YuktyanuśāsanaṭīkāYuktyanuśāsanaBare text of Indralāl and Śrīlāl's 1919 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 15, 2025Print edition: Samantabhadra-praṇītaṃ Yuktyanuśāsanam. Vidyānanda-viracitayā ṭīkayā samanvitam Indralālaiḥ Śrīlālaiś ca sampāditaṃ saṃśodhitaṃ ca. (Māṇikacandra Digambara Jaina Granthamālā 15). Bombay 1919.Plain text: dcv/Yuktyanuśāsana/YA-IŚ-tThis resource for the text of the Yuktyanuśāsana (YA) is published alongside other digital resources for the work. The resource at hand, YA-IŚ‑b, is a resource for the specific text of the edition by Indralāl and Śrīlāl (IŚ) in 1919. The resource renders the bare text (b) only. H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition and to Vitus Angermeier for providing the initial TEI encoding. References in the left margin pertain to page and line of Indralāl and Śrīlāl's printed edition. References indicate page and line of Indralāl and Śrīlāl's printed edition, stanzas of the base text are rendered in a lighter color and referred to by their current number. References to the left pertain to the number of the stanza and the letter of the pāda. kīrtyā mahatyā bhuvi varddhamānaṃ tvāṃ varddhamānaṃ stutigocaratvaṃ ninīṣavaḥ smo vayam adya vīraṃ viśīrṇadoṣāśayapāśabandhaṃ yāthātmyam ullaṅghya guṇodayākhyā loke stutir bhūriguṇodadhes te aṇiṣṭham apy aṃśam aśaknuvanto vaktuṃ jina tvāṃ kim iva stuyāma tathāpi vaiyātyam upetya bhaktyā stotā'smi te śaktyanurūpavākyaḥ iṣṭe prameye 'pi yathāsvaśakti kin notsahante puruṣāḥ kriyābhiḥ tvaṃ śuddhiśaktyor udayasya kāṣṭhāṃ tulāvyatītāṃ jina śāntirūpām avāpitha vrahmapathasya netā mahān itīyat prativaktum īśāḥ kālaḥ kalir vā kaluṣāśayo vā śrotuḥ pravaktur vacanāśayo vā tvacchāsanaikādhipatitvalakṣmīprabhutvaśakter apavādahetuḥ dayādamatyāgasamādhiniṣṭhaṃ nayapramāṇaprakṛtāṃjasārtham adhṛṣyamanyair akhilaiḥ pravādair jina tvadīyaṃ matam advitīyam abhedabhedātmakam arthatattvaṃ tava svataṃtrānyatarat khapuṣpam avṛttimattvāt samavāyavṛtteḥ saṃsargahāneḥ sakalārthahāniḥ bhāveṣu nityeṣu vikārahāner na kārakavyāpṛtakāryayuktiḥ na baṃdhabhogau na ca tadvimokṣaḥ samaṃtadoṣaṃ matam anyadīyaṃ ahetukatvaṃ prathitaḥ svabhāvas tasmin kriyākārakavibhramaḥ syāt ābālasiddher vividhārthasiddhir vādāntaraṃ kiṃ tad asūyatāṃ te yeṣām avaktavyam ihātmatattvaṃ dehād ananyatvapṛthaktvakḷpteḥ teṣāṃ jñatatve 'navadhāryatattve kā baṃdhamokṣasthitir aprameye hetur na dṛṣṭo 'tra na cāpy adṛṣṭo yo 'yaṃ pravādaḥ kṣaṇikātmavādaḥ na dhvastam anyatra bhave dvītīye saṃtānabhinne na hi vāsanā'sti tathā na tatkāraṇakāryabhāvā niranvayāḥ kena samānarūpāḥ asat khapuṣpaṃ na hi hetvapekṣaṃ dṛṣṭaṃ na sidhyaty ubhayor asiddham naivāsti hetuḥ kṣaṇikātmavāde na sann asan vā vibhavād akasmāt nāśodayaikakṣaṇatā ca dṛṣṭā saṃtānābhinnakṣaṇayor abhāvāt kṛtapraṇāśākṛtakarmabhogau syātām asaṃcetitakarmma ca syāt ākasmike 'rthe pralayasvabhāvo mārgo na yukto badhakaś ca na syāt na bandhamokṣau kṣaṇikaikasaṃsthau na saṃvṛtiḥ sā'pi mṛṣāsvabhāvā mukhyādṛte gauṇavidhir na dṛṣṭo vibhrāntadṛṣṭis tava dṛṣṭito 'nyā pratikṣaṇaṃ bhaṃgiṣu tatpṛthaktvān na mātṛghātī svapatiḥ svajāyā