YuktyanuśāsanaṭīkāYuktyanuśāsanaPlain text of Indralāl and Śrīlāl's 1919 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 15, 2025Print edition: Samantabhadra-praṇītaṃ Yuktyanuśāsanam. Vidyānanda-viracitayā ṭīkayā samanvitam Indralālaiḥ Śrīlālaiś ca sampāditaṃ saṃśodhitaṃ ca. (Māṇikacandra Digambara Jaina Granthamālā 15). Bombay 1919.Digitized print edition: dcv/Yuktyanuśāsana/YA-IŚ-pThis resource for the text of the Yuktyanuśāsana (YA) is published alongside other digital resources for the work. The resource at hand, YA-IŚ‑t, is a resource for the specific text of the edition by Indralāl and Śrīlāl (IŚ) in 1919. The resource renders only the plain text (t) without metatext except for punctuation and indication of verse or prose. H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition and to Vitus Angermeier for providing the initial TEI encoding. References in the left margin pertain to page and line of Indralāl and Śrīlāl's printed edition. References indicate page and line of Indralāl and Śrīlāl's printed edition, stanzas of the base text are rendered in a lighter color and referred to by their current number. References to the left pertain to the number of the stanza and the letter of the pāda. YA 1akīrtyā mahatyā bhuvi va­rddha­mā­naṃYA 1btvāṃ va­rddha­mā­naṃ stu­ti­go­ca­ra­tvaṃ | YA 1cni­nī­ṣa­vaḥ smo vayam adya vīraṃYA 1dvi­śī­rṇa­do­ṣā­śa­ya­pā­śa­ba­ndhaṃ || 1 || YA 2ayā­thā­tmya­m ullaṅghya gu­ṇo­da­yā­khyāYA 2bloke stutir bhū­ri­gu­ṇo­da­dhe­s te | YA 2ca­ṇi­ṣṭha­m apy aṃśam a­śa­knu­va­ntoYA 2dvaktuṃ jina tvāṃ kim iva stuyāma || 2 || YA 3atathāpi vai­yā­tya­m upetya bhaktyāYA 3bsto­tā­'­smi te śa­ktya­nu­rū­pa­vā­kyaḥ | YA 3ciṣṭe prameye 'pi ya­thā­sva­śa­ktiYA 3dkin no­tsa­ha­nte puruṣāḥ kriyābhiḥ || 3 || YA 4atvaṃ śu­ddhi­śa­ktyo­r u­da­ya­sya kāṣṭhāṃYA 4btu­lā­vya­tī­tāṃ jina ! śā­nti­rū­pā­m | YA 4ca­vā­pi­tha vra­hma­pa­tha­sya netāYA 4dmahān i­tī­ya­t pra­ti­va­ktu­m īśāḥ || 4 || YA 5akālaḥ kalir vā ka­lu­ṣā­śa­yo vāYA 5bśrotuḥ pra­va­ktu­r va­ca­nā­śa­yo vā | YA 5ctva­cchā­sa­nai­kā­dhi­pa­ti­tva­la­kṣmī-YA 5dpra­bhu­tva­śa­kte­r a­pa­vā­da­he­tuḥ || 5 || YA 6ada­yā­da­ma­tyā­ga­sa­mā­dhi­ni­ṣṭhaṃYA 6bna­ya­pra­mā­ṇa­pra­kṛ­tāṃ­ja­sā­rtha­m | YA 6ca­dhṛ­ṣya­ma­nyai­r akhilaiḥ pravādai-YA 6dr jina ! tvadīyaṃ matam a­dvi­tī­ya­m || 6 || YA 7aa­bhe­da­bhe­dā­tma­ka­m a­rtha­ta­ttvaṃYA 7btava sva­taṃ­trā­nya­ta­ra­t kha­pu­ṣpa­m | YA 7ca­vṛ­tti­ma­ttvā­t sa­ma­vā­ya­vṛ­tteḥYA 7dsaṃ­sa­rga­hā­neḥ sa­ka­lā­rtha­hā­niḥ || 7 || YA 8abhāveṣu nityeṣu vi­kā­ra­hā­ne-YA 8br na kā­ra­ka­vyā­pṛ­ta­kā­rya­yu­ktiḥ | YA 8cna baṃ­dha­bho­gau na ca ta­dvi­mo­kṣaḥ­, YA 8dsa­maṃ­ta­do­ṣaṃ matam a­nya­dī­yaṃ || 8 || YA 9aa­he­tu­ka­tvaṃ prathitaḥ svabhāva-YA 9bs tasmin kri­yā­kā­ra­ka­vi­bhra­maḥ syāt | YA 9cā­bā­la­si­ddhe­r vi­vi­dhā­rtha­si­ddhi-YA 9dr vā­dā­nta­raṃ kiṃ tad a­sū­ya­tāṃ te || 9 || YA 10ayeṣām a­va­kta­vya­m i­hā­tma­ta­ttvaṃYA 10bdehād a­na­nya­tva­pṛ­tha­ktva­kḷ­pteḥ | YA 10cteṣāṃ jñatatve '­na­va­dhā­rya­ta­ttveYA 10dkā baṃ­dha­mo­kṣa­sthi­ti­r a­pra­me­ye || 10 || YA 11ahetur na dṛṣṭo 'tra na cāpy adṛṣṭoYA 11byo 'yaṃ pravādaḥ kṣa­ṇi­kā­tma­vā­daḥ | YA 11cna dhvastam anyatra bhave dvītīyeYA 11dsaṃ­tā­na­bhi­nne na hi vā­sa­nā­'­sti || 11 || YA 12atathā na ta­tkā­ra­ṇa­kā­rya­bhā­vāYA 12bni­ra­nva­yāḥ kena sa­mā­na­rū­pāḥ | YA 12casat khapuṣpaṃ na hi he­tva­pe­kṣaṃYA 12ddṛṣṭaṃ na sidhyaty u­bha­yo­r a­si­ddha­m || 12 || YA 13anaivāsti hetuḥ kṣa­ṇi­kā­tma­vā­deYA 13bna sann asan vā vi­bha­vā­d a­ka­smā­t | YA 13cnā­śo­da­yai­ka­kṣa­ṇa­tā ca dṛṣṭāYA 13dsaṃ­tā­nā­bhi­nna­kṣa­ṇa­yo­r a­bhā­vā­t || 13 || YA 14akṛ­ta­pra­ṇā­śā­kṛ­ta­ka­rma­bho­gauYA 14bsyātām a­saṃ­ce­ti­ta­ka­rmma ca syāt | YA 14cā­ka­smi­ke 'rthe pra­la­ya­sva­bhā­voYA 14dmārgo na yukto ba­dha­ka­ś ca na syāt || 14 || YA 15ana ba­ndha­mo­kṣau