AṣṭasahasrīAṣṭaśatīĀptamīmāṃsāPlain text of Vaṃśīdhara's 1915 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2025Print edition: Aṣṭasahasrī Vidyānandasvāminā nirmitā Vaṃśīdhareṇa saṃśodhya … sampāditā. Bombay: Nirṇayasāgara 1915.Digitized print edition: dcv/Aṣṭasahasrī/AS-VDh-pThis resource for the text of the Aṣṭasahasrī (AS) is published alongside other digital resources for the work. The resource at hand, AS-VDh‑t, is a resource for the specific text of the edition by Vaṃśīdhara (VDh) in 1915. The resource renders only the plain text (t) without metatext except for punctuation and indication of verse or prose. H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition and to Vitus Angermeier for providing the initial TEI encoding. References in the left margin pertain to page and line of Vaṃśīdhara's edition. References indicate page and line of Vaṃśīdhara's edition. Text of the Āptamīmāṃsā and the Aṣṭaśatī is rendered in a lighter color. The text of the Aṣṭaśatī is intertwined with the text of the Aṣṭasahasrī, the Aṣṭaśatī is highlighted here in bold script. References indicate page and line of Vaṃśīdhara's edition. The text of the Aṣṭaśatī is intertwined with the text of the Aṣṭasahasrī, the text of the Aṣṭasahasrī is here rendered in a lighter color. References in the left margin pertain to the number of the stanza in Vaṃśīdhara's edition. AS-VDh 001,01oṃ AS-VDh 001,02śrī­ma­dvi­dyā­na­ndi­svā­mi­vi­ra­ci­tā AS-VDh 001,03a­ṣṭa­sa­ha­srī | AS-VDh 001,04śrīvarddha­mā­na­m a­bhi­va­ndya sa­ma­nta­bha­dra­m u­dbhū­ta­bo­dha­ma­hi­mā­na­m a­ni­ndya­vā­ca­m | AS-VDh 001,05śā­strā­va­tā­ra­ra­ci­ta­stu­ti­go­ca­rā­pta­mī­māṃ­si­taṃ kṛtir a­la­ṅkri­ya­te mayāsya || 1 || AS-VDh 002,01śreyaḥ śrī­va­rddha­mā­na­sya pa­ra­ma­ji­ne­śva­ra­sa­mu­da­ya­sya sa­ma­nta­bha­dra­sya ta­da­ma­la­vā­ca­ś ca saṃ­sta­va­nam ā­pta­mī­māṃ­si­ta­syā­la- AS-VDh 002,02ṅkaraṇe ta­dā­śra­ya­tvā­d anyata­mā­sa­mbha­ve ta­da­gha­ṭa­nā­t | tadvṛtti­kā­rai­r api tata e­vo­ddī­pī­kṛ­te­tyā­di­nā ta­tsaṃ­sta­va­na- AS-VDh 002,03vi­dhā­nā­t | de­vā­ga­me­tyādi­ma­ṅga­la­pu­ra­ssa­ra­sta­va­vi­ṣa­ya­pa­ra­mā­pta­gu­ṇā­ti­śa­ya­pa­rī­kṣā­m u­pa­kṣi­pataiva svayaṃ śraddhāgu­ṇa­jña­tā- AS-VDh 002,04lakṣaṇaṃ pra­yo­ja­na­m ākṣiptaṃ lakṣyate | tadanyata­rā­pā­ye 'rthasyānupapatteḥ | śāstra­nyā­yā­nu­sā­ri­ta­yā ta­thai­vo­pa­nyāsāt | AS-VDh 002,05ity anena gra­ntha­kā­rasya śra­ddhā­gu­ṇa­jña­tā­la­kṣa­ṇe prayojane śāstrā­ra­mbha­sta­va­vi­ṣa­yā­pta­gu­ṇātiśayapa­rī­kṣo­pa­kṣe­pasya sādhana-  AS-VDh 003,01tv a­sa­ma­rtha­nā­t | śā­strā­va­tā­ra­ra­ci­ta­stu­ti­go­ca­rā­pta­mī­māṃ­si­ta­m idaṃ śāstraṃ de­vā­ga­mā­bhi­dhā­na­m iti nirṇayaḥ | maṅgala- AS-VDh 003,02purassa­ra­sta­vo hi śā­strā­va­tā­ra­ra­ci­ta­stu­ti­r ucyate | maṅgalaṃ pu­ra­ssa­ra­m asyeti ma­ṅga­la­pu­ra­ssa­raḥ śā­strā­va­tā­ra­kā­la- AS-VDh 003,03s tatra racitaḥ stavo ma­ṅga­la­pu­ra­ssa­ra­sta­vaḥ iti vyā­khyā­nā­t | ta­dvi­ṣa­yo yaḥ pa­ra­mā­pta­s tadguṇāti­śa­ya­pa­rī­kṣā tadvi- AS-VDh 003,04ṣa­yā­pta­mī­māṃ­si­ta­m e­vo­kta­m | tad evaṃ niśśreya­sa­śā­stra­syā­dau ta­nni­ba­ndhanatayā ma­ṅga­lā­rtha­ta­yā ca munibhiḥ saṃstu- AS-VDh 003,05tena ni­ra­ti­śa­ya­gu­ṇe­na bha­ga­va­tā­pte­na śre­yo­mā­rga­m ā­tma­hi­ta­m icchatāṃ samya­gmi­thyo­pa­de­śā­rtha­vi­śe­ṣa­prati­pa­ttya­rtha­m āpta- AS-VDh 003,06mīmāṃsāṃ vidadhānāḥ, śra­ddhā­gu­ṇa­jña­tā­bhyāṃ pra­yu­kta­ma­na­saḥ­, kasmād de­vā­ga­mā­di­vi­bhūtito 'haṃ ma­hā­nnā­bhi­ṣṭuta iti AS-VDh 003,07sphuṭaṃ pṛṣṭā iva svā­mi­sa­ma­nta­bha­drā­cā­ryāḥ prāhuḥ —ĀM-VDh 1 de­vā­ga­ma­na­bho­yā­na­cā­ma­rā­di­vi­bhū­ta­yaḥ | mā­yā­vi­ṣv api dṛśyante nātastvam asi no mahān || 1 || itiAS-VDh 003,09de­vā­ga­mā­dī­nā­m ā­di­śa­bde­na pra­tye­ka­m a­bhi­sa­mba­ndha­nā­d de­vā­ga­mā­dayo na­bho­yā­nā­da­yaś cā­ma­rā­da­yaś ca vi­bhū­ta­yaḥ AS-VDh 003,10pa­ri­gṛ­hya­nte tāś ca bha­ga­va­tī­va mā­yā­vi­ṣv api ma­ṣka­ri­pra­bhṛ­ti­ṣu dṛśyante iti tadvat tayā bha­ga­va­n no 'smākaṃ pa­rī­kṣā­pra- AS-VDh 003,11dhānānāṃ mahān na stutyosi | ājñā­pra­dhā­nā hi tri­da­śā­di­kaṃ pa­ra­me­ṣṭhi­naḥ pa­ra­mā­tma­ci­nhaṃ pra­ti­pa­dye­ra­n nā­sma­dā­da- AS-VDh 003,12yas tādṛśo mā­yā­vi­ṣv api bhā­vā­di­tyāgamāśrayo 'yaṃ stavaḥ | śre­yo­mā­rga­sya praṇetā bha­ga­vā­n stutyo mahān devāga- AS-VDh 003,13ma­na­bho­yā­na­cā­ma­rā­di­vi­bhū­ti­ma­ttvā­dya­nya­thā­nu­pa­pa­tte­r iti hetor apy ā­ga­mā­śra­ya­tvā­t | tasya ca pra­ti­vā­di­naḥ AS-VDh 003,14pra­mā­ṇa­tve­nā­si­ddheḥ ta­dā­ga­ma­prā­mā­ṇya­vā­di­nā­m api vi­pa­kṣa­vṛ­tti­ta­yā ga­ma­ka­tvā­yo­gāt | ta­dā­ga­mā­d eva hetor vipakṣa- AS-VDh 003,15vṛ­tti­tva­pra­si­ddheḥ | pa­ra­mā­rtha­pa­tha­pra­sthā­yi­ya­tho­di­ta­vi­bhū­ti­ma­ttva­sya hetor mā­yo­pa­darśi­ta­ta­dvi­bhū­ti­ma­dbhi­r mā­yā­vi­bhi­rna vya-AS-VDh 004,01bhicāraḥ satya­dhū­ma­va­ttvā­deḥ pā­va­kā­dau sādhye sva­pno­pa­la­bdha­dhū­mā­di­ma­tā de­śā­di­nā­nai­kā­nti­ka­tva­pra­sa­ṅgā­t sarvā- AS-VDh 004,02nu­mā­no­cche­dā­t | iti cet tarhi mā bhūdasya hetor vya­bhi­cā­raḥ pā­ra­mā­rthi­kyaḥ pu­ra­nda­ra­bhe­rī­ni­nā­dā­di­kṛ­ta­pra­tighā- AS-VDh 004,03tā­go­ca­ra­cā­ri­ṇyo ya­tho­di­ta­vi­bhū­ta­ya­s tī­rtha­ka­re bha­ga­va­ti tvayi tādṛśyo mā­yā­vi­ṣv api nety atas tvaṃ mahān a­smā­ka­m a- AS-VDh 004,04sīti vyā­khyā­nā­d grantha­vi­ro­dhā­bhā­vā­d iti kaścit, so 'pi kutaḥ pra­mā­ṇā­t prakṛtahetuṃ vi­pa­kṣā­sa­mbhavinaṃ pra­tī­yā­t ? AS-VDh 004,05na tāvat pra­tya­kṣā­d a­nu­mā­nā­d vā tasya tada­vi­ṣa­ya­tvā­t | nāpy ā­ga­mā­da­si­ddhaprā­mā­ṇyā­t ta­tpra­ti­pa­tti­r a­ti­pra­sa­ṅgā­t | pramāṇataḥ AS-VDh 004,06si­ddha­prā­mā­ṇyā­d ā­ga­mā­t ta­tpra­ti­pa­ttau tataḥ sādhya­pra­ti­pa­tti­r evāstu paramparā­pa­ri­śra­ma­pa­ri­hā­ra­ś caivaṃ pra­ti­pa­ttuḥ syāt | AS-VDh 004,07tataḥ sūktaṃ sarvathā nāto hetos tvam asi no mahāṃs ta­syā­ga­mā­śra­ya­tvā­d iti | tarhy a­nta­ra­ṅga­ba­hi­ra­ṅga­vi­gra­hā­di­ma­ho­da­ye- AS-VDh 004,08nā­nya­ja­nā­ti­śāyinā satyena stotavyo 'haṃ mahān iti bhagavatpa­rya­nu­yo­ge satīva prāhuḥ | —ĀM-VDh 2 adhyātmaṃ bahir apy eṣa vi­gra­hā­di­ma­ho­da­yaḥ | divyaḥ satyo di­vau­ka­ssv apy asti rāgā­di­ma­tsu saḥ || 2 || AS-VDh 004,10ā­tmā­na­m a­dhi­śri­tya va­rtta­mā­no '­dhyā­tma­ma­nta­ra­ṅgo vi­gra­hā­di­ma­ho­da­yaḥ śa­śva­nniḥ­sve­da­tvā­diḥ pa­rā­na­pe­kṣatvāt | AS-VDh 004,11tato ba­hi­rga­ndho­da­ka­vṛ­ṣṭyā­di­r ba­hi­ra­ṅgo de­vo­pa­nī­ta­tvā­t | sa ca satyo mā­yā­vi­ṣva­sa­ttvā­t | divyaś ca ma­nu­je­ndrā- AS-VDh 004,12ṇām apy a­bhā­vā­t | sa eṣa ba­hi­ra­ntaḥ­śa­rī­rā­di­ma­ho­da­yo 'pi pū­ra­ṇā­di­ṣva­sa­mbha­vī vya­bhi­cā­rī svargiṣu bhāvād akṣī- AS-VDh 004,13ṇa­ka­ṣā­ye­ṣu | tato 'pi na bhavān pa­ra­mā­tme­ti stūyate | atha yādṛśo ghā­ti­kṣa­ya­jaḥ sa bha­ga­va­ti na AS-VDh 004,14tādṛśo deveṣu yenānai­kā­nti­kaḥ syāt | di­vau­ka­ssv apy asti rā­gā­di­ma­tsu sa nai­vā­stī­ti vyā­khyā­nā­d a­bhi­dhī­ya­te AS-VDh 004,15tathāpy ā­ga­mā­śra­ya­tvā­d ahetuḥ pūrvavat | nanu pra­mā­ṇa­saṃ­pla­va­vā­di­nā pra­mā­ṇa­pra­si­ddha­prā­mā­ṇyā­d ā­ga­mā­t sādhya­si­ddhā­v api AS-VDh 004,16ta­tpra­si­ddha­sā­dha­na­ja­ni­tā­nu­mā­nā­t punas ta­tpra­ti­pa­tti­r a­vi­ru­ddhai­ve­ti cen na, upayo­ga­vi­śe­ṣa­syā­bhā­ve pra­mā­ṇa­saṃ­pla­va­syā­na- AS-VDh 004,17bhyu­pa­ga­mā­t | sati hi pra­ti­pa­ttu­r u­pa­yo­ga­vi­śe­ṣe deśādi­vi­śe­ṣa­sa­ma­va­dhānād ā­ga­mā­t pra­ti­pa­nna­m api hi­ra­ṇya­re­ta­saṃ sa AS-VDh 004,18punar a­nu­mā­nā­t pra­ti­pi­tsa­te | ta­tpra­ti­ba­ddha­dhū­mā­di­sā­kṣā­tka­ra­ṇā­t pra­ti­pa­tti­vi­śe­ṣa­gha­ṭa­nā­t punas tam eva pra­tya­kṣa­to AS-VDh 004,19bu­bhu­tsa­te | tatka­ra­ṇa­sa­mba­ndhā­t ta­dvi­śe­ṣapratibhāsasiddheḥ | na caivam ā­ga­ma­mā­tra­ga­mye sādhye sādhane na tatpratipa-AS-VDh 005,01tti­vi­śe­ṣo 'stīti kim akāraṇam atra pra­mā­ṇa­saṃ­pla­vo '­bhyu­pa­ga­mya­te pratya­kṣa­ni­ści­te­gnau dhūme ca ta­da­bhyu­pa­ga­ma­pra­sa­ṅgā­t | AS-VDh 005,02sarvathā vi­śe­ṣā­bhā­vā­t | tato de­vā­ga­ma­na­bho­yā­na­cā­ma­rā­di­vi­bhū­ti­bhi­r i­vā­nta­ra­ṅga­ba­hi­ra­ṅga­vi­gra­hā­di­ma­ho­da­ye­nā­pi AS-VDh 005,03na stotraṃ bha­ga­vā­n pa­ra­mā­tmā­rha­ti | tarhi tī­rtha­kṛ­tsa­mpra­dāyena stutyo 'haṃ mahān iti bha­ga­va­dā­kṣe­pa­pravṛttāv iva AS-VDh 005,04sākṣād āhuḥ —ĀM-VDh 3 tī­rtha­kṛ­tsa­ma­yānāṃ ca pa­ra­spa­ravi­ro­dha­taḥ | sarveṣām āptatā nāsti kaścid eva bhaved guruḥ || 3 || AS-VDh 005,06iti bha­ga­va­to mahattve sādhye tī­rtha­ka­ra­ttvaṃ sādhanaṃ kutaḥ pra­mā­ṇā­t siddham ? na tāvad a­dhya­kṣā­t tasya AS-VDh 005,07tada­vi­ṣa­ya­tvā­t sā­dhya­va­t | nāpy anumānāt ta­da­vi­nā­bhā­vi­li­ṅgā­bhā­vā­t | samayāt siddham iti cet pū­rva­va­d ā­ga­mā­śra- AS-VDh 005,08yatvād a­ga­ma­ka­tva­m asya vya­bhi­cā­ra­ś ca | na hi tī­rtha­ka­ra­tva­m āptatāṃ sā­dha­ya­ti­–­śa­krā­di­ṣv a­sa­mbha­vi su­ga­tā­dau darśa- AS-VDh 005,09nāt | yathaiva hi bha­ga­va­ti tī­rtha­ka­ra­tva­sa­ma­yo 'sti tathā su­ga­tā­di­ṣv api | su­ga­ta­s tī­rtha­ka­raḥ­, ka­pi­la­s tī­rtha­ka­ra AS-VDh 005,10i­tyā­di­sa­ma­yāḥ santīti sarve mahāntaḥ stutyāḥ syuḥ | na ca sarve sa­rva­da­rśi­naḥ pa­ra­spa­ra­vi­ru­ddha­sa­ma­yā­bhi­dhā- AS-VDh 005,11yinaḥ | tad uktam | –­"­su­ga­to yadi sarvajño kapilo neti kā pramā | tāv ubhau yadi sarvajñau ma­ta­bhe­daḥ kathaṃ AS-VDh 005,12ta­yo­r­" iti | tato '­nai­kā­nti­ko hetus tī­rtha­ka­ra­tvā­khyo na kasyacin mahattvaṃ sā­dha­ya­tī­ti kaścid eva gurur mahān AS-VDh 005,13bhavet ? naiva bhaved ity āyātam | ata eva na kaścit puruṣaḥ sarvajñaḥ stutyaḥ śreyo 'rthināṃ śruter eva śre­yaḥ­sā­dha- AS-VDh 005,14no­pa­de­śa­pra­si­ddhe­r ity aparaḥ | taṃ pra­tya­pī­ya­m eva kārikā yojyā | tīrthaṃ kṛ­nta­ntī­ti tī­rtha­kṛ­to mī­māṃ­sa­kāḥ AS-VDh 005,15sarva­jñā­ga­ma­ni­rā­ka­ra­ṇa­vā­di­tvā­t | teṣāṃ samayās tī­rtha­kṛ­tsa­ma­yā­s tī­rtha­cche­da­sa­mpra­dā­yā bhā­va­nā­di­vākyā­rtha­pra­vā­dā AS-VDh 005,16ity arthaḥ | teṣāṃ ca pa­ra­spa­ra­vi­ro­dhā­d āptatā saṃ­vā­da­ka­tā nāstīti kaścid eva sa­mpra­dā­yo bhaved guruḥ saṃvādako naiva AS-VDh 005,17bhaved iti vyā­khyā­nā­t | tad evaṃ va­kta­vya­m | –­bhā­va­nā yadi vākyārtho niyogo neti kā pramā | tāv ubhau AS-VDh 005,18yadi vākyārtho hatau bha­ṭṭa­pra­bhā­ka­rā­v iti | kārye 'rthe co­da­nā­jñā­naṃ svarūpe kin na tatpramā | dvayoś ced dhanta tau AS-VDh 005,19naṣṭau bha­ṭṭa­ve­dā­nta­vā­di­nā­v iti | nanu ca bhā­va­nā­vā­kyā­rtha iti sa­mpra­dā­yaḥ śre­yā­n­, niyoge bā­dha­ka­sa­dbhā- AS-VDh 005,20vāt | niyukto 'ham a­ne­nā­gni­ṣṭo­mā­di­vā­kye­ne­ti ni­ra­va­śe­ṣo yogo hi ni­yo­ga­s tatra manāg apy ayogasya sa­mbha­vā­bhā-AS-VDh 006,01vāt sa cā­ne­ka­vi­dhaḥ pravaktṛma­ta­bhe­dā­t | keṣāñcil liṅādipra­tya­yā­rthaḥ śuddhonyani­ra­pe­kṣaḥ kāryarūpo niyogaḥ | AS-VDh 006,02pratyayārtho ni­yo­ga­ś ca yataḥ śuddhaḥ pra­tī­ya­te | kāryarūpaś ca tenātra śuddhaṃ kāryam asau mataḥ || vi­śe­ṣa­ṇaṃ tu yat tasya AS-VDh 006,03kiñcid anyat pra­tī­ya­te | pratyayārtho na tadyuktaṃ dhātvarthaḥ sva­rga­kā­ma­va­t || pre­ra­ka­tvaṃ tu yat tasya vi­śe­ṣa­ṇam ihe- AS-VDh 006,04ṣyate | ta­syā­pra­tya­ya­vā­cya­tvā­c chuddhe kārye ni­yo­ga­tā || 1 || iti va­ca­nā­t | pareṣāṃ śuddhā preraṇā niyoga AS-VDh 006,05ity āśayaḥ | pre­ra­ṇai­va ni­yo­go­tra śuddhā sarvatra gamyate | nā­pre­ri­to yataḥ kaścin niyuktaṃ svaṃ pra­bu­dhya­te | 2 | AS-VDh 006,06pre­ra­ṇā­sa­hi­taṃ kāryaṃ niyoga iti kecin manyante | mamedaṃ kāryam ity evaṃ jñātaṃ pūrvaṃ yadā bhavet | svasiddhau AS-VDh 006,07prerakaṃ tat syād anyathā tan na siddhyati | 3 | kā­rya­sa­hi­tā preraṇā niyoga ity apare | preryate puruṣo naiva kārye- AS-VDh 006,08ṇeha vinā kvacit | tataś ca preraṇā proktā niyogaḥ kā­rya­sa­ṅga­tā | 4 | kā­rya­syai­vo­pacārataḥ pra­va­rtta­ka­tvaṃ AS-VDh 006,09niyoga ity anye | preraṇāviṣayaḥ kāryaṃ na tu ta­tpre­ra­kaṃ svataḥ | vyāpāras tu pra­mā­ṇa­sya prameya u­pa­ca­rya­te | 5 | AS-VDh 006,10kā­rya­pre­raṇayoḥ sambandho niyoga ity apare | preraṇā hi vinā kāryaṃ prerikā naiva ka­sya­ci­t | kāryaṃ vā preraṇā- AS-VDh 006,11yogo ni­yo­ga­s tena sammataḥ | 6 | tatsamudāyo niyoga iti cāpare | pa­ra­spa­rā­vi­nā­bhū­taṃ dvayam etat pratīyate | AS-VDh 006,12niyogaḥ sa­mu­dā­yo 'smāt kā­rya­pre­ra­ṇa­yo­r mataḥ | 7 | ta­du­bha­ya­sva­bhā­va­vi­ni­rmukto niyoga iti cānye | AS-VDh 006,13siddham ekaṃ yato brahma gatam āmnāyataḥ sadā | si­ddha­tve­na na tatkāryaṃ prerakaṃ kuta eva tat | 8 | AS-VDh 006,14yantrārūḍho niyoga iti kaścit | kāmī yatraiva yaḥ kaścin niyoge sati tatra saḥ | viṣayā­rū­ḍha­m ātmānaṃ AS-VDh 006,15ma­nya­mā­naḥ pra­va­rtta­te | 9 | bhogyarūpo niyoga ity aparaḥ | mamedaṃ bhogyam ity evaṃ bho­gya­rū­paṃ pra­tī­ya­te | ma­ma­tve­na AS-VDh 006,16ca vijñānaṃ bhoktary eva vya­va­sthi­ta­m || svā­mi­tve­nā­bhi­māno hi bhoktur yatra bhaved ayam | bhogyaṃ tad eva vijñeyaṃ AS-VDh 006,17tad evaṃ svaṃ ni­ru­cya­te || sādhya­rū­pa­ta­yā yena ma­me­da­m iti gamyate | ta­tpra­sā­dhye­na rūpeṇa bhogyaṃ svaṃ AS-VDh 006,18vya­pa­di­śya­te || si­ddha­rū­paṃ hi yad bhogyaṃ na niyogaḥ sa tāvatā | sā­dhya­tve­ne­ha bhogyasya pre­ra­ka­tvā- AS-VDh 006,19n niyogatā | 10 | puruṣa eva niyoga ity anyaḥ | mamedaṃ kāryam ity evaṃ manyate puruṣaḥ sadā | puṃsaḥ AS-VDh 006,20kārya­vi­śi­ṣṭa­tvaṃ ni­yo­go­sya ca vācyatā || kāryasya siddhau jātāyāṃ tad yuktaḥ pu­ru­ṣa­s tadā | bhavet sādhita AS-VDh 006,21ity evaṃ pumān vākyārtha ucyate | 11 | so 'yam e­kā­da­śa­pra­kā­ro 'pi niyogo vi­cā­rya­mā­ṇo bādhyate | — AS-VDh 007,01pra­mā­ṇā­dya­ṣṭa­vi­ka­lpā­na­ti­kra­mā­t | tad uktam | – pramāṇaṃ kiṃ niyogaḥ syāt pra­me­ya­m athavā punaḥ | u­bha­ye­na AS-VDh 007,02vihīno vā dva­ya­rū­po­tha­vā punaḥ || śa­bda­vyā­pā­ra­rū­po vā vyāpāraḥ pu­ru­ṣa­sya vā | dva­ya­vyā­pā­ra­rū­po vā AS-VDh 007,03dva­yā­vyā­pā­ra eva vā || tatrai­kā­da­śa­bhe­do 'pi niyogo yadi pramāṇaṃ tadā vidhir eva vākyārtha iti ve­dā­nta­vā­da- AS-VDh 007,04praveśaḥ prabhākarasya syāt, pra­mā­ṇa­sya ci­dā­tma­katvāt, ci­dā­tma­naḥ pra­ti­bhā­sa­mā­tra­tvā­t­, tasya ca pa­ra­bra­hmatvāt | AS-VDh 007,05pra­ti­bhā­sa­mā­trā­d dhi pṛ­tha­gvi­dhiḥ kārya­rū­pa­ta­yā na pra­tī­ya­te ghaṭā­di­va­t | pre­ra­ka­ta­yā vā nānu­bhū­ya­te vacanādivat | AS-VDh 007,06karma­ka­ra­ṇa­sā­dha­na­ta­yā hi tatpratītau kā­rya­pre­ra­ka­tā­pra­tya­yo yukto nānyathā | kiṃ tarhi dṛṣṭavyo 'yam ātmā śrotavyo AS-VDh 007,07nididhyāsitavya i­tyā­di­śa­bda­śra­va­ṇā­d a­va­sthā­nta­ra­vi­lakṣaṇena prerito 'ham iti jā­tā­kū­te­nāhaṅkāreṇa svayam ātmaiva AS-VDh 007,08pra­ti­bhā­ti sa eva vidhir iti ve­dā­nta­vā­di­bhi­r a­bhi­dhā­nā­t | 1 | pra­me­ya­tvaṃ tarhi ni­yo­ga­syā­stu pra­mā­ṇa­tve do- AS-VDh 007,09ṣā­bhi­dhā­nā­d ity apy a­sa­t­–­pra­mā­ṇā­bhā­vā­t | pra­me­ya­tve hi tasya pra­mā­ṇa­m anyad vācyam­–­ta­da­bhā­ve pra­me­ya­tvā­yo­gā­t | AS-VDh 007,10śru­ti­vā­kyaṃ pramāṇam iti cen na–tasyā­ci­dā­tma­ka­tve pra­mā­ṇa­tvā­gha­ṭa­nā­d a­nya­tro­pacārāt | saṃvidātmakatve AS-VDh 007,11śru­ti­vā­kya­sya puruṣa eva śru­ti­vā­kya­m iti sa eva pra­mā­ṇa­m | ta­tsaṃ­ve­da­na­vi­varttas tu niyukto 'ham ity a- AS-VDh 007,12bhimānarūpo niyogaḥ pra­me­ya­tva­m iti nāyaṃ pu­ru­ṣā­d anyaḥ pra­tī­ya­te yato ve­dā­nta­vā­di­ma­ta­pra­ve­śo 'sminn api pakṣe na AS-VDh 007,13bhavet tarhi pra­mā­ṇa­pra­me­ya­rū­po niyogo bhavatv ity apy a­yu­kta­m­–­saṃ­vi­dvi­va­rtta­tvā­pa­tteḥ anyathā pra­mā­ṇa­pra­me­ya­rū­pa- AS-VDh 007,14tā­nu­pa­pa­tteḥ | tathā ca sa eva ci­dā­tmo­bhaya­sva­bhā­va­ta­yā­tmā­na­m ādarśa­ya­nni­yo­ga iti siddho bra­hma­vā­daḥ | a­nu­bha­ya- AS-VDh 007,15svabhāvo niyoga iti cet tarhi saṃ­ve­da­na­mātram eva pā­ra­mā­rthi­kaṃ tasya ka­dā­ci­d apy a­he­ya­tvā­d anu­bha­ya­sva­bhā­va­tva­sa­mbha­vā­t | AS-VDh 007,16pramā­ṇa­pra­me­ya­tva­vya­va­sthā­bhe­da­vi­ka­la­sya sa­nmā­tra­de­ha­tayā tasya ve­dā­nta­vā­di­bhi­r ni­rū­pi­ta­tvā­t ta­nma­ta­pra­ve­śa eva | AS-VDh 007,17yadi punaḥ śabda­vyā­pā­ro niyoga iti mataṃ tadā bha­ṭṭa­ma­tā­nu­sa­ra­ṇa­m asya du­rni­vā­ra­m­–­śa­bda­vyā­pā­ra­sya śabda-AS-VDh 008,01bhā­va­nā­rū­pa­tvā­t atha pu­ru­ṣa­vyā­pā­ro ni­yo­ga­s tadāpi pa­ra­ma­tā­nu­sa­ra­ṇa­m­–­pu­ru­ṣa­vyā­pā­ra­syā­pi bhāvanā- AS-VDh 008,02sva­bhā­va­tvā­t śa­bdā­tma­vyā­pā­ra­bhe­de­na bhā­va­nā­yāḥ pareṇa dvaividhyā­bhi­dhā­nā­t | ta­du­bha­ya­rūpo niyoga iti AS-VDh 008,03cet tarhi pa­ryā­ye­ṇa yu­ga­pa­d vā ? yadi pa­ryā­ye­ṇa sa eva do­ṣaḥ­–­kva­ci­t ka­dā­ci­c cha­bda­vyā­pā­ra­sya pu­ru­ṣa­vyā­pā­ra­sya AS-VDh 008,04ca bhā­va­nā­sva­bhā­va­sya niyoga iti nā­ma­ka­ra­ṇā­t | yu­ga­pa­d u­bha­ya­sva­bhā­va­tvaṃ punar ekatra viruddhaṃ na śakyaṃ AS-VDh 008,05vyavasthāpa­yi­tu­m | tarhi ta­da­nu­bha­ya­vyā­pā­ra­rū­po niyogo '­ṅgī­ka­rtta­vya iti cet so 'pi viṣaya­sva­bhā­vo AS-VDh 008,06vā syāt pha­la­sva­bhā­vo vā syān nissvabhāvo vā ? ga­tya­nta­rā­bhā­vā­t | vi­ṣa­ya­sva­bhā­va iti cet | kaḥ punar asau AS-VDh 008,07viṣayaḥ ? a­gni­ṣṭo­me­na yajeta sva­rga­kā­ma ity ā­di­vā­kya­syā­rtho yā­gā­di­r viṣaya iti cet sa tadvā­kya­kā­le AS-VDh 008,08svayam a­vi­dya­mā­no vi­dya­mā­no vā ? yady a­vi­dya­mā­na­s tadā tatsvabhāvo niyogo 'py a­vi­dya­mā­na eveti katham asau vākyārthaḥ AS-VDh 008,09kha­pu­ṣpa­va­t | buddhyārūḍhasya bhāvinas tasya vā­kyā­rtha­tve sau­ga­ta­ma­tā­nusa­ra­ṇa­pra­sa­ṅgaḥ | atha tadvā­kya­kā­le vidyamā- AS-VDh 008,10no 'sau tarhi na niyogo vā­kya­syā­rthaḥ­–­ta­sya yāgādi­ni­ṣpā­da­nārtha­tvā­t­–­ni­ṣpa­nna­sya ca yāgādeḥ punar niṣpā- AS-VDh 008,11da­nā­yo­gāt, pu­ru­ṣā­di­va­t | atha tasya kiñcid a­ni­ṣpa­nnaṃ rūpaṃ tadā ta­nni­ṣpā­da­nā­rtho niyoga iti matam tarhi AS-VDh 008,12tatsvabhāvo niyogo 'py a­ni­ṣpa­nna iti kathaṃ vākyārthaḥ ? svayam a­sa­nni­hi­ta­sya ka­lpa­nā­rū­ḍha­sya vā­kyā­rtha­tve sa eva AS-VDh 008,13sau­ga­ta­ma­ta­pra­ve­śaḥ pha­la­sva­bhā­vo niyoga ity ayam api pakṣo na ka­kṣī­ka­rta­vyaḥ­–­tasya ni­yo­ga­tvā­gha­ṭa­nā­t | na AS-VDh 008,14hi sva­rgā­di­pha­laṃ ni­yo­gaḥ­–­phalā­nta­ra­pa­ri­ka­lpa­na­pra­sa­ṅgā­t­–­ni­ṣpha­la­sya ni­yo­ga­syā­yo­gā­t | pha­lā­nta­ra­sya ca AS-VDh 008,15pha­la­sva­bhā­va­ni­yo­ga­vā­di­nāṃ ni­yo­ga­tvā­pa­ttau ta­da­nya­pha­la­pa­ri­ka­lpa­ne '­na­va­sthā­pra­saṅgaḥ | phalasya vākyakāle svayam a- AS-VDh 008,16sa­nni­hi­ta­tvā­c ca tatsvabhāvo niyogo 'py a­sa­nni­hi­ta eveti kathaṃ vākyārthaḥ ? tasya vā­kyā­rtha­tve nirāla­mba­na­śa- AS-VDh 008,17bda­vā­dā­śra­ya­ṇā­t kutaḥ pra­bhā­ka­ra­ma­ta­si­ddhiḥ ? svabhāvo niyoga ity ayam api pakṣo '­ne­nai­va pra­ti­kṣi­ptaḥ | AS-VDh 008,18kiñca sann eva vā niyogaḥ syād asann eva vo­bha­ya­rū­po vā­nu­bha­ya­rū­po vā ? pra­tha­ma­pa­kṣe vi­dhi­vā­da eva | dvi­tī­ya­pa­kṣe AS-VDh 008,19nirāla­mba­na­vā­daḥ | tṛ­tī­ya­pa­kṣe tū­bha­ya­do­ṣā­nuṣaṅgaḥ | ca­tu­rtha­pa­kṣe vyāghātaḥ–sattvā­sa­ttva­yoḥ pa­ra­vya­va­cche­da­rūpayo- AS-VDh 008,20r e­ka­ta­ra­sya niṣedhe '­nya­ta­ra­sya vi­dhā­na­pra­sa­kteḥ­–­sa­kṛ­d ekatra prati­ṣe­dhā­yo­gā­t | sarvathā sa­da­sa­ttva­yoḥ pra­ti­ṣe­dhe 'pi AS-VDh 008,21ka­tha­ñci­t sadasattvāvi­ro­dhā­d adoṣa iti cet syā­dvā­dā­śra­ya­ṇa­pra­sa­ṅgaḥ pra­bhā­ka­ra­sya | kiñca niyogaḥ sakalo 'pi AS-VDh 008,22pra­va­rtta­ka­sva­bhā­vo vā syād a­pra­va­rtta­ka­sva­bhā­vo vā ? pra­va­rtta­ka­sva­bhā­va­ś cet pra­bhā­ka­rā­ṇā­m iva tā­thā­ga­tā­dī­nā­m api AS-VDh 009,01pra­va­rtta­kaḥ syā­t­–­ta­sya sarvathā pra­va­rtta­ka­tvā­t | teṣāṃ viparyā­sā­da­pra­va­rtta­ka iti cet pareṣām api viparyāsāda- AS-VDh 009,02pravarttako 'stu | śakyaṃ hi vaktuṃ, prā­bhā­ka­rā viparyas tatvāc chabdani­yo­gā­t pra­va­rtta­nte netare­–­te­ṣā­m a­vi­pa­rya­s tatvā- AS-VDh 009,03d iti | saugatādayo vi­pa­rya­s tās ta­nma­ta­sya pra­mā­ṇa­bā­dhi­ta­tvā­t | na punaḥ prā­bhā­ka­rā ity api pakṣapāta­mā­tra­m­ —AS-VDh 009,04ta­nma­ta­syā­pi pra­mā­ṇa­bā­dhi­ta­tvā­vi­śe­ṣā­t | yathaiva hi pra­ti­kṣa­ṇa­vi­na­śva­ra­sa­ka­lā­rtha­ka­tha­naṃ pra­tya­kṣā­di­vi­ru­ddhaṃ AS-VDh 009,05tathā ni­yo­ktṛ­ni­yo­gata­dvi­ṣa­yādi­bhe­da­pa­ri­ka­lpa­na­m api sa­rva­pra­mā­ṇā­nāṃ vi­dhi­vi­ṣa­ya­tā­vya­va­sthā­pa­ne­na tadbā- AS-VDh 009,06dha­ka­tvo­pa­pa­tteḥ | yadi punar a­pra­va­rtta­ka­sva­bhā­vaḥ śa­bda­ni­yo­ga­s tadā siddha eva tasya pra­vṛ­tti­he­tu­tvā­yo­gaḥ | sa ca AS-VDh 009,07vā­kyā­rtha­tvā­bhā­vaṃ sā­dha­ya­ti | kiñca niyogaḥ pha­la­ra­hi­to vā syāt pha­la­sa­hi­to vā ? pha­la­ra­hi­ta­ś cet, na AS-VDh 009,08tataḥ pre­kṣā­va­tāṃ pravṛttiḥ a­pre­kṣā­va­t tv a­pra­sa­ṅgā­t­, pra­yo­ja­na­m a­nu­ddi­śya na mando 'pi pra­va­rtta­te iti pra­si­ddhe­ś ca | AS-VDh 009,09prasiddhacaṇḍana­ra­pa­ti­va­ca­na­ni­yo­gā­d a­pha­lā­d api pra­va­rtta­na­da­rśa­nā­d adoṣa iti cen na, ta­syā­pā­ya­pa­ri­ra­kṣa­ṇa­pha­la- AS-VDh 009,10tvāt | ta­nni­yo­gād a­pra­va­rtta­ne ta­dā­jño­lla­ṅgha­nakṛtām apāyo 'vaśyaṃ sa­mbha­va­tī­ti | tarhi ve­da­va­ca­nā­d api niyuktaḥ AS-VDh 009,11pra­tya­vā­ya­pa­ri­hā­rā­ya pra­va­rtta­tā­m­–­"­ni­tyanai­mi­tti­ke kuryāt pra­tya­vā­ya­ji­hā­saye"ti va­ca­nā­t | katham idānīṃ AS-VDh 009,12svargakāma iti va­ca­na­m a­va­ti­ṣṭha­te­–­juhuyāj juhotu ho­ta­vya­m iti li­ṅlo­ṭta­vya­pra­tya­yā­ntani­rde­śa­mā­trā­d eva AS-VDh 009,13ni­yo­ga­mā­tra­sya siddhes tata eva ca pra­vṛ­tti­sa­mbha­vāt | yadi punaḥ pha­la­sa­hi­to niyoga iti pakṣas tadā phalā- AS-VDh 009,14rthitaiva pra­va­rtti­kā na ni­yo­gaḥ­–­ta­m anta­re­ṇā­pi pha­lā­rthi­nāṃ pra­vṛ­tti­da­rśa­nā­t | puru­ṣa­va­ca­nā­n ni­yo­ge­ya­m upālambho AS-VDh 009,15nā­pau­ru­ṣe­yāgni­ho­trā­di­vā­kyā­t­–­ta­syā­nu­pā­la­mbha­tvā­d iti cet, "sarvaṃ vai khalv idaṃ bra­mhe­"­tyādi va­ca­na­m api AS-VDh 009,16vi­dhi­mā­tra­pra­ti­pā­da­ka­m a­nu­pā­la­bhya­m astu tata eva | tathā ca ve­dā­nta­vā­da­si­ddhiḥ | tasmān na niyogo vākyā- AS-VDh 009,17rthaḥ kasyacit pra­vṛ­tti­he­tu­tvā­bhā­vā­d vidhivat | sarveṣu ca pakṣeṣu ni­yo­ga­sya pratyekaṃ vi­cā­rya­mā­ṇa­syā­yo­gā­n na AS-VDh 009,18vā­kyā­rtha­tva­m a­va­ti­ṣṭha­te | tathā hi | –na tāvat kāryaṃ śuddhaṃ niyoga iti pakṣo ghaṭate preraṇāniyojyava­rji­ta­sya AS-VDh 009,19ni­yo­ga­syā­sa­mbha­vā­t | tasmin ni­yo­ga­saṃ­jñā­ka­ra­ṇe sva­ka­mba­la­sya kūrdā­li­ke­ti nā­mā­nta­ra­ka­ra­ṇa­mā­traṃ syāt | AS-VDh 010,01na ca tāvatā sveṣṭasiddhiḥ | śuddhā preraṇā niyoga ity apy anenāpā­staṃ­–­ni­yojyaphalara­hi­tā­yāḥ pre­ra­ṇā­yāḥ AS-VDh 010,02pra­lā­pa­mā­tra­tvān ni­yo­ga­rū­pa­tā­nu­pa­pa­tteḥ | pre­ra­ṇā­sa­hi­taṃ kāryaṃ niyoga ity apy a­sa­mbhā­vya­m­–­ni­yo­jya­vi­ra­he AS-VDh 010,03ni­yo­ga­vi­ro­dhā­t | kā­rya­sa­hi­tā preraṇā niyoga ity apy anena ni­ra­sta­m | kā­rya­syai­vo­pa­cā­ra­taḥ pra­va­rtta­ka­tvaṃ AS-VDh 010,04niyoga ity apy a­sā­ra­m­–­ni­yo­jyā­di­ni­ra­pe­kṣa­sya kāryasya pra­va­rtta­ka­tvo­pa­cā­rā­yo­gāt | ka­dā­ci­t kvacit pa­ra­mā­rtha- AS-VDh 010,05tas tasya tathānu­pa­la­mbhā­c ca | kārya­pre­ra­ṇayoḥ sambandho niyoga iti va­ca­na­m asaṅga­ta­m­–­tato bhinnasya sa­mba­ndha­sya AS-VDh 010,06sa­mba­ndhi­ni­ra­pe­kṣa­sya ni­yo­ga­tvāgha­ṭa­nā­t | sambandhyātmanaḥ sa­mba­ndha­sya ni­yo­ga­tva­m ity api du­ra­nva­ya­m­–­pre­rya­mā­ṇa- AS-VDh 010,07pu­ru­ṣa­ni­ra­pe­kṣa­yoḥ sa­mba­ndhyā­tma­no­r api kā­rya­pre­ra­ṇa­yo­r ni­yo­ga­tvā­nu­pa­pa­tteḥ | ta­tsa­mu­dāya­ni­yo­ga­vā­do 'py anena AS-VDh 010,08pra­tyā­khyā­taḥ | kā­rya­pre­ra­ṇā­vi­ni­rmu­kta­s tu niyogo na vi­dhi­vā­da­m a­ti­śe­te | yat punaḥ sva­rga­kā­maḥ puruṣo 'gni- AS-VDh 010,09ho­trā­di­vā­kya­ni­yo­ge sati yā­ga­la­kṣa­ṇaṃ vi­ṣa­ya­m ā­rū­ḍha­m ātmānaṃ ma­nya­mā­naḥ pra­va­rtta­te iti ya­ntrā­rū­ḍha­ni­yo­ga­va­ca­naṃ AS-VDh 010,10tad api na paramātma­vā­da­pra­ti­kū­la­m­–­pu­ru­ṣā­bhi­māna­mā­tra­sya ni­yo­ga­tva­va­ca­nā­t­, tasya cā­vi­dyo­da­ya­ni­ba­ndha­na­tvā­t | AS-VDh 010,11bho­gya­rū­po niyoga iti cā­yu­kta­m­–­ni­yo­ktṛpreraṇāśūnyasya bhogyasya ta­dbhā­vā­nu­pa­pa­tteḥ | pu­ru­ṣa­sva­bhā­vo hi na AS-VDh 010,12niyogo ghaṭate tasya śā­śva­ti­ka­tve­na ni­yo­ga­sya śā­śva­ti­ka­tva­pra­sa­ṅgā­t | pu­ru­ṣa­mā­tra­vi­dhe­r eva tathābhidhāne AS-VDh 010,13ve­dā­nta­vā­da­pa­ri­sa­māpteḥ kuto ni­yo­ga­vā­do nāma | nanv evaṃ ni­yo­ga­ni­rā­ka­ra­ṇe 'pi vidher vākyārtha­tva­gha­ṭa­nā­n na AS-VDh 010,14bhāvanā vākyārthaḥ siddho bha­ṭṭa­sye­ti na cetasi vi­dhe­ya­m­–­vi­dhe­r api vi­cā­rya­mā­ṇa­sya bā­dhya­mā­na­tvā­t | so 'pi AS-VDh 010,15hi pra­mā­ṇa­rū­po vā syāt pra­me­ya­rū­po vā ta­du­bha­ya­rū­po vā a­nu­bha­ya­rū­po vā pu­ru­ṣa­vyā­pā­ra­rū­po vā śabda- AS-VDh 010,16vyā­pā­ra­rū­po vā dva­ya­vyā­pā­ra­rū­po vā­'­dva­ya­vyā­pā­ra­rū­po vety aṣṭau vi­ka­lpā­n nā­ti­krā­ma­ti | tathāhi | –­pra­mā­ṇaṃ AS-VDh 010,17vidhir iti kalpanāyāṃ prameyaṃ kima paraṃ syāt ? tatsvarūpam eveti cen na­–­sa­rva­thā ni­raṃ­śa­sya sa­nmā­tra­de­ha­sya AS-VDh 010,18vidheḥ pra­mā­ṇa­pra­me­ya­rū­pa­dva­ya­vi­ro­dhā­t | kalpi­ta­tvā­t ta­drū­pa­dva­ya­sya ta­trā­vi­ro­dha iti cet, katham idānīm anyāpohaḥ AS-VDh 010,19śabdārthaḥ pra­ti­ṣi­dhyate­–­saṃ­vi­nmā­tra­syā­pra­māṇa­tva­vyā­vṛ­ttyā pra­mā­ṇa­tva­m a­pra­me­ya­tva­vyā­vṛ­ttyā ca pra­me­ya­tva­m iti AS-VDh 011,01parair abhidhātuṃ śa­kya­tvā­t | vastusva­bhā­vā­bhi­dhā­ya­ka­tvā­bhā­ve śa­bda­syā­nyā­po­hābhi­dhā­ya­ka­tve 'pi kvacit pra­va­rtta­ka- AS-VDh 011,02tyā­yo­gā­n nā­nyā­po­haḥ śabdārtha iti cet, tarhi va­stu­sva­rū­pā­bhi­dhā­yi­no 'pi śa­bda­syā­nyā­po­hā­na­bhi­dhāyitve 'nya- AS-VDh 011,03pa­ri­hā­re­ṇa kvacit pra­vṛ­tti­ni­ba­ndha­tā­pā­yā­d vidhir api śabdārtho mā bhūt | parama­pu­ru­ṣa­syai­va vidheyatvāt ta­da­nya­syāsa- AS-VDh 011,04mbhavān nā­nya­pa­ri­hā­re­ṇa pravṛttir iti cet katham idānīṃ "­dra­ṣṭa­vyo re 'yam ā­tme­"­tyādi­vā­kyā­n nairātmyādi­pa­ri­hā­re- AS-VDh 011,05ṇātmani pravṛttir nai­rā­tmyā­di­da­rśa­nā­dī­nā­m api pra­sa­ṅgā­t | nairātmyāder a­nā­dya­vi­dyo­pa­ka­lpi­ta­tvā­n na tadda­rśa­nā­dau AS-VDh 011,06pra­vṛ­tti­r iti cet katham a­nya­pa­ri­hā­re­ṇa pra­vṛ­tti­r na bhavet ? pa­ra­ma­brahmaṇo vidhir evānyasyā­nā­dya­vi­dyo­pa­ka­lpi­ta­sya AS-VDh 011,07nai­rā­tmyā­deḥ pa­ri­hā­ra iti cet katham evam a­nyā­po­ha­vādino 'pi pa­rā­po­ha­na­m eva sva­rū­pa­vi­dhi­r na bhavet ? tasyā- AS-VDh 011,08nyā­po­ha­vā­di­vi­ro­dhā­n naivam iti cet vidhivādino 'pi tathā vi­dhi­vā­da­vi­ro­dhā­d a­nyā­po­hā­bhyu­pa­ga­mo mā bhūt | AS-VDh 011,09paramārthato '­nyā­po­ho vi­dhi­vā­di­nā nai­vā­bhyu­pa­ga­mya­te tasya pra­ti­bhā­sa­samā­nā­dhi­ka­ra­ṇa­tve­na pra­ti­bhā­sā­ntaḥ- AS-VDh 011,10pra­vi­ṣṭa­tva­si­ddheḥ pa­ra­ma­pu­ru­ṣa­tvā­t­, pra­ti­bhā­sa­sva­rū­pa­va­t | ta­syā­pra­ti­bhā­sa­mā­na­tve vya­va­sthā­nu­pa­pa­tte­r a­nya­thā­ti­pra- AS-VDh 011,11saṅgāt | śabdajñā­ne­syā­nu­mā­najñāne cā­nyā­po­ha­sya pra­ti­bhā­sa­ne 'pi ta­tsa­mā­nā­dhi­kara­ṇa­ta­yā pra­ti­bhā­sa­nā­n na AS-VDh 011,12tato 'nyatvam | tasya ca śa­bdā­nu­mā­na­jñā­na­sya pra­ti­bhā­sa­mā­trā­tma­ka­tvā­n nārthā­nta­ra­tva­m iti cet katham idānīm u- AS-VDh 011,13pa­ni­ṣa­dvākyaṃ pratibhāsa­mā­trā­d anyalliṅgaṃ vā yatas ta­tpra­ti­pa­ttiḥ prekṣāvataḥ syāt | tasya pa­ra­ma­bra­hma­vi­varttatvād vi- AS-VDh 011,14varttasya ca vi­va­rtti­no '­bhe­de­na pa­ri­ka­lpa­nā­t tatas ta­tpra­ti­pa­tti­r iti cet kathaṃ ta­tpa­ri­ka­lpi­tā­d vākyāl liṅgād vā AS-VDh 011,15pa­ra­mā­rtha­pa­thā­va­tā­ri­ṇaḥ pa­ra­ma­bra­hma­ṇaḥ pra­ti­pa­ttiḥ­–­pa­ri­ka­lpi­tā­d dhūmādeḥ pā­ra­mā­rthi­ka­pā­va­kā­di­pra­ti­pa­tti­pra­sa­ṅgā­t | AS-VDh 011,16pāramā­rthi­ka­m e­vo­pa­ni­ṣa­dvā­kyaṃ liṅgaṃ ca pa­ra­ma­bra­hma­tve­ne­ti cet tarhi yathā ta­tpā­ra­mā­rthi­kaṃ tathā sā­dhya­sa­maṃ kathaṃ AS-VDh 012,01pu­ru­ṣā­dvai­taṃ vya­va­sthā­pa­ye­t ? yathā ca pra­ti­pā­dyajanasya prasiddhaṃ na tathā pā­ra­mā­rthi­kaṃ–­dvai­ta­pra­sa­ṅgā­t | iti kutaḥ AS-VDh 012,02pa­ra­mā­rtha­si­ddhiḥ | tatas tām a­bhyu­pa­ga­ccha­tā pā­ra­mā­rthi­ka­m u­pa­ni­ṣa­dvā­kyaṃ liṅgaṃ ca pra­ti­pa­tta­vya­m | tac cācitsvabhā- AS-VDh 012,03vaṃ, citsvabhāvatve pa­ra­saṃ­ve­dya­tva­vi­ro­dhā­t pra­ti­pā­da­ka­ci­tsva­bhā­va­tvā­t­, ta­tsu­khā­di­va­t | pra­ti­pā­dya­ci­tsva­bhā­va­tve AS-VDh 012,04vā na pra­ti­pā­da­ka­saṃ­ve­dya­tvaṃ pra­ti­pā­dya­su­khā­di­va­t | tasya ta­du­bha­ya­ci­tsva­bhā­va­tve prā­śni­kā­di­saṃ­ve­dya­tva­vi­ro­dha­s tadu- AS-VDh 012,05bha­ya­su­khā­di­va­t | sakala­ja­na­ci­tsva­bhā­va­tve prati­pā­da­kā­di­bhā­vā­nu­pa­pa­ttiḥ­–­avi­śe­ṣā­t | pra­ti­pā­da­kā­dī- AS-VDh 012,06nām a­vi­dyo­pa­ka­lpi­ta­tvā­d adoṣa iti cet, yaiva pra­ti­pā­da­ka­syā­vi­dyā pra­ti­pā­da­ka­tvo­pa­ka­lpi­kā saiva pra­ti­pā­dya­sya AS-VDh 012,07prā­śni­kā­de­ś cā­vi­śi­ṣṭā pra­ti­pā­da­ka­tva­m u­pa­ka­lpa­ye­t | pra­ti­pā­dya­sya cāvidyā pra­ti­pā­dya­tvo­pa­ka­lpa­na­pa­rā pratipā- AS-VDh 012,08da­kā­de­r a­vi­śi­ṣṭā pra­ti­pā­dya­tvaṃ pa­ri­ka­lpa­ye­t pra­ti­pā­da­kā­dī­nā­m a­bhe­dā­t ta­da­vi­dyā­nā­m a­bhe­da­pra­saṅgāt | bhede vā AS-VDh 012,09pra­ti­pā­da­kā­dī­nāṃ bhe­da­si­ddhiḥ­–­vi­ru­ddhadha­rmā­dhyā­sā­t | anādya'­vi­dyo­pa­ka­lpi­ta eva ta­da­vi­dyā­nāṃ bhedo na AS-VDh 012,10pā­ra­mā­rthi­ka iti cet, pa­ra­mā­rtha­ta­s tarhy a­bhi­nnā­s ta­da­vi­dyā iti sa eva pra­ti­pā­da­kā­dī­nāṃ sa­ṅka­ra­pra­saṅgaḥ | yadi AS-VDh 012,11punar avidyāpi pra­ti­pā­da­kā­dī­nā­m a­vi­dyo­pa­ka­lpi­ta­tvā­d eva, na bhe­dā­bhe­da­vi­ka­lpa­sa­hā nīrūpatvād iti mataṃ tadā AS-VDh 012,12pa­ra­mā­rtha­pa­thā­va­tā­ri­ṇaḥ pra­ti­pā­da­kā­da­ya iti ba­lā­dā­yā­ta­m­–­ta­davi­dyā­nā­m a­vi­dyo­pa­ka­lpi­ta­tve vi­dyā­tva­vi­dhe­r avaśya- AS-VDh 012,13mbhā­vi­tvā­t | tathā ca pra­ti­pā­di­kā­di­bhyo bhinnam u­pa­ni­ṣa­dvā­kyaṃ sakṛt tatsaṃ­ve­dya­tvā­nya­thā­nu­pa­pa­tteḥ ity aci­tsva­bhā­vaṃ­, AS-VDh 013,01siddhaṃ ba­hi­rva­stu ta­dva­ddha­ṭā­di­va­stu­si­ddhi­r iti na pra­ti­bhā­sā­dvai­ta­vya­va­sthā pra­ti­bhā­syasyāpi su­pra­si­ddha­tvā­t | prati- AS-VDh 013,02bhāsa­sa­mā­nā­dhi­ka­ra­ṇa­tā punaḥ pra­ti­bhā­syasya ka­tha­ñci­d bhede 'pi na vi­ru­ddhya­te | ghaṭaḥ pra­ti­bhā­sa­ta iti pra­ti­bhā­sa- AS-VDh 013,03viṣayo bha­va­tī­ty ucyate vi­ṣa­ya­vi­ṣa­yi­ṇo­r abhe­do­pa­cā­rāt, pra­stha­pra­mi­taṃ dhānyaṃ, prastha iti yathā | tataḥ sāmā- AS-VDh 013,04nā­dhi­ka­ra­ṇyā­d u­pa­ca­ri­tā­n nā­nu­pa­cari­tai­ka­tva­si­ddhiḥ | mukhyaṃ sā­mā­nā­dhi­ka­ra­ṇyaṃ kva siddham iti cet, saṃ­ve­da­naṃ AS-VDh 013,05pra­ti­bhā­sa­te bhāti ca­kā­stī­tyā­di vya­va­hā­re mukhyam | tato vai­ya­dhi­ka­ra­ṇyavya­va­hā­ra­s tu gauṇas tatra saṃ­ve­da­na­sya AS-VDh 013,06pra­ti­bhā­sa­na­m iti paṭasya pra­ti­bhā­sa­na­m ity atra tasya mu­khya­tva­pra­si­ddheḥ | ka­tha­ñci­d bhedam a­nta­re­ṇa sā­mā­nā­dhi­ka­ra­ṇyā- AS-VDh 013,07nu­pa­pa­tte­ś ca | tata eva ka­tha­ñci­d bhe­da­si­ddhiḥ | śuklaḥ paṭa ity atra sarvathā śu­kla­pa­ṭa­yo­r aikye hi na sa­mā­nā­dhi- AS-VDh 013,08ka­ra­ṇa­tā paṭaḥ paṭa iti yathā | nāpi sarvathā bhede hi­ma­va­nma­ka­rā­ka­ra­va­t | tathā­nyā­po­ha­sya pra­ti­bhā­sa­mā­na­sya AS-VDh 013,09pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇa­tve 'pi pra­ti­bhā­sā­d bhe­da­vya­va­sthi­te­s ta­dvi­ṣa­yaḥ śabdaḥ kathaṃ vi­dhi­vi­ṣa­ya eva samava­ti­ṣṭha­te | AS-VDh 013,10tathābhyu­pa­ga­me ca katham a­nya­pa­ri­hā­re­ṇa kvacit pra­va­rtta­kaḥ śabdo yato vi­dhi­vi­ṣa­yaḥ syād iti sū­kta­m­–­vi­dheḥ AS-VDh 013,11pra­mā­ṇa­tve tasyaiva pra­me­ya­tva­ka­lpa­nā­yā­m a­nyā­po­hā­nupraveśo 'nyathānya­tpra­me­yaṃ vācyam iti | pra­me­ya­rū­po vidhi- AS-VDh 013,12r iti ka­lpa­nā­yā­m api pra­mā­ṇa­m a­nya­dvā­cya­m iti ta­syai­vo­bha­ya­svabhā­va­tva­vi­ro­dhā­t­–­ka­lpa­nā­vaśād vidheḥ pra­mā­ṇa­rū- AS-VDh 013,13patve '­nyā­po­ha­vā­dā­nu­ṣa­ṅga­syā­vi­śe­ṣā­t | pra­mā­ṇa­pra­me­ya­rū­po vidhir iti ka­lpa­nā­py anena nirastā | ta­da­nu­bha­ya­rū­po AS-VDh 013,14vidhir iti ka­lpa­nā­yāṃ tu sva­ra­śṛ­ṅgā­di­va­da­va­stu­tā­pa­ttiḥ­–­pra­mā­ṇa­pra­me­ya­sva­bhā­va­ra­hi­ta­sya vidheḥ sva­bhā­vā­nta­re­ṇa AS-VDh 013,15vya­va­sthā­nāyogāt | pramātrāder api pra­me­ya­tvo­pa­patteḥ | anyathā tatra pra­mā­ṇa­vṛ­tte­r a­bhā­vā­t sarvathā va­stu­tva­hā­niḥ | AS-VDh 014,01śa­bda­vyā­pā­ra­rū­po vidhir iti cet sā śa­bda­bhā­va­nai­va | pu­ru­ṣa­vyā­pā­raḥ sa iti cet sā­rtha­bhā­vanā syāt | AS-VDh 014,02etenobhaya­vyā­pā­ra­rū­po vidhir iti pra­tyā­khyā­ta­m | tadanu­bha­ya­vyā­pā­ra­rū­pas tu vidhir viṣaya­sva­bhā­va­ś cet tasya AS-VDh 014,03vākyakāle '­sa­nni­dhā­nā­n ni­rā­la­mba­na­śa­bda­vā­da­pra­ve­śaḥ | phalasva­bhā­va­ś cet sa eva do­ṣaḥ­–­ta­syā­pi ta­dā­'­sa- AS-VDh 014,04nni­dhā­nā­d anyathā vidher a­na­va­tā­rā­t | ni­ssva­bhā­vo vidhir iti ka­lpa­nā­yāṃ tu vidhir vākyārtha iti na kiñcid vā- AS-VDh 014,05kyārtha ity uktaṃ syāt | kiñca yadi vidhiḥ sann eva tadā na kasyacid vidheyaḥ pu­ru­ṣa­sva­rū­pa­va­t | a­thā­sa­nn eva AS-VDh 014,06tathāpi na vidheyaḥ kha­ra­vi­ṣā­ṇavat | atha pu­ru­ṣa­rū­pa­ta­yā san darśanādi­rū­pa­ta­yā tv asann iti vidheyaḥ syāt AS-VDh 014,07tadobhaya­rū­pa­tāpattiḥ | na san nāpy asan vidhir iti cet tad idaṃ vyāhatam­–­sa­rva­thā sa­ttva­pra­ti­ṣe­dhe sa­rva­thai­vā- AS-VDh 014,08sa­ttva­vi­dhi­pra­sa­ṅgā­t­–­tanniṣedhe vā sarvathā sa­ttva­vi­dhā­nu­ṣa­ṅgā­t | sakṛd u­bha­ya­pra­ti­ṣe­dhe tu ka­tha­ñci­t sa­da­sa­ttva­vi- AS-VDh 014,09dhānān ma­tā­nta­rā­nu­ṣaṅgāt kuto vidhir eva vākyārthaḥ | kiñca vidhiḥ pra­va­rtta­ka­sva­bhā­vo vā syād a­pra­va­rtta­ka­sva­bhā­vo AS-VDh 014,10vā ? pra­va­rtta­ka­sva­bhā­va­ś ced ve­dā­nta­vā­di­nā­m iva tā­thā­ga­tā­dī­nā­m api pra­va­rtta­kaḥ syāt | teṣāṃ viparyāsān na pra­va­rtta­ka AS-VDh 014,11iti cet tata eva ve­dā­nta­vā­di­nā­m a­pra­va­rtta­ka ity api śakyeta | sau­ga­tā­dī­nā­m eva vi­pa­ryā­so '­pra­va­rtta­mā­nā­nāṃ­, AS-VDh 014,12na punaḥ pra­va­rtta­mā­nā­nāṃ vi­dhi­vā­di­nā­m ity a­prā­mā­ṇi­kam e­ve­ṣṭa­m­–­u­bha­ye­ṣāṃ sa­mā­nā­kṣe­pa­sa­mā­dhā­na­tvā­t | yadi AS-VDh 014,13punar a­pra­va­rtta­ka­sva­bhā­va eva vidhis tadā kathaṃ vākyārthaḥ syān ni­yo­ga­va­t | kiñca vidhiḥ pha­la­ra­hi­to vā syāt AS-VDh 014,14pha­la­sa­hi­to vā ? pha­la­ra­hi­ta­ś cen na pra­va­rtta­ko ni­yo­ga­va­d eva | puruṣādvaite na kaścit ku­ta­ści­t pra­va­rtta­ka iti cet AS-VDh 014,15katham a­pra­va­rtta­ko vidhiḥ sarvathā vākyārthaḥ kathyate | –tathā ni­yo­ga­syā­pi vā­kyā­rtha­tva­pra­sa­ṅgā­t | tathā AS-VDh 014,16draṣṭavyo re 'yam ā­tme­tyā­di­vā­kyā­d ātmani da­rśa­na­śra­va­ṇā­nu­ma­na­na­dhyā­na­vi­dhā­ne pra­ti­pa­ttu­r a­pra­vṛ­ttau kim arthas tadvā- AS-VDh 014,17kyābhyāsaḥ ? pha­la­sa­hi­to vidhir iti ka­lpa­nā­yāṃ pha­lā­rthi­ta­yai­va lokasya pra­vṛ­tti­si­ddhe­r vṛttyā vidhika- AS-VDh 014,18thanaṃ ni­yo­ga­ka­tha­na­va­t | tathāpi vidher vā­kyā­rtha­tve ni­yo­ga­syā­pi vā­kyā­rtha­tvaṃ kuto na bhavet | AS-VDh 015,01paṭā­di­va­t pa­dā­rthā­ntara­tve­nā­pra­ti­bhā­sa­nā­n niyojyamā­na­vi­ṣaya­ni­yo­ktṛ­dharmatvena cā­na­va­sthā­nā­n na niyogo AS-VDh 015,02vākyārtha iti cet tad i­ta­ra­trāpi sa­mā­na­m–­vi­dhe­r api gha­ṭā­di­va­t pa­dā­rthā­nta­ra­tve­nā­pra­ti­bhā­sa­nā­t­–­vi­dhā- AS-VDh 015,03yyamā­na­vi­ṣa­yavidhāya­ka­dha­rma­tve­nā­vya­va­sthi­te­ś ca | yathaiva hi ni­yo­jya­sya puṃso dharme niyoge 'nanuṣṭheyatā AS-VDh 015,04ni­yo­ga­sya si­ddha­tvā­d­–­a­nya­thā ta­da­nu­ṣṭhā­no pa­ra­mā­bhā­vā­nu­ṣa­ṅgāt­–­ka­syacid rū­pa­syā­si­ddha­syā­bhā­vā­t | asiddha- AS-VDh 015,05rū­pa­tā­yāṃ vā­'­ni­yo­jya­tva­m­–­vi­ro­dhā­d va­ndhyā­sta­na­ndha­yā­di­va­t | si­ddha­rū­pe­ṇa ni­yo­jya­tve ta­syai­vā­rtha­rū­pe­ṇa vā AS-VDh 015,06ni­yo­jya­tā­yā­m ekasya pu­ru­ṣa­sya si­ddhā­si­ddha­rū­pa­sa­ṅka­rā­n ni­yo­jye­ta­ra­tva­vi­bhā­gā­si­ddhiḥ | tadrūpā­'­sa­ṅka­re vā AS-VDh 015,07bhe­da­pra­sa­ṅgā­d ātmanaḥ si­ddhā­si­ddha­rū­pa­yoḥ sa­mba­ndhā­bhā­vo '­nu­pa­kā­rā­t | u­pa­kā­ra­ka­lpa­nā­yā­m ā­tma­na­s tadupa­kā­rya­tve AS-VDh 015,08ni­tya­tva­hā­niḥ | tayor ā­tmo­pa­kā­rya­tve si­ddha­rū­pa­sya sa­rva­tho­pa­kā­rya­tva­vyā­ghā­taḥ | a­si­ddha­rū­pa­syā­py u­pa­kā­rya­tve AS-VDh 015,09ga­ga­na­ku­su­mā­de­r u­pa­kā­rya­tā­nu­ṣa­ṅgaḥ | si­ddhā­si­ddha­rū­pa­yo­r api ka­tha­ñci­d a­si­ddha­rū­po­pa­ga­me pra­kṛ­ta­pa­rya­nu­yo­gā­ni­vṛ­tte­r a­na­va­sthā- AS-VDh 015,10nu­ṣa­ṅgā­d ity upālambhaḥ | tathā vi­dhā­pya­mā­na­sya pu­ru­ṣa­sya dharme vidhāv api siddhasya puṃso da­rśa­na­śra­va­ṇā­nu­ma­na­na­dhyā- AS-VDh 015,11na­vi­dhā­na­vi­ro­dhaḥ | tadvidhāne vā sarvadā ta­da­nu­pa­rati­pra­sa­ktiḥ | da­rṣa­nā­di­rū­pe­ṇa tasyāsiddhau vidhāna­vyā­ghā­taḥ AS-VDh 015,12kū­rma­ro­mā­di­va­t | si­ddha­rū­pe­ṇa vi­dhā­pya­mā­na­sya vidhāne ta­syai­vā­si­ddha­rū­pe­ṇa cā­vi­dhā­ne si­ddhā­si­ddha­rū­pa­sa­ṅka- AS-VDh 015,13rād vi­dhā­pye­ta­ra­tva­vi­bhā­gā­si­ddhiḥ | ta­drū­pā­sa­ṅka­re vā bhe­da­pra­sa­ṅgā­dā­tmanaḥ si­ddhā­si­ddha­rū­pa­yo­s ta­tsa­mba­ndhā­bhā­vā­di- AS-VDh 015,14do­ṣā­sa­ñjana­syā­vi­śe­ṣaḥ | tathā vi­ṣa­ya­sya yo­ga­la­kṣa­ṇa­sya dharme niyoge ta­syā­'­pa­ri­ni­ṣpa­nna­tvā­t svarūpābhāvā- AS-VDh 015,15d vākyena pra­tye­tu­m aśakyatvasya vidhāv api viṣayadharme sa­mā­na­tvā­t kuto viṣayadharmo vidhiḥ ? puruṣasyaiva vi­ṣa­ya­ta­yā­va- AS-VDh 015,16bhā­sa­mā­na­sya vi­ṣa­ya­tvā­t tasya ca pa­ri­ni­ṣpa­nna­tvā­n na ta­ddha­rma­sya vidher asambhava iti cet tarhi ya­ja­nā­śra­ya­sya AS-VDh 015,17dravyādeḥ si­ddha­tvā­t tasya ca vi­ṣa­ya­tvā­t kathaṃ taddharmo niyogo 'pi na siddhyet ? yena rūpeṇa viṣayo vidyate tena AS-VDh 015,18taddharmo niyogo '­pī­ti­, ta­da­nu­ṣṭhā­nābhāve vi­dhi­vi­ṣa­yo yena rū­pe­ṇā­sti tena ta­ddha­rma­sya vidheḥ katham a­nu­ṣṭhā­na­m ? AS-VDh 016,01yenāṃśena nāsti te­nā­nu­ṣṭhānam iti cet tanniyoge 'pi sa­mā­na­m | katham a­sa­nni­yo­go '­nu­ṣṭhī­ya­te­–­a­pra­tī­ya­mā­na- AS-VDh 016,02tvāt kha­rā­vi­ṣā­ṇa­va­d iti cet tata eva vidhir api nā­nu­ṣṭhe­yaḥ | pratī­ya­mā­na­tvā­d a­nu­ṣṭhe­yatayā cā­si­ddha­tvā­d a­nu­ṣṭhe­yo AS-VDh 016,03vidhir iti cen niyogo 'pi tathāstu | nanv anuṣṭheyatayaiva niyogo '­va­ti­ṣṭhate, na pra­tī­ya­mā­na­ta­yā tasyāḥ sakala- AS-VDh 016,04vastu­sā­dhā­ra­ṇa­tvā­t | anu­ṣṭhe­ya­tā ca pra­ti­bhā­tā ko 'nyo niyogo ya­syā­nu­ṣṭhi­ti­r iti cet tarhi vidhir api AS-VDh 016,05na pra­tī­ya­mā­na­ta­yā pra­ti­ṣṭhā­m anubhavati, kintu vi­dhī­ya­mā­na­ta­yā | sā ced a­nu­bhū­tā ko 'nyo vidhir nāma yasya AS-VDh 016,06vi­dhā­na­m u­pa­ni­ṣa­dvā­kyā­d anukarṇyate | nanu dra­ṣṭa­vyā­di­vā­kye­nā­tma­da­rśa­nā­di­kaṃ vihitaṃ mameti pra­tī­te­r aprati- AS-VDh 016,07kṣayārho vidhiḥ katham apākriyate ? kim idānīm a­gni­ho­trā­di­vā­kye­na yā­gā­di­vi­ṣa­ye niyukto 'ham iti AS-VDh 016,08pra­tī­ti­r na vidyate yena niyogaḥ pra­ti­kṣi­pya­te ? sā pra­tī­ti­r a­pra­mā­ṇa­m iti cet vi­dhi­pra­tī­tiḥ AS-VDh 016,09katham a­pra­mā­ṇaṃ na syāt ? vi­dhi­pra­tī­teḥ pu­ru­ṣa­do­ṣa­ra­hi­ta­ve­da­va­ca­ne­na ja­ni­ta­tvā­d iti cet tata eva ni­yo­ga­pra­tī- AS-VDh 016,10tir apy a­pra­mā­ṇaṃ mā bhū­t­–­sa­rva­thā­py a­vi­śe­ṣāt | tathāpi ni­yo­ga­sya vi­ṣa­ya­dha­rma­syā­sa­mbha­ve vidher api ta­ddha­rma­sya na AS-VDh 016,11sambhavaḥ | śabdasya vidhāyakasya dharmo vidhir ity api na niścetuṃ śakyam­–­ni­yo­ga­syā­pi ni­yo­ktṛ­śa­bda­dha- AS-VDh 016,12rma­tva­pra­ti­ghā­tā­bhā­vā­nu­ṣa­kteḥ | śabdasya si­ddha­rū­patvāt taddharmo niyogaḥ katham asiddho yenāsau sampādyate kasya- AS-VDh 016,13cid ity api na ma­nta­vya­m­–­vi­dhi­sa­mpā­da­na­vi­ro­dhā­t­–­ta­syāpi si­ddho­pa­ni­ṣa­dvā­kya­dha­rma­tvā­vi­śe­ṣā­t | prasiddha- AS-VDh 016,14syāpi sa­mpā­da­ne pu­naḥ­pu­na­sta­tsa­mpā­da­na­pra­vṛ­ttya­nu­pa­ra­mā­t katham u­pa­ni­ṣa­dvā­kya­sya pra­mā­ṇa­tā­–­ta­da­pū­rvā­rtha­tā­vi­ra­hā- AS-VDh 016,15t smṛtivat | tasya vā pra­mā­ṇa­tve ni­yo­ga­vā­kyaṃ pra­mā­ṇa­m a­stu­–­vi­śe­ṣā­bhā­vā­t | kiñ ca ta­dvi­dhi­vi­ṣa­yaṃ vākyaṃ AS-VDh 016,16gu­ṇa­bhā­ve­na pra­dhā­na­bhā­ve­na vā vidhau pramāṇaṃ syāt ? yadi gu­ṇa­bhā­ve­na ta­dā­gni­ho­traṃ ju­hu­yā­t sva­rga­kā­ma ityādi- AS-VDh 016,17r api tad a­stu­–­gu­ṇa­bhā­ve­na vi­dhi­vi­ṣa­ya­tva­sya bhā­vā­t­–­ta­trabha­ṭṭa­ma­tā­nu­sā­ri­bhi­r bhā­va­nā­prā­dhā­nye­no­pa­ga­mā­t­ —AS-VDh 016,18prā­bhā­ka­rai­ś ca ni­yo­ga­go­ca­ra­tva­sya pra­dhā­na­tvā­ṅgī­ka­ra­ṇā­t | tau ca bhā­va­nā­ni­yo­gau nā­sa­dvi­ṣayau pra­va­rtte­te pratī- AS-VDh 016,19yete vā sa­rva­thā­py asatoḥ pratītau vā śa­śa­vi­ṣa­ṇā­de­r api ta­da­nu­ṣa­kteḥ | sadrūpatayā ca tayor vi­dhi­nā­nta­rī- AS-VDh 016,20ya­ka­tva­si­ddheḥ siddhaṃ gu­ṇa­bhā­ve­na vi­dhi­vi­ṣa­ya­tvaṃ vākyasya | iti nā­pra­mā­ṇa­tā­pa­tti­r yena ka­rma­kā­ṇḍa­sya AS-VDh 016,21pā­ra­mā­rthi­ka­tā na bhavet | pradhāna­bhā­ve­na vi­dhi­vi­ṣa­yaṃ co­da­nā­vā­kyaṃ pra­mā­ṇa­m iti cā­yu­kta­m­–­vi­dheḥ AS-VDh 017,01satyatve dvai­tā­va­tārāt | ta­da­sa­tya­tve prā­dhā­nyā­'­yo­gā­t | tathā hi | yo yo 'satyaḥ sa sa na pra­dhā­na­bhā­va­m a- AS-VDh 017,02nu­bha­va­ti | yathā ta­da­vi­dyā­vi­lā­saḥ | tathā cāsatyo vidhir iti na pra­dhā­na­bhā­ve­na ta­dvi­ṣa­ya­tvo­pa­pa­ttiḥ | AS-VDh 017,03syān matam | –na sa­mya­ga­va­dhā­ri­taṃ vidheḥ svarūpaṃ bhavatā tasyaiva yato vya­va­sthi­ta­tvā­t | pra­ti­bhā­sa­mā­trā­d dhi AS-VDh 017,04pṛthag vidhiḥ kā­rya­ta­yā na pra­tī­ya­te gha­ṭā­di­va­t pre­ra­ka­ta­yā ca nā­dhya­va­sī­ya­te va­ca­nā­di­vat | ka­rma­ka­ra­ṇa­sā- AS-VDh 017,05dha­na­ta­yā hi tatpratītau kā­rya­tā­pre­ra­ka­tāpratyayo yukto nānyathā | kiṃ tarhi ? draṣṭavyo re­ya­mā­tmā śro­ta­vyo­nu- AS-VDh 017,06mantavyo ni­di­dhyā­si­ta­vya i­tyā­di­śa­bda­śra­va­ṇā­d a­va­sthā­nta­ra­vi­la­kṣa­ṇe­na prerito 'ham iti jā­tā­kū­te­nā­kā­re­ṇa AS-VDh 017,07svayam ātmaiva pra­ti­bhā­ti | sa eva vidhir ity ucyate | tasya ca jñānaṃ vi­ṣa­ya­ta­yā sa­mba­ndha­m adhi­ti­ṣṭha­tī­ti AS-VDh 017,08pra­dhā­na­bhā­va­vi­bhā­va­nā vidher na vi­ha­nya­te­–­ta­thā­vi­dha­ve­da­vākyād ātmana eva vi­dhā­ya­ka­ta­yā pra­ti­bhā­sa­nā­t | AS-VDh 017,09ta­dda­rśa­na­śra­va­ṇā­nu­ma­na­na­dhyā­na­rū­pa­sya vi­dhī­ya­mā­na­ta­yā­nu­bha­vā­t | tathā ca svayam ā­tmā­'­'­tmā­naṃ draṣṭuṃ śrotum a­nu­ma­ntuṃ AS-VDh 017,10dhyātuṃ vā pra­va­rtta­te | tathā pra­vṛ­ttya­sa­mbha­ve hy ātmanaḥ prerito 'ham ity avagatir a­prā­mā­ṇi­kī syāt | tato nāsatyo AS-VDh 017,11vidhir yena pra­dhā­na­tā tasya vi­ru­dhya­te | nāpi satyatve dvai­ta­si­ddhiḥ­–­ā­tma­sva­rū­pa­vya­ti­re­ke­ṇa tadabhā­vā­t­ —AS-VDh 017,12ta­syai­ka­syai­va tathā pra­ti­bhā­sa­nā­d iti | tad apy a­sa­tya­m­–­ni­yo­gādi­vā­kyā­rtha­syā­pi ni­śca­yā­tma­ka­ta­yā pratīya- AS-VDh 017,13mā­na­tvā­t | tathā hi | –­ni­yo­ga­s tāvad a­gni­ho­trā­di­vā­kyā­d iva draṣṭavyo '­re­ya­mā­tme­tyā­di­va­ca­nā­d api pra­tī­ya­te AS-VDh 017,14eva | niyukto 'ham anena vā­kye­ne­ti ni­ra­va­śe­ṣo yogaḥ pra­ti­bhā­ti­–­ma­nā­ga­py a­yo­gā­śa­ṅkā­na­va­tā­rā­d a­va­śya­ka­rtta- AS-VDh 017,15vya­tā­sa­mpra­tya­yā­t | katham anyathā ta­dvā­kya­śra­va­ṇā­d asya pra­vṛ­tti­r u­pa­pa­dya­te­ —me­gha­dhva­nyāder api pra­vṛ­tti­pra­sa­ṅgā­t | AS-VDh 017,16kiñ ca śabdād draṣṭavyo re­ya­mā­tme­tyā­de­r ā­tma­dra­ṣṭa­vya­tā­di­vi­dhi­s tad'draṣṭavya­tā­di­vya­va­cche­da­ra­hi­to yadīṣyate tadā AS-VDh 017,17na ka­sya­ci­t pravṛtti­he­tuḥ­–­pra­ti­ni­ya­ta­vi­ṣa­ya­vi­dhi­nā­nta­rī­ya­ka­tvā­t pre­kṣā­va­tpra­vṛ­tteḥ | tasya cā­ta­dvi­ṣaya­pa­ri­hā­rā- AS-VDh 017,18vi­nā­bhā­vi­tvā­t kaṭaḥ karttavya iti yathā | na hi kaṭe ka­rtta­vya­tā­vi­dhi­r atadvya­va­cche­da­m a­nta­re­ṇa vya­va­hā­ra­mā­rga- AS-VDh 017,19m a­va­tā­ra­yi­tuṃ śakyaḥ | para­pa­ri­hā­ra­sa­hi­to vidhiḥ śabdārtha iti cet tarhi vi­dhi­pra­ti­ṣe­dhā­tma­kaḥ śabdārtha AS-VDh 017,20iti kuto vi­dhye­kā­nta­vā­da­sya pratiṣṭhā pra­ti­ṣe­dhai­kā­nta­vā­da­vat | syān matam | –­pa­ra­pa­ri­hārasya gu­ṇī­bhū­ta­tvā- AS-VDh 017,21d vidher eva pra­vṛ­ttya­ṅgatvena prā­dhā­nyā­d vidhiḥ śabdārtha iti | kam idānīṃ śu­ddha­kā­ryā­di­rūpa­ni­yo­ga­vya­va­sthi­ti­r na AS-VDh 017,22syāt ? –­kā­rya­syai­va śuddhasya pra­vṛ­ttya­ṅga­ta­yā pra­dhā­na­tvo­pa­pa­tteḥ­–­ni­yo­jyādes tatrāpi gu­ṇī­bhā­vā­t | tadvatpre-AS-VDh 018,01ra­ṇā­di­sva­bhā­va­ni­yo­ga­vā­di­nāṃ pre­ra­ṇā­dau pra­dhā­na­tā­bhi­prā­yā­t tad i­ta­ra­sya sato 'pi gu­ṇa­bhā­vā­dhya­va­sā­yā­d yukto AS-VDh 018,02niyogaḥ śabdārthaḥ | śuddha­kā­rya­pre­ra­ṇā­di­ṣu svābhi­prā­yā­t ka­sya­ci­t pra­dhā­na­bhā­ve 'pi pa­rā­bhi­prā­yā­t pra­dhā­na­tvā­bhā­vā­t | AS-VDh 018,03tadanyata­ra­syā­pi sva­bhā­va­syā­vya­va­sthi­te­nai­kasyāpi śa­bdā­rtha­tva­m iti cet tarhi pu­ru­ṣā­dvai­ta­vā­dyā­śa­ya­va­śā­d vidheḥ AS-VDh 018,04pra­dhā­na­tve 'pi tā­thā­ga­ta­ma­tā­śra­ya­ṇā­d a­pra­dhā­na­tā­gha­ṭa­nā­t so 'pi na pra­ti­ṣṭhā­m ā­pa­dye­ta vi­pra­ti­pa­tti­sa­dbhā­vā­vi­śe­ṣāt | AS-VDh 018,05syān matir eṣā te vidher eva sarvatra pra­dhā­na­tā­–­pra­vṛ­ttya­ṅga­tvo­pa­pa­tteḥ | na punaḥ pra­ti­ṣe­dha­sya pravṛttyaṅgatā­nu­pa­pa­tteḥ | AS-VDh 018,06kvacit pravartti tu kāmo hi sarvas ta­dvi­dhi­m anveṣate tatra pa­ra­rū­pa­pra­ti­ṣe­dhā­nve­ṣaṇe pa­ri­ni­ṣṭhānu­pa­pa­tteḥ­–­pararūpāṇā- AS-VDh 018,07mā­na­ntyā­t kvacit pra­ti­ṣe­ddhu­m a­śa­kte­ś ca | tad dhi pa­ra­rū­paṃ na tāvat svayam a­pra­ti­pa­dya kramaśaḥ pra­ti­ṣe­ddhuṃ śa­kya­m­ —AS-VDh 018,08pra­ti­ṣe­dha­sya ni­rvi­ṣa­ya­tva­pra­sa­ṅgā­t | nāpi pratipadya­–­ta­tpra­ti­pa­tte­r api pa­ra­rū­pa­pra­ti­ṣe­dhā­pe­kṣa­tvā­t­–­tasyāpi ca AS-VDh 018,09pra­ti­pa­nna­syai­va pratiṣedhe '­na­va­sthā­nu­ṣa­ṅgā­t | yu­ga­pa­tsa­ka­la­pa­ra­rū­pa­pra­ti­ṣe­dhe pa­ra­spa­rā­śra­yā­nu­ṣa­ṅgā­t | siddhe sakala- AS-VDh 018,10pa­ra­rū­pa­pra­ti­ṣe­dhe pra­ti­pi­tsi­tavi­dhi­si­ddhi­s tatsiddhau ca tatpa­ri­hā­re­ṇa ta­tpra­ti­pa­tti­pū­rva­ka­sa­ka­la­pa­ra­rū­pa­pra­ti­ṣe­dha­si- AS-VDh 018,11ddhir iti | tad etadanā­lo­ci­tā­bhi­dhā­na­m­ —ma­ṇḍa­na­mi­śrasya | sarvathā vidher api pra­vṛ­ttya­ṅga­tā­nu­pa­pa­tteḥ | sarvo hīṣṭe AS-VDh 018,12vastuni pra­va­rtti­tu­ma­nā jano '­ni­ṣṭa­pa­ri­hā­raṃ tatrānve­ṣa­te­–­a­nya­thā­ni­ṣṭe 'pi pravṛttau sa­mī­hi­ta­vyā­ghā­ta­pra­sa­kteḥ | AS-VDh 018,13a­ni­ṣṭa­pra­ti­ṣe­dha­ś ca pra­tya­kṣā­di­vat ku­ta­ści­d vākyād api śakyaḥ pra­ti­pa­ttu­m­–­ke­va­la­vi­dhi­pra­ti­pa­tte­r e­vā­nya­pra­ti­ṣe­dha- AS-VDh 018,14pra­ti­pa­tti­rū­pa­tvā­t­–­ke­va­la­bhū­ta­la­pra­ti­pa­tte­r eva gha­ṭā­bhā­va­pra­ti­pa­tti­si­ddheḥ | na hy ayaṃ pra­ti­pa­ttā kiñcid u­pa­la­bha- AS-VDh 018,15mānaḥ pa­ra­rū­paiḥ saṅkīrṇam u­pa­la­bha­te­–­ya­taḥ pra­mā­ṇā­nta­rā­t ta­tpra­ti­ṣe­dhaḥ sādhyate | na ca sarvathā tair a­sa­ṅkī­rṇa­m eva —AS-VDh 018,16sadā­dyā­tma­nā­pi ta­da­sa­ṅka­re ta­syā­sa­ttva­pra­sa­ṅgā­t | parasmāt ka­tha­ñci­d va­yā­vṛ­tty'­vyā­vṛ­ttyā­tma­kaṃ ca ku­ta­ści­t pra- AS-VDh 018,17māṇād u­pa­la­bha­mā­no 'rthī pa­ra­vyā­vṛ­tti­dvā­re­ṇa vā pra­va­rta­te vidhidvāreṇa veti | vidher i­vā­nyā­po­hasyāpi pra­vṛ­ttya­ṅga- AS-VDh 018,18tvo­pa­pa­tte­r na vidher eva prā­dhā­nya­m­–­vi­dhātr eva pra­tya­kṣa­m u­pa­ni­ṣa­dvā­kyaṃ ceti ni­ya­ma­syā­sa­mbha­vā­t­–­a­nyathā AS-VDh 019,01tato vi­dyā­va­da­vi­dyā­vi­dhā­nā­nu­ṣa­ṅgā­t | so 'yam a­vi­dyā­vi­ve­ki­sanmātraṃ kutaścit pra­tī­ya­nn eva na ni­ṣe­ddhṛ­pra­tya­kṣa­ma­nyad eveti AS-VDh 019,02bruvāṇaḥ kathaṃ svasthaḥ? kathaṃ vā pra­tya­kṣā­de­r ni­ṣe­ddhṛ­tvā­bhā­vaṃ pratīyāt ? yatas ta­tpra­ti­pa­ttiḥ­–­ta­syai­vā­bhā­va­vi­ṣa­ya- AS-VDh 019,03tvasiddheḥ | pratyakṣāder vi­dhā­tṛ­tva­pra­ti­pa­tti­r eva ni­ṣe­ddhṛ­tvā­bhā­va­pra­tti­r iti cet tarhi siddhaṃ bhā­vā­bhā­va­vi­ṣa­ya­tvaṃ AS-VDh 019,04tasyeti na pa­ro­di­to vidhir vākyārthaḥ siddhyati | ni­yo­ga­syai­va vā­kyā­rtha­tvo­pa­pa­tteḥ pra­bhā­ka­ra­ma­ta­si­ddhiḥ | AS-VDh 019,05sa eva vākyārtho 'stv ity a­yu­kta­m­–­dhātvartha­va­nni­yo­ga­sya paro­'­pa­va­rṇi­ta­sva­rū­pa­sya vā­kyā­rtha­ta­yā pra­tī­tya­bhā­vā­t­ —AS-VDh 019,06sarvatra bhāvanāyā eva vā­kyā­rtha­tva­pra­tī­teḥ | sā hi dvidhāḥ, śa­bda­bhā­va­nā­rtha­bhā­va­nā ca "­–­śa­bdā­tma­bhā­va­nā- AS-VDh 019,07m āhur anyām eva liṅādayaḥ | iyaṃ tv anyaiva sarvārthā sa­rvā­khyā­te­ṣu vi­dya­te­" iti va­ca­nā­t | tatra śabda- AS-VDh 019,08bhāvanā śa­bda­vyā­pā­raḥ | śabdena hi pu­ru­ṣa­vyā­pā­ro bhāvyate, pu­ru­ṣa­vyā­pā­re­ṇa dhātvartho, dhā­tva­rthe­na phalam iti | AS-VDh 019,09na caivaṃ puruṣavyāpāre śabdavyāpā­ra­va­ddhā­tva­rthe ca pu­ru­ṣa­vyā­pā­ra­va­t phale dhātvartho bhā­va­nā­nu­ṣajya­te­–­ta­sya AS-VDh 019,10śuddhasya sa­nmā­tra­rū­pa­ta­yā vi­dhi­rū­pa­tva­pra­sa­ṅgā­t | tad uktam | –­"­sa­nmā­traṃ bhāvaliṅgaṃ syād a­saṃ­pṛ­ktaṃ tu kārakaiḥ | AS-VDh 019,11dhātvarthaḥ kevalaḥ śuddho bhāva ity a­bhi­dhī­ya­te | tāṃ prā­ti­pa­di­kārthaṃ ca dhātvarthaṃ ca pra­ca­kṣa­te | sā sattā sā AS-VDh 019,12mahānātmā yām āhus tv a­ta­lā­da­yaḥ | " iti ca pra­ti­kṣi­ptaś caivaṃ vidho vi­dhi­vā­do ni­yo­ga­vā­di­nai­ve­ti nā­smā­ka­m atrā- AS-VDh 019,13ti­ta­rā­m ādaraḥ | atha tato 'nyo dhātvarthaḥ so 'pi na pratyayā­rtha­śū­nyaḥ kutaścid vākyāt pra­tī­ya­te­–­tadupādher eva AS-VDh 019,14tasya tataḥ sa­mpra­tya­yā­t | pratyayārthas tatra pra­ti­bhā­sa­mā­no 'pi na pradhānaṃ karmā­di­va­d anyatrāpi bhāvād iti cet AS-VDh 020,01tarhi dhātvartho ya­ja­nā­diḥ pradhānaṃ mā bhūt pratyayāntare 'pi bhāvāt pra­kṛ­ta­pra­tya­yāpāye 'pīti samānaṃ paśyāmaḥ | AS-VDh 020,02yadi punaḥ kriyā sa­ka­la­vyā­pi­nī dhā­tva­rthaḥ­–­sa­rva­dhā­tu­ṣu bhāvāt tadā saiva bhāvanā kiṃ ne­ṣya­te­–­sa­rvārtheṣu AS-VDh 020,03sa­dbhā­vā­t | yathaiva hi ju­hu­yā­j juhotu ho­ta­vya­m iti li­ṅā­da­yaḥ kriyāṃ ha­va­nā­v acchinnāṃ pra­ti­pā­da­ya­nti tathā AS-VDh 020,04sa­rvā­khyā­ta­pratyayā a­pi­–­pa­ca­ti papāca pa­kṣya­tī­ti pa­ca­nā­va­cchi­nnā­yāḥ kriyāyā eva pra­ti­pa­tteḥ | pākaṃ AS-VDh 020,05karoti cakāra ka­ri­ṣya­tī­ti | tathā ca li­ṅā­di­pra­tya­ya­pra­tyā­yyaḥ karoty artha eva vākyārtha ity ā­yā­ta­m | AS-VDh 020,06sa ca bhāvanā­sva­bhā­va eveti na dhātvartha eva vā­kyā­rtha­ta­yā pra­tī­ya­te | nāpi kā­ryā­di­rūpo niyogaḥ | nanu AS-VDh 020,07śabdavyā­pā­ra­rū­po niyogaḥ pratīyata eva | śabdo hi sva­vyā­pā­ra­sya pu­ru­ṣa­vyā­pā­ra­ka­raṇa­la­kṣa­ṇa­sya pra­ti­pā­dako, AS-VDh 020,08na punaḥ kārakaḥ śabdād u­cca­ri­tā­n niyukto 'ham aneneti pra­ti­pa­ttṝ­ṇāṃ pra­ti­pa­tte­r anyathā­nu­pa­pa­tte­r iti cet tarhi AS-VDh 020,09bhāvanaiva niyoga iti śa­bdā­nta­re­ṇo­ktā syāt | tad uktam | –­śa­bdā­d u­cca­ri­tā­d ātmā niyukto gamyate naraiḥ | AS-VDh 020,10bhāvanātaḥ paraḥ ko vā niyogaḥ pa­ri­ka­lpya­tā­m iti | syān matam | –yadi śa­bda­vyā­pā­ro bhāvanā katham a- AS-VDh 020,11gṛhītasaṅketo naiva gacchati niyukto 'ham a­ne­ne­ti sva­bhā­va­ta­s tasya ni­yo­ja­ka­tvā­t | sa­ṅke­ta­gra­ha­ṇasyā­nu­pa­yo­gi- AS-VDh 020,12tvād iti tad a­sa­mī­cī­na­m e­va­–­sa­ṅke­tasya ta­thā­'­vagatau sa­ha­kā­ri­tvā­t­–­sā­ma­grī janikā naikaṃ kāraṇam iti AS-VDh 020,13prasiddheḥ | nanu ca sa­ṅke­ta­sāmagrī na preraṇe bhāvanāyāṃ vā vyā­pri­ya­te­–­artha­ve­da­ne tasyāḥ pra­vṛ­tte­–­a­rtha­pra- AS-VDh 020,14tītau puruṣasya tatra ta­da­rthi­ta­yā pravṛtteḥ | idaṃ kurv iti preṣaṇād dhy e­ṣa­ṇa­yo­r eva hi pra­tī­tiḥ­ —AS-VDh 020,15ta­da­pra­tī­tau ni­yu­kta­tvā­pra­ti­pa­tteḥ | ni­yu­kta­tvaṃ ca nāma kārye vyā­pā­ri­ta­tva­m | kārye vyāpṛ­ta­tā­m avasthāṃ AS-VDh 020,16pratipadya niyojako niyuṅkte | sā ca tasya bhā­vi­nya­va­sthā na sva­rū­pe­ṇa sākṣāt karttuṃ śakyā | sva­rū­pa­sā­kṣā- AS-VDh 020,17tkaraṇe hi sarvaṃ tadaiva siddham iti na niyogaḥ syāt saphalaḥ | tataḥ pra­yo­ja­ko bā­dhya­mā­na­pra­tī­ti­ka eva | AS-VDh 021,01tad uktam | –yathā pra­yo­ja­ka­s tatra bā­ghya­mā­na­pra­tī­ti­kaḥ | prayojyo 'pi tathaiva syāc chabdo buddhyartha­vā­ca­kaḥ || AS-VDh 021,02yathaiva hi prayojakasya śabdasya pra­yo­jye­na pu­ru­ṣe­ṇa svavyā­pā­ra­śū­nya­m ātmānaṃ pra­tī­ya­tā pra­yo­ja­ka­tva­pra­tī­ti­r bā- AS-VDh 021,03dhyamānā ni­rā­la­mba­nā tathā pra­yo­jya­tva­pra­tī­ti­r api tenaiva sva­vyā­pā­rā­vi­ṣṭa­m ā­tmā­na­m a­pra­tī­ya­tā bādhyate | AS-VDh 021,04śabdāt sā pra­tī­ti­r iti ca na yuktam–tasya bu­ddhya­rtha­khyā­pa­na­tvā­t | so 'pi hi śabdo bu­ddhya­rtha­m eva AS-VDh 021,05khyā­pa­ya­ti | evaṃ mayā pra­ti­pā­di­ta­m evaṃ mayā pra­ti­pa­nna­m i­ti­–­dva­yo­r api pra­ti­pā­da­ka­pra­ti­pā­dya­yo­r a­dhya­va­sā­yā­t | AS-VDh 021,06pau­ru­ṣe­ya­va­ca­nā­d dhi mayaivaṃ tāvat pra­ti­pa­nna­m asya tu vaktur ayam a­bhi­prā­yo bhavatu mā vābhūd iti pra­ti­pa­ttādhyava- AS-VDh 021,07syati | a­pau­ru­ṣe­yā­d api śabdād evam ayam artho mayā pra­ti­pa­nno 'sya bhavatu mā vā bhūd iti va­ktṛ­vyā­pā­ra­vi­ṣa­yo AS-VDh 021,08yo 'rthaḥ pau­ru­ṣe­ya­śa­bda­sya yo vā buddhau pra­kā­śa­te 'rthaḥ a­pau­ru­ṣe­ya­tvā­bhi­ma­ta­śa­bda­sya tatra prāmāṇyaṃ na punar bāhyā- AS-VDh 021,09rtha­ta­ttva­ni­ba­ndha­na­m | tad uktam | —va­ktṛ­vyā­pā­ra­vi­ṣa­yo yo 'rtho buddhau pra­kā­śa­te | prāmāṇyaṃ tatra śabdasya AS-VDh 021,10nārthatattva­ni­ba­ndha­na­m iti va­ca­nā­t | tato vi­va­kṣā­rū­ḍha evārtho vā­kya­sya­, na punar bhā­va­ne­ti prajñākaraḥ | AS-VDh 021,11so 'pi na pa­rī­kṣa­kaḥ­–­pra­tya­kṣād iva śabdād ba­hi­ra­rtha­pra­tī­ti­si­ddheḥ | yathaiva hi pra­tya­kṣā­t pra­ti­pa­ttṛ­pra­ṇi­dhā­na- AS-VDh 021,12sa­mā­grī­sa­vya­pe­kṣā­t pratyakṣārtha­pra­ti­pa­tti­s tathā sa­ṅke­ta­sā­ma­grī­sā­pe­kṣā­d eva śabdāc chabdārtha­pra­ti­pa­ttiḥ sa­ka­la­ja­na­pra- AS-VDh 021,13si­ddhi­–­a­nyathā tato ba­hi­ra­rthe pra­ti­pa­tti­pra­vṛ­tti­prā­ptya­yo­gā­t | na cā­rtha­ve­da­nā­d evārthe pu­ru­ṣā­syā­rthi­naḥ svayam eva AS-VDh 021,14pravṛtteḥ śabdo '­pra­va­rta­ka ity eva vaktuṃ yu­kta­m­–­pratya­kṣā­de­r apy evam a­pra­va­rtta­ka­tva­pra­sa­ṅgā­t­–­ta­darthe 'pi sarvasyābhilā- AS-VDh 021,15pād eva pravṛtteḥ | para­mpa­ra­yā pra­tya­kṣā­di­pra­va­rtta­ka­m iti cet tathā va­ca­na­m api pra­va­rtta­ka­m a­stu­–­vi­śe­ṣā­bhā­vā­t | AS-VDh 021,16yathā ca pra­tya­kṣa­sya sa­li­lā­di­r a­rthaḥ­–­ta­sya tatra pra­tī­te­s tathā vākyasya bhāvanā preraṇā vā tasyaiva tatra pratī- AS-VDh 021,17ter a­bā­dhya­mā­na­tvā­t | nanv idaṃ kurv iti va­ca­nā­t kārye vyā­pā­ri­ta­tvaṃ pu­ru­ṣa­sya ni­yu­kta­tva­m | na ca kārye AS-VDh 021,18vyā­pṛ­ta­tā­va­sthā bhāvinī tena sākṣāt karttuṃ śa­kyā­–­ta­tsākṣā­tka­ra­ṇe ni­yo­ga­syā­pha­la­tva­pra­sa­ṅgā­t | tato AS-VDh 021,19bā­dhya­mā­nai­va tatpra­tī­ti­r iti | tad etada­sa­ma­ñja sa­mā­la­kṣya­te­–­a­nyatrāpi sa­mā­na­tvā­t | pra­tya­kṣa­sya hi pravartta- AS-VDh 021,20katvaṃ pra­vṛ­tti­vi­ṣa­yo­pa­da­rśa­ka­tva­m ucyate | pra­vṛ­tti­vi­ṣa­ya­ś cā­rtha­kri­yākārī sa­li­lā­diḥ | sā ca tasyārthakriyā- AS-VDh 021,21kāritā bhāvinī na sā­dha­nā­va­bhā­si­nā ve­da­ne­na sākṣāt karttuṃ śakyā tatsākṣātkaraṇe pra­vṛ­tti­vai­pha­lyā­t | tato AS-VDh 021,22'­ddhya­kṣa­sya pra­vṛ­rtta­ka­tvaṃ bā­dhya­mā­na­pra­tī­ti­kaṃ katham eveti na śakyaṃ vaktum | yadi punar a­rtha­kri­yā­kā­ri­tā­'­nā­ga­tā­pi AS-VDh 021,23sā­dha­nā­va­bhā­si­ni vedane pra­ti­bhā­tai­va­–­e­ka­tvā­dhya­va­sāyāt tadā śabdād api pu­ru­ṣa­sya kā­rya­vyā­pṛ­ttatā AS-VDh 022,01tata eva pra­ti­bhā­tai­ve­ti kiṃ nānu manyate | tathā sati bu­ddhya­rū­ḍho 'rthaḥ śabdasya syād iti cet tathāpi pra­tya­kṣa­sya AS-VDh 022,02bu­ddhya­dhya­va­si­to 'rthaḥ kin na bhavati | tato ni­rā­la­mba­na­m eva pratyakṣaṃ na syāt | paramārthataḥ pra­tya­kṣa­m api na AS-VDh 022,03pra­va­rtta­ka­m­–­sva­rū­pa­sya svato gateḥ saṃ­ve­da­nā­dvai­ta­sya vā siddhir iti cet puruṣā­dvai­ta­sya kuto na siddhiḥ ? AS-VDh 022,04tasya ni­tya­sa­rva­ga­ta­syai­ka­sya saṃvittya'bhāvād iti cet kṣa­ṇi­ka­ni­raṃ­śa­syai­ka­sya saṃvittiḥ kiṃ ka­sya­ci­t kadāci- AS-VDh 022,05d asti ? yatas ta­tsi­ddhi­r eva syāt | tataḥ pu­ru­ṣā­dvai­ta­va­t saṃ­ve­da­nā­dvai­ta­sya sarvathā vya­va­sthā­pa­yi­tu­m a­śa­kte­r bhedavāde AS-VDh 022,06ca pra­tya­kṣa­sya pra­va­rtta­ka­tvā­yo­gā­d bhi­nnā­bhi­nnā­tma­kaṃ vastu prā­tī­ti­ka­m a­bhyu­pa­ga­nta­vyam­–­vi­ro­dhādeś ci­tra­jñā­ne­no- AS-VDh 022,07tsā­ri­ta­tvā­t | bhedasyābhedasya vā sāṃvṛtatve sa­rva­thā­rtha­kri­yā­vi­ro­dhā­t | tathā ca śabdāt kā­rya­vyā­pṛ­ta­tā­yāṃ AS-VDh 022,08vya­kti­rū­pe­ṇa bhāvinyā api śa­kti­rū­pe­ṇa pu­ru­ṣa­sya sataḥ ka­tha­ñci­d a­bhi­nnā­yā śa­bda­jñā­ne tadaiva pra­ti­bhā­sa­ne 'pi AS-VDh 022,09na niyogo niṣphalaḥ syāt pratyakṣataḥ sa­li­lā­dau pra­vṛ­tti­va­t | tatra hi sa­li­lā­de­r a­rtha­kri­yā­yo­gyatā­pra­ti­bhā- AS-VDh 022,10sane 'pi vya­ktya­rtha­kri­yā­nu­bha­vā­bhā­vā­t ta­da­rtha­pra­va­rtta­naṃ pra­ti­pa­ttuḥ sa­pha­la­tā­m iyartti nānyathā | evaṃ śabdātmanaḥ AS-VDh 022,11kārya­vyā­pṛ­ta­tā­yo­gya­tā­pra­ti­pa­ttā­v api vyaktakārya­vyā­pṛ­ta­tā­nu­bha­vā­bhā­vā­t pu­ru­ṣa­sya niyogaḥ sa­pha­la­tā­m i- AS-VDh 022,12yā­t­–­ta­thā pratīter eva cā­dhya­kṣa­tva­si­ddheḥ | tato na vi­va­kṣā­rū­ḍha eva śa­bda­syā­rthaḥ pra­mā­ṇa­ba­lā­d a­va­la­mbi­tuṃ AS-VDh 022,13yuktaḥ sa­nmā­tra­vi­dhi­va­t | yad apy uktam | –­ni­yo­go yadi śa­bda­bhā­va­nā­rū­po vā­kyā­rtha­s tathā sati de­va­da­ttaḥ AS-VDh 022,14paced iti karttur a­na­bhi­dhā­nā­t ka­rtṛ­ka­ra­ṇa­yo­s tṛtīyeti tṛtīyā prāpnoti | karttur a­bhi­dhā­ne tv a­na­bhi­hi­tā­dhi­kā­rā­t ti- AS-VDh 022,15ṅaiva coktatvān na bhavatīti | tad apy a­yu­ktaṃ­–­bhāva­nā­vi­śe­ṣa­ṇa­tve­na karttuḥ pra­ti­pā­da­nā­t | bhāvanā hi karoty arthaḥ | AS-VDh 022,16sa ca de­va­da­tta­ka­rttṛ­kaḥ pra­ti­bhā­ti | paced de­va­da­ttaḥ pākaṃ kuryād iti pā­kā­va­cchi­nnā­yāḥ ka­ra­ṇa­kri­yā­yā deva- AS-VDh 022,17da­tta­ka­rttṛ­kā­yāḥ pra­tī­teḥ­–­sa­kṛd eva vi­śe­ṣa­ṇa­vi­śe­ṣya­yoḥ pra­ti­bhā­sā­vi­ro­dhā­t | nī­lo­tpa­lā­di­va­t | tato AS-VDh 022,18nedaṃ pra­jñā­ka­ra­vacaś cāru | "kramapratīter evaṃ syāt prathamaṃ bhā­va­nā­ga­tiḥ | ta­smā­ma­rthyā­t punaḥ paścād yataḥ karttā AS-VDh 022,19pra­tī­ya­te­" iti yad abhyadhāyi dviva­ca­na­ba­hu­va­ca­ne ca prāpnutaḥ e­ka­tvā­dvyā­pā­ra­sya | atha kā­ra­ka­bhe­dā­t svavyā- AS-VDh 022,20pā­ra­bhe­do bha­vi­ṣya­ti kriyate kaṭo de­va­da­tta­ya­jña­da­ttā­bhyām iti mahad a­sa­ma­ñja­saṃ syāt | tathā hi | –­e­ka­tvā-AS-VDh 023,01t karmaṇaḥ prāptaṃ kri­yai­ka­tvaṃ tathābhidaḥ | kartṛ­bhe­dā­d itītthaṃ ca kiṃ karttavyaṃ vi­ca­kṣa­ṇai­r iti | tad apy a­sa­tya­m­ —AS-VDh 023,02pratī­ti­vi­ro­dhā­t | pra­tī­ya­te hi dhā­tva­rtha­sya bhedād e­ka­va­ca­naṃ de­va­da­tta­ya­jña­da­ttā­bhyā­mā­syate | sa ca dhātvartho na AS-VDh 023,03ni­yo­gaḥ­–­ni­yo­ga­sya pratyayārthatvāt | sa ca dhātvarthā­ti­ri­ktaḥ ka­rtṛ­sā­dhyaḥ | tasya ka­rttṛ­bhe­dā­dbhe­da iti | AS-VDh 023,04tataḥ kaṭaṃ kuruta iti dvi­va­ca­na­m | dhā­tva­rtha­s tu śuddho na kā­ra­ka­bhe­dādbhedī | syād ākūtam | –­sa­mba­ndhā­d yadi AS-VDh 023,05tadbhedo dhātvarthasyāpy asau bhavet | so 'pi nirvartya eveti tadbhe­de­nai­va bhi­dya­tā­m || –asmākaṃ tu | —AS-VDh 023,06vivakṣāpa­ra­ta­ntra­tvā­dbhe­dā­bhe­davya­va­sthi­teḥ | lābhi­dhā­nā­t kārarakasya sarvam etat sa­ma­ñja­sa­m || kriyā karttuḥ karmaṇaś ca AS-VDh 023,07bhedena hi vi­va­kṣya­te sā yadā la­kā­re­ṇābhi­dhī­ya­te­, na karttā tadā karttari tṛtīyā bhavati | yadā karttābhi- AS-VDh 023,08dhīyate tadā pra­tha­mā­rtha­tvā­t prathamā bhavati | kriyate ma­hā­tma­nā­, karoti ma­hā­tme­ti | tad etad api pa­kṣa­pā­ta­mā­tra­m | AS-VDh 023,09sau­ga­ta­sya bhe­dā­bhe­da­yo­r va­stu­rū­pa­yoḥ pra­tī­ti­si­ddha­tve­na ta­dvi­va­kṣā­va­śā­t­, tathā vya­va­hā­ra­sya pā­ra­mā­rthi­ka­tvo­pa­pa­tteḥ | AS-VDh 023,10tato yuktā śa­bda­vyā­pā­ra­rū­pā śa­bda­bhā­va­nā­, pu­ru­ṣa­vyā­pā­ra­rū­pā­'­rtha­bhā­va­nā ca | tatra hi ka­rttṛ­vyā­pā­ra­sti­ṇā AS-VDh 023,11pra­ti­pā­dya­te | sa eva ca bhāvanā | tathā cāha | –bhāvārthāḥ karmaśabdāḥ | bhāvana bhāvo ṇyantād dhañpra- AS-VDh 023,12tyayaḥ | tathā ca sati bhā­va­nai­vā­sau | bhāvanā ca ka­rttṛ­vyā­pā­raḥ sa coditaḥ khavyāpāre pravarttate iti | AS-VDh 023,13niyogyasya ca taccheṣatvād a­pra­dhā­na­tvā­d avākyārthatvam | ni­yo­ga­vi­śi­ṣṭa­tvā­c ca bhā­va­nā­yā­s tathā pra­ti­pā­da­ne AS-VDh 023,14niyamena pra­va­rtta­te | kathaṃ cāsau karttā kha­vyā­pā­raṃ pra­tī­ya­nn eva pra­va­rtta­te anyathā kha­vyā­pā­re eva na codito AS-VDh 023,15bhavet | syān matam | –vyāpāra eṣa mama kim avaśyam iti manyate | phalaṃ vinaiva naivaṃ cet sa­pha­lā­dhi­gamaḥ AS-VDh 023,16kuta iti | tad apy a­sa­mī­kṣi­tā­bhi­dhā­na­m­–­a­gni­ṣṭo­me­na yajeta sva­rga­kā­ma i­tyā­di­ve­da­vā­kya­sā­ma­rthyā­d eva pu­ru­ṣe­ṇa AS-VDh 023,17tadā mama eṣa vyāpāra iti pratyetuṃ śa­kya­tvā­t | mamedaṃ ka­rtta­vya­m iti phalam a­pa­śya­n kathaṃ pra­tye­tī­ti cet AS-VDh 023,18pratyakṣataḥ kathaṃ pratyeti ? phalayo­gya­tā­yāḥ pra­tī­te­r iti ced vākyād api tata eva tathā pratyetu | phalasyātī-AS-VDh 024,01ndri­ya­tvā­t kathaṃ ta­dyo­gya­tā sva­vyā­pā­ra­sya kartrā pra­tī­ya­te iti cet pratya­kṣa­vi­ṣa­ya­sya katham ? pra­ti­pa­ttu­r abhyāsa- AS-VDh 024,02sā­ma­rthyā­t pra­tya­kṣa­sya viṣaye pha­la­yo­gya­tā­ni­śca­ya iti cet tata eva ca karttuḥ svavyāpāre tadyo­gya­tā­ni­śca­yo- AS-VDh 024,03s tu­–­sa­rva­thā vi­śe­ṣā­bhā­vā­t | yad apy avādi pra­jñā­ka­re­ṇa "­ya­je­ta pa­ca­tī­ty atra bhāvanā na pra­tī­ya­te | yajyā- AS-VDh 024,04dya­rthā­ti­re­ke­ṇa tasyā vā­kyā­rtha­tā kutaḥ ?  | pākaṃ karoti yāgaṃ ca yadi bhedaḥ pra­tī­ya­te | evaṃ satya'navasthā AS-VDh 024,05syād a­sa­bha­ñja­sa­tā­ka­rī­" || karoti yāgaṃ sva­vyā­pā­raṃ ni­ṣpā­da­ya­ti yā­ga­ni­ṣpa­ttiṃ ni­rva­rtta­ya­ti vyapadeśā ete AS-VDh 024,06yathā ka­tha­ñci­d bhe­da­pa­ri­ka­lpa­na­pu­ra­ssa­rāḥ | naitebhyo 'sti pa­dā­rtha­ta­ttva­vyavastheti | śi­lā­pu­tra­kasya śa­rī­ra­m iti AS-VDh 024,07bhe­da­vya­va­hā­ro bhedam a­nta­re­ṇā­pi dṛśyate | "yathā dvijasya vyāpāro yāga ity a­bhi­dhī­ya­te | tataḥ parā punar dṛṣṭā AS-VDh 024,08ka­ro­tī­ti na hi kriyā || yadi kriyā ca dravyasya viśeṣād aparā na hi | sāmānā­dhi­ka­ra­ṇye­na de­va­da­tta­ta­yā AS-VDh 024,09gater iti" tad api na pa­rī­kṣā­kṣa­ma­m | "­ya­ja­te pa­ca­tī­ty atra bhā­va­nā­yāḥ pra­tī­ti­taḥ | ya­jā­dya­rthā­ti­re­ke­ṇa yuktā AS-VDh 024,10vā­kyā­rtha­tā tataḥ || pākaṃ karoti yāgaṃ cety evaṃ bhede '­va­bhā­si­te | kā­'­va­sthā bhavet tatra ta­tpra­tī­tya­nu­sāri- AS-VDh 024,11ṇām" || yajate pākaṃ ka­ro­tī­ti hi yathā pra­ti­pa­tti­s tathā sva­vyā­pā­raṃ ni­ṣpā­da­ya­tī­ty api saiva pra­ti­pa­ttiḥ­ —AS-VDh 024,12sva­vyā­pā­ra­śa­bde­na yā­ga­syā­bhi­dhā­nā­t­–­ni­ṣpā­da­ya­tī­ty anena tu ka­ro­tī­ti pratīteḥ | yāgaṃ karoti sva­vyā­pā­raṃ AS-VDh 024,13ni­ṣpā­da­ya­tī­ti nā­rtha­bhe­daḥ | yā­ga­ni­ṣpa­ttiṃ ni­rva­rtta­ya­tī­ty atrāpi yā­ga­ni­ṣpa­tti­r yāga eva | ni­rva­rtta­naṃ ka­ra­ṇa­m eva | AS-VDh 024,14tato yāgaṃ ka­ro­tī­ti pratītaṃ syāt | tato naite vya­pa­de­śā yathā kathañcid bhe­da­pa­ri­ka­lpa­na­pu­ra­ssa­rāḥ­–­pra­tī­ya­mā­na-AS-VDh 024,15karoty a­rtha­vi­ṣa­ya­tvā­t | yāgaṃ karoti vi­da­dhā­ty evam ā­di­vya­pa­de­śa­va­t | tato yu­ktai­vai­te­bhyaḥ pa­dā­rtha­ta­ttva­vya­va­sthā­ —AS-VDh 024,16a­na­va­sthā­na­va­tā­rāt | atha yajate yāgaṃ karoti yā­ga­kri­yāṃ ka­ro­tī­ty evam a­na­va­stho­cyate tarhi svarūpaṃ saṃve- AS-VDh 024,17dayate sva­rū­pa­saṃ­ve­da­naṃ saṃ­ve­da­ya­te ity apy a­na­va­sthā syāt | atha svarūpaṃ ve­da­ya­te ity a­ne­nai­va sva­rū­pa­saṃ­ve­da­na­pra­ti- AS-VDh 024,18patteḥ sva­rū­pa­saṃ­ve­da­naṃ saṃ­ve­da­ya­te ityādi ni­ra­rtha­ka­tvā­d ayuktaṃ tarhi yāgaṃ ka­ro­tī­ty a­ne­nai­va yā­gā­va­cchi­nna­kri­yā- AS-VDh 024,19pra­ti­pa­tte­r yā­ga­kri­yāṃ ka­ro­tī­tyā­di­va­ca­na­m a­na­rtha­ka­m eva vyavacche­dyā­bhā­vā­t | yajate ity a­ne­nai­va yā­gā­va­cchi­nna- AS-VDh 024,20kri­yā­pra­tī­te­r yāgaṃ ka­ro­tī­ty api va­ca­na­m a­na­rtha­ka­m iti cet satyaṃ yadi ta­dva­ca­nā­d eva tathā pratyeti | yas tu na AS-VDh 024,21pratyeti taṃ prati vi­śe­ṣa­ṇa­vi­śe­ṣya­bhe­da­ka­tha­na­pa­ra­tvā­t ta­thā­bhi­dhā­na­sya nā­na­rtha­kya­m | śi­lā­pu­tra­ka­sya śarīraṃ AS-VDh 024,22rāhoḥ śira i­tyā­di­bhe­da­vya­va­hā­rā api na ka­tha­ñci­d bhedam a­nta­re­ṇa pra­va­rtta­nte­–­gau­ṇatva­pra­sa­ṅgāt | śi­lā­pu­tra­ka­sya­, AS-VDh 024,23rāhor ity u­cya­mā­ne hi kim iha sandehaḥ | tadvyava­cchi­tta­ye śa­rī­raṃ­, śira ity a­bhi­dhā­na­ma­nya­sya kā­ryā­de­r vya­va­cche­da­ka-AS-VDh 025,01m u­pa­pa­nna­m | tasmiṃś ca sati kasyeti saṃśayaḥ syāt | ta­dvya­po­ha­nā­ya śi­lā­pu­tra­ka­sya rāhor ity a­bhi­dhā­naṃ śreyaḥ —AS-VDh 025,02avasthātadvatoḥ kathañcid bhedāt | śarīraṃ hi śi­lā­pu­tra­ka­syā­va­sthā a­va­ya­vo­paca­ya­la­kṣa­ṇā­va­sthā­ntara­vyā­vṛ­ttā | AS-VDh 025,03śi­lā­pu­tra­kaḥ punar avasthātā­–­kha­ṇḍādya­va­sthā­nta­re­ṣv api pratīteḥ | etena rāhur a­va­sthā­tā śi­ro­'­va­sthā­yāḥ khyātaḥ | AS-VDh 025,04sāṃvṛto '­va­sthā­tā­–­a­va­sthā­vya­ti­re­ke­ṇā­nu­pa­la­bdhe­r iti cen na–ubha­yā­sa­ttvā­t | a­va­sthā­tu­r asattve sāṃvṛ- AS-VDh 025,05tatve vā­va­sthā­yāḥ sa­ttvā­'­sāṃ­vṛ­ta­tva­vi­ro­dhā­t kha­pu­ṣpa­sau­rabhavat kṛ­tri­ma­pha­ṇi­spha­ṭā­di­va­c ca | tato va­stu­sva­bhā- AS-VDh 025,06vāśraya eva yāgaṃ ka­ro­tī­ti vyapa­de­śaḥ­–­sa­tya­pra­tī­ti­ka­tvā­t | saṃ­vi­da­m a­nu­bha­va­tī­tyā­di vya­pa­de­śa­va­t | AS-VDh 025,07tathā dvijasya vyāpāro yāga ity a­bhi­dhī­ya­te | tataḥ parā na nirbādhā ka­ro­tī­ti kri­ye­ṣya­te || yadi kriyāpi AS-VDh 025,08bhāvasyā'­vi­śe­ṣād a­pa­rai­va hi | sā­mā­nā­dhi­ka­ra­ṇye­na de­va­da­ttatayā gateḥ || dvijo hi vyā­pṛ­te­ta­rā­va­sthā­nu­yā­yī AS-VDh 025,09sa e­vā­ya­m ity e­ka­tva­pra­tya­va­marṣa­va­śā­n ni­ści­tā­tmā pa­ra­mā­rthā­t sann ekaḥ | yāgas tu ta­dvyā­pā­raḥ prāga'bhūttvā bhavan AS-VDh 025,10punar apagacchann 'ni­tya­tā­mā­tma­sā­t kurvan bhe­da­pra­tya­ya­vi­ṣya­s tato 'para e­va­–­ka­thañcid viruddhadharmādhyāsāt | tathā AS-VDh 025,11yā­ge­ta­ravyā­pā­ra­vyā­pi­nī ka­ro­tī­ti kri­yā­nu­syūta­pra­tya­ya­ve­dyā tadviparī­tā­tma­no yāgād a­rthā­nta­ra­bhū­tā sarvathā- AS-VDh 025,12py a­pra­ti­kṣe­pārhā­nu­bhū­ya­te­–­yajate yāgaṃ karoti de­va­da­tta iti samā­nā­dhi­ka­ra­ṇa­ta­yā de­va­da­tte­na sahāvagateḥ | AS-VDh 025,13sarvathā tadaikye ta­dvi­ro­dhā­t pa­ṭa­ta­tsvā­tma­va­t | kiṃ karoti de­va­da­ttaḥ ? yajati pa­ca­tī­ti pra­śno­tta­ra­da­rśa- AS-VDh 025,14nāt ka­ro­tī­ti niścite 'pi ya­jyā­di­ṣu sanjehāc ca | tathā hi | —yasmin ni­ścī­ya­mā­ne 'pi yan na ni­ścī­ya­te AS-VDh 025,15tat tataḥ ka­tha­ñci­d anyat | ya­thā­nya­de­he ni­ścī­ya­mā­ne 'py a­nī­ścī­ya­mā­nā buddhiḥ | ka­ro­tī­ti ni­ścī­ya­mā­ne 'py aniścī- AS-VDh 025,16ya­mā­na­ś ca ya­jyā­di­r iti | syān matam | –­ka­ro­ty a­rtha­ya­jyā­dya­rtho vibhinnau yadi tattvataḥ | a­nya­tsa­ndi­gdha­m a- AS-VDh 025,17nyasya kathane durghaṭaḥ kramaḥ || na hi ka­ro­tī­ti kriyāto vi­bhi­nnā­yāṃ ya­jyā­di­kri­yā­yāṃ sandehe tato nyatra AS-VDh 025,18karoty arthe niścite praśnaḥ śre­yā­n­–­aniścite eva praśnasya sā­dhī­ya­stvā­t | tataḥ karoty a­rtha­ya­jyā­dya­rtha­yo­s tā- AS-VDh 025,19dātmyam e­ṣi­ta­vya­m­–­ta­trai­va pra­śno­tta­ra­da­rśa­nā­d iti | tad etada­nu­pa­pa­nna­m­–­ka­ro­ty arthasya sā­mā­nya­rū­pa­tvā­t­ — AS-VDh 026,01ta­dvi­śe­ṣa­rū­pa­tvā­c ca yajyādeḥ | sā­mā­nya­vi­śe­ṣa­yo­ś ca ka­tha­ñci­d a­bhe­do­pa­ga­mā­t | sandigdhasyaiva kathanāt | pra­śno­tta­ra- AS-VDh 026,02kramasya du­rgha­ṭa­tvā­gha­ṭa­nāt | tada­bhe­dai­kā­nte eva tasya du­rgha­ṭa­tvā­t | syād ākūtaṃ te | –na sāmānyaṃ vi­śe­ṣe­ṇa AS-VDh 026,03vinā kiñcit pratīyate | sā­mā­nyā­kṣi­pya­māṇasya na hi nāmā­'­pra­tī­ta­tā || kevala­sā­mā­nya­pra­tī­tau hi viśe- AS-VDh 026,04ṣāṃśe sandeha ity ayuktam–tasyā­'­pra­tī­ta­tvā­t | gha­ṭa­pra­tī­tau hi­ma­va­dā­di­va­t | atha sāmānyena viśeṣa AS-VDh 026,05ā­kṣi­pya­te | tathā sati so 'pi pratīta eveti kathaṃ saṃśayaḥ ? na hi pra­tī­ta­tvā­d apara ākṣepaḥ | atha pratīta AS-VDh 026,06evāsau sāmānyena na tu vi­śe­ṣa­ṇa –tasya sā­mā­nya­rū­pe­ṇā­kṣe­pāt | nanu tad eva sā­mā­nya­m ākṣepakaṃ tad evākṣe- AS-VDh 026,07pyam iti katham etat ? na tu sā­mā­nyā­d aparaṃ sā­mā­nya­m ā­kṣe­pya­m | tathā sati tato 'py aparaṃ tato 'py a­pa­ra­m ity anava- AS-VDh 026,08sthā | nanu sā­mā­nya­pra­tya­kṣā­d vi­śe­ṣā­'­pra­tya­kṣā­d vi­śe­ṣa­smṛ­te­ś ca saṃśayo yukta eva, na tv a­nu­pa­la­mbhā­d abhāva eva AS-VDh 026,09yuktaḥ sā­mā­nye­nā­nu­pa­la­mbha­pra­mā­ṇavādinaḥ | athopa­la­bdhi­la­kṣa­ṇa­prā­ptā­nu­pa­la­mbhā­d abhāve nā­nu­pa­la­bdhi­mā­trā­t AS-VDh 026,10ta­thā­nu­pa­labdher eva saṃśayaḥ vyartham e­ta­tsā­mā­nya­pra­tya­kṣā­d iti | yadi sā­mā­nya­pra­tya­kṣa­tā­yā­m apy u­pa­la­bdhi­lakṣa­ṇa­prā­ptā- AS-VDh 026,11nu­pa­la­bdhi­r na syāt | syāt saṃśayaḥ | atho­pa­la­bdhi­la­kṣa­ṇa­prā­ptā­nu­pa­la­bdhi­r eva na sa­mbha­va­ti sā­mā­nya­pra­tya­kṣa­tā­yā­m | AS-VDh 026,12evaṃ tarhi sai­vā­nu­pa­la­bdhi­la­kṣa­ṇa­prā­pta­syā­nu­pa­la­bdhiḥ saṃ­śa­ya­he­tu­r iti prāptaṃ; vi­śe­ṣa­smṛ­te­r iti ca vyartham | na AS-VDh 026,13hi vi­śe­ṣa­smṛ­ti­vya­ti­re­ke­ṇā­pa­raḥ saṃ­śa­yaḥ­–­u­bhayāṃ­śā­va­la­mbi­smṛ­ti­rū­pa­tvā­t saṃ­śa­ya­sya | dṛśyate ca ka­nyā­ku­bjā- AS-VDh 026,14diṣu sā­mā­nya­pra­tya­kṣa­tā­m a­nta­re­ṇāpi pra­tha­ma­ta­ra­m eva sma­ra­ṇā­t saṃśayaḥ | tasmāt ka­ro­tī­ti tad eva ya­jyā­di­ka­m ani- AS-VDh 026,15yamena pra­tī­ya­mā­naṃ sāmānyato dṛṣṭā­nu­mā­nā­t sā­mā­nya­m | tad etad api pra­jñā­pa­rā­dha­vi­jṛ­mbhi­taṃ pra­jñā­ka­ra­sya­–­ka­ro- AS-VDh 026,16ty a­rtha­sā­mā­nya­syā­na­dhya­va­sāye ya­jyā­dya­rtha­vi­śe­ṣā­na­va­ga­tā­v eva tatsaṃśa­yo­pa­ga­mā­t | na ca sāmānye '­dhya­va­si­te AS-VDh 026,17tato '­nya­tra­–­vi­śe­ṣe '­na­dhya­va­si­te saṃ­śī­tā­v a­ti­pra­sa­ṅgaḥ­–­sā­mā­nya­vi­śe­ṣa­yoḥ kathathañcid a­bhe­dā­t | –­hi­ma­va­dgha­ṭā­dī- AS-VDh 026,18nāṃ tu pa­ra­spa­ra­m a­tya­nta­bhe­dā­t | ekatra niścaye 'pi nā­na­va­ga­ta­ta­da­nya­tame saṃ­śī­ti­r yato '­ti­pra­sa­ṅgaḥ syāt | nāpi AS-VDh 026,19sā­mā­nye­nā­kṣi­pte ta­dvi­śe­ṣa­saṃ­śa­yo­pa­ga­mo 'sti yatas ta­dā­kṣe­pa­pa­kṣa­ni­kṣi­pta­do­ṣo­pa­kṣe­paḥ | na caivam a­na­bhi­ma­ta­ta­dvi­śe­ṣe-AS-VDh 027,01ṣv a­vi­śe­ṣe­ṇa saṃ­śa­yo­'­nu­ṣa­ṅgī­–­sma­ra­ṇa­vi­ṣa­ye eva viśeṣe '­ne­ka­tra saṃśayapratīteḥ | sā­mā­nya­pra­tya­kṣā­d viśeṣā- AS-VDh 027,02pratyakṣāṃd vi­śe­ṣa­smṛ­te­ś ca saṃśaya iti va­ca­nā­t | sāmānye hy u­pa­la­bhya­mā­ne tada­vi­nā­bhā­vi­no vi­śe­ṣa­syā­nu­pa­la­mbhe 'pi AS-VDh 027,03nābhāvaḥ si­ddhya­ti­–­ta­da­bhā­ve tasyāpy a­bhā­va­pra­sa­ṅgāt | tad uktam | –­ni­rvi­śe­ṣaṃ hi sāmānyaṃ bhavec cha­śa­vi­ṣā­ṇa- AS-VDh 027,04vat | sā­mā­nya­ra­hi­ta­tvā­c ca vi­śe­ṣa­s tadvad eva hi || na caivaṃ viśeṣe '­dṛ­śyā­nu­pa­la­bdhe­r eva saṃ­śa­yaḥ­–­smṛ­ti­ni­ra­pe- AS-VDh 027,05kṣa­tva­pra­sa­ṅgā­t | vi­śe­ṣa­smṛ­ti­r eva saṃśaya iti cen na­–­sā­dhya­sā­dha­na­vyā­pti­smṛ­te­r api saṃ­śa­ya­tva­pra­sa­ṅgā­t | sa­rva­sā­dha- AS-VDh 027,06nānāṃ saṃśayita­sā­dhya­vyā­pti­ka­tvā­pa­tte­s ta­tsmṛ­te­r a­ca­li­ta­tvā­n na saṃ­śa­ya­tva­m iti cet tarhi calitāpratītiḥ saṃśayaḥ | sā AS-VDh 027,07co­bha­ya­vi­śe­ṣa­smṛ­tyu­tta­ra­kā­la­bhā­vi­nī­–­tada­nva­ya­vya­ti­re­kā­nu­vi­dhā­nā­t | na punar vi­śe­ṣa­smṛ­ti­r eva sā­mā­nyo­pa­la- AS-VDh 027,08bdhivat | ta­du­bha­yāṃ­śā­v a­la­mbi­nī smṛtiḥ saṃ­śī­ti­r ity api phalguprāya­m­–­ta­davi­ca­la­ne 'pi saṃśīti pra­sa­ṅgā­t | AS-VDh 027,09sāmā­nyā­pra­tya­kṣa­tā­yā­m api ka­nyā­ku­bjā­di­ṣu pra­tha­ma­ta­ra­m eva sma­ra­ṇā­t saṃ­śa­ya­da­rśa­nā­n na sā­mā­nyo­pa­la­mbhaḥ saṃ­śa­ya­he- AS-VDh 027,10tur iti cen na­–­a­si­ddha­tvā­t | tatrāpi hi prā­sā­dā­di­sa­nni­ve­śavi­śe­ṣa­vi­ṣa­yaḥ saṃśayaḥ ka­nyā­ku­bja­na­ga­ra­sā- AS-VDh 027,11mā­nyo­pa­la­mbha­napu­ra­ssa­ra e­va­–­sa­rva­rthānu­pa­la­mbhe saṃ­śa­ya­vi­ro­dhā­t sa­rva­tho­pa­la­mbha­va­t | yo 'pi tadbhā­vā­bhā­va­vi­ṣa­yaḥ AS-VDh 027,12saṃśayaḥ so 'pi na­ga­rā­di­sā­mā­nyo­pa­la­mbha­pū­rva­ka eva | na­ga­rā­di­kaṃ sā­mā­nya­ta­s tāvat pra­si­ddha­m | ka­nyā­ku­bjā­di AS-VDh 027,13nāmakaṃ tu tad asti kiṃ vā nāstīty u­bha­yāṃ­śā­va­la­mbi­naḥ pra­tya­ya­syo­tpa­tte­r na ca na­ga­ra­tvaṃ nāma na kiñcid iti vaktuṃ AS-VDh 027,14śa­kya­m­–­pra­tyā­sa­tti­vi­śe­ṣa­sya prā­sā­dā­di­sa­mū­ha­sya na­ga­ra­tvo­pa­va­rṇa­nā­t | ta­trā­nu­syūta­pra­tya­ya­he­to­r na­ga­ra­tva­sā­mā- AS-VDh 027,15nyasya siddhes ta­du­pa­la­mbha­pū­rva­ka­s tadviśeṣe saṃśayo na vi­ru­dhya­ta eva | tataḥ karoty a­rtha­sā­mā­nyo­pa­la­mbhā­t ta­dvi­śe­ṣa­ya- AS-VDh 027,16jyā­dya­rtha­syā­nu­pa­la­bdhe­r a­ne­ka­vi­śe­ṣasma­ra­ṇā­c ca yuktas tatra sandehaḥ | na hi tad eva ya­jyā­di­ka­m a­ni­ya­me­na karotī- AS-VDh 027,17ty u­pa­la­bdhuṃ śakyam | karoty a­rtha­sā­mā­nya­sa­mbha­ve sa­ttva­sā­mā­nyā­sa­mbha­ve gha­ṭā­di­ka­m i­vā­stī­ty a­ni­ya­me­na parā'- AS-VDh 027,18pa­ra­sā­mā­nye­ṣu punaḥ sā­mā­nya­m ity a­ni­ya­me­no­pa­la­mbho gauṇa e­va­–­sā­mā­nye­ṣu sā­mā­nyā­nta­rā­sa­mbha­vā­t | tatsa- AS-VDh 027,19mbhave vā­na­va­sthā­pra­sa­ṅgā­t | na caivaṃ sarvatra sā­mā­nya­m a­nta­re­ṇai­vā­ni­yata­pra­tya­yo gauṇa iti vaktuṃ śakyam —AS-VDh 027,20mukhyābhāve gau­ṇa­syā­nu­pa­pa­tteḥ | vika­lpa­bu­ddhau pra­ti­bhā­sa­mā­naḥ sāmā­nyā­kā­ro mukhyaḥ svala­kṣa­ṇe­ṣu punar ā­ro­pya­mā­ṇo AS-VDh 027,21gauṇa iti cen na–­vi­śe­ṣā­kā­rasyāpi tatra gau­ṇa­tva­pra­sa­ṅgā­t | śakyaṃ hi va­ktu­m­–­pratya­kṣa­bu­ddhau pra­ti­bhā­sa­mā­no AS-VDh 027,22vi­śe­ṣā­kā­ro mukhyo, bahiḥ sva­la­kṣa­ṇe­ṣu sa e­vā­dhyā­ro­pya­mā­ṇo gauṇa iti | nanv evam api jñā­na­vi­śe­ṣāḥ AS-VDh 028,01paramārthataḥ santaḥ siddhāḥ ? ba­hi­ra­rtha­vi­śe­ṣā­s tu na vāstavā iti vi­jñā­na­vādi­ma­ta­m āyātaṃ tarhi­–­vi­jñā­na­sā­mā­nyaṃ AS-VDh 028,02va­stu­bhū­taṃ na ba­hi­ra­rtha­sā­mā­nya­m iti sāmā­nya­vi­śe­ṣā­tma­kaṃ vijñānaṃ pa­ra­mā­rtha­sa­dāyātaṃ na kṣa­ṇi­ka­vi­jñā­na­sva­la- AS-VDh 028,03kṣa­ṇa­vā­di­matam | vikalpa­vi­jñā­ne 'pi na vāstavaḥ sāmānyākā­raḥ­–­ta­syā­'­nā­dya'­vi­dyo­pa­pā­di­ta­tvā­t | saṃ­ve­da­na­sva- AS-VDh 028,04rū­pa­syai­vā­sā­dhā­ra­ṇa­sya pa­ra­mā­rtha­sa­ttvā­d iti cen na–­vi­pa­rya­ya­syā­pi ka­lpa­yi­tuṃ śa­kya­tvā­t | saṃ­ve­da­ne 'pi nāsā- AS-VDh 028,05dhā­ra­ṇā­kā­raḥ pā­ra­mā­rthi­kaḥ­–­ta­syā­nā­dya­vi­dyo­da­ya­ni­ba­ndha­na­tvā­t saṃ­ve­da­na­sā­mā­nya­syai­va vā­sta­va­tvā­d iti AS-VDh 028,06vadato 'nyasyāpi ni­vā­ra­yi­tu­m a­śa­kya­tvāt | na va­stu­bhū­taṃ saṃ­vi­tsā­mā­nya­m­–­vṛ­tti­vi­kalpā­na­va­sthā­di­do­ṣā­nu- AS-VDh 028,07ṣaṅgāt | ba­hi­ra­rtha­sā­mā­nya­va­t | iti cet tarhi na saṃ­vi­dvi­śe­ṣaḥ pa­ra­mā­rthaḥ sa­n­–­vi­cā­rya­mā­ṇā­yo- AS-VDh 028,08gād ba­hi­ra­rtha­vi­śe­ṣa­va­d ity apy anyo brūyāt | tathā ca sa­tyā­'­'­śrayāsiddho hetur ity ubhayatra samānaṃ dū­ṣa­ṇa­m | AS-VDh 028,09sādha­na­vi­ka­laṃ ni­da­rśa­na­m ity api na co­dya­m­–­sa­mā­na­tvā­t | saṃvitsvalakṣaṇadvai­to­pa­gamāt si­ddha­sā­dha­nam iti AS-VDh 028,10cet saṃvitsāmā­nyā­dvai­to­pa­ga­mā­t parasyāpi si­ddha­sā­dha­naṃ kuto na bhavet ? saṃvitsāsā­mā­nyā­dvai­taṃ AS-VDh 028,11pra­tī­ti­vi­ru­ddha­m­–­vi­śe­ṣa­saṃ­vi­da­bhā­ve jātu ci­da­saṃ­ve­da­nā­d iti cet saṃvitsvala­kṣa­ṇā­dvai­ta­m api tarhi AS-VDh 028,12pra­tī­ti­vi­ru­ddha­m e­va­–­saṃ­vi­tsā­mā­nya­saṃ­ve­da­nā­bhā­ve ta­dvi­śe­ṣa­saṃ­ve­da­na­sya sakṛd apy a­bhā­vā­t | sa­rvā­kṣe­pa­sa­mā­dhī­nāṃ AS-VDh 028,13sa­mā­na­tvā­t | tato ni­rbā­dha­pra­tī­ti­ba­lā­d bhedavya­va­sthā­yāṃ sā­mā­nya­vya­va­sthā­'­stu sughaṭaiva | antaḥ­saṃ­ve­da­ne­ṣu AS-VDh 028,14ta­dva­dba­hi­ra­rthe­ṣu ca sā­mā­nya­vi­śe­ṣa­vya­va­stho­ra­rī­karttuṃ yu­ktā­–­ni­rbā­dha­pra­tī­ti­si­ddha­tvā­vi­śe­ṣā­t | e­te­nai­ta­d api AS-VDh 028,15pra­tyā­khyā­taṃ yad uktaṃ dha­rma­kī­rtti­nā­–­ata­drū­pa­pa­rāvṛ­tta­va­stu­mā­tra­pra­ve­da­nā­t | sā­mā­nya­vi­ṣa­yaṃ proktaṃ liṅgaṃ AS-VDh 028,16bhedāpra­ti­ṣṭhi­te­r iti | tadrū­pā­nu­vṛ­tta­sya va­stu­mā­tra­sya ni­rbā­dha­bo­dhā­dhirūḍhasya siddher bhe­da­mā­trasyā­pra­ti­ṣṭhi­ta­tvā­t­ —AS-VDh 028,17sarvadā bahirantaś ca bhe­dā­bhe­dātmano vastunaḥ pra­ti­bhā­sa­nā­t | na caitau bhe­dā­bhe­dau vi­va­kṣā­mā­tra­va­śa­va­rtti­nau­ —AS-VDh 028,18sarvatra ta­tsa­ṅka­ra­pra­sa­ṅgā­t | ye­nā­tma­nā bhe­da­vya­va­sthā te­nai­vā­bhe­da­vya­va­sthi­tiḥ syā­t­–­ta­dvi­va­kṣā­yā ni­ra­ṅku­śa-AS-VDh 029,01tvāt | pūrva­vā­sa­nā­pra­ti­ni­ya­mā­d vi­va­kṣā­yāḥ pra­ti­ni­ya­ma­si­ddhe­r na ta­dva­śā­d bhe­dā­bhe­da­vya­va­sthi­tau sa­ṅka­ra­pra­sa­ṅga iti AS-VDh 029,02cet kutas tadvā­sa­nā­pra­ti­ni­ya­maḥ ? pra­bo­dha­ka­pratya­ya­pra­ti­ni­ya­mā­d iti cen na–tada­ni­ya­me ta­da­ni­ya­ma­pra­sa­ṅgā­t | AS-VDh 029,03pū­rva­sva­vā­sa­nā­pra­ti­ni­ya­mā­t pra­kṛ­ta­vā­sa­nā­pra­ti­ni­ya­ma iti cen na–tasyāḥ saṃ­vi­da­vya­bhi­cā­re vastusvabhā­va­tā­pa­tteḥ | AS-VDh 029,04ka­dā­ci­t tadvyabhicāre bhe­dā­bhe­da­vya­va­sthiter api vya­bhi­cā­ra­pra­sa­kteḥ kuto na ta­tsa­ṅka­ra­pra­sa­ktiḥ ? su­dū­ra­m api gattvā AS-VDh 029,05va­stu­sva­bhā­vā­v a­la­mba­nā­d eva ta­tpa­ri­hā­ra­m icchatā va­stu­sva­bhā­vā­v eva bhedābhedau pareṇābhyu­pa­ga­nta­vyau | tato yad a- AS-VDh 029,06bhinnaṃ sādhāraṇaṃ va­stu­sva­rū­paṃ tad eva sāmānyaṃ siddham | na punar a­nyā­po­hamātraṃ vikalpabu­ddhi­pa­ri­ni­ṣṭhi­ta­m­ —AS-VDh 029,07yataḥ ka­ro­ti­–­sā­mā­nyaṃ ya­jyā­di­vi­śe­ṣa­vyā­pi vāstavaṃ na bhavet | ta­du­pa­la­mbhe 'pi ca viśeṣe sandeho '­nu­pa­la- AS-VDh 029,08bhyamāne 'pi smṛ­ti­vi­ṣa­ye na syāt | nanu ca sthā­ṇu­pu­ru­ṣavi­vi­kta­m a­pa­ra­mū­rddhva­tā­sā­mā­nyaṃ ya­jyā­di­vi­śe­ṣavya­ti­ri­ktaṃ AS-VDh 029,09ca karoti sāmānyaṃ na vā­sta­va­m a­sti­–­bu­ddhya­'bhedāt | na hi bu­ddhi­bhe­da­m a­nta­re­ṇa pa­dā­rtha­bhe­da­vya­va­sthi­tiḥ­ —AS-VDh 029,10atiprasaṅgāt | tad u­kta­m­–­na bhe­dā­dbhi­nna­m asty a­nya­tsā­mā­nyaṃ bu­ddhya­bhe­da­taḥ | bu­ddhyā­kā­ra­sya bhedena pa­dā­rtha­sya AS-VDh 029,11vi­bhi­nna­te­ti | tad etad asad e­va­–­sāmā­nya­bhe­da­yo­r bu­ddhi­bhe­da­sya si­ddha­tvā­t | sā­mā­nya­bu­ddhi­r hi tāvad a­nu­ga­tākārā-AS-VDh 029,12vi­śe­ṣa­bu­ddhiḥ punar vyāvṛttākā­rā­nu­bhū­ya­te ? dūrād ū­rddhva­tā­sā­mā­nya­m eva ca pra­ti­bhā­ti na sthā­ṇu­pu­ru­ṣa­vi­śe­ṣau­–­ta­tra AS-VDh 029,13sa­nde­hā­t | ta­dvi­śe­ṣa­pa­ri­hā­re­ṇa pra­ti­bhā­sa­na­m eva sāmānyasya tato vya­ti­re­kā­va­bhā­sa­na­m­–­e­tā­va­nmā­tra­la­kṣa- AS-VDh 029,14ṇatvāt ta­dvya­ti­re­ka­sya | yad apy uktam–tābhyāṃ tadvya­ti­re­ka­ś cet kin na dūre '­va­bhā­sa­na­m | dūre '­va­bhā­sa­mā­na­sya sa­nni­dhā­ne AS-VDh 029,15'tibhāsanam ity etad apy uktam­–­vi­śe­ṣe 'pi sa­mā­na­tvā­t | so 'pi hi yadi sāmānyād vya­ti­ri­kta­s tadā dūre vastunaḥ AS-VDh 029,16svarūpe sāmānye pra­ti­bhā­sa­mā­ne kin na pra­ti­bhā­sa­te ? na hī­ndra­dha­nu­ṣi nīle rūpe pra­ti­ca­kā­sa­ti pī­tā­di­rū­paṃ AS-VDh 029,17dūrān na pra­ti­ca­kā­sti | atha ni­ka­ṭa­de­śa­sā­ma­grī­vi­śe­ṣa­pra­ti­bhā­sa­sya janikā na dū­ra­de­śa­va­rtti­nāṃ pra­ti­pa­ttṝ­ṇā- AS-VDh 029,18m iti na vi­śe­ṣa­pra­ti­bhā­sa­naṃ­, tarhi sāmānyapra­ti­bhā­sa­sya janikā dū­ra­de­śa­sā­ma­grī kācin ni­ka­ṭa­de­śa­va­rtti­nāṃ AS-VDh 029,19nāsti | tato na nikaṭe ta­tpra­ti­bhā­sa­na­m iti samaḥ samādhiḥ | asti ca nikaṭe sāmānyasya pra­ti­bhā­sa­naṃ AS-VDh 029,20spaṣṭaṃ vi­śe­ṣa­pra­ti­bhā­sa­na­va­t | yādṛśaṃ tu dūre ta­syā­'­spa­ṣṭaṃ pra­ti­bhā­sa­naṃ tādṛśaṃ na nikaṭe vi­śe­ṣa­pra­ti­bhā­sa­na- AS-VDh 029,21vad eva | viśeṣo hi yathā dūrād aspaṣṭaḥ pra­ti­bhā­ti na tathā sannighāne­–­sva­sāma­grya­bhā­vāt | ata eva ca na AS-VDh 029,22sā­mā­nya­sya pra­ti­bhā­sa­ne vi­śe­ṣe­ṣv a­pra­ti­bhā­sa­mā­ne­ṣv 'a­spa­ṣṭa­pra­ti­bhā­sa­vya­va­hā­raḥ–­pra­ti­bhā­sa­mā­na­rū­pe eva sāmā-AS-VDh 030,01nye viśeṣe vā a­spa­ṣṭa­vya­va­hā­ra­da­rśa­nā­t | na hy a­pra­ti­bhā­si­tā­nyapra­ti­bhā­si­tā vā kasyacid a­spa­ṣṭa­pra­ti­bhā­si­tā | AS-VDh 030,02kiṃ tarhi ? ku­ta­ści­d dṛṣṭā­dṛ­ṣṭa­kā­ra­ṇa­ka­lā­pā­da­spa­ṣṭa­jñā­na­syo­tpa­tti­r artheṣv aspaṣṭatā­–­vi­ṣa­yi­dha­rma­sya vi­ṣa­ye­ṣū­pa­cā­rā­t | AS-VDh 030,03saṃ­ve­da­na­syai­va hy a­spa­ṣṭa­tā dharmaḥ spa­ṣṭa­tā­va­t | tasyā vi­ṣa­ya­dha­rma­tve sarvadā tathā­pra­ti­bhā­sa­pra­sa­ṅgā­t kutaḥ pra­ti­bhā­sa- AS-VDh 030,04pa­rā­vṛ­ttiḥ syāt ? na cāspaṣṭaṃ saṃ­ve­da­naṃ ni­rvi­ṣa­ya­m e­va­–­saṃ­vāda­ka­tvā­t spaṣṭa­saṃ­ve­da­na­va­t | kvacid vi­saṃ­vā­da­da­rśa- AS-VDh 030,05nāt sarvatra vi­saṃ­vā­de­–­spa­ṣṭa­saṃ­ve­da­ne 'pi ta­tpra­sa­ṅgā­t | tato naitat sā­dhu­–­bu­ddhi­r e­vā­ta­dākārā tata u­tpa­dya­te AS-VDh 030,06yadā | ta­dā­'­spa­ṣṭa­pra­tī­bhā­sa­vya­va­hā­ro ja­ga­nma­ta i­ti­–­ca­ndra­dva­yādi­pra­ti­bhā­se ta­dvya­va­hā­ra­pra­sa­kteḥ | na ca AS-VDh 030,07mī­māṃ­sa­kā­nāṃ sāmānyaṃ vi­śe­ṣo­bhyo bhinnam eva vā­'­bhi­nnam eva vā­–­ta­sya ka­tha­ñci­t tato bhi­nnā­bhi­nnā­tma­naḥ pratīteḥ | AS-VDh 030,08pra­mā­ṇa­si­ddhe ca sā­mā­nya­vi­śe­ṣā­tma­ni jā­tya­nta­re vastuni ta­dgrā­hi­ṇo jñānasya sā­mā­nya­vi­śe­ṣā­tma­ka­tvo­pa­pa­tte­r na AS-VDh 030,09kācid buddhir a­vi­śe­ṣākārā sa­rva­thā­sti­, nāpy a­sā­mā­nyā­kā­rā sa­rva­do­bha­yā­kā­rā­yā­s tasyāḥ pratīteḥ | na cā­rthā­kā­rā AS-VDh 030,10bu­ddhiḥ­–­ta­syā ni­rā­kā­ra­tvā­t tatra pra­ti­bhā­sa­mā­na­syā­kā­ra­syā­rtha­dha­rma­tvā­t | na ca ni­rā­kā­ra­tve saṃ­ve­da­na­sya AS-VDh 030,11pra­ti­ka­rma­vya­va­sthā tato vi­ru­dhya­te­–­pra­ti­ni­ya­ta­sā­magrī­va­śā­t pra­ti­ni­ya­tā­rtha­vya­va­cche­dakatayā ta­syo­tpa­tteḥ AS-VDh 030,12pra­ti­ka­rma­vya­va­sthā­na­si­ddheḥ sā­kā­ra­jñā­na­vā­di­nām api ta­thā­bhyu­pa­ga­masyā­va­śya­mbhā­vi­tvā­t | anyathā sa­ka­la­sa­mā­nā- AS-VDh 030,13kā­ra­vya­va­sthā­pa­ka­tvā­nāpatteḥ saṃ­ve­da­na­sya tadasiddheḥ | tato 'sāmā­nyā­kā­rā buddhiḥ sā­mā­nyā­va­bhā­si­nī kutaści- AS-VDh 030,14d aspaṣṭā ka­smiṃ­ści­d vastuny a­vi­śe­ṣākārā ca vi­śe­ṣā­va­bhā­si­nī­ti dūre sā­mā­nya­sya pra­ti­bhā­so 'spaṣṭaḥ syād vi­śe­ṣa­sya AS-VDh 030,15ca ka­sya­ci­t­–­saka­la­vi­śe­ṣa­ra­hi­ta­sya sā­mā­nya­sya pra­ti­bhā­sā­saṃ­bha­vā­t | na co­rddhva­tā­sā­mā­nye viśeṣe ca AS-VDh 030,16pra­ti­ni­ya­ta­de­śatvādau pra­ti­bhā­sa­mā­ne sthā­ṇu­pu­ru­ṣa­vi­śe­ṣa­yoḥ sa­nde­hā­nu­pa­pa­ttiḥ­–­ta­yo­r a­pra­ti­bhā­sa­nā­t | tatpra- AS-VDh 030,17ti­bhā­sa­na­sā­magrya­bhā­vā­d a­nu­sma­ra­ṇe sati sa­nde­ha­gha­ṭa­nā­t | tadvat pacati ya­ja­tī­tyā­di­kri­yā­vi­śe­ṣā­pra­ti­bhā­sa­ne AS-VDh 030,18ka­ro­tī­ti kri­yā­sā­mā­nya­sya pra­ti­ni­ya­ta­de­śā­di­rūpasya pra­ti­bhā­sa­ne yuktaḥ sandehaḥ kiṃ ka­ro­tī­ti | tathā praśne AS-VDh 030,19ca pacati yajate ityādi pra­ti­va­ca­naṃ na du­rgha­ṭa­m­–­kathañcit pṛ­ṣṭa­syai­va pra­ti­pā­da­nā­t | evaṃ ya­ja­nā­di­kri­yā- AS-VDh 030,20vi­śe­ṣā­ṇāṃ sā­dhā­ra­ṇa­rū­pā ka­ro­tī­ti kriyā kathañcit tato vya­ti­re­ke­ṇo­pa­la­bhya­mā­nā kartṛ­vyā­pā­ra­rū­pā­rtha­bhā­va­nā AS-VDh 031,01vi­bhā­vya­te eva śa­bda­vyā­pā­ra­rū­pa­śa­bda­bhā­va­nā­va­t sa­ka­la­bā­dha­ka­ra­hi­ta­tva­ni­rṇa­yā­t | saiva ca vākyārtho na AS-VDh 031,02punar niyogo '­nyā­po­hā­di­va­t | iti bha­ṭṭa­sa­mpra­dā­ya eva saṃ­vā­da­kaḥ siddhaḥ | kārye cārthe co­da­nā­yāḥ prāmāṇyaṃ tata AS-VDh 031,03eva na svarū­pe­–­ta­tra bā­dha­ka­sa­dbhā­vā­t | sa­rva­ve­dā­nta­vā­da­ni­rā­ka­ra­ṇā­n na bhaṭṭasya kaścid api pra­ti­ghā­ta iti AS-VDh 031,04kaścit | atra pra­ti­vi­dhīyate | yat tāvad uktaṃ, śa­bda­vyā­pā­raḥ śa­bda­bhā­va­ne­ti | tatra śabdāt ta­dvyā­pā­ro '­na­rthā­nta­ra- AS-VDh 031,05bhūto '­rthā­nta­ra­bhū­to vā syāt ? yady a­na­rthā­nta­ra­bhū­ta­s tadā katham a­bhi­dhe­yaḥ ? śabdasya svā­tma­va­t | na hy e­ka­syā­naṃ­śasya AS-VDh 031,06pra­ti­pā­dya­pra­ti­pā­da­ka­bhā­vo yuktaḥ ? saṃ­ve­dya­saṃ­ve­da­ka­bhā­va­va­t | sveṣṭa vi­pa­ryā­se­na ta­dbhā­vā­pa­tteḥ­–­pratiniyama­he­tva­bhā- AS-VDh 031,07vāt | tadbhedapa­ri­ka­lpa­na­yā pra­ti­pā­dya­pra­ti­pā­da­ka­bhā­ve tasya sāṃvṛttatva­pra­sa­ṅgā­t | svarūpam api śabdaḥ śrotreṇa AS-VDh 031,08ga­ma­ya­ti bahir a­rtha­va­t sva­vyā­pā­re­ṇa | tatas ta sya pra­ti­pā­da­ka iti cen na–­rū­pā­dī­nā­m api sva­rū­pa­pra­ti­pā­da­ka­tva- AS-VDh 031,09prasaṅgāt | te 'pi hi svaṃ svaṃ svabhāvaṃ ca­kṣu­rā­di­bhi­r gamayanti–cakṣu­rā­dī­nāṃ svā­ta­ntrye­ṇa tatra pra­va­rtta­nā­t AS-VDh 031,10tatpra­yo­jya­tvā­t teṣāṃ ca rū­pā­dī­nāṃ ni­mi­tta­bhā­ve­na prayojakatvāt svayam a­dhī­yā­nā­nāṃ kā­rī­ṣā­gnyā­di­va­t | atha AS-VDh 031,11rū­pā­da­yaḥ prakāśyā eva tato '­rthā­nta­ra­bhū­tā­nāṃ ca­kṣu­rā­dī­nāṃ pra­kā­śa­kā­dī­nāṃ sa­dbhā­vā­d iti matam | tathaiva śabda- AS-VDh 031,12svarūpaṃ pra­kā­śya­m a­stu­–­ta­to 'nyasya śrotrasya pra­kā­śa­ka­sya bhāvāt | satyam etad indriya­bu­ddhe­r vi­ṣa­ya­bhā­va­m a­nu­bha­va­n AS-VDh 031,13prakāśya eva śabdo rū­pā­di­va­t | pra­ti­pā­da­ka­s tu svarūpe śābdīṃ buddhim u­pa­ja­na­ya­nn a­bhi­dhī­ya­te iti cen na - AS-VDh 031,14tatra vā­cya­vā­ca­ka­bhā­va­sa­mba­ndhā­bhā­vā­t | tasya dvi­ṣṭha­tve­nai­katrā­na­va­sthi­teḥ | yadi punar arthāntarabhūta eva śabdā- AS-VDh 031,15t ta­dvyā­pā­ra iti mataṃ tadā sa śabdena pra­ti­pā­dya­mā­no vyāpā­rā­nta­re­ṇa pra­ti­pā­dya­te cet tarhi tadbhāvyaḥ syāt | AS-VDh 031,16tad vyā­pā­rā­nta­raṃ tu bhā­va­nā­nu­ṣa­jya­te | tad api yadi śabdād a­rthā­nta­raṃ tadā tadbhāvyaṃ vyā­pā­rā­nta­re­ṇa syāt | AS-VDh 031,17tat tu bhā­va­ne­ty a­pa­rā­pa­ra­bhā­vya­bhā­va­nā­pa­ri­ka­lpa­nā­yā­m a­na­va­sthā­pra­sa­ṅgaḥ | atha vākyāt ta­dvyā­pā­raḥ ka­tha­ñci­d a­na­rthā­nta­ra­m AS-VDh 031,18viṣvagbhā­ve­nā­nu­pa­la­bhya­mā­na­tvā­t kuṇḍāder ba­da­rā­di­va­t | ka­tha­ñci­d a­rthā­nta­raṃ ca vi­ru­ddha­dha­rmā­dhyā­sā­t­–­tadanutpā- AS-VDh 031,19de 'py utpādāt tadavināśe 'pi ca vi­nā­śā­d ā­kā­śā­d a­ndha­kā­ra­va­d iti matam | tadāpy ubhaya­do­ṣā­nu­ṣa­ṅgaḥ | syān matam —AS-VDh 031,20a­gni­ṣṭo­mā­di­vā­kya­m u­pa­la­bhya­mānaṃ pu­ru­ṣa­vyā­pā­ra­sya sādhakam idam ity a­nu­bha­vā­d vākyastha eva ta­dvyā­pā­ro bhāvanā AS-VDh 031,21vākyasya vi­ṣa­ya­tāṃ sama­ñca­ti­–­ta­thā pratīteḥ | anyathā sarvatra vi­ṣa­ya­vi­ṣa­yi­bhā­va­saṃ­bhā­va­nā­vi­ro­dhā­t | AS-VDh 032,01saṃvedanam api hi bhavatāṃ svavyāpāraṃ viṣayī kurvan ta­da­na­rthā­nta­ra­bhū­ta­m a­rthā­nta­ra­bhū­taṃ ka­tha­ñci­d u­bha­ya­sva­bhā­vaṃ vā AS-VDh 032,02saṃ­ve­da­ye­t–­ga­tya­nta­rā­bhā­vā­t | pra­tha­ma­pa­kṣe na saṃ­ve­dya­saṃ­ve­da­ka­bhā­vaḥ­–­saṃ­ve­da­na­ta­dvyā­pā­ra­yoḥ sa­rva­thā­na­rthā­nta­ra­tvā- AS-VDh 032,03d vā­kya­ta­dva­yāpārayoḥ pra­ti­pā­dya­pra­ti­pā­da­ka­bhā­va­va­t | dvi­tī­ya­pa­kṣe 'pi na tayos ta­dbhā­vaḥ­–­ana­va­sthā­nu­ṣa­ṅgā­t tadvat | AS-VDh 032,04tṛ­tī­ya­pa­kṣe tu ta­du­bha­ya­do­ṣa­pra­sa­kte­s tadvad eva kutaḥ saṃ­ve­dya­saṃ­ve­da­ka­bhā­vaḥ sidhyet atha svā­rtha­saṃ­ve­da­na­vyā­pā­ra­vi­śi­ṣṭaṃ AS-VDh 032,05saṃ­ve­da­na­m a­bā­dha­m a­nu­bhū­ya­mā­naṃ vi­ka­lpa­śa­te­nā­py a­śa­kya­ni­rā­ka­ra­ṇaṃ saṃ­ve­dya­saṃ­ve­da­ka­bhā­vaṃ sā­dha­ya­tī­ty abhidhāne parasyāpi AS-VDh 032,06śabdaḥ sva­vyā­pā­ra­vi­śi­ṣṭaḥ pu­ru­ṣa­vyāpāraṃ bhāva­ya­tī­ty a­bā­dha­pra­tī­ti­sa­dbhā­vā­d vā­kya­vyā­pā­ro bhāvanā vākyasya AS-VDh 032,07viṣayo vya­va­ti­ṣṭha­te eveti | tada­nu­pa­pa­nna­m­–­vai­ṣamyāt | saṃ­ve­da­ne­na hi saṃ­ve­dya­mā­naḥ svātmā'rtho vā tasya AS-VDh 032,08viṣayo na punaḥ saṃ­ve­da­kaḥ svātmā tatsaṃ­ve­dya­tve 'nyasya saṃvedanasyātmanaḥ saṃ­ve­da­ka­tvo­pa­pa­tte­r ākāṅkṣāpa­ri­kṣa­yā­da­na­va- AS-VDh 032,09sthā­na­va­tā­rā­t | vākyena tu bhā­vya­mā­naḥ pu­ru­ṣa­vyā­pā­ro na tasya viṣayaḥ | svavyā­pā­ra­s tu bhā­va­ka­tvalakṣaṇo AS-VDh 032,10bhā­va­nā­khyo viṣayo '­bhyu­pa­ga­mya­te iti manāg api na sā­mya­m­–­ta­thā­pra­tī­tya­bhā­vā­c ca | na hi kaścid vākyaśrava- AS-VDh 032,11ṇād evaṃ pratyeti svavyā­pā­ro­ne­na vākyena mama pra­ti­pā­di­ta iti | kiṃ tarhiḥ ? jātyā­di­vi­śi­ṣṭo 'rthaḥ kriyā- AS-VDh 032,12khyonena pra­kā­śi­ta iti pra­tī­tiḥ­–­sa­rve­ṇa vākyena kriyāyā eva ka­rmā­di­vi­śe­ṣa­ṇa­vi­śi­ṣṭā­yāḥ pra­kā­śa­nā­t | AS-VDh 032,13de­va­da­tta gā­ma­bhyā­ja śuklāṃ da­ṇḍe­ne­tyādivat | saivābhyā­ja­nā­di­vya­va­cchi­nnā kriyā bhāvanā abhyāja abhyā- AS-VDh 032,14janaṃ kurv iti pra­tī­ti­r iti cen na–tasyāḥ pu­ru­ṣa­stha­tve­na sa­mpra­tya­yā­c cha­bdā­tma­bhā­va­nā­rū­pa­tvā­yo­gā­t | tathā AS-VDh 032,15ca katham idam a­va­ti­ṣṭha­te­–­śa­bdā­tma­bhā­va­nā­m āhur anyām eva li­ṅā­da­ya iti | yad apy ukta­m­–­a­rtha­bhā­va­nā pu­ru­ṣa­vyā- AS-VDh 032,16pā­ra­la­kṣaṇā vākyārtha iti tad apy a­yu­kta­m­–­ni­yo­ga­sya vā­kyā­rtha­tva­pra­sa­ṅgā­t | niyukto 'ham anena vākyena AS-VDh 032,17yā­gā­dā­v iti pra­ti­pa­ttuḥ pratīteḥ | iṣṭas tādṛśo niyogo bhāva­nā­sva­bhā­vaḥ śu­ddha­kā­ryā­di­rū­pa­syai­va ni­yo­ga­sya AS-VDh 032,18ni­rā­ka­ra­ṇā­d iti cen na tasyāpi pra­dhā­na­bhā­vā­rpi­tasya karoty a­rthā­di­vi­śe­ṣa­ṇasya vā­kyā­rtha­tvo­pa­pa­tteḥ | ni­ra­pe­kṣa­sya tu AS-VDh 032,19karoty a­rtha­syā­pi vā­kyā­rtha­tvā­nu­pa­pa­tteḥ | na ca karoty artha eva vākyārtha iti yu­kta­m­–­ya­jyā­dya­rtha­syā­pi AS-VDh 032,20vā­kyā­rtha­ta­yā­nu­bha­vā­t | karoti sā­mā­nya­sya sa­ka­la­ya­jyā­di­kri­yā­vi­śe­ṣa­vyā­pi­no ni­tya­tvā­c cha­bdā­rtha­tva­m­ —AS-VDh 032,21nityāḥ śa­bdā­rtha­sa­mba­ndhā iti va­ca­nā­t | na punar ya­jyā­di­kri­yā­vi­śe­ṣā­s teṣām a­ni­tya­tvā­c chabdā­rtha­tvā­'­ve-AS-VDh 033,01danāt | iti cen na–­ya­jyā­di­kri­yā­sā­mā­nya­sya sa­ka­la­ya­jyā­di­kri­yā­vi­śe­ṣa­vyā­pi­no ni­tya­tvā­c cha­bdā­rtha­tvā- AS-VDh 033,02vi­ro­dhā­t­, sarva­kri­yā­vyā­pi­tvā­t karoti sāmānyaṃ śabdārtha iti cet tarhi sa­ttā­sā­mānyaṃ śabdārthos tu, karotā- AS-VDh 033,03v api tasya sa­dbhā­vā­t | mahākri­yā­sā­mā­nya­vya­va­sthi­ti­rū­pa­tvāt | yathaiva hi pacati pākaṃ ka­ro­ti­, yajate yāgaṃ AS-VDh 033,04ka­ro­tī­ti pra­tī­ti­sta­thā pacati pācako bha­va­ti­, yajate yājako bha­va­ti­, ka­ro­tī­ti kārako bha­va­tī­ty api AS-VDh 033,05pratyayo 'sti | tataḥ ka­ro­tī­ta­rārtha­vyā­pi­tvā­d bhavaty arthasyaiva śabdārthatvaṃ yuktam utpaśyāmaḥ | syān mataṃ "nirvyāpā- AS-VDh 033,06re 'pi vastuni bhavaty arthasya pra­tī­te­r na kri­yā­sva­bhā­va­tvaṃ­, ni­ṣkri­ye­ṣu gu­ṇā­di­ṣu bhavanā'­bhā­va­pra­sa­ṅgā­t­" iti AS-VDh 033,07cen na, karoty arthe 'pi sa­mā­na­tvā­t | parispandā­tma­ka­vyā­pā­ra­ra­hi­te 'pi karoty arthasya bhā­vā­t­, tiṣṭhati sthānaṃ karo- AS-VDh 033,08tīti pra­tī­teḥ­, gu­ṇā­di­ṣu ca karoty a­rthā­bhā­ve sarvathā kā­ra­ka­tvā­yo­gā­d a­va­stu­tva­pra­sa­kteḥ | tata eva karoty artho AS-VDh 033,09vyā­pa­kaḥ­, sati sarvatra bhāvāt | anyathā ta­syā­'­kā­ra­ka­tve­nā­va­stu­tvā­t sa­ttva­vi­ro­dhā­t | bhavana­kri­ye­tyā- AS-VDh 033,10di­vya­va­hā­ra­da­rśa­nā­c ca sattā karoty a­rtha­vi­śe­ṣa­ṇa­m eva | karoty a­rtha­syai­va sarvatra prā­dhā­nyā­d vā­kyā­rtha­tva­m | iti AS-VDh 033,11cen na, tasya ni­tya­syai­ka­syā­naṃ­śa­sya sa­rva­ga­ta­sya sarvathā vi­cā­rya­mā­ṇa­syā­sa­mbha­vā­t | nityaṃ karoty a­rtha­sā­mā­nyaṃ AS-VDh 033,12pra­tya­bhi­jñā­ya­mā­na­tvā­c cha­bda­va­d iti cen na, hetor vi­ru­ddha­tvā­t­, ka­tha­ñci­n ni­tya­sye­ṣṭavi­ru­ddha­sya sā­dha­nā­t­, sarvathā AS-VDh 033,13nityasya pra­tya­bhi­jñā­nā­yo­gā­t­, ta­de­ve­da­m iti pū­rvo­tta­ra­pa­ryā­ya­vyā­pi­ny ekatra pra­tya­ya­syo­tpa­tteḥ­, pau­rvā­pa­rya­ra­hi- AS-VDh 033,14tasya pū­rvā­pa­ra­pra­tya­yavi­ṣa­ya­tvā­sa­mbha­vā­t | dharmāv eva pū­rvā­pa­ra­bhū­tau­, na dha­rma­sā­mā­nya­m iti cet kathaṃ tad eveda- AS-VDh 033,15m ity a­bhe­da­pra­tī­tiḥ ? pū­rvā­pa­ra­sva­rū­pa­yo­r a­tī­ta­va­rtta­mā­na­yo­s tad ity a­tī­ta­pa­rā­ma­rśi­nā sma­ra­ṇe­ne­da­m iti va­rtta­mā­no­lle­khi­nā AS-VDh 033,16pra­tya­kṣe­ṇa ca vi­ṣa­yī­kri­ya­mā­ṇa­yoḥ pa­ra­spa­raṃ bhedāt | karoti sā­mā­nyā­d e­ka­smā­t tayoḥ ka­tha­ñci­d bhe­dā­bhe­da­pra­tī­ti- AS-VDh 033,17r iti cet siddhaṃ tasya ka­tha­ñci­d a­ni­tya­tva­m­, a­ni­tya­sva­dha­rmā­vya­ti­re­kāt | na hy a­ni­tyā­d abhinnaṃ nityam eva AS-VDh 033,18yuktam a­ni­tya­svā­tma­va­t­, sarvathā nityasya kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­c ca | tad anityaṃ sā­mā­nyaṃ­, AS-VDh 033,19viśeṣādeśāc cha­bda­va­t | tata e­vā­ne­kaṃ tadvat | karotīti sva­pra­tya­yā­vi­śe­ṣā­d ekaṃ karoti sāmānyaṃ sad iti AS-VDh 033,20sva­pra­tya­yā­vi­śe­ṣā­d e­ka­sa­ttā­sā­mā­nya­va­d iti cen na, sarvathā sva­pra­tya­yā­vi­śe­ṣa­syāsiddhatvāt | pra­ti­ka­ro­ty arthavyakti AS-VDh 033,21ka­ro­tī­ti pratyayasya viśeṣāt pra­ti­sa­dvya­kti sad iti pra­tya­ya­va­t | ta­dvya­kti­vi­ṣa­yo vi­śe­ṣa­pratyaya iti cet tarhi AS-VDh 033,22tā vyaktayaḥ sāmānyāt sarvathā yadi bhinnāḥ pra­ti­pā­dya­nte tadā yau­ga­ma­ta­pra­ve­śo mī­māṃ­sa­ka­sya | atha kathañci- AS-VDh 033,23d abhinnās tadā siddhaṃ sā­mā­nya­sya vi­śe­ṣa­pra­tya­ya­vi­ṣa­ya­tvaṃ vi­śe­ṣa­pra­tya­ya­vi­ṣa­ye­bhyo vi­śe­ṣe­bhyaḥ ka­tha­ñci­d abhi- AS-VDh 033,24nnasya sā­mā­nya­sya vi­śe­ṣa­pra­tya­ya­vi­ṣa­ya­tvo­pa­pa­tte­r vi­śe­ṣa­svā­tma­va­t | tato '­ne­ka­m eva karoti sāmānyaṃ sa­ttā­sā­mā-AS-VDh 034,01nyavat | nāpy anaṃśaṃ, ka­tha­ñci­t sāṃ­śa­tva­pra­tī­teḥ­, sāṃśebhyo vi­śe­ṣe­bhyo '­na­rthā­nta­rabhūtasya sāṃ­śa­tvo­pa­pa­tte­s tatsvā- AS-VDh 034,02tmavat | tathā na sa­rva­ga­taṃ ta­tsā­mā­nyaṃ­, vya­ktya­nta­rā­le '­nu­pa­la­bhya­mā­na­tvā­t | tatrāna­bhi­vya­kta­tvā­t ta­syā­nu­pa- AS-VDh 034,03lambha iti cet tata eva vya­kti­svā­tma­no 'pi ta­trā­nu­pa­lambhostu | tasya tatra sa­dbhā­vā­ve­da­ka­pra­mā­ṇā­bhā­vā­da­sa­ttvā- AS-VDh 034,04de­vā­nu­pa­la­mbha iti cet sā­mā­nya­syā­pi vi­śe­ṣā­bhā­vā­d a­sa­ttvā­d e­vā­nu­pa­la­mbho 'stu, vya­ktya­nta­rā­le tasyāpi AS-VDh 034,05sa­dbhā­vā­ve­da­ka­pra­mā­ṇā­bhā­vā­t pra­tya­kṣa­ta­s tathāna­nu­bha­vā­t kha­ra­vi­ṣā­ṇā­di­va­t | vyaktyantarāle 'sti sā­mā­nyaṃ­, AS-VDh 034,06yugapa­dbhi­nna­de­śa­svādhā­ra­vṛ­tti­tve saty e­ka­tvā­d vaṃ­śā­di­vad ity a­nu­mā­nā­t tatra ta­tsa­dbhā­va­si­ddhi­r iti cen na, hetoḥ pra­ti­vā­dya­'- AS-VDh 034,07siddhatvāt | na hi bhi­nna­de­śā­su vyaktiṣu sā­mā­nya­m ekaṃ yathā sthū­ṇā­di­ṣu vaṃśādir iti pra­tī­ya­te­, yato AS-VDh 034,08yu­ga­pa­dbhi­nna­de­śa­svā­dhā­ra­vṛ­tti­tve saty ekatvaṃ tasya sidhyat svā­dhā­rā­nta­rā­le 'stitvaṃ sā­dha­ye­t­, pra­ti­vya­kti sa­dṛ­śa­pa- AS-VDh 034,09ri­ṇā­ma­la­kṣa­ṇa­sya sā­mā­nya­sya bhe­dā­dvi­sa­dṛ­śa­pa­ri­ṇā­ma­la­kṣa­ṇa­vi­śe­ṣa­va­t | yathaiva hi kācid vyakti­ru­pa­la­bhya­mā­nā AS-VDh 034,10vyaktyantarād viśiṣṭā vi­sa­dṛ­śa­pa­ri­ṇā­ma­da­rśa­nā­d a­va­ti­ṣṭha­te tathā sa­dṛ­śa­pa­ri­ṇā­ma­da­rśa­nā­t kiñcit kenacit sa­mā­na­m avasī- AS-VDh 034,11yate iti ni­rbā­dha­m eva, tenāyaṃ samānaḥ so 'nena samāna iti sa­mā­na­pra­tya­yā­t | nanu pūrvam a­na­nu­bhū­ta­vya­ktya­nta- AS-VDh 034,12ra­syai­ka­vya­kti­da­rśa­ne sa­mā­na­pra­tya­yaḥ kasmān na bhavati ? tatra sa­dṛ­śa­pa­ri­ṇā­ma­sya bhāvād iti cet tavāpi viśiṣṭapra- AS-VDh 034,13tītiḥ kasmān na bhavati ? vai­sā­dṛ­śya­sya bhāvāt | parāpe­kṣa­tvā­d vi­śi­ṣṭa­pra­tī­te­r iti cet tata eva tatra sa­mā­na­pra- AS-VDh 034,14tyayo 'pi mā bhūt | na hi sa pa­rā­pe­kṣo na bha­va­ti­, pa­rā­pe­kṣā­m a­nta­re­ṇa kvacit ka­dā­ci­d apy a­bhā­vā­d dvitvādipratya- AS-VDh 034,15yavad dū­ra­tvā­di­pra­tya­ya­va­d vā | dvividho hi va­stu­dha­rmaḥ pa­rā­pe­kṣaḥ pa­rā­na­pe­kṣa­ś ca varṇā­di­va­t sthau­lyā­di­va­c ca | nanu ca AS-VDh 034,16sādṛśye sāmānye sa evāyaṃ gaur iti pratyayaḥ kathaṃ śavalaṃ dṛṣṭvā dhavalaṃ paśyato gha­ṭe­te­ti ced ekatvo­pa­cā­rā- AS-VDh 034,17d iti brūmaḥ | dvividhaṃ hy ekatvaṃ mukhyam u­pa­ca­ri­taṃ ceti | mukhyam ā­tmā­di­dra­vye | sādṛśye tū­pa­ca­ri­ta­m iti | AS-VDh 034,18mukhye tu ta­trai­ka­tve tena samāno 'yam iti pratyayaḥ katham u­pa­pa­dye­ta ? tayor ekasā­mā­nya­yo­gā­d iti cen na–sāmā- AS-VDh 034,19nya­va­ntā­v etāv iti pra­tya­ya­pra­saṅgāt | a­bhe­do­pa­cāre tu sā­mā­nya­ta­dva­toḥ sā­mā­nya­m iti pratyayaḥ syāt | na tena AS-VDh 034,20samāno 'yam iti | ya­ṣṭi­sa­ha­ca­ri­taḥ puruṣo yaṣṭir iti yathā, ya­ṣṭi­pu­ru­ṣa­yo­r a­bhe­do­pa­cārāt | mṛnmaye gavi AS-VDh 034,21sa­tya­ga­va­ya­sa­dṛ­śe go­sā­dṛ­śya­sya sā­mā­nya­sya bhāvād go­tva­jā­ti­pra­sa­ṅga iti cen na, satyaga­va­ya­vya­va­hā­ra­he­toḥ AS-VDh 034,22sā­dṛ­śya­sya tatrābhāvāt tadbhāve tasya sa­tya­tva­pra­sa­ṅgā­t | bhāvaga­vā­di­bhiḥ sthāpa­nā­ga­vā­deḥ sā­dṛ­śya­mā­traṃ tu AS-VDh 035,01ga­vā­di­mātra­vya­va­hā­ra­kā­ra­ṇaṃ ta­de­ka­jā­titva­ni­ba­ndha­na­m a­nu­ru­dhyate eva sa­ttvā­di­sā­dṛ­śya­va­t | tato na mīmāṃsa- AS-VDh 035,02kā­bhyu­pa­gata­sva­bhā­vaṃ karoti sā­mā­nya­m u­pa­pa­dya­te yat saka­la­ya­jyā­di­kri­yā­vi­śe­ṣa­vyā­pi­ka­rtṛ­vyā­pā­ra­rū­pa­bhā­va­nā­khyāṃ AS-VDh 035,03pra­ti­pa­dya­mā­naṃ vākyena vi­ṣa­yī­kri­ye­ta | pra­ti­ni­ya­ta­kri­yā­ga­tasya tu ka­ro­ti­sā­mā­nya­sya śa­bda­vi­ṣa­ya­tve yajyā- AS-VDh 035,04disāmānyasya kathaṃ tadvi­ni­vā­rye­ta­; yena tad api vākyārtho na syāt | tad evaṃ bhāvanā vā­kyā­rtha­sa­mpra­dā­yo na AS-VDh 035,05śre­yā­n­, bā­dha­ka­sa­dbhā­vā­n ni­yo­gā­di­vā­kyā­rtha­sa­mpra­dā­ya­va­t | iti śruti­sa­mpra­dā­yā­va­la­mbi­nāṃ mate 'ta eva na AS-VDh 035,06kaścit sarvajña ity a­yu­ktaṃ­, śruter a­vi­śe­ṣā­d a­pra­mā­ṇatāpatteḥ | iti sūktaṃ "yathaiva hi su­ga­tā­da­yaḥ pa­ra­spa­ra­vi­ru- AS-VDh 035,07ddha­kṣa­ṇi­ka­ni­tyā­dye­kā­nta­sa­ma­yā­bhi­dhā­yi­naḥ sarve na sa­rva­da­rśi­na iti na kaścit sa­rva­jña­s tathā śrutayo 'pi pa­ra­spa­ra­vi- AS-VDh 035,08ru­ddha­kā­ryā­rtha­svarūpādya­rthā­bhi­dhā­yi­nyaḥ sarvā na pra­mā­ṇa­bhū­tāḥ­" | iti na kācid api śrutiḥ pramāṇaṃ syāt | na hi AS-VDh 035,09kārye 'rthe śrutir a­pau­ru­ṣe­yī, na punaḥ svarūpe, ye­nā­pau­ru­ṣe­ya­tvā­t ta­da­nya­ta­ra­śru­ti­ja­ni­ta­m eva jñānaṃ pramāṇaṃ AS-VDh 035,10do­ṣa­va­rji­taiḥ kā­ra­ṇai­r ja­ni­ta­tvā­d u­pa­pa­dye­ta | bādha­va­rji­tatvaṃ tu naikatrāpy asti hiṃ­sā­dya­bhi­dhā­yi­naḥ "­śve­ta­m ajam ā­la­bhe­ta AS-VDh 035,11bhū­ti­kā­maḥ­" ityādeḥ "­sa­dha­naṃ ha­nyā­t­"­i­tyā­de­r iva dharme pra­mā­ṇa­tvā­nu­pa­pa­tteḥ puru­ṣā­dvai­tā­bhi­dhā­yi­na­ś ca sarvaṃ khalv idaṃ AS-VDh 035,12brahma" ityādeḥ "sarvaṃ pradhānam eva" i­tyā­de­r iva sva­vi­ṣa­ye pra­mā­ṇa­tvā­yo­gā­t | apūrvārthatvaṃ punaḥ sarvasyāḥ śruter aviśi- AS-VDh 035,13ṣṭaṃ, pra­mā­ṇā­nta­rā­pra­ti­pa­nne dharmādau pa­ra­bra­hmā­dau ca pravṛtteḥ | na ca kācic chrutiḥ svayaṃ svārthaṃ pra­ti­pā­da­ya- AS-VDh 035,14ty a­nya­vya­va­cche­de­na kārye evārthe ahaṃ pramāṇaṃ na sva­rū­pe­; svarūpe eva vā na kārye 'rthe sa­rva­rthe­ty a­vi­śe­ṣaḥ siddhaḥ | AS-VDh 035,15nanu ca "­pa­dā­ni tāval loke yeṣv artheṣu pra­si­ddhā­ni teṣv eva vede, teṣām a­dhyā­hā­rādibhir a­rtha­syā­pa­ri­ka­lpa­nī­ya­tvā- AS-VDh 035,16d a­pa­ri­bhā­ṣi­tavyatvāc ca | sati sambhave lau­ki­ka­pa­dā­rtha­jña­ś ca vidvān a­śru­ta­pū­rvaṃ kā­vyā­di­vā­kyā­rtha­m a­va­bu­dhya­mā­no AS-VDh 035,17dṛṣṭaḥ | tadva­cchru­ti­vā­kyā­rtha­m api kaścit svayam e­vā­śru­ta­pū­rva­m a­va­bo­ddhu­m a­rha­tī­ti yuktaṃ śruteḥ svayam e­vā­nya­vya­va­cche­de­na AS-VDh 035,18svā­rtha­pra­ti­pā­da­na­m­' iti kaścit so 'pi na pa­rī­kṣā­ca­tu­raḥ­, sarvasyāḥ śrutes tathābhā­vā­vi­śe­ṣā­t | na ca AS-VDh 035,19bhā­va­nai­va niyoga eva vā lau­ki­ka­vā­kya­syā­rthaḥ śakyaḥ pra­ti­ṣṭhā­pa­yi­tuṃ­, yena vai­di­ka­vā­kya­syā­pi sa evārthaḥ AS-VDh 035,20syāt | nāpi sa­nmā­tra­vi­dhi­r eva ka­sya­ci­d vā­kya­syā­rthaḥ śa­kya­pra­ti­ṣṭho­, yena śru­ti­vā­kya­syā­pi sa evārtho 'nyayo- AS-VDh 035,21ga­vya­va­cche­de­na syāt, tatrā­ne­ka­bā­dha­ko­pa­nyā­sā­t | tataḥ su­ga­tā­di­va­cchru­ta­yo 'pi na pra­mā­ṇa­m ity ā­yā­ta­m | AS-VDh 035,22tatheṣṭatvād adoṣa ity ekeṣām apramāṇi­kai­ve­ṣṭiḥ | na kaścit tī­rtha­ka­raḥ pra­mā­ṇaṃ­, nāpi samayo vedonyo vā tarkaḥ, pa­ra­spa­ra-AS-VDh 036,01vi­ro­dhā­t | "tarko '­pra­ti­ṣṭhaḥ śrutayo vibhinnā naiko munir yasya vacaḥ pra­mā­ṇa­m | dharmasya tattvaṃ nihitaṃ guhāyāṃ AS-VDh 036,02ma­hā­ja­no yena gataḥ sa panthāḥ" iti va­ca­nā­t | kaścid de­va­tā­rū­po gururbṛ­ha­spa­ti­r bhavet saṃvādakaḥ, pratyakṣa- AS-VDh 036,03si­ddha­pṛ­thi­vyā­di­ta­ttvo­pa­de­śā­t | iti pra­tya­kṣa­m ekam icchanti ye teṣāṃ lau­kā­ya­ti­kā­nā­m iṣṭir a­pra­mā­ṇi­kai­va­, pratyakṣa- AS-VDh 036,04tas tadvya­va­sthā­pa­nā­sa­mbha­vā­t | na khalu pratyakṣaṃ sa­rva­jña­pra­mā­ṇā­ntarā­bhā­va­vi­ṣa­ya­m­, a­ti­pra­sa­ṅgā­t | sarvajñasya hi AS-VDh 036,05muneḥ pra­mā­ṇā­nta­ra­sya ca ve­dā­dyā­ga­ma­syā­nu­mā­na­sya ca ta­rkā­khya­syā­bhā­vaṃ yadi kiñcid vya­va­sthā­pa­ye­t­, tatrāprava- AS-VDh 036,06rtta­mā­na­tvā­t­, tadā pu­ru­ṣā­ntarā­di­pra­tya­kṣā­nta­rā­ṇā­m apy abhāvaṃ tad eva ga­ma­ye­t ta­dvi­ṣa­yā­ṇāṃ ca kṣmādīnām | ity ati- AS-VDh 036,07prasaṅgaḥ svayam iṣṭasya bṛ­ha­spa­tyā­di­pra­tya­kṣa­syā­pi vi­ṣa­ya­syā­bhā­va­si­ddheḥ | atha pra­tya­kṣā­nta­raṃ svayam ātmānaṃ vyavasthā- AS-VDh 036,08payati pṛ­tha­vyā­di­sva­vi­ṣa­yaṃ ca, tatra pra­va­rtta­nā­t | ato na ta­da­bhā­va­pra­sa­ṅga iti mataṃ tarhi sarvajño 'pi AS-VDh 036,09sva­saṃ­ve­da­nā­d ātmānaṃ sva­rgā­pū­rvā­di­vi­ṣayaṃ ca vya­va­sthā­pa­ya­tī­ti kathaṃ ta­da­bhā­vasiddhiḥ ? pramāṇāntarasya ca tadvaca- AS-VDh 036,10nasya hetuvā­da­rū­pa­syā­he­tu­vā­da­rū­pa­sya ca sa eva vya­va­sthā­pa­kaḥ syād iti kutas tada­bhā­va­si­ddhiḥ ? sarvajñaḥ svapa- AS-VDh 036,11ra­vya­va­sthā­pa­ko 'stīty atra kiṃ pra­mā­ṇa­m iti cet svapra­tya­kṣai­ka­pra­mā­ṇa­vādinaḥ pratyakṣāntaraṃ sva­pa­ra­vi­ṣa­ya­m a­stī­tya­tra kiṃ AS-VDh 036,12pra­mā­ṇa­m ? tathā pra­si­ddhi­r a­nya­trā­pī­ti na pratyakṣaṃ ta­da­bhā­vā­ve­da­ka­m­, ati­pra­sa­ṅga­sya du­ṣpa­ri­hā­ra­tvā­t | AS-VDh 036,13nānu­mā­na­m­, asiddheḥ | pratyakṣam ekam eva pra­mā­ṇa­m, agauṇatvāt pra­mā­ṇa­sya a­nu­mā­nā­d a­rtha­ni­śca­yo du­rla­bhaḥ­, AS-VDh 036,14sāmānye si­ddha­sā­dha­nād viśeṣe '­nu­ga­mā­bhā­vā­t sarvatra vi­ru­ddhā­vya­bhi­cā­ri­ṇaḥ saṃ­bha­vā­t | iti svayam a­nu­mā­naṃ AS-VDh 036,15ni­rā­ku­rva­nn a­nu­mā­nā­d eva sa­rva­jña­pra­mā­ṇā­nta­rā­bhā­vaṃ vya­va­sthā­pa­ya­tī­ti katham a­nu­nma­ttaḥ ? pratipattuḥ prasiddhaṃ hi AS-VDh 036,16pramāṇaṃ sva­pra­me­ya­sya ni­ścā­ya­kaṃ­, nā­pra­si­ddha­m­, a­ti­pra­saṅgād eva | parapra­si­ddha­m a­nu­mā­naṃ sa­rva­jña­pra­mā­ṇā­nta­rā­bhā­va- AS-VDh 036,17grā­ha­ka­m iti cet tat parasya pra­mā­ṇa­taḥ siddhaṃ pra­mā­ṇa­m a­nta­re­ṇa vā ? yadi pra­mā­ṇa­taḥ siddhaṃ nā­'­nā­tma­si­ddhaṃ AS-VDh 036,18nāma, pa­ra­sye­vā­tmano 'pi vādinaḥ si­ddha­tvā­t pramā­ṇa­si­ddha­sya sa­rve­ṣā­m a­vi­pra­ti­pa­tti­vi­ṣa­ya­tvād, a­nya­thā­ti­pra- AS-VDh 036,19sa­ṅgā­t­, pratya­kṣa­syā­pi pra­mā­ṇa­si­ddha­syaṃ vi­pra­ti­pa­tti­vi­ṣa­ya­tvā­pa­tte­r a­nā­tma­si­ddha­tvapra­sa­ṅgā­t | tato yat parasya AS-VDh 036,20pra­mā­ṇa­taḥ siddhaṃ ta­ccā­rvā­ka­syā­tma­si­ddha­m | yathā pra­tya­kṣa­m | pra­mā­ṇa­si­ddhaṃ ca pa­ra­syā­nu­mā­na­m | tasmān nā­'­nā­tma- AS-VDh 036,21siddham | anyathā parasyāpi na si­ddhye­t­, a­ti­pra­sa­ṅgā­d eva | tathā hi | –yat pra­mā­ṇa­m a­nta­re­ṇa siddhaṃ AS-VDh 037,01ta­tpa­ra­syā­pi na siddham | yathā ta­da­na­bhi­ma­ta­ta­ttva­m | pra­mā­ṇa­m a­nta­re­ṇa siddhaṃ ca pa­ra­syā­nu­mā­na­m | tan na siddhaṃ AS-VDh 037,02svayam a­na­bhi­ma­ta­ta­ttva­si­ddhi­pra­saṅgāt | tad ime svayam ekena pra­mā­ṇe­na sarvaṃ sa­rva­jña­ra­hi­taṃ pu­ru­ṣa­sa­mū­haṃ saṃ­vi­da­nta AS-VDh 037,03evātmānaṃ ni­ra­sya­ntī­ti vyā­ha­ta­m e­ta­t­, a­ti­pra­sa­ṅgā­d eva | svayam aniṣṭaṃ hy a­tī­ndri­ya­pra­tya­kṣa­m eṣāṃ syāt, indri- AS-VDh 037,04ya­pra­tya­kṣe­ṇa sa­rva­jña­ra­hi­ta­sya pu­ru­ṣa­sa­mū­ha­sya saṃvedanā­nu­pa­pa­tteḥ pramāṇā­nta­rā­bhā­va­sye­va pra­mā­ṇā­nta­ra­m a­nta­re­ṇa | iti sarvatra AS-VDh 037,05sarvadā sarvasya sa­rva­jña­tvā­bhā­vaṃ pra­tya­kṣa­taḥ saṃ­vi­da­n svayaṃ sarvajñaḥ syāt | tathā sati vyā­ha­ta­m etat sa­rva­jña­pra­mā- AS-VDh 037,06ṇānta­rā­bhā­va­va­ca­naṃ cā­rvā­ka­sya | pra­tya­kṣai­ka­pra­mā­ṇai­ṣaṇaṃ vā vyā­ha­ta­m asya de­śa­kā­la­na­rā­nta­ra­pra­tya­kṣā­ṇāṃ svayaṃ pra­tya­kṣa­taḥ AS-VDh 037,07pra­mā­ṇya­sya sādhane sa­rva­sā­kṣā­tkā­ri­tva­pra­sa­ṅgā­t­, saṃ­vā­da­ka­tvā­di­li­ṅga­ja­ni­tā­nu­mā­nā­t ta­tsā­dha­ne a­nu­mā­na­prā­mā- AS-VDh 037,08ṇya­si­ddhi­pra­sa­kteḥ­, parasya pra­si­ddhe­nā­nu­mā­ne­na ta­tpra­mā­ṇa­tā­vya­va­sthā­pa­ne svasyāpi ta­tsi­ddhe­r a­ni­vā­rya­tvā­t | AS-VDh 037,09anyathā pa­ra­syā­pi ta­da­pra­si­ddheḥ kutaḥ pra­tya­kṣa­m ekam eva pramāṇaṃ na punar anyad iti vyavasthā syāt ? AS-VDh 037,10ta­the­ṣṭa­tvā­d adoṣa ity ekeṣām a­pra­mā­ṇi­kai­ve­ṣṭiḥ | eke hi ta­ttvo­pa­pla­va­vā­di­naḥ sarvaṃ pra­tya­kṣā­di­pra­mā­ṇa­ta­ttvaṃ AS-VDh 037,11pra­me­ya­ta­ttvaṃ co­pa­plu­ta­m e­ve­ccha­nti | teṣāṃ pra­mā­ṇa­ra­hi­tai­va tatheṣṭiḥ sarvam a­nu­pa­plu­tam e­ve­tī­ṣṭe­r na vi­śi­ṣya­te | na AS-VDh 037,12khalu pratyakṣaṃ sarvajñapra­mā­ṇā­nta­rā­bhā­va­vi­ṣa­ya­m­, a­ti­pra­sa­ṅgā­t | nā­nu­mā­na­m­, asiddheḥ | sarvaṃ hi pratyakṣa- AS-VDh 037,13m a­nu­me­ya­m a­tya­nta­pa­ro­kṣaṃ ca vastu jā­na­ntī­ti sa­rva­jñā­ni pra­mā­ṇā­nta­rā­ṇi pra­tya­kṣā­nu­mā­nā­ga­ma­pra­mā­ṇa­vi­śe­ṣāḥ | AS-VDh 037,14teṣām abhāvaṃ svayam asiddhaṃ pra­tya­kṣa­m a­nu­mā­naṃ vā kathaṃ vya­va­sthā­pa­ye­d yatas ta­dvi­ṣa­yaṃ syāt ? tathā sati sarvaṃ pramāṇaṃ AS-VDh 037,15sarvasya sveṣṭatattva­vi­ṣa­yaṃ bhaved iti kutas ta­ttvo­pa­pla­vaḥ ? parasya siddhaṃ pramāṇaṃ ta­da­bhā­va­vi­ṣa­ya­m iti cet tat AS-VDh 037,16parasya pra­mā­ṇa­taḥ siddhaṃ pra­mā­ṇa­m a­nta­re­ṇa vā ? yadi pra­mā­ṇa­taḥ siddhaṃ nā­nā­tma­si­ddhaṃ nāma, pra­mā­ṇa­si­ddha­sya AS-VDh 037,17nā­nā­tma­nāṃ vā­di­pra­ti­vā­di­nāṃ si­ddha­tvā­vi­śe­ṣā­t | anyathā parasyāpi na si­ddhye­t­, pra­mā­ṇa­m a­nta­re­ṇa siddha- AS-VDh 037,18syā­si­ddha­tvā­vi­śe­ṣā­t | tad ime ta­ttvo­pa­pla­va­vā­di­naḥ svayam ekena ke­na­ci­d api pra­mā­ṇe­na sva­pra­si­ddhe­na vā sakala- AS-VDh 037,19ta­ttva­pa­ri­cche­da­ka­pra­mā­ṇa­vi­śe­ṣa­ra­hi­taṃ sarvaṃ pu­ru­ṣa­sa­mū­haṃ saṃ­vi­da­nta evātmānaṃ ni­ra­sya­ntī­ti vyā­ha­ta­m e­ta­t­–­ta­thā AS-VDh 037,20ta­ttvo­pa­pla­va­vā­di­tva­vyā­ghā­tā­t | nanu cā­nu­pa­plu­ta­ta­ttva­vā­di­no 'pi pramāṇatattvaṃ pra­me­ya­ta­ttvaṃ ca pra­mā­ṇa­taḥ siddhyet AS-VDh 037,21pra­mā­ṇa­m a­nta­re­ṇa vā ? pra­mā­ṇa­ta­ś cet tad api pra­mā­ṇā­nta­ra­taḥ siddhyed ity a­na­va­sthā­nā­t kutaḥ pra­mā­ṇa­ta­ttva­vya­va­sthā ? AS-VDh 037,22yadi punaḥ prathamaṃ pramāṇaṃ dvi­tī­ya­sya vya­va­sthā­pa­kaṃ dvitīyaṃ tu pra­tha­ma­sye­ṣya­te ta­de­ta­re­ta­rā­śra­ya­ṇā­n nai­ka­syā­pi AS-VDh 037,23vyavasthā | svataḥ pra­mā­ṇa­sya prā­mā­ṇya­vya­va­sthi­te­r ayam adoṣa iti cen na­–­sa­rva­pra­vā­di­nāṃ tatra vi­pra­ti­pa­ttya­bhā­va- AS-VDh 037,24pra­sa­ṅgā­t | ku­ta­ści­t pra­mā­ṇā­t ta­dvi­pra­ti­pa­tti­ni­rā­ka­ra­ṇe tatrāpi pra­mā­ṇā­nta­rā­d vi­pra­ti­pa­tti­ni­rā­ka­ra­ṇe­na bhāvya- AS-VDh 037,25m ity a­na­va­sthā­na­m a­pra­ti­ha­ta­pra­sa­ra­m eva | parasparaṃ vi­pra­ti­pa­tti­ni­rā­ka­ra­ṇe cā­nyo­nya­saṃ­śra­ya­ṇaṃ du­ru­tta­ra­m | pra­mā­ṇa­m a-AS-VDh 038,01ntareṇa tu pra­mā­ṇā­di­ta­ttvaṃ yadi siddhyet tadā ta­du­pa­pla­va­vya­va­sthā­pi tathā duḥśakyā ni­rā­ka­rttu­m | syān matam | AS-VDh 038,02"­vi­cā­ro­tta­ra­kā­laṃ pra­mā­ṇā­di­ta­ttva­vya­va­sthi­tiḥ | vi­cā­ra­s tu yathā kathañcit kri­ya­mā­ṇo no­pā­la­mbhārhaḥ–sarvathā AS-VDh 038,03va­ca­nā­bhā­va­pra­sa­ṅgā­t­" iti | evaṃ tarhi ta­ttvo­pa­pla­vā­di­nā­m api vi­cā­rā­d u­tta­ra­kā­laṃ ta­ttvo­pa­pla­va­vya­va­sthā ta­thai­vā­stu AS-VDh 038,04sarvathā vi­śe­ṣā­bhā­vā­t | evaṃ ca tatra pra­mā­ṇa­ta­ttva­m eva tāvad vicāryate | –kathaṃ pra­mā­ṇa­sya pra­mā­ṇya­m ? AS-VDh 038,05kim aduṣṭa­kā­ra­ka­sa­ndo­ho­tpā­dya­tve­na­, bā­dhā­ra­hi­ta­ttve­na, pra­vṛ­tti­sāma­rthye­nā­nya­thā vā ? yady adu­ṣṭa­kā­ra­ka­sa­ndo­ho­tpā- AS-VDh 038,06dyatvena tadā saiva kā­ra­kā­ṇā­m a­du­ṣṭa­tā kuto '­va­sī­ya­te ? na tāvat pra­tya­kṣā­n na­ya­na­ku­śalādeḥ saṃ­ve­da­na­kā­ra­ṇa­syā­tī- AS-VDh 038,07ndri­ya­syā­du­ṣṭa­tā­yāḥ pra­tya­kṣī­ka­rttu­m aśakteḥ | nā­nu­mā­nā­t­, ta­da­vi­nā­bhā­vi­li­ṅgā­bhā­vā­t | vijñānaṃ tatkāryaṃ AS-VDh 038,08liṅgam iti cen na, vi­jñā­na­sā­mā­nya­sya ta­da­vya­bhi­cā­ri­tvā­bhā­vāt | pramā­ṇa­bhū­taṃ vijñānaṃ ta­lli­ṅga­m iti cet AS-VDh 038,09kutas tasya pra­mā­ṇa­bhū­ta­tā­va­sā­yaḥ ? ta­da­du­ṣṭa­kā­ra­ṇā­ra­bdha­tvā­d iti cet so 'yam a­nyo­nyā­śra­yaḥ | siddhe vi­jñā­na­sya AS-VDh 038,10pra­mā­ṇa­bhū­ta­tve ni­rdo­ṣa­kā­ra­ṇā­ra­bdha­tva­si­ddhi­s tatsiddhau ca pra­mā­ṇa­bhū­ta­tva­si­ddhi­r iti | kiñca ca­kṣu­rā­di­kā­ra­ṇā­nāṃ AS-VDh 038,11gu­ṇa­do­ṣā­śrayatve ta­du­pa­ja­ni­ta­saṃ­ve­da­ne do­ṣā­śa­ṅkā­ni­vṛ­tti­r na syāt gu­ṇa­do­ṣā­śra­ya­pu­ru­ṣa­va­ca­na­ja­ni­ta­ve­da­na­va­t | AS-VDh 038,12gu­ṇā­śra­yatayaiva ta­nni­śca­ye ta­du­ttha­vi­jñā­ne do­ṣā­śa­ṅkā­ni­vṛ­ttau puṃso 'pi ka­sya­ci­d gu­ṇā­śra­ya­tve­nai­va nirṇaye ta­dva­ca­na­ja- AS-VDh 038,13ni­ta­ve­da­ne do­ṣā­śa­ṅkā­ni­vṛ­tteḥ kim a­pau­ru­ṣe­ya­śa­bda­sa­ma­rtha­nāyāsena ? atha pu­ru­ṣa­sya gu­ṇā­dhi­ka­ra­ṇa­tva­m e­vā­śa­kya­ni- AS-VDh 038,14ścayaṃ, pa­ra­ce­to­vṛ­ttī­nāṃ duranvayatvāt ta­dvyā­pā­rā­deḥ sā­ṅka­rya­da­rśa­nā­t­, nirguṇasyāpi gu­ṇa­va­ta iva vyāpā- AS-VDh 038,15rā­di­saṃ­bha­vā­d u­pa­va­rṇya­te tarhi ca­kṣu­rā­dī­nā­m apy a­tī­ndri­ya­tvā­t ta­tkā­rya­sā­ṅka­ryo­pa­la­bdheḥ kuto guṇāśra­ya­tva­ni­ya­ma- AS-VDh 038,16niścayaḥ śakyaḥ karttum ? kasyacid a­pau­ru­ṣe­ya­syā­pi ca gra­ho­pa­rā­gā­deḥ śu­kla­va­strā­dau pī­ta­jñā­na­he­to­r u­pa­la­kṣa­ṇā­d ve- AS-VDh 038,17da­syā­pau­ru­ṣe­ya­syā­pi mi­thyā­jñā­na­he­tu­tva­saṃ­bhā­va­nā­yāṃ katham iva niḥśaṅkaṃ yā­jñi­kā­nāṃ ta­jja­ni­ta­ve­da­ne prā­mā­ṇya­ni­śca­yaḥ ? AS-VDh 038,18tato nā­du­ṣṭa­kā­ra­ka­ja­nya­tve­na ka­sya­ci­t pra­mā­ṇa­tā | nāpi bā­dhā­nu­tpa­ttyā­, mithyājñāne 'pi svakā­ra­ṇa­vai­ka­lyā­d bā- AS-VDh 038,19dhaka­syā­nu­tpa­tti­saṃ­bha­vā­t pra­mā­ṇa­tva­pra­sa­kteḥ | atha ya­thā­rtha­gra­ha­ṇa­ni­ba­ndha­nā bā­dhā­nu­tpa­tti­r a­pra­mā­ṇā­'­saṃ­bha­vi­nī AS-VDh 038,20pra­mā­ṇa­tva­sā­dhi­nī­ti mataṃ, kutatas tasyāḥ sa­tyā­rtha­gra­ha­ṇa­ni­ba­ndha­na­tva­ni­śca­yaḥ ? saṃvidaḥ pra­mā­ṇa­tva­ni­śca­yā­d iti AS-VDh 038,21cet para­spa­rā­śra­yaḥ | sati pra­mā­ṇa­tva­ni­śca­ye saṃ­ve­da­na­sya ya­thā­rtha­gra­ha­ṇa­ni­ba­ndha­na­bā­dhā­nu­tpa­tti­ni­rṇa­ya­s tasmiṃś ca AS-VDh 038,22sati pra­mā­ṇa­tva­ni­śca­ya iti | anyataḥ pra­mā­ṇa­tva­ni­śca­ye kim etayā bā­dhā­nu­tpa­ttyā ? na ca bā­dhā­nu­tpa­tte­r yathā- AS-VDh 038,23rtha­gra­ha­ṇa­ni­ba­ndha­na­tvaṃ svata eva ni­ścī­ya­te­, sande­hā­bhā­va­pra­sa­ṅgā­t | dṛśyate ca sa­nde­haḥ­, kiṃ ya­thā­rtha­gra­ha­ṇā- AS-VDh 038,24n no 'tra bā­dhā­nu­tpa­tti­r ā­ho­svi­t svakāra­ṇa­vai­ka­lyā­d ity u­bha­ya­saṃ­spa­rśi­pra­tya­yo­tpa­tteḥ kvacid dūre ma­rī­ci­kā­yāṃ ja­la­jñā­ne AS-VDh 038,25sva­kā­ra­ṇa­vai­ka­lyā­d bā­dha­ka­pra­tya­yā­nu­tpa­tti­pra­si­ddhe­r abhyāsadeśe ta­tkā­ra­ṇā­sā­ka­lyā­d bā­dha­ka­jñā­no­tpā­dā­t | kiñcārtha-AS-VDh 039,01saṃ­ve­da­nā­na­nta­ra­m eva bā­dhā­nu­tpa­tti­s ta­tprā­mā­ṇyaṃ vya­va­sthā­pa­ye­t sarvadā vā ? na tāvat pratham a­vi­ka­lpaḥ saṃ­bha­va­ti­, AS-VDh 039,02mi­thyā­jñā­ne 'pi kvacid a­na­nta­raṃ bā­dhā­nu­tpa­tti­da­rśa­nā­t | sarvadā bā­dhā­nu­tpa­tteḥ saṃvidi prā­mā­ṇya­ni­śca­ya­ś cen na, AS-VDh 039,03tasyāḥ pra­tye­tu­m a­śa­kya­tvā­t­, saṃ­va­tsa­rā­di­vi­kalpenāpi bā­dho­tpa­tti­da­rśa­nā­t | ci­ra­ta­ra­kā­laṃ bā­dha­syā­nu­tpa­ttā- AS-VDh 039,04v api sva­kā­ra­ṇa­vai­ka­lyā­t kā­lā­nta­re 'py asau no­tpa­tsya­te iti kuto niścayanīyaḥ ? kvacit tu mi­thyā­jñā­ne tajja- AS-VDh 039,05nmany api bādhā no­pa­jā­ya­te­, svahetuvai­ka­lyā­t | na caitāvatā tatprā­mā­ṇya­m | kiñca kvacid deśe sthitasya AS-VDh 039,06bā­dhā­nu­tpa­ttiḥ pra­ti­pa­ttuḥ sarvatra vā­rtha­saṃ­vi­di prā­mā­ṇya­he­tuḥ ? na tāvat prathamaḥ pa­kṣaḥ­–­ka­syacin mi­thyā­va­bo­dha- AS-VDh 039,07syāpi pra­mā­ṇa­tvāpatteḥ | nāpi dvitīyaḥ ka­sya­ci­d dūre sthitasya bā­dhā­nu­tpa­ttā­v api samīpe bā­dho­tpa­tti­pra­tī­teḥ AS-VDh 039,08sarvatra bā­dhā­sthi­ta­sya bā­dhā­nu­tpa­tti­sa­nde­hā­t | samīpe bā­dhā­nu­tpa­ttā­v api dūre bā­dho­tpa­tti­saṃ­bhā­va­nā­c ca | kiñca AS-VDh 039,09ka­sya­ci­d bā­dhā­nu­tpa­ttiḥ sarvasya vā ? na tāvat ka­sya­ci­d bā­dhā­nu­tpa­ttiḥ saṃvidi prā­mā­ṇya­he­tuḥ­, vi­pa­rya­ye 'pi bhāvāt | AS-VDh 039,10ma­rī­ci­kā­dau to­ya­jñā­ne de­śā­nta­ra­ga­ma­nā­di­nā bā­dhā­nu­tpa­ttā­v api pra­mā­ṇa­tvā­bhā­vā­t | sarvasya bā­dhā­nu­tpa­tti­r artha- AS-VDh 039,11saṃ­ve­da­ne prā­mā­ṇya­kā­ra­m iti cen na, tasyāḥ ki­ñci­jjñai­r jñātum a­śa­kteḥ­, śaktau vā tasya sa­rva­jña­tvā­pa­tte­r asarva- AS-VDh 039,12jña­vya­va­hā­rā­bhā­va­pra­saṅgāt sa­rva­de­śa­kā­la­pu­ru­ṣā­pe­kṣa­yā bā­dha­kā­bhā­va­ni­rṇa­ya­syā­nya­thā­nu­pa­pa­tteḥ | iti na bā­dhā­ra­hi­ta- AS-VDh 039,13tvena saṃ­ve­da­na­sya prā­mā­ṇya­m | nāpi pra­vṛ­tti­sā­ma­rthye­na­, ana­va­sthā­pra­sa­kteḥ | pravṛtti­sā­ma­rthyaṃ hi phalalenābhisamba- AS-VDh 039,14ndhaḥ sajā­tī­ya­jñā­no­tpa­tti­r vā ? yadi pha­le­nā­bhi­sa­mba­ndhaḥ so '­va­ga­to '­na­va­ga­to vā saṃvidaḥ prāmāṇyaṃ ga­ma­ye­t ? AS-VDh 039,15na tāvad a­na­va­ga­taḥ­, a­ti­pra­saṅgāt | so '­va­ga­ta­ś cet tata eva pra­mā­ṇā­d anyato vā ? na tāvat tata eva, AS-VDh 039,16pa­ra­spa­rā­śra­yā­nu­ṣa­ṅgā­t | sati pha­le­nā­bhi­sa­mba­ndha­syā­va­ga­me tasya pra­mā­ṇa­tva­ni­śca­yā­t tasmiṃś ca sati tena AS-VDh 039,17tada­va­ga­mā­t | anyataḥ pra­mā­ṇā­t so '­va­ga­ta iti cet tad anyat pramāṇaṃ kutaḥ prā­mā­ṇya­vya­va­sthā­mā­sti­ghnute ? pra­vṛ­tti­sā- AS-VDh 039,18marthyād iti cet tad api pra­vṛ­tti­sā­ma­rthyaṃ yadi pha­le­nā­bhi­sa­mba­ndha­s ta­dā­va­ga­to '­na­va­ga­to vā saṃvidaḥ prāmāṇyaṃ AS-VDh 039,19ga­ma­ye­d ityādi punar ā­va­rtta­ta iti cakraka­pra­sa­ṅgaḥ | etena sa­jā­tī­ya­jñā­no­tpa­ttiḥ pra­vṛ­tti­sā­ma­rthyaṃ saṃ­vi­tprā­mā- AS-VDh 039,20ṇya­syā­ga­ma­kaṃ pra­ti­pā­di­taṃ­, sa­jā­tī­ya­jñā­na­sya pra­tha­ma­jñā­nā­t prā­mā­ṇya­ni­śca­ye pa­ra­spa­rā­śra­ya­syā­vi­śe­ṣā­t­, AS-VDh 039,21pra­mā­ṇā­nta­rāt ta­tprā­mā­ṇya­ni­rṇa­ye '­na­va­sthā­nu­ṣa­ṅgā­t | pravṛttiś ca pra­ti­pa­ttuḥ pra­me­ya­de­śo­pa­sa­rpa­ṇaṃ pra­me­ya­sya pra­ti­pa­ttau AS-VDh 039,22syād