Yuktyanuśāsana with ṬīkāDigitized print edition: Capture of Indralāl and Śrīlāl's editionYuktyanuśāsanaṭīkāYuktyanuśāsanaDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 15, 2025Print edition: Samantabhadra-praṇītaṃ Yuktyanuśāsanam. Vidyānanda-viracitayā ṭīkayā samanvitam Indralālaiḥ Śrīlālaiś ca sampāditaṃ saṃśodhitaṃ ca. (Māṇikacandra Digambara Jaina Granthamālā 15). Bombay 1919.This resource reflects the texts of the Y­u­ktya­nu­śā­sa­na and Y­u­ktya­nu­śā­sa­na­ṭī­kā and is published alongside other digital resources for these works (see YA and YAṬ). The resource at hand renders the specific texts of the edition by Indralāl and Śrīlāl (IŚ) in 1919. As a digitized print edition (p) this resource preserves specific editorial features, i.e., page and line breaks, notes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: Diplomatic capture of the 1919 print edition by SwiftTechnologies, Mumbai, January 2013. Transliteration with H. Lasic' programme „dev2trans“, September 2012 Application of the conventions of the Text Encoding Initiative by V. Angermeier, January 2020, and H. Trikha March 2022 Integration into DCV, March 2022Finalization of header, October 2025H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition and to Vitus Angermeier for providing the initial TEI encoding. Metatext is declared with the following tags and/or attributes: frontreftype=inline-noterefana=footnoteana=obsoletetype=note-block-page-foottype=note-block-containerReferences in the left margin pertain to page and line of Indralāl and Śrīlāl's printed edition. References indicate page and line of Indralāl and Śrīlāl's printed edition, stanzas of the base text are rendered in a lighter color and referred to by their current number. References to the left pertain to the number of the stanza and the letter of the pāda. मा­णि­क­च­न्द्र­–­दि­ग­म्ब­र­–­जै­न­–­ग्र­न्थ­मा­ला­याः­प­ञ्च­द­शो ग्रन्थः । श्री­म­त्स­म­न्त­भ­द्रा­चा­र्य­प्र­णी­तं यु­क्त्य­नु­शा­स­न­म् । श्री­वि­द्या­न­न्दा­चा­र्य­वि­र­चि­त­या टीकया स­म­न्वि­तं सा­हि­त्य­शा­स्त्रि­–­प­ण्डि­त­–­इ­न्द्र­ला­लैः­का­व्य­ती­र्थ­–­प­ण्डि­त­– श्री­ला­लै­श्च स­म्पा­दि­तं सं­शो­धि­तं च । प्र­का­श­यि­त्री­– मा­णि­क­च­न्द्र­–­दि­ग­म्ब­र­–­जै­न­–­ग्र­न्थ­मा­ला­–­स­मि­तिः वै­शा­ख­, श्रीवोर नि° संवत् २­४­४­६ । प्र­थ­मा­वृ­त्तिः­] वि° सं° १­९­७­७ । [­५­०­० ओं श्री­वी­त­रा­गा­य नमः । आ­चा­र्य­प्र­व­र­श्री­म­द्वि­द्या­नं­दि­प्र­णी­त­या टी­क­या­वि­भू­षि­तं श्री­म­त्स­मं­त­भ­द्रा­चा­र्य­व­र्य­प्र­णी­तं ०५यु­क्त्य­नु­शा­स­नं । टी­का­क­र्त्तु­र् मं­ग­ला­च­र­णं । प्र­मा­ण­न­य­नि­र्णी­त­व­स्तु­त­त्त्व­म् अ­बा­धि­तं । जीयात् स­म­न्त­भ­द्र­स्य स्तोत्रं यु­क्त्य­नु­शा­स­नं ॥ श्री­म­त्स­म­न्त­भ­द्र­स्वा­मि­भि­र् आ­प्त­मी­मां­सा­या­म­न्य­यो­ग­व्य­व­च्छे- १०दाद् व्य­व­स्था­पि­ते­न भ­ग­व­ता श्री­म­ता­र्ह­ता­न्त्य­ती­र्थं­क­र­प­र­म­दे­वे­न मां परीक्ष्य किं चि­की­र्ष­वो भवन्तः ? इति ते पृष्टा इ­व­प्रा­हुः — कीर्त्या महत्या भुवि व­र्द्ध­मा­नं त्वां व­र्द्ध­मा­नं स्तु­ति­गो­च­र­त्वं । नि­नी­ष­वः स्मो वयम् अद्य वीरं १५वि­शी­र्ण­दो­षा­श­य­पा­श­ब­न्धं ॥  ॥ टीका — स्तु­ति­गो­च­र­त्वं स्तो­त्र­वि­ष­य­त्वं नि­नी­ष­वो नेतुम् इ- च्छवो वयं मु­मु­क्ष­वो ऽ­द्या­स्मि­न् काले प­री­क्षा­व­सा­न­स­म­ये स्मो भ­वा­म­स् त्वां वीरं नान्यत् किंचित् क­र्तु­का­मा इ­ति­प्र­ति­व­च­ने­ना­भि- संबंधः । कुतः स्तु­ति­गो­च­र­त्वं नेतुम् इ­च्छ­वो­भ­व­न्त इत्य् आहुः — ऋ­द्ध­मा­न­म् इति प्र­वृ­द्ध­प्र­मा­ण­त्वा­द् इत्य् अर्थः, ऋ­द्धं­प्र­वृ­द्धं मानं प्रमाणं यस्य स एव व­र्द्ध­मा­न इत्य् उच्यते । किं पुनस् तत्र प्रमाणं प्र­वृ­द्ध­म् इति चेत्, त­त्त्व­ज्ञा­न­मे­व­, ०५त­त्त्व­ज्ञा­नं प्रमाणं स्याद् इति व­च­ना­त् त­स्यै­व­प्र­वृ­द्ध­त्वो­प­प­त्तेः स्या­द्वा­द­न­य­सं­स्कृ­त­त्वा­त् । स­न्नि­क­र्षा­दे­र् उ­प­चा­रा­द् अ­न्य­त्र­प्र­मा­ण- त्वा­यो­गा­न् नि­र्वि­क­ल्प­क­द­र्श­न­व­त् प्र­वृ­द्ध­त्वा­सं­भ­वा­त् । त­त्त्व­ज्ञा­नं पुनः स्वा­र्थ­व्य­व­सा­या­त्म­कं त­त्त्व­ज्ञा­न­त्वा­न्य­था­नु­प­प­त्तेः । न ह्य् अव्यव- सा­या­त्म­कं त­त्त्व­ज्ञा­नं नामा किंचित् क­र­स्य­त­त्त्व­ज्ञा­न­त्व­प्र­सं­गा­त् । १०ना­किं­चि­त्क­रं त­त्त्व­ज्ञा­नं व्य­व­सा­य­क­र­स्य त­त्त्व­ज्ञा­न­त्वा­दि­ति चेत्, न स्वयम् अ­व्य­व­सा­या­त्म­नो द­र्श­न­स्य­व्य­व­सा­य­क­र­त्व­वि­रो- धात् सु­ग­त­द­र्श­न­व­त् । क्ष­ण­क्ष­या­दि­द­र्श­न­बु­द्ध­व्य­व­सा­य­वा­स­ना- प्र­बो­ध­स­ह­का­रि दर्शनं व्य­व­सा­य­का­र­णं ना­प­र­म् इति चेत्, कुतो व्य­व­सा­य­वा­स­ना­प्र­बो­धः ? द­र्श­ना­द् इति चेत्, त­र्हि­क्ष­ण­क्ष­या­दा- १५व् अपि स्यात् कथं च सु­ग­त­द­र्श­नं न स्यात् ? त­त्रा­वि­द्यो­द­य­स­त्त्वा- द् इति चेत्, तर्हि अ­वि­द्यो­द­य­स­हा­या­द­र्श­ना­त् स च भवतु क्ष- ण­क्ष­या­दौ­, नास्तीति मतं तदा द­र्श­न­भे­द­प्र­सं­गः­, न ह्येकम् एव दर्शनं नी­ला­दौ­व्य­व­सा­य­वा­स­ना­प्र­बो­ध­नि­बं­ध­ना­वि­द्यो­द­य­स­मा- क्रान्तं क्ष­ण­क्ष­या­दा­व् अ­न्य­थे­ति वक्तुं युक्तम् । स्यान् मतं, दर्शन- २०स्या­वि­द्यो­द­य­वै­चि­त्र्या­द् वैचित्र्यं ततस् त­स्या­न्य­त्वा­त्त­द­न्य­त्वे दर्श- नस्य वा­स्त­व­त्वा­वि­रो­धा­द्­, वास्तवं हि द­र्श­न­म् अ­वा­स्त­वा­वा­ऽ­वि- द्या, त­दु­भ­य­भे­दा­न् न द­र्श­न­भे­द इति । तद् अ­पि­स्व­सि­द्धा­न्त­मा­त्रं­, तस्या वि­क­ल्प­वा­स­ना­हे­तु­त्व­वि­रो­धा­त्­, वास्तवं हि­किं­चि­त् क- स्यचित् का­र­ण­म् इष्टं ना­वा­स्त­वं श­श­वि­षा­णं­, न चाविद्या वा- स्तविका । यदि पुनर् यथा वास्तवं कारणं वा­स्त­व­म् ए­व­का­र्य­म् उ- प­ज­न­य­ति त­द्व­द­वा­स्त­व­म् अ­वा­स्त­वं वि­रो­धा­भा­वा­त्­, त­त­श्चा­वि­द्यो- ०५दयः स्वयम् अ­वा­स्त­वो वि­क­ल्प­वा­स­ना­प्र­बो­ध­म् अ­वा­स्त­वं­क­रि­ष्य­ती- त्य् अ­भि­धी­य­ते­, तदा वि­क­ल्प­वा­स­ना­प्र­बो­धो ऽप्य् अ­वा­स्त­वो­नी­ला­दि- व्य­व­सा­य­म् अ­वा­स्त­व­म् एव ज­न­ये­त् । वा­स्त­व­द­र्श­न­हे­तु­त्वा­त्वा­स्त- वो ऽपि नी­ला­दि­वि­क­ल्प इति चेत्; तर्हि वा­स्त­वा­वा­स्त­वा­भ्यां द­र्श­न­वि­क­ल्प­वा­स­ना­प्र­बो­धा­भ्यां जनितो नी­ला­दि­वि­क­ल्पो वा- १०स्त­वा­वा­स्त­वः स्यात्, तथा च त­ज्ज­न­कं दर्शनं कथम् इ­व­त­त्त्व- ज्ञानम् उ­प­प­द्ये­त सं­श­या­दि­वि­क­ल्प­ज­न­क­स्या­पि द­र्श­न­स्य­त­त्त्व­ज्ञा­न- त्व­प्र­सं­गा­त् । यथैव हि नी­ला­दि­वि­क­ल्पः स्वरूपे वा­स्त­वः­स्वा- लंबने चा­वा­स्त­व­स् तथा सं­श­या­दि­वि­क­ल्पो ऽपि, स­र्व­चि­त्त­चै­त्ता­ना- म् आ­त्म­सं­वे­द­न­स्य वा­स्त­व­त्वा­त् त­दा­लं­ब­न­स्य­चा­ऽ­न्या­पो­ह­स्या­वा- १५स्त­व­त्वा­त् वा­स्त­वा­वा­स्त­वो­प­व­त्तिः । ननु द­र्श­न­पृ­ष्ट­भा­वि­नो­वि- कल्पस्य व­स्तु­व्य­व­सा­य­क­त्वा­त् त­ज्ज­न­कं द­र्श­नं­त­त्त्व­ज्ञा­नं­, न पुनः सं­श­या­दि­वि­क­ल्प­ज­न­कं त­स्या­व­स्तु­प­रा­म­र्शि­त्वा­त् । नहि सं­श­ये­न वि­ष­यी­क्रि­य­मा­णं च­लि­ता­का­र­द्व­यं व­स्तु­रू­पं­, नाऽपि वि­प­र्या­से­ना­लं­ब्य­मा­नं वि­प­री­तं व­स्तु­रू­पं यतो ऽ­स्य­व­स्तु­प­रा­म- २०र्शिता स्याद् इति कश्चित् । सो ऽप्य् एवं प्र­ष्ट­व्यः­, कुतो नीलादि- वि­क­ल्प­स्य व­स्तु­व्य­व­सा­यि­त्वं सिद्धं ? व­स्तु­व्य­व­सा­यि­वि­क­ल्प- वा­स­ना­प्र­बो­धा­त्­, सो ऽपि व­स्तु­व्य­व­सा­य्य­वि­द्यो­द­या­द् इति चेत् तर्ह्य् अ­वि­द्यो­द­य­वं­श­प्र­भ­वो नी­ला­दि­वि­क­ल्प इत्य् ए­त­दा­या­त­म् । तथा च त­ज्ज­न­ना­न् न दर्शनं त­त्त्व­ज्ञा­नं युक्तम् अ­ति­प्र­सं­गा­त् । त­द­वि­सं­वा­द­क­त्वा­त् त­त्त्व­ज्ञा­न­म् इति चेत्, तद् अपि यद्यर्थ- क्रि­या­प्रा­प्ति­नि­मि­त्त­त्वं तच् च प्र­व­र्त्त­क­त्वं तद् अ­पि­प्र­वृ­त्ति­वि­ष­यो- ०५प­द­र्श­क­त्व­म् उच्यते तदा न व्य­व­ति­ष्ठ­ते­द­र्श­न­स्या­व्य­व­सा­या- त्मनः प्र­वृ­त्ति­वि­ष­यो­प­द­र्श­क­त्वे­क्ष­ण­क्ष­या­द्यु­प­द­र्श­क­त्व­प्र­सं­गा­त् नी­ला­द्यु­प­द­र्श­क­त्व­व­त्­, नी­ला­दि­व­त् क्ष­ण­क्ष­या­दा­व् अपि दर्शन- वि­ष­य­त्वा­वि­शे­षा­त् । क्ष­ण­क्ष­या­दौ वि­प­री­त­स­मा­रो­पा­न् न­त­दु­प­द- र्श­क­त्व­म् इति चेत्, सो ऽपि कुतः ? स­दृ­शा­प­रा­प­रो­त्प­त्ति­द­र्श­ना­द् अ- १०वि­द्यो­द­या­च् चेति चेत्, न स­दृ­शा­प­रा­प­रो­त्प­त्ति­द­र्श­न­स्य­स­मा­रो­प- नि­मि­त्त­स्या­प­रा­प­र­ज­ल­बु­द्बु­दो­त्प­त्ति­द­र्श­ने­न व्य­भि­चा­रा­त्त­त्रै- क­त्व­स­मा­रो­पा­सं­भ­वा­त्­, त­था­न्त­रं­ग­स्य चा­वि­द्यो­द­य­स्य­वा­ह्य­का­र- ण­र­हि­त­स्या­स­म­र्थ­त्वा­त्­, त­न्मा­त्रा­द् ए­वा­न्य­था स­र्व­त्र­वि­भ्र­म­प्र­सं­गा­त् । स्यान् मतं, अ­प­रा­प­र­ज­ल­बु­द्बु­दे­षु­स­दृ­शा­प­रा­प­रो­त्प­त्ति­द­र्श- १५ने सत्य् अप्य् अ­वि­द्यो­द­या­सं­भ­वा­न् नै­क­त्व­स­मा­रो­पः ततो न­व्य­भि­चा­र इति । तद् अ­यु­क्त­म्­, क्ष­ण­क्ष­या­दि­द­र्श­न­स्या­बो­धि­स­त्त्वा­द­प्र­सि­द्धेः­, पश्यन्न् अयं क्ष­णि­क­म् एव न प­श्य­ती­ति व­च­न­स्य­स्व­म­नो­र­थ­मा­त्र- त्वात्, शक्यं हि वक्तुं पश्यन्न् अयं नित्यम् एव प­श्य­त्य­ना­द्य­वि­द्यो­द- याद् अ­प­रा­प­र­ज्ञा­नो­त्प­त्ति­षु क्ष­णि­क­त्व­स­मा­रो­पा­न्ना­व­धा­र­य­ती­ति । २०क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­ध­स् तु नि­त्य­स्ये­व­क्ष­णि­क­स्या­पि विद्यत एव ततः पश्यन्न् अयं जा­त्य­न्त­र­म् एवं प­श्य­ति­द­र्श­न­मो­हो­द- यात् तु दु­रा­ग­म­ज­नि­त­वा­स­ना­स­हा­या­द् वि­प­री­त­स­मा­रो­प­सं­भ­वा­न्ना­व- धा­र­य­ती­ति युक्तम् उ­त्प­श्या­मः । तथा चा­क्षा­दि­ज्ञा­न­स्य­द्र­व्य­प- र्या­या­त्म­कः क­थं­चि­त् नि­त्या­नि­त्या­त्मा­स­दृ­शे­त­र­प­रि­णा­मा­त्म- कः सा­मा­न्य­वि­शे­षा­त्म­कः जा­त्य­न्त­र­भू­तो ऽ­ने­का­न्ता­त्मा­र्थो­वि­ष- यः सिद्धः सु­नि­श्च­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­त्त­दु­प­द­र्श­क­त्वं प्र­वृ­त्ति­वि­ष­यो­प­द­र्श­क­त्वं तत् प्र­व­र्त्त­क­त्वं­त­त्त्वा­र्थ­क्रि­या­प्रा­प्ति­नि- ०५मित्तत्वं तद् अप्य् अ­वि­सं­वा­दि­त्वं त­ल्ल­क्ष­णं त­त्त्व­ज्ञा­नं­क­थ­म् अ­वि­क­ल्प­कं जा­त्या­द्या­त्म­क­स्य स­वि­क­ल्प­क­स्या­र्थ­सा­म­र्थ्ये­न­स­मु­द्भू­त­त्वा- ज् जा­त्या­दि­र­हि­त­स्य स्व­ल­क्ष­णा­र्थ­स्य­स­र्व­था­ऽ­न­र्थ­क्रि­या­का­रि­णो ऽ­नु­प­प­त्तेः त­त्का­र­णे­न त­त्त्व­ज्ञा­न­स्यो­द्भ­वा­सं­भ­वा­त्नि­र्वि­क­ल्प- कत्वाद् असिद्धेः । स्यान् म­त­म्­, सं­हृ­त­स­क­ल­वि­क­ल्पा­व­स्था­यां­अ- १०श्व­वि­क­ल्प­का­ले गो­द­र्श­न­वि­ष­या­णां नि­र्वि­क­ल्प­कं प्र­त्य­क्षं­प्र­त्य- क्षत एव सिद्धं । वि­क­ल्पे­न ना­म­सं­श्र­ये­ण प्र­त्या­त्म­ना­वे­द्ये­न र­हि­त­स्य प्र­त्य­क्ष­स्य सं­वे­द­ना­त् । तद् उक्तम् — प्रत्यक्षं क­ल्प­ना­पो­ढं प्र­त्य­क्षे­णै­व सिद्ध्यति । प्र­त्या­त्म­वे­द्यः सर्वेषां विकल्पो ना­म­सं­श्र­यः ॥ इति १५तद् असत् । व्य­व­सा­या­त्म­क­स्यै­व प्र­त्य­क्ष­स्य­स्व­सं­वे­द­न­प्र­त्य- क्षतः प्रसिद्धेः ना­म­सं­श्र­य­स्य वि­क­ल्प­स्य­त­त्रा­ऽ­नु­प­लं­भे ऽप्य् अक्षादि- सं­श्र­य­स्य सं­वे­द्य­मा­न­त्वा­त्­, सं­हृ­त­स­क­ल­वि­क­ल्पा­व­स्था­या­म­पि स्ति­मि­ते­ना­न्त­रा­त्म­ना स्थितस्य चक्षुषा रू­प­मी­क्ष­मा­ण­स्या­क्ष­जा- या मतेः स­वि­क­ल्प­का­त्मि­का­या एव प्रतीतेः । अन्यथा व्युत्थि- २०त­चि­त्ता­व­स्था­यां तथैव स्म­र­णा­नु­प­प­त्तेः ए­ते­ना­नु­मा­ना­त्प्र­त्य­क्षे क­ल्प­ना­वि­र­ह­सि­द्धि­र् अपास्ता । पुनः किंचिद् वि­क­ल्प­य­तो­य­था­ऽ- श्व­क­ल्प­ना म­मा­सी­द् इति वित्तिस् तथा गो­नि­श्च­यो ऽ­प्य­श्व­वि­क­ल्प- काले म­मे­न्द्रि­य­ब­ला­द् आसीद् इति वित्तिर् अपि क­थ­म­न्य­थो­प­प­द्ये­त ग- वा­श्व­वि­क­ल्प­यो­र् यु­ग­प­द्वि­रो­धा­त् । नैवं वित्तिः सत्येति चेत्, न तयोः क्रमाद् ए­वा­शू­त्प­त्ते­र् यौ­ग­प­द्या­भि­धा­ना­त् । त­त्त्व­तो­ज्ञा­न­द्व­य­स्य सो­प­यो­ग­स्य यु­ग­प­द­सं­भ­वा­त्­, क्व­चि­दु­प­यु­क्ता­नु­प­यु­क्त­ज्ञा­न­यौ­ग- ०५प­द्य­व­च­ने­पि वि­रो­धा­भा­वा­त् । तर्हि गो­द­र्श­न­म् अ­नु­प­यु­क्त­म­श्व­वि­क- ल्पस् तू­प­यु­क्त­स् ततस् तयोर् यु­ग­प­द्भा­वो युक्त एवेति चेत्, नकिंचि- द् अनिष्टं स्या­द्वा­दि­नां । त­था­ऽ­नु­प­यु­क्त­वे­द­न­स्य­नि­र्वि­क­ल्प­क­त्व­स्या- पी­ष्ट­त्वा­त् । क्वचित् किंचिद् उ­प­यु­क्तं हि ज्ञा­नं­व्य­व­सा­या­त्म­क­म् इ- ष्यते स­र्व­था­ऽ­नु­प­यु­क्त­स्या­व्य­व­सा­या­त्म­क­स्य­त­त्त्व­ज्ञा­न­त्व­वि­रो- १०धात् । न चैवं के­व­ल­ज्ञा­न­म् अ­त­त्त्व­ज्ञा­नं प्र­स­ज्ये­त­त­स्या­पि नित्योप- यु­क्त­त्त्वे­न व्य­व­सा­या­त्म­क­त्वो­प­ग­मा­त् । ननु च वी­ता­रा­गा­णां­क्व- चित् प्र­वृ­त्त्य­सं­भ­वा­त् स­र्व­दौ­दा­सी­न्या­द् उ­प­यो­गा­भा­वा­द­नु­प­यु­क्त­म् एव ज्ञानम् अ­नु­म­न्त­व्य­म् । तथा च नि­र्वि­क­ल्प­कं तत् सिद्धं । त­द्व­द­क्षा- दि­ज्ञा­न­म् अपि नि­र्वि­क­ल्प­कं सत् त­त्त्व­ज्ञा­नं भ­वि­ष्य­ती­ति­के­चि­त्­, १५ते ऽपि न यु­क्ति­वा­दि­नः­, यौ­ग­ज्ञा­न­स्या­नु­प­यु­क्त­त्वे­स­र्व­प­दा­र्थ­प्र- ति­भा­स­न­स्य वि­रो­धा­त्­, त­स्यै­वो­प­यो­ग­रू­प­त्वा­द्­, यु­ग­प­त्स­र्वा­र्थ- ग्र­ह­ण­म् एव ह्य् उ­प­यो­गः स­र्व­ज्ञ­वि­ज्ञा­न­स्य­, न पु­न­र्जि­हा­सो­पा­दि­त्सा­भ्यां हा­नो­पा­दा­न­ल­क्ष­णा प्र­वृ­त्तिः­, त­स्या­रा­ग­द्वे­षो­प­यो­ग­नि­बं­ध­न­त्वा­त् प्र­ली­न­रा­ग­द्वे­ष­स्य स­र्व­ज्ञ­स्य त­द­सं­भ­वा­त् । कथम् ए­वं­स­र्व­ज्ञ­वि­ज्ञा­नं २०निष्फलं न भवेद् इति चेत्, न त­द­भि­न्न­स्य फ­ल­स्य­स­क­ला­ज्ञा­न- नि­वृ­त्ति­ल­क्ष­ण­स्य स­द्भा­वा­त्­, सर्वस्य ज्ञानस्य सा­क्षा­द­ज्ञा­न­नि- वृ­त्ति­फ­ल­त्वा­द् धा­नो­पा­दा­नो­पे­क्षा­वि­ष­य­स्य­प­रं­प­रा­ज्ञा­न­फ­ल­त्व­प्र- सिद्धेः स­क­ल­वे­दि­वि­ज्ञा­न­स्य प­र­म्प­र­या­प्यु­पे­क्षा­मा­त्र­फ­ल­त्वा­त् । तथा चोक्तम् — उपेक्षा फलम् आद्यस्य शे­ष­स्या­दा­न­हा­न­धीः । पूर्वा वा­ऽ­ज्ञा­न­ना­शो वा स­र्व­स्या­स्य स्व­गो­च­रे ॥ इति ०५नि­त्यो­प­यु­क्त­त्वा­त् स­र्व­ज्ञ­वि­ज्ञा­न­स्य­स्वा­र्थ­व्य­व­सा­या­त्म­क­त्व­म् एव युक्तम् अन्यथा त­स्या­किं­चि­त्क­र­त्व­प्र­सं­गा­त्त­द्व­द­क्षा­दि­ज्ञा­ना­ना­म् अ- पीति न किं­चि­द­व्य­व­सा­या­त्म­कं त­त्त्व­ज्ञा­न­म् अस्ति ये­न­सा­ध­न- व्य­भि­चा­रः स्यात् । अ­त्रा­प­रः प्राह — स­त्य­म्­, व्य­व­सा­या­त्म­कं त­त्त्व­ज्ञा­नं अ­र्थ­व्य­व­सा­य­ल­क्ष­ण­त्वा­त्­, न तु­स्व­व्य­व­सा­या­त्म­कं १०तस्य ज्ञा­नां­त­रे­ण व्य­व­सा­या­द् इति । सो ऽपि न प्रे­क्षा­व­ता­म­भि­धे- य­व­च­नो ऽ­न­व­स्था­नु­षं­ग­त्वा­त् । क­स्य­चि­द् अ­र्थ­ज्ञा­न­स्य हियेन ज्ञानेन व्य­व­सा­य­स् तन् न तावद् अ­व्य­व­सि­त­म् एव तस्य व्य­व­सा­य­कं­प­रा­त्म­ज्ञा- न­व­त्­, ज्ञा­ना­न्त­रे­ण त­द्व्य­व­सा­ये तु तस्यापि ज्ञा­ना­न्त­रे­ण­व्य- वसाय इत्य् अ­न­व­स्था­नं दु­र्नि­वा­रं । ननु च ज्ञा­न­स्य­स्व­वि­ष­ये व्य- १५व­सि­ति­ज­न­क­त्वं व्य­व­सा­या­त्म­क­त्वं तच् च ज्ञा­ना­न्त­रे­ण व्य- व­सि­त­स्या­ऽ­पि युक्तं स­न्नि­क­र्ष­व­त् । न हि स­न्नि­क­र्षा­दिः के­न­चि­द् व्य­व­सि­तो व्य­व­सि­ति­म् उ­प­ज­न­य­ति त­द्व­द­र्थ­ज्ञा­नं­ज्ञा- ना­न्त­रे­णा­व्य­व­सि­त­म् एव व्य­व­सि­ति­म् उ­त्पा­द­य­ती­ति कश्चित् । सो ऽपि न प्रा­ती­ति­क­व­च­नो ऽ­र्थ­ज्ञा­न­स्या­पि­ज्ञा­ना­न्त­रे­णा­व्य­व­सि­त- २०स्यै­वा­र्थ­व्य­व­सि­ति­ज­न­क­त्व­प्र­सं­गा­त्ज्ञा­न­ज्ञा­न­प­रि­क­ल्प­न­वै­य- र्थ्यात् । तथा लिंगस्य ज्ञा­ने­ना­व्य­व­सि­त­स्य स्व­लिं­गि­नि­, शब्द- स्या­भि­धे­ये­, सा­दृ­श्य­स्यो­प­मे­ये­, व्य­व­सि­ति­ज­न­क­त्व­सि­द्धे­स्त­द्वि- ज्ञा­ना­न्वे­ष­णं किमर्थं पु­ष्णी­या­त् । यदि पु­न­रु­भ­य­था द­र्श­ना­द् अ- दोष इति मतं त­दा­ऽ­पि किंचिल् लिं­गा­दि­क­म् अ­ज्ञा­तं­स्व­लिं­ग्या­दि­षु व्य­व­सि­ति­म् उ­प­ज­न­य­त् कथम् अ­प­वा­र्य­ते । च­क्षु­रा­दि­क­म् अ­पि­किं­चि­द् वि- ज्ञानम् एव स्व­वि­ष­ये प­रि­च्छि­त्ति­म् उ­त्पा­द­य­द् उ­भ­य­था­द­र्श­ना­त् । ०५स्यान् मतं च­क्षु­रा­दि­क­म् ए­वा­ज्ञा­तं स्व­वि­ष­य­ज्ञा­प्ति­नि­मि­त्तं­दृ­ष्टं­, न तु लिं­गा­दि­कं तद् अपि ज्ञातम् एव नान्यथा त­तो­नो­भ­य­त्रो­भ­य­था प्रसंगः प्र­ती­ति­वि­रो­धा­द् इति । तर्हि य­था­र्थ­ज्ञा­नं­व्य­व­सि­त­म् अर्थ- ज्ञ­प्ति­नि­मि­त्तं तथा ज्ञा­न­ज्ञा­न­म् अपि ज्ञाने ऽस्तु त­त्रा­ऽ­प्यु­भ­य­था परिक- ल्पनायां प्र­ती­ति­वि­रो­ध­स्या­वि­शे­षा­त् । कया पुनः प्र­ती­त्या­ऽ­त्र १०विरोध इति चेच् च­क्षु­रा­दि­षु कयेति समः प­र्य­नु­यो­गः । वि­वा­दा­प­न्नं च­क्षु­रा­दि­क­म् अ­ज्ञा­त­म् ए­वा­र्थ­ज्ञ­प्ति­नि­मि­त्तं च­क्षु­रा­दि­त्वा­त्­, यद् एवं तद् एवं य­था­ऽ­स्म­च् च­क्षु­रा­दि­, तथा च वि­वा­दा­प­न्नं­च­क्षु­रा­दि­, त- स्मात् तथा । वि­वा­दा­ध्या­सि­तं लिं­गा­दि­कं ज्ञातम् एव क्व­चि­द्वि­ज्ञ­प्ति­नि- मित्तं लिं­गा­दि­त्वा­त्­, यद् इत्थं तद् इ­त्थं­य­थो­भ­य­वा­दि­प्र­सि­द्धं धू­मा­दि­, १५तथा च वि­वा­दा­ध्या­सि­तं लिं­गा­दि­, तस्मात् त­थे­त्य­नु­मा­न­प्र­ती­त्या त­त्रो­भ­य­था­क­ल्प­ने विरोध इति चेत्, तर्हि वि­वा­दा­प­न्नं­ज्ञा­नं- ज्ञानं ज्ञातम् एव स्व­वि­ष­ये ज्ञ­प्ति­नि­मि­त्तं­, ज्ञा­न­त्वा­त्­, यदेवं तद् एवं य- था­र्थ­ज्ञा­नं­, तथा च वि­वा­दा­ध्या­सि­तं ज्ञा­न­ज्ञा­नं­, त­स्मा­त्त­थे­त्य् अनु- मा­न­प्र­ती­त्यै­व त­त्रो­भ­य­था क­ल्प­ना­यां विरोधो ऽ­स्तु­स­र्व­था वि- २०शे­षा­भा­वा­त् तथा चा­न­व­स्था­नं दु­र्नि­वा­र­म् एव नै­या­यि­कं­म­न्या­नां । स्याद् आ­कू­त­म् अ­र्थ­ज्ञा­न­म् अप्य् अर्थे ज्ञा­नां­त­रे­णा­ज्ञा­त­म् ए­व­ज्ञ­प्ति­म् उत्पाद- यति यथा वि­शे­ष­ण­ज्ञा­नं विशेष्ये र्थे, न पुनर् ज्ञानं, त­द्वि­ज्ञा­नो­त्प­त्तेः प्राग् एव तत्र ज्ञप्तेर् अ­भा­व­प्र­सं­गा­त्­, न चैवं, तथा प्र­ती­ते­र् अ­र्थ­जि­ज्ञा­सा­यां हि स्व­हे­तो­र् अ­र्थ­ज्ञा­न­म् उ­त्प­द्य­ते । ज्ञा­न­जि­ज्ञा­सा­या­न् तु­प­श्चा­द् एव ज्ञाने ज्ञानं प्र­ती­ते­र् एवं वि­ध­त्वा­द् इति । तद् अप्य् अ­स­त्य­म् । स्वयम् अ­र्थ­ज्ञा­नं म­मे­द­म् इत्य् अ­प्र­ति­प­त्तौ तथा प्र­ती­ते­र् अ­सं­भ­वा­त्प्र­ति­प­त्तौ तु स्वत- ०५स् त­त्प्र­ति­प­त्ति­र्ज्ञा­ना­न्त­रा­त् वा । स्वतश् चेत् ? स्वा­र्थ­प­रि­च्छे­द­क- त्व­सि­द्धि­र् वे­द­न­स्य व­स्तु­ब­ल­प्रा­प्ता क्कचिद् अर्थे जि­ज्ञा­सा­यां­स­त्या- महम् उ­त्प­न्न­म् इति स्वयं प्र­ति­प­द्य­मा­नं हि वि­ज्ञा­नं­स्वा­र्थ­प­रि­च्छे- दकम् अ­भ्य­नु­ज्ञा­य­ते ना­न्य­थे­ति जै­न­म­त­सि­द्धिः । य­दि­पु­न- र् ज्ञा­ना­न्त­रा­त् तथा प्र­ति­प­त्ति­स् त­दा­ऽ­पि­त­द­र्थ­ज्ञा­न­प्र­ज्ञा­त­म् एव म­या­र्थ­स्य १०प­रि­च्छे­द­क­म् इति स्वयं ज्ञा­ना­न्त­रं प्र­ति­प­द्य­ते चेत् तदेव स्वार्थ- प­रि­च्छे­द­कं सिद्धं, न प्र­ति­प­द्य­ते चेत् कथं त­था­प्र­ति­प­त्तिः­? किं चेदं च वि­चा­र्य­ते — ज्ञा­ना­न्त­र­म् अ­र्थ­ज्ञा­न­म् अ­र्थ­मा­त्मा­नं च प्रति- प­द्या­ज्ञा­त­म् एव मया ज्ञातम् अर्थं जा­ना­ती­ति­प्र­ति­पा­द्या­ऽ­प्र­ति­पा­द्य वा प्रथमे पक्षे ऽर्थस्य तत् ज्ञानस्य स्वा­त्म­नः­स्व­प­रि­च्छे­द­क­त्व­वि­ष- १५यं ज्ञा­ना­न्त­रं प्र­स­ज्ये­त । द्वि­ती­य­प­क्षे पुनर् अ­ति­प्र­सं­गः­सु­खा­दि­क­म् अ- ज्ञातम् ए­वा­दृ­ष्टं मया क­रो­ती­त्य् अपि जा­नी­या­द् अ­वि­शे­षा­त् ततःकिं बहुनो- क्तेन ज्ञानम् अ­र्थ­प­रि­च्छे­द­क­ता­म् इच्छता स्व­प­रि­च्छे­द­क­मे­षि­त­व्य­म् । य­थे­श्व­र­ज्ञा­नं स्व­प­रि­च्छे­द­क­त्वा­भा­वे­र्थ­ज्ञा­न­त्वा­नु­प­प­त्तेः । तथा चैवं प्रयोगः कर्त्तव्यः — वि­वा­दा­ध्या­सि­तं ज्ञा­नं­स्व­प­रि­च्छे­द­क­म् अर्थ- २०ज्ञा­न­त्वा­त्­, यद् अ­र्थ­ज्ञा­नं तत् स्व­प­रि­च्छे­द­कं­य­थे­श्व­र­ज्ञा­नं । अ­र्थ­ज्ञा­नं च वि­वा­दा­ध्या­सि­तं तस्मात् स्व­प­रि­च्छे­द­कं । न च­क्षु­रा­दि­ना हे- तोर् व्य­भि­चा­र­स् त­स्या­ज्ञा­न­त्वा­त्­, ना­ऽ­पि­मू­र्च्छि­ता­दि­ज्ञा­ने­ना­र्थ­वि- १०शे­ष­ण­त्वा­त् । सद् धि मू­र्च्छि­ता­दि­ज्ञा­नं ना­र्थ­ज्ञा­नं­पु­न­स् तदर्थे स्म- र­ण­प्र­सं­गा­त् । न च मू­र्च्छि­ता­दि­द­शा­यां परैर् ज्ञानम् इ­ष्टं­ये­न व्य- भिचारः स्यात् । येषां तु तस्याम् अपि दशायां वे­द­न­या­नि­द्र­या- वा­ऽ­भि­भू­तं वि­द्य­मा­न­म् एव म­त्त­द­शा­यां म­दि­रे­त्या­दि­व­त्म­दा­भि- ०५भू­ति­वे­द­न­व­द् अन्यथा तदा नै­रा­त्म्या­प­त्ते­र् इति मतं, ते­षां­वि­ज्ञा­न­स्य स्व­व्य­व­सा­यो ऽपि त­दा­भि­भू­त­प्र­सि­द्ध एवेति क­थं­ते­ना­नै­का­न्ति- कता ज्ञा­न­त्व­स्य हेतोः स्यात् ततो ऽ­र्थ­ज्ञा­न­त्वं­स्व­व्य­व­सा­या­त्म­क­त्वं सा­ध­य­त्य् एव सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­या­त् । न­न्वी­श्व­र­ज्ञा­न- म् उ­दा­ह­र­ण­सा­ध्य­शू­न्यं तस्य स्व­व्य­व­सा­या­त्म­क­त्वा­भा­वा­द् इति १०चेन् ने­श्व­र­स्य स­र्व­ज्ञ­त्व­वि­रो­धा­त् । ज्ञा­ना­न्त­रे­णा­त्म­ज्ञा­न­स्य­प­रि- ज्ञानात् स­र्व­ज्ञ­त्वे तद् अपि ज्ञा­ना­न्त­रं स्व­व्य­व­सा­या­त्म­कं­चे­त् तद् एवो- दा­ह­र­णं । ज्ञा­ना­न्त­रे­ण व्य­व­सि­तं चे­द­न­व­स्था­नं त­त्रा­ऽ­प्ये­वं प­र्य­नु­यो­गा­त् । न चे­श्व­र­स्य ना­ना­ज्ञा­न­प­रि­क­ल्प­ना यु­क्ता­स­ह- स्र­कि­र­ण­व­त् साक्षात् स­क­ल­प­दा­र्थ­प्र­का­श­क­म् ए­क­मे­वे­श्व­र­स्यं मेच- १५क­ज्ञा­न­म् इति सि­द्धा­न्त­वि­रो­धा­त्­, तद् ई­श्व­र­स्य ज्ञा­न­मु­दा­ह­र­ण­म् एव सा­ध्य­वै­क­ल्या­नु­प­प­त्तेः सा­ध­न­वै­क­ल्या­भा­वा­च् च । अ­र्थ­ज्ञा­न­त्वं हि साधनं त­दु­दा­ह­र­णे विद्यत एव वि­प­क्षे­बा­ध­क­प्र­मा­ण­स­द्भा­वा­द् वा सा­ध्या­वि­ना­भा­व­नि­य­म­स्य प्रसिद्धेः प्र­कृ­त­सा­ध­नं सा­ध्यं­सा­ध- यत्य् एव । स्व­व्य­व­सा­य­र­हि­त­त्वे ज्ञा­न­स्या­नी­श्व­र इ­वे­श्व­रे पि­प्र­मा­ण- २०वि­रु­द्ध­त्वा­त् । स्व­व्य­व­सा­या­त्म­क­स­क­ला­र्थ­ज्ञा­ना­त् क­थं­चि­द­भि­न्न­स्य प­र­मा­त्म­न ए­वा­प्त­प­री­क्षा­या­म् ई­श्व­र­त्व­म् अ­र्थ­ना­त् । त­तः­स्थि­त­म् ए- तत् स्वा­र्थ­व्य­व­सा­या­त्म­कं त­त्त्व­ज्ञा­नं प्रवृद्धं मा­नं­प्र­मा­ण­म् इति । ११प­र­मा­र्थ­तः स्व­व्य­व­सा­या­त्म­क­म् एव त­त्त्व­ज्ञा­नं­चे­त­न­त्वा­त् स्वप्ने- न्द्र­जा­ला­दि­ज्ञा­न­व­द् इत्य् अ­प­र­स् त­स्या­पी­द­म् अ­नु­मा­न­ज्ञा­नं­स्व­व्य­व­सा- यार्थस्य व्य­व­सा­य­क­म् अ­व्य­व­सा­य­कं वा, व्य­व­सा­य­कं चेत्सिद्धं स्वा­र्थ­व्य­व­सा­या­त्म­कं­, तद्वत् स­र्व­त­त्त्व­ज्ञा­नं तथा स्यात् । अव्यव- ०५सायकं चेद् अ­सा­ध­नां­गं व्य­र्थ­त्वा­त् । सं­व्य­व­हा­र­तो­ऽ­ना­द्य­वि­द्यो- द­य­क­ल्पि­ता­त् त­द्व्य­व­सा­या­त्म­क­म् इति चेत् तर्हि प­र­मा­र्थ­तो­ना- स्माद् अ­नु­मा­ना­त् स्व­व्य­व­सा­या­त्म­कं साध्यं सिद्ध्येद् इति । यत्किं- चन भाषी स्व­व्य­व­सा­या­त्म­क­ज्ञा­नै­का­न्त­वा­दी­स्वा­र्थ­व्य­व­सा­या- त्मनो ज्ञा­न­स्या­र्थ­क्रि­या­र्थि­भिः सं­व्य­हा­रि­भि­रा­द­र­णी­य­त्वा­त्­, १०प्र­का­श्या­प्र­का­श­क­स्य प­दा­र्थ­स्य प्र­का­शा­र्थि­भि­र­ना­द­र­णी­य­त्वा- त् तद् अलम् अ­ति­प्र­सं­गे­न प्र­पं­च­तः प्र­मा­ण­प­री­क्षा­यां­प्र­मा­ण­स्य तत्त्वज्ञा- नस्य स्वा­र्थ­व्य­व­सा­या­त्म­क­स्य प­री­क्षि­त­त्वा­त् । ननु च त्वां व­र्द्ध­मा­नं वीरं स्तु­ति­गो­च­र­त्वं नि­नी­ष­वः­स्मो वयम् अद्येति वाक्यं न युक्तं व्या­ख्या­तुं­, त्वां वा त्वाम् ए­व­वी­र­म् ए- १५वेति वा­श­ब्दे­ना­व­धा­र­णा­र्थे­न ततो ऽ­न्य­ती­र्थ­क­र­स­मू­ह­स्य­स्तु­त्य- स्या­भि­म­त­स्य स्तु­ति­गो­च­र­त्व­व्य­व­च्छे­दा­नु­षं­गा­त् तथा चसिद्धा- न्त­वि­रो­ध इति कश्चित् । सो ऽपि न वि­प­श्चि­त्­, स्तो­तु­र­भि­प्रा­या- प­रि­ज्ञा­ना­त् तस्य ह्य् अयम् अ­भि­प्रा­यो न्त्य­ती­र्थ­क­र­स्यै­वै­दं­यु­गी­न­ती­र्थ­प्र­का- श­न­प्र­धा­न­स्य व­र्द्ध­मा­न­त्वे­न स्तु­ति­गो­च­र­त्व­स­म­र्थ­ने­स­क­ल­स्य २०स्तुत्यस्य सि­द्धा­न्त­प्र­सि­द्ध­स्य स्तु­ति­गो­च­र­त्वं स­म­र्थि­तं­भ­व­त्य् एव व­र्द्ध­मा­न­त्व­स्य त­त्सा­ध­न­स्या­वि­शे­षा­त् यस्य य­स्य­व­र्द्ध­मा­नं प्रवृद्धं मानं प्रमाणं के­व­ल­ज्ञा­नं प­र­म­गु­रोः­, श्रु­त­ज्ञा­ना­दि वा­प­र­गु­रो­र् निश्ची- १२यते सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वे­न सु­खा­दि­व­त्त­स्य तस्य स्तु­ति­गो­च­र­त्वं प्रसिद्धं भवति । वी­र­श­ब्दे­न वा स­र्व­स्य­स्तु­त्य- स्या­भि­धा­ना­त्­, ना­यु­क्त­म् अ­व­धा­र­णा­र्थं वा­श­ब्द­व्या­ख्या­नं­म­ह­तो म­हा­स­त्व­स्या­स­हा­य­स्या­न्त­रा­रा­ति­नि­र्ज­य­नो­द्य­त­स्य­पु­रु­ष­वि­शे­ष­स्य ०५श­क्ति­शु­द्धि­प्र­क­र्षं द­धा­न­स्य लोके वी­र­श­ब्द­प्र­यो­गा­त् । विशिष्टां मां लक्ष्मीं मु­क्ति­ल­क्ष­णा­म­भ्यु­द­य­ल­क्ष­णां वा रातीति वीर इ­ति­व्यु­त्प- त्ति­प­क्षा­श्र­य­णा­द् वा सर्वस्य स्तुत्यस्य सं­ग्र­हा­त्प्र­कृ­त­वा­क्य­व्या- ख्यानं युक्तम् उ­त्प­श्या­मः ॥ किं विशिष्टं मां­वी­र­मृ­द्ध­मा­नं निश्चिन्व- न्ति भवन्तो यतः स्तु­ति­गो­च­र­त्वं नि­नी­ष­वो­द्य भ­व­न्ती­ति­भ­ग­व­ता १०पृष्टा इव सूरयः प्राहुः — वि­शी­र्ण­दो­षा­श­य­पा­श­ब­न्ध­म् इति । अत्राज्ञा- ना­दि­दो­ष­स् त­स्या­श­यः संस्कारः पूर्वो दोष आशेते ऽस्मिन्न् इति व्युत्पत्तेः । दो­ष­हे­तु­र् वा­ज्ञा­ना­व­र­णा­दि­क­र्म­प्र­कृ­ति­वि­शे­षो­द­य इति भा­व­क­र्म­णो द्र­व्य­क­र्म­ण­श् च व­च­नं­, दोषश् चा­श­य­श् च­दो­षा­श­यौ ता- व् एव पाशौ ताभ्यां बन्धः पा­र­तं­त्र्यं वि­शी­र्णो­दो­षा­श­य­पा­श­बं- १५न्धो ऽस्येति विग्रहः । त­दै­ते­नै­त­द् उक्तं भ­व­ति­, यस्मात्त्वां विशीर्ण- दो­षा­श­य­पा­श­ब­न्धं वयं नि­र­णै­ष्म तस्माद् व­र्ध­मा­नं­स्तु­ति­गो­च­र­त्वं नि­नी­ष­वः स्म इति । कथम् एवं विधं मां­नि­र­णै­षु­र्भ­व­न्त इत्य् आहुर् यतः कीर्त्त्या महत्या भुवि व­र्द्ध­मा­नं त्वां नि­र­णै­ष्म । कीर्त्यन्ते जीवा- दयस् तत्त्वार्थां यया सा कीर्तिर् भ­ग­व­तो वाक्, म­ह­ती­यु­क्ति­शा­स्त्रा- २०वि­रो­धी­नी तया । भुवि स­म­व­श­र­ण भूमौ सा­क्षा­त्प­रं­प­र­या सक- ल­पृ­थि­व्यां प­र­मा­ग­म­वि­ष­य­भू­तां व­र्द्ध­मा­नः­पु­ष्य­न्नि­खि­ल­प्रे­क्षा­व- ज्ज­न­म­नां­सि प­रा­प­रा­णि व्या­प्नु­व­न्न् इत्य् अ­भि­धी­य­ते । सर्वत्र स- १३र्वदा सर्वेषां यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क् सिद्ध इत्यर्थः । ततो ऽयं स­मु­दा­या­र्थः­, स्तु­ति­गो­च­रो भ­ग­वा­न् वीरः प­र­मा­त्मा­ऋ­द्ध­मा­न­त्वा­त् यस् तु नैवं स न व­र्द्ध­मा­नो यथा रथ्या पु­रु­ष­स् त­था­चा­यं भग- वान् इति । तद्वद् व­र्ध­मा­नो भ­ग­वा­न्वि­शी­र्ण­दो­षा­श­य­पा­श­ब­न्ध­त्वा­त् ०५यस् तु नेत्थं स न तथा यथा मि­थ्या­दृ­क् तथा च भ­ग­वा­नि­ति । वि­शी­र्ण­दो­षा­श­य­पा­श­बं­धो भ­ग­वा­न् कीर्त्या महत्या भु­वि­व­र्द्ध- मा­न­त्वा­त् यस् तु नैवं विधः स न तथा यथा प्र­सि­द्धो­ना­प्तः­, की- र्त्त्या महत्या भुवि व­र्द्ध­मा­न­श् च भ­ग­वा­न् त­स्मा­द्वि­शी­र्ण­दो­षा­श­य- पा­श­बं­ध इति के­व­ल­व्य­ति­रे­की हे­तु­र­न्य­थो­प­प­त्ति­नि­य­म­नि­श्च­यै­क- १०ल­क्ष­ण­त्वा­त् स्वसाध्यं सा­ध­य­त्य् एव त­था­ऽ­ऽ­प्त­मी­मां­सा­यां­व्या- सतः स­म­र्थि­त­त्वा­त् । किं­ल­क्ष­णा स्तुतिर् यद् गो­च­र­त्वं मांनेतु- म् इच्छन्ति भवन्त इति भ­ग­व­ता प्रश्ने कृत इव सू­र­यः­प्रा­हुः — या­था­त्म्य­म् उल्लङ्घ्य गु­णो­द­या­ख्या लोके स्तुतिर् भू­रि­गु­णो­द­धे­स् ते । १५अ­णि­ष्ठ­म् अप्य् अंशम् अ­श­क्नु­व­न्तो वक्तुं जिन त्वां किम् इव स्तुयाम ॥  ॥ "­या­था­त्म्य­म् उल्लंघ्य गु­णो­द­या­ख्या लोके स्तुतिः" इ­ति­च­तु­रा- शीतिर् लक्षाणि गुणास् तेषां गुणानां या­था­त्म्यं­य­था­व­स्थि­त­स्व- भावस् त­दु­ल्लं­घ्य गु­णो­द­य­स्या­ख्या लोके स्तुतिर् इति लक्ष्यते २०यद्य् एवं तदा स्तु­ति­क­र्त्ता­र­स् तावन्तः किं शक्ताः भ­ग­व­ता­इ­ति प­र्य­नु­यु­क्ताः प्राहुः — १४"­भू­रि­गु­णो­द­धे­स् ते । अ­णि­ष्ठ­म् अप्य् अं­श­म­श­क्नु­व­न्तो वक्तुं जिन त्वां किम् इव स्तुयाम । " इति, तर्हि भू­रि­गु­णो­द­धे­र् अ- न­न्त­गु­ण­स­मु­द्र­स्य म­मा­णि­ष्ठ­म् अप्य् अंशं सू­क्ष्म­त­म­म् अ­पि­गु­णं वक्तुं यदि न श­क्नु­व­न्ति भवन्तः किम् अप्य् उ­प­मा­न­म् अ­प­श्य­न्त­स्त­दा कि- ०५म् इति स्तोतारो भ­व­न्ती­ति भ­ग­व­ता प­र्य­नु­यु­क्ता इ­व­प्रा­हुः — तथापि वै­या­त्य­म् उपेत्य भक्त्या स्तो­ता­ऽ­स्मि ते श­क्त्य­नु­रू­प­वा­क्यः । इष्टे प्रमेये ऽपि य­था­स्व­श­क्ति किन् नो­त्स­ह­न्ते पुरुषाः क्रियाभिः ॥  ॥ १०"­त­था­ऽ­पि वै­या­त्य­म् उपेत्य भक्त्या स्तोतास्मि ते शक्त्यनु- रू­प­वा­क्यः । " त­था­ऽ­पि ते ऽ­णि­ष्ठ­म् अप्य् अंशं व­क्तु­म­श­क्नु­व­न्न् अपि वैया- त्यं धार्ष्ट्यम् उ­पे­त्यो­प­ग­म्य भक्त्या हे­तु­भू­त­या ते वी­र­स्य­स्तो­ता- ऽस्मि श­क्त्य­नु­रू­प­वा­क्यः सन्न् अहम् इति संबन्धः परे ऽ­प्ये­व­म् उत्सह- मानाः सन्तीति द­र्श­ना­र्थ­म् इदम् उक्तम् । १५"इष्टे प्रमेये ऽपि य­था­स्व­श­क्ति किं नो­त्स­ह­न्ते पुरुषाः क्रियामिः । " इति उ­त्स­ह­न्त एवेत्य् अर्थः । यदि य­था­स्व­श­क्ति स्वेष्टे प्राप्ये र्थे प्र­वृ­त्त्या­दि­क्रि­या­भिः­स­मु­त्स­ह­मा­न­पु­रु­ष­व­त् भव- न्तः स्तुतिं वक्तुं प्र­व­र्त­न्ते तदा कियत् वक्तुं शक्ता इत्याह — त्वं शु­द्धि­श­क्त्यो­र् उ­द­य­स्य काष्ठां २०तु­ला­व्य­ती­तां जिन ! शा­न्ति­रू­पा­म् । १५अ­वा­पि­थ व्र­ह्म­प­थ­स्य नेता महान् इ­ती­य­त् प्र­ति­व­क्तु­म् ईशाः ॥  ॥ ज्ञा­न­द­र्श­ना­व­र­ण­वि­ग­मा­द् अ­म­ल­ज्ञा­न­द­र्श­ना­वि­र्भू­तिः­शु­द्धि­स् त- था­न्त­रा­य­वि­ना­शा­द् वी­र्य­ल­ब्धिः शक्तिस् तयोर् उ­द­य­स्य­प्र­क­र्ष­स्य ०५का­ष्ठा­ऽ­व­स्था तां जिन ! भ­ग­व­न् ! अ­वा­पि­थ त्वं । किं­वि­शि­ष्टां तु­ला­व्य­ती­ता­म् उ­प­मा­ति­क्रा­न्तां तथा शा­न्ति­रू­पां­प्र­श­म­सु­खा­त्मि­कां स­क­ल­मो­ह­क्ष­यो­द्भू­त­त्वा­त् ततो व्र­ह्म­प­थ­स्य नेता म­हा­न्प­र­मा­त्मे- ति, इयन् मात्रं प्र­ति­व­क्तु­म् ईशाः समर्था इत्य् अनेन या­व­ती­स्व­श­क्तिः भ­ग­व­त्सं­स्त­व­ने तावती सू­रि­भि­र् नि­वे­दि­ता । तत्र शु­द्धिः­क्व­चि- १०त् पु­रु­ष­वि­शे­षे परां काष्ठाम् अ­धि­ति­ष्ठ­ती­ति प्र­कृ­ष्य­मा­ण­त्वा­त्प­रि­मा­ण- वत् तथा शक्तिः क्वचित् पु­रु­ष­वि­शे­षे परां काष्ठाम् अ­वा­प्नो­ति­प्र­कृ- ष्य­मा­ण­त्वा­त् प­रि­मा­ण­व­द् एवेति शु­द्धि­श­क्त्योः­प्र­क­र्ष­प­र्य­न्तं गमनं प्र­ति­व­र्ण्य­ते न पु­न­र्ज्ञा­नं क्वचित् परां का­ष्ठां­प्र­ति­प­द्य­त इति साध्यते । प्र­ति­ज्ञा­न­स्य श्रु­त­ज्ञा­न­स्य च धर्मित्वे प­र­स्य­सि­द्ध­सा­ध्य­ता­नु­षं­गा­त् १५स्या­द्वा­दि­न­श् च स्वे­ष्ट­सि­द्धे­र् अ­भा­वा­त् । अ­व­ध्या­दि­ज्ञा­न­त्र­य­स्य धर्मि- त्वे परेषां ध­र्म्य­सि­द्धिः । स­र्व­ज्ञ­वा­दि­नां­सा­ध­न­वै­फ­ल्यं तत्सिद्धे- र् इव सा­ध्य­त्वा­त् । ज्ञा­न­सा­मा­न्य­ध­र्मि­त्वे ऽपि मी­मां­स­क­स्य सि­द्ध­सा­ध­न­म् एव चो­द­ना­ज्ञा­न­स्य प­र­म­प्र­क­र्ष­प्रा­प्त­स्य­सि­द्ध­त्वा­त् । शुद्धेस् तु ध­र्मि­त्व­नि­र्दे­शे नो­क्त­दू­ष­णा­व­का­शः परेषां त­त्र­वि­वा­दा­त् २०सि­द्ध­सा­ध्य­ता­नु­षं­गा­भा­वा­त् वादिनः स्वे­ष्ट­सि­द्धे­र­प्र­ति­बं­धा­त् सर्व- ज्ञ­त्व­सा­मा­न्य­स्य प्रसिद्धेः । १६ननु च यद्य् अहम् एव महान् इति प्र­ति­व­क्तुं­श­क्य­स् तदा मदीय- शा­स­न­स्यै­का­धि­प­त्य­ल­क्ष्मीः किम् अ­न्य­ती­र्थि­भि­र् अ­पो­ह्य­ते­त­द­प­वा­द- हेतुः कश्चिद् अस्तीति चेत् सो ऽ­भि­धी­य­ता­म् इति भ­ग­व­त्प्र­श्ने­सू­र­यः प्राहुः — ०५कालः कलिर् वा क­लु­षा­श­यो वा श्रोतुः प्र­व­क्तु­र् व­च­ना­श­यो वा । त्व­च्छा­स­नै­का­धि­प­ति­त्व­ल­क्ष्मी- प्र­भु­त्व­श­क्ते­र् अ­प­वा­द­हे­तुः ॥  ॥ तव शासनं सर्वम् अ­ने­कां­ता­त्म­कं इति म­तं­त­स्यै­का­धि­प­ति- १०त्वं सर्वैर् अ­व­श्या­श्र­य­णी­य­त्व­म् अ­र्थ­क्रि­या­र्थि­भि­र् अ­न्य­था­त­द­नु­प­प­त्ते­स् त- द् एव लक्ष्मीः, निः­श्रे­य­सा­भ्यु­द­य­ल­क्ष्मी­हे­तु­त्वा­त् त­स्यां­प्र­भु­त्वं सकलं प्र­वा­दि­ति­र­स्का­रि­त्वं तत्र शक्तिः सामर्थ्यं प­र­मा­ग­मा­न्वि­ता­यु­क्ति- स् तस्याः सं­प्र­त्य­प­वा­द­हे­तु­र् वाह्यः सा­धा­र­णः कलिर् ए­व­का­लः सोऽ सा­धा­र­ण­स् तु वक्तुर् व­च­ना­श­य एव, अ­न्त­रं­ग­स् तु स्तो­तुः­क­लु- १५पाशय एव द­र्श­न­मो­हा­क्रां­त­चे­तः । सर्वत्र वाशब्द एव का- रार्थी द्रष्टव्यः प­क्षा­न्त­र­सू­च­को वा, तेन कलिर् वा का­लः­क्षे­त्रा- दिर् वा त­था­वि­ध इत्य् अ­व­ग­म्य­ते । त­था­चा­र्य­स्य प्र­व­क्तु­र्व­च­ना- शयो वा­ऽ­नु­ष्ठा­ना­श­यो वेति ग्राह्यम् । तथा स्तोतुः क­लु­षा­श­यो वा जि­ज्ञा­सा­नु­प­प­त्ति­र् वा हेतुर् अय[? ]वादक इ­ति­प्र­ति­प­त्त­व्यः ॥ २०कीदृशं पुनर् म­दी­य­शा­स­न­म् इत्य् अ­भि­धी­य­ते­ — १७द­या­द­म­त्या­ग­स­मा­धि­नि­ष्ठं न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थ­म् । अ­धृ­ष्य­म­न्यै­र् अखिलैः प्रवादै- र् जिन ! त्वदीयं मतम् अ­द्वि­ती­य­म् ॥  ॥ ०५सा­क­ल्ये­न देशतो वा प्रा­णि­हिं­सा­तो वि­र­ति­र् द­या­व्र­त­म् अनृ- ता­दि­वि­र­ते­स् त­त्रा­न्त­र्भा­वा­त् । म­नो­ज्ञा­म­नो­ज्ञे­न्द्रि­य­वि­ष­ये­षु­रा­ग- द्वे­ष­वि­र­ति­र् दमः संयमः । वा­ह्या­भ्य­न्त­र­प­रि­ग्र­ह­त्य­ज­नं त्यागः । पा­त्र­दा­नं वा । प्रशस्तं ध्यानं शुक्ल्यं धर्म्यं वा­स­मा­धिः । दया च दमश् च त्यागश् च स­मा­धि­श् चेति द्व­न्द्वे­नि­मि­त्त­नै­मि­त्ति­क- १०भा­व­नि­बं­ध­नः पू­र्वो­त्त­र­व­च­न­क्र­मः­, दया हि नि­मि­त्तं­द­म­स्य तस्यां सत्यां त­दु­प­प­त्तेः­, दमश् च त्या­ग­स्य­, तस्मिन् स­ति­त­द्घ­ट- नात्, त्यागश् च स­मा­धे­स् तस्मिन् सत्य् ए­व­वि­क्षे­पा­दि­नि­वृ­त्ति­सि­द्धे- र् ए­का­ग्र­स्य स­मा­धि­वि­शे­ष­स्यो­प­प­त्तेः­, अन्यथा त­द­नु­प­प­त्तेः । तेषु द­या­द­म­त्या­ग­स­मा­धि­षु निष्ठा त­त्प­र­ता यस्मिन् मते त­त्त्व­दी­यं मतं १५शा­स­न­म् अ­द्वि­ती­य­म् एकम् एव स­र्वा­धि­ना­य­क­म् इत्य् अर्थः । कु­तो­म­दी­यं मतम् ए- वं विधं सिद्धम् इति चेत् "­न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थ­म्­"­य­स्मा­त्­, नयौ च प्रमाणे च न­य­प्र­मा­णा­नी­ति द्वन्द्वे प्र­मा­ण­श­ब्दा­द­भ्य- र्हि­ता­र्था­द् अपि न­य­श­ब्द­स्या­ल्पा­च्त­र­स्य छ­न्दो­व­शा­त्पू­र्व­नि­पा­तो न वि­रु­द्ध्य­ते । प्र­क­र्षे­ण­स­र्व­दे­श­का­ल­पु­रु­ष­प­रि­ष­द­पे­क्षा­ल­क्ष­णे­न २०कृतो निश्चित इत्य् अर्थः । अंजसा प­र­मा­र्थे­न प्रणीतआंजसो ऽसं- भ­व­द्बा­ध­क इति भावः । अर्थो जी­वा­दि­र्द्र­व्य­प­र्या­या­त्मा । नयप्र- १८माणैः प्रकृत आंजसो ऽर्थो ऽस्मिन्न् इ­ति­न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थं मतम् । न­य­प्र­मा­णैः सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­वि­ष­य­म् इत्यर्थः । त­था­वि­ध­म् अपि कुतः सिद्धम् इति चेत् यस्माद् अ­धृ­ष्य­म­न्यै­र­खि­लैः प्र­वा­दै­र् इति नि­वे­द्य­ते । द­र्श­न­मो­हो­द­य­प­र­व­शैः­स­र्व­थै­का­न्त­वा- ०५दिभिः प्र­क­ल्पि­ता वादाः प्रवादाः स­र्व­थै­का­न्त­वा­दा­स् तै­र­खि­लै­र् अ- खि­ल­दे­श­का­ल­पु­रु­ष­ग­तै­र् अ­धृ­ष्य­म् अ­बा­ध्य­म् इति निश्चयः । कस्मात् तैः कल्पिता वादा न पुनः प­र­मा­र्था­व­भा­सि­न इति चेत्, यस्मात् त्व­दी­य­म­ता­द् अन्ये वाह्याः स­म्य­ग­ने­का­न्त­म­ता­ब्धे­र् वा­ह्या­मि­थ्यै­का- न्ता भवन्ति ते च क­ल्पि­ता­र्थाः प्र­सि­द्धा­स् तद्वादाः क­थ­मि­व १०प­र­मा­र्थ­प­थ­प्र­स्था­प­काः स्युर् यतस् तैर् अ­बा­ध्यं­त्व­दी­यं मतं न स्यात्, न हि मि­थ्या­प्र­वा­दैः स­म्य­ग्वा­दो बाधितुं शक्यो ऽ­ति­प्र­सं­गा­त् । ननु च द्र­व्या­र्थि­क­न­ये­न निश्चितो र्थो न पा­र­मा­र्थि­को­म­दी­य- मतस्य सिद्धः परेषां सं­भ­व­द् बा­ध­क­त्वा­त्­, प­र्या­या­र्थि­क­न­यै­स् तु नि­श्चि­ता­र्थ­व­त् । तथा हि — न जी­वा­दि­क­द्र­व्य­म् एकम् अ­न­पा­यि­वा- १५स्तवं क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­त् । न हि­द्र­व्य­स्य दे- श­कृ­त­स् तावत् कश्चित् क्रमः सं­भ­व­ति नि­ष्क्रि­य­त्वा­त् त­स्य­दे­शा- न्त­र­ग­म­ना­यो­गा­त्­, स­क्रि­य­त्वे स­र्व­व्या­प­क­त्व­वि­रो­धा­त् । नाऽपि का­ल­कृ­तः शा­श्व­ति­क­त्वा­त् स­क­ल­का­ल­व्या­पि­त्वा­त् प्र­ति­नि­य­त- कालत्वे नि­त्य­त्व­वि­रो­धा­त् द्र­व्य­त्वा­घ­ट­ना­त् । स्व­य­म­क्र­म­स्य सह- २०का­रि­का­र­ण­क्र­मा­पे­क्षः क्रम इत्य् अप्य् अ­सा­रं­, स­ह­का­रि­भ्यः­कं­चि­द् अप्य् अ- ति­श­य­म­ना­सा­द­य­त­स् त­द­पे­क्षा­नु­प­प­त्ते­र् अ­ति­प्र­सं­गा­त् । स­ह­का­रि­कृ­त- म् उ­प­का­र­म् आ­त्म­सा­त् कुर्वतः का­र्य­त्व­प्र­सं­गा­द­नि­त्य­त्वा­प­त्तेः । यदि तु १९नि­त्य­द्र­व्य­स्य कंचिद् अप्य् उ­प­का­र­म् अ­कु­र्व­ता­म् अ­पि­स­ह­का­रि­त्व­म् उ­र­री­क्रि- यते तेन सह संभूय का­र्य­क­र­ण­शी­ला­ना­म् ए­व­स­ह­का­रि­त्व­व्य­व- स्थितिर् इति मतं, तद् अपि न नि­त्य­द्र­व्य­स्य क्रमः सिद्ध्येत् त­स्या­क्र­म­त्वा­त्­; स­ह­का­रि­णा­म् एव क्र­म­व­त्त्वा­त् । स­ह­का­र्य­पे­क्षः ०५क्रमो ऽपि द्र­व्य­स्यै­वे­ति चेत् न, त­स्या­ऽ­पि दे­श­कृ­त­स्य­का­ल­कृ­त- स्य वा वि­रो­धा­त् । तथा क्रमेण स­ह­का­रि­ण­म् अ­पे­क्ष­मा­ण­स्य का­ल­भे­दा­द् अ­नि­त्य­त्व­प्र­सं­गा­त् का­र्ये­णा­ऽ­पि क्र­मे­णा­पे­क्ष­मा­ण­स्य भे­दा­प­त्तेः स­ह­का­रि­वि­शे­ष­व­त् ततो न क्रमः स­र्व­था­द्र­व्य­स्य सं­भ­व­ति । नाऽपि यौ­ग­प­द्यं यु­ग­प­द् ए­क­स्मि­न् स­म­ये­स­क­ला­र्थ­क्रि­या- १०नि­ष्पा­द­ना­द् द्वि­ती­य­स­म­ये­ऽ­न­र्थ­क्रि­या­का­रि­त्वे­ना­ऽ­व­स्तु­त्व­प्र­सं­गा­त्­; नि­ष्पा­दि­त­नि­ष्पा­द­न­प्र­सं­गा­द् वा । तद् एवं द्र­व्या­न्नि­त्या­त्म­का­त् क्रम- यौ­ग­प­द्ये नि­व­र्त­मा­ने स्व­व्या­प्या­म् अ­र्थ­क्रि­यां नि­व­र्त­य­तः­, सा च नि­व­र्त्त­मा­ना वा­स्त­व­त्व­म् इति व्या­प­का­नु­प­ल­ब्धे­र् बा­धि­का­याः सं­भ­वा­न् ना­सं­भ­व­द्बा­ध­क­त्वं द्रव्यस्य सि­द्धं­सौ­ग­ता­नां । नाऽपि १५प­र्या­य­स्य क्ष­णि­क­स्या­सं­भ­व­द्बा­ध­क­त्वं सिद्ध्यति त­त्रा­ऽ­पि­व्या- प­का­नु­प­लं­भ­स्य बा­ध­क­स्य सं­भ­वा­त् । तथा हि — पर्यायो नवा- स्तवो ऽ­र्थ­क्रि­या­नु­प­लं­भा­त्­, न त­त्रा­र्थ­क्रि­यो­प­लं­भः­क्र­म­यौ­ग­प- द्य­वि­रो­धा­त्­, न तत्र क्र­म­यौ­ग­प­द्ये सं­भ­व­तः­प­रि­णा­मा­नु­प­ल- ब्धेः, न तत्र प­रि­णा­मो ऽ­स्ति­पू­र्वो­त्त­रा­का­र­व्या­पि­द्र­व्य­स्थि­ते­र् अनु- २०प­ल­ब्धेः­, न तत्र पू­र्वो­त्त­रा­का­र­व्या­पि­द्र­व्य­स्थि­ति­र् अ­स्ति­प्र­ति­क्ष- णाम् उ­त्पा­दा­न­न्त­रं नि­र­न्व­य­वि­ना­शा­भ्यु­प­ग­मा­त् । न च तत्रक- स्यचित् कु­त­श्चि­द् उ­त्प­त्ति­र् घ­ट­ते­, सति का­र­णे­का­र्य­स्यो­त्प­त्तौ क्ष- २०ण­भं­ग­प्र­सं­गा­द् असति कारणे का­र्य­स्यो­द­ये­वि­न­ष्ट­त­म­स्य भविष्य- त्तमस्य च का­र­ण­त्व­प्र­सं­ग­स् तस्मिन्न् अप्य् अ­स­ति­का­र्य­स्यो­द­या­त् । ए- तेन स्वकाले सति कारणे का­र्य­स्यो­त्प­त्ति­र् इति प­क्षा­न्त­र­म् अप्यपा- स्तम् । का­र­ण­त्वे­ना­भि­म­त­स्या­पि स्वाकाले स­त्त्वो­प­प­त्तेः । त- ०५दित्थं न­य­नि­श्चि­तो ऽर्थो न पा­र­मा­र्थि­कः शा­स­न­स्य संभ- व­द्बा­ध­क­त्वा­त् तै­मि­रि­क­ज्ञा­न­नि­श्चि­ते­न्दु­द्व­य­व­त् । त­था­प्र­मा­ण­प्र­कृ- तो ऽप्य् अर्थो द्र­व्य­प­र्या­या­त्म­को नांजसः सि­द्ध्ये­त्­, तत ए­व­त­द्व­त् स हि ये­ना­त्म­ना नित्यस् ते­नै­वा­त्म­ना­ऽ­नि­त्य­श् चेद् वि­रो­धो­बा­ध­कः­, स्व­भा­वां­त­रे­ण चेद् वै­य­धि­क­र­ण्यं तस्य प्रा­प्तं­प­र­स्प­र­वि­रु­द्ध­यो­र् नि- १०त्या­नि­त्या­त्म­नो­र् ए­का­धि­क­र­ण­त्वा­द­र्श­ना­त्­, क्वचिद् देशे शीतोष्ण- स्प­र्श­व­त्­, तयोर् ए­का­श्र­य­त्वे वा यु­ग­प­द् ए­के­नै­वा­त्म­ना­नि­त्या­नि­त्य­त्व- योः प्रसक्तेः संकरः स्यात् । ये­ना­त्म­ना नि­त्य­त्व­म् इ­ष्टं­ते­ना- नि­त्य­त्व­म् एव, येन चा­नि­त्य­त्वं तेन नि­त्य­त्व­म् ए­वे­ति­प­र­स्प­र­ग­म- नात् व्य­ति­क­रः­, अयम् आत्मानं पु­रो­धा­य नित्यो जी­वा­दि­र् अर्थःक- १५थ्यते, एवं पु­रो­धा­या­नि­त्य­स् तौ यदि ततो ऽ­र्था­न्त­र­भू­तौ­, तदा व­स्तु­त्र­य­प्र­सं­ग­स् तानि च त्रीण्य् अपि वस्तूनि य­दि­नि­त्या­नि­त्या- त्मकानि तदा प्रत्येकं पुनर् व­स्तु­त्र­य­प्र­सं­ग इ­ति­अ­न­व­स्था स्यात् । वदि तु तौ ततो ऽ­न­र्था­न्त­र­भू­तौ तदा जी­वा­द्य­र्थ एव नतावा- त् प्रानौ त­द­भा­वा­त् ते न नित्याश् चा­नि­त्या­श् च­व्य­व­स्था­प्यं­ते­, ताव् एव २०चात्मानौ न ततो ऽपरो ऽर्थः स्याद् इति क­स्य­चि­न् नित्यत्वा- नित्यत्वे तौ सा­ध­ये­या­तां । स्वयम् एव तौ नि­त्या­नि­त्यौ­स्या­ता- म् इति चेत् तर्हि यो नित्यः स नित्य एव, यश् चानित्यः सो­ऽ­नि­त्य २१एवेति प्राप्तं, तथा चो­भ­य­दो­षा­नु­षं­गः­स­र्व­थै­क­स्य नित्यानि- त्या­त्म­क­स्या­र्थ­स्या­प्र­ति­प­त्ति­प्र­सं­गः । दृ­श्य­त­यो­प­ग­म्य­मा­न­स्य च स­र्व­था­ऽ­नु­प­ल­ब्धे­र् अ­भा­व­प्र­सं­गः त­स्या­दृ­श्य­त्व­प्र­ति­ज्ञा­ने­चा­दृ­ष्ट­प- रि­क­ल्प­न­म् अ­नु­ष­ज्ये­ते­त्य् अ­ने­क­बा­ध­को­प­नि­पा­ता­न् न­प्र­मा­ण­नि­श्चि­तो ऽर्थः ०५शा­स­न­स्यां­ज­सः स्याद् आ­का­श­के­श­पा­श­प्र­का­श­क­शा­स­न­व­त् तैमि- रि­क­स्ये­ति कथं न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थं मदीयं म­तं­स्या­द् अन्यैर् अ- खिलैः प्रवादैः सौ­ग­ता­दि­भिः धृ­ष्य­मा­ण­त्वा­त् तत एव न­द­या­द- म­त्या­ग­स­मा­धि­नि­ष्ठं सर्वथा सं­भ­व­द्बा­ध­क­स्य जी­व­स्य­द­या­दि­च­तु- ष्ट­या­सं­भ­वा­त् त­द्वि­ष­य­स्य द­या­दि­नि­ष्ठ­त्वा­सि­द्धे­स् तथा च­क­थ­म् अद्विती- १०यं स­र्वा­धि­ना­य­क­त्वा­नु­प­प­त्ते­र् इति व­द­न्त­म् इव भ­ग­व­न्तं­वि­ज्ञा­प­य­न्तः सूरयः प्र­मा­ण­न­य­प्र­कृ­तं पा­र­मा­र्थि­कं त­त्त्वं­सा­ध­य­न्ति — अ­भे­द­भे­दा­त्म­क­म् अ­र्थ­त­त्त्वं तव स्व­तं­त्रा­न्य­त­र­त् ख­पु­ष्प­म् । अ­वृ­त्ति­म­त्त्वा­त् स­म­वा­य­वृ­त्तेः १५सं­स­र्ग­हा­नेः स­क­ला­र्थ­हा­निः ॥  ॥ टीका — अभेदो द्रव्यं नित्यं, भेदः प­र्या­यो­न­श्व­र­स् ता- व् आ­त्मा­नौ­, यस्य त­द­भे­द­भे­दा­त्म­कं तव भ­ग­व­न् !