kṣa­ṇi­kai­ka­saṃ­sthauYA 15bna saṃvṛtiḥ sā'pi mṛ­ṣā­sva­bhā­vā | YA 15cmu­khyā­dṛ­te gau­ṇa­vi­dhi­r na dṛṣṭoYA 15dvi­bhrā­nta­dṛ­ṣṭi­s tava dṛṣṭito 'nyā || 15 || YA 16apra­ti­kṣa­ṇaṃ bhaṃgiṣu ta­tpṛ­tha­ktvā-YA 16bn na mā­tṛ­ghā­tī svapatiḥ svajāyā | YA 16cda­tta­gra­ho nā­dhi­ga­ta­smṛ­ti­r naYA 16dna ktvā­rtha­sa­tyaṃ na kulaṃ na jātiḥ || 16 || YA 17ana śā­stṛ­śi­ṣyā­di­vi­dhi­vya­va­sthāYA 17bvi­ka­lpa­bu­ddhi­r vi­ta­thā­'­khi­lā cet | YA 17ca­ta­ttva­ta­ttvā­di­vi­ka­lpa­mo­heYA 17dni­ma­jja­tāṃ vī­ta­vi­ka­lpa­dhīḥ kā || 17 || YA 18aa­na­rthi­kā sā­dha­na­sā­dhya­dhī­ś ce-YA 18bd vi­jñā­na­mā­tra­sya na he­tu­si­ddhiḥ | YA 18ca­thā­rtha­va­ttvaṃ vya­bhi­cā­ra­do­ṣoYA 18dna yo­gi­ga­myaṃ pa­ra­vā­di­si­ddha­m || 18 || YA 19atattvaṃ viśuddhaṃ sa­ka­lai­r vikalpai-YA 19br vi­śvā­bhi­lā­pā­spa­da­tā­m a­tī­ta­m | YA 19cna svasya vedyaṃ na ca tan nigadyaṃYA 19dsu­ṣu­ptya­va­sthaṃ bha­va­du­kti­bā­hya­m || 19 || YA 20amū­kā­tma­saṃ­ve­dya­va­d ā­tma­ve­dyaṃ­, YA 20bta­nmli­ṣṭa­bhā­ṣā­pra­ti­m a­pra­lā­pa­m | YA 20ca­naṃ­ga­saṃ­jñaṃ ta­da­ve­dya­m anyaiḥYA 20dsyāt, tvaddviṣāṃ vācyam a­vā­cya­ta­ttva­m || 20 || YA 21aa­śā­sa­da­ñjāṃ­si vacāṃsi śāstā, YA 21bśiṣyāś ca śiṣṭā va­ca­nai­rna te taiḥ | YA 21caho idaṃ du­rga­ta­maṃ tamo 'nyatYA 21dtvayā vinā śrā­ya­sa­mā­rya kiṃ tat || 21 || YA 22apra­tya­kṣa­bu­ddhiḥ kramate na yatraYA 22bta­lliṃ­ga­ga­myaṃ na ta­da­rtha­liṃ­ga­m | YA 22cvāco na vā ta­dvi­ṣa­ye­ṇa yogaḥYA 22dkā tadgatiḥ kaṣṭam a­śṛ­ṇva­tāṃ te || 22 || YA 23arā­gā­dya­vi­dyā­na­la­dī­pa­naṃ caYA 23bvi­mo­kṣa­vi­dyā­mṛ­ta­śā­sa­naṃ ca | YA 23cna bhidyate saṃ­vṛ­ti­vā­di­vā­kyaṃYA 23dbha­va­tpra­tī­paṃ pa­ra­mā­rtha­śū­nya­m || 23 || YA 24avi­dyā­pra­sū­tyai kila śī­lya­mā­nā­, YA 24bbhavaty avidyā gu­ru­ṇo­pa­di­ṣṭā | YA 24caho tva­dī­yo­ktya­na­bhi­jña­mo­ho­, YA 24dya­jja­nma­ne yat ta­da­ja­nma­ne tat || 24 || YA 25aa­bhā­va­mā­traṃ pa­ra­mā­rtha­vṛ­tteḥYA 25bsā saṃvṛtiḥ sa­rva­vi­śe­ṣa­śū­nyā | YA 25ctasyā viśeṣau kila baṃ­dha­mo­kṣauYA 25dhe­tvā­tma­ne­ti tva­da­nā­tha­vā­kya­m || 25 || YA 26avya­tī­ta­sā­mā­nya­vi­śe­ṣa­bhā­vā-YA 26bd vi­śvā­bhi­lā­pā­rtha­vi­ka­lpa­śū­nya­m | YA 26ckha­pu­ṣpa­va­tsyā­d asad eva tattvaṃYA 26dpra­bu­ddha­ta­ttvā­dbha­va­taḥ pa­re­ṣā­m || 26 || YA 27aa­ta­tsva­bhā­ve 'py a­na­yo­r u­pā­yā­dYA 27bgatir bhavet tau va­ca­nī­ya­ga­myau | YA 27csa­mba­ndhi­nau cen na virodhi dṛṣṭaṃYA 27dvācyaṃ yathārthaṃ na ca dūṣaṇaṃ tat || 27 || YA 28au­pe­ya­ta­ttvā­na­bhi­lā­pya­tā­va-YA 28bd u­pā­ya­ta­ttvā­na­bhi­lā­pya­tā syāt | YA 28ca­śe­ṣa­ta­ttvā­na­bhi­lā­pya­tā­yāṃYA 28ddviṣāṃ bha­va­dyu­ktya­bhi­lā­pya­tā­yāḥ || 28 || YA 29aa­vā­cya­m ity atra ca vā­cya­bhā­vā-YA 29bd a­vā­cya­m evety a­ya­thā­pra­ti­jña­m | YA 29csva­rū­pa­ta­ś cet pa­ra­rū­pa­vā­ciYA 29dsva­rū­pa­vā­cī­ti vaco vi­ru­ddha­m || 29 || YA 30asa­tyā­nṛ­taṃ vā'py a­nṛ­tā­nṛ­taṃ vā'-YA 30bpy astīha kiṃ va­stva­ti­śā­ya­ne­na | YA 30cyuktaṃ pra­ti­dvaṃ­dvya­nu­baṃ­dhi­mi­śraṃYA 30dna vastu tādṛk tvadṛte ji­ne­dṛ­k || 30 || YA 31asa­ha­kra­mā­d vā vi­ṣa­yā­lpa­bhū­riYA 31bbhede 'nṛtaṃ bhedi na cā­tma­bhe­dā­t | YA 31cā­tmā­nta­raṃ syād bhiduraṃ samaṃ caYA 31dsyāc cā­nṛ­tā­t mā­na­bhi­lā­pya­tā ca || 31 || YA 32ana sac ca nāsac ca na dṛṣṭam eka-YA 32bm ā­tmā­nta­raṃ sa­rva­ni­ṣe­dha­ga­mya­m | YA 32cdṛṣṭaṃ vimiśraṃ ta­du­pā­dhi­bhe­dā-YA 32dt svapne 'pi nai­ta­ttva­dṛ­ṣeḥ pa­re­ṣā­m || 32 || YA 33apra­tya­kṣa­ni­rde­śa­va­d apy asiddhaYA 33bm a­ka­lpa­kaṃ jñā­pa­yi­tuṃ hy a­śa­kya­m | YA 33cvinā ca siddher na ca la­kṣa­ṇā­rthoYA 33dna tā­va­ka­dve­ṣi­ṇi vīra ! satyam || 33 || YA 34akā­lā­nta­ra­sthe kṣaṇike dhruve vā'-YA 34bpṛ­tha­kpṛ­tha­ktvā­va­ca­nī­ya­tā­yā­m | YA 34cvi­kā­ra­hā­ne­r na ca ka­rttṛ­kā­ryeYA 34dvṛthā śramo 'yaṃ jina ! vidviṣāṃ te || 34 || YA 35ama­dyāṃ­ga­va­d bhū­ta­sa­mā­ga­me jñaḥYA 35bśa­ktya­nta­ra­vya­kti­r a­dai­va­sṛ­ṣṭiḥ | YA 35city ā­tma­śi­śno­da­ra­pu­ṣṭi­tu­ṣṭai-YA 35dr ni­rhrī­bha­yai­r hā ! mṛdavaḥ pralabdhāḥ || 35 || YA 36adṛṣṭe '­vi­śi­ṣṭe ja­na­nā­di­he­tauYA 36bvi­śi­ṣṭa­tā kā pra­ti­sa­ttva­m eṣām | YA 36csva­bhā­va­taḥ kiṃ na parasya siddhi-YA 36dr a­tā­va­kā­nā­m api hā prapātaḥ || 36 || YA 37asva­ccha­nda­vṛ­tte­rja­ga­taḥ svabhāvā-YA 37bd uccair a­nā­cā­ra­pa­the­ṣv a­do­ṣa­m | YA 37cnirghuṣya dī­kṣā­sa­ma­m u­kti­mā­nā-YA 37ds tva­ddṛ­ṣṭi­vā­hyā vata vi­bhra­maṃ­ti || 37 || YA 38apra­vṛ­tti­ra­ktaiḥ śa­ma­tu­ṣṭi­ri­ktai-YA 38br upetya hiṃ­sā­'­bhyu­da­yā­ṅga­ni­ṣṭhā | YA 38cpra­vṛ­tti­taḥ śāṃtir api prarūḍhaṃYA 38dtamaḥ pareṣāṃ tava su­pra­bhā­ta­m || 38 || YA 39aśī­rṣo­pa­hā­rā­di­bhi­r ā­tma­duḥ­khai-YA 39br devān ki­lā­rā­dhya su­khā­bhi­gṛ­ddhāḥ | YA 39csiddhyanti do­ṣā­pa­ca­yā­na­pe­kṣāYA 39dyuktaṃ ca teṣāṃ tvam ṛṣir na yeṣām || 39 || YA 40asā­mā­nya­ni­ṣṭhā vividhā viśeṣāḥYA 40bpadaṃ vi­śe­ṣāṃ­ta­ra­pa­kṣa­pā­ti | YA 40ca­nta­rvi­śe­ṣā­nta­ra­vṛ­tti­to 'nya-YA 40dt sa­mā­na­bhā­vaṃ nayate vi­śe­ṣa­m || 40 || YA 41ayad eva kā­ro­pa­hi­taṃ padaṃ ta-YA 41bd a­svā­rtha­taḥ svārtham a­va­cchi­na­tti | YA 41cpa­ryā­ya­sā­mā­nya­vi­śe­ṣa­sa­rvaṃ­, YA 41dpa­dā­rtha­hā­ni­ś ca vi­ro­dhi­va­t syāt || 41 || YA 42aa­nu­kta­tu­lyaṃ yad a­ne­va­kā­raṃYA 42bvyā­vṛ­ttya­bhā­vā­n ni­ya­ma­dva­ye 'pi | YA 42cpa­ryā­ya­bhā­ve '­nya­ta­rā­pra­yo­ga-YA 42ds tat sarvam a­nya­cyu­ta­m ā­tma­hī­na­m || 42 || YA 44avirodhi cā­bhe­dya­vi­śe­ṣa­bhā­vā­t YA 44bta­ddyo­ta­naḥ syād guṇato nipātaḥ | YA 44cvi­pā­dya­sa­ndhi­ś ca ta­thāṃ­ga­bhā­vā-YA 44dd a­vā­cya­tā śrā­ya­sa­lo­pa­he­tuḥ || 44 || YA 45atathā pra­ti­jñā­śa­ya­to prayogaḥYA 45bsā­ma­rthya­to vā pra­ti­ṣe­dha­yu­ktiḥ | YA 45citi tvadīyā ji­na­nā­ga ! dṛṣṭiḥYA 45dpa­rā­pra­dhṛ­ṣyā pa­ra­dha­rṣi­ṇī ca || 45 || YA 46avidhir niṣedho '­na­bhi­lā­pya­tā caYA 46btri­re­ka­śā­stri­dvi­śa eka eva | YA 46ctrayo vi­ka­lpā­s tava sa­pta­dhā­mīYA 