a­pra­ti­pa­ttau vā ? na tāvad a­pra­ti­pa­ttau­, sarvatra sarvasya pra­vṛ­tti­pra­sa­ṅgā­t | tatpratipattau cen ni­ści­ta­prā­mā­ṇyā­t AS-VDh 039,23saṃ­ve­da­nā­t ta­tpra­ti­pa­tti­r a­ni­ści­ta­prā­mā­ṇyā­d vā ? pra­tha­ma­pa­kṣe pa­ra­spa­rā­śra­ya­ṇa­m eva, sati pra­va­rtta­ka­sya saṃ­ve­da­na­sya AS-VDh 039,24prā­mā­ṇya­ni­śca­ye tataḥ pra­me­ya­pra­ti­pa­ttiḥ­, satyāṃ ca pra­me­ya­pra­ti­pa­ttau pravṛtteḥ sā­ma­rthyā­t ta­tprā­mā­ṇya­ni­śca­yā­t | AS-VDh 040,01pramāṇā­nta­rā­t ta­tpra­ti­pa­ttau pra­tha­ma­saṃ­ve­da­na­sya vai­ya­rthyaṃ­, sa eva ca pa­rya­nu­yo­go 'nava­sthā­pa­tti­ka­raḥ | dvitī­ya­pa­kṣe tu AS-VDh 040,02prā­mā­ṇya­ni­śca­yā­na­rtha­kyaṃ­, svayam a­ni­ści­ta­prā­mā­ṇyā­d eva saṃ­ve­da­nā­t pra­me­ya­pra­ti­pa­tti­pra­vṛ­tti­si­ddheḥ | saṃśayāt pravṛtti- AS-VDh 040,03da­rśa­nā­d adoṣa iti cet kim artham idānīṃ pra­mā­ṇa­pa­rī­kṣa­ṇa­m ? lokavṛ­ttā­nu­vā­dārtham iti cet tat tarhi lokavṛttaṃ kuto AS-VDh 040,04ni­rvi­vā­daṃ prasiddhaṃ ya­syā­nu­vā­dā­rthaṃ pra­mā­ṇa­śā­stra­pra­ṇa­ya­na­m ? na tāvat svata eva, pra­mā­ṇa­to '­rtha­pra­ti­pa­ttau pravṛtti- AS-VDh 040,05sā­ma­rthyā­d a­rtha­va­tpra­mā­ṇa­m iti parataḥ prā­mā­ṇyā­nu­vā­da­vi­ro­dhā­t | svataḥ prasiddhaṃ hi pra­mā­ṇa­pra­me­ya­rū­paṃ lo­ka­vṛ­ttaṃ AS-VDh 040,06ta­thai­vā­nu­va­di­tuṃ yuktaṃ nānyathā, a­ti­pra­sa­ṅgā­t | yathānūdyate '­smā­bhi­s tathaiva lo­ka­vṛ­ttaṃ prasiddhaṃ svata iti AS-VDh 040,07cen na, svataḥ sa­rva­pra­mā­ṇā­nāṃ prā­mā­ṇya­m ity anyair lo­ka­vṛ­tta­syā­nu­vā­dā­t tathaiva pra­si­ddhi­pra­sa­ṅgā­t | sa mithyānu- AS-VDh 040,08vāda iti cet tavāpi mi­thyā­nu­vā­daḥ kuto na bhavet ? tathā lo­ka­vṛ­tta­sya pra­si­ddha­tvā­d iti cet paro 'py evaṃ AS-VDh 040,09brūyāt | tathaiva lo­ka­vṛ­tta­sya pra­si­ddha­tve ta­thā­nu­vā­da­sya sa­tya­tvaṃ­, ta­tsa­tya­tvā­c ca tathaiva lo­ka­vṛ­tta­sya pra­si­ddha­tva- AS-VDh 040,10m i­tī­ta­re­ta­rā­śra­ya­tva­m apy ubhayoḥ sa­mā­na­m | tathā lo­ka­vṛ­ttāntarāt tasya prasiddhau punar a­na­va­sthā du­rni­vā­rai­va | AS-VDh 040,11iti na pra­vṛ­tti­sā­ma­rthyā­t saṃvidaḥ prā­mā­ṇya­ni­śca­yā­nu­vādo yuktaḥ | tato na pra­vṛ­tti­sā­ma­rthye­na prāmāṇyaṃ AS-VDh 040,12vya­va­ti­ṣṭha­te | nāpy a­vi­saṃ­vā­di­tve­na­, tadavi­saṃ­vā­da­syā­rtha­kri­yā­sthi­ti­lakṣa­ṇa­syā­na­va­ga­ta­sya prā­mā­ṇya­vya­va­sthā- AS-VDh 040,13he­tu­tvā­yo­gā­t | ta­syā­va­ga­ta­sya ta­ddhe­tu­tve kutas ta­da­va­ga­ma­sya prā­mā­ṇya­m ? saṃ­vā­dā­nta­rā­d iti cen na, ta­da­va­ga­ma- AS-VDh 040,14syāpi saṃ­vā­dā­nta­rā­tprā­mā­ṇya­ni­rṇa­ye '­na­va­sthā­pra­sa­ṅgā­t | athā­rtha­kri­yā­sthi­ti­la­kṣa­ṇā­'­vi­saṃ­vā­da­jñā­na­syā­bhyā­sa­da­śā­yāṃ AS-VDh 040,15svataḥ prā­mā­ṇya­si­ddhe­r adoṣaḥ | ko 'yam abhyāso nāma ? bhūyaḥ saṃ­ve­da­ne saṃ­vā­dā­nu­bha­va­na­m iti cet tajjātīye AS-VDh 040,16'tajjātīye vā ? ta­trā­ta­jjātīye na tāvad ekatra saṃ­ve­da­ne bhūyaḥ saṃ­vā­dā­nu­bha­va­naṃ saṃ­bha­va­ti kṣaṇikavādinaḥ | AS-VDh 040,17saṃtānā­pe­kṣa­yā saṃ­bha­va­tī­ti cen na, saṃ­tā­na­syā­va­stu­tvā­d a­pe­kṣā­nu­pa­pa­tteḥ | vastutve vā tasyāpi kṣa­ṇi­ka­tva­si­ddheḥ AS-VDh 040,18kutas ta­da­pe­kṣa­yā so 'bhyāsaḥ ? santā­na­syā­kṣa­ṇi­ka­tve vā yat sat tat sarvaṃ kṣa­ṇi­ka­m iti na siddhyet | tajjātīye AS-VDh 040,19bhūyaḥ saṃvādā­nu­bha­va­na­m iti cen na, jāti­ni­rā­ka­ra­ṇa­vā­di­naḥ kvacit tajjātī­ya­tvā­nu­pa­pa­tteḥ | anyā­po­ha­la­kṣa­ṇa­yā AS-VDh 040,20jātyā kvacit ta­jjā­tī­ya­tva­m u­pa­pa­nna­m eveti cen na, a­nyā­po­ha­syā­va­stu­rū­pa­tvā­t­, tasya va­stu­rū­pa­tve vā AS-VDh 040,21jāti­tva­vi­ro­dhā­t sva­la­kṣa­ṇa­syā­sā­dhā­ra­ṇa­sya va­stu­tvo­pa­ga­mā­t | tad evaṃ sā­mā­nya­taḥ pra­mā­ṇa­la­kṣa­ṇā­nu­pa­pa­ttau AS-VDh 040,22vi­śe­ṣe­ṇā­pi pra­tya­kṣā­di­pra­mā­ṇā­nu­pa­pa­tte­r na pra­mā­ṇa­ta­ttvaṃ vi­cā­rya­mā­ṇaṃ vya­va­ti­ṣṭha­te | ta­da­vya­va­sthi­tau kutaḥ prameya- AS-VDh 040,23ta­ttva­vya­va­sthe­ti vi­cā­rā­tta­ttvo­pa­pla­va­vya­va­sthi­tiḥ | ity etad api sarvam a­sā­raṃ­, ta­ttvo­pa­pla­va­syā­pi vi­cā­rya­mā­ṇa­syai­va­m a-AS-VDh 041,01vya­va­sthi­te­r anupaplu­ta­ta­ttva­si­ddhi­ni­rā­ka­ra­ṇā­yo­gāt | atha "­ta­ttvo­pa­plavaḥ sarvathā na vi­cā­ryaḥ­, ta­syo­pa­plu­tatvād eva AS-VDh 041,02vi­cā­rā­sa­ha­tvā­d a­nya­thā­nu­pa­plu­ta­ta­ttva­si­ddhi­pra­sa­ṅgāt | kevalaṃ ta­ttva­vā­di­bhi­r a­bhyu­pa­ga­ta­sya pra­mā­ṇa­pra­me­ya­ta­ttva­sya AS-VDh 041,03vi­cā­rā­kṣa­ma­ttvā­t ta­ttvo­pa­pla­va­si­ddhiḥ­" iti mataṃ tad api pha­lgu­prā­yaṃ­, yathā tattvam a­vi­cā­ri­ta­tvāt | na AS-VDh 041,04hy a­du­ṣṭa­kā­ra­ka­sa­nde­ho­tpā­dya­tve­na saṃ­ve­da­na­sya pra­mā­ṇa­tvaṃ syā­dvā­di­bhi­r vya­va­sthā­pya­te­, bā­dhā­ra­hi­ta­tva­mā­tre­ṇa vā | AS-VDh 041,05nāpi pra­vṛ­tti­sā­ma­rthye­nā­nyathā vā, pra­ti­pā­di­ta­do­ṣo '­pa­ni­pā­tā­t | kiṃ tarhi ? suni­ści­tā­sa­mbha­va­dbā­dha­ka­tve­na | AS-VDh 041,06na cedaṃ svā­rtha­vya­va­sā­yā­tma­no jñānasya duravabodham | sa­ka­la­de­śa­kā­la­pu­ru­ṣā­pe­kṣa­yā suṣṭhu ni­ści­ta­m a­sa­mbha­va­dbā- AS-VDh 041,07dhakatvaṃ hi pra­mā­ṇa­syā­bhya­sta­vi­ṣa­ye svata e­vā­va­sī­ya­te­, sva­rū­pa­va­t | a­na­bhya­sta­vi­ṣa­ye tu parata iti nā­na­va­sthe- AS-VDh 041,08ta­re­ta­rā­śra­ya­do­ṣo '­pa­ni­pā­taḥ | svā­rtha­vya­va­sā­yātma­ka­ttva­m eva hi su­ni­ści­tā­sa­mbha­va­dbā­dha­ka­tva­m | tac cā­bhyā­sa­da- AS-VDh 041,09śāyāṃ na parataḥ pra­mā­ṇā­t sā­dhya­te­, ye­nā­na­va­sthā syāt, pa­ra­spa­rā­śra­yo vā, tasya svata eva si­ddha­tvā­t | AS-VDh 041,10ta­thā­na­bhyā­sa­da­śā­yā­m api parataḥ svayaṃ si­ddha­prā­mā­ṇyā­d ve­da­nā­t pūrvasya tathābhā­va­si­ddheḥ kuto '­na­va­sthā­di­do­ṣā­va­kā­śaḥ ? AS-VDh 041,11kvacid abhyāsānabhyāsau tu pra­ti­pa­ttu­r adṛṣṭavi­śe­ṣa­va­śā­d de­śa­kā­lā­di­vi­śe­ṣa­va­śā­c ca bhavantau sampratītāv eva, yathāvara- AS-VDh 041,12ṇa­kṣa­yo­pa­śa­ma­m ātmanaḥ sakṛd a­sa­kṛ­d vā svā­rtha­saṃ­ve­da­ne '­bhyā­so­pa­pa­tteḥ | svārtha­vya­va­sā­yāva­ra­ṇo­da­ye vā­'­saṃ­ve­da­ne sakṛ- AS-VDh 041,13tsaṃ­ve­da­ne vā saṃ­ve­da­na­pau­naḥ­pu­nye 'pi vā­'­na­bhyā­sa­gha­ṭa­nā­t | pūrvāparaṃ sva­bhā­va­tyā­go­pā­dā­nā­nvi­ta­sva­bhā­va­sthi­ti­la- AS-VDh 041,14kṣa­ṇa­tve­nā­tma­naḥ pariṇāmino '­bhyā­sā­na­bhyā­sā­vi­ro­dhā­t | sarvathā kṣa­ṇi­ka­sya nityasya vā pratipattus ta­da­nu­pa­pa­tte­r a- AS-VDh 041,15bhīṣṭatvāt | nanv idaṃ su­ni­ści­tā­sa­mbha­va­dbā­dha­ka­tvaṃ saṃ­ve­da­na­sya katham a­sa­rva­jño jñātuṃ samartha iti cet sarvatra AS-VDh 041,16sarvadā sarvasya sarvaṃ saṃ­ve­da­na­m a­su­ni­ści­tā­sa­mbha­va­dbā­dha­ka­m ity apy a­sa­ka­la­jñaḥ kathaṃ jā­nī­yā­t ? tata evaṃ saṃśayo AS-VDh 041,17'stv iti cet so 'pi ta­thā­bhā­ve­ta­ra­vi­ṣa­yaḥ sarvasya sarvadā sarvatre 'pi katham asarvajñaḥ śakto '­va­bo­ddhu­m ? sva­saṃ­ve­da­ne AS-VDh 041,18tathāva­bo­dhā­t sarvatra ta­thā­va­bo­dha iti cet tarhy anumānam ā­yā­taṃ­, vi­vā­dā­dhyā­si­taṃ saṃ­ve­da­naṃ su­ni­ści­tā­sa­mbha­va­dbā- AS-VDh 041,19dha­ka­tve­ta­rā­bhyāṃ sa­ndi­gdhaṃ­, saṃ­ve­da­na­tvā­d a­sma­tsaṃ­ve­da­na­va­d iti | tac ca yadi su­ni­ści­tā­saṃ­bha­va­dbā­dha­kaṃ siddhaṃ AS-VDh 041,20tadā tenaiva sā­dha­na­sya vya­bhi­cā­raḥ | atha na tathā siddhaṃ, kathaṃ sā­dhya­si­ddhi­ni­ba­ndha­na­m ? a­ti­pra­sa­ṅgā­t | AS-VDh 041,21sva­saṃ­ve­da­naṃ ca pra­ti­pa­ttuḥ kiñcit kvacit ka­dā­ci­t su­ni­ści­tā­sa­mbha­va­dbā­dha­kaṃ kiñcit tadvi­pa­rī­taṃ prasiddhaṃ na vā ? AS-VDh 042,01yadi na pra­si­ddhaṃ­, kathaṃ sandehaḥ ? kvacid a­pra­si­ddho­bha­yavi­śe­ṣa­sya ta­tsā­mā­nyada­rśa­ne­nai­va ta­tpa­rā­ma­rśi­pra­tya­ya­sya AS-VDh 042,02sa­nde­ha­syā­sa­mbha­vā­d bhū­bha­va­na­saṃ­va­rddhi­to­tthi­ta­mā­tra­sya tādṛśaḥ sthā­ṇu­pu­ru­ṣa­vi­ṣa­ya­sa­nde­havat | yadi punas tadubhayaṃ AS-VDh 042,03prasiddhaṃ tadā svataḥ parato vā ? a­bhyā­sa­da­śā­yāṃ svato '­na­bhyā­sa­da­śā­yāṃ parata eveti cet siddham a­ka­la­ṅka- AS-VDh 042,04śā­sa­naṃ­, sarvasya saṃ­ve­da­na­sya syāt svataḥ syāt parataḥ prā­mā­ṇyā­prā­mā­ṇya­yo­r vya­va­sthā­nā­t­, anyathā kvacid vya- AS-VDh 042,05va­sthā­tu­m aśakteḥ | etena ta­ttvo­pa­pla­va­vā­di­naḥ kim a­du­ṣṭa­kā­ra­ka­sa­ndo­ho­tpā­dya­tve­na bā­dha­kā­nu­tpa­ttyā pra­vṛ­tti­sā­ma- AS-VDh 042,06rthye­nā­nya­thā vetyādi vi­ka­lpa­sa­ndo­ha­he­tu­ka­pra­śnā­nu­pa­pa­ttiḥ pra­kā­śi­tā­, svayam a­nya­trā­nya­dā ka­tha­ñci­d a­pra­ti­pannata- AS-VDh 042,07dvikalpasya punaḥ kvacit ta­tpa­rā­ma­rśi­saṃ­śa­ya­pra­tya­yā­yo­gā­t | kvacit ka­dā­ci­d a­du­ṣṭa­kā­ra­ka­sa­ndo­ho­tpā­dya­tvā­di­vi­śe- AS-VDh 042,08ṣa­pra­ti­pa­ttau tu kutas ta­ttvo­pa­pla­va­si­ddhiḥ ? parābhyu­pa­ga­mā­t ta­tpra­ti­pa­tte­r adoṣa iti cet sa tarhi pa­rā­bhyu­pa­ga­mo AS-VDh 042,09yadi pra­mā­ṇā­t pra­ti­pa­nnaḥ svayaṃ tadā kathaṃ pra­mā­ṇa­pra­me­ya­ta­ttvo­pa­pla­vaḥ ? pa­rā­bhyu­pa­ga­mā­nta­rā­t ta­tpra­ti­pa­ttau tad api parā- AS-VDh 042,10bhyu­pa­ga­mā­nta­ra­m a­nya­smā­t pa­rā­bhyu­pa­ga­mā­nta­rā­t pra­ti­pa­tta­vya­m ity a­na­va­sthā | pa­rā­bhyu­pa­ga­maṃ ca svayaṃ pra­tī­ya­nn eva na AS-VDh 042,11pra­tye­mī­ti brūvāṇaḥ kathaṃ svasthaḥ ? svayam apratīyaṃs tu pa­rā­bhyu­pa­ga­maṃ tataḥ kiñcit pratyetīti du­ra­va­bo­dhaṃ­–­so 'yaṃ AS-VDh 042,12kiñcid api svayaṃ ni­rṇī­ta­m a­nā­śra­ya­n kvacid vi­cā­ra­ṇā­yāṃ vyā­pri­ya­ta iti na budhyāmahe, kiñcin ni­rṇī­ta­m āśritya AS-VDh 042,13vi­cā­ra­syā­ni­rṇī­te 'rthe pravṛtteḥ | sa­rva­vi­pra­ti­pa­ttau tu kvacid vi­cā­ra­ṇā­na­va­tā­rā­t | tad uktaṃ "­ki­ñci­n nirṇīta- AS-VDh 042,14m āśritya vicāro 'nyatra varttate | sa­rva­vi­pra­ti­pa­ttau tu kvacin nāsti vi­cā­ra­ṇā­" iti | tataḥ sūktaṃ, tattvopa- AS-VDh 042,15pla­va­vā­di­naḥ svayam ekena pra­mā­ṇe­na sva­pra­si­ddhe­na pa­ra­pra­si­ddhe­na vā vi­cā­ro­tta­ra­kā­la­m api pra­mā­ṇa­ta­ttvaṃ pra­me­ya­ta­ttvaṃ AS-VDh 042,16co­pa­plu­taṃ saṃ­vi­da­nta e­vā­tmā­naṃ ni­ra­sya­ntī­ti vyāhatiḥ | AS-VDh 042,17tad evaṃ kā­ri­kā­vyā­khyā­na­m a­na­va­dya­m a­va­ti­ṣṭha­te | tī­rtha­cche­da­sa­mpra­dā­yā­nāṃ tathā sarvam a­va­ga­ta­m i­ccha­tā­m āptatā AS-VDh 042,18nāsti, pa­ra­spa­ra­vi­ru­ddhā­bhi­dhā­nā­t­, e­kā­ne­ka­pra­mā­ṇa­vā­di­nāṃ sva­pra­mā­vyā­vṛ­tte­r iti | e­ka­pra­mā­ṇa­vā­di­no hi AS-VDh 042,19saṃ­ve­da­nā­dvai­tā­va­la­mbi­na­ś ci­trā­dvai­tā­śra­yi­ṇaḥ pa­ra­bra­hma­śa­bdā­dvai­ta­bhā­ṣi­ṇa­ś ca su­ga­tā­da­yo yathā tī­rtha­cche­da­sa­mpra­dā­yā- AS-VDh 042,20s tathā pra­tya­kṣa­m ekam eva pra­mā­ṇa­m iti vadanto 'pi cā­rvā­kāḥ­, pa­ra­mā­ga­ma­ni­rā­ka­ra­ṇa­sa­ma­yatvāt | yathā ca ka­pi­lā­da- AS-VDh 042,21yo '­ne­ka­pra­mā­ṇa­vā­di­na­s tī­rtha­cche­da­sa­mpra­dā­yā­s tathā ta­ttvo­pa­pla­va­vā­di­no 'pi, tair e­ka­syā­pi pra­mā­ṇa­syā­na­bhi­dhā­nā­t­, naika- AS-VDh 042,22pra­mā­ṇa­vā­di­no '­ne­ka­pra­mā­ṇa­vā­di­na iti vyā­khyā­nā­t | tathā sarvam ā­ptā­ga­ma­pa­dā­rtha­jātam avagatam icchanto 'py a­ne­ka­pra­mā- AS-VDh 042,23ṇa­vā­di­no vai­na­yi­kā­s tī­rtha­cche­da­sa­mpra­dā­yāḥ | teṣām a­śe­ṣā­ṇā­m āptatā nāsti, pa­ra­spa­ra­vi­ru­ddha­yo­r a­bhi­dhā­nā­t | AS-VDh 042,24tatra saṃ­ve­da­nā­dvai­tā­nu­sā­ri­ṇaḥ sva­pa­kṣa­sā­dha­na­sya pa­ra­pa­kṣa­dū­ṣa­ṇa­sya vā saṃ­vi­da­dvai­ta­vi­ru­ddha­syā­bhi­dhā­naṃ­, tathā AS-VDh 042,25dvai­ta­pra­si­ddheḥ | saṃvṛttyā ta­du­pa­ga­me na pa­ra­mā­rtha­taḥ saṃ­vi­da­dvai­ta­si­ddhiḥ­, a­ti­pra­sa­ṅgā­t | etena ci­trā­dvai­ta­pa­ra-AS-VDh 043,01bra­hmā­dya­va­la­mbi­nāṃ pa­ra­spa­ra­vi­ru­ddhā­bhi­dhā­naṃ pra­ti­va­rṇi­ta­m | pra­tya­kṣa­m ekam eva pra­mā­ṇa­m iti vadatāṃ pra­mā­ṇe­tarasāmā- AS-VDh 043,02nya­vya­va­sthā­pa­na­sya saṃ­vā­de­tara­sva­bhā­va­li­ṅga­jā­nu­mā­na­ni­ba­ndha­na­sya pa­ra­ci­ttā­va­bo­dha­sya ca vyā­pā­rā­di­kā­rya­li­ṅgo- AS-VDh 043,03tthā­nu­mā­na­ni­mi­tta­sya pa­ra­lo­kā­di­pra­ti­ṣe­dha­sya cā­nu­pa­la­bdhi­li­ṅgo­dbhū­tā­nu­mā­na­he­tu­ka­sya pra­tya­kṣai­ka­pra­mā­ṇa­vi­ru­ddha­syā- AS-VDh 043,04bhidhānaṃ pra­ti­pa­tta­vyaṃ­, tathā pra­mā­ṇā­nta­rasiddheḥ | pa­ro­pa­ga­mā­t ta­tsvī­ka­ra­ṇe svayaṃ pra­mā­ṇe­ta­ra­sā­mā­nyā­di­vya­va- AS-VDh 043,05sthā­nu­pa­pa­tteḥ kutaḥ pra­tya­kṣai­ka­pra­mā­ṇa­vā­daḥ­, a­ti­pra­saṅgāt | ta­thā­ne­ka­pra­mā­ṇa­vā­di­nāṃ kapilakaṇabhakṣākṣapāda- AS-VDh 043,06jai­mi­ni­matā­nu­sā­ri­ṇāṃ svo­pa­ga­ta­prā­mā­ṇa­saṃ­khyā­ni­ya­ma­vi­ru­ddha­sya sā­ma­stye­na sā­dhya­sā­dha­na­sa­mba­ndha­jñā­nasyā­bhi­dhā­naṃ AS-VDh 043,07bo­ddha­vyaṃ­, pra­mā­ṇā­nta­ra­syo­ha­sya siddheḥ | yāvān kaścid dhūmaḥ sa sarvo 'py a­gni­ja­nmā­'­na­gni­ja­nmā vā na bha­va­tī­ti AS-VDh 043,08pra­ti­pa­ttau na pra­tya­kṣa­sya sā­ma­rthyaṃ­, tasya sa­nni­hi­ta­vi­ṣa­ya­pra­ti­pa­tti­pha­la­tvā­t | nāpy a­nu­mā­na­sya, anava- AS-VDh 043,09sthā­nā­t­, ta­dvyā­pte­r apy a­pa­rā­nu­mā­na­ga­mya­tvā­t | iti vai­śe­ṣi­ka­syo­haḥ pra­mā­ṇā­ntaram a­ni­ccha­to 'py ā­yā­ta­m | etena AS-VDh 043,10sau­ga­ta­sya pra­mā­ṇā­nta­ra­m ā­pā­di­tam | ta­thā­ga­ma­syā­pi vyā­pti­gra­ha­ṇe '­na­dhi­kā­rā­t kā­pi­la­syo­haḥ pramāṇaṃ nai­yā­yi­ka­sya AS-VDh 043,11ca tatro­pa­mā­na­syā­py a­sa­ma­rtha­tvā­t prābhākarasya cā­rthā­pa­tte­r apy a­nu­mā­na­va­t ta­trā­vyā­pā­rā­d bha­ṭṭa­ma­tā­nu­sā­ri­ṇa­ś cā­bhā­va­syā­pi AS-VDh 043,12ta­trā­na­dhi­kṛ­ta­tvā­t | ta­thai­ka­m api pra­mā­ṇa­m a­na­bhyu­pa­ga­ccha­tāṃ ta­ttvo­pa­pla­vā­v a­la­mbi­nā­m a­ne­ka­pra­mā­ṇa­vā­di­nāṃ ta­ttvo­pa­pla- AS-VDh 043,13vo­pa­ga­ma­sya pra­mā­ṇa­si­ddhya­vi­nā­bhā­vi­naḥ sa­ka­la­ta­ttvo­pa­pla­va­vi­ru­ddhasyā­bhi­dhā­na­m a­va­ga­nta­vya­m | vai­na­yi­kā­nāṃ tu sarva- AS-VDh 043,14m a­va­ga­ta­m icchatāṃ pa­ra­spa­ra­vi­ru­ddhā­bhi­dhā­naṃ vi­ru­ddha­saṃ­ve­da­naṃ pra­si­ddha­m eva, suga­ta­ma­to­pa­ga­me ka­pi­lā­di­ma­ta­sya viro- AS-VDh 043,15dhāt | tataḥ siddho hetuḥ pa­ra­spa­ra­vi­ro­dha­ta iti tī­rtha­kṛ­tsa­ma­yā­nāṃ sa­rve­ṣā­m ā­pta­tvā­'­bhā­vaṃ sā­dha­ya­ti | yadi punaḥ AS-VDh 043,16saṃ­vi­da­dvai­tādīnāṃ svataḥ pra­mi­ti­si­ddheḥ pra­mā­ṇā­nta­ra­taḥ sva­pa­ra­kṣa­sā­dha­na­dū­ṣa­ṇa­va­ca­nā­bhā­vā­n na pa­ra­spa­ra­vi­ru­ddhā­bhi­dhā­naṃ AS-VDh 043,17sva­saṃ­ve­da­nai­ka­pra­mā­ṇa­vā­di­nāṃ­, nāpī­ndri­ya­ja­pra­tya­kṣai­ka­pra­mā­ṇa­vā­di­nāṃ­, pra­tya­kṣa­prā­mā­ṇya­sya pra­tya­kṣa­ta eva AS-VDh 043,18siddheḥ, a­nu­mā­nā­di­prā­mā­ṇyā­bhā­va­syā­pi tata eva prasiddheḥ pra­mā­ṇā­nta­rā­pra­sa­ṅgā­t­, ta­thā­ne­ka­pra­mā­ṇa­vā­di- AS-VDh 043,19nām api svo­pa­ga­ta­pra­mā­ṇa­saṃ­khyā­ni­ya­ma­sya svata eva siddheḥ pra­mā­ṇā­nta­ra­syo­ha­syā­pra­sa­ṅgā­n na vi­ru­ddhā­bhi­dhā­naṃ saṃbha- AS-VDh 043,20vatīti mataṃ tadāpi na teṣām ā­pta­tā­sti­, sva­pra­mā­vyā­vṛ­tte­r anyathānai­kā­nti­ka­tvā­t | na hi saṃ­vi­da­dvai­te 'nyatra vā AS-VDh 043,21svasya svenaiva pramā saṃ­bha­va­ti­, niraṃśatvāt pra­mā­ṇa­pra­me­ya­sva­bhā­va­vyā­vṛ­ttau pramāyā vyā­vṛ­tte­s tadavyāvṛttau pramātrā- AS-VDh 043,22di­sva­bhā­vā­vyā­vṛ­tte­r ai­kā­nti­ka­tvā­bhāvāt pra­mā­trā­dya­ne­ka­sva­bhā­va­syai­ka­saṃ­ve­da­na­syā­ne­kā­ntā­tma­no­nu­ma­na­nā­t, saṃvit AS-VDh 044,01svayaṃ svena svaṃ saṃ­ve­da­ya­ta iti pratīteḥ | nā­pī­ndri­ya­ja­pra­tya­kṣe svapramā gha­ṭa­te­, bhūtavā­di­bhi­s ta­syā­sva­saṃ­vi­di- AS-VDh 044,02ta­ttvo­pa­ga­mā­t | iti siddhā tatra sva­pra­mā­yā vyāvṛttiḥ | tato na pra­tya­kṣa­ta pra­mā­ṇe­ta­ra­sā­mā­nya­sthi­tyā­diḥ | AS-VDh 044,03ta­da­vyā­vṛ­ttau vā svā­rtha­vya­va­sā­yā­tma­ka­tva­si­ddheḥ syā­dvā­dā­śra­ya­ṇā­dai­kā­nti­ka­tvā­bhā­vā­d a­nai­kā­nti­ka­tva­m | ete- AS-VDh 044,04nāne­ka­pra­mā­ṇa­vā­di­nā­m a­ne­ka­smi­n pramāṇe sva­pra­mā­vyā­vṛ­tti­r vyākhyātā | ta­da­vyā­vṛ­ttau vā­nai­kā­nti­ka­tva­pra­sa­ktiḥ­, AS-VDh 044,05a­ne­ka­śa­ktyātma­ka­svā­rtha­vya­va­sā­yā­tmakā­ne­ka­pra­mā­ṇa­si­ddheḥ | ta­ttvo­pa­pla­va­vā­di­nāṃ ta­ttvo­pa­pla­ve sva­pra­mā­yā vyāvṛttiḥ AS-VDh 044,06siddhaiva | ta­da­vyā­vṛ­ttau ta­ttvo­pa­pla­vai­kā­nti­ka­tvā­bhā­va­pra­sa­ktiś ca | tato nai­te­ṣā­m āptatā | kiñca sarva­pra­mā­ṇa­vi- AS-VDh 044,07ni­vṛ­tte­r itarathā saṃ­pra­ti­pa­tteḥ | ye tāvad ekaṃ nityaṃ pramāṇaṃ sva­bhā­va­bhe­dā­bhāvād vadanti teṣāṃ sa­rva­pra­mā­ṇa­vi­ni­vṛ­ttiḥ AS-VDh 044,08ye 'py anekam anityaṃ pra­ti­kṣa­ṇaṃ sva­bhā­va­bhe­dā­dā­ca­kṣa­te teṣām api, pra­tya­kṣā­di­pra­mā­ṇā­nāṃ ni­tyai­kā­ntāc ce­ta­re­ṇai­va prakā- AS-VDh 044,09reṇa ka­tha­ñci­n ni­tyā­ni­tyā­tma­ka­tve­na saṃ­pra­ti­pa­tteḥ | tato naiteṣāṃ ni­tyā­ni­tyai­kā­nta­pra­mā­ṇa­vā­di­nāṃ tī­rtha­kṛ­tsa­ma­yā- AS-VDh 044,10nām āptatā | kiñca vāga­kṣu­ddhī­cchā­pu­ru­ṣa­tvādikaṃ kvacid anā­vi­la­jñā­naṃ ni­rā­ka­ro­ti na punas ta­tpra­ti­ṣe­dha­vādiṣu AS-VDh 044,11tatheti pa­ra­ma­gahanam etat | tathā hi | tī­rtha­cche­da­sa­mpra­dā­yā­s ta­thai­kā­nta­vā­di­no nā­'­nā­vi­lajñānā aviśi- AS-VDh 044,12ṣṭa­vā­ga­kṣa­bu­ddhī­cchā­di­ma­ttvā­d a­vi­śi­ṣṭa­pu­ru­ṣa­tvā­de­r vā ra­thyā­pu­ru­ṣa­va­t | iti nai­te­ṣā­m āptatā | tatpra­ti­ṣe­dha­vā­di­nāṃ AS-VDh 044,13punaḥ syā­dvā­di­nāṃ nātaḥ kaścid a­vi­śi­ṣṭa­vā­gā­di­mā­na­vi­śi­ṣṭa­pu­ru­ṣo vā, tasya yu­kti­śā­strā­vi­ro­dhi­vā­ktvenā- AS-VDh 044,14bhyu­pa­ga­ta­tvā­t­, karaṇakramavya­va­dhā­nā­dya­ti­va­rtti­bu­ddhi­tvā­t­, icchāra­hi­ta­tvā­d viśuddhapu­ru­ṣā­ti­śa­ya­tvā­d iti | yathā AS-VDh 044,15vā­gā­di­kaṃ ni­rdo­ṣa­jñā­na­ni­rā­ka­ra­ṇa­sa­ma­rthaṃ na tathā syā­dvā­da­nyā­ya­ve­di­bhi­r a­bhi­ṣṭū­ya­mā­ne bha­ga­va­tī­ti pa­ra­ma­ga­ha­na­m e- AS-VDh 044,16tat, ayuktiśā­stra­vi­dā­m a­go­ca­ra­tvā­d akalaṅka­dhi­ṣa­ṇā­dhi­ga­mya­tvā­t | itthaṃ siddhaṃ su­ni­ści­tā­sa­mbha­va­dbā­dha­ka­pra­mā- AS-VDh 044,17ṇatvam | tena kaḥ pa­ra­mā­tmā cid eva labdhyupa­yo­ga­saṃ­skā­rā­ṇā­m ā­va­ra­ṇa­ni­ba­ndhanānām atyaye bhavabhṛtāṃ prabhuḥ | AS-VDh 044,18sa­ka­la­syā­dvā­da­nyā­ya­vi­dvi­ṣām ā­pta­pra­ti­kṣe­pa­pra­kā­re­ṇa hi syā­dvā­di­na e­vā­pta­syā­pra­ti­kṣe­pā­rha­tve­na su­ni­ści­tā­sa­mbha­va- AS-VDh 044,19dbā­dha­ka­pra­mā­ṇa­tvaṃ siddhyati | tenaivaṃ kā­ri­kā­yā­stu­rī­ya­pā­do vyā­khyā­ya­te | kaḥ pa­ra­mā­tmā­, pa­rā­'­'­tya­nti­kī AS-VDh 044,20mā la­kṣmī­rya­sye­ti vi­gra­hā­t | cid eva jña eva naṃ punaḥ ka­tha­ñci­d apy ajñaḥ, cid iti śabdasya mu­khya­vṛ­ttyā- AS-VDh 044,21śra­ya­ṇā­t ka­tha­ñci­d acityapi ci­ccha­bda­sya pravṛttau gau­ṇa­tva­pra­sa­ṅgā­t | nanu ca '­pa­ra­mā­tmā sākṣād vastu jānanni-AS-VDh 045,01ndri­ya­saṃ­skā­rā­nu­ro­dha­ta eva jā­nā­yā­n nānyathā tadve­da­na­sya pra­tya­kṣa­tva­vi­ro­dhā­t | na ce­ndri­ya­saṃ­skā­rāḥ sa­kṛ­tsa­rvā­rthe­ṣu AS-VDh 045,02jñānam u­pa­ja­na­yi­tu­m alaṃ, sa­mba­ddha­va­rtta­mā­nā­rtha­vi­ṣa­ya­tvā­t "­sa­mba­ddhaṃ va­rtta­mā­naṃ ca gṛhyate ca­kṣu­rā­di­bhiḥ­" iti AS-VDh 045,03va­ca­nā­t | tato na jña eva, bhā­vya­tī­tā­sa­mba­ddhā­rtha­jñā­nā­bhā­vā­d a­jña­tva­syā­pi bhā­vā­t­' iti na mantavyaṃ, AS-VDh 045,04la­bdhyu­pa­yo­ga­saṃ­skā­rā­ṇā­m atyaye iti va­ca­nā­t | la­bdhyu­pa­yo­gau hī­ndri­yaṃ­, "­la­bdhyu­pa­yo­gau bhā­ve­ndri­ya­m­" iti AS-VDh 045,05vacanāt | tayoḥ saṃskārāḥ svārthadhāraṇāḥ | teṣām atyaye sati jña eva syāt | 'kutaḥ punar bhā­ve­ndri­ya­saṃ­skā­rā­ṇā- AS-VDh 045,06m atyaye sati jña eva syān na tu dra­vye­ndri­yā­ṇā­m a­tya­ye­, a­tī­ndri­ya­pra­tya­kṣa­to '­śe­ṣā­rtha­sā­kṣā­tkā­ri­tvo­pa­ga­mā­t­' AS-VDh 045,07ity api na śa­ṅka­nī­yaṃ­, bhā­ve­ndri­yāṇām ā­va­ra­ṇa­ni­ba­ndha­na­tvā­t | kārtsnyato jñā­nā­va­ra­ṇa­saṃ­kṣa­ye hi bha­ga­vā­n atī- AS-VDh 045,08ndri­ya­pra­tya­kṣa­bhā­k siddhaḥ | na ca sa­ka­lā­va­ra­ṇa­saṃ­kṣa­ye bhā­ve­ndri­yā­ṇā­m ā­va­ra­ṇa­ni­ba­ndha­nā­nāṃ saṃ­bha­vaḥ­–­kā­raṇābhāve AS-VDh 045,09kāryānu­pa­pa­tteḥ | nanu cā­va­ra­ṇa­kṣa­yo­pa­śa­ma­ni­ba­ndha­na­tvā­d bhā­ve­ndri­yā­ṇāṃ katham ā­va­ra­ṇa­ni­ba­ndha­na­tva­m iti ced deśa- AS-VDh 045,10ghāti­jñā­nā­va­ra­ṇa­sparddha­ko­da­ye sati sarvadhāti­jñā­nā­va­ra­ṇa­spa­rddha­kānām u­da­yā­bhāve sadavasthāyāṃ ca teṣāṃ bhāvād ā- AS-VDh 045,11va­ra­ṇa­ni­ba­ndha­na­tva­si­ddhe­r a­co­dya­m etat | na kaścid bha­va­bhṛ­da­tī­ndri­ya­pra­tya­kṣa­bhā­gu­pa­la­bdho yato bha­ga­vāṃ­s tathā saṃ­bhā­vya­te AS-VDh 045,12ity api na śaṅkā śre­ya­sī­, tasya bha­va­bhṛ­tāṃ pra­bhu­tvā­t | na hi bha­va­bhṛ­tsā­mye dṛṣṭo dharmaḥ sa­ka­la­bha­va­bhṛ­tpra­bhau AS-VDh 045,13sa­mbhā­va­yi­tuṃ śakyaḥ, tasya saṃ­sā­ri­ja­na­pra­kṛ­ti­m a­bhya­tī­ta­tvā­t | nanu ca su­ni­rṇī­tā­sa­mbha­va­dbā­dha­ka­pra­mā­ṇa­tvā- AS-VDh 045,14t ta­thā­vi­dho bha­va­bhṛ­tāṃ prabhuḥ sādhyate | tac cāsiddhaṃ, su­ni­ści­tā­saṃ­bha­va­tsā­dha­ka­pra­mā­ṇa­tva­sya ta­dbā­dha­ka­sya sadbhā- AS-VDh 045,15vāt | na hi tatsādhakaṃ pra­tya­kṣa­m | nāpy a­nu­mā­naṃ­, ta­de­ka­de­śa­sya li­ṅga­syā­da­rśa­nā­t | tad uktaṃ "sarvajño dṛśyate AS-VDh 045,16tāvan ne­dā­nī­ma sma­dā­di­bhiḥ | dṛṣṭo na cai­ka­de­śo 'sti liṅgaṃ vā yo '­nu­mā­pa­ye­t­" iti | āgamo 'pi na tāva- AS-VDh 045,17n nityaḥ sa­rva­jña­sya pra­ti­pā­da­ko 'sti, tasya kārye evārthe prā­mā­ṇyā­t svarūpe 'pi prā­mā­ṇye­ti prasaṅgāt | sa sarva- AS-VDh 045,18vit sa lo­ka­vi­di­tyā­de­r hi­ra­ṇya­ga­rbhaḥ sarvajña i­tyā­de­ś cā­ga­ma­sya nityasya karmā­rtha­vā­da­pra­dhā­na­tvā­t tātparyā­saṃ­bha­vā- AS-VDh 045,19d a­nyā­rtha­pra­dhānair va­ca­nai­r anyasya sa­rva­jña­sya vi­dhā­nā­saṃ­bha­vā­t | pūrva kutaścid a­pra­si­ddha­sya tair a­nu­vā­dā­yo­gā­t | anāde-AS-VDh 046,01rāgam a­syā­di­ma­t sa­rva­jña­pra­ti­pā­da­na­vi­ro­dhāc ca | nāpy a­ni­tya­s ta­tpra­ṇī­ta e­vā­ga­ma­s tasya pra­kā­śa­ko yuktaḥ, pa­ra­spa­rā- AS-VDh 046,02śra­ya­pra­sa­ṅgā­t | na­rā­nta­ra­pra­ṇī­ta­s tu na pra­mā­ṇa­bhū­taḥ siddho yataḥ sa­rva­jña­pra­ti­pa­ttiḥ syāt | a­sa­rva­jña­pra­ṇī­tā­c ca AS-VDh 046,03va­ca­nā­nmūla­va­rji­tā­t sa­rva­jña­pra­ti­pa­ttau sva­va­ca­nā­t kin na ta­tpra­ti­pa­tti­ra­vi­śe­ṣā­t | tad uktaṃ "na cā­ga­ma­vi­dhiḥ AS-VDh 046,04kaścin nityaḥ sa­rva­jña­bo­dha­naḥ | na ca mantrārtha­vā­dā­nāṃ tā­tpa­rya­m a­va­ka­lpya­te | 1 | na cā­nyā­rtha­pra­dhā­nai­s tais ta­da­sti­tvaṃ AS-VDh 046,05vi­dhī­ya­te | na cā­nu­va­di­tuṃ śakyaḥ pūrvam anyair abodhitaḥ | 2 | a­nā­de­r ā­ga­ma­syā­rtho na ca sarvajña ā­di­mā­n | AS-VDh 046,06kṛ­tri­me­ṇa tv a­sa­tye­na sa kathaṃ pra­ti­pā­dya­te | 3 | atha tadvaca­ne­nai­va sarvajño 'jñaiḥ pra­tī­ya­te | pra­ka­lpye­ta kathaṃ AS-VDh 046,07siddhir a­nyo­nyā­śra­ya­yo­s tayoḥ | 4 | sarva­jño­kta­ta­yā vākyaṃ satyaṃ tena ta­da­sti­tā | kathaṃ ta­du­bha­yaṃ siddhyet siddha- AS-VDh 046,08mū­lā­nta­rā­dṛ­te | 5 | a­sa­rva­jña­pra­ṇī­tā­t tu va­ca­nā­n mū­la­va­rji­tā­t | sa­rva­jña­m a­va­ga­ccha­ntaḥ sva­vā­kyā­t kiṃ na jānate | 6 | " AS-VDh 046,09iti | no­pa­mā­na­m api sa­rva­jña­sya sā­dha­kaṃ­, tatsa­dṛ­śa­sya jagati ka­sya­ci­d apy a­bhā­vā­t | ta­tho­ktaṃ­, sarvajña- AS-VDh 046,10sadṛśaṃ kañcid yadi paśyema samprati | u­pa­mā­ne­na sarvajñaṃ jā­nī­yā­ma tato va­ya­m­" iti | nā­rthā­pa­tti­r api sa­rva­jña­sya AS-VDh 046,11sā­dhi­kā­, tadu­tthā­pa­ka­syā­rtha­syā­nya­thā­nu­pa­pa­dya­mā­na­syā­bhā­vā­t | dha­rmā­dyu­pa­de­śa­sya bahuja­na­pa­ri­gṛ­hī­ta­syā­nya­thā- AS-VDh 046,12bhāvāt | tathā coktam "u­pa­de­śo hi bu­ddhā­de­r dha­rmā­dha­rmā­di­go­ca­raḥ | anyathāpy upa­pa­dye­ta sarvajño yadi nābha- AS-VDh 046,13vat | 1 | bu­ddhā­da­yo hy a­ve­da­jñā­s teṣāṃ vedād a­sa­mbha­vaḥ | u­pa­de­śaḥ kṛto 'tas tair vyā­mo­hā­d eva ke­va­lā­t | 2 | ye tu AS-VDh 046,14ma­nvā­da­yaḥ siddhāḥ prā­dhā­nye­na tra­yī­vi­dām | trayī­vi­dā­śri­tagranthās te ve­da­pra­bha­vo­kta­yaḥ | 3 | " iti | na ca pramāṇā- AS-VDh 046,15ntaraṃ sadu­pa­la­mbha­kaṃ sa­rva­jña­sya sā­dha­ka­m asti | mā bhūd a­tra­tye­dā­nī­nta­nā­nā­m a­sma­dā­di­ja­nā­nāṃ sa­rva­jña­sya sādhakaṃ AS-VDh 046,16pra­tya­kṣā­dya­nya­ta­maṃ de­śā­nta­ra­kā­lā­nta­ra­va­rtti­nāṃ ke­ṣā­ñci­d bha­vi­ṣya­tī­ti cāyuktaṃ "yajjātīyaiḥ pra­mā­ṇai­s tu yajjā- AS-VDh 046,17tī­yā­rtha­da­rśa­na­m | dṛṣṭaṃ samprati lokasya tathā kā­lā­nta­re 'py abhūt" iti va­ca­nā­t | tathā hi | vi­vā­dā­dhyā- AS-VDh 046,18site deśe kāle ca pra­tya­kṣā­di­pra­mā­ṇa­m a­tra­tye­dā­nī­nta­na­pra­tya­kṣā­di­grā­hya­sa­jā­tī­yā­rtha­grā­ha­kaṃ bhavati ta­dvi­jā­tī­ya- AS-VDh 046,19sa­rva­jñā­dya­rtha­grā­ha­kaṃ vā na bha­va­ti­, pra­tya­kṣā­di­pra­mā­ṇa­tvā­d a­tra­tye­dā­nī­nta­na­pra­tya­kṣā­di­pra­mā­ṇa­va­t | nanu ca yathā- AS-VDh 046,20bhūtam i­ndri­yā­di­jaṃ nityaṃ pra­tya­kṣā­di sa­rva­jñā­dya­rthā­sā­dha­kaṃ dṛṣṭaṃ ta­thā­bhū­ta­m eva de­śā­nta­re kā­lā­nta­re ca tādṛśaṃ AS-VDh 046,21sādhyate '­nya­thā­bhū­taṃ vā ? ta­thā­bhū­taṃ cet si­ddha­sā­dha­na­m | a­nya­thā­bhūtaṃ ced a­pra­yo­ja­ko hi hetuḥ jagato AS-VDh 046,22bu­ddhi­ma­tkā­ra­ṇa­ka­tve sādhye sa­nni­ve­śa­vi­śi­ṣṭa­tva­va­t | iti cet tad a­sa­t­, ta­thā­bhū­ta­syai­va tathā sā­dha­nā­t siddhasā- AS-VDh 046,23dha­na­syā­py a­bhā­vā­t­, a­nyā­dṛ­śa­pra­tya­kṣā­dya­bhā­vā­t | tathā hi | vivādāpannaṃ pra­tya­kṣā­di­pra­mā­ṇa­m i­ndri­yā­di- AS-VDh 046,24sā­ma­grī­vi­śe­ṣā­na­pe­kṣaṃ na bha­va­ti­, pra­tya­kṣā­di­pra­mā­ṇa­tvā­t pra­si­ddha­pra­tya­kṣā­di­pra­mā­ṇavat | na gṛddhrava­rā­ha­pi­pī­li-AS-VDh 047,01kā­di­pra­tya­kṣe­ṇa sa­nni­hi­ta­de­śa­vi­śe­ṣā­na­pe­kṣi­ṇā naktañca­ra­pra­tya­kṣe­ṇa vā­lo­kā­na­pe­kṣi­ṇā­ne­kā­ntaḥ­, kātyā­ya­nā­dya­nu- AS-VDh 047,02mānā­ti­śa­ye­na jai­mi­nyā­dyā­ga­mā­dya­ti­śa­ye­na vā ta­syā­pī­ndri­yā­di­pra­ṇi­dhāna­sā­ma­grī­vi­śe­ṣa­m a­nta­re­ṇā­saṃ­bha­vā­t AS-VDh 047,03svārthā­ti­la­ṅgha­nā­bhā­vā­d a­tī­ndri­yāna­nu­me­yā­dya­rthā­vi­ṣa­ya­tvā­c ca | tathā coktaṃ "yatrāpy a­ti­śa­yo dṛṣṭaḥ sa AS-VDh 047,04svā­rthā­na­ti­la­ṅgha­nā­t | dū­ra­sū­kṣmā­di­dṛ­ṣṭau syān na rūpe śro­tra­vṛ­tti­tā | 1 | ye 'pi sā­ti­śa­yā dṛṣṭāḥ pra­jñā­me­dhā- AS-VDh 047,05dibhir narāḥ | sto­ka­sto­kā­nta­ra­tve­na na tv a­tī­ndri­ya­da­rśa­nā­t | 2 | prājño 'pi hi naraḥ sū­kṣmā­na­rthā­n draṣṭuṃ kṣamo 'pi AS-VDh 047,06san | svajātīran a­ti­krā­ma­nn a­ti­śe­te parān narān | 3 | e­ka­śā­stra­vi­cā­re­ṣu dṛ­śya­te­ti śayo mahān | na tu śāstrā- AS-VDh 047,07nta­ra­jñā­naṃ tanmātreṇaiva labhyate | 4 | jñātvā vyā­ka­ra­ṇaṃ dūraṃ buddhiḥ śa­bdā­pa­śa­bda­yoḥ | pra­kṛ­ṣya­te na na­kṣa­tra­ti- AS-VDh 047,08thi­gra­ha­ṇa­ni­rṇa­ye | 5 | jyo­ti­rvi­c ca prakṛṣṭo 'pi ca­ndrā­rka­gra­ha­ṇā­di­ṣu | na bhavaty ā­di­śa­bdā­nāṃ sādhutvaṃ jñātum arhati AS-VDh 047,09 | 6 | tathā ve­de­ti­hā­sādi­jñā­nā­ti­śa­ya­vā­n api | na sva­rga­de­va­tā­'­pūrva­pra­tya­kṣī­ka­ra­ṇe kṣamaḥ | 7 | da­śa­ha­stā­nta­raṃ vyo- AS-VDh 047,10mni yo nā­mo­tplu­tya gacchati | na yo­ja­na­m asau gantuṃ śakto '­bhyā­sa­śa­tai­r api | 8 | " iti | na dṛ­ṣṭa­pra­tya­kṣā­di­vi­jā­tī- AS-VDh 047,11yātī­ndri­ya­pra­tya­kṣā­di­saṃ­bhā­va­nā yataḥ saṃbhāvyavya­bhi­cā­ri­tā sādhanasya syāt | pu­ru­ṣa­vi­śe­ṣa­sya tatsa­mbhā­va­nā­yāṃ AS-VDh 047,12saṃ­bhā­vya­vya­bhi­cā­ri­tva­m eveti cen na, tasyāsi­ddha­tvā­t­, sā­dha­kā­bhā­vā­t sa­rva­pu­ru­ṣā­ṇāṃ tri­vi­pra­kṛ­ṣṭā­rtha­sā­kṣā­tkā- AS-VDh 047,13ri­tvā­nu­pa­pa­tte­r iti | tad etatsarvam a­pa­rī­kṣi­tā­bhi­dhā­naṃ mī­māṃ­sa­ka­sya | na hi sa­rva­jña­sya ni­rā­kṛ­teḥ prāk suniści- AS-VDh 047,14tā­saṃ­bha­va­tsā­dha­ka­pra­mā­ṇa­tvaṃ siddhaṃ yena paraḥ pra­tya­va­ti­ṣṭhe­ta | nāpi bā­dha­kā­saṃ­bha­vā­t paraṃ pra­tya­kṣā­de­r api vi­śvā­sa­ni- AS-VDh 047,15ba­ndha­na­m asti | tatprakṛte 'pi siddhaṃ yadi tatsattāṃ na sā­dha­ye­t sarvatrāpy a­vi­śe­ṣā­t tadabhāve darśanaṃ nā­da­rśa­na­m a- AS-VDh 047,16tiśete '­nā­śvā­sā­d vi­bhra­ma­va­t | syān mataṃ "mā sidhat sa­rva­jña­sya ni­rā­ka­ra­ṇā­t pūrvaṃ su­ni­ści­tā­saṃ­bha­va­tsā­dha­ka- AS-VDh 047,17pra­mā­ṇa­tvaṃ­, sva­pra­tya­kṣa­sya sa­rva­jñā­nta­ra­pra­tya­kṣa­sya ca tatsādhakasya saṃ­bha­vā­t­, pa­ro­pa­de­śa­li­ṅgā­kṣā­na­pe­kṣā'vita- AS-VDh 047,18thā­'­śe­ṣa­sū­kṣmā­dya­rtha­pra­ti­pā­da­ka­ta­dva­ca­na­vi­śe­ṣā­t ma­ka­li­ṅga­ja­ni­tā­nu­mā­na­sya ca tatsā­dha­ka­sya sa­dbhā­vā­d a­nā­di­pra­va- AS-VDh 047,19ca­na­vi­śe­ṣa­sya ca ta­du­ddyo­ti­ta­sya tatsā­dha­ka­tve­na siddheḥ | ni­rā­ka­ra­ṇā­d u­tta­ra­kā­laṃ tu siddham eva" iti | tad api AS-VDh 047,20sva­ma­no­ra­tha­mā­traṃ­, sa­rva­jña­ni­rā­kṛ­te­r a­yo­gā­t sarvathā bā­dha­kā­bhā­vā­t | sadu­pa­la­mbha­ka­pra­mā­ṇa­pa­ñca­ka­ni­vṛ­tti­la­kṣa­ṇaṃ AS-VDh 047,21jñā­pa­kā­nu­pa­la­mbhanaṃ sa­rva­jña­sya bā­dha­ka­m iti cen na, tasya svasambandhinaḥ pa­ra­ce­to­vṛ­tti­vi­śe­ṣādinā vya­bhi­cā­rā­t­, AS-VDh 047,22sa­rva­sa­mba­ndhi­no '­si­ddha­tvā­t | tad uktaṃ ta­ttvā­rtha­ślo­ka­vā­rtti­ke | "­sva­sa­mba­ndhi yadīdaṃ syād vyābhicāri payo- AS-VDh 047,23nidheḥ | a­mbhaḥ­ku­mbhā­di­saṃ­khyā­naiḥ sadbhir a­jñā­ya­mānakaiḥ | 1 | sa­rva­sa­mba­ndhi tadboddhuṃ kiñcid bodhair na śakyate | AS-VDh 047,24sa­rva­bo­dho 'sti cet kaścit tadboddhā kiṃ ni­ṣi­dhya­te | 2 | sa­rva­sa­mba­ndhi sa­rva­jña­jñā­pa­kā­nu­pa­la­mbha­na­m | na ca­kṣu­rā­di­bhi-AS-VDh 048,01r vedyam a­tya­kṣa­tvā­d a­dṛ­ṣṭa­va­t | 3 | nā­nu­mā­nā­d a­li­ṅga­tvāt kvā­rthā­pa­ttyu­pa­mā­ga­tiḥ | sa­rva­jña­syānya­thā­bhā­va­sā­dṛ­śyā­nu­pa­pa- AS-VDh 048,02ttitaḥ | 4 | sa­rva­pra­mā­tṛ­sa­mba­ndhi­pra­tya­kṣā­di­ni­vā­ra­ṇā­t | ke­va­lā­ga­ma­ga­myaṃ ca kathaṃ mī­māṃ­sa­ka­sya tat | 5 | kārye 'rthe AS-VDh 048,03co­da­nā­jñā­naṃ pramāṇaṃ yasya sa­mma­ta­m | tasya svarū­pa­sa­ttā­yāṃ tannai­vā­ti­pra­sa­ṅga­taḥ | 6 | tajjñā­pa­ko­pa­la­mbha­syā­bhā- AS-VDh 048,04vo '­bhā­va­pra­mā­ṇa­taḥ | sādhyate cen na tasyāpi sarvatrāpy a­pra­vṛ­tti­taḥ | 7 | gṛhītvā va­stu­sa­dbhā­vaṃ smṛttvā tatprati- AS-VDh 048,05yo­gi­na­m | mānasaṃ nā­sti­tā­jñā­naṃ yeṣām a­kṣā­na­pe­kṣa­yā | 8 | teṣām a­śe­ṣa­nṛ­jñā­ne smṛte tajjñāpake kṣaṇe | jāyeta AS-VDh 048,06nā­sti­tā­jñā­naṃ mānasaṃ tatra nānyathā | 9 | na cā­śe­ṣa­na­ra­jñā­naṃ sakṛt sākṣād upeyate | na kramād anyasa­ntā­na­pra­tya- AS-VDh 048,07kṣa­tvā­na­bhī­ṣṭi­taḥ | 10 | yadā ca kvacid ekatra bhavet ta­nnā­sti­tāgatiḥ | naivānyatra tadā sāsti kvaivaṃ sarvatra AS-VDh 048,08nāstitā | 11 | pra­mā­ṇā­ntarato 'py eṣāṃ na sa­rva­pu­ru­ṣa­gra­haḥ | talliṅgāder a­si­ddha­tvā­t sa­ho­dī­ri­ta­dū­ṣaṇāt | 12 | AS-VDh 048,09ta­jjñā­pa­ko­pa­la­mbho 'pi siddhaḥ pūrvaṃ na jā­tu­ci­t | yasya smṛtau pra­jā­ye­ta nā­sti­tā­jñā­na­m ā­ñja­sa­m | 13 | AS-VDh 048,10pa­ro­pa­gamataḥ siddhaḥ sa cen nāstīti sādhyate | vyāghātas ta­tpra­mā­ṇa­tve 'nyonyaṃ siddho na so 'nyathā | 14 | AS-VDh 048,11nanv evaṃ sa­rva­thai­kā­ntaḥ pa­ro­pa­ga­ma­taḥ katham | siddho ni­ṣi­dhya­te jainer iti codyaṃ na dhī­ma­tā­m | 15 | pratīte '- AS-VDh 048,12na­nta­dha­rmā­tma­nya­rthe svayam a­bā­dhi­te | ko doṣaḥ sunayais ta­trai­kā­nto­pa­pla­va­sā­dha­ne | 16 | anekānte hi vi­jñā­na­m e- AS-VDh 048,13kā­ntā­nu­pa­la­mbha­na­m | ta­dvi­dhi­s ta­nni­ṣe­dha­ś ca mato naivānyathā gatiḥ | 17 | naivaṃ sarvatra sa­rva­jña­jñā­pa­kā­nu­pa­da­rśa­na­m | AS-VDh 048,14siddhaṃ ta­dda­rśa­nā­ro­po yena tatra ni­ṣi­dhya­te | 18 | " iti | tad evam asiddhaṃ jñā­pa­kā­nu­pa­la­mbha­naṃ sa­rva­jña­sya na bā­dha­ka­m iti AS-VDh 048,15siddhaṃ su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tva­m eva sādhakam | tathā hi | asti sarvajñaḥ su­ni­ści­tā­sa­mbha­va­dbā­dha­ka­pra­mā­ṇa- AS-VDh 048,16tvāt pra­tya­kṣā­di­va­t | pra­tya­kṣā­de­s tāvad viśvāsa­ni­ba­ndha­naṃ bā­dha­kā­saṃ­bha­va eva su­ni­ści­taḥ | na tato 'paraṃ saṃvā- AS-VDh 048,17dakatvaṃ pra­vṛ­tti­sā­ma­rthya­m a­du­ṣṭa­kā­ra­ṇa­ja­nya­tvaṃ vā, tasya tatrāvaśyaṃ bhāvād iti | pra­tya­kṣā­di­pra­mā­ṇa­m udā- AS-VDh 048,18ha­ra­ṇaṃ­, vā­di­pra­ti­vā­di­noḥ pra­si­ddha­tvā­t sā­dhya­sā­dha­na­dha­rmā­vi­ka­la­tvā­t | su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­ṣa­ś ca AS-VDh 048,19syād a­vi­dya­mā­na­ś ceti sa­ndi­gdha­vi­pa­kṣa­vyā­vṛ­tti­ka­m idaṃ sādhanaṃ na ma­nta­vyaṃ­, vipakṣe bā­dha­ka­sa­dbhā­vā­t | tathā AS-VDh 048,20hi | yad asat tan na su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­m | yathā ma­rī­ci­kā­yāṃ toyaṃ sa­mbha­va­dbā­dha­ka­pra­mā­ṇaṃ­, meru- AS-VDh 048,21mūrddhani mo­da­kā­di­kaṃ ca sandigdhā­saṃ­bha­va­dbā­dha­ka­m | su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­ś ca sarvajñaḥ | iti prakṛte AS-VDh 048,22sarvajñe siddham api sādhanaṃ yadi sattāṃ na sā­dha­ye­t tadā darśanaṃ nā­da­rśa­na­m a­ti­śa­yī­ta­, a­nā­śvā­sā­t svapnādi- AS-VDh 048,23vi­bhra­ma­va­t­, tasya su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tva­syā­bhā­ve sarvatra darśane da­rśa­nā­bhā­se ca vi­śe­ṣā­bhā­vā­t | AS-VDh 049,01"sādhaka­bā­dha­ka­pra­mā­ṇa­bhā­vā­t sarvajñe saṃśayo 'stv ity a­yu­ktaṃ­, yasmāt sā­dha­ka­bā­dha­ka­pra­mā­ṇa­yo­r ni­rṇa­yā­t bhāvābhāvayo- AS-VDh 049,02r a­vi­pra­ti­pa­tti­r a­ni­rṇa­yā­dā­r ekā syāt | sā­dha­ka­ni­rṇa­yā­t ta­tsa­ttā­yā­m a­vi­pra­ti­pa­tti­r bā­dha­ka­ni­rṇa­yā­t tv a­sa­ttā­yā­m | AS-VDh 049,03u­bha­ya­ni­rṇa­ya­s tu na saṃ­bha­va­ty eva kvacit, vyāghātāt sā­dha­ka­bā­dha­kā­bhā­va­ni­rṇa­yavat | sā­dha­kā­ni­rṇa­yā­t punaḥ sattāyā- AS-VDh 049,04m ārekā syād bā­dha­kā­ni­rṇa­yā­d a­sa­ttā­yā­m iti vi­pa­ści­tā­m abhimato nyāyaḥ | tato bha­va­bhṛ­tāṃ prabhau su­ni­ści­tā­sa- AS-VDh 049,05mbha­va­dbā­dha­ka­pra­mā­ṇa­tvaṃ sattāyāḥ sādhakaṃ siddhyat su­ni­ści­tā­saṃ­bha­va­tsā­dha­ka­pra­mā­ṇa­tvaṃ vyā­va­rtta­ya­ty eva, virodhāt | AS-VDh 049,06naivam etat tatra sidhyati yena su­ni­ściṃ­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tva­sya vyā­va­rtta­kaṃ syāt | tataḥ siddho bha­va­bhṛ­tāṃ prabhuḥ AS-VDh 049,07sarvajña eva | na khalu jña­sva­bhā­va­sya kaścid a­go­ca­ro 'sti yan na kra­me­ta­, tatsvabhāvā­nta­ra­pra­ti­ṣe­dhā­t­* | AS-VDh 049,08kutaḥ punas tasyājña­tva­la­kṣa­ṇa­sva­bhā­vā­nta­ra­pra­ti­ṣe­dhaḥ siddho yato 'sau jña­sva­bhā­va eva syāt ? sarvaś cārthas tasya AS-VDh 049,09viṣayaḥ syāt ? tatas taṃ krametaiva ? iti cet codanā­ba­lā­d bhūtādya­śe­ṣā­rtha­jñā­nā­nyathā­nu­pa­patteḥ | so 'yaṃ codanā hi AS-VDh 049,10bhūtaṃ bhavantaṃ bha­vi­ṣya­ntaṃ vi­pra­kṛ­ṣṭa­m ity evaṃ jā­tī­ya­ka­m artham a­va­ga­ma­yi­tu­m alaṃ pu­ru­ṣa­vi­śe­ṣā­n iti svayaṃ pra­tī­ya­n saka- AS-VDh 049,11lā­rtha­jñā­na­sva­bhā­va­tā­m ātmano na pra­tye­tī­ti kathaṃ svasthaḥ ? tac ca na jñānam ātmano bhinnam eva mī­māṃ­sa­ka­sya katha- AS-VDh 049,12ñcid a­bhe­do­pa­gamād anyathā matānta­ra­pra­sa­ṅgā­t | tato nā­jña­sva­bhā­vaḥ puruṣaḥ kvacid api vi­ṣa­ye­, sa­rva­vi­ṣa­ye codanā- AS-VDh 049,13jñā­no­tpa­tte­r vi­ka­lpa­jñāno­tpa­tte­r vā sarvatra tada­nu­pa­pa­ttau vi­dhi­pra­ti­ṣe­dha­vi­cā­rā­gha­ṭa­nā­t | katham evaṃ ka­sya­ci­t kvacid ajñānaṃ AS-VDh 049,14syād iti ced ucyate | ce­ta­na­sya sataḥ sambandhyantaraṃ mo­ho­da­ya­kā­ra­ṇa­kaṃ ma­di­rā­di­va­t­* | tat kutaḥ siddham ? AS-VDh 049,15vivā­dā­dhyā­si­to jīvasya mohodayaḥ sa­mba­ndhya­nta­ra­kā­ra­ṇa­ko mo­ho­da­ya­tvā­n ma­di­rā­kā­ra­ṇa­mo­ho­da­ya­va­d ity anumā- AS-VDh 049,16nāt | yat ta­tsa­mba­ndhya­nta­raṃ tad ātmano jñā­nā­va­ra­ṇā­di karmeti | ta­da­bhā­ve sā­ka­lye­na vi­ra­ta­vyā­mo­haḥ sarva- AS-VDh 049,17ma­tī­tā­nā­ga­ta­va­rta­mā­naṃ paśyati pra­tyā­sa­tti­vi­pra­ka­rṣa­yo­r a­ki­ñci­tka­ra­tvā­t­* | kathaṃ pu­na­rjñā­nā­va­ra­ṇā­di­sa- AS-VDh 049,18mba­ndhya­nta­ra­syā­bhā­ve sā­ka­lye­na vi­ra­ta­vyā­mo­haḥ syād yataḥ sa­rva­ma­tī­tā­nā­ga­ta­va­rtta­mā­nā­na­ntā­rtha­vyañja­na­pa­ryā­yā­tma­kaṃ AS-VDh 049,19jī­vā­di­ta­ttvaṃ sākṣāt ku­rvī­te­ti ced ime brūmahe | yad yasmin saty eva bhavati tat ta­da­bhā­ve na bhavaty eva | AS-VDh 049,20ya­thā­gne­r abhāve dhūmaḥ | sa­mba­ndhya­nta­re saty eva bhavati cātmano vyāmohas tasmāt ta­da­bhā­ve sa na bha­va­tī­ti niścī- AS-VDh 049,21yate | deśakālataḥ pratyāsannam eva paśyed vi­ra­ta­vyā­mo­ho 'pi sa­rvā­tma­nā­, na punar viprakṛṣṭam ity ayuktaṃ, pra­tyā­sa­tte- AS-VDh 049,22r jñā­nā­kā­ra­ṇa­tvā­d vi­pra­ka­rṣa­sya cā­jñā­nā­ni­ba­ndha­na­tvā­t­, tadbhāve 'pi jñā­nā­jñā­na­yo­r a­bhā­vā­n nayanatā­ra­kā­ñja­na­va­c candrā- AS-VDh 049,23rkā­di­va­c ca | yo­gya­tā­sa­dbhā­ve­ta­rā­bhyāṃ kvacid bhāve yogyataiva jñā­na­kā­ra­ṇaṃ­, pra­tyā­sa­tti­vi­pra­ka­rṣa­yo­r akiñcitkara-AS-VDh 050,01tvāt | sā punar yogyatā deśataḥ kārtsnyato vā vyā­mo­ha­vi­ga­ma­s ta­tpra­ti­ba­ndhika­rma­kṣa­yo­pa­śa­ma­kṣa­ya­la­kṣa­ṇaḥ | iti AS-VDh 050,02sā­ka­lye­na vi­ra­ta­vyā­mo­haḥ sarvaṃ paśyaty eva | tad uktaṃ "jño jñeye katham ajñaḥ syād asati pra­ti­ba­ndha­ne | dāhye 'gnir dā- AS-VDh 050,03hako na syād asati pratibandhane | 1 | " iti | ata evākṣāna­pe­kṣā­'­ñja­nā­di­saṃ­skṛ­ta­ca­kṣu­ṣo ya­thā­lo­kā­'­na- AS-VDh 050,04pekṣā* | ata eva | kuta eva ? sā­ka­lye­na vi­ra­ta­vyā­mo­ha­tvā­d eva sa­rva­da­rśa­nā­d eva vā | yo hi deśato AS-VDh 050,05vi­ra­ta­vyā­mo­haḥ kiñcid e­vā­sphu­ṭaṃ paśyati vā ta­syai­vā­kṣā­pe­kṣā lakṣyate na punas ta­dvi­la­kṣa­ṇa­sya pra­kṣī­ṇa­sa­ka­la­vyā­mo­ha- AS-VDh 050,06sya sa­rva­da­rśi­naḥ­, sarva­jña­tva­vi­ro­dhā­t | na hi sarvārthaiḥ sa­kṛ­da­kṣa­sa­mba­ndhaḥ saṃ­bha­va­ti sākṣāt pa­ra­mpa­ra­yā vā | AS-VDh 050,07nanu cā­va­dhi­ma­naḥ­pa­rya­ya­jñā­ni­no­r deśato vi­ra­ta­vyā­mo­ha­yo­r a­sa­rva­da­rśa­na­yoḥ katham a­kṣā­na­pe­kṣā saṃ­la­kṣa­ṇī­yā ? tadā- AS-VDh 050,08va­ra­ṇa­kṣa­yo­pa­śa­mā­ti­śa­ya­va­śā­t sva­vi­ṣa­ye pa­ri­sphu­ṭa­tvā­d iti brūmaḥ | na caivaṃ sā­ka­lye­na vi­ra­ta­vyā­mo­ha­tva­sya sarva- AS-VDh 050,09da­rśa­na­sya vā­nai­kā­nti­ka­tvaṃ śa­ṅka­nī­yaṃ­, vi­pa­kṣe­kṣā­pe­kṣe ma­ti­śru­ta­jñā­ne tada­saṃ­bha­vā­t | a­va­dhi­ma­naḥ pa­rya­ya­jñā­ne AS-VDh 050,10ta­da­saṃ­bha­vā­t pa­kṣā­vyā­pakatvād a­he­tu­tva­m iti cen na, sa­ka­la­pra­tya­kṣa­syai­va pa­kṣa­tva­va­ca­nā­t­, tatra cāsya hetoḥ sadbhā- AS-VDh 050,11vāt, vi­ka­la­pra­tya­kṣa­syā­va­dhi­ma­naḥ­pa­rya­yā­khya­syā­pa­kṣī­ka­ra­ṇā­t | na cā­sma­dā­di­pra­tya­kṣe­kṣā­pe­kṣo­pa­la­kṣa­ṇā­t sakala- AS-VDh 050,12vi­tpra­tya­kṣe 'pi sāsty eveti vaktuṃ śakyam, a­ñja­nā­di­bhi­r a­saṃ­skṛ­ta­ca­kṣu­ṣo '­sma­dā­de­r ā­lo­kā­pe­kṣo­pa­la­kṣa­ṇā­t tatsaṃ- AS-VDh 050,13skṛ­ta­ca­kṣu­ṣo 'pi ka­sya­ci­d ā­lo­kā­pe­kṣā­pra­sa­ṅgā­t | na­kta­ñca­rā­ṇā­m ā­lo­kā­pā­ye 'pi spa­ṣṭa­rū­pā­va­lo­ka­na­pra­si­ddhe­r nāloko AS-VDh 050,14niyataṃ kāraṇaṃ pra­tya­kṣa­sye­ti cet tarhi sa­tya­sva­pna­jñā­na­sye­kṣaṇi­kā­di­jñā­na­sya ca spaṣṭasya ca­kṣu­rā­dya­na­pe­kṣa­sya prasi- AS-VDh 050,15ddher akṣam api niyataṃ pra­tya­kṣa­kā­ra­ṇaṃ mā bhūt | tato ya­thā­ñja­nā­di­saṃ­skṛ­ta­ca­kṣu­ṣā­m ā­lo­kā­na­pe­kṣā sphuṭaṃ rū­pe­kṣa­ṇe AS-VDh 050,16tathā sā­ka­lye­na vi­ra­ta­vyā­mo­ha­sya sa­rva­sā­kṣā­tka­ra­ṇe '­kṣā­na­pe­kṣā | iti ka­ra­ṇa­kra­ma­vya­va­dhā­nā­ti­va­tti­sa­ka­la­pra­tya­kṣo AS-VDh 050,17bhavabhṛtāṃ guruḥ pra­si­ddhya­ty eva | AS-VDh 050,18yataś cāsau na de­vā­ga­mā­di­vi­bhū­ti­ma­ttvā­d adhyātmaṃ bahir api di­vya­sa­tya­vi­gra­hā­di­ma­ho­da­yā­śra­ya­tvā­d vā ma­hā­n­, AS-VDh 050,19nāpi tī­rtha­kṛ­ttva­mā­trā­t­, yataś ca tī­rtha­cche­da­sa­mpra­dā­yo 'pi vaidiko ni­yo­ga­bhā­va­nā­di­sa­mpra­dā­yo na saṃ­vā­da­kaḥ AS-VDh 050,20pra­tya­kṣai­ka­pra­mā­ṇa­vā­di­sa­mpra­dā­ya­s ta­ttvo­pa­pla­va­vā­di­sa­mpra­dā­yo vā sa­rvā­pta­vā­do vā na pra­mā­ṇa­bhū­to vya­va­ti­ṣṭha­te­, tataḥ AS-VDh 050,21su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇo bha­ga­va­n bhavān eva bha­va­bhṛ­tāṃ pra­bhu­rā­tyanti­ka­do­ṣā­va­ra­ṇa­hā­nyā sākṣāt prabuddhā- AS-VDh 050,22śe­ṣa­ta­ttvā­rtha­tve­na ca munibhiḥ sū­tra­kā­rā­di­bhi­r a­bhi­ṣṭū­ya­te | iti sa­ma­nta­bha­drā­cā­ryai­r ni­rū­pi­te sati kutas tāvad ā- AS-VDh 050,23tyantikī do­ṣā­va­ra­ṇa­hā­ni­r mayi vi­ni­ści­te­ti bha­ga­va­tā pa­rya­nu­yu­ktā i­vā­cā­ryāḥ prāhuḥ | —ĀM-VDh 4 do­ṣā­va­ra­ṇa­yo­r hānir ni­śśe­ṣā­sty a­ti­śā­ya­nāt | kvacid yathā sva­he­tu­bhyo bahir a­nta­rma­la­kṣa­yaḥ || 4 || AS-VDh 050,25doṣāva­ra­ṇa­sā­mā­nya­yo­r hāneḥ prasiddhatvād dharmitvaṃ na vi­ru­dhya­te | ta­tpra­si­ddhiḥ punar a­sma­dā­di­ṣu deśato nirdo- AS-VDh 050,26ṣatvasya jñā­nā­de­ś ca kāryasya ni­śca­yā­d bhavaty eva, anyathā ta­da­nu­pa­pa­tteḥ | sā kvacin ni­śśe­ṣā­stī­ti sādhyate, AS-VDh 051,01vā­di­pra­ti­vā­di­no­r atra vi­pra­ti­pa­tteḥ | a­ti­śā­ya­nā­d iti hetuḥ | kvacit ka­na­ka­pā­ṣā­ṇā­dau ki­ṭṭa­kā­li­kā­di­ba­hi­ra- AS-VDh 051,02nta­rma­la­kṣa­yo yatheti dṛ­ṣṭā­ntaḥ­, prasiddhatvāt | sa hi ka­na­ka­pā­ṣā­ṇā­dau prakṛṣyamāṇo dṛṣṭo niśśeṣaḥ | AS-VDh 051,03ta­dva­ddo­ṣā­va­ra­ṇa­hā­ni­r api pra­kṛ­ṣya­mā­ṇā­'­sma­dā­di­ṣu pratītā satī kvacin ni­śśe­ṣā­'­stī­ti siddhyati | kaḥ punar doṣo AS-VDh 051,04nā­mā­va­ra­ṇā­d bhi­nna­sva­bhā­va iti ced ucyate | vacana­sā­ma­rthyā­d a­jñā­nā­di­r doṣaḥ svapara­pa­ri­ṇā­ma­he­tuḥ­* | na AS-VDh 051,05hi doṣa e­vā­va­ra­ṇa­m iti pra­ti­pā­da­ne kā­ri­kā­yā do­ṣā­va­ra­ṇa­yo­r iti dvi­va­ca­naṃ samartham | tatas ta­tsā­ma­rthyā­d āva- AS-VDh 051,06raṇāt pau­dga­li­ka­jñā­nā­va­ra­ṇā­di­ka­rma­ṇo bhi­nna­sva­bhā­va e­vā­jñā­nā­di­r doṣo '­bhyū­hya­te | taddhetuḥ punar ā­va­ra­ṇaṃ karma AS-VDh 051,07jīvasya pūrvasvapa­ri­ṇā­ma­ś ca | svapari­ṇā­ma­he­tu­ka e­vā­jñā­nā­di­r ity a­yu­ktaṃ­, tasya kā­dā­ci­tka­tva­vi­ro­dhāj jīva- AS-VDh 051,08tvādivat | para­pa­ri­ṇā­ma­he­tu­ka evety api na vya­va­ti­ṣṭha­te­, mu­ktā­tma­no 'pi tatpra­sa­ṅgā­t­, sarvasya kā­rya­syo­pā­dā- AS-VDh 051,09na­sa­ha­kā­ri­sā­ma­grī­ja­nya­ta­yo­pa­ga­mā­t tathā pra­tī­te­ś ca | tathā ca doṣo jīvasya sva­pa­ra­pa­ri­ṇā­ma­he­tu­kaḥ­, kāryatvā- AS-VDh 051,10n mā­ṣa­pā­ka­va­t | nanv evaṃ ni­śśe­ṣā­va­ra­ṇa­hā­nau do­ṣa­hā­neḥ sā­ma­rthya­si­ddhatvād do­ṣa­hā­nau vā­va­ra­ṇahāner a­nya­ta­ra­hā­ni­r eva AS-VDh 051,11ni­śśe­ṣa­taḥ sādhyeti cen na, do­ṣā­va­ra­ṇa­yo­r jī­va­pu­dga­la­pa­ri­ṇā­ma­yo­r a­nyo­nya­kā­rya­kā­ra­ṇa­bhā­va­jñā­pa­nā­rtha­tvā­d u­bha­ya­hā- AS-VDh 051,12ner ni­śśe­ṣa­tva­sā­dha­nasya | doṣo hi tāvad ajñānaṃ jñā­nā­va­ra­ṇa­syo­da­ye jīvasya syād a­da­rśa­naṃ da­rśa­nā­va­ra­ṇa­sya­, AS-VDh 051,13mithyātvaṃ da­rśa­na­mo­ha­sya­, vi­vi­dha­m a­cā­ri­tra­m a­ne­ka­pra­kā­ra­cā­ri­tra­mo­ha­sya­, a­dā­na­śī­la­tvā­di­r dā­nā­dya­nta­rā­ya­sye­ti­, AS-VDh 051,14tathā jñā­na­da­rśa­nā­va­ra­ṇe tatpra­do­ṣa­ni­nhavamāt saryāntarā­yā­'­'­sāda­no­pa­ghātebhyo jī­va­mā­sravataḥ, ke­va­li­śru­ta­saṃ­gha- AS-VDh 051,15dha­rma­de­vā­va­rṇa­vā­dād da­rśa­na­mo­haḥ, ka­ṣā­yo­da­yā­t tī­vra­pa­ri­ṇā­mā­c cā­ri­tra­mo­haḥ­, vi­ghna­ka­ra­ṇā­d a­nta­rā­ya iti tattvārthe AS-VDh 051,16pra­rū­pa­ṇā­t | sa­ma­rtha­yi­ṣya­te cāyaṃ kā­rya­kā­ra­ṇa­bhā­vo do­ṣā­va­ra­ṇa­yoḥ "­kā­mā­di­pra­bha­va­ś citraḥ ka­rma­ba­ndhā­nu­rū­pa­taḥ­" AS-VDh 051,17ity atra | atha doṣa e­vā­vi­dyātṛṣṇāla­kṣa­ṇa­ś cetaso '­nā­di­ta­dvā­sa­no­dbhū­taḥ saṃ­sā­ra­he­tu­r nā­va­ra­ṇaṃ pau­dga­li­kaṃ­, tena AS-VDh 051,18mū­rti­ma­tā ci­tta­syā­mū­rta­syā­va­ra­ṇā­yo­gā­d iti vadato bauddhān ni­rā­ka­rtu­m ā­va­ra­ṇa­gra­ha­ṇaṃ­, mū­rti­ma­tā­pi ma­di­rā­di­nā AS-VDh 051,19ci­tta­syā­mū­rta­syā­va­ra­ṇa­da­rśa­nā­t­, tatsa­mba­ndhā­d vi­bhra­ma­saṃ­ve­da­nā­d anyathā ta­da­nu­pa­pa­tteḥ | ma­di­rā­di­ne­ndri­yā­ṇye­vā­vri- AS-VDh 051,20yante iti cen na teṣām a­ce­ta­na­tve ta­dā­va­ra­ṇā­saṃ­bha­vā­t sthā­lyā­di­va­d vi­bhra­mā­yo­gā­t | cetanatve teṣām a­mū­rta­tve 'pi AS-VDh 051,21mū­rti­ma­tā­va­ra­ṇa­m ā­yā­ta­m iti prā­ye­ṇā­nyatra ci­nti­ta­m | tato do­ṣa­hā­ni­va­dā­va­ra­ṇa­hā­ni­r api niśśeṣā kvacit sā- AS-VDh 051,22dhyā, ta­dā­va­ra­ṇa­sya doṣād anyasya mū­rti­ma­taḥ prasiddheḥ | ata eva loṣṭādau ni­śśe­ṣa­do­ṣā­va­ra­ṇa­ni­vṛ­tteḥ AS-VDh 051,23si­ddha­sā­dhya­te­ty a­sa­mī­kṣi­tā­bhi­dhānaṃ sā­dhyā­pa­ri­jñā­nā­t­* | pra­dhvaṃ­sā­bhā­vo hi do­ṣā­va­ra­ṇa­yoḥ sādhyo AS-VDh 051,24na punar a­tya­ntā­bhā­vaḥ­, ta­syā­ni­ṣṭa­tvāt, sadātmano mu­kti­pra­sa­ṅgā­t | nā­pī­ta­re­ta­rābhāvaḥ, tasya pra­si­ddha­tvā­t­, AS-VDh 052,01do­ṣā­va­ra­ṇa­yo­r a­nā­tma­tvā­d ā­tma­na­ś cā­do­ṣā­va­ra­ṇa­sva­bhā­va­tvā­t | prā­ga­bhā­vo 'pi na sādhyas tata eva, prāgavi­dya­mā­na­sya AS-VDh 052,02do­ṣā­va­ra­ṇa­sya sva­kā­ra­ṇā­d ātmani prā­du­rbhā­vā­bhyu­pa­ga­mā­t | na ca loṣṭādau do­ṣā­va­ra­ṇa­yoḥ pra­dhvaṃ­sā­bhā­vaḥ saṃbha- AS-VDh 052,03vati, tasya bhūtvā bha­va­na­la­kṣa­ṇatvāt tayos tatrātyantam a­bhā­vā­t | tan na si­ddha­sā­dhya­tā | nanv evaṃ, doṣā- AS-VDh 052,04va­ra­ṇa­yo­r hāner a­ti­śā­ya­nā­n ni­śśe­ṣa­tā­yāṃ sādhyāyāṃ buddher api kin na pa­ri­kṣa­yaḥ syād viśeṣābhāvād ato AS-VDh 052,05'­nai­kā­nti­ko hetur ity a­śi­kṣi­ta­la­kṣi­taṃ­*, cet a­nā­di­gu­ṇa­vyāvṛtteḥ sa­rvā­tma­nā pṛthivyāder abhimatatvāt | AS-VDh 052,06nanu ca pṛ­thi­vyā­dau sarvātmanā ce­ta­nā­di­gu­ṇa­pra­dhvaṃ­sā­bhā­va­syā­bhā­vād bu­ddhi­hā­nyā­nai­kāntikam e­vā­ti­śā­ya­na­m i- AS-VDh 052,07ty apy a­na­va­bo­dha­vi­jṛ­mbhi­taṃ­, pṛ­thi­vyā­dau pudgale pṛ­thi­vī­kā­yi­kā­di­bhi­r ātmabhiḥ śa­rī­ra­tve­na gṛhīte svāyuṣaḥ AS-VDh 052,08kṣayāt tyakte ce­ta­nā­di­gu­ṇa­sya vyāvṛtteḥ sa­rvā­tma­nā pra­dhvaṃ­sā­bhā­va­rū­pa­tve­na syā­dvā­di­bhi­r a­bhi­ma­ta­tvā­t­, "na hi sa AS-VDh 052,09kaścit pudgalo 'sti yo na jīvair a­sa­kṛ­dbhu­kto­jjhi­taḥ­" iti va­ca­nā­t | pra­si­ddha­ś ca pṛ­thi­vyā­dau ce­ta­nā­di­gu­ṇa­syā­bhā­vaḥ­, AS-VDh 052,10anupa­la­mbhā­nya­thā­nu­pa­pa­tteḥ | adṛśyānu­pa­la­mbhā­d abhāvāsiddhir ity a­yu­ktaṃ­, pa­ra­cai­ta­nya­ni­vṛ­ttāvārekā- AS-VDh 052,11patteḥ, saṃ­ska­rtṝ­ṇāṃ pā­ta­ki­tva­pra­sa­ṅgā­d­, ba­hu­la­m a­pra­tya­kṣa­syā­pi ro­gā­de­r vi­ni­vṛ­tti­ni­rṇa­yā­t­* | syān ma- AS-VDh 052,12taṃ te, '­vyā­pā­ra­vyā­hā­rā­kā­ra­vi­śe­ṣavyā­vṛ­tti­sa­maya­va­śā­t tādṛśaṃ loko vi­ve­ca­ya­ti | –nāsty atra mṛ­ta­śa­rī­re AS-VDh 052,13caitanyaṃ vyā­pā­ra­vyā­hā­rā­kā­ra­vi­śe­ṣā­nu­pa­la­bdheḥ­, kā­rya­vi­śe­ṣā­nu­pa­la­mbha­sya kāra­ṇa­vi­śe­ṣā­bhā­vā­vi­nā­bhā­vi­tvā­t­. AS-VDh 052,14cā­nda­nā­di­dhū­mā­nu­pa­la­mbha­sya ta­tsa­ma­rtha­cā­nda­nā­di­pā­va­kā­bhā­vā­vi­nā­bhā­vi­tva­va­t | tathā nāsty asya rogo AS-VDh 052,15jva­rā­diḥ­, spa­rśā­di­vi­śe­ṣā­nu­pa­la­bdhe­r bhū­ta­gra­hādir vā, ce­ṣṭā­vi­śe­ṣā­nu­pa­la­bdheḥ | sa­mya­gvai­dya­śā­stra­bhū­ta­ta­ntrā­di­sa- AS-VDh 052,16ma­ya­va­śā­d a­tya­ntā­bhya­sta­cai­ta­nya­ro­gā­di­kā­rya­vi­śe­ṣā­ṇāṃ lokānāṃ ta­dvi­ve­ko­pa­pa­ttiḥ­' iti, tad etatpṛ­thi­vyā­dau AS-VDh 052,17sa­rvā­tma­nā ce­ta­nā­di­gu­ṇa­vyā­vṛ­ttā­v api sa­mā­na­m | –nāsty atra bha­smā­di­pṛ­thi­vyā­dau pṛ­thi­vī­ce­ta­nā­di­gu­ṇaḥ­, AS-VDh 052,18vyā­pā­ra­vyā­hā­rā­kā­ra­vi­śe­ṣa­vyā­vṛ­tte­r iti sa­ma­ya­va­śā­t ta­tsi­ddhā­nta­va­llo­ko vi­ve­ca­ya­ti | syād ākūtaṃ te, AS-VDh 052,19'­vyā­pā­rā­di­vi­śe­ṣa­syā­nu­pa­la­bdhe­s tajja­na­na­sa­ma­rtha­ce­ta­nā­di­gu­ṇa­vyā­vṛ­tti­si­ddhā­v api ta­jja­na­nā­sa­ma­rtha­ce­ta­nā­di­vyā­vṛ- AS-VDh 052,20ttya­si­ddhe­r na sa­rvā­tma­nā ta­dvyā­vṛ­tti­si­ddhi­' iti, ta­da­sa­ma­ñja­saṃ­, vyā­pā­rā­dya­śe­ṣa­kā­rya­ja­na­nā­sa­ma­rtha­sya śa­rī­ri­ṇāṃ AS-VDh 052,21ce­ta­nā­de­r a­sa­mbha­vā­t­, saṃbhave vā śa­rī­ri­tva­vi­ro­dhāt | tataḥ kārya­vi­śe­ṣā­nu­pa­la­bdheḥ sa­rvā­tma­nā ce­ta­nā­di­gu­ṇa- AS-VDh 052,22vyāvṛttiḥ pṛ­thi­vyā­deḥ sidhyaty eva, mṛ­ta­śa­rī­rā­deḥ pa­ra­cai­ta­nya­ro­gā­di­ni­vṛ­tti­va­t | yadi punar ayaṃ nirbandhaḥ AS-VDh 052,23sarvatra vi­pra­ka­rṣi­ṇām abhāvāsiddhis tadā kṛ­ta­ka­tva­dhū­mā­de­r vi­nā­śā­na­lā­bhyāṃ vyāpter a­si­ddhe­r na kaścid dhetuḥ | AS-VDh 053,01tataḥ śau­ddho­da­ni­śi­ṣyakāṇām a­nā­tma­nī­na­m e­ta­t­, anu­mā­no­cche­da­pra­sa­ṅgā­t­* | na hi jai­mi­nī­ya­ma­tā- AS-VDh 053,02nu­sā­ri­ṇo vi­pra­ka­rṣi­ṇā­m a­rthā­nā­m abhāvāsiddhim a­nu­ma­nya­nte­, vede ka­rtra­'­bhā­vā­si­ddhi­pra­sa­ṅgāt sa­rva­jñā­dya­bhā­va­sā­dha­na- AS-VDh 053,03vi­ro­dhā­c ca | te tām a­nu­ma­nya­mā­nā vā śau­ddho­da­ni­śi­ṣya­kā eva | na caiṣām etadātmanīnaṃ, a­nu­mā­no­cche­da­sya AS-VDh 053,04du­rni­vā­ra­tvā­t­, sā­dhya­sā­dha­na­yo­r vyāptyasiddheḥ | pa­ro­pa­ga­mā­d vyā­pti­si­ddhe­r nā­nu­mā­no­cche­da iti cen na, tasyāpi AS-VDh 053,05pa­ro­pa­ga­mā­nta­rā­t si­ddhā­va­na­va­sthā­pra­sa­ṅgā­t ta­syā­nu­mā­nā­t siddhau pa­ra­spa­rā­śra­ya­pra­sa­ṅgā­t | prasiddhe '­nu­mā­ne tataḥ AS-VDh 053,06pa­ro­pa­ga­ma­sya siddhis tatsiddhau ca tato vyā­pti­si­ddhe­r a­nu­mā­na­pra­si­ddhi­r iti | tato na śreyān ayaṃ nirbandhaḥ sarvā- AS-VDh 053,07tmanā ce­ta­nā­di­gu­ṇa­vyā­vṛ­ttiḥ pṛ­thi­vyā­de­r na siddhyaty eveti | ta­tpra­si­ddhau ca na bu­ddhi­hā­nyā hetor vya­bhi­cā­raḥ­, AS-VDh 053,08tasyāḥ sa­pa­kṣa­tvā­t | tathā hi | yasya hānir a­ti­śa­ya­va­tī tasya ku­ta­ści­t sa­rvā­tma­nā vyā­vṛ­ttiḥ­, yathā AS-VDh 053,09bu­ddhyā­di­gu­ṇa­syā­śmanaḥ | tathā ca do­ṣā­de­r hānir a­ti­śa­ya­va­tī kutaścin ni­va­rtta­yi­tu­m arhati sakalaṃ kalaṅka- AS-VDh 053,10m iti katham akalaṅka­si­ddhi­r na bhavet ? * AS-VDh 053,11nanu ca yadi pradhvaṃsābhāvo hānis tadā sā pau­dga­li­ka­sya jñā­nā­va­ra­ṇā­deḥ ka­rma­dra­vya­sya na saṃ­bha­va­ty eva nityatvāt AS-VDh 053,12ta­tpa­ryā­ya­sya tu hānāv api kutaścit punaḥ prādurbhāvān na niśśeṣā hāniḥ syāt | ni­śśe­ṣa­ka­rma­pa­ryā­ya­hā­nau vā AS-VDh 053,13ka­rma­dra­vya­syā­pi hā­ni­pra­sa­ṅgaḥ­, tasya ta­da­vi­nā­bhā­vā­t | tathā ca ni­ra­nva­ya­vi­nā­śa­si­ddhe­r ā­tmā­di­dra­vyā­bhā­va­pra­sa­ṅga AS-VDh 053,14iti kaścit so 'py a­na­va­bu­ddha­si­ddhā­nta eva | ya­smā­t­, maṇer ma­lā­de­r vyāvṛttiḥ kṣayaḥ, sato '­tya­nta­vi- AS-VDh 053,15nā­śā­nu­pa­pa­tteḥ | tā­dṛ­gā­tma­no 'pi karmaṇo nivṛttau pa­ri­śu­ddhiḥ­* | pra­dhvaṃ­sā­bhā­vo hi kṣayo hānir ihābhi- AS-VDh 053,16pretā | sā ca vyā­vṛ­tti­r eva maṇeḥ ka­na­ka­pā­ṣā­ṇā­d vā malasya kiṭṭāder vā | na punar a­tya­nta­vi­nā­śaḥ | sa hi AS-VDh 053,17dravyasya vā syāt pa­ryā­ya­sya vā ? na tāvad dra­vya­sya­, ni­tya­tvā­t | nāpi pa­ryā­ya­sya dra­vya­rū­pe­ṇa dhrauvyāt | tathā AS-VDh 053,18hi | vi­vā­dā­pa­nnaṃ maṇyādau malādi pa­ryā­yā­rtha­ta­yā na­śva­ra­m api dra­vyā­rtha­ta­yā dhruvaṃ, sattvānyathā­nu­pa­pa­tteḥ | śabdena AS-VDh 053,19vyabhicāra iti cen na, tasya dra­vya­ta­yā dhrau­vyā­bhyu­pa­ga­mā­t | vi­dyu­tpra­dī­pā­di­bhi­r anekānta ity a­yu­ktaṃ­, teṣām api AS-VDh 053,20dravyatvato dhru­va­tvā­t­, kṣa­ṇi­kai­kā­nte sa­rva­thā­rtha­kri­yā­vi­ro­dha­syā­bhi­dhā­nā­t | tato yādṛśī maṇer ma­lā­de­r vyā­vṛ­tti­r hāniḥ AS-VDh 053,21pa­ri­śu­ddhi­s tādṛśī jīvasya karmaṇāṃ ni­vṛ­tti­r hāniḥ | tasyāṃ ca satyām ā­tya­nti­kī śuddhiḥ sa­mbhā­vya­te­, sa­ka­la­ka­rma- AS-VDh 053,22pa­ryā­ya­vi­nā­śe 'pi ka­rma­dra­vya­syā­vi­nā­śā­t tasyākarmapa­ryā­yā­krā­nta­ta­yā pa­ri­ṇa­ma­nā­d­, ma­la­dra­vya­sya ma­lā­tma­ka­pa­ryā­ya­ta­yā AS-VDh 053,23ni­vṛ­ttā­v apy amalātma­ka­pa­ryā­yā­v i­ṣṭa­ta­yā pa­ri­ṇa­ma­na­va­t | tad etena tucchaḥ pra­dhvaṃ­sā­bhā­vaḥ sarvatra pra­tyā­khyā­taḥ­, kāryo- AS-VDh 053,24tpā­da­syai­va pū­rvā­kā­ra­kṣa­ya­rū­pa­tva­pra­tī­teḥ | sa­ma­rtha­yi­ṣya­te caitat "­kā­ryo­tpā­daḥ kṣayo hetor ni­ya­mā­t­" ity atra | tena AS-VDh 053,25maṇeḥ kai­va­lya­m eva ma­lā­de­r vai­ka­lya­m | karmaṇo 'pi vai­ka­lya­m ā­tma­kai­va­lya­m asty eva tato nātiprasa­jye­ta­* | dravyārtha- AS-VDh 053,26tayā buddher ātmany apy a­vi­nā­śā­t sa­rvā­tma­nā pa­ri­kṣa­yā­pra­sa­ṅgā­t pa­ryā­yā­rtha­ta­yā pa­ri­kṣa­ye 'pi si­ddhā­ntā­vi­ro­dhā­t | nanu ca AS-VDh 053,27yathā ka­rma­dra­vya­sya ka­rma­sva­bhā­va­pa­ryā­ya­ni­vṛ­ttā­v apy a­ka­rmā­tma­ka­pa­ryā­ya­rū­pa­ta­yā­va­sthā­naṃ ta­thā­tma­no bu­ddhi­pa­ryā­ya­ta­yā AS-VDh 054,01ni­vṛ­ttā­v apy a­bu­ddhi­rū­pa­pa­ryā­ya­ta­yā­va­stā­nā­t si­ddhā­nta­vi­ro­dha evety a­ti­pra­sa­jya­te iti cen na, vaiṣamyāt | ka­rma­dra­vyaṃ AS-VDh 054,02hi pu­dga­la­dra­vya­m | ta­syā­tma­ni pā­ra­ta­ntryaṃ kurvataḥ ka­rma­tva­pa­ri­ṇā­ma­s ta­da­ku­rva­to '­ka­rma­tva­pa­ri­ṇā­me­nā­va­sthā­naṃ­, rūpā- AS-VDh 054,03dimattva­sā­mā­nya­la­kṣa­ṇa­tvā­t pu­dga­la­dra­vya­sya ka­rma­tva­la­kṣa­ṇa­tvā­bhā­vā­d a­vi­ru­ddha­m a­bhi­dhī­ya­te | bu­ddhi­dra­vyaṃ tu jīvaḥ | tasya AS-VDh 054,04buddhiḥ paryāyaḥ | tat sāmānyaṃ la­kṣa­ṇa­m­, "­u­pa­yo­go la­kṣa­ṇa­m­"­i­ti va­ca­nā­t | na ca la­kṣa­ṇā­bhā­ve lakṣyam ava- AS-VDh 054,05ti­ṣṭha­te­, tasya tada­la­kṣa­ṇa­tva­pra­sa­kte­r ye­nā­bu­ddhi­pa­ryā­yā­tma­ka­ta­yā­va­sthā­naṃ jīvasya niḥ­śe­ṣa­to bu­ddhi­pa­ri­kṣa­ye 'py a­vi­ru­ddhaṃ AS-VDh 054,06syāt | nanv evam a­jñā­nā­de­r doṣasya pa­ryā­yā­rtha­ta­yā hānir niśśeṣā sidhyed ā­va­ra­ṇa­va­n na punar dra­vyā­rtha­ta­yā bu­ddhi­va­t | AS-VDh 054,07tato do­ṣa­sā­mā­nya­syā­tma­ny a­va­sthā­nā­n na ni­rdo­ṣa­tva­si­ddhi­r ity aparaḥ, so 'py a­ta­ttva­jña eva, yataḥ pra­ti­pa­kṣa evātma- AS-VDh 054,08nā­mā­ga­ntu­ko malaḥ parikṣayī svanirhrā­sa­ni­mi­ttavi­va­rddha­na­va­śā­t­* | dvividho hy ātmanaḥ pa­ri­ṇā­maḥ AS-VDh 054,09svā­bhā­vi­ka ā­ga­ntu­ka­ś ca | tatra svā­bhā­vi­ko '­na­nta­jñā­nā­di­r ā­tma­sva­rū­pa­tvā­t | malaḥ punar a­jñā­nā­di­r ā­ga­ntu­kaḥ­, AS-VDh 054,10karmo­da­ya­ni­mi­tta­ka­tvā­t | sa cātmanaḥ pra­ti­pa­kṣa eva | tataḥ pa­ri­kṣa­yī | tathā hi | yo ya­trā­ga­ntu­kaḥ AS-VDh 054,11sa tatra sva­ni­rhrā­sa­ni­mi­tta­vi­va­rddha­na­va­śā­t pa­ri­kṣa­yī | yathā jā­tya­he­mni tā­mrā­di­mi­śra­ṇa­kṛ­taḥ kālikādiḥ | AS-VDh 054,12ā­ga­ntu­ka­ś cā­tma­nya­jñā­nā­di­r malaḥ | iti sva­bhā­va­he­tuḥ | na tāvad ayam asiddhaḥ | katham ? yo yatra kādā- AS-VDh 054,13cit kaḥ sa ta­trā­ga­ntu­kaḥ | yathā spha­ṭi­kā­śma­ni lo­hi­tā­dyā­kā­raḥ | kā­dā­ci­t kaś cātmani doṣa iti | na AS-VDh 054,14cedaṃ kā­dā­ci­t katvam a­si­ddhaṃ­, sa­mya­gjñā­nā­di­gu­ṇā­vi­rbhā­va­da­śā­yā­m ātmani do­ṣā­nu­pa­pa­tteḥ | tataḥ prāktatsadbhā- AS-VDh 054,15vād gu­ṇā­vi­rbhū­ti­da­śā­yā­m api ti­ro­hi­ta­do­ṣa­sya sa­dbhā­vā­n na kā­dā­ci­t katvaṃ, sā­ta­tya­si­ddhe­r iti cenna, guṇasyā- AS-VDh 054,16py evaṃ sā­ta­tya­pra­sa­ṅgā­t | tathā ca hi­ra­ṇya­ga­rbhā­de­r ve­dā­rtha­jñā­na­kā­le 'pi ve­dā­rthā­jñā­na­pra­sa­ṅgaḥ | jñā­nā­jñā­na­yoḥ para- AS-VDh 054,17spa­ra­vi­ru­ddha­tvā­d e­ka­trai­ka­dā na prasaṅga iti cet tata eva sa­ka­la­gu­ṇa­do­ṣa­yo­r e­ka­trai­ka­dā prasaṅgo mā bhūt | punar do- AS-VDh 054,18ṣa­syā­vi­rbhā­va­da­rśa­nā­d gu­ṇa­kā­le 'pi sa­ttā­mā­tra­si­ddhi­r iti cet tarhi gu­ṇa­syā­pi punar ā­vi­rbhū­ti­da­rśa­nā­d do­ṣa­kā­le 'pi sattā- AS-VDh 054,19mā­tra­si­ddhiḥ­, sarvathā vi­śe­ṣā­bhā­vā­t | tathā cātmano do­ṣa­sva­bhā­va­tva­si­ddhi­va­dgu­ṇa­sva­bhā­va­tva­si­ddhiḥ kuto AS-VDh 054,20ni­vā­rye­ta ? vi­ro­dhā­d iti ced do­ṣa­sva­bhā­va­tva­si­ddhi­r eva ni­vā­rya­tāṃ­, tasya gu­ṇa­sva­bhā­va­tva­si­ddheḥ | kutaḥ seti AS-VDh 054,21ced do­ṣa­sva­bhā­va­tvasiddhiḥ kutaḥ ? saṃ­sā­ri­tvā­nya­thā­nu­pa­pa­tter iti cet tatsaṃ­sā­ri­tvaṃ sa­rva­syā­tma­no yady a­nā­dya­na­ntaṃ AS-VDh 054,22tadā pra­ti­vā­di­no '­si­ddhaṃ­, pra­mā­ṇa­to mu­kti­si­ddheḥ | kuta iti ced ime pravadāmaḥ | kvacid ātmani saṃsāro- AS-VDh 054,23tyantaṃ ni­va­rta­te ta­tkā­ra­ṇātya­nta­ni­vṛ­ttya­nya­thā­nu­pa­pa­tteḥ | saṃ­sā­ra­kā­ra­ṇaṃ hi mi­thyā­da­rśa­nā­di­ka­mu­bha­yaprasiddhaṃ AS-VDh 054,24kvacid a­tya­nta­ni­vṛ­tti­ma­t­, ta­dvi­ro­dhi­sa­mya­gda­rśa­nā­di­pa­ra­ma­pra­ka­rṣa­sa­dbhā­vā­t | yatra yad vi­ro­dhi­pa­ra­ma­pra­ka­rṣa­sa­dbhā­va­s tatra AS-VDh 054,25tad a­tya­nta­ni­vṛ­tti­ma­d bhavati | yathā cakṣuṣi ti­mi­rā­di | nedam u­dā­ha­ra­ṇaṃ sā­dhya­sā­dha­na­dha­rma­vi­ka­laṃ­, kasya- AS-VDh 054,26cic cakṣuṣi ti­mi­rā­de­ra­tya­nta­ni­vṛ­tti­ma­ttva­pra­si­ddhe­s ta­dvi­ro­dhi­vi­śi­ṣṭāñja­nā­di­pa­ra­ma­pra­ka­rṣa­sa­dbhā­va­si­ddhe­ś ca ni­rvi­vā­da­ka-AS-VDh 055,01tvāt | kathaṃ mi­thyā­da­rśa­nā­di­vi­ro­dhi sa­mya­gda­rśa­nā­di ni­ścī­ya­te iti cet tatprakarṣe tada­pa­ka­rṣa­da­rśa­nā­t | yad dhi AS-VDh 055,02pra­kṛ­ṣya­mā­ṇaṃ yad a­pa­ka­rṣa­ti tat ta­dvi­ro­dhi siddham | ya­tho­ṣṇa­spa­rśaḥ pra­kṛ­ṣya­mā­ṇaḥ śī­ta­spa­rśa­m a­pa­ka­rṣaṃ­s ta­dvi­ro­dhī | AS-VDh 055,03mi­thyā­da­rśa­nā­di­ka­m a­pa­ka­rṣa­ti ca pra­kṛ­ṣya­mā­ṇaṃ kvacit sa­mya­gda­rśa­nā­di tat ta­dvi­ro­dhi | kathaṃ punaḥ sa­mya­gda­rśa- AS-VDh 055,04nādeḥ kvacit pa­ra­ma­pra­ka­rṣa­sa­dbhā­vaḥ siddha iti cet pra­kṛ­ṣya­mā­ṇa­tvāt | yad dhi pra­kṛ­ṣya­mā­ṇaṃ tat kvacit pa­ra­ma­pra­ka­rṣa­sa- AS-VDh 055,05dbhā­va­bhā­gdṛ­ṣṭa­m | yathā nabhasi pa­ri­mā­ṇa­m | pra­kṛ­ṣya­mā­ṇaṃ ca sa­mya­gda­rśa­nā­di | tasmāt pa­ra­ma­pra­ka­rṣa­sa­dbhā­va­bhā­k | AS-VDh 055,06pa­ra­tvā­pa­ra­tvā­bhyāṃ vyabhicāra iti cen na, tayor api sa­pa­rya­ntaja­ga­dvā­di­nāṃ pa­ra­ma­pra­ka­rṣa­sa­dbhā­va­bhā­ktva­si­ddheḥ | na AS-VDh 055,07cā­pa­rya­ntaṃ jagad iti vaktuṃ śakyaṃ, vi­śi­ṣṭa­sa­nni­ve­śa­tvā­t pa­rva­ta­va­t | yat punar a­pa­rya­ntaṃ tan na vi­śi­ṣṭa­sa­nni­ve­śaṃ AS-VDh 055,08siddhaṃ, yathā vyoma | vi­śi­ṣṭa­sa­nni­ve­śaṃ ca jagat tasmāt sarvataḥ sa­pa­rya­nta­m iti ni­ga­di­ta­m anyatra | saṃsā- AS-VDh 055,09re­ṇā­ne­kānta iti cen na tasyāpy a­bha­vya­jī­ve­ṣu pa­ra­ma­pra­ka­rṣa­sa­dbhā­va­si­ddhau pra­kṛ­ṣya­mā­ṇa­tve­na pratīteḥ | etena AS-VDh 055,10mi­thyā­da­rśa­nā­di­bhi­r vya­bhi­cā­raḥ pratyākhyātaḥ teṣām apy a­bha­vye­ṣu pa­ra­ma­pra­ka­rṣa­sa­dbhā­vā­t | tato nā­nai­kā­nti­kaṃ AS-VDh 