dattagraho nādhigatasmṛtir na na ktvārthasatyaṃ na kulaṃ na jātiḥ na śāstṛśiṣyādividhivyavasthā vikalpabuddhir vitathā'khilā cet atattvatattvādivikalpamohe nimajjatāṃ vītavikalpadhīḥ kā anarthikā sādhanasādhyadhīś ced vijñānamātrasya na hetusiddhiḥ athārthavattvaṃ vyabhicāradoṣo na yogigamyaṃ paravādisiddham tattvaṃ viśuddhaṃ sakalair vikalpair viśvābhilāpāspadatām atītam na svasya vedyaṃ na ca tan nigadyaṃ suṣuptyavasthaṃ bhavaduktibāhyam mūkātmasaṃvedyavad ātmavedyaṃ tanmliṣṭabhāṣāpratim apralāpam anaṃgasaṃjñaṃ tadavedyam anyaiḥ syāt tvaddviṣāṃ vācyam avācyatattvam aśāsadañjāṃsi vacāṃsi śāstā śiṣyāś ca śiṣṭā vacanairna te taiḥ aho idaṃ durgatamaṃ tamo 'nyat tvayā vinā śrāyasamārya kiṃ tat pratyakṣabuddhiḥ kramate na yatra talliṃgagamyaṃ na tadarthaliṃgam vāco na vā tadviṣayeṇa yogaḥ kā tadgatiḥ kaṣṭam aśṛṇvatāṃ te rāgādyavidyānaladīpanaṃ ca vimokṣavidyāmṛtaśāsanaṃ ca na bhidyate saṃvṛtivādivākyaṃ bhavatpratīpaṃ paramārthaśūnyam vidyāprasūtyai kila śīlyamānā bhavaty avidyā guruṇopadiṣṭā aho tvadīyoktyanabhijñamoho yajjanmane yat tadajanmane tat abhāvamātraṃ paramārthavṛtteḥ sā saṃvṛtiḥ sarvaviśeṣaśūnyā tasyā viśeṣau kila baṃdhamokṣau hetvātmaneti tvadanāthavākyam vyatītasāmānyaviśeṣabhāvād viśvābhilāpārthavikalpaśūnyam khapuṣpavatsyād asad eva tattvaṃ prabuddhatattvādbhavataḥ pareṣām atatsvabhāve 'py anayor upāyād gatir bhavet tau vacanīyagamyau sambandhinau cen na virodhi dṛṣṭaṃ vācyaṃ yathārthaṃ na ca dūṣaṇaṃ tat upeyatattvānabhilāpyatāvad upāyatattvānabhilāpyatā syāt aśeṣatattvānabhilāpyatāyāṃ dviṣāṃ bhavadyuktyabhilāpyatāyāḥ avācyam ity atra ca vācyabhāvād avācyam evety ayathāpratijñam svarūpataś cet pararūpavāci svarūpavācīti vaco viruddham satyānṛtaṃ vā'py anṛtānṛtaṃ vā'py astīha kiṃ vastvatiśāyanena yuktaṃ pratidvaṃdvyanubaṃdhimiśraṃ na vastu tādṛk tvadṛte jinedṛk sahakramād vā viṣayālpabhūri bhede 'nṛtaṃ bhedi na cātmabhedāt ātmāntaraṃ syād bhiduraṃ samaṃ ca syāc cānṛtāt mānabhilāpyatā ca na sac ca nāsac ca na dṛṣṭam ekam ātmāntaraṃ sarvaniṣedhagamyam dṛṣṭaṃ vimiśraṃ tadupādhibhedāt svapne 'pi naitattvadṛṣeḥ pareṣām pratyakṣanirdeśavad apy asiddha m akalpakaṃ jñāpayituṃ hy aśakyam vinā ca siddher na ca lakṣaṇārtho na tāvakadveṣiṇi vīra satyam kālāntarasthe kṣaṇike dhruve vā'pṛthakpṛthaktvāvacanīyatāyām vikārahāner na ca karttṛkārye vṛthā śramo 'yaṃ jina vidviṣāṃ te madyāṃgavad bhūtasamāgame jñaḥ śaktyantaravyaktir adaivasṛṣṭiḥ ity ātmaśiśnodarapuṣṭituṣṭair nirhrībhayair hā mṛdavaḥ pralabdhāḥ dṛṣṭe 'viśiṣṭe jananādihetau viśiṣṭatā kā pratisattvam eṣām svabhāvataḥ kiṃ na parasya siddhir atāvakānām api hā prapātaḥ svacchandavṛtterjagataḥ svabhāvād uccair anācārapatheṣv adoṣam nirghuṣya dīkṣāsamam uktimānās tvaddṛṣṭivāhyā vata vibhramaṃti pravṛttiraktaiḥ śamatuṣṭiriktair upetya hiṃsā'bhyudayāṅganiṣṭhā pravṛttitaḥ śāṃtir api prarūḍhaṃ tamaḥ pareṣāṃ tava suprabhātam śīrṣopahārādibhir ātmaduḥkhair devān kilārādhya sukhābhigṛddhāḥ siddhyanti doṣāpacayānapekṣā yuktaṃ ca teṣāṃ tvam ṛṣir na yeṣām sāmānyaniṣṭhā vividhā viśeṣāḥ padaṃ viśeṣāṃtarapakṣapāti antarviśeṣāntaravṛttito 'nyat samānabhāvaṃ nayate viśeṣam yad eva kāropahitaṃ padaṃ tad asvārthataḥ svārtham avacchinatti paryāyasāmānyaviśeṣasarvaṃ padārthahāniś ca virodhivat syāt anuktatulyaṃ yad anevakāraṃ vyāvṛttyabhāvān niyamadvaye 'pi paryāyabhāve 'nyatarāprayogas tat sarvam anyacyutam ātmahīnam virodhi cābhedyaviśeṣabhāvāt taddyotanaḥ syād guṇato nipātaḥ vipādyasandhiś ca tathāṃgabhāvād avācyatā śrāyasalopahetuḥ tathā pratijñāśayato prayogaḥ sāmarthyato vā pratiṣedhayuktiḥ iti tvadīyā jinanāga dṛṣṭiḥ parāpradhṛṣyā paradharṣiṇī ca vidhir niṣedho 'nabhilāpyatā ca trirekaśāstridviśa eka eva trayo vikalpās tava saptadhāmī syācchabdaneyāḥ sakale 'rthabhede syād ity api syād guṇamukhyakalpaikānto yathopādhiviśeṣavīkṣyaḥ tattvaṃ tv anekāṃtam aśeṣarūpaṃ dvidhā bhavārthavyavahāravattvāt na dravyaparyāyapṛthagvyavasthādvaiyātmyam ekārpaṇayā viruddham dharmaś ca dharmī ca mithas tridhemauna sarvathā te 'bhimatau viruddhau dṛṣṭāgamābhyām aviruddham arthaprarūpaṇaṃ yuktyanuśāsanaṃ te pratikṣaṇaṃ sthityudayavyayātmatattvavyavasthaṃ sad ihārtharūpam nānātmatām aprajahat tad ekam ekātmatām aprajahac ca nānā aṃgāṃgibhāvāt tava vastu tad yat krameṇa vāg vācyam anaṃtarūpam mitho 'napekṣāḥ puruṣārthahetur nāṃśā na cāṃśī pṛthag asti tebhyaḥ parasparekṣāḥ puruṣārthahetur dṛṣṭā nayās tadvad asi kriyāyām ekāntadharmābhiniveśamūlā rāgādayo 'haṃkṛtijā janānām ekāntahānāc ca sa yat tad eva svābhāvikatvāc ca samaṃ manaste pramucyate ca pratipakṣadūṣī jina tvadīyaiḥ paṭusiṃhanādaiḥ ekasya nānātmatayājñavṛttes tau baṃdhamokṣau svamatādavāhyau ātmāntarābhāvasamānatā na vāgāspadaṃ svāśrayabhedahīnā bhāvasya sāmānyaviśeṣavattvād aikye tayor anyatarannirātma ameyam aśliṣṭam ameyam eva bhede 'pi tadvṛttyapavṛttibhāvāt vṛttiś ca kṛtsnāṃśavikalpato na mānaṃ ca nānantasamāśrayasya nānāsadekātmasamāśrayaṃ ced anyatvam adviṣṭhamanātmanoḥ kva vikalpaśūnyatvam avastunaś cet tasminn ameye kva khalu pramāṇam vyāvṛttihīnānvayato na siddhyed viparyaye 'py advitaye 'pi sādhyam atadvyudāsābhiniveśavādaḥ parābhyupetārthavirodhavādaḥ anātmanānātmagater ayuktiḥ a vastunyayukter yadi pakṣasiddhiḥ avastvayukteḥ pratipakṣasiddhiḥ bc na ca svayaṃ sādhanariktasiddhiḥ d niśāyitas taiḥ paraśuḥ paraghnaḥ svamūrdhni nirbhedabhayānabhijñaiḥ vaitaṇḍikair yaiḥ kusṛtiḥ praṇītā mune bhavacchāsanadṛkpramūḍhaiḥ bhavatyabhāvo 'pi ca vastudharmo bhāvāntaraṃ bhāvavad arhatas te pramīyate ca vyapadiśyate ca vastuvyavasthāṃgam ameyam anyat viśeṣasāmānyaviṣaktabhedavidhivyavacchedavidhāyi vākyam abhedabuddher aviśiṣṭatā syād vyavṛttibuddheś ca viśiṣṭatā te sarvāntavat tadguṇamukhyakalpaṃ sarvāntaśūnyaṃ ca mithonapekṣam sarvāpadām antakaraṃ nirantaṃ sarvodayaṃ tīrtham idaṃ tavaiva kāmaṃ dviṣann apy upapatticakṣuḥ samīkṣatāṃ te samadṛṣṭir iṣṭam tvayi dhruvaṃ khaṃḍitamānaśṛṃgo bhavaty abhadro 'pi samantabhadraḥ na rāgān naḥ stotraṃ bhavati bhavapāśacchidi munau na cānyeṣu dveṣād apaguṇakathābhyāsakhalatā kimu nyāyānyāyaprakṛtaguṇadoṣajñamanasā hitānveṣopāyas tava guṇakathāsaṃgagaditaḥ iti stutyaḥ stutyais tridaśamunimukhyaiḥ praṇihitaiḥ stutaḥ śaktyā śreyaḥpadam adhigatas tvaṃ jina mayā mahāvīro vīro duritaparasenābhivijaye vidheyā me bhaktiḥ pathi bhavata evāpratinidhau