Vidyānandin's PramāṇaparīkṣāPlain text of Gajādharalāl's 1914 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 29, 2025Print edition: Samantabhadra-viracitā ... Āptamīmāṃsā Vidyānandasvāmi-viracitā Pramāṇaparīkṣā ca. Gajādharalālajaina-sampādite. (Sanātanajainagranthamālā 9-10). Kāśī 1914. Digitized print edition: dcv/Pramāṇaparīkṣā/PrP-GL-pThis resource for the text of the Pramāṇaparīkṣā (PrP) is published alongside other digital resources for the work. The resource at hand, PrP-GL‑t, is a resource for the specific text of the edition by Gajādharalāl (GL) in 1914. The resource renders only the plain text (t) without metatext except for punctuation and indication of verse or prose. H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). References in the left margin pertain to page and line of Gajādharalāl's edition. References indicate page and line of Gajādharalāl's printed editionPrP-GL 51,01sa­nā­ta­na­jai­na­graṃ­tha­mā­lā PrP-GL 51,029 PrP-GL 51,03syā­dvā­da­pa­ti­śrī­vi­dyā­naṃ­da­svā­mi­vi­ra­ci­tā PrP-GL 51,04pra­mā­ṇa­pa­rī­kṣā | PrP-GL 51,05jayaṃti ni­rji­tā­śe­ṣa­sa­rva­thai­kāṃ­ta­nī­ta­yaḥ | PrP-GL 51,06sa­tya­vā­kyā­dhi­pāḥ śa­śva­dvi­dyā­naṃ­dā ji­ne­śva­rāḥ || 1 || PrP-GL 51,07atha pramāṇa-parīkṣā — tatra pra­mā­ṇa­la­kṣa­ṇaṃ pa­rī­kṣya­te — PrP-GL 51,08"­sa­mya­gjñā­naṃ pramāṇaṃ pra­mā­ṇa­tvā­nya­thā­nu­pa­pa­tteḥ | sa­nni­ka­rṣā­di­ra­jñā­na­ma­pi pramāṇaṃ svā­rtha­pra­mi­tau sā­dha­ka­ta­ma- PrP-GL 51,09tvāt ? iti nā­śaṃ­ka­nī­yaṃ | tasya sva­pra­mi­tau sā­dha­ka­ta­ma­tvā­saṃ­bhā­vā­t | na hya­ce­ta­no­'­rthaḥ sva­pra­mi­tau karaṇaṃ paṭā- PrP-GL 51,10divat | so­'­rtha­pra­mi­tau ka­ra­ṇa­mi­tya­pya­nā­lo­ci­ta­va­ca­naṃ nai­yā­yi­kā­nāṃ sva­pra­mi­tā­va­sā­dha­ka­ta­ma­syā­rtha­pra­mi­tau PrP-GL 51,11sā­dha­ka­ta­ma­tvā­nu­pa­pa­tteḥ | tathāhi — na sa­nni­ka­rṣā­di­ra­rtha­pra­mi­tau sā­dha­ka­ta­maḥ sva­pra­mi­tā­va­sā­dha­ka­ta­ma­tvā­tpa­ṭa- PrP-GL 51,12vat | pra­dī­pā­di­bhi­rvya­bhi­cā­raḥ sā­dha­na­sya ? iti na maṃtavyaṃ | te­ṣā­ma­rtha­pa­ri­cchi­ttā­va­ka­ra­ṇa­tvā­t | tatra na­ya­na­ma- PrP-GL 51,13na­so­re­va ka­ra­ṇa­ta­yā sva­ya­ma­bhi­ma­ta­tvā­t | pra­dī­pā­dī­nāṃ ta­tsa­ha­kā­ri­ta­yo­pa­cā­ra­taḥ ka­ra­ṇa­vya­va­hā­rā­nu­sa­ra­ṇā­t | PrP-GL 51,14na co­pa­cā­ra­to­'­rtha­pra­kā­śa­na eva pra­dī­pā­diḥ karaṇaṃ na punaḥ sva­pra­kā­śa­na iti ma­nya­mā­no ni­rma­la­ma­nā ma­nī­ṣi­bhiḥ­, PrP-GL 51,15a­nu­ma­nya­te | na­yā­nā­deḥ-a­rtha­saṃ­ve­da­na­mi­va pra­dī­pā­di­saṃ­ve­da­na­ma­pyu­pa­ja­na­ya­taḥ pra­dī­pā­dī­nāṃ sa­ha­kā­ri­tvā­vi­śe­ṣā­t | PrP-GL 51,16te­ṣā­ma­rtha­pra­kā­śa­na­va­t sva­pra­kā­śa­ne­'­pi ka­ra­ṇa­to­pa­cā­ra­vya­va­sthi­teḥ | na­ya­nā­di­nā-a­ne­kāṃ­ta ityapi na ma­na­nī­yaṃ PrP-GL 51,17ta­syā­pyu­pa­ka­ra­ṇa­rū­pa­syā­ce­ta­na­sva­bhā­va­syā­rtha­pra­ti­pa­ttau ka­ra­ṇa­to­pa­cā­rā­t | pa­ra­mā­rtha­to bhā­veṃ­dri­ya­syai­va-a­rtha­gra­ha­ṇa­śa- PrP-GL 51,18kti­la­kṣa­ṇa­sya sā­dha­ka­ta­ma­ta­yā ka­ra­ṇa­tā­dhya­va­sa­nā­t | na cai­ta­da­si­ddhaṃ vi­śu­ddha­dhi­ṣa­ṇa­ja­na­ma­na­si yu­kti­yu­kta­ta­yā pa­ri­va­rta- PrP-GL 51,19mā­na­tvā­t | tathāhi — PrP-GL 51,20"­ya­da­sa­nni­dhā­ne kā­ra­kāṃ­ta­ra­sa­nni­dhā­ne­'­pi ya­nno­pa­pa­dya­te tat ta­tka­ra­ṇa­kaṃ | yathā ku­ṭhā­rā­sa­nni­dhā­ne kā­ṣṭa­che­da­na­ma- PrP-GL 51,21nu­tpa­dya­mā­naṃ ku­ṭhā­ra­ka­ra­ṇa­kaṃ | no­tpa­dya­te ca bhā­veṃ­dri­yā­sa­ma­va­dhā­ne­'­rtha­saṃ­ve­da­na­mu­pa­ka­ra­ṇa­sa­dbhā­ve­'­pi­, iti ta­dbhā­veṃ­dri- PrP-GL 51,22ya­ka­ra­ṇa­kaṃ | ba­hiḥ­ka­ra­ṇa­sa­nni­ka­rṣā­dhī­na­tā­yāṃ hi pa­dā­rtha­saṃ­ve­da­na­sya­, na­ya­na­sa­nni­ka­rṣā­t kalaśa iva nabhasi nāyana- PrP-GL 51,23saṃ­ve­da­no­da­yaḥ kuto na bhavet ? | na hi na­ya­na­na­bha­so­ra­nya­ta­ra­ka­rma­jaḥ saṃyogo na vidyate eveti vaktuṃ yuktaṃ PrP-GL 51,24sa­ka­la­mū­rti­ma­ddra­vya­saṃ­yo­gā­nna­bha­si sa­rva­ga­ta­tva­sā­dha­na­vi­ro­dhā­t | na ca na­ya­na­ma­mū­rti­ma­de­va ? tasya pa­rai­rbhau­ti­ka­ta­yo- PrP-GL 51,25pa­ga­ta­tvā­t | pau­dga­li­ka­ta­yā­smā­bhi­ru­pa­ka­ra­ṇa­syā­bhi­ma­ta­tvā­t | nanu nabhasi na­ya­na­sa­nni­ka­rṣa­sya yo­gya­tā­vi­ra­hā­nna PrP-GL 51,26saṃ­ve­da­na­ni­mi­tta­tā­? ityapi na sādhīyaḥ ta­dyo­gya­tā­yā eva sā­dha­ka­ta­ma­tvā­nu­ṣaṃ­gā­t | kā ceyaṃ sa­nni­ka­rṣa­sya yogya- PrP-GL 51,27tā nāma ? viśiṣṭā śa­kti­ri­ti cet ? sā tarhi sa­ha­kā­ri­sa­nni­dhi­la­kṣa­ṇā a­nu­maṃ­ta­vyā | PrP-GL 52,01"­sa­ha­kā­ri­sāṃ­ni­dhyaṃ śaktiḥ" i­tyu­ddyo­ta­ka­ra­va­ca­nā­t | sa­ha­kā­ri­kā­ra­ṇaṃ ca dravyaṃ guṇaḥ karmā- PrP-GL 52,02di vā syāt ? na tā­va­dā­tma­dra­vyaṃ sa­ha­kā­ri ta­tsa­nni­dhā­na­sya na­ya­na­na­bhaḥ­sa­nni­ka­rṣe­'­pi sa­mā­na­tvā­t | ete- PrP-GL 52,03na kā­la­dra­vyaṃ digdravyaṃ ca sa­ha­kā­ri ni­rā­kṛ­taṃ ta­tsā­nni­dhya­syā­pi sa­rva­sā­dha­ra­ṇa­tvā­t | ma­no­dra­vyaṃ sa­ha­kā­ri PrP-GL 52,04ityapi na saṃgataṃ ta­tsa­nni­dhe­ra­pi sa­mā­na­tvā­t | ka­dā­ci­tta­dga­ta­ma­na­saḥ pu­ru­ṣa­syā­kṣā­rtha­sa­nni­ka­rṣa­sya saṃ­bha­vā­t | PrP-GL 52,05etena ātmā manasā yu­jya­te­, mana iṃ­dri­ye­ṇa­, iṃ­dri­ya­ma­rthe­ne­ti ca­tu­ṣṭa­ya­sa­nni­ka­rṣo­'­rtha­pra­mi­tau sā­dha­ka­ta­ma iti PrP-GL 52,06sā­mi­grīṃ­pra­mā­ṇa­vā­do dūṣitaḥ — ta­tsā­mi­gryā­śca nabhasi sa­dbhā­vā­t | kā­lā­di­ni­mi­tta­kā­ra­ṇa­sā­mi­grī­va­t | yadi PrP-GL 52,07pu­na­ste­jo­dra­vyaṃ sa­ha­kā­ri ta­tsa­nni­dhā­nā­t cā­kṣu­ṣā­di­jñā­na­pra­bha­vā­di­ti mataṃ tadāpi na viśeṣaḥ gha­ṭā­dā­vi­va PrP-GL 52,08ga­ga­ne­'­pi lo­ca­na­sa­nni­ka­rṣa­syā­lo­ka­sa­nni­dhi­pra­si­ddheḥ saṃ­ve­da­nā­nu­ṣaṃ­ga­sya du­rni­vā­ra­tvā­t | a­thā­dṛ­ṣṭa­vi­śe­ṣo PrP-GL 52,09guṇaḥ sa­ha­kā­rī ta­tsā­nni­dhyaṃ saṃ­yu­kta­sa­ma­vā­ye­na­, cakṣuṣā saṃyukte puruṣe tva­dṛ­ṣṭa­vi­śe­ṣa­sya sa­ma­vā­yā­t iti manyadhvaṃ PrP-GL 52,10tarhi ka­dā­ci­nna­bha­si nā­ya­naṃ­sa­ve­da­no­da­yaḥ kuto na bhavet ? | sarvadā sarvasya ta­trā­dṛ­ṣṭa­vi­śe­ṣa­sya sa­ha­kā­ri­ṇo­'­sa- PrP-GL 52,11nni­dhā­nā­t iti cet? ka­tha­me­va­mī­śva­ra­sya nabhasi cakṣuṣā jñānaṃ śro­trā­di­bhi­ri­va ghaṭate ? sa­mā­dhi­vi­śe­ṣo­pa­ja­ni- PrP-GL 52,12ta­dha­rma­vi­śe­ṣā­nu­gṛ­hī­te­na manasā ga­ga­nā­dya­śe­ṣa­pa­dā­rtha­saṃ­ve­da­no­da­ye tu ma­he­śva­ra­sya ba­hiḥ­ka­ra­ṇa­ma­na­rtha­ka­tā­mi­yā­t | PrP-GL 52,13pha­lā­saṃ­bha­vā­t | ba­hiḥ­ka­ra­ṇa­ra­hi­ta­sya ca nāṃ­taḥ­ka­ra­ṇa­mu­pa­pa­dye­ta pa­ra­ni­rvṛ­ttā­tma­va­t | tataḥ ka­tha­maṃ­taḥ­ka­ra­ṇe­na dharmā- PrP-GL 52,14di­gra­ha­ṇaṃ ma­na­so­'­saṃ­bha­ve ca na sa­mā­dhi­vi­śe­ṣa­sta­du­pa­ja­ni­ta­dha­rma­vi­śe­ṣo vā gha­ṭā­ma­ṭā­ṭya­te ta­syā­tmāṃ­taḥ­ka­ra­ṇa­saṃ- PrP-GL 52,15yo­ga­ni­baṃ­dha­nā­t | PrP-GL 52,16syānmataṃ śi­śi­ra­ra­śmi­śe­kha­ra­sya sa­mā­dhi­vi­śe­ṣa­saṃ­ta­ti­rdha­rma­vi­śe­ṣa­saṃ­ta­ti­śca sa­rvā­rtha­jñā­na­saṃ­ta­ti­he­tu­ra­nā- PrP-GL 52,17dya­pa­rya­va­sā­nā­, sa­ta­ta­me­no­ma­lai­ra­spṛ­ṣṭa­tvā­t | tasya saṃ­sā­ri­sā­di mu­kti­vi­la­kṣa­ṇa­tvā­t sarvathā mu­kta­ta­yai­va prasiddha- PrP-GL 52,18tvāt iti ta­da­pya­sa­mī­cī­naṃ e­va­mī­śva­ra­syā­pi e­no­ma­la­vi­la­yā­de­re­vā­rtha­saṃ­ve­da­no­dbha­va­pra­sa­kteḥ | sa­ta­ta­me­no­ma­lā- PrP-GL 52,19bhāvo hi yathā sa­ta­ta­ma­rtha­jñā­na­saṃ­tā­na­he­tu­ru­ra­rī­kri­ya­te tathā kā­da­ci­tkai­no­ma­lā­bhā­vaḥ ka­dā­ci­da­rtha­pra­mi­ti­ni­mi­tta- PrP-GL 52,20yu­kta­mu­tpa­śyā­maḥ tasyaiva sa­nni­ka­rṣa­sa­ha­kā­ri­to­pa­pa­tteḥ | ta­tsā­nni­dhya­syai­va ca sa­nni­ka­rṣa­śa­kti­rū­pa­tva­si­ddheḥ | ta­dbhā­vā­de­va PrP-GL 52,21ca na­ya­na­sa­nni­ka­rṣe­'­pi nabhasi saṃ­ve­da­nā­nu­tpa­tti­gha­ṭa­nā­t | tatra vi­śi­ṣṭa­dha­rmo­'­pi na pā­pa­ma­lā­pā­yā­da­pa­raḥ PrP-GL 52,22pra­ti­pa­dya­te bhā­vāṃ­ta­ra­sva­bhā­va­tvā­da­bhā­va­sya­, niḥ­sva­bhā­va­sya sa­ka­la­pra­mā­ṇa­go­ca­rā­ti­krāṃ­ta­tve­na vya­va­sthā­pa­yi­tu­ma­śa­kya- PrP-GL 52,23tvāt iti pu­ru­ṣa­gu­ṇa­vi­śe­ṣa­sa­dbhā­va eva pā­pa­ma­lā­bhā­vo vi­bhā­vya­te | sa cā­tma­vi­śu­ddhi­vi­śe­śo jñā­nā­va­ra­ṇa­vī­ryāṃ­ta­rā­ya- PrP-GL 52,24kṣa­yo­pa­śa­ma­bhe­daḥ svā­rtha­pra­mi­tau śa­kti­ryo­gya­te­ti ca syā­dvā­da­ve­di­bhi­ra­bhi­dhī­ya­te | pra­mā­tu­ru­pa­la­bdhi­la­kṣa­ṇa­prā­pta- PrP-GL 52,25tāpi nā­to­rthāṃ­ta­ra­bhā­va­ma­nu­bha­va­ti puṃsaḥ saṃ­ve­da­nā­va­ra­ṇa­vī­ryāṃ­ta­rā­ya­la­kṣa­ṇa­pā­pa­ma­lā­pa­ga­ma­vi­ra­he kva­ci­du­pa­la­bdhi­la­kṣa­ṇa- PrP-GL 52,26prā­pta­tā­nu­pa­la­bdheḥ­, na­ya­no­nmī­la­nā­di­ka­rma­ṇo dṛ­śyā­dṛ­śya­yoḥ sā­dhā­ra­ṇa­tvā­t pra­dyo­tā­di­ka­ra­ṇa­sā­ka­lya­va­t | etena PrP-GL 52,27na­ya­no­nmī­la­nā­di­ka­rma­sā­nni­ka­rṣa­sa­ha­kā­ri­vi­ṣa­ya­ga­taṃ co­pa­la­bhya­tva­sā­mā­nya­mi­ti pra­tyā­khyā­taṃ ta­tsa­nni­dhā­ne satya- PrP-GL 52,28pi kva­ci­tka­sya­ci­t pra­mi­tya­nu­pa­pa­tteḥ kā­lā­kā­śā­di­va­t | na hi ta­tro­pa­la­bhya­tva­sā­mā­nya­ma­saṃ­bhā­vyaṃ yogino- PrP-GL 52,29'­pya­nu­pa­la­bdhi­pra­saṃ­gā­t | a­smā­dṛ­śā­pe­kṣa­yo­pa­la­bhya­tva­sā­mā­nya­ma­nya­de­va yo­gī­śva­rā­pe­kṣā­du­pa­la­bhya­tā­sā­mā­nyā­di­ti- PrP-GL 52,30cet ? ta­tki­ma­nya­t ? anyatra yo­gya­tā­vi­śe­ṣā­t | pra­ti­pu­ru­ṣaṃ bhe­da­mā­sti­ghnu­vā­nā­di­ti sa eva pramātuḥ pramityu- PrP-GL 52,31tā­vi­śe­ṣaḥ svā­rtha­gra­ha­ṇa­śa­ktiḥ | ātmano bhā­va­ka­ra­ṇaṃ jñā­na­me­va pha­la­rū­pa­tvā­t svā­rtha­jñā­nā­tka­thaṃ­ci­da­bhi­nna­tvā­t PrP-GL 52,32sa­rva­thā­pi tato bhede nā­tma­sva­bhā­va­tvo­pa­tteḥ | na cai­va­mu­pa­gaṃ­tuṃ yuktaṃ ? ātmana e­vo­bha­ya­ni­mi­tta­va­śā­tta­thā­pa­ri­ṇā- PrP-GL 52,33māt | ātmano hi jā­nā­tya­ne­ne­ti ka­ra­ṇa­sā­dha­nā­t bhe­do­pa­va­rṇa­naṃ kathaṃ ci­da­bhi­nna­ka­rtṛ­ka­sya ka­ra­ṇa­sya prasiddheḥ PrP-GL 52,34a­gni­rau­ṣṇye­na da­ha­tīṃ­dha­na­mi­ti yathā | svā­taṃ­trya­vi­va­kṣā­yāṃ tu jā­nā­tī­ti jñā­na­mā­tmai­va­, ka­rtṛ­sā­dha­na­tvā­tta­dā­tma­jñā- PrP-GL 52,35na­yo­ra­bhe­da­prā­dhā­nyā­t ātmana eva svā­rtha­gra­ha­ṇa­pa­ri­ṇā­ma­mā­pa­nna­sya jñā­na­vya­pa­de­śa­si­ddheḥ au­ṣṇya­pa­ri­ṇā­ma­mā­pa- PrP-GL 52,36nna­syā­gne­rau­ṣṇya­vya­pa­de­śa­va­t | tena jñānātmā jñā­nā­tma­nā jñeyaṃ jānāti iti vya­va­hā­ra­sya pra­tī­ti­si­ddha­tvā­t | yathā ca PrP-GL 53,01jñā­nā­tmai­va pramātā syāt, a­jñā­nā­tma­naḥ khādeḥ pra­mā­tṛ­tvā­yo­gā­t tathā jñā­nā­tmai­va pramāṇaṃ svā­rtha­pra­mi­tau jñāna- PrP-GL 53,02kri­yā­tmi­kā­yāṃ ka­ra­ṇā­tvā­t | a­jñā­nā­tma­na­sta­tra sā­dha­ka­ta­ma­tvā­gha­ṭa­nā­nnā­jñā­ne pra­mā­ṇaṃ­, a­nya­tro­pa­cā­ra­taḥ | tato- PrP-GL 53,03nā­jñā­ne­na iṃ­dri­ya­sa­nni­ka­rṣa­liṃ­ga­śa­bdā­di­nā sā­dha­na­sya vya­bhi­cā­raḥ | nāpi vya­ti­re­kā­si­ddhiḥ sa­mya­gjñā­na­tva­sya PrP-GL 53,04sādhyasya nivṛttau pra­mā­ṇa­tva­sya sā­dha­na­sya paṭādau vi­ni­vṛ­tti­vi­ni­śca­yā­t | ke­va­la­vya­ti­re­ki­ṇo­'­pi sā­dha­na­sya PrP-GL 53,05sa­ma­rtha­nā­t | tataḥ sūktaṃ sa­mya­gjñā­na­me­va pra­mā­ṇa­ma­jñā­na­sya pra­mā­ṇa­tvā­yo­gā­nmi­thyā­jñā­na­va­di­ti | PrP-GL 53,06kiṃ punaḥ sa­mya­gjñā­naṃ ? a­bhi­dhī­ya­te­–­svā­rtha­vya­va­sā­yā­tma­kaṃ sa­mya­gjñā­naṃ sa­mya­gjñā­na­tvā­t | yattu na svā­rtha­vya­va­sā­yā- PrP-GL 53,07tmakaṃ tanna sa­mya­gjñā­naṃ yathā saṃ­śa­ya­vi­pa­ryā­sā­na­dhya­va­sā­yāḥ | sa­mya­gjñā­naṃ ca vi­vā­dā­pa­nnaṃ ta­smā­tsvā­rtha­vya­va­sā­yā­tma­ka­mi­ti PrP-GL 53,08su­ni­ści­tā­nya­thā­nu­pa­pa­tti­ni­ya­ma­ni­śca­ya­la­kṣa­ṇo hetuḥ prasiddha eva sa­mya­ga­va­bo­dhā­dī­nāṃ sā­dhya­dha­rmi­ṇi sa­dbhā­vā­t | sva- PrP-GL 53,09saṃ­ve­da­neṃ­dri­ya­ma­no­yo­gi­pra­tya­kṣaiḥ sa­mya­gjñā­naiḥ­–­a­vya­va­sā­yā­tma­kai­rvya­bhi­cā­rī hetuḥ ? iti sva­ma­no­ra­tha­mā­traṃ sau­ga­ta­sya teṣāṃ PrP-GL 53,10sa­mya­gjñā­na­tva­vi­ro­dhā­t | sa­mya­gjñā­na­tvaṃ hya­vi­saṃ­vā­da­ka­tve­na vyāptaṃ ta­da­bhā­ve ta­da­saṃ­bha­vā­t | tadapi pra­va­rta­ka­tve­na vyāptaṃ PrP-GL 53,11ta­da­bhā­ve ta­da­saṃ­bha­vā­t | ta­da­pya­rtha­prā­pa­ka­tve­na a­rtha­prā­pa­ka­syā­vi­saṃ­va­di­tvā­t | ni­rvi­ṣa­ya­jñā­na­va­t | tadapi pravarta- PrP-GL 53,12katvena vyāptaṃ a­pra­va­rta­ka­syā­rthā­pra­tyā­ya­ka­tvā­t | tadvat pra­va­rta­ka­tva­ma­pi vi­śva­vi­ṣa­yo­pa­da­rśa­ka­tve­na vyāptaṃ sva­vi­ṣa­ya­mu- PrP-GL 53,13pa­da­rśa­ya­taḥ pra­va­rta­ka­vya­va­hā­ra­vi­ṣa­ya­tva­si­ddheḥ | na hi puruṣaṃ haste gṛhītvā jñānaṃ pra­va­rta­ya­ti | sva­vi­ṣa­yaṃ rūpaṃ da­rśa­ya­t PrP-GL 53,14pra­va­rta­ka­mu­cya­te a­rtha­prā­pa­kaṃ ca i­tya­vi­saṃ­vā­da­kaṃ sa­mya­gve­da­kaṃ pramāṇaṃ ta­dvi­pa­rī­ta­sya mi­thyā­jñā­na­tva­pra­si­ddheḥ saṃśaya- PrP-GL 53,15vaditi dha­rmo­tta­ra­ma­taṃ | ta­trā­vya­va­sā­yā­tma­ka­sya ca­tu­rvi­dha­syā­pi sa­ma­kṣa­sya sa­mya­gve­da­na­tvaṃ na vya­va­ti­ṣṭha­te tasya PrP-GL 53,16sva­vi­ṣa­yo­pa­da­rśa­ka­tvā­'­si­ddheḥ | tatsiddhau vā nī­lā­dā­vi­va kṣa­ṇa­kṣa­yā­dā­va­pi ta­du­pa­da­rśa­ka­tva­pra­sa­kteḥ | tato yada- PrP-GL 53,17vya­va­sā­yā­tma­kaṃ jñānaṃ na ta­tsva­vi­ṣa­yo­pa­da­rśa­kaṃ yathā gacchataḥ tṛ­ṇa­spa­rśa­saṃ­ve­da­naṃ | a­dhya­va­sā­yi pra­si­ddha­ma­vya­va­sā­yā­tma­kaṃ PrP-GL 53,18ca sau­ga­tā­bhi­ma­ta­da­rśa­na­mi­ti vyā­pa­kā­nu­pa­la­bdhiḥ siddhā | vya­va­sā­yā­tma­ka­sya vyā­pa­ka­syā­bhā­ve ta­dvyā­pya­tva­sya PrP-GL 53,19sva­vi­ṣa­yo­pa­da­rśa­ka­tva­syā­na­nu­bha­vā­t | PrP-GL 53,20syā­dā­ku­taṃ — tena vya­va­sā­yā­tma­ka­tve­na sva­vi­ṣa­yo­pa­da­rśa­ka­tva­sya vyāptiḥ si­ddhi­ma­dhi­va­sa­ti tasya vyavasā- PrP-GL 53,21ya­ja­na­ka­tve­na vyā­pta­tvā­t | nī­la­dha­va­lā­dau vya­va­sā­ya­ja­na­nā­dda­rśa­na­sya ta­du­pa­da­rśa­ka­tva­vya­va­sthi­teḥ | kṣa­ṇa­kṣa­ya­sva­rga- PrP-GL 53,22prā­pa­ṇa­śa­ktyā­dau vya­va­sā­yā­ja­na­ka­tvā­t ta­da­nu­pa­da­rśa­ka­tva­vya­va­sthā­nā­t | ga­ccha­ttṛ­ṇa­spa­rśa­saṃ­ve­da­na­syā­pi tata eva PrP-GL 53,23sva­vi­ṣa­yo­pa­da­rśa­ka­tvā­bhā­va­si­ddheḥ mi­thyā­jñā­na­tva­vya­va­hā­rā­t a­nya­thā­na­dhya­va­sā­yi­tvā­gha­ṭa­nā­t iti ? ta­de­ta­da­vi- PrP-GL 53,24cā­ri­ta­ra­ma­ṇī­yaṃ tā­thā­ga­ta­sya vya­va­sā­yo hi da­rśa­ja­nyaḥ | sa kiṃ da­rśa­na­vi­ṣa­ya­syo­pa­da­rśa­ko­'­nu­pa­da­rśa­ko vā ? PrP-GL 53,25iti vi­cā­rya­te­– ya­dyu­pa­da­rśa­ka­sta­dā sa eva tatra pra­va­rta­kaḥ prā­pa­ka­śca syāt saṃ­vā­da­ka­tvā­t sa­mya­ksaṃ­ve­da­na­va­t | PrP-GL 53,26na tu ta­nni­mi­ttaṃ darśanaṃ sa­nni­ka­rṣā­di­va­t | a­thā­nu­pa­da­rśa­kaḥ ? kathaṃ darśanaṃ ta­jja­na­nā­t sva­vi­ṣa­yo­pa­da­rśa­kaṃ ? PrP-GL 53,27a­ti­pra­saṃ­gā­t | saṃ­śa­ya­vi­pa­ryā­sa­kā­ra­ṇa­syā­pi sva­vi­ṣa­yo­pa­da­rśa­ka­tvā­pa­tteḥ | da­rśa­na­vi­ṣa­ya­sā­mā­nyā­dhya­va­sā­yi­tvā­dvi- PrP-GL 53,28ka­lpa­ta­jja­na­kaṃ darśanaṃ sva­vi­ṣa­yo­pa­da­rśa­ka­mi­ti ca na cetasi sthā­pa­nī­yaṃ da­rśa­na­vi­ṣa­ya­sā­mā­nya­syā­nyā­po­ha­la­kṣa­ṇa- PrP-GL 53,29syā­va­stu­tvā­t | ta­dvi­ṣa­ya­vya­va­sā­ya­ja­na­ka­sya va­stū­pa­da­rśa­ka­tva­vi­ro­dhā­t | dṛ­śya­sā­mā­nya­yo­re­ka­tvā­dhya­va­sā­yā­dva­stū­pa- PrP-GL 53,30darśaka eva vya­va­sā­ya ityapi mithyā ta­yo­re­ka­tvā­dhya­va­sā­yā­saṃ­bha­vā­t | ta­de­ka­tvaṃ hi da­rśa­na­ma­dhya­va­sya­ti ta­tpṛ­ṣṭha­jo- PrP-GL 53,31vya­va­sā­yo vā jñā­nāṃ­ta­raṃ vā ? na tā­va­dda­rśa­naṃ tasya vi­ka­lpā­vi­ṣa­ya­tvā­t | nāpi ta­tpṛ­ṣṭha­jo vya­va­sā­yaḥ tasya PrP-GL 53,32dṛ­śyā­go­ca­ra­tvā­t | ta­du­bha­ya­vi­ṣa­yaṃ jñā­nāṃ­ta­raṃ tu ni­rvi­ka­lpa­kaṃ vi­ka­lpā­tma­kaṃ vā ? na tā­va­nni­rvi­ka­lpa­kaṃ tasya dṛśya PrP-GL 53,33vi­ka­lpya­dva­ya­vi­ṣa­ya­tva­vi­ro­dhā­t | nāpi vi­ka­lpā­tma­kaṃ tata eva | naca tad dva­yā­vi­ṣa­yaṃ saṃ­ve­da­naṃ ta­du­bha­yai­ka­tva­ma­dhya­va- PrP-GL 53,34sātuṃ samarthaṃ | ta­thā­hi­– yadyanna viṣayī kurute na ta­tta­de­ka­tva­ma­dhya­va­sya­ti yathā ra­sa­saṃ­ve­da­naṃ spa­rśa­rū­po­bha­yaṃ | na PrP-GL 53,35viṣayī kurute ca dṛ­śya­vi­ka­lpyo­bha­yaṃ kiṃ­ci­tsaṃ­ve­da­naṃ­, iti na ku­ta­ści­ddṛ­śya­vi­ka­lpya­yo­re­ka­tvā­dhya­va­sā­yaḥ siddhyet PrP-GL 53,36tato na vya­va­sā­yo va­stū­pa­da­rśa­kaḥ syāt | nāpi ta­du­pa­ja­na­nā­dda­rśa­naṃ sva­vi­ṣa­ya­va­stū­pa­da­rśa­kaṃ yo­gi­pra­tya­kṣa­sya vidhū- PrP-GL 53,37ta­ka­lpa­nā­jā­la­sya sarvadā va­stu­vi­ka­lpā­ja­na­ka­tvā­t ta­du­pa­da­rśa­ka­tva­vi­ro­dhā­t | sva­saṃ­ve­da­na­ma­pi na tasya sva­rū­po­pa- PrP-GL 54,01 darśakaṃ ta­dvi­ka­lpā­nu­tpā­da­ka­tvā­t iti kutaḥ sva­rū­pa­sya svato ga­ti­ra­va­ti­ṣṭhe­ta­? | kiṃ ca da­rśa­na­pṛ­ṣṭha­bhā­vi­no PrP-GL 54,02vi­ka­lpa­sya sva­saṃ­ve­da­na­va­lā­tsi­ddhau ta­tsva­saṃ­ve­da­naṃ kutaḥ pramāṇaṃ syāt ? | tadyadi sva­rū­po­pa­da­rśa­nā­de­va pra­mā­ṇa­mā- PrP-GL 54,03sthīyate ? tadā sva­rga­prā­pa­ṇa­śa­ktyā­dā­va­pi pra­mā­ṇa­tā­mā­skaṃ­de­t | tat sva­saṃ­vi­dā­kā­ra eva pramāṇaṃ ta­dvya­va­sā­ya PrP-GL 54,04ja­na­nā­t­–­na pu­na­ra­nya­tre­ti pa­ri­ka­lpa­nā­yāṃ ta­dvya­va­sā­ya­sva­saṃ­ve­da­na­syā­pi vya­va­sā­yāṃ­ta­ro­pa­ja­na­nā­t sva­rū­po­pa­da­rśa- PrP-GL 54,05nena bha­vi­ta­vya­mi­tya­na­va­sthā­nā­t­, nā­dya­vya­va­sā­ya­sva­saṃ­ve­da­na­sya prāmāṇyaṃ | ta­da­prā­mā­ṇye ca na tata eva vya­va­sā­ya- PrP-GL 54,06siddhiḥ | ta­da­si­ddhau ca na ta­jja­na­nā­dda­rśa­na­sya sva­vi­ṣa­yo­pa­da­rśa­ka­tvaṃ | ta­da­bhā­ve ca na tasya pra­va­rta­ka­tvaṃ | a­pra­va­rta- PrP-GL 54,07kasya nā­rtha­prā­pti­ni­mi­tta­tvaṃ | ta­da­saṃ­bha­ve ca nā­vi­saṃ­vā­da­ka­tvaṃ ta­dvi­ra­he ca na sa­mya­gjñā­na­tvaṃ sva­saṃ­ve­da­neṃ­dri­ya­ma­no PrP-GL 54,08yo­gi­jñā­nā­nā­mi­ti na tai­rvya­bhi­cā­raḥ sā­dha­na­sya saṃ­bha­va­ti | PrP-GL 54,09syānmataṃ — a­rtha­sā­ma­rthyā­du­tpa­tti­–­a­rtha­sā­rū­pyaṃ ca da­rśa­na­sya sva­vi­ṣa­yo­pa­da­rśa­ka­tvaṃ tacca sa­ka­la­sa­ma­kṣa­ve­da- PrP-GL 54,10nā­nā­ma­vya­va­sā­yā­tma­ka­tve­'­pi saṃ­bha­va­tpra­va­rta­ka­tva­ma­rtha­prā­pa­ka­tva­ma­vi­saṃ­vā­da­ka­tvaṃ sa­mya­gjñā­na­la­kṣa­ṇa­mi­ti taiḥ samīcī- PrP-GL 54,11nai­rjñā­nai­rvya­bhi­cā­ra eva he­to­ri­ti ? tadapi du­rgha­ṭa­me­va kṣa­ṇa­kṣa­yā­dā­va­pi ta­du­pa­de­śa­ka­tva­pra­saṃ­gā­t | ta­trā­kṣa­ṇi­ka- PrP-GL 54,12tvā­di­sa­mā­ro­pā­nu­pra­ve­śā­da­yo­gi­naḥ pra­ti­pa­ttu­rno­pa­de­śa­ka­tva­ma­va­ti­ṣṭha­te | yo­gi­na­stu sa­mā­ro­pā­saṃ­bha­vā­t kṣa­ṇa­kṣa­yā­dā- PrP-GL 54,13vapi darśanaṃ ta­du­pa­de­śa­ka­me­ve­ti sa­mā­dhā­na­ma­pi na dhī­ma­ddhṛ­ti­ka­raṃ nī­lā­dā­va­pya­yo­gi­na­sta­dvi­pa­rī­ta­sa­mā­ro­pa­pra­sa­kteḥ | PrP-GL 54,14ka­tha­ma­nya­thā vi­ru­ddha­dha­rmā­dhyā­sā­tta­dda­rśa­na­bhe­do na bhā­ve­t­? na hi –­a­bhi­nna­me­ka­da­rśa­naṃ kva­ci­tsa­mā­ro­pā­krāṃ­taṃ kva­ci­nne­ti PrP-GL 54,15vaktuṃ yuktaṃ | tato yadyatra vi­pa­rī­ta­sa­mā­ro­pa­vi­ru­ddhaṃ tattatra ni­ścā­yā­tma­kaṃ ya­thā­nu­me­ye­'­rthe­'­nu­mā­na­jñā­naṃ | vi­pa­rī­ta­sa­mā­ro- PrP-GL 54,16pa­vi­ru­ddhaṃ ca nīlādau da­rśa­na­mi­ti vya­va­sā­yā­tma­ka­me­va bu­ddhyā­ma­he | ni­śca­ya­he­tu­tvā­dda­rśa­naṃ nīlādau vi­pa­rī­ta­sa­mā- PrP-GL 54,17ro­pa­vi­ru­ddhaṃ na pu­na­rni­śca­yā­tma­ka­tvā­t ta­to­'­nya­thā­nu­pa­pa­ttiḥ sā­dha­na­syā­ni­ści­te­ti māmaṃsthāḥ yo­gi­pra­tya­kṣe­'­sya PrP-GL 54,18vi­pa­rī­ta­sa­mā­ro­pa­sya pra­saṃ­gā­t tena ta­syā­vi­ro­dhā­t | pareṣāṃ tu tasyāpi ni­śca­yā­tma­ka­tvā­tte­na virodhaḥ siddha eva | PrP-GL 54,19tathā ni­śca­ya­he­tu­nā da­rśa­ne­na viruddhaṃ pra­ti­pā­da­ya­taḥ sva­ma­ta­vi­ro­dhaḥ syāt | ni­śca­yā­ro­pa­ma­na­so­rbā­dhya­bā­dha­ka­bhā­va iti PrP-GL 54,20dha­rma­kī­rte­ra­bhi­ma­ta­tvā­t da­rśa­nā­ro­pa­yo­rvi­ro­dhā­bhā­va­si­ddheḥ | nanu cā­rtha­da­rśa­na­sya ni­śca­yā­tma­ka­tve sādhye pra­tya­kṣa­vi- PrP-GL 54,21rodhaḥ saṃ­hṛ­ta­sa­ka­la­vi­ka­lpa­da­śā­yāṃ rū­pā­di­da­rśa­na­syā­ni­śca­yā­tma­ka­syā­nu­bha­vā­t | taduktaṃ — PrP-GL 54,22saṃhṛtya sa­rva­ta­ściṃ­tāṃ sti­mi­te­nāṃ­ta­rā­tma­nā | PrP-GL 54,23sthi­to­'­pi cakṣuṣā rū­pa­mī­kṣa­te sākṣajā matiḥ || 1 || iti | PrP-GL 54,24ta­thā­nu­mā­na­vi­ro­dho­'­pi vyu­cchi­tta­ciṃ­tā­va­sthā­yāṃ­–­iṃ­dri­yā­da­rtha­ga­tau ka­lpa­nā­nu­pa­la­bdheḥ | tatra ka­lpa­nā­sa- PrP-GL 54,25dbhāve pu­na­sta­tsmṛ­ti­pra­saṃ­gaḥ tadā vi­ka­lpi­ta­ka­lpa­nā­va­t — ta­da­pyu­ktaṃ — PrP-GL 54,26pu­na­rvi­ka­lpa­ya­n kiṃ­ci­dā­sī­nme ka­lpa­ne­dṛ­śī | PrP-GL 54,27iti vetti na pū­rvo­ktā­va­sthā­yā­miṃ­dri­yā­dga­tau || 1 || – itiPrP-GL 54,28ta­de­ta­da­pi dha­rma­kī­rte­ra­pa­rī­kṣi­tā­bhi­dhā­naṃ pra­tya­kṣa­to ni­rvi­ka­lpa­da­rśa­nā­pra­si­ddha­tvā­t | saṃ­hṛ­ta­sa­ka­la­vi­ka­lpā- PrP-GL 54,29vasthā hyaśvaṃ vi­ka­lpa­ya­to go­da­rśa­nā­va­sthā | na ca tadā go­da­rśa­na­ma­vya­va­sā­yā­tma­kaṃ punaḥ sma­ra­ṇā­bhā­va­pra­saṃ­gā­t | PrP-GL 54,30tasya saṃ­skā­ra­kā­ra­ṇa­tva­vi­ro­dhā­t kṣa­ṇi­ka­tvā­di­va­t | vya­va­sā­yā­tma­na eva da­rśa­nā­t | saṃ­skā­ra­sya sma­ra­ṇa­sya PrP-GL 54,31ca saṃ­bha­vā­t a­nya­ta­sta­da­nu­pa­pa­tteḥ | daduktaṃ — PrP-GL 54,32vya­va­sā­yā­tma­no dṛṣṭeḥ saṃskāraḥ smṛ­ti­re­va vā | PrP-GL 54,33dṛṣṭe dṛ­ṣṭa­sa­jā­tī­ye nānyathā kṣa­ṇi­kā­di­va­t || 1 || PrP-GL 54,34atha mataṃ — a­bhyā­sa­pra­ka­ra­ṇa­bu­ddhi­pā­ṭa­vā­rthi­tve­bhyo ni­rvi­ka­lpa­kā­da­pi da­rśa­nā­nnī­lā­dau saṃskāraḥ smaraṇaṃ PrP-GL 54,35co­tpa­dya­te na punaḥ kṣa­ṇi­kā­dau ta­da­bhā­vā­t | vya­va­sā­yā­tma­no­'­pi pra­tya­kṣā­tta­ta eva saṃ­skā­ra­sma­ra­ṇo­pa­pa­tteḥ | PrP-GL 54,36te­ṣā­ma­bhā­ve niścite 'pi vastuni ni­ya­me­na saṃ­skā­rā­de­ra­bhā­vā­t teṣāṃ vya­va­sā­yā­tma­ka­sa­ma­kṣa­vā­di­no­'­pi ni­ya­ma­to- PrP-GL 55,01 bhyu­pa­ga­ma­nī­ya­tvā­t iti ? tadapi pha­lgu­prā­yaṃ bhū­yo­da­rśa­na­la­kṣa­ṇa­syā­bhyā­sa­sya kṣa­ṇa­kṣa­yā­dau sutarāṃ sa­dbhā­vā­t | PrP-GL 55,02pu­na­pu­na­rvi­ka­lpo­tpā­da­rū­pa­sya cā­bhyā­sa­sya paraṃ pra­tya­si­ddha­tvā­t tatraiva vi­va­dā­t | kṣa­ṇi­kā­kṣa­ṇi­ka­vi­cā­ra­ṇā­yāṃ kṣaṇi- PrP-GL 55,03ka­pra­ka­ra­ṇa­syā­pi bhāvāt | bu­ddhi­pā­ṭa­vaṃ tu nīlādau kṣa­ṇa­kṣa­yā­dau ca samānaṃ ta­dda­rśa­na­syā­naṃ­śa­tvā­t | tatra pāṭavā- PrP-GL 55,04pā­ṭa­va­yo­rbhe­de ta­dbu­ddhe­ra­pi bhe­dā­pa­tteḥ­, vi­ru­ddha­dha­rmā­dhyā­sā­t | ta­thā­vi­dha­ta­dvā­sa­nā­khya­ka­rma­va­śā­dbu­ddheḥ pa­ṭa­vā­pā­ṭa­ve syātāṃ, PrP-GL 55,05i­tya­pya­ne­nā­pā­staṃ ta­tka­rma­sa­dbhā­va­yo­ra­pi vi­ru­ddha­dha­rma­yo­ra­naṃ­śa­bu­ddhā­ve­ka­syā­ma­saṃ­bha­vā­t | ya­tpu­na­ra­rthi­tvaṃ ji­jñā­si­ta­tvaṃ PrP-GL 55,06ta­tkṣa­ṇi­ka­vā­di­naḥ kṣa­ṇi­ka­tve­'­stye­va nī­lā­di­va­t | ya­tpu­na­ra­bhi­la­ṣi­tṛ­tva­ma­rthi­tvaṃ tanna vya­va­sā­ya­ja­na­na­ni­baṃ­dha­naṃ PrP-GL 55,07kva­ci­da­na­bhi­la­ṣi­te­'­pi vastuni kasya ci­du­dā­sī­na­sya sma­ra­ṇa­pra­tī­teḥ — iti nā­bhyā­sā­di­bhyaḥ kva­ci­de­va saṃskāra- PrP-GL 55,08jananaṃ — a­naṃ­śa­jñā­na­jñe­ya­vā­di­no ghaṭate | parasya tu ba­hi­raṃ­ta­ra­ne­kā­tma­ka­ta­ttva­vā­di­no na kiṃ­ci­da­nu­pa­pa­nnaṃ sarvathai- PrP-GL 55,09katra vya­va­sā­yā­vya­va­sā­ya­yoḥ­, a­vā­yā­na­vā­yā­khya­yoḥ­, saṃ­skā­rā­saṃ­skā­ra­yoḥ­, dhā­ra­ṇe­ta­rā­bhi­dhā­na­yoḥ­, sma­ra­ṇā­sma­ra­ṇa- PrP-GL 55,10yo­ścā­na­bhyu­pa­ga­mā­t | ta­dbhe­dā­tka­thaṃ­ci­dbo­dha­bo­dhya­yo­rbhe­da­pra­si­ddheḥ | PrP-GL 55,11sau­ga­ta­syā­pi vyā­vṛ­tti­bhe­dā­dbhe­do­pa­ga­mā­da­do­ṣo­yaṃ ta­thā­hi­–­nī­la­tva­ma­nī­la­tva­vyā­vṛ­ttiḥ­, kṣā­ṇi­ka­tva­ma­kṣa­ṇi­ka­tva­vyā- PrP-GL 55,12vṛ­tti­ru­cya­te ta­trā­nī­la­vyā­vṛ­ttau nī­la­vya­va­sā­ya­sta­dvā­sa­nā­pra­bo­dhā­du­tpa­nno na pu­na­ra­kṣa­ṇi­ka­vyā­vṛ­ttau kṣa­ṇi­ka­vya­va­sā­ya- PrP-GL 55,13statra ta­dvā­sa­nā­pra­bo­dhā­bhā­vā­t | na cā­na­yo­rvyā­vṛ­ttyo­ra­bhe­daḥ saṃ­bha­va­ti vyā­va­rtya­mā­na­yo­ra­bhe­da­pra­saṃ­gā­t | na ca ta­dbhe­dā­dva- PrP-GL 55,14stuno bhedaḥ tasya ni­raṃ­śa­tvā­t anyathā a­na­va­sthā­pra­saṃ­gā­t iti pare manyaṃte tepi na sa­tya­vā­di­naḥ sva­bhā­va­bhe­dā­bhā­ba­ve PrP-GL 55,15vastuno vyā­vṛ­tti­bhe­dā­saṃ­bha­vā­t | nī­la­sva­la­kṣa­ṇaṃ hi yena sva­bhā­ve­nā­nī­lā­dvyā­vṛ­ttaṃ tainaiva ya­dya­kṣa­ṇi­kā­dvyā­va­rte­ta PrP-GL 55,16tadā nī­lā­kṣa­ṇi­ka­yo­re­ka­tvā­pa­tte­sta­dvyā­vṛ­ttyo­re­ka­tva­pra­saṃ­gaḥ | sva­bhā­vāṃ­ta­re­ṇa tattato vyā­vṛ­tta­mi­ti vacane tu siddhaḥ PrP-GL 55,17sva­la­kṣa­sya sva­bhā­va­bhe­daḥ kathaṃ ni­rā­kri­ya­te ? | yadi punaḥ sva­bhā­va­bhe­do­'­pi vastuno ta­tsva­bhā­va­vyā­vṛ­ttyā PrP-GL 55,18kalpita eveti mataṃ ? tadā pa­ri­ka­lpi­ta­sva­bhā­vāṃ­ta­ra­ka­lpa­nā­yā­ma­na­va­sthā­nu­ṣa­jye­ta | ta­thā­hi­–­a­nī­la­sva­bhā­vā- PrP-GL 55,19nya­vyā­vṛ­tti­ra­pi sva­bhā­vāṃ­ta­re­ṇa a­nya­vyā­vṛ­tti­rū­pe­ṇa vaktavyā | sāpi ta­da­nya­vyā­vṛ­tti­sva­bhā­vāṃ­ta­re­ṇa ta­thā­vi­dhe- PrP-GL 55,20neti na kvacid vya­va­ti­ṣṭha­te | PrP-GL 55,21ka­ści­dā­ha — tata eva sa­ka­la­vi­ka­lpa­vā­ggo­ca­rā­tī­taṃ vastu vi­ka­lpa­śa­bdā­nāṃ vi­ṣa­ya­syā­nya­vyā­vṛ­tti- PrP-GL 55,22rūpasya a­nā­dya­vi­dyo­pa­ka­lpi­ta­sya sarvathā vicārā '­sa­ha­tvā­t | vi­cā­ra­sa­ha­tve vā ta­da­va­stu­tva­vi­ro­dhā­t iti PrP-GL 55,23sopi na sa­mya­gvā­dī da­rśa­na­vi­ṣa­ya­syā­pya­va­stu­tva­pra­saṃ­gā­t tasyāpi śa­bda­vi­ka­lpa­vi­ṣa­ya­va­t vi­cā­rā­sa­ha­tvā­vi­ro- PrP-GL 55,24dhāt | tathāhi — nī­la­sva­la­kṣa­ṇaṃ su­ga­te­ta­raṃ­ja­na­da­rśa­na­vi­ṣa­ya­tā­mu­pa­ga­ccha­t ki­me­ke­na sva­bhā­ve­na nā­nā­sva­bhā­ve­na PrP-GL 55,25vā dṛśyaṃ syāt ? ta­dya­dye­ke­na sva­bhā­ve­na tadā yadeva su­ga­ta­dṛ­śya­tvaṃ ta­de­ve­ta­ra­ja­na­dṛ­śya­tva­mi­tyā­yā­taṃ a­śe­ṣa­sya PrP-GL 55,26jagataḥ su­ga­ta­tvaṃ | ya­cce­ta­ra­ja­na­dṛ­śya­tvaṃ tadeva su­ga­ta­dṛ­śya­tva­mi­ti sa­ka­la­sya su­ga­ta­sye­ta­ra­ja­na­tvā­pa­tteḥ sugata- PrP-GL 55,27ra­hi­ta­ma­khi­laṃ syāt | a­thai­ta­smā­ddo­ṣā­dvi­bhya­tā nā­nā­sva­bhā­ve­na su­ga­te­ta­ra­ja­na­dṛ­śya­tvaṃ pra­ti­pā­dya­te tadā nīla- PrP-GL 55,28sva­la­kṣa­ṇa­sya dṛ­śya­sva­bhā­va­bhe­daḥ ka­tha­ma­pa­hnu­ye­ta ? na ca dṛśyaṃ rū­pa­ma­ne­kaṃ ka­lpi­ta­mi­ti śakyaṃ vaktuṃ dṛśyasya PrP-GL 55,29ka­lpi­ta­tva­vi­ro­dhā­t | atha manyethāḥ sva­la­kṣa­ṇa­sya dṛśyatvaṃ svā­kā­rā­rpa­ka­tva­vyā­vṛ­tti­rū­paṃ nā­nā­dṛ­ṣṭṝ­vya­pe­kṣa­yā­'­ne­kaṃ PrP-GL 55,30gha­ṭā­ma­ṭa­tye­va ta­da­bhā­ve nā­nā­dṛ­ṣṭa­da­rśa­na­vi­ṣa­ya­tāṃ sva­la­kṣa­ṇaṃ nā­skaṃ­de­t | na ca pa­ra­mā­rtha­to darśanaṃ dṛ­śya­vi­ṣa­yaṃ PrP-GL 55,31sa­rva­jñā­nāṃ sva­rū­pa­mā­tra­pa­rya­va­si­ta­tvā­t | u­pa­cā­rā­de­va ba­hi­rvi­ṣa­ya­tā­vya­va­hā­rā­t iti ta­da­pya­sa­t vastunaḥ svā- PrP-GL 55,32kā­rā­rpa­ka­tva­syā­pi pū­rva­pa­rya­nu­yo­gā­na­ti­kra­mā­t | taddhi sva­la­kṣa­ṇaṃ yena sva­bhā­ve­na su­ga­ta­da­rśa­nā­ya svā­kā­ra­ma- PrP-GL 55,33rpayati te­nai­ve­ta­ra­ja­na­da­rśa­nā­ya sva­bhā­vāṃ­ta­re­ṇa vā ? yadi tenaiva tadā tadeva su­ga­te­ta­ra­ja­na­da­rśa­nai­ka­tva­mā­pa­nī­pa- PrP-GL 55,34dyate tathā ca sarvasya su­ga­ta­tvaṃ i­ta­ra­ja­na­tvaṃ vā du­rni­vā­ra­tā­mā­ca­nī­skaṃ­dya­te | sva­bhā­vāṃ­ta­re­ṇa svā­kā­rā­rpa­ka­tve PrP-GL 55,35sa eva vāstavaḥ sva­bhā­va­bhe­daḥ sva­la­kṣa­ṇa­syā­kṣu­ṇṇta­yā kathaṃ pra­ti­kṣi­pya­te ? | yatpunaḥ svā­kā­rā­rpa­ka­tva­ma­pi na PrP-GL 55,36vastunaḥ pa­ra­mā­rtha­pa­tha­pra­sthāṃ­yi sa­ma­va­sthā­pya­te sva­rū­pa­mā­tra­vi­ṣa­ya­tvā­t sa­ka­la­saṃ­ve­da­nā­nā­mi­ti mataṃ tadapi PrP-GL 56,01 du­ru­pa­pā­da­me­va teṣāṃ vai­ya­rthya­pra­sa­gāṃ­t | jñānaṃ hi jñe­ya­pra­si­ddhya­rthaṃ pre­kṣā­va­tā­ma­nvi­ṣya­te pra­kā­śya­pra­si­ddhya­rthaṃ pradīpā- PrP-GL 56,02divat | na punaḥ sva­rū­pa­pra­si­ddhya­rthaṃ pra­dī­pa­va­de­ve­ti | ba­hi­ra­rthā­vi­ṣa­ya­tve sa­ka­la­saṃ­ve­da­nā­nāṃ ka­tha­mi­va vaiyarthyaṃ PrP-GL 56,03na syāt ? ni­rvi­ṣa­ya­sva­pnā­di­saṃ­ve­da­nā­nā­ma­pi sā­rtha­ka­tva­pra­saṃ­gā­t sva­rū­pa­pra­kā­śa­na­sya pra­yo­ja­na­sya sarvatra PrP-GL 56,04bhāvāt | kiṃ ca su­ga­ta­saṃ­ve­da­na­syā­pi sva­rū­pa­mā­tra­pa­rya­va­si­tā­yāṃ ka­tha­mi­va sugataḥ sa­rva­da­rśī­ṣya­te pṛ­tha­gja­na­va­t | PrP-GL 56,05pṛ­tha­gja­no vā kathaṃ na sa­rva­da­rśī su­ga­ta­va­da­nu­ma­nye­ta ? sva­rū­pa­mā­tra­pa­rya­va­si­tā­yāḥ ta­tsaṃ­ve­da­ne­'­pi sa­dbhā­vā­t | PrP-GL 56,06yadi pu­na­rvā­sta­va­tvaṃ sa­ka­la­ve­di­tvaṃ tā­thā­ga­ta­syo­ra­rī­kri­ya­te saṃvṛttyā tasya vya­va­hā­ri­bhiḥ saṃ­vya­va­ha­ra­ṇā­t PrP-GL 56,07ta­da­vya­ha­ra­ṇe ta­dva­ca­na­sya sa­tya­tā­vya­va­hā­rā­nu­pa­pa­tteḥ sa­ka­la­jñā­na­ra­hi­ta­pu­ru­ṣo­pa­de­śā­dvi­pra­laṃ­bha­na­śaṃ­ka­na­pra­saṃ­gā­t | PrP-GL 56,08taduktaṃ — PrP-GL 56,09jñā­na­vā­n mṛgyate ka­ści­tta­du­kta­pra­ti­pa­tta­ye | PrP-GL 56,10a­jño­pa­de­śa­ka­ra­ṇe vi­pra­laṃ­bha­na­śāṃ­ki­bhiḥ || 1 || itiPrP-GL 56,11pra­ti­pa­dye­ta tathāpi su­ga­te­ta­ra­vya­va­hā­ra­si­ddhiḥ su­ga­ta­va­di­ta­ra­ja­na­syā­pi saṃvṛttyā sa­ka­la­ve­di­tva­ka­lpa- PrP-GL 56,12nā­nu­ṣaṃ­gā­t | sa­ka­la­pa­dā­rthe­bhyaḥ su­ga­ta­sya saṃ­ve­da­no­da­yā­t sa­ka­lā­rtha­jña­tā yuktā ka­lpa­yi­tuṃ na pu­na­ri­ta­ra- PrP-GL 56,13janasya pra­ti­ni­ya­ta­pa­dā­rthā­de­va ta­dve­da­no­tpa­tte­ri­ti cet ? na su­ga­ta­jñā­na­syāṃ­pi sa­ka­la­pa­dā­rtha­ja­nya­tvā­si­ddheḥ | PrP-GL 56,14sa­ma­sa­ma­ya­va­rti­pa­dā­rtha­ja­nya­tvā­saṃ­bha­vā­t | yadi pu­na­ra­nā­dya­tī­ta­pa­dā­rthe­bhyo bha­vi­ṣya­da­naṃ­tā­rthe­bhyaḥ sāṃ­pra­ti­kā­rthe- PrP-GL 56,15bhyaśca sa­ka­le­bhyaḥ su­ga­ta­saṃ­ve­da­na­syo­tpa­ttiḥ a­khi­lā­vi­dyā­tṛ­ṣṇā­vi­nā­śā­du­pa­pa­dya­ta eva a­sma­dā­di­saṃ­ve­da- PrP-GL 56,16nā­dvi­śi­ṣṭa­tvā­tta­sye­ti mataṃ ? tadā ki­me­ke­na sva­bhā­ve­na kā­la­tra­ya­va­rti­pa­dā­rthaiḥ su­ga­ta­vi­jñā­na­mu­tpa­dya­te PrP-GL 56,17nā­nā­sva­bhā­vai­rvā ? ya­dye­ke­na sva­bhā­ve­na­, e­ke­nā­rthe­na su­ga­ta­jñā­na­mu­pa­ja­nya­te tenaiva sa­ka­la­pa­dā­rthaiḥ tadā PrP-GL 56,18sa­ka­la­pa­dā­rthā­nā­me­ka­rū­pa­tā­pa­ttiḥ | su­ga­ta­vi­jñā­na­sya vā ta­de­ka­pa­dā­rtha­ja­nya­tva­si­ddhi­ri­ti ne­ta­ra­ja­na- PrP-GL 56,19saṃ­ve­da­nā­tta­sya viśeṣaḥ siddhyet | a­thā­nye­na sva­bhā­ve­nai­kā­rthaḥ su­ga­ta­jñā­na­mu­pa­ja­na­ya­ti pa­dā­rthāṃ­ta­rā­ṇi tu svabhāvāṃ- PrP-GL 56,20ta­rai­sta­du­pa­ja­na­yaṃ­ti iti ma­ti­rbha­va­tāṃ tarhi su­ga­ta­jñā­na­ma­naṃ­ta­sva­bhā­va­me­ka­mā­yā­taṃ | ta­dva­tsa­ka­laṃ vastu ka­tha­ma­naṃ­tā­tma- PrP-GL 56,21katāṃ na svī­ku­ryā­di­ti ciṃ­ta­nī­yaṃ | e­ka­sya­ne­ka­sva­bhā­va­tva­vi­ro­dhā­nnai­ka­ma­ne­kā­tma­ka­mi­ti cet ? ka­tha­mi­dā­nīṃ PrP-GL 56,22su­ga­ta­vi­jñā­na­me­ka­pa­dā­rtha­ja­nyaṃ nā­nā­rū­pa­tāṃ vibharti ? | yadi pu­na­ra­ta­jja­nya­rū­pa­vyā­vṛ­ttyā ta­jja­nya­rū­pa­pa­ri­ka­lpa­nā­nna PrP-GL 56,23tattvataḥ su­ga­ta­saṃ­ve­da­na­ma­ne­ka­rū­pa­tā­krāṃ­ta­mi­tyā­kū­taṃ ? tadā na pa­ra­mā­rtha­taḥ su­ddho­da­ni­ta­na­ya­vi­jñā­na­ma­khi­la­pa­dā­rtha- PrP-GL 56,24janyaṃ, iti kutaḥ pṛ­tha­gja­na­saṃ­ve­da­nā­da­sya viśeṣaḥ sa­ma­va­ti­ṣṭha­te ? | tataḥ su­ga­ta­vi­jñā­na­dṛ­śya­tā­mi­ta­ra­ja­na­vi­jñā­na­vi­ṣa- PrP-GL 56,25yatāṃ ca ekasya nī­lā­di­sva­la­kṣa­ṇa­syā­ne­kā­kā­rā­ma­pi sva­ya­mu­ra­rī­ku­rva­tā nī­la­sva­la­kṣa­ṇa­kā­di­rū­pa­tā­pi dṛ­śyā­dṛ­śya- PrP-GL 56,26tva­la­kṣa­ṇā svī­ka­rta­vyā­, tathā ca nīlādau da­rśa­na­ma­nya­dvya­va­sā­yā­tma­kaṃ saṃ­skā­ra­sma­ra­ṇa­kā­ra­ṇaṃ ta­dvi­pa­rī­da­rśa­nā­da­va- PrP-GL 56,27bo­ddha­vyaṃ­, iti na pra­tya­kṣa­pra­si­ddhaṃ ni­rvya­va­sā­yā­tma­ka­tva­ma­dhya­kṣa­jñā­na­sya | nā­pya­nu­mā­na­pra­si­ddhaṃ go­da­rśa­na­sa­ma­ye­'­śva­ka- PrP-GL 56,28lpa­nā­va­t go­da­rśa­na­syā­pi vya­va­sā­yā­tma­ka­tvo­pa­pa­tteḥ | pu­na­rvi­ka­lpa­ya­taḥ ta­da­nu­sma­ra­ṇa­syā­nya­thā­nu­pa­pa­tteḥ | PrP-GL 56,29tathā hi ya­nni­rvya­va­sā­yā­tma­kaṃ jñānaṃ ta­nno­tta­ra­kā­la­ma­nu­sma­ra­ṇa­ja­na­na­sa­ma­rthaṃ yathā pa­rā­bhi­ma­taṃ sva­rga­prā­pa­ṇa­śa­ktyā­di- PrP-GL 56,30darśanaṃ tathā cā­śva­vi­ka­lpa­kā­le go­da­rśa­na­mi­ti ta­da­nu­sma­ra­ṇa­ja­na­na­sa­ma­rthaṃ na syāt bhavati ca pu­na­rvi­ka­lpa­ya­ta- PrP-GL 56,31sta­da­nu­sma­ra­ṇaṃ ta­smā­dvya­va­sā­yā­tma­ka­mi­ti niścayaḥ | tadevaṃ vya­va­sā­yā­tma­ka­tve sādhye sa­mya­gjñā­naṃ sādhanaṃ PrP-GL 56,32na vya­bhi­ca­ra­ti kasya cidapi sa­mya­gjñā­na­syā­vya­va­sā­yā­tma­ka­tva­pra­mā­ṇa­bā­dhi­ta­tvā­di­ti sthitaṃ | PrP-GL 56,33ye tvāhuḥ — svā­rtha­vya­va­sā­yā­tma­ka­tve sādhye sa­mya­gjñā­na­sya hetorna pra­yo­ja­ka­tvaṃ sarvasya sa­mya­gjñā­na­syā- PrP-GL 56,34rtha­vya­va­sā­ya­ya­maṃ­ta­ra­ṇai­va sa­mya­gjñā­na­tva­si­ddheḥ | tathā hi — vi­vā­dā­dhyā­si­taṃ sa­mya­gjñā­naṃ nā­rtha­vya­va­sā­yā­tma­kaṃ PrP-GL 56,35jñā­na­tvā­t­, sva­vya­va­sā­yā­tma­ka­tvā­t | yadjñānaṃ sva­vya­va­sā­yā­tma­kaṃ vā ta­nnā­rtha­vya­va­sā­yā­tma­kaṃ yathā sva­pnā­di­jñā­naṃ tathā PrP-GL 56,36ca vi­pa­dā­va­nnaṃ jñānaṃ ji­na­pa­ti­ma­tā­nu­sā­ri­bhaḥ­, a­bhya­nu­jñā­taṃ ta­smā­nnā­rtha­vya­va­sā­yā­tma­ka­mi­ti tepi na prātīti- PrP-GL 57,01 kā­va­di­naḥ jā­gṛ­dda­śā­bhā­vi­naḥ sa­mī­cī­na­vi­jñā­na­syā­rtha­vya­va­sā­yā­tma­ka­tva­pra­tī­teḥ | ta­syā­rthā­vya­va­sā­yā­tma­ka­tve- PrP-GL 57,02ta­to­'­rthe pra­vṛ­ttya­bhā­va­pra­saṃ­gā­t | pra­tī­ya­te ca sa­mya­gjñā­nā­da­rthe pra­vṛ­tti­ra­vi­saṃ­vā­di­nī ta­smā­da­rtha­vya­va­sā­yā­tma­kaṃ PrP-GL 57,03tadarthe pra­vṛ­ttya­nya­thā­nu­pa­pa­tteḥ | mi­thyā­jñā­nā­da­pya­rthe pra­vṛ­tti­da­rśa­nā­da­ne­kāṃ­taḥ ? iti cenna tasyāḥ pra­vṛ­ttyā­bhā­sa- PrP-GL 57,04tvāt, vya­va­si­tā­rtha­prā­pti­ni­mi­tta­tvā­bhā­vā­t | vya­va­si­ta­ma­rthaṃ prā­pa­yi­tuṃ samarthā hi saṃyak pravṛttiḥ sā ca mithyā- PrP-GL 57,05jñā­nā­nno­pa­pa­dya­ta iti na vya­bhi­cā­raḥ | ya­ccā­rtha­vya­va­sā­yā­tma­ka­tva­ni­rā­ka­ra­ṇa­pra­va­ṇa­ma­nu­mā­naṃ tatsvārthaṃ vya­va­sya­ti vā PrP-GL 57,06na vā ? pra­tha­ma­vi­ka­lpe te­nai­vā­nai­kāṃ­ti­kaṃ sā­dha­na­mā­pa­dye­ta tasya jñānatve sva­vya­va­sā­yā­tma­ka­tve­'­pi sva­sā­dhyā­rtha- PrP-GL 57,07vya­va­sā­yā­tma­ka­tva­si­ddheḥ | dvi­tī­ya­vi­ka­lpe­'­pi nā­to­'­nu­mā­nā­di­ṣṭa­si­ddhiḥ sva­sā­dhyā­rtha­vya­va­sā­yā­tma­ka­tvā­t anu- PrP-GL 57,08mā­nā­bhā­sa­va­t | tataḥ kiṃ bahunā sarvasya kiṃ­ci­di­ṣṭaṃ sā­dha­ya­taḥ sva­ya­ma­ni­ṣṭaṃ vā dū­ṣa­ya­taḥ ku­ta­ści­tpra­mā­ṇā­t PrP-GL 57,09ta­syā­rtha­vya­va­sā­yā­tma­ka­tvā­bhya­nu­jñā­na­ma­va­śyaṃ­bhā­vi ta­syā­rthā­vya­va­sā­yā­tma­ka­tve sve­ṣṭā­ni­ṣṭa­sā­dha­na­dū­ṣa­ṇā­nu­pa­pa­tteḥ | para- PrP-GL 57,10pra­si­ddhyā­rtha­vya­va­sā­yi­naḥ pra­mā­ṇa­syā­bhya­nu­jñā­nā­da­do­ṣa iti cet ? tarhi paraṃ pra­ti­pā­dya­se vā na vā? yadi na PrP-GL 57,11pra­ti­pā­dya­se kathaṃ pa­ra­prā­si­ddhyā kva­ci­da­bhyu­nu­jñā­naṃ ? taṃ na pra­ti­pā­dya­se ta­tpra­si­ddhyā ca kiṃ­ci­da­bhya­nu­jā­nā­sī­ti PrP-GL 57,12ka­tha­ma­nu­nma­ttaḥ ? | atha paraṃ pra­ti­pā­dya­se tarhi yataḥ pra­mā­ṇā­tta­tpra­ti­pa­ttiḥ ta­tsva­kī­yā­rtha­vya­va­sā­yā­tma­kaṃ siddhaṃ PrP-GL 57,13ta­syā­vya­va­sā­yā­tma­ka­tve tena pa­ra­pra­ti­pa­tte­ra­yo­gā­t | yadi punaḥ pa­rā­bhyu­pa­ga­māṃ­ta­rā­tpa­ra­pra­ti­pa­tti­ri­ti mataṃ tadāpya- PrP-GL 57,14nivṛttaḥ pa­rya­nu­yo­gaḥ tasyāpi pa­rā­bhyu­pa­ga­māṃ­ta­ra­sya pra­ti­pa­ttya­pra­ti­pa­tti­pū­rva­ka­tve pū­rvo­kta­dū­ṣa­ṇā­na­ti­kra­mā­t | PrP-GL 57,15syānmataṃ na ba­hi­ra­rthāḥ pa­ra­mā­rtha­taḥ saṃti ta­tpra­tya­yā­nāṃ ni­rā­laṃ­ba­na­tvā­t sva­pna­pra­tya­ya­va­t sa­tā­nāṃ­ta­ra­vi- PrP-GL 57,16jñā­nā­nā­ma­pi a­sa­ttvā­t | tatra sva­rū­pa­mā­tra­vya­va­sā­yā­tma­ka­me­va vi­jñā­na­mi­ti ta­da­pya­sā­raṃ tathāhi — sa­rva­pra­tya- PrP-GL 57,17yānāṃ ni­rā­laṃ­ba­na­tvaṃ na tā­va­tpra­tya­kṣa­taḥ siddhyati tasya ta­dvi­ṣa­ya­tvā­t | vi­vā­dā­pa­nnāḥ pratyayā ni­rā­laṃ­ba­nā eva PrP-GL 57,18pra­tya­ya­tvā­t sva­pneṃ­dri­jā­lā­di­va­di­ti a­nu­mā­nā­nni­rā­laṃ­va­na­tva­si­ddhiṃ­ri­tya­pi mithyā sva­saṃ­tā­na­pra­tya­ye­na vya­bhi­cā­rā­t | PrP-GL 57,19tasyāpi saṃ­tā­nāṃ­ta­ra­pra­tya­ya­va­tpa­kṣī­ka­ra­ṇe ki­mi­da­ma­nu­mā­na­jñā­naṃ sva­sā­dhyā­rthā­laṃ­ba­naṃ ni­rā­laṃ­ba­naṃ vā ? pra­tha­ma­pa­kṣe tenaivā- PrP-GL 57,20nai­kāṃ­ti­ka­tvaṃ pra­tya­ya­tvaṃ | dvi­tī­ya­ka­lpa­nā­yāṃ nāto ni­rā­laṃ­ba­na­tva­si­ddhiḥ | pa­ra­bra­hma­sva­rū­pa­si­ddhi­re­va sa­ka­la­bhe­da­pra­tya­yā­nāṃ PrP-GL 57,21ni­rā­laṃ­ba­na­tva­si­ddhiḥ­? ityapi na vya­va­ti­ṣṭha­te pa­ra­bra­hma­ṇa e­vā­pra­si­ddheḥ | taddhi svato vā siddhyet parato vā ? PrP-GL 57,22na tā­va­tsva­ta eva vi­pra­ti­pa­ttya­bhā­va­pra­saṃ­gā­t | pa­ra­ta­śce­da­nu­mā­nā­dā­ga­mā­dvā ? ya­dya­nu­mā­nā­t ki­ma­trā­nu­mā­na­mi­tya­bhi- PrP-GL 57,23dhīyatāṃ | vi­vā­dā­pa­nno­'­rthaḥ pra­ti­bhā­sāṃ­taḥ praviṣṭa eva pra­ti­bhā­sa­mā­na­tvā­t | yo yaḥ pra­ti­bhā­sa­mā­naḥ sa sa prati- PrP-GL 57,24bhāsāṃtaḥ praviṣṭa eva dṛṣṭaḥ yathā pra­ti­bhā­sa­syā­tmā pra­ti­bhā­sa­mā­na­śca sa­ka­lo­'­rtha­śce­ta­nā­ce­ta­nā­tma­ko vi­vā­dā­pa­nnaḥ PrP-GL 57,25ta­smā­tpra­ti­bhā­sāṃ­taḥ­pra­vi­ṣṭha e­ve­tya­nu­mā­naṃ na samyak dharmi-hetu-dṛ­ṣṭāṃ­tā­nāṃ pra­ti­bhā­sāṃ­taḥ­pra­vi­ṣṭa­tve sā­dhyāṃ­taḥ­pā­ti- PrP-GL 57,26tvena a­nu­mā­no­tthā­nā­yo­gā­t | pra­ti­bhā­sāṃ­taḥ pra­vi­ṣṭa­tvā­bhā­ve tai­re­ve­ti he­to­rvya­bhi­cā­rā­t | yadi pu­na­ra­nā­dya­vi- PrP-GL 57,27dyā­vā­sa­nā­va­lā­ddha­rmi-hetu-dṛṣṭāṃtāḥ pra­ti­bhā­sa­ba­hi­rbhū­tā iva ni­ścī­yaṃ­te pra­ti­pā­dya­prā­ti­pā­da­ka­sa­bhya­sa­bhā­pa­ti­ja­na­va­t | PrP-GL 57,28ta­to­'­nu­mā­na­ma­pi saṃ­bha­va­tye­va sa­ka­lā­nā­dya­vi­dyā­vi­lā­sa­vi­la­ye tu pra­ti­bhā­sāṃ­taḥ­pra­vi­ṣṭa­ma­khi­laṃ pra­ti­bhā­sa­me­ve­ti vipra- PrP-GL 57,29ti­pa­ttya­saṃ­bha­vā­t | pra­ti­pā­dya­pra­ti­pā­da­ka­bhā­vā­bhā­vā­t sā­dhya­sā­dha­na­bhā­vā­nu­pa­pa­tte­rna kiṃ­ci­da­nu­mā­no­pa­nyā­sa­pha­laṃ | sva- PrP-GL 57,30ya­ma­nu­bhū­ya­mā­ne pa­ra­bra­hma­ṇi pra­ti­bhā­sā­tma­ni de­śa­kā­lā­kā­ra­va­cchi­nna­sva­rū­pe ni­rvya­bhi­cā­re sa­ka­la­kā­lā­va­sthā­vyā­pi- PrP-GL 57,31ni­–­a­nu­mā­nā­pra­yo­gā­t iti sa­ma­bhi­dhī­ya­te tadā sā­pya­nā­dya­vi­dyā yadi pra­ti­bhā­sāṃ­taḥ­pra­vi­ṣṭā ta­dā­vi­dyai­vā ka­tha­ma­saṃ­taṃ PrP-GL 57,32dha­rmi­dṛ­ṣṭāṃ­tā­di­bhe­da­mu­pa­da­rśa­ye­t | atha pra­ti­bhā­sa­ba­hi­rbhū­tā­sta­dā sā­'­pra­ti­bhā­sa­mā­nā pra­ti­bhā­sa­mā­nā vā ? na tāva- PrP-GL 57,33da­pra­ti­bhā­sa­mā­nā bhede pra­ti­bhā­sa­rū­pa­tvā­t tasyāḥ | pra­ti­bhā­sa­mā­nā cet tayaiva he­to­rvya­bhi­cā­raḥ pra­ti­bhā­sa- PrP-GL 57,34ba­hi­rbhū­ta­tve­'­pi tasyāḥ pra­ti­bhā­sa­mā­na­tvā­t | PrP-GL 57,35syā­dā­kū­taṃ — na pra­ti­bhā­sa­mā­nā nā­pra­ti­bhā­sa­mā­nā na pra­ti­bhā­sa­ba­hi­rbhū­tā nāpi pra­ti­bhā­sāṃ­taḥ­pra­vi­ṣṭā PrP-GL 57,36naika na­cā­ne­kā na nityā nā­pya­ni­tyā na vya­bhi­cā­ri­ṇī nā­pya­vya­bhi­cā­ri­ṇī sarvathā vi­cā­rya­mā­ṇā­yo­gā­t | PrP-GL 57,37sa­ka­la­vi­cā­rā­ti­krāṃ­ta­sva­rū­pai­va rū­pāṃ­ta­rā­bhā­vā­t a­vi­dya­yā nī­rū­pa­tā­la­kṣa­ṇa­tvā­t iti | ta­de­ta­da­pya­vi­dyā­vi- PrP-GL 57,38jṛṃ­bhi­ta­me­va ta­thā­vi­dha­nī­rū­pa­tā­sva­bhā­vā­yāḥ kena ci­da­vi­dyā­yāḥ ka­thaṃ­ci­da­pra­ti­bhā­sa­mā­nā­yāḥ va­ktu­ma­śa­kteḥ | PrP-GL 57,39pra­ti­mā­sa­mā­nā­yā­stu ta­thā­va­ca­ne ka­tha­ma­sau sarvathā nīrūpā syāt ? yena sva­rū­pe­ṇa yaḥ pra­ti­bhā­sa­te tasyaiva PrP-GL 58,01 ta­drū­pa­tvā­t | tathā sa­ka­la­vi­cā­rā­ti­krāṃ­ta­ta­yā kimasau vi­cā­ra­go­ca­rā a­vi­cā­ra­go­ca­rā vā syāt ? pra­tha­ma­ka­lpa- PrP-GL 58,02nāyāṃ sa­ka­la­vi­cā­rā­ti­krāṃ­ta­ta­yā vi­cā­rā­na­ti­krāṃ­ta­tvā­bhgu­pa­ga­ma­vyā­ghā­taḥ | dvi­tī­ya­ka­lpa­nā­yāṃ na sa­ka­la­vi­cā­rā- PrP-GL 58,03ti­krāṃ­ta­tā vya­va­ti­ṣṭha­te sa­ka­la­vi­cā­rā­ti­krāṃ­ta­tā­yā­ma­pi ta­syā­sta­yā vya­va­sthā­ne sa­rva­thai­kā­ne­ka­rū­pa­tā­yā api PrP-GL 58,04vya­va­sa­thā­na­pra­saṃ­gā­t | ta­smā­tsa­tsva­bhā­vai­vā­vi­dyā­bhyu­pa­gaṃ­ta­vyā vi­dyā­va­t | tathā ca vi­dyā­'­vi­dyā­dvai­ta­pra­si­ddheḥ PrP-GL 58,05kutaḥ pa­ra­ma­bra­hma­ṇo­'­nu­mā­nā­tsi­ddhiḥ ? | e­te­no­pa­ni­ṣa­dvā­kyā­tpa­ra­ma­pu­ru­ṣa­si­ddhiḥ pra­tyā­khyā­tā | sarvaṃ vai khalvidaṃ PrP-GL 58,06bra­hme­tyā­di­vā­kya­sya pa­ra­mā­tma­noṃ­'­rthāṃ­ta­ra­bhā­ve dvai­ta­pra­sa­kte­ra­vi­śe­ṣā­t | ta­syā­nā­dya­vi­dyā­tma­ka­tve­'­pi pū­rvo­di­ta­dū­ṣa­ṇa- PrP-GL 58,07pra­saṃ­gā­t tato na pa­ra­ma­pu­ru­ṣā­dvai­ta­si­ddhiḥ svataḥ parato vā yena sa­mya­gjñā­naṃ sva­vya­va­sā­yā­tma­ka­me­va na pu­na­ra­rtha­vya- PrP-GL 58,08va­sā­yā­tma­kaṃ­–­a­rthā­bhā­vā­di­ti vadan a­va­dhe­ya­va­ca­naḥ syāt | PrP-GL 58,09yattu sva­pna­jñā­naṃ sva­vya­va­sā­yā­tma­ka­me­ve­tyu­ktaṃ tadapi na saṃgataṃ tasya sā­kṣā­tpa­raṃ­pa­ra­yā vā­rtha­vya­va­sā­yā­tma- PrP-GL 58,10ka­tvā­gha­ṭa­nā­t | dvividho hi svāpnaḥ sa­tyo­'­sa­tya­śca tatra satyo de­va­tā­kṛ­taḥ syāt dha­rmā­dha­rma­kṛ­to vā ka­sya­ci­tsā- PrP-GL 58,11kṣā­dvya­va­sā­yā­tma­kaḥ prasiddhaḥ sva­pna­da­śā­yāṃ ya­dde­śa­kā­lā­kā­ra­ta­yā­rthaḥ pra­ti­pa­nnaḥ pu­na­rjā­gṛ­dda­śā­yā­ma­pi taddeśa- PrP-GL 58,12kā­lā­kā­ra­ta­yai­va tasya vya­va­sī­ya­mā­na­tvā­t | ka­ści­tsa­tyaḥ svapnaḥ pa­raṃ­pa­ra­yā­rtha­–­vya­va­sā­yī sva­pnā­dhyā­ya­ni­ga­di- PrP-GL 58,13tā­rtha­prā­pa­ka­tvā­t | taduktaṃ — PrP-GL 58,14yastu paśyati rātryaṃte rājānaṃ kujaraṃ hayaṃ | PrP-GL 58,15suvarṇaṃ vṛṣabhaṃ gāṃ ca kuṭaṃbaṃ tasya vardhate || 1 || PrP-GL 58,16iti ku­ṭuṃ­ba­va­rdha­nā­vi­nā­bhā­vi­naḥ svapne rā­jā­di­da­rśa­na­sya ka­tha­ma­rtha­ni­ścā­ya­ka­tā na syāt ? pā­va­kā­vi­nā- PrP-GL 58,17bhā­vi­dhū­ma­da­rśa­na­va­t | dṛ­ṣṭā­rthā­vya­va­sā­yā­tma­ka­tvā­nna sva­pna­bo­dho­'­rtha­vya­va­sā­yī iti vacane laiṃ­gi­ko­'­pi bo­dho­'­rtha- PrP-GL 58,18vya­va­sā­yī mābhūta | tata tadvat | a­nu­mā­na­bā­dho­'­nu­mi­tā­rtha­vya­va­sā­yī saṃ­bha­va­tī­ti vacane sva­pnā­ga­ma­ga­myā- PrP-GL 58,19rtha­vya­va­sā­yī sva­pna­bo­dho­'­pi kathaṃ nā­bhya­nu­jñā­ya­te ? | ka­dā­ci­dvya­bhi­cā­ra­da­rśa­nā­nnai­va­ma­bhyu­pa­ga­maḥ kartuṃ suśakya PrP-GL 58,20iti cenna de­śa­kā­lā­kā­ra­vi­śe­ṣaṃ ya­thā­rthā­ga­mo­di­ta­ma­pe­kṣya­mā­ṇa­sya kva­ci­tka­dā­ci­tka­thaṃ­ci­dvya­bhi­cā­rā­bhā­vā­t | PrP-GL 58,21ta­da­pe­kṣā­vi­ka­la­stu na sa­mī­cī­naḥ svapnaḥ tasya sva­pnā­bhā­sa­tvā­t | pra­ti­pa­ttu­ra­pa­rā­dhā­cca vya­bhi­cā­raḥ saṃ­bhā­vya­te na PrP-GL 