055,11pra­kṛ­ṣya­mā­ṇa­tvaṃ pa­ra­ma­pra­ka­rṣa­sa­dbhā­ve sādhye | nāpi vi­ru­ddhaṃ­, sarvathā vipakṣād vyāvṛtteḥ | iti kvacin mithyā- AS-VDh 055,12da­rśa­nā­di­vi­ro­dhi sa­mya­gda­rśa­nā­di pa­ra­ma­pra­ka­rṣa­sa­dbhā­vaṃ sādhayati | sa ca si­dhya­nmi­thyā­da­rśa­nā­de­r a­tya­nta­ni­vṛ­ttiṃ AS-VDh 055,13ga­ma­ya­ti | sā ca ga­mya­mā­nā svakārya­saṃ­sā­rā­tya­nta­ni­vṛ­ttiṃ ni­ścā­ya­ya­ti | yāsau saṃ­sā­ra­syā­tya­nta­ni­vṛ­ttiḥ sā AS-VDh 055,14muktir iti | tadanyathā­nu­pa­pa­tte­r ātmano jñā­nā­di­gu­ṇa­sva­bhā­va­tva­si­ddhe­r na do­ṣa­sva­bhā­va­tva­si­ddhiḥ­, virodhāt | pra­si­ddhā­yāṃ AS-VDh 055,15kvacid ātmani niḥ­śre­ya­sa­bhā­ji guṇasva­bhā­va­tā­yā­m a­bha­vyā­dā­v api tanni­rṇa­yaḥ­, jī­va­tvā­nya­thānu­pa­pa­tteḥ | prasiddhe AS-VDh 055,16ca sa­rva­smi­nn ātmani jñā­nā­di­gu­ṇa­sva­bhā­va­tve do­ṣa­sva­bhā­va­tvā­si­ddheḥ siddhaṃ doṣasya kā­dā­ci­tkatva­bhā­ga­ntu­ka­tvaṃ AS-VDh 055,17sā­dha­ya­ti | tataḥ sa eva pa­ri­kṣa­yī sva­ni­rhrā­sa­ni­mi­tta­vi­va­rddha­na­va­śā­d iti su­spa­ṣṭa­m ā­bhā­ti­, do­ṣa­ni­rhrā­sa­ni­mi- AS-VDh 055,18ttasya sa­mya­gda­rśa­nā­de­r vi­śe­ṣe­ṇa va­rddha­na­pra­sā­dha­nā­t | ity ā­va­ra­ṇasya dra­vya­ka­rma­ṇo doṣasya ca bhāvakarmaṇo bhūbhṛta AS-VDh 055,19iva mahato '­tya­nta­ni­vṛ­tti­si­ddheḥ ka­rma­bhū­bhṛ­tāṃ bhettā mo­kṣa­mā­rga­sya praṇetā stotavyaḥ sa­ma­va­ti­ṣṭha­te vi­śva­ta­ttvā­nāṃ AS-VDh 055,20jñātā ca | AS-VDh 055,21nunu ni­ra­sto­pa­dra­vaḥ sannātmā katham a­ka­la­ṅko 'pi vi­pra­ka­rṣi­ṇā­m arthaṃ pra­tya­kṣī­ku­ryā­t­* | na hi nayanaṃ nirasto AS-VDh 055,22'­pa­dra­vaṃ vi­ga­li­ta­ti­mi­rā­di­ka­la­ṅka­pa­ṭa­la­m api de­śa­kā­la­sva­bhā­va­vi­pra­karṣa­bhā­ja­m arthaṃ pra­tya­kṣī­ku­rva­n pra­tī­taṃ­, svayo- AS-VDh 055,23gya­syai­vā­rtha­sya tena pra­tya­kṣī­ka­ra­ṇa­da­rśa­nā­t | ni­ra­sta­gra­ho '­pa­rā­gā­dyu­pa­dra­vo 'pi di­va­sa­ka­raḥ pra­ti­ha­ta­gha­na­pa­ṭa­la­ka­la­ṅka­ś ca AS-VDh 055,24sva­yo­gyā­n eva va­rtta­mā­nā­rthā­n pra­kā­śa­ya­nnu­pa­la­bdho nā­tī­tā­nā­ga­tā­na­rthā­na­yo­gyā­n iti jīvo 'pi ni­ra­sta­rā­gā­di­bhā- AS-VDh 055,25va­ka­rmo­pa­dra­vaḥ san vi­ga­li­ta­jñā­nā­va­ra­ṇā­di­dra­vya­ka­rmā­tma­ka­ka­la­ṅko 'pi ca kathaṃ vi­pra­kṛ­ṣṭa­m artham aśeṣaṃ pra­tya­kṣī­ka­rtuṃ AS-VDh 055,26prabhuḥ ? muktātmā bhavann api na co­da­nā­prā­mā­ṇya­pra­ti­ba­ndha­vi­dhā­yī­, dharmādau tasyā eva prā­mā­ṇya­pra­si­ddheḥ muktā- AS-VDh 055,27tmanas ta­trā­pra­mā­ṇa­tvā­t ta­syā­na­ndā­di­sva­bhā­va­pa­ri­ṇā­me 'pi dha­rma­jña­tvā­bhā­vā­d a­pra­ti­ṣe­dhyatvāt | tad uktaṃ, "­dha­rma­jña­tva-AS-VDh 056,01ni­ṣe­dha­s tu kevalo 'tropayujyate | sarvam a­nya­dvi­jñā­naṃ­s tu puruṣaḥ kena vāryate | 1 | "iti va­da­nta­m iva stotuḥ prajñāti- AS-VDh 056,02śa­ya­ci­kī­rṣa­yā bha­ga­va­ntaṃ pratyāhuḥ | —ĀM-VDh 5 sū­kṣmā­nta­ri­ta­dū­rā­rthāḥ pratyakṣāḥ ka­sya­ci­d yathā | a­nu­me­ya­tva­to '­gnyā­di­r iti sa­rva­jña­saṃ­sthi­tiḥ || 5 || AS-VDh 056,04sūkṣmāḥ sva­bhā­va­vi­pra­ka­rṣi­ṇo 'rthāḥ pa­ra­mā­ṇvā­da­yaḥ­, a­nta­ri­tāḥ kā­la­vi­pra­ka­rṣi­ṇo rā­mā­da­yo­, dūrās tu deśa- AS-VDh 056,05vi­pra­ka­rṣi­ṇo hi­ma­va­dā­da­ya­s te ka­sya­ci­t pra­tya­kṣā­, a­nu­me­ya­tvā­d ya­thā­'­gnyā­di­r ity evaṃ sa­rva­jña­sya samyak sthitiḥ AS-VDh 056,06syāt | atha matam etat "­sū­kṣmā­da­yo 'rthā yathābhūtāḥ ka­sya­ci­t pratyakṣā dṛṣṭās ta­thā­bhū­tā eva tathānu­me­ya­tve­na AS-VDh 056,07sādhyante 'nyathābhūtā vā ? ya­thā­bhū­tā­ś cet si­ddha­sā­dhya­tā­, sūkṣmāṇāṃ sa­ha­sra­dhā bhi­nna­ke­śā­grā­dī­nā­m a­nta­ri­tā­nāṃ AS-VDh 056,08ca pra­pi­tā­m a­hā­dī­nāṃ dū­rā­rthā­nāṃ ca hi­ma­va­dā­dī­nāṃ kasyacit pra­tya­kṣa­tva­pra­si­ddheḥ | a­nya­thā­bhū­tā­nāṃ tu kasyaci- AS-VDh 056,09t pra­tya­kṣa­tva­sā­dha­ne '­nu­me­ya­tvā­di­tya­pra­yo­ja­ko hetuḥ kṣmā­dha­rā­dī­nāṃ bu­ddhi­ma­tkā­ra­ṇa­tve sādhye sa­nni­ve­śa­vi­śi­ṣṭa- AS-VDh 056,10tvādivat | dha­rmya­si­ddhi­ś ca, pa­ra­mā­ṇvā­dī­nā­m a­pra­si­ddha­tvā­t­" iti tad a­yu­ktaṃ­, vi­vā­dā­dhyā­si­tā­nāṃ sūkṣmā- AS-VDh 056,11dyarthānāṃ ka­sya­ci­t pra­tya­kṣa­tve­na sā­dhya­tvā­d a­pra­si­ddhaṃ sādhyam iti va­ca­nā­t | dha­rmmā­da­yo hi ka­sya­ci­t pra­tya­kṣa­tve­na AS-VDh 056,12vā­di­pra­ti­vā­di­no­r vi­vā­dā­pa­nnā­s te eva ka­sya­ci­t pratyakṣā iti sā­dha­yi­tuṃ yuktā na punar anye | na caivaṃ dharmya- AS-VDh 056,13siddhiḥ, dha­rmyā­dī­nā­m a­sa­rva­jña­vā­di­no 'pi yājñikasya si­ddha­tvā­t | nanv evaṃ bhū­dha­rā­dī­nāṃ dhī­ma­ddhe­tu­ka­ta­yā vivā- AS-VDh 056,14dā­pa­nnā­nāṃ tathā sādhyatve katham a­pra­yo­ja­ko hetuḥ sa­nni­ve­śa­vi­śi­ṣṭa­tvā­di­r iti cet sva­bhā­va­bhe­dā­t | yādṛśam abhi- AS-VDh 056,15na­va­bha­va­nā­di­ṣu sa­nni­ve­śa­vi­śi­ṣṭa­tva­m a­kri­yā­da­rśi­no 'pi kṛ­ta­bu­ddhyu­tpā­da­kaṃ dhī­ma­ddhe­tu­ka­tve­na vyāptaṃ pra­ti­pa­nnaṃ AS-VDh 056,16tā­dṛ­śa­m eva jī­rṇa­prā­sā­dā­di­ṣū­pa­la­bhya­mā­naṃ dhī­ma­ddhe­tu­ka­tva­sya pra­yo­ja­kaṃ syān nā­nyā­dṛ­śaṃ bhū­dha­rā­di­ṣu pra­tī­ya­mā­na­m a- AS-VDh 056,17kṛ­ta­bu­ddhyūtpā­da­ka­m iti svayaṃ mī­māṃ­sa­kai­r a­bhi­dhā­nā­t | naivam a­nu­me­ya­tvaṃ­, tasya sva­bhā­va­bhe­dā­bhā­vā­t | na hi AS-VDh 056,18sā­dhyā­vi­nā­bhā­va­ni­ya­ma­ni­śca­yai­ka­la­kṣa­ṇa­li­ṅga­ja­ni­ta­jñā­navi­ṣa­ya­tva­m a­nu­me­ya­tva­m agnyādau dharmādau ca liṅgini AS-VDh 056,19bhidyate yena kiñcit pra­yo­ja­ka­m aparam a­pra­yo­ja­ka­m iti vibhāgo '­va­ta­re­t | sva­bhā­va­kā­la­de­śa­vi­pra­ka­rṣi­ṇā­m a­nu­me­ya- AS-VDh 056,20tvam a­si­ddha­m ity anu­mā­na­m u­tsā­ra­ya­ti yāvān kaścid bhāvaḥ sa sarvaḥ kṣaṇika i­tyā­di­vyā­pte­r asiddhau AS-VDh 056,21pra­kṛ­to­pa­saṃ­hā­rāyogād avipraka­rṣi­ṇā­m a­nu­mi­te­r ā­na­rtha­kyā­t | sattvāder a­ni­tya­tvā­di­nā vyāptim icchatāṃ AS-VDh 056,22siddham a­nu­me­ya­tva­m anavaya­ve­ne­ti na kiñcid vyāhataṃ paśyāmaḥ | syān mataṃ "­ke­ci­d arthāḥ pra­tya­kṣā­, yathā AS-VDh 056,23gha­ṭā­da­yaḥ­, kecid a­nu­me­yā ye ka­dā­ci­t kvacit pratyakṣapra­ti­pa­nnā­vi­nā­bhā­vi­li­ṅgāḥ, kecid ā­ga­mā­tra­ga­myāḥ AS-VDh 056,24sarvadā sva­bhā­vā­di­vi­pra­ka­rṣi­ṇo dha­rmā­da­yaḥ­, teṣāṃ sa­rva­pra­mā­tṛ­sa­mba­ndhi­pra­tya­kṣā­di­go­ca­ra­tvā­yo­gā­t | tad uktaṃ AS-VDh 056,25"­sa­rva­pra­mā­tṛ­sa­mba­ndhi­pra­tya­kṣā­di­ni­vā­ra­ṇā­t | ke­va­lā­ga­ma­ga­mya­tvaṃ lapsyate pu­ṇya­pā­pa­yoḥ­" iti | tato dha­rmā­dī­nā- AS-VDh 056,26m a­nu­me­ya­tva­m a­si­ddha­m u­dbhā­va­ya­nn api nā­nu­mā­na­m utsārayati, tasyānumeye 'rthe vya­va­sthā­nā­t­" iti, tad a­sa­t­, dharmādī-AS-VDh 057,01nām apy a­ni­tya­tvā­di­svabhā­va­ta­yā­nu­me­ya­tvo­pa­pa­tteḥ | tathā hi | yāvān kaścid bhāvaḥ pa­ryā­yā­khyaḥ sa sarvo 'ne- AS-VDh 057,02ka­kṣa­ṇa­sthā­yi­ta­yā kṣaṇiko yathā ghaṭas tathā ca dha­rmā­di­r iti mī­māṃ­sa­kai­r api kutaścit pa­ryā­ya­tvā­de­r anitya- AS-VDh 057,03tvena vyāptiḥ sā­dha­nī­yā­, ta­da­si­ddhau prakṛte 'pi dharmādau pa­ryā­ya­ś ca dha­rmā­di­r ity u­pa­saṃ­hā­rā­yo­gā­t | kathaṃ cāyaṃ AS-VDh 057,04sva­bhā­vā­di­vi­pra­ka­rṣi­ṇā­m a­nu­me­ya­tva­m a­si­ddha­m a­bhi­da­dhānaḥ su­khā­dī­nā­m a­vi­pra­karṣiṇām a­nu­mi­te­r ā­na­rtha­kyaṃ pa­ri­ha­re­t ? AS-VDh 057,05śaśvada­vi­pra­ka­rṣi­ṇā­m a­nu­mi­te­r a­ni­ṣṭe­r adoṣa iti cet kva punar iyam a­nu­mi­tiḥ syāt ? ka­dā­ci­d a­vi­pra­karṣiṇām anyadā AS-VDh 057,06de­śā­di­vi­pra­kṛ­ṣṭānāṃ pra­ti­pa­nnā­vi­nā­bhā­vi­li­ṅgā­nā­m a­nu­mi­ti­r iti cet katham evaṃ śa­śva­da­pra­tya­kṣā­yā buddher anu- AS-VDh 057,07mānaṃ yata idaṃ śobheta ? "jñāte tv arthe '­nu­mā­nā­d avagacchati bu­ddhi­m­"­i­ti | a­rthā­pa­tte­r bu­ddhi­pra­ti­pa­tte­r adoṣa iti ced AS-VDh 057,08dha­rmā­di­pra­ti­pa­tti­r api tata evāstu | yathaiva hi ba­hi­ra­rtha­pa­ri­cchi­ttya­nya­thā­nu­pa­pa­tte­r bu­ddhi­pra­ti­pattis tathā śreyaḥ pratya- AS-VDh 057,09vā­yā­dya­nya­thā­nu­pa­pa­ttyā dha­rmā­dha­rmā­di­pra­ti­pattir api yuktā bha­vi­tu­m | śre­yaḥ­pra­tya­vā­yā­de­r anyathāpy u­pa­pa­tteḥ kṣīṇārthā- AS-VDh 057,10patir iti cen na, ta­du­tpa­ttau dṛ­ṣṭa­kā­ra­ṇa­vya­bhi­cārād a­dṛ­ṣṭā­kā­ra­ṇa­pra­ti­pa­tteḥ­, rū­pā­di­jñā­nā­d i­ndri­ya­śa­kti­pra­ti­pa­tti­vat | AS-VDh 057,11na cārthā­pa­tti­r a­nu­mā­nā­d a­nyai­va­, a­nu­mā­na­syai­vā­rthā­pa­tti­r iti nā­ma­ka­ra­ṇā­t | tato buddhyādeḥ śa­śva­dvi­prakarṣi- AS-VDh 057,12ṇo '­nu­me­ya­tva­si­ddhau dha­rmā­de­r api tatsiddhiḥ | ye tu tā­thā­ga­tā­da­yaḥ sa­ttva­kṛ­ta­ka­tvāder a­ni­tya­tvā­di­nā vyāpti- AS-VDh 057,13m icchanti teṣāṃ siddham a­nu­me­ya­tva­m a­na­va­ya­ve­ne­ti na kiñcid vyā­ha­ta­m a­sa­rva­jña­vā­di­nāṃ sa­rva­jña­vādināṃ ca, svabhāvā- AS-VDh 057,14di­vi­pra­kṛ­ṣṭe­ṣva­rthe­ṣv a­nu­me­ya­tva­vya­va­sthi­teḥ | e­te­nā­tya­nta­pa­ro 'kṣeṣv artheṣv a­nu­me­ya­tvā­bhā­vā­d bhā­gā­si­ddha­m a­nu­me­ya­tva­m ity eta- AS-VDh 057,15d api pra­tyā­khyā­taṃ­, teṣām api ka­tha­ñci­d a­ne­kā­ntā­tma­katvā­di­sva­bhā­va­ta­yā­nu­me­ya­tva­si­ddheḥ | atha­vā­nu­me­ya­tvaṃ śruta- AS-VDh 057,16jñā­nā­dhi­ga­mya­tvaṃ hetuḥ ma­te­ra­nu paścān mī­ya­mā­na­tvā­d, a­nu­me­yāḥ sū­kṣmā­da­yo 'rthā iti vyā­khyā­nā­n ma­ti­pū­rva- AS-VDh 057,17jñānasya śru­ta­tvā­t­, "śrutaṃ ma­ti­pū­rva­m­"­i­ti va­ca­nā­t | na caitad asiddhaṃ prativādino 'pi sarvasya śru­ta­jñā­nādhiga- AS-VDh 057,18mya­tvo­pa­ga­mā­t | codanā hi bhūtaṃ bhavantaṃ bha­vi­ṣya­ntaṃ sūkṣmaṃ vya­va­hi­taṃ vi­pra­kṛ­ṣṭa­m ity evaṃ jā­tī­ya­ka­m artham avaga- AS-VDh 057,19ma­yi­tu­m alam iti svayam a­bhi­dhā­nā­t | tad uktaṃ ta­ttvā­rtha­ślo­ka­vā­rtike "­sū­kṣmā­dya­rtho 'pi cādhyakṣaḥ kasyacit sa- AS-VDh 057,20kalaḥ sphuṭam | śru­ta­jñā­nā­dhi­ga­myatvān na­dī­dvī­pā­di­de­śa­va­t | 1 | na hetoḥ sa­rva­thai­kāntair a­ne­kā­ntaḥ ka­tha­ñca­na | śruta- AS-VDh 057,21jñā­nā­bhi­ga­mya­tvāt teṣāṃ dṛṣṭeṣṭabā­dha­nā­t | 2 | sthānatrayā­vi­saṃ­vā­di śru­ta­jñā­naṃ hi vakṣyate | te­nā­dhi­ga­mya­mā­na­tvaṃ AS-VDh 057,22siddhaṃ sarvatra vastuni | 3 | " iti | tato '­nu­me­yāḥ sū­kṣmā­dya­rthāḥ ka­sya­ci­t pratyakṣāḥ siddhā eva | te 'numeyā, AS-VDh 058,01na ka­sya­ci­t pra­tya­kṣā­ś ca syuḥ, kiṃ vyā­ha­nya­te­? iti sa­mā­na­m a­gnyā­dī­nā­m­* | a­gnyā­da­yo '­nu­me­yāḥ syuḥ kasya- AS-VDh 058,02cit pra­tya­kṣā­ś ca na syur iti | tathā cā­nu­mā­no­cche­daḥ syāt *, sa­rvā­nu­mā­ne­ṣū­pālambhasya sa­mā­na­tvā­t | AS-VDh 058,03śakyaṃ hi vaktuṃ dhūmaś ca kvacit syād agniś ca na syād iti | tada­bhyu­pa­ga­me '­sva­saṃ­ve­dyavi­jñā­na­vya­kti­bhi­r a- AS-VDh 058,04dhyakṣaṃ kiṃ lakṣayet pra­mā­ṇa­ta­yā para­ma­pra­mā­ṇa­ta­ye­ti na kiñcid etat tayā naitat tayā vā ayam abhyupa- AS-VDh 058,05gantum arhati * | pratyakṣaṃ pra­mā­ṇa­m a­vi­saṃ­vā­di­tvā­d a­nu­mā­nā­di­ka­m a­pra­mā­ṇaṃ­, vi­saṃ­vā­di­tvā­d iti lakṣayato '­nu­mā­na­sya AS-VDh 058,06balād vya­va­sthi­te­r na pra­tya­kṣa­me­ka­m eva pra­mā­ṇa­m iti vya­va­ti­ṣṭha­te | tato '­nu­mā­na­m icchatā yā­jñi­ke­ne­va laukāyati- AS-VDh 058,07kenāpi pra­si­ddhā­vi­nā­bhā­va­ni­ya­ma­ni­śca­ya­la­kṣa­ṇā­d a­nu­me­ya­tva­he­toḥ sū­kṣmā­dya­rthā­nāṃ ka­sya­ci­t pra­tya­kṣa­tva­si­ddhi­r eṣita- AS-VDh 058,08vyā | syān mataṃ, bā­dhi­ta­vi­ṣa­yo 'yaṃ hetur a­nu­mā­ne­na pakṣasya bā­dha­nā­t | tathā hi | na kaścit sūkṣmā- AS-VDh 058,09dya­rtha­sā­kṣā­tkā­rī­, pra­me­ya­tvā­t sattvād va­stu­tvā­d a­sma­dā­di­va­t | na cedaṃ sādhanam asiddhaṃ vya­bhi­cā­ri vā, pratyakṣā- AS-VDh 058,10dya­vi­saṃ­vāditvāt | tad uktaṃ "­pra­tya­kṣā­dya­vi­saṃ­vā­di pra­me­ya­tvā­di yasya tu | sa­dbhā­va­vā­ra­ṇe śaktaṃ ko nu AS-VDh 058,11taṃ ka­lpa­yi­ṣya­ti­" iti | tad apy a­sa­mya­k­, tata eva ka­sya­ci­t sū­kṣmā­dya­rtha­sā­kṣā­tkā­ri­tva­si­ddheḥ | sū­kṣmā­dya­rthāḥ AS-VDh 058,12ka­sya­ci­t pratyakṣāḥ pra­me­ya­tvā­t sattvād va­stu­tvā­d vā spha­ṭi­kā­di­va­t | anu­me­ye­nā­tya­ntapa­ro­kṣe­ṇa cārthena vya­bhi­cā­ra AS-VDh 058,13iti cen na, tasya pa­kṣī­ka­ra­ṇā­t | tad evaṃ pra­me­ya­tva­sa­ttvā­di­r yatra hetulakṣaṇaṃ puṣṇāti taṃ kathaṃ cetanaḥ AS-VDh 058,14pra­ti­ṣe­ddhu­m arhati saṃ­śa­yi­tuṃ vā * sū­kṣmā­dya­rtha­sā­kṣā­tkā­ri­ṇa­s tasyaiva su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­tvā­d astitva- AS-VDh 058,15siddher a­bā­dhi­ta­vi­ṣa­ya­tva­syā­pi pa­ro­pa­gata­he­tu­la­kṣa­ṇa­sya pra­kṛ­ta­he­toḥ po­ṣa­ṇā­t | nanu ca sa­rva­jña­syā­sti­tve sādhye AS-VDh 058,16su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tvaṃ hetuḥ sa­rva­jña­bhā­va­dha­rma­ś ced asiddhaḥ | ko hi nāma sa­rva­jña­bhā­va­dha­rmaṃ hetum icchan AS-VDh 058,17sa­rva­jña­m eva necchet | sa­rva­jñā­bhā­va­dha­rma­ś ced vi­ru­ddhaḥ­, tataḥ sa­rva­jña­nā­sti­tva­syai­va siddheḥ | sa­rva­jña­bhā­vā­bhā­va­dha­rma­ś ced vya- AS-VDh 058,18bhi­cā­rī­, sa­pa­kṣa­vi­pa­kṣa­yo­r vṛtteḥ ? tad uktam "­a­si­ddho bhā­va­dha­rma­ś ced vya­bhi­cā­ryu­bha­yā­śra­yaḥ | viruddho dharmo 'bhā- AS-VDh 058,19vasya sa sattāṃ sā­dha­ye­t ka­tha­m­"­i­ti | dharmi­ṇya­si­ddha­sa­ttā­ke bhā­vā­bhā­vo­bha­ya­dha­rmā­ṇā­m a­si­ddha­vi­ru­ddhā­nai­kā- AS-VDh 058,20nti­ka­tvā­t kathaṃ sa­ka­la­vi­di sa­ttva­si­ddhi­r iti bruvann api devānāṃ priyas ta­ddha­rmi­svabhāvaṃ na la­kṣa­ya­ti * | AS-VDh 058,21sa hi tāvad evaṃ sau­ga­ta­ma­ta­m āśritya bruvāṇaḥ praṣṭavyaḥ | śa­bdā­ni­tya­tva­sā­dha­ne 'pi kṛ­ta­ka­tvā­dā­v ayaṃ AS-VDh 058,22vikalpaḥ kiṃ na syād iti * | śakyaṃ hi vaktuṃ, kṛ­ta­ka­tvā­di­he­tu­r yady a­ni­tya­śa­bda­dha­rma­s ta­dā­'­si­ddhaḥ | AS-VDh 058,23ko nā­mā­ni­tya­śa­bda­dha­rmaṃ hetum icchann a­ni­tya­śa­bda­m eva necchet ? atha ni­tya­śa­bda­dha­rma­s tadā vi­ru­ddhaḥ­, sā­dhya­vi­ruddha-AS-VDh 059,01sā­dha­nā­t | a­tho­bha­ya­dha­rma­s tadā vya­bhi­cā­rī­, sa­pa­kṣe­ta­ra­yo­r va­rta­mā­na­tvā­t | iti sa­rvā­nu­mā­no­cche­daḥ­, kvaci- AS-VDh 059,02t pā­va­kā­dau sādhye dhū­ma­va­ttvā­dā­v api vi­ka­lpa­syā­sya sa­mā­na­tvā­t | vima­tya­dhi­ka­ra­ṇa­bhā­vā­pa­nna­vi­nā­śa­dharmi- AS-VDh 059,03dharmatve kā­rya­tvā­de­r a­saṃ­bha­va­dbā­dha­ka­tvā­de­r api sandigdha­sa­dbhā­va­dha­rmi­dharmatvaṃ siddhaṃ bo­ddha­vya­m | nanu ca AS-VDh 059,04śa­bdā­de­r dharmiṇaḥ śa­bda­tvā­di­nā pra­si­ddha­sa­ttā­ka­sya sa­ndi­gdhā­ni­tya­tvā­di­sā­dhya­dha­rma­ka­sya dharmo hetuḥ kṛ­ta­ka­tvā- AS-VDh 059,05dir iti yuktaṃ; sa­rva­thā­py a­si­ddha­sa­ttā­ka­sya tu sa­rva­jña­sya kathaṃ vi­vā­dā­pa­nna­sa­dbhā­va­dha­rma­ka­sya dharmo hetur a­saṃ­bha­va­dbā­dha- AS-VDh 059,06ka­tvā­di­r yu­jya­te­, prasiddho dharmī a­pra­si­ddha­dha­rma­vi­śe­ṣa­ṇa­vi­śi­ṣṭa­ta­yā svayaṃ sā­dhya­tve­ne­psi­taḥ pakṣa iti vaca- AS-VDh 059,07nāt, ka­tha­ñci­d apy a­pra­si­ddha­sya dha­rmi­tvā­yo­gā­t | iti kaścit, so 'pi yadi sa­ka­la­de­śa­kā­la­va­rti­naṃ śabdaṃ AS-VDh 059,08dha­rmi­ṇa­m ā­ca­kṣī­ta tadā kathaṃ prasiddho dharmīti brūyāt ? ta­syā­pra­si­ddha­tvā­t | pa­ro­pa­ga­mā­t sakalaḥ śabdaḥ AS-VDh 059,09prasiddho dharmīti cet svābhyupa­ga­mā­t sarvajñaḥ prasiddho dharmī kin na bhaved dhetudha­rma­va­t | paraṃ prati sa­ma­rthi­ta eva AS-VDh 059,10he­tu­dha­rmaḥ sādhyasādhana iti ced dharmy api paraṃ prati sa­ma­rthi­ta e­vā­stu­, vi­śe­ṣā­bhā­vā­t ? kiñca sarvathā AS-VDh 059,11pra­si­ddha­sa­ttā­ko dharmī ka­tha­ñci­d vā ? sarvathā cec cha­bdā­di­r api dharmī na syāt, ta­syā­pra­si­ddhasā­dhya­dha­rmo­pā­dhi­sa- AS-VDh 059,12ttākatvāt | ka­tha­ñci­t pra­si­ddha­sa­ttā­kaḥ śa­bdā­di­rdha­rmī­ti cet sarvajñaḥ kathaṃ dharmī na syāt ? pra­si­ddhā­tma­tvā­di- AS-VDh 059,13vi­śe­ṣa­ṇa­sa­ttā­ka­syā­pra­si­ddha­sa­rva­jña­tvo­pā­dhi­sa­ttā­ka­sya ca dharmiṇo '­bhyu­pa­ga­me sarvathā nā­pra­si­ddha­sa­ttā­ka­tvaṃ­, katha- AS-VDh 059,14ñcit pra­si­ddha­sa­ttā­ka­tvā­t | syā­dvā­di­no hi kaścid ātmā sarvajño 'stīti pa­kṣa­pra­yo­ga­m ā­ca­kṣa­te­, nānyathā | tato AS-VDh 059,15'yam u­pā­la­bha­māno dha­rmi­sva­bhā­vaṃ na lakṣayaty eva, prakṛtānumāne sa­rva­jña­sya dha­rmi­tvā­va­ca­nā­c ca | sū­kṣmā­dya­rthā eva hy atra AS-VDh 059,16dharmiṇaḥ prasiddhā yuktās tāvat pra­si­ddha­sa­ttā­kā eva, pa­ra­mā­ṇvā­dī­nā­m api pra­mā­ṇa­si­ddha­tve­na vakṣyamāṇatvāt | nanu AS-VDh 059,17sū­kṣmā­da­yo 'rthāḥ kim i­ndri­ya­pra­tya­kṣe­ṇa ka­sya­ci­t pratyakṣāḥ sādhyā u­tā­tī­ndriya­pra­tya­kṣe­ṇa ? pra­tha­ma­vi­ka­lpe '­nu­mā­na- AS-VDh 059,18viruddha pakṣaḥ 'sūkṣmādyarthā na ka­sya­ci­d i­ndri­ya­jñā­na­vi­ṣa­yāḥ­, sarva­the­ndri­ya­sa­mba­ndha­ra­hi­tatvāt | ye tu AS-VDh 059,19ka­sya­ci­d i­ndri­ya­jñā­na­vi­ṣa­yā­s te na sa­rva­the­ndri­ya­sa­mba­ndha­ra­hi­tā dṛṣṭāḥ | yathā gha­ṭā­da­yaḥ | sa­rva­the­ndri­ya­sa­mba­ndha- AS-VDh 059,20ra­hi­tā­ś ca sū­kṣmā­dya­rthā­s tasmān na ka­sya­ci­d i­ndri­ya­jñā­na­vi­ṣa­yāḥ­' iti ke­va­la­vya­ti­re­ki­ṇā­nu­mā­ne­na bā­dhya­mā­na-AS-VDh 060,01tvāt | na ca sa­rva­the­ndri­ya­sa­mba­ndha­ra­hi­tatvam a­si­ddhaṃ­, sā­kṣā­tpa­ra­mā­ṇudha­rmā­dī­nā­m i­ndri­ya­sa­mba­ndhā­bhā­vā­t | tathā hi | AS-VDh 060,02na ka­sya­ci­d indriyaṃ sā­kṣā­tpa­ra­mā­ṇvā­di­bhiḥ sa­mba­dhya­te­, i­ndri­ya­tvā­d a­sma­dā­dī­ndri­ya­va­t | yogajadharmānugṛ- AS-VDh 060,03hītam indriyaṃ yo­gi­na­s taiḥ sākṣāt sa­mba­dhya­te iti cet ko 'yam i­ndri­ya­sya yo­ga­ja­dha­rmā­nu­gra­ho nāma ? sva­vi­ṣa­ye AS-VDh 060,04pra­va­rta­mā­nasyā­ti­śa­yādhānam iti cet ta­da­saṃ­bha­va eva, pa­ra­mā­ṇvā­dau svayam i­ndri­ya­sya pra­va­rta­nā­bhā­vā­t­, pra­va­rta­ne AS-VDh 060,05vā yo­ga­ja­dha­rmā­nu­gra­ha­sya vai­ya­rthyā­t | tata e­ve­ndri­ya­sya pa­ra­mā­ṇvā­di­ṣu pravṛttau pa­ra­spa­rā­śra­ya­pra­sa­ṅgaḥ | satī­ndri­ya­sya AS-VDh 060,06yo­ga­ja­dha­rmā­nu­grahe pa­ra­mā­ṇvā­di­ṣu pra­vṛ­ttiḥ­, satyāṃ ca tasyāṃ yo­ga­ja­dha­rmā­nu­gra­ha iti | pa­ra­mā­ṇvā­di­ṣv i­ndri­ya­sya pravṛttau AS-VDh 060,07sa­ha­kā­ri­tvaṃ yo­ga­ja­dha­rmā­nu­gra­ha iti cen na, sva­vi­ṣa­yā­ti­kra­me­ṇa tasya tatra ta­da­nu­gra­hā­yo­gā­t­, anyathā kasyaci- AS-VDh 060,08d e­ka­sye­ndri­yasya sa­ka­la­ra­sā­di­ṣu pravṛttau ta­da­nu­gra­ha­pra­sa­ṅgā­t | dṛṣṭavi­ro­dhā­n naivam iti cet samānam anyatra | yathaiva hi AS-VDh 060,09ca­kṣu­rā­dī­ni pra­ti­ni­ya­ta­rū­pā­di­vi­ṣa­yā­ṇi dṛṣṭāni nā­pra­ti­ni­ya­ta­sa­ka­larūpādi­vi­ṣa­yā­ṇi ta­tho­pa­la­bdhi­la­kṣa­ṇa­prā­ptā- AS-VDh 060,10ni ma­ha­ttvo­pe­tā­ni pṛ­thi­vyā­di­dra­vyā­ṇi ta­tsa­ma­ve­ta­rū­pā­di­ni ca­kṣu­rā­dī­ndri­ya­go­ca­ra­ta­yā pra­si­ddhā­ni­, na punaḥ para- AS-VDh 060,11mā­ṇvā­dī­ni | samā­dhi­vi­śe­ṣo­ttha­dha­rma­mā­hā­tmyā­d­, dṛ­ṣṭā­ti­kra­me­ṇa pa­ra­mā­ṇvā­di­ṣu ca­kṣu­rā­dī­ni pra­va­rta­nte na punā rasā- AS-VDh 060,12diṣv ekam i­ndri­ya­m­, iti na kiñcid vi­śe­ṣa­vya­va­sthā­ni­ba­ndha­na­m anyatra jāḍyāt | etena pa­ra­mpa­ra­yā pa­ra­mā­ṇu­rū­pādi- AS-VDh 060,13ṣv i­ndri­ya­sa­mba­ndhaḥ pra­ti­dhva­staḥ­, saṃ­yo­gā­bhā­ve saṃ­yu­kta­sa­ma­vā­yā­dī­nām a­saṃ­bha­vā­t śrotre sa­ka­la­śa­bda­sa­ma­vā­yā­saṃ­bha­ve AS-VDh 060,14śa­bda­tve­na sa­ma­ve­ta­sa­ma­vā­yā­saṃ­bha­va­va­t | yadi punar ekam e­vā­ntaḥ­ka­ra­ṇaṃ yo­ga­ja­dha­rmā­nu­gṛ­hī­taṃ yu­ga­pa­t sa­ka­la­sū- AS-VDh 060,15kṣmā­dya­rtha­vi­ṣa­ya­m iṣyate tadāpi dṛ­ṣṭā­ti­krama eva, manaso yu­ga­pa­d a­ne­ka­tra viṣaye pra­vṛ­ttya­darśanāt | tatra dṛṣṭāti- AS-VDh 060,16krameṣṭau vā svayam ātmaiva sa­mā­dhi­vi­śe­ṣo­ttha­dha­rma­vi­śe­ṣa­va­śā­d antaḥ ka­ra­ṇa­ni­ra­pe­kṣaḥ sākṣāt sū­kṣmā­dya­rthā­va­n paśyatu AS-VDh 060,17kim i­ndri­ye­ṇe­vā­ntaḥ­ka­ra­ṇe­na ? tathā na ne­ndri­ya­jñā­ne­na ka­sya­ci­t pratyakṣāḥ sū­kṣmā­dya­rthāḥ saṃ­bhā­vya­nte | a­tī­ndri­ya- AS-VDh 060,18pra­tya­kṣe­ṇa ka­sya­ci­t pratyakṣāḥ sādhyante iti ced apra­si­ddha­vi­śe­ṣa­ṇaḥ pakṣaḥ, kvacid a­tī­ndri­ya­jñā­na­pra­tya­kṣa­tva­syā­pra- AS-VDh 060,19siddheḥ sāṃkhyaṃ prati vināśī śabda i­tyā­di­vat | sā­dhya­śū­nya­ś ca dṛṣṭāntaḥ syād a­gnyā­de­r a­tī­ndri­ya­pra- AS-VDh 060,20tya­kṣa­vi­ṣa­ya­tvā­bhā­vā­t | iti kecit te 'pi na sa­mya­gvā­di­naḥ­, sū­kṣmā­dya­rthā­nā­m i­ndri­ya­ja­pra­tya­kṣe­ṇa kasyaci- AS-VDh 060,21t pra­tya­kṣa­tvā­sā­dha­nā­t ta­tpa­kṣa­ni­kṣi­pta­do­ṣā­na­va­tārāt | tathā sādhayatāṃ syā­dvā­di­bhi­r api ta­ddo­ṣa­sa­ma­rtha­nā­t | nāpy a- AS-VDh 060,22tī­ndri­ya­pra­tya­kṣe­ṇa ka­sya­ci­t pra­tya­kṣa­tvaṃ sādhyate ye­nā­pra­si­ddha­vi­śe­ṣa­ṇaḥ pakṣaḥ sā­dhya­śū­nya­ś ca dṛṣṭāntaḥ syāt, AS-VDh 060,23pratya­kṣa­sā­mā­nye­na ka­sya­ci­t sū­kṣmā­dya­rtha­pra­tya­kṣa­tva­sā­dha­nā­t | prasiddhe ca sū­kṣmā­dya­rthā­nāṃ sā­mā­nya­taḥ kasyaci- AS-VDh 060,24t pra­tya­kṣa­tve sa­rva­jña­tva­sya sa­mya­ksthi­tyu­pa­pa­tte­s ta­tpra­tya­kṣa­sye­ndri­yā­ni­ndri­yā­na­pe­kṣa­tvaṃ sidhyaty eva | tathā hi | AS-VDh 061,01yogipra­tya­kṣa­m i­ndri­yā­ni­ndri­yā­na­pe­kṣaṃ­, sū­kṣmā­dya­rtha­vi­ṣa­ya­tvā­t | yan ne­ndri­yā­ni­ndri­yā­na­pe­kṣaṃ tan na sū­kṣmā­dya­rtha- AS-VDh 061,02viṣayaṃ dṛṣṭaṃ, ya­thā­sma­dā­di­pra­tya­kṣa­m | sū­kṣmā­dya­rtha­vi­ṣa­yaṃ ca yoginaḥ pratyakṣaṃ siddhaṃ, tasmād i­ndri­yā­ni- AS-VDh 061,03ndri­yā­na­pe­kṣa­m | nā­va­dhi­ma­naḥ­pa­rya­ya­pra­tya­kṣā­bhyāṃ hetur vya­bhi­cā­rī­, tayor a­pī­ndri­yā­ni­ndri­yā­na­pe­kṣa­tva­si­ddheḥ | AS-VDh 061,04nanu ca kasyedaṃ sū­kṣmā­dya­rtha­pra­tya­kṣa­tvaṃ sādhyate ? arhato '­na­rha­taḥ sā­mā­nyā­tma­no vā ? yadi vi­pra­kṛ­ṣṭā­rtha­pra­tya­kṣa- AS-VDh 061,05tvam arhataḥ sādhyate pa­kṣa­do­ṣo '­pra­si­ddha­vi­śe­ṣa­ṇa­tva­m | tata eva vyāptir na sidhyet | a­na­rha­ta­ś ced ani- AS-VDh 061,06ṣṭā­nu­ṣa­ṅgo 'pi | kaḥ punaḥ sā­mā­nyā­tmā ta­du­bha­ya­vya­ti­re­ke­ṇa yasya vi­va­kṣi­tārtha­pra­tya­kṣa­tva­m ? ity eta- AS-VDh 061,07dvi­ka­lpa­jā­laṃ śabdanityatve 'pi sa­mā­naṃ­, na kevalaṃ sū­kṣmā­di­sā­kṣā­tka­ra­ṇa­sya pra­ti­ṣe­dha­ne saṃśītau vā | AS-VDh 061,08tad ayam a­nu­mā­na­mu­drāṃ bhinatti * | na kaścit sū­kṣmā­di­sā­kṣā­tkā­rī­, pu­ru­ṣa­tvā­deḥ­, ra­thyā­pu­ru­ṣa­va­t | vivādā- AS-VDh 061,09pannaḥ puruṣaḥ sū­kṣmā­di­sā­kṣā­tkā­ri­tve­na saṃ­śa­yi­ta eva vi­pra­kṛ­ṣṭasvabhāvatvāt pi­śā­cā­di­va­t | iti sū­kṣmā­di­sā­kṣā- AS-VDh 061,10tka­ra­ṇa­sya pra­ti­ṣe­dha­ne saṃśītau vā tāvad idaṃ vi­ka­lpa­jā­laṃ samānaṃ siddham eva | sa hi tatra pra­ti­ṣe­dhaṃ saṃśayaṃ vā AS-VDh 061,11sā­dha­ya­n kim arhataḥ sā­dha­ye­d a­na­rha­taḥ sā­mā­nyā­tma­no vā ? a­rha­ta­ś ced a­pra­si­ddha­vi­śe­ṣa­ṇaḥ pakṣo vyāptiś ca na AS-VDh 061,12si­dhye­da­, dṛṣṭāntasya sā­dhya­śū­nya­tā­nu­ṣa­ṅgā­t | a­na­rha­ta­ś cet sa eva doṣo buddhādeḥ parasyāsiddher a­ni­ṣṭā­nu­ṣa- AS-VDh 061,13ṅgaś ca, a­rha­ta­s ta­tpra­tya­kṣa­tva­vi­dhā­na­ni­śca­yā­t | kaḥ punaḥ sā­mā­nyā­tmā ta­du­bha­ya­vya­ti­re­ke­ṇa yasya vi­va­kṣi­tārtha- AS-VDh 061,14pra­tya­kṣa­tva­pra­ti­ṣe­dha­saṃ­śa­yau sādhyete ? iti | tadva­ccha­bda­ni­tya­tva­sā­dha­ne 'pi sa­mā­na­m e­ta­dvi­ka­lpa­jā­la­m | tathā hi | AS-VDh 061,15ayaṃ śabdānāṃ nityatvaṃ sā­dha­ya­n sa­rva­ga­tā­nāṃ sā­dha­ye­d a­sa­rva­ga­tā­nāṃ vā sā­mā­nyā­tma­nāṃ vā ? varṇānāṃ nitya- AS-VDh 061,16tvam a­kṛ­ta­ka­tvā­di­nā sa­rva­ga­tā­nāṃ yadi sā­dha­ya­ti syād a­pra­si­ddhavi­śe­ṣa­ṇaḥ pakṣaḥ itara­thā­ni­ṣṭā­nu­ṣa­ṅgaḥ | AS-VDh 061,17kīdṛk punaḥ sāmānyaṃ nāma yad u­bha­ya­do­ṣa­pra­sa­ṅga­pa­ri­hā­rā­ya kalpyeta ? sa­rva­ga­ta­tva­sā­dha­ne 'pi samā- AS-VDh 061,18nam * | tad dhi va­rṇā­nā­m a­mū­rtā­nāṃ sā­dha­ye­n mūrtānāṃ ta­du­bha­ya­sā­mā­nyā­tma­nāṃ vā ? yady a­mū­rtā­nāṃ sa­rva­ga­tatvaṃ AS-VDh 061,19sā­dha­ye­t ta­dā­'­pra­si­ddha­vi­śe­ṣa­ṇa­tā pakṣasya | atha mū­rtā­nā­m a­ni­ṣṭā­nuṣaṅgaḥ | kīdṛk punaḥ sāmānyaṃ nāma yad u- AS-VDh 061,20bhayado­ṣa­pra­sa­ṅga­pa­ri­hā­rā­ya kalpyeta ? sa­rva­ga­te­ta­ra­sā­mā­nyā­tma­na iva mū­rtte­ta­ra­sā­mā­nyā­tma­no '­sa­mbha­vā­dva­rṇe­ṣu | AS-VDh 061,21tad ayam a­nu­mā­na­mu­drāṃ sarvatra bhi­na­ttī­ti nā­nu­mā­na­vi­cā­ra­ṇā­yā­m a­dhi­kṛ­taḥ syāt | avi­va­kṣi­ta­vi­śe­ṣa­sya pakṣī- AS-VDh 061,22karaṇe samaḥ sa­mā­dhi­r ity alam a­pra­ti­ṣṭhi­ta­mi­thyā­vi­kalpaudhaiḥ * | yathaiva hi śa­bda­syā­vi­va­kṣi­ta­sa­rva­ga­ta- AS-VDh 061,23tvā­sa­rva­ga­ta­tva­vi­śe­ṣa­syā­kṛ­ta­ka­tvā­di­he­tu­nā nityatve sādhye na kaścid doṣaḥ syāt, nāpy a­vi­va­kṣi­tā­mū­rtta­tve­ta­ra- AS-VDh 061,24vi­śe­ṣa­sya sa­rva­tro­pa­labhya­mā­na­gu­ṇa­tvā­di­nā sa­rva­ga­ta­tve­, ta­thai­vā­vi­va­kṣi­tā­rha­da­na­rha­dvi­śe­ṣa­sya ka­sya­ci­t pu­ru­ṣa­sya vipra-AS-VDh 062,01kṛ­ṣṭā­rtha­sā­kṣā­tka­ra­ṇe 'pi sādhye '­nu­me­ya­tvā­di­he­tu­nā na kañcid doṣaṃ paśyāmo 'nyatrā­pra­ti­ṣṭhi­ta­mi­thyā­vi­ka­lpau­dhe­bhyaḥ AS-VDh 062,02pra­kṛ­ta­sādha­nā­pra­ti­ba­ndhi­bhyaḥ­, teṣām a­pra­ti­ṣṭhi­ta­tvā­t­, sādha­nā­bhā­se iva sa­mya­ksā­dha­ne 'pi svāviṣaye '­va­tā­rā­t | AS-VDh 062,03tato ni­ra­va­dya­m idaṃ sādhanaṃ ka­sya­ci­t sū­kṣmā­di­sā­kṣā­tkā­ri­tvaṃ sā­dha­ya­ti | AS-VDh 062,04nanv astu nāmaivaṃ ka­sya­ci­t ka­rma­bhū­bhṛ­dbhe­di­tva­m iva vi­śva­ta­ttva­sā­kṣā­tkā­ri­tvaṃ­, pramā­ṇa­sa­dbhā­vā­t | sa tu pa­ra­mā­tmā- AS-VDh 062,05rhann eveti kathaṃ niścayo yato 'ham eva ma­hā­na­bhi­va­ndyo bha­va­tā­m iti vyavasitā­bhya­nu­jñā­na­pu­ra­ssa­raṃ bha­ga­va­to viśeṣa- AS-VDh 062,06sa­rva­jña­tva­pa­rya­nuyoge sa­tī­vā­cā­ryāḥ prāhuḥ | —ĀM-VDh 6 sa tvam evāsi nirdoṣo yuktiśā­strā­vi­ro­dhi­vā­k | a­vi­ro­dho yad iṣṭaṃ te pra­si­ddhe­na na bādhyate || 6 || AS-VDh 062,08doṣās tāvad a­jñā­na­rā­ga­dve­ṣā­da­ya uktāḥ | niṣkrānto doṣebhyo nirdoṣaḥ | pra­mā­ṇa­ba­lāt siddhaḥ sarvajño vītarā- AS-VDh 062,09gaś ca sā­mā­nya­to yaḥ sa tvam e­vā­rha­n­, yu­kti­śā­strā­vi­ro­dhi­vā­ktvā­t | yo yatra yu­kti­śā­strā­vi­ro­dhi­vā­k sa tatra AS-VDh 062,10nirdoṣo dṛṣṭo, yathā kvacid vyā­dhyu­pa­śa­me bhiṣagvaraḥ | yu­kti­śā­strā­vi­ro­dhi­vā­k ca bha­ga­vā­n mu­kti­saṃ­sā­ra­ta­tkā­ra- AS-VDh 062,11ṇeṣu, tasmān nirdoṣa iti niścayaḥ | yu­kti­śā­strā­bhyā­m a­vi­ro­dhaḥ kuto madvācaḥ siddho 'nava­ya­ve­ne­ti ced yasmād iṣṭaṃ AS-VDh 062,12mo­kṣā­di­kaṃ te pra­si­ddhe­na pra­mā­ṇe­na na bādhyate | tathā hi | yatra yasyābhimataṃ tattvaṃ pra­mā­ṇe­na na bādhyate AS-VDh 062,13sa tatra yu­kti­śā­strā­vi­ro­dhi­vā­k | yathā ro­ga­svā­sthya­ta­tkā­ra­ṇa­ta­ttve bhi­ṣa­gva­raḥ | na bādhyate ca pra­mā­ṇe­na bhaga- AS-VDh 062,14vato '­bhi­ma­taṃ mo­kṣa­saṃ­sā­ra­ta­tkā­ra­ṇa­ta­ttva­m | tasmāt tatra tvaṃ yu­kti­śā­strā­vi­ro­dhi­vā­k | iti vi­ṣa­ya­sya yukti- AS-VDh 062,15śā­strā­vi­ro­dhi­tva­si­ddhe­r vi­ṣa­yi­ṇyā bha­ga­va­dvā­co yu­kti­śā­strā­vi­ro­dhi­tva­sā­dhanam | katham atra kā­ri­kā­yā­m a­nu­pā­tto AS-VDh 062,16bhi­ṣa­gva­ro dṛṣṭāntaḥ kathyate iti cet svayaṃ grantha­kā­re­ṇā­nya­trā­bhi­dhā­nā­t­, "tvaṃ sambhavaḥ saṃ­bha­va­tarṣarogaiḥ santa- AS-VDh 062,17pya­mā­na­sya janasya loke | ā­sī­ri­hā­ka­smi­ka eva vaidyo vaidyo yathā nātha rujāṃ pra­śā­ntyai­" iti sto­tra­pra­si­ddheḥ | AS-VDh 062,18iha dṛ­ṣṭā­ntā­va­ca­naṃ tu saṃ­kṣe­po­pa­nyā­sā­n na vi­ru­dhya­te­, a­nya­thā­nu­pa­pa­nna­tva­ni­ya­mai­ka­la­kṣa­ṇa­prā­dhā­nya­pra­da­rśa­nārthaṃ vā | AS-VDh 062,19tatra bha­ga­va­to '­bhi­ma­taṃ mo­kṣa­ta­ttvaṃ tāvan na pra­mā­ṇe­na bā­dhya­te­, pra­tya­kṣa­sya tadbādhaka­tvā­yo­gā­t | AS-VDh 062,20nāsti ka­sya­ci­n mokṣaḥ, sa­du­pa­la­mbha­ka­pra­mā­ṇa­pa­ñca­kā­vi­ṣa­ya­tvā­t kū­rma­ro­mā­di­va­d ity a­nu­mā­ne­na bādhyate AS-VDh 062,21iti cen na, mo­kṣa­syā­nu­mā­nā­d ā­ga­mā­c ca pra­si­ddha­prā­mā­ṇyā­d a­sti­tva­vya­va­sthā­pa­nāt, kvacid do­ṣā­va­ra­ṇa­kṣa­ya­syai­vā­na­nta- AS-VDh 062,22jñā­nā­di­sva­rū­pa­lā­bha­pha­la­syā­nu­mā­nāga­ma­pra­si­ddha­sya mo­kṣa­tvā­t­, "­ba­ndha­he­tva­bhā­va­ni­rja­rā­bhyāṃ kṛ­tsna­ka­rma­vi­pra­mo­kṣo AS-VDh 062,23mokṣaḥ" iti va­ca­nā­t | tata eva nā­ga­me­nā­pi mo­kṣa­ta­ttvaṃ bā­dhya­te­, tasya ta­tsa­dbhā­vā­ve­da­ka­tva­vya­va­sthi­teḥ | tathā AS-VDh 062,24mo­kṣa­kā­ra­ṇatattvam api na pra­mā­ṇe­na vi­ru­dhya­te pra­tya­kṣa­to '­kā­ra­ṇa­ka­mo­kṣa­pra­ti­pa­tte­r a­bhā­vā­t tena ta­dbā­dha­nā­yo­gā­t | AS-VDh 062,25nā­nu­mā­ne­nā­pi ta­dbā­dha­naṃ­, tato mokṣasya kā­ra­ṇa­va­ttva­si­ddheḥ | sakāraṇako mokṣaḥ, pra­ti­ni­ya­ta-AS-VDh 063,01kālā­di­tvā­t pa­ṭā­di­va­t | ta­syā­kā­ra­ṇa­ka­tve sarvadā sarvatra sarvasya sa­dbhā­vā­nu­ṣa­ṅgaḥ­, pa­ro­pa­kṣā­ra­hi­ta­tvā­d iti | AS-VDh 063,02nā­ga­me­nā­pi mo­kṣa­kā­ra­ṇa­ta­ttvaṃ bā­dhya­te­, tasya ta­tsā­dha­ka­tvā­t "­sa­mya­gda­rśa­na­jñā­na­cā­ri­trā­ṇi mokṣamārgaḥ" iti AS-VDh 063,03va­ca­nā­t | tathā saṃ­sā­ra­ta­ttva­m api na pra­si­ddhe­na bā­dhya­te­, pra­tya­kṣa­taḥ saṃ­sā­rā­bhā­vā­si­ddhe­s tasya ta­dbā­dha­ka­tvā- AS-VDh 063,04gha­ṭa­nā­t | svo­pā­tta­ka­rma­va­śā­d ātmano bha­vā­nta­rā­v āptiḥ saṃsāraḥ | sa na pra­tya­kṣa­vi­ṣa­yo yena pratyakṣaṃ taṃ bādhetaAS-VDh 063,05anumānaṃ ta­dbā­dha­ka­m iti cen na, tadabhāva­pra­ti­ba­ddha­li­ṅgā­bhā­vā­d | garbhā­di­ma­ra­ṇa­pa­rya­nta­cai­ta­nya­vi­śi­ṣṭa­kā­yā- AS-VDh 063,06tmanaḥ pu­ru­ṣa­sya janmanaḥ pūrvaṃ ma­ra­ṇā­c cottaraṃ nāsti bha­vā­nta­ra­m­, a­nu­pa­la­bdheḥ kha­pu­ṣpa­va­d ity a­nu­pa­la­mbhaḥ saṃsā- AS-VDh 063,07rā­bhā­va­grā­ha­kaḥ saṃ­sā­ra­ta­ttva­bā­dha­ka iti cen na, ta­syā­si­ddheḥ | prā­ṇi­nā­mādyaṃ caitanyaṃ cai­ta­nyo­pādā­na­kā­ra- AS-VDh 063,08ṇakaṃ, ci­dvi­va­rta­tvā­n madhyacai­ta­nya­vi­va­rta­va­t | ta­thā­'­ntya­cai­ta­nya­pa­ri­ṇāmaś cai­ta­nya­kāryaḥ, tata eva tadvat | AS-VDh 063,09ity a­nu­mā­ne­na pū­rvo­tta­ra­bhā­vo­pa­la­mbhā­dya­tho­kta­saṃ­sā­ra­ta­ttva­si­ddheḥ | go­ma­yā­de­r a­ce­ta­nā­c ce­ta­na­sya­vṛ­ści­kā­de­r utpatti- AS-VDh 063,10da­rśa­nā­t tena vyabhicārī hetur iti cen na, tasyāpi pa­kṣī­ka­ra­ṇā­t | vṛ­ści­kā­di­śa­rī­ra­syā­ce­ta­na­syai­va go­ma­yā­deḥ AS-VDh 063,11sammūrcchanaṃ, na punar vṛ­ści­kā­di­cai­ta­nya­vi­va­rta­sya­, tasya pū­rva­cai­ta­nya­vi­va­rtā­d e­vo­tpa­tti­pra­ti­jñā­nā­t | khaṅgicaram a­ci­tte­na AS-VDh 063,12ci­ttā­nta­rā­nu­pā­dānena vya­bhi­cā­raḥ sā­dha­na­sye­ty api ma­no­ra­tha­mā­traṃ­, tasya pra­mā­ṇa­to '­pra­si­ddha­tvā­t­, niranva- AS-VDh 063,13ya­kṣa­ṇa­kṣa­ya­sya pra­ti­kṣe­pāt | nanu ca yathādyaḥ pa­thi­kā­gnir a­ra­ṇi­ni­rma­tha­no­ttho '­na­gni­pū­rva­ko dṛṣṭaḥ pa­ra­stva­gni- AS-VDh 063,14pūrvaka eva tathādyaṃ caitanyaṃ kā­yā­kā­rā­di­pa­ri­ṇa­ta­bhū­te­bhyo bha­vi­ṣya­ti­, paraṃ tu cai­ta­nya­pū­rva­kaṃ, vi­ro­dhā­bhā­vā­t | AS-VDh 063,15iti ka­sya­ci­t pra­tya­va­sthi­tiḥ sva­pa­kṣa­ghā­ti­nī jātir eva, ci­dvi­va­rta­tva­sya hetoḥ sādhyena vyāpter a­kha­ṇḍa­nā­t | AS-VDh 063,16pra­tha­ma­pa­thi­kā­gne­r a­na­gnyu­pā­dā­na­tve ja­lā­dī­nā­m apy a­ja­lā­dyu­pā­dā­na­tvo­pa­pa­tteḥ pṛ­thi­vyā­di­bhū­ta­ca­tu­ṣṭa­ya­sya ta­ttvā­nta­ra- AS-VDh 063,17bhā­va­vi­ro­dhaḥ | tathā hi | yeṣāṃ pa­ra­spa­ra­m u­pā­dā­no­pā­de­ya­bhā­va­s teṣāṃ na tattvāntaratvam | yathā kṣi­ti­vi­va- AS-VDh 063,18rttānām | pa­ra­spa­ra­m u­pā­dā­no­pā­de­ya­bhā­va­ś ca pṛ­thi­vyā­dī­nā­m | ity ekam eva pu­dga­la­ta­ttvaṃ pṛ­thi­vyā­di­vi­va­rtta­m a­va­ti­ṣṭhe­ta | AS-VDh 063,19atha kṣi­tyā­dī­nāṃ na pa­ra­spa­ra­m u­pā­dā­no­pā­de­ya­bhā­vaḥ­, sa­ha­kā­ri­bhā­vo­pa­ga­mā­t | katham apāvako­pā­dā­naḥ prathamaḥ AS-VDh 063,20pa­thi­ka­pā­va­kaḥ pra­si­ddhye­d yatas ta­dva­da­ce­ta­na­pū­rva­kaṃ pra­tha­ma­cai­ta­nyaṃ pra­sa­jye­ta ? yathaiva hi prathamāvi­rbhū­ta­pā­va­kā­de­s ti- AS-VDh 063,21ro­hi­ta­pā­va­kā­nta­rā­di­pū­rva­ka­tvaṃ tathā ga­rbha­cai­ta­nya­syā­vi­rbhū­ta­sva­bhā­va­sya ti­ro­hi­ta­cai­ta­nya­pū­rva­ka­tva­m iti kin na vyavasthā AS-VDh 063,22syāt ? syān mataṃ, sahākā­ri­mā­trā­d eva pra­tha­ma­pa­thi­kā­gne­r u­pa­ja­na­no­pa­ga­mā­t ti­ro­hi­tāgnya­nta­ro­pā­dā­na­tva­m asi- AS-VDh 063,23ddham iti tad asat, a­nu­pā­dā­na­sya ka­sya­ci­d u­pa­ja­na­nā­da­rśa­nā­t | śa­bda­vi­dyu­dā­de­r u­pā­dā­nā­da­rśa­nā­d adoṣa iti AS-VDh 064,01cen na, śabdādiḥ so­pā­dā­na eva, kā­rya­tvā­d gha­ṭā­di­va­d ity a­nu­mā­nā­t ta­syā­dṛ­śyo­pādā­na­syā­pi so­pā­dā­na­tva­sya AS-VDh 064,02sā­dha­nā­t | nanv astu sa­rvo­gni­r a­gnya­nta­ro­pā­dā­na eva sarvasya sa­jā­tī­yo­pā­dā­na­tva­vya­va­sthi­teḥ | ce­ta­na­sya tu AS-VDh 064,03ce­ta­nā­nta­ro­pā­dā­na­tva­ni­ya­mo na yuktaḥ, tasya bhū­to­pā­dā­na­tva­gha­ṭa­nā­t­, bhū­ta­ce­ta­na­yoḥ sa­jā­tī­ya­tvāt tattvānta- AS-VDh 064,04ra­tvā­si­ddhe­r iti cen na, tayor bhi­nna­la­kṣa­ṇa­tvā­t ta­ttvā­nta­ra­tvo­pa­pa­tteḥ­, to­ya­pā­va­ka­yo­r api tata eva parais tattvā­nta­ra­tva- AS-VDh 064,05sā­dha­nā­t | tathā hi | ta­ttvā­nta­raṃ bhūtāc cai­ta­nyaṃ­, ta­dbhi­nna­la­kṣa­ṇa­tvā­nya­thā­nu­pa­pa­tteḥ | na tāvad asiddho hetuḥ AS-VDh 064,06kṣi­tyā­di­bhū­te­bhyo rū­pā­di­sā­mā­nya­la­kṣaṇebhyaḥ sva­saṃ­ve­da­na­la­kṣa­ṇa­sya cai­ta­nya­sya ta­dbhi­nna­la­kṣa­ṇa­tva­si­ddheḥ | na hi AS-VDh 064,07bhūtāni sva­saṃ­ve­da­na­la­kṣa­ṇā­ni­, a­sma­dā­dya­ne­ka­pra­ti­pa­ttṛ­pra­tya­kṣa­tvā­t | yat punaḥ sva­saṃ­ve­da­na­la­kṣa­ṇaṃ tan na tathā AS-VDh 064,08pra­tī­taṃ­, yathā jñānam | tathā ca bhū­tā­ni­, tasmān na sva­saṃ­ve­da­na­la­kṣa­ṇā­ni | a­ne­ka­yo­gi­pra­tya­kṣe­ṇa sukhā- AS-VDh 064,09di­saṃ­ve­da­ne­na vya­bhi­cā­rī hetur iti na śa­ṅka­nī­ya­m­, a­sma­dā­di­gra­ha­ṇāt | jñānasya sva­saṃ­ve­da­na­la­kṣa­ṇa­tva­m asi- AS-VDh 064,10ddham iti cen na, ba­hi­ra­rtha­pa­ri­cche­da­ka­tvā­nya­thā­nu­pa­pattyā tasya sva­saṃ­ve­da­na­la­kṣa­ṇa­tva­si­ddheḥ | yo hy a­sva­saṃ­ve­da­na- AS-VDh 064,11lakṣaṇaḥ sa na ba­hi­ra­rtha­sya pa­ri­cche­da­ko dṛṣṭo, yathā gha­ṭā­di­r iti vipakṣe bā­dha­ka­pra­mā­ṇa­sa­dbhā­vā­t siddhā hetor anya- AS-VDh 064,12thā­nu­pa­pa­ttiḥ | pra­dī­pā­di­nā­ne­kānta iti cen na, tasya jaḍatvena ba­hi­ra­rtha­pa­ri­cche­da­ka­tvā­sa­mbha­vā­t­, ba­hi­ra­rtha- AS-VDh 064,13pa­ri­cche­da­ka­jñā­no­tpa­tti­kā­ra­ṇa­tvā­t tu pra­dī­pā­de­r ba­hi­śca­kṣu­rā­de­r iva pa­ri­cche­da­ka­tvo­pa­cā­rā­t | na co­pa­ca­ri­te­nā­rtha- AS-VDh 064,14pa­ri­cche­da­ke­na pra­dī­pā­di­nā mu­khya­syā­rtha­pa­ri­cche­da­ka­tva­sya hetor vya­bhi­cā­ra­co­da­naṃ vi­cā­ra­ca­tu­ra­ce­ta­sāṃ kartum uci- AS-VDh 064,15tam, a­ti­pra­sa­ṅgāt | sva­rū­pa­mā­tra­pa­ri­cche­da­na­vyā­pṛ­te su­khā­di­jñā­ne ba­hi­ra­rtha­pa­ri­cche­da­ka­tvā­bhā­vā­t pa­kṣā­vyā­pa­ko AS-VDh 064,16hetur iti cen na, tasyāpi svato ba­hi­rbhū­ta­su­khā­di­pa­ri­cche­da­ka­tvā­d ba­hi­ra­rtha­pa­ri­cche­da­ka­tva­si­ddheḥ kumbhā­di­ve­da­na- AS-VDh 064,17syāpi sarvathā sva­ba­hi­rbhū­tā­rtha­pa­ri­cche­da­ka­tvā­nu­pa­pa­tteḥ sadādyātmanā kumbhādeḥ saṃ­ve­da­nā­d abhedapra­tī­teḥ­, anyathā AS-VDh 064,18tadasattva­pra­sa­ṅgā­t | ka­tha­ñci­t sva­ba­hi­rbhū­ta­tvaṃ tu su­khā­di­saṃ­ve­da­nā­t su­khā­de­r api pra­tī­ya­ta eva, su­khā­di­ta­tsaṃ- AS-VDh 064,19ve­da­na­yoḥ kāra­ṇā­di­bhe­dā­d bhe­da­vya­va­sthi­teḥ | tarhi gha­ṭā­di­jñā­na­va­t su­khā­di­jñā­na­syā­pi sva­ba­hi­rbhū­tā­rtha­pa­ri­cche- AS-VDh 064,20da­ka­tvā­t tato 'nyasya vi­jñā­na­syā­sa­mbha­vā­t kiṃ svasya saṃ­ve­da­kaṃ jñānaṃ syād iti cen na, tasyaiva gha­ṭā­di­su­khā­di­jñā- AS-VDh 064,21nasya sva­rū­pa­saṃ­ve­da­ka­sya sataḥ pa­ra­saṃ­ve­da­ka­tvo­pa­ga­mā­t sva­saṃ­ve­da­na­si­ddheḥ­, sva­pa­ra­vya­va­sā­yā­tma­ka­tvā­t sa­rva­ve­da- AS-VDh 064,22nasya | svātmani kri­yā­vi­ro­dhā­n na sva­rū­pa­saṃ­ve­da­kaṃ jñānam iti cet kā punaḥ kriyā svātmani vi­ru­dhya­te ? AS-VDh 064,23na tāvad dhā­tva­rtha­la­kṣa­ṇā­, bha­va­nā­di­kri­yā­yāḥ kṣi­tyā­di­ṣv a­bhā­va­pra­sa­ṅgā­t | pa­ri­spa­ndātmikā kriyā svātmani AS-VDh 064,24vi­ru­ddhe­ti cet kaḥ punaḥ kriyāyāḥ svātmā ? kri­yā­tmai­ve­ti cet kathaṃ tasyās tatra virodhaḥ ? sva­rū­pa­sya AS-VDh 064,25vi­ro­dha­tvā­yo­gā­t | anyathā sa­rva­bhā­vā­nāṃ sva­rū­pa­vi­ro­dhā­n ni­ssva­rū­pa­tā­nu­ṣa­ṅgā­t | vi­ro­dha­sya dvi­ṣṭha­tva­tā­c ca AS-VDh 065,01na kriyāyāḥ svātmani virodhaḥ | kri­yā­va­dātmā kriyāyāḥ svātmeti cet kathaṃ tatra virodhaḥ ? kriyāvaty eva AS-VDh 065,02sarvasyāḥ kriyāyāḥ pra­tī­te­r a­vi­ro­dha­si­ddheḥ | atha kriyā, karaṇaṃ ni­ṣpā­da­naṃ svātmani vi­ru­ddha­m ity a­bhi­ma­taṃ tarhi AS-VDh 065,03na jñānaṃ svarūpaṃ ni­ṣpā­da­ya­tī­ty ucyate yena virodhaḥ syāt | ity asiddhaḥ svātmani kri­yā­vi­ro­dhaḥ­, sva­kā­ra­ṇa- AS-VDh 065,04viśeṣān ni­ṣpa­dya­mā­na­sya jñānasya sva­pa­ra­pra­kā­śa­na­rū­pa­tvā­t pra­dī­pa­sya sva­pa­ro­ddyo­ta­na­rū­pa­tva­va­t | yathaiva hi AS-VDh 065,05rū­pa­jñā­no­tpa­ttau pradīpaḥ sa­ha­kā­ri­tvā­c cakṣuṣo rū­pa­syo­ddyo­ta­kaḥ kathyate tathā sva­rū­pa­jñā­no­tpa­ttau tasya sahakā- AS-VDh 065,06ritvāt sva­rū­po­ddyo­ta­ko 'pi | tato jñānaṃ sva­pa­ra­rū­pa­yoḥ pa­ri­cche­da­kaṃ­, tatrājñā­na­ni­vṛ­tti­he­tu­tvā­nya­thānu­pa­pa­tteḥ | AS-VDh 065,07ity a­vi­ru­ddhaṃ paśyāmaḥ sva­saṃ­ve­da­na­m antas tattvasya lakṣaṇaṃ bhū­tā­sa­mbha­vī­ti bhi­nna­la­kṣa­ṇa­tvaṃ tayoḥ siddhyaty eva | AS-VDh 065,08tac ca si­dhya­tta­ttvā­nta­ra­tvaṃ sā­dha­ya­ti­, tac cā­'­sa­jā­tī­ya­tva­m | tad apy u­pā­dā­no­pā­de­ya­bhā­vābhāvaṃ, tayos tatprayojaka- AS-VDh 065,09tvāt | tad evaṃ bhū­ta­cai­ta­nya­yo­r nāsty u­pā­dā­no­pā­de­ya­bhā­vo­, vi­bhi­nna­la­kṣa­ṇa­tvā­t | iti vyā­pa­ka­vi­ru­ddha­vyāptopala- AS-VDh 065,10bdhiḥ, u­pā­dā­no­pā­de­ya­bhā­va­vyā­pa­ka­sya sa­jā­tī­ya­tva­vi­śe­ṣa­sya vi­ru­ddhe­na ta­ttvā­nta­ra­bhā­ve­na vyāpti­dbhi­nna­la­kṣa­ṇa­tvā- AS-VDh 065,11t pra­ti­ṣe­dhyābhā­va­sā­dha­nā­t | na hy atra sa­jā­tī­ya­tva­vi­śe­ṣa­syo­pā­dā­no­pā­de­ya­bhā­va­vyā­pa­ka­tva­m a­si­ddhaṃ­, vi­jā­tī­ya­tvā- AS-VDh 065,12bhi­ma­ta­yoḥ pa­yaḥ­pā­va­ka­yoḥ sa­ttvā­di­nā sa­jā­tī­ya­yo­r api ta­da­nu­pagamāt kathañcid vi­jā­tī­ya­yo­r api mṛ­tpi­ṇḍa­gha­ṭā- AS-VDh 065,13kārayoḥ pā­rthi­va­tvā­di­nā vi­śi­ṣṭa­sā­mā­nye­na sa­jā­tī­ya­yo­r u­pā­dā­no­pā­de­ya­bhā­va­si­ddheḥ | kathaṃ tarhi sa­jā­tī­ya- AS-VDh 065,14tva­vi­śe­ṣa­sya ta­ttvā­nta­ra­bhā­ve­na virodha iti cet tattvānta­ra­bhū­ta­yo­s ta­da­nu­pa­la­mbhā­t­, pū­rvā­kā­rāpa­ri­tyā­gā­'­ja­ha­dvṛ­tto- AS-VDh 065,15ttarā­kā­rā­nva­yapratyayavi­ṣa­ya­syo­pā­dā­na­tva­pra­tī­teḥ pa­ri­tya­kta­pū­rvā­kā­re­ṇa dra­vye­ṇā­tma­sā­t kri­ya­mā­ṇo­tta­rā­kā­ra­syo­pā­de- AS-VDh 065,16ya­tva­ni­rjñānād anyathāti­pra­sa­ṅgā­t | kathaṃ ta­ttvā­nta­ra­bhā­ve­na bhi­nna­la­kṣa­ṇa­ttvaṃ vyāptam iti cet tadabhāve '­nu­pa­pa­dya­mā- AS-VDh 065,17natvāt | kiṇvādi­ma­di­rā­di­pa­ri­ṇā­ma­yo­r a­ta­ttvā­nta­ra­bhā­ve 'pi bhi­nna­la­kṣa­ṇatvasya da­rśa­nā­t tasya te­nā­vyā­pti­r iti cen na, AS-VDh 065,18tayor bhi­nna­la­kṣa­ṇa­tvā­si­ddheḥ­, ki­ṇvā­de­r api ma­da­ja­na­na­śa­kti­sa­dbhā­vā­n ma­di­rā­di­pa­ri­ṇā­ma­va­t | sarvathā ma­da­ja­na­na­śa- AS-VDh 065,19kti­vi­ka­la­tve hi ki­ṇvā­de­r ma­di­rā­di­pa­ri­ṇā­ma­da­śā­yā­m api ta­dvai­ka­lya­pra­sa­ṅgaḥ | nanv evaṃ bhū­tā­nta­s tattvayor api bhinna- AS-VDh 065,20la­kṣa­ṇa­tvaṃ mā bhūt, kā­yā­kā­ra­pa­ri­ṇa­ta­bhū­ta­vi­śe­ṣā­va­sthā­taḥ prāg api kṣi­tyā­di­bhū­tā­nāṃ cai­ta­nya­śa­kti­sa­dbhā­vā­d a- AS-VDh 065,21nyathā ta­da­va­sthā­yā­m api cai­ta­nyo­dbhū­ti­vi­ro­dhā­d iti na pra­tya­va­sthe­yaṃ­, ce­ta­na­syā­nā­dya­na­nta­tva­pra­si­ddhe­r ātmavā-AS-VDh 066,01dinām i­ṣṭa­pra­ti­ṣṭhā­nā­t | na caivaṃ caitanyaṃ bhū­ta­vi­va­rttaḥ­, kṣi­tyā­di­ta­ttva­syā­pi ta­dvi­va­rtta­tva­pra­sa­ṅgā­t­, a­nā­dya­na­nta- AS-VDh 066,02tvā­vi­śe­ṣā­t | tato bhi­nna­la­kṣa­ṇa­tvaṃ ta­ttvā­nta­ra­tve­na vyāptaṃ, bhū­ta­cai­ta­nya­yo­s ta­ttvā­nta­ra­tvaṃ sā­dha­ya­ty eva | iti AS-VDh 066,03caitanyapa­ri­ṇā­mo­pā­dā­na evādya cai­ta­nya­pa­ri­ṇā­maḥ prā­ṇi­nā­ma­ntya­cai­ta­nyo­pā­de­yaś ca ja­nmā­nta­rā­dya­cai­ta­nya­pa­ri­ṇā­maḥ AS-VDh 066,04siddhaḥ | pū­rva­bha­va­pa­ri­tyā­ge­na bha­vā­nta­ra­pa­ri­gra­ha eva ca saṃsāraḥ | iti pra­si­ddhe­na pra­mā­ṇe­na saṃ­sā­ra­ta­ttvaṃ na AS-VDh 066,05bā­dhya­te­, nā­nu­mā­ne­na, nā­pyā­ga­me­na­, tasya ta­tpra­ti­pā­da­ka­ta­yā śruteḥ "­saṃ­sā­ri­ṇa­s tra­sa­sthā­va­rāḥ­" iti va­ca­nā­t | AS-VDh 066,06tathā saṃ­sā­ro­pā­yatattvam api na pra­si­ddhe­na bā­dhya­ta­, pra­tya­kṣa­sya ta­da­bā­dha­ka­tvā­t | ni­rhe­tu­kaḥ saṃsāro 'nādya- AS-VDh 066,07na­nta­tvā­d ā­kā­śa­va­d ity a­nu­mā­ne­na tad bādhyate iti cen na, pa­ryā­yā­rthā­de­śā­t saṃ­sā­ra­syā­nā­dya­na­nta­tvā­si­ddheḥ­, dṛṣṭā- AS-VDh 066,08ntasyāpi sā­dhya­sā­dha­na­vi­ka­latvād, dra­vyā­rthā­de­śā­t tu tasya tathāsādhane si­ddha­sā­dhya­tā­nu­ṣa­kteḥ | su­kha­duḥ­khā- AS-VDh 066,09dibhāva­vi­va­rtta­na­la­kṣa­ṇasya saṃ­sā­ra­sya dra­vya­kṣe­tra­kā­la­bhā­va­bha­vavi­śe­ṣa­he­tu­ka­tva­pra­tī­te­ś ca nā­he­tu­ka­saṃ­sā­ra­sā­dha­nā­nu­mā­na- AS-VDh 066,10m a­na­va­dya­m | iti na kiñcid a­nu­mā­naṃ saṃ­sā­ro­pā­ya­ta­ttva­sya bā­dha­ka­m | nāpy ā­ga­maḥ­, tasya ta­tsā­dha­ka­tvā­t "mithyā- AS-VDh 066,11da­rśa­nā­vi­ra­ti­pra­mā­da­ka­ṣā­ya­yo­gā ba­ndha­he­ta­vaḥ­" iti va­ca­nā­t­, ba­ndha­he­tū­nā­m eva saṃ­sā­ra­he­tu­tvā­t | tad evaṃ mokṣasaṃ- AS-VDh 066,12sā­ra­ta­tkā­ra­ṇa­ttvaṃ bha­ga­va­to '­bhi­ma­taṃ pra­si­ddhe­na pra­mā­ṇe­na yu­kti­śā­strā­khye­nā­bā­dhyaṃ si­dhya­tta­dvā­co yu­kti­śā­strā- AS-VDh 066,13vi­ro­dhi­tvaṃ sā­dha­ya­ti­, tac ca nirdoṣatvam | iti tvam eva sa sarvajño vī­ta­rā­ga­ś ca stotuṃ yukto nānya ity ucyate | AS-VDh 066,14vi­pra­ka­rṣy api bhi­nna­la­kṣa­ṇa­sa­mba­ndhi­tvā­di­nā ka­sya­ci­t pratyakṣaṃ sotra bhavān arhann eva * | dṛśyalakṣaṇā- AS-VDh 066,15d bhi­nna­la­kṣa­ṇa­m a­dṛ­śya­sva­bhā­va­s ta­tsa­mba­ndhi­tve­na vi­pra­ka­rṣi pa­ra­mā­ṇvā­di­kam | tathā va­rtta­mā­nā­t kālād bhinnaḥ kālo- AS-VDh 066,16tī­to­nā­ga­ta­ś ca, ta­tsa­mba­ndhi­tve­na rā­va­ṇa­śa­ṅkhādi | tathā da­rśa­na­yo­gyā­d de­śā­dbhi­nna­de­śo '­nu­pa­la­bdhi­yo­gya­s tatsa- AS-VDh 066,17mba­ndhi­tve­na makārākarādi | ta­dbhi­nna­la­kṣa­ṇa­sa­mba­ndhi­tvā­di­nā sva­bhā­va­kā­la­de­śa­vi­prakarṣy api ka­sya­ci­t pratyakṣaṃ sādhi- AS-VDh 066,18tam | so 'tra bhavān arhann eva, na punaḥ ka­pi­lā­da­ya iti | etat kuto ni­ści­ta­m iti cet, anyeṣāṃ nyā­yā­ga­ma- AS-VDh 066,19vi­ru­ddha­bhā­ṣi­tvā­t * | ye nyā­yā­ga­ma­vi­ru­ddha­bhā­ṣi­ṇa­s te na nirdoṣā yathā du­rvai­dyā­da­yaḥ­, tathā cānye kapi- AS-VDh 066,20lādaya ity a­nu­mā­nā­n nyā­yā­ga­mā­vi­ru­ddha­bhā­ṣi­ṇa eva bha­ga­va­to 'rhato ni­rdo­ṣa­tva­m a­va­sī­ya­te | na cātra nyā­yā­ga­ma- AS-VDh 066,21vi­ru­ddha­bhā­ṣi­tvaṃ ka­pi­lā­dī­nā­m a­si­ddhaṃ­, ta­da­bhi­ma­ta­sya mo­kṣa­saṃ­sā­ra­ta­tkā­ra­ṇa­ta­ttva­sya pra­si­ddhe­na pra­mā­ṇe­na bā­dha­nā­t | AS-VDh 066,22tatra ka­pi­la­sya tāvat svarūpe cai­ta­nya­mā­tre '­va­sthā­na­m ātmano mokṣa ity abhimataṃ ta­tpra­mā­ṇe­na bā­dhya­te­, cai­ta­nya­vi- AS-VDh 066,23śe­ṣe­na­nta­jñā­nā­dau svarūpe '­va­sthā­na­sya mo­kṣa­tva­sā­dha­nāt | na hy a­na­nta­jñā­nā­di­ka­m ātmano '­sva­rū­paṃ­, sa­rva­jña­tvā- AS-VDh 066,24di­vi­ro­dhā­t | pra­dhā­na­sya sa­rva­jña­tvā­di sva­rū­paṃ­, nātmana iti cen na, ta­syā­ce­ta­na­tvā­d ā­kā­śa­va­t | jñānāder apy a- AS-VDh 066,25ce­ta­na­tvā­d a­ce­ta­na­pra­dhā­na­sva­bhā­va­tvaṃ yuktam eveti cet kutas ta­da­ce­ta­na­tva­si­ddhiḥ ? a­ce­ta­nā jñā­nā­da­ya utpatti- AS-VDh 066,26mattvād gha­ṭā­di­va­d i­tya­nu­mā­nā­d iti cen na, hetor anu­bha­ve­na vya­bhi­cā­rā­t­, tasya ce­ta­na­tve 'py u­tpa­tti­ma­ttvā­t | AS-VDh 066,27katham u­tpa­tti­mā­na­m ubhava iti cet parā­pe­kṣa­tvā­d bu­ddhyā­di­va­t | pa­rā­pe­kṣo 'sau bu­ddhya­dhya­va­sā­yā­pe­kṣa­tvā­t "buddhya- AS-VDh 066,28dhya­va­si­ta­m arthaṃ pu­ru­ṣa­ś cetayate" iti va­ca­nā­t | bu­ddhya­dhya­va­si­tā­rthā­na­pe­kṣa­tve '­nu­bha­va­sya sarvatra sarvadā sarvasya puṃso 'nu-AS-VDh 067,01bha­va­pra­sa­ṅgā­t sarvasya sa­rva­da­rśi­tvā­pa­tte­s tadu­pā­yā­nu­ṣṭhā­na­vai­ya­rthya­m eva syāt | yadi pu­na­ra­nu­bha­va­sā­mā­nya­m ātmano AS-VDh 067,02nityam a­nu­tpa­tti­ma­d eveti mataṃ tadā jñā­nā­di­sā­mā­nya­m api ni­tya­tvā­d a­nu­tpa­tti­ma­d bhaved ity asiddho hetuḥ | jñānādi- AS-VDh 067,03vi­śe­ṣā­ṇā­m u­tpa­tti­ma­ttvā­n nāsiddha iti cet tarhy a­nu­bha­va­vi­śe­ṣā­ṇā­m apy u­tpa­tti­ma­ttvā­d anaikāntiko 'sau kathaṃ na syāt ? AS-VDh 067,04nā­nu­bha­va­sya viśeṣāḥ santīti cā­yu­ktaṃ­, va­stu­tva­vi­ro­dhāt | tathā hi | nā­nu­bha­vo vastu, sa­ka­la­vi­śe- AS-VDh 067,05ṣa­ra­hi­ta­tvā­t sva­ra­vi­ṣā­ṇa­va­t | nātmanā­ne­kā­ntaḥ­, tasyāpi sā­mā­nya­vi­śe­ṣā­tma­ka­tvā­d anyathā ta­dva­da­va­stu­tvā- AS-VDh 067,06patteḥ | kā­lā­tya­yā­pa­di­ṣṭa­ś cāyaṃ hetuḥ, jñā­nā­dī­nāṃ sva­saṃ­ve­da­na­pra­tya­kṣa­tvā­c ce­ta­na­tva­pra­si­ddhe­r a­dhya­kṣa­bā­dhi­ta­pa­kṣā­na­nta­raṃ AS-VDh 067,07pra­yu­kta­tvā­t | atha cetana­saṃ­sa­rgā­d a­ce­ta­na­syā­pi jñā­nā­de­ś ce­ta­na­tva­pra­tī­tiḥ pra­tya­kṣa­to bhrāntaiva | tad uktaṃ AS-VDh 067,08"tasmāt tatsaṃ­sa­rgā­d a­ce­ta­naṃ ce­ta­na­va­d iha liṅgam" iti | tad apy a­ca­rci­tā­bhi­dhā­naṃ­, śa­rī­rā­de­r api ce­ta­na­tva­pra­tī­ti- AS-VDh 067,09pra­sa­ṅgā­c ce­ta­na­saṃ­sa­rgā­vi­śe­ṣāt | śa­rī­rā­dy a­saṃ­bha­vī bu­ddhyā­de­r ātmanā saṃ­sa­rga­vi­śe­ṣo 'stīti cet sa ko '­nyo­nya­tra AS-VDh 067,10ka­thaṃ­ci­t tā­dā­tmyā­t­, tada­dṛ­ṣṭa­kṛ­ta­ka­tvā­di­vi­śe­ṣa­sya śa­rī­rā­dā­v api bhāvāt | tato nā­ce­ta­nā jñā­nā­da­yaḥ­, AS-VDh 067,11sva­saṃ­vi­di­ta­tvā­d a­nu­bha­va­va­t | svasaṃ­vi­di­tā­s te, pa­ra­saṃ­ve­da­nā­nya­thā­nu­pa­pa­tte­r iti pra­ti­pā­di­ta­prā­ya­m | tathā cātma- AS-VDh 067,12svabhāvā jñā­nā­da­yaḥ­, ce­ta­na­tvā­d a­nu­bha­va­va­d eva | iti na cai­ta­nya­mā­tre '­va­sthā­naṃ mokṣaḥ, a­na­nta­jñā­nā­di­cai­ta­nya- AS-VDh 067,13viśeṣe '­va­sthā­na­sya mo­kṣa­tva­pra­tī­teḥ | AS-VDh 067,14etena bu­ddhyā­di­vi­śe­ṣa­gu­ṇo­cche­dā­d ā­tma­tva­mā­tre '­va­sthā­naṃ muktir iti ka­ṇa­bha­kṣā­kṣa­pā­da­mataṃ pra­mā­ṇe­na bā­dhi­ta­m u- AS-VDh 067,15pa­da­rśi­taṃ­, puṃso '­na­nta­jñā­nā­di­sva­rū­pa­tva­sā­dha­nā­t­, sva­rū­po­pa­la­bdhe­r eva mu­kti­tva­si­ddheḥ | syān mataṃ "na AS-VDh 067,16bu­ddhyā­da­yaḥ puṃsaḥ sva­rū­paṃ­, tato bhi­nna­tvā­d a­rthā­nta­ra­va­t | tato bhinnās te, tadviruddha­dha­rmā­dhi­ka­ra­ṇa­tvā­d ghaṭādi- AS-VDh 067,17vat | ta­dvi­ru­ddha­dha­rmā­dhi­ka­ra­ṇa­tvaṃ punas teṣām u­tpā­da­vi­nā­śa­dha­rma­ka­tvā­d ātmano '­nu­tpā­dā­vi­nā­śa­dha­rma­ka­tvā­t pra­si­ddha­m­" iti AS-VDh 067,18tad ayuktaṃ, vi­ru­ddha­dha­rmā­dhi­ka­ra­ṇa­tve 'pi sarvathā bhe­dā­si­ddhe­r me­ca­ka­jñā­na­tadā­kā­ra­va­t | ekaṃ hi me­ca­ka­jñā­na­m a­ne­ka­ś ca AS-VDh 067,19ta­dā­kā­ro nī­lā­di­pra­ti­bhā­sa­vi­śe­ṣa ity e­ka­tvā­ne­ka­tva­vi­ru­ddha­dha­rmā­dhi­ka­ra­ṇa­tve 'pi me­ca­ka­jñā­na­tatpra­ti­bhā­sa­vi­śe­ṣa­yo­r na AS-VDh 067,20bhedo '­bhyu­pa­ga­mya­te­, mecaka­jñā­na­tva­vi­ro­dhā­t | yadi punar yu­ga­pa­d a­ne­kā­rtha­grā­hi me­ca­ka­jñā­na­m ekam eva, na tatrāne- AS-VDh 067,21ka­pra­ti­bhā­sa­vi­śe­ṣa­sa­mbha­vo yato vi­ru­ddha­dha­rmā­dhi­kara­ṇa­tva­m abhede 'pi syād iti mataṃ tadāpi tat kim a­ne­ka­yā śaktyā- AS-VDh 067,22nekam arthaṃ yu­ga­pa­d gṛhṇāti kiṃ vaikayā ? yady a­ne­ka­yā ta­dai­ka­m a­ne­ka­śa­ktyā­tma­ka­m iti sa eva vi­ru­ddha­dha­rmā­dhyāsaḥ | AS-VDh 067,23tato '­ne­ka­śa­kte­r a­ne­ka­tva­dha­rmā­dhā­ra­bhū­tā­yāḥ pṛ­tha­ktvā­t tasya tv e­ka­tva­dha­rmā­dhā­ra­tvā­n naikatra vi­ru­ddha­dha­rmā­dhyā­sa iti AS-VDh 067,24cet katham anekā śaktis tasyeti vya­pa­di­śya­te ? tato bhedād arthā­nta­ra­va­t | sambandhād iti cet tarhi ta­da­ne­ka­yā śaktyā AS-VDh 068,01saṃ­ba­dhya­mā­na­m a­ne­ke­na rūpeṇa katham anekarūpaṃ na syāt ? tasyāpy a­ne­ka­rū­pa­sya tato '­nya­tvā­t tad ekam eveti cet kathaṃ AS-VDh 068,02tat tasyeti vya­pa­de­ṣṭa­vya­m ? sa­mba­ndhā­d iti cet sa eva doṣo '­ni­vṛ­tta­ś ca pa­rya­nu­yo­go '­na­va­sthā­nā­t | yadi AS-VDh 068,03punar e­ke­nai­va rū­pe­ṇā­ne­ka­yā śaktyā saṃ­ba­dhya­te ta­dā­ne­ka­vi­śe­ṣaṇa­tva­vi­ro­dhaḥ | pī­ta­gra­ha­ṇa­śa­ktyā hi yena svabhā- AS-VDh 068,04vena saṃbadhyate tenaiva nī­lā­di­gra­ha­ṇa­śa­ktyā cet pī­ta­grā­hi­tva­vi­śe­ṣa­ṇa­m eva me­ca­ka­jñā­naṃ syān na nī­lā­di­grā­hi­tva- AS-VDh 068,05vi­śe­ṣa­ṇa­m iti pī­ta­jñā­na­m eva syān na tu me­ca­ka­jñā­na­m | a­thai­ka­yā śa­ktyā­ne­ka­m arthaṃ tadgṛhṇatīti dvi­tī­ya­vi- AS-VDh 068,06kalpaḥ sa­mā­śrī­ya­te tadāpi sa­rvā­rtha­gra­haṇa­pra­sa­ṅgaḥ | pītagra­ha­ṇa­śa­ktyā hy ekayā yathā nī­lā­di­gra­ha­ṇaṃ ta­thā­tī­tā- AS-VDh 068,07nā­ga­ta­va­rtta­mā­nā­śe­ṣa­pa­dā­rtha­gra­ha­ṇa­m api kena ni­vā­rye­ta ? atha na pī­ta­gra­ha­ṇa­śa­ktyā nī­la­gra­ha­ṇa­śa­ktyā vā pīta- AS-VDh 068,08nī­lā­dya­ne­kā­rtha­grā­hi me­ca­ka­jñā­na­m iṣyate | kiṃ tarhi ? nī­la­pī­tā­di­pra­ti­ni­ya­tā­ne­kā­rtha­gra­ha­ṇa­śa­ktyai­ka­ye­ti mataṃ AS-VDh 068,09tadā na kāryabhedaḥ kā­ra­ṇa­śa­kti­bhe­da­vyava­sthā­he­tuḥ syād ity e­ka­he­tu­kaṃ viśvasya vai­śva­rū­pyaṃ pra­sa­jye­ta | tathā cāne- AS-VDh 068,10ka­kā­ra­ṇa­pra­ti­va­rṇa­naṃ sa­rva­kā­ryo­tpa­ttau virudhyate | ta­da­bhyu­pa­ga­ccha­tā me­ca­ka­jñā­na­m a­ne­kā­rtha­grā­hi nā­nā­śa­ktyā­tma­ka- AS-VDh 068,11m u­ra­rī­ka­rtta­vya­m | tena ca vi­ru­ddha­dha­rmā­dhi­ka­ra­ṇe­nai­ke­na prakṛ­ta­he­to­r a­nai­kā­nti­ka­tvā­n na jñā­nā­dī­nā­m ātmano bhedaikā- AS-VDh 068,12nta­si­ddhi­r ye­nā­tmā­na­nta­jñā­nā­di­rū­po na bhavet | ni­rā­ka­ri­ṣya­mā­ṇa­tvā­c cāgrato gu­ṇa­gu­ṇi­no­r a­nya­tai­kāntasya, na AS-VDh 068,13jñā­nā­da­yo guṇāḥ sa­rva­thā­tma­no bhinnāḥ śakyāḥ pra­ti­pā­da­yi­tuṃ yato '­śe­ṣa­vi­śe­ṣa­gu­ṇa­ni­vṛ­tti­r muktir vya­va­ti­ṣṭhe­ta | AS-VDh 068,14nanu ca dha­rmā­dha­rma­yo­s tāvan ni­vṛ­tti­r ā­tya­nti­kī muktau pra­ti­pa­tta­vyā­, anyathā tada­nu­pa­pa­tteḥ | ta­nni­vṛ­ttau ca tatpha- AS-VDh 068,15labuddhyādi­ni­vṛ­tti­r a­va­śyaṃ­bhā­vi­nī ni­mi­ttā­pā­ye nai­mi­tti­ka­syā­py a­nu­pa­pa­tteḥ | mu­kta­syā­tma­no '­ntaḥ­ka­ra­ṇa­saṃ­yo- AS-VDh 068,16gābhāve vā na tatkāryasya bu­ddhyā­de­r utpattiḥ | ity a­śe­ṣa­vi­śe­ṣa­gu­ṇa­ni­vṛ­tti­r muktau siddhyaty eveti kecit te 'py a- AS-VDh 068,17dṛ­ṣṭa­he­tu­kā­nāṃ bu­ddhyā­dī­nā­m ā­tmā­ntaḥ­ka­ra­ṇa­saṃ­yo­ga­jā­nāṃ ca muktau nivṛttiṃ bruvāṇā na nivāryante | ka­rma­kṣa­ya­he- AS-VDh 068,18tu­ka­yo­s tu pra­śa­ma­su­khā­na­nta­jñā­na­yo­r ni­vṛ­tti­m ā­ca­kṣā­ṇā­s te na svasthāḥ pra­mā­ṇa­vi­ro­dhāt | tataḥ kathañcid buddhyā- AS-VDh 068,19di­vi­śe­ṣa­gu­ṇā­nāṃ nivṛttiḥ kathañcid a­ni­vṛ­tti­r muktau vya­va­ti­ṣṭha­te | na caivaṃ si­ddhā­nta­vi­ro­dhaḥ­, "­ba­ndha­he­tva­bhā­va­ni- AS-VDh 068,20rjarābhyāṃ kṛ­tsna­ka­rma­vi­pra­mo­kṣo mokṣaḥ" ity a­nu­va­rta­māne "­au­pa­śa­mi­kā­di­bha­vya­tvā­nāṃ cānyatra ke­va­la­sa­mya­ktva­jñā­na- AS-VDh 068,21da­rśa­na­si­ddha­tve­bhyaḥ­" iti sū­tra­sa­dbhā­vā­t | tatrau­pa­śa­mi­ka­kṣā­yo­pa­śa­mi­kau­da­yi­ka­pā­ri­ṇā­mi­ka­bhā­vā­nāṃ darśanajñānaga-AS-VDh 069,01tyādīnāṃ bha­vya­tva­sya ca vi­pra­mo­kṣo mokṣa ity a­bhi­sa­mba­ndhā­n muktau viśeṣagu­ṇa­ni­vṛ­tti­r iṣṭā, anyatra ke­va­la­jñā­na- AS-VDh 069,02da­rśa­na­si­ddha­tve­bhya iti va­ca­nā­d a­na­nta­jñā­na­da­rśa­na­si­ddha­tva­sa­mya­ktvā­nā­m a­ni­vṛ­tti­ś ceti yuktaṃ tathā va­ca­na­m | katha- AS-VDh 069,03m evam a­na­nta­su­kha­sa­dbhā­vo muktau siddhyed iti cet siddha­tva­va­ca­nā­t | sa­ka­la­duḥ­kha­ni­vṛ­tti­r ā­tya­nti­kī hi bha­ga­va­taḥ AS-VDh 069,04si­ddha­tva­m | saiva cā­na­nta­pra­śa­ma­su­kha­m | iti sāṃ­sā­ri­ka­su­kha­ni­vṛ­tti­r api muktau na vi­ru­dhya­te | AS-VDh 069,05ananta­su­kha­m eva mu­kta­sya­, na jñā­nā­di­ka­m ity ā­na­ndai­ka­sva­bhā­vā­bhi­vya­kti­r mokṣa ity aparaḥ so 'pi yu­ktyā­ga­mā­bhyāṃ AS-VDh 069,06bādhyate | ta­da­na­ntaṃ sukhaṃ muktau puṃsaḥ saṃ­ve­dya­sva­bhāvam a­saṃ­ve­dya­sva­bhā­vaṃ vā ? saṃvedyaṃ cet ta­tsaṃ­ve­da­na­syā­na­nta­sya AS-VDh 069,07siddhiḥ, a­nya­thā­na­nta­sya sukhasya svayaṃ saṃ­ve­dya­tva­vi­ro­dhā­t | yadi punar a­saṃ­ve­dya­m eva tat tadā kathaṃ sukhaṃ nāma ? AS-VDh 069,08sā­ta­saṃ­ve­da­na­sya su­kha­tva­pra­tī­teḥ | syān mataṃ te, a­bhyu­pa­ga­mya­te e­vā­na­nta­su­kha­saṃ­ve­da­naṃ pa­ra­mā­tma­naḥ | kevalaṃ AS-VDh 069,09bā­hyā­rthā­nāṃ jñānaṃ nopeyate tasyeti, tad apy evaṃ sampradhā­rya­m­–­kiṃ bā­hyā­rthā­bhā­vā­d bā­hyā­rtha­saṃ­ve­da­nā­bhā­vo mu­kta­sye­ndri- AS-VDh 069,10yā­pā­yā­d vā ? pra­tha­ma­pa­kṣe su­kha­syā­pi saṃ­ve­da­naṃ muktasya na syāt, tasyāpi bā­hyā­rtha­va­d a­bhā­vā­t | pu­ru­ṣā­dvai­ta­vā­de AS-VDh 069,11hi bā­hyā­rthā­bhā­vo ya­thā­bhyu­pa­ga­nta­vya­sta­thā su­khā­bhā­vo 'pi, anyathā dvai­ta­pra­sa­ṅgā­t | atha dvai­ta­vā­dā­va­lambināṃ AS-VDh 069,12sato 'pi bā­hyā­rtha­sye­ndri­yā­pā­yā­d a­saṃ­ve­da­naṃ mu­kta­sye­ti mataṃ tad apy a­saṃ­ga­taṃ­, tata eva su­kha­saṃ­ve­da­nā­bhā­va­pra­sa­ṅgā­t | AS-VDh 069,13athāntaḥ­ka­ra­ṇā­bhā­ve 'pi mu­kta­syā­tī­ndri­ya­saṃ­ve­da­ne­na su­kha­saṃ­ve­da­na­m iṣyate tarhi bā­hyā­rtha­saṃ­ve­da­na­m astu tasyātī- AS-VDh 069,14ndri­ya­jñā­ne­nai­ve­ti ma­nya­tāṃ­, sarvathā vi­śe­ṣā­bhābhāvāt | ye 'pi ni­rā­sra­va­ci­ttasa­ntā­no­tpa­tti­r mokṣa ity ā­ca­kṣa­te AS-VDh 069,15teṣām api mo­kṣa­ta­ttvaṃ yuktyābhyupāyena ca bādhyate pra­dī­pa­ni­rvā­ṇo­pa­maśā­nta­ni­rvā­ṇa­va­t cittānāṃ tattvato '­nvi­ta­tva- AS-VDh 069,16sādhanāt sa­ntā­no­cche­dā­nu­pa­pa­tte­ś ca ni­ra­nva­ya­kṣa­ṇa­kṣa­yai­kā­ntā­bhyu­pā­ye­na na mo­kṣā­bhyu­pa­ga­ma­bā­dha­na­sya va­kṣya­mā­ṇa­tvā­t | AS-VDh 069,17tathā mo­kṣa­kā­ra­ṇa­ta­ttva­m api ka­pi­lā­di­bhi­r bhāṣitaṃ nyā­yā­ga­ma­vi­ru­ddha­m | ta­dvi­jñā­na­mātraṃ na pa­ra­niḥ­śre- AS-VDh 069,18ya­sa­kā­ra­ṇaṃ­, pra­ka­rṣa­pa­rya­ntāva­sthā­yā­m apy ātmani śa­rī­re­ṇa sa­hā­va­sthā­nān mi­thyā­jñā­na­va­t | na tāvad i­hā­si­ddho AS-VDh 069,19hetuḥ, sa­rva­jñā­nā­m api ka­pi­lā­dī­nāṃ svayaṃ pra­ka­rṣa­pa­rya­ntā­va­sthā­prā­pta­syā­pi jñānasya śa­rī­re­ṇa sa­hā­va­sthā- AS-VDh 069,20no­pa­ga­mā­t | sākṣāt sa­ka­lā­rtha­jñā­no­tpa­ttya­na­nta­raṃ śa­rī­rā­bhā­ve kuto 'yam ā­pta­syo­pa­de­śaḥ pra­va­rta­te ? a­śa­rī­ra­syā­pta­syo- AS-VDh 069,21pa­de­śa­ka­ra­ṇa­vi­ro­dhā­d ā­kā­śa­va­t | tasyānu­tpa­nna­ni­khi­lā­rtha­jñā­na­syo­pa­de­śa iti cen na, ta­syā­pra­mā­ṇa­tva­śa­ṅkā­'­ni- AS-VDh 069,22vṛtter a­nyā­'­jñā­na­pu­ru­ṣo­pa­de­śa­va­t | yadi punaḥ śa­rī­rā­nta­rā­nu­tpa­tti­r niśreyasaṃ na gṛ­hī­ta­śa­rī­ra­ni­vṛ­ttiḥ | tasya AS-VDh 069,23sā­kṣā­tsa­ka­la­ta­ttva­jñā­naṃ kā­ra­ṇaṃ­, na tu gṛ­hī­ta­śa­rī­ra­ni­vṛtteḥ, pha­lo­pa­bho­gā­t ta­du­pa­ga­māt | tataḥ pū­rvo­pā­tta­śa­rī­re­ṇa AS-VDh 069,24sa­hā­va­ti­ṣṭha­mā­nā­t ta­ttva­jñā­nā­d ā­pta­syo­pa­de­śo yukta iti mataṃ tadā hetuḥ siddho '­bhyu­pa­gatas tāvat | sa ca paraniḥ-AS-VDh 070,01śre­ya­sā­'­kā­ra­ṇa­tvaṃ ta­ttva­jñā­na­sya sā­dha­ya­ty eva, bhā­vi­śa­rī­ra­sye­vo­pā­tta­śa­rī­ra­syā­pi nivṛtteḥ pa­ra­niḥ­śre­ya­sa­tvā­t­, AS-VDh 070,02tasya ca tadbhāve 'py a­bhā­vā­t | phalo­pa­bho­ga­kṛ­to­pā­tta­ka­rma­kṣa­yā­pe­kṣaṃ ta­ttva­jñā­naṃ pa­ra­niḥ­śre­ya­sa­kā­ra­ṇa­m ity apy a­nā­lo­citā- AS-VDh 070,03bhi­dhā­naṃ­, pha­lo­pa­bho­ga­syai­pa­kra­mi­kā­nau­pa­kra­mi­ka­vi­ka­lpā­na­ti­kra­mā­t | tasyaupakra­mi­ka­tve kṣutas ta­du­pa­kra­mo 'nyatra AS-VDh 070,04ta­po­'­ti­śayāt | iti ta­ttva­jñā­na­ta­po­'­ti­śa­ya­he­tu­kaṃ pa­ra­niḥ­śre­ya­sa­m āyātam | samā­dhi­vi­śe­ṣā­d u­pā­ttā­śe­ṣa­ka­rma­pha­lo­pa- AS-VDh 070,05bho­go­pa­ga­mā­d adoṣa iti cet kaḥ punar asau sa­mā­dhi­vi­śe­ṣaḥ ? sthi­rī­bhū­taṃ jñānam eva sa iti cet ta­du­tpa­ttau paraniḥ- AS-VDh 070,06śre­ya­sa­sya bhāve sa e­vā­pta­syo­pa­de­śā­bhā­vaḥ | saka­la­ta­ttva­jñā­na­syā­sthai­ryā­vasthāyām a­sa­mā­dhi­rū­pa­syo­pa­ja­na­ne yukto 'yaṃ AS-VDh 070,07yo­gi­na­s ta­ttvo­pa­de­śa iti cen na, sa­ka­la­ta­ttva­jñā­na­syā­sthai­rya­vi­ro­dhāt tasya ka­dā­ci­c ca­la­nā­nu­pa­pa­tteḥ­, akramatvā- AS-VDh 070,08d viṣayā­nta­ra­saṃ­ca­ra­ṇā­bhā­vā­t­, anyathā sa­ka­la­ta­ttva­jñā­na­tvā­saṃ­bha­vā­d a­sma­dā­di­jñā­na­va­t | atha ta­ttvo­pa­de­śa­da- AS-VDh 070,09śāyāṃ yogino 'pi jñānaṃ vi­ne­ya­ja­na­pra­ti­bo­dhā­ya vyā­pri­ya­mā­ṇa­m a­sthi­ra­m a­sa­mā­dhi­rū­paṃ paścān ni­vṛ­tta­sa­ka­la­vyā­pā­raṃ sthiraṃ AS-VDh 070,10sa­mā­dhi­vya­pa­de­śa­m ā­ska­nda­tī­ty ucyate tarhi sa­mā­dhi­ś cā­ri­tra­m iti nā­ma­mā­traṃ bhi­dya­te­, nārthaḥ, ta­ttva­jñā­nā­d a­śe­ṣā­jñā- AS-VDh 070,11na­ni­vṛ­tti­pha­lā­d anyasya pa­ra­mo­pe­kṣā­la­kṣa­ṇa­sva­bhā­va­sya samucchinna­kri­yā­'­pra­ti­pā­ti­pa­ra­ma­śu­kla­dhyā­na­sya ta­po­'­ti­śa­ya­sya AS-VDh 070,12sa­mā­dhi­vya­pa­de­śa­ka­ra­ṇā­t | tathā cā­ri­tra­sa­hi­taṃ ta­ttva­jñā­na­m a­nta­rbhū­ta­ta­ttvā­rtha­śra­ddhā­naṃ pa­ra­niḥ­śre­ya­sa­m a­ni­ccha­tā- AS-VDh 070,13m api ka­pi­lā­dī­nā­m agre vya­va­sthi­ta­m | tato nyā­ya­vi­ru­ddhaṃ sa­rva­thai­kā­nta­vā­di­nāṃ jñānam eva mo­kṣa­kā­ra­ṇa­ta­ttva­m | AS-VDh 070,14svā­ga­ma­vi­ru­ddhaṃ ca, sa­rve­ṣā­m āgame pra­vra­jyā­dya­nu­ṣṭhā­na­sya sa­ka­la­do­ṣo­pa­ra­ma­sya ca bā­hya­syā­bhya­nta­ra­sya ca cā­ri­tra­sya AS-VDh 070,15mo­kṣa­kā­ra­ṇa­tva­śra­va­ṇā­t | AS-VDh 070,16tathā saṃ­sā­ra­ta­ttvaṃ cānyeṣāṃ nyā­yā­ga­ma­vi­ru­ddha­m | tathā hi | nāsti ni­tya­tvā­dye­kā­nte ka­sya­ci­t saṃ­sā­raḥ­, AS-VDh 070,17vi­kri­yā­nu­pa­labdheḥ | iti nyā­ya­vi­ro­dhaḥ | sa­ma­rtha­yi­ṣyate ta­dā­ga­ma­vi­ro­dha­ś ca, svayaṃ pu­ru­ṣa­sya saṃ­sā­rā­bhā­va­va­ca- AS-VDh 070,18nād, guṇānāṃ saṃ­sā­ro­pa­pa­tteḥ pareṣāṃ saṃvṛttyā saṃ­sā­ra­vya­va­sthi­teḥ | AS-VDh 070,19tathā saṃ­sā­ra­kā­ra­ṇa­ta­ttvaṃ cānyeṣāṃ nyā­yā­ga­ma­vi­ru­ddha­m | tad dhi