46dsyā­ccha­bda­ne­yāḥ sakale '­rtha­bhe­de || 46 || YA 47asyād ity api syād gu­ṇa­mu­khya­ka­lpai-YA 47bkānto ya­tho­pā­dhi­vi­śe­ṣa­vī­kṣyaḥ | YA 47ctattvaṃ tv a­ne­kāṃ­ta­m a­śe­ṣa­rū­paṃYA 47ddvidhā bha­vā­rtha­vya­va­hā­ra­va­ttvā­t || 47 || YA 48ana dra­vya­pa­ryā­ya­pṛ­tha­gvya­va­sthā-YA 48bdvai­yā­tmya­m e­kā­rpa­ṇa­yā vi­ru­ddha­m | YA 48cdharmaś ca dharmī ca mithas tridhemau-YA 48dna sarvathā te '­bhi­ma­tau viruddhau || 48 || YA 49adṛ­ṣṭā­ga­mā­bhyā­m a­vi­ru­ddha­m artha-YA 49bpra­rū­pa­ṇaṃ yu­ktya­nu­śā­sa­naṃ te | YA 49cpra­ti­kṣa­ṇaṃ sthi­tyu­da­ya­vya­yā­tma-YA 49dta­ttva­vya­va­sthaṃ sad i­hā­rtha­rū­pa­m || 49 || YA 50anā­nā­tma­tā­m a­pra­ja­ha­t tad eka-YA 50bm e­kā­tma­tā­m a­pra­ja­ha­c ca nānā | YA 50caṃ­gāṃ­gi­bhā­vā­t tava vastu tad yatYA 50dkrameṇa vāg vācyam a­naṃ­ta­rū­pa­m || 50 || YA 51amitho '­na­pe­kṣāḥ pu­ru­ṣā­rtha­he­tu-YA 51br nāṃśā na cāṃśī pṛthag asti tebhyaḥ | YA 51cpa­ra­spa­re­kṣāḥ pu­ru­ṣā­rtha­he­tu-YA 51dr dṛṣṭā nayās tadvad asi kri­yā­yā­m || 51 || YA 52ae­kā­nta­dha­rmā­bhi­ni­ve­śa­mū­lāYA 52brā­gā­da­yo '­haṃ­kṛ­ti­jā ja­nā­nā­m | YA 52ce­kā­nta­hā­nā­c ca sa yat tad evaYA 52dsvā­bhā­vi­ka­tvā­c ca samaṃ manaste || 52 || YA 53apra­mu­cya­te ca pra­ti­pa­kṣa­dū­ṣīYA 53bjina ! tvadīyaiḥ pa­ṭu­siṃ­ha­nā­daiḥ | YA 53cekasya nā­nā­tma­ta­yā­jña­vṛ­tte-YA 53ds tau baṃ­dha­mo­kṣau sva­ma­tā­da­vā­hyau || 53 || YA 54aā­tmā­nta­rā­bhā­va­sa­mā­na­tā naYA 54bvā­gā­spa­daṃ svā­śra­ya­bhe­da­hī­nā | YA 54cbhāvasya sā­mā­nya­vi­śe­ṣa­va­ttvā-YA 54dd aikye tayor a­nya­ta­ra­nni­rā­tma || 54 || YA 55aa­me­ya­m a­śli­ṣṭa­m a­me­ya­m evaYA 55bbhede 'pi, ta­dvṛ­ttya­pa­vṛ­tti­bhā­vā­t | YA 55cvṛttiś ca kṛ­tsnāṃ­śa­vi­ka­lpa­to na, YA 55dmānaṃ ca nā­na­nta­sa­mā­śra­ya­sya || 55 || YA 56anā­nā­sa­de­kā­tma­sa­mā­śra­yaṃ ce-YA 56bd a­nya­tva­m a­dvi­ṣṭha­ma­nā­tma­noḥ kva | YA 56cvi­ka­lpa­śū­nya­tva­m a­va­stu­na­ś ce-YA 56dt tasminn ameye kva