58,22pu­na­ra­na­pa­rā­dhā­t yathā cādhūmaḥ dhū­ma­bu­ddhyā pra­ti­pa­dya­mā­na­sya tataḥ pā­va­kā­nu­mā­naṃ vya­bhi­cā­rī­ti pra­ti­pa­ttu­re­vā­pa­rā­dho PrP-GL 58,23na dhūmasya dhī­ma­dbhi­ra­bhi­dhī­ya­te | ta­thai­vā­sva­pnaṃ sva­pna­bu­ddhyā­dhya­va­sya ta­ta­sta­dvi­ṣa­yā­dhya­va­sā­yo na vya­bhi­ca­ra­tī­ti na PrP-GL 58,24sva­pnā­ga­ma­syā­pa­rā­dhaḥ pra­ti­pa­tte­re­vā­pa­rā­dhā­t | yaḥ pu­na­ra­sa­tyaḥ svapnaḥ pi­ttā­dyu­dre­ka­ja­ni­taḥ sa ki­ma­rtha­sā­mā­nyaṃ PrP-GL 58,25vya­bhi­ca­ra­ti a­rtha­vi­śe­ṣaṃ vā ? na tā­va­da­rtha­sā­mā­nyaṃ de­śa­kā­lā­kā­ra­vi­śe­ṣā­ṇā­me­va vya­bhi­cā­rā­t sarvatra sarvadā PrP-GL 58,26sa­rva­thā­rtha­sā­mā­nya­sya sa­dbhā­vā­t | ta­da­bhā­ve­'­rtha­vi­śe­ṣe­ṣu saṃ­śa­ya­vi­pa­ryā­sa­sva­pnā­ya­thā­rtha­jñā­nā­nā­ma­nu­tpa­tteḥ na hi kiṃcid PrP-GL 58,27jñānaṃ sa­ttā­mā­traṃ vya­bhi­ca­ra­ti ta­syā­nu­tpa­tti­pra­sa­kteḥ ta­to­'­sa­tya­sva­pna­syā­pya­rtha­sā­mā­nya­vya­va­sā­yā­tma­ka­tva­si­ddheḥ na PrP-GL 58,28kiṃcid jñā­na­ma­rthā­vya­va­sā­yā­tma­kaṃ | viśeṣaṃ tu yata eva vya­bhi­ca­ra­ti tata eva asatyaḥ ka­tha­ma­nya­thā sa­tye­ta­ra­vya- PrP-GL 58,29vasthitiḥ syāt ? tasyāḥ svā­rtha­vi­śe­ṣa­prā­ptya­prā­pti­ni­mi­tta­tvā­di­tya­laṃ pra­saṃ­ge­na sva­vya­va­sā­yā­tma­ka­tva­va­t sa­mya­gjñā­na- PrP-GL 58,30syā­rtha­vya­va­sā­yā­tma­ka­tva­pra­si­ddheḥ | PrP-GL 58,31a­trā­pa­raḥ prāha — sa­mya­gjñā­na­ma­rtha­vya­va­sā­yā­tma­ka­me­va na sva­vya­va­sā­yā­tma­kaṃ svātmani kri­yā­vi­ro­dhā­t ekasya PrP-GL 58,32jñā­na­syā­ne­kā­kā­rā­nu­pa­pa­tteḥ | na hi jñā­na­me­ka­mā­kā­raṃ ka­rma­tā­mā­pa­nnaṃ vya­va­sya­ti ka­rmā­tma­nā­kā­re­ṇe­ti vaktuṃ yuktaṃ PrP-GL 58,33tābhyaṃ ka­rma­ka­ra­ṇā­kā­rā­bhyāṃ jñā­na­syā­bhe­de bhe­da­pra­saṃ­gā­t | na hi bhinnābhyāṃ tā­bhyā­ma­bhi­nna­me­kaṃ nāma a­ti­pra­saṃ­gā­t | PrP-GL 58,34ta­yo­rvā­kā­ra­yo­rjñā­nā­da­bhe­de bhe­da­pra­saṃ­gā­t na­hya­bhi­nnā­da­bhi­nna­yo­rbhe­daḥ­saṃ­bhā­vya­te a­ti­pra­saṃ­gā­t | evaṃ tābhyāṃ vi­jñā­na­sya PrP-GL 58,35bhe­do­pa­ga­me na vi­jñā­na­mā­tma­nā­tmā­naṃ vya­va­sya­ti pa­rā­tma­nā pa­rā­tma­na eva vya­va­sā­yā­t tau cākārau yadi jñānasyā- PrP-GL 58,36tmānau tadā jñānaṃ vya­va­sya­ti vā na vā ? pra­tha­ma­pa­kṣe ki­me­ke­nā­kā­rāṃ­ta­re­ṇa dvābhyaṃ vā­'­kā­rāṃ­ta­rā­bhyāṃ tattau vya­va­sye­ta | PrP-GL 58,37na tā­va­de­ke­nā­kā­rāṃ­ta­re­ṇa vi­ro­dhā­t | dvāmyāṃ vya­va­sya­ti iti cet ta­yo­ra­pyā­kā­rāṃ­ta­ra­yo­rjñā­nā­da­bhe­do bhedo vā syāt PrP-GL 59,01i­tya­ni­vṛ­ttaḥ pa­rya­nu­yo­gaḥ — a­na­va­sthā ca ma­hī­ya­sī | ka­thaṃ­ci­dbhe­daḥ ka­thaṃ­ci­da­bhe­daḥ ka­thaṃ­ci­da­bhe­daḥ i­tyu­bha­ya­pa­kṣā­laṃ­ba­na­ma­pi ane- PrP-GL 59,02nai­vā­pā­staṃ pa­kṣa­dva­ya­ni­kṣi­pta­do­ṣā­nu­ṣaṃ­gā­t pa­kṣāṃ­ta­rā­'­saṃ­bha­vā­cce­ti so'pi na nyā­ya­ku­śa­laḥ pra­tī­tya­ti­laṃ­gha­nā­t | PrP-GL 59,03loke hi jñānasya sva­vya­va­sā­yi­na e­vā­rtha­vya­va­sā­yi­tve­na pratītiḥ siddhā | naceyaṃ mithyā bā­dha­kā­bhā­vā­t | PrP-GL 59,04svātmāni kri­yā­vi­ro­dho bādhaka iti cet kā pu­naḥ­kri­yā ? ki­mu­tpa­tti­rjñā­pti­rvā ? ya­dyu­tpa­ttiḥ sā svātmani viru- PrP-GL 59,05dhyatāṃ | na hi va­ya­ma­bhya­nu­jā­nī­ma­he jñā­na­mā­tmā­na­mu­tpā­da­ya­ti iti | PrP-GL 59,06naikaṃ sva­smā­tpra­jā­ya­tePrP-GL 59,07iti sa­maṃ­ta­bha­dra­svā­mi­bhi­ra­bhi­dhā­nā­t | atha jñāptiḥ kriyā sā svātmani viruddhā ta­dā­tma­nai­va jñānasya svakā- PrP-GL 59,08ra­ṇa­ka­lā­pā­du­tpā­dā­t | pra­kā­śā­tma­nai­va pra­kā­śa­sya pra­dī­pā­deḥ | na hi sva­kā­ra­ṇa­sā­mi­grī­taḥ pra­dī­pā­di­pra­kā­śaḥ samupa- PrP-GL 59,09jā­ya­mā­naḥ sva­pra­kā­śā­tma­nā no­tpā­dya­ta iti prā­tī­ti­kaṃ ta­tsva­rū­pa­pra­kā­śe­na pra­kā­śāṃ­ta­rā­pe­kṣā­pra­saṃ­gā­t | nacāyaṃ PrP-GL 59,10pra­dī­pā­dyā­lo­kaḥ ka­la­śā­di­jñā­naṃ sva­rū­pa­jñā­naṃ ca ca­kṣu­ṣo­ja­na­ya­taḥ sa­ha­kā­ri­tvaṃ nā­tma­sā­tku­ru­te yena sva­pra­kā­śa­ko PrP-GL 59,11na syāt | cakṣuṣaḥ sa­ha­kā­ri­tvaṃ hi pra­dī­pā­deḥ pra­kā­śa­tvaṃ tacca ka­la­śā­dā­vi­va svā­tma­nya­pi dī­pā­de­rvi­dya­ta eveti PrP-GL 59,12siddhā svātmani pra­kā­śa­na­kri­yā | ta­dva­dvi­jñā­na­syā­rtha­pra­kā­śa­na­mi­va sva­pra­kā­śa­na­ma­pya­vi­ru­ddha­ma­va­bu­dhya­tāṃ | etena "jñānaṃ PrP-GL 59,13na sva­pra­kā­śa­kaṃ­, a­rtha­pra­kā­śa­ka­tvā­di­tya­nu­mā­ma­mā­pa­staṃ pra­dī­pā­di­nā he­to­ra­ne­kāṃ­tā­t | pra­dī­pā­diḥ­–­u­pa­cā­rā­t PrP-GL 59,14pra­kā­śa­ko na pa­ra­mā­rtha­ta iti te­nā­vya­bhi­cā­re ca­kṣu­rā­de­ra­pi pa­ra­mā­rtha­to­'­rthā­'­pra­kā­śa­ka­tvā­t sā­dha­na­śū­nyo dṛṣṭāṃtaḥ PrP-GL 59,15jñā­na­syai­va pa­ra­mā­rtha­to­'­rtha­pra­kā­śa­tvo­pa­pa­tteḥ | tato "jñānaṃ sva­pra­kā­śa­kaṃ­, a­rtha­pra­kā­śa­ka­tvā­t yattu na sva­pra­kā­śa­kaṃ PrP-GL 59,16ta­nnā­rtha­pra­kā­śa­kaṃ dṛṣṭaṃ yathā ku­ḍyā­di­kaṃ | a­rtha­pra­kā­śa­kaṃ ca jñānaṃ ta­smā­tsva­pra­kā­śa­ka­mi­ti ke­va­la­vya­ti­re­kya­nu­mā­na PrP-GL 59,17ma­vi­nā­bhā­va­ni­ya­ma­ni­śca­ya­la­kṣa­ṇā­ddhe­to­ru­tpa­dya­mā­naṃ ni­ra­va­dya­me­ve­ti bu­dhyā­ma­he | ca­kṣu­rā­di­bhiḥ pa­ra­mā­rtha­to­'­rtha­pra­kā­śa- PrP-GL 59,18ka­tvā­si­ddhe­ste­na sā­dha­na­syā­ne­kāṃ­ti­ka­tā­nu­pa­pa­tteḥ | ku­ḍyā­de­ra­pi svā­vi­nā­bhā­vi­pa­dā­rthāṃ­ta­ra­pra­kā­śa­ka­tvā­ddhū­mā­di­va­t PrP-GL 59,19sā­dha­nā­vya­ti­re­ko dṛṣṭāṃta ityapi sa­mu­tsā­ri­ta­ma­ne­na ta­syā­pyu­pa­cā­rā­da­rtha­pra­kā­śa­ka­tva­si­ddheḥ anyathā ta­jja­ni­ta­vi- PrP-GL 59,20jñā­na­vai­ya­rthyā­pa­tteḥ | ya­tpu­rjñā­na­mā­tmā­na­mā­tma­nā jā­nā­tī­ti ka­rma­ka­ra­ṇā­kā­ra­dva­ya­pa­ri­ka­lpa­nā­yā­ma­na­va­sthā­di­do­ṣā PrP-GL 59,21nuṣaṃgo bādhakaṃ iti mataṃ tadapi na suṃ­da­ra­ta­raṃ ta­thā­pra­tī­ti­si­ddha­tvā­t | jā­tyaṃ­ta­ra­tvā­dā­kā­ra­va­to­rbhe­dā­bhe­daṃ pratyane- PrP-GL 59,22kāṃtāt | ka­rma­ka­ra­ṇā­kā­ra­yo­rjñā­nāṃ­t ka­thaṃ­ci­da­bhe­daḥ ka­thaṃ­ci­dbhe­daḥ iti nai­kāṃ­te­na bhe­dā­bhe­da­pa­kṣo­pa­kṣi­pta­do- PrP-GL 59,23ṣo­pa­ni­pā­taḥ syā­dvā­di­nāṃ saṃ­la­kṣya­te | naca ka­thaṃ­ci­di­tyaṃ­dha­pa­da­mā­traṃ jñā­nā­tma­nā ta­da­bhe­da­sya ka­thaṃ­ci­da­bhe­da­śa­bde- PrP-GL 59,24nā­bhi­dhā­nā­t | ka­rma­ka­ra­ṇā­tma­nā ca bheda iti ka­thaṃ­ci­dbhe­da­dhva­ni­nā da­rśi­ta­tvā­t | tathā ca jñā­nā­tma­nā tada- PrP-GL 59,25bheda iti jñā­na­bhe­dā­bhe­da­sta­to bhinnasya jñā­nā­tma­no­'­pra­tī­teḥ | ka­rma­ka­ra­ṇā­kā­ra­ta­yā ca bheda iti ka­rma­ka­ra­ṇā- PrP-GL 59,26kā­rā­ve­va bhedasya dra­vya­vya­ti­ri­kta­syā­kā­ra­syā­pra­tī­ya­mā­na­tvā­t iti | ye­nā­tma­nā jñānāt ka­rma­ka­ra­ṇā­kā­ra­yo­ra­bhe­do PrP-GL 59,27yena ca bhedastau jñā­nā­tki­ma­bhi­nnau bhinnau vā iti na pa­rya­nu­yo­ga­syā­va­kā­śo­'­sti ya­yā­'­na­va­sthā ma­hī­ya­sī saṃpra- PrP-GL 59,28sajyeta | naca bhi­nnā­bhyā­me­va ka­rma­ka­ra­ṇā­bhyāṃ bha­vi­ta­vya­mi­ti ni­ya­mo­'­sti ka­ra­ṇa­sya bhi­nna­ka­rtṛ­ka­syā­pi da­rśa­nā­t PrP-GL 59,29bhi­nna­ka­rtṛ­ka­ra­ṇa­va­t | yathaiva hi de­va­da­ttaḥ pa­ra­śu­nā chinatti kā­ṣṭa­mi­tya­tra de­va­da­ttā­tka­rtu­rbhi­nnaṃ pa­ra­śu­la­kṣa­ṇaṃ karaṇa- PrP-GL 59,30mu­pa­la­bhya­te | ta­thā­gni­rda­ha­ti da­ha­nā­tma­ne­tya­trā­gneḥ ka­rtu­rda­ha­nā­tma­la­kṣa­ṇaṃ ka­ra­ṇa­ma­bhi­nna­mu­pa­la­bhya­ta evaṃ da­ha­nā­tmā- PrP-GL 59,31pyu­ṣṇa­la­kṣa­ṇaḥ sa cā­gne­rgu­ṇi­no bhinna eveti na maṃtavyaṃ sarvathā ta­yo­rvi­ro­dhe gu­ṇa­gu­ṇī­bhā­va­vi­ro­dhā­t sahyaviṃ- PrP-GL 59,32dhyavat | guṇini guṇasya sa­ma­vā­yā­t ta­yo­sta­dbhā­va ityapi na satyaṃ sa­ma­vā­ya­sya ka­thaṃ­ci­da­vi­śva­gbhā­vā­t anyatya PrP-GL 59,33vi­cā­rā­sa­ha­tvā­t | sa­mi­tye­kī­bhā­ve­nā­vā­ya­na­ma­va­ga­ma­naṃ hi sa­ma­vā­yaḥ tacca sa­ma­vā­ya­naṃ karmasthaṃ sa­ma­ve­ya­mā­na­tvaṃ PrP-GL 59,34sa­ma­vā­yi­tā­dā­tmyaṃ pra­tī­ya­te­, kartṛsthaṃ punaḥ sa­ma­vā­ya­naṃ sa­ma­vā­ya­ka­tvaṃ pra­mā­tu­stā­dā­tmye­na sa­ma­vā­yi­no­rgrā­ha­ka­tvaṃ PrP-GL 59,35na cānyā ga­ti­ra­sti kriyāyāḥ ka­rtṛ­ka­rma­stha­ta­yai­va pra­ti­pā­da­nā­t tatra — PrP-GL 59,36karmasthā kriyā ka­rma­ṇo­'­na­nyā kartṛsthā ka­rtu­ra­na­nyāPrP-GL 59,37iti va­ca­nā­t | tato nā­bhi­nna­ka­rtṛ­kaṃ ka­ra­ṇa­ma­pra­si­ddhaṃ | nāpi karma tasyāpi bhi­nna­ka­rtṛ­ka­sye­vā­bhi­nna­ka­rtṛ- PrP-GL 59,38kasyāpi pratīteḥ | yathaiva hi kaṭaṃ ka­ro­tī­tya­tra ka­rtu­rbhi­nna ka­rmā­nu­ma­nya­te | tathā pradīpaḥ pra­kā­śa­ya­tyā­tmā­na­mi- PrP-GL 60,01tyatra ka­rtu­ra­bhi­nnaṃ karma saṃ­pra­tī­ya­ta eva | na hi pra­dī­pā­tmā pra­dī­pā­dbhi­nna eva pra­dī­pa­syā­pra­dī­pa­tva­pra­saṃ­gā­t gha­ṭa­va­t | PrP-GL 60,02pradīpe pra­dī­pā­tma­no­bhi­nna­syā­pi sa­ma­vā­yā­t pra­dī­pa­tva­si­ddhi­ri­ti­ce­t­, na a­pra­dī­pe­'­pi ghaṭādau ta­tsa­ma­vā­ya­pra­saṃ- PrP-GL 60,03gāt | pra­tyā­sa­tti­vi­śe­ṣā­tpra­dī­pā­tma­naḥ pradīpa eva sa­ma­vā­yo nā­nya­tre­ti cet ? sa pra­tyā­sa­tti­vi­śe­ṣo­'­tra ko'- PrP-GL 60,04nyatra ka­thaṃ­ci­ttā­dā­tmyā­t ? tataḥ pra­dī­pā­da­bhi­nna eva pra­dī­pā­tmā karmeti si­ddha­ma­bhi­nna­ka­rtṛ­kaṃ karma | tathā ca PrP-GL 60,05jñā­nā­tmā­tmā­na­mā­tma­nā jā­nā­tī­ti na svātmani jña­pti­la­kṣa­ṇā­yāḥ kriyāyā virodhaḥ siddhaḥ, yataḥ sva­vya­va­sā­yā- PrP-GL 60,06tmakaṃ jñānaṃ na syāt | PrP-GL 60,07syānmataṃ — a­rtha­jñā­naṃ jñā­nāṃ­ta­ra­ve­dyaṃ pra­me­ya­tvā­t gha­ṭā­di­va­di­tya­nu­mā­naṃ svā­rtha­vya­va­sā­yā­tma­ka­tva­pra­tī­te­rbā- PrP-GL 60,08dha­ka­mi­ti tadapi pha­lgu­prā­yaṃ ma­he­śva­rā­rtha­jñā­ne­na he­to­rvya­bhi­cā­rā­t | tasya jñā­nāṃ­ta­rā­ve­dya­tve­'­pi pra­me­ya­tvā­t | PrP-GL 60,09yadi pu­na­rī­śva­rā­rtha­jñā­na­ma­pi jñā­nāṃ­ta­ra­pra­tya­kṣaṃ­–­a­saṃ­ve­dya­tvā­t iti mi­ti­sta­dā ta­da­pya­rtha­jñā­na­jñā­na­mī­śva­ra­sya pratya- PrP-GL 60,10kṣa­ma­pra­tya­kṣaṃ vā ? yadi pratyakṣaṃ tadā svato jñā­nāṃ­ta­rā­dvā ? | sva­ta­śce­t pra­tha­ma­ma­pya­rtha­jñā­naṃ svataḥ pra­tya­kṣa­ma­stu PrP-GL 60,11kiṃ vi­jñā­nāṃ­ta­re­ṇa ? | yadi tu jñā­nāṃ­ta­rā­tpra­tya­kṣaṃ ta­da­pī­ṣya­te tadā tadapi jñā­nāṃ­ta­raṃ ki­mī­śva­ra­sya pra­tya­kṣa­ma­pra­tya­kṣaṃ PrP-GL 60,12veti sa eva pa­rya­nu­yo­go '­na­va­sthā­naṃ ca duḥśakyaṃ pa­ri­ha­rtuṃ | yadi pu­na­ra­pra­tya­kṣa­me­ve­śva­rā­rtha­jñā­na­jñā­naṃ ta­de­śva­ra­sya PrP-GL 60,13sa­rva­jña­tva­vi­ro­dhaḥ sva­jñā­na­syā­pra­tya­kṣa­tvā­t | ta­da­pra­tya­kṣa­tve ca pra­tha­mā­rtha­jñā­na­ma­pi na tena pratyakṣaṃ sva­ya­ma­pra­tya­kṣe­ṇa PrP-GL 60,14jñā­nāṃ­ta­re­ṇa ta­syā­rtha­jñā­na­sya sā­kṣā­tka­ra­ṇa­vi­ro­dhā­t | ka­tha­ma­nya­thā ā­tmāṃ­ta­ra­jñā­ne­nā­pi ka­sya­ci­tsā­kṣā­tka­ra­ṇaṃ PrP-GL 60,15na syāt | tathā cā­nī­śva­ra­syā­pi sa­ka­la­sya prāṇinaḥ sva­ya­ma­pra­tya­kṣe­ṇā­pī­śva­ra­jñā­ne­na sa­rva­vi­ṣa­ye­ṇa sa­rvā­rtha­sā­kṣā­tka- PrP-GL 60,16raṇaṃ saṃ­ga­cche­ta tataḥ sarvasya sa­rvā­rtha­ve­di­tvā­si­ddheḥ­–­ī­śva­rā­nī­śva­ra­vi­bhā­gā­bhā­vo bhūyate | yadā cā­rtha­jñā­na­ma­pi prathama PrP-GL 60,17mī­śva­ra­syā­pra­tya­kṣa­me­va ka­kṣī­kri­ya­te tadā tenāpi sva­ya­ma­pra­tya­kṣe­ṇa ma­he­śva­ra­sya sa­ka­lo­'­rthaḥ pratyakṣaṃ kathaṃ sa­ma­rthye­ta PrP-GL 60,18tena sa­ka­la­prā­ṇi­ga­ṇa­sya sa­rvā­rtha­sā­kṣā­tka­ra­ṇa­pra­saṃ­ga­sya ta­da­va­stha­tvā­t | ta­da­ne­na vādinā ma­he­śva­ra­syā­pi kiṃcijjña- PrP-GL 60,19tvaṃ sarvasya vā sa­rva­jña­tva­ma­nu­jñā­ta­vyaṃ nyā­ya­va­lā­yā­ta­tvā­t | ta­thā­bhya­nu­jñā­ne vā nai­yā­yi­ka­sya nai­yā­yi­ka­tva- PrP-GL 60,20virodhaḥ kenāsya vāryeta | yadi pu­na­rī­śva­ra­sya jñānaṃ sa­ka­lā­rtha­va­dā­tmā­na­ma­pi sā­kṣā­tku­ru­te ni­tyai­ka­rū­pa­tva­t­, PrP-GL 60,21kra­ma­bhā­vya­ne­kā­ni­tya­jñā­no­pa­ga­me ma­he­śva­ra­sya sa­kṛ­tsa­rvā­rtha­sā­kṣā­tka­ra­ṇa­vi­dhā­nā­t sa­rva­jña­tvā­vya­va­sthi­te­ri­ti mataṃ PrP-GL 60,22tadā ka­tha­ma­ne­nai­vā­nai­kāṃ­ti­ko heturna syāt | syā­nma­ti­re­ṣā yu­ṣmā­ka­ma­sma­dā­di­jñā­nā­pe­kṣa­yā­rtha­jñā­na­sya jñā­nāṃ­ta­ra­ve­dya­tvaṃ PrP-GL 60,23pra­me­ya­tve­na hetunā sādhyate tato ne­śva­ra­jñā­ne­na vya­bhi­cā­raḥ ta­syā­sma­dā­di­jñā­nā­dvi­śi­ṣṭa­tvā­t | na hi viśiṣṭe dṛṣṭaṃ dharma- PrP-GL 60,24ma­vi­śi­ṣṭe­'­pi gha­ṭa­ya­n pre­kṣā­va­ttāṃ labhate iti sāpi na pa­rī­kṣā­sa­hā jñā­nāṃ­ta­ra­syā­pi pra­jñā­ne­na ve­dya­tve­'­na­va­sthā- PrP-GL 60,25nu­ṣaṃ­gā­t | tasya jñā­nāṃ­ta­re­ṇa vedyatve tenaiva he­to­rvya­bhi­cā­raḥ | na ca ta­da­pra­me­ya­me­va sa­rva­sye­ti vaktuṃ śakyaṃ PrP-GL 60,26pra­ti­pa­ttuḥ pra­mā­ṇa­va­lā­tta­dvya­va­sthā­na­vi­ro­dhā­t | sa­rva­jña­jñā­ne­nā­pi ta­syā­pra­me­ya­tve sa­rva­jña­sya sa­rva­jña­tā­vyā­ghā­tā­t | PrP-GL 60,27ta­to­'­sma­dā­di­jñā­nā­pe­kṣa­yā­pi na jñānaṃ jñā­nāṃ­ta­ra­pra­tya­kṣaṃ pra­me­ya­tvā­ddhe­toḥ sā­dha­yi­tuṃ śakyaṃ, jñānasya svā­rtha­vya­va­sā- PrP-GL 60,28yātmanaḥ pra­tya­kṣa­si­ddha­tvā­cca | pra­tya­kṣa­ba­dhi­ta­pa­kṣa­ta­yā hetoḥ kā­lā­tya­yā­pa­di­ṣṭa­tva­pra­saṃ­gā­cca | e­te­nā­rtha­jñā­ne­na PrP-GL 60,29jñā­nāṃ­ta­ra­ve­dye sādhye kā­la­tra­ya­tri­lo­ka­va­rti­pu­ru­ṣa­pa­ri­ṣa­tsaṃ­pra­yu­kta­sa­ka­la­he­tu­ni­ka­ra­sya kā­lā­tya­yā­pa­di­ṣṭa­tvaṃ vyakhyātaṃ | PrP-GL 60,30ta­da­ne­na ya­du­kta­me­kā­tma­sa­ma­ve­tā­naṃ­ta­ra­vi­jñā­na­grā­hya­ma­rtha­jñā­na­mi­ti ta­tsa­mu­tsā­ri­taṃ | PrP-GL 60,31yo­'­pyā­ha na svā­rtha­vya­va­sā­yā­tma­kaṃ jñānaṃ pa­ro­kṣa­tvā­t a­rtha­syai­va pra­tya­kṣa­tvā­t | a­pra­tya­kṣā no buddhiḥ PrP-GL 60,32pra­tya­kṣo­'­rthaḥ | sa hi ba­hi­rde­śa­saṃ­ba­ddhaḥ pra­tya­kṣa­ma­nu­bhū­ya­te | jñāte tvarthe a­nu­mā­nā­da­va­ga­ccha­ti bu­ddhi­ri­ti sā­va­ra­bhā­ṣye PrP-GL 60,33śra­va­ṇā­t | tathā jñā­na­syā­rtha­va­t pra­tya­kṣa­tve ka­rma­tva­pra­saṃ­gā­t jñā­nāṃ­ta­ra­sya ka­ra­ṇa­syā­va­śyaṃ pa­ri­ka­lpa­nī­ya­tvā­t | PrP-GL 60,34tasya cā­pra­tya­kṣa­tve prathame ko­'­pa­ri­to­ṣaḥ ? | pra­tya­kṣa­tve tasyāpi pū­rva­va­tka­rma­tā­pa­tteḥ ka­ra­ṇā­tma­no­'­nya­vi­jñā­na­sya PrP-GL 60,35pa­ri­ka­lpa­nā­yā­ma­na­va­sthā­yā du­rni­vā­ra­tvā­t | ta­thai­ka­sya jñānasya ka­rma­ka­ra­ṇa­dva­yā­kā­ra­pra­tī­ti­vi­ro­dhā­cca na jñānaṃ PrP-GL 60,36pratyakṣaṃ pa­rī­kṣa­kai­ra­nu­maṃ­ta­vya­mi­ti so'pi na ya­thā­rtha­mī­māṃ­sa­ka­tā­ma­nu­sa­rtu­mu­tsa­ha­te jñā­na­syā­pra­tya­kṣa­tve sa­rvā­rtha­sya PrP-GL 60,37pra­tya­kṣa­tva­vi­ro­dhā­t | saṃ­tā­nāṃ­ta­ra­jñā­ne­nā­pi sa­rva­syā­rtha­sya pra­tya­kṣa­tva­pra­saṃ­gā­t | tathā ca na ka­sya­ci­tka­dā­ci­da­rtha- PrP-GL 60,38pratyakṣaḥ syāt | PrP-GL 61,01syā­dā­kū­taṃ bhavatāṃ ya­syā­tma­no­'­rthe pa­ri­cchi­ttiḥ pra­du­rbha­va­ti tasya jñānena so'rthaḥ pra­tī­ya­te na sarvasya PrP-GL 61,02jñānena sa­rvo­'­rtha pratyakṣaḥ sarvasya pramātuḥ sa­rva­trā­rthe pa­ri­cchi­tte­ra­saṃ­bha­vā­t iti tadapi sva­gṛ­ha­mā­nyaṃ mīmāṃsa- PrP-GL 61,03kānāṃ kva­ci­da­rtha­pa­ri­cchi­tteḥ pra­tya­kṣa­tvā­pra­tya­kṣa­tva­vi­ka­lpā­na­ti­kra­mā­t | sā hi na tā­va­tpra­tya­kṣā jñā­na­dha­rma­ka­tvā­t | PrP-GL 61,04ka­rma­tve­nā­pra­tī­ti­śca ka­ra­ṇa­jñā­na­va­t | tasyāḥ ka­rma­tve­nā­pra­tī­tā­va­pi kri­yā­tve­na pratīteḥ | pra­tya­kṣa­tve karaṇa PrP-GL 61,05jñānasya ka­rma­tve­nā­pra­tī­ya­mā­na­syā­pi ka­ra­ṇa­tve­na pra­tī­ya­mā­na­tvā­t | pra­tya­kṣa­tva­ma­stu ka­ra­ṇa­tve­na pra­tī­ya­mā­naṃ karaṇa- PrP-GL 61,06jñānaṃ ka­ra­ṇa­me­va syāt | na pratyakṣaṃ ka­rma­la­kṣa­ṇa­mi­ti cet tarhi pa­dā­rtha­pa­ri­cchi­tti­ra­pi kri­yā­tve­na pra­ti­bhā­sa­mā­nā PrP-GL 61,07kriyeva syāt na pratyakṣā ka­rma­tvā­bhā­dā­di­ti pra­ti­pa­tta­vyaṃ | yadi pu­na­ra­rtha­dha­rma­tvā­da­rtha­pa­ri­cchi­tteḥ pra­tya­kṣa­te­ṣya­te PrP-GL 61,08tadā sā­rtha­prā­ka­ṭya­mu­cya­te | na cai­ta­da­rtha­gra­ha­ṇa­vi­jñā­na­sya prā­ka­ṭyā­bhā­ve gha­ṭā­ma­ṭa­ti a­ti­pra­saṃ­gā­t | na hya­pra­ka­ṭe PrP-GL 61,09'­rtha­jñā­ne saṃ­tā­nāṃ­ta­ra­va­rti­ni­ka­ra­sya ci­da­rtha­sya prākaṭyaṃ ghaṭate pra­mā­tu­rā­tma­naḥ svayaṃ pra­kā­śa­mā­na­sya pra­tya­kṣa­syā­rtha PrP-GL 61,10pa­ri­cche­da­ka­sya prā­kā­ṭyā­da­rthe prākaṭyaṃ pa­ri­cchi­tti­la­kṣa­ṇaṃ saṃ­la­kṣya­te | pa­ri­cchi­tteḥ pa­ri­cche­da­ka­sva­rū­pā­yāḥ kartṛstha- PrP-GL 61,11yāḥ kriyāyā ka­rtṛ­dha­rma­tvā­du­pa­cā­rā­da­rtha­dha­rma­tva­va­ca­nā­t pa­ri­cchi­dya­mā­na­tā­rū­pā­yāḥ pa­ri­cchi­tteḥ ka­rma­sthā­yāḥ PrP-GL 61,12kriyāyā eva pa­ra­mā­rtha­to­'­rtha­dha­rma­tva­si­ddheḥ | ka­ra­ṇa­jñā­na­dha­rma­tā­nu­cchi­tte­rne­ṣya­te eva cakṣuṣā rūpaṃ paśyati PrP-GL 61,13de­va­da­tta ityatra cakṣuṣaḥ prā­ka­ṭyā­bhā­ve­'­pi a­rtha­prā­ka­ṭyaṃ su­gha­ṭa­me­va lo­ke­'­tīṃ­dri­ya­syā­pi ka­ra­ṇa­tva­si­ddheḥ iti PrP-GL 61,14kecit sa­ma­bhya­maṃ­sa­ta mī­māṃ­sa­kāḥ te­'­pyaṃ­dha­sa­rpa­vi­la­pra­ve­śa­nyā­ye­na syā­dvā­di­ma­ta­me­vā­nu­pra­vi­śaṃ­ti­, syā­dvā­di­bhi­ra­pi PrP-GL 61,15svā­rtha­pa­ri­cche­da­ka­sya pra­tya­kṣa­syā­tma­naḥ ka­rtṛ­sā­dha­na­jñā­na­śa­bde­nā­bhi­dhā­nā­t | svā­rtha­jñā­na­pa­ri­ṇa­ta­syā­tma­na eva PrP-GL 61,16sva­taṃ­tra­sya jñā­na­tvo­pa­pa­tteḥ­, sa hi jā­nā­tī­ti jñā­na­mi­ti vya­pa­di­śya­te | ta­ddha­rma­stu pa­ri­cchi­ttiḥ pha­la­jñā­naṃ kathaṃci- PrP-GL 61,17tpra­mā­ṇā­dbhi­nna­ma­bhi­dhī­ya­te | yattu pa­ro­kṣa­ma­tīṃ­dri­ya­ta­yā ka­ra­ṇa­jñā­naṃ pa­rai­ru­ktaṃ tadapi syā­dvā­di­bhi­rbhā­veṃ­dri­ya­ta­yā PrP-GL 61,18ka­ra­ṇa­mu­pa­pa­yo­ga­la­kṣa­ṇaṃ procyate "­la­bdhyu­pa­yo­gau bhā­veṃ­dri­yaṃ­" iti va­ca­nā­t | ta­trā­rtha­gra­ha­ṇa­śa­kti­rla­bdhiḥ | PrP-GL 61,19a­rtha­gra­ha­ṇa­vyā­pā­ra u­pa­yo­gaḥ iti vyā­khyā­nā­t kevalaṃ tasya ka­thaṃ­ci­dā­tma­noṃ­'­na­rthāṃ­ta­ra­bhā­vā­dā­tma­ta­yā pratyakṣa- PrP-GL 61,20tvo­pa­pa­tteḥ a­pra­tya­kṣa­tai­kāṃ­to ni­ra­sya­te iti prā­tī­ti­kaṃ pa­rī­kṣa­kai­ra­nu­maṃ­tā­vyaṃ | ye tu manyaṃte nātmā pratyakṣaḥ karma- PrP-GL 61,21tve­nā­pra­tī­ya­mā­na­tvā­t ka­ra­ṇa­jñā­na­va­di­ti teṣāṃ pha­la­jñā­na­he­to­rvya­bhi­cā­raḥ ka­rma­tve­nā­pra­tī­ya­mā­na­syā­pi pha­la­jñā­na­sya PrP-GL 61,22prā­bhā­ka­raiḥ pra­tya­kṣa­tva­va­ca­nā­t | tasya kri­yā­tve­na pra­ti­bhā­sa­mā­nā­t pra­tya­kṣa­tve pra­mā­tu­ra­pyā­tma­naḥ ka­rtṛ­tve­na prati PrP-GL 61,23bhā­sa­mā­na­tvā­t pra­tya­kṣa­tva­ma­stu | tacca pha­la­jñā­naṃ­–­ā­tma­no­'­rthāṃ­ta­ra­bhū­ta­ma­na­rthāṃ­ta­ra­bhū­ta­mu­bha­yaṃ vā ? na tāvatsa PrP-GL 61,24va­rthā­rthāṃ­ta­ra­bhū­ta­ma­na­rthāṃ­ta­ra­bhū­taṃ vā ma­tāṃ­ta­ra­pra­ve­śā­nu­ṣaṃ­gā­t | nā­pyu­bha­yaṃ pa­kṣa­dva­ya­ni­ga­di­ta­dū­ṣa­ṇā­nu­ṣa­kte | kathaṃ- PrP-GL 61,25ci­da­na­rthāṃ­ta­ra­tve tu pha­la­jñā­nā­dā­tma­naḥ ka­thaṃ­ci­pra­tya­kṣa­tva­ma­ni­vā­ryaṃ pra­tya­kṣā­da­bhi­nna­sya ka­thaṃ­ci­da­pra­tya­kṣa­tvai­kāṃ­ta­vi­ro- PrP-GL 61,26dhāt | e­te­nā­pra­tya­kṣa e­vā­tme­ti pra­bhā­ka­ra­ma­ta­ma­pā­staṃ | yasya tu ka­ra­ṇa­jñā­na­va­tpha­la­jñā­na­ma­pi parokṣaṃ puruṣaḥ pratyakṣa PrP-GL 61,27iti mataṃ tasyāpi pu­ru­ṣā­tpra­tya­kṣā­t ka­thaṃ­ci­da­bhi­nna­sya pha­la­jñā­na­sya ka­ra­ṇa­jñā­na­sya ca pra­tya­kṣa­tā­pa­ttiḥ ka­thaṃ­ci­tka- PrP-GL 61,28tha­ma­pa­kri­ya­te ? tato na bha­ṭṭa­ma­ta­ma­pi vi­cā­ra­ṇāṃ prāṃcati iti sva­vyā­va­sā­yā­tma­kaṃ sa­mya­gjñā­naṃ­, a­rtha­pa­ri­cchi­tti­ni- PrP-GL 61,29mi­tta­tvā­t ā­tma­va­di­ti vya­va­ti­ṣṭa­te | ne­trā­lo­kā­di­bhi­rvya­bhi­cā­raḥ sā­dha­na­sye­ti na maṃtavyaṃ te­ṣā­mu­pa­cā­ra­to­'­rtha PrP-GL 61,30pa­ri­cchi­tti­ni­mi­tta­tva­va­ca­nā­t­, pa­ra­mā­rtha­taḥ pramātuḥ pra­mā­ṇa­sya ca ta­nni­mi­tta­tva­gha­ṭa­nā­t | PrP-GL 61,31a­trā­pa­raḥ ka­pi­la­ma­tā­nu­sā­rī prā­ha­–­na sa­mya­gjñā­naṃ sva­vya­va­sā­yā­tma­kaṃ­, a­ce­ta­na­tvā­t gha­ṭā­di­va­na­t na tacceta PrP-GL 61,32na­ma­ni­tya­tvā­t | ta­dva­da­ni­tyaṃ co­tpa­tti­ni­mi­tta­tvā­t vi­dyu­dā­di­va­t | yattu sva­saṃ­ve­dyaṃ ta­cce­ta­naṃ ni­tya­ma­nu­tpa­tti­dha­rma­kaṃ PrP-GL 61,33ca siddhaṃ yathā pu­ru­ṣa­ta­ttva­mi­ti so'pi na nyā­ya­ve­dī vya­bhi­cā­ri­sā­dha­nā­bhi­dhā­nā­t | u­tpa­tti­ma­ttvaṃ hi tāvada- PrP-GL 61,34nityatāṃ vya­bhi­ca­ra­ti ni­rvā­ṇa­syā­naṃ­ta­syā­pyu­tpa­tti­ma­ttvā­t | ta­thai­vā­ni­tya­tva­ma­ce­ta­na­tvaṃ vya­bhi­ca­ra­ti pu­ru­ṣa­bho­ga­sya PrP-GL 61,35kā­dā­ci­tka­tva­sya bu­ddhya­dhya­va­si­tā­rthā­pe­kṣa­sya ce­ta­na­tve­'­pya­ni­tya­tva­sa­ma­rtha­nā­t | a­ce­ta­na­tvaṃ tu sa­mya­gjñā­na­syā­śu­ddha­me­va PrP-GL 61,36ta­smā­da­ce­ta­nā­dvi­ve­ka­khyā­ti­vi­ro­dhā­t | ce­ta­na­saṃ­sa­rgā­cce­ta­naṃ jñā­na­mi­tya­pi vārtaṃ śā­rī­rā­de­ra­pi ce­ta­na­tva­saṃ­gā­t | PrP-GL 61,37jñānasya ce­ta­na­saṃ­sa­rgo viśiṣṭa iti cet sa ko'nyaḥ ka­thaṃ­ci­ttā­dā­tmyā­t | ta­ta­śce­ta­nā­tma­ka­me­va jñā­na­ma­nu­maṃ­ta­vya- PrP-GL 61,38mi­tya­ce­ta­na­ma­si­ddhaṃ | PrP-GL 62,01ya­da­pya­bhya­dhā­yi sāṃ­khyaiḥ­–­jñā­na­ma­ce­taṃ pra­dhā­na­pa­ri­ṇā­ma­tvā­t ma­hā­bhū­ta­va­di­ti tadapi na śreyaḥ pakṣasya svasaṃ- PrP-GL 62,02ve­da­na­pra­tya­kṣa­bā­dhi­ta­tvā­t | pra­ti­vā­di­naḥ kā­lā­tya­yā­pa­di­ṣṭa­tvā­cca sā­dha­na­sya | ta­thā­nu­mā­na­bā­dhi­taḥ pakṣaḥ PrP-GL 62,03paraṃ prati cetanaṃ jñānaṃ sva­saṃ­ve­dya­tvā­t pu­ru­ṣa­va­t | yattu na cetanaṃ na ta­tsva­saṃ­ve­dyaṃ yathā ka­la­śā­dī­ti