mi­thyā­jñā­na­mā­traṃ tair u­ra­rī­kṛ­ta­m | na ca AS-VDh 070,20ta­tkā­ra­ṇaḥ saṃ­sā­raḥ­, tannivṛttāv api saṃ­sā­rā­ni­vṛ­tteḥ | yan ni­vṛ­ttā­v api yan na ni­va­rtta­te na tat ta­nmā­tra­kā­ra­ṇa­m | yathā AS-VDh 070,21ta­kṣā­di­ni­vṛ­ttā­v apy a­ni­va­rta­mā­naṃ de­va­gṛ­hā­di na ta­nmā­tra­kā­ra­ṇa­m | mi­thyā­jñā­na­ni­vṛ­ttā­v apy a­ni­va­rtta­mā­na­ś ca saṃsāraḥ | AS-VDh 070,22tasmān na mi­thyā­jñā­na­mā­tra­kā­ra­ṇa­ka iti | atra na hetur asiddhaḥ, sa­mya­gjñā­no­tpa­ttau mi­thyā­jñā­na­ni­vṛ­ttā­v api AS-VDh 070,23doṣānivṛttau saṃ­sā­rā­ni­vṛ­tteḥ svayam a­bhi­dhā­nā­t | doṣāṇāṃ saṃ­sā­ra­kā­ra­ṇa­tvā­ve­da­kā­ga­ma­svī­ka­ra­ṇā­c ca tanmātraṃ AS-VDh 070,24saṃ­sā­ra­kā­ra­ṇa­ta­tvaṃ nyā­yā­ga­ma­vi­ru­ddhaṃ siddham | tad evam anyeṣāṃ nyā­yā­ga­ma­vi­ru­ddha­bhā­ṣi­tvā­d arhann eva yu­kti­śā­strā- AS-VDh 070,25vi­ro­dhi­vā­k sarvajño vī­ta­rā­ga­ś ca ni­ścī­ya­te | tataḥ sa eva sa­ka­la­śāstrādau pre­kṣā­va­tāṃ saṃstutyaḥ | AS-VDh 071,01ye tv ā­huḥ­–­'­sa­to 'pi ya­thā­rtha­da­rśi­no vī­ta­rā­ga­sye­dantayā ni­śce­tu­m a­śa­kte­s ta­tkā­rya­sya vyā­pā­rā­de­s tadvyabhi- AS-VDh 071,02cārād avī­ta­rā­ge 'pi da­rśa­nā­t­' sa­rā­gā­ṇā­m api vī­ta­rā­ga­va­c ce­ṣṭa­mā­nā­nā­m a­ni­vā­ra­ṇā­n na ka­sya­ci­t 'sa tvam evāpta AS-VDh 071,03iti nirṇayaḥ saṃ­bha­va­ti­' iti teṣām api, vi­ci­trā­bhi­saṃ­ba­ndhatayā vyā­pā­ra­vyā­hā­rā­di­sā­ṅka­rye­ṇa kvacid apy a- AS-VDh 071,04ti­śa­yā­nirṇaye kai­ma­rtha­kyād vi­śe­ṣe­ṣṭiḥ­, jñā­na­va­to 'pi vi­saṃ­vā­dā­t­, kva punar āśvāsaṃ la­bhe­ma­hi ? * na hi AS-VDh 071,05jñā­na­va­to vī­ta­rā­gā­t pu­ru­ṣā­d vi­saṃ­vā­daḥ kvacit saṃbhavati suga­tā­dā­v apy a­nā­śvā­sa­pra­sa­ṅgā­t tasya ka­pi­lā­di­bhyo AS-VDh 071,06vi­śe­ṣe­ṣṭe­r ā­na­rtha­kya­pra­sa­ṅgā­t | na ca vyā­pā­ra­vyā­hā­rā­kā­ra­vi­śe­ṣā­ṇāṃ tatra sāṅkaryaṃ si­dhya­ti­, vi­ci­trā­bhi­sa- AS-VDh 071,07ndhi­tā­nu­pa­pa­tteḥ­, tasyāḥ, pṛ­tha­gja­ne rā­gā­di­ma­tya­jñe prasiddheḥ pra­kṣī­ṇa­do­ṣe bha­ga­va­ti nivṛtteḥ, asya ya­thā­rtha­pra­ti­pā- AS-VDh 071,08da­nā­bhi­prā­ya­tā­ni­śca­yā­t | kutaś cāyaṃ sarvasya vi­ci­trā­bhi­prā­ya­tā­m adṛśyāṃ vyā­pā­rā­di­sā­ṅka­rya­he­tuṃ ni­ści­nu­yā­t ? | AS-VDh 071,09śa­rī­ri­tvāder hetoḥ svā­tma­nī­ve­ti cet | tata eva su­ga­ta­syā­sa­rva­jña­tva­ni­śca­yo 'stu | tatrāsya hetoḥ sa­ndi­gdha­vi­pa- AS-VDh 071,10kṣa­vyā­vṛ­tti­katvān na ta­nni­śca­yaḥ | śarīrī ca syāt sa­rva­jña­ś ca, vi­ro­dhā­bhā­vā­t­, vijñāna­pra­ka­rṣe śa­rī­rā­dya­pa­ka­rṣā­da­rśa­nā- AS-VDh 071,11d iti cet tata eva sa­rva­jña­sya vi­ci­trā­bhi­prā­ya­tā­ni­śca­yo 'pi mā bhūt, tatrāpi pro­kta­he­toḥ sa­ndi­gdha­vi­pa­kṣa­vyā­vṛ- AS-VDh 071,12tti­ka­tvā­vi­śe­ṣā­t | so 'yaṃ vi­ci­tra­vyā­pā­rā­di­kā­rya­da­rśa­nā­t sarvasya vi­ci­trā­bhi­sa­ndhi­tāṃ ni­ści­no­ti­, na punaḥ AS-VDh 071,13ka­sya­ci­d va­ca­nā­di­kā­ryā­ti­śa­ya­ni­śca­yā­t sa­rva­jña­tvā­dya­ti­śa­ya­m iti katham a­nu­nma­ttaḥ ? kai­ma­rtha­kyāc cāsya santānā- AS-VDh 071,14nta­ra­sva­sa­ntā­na­kṣa­ṇa­kṣa­ya­sva­rga­prā­pa­ṇa­śa­ktyāder vi­śe­ṣa­sye­ṣṭiḥ ? vi­pra­kṛ­ṣṭa­sva­bhā­va­tvā­vi­śe­ṣā­t­, ve­dya­ve­dakā­kā­ra­ra­hi- AS-VDh 071,15tasya ve­da­nā­dvai­ta­sya vā viśeṣasya pra­mā­ṇa­bhū­ta­sya ja­ga­ddhi­tai­ṣi­ṇaḥ śāstus tāyina śobhanaṃ gatasya sampūrṇaṃ vā AS-VDh 071,16gatasya pu­na­ra­nā­vṛ­ttyā suṣṭu vā gatasya viśeṣasyeṣṭiḥ ? sarvatrānā­śvā­sā­vi­śe­ṣā­t | na caivaṃ vādinaḥ kiñci- AS-VDh 071,17d a­nu­mā­naṃ nāma, ni­ra­bhi­sasa­ndhī­nā­m api bahulaṃ kā­rya­sva­bhā­vā­ni­ya­mo­pa­la­mbhā­t­, sati kā­ṣṭhā­di­sā­ma­grī- AS-VDh 071,18viśeṣe kvacid u­pa­la­bdha­sya ta­da­bhā­ve prā­ya­so­nu­pa­la­bdha­sya maṇyā­di­kā­ra­ṇa­ka­lā­pe 'pi saṃ­bha­vā­t | yaj jā- AS-VDh 071,19tīyo yataḥ saṃ­pre­kṣi­ta­s taj jā­tī­yā­t tādṛg iti du­rla­bha­ni­ya­ma­tā­yāṃ dhū­ma­dhū­ma­ke­tvā­dī­nā­m api vyāpyavyā- AS-VDh 072,01pa­ka­bhā­vaḥ katham iva ni­rṇī­ye­ta ? vṛkṣaḥ, śiṃ­śa­pā­tvād iti la­tā­cū­tāder api kvacid eva da­rśa­nā­t AS-VDh 072,02pre­kṣā­va­tāṃ kim iva niḥśaṅkaṃ cetaḥ syāt ? tad e­ta­da­dṛ­ṣṭa­saṃ­śa­yai­kā­nta­vā­di­nāṃ vi­da­gdha­ma­rka­ṭā­nā­mi­va svalā- AS-VDh 072,03ṅgū­la­bha­kṣa­ṇa­m * | nanu ca '­kā­ṣṭhā­di­sā­ma­grī­ja­nyo '­gni­ryā­dṛ­śo dṛṣṭo na tādṛśo ma­ṇyā­di­sā­ma­grī­pra­bha­va iti AS-VDh 072,04yaj jātīyo yato dṛṣṭaḥ sa tā­dṛ­śā­d eva na punar a­nyā­dṛ­śā­d api, yato dhū­ma­pā­va­ka­yo­r vyā­pya­vyā­pa­ka­bhā­vo na nirṇī- AS-VDh 072,05yate, tathā yādṛśaṃ cūtatvaṃ vṛ­kṣa­tve­na vyāptaṃ tādṛśaṃ na la­tā­tve­na­, yataḥ śiṃ­śa­pā­tva­vṛ­kṣa­tva­yo­r api vyā­pya­vyā­pa­ka- AS-VDh 072,06bhā­va­ni­ya­mo durlabhaḥ syāt' iti kaścit so'pi pratīter a­pa­lā­pa­kaḥ­, kāryasya tādṛśatayā pra­tī­ya­mā­na­syā­pi AS-VDh 072,07kāraṇavi­śe­ṣā­ti­vṛ­tti­da­rśa­nāt | yatnataḥ pa­rī­kṣi­taṃ kāryaṃ kāraṇaṃ nā­ti­va­rta­te iti cet stutaṃ * prastu- AS-VDh 072,08taṃ, vyāpā­rā­di­vi­śe­ṣa­syā­pi kiñcij jña­rā­gā­di­ma­da­saṃ­bha­vi­no yatnanaḥ pa­rī­kṣi­ta­sya bha­ga­va­ti jñā­nā­dya­ti­śa­yā­na- AS-VDh 072,09ti­vṛ­tti­si­ddheḥ | etena yatnataḥ pa­rī­kṣi­taṃ vyāpyaṃ vyāpakaṃ nā­ti­va­rta­te iti bruvatāpi stutaṃ pra­stu­ta­m ity uktaṃ AS-VDh 072,10ve­di­ta­vyaṃ­, pu­ru­ṣa­vi­śe­ṣa­tvā­deḥ sva­bhā­va­sya vyāpyasya sa­rva­jña­tva­vyā­pa­ka­sva­bhā­vā­na­ti­kra­ma­si­ddhe­s tadvada­vi­śe­ṣā­t | AS-VDh 072,11tato 'yaṃ pra­ti­pa­ttu­r a­pa­rā­dho nā­nu­mā­na­sye­ty a­nu­kū­la­m ācarati * | ma­nda­ta­ra­dhi­yāṃ dhū­mā­di­ka­m api pa­rī­kṣi­tu­m a- AS-VDh 072,12kṣamāṇāṃ tato dhū­ma­dhva­jā­di­bu­ddhe­r api vya­bhi­cā­ra­da­rśa­nā­t | pra­jñā­ti­śa­ya­va­tāṃ tu sarvatra pa­rī­kṣā­kṣa­mā­ṇāṃ yathā AS-VDh 072,13dhūmādi pā­va­kā­di­kaṃ na vya­bhi­ca­ra­ti tathā vyā­pā­ra­vyā­hā­rā­kā­ra­vi­śe­ṣaḥ kvacid vi­jñā­nā­dya­ti­śa­ya­m apīty a­nu­kū­lā- AS-VDh 072,14ca­ra­ṇa­m | evaṃ yu­kti­śā­strā­vi­ro­dhi­vā­ktvaṃ­, bha­ga­va­to­r 'hata eva sa­rva­jña­tvaṃ sā­dha­ya­tī­ty a­bhi­dhā­ya tad evaṃ tat AS-VDh 072,15su­ni­ści­tā­sa­mbha­va­dbā­dha­ka­pra­mā­ṇa­tva­m arhaty eva sa­ka­la­jña­tvaṃ sā­dha­ya­ti nā­nya­tre­ty a­vi­ro­dha ityādinā spa- AS-VDh 072,16ṣṭayata *, svāmīti śeṣaḥ, yad yasmād a­vi­ro­dhaḥ­, su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tvaṃ tvayy eva tasmāc ca tmav eva AS-VDh 072,17sa ity a­bhi­dhā­na­saṃ­ba­ndhā­t | sa e­vā­vi­ro­dhaḥ kutaḥ siddha ity ā­re­kā­yāṃ yad iṣṭaṃ te pra­si­ddhe­na na bādhyate ity abhi- AS-VDh 072,18dhānāt | tatreṣṭaṃ mataṃ śāsanam u­pa­ca­rya­te­, ni­rā­kṛ­ta­vā­co 'pi kvacid a­vi­pra­ti­ṣe­dhā­t * | na punar i- AS-VDh 072,19cchā­vi­ṣa­yī­kṛ­ta­m iṣṭaṃ, pra­kṣī­ṇa­mo­he bha­ga­va­ti mo­ha­pa­ryā­yā­tmi­kā­yā­s tadicchāyāḥ saṃ­bha­vā­bhā­vā­t | tathā hi | AS-VDh 072,20necchā sa­rva­vi­daḥ śā­sa­na­pra­kā­śa­na­ni­mi­ttaṃ­, pra­ṇa­ṣṭa­mo­ha­tvā­t | yasyecchā śā­sa­na­pra­kā­śa­na­ni­mi­ttaṃ­, na sa AS-VDh 072,21pra­ṇa­ṣṭa­mo­ho yathā kiñcijjñaḥ | pra­ṇa­ṣṭa­mo­ha­ś ca sa­rva­vi­tpra­mā­ṇa­taḥ sā­dhi­ta­s tasmān na tasyecchā śā­sa­na­pra­kā- AS-VDh 072,22śa­na­ni­mi­tta­m | iti ke­va­la­vya­ti­re­kī hetur ni­rā­kṛ­tavācaṃ sā­dha­ya­ti­, a­vya­bhi­cā­rā­t || na sa­rva­vi­di­cchā- AS-VDh 072,23m a­nta­re­ṇa vakti, va­ktṛ­tvā­da­sma­dā­di­va­d ity anena ni­rā­kṛ­ta­vā­co vi­pra­ti­ṣe­dha iti cen nāyaṃ niyamo 'sti | tadabhyu- AS-VDh 072,24pagame ko doṣa iti cet, ni­ya­mā­bhyu­pa­ga­me su­ṣu­ptyā­dā­v api ni­ra­bhi­prā­ya­vṛ­tti­r na syāt * | AS-VDh 073,01na hi suṣuptau gotraskha­la­nā­dau vā­gvyā­hā­rā­di­he­tu­r icchāsti | pra­ti­saṃ­vi­ditā­kā­re­cchā tadā saṃ­bha­va­ntī AS-VDh 073,02punaḥ smaryeta vā­ñchā­nta­ra­va­t * | na hy a­pra­ti­saṃ­vi­di­tā­kā­re­cchā saṃ­bha­va­ti yā paścān na smaryate || pūrvakā- AS-VDh 073,03labhāvinīcchā tadā vā­gā­di­pra­vṛ­tti­he­tu­r a­pra­ti­saṃ­vi­di­tā­kā­rā­'­nu­me­yā sa­mbha­va­ty eveti cet | kiṃ punas ta­da­nu­mā- AS-VDh 073,04nam ? vivādā­dhyā­si­tā vā­gā­di­pra­vṛ­tti­r i­cchā­pū­rvi­kā­, vā­gā­di­pra­vṛ­tti­ttvā­t pra­si­ddhe­cchā­pū­rva­ka­vā­gā­di­pra­vṛ­tti- AS-VDh 073,05vad iti cen na, hetor a­pra­yo­ja­ka­tvā­t | yathābhūtasya hi jāgrato '­na­nya­ma­na­so vā vā­gā­di­pra­vṛ­tti­r i­cchā­pū­rvi­kā AS-VDh 073,06pra­ti­pa­nnā de­śā­nta­re kā­lā­nta­re ca ta­thā­bhū­ta­syai­va ta­tpra­vṛ­tti­r i­cchā­pū­rvi­kā sā­dha­yi­tuṃ śakyā na punar a­nyā­dṛ­śo AS-VDh 073,07'­ti­pra­saṅgāt | na ca su­ṣu­pta­syā­nya­ma­na­ska­sya vā ta­tpra­vṛ­tti­r i­cchā­pū­rva­ka­tve­na vyā­ptā­va­ga­tā­, ta­da­va­ga­te­r asaṃ- AS-VDh 073,08bhavāt | sā hi svasantāne tāvan na saṃ­bha­va­ti­, su­ṣu­ptyā­di­vi­ro­dhā­t | suṣupto '­nya­ma­na­ska­ś ca '­pra­vṛ­tti­m i­cchā­pū­rvi- AS-VDh 073,09kām a­va­ga­ccha­ti ceti vyā­ha­ta­m etat || paścād utthito '­va­ga­ccha­tī­ti ced idam api tādṛg eva | svayam asuṣupto '­na­nya­ma- AS-VDh 073,10nāś ca su­ṣu­ptā­nya­ma­na­ska­pra­vṛ­tti­m i­cchā­pū­rva­ka­tve­na vyāptām a­va­ga­cchī­ti bruvāṇaḥ katham a­pra­ti­ha­ta­va­ca­na­pa­thaḥ svasthai- AS-VDh 073,11r āsthīyate ? || ta­dā­nu­mā­nā­t ta­da­va­ga­te­r adoṣa iti cen na, a­na­va­sthā­pra­sa­ṅgā­t­, tada­nu­mā­na­syā­pi vyā­pti­pra­ti­pra­tti- AS-VDh 073,12pu­ra­ssa­ra­tvā­t ta­dvyā­pte­r apy a­nu­mā­nā­nta­rā­pe­kṣa­tvā­t­, su­dū­ra­m api gatvā pra­tya­kṣa­ta­s ta­dvyā­pti­pra­ti­pa­tte­r a­gha­ṭa­nā­t | etena AS-VDh 073,13sa­ntā­nā­nta­re tadvyāpter a­va­ga­ti­r a­pā­stā­, a­nu­mā­nā­t ta­da­va­ga­tā­v a­na­va­sthā­nā­vi­śe­ṣā­t­, pra­tya­kṣa­ta­s ta­da­va­ga­te­r a­saṃ­bha­vā­c ca | AS-VDh 073,14iti nā­nu­me­yā su­ṣu­ptyā­dā­v i­cchā­sti­, tatkālā pū­rva­kā­lā vā, ta­da­nu­mā­na­syā­nu­da­yā­t | tathā ca sa­rva­jña­pra­vṛ­tte- AS-VDh 073,15r i­cchā­pū­rva­ka­tve sādhye va­ktṛ­tvā­de­r hetoḥ su­ṣu­ptyā­di­nā vya­bhi­cā­rā­t tada­ni­ya­ma eva || tataś caitanya­ka­ra­ṇapāṭava- AS-VDh 073,16yor eva sā­dha­ka­tamatvam * || nanu ca saty api caitanye ka­ra­ṇa­pā­ṭa­ve ca va­ca­na­pra­vṛ­tte­r a­da­rśa­nā­d vi­va­kṣā­pi tatsaha- AS-VDh 073,17kā­ri­kā­ra­ṇa­m a­pe­kṣya­te eveti cet, sa­ha­kā­ri­kā­ra­ṇā­nta­raṃ na vai niyatam a­pe­kṣa­ṇī­yaṃ­, na­kta­ñca­rā­deḥ saṃskṛtaca- AS-VDh 073,18kṣuṣo vā­'­na­pe­kṣi­tā­lo­ka­sa­nni­dheḥ rū­po­pa­la­mbhā­t | na caive saṃ­vi­tka­ra­ṇa­pā­ṭa­va­yo­r apy abhāve vivakṣā- AS-VDh 073,19mātrāt ka­sya­ci­d va­ca­na­pra­vṛ­ttiḥ pra­sa­jya­te­, saṃ­vi­tka­ra­ṇa­vai­ka­lye ya­thā­vi­va­kṣaṃ vā­gvṛ­tte­r a­bhā­vā­t * | na hi AS-VDh 073,20śabdato '­rtha­ta­ś ca śā­stra­pa­ri­jñā­nā­bhā­ve ta­dvyā­khyā­na­vi­va­kṣā­yāṃ satyām api ta­dva­ca­na­pra­vṛ­tti­r dṛ­śya­te­, ka­ra­ṇa­pā­ṭa­va­sya AS-VDh 073,21cābhāve spa­ṣṭa­śa­bdo­ccāraṇaṃ, bā­la­mū­kā­de­r api ta­tpra­sa­ṅgā­t | tataś caitanyaṃ ka­ra­ṇa­pā­ṭa­vaṃ ca vāco hetur eva niya- AS-VDh 073,22mato, na vi­va­kṣā­, vi­va­kṣā­m a­nta­re­ṇā­pi su­ṣu­ptyā­dau ta­dda­rśa­nā­t || na ca doṣajātis ta­ddhe­tu­r yatas tāṃ vāṇī AS-VDh 073,23nātiva­rte­ta­, tatpra­ka­rṣā­pa­ka­rṣā­nu­vi­dhā­nā­bhā­vā­d bu­ddhyā­di­vat * | na hi yathā buddheḥ śakteś ca prakarṣe vāṇyāḥ AS-VDh 073,24prakarṣo '­pa­ka­rṣe vā­'­pa­ka­rṣaḥ pra­tī­ya­te­, tathā do­ṣa­jā­te­r api, tatprakarṣe vā­co­pa­ka­rṣā­t tada­pa­ka­rṣe eva tatpra­ka­rṣā­t­, AS-VDh 073,25yato vaktur do­ṣa­jā­ti­r a­nu­mī­ye­ta | saty api ca rā­gā­di­do­ṣe ka­sya­ci­t dbuddher ya­thā­rtha­vya­va­sā­yi­tvādi­gu­ṇa­sya sa­dbhā­vā­t­, AS-VDh 074,01sa­tya­vā­kpra­vṛ­tte­r u­pa­la­mbhā­t­, '­ka­sya­ci­t tu vī­ta­rā­ga­dve­ṣa­syā­pi buddher a­ya­thā­rthā­dhya­va­sā­yi­tvā­di­do­ṣa­sya bhāve vi­ta­tha­va- AS-VDh 074,02canasya da­rśa­nā­d vi­jñā­na­gu­ṇa­do­ṣā­bhyā­m eva vā­gvṛ­tte­r gu­ṇa­do­ṣa­va­ttā vya­va­ti­ṣṭha­te­, na punar vi­va­kṣā­to do­ṣa­jā­te­r vā | AS-VDh 074,03tad uktaṃ "vi­jñā­na­gu­ṇa­do­ṣā­bhyāṃ vā­gvṛ­tte­r gu­ṇa­do­ṣa­tā | vāñchanto vā na vaktāraḥ śāstrāṇāṃ ma­nda­bu­ddha­yaḥ" AS-VDh 074,04iti | tataḥ sādhūpādeśi 'tatreṣṭaṃ mataṃ śā­sa­na­m u­pa­ca­rya­te­' iti | AS-VDh 074,05ta­tpra­si­ddhe­na na bādhyate | pra­mā­ṇa­taḥ siddhaṃ pra­si­ddha­m | tad eva ka­sya­ci­d bādhanaṃ yuktam | vi­śe­ṣa­ṇa- AS-VDh 074,06m etatpa­ra­ma­tā­pe­kṣa­m­, a­pra­si­ddhe­nā­py a­ni­tya­tvā­dye­kā­nta­dha­rme­ṇa bādhā'kalpanāt * | na hy a­ne­kā­nta­śā­sa­na­sya AS-VDh 074,07pra­tya­kṣa­taḥ siddho 'sty a­ni­tya­tva­dha­rmo bā­dha­kaḥ­, sarvathā ni­tya­tvā­di­dha­rma­va­t | a­nu­mā­nā­t siddho bādhaka iti cen narte AS-VDh 074,08pra­mā­ṇā­t pra­ti­ba­ndha­si­ddhe­r a­bhyu­ga­mā­t | na khalu pareṣāṃ pra­tya­kṣa­m a­gni­dhū­ma­yoḥ kṣaṇabhaṅga­sa­dbhā­va­yo­r vā AS-VDh 074,09sā­ka­lye­na vyāptiṃ prati sa­ma­rtha­m­, a­vi­cā­rakatvāt sa­nni­hi­ta­vi­ṣa­ya­tvā­c ca * | asmadā­di­pra­tya­kṣaṃ hi AS-VDh 074,10sā­dhya­sā­dha­na­yo­r vyā­pti­grā­hi parair a­bhyu­pa­ga­nta­vyaṃ­, na yo­gi­pra­tya­kṣa­m­, a­nu­mā­na­vai­ya­rthya­pra­sa­ṅgā­t­, yo­gi­pra­tya­kṣe­ṇa deśataḥ AS-VDh 074,11kārtsnyato vā niśśe­ṣa­sā­dhya­sā­dha­na­vya­kti­sā­kṣā­tka­ra­ṇe sa­mā­ro­pasyāpy a­bhā­vā­t ta­dvya­va­cche­da­nā­rtha­ma­py a­nu­mā­no­pa­yo- AS-VDh 074,12gā­yo­gā­t | tac ca ni­rvi­ka­lpa­ka­m iva sa­vi­ka­lpa­ka­m api na vicārakaṃ, pū­rvā­pa­ra­pa­rāma­rśa­śū­nya­tvā­d a­bhi­lā­pa­saṃ­sa­rga­ra- AS-VDh 074,13hitatvāt | sa­nni­hi­ta­vi­ṣa­yaṃ ca, de­śa­kā­la­sva­bhā­va­vi­pra­kṛ­ṣṭā­rthā­go­ca­ra­tvā­t | tan na sā­ka­lye­na vyā­pti­gra­ha­ṇasa­ma­rtha­m | AS-VDh 074,14na cānumānam a­na­ma­va­sthā­nu­ṣa­ṅgā­t * | vyā­pti­grā­hi­ṇo '­nu­mā­na­syā­pi vyā­pti­gra­ha­ṇa­pu­ra­ssa­ra­tvā­t ta­dvyā­pte­r apy a­nu­mā­nā- AS-VDh 074,15nta­rā­pe­kṣa­tvā­t kvacid apy a­va­sthā­nā­bhā­vā­t | evam a­pra­si­ddha­vyā­pti­kaṃ ca katham a­nu­mā­na­m e­kā­nta­vā­di­nā­m a­ni­tya­tvā­dye- AS-VDh 074,16kā­nta­dha­rma­sya sādhakaṃ yena pra­mā­ṇa­si­ddhaḥ sa­rva­thai­kā­nto '­ne­kā­nta­śā­sa­na­sya bādhakaḥ syāt ? syādvādināṃ tu, paro- AS-VDh 074,17kṣā­nta­rbhā­vi­nā nas tarkeṇa sambandho vya­va­ti­ṣṭhe­ta * | tasya vi­cā­ra­ka­tvā­t­, pra­tya­kṣā­nupa­la­mbha­sa­ha­kā­ri­ṇo AS-VDh 074,18ma­ti­jñā­na­vi­śe­ṣapa­ro­kṣa­ta­rka­jñā­nā­va­ra­ṇa­vī­ryā­nta­rā­ya­kṣa­yo­pa­śa­ma­vi­śe­ṣā­d u­pa­jā­ya­mā­na­sya yāvan kaścid dhūmaḥ sa sarvo 'py a- AS-VDh 074,19gni­ja­nmā­'­na­gni­ja­nmā vā na bha­va­tī­ti śa­bda­yo­ja­nā­sa­hi­ta­pa­rā­ma­rśā­tma­ka­tvāt kā­la­tra­ya­va­rti­sā­dhya­sā­dha­na­vya­kti­vi­ṣa- AS-VDh 074,20yatvāc ca vyāptiṃ prati sa­ma­rtha­tvā­t­, pra­tya­kṣa­va­dvyā­pti­gra­ha­ṇa­pū­rva­katvā­bhā­vā­d a­nu­mā­no­hā­nta­rā­na­pe­kṣa­tvād a­na­va­sthā­na­nu- AS-VDh 074,21ṣaṅgāt, saṃ­vā­da­ka­tve­na sa­mā­ro­pa­vya­va­cche­da­ka­tve­na ca pramāṇatvāt | ta­da­pra­mā­ṇa­tve na laiṅgikaṃ pra­mā­ṇa­m iti AS-VDh 074,22śeṣaḥ, sa­mā­ro­pa­vya­va­cche­dā­vi­śe­ṣāt * | tarkataḥ saṃ­ba­ndha­syā­dhi­ga­me sa­mā­ro­pa­vi­ro­dhā­t | na hi nirvi-AS-VDh 075,01kalpako '­dhi­ga­mo 'sti yatas tatra sa­mā­ro­po 'pi syāt | kiṃ tarhi ? a­dhi­ga­mo 'pi vya­va­sā­yātmaiva, tadanu- AS-VDh 075,02tpattau sato 'pi da­rśa­na­sya sādhanānta­rā­pe­kṣa­yā sa­nni­dhā­nā­'­bhe­dāt su­ṣu­pta­cai­tanyavat * | sa­nni­dhā­naṃ AS-VDh 075,03hī­ndri­yā­rtha­sa­nni­ka­rṣaḥ | tat svayam a­pra­mā­ṇa­m ākhyat ta­thā­ga­taḥ­, sā­dha­nā­nta­rā­pe­kṣi­tvā­t ta­syā­rtha­pa­ri­cchi­ttau | AS-VDh 075,04tata eva da­rśa­na­syā­pra­mā­ṇa­tvaṃ­, su­ṣu­pta­cai­ta­nya­va­t svayaṃ saṃ­śa­ya­vi­pa­ryā­sā­n a­dhya­va­sā­yā­vya­va­cche­da­ka­tvā­t | tadvyava- AS-VDh 075,05cchedino niścayasya ja­na­nā­t pramāṇaṃ da­rśa­na­m iti cet tata eva sa­nni­ka­rṣaḥ pra­mā­ṇa­m astu | tasyāsādha­ka­ta­ma­tvā­n na AS-VDh 075,06pra­mā­ṇa­tva­m iti cet kutas ta­syā­sā­dha­ka­ta­ma­tva­m ? a­ce­ta­na­tvā­d gha­ṭā­di­va­d iti ced da­rśa­na­syā­py a­sā­dha­ka­ta­ma­tvaṃ cetana- AS-VDh 075,07tvāt su­ṣu­pta­cai­ta­nya­va­t kiṃ na syāt? || yasya bhāve 'rthaḥ pa­ri­cchi­nno vya­va­hri­ya­te 'bhāve cā­'­pa­ri­cchi­nna­s ta­dda­rśa­naṃ AS-VDh 075,08sā­dha­ka­ta­ma­m iti cet sa­nni­ka­rṣaḥ sā­dha­ka­ta­mo 'stu, bhā­vā­bhā­va­yo­s tadvattā sā­dha­ka­ta­ma­tva­m iti va­ca­nā­t | na hi sanni- AS-VDh 075,09karṣasya bhāve bhā­va­va­ttva­m abhāve '­bhā­va­va­ttva­m a­rtha­pa­ri­cchi­tte­r a­pra­tī­ta­m | nāpy a­rtha­syā­nya­t pa­ri­cchi­nna­tvaṃ­, tatpari- AS-VDh 075,10cchittyutpatteḥ | pa­ri­cchi­tti­r utpannā cetpa­ri­cchi­nno 'rtha ucyate || atha ni­rvi­ka­lpa­ka­dṛ­ṣṭau satyām arthasya pari- AS-VDh 075,11cchittir ni­śca­yā­tma­kā­rtha­pa­ri­cche­da­vya­va­hā­ra­he­tu­r u­tpa­dya­te nā­sa­tyā­m | atas tasyāḥ sā­dha­ka­ta­ma­tva­m iti tavākūtaṃ AS-VDh 075,12tad api na sa­mī­cī­naṃ­, sa­nni­ka­rṣā­d eva ta­du­tpa­ttya­vi­ro­dhā­t | katham a­ce­ta­nā­t sa­nni­ka­rṣā­c ce­ta­na­syā­rtha­ni­śca­ya­syo­tpa- AS-VDh 075,13ttir na vi­ru­dhya­te iti cet tavāpi katham a­ce­ta­nā­d i­ndri­yā­de­r a­vi­ka­lpa­da­rśa­na­sya ce­ta­na­syo­tpa­tti­r a­vi­ru­ddhā ? | AS-VDh 075,14ce­ta­nā­n mana­skā­rā­di­ndri­yā­di­sa­ha­kā­ri­ṇo da­rśa­na­syo­tpa­tti­r iti cet tarhi ce­ta­nā­d ātmanaḥ sa­nni­ka­rṣa­sa­ha­kā­ri­ṇo '- AS-VDh 075,15rtha­ni­śca­yo­tpa­tti­r api kathaṃ vi­ru­dhya­te ? yataḥ svā­rtha­vya­va­sā­yā­tma­ko '­dhi­ga­mo na bhavet || sa ca sā­ka­lye­na sādhya- AS-VDh 075,16sā­dha­na­sa­mba­ndha­s tarkād eveti pramāṇaṃ tarkaḥ, svā­rthā­dhi­ga­ma­pha­la­tvā­t­, sa­mā­ro­pa­vya­va­cche­da­ka­tvā­t saṃ­vā­da­ka­tvā­c cānumā- AS-VDh 075,17nā­di­va­t | tataḥ syā­dvā­di­nāṃ vyā­pti­si­ddhe­r asty a­nu­mā­naṃ­, na punar e­kā­ntā­vā­di­nāṃ, yato '­nu­mā­na­si­ddhe­na sarvathai- AS-VDh 075,18kānte '­nā­ne­kā­nta­sya bā­dha­ka­lpa­nā syāt | ity a­pra­mā­ṇa­si­ddhe­nā­pi bādhā ka­lpa­nī­yai­va paraiḥ, anyathā svamata- AS-VDh 075,19ni­ya­mā­gha­ṭa­nā­t | tathā sati sūktaṃ pa­ra­ma­tā­pe­kṣaṃ vi­śe­ṣa­ṇaṃ pra­si­ddhe­na na bādhyate iti | etena yad uktaṃ AS-VDh 075,20bhaṭṭena "naraḥ ko 'py asti sarvajñaḥ sa tu sarvajña ity api | sādhanaṃ yat pra­yu­jye­ta pra­ti­jñā­mā­tra­m eva tat | 1 | AS-VDh 075,21sisādha­yi­ṣi­to yo 'rthaḥ so 'nayā nā­bhi­dhī­yate | yas tūcyate na tat siddhau kiñcid asti pra­yo­ja­na­m | 2 | yadī- AS-VDh 075,22yā­ga­ma­sa­tya­tva­si­ddhau sa­rva­jña­to­cya­te | na sā sa­rva­jña­sā­mā­nya­si­ddhi­mā­tre­ṇa labhyate | 3 | yāvad buddho na sarva- AS-VDh 075,23jñas tāvat ta­dva­ca­naṃ mṛṣā | yatra kvacana sarvajñe siddhe tatsatyatā kutaḥ | 4 | a­nya­smi­n na hi sarvajñe vacaso AS-VDh 075,24'nyasya satyatā | sāmānādhi­ka­ra­ṇye hi tayor aṅgāṅgitā bhavet | 5 | " iti ta­nni­ra­staṃ­, bha­ga­va­to 'rhata eva AS-VDh 076,01yu­kti­śā­strā­vi­ro­dhi­vā­ktve­na su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tve­na ca sa­rva­jña­tva­vī­ta­rā­ga­tva­sā­dha­nā­t | tatas tvam eva AS-VDh 076,02mahān mo­kṣa­mā­rga­sya praṇetā nānyaḥ ka­pi­lā­diḥ | ya­smā­t­ —ĀM-VDh 7 tva­nma­tā­mṛ­ta­bā­hyā­nāṃ sa­rva­thai­kā­nta­vā­di­nā­m | ā­ptā­bhi­mā­na­da­gdhā­nāṃ sveṣṭaṃ dṛṣṭena bādhyate || 7 || AS-VDh 076,04tva­nma­ta­m a­ne­kā­ntā­tma­kaṃ vastu tajjñānaṃ ca | tad e­vā­mṛ­ta­m­, a­mṛ­ta­sya mokṣasya kā­ra­ṇa­tvā­t sarvathā nirbā- AS-VDh 076,05dhatvena pa­ri­to­ṣa­kā­ri­tvā­c ca | tato bāhyāḥ sa­rva­thai­kā­ntā­s ta­da­bhi­ni­ve­śinaś ca vādinaḥ | te cā­ptā­bhi­mā­na­da­gdhā AS-VDh 076,06eva vi­saṃ­vā­da­ka­tve­na tattvato '­nā­pta­tvā­d vayam āptā ity a­bhi­mā­ne­na svarūpāt pra­cyā­vi­ta­tvā­d dagdhā iva dagdhā iti AS-VDh 076,07samādhi­va­ca­na­tvā­t­, teṣāṃ sveṣṭasya sa­dā­dye­kā­nta­sya dṛ­ṣṭa­bā­dha­nā­t | a­ne­kā­ntā­tma­ka­va­stu­sā­kṣā­tka­ra­ṇaṃ AS-VDh 076,08ba­hi­ra­ntaś ca sa­ka­la­ja­ga­tsā­kṣī­bhū­taṃ vipakṣe pra­tya­kṣa­vi­ro­dha­lakṣaṇam anena dakṣayati * | sa­dā­dye­kā­nta­vi- AS-VDh 076,09rodhasyā­ne­kā­ntā­tma­ka­va­stu­sā­kṣā­tka­ra­ṇa­la­kṣa­ṇa­tvā­d­, bahir i­vā­nta­r api ta­ttva­syā­ne­kā­ntā­tma­ka­ta­yā sa­ka­la­de­śa- AS-VDh 076,10kā­la­va­rti­prā­ṇi­bhi­r a­nu­bha­va­nā­t suni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tva­si­ddheḥ | na hi kiñcid rūpānta­ra­vi­ka­laṃ sada- AS-VDh 076,11sa­nni­tyā­ni­tyā­dye­kā­nta­rū­paṃ saṃvedanam anyad vā saṃ­pa­śyā­mo yathātra pratijñāyate, citrajñā­na­va­t ka­tha­ñci­d a- AS-VDh 076,12saṅkī­rṇa­vi­śe­ṣai­kātmanaḥ sukhādi­cai­ta­nya­sya va­rṇa­saṃ­sthānā­dyā­tma­naḥ skandhasya ca pre­ṣa­ṇā­t * | syān mataṃ AS-VDh 076,13"­su­khā­di­cai­ta­nya­m a­saṃ­kī­rṇa­vi­śe­ṣātmakam eva na punar e­kā­tma­kaṃ­, su­kha­cai­ta­nyā­d ā­hlā­da­nā­kā­rā­n me­ya­bo­dha­nā­kā­ra­sya AS-VDh 076,14vi­jñā­na­syā­nya­tvā­d­, vi­ru­ddha­dha­rmā­dhyā­sa­syā­nya­tva­sā­dha­na­tvā­d­, anyathā vi­śva­syai­ka­tva­pra­sa­ṅgā­t­" iti tad asat, AS-VDh 076,15citrajñānasyāpy e­kā­tma­ka­tvā­bhā­va­pra­sa­ṅgā­t pī­tā­kā­ra­saṃ­ve­da­na­sya nī­lā­dyā­kā­ra­saṃ­ve­da­nā­d a­nya­tvā­t­, tadvadvi­ru­ddha­dha­rmā- AS-VDh 076,16dhyāsāt | yadi punar a­śa­kya­vi­ve­canatvāt pī­tā­dyā­kā­ra­saṃ­ve­da­na­m e­kā­tma­ka­m u­ra­rī­kri­ya­te tadā su­khā­di­saṃ­ve­da­ne­na AS-VDh 076,17ko­pa­rā­dhaḥ kṛtaḥ ? tasyāpy a­śa­kya­vi­ve­ca­na­tvā­d e­vai­kā­tma­ka­tvo­pa­pa­tteḥ­, pī­tā­dyā­kā­rā­ṇā­m iva su­khā­dyā­kā­rā­ṇāṃ AS-VDh 076,18caitanyāntaraṃ netum a­śa­kya­vi­ve­ca­na­tva­sa­dbhā­vā­t | tarhy e­kā­tma­ka­m eva su­khā­di­cai­ta­nyaṃ na punar a­saṃ­kī­rṇa­vi­śe­ṣā­tma- AS-VDh 076,19kam ity api na ma­nta­vyaṃ­, ci­tra­jñā­na­syā­py a­saṃ­kī­rṇa­vi­śe­ṣā­tma­ka­tvā­bhā­va­pra­sa­ṅgā­t | tathā ca sati na ta­cci­tra­m e- AS-VDh 076,20ka­jñā­na­vat | ci­tra­jñā­ne pī­tā­dyā­kā­ra­pra­ti­bhā­sa­syā­vi­dyo­pa­ka­lpi­ta­tvā­d e­kā­tma­ka­tva­m eva vā­sta­va­m iti cet katham e- AS-VDh 076,21kā­ne­kā­kā­ra­yoḥ pra­ti­bhā­sā­vi­śe­ṣe 'pi vā­sta­ve­ta­ra­tva­pra­vi­ve­kaḥ ? e­kā­kā­ra­syā­ne­kā­kā­re­ṇa vi­ro­dhā­t ta­syā­vā­sta­va­ttve AS-VDh 076,22katham e­kā­kā­ra­syai­vā­vā­sta­va­tvaṃ na syāt ? sva­pna­jñā­ne '­ne­kā­kā­ra­syā­vā­sta­va­sya prasiddheś citrajñāne 'pi tasyāvāsta- AS-VDh 076,23vatvaṃ yuktaṃ ka­lpa­yi­tu­m iti cet ke­śā­dā­v e­kā­kā­ra­syā­py a­vā­sta­va­tva­si­ddhe­s tatrā­vā­sta­va­tvaṃ katham a­yu­kta­m ? pītādyākā- AS-VDh 076,24rasya saṃ­ve­da­nā­d abhede 'nekatva­vi­ro­dhā­dbhe­de pra­ti­bhā­sā­sa­mbha­vā­t­, pra­ti­bhā­se vā saṃ­ve­da­nā­nta­ratvā­pa­tte­r a­vā­sta­va­tva­m e-AS-VDh 077,01veti cet, tata e­vai­kā­kāra­syā­vā­sta­va­tva­m astu, tasyāpi pī­tā­dyā­kā­ra­pra­ti­bhā­se­bhyo '­na­rthā­ntara­tā­yā­m e­ka­tva­vi­ro- AS-VDh 077,02dhād arthāntaratāyāṃ saṃ­vi­ttya­bhā­vāt, saṃvittau vā jñā­nā­nta­ra­tva­pra­sa­kte­r vi­śe­ṣā­bhā­vā­t | tato na ci­tra­jñā­ne 'nekā- AS-VDh 077,03kā­ra­pra­ti­bhā­sa­syai­va pre­kṣā­va­dbhi­r a­vā­sta­va­ttvaṃ śakyaṃ ka­lpa­yi­tuṃ­, ye­ne­da­m e­vā­bhi­dhī­ya­mā­naṃ śobheta "kiṃ syāt sā AS-VDh 077,04citrataikasyāṃ na syāt tasyāṃ matāv api | yadīdaṃ svayam arthebhyo rocate tatra ke vayam" iti | na punar idam api AS-VDh 077,05"kiṃ nu syād ekatā na syāt tasyāṃ ci­tra­ma­tā­v api | yadīdaṃ rocate buddhyai citrāyai tatra ke va­ya­m­" iti | AS-VDh 077,06nanu caikasyāṃ matau citratāpāye 'pi saṃ­ve­da­namātrasya bhāvān na sva­rū­pa­sya svato gatir vi­ru­ddhya­te | saṃ­ve­da­na­mā­tra­sya AS-VDh 077,07tv apāye sā vi­ru­ddhye­te­ti cen na, tadabhāve 'pi nā­nā­pī­tā­di­pra­ti­bhā­sa­sa­dbhā­vā­t ta­da­vi­ro­dhāt | nanv evaṃ '­nī­la­ve- AS-VDh 077,08da­na­syā­pi pra­ti­pa­ra­mā­ṇu bhedān nī­lā­ṇu­saṃ­ve­da­naiḥ pa­ra­spa­raṃ bhinnair bha­vi­ta­vya­m | tatrai­ka­nī­la­pa­ra­mā­ṇu­saṃ­ve­da­na­syā- AS-VDh 077,09py evaṃ ve­dya­ve­da­ka­saṃ­vi­dā­kā­ra­bhe­dā­n tri­ta­ye­na bha­vi­ta­vya­m | ve­dyā­kā­rā­di­saṃ­ve­da­na­tra­ya­syā­pi pra­tye­ka­m a­pa­ra­sva­ve­dyā- AS-VDh 077,10kā­rā­di­saṃ­ve­da­na­tra­ye­ṇa | iti pa­rā­pa­ra­ve­da­na­tra­ya­ka­lpa­nā­d a­na­va­sthā­nā­n na kvacid e­ka­ve­da­na­si­ddhiḥ saṃ­vi­da­dvai­ta­vi­dvi- AS-VDh 077,11ṣām | kvacid apy e­kā­tma­ka­tvā­na­bhyu­pa­ga­me ca kuto nā­nā­tma­vya­va­sthā ? vastuny ekatrā­pa­rai­ka­va­stva­pe­kṣa­yā­ne­ka­tva­vya­va- AS-VDh 077,12stho­pa­pa­tteḥ | kvacid ai­kyo­pa­ga­me vā kathaṃ ci­tra­ma­tau naikyam a­vi­ru­ddhaṃ ? ci­trā­kā­rā­pā­ye 'pi tasya sa­mbha­vā­t | ' AS-VDh 077,13iti kaścit so 'py a­pre­kṣā­pū­rva­vā­dī­, tathā sati ci­tra­jñā­ne saṃvidākā­ra­va­de­ka­sya pī­tā­kā­ra­sya nī­lā­kā­ra­sya ca AS-VDh 077,14sadbhāvasiddhau pa­ra­spa­rā­pe­kṣa­yā­ne­ka­tva­si­ddhe­r anekacai­ta­nya­vyā­pta­syā­ne­kā­kā­ra­sya citrajñānasyāntare­kā­ne­kā­tma­ka- AS-VDh 077,15tva­sā­dha­ne nidarśa­na­tvo­pa­pa­tteḥ | syān mataṃ, sukhādīnāṃ caitanyaṃ vyāpakaṃ bhavat kim ekena sva­bhā­ve­na bhavaty a- AS-VDh 077,16nekena sva­bhā­ve­na vā ? yady ekena tadā teṣām e­ka­sva­rū­pa­tvā­pa­ttiḥ | a­thā­ne­ke­na tadā so 'py a­ne­ka­sva­bhā­vaḥ pare- AS-VDh 077,17ṇā­ne­ke­na sva­bhā­ve­na vyā­pa­nī­ya ity a­na­va­sthā | a­thai­ka­dṛ­śe­na sva­bhā­ve­na su­khā­da­ya­ś cai­ta­nye­na vyāpyante tadāne- AS-VDh 077,18kena sva­bhā­ve­na sa­jā­tī­ye­ne­ty uktaṃ syāt | tatra ca sai­vā­na­va­sthā | na ca ga­tya­nta­ra­m asti yena su­khā­di­vyā­pyai­kaṃ AS-VDh 077,19caitanyaṃ siddhyed iti | tad e­ta­cci­tra­jñā­ne 'pi samānam | tasya pī­tā­dyā­kā­ra­vyā­pi­naḥ svayaṃ saṃ­ve­da­nā­n na doṣa AS-VDh 077,20iti cet, su­khā­di­vyā­pi­na­ś cai­ta­nya­sya saha krameṇa ca svayaṃ saṃ­ve­da­nā­t katham u­pā­la­mbhaḥ syāt? na hi dṛṣṭe 'nu-AS-VDh 078,01papannaṃ nāma | na ca su­khā­dī­nāṃ cai­ta­nya­vyā­pta­tva­saṃ­ve­da­naṃ bhrā­nta­m­, a­ce­ta­na­tva­grā­hi­pra­mā­ṇā­bhā­vā­t | ace- AS-VDh 078,02tanāḥ su­khā­da­ya­, u­tpa­tti­ma­tvā­d gha­ṭā­di­va­d ity a­nu­mā­naṃ su­khā­dya­ce­ta­na­tva­grā­hī­ti cen na, tasya pra­tya­kṣa­bā­dhi­ta­vi- AS-VDh 078,03ṣa­ya­tvā­t ci­tsa­ma­nvi­tā­nā­m eva su­khā­dī­nāṃ sva­saṃ­ve­da­na­pra­tya­kṣe sarvadā pra­ti­bhā­sa­nā­t | a­nu­mā­na­vi­ruddhaś ca AS-VDh 078,04pakṣaḥ | tathā hi | cetanāḥ su­khā­da­yaḥ sva­saṃ­ve­dya­tvā­t pu­ru­ṣa­va­t | pu­ru­ṣa­saṃ­sa­rgā­t teṣāṃ sva­saṃ­ve­dya­tvā­t svataḥ AS-VDh 078,05saṃ­ve­dya­tva­m a­si­ddha­m iti cen na, jā­tu­ci­d a­sva­saṃ­ve­dya­tvā­'­pra­tī­te­s tathā vaktum a­śa­kteḥ­–­a­nya­thā pu­ru­ṣa­sya sva­saṃ­ve­dya­su­khā- AS-VDh 078,06di­saṃ­ba­ndhā­t sva­saṃ­ve­dya­tvaṃ­, na svata iti vadato ni­vā­ra­yi­tu­m a­śa­kya­tvā­t­, caitanya­vi­śe­ṣe­ṇa hetor vyabhi­cā­ra­pra­ti- AS-VDh 078,07pā­da­nā­c ca | na tato '­ce­ta­na­tva­si­ddhiḥ su­khā­dī­nā­m | na caiṣāṃ ce­ta­na­tva­sā­dha­ne '­pa­si­ddhā­ntaḥ syā­dvā­di­nāṃ AS-VDh 078,08pra­sa­jye­ta­, cai­ta­nya­jī­va­dra­vyā­rthā­de­śāc ce­ta­na­tva­pra­si­ddheḥ­, saka­lau­pa­śa­mi­kā­di­bhā­vā­nāṃ su­kha­jñā­nā­di­pra­ti­ni­ya­ta­pa­ryā- AS-VDh 078,09yā­rthā­de­śā­d eva su­khā­dī­nāṃ jñā­na­da­rśa­nābhyām a­nya­tva­va­ca­nā­t | tathāpi jñā­nā­tma­kāḥ su­khā­da­yo­, jñā­nā­bhi­nna- AS-VDh 078,10he­tu­ja­tvā­d vi­jñā­nā­nta­ra­va­d iti cen na, sarvathā vi­jñā­nā­bhi­nna­he­tu­ja­tvā­si­ddha­tvā­t­, su­khā­dī­nāṃ­, sa­dve­dyo­da­yā­di­ni- AS-VDh 078,11mi­tta­tvā­d vi­jñā­na­sya jñā­nā­va­ra­ṇā­nta­rā­ya kṣa­yo­pa­śa­mā­di­ni­ba­ndha­na­tvā­t | kathañcid vi­jñā­nā­bhi­nna­he­tu­ja­tvaṃ tu rūpā- AS-VDh 078,12lokādi­nā­nai­kā­nti­kaṃ­, yathaiva hi tato vi­jñā­na­syo­tpa­tti­s tathā rū­pā­lo­kā­di­kṣa­ṇā­nta­ro­tpa­tti­r apīti paraiḥ AS-VDh 078,13svayam a­bhi­dhā­nā­t | tad etena yad abhyadhāyi "tadata­drū­pi­ṇo bhāvās ta­da­ta­drū­pa­he­tu­jāḥ | ta­tsu­khā­di kim ajñānaṃ vijñā- AS-VDh 078,14nā­bhi­nna­he­tu­ja­m­"iti ta­da­pā­staṃ­, su­khā­dī­nāṃ vi­jñā­na­rū­pa­tvā­si­ddheḥ | "sukhamā­hlā­da­nā­kā­raṃ vijñānaṃ me­ya­bo­dha­na­m | AS-VDh 078,15śaktiḥ kri­yā­nu­me­yā syād yūnaḥ kā­ntā­sa­mā­ga­me­" iti va­ca­nā­d atadrūpāḥ su­khā­da­ya iti | atadrūpāṇāṃ AS-VDh 078,16ta­drū­po­pā­dā­na­tve sarvasya sa­rvo­pā­dā­na­tva­pra­sa­ktiḥ | na ca su­khā­da­yo vi­jñā­nā­bhi­nno­pā­dā­nāḥ syuḥ | vijñānā- AS-VDh 078,17bhi­nna­sa­ha­kā­ri­tvaṃ tu yathā su­khā­dī­nāṃ tathā rū­pā­dī­nā­m api | iti tatas teṣāṃ vi­jñā­nā­tma­ka­tva­sā­dha­ne rūpādī- AS-VDh 078,18nām api ta­thā­tva­sā­dha­naṃ syāt | tad uktaṃ "­ta­da­ta­drū­pi­ṇo bhāvās ta­da­ta­drū­pa­he­tu­jāḥ | tadrūpādi kim ajñānaṃ vijñā- AS-VDh 078,19nā­bhi­nna­he­tu­ja­m­" iti | yadi punar i­ndri­yā­ni­ndri­ya­he­tu­ja­tvaṃ vi­jñā­nā­bhi­nna­he­tu­tva­m ity a­bhi­dhī­ya­te tad api AS-VDh 078,20na su­khā­dī­nāṃ jñānatvaṃ sā­dha­ya­ti­, dra­vye­ndri­yā­ni­ndri­yai­r vya­bhi­cā­rāt | iti nai­kā­nta­to jñā­nā­tma­kāḥ sukhā- AS-VDh 078,21dayo, dravyārthata eva teṣāṃ ce­ta­na­tvo­pa­pa­tteḥ­, ce­ta­na­dra­vyā­d ātmano '­na­rthā­nta­ra­bhū­tānām a­ce­ta­na­tva­vi­ro­dhā­t | AS-VDh 078,22etena jñānād a­rthā­nta­ra­bhū­ta­tvā­t su­khā­dī­nā­m a­ce­ta­na­tva­m eveti vadanto '­pā­kṛ­tāḥ pra­tye­ta­vyāḥ­, ce­ta­nā­d ātmano 'narthā- AS-VDh 078,23nta­ra­tve­na ka­tha­ñci­c ce­ta­na­tva­si­ddheḥ | ā­tma­na­ś ce­ta­na­tva­m a­si­ddha­m iti cen na, tasya pratyakṣapra­si­ddha­tvā­t | tathātmā AS-VDh 078,24cetanaḥ pra­mā­tṛ­tvā­d­, yas tv a­ce­ta­naḥ sa na pra­mā­tā­, yathā gha­ṭā­diḥ­, pramātā cātmā, tasmāc cetana ity a-AS-VDh 079,01nu­mā­nā­c ca ta­tsi­ddha­m | pra­mi­ti­sva­bhā­va­ce­ta­nā­sa­ma­vā­yā­d ātmani ce­ta­na­tva­sā­dha­ne si­ddha­sā­dhya­te­ti cen na, svayaṃ AS-VDh 079,02sā­mā­nya­ta­ś cetana­tva­sā­dha­nā­t­, ta­da­bhā­ve ce­ta­nā­vi­śe­ṣa­pra­mi­ti­sa­ma­vā­yā­yo­gā­t pa­ṭā­di­vat, ka­tha­ñci­t tā­dā­tmya­syai­va AS-VDh 079,03sa­ma­vā­ya­sya sā­dha­nā­t | cetanād apy ātmanaḥ katham abhinnāḥ su­khā­da­yo­, bhi­nna­pra­ti­bhā­sa­vi­ro­dhā­d iti cen na, tatra AS-VDh 079,04sarvathā bhi­nna­pra­ti­bhā­sa­syā­si­ddha­tvā­t­, ka­tha­ñci­d bhi­nna­pra­ti­bhā­sa­sya ka­tha­ñci­d a­bhe­dā­vi­ro­dhā­t­, ci­tra­jñā­na­va­d eva AS-VDh 079,05sukhādyātmanaḥ pu­ru­ṣa­syai­ka­sya gha­ṭa­nā­t­, sa­rve­ṣā­m e­kā­ne­kā­tma­na­ś ci­tra­jñā­na­sye­ṣṭa­tvā­t | tatsiddhaṃ citrajñā­na­va­t katha- AS-VDh 079,06ñcid a­sa­ṅkī­rṇa­vi­śe­ṣai­kātmanaḥ su­khā­di­cai­ta­nya­sya prekṣaṇaṃ tathā va­rṇa­saṃ­sthā­nā­dyā­tma­naḥ skandhasya ca | na hi AS-VDh 079,07va­rṇā­dī­nā­m eva prekṣaṇaṃ pra­tya­kṣa­bu­ddhau­, na punaḥ skandha­syai­ka­sye­ti ka­lpa­na­m u­pa­pa­nnaṃ­, sarvāgra­ha­ṇa­pra­sa­ṅgā­t­, skandha- AS-VDh 079,08vya­ti­re­ke­ṇa va­rṇā­dī­nā­m a­nu­pa­la­mbhā­t ska­ndha­sye­vāsattvāt | atha '­pra­tyā­sa­nnā­saṃ­sṛṣṭā rū­pā­di­pa­ra­mā­ṇa­vaḥ pra­tya­kṣāḥ­, AS-VDh 079,09teṣāṃ svakāra­ṇa­sā­ma­grī­vaśāt pra­tya­kṣa­saṃ­vi­jja­na­na­sa­ma­rthā­nā­m e­vo­tpa­tteḥ­, ska­ndha­syā­pi tata eva pareṣāṃ pra­tya­kṣa­to­pa- AS-VDh 079,10patter anyathā sa­rva­ska­ndhānāṃ pra­tya­kṣa­tva­pra­sa­ṅgā­t­, ska­ndha­tvā­vi­śe­ṣā­t | ta­da­vi­śe­ṣe 'pi ke­ṣā­ñci­t pra­tya­kṣa­tve pareṣā- AS-VDh 079,11m a­pra­tya­kṣa­sva­bhā­vatve pi­śā­ca­śa­rī­rā­dī­nāṃ tathā svakāraṇād utpatteḥ pa­ra­mā­ṇū­nā­m api keṣāñcit pra­tya­kṣa­tva­m anyeṣām apra- AS-VDh 079,12tyakṣatvaṃ tata e­vā­stu­, kim a­va­ya­vi­pa­ri­ka­lpa­na­yā ? tasyā'mūlyadā­na­kra­yi­tvā­t | sa hi pratyakṣe svātmānaṃ AS-VDh 079,13na sa­ma­rpa­ya­ti pra­tya­kṣa­tāṃ ca svī­ka­rtu­m i­ccha­tī­ty a­mū­lya­dā­na­krayī, vikalpabuddhāv eva tasya pra­ti­bhā­sa­nā­d vicārya- AS-VDh 079,14māṇasya sa­rva­thā­nu­pa­pa­nna­tvā­t­' iti mataṃ tad apy asaṃ­ga­ta­m eva, pra­tyā­sa­nnā­saṃ­sṛ­ṣṭa­pa­ra­mā­ṇū­nāṃ tathātvena kasyacit kadā- AS-VDh 079,15cin ni­śca­yā­sa­ttvā­t pra­tya­kṣa­tā­nu­pa­pa­tteḥ­, ska­ndha­syai­va sphu­ṭa­ma­dhya­kṣe '­va­bhā­sa­nā­t tathā ni­śca­ya­nā­c ca pra­tya­kṣa­tva­gha­ṭa- AS-VDh 079,16nāt | na na pa­ra­mā­ṇu­va­t sarve skandhāḥ sa­ma­pa­ri­mā­ṇā eva, yena ke­ṣāṃ­ci­t pra­tya­kṣa­tve sarveṣāṃ pra­tya­kṣa­sva­bhā­va­tā AS-VDh 079,17syāt, a­ṇu­ma­ha­ttvādi­pa­ri­mā­ṇa­bhe­de­na teṣām a­dṛ­śye­ta­r a­sva­bhā­va­bhe­dā­dbhe­da­si­ddheḥ | na cāyam a­mū­lya­dā­na­kra­yī­, pratyakṣe AS-VDh 079,18sva­sa­ma­rpa­ṇe­na pra­tya­kṣa­tā­svī­ka­ra­ṇā­t­, sarvathā vi­cā­rya­mā­ṇa­syā­pi gha­ṭa­nā­t | vi­cā­ra­yi­ṣya­te caitatpurastāt | AS-VDh 079,19aparaḥ prā­ha­–­ska­ndha eva, na va­rṇā­da­ya­s tato 'nye santi, tasyaiva ca­kṣu­rā­di­ka­ra­ṇa­bhe­dā­d va­rṇā­di­bhe­da­pra­ti­bhā- AS-VDh 079,20sa­nā­t­, kiñcid aṅgu­li­pi­hi­ta­na­ya­na­bhe­dā­d dī­pa­ka­li­kā­bhe­da­pra­ti­bhā­sa­na­va­d iti, tad apy a­sa­mya­k­, sa­ttā­dya­dvai­tapra­sa­ṅgā­t | AS-VDh 080,01śakyaṃ hi va­ktuṃ­–­sa­ttai­vai­kā­, na dravyādayas tato '­rthā­nta­ra­bhū­tāḥ santi, kalpanā­bhe­dā­t ta­dbhe­da­pra­ti­bhā­sa­nā­d iti | na AS-VDh 080,02caitad yuktam iti ni­ve­da­yi­ṣya­te | tataś ci­tra­jñā­na­va­n na kevalaṃ su­khā­dyā­tma­na­ś cai­ta­nya­sya prekṣaṇaṃ siddham | kiṃ tarhi ? AS-VDh 080,03va­rṇa­saṃ­sthā­nā­dyā­tma­naḥ ska­ndha­syā­pi | tataḥ sūktaṃ–na hi kiñcid rū­pā­nta­ra­vi­ka­laṃ sadekānta­rū­pa­m a­sa­de­kāntarūpaṃ AS-VDh 080,04vā, ni­tyai­kā­nta­rū­pa­m a­ni­tyai­kā­nta­rū­paṃ vā, a­dvai­tai­kā­nta­rū­paṃ dvai­tā­dye­kā­nta­rū­paṃ vā, saṃ­ve­da­na­m a­nta­sta­ttva­m anyad ba- AS-VDh 080,05hi­sta­ttvaṃ­, saṃ­pa­śyā­mo­, yathā pra­ti­jñā­ya­te sa­rva­thai­kā­nta­vā­di­bhi­r iti | sā­mā­nya­vi­śe­ṣai­kā­tmanaḥ saṃ­vi­tti­r ekā- AS-VDh 080,06nta­syā­nu­pa­la­bdhi­r vā sarvataḥ siddhā ca­kṣu­rā­di­matām a­nā­rha­ta­ka­lpanām astaṃ ga­ma­ya­tī­ti kiṃ naḥ pramāṇā- AS-VDh 080,07ntareṇa * | na tāvat sā­mā­nyai­kānta­syo­pa­la­bdhi­r vi­śe­ṣa­syā­py u­pa­la­bdheḥ | nāpi vi­śe­ṣai­kāntasya, sāmānya- AS-VDh 080,08syā­pī­kṣa­ṇā­t | na sā­mā­nya­vi­śe­ṣai­kā­ntayor eva pa­ra­spa­ra­ni­ra­pe­kṣayoḥ e­kā­tma­no 'py u­pa­la­kṣa­ṇā­t | na caikātmana AS-VDh 080,09eva sā­mā­nya­vi­śe­ṣai­kā­tma­naḥ­, tato jātyantarasya saṃvitteḥ | sarvaṃ hi vastu sāmānyaṃ vi­śe­ṣā­pe­kṣa­yā viśeṣaḥ AS-VDh 080,10sā­mā­nyā­pe­kṣa­yā vā­'­po­ddhā­ra­ka­lpanāyāṃ, sva­rū­pe­ṇa tu sā­mā­nya­vi­śe­ṣā­tma­ka­m ekam | tasya saṃ­vi­tti­ś ca­kṣu­rā­di­ma­tā­, AS-VDh 080,11ma­nā­rha­ta­ka­lpa­nā­m astaṅ ga­ma­ya­ti­, ca­kṣu­rā­di­vi­ka­lā­nā­m eva tatsaṃ­bha­vā­t | e­kā­nta­syā­nu­pa­la­bdhi­r vā tām astaṃ ga­ma­ya­ti AS-VDh 080,12tata eva | tathā hi | nāsti sa­rva­thai­kā­ntaḥ­, sa­rva­dā­ne­kā­nto­pa­la­bdhe­r iti sva­bhā­va­vi­ru­ddho­pa­la­bdhiḥ­, nāsti sarva- AS-VDh 080,13thaikānto '­nu­pa­la­bdhe­r iti sva­bhā­vā­nu­pa­la­bdhi­r vā sa­rva­ta­ś ca­kṣu­rā­deḥ saṃ­ve­da­nā­t si­ddhā­'­dhya­va­sī­ya­te | nanu ca '­sa­rva­thai- AS-VDh 080,14kāntasya kvacit ka­dā­ci­d u­pa­la­bdhau na sarvatra sarvadā pra­ti­ṣe­dhaḥ siddhyet | ta­syā­nu­pa­la­bdhau nā­ne­kā­nte­na vi­ro­dhaḥ­, AS-VDh 080,15sata eva ka­tha­ñci­t ke­na­ci­d vi­ro­dha­pra­tī­teḥ | pra­ti­ṣe­dha­ś ca na syāt, tata eva | ' iti kaścit tad a­sa­t­, sa­rva­thai­kā- AS-VDh 080,16nta­syā­dhyā­ro­pya­mā­ṇasya pra­ti­ṣe­dha­sā­dha­nā­t ta­dvi­ru­ddho­pa­la­bdhi­si­ddhe­s ta­tsva­bhā­vā­nu­pa­la­bdhi­si­ddhe­ś ca, svayam anyathā AS-VDh 080,17ka­sya­ci­d a­ni­ṣṭa­ta­ttva­pra­ti­ṣe­dhā­yo­gā­d i­ṣṭa­ta­ttva­ni­ya­mā­nu­pa­pa­tteḥ | athavā pratyakṣam eva sā­mā­nya­vi­śe­ṣā­tma­ka­me­kaṃ AS-VDh 080,18vastu vidadhat sa­rva­thai­kānta­pra­tī­tiṃ pra­ti­ṣe­dha­ya­tī­ti kiṃ naḥ pra­mā­ṇā­nta­re­ṇā­nu­mā­ne­nā­nu­pa­la­bdhi­li­ṅge­na sa­ma­rtha­nāpekṣeṇa ? AS-VDh 080,19pra­yā­sa­m a­nta­re­ṇe­ṣṭā­ni­ṣṭa­ta­ttva­vi­dhi­pra­ti­ṣe­dha­si­ddheḥ | na hi dṛṣṭāj jyeṣṭhaṃ ga­ri­ṣṭha­m iṣṭaṃ, tadabhāve pra­mā­ṇā­nta­rā­pra­vṛ­tteḥ AS-VDh 080,20sa­mā­ro­pa­vi­cche­da­vi­śe­ṣā­c ca | nanu ca dṛṣṭaṃ pra­tya­kṣa­m iṣṭaṃ pu­na­ra­nu­mā­nā­di pra­mā­ṇa­m | tatra yathā dṛṣṭaṃ jye­ṣṭha­m­, AS-VDh 080,21a­nu­mā­nā­de­r a­gre­sa­ra­tvā­t­, ta­thā­nu­mā­nādy api pra­tya­kṣā­t­, tasyāpi tada­gre­sa­ra­tvā­t­, kvacid a­nu­mā­nā­dyu­tta­ra­kā­laṃ AS-VDh 080,22pra­tya­kṣa­sya pra­vṛ­ttyu­pa­la­kṣa­ṇa­tvā­t | yathā ca dṛṣṭam a­vi­saṃ­vā­da­ka­tvā­d ga­ri­ṣṭha­m iṣṭāt ta­the­ṣṭa­m api dṛ­ṣṭā­t­, ta­da­vi­śe- AS-VDh 080,23ṣāt | tataḥ kathaṃ dṛṣṭam iṣṭāj jyeṣṭhaṃ gariṣṭhaṃ ca vya­va­ti­ṣṭha­te­, na punar iṣṭaṃ dṛṣṭād iti na codyama­na­va­dyaṃ­, dṛṣṭasya AS-VDh 081,01li­ṅgā­di­vi­ṣa­ya­syā­bhā­ve '­nu­mā­nā­deḥ pra­mā­ṇā­nta­ra­syā­pra­vṛ­tteḥ­, a­nu­mā­nā­nta­rā­l li­ṅgā­di­pra­ti­pa­ttā­v a­na­va­sthā­pra­sa­ṅgā­t AS-VDh 081,02pra­tya­kṣa­syai­va ni­ya­ta­sa­ka­la­pra­mā­ṇa­pu­ra­ssa­ra­tva­pra­si­ddhe­r jye­ṣṭha­tvo­pa­pa­tteḥ­, pra­tya­kṣa­syā­nu­mā­nā­di­nā vinaiva pra­vṛ­tte­r a­nu­mā­nā- AS-VDh 081,03der dṛṣṭāt pu­ra­ssa­ra­tvā­bhā­vā­t­, tato jye­ṣṭha­tvā­yo­gā­d­, dṛ­ṣṭa­syai­va ceṣṭād ga­ri­ṣṭha­tvā­t­–­sa­mā­ro­pa­vi­cche­da­vi­śe­ṣāt | AS-VDh 081,04na hi yādṛśo dṛṣṭāt sa­mā­ro­pa­vi­cche­do viśeṣaviṣaye pra­ti­ni­vṛ­ttā­kāṅkṣo '­kṣū­ṇa­ta­yā lakṣyate tādṛśo 'numā­nā­deḥ­, AS-VDh 081,05tena sā­mā­nya­taḥ sa­mā­ro­pa­sya vya­va­cche­da­nā­t­, dṛ­ṣṭa­syā­nva­yavya­ti­re­ka­yoḥ sva­bhā­va­bhe­da­pra­da­rśa­nā­rtha­tvā­c ca AS-VDh 081,06ga­ri­ṣṭha­tva­si­ddheḥ­* | pratyakṣam eva hi sva­vi­ṣa­ye sā­mā­nya­vi­śe­ṣā­tma­ka­tvā­nya­ya­sya vi­dhi­la­kṣa­ṇa­sya sa­rva­thai­kā­nta­vya­ti­re- AS-VDh 081,07kasya ca pra­ti­ṣe­dha­la­kṣa­ṇa­sya sva­bhā­va­bhe­da­pra­da­rśa­napra­yo­ja­na­m u­pa­la­kṣya­te sā­kṣā­t­, na punar a­nu­mā­nā­di tasya sāmānya- AS-VDh 081,08tas tatpra­da­rśa­na­pra­yo­jakatvāt | kim arthaṃ punar ā­rha­ta­sye­ṣṭasya pra­si­ddhe­nā­bā­dha­naṃ bha­ga­va­to 'rhataḥ pa­ra­mā­tma­ka­tvaṃ cā­bhi­dhā­ya AS-VDh 081,09sa­rva­thai­kā­nta­sya dṛṣṭena bādhanaṃ svayam a­sa­mma­ta­sya­, ka­pi­lā­dī­nāṃ pa­ra­mā­tma­tvā­bhā­vaṃ ca sā­ma­rthya­la­bhya­m api bravīti AS-VDh 081,10granthakāra iti cet a­ne­kā­ntai­kā­nta­yo­r u­pa­la­mbhā­nu­pa­la­mbha­yo­r e­ka­tva­pra­da­rśa­nā­rthaṃ tāvad ubhayam āha matā- AS-VDh 081,11nta­ra­pra­ti­kṣe­pā­rthaṃ vā, yad āha * dharmakīrtiḥsādha­rmya­vai­dha­rmya­yo­r a­nya­ta­re­ṇā­rtha­ga­tā­v u­bha­ya­pra­ti­pā­da­naṃ AS-VDh 081,12pakṣā­di­va­ca­naṃ vā ni­gra­ha­sthā­na­m iti | na tad yuktam * | kuta iti cet, sā­dha­na­sā­ma­rthye­na vi­pa­kṣa­vyā­vṛ- AS-VDh 081,13tti­la­kṣa­ṇe­na pakṣaṃ prasā­dha­ya­taḥ kevalaṃ va­ca­nā­dhi­kyo­pā­la­mbha­ccha­le­na pa­rā­ja­yā­dhi­ka­ra­ṇa­prā­ptiḥ svayaṃ nirā- AS-VDh 081,14kṛtapakṣeṇa pra­ti­pa­kṣi­ṇā lakṣa­ṇī­ye­ti vacanāt | ya­tho­kte­na hi sā­dha­na­sā­ma­rthye­na svapakṣaṃ sā­dha­ya­taḥ sa­dvā­di­naḥ AS-VDh 081,15sa­bhya­sa­ma­kṣaṃ jaya eveti yuktaṃ, na kevalaṃ va­ca­nā­dhi­kyo­pā­la­mbha­vyā­je­na pa­rā­ja­yādhi­ka­ra­ṇa­prā­ptiḥ sā­dhī­ya­sī­, AS-VDh 081,16svasādhyaṃ prasādhya nṛtyato 'pi do­ṣā­bhā­vā­l lo­ka­va­t | sā ca svayaṃ ni­rā­kṛ­ta­pa­kṣe­ṇa pra­ti­vā­di­nā la­kṣa­ṇī­ye­ty api AS-VDh 081,17na yuktaṃ, pareṇa ni­rā­kṛ­ta­pa­kṣa­syai­va pa­rā­ja­ya­prā­pti­yo­gya­tva­ni­śca­yā­l lo­ka­va­d eva | yadi punaḥ sva­pa­kṣa­m a­sā­dha­ya­to AS-VDh 081,18vādino va­ca­nā­dhi­kye­na pra­ti­vā­dī pa­rā­ja­ya­prā­ptiṃ la­kṣa­ye­t tadā svapakṣaṃ sā­dha­ya­nn a­sā­dha­ya­n vā ? pra­tha­ma­pa­kṣe svapa- AS-VDh 081,19kṣa­si­ddhyai­va parasya pa­rā­ji­ta­tvā­d va­ca­nā­dhi­kyo­dbhā­va­na­m a­na­rtha­kaṃ­, tasmin saty api pa­kṣa­si­ddhi­m a­nta­re­ṇa ja­yā­yo­gā­t | AS-VDh 081,20dvi­tī­ya­pa­kṣe tu yu­ga­pa­dvā­di­pra­ti­vā­di­noḥ pa­rā­ja­ya­pra­sa­ṅgo ja­ya­pra­sa­ṅgo vā, sva­pa­kṣa­si­ddhe­r abhāvā­vi­śe­ṣā­t | syān ma- AS-VDh 081,21taṃ 'na sva­pa­kṣa­si­ddhya­si­ddhi­ni­ba­ndha­nau ja­ya­pa­rā­ja­yau­, tayor jñā­nā­jñā­na­ni­ba­ndha­na­tvā­t | tatra sā­dha­rmya­va­ca­ne vai- AS-VDh 081,22dha­rmya­va­ca­ne 'pi vārthasya pra­ti­pa­ttau tadu­bha­ya­va­ca­nā­t sā­dha­na­va­ca­nā­sā­ma­rthyā­jñā­naṃ vādinaḥ syād eva | pra­ti­vā­di­na­s tu AS-VDh 082,01tadudbhā­va­ya­ta­s ta­jjñā­na­m | atas ta­ddhe­tu­kau tayor ja­ya­pa­rā­ja­yau katham ayuktau syātām ? ' iti, tad api na pa­rī­kṣā­kṣa- AS-VDh 082,02maṃ vā­di­pra­ti­vā­di­noḥ pa­kṣa­pra­ti­pa­kṣa­pa­ri­gra­ha­vai­ya­rthya­pra­sa­ṅgā­t kvacid e­ka­trā­pi pakṣe jñā­nā­jñā­na­yoḥ sambhavāt | na AS-VDh 082,03hi śabdādau ni­tya­tva­syā­ni­tya­tva­sya vā jñā­nā­jñā­na­pa­rī­kṣā­yā­m ekasya ta­dvi­jñā­na­m a­pa­ra­sya ta­da­vi­jñā­naṃ jayasya AS-VDh 082,04pa­rā­ja­ya­sya vā ni­ba­ndha­naṃ na sa­mbha­va­ti sā­dha­na­sā­ma­rthya­jñā­nā­jñā­na­va­t | yuga­pa­tsā­dha­na­sā­ma­rthya­jñā­ne ca vādipra- AS-VDh 082,05ti­vā­di­noḥ kasya jayaḥ pa­rā­ja­yo vā syāt ? tada­vi­śe­ṣā­t | na ka­sya­ci­d iti cet tarhi sādha­na­vā­di­no vacanā- AS-VDh 082,06dhi­kya­kā­ri­ṇo yathā sā­dha­na­sā­ma­rthyā­jñā­naṃ tathā pra­ti­vā­di­no 'pi va­ca­nā­dhi­kya­do­ṣo­dbhā­va­nā­t tasya taddoṣamātre AS-VDh 082,07jñā­na­si­ddheḥ | na hi yo yad doṣaṃ vetti sa ta­dgu­ṇa­m api, ku­ta­ści­n mā­ra­ṇa­śa­ktau vi­di­tā­yā­m api vi­ṣa­dra­vya­sya kuṣṭā- AS-VDh 082,08pa­na­ya­nā­di­śa­ktau ve­da­nā­nu­da­yā­t | tato na jayaḥ pa­rā­ja­yo vā syāt | syān mataṃ 'sādha­na­vā­di­nā sādhu sādhanaṃ AS-VDh 082,09vaktavyaṃ dū­ṣa­ṇa­vā­di­nā ca ta­ddū­ṣa­ṇa­m | tatra vādinaḥ pra­ti­vā­di­nā sa­bhā­yā­m asādhanā­ṅga­va­ca­na­syo­dbhā­va­ne sādhu AS-VDh 082,10sā­dha­nā­bhi­dhā­nā­jñā­na­si­ddheḥ parājayaḥ pra­ti­vā­di­na­s tu tad dū­ṣa­ṇa­jñā­na­ni­rṇa­yā­j jayaḥ syāt' iti, tad apy a­pe­śa­laṃ­, AS-VDh 082,11vi­ka­lpā­nupapatteḥ | sa hi pra­ti­vā­dī ni­rdo­ṣa­sā­dha­na­vā­di­no va­ca­nā­dhi­kyam u­dbhā­va­ye­t sā­dha­nā­bhā­sa­vā­di­no vā ? AS-VDh 082,12pra­tha­ma­vi­ka­lpe vādinaḥ kathaṃ sā­dha­na­sva­rū­pā­jñā­na­m ? ta­dva­ca­ne i­ya­ttā­jñā­na­syai­vā­bhā­vā­t | dvi­tī­ya­vi­ka­lpe tu na AS-VDh 082,13pra­ti­vā­di­no dū­ṣa­ṇa­jñā­na­m a­va­ti­ṣṭha­te­, sā­dha­nā­bhā­sa­syā­nu­dbhā­va­nā­t tadvijñānāsiddheḥ | ta­dva­ca­nā­dhi­kya­do­ṣa­sya jñānā- AS-VDh 082,14ddū­ṣa­ṇa­tro 'sāv iti cet sā­dha­nā­bhā­sā­jñā­nā­d a­dū­ṣa­ṇa­jño 'pīti nai­kā­nta­to vādinaṃ ja­ye­t­, tada­do­ṣo­dbhā­va­na­la­kṣa­ṇa­sya AS-VDh 082,15pa­rā­ja­ya­syāpi ni­vā­ra­yi­tu­m aśakteḥ | atha va­ca­nā­dhi­kya­do­ṣo­dbhā­va­nā­d eva pra­ti­vā­di­no ja­ya­si­ddhau sā­dha­nā­bhā- AS-VDh 082,16so­dbhā­va­na­m a­na­rtha­ka­m iti ma­nya­se­, nanv evaṃ sā­dha­nā­bhā­sā­nu­dbhā­va­nā­t tasya pa­rā­ja­ya­si­ddhau va­ca­nā­dhi­kyo­dbhā­va­naṃ kathaṃ AS-VDh 082,17jayāya pra­ka­lpye­ta ? yadi punaḥ sā­dha­nā­bhā­saṃ va­ca­nā­dhi­kyaṃ co­dbhā­va­ya­npra­ti­vā­dī ja­ya­tī­ti mataṃ tadāsya mahatī AS-VDh 082,18dviṣṭakā­mi­tā­, sā­dha­rmya­va­ca­nā­d e­vā­rtha­ga­tau vai­dha­rmya­va­ca­na­m a­na­rtha­ka­tvā­d dviṣṭvā sā­dha­nā­bhā­so­dbhā­va­nā­d eva parasya nyakkāra- AS-VDh 082,19siddhau ta­dva­ca­nā­dhi­kyo­dbhā­va­na­syā­na­rtha­ka­syā­pi kā­mi­ta­tvā­t | atha na va­ca­nā­dhi­kya­mā­traṃ dvi­ṣya­te­, arthād āpa- AS-VDh 082,20nnasya svaśa­bde­nā­bhi­dhā­na­sya dvi­ṣṭa­tvā­d iti mataṃ tad api na sa­ṅga­taṃ­, ni­ga­ma­na­va­ca­na­do­ṣa­sya pra­ti­jñā­va­ca­na­do­ṣo- AS-VDh 082,21dbhā­va­nā­d gatasyādbhā­va­na­pra­sa­ṅgā­t | pra­ti­jñā­yāḥ punar vacanaṃ hi ni­ga­ma­na­m | tac ca pra­ti­jñā­va­ca­na­sya du­ṣṭa­tva­pra­ti- AS-VDh 082,22pattau duṣṭaṃ sā­ma­rthyā­t pratīyate eva | a­thā­rthā­d ā­pa­nna­syā­pi ni­ga­ma­na­va­ca­na­du­ṣṭa­tva­syo­dbhāvanam a­do­ṣo­dbhāva­na­bha­yā- AS-VDh 082,23d abhimanyate tarhi sā­dha­rmya­va­ca­nā­d vai­dha­rmya­syā­rthā­yātasyāpy asādhanā­ṅga­va­ca­na­bha­yā­d a­bhi­dhā­naṃ ma­nya­tāṃ­, viśeṣābhāvāt | AS-VDh 083,01na hi sā­dha­rmya­m eva vai­dha­rmya­m eva vā sā­dha­na­syā­ṅgaṃ­, pa­kṣa­dha­rma­tva­va­t tadu­bha­ya­syāpi sā­dha­nā­ṅga­tvā­t­, sā­dha­na­sya trirū- AS-VDh 083,02pa­tva­pra­ti­jñā­nā­t | tato na jñā­nā­jñā­na­mā­tra­ni­ba­ndha­nau ja­ya­pa­rā­ja­yau śa­kya­vya­va­sthau­, ya­tho­di­tado­ṣo­pa­ni­pā­tā­t | AS-VDh 083,03sva­pa­kṣa­si­ddhya­si­ddhi­ni­ba­ndha­nau tu tau ni­ra­va­dyau­, pa­kṣa­pra­ti­pa­kṣa­pa­ri­gra­ha­vai­ya­rthyā­bhā­vā­t kasyacit ku­ta­ści­t sva­pa­kṣa­si­ddhau AS-VDh 083,04su­sthi­tā­yāṃ parasya pa­kṣa­si­ddhe­r a­saṃ­bha­vā­t sa­kṛ­tta­jja­ya­pa­rā­ja­ya­yo­r a­pra­sa­kteḥ | na hi vādinā sā­dhyā­vi­nā­bhā­va­ni­ya- AS-VDh 083,05ma­la­kṣa­ṇe­na hetunā sva­pa­kṣa­si­ddhau vidhātuṃ śa­kyā­yā­m api pra­ti­jño­dāha­ra­ṇā­di­va­ca­na­m a­na­rtha­ka­m apajayāya pra­ka­lpya­te­, AS-VDh 083,06ta­dvi­ghā­tā­he­tu­tvā­t tataḥ pratipa­kṣā­si­ddheḥ­, pra­ti­pā­dyā­śa­yā­nu­ro­dha­ta­s ta­tpra­yo­gā­t ta­tpra­ti­vi­śe­ṣa­sya pra­yo­ja­na­sya AS-VDh 083,07sa­dbhā­vā­t | nāpi hetor vi­ru­ddha­to­dbhā­va­nā­d eva pra­ti­vā­di­naḥ sva­pa­kṣa­si­ddhau satyām api doṣānta­rā­nu­dbhā­va­naṃ tasya AS-VDh 083,08pa­rā­ja­yā­ya pra­ka­lpya­te­, tata eva | etena sva­pa­kṣa­si­ddhau kṛ­tā­yā­m api pa­ra­pa­kṣa­ni­rā­ka­ra­ṇaṃ­, tasmin vā sva­pa­kṣa­sā­dha- AS-VDh 083,09nā­bhi­dhā­naṃ na vā­di­pra­ti­vā­di­no­r ja­ya­prā­pti­pra­ti­ba­ndha­ka­m iti pra­ti­pā­di­taṃ bo­ddha­vya­m | tad evaṃ sā­dha­rmya­vai­dha­rmya­yo­r a- AS-VDh 083,10nya­ta­re­ṇā­rtha­ga­tau ta­du­bha­ya­va­ca­naṃ vādino ni­gra­hā­dhi­ka­ra­ṇa­m ity ayuktaṃ ca vyava­sthi­ta­m | pra­ti­jñā­di­va­ca­naṃ nigraha- AS-VDh 083,11sthānam ity etat katham a­yu­kta­m iti ced ucyate | pra­ti­jñā­nu­pa­yo­ge śā­strā­di­ṣv api nā­bhi­dhī­ye­ta­, viśeṣābhāvā- AS-VDh 083,12t | na hi śāstre pratijñā nā­bhi­dhī­ya­te eva a­ni­ya­ta­ka­thā­yāṃ vā, agnir atra dhū­mā­t­, vṛkṣo 'yaṃ śiṃ­śa­pā­tvā­di- AS-VDh 083,13tyā­di­va­ca­nā­nāṃ śāstre darśanāt, viruddho 'yaṃ hetur asiddho 'yam i­tyā­di­pra­ti­jñā­va­ca­nā­nā­m a­ni­ya­ta­ka­thā­yāṃ prayogāt | AS-VDh 083,14pa­rā­nu­gra­ha­pra­vṛ­ttā­nāṃ śā­stra­kā­rā­ṇāṃ pra­ti­pā­dyā­va­bo­dha­nā­dhī­na­dhi­yāṃ śāstrādau pra­ti­jñā­pra­yo­go yu­kti­mā­n eva, upayo- AS-VDh 083,15gitvāt tasyeti ced vāde 'pi so 'stu, tatrāpi teṣāṃ tādṛ­śa­tvā­t­, vāde 'pi vi­ji­gī­ṣu­pra­ti­pā­da­nā­yā­cā­ryā­ṇāṃ pravṛtteḥ | AS-VDh 083,16niyata­ka­thā­yāṃ pra­ti­jñā­yā na prayogo yuktaḥ, ta­dvi­ṣa­ya­syā­rthā­d ga­mya­mā­na­tvā­n ni­ga­ma­nā­di­va­d iti cet tata eva śā- AS-VDh 083,17strādiṣv api | na hi tatra ji­gī­ṣa­vo na pra­ti­pā­dyāḥ pra­ti­jñā­di­vi­ṣa­yo vā sā­ma­rthyā­n na gamyate | śāstrādāv a- AS-VDh 083,18ji­gī­ṣū­ṇā­m api pra­ti­pā­dya­tvā­t pra­ti­jñā­de­r a­pra­yo­ge ke­ṣā­ñci­n ma­nda­dhi­yāṃ pra­kṛ­tā­rthā­pra­ti­pa­tte­r ga­mya­mā­nasya viṣaya- AS-VDh 083,19syāpi pra­yo­gaḥ­, tatpra­ti­pa­ttya­rtha­tvā­d iti cej jigīṣavaḥ kimu ma­nda­ma­ta­yo na santi ? yena tathā teṣām a­pra­ti­pa- AS-VDh 083,20dya­mā­nā­nāṃ pra­ti­pa­tta­ye pra­ti­jñā­di­pra­yo­go na syāt | iti vi­śe­ṣā­bhā­vā­d eva śāstrādau vāde ca pra­ti­jñā­de­r abhi- AS-VDh 083,21dhānam a­na­bhi­dhā­naṃ vā­bhyu­pa­ga­nta­vya­m a­vi­śe­ṣe­ṇai­va | nanu ca pra­ti­jñā­yāḥ prayoge 'pi he­tvā­di­vacanam a­nta­re­ṇa sādhyā- AS-VDh 083,22pra­si­ddhe­r vyarthā pratijñā he­tvā­di­va­ca­nā­d eva ca sā­dhya­pra­si­ddhe­r ni­ga­ma­nā­di­ka­m a­ki­ñci­tka­ra­m eveti kaścit so 'pi yat sa- AS-VDh 083,23t tat sarvaṃ kṣa­ṇi­kaṃ­, yathā ghaṭaḥ, saṃś ca śabda iti tri­la­kṣa­ṇaṃ hetum a­bhi­dhā­ya yadi sa­ma­rtha­ya­te­, katham iva AS-VDh 083,24sandhām atiśete ? * sva­he­tu­sa­ma­rtha­na­m a­nta­re­ṇa tada­bhi­dhā­ne 'pi ta­da­rthā­pra­ti­pa­tteḥ | tāva­tā­rtha­pra­ti­pa­ttau samarthanaṃ AS-VDh 084,01vā ni­ga­ma­nādikaṃ * katham a­ti­śa­yī­ta ? a­ki­ñci­tka­ra­tvā­vi­śe­ṣāt, yataḥ pa­rā­ja­yo na bhavet *, tāthāga- AS-VDh 084,02tasya he­tvā­dya­bhi­dhā­ne ta­tsa­ma­rtha­nā­bhi­dhā­ne vā | hetvādya­na­bhi­dhā­ne kasya sa­ma­rtha­na­m iti cet tathā sandhāyā apy a- AS-VDh 084,03na­bhi­dhā­ne kva hetvādiḥ pra­va­rta­tā­m ? gamyamāne pra­ti­jñā­vi­ṣa­ye eveti ced ga­mya­mā­na­sya hetvādeḥ sa­ma­rtha­na­m astu | AS-VDh 084,04ga­mya­mā­na­syā­pi he­tvā­de­r ma­nda­pra­ti­pa­ttya­rthaṃ va­ca­na­m iti cet tathā sandhāvacane ko '­pa­ri­to­ṣaḥ ? syān mataṃ, samarthanaṃ AS-VDh 084,05nāma hetoḥ sādhyena vyāptiṃ prasādhya dharmiṇi bhāva­sā­dha­na­m | yathā yat sat kṛtakaṃ vā tat sarvam anityaṃ yathā AS-VDh 084,06gha­ṭā­diḥ­, san kṛtako vā śabda iti | san kṛtako vā śabdaḥ, yaś caivaṃ sa sarvo naśvaro yathā ghaṭādi- AS-VDh 084,07r iti vā, pra­yo­ga­kra­ma­ni­ya­mā­bhā­vā­d iṣṭārtha­si­ddhe­r ubha­ya­trā­vi­śe­ṣā­t­, prāk sattvaṃ dharmiṇi prasādhya sā­dha­na­sya AS-VDh 084,08paścād api sādhyena vyā­pti­pra­sā­dha­na­syā­vi­ro­dhāt | vyāpti­pra­sā­dha­naṃ punar viparyaye bādha­ka­pra­māṇo­pa­da­rśa­na­m | yadi AS-VDh 084,09punaḥ sarvaṃ sa­tkṛ­ta­kaṃ vā pra­ti­kṣa­ṇa­vi­nā­śi na syān nitye kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­t | a­rtha­kri­yā­sā­ma­rthyaṃ AS-VDh 084,10sa­ttva­la­kṣa­ṇa­m ato vyā­vṛ­tta­m ity asad eva tat syāt | sa­rva­sā­ma­rthyo­pākhyā­vi­ra­ha­la­kṣa­ṇaṃ hi ni­ru­pā­khya­m iti | evaṃ AS-VDh 084,11sādhanasya sādhyavi­pa­rya­ye bā­dha­ka­pra­mā­ṇā­nu­pa­darśane virodhābhāvād asya vipakṣe nitye vṛtter a­da­rśa­ne 'pi san kṛtako AS-VDh 084,12vā syān nityaś cety a­ni­vṛ­tti­r eva śaṅkāyāḥ | tato vya­ti­re­ka­sya sa­nde­hā­da­nai­kāntiko he­tvā­bhā­saḥ syāt | na AS-VDh 084,13hy a­da­rśa­namātrād vyāvṛttiḥ, vi­pra­kṛ­ṣṭe­ṣv artheṣv a­sa­rva­da­rśi­no '­da­rśa­na­syā­bhā­vā­sādha­nā­t­, arvā­gda­rśa­ne­na satām api keṣā- AS-VDh 084,14ñcid a­rthā­nā­m a­da­rśa­nā­t | bādhakaṃ punaḥ pra­mā­ṇa­m | yasya kra­ma­yau­ga­pa­dyā­bhyāṃ na yogo, na tasya kvacit sā­ma­rthya­m | AS-VDh 084,15asti cā­kṣa­ṇi­ke saḥ | iti pra­va­rta­mā­na­m asāmarthyam a­sa­lla­kṣa­ṇa­m ākarṣati | tena yat sa­tkṛ­ta­kaṃ vā tad a­ni­tya­m eveti AS-VDh 084,16sidhyati | tāvatā ca sā­dha­na­dha­rma­mā­trā­nvayaḥ sādhya­dha­rma­sya svabhā­va­he­tu­la­kṣa­ṇaṃ siddhaṃ bhavati | atrāpy a­da­rśa­na­m a- AS-VDh 084,17pramāṇaṃ yataḥ kra­ma­yau­ga­pa­dyā­'­yo­ga­syai­vā­sā­marthyena vyā­ptya­si­ddheḥ pū­rva­syā­pi hetoḥ sa­ttvā­de­r na vyā­pti­si­ddhiḥ | AS-VDh 084,18punar ihāpi sā­dha­no­pa­game '­na­va­sthā­pra­sa­ṅga iti na codyam, i­ṣṭa­syā­bhā­va­sā­dha­nasyā­da­rśa­na­sya pra­mā­ṇa­tvā­pra­ti­ṣe­dhā­t | AS-VDh 084,19yad adarśanaṃ vi­pa­rya­yaṃ sā­dha­ya­ti hetoḥ sādhya­vi­pa­rya­ye tad api viruddha­pra­tyu­pa­sthā­nā­dbā­dha­kaṃ pra­mā­ṇa­m ucyate | AS-VDh 085,01evaṃ hi sa hetuḥ sā­dhyā­bhā­ve 'san sidhyed yadi tatra pra­mā­ṇa­va­tā svaviruddhena bādhyeta | anyathā tatrāsya bādhakā- AS-VDh 085,02siddhau saṃśayo du­rni­vā­raḥ | na ca sa­rvā­nu­pa­la­bdhi­r bhāvasya bā­dhi­kā­, dṛ­śyā­nu­pa­la­bdhe­r eva ta­dbā­dha­ka­tvā­t | tatra AS-VDh 085,03sāmarthyaṃ kramākrama­yo­ge­na vyāptaṃ siddhaṃ, pra­kā­rā­nta­rā­saṃ­bha­vā­t | tena vyā­pa­ka­dha­rmā­nu­pa­la­bdhi­r a­kṣa­ṇi­ke sāmarthyaṃ AS-VDh 085,04bādhata iti kra­ma­yau­ga­pa­dyā­yo­ga­sya sā­ma­rthyā­bhā­ve­na vyā­pti­si­ddhe­r nā­na­va­sthā­pra­sa­ṅga iti svabhā­va­he­toḥ sa­ma­rtha­na­m | AS-VDh 085,05kārya­he­to­r api, yat kāryaṃ liṅgaṃ kā­ra­ṇa­sā­dha­nā­yo­pā­dī­ya­te tasya tena kā­rya­kā­ra­ṇa­bhā­va­pra­da­rśa­naṃ pramā­ṇā­bhyā­m | AS-VDh 085,06ya­the­da­m asmin sati bhavati satsv api tadanyeṣu sa­ma­rthe­ṣu taddhetuṣu, tadabhāve na bha­va­tī­ti | evaṃ hy a­syā­sa­ndi­gdhaṃ AS-VDh 085,07tatkāryatvaṃ sa­ma­rthi­taṃ bhavati | anyathā kevalaṃ tadabhāve na bha­va­tī­ty u­pa­da­rśa­ne 'nyasyāpi tatrābhāve sa­ndi­gdha­m a- AS-VDh 085,08sya sāmarthyaṃ syāt, anyat tatra sa­ma­rthaṃ­, tadabhāve tanna bhūtam iti śaṅkāyāḥ pra­ti­ni­vṛ­ttya­bhā­vā­t | etannivṛttau AS-VDh 085,09puna­rni­vṛ­ttau ya­dṛ­cchā­saṃ­vā­do mātṛ­vi­vā­ho­ci­ta­de­śa­ja­nma­naḥ pi­ṇḍa­kha­rjū­ra­sya de­śā­nta­re­ṣu mā­tṛ­vi­vā­hā­bhā­ve 'bhāva- AS-VDh 085,10vat | evaṃ sa­ma­rthi­taṃ ttasya kāryaṃ siddhyati | siddhaṃ sva­saṃ­bha­ve­na ta­tsaṃ­bha­vaṃ sā­dha­ya­ti­, kāryasya kā­ra­ṇā­vya­bhi- AS-VDh 085,11cārāt | avyā­bhi­cā­re ca sva­kā­ra­ṇaiḥ sa­rva­kā­ryā­ṇāṃ sadṛśo nyāya iti | a­nu­pa­labdher api sa­ma­rtha­naṃ­, pratipa- AS-VDh 085,12ttur u­pa­la­bdhi­la­kṣa­ṇa­prā­pta­syā­nu­pa­la­bdhi­sā­dha­naṃ­, tā­dṛ­śa­syai­vā­nu­pa­la­bdhe­r a­sa­dvya­va­hā­ra­si­ddheḥ­, a­nu­pa­la­bdhi­la­kṣa­ṇaprāptasya AS-VDh 085,13pra­ti­pa­ttuḥ pra­tya­kṣo­pa­la­bdhi­ni­vṛ­ttā­v apy a­bhā­vā­si­ddheḥ | ta­tro­pa­la­bdhi­la­kṣa­ṇa­prā­ptiḥ svabhā­va­vi­śe­ṣaḥ kāra­ṇā­nta­ra­sā­ka- AS-VDh 085,14lyaṃ ca sva­bhā­va­vi­śe­ṣaḥ | yan na tri­vi­dhe­na vi­pra­ka­rṣe­ṇa vi­pra­kṛ­ṣṭaṃ yad anātmarū­pa­pra­ti­bhāsa­vi­ve­ke­na pra­ti­pa­ttṛ­pra­tya­kṣa- AS-VDh 085,15pra­ti­bhā­si­rū­paṃ sa tādṛśaḥ satsv anyeṣūpa­la­mbha­kā­ra­ṇe­ṣu tathā­nu­pa­la­bdho 'sadvyava­hā­ra­vi­ṣa­yaḥ | tato 'nyathā sati AS-VDh 085,16liṅge saṃśayaḥ | atrāpi sarvam e­vaṃ­vi­dham a­sa­dvya­va­hā­ra­vi­ṣa­yaḥ iti vyā­ptiḥ­–­kasyacid asatobhyupagame 'nyasya AS-VDh 085,17talla­kṣa­ṇā­vi­śe­ṣā­t | na hy e­vaṃ­vi­dha­syā­sa­ttvā­na­bhyupagame 'nyatra tasya yogaḥ | na hy e­vaṃ­vi­dhasya sataḥ satsv anye- AS-VDh 085,18ṣū­pa­la­mbha­kā­ra­ṇe­ṣv anupalabdhiḥ | a­nu­pa­la­bhya­mā­naṃ tv īdṛśaṃ nāstīty e­tā­va­nmā­tranimitto 'yam a­sa­dvya­va­hā­raḥ­, anyasya AS-VDh 086,01ta­nni­mi­tta­syābhāvād iti | taccaivaṃ tri­vi­dha­sya hetoḥ sa­ma­rtha­naṃ na rū­pā­nta­raṃ­, vi­pa­kṣa­vyā­vṛ­tti­rū­pa­tvā­t­, AS-VDh 086,02tṛtī­ya­syai­va rūpasyāsa­pa­kṣā­sa­ttva­la­kṣa­ṇa­syai­vaṃ prati­pā­da­nā­t | tada­va­ca­ne sā­dha­nā­ṅgasya tri­rū­pa­li­ṅga­syā­va­ca­nā­d asā- AS-VDh 086,03dha­nā­ṅga­va­ca­naṃ ni­gra­hā­dhi­ka­ra­ṇaṃ pra­sa­jye­ta | ni­ga­ma­nā­de­s tu he­tu­rū­pā­ti­ri­kta­tvā­d a­bhi­dhā­na­m a­na­rtha­kaṃ­, tri­rū­pa­he­tu­nā AS-VDh 086,04sā­dhyā­rtha­pra­ti­pa­tte­r vi­hi­ta­tvā­t | tato ni­ga­ma­nā­dī­na'­ti­śe­te eva sa­ma­rtha­na­m iti | tad etad api sva­da­rśa­nā­nu­rā­ga- AS-VDh 086,05mātraṃ sau­ga­ta­sya ni­ga­ma­nā­de­r api sā­dha­nā­va­ya­va­tvā­t­, pra­ti­jñā­he­tū­dā­ha­ra­ṇo­pa­na­ya­ni­ga­ma­nā­nya­va­ya­vā iti parair abhi- AS-VDh 086,06dhā­nā­t­, ni­ga­ma­na­syo­pa­na­ya­sya vā saṃgarasyevāvacane nyū­nā­khya­sya ni­gra­ha­sthā­na­sya pra­sa­kteḥ­, hī­na­ma­nya­ta­me­nāpi AS-VDh 086,07nyūnam iti va­ca­nā­t | yadi punaḥ sā­dha­nā­va­ya­va­tve 'pi ni­ga­ma­nā­de­r va­ca­na­m a­yu­ktaṃ­, he­tvā­di­nai­vā­rtha­pra­tyā­ya­nā­d iti AS-VDh 086,08mataṃ tadā sa­ma­rtha­na­sya he­tu­rū­pa­tve 'pi ni­rdo­ṣa­he­tu­pra­yo­gā­d eva sā­dhya­pra­si­ddhe­s ta­da­bhi­dhā­na­m a­na­rtha­kaṃ kathaṃ na bhavet ? AS-VDh 086,09yataḥ sa­ma­rtha­naṃ ni­ga­ma­nā­dī­n atiśayīta | hetor vi­pa­kṣa­vyā­vṛ­tti­sā­dha­na­la­kṣa­ṇa­sya sa­ma­rtha­na­syā­va­ca­ne rūpāntarasa- AS-VDh 086,10ttve 'pi ga­ma­ka­tvā­sa­mbha­vā­n ni­ga­ma­nā­dya­va­ca­ne 'pi ga­ma­ka­tvo­pa­pa­tteḥ sa­ma­rtha­naṃ ni­ga­ma­nā­dī­n a­ti­śa­yī­te­ti cet hanta AS-VDh 086,11hato 'si, pa­kṣa­dha­rma­tva­sa­pa­kṣa­sa­ttva­yo­r he­tu­rū­pa­tvā­pā­yā­pa­tteḥ­, a­nya­thā­nu­pa­pa­nnatvasyaiva tathā he­tu­la­kṣa­ṇa­tva­si­ddheḥ­, AS-VDh 086,12tasyaiva sa­ma­rtha­na­rū­pa­tvā­t­, tadbhāve eva hetoḥ pra­yo­ja­ka­tva­da­rśa­nā­t pa­kṣa­dha­rma­tvā­di­pra­yo­ge vādino '­sā­dha­nāṅgava- AS-VDh 086,13canasya ni­gra­ha­sthā­na­tva­pra­sa­kteḥ | pratipādyā­nu­ro­dha­taḥ pa­kṣa­dha­rma­tvā­di­va­ca­nā­n na ni­gra­ha­prā­pti­r iti cet tathā nigama- AS-VDh 086,14nā­di­va­ca­nā­d api sā mā bhūt, sa­rva­thā­ti­śa­yāsattvāt | yadi punar ayaṃ nirbandhaḥ pra­ti­pā­dyā­nu­ro­dha­to 'py atiri- AS-VDh 086,15kta­va­ca­nam a­sā­dha­nā­ṅga­va­ca­naṃ ni­gra­ha­sthā­na­m iti tadā sa­ttva­mā­tre­ṇa na­śva­ra­tvasiddhāv u­tpa­tti­ma­ttva­kṛ­ta­ka­tvā­di­va- AS-VDh 086,16canam a­ti­ri­kta­vi­śe­ṣa­ṇo­pā­dā­nā­t kṛ­ta­ka­tva­pra­ya­tnā­na­nta­rī­ya­ka­tvā­di­ṣu ca ka­pra­tya­yā­ti­re­kāda­sā­dha­nā- AS-VDh 086,17ṅga­va­ca­naṃ pa­rā­ja­yā­ya pra­bha­ve­t | kvacit pa­kṣa­dha­rma­tvapra­da­rśa­naṃ­, saṃś ca śabda ity a­vi­gā­nā­t * | yasya niru- AS-VDh 086,18pādhi sattvaṃ prasiddhaṃ taṃ prati śuddhaḥ sva­bhā­va­he­tuḥ pra­yu­jya­te­, na­śva­raḥ­, śabdaḥ sattvād iti | yasya tv a­na­rthā­nta- AS-VDh 086,19ra­bhū­ta­vi­śe­ṣaṇaṃ sattvaṃ prasiddhaṃ taṃ prati so '­na­rthā­nta­ra­bhū­ta­vi­śe­ṣa­ṇa e­vo­tpa­tti­mattvād iti | yasya pu­na­ra­rthā­nta­ra­bhū- AS-VDh 086,20ta­vi­śe­ṣaṇaṃ sattvaṃ saṃ­pra­si­ddhaṃ taṃ pra­tya­rthā­nta­ra­bhū­ta­vi­śe­ṣa­ṇa eva kṛ­ta­ka­tvā­d iti, a­pe­kṣi­ta­pa­ra­vyā­pā­ro hi bhāvaḥ AS-VDh 086,21kṛtaka iti va­ca­nā­t | tathā kṛ­ta­ka­tvā­t pra­ya­tnā­na­nta­rī­ya­ka­tvā­d ity ādiṣu ca svā­rthi­ka­sya ka­pra­tya­ya­syā­bhi­dhā­na­m api AS-VDh 086,22tādṛ­śa­śa­bda­pra­si­ddhya­nu­sāriṇaṃ prati nā­ti­ri­ktam u­cya­te­, anya­thā­pra­yo­ge tadapa­ri­to­ṣā­t | tathā ca yat sat ta-AS-VDh 087,01t sarvaṃ kṣaṇikaṃ yathā ghaṭa itīyatā śabde 'py a­vi­gā­ne­na sa­ttva­pra­ti­pa­ttā­v api saṃś ca śabda iti pa­kṣa­dha­rma­pra­da­rśa­naṃ AS-VDh 087,02nā­ti­ri­kta­va­ca­naṃ­, ta­da­nta­re­ṇa ta­tpra­ti­pa­ttu­m aśaktaṃ prati tathā vacanāc chaktaṃ prati tada­va­ca­nā­t­, viduṣāṃ vācyo AS-VDh 087,03hetur eva hi kevalaḥ" iti va­ca­nā­n na pa­rā­ja­yā­ya ka­sya­ci­t pra­bha­ve­t­' iti vadantaḥ saugatāḥ pra­ti­pā­dyā­nu­ro- AS-VDh 087,04dhataḥ sā­dha­rmya­va­ca­ne 'pi vai­dha­rmya­va­ca­naṃ ta­dva­ca­ne 'pi ca sā­dha­rmya­va­ca­naṃ pa­kṣā­di­va­ca­naṃ vā ne­ccha­ntī­ti kim api AS-VDh 087,05ma­hā­dbhu­ta­m | tathā tadiṣṭau vā ta­dva­ca­naṃ ni­gra­hā­dhi­ka­ra­ṇa­m ity ayuktam eva vya­va­ti­ṣṭha­te | kiñca kvacit pa­kṣa­dha­rma­tva- AS-VDh 