khalu pra­mā­ṇa­m || 56 || YA 57avyā­vṛ­tti­hī­nā­nva­ya­to na siddhye-YA 57bd vi­pa­rya­ye 'py a­dvi­ta­ye 'pi sādhyam | YA 57ca­ta­dvyu­dā­sā­bhi­ni­ve­śa­vā­daḥYA 57dpa­rā­bhyu­pe­tā­rtha­vi­ro­dha­vā­daḥ || 57 || YA 58aa­nā­tma­nā­nā­tma­ga­te­r a­yu­ktiḥ­,  || 58a || YA 58bva­stu­nya­yu­kte­r yadi pa­kṣa­si­ddhiḥ | YA 58bca­va­stva­yu­kteḥ pra­ti­pa­kṣa­si­ddhiḥ­,  || 58bc || YA 58dna ca svayaṃ sā­dha­na­ri­kta­si­ddhiḥ || 58 ||  || 58d || YA 59ani­śā­yi­ta­s taiḥ paraśuḥ paraghnaḥYA 59bsvamūrdhni ni­rbhe­da­bha­yā­na­bhi­jñaiḥ | YA 59cvai­ta­ṇḍi­kai­r yaiḥ kusṛtiḥ praṇītāYA 59dmune ! bha­va­cchā­sa­na­dṛ­kpra­mū­ḍhaiḥ || 59 || YA 60abha­va­tya­bhā­vo 'pi ca va­stu­dha­rmoYA 60bbhā­vā­nta­raṃ bhā­va­va­d a­rha­ta­s te | YA 60cpra­mī­ya­te ca vya­pa­di­śya­te caYA 60dva­stu­vya­va­sthāṃ­ga­m a­me­ya­m anyat || 60 || YA 61avi­śe­ṣa­sā­mā­nya­vi­ṣa­kta­bhe­da-YA 61bvi­dhi­vya­va­cche­da­vi­dhā­yi vākyam | YA 61ca­bhe­da­bu­ddhe­r a­vi­śi­ṣṭa­tā syādYA 61dvya­vṛ­tti­bu­ddhe­ś ca vi­śi­ṣṭa­tā te || 61 || YA 62asa­rvā­nta­va­t ta­dgu­ṇa­mu­khya­ka­lpaṃYA 62bsa­rvā­nta­śū­nyaṃ ca mi­tho­na­pe­kṣa­m | YA 62csa­rvā­pa­dā­m a­nta­ka­raṃ nirantaṃYA 62dsa­rvo­da­yaṃ tīrtham idaṃ tavaiva || 62 || YA 63akāmaṃ dviṣann apy u­pa­pa­tti­ca­kṣuḥYA 63bsa­mī­kṣa­tāṃ te sa­ma­dṛ­ṣṭi­r iṣṭam | YA 63ctvayi dhruvaṃ khaṃ­ḍi­ta­mā­na­śṛṃ­goYA 63dbhavaty abhadro 'pi sa­ma­nta­bha­draḥ || 63 || YA 64ana rāgān naḥ stotraṃ bhavati bha­va­pā­śa­cchi­di munauYA 64bna cānyeṣu dveṣād a­pa­gu­ṇa­ka­thā­bhyā­sa­kha­la­tā | YA 64ckimu nyā­yā­nyā­ya­pra­kṛ­ta­gu­ṇa­do­ṣa­jña­ma­na­sāYA 64dhi­tā­nve­ṣo­pā­ya­s tava gu­ṇa­ka­thā­saṃ­ga­ga­di­taḥ || 64 || YA 65aiti stutyaḥ stutyais tri­da­śa­mu­ni­mu­khyaiḥ pra­ṇi­hi­taiḥYA 65bstutaḥ śaktyā śre­yaḥ­pa­da­m a­dhi­ga­ta­s tvaṃ jina mayā | YA 65cma­hā­vī­ro vīro du­ri­ta­pa­ra­se­nā­bhi­vi­ja­yeYA 65dvidheyā me bhaktiḥ pathi bhavata e­vā­pra­ti­ni­dhau || 65 ||