अ­र्थ­त­त्त्वं जी­वा­दि­त­त्त्वं प­र­स्प­र­तं­त्रं द्र­व्य­प­र्या­या­त्म­क­म् इ­त्य­भि­धी­य­ते । अ- स्माभिर् न पुनः स्वतंत्रं द्र­व्य­मा­त्रं प­र्या­य­मा­त्रं वा­त­दु­भ­यं वा २०वि­ज्ञा­प्य­ते तस्य ख­पु­ष्प­स­म­त्वा­त्­, प्र­ति­पा­दि­त­क्र­मे­णसं­भ­व­द्बाध- क­स्या­स्मा­भि­र् अ­पी­ष्ट­त्वा­द् वा­स्त­व­त्वा­नु­प­प­त्तेः­, नयप्रकृतस्य प्रमाण- २२प्र­कृ­त­स्य वा­ऽ­र्थ­स्य जा­त्यं­त­र­स्यांजसस्यत्व­दी­य­म­ते­न स्वीकर- णाद् अ­द्वि­ती­य­म् एव तवेदं मतम् अ­नु­म­न्या­म­हे ततो ऽ­न्यै­र­खि­लैः प्रवा- दैर् अ­धृ­ष्य­त्व­सि­द्धेः । ननु चास्तु स्वतंत्रं द्रव्यम् एकं ख­पु­ष्प­स­मा­नं­प्र­त्य­क्षा­दि­भि- ०५र् अ­नु­प­ल­भ्य­मा­न­त्वा­त् क्ष­णि­क­प­र्या­य­व­त् । त­दु­भ­यं तु­द्र­व्य­गु­ण­क­र्म- सा­मा­न्य­वि­शे­ष­स­म­वा­य­रू­पं सत्तत्त्वं प्रा­ग­भा­वा­दि­रू­प­मे­वा­स­त्त­त्वं स्व­तं­त्र­म् अपि कथं ख­पु­ष्प­व­त् स्यात् त­स्य­द्र­व्या­दि­प्र­त्य­य­वि­शे­ष­वि- षयस्य स­क­ल­ज­न­प्र­सि­द्ध­त्वा­द् इति चेत्, न­का­र­ण­का­र्य­द्र­व्य­यो­र् गु- ण­गु­णि­नोः क­र्म­त­द्व­तोः सा­मा­न्य­त­द्व­तो­र् वि­शे­ष्य­त­द्व­तो­श् च­प­दा­र्था- १०न्त­र­त­या स्व­तं­त्र­योः सकृद् अप्य् अ­प्र­ती­य­मा­न­त्वा­त्स­र्व­दा­व­य­वा­व­य- व्या­त्म­नो­र् गु­ण­गु­ण्या­त्म­नः क­र्म­त­द्व­दा­त्म­नः­सा­मा­न्य­वि­शे­षा­त्म­न- श् चा­र्थ­त­त्त्व­स्य जा­त्य­न्त­र­स्य प्र­त्य­क्षा­दि­तः स­र्व­स्य­नि­र्बा­ध­म् अव- भा­स­ना­त् । स्यान् मतं, प­र­स्प­र­नि­र­पे­क्ष­म् अपि प­दा­र्थ­पं­च­कं­स­म­वा­य­सं­बं­ध- १५वि­शे­ष­व­शा­त् प­र­स्प­रा­त्म­क­म् इ­वा­व­भा­स­ते­ऽ­नु­त्प­न्न­ब्र­ह्म­तु­ला­ख्य- ज्ञा­ना­ति­श­या­ना­म् अ­स्मा­दृ­शा­म् इति । तद् अपि न प­री­क्षा­क्ष­मं­स­र्व­दा­ऽ- स्म­दा­दि­प्र­त्य­क्ष­स्य भ्रां­त­त्व­प्र­सं­गा­त् त­त्पू­र्व­का­नु­मा­ना­दे­र­पि प्रमाण- त्वा­नु­प­प­त्ते­र् अ­प्र­मा­ण­भू­ता­त् प्र­त्य­य­वि­शे­षा­त्प­दा­र्थ­वि­ष­य­व्य­व­स्था­प­ना- सं­भ­वा­त्­; त­था­ऽ­भ्यु­प­ग­म्या­पि­प­र्य­नु­युं­ज्म­हे — अ­व­य­वा­व­य­व्या­दी­नां २०स­म­वा­य­वृ­त्तिः प­दा­र्था­न्त­र­भू­ता ततो वृ­त्ति­म­ती वा स्या­द­वृ­त्ति­म­ती वा ? न तावत् प्र­थ­म­क­ल्प­ना सं­भ­व­ति तत्र सं­यो­ग­वृ­त्ते­र­यो­गा­त् तस्या द्र­व्य­वृ­त्ति­त्वा­द् अन्यथा गु­ण­त्व­व­द्वि­रो­धा­त् । न­स­म­वा­य­वृ­त्तिः समवा- २३न्त­र­स्या­न­भ्यु­प­ग­मा­त् वि­शे­ष­ण­भा­व­स्या­पि­वृ­त्ति­वि­शे­ष­स्य स्वतं- त्र­प­दा­र्था­वि­ष­य­त्वा­द् अ­न्य­था­ति­प्र­सं­गा­त् स­ह्य­विं­ध्य­यो­र् अ­पि­वि­शे­ष­ण- वि­शे­ष्य­भा­वा­नु­षं­गा­त् । सं­भ­वं­ती वा वि­शे­ष­ण­भा­वा­ख्या­वृ­त्ति­म­द्भ्यो ऽ­र्था­न्त­र­भू­ता वृ­त्त्यं­त­रा­न­पे­क्षा न जा­घ­टी­ति­त­द्वृ­त्त्यं­त­रा­पे­क्षा­या­म् अ- ०५न­व­स्था­ना­त् कृतो वृत्तिर् व्य­व­स्थि­ता स्याद् य­या­स­म­वा­य­वृ­त्ति­र् वृत्ति- म् अ­ती­ष्य­ते । यदि पुनर् अ­वृ­त्ति­म­ती­ति क­ल्प­नो­त्त­रा­स­मा­श्रि­य­ते तदाप्य् अ­वृ­त्ति­म­त्त्वा­त् स­म­वा­य­वृ­त्तेः सं­स­र्ग­हा­निः­स­क­ला­र्था­ना­म् अ- नु­ष­ज्य­मा­णा म­हे­श्व­रे­णा­पि नि­वा­र­यि­तु­म् अ­श­क्या­प­नी­प­द्ये­त । यदि पुनः स्व­भा­व­तः सिद्धः संसर्गः प­दा­र्था­ना­म् अन्योन्यं न­पु­न­र् असं- १०स्पृष्टानां स­म­वा­य­वृ­त्त्या संसर्गः क्रि­य­ते­स­म­वा­य­स­म­वा­यि­व­द् इति म­तां­त­र­म् उ­र­री­क्रि­य­ते तदा स्या­द्वा­द­शा­स­न­म् ए­वा­श्रि­तं स्यात्स्वभा- वत एव द्रव्यस्य गु­ण­क­र्म­सा­मा­न्य­वि­शे­षै­र् अशेषैःक­थं­चि­त् तादा- त्म्यम् अ­नु­भ­व­तः प्र­त्य­य­वि­शे­ष­व­शा­द् इदं द्रव्यम् अ­यं­गु­णः कर्मेदं सा- मान्यम् एतत् विशेषो ऽसौ त­त्सं­बं­धो ऽ­य­म­वि­ष्व­ग्भा­व­ल­क्ष­णः सम- १५वाय इत्य् अ­पो­द्धृ­त्य स­न्न­य­नि­बं­ध­नो व्य­व­हा­रः प्र­व­र्त्त­तै­त्य् अनेका- न्त­म­त­स्य प्र­सि­द्ध­त्वा­त्­; स्वतः परतो वा­र्था­नां­सं­स­र्ग­हा­नौ तु सक- ला­र्थ­हा­निः स्यात्, ताम् अ­नि­च्छ­द्भि­र् अ­भे­द­भे­दा­त्म­क­म­र्थ­त­त्त्वं परस्प- रतंत्रं प्रा­ती­ति­क­म् अ­र्थ­क्रि­या­स­म­र्थं सा­म­र्थ्या­त्स­म­र्थ­नी­यं तत्र विरो- धा­न­व­का­शा­त् त­त्रो­प­लं­भ­स्या­बा­धि­त­स्य स­द्भा­वा­त्त­द्वि­रो­ध­स्य वाऽनु- २०प­लं­भ­ल­क्ष­ण­त्वा­त् सु­दू­र­म् अप्य् अ­नु­सृ­त्य सर्वैः प्र­वा­दि­भि­रे­क­स्य वस्तुनो ऽ­ने­का­त्म­क­स्या­श्र­य­णी­य­त्वा­त् योगैः सा­मा­न्य­वि­शे­ष­व­त्­; न हिसा- मा­न्य­वि­शे­ष ए­क­ए­वा­नु­वृ­त्ति­व्या­वृ­त्ति­प्र­त्य­य­ज­न­न­श­क्ति­द्व­या­त्म­को २४नेष्यते । स्व­स­म­य­वि­रो­धा­च् छ­क्ति­द्व­य­स्य ततो भे­दो­नै­को ऽनेका- त्मक इति चेत् न, तस्य निः­श­क्ति­क­त्व­प्र­सं­गा­त् । तस्य शक्ति- भ्यां सं­बं­धा­न् न निः­श­क्ति­क­त्व­म् इति चेत् तर्हि त­स्य­श­क्ति­भ्यां संबन्धौ स्वी­कु­र्व­तः कथम् अ­ने­का­त्म­कं न स्यात् । त­त्सं­बं­ध­यो­र् अपि ०५ततो भेदे तद् एव निः­श­क्ति­क­त्वं ताभ्याम् अपि सं­बं­धा­भ्या­म­न्य­यो सं­बं­ध­योः प­रि­क­ल्प­ना­या­म् अ­न­व­स्था स्यात् । तद् अ­स­त्­, त­त्सं­बं­धा­त्म- क­त्वो­प­ग­मे श­क्ति­द्व­या­त्म­क­त्व­म् एवास्तु श­क्ति­श­क्ति­म­तोः­कं­थ­चि­त्ता- दा­त्म्या­त्­, तथा च सा­मा­न्य­वि­शे­ष एवैको ऽ­ने­का­न्ता­त्म­के वस्तुनि विरोधं नि­रु­ण­द्धी­ति किं न­श्चि­न्त­या­, त­द्व­द्वै­य­धि­क­र­ण्या­दि­दू­ष­ण- १०क­दं­ब­क­म् अपि ततो दू­र­त­रं स­मु­त्सा­र­य­ती­ति कृ­तं­प्र­या­से­न­; स्वयं मेच- कज्ञानं चैकान् एकं प्र­ति­भा­सं स्वी­कु­र्व­त् कथम् अ­ने­का­न्तं­नि­र­सि­तु­म् उ- त्सहते स­चे­त­नः । मे­च­क­ज्ञा­न­म् एवेत्य् अयुक्तं त­स्य­ना­ना­स्व­भा­व­त्वा- भावे ऽ­ने­का­र्थ­ग्रा­हि­त्व­वि­रो­धा­त्­; ना­ना­र्थ­ग्र­ह­ण­स्व­भा­वो ऽप्येक एव त- स्येष्यते स­त्त्वा­दि­सा­मा­न्य­स्य ना­ना­व्य­क्ति­व्या­प­कै­क­स्व­भा­व­व­दि­ति १५चेत्, न तथा परं प्रति सा­ध्य­त्वा­त् स­त्प्र­त्य­या­वि­शे­षा­द्वि­शे­ष­लिं­गा- भावाद् एकं स­त्त्व­सा­मा­न्य­म् ए­क­स्व­भा­वं सिद्धं त­द्व­त्द्र­व्या­दि­सा­मा­न्यं द्र­व्य­त्वा­दि­प्र­त्य­या­वि­शे­षा­द् वि­शे­ष­लिं­गा­भा­वा­च् चेतिचेत्, न सत्त्व- द्र­व्या­दि­प्र­त्य­य­स्य प्र­ति­व्य­क्ति­वि­शे­ष­सि­द्धेः­स­त्त्व­द्र­व्य­त्वा­दि­सा­मा- न्य­स्या­ने­क­त्व­व्य­व­स्थि­तेः । इदं च सद् इदं च सद् इ­ति­स­मा­ने इमे २०सती तथा समाने द्रव्ये गुणौ कर्मणी चेति स­मा­न­प्र­त्य­या­त्स­मा­न- प­रि­णा­म­स्य प्र­ति­व्य­क्ति व्य­क्त्यं­त­रा­पे­क्ष­या प्र­भि­द्य­मा­न­स्य­नि­र्वा­ध- बो­धा­धि­रू­ढ­त्वा­त् । त­त्र­वृ­त्ति­वि­क­ल्पा­न­व­स्था­दि­बा­ध­क­स्या­न­व­का- २५शात् । ननु च स­मा­न­प­रि­णा­मे­षु स­मा­न­प्र­त्य­या­त्स­मा­न­प­रि­णा­मा- न्त­र­प्र­सं­गा­द् अ­न­व­स्था­नं बा­ध­क­म् अत्रास्त्य् एवेति चेत्, न­स­मा­न­प­रि­णा- मानां व्यक्तिष्व् एव स्वेष्व् अपि स­मा­न­प्र­त्य­य­हे­तु­त्वा­द­न­व­स्था­नु­प­प­त्तेः स्वयं व्य­क्त­य­स् तथा स­मा­न­प्र­त्य­य­हे­त­वः सन्तु किं­स­मा­न­प­रि­णा- ०५म­क­ल्प­न­ये­त्य् अ­ना­लो­च्या­भि­धा­नं क­र्का­दि­व्य­क्ती­ना­म् अपि गोप्र- त्य­य­हे­तु­त्व­प्र­सं­गा­त् । गो­रू­पे­ण स­मा­ने­न प­रि­ण­ता ए­व­खं­डा­दि- व्यक्तयो गो­प्र­त्य­य­हे­त­व इति चेत् सिद्धः स­मा­न­प­रि­णा­मो­ऽ­ने­कः प्र­ति­व्य­क्ति­भे­द­प्र­ती­तेः । न हि गोत्वं सा­मा­न्य­म् ए­कं­त­त्स­म­वा- यात् खं­डा­दि­षु गो­प्र­त्य­य इति व्य­व­स्था­प­यि­तुं श­क्यं­क­र्का­दि- १०व्यक्तिष्व् अपि त­त्स­म­वा­या­त् गो­प्र­त्य­य­त्व­प्र­सं­गा­त् । न चसर्व- व्यक्तिभ्यः सा­मा­न्य­स्य स­म­वा­य­स्य च सर्वथा भेदे ऽ­पि­खं­डा- दि­व्य­क्ति­ष्व् एव गोत्वं स­म­वै­ति न पुनः क­र्का­दि­ष्व् इ­ति­यु­क्त­म् उ- त्पश्यामः । इह खं­डा­दि­षु गोत्वम् इति स­त्प्र­त्य­या­वि­शे­षा­त्खं­डा- दिष्व् एव गोत्वस्य स­म­वा­य इति चेत्, तर्हि ना­ना­स­म­वा­यः १५सिद्धः प्र­ति­स­म­वा­यि­प्र­त्य­य­भे­दा­त् स­म­वा­यि­न एव ना­ना­स­म- वायस् त­त्त्वं­भा­वे­न व्या­ख्या­त­म् इति व­च­ना­त् । स­त्ता­व­त्त­दे­क­त्व­प्र- सिद्धेर् इति चेत्, नैकस्य नि­रं­श­स्य­दे­श­का­ल­भि­न्न­स­म­वा­यि­षु स­र्व­थे­हे­द­म् इति प्र­त्य­य­हे­तु­त्व­वि­रो­धा­त् सं­यो­ग­स्या­प्ये­क­स्या­नं­श­स्य सं­यो­गि­षु सं­यु­क्त­प्र­त्य­य­हे­तु­त्व­प्र­सं­गा­त् तथा चैक ए­व­स­म­वा- २०यवत् संयोगः स्याद् इति यौ­ग­म­त­म् अ­ति­व­र्त्त­ते । यदि पु­न­र्ना­ना संयोगः शिथिलः संयोगो निविडः संयोग इति वि­शे­ष­प्र­त्य- यान् मन्यध्वं तदा नित्यः स­म­वा­यो नश्वरः स­म­वा­य इ­ति­प्र­त्य- २६य­भे­दा­त् स­म­वा­यो ऽपि । ना­ना­व­स्तु­स­म­वा­यि­नो­र­नि­त्य­त्वा­त् स चेत् तर्हि सं­यो­गि­नोः शि­थि­ल­त्वा­त् संयोगः शिथिल इत्य् उपच- र्यतां प­र­मा­र्थ­त­स् तस्य नि­वि­ड­रू­प­त्वा­त् । ना­ना­सं­यो­गो­यु­त­सि­द्ध- द्र­व्या­श्र­य­त्वा­द् वि­भा­ग­व­द् इति चेत् न, द्र­व्य­त्वे­न­प­र­स्प­र­व्य­भि­चा- ०५रात् तथा स­म­वा­यो नाना स्या­द­यु­त­सि­द्धा­व­य­वा­व­य­वि­द्र­व्या­श्र- यत्वाद् द्वि­त्व­सं­ख्या­व­द् इत्य् अपि शक्यं वक्तुं । स­म­वा­यस्या­ना­श्र­य- त्वाद् असिद्धो त्र हेतुर् इति चेत्, न षण्णाम् आ­श्रि­त­त्व­म­न्य­त्र नित्य- द्रव्येभ्य इति व­च­न­वि­रो­धा­त् । स­म­वा­य­स्योप­चा­रा­दा­श्रि­त­त्व- सिद्धेस् तथा वचनं न वि­रु­ध्य­ते स­म­वा­यि­नोः स­तो­रे­वे­हे­द­म् इ- १०ति प्र­त्य­यो­त्पा­द­स्यो­प­चा­र­का­र­ण­स्य स­द्भा­वा­द् इति चेत्, कथ- म् एवम् अ­व­य­वा­व­य­वि­द्र­व्या­श्र­य­त्वा­त् इति हेतुर् असिद्धः स्यात्तस्यो- प­चा­रा­नु­प­चा­रा­न­पे­क्ष­या­श्रि­त­त्वा­त्­, सा­मा­न्य­रू­प­त्वे­ना­भि­धा­ना­त् । प­र­मा­र्थ­तो ऽ­ना­श्रि­त­त्वे ऽपि एतद् अ­भि­धी­य­ते — ना­ना­स­म­वा­यो­ना­श्रि- तत्वात् प­र­मा­णु­व­द् इति । नन्व् एवं वदन् स­म­वा­यं ध­र्मि­णं­प्र­प- १५द्यते चेत्, का­ला­त्य­या­प­दि­ष्टो हेतुश् च­ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि- तत्वात् । न प्र­ति­प­द्य­ते चेद् आ­श्र­या­सि­द्धो हेतुर् इत्य् अपि न­दू­ष­णं स­म­वा­य­स्या­वि­ष्व­ग्भा­व­सं­बं­ध­स्य क­दा­चि­त्ता­दा­त्म्य­ल­क्ष­ण­स्यै­क- त्वा­ने­क­त्वा­भ्यां वि­वा­दा­प­न्न­स्य प्र­ति­प­त्ते­र्धा­र्मि­ग्रा­ह­क­प्र­मा­णा­न्त- रै­क­त्वा­सि­द्धे­स् तेन बा­धा­ऽ­नु­प­प­त्तेः­का­ला­त्य­या­प­दि­ष्ट­त्वा­यो­गा­त् । २०त­दे­क­त्व­सा­ध­न­स्य च प्र­मा­ण­स्या­सं­भ­वा­त् स्व­प्र­त्य­य­वि­शे­ष­स्या­सि- द्धत्वात् । का­ला­दि­भि­र् व्य­भि­चा­र इति चेत्, न तेषाम् अ­पि­क­थं­चि- न् ना­ना­त्व­सि­द्धेः का­ल­स्या­सं­ख्ये­य­द्र­व्य­त्वा­त्स्व­स्या­नं­त­प्र­दे­श­त्वा­त् २७स्या­द्वा­दि­नां मते, ततः स­म­वा­य­स्य ना­ना­त्व­प्र­सि­द्धौ­च सा­मा­न्य­स्य प्र­ति­व्य­क्ति­स­म­वा­यं क­थं­चि­त्ता­दा­त्म्यं प्र­ति­प­द्य­मा­न­स्य­ना­ना­त्व- सिद्धिर् ना­ना­व्य­क्ति­ता­दा­म्ये­न स्थि­त­त्वा­त् व्य­क्ति­स्व­रू­प­व­द् इति नै­क­स्व­भा­वं सामान्यं सत्वं द्र­व्य­त्वा­दि वा परम् अ­प­रं­वा सिद्धं यत ०५इदम् उच्यते ना­ना­व्य­क्ति­व्या­प­कै­क­स्व­भा­व­सा­मा­न्य­व­न्ना­ना­र्थ­ग्रा- ह­कै­क­स्व­भा­वं मे­च­क­ज्ञा­न­म् इति । ना­ना­स्व­भा­व­त्वे तु­मे­च­क­ज्ञा- न­स्यै­क­स्य तद् ए­वा­भे­द­भे­दा­त्म­कं व­स्त्वे­का­ने­का­त्म­कं­नि­त्या- नि­त्या­त्म­कं सा­ध­ये­त्स­क­ल­वि­रो­धा­दि­बा­ध­क­प­रि­ह­र­ण­स­म­र्थ­त्वा­त् सौ­ग­ता­नां च वे­द्य­वे­द­का­का­र­सं­वे­द­नं तत्त्वम् ए­क­म­ने­का­त्म­कं साध- १०यत्य् एव । वे­द्य­वे­द­का­का­र­यो­र् भ्रांतत्वे सं­वे­द­न­स्य­चा­भ्रा­न्त­त्वे भ्रा­न्ते­त­रा­का­र­म् एकं सं­वे­द­नं­, भ्रा­न्ता­का­र­स्य चा­स­त्त्वे­सं­वि­दा- का­र­स्या­भ्रा­न्त­स्य सत्वे स­द­स­दा­त्म­क­म् एकं, वि­ष­या­का­र­वि­वे- कितया प­रो­क्ष­त्वे सं­वि­द्रू­प­त­या प्र­त्य­क्ष­त्वे­प­रो­क्ष­प्र­त्य­क्षाकारम् एकं विज्ञानं कथं नि­रा­कु­र्युः यतो ऽ­ने­का­न्ता­सि­द्धि­र् न भवेत् । कपि- १५लानां तु तत्त्वम् एकं प्रधानं स­त्त्व­र­ज­स्त­मो­रू­पं­स­र्व­थै­का­न्त­क­ल्प- नां शि­थि­ल­य­त्य् एव । त­स्यै­वा­ने­का­न्ता­त्म­क­व­स्तु­सा­ध­न­त्वा­त् । स­त्त्वा­दी­ना­म् एव सा­म्य­मा­प­न्ना­नां वि­नि­वृ­त्त­प्र­स­व­प्र­वृ­त्ती­नां­प्र­धा­न- व्य­प­दे­शा­त् । त­द्व्य­ति­रि­क्त­प्र­धा­ना­भा­वा­न् नै­क­म­ने­का­न्ता­त्म­क­म् इति चेत् नै­क­प्र­धा­ना­भ्यु­प­ग­म­वि­रो­धा­त् प्र­धा­न­त्र­य­सि­द्धेः । सर्वसं- २०हा­र­का­ले प्र­धा­न­म् एकम् ए­वा­द्व­यं न स­त्त्वा­द­य­स् ते­षां­त­त्रै­व लीनत्वा- द् इति चेत्, कथम् ए­क­स्मा­द् अ­ने­का­का­रं म­ह­त्प्र­जा­ये­ता­ति­प्र­सं­गा­त् । सु­ख­दुः­ख­मो­ह­श­क्ति­त्र­या­त्म­क­त्वा­त् प्र­धा­न­स्य न दोष इ­ति­चे­त्­, २८कथम् एवम् एकम् अ­ने­क­श­क्त्या­त्म­कं प्र­धा­न­म­ने­कां­तं न सा­ध­ये­त्­, भो- क्तृ­त्वा­द्य­ने­क­ध­र्मा­त्म­क­पु­रु­ष­त­त्त्व­व­त् । भो­क्तृ­त्वा­दी­ना­म­वा­स्त­व­त्वा- द् एकम् एव पु­रु­ष­त­त्त्व­म् इति चेत्, न वा­स्त­वा­वा­स्त­त्व­सि­द्धेः­, पुरु- ष­स्या­ने­क­त्वा­नि­वृ­त्तेः । त­स्या­वा­स्त­व­ध­र्म­रू­पे­णा­स­त्वा­न्ना­ने­क­रू­प- ०५त्वम् इति चेत्, न तथा स­द­स­दा­त्म­क­त­या­ऽ­ने­कां­त­सि­द्धेः । ततो भ­ग­व­तो जिनस्य मतम् अ­द्वि­ती­य­म् ए­व­न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थ­त्वा- द् अखिलैः प्र­वा­दै­र् अ­धृ­ष्य­त्वा­च् च व्य­व­स्थि­त­म् इ­ति­यो­ग­म­त­स्यै­व स- दो­ष­त्व­सि­द्धे­र् अ­खि­ला­र्थ­हा­नि­र् व्य­व­ति­ष्ठ­ते । इतश् च स­क­ला­र्थ­हा­नि­र् यौ­गा­ना­म् इत्य् अ­भि­धी­य­ते — १०भावेषु नित्येषु वि­का­र­हा­ने- र् न का­र­क­व्या­पृ­त­का­र्य­यु­क्तिः । न बं­ध­भो­गौ न च त­द्वि­मो­क्षः­, स­मं­त­दो­षं मतम् अ­न्य­दी­यं ॥  ॥ टीका — दि­क्का­ला­का­शा­त्म­म­नः­सु पृ­थि­व्या­दि­प­र­मा­णु­द्र- १५व्येषु प­र­म­म­ह­त्वा­दि­षु गुणेषु सा­मा­न्य­वि­शे­ष­स­म­वा­ये­षु चभा- वेषु नित्येष्व् ए­वा­भ्य­नु­ज्ञा­य­मा­ने­षु वि­का­र­स्य वि­क्रि­या­ख्य­स्य हानिः प्र­स­ज्ये­त । वि­का­र­हा­ने­श् च न का­र­क­व्या­पृ­तं­क­र्त्रा­दि­का- र­क­व्या­पा­र­स्य वि­क्रि­या­पा­ये सं­भ­वा­ऽ­भा­वा­त् । क्रि­या­वि­ष्टं­द्र­व्यं का­र­क­म् इति प्रसिद्धेः । का­र­क­व्या­पृ­ता­भा­वे च न का­र्यं­द्र­व्य­गु- २०ण­क­र्म­ल­क्ष­णं प्र­ति­ष्ठा­म् इ­य­र्त्ती­ति । त­द­प्र­ति­ष्ठा­या­ञ् चन युक्तिर् अनु- मा­न­ल­क्ष­णा­नु­बं­धे साध्ये तस्याः का­र्य­लिं­ग­त्वात्त­द­भा­वे चाघ- २९टनात् । बं­धा­भा­वे च भोगः फलं न भवति । नाऽपि तद्विमो- क्षस् तस्य बं­ध­पू­र्व­क­त्वा­द् इति स­क­ला­र्थ­हा­निः स्यात् । भा­वा­ना­म् अ- भावे प्रा­ग­भा­वा­दी­ना­म् अप्य् अ­सं­भ­वा­त् तेषां भा­व­वि­शे­ष­ण­त्वा­त्स्व­तं­त्रा- णाम् अ­नु­प­प­त्तेः । एतेन मी­मां­स­का­नां श­ब्दा­त्मा­दि­षु­भा­वे­षु ०५नित्येषु प्र­ति­ज्ञा­य­मा­ने­षु वि­का­र­हा­नेः­का­र­क­व्या­पृ­त­का­र्य­यु­क्तिः प्र­त्या­ख्या­ता­, त­न्नि­ब­न्ध­नौ च बं­ध­भो­गौ­, त­द्वि­मो­क्ष­श्चा­नं­दा­त्म- क­ब्र­ह्म­प­दा­वा­प्ति­रू­पः प्र­ति­क्षि­प्तः । क­थं­चि­द­भे­द­भे­दा­त्म­क­त्वे तु भा­वा­ना­म् अ­भ्यु­प­ग­म्य­मा­ने स्या­द्वा­दा­श्र­य­णं­नि­त्य­त्वै­कां­त­वि­रो­ध- प्रा­ती­ति­क­म् अवश्यं भावि दु­र्नि­वा­रं इति स­मं­त­दो­ष­म­न्य­दी­य­म् अन्येषां १०वै­शे­षि­क­नै­या­यि­का­नां मी­मां­स­का­ना­ञ् चेदम् अ­न्य­दी­य­म् इ­ति­प्र­ति- प­त्त­व्य­म् । अथवा का­पि­ला­नां मतम् अ­न्य­दी­यं­स­म­न्त­दो­ष­म् इति व्या­ख्या­य­ते स­म­न्ता­त् दे­श­का­ल­पु­रु­ष­वि­शे­षा­पे­क्ष­या­ऽ­पि सर्वतः प्र­त्य­क्षा­नु­मे­या­ग­म­ग­म्ये­षु सर्वेषु स्थानेषु सर्वत इ­ति­ग्रा­ह्यं सम- न्तात् दोषो बाधकं प्रमाणं यस्मिंस् त­त्स­म­न्त­दो­षं­, त­च्चा­न्य­दी­यं १५मतं न त्व­दी­य­म् इति भावः । कथं त­त्स­म­न्त­दो­ष­म् इ­त्यु­च्य­ते ? यस्माद् भावेषु नित्येषु नि­र­ति­श­ये­षु पु­रु­षे­षु सां­ख्यै­र­भि­म­ते­षु नि­र्वि­का­र­स्य पु­रु­षा­र्थ­प्र­धा­न­प्र­वृ­त्ति­वि­क्रि­या­ल­क्ष­ण­स्य­हा­निः प्र- सज्यते । स हि प्र­धा­न­स्य विकारो म­ह­दा­दिः पु­रु­षा­र्थो­भ­व­तु­, पु­रु­ष­स्य कंचिद् उ­प­का­रं करोति वा न वा ? यदि करोति तदा २०पु­रु­षा­द् अ­न­र्था­न्त­र­म् अ­र्था­न्त­रं वा । ततो ऽ­न­र्था­न्त­रं­चे­त्­, तम् एव क- रोतीति का­र्य­त्व­प्र­सं­गा­त् पुंसो नि­त्य­त्व­वि­रो­धः । त­तो­ऽ­र्था­न्त­रं चेन् न तस्य किंचित् कृतं स्याद् इति कथं पु­रु­षा­र्थः­प्र­कृ­ते­र् विकारः ३०स्यात् । प्र­कृ­ति­कृ­त­वि­का­रो­प­का­रे­ण­पु­रु­ष­स्यो­प­का­रा­न्त­र­क­र­णे ऽ- न­व­स्था­प्र­सं­गा­त् । ननु च न पु­रु­ष­स्यो­प­का­र­क­र­णा­न्म­ह­दा­दिः पुरु- षार्थो ऽ­भि­धी­य­ते सांख्यैर् नापि पु­रु­षे­ण­त­स्यो­प­का­र­सं­पा­द­ना­त् सर्वथा त­स्यो­दा­सी­न­त्वा­त् । किं तर्हि पु­रु­षे­ण द­र्श­ना­त् पुरु- ०५षार्थः कथ्यते । पु­रु­ष­भो­ग्य­त्वा­द् इति के­चि­त्­, ते ऽपि न­प­री­क्ष- काः स­र्व­थो­दा­सी­न­स्य पु­रु­ष­स्य भो­क्तृ­त्व­वि­रो­धा­त् दृ­श्य­स्य­भो­ग्य- त्वा­यो­गा­त् । ननु च वी­त­रा­ग­स­र्व­ज्ञ­द­र्श­न­व­त् पुंसो विषय- दर्शनं भोगः, स च शु­द्ध­स्या­त्म­नः सं­भ­व­त्य् ए­व­रा­गा­दि­म­ला­भा- वात् । त­द्वि­ष­य­स्य च भोग्यत्वं नि­र्वि­ष­य­स्य भो­गा­सं­भ­वा­त्त­तः १०स­र्व­थो­दा­सी­न­स्या­पि भोक्तृत्वं न वि­रु­ध्य­ते इति चेत् न, परि- णा­मि­त्व­प्र­सं­गा­त् स्या­द्वा­दि­नः स­र्व­ज्ञ­व­त्­, स हि स­र्व­ज्ञः­पू­र्वो­त्त- र­स्व­भा­व­त्या­गो­त्पा­द­ना­भ्या­म् अ­व­स्थि­त­स्व­भा­वः प­रि­णा­म्य् ए­व­स­र्वा- र्थान् पश्यति ना­न्य­था­, प्र­ति­स­म­यं दृश्यस्य प­रि­णा­मि­त्वे­द्र­ष्टु­र् अप- रि­णा­मा­न् उ­प­प­त्ते­र् न चायं दृश्यम् अर्थम् अ­प­रि­णा­मि­नं व­क्तुं­स­म­र्थः स्वयं १५तस्य प­रि­णा­मि­त्वो­प­ग­मा­त् सि­द्धां­त­प­रि­त्या­गा­नु­षं­गा­त् । चि- च्छक्तिर् अ­प­रि­णा­मि­न्ये­ति चेत्, ना­द­र्शि­त­वि­ष­य­त्व­त्या­गे­न­द­र्शि­त- वि­ष­य­त्वो­पा­दा­ना­द् अ­व­स्थि­ता­या एव तस्याः प­रि­णा­मि­त्व­सि­द्धेः । ए­ते­ना­प्र­ति­सं­क्र­म­त्वा­द् अ­प­रि­णा­मि­नी चे­त­ने­ति प्रत्युक्तं । प्रति- विषयं द­र्शि­त­वि­ष­य­त्वे सं­क्र­मा­त् तथा बुद्धेर् ए­व­प्र­ति­सं­क्र­मो न तु २०चि­च्छ­क्ते­र् इति चेत्, व बुद्धेर् अप्य् अ­प्र­ति­सं­क्र­म­प्र­सं­गा­त्वि­ष­य­स्यै­व प्र­ति­सं­क्र­म­प्र­सं­गा­त्­, बु­द्ध्या­व­सी­य­मा­न­स्य वि­ष­य­स्य­प्र­ति­सं­क्र­मे बुद्धेः कथम् अ­प्र­ति­सं­क्र­म इति चेत्, तर्हि बु­द्धेः­प्र­ति­द­र्शि- ३१कायाः प्र­ति­सं­क्र­मे त­द्वि­ष­य­स्य चि­ति­श­क्तिः क­थ­म­प्र­ति­सं­क्र- मेति चिन्त्यं, यथैव हि विषयं प्र­ति­नि­य­तं द­र्श­य­न्ती­बु­द्धि- श् चि­ति­श­क्त­ये सं­क्रा­म­ति तथा क्रमेण चि­ति­श­क्ति­र् अ­पि­प­श्यं­ती वि­शे­षा­भा­वा­त कथम् अन्यथा क्रमेणा द­र्शि­त­वि­ष­या स्यात् । चि- ०५च्छक्तिर् अ­प्र­ति­सं­क्र­मै­व सर्वदा शु­द्ध­त्वा­द् इति चेत्, न­शु­द्धा­त्म­नो- ऽपि स्व­शु­द्ध­प­रि­णा­मं प्र­ति­सं­क्र­मा­वि­रो­धा­त्त­त्रा­शु­द्ध­प­रि­णा­म­सं­क्र- म­स्यै­वा­सं­भ­वा­त् । शु­द्ध­प­रि­णा­मे­ना­पि चि­ति­श­क्ति­र­प्र­ति­सं­क्र- मानं तत्वाद् इति चेत्, न प्रकृत्या व्य­भि­चा­रा­त् । सा ऽपि ह्यनंता सां­त­त्वे­ऽ­पि नि­त्य­त्व­वि­रो­धा­त् । प्र­कृ­ते­र्म­ह­दा­दि­प­रि­णा­म­स­द्भा­वा- १०त् प्र­ति­सं­क्र­मः सि­द्ध­ये­न् न पुनश् चि­च्छ­क्ते­र् अ­प­रि­णा­मि­त्वा­दि­ति चेत्, न तस्या अपि दृ­श्य­द­र्श­न­प­रि­णा­म­स­द्भा­व­सि­द्धेः । एतेन चि- च्छक्तेर् अ­प्र­ति­सं­क्र­मे साध्ये प­रि­णा­म­र­हि­त­त्वे स­त्य­नं­त­त्वा­द् इति हेतोर् अ­सि­द्ध­त्वं व्य­व­स्था­पि­त­म् । स्यान् मतं, चि­च्छा­क्ति­र् अ­प­रि­णा­मि­न्य् अ­प्र­ति­सं­क्र­मा­शु­द्ध­त्वे सत्य् अ- १५नं­त­त्वा­त् प­र­सं­ग्र­ह­वि­ष­य­स­त्ता­व­द् इति । तद् अप्य् असत् । सत्ताया गु- णी­भू­त­प­रि­णा­म­सं­क्र­मा­या एव प­र­सं­ग्र­ह­वि­ष­या­याः स्या­द्वा­दि­भि­र् अ- भी­ष्ट­त्वा­त् सा­ध्य­स­म­त्वा­द् उ­दा­ह­र­ण­स्य । न हि­नि­रा­कृ­त­प­रि­णा- म­सं­क्र­मं किंचिद् द्रव्यं द्र­व्या­र्थि­क­न­यं प्र­त्या­प­य­ति­दु­र्न­य­त्व­प्र­सं­गा­त् ब्र­ह्म­वा­द­व­त् । नाऽपि स्व­प­रि­णा­म­भि­न्न­मु­प­च­रि­त­प­रि­णा­म­सं­क्र- २०मम् उ­र­री­क्रि­य­ते­, यतस् त­दु­दा­ह­र­णी­कृ­त्य चि­च्छ­क्ति­स् त­था­वि­धा साध्येति । ननु च परेषां दृश्यस्य द्रष्टुर् अ­त्यं­त­भे­दा­त्दृ­श्ये परिणा- मिनि प्र­ति­सं­क्र­मो द्रष्टुर् इति चि­च्छा­क्ति­ल­क्ष­णे शु­द्धा­त्म­नि­उ­प- ३२चर्यते तयोः सं­स­र्गा­श् चे­त­न­स्य­द­र्शि­त­वि­ष­य­त्वो­प­ग­मा­त् ततो न प­र­मा­र्थ­तो प­रि­णा­म­प्र­ति­सं­क्र­मं तं प्र­नि­षे­द्धु­म् उ­चि­त­मि­ति चेत् तर्हि द­र्शि­त­वि­ष­य­त्व­म् यो ऽ­च­रि­त­त्वे द­र्श­न­म् अ­नु­प­च­रि­त­मा­त्म­नः प्र­स­ज्ये­त­, अथ द­र्श­न­भे­द­स् त­त्रो­प­च­रि­त एव भि­न्न­स्य­द­र्श­न­स्य ०५दृ­शि­श­क्ति­रू­प­स्य वा­स्त­व­त्वा­द् इति मतं तद् अपि न सम्यक् । दृशि- शक्तेः स्व­भा­व­भे­द­म् अ­न्त­रे­ण ना­ना­वि­ध­दृ­श्य­द­र्श­न­वि­रो­धा­त्त­द्द- र्शि­त­वि­ष­य­स्व­भा­व­भे­द­स्य पा­र­मा­र्थि­क­स्यै­व सिद्धेः । स्यान् मतं चि­च्छ­क्ते­र् एक ए­वा­भि­न्नः स्व­भा­वो­ऽ­भ्यु­प­ग­म्य­ते ऽ- स्माभिर् येन यो यदा यत्र यथा दृ­श्य­प­रि­णा­मो­बु­द्ध­या­ध्य­व­सी­य­ते १०तं तदा तत्र तथा प­श्य­ती­ति द­र्शि­त­वि­ष­य­त्वे पि त­स्याः­प्र­ति­वि­ष­यं न स्व­भा­व­भे­द इति । तद् अप्य् अ­सं­भा­व्यं­, तथा बु­द्धे­र­प्य् ए­क­स्व­भा­व­त्व­प्र- संगात् । शक्यं हि वक्तुं बुद्धेर् एक एव क्र­म­भा­व्य­ने­क­वि­ष­य­व्य­व­सा- य­स्व­भा­वो येन य­था­का­लं य­था­दे­शं य­था­प्र­का­रं च­वि­ष­य­म् अ- ध्य­व­स्य­ती­ति व किंचिद् अ­ने­क­स्व­भा­वं सि­ध्ये­त्त­थे­न्द्रि­य­म­नो­ऽ­हं­का- १५राणाम् अ­पि­वि­ष­या­लो­च­न­सं­क­ल्प­ना­भि­म­न­नै­क­स्व­भा­व­त्व­प्र­सं­गा­त् । त­न्मा­त्र­भू­ता­ना­म् अ­पि­ना­ना­स्व­का­र्य­क­र­णै­क­स्व­भा­व­त्वो­प­प­त्तेः । क­स्य­चि­द् अ­ने­क­शो ऽ­ने­क­का­र्य­हे­तो­र् अ­ने­क­क्रि­या­शा­क्ति­स्व­भा­व­त्वे­चि- च्छक्तेर् अपि ना­ना­दृ­श्य­द­र्श­न­क्रि­या­स्व­भा­व­ना­ना­त्वं क­थ­म­पा- क्रियते । तथा च न चि­च्छ­क्ति­र् नि­र­ति­श­यै­क­नि­त्य­स्व­भा­वा २०सिध्यति तत्र द­र्शि­त­वि­ष­या यतस् त­द­र्थो­ब­हु­धा­ऽ­ने­क­वि­का­रो म­ह­दा­दिः स्याद् इति नित्येषु भावेषु प्र­कृ­ति­पु­रु­षे­षु­वि­का­र­हा­निः सिद्धा । वि­का­र­हा­ने­श् च न का­र­क­व्या­पृ­त­का­र्य­यु­क्तिः । करोति ३३इति कारकं क­र्तृ­प्र­धा­नं तस्य व्यापृतं व्या­पा­रः­, कार्यं म­ह­दा­दि व्यक्तं, यु­क्ति­र्यो­गः संबंधः संसर्गः का­र­क­व्या­पृ­तं चकार्यं च ताभ्यां युक्तिः पु­रु­ष­स्य संसर्गो न स्यात् । त­था­का­र­क­त्वे­ना­भि- मतं प्रधानं न म­ह­दा­दि­का­र्य­का­रि नि­र्व्या­पा­र­त्वा­त्पु­रु­ष­व­त् । ०५नि­र्व्या­पा­रं तत् स­र्व­था­वि­क्रि­या­शू­न्य­त्वा­त् तद्वत् । वि­का­र­र­हि­तं प्रधानं नि­त्य­त्वा­द् आ­त्म­व­द् इति न का­र­क­व्या­पृ­त­का­र्य­यो­र्व्य­व­स्था । त­द­भा­वे च न ताभ्यां युक्तिः पु­रु­ष­स्य सि­द्ध्ये­त्­, त­द­सि­द्धौ च न बं­ध­भो­गौ स्यातां मु­क्ता­त्म­व­त्­, प्र­धा­न­व्या­पा­र­का­र्या­यो­गे हि न ध­र्मा­ध­र्मा­भ्यां प्र­कृ­ते­र् बंधः सं­भ­व­ति­, त­द­सं­भ­वे च न तत्फलं १०सु­ख­दुः­खं यस्य भोगे दर्शनं पु­रु­ष­स्य स्यात् त­द­भा­वे­न तद्वि- मोक्षः प्र­धा­न­स्य सिद्ध्येद् बं­धा­भा­वे मो­क्षा­नु­प­प­त्तेः­, बं­ध­पू­र्व­क­त्वा- द् वि­मो­क्ष­स्ये­ति स­मं­त­दो­षं मतम् अ­न्य­दी­यं सिद्धम् । "­स्या­न्म­तं नित्येष्व् अप्य् आ­त्मा­दि­षु भावेषु स्व­भा­व­त एव विकारः सिद्ध्येत् ततः का­र­क­व्या­पा­रः कार्यं च त­द्यु­क्ति­श् चो­प­प­द्य­ते इ­ति­स­क­ल- १५दो­षा­सं­भ­व एवेति तद् अपि न प­री­क्षा­क्ष­म­म् इत्य् आहुः — अ­हे­तु­क­त्वं प्रथितः स्वभाव- स् तस्मिन् क्रि­या­का­र­क­वि­भ्र­मः स्यात् । आ­बा­ल­सि­द्धे­र् वि­वि­धा­र्थ­सि­द्धि- र् वा­दा­न्त­रं किं तद् अ­सू­य­तां ते ॥  ॥ २०टीका — स्व­भा­व­वा­दी तावद् एवं प्रष्टव्यः — किम् अयं स्वभावो नि­र्हे­तु­क­त्वं प्र­थि­तः­? किम् उत आ­बा­ल­सि­द्धे­र्वि­वि­धा­र्थ­सि­द्धि­र् इति ? ३४नि­र्हे­तु­क­त्वं प्रथितः स्वभाव इति चेत्, त­र्हि­ज्ञ­प्त्यु­त्प­त्ति­ल­क्ष- णायाः क्रियायाः प्र­ती­य­मा­ना­या विभ्रमः स्यात् स्व­भा­व­त एव भावानां ज्ञानाद् आ­वि­र्भा­वा­च् चान्यथा नि­र्हे­तु­क­त्वा­सि­द्धेः । क्रिया- विभ्रमे च का­र­क­स्य स­क­ल­स्य प्र­ति­भा­स­मा­न­स्य विभ्रमो ०५भ­वे­त्­, क्रि­या­वि­शि­ष्ट­स्य द्रव्यस्य का­र­क­त्व­प्र­सि­द्धेः­क्रि­या­याः का­र­का­नु­प­प­त्तेः । न च क्रि­या­का­र­क­वि­भ्र­मः­स्व­भा­व­वा­दि­भि- र् अ­भ्यु­प­गं­तुं युक्तो वा­दा­न्त­र­प्र­सं­गा­त् । अ­स्तु­स­र्व­वि­भ्र­मै­का­न्तो वा­दा­न्त­र­म् इति चेत्, तर्हि विभ्रमे किम् अ­वि­भ्र­मो विभ्रमो वा स्यात् ? यद्य् अ­वि­भ्र­म­स् तदा न वि­भ्र­मै­कां­तः सिध्येत् त­त्रा­ऽ­पि वि- १०भ्रमे स­र्व­त्रा­भ्रा­न्ति­सि­द्धिः सर्वत्र विभ्रमे वि­भ्र­म­स्य­स­र्व­वा­स्त­व- स्व­रू­प­त्वा­त् ततो वा­दा­न्त­रं किं तद् अ­सू­य­तां ते त­व­भ­ग­व­तः स्या- द्वा­द­भा­नोः अ­सू­य­तां विद्विषां वि­भ्र­मै­का­न्त­स्या­पि वा­दा­न्त­र- स्या­सं­भ­वा­न् न किंचिद् वा­दा­न्त­र­म् अस्तीति वाक्यार्थः । अथना- हेतुत्वं प्रथितः स्वभावो ऽ­भ्यु­प­ग­म्य­ते किं त्वा­बा­ल­सि­द्धे­र् विविधा- १५र्थसिद्धिः प्रथितः स्वभाव इति नि­ग­द्य­ते त­र्हि­सै­वा­बा­ल­सि­द्धे- र् नि­र्णी­ति­र् नि­त्या­द्यै­कां त­वा­दा­श्र­य­णे न सं­भ­व­ति य­तः­स­र्वे­षा­म् अर्था- नां कार्याणां का­र­णा­नां वा सिद्धिः स्यात् । न च प्रत्यक्षा- दि­प्र­मा­ण­तो वि­वि­धा­र्थ­सि­द्धे­र् अ­सं­भ­वे परेषां प­र्य­नु­यो­गे­स्व­भा­व- वादाव् अ­लं­ब­नं युक्तम् अ­ति­प्र­सं­गा­त् । प्र­त्य­क्षा­दि­प्र­मा­ण­सा­म­र्थ्या­त् वि- २०वि­धा­र्थ­सि­द्धिः स्वभाव इति वचने क­थ­मि­व­स्व­भा­वै­कां­त­वा­दः सिध्येत् । स्व­भा­व­स्य स्व­भा­व­त एव व्य­व­स्थि­ते­स् त­स्य­प्र­त्य­क्षा- दि­प्र­मा­ण­सा­म­र्थ्या­त् व्य­व­स्था­पि­त­त्वा­त्­, वा­दा­न्त­रं तु किं तत् ३५ते ऽ­सू­य­तां स्यात्? तव सु­हृ­दा­म् एव वा­दा­न्त­रं­स­म्य­ग­ने­कां­त­वा- दरूपं प्र­सि­ध्ये­त् न तु तव प्र­ति­क्षा­णां­मि­थ्यै­कां­त­वा­दि­ना- म् इत्य् अर्थः । किं च नि­त्यै­का­न्त­वा­दि­नः किम् आ­त्म­त­त्त्वं­दे­हा­द् अनन्य- देव व­दे­यु­र् अ­न्ये­दे­व वा ? प्र­थ­म­क­ल्प­ना­यां सं­सा­रा­भा­वः­प्र­स­ज्ये­त­, ०५दे­हा­त्म­क­स्या­त्म­नो दे­ह­रू­पा­दि­व­द्भ­वां­त­र­ग­म­ना­सं­भ­वा­त्त­द्भ­व एव वि­ना­श­प्र­सं­गा­त्­, नि­त्य­त्व­वि­रो­धा­च्चा­र्वा­क­म­ता­श्र­य­ण­प्र­सं­ग­श् च । स च प्र­मा­ण­वि­रु­द्ध ए­वा­त्म­त­त्त्व­वा­दि­नो ऽ­नि­ष्ट­श् च । द्वि­ती­य­क­ल्प­ना­यां तु दे­ह­स्या­नु­ग्र­हो­प­घा­ता­भ्या­म् आत्मनः सु­ख­दुः­खे न स्या­तां­स्व­दे- हाद् अप्य् आत्मनो ऽ­न्य­त्वा­भि­नि­वे­शा­त् दे­हा­न्त­र­व­त्­, सु­ख­दुः­खा­भा­वे १०च ने­च्छा­द्वे­षौ­, त­द­भा­वे च ध­र्मा­ध­र्मौ न सं­भ­व­तै­ति स्वेदेहे ऽनु- रा­ग­स­द्भा­वा­द् अ­नु­ग्र­हो­प­घा­ता­भ्या­म् आत्मनः सु­ख­दुः­खे­स्व­गृ­हा­द्य- नु­ग्र­हो­प­घा­ता­भ्या­म् इव कथम् उ­प­प­द्य­ते । देहाद् अ­न­न्य­त्वा­न्य­त्वा­भ्या­म् अ­व­क्त­व्य­मा­त्म­त­त्त्व­म­भ्यु­प­ग­च्छ­तां बा­ध­क­म् आहुः — १५येषाम् अ­व­क्त­व्य­म् इ­हा­त्म­त­त्त्वं देहाद् अ­न­न्य­त्व­पृ­थ­क्त्व­कॢ­प्तेः । तेषां ज्ञतत्वे ऽ­न­व­धा­र्य­त­त्त्वे का बं­ध­मो­क्ष­स्थि­ति­र् अ­प्र­मे­ये ॥ १० ॥ टीका — न देहाद् आ­त्म­त­त्त्व­स्या­न­न्य­त्व­कॢ­प्ति­र् नापि पृथक्त्व- २०कॢप्तिर् उ­क्त­दो­षा­नु­षं­गा­त् । किं तर्हि ? दे­हा­द­न­न्य­त्व­पृ­थ­क्त्व­क­ल्प- नाद् आ­त्म­त­त्त्व­म् अ­व­क्त­व्य­म् एवेति येषाम् अ­भि­नि­वे­श­स् ते­षां­ज्ञ­त­त्त्वं स­र्व­था­ऽ- ३६न­व­धा­र्य­त­त्त्वं प्र­स­ज्य­ते­त­त्स्व­रू­प­स्या­व­धा­र­यि­तु­म् अ­श­क्य­त्वा­त् । देहाद् अ­न­न्य­त्वे­न पृ­थ­क्त्वे­न वा त­स्या­न­व­धा­र­णे­प्रो­क्त­दो­षा­नु- षंगात् त­दु­भ­य­क­ल्प­न­या­प्य् अ­न­व­धा­र्य­त­त्त्व­स्य प्र­सि­द्धे­र­व­क्त­व्य­त्व­व­त् । तथा च स­क­ल­वा­ग्वि­ज्ञा­न­गो­च­रा­ति­क्रां­त­म् आ­त्म­त­त्त्व­म् इ­त्या­या­तं । ०५तत्र चा­न­व­धा­र्य­त­त्त्वे ज्ञतत्त्वे का बं­ध­मो­क्ष­स्थि­ति­र­प्र­मे­ये सर्वथा ऽ­न­व­धा­र्य­त­त्त्वं ह्य् आ­त्म­त­त्त्व­म् अ­प्र­मे­य­म् आपन्नं त­त्र­चा­प्र­मे­ये प्रत्यक्षा- दि­प्र­मा­णा­वि­ष­ये ज्ञतत्त्वे का बं­ध­मो­क्ष­स्थि­ति­र् वा­सं­भा­व्य­ते बंध्या- पु­त्र­व­त् न कापीत्य् अर्थः । तद् एवं नि­त्यै­कां­ता­त्म­वा­दि­म­तं स­मं­त­दो­षं­व्य­व­स्था­प्य संप्र- १०त्य­नि­त्या­त्म­वा­दि­म­त­म् अपि स­मं­त­दो­ष­म् उ­प­द­र्श­यि­तु­मा­र­भ­ते — हेतुर् न दृष्टो ऽत्र न चाप्य् अदृष्टो यो ऽयं प्रवादः क्ष­णि­का­त्म­वा­दः । न ध्वस्तम् अन्यत्र भवे द्वीतीये सं­ता­न­भि­न्ने न हि वा­स­ना­ऽ­स्ति ॥ ११ ॥ १५टीका — यो ऽयं क्ष­णि­का­त्म­वा­दः सौ­ग­ता­नां नध्वस्तं चित्तम् अन्यत्र द्वितीये भवे क्षणे भवेद् इति, स प्र­वा­द­ए­व केवलः प्र­मा­ण­शू­न्यो वादः प्रवादः प्रलाप इत्य् अर्थः । कुत ए­त­त्­, यो ऽत्र क्ष­णि­का­त्म­वा­दे हेतुर् ज्ञापकः कश्चिन् न वि­द्य­ते­ऽ­य­त्स­त्त­त्स­र्वं क्ष­णि­कं­ऽ यथा श­ब्द­वि­द्यु­दा­दिः संश्च स्वात्मेति स्व­भा­व­हे­तु­र् ज्ञा­प­को­ऽ­स्त्य् एवेति २०चेत्, स तर्हि स्वयं प्र­ति­प­त्रा दृष्टो वा स्याद् अदृष्टो वा ? न­ता­व­त् दृष्टः सं­भ­व­ति­, तस्य द­र्श­ना­न­न्त­र­म् एव वि­ना­शा­द­नु­मा­न­का­ले ऽ- ३७प्य् अ­भा­वा­त् त­द­नु­मा­तुश् च चि­त्त­वि­शे­ष­लिं­ग­द­र्शि­नो­ऽ­सं­भ­वा­त् । न चाऽप्य् अदृष्टो हेतुः क­ल्प­ना­रो­पि­तः सं­भ­व­ति त­त्क­ल्प­ना­या­अ­पि अ­नु­मा­न­का­ले वि­ना­शा­त् । व्या­प्ति­ग्र­ह­ण­का­ल­लिं­ग­द­र्श­न­वि­क­ल्प- वि­ना­शे­पि त­द्वा­स­ना­स­द्भा­वा­त­नु­मा­न­का­ल­लिं­ग­द­र्श­न­प्र­बु­द्ध­वा- ०५स­ना­सा­म­र्थ्या­द् अ­नु­मा­नं प्र­व­र्त्त­त एवेति चा­यु­क्तं­हे­तु­हे­तु­म­द्भा­व- व्या­प्ति­ग्रा­हि­चि­त्ता­द् अ­नु­मा­तृ­चि­त्ते सं­ता­ना­भि­न्ने­वा­स­ना­नु­प­प­त्तेः स­न्ता­न­भि­न्न­म् इव स­न्ता­न­भि­न्नं चित्तं तस्मिन् न हि­वा­स­ना­ऽ­स्ति­, जि­न­द­त्त­दे­व­द­त्तं स­ता­न­भि­न्ने पि चित्ते वा­स­ना­स्ति त्वा­नु­षं­गा­त् । दे­व­द­त्त­चि­त्ते­न सा­ध्य­सा­ध­न­व्या­प्तौ गृ­ही­ता­यां जि­न­द­त्त­स्य­त­त्सा- १०ध­न­द­र्श­ना­त् सा­ध्या­नु­मा­न­म् आ­स­ज्ये­ता­वि­शे­षा­त् । तथा च­वा­स­ना नास्ति सं­ता­न­भि­न्ने चित्ते तथा न त­त्का­र­ण­का­र्य­भा­वः­सं­भ­व- तीति क्रि­या­ध्या­हा­रः । सं­ता­न­भि­न्न­यो­र् अपि चि­त्त­योः­का­र्य­का­र- णभावे दे­व­द­त्त­जि­न­द­त्त­चि­त्त­यो­र् अपि का­र­ण­का­र्य­भा­वः­प्र­व­र्त्ते­त । सा­मा­न्य­रू­पा­णा­म् एव चि­त्त­क्ष­णा­ना­म् ए­क­सं­ता­न­व­र्ति­नां कार्यका- १५र­ण­भा­वो न तु भि­न्न­स­न्ता­न­व­र्त्ति­ना­म् अ­स­मा­न­रू­पा­णा­म् इ­ति­चे­त्­, न तर्हि चि­त्त­क्ष­णाः क्ष­ण­वि­न­श्व­रा नि­र­न्व­याः के­न­स­मा­न­रू­पाः ? न केनापि स्व­भा­वे­न ते स­मा­न­रू­पा इत्य् अर्थः । तथाहि — यदि तावत् स­त्स्व­भा­वे­न चि­त्स्व­भा­वे­न वा स­मा­न­रू­पाः स्युस् तदाभि- न्न­सं­ता­न­व­र्ति­नो ऽपि तथा भ­वे­यु­र् अ­वि­शे­षा­त् । यदि पु­न­र­त­द्धे­तु­भ्यः २०सं­ता­ना­न्त­र­व­र्त्ति­भ्य­श् चि­त्त­क्ष­णे­भ्यो व्या­वृ­त्ते­न­त­द्धे­त्व­पे­क्षि­त्वे­न समा- नरूपाः के­चि­दे­वै­क­सं­ता­न­व­र्त्ति­न­श् चि­त्त­क्ष­णाः इ­ष्य­न्ते­पू­र्व­पू­र्व­स्यो- १ ऽ­त­द­नु­मा­तुः स्व­चि­त्त­वि­शे­ष­स्य­ऽ इति पु­स्त­कां­त­रे । ३८पा­दा­न­हे­त्व­पे­क्षि­त्वा­द् उ­त्त­रो­त्त­र­चि­त्त­स्ये­ति म­तं­त­दा­पि त­दु­त्त­रं चित्तम् उत्पन्नं स­त्स्व­हे­तु­म् अ­पे­क्ष­ते ऽ­नु­त्प­न्न­म् असद् वा । न­ता­व­त् प्रथमः पक्षः । सतः स­र्व­नि­रा­शं­स­त्त्वा­द् उ­त्प­न्न­स्य­हे­त्व­पे­क्ष­त्व­वि­रो­धा­त् । द्वि­ती­य­प­क्षे त्व् अ­स­त्ख­पु­ष्पं न हि हे­त्व­पे­क्षं दृष्टं । एतद् उक्तं भ­व­ति­, ०५यद् असत् तन् न हे­त्व­पे­क्षं दृष्टं यथा खपुष्पं अ­स­च्चो­त्प­त्तेः पूर्वं कार्य- चित्तम् इति ततो न सिध्यत्य् उ­भ­यो­र् असिद्धं । न हि किं­चि­द­स­द् अपि हे­त्व­पे­क्षं वा­दि­प्र­ति­वा­दि­नो­र् उभयोः सिद्धम् अस्ति । य­न्नि­द­र्श- नी­कृ­त्यो­त्त­र­म् उत्तरं चित्तम् अ­नु­त्प­न्न­म् अपि तद् धे­त्व­पे­क्षं­सा­ध्य­ते त­द­सा­ध­ने च कथं त­द्धे­त्व­पे­क्ष­त्वे­ना­पि स­मा­न­रू­पा­श्चि­त्त­क्ष­णाः १०केचिद् ए­वै­क­सं­ता­न­भा­जः सि­द्धे­यु­र् यतः का­र­ण­का­र्य­भा­व­स्ते­षा- म् उ­पा­दा­नो­पा­दे­य­ल­क्ष­णः स्यात्, वास्य वा­स­क­भा­व­हे­तु­र् इति न तत्र वासना सं­भ­व­ति भि­न्न­सं­ता­न­चि­त्त­क्ष­ण­व­त्­, त­तः­सू­क्तं सू­रि­भि­र् इदम् — तथा न त­त्का­र­ण­का­र्य­भा­वा १५नि­र­न्व­याः केन स­मा­न­रू­पाः । असत् खपुष्पं न हि हे­त्व­पे­क्षं दृष्टं न सिध्यत्य् उ­भ­यो­र् अ­सि­द्ध­म् ॥ १२ ॥ टीका — खंडशो ऽस्य व्या­ख्या­ना­त् । यथा च हेतोर् अ­पे­क्ष­कं फ­ल­चि­त्त­म् असन् न घ­ट­ते­त­था हेतुर् अपि २०फ­ल­चि­त्त­स्या­पे­क्ष­णी­यो न सं­भ­व­त्य् एवेत्य् आहुः — नैवास्ति हेतुः क्ष­णि­का­त्म­वा­दे३९न सन्न् असन् वा वि­भ­वा­द् अ­क­स्मा­त् । ना­शो­द­यै­क­क्ष­ण­ता च दृष्टा सं­ता­ना­भि­न्न­क्ष­ण­यो­र् अ­भा­वा­त् ॥ १३ ॥ टीका — अ­भ्यु­प­ग­म्ये­द­म् उक्तं — का­र्य­चि­त्तं स­द्रू­प­म् अ­स­द्रू­पं ०५वा न हे­त्व­पे­क्ष­म् इति प­र­मा­र्थ­स् तु क्ष­णि­का­त्म­वा­दे­हे­तु­र्नै­वा­ऽ­स्ति । स हि सन् वा हेतुः स्याद् असन् वा ? न तावत् सन् ने­व­पू­र्व­चि­त्त­क्ष­ण उ­त्त­र­चि­त्त­क्ष­ण­स्य हेतुर् भवति वि­भ­वा­द् वि­भ­व­प्र­सं­गा­दि­त्य् अर्थः । स­त्ये­क­क्ष­णे चित्ते चि­त्ता­न्त­र­स्यो­त्प­त्तौ त­त्का­र्य­स्या­पि­त­दै­वो- त्पत्तिर् इति स­क­ल­चि­त्त­चै­त्त­क्ष­णा­ना­मे­क­क्ष­ण­व­र्त्ति­त्वो­त्प­त्तौ यु- १०गपत् स­क­ल­ज­ग­द्व्या­पि­चि­त्त­प्र­का­रा­सि­द्धे­र् वि­भु­त्व­म् ए­व­क्ष­णि­कं क- थम् इव नि­वा­र्ये­त । पूर्वं पश्चाच् च चि­त्त­शू­न्यं ज­ग­दा­प­नी­प­द्ये­त तथा च सं­ता­न­नि­र्वा­ण­ल­क्ष­णो मोक्षो वि­भ­वः­स­र्व­स्या­नु­पा­य­सि­द्धः स्यात् । अ­थै­त­द्दो­ष­भ­या­द् असन्न् एव हेतुर् अति ब्रूयात् त­दा­प्य­क­स्मा- त्का­र­ण­म् अं­तं­रे­ण का­र्यो­त्प­त्ति­प्र­सं­ग­स् ततो ऽसन्न् अपि नहेतुः सं­भ­व­ति । १५स्यान् मतं — यस्य नाश एव का­र्यो­त्पा­दः स त­द्धे­तु­र्ना­शो- द­य­यो­र् ए­क­क्ष­ण­तो­प­प­त्तेः­, का­र­ण­ना­शा­नं­त­रं­का­र्य­स्यो­द­य­स्या­नि- ष्टेर् अ­क­स्मा­त्का­र्यो­द­य­प्र­सं­गा­द् इति चेत्, तद् अप्य् असत् । यतोना- शो­द­यै­क­क्ष­ण­ता­याः सं­ता­न­भि­न्न­क्ष­ण­यो­र् अ­भा­वा­त्­, भिन्नौच तौ क्षणौ च भि­न्न­क्ष­णौ का­ल­व्य­व­हि­तौ सं­ता­न­स्य­भि­न्न­क्ष- २०णौ सं­ता­न­भि­न्न­क्ष­णौ तयोः सु­षु­प्त­सं­ता­ने­जा­ग्र­च्चि­त्त­प्र­बु­द्ध­चि- त्त­क्ष­ण­यो­र् अ­भा­वा­न् ना­शो­द­यै­क­क्ष­ण­ता­या इ­ति­वि­भ­क्ति­प­रि­णा­मः । ४०न हि तत्र जा­ग्र­च्चि­त्त­स्य ना­श­का­ल ए­व­प्र­बु­द्ध­चि­त्त­स्यो­द­यो ऽ- स्ति मु­हू­र्त्ता­दि­का­ले­ना­ने­क­क्ष­णे­न व्य­व­धा­ना­त् तथा च­जा­ग्र­च्चि­त्तं प्र­बु­द्ध­चि­त्त­स्य हेतुर् न स्यात् त­न्ना­श­स्यै­व­प्र­बु­द्ध­चि­त्तो­द­य­त्वा­भा- वात् जा­ग्र­च्चि­त्त­प्र­बु­द्ध­चि­त्त­ना­शो­द­य­यो­र् ए­क­क्ष­ण­ता­पा­या­त् । अथ- ०५वा संताने प्र­दी­पा­दे­र् नि­र­न्व­य­ना­शि­नि ना­शो­द­य­यो­रे­क­क्ष­ण­ता­या अ­सं­भ­वा­त् भि­न्न­क्ष­ण­ते­ति व्याख्येयं ततो ऽ­स­त्ये­व हेतौ का­ला­न्त­रे­ण स्वयम् उ­त्प­द्य­मा­नो ऽर्थः प्रलय इ­वा­क­स्मि­कः­स्या­त् । तत्र चेदं दू­ष­ण­म् आ­वे­द­य­न्ति सूरयः — कृ­त­प्र­णा­शा­कृ­त­क­र्म­भो­गौ १०स्याताम् अ­सं­चे­ति­त­क­र्म्म च स्यात् । आ­क­स्मि­के ऽर्थे प्र­ल­य­स्व­भा­वो मार्गो न युक्तो ब­ध­क­श् च न स्यात् ॥ १४ ॥ टीका — यथा का­र­ण­म् अ­न्त­रे­णै­व भ­व­न्प्र­ल­यः स्या­दा­क­स्मि­कः सौ­ग­त­स्य तथा का­र्यो­द­यो ऽपीति प्र­ल­य­स्व­भा­वो ऽ­र्थः­प्र­मा­ण- १५बलाद् आयातः प­रि­ह­र्त्तु­म् अ­श­क्य­त्वा­त् तस्मिंश् चा­क­स्मि­के ऽ­र्थे­प्र­ल­य­स्व- भावे युक्त्या पू­र्व­चि­त्ते­न कृतं कर्म शुभम् अशुभं वातस्य तत्फल- भो­गा­भा­वा­त् कृ­त­प्र­णा­शः स्यात् त­दु­त्त­र­भा­वि­ना च­चि­त्ते­ना­कृ­त- स्यैव कर्मणो भोगः स्याद् एकस्य कर्मणां कर्तुस्तत्फलभो- क्तुश् चा­व­स्थि­त­स्या­भा­वा­द् इति कृ­त­प्र­णा­शा­कृ­त­क­र्म­भो­गौ­स्या­तां । २०तथा येन चित्तेन सं­चे­ति­तं कर्म तस्य नि­र­न्व­य­प्र­ल­या­त्ये­ना- १ ऽ­त­द­न्या­नु­ऽ इति पु­स्त­कां­त­रे । ४१सं­चे­ति­त­म् उ­त्त­र­चि­त्ते­न तस्यैव कर्म भ­वे­दि­त्य् अतो ऽ­सं­चे­ति­तं च कर्म स्यात् । तथा च स­क­ला­स्र­व­नि­रो­ध­ल­क्ष­ण­मो­क्ष­स्य­चि­त्त­सं­त­ति- ना­श­रू­प­स्य वा शां­त­नि­र्वा­ण­स्य मा­र्गो­हे­तु­र्नै­रा­त्म्य­भा­व­ना­ल­क्ष­णो न युक्तः स्यान् ना­श­क­स्य क­स्य­चि­द्वि­रो­धा­त् । त­था­क­स्य­चि­त्प्रा- ०५णिनः क­श्चि­द्व­ध­को ऽपि स्यात् त­द्व­ध­क­स्य­प्र­ल­य­स्व­भा­व­स्या- क­स्मि­क­त्वा­त् । कि­ञ्चा­न्य­त् स्याद् इत्य् आचार्या व्या­च­क्ष­ते — न ब­न्ध­मो­क्षौ क्ष­णि­कै­क­सं­स्थौ न संवृतिः साऽपि मृ­षा­स्व­भा­वा । १०मु­ख्या­दृ­ते गौ­ण­वि­धि­र् न दृष्टो वि­भ्रा­न्त­दृ­ष्टि­स् तव दृष्टितो ऽन्या ॥ १५ ॥ टीका — क्ष­णि­क­म् एकं यच् चित्तं तत्संस्थौ बं­ध­मो­क्षौ नस्यातां । यस्य चित्तस्य बं­ध­स्त­स्य नि­र­न्व­य­प्र­णा­शा­त्त­दु­त्त­र­चि­त्त­म्या- ब­द्ध­स्यै­व मो­क्ष­प्र­सं­गा­त् । यस्यैव ब­न्ध­स्त­स्यै­व मोक्षैत्य् एक- १५चि­त्त­सं­स्थौ बं­ध­मो­क्षौ सं­वृ­त्या­त­दे­क­त्वा­रो­प­वि­क­ल्प­ल­क्ष­णा­या स्याताम् इति चेत् तर्हि सापि सं­वृ­ति­र् मृ­षा­स्व­भा­वा स्यात् गौण- विधिर्वा ? तत्र तावन् न संवृतिः मृ­षा­स्व­भा­वा­बं­ध­मो­क्ष­योः क्ष­णि­कै­क­चि­त्त­सं­स्थ­योः मृ­षा­त्व­प्र­स­क्तेः । गौ­ण­वि­धि­र् ए­व­सं­वृ­ति- र् इति चेत्, तर्हि मुख्यौ बं­ध­मो­क्षौ क्व­चि­च्चि­त्ते­सं­ति­ष्ठ­मा­नौ २०प्र­ति­प­त्त­व्यौ यतो मु­ख्या­दृ­ते गौ­ण­वि­धि­र् न दृ­ष्टः­पु­रु­ष­सिं­ह­व­त् । न हि मु­ख्य­सिं­हा­दृ­ते गौणस्य पुरुषे सिं­ह­वि­धे­र् द­र्श­न­म­स्ति । ४२तद् एवं वि­भ्रा­न्त­दृ­ष्टि­स् तव दृष्टितो ऽन्या, त­व­वी­र­स्य स्याद्वादा- मृ­त­स­मु­द्र­स्य या दृष्टिर् अ­बा­धि­ता ततो ऽ­न्या­क्ष­णि­का­त्म­वा­दि­दृ- ष्टिर् वि­भ्रा­न्त­दृ­ष्टि­र् एव स­मं­त­दो­ष­त्वा­द् इति सू­रे­र­भि­प्रा­यः । तम् एवाहुः — ०५प्र­ति­क्ष­णं भंगिषु त­त्पृ­थ­क्त्वा- न् न मा­तृ­घा­ती स्वपतिः स्वजाया । द­त्त­ग्र­हो ना­धि­ग­त­स्मृ­ति­र् न न क्त्वा­र्थ­स­त्यं न कुलं न जातिः ॥ १६ ॥ टीका — क्षणं क्षणं प्रति भं­ग­व­त्सु प­दा­र्थे­षु­प्र­ति­ज्ञा­य- १०मानेषु न मा­तृ­घा­ती क­श्चि­त्पु­त्रो­त्प­त्ति­क्ष­ण एव मातुः स्व­यं­ना­शा­त् त­द­नं­त­रे क्षणे पु­त्र­स्या­पि प्र­ल­या­द् अ­पु­त्र­स्यै­व­प्रा­दु­र्भा­वा­त् । लोकव्य- व­हा­र­तो मातरं दू­र­त­रं हन्तुं प्रवृत्तो ऽपि न मा­तृ­घा­ती­भ­वे­द् इ- त्य् अर्थः । तथा न स्वपतिः कु­ल­यो­षि­तो ऽपि कश्चित् स्यात् तद्वोढुः पत्युर् वि­ना­शा­द् अ­न्य­स्यो­त्पा­दा­त् । त­दू­ढा­या यो­षि­त­श्च विना- १५शात् त­द­न्य­स्या ए­वो­त्पा­दा­त् पा­र­दा­रि­क­त्व­प्र­सं­ग इत्य् अर्थः । तथा स्व­जा­या­ऽ­पि न स्यात् । तत एव तथा द­त्त­ग्र­हो न स्यात् — धनि- ना दत्तस्य ध­न­स्या­ध­म­र्णा­त् ग्रहणं न स्यात् दा­तु­र्नि­र­न्व­य­ना­श द- ध­म­र्ण­स्या­प्य् अन्यस्य प्रा­दु­र्भा­वा­त् सा­क्षि­लि­खि­ता­दे­र् अ­पि­प­रि­ध्वं- साद् इत्य् अर्थः । त­था­ऽ­धि­ग­त­स्य शा­स्त्रा­र्थ­स्य स्मृतिर् अपिन स्याद् इति २०शा­स्त्रा­भ्या­स­स्य वै­फ­ल्य­म् आ­स­ज्ये­त । तथा न­क्त्वा­र्थ­स­त्यं पूर्वो- त्त­र­क्रि­य­यो­र् ए­क­क­र्तृ­क­योः पू­र्व­का­ले क्त्वा­र्थ­स­त्ये­न­प­र­मा­र्थे­न प्रमा- ४३णो­प­प­न्ने­न न्यायेन क्त्वार्थश् च सत्यं च­क्त्वा­र्थ­स­त्यं "­रा­ज­दं­ता­दि­षु परं" इति स­त्य­प­द­स्य प­र­नि­पा­तः­, तद् अपि प्र­ति­क्ष­णं­भं­गि­षु विषय वि­ष­यि­षु नो­प­प­द्ये­त । तथा न कुलं सू­र्य­वं­शा­दि­कं भ­वे­त्क्ष­त्रि- यस्य, यत्र कुले ऽसौ जातस् तस्य नि­र­न्व­य­वि­ना­शा­त्त­ज्ज­न्म­नि ०५कु­ला­भा­वा­त् । तथा न जातिः क्ष­त्रि­य­त्वा­दिः त­द­व्य­क्ति­व्य­ति- र् एकेण त­द­सं­भ­वा­त् । अ­ने­क­व्य­क्ते­र् अ­त­द्व्या­वृ­त्ति­ग्रा­हि­ण­श्चि­त्त- स्यै­क­स्या­सं­भ­वा­त् त­द­न्या­पो­ह­ल­क्ष­णा­या­श् च जा­ते­र­नु­प­प­त्तेः । किञ्च — न शा­स्तृ­शि­ष्या­दि­वि­धि­व्य­व­स्था १०वि­क­ल्प­बु­द्धि­र् वि­त­था­ऽ­खि­ला चेत् । अ­त­त्त्व­त­त्त्वा­दि­वि­क­ल्प­मो­हे नि­म­ज्ज­तां वी­त­वि­क­ल्प­धीः का ॥ १७ ॥ टीका — शास्ता सुगतः शिष्यस् त­द्वि­ने­य­स् तयोर् विधिःस्व- भावस् तस्य व्यवस्था वि­शे­षे­णा­न्य­व्य­व­च्छे­दे­ना­व­स्था सापिन १५स्यात्, प्र­ति­क्ष­णं भंगिषु चित्तेष्व् इति स­म्ब­न्ध­नी­य­म् । तत्त्व् अदर्श- नं प­रा­नु­ग्र­ह­त­त्त्व­प्र­ति­पि­पा­द­यि­षा­त­त्त्व­प्र­ति­पा­द­न­का­ल­व्या­पि­नः क­स्य­चि­द् एकस्य शा­स­क­स्या­नु­प­प­त्तेः । शिष्यस्य च­शा­स­न­शु­श्रू­षा- श्र­व­ण­ग्र­ह­ण­धा­र­णा­भ्या­स­ना­दि­का­ल­व्या­पि­नः क­स्या­चि­द­घ­ट­ना­त् । अयं शा­स्ता­ऽ­हं शिष्य इति प्र­ति­प­त्तेः क­स्य­चि­द् अ­यो­गा­त् । तथादि- २०शब्देन स्वा­मि­भृ­त्य­वि­धि­व्य­व­स्था ज­न­क­त­न­य­वि­धि­व्य­व­स्था­न­प्तृ- पि­ता­म­हा­दि­वि­धि­व्य­व­स्था च न स्याद् इति ग्राह्यं । ननु च­व­हि­र् अन्त- ४४श् च प्र­ति­क्ष­णं वि­न­श्व­रे­षु स्व­ल­क्ष­णे­षु­प­र­मा­र्थ­तो मा­तृ­घा­ती­त्य् आदि- शा­स्तृ­शि­ष्या­दि­वि­धि­व्य­व­स्था­व्य­व­हा­रो न सं­भ­व­ति । किंतर्हि ? वि- क­ल्प­बु­द्धि­र् इयम् अ­खि­ला­ना­दि­वा­स­ना­स­मु­द्भू­ता­मा­तृ­घा­त्या­दि­व्य- व­स्था­हे­तु­र् वि­त­थै­व स­र्व­नि­र्वि­ष­य­त्वा­द् इति य­द्य­भि­म­न्यं ते सौ­ग­ता­स् त- ०५दा तेषाम् अ­त­त्त्व­त­त्त्वा­दि­वि­क­ल्म­मो­हे नि­म­ज्ज­तां का ना­म­वी­त­वि­क­ल्प- धी­र­र्थ­व­ती तथ्या कथ्येत । मा­तृ­घा­त्या­दि­स­क­ल­म् अ­त­त्त्व­मे­व ततो ऽ- न्यत्तु तत्त्वं इति व्य­व­स्थि­ते­र् अ­पि­वि­क­ल्प­बा­स­ना­व­ला­या­त­त्वा­त् संवृ- तिर् अतत्त्वं प­र­मा­र्थ­त­स् तत्त्वम् इत्य् अ­पि­वि­क­ल्प­शि­ल्पि­घ­टि­त­म् एव स्यात् । ननु व­स्तु­व­ला­द् इति वि­क­ल्प­मो­हो म­हा­म्भो­धि­र् इव दुष्पारः १०प्र­स­ज्ये­त । "द्वे सत्ये स­मु­पा­श्रि­त्य बुद्धानां ध­र्म­दे­श­ना । लोक- सं­वृ­ति­स­त्यं च प­र­मा­र्थ­तः­" इत्य् ए­त­स्या­पि वि­भा­ग­स्य­वि­क­ल्प- मा­त्र­त्वा­त् ता­त्त्वि­क­त्वा­नु­प­प­त्तेः । वी­त­स­क­ल­वि­क­ल्पा धीः­स्व­ल­क्ष- ण­मा­त्र­वि­ष­या ता­त्त्वि­की­त्य् अपि न संभाव्यं त­स्या­श्च­तु­र्वि­धा­या इ­न्द्रि­य­मा­न­स­स्व­सं­वे­द­न­यो­गि­प्र­त्य­क्ष­ल­क्ष­णा­याः­प­र­मा­र्थ­तो व्य- १५व­स्था­प­यि­तु­म् अशक्तेः । "­प्र­त्य­क्षं क­ल्प­ना­पो­ढ­म् अ­भ्रा­न्त­"­म् इति प्र­त्य­क्ष­सा­मा­न्य­ल­क्ष­ण­स्य प्र­त्य­क्ष­वि­शे­ष­ल­क्ष­ण­स्य च­वि­क­ल्प- मा­त्र­त्वा­द् अ­वा­स्त­व­त्वो­प­प­त्तेः । न चा­वा­स्त­वं ल­क्ष­णं­व­स्तु­भू­तं लक्ष्यं ल­क्ष­यि­तु­म् अलम् अ­ति­प्र­सं­गा­द् इति किं केन लक्ष्येत । अ­त्रा­प­रे प्राहुः — न वहिः स्व­ल­क्ष­णा­लं­ब­न­क­ल्प­ना­वि­क­ला २०काचिद् बुद्धिर् अस्ति सर्वस्या बुद्धेर् आ­लं­ब­ने भ्रा­न्त­त्वा­त्स्व­प्न­बु- द्धिवत् स्वां­श­मा­त्र­रू­प­प­र्य­व­सि­त­त्वा­द् वि­ज्ञा­न­मा­त्र­स्यै­व­त­स्य प्रसिद्धे- र् इति । सो ऽप्य् एवं प्रष्टः स्पष्टम् आचष्टां — वि­ज्ञा­न­मा­त्र­स्य­सि­द्धिः ४५स­सा­ध­ना निः­सा­ध­ना वा ? स­सा­ध­ना चे­त्सा­ध्य­सा­ध­न­बु­द्धिः सिद्धा । सा चा­न­र्थि­का­ऽ­र्थ­व­ती वा स्यात् ? प्र­थ­म­प­क्षे­द्वि­ती­य- पक्षे च दू­ष­णा­न्य् अ­भि­द­ध­ते सूरयः — अ­न­र्थि­का सा­ध­न­सा­ध्य­धी­श् चे- ०५द् वि­ज्ञा­न­मा­त्र­स्य न हे­तु­सि­द्धिः । अ­था­र्थ­व­त्त्वं व्य­भि­चा­र­दो­षो न यो­गि­ग­म्यं प­र­वा­दि­सि­द्ध­म् ॥ १८ ॥ टीका — वि­ज्ञा­न­मा­त्रं हि तत्त्वं प­र­वा­दि­नो ऽ­नु­मा­ना­द् एव प्र­त्या­य­ये­युः स्व­सं­वे­द­न­प्र­त्य­क्षे­ण तेषां प्र­त्या­य­यि­तु­म­श­क्तेः । १०तच् चा­नु­मा­नं — य­त्प्र­ति­भा­स­ते त­द्वि­ज्ञा­न­मा­त्र­म् एव य­था­वि­ज्ञा­न­स्व­रू­पं प्र­ति­भा­स­ते च नी­ल­सु­खा­दि­क­म् इति । न चा­वि­ज्ञा­नं­प्र­ति­भा­स­ते जडस्य प्र­ति­भा­सा­यो­गा­द् इति पक्षे बा­ध­क­प्र­मा­ण­म­नु­मा­न­स­म­र्थ­न म् अ­स­म­र्थि­त­स्या­सा­ध­न­त्वा­द् इति । त­त्रे­द­म् अ­नु­मा­नं सा­ध­नं­वि­ज्ञा­न­मा­त्रं साध्यम् इति सा­ध्य­सा­ध­न­धी­र् यद्य् अ­न­र्थि­का त­दा­वि­ज्ञा­न­मा­त्र­स्य तत्त्व- १५स्य यो हेतुः साधनं तस्य सिद्धिर् न स्या­त्स्व­प्नो­पा­लं­भ­सा­ध­न­व­त् । अ­था­र्थ­व­त्त्व­म् एव तस्याः सा­ध्य­सा­ध­न­बु­द्धे­स् त­दा­ऽ­न­यै­व­व्य­भि­चा­रः प्र­कृ­त­हे­तोः सर्वं ज्ञानं नि­रा­लं­ब­नं ज्ञा­न­त्वा­दि­त्य् ए­त­त्प­रं प्रति वक्तुं युक्तं न स्यात् स च महान् दोषः प­रि­ह­र्तु­म् अ­श­क्य­त्वा­त् । यथै- व हीदम् अ­नु­मा­न­ज्ञा­नं स्व­सा­ध्ये­ना­व­लं­ब­ने­न सा­लं­ब­नं­त­था २०वि­वा­दा­ध्या­सि­त­म् अपि ज्ञानं सा­लं­ब­नं किं न भवेद् इति सं­श­य­क­र­त्वा­त् । यदापि वि­ज्ञा­न­मा­त्रं सर्वस्य व­स्तु­नः­प्र­ति­भा- ४६स­मा­न­त्वे­न हेतुना सा­ध्य­ते­, त­दा­पी­द­म् अ­नु­मा­नं­व­च­ना­त्म­कं प­रा­र्थ­प्र­ति­भा­स­मा­न­म् अपि न वि­ज्ञा­न­मा­त्रं ततो ऽ­न्य­त्वा­दि­ति व्यभि- चा­र­दो­षः प्र­कृ­त­हे­तोः स्याद् एव । सा­ध्ये­वि­ज्ञा­न­मा­त्रा­त्म­क­त्वे सा­ध­न­स्य सा­ध्य­त­म­त्वा­नु­षं­गा­त् तत एव स­मा­ध्य­व­स्था­यां­प्र­ति­भा- ०५समानं सं­वे­द­ना­द्वै­तं तत्त्वम् अस्तु स्व­रू­प­स्य स्व­तो­ग­ते­रि­ति च न सु­भा­षि­तं तस्य प­र­वा­दि­ना­म् अ­सि­द्ध­त्वा­त् । न हि योगिनो गम्यं प­र­वा­दि­नां सिद्धं नामेति स्वगृह- मान्यम् एतत् । किं चेदं सं­वे­द­ना­द्वै­तं ना­ना­सं­वे­द­न­व­त् नस्वस्य सिद्धं न च परस्मै प्र­ति­पा­द्य­म् इति नि­वे­द­य­न्ति । १०तत्त्वं विशुद्धं स­क­लै­र् विकल्पै- र् वि­श्वा­भि­ला­पा­स्प­द­ता­म् अ­ती­त­म् । न स्वस्य वेद्यं न च तन् निगद्यं सु­षु­प्त्य­व­स्थं भ­व­दु­क्ति­बा­ह्य­म् ॥ १९ ॥ टीका — का­र्य­का­र­ण­ग्रा­ह्य­ग्रा­ह­क­वा­स्य­वा­स­क­सा­ध्य­सा­ध­न­वा- १५ध्य­बा­ध­क­वा­च्य­वा­च­क­भा­वा­दि­वि­क­ल्पैः स­क­लै­र् वि­शु­द्धं­शू­न्यं तद्वि- ज्ञा­ना­द्वै­तं तत्त्वं न स्वस्य वेद्यं । सं­हृ­त­स­क­ल­वि­क­ल्पा­व­स्था­या­म् अपि योगिनो ग्रा­ह्य­ग्रा­ह­का­का­र­वि­क­ल्पा­त्म­नः सं­वे­द­न­स्य­प्र­ति­भा­स­ना­त् नापि तं नि­ग­दि­तुं शक्यं । वि­श्वा­भि­ला­पा­स्प­द­ता­म् अ­ती­त­त्वा­द्वि­श्वे च ते ऽ­भि­ला­पा­श् च वि­श्वा­भि­ला­पा वि­श्वा­भि­ला­पा जा­ति­गु­ण­द्र­व्य- २०क्रि­या­य­दृ­च्छा शब्दास् तेषाम् आ­स्प­द­म् आश्रयो वि­श्वा­भि­ला­षा­स्प­दं­त­स्य भावो वि­श्वा­भि­ला­पा­स्प­द­ता ताम् अतीतं तत्त्वं कथम् इ­व­नि­ग­द्यं परस्मै ४७स्यात् । नहि जा­त्या­दि­श­ब्दै­स् तन् नि­ग­द्य­ते­जा­ति­द्र­व्य­गु­ण­क्रि­या­दि- क­ल्प­ना­भि­र् अपि शू­न्य­त्वा­त् नापि य­दृ­च्छा­श­द्बे­न तत्र त­स्य­सं­के­त- यितुम् अशक्तेः सं­के­त­हे­तु­वि­क­ल्पे­ना­ऽ­पि शू­न्य­त्वा­द् इति सुषुप्तौ या­ऽ­व­स्था सं­वे­द­न­स्य सा स्यात् तत्त्वस्य । त­तः­सु­षु­प्त्य­व­स्थ­म् एतत् ०५सर्वथा वि­क­ल्पा­भि­ला­प­शू­न्य­त्वा­भ्यु­प­ग­मा­द् भ­व­दु­क्ति­वा­ह्यं­भ­व­तो वी­र­स्यो­क्तिः स्या­द्वा­द­स् ततो वाह्यं स­र्व­थै­का­न्त­त­त्त्व­म् इ­त्यु­च्य­ते । वि­ज्ञा­ना­र्थ­प­र्या­या­दे­शा­द् धि वि­ज्ञा­ना­र्थ­त­त्त्वं­स­क­ल­वि­क­ल्पा­भि­ला- प­वि­क­ल­म् ऋ­जु­सू­त्र­न­या­व­लं­बि­भि­र् अ­भि­न्य­ते­व्य­व­हा­र­न­या­श्र­यि­भि­र् वि- क­ल्पा­भि­ला­पा­स्प­द­म् इति स्या­द्वा­दा­श्र­य­णे तत्त्वं न­भ­व­दु­क्ति- १०तो वाह्यं स्याद् इत्य् अर्थाद् नम्यते । पुनर् अपि प­र­म­त­म् अनूद्य दू­ष­यि­तु­म् आहुर् आचार्याः — मू­का­त्म­सं­वे­द्य­व­द् आ­त्म­वे­द्यं­, त­न्म्लि­ष्ट­भा­षा­प्र­ति­म् अ­प्र­ला­प­म् । अ­नं­ग­सं­ज्ञं त­द­वे­द्य­म् अन्यैः १५स्यात्, त्वद्द्विषां वाच्यम् अ­वा­च्य­त­त्त्व­म् ॥ २० ॥ टीका — यथा मू­क­स्या­त्म­सं­वे­द्यं स्व­सं­वे­द­नं­त­था­त्म­सं­वे­द्य­मे­व सं­वि­द­द्वै­तं न चा­त्म­सं­वे­द्य­म् इति श­ब्दे­ना­ऽ­पि त­त्त्व­म­भि­ल­प्य­ते तत् कुतो यतो म्लिष्टा अस्पष्टा भाषा मू­क­भा­षे­व त­त्प्र­ति­मः प्रलापो नि­र­र्थ­को यस्मिंस् त­न्म्लि­ष्ट­भा­षा­प्र­ति­म् अ­प्र­ला­पं न­पु­न­र् अ- २०भिलाप्यं ततस् त­द­वे­द्य­म् एवान्यैः प्र­ति­पा­द्यै­र् इति म­न्यं­ते­, केचित् । यथा चा­भि­ला­पा­स् त­द­वे­द्य­म् अन्यैस् त­थां­ग­सं­ज्ञ­या­ऽ­पि­सू­ची­ह­स्त­ल­क्ष- ४८ण­या­ऽ­न­वे­द्य­म् अ­नं­ग­सं­ज्ञ­त्वा­त् । यद् धि­स­र्व­था­ऽ­न­भि­ला­प्यं तत्रांग- सं­ज्ञा­सं­के­तो ऽपि न प्र­व­र्त्त­ते । न चा­सं­के­ति­तां­ग­सं­ज्ञा­क्व­चि­द् वित्ति- निमित्तं श­ब्द­व­द् इति च ये प्र­ति­प­द्यं ते तेषां त्व­द्द्वि­षां­सं­वि­द­द्वै- त­वा­दि­ना­म् अ­वा­च्य­म् एव तत्त्वं वाच्यं स्यात्, नैव स्याद् इति काक्वा ०५व्या­ख्या­त­व्य­म् तेषां मौनम् एव शरणं स्याद् इति यावत् । तद् एवं सौ­ग­त­म­त­म् उ­प­हा­सा­स्प­द­म् ए­वे­ति­नि­वे­द­यं­ति — अ­शा­स­द­ञ्जां­सि वचांसि शास्ता, शिष्याश् च शिष्टा व­च­नै­र्न ते तैः । अहो इदं दु­र्ग­त­मं तमो ऽन्यत् १०त्वया विना श्रा­य­स­मा­र्य किं तत् ॥ २१ ॥ टीका — शास्ता सुगत ए­वा­शा­स­द­न­व­द्या­नि व­चां­सि­य­था- र्थ­द­र्श­ना­दि­गु­ण­यु­क्त­त्वा­न् न च तैर् वचनैः शिष्यास् ते­प्र­ति­पा­दि­ता इ­ती­द­म् अहो दु­र्ग­त­मं सा­श्च­र्य­म­न्य­त­मः स्या­त्कृ­च्छ्र­त­मे­ना­धि­ग­म्य- त्वात् । त­त्त्वा­नु­शा­स­नं हि सति शास्तरि गु­ण­व­ति प्र­ति­पा­द्ये- १५भ्यस् त­त्त्व­प्र­ति­प­त्ति­यो­गे­भ्यः सत्यैर् एव व­च­नैः­प्र­सि­द्धं । तत्र सु- गते शास्तरि प्र­सि­द्धे­पि सौ­ग­ता­नां त­द्व­च­ने­षु च स­त्ये­षु­सं­भ­व­त्सु शिष्याः सन्तो ऽपि प्र­णि­हि­त­म­न­सो न शिष्टा इति कथम् अमोहः प्र­ति­प­द्ये­ते­ति प्रे­क्षा­व­ता­म् उ­प­हा­सा­स्प­द­म् इदं द­र्श­न­मा­भा­स­ते । स्यान् मतं — सं­वृ­त्या­शा­स्तृ­शि­ष्य­शा­स­न­त­दु­पा­य­व­च­न­स­द्भा- २०वान् नो­प­हा­सा­स्प­द­म् ए­त­त्प­र­मा­र्थ­तः सं­वि­द­द्वै­त­स्य­निः­श्रे­य­स­ल­क्ष­ण- स्य प्र­सि­द्धे­र् इति, तद् अप्य् असत् । त्व­या­स्या­द्वा­द­न्या­य­ना­य­के­न ४९विना भ­ग­व­न् ! आर्य ! वी­र­भ­ट्टा­र­क ! मे नै­व­श्रा­य­सं किंचित् सं­भ­व­ति यतः प्र­मा­णे­न प­री­क्ष्य­मा­णा­म् इति प्रत्येयं । त­द्वि­सं­वि­द­द्वै­त­रू­पं निर्वाणं प्र­त्य­क्ष­बु­द्धि­बो­ध्यं­लिं­ग­ग­म्यं वा, प­रा­र्था­नु­मा­न­व­च­न­प्र­ति­पा­द्यं वा स्याद् ग­त्यं­त­रा­भा­वा­न्न च ०५तत्र प्र­त्य­क्षा­दि­प्र­मा­णं सं­भ­व­ती­ति प्र­ति­प­त्त्य­भा­व­म् ए­व­सा­ध­य- न्त्य् आचार्याः — प्र­त्य­क्ष­बु­द्धिः क्रमते न यत्र त­ल्लिं­ग­ग­म्यं न त­द­र्थ­लिं­ग­म् । वाचो न वा त­द्वि­ष­ये­ण योगः १०का तद्गतिः कष्टम् अ­शृ­ण्व­तां ते ॥ २२ ॥ टीका — यत्र सं­वि­द­द्वै­ते तत्त्वे प्र­त्य­क्ष­बु­द्धि­र् न­क्र­म­ते न प्र­व­र्त्त­ते क­स्य­चि­त् तथा नि­श्च­या­नु­त्प­त्ते­स् त­ल्लिं­ग­ग­म्यं स्या­त्स्व­र्ग­प्रा­प­ण­श­क्त्या- दिवत् । न च त­त्रा­र्थ­रू­पं लिंगं सं­भ­व­ति­त­त्स्व­भा­व­लिं­ग­स्य तद्वत् प्र­त्य­क्ष­बु­द्ध्य­ति­क्रा­न्ता­त्वा­ल् लिं­गा­न्त­र­ग­म्य­त्वे­ऽ­न­व­स्था­नु­षं­गा­त्त­त्का­र्य- १५लिंगस्य वा सं­भ­वा­त् संभवे वा द्वै­त­प्र­सं­गा­त् । न चवाचः परा- र्था­नु­मा­न­रू­पा­या­स् त­द्वि­ष­ये­ण सं­वि­द­द्वै­त­रू­पे­ण यो­गः­प­रं­प­र­या­ऽ­पि सं­बं­धा­यो­गा­त्­, ततः का तस्य तत्त्वस्य गतिर् न काचित् । प्रत्यक्षा लैंगिकी शाब्दी वा प्र­ति­प­त्ति­र् अस्तीति कष्टं दर्शनं ते त­व­शा­स­न- म् अ­शृ­ण्व­तां ता­था­ग­ता­ना­म् इति ग्राह्यं । सं­वृ­त्या­त­त्प्र­ति­प­त्ति­र् न कष्टम् इति २०अ­न्य­मा­ना­न् प्रत्याहुः — ५०रा­गा­द्य­वि­द्या­न­ल­दी­प­नं च वि­मो­क्ष­वि­द्या­मृ­त­शा­स­नं च । न भिद्यते सं­वृ­ति­वा­दि­वा­क्यं भ­व­त्प्र­ती­पं प­र­मा­र्थ­शू­न्य­म् ॥ २३ ॥ ०५टीका — यथैव हि रा­गा­द्य­वि­द्या­न­ल­स्य दीपनं च वाक्यं "­अ­ग्नि­ष्टो­मे­न यजेत स्व­र्ग­का­मः­" इत्य् आदिकं सं­वृ­ति­वा­दि­नां सौ­ग­ता­नां प­र­मा­र्थ­शू­न्यं तथा वि­मो­क्ष­वि­द्या­मृ­त­स्य­शा­स­न­म् अपि वाक्यं "­स­म्य­ग्ज्ञा­न­वै­तृ­ष्णा­भा­व­ना­तो निः­श्रे­य­स­म्­" इ­त्या­द्य­पि­, ततो न भिद्यते प­र­मा­र्थ­शू­न्य­त्वा­वि­शे­षा­त् । प­र­मा­र्थ­शू­न्य­त्वं तु १०त­द्वा­क्य­स्य भ­व­त्प्र­ती­प­त्वा­त्स­र्व­थै­का­न्त­वि­ष­य­त­यै­वो­प­ग­त­त्वा­त् । भवतो हि वी­र­स्या­ने­का­न्त­शा­स­न­स्य न किंचिद् वाक्यं सर्वथा प­र­मा­र्थ­शू­न्यं रागाद्यं वि­द्या­न­ल­दी­प­न­स्या­पि वा­क्य­स्य­बं­ध- का­र­ण­ल­क्ष­णे­न प­र­मा­र्थे­ना­शू­न्य­त्वा­त्­, वि­मो­क्ष­वि­द्या­मृ­त- शा­स­न­स्ये­व वाक्यस्य मो­क्ष­का­र­ण­रू­पे­ण प­र­मा­र्थे­ने­ति १५ता­त्प­र्या­र्थः । ननु च सं­वृ­ति­वा­दि­नो ऽपि श्रु­त­म­यी चि­न्ता­म­यी च भावना प्र­क­र्ष­प­र्य­न्तं प्राप्ता योगिनः प्र­त्य­क्ष­सं­वि­द­द्व­यं­प्र­सू­ते­, गु­रु­णो­प­दि- ष्टायाः क­स्या­श्चि­द् अ­वि­द्या­याः प्र­कृ­ष्ट­वि­द्या­प्र­सू­त्यै स्व­यं­शी­ल्य- मानायाः सं­भ­वा­वि­रो­धा­द् इति च प्र­ति­प­द्य­मा­ना­न् प्र­ति­प्रा­हुः — २०वि­द्या­प्र­सू­त्यै किल शी­ल्य­मा­ना­, ५१भवत्य् अविद्या गु­रु­णो­प­दि­ष्टा । अहो त्व­दी­यो­क्त्य­न­भि­ज्ञ­मो­हो­, य­ज्ज­न्म­ने यत् त­द­ज­न्म­ने तत् ॥ २४ ॥ टीका — सकला ह्यविद्या तावद् अ­वि­द्या­न्त­र­प्र­सू­त्यै प्रसिद्धा ०५लोके सा गु­रु­णा­प्य् उ­प­दि­ष्टा भा­व्य­मा­ना वि­द्या­प्र­सू­त्यै­भ­व­ती­ति वदतः सौ­ग­त­स्य क­थ­म­हो भ­ग­व­न् ! वीर !­त्व­दी­यो­क्त्य­न- भिज्ञस्य मोहो न भवेत् ! द­र्श­न­मो­हो­द­या­पा­ये­वि­रु­द्धा­भि­नि­वे- शा­सं­भ­वा­त् । यद् धि नि­मि­त्त­म् अ­वि­द्या­ल­क्ष­ण­म् अ­वि­द्या­ज­न्म­ने­त­द् एव तस्याः पु­न­र­ज­न्म­ने प्रसिद्धं स्याद् इति वि­रु­द्धो­ऽ­भि­नि­वे­शः १०स्यात् । नहि म­दि­रा­पा­नं म­द­ज­न्म­ने प्रसिद्धं म­दा­ज­न्म­न­नि- मित्तं भ­वि­तु­म् अर्हति । ननु च यथा वि­ष­भ­क्ष­णं­वि­ष­वि­का­र- कारणं प्र­सि­द्ध­म् अपि किंचिद् वि­ष­वि­का­रा­ज­न्म­ने दृष्टं त­था­का­चि- द् अ­वि­द्या­ऽ­पि भा­व्य­मा­ना स्वयम् अ­वि­द्या­ज­न्मा­भा­वा­य भविष्य- ति वि­रो­धा­भा­वा­द् इति क­श्चि­त्­; सो ऽप्य् अ­प­र्या­लो­चि­त­व­च­नः । १५अन्यद् धि जं­ग­म­वि­षं भ्र­म­दा­ह­मू­र्च्छा­दि­वि­का­र­स्य ज­न्म­ने­प्र­सि­द्धं त­द­ज­न्म­ने पुनर् अन्यद् एव स्था­व­र­वि­षं­त­त्प्र­ति­प­क्ष­भू­त­म् इति वि­ष­म­म् उ- दा­ह­र­णं । तर्ह्य् अ­वि­द्या­पि सं­सा­र­हे­तु­र­ना­दि­वा­स­ना­स­मु­द्भू­ता­ऽ­न्यै­वा- वि­द्या­नु­कू­ला­, मो­क्ष­हे­तुः­, पु­न­र­ना­द्य­वि­द्या­ज­न्म­नि­वृ­त्ति­क­री­वि­द्या­ऽ- नुकूला चान्या त­त्प्र­ति­प­क्ष­भू­त­त्वा­द् इति सा­म्य­मु­दा­ह­र­ण­स्या­स्तु २०वि­शे­षा­भा­वा­द् इति वचनं न प­री­क्षा­क्ष­मं­अ­वि­द्या­प्र­ति­प­क्ष­भू­ता­या ए­वा­वि­द्या­याः सं­भ­वा­भा­वा­द् वि­द्या­त्वा­नु­षं­गा­त् । नन्व् ए­वं­वि­ष­प्र­ति­प- ५२क्ष­भू­त­स्य वि­षा­न्त­र­स्या­पि वि­ष­त्वं­मा­भू­त्त­स्या­मृ­त­त्वा­नु­षं­गा­त् । इत्य् एतद् अपि न प्र­ति­कू­लं नः । जं­ग­म­वि­ष­प्र­ति­प­क्ष­भू­तं­हि स्थावर- वि­ष­म­त एव वि­ष­म­मृ­त­म् इति प्रसिद्धं सर्वथा त­स्य­वि­ष­त्वे वि- षा­न्त­र­प्र­ति­प­क्ष­त्व­वि­रो­धा­त् । क­थं­चि­द् विषत्वं क्षी­रा­दे­र­पि न ०५नि­वा­र्य­ते त­द­भ्य­व­ह­र­णा­नं­त­र­म् अपि क­स्य­चि­न्म­र­ण­द­र्श­ना­त् । काचिद् अविद्या तु वि­द्या­नु­कू­ला यदि क­थं­चि­द् विद्या नि­ग­द्ये­ता- न्य­था­ना­द्य­वि­द्या­प्र­ति­प­क्ष­त्वा­यो­गा­त् तदा न किंचिद् अ­नि­ष्टं­स्या­द्वा- दि­म­ता­श्र­य­णा­त् सं­वृ­ति­वा­दि­म­त­वि­रो­धा­त् । स्या­द्वा­दि­नां हि के- व­ल­ज्ञा­न­रू­पां परमां वि­द्या­म­पे­क्ष्य क्षायिकीं क्षा­यो­प­श­मि­की १०म­ति­ज्ञा­ना­दि­रू­पा­प­कृ­ष्ट­वि­द्या­प्य् अ­वि­द्या­ऽ­भि­प्रे­ता ना­ना­दि­मि­थ्या- ज्ञा­न­द­र्श­न­ल­क्ष­णा­वि­द्या­पे­क्ष­या त­स्या­स्त­त्प्र­ति­प­क्ष­भू­त­त्वा­द् विद्या- त्व­सि­द्धे­र् इति न स­र्व­था­ऽ­प्य् अ­वि­द्या­त्मि­का­भा­व­ना­गु­रु­णो­प­दि­ष्टा­पि वि­द्या­प्र­सू­त्यै व्या­घा­ता­द् गुरोर् अपि त­दु­प­दे­ष्टु­र­गु­रु­त्व­प्र­सं­गा­द् विद्यो- प­दे­शि­न एव गु­रु­त्व­प्र­सि­द्धेः । ततो ऽ­नु­पा­य­म् ए­व­सं­वि­द­द्वै­तं त- १५त्त्वं स­र्व­प्र­मा­ण­गो­च­रा­ति­क्रां­त­त्वा­त् पु­रु­षा­द्वै­त­व­द् इ­ति­स्थि­त­म् । सं­प्र­त्य­व­स­र­प्रा­प्त­म् अ­भा­वै­कां­त­वा­दि­म­त­म् अ­नू­द्य­नि­रा­क­र्त्तु­म् आर- भन्ते सू­रि­व­र्याः — अ­भा­व­मा­त्रं प­र­मा­र्थ­वृ­त्तेः सा संवृतिः स­र्व­वि­शे­ष­शू­न्या । २०तस्या विशेषौ किल बं­ध­मो­क्षौ हे­त्वा­त्म­ने­ति त्व­द­ना­थ­वा­क्य­म् ॥ २५ ॥ ५३टीका — न च व­हि­र­न्त­श् च­नि­र­न्व­य­क्ष­णि­क­प­र­मा­णु­मा­त्रं तत्त्वं सौ­त्रा­न्ति­कनि­रा­क­र­णा­त् । ना­प्य­न्तः­सं­वि­त्प­र­मा­णु­मा­त्रं सं­वि­द­द्वै­त­मा­त्रं वा यो­गा­चा­र­म­त­नि­र­स­ना­त् । किं त­र्ह्य­भा­व- मात्रं तत्त्वं मा­ध्य­मि­कमतम् एव प­र­मा­र्थ­वृ­त्ते­र­भ्यु­प­ग­म्य­ते । सा तु ०५प­र­मा­र्थ­वृ­त्तिः संवृतिः न पुनः शू­न्य­सं­वि­त्ति­स् ता­त्त्वि­की­य­तः शू­न्य­सं­वि­दो वि­प्र­ति­षे­धः स्यात् । तथाहि — सा­प­र­मा­र्थ­वृ­त्तिः संवृतिः स­र्व­वि­शे­ष­शू­न्य­त्वा­त् सर्वेषां वि­शे­षा­णां­प­दा­र्थ­स­द्भा­व- वा­दि­भि­र् अ­भ्यु­प­ग­म्य­मा­ना­नां त­द­भ्यु­प­ग­मे­नै­व­बा­ध्य­मा­ना­नां व्य- व­स्था­ना­सं­भ­वा­द् अ­वि­द्या­या एव प्र­सि­द्धेः­, बं­ध­मो­क्षा­व् अ­पि­त­स्या एव १०सं­वृ­ते­र् अ­वि­द्या­त्मि­का­याः स­क­ल­ता­त्त्वि­क­वि­शे­ष­शू­न्या­या अपि वि- शेषौ सांवृतौ सां­वृ­ते­नै­व­हे­तु­स्व­भा­वे­ना­त्मा­त्मी­या­भि­नि­वे­शे­न नैरा- त्म्य­भा­व­ना­भ्या­से­न च वि­धी­य­मा­नौ न विरुद्धौ किलेति शू­न्य­वा­दि­म­त­सू­च­नं­, तद् एतद् त्व­द­ना­था­नां स­र्व­था­शू­न्य­वा­दि­नां वाक्यं, न पुनस् त्वं भ­ग­वा­न् वीरो नाथो ये­षा­म­ने­का­न्त­वा­दि- १५नां तेषाम् एतद् वाक्यं तैः स्व­रू­पा­दि­च­तु­ष्ट­ये­न स­ता­मे­वा­क­ल्पि­ता- त्मकानां प­र­रू­पा­दि­च­तु­ष्ट­ये­ना­र्था­नां शू­न्य­त्व­व­च­ना­त् । त­द­भा­व- मा­त्र­स्या­पि स्व­रू­पे­णा­स­त्त्वे पा­र­मा­र्थि­क­त्व­वि­रो­धा­त् । संवि- न्मात्रस्य शून्यस्य स्व­रू­पे­ण सत्त्वे प­र­रू­पे­ण­ग्रा­ह्य­ग्रा­ह­क­भा­वा- दिना चासत्त्वे स­द­स­दा­त्म­क­स्य क­थं­चि­च् छून्यस्य सिद्धेःस्या- २०द्वा­दि­वा­क्य­स्यै­व व्य­व­स्था­ना­त् ततस् त्व­द­ना­थ­वा­क्य­म­व्य­व­स्थि- तम् एव मृषेत्य् अर्थः । यथा न शू­न्य­वा­दि­नां शून्यं तत्त्वम् अ­नु­प­प­न्नं­त­था­ऽ­ने­का­न्त- ५४वा­दि­न­स् त्वत्तः प­रे­षा­म् अपि शून्यम् अ­नु­प­प­न्न­म् अ­पि­सं­प्रा­प्त­म् इति प्रति पा­द­य­न्ति श्री­सू­र­यः — व्य­ती­त­सा­मा­न्य­वि­शे­ष­भा­वा- द् वि­श्वा­भि­ला­पा­र्थ­वि­क­ल्प­शू­न्य­म् । ०५ख­पु­ष्प­व­त्स्या­द् असद् एव तत्त्वं प्र­बु­द्ध­त­त्त्वा­द्भ­व­तः प­रे­षा­म् ॥ २६ ॥ टीका — ये तावद् व्य­ती­त­सा­मा­न्य­भा­वा­त् सर्वतो व्यावृ- त्ता­न­र्था­ना­च­क्ष­ते भे­द­वा­दि­नः सौगताःप्र­बु­द्ध­त­त्त्वा­द् भवतो वीरा- त् परे तेषां सा­मा­न्या­प­ह्न­वे वि­शे­षा­णा­म् अभावः प्र­स­ज्ये­त­ते­षां सामा- १०न्य­नां­त­री­य­क­त्वा­त् त­द­भा­वे त­द्भा­वा­यो­गा­त् स­र्व­था­नि­रु­पा­ख्य- म् ए­वा­या­तं । येऽपि च सा­मा­न्य­मे­व प्र­धा­न­मे­कं प्र­व­दं­ति­म­ह­द­हं­का- रा­दि­वि­शे­षा­णां त­द्व्य­ति­रे­के­णा­स­त्त्वा­त् तेषाम् अपि भ­व­तः­प­रे­षां स­क­ल­वि­शे­षा­भा­वे सा­मा­न्य­स्या­ऽ­पि त­द­वि­ना­भा­वि­नो ऽ­स­त्त्व­प्र- संगात् व्य­क्ता­व्य­क्ता­त्म­न­श् च भो­ग्य­स्या­भा­वे भोक्त्तुर् अ­प्या­त्म­नो ऽसं- १५भव इति स­र्व­शू­न्य­त्व­म् अ­नि­च्छ­तो ऽपि सिध्येत् । व्य­क्ता­व्य­क्त­योः क­थं­चि­द्भे­द­प्र­ति­ज्ञा­ने तु स्या­द्वा­द­न्या­या­नु­स­र­णा­न् न­त्व­द­ना­थ­वा- क्यं स्यात् तथा प­र­स्प­र­नि­र­पे­क्ष­सा­मा­न्य­वि­शे­ष­भा­व­वा­दि­नो यौगाः क­थं­चि­त्सा­मा­न्य­वि­शे­ष­भा­वा­न­भ्यु­प­ग­मा­त् व्य­ती­त­सा- मा­न्य­वि­शे­ष­भा­वाः प्रसिद्धा एव भवतः परे तेषाम् अ­पि­ख­पु­ष्प- २०वद् असद् एव तत्त्वम् आयातं वि­श्वा­भि­ला­पा­र्थ­वि­क­ल्प­शू­न्य­त्वा­त्व्य- ती­त­सा­मा­न्य­भा­व­वा­दि­व­त् व्य­ती­त­वि­शे­ष­भा­व­वा­दि­व­च् च । सर्वथा ५५शू­न्य­वा­दि­व­द् वेति वा­क्य­भे­दे­न व्या­ख्या­त­व्यं । परंहि सामान्यं सत्त्वं द्र­व्य­गु­ण­क­र्म­भ्यो भिन्नम् अ­भि­द­ध­तां द्र­व्या­दी­ना­म­स­त्त्वं स्यात् सत्त्वाद् भि­न्न­त्वा­त् प्रा­ग­भा­वा­दि­व­त् । ननु द्र­व्या­दी­ना­म­प्र­ति- पत्तौ हेतोर् आ­श्र­या­सि­द्धिः प्र­ति­प­त्तौ­ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि­तः ०५पक्षः का­ला­त्य­या­प­दि­ष्ट­श् च हेतुर् इति चेत्, न द्र­व्या­दी­नां धर्मिणां क­थं­चि­त्स­त्त्वा­द् अ­भि­न्ना­नां प्र­त्य­क्षा­दि­प्र­मा­ण­तः­सि­द्धे­स् त- द्भे­दै­कां­त­सा­ध­ना­यै­व प्र­यु­क्त­स्य हे­तोः­का­ला­त्य­या­प­दि­ष्ट­त्व­सि­द्धेः । ननु च सत्त्वाद् भि­न्न­त्वा­द् इत्य् एतस्य हेतोर् अ­प्र­ति­प­त्तौ­स्या­द् अ­सि­द्ध­त्वं प्र­ति­प­त्तौ तु ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि­तः पक्षो हेतुश् च­का­ला­त्य­यो- १०दितः स्याद् द्र­व्या­दी­नां सत्त्वाद् अ­भे­द­ग्र­ह­ण­स्य­द्र­व्या­द्य­स्ति­त्व­प्र­ति- प­त्ति­ना­न्त­री­य­क­त्वा­त् त­द­स­त्त्वे त­द­भे­द­प्र­ति­प­त्ते­र् अ­यो­गा­दि­ति च न स­मी­ची­नं वचनं प्र­सं­ग­सा­ध­न­प्र­यो­गा­त् इति चेत् न स­त्त्वा­द्भि­न्न­त्वं हि प्रा­ग­भा­वा­दि­षु परैः स्व­य­म­स­त्त्वे­न व्याप्तं प्र­ति­प­न्नं­द्र­व्या­दि­षु प्र­ति­प­द्य­मा­न­म् असत्त्वं सा­ध­य­ती­ति सा­ध्य­सा­ध­न­यो­र्व्या­प्य­व्या­प­क- १५भा­व­नि­श्च­ये सति व्या­प्या­भ्यु­प­ग­म­स्य­व्या­प­का­भ्यु­प­ग­म­ना­न्त­री- यकस्य प्र­द­र्श­नं प्र­सं­ग­सा­ध­न­म् अ­नु­म­न्य­ता­म् । ननु चकिं सत्त्वा- स­म­वा­यो ऽसत्त्वं साध्यते किं वा ना­स्ति­त्व­म् इ­ति­प­क्ष­द्वि­त­यं । न तावद् उत्तरः पक्षः श्रेयान् ना­स्ति­त्वे­न स­त्त्वा­द्भि­न्न­त्व­स्या­व्या­प्त­त्वा­त् । प्रा­ग­भा­वा­दी­नां सत्त्वाद् भिन्नत्वे ऽपि स­द्भा­वा­द­न्य­थो­दा­ह­र­ण- २०त्व­वि­रो­धा­त् । प्र­थ­म­प­क्षे तु प्र­मा­ण­बा­धः­स­त्त्व­स­मा­वा­य­स्य द्र­व्या­दि­षु प्र­मा­ण­तः प्रतीतेः स­त्त्वा­स­म­वा­य­स्य त­या­बा­ध्य­मा- नत्वं । तथा हि — द्र­व्या­दी­नि स­त्ता­स­म­वा­य­भां­जि­स­त्प्र­त्य­य- ५६वि­ष­य­त्वा­त्­, यत् तु न स­त्ता­स­म­वा­य­भा­क्त­न् न­स­त्प्र­त्य­य­वि­ष­यो यथा प्रा­ग­भा­वा­द्य­स­त्त­त्त्वं । स­त्प्र­त्य­य­वि­ष­या­श् च­द्र­व्या­दी­नि तस्मात् स­त्ता­स­म­वा­यं­भां­जी­ति द्र­व्या­दि­षु स­त्त्व­स्य­स­म­वा­य­प्र­ती­तिः स­त्त्वा­स­म­वा­य­स्य बा­धि­का­स्ति ततो न द्र­व्या­दी­ना­म् असत्त्वं ०५स­त्त्वा­स­म­वा­य­ल­क्ष­णं सा­ध­यि­तुं श­क्यं­ना­स्ति­त्व­ल­क्ष­णा­स­त्त्व­व­द् इ- ति केचित् । ते ऽपि न प­री­क्ष­काः । स­त्प्र­त्य­य­वि­ष­य­त्व­स्य­हे­तोः परेषां सा­मा­न्या­दि­भि­र् व्य­भि­चा­रा­त् ते­षु­स­त्त्व­स­म­वा­या­सं­भ­वे ऽपि भावात् । यदि पु­न­र्मु­ख्य­स­त्प्र­त्य­य­वि­ष­य­त्व­स्य हे­तु­त्वा­न्नो­प­च- रि­त­स­त्प्र­त्य­य­वि­ष­य­त्वे­न व्य­भि­चा­रो­द्भा­व­नं यु­क्त­म­ति­प्र­सं­गा­द् इति १०नि­ग­द्य­ते तदा सा­मा­न्या­दि­षु कुतः स­त्प्र­त्य­य­वि­ष­य­त्व­मु­प­च­रि- तम् इति वक्तव्यं । स्व­रू­प­स­त्त्व­नि­मि­त्त­त्त्वा­द् इति केचित् । व्याह- तम् एतत् । स्व­रू­प­स­त्त्व­नि­मि­त्तं चो­प­च­रि­तं चेति को ह्य् अबा- लिशः स्व­रू­प­स­त्त्व­नि­मि­त्तं स­त्प्र­त्य­य­वि­ष­य­त्व­म् उ­प­च­रि­त­म­र्था­न्त­र- भू­त­स­त्ता­सं­बं­ध­त्वा­न् मुख्यम् इति ब्रूयाद् अ­न्य­त्र­ज­डा­त्म­नः­, यष्टि- १५स्व­रू­प­नि­मि­त्तं हि यष्टौ य­ष्टि­प्र­त्य­य­वि­ष­य­त्वं मु­ख्यं­लो­के प्र­सि­द्धं­, य­ष्टि­सं­बं­धात् तु पुरुषे गौणम् इ­ति­मु­ख्यो­प­च­रि­त­व्य­व­स्था- ति­क्र­मा­द् अ­ना­दे­य­व­च­न­ता­ऽ­स्य स्यात् । स्याद् आकूतं ते सत्तास- म­वा­य­नि­मि­त्तं स­त्प्र­त्य­य­वि­ष­य­त्वं द्र­व्या­दि­षु मु­ख्यं­त­द्वि­शे­ष­ण­स- त्त्व­ग्र­ह­ण­पू­र्व­क­त्वा­द् वि­शे­ष­ण­प्र­त्य­य­नि­मि­त्त­स्य­वि­शे­ष­प्र­त्य­य­स्य मु- २०ख्य­त्व­सि­द्धेः­य­ष्टि­त्व­वि­शे­ष­ण­ग्र­ह­ण­नि­मि­त्त­क­वि­शे­ष्य­य­ष्टि­प्र­त्य- यवत् स­त्त्व­वि­शे­ष­ण­ग्र­ह­ण­म् अं­त­रे­ण सा­मा­न्या­दि­षु­स­त्प्र­त्य­य- १. ऽ­य­ष्टि­सं­बं­ध­व­त्सु पु­रु­षे­षु­ऽ इति पु­स्त­कां­त­रे । ५७स्यो­प­च­रि­त­त्व­सि­द्धेः पुरुषे य­ष्टि­त्व­ग्र­ह­ण­म­न्त­रे­ण य­ष्टि­प्र­त्य­य­व- द् इति । तद् अप्य् अ­स­म्य­क् । तत एव व्य­भि­चा­र­सि­द्धेः­स­त्प्र­त्य- प­वि­ष­य­त्व­स्य स­त्त्व­स­म­वा­या­सं­भ­वे ऽपि भावात् । त­तो­द्र­व्या­दी­नां सत्तातो ऽ­त्यं­त­भे­दो­प­ग­मे स­त्वा­स­म­वा­य­ल­क्ष­ण­म् अ­स­त्त्वं­सि­द्ध­म् एव । ०५तथा पृ­थि­व्या­दी­ना­म् अ­द्र­व्य­त्वं द्र­व्या­त्वा­द् भि­न्न­त्वा­द्रू­पा­दि­व­त्­, रूपा- दीनां चा­गु­ण­त्वं गु­ण­त्वा­द् अ­न्य­त्वा­द् उ­त्क्षे­प­णा­दि­व­त्­, उ­त्क्षे­प­णा- दीनाम् अ­क­र्म­क­त्वं क­र्म­त्वा­द् अ­र्था­न्त­र­त्वा­द् ध­रा­दि­व­द् इ­ति­व्य­ती­त­सा- मान्यत्वं द्र­व्य­गु­ण­क­र्म­णा­म् असत्त्वं सा­ध­य­ति­व्य­ती­त­वि­शे­ष­त्व­व­त् । तत् सूक्तं सूरिभिः स­द­स­त्त­त्त्वं यौ­गा­ना­म् असद् ए­व­व्य­ती­त­सा­मा­न्य- १०वि­शे­ष­भा­वा­त् ख­पु­ष्प­व­द् इति सा­मा­न्य­वि­शे­ष­स­म­वा­या­नां हिस्व- यम् अ­सा­मा­न्य­वि­शे­ष­त्वा­भ्यु­प­ग­मा­त् प्रा­ग­भा­वा­दि­व­न् ना­सि­द्धं­व्य­ती- त­सा­मा­न्य­वि­शे­ष­त्व­व­त्त्वं साधनं । ना­ऽ­पि­द्र­व्य­गु­ण­क­र्म­णां सामा- न्या­द्य­भा­वे प्रसिद्धे ते­षां­व्य­ती­त­सा­मा­न्य­वि­शे­ष­त्व­स्या­प्रि­सि­द्धि- र् अथवा द्र­व्या­दी­नां ना­स्ति­त्व­म् एव साध्यं ख­पु­ष्प­व­द् इ­ति­दृ­ष्टां­त- १५सा­म­र्थ्या­त्­, ततो वि­श्वा­भि­ला­पा­र्थ­वि­क­ल्प­शू­न्यं त­त्त्व­मा­या­तं । अ­भि­ला­पः पदं त­स्या­र्थः­, अ­भि­ला­पा­र्थः पदार्थ इ­ति­या­व­त्­, तस्य विकल्पा भेदाः ष­ट्द्र­व्या­द­यो­र् वै­शे­षि­का­णां­, प्र­मा­णा­द­यः षोडश नै­या­यि­का­नां­, विश्वे च ते ऽ­भि­ला­पा­र्थ­वि­क­ल्पा­श् चेति स्व­प­दा­र्थ­वृ­त्ति­स् तैः शून्यं तत्त्वं स्यात् ख­पु­ष्प­व­द् अ­स­दे­व प्र­बु­द्ध­त- २०त्वाद् भवतः प­रे­षा­म् इति व­च­ना­द् भ­व­तो­वी­र­स्या­ने­कां­त­त­त्त्व­वा­दि­नो ना­स­त्त­त्त्वं स्याद् इति प्र­ती­य­ते । क­थं­चि­त्सा­मा­न्य­वि­शे­ष­भा­व­स्य द्र­व्या­दि­षु प्र­ती­य­मा­न­त्वा­त् प्र­मा­णा­दि­षु बा­ध­का­भा­वा­त् द्रव्या- ५८त् क­थं­चि­द् अभेदो गु­ण­क­र्म­णो­र् अ­श­क्य­वि­वे­च­न­त्वा­त्सि­द्ध­स् तथा सा- मा­न्य­वि­शे­ष­स­म­वा­या­नां प्रा­ग­भा­वा­दी­नां च वि­शे­षा­भा­वा­त्त­द्व- त्प्र­मा­ण­प्र­मे­य­सं­श­य­प्र­यो­ज­न­दृ­ष्टां­त­सि­द्धां­ता­व­य­व­त­र्क­नि­र्ण­य­वा­द­ज- ल्प­वि­तं­डा­हे­त्वा­भा­स­छ­ल­जा­ति­नि­ग्र­ह­स्था­ना­नां च­द्र­व्य­प­र्या­य- ०५वि­शे­षा­णां द्रव्यात् क­थं­चि­द् भेदस्य सं­प्र­त्य­या­न् ना­स­त्त्वं­प­र्या­या­न्त- रवत् । न हि यत एव ऽ­प­र्या­या द्र­व्य­स्य­ऽ इति नि­य­मो­व्य­व­ति- ष्ठते वि­प­र्य­या­न­ध्य­व­सा­य­यो­र् अ­पि­प्र­मा­णा­दि­षो­ड­श­प­दा­र्थे­भ्यो- ऽ­र्था­न्त­र­भू­त­योः प्रतीतेः । प­दा­र्थ­सं­ख्या­नि­य­मा­न­भ्यु­प­ग­मे वाने- का­न्त­वा­दा­न­ति­क्र­म एव सिद्धः । यथा च भवतः प­रे­षां­वै­शे- १०षि­क­नै­या­यि­का­नां स­क­ल­प­दा­र्थ­भे­द­शू­न्यं तत्त्वम् असद् ए­व­स्या­त् ख- पु­ष्प­व­त् तथा सां­ख्या­दी­ना­म् अ­पि­व्य­ती­त­सा­मा­न्य­वि­शे­ष­त्वा­वि­शे­ष- त्वात् । ततः स­र्वे­षा­म् अपि स­र्वे­थै­कां­त­वा­दि­ना­म् असद् ए­व­त­त्त्व­म् इति सं­क्षे­प­तः प्र­ति­प­त्त­व्य­म् । सांप्रतं प­र­म­त­म् आशंक्य पुनर् अपि नि­रा­क­र्त्तु­मा­र­भ­ते — १५अ­त­त्स्व­भा­वे ऽप्य् अ­न­यो­र् उ­पा­या­द् गतिर् भवेत् तौ व­च­नी­य­ग­म्यौ । स­म्ब­न्धि­नौ चेन् न विरोधि दृष्टं वाच्यं यथार्थं न च दूषणं तत् ॥ २७ ॥ टीका — त­द­भा­व­मा­त्रं स्वभावो ऽस्येति त­त्स्व­भा­वं­शू­न्य­स्व­भा­व २०तत्त्वं न त­त्स्व­भा­व­म् अ­त­त्स्व­भा­वं अ­शू­न्य­स्व­भा­वं­स­त्स्व­भा­व­म् इत्य् अर्थः । तस्मिन्न् अ­त­त्स्व­भा­वे ऽपि तत्त्वे ऽ­भ्यु­प­ग­भ्य­मा­ने ऽ­न­यो­र्बं­न्ध­मो­क्ष­यो- ५९र् उ­पा­या­त् का­र­क­रू­पा­द् गतिः प्र­ति­प­त्तिः स्यान् ना­न्य­था­ज्ञा­य­क- रूपाच् चो­पा­या­द् गतिः प्र­ति­प­त्तिः स्यान् ना­न्य­थे­ति नि­श्चे­त­व्यं । स च प्र­ति­प­त्त्यु­पा­यः प­रा­र्थ­स् तावद् वचनं स्वार्थश् च­प्र­त्य­क्ष­म­नु­मा­नं वा, तत्र यदा वचनं बं­ध­मो­क्ष­यो­र् गतेर् उ­पा­या­स् त­दा­व­च­नी­यौ तौ ०५यदा पुनर् अ­नु­मा­न­म् उ­पा­य­स् तदा गम्यौ ताव् अ­नु­मे­यौ­, यदा तुप्रत्य- क्षम् उ­पा­य­स् तदा प्र­त्य­क्षे­ण गम्यौ प­रि­च्छे­द्यौ तौ­सं­बं­धि­नौ पर- स्प­रा­वि­ना­भू­तौ बंधेन विना मो­क्ष­स्या­नु­प­प­त्ते­र्बं­न्ध­पू­र्व­क­त्वा­न् मो- क्षस्य, मोक्षेण च विना न बंधः सं­भ­व­ति प्रा­ग­ब­द्ध­स्य­प­श्चा­द् व- न्धो­प­प­त्ते­र् अन्यथा शा­श्व­ति­क­बं­ध­प्र­स­क्तेः । अ­ना­दि­बं­ध­सं­ता­ना- १०पेक्षया ब­न्ध­पू­र्व­क­त्वे ऽपि बंधस्य बं­ध­वि­शे­षा­पे­क्ष­या­त­स्या­बं­ध­पू- र्व­क­त्व­सि­द्धेः प्रा­ग­ब­द्ध­स्यै­व देशतो मो­क्ष­रू­प­त्वा­न्मो­क्ष­वि­ना­भा­वी वंध इत्य् अ­वि­ना­भा­वि­बं­धे­न सं­बं­धि­नौ तौ बं­ध­मौ­क्षो­चे­द् इति पर- मतस्य सू­च­क­श­ब्द­स् तन् नेत्य् अनेन प्र­ति­षि­ध्य­ते नै­वं­स­त्स्व­भा­वं तत्त्वं दृष्टं सर्वथा क्ष­णि­क­म् अ­क्ष­णि­कं वा वि­रो­धि­त्वा­त्त­द्वि­रो­धि दृष्टं १५प्र­त्य­क्ष­तो वहिर् अंतश् च नि­त्या­नि­त्या­त्म­नो जा­त्यं­त­र­स्यं­स­र्व­था क्ष- णि­का­क्ष­णि­कै­कां­त­वि­रो­धि­नो निर्वाधं वि­नि­श्च­या­त्­, स­म्य­ग­नु- मानतो ऽपि त­स्यै­वा­नु­मे­य­त्वा­त् । सर्वम् अ­ने­कां­ता­त्म­कं व­स्तु­व­स्तु­त्वा- न्य­था­ऽ­नु­प­प­त्ते­र् इति स्व­भा­व­वि­रु­द्धो­प­लं­भः­प­र­म­त­त­त्त्वं वि­रु­ण­द्धि । नास्ति प­र­म­ते सत्तत्त्वं सर्वथा क्ष­णि­क­म् अ­क्ष­णि­कं वाततो जा- २०त्यं­त­र­स्या­ने­कां­त­स्य द­र्श­ना­द् इति स्व­भा­वा­नु­प­लं­भो वा­त­द्वि­प्र- तिषेध इति नास्ति स­र्व­थै­कां­ता­त्म­कं स­त्त­त्त्वं­प्र­त्य­क्षा­द्य­नु­प­ल- ब्धेर् इति मा­भू­त्स्व­यं प्र­त्य­क्षा­दि­प्र­मा­ण­तः स­त­त्त्व­स्य­द­र्श­नं । पर- ६०पक्षदूष­ण­त्वा­त् त­त्सि­द्धि­र् एवेति चायुक्तं य­स्मा­द्वा­च्यं यथार्थं न च दूषणं तत् यद् दृ[? ]षणं प­र­प­क्षे स्वयम् उ­च्य­ते­क्ष­णि­कै­कां­त­वा­दि­ना तत्र च यथार्थं वाच्यं तच् च न सम्यग् दूषणं व­क्तुं­श­क्य­म् इत्य् अर्थः । न नित्यं वस्तु स­द­न­र्थ­क्रि­या­का­रि­त्वा­त्क्र­म­यौ­ग­प­द्य­र­हि­त­त्वा­त् ०५ख­पु­ष्प­व­द् इति दू­ष­ण­स्या­य­था­र्थ­त्वा­द् दू­ष­णा­भा­स­त्व­सि­द्धेः­प­र­प- क्षवत् स्वपक्षे ऽपि भावान् न त­त्प्र­त्य­न­योः प­क्ष­योः­क्व­चि­द्वि­शे­षो ऽ- स्ति । ताभ्यां हि स­र्व­थै­कां­ता­भ्या­म् अ­ने­का­न्तो नि­व­र्त्त­ते­वि­रो­धा- त् त­न्नि­वृ­त्तौ तु क्र­मा­क्र­मौ नि­व­र्त्त­ते तयोस् ते­न­व्या­प्त­त्वा­त् । एक- स्या­ने­क­दे­श­का­ल­व्या­पि­नो दे­श­क्र­म­का­ल­क्र­म­द­र्श­ना­त् । तथै- १०क­स्या­ने­क­श­क्त्या­त्म­क­स्य ना­ना­का­र्य­क­र­णे यौ­ग­प­द्य­सि­द्धेः । क्र­मा­क्र­म­यो­श् च निवृत्तौ ततो ऽ­र्थ­क्रि­या­या नि­वृ­त्ति­स् त­स्या­स्ता­भ्यां व्या­प्त­त्वा­त् क्र­म­क्र­मा­भ्यां विना क्वचिद् अ­र्थ­क्रि­या­नु­प­ल­ब्धे­स्त- न्निवृत्तौ च व­स्तु­त­त्त्वं न व्य­व­ति­ष्ठ­ते त­स्या­र्थ­क्रि­य­या­व्या­प्त- त्वात् । न च स्वपक्षं प­र­प­क्ष­व­त् नि­रा­कु­र्व­द्दू­ष­णं­य­था­र्थं भवि- १५तुम् अर्हति न स­र्व­था­ऽ­प्य् अ­स­त्त­त्त्वं तत एव नो­भ­य­म­नु­भ­यं चार्थक्रि- या­वि­रो­धा­त् । किं तर्हि स­क­ल­म् अ­वा­च्य­म् एवेत्य् ए­का­न्त­वा­दे ऽपि दू­ष­ण­म् आ- वे­द­य­न्ति । उ­पे­य­त­त्त्वा­न­भि­ला­प्य­ता­व- २०द् उ­पा­य­त­त्त्वा­न­भि­ला­प्य­ता स्यात् । १ प्र­मा­ण­त्वा­त् इति पा­ठा­न्त­रं । ६१अ­शे­ष­त­त्त्वा­न­भि­ला­प्य­ता­यां द्विषां भ­व­द्यु­क्त्य­भि­ला­प्य­ता­याः ॥ २८ ॥ टीका — भवतो वीरस्य युक्तिर् न्यायः स्या­द्वा­द­नी­ति­स् तस्या अ­भि­ला­प्य­ता क­थं­चि­त् सद् ए­वा­शे­षं त­त्त्वं­स्व­रू­पा­दि­च­तु­ष्ट­या­त् कथं- ०५चि­द­स­द् एव वि­प­र्या­सा­द् इ­त्या­दि­व­च­न­वि­ष­य­ता तस्या द्विषां श- त्रूणाम् अ­शे­ष­स्या­पि त­त्त्व­स्या­न­भि­ला­प्य­ता­या­म् अ­भि­प्रे­ता­यां किं स्याद् उ­पा­य­त­त्त्व­स्या­न­भि­ला­प्य­ता स्याद् उ­पे­य­त­त्त्व­स्ये­वा­वि­शे­षा­त् । ततश् च य­थो­पे­यं तत्त्वं निः­श्रे­य­सं स­र्व­था­भि­ला­पि­तु­म­श­क्यं तथो- पा­य­त­त्त्व­म् अपि, तत्प्राप्तेः कारकं ज्ञायकं चे­ति­स­र्व­था­ऽ­प्य् अ­न­भि­ला- १०प्यं तत्त्वम् इत्य् अपि ना­भि­ल­पि­तुं शक्येत प्र­ति­ज्ञा­त­वि­रो­धा­दि­त्य् अ- भि­प्रा­य­म् आ­विः­कु­र्व­न्ति स्वामिनः — अ­वा­च्य­म् इत्य् अत्र च वा­च्य­भा­वा- द् अ­वा­च्य­म् एवेत्य् अ­य­था­प्र­ति­ज्ञ­म् । स्व­रू­प­त­श् चेत् प­र­रू­प­वा­चि १५स्व­रू­प­वा­ची­ति वचो वि­रु­द्ध­म् ॥ २९ ॥ टीका — स­र्व­था­ऽ­प्य् अशेषं तत्त्वम् अवाच्यं स्यात् स्व­रू­प­तो वा प­र­रू­प­तो वा ग­त्यं­त­रा­भा­वा­त् । प्र­थ­म­प­क्षे तावद् अ­वा­च्य­म­य­था- प्रतिज्ञं प्र­स­ज्ये­त इति क्रि­या­ध्या­हा­रः । कुत एतत् अवाच्य- म् इत्य् अत्र वा­च्य­भा­वा­द् अ­वा­च्य­म् इत्य् अस्यैव वा­च्य­त्वा­द् इत्यर्थः । सप्त- २०भ्याः ष­ष्ठ्य­र्थ­त्वा­च् च श­ब्द­स्यै­व श­ब्दा­र्थ­त्वा­त् । स्व­रू­पे­णा­वा­च्य- ६२म् इति द्वि­ती­य­प­क्षे स्व­रू­प­वा­चि सर्वं वच इ­ति­वि­रु­द्ध­व­च­न­म् आ- सज्येत । प­र­रू­पे­णा­वा­च्य­त­त्त्व­म् इति तृ­ती­य­प­क्षे ऽ­पि­प­र­रू­प­वा­चि सर्वं वच इति वि­रु­ध्य­ते । सर्वत्र स्व­प्र­ति­ज्ञा­व्य­ति­क्र­मा­द­य­था- प्र­ति­ज्ञ­म् इति स­म्ब­न्ध­नी­य­म् । तद् एवं न भा­व­मा­त्रं­ना­भा­व­मा­त्रं ०५नोभयं ना­वा­च्य­म् इति चत्वारो मि­थ्या­प्र­वा­दाः प्र­ति­षि­द्धाः सा­म­र्थ्या­न् न सद् अवाच्यं तत्त्वं नासद् अ­वा­च्यं­नो­भ­या­वा­च्यं नानु- भ­या­वा­च्य­म् इति नि­वे­दि­तं भवति न्यायस्य स­मा­न­त्वा­त् । क­थ­ञ्चि­द्वा­च्य­त्व­प्र­ति­ज्ञा­यां तत्त्वस्य प्र­ति­पा­द­कं­व­च­नं सत्यम् ए­वा­नृ­त­म् एव वे­त्या­द्ये­का­न्त­नि­रा­सा­र्थ­म् आहुः — १०स­त्या­नृ­तं वाऽप्य् अ­नृ­ता­नृ­तं वाऽ- प्य् अस्तीह किं व­स्त्व­ति­शा­य­ने­न । युक्तं प्र­ति­द्वं­द्व्य­नु­बं­धि­मि­श्रं न वस्तु तादृक् त्वदृते जि­ने­दृ­क् ॥ ३० ॥ टीका — किं­चि­द्व­च­न स­त्या­नृ­त­म् ए­वा­ऽ­स्ति प्र­ति­द्व­न्द्वि­मि­श्रं १५स­त्ये­त­र­ज्ञा­न­पू­र्व­क­त्वा­च् छाखायां च­न्द्र­म­सं­, प­श्ये­ति­, यथा तत्र हि च­न्द्र­म­सं पश्येति सत्यं च­न्द्र­म­सो द­र्श­ना­त्सं­वा­द­क­प्रा­दु­र्भा- वात् । शा­खा­या­म् इति व­च­न­म् अ­नृ­तं­शा­खा­प्र­त्या­स­न्न­त्व[? ]द­र्श­न­स्य च­न्द्र­म­सि वि­सं­वा­द­क­त्त्वा­त्त­न्नि­बं­ध­न­व­च­न­स्या­नृ­त­त्व­सि­द्धेः । सत्यं च त­द­नृ­तं चेति स­त्या­नृ­त­म् अ­व­ति­ष्ठ­ते प्र­दि­द्व­न्द्वि­भ्यां­स­त्या­नृ- २०ताभ्यां व­स्त्वं­शा­भ्यां मिश्रं युतम् इति सं­बं­ध­नी­यं । प­र­व­च­न­म- नृ­ता­नृ­त­म् एवास्ति तच् चा­नु­बं­धि­मि­श्रं यथा च­न्द्र­द्व­यं­गि­रौ पश्ये- ६३ति । तत्र हि यथा च­न्द्र­द्व­य­व­च­न­म् अनृतं त­था­गि­रौ च­न्द्र­व­च­न­म् अपि वि­सं­वा­दि­ज्ञा­न­पू­र्व­क­त्वा­त् । ए­क­स्मा­द् अ­नृ­ता­द् अ­प­र­म् अ­नृ­त­म­नु­बं­धि स- म­भि­घी­य­ते ते­ना­नु­बं­धि­ना मि­श्र­म­नु­बं­धि­मि­श्र­म् इ­ति­प्र­त्ये­यं । प्रति- द्वन्द्वि चा­नु­बं­धि च प्र­ति­द्व­न्द्व्य­नु­बं­धि­नी ताभ्यां मि­श्रं­स­त्या­नृ­तं ०५चाप्य् अ­नृ­ता­नृ­तं चेति य­था­सं­ख्य­म् अ­भि­सं­ब­धा­द्वा­श­ब्द­स्यै­व­का­रा­र्थ­त्वा- द् एव व्या­ख्या­त­व्य­म् । तच् चेदृक् भ­ग­व­न् । जिन! ना­थ­!­त्व­दृ­ते त्वत्तो विना वस्तुनो ऽ­ति­शा­य­ने­ना­भि­धे­य­स्या­ति­श­ये­न व­च­नं­प्र­व­र्त­मा­नं किं युक्तं, नैव युक्तम् इत्य् अर्थात् तवैव युक्तम् ए­त­दि­ति­ग­म्य­ते ता­दृ­ग­ने- का­न्त­मे­कं ना­वा­स्त­वं भवति त्व­दृ­ते­स­र्व­थै­का­न्त­स्या­व­स्तु­त्व- १०व्य­व­स्था­ना­त् । कथं पुनः किंचिद् अ­नृ­त­म् अपि सत्यं सत्यम् अप्य् अ­नृ­तं­किं­चि- द् अ­नृ­त­म् अ­नृ­त­म् एवेति भेदो ऽ­नृ­त­स्य स्याद् इत्य् आ­वे­द­य­न्ति । स­ह­क्र­मा­द् वा वि­ष­या­ल्प­भू­रि भेदे ऽनृतं भेदि न चा­त्म­भे­दा­त् । १५आ­त्मा­न्त­रं स्याद् भिदुरं समं च स्याच् चा­नृ­ता­त् मा­न­भि­ला­प्य­ता च ॥ ३१ ॥ टीका — वि­ष­य­स्या­भि­धे­य­स्या­ल्प­भू­रि­भे­दो­ल्पा­न­ल्प­वि­क­ल्प- स् तस्मिन् सति स्याद् ए­वा­नृ­तं भे­द­व­त् यस्य हि­व­च­न­स्या­भि­धे- यम् अल्पम् असत्यं भूरि सत्यं त­त्स­त्या­नृ­त­म् इति, स­त्य­वि­शे­ष­णे­ना­नृ­तं २०भेदि प्र­ति­पा­द्य­ते । यस्य तु व­च­न­स्या­भि­धे­य­म् अ­ल्पं­स­त्य­म् अनृतं भूरि त­द­नृ­ता­नृ­त­म् इति, अन्त[? ]वि­शे­ष­णे­ना­नृ­तं । न­चा­त्म­भे­दा­द­नृ­तं ६४भेदि भव[? :इ]तुम् अर्हति त­स्या­नृ­ता­त्म­ना सा­मा­न्ये­न­भे­दा­भा­वा­त् । आ­त्मा­न्त­रं तु त­स्या­नृ­त­स्या­त्म­वि­शे­ष­ल­क्ष­णं स्यात् भि­दु­रं­भे- द­स्व­भा­वं वि­शे­ष­ण­भे­दा­त् स्यात् स­म­म­भे­द­स्व­भा­वं­वि­शे­ष­ण­भे­दा- भावात् च­श­ब्दा­द् उभयं हे­तु­द्व­या­र्प­णा­क्र­मे­णे­ति­य­था­सं­भ­व­म् अभि- ०५सं­ब­ध्य­ते न तु य­था­सं­ख्यं छ­न्दो­व­शा­त् त­था­भि­धा­ना­त्स­ह­द्व­या- र्पणात् । स्याच् चा­नृ­ता­त्मा­न­भि­ला­प्य­ता च स­हो­भा­भ्यां धर्मा- भ्याम् अ­भि­ल­पि­तु­म् अ­श­क्य­त्त्वा­च् च­श­ब्दो­ऽ­न­भि­ला­प्यां­त­रा­भि­ला­प्यां­त­र- भं­ग­त्र­य­स­मु­च्च­यः स्याद् भिदुरं चा­न­भि­ला­प्यं च स्यात्समं चाऽन- भिलाप्यं चेति स्याद् उभयं चा­ऽ­न­भि­ला­प्यं चेति स­प्त­भं­गी १०प्रत्यया । ननु च न वस्तुनो ऽ­ति­शा­य­नं­, सं­भ­व­ति­, स­दे­क­रू­प­त्वा­दि- त्य् एके । अ­स­दे­का­न्ता­त्म­क­त्वा­द् इत्य् अपरे । स­त्त्वा­स­त्त्वा­द्य­शे­ष- ध­र्म­प्र­ति­षे­धा­द् इति चेतरे । त­न्नि­रा­क­र­ण­पु­रः­स­रं­व­स्तु­नो ऽनेका- ति­श­य­स­द्भा­व­म् आ­वे­द­य­न्ति — १५न सच् च नासच् च न दृष्टम् एक- म् आ­त्मा­न्त­रं स­र्व­नि­षे­ध­ग­म्य­म् । दृष्टं विमिश्रं त­दु­पा­धि­भे­दा- त् स्वप्ने ऽपि नै­त­त्त्व­दृ­षेः प­रे­षा­म् ॥ ३२ ॥ टीका — न तावत् स­त्ता­द्वै­तं तत्त्वं दष्टम् इ­ति­स्व­भा­वा­नु­प­लं- २०भेन सन्मात्रं नि­रा­क्रि­य­ते । तथा हि — नास्ति स­न्मा­त्रं­स­क­ल- वि­श­ष­ण­र­हि­तं दृश्यस्य सत जा­तु­चि­द­द­र्श­ना­त् अ­स­न्मा­त्र­व­दि- ६५त्य् अनेन नासद् एव तत्त्वं दृष्टम् इति व्या­ख्या­तं­च­श­ब्द­स्य समुच्च- या­र्थ­त्वा­त् । प­र­स्प­र­नि­र­पे­क्षं स­त्त­त्त्व­म् अ­स­त्त­त्त्वं न­दृ­ष्ट­म् इति घटना- त् तेन न प­र­स्प­र­नि­र­पे­क्षं स­द­स­त्त­त्त्वं सं­भ­व­ति­स­र्व­प्र­मा­ण­तो दृ­ष्ट­त्वा­त् स­न्मा­त्र­त­त्त्व­व­द् अ­स­न्मा­त्र­त्त्व­व­द् वे­ति­प्र­ति­पा­दि­तं प्रतिप- ०५त्तव्यं । तथा न सन्नाप्य् अ­स­न्नो­भ­यं नैकं ना­ने­क­मि­त्या­द्य- शे­ष­ध­र्म­प्र­ति­षे­ध­ग­म्य­म् आ­त्मा­न्त­रं प­र­म­ब्र­ह्मा­त­त्त्व­मि­त्य् अपि न सं­भ­व­ति । क­दा­चि­त् त­थै­वा­द­र्श­ना­द् इति न दृष्टम् एकम् आ­त्मा­न्त­रं­स­र्व­नि­षे­ध­ग- म्यम् इति व्या­ख्या­त­व्यं । तद् एवं स­त्त्वा­स­त्त्व­वि­मि­श्रं­प­र­स्प­रा­पे­क्षं तत्त्वं दृष्टम् इत्य् अनेन स­द­स­दा­द्ये­कां­त­व्य­व­च्छे­दे­न­स­दा­स­दा­द्य- १०ने­का­न्त­त्वं सा­ध्य­ते­, त­दु­पा­धि­भे­दा­त् । उ­पा­धि­र् वि­शे­ष­णां­स्व- द्र­व्य­क्षे­त्र­का­ल­भा­वाः प­र­द्र­व­क्षे­त्र­का­ल­भा­वा­श् च­त­द्भे­दा­द् इत्य् अर्थः । ते­ने­द­म् उक्तं भवति — स्यात् सद् एव सर्वं त­त्त्वं­स्व­रू­पा­दि­च­तु­ष्ट­या­त्­, स्याद् असद् एव सर्वं तत्त्वं प­र­रू­पा­दि­च­तु­ष्ट­या­त्­, स्या­दु­भ­यं स्वपर- रू­पा­दि­च­तु­ष्ट­य­द्वै­त­क्र­मा­र्पि­ता­त्­, स्याद् अ­वा­च्यं­, स­हा­र्पि­त­त­द्द्वै­ता­त्­, १५स्यात् स­द­वा­च्यं स्व­रू­पा­दि­च­तु­ष्ट­या­द् अ­श­क्तेः­, स्या­द­स­द­वा­च्यं प- र­रू­पा­दि­च­तु­ष्ट­या­द् अ­श­क्तेः­, स्यात् स­द­स­द­वा­च्यं­क्र­मा­र्पि­त­स्व­प­र­रू- पा­दि­च­तु­ष्ट­य­द्वै­ता­त् स­हा­र्पि­त­त­द्द्वै­ता­च् च । इत्येवं तदेव स­द­स­दा­दि- विमिश्रं तत्त्वं दृष्टम् इति वस्तुनो ऽ­ति­शा­य­ने­न किं­चि­त्स­त्या­नृ­तं किंचिद् अ­नृ­ता­नृ­तं वचनं तवैव युक्तम् । त्वत्तो म­ह­र्षे­र­न्ये­षां २०स­दा­द्ये­का­न्त­वा­दि­नां स्वप्नेपि नैतत् सं­भ­व­ती­ति वाक्यार्थः प्र­ति­प­त्त­व्यः । ननु च नि­र्वि­क­ल्प­कं प्र­त्य­क्षं­नि­रं­श­व­स्तु­प्र­ति­भा­स्ये­व न ६६ध­र्मि­ध­र्मा­त्त्म­क­व­स्तु­प्र­ति­भा­सि­त­पृ­ष्ट­भा­वि­वि­क­ल्प­न­ज्ञा­नो­त्थं­ध­र्मो धर्मो ऽयम् इति ध­र्मि­ध­र्म­व्य­व­हा­र­स्य प्र­वृ­त्ते­स् तेन च­स­क­ल­क­ल्प- ना­पो­ढे­न प्र­त्य­क्षे­ण नि­रं­श­स्व­ल­क्ष­णा­स्या­द­र्श­न­म् अ­सि­द्धं­क­थं तद- भावं सा­ध­ये­द् इति वदन्तं प्रत्याहुः — ०५प्र­त्य­क्ष­नि­र्दे­श­व­द् अप्य् असिद्ध[? -] म् अ­क­ल्प­कं ज्ञा­प­यि­तुं ह्य् अ­श­क्य­म् । विना च सिद्धेर् न च ल­क्ष­णा­र्थो न ता­व­क­द्वे­षि­णि वीर ! सत्यम् ॥ ३३ ॥ टीका — प्र­त्य­क्षे­ण निर्देशः प्र­त्य­क्ष­नि­र्दे­शः­, प्र­त्य­क्ष­तो १०दृष्ट्वा नी­ला­दि­क­म् इदम् इति व­च­न­म् अ­न्त­रे­णां­गु­ल्या प्र­द­र्श­न­मि­त्य् अ- र्थः । स प्र­त्य­क्ष­नि­र्दे­शो ऽ­स्या­स्ती­ति प्र­त्य­क्ष­नि­र्दे­श­व­त् । तद् अप्य् अ- सिद्धं । कुत ए­त­त्­, यस्माद् अ­क­ल्प­कं ज्ञा­प­यि­तुं कु­त­श्चि­द­प्य् अ- शक्यं, हि यस्माद् अर्थे । ते­ने­द­म् उक्तं भवति — य­स्मा­द­क­ल्प­कं कल्प- ना­पो­ढं­, न विद्यते कल्पः क­ल्प­ना­ऽ­स्मि­न्न् इति वि­ग्र­हा­त्­, तद्ज्ञाप- १५यितुं सं­श­यि­ते­भ्यो वि­ने­ये­भ्यः प्र­ति­पा­द­यि­तुं न शक्यं, तस्मा- त् प्र­त्य­क्ष­नि­र्दे­श­व­द् अपि तत्त्वम् इदम् अ­सि­द्ध­म् इति । तद्धि प्र­त्य­क्ष­म् अक- ल्पकं न तावत् प्र­त्य­क्ष­तो ज्ञा­प­यि­तुं शक्यं त­स्य­प­रा­सं­वे­द्य­त्वा­त् । नाऽप्य् अ­नु­मा­ना­त् त­त्प्र­ति­ब­द्ध­लिं­ग­प्र­ति­प­त्ते­र् अ­सं­भ­वा­त्प­रे­षा­म् अ­गृ­ही­त­लिं- ग­लिं­गि­स­म्बं­धा­ना­म् अ­नु­मा­न­ज्ञा­ने­न ज्ञा­प­यि­तु­म् अशक्तेः । स्वयं प्रति- २०प­न्न­क­ल्प­ना­पो­ढ­प्र­त्य­प्र­ति­ब­द्ध­लिं­गा­नां तु­त­ज्ज्ञा­प­ना­न­र्थ­क्या­त् । ६७को हि स्वयम् अ­क­ल्प­कं प्रत्यक्षं त­द­वि­ना­भा­वि­लिं­गं­च प्र­ति­प­द्य­मा­नः प्र­त्य­क्ष­म् अ­क­ल्प­कं न प्र­ति­प­द्ये­त । प्र­ति­प­द्य­मा­न­स्या­पि­वि­प­री­त­स­मा­रो- प­सं­भ­वा­त् त­ज्ज्ञा­प­न­म् अ­नु­मा­ने­न ना­न­र्थ­क­म् इति चेत्, न, स­मा­रो­प­व्य- वच्छेदे [? ’]पि प­र्य­नु­यो­ग­स्य स­मा­न­त्वा­त् । किं­प्र­ति­प­न्न­सा­ध्य­सा­ध- ०५न­सं­बं­ध­स्या­नु­मा­ने­न सं­मा­रो­प­व्य­व­च्छे­दः सा­ध्य­ते­, स्वयम् अ­प्र­ति­प­न्न- सा­ध्य­सा­ध­न­सं­बं­ध­स्य वेति ? न तावत् प्रथमः पक्षः, स­मा­रो­प­स्यै- वा­सं­भ­वा­त् । स्वयं प्र­त्य­क्ष­म् अ­क­ल्प­कं­त­द­वि­ना­भा­वि­सा­ध­नं च प्रति- प­द्य­मा­न­स्य स­मा­रो­पे परेणा प्र­त्या­य­ने ऽपि त­स्य­स­मा­रो­प­प्र­सं- गात् । नाऽप्य् अ­प्र­ति­प­न्न­सा­ध्य­सा­ध­न­सं­बं­ध­स्य­सा­ध­न­प्र­द­र्श­ने­न १०स­मा­रो­प­व्य­व­च्छे­द­नं युक्तम् अ­ति­प्र­सं­गा­त् । य­दि­पु­न­र्गृ­ही­त­वि­स्मृ- त­सं­बं­ध­स्य सा­ध्य­सा­ध­न­सं­बं­ध­स्म­र­ण­का­र­णा­त् स­मा­रो­पो­व्य­व- च्छिद्यत इति मतं, तद् अप्य् अ­यु­क्त­म् । सं­बं­ध­ग्र­ह­ण­स्यै­वा­सं­भ­वा­त्­, स्व­य­म­वि­क­ल्प­क­प्र­त्य­क्षा­नि­श्च­ये त­त्स्व­भा­व­का­र्या­नि­श्च­ये चतत्सं- बंधस्य नि­श्चे­तु­म् अशत्त्केः । परतो नि­श्च­या­त् त­न्नि­श्च­ये­त­त्स्व­रू­प- १५स्यापि नि­श्च­या­न्त­रा­न् नि­श्च­य­प्र­सं­गा­द् अ­न­व­स्था­ना­त् । नि­श्च­य­स्व- रू­पा­नि­श्च­ये ततो [? ’]क­ल्प­क­प्र­त्य­क्ष­व्य­व­स्था­ना­नु­प­प­त्तेः­स­र्व­था तस्य ज्ञा­प­यि­तु­म् अशक्तेः कुतः सिद्धिः स्यात् ? विना च सिद्धेर् नच ल­क्ष­णा­र्थः सं­भ­व­ति "­क­ल्प­ना­पो­ढ­म् अभ्रान्तं प्र­त्य­क्ष­"­म् इति ल- क्षणम् अस्यार्थः प्र­त्य­क्ष­प्र­त्या­य­नं­, न च प्र­त्य­क्ष­स्य­सि­द्धे­र् विना २०त­त्प्र­त्या­य­नं कर्त्तुं शक्यम् इति नैव ल­क्ष­णा­र्थः क­श्चि­त्सं­ग­च्छ­ते । ततो न ता­व­क­द्वे­षि­णि वीर! सत्यं सर्वथा सं­भ­व­ति । त­वा­ऽ­यं तावकः स चासौ द्वेषी चेति ता­व­क­द्वे­षी ता­व­क­श­त्रु­र् इत्य् अ- ६८र्थः । तस्मिन् न सत्यं वीर ! भ­ग­व­न्न् इ­ति­व्या­ख्या­नं । अथवा तवेदं मतं तावकं तद् द्वेषिती ता­व­क­द्वे­षी­स­दा­द्ये­का­न्त­वा­द- स् तस्मिन् न सत्यम् ए­कां­त­तः सा­ध­यि­तुं शक्यत इ­ति­व्या­ख्ये­यं । यथा सत्यं न सं­भ­व­ति तथा कर्त्ता शु­भ­स्या­शु­भ­स्य­वा क­र्म­णः­, ०५कार्यं च शुभम् अशुभं वा तद्द्विषां न घटत इ­ति­प्र­ति­पा­द­यं­ति — का­ला­न्त­र­स्थे क्षणिके ध्रुवे वाऽ- पृ­थ­क्पृ­थ­क्त्वा­व­च­नी­य­ता­या­म् । वि­का­र­हा­ने­र् न च क­र्त्तृ­का­र्ये वृथा श्रमो ऽयं जिन ! विद्विषां ते ॥ ३४ ॥ १०टीका — वस्तुनो ज­न्म­का­ला­द् अन्यः कालः का­ला­न्त­रं तत्र ति­ष्ठ­ती­ति का­लां­त­र­स्थं तस्मिन् वस्तुनि प्र­ति­ज्ञा­य­मा­ने ऽपिन कर्त्ता कश्चिद् उ­प­प­द्य­ते­, क्षणिके ध्रुवे वा । वाशब्द इ­वा­र्थ­स्ते­ने­द­म् उक्तं भ­व­ति­, यथा क्षणिके नि­र­न्व­य­वि­ना­शि­नि व­हि­र­न्त­श् च­व­स्तु­नि न क­र्त्ता­ऽ­स्ति क्र­म­यौ­ग­प­द्य­वि­रो­धा­त् क्रियाया ए­वा­सं­भ­वा­त् । १५यथा च ध्रुवे कूटस्थे नित्ये नि­र­ति­श­ये पुरुषे सति नकर्त्ता विद्यते तथा का­लां­त­र­स्थे [? ’]पि अ­प­रि­णा­मि­नि पदार्थे न­क­श्चि­त् क- र्त्ता सं­भ­व­ति­, क­र्तु­र­भा­वे च न कार्यं स्वयं स­मी­हि­तं­सि­ध्य­ति क­र्तृ­ना­न्त­री­य­क­त्वा­त् का­र्य­स्ये­ति । कुत एतद् इति चेत्, विकार- हानेर् विकारः प­रि­णा­मः स्वयम् अ­व­स्थि­त­स्य द्र­व्य­स्य­पू­र्वा­का­र- २०प­रि­त्या­गा­ज­ह­दु­त्त­रो­त्त­रा­का­रो­त्पा­द­स् तस्य हानिर् अ­भा­व­स् ततो वि­का­र­हा­ने­र् इति हे­तु­नि­र्दे­शः । विकारो हि वि­नि­व­र्त्त­मा­नः ६९क्र­मा­क्र­मौ नि­व­र्त­य­ति तयोस् तेन व्या­प्त­त्वा­त्­, त­न्नि­वृ­त्तौ तन्नि- वृ­त्ति­सि­द्धे­स् तौ च नि­व­र्त­मा­नौ क्रियां नि­व­र्त­य­त­स् त­स्या­स्ता­भ्यां व्या­प्त­त्त्वा­त् । क्रि­या­पा­ये च न कर्त्ता क्रि­या­धि­ष्ठ­स्य­द्र­व्य­स्य स्व­तं­त्र­स्य क­र्तृ­त्व­सि­द्धेः । कर्तुर् अभावे च न का­र्यं­स्व­र्गा­प­व­र्ग­ल- ०५क्षणम् इति वृथा श्रमो ऽयं त­पो­ल­क्ष­णा­स् त­द­र्थं­क्रि­य­मा­णः स्यात् जिन ! स्वामिन् ! वीर ! तव द्विषां स­र्व­थै­का­न्त­वा­दि­नां­स­र्वे- षाम् इति सं­क्षे­प­तो व्या­ख्ये­य­म् । ननु च वस्तुनि क्षणिके वि­का­र­स्य हानिर् अ­व­स्थि­त­स्य द्र­व्य­स्या­भा­वा­त्­, ध्रुवे च पू­र्वा­का­र­वि­ना­शो­त्त­रा­का­रो­त्पा­दा­भा- १०वात्, का­ला­न्त­र­स्थे तु कथं त­त्रो­भ­य­सं­भ­वा­द् इति केचित् । ते ऽपि न प्रा­मा­णि­काः । प्रा­ग­स­त ए­वो­त्प­न्न­स्य का­ला­न्त­र­स्थ­स्या­पि पश्चाद् अ­स­त्त्वै­का­न्ते स­र्व­थै­क­क्ष­ण­स्था­द्वि­शे­षा­भा­वा­द­न­न्व­य­त्व­स्य त­द­व­स्थ­त्वा­त् । ननु नि­त्य­स्या­त्म­नो [? ’]न्त­स्त­त्त्व­स्य­पू­र्वा­नु­भू­त- स्मृ­ति­हे­तोः प्र­त्य­भि­ज्ञा­तु­र् अ­र्थ­क्रि­या­यां व्या­प्ति­य­मा­ण­स्य­क­र्त्तुः १५कार्यस्य च तेन क्रि­य­मा­ण­स्य घ­ट­ना­द् वि­शे­षः­का­ला­न्त­र­स्थ­स्य क्ष­णि­का­द् इति केचित् । नात्मनो ऽ­पि­नि­त्य­स्यै­क­क­र्त्तृ­त्वा­नु­प­प­त्तेः । बु­द्ध्या­द्य­ति­श­य­स­द्भा­वा­त् क­र्त्ता­त्मे­ति चेत्, न, बुद्धी- च्छा­द्वे­ष­प्र­य­त्न­सं­स्का­रा­णा­म् आत्मनो ऽ­र्था­न्त­र­त्वे­खा­दि­व­त्क­र्त्तृ­त्वा- नु­प­प­त्तेः­, इदं मे सु­ख­सा­ध­नं दुः­ख­सा­ध­नं चे­ति­बु­द्ध्या खलु २०किं­चि­दा­त्मा जि­घृ­क्ष­ति वा जि­हा­स­ति वा ग्र­ह­णा­य हानाय वा प्र­य­त­मा­नः पू­र्वा­नु­भ­व­सं­स्का­रा­त् का­र्य­स्यो­पा­दा­ता हाता वाकर्त्तो- च्यते सु­ख­दुः­खे च य­दा­त्म­नो भिन्ने स्यातां स्वादेर् इव नतदा ७०सु­ख­दुः­खे पुंस एवेति नियमः सिध्येत् । तयोः पुं­सि­स­म­वा- यात् पुंस एव सु­ख­दुः­खे न पुनः खादेर् इति चेत्, कु­त­स्त­योः पुंस्येव स­म­वा­यः स्यात् । मयि सुखं दुःखं चेति बु­द्धे­रि­ति चेत्, सा तर्हि बुद्धिः पु­न­रा­त्म­न्ये­वे­ति कुतः सिध्येत् । समवा- ०५याद् इति चेत्, कुतस् तस्यास् तत्रैव स­म­वा­यो न च ग­ग­ना­दा­वि­ति नि­श्चे­त­व्यं । मयि बुद्धिर् इति बु­द्ध्यं­त­रा­द् इति चेत्, तदपि बु­द्ध्यं­त­र­म् आ­त्म­न्ये­वे­ति कुतः ? स­म­वा­या­द् इति चेत्, कु­त­स्त­स्या- स् तत्रैव स­म­वा­य इत्यादि पुनर् आ­व­र्त्त­त इ­ति­च­क्र­क­प्र­सं­गः । यस्य य­द्बु­द्धि­पू­र्व­का­वि­च्छा­द्वे­षौ तत्र तद्बुद्धेः स­म­वा­य इ­ति­चे­त्­, कुतः १०पुंस एव बु­द्धि­पू­र्व­का­वि­च्छा­द्वे­षौ न पुनः खा­दे­रि­ति­नि­श्च­यः ? पुंस एव प्र­य­त्ना­द् इति चेत्, प्रयत्नो ऽप्य् आत्मन एवेति कु­तः­सं­प्र- त्ययः ? प्र­वृ­त्ते­र् इति चेत् सा त­र्हि­प्र­वृ­त्ति­रू­पा­दा­न­प­रि­त्या­ग- लक्षणा कुशला वा­ऽ­कु­श­ला वा म­नो­वा­क्का­य­नि­मि­त्ता प्रयत्न- विशेषं बु­द्धि­पू­र्व­क­म् अ­नु­मा­प­यं­ती पुंस एवेति कु­तः­सा­ध­ये­त् ? १५श­री­रा­दा­व् अ­चे­त­ने त­द­सं­भ­वा­त् पा­रि­शे­ष्या­द् आत्मन एव से­ति­चे­त्­, नात्मनो ऽपि स्वयम् अ­चे­त­न­त्वा­भ्यु­प­ग­मा­त् । चे­त­ना­स­म­वा­या­दा­त्मा[? -] चेतन इति चेत्, न स्वतो ऽ­चे­त­न­स्य चे­त­ना­स­म­वा­ये खादि- ष्व् अपि त­त्प्र­सं­गा­त्­, स्वतश् चे­त­न­त्वे­चे­त­ना­स­म­वा­य­वै­य­र्थ्या­त् । स्व­रू­प­चे­त­न­या सा­धा­र­ण­रू­प­या चे­त­न­स्य­सा­धा­र­ण­चे­त­ना­स­म­वा­य २०इति चेत्, ना­सा­धा­र­ण­चे­त­ना­याः पुंसो ऽ­न­र्था­न्त­र­त्वे­सा­धा­र­ण चे­त­ना­या अप्य् अ­न­र्था­न्त­र­त्व­म् अ­ति­प्र­सं­गा­च्चे­त­ना­वि­शे­ष­सा­मा­न्य­योः पुंसस् ता­दा­त्म्य­सि­द्धौ च प­र­म­ता­नु­स­र­णं दु­र्नि­वा­रं । चे­त­ना­वि- ७१शे­ष­स्या­पि चे­त­ना­सा­मा­न्य­व­द् आत्मनो ऽ­र्था­न्त­र­त्वे कुतोन गगना- देर् विशेषो ऽ­चे­त­न­त्वा­द् इति श­री­रा­दा­व् इव पुंस्य् अपि प्र­वृ­त्ति­र्न सि- ध्येत् त­द­सि­द्धौ न तत्रैव प्र­य­त्न­सि­द्धि­रि­च्छा­द्वे­ष­सि­द्धि­र् वा सुख- दुः­ख­बु­द्धि­श् चेति न क­र्ता­ऽ­त्मा सि­ध्ये­त्­, कार्यं वा य­तः­का­लां­त­र­स्थे ०५बुद्ध्यादौ क­र्तृ­का­र्ये न वि­रु­ध्ये­ते क्ष­ण­स्थि­ति­बु­द्ध्या­दि­व­त् । अथवा म­ह­दा­दिः का­लं­त­र­स्था­यी नित्यात् प्र­धा­ना­द­पृ­थ­ग्भू­तः पृ­थ­ग्भू­तो वा ? प्र­थ­म­प­क्षे न क­र्तृ­का­र्ये­, वि­का­र­स्य­हा­नेः­, कर्तृ प्र­धा­नं­, कार्यं म­ह­दा­दि­व्य­क्तं­, त­यो­श्चा­पृ­थ­ग्भा­वे य­था­प्र­धा­ना­म­वि- कारि तथा म­ह­दा­दि व्यक्तम् अपि त­द­पृ­थ­क्त्वा­त्प्र­धा­न­स्व­रू­प­व­त् १०तथा च न कार्यं प्र­धा­न­व­त्­, का­र्या­भा­वे च कस्य क­र्तृ­प्र­धा­नं स्याद् वि­का­र­स्य का­र्य­स्या­भा­वा­त् ततो ना­पृ­थ­क्त्वे व्य­क्ता­व्य­क्त- योः क­र्तृ­का­र्ये व्य­क्ता­व्य­क्ते स्यातां । द्वि­ती­य­प­क्षे ऽपि न­क­र्तृ­का­र्ये­, तथा हि — न प्रधानं कर्तृ म­ह­दा­दि­का­र्या­त् पृ­थ­ग्भू­त­त्वा­त् पु­रु­ष­व­त्­, वि­प­र्य­य­प्र­सं­गो वा म­ह­दा­दि च न का­र्यं­क­र्त्तु­र् अभा- १५वात् पु­रु­ष­व­त् । न हि प्रधानं म­ह­दा­देः क­र्तृ­त­स्या­वि­का­रि­त्वा­त् पुरु- षवद् इति नासिद्धः कर्तुर् अभावः । य­दि­पु­न­र्व्य­क्ता­व्य­क्त­यो­र् अपृथ- क्त्व­पृ­थ­क्त्व­भ्या­म् अ­वा­च्य­ता स्वी­क्रि­य­ते त­दा­ऽ­प्य­पृ­थ­क्त्व­पृ­थ­क्त्वा- व­च­नी­य­ता­यां न क­र्तृ­का­र्ये वि­का­र­स्य हा­नेः­पु­रु­ष­भो­क्तृ­त्वा­दि- वत् । पु­रु­षा­द् धि भो­क्त्तृ­त्वा­दि­र­पृ­थ­क्त्व­पृ­थ­क्त्वा­भ्या­म­व­च- २०नीयो ऽन्यथा त­द­पृ­थ­क्त्वे­न भोक्ता नित्यः स­र्व­ग­तो ऽक्रियो निर्गुणो ऽकर्त्ता शुद्धो वा सिध्येत् पुरुष एव भो­क्तृ­त्व­नि­त्य- त्व­स­र्व­ग­त­त्वा­क्रि­य­त्व­नि­र्गु­ण­त्वा­क­र्तृ­त्त्व­शु­द्ध­त्व­ध­र्मा­णा­म­न्त­र्भा­वा- ७२त् । तेषां पु­रु­षा­त् पृ­थ­ग्भा­वे वा स एव दोषः स्या­त्भो­क्तृ­त्वा­दि- भ्यो ऽन्यस्य भो­क्तृ­त्वा­दि­वि­रो­धा­त् । प्र­धा­न­व­द­पृ­थ­क्त्व­पृ­थ­क्त्त्व- भ्याम् अ­व­च­नी­य­त्वे च न कर्त्तात्मा भो­क्तृ­त्वा­दे­र् ना­पि­भो­क्तृ­त्वा­दिः कार्यं पु­रु­ष­स्ये­ति नो­दा­ह­र­णं सा­ध्य­सा­ध­न­वि­क­लं­क­र्तृ­का­र्य­त्वा­भा- ०५व­सा­ध­न­स्य वि­का­रा­भा­व­स्य सा­ध्य­स्य­पृ­थ­क्त्वा­पृ­थ­क्त्वा­व­च­नी­य­त्व- स्य च सा­ध­न­स्य स­द्भा­वा­त्­, ततो य­त्रा­न­न्य­त्वा­न्य­त्वा­भ्या­म­व­च- नीयता तत्र वि­का­र­हा­निः साध्यते । यत्र च वि­का­र­हा­नि­स्त­त्र क­र्तृ­का­र्य­त्वा­भा­व इति का­ला­न्त­र­स्थे ऽपि म­ह­दा­दौ न­क­र्तृ­का­र्ये । पृ­थ­क्त्वा­पृ­थ­क्त्वा­व­च­नी­य­ता­या वि­का­र­हा­ने­र् इ­ति­वा­क्य­भे­दे­ना­पृ­थ- १०क्त्वे पृथक्त्वे च व्य­क्ता­व्य­क्त­यो­र् अ­पृ­थ­क्त्व­पृ­थ­क्त्वा­भ्या­म­व­च­नी- यतायां चेति प­क्ष­त्र­ये ऽपि दृषणं यो­ज­नी­य­म् । तथा चसांख्या- नाम् अपि जिन ! तव विद्विषां वृथा श्रमः स­क­लो­य­म­नि­य­मा­स- न­प्रा­णा­या­म­प्र­त्या­हा­र­ध्या­न­धा­र­णा­स­मा­धि­ल­क्ष­ण­यो­गां­गा­नु­ष्ठा­न- प्रयासः खेदो वृथैव स्याद् वै­शे­षि­क­नै­या­यि­का­ना­म् इ­वे­ति­वा­क्या- १५र्थः । तद् एवं स­मं­त­दो­षं मतम् अ­न्य­दी­य­म् इ­ति­स­म­र्थि­तं । जिन ! त्वदीयं मतम् अ­द्वि­ती­य­म् इति प्र­का­शि­तं च । ततस् त्वम् ए­व­म­हा- न् इ­ती­य­त्प्र­ति­व­क्तु­म् ईशा एव वयम् इति प्र­कृ­त­सि­द्धिः । साम्प्रतं चा­र्वा­क­म­तम् अनूद्य दू­ष­य­न्ति — म­द्यां­ग­व­द् भू­त­स­मा­ग­मे ज्ञः २०श­क्त्य­न्त­र­व्य­क्ति­र् अ­दै­व­सृ­ष्टिः । इत्य् आ­त्म­शि­श्नो­द­र­पु­ष्टि­तु­ष्टै-७३र् नि­र्ह्री­भ­यै­र् हा ! मृदवः प्रलब्धाः ॥ ३५ ॥ टीका — म­द्यां­गा­नि पि­ष्टो­द­क­गु­ड­धा­त­क्या­दी­नि तेष्व् इव त­द्धे­तु­भू­ता­नि पृ­थि­व्य­प्ते­जो­वा­यु­त­त्त्वा­नि तेषां स­मा­ग­मः­स­मु­दा­य- स् तस्मिन् सति ज्ञश् चेतनः प­रि­णा­म­वि­शे­षः­सु­ख­दु[? ḥ]ख­ह­र्ष­वि­षा­दा­दि- ०५वि­व­र्त्ता­त्म­को ग­र्भा­दि­म­र­ण­प­र्य­न्तः प्रा­दु­र्भ­व­त्या­वि­र्भ­व­ति वा का­र्य­वा­दा­भि­व्य­क्ति­वा­दा­श्र­यि­णा­म् इति भावः । पृ­थि­व्य­प्ते­जो- वायुर् इति तत्त्वानि त­त्स­मु­द­ये श­री­रे­न्द्रि­य­वि­ष­य­सं­ज्ञा­स्ते­भ्य­श् चै- तन्यम् इत्य् अत्र सूत्रे का­र्य­वा­दि­भि­र् अविद्ध­क­र्मा­दि­भि­रु­त्प­द्य­ते इति क्रि­या­ध्या­हा­रा­त्­, त­था­ऽ­भि­व्य­क्ति­वा­दि­भिः पु­रं­द­रा­दि­भि­र­भि- १०व्यज्यत इति क्रि­या­ध्या­हा­रा­त् । भू­त­स­मा­ग­मे ज्ञ इ­ति­भू­त­स­मु- दायस्य प­रं­प­र­या का­र­ण­त्व­म् अ­भि­व्यं­ज­क­त्वं वा प्रत्येयं । साक्षा- च् छ­री­रे­न्द्रि­य­वि­ष­य­सं­ज्ञे­भ्य ए­व­ज्ञ­स्यो­त्पा­दा­भि­व्य­क्ति­व­च­ना­त् अहं चक्षषा रूपं जा­ना­मी­ति ज्ञातुः प्र­ती­ते­स् ते­षा­म­न्य­त­म­स्या­प्य् अ- पाये ज्ञ­स्या­प्र­ती­ते­र् ज्ञा­न­क्रि­या­याः­क­र्तृ­क­र­ण­क­र्म­ना­न्त­री­य­क­त्वा­त् । १५तत्र श­री­र­सं­ज्ञ­स्य क­र्तृ­त्वा­च्चै­त­न्य­वि­शि­ष्ट­का­य­व्य­ति­रे­के­णा­प­र­स्या- त्मनस् त­त्त्वां­त­र­स्य कु­त­श्चि­त् प्र­मा­णा­द् अ­प्र­ति­प­त्ते­श्च­क्षु­रा­दीं­द्रि­य­सं­ज्ञ­स्य क­र­ण­त्वा­च् चै­त­न्य­वि­शि­ष्टे­न्द्रि­य­व्य­ति­रे­के­ण­क­र­णा­स्या­ऽ­सं­प्र­त्य­या­त् । वि­ष­य­सं­ज्ञ­स्य वा क­र्म­त्वा­त् तस्य ज्ञे­य­त­या­ऽ­व­स्थि­त­त्वा­त् । न च मृ­त­श­री­रे­न्द्रि­य­वि­ष­ये­भ्य­श् चै­त­न्य­स्या­नु­द­य­द­र्श­ना­त्ते­भ्य­श् चै­त­न्य­म् इति २०दुः­सा­ध­नं­, चै­त­न्य­वि­शि­ष्टा­ना­म् ए­व­जी­व­श­री­रे­न्द्रि­य­वि­ष­य­सं­ज्ञा­नां सं­ज्ञा­न­नि­बं­ध­न­त्व­व­च­ना­त्­, कुतः पु­न­र्भू­ता­नां स­र्वे­षा­म­पि स­मा­ग­मे १ क पुस्तके ऽ­अ­बि­द्ध­क­र्मा­दि­भिः­ऽ नास्त्य् अयं पाठः । ७४श­री­रे­न्द्रि­य­वि­ष­य­सं­ज्ञा अ­सं­भ­वं­त्यः­प्र­ति­नि­य­म्यं­ते ? श­री­रा­ध्या­रं- B­ह­क­भू­ता­ना­म् एव स­मु­दा­ये सति सं­भ­वं­ति न पु­नः­पि­ठ­रा­दि­भू­त- स­मु­दा­य इति न चोद्यं तेषां श­क्त्य­न्त­र­व्य­क्तेः । य­थै­व­हि मद्यां- गनां पि­ष्टो­द­का­दी­नां स­मा­ग­मे म­द­हे­तोः श­क्त्यं­र­स्य व्यक्ति- ०५स् तथा पृ­थि­व्या­दि­भू­ता­नां ज्ञा­न­हे­तोः श­क्त्यं­त­र­स्य व्यक्तिः स्यात् । तर्हि श­क्त्यं­त­र­व्य­क्ति­प्र­ति­नि­य­ते­ष्व् एव भू­ते­षु­स­मु­दि­ते­षु सं­भ­व­न्ती दै­व­नि­मि­त्ता स्यात्, दृ­ष्टा­का­र­ण­व्य­भि­चा­र[? :आ]दिति च न शं­क­नी­यं दैवस्य त­त्सृ­ष्टि­नि­मि­त्त­स्य का­दा­चि­त्क­त­या­दै­वा­न्त- रात् सृ­ष्टि­प्र­सं­गा­त् । यदि पु­न­र्दै­व­व्य­क्तिः का­दा­चि­त्क्य् अपिस्वा- १०भा­वि­की­ति न तस्या दै­व­त्सृ­ष्टिः प­र­स्मा­द­न्य­था­न­व­स्था­प्र­सं­गा- द् इति मतं तदा श­क्त्यं­त­र­व्य­क्ति­र् अप्य् अ­दै­व­सृ­ष्टिः सि­द्धा­सु­दू­र­म् अ- पि गत्वा स्व­भा­व­स्या­व­श्य­म् आ­श्र­य­णी­य­त्वा­त् । श­क्त्यं­त­रं हि श­क्ति­वि­शे­षो ऽ­न्त­र­श­ब्द­स्य वि­शे­ष­वा­चि­नः प्र­यो­गा­त् ततो यथा म­द्यां­गा­नां स­मा­ग­मे का­ल­वि­शे­ष­वि­शि­ष्टे पा­त्रा­दि­वि­शे­ष­वि­शि­ष्टे १५चा­ऽ­वि­क­ले ऽ­नु­प­ह­ते च म­द­ज­न­न­श­क्ति­वि­शे­ष­व्य­क्ति­र­दै­व­सृ­ष्टि- र्दृष्टा म­द्यां­गा­ना­म् अ­सा­धा­र­णा­नां सा­धा­र­णा­नां च स­मा­ग­मे­स­ति स्व­भा­व­त एव भा­वा­त्­, तथा ज्ञा­न­हे­तु­श­क्ति­वि­शे­ष­व्य­क्ति­र् अप्य- दै­व­सृ­ष्टि­रे­व ज्ञा­नां­गा­नां भू­ता­ना­म् अ­सा­ध­र­णा­नां च­स­मा­ग­मे सति स्व­भा­व­त एव भा­वा­त्­, ज्ञा­न­ज­न­न­स­म­र्थ­स्यै­व­क­ल­ला­दि­श­री­र २०स्या­सा­धा­र­ण­स्य श­री­र­सं­ज्ञ­त्व­व­च­ना­त् तथा ज्ञा­न­क्रि­या­यां­सा­ध­क- त­म­स्यै­वे­न्द्रि­य­स्या­सा­ध­र­ण­स्ये­न्द्रि­य­सं­ज्ञ­त्व­सि­द्धे­र्वि­ष­य­स्य च ज्ञा- न­क्रि­या­श्र­य­स्यै­वा­सा­धा­र­ण­स्य वि­ष­य­सं­ज्ञ­त्वो­प­प­त्ते­र् नसर्वे श- ७५री­रा­द­यः श­री­रा­दि­सं­ज्ञा­त्वं लभन्ते य­तः­प्र­ति­नि­य­मो न स्या- त् का­ला­हा­रा­दे­र् एव सा­धा­र­ण­स्या­नि­या­मा­त्त­तो दृ­ष्ट­नि­य­ता­नि­य­त- का­र­ण­सृ­ष्टि­त्वा­च् चै­त­न्य­श­क्त्य­भि­व्य­क्ते­र् न सा दै­व­सृ­ष्टि­र्म­द­श­क्त्य- भि­व्य­क्ति­व­द् वि­रे­च­न­श­क्त्य­भि­व्य­क्ति­व­द् वा, ह­री­त­क्या­दि­स­मु­द­ये न ०५हि देवतां प्राप्य ह­री­त­की वि­रे­च­य­ती­ति युक्तं व­क्तुं­क­दा­चि- त् ततः क­स्य­चि­द् अ­वि­रे­च­ने ऽपि ह­री­त­क्या­दि­यो­ग­स्य­पु­रा­ण­त्वा­दि­ना शक्त्त्[? :­ओ­म्­]इ­वै­क­ल्य­स्यै­व सिद्धेर् उ­प­यो­क्तुः­प्र­कृ­ति­वि­शे­ष­स्य चाप्रती- तेर् इति यैर् अ­भि­म­न्य­ते तैर् मृदवः प्र­ल­ब्धाः­सु­कु­मा­र­प्र­ज्ञा­ना­म् एव मृदूनां वि­प्र­लं­भ­यि­तुं श­क्य­त्वा­त् । की­दृ­शै­स् तैर्निर्ह्व्[? ]ईभयैः शिश्नो- १०द­र­पु­ष्ट­तु­ष्टै­र् इति । ये हि स्त्री­पा­ना­दि­व्य­स­नि­नो नि­र्ल­ज्जा­नि­र्भ- यास् त एव मृदून् वि­प्र­ल­भं­ते प­र­लो­कि­नो ऽ­भा­वा­त् प­र­लो­का- भावः पु­ण­य­पा­प­क­र्म­ण­स् तु दै­व­स्या­भा­वा­त्­, त­त्सा­ध­न­स्य­शु­भा- शु­भा­नु­ष्ठा­न­स्या­भा­व इति यथेष्टं प्र­व­र्त्ति­त­व्यं­, त­पः­सं­य­मा­दी­नां च या­त­ना­भो­ग­वं­च­मा­त्र­त्वा­द् अ­ग्नि­हो­त्रा­दि­क­र्म­णो ऽपि बालक्री- १५डो­प­म­त्वा­त् । तद् उक्तम् — तपांसि या­त­ना­श् चित्राः संयमो भो­ग­वं­च­कः । अ­ग्नि­हो­त्रा­दि­कं कर्म बा­ल­क्री­डे­व लक्ष्यते ॥ इति ना­ना­वि­ध­वि­प्र­लं­भ­न­व­च­न­स­द्भा­वा­त् । प­र­मा­र्थ­तो­ऽ­ना­दि­नि­ध- न­स्यो­प­यो­ग­ल­क्ष­ण­स्या­त्म­नो ज्ञस्य प्र­मा­ण­तः प्र­सि­द्धः­भू­त­स­मा­ग­मे २०ज्ञ इति व्य­व­स्था­प­यि­तु­म् अशक्तेः । तानि हि पृ­थि­व्या­दी­नि­भू­ता­नि का­या­का­र­प­रि­ण­ता­नि सं­ग­ता­न्य् अपि अ­वि­क­ला­नु­प­ह­त­वी­र्या­णि चै­त­न्य­श­क्तिं सतीम् एव प्रा­ग­स­ती­म् एव वा­ऽ­भि­व्यं­ज­ये­युः­स­द­स­तीं ७६वा ? ग­त्यं­त­रा­भा­वा­त् । प्र­थ­म­क­ल्प­ना­या­म­ना­दि­त्व­सि­द्धि­र् अ­नं­त­त्व- सिद्धिश् च चे­त­ना­श­क्तेः सर्वदा सत्या ए­वा­भि­व्य­क्ति­सि­द्धेः । तथा हि — क­थं­चि­न् नित्या चै­त­न्य­श­क्तिः स­द­का­र­ण­त्व­त्पृ­थि­व्या­दि- सा­मा­न्य­व­त् न पृ­थि­व्या­दि­व्य­क्त्या­ने­का­न्त­स् तस्यास् तत्सत्त्वे ऽपि ०५स­का­र­ण­त्वा­त्­, नाऽपि प्रा­ग­भा­वे­न व्य­भि­चा­र­स् त­स्या­का­र­ण­त्वे­ऽ- पि स­द्रू­प­त्वा­सि­द्धे­स् ततः स­मु­दि­तो हेतुर् न व्य­भि­चा­री­स­र्व­था वि- प­क्षा­वृ­त्ति­त्वा­त् तत एव न वि­रु­द्धो­, नाप्य् असिद्धः स­तो­ऽ­भि­व्यं- ग्यस्य स­द­का­र­ण­त्व­सि­द्धे­र् अ­भि­ब्यं­ज­क­स्या­का­र­ण­त्वा­त् । ननुच मद्यांगैः पि­ष्टो­द­का­दि­भि­र् अ­भि­व्य­ज्य­मा­ना­ऽ­पि म­द­श­क्तिः­प्रा­क्स­ती १०न नि­त्या­भ्यु­पे­य­ते ततस् तया स­द­का­र­ण­या व्य­भि­चा­र ए­व­हे­तो­र् इति चेत्, न तस्या अपि क­थं­चि­न् नि­त्य­त्व­सि­द्धे­श्चे­त­न­द्र­व्य­स्यै­व मद- श­क्ति­स्व­भा­व­त्वा­त् स­र्व­था­ऽ­प्य् अ­चे­त­ने­षु म­द­श­क्ते­र­सं­भ­वा­त् । मनसो म­द­श­क्ति­र् इति चेत्, न तस्याप्य् अ­चे­त­न­त्वा­द् भा­व­म­न­स ए­व­चे­त­न­स्य म­द­श­क्ति­सं­भ­वा­त् । ए­ते­ने­द्रि­या­णा­म् अ­चे­त­ना­नां म­द­श­क्ते­र­सं­भ­वः १५प्र­ति­पा­दि­तः । भा­वे­न्द्रि­या­णां तु चे­त­ना­ना­म् ए­व­म­द­श­क्ति­सं­भा- वनायां च किंचिद् अ­चे­त­न­द्र­व्यं माद्यति ना­म­म­द्य­भा­ज­न­स्या­पि म­द­प्र­सं­गा­त् । न चैवं मु­क्ता­ना­म् अपि म­द­श­क्तिः प्र­स­ज्य­ते­ते­षां त­द­भि­व्य­क्ति­का­र­णा­सं­भ­वा­त् । म­द­श­क्ति­र् हिव्[? ब्]अ­हि­रं­ग­का­र­ण­म् अभि- व्यक्तौ मद्यादि चे­त­न­स्या­त्म­न­स् त­स्या­नि­य­त­त्वा­त् । अ­न्त­रं­गं­तु २०कारणं मो­ह­नी­या­ख्यं । न च मुक्तानां त­दु­भ­य­का­र­ण­म् अ­स्ति­य­त- स् तेषां म­द­श­क्ते­र् अ­भि­व्य­क्तिः स्यात् । त­त्रा­न­भि­व्य­क्ता­म­द­श­क्ति- र् अस्त्व् इति चेत्, सा यदि चै­त­न्य­द्र­व्य­रू­पा तदास्त्य् एव, मोहो- ७७द­य­रु­पा­तु न सं­भ­व­ति मो­ह­स्या­त्यं­त­प­रि­क्ष­या­त्क­र्मा­न्त­र­व­त्­, तन् न म­द­श­क्त्या व्य­भि­चा­रः सा­ध­न­स्य­, म­द­ज­न­न­स्य श­क्त्या­म­द्यां­ग- स­मा­ग­मे­ना­भि­व्य­ज्य­मा­न­या सत्या का­र­ण­या व्य­भि­चा­र इति चेत्, न तस्याः सु­रां­ग­स­मा­ग­म­का­र्य­त्वा­त्­, ततः पूर्वं प्र­त्ये­कं­पि­ष्टा- ०५दिषु त­त्स­द्भा­वा­वे­द­क­प्र­मा­णा­भा­वा­त् । एतेन मो­हो­द­य­नि­मि- त्त­या­ऽ­ऽ­त्म­नो म­द­श­क्त्या प­रा­भ्यु­प­ग­त­या व्य­भि­चा­रो­द्भा­व­न­म­पा- स्तं तस्याश् च मो­हो­द­य­का­र्य­त्वा­त् क्षी­णा­मो­ह­स्या­सं­भ­वा­त् ततो नि­र­व­द्यो हेतुश् चै­त­न्य­श­क्ते­र् नि­त्य­त्व­सा­ध­ने­स­द­का­र­ण­त्वा­द् इति सिद्धः प­र­लो­कि­त्व­म् अ­नि­च्छ­तां न सती चै­त­न्य­श­क्ति­र­भि­व्य- १०ज्यत इति वक्तव्यं । यदि पुनः प्रा­ग­स­ती चै­त­न्य­श­क्ति­र­भि­व्य- ज्यते तदा (क १) प्र­ती­ति­वि­रो­धः स­र्व­था­प्य् असतः क­स्य­चि­द- भि­व्य­क्त्य­द­र्श­ना­त् । क­थं­चि­त् सती वासती वा­ऽ­भि­व्य­ज्य­तै­ति चेत्, प­र­म­त­सि­द्धिः­, क­थं­चि­द् द्रव्यतः स­त्या­श्चै­त­न्य­श­क्तेः पर्या- यतश् चासत्याः का­या­का­र­प­रि­ण­त­पु­द्ग­लै­र् अ­भि­व्य­क्ते­र­भी­ष्ट­त्वा­त् स्या- १५द्वा­दि­भि­स् ततो वि­प्र­ल­ब्धा ए­व­चै­त­न्य­श­क्त्य­भि­व्य­क्ति­वा­दि­भिः सु­कु­मा­र­प्र­ज्ञाः­, सर्वथा चै­त­न्या­भि­व्य­क्तेः­प्र­मा­ण­बा­धि­त­त्वा­त् । येषां तु भू­त­स­मा­ग­म­का­र्यं चै­त­न्य­श­क्ति­स् ते­षां­स­र्व­चै­त­न्य­श­क्ती- नाम् अ­वि­शे­ष­प्र­सं­गा­त् प्र­ति­प्रा­णि बु­द्ध्या­दि­चै­त­न्य­वि­शे­षो न स्यात् । २०प्र­ति­स­त्त्वं भू­त­स­मा­ग­म­स्य वि­शि­ष्ट­त्वा­त्त­द्वि­शे­ष­सि­द्धि­र् इति वदन्तं प्रति प्राहुः सूरयः — १. ऽ­ऽ­क­ऽ­ऽ चिह्नात् ऽखऽ चि­ह्ना­प­र्य­न्तः पाठः प्र­थ­म­पु­स्त­के­न वर्तते । ७८दृष्टे ऽ­वि­शि­ष्टे ज­न­ना­दि­हे­तौ वि­शि­ष्ट­ता का प्र­ति­स­त्त्व­म् एषाम् । स्व­भा­व­तः किं न परस्य सिद्धि- र् अ­ता­व­का­ना­म् अपि हा प्रपातः ॥ ३६ ॥ ०५टीका — दृष्ट ए­वा­वि­शि­ष्टे हेतौ पृ­थि­व्या­दि­स­मु­द­ये तन्नि- मित्ते वा श­री­रे­न्द्रि­य­वि­ष­य­सं­ज्ञे ऽ­भ्यु­प­ग­म्य­मा­ने­दै­व­सृ­ष्टे­र् अ­न­भ्यु­प- गमात् का नाम वि­शि­ष्ट­ता सत्त्वं सत्त्वं प्र­ति­भू­त­स­मा­ग­म­स्य स्यात्, न काचिद् वि­शि­ष्ट­ता सं­भ­व­ती­त्य् अर्थः । स्व­भा­व­त­ए­व वि­शि­ष्ट­भू­ता­ना­म् इति चेत्, (ख) प­र­स्या­ऽ­पि पृ­थि­व्या­दि- १०भूतेभ्यो ऽ­न्य­स्या­पि पं­च­म­स्या­त्म­त­त्त्व­स्य सिद्धिः किं नस्यात् किं भू­त­का­र्य­चै­त­न्य­वा­दे­न ? स्यान् मतं, का­या­का­र­प­रि­ण­त­भू­त­का­र्य­त्वा­च् चै­त­न्य­स्य­स्व­भा- वतः सिद्धिस् तर्हि भूतानि किम् उ­पा­दा­न­का­र­णं चै­त­न्य­स्य­स­ह- का­रि­का­र­णं वा ? यद्य् उ­पा­दा­न­का­र­णं तदा चै­त­न्य­स्य­भू­ता­न्व­य १५प्रसंगः सु­व­र्णो­पा­दा­ने कि­री­टा­दौ सु­व­र्ण­न्व­य­व­त् । पृ­थि­व्या­द्यु- पादाने वा काये पृ­थि­व्या­द्य­न्व­य­व­त् । प्र­दी­पो­पा­दा­ने­न­क­ज्ज­ले­न प्र­दी­पा­न­न्वि­ते­न व्य­भि­चा­र इति चेत्, न क­ज्ज­ल­स्य प्रदीपो- पा­दा­न­त्वा­सि­द्धेः । प्र­दी­प­ज्वा­ला हि­प्र­दी­प­ज्वा­ला­न्त­र­स्यो­पा­दा­नं न क­ज्ज­ल­स्य­, तस्य तै­ल­व­र्त्यु­पा­दा­न­त्वा­त्­, प्र­दी­प­क­लि­कां­स­ह­का- २०रिणीम् आसाद्य तैलं क­ज्ज­ल­रू­पे­ण प­रि­ण­म­दू­र्ध्वं ग­च्छ­दु­प­ल­भ्य­ते । न च त­त्तै­ला­न्वि­तं रू­पा­दि­भिः स­म­न्व­य­द­र्श­ना­त् । एकस्य ७९पु­द्ग­ल­द्र­व्य­स्य तै­ल­रू­प­तां प­रि­त्य­ज्य­क­ज्ज­ल­रू­प­ता­पा­सा­द­य­तः प्र­दी­प­स­ह­का­रि­वि­शे­ष­व­शा­द् रू­पा­दि­ना­न्वि­त­स्य­प्र­ती­ति­सि­द्ध­स्या­न्य- था वक्तुम् अ­श­क्तेः­, त्य­क्ता­त्य­क्ता­त्म­रू­प­स्य पू­र्वा­पू­र्वे­ण­व­र्त्त­मा­न­स्य का­ल­त्र­ये ऽपि वि­ष­य­स्य द्र­व्य­स्यो­पा­दा­न­त्व­सि­द्धेः । त­दु­क्त­म् — ०५त्य­क्ता­त्य­क्ता­त्म­रू­पं य­त्पू­र्वा­पू­र्वे­ण वर्त्तते । का­ल­त्र­ये ऽपि त­द्द्र­व्य­म् उ­पा­दा­न­म् इति स्मृतम् ॥ न चैवं भू­त­स­मु­दा­यः पूर्वम् अ­चे­त­ना­का­रं प­रि­त्य­ज्य­चे­त­ना- कारं गृह्णन् धा­र­णे­रे­ण द्र­वो­ष्ण­ता­ल­क्ष­णे­न­भू­त­स्व­भा­वे­ना­न्वि­तः सं­ल­क्ष्य­ते चै­त­न्य­स्य धा­र­णा­दि­स्व­भा­व­र­हि­त­स्य­सं­वे­द­ना­त् । १०न चा­त्यं­त­वि­जा­ती­यं कार्यं कुर्वाणः कश्चिद् अर्थः प्र­ति­य­ते­पा­र- दादिः पा­र­दी­यं कुर्वन्न् अपि ना­त्यं­त­वि­जा­ती­यं कु­रु­ते­रू­पा­दि­त्वे­न स­जा­ती­य­त्वा­त्­, तर्हि चै­त­न्य­म् अपि ना­त्यं­त­वि­जा­ती­यं­भू­त­स­मु- दायः कुरुते । तस्य स­त्त्वा­र्थ­क्रि­या­का­रि­त्वा­दि­भि­र् ध­र्मैः­स­जा­ती­य- त्वाद् इति चेत्, किम् इदानीं ज­ला­न­ला­दी­नां प­र­स्प­र­म् उपादा- १५नो­पा­दे­य­भा­वो न भवेत् तत एव तेषां त­त्त्वा­न्त­र­त्वा­त् । धारणा- द्य­सा­धा­र­ण­प­र­स्प­र­वि­ल­क्ष­ण­त्वा­न् नो­पा­दा­नो­पा­दे­य­भा­व इ­ति­चे­त्­, किम् एवं भू­त­चै­त­न्य­यो­र् अ­सा­धा­र­ण­ल­क्ष­ण­योः­प­र­स्प­र­वि­ल­क्ष­ण­यो- र् उ­पा­दा­नो­पा­दे­य­भा­वो ऽ­भ्य­नु­ज्ञा­य­ते । धा­र­णा­दि­ल­क्ष­णं हिभूत- च­तु­ष्ट­य­म् उ­प­ल­भ्य­ते न चैतन्यं तद् अ­पि­ज्ञा­न­द­र्श­नो­प­यो­ग­ल­क्ष­ण­म् उप- २०लक्ष्यते न भू­त­च­तु­ष्ट­य­म् इति न­प­र­स्प­र­वि­ल­क्ष­ण­ल­क्ष­ण­त्वं भू­त­चै­त­न्य­यो­र् असिद्धं ततो नो­पा­दा­नो­पा­दे­य­भा­वो युक्तः । सा- धा­र­ण­स­त्त्वा­दि­ध­र्म­सा­ध­र्म्य­मा­त्रा­त् तयोर् उ­पा­दा­नो­पा­दे­य­त्वे­ऽ­ति­प्र­सं- ८०गस्य दु­र्नि­वा­र­त्वा­त् । यदि पुनः स­ह­का­रि­का­र­णं­भू­त­स­मु­द­य- श् चै­त­न्यो­त्प­त्तौ प्र­ति­पा­द्य­ते [? ] त­दो­पा­दा­न­का­र­ण­म­न्य­द्वा­च्यं­, निरु- पा­दा­न­स्य क­स्य­चि­त् का­र्य­स्या­नु­प­ल­ब्धेः । श­ब्द­वि­द्यु­त्प्र­दी­पा­दि- व­न्नि­रु­पा­दा­नं चै­त­न्य­म् इति चेत्, न, तस्यापि स्वो­पा­दा­न­त्व- ०५सिद्धेः । तथा हि स्वो­पा­दा­न­का­र­ण­पू­र्व­कः श­ब्दा­दिः­का­र्य­त्वा- त् प­टा­दि­व­त् । किं पुनस् त­स्यो­पा­दा­नं ता­ल्वा­दि­स­ह­का­रि­व्य­ति- रिक्तं दृष्टम् इति चेत्, श­ब्दा­दि­पु­द्ग­व्य­म् इति ब्रूमस् तथा हि शब्दादिः पु­द्ग­ल­द्र­व्यो­पा­दा­न एव वा­ह्ये­न्द्रि­य­प्र­त्य­क्ष­त्वा­त्घ­ट­व­त् । सा­मा­न्ये­न व्य­भि­चा­र इति चेत्, न, त­स्या­पि­मू­र्त्त­द्र­व्या­धा­र­स्य १०स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य वा­ह्ये­न्द्रि­य­ग्रा­ह्य­स्य­पु­द्ग­ल­द्र­व्यो­पा- दा­न­त्व­सि­द्धेः । तथा सति सा­मा­न्य­स्या­नि­त्य­त्व­प्र­सं­गः इति चेत्, क­थं­चि­द् इ­ष्ट­त्वा­द् अदोष इति सर्वथा नित्यस्य सामान्य- स्य स्व­प्र­त्य­य­हे­तु­त्व­वि­रो­धा­त् । द्र­व्ये­ण­सं­ग्र­ह­न­य­वि­ष­ये­ण सा- मा­न्ये­ना­ने­कां­त इति चेत्, न तस्याप्य् अ­ती­न्द्रि­य­स्य­वा­ह्ये­न्दि­र­या- १५प्र­त्य­क्ष­त्वा­त् तेन व्य­भि­चा­रा­भा­वा­त् । यत्र वा­ह्ये­न्द्रि­ग्रा­ह्यं पु­द्ग­ल­स्कं­ध­द्र­व्यं व्य­व­हा­र­न­य­सि­द्धं­त­त्सू­क्ष्म­पु­द्ग­लो­पा­दा­न­म् एवेति कथं ते­ना­ने­कां­त इति च । ततो ना­नु­पा­दा­नं श­ब्दा­दि­क­म् अस्ति यतस् त­द्व­त्स­ह­का­रि­मा­त्रा­च् चै­त­न्य­म् अ­नु­पा­दा­न­म् उ­त्प­द्य­ते­इ­ति प्र­प­द्ये­म­हि । न चो­पा­दा­न­स­ह­का­रि­प­क्ष­द्व­य­व्य­ति­र् एकेण किंचित् का­र­ण­म­स्ति येन २०भू­त­च­तु­ष्ट­यं चै­त­न्य­स्य ज­न­क­म् उ­र­री­क्रि­य­ते । त­तः­स्व­भा­व­त एव चै­त­न्य­स्य सिद्धिर् अस्तु पृ­थि­व्या­दि­भू­त­वि­शे­ष­व­द् इ­ति­त­त्त्वा­न्त­र- सिद्धिस् ताम् अ­प­न्ह­वा­ना­म् अ­ता­व­का­नां­द­र्श­न­मो­हो­द­या­कु­लि­त­चे­त­सां ८१जी­वि­का­मा­त्र­तं­त्रा­णां वि­चा­र­य­ता­म् अपि हा ! क­ष्टं­प्र­कृ­ष्टः पातः सं­सा­र­स­मु­द्रा­व­र्त्त­प­त­न­ल­क्ष­णः संजात इति सू­र­यः­क­रु- णा­वि­ष­य­त्वं द­र्शि­त­व­न्तः । दीक्षात एव मुक्तिर् इति म­न्य­मा­ना­न् मं­त्रि­णः­प्र­त्या­हुः — ०५स्व­च्छ­न्द­वृ­त्ते­र्ज­ग­तः स्वभावा- द् उच्चैर् अ­ना­चा­र­प­थे­ष्व् अ­दो­ष­म् । निर्घुष्य दी­क्षा­स­म­म् उ­क्ति­मा­ना- स् त्व­द्दृ­ष्टि­वा­ह्या वत वि­भ्र­मं­ति ॥ ३७ ॥ टीका — हिं­सा­ऽ­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हा उच्चैर् अ­ना­चा­र­प­थाः १०पंच म­हा­पा­त­का­नि तेष्व् अ­नु­ष्ठी­य­मा­ने­ष्व् अप्य् अ­दो­षं­नि­र्घो­ष­य­न्ति के- चित्, स्व­भा­व­त एव जगतः स्व­च्छ­न्दे­न वृत्तेर् इ­त्यु­प­प­त्ति­म् आ­च­क्ष­ते । तथा हि — जगतो ऽ­ना­चा­र­प­था महान्तो ऽपि न दो­ष­हे­त­वः स्व- भावतो य­थे­च्छ­व­र्त्त­मा­न­त्वा­त् प्र­सि­द्ध­जी­व­न्मु­क्त­व­द् इ­ति­नि­र्घु- ष्य दी­क्षा­स­म­का­लां मुक्तिं मन्यन्ते । दीक्षया समा स­म­का­ला १५दी­क्षा­स­मा सा चासौ मुक्तिश् च सा दी­क्षा­स­म­म् उक्तिस् त­स्यां­मा­नो­ऽ- भिमानो येषां ते दी­क्षा­स­म­म् उ­क्ति­मा­ना इति प­द­घ­ट­ना । ते चत्व- द्दृ­ष्टे­र्बं­ध­मो­क्ष­त­त्का­र­णा­नि­श्च­य­नि­बं­ध­न­स्या­द्वा­द­द­र्श­ना­त्वा­ह्याः स­र्व­थै­कां­त­वा­दि­त्वा­त् वि­भ्र­मं­त्य् एव केवलं वत कष्टं, पुनस् त­त्त्व­नि­श्च­यं ना­सा­द­य­न्ती­त्य् अर्थः । दीक्षा हि मं­त्र­वि­शे­षा­रो­प­ण­म् उ­प­स­न्न­म­न­सी- २०ष्यते, सा च यदि य­म­नि­य­म­स­हि­ता तदा त्व­दृ­ष्टि­र् ए­वे­ति­भ­ग- व­द्द­र्श­ना­द् अवाह्या एव दी­क्षा­वा­दि­न­स् त­था­त­त्त्व­वि­नि­श्च­य­प्रा­प्तेः । ८२अथ य­म­नि­य­म­र­हि­ता दीक्षा क­क्षी­क्रि­य­ते तदा न सा­दो­ष­वि­प­क्ष- भू­ता­ऽ­ना­चा­र­प्र­ति­प­क्ष­भू­ता वा यतो ऽ­ना­चा­र­क्ष­य­का­रि­णी स्यात्, न चा­ना­चा­र­क्ष­य­का­र­ण­म् अ­न्त­रे­ण दी­क्षा­स­म­का­ल­म् एव मु­क्ति­र्यु­क्ति- म् अ­व­त­र­त्य् अ­ति­प्र­सं­गा­त् । स्यान् मतिर् एषा भवतां स­म­र्था­दी­क्षो­च्चै­र् अ- ०५ना­चा­र­प­थ­म् अथ न प­टी­य­सी न पुनर् अ­स­म­र्था य­तो­दी­क्षा­स­म­ये एवा- ऽ­ना­चा­र­नि­रा­क­र­ण­म् उ­प­स­न्न् अ­ज­ना­ना­म् अ­नु­ष­ज्य­त इति साऽपि न श्रेयसी दीक्षायाः सामर्थ्ये ऽपि त­त्स­म­का­लं मु­क्त्य­न­व­लो- कनात् । तथा हि — सामर्थ्यं दीक्षायाः स्व­भा­व­भू­त­म­र्था­न्त­र- भूतं वा ? स्व­भा­व­भू­तं चेत्, कथं क­दा­चि­त् क्व­चि­त्क­स्या­श्चि- १०द् एव स्यात् । दीक्षातो ऽ­र्था­न्त­र­भू­तं सा­म­र्थ्य­म् इति चेत् तत् किं का­ल­वि­शे­ष­रू­पं दे­श­वि­शे­ष­रू­पं द­क्षि­णा­दि­वि­शे­ष­रू­पं वा ? का­ल­वि­शे­ष­रू­पं चेत्, न, ति­थि­वा­र­न­क्ष­त्र­वे­ला­दि­का­ल- वि­शे­ष­स्या­वि­शे­षे ऽपि क­स्य­चि­द् दी­क्षा­स­म­का­ले मु­क्त्य­द­र्श­ना­त् । क्षे­त्र­वि­शे­ष­सा­म­र्थ्य­म् इति चेत्, न­ती­र्थ­स्ना­न­दे­व­ता­ल­य­मं­ड- १५ला­दि­वि­शे­ष­सा­म्ये ऽपि क­स्या­चि­न् मु­क्त्य­भा­वा­त् । द­क्षि­णा­दि­वि- शे­ष­रू­पं सा­म­र्थ्य­म् इति चेत्, न, गु­रु­द­क्षि­णा­यां य­थो­क्ता­यां सत्याम् अपि वि­न­य­प्र­ण­म­न­न­म­स्का­रा­त्म­स­म­र्प­ण­स­द्भा­वे ऽपिचो- च्चैर् अ­ना­चा­र­प­थ­प्र­वृ­त्ति­द­र्श­ना­त् । सकला सा­म­ग्री­श्र­द्धा­वि­शे­षो- प­गृ­ही­त­द्र­व्य­गु­ण­क­र्म­ल­क्ष­णा नि­व­र्त्त­क­ध­र्म­वि­शे­ष­ज­नि­का­दी­क्षा­याः २०सा­म­र्थ्य­म् इति चेत्, कः पुनः श्र­द्धा­वि­शे­षो नाम ? हे­ये­जि­हा­सा श­श्व­दु­पा­दे­ये चो­पा­दि­त्सा श्र­द्धा­वि­शे­ष इति चेत्, तर्हि हेयं दुःखम् अ­ना­र­तं त­त्का­र­णं च मि­थ्या­द­र्श­नं रा­गा­दि­दो­ष­प­श्चे­ति ८३कथम् अ­ना­चा­र­प­थे­ष्व् अदोषो नि­र्घु­ष्य­ते । श्र­द्धा­वि­शे­ष­श् च सम्यग्द- र्शनं त­द­नु­गृ­ही­ता दीक्षा स­म्य­ग्ज्ञा­न­पू­र्वि­का स­म्य­क्चा­रि­त्रा­मि­ति स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­त्र­या­द् एव सा­त्मी­भा­व­म् आ­प­न्ना­न्मु­क्ति­र् उक्ता स्यात् तथा च त्व­द्दृ­ष्टि­र् एव श्रेयसी । त­द्वा­ह्या­स् तु­वि­भ्र­म­न्त्य् एवेति ०५सूक्तम् । अथवा दीक्षासं यथा भवत्य् एवम् अ­मु­क्ति­मा­ना मीमांस- कास् त्व­द्दृ­ष्टि­वा­ह्या वत कष्टं वि­भ्र­मं­ति ! किं कृ­त्वा­उ­च्चै­र् अना- चा­र­प­थे­ष्व् अदोषं निर्घुष्य — "न मां­स­भ­क्ष­णे दोषो न मद्ये न च मैथुने । " १०इति व­च­ना­त् । कुतः ? इत्य् उ­प­प­त्ति­म् आ­च­क्ष­ते — स्व­च्छं­द­वृ­त्ते­र् ज- गतः स्व­भा­वा­द् इति प्र­वृ­त्ति­र् एव भू­ता­ना­म् इति व­च­ना­त्­, नकदा- चिद् अ­नी­दृ­शं जगद् इत्य् अ­भ्यु­प­ग­मा­च् च । कुतस् ते­षां­वि­भ्र­म इति चेत्, दोषे ऽप्य् अ­दो­ष­नि­र्घो­ष­णा­त् वे­द­वि­हि­ते­षू­च्चै­र् अ­ना­चा­र­प­थे­षु­प­शु­व­धा- दिष्व् अदोषो नि­र्घु­ष्य­ते न पुनर् वे­द­वा­ह्ये­षु ब्र­ह्म­ह­त्या­दि­षु­त­त्र दोष- १५स्यैव नि­र्घो­ष­णा­त्­, "­ब्रा­ह्म­णो न हन्तव्यः सुरा न­पा­त­व्ये­ति­" नि­षे­ध­व­च­ना­त् । स्व­च्छ­न्द­वृ­त्ते­र् अपि जगतः स्व­भा­वा­द्वे­दे­न श्रेयः- प्र­त्य­वा­य­सा­ध­न­प्र­का­शि­ना नि­य­मि­त­त्वा­त्­, त­था­वे­द­वि­हि­त­दी­क्षा- याश् चा­प्र­ति­क्षे­पा­त् पा­खं­डि­दी­क्षा­या एव नि­र­स­ना­त् । ना­मु­क्ति­मा­नाः श्रोत्रियाः प­र­म­ब्र­ह्म­प­दा­वा­प्ति­ल­क्ष­ण­स्य­मो­क्ष­स्या­नं­द­रू­प­स्य तैः २०स्वयम् अ­भ्यु­प­ग­मा­त् । अ­नं­त­ज्ञा­ना­दि­रू­पा­या एव मु­क्ते­र्नि­रा­क­र- णाद् इति केचित् ते ऽपि स्व­गृ­ह­मा­न्या एव, वे­द­वि­हि­ते­ष्व् अप्य् अ- ना­चा­रे­षु दो­षा­भा­व­स्य व्य­व­स्था­प­यि­तु­म् अशक्तेः । खा­र­प­टि­क­शा- ८४स्त्र­वि­हि­ते­षु स­ध­न­ग­र्भि­णी­व­धा­दि­षु­दो­षा­भा­वा­नु­षं­गा­त् । खार- प­टि­का­ग­म­ज्ञा­न­स्या­प्य् अ­प्र­मा­ण­त्वा­न् न त­द्वि­हि­ते­ष्व् अ­ना­चा­रे­षु­दो­षा- भा­व­प्र­सं­ग इति चेत्, वे­द­ज्ञा­न­स्य कुतः प्रामाण्यं ये­न­त­द्वि- हितेषु प­शु­व­धा­दि­षु दो­षा­भा­वो व्य­व­ति­ष्ठ­ते । दो­ष­व­र्जि­तैः ०५का­र­णै­र् ज­न्य­मा­न­त्वा­द् इति चेत्, न स्वरूपे ऽपि वे­द­ज्ञा­न­स्य­प्रा­मा- ण्य­प्र­सं­गा­त्­, दो­षा­श्र­य­पु­रु­षे­णा­कृ­त­स्य स्व­रू­प­वा­द­स्या­पि­सि­द्धेः । त­त्रा­पू­र्वा­र्थ­वि­ज्ञा­नं निश्चितं बा­ध­व­र्जि­त­म् । अ­दु­ष्ट­का­र­णा­र­ब्धं प्रमाणं लो­क­स­म्म­त­म् ॥ का­र्य­वा­द­व­त् दो­ष­व­र्जि­तैः का­र­णै­र् ज­न्य­मा­न­त्वा­वि­शे­षा­त् १०बा­ध­व­र्जि­त­त्वा­च् चो­द­ना­ज्ञा­न­स्य प्रा­मा­ण्य­म् इति चेत्, नासि- द्धत्वाद् अ­ना­चा­र­वि­धा­यि­न­श् चो­द­ना­ज्ञा­न­स्य बा­ध­स­द्भा­वा­त् । तथा हि — प­शु­ब­धा­द­यः प्र­त्य­वा­य­हे­त­व एव प्र­म­त्त­यो­गा­त्प्रा­णा­ति­पा­ता- दित्वात् ख­र­प­टा­ग­म­वि­हि­त­स­ध­न­व­धा­दि­व­त् । प्र­म­त्त­यो­गो­ऽ­सि­द्ध इति चेत् न, का­म्या­नु­ष्ठा­न­स्य रा­गा­दि­प्र­मा­द­पू­र्व­क­स्य­प्र­म­त्त- १५यो­ग­नि­बं­ध­न­त्वा­त् । सत्य् अपि रा­गा­दि­प्र­मा­द­यो­गे­प­शु­व­धा­दि­षु प्र­त्य­वा­या­सं­भ­वे स­ध­न­व­धा­दि­ष्व् अपि कुतः प्र­त्य­वा­यः­सं­भा­व्य­ते सर्वथा वि­शे­षा­भा­वा­त् । प­शु­व­धा­दी­नां­स्व­र्गा­दि­श्रे­यः­सा­ध­न- त्वान् न प्र­त्य­वा­य­सा­ध­न­त्व­म् इति चेत्, न स­ध­न­व­धा­दी­ना­म­पि धनै- श्व­र्या­दि­श्रे­यः­सा­ध­न­त्वा­त् प्र­त्य­वा­य­हे­तु­त्वं मा भूत्, तदात्व् अ- २०स्तो­क­श्रे­यः­सा­ध­न­त्वे ऽपि स­ध­न­व­धा­दी­नां­पा­र­त्रि­क­बृ­ह­त्प्र- त्य­वा­य­सा­ध­न­त्व­म् अपि वि­रु­द्ध­म् एवेति चेत् त­र्हि­प­शु­व­धा­दी­ना­म् अपि प­शु­ला­भा­र्थ­ला­भा­दि­स्व­ल्प­श्रे­यः­सा­ध­न­त्वे ऽ­पि­पा­र­त्रि­क­बृ­ह­त्प्र­त्य- ८५वा­य­सा­ध­न­त्वा­द् एव स्व­र्गा­दि­श्रे­यः­सा­ध­न­त्वं मा भू­द्वि­रो­धा­त् । ऋ­त्वि­गा­दि­द­क्षि­णा­वि­शे­षा­द् दी­ना­ना­थ­स­क­ल­ज­ना­नं­दि­दा­न­वि­शे- षाच् च श्र­द्धा­पू­र्व­क­व्र­त­नि­य­मा­भि­सं­बं­धा­च् च य­ज­मा­न­स्य­स्व­र्गा- दि­श्रे­यः­सा­ध­न­त्वं प­शु­व­धे ऽपि न वि­रु­ध्य­त इति चेत् किमेवं ०५प­शु­व­धा­दि­ना­, द­क्षि­णा­दि­भ्य एव श्रे­यः­सं­प्रा­प्ते­स् त­द­भा­वे प्र­त्य­वा­य­स्यै­व सिद्धेस् तस्य श्रे­यः­सा­ध­न­त्वा­सं­भ­वा­त् । कथं चायं स­ध­न­व­ध­का­दी­ना­म् अपि दा­ना­दि­वि­धा­यि­नां ध­र्मा­द्य­भि- सं­धि­श्र­द्धा­वि­शे­ष­शा­लि­नां स्वा­ग­म­वि­हि­त­मा­र्गा­दि­गा­मि­नां स्व- र्गा­दि­श्रे­यः­प्रा­प्ति­प्र­ति­षे­ध­स­म­र्थः । ननु च­ध­र्मा­भि­सं­धी­नां १०स­ध­न­व­धा­दि­र् अ­ध­र्म­हे­तु­र् विरुद्ध इति चेत्, प­शु­व­धा­दि­स्ता­दृ­क् कथ- म् अ­वि­रु­द्धः ? तथा वे­द­वि­हि­त­त्वा­द् इति चे­त्ख­र­प­ट­शा­स्त्र­वि­हि­त- त्वात् स­ध­न­व­धा­दि­र् अपि विरुद्धो मा भूत् । ध­न­लो­भा­दि­नि­बं­ध­न- त्वात् स­ध­न­व­धा­दे­र् ध­र्मा­भि­सं­धि­वि­रो­धे­स्व­र्गा­दि­लो­भ­नि­मि­त्त­त्त्वा- त् प­शु­व­धा­दे­र् ध­र्मा­भि­सं­धि­वि­रो­धो ऽस्तु वि­शे­षा­भा­वा­त् । दृ­ष्टा­र्थ­ध­न- १५लो­भा­दे­र् अ­दृ­ष्टा­र्थ­स्व­र्गा­दि­लो­भा­दी­नां म­ह­त्त्वा­च् च­त­न्नि­बं­ध­न­स्यै­व प­शु­व­धा­दे­र् ध­र्म­वि­रो­धो म­हा­ने­वे­ति च युक्तं वक्तुं । नन्व् अनंत- नि­र्वा­ण­सु­ख­लो­भ­नि­बं­ध­न­स्य स्व­प­र­का­य­प­रि­ता­प­न­स्या­प्ये­वं ध- र्म­वि­रो­धः कथं म­ह­त्त­मो न स्याद् इति चेत् न, यो­गि­नां­नि­र्वा- ण­सु­ख­श्र­द्धा­या­म् अपि लो­भा­भा­वा­द् इति, ब्रूमस् ते­षा­मा­त्म­स्व­रू­प- २०प्र­ति­बं­धि­क­र्म­म­ल­वि­ग­मा­यै­व स­मा­धि­वि­शे­ष­प्र­वृ­त्तेः­क्व­चि­ल् लोभमा- त्रे ऽपि नि­र्वा­ण­प्रा­प्ति­वि­रो­धा­त् । तद् उक्तम् — "मोक्षे ऽपि नयस्य कांक्षा स मोक्षम् अ­धि­ग­च्छ­ती­ति­" । तर्हि या­ज्ञि­का­ना­म् अ­पि­प्र­त्य- ८६वा­य­जि­हा­स­या नि­त्य­नै­मि­त्ति­क­यो­र् वे­द­वि­हि­त­योः­प्र­वृ­त्ते­र् न स्व- र्गा­दि­लो­भ­नि­बं­ध­न­त्व­म् इति चेत्, किम् एवं खा­र­प­टि­का­नां­दौ­र्ग­त्य- जि­हा­स­या स­ध­न­व­धा­दि­षु प्र­वृ­त्ति­र्ध­न­लो­भ­नि­बं­ध­ना­ऽ­भि­धी­य­ते ? दौ­र्ग­त्य­जि­हा­सै­व ध­न­लो­भ इति चेत्, प्र­त्य­वा­य­जि­हा­सै­व ०५स्व­र्गा­दि­श्रे­यो­लो­भः कथं न स्यात् । न चैवं योगिनां सं­सा­र­का­र­ण­क्रो­ध­लो­भा­दि­नि­रा­चि­की­र्षै­व नि­श्रे­य­सो लोभ इति वक्तुं युक्तं व्या­घा­ता­त्­, मो­क्षा­र्थि­नां स­र्व­त्रा­प्र­वृ­त्ते­र्न लो­भ­नि­बं­ध­ना प्र­वृ­त्ति­र् इति विषमो ऽयम् उ­प­न्या­सः । त­तः­सू­क्त- म् इद[? ṃ] प­शु­व­धा­दि­य­ज्ञ­वा­दि­नां वे­द­वा­क्या­नां बा­ध­क­म­नु­मा­नं­, पशु- १०व­धा­द­यः प्र­त्य­वा­य­हे­त­वः प्र­म­त्त­यो­गा­त्­, प्रा­णा­ति­पा­ता­दि­त्वा­त् स­ध­न­व­धा­दि­व­द् इति । चै­त्या­ल­य­क­र­णा­दि­षु­ना­ना­प्रा­णि­ग­ण­प्रा- णा­ति­पा­ता­दि­भि­र् अ­ने­कां­त इति चेत्, न प्र­म­त्त­यो­गा­द् इति वच- नात्, न च चै­त्या­ल­य­क­र­णा­दि­षु प्र­म­त्त­यो­गो ऽस्ति सम्य- क्त्व­व­र्ध­न­क्रि­या­याः स­मी­हि­त­त्वा­त्­, त­त्रा­ऽ­पि नि­दा­न­क­र­णे­प्र­त्य- १५वा­य­हे­तु­त्व­स्या­भ्य­नु­ज्ञा­ना­त् प­क्षा­न्त­र­व­र्त्ति­त्वा­न् न तै­रे­नै­कां­ति­क- तो­द्भा­व­यि­तुं युक्ता । तन् न वा­ध­व­र्जि­त­त्वे­ना­ऽ­पि­चो­द­ना­प्र­मा­णं बा­ध­क­स्य व्य­व­स्थि­तेः खा­र­प­टि­क­शा­स्त्र­व­त् अ­प्र­मा­ण­कं चोच्चैर् अ­ना­चा­र­प­थे­ष्व् अदोषं नि­र्घो­ष­य­न्तः कथं न­वि­भ्र­म­यं­ति मी­मां­स­काः । २०इति त्व­द्दृ­ष्टि­बा­ह्या­नां कष्टम् अ­नि­वा­र्यं ततस् तम ए­व­प्र­रू­ढं या­ज्ञि­का­नां स­र्व­चे­ष्टि­त­म् इति सूरयो नि­वे­द­य­न्ति — प्र­वृ­त्ति­र­क्तैः श­म­तु­ष्टि­रि­क्तै-८७र् उपेत्य हिं­सा­ऽ­भ्यु­द­या­ङ्ग­नि­ष्ठा । प्र­वृ­त्ति­तः शांतिर् अपि प्ररूढं तमः परेषां तव सु­प्र­भा­त­म् ॥ ३८ ॥ टीका — हिं­सा­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हे­षु नि­य­म­म् अं­त­रे­ण­प्र­क- ०५र्षेण वृत्तिः प्र­वृ­त्ति­स् तत्र रक्ता मी­मां­स­का­स्त­था­ऽ­भि­नि­वे­शा­त् । तैर् उपेत्य प्रवृत्तिं स्वयं प्र­ति­प­द्य हिं­सा­भ्यु­द­य­क­स्य­स्व­र्गा­दे­र् अंगं- कारणं निष्ठा, किं भूतैस् तैः श­म­तु­ष्टि­रि­क्तै­र् इ­ति­हे­तु­व­च­नं तेन शम- तु­ष्टि­रि­क्त­त्वा­द् इत्य् अर्थः, क्रो­धा­दि­शा­न्तिः शमः, तुष्टिः, सन्तोषः शमेन तुष्टिः श­म­तु­ष्टि­स् तया रिक्तैर् इति प्रत्येयं । त­दे­त­त् प्ररूढं १०वृ­ह­त्त­मं तमः परेषां य­ज्ञ­वा­दि­ना­म् अ­ज्ञा­न­त्व­म् इत्य् अर्थः, त­था­प्र­वृ- त्तितः शान्तिर् अपि प्ररूढं तमः परेषां त­स्याः­शां­ति­प्र­ति­प­क्षि- त्वात् । प्र­वृ­त्ति­र् हि रा­गा­द्यु­द्रे­क­स्य कारणं न पु­ना­रा­गा­दि­शा- न्तेर् व्या­घा­ता­त् । स्यान् मतं, तेषां, प्र­वृ­त्ति­र् द्वेधा, रा­गा­दि­हे­तुः­शां­ति­हे­तु­श् च । १५तत्र या वे­द­वा­क्ये­ना­वि­हि­ता सा रा­गा­द्यु­द­य­नि­मि­त्तं यथा ब्रा- ह्म­ण­व­ध­सु­रा­पा­ना­दि । वे­द­वि­हि­ता तु शां­ति­हे­तु­र् यथा य­ज्ञे­प­शु- व­धा­दि­स् तस्या अ­दृ­ष्टा­र्थ­त्वा­त्क्रो­धा­द्यु­द­य­नि­बं­ध­न­त्वा­भा­वा­द् इति । तद् अप्य् असत् । वे­द­वि­हि­ता­याः प्र­वृ­त्तेः­शां­ति­हे­तु­त्व­नि­य­मा­नु­प­प­त्तेः अन्यथा मा­त­र­म् उपैहि स्व­सा­र­म् उ­पै­ही­ति वे­द­वा­क्य­वि­हि­ता­या­मा­तृ- २०स्व­सृ­ग­म­न­ल­क्ष­णा­याः प्रवृत्तेः शां­ति­हे­तु­त्व­प्र­सं­गा­त् । वे­दा­वि­हि- तायाश् च प्रवृत्तेः स­त्पा­त्र­दा­ना­दि­ल­क्ष­णा­याः­शां­ति­प्र­ति­प­क्ष­त्वा- ८८पत्तेः । अथ मतम् एतत् — प­रं­प­र­या प्र­वृ­त्ति­र् अ­पि­शां­ति­हे­तु­र् उ­प­प­द्य­त एव यथा दे­व­ता­रा­ध­ना­दि­प्र­वृ­त्ति­र् इति । तद् अप्य् अ­सं­भा­व्यं­, वे­द­वि­हि- त­हिं­सा­दि­प्र­वृ­त्तेः­, प­रं­प­र­या शां­ति­हे­तु­त्वा­नु­प­प­त्तेः । नच शान्त्य- र्थिनः शां­ति­प्र­ति­कू­ले­षु हिं­सा­दि­षु व­र्त­मा­नाः­प्रे­क्षा­पू­र्व­का­रि­णः ०५स्युर् म­दा­भा­वा­य म­द्य­पा­ने प्र­व­र्त्त­मा­न­ज­न­व­त् । स­त्पा­त्र­दा­न­दे­व­ता­र्च- नादिषु स्वयम् अ­न­भि­सं­धि­त­सू­क्ष्म­प्रा­णि­व­धा­दि­प्र­वृ­त्ति­स् तु­प­रं­प­र­या शां­ति­हे­तु­र् उ­प­प­द्य­त ए­व­द­र्श­न­वि­शु­द्धि­प­रि­ग्र­ह­प­रि­त्या­ग­प्र­धा­न­त­या तस्याः स­म­व­स्थि­त­त्वा­द् अन्यथा त­द­भा­व­वि­रो­धा­त् । इ­ति­सू­क्त- म् एतत् प्र­वृ­त्ति­तः शांतिर् इति वचनं म­हा­त­मो­वि­जृ­म्भि­तं­प­रे­षा- १०म् इति ततस् तवैव मतं सु­प्र­भा­तं­स­क­ल­त­मो­नि­र­स­न­प­टी­य­स्त्वा- द् इति सिद्धम् । साम्प्रतं म­ता­न्त­रं नि­रा­चि­की­र्ष­वः प्राहुः — शी­र्षो­प­हा­रा­दि­भि­र् आ­त्म­दुः­खै- र् देवान् कि­ला­रा­ध्य सु­खा­भि­गृ­द्धाः । १५सिद्ध्यन्ति दो­षा­प­च­या­न­पे­क्षा युक्तं च तेषां त्वम् ऋषिर् न येषाम् ॥ ३९ ॥ टीका — शी­र्षो­प­हा­रः स्व­शि­रो­व­लि­श् छा­गा­दि­शि­रो­व­लि­र् वा । स आदिर् येषां गु­ग्गु­ल­धा­र­ण­म­क­र­भो­ज­न­भृ­गु­प­त­न­प्र­का­रा­णां­ते शी- र्षो­प­हा­रा­द­य­स् तैर् आ­त्म­दुः­खै­र् जी­व­दुः­ख­नि­मि­त्तै­र् दे­वा­न्य­क्ष­म­हे­श्व­रा­दी- २०न् आराध्य सिध्यन्ति दो­षा­प­च­या­न­पे­क्षा दो­षा­प­च­य­म­न­पे­क्ष­मा­णाः सु­खा­भि­गृ­द्धाः का­म­सु­खा­दि­लो­लु­पाः किलेति सूरयः प्रमा- ८९णा­नु­प­प­न्न­त्वे­न रुचिं प्र­का­श­य­न्ति । केषां पु­न­रि­दं युक्तम् इत्य् अभि- धीयते — "युक्तं च तेषां त्वम् ऋषिर् न ये­षा­म्­" इति । येषां नत्व- म् ऋषिर् गुरुर् वी­त­दो­षः स­र्व­ज्ञ­स्वा­मी न भवसि तेषाम् ए­व­मि­थ्या­दृ­शां युक्तं उ­प­प­न्न­म् ए­वै­त­त् प्ररूढं तमो न पुनर् येषां त्वंगुरुः शुद्धि- ०५शक्त्योः परां काष्ठाम् अ­धि­ति­ष्ठ­न्न् अ­भि­म­तो ऽसि ते­षां­स­भ्य­ग्दृ­ष्टी- नां हिं­सा­दि­वि­र­ति­चे­त­सां द­या­द­म् अ­त्या­ग­स­मा­धि­नि­ष्ठं­त्व­दी­यं म- तम् अ­द्वी­ती­यं प्र­ति­प­द्य­मा­ना­नां­न­य­प्र­मा­ण­वि­नि­श्चि­त­प­र­मा­र्थ­य­था­व- ता­रि­जी­वा­दि­त­त्त्वा­र्थ­प्र­ति­प­त्ति­कु­श­ल­म­न­सां प्र­मा­द­तो­ऽ­श­क्ति­तो वा । क्वचित् प्र­वृ­त्ति­म् आ­च­र­ता­म् अपि ते­षां­त­त्रा­भि­नि­वे­श­पा­शा­न­व­का­शा­त् । १०तद् इत्थं स­मं­त­दो­षं मतम् अ­न्य­दी­यं सं­क्षे­प­तो द­र्शि­त­म् । विस्तर- तो दे­वा­ग­मे तस्य स­म­न्त­भ­द्र­स्वा­मि­भिः प्र­ति­पा­द­ना­त्­"­भा­वै­का- न्ते प­दा­र्था­ना­" मि­त्या­दि­ना । तत एव त्वदीयं म­त­म­द्वि­ती­य­म् इति च स­मा­स­तो व्य­व­स्थि­तं । व्यासतो दे­वा­ग­मे एव तस्य त- था व्य­व­स्था­पि­त­त्वा­त्­, "­क­थ­ञ्चि­त् ते स­दे­वे­ष्टं क­थं­चि­द­स­द् एव १५तद्" इ­त्या­दि­ना तथैव स्वा­मि­भि­र् अ­भि­धा­ना­त् । स्तोत्रे यु­क्त्य­नु­शा­स­ने जि­न­प­ते­र् वीरस्य निः­शे­ष­तः सं­प्रा­प्त­स्य वि­शु­द्धि­श­क्ति­प­द­वीं काष्ठां प­रा­मा­श्रि­ता­म् । निर्णीतं मतम् अ­द्वि­ती­य­म् अमलं सं­क्षे­प­तो ऽ­पा­कृ­तं तद् वाह्यं वितथं मतं च सकलं स­द्धी­ध­नै­र् बु­ध्य­ता­म् ॥ २०इति यु­क्त्य­नु­शा­स­ने प­र­मे­ष्ठि­स्तो­त्रे प्रथमः प्रस्तावः । ९०अथ भे­दा­भे­दा­त्म­कं सा­मा­न्य­वि­शे­षा­त्म­क­म­र्थ­त­त्त्वं मदीयं मतम् अ­द्वि­ती­यं न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थ­त्वा­द् अस्तु ना­म­के­व­लं सामा- न्यनिष्ठाः विशेषाः स्युर् वि­शे­ष­नि­ष्ठं वा सामान्यं स्या­दु­भ­यं वा प­र­स्प­र­नि­ष्ठ­म् इति भ­ग­व­त्प­र्य­नु­यो­गे सूरयः प्राहुः — ०५"­सा­मा­न्य­नि­ष्ठा विविधा वि­शे­षाः­" इति सामान्यं द्वि­वि­ध­म् ऊ­र्ध्व­ता­सा­मा­न्यं ति­र्य­क्सा­मा­न्यं चेति । त­त्रो­र्ध्व­ता­सा­मा­न्यं क्र­म­भा­वि­षु प­र्या­ये­ष्व् ए­क­त्वा­न्व­य­प्र­त्य­ग्रा­ह्यं द्रव्यं । ति­र्य­क्सा­मा­न्यं ना­ना­द्र­व्ये­षु प­र्या­ये­षु च सा­दृ­श्य­प्र­त्य­य­ग्रा­ह्यं­स­दृ­श­प­रि­णा­म­रू­पं । तत्र सामान्ये निष्ठा प­रि­स­मा­प्ति­र् येषां ते सा­मा­न्य­नि­ष्ठाः । के ते ? १०विशेषाः पर्यायाः । किं प्रकाराः ? विविधाः केचित् क्र­म­भु­वः केचित् स­ह­भु­व ए­क­द्र­व्य­वृ­त्त­यः । तत्र क्र­म­भु­वः­प­रि­स्पं­द­रू­पा उ­त्क्षे­प­णा­द­यः­, अ­प­रि­स्पं­दा­त्म­काः सा­धा­र­णाः सा­धा­र­णा­सा­धा- रणाश् च अ­सा­धा­र­णा­श् चेति त्रिविधाः । सा­धा­र­ण­ध­र्माः­स­त्त्व­प्र­मे- य­त्वा­द­यः­, सा­धा­र­णा­सा­धा­र­णाः द्र­व्य­त्व­जी­व­त्वा­द­यः­, असाधा- १५रणाः प्र­ति­द्र­व्यं प्र­भि­द्य­मा­नाः प्र­ति­नि­य­ता अ­र्थ­प­र्या­या­इ­ति वि­वि­ध­प्र­का­रा विशेषा ए­क­द्र­व्य­नि­ष्ठ­त्वा­दू­र्ध्व­ता­सा­मा­न्य­नि­ष्ठा- स् त­द्व्य­ति­रे­के­णा­सं­भा­व्य­मा­न­त्वा­त् । नन्व् एवं वि­धं­वि­शे­ष­नि­ष्ठं सा- मान्यं कस्मान् न स्याद् इति चेत्, न, क­स्य­चि­द् वि­शे­ष­स्या­पा­ये­ऽ­पि सा­मा­न्य­स्य वि­शे­षा­न्त­रे­षू­प­ल­ब्धेः­स­र्व­वि­शे­ष­नि­ष्ठ­त्व­वि­रो­धा­त् । २०क­ति­प­य­वि­शे­ष­नि­ष्ठ­त्वे तु सा­मा­न्य­स्य त­द­न्य­वि­शे­षा­णां निः- सा­मा­न्य­त्व­प्र­सं­गा­त् । वि­न­ष्टा­नु­त्प­न्न­वि­शे­ष­नि­ष्ठ­त्वे­सा­मा­न्य­स्य वि- ना­शा­नु­त्पा­द­प्र­सं­गो व्याहतः प्र­स­ज्ये­त । वि­शे­षा­णां वि­ना­शे­ऽ­पि ९१सा­मा­न्य­स्या­वि­ना­शे­ना­ग­त­त्वे ऽपि व­र्त्त­मा­न­त्वे च­वि­रु­द्ध­ध­र्मा­ध्या- सात् भे­द­प्र­सं­गा­न् न वि­शे­ष­नि­ष्ठ­त्वं सा­मा­न्य­स्य­प्र­स­ज्ये­ता­ति­प्र- संगात् । वि­शे­षे­षु व्य­क्ति­रू­पे­षु द्र­व्य­गु­ण­क­र्म­सु सा­मा­न्य­स्य­स­म- वायाद् वि­शे­ष­नि­ष्ठं सा­मा­न्य­म् इति चेत् न, त­स्य­ति­र्य­क्सा­मा­न्य­रू­प- ०५त्वात्, न चैतद् अपि वि­शे­ष­नि­ष्ठं द्र­व्य­त्व­स्य­स­क­ल­द्र­व्य­व्य­क्ति­नि­ष्ठ­त्वे का­र्य­द्र­व्य­व्य­क्ति­वि­ना­श­प्र­सं­गा­त्क­ति­प­य­द्र­व्य­व्य­क्ति­नि­ष्ठ­त्वे द्रव्य- व्य­क्त्यं­त­रा­णां निः­सा­मा­न्य­त्व­प्र­सं­ग­स्य त­द­व­स्थ­त्वा­त् । नित्य- स­र्व­ग­त­त्वा­त् सा­मा­न्य­स्या­य­म­दो­ष इति चेत्, न, स­र्व­व्य­क्ती­नां नि­त्य­त्व­प्र­सं­गा­त् तत्र नि­त्य­सा­मा­न्य­स्य नि­ष्ठ­ना­त् । य­दि­पु­न- १०र् व्यापकं सामान्यं (व्यक्तीनां) व्याप्यास् तु व्य­क्त­य­स् त­तो­व्या­प्या- भावे ऽपि व्या­प­क­स्य स­द्भा­वा­वि­रो­धा­त् सत्य् अपि नित्ये सामान्ये व्य­क्ती­ना­म् अ­भा­वा­वि­रो­धा­न् न नि­त्य­ता­प­त्ति­र् इति मतम् तदा सा­मा­न्य­नि­ष्ठा एव विशेषाः स्युर् अ­व­स्थि­ते सामान्ये वि­शे­षा­णा­मु- त्पादाद् वि­ना­शा­च् चेति सिद्धाः सा­मा­न्य­नि­ष्ठा विविधा वि­शे­षाः­, १५न पु­न­र्वि­शे­ष­नि­ष्ठं सामान्यं । एतेन प­र­स्प­र­नि­ष्ठ­मु­भ­य­म् इत्य् अपि पक्षः प्र­ति­क्षि­प्तः । यदि सा­मा­न्य­नि­ष्ठा वि­शे­षा­स् तदा पदं किं विशेषं नयते सामान्यं वा तद् उभयं वा­ऽ­नु­भ­यं वेति शं­का­या­म् इ­द­म­भि­धी­य­ते सूरिभिः — "पदं वि­शे­षा­न्त­र­प­क्ष­पा­ति­" विशेषं नयत इति २०विशेषो द्र­व्य­गु­ण­क­र्म­भे­दा­त् त्रिविधः । तत्र द्न­व्ये­प्र­व­र्त्त­मा­नं पदं द्र­व्य­द्वा­रे­ण वि­शे­षां­त­रं गुणं कर्म वा स्वी­क­रो­ती­ति­वि­शे- षा­न्त­र­प­क्ष­पा­ति­, प­क्ष­पा­तो हि स्वीकारः प­रि­ग्र­हः सो­ऽ­स्या­स्ती­ति ९२प­क्ष­पा­ति वि­शे­षां­त­रे प­क्ष­पा­ति वि­शे­षा­न्त­र­प­क्ष­पा­ति । यथा दंडी- तिपदं सं­यो­गि­द्र­व्य­द्वा­रे­ण द्रव्ये दे­व­द­त्ता­दौ­प्र­व­र्त­मा­नं गुणम् अपि दं­ड­पु­रु­ष­सं­यो­ग­ल­क्ष­णं प­रि­गृ­ह्णा­ति­, कर्म च दं­ड­ग­तं­पु­रु­ष­ग­तं च प­रि­स्प­न्द­ल­क्ष­णं वि­शे­षा­न्त­रं स्वी­क­रो­ती­ति । त­द­स्वी­का­र­णे­दं- ०५डी­ति­प­द­स्य द्रव्ये प्र­वृ­त्ति­वि­रो­धा­त् । तथा वि­षा­णी­ति प­दं­स­म­वा- यि­द्र­व्य­वि­ष­यं स­म­वा­यि­वि­षा­णि­द्वा­रे­ण­, ग­वा­दि­स­म­वा­यि­नि­प्र­व- र्त­मा­न­त्वा­त् । तत्र च वि­षा­णि­द्र­व्ये प्र­व­र्त्त­मा­नं­त­द्गु­ण­म­पि विशे- षांतरं ध­व­ला­दि गृह्णात्य् एव, क्रियां च वि­शे­षां­त­रं­ग­वा­दि­ग­तं वि­षा­ण­ग­तं वा स्वी­का­रो­त्य् एवेति वि­शे­षां­त­र­प­क्ष­पा­ती­त्य् उच्यते । १०तथा शुक्ल इति पदं, गु­ण­द्वा­रे­ण द्रव्ये प्र­व­र्त्त­मा­नं­गु­ण­वि­ष­य­तां स्वी­कु­र्व­त् त­द­न्व­य­द्र­व्यं वि­शे­षां­त­रं प­रि­गृ­ह्णा­ती­ति­वि­शे­षा­न्त­र­प­क्ष- पाति । तता च­र­ती­ति पदं क्रि­या­द्वा­रे­ण द्र­व्ये­प्र­व­र्त्त­मा­नं क्रि- या­वि­ष­य­तां प्र­ति­प­द्य­मा­न­म् अपि वि­शे­षां­त­रं­त­दा­धा­र­द्र­व्यं तदेका- र्थ­स­म­वा­यि कर्म च स्वी­क­रो­ती­ति वि­शे­षां­त­र­प­क्ष­पा­ति­सि­द्धं­, १५विशेषं नयत इति द्रव्यं गुणं कर्म च नयते प्रा­प­य­ती­त्य­र्थः । च­तु­र्वि­धं हि पदं ना­मा­ख्या­त­नि­पा­तो­प­स­र्ग­भे­दा­त् केचि- द् अ­मं­स­त । क­र्म­प्र­व­च­नी­यं च पदम् इ­ति­प­चं[? पंच]विधम् अन्ये । तत्र नाम पदं किंचिद् द्र­व्य­म­भि­ध­त्ते गुणं वा, त­द्व­न्नि­पा­त­प­दं । आख्या- तपदं तु क्रियम् अ­भि­द­धा­ति तथा चो­प­स­र्ग­प­दं त­स्य­क्रि­यो- २०द्यो­त­क­त्वा­त् । क­र्म­प्र­व­च­नी­य­प­दं तु पा­रि­भा­षि­कं क­र्मे­ति­सं- प्र­ति­प­द्य­ते । तद् एवं सु­प्ति­ङ­न्त­वि­क­ल्पा­द् वि­वि­ध­म् अ­पि­प­दं चा­तु­र्वि­ध्यं पां­च­वि­ध्यं वा स­मा­स्क­न्द­द्वि­शे­षां­त­र­वृ­त्ति­स­द्वि­शे­षं न­य­ते­स­मा­न- ९३भावं स­मा­न­त्व­म् इति । न­य­ते­र् द्वि­क­र्म­क­त्वा­द­भि­स­बं­धः क­र्त्त­व्य­स् तद् अ- नेन प्र­धा­न­भा­वे­न द्र­व्या­दि­व्य­क्ति­रू­पं विशेषं गु­णी­भू­तं­सा­मा­न्यं पदं प्र­ति­पा­द­य­ती­त्य् अ­भि­हि­त­म् । अ­न्य­त्प­दं जा­ति­वि­ष­यं­स­मा­न­भा­वं सामान्यं विशेषं नयते यथा गौर् इति प­दं­गो­त्व­जा­ति­द्वा­रे­ण ०५द्रव्ये प्र­व­र्त्त­मा­नं जा­ति­प­दं स्वा­श्र­य­भू­त­द्र­व्य­वि­शे­ष­म­पि सामान्य- रूपं प्रा­प­य­ति तथा गु­ण­त्व­जा­ति­प­दं गु­ण­त्व­जा­ति­द्वा­रे­ण­गु­णे व­र्त्त­मा­नं गुणम् अपि स्वाश्रयं विशेषं जा­ति­रू­प­तां नयते । तथा क­र्म­त्व­जा­ति­प­दं क­र्म­त्व­जा­ति­द्वा­रे­ण कर्मणि प्र­व­र्त­मा­नं­क­र्मा­पि स्वा­धि­क­र­णं विशेषं स­मा­न­भा­वं नयते । कुत इत्य् उ­च्य­ते­, "अ- १०न्त­र्वि­शे­षा­न्त­र­वृ­त्ति­तः­" इति अ­न्त­र्ग­तं वि­शे­षां­त­र­म् अ­स्ये­त्यं­त­र्वि- शे­षा­न्त­रः स­मा­न­भा­वः स­मा­न­प­रि­णा­म­स् तत्र वृ­त्तेः­प्र­व­र्त्त­ना- त् प­द­स्ये­त्य् अ­र्थ­व­शा­द् वि­भ­क्ति­प­रि­णा­मः । तद् ए­ते­न­प्र­धा­न­भू­त­सा­मा- न्यं गु­णी­भू­तं विशेषं पदं प्र­का­श­य­ती­ति नि­ग­दि­तं । त­तो­नि­र्वि- शेषम् एव पद न नयते सामान्यं नि­र­पे­क्षं त­स्या­सं­भा­वा­त्ख­र- १५वि­षा­ण­व­द् इति न व्य­क्ति­वा­दे पदार्थः स­ग­च्छ­ते त­त्र­त­स्या­स- त्य­त्व­प्र­सं­गा­त् । नाऽपि सामान्यं केवलं वि­शे­ष­नि­र­पे­क्षं­प­दं प्र­का­श­य­ति त­स्या­ऽ­प्य् अ­सं­भ­वा­त् कू­र्म­रो­गा­दि­व­द् इति । न­जा­ति­र् वा व्यक्तिर् वाऽस्य पदार्थः स­म­व­ति­ष्ठ­ते तस्यापि त­न्मा­त्रे­प्र­व­र्त्त­मा­न- स्या­स­त्य­ता­प­त्तेः । न च प­र­स्प­रा­नि­र­पे­क्ष­म् उ­भ­यं­प­दा­र्थ­स् तस्या- २०प्य् अ­प्र­ती­य­मा­न­त्वा­त् वं­ध्या­पु­त्रा­दि­व­त् । त­त्र­प्र­व­र्त्त­मा­न­स्य पद- स्या­य­था­र्थ­त्व­प्र­स­क्तेः । न चाप्य् अ­नु­भ­यं पदम् आ­वे­द­य­ति­त­स्या­प्य् अन्य- था वृ­त्ति­मा­त्र­स्या­व­स्तु­भू­त­स्य प्र­ति­पा­द­ने प­दा­त्प्र­वृ­त्ति­वि­रो­धा­त् । ९४जा­त्य­न्त­रं तु सा­मा­न्य­वि­शे­षा­त्म­कं व­स्तु­प्र­धा­न­गु­ण­भा­वे­न पदं प्र­का­श­य­त् य­था­र्थ­तां ना­ति­क्रा­म­ति प्र­ति­प­त्तुः­प्र­वृ­त्ति­प्रा­प्ति­घ­ट­ना­त् प्र­त्य­क्षा­दि­प्र­मा­णा­द् इवेति दे­वा­ग­म­प­द्य­वा­र्ति­का­लं­का­रे­नि­रू­पि- त­प्रा­य­म् । तद्यथा — ०५सा­मा­न्य­नि­ष्ठा विविधा विशेषाः पदं वि­शे­षां­त­र­प­क्ष­पा­ति । अ­न्त­र्वि­शे­षा­न्त­र­वृ­त्ति­तो ऽन्य- त् स­मा­न­भा­वं नयते वि­शे­ष­म् ॥ ४० ॥ इति वृत्तं खंडशो व्या­ख्या­त­म् । १०अथवा पदं किंचिद् विशेषं सं­के­त­का­ल­व­र्ति­नं­स­मा­न­भा­वं नयते कुतो यस्माद् वि­शे­षा­न्त­र­प­क्ष­पा­ति­, सं­के­त­का­ल­व­र्ति­नो­वि- शेषाद् अ­व्य­व­हा­र­का­ल­व­र्ति­वि­शे­षो ऽन्यो वि­शे­षां­त­रं­त­त्प­क्ष­पा­ति- त्वाद् इत्य् अर्थः । अ­न्य­त्प­दं स­मा­न­भा­व­म् अपि विशेषं न­य­ते­क­स्मा- द् अ­न्त­र्वि­शे­षा­न्त­र­वृ­त्ति­तः­, वि­शे­षा­न्त­रा­णा­म् अ­न्तः­अ­न्त­र्वि­शे­षा- १५न्तरं । अं­तः­श­ब्द­स्य पू­र्व­नि­पा­तो "­अ­न्त­रा­दे­ष्ठ­ण्­" इ­ति­ज्ञा­प­का- द् अ­न्त­र्मु­हू­र्त्त­व­त् । अ­न्त­र्वि­शे­षा­न्त­रे वृ­त्ति­र­न्त­र्वि­शे­षा­न्त­र­वृ­त्ति­स् ततो वि­शे­षा­न्त­रा­णां सं­के­त­स­म­य­व­र्त्ति­सा­मा­न्य­वि­शे­ष­ण­वि­शे­षे­भ्यो­ऽ- न्येषां वि­शे­षा­णा­म् अ­न्त­र्वृ­त्ति­त्त्वा­द् वि­शे­षा­न्त­रा­द्व्[? ब्]अ­हि­र्भा­वा­द् इत्य् अर्थः । कुतः ? पुनः किंचित् पदं विशेषे द्रव्यादौ प्र­व­र्त्त­मा­नं­तं विशेषं २०सा­मा­न्य­रू­प­तां नयते परन्तु सामान्ये प्र­व­र्त्त­मा­नं­द्र­व्य­त्वा­दौ सा­मा­न्य­म् अपि वि­शे­ष­रू­प­तां प्रा­प­य­ती­ति चेत्, यतः सामान्य- ९५निष्ठा विविधा विशेषा इत्य् उ­प­प­त्ति­र् अ­भि­हि­ता य­स्मा­त्सा­मा­न्ये निष्ठा वि­शे­षा­णां तस्मात् पदं विशेषं सा­मा­न्य­रू­प­तां न­य­ते­य- स्माच् च सा­मा­न्य­म् अपि पदं विशेषं नयत इत्य् अर्थः । किं पुनस् तत्पदं व्[? ब्]अ­हि­र्भू­तं व­र्णा­त्म­क­म­न्त­र्भू­तं वा चिदात्म- ०५किम् इति शंकायां पदस्य वि­शे­ष­ण­म् अन्तर् इति । ते­नै­वं­व्या­ख्या- यते — यद् अ­न्तः­प­दं ज्ञा­ना­त्म­कं तद् अन्यद् ए­व­व­र्णा­त्म­क­प­दा­त् विशे- षां­त­र­वृ­त्ति­तो वि­शे­षा­न्त­र­प­क्ष­पा­ति स­द्वि­शे­षं स­मा­न­भा­वं­न­य­ते न पुनर् व­र्ण­स­मू­ह­ल­क्ष­णं व­र्णा­ना­म् उ­त्प­न्ना­प­व­र्गि­त्वा­त्स­मू­हा­नु­प­प­त्तेः प­द­स्यै­वा­सं­भ­वा­त् । व­र्ण­नि­त्य­ता­या­म् अपि त­द­भि­व्य­क्ते­र­नि­त्य­त्वा­द् अ- १०भि­व्य­क्त­व­र्ण­स­मू­हा­त्म­कं पदं न सं­भा­व­यि­तुं शक्यं, गौर् इति पदे ग­का­रा­भि­व्य­क्ति­का­ले त­द­व­य­व­भू­त­यो­र् औ­का­र­वि­स­र्ग­यो­र­भि­व्य- क्त्य­भा­वा­त् त­द­भि­व्य­क्ति­का­ले च ग­का­रा­भि­व्य­क्ते­र् वि­ना­शा­त् । न चा­भि­व्य­क्ता­न् अ­भि­व्य­क्त­व­र्णा­नां समूहः सं­भ­व­ति । य­दि­पु­नः क्रमे- णो­त्प­न्ना­ना­म् अ­भि­व्य­क्ता­नां वा बुद्धौ वि­प­रि­व­र्त­मा­ना­नां­क्र­म­वि­शे- १५षात्मकः समूहः पदम् इत्य् अ­भि­धी­य­ते त­दा­ऽ­प्ये­क­व­र्ण­बु­द्धि­का­ले व­र्णा­न्त­र­बु­द्धे­र् अ­नु­त्प­त्ते­र् उ­त्त­र­व­र्ण­बु­द्धे­र् उ­त्प­त्ति­का­ले­च पू­र्व­व­र्ण­बु­द्धेः प्र­ध्वं­सा­न्ने­क­बु­द्धौ वर्णानां ना­ना­त्म­नां वि­प­रि­व­र्त्त­नं­सं­भ­व­ति । न चैका बुद्धिर् ना­ना­क्रं­म­व­र्त्त्यै­क­व­र्ण­का­ल­व्या­पि­नी­सं­भ­व­ति तस्याः का­ला­न्त­र­स्था­यि­त्वा­सं­भ­वा­त् । बु­द्धि­ज­नि­त­सं­स्का­रः­का­ला­न्त­र- २०स्थायीति चेत्, न, ना­ना­व­र्ण­वि­ज्ञा­न­ज­नि­त­सं­स्का­रा­णां क्रम- भुवां व­र्ण­स्म­र­ण­ज­न­य­ता­म् अ­स­त्क­ल्प­त्वा­त्­, ज­न­य­तां तु न­यु­ग­प­त् स्मरणं सं­भ­व­ति­, क्रमतो व­र्ण­स्म­र­ण­सं­भ­वे ऽ­पि­नै­क­व­र्ण­स्म­र­ण­का- ९६ले व­र्णा­न्त­र­स्म­र­ण­म् अस्ति वि­रो­धा­त् कु­तः­स्म­र्य­मा­णा­ना­म् अपि वर्णानां स­मू­हः­, तत एव प­द­स्फो­टः­प­दा­र्थ­प्र­ति­प­त्ति­नि­मि­त्तं­, वर्णानां प्र­त्ये­क­म् अ­र्थ­प्र­ति­प­त्ति­नि­मि­त्त­त्वे­व­र्णा­न्त­र­वै­य­र्थ्य­प्र­सं­गा­त् स- मू­ह­स्या­सं­भ­वा­त् त­द्बु­द्धि­स्म­र­ण­स­मू­ह­व­द् इत्य् अपरे । ते­षा­म­पि पद- ०५स्फोटो नित्यो निरंशः स­र्व­ग­तो ऽमूर्तः किम् अ­न­भि­व्य­क्त­ए­वा­र्थ­प्र­ति- प­त्ति­हे­तु­र् अ­भि­व्य­क्तो वा ? प्र­थ­म­प­क्षे­व­र्णो­च्चा­र­णा­न­र्थ­क्यं सर्व- दा सर्वत्र स­र्व­था­ऽ­प्र­ति­ह­ता­र्थ­प्र­ति­प­त्तिः प्र­स­ज्ये­त ? क­दा­चि­त् क्व- चित् क­थं­चि­द् अ­सं­भ­वा­भा­वा­त् । द्वि­ती­य­प­क्षे तु प­द­स्फो­टो­ऽ­भि­व्य- ज्यमानः प्रत्येकं व­र्णे­ना­भि­व्य­ज्य­ते व­र्ण­स­मू­हे­न वा ? यदि प्रत्येकं १०व­र्णे­ना­भि­व्य­ज्य­ते त­दै­क­व­र्णे­न स­र्वा­त्म­नां­त­स्या­भि­व्य­क्त­त्वा­त् सर्वत्र सर्वथा व­र्णा­न्त­रो­च्चा­र­ण­वै­य­र्थ्यं क­थं­वि­नि­वा­र्ये­त ? । प­दा­र्था­न्त­र­प्र­ति­प­त्ति­व्य­व­च्छे­दा­र्थ­त्वा­द्व­र्णा­न्त­रो­च्चा­र­ण­स्य न वै- यर्थ्यम् इति चेत् न, व­र्णा­न्त­रो­च्चा­र­णा­द् अ­पि­प­दा­र्था­न्त­र­प्र­ति- पत्तेर् ए­वा­नु­षं­गा­त्­, यथा हि गौर् इति प­द­स्या­र्थो­ग­का­रो­च्चा­र­णा- १५त् प्र­ती­ये­त त­थौ­का­रो­च्चा­र­ण­दौ­श­न­स इति प­द­स्या­र्थः­प्र­ति­प­द्ये­ता- द्येन ग­का­रे­ण गौर् इति प­द­स्ये­व प्र­थ­म­मौ­का­रे­णौ­श­न­सै­ति पदस्य स्फो­ट­स्या­भि­व्य­क्तेः । तथा च गौर् इति पदाद् ए­व­गौ­र् औ- शनस इति वा­क्या­र्थ­प्र­ति­प­त्तिः प्र­स­ज्ये­त­, संशयो वा स्यात् । किम् ए­क­प­द­स्फो­टा­भि­व्य­क्त­ये­, ग­का­रा­द्य­ने­क­व­र्णो­च्चा­र­णं­प­दां- २०त­र­स्फो­ट­व्य­व­च्छे­दे­न­, किं­वा­ऽ­ने­क­प­द­स्फो­टा­भि­व्य­क्त­ये­ग­का- रा­द्य­ने­क­व­र्णो­च्चा­र­ण­म् इति ततो नै­के­नै­व व­र्णे­न­प­द­स्फो­ट­स्य स- र्वा­त्म­ना­ऽ­भि­व्य­क्ति­र् घटते । नाऽप्य् ए­क­दे­शे­न­सां­श­त्व­प्र­सं­गा­त्­, ९७सांशस्य च स्वांशेभ्यो ऽ­न­र्था­न्त­र­त्वे­ना­ना­त्व­प्र­सं­गो नाना- व­य­वे­भ्यो­न­र्था­न्त­र­स्यै­क­त्व­वि­रो­धा­त् । ए­क­स्मा­द­न­र्था­न्त­र­भू­ता­नां ना­ना­व­य­वा­नां ना­ना­त्व­वि­रो­ध­व­त् । स्वांशेभ्यो ऽ­र्था­न्त­र­त्वे त­स्या­न­भि­व्य­क्ति­प्र­स­क्ति­स् ततो भि­न्ना­ना­म् ए­वां­शा­नां­ना­ना­व­र्णै­र् अ- ०५भि­व्य­क्ति­त्वा­त् । यदि पु­न­र्ना­ना­व­र्णा­भि­व्य­क्तैः­प­ट­स्फो­ट­स्यां- शैर् अ­भि­व्य­क्ति­र् अ­भि­धी­य­ते­त­दै­क­व­र्णा­भि­व्य­क्त­प­द­स्फो­टा­व­य­वे­न स­र्वा­त्म­ना प­द­स्फो­ट­स्या­भि­व्य­क्तौ­व­र्णा­न्त­रा­भि­व्य­क्त­त­द­व­य­व- वै­य­र्थ्य­म् आ­स­ज्ये­त­, त­स्यै­क­दे­शे­ना­ऽ­भि­व्य­क्तौ­ना­ना­व­य­व­त्व­म् अ­व­य­वा- न्तरैर् इति, तेभ्यो ऽ­पि­त­स्या­न­र्था­न्त­र­त्वा­र्था­न्त­र­त्व­वि­क­ल्प­यो­स् तद् ए- १०व दू­ष­ण­म् अ­न­व­स्था च दु­र्नि­वा­रा स्यात् । यदि व­र्ण­स­मू­हे­न­प­द- स्फोटो ऽ­भि­व्य­ज्य­त इति मतं, तदापि क्ष­ण­प्र­ध्वं­सि­नां­व­र्णा­नां कथं समूहः सिद्ध्येत् यो ऽ­भि­व्यं­ज­कः स्यात्, नि­त्या­ना­म् अपि व­र्णा­ना­म् अ­न­भि­व्य­क्ता­नां समूहो न व्यं­ज­कः­स­र्व­दा­भि­व्य­क्ति- प्र­सं­गा­त् । अ­भि­व्य­क्ता­नां तु समूहो न सं­भ­व­त्य् ए­व­त­दे­क­व­र्णा­भि- १५व्य­क्ति­स­म­ये व­र्णा­न्त­रा­भि­व्य­क्त्य­यो­गा­त्­, व्य­क्ता­व्य­क्ता­त्म­का­नां तु वर्णानां समूहो न प­द­स्फो­ट­स्या­भि­व्यं­ज­कः स्यात् तदु- भ­य­दो­षा­नु­षं­गा­त् । स्यान् मतं, पू­र्व­पू­र्व­व­र्ण­श्र­व­ण­ज्ञा­ना­हि­त­सं­स्का­र­स्या­त्म­नो­ऽ- न्त्य­व­र्ण­श्र­व­ण­ज्ञा­ना­नं­त­रं प­द­स्फो­ट­स्या­भि­व्य­क्तेः­प­दा­र्थ­प्र­ति­प­त्ति- २०र् इति । तद् अप्य् असत् । तथैव प­दा­र्थ­प्र­ति­प­त्ति­सि­द्धेः­स्फो­ट­प­रि­क­ल्प- ना­न­र्थ­क्या­त् । चि­दा­त्म­व्य­ति­र् एकेण त­त्त्वां­त­र­स्य­स्फो­ट­स्या­र्थ­प्र­का- श­न­सा­म­र्थ्या­नु­प­प­त्तेः । स एव चिदात्मा वि­शि­ष्ट­श­क्तिः स्फो- ९८टो ऽस्तु "­स्फो­ट­ति प्र­क­टी­भ­व­त्य­र्थो ऽस्मिन्न् इ­ति­स्फो­ट­" श् चि­दा­त्मा­, प­दा­र्थ­ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा­य­क्ष­यो­प­श­म­वि­शि­ष्टः­प­द­स्फो­टो­, वा- क्या­र्थ­ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा­य­क्ष­यो­प­श­म­वि­शि­ष्टो वा­क्य­स्फो­टै­ति प्र­क­र­णा­ह्नि­का­ध्या­य­शा­स्त्र­म­हा­शा­स्त्रा­दि­रं­ग­प्र­वि­ष्टां­ग­वा­ह्य­वि­क­ल्पः ०५स्फोटः प्रसिद्धो भ­व­ति­, भा­व­श्रु­त­ज्ञा­न­प­रि­ण­त­स्या­त्म­न­स्त­था­भि- धा­ना­वि­रो­धा­त् । न हि नि­र­ति­श­य­नि­त्यै­का­न्त­स्व­भा­वो ऽ­य­मा­त्मा ना­ना­र्थ­ग्र­ह­ण­प­रि­णा­म­वि­रो­धा­न्नि­र­न्व­य­वि­न­श्व­र­क्ष­णि­क­चि­त्त­व­त् क्र­म­यौ­ग­प­द्य­वि­रो­धा­त् । ना­पि­सा­ति­श­य­नि­त्यै­का­न्त­स्व­भा­वो­त्य- न्ता­र्था­न्त­र­भू­तै­र् अ­ति­श­यैः सं­बं­धा­नु­प­प­त्तेः । ज्ञा­ना­दि­प­रि­णा­मा­ना­म् आ- १०त्मनि स­म­वा­य­सं­बं­ध इति चेत् न, त­स्य­क­थं­चि­त्ता­दा­त्म्य­व्य­ति­र् एके- ण प­दा­र्था­न्त­र­स्या­सं­भ­वा­त् । प­रि­णा­मि­न् अस्तु प्र­मा­ण­ब­ला­दे­व स्थित- स्यात्मनो ना­ना­र्थ­ग्र­ह­ण­प­रि­णा­मो­प­प­त्ते­र् अ­न्तः­स्व­रू­पं प­दं­चि­दा­त्म- कम् इति व्य­व­ति­ष्ठ­ते । तस्मिन् सति व­क्तुः­क्र­म­वि­शे­ष­वि­शि­ष्ट­व­र्ण- स­मू­ह­ल­क्ष­णं वाह्यं पदं श्रो­त्र­ज्ञा­न­वि­ष­य­भा­व­मा­प­द्य­मा­न­म् अ­नु­म­न्या- १५महे त­स्यै­व­श्रो­त्रि­ज­न­प­दा­र्थ­ज्ञा­न­ज­न­न­नि­बं­ध­न­त्व­नि­र्ण­या­त् । तत- स् तद् एव विशेषं स­मा­न­भा­वं न­य­ते­वि­शे­षां­त­र­प­क्ष­पा­ति­त्वा­त् सा- मान्यं च विशेषं नयते वि­शे­षा­न्त­र­वृ­त्तेः स्वयं सा­मा­न्य­नि­ष्ठ­वि- वि­ध­वि­शे­ष­वि­ष­यी­क­र­ण­स­म­र्थ­त्वा­त् । ए­ते­नां­त­रं­गं वाक्यं प्र­क­र­ण­मा­न्हि­क­म् अध्यायः शास्त्रादि २०भा­व­श्रु­त­वि­शे­षं विविधं स­मा­न­भा­वं न­य­ते­, सामान्यं वा­नै­क­प्र­का­रं विशेषं नयत इति प्र­ति­प­त्त­व्य­म् । ९९अ­था­ऽ­स्ति जीव इत्य् अ­त्रा­ऽ­स्त्य् एव जीव इ­त्य­व­धा­र्य­ते वा न वेति प्र­थ­म­क­ल्प­ना­यां दू­ष­ण­म् आ­वे­द­यं­ति सूरयः — यद् एव का­रो­प­हि­तं पदं त- द् अ­स्वा­र्थ­तः स्वार्थम् अ­व­च्छि­न­त्ति । ०५प­र्या­य­सा­मा­न्य­वि­शे­ष­स­र्वं­, प­दा­र्थ­हा­नि­श् च वि­रो­धि­व­त् स्यात् ॥ ४१ ॥ टीका — एव का­रे­णा­व­धा­र­णा­र्थे­न नि­पा­ते­नो­प­हि­तं विशिष्टं यत् पदं तत् स्वार्थम् अ­स्वा­र्था­द् व्य­व­च्छि­न­त्ति यथा त­था­स्वा­र्थ­प- र्यायान् व्य­व­च्छि­न­त्त्य् एव । तद्यथा — जीव एवेति प­द­स्य­जी­व­त्वं १०स्वार्थस् त­द्वि­रो­धी चास्वार्थः स्याद् अ­जी­व­त्वं तच् च­य­थै­व जीवत्वं व्य­व­च्छि­न­त्ति तथा जी­व­प­र्या­या­न् अपि सु­र­व­ज्ञा­ना­दी­न् व्यव- च्छिनत्त्य् ए­वा­न्य­था सु­खा­दि­प­दो­प­न्या­स­वै­य­र्थ्या­त्जी­व­प­दे­नै­व तेषां वि­ष­यी­कृ­त­त्वा­त्­, तथा चाहं सुखीत्य् आ­दि­प्र­यो­गो न भवेत् । सा­मा­न्य­म् अपि द्र­व्य­त्व­चे­त­न­त्वा­दि स­र्वं­व्य­व­च्छिं­द्या­त् १५अन्यथा द्र­व्य­म­हं चेतनो ऽहम् इति प्रयोगो वि­रु­ध्य­ते­जी­व­प­दे- नैव द्र­व्य­त्वा­दे­र् अ­भि­धा­ना­त् । तथा वि­शे­षा­न् अ­प्य­र्थ­प­र्या­या­न् अ­नं­ता­न- भि­धा­ना­वि­ष­या­न् व्य­व­च्छिं­द्या­द् अ­न्य­था­त­द्वि­ष­यी­क­र­ण­प्र­सं­गा­त् । तथा च प­र्या­या­णां क्र­म­भु­वां धर्माणां सा­मा­न्या­नां च­स­ह­भु­वां वि­शे­षा­णां चा­न­भि­धे­या­नां व्य­व­च्छे­दे प­दा­र्थ­स्य­जी­व­प­दा­भि­धे- २०यस्य जी­व­त्व­स्या­ऽ­पि हानिः स्यात् त­द्वि­रो­ध्य­जी­व­त्व­व­त् (ते­षा­म­भा­वे प्य् अ­जी­व­त्व­व­त्) तेषाम् अभावे त­द­सं­भ­वा­त् । प्र­ति­यो­गि­न­म् ए­वा­जी­व­प­दं १००व्य­व­च्छि­न­त्ति न पुनर् अ­प्र­ति­यो­गि­न­स्त­त्प­र्या­य­सा­मा­न्य वि­शे­षा­न् तेषाम् अ­प्र­स्तु­त­त्वा­द् इति चेत्, नै­वं­स्या­द्वा­दा­नु­प्र­वे­श­प्र­सं­गा­त् । तर्हि द्वि­ती­य­क­ल्प­ना­स् तु सर्वं पदम् अ­ने­व­का­र­म् इ­ति­व­दं­तं प्रत्याहुः — अ­नु­क्त­तु­ल्यं यद् अ­ने­व­का­रं ०५व्या­वृ­त्त्य­भा­वा­न् नि­य­म­द्व­ये ऽपि । प­र्या­य­भा­वे ऽ­न्य­त­रा­प्र­यो­ग- स् तत् सर्वम् अ­न्य­च्यु­त­म् आ­त्म­ही­न­म् ॥ ४२ ॥ टीका — अस्ति जीव इत्य् अ­त्रा­स्ती­ति यत् पदम् अ­ने­व­का­रं तद- नु­क्त­तु­ल्यं ना­स्ति­त्व­व्य­व­च्छे­दा­भा­वा­न्ना­स्ति­त्व­स्या­प्र­ति­पा­द­ना­त् । १०तथा जीव इति पदम् अ­ने­व­का­र­म् अ­जी­व­त्व­स्या­पि ते­ना­क­थ­ना­त् । निय- मद्वये ऽपि व्या­वृ­त्त्य­भा­वा­त् । अस्त्य् एवेति पू­र्वा­व­धा­र­णं­, जीव एवे- त्य् उ­त्त­रा­व­धा­र­णं नि­य­म­द्व­यं । तस्मिन्न् इष्ठे ऽ­प्ये­व­का­रा­भा­वे व्यावृ- त्त्य­भा­वा­त् प्र­ति­प­क्ष­नि­वृ­त्त्य­सं­भ­वा­द् इत्य् अर्थः । त­था­चा­स्ति­ना­स्ति- प­द­यो­र् जी­वा­जी­व­प­द­यो­श् च प­र्या­य­भा­वः स्या­द्ध­ट­कु­ट­श­ब्द­व­त् अस्ती- १५ति पदेन ना­स्ति­त्व­स्या­पि प्र­ति­पा­द­ना­न् नास्तीति प­दे­न­चा­स्ति­त्व- स्यापि प्र­ति­पा­द­ना­त् । तथा जी­व­प­दे­ना­जी­वा­र्थ­स्या­पि व­च­ना­त्­, अ- जी­व­प­दे­ना­पि जी­वा­र्थ­स्या­पी­ति­, प­र्या­य­भा­वे च­प­र­स्प­र­प्र­ति­यो­गि­प- दयोर् अपि स­क­ल­ज­न­स्या­न्य­त­रा­प्र­यो­गः स्यात् घ­ट­कु­ट­प­द­व­दे­व­, तद- न्य­त­रा­प्र­यो­गे च सर्वम् अ­भि­धे­यं व­स्तु­जा­त­म् अ­न्ये­न­प्र­ति­यो­गि­ना च्युतं २०त्यक्तं स्याद् अस्तित्वं ना­स्ति­त्व­र­हि­तं भवेद् इ­ति­स­त्ता­द्वै­त­म् आ­प­द्ये­त । ना­स्ति­त्वा­भा­वे च स­त्ता­द्वै­त­म् आ­त्म­ही­नं प्र­स­ज्ये­त­, प­र­रू­पा­पो­ह­ना- १०१भावे स्व­रू­पो­पा­दा­ना­नु­प­प­त्तेः कु­ट­स्या­कु­टा­पो­ह­ना­भा­वे­स्वा­त्मो­पा- दा­ना­सं­भ­वा­त् । ना­स्ति­त्व­स्य चा­स्ति­त्व­च्यु­तौ शू­न्य­वा­दा­नु­षं­गः । न चाभावो भावम् अ­न्त­रे­ण सं­भ­व­ती­ति शून्यम् अप्य् आ­त्म­ही­न­मे­व स्यात्, शून्यस्य स्व­रू­पे­णा­ऽ­प्य् अभावे प­र­रू­पा­पो­ह­ना­सं­भ­वा­त् पटस्य ०५स्व­रू­पो­पा­दा­ना­भा­वे श­श्व­द­प­ट­रू­पा­पो­ह­ना­सं­भ­वा­त्­, स्व­प­र­रू­पो­पा- दा­ना­पो­ह­न­व्य­व­स्था­पा­द्य­त्वा­द् वस्तुनो व­स्तु­त्व­स्य । नन्व् ए­वं­व­स्तु­नो ऽ- प्य् अवस्तु[? व]पो­ह­ने­न भ­वि­त­व्यं व­स्तु­त्वो­पा­दा­न­व­त् त­था­चा­व­स्तु किं- चिद् अ­भ्यु­प­ग­न्त­व्य­म् इति चेत्, न वस्तुन ए­व­प­र­द्र­व्य­क्षे­त्र­का­ल- भा­व­च­तु­ष्ट­या­पे­क्षा­या­म् अ­व­स्तु­त्व­सि­द्धेः­स­क­ल­स्व­रू­प­शू­न्य­स्या­व­स्तु- १०नो ऽप्य् अ­सं­भ­वा­त् । तथा चोक्तम् — वस्[? त्]व् ए­वा­व­स्तु­तां याति प्र­क्रि­या­या वि­प­र्य­या­द् इति ततो न किंचिद् व­स्तु­प्र­ति­प­क्ष­भू­ता­व­स्तु­व­र्जि­त­म् आ­त्मा­नं­ल­भ­ते यतः सर्वम् अ­न्य­च्यु­त­म् आ­त्म­ही­नं भवेत् । सु­दू­र­म् अप्य् अ­नु­सृ­त्य­क­स्य­चि­द् इष्टस्य १५त­त्त्व­स्या­त्म­ही­न­त्व­म् अ­न­भ्यु­प­ग­च्छ­ता­न्य­ही­न­त्वं­ना­नु­म­न्त­व्यं । तद् अ- प्य् अ­न­नु­म­न्य­मा­ने­न ना­न्य­त­रा­प्र­यो­गो ऽ­नु­म­न्त­व्यः­, तं­चा­न­नु­ग- च्छता न प­र्या­य­भा­वः प्र­त्ये­य­स् तम् अ­प्र­ती­य­ता नि­य­म­द्व­ये­ऽ­पि व्यावृत्य- भावो ना­भ्य­नु­ज्ञा­त­व्यः । तम् अप्य् अ­न­भ्य­नु­जा­न­ता­ना­ने­व­का­रं पद- म् अं­गी­क­र्त्त­व्य­म् इति सर्वं पदम् ए­व­का­रो­प­हि­त­म् ए­व­व­क्त­व्यं तत्र चोक्तो २०दोषः । नन्व् ए­व­का­र­प्र­यो­गा­भा­वे ऽपि प्र­ति­प­त्तु­र­र्थ­प्र­क­र­ण­लिं­ग­श- ब्दां­त­र­स­न्नि­धि­सा­म­र्थ्या­त् सा­मा­न्य­वा­चि­ना­म् अपि विशेषे स्थितिर्भ- वि­ष्य­ती­ति तथैव व्य­व­हा­र­स्य प्रवृत्तेः । १०२त­दु­क्त­म् — अर्थः प्र­क­र­णं लिंगं श­ब्द­स्या­न्य­स्य सन्निधिः । सा­मा­न्य­वा­चि­श­ब्दा­नां विशेषे स्थि­ति­हे­त­वः ॥ इति ॥ तद् अप्य् अ­ना­लो­चि­ता­भि­धा­नं । अ­र्थ­प्र­क­र­णा­दि­भि­र् अ­पि­य­द्य् एवका- ०५रार्थे विशेषे स्थितिः क्रि­य­ते­त­दै­व­का­रो­प­हि­त­प­द­प्र­यो­ग­प­क्ष­भा- वि­दू­ष­ण­ग­णः प­रि­ह­र्तु­म् अशक्यः । अथ ततो ऽन्यत्र वि­शे­षे­स्थि- ति­हे­त­वो ऽ­र्थ­प्र­क­र­णा­द­य­स् त­दा­ऽ­ने­व­का­र­प­द­प्र­यो­ग ए­व­स­म­र्थि­तः स्यात् । तत्र चोक्तो दोषः । स्यान् मतं — क्वचिद् ए­व­का­रो­प­हि­तं पदं क्वचिद् अ­ने­व­का­रं­य­था १०पू­र्वा­व­धा­र­णे पूर्वं पदम् ए­व­का­रो­प­हि­त­म् उ­त्त­र­म­ने­व­का­रं­, उ­त्त­रा­व­धा- रणे पुनर् उत्तरं पदम् ए­व­का­रो­प­ल­क्षि­तं पूर्वम् अ­ने­व­का­र­मि­ति । तद् अप्य् अ- सत् प­क्ष­द्व­या­क्षि­प्त­दो­ष­नु­षं­गा­त् । यदि पुनर् अस्तीति पदेना- भि­धे­य­म् अ­स्ति­त्व­म् अ­ने­व­का­रे­णा­पि ना­न्ये­न­त­त्प्र­ति­प­क्ष­भू­ते­न नास्ति- त्वेन च्युतं भ­व­ति­, तस्य त­द­भे­दि­त्वा­त्­, स­त्त्वा­द्वै­त­वा­दि­नो ऽ- १५स्ति­त्व­व्य­ति­रे­के­ण ना­स्ति­त्वा­सं­भ­वा­द­न्य­त्रा­ना­द्य­वि­द्यो­प­प्ल­वा­त् । तत् सर्वथा शू­न्य­वा­दि­नो ना­स्ति­त्व­व्य­ति­रे­के­णा­स्ति­त्वे च व­र्त्त­ने­ना­त्म­ही­नं प्र­सं­ज­न­यि­तुं शक्यम् इति मतं त­दा­पि­दू­ष­ण- म् आहुः स्वामिनः — विरोधि चा­भे­द्य­वि­शे­ष­भा­वा­त् इति । २०ना­स्ति­त्व­म् अ­स्ति­त्वा­त् स­र्व­था­प्य् अभेदि ये­ना­भि­धी­य­ते तस्य त­द्वि­रो­ध­स्य भे­द­व­द् भवेत् स­त्ता­द्वै­ते­ऽ­भि­धा­ना­भि­धे­य­यो­र् वि­रो­धा­त् । कस्माद् ? अ­वि­शे­ष­भा­वा­द् अ­वि­शे­ष­त्वा­त् स­क­ल­वि­शे­षा­णा­म् अभावा- १०३द् इत्य् अर्थः । अ­ना­द्य­वि­द्या­व­शा­द् वि­शे­ष­स­द्भा­वा­द­दो­ष इति चेत्, न, वि­द्या­वि­द्या­वि­शे­ष­यो­र् अप्य् अ­यो­गा­त्­, अन्यथा द्वै­त­प्र­सं­गा­त् । अथवा ना­स्ति­त्व­म् अ­स्ति­त्वा­द् अ­भे­दी­ति विरोधि च स्यान् न के­व­ल­मा­त्म­ही­न­म् इ- ति च­श­ब्दा­र्थः । कस्मात् ? अ­वि­शे­ष­भा­वा­द्वि­शे­ष­स्य­भे­द­स्या­स्ति­त्व- ०५ना­स्ति­त्व­यो­र­भा­वा­त् । यो हि ब्रू­या­दि­द­म­स्मा­द­भे­दी­ति ते­न­त­योः क­थं­चि­द्भे­दो­ऽ­भ्यु­प­ग­तः स्या­द­न्य­था त­द्व­च­ना­यो­गा­त्­, क­थं­चि­द­पि भे­दि­नो­र­भा­वे त­त्प्र­ति­षे­ध­वि­रो­धा­त् । अ­थ­श­ब्दा­द्वि­क­ल्प­भे­दा­द्भे- दिनोः स्व­रू­प­भे­दः प्र­ति­षि­ध्य­ते त­दा­पि­श­ब्द­यो­र्वि­क­ल्प­यो­श्च भेदं स्व­य­म­नि­च्छ­न्ने­व संज्ञिनो भेदं क­थ­म­पा­कु­र्वी­त ? प­रा­भ्यु­प­ग­मा­दे­व १०श­ब्द­वि­क­ल्प­भे­द­स्ये­ष्टे­र्न दोष इति चेत्, न, स्व­प­र­भे­दा­न­भ्यु­प- गमे प­रा­भ्यु­प­ग­मा­सि­द्धेः । वि­चा­रा­त् पूर्वं स्व­प­र­भे­दः­प्र­सि­द्ध एवेति चेत्, न, त­दा­ऽ­पि पू­र्वा­प­र­का­ल­भे­द­स्या­सि­द्धेः । त­त्स­र्व­था­भे­दा- यह्नवे स्या­दे­वा­भे­दी­ति वचो विरोधि वि­शे­षा­भा­वा­दि­ति स्थितं । नन्वे[? व]म् अ­स्ति­त्व­वि­रो­धा­न् नास्तित्वं वस्तुनि क­थ­म­भि­धी­य­ते १५स्या­द्वा­दि­भि­र् ए­व­का­रो­प­हि­ते­ना­स्ती­ति­प­दे­न तस्य व्य­व­च्छे­दा­द- ने­व­का­रे­ण तस्य वक्तुम् अ­श­क्य­त्वा­द् अ­नु­क्त­स­म­त्वा­त् । त­त­श्चा­वा­च्य- तै­वा­प­ते­त् प्र­का­रां­त­रा­भा­वा­द् इत्य् आ­शं­का­या­म् इदम् उच्यते — त­द्द्यो­त­नः स्याद् गुणतो निपातः । वि­पा­द्य­स­न्धि­श् च त­थां­ग­भा­वा- २०द् अ­वा­च्य­ता श्रा­य­स­लो­प­हे­तुः ॥ ४४ ॥ १०४टीका — तस्य वि­रो­धि­नो धर्मस्य द्योतनः स्याद् इतिनि- पातः स्या­द्वा­दि­भिः सं­प्र­यु­ज्य­ते । यद्य् एवं वि­ध्य­र्थि­नः­प्र­ति­षे­धे-[? ओ­म्­.­] ऽपि प्र­वृ­त्ति­र् भवेत् द्वयोर् अपि प्र­का­श­न­प्र­ति­पा­द­ना­द् इति न­म­न्त­व्यं गुण इति व­च­ना­त् । विधौ प्र­यु­ज्य­मा­नं पदम् अ­स्ती­ति­प्र­ति­षे­धं ०५गु­ण­भा­वे­न प्र­का­श­य­ति स्याद् इति नि­पा­ते­न तथैव द्यो­त­ना­त् । तथा वि­पा­द्य­स्य वि­प­क्ष­भू­त­स्य धर्मस्य संधिश् च स्या­दं­ग­भा­वा­द् अं­ग­स्या­व- यवस्य भावाद् अ­व­य­व­त्वा­द् इत्य् अर्थः । स­र्व­था­ऽ­प्य् अ­वा­च्य­ता­तु न युक्ता तस्याः श्रा­य­स­लो­प­हे­तु­त्वा­न् नि[? :ḥ]श्रे­य­स­त­त्त्व­स्या­प्य­वा­च्य­त्वा­त् तदुपा- य­त­त्त्व­व­त् । न चो­पे­य­स्यो­पा­य­स्य व­च­ना­भा­वे त­दु­प­दे­शः­सं­भ­व­ति­, १०न चो­प­दे­शा­भा­वे श्रा­य­सो­पा­या­नु­ष्ठा­नं सं­भ­व­ति­, ना­प्यु­पा­या- नु­ष्ठा­ना­नु­प­प­त्तौ श्रा­य­स­मि­त्य­वा­च्य­ता श्रा­य­स­लो­प­हे­तुः स्यात्ततः स्या­त्का­र­ला­ञ्छ­नं पदम् ए­व­का­रो­प­हि­त­म् अ­र्थ­व­त्प्र­ति­प­त्त­व्य­म् इति ता­त्प­र्या­र्थः । नन्व् एवं सर्वत्र स्याद् इति नि­पा­त­स्य प्र­यो­ग­प्र­सं­गा­त्प्र­ति- १५पदं त­द­प्र­यो­गः शास्त्रे लोके च कुतः प्र­ती­य­त इति शंकां प्र­ति­घ्नं­ति सूरयः — तथा प्र­ति­ज्ञा­श­य­तो प्रयोगः सा­म­र्थ्य­तो वा प्र­ति­षे­ध­यु­क्तिः । इति त्वदीया जि­न­ना­ग ! दृष्टिः २०प­रा­प्र­धृ­ष्या प­र­ध­र्षि­णी च ॥ ४५ ॥ टीका — तथा स्याज् जीव एवेति प्र­का­रे­ण या प्रतिज्ञा १०५तस्याम् आशयो ऽ­भि­प्रा­य­स् तथा प्र­ति­ज्ञा­श­यः­प्र­ति­पा­द­यि­तु­र् अभिप्रा- यस् तस्मात् प्र­ति­प­दं स्याद् इति नि­पा­त­स्या­प्र­यो­गः शास्त्रे लोके च प्र­ती­य­ते ए­व­का­रा­प्र­यो­ग­व­त् । शास्त्रे ता­व­त्स­म्य­ग्द­र्श­न­ज्ञा­न- चा­रि­त्रा­णि मो­क्ष­मा­र्ग इत्य् आदौ न क्वचित् स्यात्कार ए­व­का­रो वा ०५प्र­यु­ज्य­ते­, शा­स्त्र­का­रै­र् अ­प्र­यु­क्तो ऽपि वि­ज्ञा­य­ते तेषां त­था­प्र­ति- ज्ञा­श­य­स­द्भा­वा­त् सा­म­र्थ्य­तो वा प्र­ति­षे­ध­स्य­स­र्व­थै­का­न्त­व्य­व­च्छे- दस्य युक्तिः स्या­द्वा­दि­ना­म् अन्यथा त­द­यो­गा­त्­, न हि स्यात्का- र­प्र­यो­ग­म् अ­न्त­रे­णा­ने­का­न्ता­त्म­क­त्व­सि­द्धि­रे­व­का­र­प्र­यो­ग­म­न्त­रे­ण स- म्य­गे­का­न्ता­व­धा­र­ण­सि­द्धि­व­त् । "सद् एव सर्वं को ने­च्छे­त्स्व­रू- १०पा­दि­च­तु­ष्ट­या­द्­" इत्य् आदौ स्या­त्का­रा­प्र­यो­ग इति न म­न्त­व्यं­, स्व­रू­पा­दि­च­तु­ष्ट­या­द् इति व­च­ना­त् स्या­त्का­रा­र्थ­प्र­ति­प­त्तेः­, "कथं[? :-] चित् ते सद् ए­वे­ष्टं­ऽ इत्यादौ क­थं­चि­द् इति व­च­ना­त्त­त्प्र­यो­ग­व­त्­, तथा लोके घ­ट­मा­न­ये­त्या­दि­षु त­द­प्र­यो­गः सिद्ध एव । इत्येवं जि­न­ना­ग ! जि­न­कुं­ज­र ! त्वदीया दृष्टिः प­रैः­स­र्व­थै­का­न्त­वा- १५दिभिर् अ­प्र­धृ­ष्या प्र­मा­ण­न­य­सि­द्धा­र्थ­त्वा­त् । प­रे­षां­भा­वै­का­न्त­वा- दिनां प्र­ध­र्षि­णी च त्वदीया दृष्टिर् इति संबंधः । ते­षां­स­र्व­था­ऽ- वि­चा­र्य­मा­णा­ना­म् अ­प्र­यो­गः — यथा चा­भा­वै­का­न्ता­दि­प­क्षा न्यक्षेण प्र­ति­क्षि­प्ता दे­वा­ग­मा­प्त­मी­मां­सा­यां तथेह प्र­ति­प­त्त­व्या इ­त्य­ल­म् इह वि­स्त­रे­ण । २०कथं पु­न­र्वि­पा­द्य­सं­धि­श् च प­द­स्या­भि­धे­यः स्याद् इ­ति­स्व­यं सूरयः प्र­का­श­य­न्ति — विधिर् निषेधो ऽ­न­भि­ला­प्य­ता च१०६त्रि­रे­क­शा­स्त्रि­द्वि­श एक एव । त्रयो वि­क­ल्पा­स् तव स­प्त­धा­मी स्या­च्छ­ब्द­ने­याः सकले ऽ­र्थ­भे­दे ॥ ४६ ॥ टीका — स्याद् अस्त्य् एवेति विधिः स्यान् नास्त्य् एवेति निषेधः ०५स्याद् अ­न­भि­ला­प्य­म् एव सर्वम् अ­र्थ­जा­त­म् इत्य् अ­न­भि­ला­प्य­ता­, ते ऽमी त्रयो विकल्पाः ए­क­श­स्त्रि­र् इति व­च­ना­त्­, प­द­स्ये­त्य् अ­र्थ­व­शा­द्वि­भ­क्ति­प­रि- णामः । एषां वि­पा­द्ये­न वि­प­क्षे­ण संधिः सं­यो­ज­ना स्याद् अस्ति नास्त्य् एव स्याद् अस्त्य् अ­व­क्त­व्य­म् एव स्यान् नास्त्य् अ­व­क्त­व्य­मे­वे­ति त्रिर् द्विशो भवति । द्वाभ्यां द्विश इति द्वि­सं­यो­ग­जा वि­क­ल्पा­स् त्रिर् इ­ति­त्रि­प्र- १०कारा भवन्ति । स्याद् अस्ति नास्त्य् अ­व­क्त­व्य­म् एवेत्य् एक ए­व­वि­क­ल्पो भवति । तद् एवं वि­पा­द्य­सं­धि­प्र­का­रे­ण त्रयो ऽ­मी­मू­ल­वि­क­ल्पाः सप्तधा भवंति । किं क्वचिद् एवार्थे किं वा स­र्व­त्रे­ति­शं­का­या­म् इ- दम् उच्यते — सकले ऽ­र्थ­भे­दे नि­र­व­शे­षे­जी­वा­दि­त­त्त्वा­र्थ­प­र्या­ये­, न पुनः क्वचिद् ए­वा­र्थ­प­र्या­य­भे­दे­, प्र­ति­प­र्या­यं­स­प्त­भं­गी­ति व­च­ना­त् । १५विकल्पाः सप्तधा भवंति तवेति व­च­ना­त्­, न च प­रे­षा­म् अप्यमी । नन्व् अस्तित्वं प्रति वि­प्र­ति­प­न्न­म­न­सां त­त्प्र­त्या­य­ना­य­य­था स्याद् अ- स्त्य् एवेति पदं प्र­यो­ग­म् अर्हति तथा स्यान् नास्त्य् ए­वे­त्या­दि­प­दा­न्य् अपि प्र­यो­ग­म् अर्हेयुः स­प्त­धा­व­च­न­मा­र्ग­स्य व्य­व­स्थि­ते­र् इ­ति­प­रा­कू­तं नि- रा­चि­की­र्ष­वः स्या­च्छ­ब्द­ने­या इति प्र­ति­पा­द­यं­ति । य­था­वि­धि­वि- २०कल्पस्य प्र­यो­ग­स् त­द्वि­वा­द­वि­नि­वृ­त्त­ये स्या­द्वा­दि­भि­र्वि­धी­य­ते तदा नि­षे­धा­दि­वि­क­ल्पाः शेषाः षड् अपि स्या­च्छ­ब्दे­न नेयाः स्युः । न १०७पुनः प्र­यो­ग­म् अंर्हति तदर्थे वि­वा­दा­भा­वा­त्त­द्वि­वा­दे तु क्र­म­श­स् तत्प्र- योगे ऽपि न कश्चिद् दोषः प्र­ति­भा­ति प्र­ति­पा­द्य­स्यै­क­स्या­पि­स­प्त­धा­वि- प्र­ति­प­त्ति­स­द्भा­वा­त् । तावत् कृत्वः सं­श­यो­प­ज­न­ना­त् ता­व­ज्जि­ज्ञा­सो- प­प­त्ते­स् तावद् एव च प्र­श्न­व­च­न­प्र­वृ­त्तेः "­प्र­श्न­व­शा­दे­क­व­स्तु­न्य­वि­रो­धे­न ०५वि­धि­प्र­ति­षे­ध­क­ल्प­ना स­प्त­भं­गी­ति­" वा­र्त्ति­क­का­र­व­च­ना­त् । नाना- प्र­ति­पा­द्य­ज­ना­नि­वै­क­प्र­ति­पा­द्य­ज­न­म् अपि प्र­ति­पा­द­यि­तु­म­न­सां सप्त- वि­क­ल्प­व­च­नं न वि­रु­ध्य­त एव । ननु च स्याद् इति नि­पा­तो­ऽ­ने- कांतस्य द्योतको वाचको वा, गु­ण­भा­वे­न भ­वे­त्प्र­धा­न­भा­वे­न वा ? तत्र यदि गु­ण­क­ल्प­न­या द्योतको ऽ­भि­धी­य­ते त­दा­त­द्वा­च­क­प­दा- १०न्त­रे­णा­ऽ­पि गु­ण­क­ल्प­न­यै­व वा­च्य­त्व­प्र­सं­गः स­र्व­त्र­प­दा­भि­धे­य­स्यै- व नि­पा­ते­न द्यो­त­यि­तुं श­क्य­त्वा­त्­, त­द­नु­क्त­स्या­र्थ­स्य ते­न­द्यो­त­ने तस्य वा­च­क­त्व­प्र­स­क्ते­स् त­त्प्र­यो­ग­सा­म­र्थ्या­त्त­द­र्थ­प्र­ति­प­त्तेः । स्यान् मतम् एतत् — अस्तीति पदेन नि­पा­ते­न तावद् अ­स्ति­त्वं­प्र- धा­न­क­ल्प­न­यो­च्य­ते स्याद् इति पदेन नि­पा­ते­न ना­स्ति­त्वा­द­यो १५धर्मा द्योत्यंत इ­ति­प्र­धा­न­गु­ण­क­ल्प­न­या­ऽ­ने­का­न्त­प्र­ति­प­त्ति­र् एव- का­र­प्र­यो­गा­द् अ­न्य­व्य­व­च्छे­द­सि­द्धे­र् इति । तद् अप्य् अ­स­म्य­क्­;­अ­स्ती- ति प­दे­ना­नु­क्ता­नां ना­स्ति­त्वा­दि­ध­र्मा­णां स्याच् छब्देन द्योतने स­र्वा­र्थ­द्यो­त­न­प्र­सं­गा­त् । स­र्वा­र्था­ना­म् ए­व­का­रे­ण­व्य­व­च्छे­दा­न् न तद्- द्यो­त­न­प्र­सं­ग इति वचनं न यु­क्ति­म­त् ना­स्ति­त्वा­दी­ना­म् अ­पि­ते­न २०व्य­व­च्छे­दा­द् अ­नु­द्यो­त­न­प्र­सं­गा­त् ततो न द्योतकः स्याच्छब्दो ऽने- कांतस्य युज्यते नाऽपि वाचकः स्याद् इति नि­पा­त­प्र­यो­गा­द् एव त­त्प्र­ति­प­त्ते­र् अ­स्ती­त्या­दि­प­द­प्र­यो­गा­न­र्थ­क्या­त् । १०८स­र्वा­र्थ­प्र­ति­पा­द­ने तेनैव प­र्या­प्त­त्ब्[? :व्]आ­त्प­दा­न्त­र­स्य प्रयोगो वा पु­न­रु­क्त­त्व­म् अ­नि­वा­र्य­म् इति के­चि­त्­, तान् प्रति सू­र­यः­प्रा­हुः — स्याद् इत्य् अपि स्याद् गु­ण­मु­ख्य­क­ल्पै- कान्तो य­थो­पा­धि­वि­शे­ष­वी­क्ष्यः । ०५तत्त्वं त्व् अ­ने­कां­त­म् अ­शे­ष­रू­पं द्विधा भ­वा­र्थ­व्य­व­हा­र­व­त्त्वा­त् ॥ ४७ ॥ टीका — अ­स्या­य­म् अर्थः स्याद् इत्य् अपि निपातो गु­ण­मु­ख्य- क­ल्पै­का­न्तः स्यात्, गुणश् च मुख्यश् च गु­ण­मु­ख्यौ स्वभावौ ताभ्यां कल्प्यन्त इति गु­ण­मु­ख्य­क­ल्पाः­, गु­णु­म­ख्य­क­ल्पा १०एकान्ता यस्य सो ऽयं गु­ण­मु­ख्य­क­ल्पै­का­न्तः स्याद् भ­वे­न्न­या­दे­शा- द् इत्य् अ­भि­प्रा­यः । शु­द्ध­द्र­व्या­र्थि­क­प्र­धा­न­भा­वा­द­स्ति­त्वै­का­न्तो मुख्यः, शेषा ना­स्ति­त्वा­द्यै­का­न्ता गुणाः, प्र­धा­न­भा­वे­ना­न­र्प­णा- द् अ­नि­रा­क­र­णा­च् च ना­स्ति­त्वा­दि­नि­र­पे­क्ष­स्या­स्ति­त्व­स्या­सं­भ­वा­त् ख­र­वि­षा­ण­व­त् । स्या­च्छ­ब्द­स् तु त­द्द्यो­त­नः­प्र­धा­न­गु­ण­भा­वे­नै­व १५भवेत् त­थै­वा­स्ती­ति प­दे­ना­भि­धा­ना­त् प­दा­न्त­रे­ण­य­था­भि­धा­नं नि­पा­त­प­दे­न द्यो­त­यि­तुं श­क्य­त्वा­त् । व्य­व­हा­र­न­या­दे­शा­त् तुना- स्ति­त्वै­का­न्ता मुख्याः स्युर् अ­स्ति­त्वै­कां­त­स् तु गु­णः­प्रा­धा­न्ये­ना- वि­व­क्षि­त­त्वा­त् त­द­प्र­ति­क्षे­पा­च् च त­त्रा­स्ति­त्व­नि­रा­क­र­णे तुनास्ति- त्वा­दि­ध­र्मा­णा­म् अ­नु­प­प­त्तेः कू­र्म­रो­मा­दि­व­त् । ना­स्ति­त्वा­दि­भि­र­पे­क्ष- २०माणं तु वस्तुनो ऽस्तित्वं स्या­च्छ­ब्दे­न द्योत्यत इ­ति­प्र­धा­न­गु- ण­भा­वे­नै­व स्याद् इति निपातः क­ल्प­य­त्य् ए­कां­ता­च् छु­द्ध­न­या­दे­शा- १०९न् नान्यथा । कुत इति चेत्, य­थो­पा­धि य­था­वि­शे­ष­णं­वि­शे­ष­स्य भेदस्य भावात् स­द्भा­वा­त् "धर्मे धर्मे ऽन्य ए­वा­ऽ­र्थो­ध­र्मि­णो- ऽ­नं­त­ध­र्मि­णः " इत्य् अ­न्य­त्रा­पि व­च­ना­त् । न­या­दे­शो हि­व­स्तु­नो ध­र्म­भे­दा­द् विशेषो न प्र­मा­ण­दे­श इति । जीवादि तत्त्वम् अ­पि­त­र्हि ०५प्र­धा­न­गु­ण­भू­तै­का­न्त­मा­या­त­म् इति न शं­क­नी­यं । "­त­त्त्वं­त्व् अने- कान्तम् अ­शे­ष­रू­पं­" इति व­च­ना­त् । तत्त्वं जी­वा­दि­प्र­मा­णा­र्पि­तं स­क­ला­दे­शा­त् "­स­क­ला­दे­शः प्र­मा­णा­धी­नः­" इति व­च­ना­त् त­द­ने­का­न्त­म् एव स्याद् अ­ने­का­न्तो ऽप्य् अ­ने­कां­तो न पुनर् ए­का­न्त­स्त- स्य न­या­र्प­ण­यो­क्त­त्वा­त् । कुतस् त­द­ने­कां­त­म् इत्य् उच्यते — य­तो­ऽ­शे- १०षरूपं[? :म्] अशेषं सकलं रूपं यस्य त­द­शे­ष­रू­पं­वि­क­ल­रू­प­स्य तत्त्वै- क­दे­श­त्वा­त् । कथम् इदानीं स्याज् जीव एव स्याद् अजीव ए­वे­त्या­दि­ना प्र­मा­ण­वा­क्ये­ना­भि­धी­य­त इति शं­का­या­म् इदम् उच्यते — "द्विधा भ­वा­र्थ­व्य­व­हा­र­व­त्त्वा­द् इति" १५तत्त्वं द्वाभ्यां प्र­का­रा­भ्यां व्य­व­स्थि­तं द्र­व्य­रू­पं­भ­वा­र्थ- वत्त्वात् प­र्या­य­रू­पं व्य­व­हा­र­व­त्त्वा­त् । भवार्थो हि­स­द्द्र­व्यं विधि- र् व्य­व­हा­रो ऽ­स­द्द्र­व्यं गुणः पर्यायः प्र­ति­षे­धः­, त­त्त­त्त्व­म् एव वस्तुन इति द्वि­प्र­का­रं तत्त्वं प्र­का­रा­न्त­रा­भा­वा­त् । तत्र यदा य­दा­स­द्द्र­व्यं जीवो ध­र्मा­स्ति­का­यो ऽ­ध­र्मा­स्ति­का­य आकाशं कालः पुद्गलो २०म­नु­ष्या­दि­र् इति वा वि­धि­ल­क्ष­ण­भ­वा­र्थ­प्र­रू­प­णा­यां सद् इ­ति­श­ब्दः प्र­यु­ज्य­ते त­दा­का­ला­त्म­रू­प­सं­स­र्ग­गु­णि­दे­शा­र्थ­सं­बं­धो­प­का­र- शब्दैर् अ­भे­दे­ना­भे­दा­त्म­क­स्य वस्तुनो ऽ­भि­धा­ना­त्स­क­ला­दे­श­स्य ११०प्र­मा­णा­धी­न­स्य प्र­यो­गा­द­शे­ष­रू­पं त­त्त्व­म­भि­धी­य­ते । सद् इति शब्दो हि स­क­ल­स­द्वि­शे­षा­त्म­कं स­दि­त­रा­त्म­का­स­द्वि­शे­षा­त्म­कं च तत्त्वं प्र­ति­पा­द­य­ति का­ला­दि­भि­र् अ­भे­दा­त् । तथा द्र­व्य­मि­ति शब्दो निः­शे­ष­द्र­व्य­वि­शे­षा­त्म­कं द्र­व्य­त­त्त्वं­स­क­ल­प­र्या­य­वि­शे­षा- ०५त्मकम् अ­द्र­व्य­गु­णा­द्या­त्म­कं च प्र­का­श­य­ति । तथैव जीवैति शब्दो जी­व­त­त्त्वं स­क­ल­जी­व­वि­शे­षा­त्म­कं जी­व­प­र्या­य­रू­पं­जी­वा­जी­व­वि- शे­षा­त्म­कं च क­थ­य­ति । तथैव धर्म इत्य् अधर्म इ­त्या­का­श इति काल इति च शब्दो धर्मम् अ­ध­र्म­म् आकाशं कालं च­स­क­ल­स्व­वि­शे- षात्मकं नि­वे­द­य­ति । पुद्गल इति श­ब्दो­ऽ­खि­ल­पु­द्ग­ल­वि­शे­षा­त्म­कं १०पु­द्ग­ल­द्र­व्य­म् एवेति प्र­ति­प­त्त­व्यं वि­धि­रू­प­स्य­भ­वा­र्थ­स्य प्रा­धा­न्या­त् । यदा पुनर् अ­स­दि­ति­श­ब्दः प्र­यु­ज्य­ते त­दा­ऽ­प्य् अ­स­त्त­त्त्वं­प­र­रू­पा­दि- च­तु­ष्ट­या­पे­क्षं का­ला­दि­भि­र् अ­भे­दे­ना­भे­दो­प­चा­रे­ण­स­क­ला­स­द्वि­शे- षात्मकं तत्त्वं ख्या­प­य­ति­, व्य­व­हा­र­स्य भे­द­प्रा­धा­न्या­त् । तथैवा- द्रव्यम् अजीव इत्यादि प्र­ति­षे­ध­श­ब्दः स­क­ला­स­द्वि­शे­षा­त्म­क­म­द्र­व्य- १५त्वम् अ­जी­वा­दि­त­त्त्वं च प्र­त्या­य­य­ति । स्याद् इति नि­पा­ते­न­त­था त­स्यो­द्यो­त­ना­द् ए­व­का­रे­णा­न्य­था­भा­व­नि­रा­क­र­णा­त् । व­स्तु­त्व­मि­ति शब्दस् तु स्या­त्का­र­लां­छ­नः सै­व­का­रः­स­क­ल­व­स्तु­वि­शे­ष­स­द­स­दा- दिरूपं तत्त्वं का­ला­दि­भि­र् अ­भे­दे­ना­भे­दो­प­चा­रे­ण­प्र­ख्या­प­य­ति तस्य भ­वा­र्थ­व्य­व­हा­र­व­त्त्वा­द् वि­धि­नि­षे­ध­प्रा­धा­न्ये­न­यु­ग­प­द­भि­धा­ना­त्­, २०यत्काले वस्तुनो वस्तुत्वं तत्काल ए­व­स­क­ल­व­स्तु­वि­शे­षा­स्त­स्य त­द्व्या­प­क­त्वा­द् इति का­ले­ना­भे­द­स् ते­भ्यो­द्र­व्या­र्थि­क­प्रा­धा­न्या­त् । यथा च वस्तुनो व­स्तु­त्व­म् आ­त्म­रू­पं तथा स­र्वे­व­स्तु­वि­शे­षाः १११इत्य् आ­त्म­रू­पे­णा­भे­दः । यथा च व­स्तु­त्वे­न व­स्तु­नः­सं­स­र्ग­स् तथा व­स्तु­वि­शे­षै­र् अपि, स­वि­शे­ष­स्यै­व तस्य सम्यक् सृष्टौ व्यापा- रात् ततः सं­स­र्गे­णा­प्य् अभेदः । यस् तु व­स्तु­त्व­स्य गुणस्य व­स्तु­गु­णि­दे­शः स एव व­स्तु­वि­शे­षा­णा­म् इति गु­णि­दे­शे­ना­ऽ­पि ०५त­द­भे­दः । य एव चार्थो व­स्तु­त्व­स्या­धि­क­र­ण­ल­क्ष­णो­व­स्त्वा­त्मा स एव स­क­ल­व­स्तु­ध­र्मा­णा­म् इत्य् अर्थतो ऽपि त­द­भे­दः । यश् च­व­स्तु­नि व­स्तु­त्व­सं­बं­धः स­म­वा­यो ऽ­वि­ष्व­ग्भा­व­ल­क्ष­णः स ए­व­स­क­ल­ध­र्मा- णाम् इति सं­बं­धे­न त­द­भे­दः । य एव चो­प­का­रो व­स्तु­नो­व­स्तु- त्वेन क्रियते ऽ­र्थ­क्रि­या­सा­म् अ­र्थ्य­ल­क्ष­णः स ए­व­स­क­ल­ध­र्मै­र् इत्य् उ- १०प­का­रे­णै­व त­द­भे­दः । यथा च व­स्तु­श­ब्दो व­स्तु­त्वं­प्र­ति­पा­द­य­ति तथा स­क­ल­व­स्तु­ध­र्मा­न् अपि तैर् विना त­स्य­व­स्तु­त्वा­नु­प­प­त्ते­र् इति श- ब्दे­ना­ऽ­पि त­द­भे­दः । प­र्या­या­र्थि­क­प्रा­धा­न्ये­न तु­प­र­मा­र्थ­तः का- ला­दि­भि­र् भेद एव ध­र्म­ध­र्मि­णो­र् अ­भे­दो­प­चा­रा­त् । व­स्तु­श­ब्दे­न सकल- ध­र्म­वि­शि­ष्ट­स्य वस्तुनो ऽ­भि­धा­ना­त् स­क­ला­दे­शो न वि­रु­ध्य­ते । १५ततः स्याद् वस्त्व् एवेत्य् आ­दि­श­ब्दः तत्त्वम् अ­शे­ष­रू­पं­प्र­ति­पा­द­य­ती­ति ना- ना­त्व­रू­प­स्या­पि वस्तुनो वा­च­क­सं­भ­वः स­क­ला­दे­श­वा­क्ये­न­त­स्य तथा वक्तुं श­क्य­त्वा­त् । ननु च द्र­व्य­मा­त्रं तत्त्वं त­स्य­द्र­व्य­प­दे­ना- भि­धा­ना­त् प­दा­न्त­रा­णा­म­पि तत्रैव व्या­पा­रा­त् त­द्व्य­ति­रे­के­ण प­दा­र्था­सं­भ­वा­द् इत्य् एके । प­र्या­य­मा­त्र­म् एव त­त्त्वं­द्र­व्य­स्य स­क­ल­प- २०र्या­य­व्या­पि­नो वि­चा­र्य­मा­ण­स्या­यो­गा­त्­, द्र­व्या­दि­प­दे­ना­पि पर्या- य­मा­त्र­स्यै­व क­थ­ना­त् तत्र प्र­वृ­त्ति­प्रा­प्ति­द­र्श­ना­च् चेत्यन्ये । द्रव्यं प- र्यायश् च पृथग् एव तत्त्वं तयोस् ता­दा­त्म्य­वि­रो­धा­त्द्र­व्य­प­दे­न द्रव्य- ११२स्यै­वा­भि­धा­ना­त् प­र्या­य­प­दे­न प­र्या­य­स्यै­व­नि­वे­द­ना­द् अ­न्य­था­सं­क­र­व्य- ति­क­र­प्र­सं­गा­द् इत्य् अपरे । द्र­व्य­प­र्या­य­द्व­या­त्म­कं­त­त्त्वं­, द्र­व्य­प­दे­न प- र्या­य­प­दे­न वा त­स्यै­वा­भि­धा­ना­त् स­र्व­त्रा­प­र्या­या­त्म­क­स्य­द्र­व्य­स्या- सं­भ­वा­त् स­क­ल­प­र्या­य­शू­न्य­स्य च द्र­व्य­स्या­प्र­ती­ते­र् इ­ती­त­रे । ०५तान् प्रति सूरयो वक्तुम् आ­र­भ­न्ते — न द्र­व्य­प­र्या­य­पृ­थ­ग्व्य­व­स्था- द्वै­या­त्म्य­म् ए­का­र्प­ण­या वि­रु­द्ध­म् । धर्मश् च धर्मी च मिथस् त्रिधेमौ- न सर्वथा ते ऽ­भि­म­तौ विरुद्धौ ॥ ४८ ॥ १०टीका — न तावत् द्रव्यम् एवेति द्रव्यस्य व्य­व­स्था­स­क­ल­प­र्या­य- र­हि­त­स्य प्र­मा­णा­गो­च­र­त्वा­त्­, न हि प्रत्यक्षं द्र­व्य­वि­ष­यं­त­स्य व- र्त­मा­न­वि­ष­य­त्वा­त् द्र­व्य­स्य­त्रि­का­ल­गो­च­रा­नं­त­वि­व­र्त­व्या­पि­त्वा­त् । न च व­र्त­मा­न­मा­त्र­वि­ष­य­त्वे प्र­त्य­क्ष­स्य स­र्वा­त्म­ना­त्रि­का­ल­वि- ष­य­द्र­व्य­ग्रा­हि­त्वं युक्तं यो­गि­प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । त­र्हि­यो­गि­प्र- १५त्यक्षम् एव द्र­व्य­वि­ष­य­म् इति चेत् न, अ­स्म­दा­दि­प्र­त्य­क्ष­स्य नि­र्वि­ष­य­त्व­प्र­सं­गा­त् । ननु अ­स्म­दा­दि­प्र­त्य­क्ष­स्या­पि­वि­धा­तृ­त्वा­त् सर्वदा नि­षे­द्धृ­त्वे वि­धि­वि­ष­य­त्व­वि­रो­धा­त्नि­षे­ध्या­ना­मा­नं­त्या­द- नं तेनापि कालेन नि­षे­ध­स्य कर्तुम् अ­श­क्ते­स्त­त्रै­वो­प­क्षी­ण­श­क्ति­क- त्वात् क­दा­चि­त् क­स्य­चि­द् विधौ प्र­वृ­त्त्य­नु­प­प­त्ते­र्वि­धि­वि­ष­य­त्व­स्यै­व २०यु­क्ति­म­त्त्व­म् इति चेत्, नै­त­त्सा­रं­, स­द्द्र­व्य­मा­त्रे­प्र­त्य­क्ष­स्य प्रवृत्तौ श­श्व­द­स­त्त्वे प्र­वृ­त्त्य­भा­वा­त् त­द­व्य­व­च्छे­द­प्र­सं­गा­त् । यदि पुनः ११३सन्मात्रे विधौ प्र­व­र्त­मा­नं प्र­त्य­क्षं­त­द्वि­रु­द्ध­म् असत्त्वं व्य­व­च्छि­न- त्तीति कथ्यते त­दा­ऽ­पि निषेद्धृ प्रत्यक्षं कथं न स्यात् ? यदि पु- नः प्र­थ­मा­क्ष­स­न्नि­पा­त­वे­ला­यां नि­र्वि­क­ल्पं प्र­त्य­क्षं­स­न्मा­त्र­म् एव सा­क्षा­त्कु­रु­ते­, पश्चाद् अ­ना­द्य­वि­द्या­वा­स­ना­सा­म­र्थ्या­द् अ­स­त्­, निवृत्ति- ०५वि­क­ल्पो­त्प­त्तेः प्र­ति­षे­ध­व्य­व­हा­रो ऽ­स्म­दा­देः प्र­व­र्त्त­त इ­ति­म­तं­, तदा प­र­मा­र्थ­तो ना­स­त्त्व­नि­वृ­त्ति­र् इ­ति­स­द­स­दा­त्म­क­व­स्तु­वि­ष­यं प्रत्यक्षं प्र­स­ज्ये­त । स­न्मा­त्र­स्य वि­धि­रे­वा­स­त्त्व­प्र­ति­षे­ध इति चेत्, (न) कथम् एवं वि­धा­त्रे­व प्रत्यक्षं नि­षे­द्धृ­त्व­स्या­पि­त­त्रे­ष्टेः ? कथं च स्वयम् एव न निषेद्धृ प्र­त्य­क्ष­म् इति ब्रुवाणः प्र­ति­षे­धं­स­र्व­था निरा- १०कुर्वीत न चे­द­स्व­स्थः । अ­था­वि­द्या­ब­ला­न् न नि­षे­द्धृ­प्र­त्य­क्ष­म् इति नि­षे­ध­व्य­व­हा­रः क्रियते प­र­मा­र्थ­त­स् तस्याप्य् अ­न­भि­धा­ना­त्कि­म् ए- वम् अवाच्यं प्र­त्य­क्ष­म् इष्यते ? तथेष्टौ स­न्मा­त्र­म् अ­प्य­वा­च्यं स्यात्, त­त्त्व­यु­क्त­त­रं प­र­प्र­त्या­य­ना­यो­गा­त् — सन्मात्रं हि त­त्त्वं­प­रं प्र­त्या­य­ये­न् न सं­वि­न्मा­त्रे­ण प­रा­प्र­त्य­क्षे­ण प्र­त्या­य­यि­तु­मी­शः­, १५प­र­मा­र्थ­तः प्र­त्या­य्य­प्र­त्या­य­क­भा­वा­भा­वा­त् न क्व­चि­त्किं­चि­त् क­थं­चि­त् प्र­त्या­य­य­ति सर्वस्य स्वत ए­व­स­न्मा­त्र­त­त्त्व­प्र­ति­प­त्ते­र् इति चेत्, न वि­प्र­ति­प­त्त्य­भा­व­प्र­सं­गा­त् । यदि पुनः स­न्मा­त्रे­त­त्त्वे स्व­प­र­वि­भा­गा­भा­वा­त् सर्वस्य भेदस्य त­त्रै­वा­नु­प्र­वे­शा­न् नकश्चि- त् कु­त­श्चि­त् क­थं­चि­त् क­दा­चि­द् वि­प्र­ति­प­द्य­त इति चेत्, न स्या­दे­त­द् ए- २०वं यदि स्व­प­र­वि­भा­गा­भा­वः सि­द्ध्ये­त्­, स हि न ता­व­त्प्र­त्य­क्ष­तः सिद्धस् त­स्या­भा­व­वि­ष­य­त्व­प्र­सं­गा­त्­, नाऽप्य् अ­नु­मा­ना­त्प­क्ष­हे­तु­दृ­ष्टां­त- भे­दा­भा­वे ऽ­नु­मा­ना­नु­प­प­त्तेः­, क­ल्पि­त­स्या­प्य् अ­नु­मा­न­स्य­वि­धि­वि- ११४ष­य­त्व­नि­य­मा­त्­, तस्य प्र­ति­षे­ध­वि­ष­य­त्वे­प्र­त्य­क्ष­स्या­पि प्र­ति­षे­ध­वि- ष­य­त्व­सि­द्धेः कुतः स­न्मा­त्र­त्व­सि­द्धिः­? । आ­ग­मा­त्स्व­प­र­वि­भा­गा­भा- वः साध्यत इति चेत्, न, स्व­प­र­वि­भा­गा­भा­वे क्वचिद् आगमा- नु­प­प­त्तेः । आगमो ह्य् आ­प्त­व­च­न­म् अ­पौ­रु­षे­यं वा व­च­नं­स्या­त् ? न ०५तावद् आप्तस्य त­त्प्र­ति­पा­द्य­स्य च वि­ने­य­स्या­भा­वे व­च­न­मा­प्त­स्य प्र- वर्त्तते । त­त्स­द्भा­वे च सिद्धः स्व­प­र­वि­भा­ग इति क­थ­मा­ग­मा­त् त- दभावः सिध्येत् ? यदि पुनर् अ­पौ­रु­षे­यं व­च­न­म् आ­ग­म­स्त­दा­ऽ­पि स्व­प­र­वि­भा­गः सिद्धस् त­द्व्या­ख्या­तुः श्रोतुश् च सि­ए­द्धेः­स्व­प­र­वि­भा- गो­प­प­त्तेः । स्यान् मतं, स्व­प­र­वि­भा­गा­भा­वो ऽपि न कु­त­श्चि­त्प्र­मा- १०णात् साध्यते प्र­त्य­क्ष­तः स­न्मा­त्र­सि­द्धे­र् ए­व­स्व­प­र­वि­भा­गा­भा­व­स्य सा­ध­ना­त् के­व­ल­म् अ­वि­द्या­वि­ला­स­मा­त्रं­प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वः सं- वे­द्य­सं­वे­द­क­भा­व­व­द् इति । तद् अप्य् अ­स­म्य­क्­, सं­वे­द्य­सं­वे­द­क­भा­व­प्र- ति­पा­द्य­प्र­ति­पा­द­क­भा­वा­भा­वे स्व­प­र­प्र­ति­प­त्ति­वि­रो­धा­त्स­र्व­था शू­न्य­वा­दा­व­का­श­प्र­सं­गा­त् । १५तद् उक्तम् — सर्वथा स­दु­पा­या­नां वा­द­मा­र्गः प्र­व­र्त्त­ते । अ­धि­का­रो ऽ­नु­पा­य­त्वा­न् न वादे शू­न्य­वा­दि­नः ॥ इति ॥ तद् एतद् अत्रापि संप्राप्तं । तथा हि — सर्वथा स­दु­पा­या­नां वा­द­मा­र्गः प्र­व­र्त­ते । २०अ­धि­का­रो ऽ­नु­पा­य­त्वा­न् न वादे स­त्त्व­वा­दि­नः ॥ ननु च वि­चा­रा­त्पू­र्वं त­त्त्वा­भ्यु­प­ग­मः पश्चाद् वा ? य­दि­पू­र्वं तदा निष्फलो विचारः स्यात्, त­त्त्वा­भ्यु­प­ग­म­फ­ल­त्वा­द् वि­चा­र­स्य­, ११५तस्य वि­चा­रा­त् प्राग् एव सिद्धेः । पश्चाच् चे­त्स­र्व­स्या­वि­चा­र­र­म­णी­ये­न लो­क­व्य­व­हा­रे­ण वि­चा­र­स्य प्र­वृ­त्ते­र् न प­र्य­नु­यो­गो युक्तः, विचा- रकाले हि न कश्चिद् अपि शू­न्य­वा­दी स­त्ता­द्वै­त­वा­दी वा, येन स­र्व­था­ऽ­नु­पा­य­त्वा­द् वादे ऽ­न­धि­का­रः प्र­स­ज्ये­त !