087,06pradarśanaṃ saṃś ca śabda ity a­vi­gā­nā­t­, tri­la­kṣa­ṇa­va­ca­na­sa­ma­rtha­naṃ ca a­sā­dha­nā­ṅga­va­ca­na­m a­pa­ja­ya­prā­pti­r iti AS-VDh 087,07vyāhataṃ *, saṃśca śabda iti va­ca­na­m a­nta­re­ṇā­pi śabde sa­ttva­pra­tī­te­s tasya ni­gra­ha­sthā­na­tva­pra­sa­ṅgā­t | prati- AS-VDh 087,08jñā­va­ca­na­va­d a­sā­dha­nā­ṅga­tvā­t tasyā­ni­gra­ha­sthā­natve vā saṃ­ga­ra­va­ca­nā­de­r apy a­pa­ja­ya­prā­pti­vi­ro­dhā­t pa­kṣa­dha­rma­pra­da­rśa­na­m asādha- AS-VDh 087,09nā­ṅga­va­ca­nā­d a­pa­ja­ya­prā­ptyā vyā­ha­ta­m eva | tri­la­kṣa­ṇa­va­ca­na­sa­ma­rtha­naṃ ca, ta­da­nta­re­ṇā­pi tri­la­kṣa­ṇa­va­ca­na­sya sādhanā- AS-VDh 087,10ṅga­tva­si­ddhau pra­ti­jñā­di­va­ca­na­sya sā­dha­nā­ṅga­tva­si­ddhe­r anyathā tasya pra­ti­jñā­di­va­ca­na­vad a­pa­ja­ya­prā­pti­ni­ba­ndha­na­tva­pra­sa­kteḥ | AS-VDh 087,11tatas tadvyāhatiṃ pa­ri­ji­hī­rṣa­tā ga­mya­mā­nasyāpi vacanaṃ nā­sā­dha­nā­ṅga­va­ca­naṃ vādino ni­gra­hā­dhi­ka­ra­ṇa­m iti AS-VDh 087,12pra­ti­pa­tta­vya­m | nanv evam a­pra­stu­ta­syā­pi nā­ṭa­kā­di­gho­ṣa­ṇa­sya dvāda­śa­la­kṣa­ṇa­pra­rū­pa­ṇa­sya vā ni­gra­hā­dhi­ka­ra­ṇa­tvaṃ na AS-VDh 087,13syād iti ced evam etat | tathā­nya­syā­pi pra­stu­te­ta­ra­sya vā­di­no­ktā­vi­tarasya sva­pa­kṣa­m a­sā­dha­ya­to vijayā- AS-VDh 087,14saṃ­bha­vā­n ni­gra­ha­sthā­na­m a­yu­kta­m * | svapakṣaṃ sā­dha­ya­tas tu tatsiddhyaiva vi­ja­ya­saṃ­bha­vā­d i­ta­ra­sya pa­rā­ja­ya­prā­pte­r nāpra- AS-VDh 087,15stu­tā­di­va­ca­naṃ ni­gra­ha­sthā­na­m | sā­dha­nā­ṅga­syāvacanaṃ * vādino ni­gra­ha­sthā­naṃ­, sveṣṭasā­dha­na­va­ca­na­m a­bhyu­pa­gamyā- AS-VDh 087,16'­pra­ti­bha­yā tū­ṣṇīṃ­bhā­vā­d ity apy anena pra­tyu­kta­m | pra­ti­vā­di­no 'py ado­ṣo­dbhā­va­naṃ do­ṣa­syā­nu­dbhāsanaṃ vānena AS-VDh 087,17pratyuktaṃ * nyāyasya sa­mā­na­tvā­t | kim evaṃ vādinā ka­rta­vya­m iti cet, vi­ji­gī­ṣu­ṇo­bha­yaṃ kartavyaṃ AS-VDh 087,18sva­pa­ra­pa­kṣa­sā­dha­na­dū­ṣa­ṇa­m * | tataḥ kim iti cet, ato '­nya­ta­re­ṇāsi­ddhā­nai­kā­nti­ka­va­ca­ne 'pi jalpāpa- AS-VDh 087,19ri­sa­mā­ptiḥ * ka­sya­ci­t sva­pa­kṣa­si­ddhe­r a­bhā­vā­t | kathaṃ tarhi vā­da­pa­ri­sa­mā­pti­r vā­di­pra­ti­vā­di­no­r iti cet, AS-VDh 087,20ni­rā­kṛ­tā­va­sthā­pi­ta­vi­pa­kṣa­sva­pa­kṣa­yo­r eva jayeta ra­vya­va­sthā­, nānyathā * | tad u­ktaṃ­–­"­sva­pa­kṣa­si­ddhe­r ekasya AS-VDh 087,21nigraho 'nyasya vādinaḥ | nā­sā­dha­nā­ṅga­va­canaṃ nā­do­ṣo­dbhāvanaṃ dvayoḥ" iti | tathā ta­ttvā­rtha­ślo­ka­vā­rtike 'py uktaṃ AS-VDh 088,01"­sva­pa­kṣa­si­ddhi­pa­rya­ntā śā­strī­yā­rtha­vi­cā­ra­ṇā | vastvā­śra­ya­tva­to ya­dva­llau­ki­kā­rtha­vi­cā­ra­ṇā­" iti | iti AS-VDh 088,02da­rśa­ya­nn u­bha­ya­m āha * gra­ntha­kā­raḥ śrī­svā­mi­sa­ma­nta­bha­drā­cā­ryaḥ | 'sa tvam evāsi ni­rdo­ṣaḥ­' iti, tvanmatā- AS-VDh 088,03mṛ­ta­bā­hyā­nā­m ityādi ca, ga­mya­mā­na­syā­pi vacane do­ṣā­bhā­vā­t | AS-VDh 088,04nanu ca sa­rva­thai­kā­nta­vā­di­nā­m api ku­śa­lā­ku­śa­la­sya karmaṇaḥ pa­ra­lo­ka­sya ca pra­si­ddhe­r ā­pta­tvo­pa­pa­tte­r mahattvaṃ kiṃ AS-VDh 088,05naḥ stutam ity ā­śa­ṅkā­yā­m idam āhuḥ —ĀM-VDh 8 ku­śa­lā­ku­śa­laṃ karma pa­ra­lo­ka­ś ca na kvacit | e­kā­nta­gra­ha­ra­kte­ṣu nātha sva­pa­ra­vai­ri­ṣu || 8 || AS-VDh 088,07kāyavāṅ manaḥ kriyā karma, trividho yoga āsravaḥ | ta­ddvi­vi­dhaṃ kuśa­lā­ku­śa­la­bhe­dā­t­, "­kā­ya­vā­ṅ manaḥ karma AS-VDh 088,08yogaḥ, sa āsravaḥ śubhaḥ pu­ṇya­syā­'­śu­bhaḥ pā­pa­sya­" iti vacanāt | pretyabhāvaḥ pa­ra­lo­kaḥ | taddhetur vā AS-VDh 088,09dharmo '­dha­rma­ś ca, kāraṇe kā­ryo­pa­cā­rā­t | ca­śa­bdā­n niḥśreyasā­di­pa­ri­gra­haḥ | etat sarvam e­kā­nta­gra­ha­ra­kte­ṣv a­ni­tyai­kā- AS-VDh 088,10ntā­dya­bhi­ni­ve­ṣa­pa­ra­va­śī­kṛteṣu madhye na kvacit saṃ­bha­va­ti­, teṣāṃ sva­vai­ri­tvāt ta­ttvo­pa­pla­va­vā­di­va­t | sva­vai­ri­ṇas te, AS-VDh 088,11para­vai­ri­tvā­t tadvat | kiṃ punaḥ svaṃ ko vā paraḥ ? puṇyaṃ pāpaṃ ca karma tatphalaṃ kuśalam a­ku­śa­laṃ ca svaṃ, tatsamba- AS-VDh 088,12ndhaḥ pa­ra­lo­kā­di­ś ca, tasya svayam e­kā­nta­vā­di­bhi­r i­ṣṭa­tvā­t | paraḥ punar a­ne­kā­ntaḥ­, tasya tair a­ni­ṣṭa­tvā­t | tadvai- AS-VDh 088,13ritvaṃ tu teṣāṃ tatpra­ti­ṣe­dhā­bhi­dhā­nā­t | tatsva­vai­ri­tvaṃ sā­dha­ya­ti­, yasmāt ka­rma­pha­la­saṃ­bandha­pa­ra­lo­kā­di­ka­m ekā- AS-VDh 088,14nta­vā­di­nāṃ prā­ye­ṇe­ṣṭaṃ tadane­kā­nta­pra­ti­ṣe­dhe­na bādhyate * | nanu ca śū­nya­vā­di­bhi­r advaitāva­la­mbi­bhi­ś ca tasyā- AS-VDh 088,15ni­ṣṭa­tvā­t kathaṃ sa­rve­ṣā­m e­kā­nta­vā­di­nāṃ tad iṣṭam iti cen na, tair api saṃvṛttyā prā­ye­ṇe­ṣṭa­tvā­t | kathaṃ punar a­ne­kā­nta­pra- AS-VDh 088,16ti­ṣe­dhe­na tad bādhyate iti cet kra­mā­kra­mayoḥ pra­ti­ṣe­dhāt, tayor anekāntena vyā­pta­tvā­t tatpra­ti­ṣe­dhe­na tatprati- AS-VDh 088,17ṣe­dha­si­ddheḥ | kra­mā­kra­ma­pra­ti­ṣe­dhe cā­rtha­kri­yāpra­ti­ṣe­dhaḥ­, ta­syā­stā­bhyāṃ vyā­pta­tvā­t | a­rtha­kri­yā­pra­ti­ṣe­dhe ca AS-VDh 088,18ka­rmā­di­kaṃ vi­ru­dhya­te­, tasya tayā vyā­pta­tvā­t | yadi vā­ne­kā­nta­pra­ti­ṣe­dhe­na kṣa­ṇi­kā­dye­kā­nta­vi­ro­dhaḥ­, tad ekā- AS-VDh 088,19nta­syā­ne­kā­ntā­vi­nā­bhā­vi­tvā­t | tasyāpi sva­rū­pe­ṇa sattve '­ne­kā­nta­rū­pe­ṇa cā­sa­ttva­vya­va­sthā­yā­m a­ne­kā­ntasya AS-VDh 088,20du­rni­vā­ra­tvā­t tadavi­nā­bhā­vi­tvaṃ siddham eva, anyathā tadvya­va­sthā­nu­pa­pa­tteḥ | iti pa­ra­vai­ri­tvā­t sva­vai­ri­tva­m | tathā AS-VDh 089,01ca kathaṃ ka­rmā­di­ka­m anāśrayaṃ na vi­ru­dhya­te ? tato 'nuṣṭhānam abhima­ta­vyā­ghā­ta­kṛ­t­, sa­da­sa­nni­tyā­ni­tyā­dye- AS-VDh 089,02kānteṣu kasyacit kutaścit kadācit kvacit prā­du­rbhā­vāsaṃ­bha­vā­t * | nanu ca '­ka­sya­ci­t karmaṇaḥ pu­ṇya­pā­pā- AS-VDh 089,03khyasya ku­ta­ści­d a­nu­ṣṭhā­nā­t kā­yā­di­vyā­pā­ra­lakṣaṇāt kvacid ātmani ka­dā­ci­t saṃ­sā­ri­da­śā­yāṃ janma mā bhūt sarvathā AS-VDh 089,04satas ta­da­gha­ṭa­nā­t­, ka­rma­pha­la­sya vā śu­bhā­śu­bha­pa­ra­lo­ka­la­kṣa­ṇasya karmavi­śe­ṣā­t, tattvajñānāder vā niśśreyasasya AS-VDh 089,05sarvathā sa­dbhā­vā­vi­śe­ṣā­t | tasyā­sa­ta­s tu tato janmās tu, prā­ga­sa­taḥ paścāt prā­du­rbhā­va­da­rśa­nā­t­, iti cen na, AS-VDh 089,06ubhayatra ta­dvi­ro­dhāvi­śe­ṣā­t | na hi sa­rvā­tma­nā sarvasya bhūtāv eva janma vi­ru­ddha­m api tu sa­rva­thā­'­bhāve AS-VDh 089,07'pi, vyalī­ka­pra­ti­bhā­sā­nā­m a­nu­pa­ra­ma­pra­sa­ṅgā­t * | nanu ca śūnyavādinaḥ sva­pna­da­śā­yā­m i­vā­nya­dā- AS-VDh 089,08pi vya­lī­ka­pra­ti­bhā­sā­nāṃ ka­rmā­dī­nāṃ katham a­nu­pa­ra­ma­pra­sa­ṅgo yataḥ saṃvṛtyā ka­rmā­di­ja­nmā­vi­ru­ddhaṃ na bhaved iti AS-VDh 089,09cen na, sā­dhya­sa­matvād u­dā­ha­ra­ṇa­sya | yathaiva hy a­sva­pna­da­śā­yāṃ vya­lī­ka­pra­ti­bhā­sā­nā­m a­he­tu­ka­tvā­d a­nu­pa­ra­ma­pra­sa­ṅgaḥ AS-VDh 089,10śū­nya­vā­di­nāṃ tathā sva­pnā­va­sthā­yā­m api, tada­vi­śe­ṣā­t | teṣām a­vi­dyā­vā­sa­nā­he­tu­ka­tvā­d a­he­tu­ka­tva­m a­si­ddha­m iti AS-VDh 089,11cen na, a­nā­dy­'a­vi­dyā­vā­sa­nā­yā apy asattve vi­ta­tha­pra­ti­bhā­sa­he­tu­tva­vi­ro­dhā­t kha­pu­ṣva­va­t­, sattve vā sarvathā AS-VDh 089,12śū­nya­vā­dā­na­va­tā­rā­t | saṃ­vṛ­tti­sa­ttvā­t tasyāḥ śū­nya­vā­dā­va­tā­ra iti cet tarhi pa­ra­mā­rtha­to '­sa­ty­'­avidyā kathaṃ vita- AS-VDh 089,13tha­pra­ti­bhā­sa­he­tuḥ syāt ? svarūpeṇa sad eva hi kiñcid vi­ta­tha­pra­ti­bhā­sā­n api ja­na­ya­ddṛ­ṣṭaṃ­, yathā cakṣuṣi timirādi- AS-VDh 089,14kaṃ, na punar a­sa­tsva­ra­vi­ṣā­ṇa­m | iti sa­rva­śū­nya­vā­di­no vya­lī­ka­pra­ti­bhā­sā­nu­pa­ra­ma­pra­sa­ṅga eva, a­he­tu­ka­tvā­t | AS-VDh 089,15tato nā­bhā­vai­kānte kasyacit ku­ta­ści­t ka­dā­ci­t kvacij janma saṃ­bha­va­ti­, sa­da­sa­da­ne­kā­nta­pra­ti­ṣe­dhā­dbhā­vai­kāntavat | AS-VDh 089,16na kevalaṃ svabhā­va­nai­rā­tmye evāyaṃ doṣaḥ kiṃ tv anta­ru­bha­yayatra vā niranva­ya­sa­ttvo 'pi *, kāryasya nirhe- AS-VDh 089,17tu­ka­tvā­vi­śe­ṣā­j janma­vi­ro­dha­si­ddheḥ­, janmani vā ta­syā­nu­pa­ra­ti­pra­sa­ṅgā­t | nanv antas ta­ttva­vā­di­no yo­gā­cā­ra­sya AS-VDh 089,18pū­rva­vi­jñā­nā­d u­tta­ra­vi­jñā­na­syo­tpa­tteḥ sau­trā­nti­ka­sya cā­nta­rba­hi­sta­ttvo­bha­ya­vā­di­naḥ pū­rvā­rtha­kṣa­ṇā­d u­tta­rā­rtha­kṣa­ṇa­sya prā- AS-VDh 089,19du­rbhā­vā­t kuto ni­ṣkā­ra­ṇa­tvaṃ kā­rya­sye­ti cen na, kārya­kā­la­m a­prā­pnu­va­taḥ kā­ra­ṇa­tvā­nu­pa­pa­tte­ś ci­ra­ta­rā­tī­ta­va­t * AS-VDh 089,20kāryakālaṃ prā­pnu­va­to 'pi kā­ra­ṇa­tvā­da­rśa­nād anyathā sarvasya sa­mā­na­kṣaṇa­va­rtti­na­s ta­tkā­ra­ṇa­tva­pra­sa­ṅgā­t | yasya bhāvā-AS-VDh 090,01bhāvayoḥ kāryasya bhā­vā­bhā­vau tad eva kā­ra­ṇa­m iti kalpa­nā­yāṃ­, saty'abhavataḥ svayam eva ni­ya­me­na paścād bhava- AS-VDh 090,02tas tatkāryatvaṃ viruddhaṃ *, tatra ta­da­kā­ra­ṇa­tva­sā­dha­nād a­nya­kā­rya­va­t­, tasya vā ta­da­kā­rya­tvasiddhes tadvat | kāryam eva AS-VDh 090,03tada­na­nta­raṃ saṃ­bha­va­tī­ti cet, kā­lā­nta­re 'pi kin na syāt ? tada­bhā­vā­vi­śe­ṣā­t sa­ma­na­nta­ra­va­t * | AS-VDh 090,04kā­lā­nta­re 'pi kiñcid bhavaty eva mū­ṣi­kā­'­larkṣa­vi­ṣa­vi­kā­ra­va­dbhā­vi­rā­jyā­di­ni­mi­tta­ka­ra­ta­la­re­khā­di­vac ceti cet, sa- AS-VDh 090,05marthe sa­ty­'­abhavataḥ punaḥ kā­lā­nta­re bhā­vi­na­s ta­tpra­bha­vā­bhyu­pa­ga­me katham a­kṣa­ṇi­ke '­rtha­kri­yā­nu­pa­pa­ttiḥ­, AS-VDh 090,06tatsa­ttvā­sa­ttva­yo­r a­vi­śe­ṣāt * | svasa­ttā­kṣa­ṇā­t pūrvaṃ paścāc cāsati samarthe kāraṇe svakā­la­ni­ya­tā­'­rtha­kri­yo­pa­pa- AS-VDh 090,07dyate, na punaḥ śaśva­tsa­tī­ti kuto niyamaḥ ? kā­ra­ṇa­sā­ma­rthyā­pe­kṣi­ṇaḥ phalasya kā­la­ni­ya­ma­ka­lpanāyām a- AS-VDh 090,08calapakṣe 'pi samānaḥ pa­ri­hā­raḥ * | yathaiva hi, kṣaṇikaṃ kāraṇaṃ yad yadā yatra ya­tho­tpi­tsu kāryaṃ tat tadā tatra AS-VDh 090,09tathotpāda­ya­ti­, tasyai­vaṃ­vi­dha­sā­ma­rthya­sa­dbhā­vā­t ta­tsā­ma­rthyā­pe­kṣi­ṇaḥ kāryasya sva­kā­la­ni­ya­maḥ sidhyatīti kalpyate AS-VDh 090,10tathā nityam api kāraṇaṃ yad yadā yatra yathā phalam utpitsu tat tadā tatra ta­tho­pa­ja­na­ya­ti­, tasya tā­dṛ­śa­sā­ma­rthya­yo- AS-VDh 090,11gāt ta­tsā­ma­rthyā­pe­kṣi­ṇaḥ phalasya kā­la­ni­ya­maḥ kin na ka­lpa­yi­tuṃ śakyaḥ ? śā­śva­ti­ka­sya pra­ti­kā­ryaṃ sā­ma­rthya­bhe­dā- AS-VDh 090,12da­ni­tya­tva­pra­saṃ­ga iti cen na, kṣaṇikasyāpy ekasya yu­ga­pa­da­ne­ka­kā­rya­kāriṇaḥ pra­ti­kā­ryaṃ sā­ma­rthya­bhe­dā­da­ne­ka­tva­pra­sa- AS-VDh 090,13ṅgāt | kṣaṇa­va­rtti­na ekasmāt kā­ra­ṇa­sva­bhā­va­m abhedayatāṃ vicitraka­rma­ṇā­m utpattau kūṭasthe 'pi kiṃ na syāt AS-VDh 090,14kramaśaḥ kā­ryo­tpa­ttiḥ ? * tasyāpi ta­thā­vi­dhai­kasva­bhā­va­tvā­t | katham a­tro­tpa­tti­r nāma ? tatra samānaḥ parya- AS-VDh 090,15nu­yo­gaḥ­, sadasator a­nu­tpa­tte­r niṣpanna­kha­pu­ṣpa­va­t | nityaṃ katham u­tpa­dya­te sa­ttvā­nni­ṣpa­nna­va­d iti paryanuyu­jya­te­, AS-VDh 090,16na punaḥ kṣaṇikaṃ kathaṃ prā­du­rbha­ve­t ? a­sa­ttvā­t kha­pu­ṣpa­va­d iti pa­rya­nu­yo­gārham iti pa­kṣa­pā­ta­mā­tra­m | sataḥ punar guṇā- AS-VDh 090,17ntarādhānam anekaṃ kramaśo 'py anu­bha­va­taḥ kiṃ virudhyeta, ? * | nanv ekatvaṃ vi­ru­dhya­te | sa hi guṇāntarādhā- AS-VDh 090,18nam anekaṃ kramaśo '­nu­bha­va­n yady ekena sva­bhā­ve­nā­nu­bha­ve­t tadā tasyaikasva­bhā­va­tā­pa­ttiḥ­, anyathā ni­rhe­tu­ka­tva­pra­saṅgāt, AS-VDh 090,19tada­nu­bha­va­na­sya ni­ya­mā­yo­gāt | a­thā­ne­ke­na sva­bhā­ve­na ta­da­nu­bha­ve­t tadā katham e­ka­sva­bhā­va­tā tasya | a­ne­ka­sva­bhā­va-AS-VDh 091,01sya tato bhedāt tasyai­ka­rū­pa­tve kuto 'yam a­syā­ne­ka­sva­bhā­vaḥ ? saṃ­ba­ndhā­t tasya sa iti kalpanāyāṃ sa saṃbandhaḥ svasva- AS-VDh 091,02bhāvair gu­ṇā­nta­rā­dhā­nā­nu­bha­va­na­he­tuḥ kim ekena sva­bhā­ve­na syād a­ne­ke­na veti sa eva pa­rya­nu­yo­go '­na­va­sthā ca | iti AS-VDh 091,03kaścit so 'pi dū­ṣa­ṇā­bhā­sa­vādī, svayam i­ṣṭa­syai­ka­sya jñānasya grā­hya­grā­ha­kā­kā­ra­vai­śvarū­pya­vi­ro­dha­pra­sa­ṅgā­t­, prakṛta- AS-VDh 091,04pa­rya­nu­yo­ga­syā­vi­śe­ṣā­t | kṣa­ṇa­sthā­yi­naḥ kasyacid eva grā­hya­grā­ha­kā­kā­ra­vai­śva­rū­pyā­na­bhyupagame 'pi saṃvidi- AS-VDh 091,05tajñānasya grā­hya­grā­ha­kā­kā­ra­vi­ve­kaṃ parokṣaṃ bi­bhrā­ṇa­sya sāma­rthya­prā­pteḥ *, saṃvedana­syai­ka­sya pra­tya­kṣa­pa­ro­kṣā- AS-VDh 091,06kā­ra­ta­yā vai­śva­rū­pya­si­ddheḥ | saṃ­vi­drū­pa­ta­yā saṃ­ve­da­na­sya pra­tya­kṣa­tai­va grā­hya­grā­ha­kā­kā­ra­vi­vi­ktatayāpi pra­tya­kṣa­tā­, AS-VDh 091,07na punaḥ pa­ro­kṣa­tā yato vai­śva­rū­pyaṃ prakṛ­ta­pa­rya­nu­yo­ga­yo­gyaṃ bhaved iti cen na, tathā sakṛd apy a­pra­ti­bhā­sa­nā­dbra­hmādvai- AS-VDh 091,08ta­va­t­, grā­hya­grā­ha­kā­kā­rā­krā­nta­syai­va sarvadā ve­da­na­syā­nu­bha­vā­t | tataḥ saṃ­ve­da­na­m ekam anekaṃ pra­tya­kṣa­pa­ro­kṣā­kā­rau AS-VDh 091,09bibhrāṇaṃ sā­ma­rthya­prā­pta­m eva, anyathā śūnya­saṃ­vi­do­r vipratiṣedhāt | grāhyagrāha­kā­kā­ra­śū­nya­ta­yā hi śūnyam | AS-VDh 091,10saṃ­ve­da­na­mā­tra­m u­pa­ya­tas tatsaṃvid u­pa­pa­dya­te­, na punaḥ saṃ­vi­nmā­tra­m apy asad upa­va­rṇa­yato, vi­pra­ti­ṣe­dhā­t sveṣṭāsiddheḥ AS-VDh 091,11pra­lā­pa­mā­tra­pra­sa­kteḥ | tad ayaṃ *­yo­gā­cā­raḥ sau­trā­nti­ko vā sarvathā śūnyaṃ saṃ­vi­da­dvai­taṃ vā­ni­ccha­n­, kṣa­ṇa­sthā­yi AS-VDh 091,12kāraṇaṃ sva­sa­ttā­yāṃ kāryaṃ ku­rva­da­bhyu­pa­ga­ccha­n kra­mo­tpa­tti­m uparuṇaddhi saka­la­ja­ga­de­ka­kṣa­ṇa­vṛ­tti­pra­sa­ṅgā­t | AS-VDh 091,13kā­lā­nta­re kāryaṃ ku­rva­tkā­ra­ṇaṃ kṣa­ṇi­ka­m abhyupa­ga­ccha­tāṃ nāyaṃ doṣa iti cen na, teṣām api kā­ra­ṇa­sya kā­rya­kā­la- AS-VDh 091,14prāptau kṣaṇa­bha­ṅga­bha­ṅgā­nu­ṣa­ṅgā­t, tada­prā­pnu­va­ta­s tatkṛtau vya­lī­ka­ka­lpa­nā­vi­śe­ṣe­ṇa kū­ṭa­sthā­na­ti­śā­ya­nā­t | AS-VDh 091,15yathaiva hi kū­ṭa­stha­m a­pa­ri­ṇā­mi­tvā­t kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­yā­m a­sa­ma­rtha­m api vya­lī­ka­ka­lpa­na­yā kra­mā­kra­ma­sa­mā­krā- AS-VDh 091,16nta­kā­rya­pa­ra­mpa­rāṃ kurvad a­bhyu­pa­ga­mya­te ni­tyai­kā­nta­vā­di­bhiḥ sāṃ­khyā­di­bhi­s tathā kṣa­ṇi­ka­m api sva­sa­ttā­kṣa­ṇā­t pūrvaṃ AS-VDh 091,17paścāc cā­tya­nta­m asat sa­rva­thā­rtha­kri­yā­yā­m a­sā­ma­rthyaṃ pra­tha­ya­d api saṃvṛttyā kra­mā­kra­ma­vṛ­tti­kā­rya­mā­lāṃ ni­rva­rtta­ya­d u­ra­rī­kri­ya­te AS-VDh 091,18kṣa­ṇi­ka­vā­di­bhiḥ | iti kū­ṭa­sthā­d a­na­ti­śā­ya­naṃ kṣa­ṇi­ka­sya siddham eva | tataḥ su­bhā­ṣi­taṃ * sa­ma­nta­bha­dra­svā­mi-AS-VDh 092,01bhiḥ ku­śa­lā­dya­saṃ­bhū­ti­r e­kā­nta­gra­ha­ra­kte­ṣv iti *, paraspa­ra­ni­ra­pe­kṣa­sa­da­sa­du­bha­yai­kānta­ni­tyā­ni­tyo­bha­yai­kā­nta­vā- AS-VDh 092,02dino 'pi ta­da­saṃ­bha­vā­d a­dvai­tai­kā­ntā­d i­vā­di­vat | tad evaṃ sa­rva­thai­kā­nta­vā­di­nāṃ dṛ­ṣṭe­ṣṭa­vi­ru­ddha­bhā­ṣi­tvā­d a­jñā­nā­di­do­ṣā- AS-VDh 092,03śra­ya­tva­si­ddhe­r ā­pta­tvā­nu­pa­pa­tte­s tvam eva bha­ga­va­nn arhan sarvajño vī­ta­rā­ga­ś ca yu­kti­śā­strā­vi­ro­dhi­vā­ktve­na ni­rdo­ṣa­ta­yā AS-VDh 092,04niścito ma­hā­mu­ni­bhi­s ta­ttvā­rtha­śā­sa­nā­ra­mbho '­bhi­ṣṭu­taḥ­, ta­tsi­ddhi­ni­ba­ndha­na­tvā­d iti ta­ttvā­rtha­ślo­ka­vā­rti­kā­la­ṅkā­re AS-VDh 092,05vyāsataḥ sa­ma­rthi­taṃ pra­ti­pa­tta­vya­m | nanu ca bhāva eva pa­dā­rthā­nā­m iti niścaye dṛ­ṣṭe­ṣṭa­vi­ro­dhā­bhā­vā­t ta­dvā­di­no AS-VDh 092,06ni­rdo­ṣa­tva­si­ddhe­r ā­pta­tvo­pa­pa­tteḥ stu­tya­tā­'­stv iti bha­ga­va­tpa­rya­nuyoge sa­tī­vā­huḥ­ —ĀM-VDh 9 bhā­vai­kā­nte pa­dā­rthā­nā­m a­bhā­vā­nām a­pa­nha­vā­t | sarvā­tma­ka­m a­nā­dya­nta­m a­sva­rū­pa­m atāvakam || 9 || AS-VDh 092,08pa­dā­rthāḥ­, pra­kṛ­tyā­dī­ni pa­ñca­viṃ­śa­ti­ta­ttvā­ni "­mū­la­pra­kṛtir avikṛtir mahadādyāḥ pra­kṛ­ti­vi­kṛtayaḥ sapta | AS-VDh 092,09ṣoḍaśakaś ca vikāro na pra­kṛ­ti­r na vikṛtiḥ pu­ru­ṣaḥ­" iti va­ca­nā­t | teṣām a­sti­tva­m eveti niścayo AS-VDh 092,10bhā­vai­kā­ntaḥ | tasminn a­bhyu­pa­ga­mya­mā­ne sa­rve­ṣā­m i­ta­re­ta­rā­bhā­vā­dī­nā­m a­bhā­vā­nā­m a­pa­nha­vaḥ syāt | tataḥ sarvātma- AS-VDh 092,11ka­tvā­di­pra­sa­ṅgaḥ | tatra vyaktāvyaktayos tāvad i­ta­re­ta­rā­bhā­va­syā­pa­hna­ve vya­kta­syā­vya­ktā­tma­ka­tve sarvātma- AS-VDh 092,12katvam | tathā ca "­he­tu­ma­da­ni­tya­ma­vyā­pi sa­kri­ya­m a­ne­ka­m āśritaṃ liṅgam | sā­va­ya­vaṃ paratantraṃ vyaktaṃ viparī- AS-VDh 092,13tam a­vya­kta­m­" iti vya­ktā­vya­kta­la­kṣa­ṇa­bhe­da­ka­tha­na­vi­ro­dhaḥ | pra­kṛ­ti­pu­ru­ṣa­yo­r a­tya­ntā­bhā­va­ni­hna­ve prakṛteḥ pu­ru­ṣā­tma- AS-VDh 092,14katve sa­rvā­tma­ka­tva­m eva | tathā ca "triguṇam a­vi­ve­ki viṣayaḥ sā­mā­nya­m a­ce­ta­naṃ prasa­va­dha­rmi | vyaktaṃ tathā AS-VDh 092,15pradhānaṃ tadvi­pa­rī­ta­s tathā ca pu­mā­n­" iti tallakṣa­ṇa­bhe­da­ka­tha­na­vyā­ghā­taḥ | prā­ga­bhā­va­syā­pa­hna­ve ma­ha­da­ha­ṅkā­rā­de- AS-VDh 092,16r vi­kā­ra­syā­nā­di­tva­pra­sa­ṅgaḥ | tathā ca "­pra­kṛ­te­r mahāṃs tato '­ha­ṅkā­ra­s tasmād gaṇaś ca ṣo­ḍa­śa­kaḥ | tasmād api ṣoḍaśa- AS-VDh 092,17kāt pañcabhyaḥ pañca bhū­tā­ni­" iti sṛ­ṣṭi­kra­ma­ka­tha­naṃ vi­pra­ti­ṣi­dhyate | pra­dhvaṃ­sā­bhā­va­syā­pa­nha­ve ta­syā­na­nta­tva­pra­sa­ṅgā­t­, AS-VDh 092,18pṛ­thi­vyā­dī­ni pañca ma­hā­bhū­tā­ni pañcasu ta­nmā­tre­ṣu lī­ya­nte­–­pṛ­thi­vyā ga­ndha­rū­pa­ra­sa­spa­rśa­śa­bda­ta­nmā­tre­ṣu pra­ve­śā­t­, AS-VDh 092,19sa­li­la­sya ra­sā­di­ṣu­, tejaso rū­pā­di­ṣu­, vāyoḥ spa­rśa­śa­bda­ta­nmā­tra­yoḥ­, ā­kā­śa­sya śa­bda­ta­nmā­tre '­nu­pra­ve­śā­t­, AS-VDh 092,20ta­nmā­trā­ṇāṃ ca pañcānāṃ bu­ddhī­ndri­yā­ṇāṃ ka­rme­ndri­yā­ṇāṃ ca manasā saha ṣo­ḍa­śa­ka­sya ga­ṇa­syā­ha­ṅkā­re '­nta­rbhā­va­s tasya AS-VDh 092,21ca mahati mahataḥ pra­kṛ­tā­v iti saṃ­hā­ra­ni­ve­da­na­m a­ti­vyā­ku­laṃ syāt | tataḥ sarvam a­sva­rū­paṃ­, sve­nā­sā­dhā­ra­ṇe­na AS-VDh 092,22rūpeṇa ka­sya­ci­t tattvasya vya­va­sthā­nā­gha­ṭanāt | tac ca "­sa­rva­syo­bha­ya­rū­pa­tve tadvi­śe­ṣa­ni­rākṛteḥ | codito dadhi AS-VDh 093,01khādeti kim uṣṭraṃ nā­bhi­dhā­va­ti­" iti dū­ṣa­ṇā­spa­da­m a­tā­va­kaṃ mataṃ, na tava bha­ga­va­to '­rha­taḥ­, ka­tha­ñci­d a­bhā­vā­pa­hna- AS-VDh 093,02vābhāvāt | nanu ca vya­ktā­vya­kta­yo­r i­ta­re­ta­rā­bhā­va­sya tatsvabhāvasya pra­kṛ­ti­pu­ru­ṣa­yo­r a­tya­ntā­bhā­va­sya ca ta­drū­pa­sya AS-VDh 093,03ma­ha­da­ha­ṅkā­rā­dī­nāṃ prā­ga­bhā­va­sya ca svakā­ra­ṇa­sva­bhā­va­sya ma­hā­bhū­tā­dī­nāṃ pra­dhvaṃ­sā­bhā­va­sya ca svāntarbhā­vā­śra­ya­sva- AS-VDh 093,04rūpasya sāṃkhyair a­bhyu­pa­ga­mā­d a­bhā­vā­pa­hna­vā­si­ddheḥ kathaṃ sa­rvā­tma­ka­tvā­di­r doṣa iti cen na, tathā bhā­vai­kā­nta­vi­ro­dhā­t AS-VDh 093,05sarvasya bhā­vā­bhā­vā­tma­ka­tva­pra­sa­kteḥ | na hi viyam api bhāvād a­rthā­nta­ra­m e­vā­bhā­vaṃ saṃ­gi­rā­ma­he­, tasya nī­rū­pa­tva­pra­sa- AS-VDh 093,06ṅgāt, nāstīti pra­tya­ya­ja­na­ka­tva­rū­pa­sa­dbhā­vā­d a­bhā­va­sya nī­rū­pa­tvā­bhā­vo­pa­ga­me tasya bhā­va­sva­bhā­va­tva­si­ddheḥ pratya- AS-VDh 093,07yā­bhi­dhā­na­vi­ṣa­ya­syā­rtha­kri­yā­kā­ri­ṇaḥ padārthasya bhā­va­sva­bhā­va­tva­pra­ti­jñā­nā­t­, nā­sti­tva­sya va­stu­dha­rma­tvā­d a­sti­tva­va- AS-VDh 093,08t | vastuno 'stīti pra­tya­ya­vi­ṣa­yo hi paryā­yo­sti­tvaṃ­, nā­stī­ti­pra­tya­ya­vi­ṣa­ya­s tu nā­sti­va­t | niṣparyā­ya­dra­vyai- AS-VDh 093,09kā­nta­pa­kṣe sa­rvā­tma­ka­tvā­di­do­ṣā­nu­ṣa­ṅgaḥ *kathaṃ pa­ri­ha­rtuṃ śakyaḥ ? sarva­vi­va­rtā­tma­ka­syai­ka­syā­nā­dya­na­nta­sya AS-VDh 093,10pra­dhā­na­sye­ṣṭa­tvā­t­, tadvya­ti­re­ke­ṇa sa­ka­la­vi­śe­ṣāṇāṃ tattvato '­saṃ­bha­vā­t siddha­sā­dha­na­m iti cen na, pra­kṛ­ti­pu­ru­ṣa­yo­r api AS-VDh 093,11vi­śe­ṣā­bhā­vā­nu­ṣa­ṅgā­t­, sa­ttā­vya­ti­re­ke­ṇa tayor a­pra­ti­bhā­sa­nā­t sa­ttā­dvai­ta­pra­sa­ṅgāt | tad evāstu, cetane­ta­ra­vi­śe­ṣā- AS-VDh 093,12ṇā­ma­vi­dyo­pa­ka­lpi­ta­tvā­d iti cet kutaḥ punar vi­śe­ṣā­na­panhuvīta * ? na tāvat pra­tya­kṣā­t­, tasya vidhāyaka- AS-VDh 093,13tva­ni­ya­mā­t­, vi­śe­ṣa­pra­ti­ṣe­dhe pra­vṛ­ttya­yo­gā­t | nāpy a­nu­mā­nā­d ā­ga­mā­d vā, tasyāpi pra­ti­ṣe­dha­ka­tvāniṣṭeḥ, anyathā AS-VDh 093,14pra­tya­kṣa­syā­pi pra­ti­ṣe­dha­ka­tva­prasaṅgāt | svayaṃ na ku­ta­ści­t pra­mā­ṇā­dayaṃ vi­śe­ṣā­na­pa­nhu­te | kiṃ tarhi ? tatsādhana- AS-VDh 093,15vya­bhi­cā­rā­t | vastu­vi­śe­ṣa­sā­dha­na­vādinā hi na kā­ra­ṇa­bhe­da­s ta­tsā­dha­naṃ pra­yo­kta­vyaṃ­, ta­syā­bhe­da­vā­di­naṃ pratya- AS-VDh 093,16si­ddha­tvā­t | nāpi vi­ru­ddha­dha­rmā­dhyāsaḥ, tata eva | kiṃ tarhi ? saṃvi­nni­rbhā­sa­bhe­dā­d bhāva­sva­bhā­va­bhe­daḥ praka- AS-VDh 093,17lapyeta | sa punar abhede 'py ātmanaḥ khaṇḍaśaḥ pra­ti­bhā­sa­nā­t * vyabhicārī | nanu jñā­nā­tma­naḥ khaṇḍaśaḥ AS-VDh 093,18pra­ti­bhā­sa­na­sya vi­bhrā­nta­tvā­t ta­ttva­ta­s ta­syai­ka­tvā­n na tena vya­bhi­cā­raḥ | tad uktam "avibhāgo 'pi buddhyātmā AS-VDh 093,19viparyā­si­ta­da­rśa­naiḥ | grā­hya­grā­ha­ka­saṃ­vi­tti­bhe­da­vā­n iva la­kṣya­te­" iti cet, tadanyatrāpi vi­bhra­mā­bhā­ve kośa- AS-VDh 093,20pānaṃ vidheyam * | śakyaṃ hi vaktuṃ, saṃ­vi­nni­rbhā­sa­bhe­daḥ kutaścit pra­ti­pa­ttu­r vibhrama eva, tattvataḥ saṃvinmā- AS-VDh 093,21tra­syā­dva­ya­sya vya­va­sthi­teḥ | "yathā vi­śu­ddha­m ākāśaṃ ti­mi­ro­pa­plu­to naraḥ | sa­ṅkī­rṇa­m iva mātrābhir bhi­nnā­bhi­r abhima- AS-VDh 093,22nyate | 1 | ta­the­da­m abhalaṃ brahma nirvikalpam a­vi­dya­yā | ka­lu­ṣa­tva­m i­vā­pa­nnaṃ bhe­da­rū­paṃ pra­pa­śya­ti | 2 | " iti AS-VDh 094,01va­ca­nā­t | tathā cāsiddhaṃ viśeṣasādhanaṃ na sā­dhya­sā­dha­nā­yā­la­m | tad ekaṃ ca­kṣu­rā­di­jñā­na­pra­ti­bhā­sa­bhe­da­va- AS-VDh 094,02śād rū­pā­di­vya­pa­de­śa­bhā­g grā­hya­grā­ha­ka­saṃ­vi­ttivat * | cakṣu­rā­di­jñā­na­pra­ti­bhā­sa­bhe­do 'py asiddha e­vā­bhe­davādi- AS-VDh 094,03na iti ced grā­hya­grā­ha­ka­saṃ­vi­tti­pra­ti­bhā­sa­bhe­do 'pi bhedavādinaḥ kim ekatra jñā­nā­tma­ni siddhaḥ ? saṃvṛttyā siddha AS-VDh 094,04iti cet samaḥ samādhiḥ | yo 'pītare­ta­rā­bhā­va­pra­tya­yā­dbhā­va­sva­bhā­va­bhe­daṃ sā­dha­ye­t tasya i­ta­re­ta­rā­bhā­va­vi­kalpo 'pi AS-VDh 094,05katham ayathārtho na syād va­rṇā­di­vi­kalpavat * | varṇādi­pra­tya­yo bhā­va­sva­bhā­va­bhe­daṃ sva­sā­dhya­m artham a­nta­re­ṇai­va bhā- AS-VDh 094,06vād vya­bhi­cā­ri­tvā­d a­ya­thā­rtho­, na punar i­ta­re­ta­rā­bhā­va­pra­tya­ya ity aśakyavya­va­sthaṃ­, tasya bhāvābhāvayor abhede '­pī­ta­re­ta­rā- AS-VDh 094,07bhā­va­pra­tya­ye­na vya­bhi­cā­rā­t | na hi va­stu­vya­ti­ri­kta­m asan nāma, pra­mā­ṇa­syā­rtha­vi­ṣa­ya­tvā­t * | pratyakṣam a- AS-VDh 094,08bhā­va­vi­ṣa­yaṃ bhavaty eva, tasyendriyaiḥ saṃyukta­vi­śe­ṣa­ṇa­saṃ­ba­ndha­sa­dbhā­vā­d­, gha­ṭā­bhā­va­vi­śi­ṣṭaṃ bhūtalaṃ gṛ­hṇā­mī­ti pratya- AS-VDh 094,09yād iti cen na, tasya bhū­ta­lā­di­bhā­va­vi­ṣa­ya­tvā­t | abhā­va­dṛ­ṣṭau hi ta­da­va­sā­na­kā­ra­ṇā­bhā­vā­d bhā­va­da­rśa­na­m ana- AS-VDh 094,10vasaraṃ prāpnoti *, kramato '­na­nta­pa­ra­rū­pā­bhā­va­pra­ti­pa­ttā­v e­vo­pa­kṣī­ṇa­śa­kti­ka­tva­pra­sa­ṅgā­t | pratyakṣasya kvacit pra­ti­pa­ttā AS-VDh 094,11sma­rya­mā­ṇa­sya gha­ṭa­syā­bhā­va­pra­ti­pa­ttau tadapa­ra­rū­pa­syā­na­nta­syā­sma­rya­mā­ṇa­tvaṃ bhā­va­da­rśa­nā­va­sa­ra­kā­ra­ṇa­m iti cen na, pratya- AS-VDh 094,12kṣasya sma­ra­ṇā­na­pe­kṣa­tvā­t­, tasya smṛ­tya­pe­kṣā­yā­m a­pū­rvā­rtha­sā­kṣā­tkā­ri­tva­vi­ro­dhā­t | bhāva­pra­tya­kṣaṃ kiñcit tu smaraṇa- AS-VDh 094,13ni­ra­pe­kṣaṃ yo­gi­pra­tya­kṣa­va­t | kiñcittu sma­ra­ṇā­pe­kṣaṃ su­khā­di­sādha­nā­rtha­vya­va­sā­ya­va­t | kva­ci­ja­bhā­va­pra­tya­kṣaṃ sma­ra­ṇa­ni­ra- AS-VDh 094,14pekṣaṃ, yogino '­bhā­va­pra­tya­kṣaṃ yathā | kvacid a­bhā­va­pra­tya­kṣaṃ punaḥ pra­ti­ṣe­dhya­sma­ra­ṇā­pe­kṣa­m eva, tathā pratīteḥ | iti AS-VDh 094,15cen na, sma­ra­ṇā­pe­kṣa­sya vi­ka­lpa­jñā­na­sya pra­tya­kṣa­tva­vi­ro­dhā­d a­nu­mā­nā­di­va­t | pra­tya­kṣa­sya sa­ka­la­ka­lpanā­vi­ṣa­ya­tvā- AS-VDh 094,16t smṛ­tya­pe­kṣā­yā­m a­na­va­sthā­pra­sa­ṅgā­t­, smṛteḥ pū­rvā­nu­bha­vā­pe­kṣa­tvā­t pūrvānubha­va­syā­py a­pa­ra­smṛ­tya­pe­kṣa­tvā­t­, su­dū­ra­m api AS-VDh 094,17gattvā kasyacid a­nu­bha­va­sya smṛ­ti­ni­ra­pe­kṣa­tve pra­kṛ­tā­nubha­va­syā­pi smṛ­ti­sā­pe­kṣa­tva­ka­lpa­nā­vai­ya­rthyā­t | na ca AS-VDh 094,18smṛtiḥ pū­rvā­nu­bhū­tā­rtha­vi­ṣa­yā ka­tha­ñci­d apy apūrvārthe jñānam u­pa­ja­na­yi­tu­m alaṃ, tasyās tatpra­tya­bhi­jñāna­mā­tra­ja­na­na­sā­ma­rthya- AS-VDh 094,19pra­tī­te­r dṛṣṭe sa­jā­tī­yā­rthe 'pi smṛteḥ sādṛ­śya­pra­tya­bhi­jñā­na­ja­na­ka­tva­si­ddheḥ | pū­rvā­nu­bhū­te ghaṭe smṛtis tato vijātī- AS-VDh 094,20ye 'rthāntare tadabhāve vijñānam u­pa­ja­na­ya­tī­ti śi­lā­pla­vaṃ kaḥ śra­dda­dhī­tā­nya­tra jaḍātmanaḥ | tataḥ smṛ­ti­ni­ra­pe­kṣa­m eva AS-VDh 094,21sarvaṃ pra­tya­kṣa­m | tac ca yady a­bhā­va­vi­ṣa­yaṃ syāt tadā bhā­va­da­rśa­na­m a­na­va­sa­ra­m eva, ta­tkā­ra­ṇā­bhā­vā­t | pra­ti­pa­ttu­r bhā­va­di­dṛ-AS-VDh 095,01kṣā bhā­va­da­rśa­na­kā­ra­ṇa­m ity api na sa­mya­k­, pu­ru­ṣe­cchā­na­pe­kṣa­tvā­t pra­tya­kṣa­sya­, satyām api gha­ṭa­di­dṛ­kṣā­yāṃ ta­dvi­ka­le AS-VDh 095,02pradeśe da­rśa­nā­bhā­vā­d a­sa­tyā­m api sati ghaṭe da­rśa­na­sa­dbhā­vā­t | iti na pra­tya­kṣa­m abhāvaṃ pra­tye­ti­, tasya sa­nmā­tra­vi- AS-VDh 095,03ṣa­ya­tvā­t tatraiva pra­mā­ṇa­tvo­pa­pa­tte­r a­vya­bhi­cā­rā­t | saka­la­śa­kti­vi­ra­ha­la­kṣa­ṇa­sya nirupākhyasya sva­bhā­va­kā­ryāde- AS-VDh 095,04r a­bhā­vā­t kutas ta­tpra­mi­tiḥ * syād ā­nu­mā­ni­kī ? na hi ni­ru­pā­khya­sya svabhāvaḥ kaścit saṃ­bha­va­ti­, bhā­va­sva­bhā- AS-VDh 095,05va­tva­pra­sa­ṅgā­t | nāpi kāryaṃ, tata eva | iti kutaḥ sva­bhā­vā­t kāryād vā hetos tatpramitiḥ ? anu­pa­la­bdhiḥ punas ta- AS-VDh 095,06syā­si­ddhi­m eva vya­va­sthā­pa­ye­d iti tato 'pi na ta­tpra­mi­tiḥ | bhā­vā­nā­m a­nu­pa­la­bdhe­s ta­tpra­mi­ti­r ity api na sa­mya­k­, AS-VDh 095,07tato bhāvāntara­sva­bhā­va­syai­vā­bhā­va­syā­va­bhā­sa­nā­t | etena vi­ro­dhi­li­ṅgān ni­ru­pā­khya­syā­bhā­va­sya pra­mi­ti­r apā- AS-VDh 095,08stā | sa­du­pa­la­mbha­ka­pra­mā­ṇa­pa­ñca­ka­ni­vṛttes ta­tpra­mi­ti­r ity api mithyā, tasyā api nirupākhyatve kvacit pramiti- AS-VDh 095,09ja­na­nā­saṃ­bha­vā­t­, ātmanaḥ sa­du­pa­la­mbha­ka­pra­mā­ṇa­pa­ñca­ka­rū­pa­tve­nā­pa­ri­ṇāmasya pra­sa­jya­pra­ti­ṣe­dharūpasya pramāṇatvavi- AS-VDh 095,10rodhāt | yadi punar anyava­stu­vi­jñā­na­rū­pā tanni­vṛ­tti­s tadā na tato ni­ru­pā­khya­sya pra­mi­tiḥ­, va­stva­nta­ra­rū­pa­syai- AS-VDh 095,11vā­bhā­va­sya siddheḥ | na ca pra­kā­rā­nta­ra­m asti kiñcit | iti kutas ta­tpra­mi­tiḥ ? AS-VDh 095,12mā bhūn ni­ru­pā­khya­syā­bhā­va­sya pra­tya­kṣa­to 'nyato vā pra­mā­ṇā­t pra­ti­pa­tti­s tathāpi na sa­ttā­dvai­ta­sya siddhiḥ, va­stu­nā­nā- AS-VDh 095,13tvasyaiva tataḥ pa­ri­cchi­tte­r ity aparas tasyāpi vastuno nānātvaṃ bu­ddhyā­di­kārya­nā­nā­tvā­t pra­tī­ye­t *, nā­nya­thā­, a- AS-VDh 095,14tiprasaṅgāt | tad api vya­bhi­cā­ry eva, vipakṣe 'pi bhāvāt | tathā hi sva­bhā­vā­bhe­de 'pi vividhakarmatā dṛṣṭā yu­ga­pa­de­kā- AS-VDh 095,15rtho­pa­ni­ba­ddha­dṛ­ṣṭi­vi­ṣa­ya­kṣa­ṇa­va­t * | na hy ekatra na­rta­kyā­di­kṣa­ṇe yu­ga­pa­du­pa­ni­ba­ddha­dṛ­ṣṭī­nāṃ pre­kṣa­ka­ja­nā­nāṃ vividhaṃ karma AS-VDh 095,16buddhivyapa­de­śa­su­khā­di­kā­rya­m a­si­ddhaṃ­, yena tasya sva­bhā­vā­bhe­de 'pi vi­vi­dha­ka­rma­tā na bhavet | śaktinānātvaṃ prasavaviśe- AS-VDh 095,17ṣāt | sa ced vya­bhi­cā­rī­, kutas tadgatiḥ *? tasyāpi śa­kti­nā­nā­tvo­pa­ga­mā­n na buddhyādiḥ pra­sa­va­vi­śe­ṣo vyabhi- AS-VDh 095,18cārīti cen na, a­na­va­sthā­pra­sa­ṅgā­t­, na­rta­kyā­di­kṣa­ṇai­kaśaktāv api bu­ddhyā­di­kā­rya­nā­nā­tvā­c cha­kti­nā­nā­tva­pra­sa­ṅgā­t AS-VDh 095,19tathā ta­ccha­ktā­v api | iti su­dū­ra­m api gatvā bu­ddhyā­di­pra­sa­va­vi­śe­ṣa­sa­dbhā­ve 'pi śa­kti­nā­nā­tvā­bhā­ve kathaṃ nāsau AS-VDh 096,01vya­bhi­cā­rī syāt ? iti kuto va­stu­nā­nā­tva­ga­tiḥ ? ke­va­la­m avidyā sva­bhā­va­de­śa­kā­lā­va­sthā­bhe­dā­nā­'­'- AS-VDh 096,02tmani paratra vā sataḥ svayam asatī mi­thyā­vya­va­hā­ra­pa­da­vī­m upanayati yataḥ kṣa­ṇa­bha­ṅgi­no bhi­nna­saṃ­tatayaḥ AS-VDh 096,03skandhā vi­ka­lpe­rann anyathā vā iti * sa­ttā­dvai­ta­vā­dī vi­śe­ṣā­na­pa­nhu­vī­ta ta­drū­pā­di­ska­ndhānāṃ dravyādi­pa­dā­rthā­nāṃ AS-VDh 096,04vā ni­ru­pā­khyā­bhā­vā­nā­m iva, pa­ra­mā­rtha­taḥ kṣa­ṇi­ka­tvā­kṣa­ṇi­ka­tva­ta­dubha­yā­nu­bha­yarūpatvādi­vi­śe­ṣa­sā­dha­ne 'pi sā­dha­na­vya- AS-VDh 096,05bhi­cā­rā­t­, so 'pipratibhāsa­kā­ryā­dya­bhe­de 'pi kasyacid ekatvaṃ sā­dha­ya­tī­ti sā­dhya­sā­dha­na­yo­r abhede kiṃ kena AS-VDh 096,06kṛtaṃ syāt ? pa­kṣa­vi­pa­kṣā­de­r abhāvāt * | ka­sya­ci­d dhi sa­nmā­tra­de­ha­sya pa­ra­bra­hma­ṇa­s tadvādī ekatvaṃ pratibhāsa- AS-VDh 096,07nāt ta­tkā­ryā­t ta­tsva­bhā­va­d vā sā­dha­ye­d anyato vā ? tac ca sādhanaṃ sādhyād a­bhi­nna­m eva, anyathā dvai­ta­pra­sa­ṅgā­t | sādhya- AS-VDh 096,08sā­dha­na­yo­r abhede ca kim ekatvaṃ kena pra­ti­bhā­sa­kā­ryā­di­nā nirṇītaṃ syāt, pakṣasya vi­pa­kṣa­sya sa­pa­kṣa­sya cā­bhā­vā­t | AS-VDh 096,09sā­dhya­dha­rmā­dhā­ra­ta­yā hi prasiddho dharmī pakṣaḥ | sa ca sa­rve­ṣā­m arthānāṃ dha­rmi­ṇā­m aprasiddhau tato 'nyatvena sā­dhya­dha­rma- AS-VDh 096,10sya cai­ka­tva­syā­saṃ­bha­ve kathaṃ prasidhyen nāma ? vipakṣaś ca ta­dvi­ru­ddha­s tato 'nyo vā nā­dvai­ta­vā­di­no 'sti | tathā sapa- AS-VDh 096,11kṣaś ca sā­dhya­dha­rmā­vi­nā­bhū­ta­sā­dha­na­pra­da­rśa­naphalas tasya dū­ro­tsā­ri­ta eva | tatsiddhau vā bhe­da­vā­da­pra­si­ddhiḥ | parābhyu- AS-VDh 096,12pa­ga­mā­t pa­kṣā­di­si­ddhe­r adoṣa iti cen na, sva­pa­ra­vi­bhā­gā­si­ddhau pa­rā­bhyu­pa­ga­ma­syā­py asiddheḥ | etena yad uktaṃ, sarve 'rthāḥ AS-VDh 096,13pra­ti­bhā­sā­ntaḥ­pra­vi­ṣṭāḥ pratibhāsa­sa­mā­nā­dhi­ka­ra­ṇa­ta­yā­'­va­bhā­sa­mā­na­tvā­t pra­ti­bhā­sa­svā­tma­va­d iti bra­hmā­dvai­ta­sya AS-VDh 096,14sādhanaṃ tad api pra­tyā­khyā­ta­m | āmnāyāt ta­tsi­ddhi­r ity apy a­saṃ­bhā­vyaṃ­, tasyāpi sādhyād abhede sā­dha­na­tvā­yo­gā­t | AS-VDh 096,15tataḥ sā­dhya­sā­dha­na­yo­r abhede kiṃ sa­ttā­dvai­taṃ ke­nā­nu­mā­ne­nā­ga­me­na pra­tya­kṣe­ṇa vā pra­mā­ṇe­na sādhitaṃ syāt, pakṣasa- AS-VDh 096,16pa­kṣa­vi­pa­kṣā­ṇā­m ā­mnā­ya­sye­ndri­yā­de­ś cā­nu­mā­nā­ga­ma­pra­tya­kṣa­jñā­nā­tma­ka­pra­mā­ṇa­kā­ra­ṇasyā­bhā­vā­n naivaṃ tatkṛtaṃ syāt | na AS-VDh 096,17kvacid a­sā­dha­nā sā­dhya­si­ddhiḥ­, a­ti­pra­sa­ṅgā­t * | sādhanaṃ hi pramāṇaṃ sādhyate ni­ścī­ya­te '­ne­ne­ti | tadra- AS-VDh 096,18hitā na sādhyasya pra­me­ya­sya siddhiḥ, śū­nya­tā­di­si­ddhi­pra­sa­ṅgā­t | sva­rū­pa­sya svato gatir iti tu saṃ­vi­da­dvai­ta- AS-VDh 096,19vādino 'pi samānam | kiṃ ba­hu­nā­, sarvasya sve­ṣṭa­ta­ttvaṃ pra­tya­kṣā­di­pra­mā­ṇā­bhā­ve 'pi vya­va­ti­ṣṭhe­ta­, sva­rū­pa­sya svato AS-VDh 096,20gateḥ | ity atiprasaṅga eva, pu­ru­ṣā­dvai­ta­va­da­ne­kā­nta­vā­da­syā­pi siddheḥ, saṃ­vi­da­dvai­ta­va­da­n e­ka­saṃ­ve­da­na­syā­pi siddheḥ | AS-VDh 096,21iti na sa­ttā­dvai­taṃ niṣparyāyaṃ śakyam a­bhyu­pa­ga­ntu­m | vi­cā­ra­yi­ṣya­te caitat pra­pa­ñca­to 'gre | tad alam a­ti­pra­sa­ṅge­na | AS-VDh 097,01tato bhāvā eva nā­nā­tmā­da­ya iti bhā­vai­kā­nto '­bhyu­pa­ga­mya­tā­m | tatra ca sa­rvā­tma­ka­tvā­di­do­ṣā­nu­ṣa­ṅgaḥ pari- AS-VDh 097,02harttum aśakyaḥ | AS-VDh 097,03saṃprati ghaṭādeḥ śa­bdā­de­ś ca prā­ga­bhā­va­pra­dhvaṃ­sā­bhā­va­ni­hna­va­vā­dinaṃ prati dū­ṣa­ṇa­m u­pa­da­rśa­ya­ntaḥ kā­ri­kā­m āhuḥ | —ĀM-VDh 10 kā­rya­dra­vya­m anādi syāt prā­ga­bhā­va­sya nihnave | pra­dhvaṃ­sa­sya ca dharmasya pracyave '­na­nta­tāṃ vrajet || 10 || AS-VDh 097,05kārya­syā­tma­lā­bhā­t prāg'a­bha­va­naṃ prā­ga­bhā­vaḥ | sa ca tasya prā­ga­na­ntara­pa­ri­ṇā­ma e­ve­tye­ke teṣāṃ tatpū­rvā­nā­di­pa­ri­ṇā- AS-VDh 097,06ma­sa­nta­tau kā­rya­sa­dbhā­va­pra­sa­ṅgaḥ | tatre­ta­re­ta­rā­bhāva­rū­pa­sya ta­da­bhā­va­syo­pa­ga­mā­n nāyaṃ doṣa iti cet ta­da­na­nta­ra­pa- AS-VDh 097,07riṇāme 'pi tata eva kā­rya­syā­bhā­va­si­ddheḥ kim arthaḥ prā­ga­bhā­vaḥ pa­ri­ka­lpyate ? kāryasya prāga­bhā­vā­bhā­va­sva­bhā­va­tva- AS-VDh 097,08si­ddhya­rtha­m iti cet katham evaṃ kāryāt pū­rva­pa­ryā­ye­ṇa ra­hi­te­ṣu ta­tpū­rvo­tta­rā­khi­la­pa­ri­ṇā­me­ṣu kā­rya­sva­bhā­va­tvaṃ na prasa- AS-VDh 097,09jyeta ? prā­ga­bhā­vā­bhā­va­sva­bhā­va­tvā­vi­śe­ṣe 'pi kaścid eveṣṭaḥ paryāyaḥ kāryaṃ, na punar itare pa­ri­ṇā­mā ity a­bhi­ni­ve- AS-VDh 097,10śa­mā­tra­m | syād ākūtaṃ '­kā­ryā­t prā­ga­na­nta­ra­pa­ryā­ya­s tasya prā­ga­bhā­vaḥ | tasyaiva pradhvaṃsaḥ kāryaṃ ghaṭādi | na AS-VDh 097,11punar i­ta­re­ta­rā­bhāvo, yena ta­tpū­rvo­tta­ra­sa­ka­la­pa­ryā­yā­ṇāṃ ghaṭatvaṃ pra­sa­jye­ta | na ca teṣāṃ prā­ga­bhā­va­pra­dhvaṃ­sa­rū­pa­tā- AS-VDh 097,12sti, tadi­ta­re­ta­rā­bhā­va­rū­pa­to­pa­ga­mā­t­' iti tad etad api su­ga­ta­ma­tā­nu­saraṇaṃ syā­dvā­da­vā­di­nā­m ā­yā­taṃ­, sva­ma­ta­vi­ro- AS-VDh 097,13dhāt | prā­ga­bhā­vo hy a­nā­di­r iti tanmatam | tac ca ghaṭasya pū­rvā­na­nta­ra­pa­ryā­ya­mā­tra­prā­ga­bhā­va­syo­pa­ga­me vi­ru­dhya­te | AS-VDh 097,14dravyā­rthā­de­śā­d anādiḥ prā­ga­bhā­vo '­bhi­ma­ta iti cet kim idānīṃ mṛ­dā­di­dra­vyaṃ prā­ga­bhā­vaḥ ? ta­tho­pa­ga­me kathaṃ AS-VDh 097,15prā­ga­bhā­vā­bhā­va­sva­bhā­va­tā ghaṭasya ghaṭeta ? dra­vya­syā­bhā­vā­saṃ­bha­vāt | tata eva na jā­tu­ci­d gha­ṭa­syo­tpa­ttiḥ syāt | AS-VDh 097,16yadi punaḥ pūrva­pa­ryā­yāḥ sarve '­pya­nā­di­sa­nta­ta­yo ghaṭasya prā­ga­bhā­vo '­nā­di­r iti mataṃ tadāpi prā­ga­na­nta­ra­pa­ryā­ya- AS-VDh 097,17ni­vṛ­ttā­v iva tatpū­rva­pa­ryā­ya­ni­vṛ­ttā­v api gha­ṭa­syo­tpa­tti­pra­sa­ṅgaḥ | tathā sati gha­ṭa­syā­nā­di­tvaṃ pū­rva­pa­ryā­ya­ni­vṛ­tti­sa- AS-VDh 097,18ntater apy a­nā­di­tvā­t | nanu ca na prā­ga­na­nta­ra­pa­ryā­yaḥ prā­ga­bhā­vo gha­ṭa­sya­, nāpi mṛ­dā­di­dra­vya­mātraṃ, na ca AS-VDh 097,19ta­tpū­rva­sa­ka­la­pa­ryā­ya­sa­ntatiḥ | kiṃ tarhi ? dra­vya­pa­ryāyātmā prā­ga­bhā­vaḥ | sa ca syād anādiḥ syāt sādir iti AS-VDh 097,20syā­dvā­di­da­rśa­naṃ ni­rā­ku­la­m eveti cen na, evam apy u­bha­ya­pakṣo­pa­kṣi­pta­do­ṣā­nu­ṣa­ṅgā­t | dra­vya­rū­pa­ta­yā tāvad a­nā­di­tve AS-VDh 098,01prā­ga­bhā­va­syā­na­nta­tva­prasakteḥ sarvadā kā­ryā­nu­tpa­ttiḥ syāt | pa­ryā­ya­rū­pa­ta­yā ca sāditve prāgabhāvāt pūrvam apy u- AS-VDh 098,02tpattiḥ paścād iva kathaṃ ni­vā­rye­ta ? na ca ga­tya­nta­ra­m asti | 'tato na bhāva­sva­bhā­vaḥ prā­ga­bhā­vaḥ­, tasya bhāva- AS-VDh 098,03vi­la­kṣa­ṇa­tvā­t pa­dā­rtha­vi­śe­ṣaṇa­tva­si­ddheḥ | ' ity ante te 'pi na sa­mī­cī­na­vā­caḥ­, sarvathā bhā­va­vi­la­kṣa­ṇa­syā­bhā­va­sya AS-VDh 098,04grā­ha­ka­pra­mā­ṇā­bhā­vā­t | 'svotpatteḥ prāg nāsīd ghaṭa iti pratyayo '­sa­dvi­ṣa­yaḥ­, sa­tpra­tya­ya­vi­la­kṣa­ṇa­tvā­t | AS-VDh 098,05yas tu sa­dvi­ṣa­yaḥ­, sa na sa­tpra­tya­ya­vi­la­kṣa­ṇo­, yathā sa­ddra­vya­m i­tyā­di­pra­tya­yaḥ­, sa­tpra­tya­ya­vi­la- AS-VDh 098,06kṣaṇaś cāyaṃ, tasmād a­sa­dvi­ṣa­yaḥ­' ity a­nu­mā­naṃ prā­ga­bhā­va­sya grā­ha­ka­m iti cen na, prā­ga­bhā­vā­dau nāsti pradhvaṃ- AS-VDh 098,07sā­bhā­vā­di­r iti pratyayena vyabhicārāt | tasyāpy a­sa­dvi­ṣayatvān nā doṣa iti cen na, a­bhā­vā­na­va­sthāpra­sa­ṅgā­t | AS-VDh 098,08syān mataṃ, bhāve bhū­bhā­gā­dau nāsti ku­mbhā­di­r iti pratyayo mu­khyā­bhā­va­vi­ṣa­yaḥ prā­ga­bhā­vā­dau nāsti pradhvaṃ- AS-VDh 098,09sādir ity upacari­tā­bhā­va­vi­ṣa­yaḥ | tato nā­bhā­vā­na­va­sthe­ti­, tad apy a­yu­ktaṃ­, pa­ra­mā­rtha­taḥ prā­ga­bhā­vā­dī­nāṃ sā­ṅka­rya­pra- AS-VDh 098,10saṅgāt | na hy u­pa­ca­ri­te­nā­bhā­ve­na pa­ra­spa­ra­m abhāvavānāṃ vya­ti­re­kaḥ si­dhye­t­, sarvatra mukhyā­bhā­va­pa­ri­ka­lpa­nā­na­rtha- AS-VDh 098,11kyaprasaṅgāt | yad apy uktaṃ, na bhā­va­sva­bhā­vaḥ prā­ga­bhā­vā­diḥ­, sarvadā bhā­va­vi­śe­ṣa­ṇatvād iti, tad api na samyag anu- AS-VDh 098,12mānaṃ, hetoḥ pa­kṣā­vyā­pa­ka­tvā­t­, na prā­ga­bhā­vaḥ pra­dhvaṃ­sā­da­v i­tyā­de­r a­bhā­va­vi­śe­ṣa­ṇa­syā­py a­bhā­va­sya pra­si­ddheḥ­, AS-VDh 098,13gu­ṇā­di­nā vya­bhi­cā­rā­c ca, tasya sarvadā bhāva­vi­śe­ṣa­ṇa­tve 'pi bhā­va­sva­bhā­va­tvā­t | rūpaṃ pa­śyā­mī­tyā­di­vya­va­hā­re­ṇa AS-VDh 098,14guṇasya sva­ta­ntra­syā­pi pra­tī­te­r na sarvadā bhā­va­vi­śe­ṣa­ṇa­tva­m asyeti cet tarhy a­bhā­va­s tattvam ity a­bhā­va­syā­pi svata­ntra­tva­pra­tī­teḥ AS-VDh 098,15śa­śva­dbhā­va­vi­śe­ṣa­ṇa­tvaṃ mā sidhat | sāmarthyāt ta­dvi­śe­ṣya­sya dravyādeḥ saṃ­pra­tya­yā­t sadā bhā­va­vi­śe­ṣa­ṇa­m e­vā­bhā­va iti AS-VDh 098,16cet tathaiva guṇādiḥ santataṃ bhā­va­vi­śe­ṣa­ṇa­m astu, ta­dvi­śe­ṣyasya dravyasya sā­ma­rthyā­d ga­mya­mā­na­tvā­t | kiñca prāga- AS-VDh 098,17bhāvaḥ sādiḥ sāntaḥ pa­ri­ka­lpya­te sā­di­ra­na­nto vā­nā­di­ra­na­nto vā­'­nā­diḥ sānto vā ? prathame vikalpe AS-VDh 098,18prā­ga­bhā­vāt pūrvaṃ gha­ṭa­syo­pa­la­bdhi­pra­sa­ṅgaḥ­, tadvi­ro­dhi­naḥ prā­ga­bhā­va­syā­bhā­vā­t | dvitīye prā­ga­bhā­va­kā­le gha­ṭa­syā­nu- AS-VDh 098,19pa­la­bdhi­pra­sa­ktiḥ­, tasyā­na­nta­tvā­t | tṛtīye tu sa­dā­nu­pa­labdhiḥ | caturthe punar gha­ṭo­tpa­ttau prā­ga­bhā­va­syā­bhā­ve AS-VDh 098,20gha­ṭo­pa­la­bdhi­va­da­śe­ṣa­kā­ryo­pa­la­bdhiḥ syāt, sa­rva­kā­ryā­ṇā­m u­tpa­tsya­mā­nā­nāṃ prā­ga­bhā­va­syai­ka­tvā­t | yāvanti kāryā- AS-VDh 098,21ṇi tā­va­nta­s ta­tprā­ga­bhā­vāḥ | ta­trai­ka­sya prā­ga­bhā­va­sya vināśe 'pi śe­ṣo­tpa­tsya­mā­na­kā­rya­prā­ga­bhā­vā­nā­m a­vi­nā­śā­n na AS-VDh 098,22gha­ṭo­pa­la­bdhau sa­rva­kā­ryoṃpa­la­bdhi­r iti cet tarhy anantāḥ prā­ga­bhā­vā­s te svatantrā bhā­va­ta­ntrā vā ? sva­ta­ntrā­ś cet kathaṃ na AS-VDh 099,01bhā­va­sva­bhā­vāḥ kā­lā­di­va­t ? bhāva­ta­ntrā­ś cet kim u­tpa­nna­bhā­va­ta­ntrā u­tpa­tsya­mā­na­bhā­va­ta­ntrā vā ? na tāvad ā­di­vi­ka- AS-VDh 099,02lpaḥ, sa­mu­tpa­nna­bhā­va­kā­le ta­tprā­ga­bhā­va­vi­nā­śā­t | dvi­tī­ya­vi­ka­lpo 'pi na śre­yā­t­, prā­ga­bhā­va­kā­le svayam asatā- AS-VDh 099,03m u­tpa­tsya­mā­na­bhā­vā­nāṃ ta­dā­śra­ya­tvā­yo­gāt, anyathā pra­dhvaṃ­sā­bhā­va­syā­pi pra­dhva­sta­pa­dā­rthā­śra­ya­tvā­pa­tteḥ | na cānu- AS-VDh 099,04tpannaḥ pradhvasto vārthaḥ ka­sya­ci­d āśrayo nāma, a­ti­pra­saṅgāt | yadi punar eka eva prā­ga­bhā­vo vi­śe­ṣa­ṇa­bhe­dā­d bhinna AS-VDh 099,05u­pa­ca­rya­te ghaṭasya prā­ga­bhā­vaḥ pa­ṭā­de­r veti | tatho­tpa­nna­pa­dā­rtha­vi­śe­ṣa­ṇa­ta­yā tasya vināśe 'py u­tpa­tsya­mā­nā­rtha­vi­śe­ṣa- AS-VDh 099,06ṇa­tve­nā­vi­nā­śā­n ni­tya­tva­m apīti mataṃ, tadā prā­ga­bhā­vā­di­ca­tu­ṣṭa­ya­ka­lpa­nā­pi mā bhūt, sa­rva­trai­ka­syai­vā­bhā­va­sya AS-VDh 099,07vi­śe­ṣa­ṇa­bhe­dā­t tathā bhe­da­vya­va­hā­ro­pa­pa­tteḥ | kā­rya­syai­va pūrveṇa kālena viśiṣṭo 'rthaḥ prā­ga­bhā­vaḥ­, pareṇa viśiṣṭaḥ AS-VDh 099,08pra­dhvaṃ­sā­bhā­vaḥ­, nā­nā­rtha­vi­śi­ṣṭaḥ sa eva ce­ta­re­ta­rā­bhā­vaḥ­, kā­la­tra­ye 'py a­tya­nta­nānā­sva­bhā­va­bhā­va­vi­śe­ṣa­ṇo '­tya­ntā­bhā- AS-VDh 099,09vaḥ syāt, pra­tya­ya­bhe­dasyāpi tathopapatteḥ sa­ttai­ka­tve 'pi dra­vyā­di­vi­śe­ṣa­ṇa­bhe­dā­d bhe­da­vya­va­hā­ra­va­t | yathaiva hi AS-VDh 099,10sa­tpra­tya­yā­vi­śe­ṣā­d vi­śe­ṣa­li­ṅgā­bhā­vā­d ekatvaṃ sa­ttā­yā­m iṣṭaṃ bha­va­dbhi­s ta­thai­vā­sa­tpra­tya­yā­vi­śe­ṣā­d vi­śe­ṣa­li­ṅgā­bhā­vā­d asattā- AS-VDh 099,11yām apy e­ka­tva­m astu | atha prāg nāsīd i­tyā­di­pra­tya­ya­vi­śe­ṣā­d asattā ca­tu­rbhe­de­ṣya­te tarhi prāg āsīt paścād bha­vi­ṣya­ti AS-VDh 099,12sampraty astīti kā­la­bhe­de­na­, pā­ṭa­lī­pu­tre 'sti ci­tra­kū­ṭe 'stīti de­śa­bhe­de­na­, ghaṭo 'sti paṭo 'stīti dra­vya­bhe­de­na­, AS-VDh 099,13rūpam asti raso 'stīti gu­ṇa­bhe­de­na­, pra­sā­ra­ṇa­m asti ga­ma­na­m astīti ka­rma­bhe­de­na ca pra­tya­ya­vi­śe­ṣa­sa­dbhā­vā­t prāksattā- AS-VDh 099,14dayaḥ sa­ttā­bhe­dāḥ kimu neṣyante ? atha pra­tya­ya­vi­śe­ṣā­t ta­dvi­śe­ṣa­ṇā­ny eva bhi­dya­nte­, tasya ta­nni­mi­tta­ka­tvā­t­, AS-VDh 099,15na tu sattā | tataḥ sai­kai­ve­ti mataṃ tarhi tata e­vā­bhā­va­bhe­do 'pi mā bhūt, sarvathā vi­śe­ṣā­bhā­vā­t | na caiko AS-VDh 099,16'py abhāvaḥ kṣi­tyā­di­vi­va­rtta­gha­ṭa­śa­bdā­di­vya­ti­re­ke­ṇa pra­tya­kṣa­taḥ pratibhāsate | kevalaṃ gatā­nu­ga­ti­ka­ta­yā lokaḥ AS-VDh 099,17pṛ­thi­vyā­di­bhū­ta­ca­tu­ṣṭa­ya­vi­ṣa­ya­m eva prā­ga­bhā­vā­di­vi­kalpa­mā­tra­va­śā­t prā­ga­bhā­vā­di­vya­va­hā­raṃ pra­va­rta­ya­ti dravyādivi- AS-VDh 099,18ka­lpa­mā­trā­d dravyādivya­va­hā­ra­va­t­, pramā­ṇā­di­pra­kṛ­tyādirūpaska­ndhā­di­vi­ka­lpa­mā­trā­t tadvyava­hā­ra­va­c ca | tato na prāga- AS-VDh 099,19bhāvaḥ kaścid iha pra­tī­ya­te pra­dhvaṃ­sā­bhā­vā­di­va­t | iti prā­ga­bhā­vā­di­ni­hna­vaṃ kṛttvā pṛ­thi­vyā­di­kā­rya­dra­vya­m a- AS-VDh 099,20bhyu­pa­ga­cchaṃ­ś cārvāko '­ne­no­pāla­bhya­te­, na punaḥ sāṃkhyo 'nyo vā, tasya kā­rya­dra­vyā­na­bhyu­pa­ga­mā­t­, ti­ro­bhā­vā- AS-VDh 099,21vi­rbhā­va­va­tpa­ri­ṇā­mo­pa­ga­me 'pi bhā­va­sva­bhā­va­prā­ga­bhā­vā­dya­bhyu­pa­ga­ma­syā­pi sa­dbhā­vā­t | tatra prā­ga­bhā­va­sya pra­si­ddha­syā- AS-VDh 099,22py a­pa­la­pa­naṃ nihnavaḥ | tasmin kri­ya­mā­ṇe kā­rya­dra­vyaṃ pṛ­thi­vyā­di­ka­ma­nā­di syāt | pra­dhvaṃ­sa­sya ca dharmasya sva­bhā­va­sya AS-VDh 099,23pracyavo '­pa­lā­paḥ | tasmin vi­dhī­ya­mā­ne ta­da­na­nta­tāṃ brajet | na cā­nā­dya­na­ntaṃ pṛ­thi­vyā­di­kaṃ prā­ga­bhā­vā­dya­pa­hna-AS-VDh 100,01va­vā­di­nā­bhyu­pa­ga­ntuṃ śa­kya­te­, sva­ma­ta­vi­ro­dhā­l laukāya­ti­ka­tva­hā­ni­pra­sa­ṅgā­t | kathaṃ punaḥ prā­ga­bhā­vaḥ pra­si­ddhaḥ­, AS-VDh 100,02ta­syo­kta­dū­ṣa­ṇa­vi­ṣa­ya­ta­yā vya­va­sthi­tya­bhā­vā­d iti cen na, syā­dvā­di­bhi­r abhīṣṭe prā­ga­bhā­ve ya­tho­kta­dūṣa­ṇā­na­va­kā­śā­t­, AS-VDh 100,03nai­yā­yi­kā­di­bhi­r a­bhi­ma­tasya tu tasya tair api ni­rā­ka­ra­ṇā­t | ṛju­sū­tra­na­yā­rpa­ṇād dhi prā­ga­bhā­va­s tāvat kārya­syo­pā­dā- AS-VDh 100,04na­pa­ri­ṇāma eva pūrvo '­na­nta­rā­tmā | na ca tasmin pū­rvā­nā­di­pa­ri­ṇā­ma­sa­nta­tau kā­rya­sa­dbhā­va­pra­sa­ṅgaḥ­, prā­ga­bhā­vavi- AS-VDh 100,05nāśasya kā­rya­rū­pa­to­pa­ga­mā­t­, kā­ryo­tpā­daḥ kṣayo hetor iti vakṣya­mā­ṇa­tvā­t | prāga­bhā­va­ta­tprāga­bhā­vā­de­s tu pūrva- AS-VDh 100,06pū­rva­pa­ri­ṇā­ma­sya sa­nta­tyā­nā­de­r vi­va­kṣi­takā­rya­rū­pa­tvā­bhā­vā­t | na ca tatrā­sye­ta­re­ta­rābhāvaḥ parikalpyate, yena AS-VDh 100,07tatpa­kṣo­pa­kṣi­pta­dū­ṣa­ṇā­va­tā­raḥ syāt | nāpy evaṃ prā­ga­bhā­va­syā­nā­di­tva­vi­ro­dhaḥ­, prā­ga­bhā­va­ta­tprā­ga­bhā­vā­deḥ prāga- AS-VDh 100,08bhā­va­sa­ntāna­syā­nā­di­tvo­pa­ga­mā­t | na cātra santā­ni­bhya­s tattvānya­tva­pa­kṣa­yoḥ santāno dūṣa­ṇā­rhaḥ­, pū­rva­pū­rva- AS-VDh 100,09prā­ga­bhā­vā­tma­ka­bhā­va­kṣa­ṇā­nā­m e­vā­pa­rāmṛ­ṣṭa­bhe­dā­nāṃ sa­ntā­na­tvā­bhi­prā­yā­t | sa­ntā­ni­kṣa­ṇā­pe­kṣayā tu prā­ga­bhā­va­syā­nā- AS-VDh 100,10di­tvā­bhā­ve 'pi na doṣaḥ, tathā ṛjusūtra­na­ya­sye­ṣṭa­tvā­t | ta­thā­smi­n pakṣe pū­rva­pa­ryā­yāḥ sarve 'py a­nā­di­saṃ­ta­ta­yo ghaṭasya AS-VDh 100,11prā­ga­bhā­va iti vacane 'pi na prā­ga­na­nta­ra­pa­ryā­ya­ni­vṛ­ttā­v iva tatpū­rva­pa­ryā­ya­ni­vṛ­ttā­v api gha­ṭa­syo­tpa­tti­pra­sa­ṅgo­, yena AS-VDh 100,12tasyānāditvaṃ pū­rva­pa­ryā­ya­ni­vṛ­tti­saṃ­ta­te­r apy anāditvād ā­pā­dya­te­, ghaṭāt pū­rva­kṣa­ṇā­nā­m a­śe­ṣā­ṇām api ta­tprā­ga­bhā­va­rū­pā- AS-VDh 100,13ṇām abhāve gha­ṭo­tpa­ttya­bhyu­pa­ga­mā­t­, prā­ga­na­nta­ra­kṣa­ṇā­ni­vṛ­ttau tada­nya­ta­ma­kṣa­ṇā­ni­vṛ­ttā­v iva sa­ka­la­tatprā­ga­bhā­va­ni- AS-VDh 100,14vṛ­ttya­si­ddhe­r gha­ṭo­tpa­tti­pra­sa­ṅgā­saṃ­bha­vā­t | vya­va­hā­rara­na­yā­rpa­ṇā­t tu mṛ­dā­di­dra­vyaṃ ghaṭādeḥ prā­ga­bhā­va iti vacane 'pi AS-VDh 100,15prā­ga­bhā­vā­bhā­va­sva­bhā­va­tā ghaṭasya na durghaṭā yato dra­vya­syā­bhā­vā­saṃ­bha­vā­n na jā­tu­ci­d u­tpa­tti­r ghaṭasya syāt, AS-VDh 100,16kārya­ra­hi­ta­sya pūrvakāla­vi­śi­ṣṭa­sya mṛ­dā­di­dra­vya­sya gha­ṭā­di­prā­ga­bhā­va­rū­pa­to­pa­ga­mā­t­, tasya ca kā­ryo­tpa­ttau vi- AS-VDh 100,17nā­śa­si­ddheḥ­, kā­rya­ra­hi­ta­tā­vi­nā­śa­m a­nta­re­ṇa kā­rya­sa­hi­ta­ta­yo­tpa­ttya­yo­gā­t­, kā­ryo­tpa­tte­r e­vo­pā­dā­nā­tma­ka­prā­ga- AS-VDh 100,18bhā­va­kṣa­ya­sya va­kṣya­mā­ṇa­tvā­t | tathā pramā­ṇā­rpa­ṇā­d dra­vya­pa­ryā­yā­tmā prā­ga­bhā­va ity a­bhi­dhā­ne 'pi no­bha­ya­pa­kṣo­pa­kṣi­pta- AS-VDh 100,19do­ṣā­nu­ṣa­ṅgaḥ­, prā­ga­bhā­va­sya dra­vya­rū­pa­ta­ye­va pa­ryā­ya­rū­pa­tayāpy a­nā­di­tva­ni­rū­pa­ṇā­t | na cā­nā­de­r a­na­nta­tai­kā­ntaḥ AS-VDh 101,01si­dhya­ti­, bha­vya­jī­va­saṃ­sā­ra­syā­nā­di­tve 'pi sā­nta­tva­pra­si­ddheḥ­, anyathā ka­sya­ci­n mu­ktya­yo­gā­t | nāpi sāntasya AS-VDh 101,02sā­di­tvai­kā­ntaḥ­, ka­sya­ci­t saṃ­sā­ra­sya sāntatve 'py a­nā­di­tva­pra­si­ddheḥ | tato na sarvadā kā­ryā­nu­tpa­ttiḥ pūrvam apy u­tpa­tti­r vā AS-VDh 101,03ghaṭasya du­rni­vā­rā syāt | tato bhā­va­sva­bhā­va eva prā­ga­bhā­vaḥ | sa cai­kā­ne­kasvabhāvo bhā­va­va­d eveti na tadekatvāne- AS-VDh 101,04ka­tvai­kā­nta­pa­kṣa­bhā­vī do­ṣo­va­kā­śaṃ labhate | na ca bhā­va­sva­bhā­ve prā­ga­bhā­ve prāg nāsīt kāryam iti nā­sti­tva­pra­tya­yo AS-VDh 101,05vi­ru­dhya­te­, tada­bhā­va­sya bhā­vā­nta­ra­rū­pa­tvā­t tatra ca nā­sti­tva­pra­tya­yā­vi­ro­dhā­t­, gha­ṭa­vi­vi­kta­bhū­bhā­ge gha­ṭa­nā­sti- AS-VDh 101,06tva­pra­tya­ya­va­t | tad evaṃ pra­si­ddha­syai­va prā­ga­bhā­va­syā­pa­la­pa­naṃ nihnavaḥ | parasya pra­dhvaṃ­sā­bhā­vaḥ kathaṃ prasiddha iti cen na- AS-VDh 101,07ya­pra­mā­ṇā­rpa­ṇā­d iti brūmaḥ | tatra ṛ­ju­sū­tra­na­yā­rpa­ṇā­t tāvad u­pā­de­yakṣaṇa e­vo­pā­dā­nasya pradhvaṃsaḥ | na caivaṃ AS-VDh 101,08tadu­tta­ra­kṣaṇeṣu pra­dhvaṃ­sa­syā­bhā­vā­t punar u­jjī­va­naṃ ghaṭādeḥ pra­sa­jye­ta­, kā­ra­ṇa­sya kā­ryo­pa­ma­rda­nā­tma­ka­tvā­bhāvāt, AS-VDh 101,09u­pā­dā­no­pa­ma­rda­na­syai­va kā­ryo­tpa­ttyā­tma­ka­tvā­t­, prā­ga­bhā­va­pra­dhvaṃ­sa­yo­r u­pā­dā­no­pā­de­ya­rū­pa­to­pa­ga­mā­t prā­ga­bhā­vo­pa­ma­rda- AS-VDh 101,10nena pra­dhvaṃ­sa­syā­tma­lā­bhā­t | katham a­bhā­va­yo­r u­pā­dā­no­pā­de­ya­bhā­va iti cet bhāvayoḥ katham ? yad bhāve eva AS-VDh 101,11ya­syā­tma­lā­bha­s ta­du­pā­dā­na­m i­ta­ra­du­pā­de­ya­m iti cet tarhi prā­ga­bhā­ve kā­ra­ṇā­tma­ni pū­rva­kṣa­ṇa­va­rtti­ni sati pra­dhvaṃ­sa­sya AS-VDh 101,12kā­ryā­tma­naḥ sva­rū­pa­lā­bho­pa­pa­tte­s tayor u­pā­dā­no­pā­de­ya­bhā­vo­s tu, tucchayor e­vā­bhā­va­yo­s ta­dbhā­va­vi­ro­dhā­t | tathā AS-VDh 101,13vyavahāra­na­yā­de­śā­n mṛ­dā­di­dra­vyaṃ gha­ṭo­tta­ra­kā­la­va­rtti gha­ṭā­kā­ra­vi­ka­laṃ gha­ṭa­pra­dhvaṃ­saḥ | sa cānantaḥ sa­ma­va­ti­ṣṭha­te | AS-VDh 101,14tena ghaṭāt pū­rva­kā­la­va­rti mṛ­dā­di­dra­vyaṃ ghaṭasya prā­ga­bhā­va eva, na punaḥ pra­dhvaṃ­saḥ­, tathā gha­ṭā­kā­ra­m api tat tasya AS-VDh 101,15pradhvaṃso mā bhūt, gha­ṭā­kā­ra­vi­ka­la­m iti vi­śe­ṣa­ṇā­t | nanv evaṃ gha­ṭo­tta­ra­kā­la­va­rtti­gha­ṭā­kā­ra­vi­kala­sa­ntā­nā­nta­ra- AS-VDh 101,16mṛ­dā­di­ka­m api tadgha­ṭa­pra­dhvaṃ­saḥ syād iti cen na, dra­vya­gra­ha­ṇā­t | va­rtta­mā­na­pa­ryā­yā­śra­ya­rū­pa­m eva hi mṛ­dā­di­kaṃ taddra- AS-VDh 101,17vyam a­nva­yī­ṣya­te­, na punaḥ sa­ntā­nā­nta­raṃ­, tasya sva­pa­ryā­ya­m e­vā­tī­ta­m a­nā­ga­taṃ vā pra­tya­nva­yi­na­s taddra­vya­tva­vi­ra­hā­t | AS-VDh 101,18tad evaṃ prasiddhaḥ pradhvaṃso va­stu­dha­rmaḥ | tasya pracyavo '­pa­hna­va eva cā­rvā­ka­sya | tasmiṃś ca kā­rya­dra­vyaṃ pṛthivyā- AS-VDh 101,19dikam a­na­nta­tāṃ vrajed iti sa­ma­nta­bha­dra­svā­mi­nā­m a­bhi­prā­yaḥ | vṛ­tti­kā­rās tv a­ka­la­ṅka­de­vā evam ā­ca­kṣa­te ka­pi­la­ma­tā- AS-VDh 101,20nu­sā­ri­ṇāṃ prā­ga­bhā­vā­na­bhyu­pa­ga­me gha­ṭā­de­r a­nā­di­tva­pra­sa­ṅgā­t pu­ru­ṣa­vyā­pā­rānarthakyaṃ syāt | na ca puruṣa- AS-VDh 101,21vyā­pā­ra­m a­nta­re­ṇa ghaṭādi bhavad u­pa­la­bhya­te jā­tu­ci­d iti kā­rya­dra­vyaṃ tadā­pā­da­nī­ya­m | tac ca prā­ga­bhā­va­sya nihna- AS-VDh 101,22ve 'nādi syād iti sūktaṃ dū­ṣa­ṇa­m­, āpādyasyāpy u­dbhā­vya­vaddū­ṣa­ṇa­tvo­pa­pa­tteḥ | etena mī­māṃ­sa­kā­nāṃ śabdasya AS-VDh 101,23prā­ga­bhā­vā­na­bhyu­pa­ga­me '­nā­di­tva­pra­sa­ṅgā­t pu­ru­ṣa­vyā­pā­rānarthakyaṃ syād ity uktaṃ pra­ti­pa­tta­vya­m | śa­bda­syā­bhi­vyaktau AS-VDh 102,01pu­ru­ṣa­vyā­pā­ra­syo­pa­yo­gā­n nā­na­rtha­kya­m iti cen na, tataḥ prāk ta­dā­ve­da­ka­pra­mā­ṇā­bhā­vā­d a­bhi­vya­kti­ka­lpa­nā­nu­pa­pa­tteḥ | AS-VDh 102,02ka­la­śā­de­r hi sa­ma­ndha­kā­rā­vṛ­ta­ta­noḥ pra­dī­pa­vyā­pā­rā­t pūrvaṃ sa­dbhā­vā­ve­da­ka­pra­mā­ṇa­sya spa­rśa­na­pra­tya­kṣā­deḥ saṃ­bha­vā­d u­pa­pa­nnā AS-VDh 102,03pra­dī­pe­nā­bhi­vya­kti­ka­lpa­nā­, na punaḥ śa­bda­sya­, tada­bhā­vā­t | pra­tya­bhi­jñā­nā­de­s ta­dbhā­vā­ve­da­ka­sya pra­mā­ṇa­sya AS-VDh 102,04bhā­vā­da­do­ṣa iti cenna, tasya vi­ru­ddha­tvā­t­, śa­bda­syā­bhi­vya­kteḥ pūrvaṃ sarvathā sattvāt sādhyād vi­pa­rī­te­na kathañci- AS-VDh 102,05t sattvena vyāptatvād anyathā pra­tya­bhi­jñā­ya­mānatvādya­nu­pa­patteḥ | tato '­bhi­vya­ṅgyavi­la­kṣa­ṇa­tvā­n na śa­bda­syā­bhi­vya­kti- AS-VDh 102,06kalpanā yuktā | etena ku­mbha­kā­rā­di­vyā­pā­rā­d gha­ṭā­dya­bhi­vyakti­ka­lpa­nā pratyuktā | ka­lpa­yi­tvā­pi tadabhi- AS-VDh 102,07vyaktiṃ tasyāḥ prā­ga­bhā­vo '­ṅgī­ka­rta­vyaḥ | tathā hi | sataḥ śabdasya tā­lvā­di­bhi­r a­bhi­vya­ktiḥ prāgasa- AS-VDh 102,08tī kri­ya­te­, na punaḥ śabda eveti sva­ru­ci­vi­ra­ci­ta­da­rśa­na­pra­da­rśa­na­mā­tra­m | nanu ca mī­māṃ­sa­kaiḥ śabda- AS-VDh 102,09syā­pau­ru­ṣe­ya­tva­pra­da­rśa­nā­n nāsau prā­ga­sa­n kriyate | ta­da­bhi­vya­kti­s tu pau­ru­ṣe­yī | sā prā­ga­sa­tī kriyate iti kathaṃ AS-VDh 102,10sva­ru­ci­vi­ra­ci­ta­sya da­rśa­na­sya pra­da­rśa­na­mā­traṃ­, pra­mā­ṇa­śa­kti­vi­ra­ci­ta­sya tathā da­rśa­na­sya pra­da­rśa­nā­d iti cen na, AS-VDh 102,11śabdād a­bhi­nnā­yā­s ta­da­bhi­vya­kte­r apy a­pau­ru­ṣe­ya­tvā­t | tasyāḥ pau­ru­ṣe­ya­tvā­t prā­ga­sa­ttve ta­da­bhi­nna­sya śa­bda­syā­pi tata AS-VDh 102,12eva prā­ga­sa­ttva­m a­nu­ma­nya­tāṃ­, viśeṣābhāvāt | śa­bdā­dbhi­nnai­vā­bhi­vya­kti­r iti cet sā yadi śra­va­ṇa­jñā­no­tpa- AS-VDh 102,13ttiḥ, saiva kathaṃ prāksatī yatnataḥ kartavyā ? tasyāḥ prā­ga­sa­ttve śa­bda­syā­śrā­va­ṇa­tvā­pa­tte­r nityatva­vi­ro­dhaḥ­, AS-VDh 102,14prā­ga­śrā­va­ṇa­tva­sva­bhā­va­tyā­ge­no­tta­ra­śrā­va­ṇa­tva­sva­bhā­vo­tpa­tteḥ ka­tha­ñci­d a­ni­tya­tva­m a­nta­re­ṇā­nu­pa­pa­tteḥ | atha śra­va­ṇa­jñā- AS-VDh 102,15no­tpa­tte­r abhāve 'pi pūrvaṃ śabdasya śrā­va­ṇa­tva­m e­ve­ṣṭaṃ­, kim anayā śra­va­ṇa­jñā­no­tpattyā­bhi­vya­ktyā ? syān mataṃ, na śabda- AS-VDh 102,16dharmaḥ śra­va­ṇa­jñā­no­tpa­ttiḥ­, tasyāḥ karma­stha­kri­yā­tvā­bhā­vā­t | kiṃ tarhi ? pu­ru­ṣa­sva­bhā­vaḥ­, kartṛ­stha­kri­yā­tvā­d iti, AS-VDh 102,17tad apy a­yu­ktaṃ­, kartṛvat tasyāḥ prā­ksa­ttvā­pa­tte­r a­vi­śe­ṣā­t ta­dvyā­pā­rā­na­rtha­kyā­t | śra­va­ṇa­jñā­no­tpa­tti­yo­gya­tā śabdasyā- AS-VDh 102,18bhi­vya­kti­r iti cet tarhi yo­gya­tā­yāṃ sa­mā­na­ś carcaḥ | yogyatāpi hi yadi śa­bda­dha­rma­tvā­c chabdād abhinnā tadā AS-VDh 102,19kathaṃ ta­dva­tsa­tī pu­ru­ṣa­pra­ya­tne­na kriyeta ? atha śa­bdā­dbhi­nnā­, śro­tra­sva­bhā­va­tvā­t tasyā iti matis tathāpi na sā AS-VDh 102,20prā­ga­sa­tī śrotrasya na­bho­de­śa­la­kṣa­ṇa­sya sarvadā sattvāt ta­tsva­bhā­va­bhū­tā­yā yo­gya­tā­yāḥ prāg api sattvāt | AS-VDh 102,21etenātmadharmo yogyatā śabdād bhinneti ni­ra­staṃ­, ni­tya­tvā­d ātmanaḥ prā­ga­sa­ttvā­sa­mbhavāt | atha bhi­nnā­bhi­nnā AS-VDh 103,01śra­va­ṇa­jñā­no­tpa­tti­s ta­dyo­gya­tā cābhivyaktiḥ śabdād iti mataṃ tad apy a­sa­tyaṃ­, pakṣa­dva­yo­kta­do­ṣā­nu­ṣa­ṅgā­t sarvathā AS-VDh 103,02tasyāḥ prā­ga­bhā­vā­yo­gā­t­, tadyoge vā śabdavad eva śro­tra­pra­mā­tro­r api prā­ga­sa­toḥ pra­ya­tne­na ka­ra­ṇa­pra­sa­ṅgā­d anyathā svaru- AS-VDh 103,03ci­vi­ra­ci­ta­da­rśa­na­pra­da­rśa­na­mā­tra­pra­sa­kteḥ | ā­va­ra­ṇa­vi­gamo '­bhi­vya­kti­r iti cet tadā­va­ra­ṇa­vi­ga­maḥ prāk kim abhūt ? AS-VDh 103,04bhūtau vā kiṃ yatnena ? viśeṣasyā­dhā­na­m a­bhi­vya­kti­r iti cen nanu vi­śe­ṣā­dhā­na­m api tādṛg eva, ka­rma­ka­rtṛ­ka­ra­ṇā­nāṃ AS-VDh 103,05prā­ga­bhā­vā­bhā­vā­t | āva­ra­ṇa­vi­ga­ma­vi­śe­ṣā­dhā­na­yo­r hi śa­bda­pu­ru­ṣa­śro­trā­ṇāṃ sva­rū­pa­tve teṣāṃ yājñikar api nitya- AS-VDh 103,06tvo­pa­ga­mā­t kathaṃ prā­ga­bhā­vaḥ saṃ­bha­ve­t ? saṃbhave vā pra­ya­tna­kā­rya­tva­pra­sa­ṅgaḥ a­bhi­vya­kti­va­t | pu­ru­ṣa­pra­ya­tne­na a­bhi­vya­ktiḥ AS-VDh 103,07prā­ga­sa­tī kri­ya­te­, na punas ta­tsva­rū­paḥ śabdaḥ puruṣaḥ śrotraṃ ceti sva­ru­ci­vi­ra­ci­ta­da­rśa­na­pra­da­rśa­na­mā­tra­m | evaṃ hi AS-VDh 103,08ka­pi­la­ma­tā­nu­sāriṇāṃ gha­ṭā­de­r a­bhi­vya­ktiḥ prā­ga­sa­tī ca­kra­da­ṇḍā­di­bhiḥ kriyate na punar ghaṭādir ity api śakyaṃ pradarśa- AS-VDh 103,09yitum | yato 'trana kaścid vi­śe­ṣa­he­tus tā­lvā­da­yo vyañjakā, na punaś cakrādayo '­pī­ti­, te vā ghaṭādeḥ kā­ra­kā­, AS-VDh 103,10na punaḥ śabdasya tā­lvā­da­yo 'pīti | na hi vya­ñja­ka­vyā­pṛ­ti­r ni­ya­me­na vyaṅgyaṃ sa­nni­dhā­payati | sa­nni­dhā­pa­ya­ti AS-VDh 103,11ca tā­lvā­di­vyā­pṛ­ti­r ni­ya­me­na śabdam | tato nāsau tā­lvā­dī­nāṃ vyaṅgyaś ca­krā­dī­nāṃ gha­ṭā­di­va­t | nāyaṃ AS-VDh 103,12doṣaḥ sa­rva­ga­ta­tvā­d va­rṇā­nā­m ity api vārtaṃ, pramā­ṇa­ba­lā­yā­ta­tvā­bhā­vā­t­, anyatrāpi ta­thā­bhā­vā­nu­ṣa­ṅgā­t | AS-VDh 103,13śakyaṃ hi vaktuṃ, gha­ṭā­dī­nāṃ sa­rva­ga­ta­tvā­c ca­krā­di­vyā­pā­rā­n ni­ya­me­no­palabdhir iti | i­ṣṭa­tvā­d adoṣo 'yaṃ kāpilā- AS-VDh 103,14nām iti cen na, kā­ra­ṇa­vyā­pā­re­ṣv api codyāni­vṛ­tteḥ­, ca­krā­dī­ny api kā­ra­ṇā­ni svavyā­pā­rā­ṇāṃ ni­ya­me­na AS-VDh 103,15sa­nni­dhā­pa­kā­nya­bhi­vya­ñja­kā­ni bha­va­ntu­, teṣāṃ sa­rva­ga­ta­tvā­d eveti codyasya ni­va­rta­yi­tu­m a­śa­kya­tvā­t | etenāva- AS-VDh 103,16sthā pratyuktā | svavyā­pā­ro­tpā­da­ne hi kā­ra­ṇā­nāṃ vyā­pā­rā­nta­rā­ṇi ka­lpa­nī­yā­ni tathā ta­du­tpā­da­ne 'pīty anava- AS-VDh 103,17sthā syāt, na punaḥ sva­vyā­pā­rā­bhivyaktau, tatsa­nni­dhi­mā­trā­d eva ta­tsi­ddhe­r anyathā vya­ñja­ka­kā­ra­ka­yo­r a­vi­śe­ṣa­pra­sa- AS-VDh 103,18ṅgāt | kā­ra­ṇa­vyā­pā­rā­ṇāṃ ca kā­ra­ṇe­bhyo bhe­dai­kā­nto vā syād a­bhe­dai­kā­nto vā ? ta­dbhe­dai­kānte tadvato '­nu­pa­yo­gaḥ­, AS-VDh 103,19tāvateti ka­rta­vya­tā­sthā­nā­t | vya­va­hā­ri­ṇām a­bhi­ma­ta­kā­rya­saṃ­pā­da­na­m eva hīti ka­rta­vya­tā | tasyāḥ sthānaṃ yadi AS-VDh 103,20vyā­pā­re­bhya e­vai­kā­nta­to bhinnebhyo bhāvād bhavet tadā kiṃ vyā­pā­ra­va­tā­nya­t sādhyaṃ, yatas tasyo­pa­yo­gaḥ kvacid u­pa­pa­dya­te ? AS-VDh 104,01tadvato vyā­pā­rā­ṇā­m a­bhe­dai­kā­nte '­bhi­vya­kti­va­tpra­saṅgas tadvata iva vyā­pā­rā­ṇāṃ sarvadā sadbhāvaḥ | teṣāṃ prā­ga­bhā­ve vā AS-VDh 104,02vyāpārāḥ prā­ga­sa­ntaḥ kri­ya­nte­, na punas tadavyati­re­ki­ṇo 'pi tadvanta iti sva­ru­ci­vi­ra­ci­ta­da­rśa­na­pra­da­rśa­na­mā­tra­m | AS-VDh 104,03etenāvasthā pratyuktā | tadvi­śe­ṣai­kā­nte tadvato '­nu­pa­yo­gaḥ­, tā­va­te­ti ka­rta­vya­tā­sthā­nāt | a­bhe­dai­kā­nte AS-VDh 104,04pūrvavat prasaṅgaḥ | pa­ri­ṇā­me 'py eṣa pa­rya­nu­yo­gaḥ | pa­ri­ṇā­mi­no ba­hu­dhā­nakasya pa­ri­ṇā­mā gha­ṭā­da­yo '­tya­nta­bhi­nnā vā AS-VDh 104,05syur abhinnā vā ? ka­tha­ñci­d bhe­dā­śra­ya­ṇe syā­dvā­dā­nu­sa­ra­ṇa­pra­sa­ṅgā­t | tatra pa­ri­ṇā­mānāṃ tada­bhi­nnā­nāṃ kramaśo vṛtti- AS-VDh 104,06rmā bhūt, pa­ri­ṇā­mi­no 'kramatvāt | tato bhinnānāṃ vyapadeśo 'pi mā bhūt -pra­dhā­na­syai­te pa­ri­ṇā­mā iti, AS-VDh 104,07saṃ­ba­ndhā­si­ddhe­r a­nu­pa­kā­ra­ka­tvā­t | na hi nityaṃ pradhānaṃ pa­ri­ṇā­mā­nā­m u­pa­kā­ra­kaṃ­, tasya kra­ma­yau­ga­pa­dyā­bhyā­m upa- AS-VDh 104,08kā­ra­ka­tvā­yo­gā­t | nāpi pa­ri­ṇā­me­bhya­s ta­syo­pa­kā­raḥ­, tasya tatkā­rya­tve­nā­ni­tya­tvā­pa­tteḥ | tais tasyopakāre 'pi AS-VDh 104,09sarvaṃ sa­mā­na­m a­na­va­sthā ca | yāvanto hi pa­ri­ṇā­mā­s tā­va­nta­s tasyo­pa­kā­rā­s tatkṛtās tato yadi bhinnās tadā AS-VDh 104,10tasyeti vya­pa­de­śo 'pi mā bhūt, saṃ­ba­ndhā­si­ddhe­r a­nu­pa­kā­ra­ka­tvā­t | tadvatas tair upakārair u­pa­kā­rā­ntare 'pi sa eva parya- AS-VDh 104,11nuyoga ity a­na­va­sthā | tatas te yady a­bhi­nnā­s tadā tāvaddhā pradhānaṃ bhi­dye­ta­, te vā pra­dhā­nai­ka­rū­pa­tāṃ pra­ti­pa­dye­ra­n | AS-VDh 104,12iti pra­dhā­na­syo­pa­kā­rā­ṇāṃ cā­va­sthā­nā­saṃ­bha­vā­d a­na­va­sthā | tasya bhogyābhāve puṃso bho­ktṛ­tvā­bhā­vā­d abhāvaḥ syāt, AS-VDh 104,13tasya tallakṣaṇatvāt | tataḥ pra­kṛ­ti­pu­ru­ṣa­ta­ttva­yo­r a­va­sthā­nā­bhā­vā­d a­na­va­sthā | iti na ka­pi­la­ma­tā­nu­sa­ra­ṇe­nā­pi AS-VDh 104,14pra­dhā­nā­tma­nā­m a­śe­ṣa­to gha­ṭā­dī­nā­m api śa­bda­va­da­bhi­vya­ṅgya­tvaṃ yuktaṃ ka­lpa­yi­tuṃ­, sarvadā prā­ga­bhā­vā­pa­hna­ve tadabhi- AS-VDh 104,15vyakter apy a­nā­di­tva­pra­sa­ṅgā­t kā­rya­dra­vya­vat | nanu kā­rya­dra­vya­m asiddhaṃ kā­pi­lā­nāṃ­, katham a­nā­di­gra­ntha­kā­re­ṇā­pā­dya­te AS-VDh 104,16iti cet pra­mā­ṇa­ba­lā­t kāryatvaṃ dra­vya­syā­pādya ta­thā­bhi­dhā­nā­da­do­ṣaḥ | kathaṃ kā­rya­tva­m ā­pā­dya­te prā­ga­bhā­vā­na­bhyu­pa­ga­ma- AS-VDh 104,17vādinaṃ pratīti cet, kāryaṃ gha­ṭā­di­ka­m­, a­pe­kṣi­ta­pa­ra­vyā­pā­ra­tvā­t­, yat tu na kāryaṃ tan na tathā dṛṣṭaṃ yathā AS-VDh 104,18ga­ga­naṃ­, tathā ca gha­ṭā­di­kaṃ­, tasmāt kāryam ity a­nu­mā­nā­t | nā­trā­si­ddhaṃ sādhanaṃ kā­dā­ci­tka­tvā­t­, tasyā­na­pe­kṣi­ta- AS-VDh 104,19pa­ra­vyā­pā­ra­tve kā­dā­ci­t ka­tva­vi­ro­dhā­d ā­kā­śa­va­t | nā­trā­si­ddhaṃ sādhanaṃ kā­dā­ci­tka­tvā­d a­pe­kṣi­ta­pa­ra­vyā­pā­ra­tvaṃ­, na tu AS-VDh 104,20gha­ṭā­de­r iti cet ko 'yam ā­vi­rbhā­vo nāma ? prā­ga­nu­pa­la­bdha­sya vyañja­ka­vyā­pā­rā­d u­pa­la­mbha iti cet sa tarhi AS-VDh 104,21prā­ga­sa­n kāraṇaiḥ kri­ya­te­, na punar ghaṭādir iti sva­ru­ci­va­ca­na­mā­tra­m | atha tasyāpi prākūti­ro­hi­ta­sya sata AS-VDh 104,22eva kā­ra­ṇai­r