vyati- PrP-GL 62,04re­ka­ni­śca­yā­t ne­da­ma­nu­mā­na­ma­ga­ma­kaṃ | jñānasya sva­saṃ­ve­dya­tva­ma­si­ddhaṃ ? iti cenna ta­syā­sva­saṃ­ve­dya­tve a­rtha­saṃ­ve­da­na­vi- PrP-GL 62,05ro­dhā­di­tyu­kta­prā­yaṃ | etena na sva­saṃ­ve­dyaṃ vijñānaṃ kā­yā­kā­ra­pa­ri­ṇa­ta­bhū­ta­pa­ri­ṇā­ma­tvā­t pi­ttā­di­va­di­ti vadaṃścā- PrP-GL 62,06rvākaḥ pra­ti­kṣi­ptaḥ | na cedaṃ sādhanaṃ siddhaṃ bhū­ta­vi­śe­ṣa­pa­ri­ṇā­ma­tvā­si­ddheḥ saṃ­ve­da­na­sya bā­hyeṃ­dri­ya­pra­tya­kṣa­tva­pra­saṃ­gā­t PrP-GL 62,07gaṃ­dhā­di­va­t | sū­kṣma­bhū­ta­vi­śe­ṣa­pa­ri­ṇā­ma­tvā­t na bā­hyeṃ­dri­pa­pra­tya­kṣaṃ jñā­na­mi­ti cet sa tarhi sū­kṣma­vi­śe­ṣaḥ PrP-GL 62,08spa­rśā­di­bhiḥ pa­ri­va­rji­taḥ sva­ya­ma­spa­rśā­di­mā­n saṃ­ve­da­no­pā­dā­na­he­tuḥ sarvadā bā­hyeṃ­dri­yā­vi­ṣa­yaḥ ka­tha­mā­tmai­va nāmāṃ- PrP-GL 62,09tareṇa ni­ga­di­to na bhavet | tasya ta­to­'­nya­tve bhū­ta­ca­tu­ṣṭa­ya­vi­la­kṣa­ṇa­tvā­t ta­ttvāṃ­ta­rā­pa­tti­ra­dṛ­ṣṭa­pa­ri­ka­lpa­nā ca PrP-GL 62,10pra­sa­jye­ta ta­thā­tma­naḥ pra­mā­ṇa­si­ddha­tvā­t ta­tpa­ri­ṇā­ma­syai­va jñānasya gha­ṭa­nā­t | tata idaṃ vya­va­ti­ṣṭa­te sva­vya­va­sā- PrP-GL 62,11yātmakaṃ sa­mya­gjñā­naṃ ce­ta­nā­tma­pa­ri­ṇā­ma­tve sa­tya­rtha­pa­ri­cche­da­ka­tvā­t yattu na sva­vya­va­sā­yā­tma­kaṃ na tattathā yathā PrP-GL 62,12ghaṭaḥ tathā ca sa­mya­gjñā­naṃ ta­smā­tsva­vya­va­sā­yā­tma­kaṃ iti sa­mya­gjñā­na­la­kṣa­ṇaṃ pra­mā­ṇa­si­ddhaṃ | PrP-GL 62,13nanu pra­mā­ṇa­ta­ttva­sya pra­me­ya­ta­ttva­va­du­pa­plu­ta­tvā­t na tattvataḥ kiṃ­ci­tpra­mā­ṇaṃ saṃ­bha­va­ti iti kasya la­kṣa­ṇa­ma­bhi- PrP-GL 62,14dhīyate la­kṣyā­nu­vā­da­pū­rva­ka­tvā­lla­kṣa­ṇā­bhi­dhā­na­sya | prasiddhaṃ la­kṣya­ma­nū­dya lakṣaṇaṃ vi­dhī­ya­ta iti la­kṣya­la­kṣa­ṇa­bhā­va­vā­di- PrP-GL 62,15bhi­ra­bhyu­pa­ga­mā­t iti ke­ci­da­maṃ­sa­ta teṣāṃ ta­ttvo­pa­pla­va­mā­tra­mi­ṣṭaṃ sā­dha­yi­tuṃ tadā sā­dha­na­ma­bhyu­pa­gaṃ­ta­vyaṃ | tacca pramā- PrP-GL 62,16ṇameva bhavati tathā ce­da­ma­bhi­dhī­ya­te­–­ta­ttvo­pa­pla­va­vā­di­no­'­pya­sti pra­mā­ṇaṃ­, i­ṣṭa­sā­dha­nā­nya­thā­nu­pa­pa­tteḥ | pramāṇā- PrP-GL 62,17bhā­ve­'­pī­ṣṭa­si­ddhau sarvaṃ sarvasya yatheṣṭaṃ siddhyet i­tya­nu­pa­plu­ta­ta­ttva­si­ddhi­ra­pi kiṃ na syāt sarvathā vi­śe­ṣā­bhā­vā­t | PrP-GL 62,18syā­dā­kū­taṃ na sveṣṭaṃ vi­dhi­prā­dhā­nye­na sādhyate yena ta­ttvo­pa­pla­vaṃ sā­dha­ya­taḥ pra­mā­ṇa­si­ddhiḥ pra­sa­jye­ta | kiṃ PrP-GL 62,19tarhi ? pa­rā­bhyu­pa­ga­ta­pra­mā­ṇā­di­ta­ttva­ni­rā­ka­ra­ṇa­sā­ma­rthyā­t pa­rī­kṣa­ka­ja­na­ya­ta­sta­ttvo­pa­pla­va­ma­nu­sa­ra­ti ga­tyaṃ­ta­rā­bhā­vā­t | PrP-GL 62,20tathāhi — pra­mā­ṇa­tvaṃ kasya ci­tki­ma­du­ṣṭa­kā­ra­ṇa­ja­nya­tve­na bā­dhā­ra­hi­ta­tve­na vā pra­vṛ­tti­sā­ma­rthye­na vā a­rtha­kri­yā- PrP-GL 62,21prā­pti­ni­mi­tta­tve­na vā vya­va­ti­ṣṭa­te ? na tā­va­da­du­ṣṭa­ja­nya­tve­na tasya pra­tya­kṣa­to gṛ­hī­tu­ma­śa­kteḥ ka­ra­ṇa­ku­śa­lā­de­ra­pi PrP-GL 62,22pra­mā­ṇa­kā­ra­ṇa­tvā­t | tasya cā­tīṃ­dri­ya­tvo­pa­ga­mā­t | na cā­nu­mā­na­ma­du­ṣṭaṃ kā­ra­ṇa­mu­nne­tuṃ samarthaṃ ta­da­vi­nā­bhā­vi­liṃ- PrP-GL 62,23gā­bhā­vā­t | sa­tya­jñā­naṃ liṃ­ga­mi­ti cet na pa­ra­spa­rā­śra­ya­ṇā­t | sati jñānasya satyatve ta­tkā­ra­ṇa­syā­du­ṣṭa­tva- PrP-GL 62,24ni­śca­yā­t | ta­smi­nsa­ti jñānasya sa­tya­tva­si­ddheḥ | yadi pu­na­rbā­dhā­ra­hi­ta­tve­na saṃ­ve­da­na­sya prāmāṇyaṃ sādhyate PrP-GL 62,25tadā kiṃ ka­dā­ci­tkva­ci­dbā­dha­kā­nu­tpa­ttyā ta­tsi­ddhi­rā­ho­svi­t sarvatra sarvadā sarvasya pra­ti­pa­ttu­rbā­dha­kā­nu­tpa- PrP-GL 62,26tteriti pa­kṣa­dva­ya­ma­va­ta­ra­ti | pra­tha­ma­pa­kṣe ma­rī­ci­kā­ca­kre sa­li­la­saṃ­ve­da­na­ma­pi pra­mā­ṇa­ma­sa­jya­te dū­ra­sthi­ta­sya ta- PrP-GL 62,27tsaṃ­ve­da­na­kā­le kasya ci­tpra­ti­pa­ttu­rbā­dha­kā­nu­tpa­tteḥ | dvi­tī­ya­pa­kṣe tu sa­ka­la­de­śa­kā­la­pu­ru­ṣā­ṇāṃ bo­dha­kā­nu­tpa­ttiḥ­ —PrP-GL 62,28ka­tha­ma­sa­rva­vi­do­'­va­bo­ddhuṃ śakyeta ta­tta­tpra­ti­pa­ttuḥ sa­rva­ve­di­tva­pra­saṃ­gā­t | yadi punaḥ pra­vṛ­tti­sā­ma­rthye­na jñānasya PrP-GL 62,29prā­mā­ṇya­mu­nnī­ya­te tadā pra­mā­ṇe­nā­rtha­mu­pa­la­bdha­va­ta­sta­da­rthe pra­vṛ­tti­rya­dī­ṣya­te ta­dde­śo­pa­sa­rpa­ṇa­la­kṣa­ṇā tasyāḥ PrP-GL 62,30sāmarthyaṃ ca pha­le­nā­bhi­saṃ­baṃ­dhaḥ sa­jā­tī­ya­jñā­no­tpa­tti­rvā ta­de­ta­rā­śra­ya­do­ṣo du­ru­tta­raḥ syāt | sati saṃ­ve­da­na­pra­mā- PrP-GL 62,31ṇa­tva­ni­śca­ye te­nā­rtha­pra­ti­pa­ttau pravṛtteḥ | ta­tsā­ma­rthya­sya ca gha­ṭa­nā­t pra­vṛ­tti­sā­ma­rthya­sya niścaye ca te­nā­rtha­saṃ­ve- PrP-GL 62,32danasya pra­mā­ṇa­tva­ni­rṇī­teḥ pra­kā­rāṃ­ta­rā­saṃ­bha­vā­t | a­thā­rtha­kri­yā­ni­mi­tta­tve­na saṃ­ve­da­naṃ pra­mā­ṇa­tā­mā­skaṃ­da­ti tadā PrP-GL 62,33ku­ta­sta­sya ta­nni­śca­yaḥ syāt ? | pra­ti­pa­ttu­ra­rtha­kri­yā­jñā­nā­di­ti cet ku­ta­sta­sya pra­mā­ṇa­tva­si­ddhiḥ ? | pa­ra­mā­rtha- PrP-GL 62,34kri­yā­jñā­nāṃ­ta­rā­cce­t ka­tha­ma­na­va­sthā na bhavet | a­thā­dya­saṃ­ve­da­nā­de­vā­rtha­kri­yā­jñā­na­sya māṇyaṃ manyate tadā PrP-GL 62,35pa­ra­spa­rā­śra­ya­do­ṣaḥ | sa­tya­rtha­kri­yā­jñā­na­sya pra­mā­ṇa­tva­ni­śca­ye ta­dba­lā­dā­dya­saṃ­ve­da­na­syā­rtha­kri­yā­prā­pti­ni­mi­tta­tve­na PrP-GL 62,36prā­mā­ṇya­ni­śca­ya­sta­tprā­mā­ṇya­ni­śca­yā­cca a­rtha­kri­yā­saṃ­ve­da­na­sya pra­mā­ṇa­tā­si­ddhiḥ kā­ra­ṇāṃ­ta­rā­bhā­vā­t | tato na PrP-GL 62,37pra­mā­ṇa­tvaṃ vi­cā­rya­mā­ṇaṃ vā vya­va­ti­ṣṭha­te ta­da­va­sthā­nā­bhā­ve ca na pra­me­ya­tva­si­ddhiḥ iti ta­de­ta­tsa­ka­laṃ pra­lā­pa­mā­traṃ PrP-GL 62,38pa­rā­bhi­ma­ta­pra­mā­ṇa­ta­ttva­ni­rā­ka­ra­ṇa­sya sva­ya­mi­ṣṭa­sya pra­mā­ṇa­maṃ­ta­re­ṇa si­ddhya­yo­gā­t tasya sva­ya­mi­ṣṭa­tve sā­dha­nā­nu­pa­pa­tte PrP-GL 62,39pa­ra­pa­rya­nu­yo­ga­mā­tra­sya ka­ra­ṇā­da­do­ṣo­'­yaṃ | PrP-GL 63,01 pa­ra­pa­rya­nu­yo­ga­pa­rā­ṇi hi bṛ­ha­spa­teḥ sūtrāṇi PrP-GL 63,02iti va­ca­nā­t sarvatra svā­taṃ­tryā­bhā­vā­di­tye­ta­da­pi ya­tkiṃ­ca­na bhā­ṣa­ṇa­me­va | ki­ma­du­ṣṭa­kā­ra­ṇa­ja­nya­tve­na prā- PrP-GL 63,03māṇyaṃ sādhyate bā­dhā­ra­hi­ta­tve­ne­ve­tyā­di pakṣāṇāṃ kva­ci­nni­rṇa­yā­bhā­ve saṃ­de­hā­bhā­vā­t pa­ra­pa­rya­nu­yo­gā­yo­gā­t | PrP-GL 63,04syā­dā­kū­taṃ pa­rā­bhyu­pa­ga­mā­t ta­nni­śca­ya­si­ddheḥ saṃ­śa­yo­tpa­tte­ryu­ktaḥ praśnaḥ, ta­thā­hi­–­mī­māṃ­sa­kā­bhyu­pa­ga­mā­t PrP-GL 63,05tā­va­da­du­ṣṭa­kā­ra­ṇa­ja­nya­tvaṃ bā­dhā­va­rji­ta­tvaṃ ca nirṇītaṃ ni­ści­ta­tvā­pū­rvā­rtha­tva­lo­ka­sa­mma­ta­tva­va­t | taduktaṃ — PrP-GL 63,06ta­trā­pū­rvā­rtha­vi­jñā­naṃ niścitaṃ bā­dha­va­va­rji­taṃ | PrP-GL 63,07a­du­ṣṭa­kā­ra­ṇā­ra­bdhaṃ pramāṇaṃ lo­ka­sa­mma­taṃ || 1 || itiPrP-GL 63,08tathā pra­vṛ­tti­sā­ma­rthya­ma­pi nai­yā­yi­kā­bhyu­pa­ga­mā­nni­rṇī­taṃ­ —PrP-GL 63,09pra­mā­ṇa­to­'­rtha­pra­ti­pa­ttau pra­vṛ­tti­sā­ma­rthyā­da­rtha­va­tpra­mā­ṇaṃPrP-GL 63,10iti va­ca­nā­t | ta­thā­rtha­kri­yā­prā­pti­ni­mi­tta­tva­ma­vi­saṃ­vā­di­tva­la­kṣa­ṇaṃ sau­ga­tā­bhyu­pa­ga­mā­nni­rṇī­ta­me­va pramāṇa- PrP-GL 63,11ma­vi­saṃ­vā­di­jñā­naṃ a­rtha­kri­yā­sthi­tiḥ a­vi­saṃ­vā­da­naṃ śa­bdo­'­pya­bhi­prā­ya­ni­ve­da­nā­di­ti va­ca­nā­t | ta­di­dā­nīṃ cārvāka- PrP-GL 63,12ma­tā­nu­sā­re­ṇa saṃdihya pa­rya­nu­yu­jya­mā­naṃ na kiṃ­ci­du­pā­laṃ­bha­ma­rha­ti iti ta­de­ta­da­pi na vyavasthāṃ pra­ti­pa­dya­te parābhyu- PrP-GL 63,13pa­ga­ma­sya pra­mā­ṇā­pra­mā­ṇa­pū­rva­ka­tve saṃ­śa­yā­pra­vṛ­tteḥ tathāhi yadi pa­re­ṣā­ma­bhyu­pa­ga­maḥ pra­mā­ṇa­pū­rva­kaḥ tadā kathaṃ saṃdehaḥ ? PrP-GL 63,14pra­mā­ṇa­pū­rva­ka­sya ni­rṇī­ta­tvā­t | nirṇīteḥ saṃ­śa­ya­vi­ro­dhā­t | a­thā­pra­mā­ṇa­pū­rva­kaḥ tathāpi na saṃdehaḥ pra­va­rta­te tasya PrP-GL 63,15kva­ci­tka­dā­ci­tka­thaṃ­ci­t ni­rṇa­ya­pū­rva­ka­tvā­t | ta­nni­rṇa­ya­syā­pi pra­mā­ṇa­pū­rva­ka­tvā­t | pra­mā­ṇā­bhā­ve pra­mā­ṇya­ni­śca­yā­t PrP-GL 63,16ta­nni­śca­ya­ni­baṃ­dha­na­sya ca pra­mā­ṇāṃ­ta­ra­syā­bhya­sta­vi­ṣa­ya­tve sarvathā ta­da­nu­pa­pa­tte­ri­tya­laṃ pra­saṃ­ge­na sa­rva­sye­ṣṭa­sya saṃsiddheḥ PrP-GL 63,17pra­mā­ṇa­pra­si­ddhe­ra­bā­dha­nā­t a­nya­thā­ti­pra­saṃ­ga­sa­ma­rtha­nā­di­ti | etena sarvathā śūnyaṃ saṃ­vi­da­dvai­taṃ pu­ru­ṣa­dvai­taṃ śa­bdā­dvai­taṃ PrP-GL 63,18vā sa­mā­śri­tya pra­mā­ṇa­pra­me­ya­bhā­gaṃ ni­rā­ku­rvā­ṇāḥ pra­tyā­khyā­tāḥ sva­ya­mā­śri­ta­sya sarvathā śūnyasya saṃ­vi­da­dvai­tā­de­rvā PrP-GL 63,19ka­thaṃ­ci­di­ṣṭa­tve pra­mā­ṇa­saṃ­si­ddhe­rvya­va­sthā­pa­nā­t | ta­syā­pya­ni­ṣṭa­tve ta­dvā­di­tva­vi­ro­dhā­t | pra­lā­pa­mā­trā­nu­sa­ra­ṇā­pa­tteḥ PrP-GL 63,20pa­rī­kṣa­ka­tva­vyā­ghā­tā­t iti | tadevaṃ pra­mā­ṇa­ta­ttva­ni­rṇī­tau pra­me­ya­ta­ttva­si­ddhi­rni­rbā­dhā vya­va­ti­ṣṭha­ta eva | PrP-GL 63,21nanu caiva pra­mā­ṇa­si­ddha­ma­pi kiṃ svataḥ pra­mā­ṇya­mā­tma­sā­tku­rvī­ti parato vā ? na tā­va­tsva­taḥ sarvatra sarvadā PrP-GL 63,22sarvasya ta­dvi­pra­ti­pa­ttya­bhā­va­pra­saṃ­gā­t | nāpi pa­ra­taḥ­–­a­na­va­sthā­nu­ṣa­gā­t pa­rā­pa­ra­pra­mā­ṇā­nve­ṣa­ṇā­t kva­ci­da­va­sthi­te­ra­yo- PrP-GL 63,23gāt | pra­tha­ma­pra­mā­ṇā­ddvi­tī­ya­sya prā­mā­ṇya­sā­dha­ne dvi­tī­yā­cca pra­tha­ma­sya pa­ra­spa­rā­śra­yā­ṇā­pa­tteḥ pra­kā­rāṃ­ta­rā­bhā­vā­di­ti PrP-GL 63,24ke­ci­tte­'­pya­sa­mī­kṣi­ta­va­ca­saḥ saṃ­la­kṣyaṃ­te sva­ya­ma­bhya­sta­vi­ṣa­ye pra­mā­ṇa­sya svataḥ prā­mā­ṇya­si­ddheḥ sa­ka­la­vi­pra­ti­pa­ttī- PrP-GL 63,25nāmapi pra­ti­pa­ttu­ra­bhā­vā­t anyathā tasya prameye ni­ssaṃ­śa­yaṃ pra­vṛ­ttya­yo­gā­t | ta­thā­na­bhya­sta­vi­ṣa­ye parataḥ pra­mā­ṇa­sya PrP-GL 63,26prā­mā­ṇya­ni­śca­yā­t ta­nni­śca­ya­ni­mi­tta­sya ca pra­mā­ṇāṃ­ta­ra­syā­bhya­sta­vi­ṣa­ya­tve svataḥ pra­mā­ṇa­tva­si­ddheḥ a­na­va­sthā­pa- PrP-GL 63,27ra­spa­rā­śra­ya­ṇa­yo­ra­na­va­kā­śā­t | ta­syā­pya­na­bhya­sta­vi­ṣa­ya­tve parataḥ pra­mā­ṇā­da­bhya­sta­vi­ṣa­yā­t sva­taḥ­si­ddha­prā­mā­ṇyā­t PrP-GL 63,28pra­mā­ṇa­tva­ni­śca­yā­t sū­da­ra­ma­pi gatvā ka­sya­ci­da­bhya­sta­vi­ṣa­ya­sya pra­mā­ṇa­syā­va­śyaṃ­bhā­vi­tvā­t anyathā pra­mā­ṇa­ta­dā- PrP-GL 63,29bhā­sa­vya­va­sthā­nu­pa­pa­tteḥ ta­da­bhā­va­vya­va­sthā­nu­pa­pa­tti­va­t | kutaḥ punaḥ pra­ti­pa­ttuḥ kva­ci­dvi­ṣa­ye­'­bhyā­saḥ kva­ci­da­na- PrP-GL 63,30bhyāsaḥ syāt ? iti cet ta­tpra­ti­baṃ­dha­ka­da­śā­vi­śe­ṣa­vi­ga­mā­bhyāṃ kva­ci­da­bhyā­sā­na­bhyā­sau syātāṃ iti brūmahe PrP-GL 63,31pa­ri­dṛ­ṣṭa­kā­ra­ṇa­vya­bhi­cā­rā­da­dṛ­ṣṭa­sya kā­ra­ṇa­sya siddheḥ tannaḥ karma jñā­nā­va­ra­ṇa­vī­ryāṃ­ta­rā­yā­khyaṃ siddhaṃ tasya kṣa­yo­pa­śa­mā- PrP-GL 63,32tkasya cit kva­ci­da­bhyā­sa­jñā­naṃ ta­tkṣa­yo­pa­śa­mā­bhā­ve vā '­na­bhyā­sa­jñā­na­mi­ti su­vya­va­sthi­taṃ pra­mā­ṇa­sya pramāṇyaṃ PrP-GL 63,33su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tvā­t sva­ya­mi­ṣṭa­va­stu­va­t sa­rva­tre­ṣṭa­si­ddhe­sta­nmā­tra­ni­baṃ­dha­na­tvā­da­nya­thā sarvasya tattva- PrP-GL 63,34pa­rī­kṣā­yā­ma­na­dhi­kā­rā­di­ti sthi­ta­me­ta­t — PrP-GL 63,35prā­mā­ṇā­di­ṣṭa­saṃ­si­ddhi­ra­nya­thā­ti­pra­saṃ­ga­taḥ | PrP-GL 63,36prāmāṇyaṃ tu sva­taḥ­si­ddha­ma­bhyā­sā­tpa­ra­to­'­nya­thā || 1 || itiPrP-GL 63,37evaṃ pra­mā­ṇa­la­kṣa­ṇaṃ vya­va­sā­yā­tma­kaṃ sa­mya­gjñā­naṃ pa­rī­kṣi­taṃ ta­tpra­tya­kṣaṃ parīkṣaṃ veti saṃ­kṣe­pā­dū dvi­ta­ya­me­va vya­va­ti­ṣṭha­te PrP-GL 64,01 sa­ka­la­pra­mā­ṇā­nā­ma­trai­vāṃ­ta­rbhā­vā­di­ti vi­bhā­va­nā­t | pa­ra­pa­ri­ka­lpi­tai­ka­dvi­tryā­di­pra­mā­ṇa­saṃ­khā­ni­ya­me ta­da­gha­ṭa­nā­t | PrP-GL 64,02ta­thā­hi­–­ye­ṣāṃ pra­tya­kṣa­me­ka­me­va pramāṇaṃ na te­ṣā­ma­nu­mā­nā­di­pra­mā­ṇāṃ­ta­ra­syāṃ­ta­rbhā­vaḥ saṃ­bha­va­ti ta­dvi­la­kṣa­ṇa­tvā­t | PrP-GL 64,03pra­tya­kṣa­pū­rva­ka­tvā­da­nu­mā­nā­deḥ pra­tya­kṣa­bhā­vaḥ i­tya­yu­ktaṃ pra­tya­kṣa­syā­pi kva­ci­da­nu­mā­na­pū­rva­ka­tvā­da­nu­mā­nā­di­śvaṃ­ta­rbhā­va­pra­saṃ- PrP-GL 64,04gāt | yathaiva hi dha­rmi­he­tu­dṛ­ṣṭāṃ­ta­pra­tya­kṣa­pū­rva­ka­ma­nu­mā­naṃ śro­tra­pra­tya­ya­pū­rva­kaṃ ca śābdaṃ | sā­dṛ­śyā­na­nya­thā­bhā­va­ni­ṣe­dhyā­dhā­ra- PrP-GL 64,05va­stu­grā­hi pra­tya­kṣa­pū­rva­kā­ṇi co­pa­mā­nā­rthā­pa­ttya­bhā­va­pra­mā­ṇā­ni ta­thā­–­a­nu­mā­ne­na kṛśānuṃ niścitya tatra pravarta- PrP-GL 64,06mānasya pra­tya­kṣa­ma­nu­mā­na­pū­rva­kaṃ rū­pā­dra­saṃ saṃ­pra­ti­pa­dya rase rā­sa­na­sa­ma­kṣa­va­t | śabdācca mṛṣṭaṃ pā­na­ka­ma­va­ga­mya tatra pravṛttau PrP-GL 64,07pratyakṣaṃ śā­bda­pū­rva­kaṃ | kṣīrasya saṃ­ta­rpa­ṇa­śa­kti­ma­rthā­pa­ttyā­dhi­ga­mya kṣīre pra­vṛ­tta­sya ta­dā­tma­ke pra­tya­kṣa­ma­rthā­pa­tti­pū­rva­kaṃ | PrP-GL 64,08go­sā­dṛ­śyā­dga­va­ya­ma­va­sā­ya taṃ vya­va­ha­ra­taḥ pra­tya­kṣa­nu­mā­na­pū­rva­kaṃ | gṛhe sa­rpā­bhā­va­ma­bhā­va­pra­mā­ṇā­dvi­bhā­vya pra­vi­śa­taḥ PrP-GL 64,09pra­tya­kṣa­ma­bhā­va­pū­rva­kaṃ pra­tī­ya­te eva tataḥ pra­tya­kṣa­me­va gau­ṇa­tvā­da­pra­mā­ṇaṃ na pu­na­ra­nu­mā­nā­di­kaṃ ta­syā­gau­ṇa­tvā­di­ti PrP-GL 64,10śuṣke pa­ti­ṣyā­mi iti jātaḥ pātaḥ kardame | PrP-GL 64,11syā­dā­kū­taṃ na pra­tya­kṣaṃ­–­a­nu­mā­nā­ga­mā­rthā­pa­ttyu­pa­mā­nā­bhā­va­sā­ma­grī­pū­rvaṃ­kvaṃ ta­da­bhā­ve­'­pi ca­kṣu­rā­di­sā­ma­grī­mā­trā- PrP-GL 64,12ttasya prasūteḥ pra­si­ddha­tvā­t | ta­da­bhā­va eva a­bhā­va­ni­ya­mā­di­ti ta­da­pya­sa­t laiṃ­gi­kā­dī­nā­ma­pi pra­tya­kṣa­pū­rva­ka­tvā­bhā- PrP-GL 64,13vāt | liṃ­ga­śa­bdā­na­nya­thā­bhā­va­sā­dṛ­śya­pra­ti­yo­gi­sma­ra­ṇā­di­sā­ma­grī­sa­dbhā­va eva bhāvāt | satyapi pratyakṣe svasāmi- PrP-GL 64,14grya­bhā­ve­'­nu­mā­nā­dī­nā­ma­bhā­vā­t | tataḥ kiṃ ba­hu­no­kte­na pra­ti­ni­ya­ta­sā­ma­grī­pra­bha­va­ta­yā pra­mā­ṇa­bhe­da­ma­bhi­ma­nya­mā­ne PrP-GL 64,15pra­tya­kṣa­va­da­nu­mā­nā­dī­nā­ma­pi a­gau­ṇa­tva­ma­nu­maṃ­ta­vyaṃ pra­ti­ni­ya­ta­sva­vi­ṣa­ya­vya­va­sthā­yāṃ pa­rā­pe­kṣā­vi­ra­hā­t | yathaiva hi PrP-GL 64,16pratyakṣaṃ sā­kṣā­tsvā­rthaṃ pa­ri­cchi­ttau nā­nu­mā­nā­dya­pe­kṣaṃ ta­thā­nu­mā­na­ma­nu­me­ya­ni­rṇī­tau na pra­tya­kṣā­pe­kṣa­mu­tpre­kṣa­te pra­tya­kṣa­sya PrP-GL 64,17dha­rmi­he­tu­dṛ­ṣṭāṃ­ta­gra­ha­ṇa­mā­tre pa­rya­va­si­ta­tvā­t | nāpi śābdaṃ śa­bda­pra­ti­pā­dye­'­rthe pra­tya­kṣa­ma­nu­mā­naṃ co­pe­kṣa­te tayoḥ śabda- PrP-GL 64,18śra­va­ṇa­mā­tre śa­bdā­rtha­saṃ­baṃ­dhā­nu­mā­tre vyā­pā­rā­t | na­tva­rthā­pa­ttiḥ pra­tya­kṣa­ma­nu­mā­na­mā­ga­maṃ cā­pe­kṣa­te a­bhā­vo­pa­mā­na­va­t | PrP-GL 64,19tasyāśca pra­tya­kṣā­di­pra­mā­ṇa­pra­mi­tā­rthā­vi­nā­bhā­vi­nya­dṛ­ṣṭe­'­rthe ni­rṇa­ya­ni­baṃ­dha­na­tvā­t | pra­tya­kṣā­dī­nā­ma­rthā­pa­ttyu­tthā­pa­ka PrP-GL 64,20pa­dā­rtha­ni­śca­ya­mā­tre vyā­vṛ­tta­tvā­t | na­co­pa­mā­naṃ pra­tya­kṣā­dī­nya­pe­kṣa­te ta­syo­pa­me­ye­'­rthe ni­śca­ya­kā­ra­ṇe pra­tya­kṣā­di PrP-GL 64,21ni­ra­pe­kṣa­tvā­t | pra­tya­kṣā­deḥ sā­dṛ­śya­pra­ti­pa­tti­mā­tre '­na­dhi­kā­rā­t | na­cā­bhā­va­pra­mā­ṇaṃ pra­tya­kṣā­di­sā­pe­kṣaṃ niṣedhyā- PrP-GL 64,22dhā­ra­va­stu­gra­ha­ṇe tasya sā­ma­rthyā­t | pa­raṃ­pa­ra­yā­nu­mā­nā­dī­nāṃ pra­tya­kṣa­pū­rva­ka­tvaṃ pra­tya­kṣa­syā­pya­nu­mā­nā­di­pū­rva­ka­tvaṃ duḥśakyaṃ PrP-GL 64,23pa­ri­ha­rtuṃ | kathaṃ cāyaṃ pratyakṣaṃ pramāṇaṃ vya­va­sthā­pa­ye­t svata eveti cet ki­mā­tma­sa­baṃ­dhi sa­rva­saṃ­baṃ­dhi vā ? PrP-GL 64,24pra­tha­ma­ka­lpa­nā­yāṃ na sa­ka­la­de­śa­kā­la­pu­ru­ṣa­pa­ri­ṣa­tpra­tya­kṣaṃ pramāṇaṃ siddhyet | dvi­tī­ya­ka­lpa­nā­yā­ma­pi na sva­pra­tya­kṣā- PrP-GL 64,25tsa­ka­la­pa­ra­pra­tya­kṣā­ṇāṃ prāmāṇyaṃ sā­dha­yi­tu­mī­śaḥ te­ṣā­ma­nīṃ­dri­ya­tvā­t vā­di­pra­tya­kṣā­go­ca­ra­tvā­t | yadi punaḥ saka- PrP-GL 64,26la­pu­ru­ṣa­pra­tya­kṣā­ṇi svasmin svasmin viṣaye svataḥ prā­mā­ṇya­ma­nu­bha­vaṃ­ti iti mataṃ tadā ku­ta­sta­tsi­ddhiḥ ? | PrP-GL 64,27vi­vā­dā­dhyā­si­tā­ni sa­ka­la­de­śa­kā­la­va­rti­pu­ru­ṣa­pra­tya­kṣā­ṇi svataḥ prā­mā­ṇya­mā­pa­dyaṃ­te pra­tya­kṣa­tvā­t ya­dya­tpra­tya­kṣaṃ PrP-GL 64,28ta­tta­tsva­taḥ prā­mā­ṇya­mā­pa­dya­mā­naṃ siddhaṃ yathā ma­tpra­tya­kṣaṃ pra­tya­kṣā­ṇi ca vi­vā­dā­dhyā­si­tā­ni ta­smā­tsva­taḥ prāmā- PrP-GL 64,29ṇya­mā­pa­dyaṃ­te sa­ka­la­pra­tya­kṣā­ṇāṃ sva­taḥ­prā­mā­ṇya­sā­dha­ne si­ddha­ma­nu­mā­naṃ pra­tya­kṣa­tve­na sva­bhā­va­he­tu­nā pra­tya­kṣa­sya svataḥ PrP-GL 64,30prā­mā­ṇya­sā­dha­nā­t | śiṃ­śu­pā­tve­na va­na­spa­teḥ vṛ­kṣa­tva­sā­dha­na­va­t | pra­ti­pa­dya­bu­ddhyā ta­thā­nu­mā­na­va­ca­nā­da­do­ṣa iti PrP-GL 64,31cet ? pra­ti­pā­dya­bu­ddhiṃ pra­ti­pa­dya a­pra­ti­pa­dya vā ta­yā­nu­mā­na­pra­yo­gaḥ syāt ? na tā­va­da­pra­ti­pa­dya a­ti­pra­saṃ­gā­t | PrP-GL 64,32pra­ti­pa­dya ta­dbu­ddhi­ta­yā­nu­mā­na­pra­yo­ge ku­ta­sta­tpra­pi­ttiḥ ? vya­va­hā­rā­di­kā­rya­vi­śe­ṣā­di­ti cet siddhaṃ kāryātkā- PrP-GL 64,33ra­ṇā­nu­mā­naṃ dhū­mā­tpā­va­kā­nu­mā­na­va­t | yadi pu­na­rlo­ka­vya­va­hā­rā­t pra­ti­pa­dya­ta e­vā­nu­mā­naṃ lau­kā­ya­ti­kaiḥ pa­ra­lo­kā- PrP-GL 64,34de­vā­nu­mā­na­sya ni­rā­ka­ra­ṇā­t ta­syā­bhā­vā­di­ti mataṃ tadāpi kutaḥ pa­ra­lo­kā­dya­bhā­va­pra­ti­pa­ttiḥ na tā­va­tpra­tya­kṣā­t PrP-GL 64,35tasya ta­da­go­ca­ra­tvā­t nāsti pa­ra­lo­kā­diḥ a­nu­pa­la­bdheḥ kha­pu­ṣpa­va­di­ti ta­da­bhā­va­sā­dha­ne­'­nu­pa­la­ba­dhi­la­kṣa­ṇa­ma­nu- PrP-GL 64,36mā­na­mā­yā­taṃ | taduktaṃ dha­rma­kī­rti­nā — | PrP-GL 64,37pra­mā­ṇe­ta­ra­sā­mā­nya­sthi­te­ra­nya­dhi­yo­ga­teḥ | PrP-GL 64,38pra­mā­ṇāṃ­ta­ra­sa­dbhā­vaḥ pra­ti­ṣe­dhā­cca ka­sya­ci­t || 1 || itiPrP-GL 65,01tataḥ pra­tya­kṣa­ma­nu­mā­na­mi­ti dve eva pramāṇe pra­me­ya­dvai­vi­dhyā­t | na hyā­bhyā­ma­rthaṃ pa­ri­chi­dya pra­va­rta­mā­no­'­rtha PrP-GL 65,02kriyāyāṃ vi­saṃ­vā­dya­ta iti pra­mā­ṇa­saṃ­khyā­ni­ya­maṃ saugatāḥ pra­ti­pa­dyaṃ­te te­ṣā­mā­ga­mo­pa­mā­nā­dī­nāṃ pra­mā­ṇa­bhe­dā­nā­ma- PrP-GL 65,03saṃgraha eva teṣāṃ pra­tya­kṣā­nu­mā­na­yo­raṃ­ta­rbhā­va­yi­tu­ma­śa­kteḥ | PrP-GL 65,04syā­nma­ti­re­ṣā bhavatāṃ ta­da­rtha­sya dvai­vi­dhyā­t dva­yo­raṃ­ta­rbhā­vaḥ syāt | dvividho hyarthaḥ pratyakṣaḥ pa­ro­kṣa­śca | tatra PrP-GL 65,05pra­tya­kṣa­vi­ṣa­yaḥ sā­kṣā­tkri­ya­mā­ṇaḥ pratyakṣaḥ | parokṣaḥ pu­na­ra­sā­kṣā­tpa­ri­cchi­dya­mā­no­'­nu­me­ya­tvā­da­nu­mā­na­vi­ṣa­yaḥ sa hi PrP-GL 65,06pa­dā­rthāṃ­ta­rā­tsā­kṣā­tkri­ya­mā­ṇā­t pra­ti­pa­dya­te tacca pa­dā­rthāṃ­ta­raṃ tena pa­ro­kṣe­ṇā­rthe­na sabaddhaṃ pra­tyā­ya­yi­tuṃ samarthaṃ nāsaṃ- PrP-GL 65,07baddhaṃ ga­vā­de­ra­pya­śvā­deḥ pra­tī­ti­pra­saṃ­gā­t | saṃbaddhaṃ cā­rthāṃ­ta­raṃ liṃ­ga­me­va śabdādi ta­jja­ni­taṃ ca jñā­na­ma­nu­mā­na­me­va PrP-GL 65,08tato na pa­ro­kṣe­'­rthe­'­nu­mā­nā­da­nya­tpra­mā­ṇa­ma­sti śa­bdo­pa­mā­nā­dī­nā­ma­pi ta­thā­nu­mā­na­tva­si­ddheḥ | anyathā tato- PrP-GL 65,09'­rtha­pra­ti­pa­ttau a­ti­pra­saṃ­gā­t iti ta­de­ta­da­pi na pa­rī­kṣā­kṣa­maṃ pra­tya­kṣa­syā­pi ta­thā­nu­mā­na­tva­pra­saṃ­gā­t | pra­tya­kṣa­ma­pi PrP-GL 65,10hi sva­vi­ṣa­ye saṃbaddhaṃ ta­tpra­tyā­ya­na­sa­ma­rthaṃ | ta­trā­saṃ­ba­ddha­syā­pi ta­tpra­tyā­ya­na­sā­ma­rthye sa­rva­pra­tya­kṣaṃ sarvasya nuḥ sarvārtha- PrP-GL 65,11pra­tyā­ya­na­sa­ma­rthaṃ syāditi ka­tha­ma­ti­pra­saṃ­go na syāt ? | yadi punaḥ saṃ­baṃ­dhā­dhī­na­tvā­vi­śe­ṣe­'­pi pra­tya­kṣa­pa­ro­kṣā­rtha PrP-GL 65,12pra­ti­pa­tteḥ sā­kṣā­da­sā­kṣā­tpra­ti­bhā­sa­bhe­dā­t bhe­do­'­bhyu­pa­ga­mya­te pra­mā­ṇāṃ­ta­ra­tve­na ta­deṃ­dri­ya­sva­saṃ­ve­da­na­mā­na­sa­yo­gi- PrP-GL 65,13pra­tya­kṣā­ṇā­ma­pi pra­mā­ṇāṃ­ta­ra­tvā­nu­ṣaṃ­gaḥ pra­ti­bhā­sa­bhe­dā­vi­śe­ṣā­t | na hi yādṛśaḥ pra­ti­bhā­so yo­gi­pra­tya­kṣa­sya PrP-GL 65,14vi­śa­da­ta­ma­stā­dṛ­śo­'­kṣa­jñā­na­syā­sti sva­saṃ­ve­da­na­sya ma­no­vi­jñā­na­sya vā ? ya­thā­bhū­ta­śca sva­saṃ­ve­da­na­pra­tya­kṣāṃ­ta­rmu­kho vi- PrP-GL 65,15śa­da­ta­raḥ na ta­thā­bhū­to­'­kṣa­jñā­na­sya | yā­dṛ­śa­ścā­kṣa­jñā­na­sya ba­hi­rmu­khaḥ sphuṭaḥ pra­ti­bhā­so na tādṛśo manovi- PrP-GL 65,16jñā­na­sye­ti kathaṃ pra­mā­ṇāṃ­ta­ra­tā na bhavet ? atha pra­ti­bhā­sa­vi­śe­ṣe­'­pi ta­cca­tu­rvi­dha­ma­pi pra­tya­kṣa­me­va na PrP-GL 65,17pra­mā­ṇāṃ­ta­raṃ tarhi pra­tya­kṣā­nu­mā­na­yoḥ pra­ti­bhā­sa­bhe­de­pi sva­vi­ṣa­ya­saṃ­baṃ­dhā­vi­śe­ṣā­tva pra­mā­ṇāṃ­ta­ra­tvaṃ mābhūt | yadi PrP-GL 65,18punaḥ sva­vi­ṣa­ya­saṃ­ba­ddha­tvā­vi­śe­ṣe­'­pi pra­tya­kṣā­nu­mā­na­yoḥ sā­ma­grī­bhe­dā­t pra­mā­ṇāṃ­ta­ra­tva­mu­ra­rī­kri­ya­te tadā śābdo- PrP-GL 65,19pa­mā­nā­dī­nā­ma­pi tata eva pra­mā­ṇāṃ­ta­ra­tva­mu­ra­rī­kri­ya­tāṃ | yathaiva hi a­kṣā­di­sā­ma­grī­taḥ pra­tya­kṣaṃ­, liṃga- PrP-GL 65,20sā­ma­grī­to­'­nu­mā­naṃ pra­bha­va­tī­ti tayoḥ sā­mi­grī­bhe­daḥ | ta­thā­ga­maḥ śa­bda­sā­mi­grī­taḥ pra­bha­va­ti | u­pa­mā­naṃ sā- PrP-GL 65,21dṛ­śya­sā­ma­grī­taḥ | a­rthā­pa­tti­śca pa­ro­kṣā­rthā­vi­nā­bhū­tā­rtha­mā­tra­sā­ma­gryāḥ | pra­ti­ṣe­dhyā­dhā­ra­va­stu­gra­ha­ṇa­pra­ti­ṣe­dhya­sma­ra- PrP-GL 65,22ṇa­sā­ma­grya­ścā­bhā­va iti prasiddhaḥ śā­bdā­dī­nā­ma­pi sā­ma­grī­bhe­daḥ | tata e­vā­kṣa­jñā­nā­di­pra­tya­kṣa­ca­tu­ṣṭa­ya­sya PrP-GL 65,23pra­bhe­da­pra­si­ddheḥ nahi ta­syā­rtha­bhe­do­'­sti sā­kṣā­tkri­ya­mā­ṇa­syā­rtha­syā­vi­śe­ṣā­t ta­dva­lliṃ­ga­śa­bdā­di­sā­ma­grī­bhe­dā- PrP-GL 65,24tpa­ro­kṣā­rtha­vi­ṣa­ya­tvā­vi­śe­ṣe­pya­nu­mā­nā­ga­mā­dī­nāṃ bhe­da­pra­si­ddhi­ri­ti nā­nu­mā­ne­'­ṃ­ta­rbhā­vaḥ saṃ­bha­va­ti | tathā sādhya- PrP-GL 65,25sā­dha­na­saṃ­baṃ­dha­vyā­pti­pra­ti­pa­ttau na pratyakṣaṃ samarthaṃ | yāvān ka­ści­ddhū­maḥ sa sarvaḥ kā­lāṃ­ta­re de­śāṃ­ta­re ca pāvaka- PrP-GL 65,26janmā, a­nya­ja­nmā vā na bhavati i­tye­tā­va­to vyā­pā­rā­n ka­rtu­ma­sa­ma­rtha­tvā­t | sa­nni­hi­tā­rtha­mā­trā­du­tpa­tte­ra­vi­cā­ra­ka­tvā­t PrP-GL 65,27yo­gi­pra­tya­kṣaṃ tatra sa­ma­rtha­mi­ti cet na de­śa­kā­la­yo­gi­pra­tya­kṣa­dva­yā­na­ti­kra­mā­t | de­śa­yo­gi­naḥ pratyakṣaṃ vyāpti- PrP-GL 65,28pra­ti­pa­ttau sa­ma­rtha­mi­tya­yu­ktaṃ ta­trā­nu­ma­na­vai­ya­rthyā­t | na hi yo­gi­pra­tya­kṣe­ṇa sā­kṣā­tkṛ­te­ṣu sā­dhya­sā­dha­na­vi­śe­ṣe­ṣu PrP-GL 65,29a­śe­ṣe­ṣu pha­la­va­da­nu­mā­naṃ | atha sa­ka­la­yo­gi­pra­tya­kṣe­ṇa vyā­pti­pra­ti­pa­ttā­va­do­ṣa iti cenna u­kta­do­ṣa­syā­trā­pi tad- PrP-GL 65,30va­stha­tvā­t | pa­rā­rtha­pha­la­va­da­nu­mā­na­mi­ti cet ? na tasya svā­rthā­nu­mā­na­pū­rva­ka­tvā­t | svā­rthā­nu­mā­nā­bhā­ve ca yoginaḥ PrP-GL 65,31kathaṃ pa­rā­rthā­nu­mā­naṃ nāma | yadi punaḥ sa­ka­la­yo­gi­naḥ pa­rā­nu­gra­hā­ya pra­vṛ­tta­tvā­t pa­rā­nu­gra­ha­sya ca śa­bdā­tma­ka- PrP-GL 65,32pa­rā­rthā­nu­mā­na­maṃ­ta­re­ṇa ka­rtu­ma­śa­kteḥ pa­rā­rthā­nu­mā­na­si­ddhiḥ­, tasyāśca svā­rthā­nu­mā­nā­saṃ­bha­ve­'­nu­tpa­dya­mā­na­tvā­t PrP-GL 65,33svā­rthā­nu­mā­na­si­ddhi­ra­pi pa­ra­pra­ti­pā­da­na­pra­vṛ­tta­sya saṃ­bhā­vya­ta eveti mataṃ tadā sa yogī svā­rthā­nu­mā­ne ca­tu­rā­rya- PrP-GL 65,34satyāni niścitya pa­rā­rthā­nu­mā­ne­na paraṃ pra­ti­pā­da­ya­n gra­hī­ta­vyā­pti­ka­ma­gṛ­hī­ta­vyā­pti­kaṃ vā pra­ti­pā­da­ye­t ? yadi PrP-GL 65,35gṛ­hī­ta­vyā­pti­kaṃ tadā ku­ta­ste­na gṛhītā vyāptiḥ ? na tā­vā­diṃ­dri­ya­sva­saṃ­ve­da­na­ma­no­vi­jñā­nai­ste­ṣāṃ ta­da­vi­ṣa­ya- PrP-GL 65,36tvāt | yo­gi­pra­tya­kṣe­ṇa gṛhyate vyāptiḥ pareṇa tasyāpi de­śa­yo­gi­tvā­t iti cet tarhi yā­va­ta­su sā­dhya­sā­dha­na- PrP-GL 65,37bhedeṣu yo­gi­pra­tya­kṣaṃ de­śa­yo­gi­na­stā­va­tsu vya­rtha­ma­nu­mā­naṃ spaṣṭaṃ pra­ti­bhā­te­śva­pi a­nu­mā­ne sa­ka­la­yo­gi­naḥ sarvatrā- PrP-GL 65,38nu­mā­na­pra­saṃ­gā­t | sa­mā­ro­pa­vya­va­cche­dā­rtha­ma­pi na ta­trā­nu­mā­naṃ yo­gi­pra­tya­kṣa­vi­ṣa­ye sa­mā­ro­pā­na­va­kā­śā­t sugata- PrP-GL 65,39pra­tya­kṣa­vi­ṣa­ya­va­t | tato na gṛ­hī­ta­vyā­pti­kaṃ paraṃ sa­ka­la­yo­gī pra­ti­pā­da­yi­tu­ma­rha­ti | nā­pya­gṛ­hī­ta­vyā­pti­kaṃ PrP-GL 66,01 a­ti­pra­saṃ­gā­t iti pa­ra­pra­ti­pā­da­nā­nu­pa­pa­ttiḥ | tasyāṃ ca na pa­rā­rthā­nu­mā­naṃ saṃ­bha­va­ti ta­da­saṃ­bha­ve cā na svārthā- PrP-GL 66,02nu­mā­na­ma­va­ti­ṣṭha­te sa­ka­la­yo­gi­na­sta­da­vya­va­sthā­ne ca na sa­ka­la­yo­gi­pra­tya­kṣe­ṇa vyā­pti­gra­ha­ṇaṃ yu­kti­ma­dhi­va­sa­ti | PrP-GL 66,03pra­tya­kṣā­nu­pa­laṃ­bhā­bhyāṃ sā­dhya­sā­dha­na­yo­rvyā­pti­pra­ti­pa­tti­ri­tya­pya­ne­nā­pā­staṃ pra­tya­kṣe­ṇa vyā­pti­pra­ti­pa­tti­ni­rā­kṛ­tau PrP-GL 66,04pra­tya­kṣāṃ­ta­ra­la­kṣa­ṇe­nā­nu­pa­laṃ­bhe­na ta­tpra­ti­pa­tti­ni­rā­kṛ­ti­si­ddheḥ | PrP-GL 66,05yopyāha kā­ra­ṇā­nu­pa­laṃ­bhā­t kā­rya­kā­ra­ṇa­bhā­va­vyā­ptiḥ | vyā­pa­kā­nu­pa­laṃ­bhā­d vyā­pya­vyā­pa­ka­bhā­vaḥ sāka- PrP-GL 66,06lyena pra­ti­pa­dya­ta i­tya­nu­mā­na­si­ddhā sā­dhya­sā­dha­na­vyā­ptiḥ | tathāhi yāvān ka­ści­ddhū­maḥ sa sa­rvo­pya­gni­ja­nmā mahā- PrP-GL 66,07hṛ­dā­di­ṣva­gne­ra­nu­pa­laṃ­bhā­ddhū­mā­bhā­va­si­ddhe­ri­ti kā­ra­ṇā­nu­pa­laṃ­bhā­nu­mā­naṃ | yāvaṃtī śiṃśapā sā sarvā vṛ­kṣa­sva­bhā­vā | PrP-GL 66,08vṛ­kṣā­nu­pa­la­bdhau śiṃ­śa­pā­tvā­bhā­va­si­ddhe iti vyā­pa­kā­nu­pa­laṃ­bho liṃgaṃ, e­tā­va­tā sā­ka­lye­na sā­dhya­sā­dha­na­vyā­pti- PrP-GL 66,09siddhiḥ iti so'pi na yu­kta­vā­dī ta­thā­na­va­sthā­nu­ṣaṃ­gā­t | kā­ra­ṇā­nu­pa­laṃ­bha­vyā­pa­kā­nu­pa­laṃ­bha­yo­ra­pi hi svasā- PrP-GL 66,10dhyena vyāptirna pra­tya­kṣa­taḥ siddhyet pū­rvo­di­ta­do­ṣā­sa­kteḥ | pa­ra­smā­da­nu­mā­nā­tta­tsi­ddhau ka­tha­ma­na­va­sthā na syāt ? pratya- PrP-GL 66,11kṣā­nu­pa­laṃ­bha­pṛ­ṣṭa­bhā­vi­no vi­ka­lpā­t sva­ya­ma­pra­mā­ṇa­kā­t sā­dhya­sa­dhā­na­vyā­pti­si­ddhau ki­ma­kā­ra­ṇaṃ pra­tya­kṣā­nu­mā­na­pra­mā- PrP-GL 66,12ṇa­po­ṣa­ṇaṃ kriyate ? mi­thyā­jñā­nā­de­va pra­tya­kṣā­nu­me­yā­rtha­si­ddhe­rvyā­pti­si­ddhi­va­t | ta­smā­dya­thā pratyakṣaṃ pra­mā­ṇa­mi­ccha­tā PrP-GL 66,13sā­ma­stye­na ta­tprā­mā­ṇya­sā­dha­na­ma­nu­mā­na­maṃ­ta­re­ṇa no­pa­pa­dya­te i­tya­nu­mā­na­mi­ṣṭaṃ | tathā sā­dhya­sā­dha­na­vyā­pti­jñā­ta­pra­mā- PrP-GL 66,14ṇa­maṃ­ta­re­ṇa nā­nu­mā­no­tthā­na­ma­sti iti ta­da­pya­nu­jñā­ta­vyaṃ ta­cco­hā­khya­ma­vi­saṃ­vā­da­kaṃ pra­mā­ṇāṃ­ta­raṃ si­ddha­mi­ti­, na pratya- PrP-GL 66,15kṣā­nu­mā­ne eva pramāṇe iti pra­mā­ṇa­saṃ­khyā­ni­ya­mo vya­va­ti­ṣṭha­te | etena vai­śe­ṣi­ka­pra­mā­ṇa­saṃ­khyā­ni­ya­mo pra­tyā­khyā­taḥ | PrP-GL 66,16syānmataṃ sā­dhya­sā­dha­na­sā­mā­nya­yoḥ kva­ci­dvya­kti­vi­śe­ṣe pra­tya­kṣa­ta eva saṃ­baṃ­dha­si­ddhe­rna pra­mā­ṇāṃ­ta­ra­ma­nve- PrP-GL 66,17ṣaṇīyaṃ yāvān ka­ści­ddhū­maḥ sa sa­rvo­'­pi a­gni­ja­nmā­na­gni­ja­nmā vā na bhavati i­tyū­hā­po­ha­vi­ka­lpa­jñā­na­sya pramāṇāṃ PrP-GL 66,18taratvaṃ saṃ­baṃ­dha­grā­hi­sa­ma­kṣa­pra­mā­ṇa­pha­la­tvā­t | kva­ci­da­nu­mi­tā­nu­mā­ne sā­dhya­sā­dha­ne ā­di­tya­ga­ma­na­śa­kti­ra­sti PrP-GL 66,19ga­ti­ma­ttvā­t | ādityo ga­ti­mā­n de­śā­dde­śāṃ­ta­ra­prā­pteḥ de­va­da­tta­va­t saṃ­baṃ­dha­bo­dha­ni­baṃ­dha­nā­nu­mā­naṃ pha­la­va­t tataḥ PrP-GL 66,20pra­tya­kṣa­ma­nu­mā­na­mi­ti pra­mā­ṇa­dva­ya­saṃ­khyā­ni­ya­maḥ ka­ṇa­ca­ra­ma­tā­nu­sā­ri­ṇāṃ vya­va­ti­ṣṭha­ta eveti ta­da­pya­sā­raṃ savi- PrP-GL 66,21ka­lpa­ke­nā­pi pra­tya­kṣe­ṇa sā­ka­lye­na sā­dhya­sā­dha­na­saṃ­baṃ­dha­gṛ­hī­tu­ma­śa­kteḥ | sādhyaṃ hi ki­ma­gni­sā­mā­nyaṃ­, agnivi- PrP-GL 66,22śe­ṣo­gni­sā­mā­nya­vi­śe­ṣo vā ? na tā­va­da­gni­sā­mā­nyaṃ si­ddha­sā­dhya­tā­pa­tteḥ | nā­pya­gni­vi­śe­ṣa­sta­syā­na­nva­yā­t | PrP-GL 66,23ba­nhi­sā­mā­nya­vi­śe­ṣa­sya hi sādhyatve tena dhūmasya saṃbaṃdhaḥ sa­ka­le­de­śa­kā­la­vyā­pya­dhya­kṣa­taḥ kathaṃ siddhyet ? PrP-GL 66,24tathā ta­tsaṃ­baṃ­dhā­si­ddhau ca yatra yatra yadā yadā dhū­mo­pa­laṃ­bhaḥ tatra tatra tadā ta­dā­'­gni­sā­mā­nya­vi­śe­ṣa­vi­ṣa­ya­ma­nu- PrP-GL 66,25mānaṃ no­da­ya­mā­sā­da­ye­t | na hyanyathā saṃ­baṃ­dha­gra­hṇa­ma­nya­thā­nu­mā­no­tthā­naṃ nā­mā­ti­pra­saṃ­gā­t tataḥ saṃ­baṃ­dha­jñā­naṃ pramā- PrP-GL 66,26ṇāṃ­ta­ra­me­va pra­tya­kṣā­nu­mā­na­yo­sta­da­vi­ṣa­ya­tvā­t | yaccoktaṃ pra­tya­kṣa­pha­la­tvā­dū­hā­po­ha­vi­jñā­na­syā­pra­mā­ṇa­tva­mi­ti tadapya- PrP-GL 66,27samyak vi­śe­ṣa­ṇa­jñā­na­pha­la­tvā­dvi­śe­ṣya­jñā­na­syā­pra­mā­ṇa­tvā­nu­ṣaṃ­gā­t hā­no­pā­dā­no­pe­kṣā­bu­ddhi­pha­la­kā­ra­ṇa­tvā­dvi­śe­ṣya- PrP-GL 66,28jñānasya pra­mā­ṇa­tve tata e­vo­hā­po­ha­vi­jñā­na­sya pra­mā­ṇa­tva­ma­stu sarvathā vi­śe­ṣā­bhā­vā­t | pra­mā­ṇa­vi­ṣa­ya­tva­pa­ri­śo­dha­ka­tvā- PrP-GL 66,29nnohaḥ pra­mā­ṇa­mi­tya­pi vārtaṃ pra­mā­ṇa­vi­ṣa­ya­syā­pra­mā­ṇe­na pa­ri­ṣo­dha­na­vi­ro­dhā­t | tathā tarkaḥ pramāṇaṃ pra­mā­ṇa­vi­ṣa­ya­pa- PrP-GL 66,30ri­śo­dha­ka­tvā­t yastu na pramāṇaṃ sa na pra­mā­ṇa­vi­ṣa­ya­pa­ri­śo­dha­ko dṛṣṭo yathā pra­me­yo­'­rthaḥ pra­mā­ṇa­vi­ṣa­ya­pa­ri­śo­dha­ka­śca PrP-GL 66,31ta­rka­sta­smā­tpra­mā­ṇa­mi­ti ke­va­la­vya­ti­re­ki­ṇā­nu­mā­ne­nā­nya­thā­nu­pa­pa­tti­ni­ya­ma­ni­śca­ya­la­kṣa­ṇe­na tarkasya pra­mā­ṇa­tva­si­ddheḥ­, PrP-GL 66,32na vai­śe­ṣi­kā­ṇāṃ pra­mā­ṇa­dva­ya­saṃ­khyā­ni­ya­maḥ siddhyet | etena dvi­tri­ca­tuḥ­paṃ­ca­ṣa­ṭpra­mā­ṇa­vā­di­nāṃ pra­mā­ṇa­saṃ­khyā- PrP-GL 66,33niyamaḥ pra­ti­dhva­staḥ saṃkhyānāṃ pra­tya­kṣā­nu­mā­nā­bhyā­mi­vā­ga­mā­da­pi sā­dhya­sā­dha­na­saṃ­baṃ­dhā­si­ddheḥ tarkasya ta­tsi­ddhi­ni- PrP-GL 66,34baṃ­dha­na­sya pra­mā­ṇāṃ­ta­ra­tvo­pa­pa­tteḥ | nai­yā­yi­kā­nāṃ ca pra­tya­kṣā­nu­mā­nā­ga­mai­ri­vo­pa­mā­ne­nā­pi liṃ­ga­liṃ­gi­gra­ha­ṇā­saṃ­bha- PrP-GL 66,35vāt | pra­bhā­ka­rā­ṇāṃ ca pra­tya­kṣā­nu­mā­no­pa­mā­nā­ga­mai­ri­va a­rthā­pa­ttyā­pi he­tu­he­tu­ma­tsaṃ­baṃ­dha­si­ddhe­ra­saṃ­bha­vā­t | bha­ṭṭa­ma­tā- PrP-GL 66,36nu­sā­ri­ṇā­ma­pi pra­tya­kṣā­nu­mā­no­pa­mā­nā­ga­mā­rthā­pa­tti­bhi­ri­va a­bhā­va­pra­mā­ṇe­nā­pi vyā­pti­ni­śca­yā­nu­pa­pa­tte­sta­nni­śca­ya­ni- PrP-GL 66,37baṃ­dha­na­syo­ha­jñā­na­sya pra­mā­ṇāṃ­ta­ra­sya si­ddhi­ra­va­śyaṃ­bhā­vi­nī duḥśakyā ni­rā­ka­rtuṃ | PrP-GL 66,38nanūhaḥ sva­vi­ṣa­ye saṃ­ba­ddhe­'­saṃ­ba­ddho vā na tā­va­da­saṃ­ba­ddha­staṃ pra­tyā­ya­yi­tu­mī­śo­'­ti­pra­saṃ­gā­t | saṃ­ba­ddha­śce­t kuta- PrP-GL 66,39sta­tpra­ti­pa­ttiḥ | na tā­va­tpra­tya­kṣā­t tasya ta­da­vi­ṣa­ya­tvā­t | nā­pya­nu­mā­nā­da­na­va­sthā­nu­ṣaṃ­gā­t | yadi pu­na­rū­hāṃ­ta­rā­tta- PrP-GL 67,01tsaṃ­baṃ­dha­si­ddhiḥ ta­do­hāṃ­ta­ra­syā­pi sva­vi­ṣa­ya­sa­baṃ­dha­si­dbhi­pū­rva­ka­tvā­t ta­syā­ścā­pa­ro­ha­ni­baṃ­dha­na­tvā­t sai­vā­na­va­sthā | pramā- PrP-GL 67,02ṇāṃ­ta­rā­tta­tsi­ddhau ca sa eva pa­rya­nu­yo­gaḥ pa­rā­pa­ra­pra­mā­ṇāṃ­ta­ra­pa­ri­ka­lpa­nā­nu­ṣaṃ­gā­t kveyaṃ pra­mā­ṇa­saṃ­khyā vya­va­ti­ṣṭhe­te­ti PrP-GL 67,03kecit te­ṣā­ma­pi pratyakṣaṃ sva­vi­ṣa­yaṃ pra­ti­bo­dha­ya­t ta­tsaṃ­baṃ­dha­śca nā­nu­mā­nā­deḥ siddhyati tasya ta­da­vi­ṣa­ya­tvā­t | PrP-GL 67,04pra­tya­kṣāṃ­ta­rā­tta­tsi­ddhau tatrāpi pra­kṛ­ta­pa­rya­nu­yoṃ­gā­ni­vṛ­tteḥ ka­tha­ma­na­va­sthā na syāt yataḥ pratyakṣaṃ pra­mā­ṇa­ma­bhyu­pa­ga­ma- PrP-GL 67,05nī­ya­mi­ti pra­ti­pa­dyā­ma­he | PrP-GL 67,06syā­nma­ti­re­ṣā pratyakṣaṃ sva­vi­ṣa­ya­saṃ­baṃ­dhā­va­bo­dha­ni­baṃ­dha­naṃ prā­mā­ṇya­mā­tma­sā­tku­ru­te tasya sva­vi­ṣa­ye sva­yo­gya­tā- PrP-GL 67,07ba­lā­de­va pra­mā­ṇa­tva­vya­va­sthi­teḥ anyathā kva­ci­da­pū­rvā­rtha­grā­hi­ṇaḥ pra­tya­kṣa­syā­pra­mā­ṇa­tvā­nu­ṣaṃ­gā­t iti sāpi na PrP-GL 67,08sā­dhī­ya­sī ta­tho­ha­syā­pi sva­yo­gya­tā­vi­śe­ṣa­sā­ma­rthyā­de­va sva­vi­ṣa­ya­pra­tyā­ya­na­si­ddhe­rbha­va­du­dbhā­vi­ta­dū­ṣa­ṇa­vai­ya­rthya­vya­va- PrP-GL 67,09sthānāt | yo­gya­tā­vi­śe­ṣaḥ punaḥ pra­tya­kṣa­sye­va sva­vi­ṣa­ya­jñā­nā­va­ra­ṇa­vī­ryāṃ­ta­rā­ya­kṣa­yo­pa­śa­ma­vi­śe­ṣa e­vo­ha­syā­pi prati- PrP-GL 67,10padyate sa­ka­la­bā­dha­ka­vai­dhu­ryā­t | yathā ca pra­tya­kṣa­syo­tpa­ttau ma­no­'­kṣā­di­sā­mi­grī yo­gya­tā­yāḥ sa­ha­kā­ri­ṇī bahi- PrP-GL 67,11raṃ­ga­ni­mi­tta­tvā­t ta­tho­ha­syā­pi sa­mu­dbhū­tau bhūyaḥ pra­tya­kṣā­nu­pa­laṃ­bha­sā­mi­grī­ba­hi­raṃ­ga­ni­mi­ta­bhū­tā­nu­ma­nya­te ta­da­nva­ya- PrP-GL 67,12vya­ti­re­kā­nu­vi­dhā­yi­tvā­dū­ha­sye­ti sa­rva­ni­ra­va­dya­si­ddhe cā­nu­mā­na­pra­mā­ṇā­nya­thā­nu­pa­pa­ttyā tarkasya pra­mā­ṇa­tve­–­pra­tya­bhi- PrP-GL 67,13jñānaṃ pramāṇaṃ ta­rka­pra­mā­ṇa­tvā­nya­thā­nu­pa­pa­tteḥ na hya­pra­tya­bhi­jñā­ne viṣaye tarkaḥ pra­va­rta­te a­ti­pra­saṃ­gā­t | naca gṛhīta- PrP-GL 67,14gra­ha­ṇā­tpra­tya­bhi­jñā­na­syā­pra­mā­ṇa­tvaṃ śa­ka­nī­yaṃ ta­dvi­ṣa­ya­syā­sma­rya­mā­ṇa­dṛ­śya­mā­na­pa­ryā­ya­vyā­pye­ka­dra­vya­sya sma­ra­ṇa­pra­tya- PrP-GL 67,15kṣā­go­ca­ra­tvā­t a­pū­rvā­rtha­grā­hi­tvā­si­ddheḥ | nacedaṃ pra­tya­kṣe­'­ṃ­ta­rbha­va­ti pra­tya­kṣa­sya va­rta­mā­na­pa­ryā­ya­vi­ṣa­ya­tvā­t | PrP-GL 67,16nā­pya­nu­mā­ne liṃ­gā­na­pe­kṣa­tvā­t | na śābde śa­bda­ni­ra­pe­kṣa­tvā­t | no­pa­mā­ne sā­dṛ­śya­maṃ­ta­re­ṇā­pi bhāvāt | nārtha- PrP-GL 67,17pattau pra­tya­kṣā­di­pra­mā­ṇa­ṣa­ṭka­vi­jñā­tā­rtha­pra­ti­pa­tti­maṃ­ta­re­ṇā­pi prā­du­rbhā­vā­t | nābhāve ni­ṣe­dhyā­dhā­ra­va­stu­gra­ha­ṇe­na PrP-GL 67,18ni­ṣe­dhya­sma­ra­ṇe­na ca vi­nai­vo­tpā­dā­di­ti sa­rve­ṣā­me­ka­dvi­tri­ca­tuḥ­paṃ­ca­ṣa­ṭpra­mā­ṇa­saṃ­khyā­ni­ya­maṃ vi­gha­ṭa­ya­ti | etena PrP-GL 67,19smṛtiḥ pra­mā­nāṃ­ta­ra­mu­ktaṃ tasyāśca pra­tya­kṣā­di­ṣvaṃ­ta­rbhā­va­yi­tu­ma­śa­kteḥ | na cā­sā­va­pra­mā­ṇa­me­va saṃ­vā­da­ka­tvā­t kathaṃ- PrP-GL 67,20ci­da­pū­rvā­rtha­grā­hi­tvā­t bā­dhā­ba­rji­ta­tvā­ccā­nu­mā­na­va­di­ti | yeṣāṃ tu sma­ra­ṇa­ma­pra­mā­ṇaṃ teṣāṃ pū­rva­pra­ti­pa­nna­sya sā- PrP-GL 67,21dhya­sā­dha­na­saṃ­baṃ­dha­sya vā­cya­vā­ca­ka­saṃ­baṃ­dha­sya ca sma­ra­ṇa­sā­ma­rthyā­da­vya­vā­sthi­teḥ ku­to­'­nu­mā­naṃ śābdaṃ vā pramāṇaṃ PrP-GL 67,22siddhyet | ta­da­pra­si­ddhau ca na saṃ­vā­da­ka­tvā­saṃ­vā­da­ka­tvā­bhyāṃ pra­tya­kṣa­ta­dā­bhā­sa­vya­va­sthi­ti­ri­ti sa­ka­la­pra­mā­ṇa- PrP-GL 67,23vi­lo­pā­pa­ttiḥ tataḥ pra­mā­ṇa­vya­va­sthā­ma­bhya­nu­jā­na­tā smṛ­ti­ra­pi pra­mā­ṇa­yi­ta­vyā iti na pareṣāṃ saṃkhyā- PrP-GL 67,24niyamaḥ siddhyet | syā­dvā­di­nāṃ tu saṃ­kṣe­pā­tpra­tya­kṣa­pa­ro­kṣa­vi­ka­lpā­t pra­mā­ṇa­dva­yaṃ si­ddha­tye­va tatra sa­ka­la­pra­mā­ṇa- PrP-GL 67,25bhedānāṃ saṃ­gra­hā­di­ti sūktaṃ | PrP-GL 67,26kiṃ punaḥ pra­tya­kṣa­mi­tyu­cya­te vi­śa­da­jñā­nā­tma­kaṃ pratyakṣaṃ pra­tya­kṣa­tvā­t yattu na vi­śa­da­jñā­nā­tma­kaṃ tanna PrP-GL 67,27pratyakṣaṃ ya­thā­nu­mā­nā­di­jñā­naṃ pratyakṣaṃ ca vi­vā­dā­dhyā­si­taṃ ta­smā­dvi­śa­da­jñā­nā­tma­kaṃ | na tā­va­da­trā­pra­si­ddho dharmī PrP-GL 67,28pra­tya­kṣa­dha­rmi­ṇi ke­va­la­pra­tya­kṣa­vā­di­nā­ma­vi­pra­ti­pa­tteḥ | śū­nya­saṃ­ve­da­nā­dvai­ta­vā­di­nā­ma­pi sva­rū­pa­pra­ti­bhā­sa­na­sya PrP-GL 67,29pra­tya­kṣa­syā­bhī­ṣṭeḥ | pra­tya­kṣa­tva­sya he­to­ra­si­ddha­tā­pi anena sa­mu­tsā­ri­tā pra­tya­kṣa­mi­ccha­dbhiḥ pra­tya­kṣa­tva­sya ta­ddha­rma­sya PrP-GL 67,30sva­ya­mi­ṣṭa­tvā­t | pra­ti­jñā­rthai­ka­de­śā­si­ddha­tvaṃ sā­dha­na­sya syāditi cet kā punaḥ pratijñā ta­de­ka­de­śo vā yasyā- PrP-GL 67,31siddhatvaṃ śaṃkyeta ? dha­rma­dha­rmi­sa­su­dā­yaḥ pratijñā ta­de­ka­de­śo dharmī he­tu­rya­thā naśvaraḥ śabdo śa­bda­tvā­di­ti PrP-GL 67,32tathā sā­dhya­dha­rmaḥ pra­ti­jñai­ka­de­śo yathā naśvaraḥ śabdo na­śva­ra­tvā­t soyaṃ dvividho pra­ti­jñā­rthai­ka­de­śā­si­ddhau hetuḥ PrP-GL 67,33syāditi cet | na dharmiṇo hetutve kasya ci­da­si­ddha­tā­nu­pa­pa­tteḥ | yathaiva hi pra­tya­kṣa­pra­yo­ga­kā­le vā­di­pra­ti­vā­di PrP-GL 67,34prasiddho dharmī tathā tasya he­tu­tva­va­ca­ne­'­pi nāsiddhiḥ | sā­dhya­dha­rma­stu he­tu­tve­no­pā­dī­ya­mā­no na pra­ti­jñā­tā­rthai­ka- PrP-GL 67,35de­śa­tve­nā­si­ddho dha­rmi­ṇo­'­pya­si­ddhi­pra­saṃ­gā­t | kiṃ tarhi ? sva­rū­pe­ṇa vāsiddha iti na pra­ti­jñā­rthai­ka­de­śā­si­ddho PrP-GL 67,36nāma he­tvā­bhā­saḥ saṃ­bha­va­tī­ti kathaṃ pra­kṛ­ta­he­tau pra­ti­jñā­rthai­ka­de­śā­si­ddha­tvaṃ sa­mu­dbhā­va­ya­n bhā­vi­tā­nu­mā­na­sva­bhā­vaḥ ? | PrP-GL 67,37dharmiṇo he­tu­tve­'­na­nva­ya­pra­saṃ­ga iti cet na viśeṣaṃ dharmiṇaṃ kṛtvā sāmānyaṃ hetuṃ bruvatāṃ do­ṣā­saṃ­bha­vā­t | pratyakṣaṃ- PrP-GL 67,38hi vi­śe­ṣa­rū­paṃ dharmī pra­tya­kṣa­sā­mā­nyaṃ hetuḥ sa ka­tha­ma­na­nva­yaḥ syāt sa­ka­la­pra­tya­kṣa­vi­śe­ṣa­sya vyā­pi­tvā­t | dṛṣṭāṃte PrP-GL 67,39kva­ci­da­bhā­vā­t a­na­nva­ya iti cet na sarve bhāvāḥ kṣaṇikāḥ sattvāt i­tyā­de­ra­pi he­to­ra­na­nva­ya­tva­pra­sa­kteḥ | PrP-GL 68,01athāsya dṛ­ṣṭāṃ­te­na a­nva­ya­syā­pi sā­dhya­dha­rmi­ṇi sa­rva­trā­nva­ya­si­ddhe­rvi­kṣe bā­dha­ka­pra­mā­ṇa­sa­dbhā­vā­cca ni­rdo­ṣa­tā­nu- PrP-GL 68,02manyate tata eva pra­tya­kṣa­tva­sya he­to­rni­do­ṣa­tā­stu sarvathā vi­śe­ṣā­bhā­vā­t ke­va­la­vya­ti­re­ki­ṇo­'­pi he­to­ra­vi­nā- PrP-GL 68,03bhā­va­ni­rṇa­yā­t sā­dhya­sā­dha­na­sā­ma­rthyā­nna ka­ści­du­pā­laṃ­bha­sta­to ni­ra­va­dyo­'­yaṃ hetuḥ pra­tya­kṣa­sya vi­śa­da­jñā­nā­tma­ka­tvaṃ PrP-GL 68,04sā­dha­ya­tye­va | na­cai­ta­da­saṃ­bha­vi sā­dhya­mā­tmā­naṃ pra­ti­ni­ya­ta­sya jñānasya pra­tya­kṣa­śa­bda­vā­cya­syā­rtha­sā­kṣā­tkā­ri­ṇaḥ sarvasya PrP-GL 68,05kārtsnyena e­ka­de­śe­na vā vai­śa­dya­si­ddhe­rbā­dha­kā­bhā­vā­t | akṣṇoti vyāpnoti jā­nā­tī­tya­kṣo hi — ā­tmā­na­me­va PrP-GL 68,06kṣī­ṇā­va­ra­ṇaṃ kṣī­ṇo­pa­śāṃ­tā­va­ra­ṇaṃ vā pra­ti­ni­ya­ta­sya jñānasya pra­tya­kṣa­śa­bda­vā­cya­sya ka­thaṃ­ci­da­pi vaiśadyaṃ sabhā- PrP-GL 68,07vyamiti sūktaṃ vi­śa­da­jñā­nā­tma­kaṃ pratyakṣaṃ | PrP-GL 68,08ta­ttri­vi­dhaṃ — iṃ­dri­yā­niṃ­dri­yā­tīṃ­dri­ya­pra­tya­kṣa­vi­ka­lpa­nā­t | ta­treṃ­dri­ya­pra­tya­kṣaṃ sāṃ­vya­va­hā­ri­kaṃ de­śa­to­vi­śa­da- PrP-GL 68,09tvāt | ta­dva­da­niṃ­dri­ya­pra­tya­kṣaṃ ta­syāṃ­ta­rmu­khā­kā­ra­sya kathaṃ ci­dvai­śa­dya­si­ddheḥ | a­tīṃ­dri­ya­pra­tya­kṣaṃ tu dvividhaṃ vikala- PrP-GL 68,10pratyakṣaṃ sa­ka­la­pra­tya­kṣaṃ ceti | vi­ka­la­pra­tya­kṣa­ma­pi dvividhaṃ — a­va­dhi­jñā­naṃ ma­naḥ­pa­rya­ya­jñā­naṃ ceti sa­ka­la­pra­tya­kṣaṃ PrP-GL 68,11tu ke­va­la­jñā­naṃ ta­de­ta­ttri­ta­ya­ma­pi mukhyaṃ pratyakṣaṃ ma­no­'­kṣā­na­pe­kṣa­tvā­t a­tī­ta­vya­va­bhi­cā­ri­tvā­t sā­kā­ra­va­stu- PrP-GL 68,12grā­hi­tvā­t sarvathā sva­vi­ṣa­ye­ṣu vai­śa­dyā­cca | tathā coktaṃ ta­ttvā­rtha­vā­rti­ka­kā­raiḥ | PrP-GL 68,13iṃ­dri­yā­niṃ­dri­yā­na­pe­kṣa­m a­tī­ta­vya­bhi­cā­raṃ sā­kā­ra­gra­ha­ṇaṃ pra­tya­kṣa­m itiPrP-GL 68,14ta­treṃ­dri­yā­niṃ­dri­yā­na­pe­kṣa­mi­ti va­ca­nā­t sāṃ­vya­va­hā­ri­ka­syeṃ­dri­ya­pra­tya­kṣa­syā­niṃ­dri­ya­sya ca deśato viśa- PrP-GL 68,15dasya vya­va­cche­da­si­ddheḥ | a­tī­ta­vya­bhi­cā­ra­mi­ti va­ca­nā­t vi­bhaṃ­ga­jñā­na­syā­va­dhi­pra­tya­kṣā­bhā­sa­sya nivṛtteḥ | PrP-GL 68,16sā­kā­ra­gra­ha­ṇa­mi­ti pra­ti­pā­da­nā­t ni­rā­kā­ra­gra­ha­ṇa­sya da­rśa­na­sya pra­tya­kṣa­tva­vyā­va­rta­nā­t | PrP-GL 68,17sūktaṃ mukhyaṃ pra­tya­kṣa­tra­yaṃ nanu sva­saṃ­de­na­pra­tya­kṣaṃ caturthaṃ syāditi na maṃtavyaṃ tasya sa­ka­la­jñā­na­sā­dha­ra- PrP-GL 68,18ṇa­sva­rū­pa­tvā­t | yathaiva hīṃ­dri­ya­pra­tya­kṣa­sya sva­rū­pa­saṃ­ve­da­na­miṃ­dri­ya­pra­tya­kṣa­me­va anyathā tasya sva­pa­ra­sva­rū­pa­saṃ­ve­da­ka­tva- PrP-GL 68,19vi­ro­dhā­t saṃ­ve­da­na­dva­ya­pra­saṃ­gā­cca | ta­thā­nīṃ­dri­ya­pra­tya­kṣa­sya mā­na­sa­sya sva­rū­pa­saṃ­ve­da­na­ma­niṃ­dri­ya­pra­tya­kṣa­me­va tata eva PrP-GL 68,20ta­dva­da­tīṃ­dri­ya­pra­tya­kṣa­tri­ta­ya­me­ve­ti na ta­to­'­rthāṃ­ta­raṃ sva­saṃ­ve­da­na­pra­tya­kṣaṃ | etena śru­ta­jñā­na­sya sva­rū­pa­saṃ­ve­da­na­ma­niṃ- PrP-GL 68,21dri­ya­pra­tya­kṣa­mu­ktaṃ pra­ti­pa­tta­vyaṃ ta­syā­niṃ­dri­ya­ni­mi­tta­tvā­t vi­bhra­ma­jñā­na­sva­rū­pa­saṃ­ve­da­na­va­t | tathā ca sakalaṃ PrP-GL 68,22jñānaṃ sva­rū­pa­saṃ­ve­da­nā­pe­kṣa­yā pramāṇaṃ siddhaṃ bhā­va­pra­me­yā­pe­kṣā­yāṃ pra­mā­ṇā­bhā­sa­ni­nha­vaḥ | PrP-GL 68,23kiṃ pu­na­riṃ­dri­ya­pra­tya­kṣaṃ ? iṃ­dri­ya­pra­dhā­nyā­diṃ­dri­ya­va­lā­dhā­nā­du­pa­jā­ya­mā­naṃ ma­ti­jñā­naṃ — PrP-GL 68,24ta­diṃ­dri­yā­niṃ­dri­ya­ni­mi­ttaṃ | PrP-GL 68,25iti va­ca­nā­t | ta­cca­tu­rvi­dhaṃ — a­va­gra­he­hā­vā­ya­dhā­ra­ṇā­vi­ka­lpā­t | tatra vi­ṣa­ya­vi­ṣa­yi­sa­nni­pā­tā­naṃ- PrP-GL 68,26ta­ra­mā­dya­gra­ha­ṇa­ma­va­gra­haḥ | ta­dgṛ­hī­ta­va­stu­vi­śe­ṣā­kāṃ­kṣa­ṇa­mī­hā | bha­vi­ta­vya­tā­pra­tya­ya­rū­pā­tta­dī­hi­ta­vi- PrP-GL 68,27śe­ṣa­ni­śca­yo­'­vā­yaḥ | sā­va­dhā­ra­ṇaṃ jña naṃ kā­lāṃ­ta­rā­vi­sma­ra­ṇa­kā­ra­ṇaṃ dhā­ra­ṇā­jñā­naṃ | ta­de­ta­cca­tu­ṣṭa­ya­ma­pi PrP-GL 68,28a­kṣa­vyā­pā­rā­pe­kṣaṃ a­kṣa­vyā­pā­rā­bhā­ve ta­da­nu­dbha­va­nā­t | ma­no­'­pe­kṣaṃ ca pra­ti­ha­ta­ma­na­sa­sta­da­nu­tpa­tteḥ | tata e­veṃ­dri­ya- PrP-GL 68,29pratyakṣaṃ deśato vi­śa­da­ma­vi­saṃ­vā­da­kaṃ pra­ti­pa­tta­vyaṃ spa­rśa­nā­dī­ndri­ya­ni­mi­tta­sya ba­hu­ba­hu­vi­dha­kṣi­prā­ni­sṛ­tā­nu­kta­dhru­ve­ṣu PrP-GL 68,30ta­di­ta­re­ṣva­rthe­ṣu va­rta­mā­na­sya pra­tīṃ­dri­ya­ma­ṣṭa­ca­tvā­riṃ­śa­dbhe­da­sya vyaṃ­ja­nā­va­gra­ha­bhe­dai­ra­ṣṭa­ca­tvā­riṃ­śa­tā sa­hi­ta­sya saṃkhyāṣṭā- PrP-GL 68,31śī­tyu­tta­ra­dvi­śa­tī pra­ti­pa­tta­vyā | tathā a­niṃ­dri­ya­pra­tya­kṣaṃ ba­hvā­di­dvā­da­śa­pra­kā­rā­rtha­vi­ṣa­ya­ma­va­gra­hā­di­vi­ka­lpa­ma­ṣṭa­ca- PrP-GL 68,32tvā­riṃ­śa­tsaṃ­khyaṃ pra­ti­pa­tta­vyaṃ | ya­tpu­na­ra­tīṃ­dri­ya­pra­tya­kṣa­vi­ka­lpa­ma­va­dhi­jñā­naṃ tat ṣaḍvidhaṃ a­nu­gā­mi-a­na­nu­gā­mi- PrP-GL 68,33va­rdha­mā­na-hī­ya­mā­na-a­va­sthi­ta-a­na­va­sthi­ta­vi­ka­lpā­t | sa­pra­ti­pā­tā­pra­ti­pā­ta­yo­ra­trai­vāṃ­ta­rbhā­vā­t | saṃ­kṣe­pa­ta­stu PrP-GL 68,34trividhaṃ de­śā­va­dhi-pa­ra­mā­va­dhi-sa­rvā­va­dhi­bhe­dā­t | tatra de­śā­va­dhi­jñā­naṃ ṣa­ḍvi­ka­lpa­ma­pi saṃ­bha­va­ti pa­ra­mā­va­dhi­jñā­naṃ tu PrP-GL 68,35saṃ­ya­ma­vi­śe­ṣai­kā­rtha­sa­ma­vā­yi­bha­vāṃ­ta­rā­pe­kṣa­yā­na­nu­gā­mi pra­ti­pā­taṃ ca pratyeyaṃ | ta­dbha­vā­pe­kṣa­yā ca ta­da­nu­gā­mye­va nā- PrP-GL 68,36na­nu­gā­mi | va­rdha­mā­na­me­va na hī­ya­mā­naṃ | a­va­sthi­ta­me­va nā­na­va­sthi­taṃ | a­pra­ti­pā­ta­me­va na­pra­ti­pā­taṃ ta­thā­vi­dha- PrP-GL 68,37vi­śu­ddhi­ni­baṃ­dha­na­tvā­t | etena sa­rvā­va­bha­dhi­jñā­naṃ vyākhyātaṃ | kevalaṃ ta­dva­rdha­mā­na­ma­pi na bhavati pa­ra­ma­pra­ka­rṣa­prā­pta­tvā­t PrP-GL 68,38sa­ka­lā­va­dhi­jñā­nā­va­ra­ṇa­vī­ryāṃ­ta­rā­ya­kṣa­yo­pa­śa­ma­va­śā­tpra­sū­ta­tvā­t | a­ti­saṃ­kṣe­pa­stu dvi­vi­dha­ma­va­dhi­jñā­naṃ bha­va­pra­tya­yaṃ PrP-GL 69,01gu­ṇa­pra­tya­yaṃ ceti | tatra bha­va­pra­tya­yaṃ ba­hi­raṃ­ga­de­va­bha­va­nā­ra­ka­bha­va­pra­tya­ya­ni­mi­tta­tvā­t | tadbhāve bhāvāt ta­da­bhā­ve­'- PrP-GL 69,02bhāvāt tattu de­śā­va­dhi­jñā­na­me­va | gu­ṇa­pra­tya­yaṃ tu sa­mya­gda­rśa­na­gu­ṇa­ni­mi­tta­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭeḥ | saṃ­ya­mā­saṃ­ya­ma­gu­ṇa- PrP-GL 69,03hetukaṃ saṃ­ya­tā­saṃ­ya­ta­sya | saṃ­ya­ma­gu­ṇa­ni­baṃ­dha­naṃ saṃ­ya­ta­sya | sa­tyaṃ­ta­raṃ­ga­he­tau ba­hi­raṃ­ga­sya gu­ṇa­pra­tya­ya­sya bhāve bhāvāt | PrP-GL 69,04ta­da­bhā­ve cā­bhā­vā­t | tathā ma­naḥ­pa­rya­ya­jñā­naṃ vi­ka­la­ma­tīṃ­dri­ya­pra­tya­kṣaṃ dvedhā ṛ­ju­ma­ti­vi­ka­lpā­t | ta­tra­rju­ma­ti- PrP-GL 69,05ma­naḥ­pa­rya­ya­jñā­naṃ ni­rva­rti­ta­pra­gu­ṇa­vā­kkā­ya­ma­na­skṛ­tā­rtha­sya pa­ra­ma­no­ga­ta­sya pa­ri­cche­da­ka­tvā­ttri­vi­dhaṃ | vi­pu­la­ma­ti­ma­naḥ PrP-GL 69,06pa­rya­ya­jñā­naṃ tu ni­rva­rti­tā­ni­rva­rti­ta­pra­gu­ṇā­pra­gu­ṇa­vā­kkā­ya­ma­na­skṛ­tā­rtha­sya pa­ra­ma­na­si sthitasya sphu­ṭa­ta­ra­ma­va­bo­dha­ka­tvā­t PrP-GL 69,07ṣa­ṭpra­kā­raṃ­, ta­thā­vi­dha­ma­naḥ­pa­rya­ya­jñā­nā­va­ra­ṇa­vī­ryāṃ­ta­rā­ya­kṣa­yo­pa­śa­ma­vi­śe­ṣa­va­lā­t prā­du­rbhū­ta­tvā­t | sa­ka­la­ma­tīṃ­dri­ya- PrP-GL 69,08pratyakṣaṃ ke­va­la­jñā­naṃ sa­ka­la­mo­ha­kṣa­yā­t sa­ka­la­jñā­na­da­rśa­nā­va­ra­ṇa­vī­ryāṃ­ta­rā­ya­kṣa­yā­cca sa­mu­dbhū­ta­tvā­t sa­ka­la­vai­śa­dya PrP-GL 69,09sa­dbhā­vā­t sa­ka­la­vi­ṣa­ya­tvā­cca | tadvān ka­ści­tpu­ru­ṣa­vi­śe­ṣo bha­va­tye­va su­ni­rṇī­tā­saṃ­bha­dbā­dha­ka­pra­mā­ṇa­tvā­t | tathā PrP-GL 69,10śā­stra­jñā­ne­na ta­dvā­nu­bha­ya­vā­di­pra­si­ddhaḥ | na­cā­trā­si­ddhaṃ sādhanaṃ sa­rvā­tīṃ­dri­ya­pra­tya­kṣa­va­taḥ pu­ru­ṣa­sya pra­tya­kṣā­di­pra­mā- PrP-GL 69,11ṇai­ra­bā­dhya­mā­na­sya sa­ka­la­de­śa­kā­la­pu­ru­ṣa­pa­ri­ṣa­da­pe­kṣa­yā­pi si­ddha­tvā­t su­khā­di­saṃ­ve­da­na­syā­pi tathaiva pra­mā­ṇa­tvo­pa­pa­tteḥ | PrP-GL 69,12anyathā ka­sya­ci­di­ṣṭa­si­ddhe­ra­saṃ­bha­vā­t | iti saṃ­kṣe­pa­to viśadaṃ jñānaṃ sāṃ­vya­va­hā­ri­kaṃ mukhyaṃ ca pra­rū­pi­taṃ vista- PrP-GL 69,13ratastu ta­ttvā­rthā­laṃ­kā­re pa­rī­kṣi­ta­mi­ha dṛṣṭavyaṃ | PrP-GL 69,14saṃprati pa­ro­kṣa­mu­cya­te — pa­ro­kṣa­ma­vi­śa­da­jñā­nā­tma­kaṃ pa­ro­kṣa­tvā­t ya­nnā­vi­śa­da­jñā­nā­tma­kaṃ tanna parokṣaṃ yathā- PrP-GL 69,15tīṃ­dri­ya­pra­tya­kṣaṃ parokṣaṃ ca vi­vā­dā­dhyā­si­taṃ jñānaṃ ta­smā­da­vi­śa­da­jñā­nā­tma­kaṃ | nacāsya pa­ro­kṣa­tva­ma­si­ddhaṃ­–­a­kṣe­bhyaḥ PrP-GL 69,16pa­rā­vṛ­tta­tvā­t | ta­tho­pā­ttā­nu­pā­tta­pa­ra­pra­tya­yā­pe­kṣaṃ pa­ro­kṣa­mi­ti ta­ttvā­rtha­vā­rti­ka­kā­rai­ra­bhi­dhā­nā­t | upātto PrP-GL 69,17hi pratyayaḥ ka­rma­va­śā­dā­tma­nā ka­ra­ṇa­tve­na gṛhītaḥ spa­rśa­nā­diḥ | ta­to­'­nyaḥ pu­na­rba­hi­raṃ­gaḥ sa­ha­kā­rī pra­tya­yo­'­nu- PrP-GL 69,18pāttaḥ śa­bda­liṃ­gā­diḥ ta­da­pe­kṣaṃ jñānaṃ pa­ro­kṣa­mi­tya­bhi­dhī­ya­te | tadapi saṃ­kṣe­pa­to dvedhā ma­ti­jñā­naṃ śru­ta­jñā­naṃ ceti PrP-GL 69,19ādye parokṣaṃ iti va­ca­nā­t | ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­lā­ni hi jñānaṃ | tatrādye ma­ti­śru­te sū­tra­pā­ṭhā­pe- PrP-GL 69,20kṣayā lakṣyete te ca pa­rā­pe­kṣa­ta­yā parokṣe pra­ti­pā­di­te | pa­rā­na­pe­kṣā­ṇya­va­dhi­ma­naḥ­pa­rya­ya­ke­va­lā­ni yathā pratyakṣā- PrP-GL 69,21ṇīti | ta­trā­va­gra­hā­di­dhā­ra­ṇā­pa­ryaṃ­taṃ ma­ti­jñā­na­ma­pi de­śa­to­vai­śa­dya­sa­dbhā­vā­tsāṃ­vya­va­hā­ri­kaṃ­, iṃ­dri­ya­pra­tya­kṣa­ma­tīṃ­dri­ya­pra- PrP-GL 69,22tyakṣaṃ cā­bhi­dhī­ya­mā­naṃ na vi­ru­dhya­te tataḥ śeṣasya ma­ti­jñā­na­sya smṛ­ti­saṃ­jñā­ciṃ­tā­bhi­ni­bo­dha­la­kṣa­ṇa­sya śrutasya ca PrP-GL 69,23pa­ro­kṣa­tva­vya­va­sthi­teḥ | ta­du­kta­ma­ka­laṃ­ka­de­vaiḥ — PrP-GL 69,24pratyakṣaṃ viśadaṃ jñānaṃ mu­khya­saṃ­vya­va­hā­ra­taḥ | PrP-GL 69,25parokṣaṃ śe­ṣa­vi­jñā­naṃ pra­mā­ṇa­mi­ti saṃgrahaḥ || 1 || PrP-GL 69,26tatra ta­di­tyā­kā­rā­nu­bhū­tā­rtha­vi­ṣa­yā smṛtiḥ a­niṃ­dri­ya­pra­tya­kṣaṃ vi­śa­da­tvā­t su­khā­di­saṃ­ve­da­na­va­di­tye­ke tada- PrP-GL 69,27sat | ta­smā­tta­tra vai­śa­dyā­si­ddheḥ pu­na­rbhā­va­ya­to vai­ṣa­dya­pra­tī­te­rbhā­va­nā­jñā­na­tvā­t tasya ca bhrāṃ­ta­tvā­ta svapnajñā- PrP-GL 69,28navat | pū­rvā­nu­bhū­te­'­tī­te­'­rthe vai­śa­dyā­saṃ­bha­vā­t smṛtiḥ pa­ro­kṣa­me­va śru­tā­nu­mi­ta­smṛ­ti­va­t i­tya­pa­re ta­di­tyu­lle­kha­sya PrP-GL 69,29sarvasyāṃ smṛtau sa­dbhā­vā­t | sā ca pra­mā­ṇa­ma­vi­saṃ­vā­da­ka­tvā­t pra­tya­kṣa­va­t yatra tu vi­saṃ­vā­daḥ sā smṛ­tyā­bhā­sā PrP-GL 69,30pra­tya­kṣā­bhā­sa­va­t | tathā ta­de­ve­da­mi­tyā­kā­raṃ jñānaṃ saṃjñā pra­tya­bhi­jñā tā­dṛ­śa­me­ve­da­mi­tyā­kā­raṃ vā vijñānaṃ PrP-GL 69,31saṃ­jño­cya­te | tasyā e­ka­tva­sā­dṛ­śya­vi­ṣa­ya­tvā­ddvai­vi­dhyo­pa­pa­tteḥ | dvividhaṃ hi pra­tya­bhi­jñā­naṃ ta­de­ve­da­mi­tye­ka­tva­ni- PrP-GL 69,32baṃdhanaṃ | tā­dṛ­śa­me­ve­da­ti sā­dṛ­śya­ni­baṃ­dha­naṃ ca | nanu ca ta­de­ve­tya­tī­ta­pra­ti­bhā­sa­sya sma­ra­ṇa­rū­pa­tvā­t ida- PrP-GL 69,33miti saṃ­ve­da­na­sya pra­tya­kṣa­rū­pa­tvā­t saṃ­ve­da­na­dvi­ta­ya­me­vai­ta­t tā­dṛ­śa­me­ve­da­mi­ti sma­ra­ṇa­pra­tya­kṣa­saṃ­ve­da­na­dvi­ta­ya­va­t PrP-GL 69,34tato naikaṃ jñānaṃ pra­tya­bhi­jñā­khyāṃ pra­ti­pa­dya­mā­naṃ saṃ­bha­va­tī­ti kaścit so'pi na saṃ­ve­da­na­vi­śe­ṣa­vi­pa­ści­t PrP-GL 69,35sma­ra­ṇa­pra­tya­kṣa­ja­nya­sya pū­rvo­tta­ra­vi­va­rta­va­rtye­ka­dra­vya­vi­ṣa­ya­sya pra­tya­bhi­jñā­na­syai­ka­sya su­pra­tī­ta­tvā­t | na hi PrP-GL 69,36taditi smaraṇaṃ ta­thā­vi­dha­dra­vya­vya­va­sā­yā­tma­kaṃ ta­syā­tī­ta­vi­va­rta­mā­tra­go­ca­ra­tvā­t | nā­pī­da­mi­ti saṃ­ve­da­naṃ tasya va- PrP-GL 69,37rta­mā­na­vi­va­rta­mā­tra­vi­ṣa­ya­tvā­t | tā­bhyā­mu­pa­ja­nyaṃ tu sa­ka­la­jñā­naṃ ta­da­nu­vā­da­pu­ra­ssa­raṃ dravyaṃ pra­tya­va­mṛ­śa­t | tato- PrP-GL 70,01'­nya­de­va pra­tya­bhi­jñā­na­me­ka­tva­vi­ṣa­yaṃ ta­da­pa­hna­ve kva­ci­de­kā­nva­yā­vya­va­sthā­nā­t saṃ­tā­nai­ka­tva­si­ddhi­ra­pi na syāt | nacai- PrP-GL 70,02ta­da­gṛ­hī­ta­pra­mā­ṇā­da­pra­mā­ṇa­mi­ti śaṃ­ka­nī­yaṃ tasya ka­thaṃ­ci­da­pū­rvā­rtha­tvā­t | na hi ta­dvi­ṣa­ya­bhū­ta­me­kaṃ dravyaṃ smṛti- PrP-GL 70,03pra­tya­kṣa­grā­hyaṃ yena tatra pra­va­rta­mā­naṃ pra­tya­bhi­jñā­naṃ gṛ­hī­ta­grā­hi manyeta ta­dgṛ­hī­tā­tī­ta­va­rta­mā­na­vi­va­rta­tā­dā­tmyā­t | PrP-GL 70,04dravyasya ka­thaṃ­ci­da­pū­rvā­rtha­tve­'­pi pra­tya­bhi­jñā­na­sya ta­dvi­ṣa­ya­sya nā­pra­mā­ṇa­tvaṃ laiṃ­gi­kā­de­ra­pya­pra­mā­ṇa­tva­pra­saṃ­gā­t tasyāpi PrP-GL 70,05sa­rva­thai­vā­pū­rvā­rtha­tvā­si­ddheḥ | saṃ­baṃ­dha­grā­hi­vi­jñā­na­vi­ṣa­yā­t sā­dhyā­di­sā­mā­nyā­t ka­thaṃ­ci­da­bhi­nna­syā­nu­me­ya­sya deśa- PrP-GL 70,06kā­la­vi­śi­ṣṭa­sya ta­dvi­ṣa­ya­tvā­t ka­thaṃ­ci­da­pū­rvā­rtha­tva­si­ddheḥ bā­dha­ka­pra­mā­ṇā­nna pramāṇaṃ pra­tya­bhi­jñā­na­mi­ti cāyuktaṃ tadbā- PrP-GL 70,07dha­ka­syā­saṃ­bha­vā­t | nahi pratyakṣaṃ ta­dbā­dha­kaṃ tasya ta­dvi­ṣa­ye pra­vṛ­ttya­saṃ­bha­vā­t | sā­dha­ka­tva­va­dbā­dha­ka­tva­vi­ro­dhā­t | yathā PrP-GL 70,08hi yadyatra viṣaye na pra­va­rta­te na tattasya sādhakaṃ bādhakaṃ vā yathā rū­pa­jñā­na­sya ra­sa­jñā­naṃ na pra­va­rta­te ca pra­tya­bhi­jñā- PrP-GL 70,09nasya viṣaye pratyakṣaṃ tasmānna ta­dbā­dha­kaṃ | pratyakṣaṃ hi na pra­tya­bhi­jñā­na­vi­ṣa­ye pū­rva­dṛ­ṣṭa­dṛ­śya­mā­na­pa­ryā­ya­vyā­pi­ni dravye PrP-GL 70,10pra­va­rta­te tasya dṛ­śya­mā­na­pa­ryā­ya­vi­ṣa­ya­tvā­t iti nāsiddhaṃ sādhanaṃ | e­te­nā­nu­mā­naṃ pra­tya­bhi­jñā­na­sya bādhakaṃ pra­tyā­khyā­taṃ PrP-GL 70,11tasyāpi pra­tya­bhi­jñā­na­vi­ṣa­ye pra­vṛ­ttya­yo­gā­t­, kva­ci­da­nu­me­ya­mā­tre pra­vṛ­tti­si­ddheḥ | tasya ta­dvi­ṣa­ye pravṛttau vā sarvathā PrP-GL 70,12bā­dha­ka­tva­vi­ro­dhā­t | tataḥ pra­tya­bhi­jñā­naṃ sva­vi­ṣa­ye dravye pramāṇaṃ sa­ka­la­bā­dhā­ra­hi­ta­tvā­t pra­tya­kṣa­va­t smṛ­ti­va­dvā PrP-GL 70,13etena sā­dṛ­śya­ni­baṃ­dha­naṃ pra­tya­bhi­jñā­naṃ pra­mā­ṇa­mā­ve­di­taṃ boddhavyaṃ tasyāpi sva­vi­ṣa­ye bo­dhā­kā­ra­ra­hi­ta­tva­si­ddheḥ | PrP-GL 70,14yathaiva hi pratyakṣaṃ sva­vi­ṣa­ye sā­kṣā­tkri­ya­mā­ṇe smaraṇaṃ ca sma­rya­mā­ṇe­'­rthe bā­dhā­vi­dhu­raṃ tathā pra­tya­bhi­jñā­na­me­ka­tra dravye PrP-GL 70,15sādṛśye ca sva­vi­ṣa­ye na saṃ­bha­va­dbā­dha­ka­mi­ti ka­tha­ma­pra­mā­ṇa­ma­nu­ma­nye­ma­hi | yatpunaḥ sva­vi­ṣa­ye bā­dhya­mā­naṃ ta­tpra­tya­bhi- PrP-GL 70,16jñā­nā­bhā­saṃ yathā pra­tya­kṣā­bhā­saṃ sma­ra­ṇā­bhā­saṃ vā na ca ta­syā­pra­mā­ṇa­tve sarvathā pra­mā­ṇa­tvaṃ yuktaṃ pra­tya­kṣa­syā­pya­pra­mā- PrP-GL 70,17ṇa­tva­pra­saṃ­gā­t | ta­smā­dya­thā śukle śaṃkhe pī­tā­bhā­saṃ pratyakṣaṃ tatraiva śu­klā­bhā­se­na pra­tya­kṣāṃ­ta­re­ṇa bā­dhya­mā­na­tvā­t PrP-GL 70,18a­pra­mā­ṇaṃ na punaḥ pīte ka­na­kā­dau pī­tā­bhā­saṃ pratyakṣaṃ | tathā ta­smi­nne­va sva­pu­trā­dau tā­dṛ­śo­ya­mi­ti pra­tya­bhi­jñā­naṃ PrP-GL 70,19sā­dṛ­śya­ni­baṃ­dhaḥ sa e­vā­ya­mi­tye­ka­tva­ni­baṃ­dha­ne­na pra­tya­bhi­jñā­ne­na bo­dhya­mā­na­ma­pra­mā­ṇaṃ siddhaṃ na punaḥ sādṛśya eva prava- PrP-GL 70,20rtamānaṃ sva­pu­trā­di­nā sā­dṛ­śye­'­nya­pu­trā­dau tā­dṛ­śo­'­ya­mi­ti pra­tya­bhi­jñā­naṃ ta­syā­bā­dhya­tve­na pra­mā­ṇa­tvā­t | evaṃ lūnapu PrP-GL 70,21na­rjā­ta­na­kha­ke­śā­di­ri­ti sā­dṛ­śya­pra­tya­va­ma­rśi­pra­tya­bhi­jñā­naṃ tatra ta­syā­bā­dhya­mā­na­ta­yā pra­mā­ṇa­tva­si­ddheḥ | tathaiva pūrvā- PrP-GL 70,22nubhūte hi hi­ra­ṇyā­dau pra­de­śa­vi­śe­ṣa­vi­śi­ṣṭe smaraṇaṃ vi­pa­rī­ta­de­śa­ta­yā ta­tsma­ra­ṇa­sya bā­dha­ka­mi­ti na tattatra pramāṇaṃ | PrP-GL 70,23ya­thā­nu­bhū­ta­pra­de­śe tu tathaiva smaraṇaṃ pra­mā­ṇa­mi­ti boddhavyaṃ | tata i­da­ma­bhi­dhī­ya­te yato yatorthaṃ pa­ri­cchi­dya pravarta- PrP-GL 70,24mā­no­'­rtha­kri­yā­yāṃ na vi­saṃ­vā­dya­te ta­tta­tpra­mā­ṇaṃ yathā pra­tya­kṣa­ma­nu­mā­naṃ vā | sma­ra­ṇā­t pra­tya­bhi­jñā­nā­cca arthaṃ pari- PrP-GL 70,25cchidya pra­va­rta­mā­no­'­rtha­kri­yā­yāṃ na vi­saṃ­vā­dya­te ca ta­smā­tpra­mā­ṇaṃ smaraṇaṃ pra­tya­bhi­jñā­naṃ ceti | tathā pa­ro­kṣa­me­ta­da­vi- PrP-GL 70,26saṃ­vā­di­tvā­t | a­nu­mā­na­va­t | sā­dhya­sā­dha­na­saṃ­baṃ­dha­grā­hi­ta­rka­va­dvā vi­śa­da­sya bhā­va­nā­jñā­na­tvā­t | yāvān ka­ści­ddhū­maḥ PrP-GL 70,27sa sarvaḥ pā­va­ka­ja­nmai­va a­pā­va­ka­ja­nmā vā na bha­va­tī­ti sa­ka­la­de­śa­kā­la­vyā­pta­sā­dhya­sā­dha­na­saṃ­ba­ddho­hā­po­ha­la­kṣa­ṇo PrP-GL 70,28hi tarkaḥ pra­mā­ṇa­yi­ta­vyaḥ tasya ka­thaṃ­ci­da­pū­rvā­rtha­tvā­t | pra­tya­kṣā­nu­pa­laṃ­bha­gṛ­hī­ta­pra­ti­ni­ya­ta­de­śa­kā­la­sā­dhya­sā- PrP-GL 70,29dha­na­vya­kti­mā­tra­grā­hi­tvā­bhā­vā­t gṛ­hī­ta­gra­ha­ṇa­saṃ­bha­vā­t bā­dha­ka­va­rji­ta­tvā­cca | nahi tarkasya pratyakṣaṃ bādhakaṃ tadvi- PrP-GL 70,30ṣaye ta­syā­pra­vṛ­tte­ra­nu­mā­na­va­t pravṛttau vā sarvathā ta­dbā­dha­ka­tva­vi­ro­dhā­t kva­ci­de­va ta­dbā­dha­ko­pa­pa­tteḥ | yasya tu ta­dbā­dha­kaṃ PrP-GL 70,31sa ta­rkā­bhā­so na pra­mā­ṇa­mi­tī­ṣṭaṃ śiṣṭaiḥ sma­ra­ṇa­pra­tya­bhi­jñā­nā­bhā­sa­va­t | pra­tya­kṣā­nu­mā­nā­bhā­sa­va­dvā tathā pramāṇaṃ PrP-GL 70,32ta­rka­sta­to­'­rthaṃ pa­ri­cchi­dya pra­va­rta­mā­na­syā­rtha­kri­yā­yāṃ vi­saṃ­vā­dā­bhā­vā­t pra­tya­kṣā­nu­mā­na­va­di­ti pra­ti­pa­tta­vyaṃ | parokṣaṃ PrP-GL 70,33cedaṃ ta­rka­jñā­naṃ a­vi­saṃ­vā­da­ka­tvā­t a­nu­mā­na­va­t | kiṃ pu­na­ra­nu­mā­naṃ nāma ? PrP-GL 70,34sā­dha­nā­tsā­dhya­vi­jñā­na­m a­nu­mā­naṃ | PrP-GL 70,35tatra sādhanaṃ sā­dhyā­vi­nā­bhā­vi­ni­ya­ma­ni­śca­yai­ka­la­kṣa­ṇaṃ la­kṣa­ṇāṃ­ta­ra­sya sā­dha­nā­bhā­se­'­pi bhāvāt | svalakṣa PrP-GL 70,36ṇasya sā­dha­na­sya sā­dha­nā­nu­pa­pa­tteḥ paṃ­cā­di­la­kṣa­ṇa­va­t | naca sapakṣe sattvaṃ pa­kṣa­dha­rma­tvaṃ vipakṣe cā­sa­ttva­mā­traṃ sādhana- PrP-GL 70,37lakṣaṇaṃ pa­śyā­ma­sta­tpu­tra­tvā­di­ta­ra­ta­tpu­tra­va­di­tya­tra sā­dha­nā­bhā­se ta­tsa­dbhā­va­si­ddheḥ | sapakṣe hī­ta­ra­tra tatputre ta­tpu­tra­tva­sya PrP-GL 70,38sā­dha­na­sya śyā­ma­tva­vyā­pta­sya sattvaṃ prasiddhaṃ | vi­vā­dā­dhyā­si­te ca tatputre pa­kṣī­kṛ­te ta­tpu­tra­tva­sya sa­dbhā­vā­t pa­kṣa­dha­rma- PrP-GL 70,39tvaṃ | vipakṣe vā śyāme kva­ci­da­nya­pu­tre ta­tpu­tra­tva­syā­bhā­vā­t vi­pa­kṣe­'­sa­ttva­mā­traṃ ca | naca tāvatā sā­dhya­sā­dha- PrP-GL 71,01natvaṃ sā­dha­na­sya | nanu sā­kā­lye­na sā­dhya­ni­vṛ­ttau sā­dha­na­ni­vṛ­tte­ra­saṃ­bha­vā­t paratra gau­re­'­pi tatputre ta­tpu­tra­tva­sya bhāvāt PrP-GL 71,02na samyak sā­dha­na­me­ta­t iti cet tarhi kārtsnyena sā­dhya­ni­vṛ­ttau sā­dha­na­ni­vṛ­tte­rni­śca­ya­e­vai­kaṃ sā­dha­na­la­kṣa­ṇaṃ saevā- PrP-GL 71,03nya­thā­nu­pa­pa­tti­ni­ya­ma­ni­śca­yaḥ syā­dvā­di­bhiḥ sā­dha­na­la­kṣa­ṇa­ma­bhi­dhī­ya­te ta­tsa­dbhā­ve pa­kṣa­dha­rma­tvā­dya­bhā­ve­'­pi sādhana- PrP-GL 71,04sya sa­mya­ktva­pra­tī­teḥ u­de­ṣya­ti śakaṭaṃ kṛ­tti­ko­da­yā­di­tya­sya pa­kṣa­dha­rma­tvā­bhā­ve­'­pi pra­yo­ja­ka­tva­vya­va­sthi­teḥ | PrP-GL 71,05na hi śakaṭe dha­rmi­ṇyu­de­ṣya­ttā­yāṃ sādhyāyāṃ kṛ­tti­kā­yā u­da­yo­'­sti tasya kṛ­tti­kā­dha­rma­tvā­t tato na pakṣa PrP-GL 71,06dharmatvaṃ | yadi pu­na­rā­kā­śaṃ kālo vā dharmī ta­syo­de­ṣya­ccha­ka­ṭa­va­ttvaṃ sādhyaṃ kṛ­tti­ko­da­ya­sā­dha­naṃ pa­kṣa­dha­rma eveti PrP-GL 71,07mataṃ tadā dha­ri­trī­dha­rmi­ṇi ma­ho­da­dhyā­dhā­rā­gni­ma­ttvaṃ sādhyaṃ ma­hā­na­sa­dhū­ma­va­ttvaṃ sādhanaṃ pa­kṣa­dha­rmo­'­stu tathā ca mahā - PrP-GL 71,08na­sa­dhū­mo ma­ho­da­dhā­va­gniṃ ga­ma­ye­di­ti na ka­ści­da­pa­kṣa­dha­rmo hetuḥ syāt | a­the­ttha­me­ta­sya sā­dha­na­sya pa­kṣa­dha­rma­tva- PrP-GL 71,09si­ddhā­va­pi na sā­dhya­sā­dha­na­sā­ma­rthya­ma­vi­nā­bhā­vi­ni­ya­ma­ni­śca­ya­syā­bhā­vā­di­tya­bhi­dhī­ya­te tarhi sa eva sā­dha­na­la­kṣa- PrP-GL 71,10ṇa­ma­kṣū­ṇaṃ pa­rī­kṣā­da­kṣai­ru­pa­la­kṣya­te | PrP-GL 71,11yopyāha śa­ka­ṭo­da­yo bhā­vi­kā­ra­ṇaṃ kṛ­tti­ko­da­ya­sya ta­da­nva­ya­vya­ti­re­kā­nu­vi­dhā­nā­t sati hi svakāle PrP-GL 71,12bha­vi­ṣya­ti śa­ka­ṭo­da­ye kṛ­ti­ko­da­ya u­pa­la­bhya­te nā­sa­tī­tya­nva­ya­vya­ti­re­kā­nu­vi­dhā­naṃ siddhaṃ bha­vi­ṣya­ccha­ka­ṭa­kṛ­tti- PrP-GL 71,13ko­da­ya­yoḥ kā­rya­kā­ra­ṇa­bhā­vaṃ sā­dha­ya­ti vi­na­ṣṭa­va­rta­mā­na­va­de­va | ya­thai­vo­da­gā­dbha­ra­ṇiḥ kṛ­tti­ko­dā­di­tya­trā­tī­to bhara- PrP-GL 71,14ṇyudayaḥ kā­ra­ṇaṃ­, kṛ­tti­ko­da­ya­sta­tkā­ryaṃ sva­kā­le­'­tī­te sati bha­ra­ṇyu­da­ye kṛ­tti­ko­da­ya­sya bhā­vā­da­sa­tya­bhā­vā­cca tada- PrP-GL 71,15nva­ya­vya­ti­re­kā­nu­vi­dhā­nā­t kā­rya­kā­ra­ṇa­bhā­vaḥ | tathā bha­vi­ṣya­dva­rta­mā­na­yo­ra­pi pra­kṛ­ta­sā­dhya­sā­dha­na­yo­rnyā­ya­sya PrP-GL 71,16sa­mā­na­tvā­t | na­cai­ka­sya kṛ­tti­ko­da­ya­sya bha­vi­ṣya­da­tī­ta­kā­ra­ṇa­dvi­ti­yaṃ vi­ru­dhya­te bhi­nna­de­śa­yo­ri­va bhi­nna­kā­la­yo- PrP-GL 71,17rapi sa­ha­kā­ri­tva­vi­ro­dhā­t | sa­hai­ka­sya kāryasya kāraṇaṃ hi sa­ha­kā­ri­tva­ni­baṃ­dha­naṃ nā­bhi­nna­kā­la­tva­ma­bhi­nna­de­śa­va­t | PrP-GL 71,18na­cā­tī­tā­nā­ga­tau bha­ra­ṇyu­da­ya­śa­ka­ṭo­da­yau kṛ­tti­ko­da­ya­syo­pā­dā­na­kā­ra­ṇaṃ pū­rva­kṛ­tti­kā­la­kṣa­ṇa­syā­nu­da­ya­mā­pa­nna­sya PrP-GL 71,19ta­du­pā­dā­na­kā­ra­ṇa­tva­saṃ­pra­ti­pa­tteḥ ? iti so'pi na prā­tī­ti­ka­va­ca­naḥ tathā pra­tī­tya­bhā­vā­t | kā­rya­kā­la­ma­prā­pnu PrP-GL 71,20va­to­rvi­na­ṣṭā­nā­ga­ta­yoḥ kā­ra­ṇa­tve hi vi­na­ṣṭa­ta­mā­nā­ga­ta­ta­ma­yo­ra­pi kā­ra­ṇa­tvaṃ kathaṃ vi­ni­vā­ryaṃ ? pra­tyā­sa­tti­vi­śe­ṣā- PrP-GL 71,21bhā­vā­di­ti cet tarhi sa eva pra­tyā­sa­tti­vi­śe­ṣaḥ kā­ra­ṇa­tvā­bhi­ma­ta­yo­ra­tī­tā­nā­ga­ta­yoḥ kā­ra­ṇa­tve he­tu­rva­kta­vyaḥ | PrP-GL 71,22sa cā­tī­ta­sya kārye vyā­pā­ra­stā­va­nna bhavati sa­rva­thā­pi kā­rya­kā­le ta­da­sa­ttvā­da­nā­ga­ta­va­t | tadbhāve bhā­va­pra­tyā­sa- PrP-GL 71,23tti­vi­śe­ṣa i­tya­pya­sā­raṃ a­tī­ta­syā­nā­ga­ta­sya cābhāva eva kāryasya bhāvāt bhāve cā­bhā­vā­t anyathā kā­rya­kā­ra- PrP-GL 71,24ṇa­yo­re­ka­kā­la­tā­pa­tteḥ sa­ka­la­saṃ­tā­nā­nā­me­ka­kṣa­ṇa­va­rti­tva­pra­saṃ­gaḥ | nai­ka­kṣa­ṇa­saṃ­tā­no nāma ta­syā­pa­rā­mṛ­ṣṭa­bhe­da- PrP-GL 71,25nā­nā­kā­rya­kā­ra­ṇa­la­kṣa­ṇa­tvā­t | PrP-GL 71,26ya­da­pya­bhya­dhā­yi kā­ra­ṇa­syā­tī­ta­syā­nā­ga­ta­sya ca svakāle bhāve kāryasya bhāvāt abhāve cā­bhā­vā­t tada PrP-GL 71,27bhā­vā­bhā­vo­'­nva­ya­vya­ti­re­kā­nu­vi­dhā­na­la­kṣa­ṇaḥ pra­tyā­sa­tti­vi­śe­ṣo­'­stye­va iti ta­da­pya­saṃ­ga­taṃ kā­ra­ṇa­tvā­na­bhi­ma­tā- PrP-GL 71,28tī­tā­nā­ga­ta­ta­ma­yo­ra­pi tathā ta­dbhā­va­pra­saṃ­gā­t | kāryasya bhi­nna­de­śa­sya tu kā­ra­ṇa­tve yu­kta­sta­dbhā­va­bhā­vaḥ ka­la­śa­kuṃ- PrP-GL 71,29bha­kā­rā­di­va­t | kuṃ­bha­kā­rā­di­ṣu hi bhi­nna­sva­de­śe­ṣu satsu ka­la­śa­sya bhā­vo­'­sa­tsu cā­bhā­va­ste­ṣāṃ tatra vyā­pā­rā­t | PrP-GL 71,30kā­ra­ṇa­tvā­na­bhi­ma­ta­sya tu bhi­nna­de­śa­sya na kārye ta­dbhā­va­bhā­vo tatra ta­syā­vyā­pā­rā­t a­tī­tā­nā­ga­ta­va­t | sato hi PrP-GL 71,31kasya ci­tkva­ci­dvyā­pā­raḥ śreyān na pu­na­ra­sa­taḥ kha­ra­vi­ṣā­ṇā­de­ri­ve­ti yuktaṃ tato bhi­nna­de­śa­syā­pi ka­sya­ci­de­ka­sya PrP-GL 71,32kārye vyā­pri­ya­mā­ṇa­sya sa­ha­kā­ri­kā­ra­ṇa­tvaṃ pra­tī­ti­ma­nu­sa­ra­ti na pu­na­rbhi­nna­kā­la­sya pra­tī­tya­ti­laṃ­gha­nā­t tato na PrP-GL 71,33kṛ­tti­ko­da­ya­śa­ka­ṭo­da­ya­yoḥ kā­rya­kā­ra­ṇa­bhā­vaḥ sa­ma­va­ti­ṣṭa­te vyā­pya­vyā­pa­ka­bhā­va­va­t | satyapi tayoḥ kā­rya­kā­ra­ṇa­bhā­ve PrP-GL 71,34na hetoḥ pa­kṣa­dha­rma­tvaṃ yujyate iti pa­kṣa­dha­rma­maṃ­ta­re­ṇā­pi he­to­rga­ma­ka­tva­si­ddhe­rna ta­lla­kṣa­ṇa­mu­tpre­kṣya­te | tathā na sapakṣa PrP-GL 71,35eva sattvaṃ niścitaṃ ta­da­bhā­ve­'­pi sa­rva­bhā­vā­nā­ma­ni­tya­tve sādhye sattvādeḥ sā­dha­na­sya svayaṃ sā­dhu­tva­sa­ma­rtha­nā­t | PrP-GL 71,36vipakṣe pu­na­ra­sa­ttva­me­va niścitaṃ sā­dhyā­vi­nā­bhā­vi­ni­ya­ma­ni­śca­ya­rū­pa­me­ve­ti tadeva hetoḥ pra­dhā­na­la­kṣa­ṇa­ma­stu kimatra PrP-GL 71,37la­kṣa­ṇāṃ­ta­re­ṇa ? PrP-GL 71,38atha ma­ta­me­ta­tpa­kṣa­dha­rma­tva­ma­si­ddha­tva­ma­si­ddha­tva­vya­va­cche­dā­rthaṃ sā­dha­na­sya lakṣaṇaṃ ni­ścī­ya­te | sapakṣa eva sattvaṃ PrP-GL 71,39vi­ru­ddha­tva­vya­va­cche­dā­ya | vipakṣe cā­sa­ttvaṃ­–­a­ne­kāṃ­ti­tva­vya­va­cchi­tta­ye | ta­da­ni­śca­ye he­to­ra­si­ddha­tvā­di­do­ṣa­tra­ya­pa­ri­hā­rā- PrP-GL 72,01saṃ­bha­vā­t trairūpyaṃ ta­lla­kṣa­ṇaṃ sa­pha­la­me­va | taduktaṃ — PrP-GL 72,02he­to­stri­ṣva­pi rūpeṣu ni­rṇa­ya­ste­na varṇitaḥ | PrP-GL 72,03a­si­ddha­vi­pa­rī­tā­rtha­vya­bhi­cā­ri­vi­pa­kṣa­taḥ iti || 1 || PrP-GL 72,04ta­da­pya­pa­rī­kṣi­tā­bhi­dhā­naṃ sau­ga­ta­sya he­to­ra­nya­thā­nu­pa­pa­tti­ni­ya­ma­ni­śca­yā­de­va do­ṣa­tra­ya­pa­ri­hā­ra­si­ddheḥ svayama- PrP-GL 72,05si­ddha­syā­nya­thā­nu­pa­pa­tti­ni­ya­ma­ni­śca­yā­saṃ­bha­vā­t | a­nai­kāṃ­ti­ka­vi­pa­rī­tā­rtha­va­t tasya ta­tho­pa­pa­tti­ni­ya­ma­ni­śca­ya- PrP-GL 72,06rū­pa­tvā­t | tasya cā­si­ddha­vya­bhi­cā­ri­ṇi viruddhe ca he­tā­va­saṃ­bhā­va­nī­ya­tvā­t | rū­pa­tra­ya­syā­vi­nā­bhā­va- PrP-GL 72,07ni­ya­ma­pra­paṃ­ca­tvā­t sā­dha­na­la­kṣa­ṇa­tve tata eva rū­pa­pra­paṃ­ca­ka­sya sā­dha­na­la­kṣa­ṇa­tva­ma­stu | pa­kṣa­vyā­pa­ka­tvā­nva­ya­vya- PrP-GL 72,08ti­re­kā­bā­dhi­ta­vi­ṣa­ya­tvā­sa­tpra­ti­pa­kṣa­rū­pā­ṇi hi paṃ­cā­pya­vi­nā­bhā­va­ni­ya­ma­pra­paṃ­ca eva bā­dhi­ta­vi­ṣa­ya­sya satpra- PrP-GL 72,09ti­pa­kṣi­ta­sya cā­vi­nā­bhā­va­ni­ya­mā­ni­śca­yā­t pa­kṣā­vyā­pa­kā­na­nva­yā­vya­ti­re­ka­va­t | na pa­kṣa­dha­rma­tve satyeva sā- PrP-GL 72,10dhanasya siddhatvaṃ ye­nā­si­ddha­vi­ve­ka­ta­sta­tta­sya la­kṣa­ṇaṃ­, a­pa­kṣa­dha­rma­syā­pi si­ddha­tva­sa­ma­rtha­nā­t | nāpi sapakṣe PrP-GL 72,11sattve eva vi­pa­rī­tā­rtha­vi­ve­kaḥ sa­rvā­ne­kāṃ­tā­tma­ka­tva­sā­dha­ne sattvādeḥ sapakṣe sa­ttvā­bhā­ve­'­pi vi­ru­ddha­tvā­bhā- PrP-GL 72,12vāt parasya sa­rvā­ni­tya­tva­sā­dha­na­va­t | naca vya­ti­re­ka­mā­tre satyapi vya­bhi­cā­ri­vi­ve­ke śyāmatve sādhye- PrP-GL 72,13ta­tpu­tra­tvā­de­rvya­bhi­cā­ra­sā­dha­nā­t vya­ti­re­ka­vi­śe­ṣa­stu ta­de­vā­nya­thā­nu­pa­pa­nna­tva­mi­ti na trīṇi rū­pā­ṇya­vi­nā PrP-GL 72,14bhā­va­ni­ya­ma­pra­paṃ­caḥ teṣu satsu he­to­ra­nya­thā­nu­pa­pa­tti­da­rśa­nā­t | teṣāṃ ta­tpra­paṃ­ca­tve kā­lā­kā­śā­dī­nā­ma­pi tatpra- PrP-GL 72,15paṃ­ca­tva­pra­sa­kti­ste­ṣva­pi satsu ta­dda­rśa­nā­t | teṣāṃ sa­rva­sā­dha­ra­ṇa­tvā­nna he­tu­rū­pa­tva­mi­tya­pi pa­kṣa­dha­rma­tvā­di­ṣu samānaṃ PrP-GL 72,16te­ṣā­ma­pi sā­dhā­ra­ṇa­tvā­ddhe­tvā­bhā­se­ṣva­pi bhāvāt | ta­to­'­sā­dhā­ra­ṇaṃ la­kṣa­ṇa­mā­ca­kṣā­ṇai­ra­nya­thā­nu­pa­pa­nna­tva­me­va niyataṃ PrP-GL 72,17he­tu­la­kṣa­ṇaṃ pa­kṣī­ka­rta­vyaṃ | tathoktaṃ — PrP-GL 72,18a­nya­thā­nu­pa­pa­nna­tvaṃ yatra tatra trayeṇa kiṃPrP-GL 72,19nā­nya­thā­nu­pa­pa­nna­tvaṃ yatra tatra trayeṇa kiṃ || 1 || itiPrP-GL 72,20etena paṃ­ca­rū­pā­ṇi he­to­ra­vi­nā­bhā­va­ni­ya­ma­pra­paṃ­ca eva i­tye­ta­da­pā­staṃ sa­tya­pya­bā­dhi­ta­vi­ṣa­ya­tve sa­tpra­ti­pa­kṣe PrP-GL 72,21cā­vi­nā­bhā­va­ni­ya­mā­na­va­lo­kā­t | pa­kṣa­vyā­pa­ka­tvā­nya­ya­vya­ti­re­ka­va­t | sa śyā­ma­sta­tpu­tra­tvā­di­ta­ra­ta­tpu­tra­va­t PrP-GL 72,22ityatra ta­tpu­tra­tva­sya he­to­rvi­ṣa­ye śyāmatve bā­dha­ka­sya pra­tya­kṣā­de­ra­bhā­vā­t