­अ­ने­का­न्त­वा­दि- ०५नाम् अपि त­द्वि­चा­रो­त्त­र­का­ल­म् एव सर्वम् अ­ने­का­न्ता­त्म­कं­त­त्त्व­म् इति प्र­ति­प­त्त­व्यं­, कथम् अन्यथा प­र­स्प­रा­श्र­या­ख्यो दोषो न­स्या­त्­, प्रसिद्धे ऽ­ने­का­न्त­त्वे वि­चा­र­प्र­वृ­त्ति­स् तस्यां च स­त्या­म­ने­का­न्त­प्र- सिद्धिर् इति ग­त्यं­त­रा­भा­वा­त् । किंचिद् अपि त­त्त्व­म­न­भ्यु­प­ग­म्य प­री­क्षा­प्र­वृ­त्तौ तु न कश्चिद् दोषः प­री­क्षो­त्त­र­का­लं य­द्वि­नि­श्चि­तं १०तत् तत्त्वम् इति व्य­व­स्था­ना­त् । तथा च स­त्ता­द्वै­त­वा­दि­नो­ऽ­पि वि- चा­र­सा­म­र्थ्या­त् स­त्ता­द्वै­त­त­त्त्व­व्य­व­स्थि­तौ य­था­द­र्श­नं­सं­वे­द्य­सं­वे­द- क­भा­व­स्य प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­व­स्य वा­स्व­प­र­वि­भा­ग­भा­व- ना­धी­न­स्य प्र­ति­बं­ध­क­भा­वा­त् सर्वम् अ­न­व­द्य­म् इति केचित् । तद् अप्य् अति- मु­ग्ध­बु­द्धि­वि­जृं­भि­तं­, किंचिन् नि­र्णी­त­म् अ­ना­श्रि­त्य­वि­चा­र­स्थै­वा­प्र- १५वृत्तेस् तस्य सं­श­य­पू­र्व­क­त्वा­त्­, सं­श­य­स्य च­नि­र्ण­य­नि­बं­ध­न­त्वा­त् पू- र्वम् अ­नि­र्णी­त­वि­शे­ष­स्य पश्चात् क्वचित् सं­श­य­स्या­नु­प­ल­ब्धेः­स्था- णु­पु­रु­ष­सं­श­य­व­त् । य एव हि­पू­र्व­नि­श्चि­त­स्था­णु­पु­रु­ष­वि­शे­षः प्र- तिपत्ता त­स्यै­वा­न्य­त्रो­र्ध्व­ता­सा­मा­न्यं प्र­त्य­क्ष­तो­नि­श्चि­त­व­त­स्[? ]- द्वि­शे­ष­योः स्मरतः सं­श­यो­त्प­त्ति­द­र्श­ना­त् । न चै­वं­स­त्ता­द्वै­त­त­त्त्वं २०किं वा सर्वथा शून्यम् इति संशय उ­त्प­द्य­ते पू­र्वं­त­द्वि­ष­य­नि­र्ण- या­नु­प­प­त्तेः । क्वचित् त­न्नि­र्ण­यो­त्प­त्तौ वा न­स­त्ता­द्वै­त­वा­दि­नः शून्य- वादिनो व स्वे­ष्ट­सि­द्धिः । यदि पुनः सर्वम् अ­भ्यु­प­ग­भ्य­स­त्ता- ११६द्वै­त­शू­न्य­वा­द­यो­र् अपि क्वचित् क­दा­चि­त् त­न्नि­र्ण­या­त्पु­न­र् अन्यत्र तत्त्व- सा­मा­न्य­म् उ­प­ल­ब्ध­व­त­स् तयोश् चा­नु­स्म­र­तः सं­श­य­प्र­वृ­त्ते­र्वि­चा­रः­, प्रव- र्त्तत एवेति मतं, तदापि ये­ना­त्म­ना स­त्ता­द्वै­तं पू­र्वं­नि­र्णी­तं तेनैव स­र्व­शू­न्य­त्वं रू­पा­न्त­रे­णा वा ? न तावत् प्रथमः प­क्षो­व्या­धा­ता­त्­, ०५रू­पा­न्त­रे­ण तु त­न्नि­र्ण­ये स्या­द्वा­द­म् आश्रित्य वि­चा­रः­प्र­व­र्त्त­त इत्य् एतद् आयातं । तथा च ना­ने­कां­त­वा­दि­नां वि­चा­रा­त् पू­र्व­म­ने­कां­त- त्वा­प्र­सि­द्धि­स् त­द­प्र­सि­द्धौ वि­चा­रा­प्र­वृ­त्तेः । न च वि­चा­रा­दे­वा­ने­कां- त­त्व­सि­द्धिः­, प्र­त्य­क्ष­तः प­र­मा­ग­मा­च् च­सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र- माणाद् अ­ने­कां­त­त्व­सि­द्धे­र् अ­प्र­ति­बं­धा­त्­, न चै­वं­वि­चा­रा­न­र्थ­क्यं तद्ब- १०लाद् एव त­त्त्व­सि­द्धे­र् अ­भ्यु­प­ग­मा­त्­, प्र­त्य­क्षा­द् आ­ग­मा­च् च­प्र­ति­प­न्न­त­त्त्व­स्या- पि कु­त­श्चि­द् दृ­ष्टा­दृ­ष्टा­नि­मि­त्त­व­शा­त् क­स्य­चि­त् क्वचित् क­थं­चि­त्सं­श- योत्पत्तौ वि­चा­र­स्या­व­का­शा­त्स­र्व­त्रा­ऽ­हे­तु­वा­द­हे­तु­वा­दा­भ्या­मा­ज्ञा- प्र­धा­न­यु­क्ति­प्र­धा­न­यो­स् त­त्त्व­प्र­ति­प­त्ति­वि­धा­ना­त् । त­तो­ऽ­ने­का­न्त­वा- दिन एव वादे ऽ­धि­का­रः स­दु­पा­य­त्वा­त् । क्वचित् क­दा­चि­त्क­थं- १५चित् कु­त­श्चि­त् क­स्य­चि­न् नि­श्च­य­स­द्भा­वा­त् । किंचिन् नि­र्णी­त­म् आ- श्रित्य क्वचिद् अ­न्य­त्रा­नि­र्णी­ते वि­चा­र­प्र­वृ­त्तेः स­र्व­त्र­वि­प्र­ति­प­द्य­मा­ना- नां नि­रा­श्र­य­वि­चा­र­णा­नु­प­प­त्तेः । तथा चोक्तं त­त्त्वा­र्था­लं­का­रे किंचिन् नि­र्णी­त­म् आश्रित्य विचारो ऽन्यत्र वर्त्तते । २०स­र्व­वि­प्र­ति­प­त्तौ तु क्वचिन् नास्ति वि­चा­र­णा ॥ इति ॥ ततो न वि­चा­र­सा­म­र्थ्या­त् स­द्द्र­व्य­त­त्त्व­व्य­व­स्था ना­ऽ­पि­प­र्या­य- त­त्त्व­व्य­व­स्था­, द्र­व्य­वि­क­ल­स्य प­र्या­य­मा­त्र­स्य­स­क­ल­प्र­मा­णा­वि- ११७ष­य­त्वा­त् द्र­व्यै­का­न्त­व­त् । प्र­त्य­क्ष­तो­व­र्त्त­मा­न­प­र्या­यः प्रतिभा- सत एव स­र्व­स्ये­दा­नीं­त­न­त­या प्र­ति­भा­स­मा­न­त्वा­त् । न­ष्टा­नु­त्प­न्न- योर् इ­दा­नीं­त­न­त­या प्र­ति­भा­सा­भा­वा­द् इति चेत्, ने­दा­नीं­त­न­ता­या एव द्र­व्या­भा­वे प्र­ति­भा­स­वि­रो­धा­त्­, न­ष्टा­नु­त्प­न्ना­व­स्था­द्वि­त­य­म­न­पे- ०५क्ष­मा­ण­स्य व­र्त­मा­न­ता­प्र­ती­ते­र् अ­यो­गा­त्­, नि­त्य­त्व­सा­ध­ना­च्चे­दा­नीं­त­न- ता­प्र­ती­तेः श­श्व­द­वि­च्छे­दा­दा­त्म­नो ऽ­हं­ता­प्र­ती­ति­व­त् — य­थै­व­ह्य् आत्मा सुख्य् अहं दुःख्य् अहम् इति स­र्व­दा­ऽ­प्य् अ­व­च्छि­न्ना­हं­प्र­त्य­य­वि­ष­य­भा­व­म् अ- नु­भ­व­न् न क­दा­चि­द् अहंतां सं­त्य­ज­ती­ति नित्यः, तथाव्[? ब्]अ­हि­र्व­स्त्व् अपि स­त­त­म् इ­दा­नीं­त­न­तां न जहाति प्राग् अपि इदानीं प­श्या­मि­प­श्चा- १०द् अ­पी­दा­नीं प­श्या­मी­ति न सकलो देशो वा कश्चिद् विद्यते यत्रे- दा­नीं­त­न­ता­प्र­ती­ति­र् नास्तीति त­द­व्य­व­च्छे­दः सिद्धः । ततः समस्तं वस्तु वि­वा­दा­प­न्नं नित्यम् ए­वे­दा­नी­न्त­न­त­या­प्र­ती­य­मा­न- त्वात्, प्र­ति­क्ष­ण­वि­ना­शि­त्वे त­द्वि­रो­धा­त् । स्या­न्म­तं­, पू­र्वे­दा­नीं­त­न­ता­न्या पाश्चात्या च­व­र्त्त­मा­ने­दा­नीं­त- १५नता, न ततस् तयोः सं­ता­ना­वि­च्छे­दः­, प्र­ति­क्ष­णं­त­द्वि­च्छे­दा­द् इ- ति । तद् अ­स­त्­, त­द्वि­च्छे­द­ग्रा­हि­णः क­स्य­चि­द् अ­सं­भ­वा­त् । नहि ता- वत् सां­प्र­ति­क­म् इ­द­नीं­त­न­ता­याः सं­वे­द­नं­पू­र्वा­प­रे­दा­नीं­त­न­ता­सं­वे- द­न­वि­च्छे­दं ग्र­ही­तु­म् अलं तदा स्वयम् अ­भा­वा­त् । ना­प्य­नु­मा­नं त- द्वि­च्छे­दा­वि­ना­भा­वि­लिं­ग­ग्र­ह­णा­सं­भ­वा­त् । यो हि क­दा­चि­त् २०क्वचित् पू­र्वा­प­रे­दा­नीं­त­न­वि­च्छे­द­म् उ­प­ल­भ­ते स ए­व­त­त्स्व­भा­व­स्य त­त्का­र्य­स्य वा लिंगस्य ते­ना­वि­ना­भा­वं सा­क­ल्ये­न त­र्क­ये­त् न पुनर् अन्यो ऽ­ति­प्र­सं­गा­त् । न च स्व­यं­पू­र्वा­प­र­का­ल­म­व्या­प्नु­व­न् ११८पू­र्वा­प­रे­दा­नीं­त­न­ता­सं­व­दे­न­यो­र् वि­च्छे­द­मु­प­ल­ब्धुं समर्थः । सन्तान- स् तादृक् समर्थ इति चेत्, न, त­स्या­व­स्तु­त्वे स­क­ल­सा­म­र्थ्या- नु­प­प­त्तेः­, वस्तुत्वे पुनर् आत्मन एव संतान इ­ति­ना­म­क­र­णा- न् नि­त्या­त्म­सि­द्धेः । स्यान् मतिर् एषा ते, पू­र्वा­पू­र्वे­दा­नीं­त­न­ता­सं­वे­द- ०५ना­हि­त­वा­स­ना­प्र­बो­धा­त् त­द्वि­च्छे­द­नि­श्च­यो­त्प­त्ते­र् न­नि­त्या­त्म­सं­सि- द्धिर् इति, साऽपि न सम्यक् । पू­र्वा­प­रे­दा­नीं­त­न­ता­नि­श्च­य­स्यै­व त­त्सं­वे­द­ना­हि­त­वा­स­ना­प्र­बो­धा­द् उ­त्प­त्ते­र्य­था­नु­भ­व­नि­श्च­यो­प­ज­न­न­सं- भवात् न पू­र्वा­पू­र्व­वि­च्छे­दो ऽ­नु­भू­तः । ननु प्र­त्य­क्ष­तः­स्व­रू­पा- नुभव एव सं­वे­द­न­स्य पू­र्वा­प­र­सं­वे­द­न­वि­च्छे­दा­नु­भ­वै­ति चेन् न १०त­द­वि­च्छे­दा­नु­भ­व­स्या­पि स्व­रू­पा­नु­भ­व­रू­प­त्व­सि­द्धे­र­प्र­ति­बं­धा­त् । पू­र्व­स्मा­त् प­र­स्मा­च् च सं­वे­द­ना­द् इदं सं­वे­द­नं वि­च्छि­न्न­मि­ति निश्च- योत्पत्तेः सं­वे­द­न­स्व­रू­पा­नु­भ­व­स् त­द्वि­च्छे­दा­नु­भ­व ए­वे­ति­चे­त्­, ना­वि­च्छि­न्न­म् अहम् आ­मु­हू­र्त्ता­दे­र् अ­न्व­भ­व­म् इ­त्य­वि­च्छे­द­नि­श्च­य­प्रा­दु­र्भा­वा- त् त­द­वि­च्छे­दा­नु­भ­व­स्यै­व सिद्धेस् ततो नि­रं­त­र­मि­दा­नीं­त­न­त­या १५v[? :ब्]अ­हि­र­न्त­श् च वस्तुनः प्र­ती­य­मा­न­त्वं क­थं­चि­न्नि­त्य­त्व­म् एव साध- यतीति नातः क्ष­ण­स्थि­ति­प­र्या­य­मा­त्र­सि­द्धिः नाप्य् अ­नु­मा­ना­ल्लिं- गा­भा­वा­त् । यत् सत् तत् सर्वं क्ष­ण­स्थि­ती­ति प­र्या­य­मा­त्रं­नि­त्य­द्र- व्यमात्रे क्र­म­यौ­ग­प­द्या­भ्या­म­र्थ­क्रि­या­वि­रो­धा­त्स­र्वा­नु­प­प­त्ते­र् इत्य् अनु- मानं प­र्या­य­मा­त्र­व­स्तु­सा­ध­न­म् इति चेत्, न, वि­रु­द्ध­सा­ध­ना­द् अस्य २०वि­रु­द्ध­त्वा­त् । तथा हि — यत् सत् तत् स­र्वं­द्र­व्य­प­र्या­य­रू­पं जा­त्यं­त­रं प­र्या­य­मा­त्रे स­र्व­था­ऽ­र्थ­क्रि­या­वि­रो­धा­त्द्र­व्य­मा­त्र­व­त् स­त्त्वा­यो­गा­द् इति नि­रू­पि­त­प्रा­यं । ततः सूक्तं न­प­र्या­यै­कां­त- ११९व्यवस्था प्र­मा­णा­भा­वा­त् द्र­व्यै­कां­त­वि­द् इति । पृ­थ­ग्भू­त­प­र­स्प­र- नि­र­पे­क्ष­द्र­व्य­प­र्या­य­व्य­व­स्था­ऽ­प्य् अनेन प्रत्युक्ता त­त्रा­ऽ­पि­प्र­मा­णा- भा­वा­वि­शे­षा­त् । न हि प्र­त्य­क्ष­तः सर्वथा पृ­थ­ग्भू­त­यो­र्द्र­व्य­प- र्याययोः प्र­ती­ति­र् अस्ति तयोर् अ­वि­ष्व­ग्भू­त­यो­र् एव स­र्व­दा­सं­वे­द­ना­त् । ०५स­म­वा­या­त् तथा प्र­ती­ति­र् इति चेत्, सो ऽपि स­म­वा­य­स् ताभ्यां प­दा­र्था­न्त­र­भू­तो न प्र­त्य­क्ष­तः सिद्धस् त­दा­त्म­क­स्यै­व­क­थं­चि­त् तस्य प्रतीतेः । अथ स­म­वा­य­स­म­वा­यि­नोः प­र­स्प­र­म् आ­त्म­नो­श् चताभ्या- म् अ­भे­द­प्र­त्य­य­हे­तु­र् इत्य् अ­भि­धी­य­ते­, न तर्हि प्र­त्य­क्ष­तो­भे­द­प्र­ति- भासो नाऽप्य् अ­नु­मा­ना­त् द्र­व्य­प­र्या­य­यो­र् भे­दै­का­न्तः सि­द्ध­स्त­था­वि- १०ध­हे­त्व­भा­वा­त् । ननु द्र­व्य­प­र्या­यौ मिथो भि­न्नौ­भि­न्न­प्र­ति­भा­स- त्वात् । यौ यौ भि­न्न­प्र­ति­भा­सौ तौ तौ भिन्नौ य­था­घ­ट­प­टौ तथा च द्र­व्य­प­र्या­यौ भि­न्न­प्र­ति­भा­सौ तस्माद् भिन्नाव् इ­त्य­नु­मा­ना­त् मिथो भि­न्न­द्र­व्य­प­र्या­य­व्य­व­स्था भवत्य् एवेति चेत्, न, हे­तो­र­सि­द्ध­त्वा- त्, भि­न्न­प्र­ति­भा­स­त्वं हि द्र­व्य­प­र्या­य­यो­र् न प्र­त्य­क्ष­तः­स­र्व­था­ऽ­स्ती- १५ति स­म­र्थि­तं प्राक् । अ­नु­मा­ना­द् भि­न्न­प्र­ति­भा­स­त्व­म् इति चेत्किम् अ- स्माद् ए­वा­नु­मा­ना­द् अ­नु­मा­ना­न्त­रा­द् वा । न ता­व­दा­द्यः प­क्षः­प­र­स्प­रा- श्र­या­नु­षं­गा­त् । सिद्धे ह्य् अतो ऽ­नु­मा­ना­द् भि­न्न­प्र­ति­भा­सि­त्वे­स­ती­द­म् अनु- मानं सि­ध्य­ति­, सिद्धे वा­ऽ­स्मि­न्न् अ­नु­मा­ने भि­न्न­प्र­ति­भा­स­त्व­मि­ति ग­त्य­न्त­रा­भा­वा­त् । अ­नु­मा­ना­न्त­रा­द् भि­न्न­प्र­ति­भा­स­त्व­सि­द्धौ­त­द् एव २०वाच्यं द्र­व्य­प­र्या­यौ भि­न्न­प्र­ति­भा­सौ­वि­रु­द्ध­ध­र्मा­धि­क­र­णा­त्वा­त् यौ यौ वि­रु­द्ध­ध­र्मा­धि­क­र­णौ तौ तौ स­र्व­था­भि­न्न­प्र­ति­भा­सौ यथा ज­ला­न­लौ तथा च द्र­व्य­प­र्या­यौ तस्माद् भि­न्न­प्र­ति­भा­सा­वि­त्य् अनुमा- १२०नस्य प्र­त्य­क्ष­वि­रु­द्ध­प­क्ष­त्वा­त्का­ला­त्य­या­प­दि­ष्ट­त्वा­च् च हेतोर् नातः सा­ध्य­सि­द्धिः । ए­ते­ना­व­य­वा­व­य­वि­नो­र् गु­ण­गु­णि­नोः क्रियाक्रि- यावतोः सा­मा­न्य­त­द्व­तोः वि­शे­ष­त­द्व­तो­श् च प­र­स्प­र­तः­स­र्व­था भेदे साध्ये प्र­यु­ज्य­मा­न­स्य हेतोः का­ला­त्य­या­प­दि­ष्ट­त्वं­प्र­ति­व­र्णि­तं ०५पक्षस्य प्र­त्य­क्ष­बा­धि­त­त्वा­त् । क­थं­चि­त् ता­दा­त्म्य­व­र्त्ति­नो­रे­वा­वि- ष्व­ग्भू­त­यो­स् तयोः प्र­त्य­क्ष­बु­द्धौ प्र­ति­भा­स­ना­त् । क­थं­चि­द्भे­दे साध्ये सि­द्ध­सा­ध्य­ता­प­त्ति­स् तत्र प्र­त्य­क्ष­स्य भ्रां­त­त्वा­द­बा­ध­क­त्वे व्[? :ब्]अहिरं- तश् च न किंचित् प्र­त्य­क्ष­तः सिध्येत् भ्रांताद् अ­पि­प्र­त्य­क्षा­त् क­स्य­चि­त् सिद्धौ प्र­त्य­क्ष­त­दा­भा­स­व्य­व­स्था किम् अ­र्थ­मा­स्थी­ये­त ? १०न च भ्रांतं प्र­त्य­क्षं­ध­र्मि­दृ­ष्टा­न्त­हे­तु­व्य­व­स्था­प­ना­या­लं­, यतो ऽ- नु­मा­न­म् अ­त्यं­त­भे­द­म् अ­व­य­वा­व­य­व्या­दी­नां­व्य­व­स्था­प­य­द­भे­द­प्र­ति­भा- सिनः प्र­त्य­क्ष­स्य बा­ध­क­म् अ­नु­म­न्ये­म­हि ततो ऽ­नु­मा­नं­क­स्य­चि­द् बा- धकं साधकं वा स्वयम् अ­नु­रु­च्य­मा­ने­न प्र­त्य­क्ष­म­भ्रा­न्तं ध­र्मि­दृ­ष्टां- त­हे­तु­वि­ष­य­म् उ­र­री­क­र्त्त­व्यं तच् चो­र­री­कु­र्व­ता न­द्र­व्य­प­र्या­यौ पर- १५स्परम् अ­त्यं­त­भि­न्नौ प्र­ति­ज्ञा­त­व्यौ प्र­त्य­क्ष­बु­द्धौ स­कृ­द­पि तथा प्र­ति­भा­सा­भा­वा­त् ततो न द्र­व्य­प­र्या­य­पृ­थ­ग्व्य­व­स्था­यु­क्ति­म­ती द्र­व्य­व्य­व­स्था­व­त् प­र्या­य­व्य­व­स्था­व­च् चेति प्र­पं­च­तो­ऽ­न्य­त्र प­री­क्षि­तं प्र­ति­प­त्त­व्य­म् । अत्रापरः प्राह, द्व­या­त्म­क­म् एकं त­त्त्वं­व्य­व­ति­ष्ठ­ते द्र­व्य­मा­त्र­स्य २०प­र्या­य­मा­त्र­स्य च पृ­थ­ग्भू­त­द्र­व्य­प­र्या­य­मा­त्र­व­त्व्य­व­स्था­नु­प­प­त्ते­र् इति । सो ऽप्य् एवं प्र­ष्ट­व्यः­, किं सर्वथा द्वै­या­त्म­क­मे­क­स्या­र्प्य­ते क­थं­चि­द् वा ? प्र­थ­म­प­क्षे द्वै­या­त्म्य­म् ए­का­र्प­ण­या विरुद्धं न­व्य­व­ति­ष्ठ­त एव, यो ह्य् आत्म[? :-]१२१द्र­व्य­प्र­ती­त­हे­तु­र् यश् च प­र्या­य­प्र­ती­ति­नि­मि­त्तं तौचेत् प­र­स्प­रं भिन्नाव् आ- त्मानौ कथं त­दा­त्म­क­म् एकं तत्त्वं स­र्व­था­व्य­व­ति­ष्ठ­ते भि­न्ना­भ्या­मा­त्म- भ्याम् अ­भि­न्न­स्यै­क­त्व­वि­रो­धा­त् । यदा त्व् ए­क­स्मा­द् अ­भि­न्नौ­ता­वा­त्मा­नौ स्यातां तदाप्य् एकम् ए­वा­व­ति­ष्ठ­ते स­र्व­थै­क­स्मा­द् अ­भि­न्न­यो­स्त­यो­र् एकत्व- ०५सिद्धेर् इति न द्वैयात्म्यं वि­रु­द्ध­त्वा­त् । को ह्य् अ­बा­लि­शः­प्र­मा­ण­म् अंगी- कुर्वन् द्वा­वा­त्मा­नौ स­र्व­थै­क­स्य वस्तुनो भिन्नो स्व­य­म­र्प­ये­त्­, ततो द्वैया- त्म्यं द्व्या­त्म­क­त्वं तत्त्वं स­र्व­थै­का­र्प­ण­या वि­रु­द्ध­मे­वे­ति म­न्त­व्य­म् । कथम् इ­दा­नी­म् अ­वि­रु­द्धं तत्त्वं सिध्येद् इति चेत्, उच्यते — "धर्मी च धर्मश् च मिथस् त्रिधेमौ न सर्वथा ते­ऽ­भि­म­तौ वि­रु­द्धौ­" । १०ते तवः भ­ग­व­तो ऽर्हतः स्या­द्वा­दि­न इमौ प्र­त्य­क्ष­तः­प्र­ति­भा­स­मा­नौ सर्वथा स­र्वे­णा­ऽ­पि प्र­का­रे­णा­नु­मा­ना­दि­प्र­ति­भा­स­वि­शे­षे­ण वि- रुद्धौ नेति संबंधः । कौ ताव् इमौ धर्मी च ध­र्म­श्चे­ति ध­र्मि­ध­र्मा­व् इ- त्य् अर्थः । किं तौ सर्वथा मिथो भिन्नाव् ए­वा­भि­न्ना­व् ए­व­भि­न्ना­भि- न्नाव् एव त्रिधा वा कल्प्येते । न तावत् प्रथमः प­क्षः­प्र­मा­ण­वि­रो­धा­त् । १५नाऽपि द्वितीयः स­हा­न­व­स्था­वि­रो­धा­त् । नाऽपि तृतीयो वि­क­ल्पः­, भिन्नौ चाभिन्नौ चेत्य् उ­भ­य­दो­षा­नु­षं­गे­ण वि­रु­द्ध­त्वा­द् इ­ति­क­थ­म् अवि- रुद्धौ तौ यतस् ते ऽ­भि­म­ता­व् इति न म­न्त­व्य­म्­, त्रि­धा­पि­त­यो­र् अ­भि­म­त- त्वात् । तथा हि — ध­र्मि­ध­र्मौ स्याद् अ­भि­न्नौ­द्र­व्या­र्थि­क­प्रा­धा­न्या­त्­, स्याद् भिन्नौ प­र्या­या­र्थि­क­प्रा­धा­न्या­त्­, स्यान् मिथो भि­न्नौ­चा­भि­न्नौ २०च क्र­मा­र्पि­त­द्व­या­द् इति त्रिभिः प्र­का­रैः­स्या­द्वा­द­न्या­य­वा­दि­भि- र् व्य­व­स्था­प्य­ते । न पुनः स­र्व­था­ऽ­र्पि­तौ त्रि­धा­पि­ध­र्म­ध­र्मि­णौ प्रत्य- १ द्रव्यम् इति पु­स्त­का­न्त­रे । १२२क्षा­दि­प्र­मा­ण­वि­रु­द्धौ ते ऽ­भि­म­तौ­, ततो वाक्यंन ध­र्म­मा­त्रं न ध- र्मिमात्रं वा प्र­ति­पा­द­य­ती­ति न स­र्व­था­प्य् अ­भि­न्नौ­ध­र्म­ध­र्मि­णौ न सर्वथा भिन्नौ नाऽपि सर्वथा भि­न्ना­भि­न्नौ­प्र­ती­ति­वि­रो­धा­त् । द्र­व्यै­का­न्त­स्य प­र्या­यै­का­न्त­स्य च­प­र­स्प­र­नि­र­पे­क्ष­पृ­थ­ग्भू­त­द्र- ०५व्य­प­र्या­यै­का­न्त­व­त् व्य­व­स्था­नु­प­प­त्तेः स­म­र्थ­ना­त्­, त­त्र­यु­क्त्य­नु­शा- स­ना­यो­गा­त् । किं पुनर् यु­क्त्य­नु­शा­स­न­म् इत्य् आहुः — दृ­ष्टा­ग­मा­भ्या­म् अ­वि­रु­द्ध­म् अर्थ- प्र­रू­प­णं यु­क्त्य­नु­शा­स­नं ते । प्र­ति­क्ष­णं स्थि­त्यु­द­य­व्य­या­त्म- १०त­त्त्व­व्य­व­स्थं सद् इ­हा­र्थ­रू­प­म् ॥ ४९ ॥ टीका — दर्शनं दृष्टं प्र­त्य­क्षं­, आ­प्त­व­च­न­म् आगमः । दृष्टं चा­ग­म­श् च दृ­ष्टा­ग­मौ ताभ्याम् अ­वि­रु­द्ध­म् अ­बा­धि­त­वि­ष­यं यद् अ­र्था­त्सा­ध­न­रू­पा­द् अ- र्थस्य साध्यस्य प्र­रू­प­णं तद् एव यु­क्त्य­नु­शा­स­नं­यु­क्ति­व­च­नं ते तव भ­ग­व­तो ऽ­भि­म­ता­म् इति प­द­घ­ट­ना । त­त्रा­र्थ­स्य­प्र­रू­प­णं यु­क्त्य­नु­शा- १५सनम् इति वचने प्र­त्य­क्ष­म् अपि यु­क्त्य­नु­शा­स­नं प्र­स­ज्ये­त­त­द्व्य- व­च्छे­दा­र्थ­म् अर्थात् प्र­रू­प­ण­म् इति व्या­ख्या­य­ते सा­म­र्थ्या­द­र्थ­स्य त- द् इति प्रतीतेः । त­था­ऽ­पि शीतो ऽग्निर् द्र­व्य­त्वा­ज् ज­ल­व­द् इति, प्रे- त्या­सु­ख­प्र­दो धर्मः क­र्म­त्वा­द् अ­ध­र्म­व­द् इति च­प्र­त्य­क्ष­वि­रु­द्ध­म् आ­ग­म­वि- रुद्धं चा­र्थ­प्र­रू­प­णं यु­क्त्य­नु­शा­स­नं प्राप्तम् इति न­शं­क­नी­य­म् । दृष्टा- २०ग­मा­भ्या­म् अ­वि­रु­द्ध­म् इत्य् आ­भि­धा­ना­त् । त­था­चा­न्य­था­ऽ­नु­प­प­न्न­त्व- नि­य­म­नि­श्च­य­ल­क्ष­णा­त् सा­ध­ना­त् सा­ध्या­र्थ­प्र­रू­प­णं­यु­क्त्य­नु­शा­स­न- १२३म् इति प्र­का­शि­तं भवति दृ­ष्टा­ग­मा­भ्या­म­वि­रो­ध­स्या­न्य­था­नु­प­प­त्ते- र् इति दे­वा­ग­मा­दौ नि­र्णी­त­प्रा­य­म् । अ­त्रो­दा­ह­र­णा­मु­च्य­ते — प्रति- क्षणं स्थि­त्यु­द­य­व्य­या­त्मा­र्थ­रू­पं सत्त्वाद् इति । न ता­व­त्प्र­त्य­क्ष- विरुद्धः पक्षः, स्थि­त्यु­द­य­व्य­या­त्म­नो ऽ­र्थ­रू­प­स्य­व्[? :ब्]अ­हि­र्घ­टा­दे­र् इवांत- ०५रात्मनो ऽपि सा­क्षा­द­नु­भ­वा­त्­, स्थि­ति­मा­त्र­स्य­स­र्व­त्रा­सा­क्षा­त्क­र- णाद् उ­द­य­व्य­य­मा­त्र­व­त् । न चायं स्थि­त्यु­द­य­व्य­या­त्म­नो­ऽ­र्थ­रू­प- स्या­नु­भ­वः सु­नि­श्चि­ता­सं­भ­व­द् बा­ध­क­प्र­मा­णा­त् प्र­ति­क्ष­ण­म­नु­प­प­न्नः का­ला­न्त­रे स्थि­त्यु­द­य­व्य­य­द­र्श­ना­त् त­त्प्र­ती­ति­सि­द्धे­र् अ­न्य­था­स­कृ­द् अपि त­द­यो­गा­त् ख­र­वि­षा­णा­दि­व­द् इति न प्र­त्य­क्ष­वि­रो­धः । ना­ऽ­प्या­ग- १०म­वि­रो­धो ऽस्य यु­क्त्य­नु­शा­स­न­स्य सं­भा­व्य­ते । "­उ­त्पा­द­व्य­य­ध्रौ­व्य- युक्तं सद् इति" प­र­मा­ग­म­स्य प्र­सि­द्घ­त्वा­त्स­र्व­थै­का­न्ता­ग­म­स्या- प्र­सि­द्धे­र् दृ­ष्टे­ष्ट­वि­रु­द्धा­र्था­भि­धा­यि­त्वा­त्प्र­ता­र­क­पु­रु­ष­व­च­न­व­द् इति नि- रवद्यः पक्षः प्र­ति­क्ष­णं स्थि­त्यु­द­य­व्य­या­त्म­क­स्य­वि­वा­दा­ध्या- सितस्य सा­ध्य­ध­र्म­स्य जी­वा­दे­र् अ­र्थ­रू­प­स्य च­सा­ध्य­ध­र्मि­णः प्र- १५सि­द्ध­स्या­भि­धा­ना­त् । तथा हेतुश् च सत्त्वाद् इति ना­सि­द्धः­स­र्व- त्रा­र्थ­रू­पे त­द­भा­वे स­र्वा­भा­व­प्र­सं­गा­त् । नाऽपि सं­दि­ग्धः­स­र्व­त्र सत्त्वस्य संदेहे सं­दे­ह­स्या­ऽ­पि स­त्त्व­नि­श्च­य­वि­रु­द्ध­त्वा­त् । नाप्य् अ- ज्ञा­ता­सि­द्धो हेतुः सर्वस्य वादिनः स­त्त्व­प­रि­ज्ञा­ना­भा­वे­वा­दि­त्व- वि­रो­धा­त् । नाप्य् अ­नै­का­न्ति­कः कार्त्स्न्यतो देशतो वा वि­प­क्षा­वृ- २०त्तित्वात् । द्रव्येण स्थि­ति­म­ता ज­न्म­व्य­य­र­हि­ते­न स­ता­प­र्या­य­मा- त्रेण चो­त्पा­द­व्य­य­व­ता स्थि­ति­शू­न्ये­न हेतोर् अ­ने­का­न्त इति चेत्, न सत्त्वस्य व­स्तु­त्व­स्व­रू­प­स्य हे­तु­त्वा­त् स­त्त्व­ध­र्म­स्य­न­य­वि­ष­य­स्य १२४हे­तु­त्वा­न­भ्यु­प­ग­मा­त् । न च द्र­व्य­मा­त्रं व­स्तु­प­र्या­य­मा­त्रं वा तस्य व­स्त्वे­क­दे­श­त्वा­त् द्र­व्य­प­र्या­या­त्म­नो जा­त्यं­त­र­स्य व­स्तु­नः­प्र­मा­ण- सि­द्ध­त्वा­त् । न च द्रव्यस्य प­र्या­य­स्य वा­व­स्तु­त्वा­भा­वा­द­व­स्तु- त्व­प्र­सं­ग­स् तस्य व­स्त्वे­क­दे­श­त्वे­न व­स्तु­त्वा­व­स्तु­त्वा­भ्या­म­व्य­व­स्था- ०५नात् स­मु­द्रै­क­दे­श­स्य स­मु­द्र­त्वा­स­मु­द्र­त्वा­भ्या­म­व्य­व­स्था­न­व­त् । न च व­स्तु­त्व­स्य सत्त्वस्य हेतुत्वे त­दे­क­दे­शे­न­द्र­व्य­स­त्त्वे­न पर्या- य­स­त्त्वे­न वा व्य­भि­चा­रो­द्भा­व­ना युक्ता सर्वस्य हे­तो­र्व्य­भि­चा­र­प्र- संगात् स­क­ल­ज­न­प्र­सि­द्ध­स्य व­ह्न्या­दि­सि­द्धौ­धू­मा­दि­सा­ध­न- स्यापि त­दे­क­दे­शे­न पां­डु­त्वा­दि­ना व्य­भि­चा­र­म् उ­द्भा­व­य­न्क­थ- १०म् अ­ने­ना­पा­क्रि­ये­त ? धूमस्य हेतुत्वे त­दे­क­दे­शे­न­पां­डु­त्वा­दि­ना न व्य­भि­चा­र­स् त­न्मा­त्र­स्या­हे­तु­त्वा­द् इति चेत् तर्हि स­त्त्व­स्य­व­स्तु- त्व­रू­प­स्य हे­तु­त्वे­न त­दे­क­दे­शे­न द्र­व्य­स­त्त्वे­न­प­र्या­य­स­त्त्वे­न वा कथम् अ­नै­कां­ति­क­त्व­म् उ­द्भा­व­ये­त् न चेद् अस्वस्थः । ननु चसत्त्वं व­स्तु­त्व­वि­रु­द्धं वि­प­र्य­य­स्यै­व सा­ध­ना­द् इति न म­न्त­व्य­म् । १५स्थि­ति­मा­त्र इ­वो­द­य­व्य­य­मा­त्रे ऽपि त­द­सं­भ­वा­त् । तथाहि — सत्त्व- म् इदम् अ­र्थ­क्रि­य­या व्याप्तं त­द­भा­वे त­द्वि­रो­धा­त्ख­पु­ष्प­व­त्­, सा च क्र­म­यौ­ग­प­द्या­भ्यां व्याप्ता त­द­भा­वे त­द­भा­वा­त् तद्वत् । तेच क्र­म­यौ­ग­प­द्ये प्र­ति­क्ष­णं स्थि­त्यु­द­य­व्य­या­त्म­क­त्वे­न­व्या­प्ते तद्स्थि- त्ये­का­न्ता­द् उ­द­य­व्य­यै­का­न्ता­द् इव नि­व­र्त्त­मा­नं त­तः­क्र­म­यौ­ग­प­द्ये २०नि­व­र्त्त­ये­त्­, ते च नि­व­र्त्त­मा­ने स्व­व्या­प्या­म् अ­र्थ­क्रि­यां­नि­व­र्त्त­य­तः­, सा च नि­व­र्त्त­मा­ना स्वव्याप्यं सत्त्वं नि­व­र्त्त­य­ती­ति­, ततो नि­व­र्त्त­मा­नं सत्त्वं ती­रा­द­र्शि­श­कु­नि­न्या­ये­न प्र­ति­क्ष­णं­स्थि­त्यु- १२५द­य­व्य­या­त्म­न्ये­वा­र्थ­रू­पे ब्[? :]य­ति­ष्ठ­त इति क­थं­वि­प­र्य­यं साध- येद् यतो वि­रु­द्ध­म् अ­भि­धी­ये­त । सपक्षे स­त्त्वा­भा­वा­द­सा­धा­र­णा­नै- कान्तिको हेतुर् इति चेत्, को ऽयम् अ­सा­धा­र­णो नाम ? स­प­क्ष­वि- प­क्ष­यो­र् असन्न् अ­सा­धा­र­ण इति चेत् स किं त­त्र­नि­श्चि­ता­स­द्भा­वः ०५सं­दि­ग्धा­स­द्भा­वो वा ? प्र­थ­म­प­क्षे ना­नै­कां­ति­कः स्यात्, सर्वथा विपक्षे नि­श्चि­ता­स­त्त्व­स्य स­म्य­ग्धे­तु­त्वा­त्­, स­म्य­घे­तो­र्वि­प­क्षा­स­त्त्व- नि­य­म­नि­श्च­य­ल­क्ष­ण­त्वा­त् त­द­भा­वे सपक्षे सतो ऽ­पि­ग­म­क­त्वा­यो- गात् । स­प­क्ष­स­त्त्व­नि­य­म­स्य हे­तु­ल­क्ष­ण­त्वा­व्य­व­स्थि­ते­स्त­द­भा­वे- ऽपि हेतोर् ग­म­क­त्व­सि­द्धेः । यदि पु­न­र्द्वि­ती­यः प­क्षः­स­प­क्ष­वि­प- १०क्षयोः सं­दि­ग्धा­स­द्भा­वो ऽ­नै­कां­ति­क इति चेत् तदा न स­त्त्वा­दि­ति हेतुर् अ­सा­धा­र­णा­नै­कां­ति­कः प्र­मा­ण­ब­ला­द् वि­प­क्षे­त­स्या­स­द्भा­व­नि- श्चयात् सं­श­या­सं­भ­वा­द् अ­नै­कां­ति­क­त्व­वि­रो­धा­त् । सं­श­य­हे­तु­र् अ- नै­कां­ति­क इति सा­मा­न्य­तो ऽ­नै­का­न्ति­क­ल­क्ष­ण­प्र­सि­द्धेः । ततो ऽ­सि­द्ध­वि­रु­द्धा­नै­कां­ति­क­त्व­वि­मु­क्त­त्वा­त् सूक्तम् इ­दं­यु­क्त्य­नु­शा- १५स­नो­दा­ह­र­णं प्र­ति­क्ष­णं स्थि­त्यु­द­य­व्य­या­त्म­क­म­र्थ­रू­पं­स­त्त्वा­द् इ- ति । ननु च येन रूपेण स्थितिर् व­स्तु­न­स् तेन स्थितिर् ए­व­ये­नो­द- यस् ते­नो­द­य एव येन व्ययस् तेन व्यय एवेति व्य­व­स्था­यां­ना­ने- का­न्ता­त्म­क­व­स्तु­सि­द्धिः स्थि­त्या­द्ये­का­न्त­स्यै­व प्र­सि­द्धेः­, इतिन म­न्त­व्यं­, त­त्त्व­व्य­व­स्थ­म् इति व­च­ना­त्­, त­त्र­स्थि­त्यु­द­य­व्य­या­त्मा­र्थ- २०रूपं प्र­ति­क्ष­ण­म् अ­व्य­व­स्थं न विद्यते व्य­व­स्था­ऽ­स्ये­ति­व्या­ख्या­ना­त् । येन हि रूपेण वस्तु तिष्ठति ते­नो­त्प­द्य­ते नश्यति च, स्थितं स्थास्यति च उ­त्प­न्न­म् उ­त्प­त्स्य­ते च नष्टं नंक्ष्यति च । येन १२६चो­त्प­द्य­ते तेन तिष्ठति नश्यति च उत्पन्नं स्थि­तं­न­ष्टं च उत्प- त्स्यमानं स्था­स्य­न्नं­क्ष्यं­श् च । येन च न­श्य­ति­ते­नो­त्प­द्य­ते तिष्ठति च तथा नष्टम् उत्पन्नं स्थितं च नंक्ष्यत्य् उ­त्प­त्स्य­ते­स्था­स्य­ति चेति न क्वचिद् व्यवस्था ये­नै­का­न्त­प्र­सं­गः­; क­थं­चि­द­व्य­व­स्थि­त­स्यै­व ०५त­त्त्व­स्या­र्थ­क्रि­या­का­रि­त्व­प्र­सि­द्धेः । पटम् उ­दा­ह­र­णी­कृ­त्य­स­र्व­म् एत- द् व­क्त­व्यं­, तथा हि — पटः प्रा­रं­भ­क्ष­णा­पे­क्ष­यो­त्प­द्य­ते­ति­ष्ठ­ति वि­न­श्य­ति चा­ना­रं­भ­स­म­या­पे­क्ष­या द्वि­ती­य­क्ष­णा­पे­क्ष­या तू­त्प­त्स्य­ते­स्था­स्य­ति नंक्ष्यति च नि­र्वृ­त्त­स्व­रू­पा­पे­क्ष­यो­त्प­न्नः स्थितो नष्टश् च­पू­र्वा­वि- नि­र्वृ­त्त­रू­पे­णे­ति­, प्रा­ती­ति­क­म् एतत् । १०ननु चैकम् एव वस्तु ना­ना­स्व­भा­व­म् एवम् आयातं तच् च­वि­रु­द्धं कुतो ऽ­व­ति­ष्ठ­त इत्य् आहुः — ना­ना­त्म­ता­म् अ­प्र­ज­ह­त् तद् एक- म् ए­का­त्म­ता­म् अ­प्र­ज­ह­च् च नाना । अं­गां­गि­भा­वा­त् तव वस्तु तद् यत् १५क्रमेण वाग् वाच्यम् अ­नं­त­रू­प­म् ॥ ५० ॥ टीका — यद् एकं वस्तु स­त्त्वै­क­त्व­प्र­त्य­भि­ज्ञा­ना­त् सिद्धं तन् ना­ना­त्म­ता­म् अ­प­रि­त्य­ज­द् एव वस्तुत्वं ल­भ­ते­, स­मी­ची­न­ना­ना­प्र- त्य­य­वि­ष­य­त्वा­त् यत् तु ना­ना­त्म­तां जहाति न तद् वस्तु य­था­प­र- प­रि­क­ल्पि­ता­त्मा­द्य­द्वै­तं­, वस्तु च वि­वा­दा­प­न्नं जी­वा­दि­त­स्मा­न् ना- २०ना­त्म­ता­म् अ­प्र­ज­ह­द् एव प्र­ति­प­त्त­व्यं । तथा य­द­बा­धि­त­ना­ना­प्र­त्य­य­ब- लान् नाना प्रसिद्धं तद् ए­का­त्म­ता­म् अ­ज­ह­द् एव तव व­स्तु­स­म्म­तं तस्या- १२७न्यथा व­स्तु­त्व­वि­रो­धा­त्प­रा­भ्यु­प­ग­त­नि­र­न्व­य­ना­ना­क्ष­ण­व­त् । ततो जी­वा­दि­प­दा­र्थ­जा­तं प­र­स्प­रा­ज­ह­द्वृ­त्त्ये­का­ने­क­स्व­भा­वं­व­स्तु- त्वा­न्य­था­नु­प­प­त्ते­र् इति यु­क्त्य­नु­शा­स­नं । तत् कथं वा­चा­व­क्तुं शक्यत इति न शं­क­नी­यं क्रमेण तस्य वा­ग्वा­चि­त्वा­त् । न हि ०५यु­ग­प­द् ए­का­त्म­त­या ना­ना­त्म­त­या च व­स्तू­च्य­ते वाचा तादृश्या वाचो ऽ­सं­भ­वा­त् । न चैवं क्रमेण प्र­व­र्त्त­मा­ना­या वा­चो­ऽ­स­त्य­त्व- प्र­सं­ग­स् तस्याः स्व­वि­ष­ये नानात्वे चैकत्वे चां­गां­गि­भा­वा­त्प्र­वृ- त्तेः । स्याद् एकम् एवेति वाचा हि प्र­धा­न­भा­वे­नै­क­त्वं वा­च्यं­गु­ण- भावेन नानात्वं स्यान् नानैव वस्त्व् इति वाचा प्र­धा­न्ये­न­ना­ना­त्वं १०वाच्यं गु­ण­भा­वे­नै­क­त्व­म् इति कथम् ए­व­मे­क­त्व­ना­ना­त्व­वा­चो­र- सत्यता स्यात् ? स­र्व­थै­क­त्व­वा­चा ना­ना­त्व­नि­रा­क­र­णा­त् नाना- त्व­नि­रा­क­र­णे हि त­थै­क­त्व­स्या­पि त­द­वि­ना­भा­वि­नो­नि­रा­क­र­ण- प्र­सं­गा­द् अ­स­त्य­त्व­प­रि­प्रा­प्ते­र् अ­भी­ष्ट­त्वा­त्त­था­ऽ­नु­प­ल­भ्य­मा­न­त्वा­त् । ना­ना­त्व­वा­चा चै­क­त्व­स्य नि­रा­क­र­णा­त् त­न्नि­रा­क­र­णे त­द­वि­ना- १५भा­वि­ना­ना­त्व­नि­रा­कृ­ति­प्र­सं­गा­त् स­त्य­त्व­वि­रो­धा­त् । त­तः­क्र­मे- णा­नं­त­रू­पं यद् वस्तु तत् त­वां­गां­गि­भा­वा­द् एव वा­ग्वा­च्यं­बो­द्ध­व्य­म् । अंगं ह्य् अ­प्र­धा­न­मं­गि प्रधानं त­द्भा­वो­गु­ण­प्र­धा­न­भा­व­स् तम् आ- श्रित्य ना­ना­त्वै­क­त्व­व­च­ने य­था­र्था­भि­धा­यि­त्व­म् एव वा­च्यं­व्य­व- तिष्ठते । २०ननु च भवतु ना­मा­नं­त­ध­र्म­वि­शि­ष्टं वस्तु ते तुधर्माः पर- स्प­र­नि­र­पे­क्षा एव, पृ­थ­ग्भू­त­श् च तेभ्यो धर्मीति म­त­म­पा­चि­की- र्षवः प्राहुः — १२८मिथो ऽ­न­पे­क्षाः पु­रु­षा­र्थ­हे­तु- र् नांशा न चांशी पृथग् अस्ति तेभ्यः । प­र­स्प­रे­क्षाः पु­रु­षा­र्थ­हे­तु- र् दृष्टा नयास् तद्वद् असि क्रि­या­या­म् ॥ ५१ ॥ ०५टीका — अंशा धर्मा वस्तुनो ऽ­व­य­वा­स्ते च प­र­स्प­र­नि­र­पे- क्षाः पु­रु­षा­र्थ­स्य हेतवो न सं­भ­व­न्ति­त­था­ऽ­नु­प­ल­भ्य­मा­न­त्वा­त् । यद् य­था­ऽ­नु­प­ल­भ्य­मा­नं तत् तथा न व्य­व­ति­ष्ठ­ते­य­था­ऽ­ग्निः शीतत- या­ऽ­नु­प­ल­भ्य­मा­न­स् त­द्रू­प­त­या­ऽ­नु­प­ल­भ्य­मा­ना­श् च­पु­रु­षा­र्थ­हे­तु­त­या प­र­स्प­र­नि­र­पे­क्षाः स­त्त्वा­द­यो धर्माः क्वचिद् अ­व­य­वा वा­त­स्मा­न् न १०पु­रु­षा­र्थ­हे­तु­त­या व्य­व­ति­ष्ठ­न्त इति यु­क्त्य­नु­शा­स­नं­दृ­ष्टा­ग­मा­भ्या- म् अ­वि­रु­द्ध­त्वा­त्­, तथांशाः प­र­स्प­रा­पे­क्षाः­पु­रु­षा­र्थ­हे­तु­त­या व्यव- तिष्ठंते तथैव दृ­ष्ट­त्वा­त् । यद् यथा दृष्टं तत् त­थै­व­व्य­व­ति­ष्ठ­ते­, यथा दहनो द­ह­न­त­या दृष्टः, त­त्स्व­भा­व­त­या दृष्टाश् च­पु­रु­षा­र्थ­हे­तु- त­यां­ऽ­शाः प­र­स्प­रा­पे­क्षाः तस्मात् तथैव व्य­व­ति­ष्ठं­त इ­ति­स्व­भा­वो- १५पलब्धिः स्व­भा­व­वि­रु­द्धो­प­ल­ब्धि­र् वा­स्व­प­र­प­क्ष­वि­धा­न­प्र­ति­षे­ध­यो- र् बोद्धव्या । तथा नांशेभ्यो ऽṃशी पृथग् अ­स्ति­त­था­ऽ­नु­प­ल­भ्य­मा­न- त्वात्, यद् य­था­ऽ­नु­प­ल­भ्य­मा­नं तत् तथा नास्त्य् एव य­था­ते­जः शीत- तया, स­र्व­दा­ऽ­नु­प­ल­भ्य­मा­न­श् चांशेभ्यः पृ­थ­गं­शी तस्मान्ना- स्तीति स्व­भा­वा­नु­प­ल­ब्धिः । न चात्र दृ­ष्टि­वि­रो­धः­प­र­स्प­र­वि­भि- २०न्नानाम् अर्थानां स­ह्य­विं­ध्या­दी­ना­म् अं­शां­शि­भा­व­स्या­दृ­ष्ट­त्वा­त् । न चा­ग­म­वि­रो­ध­स् त­त्प्र­ति­पा­द­का­ग­मा­भा­वा­त्­, प­र­स्प­र­वि­भि­न्नां­शां- १२९शि­भा­व­प्र­ति­पा­द­का­ग­म­स्य युक्ति वि­रु­द्ध­त्वा­दा­ग­मा­भा­स­त्व­सि­द्धेः । स्यान् मतम् अंशेभ्यो ऽṃशी पृ­थ­गे­व­पृ­थ­क्प्र­त्य­य­वि­ष­य­त्वा­त् । यो यतः पृ­थ­क्प्र­त्य­य­वि­ष­यः स [[? ]ततः पृ­थ­गे­व­य­था­स्त­म्भे­भ्यः कु- ड्यं, पृ­थ­क्प्र­त्य­य­वि­ष­य­श् चांशेभ्यो ऽ­ṃ­शी­, तस्मात् पृ­थ­गे­वे­ति । तद् अप्य् अ- ०५स­म्य­क्­, सर्वथा पृ­थ­क्प्र­त्य­य­वि­ष­य­त्व­स्य हे­तो­र­सि­द्ध­त्वा­त् कथंचि- द् अ­पृ­थ­क्प्र­त्य­य­वि­ष­य­त्वा­त् । स­म­वा­या­द् अ­पृ­थ­क­प्र­त्य­य इ­ति­चे­त्­, न, सर्वथा भिन्नयोः स­म­वा­या­सं­भ­वा­त् स­ह्य­विं­ध्य­व­त् । संभव- न्न् अपि स­म­वा­यः प­दा­र्था­न्त­र­भू­तः कथम् इ­हां­शे­ष्व् अं­शी­ति­प्र­त्य­य- हेतुर् उ­प­प­द्य­ते ! सह्ये बिंध्य इ­ति­प्र­त्य­य­हे­तु­त्व­प्र­सं­गा­त् । प्रत्या- १०स­त्ति­वि­शे­षा­दि­हां­शे­ष्व् अंशीति प्र­त्य­य­म् उ­प­ज­न­य­ति स­म­वा­यो­न पुनर् इह सह्ये विंध्य इति प्र­त्य­य­म् उ­त्पा­द­य­ति­प्र­त्या­स­त्ति­वि­शे- षा­भा­वा­द् इति चेत्, कः पुनः प्र­त्या­य­स­त्ति­वि­शे­षः­स­म­वा­य­स­म­वा- यिनोः सं­भा­व्ये­त ? वि­शे­ष­ण­वि­शे­ष्य­भा­व इति चेत्, तर्हि स­म­वा­यि­नोः स­म­वा­यो वि­शे­ष­णं किम् अ­र्था­न्त­र­भू­त­म­न­र्था­न्त­भू­तं १५वा ? यद्य् अ­र्था­न्त­र­भू­तं वि­शे­ष­णं त­दां­शां­शि­नो­र् इ­व­स­ह्य­विं­ध्य­यो- र् अपि स­म­वा­यो वि­शे­ष­णं स्याद् अ­र्था­न्त­र­भू­त­त्वा­वि­शे­षा­त् । यदि पुनर् अ­न­र्था­न्त­र­भू­तं वि­शे­ष­णं स­म­वा­यः स­म­वा­यि­नो­र­ग्ने­र् औ­ष्ण­य­व­द् उ- प­व­र्ण्य­ते तदा [? ] क­थं­चि­त्ता­दा­त्म्य­म् एव स­म­वा­य इ­ति­नां­शे­भ्यो- ऽṃशी सर्वथा पृथग् अ­व­ति­ष्ठ­ते­त­त्स­म­वा­य­स्या­वि­ष्व­ग्भा­व­ल­क्ष­ण­स्य २०क­थं­चि­त्ता­दा­त्म्य­स्यै­व प्र­सि­द्धे­स् ततः प­र­स्प­रा­पे­क्षा­ए­वां­शां­शि­नः पु­रु­षा­र्थ­हे­तु­र् इति नि­श्चि­त­प्रा­यं । तद्वद् एव न­या­नै­ग­मा­द­यः पर- स्प­रा­पे­क्षा ए­वा­सि­क्रि­या­यां दृष्टा इति घ­ट­नी­यं । तथा हि- १३०नै­ग­मा­द­यो नयाः प­र­स्प­रा­पे­क्षाः पु­रु­षा­र्थ­हे­त­व­स्त­था­दृ­ष्ट­त्वा- द् अं­शां­शि­व­त् । तद् अनेन स्थि­ति­ग्रा­हि­णो द्र­व्या­र्थि­क­भे­दा­नै­ग­म- सं­ग्र­ह­व्य­व­हा­राः­, प्र­ति­क्ष­ण­म् उ­त्पा­द­व्य­य­ग्रा­हि­णा­श् च­प­र्या­या­र्थि­क- भेदा ऋ­जु­सू­त्र­श­ब्द­स­म­भि­रू­ढै­वं भूताः प­र­स्प­रा­पे­क्षा­ए­व वस्तु- ०५सा­ध्या­र्थ­क्रि­या­ल­क्ष­ण­पु­रु­षा­र्थ­नि­र्ण­य­हे­त­वो ना­न्य­थे­ति­दृ­ष्टा­ग- माभ्याम् अ­वि­रु­द्ध­म् अ­र्थ­प्र­रू­प­णं यत् सत् तत् स­र्वं­प्र­ति­क्ष­णं स्थि­त्यु­द­य- व्य­या­त्म­क­म् अन्यथा स­त्त्वा­नु­प­प­त्ते­र् इति यु­क्त्य­नु­शा­स­न­मु­दा­हृ­तं प्र­ति­प­त्त­व्य­म् । ननु च प­र­स्प­र­नि­र­पे­क्षाः नयाः क्वचिद् अपि पु­रु­षा­र्थ­म­सा- १०धयन्तो ऽपि स­त्ता­मा­त्रे­ण व्य­व­स्थि­तिं प्र­ति­प­द्यं­त ए­व­सां­ख्या- भि­म­त­पु­रु­ष­व­द् इति न म­न्त­व्य­म् । तेषाम् अ­सि­क्रि­या­या­म् अ­पि­हे­तु- त्वा­नु­प­प­त्ते­स् त­द्व­त्­, यथैव हि प­र­स्प­र­नि­र­पे­क्षा न­याः­पु­रु­षा­र्थ- क्रियायां ध­र्मा­र्थ­का­म­मो­क्ष­ल­क्ष­णा­यां हेतवो न सं­भ­वं­ति­त­था- सि­क्रि­या­या­म् अपि स­त्ता­ल­क्ष­णा­यां ख­र­वि­षा­णा­दि­व­त्­, ततः १५प­र­स्प­रा­पे­क्षा एव प्र­ति­क्ष­णं स्थि­त्यु­त्प­त्ति­व्य­याः स­त्त्वं­व­स्तु­ल- क्षणं प्र­ति­प­द्यं­त इत्य् अ­ने­कां­त­सि­द्धिः । स्याद् आ­कू­तं­, जी­वा­दि­व- स्तुनो ऽ­ने­कां­ता­त्म­क­त्वे­न निश्चये स्वा­त्म­नी­व प­रा­त्म­न्य­पि­रा­गः स्यात् क­थं­चि­त् स्वा­त्म­प­रा­त्म­नो­र् अ­भे­दा­त् तथा प­रा­त्म­नी­व­स्वा­त्म­न्य् अपि द्वेषः स्यात् तयोः क­थं­चि­द्भे­दा­त्­, रा­ग­द्वे­ष­नि­बं­ध­ना­श्चे­र्ष्या­सू- २०या­म­द­मा­ना­द­यो दोषाः सं­सा­र­हे­त­वः स­क­ल­वि­क्षे­प­का­रि­णः स्व­र्गा­प­व­र्ग­प्र­ति­बं­ध­का­रि­णः प्र­व­र्त्त­न्ते­, ते च­प्र­व­र्त­मा­नाः समत्वं मनसो नि­व­र्त्त्य­य­न्ति­, त­द्वि­नि­व­र्त­नं स­मा­धिं­नि­रु­ण­द्धी­ति १३१स­मा­धि­हे­तु­कं निर्वाणं क­स्य­चि­न् न स्यात् त­तो­मो­क्ष­का­र­णं मनः- समत्वं स­मा­धि­ल­क्ष­ण­म् इच्छता ना­ने­कां­ता­त्म­क­त्वं­जी­वा­दि­व­स्तु- नो ऽ­भ्यु­प­ग­न्त­व्य­म् इति । तद् अपि न स­मी­ची­न­म् इत्य् आहुः — ए­का­न्त­ध­र्मा­भि­नि­वे­श­मू­ला ०५रा­गा­द­यो ऽ­हं­कृ­ति­जा ज­ना­ना­म् । ए­का­न्त­हा­ना­च् च स यत् तद् एव स्वा­भा­वि­क­त्वा­च् च समं मनस्ते ॥ ५२ ॥ टीका — एकान्तो नियमो ऽ­व­धा­र­णं­, धर्मो नि­त्य­त्वा­दि­स्व भावः, ए­का­न्ते­न निश्चितो धर्म ए­का­न्त­ध­र्म इ­ति­म­ध्य­म­प­द- १०लोपी समासः । ऽ­तृ­ती­या­न्ता­त् क्त उ­त्त­र­प­दे­ऽ इत्य् उ­प­सं­ख्या­ना­त् "­गु­डे­न संस्कृता धाना गु­ड­धा­नाः­" इ­त्या­दि­व­त् । ए­का­न्त­ध­र्मे­ऽ- भि­नि­वे­श ए­का­न्त­ध­र्मा­भि­नि­वे­शः­, नित्यम् एव सर्वथा नकथं[? :-] चिद् अ­नि­त्य­म् इत्यादि मि­थ्या­त्व­श्र­द्धा­नं मि­थ्या­द­र्श­न­म् इ­ति­या­व­त् । ए­कां­त­ध­र्मा­भि­नि­वे­शो मूलं कारणं येषां ते­ए­का­न्त­ध­र्मा­भि­नि­वे- १५श­मू­लाः­, रा­गा­द­यो रा­ग­द्वे­ष­मा­या­मा­ना अ­नं­ता­नु­ब­न्धि­नो­ऽ­प्र­त्या- ख्या­ना­व­र­णाः प्र­त्या­ख्या­ना­व­र­णाः सं­ज्व­ल­ना­श् च क­षा­याः­, तथा हा­स्या­द­यो नव नो­क­षा­या­श् चा­दि­ग्र­ह­णे­न गृह्यन्ते । ननु च रागो लोभस् त­दा­द­यो दोषाः कथं मि­थ्या­द­र्श­न­मू­लाः स्युर् अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दि­षु सू­क्ष्म­सां­प­रा­यां ते­षु­मि­थ्या­द­र्श­ना- २०भावे ऽपि भावात् इति न म­न्त­व्य­म्­, तेषाम् अ­न­न्त­सं­सा­र­का­र- णानां मि­थ्या­द­र्श­ना­भा­वे सं­भ­वा­भा­वा­त् मि­थ्या­दृ­शां मिथ्या- १३२द­र्श­न­स­द्भा­व एव भा­वा­त्मि­थ्या­द­र्श­न­मू­ल­त्व­सि­द्धेः । परेषां पुनर् अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दि­षु लो­भा­दी­ना­म­सं­य­म­प्र­मा­द­क­षा­य­प­रि- णा­म­मू­ल­त्वे ऽपि मि­थ्या­दृ­शि मि­थ्या­द­र्श­न­स­द्भा­व एव भावा- न् मि­थ्या­द­र्श­न­मू­ल­त्व­सि­द्धिः । यद्य् एवम् उ­दा­सी­ना­व­स्था­या­म­पि ०५मि­थ्या­द­र्श­ना­ना­म् ए­कां­त­वा­दि­नां रा­गा­द­यो जा­ये­र­न्न् इति नशंक- नीयम् अ­हं­कृ­ति­जा इति व­च­ना­त् । अ­हं­कृ­ति­र् अ­हं­का­रो ऽ­ह­म­स्य स्वामीति जी­व­प­रि­णा­मः सा­म­र्थ्या­द् इदं मम भोग्यम् इत्य् आत्म- प­रि­णा­मो म­म­का­रः प्र­ति­पा­दि­तो भ­व­ति­, अ­हं­कृ­ते­र् जाता अहं- कृतिजा म­म­का­रा­हं­का­र­जा इत्य् अर्थः । तेन मि­थ्या­द­र्श­न­प- १०रिणाम एव यदा म­म­का­रो ऽ­हं­का­र­स­चि­वो भवति त­दै­व­रा­गा- दी­नु­प­ज­न­य­ति न पुनर् उ­दा­सी­न­द­शा­या­म् इत्य् ए­का­न्ता­भि­नि­वे- श­म­हा­मो­ह­रा­ज­ज­नि­ता एव रा­गा­द­यः । तथा चोक्तम् — म­म­का­रा­हं­का­रौ स­चि­वा­व् इव मो­ह­नी­य­रा­ज­स्य । १५रा­गा­दि­स­क­ल­प­रि­क­र­प­रि­पो­ष­ण­त­त्प­रौ स­त­त­म् ॥ इति ॥ ननु च भवंतु नाम रा­गा­द­यो ऽ­हं­का­र­ज­न्मा­नो जा­ना­नां­मो­ह­व­तां­, वी­त­मो­हा­नां तु सत्य् अप्य् अ­हं­का­रे रा­गा­द्य­भा­वा­त् कथं तेतज्जाः स्युर् इति न चोद्यं, मि­थ्या­द­र्श­ना­दि­स­ह­का­रि­ण ए­वा­हं­का­र­स्य­रा­गा- दि­ज­न­ने सा­म­र्थ्या­त् त­द्वि­क­ल­स्या­सा­म­र्थ्या­त् । न चा­व­श्यं­का­र­णा- २०नि कार्यं ज­न­यं­ति मु­र्मु­रां­गां­गा­रा­व­स्था­ग्नि­व­त् । न­नु­चै­का­न्ता­भि­नि- वेशो मि­थ्या­द­र्श­न­म् इति कुतो नि­श्ची­य­त इति चेत्, अनेकां- ता­त्म­क­स्यै­व वस्तुनः प्र­मा­ण­तो नि­श्च­या­त्­, स­न्न­या­च् च­स­म्य­ग् ए- १३३कान्तस्य प्र­ति­प­क्षा­पे­क्ष­स्य व्य­व­स्था­प­ना­च्चै­का­न्ता­भि­नि­वे­श­स्य मि­थ्या­द­र्श­न­त्व­प्र­सि­द्धे­र् इति नि­र्णी­त­प्रा­यं । त­तः­स­म्य­ग्दृ­ष्टे­र् ए- कां­त­हा­ने त­द्वि­रो­धि­नो ऽ­ने­कां­त­स्य नि­श्च­या­त्त­स्यै­वै­कां­त­हा­ना­च् च स ए­कां­त­ध­र्मा­भि­नि­वे­शो यत् तद् एव स्यात् यत् किंचित् स्यान् न ०५स्याद् इत्य् अर्थः । सति ह्य् ए­कां­त­ध­र्मे क­स्य­चि­त्त­द­भि­नि­वे­शः संभा- व्यते तस्य त­द्वि­ष­य­त्वा­त्­, त­द­भा­वे तु यद् वास्तवं रू­प­मा­त्म­नो य­था­र्थ­द­र्श­नं तद् एव स्याद् ए­कां­ता­भि­नि­वे­शा­भा­व­स्य­स­म्य­ग्द­र्श- न­भा­व­रू­प­त्वा­त्­, तस्यैव स्वा­भा­वि­क­त्वं सिद्ध्येद् आ­त्म­नः­स्वा­भा- वि­क­त्वा­च् च समं मनस्ते तव भ­ग­व­तो ऽ­र्ह­तो­यु­क्त्य­नु­शा­स­ने १०स­द्दृ­ष्टे­र् भ­व­ती­ति वाक्यार्थः । द­र्श­न­मो­हो­द­य­मू­ले हि­चा­रि­त्र­मो- होदये जा­य­मा­ना रा­गा­द­यो ज­ना­ना­म् अ­स्वा­भा­वि­का एव ते- षाम् औ­द­यि­क­त्वा­त्­, दृ­ङ्मो­ह­हा­ना­च् च चा­रि­त्र­मो­हो­द­य­हा­ने रा­गा­दी­ना­म् अ­भ­वा­त् स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­प­रि­णा­मा­नां स्वा- भा­वि­क­त्वं । त­त्स­म्य­ग्द­र्श­न­स्यौ­प­श­मि­क­त्वं­क्षा­यो­प­श­मि­क­त्वं १५क्षा­यि­क­त्वं वा स्वा­भा­वि­क­त्व­म् आ­त्म­रू­प­त्वा­त् । स­म्य­ग्ज्ञा­न­स्य­च क्षा­यो­प­श­मि­क­त्वं क्षा­यि­क­त्वं वा । स­च्चा­रि­त्र­स्य तु­स­द्द­र्श­न­व­दौ- प­श­मि­क­त्वा­दि­त्र­यं स्वा­भा­वि­क­त्वं न पुनः पा­रि­णा­मि­क­त्वं तस्य क­र्मो­प­श­मा­दि­नि­र­पे­क्ष­त्वा­त् । क­थ­म­सं­य­त­स­म्य­ग्दृ­ष्टेः समं मनः स्या­द­प्तं­य­म­स्य[? ] रा­ग­द्वे­षा­त्म­नः स­द्भा­वा­द् इति चेत्, क्वचि- २०द् एकांते रा­गा­भा­वा­त् परत्र द्वे­षा­भा­वा­च् च­वि­व­क्षि­ता­वि­व­क्षि­त­यो­र् ए- का­न्त­यो­र् उ­दा­सी­न­त्व­सि­द्धे­र् अ­वि­व­क्षि­त­स्या­प्य् अ­नि­रा­क­र­णा­त्­, तन्मा- त्रस्य म­नः­स­म­स्य स­द्भा­वा­द् इति ब्रूमः । नन्व् ए­व­म­सं­य­त­स­म्य­ग्दृ- १३४ष्टेर् अपि सं­य­त­त्व­प्र­सं­गो मनसः स­म­त्व­स्यै­व­सं­य­म­रू­प­त्वा­द् इति चेत्, क एवम् आह सर्वथा सं­य­म­स्या­भा­वो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्टे­र् इति त­स्या­नं­ता­नु­बं­धि­क­षा­या­त्म­नो ऽ­सं­य­म­स्या­भा­वा­त्सं­य­त­त्व­सि­द्धेः । कथम् अ­स्या­सं­य­त­त्व­म् इति चेत्, मो­ह­द्वा­द­श­का­त्म­नो­ऽ­सं­य­म­स्य स- ०५द्भावात् तत ए­वा­नं­ता­नु­बं­ध्य­प्र­त्या­ख्या­न­क­षा­या­त्म­नो­ऽ­सं­य­म­स्या- भावात् प्र­त्या­ख्या­न­सं­ज्व­ल­न­क­षा­या­त्म­नो ऽ­सं­य­म­स्य­स­द्भा­वा­त् सं- य­ता­सं­य­त­स­म्य­ग्दृ­ष्टिः स­म­भि­धी­य­ते । नन्व् ए­वं­प्र­म­त्त­सं­य­ता­दि सू­क्ष्म­सा­म्प­रा­या­न्तः सं­य­ता­सं­य­तः प्र­स­ज्ये­त­सं­ज्व­ल­न­क­षा­या- त्मनो नो­क­षा­या­त्म­न­श् चा­सं­य­म­स्य स­द्भा­वा­द् इति चेत्, न, १०सं­ज्व­ल­न­क­षा­या­दे­र् अ­सं­य­म­त्वे­ना­वि­व­क्षि­त­त्वा­दु­द­क­रा­जि­स­मा­न­त्वे­न मो­ह­द्वा­द­श­का­भा­व­रू­प­सं­य­मा­वि­रो­धि­त्वा­त्प­र­म­सं­य­मा­नु­कू­ल­त्वा­च् चेति क­षा­य­प्रा­भृ­ता­द् अ­व­बो­द्ध­व्य­म् । यथा चा­सं­य­त­स­म्य­ग्दृ­ष्टेः­स्वा­नु­रू­प- म­नः­सा­भ्या­पे­क्ष­या समं मनः सिद्धं त­था­सं­य­ता­सं­य­त­स्य च न­व­वि­ध­स्ये­ति न किंचिद् अ­सं­भा­व्यं त­तो­ऽ­ने­का­न्त­यु­क्त्य­नु­शा- १५सनं न रा­गा­दि­नि­मि­त्तं तस्य मनः स­म­त्व­नि­मि­त्त­त्वा­त् । नन्व् अ­ने­का­न्त­वा­दि­नो ऽप्य् अ­ने­का­न्ते रागात् स­र्व­थै­का­न्ते च द्वेषात् कथम् इव समं मनः स्यात् यतो मोक्ष उ­प­प­द्य­ते ? सर्वदा म­नः­स­म­त्वे वा न बंध इति स्व­म­ता­द्वा­ह्यौ बं­ध­मो­क्षौ­स्या­तां मनसः समत्वे चा­स­म­त्वे च त­द­नु­प­प­त्ते­र् इति व­द­न्तं­प्र­त्या­हुः — २०प्र­मु­च्य­ते च प्र­ति­प­क्ष­दू­षी जिन ! त्वदीयैः प­टु­सिं­ह­ना­दैः । १३५एकस्य ना­ना­त्म­त­या­ज्ञ­वृ­त्ते- स् तौ बं­ध­मो­क्षौ स्व­म­ता­द­वा­ह्यौ ॥ ५३ ॥ टीका — प्र­ति­प­क्षं प्र­ति­द्वं­द्वि­नं दृ­ष­य­ति नि­रा­क­रो­त्य् ए­वं­शी­लः प्र­ति­प­क्ष­दू­षी प्र­ति­द्वा­न्द्वि­नि­रा­का­री नि­त्य­त्वै­का­न्त­वा­दी­क्ष­णि­का- ०५द्ये­का­न्त­वा­दी च । स प्र­मु­च्य­ते च प्र­मु­च्य­त­ए­वा­ने­कां­त­वा­दि­ना न पुनस् तत्र द्वेषः क्रियते सा­म­र्थ्या­त् प्र­ति­प­क्ष­स्वी­का­री­वा­ऽ­ने­कां­त­वा­दी स्वीकृत एव न पुनस् तत्र रागः क्रियत इति च­श­ब्द­स्यै­व­का­रा­र्थ- त्वाद् व्या­ख्या­य­ते । कैः पुनर् हे­तु­भू­तै­र् इत्य् उच्यते — जिन !­त्व­दी­यैः प­टु­सिं­ह­ना­दैः । किं रू­प­त­ये­त्य् अ­भि­धी­य­ते — ए­क­स्य­ना­ना­त्म­त­ये­ति १०स्याद् एकम् एव वस्तु स्यान् ना­ना­त्मे­त्य् आदायः शब्दाः सिं­ह­ना­दाः । सिं­ह­ना­दा इव सिं­ह­ना­दा इति समाधिः श­ब्दा­न्त­रै­र्न्य­क्क­र्तु­म­श- क्यत्वात् । यथैव हि सिं­ह­ना­दा कुं­ज­रा­दि­ना­दै­र् न­ति­र­स्क­र्तुं श- क्यन्ते तथा जि­न­ना­थ­स्य नादाः स­म्य­ग­ने­का­न्त­प्र­ति­पा­द­काः क्ष­णि­का­द्ये­का­न्त­प्र­ति­पा­द­कैः सु­ग­ता­दि­श­ब्दै­र् न क­थं­चि­न्नि­रा­क्रि- १५यन्ते इत्य् उक्तं भवति । प­ट­व­श् चैते निः­सं­श­य­त्वा­त्सिं­ह­ना­दा- श् चा­बा­ध्य­त्वा­त् प­टु­सिं­ह­ना­दा­स् तैर् एव हे­तु­भू­तैः­प्र­ति­प­क्ष­दू­षी प्रमु- च्यते व्य­व­च्छि­द्य­ते यु­क्ति­शा­स्त्रा­वि­रो­धि­भिः­प­र­मा­ग­म­वा­क्यै­र् ना- ना­त्म­कै­क­व­स्तु­नि­श्च­य­स्यै­व स­र्व­थै­का­न्त­प्र­मो­च­न­स्य­सि­द्धे­स् तत्र द्वे­षा­सं­भ­वा­द् अ­ने­का­न्त­रा­गा­सं­भ­व­व­त् । न हि त­त्त्व­नि­श्च­य­ए­व २०रागः क्षी­ण­मो­ह­स्या­पि रा­ग­प्र­सं­गा­त्­, नाप्य् अ­त­त्त्व­व्य­व­च्छे­द­ए­व द्वेषः शक्यः प्र­ति­पा­द­यि­तुं यतो ऽ­ने­कां­त­वा­दि­नः समं मनोन भ­वे­त्­, तन् नि­मि­त्त­श् च मोक्षः कथं न स्यात् ? न च­स­र्व­था सम- १३६त्वमेव मनसः सर्वत्र स­र्व­दो­त्प­द्य­ते य­तो­रा­ग­द्वे­षा­भा­वा­द् बं­धा­भा­वः प्र­स­ज्ये­त ? क­थं­चि­त् क्वचित् किंचित् क­दा­चि­त् गु­ण­स्था­ना­पे- क्षया पु­ण्य­बं­ध­स्यो­प­प­त्ते­स् ततस् तौ बं­ध­मो­क्षौ स्व­म­ता­द­नं­ता­त्म­क­त- त्त्व­वि­ष­या­द­वा­ह्यौ तत्रैव भावात् तयोर् ज्ञवृत्तेः । जा­ना­ती­ति ज्ञ ०५आत्मा । ज्ञे वृत्तिर् ज्ञ­वृ­त्ति­स् तत इति प्रधाने नै­का­त्म­म­न्य­पि तौ त­स्या­ज्ञ­त्वा­द् इति नि­वे­दि­तं भवति । स्यान् मतं, नैकस्य ना­ना­त्म­नो ऽर्थस्य प्र­ति­पा­द­काः­श­ब्दाः ष­टु­सिं­ह­ना­दाः प्रसिद्धाः सौ­ग­ता­ना­म् अ­न्या­पो­ह­सा­मा­न्य­स्य­वा­गा- स्प­द­त्वा­द् वाचां व­स्तु­वि­ष­य­त्वा­सं­भ­वा­द् इति । तद् असद् ए­व­य­स्मा­त् — १०आ­त्मा­न्त­रा­भा­व­स­मा­न­ता न वा­गा­स्प­दं स्वा­श्र­य­भे­द­ही­ना । भावस्य सा­मा­न्य­वि­शे­ष­व­त्त्वा- द् ऐक्ये तयोर् अ­न्य­त­र­न्नि­रा­त्म ॥ ५४ ॥ टीका — गोः स्व­भा­वा­द­न्यः स्वभावः स्व­भा­वा­न्त­र­म् आत्मान्त- १५र­म­ग­वा­त्मा ? त­स्या­भा­वो व्यावृत्तिः स एव स­मा­न­ता सामा- न्यं, सा वाचाम् आस्पदं न भवत्य् एव, कीदृशी सा न­वा­गा­स्प­दं­, स्वा­श्र­य­भे­द­ही­ना स्वस्था आ­त्मा­न्त­रा­भा­व­स­मा­न­ता­या आश्रयाः स्वाश्रयाः । स्वा­श्र­या­स् ते च भेदाश् च, तैर् ही­ना­अ­न्या­पो­ह­सा­मा- न्य­वि­शे­ष­वा­क्शू­न्ये­ति यावत् । कुतः सा न तादृशी वा­गा­स्प­द- २०म् इति साध्यते ? भावस्य वस्तुनः सा­मा­न्य­वि­शे­ष­व­त्त्वा­त् । ननु च स­मा­न्य­वि­शे­ष­व­त्त्वे ऽपि भावस्य सा­मा­न्य­स्यै­व­वा­गा­स्प­द­त्वं १३७युक्तं वि­शे­ष­स्य त­दा­त्म­क­त्वा­त् सा­मा­न्य­वि­शे­ष­यो­रै­क्य­सि­द्धि­र् इति वचने दू­ष­ण­म् उच्यते — ऐक्ये तयोः सा­मा­न्य­वि­शे­ष­यो­र­न्य­त­र­त्सा- मा­न्य­रू­पं वि­शे­ष­रू­पं वा निरात्म स्यात् । तत्र वि­शे­ष­रू­प­स्य नि­रा­त्म­त्वे त­द­वि­ना­भा­वि­नः सा­मा­न्य­रू­प­स्या­पि­नि­रा­त्म­त्वा­प­त्तेः ०५सर्वं नि­रा­त्म­क­त्वं प्र­स­ज्ये­त­, सा­मा­न्य­रू­प­स्य च­नि­रा­त्म­त्वे वि­शे­ष­रू­प­स्या­पि त­द­वि­ना­भा­वि­नो नि­रा­त्म­त्वा­नु­षं­गा­न् न तयोरै- क्यम् अ­भ्यु­प­ग­न्त­व्य­म् । ननु च स­र्व­ग­तं सामान्यं वि­शे­षै­र् अ­श्लि­ष्ट­म् ए­व­वा­गा­स्प­दं­, न पु­न­रा­त्मा­न्त­रा­पो­ह­सा­मा­न्यं त­स्या­व­स्तु­त्वा­द् इति व­दं­तं­प्र­ति १०वदन्ति — अ­मे­य­म् अ­श्लि­ष्ट­म् अ­मे­य­म् एव भेदे ऽपि, त­द्वृ­त्त्य­प­वृ­त्ति­भा­वा­त् । वृत्तिश् च कृ­त्स्नां­श­वि­क­ल्प­तो न, मानं च ना­न­न्त­स­मा­श्र­य­स्य ॥ ५५ ॥ १५टीका — नि­य­त­दे­श­का­ला­का­र­त­या न मीयत इत्य् अ­मे­यं­, सर्व व्यापि नित्यं नि­रा­का­रं स­त्त्वा­दि­सा­मा­न्यं त­द­श्लि­ष्टं वि­शे­षै­र- मेयम् ए­वा­प्र­मे­य­म् एव प्र­मा­ण­तः प्र­मा­तु­म् अशक्तेः । प्र­त्य­क्ष­त­स् त­त्प्र­मि­ति- र् अ­प्र­सि­द्धा तत्र त­द­प्र­ति­भा­स­ना­त् ब्र­ह्म­व­त् । ना­प्य­नु­मा­न­त­स् तत् प्र- मीयते त­द­वि­ना­भा­वि­लिं­गा­भा­वा­त् । सत् स­दि­त्या­द्य­नु­वृ­त्ति­प्र­त्य- २०यो लिंगम् इति चेत् न, असद् असद् इ­त्या­द्य­नु­वृ­त्ति­प्र­त्य­ये­न­व्य­भि­चा- रात्, त­स्या­स­त्त्व­सा­मा­न्या­भा­वे ऽपि भा­वा­त्प­दा­र्थ­त्व­सा­मा­न्या­भा- १३८वे ऽपि षट्सु प­दा­र्थे­षु पदार्थः पदार्थ इ­त्य­नु­वृ­त्ति­प्र­त्य­य­स्य सिद्धेः । स्या­दा­कू­तं­, प्रा­ग­स­दा­दि­ष्व् असद् असद् इत्य् अ­नु­वृ­त्ति­प्र­त्य­ये­न­न व्यभि- चारस् तस्य मि­थ्या­त्वा­त् न हि स­भ्य­ग­नु­वृ­त्ति­प्र­त्य­य­स्य­मि­थ्या­त्वा­नु- वृ­त्ति­प्र­त्य­ये­न व्य­भि­चा­रो युक्तो ऽ­ति­प्र­सं­गा­द् इति । तद् अ­प्य­स­म्य­क्­, ०५तस्य मि­थ्या­त्वा­सि­द्धेः । प्रा­ग­स­दा­दि­षु मि­थ्यै­वा­स­द् इ­त्य­नु­वृ­त्ति- प्रत्ययो बा­ध­क­स­द्भा­वा­द् इति चेत्, किं त­द्बा­ध­कं ? प्रा­ग­भा­वा­द­यो न सा­मा­न्य­वं­तो द्र­व्य­गु­ण­क­र्म­भ्यो ऽ­न्य­त्वा­त्सा­मा­न्य­वि­शे­ष­स­म­वा- यवद् इत्य् अ­नु­मा­नं त­द्बा­ध­कं । त­द­वि­ष­य­स्य सा­मा­न्य­स्य­ते­न नि­रा­क­र- णाद् इति चेत्, न, अ­स्या­नु­मा­न­स्य सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च- १०या­स­त्त्वा­त् । यस् तु सा­मा­न्य­वा­न् न स द्र­व्य­गु­ण­क­र्म­भ्यो ऽ­न्यो­य­था­ऽ- यम् अर्थ इति व्य­ति­रे­का­श्र­या­सि­द्धिः । स्यान् मतिर् ए­षा­द्र­व्या­दि­प­दा­र्थ- त्वेन सा­मा­न्य­व­त्त्वं व्याप्तं वि­नि­श्चि­त्य प्रा­ग­भा­वा­दि­षु­द्र­व्य- गु­ण­क­र्म­प­दा­र्थ­त्व­स्य व्या­प­क­त्व­स्या­भा­वा­त् त­द्व्या­प्य­स्य­सा­मा- न्य­त्व­स्या­भा­वः साध्यते ततो ना­वि­ना­भा­व­नि­य­मो ऽसिद्ध इति, १५साऽपि न साध्वी द्र­व्या­दि­प­दा­र्थ­त्वे­न सा­मा­न्य­व­त् त्व् अ­स्य­व्या­प्त्य- सिद्धेस् तेषाम् अपि सा­मा­न्य­शू­न्य­त्वा­त् । तथा हि — सा­मा­न्य­शू­न्या­नि द्र­व्य­गु­ण­क­र्मा­णि त­त्त्वा­त्म­क­त्वा­त् प्रा­ग­भा­वा­दि­व­त् । ने­ह­सा­ध- नशून्यो दृष्टान्तः प्रा­ग­भा­वा­दे­र् अ­स­द्व­र्ग­स्य­त­त्त्व­रू­प­त्वा­भ्य­नु- ज्ञानात् स­द­स­द्व­र्ग­स् तत्त्वम् इति व­च­ना­त् त­स्या­त­त्त्व­रू­प­त्वे­स­र्व­त्रा- २०स­त्प्र­त्य­य­स्य मि­थ्या­त्वा­प­त्ते­र­ना­द्य­नं­त­स­र्वा­त्म­त­त्त्वा­नु­षं­गा­त् । तथा चोक्तम् — "­का­र्य­द्र­व्य­म् अनादि स्यात् प्रा­ग­भा­व­स्य निह्नवे । १३९प्र­ध्वं­स­स्य च धर्मस्य प्रच्यवे ऽ­नं­त­तां­व्र­जे­त् ॥ स­र्वा­त्म­कं तदेकं स्याद् अ­न्या­पो­ह­व्य­ति­क्र­मे । अन्यत्र स­म­वा­ये­न व्य­प­दि­श्ये­त सर्वथा ॥ " इति । द्र­व्य­गु­ण­क­र्मा­णि सा­मा­न्य­वं­ति मु­ख्य­स­द्व­र्ग­त्वा­त्­, ये ०५तु न सा­मा­न्य­वं­त­स् ते न मु­ख्य­स­द्व­र्गां य­था­सा­मा­न्य­वि­शे­ष­स- मवाया इति के­व­ल­व्य­ति­रे­कि­णा­नु­मा­ने­न प्र­ति­प­क्षे­ण सत्प्र- ति­प­क्ष­त्वा­त् सा­मा­न्य­व­त्त्वा­भा­व­सा­ध­न­स्य त­त्त्वा­त्म­क­त्वा- द् इत्य् एतस्य हेतोर् न ग­म­क­त्व­म् इति चेत्, ना­ऽ­स्य­प्र­ति­प­क्षा­नु­मा- नस्य प्र­त्य­क्ष­बा­धि­त­वि­ष­य­त­या का­ला­त्य­या­पा­दि­ष्ट­त्वा­त् । नहि १०प्र­त्य­क्ष­बु­द्धौ द्र­व्या­दि­षु सा­मा­न्य­म् एकं प­दा­र्था­न्त­रं­प्र­ति­भा­स­ते स­मा­ना­नि द्र­व्या­णी­मा­नि गुणा वा कर्माणि वेति प्र­ति­भा­स- नात् स­दृ­श­प­रि­णा­म­स्यै­व प्र­ती­ते­स् तद् अयम् अ­नु­वृ­त्ति­प्र­त्य­य­स्त­द् ए­वे­द­म् इ- त्य् आकारो ऽसिद्ध एवेति । न सामान्ये लिंगं यतः सा­मा­न्य­म­नु- मानतो मेयं स्यात् । तत एव ना­ग­म­तो मे­यं­यु­क्त्य­न­नु­गृ­ही­त- १५स्या­ग­म­स्या­प्र­मा­ण­त्वा­द् अ­न्य­था­ऽ­ति­प्र­सं­गा­त् । न चो­प­मा­न­तो­मे­यं सा­मा­न्य­स­दृ­श­स्य क­स्य­चि­द् वस्तुनो ऽ­सं­भ­वा­द् इति न सामान्यं तद्वतो भिन्नम् अ­नि­य­त­दे­श­का­ला­का­रं प्र­मे­य­म् अ­व­ति­ष्ठ­ते । तथा भे- दे [? :’]प्य् अ­भ्यु­प­ग­म्य­मा­ने सा­मा­न्य­स्य स्वा­श्र­ये­भ्यो न त­त्प्र­मे­यं तद्वृ- त्त्य­प­वृ­त्ति­भा­वा­त् । तेषु द्र­व्या­दि­षु वृत्तिस् त­द्वृ­त्ति­स् त­स्या­अ­प­वृ- २०त्तिर् व्या­वृ­त्ति­स् तस्या भावः स­द्भा­व­स् त­स्मा­त्त­द्वृ­त्त्य­प­वृ­त्ति­भा- वान् न सामान्यं प्रमेयं भेदे ऽपीत्य् अर्थः । सा­मा­न्य­स्य­स्वा­श्र­ये­षु वृत्तिर् न तावत् संयोगः कुंडे व­द­र­व­त् सं­भ­व­ति­त­स्या­द्र­व्य­त्वा­त् १४०सं­यो­गा­ना­श्र­य­त्वा­त्­, सं­यो­ग­स्य द्र­व्य­नि­ष्ठ­त्वा­त् । नाऽपि सम- वायो वृ­त्ति­स्त­स्या­यु­त­सि­द्धि­वि­ष­य­त्वा­त्­, न च सा­मा­न्य­त­द्व­तो­र- यु­त­सि­द्धिः सं­भ­व­ति । सा हि शास्त्रीया वा स्याल् लौकिकी वा ? न तावत् शास्त्रीया तयोः पृ­थ­गा­श्र­या­श्र­यि­त्वे­न यु­त­सि­द्धे­र् ए­व­सं­भ­वा­त्­, ०५पृ­थ­गा­श्र­या­श्र­यि­त्वं यु­त­सि­द्धि­र् इति व­च­ना­त् । यथैव हिकुंडे प­र­मा­णु­र् इत्य् अत्र प­र­मा­णोः पृ­थ­ग्भू­ते­षु कुं­डा­व­य­वे­षु­स्वा­श्र­ये­षु कुंड- स्या­श्र­यि­त्वं पृ­थ­गा­श्र­यि­त्वं तथा सा­मा­न्या­त्पृ­थ­ग्भू­ते­षु­स्वा­श्र­ये­षु द्र­व्या­दे­र् आ­श्र­यि­त्वं पृ­थ­गा­श्र­यि­त्वं यु­त­सि­द्धि­ल­क्ष­णं­वि­द्य­त एव । यदि पुनः कुंडस्य स्वा­श्र­ये­षु स्वा­व­य­वे­षु व­द­र­स्य च­स्वा­व­य- १०वेष्व् आ­श्र­ये­ष्व् आ­श्र­यि­त्व­म् इति कुं­ड­व­द­र­योः­पृ­थ­गा­श्र­या­श्र­यि­त्वं पृथ- गा­श्र­य­यो­र् आ­श्र­य­णी पृ­थ­गा­श्र­य­णी तयोर् भा­वः­पृ­थ­गा­श्र­या­श्र­यि­त्वं च­तु­रा­श्र­य­म् ए­वा­भि­धी­य­ते तदा कथम् इह कुंडे प­र­मा­णु­रि­ति परमा- णु­कुं­ड­यो­र् यु­त­सि­द्धिः स्यात् त­ल्ल­क्ष­णा­भा­वा­त् । अथ म­त­मे­त­त्­, न प­र­मा­णोः कुंडे वृत्तिस् तस्य नि­र­व­य­व­त्वा­द् आ­का­शा­दि­व­त् । तद- १५प्य् अ­सा­रं­, भ­व­द­भ्यु­प­ग­त­स्य सा­मा­न्य­स्य नि­र­व­य­वि­नो­गु­णा­दे­श् च क्वचिद् वृ­त्त्य­भा­व­प्र­सं­गा­न् नि­रं­श­त्वा­वि­शे­षा­त्­, प­र­मा­णु­कुं­ड­यो­र् युतसि- द्ध्यभावे चा­यु­त­सि­द्धि­प्र­सं­गा­त् सं­यो­ग­वि­रो­धा­त्स­म­वा­य­प्र­सं­गो दु- र्निवार इति तयोः सं­यो­ग­म् इच्छता पृ­थ­गा­श्र­या­श्र­यि­त्वं­यु­त­सि- द्धि­ल­क्ष­णं त्र्या­श्र­य­म् अपि प्र­ति­प­त्त­व्यं । नित्यानां च­पृ­थ­ग्ग­ति- २०मत्त्वम् इति ल­क्ष­णां­त­र­स्या­सं­भ­वा­द् आ­त्मा­का­शा­दी­ना­म­यु­त­सि­द्धि- प्र­सं­गा­त् त­द्व­त्सा­मा­न्य­त­द्व­तो­र् अपि त­त्सि­द्ध­म् इति न­शा­स्त्री­या­ऽ­यु­त- सिद्धिः । नाऽपि लौकिकी दे­श­का­ला­भे­द­ल­क्ष­णा दु­ग्धां­भ­सो­र- १४१प्य् अ­यु­त­सि­द्धि­प्र­सं­गा­त् ततो न सा­मा­न्य­स्य­द्र­व्या­दि­षु वृत्तिः संभ- वति । ऽ­वृ­त्ति­श् च कु­त्स्नां­श­वि­क­ल्प­तो न­ऽ­वृ­त्ति­र­भ्यु­प­ग­म्य­मा­ना­पि सा­मा­न्य­स्य त­द्व­स्तु­ने­ति सं­बं­धः­, च­श­ब्द­स्या­पि­श­ब्दा­र्थ­त्वा­त् । तथा हि — कु­त्स्न­वि­क­ल्पे वृत्तिः स्याद् अं­श­वि­क­ल्पे वा ? न तावत् ०५कु­त्स्न­वि­क­ल्पे कृत्स्नस्य सा­मा­न्य­स्य दे­श­का­ला­का­र­भि­न्ना­सु व्यक्तिषु स­कृ­द्वृ­त्तिः सा­ध­यि­तुं श­क्या­सा­मा­न्य­ब­हु­त्व­प्र­सं­गा­त् त­स्यै­क­स्या­नं­श­स्य त­द­यो­गा­त्­, सा­मा­न्यं­यु­ग­प­द्भि­न्न­दे­श­का­ल­व्य- क्ति­सं­बं­धि स­र्व­ग­त­नि­त्या­मू­र्त­त्वा­द् आ­का­श­व­द् इत्य् अ­नु­मा­न­म­पि न सम्यक् । सा­ध­न­स्ये­ष्ट­वि­घा­त­का­रि­त्वा­त् । यथैव ह्य् अ­यं­हे­तुः सा- १०मान्यस्य यु­ग­प­द्भि­न्न­दे­श­का­ल­व्य­क्ति­सं­बं­धि­त्वं सा­ध­य­ति­त­था सां­श­त्व­म् अपि व्यो­म­व­द् एव, नि­रं­शे­स­कृ­त्स­र्व­ग­त­त्व­वि­रो­धा­द् ए­क­प­र- मा­णु­व­त् । ननु नि­रं­श­म् ए­वा­का­श­म् अ­का­र्य­द्र­व्य­त्वा­त्प­र­मा­णु­व­त्­, यत् तु सांशं त­त्का­र्य­द्र­व्यं दृष्टं यथा प­टा­दि­क­म् अ­का­र्य­द्र­व्यं­चा­का­शं तस्मान् नि­रं­श­म् एव तद्वत् सा­मा­न्य­म् इति ने­ष्ट­वि­घा­त­का­री­हे­तुः सर्व- १५ग­त­त्वा­दि स्वे­ष्ट­सा­ध्य­सा­ध­न­त्वा­द् इति चेत्, कि­म­ने­ना­का­र्य­द्र- व्य­त्वे­ना­रं­भ­का­भा­वा­न् नि­रं­श­त्वं सा­ध्य­ते­, स्वा­त्म­भू­त­प्र­दे­शा­भा­वा- द् वा ? प्र­थ­म­वि­क­ल्पे सि­द्ध­सा­ध्य­ता स्या­दा­का­श­स्या­रं­भ­का­व­य- वा­न­भ्यु­प­ग­मा­त् नि­र­व­य­व­त्व­सि­द्धेः । द्वि­ती­य­वि­क­ल्पे तुसाध्य- शून्यो दृष्टांतः प­र­मा­णो­र् अपि स्वा­त्म­भू­ते­नै­के­न प्र­दे­शे­न­सां­श­त्व- २०व्य­व­स्थि­तेः । स्या­द्वा­दि­नां मते सा­ध­न­शू­न्य­श् च दृ­ष्टां­तः­प­र­मा­णो र् अ­का­र्य­द्र­व्य­त्वा­सि­द्धेः । स्यान् मतं ते ऽ­का­र्य­द्र­व्यं प­र­मा­णु­र् आ­रं­भ­क­र­हि­त­त्वा­दा­का­श­व- १४२द् इति । तद् अप्य् अतथ्यं हेतोर् अ­सि­द्ध­त्वा­त् । आ­रं­भ­क­र­हि­त­त्वं हि यद्य् उ­त्पा­द­क­का­र­ण­र­हि­त्वं हेतुस् तदा प­र­मा­णो­र्द्व्य­णु­क­वि­ना­शा- द् उत्पत्तिः कथं सिध्येत् ? द्व्य­णु­क­वि­ना­शो न प­र­मा­णो­रु­त्पा­द­कः सं­भ­व­ति द्व्य­णु­को­त्पा­दा­त् पूर्वम् अपि स­द्भा­वा­त् । का­ला­दि­व­दि­ति ०५चेत्, न, तस्य द्व्य­णु­को­त्पा­दे वि­ना­शा­द् अ­वि­ना­शे तु द्व्यणुका- दिकाले ऽपि प्र­ती­ति­प्र­सं­गा­त् । तथा च घ­ट­प्र­ती­ति­का­ले ऽपिघ- टा­रं­भ­क­प­र­मा­णू­प­ल­ब्धिः कथं वार्येत ? स्यान् मतं — प­ट­प्र­ती­तौ त­दा­रं­भ­का­स् तंतवः प्र­ती­य­न्त­ए­व सा- क्षात् प­रं­प­र­या तु त­दा­रं­भ­काः प­र­मा­ण­वो­ऽ­स्म­दा­द्य­प्र­त्य­क्ष­त्वा­न् न १०प्र­ती­य­न्ते ऽ­स्म­दा­दि­भि­र् अ­न­ध्य­क्ष­त­स् तेषाम् अ­नु­मे­य­त्वा­त् । तथा हि द्व्य­णु­का­व­य­वि द्रव्यं स्व­प­रि­मा­णा­द् अ­णु­प­रि­मा­ण­का­र­णा­र­ब्धं­का- र्य­द्र­व्य­त्वा­त् प­टा­दि­व­त् यद् द्व्य­णु­क­प­रि­मा­ण­का­र­णं तौ­प­र­मा­णू स- म­नु­मी­ये­ते । प­र­मा­णोः का­र­ण­स्या­सं­भ­वा­न् न­त­दा­र­भं­क­त्वं सं­भा­व्य­ते यतस् तस्य का­र्य­द्र­व्य­त्वं स्यात् ततो ना­का­शा­दे­र् अ­नं­श­त्वे­सा­ध्ये १५प­र­मा­णु­व­द् इति दृष्टांतः सा­ध­न­शू­न्य इति । तद् एतद् अ­पि­स्व­द­र्श- न­रु­चि­प्र­का­श­न­मा­त्रं­, प­र­मा­णो­र् अप्य् अ­नु­मा­ना­त्का­र्य­द्र­व्य­त्व­सि­द्धेः । तथा हि — प­र­मा­ण­वः स्व­प­रि­मा­णा­न्म­हा­प­रि­मा­णा­व­य­वि­स्कं­ध­वि- ना­श­का­र­ण­का­स् त­द्भा­व­भा­वि­त्वा­त् कुं­भ­वि­ना­श­पू­र्व­क­क­पा­ल­व­त्य- द् वि­ना­शा­त् प­र­मा­ण­वः प्रा­दु­र्भ­वं­ति तत् द्व्य­णु­का­दि द्र­व्य­मि­त्य् अनुमा- २०नसिद्धं प­र­मा­णोः का­र्य­द्र­व्य­त्वं ततः सा­ध­न­शू­न्य­मे­वो­दा­ह­र­णं । न च प­र­मा­णू­नां स्क­न्ध­वि­भे­द­न­भा­व­भा­वि­त्व­म् अ­सि­द्धं­द्व­य­णु­का- दि­वि­ना­श­स्य भावे स­द्भा­वा­भ्यु­प­ग­मा­त् । स­र्व­दा­स्व­तं­त्र­प­र­मा- १४३णूनां स्क­न्ध­भे­द­म् अ­न्त­रे­णा­भा­वा­द् अ­सि­द्धो­व्य­ति­रे­क­स् ततस् तद्भाव एव भ­व­न­शी­ल­त्वा­भा­वा­द् असिद्धं सा­ध­न­म् इति चेत्, न, सदा स्व­तं­त्र­प­र­मा­णू­ना­म् अ­सं­भ­वा­त् । तथा हि — वि­वा­दा­प­न्नाः­प­र­मा­ण­वः स्कं­ध­भे­द­पू­र्व­काः प­र­मा­णु­त्वा­त्द्व्य­णु­का­दि­भे­द­पू­र्व­क­प­र­मा­णु- ०५वद् इति न ते सर्वदा स्व­तं­त्रा­स् ततस् त­द्भा­व­भा­वि­त्त्वं­सा­ध­नं सिद्ध- म् एव । एतेन क­पा­ला­नां कुं­भ­भे­द­का­र­ण­त्वं सा­धि­तं­त­द्भा­व­भा­वि- त्वा­वि­शे­षा­त् । ननु च प­ट­भे­द­पू­र्व­का­णां के­षां­चि­त् त­न्तू­ना­मु­प­लं­भा- त् तद्भावे भावस्य प्र­सि­द्धा­व् अपि प­रे­षां­प­ट­पू­र्व­का­ल­भा­वि­नां पटभे- दाभावे ऽपि भावान् न तद्भाव एव भावः सिध्येद् इति चेत्न, १०तेषाम् अपि का­र्पा­स­प्र­वे­णी­भे­द­पू­र्व­क­त्वे­नो­पा­लं­भा­त्स्कं­ध­भे­द­पू­र्व­क- त्वसिद्धेः । स्यान् मतं, म­हा­प­रि­मा­ण­प्र­शि­थि­ला­व­य­व­का­र्पा­स­पिं- ड­सं­घा­त­पू­र्व­क­स्या­ल्प­प­रि­मा­ण­घ­ना­व­य­व­का­र्पा­स­पिं­ड­स्य­स्कं­ध­भे- दम् अ­न्त­रे­ण भावात् कथं प­र­मा­णू­नां­स्कं­ध­भे­द­पू­र्व­क­त्व­सि­द्धि- र् इति । तद् अप्य् अ­स­त्­, प­र­मा­णू­ना­म् ए­व­स्कं­ध­भे­द­पू­र्व­क­त्व­नि­य­म­सा­ध- १५नात्, परेषां स्कंधानां स्कं­धा­न्त­र­सं­घा­त­पू­र्व­क­त्व­स्या­ऽ­पि­प्र­सि- द्धेः, यद् धि य­द्भा­व­भा­व्ये­व प्रसिद्धं त­त्का­र­ण­म् इ­ति­स्या­द्वा­दि­नां मतं, ततो ये स्कं­ध­भे­द­भा­व­भा­वि­न एव ते­स्कं­ध­भे­द­पू­र्व­का एव यथा प­र­मा­ण­वो ऽ­भे­दा­द­णु­र्­ऽ इति व­च­ना­त् । ये तु­सं­घा­त­भा­व- भाविन एव ते सं­घा­त­पू­र्व­का एव यथा घनः का­र्पा­स­पिं­डै­ति २०सर्वम् अ­न­व­द्यं प­र­मा­णो­र् अपि का­र्य­द्र­व्य­त्व­सि­द्धेः । त­दे­व­म् आकाश- म् अ­नं­श­म् अ­का­र्य­द्र­व्य­त्वा­त् प­र­मा­णु­व­द् इत्य् अ­नु­मा­नं न­सा­ध्य­सि­द्धि- नि­बं­ध­न­म् उ­दा­ह­र­ण­स्य सा­ध­न­वि­क­ल­त्वा­द् धे­तो­श्चा­सि­द्ध­त्वा­त् पर्या- १४४या­र्था­दे­शा­द् आ­का­श­स्या­पि का­र्य­द्र­व्य­त्व­सि­द्धेः­स्या­द्वा­दि­नां सर्वथा नित्यस्य क­स्य­चि­द् अ­र्थ­स्या­भा­वा­त् । ख­स्या­नं­श­त्वा­प्र­सि­द्धौ­चा­नं- शं सामान्यं स­र्व­ग­त­त्वा­द् आ­का­श­व­द् इत्य् अत्र सा­ध्य­शू­न्य­त्वा­दु­दा- ह­र­ण­स्य नातः सा­मा­न्य­स्य नि­रं­श­त्व­सि­द्धिः । स­र्व­ग­त­त्वा­दि­त्य् अस्य ०५हेतोर् अ­सि­द्ध­त्वा­च् च न हि सामान्यं सर्वं स­र्व­ग­तं­प्र­मा­ण­तः सिद्धं । स­त्ता­म­हा­सा­मा­न्यं सर्वं स­र्व­ग­तं सिद्धम् ए­व­स­र्व­त्र सत्प्र- त्य­य­हे­तु­त्वा­द् इति चेत् न, त­स्या­नं­त­व्य­क्ति­स­मा­श्र­य­स्यै­क­स्य ग्रा­ह­क­प्र­मा­णा­भा­वा­त् । तद् एवाहुः सूरयः "मानं च ना­नं­त­स­मा­श्र­य­स्य­" इति । १०न ह्य् अ­नं­त­स­द्व्य­क्ति­ग्र­ह­ण­म् अ­न्त­रे­ण तत्र सकृत् सन्निति प्र­त्य­य­स्यो- त्पत्तिर् अ­स­र्व­वि­दां सं­भ­व­ति यतः स­र्व­त्र­स­त्प्र­त्य­य­हे­तु­त्वं सिद्ध्ये- त् । त­द­सि­द्धौ च न त­द­नु­मा­नं प्रमाणं सा­मा­न्य­स्या­नं­त- स­मा­श्र­य­स्या­स्ती­ति न कृ­त्स्न­वि­क­ल्प­तो वृत्तिः सा­मा­न्य­स्य सा­मा­न्य­ब­हु­त्व­प्र­सं­गा­द् इति स्थितं । एतेन व्य­क्ति­स­र्व­ग­तं­सा­मा- १५न्यं कुत्स्नतः स्वा­श्र­ये­षु प्र­व­र्त्त­त इति वदन्न् अ­पि­नि­र­स्तः तस्या- प्य् अ­नं­त­व्य­क्ति­स­मा­श्र­य­स्य मा­ना­भा­वा­वि­शे­षा­त् । एतेन देशतः सा­मा­न्य­स्य स्वा­श्र­ये­षु वृत्तिर् इत्य् अपि विकल्पो दू­षि­तः­, देशतो ऽ­नं­ते­षु स्वा­श्र­ये­षु यु­ग­प­त्सा­मा­न्य­स्य वृत्तिर् इत्य् अ­त्र­प्र­मा­णा­भा- वात्, ततो ऽस्मिन्न् अपि पक्षे "मानं च ना­नं­त­स­मा­श्र­य­स्य­"­इ­ति २०सं­बं­ध­नी­यं । स­प्र­दे­श­त्व­प्र­सं­गा­च् च सा­मा­न्य­स्य न­चै­व­म् अ­भ्यु­प­ग­न्तुं युक्तं स्व­सि­द्धा­न्त­वि­रो­धा­त् तस्य नि­रं­श­त्व­व­च­ना­त् । त­तो­नै­कं सा­मा­न्य­म् अ­मे­य­रू­पं कु­त­श्चि­त् प्र­मा­णा­त् सिद्धं यतस् त­द­मे­य­म् एव न स्यात् । १४५संप्रति सा­मा­न्य­म् अ­नं­त­स­मा­श्र­य­म् अ­प्र­मा­ण­क­म­व­स्था­प्य पक्षां- तरम् अनूद्य दू­ष­यं­ति — ना­ना­स­दे­का­त्म­स­मा­श्र­यं चे- द् अ­न्य­त्व­म् अ­द्वि­ष्ठ­म­ना­त्म­नोः क्व । ०५वि­क­ल्प­शू­न्य­त्व­म् अ­व­स्तु­न­श् चे- त् तस्मिन्न् अमेये क्व खलु प्र­मा­ण­म् ॥ ५६ ॥ टीका — नाना च तानि संति च ना­ना­सं­ति वि­वि­ध­द्र- व्य­गु­ण­क­र्मा­णि तेषां ना­ना­स­ता­म् एकात्मा सदात्मा वा द्रव्या- त्मा वा गुणात्मा वा कर्मात्मा वा स ए­वा­श्र­यो यस्य सामा- १०न्यस्य त­न्ना­ना­स­दे­का­त्म­स­मा­श्र­यं । एको हि सदात्मा समा- श्रयः स­त्ता­सा­मा­न्य­स्य स चै­क­स­द्व्य­क्ति­प्र­ति­भा­स­का­ले प्र­मा­ण­तः प्र­ती­य­त ए­व­त­द­न्य­द्वि­ती­या­दि­स­द्व्य­क्ति­प्र­ति­प­त्ति- काले ऽपि स ए­वा­भि­व्य­क्त­ता­म् इ­य­र्ती­ति त­न्मा­त्रा­श्र­य­स्य सामा- न्यस्य प्रमाणं ग्र­ह­ण­नि­मि­त्त­म् अस्त्य् ए­व­त­स्या­नं­त­स्व­भा­वा­स­मा­श्र­य­स्यै­व १५मानं नास्तिति व्य­व­स्थि­तेः । तथैको द्रव्यात्मा स­मा­श्र­यो­द्र­व्य- त्व­सा­मा­न्य­स्य­, गुणात्मा गु­ण­त्व­सा­मा­न्य­स्य­, क­र्मा­त्मा­क­र्म­त्व­सा- मा­न्य­स्ये­ति­, तस्यैकां द्र­व्य­व्य­क्तिं द्वितीयां च प्र­ती­य­न्द्र­व्य­स्व- भावम् एकम् एव प्रत्येति त­त्स­मा­श्र­यं च द्र­व्य­त्व­सा­मा­न्य­मि­ति स- दात्मा स­मा­श्र­यः­, न त­स्या­मा­न­ता­, एवं गु­ण­व्य­क्तीः­क­र्म­व्य­क्ती­र् वा २०द्विव्[? :त्र्]आः पश्यन् गु­ण­स्व­भा­वं क­र्म­स्व­भा­वं च­प­श्य­ती­ति गुणैका- त्म­स­मा­श्र­यं क­र्मै­का­त्म­स­मा­श्र­यं वा गु­ण­त्व­सा­मा­न्यं­क­र्म­त्व­सा- १४६मान्यं वा प्रत्येतुं प्र­मा­ण­तः श­क्नो­ती­ति न­त­स्या­प्र­मा­ण­ता शक्या स­मा­पा­द­यि­तु­म् अ­नं­त­स­मा­श्र­य­स्यै­व सा­मा­न्य­स्य­मा­न­ता­ऽ­घ- टनाद् इति यदि मन्यन्ते सा­मा­न्य­वा­दि­न­स् त­दै­वं­प्र­ष्ट­व्याः-[? :­ओ­म्­] किम् एतत् सामान्यं स्व­व्य­क्ति­भ्यो ऽन्यद् अ­न­न्य­द् वा ? न ता­व­द­न्य­त्व- ०५म् अस्य स­दे­क­स्व­भा­वा­श्र­य­सा­मा­न्य­स्य स्व­व्य­क्ति­भ्यो भे­दे­ता­सा­म् अ- स­दा­त्म­क­त्व­प्र­सं­गा­त् प्रा­ग­भा­वा­दि­व­त्­, व्यक्तेर् अ­स­दा­त्म­क­त्वे­च सत्सा- मा­न्य­स्या­प्य् अ­स­दा­त्म­क­त्वा­प­त्ति­र् अ­स­द्व्य­क्ति­त्वा­द् अ­भा­वा­मा­त्र­व­त् । तत- श् चा­ना­त्म­नो­र् व्य­क्ति­सा­मा­न्य­यो­र् अन्यत्वं क्व स्यान् नैव स्यादित्य् अर्थः । त- द् अ­द्वि­ष्ठ­म् इह प्रसिद्धं द्वयोर् अभावे पु­न­र­द्वि­ष्ठ­म­न्य­त्वं क्वेति सं­बं­ध­नी­यं १०एवं द्र­व्य­व्य­क्ते­र् द्र­व्यै­का­त्म­स­मा­श्र­य­स्य­द्र­व्य­त्व­सा­मा­न्य­स्य भेदे ऽ- प्य् अ­द्र­व्य­त्व­प्र­सं­गो गु­णा­दि­व­त् । त­द­द्र­व्य­त्वे च­द्र­व्य­त्व­सा­मा­न्य- स्या­ना­त्म­त्वा­प­त्ति­र् इत्य् अ­ना­त्म­नो­र्द्र­व्य­व्य­क्ति­द्र­व्य­त्व­सा­मा­न्य­यो­र् अ- न्यत्वं क्व स्यात् ? त­स्या­द्वि­ष्ठ­त्वे­न च द्वयोर् अ­भा­वे­क्वा­द्वि­ष्ठ­म­न्य­त्व­म् इति घ­ट­नी­यं । तथा गु­ण­त्व­सा­मा­न्य­स्य क­र्म­त्व­सा­मा­न्य­स्य­चै­क­गु- १५णा­त्म­स­मा­श्र­य­स्यै­क­क­र्मा­त्म­स­मा­श्र­य­स्य च गु­ण­व्य­क्तेः­क­र्म­व्य- क्तेर् वा भेदे गु­ण­व्य­क्ते­र् अ­गु­ण­त्व­प्र­सं­गः क­र्म­व्य­क्ते­श्चा­क­र्म­त्व­प्र­सं­ग- स् त­द­ना­त्म­क­त्वे च गु­ण­त्व­सा­मा­न्य­स्य क­र्म­त्व­सा­मा­न्य­स्य­चा­ऽ- ना­त्म­क­त्वा­प­त्ति­र् इत्य् अ­ना­त्म­नो­र् गु­ण­व्य­क्ति­गु­ण­त्व­सा­मा­न्य­योः­क­र्म- व्य­क्ति­क­र्म­त्व­सा­मा­न्य­यो­श् चान्यत्वं क्व स्यात् ? द्वयोर् अ­भा­वे­चा- २०द्विष्ठम् अन्यत्वं क्वेति प्र­ति­प­त्त­व्यं ततो नान्यत् सा­मा­न्यं­स्व­व्य­क्ति­भ्यो व्य­व­ति­ष्ठ­ते । नाऽप्य् अ­न­न्य­त्­, सा­मा­न्य­स्य व्यक्तौ प्र­वे­शे­व्य­क्ति­र् एव स्यान् न च सा­मा­न्या­भा­वे सा सं­भ­व­ती­त्य् अनात्मा स्या­त्त­द­ना­त्म­त्वे १४७सा­मा­न्य­स्या­प्य् अ­ना­त्म­त्व­म् इत्य् अ­ना­त्म­नो­र्व्य­क्ति­सा­मा­न्य­यो­र् अ­न­न्य­त्वं क्व्[? ]एति यो­ज­नी­यं । न च त­द्द्वि­ष्ठ­म् अ­न­न्य­त्व­म् अ­स्ती­ति­क्वा­न­न्य­त्वं । ए­ते­नो­भ­य­म् अपि नि­र­स्त­म् उ­भ­य­दो­षा­नु­षं­गा­त् । ननु च­व­स्तु­भू­त­स्य सा­मा­न्य­स्या­न­भ्यु­प­ग­मा­द् अ­व­स्तु­न एव सा­मा­न्य­स्या­न्या­पो­ह­ल­क्ष- ०५ण­स्ये­ष्ट­त्वा­त् तस्य चा­न्य­त्वा­न­न्य­त्वा­दि­वि­क­ल्प­शू­न्य­त्वं­ख­र­वि­षा- णवद् इति चेत्, तर्हि तस्मिन्न् अ­व­स्तु­नि सामान्ये क्व ख­लु­प्र­मा­णं सं­प्र­व­र्त्ते­त नैव किंचित् प्रमाणं स्यात् त­स्या­मे­य­त्वा­द­न्या­पो­ह­स्य स­र्व­प्र­मा­णा­ति­क्रा­न्त­त्वा­त् । तथाहि — न तावत् प्र­त्य­क्ष­म­व­स्तु­नि प्रव- र्त्तते तस्य व­स्तु­वि­ष­य­त्वा­त् । नाप्य् अ­नु­मा­नं लिं­गा­भा­वा­त् । न हि १०तत्र स्व­भा­व­लिं­गं निः­स्व­भा­व­स्या­व­स्तु­नः­स्व­भा­व­वि­रो­धा­त्­, स्व- भावस्य क­स्य­चि­त् सद्भावे व­स्तु­त्व­प्र­सं­गा­त् । ना­ऽ­पि­का­र्य­लिं­गं सक- ल­का­र्य­शू­न्य­त्वा­द् अ­व­स्तु­नः­, क­स्य­चि­त् कार्यस्य भा­वे­त­स्या­व­स्तु­त्व- वि­रो­धा­त् । त­त्रा­नु­प­लं­भो लिंगम् इति चेत्, सो ऽपि क्व­चि­द­ग्नौ त­द­न्य­स्या­न­ग्ने­र् अभावो ह्य् अ­न्या­पो­हः सा­मा­न्यं­, त­स्य­चा­न­ग्नेः क- १५स्यचिद् ए­वो­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्य ज­ला­दे­र् अ­नु­प­लं­भः स्या­त्स­र्व­स्य वा ? प्र­थ­म­वि­क­ल्पे न स­र्व­स्मा­द् अ­न­ग्ने­र् अपोहः सिध्येत् । द्वितीय- विकल्पे दे­श­का­ल­स्व­भा­व­वि­प्र­कृ­ष्ट­स्य­द्वी­पा­न्त­र­रा­व­ण­प­र­मा­ष्वा- देर् अ­न­ग्ने­र् अ­नु­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­लं­भः क­थ­म­भा­वं क्वचिद् अग्नौ सा­ध­ये­द् अ­भा­व­व्य­व­हा­रं वा स्वा­भ्यु­प­ग­म­वि­रो­धा­द् इति, नावस्तु २०सामान्यं के­न­चि­त् प्र­मा­णे­न मेयं, तस्मिंश् चामेये क्व ख­लु­प्र­मा­णं प्र­व­र्त्त­ते प­रा­भ्यु­प­ग­त­व­स्तु­भू­त­सा­मा­न्य­व­द् इति न किं­चि­त्सा­मा­न्यं परेषां व्य­व­ति­ष्ठ­ते प्र­मा­णा­भा­वा­त् । १४८ननु चा­नु­वृ­त्ति­प्र­त्य­य­लिं­ग सामान्यं क­थ­म­प्र­मा­ण­म् इत्य् अपरे । अ­त­द्व्या­वृ­त्ति­प्र­त्य­य­सा­ध्य­म­न्या­पो­ह­सा­मा­न्य­म् इत्य् अन्ये । स्वस्वसं वे­द­न­मा­त्रं साध्यं सन्मात्रं शरीरं व्[? :ब्]रह्मेति के­चि­त्सं­प्र­ति­प­द्य­न्ते­, तान् प्रति प्राहुर् आचार्याः — ०५व्या­वृ­त्ति­ही­ना­न्व­य­तो न सिद्ध्ये- द् वि­प­र्य­ये ऽप्य् अ­द्वि­त­ये ऽपि साध्यम् । अ­त­द्व्यु­दा­सा­भि­नि­वे­श­वा­दः प­रा­भ्यु­पे­ता­र्थ­वि­रो­ध­वा­दः ॥ ५७ ॥ टीका — येषां तावत् — द्विविधं सामान्यं प­र­म­प­रं चे­ति­ते­षां १०च न परं सामान्यं सत्ताख्यं साध्यं सद् इत्य् अ­न्व­या­द­स­द्व्या­वृ­त्ति- हीनाद् एव सिद्ध्येत् स­द­स­तोः सं­क­रे­ण सि­द्धि­प्र­सं­गा­त् । स­द­न्व­य ए­वा­स­द्व्या­वृ­त्ति­र् इत्य् अ­यु­क्त­म् अ­नु­वृ­त्ति­व्या­वृ­त्त्यो­र्भा­वा­भा­व­स्व­भा­व­यो- र् भे­दा­भ्यु­प­ग­मा­त् । सा­म­र्थ्या­त् स­द­न्व­ये ऽ­स­द्व्या­वृ­त्तिः­सि­द्ध्ये- द् इति चेत्, तर्हि न व्या­वृ­त्ति­ही­ना­द् अ­न्व­य­तः साध्यं सिध्येत् । १५ए­ते­ना­प­रं सामान्यं द्र­व्य­त्वा­दि द्रव्यम् इत्य् आ­द्य­न्व­या­द­द्र­व्या­दि­व्या- वृ­त्ति­ही­ना­न् न सिध्येद् इति नि­वे­दि­तं­, सा­म­र्थ्य­सि­द्धा­द­द्र­व्या­दि­व्या- वृ­त्ति­स­हि­ता­द् एव द्र­व्या­द्य­न्व­या­त् द्र­व्य­त्वा­दि­सा­मा­न्य­स्य­सि­द्धेः तत एव तस्य सा­मा­न्य­वि­शे­षा­ख्य­त्व­व्य­व­स्था­प­ना­त् । ये ऽपिके- षांचिद् वि­प­र्य­ये त­द्व्या­वृ­त्ते­र् ए­वा­न्व­य­ही­ना­याः सा­मा­न्यं­प्र­ती­य­न्त २०इति तस्मिन् वि­प­र्य­ये ऽपि साध्यं न सि­द्ध्ये­त्स­र्व­था­न्व­य­र­हि­ता- द् अ­त­द्व्या­वृ­त्ति­प्र­त्य­या­द् अ­न्या­पो­ह­सि­द्धा­व् अपि त­द्वि­धे­र­सि­द्धे­स् तत्र प्रवृ- १४९त्ति­वि­रो­धा­त् त­द­र्थ­क्रि­या­ल­क्ष­ण­स्य सा­ध्य­स्य­सि­द्ध्य­भा­वा­त् । दृ- श्य­वि­क­ल्प्य­यो­र् ए­क­त्वा­ध्य­व­सा­या­त् प्रवृत्तौ सा­ध्यं­सि­द्ध्य­ती­ति चेत्, न, त­दे­क­त्वा­ध्य­व­सा­य­स्या­सं­भ­वा­त्­, न हि द­र्श­नं­त­दे­क- त्वम् अ­ध्य­व­स्य­ति तस्य वि­क­ल्पा­वि­ष­य­त्वा­त्­, ना­पि­त­त्पृ­ष्ठ­भा­वि­वि­क- ०५ल्पस् तस्य दृ­श्या­वि­ष­त्वा­न् न चो­भ­य­वि­ष­यं ज्ञा­ना­न्त­र­म् ए­कं­सं­भ- वति यतस् त­दे­क­त्वा­ध्य­व­सा­या­त् व्या­वृ­त्ति­मा­त्रा­द् अ­न्व­य­ही­ना­द- न्या­पो­ह­सा­मा­न्यं सिद्ध्येत् । स्व­ल­क्ष­णे­ष्व् इति न सा­ध्य­सि­द्धिः । त­था­न्व­य­व्या­वृ­त्ति­ही­ना­द् अ­द्वि­त­या­द् एव स­न्मा­त्र­प्र­ति­भा­सा­त्स­त्ता­द्वै­त- सिद्धिर् इत्य् अपि न स­म्य­क्­, स­र्व­था­ऽ­प्य् अ­द्वि­त­ये­सा­ध्य­सा­ध­न­यो­र् भे- १०दासिद्धौ कुतः सा­ध­ना­त् साध्यं सिद्ध्येद् अ­सि­द्धौ­चा­द्वि­त­य­वि- रोधात् । यदि पुनर् अ­द्वि­त­ये ऽपि सं­वि­न्मा­त्रे­ऽ­सा­ध­न­व्या­वृ­त्त्या सा- धनम् अ­सा­ध्य­व्या­वृ­त्त्या च साध्यम् इ­त्य­त­द्व्यु­दा­सा­भि­नि­वे­श­वा­दः स- मा­श्री­य­ते­, त­दा­ऽ­पि प­रा­भ्यु­पे­ता­र्थ­वि­रो­ध­वा­दः सौ­ग­त­स्य­स्या­त् । प­रा­भ्यु­प­ग­तो हि सं­वि­द­द्वै­त­ल­क्ष­णो ऽर्थस् ता­था­ग­तैः सचात- १५द्व्यु­दा­सा­भि­नि­वे­श­वा­दे­ना­त­द्व्या­वृ­त्ति­मा­त्रा­ग्र­ह­व­च­न­रू­पे­ण वि- रुध्यते क­स्य­चि­द् अ­सा­ध­न­स्या­सा­ध्य­स्य चा­र्था­भा­वे­त­द­व्या­वृ­त्त्या सा­ध्य­सा­ध­न­व्य­व­हा­रा­नु­प­प­त्ते­र् भावे च द्वै­त­सि­द्धे­र­प्र­ति­क्षे­पा­र्ह­त्वा- द् इति सौ­ग­ता­नां पू­र्वा­भ्यु­पे­ता­र्थ­वि­रो­ध­वा­दः प्र­स­ज्ये­त । यदि तु सा­ध­न­म् अ­ना­त्म­क­म् एव न वास्तवं सौ­ग­तै­र­भ्यु­पे­य­ते २०नाऽपि साध्यं तस्य संवृत्या क­ल्पि­ता­का­र­त्वा­त् ततो न­प­रा­भ्यु- पे­ता­र्थ­वि­रो­ध­वा­दः स्याद् इति नि­ग­द्य­ते । तदा दू­ष­ण­म् आवे- दयन्ति — १५०अ­ना­त्म­ना­ना­त्म­ग­ते­र् अ­यु­क्तिः­,  ॥ ५८अ ॥ इति । अ­ना­त्म­ना निः­स्व­भा­वे­न सां­वृ­ते­ना­सा­ध­न­व्या­वृ­त्ति- मा­त्र­रू­पे­ण सा­ध­ने­न सा­ध्य­स्या­पि त­था­वि­ध­स्या­ना­त्म­नो या गतिः प्र­ति­प­त्ति­स् तस्याः स­र्व­था­प्य् अ­यु­क्ति­र् अयोग एव । ०५अत्र प­रि­हा­र­म् आशंक्य नि­रा­कु­र्व­न्ति — व­स्तु­न्य­यु­क्ते­र् यदि प­क्ष­सि­द्धिः । अ­व­स्त्व­यु­क्तेः प्र­ति­प­क्ष­सि­द्धिः­,  ॥ ५८ब्च् ॥ इति । वस्तुनि सं­वि­द­द्वै­त­रू­पे सा­ध­ने­ना­ना­त्म­ना सा- ध्य­स्या­ना­त्म­नो गतेर् अयुक्तेः प­क्ष­सि­द्धे­र् ए­वं­सं­वि­द­द्वै­त­वा­दि­नः १०सा­ध्य­सा­ध­न­भा­व­शू­न्य­स्य सं­वे­द­न­मा­त्र­स्य प­क्ष­त्वा­त्सि­द्धं नस्त- त्त्वम् इति यदि मन्यते परस् तदाप्य् अ­व­स्तु­नि वि­क­ल्पि­ता­का­रे­सा- ध्य­सा­ध­न­यो­र् अयुक्तेः प्र­ति­प­क्ष­स्य द्वैतस्य सिद्धिः स्यात् । न ह्य् अवस्तु साधनं सा­ध­य­ति साध्यम् अ­द्वै­त­त­त्त्व­म­ति­प्र­सं­गा­त् । सा­ध­ना­द् विना स्वत एव सं­वि­द­द्वै­त­सा­ध्य­सि­द्धि­र् इ­ति­प­र­म- १५तम् अ­पा­कु­र्व­न्ति — न च स्वयं सा­ध­न­रि­क्त­सि­द्धिः ॥ ५८ ॥  ॥ ५८द् ॥ सा­ध­ने­न रिक्ता शून्या सिद्धिः स्वयं सं­वि­द­द्वै­त­स्य न पु­ज्य­ते­, पु­रु­षा­द्वै­त­स्या­पि स्वयं सि­द्धि­प्र­सं­गा­त् क­स्य­चि­त्त­त्र वि­प्र­ति­प­त्त्य­भा­व­प्र­सं­गा­च् च । २०तद् एवम् — १५१नि­शा­यि­त­स् तैः परशुः परघ्नः स्वमूर्ध्नि नि­र्भे­द­भ­या­न­भि­ज्ञैः । वै­त­ण्डि­कै­र् यैः कुसृतिः प्रणीता मुने ! भ­व­च्छा­स­न­दृ­क्प्र­मू­ढैः ॥ ५९ ॥ ०५टीका — प­र­प­क्ष­दू­ष­ण­प्र­धा­नै­र् वै­त­ण्डि­कैः­सं­वे­द­ना­द्वै­त­वा­दि­भि­र् यैः कुसृतिः कुत्सिता गतिः प्रतीतिः प्रणीता । मुने ! भ­ग­व­न् ! भवतः शा­स­न­स्य स्या­द्वा­द­स्य दृशि प्र­मू­ढै­स् तैः­स्व­मू­र्ध्नि नि- र्भे­द­भ­य­स्या­न­भि­ज्ञै­र् नि­र्भे­द­भ­य­म् अ­जा­न­द्भिः प­र­घ्नः­प­र­शु­र् नि­शा­यि­त इति वा­क्या­र्थ­घ­ट­ना । यथैव हि कैश्चित् प­र­शुः­प­र­घा­ता­य नि- १०शायितः स्वमूर्ध्नि भेदाय च प्र­व­र्त्त­त इ­ति­त­द्भ­या­न­भि­ज्ञा­स् ते, त- थैव वै­त­ण्डि­कैः प­र­प­क्ष­नि­रा­क­र­णा­य­मा­नैः प्र­णी­य­मा­नो­न्या­यः स्व­प­क्ष­म् अपि नि­रा­क­रो­ती­ति ते ऽपि स्व­प­क्ष­घा­त­भ­या­न­भि­ज्ञा­ए­व । ते हि स्या­द्वा­द­न्या­य­ना­य­क­स्य गुरोः शा­स­न­दृ­क्प्र­मू­ढाः किंजा- नंते द­र्श­न­मो­हो­द­या­क्रा­न्ता­न्तः­क­र­ण­त्वा­द् इति वि­स्त­र­त­स्त­त्त्वा- १५र्था­ल­ङ्का­र प्र­ति­प­त्त­व्यं । ननु च यद् उक्तं "न च स्वयं सा­ध­न­रि­क्त­सि­द्धिः­" इति । तत्र, सं­वि­द­द्वै­त­स्या­पि सिद्धिर् मा भूत् स­र्वा­भा­व­स्य­शू­न्य­ता­ल­क्ष­ण­स्य वि­चा­र­ब­ला­द् आ­ग­त­स्य प­रि­ह­र्त्तु­म् अ­श­क्य­त्वा­द् इति के­चि­दा­च­क्ष­ते तान् प्रत्याहुः — २०भ­व­त्य­भा­वो ऽपि च व­स्तु­ध­र्मो भा­वा­न्त­रं भा­व­व­द् अ­र्ह­त­स् ते । १५२प्र­मी­य­ते च व्य­प­दि­श्य­ते च व­स्तु­व्य­व­स्थां­ग­म् अ­मे­य­म् अन्यत् ॥ ६० ॥ टीका — न हि व­हि­र­न्त­श् च वस्तुनो ऽ­सं­भ­वे त­द­भा­वः­स­र्व- शू­न्य­ता­ल­क्ष­णः सं­भ­व­ति तस्य व­स्तु­ध­र्म­त्वा­त्­, स्व­ध­र्मि­णो ऽ­सं­भ­वे ०५क­स्य­चि­द् ध­र्म­स्या­प्र­ती­तेः । स ह्य् अभावः स्व­रू­पे­ण भ­व­ति­न वा ? भवति चेद् अभावे ऽपि व­स्तु­ध­र्म­सि­द्धेः क­स्य­चि­द्ध­र्म­स्या­भा­वे धर्मा- न्तरम् एव स च कथं व­स्तु­ध­र्मो न सिद्ध्येत् । न भ­व­ति­चे­द् अभाव एव न स्याद् अ­भा­व­स्या­भा­वे भावस्य वि­धा­ना­त् । अ­थ­ध­र्मि­णो- ऽ­भा­वा­स् तदा भा­वा­न्त­रं स्या­द्भा­व­व­त् कुं­भ­स्या­भा­वो हि­भू­भा­गो १०भा­वा­न्त­र­म् ए­वा­र्ह­तो भ­ग­व­त­स् ते, न पुनस् तु­च्छः­स­क­ल­श­क्ति­वि- र­ह­ल­क्ष­णो यौ­ग­स्ये­वे­ति प्र­त्ये­त­व्यं । कुत एतत् ? य­स्मा­त्प्र­मी­य­ते चाभावो व्य­प­दि­श्य­ते च व­स्तु­व्य­व­स्थां­गं च नि­ग­द्य­ते । अभावो हि धर्मस्य धर्मिणो वा यदि कु­त­श्चि­त् प्र­मा­णा­न् न प्र­मी­य­ते­त­दा कथं व्य­व­ति­ष्ठ­ते ? प्र­मी­य­ते चेत्, तदा स च व­स्तु­ध­र्मो­भा­वा­न्त­रं १५वा ध­र्म­ध­र्मि­स्व­भा­व­भा­व­व­त् । तथा यद्य् अभावो न­व्य­प­दि­श्य­ते तदा कथं प्र­ति­प­द्य­ते ? व्य­प­दि­श्य­ते चेत्, व­स्तु­ध­र्मो­व­स्त्वं­त­रं वा स्याद् अन्यथा व्य­प­दे­शा­नु­प­प­त्तेः­, तथा वस्तुनो घ­टा­दे­र्व्य­व­स्था­या­म् अं- गम् अभावो ऽनंगं वा । यद्य् अ­नं­गं­, किं त­त्प­रि­क­ल्प­न­या । घटे प­टा­दे­र् अ- भाव इति प­टा­दि­प­रि­हा­रे­ण (तु) घ­ट­व्य­व­स्था­का­र­ण­म­भा­वः परि- २०क­ल­प्य­ते ऽन्यथा व­स्तु­सं­क­र­प्र­सं­गा­द् इ­ति­व­स्तु­व्य­व­स्थां­ग­म­भा­वो ऽ- भ्यु­प­ग­न्त­व्यः । ततो वस्तु धर्म ए­वा­भा­वो­व­स्तु­व्य­व­स्थां­ग­त्वा­द् भाव- १५३वत् । ननु च यथा प्रमाणं प्र­मे­य­व्य­व­स्थां­ग­म­पि न प्र­मे­य­ध­र्म- स् तथा व­स्तु­व्य­व­स्थां­ग­म् अप्य् अभावो न व­स्तु­ध­र्मः स्यात्, यो यद् व्य- वस्थांगं स तद् धर्म इति नि­य­मा­भा­वा­त्­, व्य­भि­चा­र­द­र्श­ना­त्­, न ह्य् अ­भा­व­व्य­स्थां­गं घ­ट­दि­र् भाग इति त­स्या­भा­व­ध­र्म­त्वं­प्र­ती­ये- ०५तेति कश्चित् । सो ऽप्य् अ­ना­लो­चि­त­व­च­नः­, प्र­मा­ण­स्या­पि प्रमेय- ध­र्म­त्वा­वि­रो­धा­त् । प्रमाणं हि ज्ञानम् अ­वि­सं­वा­द­क­म् इ­ष्य­ते­त­च् च प्र­मे­य­स्या­त्म­नो धर्मः क­र­ण­सा­ध­न­ता­पे­क्षा­यां प्र­ती­य­ते­, एवं प्र- मितिः प्र­मा­ण­म् इति भा­व­सा­ध­ना­पे­क्षा­यां तु­प्र­मा­ण­स्या­त्मा­र्थ­स्य ध­र्म­त्व­म् अपीति सिद्धं प्र­मे­य­ध­र्म­त्व­म् आत्मनः प्र­मि­ति­र­र्थ­स्य प्रमिति- १०र् इति सं­प्र­त्य­या­त् । तथा घ­टा­दे­र् भा­व­स्या­भा­व­ध­र्म­त्व­म­पि न वि­रु­द्ध्य­ते­, मृदो घट इति यथा मृद्धर्मो घट इति त­था­सु­व­र्णा­द्य- भावस्य मृदो धर्म इत्य् अपि प्र­यु­ज्य­त ए­व­सु­व­र्णा­द्य­भा­व­स्या­सु­व- र्ण­मृ­दा­दि­स्व­रू­प­त्वा­त् ततो न व्य­भि­चा­रः । किं च हे­तो­र्वि­प­क्षे का- र्त्स्न्ये­ना­भा­वो हे­तु­ध­र्म इति स्वयम् इच्छन् क­थं­हे­तु­ल­क्ष­ण­व­स्तु­व्य- १५व­स्तां­ग­स्या­भा­व­स्य हे­तु­रू­प­व­स्तु­ध­र्म­त्वं नेच्छेत् । यत्तुन वस्तु व्य­व­स्थां­ग­म् अ­भा­व­त­त्त्वं तद् अ­मे­य­म् ए­वं­भा­वै­का­न्त­त­त्त्व­व­त् । तद् एवं प­र­प­रि­क­ल्पि­तं सामान्यं व­स्तु­रू­प­म् अरूपं वायथा न वा­क्या­र्थ­स् तथा व्य­क्ति­मा­त्रं प­र­स्प­र­नि­र­पे­क्ष­म् उ­भ­यं­वा न वा- क्यार्थः स­म­व­ति­ष्ठ­ते त­स्या­मे­य­त्वा­त्स­क­ल­प्र­मा­ण­गो­च­रा­ति­क्रां- २०तत्त्वात् । किं तर्हि वाक्यम् अ­भि­द­धा­ती­ति सू­रि­भि­र् अ­व­स्था­प्य­ते । — वि­शे­ष­सा­मा­न्य­वि­ष­क्त­भे­द-१५४वि­धि­व्य­व­च्छे­द­वि­धा­यि वाक्यम् । अ­भे­द­बु­द्धे­र् अ­वि­शि­ष्ट­ता स्याद् व्य­वृ­त्ति­बु­द्धे­श् च वि­शि­ष्ट­ता ते ॥ ६१ ॥ टीका — वि­स­दृ­श­प­रि­णा­मो विशेषः स­दृ­श­प­रि­णा­मः सा- ०५मान्यं । ताभ्यां वि­ष­क्ता­श् च ते च ते भेदाश् च­द्र­व्य­प­र्या­य­व्य­क्ति­रू- पास् तेषां वि­धि­व्य­व­च्छे­दौ त­द्वि­धा­यि वाक्यम् इति घटना । तत्र घ­ट­मा­न­ये­ति वाक्यं ना­घ­टा­न­य­न­व्य­व­च्छे­द­मा­त्र­वि­धा­यी­ति­घ- टा­न­य­न­वि­धे­र् अपि ते­ना­भि­धा­ना­त्­, अन्यथा त­द्वि­धा­ना­य­वा­क्या- न्त­र­प्र­यो­ग­प्र­सं­गा­त्­, तस्याप्य् अ­त­द्व्य­व­च्छे­द­वि­धा­यि­त्वे­त­द्वि­धा­ना- १०या­प­र­वा­क्य­प्र­यो­ग इत्य् अ­न­व­स्था­नु­षं­गा­त् न क­दा­चि­द्घ­टा­न­य­न- वि­धि­प्र­ति­प­त्तिः स्याद् इति प्र­धा­न­भा­वे­न व्य­व­च्छे­द­वि­धा­य्य­पि वाक्यं गु­ण­भा­वे­न वि­धि­वि­धा­यि प्र­ति­प­त्त­व्यं । वि­धि­मा­त्र­वि­धा- य्य् एव वाक्यम् इत्य् अप्य् अयुक्तं त­द­न्य­व्य­च्छे­दे­न वि­ना­वि­धि­प्र­ति- पत्तेर् अ­यो­गा­त्­, त­दि­त­र­व्य­व­च्छे­दा­य वा­क्या­न्त­र­प्र­यो­गा­प­त्ते­स्त- १५स्यापि त­द्वि­धि­मा­त्र­वि­धा­यि­त्वे ऽ­त­द्व्य­व­च्छे­दा­य­वा­क्या­न्त­र­प्र­यो- गाद् अ­न­व­स्थि­ति­प्र­सं­गा­त्­, ततः प्र­धा­न­भा­वे­न­वि­धि­प्र­ति­पा­द­कं वाक्यं गु­ण­भा­वे­न व्य­व­च्छे­द­वि­धा­यि प्र­ति­पा­द­नी­यं । जातेर् एव वि­धि­व्य­व­च्छे­दो­भ­यं प्र­धा­न­गु­ण­भा­वे­न वा­क्य­म­भि- धत्ते, घ­टा­न­य­न­सा­मा­न्य­स्य वि­धा­ना­द­घ­टा­न­य­ना­दि­सा­मा­न्य­स्य २०त­त्प्र­ति­प­क्ष­स्य व्य­व­च्छे­दा­द् इति म­ता­न्त­र­म् अपि न यु­क्ति­म­त् । भे­द­वि­धि­व्य­व­च्छे­द­वि­धा­यि­त्वा­द् वा­क्य­स्य­, भेदो हि व्यक्तिर्द्रं- १५५व्य­गु­ण­क­र्म­ल­क्ष­णा­, तत्र द्र­व्य­गु­ण­यो­र् गु­ण­भा­वे­न­क्रि­या­याः­, प्राधा- न्येन वि­धि­व्य­व­च्छे­द­वि­धा­यि­त्व­प्र­ती­ते­र् वाक्यस्य न जा­ते­रे­व वि- धि­व्य­व­च्छे­द­वि­धा­यि वाक्यं व्य­व­ति­ष्ठ­ते । एतेन क­रो­त्य­र्थ­स्य क्रि- या­सा­मा­न्य­स्या­र्थ­भा­व­ना­रू­प­स्य वि­धा­य­कं वा­क्यं­श­ब्द­भा­व­ना­रू- ०५पस्य वा श­ब्द­व्या­पा­र­ल­क्ष­ण­स्ये­ति प्र­ति­क्षि­प्तं­, य­ज्या­दि­क्रि­या- वि­शे­ष­स्या­पि वा­क्ये­ना­भि­धा­ना­न् नि­यो­ग­वि­शे­ष­व­द् अन्यथा तद्वि- शेषे प्र­वृ­त्त्य­भा­व­प्र­सं­गा­त्­, ल­क्षि­त­ल­क्ष­ण­या त­त्र­प्र­वृ­त्तौ श­ब्द­प्र­वृ- त्ति­वि­रो­धा­त्­, श­ब्द­प्र­ति­प­न्न­सा­मा­न्य­लिं­गा­दे­व वि­शे­षे­प्र­व­र्त्त­ना­त्­, श­ब्द­मू­ल­त्वा­त् त­त्प्र­वृ­त्तेः शाब्दत्वे प­रं­प­र­या­श्रो­त्रें­द्रि­य­पू­र्व­क­त्वा­त् १०त­त्प्र­वृ­त्तेः अ­क्ष­ज­ज्ञा­न­नि­मि­त्त­त्व­प्र­सं­गा­त् । ए­ते­नै­व­स­न्मा­त्र­सा­मा­न्य- स्य वि­धा­य­कं वाक्यम् इत्य् अपि व्युदस्तं स­द्वि­शे­ष­स्या­पि­वा­क्ये­ना- भि­धी­य­मा­न­स्य प्र­ती­ते­र् धा­त्व­र्थ­वि­शे­ष­व­त् । भे­द­स्यै­व­वि­धि­व्य­व­च्छे- द­वि­धा­यि वाक्यम् इति मतम् अपि न श्रेयः, सा­मा­न्य­वि­ष­क्त­भे­द- वि­धि­व्य­व­च्छे­द­वि­धा­यि­त्वा­द् वा­क्य­स्य­स­दृ­श­प­रि­णा­म­ल­क्ष­णा­सा- १५मा­न्य­वि­शि­ष्ट­स्यै­व हि भेदस्य द्र­व्य­गु­ण­क्रि­या­ख्य­स्य­वि­धि­व्य- व­च्छे­द­वि­धा­यि­ता­यां वाक्यस्य सं­के­त­व्य­व­हा­र­का­ला­न्व­यः­स्या- न् ना­न्य­था­ऽ­ति­प्र­सं­गा­त् । सा­मा­न्य­वि­ष­क्त­भे­द­स्यै­व­वि­धि­व्य­व­च्छे- द­वि­धा­यि वाक्यम् इति द­र्श­न­म् अपि स्व­रु­चि­वि­र­चि­त­म् एव । विशे- ष­सा­मा­न्य­वि­ष­क्त­भे­द­वि­धि­व्य­व­च्छे­द­वि­धा­यि­त्वा­द् वा­क्य­स्य­सा- २०दृ­श्य­सा­मा­न्य­वि­शि­ष्ट­स्ये­व वि­स­दृ­श­प­रि­णा­म­ल­क्ष­ण­वि­शे­ष­वि­शि- ष्टस्यापि भेदस्य वि­धि­व्य­व­च्छे­द­वि­धा­न­प्र­ती­ते­र­बा­ध्य­मा­ना­याः प्रे­क्षा­व­द्भि­र् आ­श्र­य­णी­य­त्वा­त् । तत्र भे­द­स्य­द्र­व्या­दि­व्य­क्ति­रू­प­स्या- १५६वि­शि­ष्ट­ता स­मा­न­ता सा­मा­न्य­वि­ष­क्त­ता स्या­द­भे­द­बु­द्धेः समा- न­बु­द्धे­स् तेन समानो ऽयम् अनेन समानः स इ­त्य­भे­द­बु­द्धिः स­दृ­श­प­रि- णा­मा­त्म­क­सा­मा­न्य­म् अं­त­रे­णा­नु­प­प­द्य­मा­ना तद् एव सा­ध­य­ती­ति­किं न­श्चि­न्त­या । नन्व् ए­क­सा­मा­न्य­यो­गा­त् स­मा­न­बु­द्धि­र् अ­न्वा­यि­नी नपुनः ०५स­मा­न­प­रि­णा­म­यो­गा­द् इति चेत्, न, सा­मा­न्य­वा­न् इति प्रत्यय- प्र­सं­गा­त्­, सा­मा­न्य­त­द्व­तो­र् भेदात् तयोर् अ­भे­दो­प­चा­रा­त्स­मा­न­प्र­त्य­य इति चेत्, न, त­था­ऽ­पि सा­मा­न्य­म् इति प्र­त्य­य­प्र­सं­गा­त् । य­थै­व­हि य­ष्टि­यो­गा­त् पुरुषो यष्टिर् इति प्र­ती­य­ते त­द­भे­दो­प­चा­रा­त्त­था सा­मा­न्य­यो­गा­त् द्रव्यादिः सा­मा­न्य­म् इति स्यान् न तु समान इति १०भा­व­प्र­त्य­य­लो­प­ल­क्ष­णा­भा­वा­त् । स्यान् मतं, सा­मा­न्य­स्य वाचकः स­मा­न­ता­श­ब्दो ऽस्तीति तेन स­मा­ने­न योगात् सामानो द्र­व्या­दि­र् इति प्रत्ययः स्याद् इति तद् अप्य् असद् एव । सा­मा­न्य­श­ब्द­वा­च्य­स्य व­स्तु­नः­स­मा­न­श­ब्द­वा- च्य­त्वा­प्र­ती­तेः स­मा­ना­नां भावः सामान्यं जातिर् न पु­नः­स­मा­न १५एव सा­मा­न्य­म् इति स्वा­र्थि­क­ष्ट्य­ण्[? ]प्रत्ययः क्रियते ये­न­स­मा­न- श­व्द­वा­च्यं सामान्यं स्यात् । न च द्र­व्या­दि­भ्यो भि­न्नं­सा­मा­न्य- म् अ­न्व­य­प्र­त्य­या­त् सिद्ध्यति नाम, प­रा­प­र­सा­मा­न्ये­षु­सा­मा­न्या­न्त­र- सि­द्धि­प्र­सं­गा­त्­, तथा चा­न­व­स्था स्यात् सु­दू­र­म् अ­पि­ग­त्वा­ऽ­न्व­य­प्र- त्ययात् सा­मा­न्या­न्त­र­स्या­सि­द्धौ प्र­थ­म­तो ऽ­पि­त­द­न्व­य­प्र­त्य­या­त् सा- २०मान्यं मा भवतु (­सि­द्धे­त्­) सर्वथा वि­शे­षा­भा­वा­त् । द्र­व्या­दि­ष्व् अन्व- य­बु­द्धि­र् अ­बा­धि­त­त­या­ऽ­नु­प­च­रि­ता सा­मा­न्ये­ष्व् अ­न्व­य­बु­द्धि­रु­प­च­रि­ता- ऽ­न­व­स्था प्र­सं­गे­न बा­धि­त­त्वा­द् इति वि­शे­षा­भ्यु­प­ग­मो ऽपि नयुक्तः १५७स­र्व­व्य­क्ति­षु सा­मा­न्य­स्यै­क­स्या­ने­श­स्य­दे­श­का­ला­दि­भि­न्ना­सु युग- प­द्वृ­त्ति­वि­रो­धे­न बा­धि­त­स्या­न्व­य­बु­द्ध­या­वि­ष­यी­क्रि­य­मा­ण­स्या­सं- भवाद् अस्याप्य् अ­न्व­य­प्र­त्य­य­स्या­नु­प­च­रि­त­त्वा­सि­द्धेः­स­म­र्थ­ना­त् । नन्व् ए- वं स­दृ­श­प­रि­णा­म­रू­प­स्या­पि सा­मा­न्य­स्या­न्व­य­बु­द्धेः कु­तः­प्र­सि­द्धिः ०५स­मा­न­प­रि­णा­मे­ष्व् अप्य् अ­न्व­य­बु­द्धेः­स­मा­न­प­रि­णा­मा­न्त­र­प्र­सं­गा­द् अनव- स्थायाः बा­धि­का­याः सं­भ­व­ता­, स­मा­न­प­रि­णा­म­स्यै­कै­क­त्र­भे­दे बा­धा­सं­भ­वा­त् त­स्या­ने­क­स्थ­त्वा­द् इति चेत्, न, स­मा­न­प­रि­णा- मानाम् अपि स­मा­न­प­रि­णा­मा­न्त­र­प्र­ती­ते­स् तेषाम् अ­न­न्त­त्वा­द­न­व­स्था­न[? :आ]- व­का­शा­त् । यथैव हि घटेषु घ­टा­का­र­स­मा­न­प­रि­णा­मः­प्र­त्ये­क- १०म् अ­प­र­घ­ट­प­रि­णा­मा­पे­क्षः प्र­ती­य­ते "­स­मा­ना एते घटाः" इ­ति­त­था घ­ट­स­मा­न­प­रि­णा­मे­ष्व् अपि मृ­दा­का­र­स­मा­न­प­रि­णा­मा­न्त­रं­प्र­ति­भा- सत एव ऽ­मृ­दा­का­रे­ण समाना एते घ­ट­स­मा­न­प­रि­णा­माः­ऽ इति तेष्व् अपि मृ­दा­का­र­स­मा­न­प­रि­णा­मा­न्त­रे­षु­पा­र्थि­वा­का­र­स­मा­न­प­रि- णा­मा­न्त­रा­णि पा­र्थि­वा­का­रे­ण समाना एते मृ­दा­का­र­स­मा­न­प- १५रिणामा इति प्र­ति­भा­स­ना­त् । पा­र्थि­वा­का­र­स­मा­न­प­रि­णा­मे­ष्व् अपि मू­र्त्त­त्वा­का­र­स­मा­न­प­रि­णा­मा­न्त­रा­णि­, तेष्व् अ­पि­द्र­व्य­त्वा­का­र­स- मा­न­प­रि­णा­मा­न्त­रा­णि­, तेष्व् अपि स­त्त्व­प­रि­णा­मा­न्त­रा­णि­, तेष्वपि व­स्तु­त्व­प­रि­णा­मा­न्त­रा­णि­, तेष्व् अपि प्र­मे­य­त्व­प­रि­णा­मा­न्त­रा­णि­, तेष्व् अपि वा­च्य­त्व­प­रि­णा­मा­न्त­रा­णि­, तेष्व् अ­पि­ज्ञे­य­त्व­प­रि­णा­मा­न्त- २०राणि तेष्व् अपि पुनः स­त्त्वा­दि­प­रि­णा­मा­न्त­रा­णि प्र­ति­च­का­सं­ति भे­द­न­य प्रा­धा­न्या­न् न तेषां व­ल­य­व­दा­दि­र् अंतो वा वि­द्य­ते­य­तो ऽ­न­व­स्था बाधिका स्यात् । नाप्य् ए­कै­क­त्र भेदे स­मा­न­प­रि­णा­मो विरुध्य- १५८ते तस्य संयो­ग­व­द­ने­क­स्थ­त्वा­भा­बा­त् । ब्[? :व्]इ­शे­ष­व­द­ने­का­पे­क्ष- यैव त­द­भि­व्य­क्तेः कृ­श­त्वा­द्य­पे­क्ष­या स्थू­ल­त्वा­दि­व­त् । नच स- मा­न­प­रि­णा­मो ऽ­र्था­ना­म् अ­पा­र­मा­र्थि­क ए­वा­पे­क्षि­क­त्वा­द् इ­ति­नि­श्चे­तुं शक्यं सं­वि­द्वै­श­द्ये­न व्य­भि­चा­रा­त् । न हि­वृ­द्धा­क्ष­सं­वे­द­ना­पे- ०५क्षया कु­मा­र­सं­वे­द­ना­नां वि­श­द­त­र­त्व­म् आ­पे­क्षि­कं न भ­व­ति­त­द­वि­शे- ष­प्र­सं­गा­त् । नाऽपि त­द­पा­रि­मा­र्थि­कं येन न व्य­भि­चा­रः­स्या­त् । यदा तु प­रि­णा­म­प­रि­णा­मि­नो­र् अ­भे­द­नय­प्रा­धा­न्या­त् क­थं­चि­त्ता­दा­त्म्यं प्र­ति­पा­द्य­ते तदा द्रव्येषु द्र­व्य­त्व­स­मा­न­प­रि­णा­मो­द्र­व्य­स्व­रू­प- म् एव, तस्य च द्र­व्य­त्व­प­रि­णा­म­स्य स­त्त्वा­दि­स­मा­न­प­रि­णा­मा- १०न्तरं द्र­व्य­स्यै­व प्र­ती­य­ते ततो ऽ­र्था­न्त­र­भू­त­स्य­द्र­व्य­त्व­प­रि­णा­म- स्या­सं­भ­वा­द् इति कुतो ऽ­न­व­स्था­ऽ­व­का­शं लभते ? यदि वायेष्व् एव द्रव्येषु द्र­व्य­त्व­स­मा­न­प­रि­णा­म­स् तेष्व् ए­व­स­त्त्वा­दि­प­रि­णा­मा­न्त­रा­णि व्य­व­ति­ष्ठं­ते­, केवलं तैर् इ­वै­का­र्थ­स­म­वा­य­ब­ला­त्द्र­व्य­त्व­स­मा­न­प­रि- णामो व्य­प­दि­श्य­ते सं­ख्या­दि­गु­णा­न्त­रै­र् इव रू­पा­दि­गु­णा इ­ति­स­र्वं १५नि­र­व­द्यं­भे­दा­भे­दो­भ­य­न­य­प्र­धा­न­भा­वा­र्पि­त­स­मा­न­प­रि­णा­म­ल- क्ष­णा­सा­मा­न्य­वि­ष­क्त­भे­द­वि­धि­व्य­व­च्छे­द­वि­धा­यि­त्व­नि­श्च­या­द्वा­क्य- स्यान्यथा नि­र्वि­ष­य­त्व­प्र­सं­गा­त् । यथा चा­भे­द­बु­द्धे­र्द्र­व्य­त्वा­दि- व्यक्तेर् अ­वि­शि­ष्ट­ता स्यात् तथा व्या­वृ­त्ति­बु­द्धे­श् च वि­शि­ष्ट­ता­ते भ­ग­व­तः स्याद् वा­द­दि­वा­क­र­स्ये­ति सं­प्र­ती­य­ते­, वि­स­दृ­श­प­रि­णा­म­ल­क्ष­णो­हि २०वि­शे­ष­स् त­द्वि­ष­क्त­ता­वि­शि­ष्ट­ता सा चेदम् अ­स्मा­द्व्या­वृ­त्त­म् इतिव्या- १ प्र­थ­म­पु­स्त­के ऽ­अ­ने­क­र्था­त्वा­भा­वा­द् इति पाठःऽ । २ द्वि­ती­य­पु­स्त­के "भेद- न­या­दा­ना­त्­" । इति पाठः १५९वृ­त्ति­बु­द्धे­र् अ­ध्य­व­सी­य­ते । ननु चायं वि­शे­षो­ऽ­स्मा­द्वि­शे­षा­न्त­रा­द् व्यावृत्त इति व्या­वृ­त्ति­बु­द्धे­र् अपि वि­शे­षे­षु­वि­शे­षां­त­र­सि­द्धि­प्र­सं- गाद् अ­न­व­स्था स्यात् तत्र वि­शे­षा­न्त­रा­भा­वे ऽ­पि­व्या­वृ­त्ति­बु­द्धेः संभ- वे सर्वत्र ततो वि­शे­ष­सि­द्धि­र् न भवेद् इति केचित् । ते ऽपिन ०५स­मी­ची­न­बु­द्ध­यः­, स­मा­न­प­रि­णा­म­द्भे­दा­भे­द­न­य­प्रा­धा­न्या­द­न­व- स्था­नु­प­प­त्तेः­, भे­द­न­या­द् आ­नं­त्य­सि­द्धे­र् वि­शे­षा­णा­म­भे­द­न­या­च् च द्रव्येष्व् एव वि­शे­षा­न्त­रा­णा­म् अपि सं­भ­वा­त्­, भे­दा­भे­द­न­या­त्तु तदे- का­र्थ­स­म­वा­यि­भि­र् वि­शे­षा­न्त­रै­र् वि­शे­ष­स्य­वि­व­क्षि­त­व्य­प­दे­श­सि­द्धेः व्या­वृ­त्ति­बु­द्धे­र् वि­शि­ष्ट­ता­सा­ध­नं साधीय ए­वा­न्व­य­बु­द्धेः­स­मा­न- १०ता­सा­ध­न­व­त् त­तो­वि­शे­ष­सा­मा­न्य­वि­ष­क्त­भे­द­वि­धि­व्य­व­च्छे­द­वि- वायि वाक्यम् इति सू­रि­भि­र् अ­भि­धी­य­ते प्रा­ती­ति­क­त्वा­त् । यथा च वि­शे­ष­सा­मा­न्य­वि­ष­क्त­भे­द­वि­धि­व्य­व­च्छे­दा­त्म­को विषयः प्र­ती­ति­ब­ला­द् वाक्यस्य व्य­व­स्था­पि­त­स् तथा वा­क्य­म­पि प­र­मा­ग­म­ल­क्ष­णं त­दा­त्म­क­म् एवेति प्र­ति­पा­द­य­न्ति — १५स­र्वा­न्त­व­त् त­द्गु­ण­मु­ख्य­क­ल्पं स­र्वा­न्त­शू­न्यं च मि­थो­न­पे­क्ष­म् । स­र्वा­प­दा­म् अ­न्त­क­रं निरन्तं स­र्वो­द­यं तीर्थम् इदं तवैव ॥ ६२ ॥ टीका — सर्वे च ते ऽन्ताश् चेति स्व­प­दा­र्थ­वृ­त्ते­र्म­त्व­र्थी­यः प्रत्ययो २०युज्यते ऽ­न्य­प­दा­र्थ­वृ­त्तेः परत्वे ऽपि स­र्व­श­द्बा­दौ­त­द­प­वा­दा­ज् जात्य- र्था­दि­व­त्­, सर्वे ऽन्ताः यस्य त­त्स­र्वा­न्त­म् इति प­र­त्वा­द्ब­हु­ब्[? :व्]रीहौ सति १६०तेनैव म­त्त्व­र्थ­स्य प्र­ति­पा­द­ना­त् म­त्व­र्थी­यो नस्याद् वी­र­पु­रु­ष­को ग्राम इति यथा, स­र्व­श­ब्दा­दे­स् तु पदाद् अ­न्य­त्र­ब­हु­ब्[? :व्]रीहिर् इत्य् अप- वा­द­व­च­ना­त् स­र्व­श­ब्दा­देः पदस्य क­र्म­धा­र­य एव भ­व­ति­य­था सर्व- वीजी कर्षकः स­र्व­के­शी नट इति तेन सर्वान्ताः सं­त्य­स्मि­न्नि­ति ०५स­र्वा­न्त­व­त्ती­र्थ­म् इदं प­र­मा­ग­म­वा­क्य­म् इति सं­बं­ध­नी­यं । तरति सं­सा­र­म­हा­र्ण­वं येन नि­मि­त्ते­न तत् तीर्थम् इति व्युत्पत्तेः । सर्वा- न्ताः पु­न­र­शे­ष­ध­र्मा­वि­शे­ष­सा­मा­न्या­त्म­क­द्र­व्य­प­र्या­य­व्य­क्ति­वि- धि­व्य­व­च्छे­दाः प्र­ति­प­त्त­व्याः स­मा­स­त­स् तैर् ए­वा­नं­ता­ना­म­पि धर्मा- णां सं­ग्र­हा­त् । तत्र स्याद् अस्त्य् एव वा­क्यं­स्व­रू­पा­दि­च­तु­ष्ट­या- १०द् इति वि­धि­ध­र्म­वा­क्यं­, स्यान् नास्त्य् एव प­र­रू­पा­दि­च­तु­ष्ट­या­दि­ति व्य­व­च्छे­द­ध­र्म­वा­क्यं स्वरूपं तु व्[? :ब्]अ­हि­र्वा­क्य­स्य­प­र­स्प­रा­पे­क्ष­या प­द­स­मू­हो नि­रा­कां­क्षः स­ह­भु­वा­म् इव नाना­प्र­व­क्तृ­का­णां­क्र­म­भु­वा- म् अपि स­मू­ह­स्य व्य­व­हा­र­सि­द्धेः प्र­त्या­स­त्ति­वि­शे­ष­स­द्भा­वा­त् । अ- न्त­र्वा­क्य­स्य तु पू­र्व­पू­र्व­प­द­ज्ञा­ना­हि­त­सं­स्का­र­स्या­त्म­नो­ऽ­न्त्य­प­द­ज्ञा- १५नात् स­मु­दा­या­र्थ­प्र­ति­भा­स­स् त­द्व्य­ति­रि­क्त­स्य स्फोटस्य प्रागेव प्र- ति­क्षि­प्त­त्वा­त् तद् एतत् द्वि­वि­ध­म् अपि वाक्यं स्व­रू­प­त ए­वा­स्ति­न पुनः प­र­रू­प­तः स­र्वा­त्म­क­त्व­प्र­सं­गा­त्­, प­र­रू­प­त एव च नास्तिन पुनः स्व­रू­प­तः स­र्वा­भा­व­प्र­सं­गा­त् । ततो व­स्तु­त्व­सि­द्धिः­स्प­प­र­रू­पो- पा­दा­ना­पो­ह­ना­त्म­क­त्वा­द् वस्तुनः तथा स्वद्रव्यं शब्दस्य तद्योग्य- २०पु­द्ग­ल­द्र­व्यं श­ब्दा­त्म­नो वा­क्य­स्य­शु­द्ग­ल­प­र्या­य­त्व­व्य­व­स्थि­तेः । पर्यायो हि का­र्य­द्र­व्य­रू­पो गु­ण­रू­पः क्रि­या­रू­पो­वा­ना­द्य­प­र्य­न्त­द्र- १ प्रथम पुस्तके ऽ­अ­नं­त­प्र­व­क्तृ­का­णा­म्­ऽ इति पाठः । १६१व्यस्य स्या­द्वा­दि­भि­र् अ­भि­धी­य­ते । त­त्र­पु­द्ग­ल­द्र­व्य­स्या­ना­दि­नि­ध- नस्य पर्यायः शब्दो द्रव्यम् अ­नि­त्य­म् इति तावन् नि­श्ची­य­ते­, द्रव्यं शब्दः क्रि­या­गु­ण­यो­गि­त्वा­त् पृ­थि­व्या­दि­व­त्­, क्रि­या­वां­श् च शब्दः प्रव- क्तृ­दे­शा­द् दे­शा­न्त­र­प्रा­प्ति­द­र्श­ना­त्­, सा­य­का­दि­व­त् त­था­सं­ख्या­सं­यो­ग- ०५वि­भा­गा­दि­गु­णा­श्र­य­त्वे­न प्र­ती­य­मा­न­त्वा­त् गु­ण­वा­न् अपि शब्दः प्रसिद्धः पृ­थि­व्या­दि­व­द् एव । न हि शब्देषु संख्या न­प्र­ति­भा­स­ते क­स्य­चि­द् एकं वाक्यं द्वे वाक्ये त्रीणि वा­क्या­नी­त्या­दि­सं­ख्या- प्र­त्य­य­स्या­बा­ध्य­मा­न­स्य प्र­ती­य­मा­न­त्वा­त्­, तथा क्ष­का­रा­दी­नां सं­यु­क्ता­क्ष­रा­णां प्रतीतेः संयोगो [? :’]पि शब्दानां प्र­ती­य­त­ए­व­, १०क्ष­का­रा­दे­र् जा­त्य­न्त­र­स्यो­त्प­त्ते­र­सं­यो­गा­त्म­क­त्व­प­रि­क­ल्प­ना­यां दंड- पु­रु­ष­सं­यो­गो ऽपि मा भूत् तथा दंडिनो जा­त्यं­त­र­स्य­द्र­व्य­स्य प्रादु- र्भावाद् इति सर्वं प्र­ति­ति­बा­धि­त­म् अ­नु­ष­ज्य­ते । त­तः­प्र­ती­ति­म् अ- बा­धि­ता­म् इच्छद्भिः शब्दः क्रि­या­गु­ण­यो­गी तथा प्र­ती­ते­र­भ्यु­प­गं- तव्यः । एतेन न क्रि­या­गु­ण­यो­गी शब्दो ऽ­व­र­गु­ण­त्वा­त्त­न्म­ह­त्त्व­व- १५द् इत्य् अ­नु­मा­नं प्रत्युक्तं पक्षस्य प्र­त्य­क्षा­नु­मा­न­बा­धि­त्वा­त्का­ला­त्य- या­प­दि­ष्ट­त्वा­च् च हेतोः श­ब्द­स्या­का­श­गु­ण­त्वा­सि­द्धे­श् च । आ­का­श­वि- शे­ष­गु­णः शब्दः सा­मा­न्य­वि­शे­ष­व­त्त्वे­स­त्या­का­शा­त्म­क­क­र­ण­ग्रा­ह्य- त्वात् । यो प­दा­त्म­क­क­र­ण­ग्रा­ह्यः स त­द्वि­शे­ष­गु­णो दृ­ष्टो­य­था पृथि- व्या­त्म­क­क­र­ण­ग्रा­ह्यो गंधः पृ­थि­वी­वि­शे­ष­गु­णः­, आ­का­शा­त्म­क­श्रो- २०त्र­ग्रा­ह्य­श् च शब्दस् तस्माद् आ­का­श­वि­शे­ष­गु­ण इ­त्य­नु­मा­ना­दा­का­श­वि- शे­ष­गु­ण­त्व­सि­द्धि­र् इत्य् अपि न स­म्य­क्­, स­त्प्र­ति­प­क्ष­त्वा­द­नु­मा­न­स्य । तथा हि — ना­का­श­वि­शे­ष­गु­णः शब्दः सा­मा­न्य­वि­शे­ष­व­त्त्वे सति १६२वा­ह्यो­न्द्रि­य­प्र­त्य­क्ष­त्वा­द् गं­धा­दि­व­द् इ­ति­प्र­ति­प­क्षा­नु­मा­न­स्य सत्यस्य स­द्भा­वः­, तथा न गुणः शब्दः सं­स्का­र­व­त्त्वा­द् वा­णा­दि­व­दि­त्य् अनुमा- नस्य च प्र­ति­द्वं­द्वि­नः सं­प्र­त्य­या­त् । सं­स्का­र­व­त्त्व­म­सि­द्धं श­ब्द­स्ये­ति चेत्, न, वेगस्य सं­स्का­र­स्य शब्देषु भावात् व­क्तृ­व्या­पा­रा­द् उ- ०५त्पन्नस्य शब्दस्य यावद् वेगं प्र­स­र्प­णा­त् । श­ब्द­स्य­प्र­स­र्प­ण­म् असिद्धं श­ब्दा­न्त­रा­रं­भ­क­त्वा­द् इति चेत्, स तर्हि व­क्तृ­व्या­पा­रा­दे­कः­श­ब्दः प्रादुर् भवत्य् अनेको वा ? यद्य् एकस् तर्हि कथं ना­ना­दि­क्का­न्ना­ना­श­ब्दा- न् आ­र­भे­त सकृद् इति चिं­त­नी­यं । स­र्व­दि­क्क­ना­ना­ता­ल्वा­दिं­सं­यो­ग­ज- नि­त­वा­य्वा­का­श­सं­यो­गा­ना­म् अ­स­म­वा­यि­का­र­णा­नां भा­वा­त्­, सम- १०वा­यि­का­र­ण­स्य चा­का­श­स्य स­र्व­ग­त­त्वा­त्­, स­र्वा­दि­क्क­ना­ना­श­ब्दा- न् आ­र­भ­ते सकृद् एको ऽपि शब्द इति चेत्; नैवं, ते­षां­श­ब्द­स्या­रं­भ- क­त्व­स्या­प्य् अ­नु­प­प­त्तेः । यथैव ह्य् आद्यः शब्दो न­श­ब्दा­न्त­र­ज­स्ता- ल्वा­द्या­का­श­सं­यो­गा­द् ए­वा­स­म­वा­यि­का­र­णा­द् उ­त्प­त्ते­स् त­था­स­र्व­दि­क्क- श­ब्दा­न्त­रा­ण्य् अपि न श­ब्दा­र­ब्धा­नि ता­ल्वा­दि­व्या­पा­र­ज­नि­त­वा- १५य्वा­का­श­सं­यो­गे­भ्य ए­वा­स­म­वा­यि­का­र­णे­भ्य­स् ते­षा­मु­त्प­त्ति­घ­ट­ना- त्, त­थो­प­ग­मे च सं­यो­गा­द् वि­भा­गा­च् छब्दाच् च­श­ब्दा­स्यो­त्प­त्ति­र् इति सि­द्धां­त­व्या­घा­तः । श­ब्दा­न्त­रा­णां प्रथमः श­ब्दो­ऽ­स­म­वा­यि­का­र­णं त­त्स­दृ­श­त्वा­द् अन्यथा त­द्वि­स­दृ­श­श­ब्दा­न्त­रो­त्प­त्ति­प्र­सं­गो­नि­या­म­का- भावाद् इति (­के­चि­) चेत्, न, प्र­थ­म­श­ब्द­स्य­श­ब्दा­न्त­र­स­दृ­श­स्या­न्य- २०शब्दाद् अ­स­म­वा­यि­का­र­णा­द् उ­त्प­त्ति­प्र­सं­गा­त् त­स्या­प्य­प­र­पू­र्व­श­ब्दा­द् इति श­ब्द­सं­ता­न­स्या­ना­दि­त्वा­प­त्तिः । यदि पुनः प्रथमः श­ब्दः­प्र­व­क्तृ- व्या­पा­रा­द् एव प्र­ति­नि­य­ता­द् ए­वो­त्प­न्नः स्व­स­दृ­शा­नि­श­ब्दा­न्त­रा­ण्य् आ- १६३रभत इति मतं तदा तत एव प्र­व­क्तृ­व्या­पा­रा­त्प्र­ति­नि­य­त­वा­य्वा­का- श­सं­यो­गे­भ्य­स् त­त्स­दृ­शा­नि श­ब्दा­न्त­रा­णि प्रा­दु­र्भ­व­न्तु कि­मा­द्ये­न श­ब्दे­ना­स­म­वा­यि­का­र­णे­ने­ति न शब्दाच् छ­ब्द­स्यो­त्प­त्ति­र्घ­ट­ते­, नैकः शब्दः श­ब्दा­न्त­रा­णा­म् आ­रं­भ­कः सं­भ­व­ति । अ­था­ऽ­ने­कः शब्दः ०५प्र­थ­म­त उत्पन्नः श­ब्दा­न्त­रा­णि ना­ना­दि­क्का­न्या­र­भ­ते इ­ति­द्वि­ती- यः पक्षः क­क्षी­क्रि­य­ते त­त्रा­ऽ­प्य् ए­क­स्मा­त्ता­ल्वा­द्या­का­श­सं­यो­गा­त् क- थम् अनेकः शब्दः प्रा­दु­र्भ­वे­द् अ­हे­तु­क­त्व­प्र­सं­गा­द् ए­क­स्मा­दे­क­स्यै­वो­त्प­त्तेः शेषस्य हे­त्व­भा­वा­त् । न चा­ने­क­ता­ल्वा­द्या­का­श­सं­यो­गः सकृद् ए- कस्य वक्तुः सं­भ­व­ति प्र­य­त्नै­क­त्वा­त्­, न च प्र­य­त्न­म­न्त­रे­ण ताल्वा- १०दि­क्रि­या­पू­र्व­को ऽ­न्य­त­र­क­र्म­ज­स् ता­ल्वा­द्या­का­श­सं­यो­गः­प्र­सू­य­ते यतो ऽनेकः शब्दः स्यात् । प्रा­दु­र्भ­व­न् वा कु­त­श्चि­द् आ­द्यः­श­ब्दो- ऽनेकः स्वदेश श­ब्दा­न्त­रा­ण्य् आ­र­भ­ते दे­शा­न्त­रे वा ? न ताव- त् स्वदेशे दे­शा­न्त­रे­षु त­च्छ्र­व­ण­वि­रो­धा­त्भि­न्न­दे­श­स्थ­श्रो­तृ­ज­न- श्रोत्रेषु स­म­वा­या­भा­वा­त्­, त­त्रा­स­म­वे­त­स्या­प्य् अ­ने­क­स्य­श­ब्दा­न्त­र­स्य १५श्रवणो श्रो­त्र­स्या­प्रा­प्य­का­रि­त्वा­प­त्तेः­श­ब्दा­न्त­रा­रं­भ­प­रि­क­ल्प­ना- वै­प­र्थ्या­च् चा­द्य­स्यै­व शब्दस्य ना­ना­दि­क्कै­र्यौ­ग्य­दे­श­स्थैः श्रोतृभिः श्र­व­ण­स्यो­त्प­त्तेः­, अ­ने­का­द्य­श­ब्द­प­रि­क­ल्प­ना­वै­य­र्थ्या­च् च­त­स्यै­क­स्यै- व स्वदेशे प्रा­दु­र्भू­त­स्य ना­ना­श्रो­तृ­भि­र् उ­प­लं­भा­त् स्व­दे­शे­स­तो रूपस्य ना­ना­दृ­ष्टि­भि­र् उ­प­लं­भ­व­त् । स्यान् मतं, ना­य­न­र­श­म­यः प्राप्य २०रूपम् ए­क­दे­श­व­र्त्त्य् अपि ना­ना­द्र­ष्टृ­ज­ना­नां रू­पो­प­लं­भं­ज­न­यं­ति न पुनर् अप्राप्य येन रू­पो­प­लं­भो दृ­ष्टा­न्तः­श­ब्दो­प­लं­भ­स्या­प्रा­प्ते­र् एव श्रोत्रैः साध्यत इति तद् अपि न श्रेयः । श्रो­त्र­वि­व­त्त­वि­शे­षैः प्रा- १६४प्तस्यैव श­ब्द­स्यो­प­लं­भ­प्र­सं­गा­त् । शक्यं हिवक्तुं ना­ना­दे­श­स्थ- ज­न­क­र­णा­नि प्राप्य शब्दम् एकम् उ­प­लं­भ­य­न्ति स­कृ­न्ना­ना­दि­ग्दे­श- वर्तिभिः प्र­ति­प­त्तृ­भि­र् उ­प­ल­भ्य­मा­न­त्वा­त् रू­प­व­द् इति । गंधेन व्य- भिचार इति चेत् न, तस्यापि प­क्षी­कृ­त­त्वा­त्­, सो ऽपि कस्तूरि- ०५का­दि­द्र­व्य­व­र्त्ती ना­ना­दि­ग्दे­श­व­र्ति­भि­र् जनैर् उ­प­ल­भ्य­मा­नः­स्व­स्व- घ्रा­ण­क­र­णैः क­थं­चि­त् संप्राप्त ए­वो­प­लं­भ­हे­तु­र् घ­ट­ते­गं­ध­स्य देशान्त- र­स्थ­ज­न­घ्रा­णे­षु ग­म­ना­सं­भ­वा­द् गुणस्य नि­ष्क्रि­य­त्वा­द्गं­ध­प­र­मा- णूनां गमने ऽपि त­त्स­म­वे­त­गं­ध­स्या­नु­प­ल­भ्य­मा­न­त्वा­त्­, अ­ने­क­द्र­व्ये- ण स­म­वा­या­द्रु­प­वि­शे­षा­च् च रू­पो­प­ल­ब्धि­र् इत्य् अ­नु­व­र्त्त­मा­ने­, एतेन गंध- १०र­स­स्प­र्शे­षु ज्ञानं व्या­ख्या­त­म् इति वै­शे­षि­कै­र् अ­भि­धा­ना­त् । गन्ध- द्र­व्या­व­य­वि­ना­म् उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ता­नां दे­शा­न्त­रे­षु ग­म­ने­तु मौल- क­स्तू­रि­का­दि­द्र­व्य­व्य­य­प्र­सं­ग­स् तस्यैव स­र्व­दि­क्कं­खं­डा­व­य­वि­रू­पा- व­य­वा­नां त­दा­रं­भ­का­नां ग­म­ना­त् । यदि पुनने क­स्तू­रि­का­दि- द्रव्यस्य प­र­मा­ण­वो गं­ध­स­म­वा­यि­नो गच्छंति ना­ऽ­पि­खं­डा­व­य- १५विनस् त­दा­रं­भ­का­व­य­वा­स् ततो ग­न्ध­द्र­व्या­न्त­रा­णा­म् उ­त्प­त्ते­रि­ति मतं, त­दा­ऽ­पि त­दा­रं­भ­कैः पार्थिवैः प­र­मा­णु­भि­र् भ­वि­त­व्यं­द्व्य­णु­का­दि- भिर् वा­ऽ­नु­प­लं­भै­र् ए­वो­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ता­नां­पा­र्थि­वा­व­य­वि­ना­म् उप- ल­ब्धि­प्र­सं­गा­त् । न चा­नु­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्तैः­पा­र्थि­व­द्र­व्यै­र् आ­र­ब्धे­षु द्र­व्यां­त­रे­षु स­म­वे­त­स्य गं­ध­स्यो­प­ल­ब्धि­र् यु­ज्य­ते­प­र­मा­णु­स­म­वे­त­गं- २०धवद् इति न ग­न्ध­द्र­व्या­न्त­रा­णि क­स्तू­रि­का­दि­ग­न्ध­द्र­व्या­मा­र­भ­न्ते यतः प्राप्तान्य् एव दू­र­स्थ­प्र­ति­प­त्तृ­घ्रा­ण­त­द्वि­ष­य­ता­म­नु­भ­वे­यु­र् घ्राणेन्द्रि- य­वि­वृ­ति­भि­स् तु गत्वा गन्धस्य ग्रहणे प्रो­क्त­दो­षा­न­व­का­शै­ति १६५श्रो­त्र­घ्रा­ण­र­स­न­स्प­र्श­ना­नि गत्वा स्व­वि­ष­य­ज्ञा­नं­ज­न­य­न्ति वा- ह्ये­न्द्रि­य­त्वा­च् च­क्षु­र्व­द­न्य­था तेषाम् अ­प्रा­प्य­का­रि­त्व­प्र­सं­गा­त् । ततो न व्य­भि­चा­रः शब्दस्य ना­ना­दि­क्क­ज­न­क­र­णै­र्ग्र­ह­णा­सा­ध­न­स्यो­क्त­हे- तोर् इति नाद्याद् अ­ने­क­स्मा­द् अपि शब्दाच् छा­ब्दा­न्त­रो­त्प­त्तिः­सं­भ­व- ०५तीति स­र्व­दि­क्क­प­रा­प­र­श­ब्द­प्र­स­र्प­णं यावद् वे­ग­म­भ्यु­प­ग­न्त­व्यं । तथा च सं­स्का­रा­ख्य­गु­ण­यो­गि­त्वं नासिद्धं यतः सूक्तम् इदं न स्या­त्­ऽ­न गुणः शब्दः सं­स्का­र­व­त्त्वा­द् वा­णा­दि­व­द् इति । ऽ­पु­द्ग­ल­द्र­व्य­प­र्या­या­त्म- कत्वे तु गं­धा­दि­व­द् इत्य् अ­भ्य­नु­ज्ञा­य­मा­ने न किंचिद् बा­ध­क­म­स्ति । ननु च न स्प­र्श­व­त् द्र­व्य­गु­णः शब्दो ऽ­स्म­दा­दि­प्र­त्य­क्ष­त्वे­स­त्य­का­र­ण­गु- १०ण­पू­र्व­क­त्वा­त् सु­खा­दि­व­द् इति बा­ध­क­स­द्भा­वा­न् न­पु­द्ग­ल­द्र­व्य­प­र्या­य­त्वं शब्दस्य व्य­व­ति­ष्ठ­ते सु­खा­दे­र् अपि त­था­भा­व­प्र­सं­गा­द् इ­ति­क­श्चि­त् । सो ऽ- पि स्व­द­र्श­न­प­क्ष­पा­ती­, प­री­क्ष्य­मा­ण­स्या­का­र­ण­गु­ण­पू­र्व­क­त्व­स्या­सि­द्ध- त्वात्, का­र­ण­गु­ण­पू­र्व­कः शब्दः पु­द्ग­ल­स्क­न्ध­प­र्या­य­त्वा­च्छा­या­त- पा­दि­व­त्­, पु­द्ग­ल­स्कं­ध­प­र्या­यः श­ब्दो­ऽ­स्म­दा­दि­वा­ह्ये­न्द्रि­य­प्र­त्य­क्ष­त्वा- १५त् तद्वत् । न घ­ट­त्वा­दि­सा­मा­न्ये­न व्य­भि­चा­र­स् त­स्या­पि­स­मा­न­प­रि­णा- म­ल­क्ष­ण­स्य पु­द्ग­ल­द्र­व्य­प­र्या­य­त्व­सि­द्धेः त­द­सि­द्ध­मे­वा­का­र­ण­गु­ण- पू­र्व­क­त्वं शब्दस्य न सा­ध्य­सि­द्धि­नि­बं­ध­नं­का­र­ण­गु­ण­पू­र्व­क­त्वे­न सा­ध­ना­त् । हे­तु­वि­शे­ष­णं चा­स्म­दा­दि­प्र­त्य­क्ष­त्वे स­ती­ति­व्य­र्थ­म् एव । प­र­मा­णु­रू­पा­दि­व्य­भि­चा­र­नि­वृ­त्त्य­र्थं तद् इति चेत् न, प­र­मा­णु- २०रू­पा­दी­ना­म् अपि का­र­ण­गु­ण­पू­र्व­क­त्व­सिं[? :­ओ­म्­.­]द्धेः, प­र­मा­णू­नां स्कंधभे- द­का­र्य­त्वा­त् त­द­गु­ण­पू­र्व­क­व्य­व­स्थि­तेः प­र­मा­णु रू­पा­दी­ना­मि­ति नि­र्णी­त­प्रा­यं । यद् अप्य् उक्तं न स्प­र्श­व­द्द्र­व्य­गु­णः श­ब्दो­ऽ­स्म­दा­दि- १६६प्र­त्य­क्ष­त्वे स­त्य­या­व­द्द्र­व्य­भा­वि­त्वा­त् सु­खा­दि­व­दि­ति­, तद् अप्य् अयुक्तं वि­रु­द्ध­त्वा­त् सा­ध­न­स्य । तथा हि — स्प­र्श­व­द्द्र­व्य­गु­णः­श­ब्दो ऽस्मदा- दि­प्र­त्य­क्ष­त्वे स­त्य­या­व­द्द्र­व्य­भा­वि­त्त्वा­द् रू­पा­दि­वि­शे­ष­व­त्­, नात्र सा­ध­नि­वि­क­ल­म् उ­दा­ह­र­णं रू­पा­दि­वि­शे­षा­णां­या­व­त्पु­द्ग­ल­द्र­व्य­म् अ- ०५भावात् पू­र्व­रू­पा­दि­वि­ना­शा­द् उ­त्त­र­रू­पा­दि­वि­शे­ष­प्रा­दु­र्भा­वा­त् । नाऽपि सा­ध्य­वि­क­लं रू­पा­दि­वि­शे­षा­णां स्प­र्श­व­द्द्र­व्य­गु­ण­त्वा­व- स्थितेः । सु­खा­दि­भि­र् व्या­भि­चा­रः सा­ध­न­स्ये­ति चेत्, नास्मदा- दि­प्र­त्य­क्ष­त्वे सतीति वि­शे­ष­णा­त् । न च सु­खा­द­यः­श­ब्द­व­द्­ऽ­स्म- दादीनां बहूनां प्र­त्य­क्षाः­, स्व­सं­वे­द­न­प्र­त्य­क्षे­ण तु­क­स्य­चि­त् १०सु­खा­द­यः स्वस्यैव प्रत्यक्षा न पुनर् ना­ना­स्म­दा­दी­ना­म् इतिन तै- र् व्य­भि­चा­रः । स्वस्याप्य् अ­स्म­दा­दि­ग्र­ह­णे­न गृ­ही­त­त्वा­त्स्व­प्र­त्य­क्ष- त्वम् अप्य् अ­स्म­दा­दि­प्र­त्य­क्ष­त्वं सु­खा­दी­नां­प्र­त्य­क्ष­सा­मा­न्या­पे­क्ष­या­स्म- दा­दि­प्र­त्य­क्ष­त्व­व­च­ना­द् इति चेत्, त­था­ऽ­पि न सु­खा­दि­भि­र्व्य- भि­चा­रः­, स्या­द्वा­दि­भिः सां­सा­रि­क­सु­खा­दी­नां क­थं­चि­त्स्प­र्श­व­द्- १५द्र­व्य­गु­ण­त्व­स्य प्र­ति­ज्ञा­ना­त् । यथैव ह्य् आ­त्म­प­र्या­याः­सु­खा­द­य­श् चिद्रू- प­स­म­न्व­या­स् तथा स­द्वे­द्या­दि­पौ­द्ग­लि­क­क­र्म­द्र­व्य­प­र्या­या­श्च­, स्व­प­र­तं- त्री­क­र­ण­रू­प­स­म­न्व­या­द् [? ]औ­द­यि­क­भा­वा­नां­क­र्म­द्र­व्य­स्व­भा­व­त्व­सि­द्धेः । मु­क्त­सु­ख­ज्ञा­न­द­र्श­ना­दि­भि­स् तु गु­णै­र­स्प­र्श­व­द्द्र­व्या­त्म­गु­णै­र् न व्य- भि­चा­र­स् तेषाम् अ­स्म­दा­द्य­प्र­त्य­क्ष­त्वा­द­स्म­दा­दि­वि­शि­ष्ट­यो­गि­प्र­त्य­क्ष- २०वि­ष­य­त्वा­त् तेषाम् अ­या­व­दू[? ]द्र­व्य­भा­वि­त्वा­भा­वा­च् चा­नं­त­त्वे­न­या­व­द् आत्म- द्रव्यं भ­व­न­शी­ल­त्वा­त् । ततो नि­र­व­द्य­म् ए­व­वि­रु­द्ध­सा­ध­न­त्व­म् एतस्य हेतोर् इति स्प­र्श­व­द् द्र­व्य­प­र्या­य एव शब्दः प्र­ती­ति­ब­ला­त्सि­द्धिः । १६७श­ब्द­यो­ग्य­पु­द्ग­ला­नां सर्वत्र भावाद् अ­न्य­था­क­चि­त्त[? ]ल्वा­दि­का­र­ण- सद्भावे ऽपि श­ब्द­प­रि­णा­मा­नु­त्प­त्ति­प्र­सं­गा­त् । न च­श­ब्द­प­रि­णा- म­नि­मि­त्त­स­न्नि­धौ क्वचित् क­दा­चि­च् छ­ब्दा­नु­त्प­त्तिः स्यात् स चश- ब्द­प­रि­णा­मो नैक एव ना­ना­श्रो­तृ­भिः श्र­व­ण­वि­रो­धा­त् । श्रोत्रस्या- ०५प्रा­प्य­का­रि­त्वा­न् न त­द्वि­रो­ध इति चेत्; न, त­स्या­प्रा­प्य­का­रि­त्वे क­र्ण­श­ष्कु­ल्य­न्तः प्र­वि­ष्ट­म­श­क­श­ब्द­ग्र­ह­ण­यो­गा­त् च­क्षु­षो­ऽ­प्रा- प्य­का­रि­णः ता­र­का­प्रा­प्तां­ज­ना­दि­ग्र­ह­ण­द­र्श­ना­त् तथा चे­द­म­भि­धी- यते — ना­प्रा­प्य­का­रि श्रोत्रं प्रा­प्त­श­ब्द­ग्र­ह­णा­त् स्प­र्श­ना­दि­व­त्­, यत् पु- नर् अ­प्रा­प्य­का­रि तन् न प्रा­प्त­वि­ष­य­ग्रा­हि दृष्टं यथा च­क्षु­रि­ति नि- १०श्चि­त­व्य­ति­रे­का­द् अ­नु­मा­ना­द् अ­प्रा­प्य­का­रि­त्व­प्र­ति­षे­धः श्रो­त्र­स्य­श्रे­या- न् एव । ननु चा­प्रा­प्य­का­रि­णा मनसा प्राप्तस्य सु­खा­दे­र्ग्र­ह­णा­द् व्य­भि­चा­र इति चेन् न सु­खा­दे­र् आत्मनि स­म­वे­त­स्य म­न­सा­प्रा­प्त्य- भावात् । मनसा संयुक्ते पुंसि सुखादेः स­म­वा­या­त्सं­यु­क्त­स- म­वा­या­प्रा­प्ति­र् इति चेत् न, दू­र­स्थै­र् अपि म­न­सः­प्रा­प्ति­प्र­सं­गा­त्­, १५मनसा सं­यु­क्त­स्या­त्म­न­स् तैः सं­यो­गा­त् सं­यु­क्त­सं­यो­ग­स्य­प्रा­प्ति- त्वात्, साक्षात् तैर् अ­प्रा­प्ति­र् मनस इति चेत्, सु­खा­दि­भि­र् अ­पि­सा­क्षा- त्प्राप्तिः किम् अस्ति ? प­रं­प­र­या तैर् भनसः प्राप्तिस् तु न­प्रा­प्य­का­रि­त्वं सा­ध­य­ति दू­रा­र्थै­र् इवेति स­र्व­त्रा­ऽ­प्य् अ­प्रा­प्य­का­रि­त्वे­म­न­स­स् ततो न तेन व्य­भि­चा­र इति श्रेयान् एव श्रो­त्र­स्य­प्रा­प्य­का­रि­त्व­सा­ध­नो २०हेतुः । ये त्व् आहुः शब्दो ऽप्राप्त ए­वें­द्रि­ये­ण गृ­ह्य­ते­दू­रा­दि­त्वे­न गृ­ह्य­मा­ण­त्वा­द् रू­प­व­द् इति । ते ऽपि न प­री­क्ष­काः­, गं­धे­न­व्य­भि­चा- रात् सा­ध­न­स्य । ग­न्ध­द्र­व्य­स्य ग­न्धा­धि­ष्ठा­न­स्य­दू­रा­दि­त्वा­त् १६८गंधस्य दू­रा­दि­त्वे­न गृ­ह्य­मा­ण­त्वा­न् न ते­न­व्य­भि­चा­र इति चेत् न, श­ब्द­स्या­पि त­द­धि­ष्ठा­न­भे­र्या­दि­दू­रा­दि­त्वे­न दूरे श­ब्दो­दू­र­त­रे दू­र­त­मे वेति ग्र­ह­णा­द् उ­प­चा­रा­त्­, दू­रा­दि­त्वे­न गृ­ह्य­मा­ण­त्व­स्य­हे­तोः प­र­मा­र्थ­तो ऽ­सि­द्ध­त्वा­प­त्तेः । ततः प्राप्त एव श­ब्दो­वि­वा­दा- ०५पन्नः प­रि­गृ­ह्य­ते श­ब्द­त्वा­त्क­र्ण­श­ष्कु­ल्य­न्तः­प्र­वि­ष्ट­म­श­क­श­ब्द- वद् इति प्रा­प्य­का­रि श्रोत्रं सिद्धं । तथा चैकस्य श­ब्द­स्य­यु­ग- न्ना­ना­दे­श­स्थ­ज­न­श्रो­त्रैः प्रा­प्त्य­सं­भ­वा­न्ना­ना­श­ब्द­प­रि­णा­माः सर्व- दिक्काः प्र­जा­य­न्ते स्व­प्र­ति­ब­न्ध­क­कु­ड्या­द्य­सं­भ­वे­स्वा­व­रो­ध­क­न­लि- का­द्य­सं­भ­वे च स्व­प्र­ति­घा­त­क­घ­न­त­र­कु­ड्या­दि­वि­र­हे चसति गंध- १०प­रि­णा­म­व­त्­, स­मा­ना­श् च सर्वे ग­वा­दि­श­ब्द­वि­व­र्त्ताः­स­मा­न­ता­ल्वा- दि­का­र­ण­प्र­भ­व­त्वा­त् स­मा­न­क­स्त­रि­का­दि­द्र­व्य­प्र­भ­व­ग­न्ध­वि­व­र्त्त­व­त्­, श­ब्दो­पा­दा­न­पु­द्ग­ला­नां स­र्व­श­ब्द­प­रि­णा­म­स­म­र्था­नां स­र्व­त्र­स­द्भा- वे ऽपि प्र­ति­नि­य­त­हे­तु­व­शा­त् प्र­ति­वि­शि­ष्ट­श­ब्द­प­रि­णा­मा­श् चनिश्ची- यन्ते, ग­न्धो­पा­दा­न­पु­द्ग­ला­नां सर्वेषां स­र्व­त्र­स­र्व­ग­न्ध­प­रि­णा­म- १५स­म­र्था­नां संभवे ऽपि प्र­ति­नि­य­त­हे­तु­ग­न्ध­व­शा­त्प्र­ति­वि­शि­ष्ट­ग­न्ध- प­रि­णा­म­व­त् । ननु च वायव एव श­ब्दो­पा­दा­नं तेषां सर्वत्र स­र्व­दा­स­द्भा- वाद् अन्यथा व्यं­ज­ना­दि­ना त­द­भि­व्य­क्ते­र् अ­यो­गा­द्वे­ग­व­द्वा­य्व­न्त­रे­णा- भि­घा­ता­च् चेति केचित् । ते ऽपि वा­य­वी­यं शब्दम् आ­च­क्षा­णाः­श्रो- २०त्रग्राह्यं कथम् आ­च­क्षी­र­न् तस्य स्प­र्श­न­ग्रा­ह्य­त्व­प्र­सं­गा­त्स्प­र्श­व­त् । तथा हि — वा­य­वी­य­स्प­र्श­ने­न्द्रि­य­ग्रा­ह्यः श­ब्दो­वा­य्व­सा­धा­र­ण­गु- ण­त्वा­त्­, यो य­द­सा­धा­र­ण­गु­णः स त­दि­न्द्रि­य­ग्रा­ह्यः सि­द्धो­य­था १६९पृ­थि­व्य­प्ते­जो ऽ­सा­धा­र­ण­गु­णो­गं­ध­र­स­रू­प­वि­शे­ष­गु­णः पा­र्थि­वा­प्य- तै­ज­स­घ्रा­ण­र­स­न­न­य­ने­न्द्रि­य­ग्रा­ह्यः­, वा­य्व­सा­धा­र­ण­गु­ण­श्च शब्द- स् तस्माद् वा­य­वी­य­स्प­र्श­ने­न्द्रि­य­ग्रा­ह्य इ­ति­श्रो­त्र­प­रि­क­ल्प­ना­वै­य­र्थ्य- म् आ­प­द्य­ते । यदि पुनर् आ­का­श­स­ह­का­रि­क­र­णा­त्वा­च्छ­ब्द­स्या­का­श- ०५स­म­वा­ये­न श्रोत्रेण ग्र­ह­ण­म् उ­र­री­क्रि­य­ते तदा स्प­र्श­स्या­ऽ­पि­श्रो­त्र- ग्रा­ह्य­त्व­प्र­सं­ग स्तस्याप्य् आ­का­श­स­ह­का­रि­वा­यू­पा­दा­न­त्वा­च्छ­ब्द­व­त् । ग­न्धा­दी­नां च श्रो­त्र­वे­द्य­त्वं स्या­दा­का­श­स­ह­का­रि­पृ­थि­व्या­द्यु­पा- द­न­त्वा­त् । न ह्याकाशं क­स्य­चि­द् उत्पत्तौ स्वो­पा­दा­ना­त् स­ह­का­रि­न भ­वे­त्­, स­र्वो­त्प­त्ति­म­तां नि­मि­त्त­का­र­णा­त् का­ला­दि­व­त् । स्या­न्म­तं­, १०नाऽयं नियमो ऽस्ति यो य­द­सा­धा­र­ण­गु­णः स त­दि­न्द्रि­य- ग्राह्य इति पा­र्थि­व­स्य पं­च­प्र­का­र­स्य व­र्ण­स्य­ष­ट्प्र­का­र­स्य रसस्या- नु­ष्णा­शी­त­स्य पा­क­ज­स्य स्पर्शस्य च­पा­र्थि­व­घ्रा­णें­द्रि­य­ग्रा­ह्य­त्व- प्र­सं­गा­त् तथा शी­त­स्प­र्श­स्य शीतस्य च रू­प­स्या­प्य­र­स­ने­न्द्रि­य­वे­द्य- त्वं, तै­ज­स­स्य चो­ष्ण­स्प­र्श­स्य तै­ज­स­च­क्षु­र् वे­द्य­त्वं­क­थं वि­नि­वा­र्ये­त ? १५त­न्नि­य­म­क­ल्प­ना­या­म् इति यस्य यस्माद् इं­द्रि­या­द् वि­ज्ञा­न­मु­त्प­द्य­ते तस्य त­दिं­द्रि­य­ग्रा­ह्य­त्वं ब्य­व­ति­ष्ठ­ते तथा प्र­ती­ते­र­ति­लं­घ­यि­तु­म् अशक्तेः केव- ल­मिं­द्रि­य­स्य प्र­ति­नि­य­त­द्र­व्यो­पा­दा­न­त्वं सा­ध्य­ते­प्र­ति­नि­य­त­गु­ण- ग्रा­ह­य­क­त्वा­द् इति । तद् एतद् अ­सा­रं­, प्र­ति­नि­य­त­द्र­व्यो­पा­द­न­त्व- स्य घ्रा­णा­दी­नां सा­ध­यि­तु­म् अ­श­क्य­त्वा­त् । पार्थिवं घ्रा­णं­रू­पा- २०दिषु स­न्नि­हि­ते­षु पा­र्थि­व­ग­न्ध­स्यै­वा­भि­व्यं­ज­क­त्वा­न्ना­ग­क­र्णि- का­वि­म­र्द­क­क­र­त­ल­व­द् इत्य् अ­नु­मा­न­स्य सू­र्य­र­श्मि­भि­र् उ­द­क­से­के­न चा­ने­का­न्ता­त् । दृश्यते हि तै­ला­भ्य­क्त­स्य सू­र्य­म­री­चि- १७०भिर् ग­न्धा­भि­व्य­क्ति­र् भूमेस् तू­द­क­स् ए­के­ने­ति । त­था­र­स­नें­द्रि­य­म् आप्य- म् एव रू­पा­दि­षु स­न्नि­हि­ते­षु र­स­स्यै­वा­भि­व्यं­ज­क­त्वा­ल् ला­ला­व­दि- त्य् अ­त्रा­ऽ­पि हेतोर् ल­व­णे­न व्य­भि­चा­रा­त् त­स्या­ना­प्य­त्वे­न­र­सा­भि­व्यं- ज­क­त्व­सि­द्धेः । तथा चक्षुस् तै­ज­स­म् एव रू­पा­दि­षु­स­न्नि­हि­ते­षु रूप- ०५स्यै­वा­भि­व्यं­ज­क­त्वा­त् प्र­दी­पा­दि­व­द् इत्य् अ­त्रा­ऽ­पि हे­तो­र्मा­णि­क्यो­द्यो- तेन व्य­भि­चा­रा­त् । न च मा­णि­क्य­प्र­भा तै­ज­सी­मू­लो­ष्ण­द्र­व्य- वती प्रभा ते­ज­स्त­द्वि­प­री­ता भूर् इति व­च­ना­त् । त­था­वा­य­व्यं स्पर्शनं रू­पा­दि­षु स­न्नि­हि­ते­षु स्प­र्श­स्यै­वा­भि­व्यं­ज­क­त्वा­त्तो­य­शी­त­स्प­र्श­व्यं­ज- क­वा­य्व­व­य­वि­व­द् इत्य् अ­त्रा­ऽ­पि क­र्पू­रा­दि­ना­स­लि­ल­शी­त­स्प­र्श­व्यं­ज­के­न १०हेतोर् व्य­भि­चा­रा­त्­, पृ­थि­व्य­प्ते­जः­स्प­र्शा­भि­व्यं­ज­क­त्वा­च् च­स्प­र्श­ने­न्द्रि­य­स्य पृ­थि­व्या­दि­का­र्य­त्व­प्र­सं­गा­च् च वा­यु­स्प­र्शा­भि­व्यं­ज­क­त्वा­द्वा­यु­का­र्य­त्व­व­त् एतेन च­क्षु­ष­स् ते­जो­रू­पा­भि­व्यं­ज­क­त्वा­त् ते­जः­का­र्य­त्व­व­त्पृ­थि­व्य­प्स- म­वा­यि­रू­प­व्यं­ज­क­त्वा­त् पृ­थि­व्य­प्का­र्य­त्व­प्र­सं­गः­प्र­ति­पा­दि­तः । रस- नस्य चाप्य् अ­र­सा­भि­व्यं­ज­क­त्वा­द­प­का­र्य­त्व­व­त्पृ­थ्वी­र­सा­भि­व्यं­ज­क- १५त्वात् पृ­थि­वी­का­र्य­त्व­प्र­सं­ग­श् च तथा नाभसं श्रो­त्रं­रू­पा­दि­षु सन्निहि- तेषु श­ब्द­स्यै­वा­भि­व्यं­ज­क­त्वा­त्­, यत् पुनर् न नाभसं त­त्र­श­ब्दा­भि- व्यंजकं यथा घ्रा­णा­दि­, श­ब्द­स्या­भि­व्यं­ज­कं च श्रोत्रंत- स्मान् ना­भ­स­म् इत्य् अ­नु­मा­न­स्या­प्य् अ­प्र­यो­ज­क­त्वा­त्न­भो­गु­ण­त्वा­सि­द्धेः शब्दस्य स­म­र्थ­ना­त् नभसि स­म­वे­त­स्य ग्र­ह­ण­सं­भ­वा­त् । ततो २०ने­न्द्रि­या­णि प्र­ति­नि­य­त­भू­त­प्र­कृ­ती­नि व्य­व­ति­ष्ठ­न्ते­प्र­मा­णा­भा- वात् प्र­ति­नि­य­तें­द्रि­य­यो­ग्य­पु­द्ग­ला­र­ब्धा­नि तु द्र­व्यें­द्रि­या­णि­प्र­ति- नि­य­त­भा­वे­न्द्रि­यो­प­क­र­ण­त्वा­न्य­था­ऽ­नु­प­प­त्ते­र् भा­वे­न्द्रि­या­णा­मे­व स्प- १७१र्श­ना­दी­नां­स्प­र्शा­दि­ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा­य­क्ष­यो­प­श­म­वि­शे­ष­ल­क्ष- णानां स्प­र्शा­दि­प्र­का­श­क­त्व­सि­द्धे­र् इति पौ­द्ग­लि­कः श­ब्दः­पौ­द्ग­लि- क­द्र­व्ये­न्द्रि­या­भि­व्यं­ग्य­त्वा­त् स्प­र्श­र­स­ग­न्ध­व­र्ण­व­त्­, न­पु­न­र्वा­य­वी­यो न­भो­गु­णो वा स­र्व­ग­त­मू­र्त्त­नि­त्य­द्र­व्य वा प्र­मा­णा­भा­वा­त् । प्रपं- ०५चतः प्र­ति­पा­दि­तं चैतत् त­त्त्वा­र्था­लं­का­रे प्र­ति­प­त्त­व्यं । तेन शब्दस्य द्रव्यं पु­द्ग­ला­ख्यं व्[? :ब्]ब­हि­रं­ग­स्य नि­श्ची­य­ते­, तथा च स्वद्र- व्यतः श­ब्दा­त्म­कं वाक्यम् अस्ति न प­र­द्र­व्य­तः­स­र्वा­त्म­क­त्व­प्र­सं- गात्, प­र­द्र­व्य­त­श् च नास्ति वाक्यं न पुनः स्व­द्र­व्य­त­स्त­स्या­द्र- व्या­त्म­क­त्व­प्र­सं­गा­द् इति वि­धि­प्र­ति­षे­धा­त्म­कं वा­क्यं­सि­द्ध­म् । १०तथा स्व­क्षे­त्र­का­ला­भ्या­म् अस्ति वाक्यं न प­र­क्षे­त्र­का­ला­भ्यां­स­र्व- क्षे­त्र­का­ला­त्म­क­त्व­प्र­सं­गा­त्­, प­र­क्षे­त्र­का­ला­भ्या­म् एव नास्तिन पुनः स्व­क्षे­त्र­का­ला­भ्यां­, त­स्या­क्षे­त्र­का­ल­त्वा­प­त्तेः । तद् ए­वं­सा­मा­न्य­तो वि­धि­नि­षे­धा­त्म­कं­, वाक्यं स­र्वा­न्त­व­त् कथ्यते स­र्वा­न्ता­नां­वि­धि­नि- षेधाभ्यां सं­ग्र­हा­त्­, त­द­ना­त्म­क­स्य क­स्य­चि­द­न्त­स्या­सं­भ­वा­त् । वि- १५शे­ष­त­स् तु भे­दा­भे­दा­त्म­कं द्र­व्य­प­र्या­य­व्य­क्त्या­त्म­क­त्वा­त्­, तत्र द्रव्यं शब्दः क्रि­या­व­त्त्वा­द् वा­णा­दि­व­द् इ­ति­श­ब्द­यो­ग्य­पु­द्ग­ल­द्र­व्या­र्था­दे­शा­द् द्र­व्य­त्व­सि­द्धिः तथा पर्यायः श­ब्दः­प्रा­दु­र्भा­व­प्र­ध्वं­स­व­त्त्वा­द् गं­धा­दि­व- द् इति श्र­व­ण­ज्ञा­न­ग्रा­ह्य­श­ब्द­प­र्या­या­र्था­दे­शा­द् इ­ति­प­र्या­य­त्व­सि­द्धिः । तथा वि­स­दृ­श­प­रि­णा­म­वि­शे­षा­त्म­कं­स­दृ­श­प­रि­णा­म­सा­मा­न्या­त्म­कं २०च वाक्यं श­ब्द­द्र­व्या­णां श­ब्द­प­र्या­या­णां च ना­ना­त्वा­त्प­र­स्प­रा- पेक्षया स­मा­ने­त­र­प­रि­णा­म­सि­द्धे­र् ग­न्धा­दि­द्र­व्य­प­र्या­य­व­दि­ति सर्वा- १७२न्त­व­द्वा­क्यं सिद्धं द्र­व्य­प­र्या­य­सा­मा­न्य­वि­शे­षे­षु­स­र्वा­न्ता­ना­म् अन्तर्भा- वात् स­र्व­स्या­न्त­स्य त­त्स्व­भा­वा­न­ति­क्र­मा­त् । नन्व् एवं द्र­व्य­प­र्या­य­सा­मा­न्य­वि­शे­षा­त्म­क­स्य­स­र्वा­न्त­व­त्त्वे वाक्यस्य यु­ग­प­त् तथा व्य­व­हा­र­प्र­सं­ग इति न शं­क­नी­यं­, तद्गु- ०५ण­मु­ख्य­क­ल्प­म् इति व­च­ना­त् । द्रव्यस्य हि गु­ण­त्व­क­ल्प­ना­यां प­र्या­य­स्य मु­ख्य­त्व­क­ल्प­ना­त् पर्यायो वाक्यम् इति व्य­व­हा­रः­प्र­व- र्त्तते प­र्या­य­स्य तु गु­ण­क­ल्प­न­त्वे मु­ख्य­क­ल्पं द्रव्यम् इ­ति­वा­क्ये द्र­व्य­त्व­व्य­व­हा­रः प्र­ती­य­ते तथा सा­मा­न्य­स्य गु­ण­क­ल्प­त्वे­वि­शे- षस्य मु­ख्य­क­ल्प­त्वा­द् विशेषो वाक्यम् इति व्य­व­ह्रि­य­ते­, वि­शे­ष­स्य १०च गु­ण­क­ल्प­त्वे सा­मा­न्य­स्य मु­ख्य­क­ल्प­ना­त् सामान्यं वा­क्य­मि­ति व्य­व­हा­रा­त्­, सु­नि­र्णी­ता­सं­भ[? :व]द्बा­ध­क­प्र­मा­णा­त्स­र्वा­न्त­व­द्वा­क्यं नि- श्ची­य­ते­, सं­क­र­व्य­ति­क­र­व्य­ति­र् एकेण स­र्वा­न्ता­नां त­त्र­व्य­व­स्था- नाद् वि­रो­धा­दी­नां त­त्रा­न­व­का­शा­त् प­र­स्प­रा­पे­क्ष­त्वा­त् । नचैवं पर- स्प­र­नि­र­पे­क्ष­म् अपि स­र्वा­न्त­व­द् वाक्यं क­ल्प­यि­तुं श­क्यं­"­स­र्वा­न्त­शू­न्यं १५च मिथो ऽ­न­पे­क्ष­म्­" इति व­च­ना­त् । न हि वि­धि­नि­र­पे­क्षो­नि­षे­धो [? :’]- स्ति क­स्य­चि­त् क­थं­चि­त् क्व­चि­द्वि­धी­य­मा­न­स्यै­वा­न्य­त्रा­ऽ­न्य­दा­न्य­था नि­षे­ध्य­मा­न­त्व­द­र्श­ना­त्­, नाऽपि नि­षे­ध­नि­र­पे­क्षो­वि[? ]धिरस्ति सर्वस्य स­र्वा­त्म­क­त्व­प्र­सं­गा­त् । तथा न द्र­व्य­प­र्या­यौ मि­थो­ऽ­न­पे­क्षौ तत्त- द्भा­वा­न्य­था­नु­प­प­त्तेः­, नापि सा­मा­न्य­वि­शे­षौ मिथो ऽ­न­पे­क्षौ­वि­द्ये­ते २०त­द्भा­व­वि­रो­धा­द् इति स­र्वा­न्त­शू­न्यं न मि­थो­न­पे­क्षं वा­क्यं­सि­द्धं­; त­द्वि­ष­य­त्वा­त् प­र­स्प­र­नि­र­पे­क्षा­णां स­र्वे­षा­म् अ­न्ता­ना­मे­क­त्वा­दी­नां नि- रू­प्य­मा­णा­नां स­र्व­था­ऽ­प्य् अ­सं­भ­वा­त् । १७३तेन यद् उक्तं ध­र्म­की­र्ति­ना- भावा येन नि­रू­प्य­न्ते तद्रूपं नास्ति तत्त्वतः । यस्माद् अ­ने­क­म् एकं च रूपं तेषां न विद्यते ॥ इति । तत् स्या­द्वा­दि­ना­म् अ­भि­म­त­म् एव । ०५तद् एतत् तु स­मा­या­तं यद् वदन्ति वि­प­श्चि­तः । यथा य­था­र्था­श् चिंत्यन्ते वि­शी­र्य­न्ते तथा तथा ॥ इ­त्या­दि­व­त् । प­र­स्प­र­नि­र­पे­क्षा­णां के­न­चि­द् रू­पे­णा­र्था­नां व्य­व­स्था­प­यि­तु­म् अ­श­क्य­त्वा­त् । ततः स­र्वा­प­दा­म् अ­न्त­क­रं­त­वै­व प­र­मा­ग­म­ल­क्ष­णं तीर्थं स­क­ल­दु­र्न­या­ना­म् अं­त­क­र­त्वा­त्त­त्का­र­ण­शा- १०री­रि­क­मा­न­सि­क­वि­वि­ध­दुः­ख­ल­क्ष­णा­ना­म् आ­प­दा­म­न्त­क­र­त्वो­प­प­त्तः । मि­थ्या­द­र्श­न­नि­मि­त्ता हि सर्वाः प्रा­णि­ना­म् आपद इति सर्वमि- थ्या­द­र्श­ना­ना­म् अ­न्त­क­रं तीर्थं स­र्वा­प­दा­म् अ­न्त­क­रं­सि­द्धं । तत एव निरंतं के­न­चि­न् मि­थ्या­द­र्श­ने­न वि­च्छे­त्तु­म् अ­श­क्ते­र­वि­च्छे­द­त्व- सिद्धेः । तथा स­र्वो­द­यं तीर्थम् इदं तवैत्र स­र्वे­षा­म­भ्यु­द­य­का­र- १५णानां स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­भे­दा­नां हे­तु­त्वा­द­भ्यु­द­य­हे­तु­त्वो­प- पत्तेः । सर्व उदयो ऽ­भ्यु­द­यो ऽस्माद् इति स­र्वो­द­यं ती­र्थ­मि­दं तवै- वेति व­च­ना­त् । परेषां त­द­सं­भ­वः सिद्ध एव । ननु परो ऽप्य् एवं ब्रूयान् नै­रा­त्म्य­वा­दि­न एव ती­र्थं­स­र्वो­द­यं स­र्वा­प­दा­म­न्त­क­रं न पुनः प­रे­षा­म् इति । तद् उक्तम् — २०सा­हं­का­रे मनसि न शमं याति ज­न्म­प्र­बं­धो ना­हं­का­र­श् चलति हृ­द­या­द् आ­त्म­दृ­ष्टौ च सत्याम् । अन्यः शास्ता जगति च यतो नास्ति नै­रा­त्म्य­वा­दा-१७४न् नान्यस् तस्माद् उ­प­श­म­वि­धे­स् त्व­न्म­ता­द् अस्ति मार्गः ॥ इति त­था­ऽ­न्यः प­र­मा­त्म­वा­दी ब्रूयात् प­र­म­ब्र­ह्म­ण ए­व­ती­र्थं स- र्वोदयं न परेषां नै­रा­त्म्य­वा­द्या­दी­नां त­त्र­सं­श­य­हे­तु­त्वा­त् । तथा चोक्तम् — ०५यो लो­का­ञ्ज्व­ल­य­त्य् अ­न­ल्प­म् अहिमा सो ऽप्य् एष ते­जो­नि­धि- र् यस्मिन् सत्य् अ­व­भा­ति नासति पुनर् देवो ऽ­ṃ­शु­मा­ली स्वयम् । तस्मिन् बो­ध­म­य­प्र­का­श­वि­श­दे मो­हा­न्ध­का­रा­प­हे­, ये ऽ­न्त­र्या­मि­नि पूरुषे प्र­ति­ह­ताः सं­शे­र­ते ते हताः ॥ एवम् अ­न्यो­पि­श्व­र­वा­दी­श्व­रा­दे­र् एव तीर्थं स­र्वो­द­य­म् इतिस्या- १०द्वा­दि­ती­र्थ­म् अ­ने­क­धा द्वेष्टि । सो ऽपि — कामं द्विषन्न् अप्य् उ­प­प­त्ति­च­क्षुः स­मी­क्ष­तां ते स­म­दृ­ष्टि­र् इष्टम् । त्वयि ध्रुवं खं­डि­त­मा­न­शृं­गो भवत्य् अभद्रो ऽपि स­म­न्त­भ­द्रः ॥ ६३ ॥ १५टीका — कामं यथेष्टं स्व­दु­रा­ग­म­वा­स­ना­व­शी­कृ­ता­न्तः­क- रणः स­र्व­थै­का­न्त­वा­दी द्विषन्न् अ­पि­त­वा­ने­का­न्ता­मृ­त­स­मु­द्र­स्य तीर्थं द­र्श­न­मो­हो­द­या­कु­लि­त­बु­द्धि­स् ते त­वे­ष्ट­म् अ­ने­का­न्ता­त्म­क­म­न्त­र्व्[? :ब्]अहिश् च जी­वा­दि­त­त्त्वं स­मी­क्ष­तां प­री­क्ष­तां स­म­दृ­ष्टिः­स­न्म­ध्य­स्थ­वृ­त्ति­रू­प­प- त्ति­च­क्षु­र् भूत्वा, मा­त्स­र्य­च­क्षु­ष­स् त­त्त्व­स­मी­क्षा­या­म­न­धि­का­रा­द् अ­स­म­दृ- २०ष्टेश् च रा­ग­द्वे­ष­क­लु­षि­ता­त्म­न इत्य् उ­भ­य­वि­शे­षे­ण­व­च­न­मु­प­प­त्ति­च­क्षुः स- म­दृ­ष्टि­र् इति, स तथा स­मी­क्ष­मा­ण­स् तवेष्टं शासनं त्वय्येव भ­ग­व­ति १७५खं­डि­त­मा­न­शृं­गो भवति ध्रुवम् इति संबंधः । मानो हि सर्वथै- का­न्ता­भि­मा­नः स एव शृंगं स्वा­श्र­य­स्य वि­वे­क­शू­न्य­त­या­प­शु­क­र- णात्, खंडितं प्र­ति­ध्व­स्तं मा­न­शृं­गं यस्य स­खं­डि­त­मा­न­शृं­गः­, प­रि­त्य­क्त­स­र्व­थै­का­न्ता­भि­मा­न इत्य् अर्थः । तथा चा­ऽ­भ­द्रो­ऽ­पि ०५मि­थ्या­दृ­ष्टि­र् अपि स­मं­त­भ­द्रः स­म­न्त­तः स­म्य­ग्दृ­ष्टि­र्भ­व­ती­ति तात्पर्यं । अभद्रं हि सं­सा­र­दुः­ख­म् अनंतं त­त्का­र­ण­त्वा­न्मि­थ्या­द- र्शनम् अभद्रं त­द्यो­गा­न् मि­थ्या­दृ­ष्टि­र् अभद्र इति क­थ्य­ते­स च स­म­दृ­ष्टि- र् भू­त्वो­प­प­त्ति­च­क्षु­षा स­मी­क्ष­मा­ण­स् त­वै­वे­ष्टं­श्र­द्ध­त्त्[? :­ओ­म्­.­]ए स­र्व­थै­का­न्त- वा­दी­ष्ट­स्यो­प­प­त्ति­शू­न्य­त्वा­त् त­त्रो­प­प­त्ती­नां मि­थ्या­त्वा­त्त­द­भि­मा- १०न­वि­ना­शा­त्­, तथा तवेष्टं श्र­द्द­धा­न­श् च स­म्य­ग्दृ­ष्टिः स्या­त्स­म­न्ता­द् भ- द्रस्य क­ल्या­ण­स्या­नं­त­सु­ख­का­र­ण­स्य स­म्य­ग्द­र्श­न­स्य­प्रा­दु­र्भा­वा- त् स­म­न्त­भ­द्रो भवत्य् एव । सति द­र्श­न­मो­ह­वि­ग­मे­प­री­क्षा­या­स् तत्का- र­ण­त्वा­त्­, त­त्त्व­प­रि­क्षा हि कु­त­श्चि­त्प­री­क्ष्य­ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा- य­क्ष­यो­प­श­म­वि­शे­षा­त् क­स्य­चि­त् क्व­दा­चि­त् क­थं­चि­त्प्र­व­र्त्ते­त­, सा च १५प्र­व­र्त­मा­ना त­त्त्व­नि­श्च­य­म् अ­त­त्त्व­व्य­व­च्छे­दे­न घ­ट­य­ति­, त­द्ध­ट­ना च द­र्श­न­मो­हो­प­श­म­क्ष­य­क्ष­यो­प­श­म­स­द्भा­वे त­त्त्व­श्र­द्धा­नं­स­म्य­ग्द­र्श­नं प्रा­दु­र्भा­व­य­ति । ते­नो­प­प­त्ति­च­क्षु­षा समीक्षां वि­द­धा­नः­स­म्य­ग्दृ­ष्टिः स­मं­त­भ­द्रः स्याद् इति प्र­ति­प­द्ये­म­हि बा­ध­का­भा­वा­त् । न हिपरी- क्षायाम् उ­प­प­त्ति­ब­ला­न् नै­रा­त्म्य­म् ए­वो­प­श­म­वि­धे­र् मार्ग इ­ति­व्य­व­ति­ष्ठ­ते । २०स्यान् मतं, ज­न्म­प्र­बं­ध­स्य का­र­ण­म् अ­हं­का­र­स् त­द्भा­वे­भा­वा­त् तद- भावे चा­भा­वा­त् तस्य चा­हं­का­र­स्य का­र­ण­मा­त्म­दृ­ष्टिः साच-[? :­ओ­म्­.­] नै­रा­त्म्य­भा­व­न­या त­द्वि­रु­द्ध­या प्र­श­म्य­ते त­दु­प­श­मा­च्चा­हं­का­र­श् चे- १७६तसि स­मू­ल­त­ल­म् उ­प­शा­म्य­ति त­दु­प­श­मा­च् च दे­हि­नां­ज­न्म­प्र­बं­ध- स्यो­प­श­मो नि­श्ची­य­ते तेन त­त्का­र­णा­भा­वा­त् ते­नो­प­प­त्ति­व­ला­दे­वो- प­श­म­वि­धे­र् नै­रा­त्म्य­भा­व­नै­व मार्गः स­म­व­ति­ष्ठ­ते । त­द­स­द् एव, आ- त्म­द­र्श­न­स्यै­व ज­न्म­प्र­बं­धो­प­श­म­वि­धि­मा­र्ग­त्वो­प­प­त्ते­स्त­था हि — ज- ०५न्म­प्र­बं­ध­स्य हेतुर् अ­हं­का­रो मो­हो­द­य­नि­मि­त्तो­ऽ­हं­ता­मा­त्र­नि­मि­त्तो वा ? प्र­थ­म­प­क्षे ना­त्म­दृ­ष्टि­हे­तु­कः स्याद् अ­वि­द्या­तृ­ष्णा­क्ष­ये­ऽ­पि चि- त्त­मा­त्र­नि­बं­ध­न­त्व­प्र­सं­गा­त् । सत्य् ए­वा­वि­द्या­तृ­ष्णो­द­ये­चि­त्त­म् अहंका- रस्य हेतुर् इति चेत्, तर्हि सत्येव मो­हो­द­ये ऽ­हं­का­र­हे­तु­रा­त्म­दृ­ष्टि- र् इति किम् अ­नु­प­प­न्नं । द्वि­ती­य­प­क्षे तु यु­क्ति­वि­रो­धः­सं­सा­र­स्या­हं- १०ता­मा­त्र­नि­मि­त्त­त्वे मु­क्त­स्या­पि सं­सा­र­प्र­सं­गा­त्­, त­तो­ना­हं­ता­मा­त्रं ज­न्म­प्र­बं­ध­हे­तु­र् अविद्य तृ­ष्णा­शू­न्या­त्वा­त्सु­ग­त­चि­त्ता­हं­ता­मा­त्र­व­द् इत्य् उ- प­प­त्त्या­ऽ­हं­ता­मा­त्र­हे­तु­त्वं सं­सा­र­स्य बाध्यत एव । न च­सु­ग­त­चि- त्त­स्या­हं­ता­मा­त्र­म् अपि नास्तीति युक्तं वक्तुं, स्व­सं­वे­द­न­स्या­हं सु- गत इति प्र­ति­भा­स­मा­न­स्या­भा­व­प्र­सं­गा­त् । न ह्य् अहम् इ­ति­वि­क- १५ल्पो ऽ­हं­ता­मा­त्रं स­क­ल­वि­क­ल्प­शू­न्य­स्य यो­गि­न­स्त­द­सं­भ­वा­त्­, ना- ऽप्य् अहम् अस्य स्वामीति ममेद[? :ṃ]भावो ऽ­हं­ता­मा­त्रं त­स्य­मो­हो­द­य­नि- त्तस्य क्षी­ण­मो­हे योगिनि सं­भ­वा­भा­वा­त् । ततो न सा­ध्य­शू­न्यो दृष्टान्तः सा­ध­न­शू­न्यो वा सु­ग­त­चि­त्ते स्व­य­म­वि­द्या­तृ­ष्णा­शू­न्य- त्वस्य सौ­ग­तै­र् अ­भी­ष्ट­त्वा­त् । नन्व् आ­त्म­दृ­ष्टे­र­वि­द्या­तृ­ष्णा­शू­न्य­त्वा­सं- २०भवाद् आ­त्म­दृ­ष्टे­र् ए­वा­वि­द्या­त्वा­द् अ­वि­द्या­या एव च तृ­ष्णा­हे­तु­त्वा­द­वि­द्या- तृ­ष्णा­शू­न्य­त्व­म् अ­सि­द्ध­म् एवेति चेत्, ना­त्म­दृ­ष्टे­र­वि­द्या­त्वा­सि­द्धे­श् चित्त- क्ष­ण­दृ­ष्टि­व­त् यथैव हि प्र­ति­क्ष­णं चि­त्त­द­र्श­नं वि­द्या­त­द­न्त­रे­ण १७७बु­द्धि­सं­च­र­णा­नु­प­प­त्ते­स् त­था­ना­द्य­नं­ता­त्म­दृ­ष्टि­र­पि त­द­भा­वे ऽ­हं­ता­प्र- त्य­भि­ज्ञा­न­स्या­नु­प­प­त्तेः । चि­त्त­सं­ता­नो­ऽ­हं­ता­प्र­त्य­भि­ज्ञा­न­हे­तु­र् इति चेत् न, त­स्या­व­स्तु­त्वा­त्­, वस्तुत्वे वा स एवात्मा स्यान् नाम- मा­त्र­भे­दा­त् । ततः क­थं­चि­न् नित्यस्य क्ष­णि­क­स्य चा­त्म­नो­द­र्श- ०५र­हं­का­र­नि­बं­ध­न­ज­न्म­प्र­न्य­स्य­मा­ह­हे­तु­का­हं­का­र­नि­वृ­त्ति­हे­तु­त्व­सि­द्धे- न­स्या­वि­द्या­तृ­ष्णा­शू­बं­ध­स्यो­प­श­मो­प­प­त्ते­र् न­नै­रा­त्म्य­भा­व­नो­प­श­म- विधेर् मार्गः सिध्येत् पु­रु­षा­द्वै­त­भा­व­ना­व­त् । न हि पु­रु­षा­द्वै­ते सं­सा­र­मो­क्ष­त­त्का­र­ण­सं­भ­वो­द्वै­त­प्र­सं­गा­त् । नाऽपि केचिल् लोकाः सन्ति ते­जो­नि­धि­र् वा यस् तान् ज्वा­ल­य­ति १०भाति च प­र­मा­त्म­नि सत्य् एव ना­स­ती­ति मो­हा­न्ध­का­रा­प­हो­बो­ध- म­य­प्र­का­श­वि­श­दो ऽ­न्त­र्या­मी पुरुषः सि­द्ध्ये­त्­, तस्मिंश् च येसंशे- रते ते हताः स्युः । स­र्व­स्या­स्य प्र­पं­च­स्या­ना­द्य­वि­द्या­व­ला­त्प­रि­क- ल्पने च न प­र­मा­र्थ­तः कश्चिद् उ­प­श­म­वि­धे­र् मार्गः स्या­न्नै­रा­त्म्य­द­र्श- नवत् । ए­ते­ने­श्व­रा­दि­र् ए­वो­प­श­म­वि­धे­र् मार्ग इ­ति­ब्रु­व­न्नि­र­स्तः­, तस्या- १५प्य् उ­प­प­त्ति­वा­धि­त­त्वा­त् सु­ग­ता­दि­व­द् इत्य् आ­प्त­प­री­क्षा­यां­वि­स्त­र­त­स् त- त्त्वा­र्था­लं­का­रे च नि­रू­पि­तं ततः प्र­ति­प­त्त­व्यं । नन्व् एवं भ­ग­व­ति व­र्द्ध­मा­ने रागाद् एव भ­व­तां­स्तो­त्रं द्वेषाद् एव वान्येषु दो­षो­द्भा­व­नं न पुनः प­र­मा­र्थ­त इत्य् आ­शं­कां­नि­रा­कु­र्व­न्तो वृत्तम् आहुः — २०न रागान् नः स्तोत्रं भवति भ­व­पा­श­च्छि­दि मुनौ न चान्येषु द्वेषाद् अ­प­गु­ण­क­था­भ्या­स­ख­ल­ता । १७८किमु न्या­या­न्या­य­प्र­कृ­त­गु­ण­दो­ष­ज्ञ­म­न­सा हि­ता­न्वे­षो­पा­य­स् तव गु­ण­क­था­सं­ग­ग­दि­तः ॥ ६४ ॥ टीका — न रागान् नो ऽस्माकं प­री­क्षा­प्रा­धा­ना­नं भवति व- र्द्धमाने ऽस्तोत्रं प्रवृत्तं कीर्त्या महत्या भु­वि­व­र्ध­मा­न­म् इत्य् आदिकं ०५भवतो मुनेर् भ­व­पा­श­च्छे­दि­त्वा­त् त­द­र्थि­त­या­स्तो­त्र­स्यो­प­प­त्तः­, ऽ न चा- न्येष्व् अ­ने­का­न्त­वा­दि­षु द्वे­षा­दे­वा­प­गु­ण­क­था­भ्या­से­न ख­ल­ता­न- स्तत एव किमुत न्या­या­न्या­य­ज्ञ­म­न­सां­प्र­कृ­त­गु­ण­दो­ष­ज्ञ­म­न­सां च [? :­ओ­म्­. च] हि­ता­हि­ता­न्वे­ष­णो­पा­य­स् तव गु­ण­क­था­सं­गे­न­ग­दि­त इति ना- प्रे­क्षा­पू­र्व­का­रि­ता सूरेः, श्र­द्धा­गु­ण­ज्ञ­त­यो­र् ए­व­प­र­मा­त्म­स्तो­त्रे युक्त्य- १०नु­शा­स­ने प्र­यो­ज­क­त्वा­त् । साम्प्रतं स्तो­त्र­फ­लं सू­र­यः­प्रा­र्थ­य­न्ति । इति स्तुत्यः स्तुत्यैस् त्रि­द­श­मु­नि­मु­ख्यैः प्र­णि­हि­तैः स्तुतः शक्त्या श्रे­यः­प­द­म् अ­धि­ग­त­स् त्वं जिन मया । म­हा­वी­रो वीरो दु­रि­त­प­र­से­ना­भि­वि­ज­ये विधेया मे भक्तिः पथि भवत ए­वा­प्र­ति­नि­धौ ॥ ६५ ॥ १५टीका — भवतो जिनस्य पथि मार्गे स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि- त्र­ल­क्ष­णो ऽ­प्र­ति­नि­धौ — प्र­नि­नि­धि­र् अ­हि­ते­ऽ­न्य­यो­ग­व्य­व­च्छे­दे­न नि- र्णीते भक्तिम् आ­रा­ध­नां वि­धे­या­स् त्वं जिन ? मे भ­ग­व­न्नि­ति स्तो- त्र­फ­ल­प्रा­र्थ­ना प­र­म­नि­र्वा­ण­फ­ल­स्य त­न्मू­ल­त्वा­त् । कु­तः­स्व­प­थि भक्तिं वि­धे­या­स् त्वम् इति चेत्, यतो दू­रि­त­प­र­से­ना­भि­वि­ज­ये­वी- २०रस् त्वं यतश् च म­हा­वी­रः श्रे­यः­प­द­म् अ­धि­ग­त­त्वा­त् यतश्च स्तुतः शक्त्या मयेति । कस्मात् त्वं स्तुत इति चेत्, स्तुत्यो यस्मात् १७९स्वयं स्तुत्यैर् अपि त्रि­द­श­मु­ख्यैः सु­रे­न्द्रै­र्मु­नि­मु­ख्यै­श् च ग­ण­ध­र­दे­वा- दिभिः प्र­णि­हि­तै­र् ए­का­ग्र­म­न­स्कै­र् इति हे­तु­हे­तु­स­द्भा­वे­न­प­द­घ­ट­ना विधेया । न हि दु­रि­त­प­र­से­ना­भि­वि­ज­यो वी­र­त्व­म् अ­न्त­रे­ण­सं­भ­व- ति, अ­वी­रे­षु वी­र्या­ति­श­य­शू­न्ये­षु त­द­घ­ट­ना­त्­, यतो ऽ­यं­वी­र­त्वे- ०५ना­न­त­वी­र्य­त्व­ल­क्ष­णे साध्ये हेतुर् न स्यात् । न चा­यं­क­र्म­रि­पु­से- ना­भि­वि­ज­यो जि­न­स्या­सि­द्ध एव । "त्वं शु­द्धि­श­क्त्यो­र् उ­द­य­स्य काष्ठां तु­ला­व्य­ती­तां जिन ? शा­न्ति­रू­पा­म् । अ­वा­पि­थ ब्र­ह्म­प­थ­स्य नेता म­हा­नि­ती­य­त् प्रति- b[? :व्]अक्तुम् ईशाः" ॥ १०इत्य् अनेन तस्य सा­धि­त­त्वा­त् । तथा म­हा­वी­र­त्वे सकल- वी­रा­धि­प­ति­त्व­ल­क्ष­णे साध्ये श्रे­यः­प­दा­धि­ग­त­स्या­पि हे­तु­त्व­मु­प- पन्नम् एव त­दं­त­रे­ण त­द­नु­प­प­त्तेः । न च भ­ग­व­तः­श्रे­यः­प­दा­धि- ग­त­त्व­म् असिद्धं ब्र­ह्मा­प­थ­स्य ने­ते­न्य­ने­न तस्य सा­ध­ना­त् । तथाऽ- न्येषां स्तुत्यैस् त्रि­द­श­मु­ख्यै­र् मु­नि­मु­ख्यै­श् च प्रा­णि­हि­तै­र­न­न्य­म­नो­वृ­त्ति- १५भिः स्तुत्यत्वे साध्ये म­ही­वी­र­त्वं हेतुर् उ­प­प­द्य­त­ए­वा­न्य­स्य तैर् अ- स्तुत्यस्य म­हा­वी­र­त्वा­नु­प­प­त्ते­र् इति यः स्तु­ति­गो­च­र­त्वं­नि­नी­षु­रा- चार्यो भ­ग­वं­तं वीरम् आसीत् (? ) तेन स्तुतो भ­ग­वा­न् ए­वे­ति­भ­ग­व­त एव पथि भक्तिं प्रा­र्थि­त­वा­न्­, त­स्या­प्र­ति­नि­धि­त्वा­त्त­दा­रा­ध­ना­प्रा­प्तौ क­र्म­रि­पु­से­ना­भि­वि­ज­य­स्य त­त्का­र्य­स्य सं­प्रा­प्ति­सि­द्धे­श् च­श्रे­यः­प- २०दा­धि­ग­मो­प­प­त्ते­र् जि­न­त्व­स्यो­प­मे­य­स्या­व­श्यं­भा­वि­त्वा­त् । कथं पुन- र् असौ भ­ग­व­तः पन्थाः स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­त्म­को­ऽ­प्र­ति­नि- धिः सिद्ध इति चेत् । त­द­प­र­स्य ज्ञा­न­मा­त्र­स्य­वै­रा­ग्य­मा­त्र­स्य १८०वा त­दु­भ­य­मा­त्र­स्य वा प­र­मा­त्मो­पा­य­स्या­सं­भ­वा­त्­, स­क­ल­सं­सा- र­का­र­णं हि मि­थ्या­द­र्श­न­ज्ञा­न­चा­रि­त्र­ल­क्ष­णं तत् क­थं­ज्ञा­न­मा- त्रान् नि­व­र्त्त­ते मि­थ्या­ज्ञा­न­स्यै­व ततो नि­वृ­त्तेः­, न च­मि­थ्या­ज्ञा­न­नि- वृत्तौ रा­गा­दि­दो­षा­दि­कं मि­थ्या­चा­रि­त्रं नि­व­र्त्त­ते­;­स­मु­त्प­न्न­त­त्त्व- ०५ज्ञा­न­स्या­पि रा­गा­दि­दो­ष­स­द्भा­व­सि­द्धेः । प्र­क्षी­ण­मो­हा­त्त­त्त्व­ज्ञा­ना- न्नि­वृ­त्ति­र् इति चेत्, स एव मो­ह­प्र­क्ष­यः कुतः स्यात् । तत्त्वज्ञा- ना­ति­श­या­द् एवेति चेत्; कः पुनस् त­त्त्व­ज्ञा­ना­ति­श­यः ? प्र­क्षी­ण­मो­ह­त्व- म् इति चेत्, प­र­स्प­रा­श्र­यः सति मो­ह­प्र­क्ष­ये­त­त्त्व­ज्ञा­ना­ति­श­यः सति वा­ऽ­ति­श­ये मो­ह­प्र­क्ष­य इति । सा­क्षा­त्स­क­ल­प­दा­र्थ­प­रि­च्छे- १०दित्वं त­त्त्व­ज्ञा­ना­ति­श­य इति चेत्; तत् कुतः सिद्ध्येत् ? धर्मवि- शेषाद् इति चेत्; सो ऽपि कुतः स्यात्? स­मा­धि­वि­शे­षा­द् इति चेत्, स एव स­मा­धि­वि­शे­ष­स् त­त्त्व­ज्ञा­ना­द् अन्यो वा ? त­त्त्व­ज्ञा­न­म् एव स्थि­री­भू­तं स­मा­धि­र् इति चेत्, तत् किम् आ­ग­म­ज्ञा­नं­यो­गि­ज्ञा­नं वा ? यद्य् आ­ग­म­ज्ञा­नं दुः­ख­ज­न्म­प्र­वृ­त्ति­दो­ष­मि­थ्या­ज्ञा­ना­नां­का­र्य­का­र­ण- १५भा­व­वि­ष­यं तदा न्या­य­द­र्श­न­वि­दां तद् अस्तीति ध­र्म­वि­शे­षं­ज­न- येत् । स च यो­गि­ज्ञा­न­म् इति तद्भव एव मु­क्ति­प्र­सं­गः । अथ यो­गि­ज्ञा­नं स­मा­धि­वि­शे­ष­स् तद् ए­वे­त­रे­त­रा­श्र­यः स्यात् — स­ति­यो­गि­ज्ञा­ने स्थि­री­भू­ते स­मा­धि­वि­शे­षे ध­र्म­वि­शे­षः­, तस्माच् च य­थो­क्तः­स­मा- धि­वि­शे­ष इति नै­क­स्या­पि प्रसिद्धिः । यदि पु­न­स्त­त्त्व­ज्ञा­ना­द् अन्य २०एव स­मा­धि­वि­शे­ष­स्त­दा स को ऽन्यो ऽन्यत्र स­म्य­क्चा­रि­त्रा­त् ? । स­म्य­क्चा­रि­त्रो­प­हि­ता­द् एव त­त्त्व­ज्ञा­ना­त्त­त्त्व­श्र­द्धा­ना­वि­ना­भा­वि­नः सं­सा­र­का­र­ण­त्र­य­स्य प­रि­क्ष­यः सि­द्ध्ये­त्­, न त­त्त्व­ज्ञा­ना­दे­व केवला- १८१दतो न त­त्स­क­ल­सं­सा­र­हे­तु­प्र­ति­प­क्षः­, ना­ऽ­पि­वै­रा­ग्यं त­त्प्र­ति­प­क्षः क­स्य­चि­न् मूर्खस्य त­प­स्वि­नः सत्य् अपि वै­रा­ग्ये­मि­थ्या­ज्ञा­न­स्य स- द्भावात् । त­त्त्व­ज्ञा­न­म् एव वैराग्यं तस्मिन् स­ति­मि­थ्या­ज्ञा­न­स्य संसा- र­का­र­ण­स्य नि­वृ­त्ते­स् तद् एव सं­सा­र­का­र­ण­प्र­ति­प­क्ष­भू­त­मि­ति चेत्, ०५किं पुनस् तत्परं त­त्त्व­ज्ञा­नं । रा­गा­दि­दो­ष­र­हि­तं­त­त्त्व­ज्ञा­न­म् इति चेत्, तर्हि स­म्य­क्चा­रि­त्रं त­त्त्व­ज्ञा­न­स­हि­तं­त­त्त्व­श्र­द्धा­ना­वि­ना भावि सं­सा­र­का­र­ण­प्र­ति­द्व­न्द्वि सिद्धं, न पु­न­र्वै­रा­ग्य­मा­त्रं­, एतेन त­दु­भ­य­मा­त्र­स्य सं­सा­र­का­र­ण­प्र­ति­द्व­न्द्वि­त्व­म् अ­पा­स्तं­त­त्त्व­श्र­द्धा­न­शू- न्यस्य त­दु­भ­य­स्या­पि सं­सा­र­हे­तु­त्व­द­र्श­ना­त् । स­ति­श्र­द्धा­वि­शे­षे १०त­त्त्व­ज्ञा­न­पू­र्व­कं वैराग्यं न पुनस् त­त्त्व­श्र­द्वा­न­शू­न्यं­त­स्य वैराग्या भा­स­त्वा­द् इति चेत्, तर्हि स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­त्र­य­म् ए­व­सं­सा- र­का­र­ण­स्य मि­थ्या­द­र्श­न­मि­थ्या­ज्ञा­न­मि­थ्या­चा­रि­त्र­रू­प­स्य­त्र­या- त्मकस्य त्र­या­त्म­के­नै­व प्र­ति­द्व­न्द्वि­ना नि­व­र्त्त­यि­तुं­श­क्य­त्वा­त् । मि­थ्या­ज्ञा­न­स्यै­व­वि­प­री­त­त्वा­भि­नि­वे­श­वि­प­री­ता­च­र­णा­क­र­ण­श­क्ति- १५यु­क्त­स्यै­क­स्य सं­सा­र­का­र­ण­त्व­व्य­व­स्था­यां तु त­त्त्व­ज्ञा­न­मे­व तत्त्व- श्र­द्धा­न­स­म्य­गा­च­र­ण­श­क्ति­यु­क्तं त­न्नि­व­र्त्त­क­म् इति यु­क्त­मु­त्प­श्या- मस् त­त्त्व­ज्ञा­न­स्य त­त्त्व­प्र­का­श­न­श­क्ति­रू­प­त्वा­त्­, त­त्त्व­श्र­द्धा­न­श­क्तेः स­म्य­ग्द­र्श­न­त्वा­त् स­म्य­गा­च­र­णा­श­क्तेः स­म्य­क्चा­रि­त्र­त्वा­त्त्र­या­त्म- क­त्वा­न­ति­क्र­मा­त्­, सं­सा­र­का­र­ण­स्य मि­थ्या­ज्ञा­न­स्य­वि­प­री­त­त­त्त्व- २०प्र­का­श­न­वि­प­री­ता­भि­नि­वे­श­वि­प­री­ता­च­र­ण­श­क्त्या­त्म­न­स्त­था­त्म­क- त्वा­न­ति­क्र­म­व­त् । ततः स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­त्म­क एव प­र­मा­त्म­त्व­स्य १८२पंथाः स­म­व­ति­ष्ठ­ते न ज्ञा­न­मा­त्रा­दि­र् इति स ए­वा­प्र­ति­नि­धिः सिद्धः । ततस् तत्रैव भक्तिं प्रा­र्थ­य­मा­नः स­म­न्त­भ­द्र­स्वा­मी­न प्रेक्षा- पू­र्व­का­रि­तां प­रि­त्य­ज­ती­ति प्र­ति­प­त्त­व्य­म् । ०५स्थेयाज् जा­त­ज­य­घ्व­जा­प्र­ति­नि­धिः प्रो­द्भू­त­भू­रि­प्र­भुः­, प्र­ध्व­स्ता­खि­ल­दु­र्न­य­द्वि­ष­दि­भः स­न्नी­ति­सा­म­र्थ्य­तः । स­न्मा­र्ग­स्त्रि­बि­धः कु­मा­र्ग­म् अ­थ­नो­ऽ­र्ह­न्वी­र­ना­थः श्रिये श­श्व­त्सं­स्तु­ति­गो­च­रो ऽ­न­घ­धि­यां श्री­स­त्य­वा­क्या­धि­पः । १ । श्री­म­द्वी­र­जि­ने­श्व­रा­म­ल­गु­ण­स्तो­त्रं प­री­क्षे­क्ष­णैः १०साक्षात् स्वा­मि­स­म­न्त­भ­द्र­गु­रु­भि­स् तत्त्वं स­मी­क्ष­या­खि­ल­म् । प्रोक्तं यु­क्त्य­नु­शा­स­नं वि­ज­यि­भिः स्या­द्वा­द­मा­र्गा­नु­गै- र् वि­द्या­नं­द­बु­धै­र् अ­लं­कृ­त­म् इदं श्री­स­त्य­वा­क्या­धि­पैः ॥ २ ॥ इति ऽ­श्री­म­द्वि­द्या­नं­द्या­चा­र्य­कृ­तो­ऽ यु­क्त्य­नु­शा­स­ना­ल­ङ्का­रः­स­मा­प्तः । समाप्तो ‘यं ग्रंथः