ā­vi­rbhā­vā­nta­ra­m iṣyate tarhi tasyāpy anyat tasyāpy anyad ā­vi­rbhā­va­na­m ity a­na­va­sthā­nā­n na ka­dā­ci­d ghaṭāde- AS-VDh 104,23r ā­vi­rbhā­vaḥ syāt | a­thā­vi­rbhā­va­syo­pa­la­mbha­rū­pa­sya tadrū­pā­vi­rbhā­vā­nta­rā­na­pe­kṣa­tvā­t pra­kā­śa­sya pra­kā­śā­nta­rā­na­pe- AS-VDh 104,24kṣa­tva­va­n nā­na­va­sthe­ti cet tarhi tasya kā­ra­ṇā­d ā­tma­lā­bho­bhyu­pa­ga­nta­vyaḥ, tataḥ kārya­mā­vi­rbhā­va iti | tadvad gha- AS-VDh 104,25ṭādikam api, a­pe­kṣi­ta­pa­ra­vyā­pā­ra­tvā­vi­śe­ṣā­d ā­tma­lā­bhe | na hy a­la­bdhā­tma­lā­bha­syo­pa­la­mbhaḥ śakyaḥ kartuṃ, sarvathā-AS-VDh 105,01tipra­sa­ṅgā­t | tad evaṃ pra­dhā­na­pa­ri­ṇā­ma­ta­yā­pī­ṣṭaṃ gha­ṭā­di­kaṃ kāryadravyam ā­pā­dya­te | tasya ca prā­ga­bhā­vā­pa­hna­ve 'nā- AS-VDh 105,02di­tva­pra­sa­ṅgā­t kā­ra­ṇa­vyā­pā­rā­na­rtha­kyaṃ syād iti sūktaṃ dū­ṣa­ṇa­m | prā­kti­ro­bhā­va­syo­pa­ga­me vā sa eva prā­ga­bhā­vaḥ AS-VDh 105,03siddhaḥ, tasya ti­ro­bhā­va iti nā­mā­nta­ra­ka­ra­ṇe do­ṣā­bhā­vā­d u­tpā­da­syā­vi­rbhā­va iti nā­mā­nta­ka­ra­ṇa­va­t | tato AS-VDh 105,04na mīmāṃsakasya sāṃ­khya­ma­tā­nu­sa­ra­ṇaṃ yuktaṃ sarvathā śabdasya prā­ga­bhā­vā­na­bhyu­pa­ga­me '­nā­di­tva­pra­sa­ṅgā­t pu­ru­ṣa­vyā­pā- AS-VDh 105,05rā­na­rtha­kya­sya sa­ma­rtha­nā­t | tathā vi­nā­śā­na­bhyu­pa­ga­me tasya kiṃ kṛtam a­śra­va­ṇa­m ? svā­va­ra­ṇa­kṛ­ta­m iti cen nai- AS-VDh 105,06ta­tsā­raṃ­, tadā­tmā­na­m a­kha­ṇḍa­ya­taḥ kasyacid ā­va­ra­ṇa­tvā­yo­gā­t | tirodhāyakasya ka­sya­ci­d vā­yu­vi­śe­ṣa­sya śabdā- AS-VDh 105,07tmānaṃ kha­ṇḍa­ya­ta e­vā­va­ra­ṇa­tve sva­bhā­va­bhe­dapra­sa­ṅgaḥ­, ā­vṛ­tā­nā­vṛ­ta­sva­bhā­va­yo­r a­bhe­dā­nu­pa­pa­tteḥ | tayor abhede AS-VDh 105,08vā śabdasya śrutir a­śru­ti­r vety ekāntaḥ pra­sa­jye­ta­, pu­ru­ṣa­vyā­pā­rā­t pūrvam a­śru­ti­s ta­da­na­nta­raṃ śrutir iti vi­bhā­gā­nupa- AS-VDh 105,09patteḥ | syān mataṃ, yathā gha­ṭā­de­r ā­tmā­na­m a­kha­ṇḍa­ya­t tamas ta­syā­va­ra­ṇaṃ tathā śa­bda­syā­pī­ti­, tad a­sa­t­, tasyāpi AS-VDh 105,10te­nā­tma­kha­ṇḍa­no­pa­ga­mā­t­, dṛśyasvabhāvasya kha­ṇḍa­nā­t ta­ma­sa­s ta­dā­va­ra­ṇa­tva­si­ddheḥ sarvasya pa­ri­ṇā­mi­tva­sā­dha­nā­t | AS-VDh 105,11ta­ma­sā­pi gha­ṭā­de­r a­kha­ṇḍa­ne pū­rva­va­d u­pa­la­bdhiḥ kin na bha­vi­tu­m a­rha­ti­, tasya te­no­pa­la­bhya­ta­yā­py a­kha­ṇḍa­nā­t | AS-VDh 105,12nanu ca pu­ru­ṣa­vyā­pā­rā­t prāk paścāc ca śa­bda­syā­kha­ṇḍi­ta­sva­bhāvatve 'pi nai­kā­nta­taḥ śrutiḥ, sa­ha­kā­ri­kāra­ṇā­pe­kṣa- AS-VDh 105,13tvāt, sva­vi­jñā­no­tpā­da­ne ta­da­śru­te­r api tadvaikalye saṃ­bha­vā­d iti cet tarhi kim ayaṃ śabdaḥ svavi­ṣa­ya­saṃ­vi­tti­ka­ra- AS-VDh 105,14ṇe samartho '­sa­ma­rtho vā ? sva­saṃ­vi­ttyu­tpa­ttau kā­ra­ṇā­nta­rā­pe­kṣā mā bhūt ta­tka­ra­ṇa­sa­ma­rtha­sya | anyathā AS-VDh 105,15svayam a­sa­ma­rtha­sya sa­ha­kā­rī­ndri­ya­ma­no '­bhi­vya­ñja­ka­vyā­pā­ra­la­kṣa­ṇaṃ kim asyāsāmarthya kha­ṇḍa­ya­ty ā­ho­svi­n neti pa­kṣa­dvi­ta­ya- AS-VDh 105,16m | ta­da­sā­ma­rthya­m a­kha­ṇḍa­ya­d a­ki­ñci­tka­raṃ kiṃ sa­ha­kā­ri­kā­ra­ṇaṃ syāt ? ta­tkha­ṇḍa­ne vā sva­bhā­va­hā­ni­r a- AS-VDh 105,17vya­ti­re­kā­t | vya­ti­re­ke vya­pa­de­śānu­pa­pa­ttiḥ | iti pūrvavat sarvaṃ, śa­bdā­sā­ma­rthya­yoḥ pa­ra­spa­ra­m a­nu­pa­kā­ra­ka- AS-VDh 105,18tvā­vi­śe­ṣāt | śabdasya hi ta­da­sā­ma­rthye­no­pa­kā­raḥ kri­ya­mā­ṇa­s tasmād a­bhi­nna­ś cet sa eva kṛtaḥ syād iti tanni- AS-VDh 105,19tya­tva­hā­niḥ | bhinnaś cet sa­mba­ndhā­si­ddhiḥ­, a­nu­pa­kā­rā­t | tadu­pa­kā­rā­nta­re vā sa eva pa­rya­nu­yo­ga ity a­na­va­sthā AS-VDh 105,20pra­dhā­na­ta­tpa­ri­ṇā­ma­vya­ti­re­ka­pa­kṣa­va­t | kiñca varṇāḥ sarve nityasarva­ga­tā­s ta­dvi­pa­rī­tā vā ? na tāvad dvitīyaḥ pakṣo- AS-VDh 105,21'­na­bhyu­pagamāt | pra­tha­ma­pa­kṣe tu varṇānāṃ vyā­pi­tvā­n ni­tya­tvā­c ca kra­ma­śru­ti­r a­nu­pa­pa­nnai­va­, de­śa­kā­la­kṛ­ta­kra­mā- AS-VDh 105,22saṃ­bha­vā­t | ta­da­bhi­vya­ktipra­ti­ni­ya­mā­t teṣāṃ kra­ma­śru­ti­r iti cen na, asminn api pakṣe samā­na­ka­ra­ṇā­nāṃ tādṛśā- AS-VDh 105,23m a­bhi­vya­kti­ni­ya­mā­yo­gā­t sarvatra sarvadā sarveṣāṃ saṃkulā śrutiḥ syāt | samānaṃ hi karaṇaṃ varṇānāṃ AS-VDh 105,24śrutau śrotraṃ, nī­la­pī­tā­dī­nāṃ rū­pa­vi­śe­ṣā­ṇāṃ dṛṣṭau ca­kṣu­rva­t | tatas teṣām e­ka­vya­ñjaka­vyā­pā­re 'pi sa­mā­na­de­śa­kā­lānāṃ AS-VDh 106,01 katham a­bhi­vya­kti­ni­ya­mo nīlādivat ? kvacid e­ka­trai­ka­dā­pi ca sa­rva­va­rṇā­bhi­vya­ktau sarvatra sa­rva­dā­bhi­vya­kti­s teṣāṃ, AS-VDh 106,02sva­rū­pe­ṇā­bhi­vya­kta­tvā­t­, ta­tsva­rū­pa­sya ca vyāpinityatvāt | kha­ṇḍa­śa­s ta­da­bhi­vya­ktau varṇānāṃ vya­kte­ta­rā­kā­ra­bhe- AS-VDh 106,03dād bhe­da­pra­sa­kteḥ pra­tye­ka­m a­ne­ka­tvā­pa­tti­r ekāne­kā­tma­ka­tva­pra­sa­ṅgo vā | sarvā­tma­nā­bhi­vya­ktau sa­rva­de­śa­kā­la­va­rtti­prā­ṇi­naḥ AS-VDh 106,04prati teṣām a­bhi­vya­ktatvāt kathaṃ sarvatra sarvadā sarveṣāṃ saṅkulā śrutir na syād yataḥ ka­la­ka­la­mā­traṃ na bhavet | nanu AS-VDh 106,05sa­mā­no­pā­dā­na­kā­ra­ṇā­nā­m a­bhi­nna­de­śa­kā­lānāṃ sa­mā­na­kā­ra­ṇā­nā­m utpattāv api ta­dde­śa­kā­la­va­rtti­sa­ka­la­pu­ru­ṣā­ṇā­m avika- AS-VDh 106,06la­sa­ha­kā­ri­ṇāṃ kathaṃ na saṃkulā śrutiḥ syāt, kra­ma­śru­ti­r vā na vi­ru­dhye­ta ? iti ced atro­cya­te­, va­ktṛ­śro­tṛ­vi­jñā­na- AS-VDh 106,07yos tatkāraṇa­kā­rya­yoḥ kra­ma­vṛ­tti­m apekṣya pariṇāmināṃ kra­mo­tpa­tti­pra­ti­pattyor na kiñcid viruddhaṃ paśyāmaḥ | AS-VDh 106,08samāne 'pi hi śa­bdā­nā­m ā­ra­mbha­ka­pu­dga­le taddeśakā­la­va­rtti­ny u­pā­dā­ne saha­kā­ri­ṇi ca ba­hi­ra­ṅge tā­lvā­di­ka­ra­ṇe AS-VDh 106,09va­ktṛ­vi­jñā­na­sya va­rṇo­tpa­ttau saha­kā­ri­kā­ra­ṇa­syā­'­'­nta­ra­sya kra­ma­ma­pe­kṣya kra­mo­tpa­ttau pa­ri­ṇā­mi­nāṃ na kiñcid vi- AS-VDh 106,10ruddhaṃ pa­śyā­maḥ­, kā­ra­ṇa­kra­mā­nu­vi­dhā­yi­tvā­t sarvatra kā­rya­kra­ma­sya­, śaśvad apa­ri­ṇā­mi­nā­m eva tathā­vi­ro­dha­da­rśa­nā­t | AS-VDh 106,11nāpi śro­tṛ­vi­jñānasya śabdakāryasya kramam apekṣya va­rṇa­kra­ma­pra­ti­pa­ttau kiñcid viruddhaṃ pa­śyā­maḥ­, pra­mā­ṇa­kra­mā­nu­vi- AS-VDh 106,12dhā­yi­tvā­t ta­tpha­la­bhū­ta­pra­mi­ti­kra­ma­sya satatam a­pa­ri­ṇā­mi­nā­m evātmanā ta­dvi­ro­dha­ni­rṇa­yā­t | tan na saṃkulā śrutiḥ AS-VDh 106,13syā­dvā­di­nāṃ pra­sa­jye­ta | sa­rva­ga­tā­nā­m eṣa kramo duṣkaraḥ syāt | tataḥ kra­mo­tpa­tti­pra­ti­pa­ttyo­r a­nya­thā­nu­pa­pa­ttyā AS-VDh 106,14na sa­rva­ga­tā varṇā, nāpi nityāḥ pra­tye­ta­vyāḥ | nanu ca nityā varṇāḥ, pra­tya­bhi­jñā­nā­d ā­tmā­di­va­d iti cet AS-VDh 106,15kṣa­ṇi­ke­ṣv eva ka­ra­ṇā­ṅga­hārādiṣu pra­tyā­bhi­jñā­nā­d viruddho hetuḥ | etena bu­ddhi­bhi­r vya­bhi­cā­rī ca hetur uktaḥ, AS-VDh 106,16bu­ddhi­ka­rma­bhyāṃ vyabhicāra ity abhidhānāt | nanu bu­ddhi­ka­rma­ṇo­r api ni­tya­tvo­pa­ga­mā­n nāyaṃ doṣaḥ, te api nitye AS-VDh 106,17iti va­ca­nā­t­, ta­tho­pa­ga­me vi­ro­dhā­bhā­vā­d iti cet tatkri­yai­ka­tve 'pi kim i­dā­nī­m anekaṃ syāt ? tathā AS-VDh 106,18buddhyekatve 'pi na kiñcid anekaṃ syād ity api pra­ti­pa­tta­vyaṃ­, sa­rva­va­rṇai­ka­tva­pra­saṅgāt | śakyaṃ hi va­ktu­m­, abhi- AS-VDh 106,19vya­ñja­ka­bhe­dā­d vaiśvarūpyaṃ ja­la­ca­ndravat | kvacit pra­tya­kṣa­vi­ro­dhe tad anyatrāpy a­vi­ro­dhaḥ kutaḥ ? yathaiva hi AS-VDh 106,20nā­nā­de­śa­ja­la­pra­ti­bi­mbi­ta­sya ca­ndra­syā­ne­ka­tva­pra­tī­tā­v api pa­ra­mā­rtha­ta­ś ca­ndrai­ka­tvaṃ tathaiva nā­nā­de­śa­vya­ñja­ka­bhe­dā­da- AS-VDh 106,21kā­rā­di­va­rṇa­nā­nā­tva­pra­tī­tā­v api va­rṇai­ka­tva­m iti vadataḥ kaḥ pra­tī­ghā­taḥ ? pra­tya­kṣa­vi­ro­dho va­rṇai­ka­tva­va­ca­ne syān na AS-VDh 106,22punaḥ kri­yā­dye­ka­tva­va­ca­ne yājñikasyeti kuto vibhāgaḥ sidhyet ? tato va­rṇā­dvai­ta­m a­ni­ccha­tā na ka­ra­ṇā­ṅga­hā-AS-VDh 107,01rā­di­kri­yai­kā va­kta­vyā­, yena śabdasya ni­tya­tva­sā­dha­ne pra­tya­bhi­jñā­naṃ viruddhaṃ na syāt | tad ayaṃ tālvādi- AS-VDh 107,02vyā­pā­ra­ja­ni­ta­śrā­va­ṇa­sva­bhā­vaṃ pa­ri­tya­jya viparī­ta­sva­bhā­va­m ā­sā­da­ya­nn api nityaś cen na kiñcid a­ni­tya­m | AS-VDh 107,03tad evam a­kā­rā­di­va­rṇā­s tri­ja­ga­tyā­m eka evety api ni­ra­staṃ­, yuga­pa­dbhi­nna­de­śa­svabhā­vo­pa­la­bdhe­r ghaṭādivat | bhā­nu­nā­ne­kā­nta AS-VDh 107,04iti cen na, tasya sa­kṛ­dbhi­nna­de­śata­yo­pa­la­bdhā­v api bhi­nna­sva­bhā­va­ta­yo­pa­la­bdhya­bhā­vā­t | pra­tyā­sa­nne­ta­ra­de­śa­pra­ti­pa­ttṛ- AS-VDh 107,05janānāṃ spa­ṣṭe­ta­rā­di­bhi­nna­sva­bhā­va­ta­yo­pa­la­bhya­mā­ne­nai­ka­pā­dā­pe­na vya­bhi­cā­ra iti cen na, tasya bhi­nna­de­śa­ta­yā­nu­pa­la- AS-VDh 107,06bdheḥ | na­ya­nā­va­ra­ṇa­vi­śe­ṣa­va­śā­t sa­kṛ­dbhi­nna­de­śa­sva­bhā­va­ta­yo­pa­la­bhya­mā­ne­na ca­ndra­dva­ye­na vya­bhi­cā­re iti cen na, AS-VDh 107,07bhrā­nto­pa­la­mbhe­nā­bhrā­nto­pa­la­mbha­sya vya­bhi­cā­rā­yo­gā­d anyathā sa­rva­he­tū­nā­m a­vya­bhi­cā­rā­saṃ­bhavāt | na ca śa­bda­syā­pi AS-VDh 107,08sa­kṛ­dbhi­nna­de­śa­sva­bhā­va­ta­yo­pa­la­mbho bhrāntaḥ, sarvadā bā­dha­kā­bhā­vā­t | yuga­pa­tpra­ti­ni­ya­ta­de­śama­ndra­tā­ra­śru­teḥ AS-VDh 107,09ka­sya­ci­d ekakatve na kvacid a­ne­ka­tva­si­ddhiḥ | sa e­vā­ya­m akāra iti pratya­va­ma­rśā­d a­kā­rā­de­r ekatve '­ṅga­hā­rā­di­kri- AS-VDh 107,10yā­vi­śe­ṣa­syā­py e­ka­tva­m astu sa e­vā­ya­m a­ṅga­hā­rā­di­r iti pra­tya­va­ma­rśā­t | tathā sa­rva­syā­rtha­vi­śe­ṣa­syāpi | na hi AS-VDh 107,11kathañcit kvacit pra­tya­va­ma­rśo na syād va­rṇa­va­t | tacche­ṣa­vi­śe­ṣa­bu­ddhe­r a­bhi­vya­ñja­ka­he­tu­tva­prakḷptau sarvaṃ sa­ma­ñja­saṃ AS-VDh 107,12prekṣāmahe, sa­rva­syā­ṅga­hā­rā­de­r api de­śā­di­vi­śe­ṣa­bu­ddhe­r abhivyañja­ka­he­tu­tva­prakḷpteḥ karttuṃ su­śa­ka­tvā­t | tad eteṣāṃ AS-VDh 107,13pu­dga­lā­nāṃ ka­ra­ṇa­sa­nni­pā­to­pa­ni­pā­te śrā­va­ṇa­sva­bhā­vaḥ śabdaḥ pū­rvā­pa­ra­ko­ṭyo­ra­sa­n prayatnāna­nta­rī­ya­ko AS-VDh 107,14gha­ṭā­di­va d iti pra­ti­pa­tta­vyaṃ­, na punaḥ prāk paścāc ca san ne­vā­pau­ru­ṣe­ya iti | tasya prā­ga­bhā­va­va­t pra­dhvaṃ­sa­syā­pi AS-VDh 107,15na pracyavaḥ śreyān | nanu śabdasya pu­dga­la­pa­ryā­ya­tve ca­kṣu­ṣo­pa­la­mbha­pra­sa­ṅgaḥ­, "­spa­rśa­ra­sa­ga­ndha­va­rṇa­va­ntaḥ pu­dga­lāḥ­" iti AS-VDh 107,16va­ca­nā­t­, anyathā si­ddhā­nta­vi­ro­dhā­d iti cen na, ga­ndha­pa­ra­mā­ṇu­bhi­r vya­bhi­cā­rā­t | pu­dga­la­pa­ryā­yatvasya ga­ndha­pa­ra- AS-VDh 107,17mā­ṇū­nā­m a­dṛ­śya­tvā­n na da­rśa­na­m iti cec cha­bda­pu­dga­lā­nā­m api tata eva tan mā bhūt | atha matam e­ta­t­, ca­kṣu­ṣo­pa- AS-VDh 107,18labhyos tu śabdaḥ, pu­dga­la­ska­ndha­sva­bhā­va­tvā­d gha­ṭa­va­d iti, tad apy a­pe­śa­laṃ­, ga­ndha­syā­pi cakṣur u­pa­la­bhya­tva­pra­sa­ṅgā­t tata AS-VDh 107,19eva | atha ta­syā­nu­dbhū­ta­rū­pa­pu­dga­la­ska­ndha­sva­bhā­va­tvā­c cakṣur u­pa­la­mbha­tā­'­yo­gya­tvā­c ca na cakṣuṣā da­rśa­na­m | tata AS-VDh 107,20eva śabdasya tan mā bhūt | śa­bda­pa­ra­mā­ṇū­nāṃ tā­lvā­di­ja­ni­ta­va­ca­na­pre­ri­tā­nāṃ vistāra­pra­sa­ṅga iti cen na, gandha- AS-VDh 107,21para­mā­ṇū­nā­m api ta­tpra­sa­ṅgā­t | teṣāṃ gandhadravya­ska­ndha­pa­ri­ṇa­ta­tvā­n na va­ca­na­pre­ri­tā­nā­m api vistāraḥ śa­rī­ra­va­d i- AS-VDh 107,22ti cet tarhi śa­bda­pa­ra­mā­ṇū­nā­m api śa­bda­ska­ndha­pa­ri­ṇa­ta­tvā­t kuto vi­stā­ra­pra­sa­ṅgaḥ ? tata eva na vikṣepo gandha- AS-VDh 107,23pa­ra­mā­ṇu­va­t teṣāṃ bandha­vi­śe­ṣā­t ska­ndha­pa­ri­ṇā­ma­si­ddheḥ | mū­rtta­dra­vye­ṇa pra­ti­ghā­ta­s teṣāṃ syād iti cen na ga­ndha­pa­ra-AS-VDh 108,01mā­ṇū­nā­m api ta­da­nu­ṣa­ṅgā­t | kuḍyādi nāsty eva ta­tpra­ti­ghā­ta iti cec cha­bda­pa­ra­mā­ṇu­pra­ti­ghā­to 'pi | mū­rti­ma­dbhiḥ AS-VDh 108,02śa­bda­pa­ra­mā­ṇu­bhiḥ ska­ndha­pa­ri­ṇa­taiḥ śro­tṛ­ka­rṇa­pū­ra­ṇa­pra­sa­ṅga iti cen na, ga­ndha­pa­ra­mā­ṇu­bhi­r api ghrā­ṇa­pū­ra­ṇa­pra­sa­ṅgā­t AS-VDh 108,03ska­ndha­pa­ri­ṇā­mā­vi­śe­ṣā­t | nanv e­ka­śro­tra­pra­ve­śā­d yo­gya­de­śa­sthi­tai­r api śrotra'ntaraiḥ śa­bda­syā­śra­va­ṇa­pra­sa­ṅga iti AS-VDh 108,04cen na, e­ka­ghrā­ṇa­pra­ve­śā­t pra­tti­pa­ttra­nta­rā­ṇāṃ yo­gya­de­śa­sthā­nā­m api ga­ndha­syā­py a­ghrā­ṇa­pra­sa­ṅgā­t | ga­ndha­pa­ra­mā­ṇū­nāṃ AS-VDh 108,05sa­dṛ­śa­pa­ri­ṇā­ma­bhā­jāṃ sa­ma­nta­taḥ pra­sa­rpa­ṇā­d adoṣa iti cet tarhi śa­bda­pa­ra­mā­ṇū­nā­m api sa­mā­na­pa­ri­ṇā­ma­bhṛ­tāṃ nānā- AS-VDh 108,06diktayā vi­sa­rpa­ṇā­t sa doṣo mā bhūt | śa­bda­syā­ga­ma­nā­dī­nā­m a­dṛ­ṣṭā­nā­m api ka­lpa­nā­pra­sa­ṅga iti ced ga­ndha­pa­ra- AS-VDh 108,07mā­ṇū­nā­m api | athaiṣāṃ pra­ti­pa­tti­vi­śe­ṣā­nya­thā­nu­pa­pa­ttyā ni­śca­ya­nā­n nā­ga­ma­nā­dī­nā­m a­dṛ­ṣṭa­pa­ri­ka­lpa­ne­ti cec chabda- AS-VDh 108,08pu­dga­lā­nā­m api yathā yatra yadā yāvatāṃ pra­ti­pa­ttṝ­ṇā­m u­pa­la­bdhi­s tathā tatra tadā tā­va­tā­m u­pa­la­bdhi­yo­gya­pa­ri­ṇā­ma- AS-VDh 108,09vi­śe­ṣo­pa­ga­mā­t | tad evaṃ śabdasya pu­dga­la­sva­bhā­va­tve da­rśa­na­vi­stā­ra­vi­kṣe­pa­pra­ti­ghā­ta­ka­rṇa­pū­ra­ṇai­ka­śro­tra­pra­ve- AS-VDh 108,10śā­dyu­pā­la­mbho ga­ndha­pa­ra­mā­ṇu­kṛ­ta­pra­ti­vidhā­na­ta­yo­pe­kṣā­m arhati | nanu ca na pu­dga­la­sva­bhā­vaḥ śabdaḥ, AS-VDh 108,11a­spa­rśa­tvā­t su­khā­di­va­d iti bā­dha­ka­sa­dbhā­vā­n na pu­dga­la­sva­bhā­va­tvaṃ śa­bda­sye­ti cen na, hetor a­si­ddha­tvā­t yataḥ AS-VDh 108,12ka­rṇa­śa­ṣku­lyāṃ ka­ṭa­ka­ṭā­ya­mā­na­sya prāyaśaḥ pratighā­ta­he­to­r bha­va­nā­dyu­pa­ghātinaḥ śabdasya prasiddhir asparśa- AS-VDh 108,13tva­ka­lpa­nā­m a­sta­ṅga­ma­ya­ti | nanu ca na pu­dga­la­sva­bhā­vaḥ śabdaḥ, ni­śchi­dra­bha­va­nā­bhya­nta­ra­to ni­rga­ma­nā­t­, tatra AS-VDh 108,14bāhyataḥ pra­ve­śā­d vya­va­dhā­ya­kā­ve­da­nā­de­ś ca da­rśa­nā­t­, yas tu pu­dga­la­sva­bhā­vo­, na tasyaiva da­rśa­naṃ­, yathā lo­ṣṭhā­deḥ­, AS-VDh 108,15tathā darśanaṃ ca śa­bda­sya­, tato na pu­dga­la­sva­bhā­va­tva­m iti cen na, pu­dga­la­sva­bhā­va­tve 'pi tada­vi­ro­dhā­t | tasya hi AS-VDh 108,16ni­śchi­dra­ni­rga­ma­nā­da­yaḥ sū­kṣma­sva­bhā­va­tvā­t sne­hā­di­sparśā­di­va­n na vi­ru­dhye­ra­n | katham anyathā pi­hi­ta­tā- AS-VDh 108,17bhra­ka­la­śā­bhya­nta­rā­t tai­la­ja­lā­de­r ba­hi­rni­rga­ma­naṃ sni­gdha­tā­di­vi­śe­ṣa­da­rśa­nā­d a­nu­mī­ye­ta ? kathaṃ vā pi­hi­ta­ni­śchi­dra­mṛ­dgha- AS-VDh 108,18ṭādeḥ sa­li­lā­bhya­nta­ra­ni­hi­ta­syā­ntaḥ­śī­ta­spa­rśo­pa­la­mbhā­t sa­li­la­pra­ve­śo­nu­mī­ye­ta ? ta­da­bhe­da­nā­di­kaṃ vā tasya AS-VDh 108,19ni­śchi­dra­ta­ye­kṣa­ṇā­t katham u­tpre­kṣe­ta ? tato ni­śchi­dra­ni­rga­ma­nā­diḥ sne­hā­di­spa­rśā­di­bhi­r vya­bhi­cā­rī­, na samyag ghetu- AS-VDh 108,20r yataḥ śabdasya pu­dga­la­sva­bhā­va­tvaṃ pra­ti­kṣi­pe­t­, tasya pu­dga­la­sva­bhā­va­tva­ni­rṇa­yā­t sa­rva­thā­py a­vi­ro­dhā­t | ato yatna- AS-VDh 108,21ja­ni­ta­va­rṇā­dyā­tmā śrā­va­ṇa­m adhyasvabhāvaḥ prāk paścād api pu­dga­lā­nāṃ nāstīti tāvān eva dhva­ni­pa­ri- AS-VDh 108,22ṇāmaḥ sarvair a­bhyu­pa­ga­nta­vyaḥ­, tasya saka­la­kā­la­ka­lā­vyā­pi­tve ma­dhya­va­tprā­k­, paścāc ca śrā­va­ṇa­sva­bhā­va­tva­pra­sa­ṅgā­t AS-VDh 108,23pra­ya­tna­ja­ni­ta­va­rṇa­pa­da­vā­kyā­tma­katvā­yo­gā­t | tat prāk pra­dhvaṃ­sā­bhā­va­pra­ti­kṣe­pe kauṭasthyaṃ kra­ma­yau­ga­pa­dyā­bhyāṃ AS-VDh 108,24svākā­ra­jñā­nā­dya­rtha­kri­yāṃ vyā­va­rta­ya­tī­ti ni­ru­pā­khya­m ity a­bhi­prā­yaḥ śrī­svā­mi­sa­ma­nta­bha­drā­cā­ryā­ṇāṃ­, prāk- AS-VDh 108,25pra­dhvaṃ­sā­bhā­va­pra­ti­kṣe­pa­sya kau­ṭa­sthye­na vyā­pta­tvā­t­, tasya ca kra­ma­yau­ga­pa­dyā­bhā­ve­na, tatra ta­dvi­ro­dhā­t­, tasyāpi AS-VDh 108,26svā­kā­ra­jñā­nā­dya­rtha­kri­yā­vyā­va­rta­ne­na, tasya ca ni­ru­pā­khya­tve­na, sa­rva­thā­na­rtha­kri­yā­kā­ri­ṇaḥ sa­ka­la­vā­gvi­ka­lpe­bhyo AS-VDh 109,01ni­ṣkrā­nta­tvā­t | syād ākūtaṃ, va­rṇā­nā­m ā­nu­pū­rvya­pau­ru­ṣe­yī­ṣya­te­, tasyā eva prā­kpra­dhvaṃ­sā­bhā­vā­na­bhyu­pa­ga­mā­t | AS-VDh 109,02tato no­pā­la­mbhaḥ śreyān iti, tad apy a­yu­ktaṃ­, va­rṇa­vya­ti­re­kā­nu­pū­rvya­saṃ­bha­vā­t | ka­tha­ñci­t kri­ya­mā­ṇā­m api ta­dā­nu­pū- AS-VDh 109,03rvī­ka­lpa­nāṃ vi­sta­re­ṇa pra­ti­kṣe­psyā­maḥ, "­va­kta­rya­'­nā­pte­" ity atra ta­tpra­ti­kṣe­pa­vi­stā­ra­va­ca­nā­t | tad iha pa­ryā­ptaṃ­, AS-VDh 109,04tatpra­ba­ndhe­na sarvathā prā­kpra­dhvaṃ­sā­bhā­va­ni­hna­ve ya­thā­ni­ga­di­ta­dū­ṣa­ṇa­ga­ṇa­pra­sa­ṅga­sya pa­ri­ha­ra­ṇā­saṃ­bha­vā­t | AS-VDh 109,05a­the­ta­re­ta­rā­bhā­vā­tya­ntā­bhā­vā­na­bhyu­pa­ga­ma­vādināṃ dū­ṣa­ṇa­m u­dbhā­va­yi­ṣa­vaḥ prāhur ācāryāḥ | —ĀM-VDh 11 sa­rvā­tma­kaṃ tad ekaṃ syād anyāpo­ha­vya­ti­krame | anyatra sa­ma­vā­ye na vya­pa­di­śye­ta sarvathā || 11 || AS-VDh 109,07tad ity anena sa­rva­pra­vā­di­nā­m iṣṭaṃ tattvaṃ pa­rā­mṛ­śya­te | tad ekaṃ sa­rvā­tma­kaṃ syāt, a­ni­ṣṭā­tma­nā­pi bhāvād anyā- AS-VDh 109,08pohasya vya­ti­kra­me | svasa­ma­vā­yi­naḥ sa­ma­vā­yyantare sa­ma­vā­yo '­nya­tra­sa­ma­vā­yaḥ­, a­tya­ntā­bhā­va­vya­ti­kra­maḥ | tasmin AS-VDh 109,09sa­rva­sye­ṣṭaṃ tattvaṃ sarvathā na vya­pa­di­śye­ta­, sve­ṣṭā­tma­nā vya­pa­de­śe '­ni­ṣṭā­tma­no 'pi vya­pa­de­śa­pra­sa­ṅgā­t­, tenāvya­pa­de­śe AS-VDh 109,10sve­ṣṭā­tma­nā­py a­vya­pa­de­śā­pa­tteḥ svayam i­ṣṭā­ni­ṣṭā­tma­noḥ kā­la­tra­ye 'pi vi­śe­ṣā­nu­pa­ga­mā­t | kaḥ punar a­nyā­po­ho nāma ? AS-VDh 109,11svabhā­vā­nta­rā­t sva­bhā­va­vyā­vṛ­tti­r a­nyā­po­haḥ | sva­bhā­vā­nta­rā­d iti va­ca­nā­n na sva­sva­bhā­vā­d vyā­vṛ­tti­r a­nyā­po­haḥ­, tasyāḥ AS-VDh 109,12svāpo­ha­tva­pra­sa­ṅgā­t | athāpi prā­ga­bhā­va­pra­dhvaṃ­sā­bhā­va­yo­r a­nyā­po­ha­tva­pra­sa­kti­r iti cen na, kā­rya­dra­vyā­t pū­rvo­tta­ra­pa­ri­ṇāmayoḥ AS-VDh 109,13sva­bhā­vā­nta­ra­tve 'pi tasya tadvyā­vṛ­tte­r vi­śi­ṣṭa­tvā­t | yad abhāve hi ni­ya­ma­taḥ kā­rya­syo­tpa­ttiḥ sa prā­ga­bhā­vaḥ­, yad bhāve AS-VDh 109,14ca kāryasya niyatā vipattiḥ sa pradhvaṃsaḥ | na ce­ta­re­ta­rā­bhā­va­syā­bhā­ve bhāve ca kā­rya­syo­tpa­tti­r vi­pa­tti­r vā, jalasyā- AS-VDh 109,15bhāve 'py a­na­la­syā­nu­tpa­tteḥ kvacit tadbhāve ca tasyā­'­vi­patteḥ | kvacid a­ndha­kā­ra­syā­bhā­ve rū­pa­jñā­no­tpa­tteḥ sa prā­ga­bhā­va­s tasya AS-VDh 109,16syād iti na ma­nta­vyaṃ­, ni­ya­ma­gra­ha­ṇā­t ke­ṣā­ñci­d a­ndha­kā­re 'pi rū­pa­jñā­no­tpa­tteḥ | tata eva nā­ndha­kā­raṃ rū­pa­jñā­na­sya AS-VDh 109,17pra­dhvaṃ­saḥ­, tadbhāve ni­ya­ma­ta­s tadvi­pa­ttya­pra­tī­teḥ | tataḥ sūktam a­nyā­po­ha­la­kṣa­ṇaṃ sva­bhā­vā­nta­rā­t sva­bhā­va­vyā­vṛ­tti­r a­nyā­po­ha AS-VDh 109,18iti, tasya kā­la­tra­yā­pe­kṣe '­tya­ntā­bhā­ve 'py a­bhā­vā­d a­ti­vyā­ptya­yo­gā­t | na hi gha­ṭa­pa­ṭa­yo­r i­ta­re­ta­rā­bhā­vaḥ kā­la­tra­yā­pe­kṣaḥ­, AS-VDh 109,19ka­dā­ci­t pa­ṭa­syā­pi gha­ṭa­tva­pa­ri­ṇā­ma­saṃ­bha­vā­t­, tathā pa­ri­ṇā­ma­kā­ra­ṇa­sā­ka­lye tadavi­ro­dhā­t­, pu­dga­la­pa­ri­ṇā­mā­ni­ya- AS-VDh 109,20madarśanāt | na caivaṃ ce­ta­nā­ce­ta­na­yoḥ ka­dā­ci­t tā­dā­tmya­pa­ri­ṇā­maḥ­, tattva­vi­ro­dhā­t | nanv ita­re­ta­rā­bhā­va­sya vya­ti­kra­me AS-VDh 109,21cā­rvā­ka­sya pṛ­thi­vī­ta­ttvaṃ sa­ka­la­ja­lā­dyā­tma­ka­m a­nu­ṣa­jya­tāṃ­, sāṃkhyasya ca ma­ha­dā­di­pa­ri­ṇā­mā­tma­ka­m a­śe­ṣa­ta­s tad astu | AS-VDh 109,22sau­ga­tā­nāṃ tu vi­jñā­na­mā­tra­m u­pa­ya­tāṃ kiṃ ki­mā­tma­kaṃ syād iti kaścit so 'pi na vi­pa­ści­t | sau­ga­tā­nā­m api AS-VDh 109,23hi saṃvido grāhyā­kā­rā­t kathañcid vyā­vṛ­ttā­v anekānta­si­ddhi­r anyathā saṃ­ba­ndhā­si­ddhiḥ, sarvathā vyāvṛttau AS-VDh 110,01saṃ­vi­dgrā­hyā­kā­ra­yo­r u­pa­kā­ryo­pa­kā­ra­ka­bhā­vā­na­bhyu­pa­ga­mā­t sambandhā­nta­rā­bhā­vā­t | a­vyā­vṛ­ttā­v a­nya­ta­ra­sva­bhā­va­hā­ne­r na AS-VDh 110,02kiñcit syāt | saṃvido grāhyākāre '­nu­pra­ve­śe grā­hyā­kā­ra eva syān na saṃ­vi­dā­kā­raḥ | tathā ca tasyāpy a­bhā­vaḥ­, AS-VDh 110,03saṃ­vi­da­bhā­ve grā­hyā­kā­rā­yo­gā­t | grā­hyā­kā­ra­sya vā saṃ­vi­dya­'­nu­pra­ve­śe saṃvid eva, na grā­hyā­kā­raḥ syāt, kasya- AS-VDh 110,04cit saṃ­ve­da­na­mā­tra­sya vi­ṣa­yā­kā­ra­vi­ka­la­syā­nu­pa­la­bdheḥ | nanu ca 'nānyo 'nubhāvyo buddhyāsti tasyā nānubha- AS-VDh 110,05vo 'paraḥ | grā­hya­grā­ha­ka­vai­dhu­ryā­t svayaṃ saiva pra­kā­śa­te­' iti cen na, emapisaṃvitteḥ svala­kṣa­ṇa­pra­tya­kṣa­vṛ­ttā­v api AS-VDh 110,06saṃ­ve­dyā­kā­ra­vi­ve­ka­sva­bhā­vā­nta­rā­nu­pa­la­bdheḥ sva­bhā­va­vyā­vṛ­ttiḥ sva­bhā­vā­nta­rāt siddheti kathaṃ talla­kṣa­ṇā­nyā­po- AS-VDh 110,07ha­vya­ti­kra­maḥ sau­ga­ta­sya śakyaḥ kartum ? ci­trai­ka­jñā­na­vādinaḥ punaḥ śava­la­vi­ṣa­ya­ni­rbhā­se 'pi lohitādīnāṃ AS-VDh 110,08pa­ra­spa­ra­vyā­vṛ­tti­r a­bhyu­pa­ga­ma­nī­yā­, anyathā ci­tra­pra­ti­bhā­sā­saṃ­bha­vā­t ta­da­nya­ta­ma­vat, tadā­la­mba­na­syā­pi AS-VDh 110,09nī­lā­de­r a­bhe­da­sva­bhā­va­tvā­pa­tte­r nī lādya­nya­ta­ma­va­t | pratibhāsa­bhe­dā­bhā­ve 'pi nī­lā­de­r bhe­da­vya­va­sthi­tau na kiñcid a- AS-VDh 110,10bhinnam ekaṃ, syāt, ni­raṃ­śa­sva­la­kṣa­ṇasyāpy a­ne­ka­tva­pra­sa­kteḥ | tataḥ pī­tā­di­vi­ṣa­ya­sva­rū­pa­bhe­da­m a­nvi­ccha­tā tatprati- AS-VDh 110,11bhā­sa­bhe­do '­ne­ka­vi­jñā­na­va­d e­ka­ci­tra­jñā­ne 'py eṣṭavyaḥ | tadiṣṭau ca sva­bhā­vā­nta­rā­t sva­bhā­va­vyā­vṛ­ttiḥ pā­ra­mā­rthi­kī AS-VDh 110,12si­dhya­tī­ti siddhas ta­lla­kṣa­ṇo '­nyā­po­haḥ | tathā ci­tra­jñā­na­sya sva­ni­rbhā­se­bhyo lohitādibhyo vi­ṣa­ya­sya ca citra- AS-VDh 110,13paṭādeḥ svā­kā­re­bhyo nī­lā­di­bhyo vyāvṛttiḥ siddhā | kutaḥ pra­mā­ṇā­d iti cet, tadvatas tebhyo vyā­vṛ­ttiḥ­, AS-VDh 110,14e­kā­ne­ka­sva­bhā­va­tvā­d gha­ṭa­rū­pā­di­va­d ity a­nu­mā­nā­t | na hi lo­hi­tā­di­ni­rbhā­sā eva nī­lā­dyā­kā­rā eva AS-VDh 110,15vā­ne­ka­sva­bhā­vā­, na punar e­ka­sva­bhā­vaṃ tadvad vedanaṃ ba­hi­rdra­vyaṃ ceti śakyaṃ vaktuṃ, yato 'siddho hetuḥ syāt, tasyā- AS-VDh 110,16py a­bā­dhi­ta­pra­tī­ti­si­ddha­tvā­t | anyathā dravyam eva syān na rū­pā­da­yaḥ | etena ci­tra­jñā­na­m eva syān na tallo- AS-VDh 110,17hi­tā­di­ni­rbhā­sā ity u­pa­da­rśi­ta­m | śakyaṃ hi vaktuṃ, sva­bhā­vai­ka­tve 'pi nirbhāsavai­la­kṣa­ṇyaṃ ka­ra­ṇa­sā­ma­grī­bhe­da- AS-VDh 110,18m a­nu­vi­da­dhyā­d­, dūrā­sa­nnai­kā­rtho­pa­ni­ba­ddha­nā­nā­da­rśa­na­ni­rbhā­sa­va­t | yathaiva hi ci­tra­pa­ṭā­di­dra­vya­m ekasva- AS-VDh 110,19bhāvam api ca­kṣu­rā­di­ka­ra­ṇa­sā­ma­grī­bhe­dā­d rū­pā­di­vi­la­kṣa­ṇā­kā­raṃ­, tada­nu­vi­dhā­nā­t tathā ci­tra­jñā­na­m api nānā­ntaḥ­ka­ra- AS-VDh 110,20ṇa­vā­sa­nā­sā­ma­grī­bhe­dā­d vi­la­kṣa­ṇa­lo­hi­tā­di­ni­rbhā­sa­m | ta­thā­na­bhyu­pa­ga­me pra­ti­pu­ru­ṣaṃ vi­ṣa­ya­sva­bhā­va­bhe­do vā AS-VDh 110,21sā­ma­grī­saṃ­ba­ndha­bhe­dāt | kvacid ekatrārthe dū­ra­stha­pu­ru­ṣa­syā­nyo hi dūre de­śa­sā­ma­grī­saṃ­ba­ndho 'nyaś cāsann a­de­śa­sā­ma- AS-VDh 110,22grī­saṃ­ba­ndhaḥ | iti dū­rā­sa­nnā­nā­m ekatra va­stu­nyu­pa­ni­ba­ddha­nā­nā­d a­rśa­nā­nāṃ pu­ru­ṣā­ṇāṃ ni­rbhā­sa­bhe­dā­t ta­dvi­ṣa­ya­sya vastu-AS-VDh 111,01no 'pi svabhā­va­bhe­do 'stu, viśeṣābhā­vā­t­, ka­ra­ṇa­sā­ma­grī­bhe­da­va­ddū­rā­di­de­śa­sā­ma­grī­saṃ­ba­ndha­bhe­da­syā­pi vi­ṣa­ya­sva­bhā­va­bhe- AS-VDh 111,02dam a­nta­re­ṇā­nu­pa­pa­tteḥ | tato 'ntar bahiśca sva­bhā­va­bhe­dai­kānta­si­ddhe­r na kvacid e­ka­tva­vya­va­sthā | anyathā ni­rbhā­sa­bhe­de 'pi AS-VDh 111,03kasyacid e­ka­rū­pa­to­pa­ga­me na kevalaṃ rū­pā­de­r abhedaḥ | kiṃ tarhi ? kasyacit kramaśaḥ saṃbandhyanta­ro­pa­ni­pā­to AS-VDh 111,04'pi svabhāvaṃ na bhe­da­ye­t | tataḥ kra­ma­va­nty api kāryāṇi ta­tsva­bhā­va­bhe­daṃ nā­nu­mā­pa­ye­yuḥ kramaśaḥ sukhādi- AS-VDh 111,05kā­rya­bhe­da­sya sā­dha­na­dha­rma­sya kvacid ekatra samā­na­saṃ­ba­ndho­pa­nī­ta­ni­rbhā­sa­bhe­de­na vya­bhi­cā­rā­t | na caivaṃ śakyam abhyu- AS-VDh 111,06pa­ga­ntu­m | tato yāvanti saṃbandhya­nta­rā­ṇi tāvantaḥ pratyekaṃ bhā­va­sva­bhā­va­bhe­dāḥ pa­ra­spa­ra­vyā­vṛ­ttāḥ AS-VDh 111,07saha krameṇa ca pra­ti­pa­tta­vyāḥ | nanu ca sarvathā saṃ­ba­ndhā­saṃ­bha­vā­d bhāvānāṃ pā­ra­ta­ntryā­nu­pa­pa­tteḥ "­pā­ra­ta­ntryaṃ hi AS-VDh 111,08saṃbandhaḥ siddhe kā pa­ra­ta­ntra­tā | tasmāt sarvasya bhāvasya saṃbandho nāsti ta­ttva­taḥ­" i­tyā­di­va­ca­nā­n na kasyaci- AS-VDh 111,09t saṃ­ba­ndhya­nta­rā­ṇi sva­bhā­va­bhe­da­ni­ba­ndha­nā­ni santīti cen na, dra­vya­kṣe­tra­kā­la­bhā­va­pra­tyā­sa­tti­la­kṣa­ṇa­sya saṃ­ba­ndha­sya AS-VDh 111,10ni­rā­ka­rtu­m aśakteḥ | na hi ka­sya­ci­t ke­na­ci­t sā­kṣā­tpa­ra­mpa­ra­yā vā saṃbandho nāstīti, ni­ru­pā­khya­tva- AS-VDh 111,11pra­sa­ṅgā­t | guṇa­gu­ṇi­noḥ pa­ryā­ya­ta­dva­to­ś ca sā­kṣā­da­vi­ṣvagbhā­vā­khya­sa­ma­vā­yā­sa­ttve sva­ta­ntra­sya guṇasya pa­ryā­ya­sya AS-VDh 111,12vā­'­sa­ttva­pra­sa­ṅgā­t sa­ka­la­gu­ṇa­pa­ryā­ya­ra­hi­ta­sya dra­vya­syā­py a­sa­ttvā­pa­tti­r iti tayor ni­ru­pā­khya­tva­m | guṇānāṃ AS-VDh 111,13pa­ryā­yā­ṇāṃ ca pa­ra­spa­raṃ svā­śra­yai­ka­dra­vya­sa­ma­vā­ya­saṃ­ba­ndhā­bhā­ve 'py anena ni­ru­pā­khya­tvaṃ pra­ti­pā­di­ta­m | cakṣūrūpayoḥ AS-VDh 111,14pa­ra­mpa­ra­yā kṣe­tra­pra­tyā­sa­tte­r asattve yo­gya­de­śe 'py a­yo­gya­de­śa­va­drū­pe ca­kṣu­rjñā­naṃ na ja­na­ye­t | tatas tadgrāha­kā­nu­mā­nāsa- AS-VDh 111,15ttvād a­sa­ttva­pra­saṅgo, rū­pa­syā­pi ce­ndri­ya­pra­tya­kṣā­sa­ttvā­d a­sa­ttva­pra­sa­ktiḥ | ity ubhayor ni­ru­pā­khya­tva­m | tathā kāraṇa- AS-VDh 111,16kā­rya­pa­ri­ṇā­ma­yoḥ kā­la­pra­tyā­sa­tte­r asattve '­na­bhi­ma­ta­kā­la­yo­r i­vā­bhi­ma­ta­kā­la­yo­r api kā­rya­kā­ra­ṇa­bhā­vā­sa­ttvā­d ubhayo- AS-VDh 111,17r ni­ru­pā­khya­tā­pa­ttiḥ | tathā vyā­pti­vya­va­hā­ra­kā­la­va­rtti­no­r dhū­mā­di­li­ṅgā­gnyā­di­li­ṅgi­no­r bhā­va­pra­tyā­sa­ttya­sa­ttve kvaci- AS-VDh 111,18t pā­va­kā­di­li­ṅgi­ni tato '­nu­mā­nā­yo­gā­d a­nu­mā­nā­nu­me­ya­yo­r a­sa­ttva­pra­sa­ṅgā­n ni­ru­pā­khya­tva­pra­sa­ṅgaḥ | kiṃ ba­hū­nā­, saṃveda- AS-VDh 111,19nasya ka­sya­ci­t ke­na­ci­d ve­dyā­dyā­kā­re­ṇa pra­tyā­sa­tte­r asattve tadu­bha­yo­r a­sa­ttvā­n ni­ru­pā­khya­tva­m | tatpra­tyā­sa­tti­sa­dbhā­ve AS-VDh 111,20vā siddhaś ca­tu­rdhā­pi saṃ­ba­ndhaḥ­, saṃvit tadākā­ra­yo­r dra­vyā­di­pra­tyā­sa­tti­ca­tu­ṣṭa­ya­syā­pi bhāvāt pa­ra­spa­raṃ pā­ra­ta­ntrya­si­ddheḥ | AS-VDh 111,21siddhasya saṃ­vi­dā­kā­ra­sya saṃ­vi­tpa­ra­ta­ntra­tā­ni­ṣṭau saṃ­vi­da­bhā­ve 'pi bhā­va­pra­saṅgāt, saṃvido vā svākā­ra­pa­ra­ta­ntra­tā­nu­pa- AS-VDh 111,22game ni­rā­kā­ra­saṃ­vi­da­nu­ṣa­ṅgā­t­, tathopagame 'pi saṃvido ve­dyā­kā­ra­vi­ve­ka­pa­ra­ta­ntra­tā­na­bhi­ma­na­ne ve­dyā­kā­rā­tma­tā­pra­sa- AS-VDh 111,23ṅgāt, sarvathā saṃ­ba­ndhā­bhā­va­sya ca bhā­va­pa­ra­ta­ntra­tvā­na­ṅgī­ka­ra­ṇe sva­ta­ntra­syābhā­va­rū­pa­tva­vi­ro­dhā­t kutas tadvyavasthā ? AS-VDh 111,24tad ayaṃ ka­sya­ci­t si­ddha­syā­si­ddha­sya vā pa­ra­ta­ntra­tā­m u­pa­la­bhya sarvatra siddhe 'siddhe vā kā pa­ra­ta­ntra­te­ti bruvāṇaḥ kathaṃ AS-VDh 112,01na paratantraḥ ? ka­sya­ci­d a­si­ddha­syā­pi kā­ryā­tma­naḥ kā­ra­ṇa­pa­ra­ta­ntra­to­pa­pa­tte­r anyathā kā­ra­ṇā­bhā­ve 'pi kā­ryo­tpa­tte­r nivāra- AS-VDh 112,02ṇā­yo­gā­t­, kutaścit ka­sya­ci­d a­nu­tpa­ttau śa­śva­tsa­ttva­pra­sa­ṅgā­t­, sa­da­kā­rā­ṇa­va­n nityam iti va­ca­nā­t­, saṃvṛttyā pāra- AS-VDh 112,03ta­ntryo­pa­ga­me 'pi ta­ddo­ṣā­na­ti­vṛ­tteḥ saṃ­vṛ­tte­r mṛ­ṣā­rū­pa­tvā­t | tattvato 'pi kvacit pā­ra­ta­ntrye­ṣṭau siddhas tāttvikaḥ saṃbandhaḥ | AS-VDh 112,04iti na ta­tpra­ti­kṣe­paḥ śreyān yataḥ saṃ­ba­ndhya­ntarā­pe­kṣa­yā sakṛd a­sa­kṛ­c ca sa­ntā­nā­nta­rabhā­va­sva­bhā­va­bhe­dāḥ pa­ra­spa­raṃ AS-VDh 112,05vyāvṛttā na bhaveyuḥ | tad evaṃ pra­ti­kṣa­ṇa­m a­na­nta­pa­ryā­yāḥ pra­tye­ka­m arthasārthāḥ, na punar e­ka­sva­bhā­vā eva bhāvāḥ AS-VDh 112,06kṣa­ṇa­mā­tra­sthi­ta­yaḥ­, a­nva­ya­syā­nā­ra­ta­m a­vi­cche­dā­t | kramaśo 'pi vicchede '­rtha­kri­yā­nu­pa­pa­tteḥ svayam asatas tattvataḥ AS-VDh 112,07kvacid u­pa­kā­ri­tā­nu­pa­pa­tteḥ kutaḥ ka­syā­tma­lā­bhaḥ syāt ? ka­tha­ñci­d a­vi­cche­de punaḥ sa sughaṭa eva kā­ra­ṇa­sya AS-VDh 112,08sva­kā­ryā­tmanā bhavataḥ pra­ti­kṣe­pāyogāt svabhāvāntarāna­pe­kṣa­ṇa­va­t, svayam u­tpi­tso­r api sva­bhā­vā­nta­rā­pe- AS-VDh 112,09kṣaṇe vi­na­śva­ra­syā­pi tada­pe­kṣa­ṇa­pra­sa­ṅgā­t | etena sthāsnoḥ sva­bhā­vā­nta­rā­na­pe­kṣa­ṇa­m uktaṃ, viśrasā pariṇāminaḥ AS-VDh 112,10kā­ra­ṇā­nta­rā­na­pe­kṣo­tpā­dā­di­tra­ya­vya­va­sthā­nā­t ta­dvi­śe­ṣe eva he­tu­vyā­pā­ro­pa­ga­mā­t | yataś caivaṃ pa­ryā­yā­rthi­ka­na­yā­de­śā- AS-VDh 112,11t pra­ti­kṣa­ṇa­m a­na­nta­pa­ryā­yaḥ kra­me­ṇā­vi­cchi­nnā­nva­ya­saṃ­ta­ti­r arthaḥ pra­tī­ya­te tasmād ayam u­tpi­tsu­r eva vi­na­śya­ti jī­vā­diḥ­, AS-VDh 112,12pūrva­duḥ­khā­di­pa­ryā­ya­vi­nā­śā­'­ja­ha­dvṛ­tti­tvā­t ta­du­tta­ra­su­khā­di­pa­ryā­yo­tpā­da­sya | naśvara eva tiṣṭhati, kathañcid asthāsno- AS-VDh 112,13r nā­śā­nu­pa­pa­tte­r a­śva­vi­ṣā­ṇa­va­t | sa­ddra­vya­ce­ta­na­tvā­di­nā sthāsnur e­vo­tpa­dya­te sa­rva­thā­py asthāsnoḥ ka­dā­ci­d u­tpā­dā­yo­gā- AS-VDh 112,14t tadvat | tataḥ pra­ti­kṣa­ṇaṃ tri­la­kṣa­ṇaṃ sarvam u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sad iti vacanāt | nanv evaṃ sthi­tyā­da­yo jī­vā­de­r va- AS-VDh 112,15stuno yady a­bhi­nnā­s tadā sthitir e­vo­tpa­tti­vi­nā­śau­, vināśa eva sthi­tyu­tpa­ttī­, u­tpa­tti­r eva vi­nā­śā­va­sthā­ne iti AS-VDh 112,16prā­pta­m­, e­ka­smā­d a­bhi­nnā­nāṃ sthi­tyā­dī­nāṃ bhe­da­vi­ro­dhā­t | tathā ca kathaṃ tri­la­kṣa­ṇa­tā syāt ? atha bhinnās tarhi AS-VDh 112,17pratyekaṃ sthi­tyā­dī­nāṃ tri­la­kṣa­ṇa­tva­pra­sa­ṅgaḥ­, sattvāt, anyathā ta­da­sa­ttvā­pa­tteḥ | tathā cā­na­va­sthā­nā­n na sa­mī­hi­tasi- AS-VDh 112,18ddhir iti kaścit so 'py a­nā­lo­ci­ta­pa­dā­rtha­sva­bhā­vaḥ­, pa­kṣa­dva­ya­syā­pi ka­tha­ñci­d i­ṣṭa­tvā­t | tatra tadvataḥ kathañcid a­bhe­do­pa­ga­me AS-VDh 112,19sthi­tyā­dī­nāṃ sthitir e­vo­tpa­dya­te sāmarthyād vi­na­śya­ti ca, vināśa eva tiṣṭhati sāmarthyād u­tpa­dya­te ca, utpa- AS-VDh 112,20ttir eva naśyati sā­ma­rthyā­t ti­ṣṭha­tī­ti ca jñā­ya­te­, tri­la­kṣa­ṇā­j jī­vā­di­pa­dā­rthā­d a­bhi­nnā­nāṃ sthi­tyā­dī­nāṃ tri­la­kṣa­ṇa- AS-VDh 112,21tvasiddheḥ | etenaiva tatas teṣāṃ bhedopagame 'pi pratyekaṃ tri­la­kṣa­ṇa­tva­si­ddhi­r uktā | na caivam a­na­va­sthā­, sarvadā bhe­da­pa­kṣe AS-VDh 112,22tatpra­sa­kteḥ­, syā­dvā­da­pa­kṣe tu ta­da­saṃ­bha­vā­t | yena hi svabhāvena tri­la­kṣa­ṇā­t tattvād abhinnāḥ sthi­tyā­da­ya­s tena AS-VDh 113,01pratyekaṃ tri­la­kṣa­ṇāḥ­, paryāyārpaṇāt pa­ra­spa­raṃ tadvataś ca bhinnā a­pī­ṣya­nte­, tathā pra­tī­te­r bā­dha­kā­saṃ­bha­vā­t | tato AS-VDh 113,02ni­ra­va­dya­m idaṃ pra­ti­kṣa­ṇaṃ tri­la­kṣa­ṇaṃ sarvam iti | etena kā­la­tra­yā­pe­kṣa­yā­pi tri­la­kṣa­ṇa­m u­pa­da­rśi­taṃ­, tasyā­nvi­te­na AS-VDh 113,03rūpeṇa kā­la­tra­ya­vyā­pi­tvā­d anyathā tru­ṭya­ttai­kānte sa­rva­thā­rtha­kri­yā­vi­ro­dhā­t kūṭasthai­kā­nta­va­t | tato dravyapa- AS-VDh 113,04ryā­yā­tma­kaṃ jīvādi vastu, kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­nya­thā­nu­pa­pa­tte­r iti pra­mā­ṇo­pa­pa­nna­m | tathā ca sthiti- AS-VDh 113,05r eva sthāsyaty u­tpa­tsya­te vi­na­ṅkṣya­ti sā­ma­rthyā­t sthi­to­tpa­nnā vi­na­ṣṭe­ti gamyate | vināśa eva sthāsya- AS-VDh 113,06ty u­tpa­tsya­te vi­na­ṅkṣya­ti sthita utpanno vinaṣṭa iti ca gamyate | u­tpa­tti­r e­vo­tpa­tsya­te vi­na­ṅkṣya­ti AS-VDh 113,07sthā­sya­tī­ti na ku­ta­ści­d u­pa­ra­ma­ti | sotpannā vinaṣṭā sthiteti gamyate | sthi­tyā­dyā­śra­ya­sya vastuno '­nā­dya­na- AS-VDh 113,08ntatvād a­nu­pa­ra­ma­si­ddheḥ sthi­tyā­di­pa­ryā­yā­ṇāṃ kā­la­tra­yā­pe­kṣi­ṇā­m a­nu­pa­ra­ma­si­ddhiḥ­, anyathā tasyāta­lla­kṣa­ṇa­tva­pra­sa­ṅgā- AS-VDh 113,09t sa­ttva­vi­ro­dhā­t | etena jīvādi vastu tiṣṭhati sthitaṃ sthā­sya­ti­, vi­na­śya­ti vinaṣṭaṃ vi­na­ṅkṣya­ti­, u­tpa­dya­te AS-VDh 113,10u­tpa­nna­m u­tpa­tsya­te ceti prada­rśi­taṃ­, ka­tha­ñci­t ta­da­bhi­nna­sthi­tyā­dī­nā­m anyathā sthāsyaty ā­di­vya­va­sthā­nu­pa­pa­tteḥ | tathā AS-VDh 113,11caiteṣāṃ na­vā­nā­m api vi­ka­lpā­nāṃ pratyekaṃ na­va­vi­ka­lpa­to­pa­pa­tte­r e­kā­śī­ti­vi­kalpaṃ va­stū­hyaṃ­, tada­bhi­nna­sthi­tyā­di- AS-VDh 113,12pa­ryā­yā­ṇā­m api tāvaddhā vi­ka­lpā­d a­nu­pa­ra­ma­si­ddheḥ | yathā jī­va­pu­dga­la­dha­rmā­dha­rmā­kā­śa­kā­la­vi­ka­lpa­m aśuddhadravyam ananta- AS-VDh 113,13paryāyaṃ saha kramāc ca cintitaṃ tathā sanmātraṃ śu­ddha­dra­vyam api pra­ti­pa­tta­vyaṃ­, tasyaiva dra­vya­tva­vi­śe­ṣa­ṇa­sya dra­vya­vya­va­hā­ra- AS-VDh 113,14vi­ṣa­ya­tvasiddheḥ | tathā hi | bhāva eva dravati droṣyaty a­du­dru­va d iti dravyaṃ tathā kṣīyante kṣeṣyante kṣitā- AS-VDh 113,15ś cāsmin padārthā iti kṣetraṃ, kalyante ka­la­yi­ṣya­nte ka­li­tā­ś cāsmād iti kālaḥ; bhavati bhaviṣya- AS-VDh 113,16ty abhūd iti bhāvaḥ paryāya iti sattaiva vi­śe­ṣya­te dra­vya­kṣe­tra­kā­la­bhā­va­tma­nā, tasyā eva tathā vya­va­hā­ra­vi- AS-VDh 113,17ṣa­ya­tva­gha­ṭa­nā­t | tataḥ pa­ra­spa­ra­vyā­vṛ­tta­sva­bhā­vā­na­'na­nta­gu­ṇa­pa­ryā­yā­t pra­ti­kṣa­ṇa­m ā­sā­da­ya­ntī sattaiva AS-VDh 113,18ti­ṣṭha­tī­ty ādiyojyaṃ, tasyā apy e­kā­śī­ti­vi­ka­lpa­tvo­pa­pa­tteḥ | tathā bhedān eva saṃ­dra­va­ntī­tyā­di pratipa- AS-VDh 113,19ttavyaṃ kṣitān kurvantī ka­la­ya­ntī bhavantī ca sattaiva ti­ṣṭha­tī­tyā­di­yo­ja­nā­yāḥ saṃ­bha­vā­t | tathā coktaṃ AS-VDh 113,20"sattā sa­ka­la­pa­dārthā sa­vi­śva­rū­pā tv a­na­nta­pa­ryā­yā | sthi­ti­bha­ṅgo­tpā­dā­rthā sa­pra­ti­pa­kṣā bhavaty ekā", iti | AS-VDh 114,01tad evaṃ pa­ryā­yā­rthi­ka­na­ya­prā­dhā­nyā­d dra­vyā­rthi­ka­na­ya­gu­ṇabhāvāt sarvasya sva­bhā­vā­nta­ra­vyā­vṛ­ttiḥ pra­si­ddhā­'­nyā­po­ha­vya- AS-VDh 114,02ti­kra­ma­m a­pā­ka­ro­tī­ti kiṃ naḥ pra­yā­se­na | AS-VDh 114,03tathā keṣāñcit tattvato '­tya­ntā­bhā­vā­pā­kṛ­tau na kvacit kiñcit kathañcin na varteta | vartatām iti cet, AS-VDh 114,04tathā sarvaṃ sarvatra sa­rva­tho­pa­la­bhye­ta | na ca jñā­nā­di­kaṃ gha­ṭā­dā­v u­pa­la­bhya­te­, nāpi rū­pā­di­ka­m ātmādau | na AS-VDh 114,05ca kiñcit svā­tma­ne­va pa­rā­tma­nā­py u­pa­la­bhye­ta tataḥ kiñcit sveṣṭaṃ tattvaṃ kvacid aniṣṭe 'rthe satyā­tma­nā­nu­pa­la­bha­mā­naḥ kālatra- AS-VDh 114,06ye 'pi tattatra tathā nāstīti pra­ti­pa­dya­te eveti siddho '­tya­ntā­bhā­vaḥ | kathaṃ punar a­bhā­va­pra­ti­pa­ttiḥ ? kathaṃ ca AS-VDh 114,07na syāt ? sarvathā bhā­va­vi­la­kṣa­ṇa­syā­bhā­va­sya vā­sta­va­sya grā­ha­ka­pra­mā­ṇā­bhā­vā­t, pra­tya­kṣa­sya rū­pā­di­sva­la­kṣa­ṇa- AS-VDh 114,08vi­ṣa­ya­tvā d abhāve pra­vṛ­ttya­yo­gā­t tasya tatkā­ra­ṇa­tva­vi­ro­dhā­t­, ta­tkā­ra­ṇatve sva­la­kṣa­ṇa­tā­pa­tteḥ­, akāraṇa­syā­vi­ṣa- AS-VDh 114,09ya­tva­vya­va­sthi­teḥ­, pramāṇā­nta­ra­syā­pi svakāraṇa­vi­ṣa­ya­tvā­t | tasya kā­ryā­nu­mā­na­tve tāvad a­bhā­va­sya kāraṇa- AS-VDh 114,10tva­pra­sa­ktiḥ | na cāsau yu­kti­ma­tī | sva­bhā­vā­nu­mā­na­tve 'pi bhā­vā­tma­ka­tāpattiḥ, a­bhā­va­sya svabhā­vā­saṃ­bhavāt | AS-VDh 114,11asato '­nu­pa­labdheḥ pa­ryu­dā­sa­vṛ­ttyā vastuni ni­ya­mā­t sa­rva­thā­py a­bhā­vā­vi­ṣa­ya­tva­si­ddhiḥ | tadviṣayo 'pi bhāva- AS-VDh 114,12svabhāva e­vā­bhā­vaḥ | ka­sya­ci­d ekasya kai­va­lya­m itarasya vai­ka­lya­m iti bruvann api devānāṃ priyo du­rvi­da­gdha­bau­ddho AS-VDh 114,13nā­va­dhā­ra­ya­ti­, bhāvābhā­va­pra­ti­pa­tte­r a­bhā­vā­bhyu­pa­ga­mā­t | so 'yaṃ svayam a­nā­di­vā­sa­no­dbhū­ta­vi­ka­lpa­pa­ri­ni­ṣṭhi­taḥ AS-VDh 114,14śa­bdā­rtha­s trividho dharmo bhā­vā­bhā­vo­bha­yā­śri­ta iti pa­ra­mā­rtha­to bhā­va­syo­bha­ya­sya ca pra­ti­pa­tte­r abhāvaṃ pra­ti­pa­dya­mā­naḥ AS-VDh 114,15katham a­bhā­va­pra­ti­pa­ttau pra­kṛ­ta­parya­nu­yo­gaṃ kuryāt ? na ced asvasthaḥ pa­ra­mā­rtha­taḥ­, svapararū­pā­di­bhā­vā­bhā­va­la­kṣa­ṇa- AS-VDh 114,16tvāt sarvasya niḥ­śre­ṇī­pada­ba­ndhā­bhyā­m iva bhā­vā­bhā­va­sva­bhā­vā­bhyāṃ pra­ti­ba­ndhā­t, sva­rū­pā­di­bhi­r iva para- AS-VDh 114,17rū­pā­di­bhi­r a­pī­ṣṭa­sya saṃvid a­dva­ya­sya bhāve bhe­da­rū­pa­tva­pra­sa­ṅgā­t pa­ra­rū­pā­di­bhi­r iva sva­rū­pā­di­bhi­r api ta­syā­bhā­ve svayaṃ AS-VDh 114,18pra­kā­śa­na­vi­ro­dhā­t | na kiñcit pramāṇaṃ sa­rvā­tma­nā bhāvam abhāvaṃ vā gra­hī­tu­m a­rha­ti­, a­ni­ya­ma­pra­saṅgāt | AS-VDh 114,19tā­thā­ga­tā­nāṃ hi bhāva eva pra­mā­ṇa­vi­ṣa­ya iti bhā­va­pra­me­yai­kā­nta­vā­di­nā­m a­bhā­va­pra­ti­pa­tti­r ayuktiḥ | ato na AS-VDh 114,20bhā­va­ni­ya­ma­pra­ti­pa­ttiḥ, ka­sya­ci­t kvacit ka­tha­ñci­d a­sa­ttvā­si­ddheḥ svasva­bhā­va­vya­va­sthi­tya­yo­gā­t | teṣāṃtatprameyato AS-VDh 115,01'­pa­saṃ­khyā­naṃ pra­mā­ṇa­dva­ya­niyamaṃ vi­gha­ṭa­ya­ti | bhā­va­nai­rā­tmyasya pra­mā­ṇā­kā­ra­ṇatvāt pra­ti­ba­ndha­ni­yamo mā bhūt, , AS-VDh 115,02pramāṇa­nai­rā­tmya­yo­s tā­dā­tmyā­ni­ṣṭe­s tadu­tpa­tti­pra­ti­ba­ndha­sya vi­ro­dhā­t­, nai­rā­tmyā­t pra­mā­ṇa­syo­tpa­ttau tasya bhā­va­sva­bhā­va­tva- AS-VDh 115,03prasakteḥ tayoḥ pra­ti­ba­ndhā­nta­ro­pa­ga­me liṅgasya trividhatva­vi­ro­dhā­t | tada­pra­ti­ba­ndhe pra­mā­ṇā­nta­ra­si­ddheḥ kathaṃ pramāṇa- AS-VDh 115,04dva­ya­ni­ya­ma­vi­gha­ṭa­naṃ na gha­ṭe­ta­, tadu­tpa­ttya­bhā­ve pra­tya­kṣa­syā­nu­mā­na­sya cā­nu­da­yā­t­, '­a­rtha­syā­saṃ­bha­ve 'bhāvāt pratyakṣe 'pi pramā- AS-VDh 115,05ṇatā | pra­ti­ba­ddha­sva­bhāvasya ta­ddhe­tu­tve samaṃ dva­ya­m­' iti va­ca­nā­t | mā­na­sa­sya tu nā­sti­tā­jñā­na­sya sva­kā­ra­ṇasāmagrī- AS-VDh 115,06vaśād u­tpa­nna­syā­bhā­va­pa­ri­cche­da­ka­tve tad evaṃ pra­mā­ṇā­ntaraṃ, pra­ti­ba­ndha­ni­ya­mā­bhā­vā­t | iti ya­tho­di­ta­do­ṣaṃ pa­ri­ji­hī­rṣu­ṇā AS-VDh 115,07va­stu­dha­rma­syai­vā­bhā­va­sya pra­ti­pa­tti­r a­bhyu­pa­ga­nta­vyā­, tasyāḥ pra­ti­kṣe­pā­pā­yā­t | tato na bhā­vai­kā­nte sa­mī­hi­ta­si­ddhiḥ | ĀM-VDh 12 a­bhā­vai­kā­nta­pa­kṣe 'pi bhā­vā­pa­hna­va­vā­di­nām | bodhavākyaṃ pramāṇaṃ na kena sādha­na­dū­ṣa­ṇa­m || 12 || AS-VDh 115,09'bhāvā yena ni­rū­pya­nte tadrūpaṃ nāsti tattvataḥ | yasmād ekam anekaṃ ca rūpaṃ teṣāṃ na vidyate' iti sarvanai- AS-VDh 115,10rā­tmya­pra­ti­jñā­na­m a­bhā­vai­kā­nta­pa­kṣaḥ | tasminn api bodhasya svā­rtha­sā­dha­na­dū­ṣa­ṇa­rū­pa­sya, vākyasya ca pa­rā­rtha­sā­dha­na­dū­ṣa­ṇā­tma- AS-VDh 115,11no '­saṃ­bha­vā­t tan na pra­mā­ṇa­m | tataḥ kena sādhanaṃ nai­rā­tmya­sya, svārthaṃ parārthaṃ vā ? kena dūṣaṇaṃ bahir antaś ca bhā­va­sva­bhā- AS-VDh 115,12vānām ? iti sa­vi­sma­yaṃ va­ca­na­m | sva­pa­ra­pa­kṣasā­dha­na­dū­ṣa­ṇo­pa­ga­me tu sa­tsi­ddhi­r avi­pra­ti­ṣi­ddhā | tathā hi | bahir antaś ca AS-VDh 115,13pa­ra­mā­rtha­sa­t­, ta­da­nya­ta­rāpāye 'pi sā­dha­na­dū­ṣa­ṇa­pra­yo­gānu­pa­pa­tteḥ | iti pra­kṛ­tā­rtha­pa­ri­sa­mā­ptau kiṃ tri­la­kṣa­ṇa- AS-VDh 115,14pa­ri­ka­lpa­na­yā ? sapa­kṣa­sa­ttvā­bhā­ve 'pi sādhyābhāvā­saṃ­bhū­ṣṇu­tā­ni­ya­ma­ni­rṇa­yai­ka­la­kṣa­ṇa­mātrād eva sā­dha­na­sya sā­dhya­si­ddhau AS-VDh 115,15sa­ma­rtha­na­tvo­pa­pa­tteḥ­, sa­pa­kṣa­sa­ttva­syā­bhā­ve 'pi sa­rvā­ni­tya­tve sādhye sattvādeḥ sā­dha­na­syo­pa­ga­mā­t, svayam asiddhadharmidha- AS-VDh 115,16rmasyāpa­kṣa­dha­rma­tve 'pi pra­mā­ṇā­sti­tve ce­ṣṭa­sā­dha­na­sya hetoḥ sa­ma­rtha­nā­t­, kvacit tadabhāve 'pi cā­nya­thā­nu­pa­pa­tti­ni­ya­ma­ni­śca­ya- AS-VDh 115,17vaikalye he­tu­tvā­gha­ṭa­nā­t | syād ākūtaṃ te­–­'­na pa­ra­mā­rtha­taḥ sā­dha­na­dū­ṣa­ṇa­pra­yo­go nai­rā­tmya­vādinaḥ siddho yato bahi- AS-VDh 115,18rantaś ca pa­ra­mā­rtha­taḥ sadvastu sādhyate | na cā­si­ddhā­ddhe­toḥ sā­dhya­si­ddhiḥ­, a­ti­pra­sa­ṅgā­t­' iti tad api pra­lā­pa­mā­traṃ­, AS-VDh 115,19tattvato nai­rā­tmya­sya sā­dhya­tvā­yo­gā­d a­nai­rā­tmya­sya dū­ṣya­tvā­yo­ga­va­t | na hi saṃvṛttyā sā­dhya­sā­dha­na­vya­va­sthā yu- AS-VDh 115,20ktimatī, pa­ra­mā­rtha­to­pa­ga­me nai­rā­tmya­sya ta­tsi­ddhe­r api sāṃ­vṛ­ta­tva­pra­sa­ṅgā­t­, sāṃ­vṛ­tā­t sā­dha­nā­d vā­sta­va­si­ddhya­saṃ­bha­vā­t | śū- AS-VDh 115,21nya­si­ddhe­r a­pa­ra­mā­rtha­tve punar a­ni­rā­kṛ­ta­sa­dbhā­va­sya sarvasyāśū­nya­tā­nu­ṣa­ṅgā­t tatsādhanaṃ vi­ru­ddha­m ā­pa­dye­ta | svarūpasya AS-VDh 116,01ve­dya­ve­da­ka­bhā­vā­di­śū­nya­sya sva­to­ga­teḥ sā­dha­no­pa­nyā­se­na tatra sa­mā­ro­pa­vya­va­cche­de 'pi samānaṃ, ku­ta­ści­t tattvataḥ AS-VDh 116,02sa­mā­ro­pa­vya­va­cche­de saṃvṛttyā sā­dhya­sā­dha­na­vya­va­sthi­te­r a­yo­gā­t­, ta­tsa­mā­ro­pavya­va­cche­da­syā­py a­pa­ra­mā­rtha­tve punar avyava- AS-VDh 116,03cchi­nna­sa­mā­ro­pa­sya bā­dhya­bā­dha­ka­bhā­vā­di­śū­nya­sya saṃvinmātrasya svato 'pi ga­tya­nu­pa­pa­tte­s tadaśū­nya­tva­pra­sa­ṅgā­t | tato AS-VDh 116,04heyopāde­yo­pā­ya­ra­hi­ta­m ayam a'hrīkaḥ kevalaṃ vikrośati ta­ttvo­pa­pla­va­vā­di­va­t | atha saṃvṛttyā heyasya sa­dvā­da­syo- AS-VDh 116,05pā­de­ya­sya ca śūnyasya tanni­ṣe­dha­vi­dhā­no­pā­ya­sya cā­bhyu­pa­ga­mā­n na śū­nya­vā­di­no ni­rla­jja­tā nāpi vi­kro­śa­mā­tra­m iti AS-VDh 116,06matis tarhi yadi saṃ­vṛ­ttyā­stī­ti svarū­pe­ṇe­ty ayam artha s tadā kṛtam anukūlaṃ, kevalaṃ vaktātmano vaiyātyaṃ sūca- AS-VDh 116,07yati, nyā­ya­ba­lā­n nyakkṛ­ta­syā­pi svā­rtha­si­ddhi­vi­kalaṃ pra­la­pa­to dhā­rṣṭya­mā­tra­pra­si­ddheḥ sva­rū­pe­ṇā­sti­tva­sya saṃ­ve­da­na­va­t sa- AS-VDh 116,08rva­bhā­vā­nāṃ syā­dvā­di­bhi­r a­bhī­ṣṭa­tvā­t tena ta­da­nu­kū­la­ka­ra­ṇā­t saṃ­pra­ti­patteḥ | atha pa­ra­rū­pe­ṇa nāsti ity ayam arthas ta- AS-VDh 116,09thaiva syā­dvā­di­nā­, nāmni vi­vā­dā­t | etad api tādṛg eva, pa­ra­rū­pe­ṇa grā­hya­grā­ha­kā­bhā­vā­di­vi­ka­la­saṃ­ve­da­na­va- AS-VDh 116,10t sa­rva­pa­dā­rthā­nāṃ nāstitve vi­vā­dā­bhā­vā­t | tad e­te­no­bha­yā­nu­bha­ya­vi­ka­lpaḥ pratyuktaḥ | yadi hi saṃ­vṛ­ttyā­stī­ti AS-VDh 116,11sva­pa­ra­rū­pā­bhyā­m asti nāsti cety ayam arthas tadā na kaścid vivādaḥ | a­thā­nu­bha­ya­rū­pe­ṇā­nubhayam ity arthas tadāpi na AS-VDh 116,12kaścid vi­vā­daḥ­, tathāgre sa­ma­rtha­yi­ṣya­mā­ṇa­tvā­t | atha tad asti mṛṣātmaneti sa­mā­na­ś carcaḥ, mṛ­ṣā­tma­nā­sti- AS-VDh 116,13tvasya sva­pa­ro­bha­yā­nu­bha­ya­rū­pā­sti­tva­vi­ka­lpa­ca­tu­ṣṭa­ye 'py u­kta­do­ṣā­nu­ṣa­ṅgā­t | saṃ­vṛ­ti­r vi­cā­rā­nu­pa­pa­tti­r ity ayuktaṃ, AS-VDh 116,14ta­da­bhā­vā­t | na hi vi­cā­ra­syā­bhā­ve kasyacid vi­cā­re­ṇā­nu­pa­pa­ttiḥ śakyā vaktum | nāpi śū­nya­vā­di­naḥ AS-VDh 116,15kiñcin ni­rṇī­ta­m asti, ya­dā­śri­tya kvacid a­nya­trā­ni­rṇī­te 'rthe vicāraḥ pra­va­rta­te­, tasya sarvatra vi­pra­ti­pa­tteḥ | tathā AS-VDh 116,16coktaṃ ta­ttvā­rtha­ślo­ka­vā­rti­ke "­ki­ñci­n nirṇītam āśritya vicāro 'nyatra vartate | sa­rva­vi­pra­ti­pa­ttau tu kvacin nāsti AS-VDh 116,17vi­cā­ra­ṇā­" iti | so 'yaṃ sau­ga­ta­s tadabhāvāt tatparapra­ti­pā­da­nā­rthaṃ śāstram upadeṣṭāraṃ vā varṇayan sarvaṃ pra- AS-VDh 116,18ti­kṣi­pa­tī­ti katham a­nu­nma­ttaḥ ? svayam u­pa­di­ṣṭaṃ vi­cā­ra­pra­ti­pā­da­nā­rthaṃ śā­strā­di­kaṃ pra­ti­kṣi­pa­nn unmatta eva syāt | AS-VDh 116,19atha mā­yo­pa­māḥ sva­pno­pa­mā­ś ca sarve bhāvā iti su­ga­ta­de­śa­nā­sa­dbhā­vā­n na sarvaṃ pra­ti­kṣi­pa­nn unmattaḥ syād iti mataṃ AS-VDh 116,20tarhi śau­ddho­da­ne­r eva tāvat pra­jñā­pa­rā­dho 'yaṃ lo­kā­ti­krā­ntaḥ kathaṃ ba­bhū­ve­ty a­ti­vi­smayam āsmahe | tanmanye AS-VDh 116,21punar adyāpi kīrttayantīti kiṃ bata param anyatra mo­ha­nī­ya­pra­kṛ­teḥ ? sva­pnā­di­vi­bhra­ma­va­t sarvasya vi­bhra­mā­da­do­ṣa AS-VDh 116,22iti cet tarhi vibhrame kim a­vi­bhra­mo vibhramo vā ? tatrā­vi­bhra­me kathaṃ sa­rva­vi­bhra­maḥ­? vibhrame 'pi kuto 'sau ? vibhrame 'pi AS-VDh 116,23vibhrame sa­rva­trā­vi­bhra­ma­pra­sa­ṅgā­t | vi­bhra­ma­vi­bhra­me 'pi vi­bhra­mo­pa­ga­me sa eva pa­rya­nu­yo­go­na­va­sthā ceti durantaṃ tamaḥ | AS-VDh 116,24tad uktaṃ nyā­ya­vi­ni­śca­ye "tatra śau­ddho­da­ne­r eva kathaṃ pra­jñā­pa­rā­dhi­nī | ba­bhū­ve­ti vayaṃ tāvad bahu vi­sma­ya­m āsmahe | AS-VDh 117,01 | 1 | ta­trā­dyā­pi ja­ḍā­sa­ktās tamaso nāparaṃ param | vibhrame vibhrame teṣāṃ vibhramo 'pi na siddhyati | 2 | " AS-VDh 117,02iti | tato nā­bhā­vai­kā­ntaḥ śre­yā­n­, sveṣṭasya dṛ­ṣṭa­bā­dha­nā­dbhā­vai­kā­nta­va­t | AS-VDh 117,03pa­ra­spa­ra­ni­ra­pe­kṣa­bhā­vā­bhā­vai­kā­nta­pa­kṣo 'pi na kṣe­ma­ṅka­raḥ­, tata evety ā­ve­da­ya­nti svāminaḥ | ĀM-VDh 13abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | AS-VDh 117,05bhā­vā­bhā­va­yo­r e­ka­ta­ra­pra­ti­kṣe­pai­kā­nta­pa­kṣo­pa­kṣi­pta­do­ṣa­pa­ri­ji­hī­rṣa­yā sa­da­sa­dā­tma­kaṃ sarvam a­bhyu­pa­ga­ccha- AS-VDh 117,06to 'pi vāṇī vi­pra­ti­ṣi­dhye­ta­, tayoḥ pa­ra­spa­ra­pa­ri­hā­ra­sthi­ti­la­kṣa­ṇa­tvā­t | na hi sarvātmanā kañcid arthaṃ AS-VDh 117,07santaṃ ta­thai­vā­sa­nta­m ā­ca­kṣā­ṇaḥ svasthaḥ, svābhyupe­te­ta­ra­ni­rā­sa­vi­dhā­na­ka­ra­ṇā­c chū­nyā­va­bo­dha­va­t | yathaiva AS-VDh 117,08hi sarvathā śūnyam a­va­bu­dhya­mā­naḥ sva­saṃ­ve­da­nād anyato vā svā­bhyu­pe­taṃ śū­nya­tai­kā­ntaṃ ni­ra­sya­ti­, a­na­bhyu­pe­taṃ pramā- AS-VDh 117,09ṇā­di­sa­dbhā­vaṃ vidhatte tathaiva bhā­vā­bhā­va­yo­s tā­dā­tmyai­kā­ntaṃ bruvan svā­bhyu­pe­taṃ sa­da­sa­dā­tma­kaṃ ni­ra­sya­ti­, svayam a- AS-VDh 117,10na­bhyu­pa­ga­taṃ tu bhā­vai­kā­nta­m a­bhā­vai­kā­ntaṃ vā vi­dha­tte­, abhāvasya bhāve '­nu­pra­ve­śā­d bhāvasya vā sa­rva­thā­'­bhā­ve­, anyathā AS-VDh 117,11bhā­vā­bhā­va­yo­r bhe­da­pra­sa­ṅgā­t | tato no­bha­yo­r aikātmyaṃ śreyaḥ, syādvādaṃ vi­dvi­ṣāṃ­, sa­da­sa­toḥ pa­ra­spa­ra­pa­ri­hā­ra­sthi­ti­la- AS-VDh 117,12kṣa­ṇa­vi­ro­dhā­t­, jātyantarasyaiva da­rśa­ne­na sa­rva­tho­bha­yai­kā­tmya­sya bā­dha­nā­t tadvat | AS-VDh 117,13tathā sāṃ­khya­syai­va­m u­bha­yai­kātmyaṃ bruvatas trailokyaṃ vyakter a­pai­ti­, ni­tya­tva­pra­ti­ṣe­dhā­t­, a­pe­ta­m apy asti, AS-VDh 117,14vi­nā­śa­pra­ti­ṣe­dhā­d iti vā ta­da­nya­thā­pe­ta­m a­nya­thā­stī­ti syā­dvā­dā­va­la­mba­nanam a­ndha­sa­rpa­bi­la­pra­ve­śa­nyā­ya­m anu- AS-VDh 117,15sarati, trai­lo­kya­sya vyaktātmanā­'­pe­ta­tva­si­ddheḥ avyaktātma­nā­sti­tva­vya­va­sthi­teḥ "­he­tu­ma­d a­ni­tya­m avyāpi sakri- AS-VDh 117,16yam a­ne­ka­m āśritaṃ liṅgam | sā­va­ya­vaṃ pa­ra­ta­ntraṃ vyaktaṃ vi­pa­rī­ta­m avyaktam" iti va­ca­nā­t | pa­ra­mā­rtha­to vyaktāvya- AS-VDh 117,17ktayor e­ka­tvā­n na syā­dvā­dā­va­la­mba­naṃ kā­pi­la­sye­ti cen na, tathā vi­ro­dha­sya ta­da­va­sthā­nā­t | pra­dhā­nā­dvai­to­pa­ga­me tu AS-VDh 117,18no­bha­yai­kā­tmya­m abhyu­pa­ga­taṃ syāt | tathā svayam a­na­bhyu­pa­ga­ccha­to 'pi ka­tha­ñci­d u­bha­yā­tma­ka­ta­ttva­vā­da­pra­ve­śe katham andha- AS-VDh 117,19sa­rpa­bi­la­pra­ve­śa­nyā­yā­nu­sa­ra­ṇaṃ na syāt ? ya­dṛ­ccha­yā ta­da­va­la­mba­nā­t | tato naivam apy u­bha­yai­kā­ntaḥ si­dhya­ti­, AS-VDh 117,20vi­ro­dhā­t | ĀM-VDh 13cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 13 || AS-VDh 117,22yo 'pi pakṣa­tra­yo­pa­kṣi­pta­do­ṣa­ji­hā­sa­yā sa­rva­thā­'­va­kta­vyaṃ tattvam a­va­la­mbe­ta so 'pi katham a­va­kta­vyaṃ AS-VDh 117,23brūyāt, ye­nā­vā­cya­tai­kā­nte 'py a­vā­cya­m i­tyu­kti­r yujyate | ta­da­yu­ktau kathaṃ param a­va­bo­dha­ye­t ? sva­saṃ­vi­dā pa­rā­va­bo­dha- AS-VDh 117,24nā­yo­gā­t | ta­da­na­va­bo­dha­ne kathaṃ pa­rī­kṣi­tāsya syāt ? ta­syā­pa­rī­kṣa­ka­tve ca kuto 'nyasmād viśeṣaḥ sidhyet ? AS-VDh 117,25a­pa­rī­kṣi­ta­ta­ttvā­bhyu­pa­ga­ma­sya sarveṣāṃ ni­ra­ṅku­śa­tvāt | naiṣa doṣaḥ sva­la­kṣa­ṇa­m a­ni­rde­śyaṃ pratyakṣaṃ kalpa- AS-VDh 117,26nā­po­ḍha­m i­tyā­di­va t sarvam avācyaṃ tattvam iti vacane 'pi vi­ro­dhā­bhā­vā­t pa­ra­pra­ti­pā­da­na­syā­nya­thānu­pa­pa­tteḥ | AS-VDh 118,01iti ka­sya­ci­d vacanaṃ tad apy asat yad asataḥ sa­mu­dā­hṛ­ta­m | siddha­sā­dhya­vyavasthā hi kathāmārgāḥ | na ca svalakṣa- AS-VDh 118,02ṇasya sa­rva­thā­py a­ni­rde­śya­tvo­pa­ga­me '­sva­la­kṣa­ṇa­m a­ni­rde­śya­m­' iti va­ca­ne­na tasya ni­rde­śya­tva­m a­vi­ru­ddha­m | atha AS-VDh 118,03sva­la­kṣa­ṇaṃ nai­ta­dva­ca­ne­nā­pi nirdeśyaṃ sva­la­kṣa­ṇasā­mā­nya­syai­va tena ni­rde­śya­tvā­t sva­la­kṣa­ṇe nirdeśāsaṃ­bha­vā­t­, na hy artheAS-VDh 118,04śabdāḥ santi ta­dā­tmā­no vā yena tasmin pra­ti­bhā­sa­mā­ne te 'pi pra­ti­bhā­se­ra­nn iti va­ca­nā­t | ka­lpa­nā­ro­pi­taṃ AS-VDh 118,05tu svalakṣaṇaṃ taddharmo vā ni­rde­śya­tva­śa­bde­na ni­rdi­śya­te­, vi­ro­dhā­bhā­vā­d iti mataṃ tarhi sva­la­kṣa­ṇa­m ajñeyam api syāt | AS-VDh 118,06ya­thai­vā­kṣa­vi­ṣaye 'bhidhānaṃ nāsti ta­thā­kṣa­jñā­ne viṣayo 'pi naivāsti | tatas tatra pra­ti­bhā­sa­mā­ne 'pi na pratibhā- AS-VDh 118,07seta | śakyaṃ hi vaktuṃ 'yo ya­trā­dhe­ya­ta­yā nāsti tadātmā vā na bhavati sa tasmin pra­ti­bhā­sa­mā­ne 'pi na AS-VDh 118,08pra­ti­bhā­sa­te ya­thā­kṣa­vi­ṣa­ye sva­la­kṣa­ṇe śabdaḥ | nāsti cā­kṣa­jñā­ne tathā­kṣa­vi­ṣa­ya­s tadātmā vā na bha­va­ti­, AS-VDh 118,09iti | yadi punar vi­ṣa­ya­sā­ma­rthyā­d akṣa­jñā­na­syo­tpā­dā­t tatra pra­ti­bhā­sa­mā­ne sa pra­ti­bhā­sa­ta eveti mataṃ tad apy asa- AS-VDh 118,10myak, ka­ra­ṇa­śa­kte­r api pra­ti­bhā­sa­pra­sa­ṅgā­t | tathā hi | na kevalaṃ vi­ṣa­ya­ba­lā­d dṛṣṭer utpattiḥ, api tu cakṣu- AS-VDh 118,11rā­di­śa­kte­ś ca | vi­ṣa­yā­kā­rā­nu­ka­ra­ṇā­d da­rśa­na­sya tatra viṣayaḥ pra­ti­bhā­sa­te­, na punaḥ ka­ra­ṇaṃ­, ta­dā­kā­rā­na­nu­ka­ra­ṇā- AS-VDh 118,12d iti cet tarhi ta­da­rtha­va­tka­ra­ṇa­m a­nu­ka­rttu­m a­rha­ti­, na cārthaṃ, vi­śe­ṣā­bhā­vā­t | da­rśa­na­sya kā­ra­ṇā­nta­ra­sa­dbhā- AS-VDh 118,13ve 'pi vi­ṣa­yā­kā­rā­nu­kā­ri­tva­m eva su­ta­sye­va pi­trā­kā­rā­nu­ka­ra­ṇa­m ity api vārtaṃ, svo­pā­dā­na­mā­trā­nu­ka­ra­ṇa- AS-VDh 118,14pra­sa­ṅgā­t | vi­ṣa­ya­syā­la­mba­napra­tya­ya­ta­yā svopādānasya ca sa­ma­na­nta­ra­pra­tya­ya­ta­yā pra­tyā­sa­tti­vi­śe­ṣā­d da­rśa­na­sya AS-VDh 118,15u­bha­yā­kā­rā­nu­ka­ra­ṇe py a nu­jñā­ya­māne rū­pā­di­va­du­pā­dānasyāpi vi­ṣa­ya­tā­pa­ttiḥ­, atiśayā­bhā­vā­t­, varṇā- AS-VDh 118,16der vā tadva­da­vi­ṣa­ya­tva­pra­sa­ṅgā­t | darśanasya tajja­nma­rū­pā­vi­śe­ṣe 'pi ta­da­dhya­va­sā­ya­ni­ya­mā­d ba­hi­ra­rtha­vi­ṣa­ya­tva- AS-VDh 118,17m ity asāraṃ, va­rṇā­dā­v ivopādāne 'py a­dhya­va­sā­ya­pra­sa­ṅgā­t­, a­nya­tho­bha­ya­trā­dhya­va­sā­yā­yo­gā­t | na hi rū­pā­dā­v a- AS-VDh 118,18dhyavasāyaḥ saṃ­bha­va­ti­, tasya darśanavi­ṣa­ya­tvo­pa­ga­mā­t­, da­rśa­na­syā­na­dhya­va­sā­yā­tma­ka­tvā­t ta­syā­dhya­va­sā­yā­tma­katve AS-VDh 118,19svalakṣaṇa­vi­ṣa­ya­tva­vi­ro­dhā­t | adoṣo 'yaṃ, pratyakṣasyā­dhya­va­sā­yahe­tu­tvā­d ity a­ni­rū­pi­tā­bhi­dhā­naṃ sau­ga­ta­sya­, AS-VDh 118,20tatrābhilā­pā­bhā­vā­t | yathaiva hi va­rṇā­dā­v a­bhi­lā­pā­bhā­va­s tathā pratyakṣe 'pi tasyā­bhi­lā­pa­ka­lpa­nā­to '­po­ḍha­tvā­d ana- AS-VDh 118,21bhi­lā­pā­tma­kā­rtha­sā­ma­rthye­no­tpatteḥ | pratyakṣasya ta­da­bhā­ve 'py a­dhya­va­sā­ya­ka­lpa­nāyāṃ pratyakṣaṃ kiṃ nā­dhya­va­sye­t ? AS-VDh 119,01sva­la­kṣa­ṇaṃ svayam a­bhi­lā­pa­śū­nya­m api pra­tya­kṣa­m a­dhya­va­sā­ya­sya hetur na punā rūpādir iti kathaṃ su­ni­rū­pi­tā­bhi­dhā­na­m ? AS-VDh 119,02yadi punar a­vi­ka­lpa­kā­d api pra­tya­kṣā­d vi­ka­lpā­tma­no '­dhya­va­sā­ya­syo­tpa­ttiḥ­, pra­dī­pā­deḥ ka­jja­lā­di­va­dvi­jā­tī­yā­d api AS-VDh 119,03kā­ra­ṇā­t kā­rya­syo­tpa­tti­da­rśa­nā­d iti mataṃ tadā tādṛśo 'rthād vikalpātmanaḥ pra­tya­kṣa­syo­tpa­tti­r astu, tata eva tadvat | AS-VDh 119,04jāti­dra­vya­gu­ṇa­kri­yā­pa­ri­bhā­ṣāka­lpa­nā­ra­hi­tā­d arthāt kathaṃ jā­tyā­di­ka­lpa­nā­tma­kaṃ pratyakṣaṃ syād iti cet pra­tya­kṣā­t ta- AS-VDh 119,05dra­hi­tā­d vikalpaḥ kathaṃ jā­tyā­di­ka­lpa­nā­tma­kaḥ syād iti samānaḥ pa­rya­nu­yo­gaḥ | vikalpasya jā­tyā­di­vi­ṣa­ya­tvā- AS-VDh 119,06d adoṣa iti cen na, pra­tya­kṣa­va­t tasya jā­tyā­di­vi­ṣa­ya­tva­vi­ro­dhā­t | yathaiva hi pratya­kṣa­syā­bhi­lā­pa­saṃ­sa­rga­yo­gya­tā AS-VDh 119,07nāsti tathā ta­tsa­ma­na­nta­ra­bhā­vi­no 'pi vi­ka­lpa­sya, tasyāpy abhila­pa­ne­nā­bhi­la­pya­mā­ne­na ca jā­tyā­di­nā AS-VDh 119,08saṃ­sa­rgā­saṃ­bha­vā­t­, svo­pā­dā­na­sa­jā­tī­ya­tvā­t | katham idānīṃ vikalpo jā­tyā­di­vya­va­sā­yī­ti cen na katham api | AS-VDh 119,09tathā hi | kiñcit kenacid viśiṣṭaṃ gṛhyamāṇaṃ kvacid vi­śe­ṣa­ṇa­vi­śe­ṣya­tatsaṃ­ba­ndha­vya­va­sthā­gra­ha­ṇa­m a­pe­kṣa­te AS-VDh 119,10da­ṇḍi­va­t, "­vi­śe­ṣa­ṇaṃ viśeṣyaṃ ca saṃbandhaṃ laukikīṃ sthitim | gṛhītvā saṃkalayyaitat tathā pratyeti nā­nya­thā­" AS-VDh 119,11iti va­ca­nā­t | na cāyam iyato vyā­pā­rā­n kartuṃ sa­ma­rthaḥ­; pra­tya­kṣa­balo­tpa­tte­r a­vi­cā­ra­ka­tvā­t pra­tya­kṣa­va­t | AS-VDh 119,12kaścid āha 'naitad evaṃ dū­ṣa­ṇaṃ­, pra­tya­kṣā­d e­vā­dhya­va­sā­yo­tpa­ttya­na­bhyu­pa­ga­mā­t­, śabdārtha­vi­ka­lpa­vā­sa­nā­pra­bha­va- AS-VDh 119,13tvān ma­no­vi­ka­lpa­sya ta­dvā­sa­nā­vi­ka­lpa­syā­pi pū­rva­ta­dvā­sa­nā­pra­bha­va­tvā­d ity a­nā­di­tvā­d vā­sa­nā­vi­ka­lpa­sa­ntā­na­sya AS-VDh 119,14pra­tya­kṣa­saṃ­tā­nā­d a­nya­tvā­t­, vi­jā­tī­yā­d vi­jā­tī­ya­syo­da­yā­ni­ṣṭeḥ­, tadiṣṭau ya­tho­di­ta­dū­ṣa­ṇa­pra­sa­ṅgā­t­' iti, tasyā- AS-VDh 119,15py e­vaṃ­vā­di­naḥ śa­bdā­rtha­vi­ka­lpa­vā­sa­nā­pra­bha­vāt tatas tarhi katham akṣabuddheḥ rū­pā­di­vi­ṣa­ya­tva­ni­ya­maḥ siddhyet ? AS-VDh 119,16mano­rā­jyā­di­vi­ka­lpā­d api ta­tsi­ddhi­pra­sa­ṅgā­t | a­thā­kṣa­bu­ddhi­saha­kā­ri­ṇo vā­sa­nā­vi­śe­ṣā­d u­tpa­nnā­d rū­pā­di­vi­ka­lpā- AS-VDh 119,17d a­kṣa­bu­ddhe rū­pā­di­vi­ṣa­ya­tva­ni­ya­maḥ kathyate | tata e­vā­kṣa­bu­ddhi­vi­ṣa­ya­tvaniyamo 'py a­bhi­dhī­yatām | anyathā AS-VDh 119,18rū­pā­di­vi­ṣa­ya­tva­ni­yamo 'pi mā bhū­da­vi­śe­ṣā­t | rūpā­dyu­lle­khitvād vi­ka­lpa­sya tadbalāt tadabhyu­pa­ga­me vā pratya- AS-VDh 119,19kṣabuddher a­bhi­lā­pa­saṃ­sa­rgo 'pi tadvad a­nu­mī­ye­ta, ta­dvi­ka­lpa­syā­bhi­lāpe­nā­bhi­la­pya­mā­na­jā­tyā­dyu­lle­khi­ta­yo­tpa­ttya­nya- AS-VDh 119,20thānu­pa­pa­tteḥ­, tada­nu­mi­tā­c cā­kṣa­bu­ddhya­bhi­lā­pa­saṃ­sa­rgā­d rū­pā­dya­bhi­lā­pa­saṃ­sa­rgo 'numīyeta | iti śa­bdā­dvai­ta­vā­di- AS-VDh 119,21ma­ta­si­ddhiḥ | na ca saugato da­rśa­na­syā­bhi­lā­pa­saṃ­sa­rga­m upaiti | tasmād ayaṃ kiñcit paśyan ta­tsa­dṛ­śaṃ AS-VDh 119,22pūrvaṃ dṛṣṭaṃ na smartum arhati ta­nnā­ma­vi­śe­ṣā­sma­ra­ṇā­t | ta­da­sma­ra­n naiva ta­da­bhi­dhā­naṃ pra­ti­pa­dya­te | AS-VDh 120,01ta­da­pra­ti­pa­ttau tena tan na yo­ja­ya­ti | tad a­yo­ja­ya­n nā­dhya­va­syatīti na kvacid vikalpaḥ śabdo vety avi- AS-VDh 120,02kalpābhidhānaṃ jagat syāt | nanu ca nā­ma­saṃ­śrayasya vi­ka­lpa­sya pra­tyā­tma­ve­dya­tvā­t sarveṣām a­bhi­dhā­na­sya ca AS-VDh 120,03śro­tra­bu­ddhau pra­ti­bhā­sa­nā­t katham a­vi­ka­lpā­bhi­dhā­naṃ ja­ga­dā­pa­dye­te­ti cen na, tatrāpy a­dhya­va­sā­yāsaṃ­bha­vā­t | na ca AS-VDh 120,04sva­saṃ­ve­da­ne­ne­ndri­ya­pra­tya­kṣe­ṇa vā ni­rvi­ka­lpa­ke­na vi­ka­lpo­bhi­dhā­naṃ vā gṛhītaṃ nāma, atiprasaṅgāt | tathā hi | AS-VDh 120,05bahir antar vā gṛhītam apy a­gṛ­hī­ta­kalpaṃ kṣa­ṇa­kṣa­ya­sva­la­kṣa­ṇa­saṃ­ve­da­nā­di­va­t | tathā cā­yā­ta­m a­ce­ta­na­tvaṃ AS-VDh 120,06jagataḥ | nanu ca nā­sma­nma­te kaścit kiñcin nī­lā­di­kaṃ su­khā­di­kaṃ vā saṃvidan pū­rva­saṃ­vi­di­taṃ ta­tsa­dṛ­śaṃ tannāma- AS-VDh 120,07viśeṣaṃ ca kramaśaḥ sma­ra­ti­, pū­rva­saṃ­vi­di­ta­saṃ­ve­dya­mā­na­nā­ma­vi­śe­ṣa­yoḥ sahaiva sma­ra­ṇā­t­, tatsaṃ­skā­ra­yo­r dṛ­śya­da­rśa- AS-VDh 120,08nād eva ma­ha­pra­bo­dhā­t | tato 'yaṃ kiñcit paśyann eva ta­tsa­dṛ­śaṃ pū­rva­dṛ­ṣṭaṃ smarttum a­rha­ti­, tadaiva ta­nnā­ma­vi­śe­ṣa­sma­ra­ṇā­t­, AS-VDh 120,09tatas tasyedaṃ nāmety a­bhi­dhā­na­pra­ti­pa­tteḥ­, tatas tasya dṛ­śya­syā­bhi­dhā­ne­na yo­ja­nā­d vya­va­sā­ya­gha­ṭa­nā­n na kiñcid dūṣaṇam i- AS-VDh 120,10ty a­pa­raḥ­, tasyāpi dṛ­śya­mā­na­nā­mnaḥ pū­rva­dṛ­ṣṭa­sya ca tatsa­dṛ­śa­sya saha smṛtir a­yu­ktai­va, sva­ma­ta­vi­ro­dhā­t­, sakṛ- AS-VDh 120,11tsmṛ­ti­dva­yāna­bhyu­pa­ga­mā­t kalpanayor bā­dhya­bā­dha­ka­bhā­vā­t | katham a­nya­thā­'­śvaṃ vi­ka­lpa­ya­to 'pi go­da­rśa­ne kalpanā- AS-VDh 120,12vi­ra­ha­si­ddhiḥ ? nāmamātre 'pi sa­ha­smṛ­ti­r a­yu­ktai­va­, ta­nnā­mā­kṣa­ra­mā­trā­ṇā­m api kra­ma­śo­dhya­va­sā­nā­t, a­dhya­va­sānā- AS-VDh 120,13bhāve smṛter a­yo­gā­t kṣa­ṇa­kṣa­yā­di­va­t | na ca yu­ga­pa­t ta­da­dhya­va­sā­yaḥ saṃ­bha­va­ti­, vi­ro­dhā­t | anyathā saṃkulā AS-VDh 120,14pra­ti­pa­ttiḥ syāt, nīlam iti nāmni na­kā­rā­dī­nāṃ pa­ra­spa­ra­vi­vi­ktā­nā­m apratipatteḥ | ki­ñcā­bhi­lā­pa­sya pa­da­la­kṣa- AS-VDh 120,15ṇasya ta­daṃ­śā­nāṃ ca varṇānāṃ nā­ma­vi­śe­ṣa­sya smṛtā­va­sa­tyāṃ vyavasāyaḥ syāt satyāṃ vā ? nāmno nā­mā­nta­re­ṇa AS-VDh 120,16vināpi smṛtau kevalārtha­vya­va­sā­yaḥ kiṃ na syāt ? svābhi­dhā­na­vi­śe­ṣā­pe­kṣā evārthā niścayair vya­va­sī­ya­nte AS-VDh 120,17ity ekāntasya tyā­gā­t­, nāmnaḥ sva­la­kṣa­ṇa­syā­pi svā­bhi­dhā­na­vi­śe­ṣā­na­pe­kṣasyaiva vya­va­sā­ya­va­ca­nā­t | tada­va­ca­ne vā AS-VDh 120,18na kvacid vya­va­sā­yaḥ syāt, nāma­ta­daṃ­śā­nā­m a­vya­va­sā­ye nāmā­rtha­vya­va­sā­yā­yo­gā­t | darśa­ne­nā­vya­va­sā­yā­tma­nā AS-VDh 120,19dṛ­ṣṭa­syā­py a­dṛ­ṣṭa­ka­lpa­tvā­t sa­ka­la­pra­mā­ṇā­bhā­vaḥ­, pratya­kṣa­syā­bhā­ve '­nu­mā­no­tthā­nā­bhā­vā­t | tata eva sa­ka­la­pra­me­yā­pā­yaḥ­, AS-VDh 120,20pra­mā­ṇā­pā­ye pra­me­ya­vya­va­sthā­nu­pa­pa­tteḥ | ity a­pra­mā­ṇa­pra­me­ya­tva­m a­śe­ṣa­syā­va­śya­m a­nu­ṣa­jye­ta | tad uktaṃ nyā­ya­vi­ni­śca­yeAS-VDh 121,01"­a­bhi­lā­pa­ta­daṃ­śā­nā­m a­bhi­lā­pa­vi­ve­ka­taḥ | a­pra­mā­ṇa­pra­me­ya­tvam a­va­śya­m a­nu­ṣa­jya­te­" iti, a­bhi­lā­pa­vi­ve­ka­ta AS-VDh 121,02ity a­bhi­lā­pa­ra­hi­ta­tvā­d iti vyā­khyā­nā­t | pratha­ma­pa­kṣo­pa­kṣi­pta­do­ṣa­pa­ri­ji­hī­rṣa­yā tannā­mā­nta­ra­pa­ri­ka­lpa­nā­yā- AS-VDh 121,03m a­na­va­sthā | nā­ma­ta­daṃ­śā­nā­m api nā­mā­nta­ra­smṛ­tau hi vya­va­sā­ye nā­mā­nta­ra­ta­daṃ­śā­nā­m api vya­va­sā­yaḥ sva­nā­mā­nta- AS-VDh 121,04rasmṛtau satyām ity a­na­va­sthā syāt | tathā ca tad e­vā­pra­mā­ṇa­pra­me­ya­tva­m