a­vā­dhi­ta­vi­ṣa­ya­tva­si­ddhā­va­pi avinā- PrP-GL 72,23bhā­va­ni­ya­mā­sa­ttvā­t a­śyā­me­na ta­tpu­tre­ṇa vya­bhi­cā­rā­t | tathā tasya śyā­ma­tva­sā­dha­nā­nu­mā­na­sya pra­ti­pa­kṣa­syā­sa- PrP-GL 72,24ttvāt a­sa­tpra­ti­pa­kṣa­tve satyapi vya­bhi­cā­rā­tsā­dha­na­sya ta­da­bhā­vaḥ pra­ti­pa­tta­vyaḥ | ta­da­trai­vaṃ vaktavyaṃ — PrP-GL 72,25a­nya­thā­nu­pa­pa­nna­tvaṃ rūpaiḥ kiṃ paṃcabhiḥ kṛtaṃPrP-GL 72,26nā­nya­thā­nu­pa­pa­nna­tvaṃ rūpaiḥ kiṃ paṃcabhiḥ kṛtaṃ || 1 || itiPrP-GL 72,27ta­de­va­ma­nya­thā­nu­pa­pa­tti­ni­ya­ma­ni­śca­ya evaikaṃ sā­dha­na­sya lakṣaṇaṃ pradhānaṃ ta­smi­nsa­ti tri­la­kṣa­ṇa­sya paṃcala- PrP-GL 72,28kṣaṇasya prayogo ni­vā­rya­te eveti pra­yo­ga­pa­ri­pā­ṭyāḥ pra­ti­pā­dyā­nu­ro­dha­taḥ pa­rā­nu­gra­ha­pra­vṛ­ttai­ra­bhyu­pa­ga­mā­t | tathā cā- PrP-GL 72,29bhyadhāyi ku­mā­ra­naṃ­dibha­ṭṭā­ra­kaiḥ — PrP-GL 72,30a­nya­thā­nu­pa­pa­ttye­ka­la­kṣa­ṇaṃ liṃ­ga­maṃ­gya­tePrP-GL 72,31pra­yo­ga­pa­ri­pā­ṭī tu pra­ti­pā­dyā­nu­ro­dha­taḥ || 1 || itiPrP-GL 72,32tacca sādhanaṃ e­ka­la­kṣa­ṇaṃ sā­ma­nyā­de­ka­vi­dha­ma­pi vi­śe­ṣa­to­'­ti­saṃ­kṣe­pā­ddvi­vi­dhaṃ vi­dhi­sā­dha­naṃ saṃ­kṣe­pā­stri­vi­dhaṃ- PrP-GL 72,33ma­bhi­dhī­ya­te kāryaṃ kā­ra­ṇa­sya­, kāraṇaṃ kā­rya­sya­, a­kā­rya­kā­ra­ṇa­ma­kā­rya­kā­ra­ṇa­sye­ti pra­kā­rāṃ­ta­ra­syā­trai­vāṃ­ta­rbhā­vā­t | PrP-GL 72,34tatra kāryaṃ hetuḥ, a­gni­ra­tra dhūmāt iti kā­rya­kā­ryā­de­ra­trai­vāṃ­ta­rga­ta­tvā­t | kāraṇaṃ hetuḥ — astyatra chāyā chatrāt PrP-GL 72,35iti kā­ra­ṇa­kā­ra­ṇā­de­ra­trā­nu­pra­ve­śā­nnā­rthā­ta­ra­tvaṃ | na cā­nu­kū­la­tva­mā­tra­ma­tya­kṣa­ṇa­prā­ptaṃ vā kāraṇaṃ liṃ­ga­mu­cya­te yena PrP-GL 72,36pra­ti­baṃ­dha­vai­ka­lya­saṃ­bha­vā­dvya­bhi­cā­ri syāt | dvi­tī­ya­kṣa­ṇe kāryasya pa­kṣī­ka­ra­ṇā­da­nu­mā­nā­na­rtha­ka­tvaṃ vā kā­ryā­vi­nā- PrP-GL 72,37bhā­vi­ni­ya­ma­ta­yā ni­ści­ta­syā­nu­mā­na­kā­la­prā­pta­sya kā­ra­ṇa­sya vi­śi­ṣṭa­sya liṃ­ga­tvā­t | a­kā­rya­kā­ra­ṇaṃ ca­tu­rvi­dhaṃ — PrP-GL 72,38vyāpyaṃ sa­ha­ca­raṃ pū­rva­ca­raṃ­, u­tta­ra­ca­raṃ ceti | tatra vyā­pya­liṃ­gaṃ vyā­pa­ka­sya yathā sa­rva­ma­ne­kāṃ­tā­tma­kaṃ sa­ttvā­di­ti PrP-GL 72,39sattvaṃ hi vastutvaṃ — PrP-GL 73,01u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ satPrP-GL 73,02iti va­ca­nā­t | naca ta­de­kāṃ­te­na su­na­ya­vi­ṣa­ye­ṇa vya­bhi­cā­ri tasya va­stvaṃ­śa­tvā­t | sa­ha­ca­raṃ liṃgaṃ yathā —PrP-GL 73,03asti tejasi spa­rśa­sā­mā­nyaṃ na rū­pa­sā­mā­nya­sya kāryaṃ kāraṇaṃ vā nāpi rū­pa­sā­mā­nyaṃ spa­rśa­sā­mā­nya­sya tayoḥ PrP-GL 73,04sarvatra sarvadā sa­ma­kā­la­tvā­t sa­ha­ca­ra­tva­pra­si­ddheḥ | etena saṃ­yo­gi­na e­kā­rtha­sa­ma­vā­yi­na­śca sā­dhya­sa­ma­kā­la­sya PrP-GL 73,05sa­ha­ca­ra­tvaṃ ni­ve­di­ta­me­ka­sā­ma­grya­dhī­na­syai­va pra­ti­pa­tta­vyaṃ sa­ma­vā­yi­naḥ kā­ra­ṇa­tva­va­t | pū­rva­ca­raṃ liṃgaṃ ya­tho­de­ṣya­ti PrP-GL 73,06śakaṭaṃ kṛ­tti­ko­da­yā­t iti pū­rva­pū­rva­ca­rā­dya­ne­nai­va saṃ­gṛ­hī­taṃ | u­tta­ra­ca­ra­liṃ­gaṃ yathā — u­da­gā­dbha­ra­ṇiḥ kṛ­ti­ko­da­yā­t PrP-GL 73,07iti, u­tta­ro­tta­ra­ca­ra­me­te­nai­va saṃ­gṛ­hya­te ta­de­ta­tsā­dhya­sya vidhau sādhanaṃ ṣa­ḍvi­dha­mu­ktaṃ | pra­ti­ṣe­dhe tu pra­ti­ṣe­dhya­sya viruddhaṃ PrP-GL 73,08kāryaṃ viruddhaṃ kāraṇaṃ vi­ru­ddhā­kā­rya­kā­ra­ṇaṃ ceti | tatra vi­ru­ddha­kā­rya­liṃ­gaṃ-nāstyatra śī­ta­spa­rśo dhūmāt iti śīta PrP-GL 73,09sparśena hi viruddho vanhiḥ tasya kāryaṃ dhūma iti vi­ru­ddha­kā­ra­ṇaṃ | nāsya puṃ­so­'­sa­tya­ma­sti sa­mya­gjñā­nā­t iti viruddhaṃ PrP-GL 73,10hya­sa­tye­na satyaṃ tasya kāraṇaṃ sa­mya­gjñā­naṃ ya­thā­rtha­jñā­naṃ rā­ga­dve­ṣa­ra­hi­taṃ ta­tku­ta­ści­tsu­ktā­bhi­dhā­nā­deḥ pra­si­ddhya­t PrP-GL 73,11satyaṃ sā­dha­ya­ti | tacca si­ddhya­da­sa­tyaṃ pra­ti­ṣe­dha­ya­ti iti | vi­ru­ddhā­kā­rya­kā­ra­ṇaṃ ca­tu­rvi­dhaṃ­–­vi­ru­ddha­vyā­pyaṃ vi­ru­ddha­sa­ha- PrP-GL 73,12caraṃ vi­ru­ddha­pū­rva­ca­raṃ vi­ru­ddho­tta­ra­ca­raṃ ceti tatra vi­ru­ddha­vyā­pyaṃ nāstyatra śī­ta­spa­rśaḥ­, auṣṇyāt | auṣṇyaṃ hi PrP-GL 73,13vyā­pya­ma­gneḥ sa ca viruddhaḥ śī­ta­spa­rśe­na pra­ti­ṣe­dhye­ne­ti | vi­ru­ddha­sa­ha­ca­raṃ nāstyasya mi­thyā­jñā­naṃ sa­mya­gda­rśa­nā­di­ti PrP-GL 73,14mi­thyā­jñā­ne­na hi sa­mya­gjñā­naṃ viruddhaṃ ta­tsa­ha­ca­raṃ sa­mya­gda­rśa­na­mi­ti | vi­ru­ddha­pū­rva­ca­raṃ no­de­ṣya­ti mu­hū­rtāṃ­te śaṃkaṭaṃ PrP-GL 73,15re­va­tyu­da­yā­t | śa­ka­ṭo­da­ya­vi­ru­ddho hya­śva­nyu­da­yaḥ ta­tpū­rva­ca­ro re­va­tyu­da­yaḥ | vi­ru­ddho­tta­ra­ca­raṃ­–­mu­hū­rtā­t prā­ṅgo­da­gā­dbha­ra­ṇiḥ PrP-GL 73,16pu­ṣpo­da­yā­di­ti | bha­ra­ṇyu­da­ya­vi­ru­ddho hi pu­na­rva­sū­da­yaḥ ta­du­tta­ra­ca­raḥ pu­ṣpo­da­ya iti | tā­nye­tā­ni sā­kṣā­tpra­ti­ṣe­dhya- PrP-GL 73,17vi­ru­ddha­kā­ryā­dī­ni liṃgāni vi­dhi­dvā­re­ṇa pra­ti­ṣe­dha­sā­dha­nā­ni ṣa­ḍa­bhi­hi­tā­ni | pa­raṃ­pa­ra­yā tu kā­ra­ṇa­vi­ru­ddha­kā­ryaṃ vyāpa- PrP-GL 73,18ka­vi­ru­ddha­kā­ryaṃ kā­ra­ṇa­vyā­pa­ka­vi­ru­ddha­kā­ryaṃ vyā­pa­ka­kā­ra­ṇa­vi­ru­ddha­kā­ryaṃ kā­ra­ṇa­vi­ru­ddha­kā­ra­ṇaṃ vyā­pa­ka­vi­ru­ddha­kā­ra­ṇaṃ kāra- PrP-GL 73,19ṇa­vyā­pa­ka­vi­ru­ddha­kā­ra­ṇaṃ vyā­pa­ka­kā­ra­ṇa­vi­ru­ddha­kā­ra­ṇaṃ ceti tathā kā­ra­ṇa­vi­ru­ddha­vyā­pyā­dī­ni kā­ra­ṇa­vi­ru­ddha­ca­ha­ca­rā- PrP-GL 73,20dīni ca ya­thā­pra­tī­ti va­kta­vyā­ni | tatra kā­ra­ṇa­vi­ru­ddha­kā­ryaṃ­–­nā­stya­sya hi­ma­ja­ni­ta­ro­ma­ha­rṣā­di­vi­śe­śo dhūmāt PrP-GL 73,21iti pra­ti­ṣe­dhya­sya hi ro­ma­ha­rṣā­di­vi­śe­ṣa­sya kāraṇaṃ himaṃ ta­dvi­ru­ddho­'­gniḥ tatkāryaṃ dhūma iti | vyā­pa­ka­vi­ru­ddha­kā­ryaṃ PrP-GL 73,22nāstyatra śī­ta­sā­mā­nya­vyā­ptaḥ śī­ta­spa­rśa­vi­śe­ṣo dhūmāt iti śī­ta­spa­rśa­vi­śe­ṣa­sya hi ni­ṣe­dhya­sya vyāpakaṃ śī- PrP-GL 73,23ta­sā­mā­nyaṃ ta­dvi­ru­ddho­'­gniḥ tasya kāryaṃ dhūma iti | kā­ra­ṇa­vyā­pa­ka­vi­ru­ddha­kā­ryaṃ nāstyatra hi­ma­tva­vyā­pta­hi­ma­vi­śe- PrP-GL 73,24ṣa­ja­ni­ta­ro­ma­ha­rṣā­di­vi­śe­ṣo dhūmāt iti ro­ma­ha­rṣā­di­vi­śe­ṣa­sya hi kāraṇaṃ hi­ma­vi­śe­ṣa­sta­sya vyāpakaṃ himatvaṃ PrP-GL 73,25ta­dvi­ru­ddho­gniḥ tatkāryaṃ dhūma iti | vyā­pa­ka­kā­ra­ṇa­vi­ru­ddha­kā­ryaṃ — nāstyatra śī­ta­spa­rśa­vi­śe­ṣa­sta­dvyā­pa­ka­śī­ta­spa- PrP-GL 73,26rśa­mā­tra­kā­ra­ṇa­hi­ma­vi­ru­ddhā­gni­kā­rya­dhū­mā­di­ti śī­ta­spa­rśa­vi­śe­ṣa­sya hi vyāpakaṃ śī­ta­spa­rśa­mā­traṃ tasya kāraṇaṃ himaṃ PrP-GL 73,27ta­dvi­ru­ddho­gni­sta­tkā­ryaṃ dhūma iti | kā­ra­ṇa­vi­ru­ddha­kā­ra­ṇaṃ­–­nā­stya­sya mi­thyā­ca­ra­ṇaṃ ta­ttvā­rtho­pa­de­śa­gra­ha­ṇā­t mi- PrP-GL 73,28thyā­ca­ra­ṇa­sya hi kāraṇaṃ mi­thyā­jñā­naṃ ta­dvi­ru­ddhaṃ ta­ttva­jñā­naṃ tasya kāraṇaṃ ta­ttvā­rtho­pa­de­śa­gra­ha­ṇaṃ | tattvārtho- PrP-GL 73,29pa­de­śa­śra­va­ṇe satyapi kasya ci­tta­tva­jñā­nā­saṃ­bha­vā­d gra­ha­ṇa­va­ca­naṃ | ta­ttvā­rthā­nāṃ śra­ddhā­na­pū­rva­kaṃ­–­a­va­dhā­ra­ṇaṃ hi PrP-GL 73,30gra­ha­ṇa­mi­ṣṭaṃ­, a­nya­thā­sya gra­ha­ṇā­bhā­sa­tvā­t | mi­thyā­ca­ra­ṇa­sya vātra nāstitā sādhyate na pu­na­ra­nā­ca­ra­ṇa­sya PrP-GL 73,31ta­ttvā­rtho­pa­de­śa­gra­ha­ṇā­du­tpa­nna­ta­ttva­jñā­na­syā­pya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­ścā­ri­trā­saṃ­bha­vā­t — a­nā­cā­ra­sya prasiddheḥ | na tu mi- PrP-GL 73,32thyā­ca­ra­ṇa­ma­pya­sya saṃ­bha­va­ti ta­ttva­jñā­na­vi­ro­dhā­t tena saha ta­syā­na­va­sthā­nā­t iti | tathā vyā­pa­ka­vi­ru­ddha­kā­ra­ṇaṃ PrP-GL 73,33liṃ­gaṃ­–­nā­stya­syā­tma­ni mi­thyā­jñā­naṃ ta­ttvā­rtho­pa­de­śa­gra­ha­ṇā­t iti ātmani mi­thyā­jñā­na­vi­śe­ṣa­sya vyāpakaṃ mithyā- PrP-GL 73,34jñā­na­mā­traṃ ta­dvi­ru­ddhaṃ sa­tya­jñā­naṃ tasya kāraṇaṃ ta­ttvā­rtho­pa­de­śa­gra­ha­ṇaṃ ya­thā­rtho­pa­va­rṇi­ta­mi­ti | kā­ra­ṇa­vyā­pa­ka­vi­ru­ddha- PrP-GL 73,35kā­ra­ṇaṃ­–­nā­stya­sya mi­thyā­ca­ra­ṇaṃ ta­ttvā­rtho­pa­de­śa­gra­ha­ṇā­di­ti atra mi­thyā­ca­ra­ṇa­sya kāraṇaṃ mi­thyā­jñā­na­vi­śe­ṣaḥ PrP-GL 73,36tasya vyāpakaṃ mi­thyā­jñā­na­mā­traṃ ta­dvi­ru­ddhaṃ ta­ttva­jñā­naṃ­, tasya kāraṇaṃ ta­ttvā­rtho­pa­de­śa­gra­ha­ṇa­mi­ti pratyeyaṃ | PrP-GL 73,37vyā­pa­ka­kā­ra­ṇa­vi­ru­ddha­kā­ra­ṇaṃ liṃgaṃ nāstyasya mi­thyā­ca­ra­ṇa­vi­śe­ṣa­sta­ttvā­rtho­pa­de­śa­gra­ha­ṇā­di­ti mi­thyā­ca­ra­ṇa viśe- PrP-GL 73,38ṣasya hi vyāpakaṃ mi­thyā­ca­ra­ṇa­sā­mā­nyaṃ tasya kāraṇaṃ mi­thyā­jñā­naṃ ta­dvi­ru­ddhaṃ ta­ttva­jñā­naṃ tasya kāraṇaṃ ta­ttvā­rtho­pa­de- PrP-GL 74,01śa­gra­ha­ṇa­mi­ti tathā kā­ra­ṇa­vi­ru­ddha­vyā­pyaṃ liṃgaṃ na saṃti sa­rva­thai­kāṃ­ta­vā­di­naḥ pra­śa­ma­saṃ­ve­gā­nu­kaṃ­pā­sti­kyā­ni PrP-GL 74,02vai­pa­ryā­si­ka­mi­thyā­da­rśa­na­vi­śe­ṣā­t | pra­śa­mā­dī­nāṃ hi kāraṇaṃ sa­mya­gda­rśa­naṃ ta­dvi­ru­ddhaṃ mi­thyā­da­rśa­na­sā­mā­nyaṃ tena PrP-GL 74,03vyāpyaṃ mi­thyā­da­rśa­naṃ vai­pa­ryā­si­ka­vi­śi­ṣṭa­mi­ti | vyā­pa­ka­vi­ru­ddha­vyā­pyaṃ­–­na saṃti syā­dvā­di­no vai­pa­ryā­si­kā­di­mi- PrP-GL 74,04thyā­da­rśa­na­vi­śe­ṣāḥ sa­tya­jñā­na­vi­śe­ṣā­t iti vai­pa­ryā­si­kā­di­mi­thyā­da­rśa­na­vi­śe­ṣā­ṇāṃ hi vyāpakaṃ mi­thyā­da­rśa­na­sā- PrP-GL 74,05mānyaṃ ta­dvi­ru­ddhaṃ ta­ttva­jñā­na­sā­mā­nyaṃ tasya vyā­pya­sta­ttva­jñā­na­vi­śe­ṣa iti | kā­ra­ṇa­vyā­pa­ka­vi­ru­ddha­vyā­pyaṃ — na PrP-GL 74,06saṃtyasya pra­śa­mā­dī­ni mi­thyā­jñā­na­vi­śe­ṣā­di­ti­, pra­śa­mā­dī­nāṃ hi kāraṇaṃ sa­mya­gda­rśa­na­vi­śe­ṣaḥ tasya vyāpakaṃ samya- PrP-GL 74,07gda­rśa­na­sā­mā­nyaṃ ta­dvi­ru­ddhaṃ mi­thyā­jñā­na­sā­mā­nyaṃ tena vyāpto mi­thyā­jñā­na­vi­śe­ṣa iti | vyā­pa­ka­kā­ra­ṇa­vi­ru­ddha PrP-GL 74,08vyāpyaṃ liṃgaṃ na saṃtyasya ta­ttva­jñā­na­vi­śe­ṣāḥ mi­thyā­rtho­pa­de­śa­gra­ha­ṇa­vi­śe­ṣā­t | ta­ttva­jñā­na­vi­śe­ṣā­ṇāṃ vyāpakaṃ PrP-GL 74,09ta­ttva­jñā­na­sā­mā­nyaṃ tasya kāraṇaṃ ta­ttvā­rtho­pa­de­śa­gra­ha­ṇaṃ ta­dvi­ru­ddhaṃ mi­thyā­rtho­pa­de­śa­gra­ha­ṇa­sā­mā­nyaṃ tena vyāpto PrP-GL 74,10mi­thyā­rtho­pa­de­śa­gra­ha­ṇa­vi­śe­ṣa iti | evaṃ kā­ra­ṇa­vi­ru­ddha­sa­ha­ca­raṃ liṃ­gaṃ­–­saṃ­tya­sya pra­śa­mā­dī­ni mi­thyā­jñā­nā­di­ti PrP-GL 74,11pra­śa­mā­dī­nāṃ hi kāraṇaṃ sa­mya­gda­rśa­naṃ ta­dvi­ru­ddhaṃ mi­thyā­da­rśa­naṃ ta­tsa­ha­ca­raṃ mi­thyā­jñā­na­mi­ti | vyā­pa­ka­vi­ru­ddha- PrP-GL 74,12sa­ha­ca­raṃ­–­na saṃtyasya mi­thyā­da­rśa­na­vi­śe­ṣāḥ sa­mya­gjñā­nā­di­ti mi­thyā­da­rśa­na­vi­śe­ṣā­ṇāṃ hi vyāpakaṃ mi­thyā­da­rśa- PrP-GL 74,13na­sā­mā­nyaṃ ta­dvi­ru­ddhaṃ ta­ttvā­rtha­śra­ddhā­naṃ sa­mya­gda­rśa­naṃ ta­tsa­ha­ca­raṃ sa­mya­gjñā­na­mi­ti | kā­ra­ṇa­vyā­pa­ka­vi­ru­ddha­sa­ha­ca­raṃ­ —PrP-GL 74,14na saṃtyasya pra­śa­mā­dī­ni mi­thyā­jñā­nā­di­ti pra­śa­mā­dī­nāṃ hi kāraṇaṃ sa­mya­gda­rśa­na­vi­śe­ṣā­ste­ṣāṃ vyāpakaṃ samya- PrP-GL 74,15gda­rśa­na­sā­mā­nyaṃ ta­dvi­ru­ddhaṃ mi­thyā­da­rśa­naṃ ta­tsa­ha­ca­raṃ mi­thyā­jñā­na­mi­ti | vyā­pa­ka­kā­ra­ṇa­vi­ru­ddha­sa­ha­ca­raṃ na saṃtyasya PrP-GL 74,16mi­thyā­da­rśa­na­vi­śe­ṣāḥ sa­tya­jñā­nā­di­ti mi­thyā­da­rśa­na­vi­śe­ṣā­ṇāṃ hi vyāpakaṃ mi­thyā­da­rśa­na­sā­mā­nyaṃ tasya kāraṇaṃ PrP-GL 74,17da­rśa­na­mo­ho­da­ya­sta­dvi­ru­ddhaṃ sa­mya­gda­rśa­naṃ ta­tsa­ha­ca­raṃ sa­mya­gjñā­na­mi­ti | ta­de­tsā­mā­nya­to vi­ro­dhi­liṃ­gaṃ­, pra­paṃ­ca­to PrP-GL 74,18dvā­viṃ­śa­ti­pra­kā­ra­ma­pi bhū­ta­ma­bhū­ta­sya ga­ma­ka­ma­nya­thā­nu­pa­pa­nna­tva­ni­ya­ma­ni­śca­ya­la­kṣa­ṇa­tvā­t pra­ti­pa­tta­vyaṃ | bhūtaṃ bhūtasya PrP-GL 74,19pra­yo­ja­kaṃ kāryādi ṣa­ṭpra­kā­raṃ pū­rva­mu­ktaṃ | taditthaṃ vi­dhi­mu­khe­na vi­dhā­ya­kaṃ-pra­ti­ṣe­dha­mu­khe­na pra­ti­ṣe­dha­kaṃ ca liṃgama- PrP-GL 74,20bhidhāya sāṃprataṃ pra­ti­ṣe­dha­mu­khe­na vi­dhā­ya­kaṃ pra­ti­ṣe­dha­kaṃ ca sā­dha­na­ma­bhi­dhī­ya­te ta­trā­bhū­taṃ bhūtasya vi­dhā­ya­kaṃ-yathā —PrP-GL 74,21astyasya prāṇino vyā­dhi­vi­śe­ṣo ni­rā­ma­ya­ce­ṣṭā­nu­pa­la­bdhe­ri­ti | tathā — asti sa­rva­thai­kāṃ­ta­vā­di­nā­ma­jñā­nā­di- PrP-GL 74,22rdoṣaḥ yu­kti­śā­strā­vi­ru­ddha­va­ca­nā­bhā­vā­t iti astyasya mu­ne­rā­pta­tvaṃ vi­saṃ­vā­da­ka­tvā­bhā­vā­t | a­bhū­de­ta­sya tāla- PrP-GL 74,23phalasya pa­ta­na­ka­rma vṛṃ­ta­saṃ­yo­gā­bhā­vā­t iti vahudhā dṛṣṭavyaṃ | ta­thai­vā­bhū­ta­ma­bhū­ta­sya pra­ti­ṣe­dha­sya pra­ti­ṣe­dha­kaṃ yathā —PrP-GL 74,24nāstyatra śa­va­śa­rī­re bu­ddhi­rvyā­pā­ra­vyā­hā­rā­kā­ra­vi­śe­ṣā­nu­pa­la­bdhe­ri­ti kā­ryā­nu­pa­la­bdhiḥ | na saṃtyasya pra­śa­mā­dī­ni PrP-GL 74,25ta­ttvā­rtha­śra­ddhā­nā­nu­pa­la­bdhe­ri­ti kā­ra­ṇā­nu­pa­la­bdhiḥ | nāstyatra śiṃśapā vṛ­kṣā­nu­pa­la­bdhe­ri­ti vyā­pa­kā­nu­pa­la­bdhiḥ | PrP-GL 74,26nāstyasya ta­ttva­jñā­naṃ sa­mya­gda­rśa­nā­bhā­vā­t iti sa­ha­ca­rā­nu­pa­la­bdhiḥ | na bha­vi­ṣya­ti mu­hū­rtāṃ­te śa­ka­ṭo­da­yaḥ kṛtti- PrP-GL 74,27ko­da­yā­nu­pa­la­bdhe­ri­ti pū­rva­ca­rā­nu­pa­la­bdhiḥ | no­da­gā­dbha­ra­ṇi­rmu­hū­rtā­tprā­kkṛ­tti­ko­da­yā­nu­pa­la­bdhe­ri­ti u­tta­ra­ca­rā­nu­pa- PrP-GL 74,28labdhiḥ | eva pa­raṃ­pa­ra­yā kā­ra­ṇā­dya­nu­pa­la­bdhiḥ vyā­pa­ka­vyā­pa­kā­nu­pa­la­bdhyā­di­ka­ma­pi bahudhā pra­ti­ṣe­dha­dvā­re­ṇa PrP-GL 74,29pra­ti­ṣe­dha­sā­dha­na­ma­va­dhā­ra­ṇī­yaṃ | PrP-GL 74,30atra saṃ­gra­ha­ślo­kāḥ — PrP-GL 74,31syātkāryaṃ kā­ra­ṇa­vyā­pyaṃ prāk sa­ho­tta­ra­cā­ri caPrP-GL 74,32liṃgaṃ ta­lla­kṣa­ṇa­vyā­pte­rbhū­taṃ bhūtasya sādhakaṃ || 1 || PrP-GL 74,33ṣoḍhā vi­ru­ddha­kā­ryā­di sā­kṣā­de­vo­pa­va­rṇi­taṃPrP-GL 74,34liṃgaṃ bhū­ta­ma­bhū­ta­sya liṃ­ga­la­kṣa­ṇa­yo­ga­taḥ || 2 || PrP-GL 74,35pā­raṃ­pa­ryā­ttu kāryaṃ syāt kāraṇaṃ vyā­pya­me­va caPrP-GL 74,36sa­ha­cā­ri ca nirdiṣṭaṃ pratyekaṃ ta­cca­tu­rvi­dhaṃ || 3 || PrP-GL 74,37kā­ra­ṇā­ddvi­ṣṭha­kā­ryā­di­bhe­de­no­dā­hṛ­taṃ purāPrP-GL 74,38yathā ṣo­ḍa­śa­bhe­daṃ syāt dvā­viṃ­śā­ti­vi­dhaṃ tataḥ || 4 || PrP-GL 74,39liṃgaṃ sa­mu­di­taṃ jñe­ya­ma­nya­thā­nu­pa­pa­tti­ma­tPrP-GL 75,01tathā bhū­ta­ma­bhū­ta­syā­pyū­hya­ma­nya­da­pī­dṛ­śaṃ || 5 || PrP-GL 75,02abhūtaṃ bhū­ta­mu­nnī­taṃ bhū­ta­syā­ne­ka­dhā budhaiḥPrP-GL 75,03tathā '­bhū­ta­ma­bhū­ta­sya ya­thā­yo­gya­mu­dā­ha­re­t || 6 || PrP-GL 75,04ba­hu­dhā­pye­va­mā­khyā­taṃ saṃ­kṣe­pe­ṇa ca­tu­rvi­dhaṃPrP-GL 75,05a­ti­saṃ­kṣe­pa­to dve­dho­pa­laṃ­bhā­nu­pa­laṃ­bha­bhṛ­t || 7 || PrP-GL 75,06etena kā­rya­sva­bhā­vā­nu­pa­laṃ­bha­vi­ka­lpā­t tri­vi­dha­me­va liṃ­ga­mi­ti niyamaḥ pra­tyā­khyā­taḥ sa­ha­ca­rā­de­rliṃ­gāṃ­ta­ra­tvā­t PrP-GL 75,07pra­tya­kṣa­pū­rva­kaṃ tri­vi­dha­ma­nu­mā­naṃ-pū­rva­va­cche­ṣa­va­tsā­mā­nya­to­dṛ­ṣṭa­mi­tya­pi | yadi pū­rva­va­cche­ṣa­va­t ke­va­lā­nva­yi­, pū­rva­va­tsā­mā­nya- PrP-GL 75,08todṛṣṭaṃ ke­va­la­vya­ti­re­ki pū­rva­va­cche­ṣa­va­tsā­mā­nya­to­dṛ­ṣṭa­ma­nva­ya­vya­ti­re­ki vyā­khyā­ya­te tri­sū­trī­ka­ra­ṇā­da­sya sūtrasya tadā na PrP-GL 75,09kiṃ­ci­dvi­ru­ddhaṃ ni­ga­di­ta­liṃ­ga­pra­kā­re­ṣu tri­vi­dha­syā­pi saṃ­bha­vā­t | ya­tho­pa­pa­tti­ni­ya­mā­tke­va­lā­nva­yi­no ga­ma­ka­tvā­vi­ro­dhā­t | PrP-GL 75,10tatra vai­dha­rmya­dṛ­ṣṭāṃ­tā­bhā­ve­'­pi sā­dhyā­vi­nā­bhā­va­ni­ya­ma­ni­śca­yā­t | atha pū­rva­va­tkā­ra­ṇā­tkā­ryā­nu­mā­naṃ śe­ṣa­va­t kāryā- PrP-GL 75,11tkā­ra­ṇā­nu­mā­naṃ sā­mā­nya­to dṛṣṭaṃ | a­kā­rya­kā­ra­ṇā­da­kā­rya­kā­ra­ṇā­nu­mā­naṃ sā­mā­nya­to­'­vi­nā­bhā­va­mā­trā­di­ti vyā­khyā­ya­te PrP-GL 75,12tadāpi syā­dvā­di­nā­ma­bhi­ma­ta­me­va tathā sa­rva­he­tu­pra­kā­ra­saṃ­gra­ha­sya saṃ­kṣe­pa­taḥ pra­ti­pā­da­nā­t | yadāpi pū­rva­va­tpū­rva­liṃ­ga- PrP-GL 75,13liṃ­gi­saṃ­baṃ­dha­sya kva­ci­nni­śca­yā­da­nya­tra pū­rva­va­dva­rta­mā­naṃ śe­ṣa­va­tpa­ri­śe­ṣā­nu­mā­naṃ pra­sa­kta­pra­ti­ṣe­dhe pa­ri­śi­ṣṭa­sya pra­ti­pa­tteḥ | PrP-GL 75,14sā­mā­nya­to dṛṣṭaṃ vi­śi­ṣṭa­vya­ktau saṃ­baṃ­dhā­gra­ha­ṇā­tsā­mā­nye­na dṛṣṭaṃ yathā — ga­ti­mā­nā­di­tyaḥ de­śā­dde­śāṃ­ta­ra­prā­pteḥ devada- PrP-GL 75,15tta­va­di­ti vyākhyā vi­dhī­ya­te tadāpi syā­dvā­di­nāṃ nā­na­va­dhe­yaṃ pra­ti­pā­di­ta­he­tu­pra­paṃ­ca­syai­va vi­śe­ṣa­pra­kā­śa­nā­t | PrP-GL 75,16sarvaṃ hi liṃgaṃ pū­rva­va­de­va pa­ri­śe­ṣā­nu­mā­na­syā­pi pū­rva­va­ttva­si­ddheḥ­, pra­sa­kta­pra­ti­ṣe­dha­sya pa­ri­śi­ṣṭa­pra­ti­pa­ttya­vi­nā­bhū­ta­sya PrP-GL 75,17pūrvaṃ kva­ci­nni­ści­ta­sya vi­vā­dā­dhyā­si­ta­pa­ri­śi­ṣṭa­pra­ti­pa­ttau sā­dha­na­sya pra­yo­gā­t | sā­mā­nya­to­dṛ­ṣṭa­sya ca pū­rva­va­ttva- PrP-GL 75,18pratīteḥ kva­ci­dde­śāṃ­ta­ra­prā­pteḥ | ga­ti­ma­tya­vi­nā­bhā­vi­nyā eva de­va­da­ttā­dau pra­ti­pa­tte­ra­nya­thā ta­da­nu­mā­nā­pra­vṛ­tteḥ | PrP-GL 75,19pa­ri­śe­ṣā­nu­mā­na­me­va vā sarvaṃ saṃ­pra­tī­ya­te pū­rva­va­to­'­pi dhū­mā­tpā­va­kā­nu­mā­na­sya prasaktau pā­va­ka­pra­ti­ṣe­dhā­t pra­vṛ­tti­gha­ṭa­nā­t | PrP-GL 75,20ta­da­pra­ti­pa­ttau vi­vā­dā­nu­pa­pa­tte­ra­nu­mā­na­vai­ya­rthyā­t tathā sā­mā­nya­to­dṛ­ṣṭa­syā­pi de­śāṃ­ta­ra­prā­pte­rā­di­tya­ga­tya­nu­mā­na­sya PrP-GL 75,21ta­da­ga­ti­ma­ttva­sya pra­sa­kta­sya pra­ti­ṣe­dhā­du­pa­pa­tte­ri­ti | sakalaṃ sā­mā­nya­to­dṛ­ṣṭa­me­va vā sarvatra sā­mā­nye­nai­va liṃ­ga­liṃ­gi PrP-GL 75,22saṃ­baṃ­dha­pra­ti­pa­tte­rvi­śe­ṣa­ta­sta­tsaṃ­baṃ­dha­sya pra­ti­pa­ttu­ma­śa­kteḥ | kena ci­dvi­śe­ṣe­ṇa liṃ­ga­bhe­da­ka­lpa­nā na ni­vā­rya­te eva PrP-GL 75,23pra­kā­rāṃ­ta­ra­ta­sta­dbhe­da­ka­lpa­nā­va­t | ke­va­la­ma­nya­thā­nu­pa­pa­nna­tva­ni­ya­ma­ni­śca­ya eva hetoḥ pra­yo­ja­ka­tva­ni­mi­ttaṃ tasmin PrP-GL 75,24sati he­tu­pra­kā­ra­bhe­da­pa­ri­ka­lpa­nā­yāḥ pra­ti­pa­ttu­ra­bhi­prā­ya­vai­ci­tryā­t | vaicitryaṃ nā­nya­the­ti su­ni­ści­taṃ na­śce­ta­si tathā PrP-GL 75,25pra­tī­te­ra­bā­dhya­mā­na­tvā­t | ya­dā­pi­–­a­vī­taṃ vītaṃ vī­tā­vī­ta­mi­ti liṃgaṃ tri­vi­dha­ma­nu­ma­nya­te tadāpi nā­nya­thā­nu­pa­pa­nna­tva PrP-GL 75,26ni­ya­ma­ni­śca­ya­la­kṣa­ṇa­ma­ti­kra­mya vya­va­ti­ṣṭha­te | nāpi pra­ti­pā­di­ta­he­tu­pra­paṃ­ca­ba­hi­rbhū­taṃ sa­ma­yāṃ­ta­ra­bhā­ṣa­yā ke­va­lā­nva­yyā­di PrP-GL 75,27tra­ya­syai­va ta­thā­vi­dhā­nā­t | kva­ci­tsā­dhya­sā­dha­na­dha­rma­yoḥ sā­ha­ca­rya­ma­vi­nā­bhā­va­ni­ya­ma­la­kṣa­ṇa­mu­pa­la­bhyā­nya­tra sā­dha­na­dha­rma- PrP-GL 75,28da­rśa­nā­t | sā­dhya­dha­rma­pra­ti­pa­tti­rā­vī­ta­mu­cya­te yathā gu­ṇā­gu­ṇi­nau pa­ra­spa­raṃ bhinnau bhi­nna­pra­tya­ya­vi­ṣa­ya­tvā­t gha­ṭa­pa­ṭa­va- PrP-GL 75,29dīti tacca ke­va­lā­nva­yī­ṣya­te ka­thaṃ­ci­dbhe­da­e­va sādhye '­nya­thā­nu­pa­pa­nna­tva­si­ddheḥ sarvathā bhede gu­ṇa­gu­ṇi­bhā­va­vi­ro­dhā­t PrP-GL 75,30ga­ma­ka­tvā­si­ddheḥ | tathā kva­ci­de­ka­sya dharmasya vyāvṛttau parasya dharmasya vyāvṛttiṃ ni­ya­ma­va­tī­mu­pa­la­bhyā­nya­tra PrP-GL 75,31ta­ddha­rma­sya ni­śca­yā­t sā­dhya­si­ddhi­rvī­taṃ kathyate yathā sātmakaṃ jī­va­ccha­rī­raṃ prā­ṇā­di­ma­ttvā­t iti tadidaṃ kevala PrP-GL 75,32vya­ti­re­kī­ṣṭhaṃ pa­ri­ṇā­mi­nā­tma­nā sā­tma­ka­tva­vyā­vṛ­ttau bhasmani prā­ṇā­di­ma­ttva­vyā­vṛ­tti­ni­ya­ma­ni­śca­yā­t ni­ra­nva­ya PrP-GL 75,33kṣa­ṇi­ka­ci­tta­va­t kū­ṭa­sthe­nā­tma­nā prā­ṇā­dya­rtha­kri­yā­ni­ṣpā­da­na­vi­ro­dhā­t | vī­tā­vi­taṃ tu ta­du­bha­ya­la­kṣa­ṇa­yo­gā­da­nva- PrP-GL 75,34ya­vya­ti­re­ki dhūmādeḥ pā­va­kā­dya­nu­mā­naṃ pra­si­ddha­me­ve­ti na he­tvaṃ­ta­ra­ma­sti tataḥ sūktaṃ — a­nya­thā­nu­pa­pa­tti­ni­ya­ma­ni­śca­ya- PrP-GL 75,35lakṣaṇaṃ sādhanaṃ a­ti­saṃ­kṣe­pa­vi­sta­ra­to­'­bhi­hi­ta­sya sa­ka­la­sā­dha­na­vi­śe­ṣa­sya tena vyā­pta­tvā­t | ta­thā­vi­dha­la­kṣa­ṇā­tsā- PrP-GL 75,36dhanāt sādhye sā­dha­yi­tuṃ śakye, a­bhi­pre­te kva­ci­da­pra­si­ddhe ca vi­jñā­na­ma­nu­mā­na­mi­ti | sā­dha­yi­tu­ma­śa­kye sa­rva­thai­kāṃ­te PrP-GL 75,37sā­dha­na­syā­pra­vṛ­tteḥ tatra tasya vi­ru­ddha­tvā­t sva­ya­ma­na­bhi­pre­te cā­ti­pra­saṃ­gā­t prasiddhe ca vai­ya­rthyā­t tasya sā­dhyā­bhā­sa­ttva PrP-GL 75,38prasiddheḥ pra­tya­kṣā­di­vi­ru­ddha­syā­ni­ṣṭa­sya su­pra­si­ddha­sya ca sā­dha­nā­vi­ṣa­ya­tva­ni­śca­yā­t | PrP-GL 76,01taduktaṃ — a­ka­laṃ­ka­de­vaiḥ — PrP-GL 76,02sādhyaṃ śa­kya­ma­bhi­pre­te­ma­pra­si­ddhaṃ ta­to­'­pa­rePrP-GL 76,03sā­dhyā­bhā­saṃ vi­ru­ddhā­di sā­dha­nā­vi­ṣa­ya­tva­taḥ || 1 || PrP-GL 76,04ta­de­tsā­dha­nā­t sā­dhya­vi­jñā­na­ma­nu­mā­naṃ svā­rtha­ma­bhi­ni­bo­dha­la­kṣa­ṇaṃ vi­śi­ṣṭa­ma­ti­jñā­naṃ sādhyaṃ pra­tya­bhi­mu­khā­nni­ttha­mi- PrP-GL 76,05tā­tsā­dha­nā­du­pa­jā­ta­bo­dha­sya ta­rka­pha­la­syā­bhi­ni­bo­dha iti saṃ­jñā­pra­ti­pā­da­nā­t | pa­rā­rtha­ma­nu­mā­na­ma­na­kṣa­ra­śru­ta­jñā­naṃ­ —PrP-GL 76,06a­kṣa­ra­śru­ta­jñā­naṃ ca tasya śro­tra­ma­ti­pū­rva­ka­sya ca ta­thā­tvo­pa­pa­tteḥ ? | śa­bdā­tma­kaṃ tu pa­rā­rthā­nu­mā­na­ma­yu­ktaṃ śabdasya PrP-GL 76,07pra­tya­va­ma­rśi­no­'­pi sarvasya dra­vyā­ga­ma­rū­pa­tva­pra­tī­teḥ ka­tha­ma­nya­thā pra­tya­kṣa­ma­pi śa­bdā­tma­kaṃ parārthaṃ na bhavet sarvathā PrP-GL 76,08vi­śe­ṣā­bhā­vā­t pra­ti­pā­da­ka­pra­ti­pā­dya­ja­na­yoḥ sva­pa­rā­rthā­nu­mā­na­kā­rya­kā­ra­ṇa­tva­si­ddhe­ru­pa­cā­rā­da­nu­mā­na­pa­rā­ma­rśi­no PrP-GL 76,09vākyasya pa­rā­rthā­nu­mā­na­tva­pra­ti­pā­da­na­ma­vi­ru­ddhaṃ nā­nya­thā­ti­pra­saṃ­gā­di­ti boddhavyaṃ | ta­de­tpa­ro­kṣaṃ pra­mā­ṇa­ma­vi­śa­da­tvā­t PrP-GL 76,10śru­ta­jñā­na­va­t | PrP-GL 76,11kiṃ punaḥ śru­ta­jñā­na­mi­tye­ta­da­bhi­dhī­ya­te — śru­ta­jñā­nā­va­ra­ṇa­vī­ryāṃ­ta­rā­ya­kṣa­yo­pa­śa­ma­vi­śe­ṣāṃ­ta­raṃ­ge kāraṇe sati PrP-GL 76,12ba­hi­raṃ­ge ma­ti­jñā­ne ca, a­niṃ­dri­ya­vi­ṣa­yā­laṃ­ba­naṃ­, a­vi­śa­daṃ jñānaṃ śru­ta­jñā­naṃ | ke­va­la­jñā­naṃ tī­rtha­ka­ra­tva­nā­ma­pu­ṇyā­ti- PrP-GL 76,13śa­yo­da­ya­ni­mi­tta­ka­bha­ga­va­ttī­rtha­ka­ra­dhva­ni­vi­śe­ṣā­du­tpa­nnaṃ ga­ṇa­dha­ra­de­va­śru­ta­jñā­na­me­va­ma­saṃ­gṛ­hī­taṃ syāditi na śaṃ­ka­nī­yaṃ PrP-GL 76,14tasyāpi śro­tra­ma­ti­pū­rva­ka­tvā­t | pra­si­ddha­ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­jñā­nā­ni va­ca­na­ja­ni­ta­pra­ti­pā­dya­ja­na­va­ca­na­śru­ta­jñā- PrP-GL 76,15navat | sa­mu­dra­gho­ṣa­ja­la­dha­ra­sva­na­śru­ti­ja­ni­ta­ta­da­vi­nā­bhā­vi­pa­dā­rtha­vi­ṣa­ya­śru­ta­jñā­na­va­dvā tato ni­ra­va­dyaṃ śru­ta­jñā­na­la­kṣa­ṇaṃ- PrP-GL 76,16a­vyā­ptya­ti­vyā­ptya­saṃ­bha­va­do­ṣa­ra­hi­ta­tvā­t | a­nu­mā­na­la­kṣa­ṇa­va­t | ta­de­vaṃ­vi­dhaṃ śru­ta­jñā­naṃ pra­mā­ṇa­ma­vi­saṃ­vā­da­ka­tvā­t PrP-GL 76,17pra­tya­kṣā­nu­mā­na­va­t | na­cā­si­ddha­ma­vi­saṃ­vā­da­ka­tva­ma­sye­ti śaṃ­ki­ta­vyaṃ ta­to­'­rthaṃ pa­ri­cchi­dya pra­va­rta­mā­na­sya vi­saṃ­vā­dā- PrP-GL 76,18bhāvāt sa­rva­dā­'­rtha­kri­yā­yāṃ saṃ­vā­da­pra­si­ddheḥ pra­tya­kṣā­di­va­t | PrP-GL 76,19nanu ca śro­tra­ma­ti­pū­rva­ka­śru­ta­jñā­nā­da­rthaṃ pra­ti­pa­dya va­rta­mā­na­syā­rtha­kri­yā­yā­ma­vi­saṃ­vā­da­ka­sya kva­ci­da­bhā­vā­t na PrP-GL 76,20prāmāṇyaṃ sa­rva­trā­nā­śvā­sā­di­ti cet ? na pra­tya­kṣā­de­ra­pi śu­kti­kā­śa­ka­laṃ ra­ja­tā­kā­ra­ta­yā pa­ri­cchi­dya tatra pravarta PrP-GL 76,21mā­na­syā­rtha­kri­yā­yāṃ ra­ja­ta­sā­dhyā­yā­ma­vi­saṃ­vā­da­vi­ra­hā­t | sarvatra pra­tya­kṣe­'­nā­śvā­sā­da­prā­mā­ṇya­pra­saṃ­gā­t | pra­tya­kṣā­bhā­se PrP-GL 76,22vi­saṃ­vā­da­da­rśa­nā­nna pra­tya­kṣe­'­nā­śvā­so­'­nu­mā­na­va­di­ti cettarhi śru­ta­jñā­nā­bhā­sā­dvi­saṃ­vā­da­pra­si­ddheḥ sa­tya­śru­ta­jñā­ne kathama- PrP-GL 76,23nāśvāsaḥ ? naca satyaṃ śru­ta­jñā­na­ma­si­ddhaṃ tasya loke pra­si­ddha­tvā­t su­yu­kti­ka­sa­dbhā­vā­cca tathāhi śro­tra­ma­ti­pū­rva­kaṃ śru­ta­jñā­naṃ PrP-GL 76,24prakṛtaṃ sa­tya­me­va a­du­ṣṭa­kā­ra­ṇa­ja­nya­tvā­t pra­tya­kṣā­di­va­t | ta­ddvi­vi­dhaṃ sa­rva­jñā­sa­rva­jña­va­ca­na­śra­va­ṇa­ni­mi­tta­tvā­t | taccobha- PrP-GL 76,25ya­ma­du­ṣṭa­kā­ra­ṇa­ja­nyaṃ gu­ṇa­vā­dva­ktṛ­ka­śa­bda­ja­ni­ta­tvā­t | PrP-GL 76,26nanu ca na­dyā­stī­re mo­da­ka­rā­śa­yaḥ saṃtīti pra­ha­sa­ne­na gu­ṇa­va­dva­ktṛ­ka­śa­bdā­du­pa­ja­ni­ta­syā­pi śru­ta­jñā­na­syā­sa- PrP-GL 76,27tya­tva­si­ddhe­rvya­bhi­cā­ri­gu­ṇa­va­dva­ktṛ­ka­śa­bda­ja­ni­ta­tva­ma­du­ṣṭa­kā­ra­ṇa­ja­nya­tve sādhye tato na ta­tta­dga­ma­ka­mi­ti na maṃtavyaṃ PrP-GL 76,28pra­ha­sa­na­pa­ra­sya va­ktu­rgu­ṇa­va­ttvā­si­ddheḥ pra­ha­sa­na­syai­va do­ṣa­tvā­da­jñā­nā­di­va­t | kathaṃ pu­na­rvi­vā­dā­pa­nna­sya śro­tra­ma­ti­pū­rva­ka PrP-GL 76,29śru­ta­jñā­na­stha gu­ṇa­va­dva­ktṛ­ka­śa­bda­ja­ni­ta­tvaṃ siddhaṃ ? iti cet su­ni­śa­ci­tā­saṃ­bha­va­dbā­dha­ka­tvā­di­ti bhā­ṣā­ma­he | PrP-GL 76,30pratyakṣe hyarthe pra­tya­kṣa­syā­nu­me­ye­'­nu­mā­na­syāṃ­tyaṃ­ta­pa­ro­kṣe cā­ga­ma­sya bā­dha­ka­syā­saṃ­bha­vā­t a­saṃ­bha­va­dbā­dha­ka­tvaṃ tasya siddhaṃ | PrP-GL 76,31de­śa­kā­la­pu­ru­ṣāṃ­ta­rā­pe­kṣa­yā­pi saṃ­śa­yā­nu­tpa­tteḥ su­ni­ści­ta­tva­vi­śe­ṣa­ṇa­ma­pi sā­dha­na­sye­ti nā­si­ddha­tā­śaṃ­kā­va­ta­ra­ti | PrP-GL 76,32nā­pye­nai­kāṃ­ti­ka­tā vipakṣe kva­ci­da­saṃ­bha­vā­t | na vi­ru­ddha­tā su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­sya śru­ta­jñā­na­sya a­gu­ṇa­va­dva­ktṛ­ka PrP-GL 76,33śa­bda­ja­ni­ta­sya vā­di­pra­ti­vā­di­pra­si­ddha­syā­saṃ­bhā­vya­mā­na­tvā­t | tathā vyā­ha­ta­tvā­cca | ka­thaṃ­ci­da­pau­ru­ṣe­ya­śa­bda­ja­ni­ta PrP-GL 76,34śru­ta­jñā­na­sya tu gu­ṇa­va­dva­ktṛ­ka­śa­bda­ja­ni­ta­tve­nā­du­ṣṭa­kā­ra­ṇa­ja­nya­tvaṃ siddhyet | tataśca sa­tya­tva­mi­ti syā­dvā­di­nāṃ PrP-GL 76,35sa­rva­ma­na­va­dyaṃ pa­ryā­yā­rthi­ka­na­ya­prā­dhā­nyā­t dra­vyā­rthi­ka­na­ya­gu­ṇa­bhā­vā­cca śru­ta­jñā­na­sya gu­ṇa­va­dva­ktṛ­ka­śa­bda­ja­ni­ta­tva- PrP-GL 76,36siddheḥ dra­vyā­rthi­ka­prā­dhā­nyā­tpa­ryā­yā­rthi­ka­gu­ṇa­bhā­vā­cca gu­ṇa­va­dvyā­khyā­tṛ­ka­śa­bda­ja­ni­ta­tvo­pa­pa­tte­śca | naca sarvathā PrP-GL 76,37pau­ru­ṣe­yaḥ­śa­bdo­'­pau­ru­ṣe­yo vā pra­mā­ṇa­taḥ siddhyate | PrP-GL 76,38nanu ca vi­vā­dā­pa­nnaḥ śabdaḥ pau­ru­ṣe­ya eva pra­ya­tnā­naṃ­ta­rī­ya­ka­tvā­t pa­ṭā­di­va­di­tya­nu­mā­nā­t ā­ga­ma­sya dvāda- PrP-GL 76,39śāṃ­ga­syāṃ­ga­bā­hya­sya cā­ne­ka­bhe­da­sya pau­ru­ṣe­ya­tva­me­va yuktaṃ bhā­ra­tā­di­va­di­ti kaścit so­'­pye­vaṃ pṛṣṭaḥ sa­nnā­ca­ṣṭāṃ­–­kiṃ PrP-GL 77,01sarvathā pra­ya­tnāṃ­ta­rī­ya­tva­he­tuḥ ka­thaṃ­ci­dvā ? sarvathā cet? a­pra­si­ddhaḥ syā­dvā­di­no dra­vyā­rthā­di­pra­ya­tnāṃ­naṃ­ta­rī­ya­ka­tvā­dā- PrP-GL 77,02gamasya | ka­thaṃ­ci­cce­dvi­ru­ddhaḥ ka­thaṃ­ci­da­pau­ru­ṣa­ya­tva­sā­dha­nā­t | pra­ya­tnā­naṃ­ta­rī­ya­ka­tvaṃ hi pra­va­ca­na­syo­ccā­ra­ka­pu­ru­ṣa- PrP-GL 77,03pra­ya­tnā­naṃ­ta­ro­pa­laṃ­bhā­t syāt u­tpā­da­ka­pu­ru­ṣa­pra­ya­tnāṃ­naṃ­ta­ro­pa­laṃ­bhā­dvā ? pra­tha­ma­ka­lpa­nā­yā­mu­ccā­ra­ka­pu­ru­ṣā­pe­kṣa­yā pauru- PrP-GL 77,04ṣe­ya­tva­me­va tasya saṃprati pu­rā­ṇa­pu­ru­ṣo­tpā­di­ta­kā­vya­pra­baṃ­dha­sye­va prasaktaṃ | na pu­na­ru­tpā­da­ka­pu­ru­ṣā­pe­kṣa­yā pra­va­ca­na­syā­nā- PrP-GL 77,05di­ni­dha­na­syo­tpā­da­ka­pu­ru­ṣā­bhā­vā­t | sarvajña u­tpā­da­ka iti cet ? va­rṇā­tma­naḥ pa­da­vā­kyā­tma­no vā pra­va­ca­na­syo- PrP-GL 77,06tpādakaḥ sa syāt ? na tā­va­dva­rṇā­tma­na­sta­dva­rṇā­nāṃ prāgapi bhāvāt ta­tsa­dṛ­śā­nāṃ pūrvaṃ bhāvo na pu­na­ste­ṣāṃ ghaṭādī- PrP-GL 77,07nā­mi­ve­ti cet ka­tha­mi­dā­nī­ma­nu­vā­da­ka­ste­ṣā­mu­tpā­da­ko na syāt ? ta­da­nu­vā­dā­t prāgapi ta­tsa­dṛ­śā­nā­me­va PrP-GL 77,08sa­dbhā­vā­t te­ṣā­ma­nū­dya­mā­nā­nāṃ tadaiva sa­dbhā­vā­t | tathāca na ka­ści­du­tpā­da­ko varṇānāṃ sa­rva­syo­tpā­da­ka­tva­si­ddheḥ | PrP-GL 77,09yathaiva hi kuṃ­bhā­dī­nāṃ kuṃ­bha­kā­rā­di­ru­tpā­da­ka eva na pu­na­ra­nu­kā­ra­ka­sta­thā va­rṇā­nā­ma­pī­ti ta­da­nu­vā­da­ka­vya­va­hā­ra­vi­ro­dhaḥ PrP-GL 77,10pū­rvo­pa­la­bdha­va­rṇā­nāṃ sāṃ­pra­ti­ka­va­rṇā­nāṃ ca sā­dṛ­śyā­de­ke­tvo­pa­cā­rā­tpa­ścā­dvā­da­ko­'­nu­vā­da­ka eva | a­sā­vā­ha varṇānnā- PrP-GL 77,11hamiti svā­taṃ­trya­pa­ri­ha­ra­ṇā­tpā­ra­taṃ­tryā­nu­sa­ra­ṇā­di­ti cet tarhi yathā varṇānāṃ pa­ṭhi­tā­nu­vā­da­kaḥ tathā pā­ṭha­yi­tā­pi PrP-GL 77,12tasyāpi svā­taṃ­tryā­bhā­vā­t sarvasya svo­pā­dhyā­ya­pa­ra­taṃ­tra­tvā­t tata evaṃ vaktavyaṃ — PrP-GL 77,13neha va­rṇā­nna­raḥ kaścit svā­taṃ­trye­ṇa pra­pa­dya­tePrP-GL 77,14ya­thai­vā­smai pa­rai­ru­ktā­sta­thai­vai­tā­nvi­va­kṣya­te || 1 || PrP-GL 77,15pa­re­pye­vaṃ vi­va­kṣyaṃ­ti ta­smā­de­ṣā­ma­nā­di­tāPrP-GL 77,16prasiddhā vya­va­hā­re­ṇa saṃ­pra­dā­yā­vya­va­cchi­dā || 2 || PrP-GL 77,17tathā ca sa­rva­jño­pya­nu­vā­da­ka eva pū­rva­pū­rva­sa­rva­jño­di­tā­nā­me­va ca­tuḥ­ṣa­ṣṭi­va­rṇā­nā­mu­tta­ro­tta­ra­sa­rva­jñe­nā­nu­vā­dā­t | PrP-GL 77,18tasya pū­rva­sa­rva­jño­di­ta­va­rṇā­nu­pa­laṃ­bhe pu­na­ra­sa­rva­jña­tva­pra­sa­ktiḥ | ta­de­va­ma­nā­di­sa­rva­jña­saṃ­ta­ti­mi­ccha­tāṃ na ka­ści­tsa­rva­jño PrP-GL 77,19va­rṇā­nā­mu­tpā­da­ka­sta­sya ta­da­nu­vā­da­ka­tvā­t | pa­da­vā­kyā­tma­naḥ pra­va­ca­na­syo­tpā­da­kaḥ sarvajña i­tya­pya­ne­nā­pā­staṃ prava- PrP-GL 77,20ca­na­pa­da­vā­kyā­nā­ma­pi pū­rva­pū­rva­sa­rva­jño­di­tā­nā­me­vo­tta­ro­tta­ra­sa­rva­jñe­nā­nu­vā­dā­t sa­rva­dāṃ­ga­pra­vi­ṣṭāṃ­ga­bā­hya­śru­ta­sya śabdā- PrP-GL 77,21tmano dvā­da­śa­vi­ka­lpā­ne­ka­vi­ka­lpa­syā­nyā­dṛ­śa­va­rṇa­pa­da­vā­kya­tvā­saṃ­bha­vā­t ta­syā­pū­rva­syo­tpā­da­kā­yo­gā­t | PrP-GL 77,22syānmataṃ — ma­he­śva­ro­'­nā­di­re­kaḥ sarvajño va­rṇā­nā­mu­tpā­da­kaḥ prathamaṃ sṛ­ṣṭi­kā­le ja­ga­tā­mi­vo­pa­pa­nna­sta­sya PrP-GL 77,23sarvadā sva­taṃ­tra­tvā­t sa­rva­jñāṃ­ta­ra­pa­ra­taṃ­tra­tā­pā­yā­t ta­da­nu­vā­da­ka­tvā­yo­gā­di­ti ta­da­pya­sa­tyaṃ ta­syā­nā­de­re­ka­sye­śva­ra­syā PrP-GL 77,24pta­pa­rī­kṣā­yāṃ pra­ti­kṣi­pta­tvā­t­, pa­rī­kṣā­kṣa­ma­tvā­bhā­vā­t ka­pi­lā­di­va­t | saṃbhave vā sa­dai­vai­śva­raḥ sarvajño brāhmeṇa mānena PrP-GL 77,25va­rṣā­śa­tāṃ­te va­rṣa­śa­tāṃ­te jagato sṛṣṭā pū­rva­smi­n pū­rva­smi­n sṛ­ṣṭi­kā­le sva­ya­mu­tpā­di­tā­nāṃ va­rṇa­pa­da­vā­kyā­nā­mu­tta­ra- PrP-GL 77,26smi­nnu­tta­ra­smi­n sṛ­ṣṭi­kā­le pu­na­ru­pa­de­ṣṭā ka­tha­ma­nu­vā­da­ko na bhavet ? | na hyekaḥ kaviḥ sva­kṛ­ta­kā­vya­sya punaḥ PrP-GL 77,27pu­na­rva­ktā­nu­vā­da­ko na syāt iti vaktuṃ yuktaṃ, PrP-GL 77,28śa­bdā­rtha­yoḥ pu­na­rva­ca­naṃ pu­na­ru­kta­m a­nya­trā­nu­vā­dā­tPrP-GL 77,29iti va­ca­na­vi­ro­dhā­t | ekasya punaḥ pu­na­sta­de­va va­da­to­'­nu­vā­dā­saṃ­bha­ve pu­na­ru­kta­syai­va siddheḥ tataḥ kasya- PrP-GL 77,30citsvayaṃ kṛtaṃ kāvyaṃ punaḥ pu­na­rva­da­to­'­nu­vā­da­ka­tve ma­he­śva­raḥ sa­rva­dai­vā­nu­vā­da­kaḥ syāt | pū­rva­pū­rva­vā­dā­pe­kṣa­yo­tta­ro- PrP-GL 77,31tta­ra­syā­nu­vā­da­rū­pa­tvā­t | naca pū­rva­pū­rva­va­rṇa­pa­da­vā­kya­vi­la­kṣa­ṇā­nye­va va­rṇa­pa­da­vā­kyā­ni ma­he­śva­raḥ karoti iti ghaṭate PrP-GL 77,32teṣāṃ ku­ta­ści­tpra­mā­ṇā­da­pra­si­ddheḥ prasiddhau vā teṣāṃ ki­ma­jñā­nā­tta­dā ma­he­śva­ro­'­pra­ṇe­tā syāt | a­thā­śa­kte­ru­ta­pra­yo- PrP-GL 77,33ja­nā­bhā­vā­di­ti ? na tā­va­da­jñā­nā­t sa­rva­jña­tva­vi­ro­dhā­t tasya sa­rva­pra­kā­ra­va­rṇa­pa­da­vā­kya­ve­di­tya­si­ddheḥ a­nya­thā­nī- PrP-GL 77,34śva­ra­tva­pra­saṃ­gā­t | nā­pya­śa­kteḥ­–­ī­śva­ra­syā­naṃ­ta­śa­kti­tva­va­ca­nā­t | yadi hyekadā kāni cideva va­rṇā­dī­ni pra­ṇe­tu­mī­śva- PrP-GL 77,35rasya śa­kti­rnā­nyā­ni tadā ka­tha­ma­naṃ­ta­śa­ktiḥ syā­da­nī­śa­va­t | pra­yo­ja­nā­bhā­vā­nnā­nyā­ni pra­ṇa­ya­tī­ti cet na saka- PrP-GL 77,36la­vā­ca­ka­pra­kā­śa­na­syai­va pra­yo­ja­na­tvā­t sa­ka­la­vā­cyā­rtha­pra­kā­śa­na­va­t | sa­ka­la­ja­ga­tkā­ra­ṇa­va­dvā pra­ti­pā­dya­ja­nā­nu- PrP-GL 77,37rodhāt keṣāṃ cideva va­rṇā­dī­nāṃ pra­ṇa­ya­ne ja­ga­du­pa­bho­ktṛ­prā­ṇya­nu­ro­dhā­t ke­ṣāṃ­ci­de­va ja­ga­tkā­ryā­ṇāṃ karaṇaṃ syā- PrP-GL 78,01nna sarveṣāṃ | tathā ce­śva­ra­kṛ­taiḥ kāryaiḥ kā­rya­tvā­di­ti he­tu­rvya­bhi­cā­ri­tvā­nna sa­rva­kā­ryā­ṇā­mī­śva­ra­ni­mi­tta­tvaṃ sā­dha­ye­t | PrP-GL 78,02naca sa­ka­la­pra­kā­ra­va­rṇā­di­vā­ca­ka­pra­paṃ­caṃ ji­jñā­sa­mā­naḥ ka­ści­tpra­ti­pā­dya eva na saṃ­bha­va­tī­ti vaktuṃ yuktaṃ sa­rva­jña­va­ca­na PrP-GL 78,03syā­pra­ti­grā­ha­ka­tva­pra­saṃ­gā­t | ta­tsaṃ­bha­ve ca sarge sarge sa­ka­la­va­rṇā­dī­nāṃ pra­ṇe­te­śva­ro­'­nu­vā­da­ka eva syāt na puna- PrP-GL 78,04ru­tpā­da­kaḥ sa­rva­dai­ve­ti siddhaṃ ta­to­'­ne­ka eva sa­rva­jño­'­stu ki­me­ke­śva­ra­sya ka­lpa­na­yā yathā caiko na­va­mi­ti vadati PrP-GL 78,05ta­de­vā­nyaḥ pu­rā­ṇa­mi­tya­ne­ka­sa­rva­jña­ka­lpa­nā­yāṃ vyā­ghā­tā­t va­stu­vya­va­sthā­nā­saṃ­bha­va­sta­thai­ka­syā­pī­śva­ra­syā­ne­ka­sa­rga PrP-GL 78,06kā­la­pra­vṛ­ttā­va­ne­ko­pa­de­śā­bhya­nu­jñā­nā­t | tatra pū­rva­smi­n sarge na­va­mi­tyu­pa­de­śī­śva­re­ṇa ta­de­vo­tta­ra­smi­n sarge purāṇa- PrP-GL 78,07mi­tyu­pa­di­śya­te na pu­na­re­ka­dai­va navaṃ pūrāṇaṃ cai­ka­mi­ti vyā­ghā­tā­saṃ­bha­ve ka­tha­ma­ne­ka­syā­pi sa­rva­jña­sya kā­la­bhe­de­na nava- PrP-GL 78,08miti pu­rā­ṇa­mi­tyu­pa­de­śa­ta­sta­ttva­va­ca­na­vyā­ghā­taḥ ? i­tya­la­ma­nā­dye­ke­śva­ra­ka­lpa­na­yā ta­tsā­dha­no­pā­yā­saṃ­bha­vā­t | PrP-GL 78,09so­pā­ya­si­ddha­stu sa­rva­jño­'­ne­kaḥ pra­mā­ṇa­si­ddhaḥ ni­ra­ta­kā­lo­ccha­nna­sya pa­ra­mā­ga­ma­sya pra­vaṃ­dhe­nā­bhi­vyaṃ­ja­ko­'­nu- PrP-GL 78,10vādaka iti pra­ya­tnā­naṃ­ta­ra­ma­bhi­vya­kteḥ kathaṃ ci­tpra­ya­tnā­naṃ­ta­rī­ya­ka­tvaṃ ka­thaṃ­ci­tpau­ru­ṣe­ya­tvaṃ sā­dha­ye­t­–­ta­thā­hi — PrP-GL 78,11pa­ra­mā­ga­ma­saṃ­tā­na­ma­nā­di­ni­dha­na­kra­maṃ no­tpā­da­ye­tsva­yaṃ ka­ści­tsa­rva­jño­'­sa­rva­ve­di­va­t || 1 || PrP-GL 78,12yathaikaḥ sa­ka­lā­rtha­jñaḥ sva­ma­hi­mnā pra­kā­śa­ye­t ta­thā­nyo­'­pi tameva cānādiḥ sa­rva­jña­saṃ­ta­tiḥ || 2 || PrP-GL 78,13siddhā ta­tpro­kta­śa­bdo­tthaṃ śru­ta­jñā­na­ma­śe­ṣa­taḥ pramāṇaṃ pra­ti­pa­tta­vya­ma­du­ṣṭo­pā­ya­ja­tva­taḥ || 3 || PrP-GL 78,14tato bāhyaṃ pū­na­rdve­dhā pau­ru­ṣe­ya­pa­da­kra­mā­t jā­ta­mā­rṣā­da­nā­rṣā­cca sa­mā­sa­vyā­sa­to­nvi­tā­t || 4 || PrP-GL 78,15ta­trā­rṣa­mṛ­ṣi­bhiḥ pro­ktā­da­du­ṣṭai­rva­ca­na­kra­mā­t sa­mu­dbhū­taṃ śru­ta­jñā­naṃ pramāṇaṃ bā­dha­kā­tya­yā­t || 5 || PrP-GL 78,16anārṣaṃ tu dvi­dho­ddi­ṣṭaṃ sa­ma­yāṃ­ta­ra­saṃ­ga­taṃ laukikaṃ ceti tanmithyā pra­vā­di­va­ca­no­dbha­vaṃ || 6 || PrP-GL 78,17du­ṣṭa­kā­ra­ṇa­ja­nya­tvā­da­pra­mā­ṇaṃ kathaṃ ca na sa­mya­gdṛ­ṣṭe­sta­de­ta­tsyā­t pramāṇaṃ su­na­yā­rpa­ṇā­t || 7 || PrP-GL 78,18na­nva­du­ṣṭa­kā­ra­ṇa­ja­nya­tve­na śru­ta­jñā­na­sya pra­mā­ṇa­tva­sā­dha­ne co­da­nā­jñā­na­sya prāmāṇyaṃ syāt pu­ru­ṣa­do­ṣa­ra­hi­tā- PrP-GL 78,19yā­śco­da­nā­yāḥ sa­rva­thā­pya­pau­ru­ṣe­ya­ja­ni­ta­tvā­t | PrP-GL 78,20taduktaṃ — PrP-GL 78,21co­da­nā­ja­ni­tā buddhiḥ pramāṇaṃ do­ṣa­va­rji­taiḥ | PrP-GL 78,22kā­ra­ṇai­rja­nya­mā­na­tvā­lliṃ­gā­pto­ktya­kṣa­bu­ddhi­va­t || 1 || PrP-GL 78,23ta­de­ta­du­ktaṃ — PrP-GL 78,24gu­ṇa­va­tkā­ra­ṇa­ja­nya­tva­syā­du­ṣṭa­kā­ra­ṇa­ja­nya­tva­śa­bde­nā­bhi­pre­ta­tvā­t liṃ­gā­pto­ktya­kṣa­bu­ddhi­ṣu tathaiva tasya prati- PrP-GL 78,25patteḥ | na hi liṃ­ga­syā­pau­ru­ṣe­ya­tva­ma­du­ṣṭaṃ sā­dhyā­vi­nā­bhā­va­ni­ya­ma­ni­śca­yā­khye­na guṇena gu­ṇa­va­ttva­syā­du­ṣṭa­tva­sya pratī- PrP-GL 78,26teḥ | ta­thā­pro­kte­ra­vi­saṃ­vā­da­ka­tva­gu­ṇe­na gu­ṇa­va­ttva­sya ta­thā­kṣā­ṇāṃ ca­kṣu­rā­dī­nāṃ nai­rma­lyā­di­gu­ṇe­na gu­ṇa­va­ttva­sye­ti | PrP-GL 78,27nanu cā­du­ṣṭa­tvaṃ do­ṣa­ra­hi­ta­tvaṃ kā­ra­ṇa­sya tacca kva­ci­ddo­ṣa­vi­ru­ddha­sya guṇasya sa­dbhā­vā­t | tathā ma­nvā­di­smṛ- PrP-GL 78,28ti­va­ca­ne kva­ci­ddo­ṣa­kā­ra­ṇa­bhā­vā­t | yathā co­da­nā­yāṃ taduktaṃ — PrP-GL 78,29śabde do­ṣo­dbha­va­stā­va­dva­ktra­dhī­na­mi­ti sthitaṃPrP-GL 78,30ta­da­bhā­vaḥ kva­ci­ttā­va­dgu­ṇa­va­dva­ktṛ­ka­tva­taḥ || 1 || PrP-GL 78,31ta­dgu­ṇai­ra­pa­kṛ­ṣṭā­nāṃ śabde saṃ­krāṃ­tya­saṃ­bha­vā­tPrP-GL 78,32yadvā va­ktu­ra­bhā­ve­na na syurdoṣā ni­rā­śra­yāḥ || 2 || PrP-GL 78,33ta­da­pya­sa­raṃ sarvatra gu­ṇā­bhā­va­syai­va do­ṣa­va­ttvā­t­, gu­ṇa­sa­dbhā­va­syai­va cā­do­ṣa­pra­tī­te­ra­bhā­va­sya bhā­vāṃ­ta­ra­sva­bhā­va- PrP-GL 78,34tva­si­ddheḥ­, anyathā pra­mā­ṇa­vi­ṣa­ya­tva­vi­ro­dhā­t | gu­ṇa­va­dva­ktṛ­ka­tva­sya hi do­ṣa­ra­hi­ta­sya va­ktṛ­ka­tva­sya saṃ­pra­tya­yaḥ kathama- PrP-GL 78,35nyathā gu­ṇa­do­ṣa­yoḥ sa­hā­na­va­sthā­naṃ yujyeta ? rā­ga­dve­ṣa­mo­hā­di­va­ktu­rdo­ṣā­vi­ta­thā­bhi­dhā­na­he­ta­vaḥ | ta­dvi­ru­ddhā­śca vairā- PrP-GL 78,36gya­kṣa­mā­ta­ttvā­va­bo­dhā­sta­da­bhā­vā­tma­kāḥ sa­tyā­bhi­dhā­na­he­ta­vo guṇā iti pa­rī­kṣa­ka­ja­na­ma­na­si vartate naca ma­nvā­da­yaḥ PrP-GL 78,37smṛ­ti­śā­strā­ṇāṃ pra­ṇe­tā­ro gu­ṇa­vaṃ­ta­ste­ṣāṃ tā­dṛ­śa­gu­ṇā­bhā­vā­t | ni­rdo­ṣa­ve­da­pa­rā­dhī­na­va­ca­na­tvā­tte­ṣāṃ gu­ṇa­va­ttva­mi­tya- PrP-GL 78,38pya­saṃ­bhā­va­nī­yaṃ vedasya gu­ṇa­va­ttvā­si­ddheḥ pu­ru­ṣa­sya gu­ṇā­śra­ya­syā­bhā­vā­t | yathaiva hi do­ṣa­vā­n ve­dā­nni­va­rta­mā­no PrP-GL 79,01ni­rdo­ṣa­tā­ma­sya sā­dha­ye­t tathāsau gu­ṇa­vā­na­pi­–­a­gu­ṇa­va­ttā­mi­ti na vedo gu­ṇa­vā­nnā­ma | yadi pu­na­ra­pau­ru­ṣe­ya­tva­me­va PrP-GL 79,02gu­ṇa­sta­dā­nā­di­mle­ccha­vya­va­hā­ra­syā­pi gu­ṇa­va­ttvaṃ­–­a­pau­ru­ṣe­ya­tvā­vi­śe­ṣā­t | PrP-GL 79,03tadevaṃ — PrP-GL 79,04nāduṣṭā codanā puṃ­so­'­sa­ttvā­dgu­ṇa­va­taḥ sadāPrP-GL 79,05ta­dvyā­khyā­tuḥ pra­va­ktu­rvā mle­kṣā­di­vya­va­hā­ra­va­t || 1 || PrP-GL 79,06tayā ya­jja­ni­taṃ jñānaṃ ta­nnā­du­ṣṭa­ni­mi­tta­jaṃPrP-GL 79,07siddhaṃ yena pramāṇaṃ syāt pa­ra­mā­ga­ma­bo­dha­va­t || 2 || PrP-GL 79,08vedasya po­ru­ṣe­ya­syo­cchi­nna­sya ci­ra­kā­la­taḥPrP-GL 79,09sa­rva­jñe­na vinā ka­ści­nno­ddha­rtā­tīṃ­dri­yā­rtha­dṛ­k || 3 || PrP-GL 79,10syā­dvā­di­nāṃ tu sa­rva­jña­saṃ­tā­naḥ syā­tpra­kā­śa­kaḥPrP-GL 79,11pa­ra­mā­ga­ma­saṃ­tā­na­syo­cchi­nna­sya ka­thaṃ­ca­na || 4 || PrP-GL 79,12sa­rva­bhā­ṣā­ku­bhā­ṣā­śca ta­dva­tsa­rvā­rtha­ve­di­bhiḥPrP-GL 79,13pra­kā­śya­te dhva­ni­ste­ṣāṃ sa­rva­bhā­ṣā­sva­bhā­va­kaḥ || 5 || PrP-GL 79,14ta­tpra­mā­ṇaṃ śru­ta­jñā­naṃ parokṣaṃ si­ddha­maṃ­ja­sāPrP-GL 79,15a­du­ṣṭa­kā­ra­ṇo­dbhū­teḥ pra­tya­kṣa­va­di­ti sthitaṃ || 6 || PrP-GL 79,16tataḥ sūktaṃ pratyakṣaṃ parokṣaṃ ceti dve eva pramāṇe pra­mā­ṇāṃ­ta­rā­ṇāṃ sa­ka­lā­nā­ma­pya­tra saṃ­gra­hā­t iti saṃkhyā- PrP-GL 79,17vi­pra­ti­pa­tti­ni­rā­ka­ra­ṇa­ma­na­va­dyaṃ sva­rū­pa­vi­pra­ti­pa­tti­ni­rā­ka­ra­ṇa­va­t | PrP-GL 79,18vi­ṣa­ya­vi­pra­ti­pa­tti­ni­rā­ka­ra­ṇā­rthaṃ pu­na­ri­da­ma­bhi­dhī­ya­te — dra­vya­pa­ryā­yā­tma­kaḥ pra­mā­ṇā­vi­ṣa­yaḥ pra­mā­ṇa­vi­ṣa­ya­tvā­nya- PrP-GL 79,19thā­nu­pa­pa­tteḥ pra­tya­kṣa­vi­ṣa­ye­ṇa sva­la­kṣa­ṇe­na­, a­nu­mā­nā­di­vi­ṣa­ye­ṇa ca sā­mā­nye­na he­to­rvya­bhi­cā­ra iti na maṃtavyaṃ PrP-GL 79,20ta­thā­pra­tī­tya­bhā­vā­t | na hi pra­tya­kṣa­taḥ sva­la­kṣa­ṇaṃ pa­ryā­ya­mā­traṃ sa­nmā­tra­mi­vo­pa­la­bhā­ma­he | nā­pya­nu­mā­nā­deḥ sāmā- PrP-GL 79,21nya­dra­vya­mā­traṃ vi­śe­ṣa­mā­tra­mi­va pra­ti­pa­dye­ma­hi sā­mā­nya­vi­śe­ṣā­tma­no dra­vya­pa­ryā­yā­tma­ka­sya jā­tyaṃ­ta­ra­syo­pa­la­bdheḥ PrP-GL 79,22pra­va­rta­mā­na­sya ca tatprāpteḥ a­nya­thā­rtha­kri­yā­nu­pa­pa­tteḥ | na hi sva­la­kṣa­ṇa­ma­rtha­kri­yā­sa­ma­rthaṃ kra­ma­yau­ga­pa­dya­vi­ro­dhā­t PrP-GL 79,23sā­mā­nya­va­t | naca tatra kra­ma­yau­ga­pa­dye saṃ­bha­va­taḥ pa­ri­ṇā­mā­bhā­vā­t | kra­mā­kra­ma­yoḥ pa­ri­ṇā­me­na vyā­pta­tvā­t sarva- PrP-GL 79,24thā­pya­pa­ri­ṇā­mi­naḥ kṣa­ṇi­ka­sya nityasya ca ta­dvi­ro­dha­si­ddheḥ prasiddhe ca sā­mā­nya­vi­śe­ṣā­tma­ni vastuni ta­daṃ­śa­mā­tre PrP-GL 79,25viśeṣe sāmānye vā pra­va­rtta­mā­naṃ kathaṃ pramāṇaṃ nāma pra­mā­ṇa­sya ya­thā­va­sti­ta­va­stu­gra­ha­ṇa­la­kṣa­ṇa­tvā­t ta­de­ka­de­śa­grā- PrP-GL 79,26hiṇaḥ sā­pe­kṣa­sya su­na­ya­tvā­nni­ra­pe­kṣa­sya du­rṇa­ya­tvā­t | tata eva na ta­dvi­ṣa­ye­ṇā­ne­kāṃ­taḥ sā­dha­na­sya syāt | tatra PrP-GL 79,27pra­mā­ṇa­vi­ṣa­ya­tva­sya he­to­ra­pra­vṛ­tteḥ | a­taḥ­si­ddho dra­vya­pa­ryā­yā­tmā­rthaḥ pra­mā­ṇa­sye­ti ta­dvi­pra­ti­pa­tti­ni­vṛ­ttiḥ | PrP-GL 79,28pha­la­vi­pra­ti­pa­tti­ni­vṛ­ttya­rthaṃ pra­ti­pā­dya­te­–­pra­mā­ṇā­tpha­laṃ ka­thaṃ­ci­dbhi­nna­ma­bhi­nnaṃ ca pra­mā­ṇa­pha­la­tvā­nya­thā­nu­pa­pa­tteḥ | PrP-GL 79,29hā­no­pā­do­no­pe­kṣā­bu­ddhi­rū­pe­ṇa pra­mā­ṇa­pha­le­nā­ne­kāṃ­ta iti na śaṃ­ka­nī­yaṃ ta­syā­pye­ka­pra­mā­trā­tma­nā pra­mā­ṇā­da­bhe­da- PrP-GL 79,30siddheḥ pra­mā­ṇa­pa­ri­ṇa­ta­syai­vā­tma­naḥ pha­la­pa­ri­ṇā­ma­pra­tī­teḥ­, anyathā saṃ­tā­nāṃ­ta­ra­va­tpra­mā­ṇa­pha­la­bhā­va­vi­ro­dhā­t | sākṣā- PrP-GL 79,31da­jñā­na­ni­vṛ­tti­la­kṣa­ṇe­na pra­mā­ṇā­da­bhi­nne­na pra­mā­ṇa­pha­le­na vya­bhi­cā­ra i­tya­pya­pa­rī­kṣi­tā­bhi­dhā­naṃ tasyāpi ka­thaṃ­ci­tpra- PrP-GL 79,32mā­ṇā­dbhe­da­pra­si­ddheḥ pra­mā­ṇa­pha­la­yo­rni­ru­kti­sā­dha­na­vi­ro­dhā­t | ka­ra­ṇa­sā­dha­naṃ hi pramāṇaṃ svā­rtha­ni­rṇī­tau sā­dha­ka­ta­ma- PrP-GL 79,33tvāt | svā­rtha­ni­rṇī­ti­ra­jñā­na­ni­vṛ­ttiḥ phalaṃ bhā­va­sā­dha­naṃ ta­tsā­dhya­tvā­t | etena ka­rtṛ­sā­dha­nā­t pra­mā­ṇā­tka­thaṃ­ci- PrP-GL 79,34dbhedaḥ pra­ti­pā­di­taḥ tasya svā­rtha­ni­rṇī­tau sva­taṃ­tra­tvā­t | sva­taṃ­tra­sya ca ka­rtṛ­tvā­t svā­rtha­ni­rṇī­te­stu a­jñā­na­ni­vṛ­tti- PrP-GL 79,35sva­bhā­vā­yāḥ kri­yā­tvā­t | naca kri­yā­kri­yā­va­to­'­rthāṃ­ta­ra­me­vā­na­rthāṃ­ta­ra­me­va vā kri­yā­kri­yā­va­dbhā­va­vi­ro­dhā­t | bhāva- PrP-GL 79,36sā­dha­nā­tpra­mā­ṇā­da­jñā­na­ni­vṛ­tti­ra­bhi­nnai­ve­ti­, ayuktaṃ pra­mā­tu­ru­dā­sī­nā­va­sthā­yā­ma­vyā­pri­ya­mā­ṇa­sya pra­mā­ṇa­śa­kte­rbhā­va­sā­dha­na PrP-GL 79,37pra­mā­ṇa­sya vya­va­sthā­pi­ta­tvā­t ta­syā­jñā­na­ni­vṛ­tti­pha­la­tvā­saṃ­bha­vā­t | svā­rtha­vya­va­si­tau vyā­pri­ya­mā­ṇaṃ hi pra­mā­ṇa­ma- PrP-GL 79,38jñā­na­ni­vṛ­ttiṃ sā­dha­ye­t nānyathā a­ti­pra­saṃ­gā­t | tataḥ sūktaṃ — PrP-GL 80,01pra­mā­ṇā­tka­thaṃ­ci­dbhi­nnā­bhi­nnaṃ pha­la­mi­tiPrP-GL 80,02ta­ta­sta­sya sarvathā bhede bā­dha­ka­va­ca­nā­t | a­bhe­da­va­tsaṃ­vṛ­tyā pra­mā­ṇa­pha­la­vya­va­hā­ra i­tya­prā­tī­ti­ka­va­ca­naṃ PrP-GL 80,03pa­ra­mā­rtha­taḥ sve­ṣṭa­si­ddhi­vi­ro­dhā­t tataḥ pā­ra­mā­rthi­ka­pra­mā­ṇaṃ phalaṃ ce­ṣṭa­si­ddhi­la­ṇa­ma­bhya­nu­jñā­ta­vyaṃ | ta­taḥ­sa­rva­pu­ru­ṣā­rtha- PrP-GL 80,04si­ddhi­vi­dhā­nā­di­ti saṃkṣepaḥ | PrP-GL 80,05iti pra­mā­ṇa­sya parīkṣya lakṣaṇaṃ vi­śe­ṣa­saṃ­khyā­vi­ṣa­yaṃ phalaṃ tataḥPrP-GL 80,06prabudhya tattvaṃ dṛ­ḍha­śu­ddha­dṛ­ṣṭa­yaḥ prayāṃtu vi­dyā­pha­la­mi­ṣṭa­mu­cca­kaiḥ || 1 || PrP-GL 80,07iti śrī­syā­dvā­da­vi­dyā­pa­ti­śrī­vi­dyā­naṃ­da­svā­mi­vi­ra­ci­tā pra­mā­ṇa­pa­rī­kṣā samāptā |