a­va­śya­m a­nu­ṣa­jye­ta | atrāpīyam eva kārikā AS-VDh 121,05yojyā, '­a­bhi­lā­pa­vi­ve­ka­taḥ­' ity a­bhi­lā­pa­ni­śca­ya­ta iti vyā­khyā­nā­t | pra­ti­pā­di­ta­do­ṣa­bha­yāt tad ayam aśabdaṃ AS-VDh 121,06sāmānyaṃ vya­va­sya­n sva­la­kṣa­ṇa­m api vya­va­sye­t­, sā­mā­nya­la­kṣa­ṇa­sva­la­kṣa­ṇa­yo­r hi bhe­dā­bhā­vā­t | nanv a­rtha­kri­yā- AS-VDh 121,07kāriṇaḥ pa­ra­mā­rtha­sa­taḥ sva­la­kṣa­ṇa­tvā­t­, tato '­nya­syā­na­rtha­kri­yā­kā­ri­ṇaḥ saṃ­vṛ­ti­sa­taḥ sā­mā­nya­la­kṣa­ṇa­tvā­t tayoḥ AS-VDh 121,08katham abhedaḥ syāt ? "yad e­vā­rtha­kri­yā­kā­ri tad eva pa­ra­mā­rtha­sa­t | anyat saṃ­vṛ­ti­sa­t prokte te sva­sā­mā­nya­la­kṣa­ṇe­" AS-VDh 121,09iti va­ca­nā­t­, tayor abhede sāṃ­vṛ­te­ta­ra­sva­bhā­va­vi­ro­dhā­t | iti ka­ści­t­, so 'pi sva­da­rśa­nā­nu­rā­gī na pa­rī­kṣa­kaḥ­, AS-VDh 121,10sve­nā­sā­dhā­ra­ṇe­na rūpeṇa la­kṣya­mā­ṇa­sya sā­mā­nya­syā­pi sva­la­kṣa­ṇa­tva­gha­ṭa­nā­d vi­śe­ṣa­va­t | yathaiva hi viśeṣaḥ AS-VDh 121,11sve­nā­sā­dhā­ra­ṇe­na rūpeṇa sā­mā­nyā­saṃ­bha­vi­nā vi­sa­dṛ­śa­pa­ri­ṇā­mā­tma­nā lakṣyate tathā sā­mā­nya­m api svenāsā- AS-VDh 121,12dhā­ra­ṇe­na rūpeṇa sa­dṛ­śa­pa­ri­ṇā­mā­tma­nā vi­śe­ṣā­saṃ­bha­vi­nā lakṣyate iti kathaṃ sva­la­kṣa­ṇa­tve­na vi­śe­ṣā­dbhi­dya­te ? yathā AS-VDh 121,13ca viśeṣaḥ svā­ma­rtha­kri­yāṃ kurvan vyā­vṛ­tti­jñā­na­la­kṣa­ṇā­m a­rtha­kri­yā­kā­rī tathā sā­mā­nya­m api svā­ma­rtha­kri­yā­m anvaya- AS-VDh 121,14jñā­na­la­kṣa­ṇāṃ kurvat katham a­rtha­kri­yā­kā­ri na syāt ? tadbāhyāṃ punar vā­ha­do­hā­dya­rtha­kri­yāṃ yathā na sāmānyaṃ kartu- AS-VDh 121,15m u­tsa­ha­te tathā viśeṣo 'pi kevalaḥ, sā­mā­nya­vi­śe­ṣā­tmano vastuno ga­vā­de­s tatro­pa­yo­gāt | i­tya­rtha­kri­yā­kā­ri­tve­nā­pi AS-VDh 121,16tayor abhedaḥ siddhaḥ | e­ka­smā­d dravyāt ka­tha­ñci­d a­bhi­nna­tva­sā­dha­nā­c ca sā­mā­nya­vi­śe­ṣa­pa­ri­ṇā­ma­yo­r abhedo '­bhyu­pa­ga­nta­vyaḥ | AS-VDh 121,17tathā ca sāmānyaṃ vya­va­sya­nn api ka­tha­ñci­t ta­da­bhi­nna­sva­la­kṣa­ṇaṃ na vya­va­sya­tī­ti katham u­pa­pa­tti­ma­t ? atha AS-VDh 121,18na dravyaṃ nāpi ta­tpa­ri­ṇā­maḥ sāmānyaṃ viśeṣo vā sva­la­kṣa­ṇa­m | kiṃ tarhi ? tato 'nyad eva kiñcit sarvathā AS-VDh 121,19nirdeṣṭum aśakyaṃ pra­tya­kṣa­bu­ddhau pra­ti­bhā­sa­mā­naṃ tad a­nu­ma­nya­te | evam api jā­tya­nta­raṃ sā­mā­nya­vi­śe­ṣā­tma­kaṃ vastu AS-VDh 121,20sva­la­kṣa­ṇa­m ity ā­yā­taṃ­, tasyaiva pa­ra­spa­ra­ni­ra­pe­kṣa­sā­mā­nya­vi­śe­ṣa­ta­dvaddravyebhyo 'nyasya pra­tya­kṣa­saṃ­vi­di pra­ti­bhā­sa­nā­t­, AS-VDh 121,21ni­ra­nva­ya­kṣa­ṇa­kṣa­yi­ni­raṃ­śa­pa­ra­mā­ṇu­la­kṣa­ṇa­sya su­ṣṭhu­pra­tya­kṣe­ṇā­la­kṣa­ṇā­t | tatra ca vya­va­sā­yo '­kṣa­ja­nmā svā­bhi­dhā­na- AS-VDh 121,22vi­śe­ṣa­ni­ra­pe­kṣaḥ kin na syāt ? yato 'yaṃ sva­la­kṣa­ṇa­m aśabdaṃ na vya­va­sye­t | tataḥ, sā­mā­nya­va­t sva­la­kṣa­ṇa­m a- AS-VDh 121,23dhya­va­sya­nn a­bhi­lā­pe­na yo­ja­ye­t | tato na kiñcit pra­me­ya­m a­na­bhi­lā­pyaṃ nāma śru­ta­jñā­na­pa­ri­cche­dyaṃ­, śabdayo- AS-VDh 121,24jitasya śru­ta­vi­ṣa­ya­tvo­pa­pa­tteḥ | pratya­kṣa­syā­na­bhilāpyatve smārttaṃ śa­bdā­nu­yo­janaṃ dṛ­ṣṭa­sā­mā­nya­vya­vasāyo AS-VDh 121,25yady a­pe­kṣe­ta so 'rtho vyavahito bhavet tadi­ndri­ya­jñā­nā­t sā­mā­nya­vya­va­sā­yo na syāt | yathaiva AS-VDh 121,26hi śa­bda­saṃ­sṛ­ṣṭā­rtha­grā­hi­sa­vi­ka­lpa­ka­pra­tya­kṣa­vā­di­nām a­rtho­pa­yo­ge saty api smā­rtta­śa­bdā­nu­yo­ja­nā­pe­kṣe '­kṣa­jñā­ne AS-VDh 122,01tadartho vya­va­hi­taḥ syāt smārtena śa­bdā­nu­yo­ja­ne­na iti tadarthād a­kṣa­jñā­naṃ sa­vi­ka­lpa­kaṃ na syāt, tadabhāve 'pi AS-VDh 122,02bhāvāt tadbhāve 'pi cā­bhā­vā­d iti dū­ṣa­ṇa­m '­a­rtho­pa­yo­ge 'pi punaḥ smārttaṃ śa­bdā­nu­yo­ja­na­m | akṣadhīr yady a­pe­kṣe­ta so 'rtho AS-VDh 122,03vya­va­hi­to bha­ve­t­' iti va­ca­nā­t sa­mu­dbhā­vyate tathaiva śa­bdā­nu­yo­ja­nā­sa­hi­tā­rtha­grā­hi­vi­ka­lpa­vā­di­nā­m api saugatā- AS-VDh 122,04nām indriya­jñā­na­m u­pa­yo­ge saty api vi­ka­lpo­tpattau smārttaṃ śa­bdā­nu­yo­ja­naṃ vikalpo yady a­pe­kṣe­ta ta­dā­ta­di­ndri­ya­jñā­naṃ AS-VDh 122,05sva­vi­ṣa­ya­nā­m a­vi­śe­ṣa­sma­ra­ṇe­na ta­dyo­ja­ne­na ca vya­va­hi­taṃ syāt | tathā ca ne­ndri­ya­jñā­nā­d vyavasāyaḥ syāt tadabhāve AS-VDh 122,06bhāvāt tadbhāve 'pi cā­bhā­vā­d iti dū­ṣa­ṇa­m u­dbhā­va­nī­yaṃ­, 'jñāno­pa­yo­ge 'pi punaḥ smārttaṃ śa­bdā­nu­yo­ja­naṃ | vikalpo AS-VDh 122,07yady a­pe­kṣe­tā­dhya­kṣaṃ vyavahitaṃ bha­ve­t­' iti vaktuṃ śakyatvāt, artha­śa­bde­na pra­tya­kṣa­syā­bhi­dhā­nā­d vā, kvacid vi­ṣa­ye­ṇa AS-VDh 122,08vi­ṣa­yi­ṇo va­ca­nā­d dha­rma­kī­rtti­kārikāyā eva ta­nma­ta­dū­ṣa­ṇa­pa­ra­tve­na vyākhyātuṃ śa­kya­tvā­t | yathā ca prāgaja- AS-VDh 122,09nako yo 'rtho '­bhi­lā­pa­saṃ­sṛ­ṣṭā­rthe­ndri­ya­buddheḥ sa paścād api smā­rta­śa­bdā­nu­yo­ja­ne 'pi tasyo­pa­yo­gāvi­śe­ṣā­d a­ja­na­ka eva AS-VDh 122,10te­nā­rthā­pā­ye 'pi netradhīḥ śa­bdā­dvai­ta­vā­di­naḥ syād iti dha­rma­kī­rti­dūṣaṇaṃ, 'yaḥ prā­ga­ja­na­ko buddher u­pa­yo­gā­vi­śe­ṣa­taḥ | AS-VDh 122,11sa paścād api tena syād a­rthā­pā­ye 'pi ne­tra­dhīḥ­' iti va­ca­nā­t | tathā yad i­ndri­ya­jñā­naṃ smā­rta­śa­bda­yo­ja­nā­t prāga- AS-VDh 122,12janakaṃ sā­mā­nya­vya­va­sā­ya­sya tat paścād apy upayo­gā­vi­śe­ṣā­t te­ne­ndri­ya­jñā­na­vya­pā­ye 'pi sā­mā­nya­vya­va­sā­yaḥ AS-VDh 122,13syāt, tasya prāg ivāja­na­ka­tvā­t­, ta­da­nta­re­ṇā­pi da­rśa­na­m ayaṃ gaur iti nirṇayaḥ syāt, 'yaḥ prā­ga­ja­na­ko AS-VDh 122,14buddher u­pa­yo­gā­vi­śe­ṣa­taḥ | sa paścād api te­nā­kṣa­bo­dhā­pāye 'pi kalpanā' iti pra­ti­pā­da­nā­t | tad evaṃ na da­rśa­nā­d adhyava- AS-VDh 122,15sāyaḥ saṃ­bha­va­ti yena da­rśa­na­sya svālambanasa­ma­na­nta­rapra­tya­ya­ja­nma­ta­tsā­rū­pyāviśeṣe 'pi sva­vi­ṣa­ya­pra­ti­ni­ya­maḥ AS-VDh 122,16sidhyet | kiñca sau­ga­tā­nām a­na­bhi­lā­pya­sya viśeṣasyā­nu­bha­ve katham a­bhi­lā­pya­sya smṛtiḥ ? a­tya­nta­bhe­dā­t AS-VDh 122,17sva­la­kṣa­ṇā­t sā­mā­nya­sya­, sa­hya­vi­ndhya­va­t | na hi sa­hya­syā­nu­bha­ve vindhyasya smṛtir yuktā | vi­śe­ṣa­sā­mā­nya­yo­r ekatvā- AS-VDh 122,18dhya­va­sā­yā­d vi­śe­ṣa­syā­nu­bha­ve sāmānye smṛtir yu­ktai­ve­ti cet, kutas tayor e­ka­tvā­dhya­va­sā­yaḥ ? na tāvat pratyakṣāt, tasya AS-VDh 122,19sā­mā­nyā­vi­ṣa­ya­tvā­t­, nāpi tatpṛ­ṣṭha­bhā­vi­no vi­ka­lpā­d a­nu­mā­nā­d vā, tasya vi­śe­ṣā­vi­ṣa­ya­tvā­t­, ta­du­bha­ya­vi­ṣa­ya­sya ca AS-VDh 122,20kasyacit pra­mā­ṇa­syā­na­bhyu­pa­ga­mā­t | ta­da­nya­ta­ra­vi­ṣa­ye­ṇa tayor e­ka­tvā­dhya­va­sā­ye­ti­pra­sa­ṅgā­t triviprakṛ­ṣṭe­ta­ra­yo­r apy e- AS-VDh 122,21ka­tvā­dhya­va­sā­yo '­kṣa­jñā­nā­t pra­sa­jye­ta | kiṃ caśa­bdā­rtha­yoḥ saṃ­ba­ndha­syāsvā­bhā­vi­katve katham a­rtha­mā­traṃ paśyan śabda- AS-VDh 122,22m a­nu­sma­re­t śabdaṃ śrṛṇvan tadarthaṃ vā ? yato 'yaṃ vya­va­sā­yaḥ sau­ga­ta­sya sidhyet | na hi sa­hya­mā­traṃ paśyan vindhyasya AS-VDh 122,23smaret | syān mataṃ '­śa­bda­sya vi­ka­lpye­na ta­du­tpa­tti­la­kṣa­ṇa­saṃ­ba­ndho­pa­ga­mā­t tasya ca dṛ­śye­nai­ka­tvā­dhya­va­sā­yā­d viśeṣa-AS-VDh 123,01syā­nu­bha­ve 'pi śabdaṃ tadarthaṃ vā vikalpyaṃ smartum īṣṭe vya­va­hā­rī­, pra­vṛ­tti­da­rśa­nā­t­, iti, tad apy a­sa­mya­k­, kutaścid api AS-VDh 123,02dṛ­śya­vi­ka­lpya­yo­r e­ka­tvā­dhya­va­sā­yā­saṃ­bha­va­syoktatvāt | tataḥ svata eva vya­va­sā­yā­tma­ka­tva­m a­bhyu­pa­ga­nta­vyaṃ pra­tya­kṣa­sya AS-VDh 123,03na punar a­bhi­dhā­na­jā­tyā­di­yo­ja­nā­pe­kṣa­yā | cakṣu­rā­di­jñā­na­sya kathañcid vya­va­sā­yā­tma­ka­tvā­bhā­ve dṛṣṭa­sa­jā­tī- AS-VDh 123,04ya­smṛ­ti­r na syāt, dāna­hiṃ­sā­vi­ra­ti­ce­ta­saḥ sva­rgā­di­pha­la­ja­na­na­sā­ma­rthya­saṃ­ve­da­na­va­t kṣa­ṇa­kṣa­yā­nu­bha­va­na- AS-VDh 123,05vad vā | vya­va­sā­yā­tma­no mā­na­sa­pra­tya­kṣā­d dṛ­ṣṭa­sa­jā­tī­ya­smṛ­ti­r iti cen na, a­vya­va­sā­yā­tma­no '­kṣa­jñā­nā­t sa­ma­na­nta­ra- AS-VDh 123,06pra­tya­yā­d vya­va­sā­yā­tma­no ma­no­vi­jñā­na­syo­tpa­tti­vi­ro­dhā­d vi­ka­lpa­va­t, nirvikalpā­tma­ka­tvā­n mā­na­sa­pra­tya­kṣa­syā­bhi­lā­pa- AS-VDh 123,07saṃ­sa­rga­yo­gya­tā­pra­ti­bhā­sā­bhā­vā­t | a­vya­va­sā­yā­tma­no 'py a­kṣa­jñā­nā­d a­dṛ­ṣṭa­vi­śe­ṣa­sa­ha­kā­ri­ṇaḥ syād utpattir iti cet, AS-VDh 123,08kim evam a­kṣa­jñā­na­sya svayaṃ vya­va­sā­yā­tma­na e­vā­dṛ­ṣṭa­vi­śe­ṣā­d u­tpa­tti­r neṣyate ? tena nī­lā­de­r vya­va­sā­ye ta­tkṣa­ṇa­kṣa­ya­sva- AS-VDh 123,09rga­prā­pa­ṇa­śa­ktyāder api vya­va­sā­ya­pra­sa­ṅgā­n nā­kṣa­jñā­naṃ vya­va­sā­yā­tma­ka­m iṣṭam iti cet tata eva mā­na­sa­pra­tya­kṣa­m api AS-VDh 123,10vya­va­sā­yā­tma­kaṃ mā bhūt | tasya kṣa­ṇa­kṣa­yā­dyavi­ṣa­ya­tvā­n na tadvya­va­sā­yi­tva­m iti cet tata e­vā­kṣa­jñā­na­syā­pi tan mā AS-VDh 123,11bhūt | tathā sati nīlādeḥ kṣa­ṇa­kṣa­yā­di­r anyaḥ syāt, ta­dvya­va­sā­ye 'py a­vya­va­sā­yā­t kūṭāt pi­śā­cā­di­va­d iti AS-VDh 123,12cet tarhi mā­na­sa­pra­tya­kṣe­ṇā­pi nī­lā­di­vya­va­sā­ye 'pi kṣa­ṇa­kṣa­yā­de­r a­vya­va­sā­yā­t tato bhedo 'stu tadvad eva, sarvathā viśe- AS-VDh 123,13ṣābhāvāt | kathañcid a­kṣa­jñā­na­sya vya­va­sā­yā­tma­ka­tve tu mā­na­sa­pra­tya­kṣa­ka­lpa­nā­pi na syāt, pra­yo­ja­nā­bhā­vā­t­, AS-VDh 123,14tatpra­yo­ja­na­syā­kṣa­jñā­nā­d eva siddheḥ | e­te­nā­vya­va­sā­yā­tma­ka­m api mā­na­sa­pra­tya­kṣaṃ ka­lpa­ya­n pra­ti­kṣi­ptaḥ | nanu AS-VDh 123,15'­ni­rvi­ka­lpa­kā­d apy a­kṣa­jñā­nā­d a­bhyā­sa­pra­ka­ra­ṇa­bu­ddhi­pā­ṭa­vā­rthi­tva­va­śā­d dṛ­ṣṭa­sa­jā­tī­ye smṛtir yuktā, sa­vi­ka­lpa­ka­pra­tya­kṣā- AS-VDh 123,16d api ta­da­bhā­ve ta­da­nu­pa­pa­tteḥ pra­ti­vā­dyā­dyu­pa­nya­sta­sa­ka­la­va­rṇa­pa­dā­di­vat svo­cchvā­sā­di­saṃ­khyā­va­d vā | na hi savika- AS-VDh 123,17lpa­ka­pra­tya­kṣe­ṇa ta­dvya­va­sā­ye 'pi ka­sya­ci­d a­bhyā­sā­dya­bhā­ve punas ta­tsmṛ­ti­r ni­ya­ma­taḥ siddhā yataḥ sa­vi­ka­lpa­ka­tva­pra­ka­lpa­naṃ AS-VDh 123,18pra­tya­kṣa­sya pha­la­va­t | ' iti kaścit so 'py a­pra­jñā­ka­ra eva, sa­rva­thai­ka­sva­bhāvasya pra­tya­kṣa­sya kvacid a­bhyā­sā­dī­nā­m i- AS-VDh 123,19tareṣāṃ ca sa­kṛ­da­yo­gā­t | tadanyavyāvṛttyā tatra tadyoga iti cen na, svayam a­ta­tsva­bhā­va­sya ta­da­nya­vyā­vṛ­tti­saṃ­bha­ve AS-VDh 123,20pā­va­ka­syāśī­ta­tvā­di­vyā­vṛ­tti­pra­sa­ṅgā­t­, tatsvabhāvasya ta­da­nya­vyā­vṛ­tti­ka­lpa­ne pha­lā­bhā­vā­t­, pra­ti­ni­ya­ta­ta­tsva-AS-VDh 124,01bhā­va­syai­vā­nya­vyā­vṛ­tti­rū­pa­tvā­t | sa­vi­ka­lpa­ka­pra­tya­kṣa­jñā­na­vā­di­nāṃ tv eṣām a­va­gra­he­hā­vā­ya­jñā­nā­d a­na­bhyā­sā­tma­kā­d anya- AS-VDh 124,02d e­vā­bhyā­sā­tma­kaṃ dhā­ra­ṇā­jñā­naṃ pra­tya­kṣa­m | teṣāṃ ta­da­bhā­ve pa­ro­pa­nya­sta­sa­ka­la­va­rṇa­pa­dā­di­ṣv a­va­gra­hā­di­tra­ya­sa­dbhā­ve 'pi na AS-VDh 124,03smṛtiḥ | ta­tsa­dbhā­ve tu syād eva, sarvatra ya­thā­saṃ­skā­raṃ smṛ­tya­bhyu­pa­ga­mā­t kvacid a­bhi­lā­pa­saṃ­skārād a­bhi­lā­pa­smṛ- AS-VDh 124,04tivat | pratyakṣe '­bhi­lā­pa­saṃ­skā­ra­vi­cche­da kutas ta­dvi­ka­lpyā­bhilā­pa­saṃ­yo­janaṃ yataḥ sā­mā­nya­m a­bhi­lā­pyaṃ AS-VDh 124,05syāt | pra­tya­kṣa­gṛ­hī­ta­m eva hi svala­kṣa­ṇa­m anyavyāvṛttaṃ sā­dhā­ra­ṇākā­ra­ta­yā pra­ti­bhā­sa­mā­naṃ sāmānyaṃ vi­ka­lpā­bhi- AS-VDh 124,06lā­pa­yo­ja­ne­nā­bhi­lāpyam iṣyate | na ca grā­ha­ka­pra­tya­kṣa­smṛ­ti­pra­ti­bhā­sa­bhe­dā­d vi­ṣa­ya­sva­bhā­vā­bhe­dābhāvaḥ, AS-VDh 124,07sa­kṛ­de­kā­rtho­pa­ni­ba­ddha­da­rśa­na­pra­tyā­sa­nne­ta­ra­pu­ru­ṣa­jñā­na­vi­ṣa­ya­va­t | yathā hi sakṛd e­ka­smi­nn arthe pā­da­pā­dā­v upani- AS-VDh 124,08ba­ddha­da­rśa­na­yoḥ pra­tyā­sa­nna­vi­pra­kṛ­ṣṭa­pu­ru­ṣa­yo­r jñānābhyāṃ vi­ṣa­yī­kṛ­te spa­ṣṭā­spa­ṣṭa­pra­ti­bhā­sa­bhe­dā­n na sva­bhā­va­bhe­daḥ pā­da­pa­sya­, AS-VDh 124,09ta­syai­ka­tvā­vya­ti­kra­mā­t­, tathaiva grā­ha­ka­yoḥ pratyakṣasmṛti­pra­ti­bhā­sa­yo­r bhede 'pi spaṣṭam a­nda­ta­yā na ta­dvi­ṣa­ya­sya bhedaḥ, AS-VDh 124,10sva­la­kṣa­ṇa­syai­ka­sva­bhā­va­tvā­bhyu­pa­ga­mā­t | tathā ca ma­nda­pra­ti­bhā­si­ni sva­la­kṣa­ṇe ghaṭādau śa­bda­vi­ka­lpa­vi­ṣa­ye AS-VDh 124,11ta­tsaṃ­ke­ta­vya­va­hā­ra­ni­ya­ma­ka­lpa­nā­yā­m api kathañcid a­bhi­dhe­ya­tvaṃ vastunaḥ siddham | ity alaṃ prasa­ṅge­na­, AS-VDh 124,12rū­pā­di­svalakṣaṇe śa­bdā­bhā­vā­d a­vā­cya­m eva tad iti bru­vā­ṇa­sya pratyakṣe '­rtha­syā­bhāvāt ta­syā­jñe­ya­tva­pra­sa­kteḥ sa­ma­rtha­nā­t­, AS-VDh 124,13rū­pā­dya­rtha­sya kathañcij jñeyatve '­bhi­lā­pya­tva­syā­pi sādhanāt prakṛ­tā­rtha­pa­ri­sa­mā­ptau pra­sa­ṅga­sya ni­ṣpra­yo­ja­na­tvā­t AS-VDh 124,14paryāptaṃ pra­sa­ṅge­na | tasmād a­vā­cya­tai­kā­nte yad a­vā­cya­m ity a­bhi­dhā­naṃ tad a­sa­ma­ñja­saṃ­, sva­la­kṣa­ṇa­m a­ni­rde­śya­m i- AS-VDh 124,15tyā­di­va­t sva­va­ca­na­vi­ro­dhā­t tad apy a­sa­d­, yad asataḥ sa­mu­dā­hṛ­ta­m iti pra­ti­pā­da­nā­t | yathaiva hi sva­la­kṣa­ṇa- AS-VDh 124,16manir deśyam ity a­vā­cya­tai­kā­nte vaktum aśakyaṃ tathā pratyakṣaṃ ka­lpa­nā­po­ḍha­m ity api, pratyakṣe '­bhi­lā­pa­saṃ­sa­rgā­bhā­ve AS-VDh 124,17vi­ka­lpā­nu­tpa­tti­pra­sa­ṅga­sya ni­ve­di­ta­tvā­t­, tatsadbhāve sa­vi­ka­lpa­ka­tva­si­ddheḥ | AS-VDh 124,18tad evaṃ svā­bhi­sa­ma­nta­bha­dra­bhā­na­vaḥ sphu­ṭa­ta­ra­vi­la­sa­da­ka­la­ṅka­nyā­ya­ga­bha­sti­bhi­r a­pa­ha­sti­ta­sa­ma­sta­bhā­vai­kā­ntā­di­pa­ra­ma- AS-VDh 124,19ta­dhvā­nta­sa­nta­ta­yo 'pi pa­rā­tma­pa­kṣa­ni­rā­ka­ra­ṇa­sa­ma­rtha­nā­ya­ttaṃ ja­ya­mā­di­śa­tā bha­ga­va­tā­pte­na kiṃ punar me śāsanaṃ pra­si­ddhe­na AS-VDh 124,20na bādhyate iti spaṣṭaṃ pṛṣṭā ivāhuḥ | —ĀM-VDh 14 kathañcit te sa­de­ve­ṣṭaṃ ka­tha­ñci­d asad eva tat | tatho '­bha­ya­m avācyaṃ ca na­ya­yo­gā­n na sarvathā || 14 || AS-VDh 125,01ca­śa­bdā­t sad avācyam eva ka­tha­ñci­d asad avācyam eva tadu­bha­yā­vā­cya­m eveṣṭaṃ te śā­sa­na­m iti sa­mu­ccī­ya­te­, AS-VDh 125,02'praśna­va­śā­d ekatra va­stu­nya­vi­ro­dhe­na vi­dhi­pra­ti­ṣe­dha­ka­lpa­nā sa­pta­bha­ṅgī­, iti vacanāt | na­ya­yo­gā­d iti va­ca­nā­n na- AS-VDh 125,03ya­vā­kyā­ni saptaiveti da­rśa­ya­nti­, tato 'nyasya bha­ṅga­syā­saṃ­bha­vā­t | ta­tsaṃ­yo­ga­ja­bha­ṅgasyāpi kasyacit ta­trai­vā­nta­rbhā­vā­t AS-VDh 125,04ka­sya­ci­t tu pu­na­ru­kta­tvā­d vi­dhi­ka­lpa­nā­yā eva sa­tya­tvā­t ta­yai­ka­m eva vākyam iti na ma­nta­vyaṃ­, pra­ti­ṣe­dha­ka­lpa­nā­yāḥ AS-VDh 125,05sa­tya­tva­vya­va­sthā­pa­nā­t | vi­dhye­kā­nta­sya ni­rā­ka­raṇāt pra­ti­ṣe­dha­ka­lpa­nai­va satyety api na samyak, a­bhā­vai­kā­nta­sya AS-VDh 125,06ni­rā­ka­ra­ṇā­t | tada­pe­kṣa­yā­pi naikam eva vākyaṃ yuktam | sada­rtha­pra­ti­pā­da­nā­ya vi­dhi­vā­kya­m a­sa­da­rtha­ka­tha­nā­rthaṃ tu pratiṣe- AS-VDh 125,07dha­vā­kya­m iti vākyadvayam eva, sadasa­dva­rgā­s tattvam iti va­ca­nā­t­, pra­me­yā­nta­rasya śa­bda­vi­ṣa­ya­syā­saṃ­bha­vā­d iti ca AS-VDh 125,08na cetasi vidheyaṃ pra­dhā­na­bhā­vā­rpi­ta­sa­da­sa­dā­tma­no vastunaḥ pra­dhā­na­bhū­tai­kai­kadha­rmā­tma­kā­d arthād a­rthā­nta­ra­tva­si­ddheḥ­, AS-VDh 125,09sa­ttva­va­ca­ne­nai­vā­sa­ttva­va­ca­ne­nai­va vā sa­da­sa­ttva­yoḥ kra­mā­rpi­ta­yoḥ pra­ti­pā­da­yi­tu­m aśakteḥ | sa­da­sa­du­bha­ya- AS-VDh 125,10viṣayaṃ vā­kya­tra­ya­m eveti cā­yu­ktaṃ­, sahobhaya­vā­kya­syā­va­kta­vya­tva­vi­ṣa­ya­sya vya­va­sthi­teḥ | tathāpi vā­kya­ca­tu- AS-VDh 125,11ṣṭayam eveti cā­yu­ktaṃ­, sa­da­sa­du­bha­yā­va­kta­vya­tva­vi­ṣa­ya­sya vā­kyā­nta­ra­tra­ya­syāpi bhā­vā­t­–­vi­dhi­ka­lpa­nā, pratiṣe- AS-VDh 125,12dha­ka­lpa­nā, kramato vi­dhi­pra­ti­ṣe­dha­ka­lpa­nā, saha vi­dhi­pra­ti­ṣe­dha­ka­lpa­nā ca, vi­dhi­ka­lpanā sa­ha­vi­dhi­pra- AS-VDh 125,13ti­ṣe­dha­ka­lpa­nā ca, pra­ti­ṣe­dha­ka­lpa­nā sa­ha­vi­dhi­pra­ti­ṣe­dha­ka­lpa­nā ca, kra­mā­kra­mā­bhyāṃ vi­dhi­pra­ti­ṣe­dha­ka- AS-VDh 125,14lpanā ca sa­pta­bha­ṅgī­ti vyā­khyā­nā­t | na caivaṃ pra­tya­kṣā­di­vi­ru­ddhavidhiprati­ṣe­dha­ka­lpa­nā­pi sa­pta­bha­ṅgī AS-VDh 125,15syād iti śakyaṃ va­ktu­m­, avi­ro­dhe­ne­ti va­ca­nā­t | nā­nā­va­stvā­śraya­vi­dhi­pra­ti­ṣe­dha­ka­lpa­nā sa­pta­bha­ṅgy api pra­sa­jya­te AS-VDh 125,16iti ca na cintyam ekatra va­stu­nī­ti va­ca­nā­t | nanv e­ka­trā­pi jī­vā­di­va­stu­ni vi­dhī­ya­mā­na­ni­ṣi­dhya­mā­nā­na­nta- AS-VDh 125,17dha­rma­sa­dbhā­vā­t ta­tka­lpa­nā­na­nta­bha­ṅgī syād iti cen na, a­na­ntā­nā­m api sa­pta­bha­ṅgī­nām i­ṣṭa­tvā­t ta­trai­ka­tvā­ne­ka­tvā­di­ka- AS-VDh 125,18lpanayāpi sa­ptā­nā­m eva bha­ṅgā­nā­m u­pa­pa­tteḥ­, pra­ti­pā­dya­pra­śnā­nāṃ tā­va­tā­m eva saṃ­bha­vā­t­, pra­śna­va­śā­d eva sa­pta­bha­ṅgī­ti AS-VDh 125,19ni­ya­ma­va­ca­nā­t | sa­pta­vi­dha eva tatra praśnaḥ kuta iti cet, sa­pta­vi­dha­ji­jñā­sā­gha­ṭa­nā­t | sāpi sa­pta­vi­dhā AS-VDh 126,01kuta iti cet, saptadhā saṃ­śa­yo­tpa­tteḥ | sa­pta­dhai­va saṃśayaḥ katham iti cet, ta­dvi­ṣa­ya­va­s tu dha­rma­sa­pta­vi­dha­tvā­t | AS-VDh 126,02tatra sattvaṃ va­stu­dha­rmaḥ­, ta­da­nu­pa­ga­me vastuno va­stu­tvā­yo­gā­t sva­ra­vi­ṣā­ṇā­di­va­t | tathā ka­tha­ñci­d asattvaṃ, svarū- AS-VDh 126,03pādibhir iva pa­ra­rū­pā­di­bhi­r api vastuno '­sa­ttvā­ni­ṣṭau pra­ti­ni­yata­sva­rū­pā­bhā­vā­d va­stu­pra­ti­ni­ya­ma­vi­ro­dhā­t | etena AS-VDh 126,04kra­mā­rpi­to­bha­ya­tvādīnāṃ va­stu­dha­rma­tvaṃ pra­ti­pā­di­taṃ­, ta­da­bhā­ve krameṇa sa­da­sa­ttva­vi­ka­lpa­śabda­vya­va­hā­ra­sya vi­ro­dhā­t­, AS-VDh 126,05sa­hā­va­kta­vya­ta­dutta­ra­dha­rma­tra­ya­vi­ka­lpa­śa­bda­vya­va­hā­ra­sya cā­sa­ttva­pra­sa­ṅgā­t | na cāmī vya­va­hā­rā ni­rvi­ṣa­yā eva, AS-VDh 126,06va­stu­pra­ti­pa­tti­pra­vṛ­tti­prā­pti­ni­śca­yā­t ta­thā­vi­dharū­pā­di­vya­va­hā­ra­va­t | tasyāpi ni­rvi­ṣa­ya­tve sa­ka­la­pra­tya­kṣā­di­vya­va- AS-VDh 126,07hā­rā­pa­hna­vā­n na ka­sya­ci­d i­ṣṭa­ta­ttva­vya­va­sthā syāt | nanu ca pra­tha­ma­dvi­tī­ya­dharmavat pra­tha­ma­tṛ­tī­yā­di­dha­rmā­ṇāṃ kra­me­ta­rā- AS-VDh 126,08rpitānāṃ dha­rmā­nta­ra­tva­si­ddhe­r na sa­pta­vi­dha­dha­rma­ni­ya­maḥ sidhyed iti cen na, kra­mā­rpi­ta­yoḥ pra­tha­ma­tṛ­tī­ya­dha­rma­yo­r dha­rmā­nta­ra­tve­nā- AS-VDh 126,09pratīteḥ sa­ttva­dva­ya­syā­saṃ­bha­vā­t­, vi­va­kṣi­tasva­rū­pā­di­nā sa­ttva­syai­ka­tvā­t | tada­nya­sva­rū­pā­di­nā sattvasya dvi­tī­ya­sya AS-VDh 126,10saṃbhave 'pi vi­śe­ṣā­de­śāt ta­tpra­ti­pa­kṣa­bhū­tā­sa­ttva­syā­pi parasya bhāvād a­pa­ra­dha­rma­sa­pta­ka­si­ddheḥ sa­pta­bha­ṅgya­nta­ra­si­ddheḥ katham upā- AS-VDh 126,11lambhaḥ ? etena dvi­tī­ya­tṛ­tī­ya­dha­rma­yoḥ kra­mā­rpi­ta­yo­r dha­rmā­nta­ra­tva­m a­prā­tī­ti­kaṃ vyā­khyā­ta­m | pra­tha­ma­catu­rtha­yo­r dvitīya- AS-VDh 126,12catu­rtha­yo­s tṛ­tī­ya­ca­tu­rtha­yo­ś ca sa­hi­ta­yoḥ kathaṃ dha­rmā­nta­ra­tvam evaṃ syād iti cec caturthe '­va­kta­vya­tva­dha­rme sa­ttvā­sa­ttvayor apa- AS-VDh 126,13rā­ma­rśā­t | na hi sahārpi­ta­yo­s tayor a­va­kta­vya­śa­bde­nā­bhi­dhā­na­m | kiṃ tarhi ? ta­thā­rpi­ta­yo­s tayoḥ sarvathā vaktum a- AS-VDh 126,14śakter a­va­kta­vya­tva­sya dha­rmā­nta­ra­sya tena pra­ti­pā­da­na­m iṣyate | na ca tena sa­hi­ta­sya sa­ttva­syā­sa­ttva­syo­bha­ya­sya vā'pra- AS-VDh 126,15tītir dha­rmā­nta­ra­tvā­si­ddhi­r vā, prathame bhaṅge sattvasya pra­dhā­na­bhā­ve­na pra­tī­teḥ­, dvitīye punar a­sa­ttva­sya­, tṛtīye kra­mā­rpi­ta­yoḥ AS-VDh 126,16sa­ttvā­sa­ttva­yoḥ­, caturthe '­va­kta­vya­tva­sya­, pañcame sa­ttva­sa­hi­tasya, ṣaṣṭhe punar a­sa­ttvo­pe­ta­sya, saptame kra­ma­va­tta­du­bhaya­yu­kta­sya AS-VDh 126,17tatra śeṣadha­rma­gu­ṇa­bhā­vā­dhya­va­sā­yā­t | syān matam '­a­va­kta­vya­tva­sya dha­rmā­nta­ra­tve vastuni va­kta­vya­tva­syā­pi dha­rmā­nta­ra­sya AS-VDh 126,18bhāvād a­ṣṭa­ma­sya kathaṃ sa­pta­vi­dha eva dharmaḥ sa­pta­bha­ṅgī­vi­ṣa­yaḥ syāt' iti, tad apy a­yu­ktaṃ­, sa­ttvā­di­bhi­r a­bhi­dhī­ya­mā­na­sya AS-VDh 126,19va­kta­vya­tva­sya pra­si­ddheḥ­, sā­mā­nye­na va­kta­vya­tva­syā­pi vi­śe­ṣe­ṇa va­kta­vya­tā­yā­m a­na­va­sthā­nā­t | bhavatu vā va­kta­vya­tvā­va- AS-VDh 126,20kta­vya­tva­yo­r dharmayoḥ siddhiḥ | tathāpi tābhyāṃ vi­dhi­pra­ti­ṣe­dha­ka­lpa­nā­vi­ṣa­yā­bhyāṃ sa­ttvā­sa­ttvā­bhyā­m iva sa­pta­bha­ṅgya­nta- AS-VDh 126,21rasya pra­vṛ­tte­r na ta­dvi­ṣa­ya­sa­pta­vi­dha­dha­rma­ni­ya­ma­vi­dhā­to 'sti yatas ta­dvi­ṣa­ya­saṃ­śa­yaḥ sa­pta­dhai­va na syāt taddhetur jijñāsā vā tanni-AS-VDh 127,01mittaḥ praśno vā vastuny ekatra sa­pta­vi­dha­vā­kya­ni­ya­ma­he­tuḥ | iti sūktā sa­ttvā­di­dha­rma­vi­ṣa­yā gauḥ sa­pta­bha­ṅgī | AS-VDh 127,02sā ca syā­dvā­dā­mṛ­ta­ga­rbhi­ṇī­, syād va­ca­nā­rtha­sya kathañcic chabdena pra­ti­pā­da­nā­t­, tenāne­kā­nta­sya dyo­ta­ke­na AS-VDh 127,03vā­ca­ke­na vā tasyāḥ pra­ti­ha­tai­kā­ntā­ndha­kā­ro­da­ya­tvā­t | na caivaṃ syāc cha­bda­va­t kathaṃñcic cha­bde­nai­vā­ne­kā­nta­sya prati- AS-VDh 127,04pā­da­nā­t sa­dā­di­va­ca­na­m a­na­rtha­ka­m ā­śa­ṅka­nī­yaṃ­, tataḥ sā­mā­nya­to '­ne­kā­nta­sya pra­ti­pa­ttā­v api vi­śe­ṣā­rthi­nā vi­śe­ṣa­syā­nu­pra- AS-VDh 127,05yo­gā­t­, sā­mā­nya­to 'pakrame 'pi vi­śe­ṣā­rthi­nā viśeṣo '­nu­pra­yo­kta­vyo­, vṛkṣo nyagrodha iti yatheti va­ca­nā­t | dyo­ta­ka­pa­kṣe AS-VDh 127,06tu nyā­ya­prā­ptaṃ sa­dā­di­va­ca­naṃ­, tenoktasya ka­tha­ñci­c chabdena dyo­ta­nā­t­, te­nā­nu­ddyo­tane sa­rva­thai­kā­nta­śa­ṅkā­vya- AS-VDh 127,07va­cche­de­nā­'­ne­kā­nta­pra­ti­pa­tte­r a­yo­gā­t­, e­va­kā­rā­va­ca­ne vi­va­kṣi­tā­rthā­pra­ti­pa­tti­va­t | nanv anukto 'pi ka­tha­ñci­c chabdaḥ AS-VDh 127,08sāmarthyāt pra­tī­ya­te­, sa­rva­trai­va kā­ra­va­d iti cen na, pra­yo­ja­ka­sya syā­dvā­da­nyā­yā­kau­śa­le pra­ti­pā­dyā­nāṃ tada­pra­tī­te­s ta- AS-VDh 127,09dva­ca­na­sya kvacid avaśyaṃ bhāvāt | ta­tkau­śa­le vā ta­da­pra­yo­go 'bhīṣṭa eva, sa­rva­syā­ne­kā­ntā­tma­no vastunaḥ pra­mā­ṇā­t AS-VDh 127,10sādhane sarvaṃ sad ityādi­va­ca­ne 'pi, syāt sarvaṃ sa­de­ve­tyā­di­saṃ­pra­tya­yo­tpa­tteḥ | iti pra­pa­ñca­to 'nyatra pra­rū­pi­ta­m a­va­ga­nta­vya­m | AS-VDh 127,11nanu ca jī­vā­di­dra­vyaṃ sadeva ka­tha­ñci­d ity a­si­ddhaṃ­, da­rśa­nā­v a­gra­hā­di­vi­śe­ṣa­vya­ti­re­ke­ṇa ta­syā­nu­pa­la­mbhā­t­, AS-VDh 127,12a­śva­vi­ṣā­ṇa­va­d iti cen na, a­va­gra­he­hā­de­r anyonyaṃ sva­la­kṣa­ṇavi­ve­kai­kā­nte jī­vā­nta­ra­vatsvātmany api santā- AS-VDh 127,13na­bhe­da­pra­sa­ṅgā­t | tathā ca yad eva mayā vi­ṣa­ya­vi­ṣayi­sa­nni­pāta­da­śā­yāṃ kiñcid ity ā­lo­ki­taṃ tad eva va­rṇa­saṃ­sthā- AS-VDh 127,14nā­di­sā­mā­nyā­kā­re­ṇā­va­gṛ­hī­taṃ punaḥ pra­ti­ni­ya­ta­vi­śe­ṣā­kā­re­ṇe­hi­taṃ tad evākā­ṅkṣi­ta­vi­śe­ṣā­kā­re­ṇāvetaṃ, punaḥ AS-VDh 127,15kā­lā­nta­ra­smṛ­ti­he­tu­ta­yāva­dhā­ri­taṃ­, tad eva kā­lā­nta­re tad ity ā­kā­re­ṇa smṛtaṃ, punas tad e­ve­da­m ity ā­kā­re­ṇa pratyabhi- AS-VDh 127,16jñātaṃ, tato yad itthaṃ kā­rya­kṛ­t tad itthaṃ sarvatra sa­rva­de­ti ta­rki­taṃ­, tatas ta­tkā­ryā­va­bo­dha­nā­d abhinibuddhaṃ, tad eva ca AS-VDh 127,17śa­bda­yo­ja­na­yā vi­ka­lpa­ni­rū­pa­ṇa­yā vā parārthaṃ svārthaṃ vā śrutam ity a­nu­sa­ndhāna­pra­tya­ya­va­d aham eka eva dṛ­ṣṭā­'­va­gṛ­hī­te­hi- AS-VDh 127,18te­tyā­dya­nu­sa­ndhāna­bu­ddhi­r api na kvacid āspadaṃ ba­dhnī­yā­t | ta­thā­vi­dha­vā­sa­nā­pra­bo­dhād a­nu­saṃ­dhā­nā­bo­dha­pra­si­ddhi­r iti AS-VDh 127,19cet sā­'­nu­saṃ­dhā­na­vā­sa­nā yady a­nu­sa­ndhīya­mā­na­da­rśa­nā­di­bhyo bhinnā tadā saṃ­tā­nā­nta­re da­rśa­nā­va­gra­hā­di­ṣv iva AS-VDh 127,20sva­saṃ­tā­ne 'pi nā­nu­saṃ­dhā­na­bo­dha­m u­pa­ja­na­ye­t­, a­vi­śe­ṣā­t | ta­da­bhi­nnā cet tāvaddhā bhi­dye­ta­, na hi bhinnād a­bhi­nna­m a- AS-VDh 127,21bhinnaṃ nāmeti svayam a­bhi­dhā­nā­t | tathā ca tatprabodhāt kathaṃ da­rśa­nā­va­gra­hā­di­ṣv ekam a­nu­sa­ndhā­na­jñā­na­m u­tpa­dye­ta ? AS-VDh 128,01yadi punas tebhyaḥ kathañcid abhinnā vā­sa­nā­nu­ma­nya­te ta­ddhe­tu­s tadā a­ha­ma­ha­mi­ka­yā­tmā vivartā­na­nu­bha­va­nn anā- AS-VDh 128,02di­ni­dha­naḥ svala­kṣa­ṇa­pra­tya­kṣaḥ sa­rva­lo­kā­nāṃ kvacic ci­tra­vi­tti­kṣa­ṇe nīlādi­vi­śe­ṣa­ni­rbhā­sa­va­dā­tma­bhū­tā­n AS-VDh 128,03pa­ra­spa­ra­to vi­vi­ktā­n sa­ha­kra­ma­bhāvino gu­ṇa­pa­ryā­yā­n ā­tma­sā­t kurvan sann eva siddhaḥ, tasyaiva vā­sa­ne­ti AS-VDh 128,04nā­mā­nta­ra­ka­ra­ṇā­t | tadekatvābhāve nī­lā­di­vi­śe­ṣa­ni­ya­ta­da­rśa­na­nā­nā­saṃ­tā­na­saṃ­ve­da­na­kṣa­ṇa­vac ci­tra­saṃ­ve­da­naṃ AS-VDh 128,05na syāt | kra­ma­vṛ­tti­su­khā­dī­nā­m iva da­rśa­nā­va­gra­hā­dī­nā­m e­ka­saṃ­tā­ni­pa­ti­ta­tvā­d a­nu­saṃ­dhā­na­m ananani­ba­ndha­na­tva­m anuma- AS-VDh 128,06tam iti cet tarhi saṃ­ta­ti­r ātmaiva | tathā kramavṛttīnāṃ su­khā­dī­nāṃ ma­ti­śru­tā­dī­nāṃ vā tādātmyavigamai- AS-VDh 128,07kānte saṃ­ta­ti­r a­ne­ka­pu­ru­ṣa­va­n na syāt | sukhādi­ma­tyā­dī­nāṃ nairantaryād a­vya­bhi­cā­ri­kā­rya­kā­ra­ṇa­bhā­vā­d vāsya vāsaka- AS-VDh 128,08bhāvāc cā­pa­rā­mṛṣṭa­bhe­dā­nā­m ekā saṃ­ta­tiḥ­, na punar e­ka­pu­ru­ṣe­, tada­bhā­vā­d iti cet tarhi nairanta­ryā­de­r a­vi­śe­ṣā­t saṃtā- AS-VDh 128,09na­vya­ti­ka­ro 'pi kin na syāt ? na hi ni­yā­ma­kaḥ kaścid vi­śe­ṣaḥ­, a­nya­trā­bhe­da­pa­ri­ṇā­mā­t | saṃ­tā­ni­nāṃ AS-VDh 128,10bhe­da­pa­ri­ṇā­ma eva nā­bhe­da­pa­ri­ṇā­maḥ­, saṃ­ka­ra­pra­sa­ṅgā­d iti cen na, ye­nā­tma­nā teṣām a­bhe­da­s tena sa­ddra­vya­ce­ta­na­tvā­di­nā AS-VDh 128,11saṃ­ka­ra­sye­ṣṭa­tvā­t­, tenāpy a­saṃ­ka­re ha­rṣa­vi­ṣā­dā­di­ci­tra­pra­ti­pa­tte­r a­yo­gā­t | asti ca saikatrāpi viṣaye yatra AS-VDh 128,12me harṣaḥ prāg abhūt tatraiva viṣādo dveṣo bha­yā­di­r vā va­rta­te­, aham eva ca ha­rṣa­vā­n āsaṃ, saṃprati vi­ṣā­dā­di­mā­n varte AS-VDh 128,13nānya iti kra­ma­ta­ś ci­tra­pra­ti­pa­tti­r abādhā | tato jīvaḥ sann eva | evaṃ ca ya­thai­ka­tra samanantarāv a­gra­hā­di­sa­dā- AS-VDh 128,14di­sva­bhā­va­saṃ­ka­ra­pa­ri­ṇā­ma­s tathaiva sarvatra ce­ta­nā­ce­ta­ne­ṣu saṃ­pra­tya­tī­tā­nā­ga­te­ṣu­, ta­tsva­bhā­vā­vi­cchi­tteḥ | ataḥ AS-VDh 128,15ka­tha­ñci­t sad eveṣṭaṃ jīvādi tattvaṃ, sa­ka­la­bā­dha­kā­bhā­vā­t | tarhi sad eva sarvaṃ jī­vā­di­va­stu na punar asad iti AS-VDh 128,16cen na, sa­rva­pa­dā­rthā­nāṃ pa­ra­spa­ra­m a­saṃ­ka­ra­pra­ti­pa­tte­r a­sa­ttva­syā­pi siddheḥ, jī­vā­jī­va­pra­bhe­dā­nāṃ sva­sva­bhā­va­vya­va­sthi­te­r anya- AS-VDh 128,17thānu­pa­pa­tteḥ | na kevalaṃ jī­vā­jī­va­pra­bhe­dāḥ sa­jā­tī­ya­vi­jā­tī­ya­vyā­vṛ­tti­la­kṣa­ṇāḥ­, kiṃtu buddhikṣaṇe 'pi AS-VDh 128,18kvacid grā­hya­grā­ha­ka­yoḥ sitādi­ni­rbhā­sāṃ­śa­pa­ra­mā­ṇu­saṃ­vi­ttayo 'pi, pa­ra­spa­ra­pari­hā­ra­sthi­ti­la­kṣa­ṇa­tvā­d anyathā AS-VDh 128,19sthū­la­śa­va­lāva­lo­ka­nā­bhā­vā­t ta­de­kāṃ­śa­va­t sarvathā pa­ra­spa­ra­m a­vyā­vṛ­ttā­nāṃ grā­hya­grā­ha­ka­si­tā­di­ni­rbhā­sā­va­ya­va­pa­ra- AS-VDh 128,20mā­ṇu­saṃ­vi­ttī­nā­m e­ka­pa­ra­mā­ṇu­sva­rū­pa­tā­pa­tteḥ | na cai­ka­pa­ra­mā­ṇuḥ sthū­la­ta­yā śa­va­la­ta­yā vā­va­lo­ka­yi­tuṃ śakyaḥ, AS-VDh 128,21bhra­ma­pra­sa­ṅgā­t | tathā ca sa­ka­la­ce­ta­ne­ta­rara­kṣa­ṇa­pa­ri­ṇā­ma­la­vaviśeṣāḥ pa­ra­spa­ra­vi­vi­ktā­tmā­naḥ siddhā, AS-VDh 128,22sva­sva­bhā­va­sya sva­bhā­vā­nta­re­ṇa mi­śra­ṇā­bhā­vā­t | tada­nyo­nyā­bhā­va­mā­traṃ jagat | anyathā sa­rva­thai­ka­tva­pra­sa­ṅgā­t AS-VDh 129,01tatrānvayasya vi­śe­ṣā­pe­kṣaṇād abhāvo vā, svatantrasya tasya jā­tu­ci­da­pra­ti­bhā­sa­nā­t | tad iṣṭam asad eva ka­tha­ñci­t | AS-VDh 129,02sarvathā bhā­vā­'­bhā­vo­bha­yā­tma­ka­m eva jagad astu, tatra bhā­va­syā­bhā­va­sya ca pra­mā­ṇa­si­ddha­tvā­t pra­ti­kṣe­ptu­m a- AS-VDh 129,03śa­kya­tvā­d ity aparaḥ so 'pi na ta­ttva­vi­t­, su­yu­ktya­ti­la­ṅgha­nā­t | na hi bhā­vā­bhā­vai­kā­nta­yo­r ni­ṣpa­ryā­ya­m aṅgī- AS-VDh 129,04karaṇaṃ yuktaṃ, ya­thai­vā­sti­, tathaiva nāstīti vi­pra­ti­ṣe­dhāt | tataḥ ka­tha­ñci­t sa­da­sa­dā­tma­kaṃ dra­vya­pa­ryā­ya- AS-VDh 129,05na­yā­pe­kṣa­yā | dra­vya­na­yā­pe­kṣa­yai­va sarvaṃ sat paryāyana­yā­pe­kṣa­yai­va ca sarvam a­sa­dā­tma­kaṃ­, vi­pa­rya­ye ta­thai­vā­saṃ­bha- AS-VDh 129,06vāt | na hi dra­vya­na­yā­pe­kṣa­yā sarvam asat saṃ­bha­va­ti­, nāpi pa­ryā­ya­na­yā­pe­kṣa­yā sarvaṃ sat, pra­tī­ti­vi­ro­dhā­t | AS-VDh 129,07bhā­vā­bhā­va­sva­bhā­va­ra­hi­taṃ ta­dvi­la­kṣaṇam eva vastu yuktam ity api na sāraṃ, sarvathā jā­tya­nta­ra­ka­lpa­nā­yāṃ vā AS-VDh 129,08tadaṃśani­ba­ndha­na­vi­śe­ṣa­pra­ti­pa­tte­r a­tya­ntā­bhā­va­pra­sa­ṅgā­t | na cāsāv asti, sa­da­sa­du­bha­yā­tma­ke vastuni svarūpā- AS-VDh 129,09dibhiḥ sattvasya pa­ra­rū­pā­di­bhi­r a­sa­ttva­sya ca ta­daṃ­śa­sya viśeṣapra­ti­pa­tti­ni­ba­ndha­na­sya su­na­ya­pra­tī­ti­ni­ści­ta­sya AS-VDh 129,10prasiddheḥ da­dhi­gu­ḍa­cā­tu­rjā­ta­kā­di­dravyodbhave pānake ta­daṃ­śa­da­dhyā­di­vi­śe­ṣapra­ti­pa­tti­va­t | na caivaṃ jā­tya­nta­ra­m e- AS-VDh 129,11vo­bha­yā­tma­ka­m iti yuktaṃ vaktuṃ, sa­rva­tho­bha­ya­rū­pa­tve vā jā­tya­nta­ra­pra­ti­pa­tte­r a­yo­gā­t pā­na­ka­vad eva | na hi AS-VDh 129,12tatra da­dhyā­da­ya eva na punar jā­tya­nta­raṃ pā­na­ka­m ity a­bhi­dhā­tu­m u­ci­taṃ­, pā­na­ka­m idaṃ sukhādu su­ra­bhī­ti saṃ­pra­tya­yā­t | AS-VDh 129,13tadvadvastuni na sa­dā­dyaṃ­śa eva pra­tī­ti­vi­ṣa­yaḥ­, ta­daṃ­śi­no jā­tya­nta­ra­sya pra­tī­tya­bhā­vā­pa­tteḥ | tathā cā­na­va­sthā- AS-VDh 129,14di­do­ṣā­nu­ṣa­ṅgaḥ | ye­nā­tma­nā sattvaṃ te­nā­sa­ttva­syā­bhyu­pa­ga­me yena cāsattvaṃ tena ka­tha­ñci­t sa­ttvā­nu­ma­na­ne punaḥ AS-VDh 129,15pratyekam u­bha­ya­rū­po­pa­ga­mā­d a­na­va­sthā syāt | tathā­na­bhyu­pa­ga­me no­bha­ya­sva­bhā­va­m a­śe­ṣa­m iti te pra­ti­jñā­vi­ro­dhaḥ | AS-VDh 129,16ye­nā­tma­nā sattvaṃ te­nai­vā­sa­ttve virodho vai­ya­dhi­ka­ra­ṇyaṃ vā śī­to­ṣṇa­spa­rśa­vi­śe­ṣavat | saṃ­ka­ra­vya­ti­ka­rau ca, AS-VDh 129,17yu­ga­pa­d ekatra sa­ttvā­sa­ttva­yoḥ prasakteḥ | pa­ra­spa­ra­vi­ṣa­ya­ga­ma­nā­c ca saṃ­śa­ya­ś ca, kathaṃ sattvaṃ kathaṃ cāsattvaṃ va­stu­nī­ti AS-VDh 129,18ni­śca­yā­nu­tpa­tteḥ | ata e­vā­pra­ti­pa­tti­r a­bhā­va­ś cā­nu­ṣa­jya­te | tataḥ pra­ti­pā­di­ta­do­ṣā­n pa­ri­ji­hī­rṣu­bhiḥ sarvaṃ AS-VDh 129,19vastu tadiṣṭaṃ syād ubhayaṃ, na punaḥ sa­rva­thā­, syāt kāreṇa jā­tya­nta­ra­tva­syā­pi svī­ka­ra­ṇā­t | AS-VDh 129,20tarhy astīti na bha­ṇā­mi­, nāstiti ca na bha­ṇā­mi­, yad api ca bhaṇāmi tad api na bha­ṇā­mī­ti da­rśa­na­m astv iti AS-VDh 129,21kaścit so 'pi pā­pī­yā­n | tathāhi | sa­dbhā­ve­ta­rābhyām a­na­bhi­lā­pe va­stu­naḥ­, kevalaṃ mūkatvaṃ jagataḥ syāt, vi- AS-VDh 129,22dhi­pra­ti­ṣe­dha­vya­va­hā­rā­yo­gāt | na hi sarvātmanā­na­bhi­lā­pya­sva­bhā­vaṃ buddhir adhya­va­sya­ti | na cā­na­dhya­vaseyaṃ AS-VDh 129,23pramitaṃ nāma, gṛ­hī­ta­syā­pi tā­dṛ­śa­syāgṛ­hī­ta­ka­lpa­tvā­t | mū­rcchā­cai­tanyavad iti | na hi ni­rvi­ka­lpa­ka-AS-VDh 130,01da­rśa­na­pra­ti­bhā­si vastu vya­va­ti­ṣṭhe­ta ye­nā­na­bhi­la­pa­nn api tat paśyet | na so 'sti pratyayo loke yaḥ śa­bdā­nu­ga- AS-VDh 130,02mādṛte | a­nu­vi­ddha­m ivābhāti sarvaṃ śabde pra­ti­ṣṭhi­ta­m | 1 | vā­grū­pa­tā ced u­tkrā­me­d a­va­bo­dha­sya śāśvatī | na AS-VDh 130,03prakāśaḥ pra­kā­śe­ta sā hi pra­tya­va­marśinī | 2 | iti darśanāntaram apy a­nā­lo­ci­ta­ta­ttvaṃ­, sarvātmanā­bhi­dhe­ya­tve 'pi AS-VDh 130,04pra­tya­kṣe­ta­rā­vi­śe­ṣapra­sa­ṅgā­t | ca­kṣu­rā­di­śa­bdā­di­sā­ma­grī­bhe­dā­t pra­tya­kṣe­ta­ra­yo­r viśeṣa iti cen na, pra­tya­kṣā­d iva śabdā- AS-VDh 130,05der api va­stu­vi­śe­ṣa­pra­ti­pa­tte­r a­vi­śe­ṣa­si­ddheḥ­, pra­tya­kṣa­go­ca­ra­vi­śe­ṣa­sya śa­bdā­go­ca­ra­tve '­na­bhi­dhe­ya­tvā­pa­tteḥ | pratyakṣā- AS-VDh 130,06tma­ka­śa­bda­go­ca­ra­tvā­t tasyāpy a­bhi­dhe­ya­tva­m eveti cet ta­thai­vā­nu­mā­nā­ga­ma­jñā­nā­tma­ka­śa­bda­vi­ṣa­yatvam astu | tataś ca pratyakṣe- AS-VDh 130,07tarayoḥ spa­ṣṭa­vi­śe­ṣa­pra­ti­bhā­si­tva­si­ddhe­r a­vi­śe­ṣa­pra­sa­ṅgaḥ | tayo rviśeṣe tadātma­ka­śa­bda­yo­r bhe­da­pra­sa­ṅgā­t kutaḥ śabdādvai- AS-VDh 130,08tasiddhiḥ ? syān matam "­a­dva­ya eva śabdaḥ, kevalaṃ pra­tya­kṣo­pādhiḥ spa­ṣṭa­vi­śe­ṣa­pra­ti­bhā­sā­tma­kaḥ­, śabdādyupādhiḥ AS-VDh 130,09punar a­spa­ṣṭa­sā­mā­nyā­va­bhā­sā­tma­kaḥ­, pī­te­ta­ro­pādheḥ spha­ṭi­ka­sya pī­te­ta­ra­pra­ti­bhā­si­tva­va­t­" iti tad a­sa­t­, pratyakṣe- AS-VDh 130,10taropādhīnām api śa­bdā­tma­ka­tve bhedāsiddheḥ, tada­nā­tma­ka­tve śa­bdā­dvai­ta­vyā­ghā­tā­t­, teṣām a­va­stu­tve spa­ṣṭe­ta­ra- AS-VDh 130,11pra­ti­bhā­sa­bhe­da­ni­ba­ndha­na­tva­vi­ro­dhā­t | tatpra­ti­bhā­sa­syā­py abhede, sa eva pra­tya­kṣe­ta­rā­vi­śe­ṣa­pra­sa­ṅgaḥ | tathānābhi- AS-VDh 130,12dheyatve 'pi sa­tye­ta­ra­yo­r abhedaḥ syāt yat sat tat sarvam a­kṣa­ṇi­kaṃ­, kṣaṇike kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­d i- AS-VDh 130,13tyāder iva vākyasya yat sat tat kṣa­ṇi­ka­m eva, nitye kra­mā­kra­mā­bhyā­m a­rtha­kri­yā­nu­pa­pa­tte­r i­tyā­de­r api vā­kya­syā­sa­tya­tva- AS-VDh 130,14prasaṅgād viparya­yā­nu­ṣa­ṅgā­d vā, sa­rva­thā­rthā­saṃ­spa­rśi­ta­ttvāviśeṣāt, ka­sya­ci­d a­nu­mā­na­vā­kya­sya kathañcid a­rtha­saṃ­spa­rśi­tve AS-VDh 130,15sa­rva­thā­na­bhi­dhe­ya­tva­vi­ro­dhā­t | so 'yaṃ saugataḥsva­pa­kṣa­vi­pa­kṣa­yo­s ta­ttvā­ta­ttva­pra­da­rśa­nā­ya yat kiṃcit pra­ṇa­ya­n AS-VDh 130,16vastu sa­rva­thā­na­bhi­dhe­yaṃ pra­ti­jā­nātīti kim apy etan ma­hā­dbhu­taṃ­, sa­rva­thā­bhi­dhe­ya­ra­hi­te­nā­nu­mā­na­vā­kye­na satya- AS-VDh 130,17tvā­sa­tya­tva­pra­da­rśa­na­sya pra­ṇe­tu­m a­śa­kteḥ­, "­sā­dhyā­bhi­dhā­nā­t pakṣoktiḥ pā­ra­mpa­rye­ṇa nāpy alam | śaktasya sūcakaṃ AS-VDh 130,18he­tu­va­co 'śaktam api sva­ya­m­" iti va­ca­nā­t | svayaṃ tatkṛtāṃ va­stu­si­ddhi­m u­pa­jī­va­ti­, na tadvācyatāṃ ceti AS-VDh 130,19sva­dṛ­ṣṭi­rā­ga­mā­tra­m a­na­va­sthā­nuṣaṅgāt, vastuno '­nu­mā­na­vā­kya­vā­cya­tā­nu­pajīvane ta­tkṛ­tā­yāḥ siddher u­pa­jī­va- AS-VDh 130,20nā­saṃ­bha­vāt, a­na­bhi­mata­pra­ti­vā­di­va­ca­nā­d api ta­tsi­ddhi­pra­sa­ṅgā­t­, svā­bhi­dhe­ya­ra­hi­tā­d api sva­va­ca­nā­t ta­ttva­si­ddhi- AS-VDh 130,21r u­pa­jī­vya­te­, na punaḥ pa­ra­va­ca­nā­d iti katham apy a­va­sthā­nā­saṃ­bha­vā­t | ma­dva­ca­naṃ vastu­da­rśa­na­vaṃ­śapra­bha­vaṃ­, na punaḥ para- AS-VDh 130,22va­ca­na­m iti sva­da­rśa­nā­nu­rā­ga­mā­traṃ­, na tu pa­rī­kṣā­pra­dhā­naṃ­, sarvasya vacaso vi­va­kṣā­vi­ṣa­ya­tvā­vi­śe­ṣā­t | tato na AS-VDh 130,23sa­rva­thā­bhi­dhe­yaṃ va­stu­ta­ttvaṃ nāpy a­na­bhi­dhe­yaṃ­, bā­dha­ka­sa­dbhā­vā­t | kiṃ tarhi ? kathañcid a­vā­cya­m eva ta­ve­ṣṭaṃ­, kathañci-AS-VDh 131,01t sad eva, ka­tha­ñci­d asad eva, ka­tha­ñci­d u­bha­ya­m eveti | tathā ca­śa­bdā­t kathañcit sad a­vā­cya­m eva, sarvathāpy asato '­na­bhi­dhe­ya- AS-VDh 131,02tva­dha­rmā­vya­va­sthi­teḥ­, kathañcid asad a­vā­cya­m eva, sarvathāpi sato '­na­bhi­lā­pya­tva­sva­bhā­vā­saṃ­bha­vā­t­, tadabhi­lā­pya­tva­syā­pi AS-VDh 131,03sa­dbhā­vā­t­, ka­tha­ñci­t sad a­sa­da­vā­cya­m eva, sva­rū­pa­pa­ra­rū­pā­bhyāṃ sa­da­sa­dā­tma­na e­vā­vā­cya­tva­dha­rma­pra­siddher ity api bhaṅga- AS-VDh 131,04trayaṃ sa­mu­cci­ta­m ācāryaiḥ, '­a­va­kta­vyo­tta­rāḥ śeṣās trayo bhaṅgāḥ, sva­he­tu­ta­' ity agre svayaṃ sa­ma­rtha­nā­t­, iha tatprati- AS-VDh 131,05jñātasya siddher a­pra­ti­jñā­ta­sya sa­ma­rtha­nā­gha­ṭa­nā­t kasyacit pra­ti­jñā­ta­sya sā­ma­rthyā­d ga­mya­mā­na­syā­pi pra­ti­jñā­ta­tvo­pa­pa­tteḥ | AS-VDh 131,06iti sā­dhī­ya­sī sa­pta­bha­ṅgī pra­ti­jñā­, tathā nai­ga­mā­di­na­ya­yo­gā­t | AS-VDh 131,07tatra pra­tha­ma­dvi­tī­ya­bha­ṅga­yo­s tāvan na­ya­yo­ga­m u­pa­da­rśa­ya­nti svāminaḥ | —ĀM-VDh 15 sad eva sarvaṃ ko necchet sva­rū­pā­di­ca­tu­ṣṭa­yā­t | asad eva viparyāsān na cen na vya­va­ti­ṣṭha­te || 15 || AS-VDh 131,09sarvaṃ ce­ta­na­m a­ce­ta­naṃ vā dravyaṃ pa­ryā­yā­di vā bhrāntam abhrāntaṃ vā svayam iṣṭam aniṣṭaṃ vā, sad eva sva­rū­pā­di- AS-VDh 131,10ca­tu­ṣṭa­yā­t ko necchet ? asad eva pa­ra­rū­pā­di­ca­tu­ṣṭa­yā­t ta­dvi­pa­rya­yā­t ko necchet ? api tu laukikaḥ pa­rī­kṣa­ko vā AS-VDh 131,11syādvādī sa­rva­thai­kā­nta­vā­dī vā sa­ce­ta­na­s ta­the­cche­d eva, pra­tī­te­r a­pa­hno­tu­m aśakteḥ | atha svayam evaṃ pra­tī­ya­nn api kaści- AS-VDh 131,12t ku­na­ya­vi­pa­ryā­si­tamatir necchet sa na kvacid iṣṭe tattve vya­va­ti­ṣṭhe­ta­, sva­pa­ra­rū­po­pā­dā­nā­po­ha­na­vya­va­sthā­pā­dya­tvā­d vastuni AS-VDh 131,13va­stu­tva­sya­, sva­rū­pā­d iva pa­ra­rū­pā­d api sattve ce­ta­nā­de­r a­ce­ta­nā­di­tva­pra­sa­ṅgā­t ta­tsvā­tma­va­t­, pa­ra­rū­pā­d iva sva­rū­pā­d a- AS-VDh 131,14py asattve sarvathā śū­nya­tā­pa­tteḥ­, svadravyād iva pa­ra­dra­vyā­d api sattve dra­vya­pra­ti­ni­ya­ma­vi­ro­dhā­t | saṃ­yo­ga­vi­bhā­gā- AS-VDh 131,15der a­ne­ka­dra­vyā­śra­yatve 'pi taddravya­pra­ti­ni­ya­mo na vi­ru­dhya­te eveti cen na, tasyā­ne­ka­dra­vya­gu­ṇa­tve nā­ne­ka­dra­vya­syai­va AS-VDh 131,16sva­dra­vya­tvā­t­, svānā­śra­ya­dra­vyā­nta­ra­sya pa­ra­dra­vya­tvā­t tato 'pi sattve svā­śra­ya­dra­vya­pra­ti­ni­yama­vyā­ghā­ta­sya ta­da­va­stha- AS-VDh 131,17tvāt | tathā pa­ra­dra­vyā­d iva sva­dra­vyā­d api kasyacid asattve sa­ka­la­dra­vyā­nā­śra­ya­tva­pra­sa­ṅgā­d i­ṣṭa­dra­vyā­śra­ya­tva­vi­ro- AS-VDh 131,18dhāt | tathā sva­kṣe­trā­d iva pa­ra­kṣe­trā­d api sattve ka­sya­ci­t pra­ti­ni­ya­ta­kṣe­tra­tvā­vya­va­sthi­teḥ | pa­ra­kṣe­trā­d iva sva­kṣe­trā­d api AS-VDh 131,19cāsattve niḥ­kṣe­tra­tāpatteḥ | tathā sva­kā­lā­d iva pa­ra­kā­lā­d api sattve pra­ti­ni­ya­ta­kā­la­tvā­vya­va­sthā­nā­t | pa­ra­kā­lā- AS-VDh 131,20d iva sva­kā­lā­d apy asattve sa­ka­la­kā­lā­saṃ­bha­vi­tva­pra­sa­ṅgā­t kva kiṃ vya­va­ti­ṣṭhe­ta ? yataḥ sve­ṣṭā­ni­ṣṭa­ta­ttva­vya­va­sthā | AS-VDh 131,21nanv evaṃ sva­rū­pā­dī­nāṃ sva­rū­pā­dya­nta­ra­syā­bhā­vā­t kathaṃ vyavasthā syāt, bhāve vā­na­va­sthā­pra­sa­ṅgāt | su­dū­ra­m api AS-VDh 131,22gattvā sva­rū­pā­dya­nta­rā­bhā­ve 'pi kasyacid vya­va­sthā­yāṃ kim anayā pra­kri­ya­yā sva­gṛ­ha­mā­nya­yā yathāpratīti va­stu­vya­va- AS-VDh 131,23stho­pa­pa­tte­r iti kaścit so 'pi va­stu­sva­rū­pa­pa­rī­kṣā­na­bhi­mu­kho­, va­stu­pra­tī­te­r eva tathā pra­rū­pa­yi­tu­m u­pa­krā­nta­tvā­t | AS-VDh 131,24anyathā nā­nā­ni­ra­ṅku­śa­vi­pra­ti­pa­ttī­nāṃ ni­vā­ra­yi­tu­m a­śa­kya­tvā­t | vastuno hi ya­thai­vā­bā­dhi­tā pra­tī­ti­s tathaiva AS-VDh 132,01sva­rū­paṃ­, na ca tat tato 'nyad eva pra­tī­ya­te yena svarūpāntaram a­pe­kṣe­ta | tathā pratītau vā tadu­pa­ga­me 'pi nā­na­va­sthā­, AS-VDh 132,02yatrāpra­ti­pa­ttis tatra vya­va­stho­papatteḥ | tatra jīvasya tāvat sā­mā­nye­no­pa­yo­gaḥ sva­rū­paṃ­, tasya tallakṣa- AS-VDh 132,03ṇa­tvā­t­, u­pa­yo­go lakṣaṇam, iti va­ca­nā­t | tato 'nyo '­nu­pa­yo­gaḥ pa­ra­rū­pa­m | tābhyāṃ sa­da­sa­ttve pra­tī­ye­te | AS-VDh 132,04ta­du­pa­yo­ga­syā­pi vi­śe­ṣa­to jñānasya svārthā­kā­ra­vya­va­sā­yaḥ sva­rū­pa­m | da­rśa­na­syā­nā­kā­ra­gra­ha­ṇaṃ sva­rū­pa­m | jñā­na­syā­pi AS-VDh 132,05parokṣasyā­vai­śa­dyaṃ sva­rū­pa­m | pra­tya­kṣa­sya vaiśadyaṃ sva­rū­pa­m | da­rśa­na­syā­pi ca­kṣu­ra­ca­kṣu­rni­mi­tta­sya cakṣu­rā­dyā­lo­ca­naṃ AS-VDh 132,06sva­rū­pa­m | a­va­dhi­da­rśa­na­syā­va­dhyālocanaṃ sva­rū­pa­m | parokṣasyāpi ma­ti­jñā­na­sye­ndri­yā­ni­ndri­ya­ni­mi­ttaṃ svārthākā- AS-VDh 132,07ra­gra­ha­ṇaṃ sva­rū­pa­m | anindriya­mā­tra­ni­mi­ttaṃ śrutasya sva­rū­pa­m | pra­tya­kṣa­syā­pi vi­ka­la­syā­va­dhi­ma­naḥ­pa­rya­ya­la­kṣa­ṇa­sya AS-VDh 132,08ma­no­kṣā­na­pe­kṣaṃ spa­ṣṭā­tmā­rtha­gra­haṇaṃ sva­rū­pa­m | sa­ka­la­pra­tya­kṣasya sa­rva­dra­vya­pa­ryā­ya­sā­kṣā­tka­ra­ṇaṃ sva­rū­pa­m | tato 'nyat AS-VDh 132,09sarvaṃ tu pa­ra­rū­pa­m | tābhyāṃ sa­da­sa­ttve pratipattavye | evam u­tta­ro­tta­ra­vi­śe­ṣā­ṇā­m api sva­pa­ra­rū­pe ta­dvi­dbhi­r abhyūhye AS-VDh 132,10ta­dvi­śe­ṣa­pra­ti­vi­śe­ṣā­ṇā­m a­na­nta­tvā­t | dra­vya­kṣe­tra­kā­la­bhā­va­vi­śe­ṣā­ṇā­m a­ne­nai­va pra­ti­dra­vya­pa­ryā­yaṃ sva­pa­ra­rū­pe pratipā- AS-VDh 132,11dite | nanu ca jī­vā­di­dra­vyā­ṇāṃ ṣaṇṇām api kiṃ svadravyaṃ kiṃ vā pa­ra­dra­vya­m ? yataḥ sa­da­sa­ttve vya­va­ti­ṣṭhe­te­, AS-VDh 132,12dravyāntara­syā­saṃ­bha­vā­d iti cen na, teṣām api śuddhaṃ sa­ddra­vya­m apekṣya sattvasya ta­tpra­ti­pa­kṣa­m a­sa­dbhā­va­m a­pe­kṣyā­sa­ttva­sya AS-VDh 132,13ca pra­ti­ṣṭho­pa­pa­tteḥ | śuddha­dra­vya­sya sva­pa­ra­dra­vya­vya­va­sthā katham ? tasya sa­ka­la­dra­vya­kṣe­tra­kā­la­bhā­vā­tma­ka­tvā­t­, AS-VDh 132,14tadvyati­re­ke­ṇā­nya­dra­vyā­dya­bhā­vā­d iti cen na, sa­ka­la­dra­vya­kṣe­tra­kā­la­bhā­vā­n apekṣya sa­ttva­sya­, tadabhāvam a­pe­kṣyā­sa­ttva­sya AS-VDh 132,15ca vya­va­sthi­teḥ 'sattā sa­pra­ti­pa­kṣā­' iti vacanāt | etena sa­ka­la­kṣe­tra­sya nabhaso '­nā­dya­na­ntā­khi­la­kā­la­sya ca AS-VDh 132,16sa­ka­la­kṣe­tra­kā­lā­tmanaḥ pra­ti­ni­ya­ta­kṣe­tra­kā­lā­tma­na­ś ca sva­pa­ra­rū­pa­tvaṃ ni­ści­ta­m | ataḥ sa­da­sa­ttva­vya­va­sthā | sva­rū­pā­di- AS-VDh 132,17ca­tu­ṣṭa­yā­d iti pyakhe karmaṇy u­pa­saṃ­khyā­nā­t kā | sva­rū­pā­di­ca­tu­ṣṭa­ya­m apekṣya ko necchet sad eva sarvam ity arthaḥ | AS-VDh 132,18etena viparyāsād iti vyā­khyā­ta­m | AS-VDh 132,19nanu sva­sa­ttva­syai­va pa­rā­sa­ttva­sya pra­tī­te­r na vastuni sva­pa­ra­rū­pā­di­sa­ttvā­sa­ttva­yo­r bhedo, yataḥ pra­tha­ma­dvi­tī­ya­bha­ṅgau AS-VDh 132,20gha­ṭe­te­, ta­da­nya­ta­re­ṇa ga­tā­rtha­tvā­t | ta­da­gha­ṭa­ne ca tṛ­tī­yā­di­bha­ṅgā­bhā­vā­t kutaḥ sa­pta­bha­ṅgī­ti cen na, sva­pa­ra­rū­pā­di- AS-VDh 132,21ca­tu­ṣṭa­yā­pe­kṣā­yā sva­rū­pa­bhe­dā­t sa­ttvā­sa­ttva­yo­r e­ka­va­stu­ni bhe­do­pa­pa­tteḥ­, tayor abhede sva­rū­pā­di­ca­tu­ṣṭa­yā­pe­kṣa­ye­va pa­ra­rū­pā- AS-VDh 132,22di­ca­tu­ṣṭa­yā­pe­kṣa­yā­pi sa­ttva­pra­sa­ṅgā­t­, ta­da­pe­kṣa­ye­va sva­rū­pā­dya­pe­kṣa­yā­pi vā­'­sa­ttva­pra­sa­kteḥ | na cā­pe­kṣā­bhe­dā­t kvaci-AS-VDh 133,01d dha­rma­bhe­da­pra­tī­ti­r bā­dhya­te­, ba­da­rā­pe­kṣa­yā bilve sthū­la­tva­sya mā­tu­li­ṅgā­pe­kṣa­yā sū­kṣma­tva­sya ca pra­tī­te­r bā­dha­kā­bhā- AS-VDh 133,02vāt | sa­rva­syā­pe­kṣi­ka­syā­vā­sta­va­tve nī­la­nī­la­ta­rā­deḥ su­kha­su­kha­ta­rā­de­ś cā­vā­sta­va­tvā­pa­tte­r vi­śa­da­vi­śa­da­ta­rā­di­pra- AS-VDh 133,03tya­kṣa­syā­pi kutas tā­ttvi­ka­ttvaṃ yato na saṃ­vi­da­dvai­ta­pra­ve­śaḥ ? sa cāyukta eva, tadvya­va­sthā­pa­kā­bhā­vā­t | AS-VDh 133,04tataḥ syāt sa­da­sa­dā­tma­kāḥ padārthāḥ sarvasya sa­rvā­ka­ra­ṇā­t | na hi pa­ṭā­da­yo gha­ṭā­di­va­tkṣī­rā­dyā­ha­ra- AS-VDh 133,05ṇa­la­kṣa­ṇā­m a­rtha­kri­yāṃ kurvanti gha­ṭā­di­jñā­naṃ vā | tadubha­yā­tma­ni dṛṣṭāntaḥ sulabhaḥ, sa­rva­pra­vā­di­nāṃ sveṣṭa- AS-VDh 133,06tattvasya sva­rū­pe­ṇa sattve '­ni­ṣṭa­rū­pe­ṇā­sa­ttve ca vi­vā­dā­bhā­vā­t tasyaiva ca dṛ­ṣṭā­nta­to­pa­pa­tteḥ | nanu caikatra vastuni AS-VDh 133,07sattvam asattvaṃ ca yu­kti­vi­ru­ddhaṃ­, pa­ra­spa­ra­vi­ru­ddha­yo­r dha­rma­yo­r e­kā­dhi­ka­ra­ṇa­tvā­yo­gā­t­, śī­to­ṣṇa­spa­rśa­va­dbhi­nnā­dhi­ka­ra­ṇa­tva- AS-VDh 133,08pra­tī­te­r iti cen na, tayoḥ kathañcid a­rpi­ta­yo­r vi­ru­ddha­tvā­si­ddhe­s tathā pra­ti­pa­tti­sa­dbhā­vā­c ca | śā­bde­ta­ra­pra­tyayayo- AS-VDh 133,09r e­ka­va­stu­vi­ṣa­ya­yo­r e­kā­tma­sa­ma­ve­ta­yoḥ kāra­ṇa­vi­śe­ṣa­va­śā­t pa­ri­vṛ­ttātmanoḥ sva­bhā­va­bhe­de 'pi kathañcid eka- AS-VDh 133,10tvam asty eva, vicchedānu­pa­la­bdheḥ | na hi śā­bda­pra­tya­kṣa­ve­d a­na­yo­r a­spa­ṣṭe­ta­ra­pra­ti­bhā­sa­na­sva­bhā­va­bhe­do­si­ddhaḥ­, AS-VDh 133,11pratī­tya­pa­hna­va­pra­sa­ṅgā­t | nāpi tayor e­ka­va­stu­vi­ṣa­ya­tva­m ekadra­vyā­śra­ya­tvaṃ cā­'­si­ddhaṃ­, tatrānusandhā­na­pra­tya­ya­sa­dbhā- AS-VDh 133,12vāt, yad eva mayā śrutaṃ tad eva dṛśyate, ya e­vā­ha­m aśrauṣaṃ sa eva paśyāmīti pra­tī­te­r bā­dha­kā­bhā­vā­t | tayo- AS-VDh 133,13r dra­vyā­tma­nai­ka­tva­m asty eva, vi­cche­da­syānu­pa­la­kṣa­ṇā­t | na­nū­pā­dā­no­pā­de­ya­kṣa­ṇa­yo­s tadbhāvād e­vā­nu­saṃ­dhāna­si­ddhe­r vicche- AS-VDh 133,14dā­nu­pa­la­mbhe 'pi nai­ka­tva­si­ddhiḥ­, e­ka­sa­ntā­na­tva­syai­va siddheḥ, ā­tma­dra­vya­syā­bhā­vā­d iti cen na, tadabhāve tayor upā- AS-VDh 133,15dā­no­pā­de­ya­tā­nu­pa­pa­tteḥ | u­pā­dā­na­sya kāryakālam ātmānaṃ ka­thaṃ­ci­d ana­ya­ta­ś ci­ra­ta­ra­ni­vṛ­ttā­vi­vā­vi­śe- AS-VDh 133,16ṣāt kā­ryo­tpa­ttā­v api vya­pa­de­śā­nu­pa­pa­tte­s tādṛśāṃ sva­rū­pai­katvam asty eva | na ca sa­vye­ta­ra­vi­ṣā­ṇa­va­t sarvathā AS-VDh 133,17sa­mā­na­kā­la­to­pā­dā­no­pā­de­ya­yo­r yatas tadbhāvo vi­ru­ddhye­ta­, dra­vya­sā­mā­nyā­pe­kṣa­yā tayor e­ka­tva­m iti ma­na­nā­t | viśe- AS-VDh 133,18ṣāpekṣayā tu nāsty eva tādṛśām e­ka­tva­m | na hi paurastyaḥ pāścātyaḥ svabhāvaḥ pāścātyo vā paura- AS-VDh 133,19styaḥ | nanv evam ekatvaṃ mā bhūt pū­rvā­pa­ra­pa­ri­ṇā­mā­nāṃ­, kra­ma­syai­vā­va­sthā­nā­d a­kra­ma­sya tadviru­ddha­tvā­d iti na manta- AS-VDh 133,20vyaṃ yasmānni­ra­pe­kṣa­s tatra kramo 'pi pra­ti­bhā­sa­vi­śe­ṣavaśāt pra­ka­lpye­ta tadekatvād akramaḥ kin na syāt ? AS-VDh 133,21pra­ti­bhā­sai­ka­tve 'pi ta­da­kra­mā­nu­pa­ga­me pra­ti­bhā­sa­vi­śe­ṣa­va­śāt kramaḥ katham a­bhyu­pa­ga­mā­rhaḥ syāt ? sarvasya ya­thā­pra­ti­bhā­saṃ AS-VDh 133,22vastunaḥ pra­ti­ṣṭhā­nā­t­, pra­ti­bhā­sa­mā­na­yoḥ kra­mā­kra­ma­yo­r vi­ro­dhā­na­va­ta­ra­ṇā­d vi­ro­dha­syā­nu­pa­la­mbha­la­kṣa­ṇa­tvā­t | na ca AS-VDh 133,23sva­rū­pā­di­nā vastunaḥ sattve tadaiva pa­ra­rū­pā­di­bhi­r a­sa­ttva­syā­nu­pa­la­mbho 'sti, yena sa­hā­na­va­sthā­na­la­kṣa­ṇo virodhaḥ śīto- AS-VDh 133,24ṣṇa­spa­rśa­vi­śe­ṣa­va­t syāt | pa­ra­spa­rapa­ri­hā­ra­sthi­ti­la­kṣa­ṇa­s tu virodhaḥ sa­hai­ka­trā­mra­pha­lā­dau rū­pa­ra­sa­yo­r iva saṃbhavator eva AS-VDh 134,01sa­da­sa­ttva­yoḥ syāt, na punar asaṃbhavatoḥ saṃ­bha­va­d asaṃ­bha­va­to­r vā | etena va­dhya­ghā­ta­ka­bhā­vo 'pi virodhaḥ pha­ṇi­na­ku­la­yo- AS-VDh 134,02r iva ba­la­va­da­ba­la­va­toḥ pratītaḥ sa­ttvā­sa­ttva­yo­r a­śa­ṅka­nī­yaḥ ka­thi­taḥ­, tayoḥ sa­mā­na­ba­la­tvā­d ity etadagre pra­pa­ñca­yi­ṣya­te | AS-VDh 134,03ta­de­kā­ne­kā­kā­ra­m a­kra­ma­kra­mā­tma­ka­m a­nva­ya­vya­ti­re­ka­rū­paṃ sā­mā­nya­vi­śe­ṣā­tma­kaṃ sadasa­tpa­ri­ṇā­maṃ AS-VDh 134,04sthi­tyu­tpa­tti­vi­nā­śā­tma­kaṃ sva­pra­de­śa­ni­ya­taṃ svaśarī­ra­vyā­pi­naṃ tri­kā­la­go­ca­ra­m ātmānaṃ paraṃ vā AS-VDh 134,05ka­tha­ñci­t sākṣātkaroti parokṣayati vā ke­śā­di­vi­ve­ka­vyā­mu­gdha­bu­ddhivat tā­dṛ­śai­kacaitanyaṃ sukhādi- AS-VDh 134,06bhedaṃ vastu svato 'nyataḥ sa­jā­tī­ya­vi­jā­tī­yā­d vi­vi­kta­la­kṣa­ṇaṃ bibharti | anyathā­na­va­sthā­nā­t kvacit ka- AS-VDh 134,07thaṃcid a­ni­ya­maḥ syāt | sarvo hi laukikaḥ pa­rī­kṣa­ka­ś ca tāvad ekam a­kra­mā­tma­ka­m a­nva­ya­rū­paṃ sāmānyātmakaṃ AS-VDh 134,08sa­tpa­ri­ṇā­maṃ sthi­tyā­tma­ka­m ātmānaṃ paraṃ vā ba­hi­ra­rtha­saṃ­tānā­nta­rā­khyaṃ dra­vyā­pe­kṣa­yā sā­kṣā­tka­ro­ti­, liṅgaśabdā- AS-VDh 134,09dinā pa­ro­kṣa­ya­ti vā, bhā­vā­pe­kṣayā punar a­ne­kā­kā­raṃ kramātmakaṃ vya­ti­re­karūpaṃ vi­śe­ṣā­tmakam a­sa­tpa­ri­ṇāmam utpatti- AS-VDh 134,10vināśā­tma­kaṃ­, kṣe­trā­pe­kṣa­yā sva­pra­de­śa­ni­yataṃ ni­śca­ya­na­ya­taḥ­, sva­śa­rī­ra­vyā­pi­naṃ vya­va­hā­ra­na­ya­taḥ­, kā­lā­pe­kṣa­yā AS-VDh 134,11tri­kā­la­go­ca­ra­m | kathaṃ punar ī­dṛ­śa­m ātmānaṃ paraṃ vā sā­kṣā­tka­ro­ti kathaṃ vā pa­ro­kṣa­ya­ti dra­vyā­dya­pe­kṣa­ye­ti ced u- AS-VDh 134,12cyate | sā­kṣā­tka­ra­ṇa­yo­gya­dra­vyā­dyātmanā mukhyato vya­va­hā­ra­to vā vi­śa­da­jñā­ne­na sākṣātkaroti pa­ro­kṣa­jñā­nayo- AS-VDh 134,13gya­dra­vyā­dyā­tma­nā a­nu­mā­nā­di­pra­mā­ṇe­nā­vi­śa­de­na pa­ro­kṣa­ya­ti­, '­pra­tya­kṣaṃ viśadaṃ jñānaṃ mu­khya­saṃ­vya­va­hā­ra­taḥ | AS-VDh 134,14parokṣaṃ śe­ṣa­vi­jñānaṃ pramāṇe iti saṃ­gra­haḥ­' iti saṃ­kṣe­pa­taḥ pra­tya­kṣa­pa­ro­kṣa­yo­r eva va­stu­pa­ri­cchi­ttau vyā­pā­ra­va­ca­nā­t | AS-VDh 134,15kathaṃ tarhi keśādi­vi­ve­ka­vyā­mu­gdha­bu­ddhiḥ puruṣo dṛṣṭāntaḥ samaḥ syād iti cet ke­śa­ma­śa­ka­ma­kṣi­kā­di­pra­ti­bhā- AS-VDh 134,16sātmanā sa­ttva­pa­ri­ṇā­maṃ sā­kṣā­tku­rva­n vi­ve­kā­dyā­tma­nā ca kutaścid a­nu­mi­nva­nn u­pa­śṛ­ṇva­n vā pa­ro­kṣa­ya­n­, a­vi­ve­kā- AS-VDh 134,17di­vyā­mo­ha­pra­ti­bhā­sā­tma­nā cā­sa­ttva­pa­ri­ṇā­maṃ kathañcit tu sā­kṣā­tku­rva­n pa­ro­kṣa­yaṃ­ś ca sama eva sa dṛṣṭāntaḥ tathā vaiṣa- AS-VDh 134,18myā­bhā­vā­t | nanu ca tadvastu cai­ta­nya­m e­vai­ka­m a­kra­mā­di­rūpaṃ bi­bha­rti­, na punaḥ su­khā­di­bhe­da­m a­ne­kā­kā­raṃ kra­mā­dyā­tma­kaṃ­, AS-VDh 134,19sa­jā­tī­yā­c ce­ta­na­va­stu­no vi­jā­tī­yā­c cā­ce­ta­na­va­stu­no vi­vi­kta­sva­rū­pa­m | tam eva vā bibharti tādṛśaṃ, na pu­na­ścai­tanyaṃ, AS-VDh 134,20tattvataḥ ity a­bhyu­pa­ga­ma­yo­r e­ka­ta­rāna­va­sthā­ne '­nya­ta­ra­syā­py a­na­va­sthā­nā­d u­bha­yā­na­va­sthi­ti­pra­sa­ṅgā­t kvacid abhyu­pa­ga­te rūpe AS-VDh 134,21ka­thaṃ­ci­t pra­tya­kṣā­di­pra­kā­re­ṇa svā­bhyu­pa­ga­mā­di­pra­kā­re­ṇa ca niyamā­saṃ­bha­vā­t | sūktam īdṛśaṃ na cen na vya­va­ti­ṣṭha­te iti | AS-VDh 135,01tad evaṃ pra­tha­ma­dvi­tī­ya­bha­ṅgau nirdiśya tṛ­tī­yā­di­bha­ṅgā­n ni­rdi­śa­nti bha­ga­va­ntaḥ | ĀM-VDh 16 kra­mā­rpi­ta­dva­yā­d dvaitaṃ, sahāvācyam a­śa­kti­taḥ | avaktavyottarāḥ śeṣās trayo bhaṅgāḥ sva­he­tu­taḥ || 16 || AS-VDh 135,03kra­mā­rpi­tā­t sva­pa­ra­rū­pā­di­ca­tu­ṣṭa­yadvayāt ka­thaṃ­ci­d u­bha­ya­m iti dvaitaṃ vastu, dvābhyāṃ sa­da­sa­ttvā­bhyā­mi­tasyaiva dvīta- AS-VDh 135,04tvāt, svā­rthi­ka­syā­ṇo vi­dhā­nā­d dvai­ta­śa­bda­sya siddheḥ | sva­pa­ra­rū­pā­di­ca­tu­ṣṭa­yā­pe­kṣa­yā saha vaktum a­śa­kte­r a­vā­cyaṃ­, AS-VDh 135,05ta­thā­vi­dhasya padasya vākyasya vā ka­sya­ci­d a­bhi­dhā­ya­ka­syā­saṃ­bha­vā­t | sa­da­sa­du­bha­ya­bha­ṅgā­s tv ava­kta­vyo­tta­rāḥ śeṣāḥ AS-VDh 135,06pa­ñca­ma­ṣa­ṣṭha­sa­pta­māḥ­, caturbhyo '­nya­tvā­t | te ca sva­he­tu­va­śā­n ni­rde­ṣṭa­vyāḥ | tad yathā | –­ka­tha­ñci­t sad a­va­kta­vya­m eva, AS-VDh 135,07sva­rū­pā­di­ca­tu­ṣṭa­yā­pe­kṣa­tve sati saha vaktum aśakteḥ | ka­thaṃ­ci­d asad a­va­kta­vya­m eva, pa­ra­rū­pā­di­ca­tu­ṣṭa­yā­pe­kṣa­tve sati AS-VDh 135,08saha vaktum aśakteḥ | ka­thaṃ­ci­t sa­da­sa­d a­va­kta­vya­m eva sva­pa­ra­rū­pā­di­ca­tu­ṣṭa­yā­pe­kṣa­tve sati saha vaktum aśakteḥ sa­da­sa­du­bha­ya- AS-VDh 135,09tva­dha­rme­ṣv a­nya­ta­mā­pā­ye va­stu­nya­va­kta­vya­tva­dha­rmā­nu­pa­pa­tteḥ | teṣāṃ tatra satām apy a­vi­va­kṣā­yāṃ ke­va­la­syā­va­kta­vya­tva­sya AS-VDh 135,10bhaṅgasya va­ca­nā­d vi­ro­dhā­na­va­kā­śaḥ | AS-VDh 135,11nanu ca kra­mā­rpi­ta­dva­yā­t tāvad dvaitaṃ vastu | tat tu sva­rū­pā­d ita eva sat pa­ra­rū­pā­d ita e­vā­sa­t­, na punas tadviparya- AS-VDh 135,12yād iti kuto '­va­si­ta­m iti ced u­cya­te­, sva­pa­ra­rū­pā­dya­pe­kṣaṃ sa­da­sa­dā­tma­kaṃ­, vastu, na vi­pa­ryā­se­na­, tathādarśa- AS-VDh 135,13nāt | sa­ka­la­ja­na­sā­kṣi­kaṃ hi sva­rū­pā­di­ca­tu­ṣṭa­yā­pe­kṣa­yā sattvasya pa­ra­rū­pā­di­ca­tu­ṣṭa­yā­pe­kṣa­yā cā­sa­ttva­sya da­rśa­naṃ­, AS-VDh 135,14ta­dvi­pa­rī­ta­pra­kā­re­ṇa cā­da­rśa­naṃ va­stu­nī­ti tatpra­mā­ṇa­ya­tā tathaiva vastu pra­ti­pa­ttavyaṃ, anyathā pra­mā­ṇa­pra­me­ya­vya­va­sthā­nu­pa- AS-VDh 135,15patteḥ | kalpa­yi­tvā­pi tajja­nma­rū­pā­dhya­va­sā­yā­n svānu­pa­la­mbha­vyā­vṛ­tti­la­kṣa­ṇaṃ darśanaṃ pra­mā­ṇa­yi­ta­vyam | AS-VDh 135,16tathāhi | buddhir iyaṃ yayā prattyāsattyā ka­sya­ci­d e­vā­kā­ra­m a­nu­ka­ro­ti tayā tam evārthaṃ ni­ya­me­no­pa­la­bhe­ta AS-VDh 135,17nā­nya­thā­, pā­ra­mpa­rya­pa­ri­śra­maṃ pa­ri­ha­re­t | nanu tajjanmata­drū­pa­ta­da­dhya­va­sā­ye­ṣu satsu nīlādau darśanaṃ pra­mā­ṇa­m u­pa­la­bha­te­, AS-VDh 135,18ta­da­nya­ta­mā­pā­ye tasya pra­mā­ṇa­tvā­pra­tī­te­r iti cen na, ta­da­bhā­ve 'pi svā­nu­pa­la­mbha­vyāvṛ­tti­sa­dbhā­vā­d eva pra­mā­ṇa­tva­pra­si­ddheḥ­, AS-VDh 135,19ta­jja­nma­na­ś ca­kṣu­rā­di­bhi­r vya­bhi­cā­rāt ta­drū­pa­sya sa­ntā­nā­nta­rasa­mā­nā­rtha­vi­jñā­ne­nā­ne­kā­ntā­t­, taddvaya­la­kṣa­ṇa­sya sa­mā­nā­rtha- AS-VDh 135,20sa­ma­na­nta­rapra­tya­ye­nā­nai­kā­nti­ka­tvā­t trilakṣa­ṇa­syā­pi vi­bhra­ma­he­tupha­la­vi­jñā­nai­r vya­bhi­cā­rā­t, kā­ma­lā­dyu­pa­ha­ta­ca-AS-VDh 136,01kṣuṣaḥ śukle śaṅkhe pī­tā­kā­ra­jñā­nā­d u­tpa­nna­sya tadrūpasya ta­dā­kā­rā­dhya­va­sā­yi­no 'pi jñānasya sva­sa­ma­na­nta­ra­pra­tyaye pra­mā­ṇa­tva- AS-VDh 136,02bhāvāt | tada­na­bhyu­pa­ga­me svābhyu­pa­ga­mā­si­ddheḥ kiṃsādhanaḥ param u­pā­la­bhe­ta yato 'vaśyaṃ darśanaṃ ni­ya­ta­sva­vi­ṣa­yā­nu- AS-VDh 136,03pa­la­mbha­vyā­vṛ­ttilakṣaṇaṃ paraṃ vi­ṣa­yā­nu­pa­la­mbhā­tma­kaṃ na pra­mā­ṇa­ye­t | na hi svayaṃ pra­mā­ṇā­na­bhyu­pa­ga­me svārtha­pra­ti­pa­ttiḥ | AS-VDh 136,04na cā­pra­ti­pannam arthaṃ parasmai pra­ti­pā­da­yi­tu­m īśaḥ param u­pā­la­bdhuṃ vā pa­rā­bhyu­pa­ga­ta­syā­pi pra­mā­ṇa­sya pra­ti­pa­tte­r ayogāt, AS-VDh 136,05pa­rā­bhyu­pa­ga­mā­nta­rā­t tatpra­ti­pa­ttā­va­na­va­sthā­pra­sa­ṅgā­t | ta­de­ko­pa­la­mbhaniyamaḥ sva­pa­ra­la­kṣa­ṇābhyāṃ bhā­vā­bhā­vā- AS-VDh 136,06tmānaṃ pra­sā­dha­ya­ti | tadabhāve na pra­va­rte­ta nāpi ni­va­rte­ta pra­mā­ṇā­nta­ra­va­t | sva­syā­rtha­sya cai­ka­syai­vo­pa­la­mbho AS-VDh 136,07hītara­syā­nu­pa­la­mbhaḥ­, tasya vi­dhā­ya­ka e­vā­nya­sya ni­ṣe­dha­kaḥ­, tatra pra­va­rta­ka eva vā paratra ni­va­rta­ka­, iti tadeko- AS-VDh 136,08pa­la­mbha­ni­ya­mā­tka­syacit pra­vṛ­tti­ni­vṛ­ttī sidhyataḥ | tadabhāve sa­ntā­nā­nta­ra­pra­mā­ṇā­di­va­t prava­rta­kā­n na kaści- AS-VDh 136,09t pra­va­rte­ta ni­va­rta­kā­c ca na ni­va­rtte­ta­, a­pra­mā­ṇā­t pravṛttau nivṛttau vā pra­mā­ṇā­nve­ṣa­ṇa­sya vai­ya­rthyā­da­ti­prasaṅgāc ca | tataḥ pramāṇaṃ AS-VDh 136,10pra­tya­kṣa­m anyad vā svā­rtho­pa­la­mbhā­tma­nā pa­rā­rthā­nu­pa­la­mbhā­tma­nā na kra­mā­rpi­te­na sa­da­sa­dātmakaṃ siddham | ta­dva­tpra­me­ya­m api | AS-VDh 136,11iti sarvaṃ vastu kra­mā­rpi­ta­dva­yā­d dvaitaṃ ko necchet ? sarvasya vi­pra­ti­pa­ttu­m a­śa­kte­r a­ni­ccha­to 'pi tathā saṃ­pra­tya­yā­t | AS-VDh 136,12katham a­va­kta­vyaṃ sarvam iti ced u­cya­te­, niṣparyāyaṃ bhā­vā­bhā­vā­va­bhi­dhānaṃ nāñjasaiva vi­ṣa­yī­ka- AS-VDh 136,13roti, śabda­śa­kti­svā­bhā­vyā­t, sarvasya pa­da­syai­ka­pa­dā­rtha­vi­ṣa­ya­tvaprasiddheḥ sad iti pa­da­syā­sa­da­vi­ṣa­ya­tvā­t­, AS-VDh 136,14asad iti padasya ca sa­da­vi­ṣa­ya­tvā­t­, anyathā ta­da­nya­ta­rapa­da­pra­yo­ga­saṃ­śa­yā­t, gaur iti pa­da­syā­pi digā- AS-VDh 136,15dya­ne­kā­rtha­vi­ṣa­ya­ta­yā pra­si­ddha­sya tattvato '­ne­ka­tvāt sā­dṛ­śyo­pa­cā­rā­d eva ta­syai­ka­tve­na vya­va­ha­ra­ṇā­d anyathā sa­rva­syai­ka­śa- AS-VDh 136,16bda­vā­cya­tvā­pa­tteḥ pratyekam apy ane­ka­śa­bda­pra­yo­ga­vai­pha­lyā­t | yathaiva hi śa­bda­bhe­dā­d dhruvo '­rtha­bhe­da­s ta­thā­rtha­bhe­dā­d api AS-VDh 136,17śa­bda­bhe­daḥ siddha eva, anyathā vā­cya­vā­ca­ka­ni­ya­ma­vya­va­hā­ra­vi­lo­pā­t | e­te­nai­ka­sya vākyasya yu­ga­pa­da­ne­kā­rtha- AS-VDh 136,18vi­ṣa­ya­tvaṃ pra­tyā­khyā­taṃ syāt sa­da­sa­d eva sarvaṃ sva­pa­ra­rū­pā­di­ca­tu­ṣṭa­yā­bhyā­m iti vākyasyāpi kra­mā­rpi­to­bha­ya­dha­rma­vi- AS-VDh 136,19ṣa­ya­ta­yo­r a­rī­kṛ­ta­syo­pa­cārād e­vai­ka­tvā­bhi­dhā­nā­t | ta­tro­bha­ya­prā­dhā­nya­sya kramaśo vi­va­kṣi­ta­sya sa­da­sa­ccha­bdā­bhyāṃ AS-VDh 136,20dva­ndva­vṛ­ttau tadvākye vā sva­pa­dā­rtha­pra­dhā­nā­bhyā­m a­bhi­dhā­nā­d vā na doṣaḥ, sarvasya vā­kya­syai­ka­kri­yāpra­dhā­na­ta­yai­kā­rtha­vi-AS-VDh 137,01ṣa­ya­tva­pra­si­ddheḥ | siddham e­kā­rtha­ni­ve­da­na­śa­kti­sva­bhā­va­tvaṃ śa­bda­sya­, va­ca­na­sū­ca­na­sā­ma­rthya­vi­śe­ṣā­na­ti­la­ṅgha­nā­t | AS-VDh 137,02sad iti śabdasya hi sa­ttva­mā­tra­va­ca­ne sā­ma­rthya­vi­śe­ṣo­, nā­sa­ttvā­dya­ne­ka­dha­rma­va­ca­ne­, syād iti śabdasya ca AS-VDh 137,03vācaka­syā­ne­kā­nta­mā­tra­va­ca­ne sā­ma­rthya­vi­śe­ṣo­, na punar e­kā­nta­va­ca­ne tasyaiva dyotaka­syā­vi­va­kṣi­tā­śe­ṣa­dha­rma­sū­ca­ne AS-VDh 137,04sā­ma­rthya­vi­śe­ṣo­, na punar vi­va­kṣi­tā­rtha­va­ca­ne, tadvā­ca­ka­śa­bda­pra­yo­ga­vai­ya­rthya­pra­sa­kteḥ | na caivaṃ vidhivaca­na­sū­ca­na- AS-VDh 137,05sā­ma­rthya­vi­śe­ṣa­m a­ti­kra­mya pra­va­rta­mā­naḥ śabdaḥ pra­si­ddha­vṛ­ddha­vya­va­hā­re­ṣū­pa­la­bhya­te yato niṣparyāyaṃ bhā­vā­bhā­vā­v abhida- AS-VDh 137,06dhīta | syān mataṃ '­ya­thā­sa­ṅke­taṃ śabdasya pra­vṛ­tti­da­rśa­nā­t saha sa­da­sa­ttva­dha­rma­yoḥ saṃ­ke­ti­taḥ śabdas ta­dvā­ca­ko na AS-VDh 137,07vi­ru­dhya­te saṃjñāśa­bda­va­t­, iti tad a­yu­ktaṃ­, sa­ṅke­tā­nu­vi­dhāne 'pi kartṛkarmaṇoḥ śaktaśaktyor a­nya­ta­ra­vya­pa­de- AS-VDh 137,08śārha­tvā­da­yo dā­ru­va­jra­le­kha­na­vat | na hi ya­thā­ya­so dā­ru­le­kha­ne kartuḥ śaktis tathā va­jra­le­kha­ne 'sti, yathā AS-VDh 137,09va­jra­le­kha­ne tasyā­śa­kti­s tathā dā­ru­le­kha­ne 'pīti śakyaṃ vaktum | nāpi yathā dāruṇaḥ karmaṇo '­ya­sā­le­khyatve AS-VDh 137,10śaktis tathā vajrasyāsti yathā vā vajrasya ta­trā­śa­kti­s tathā dāruṇo 'pīti ni­śca­yaḥ­, kvacit kasyacit ka­rtṛ­ka­rma­ṇoḥ AS-VDh 137,11śaktyor aśaktyoś ca pra­ti­ni­ya­ta­ta­yā vya­va­sthi­ta­tvā­t | tathā śa­bda­syā­pi sakṛd e­ka­smi­nn evārthe pra­ti­pā­da­na­śa­kti­r na AS-VDh 137,12punar a­ne­ka­smi­n­, saṅketasya tacchakti­vya­pe­kṣa­yā tatra pravṛtteḥ | se­nā­va­nā­di­śa­bda­syā­pi nā­ne­ka­trā­rthe pra­vṛ­ttiḥ­, AS-VDh 137,13ka­ri­tu­ra­ga­ra­tha­pa­dā­ti­pra­ttyā­sa­tti­vi­śe­ṣa­syai­ka­sya se­nā­śa­bde­nā­bhi­dhā­nā­t | va­na­yū­tha­pa­ṅkti­m ā­lā­pā­na­ka­grā­mā­di­śa­bdā- AS-VDh 137,14nām apy e­te­nai­vā­ne­kā­rtha­pra­ti­pā­da­na­pa­ra­tvaṃ pra­tyā­khyā­ta­m | katham evaṃ vṛkṣāv iti padaṃ dvyarthaṃ vṛkṣā iti ca ba­hva­rtha­m upa- AS-VDh 137,15padyate iti cet keṣāñcid e­ka­śe­ṣārambhāt pareṣāṃ svā­bhā­vi­ka­tvā­d a­bhi­dhā­nasyeti saṃ­gi­rā­ma­he | ta­trai­ka­śe­ṣa­pa­kṣe AS-VDh 137,16dvābhyām eva vṛ­kṣa­śa­bdā­bhyāṃ vṛ­kṣa­dva­ya­sya­, ba­hu­bhi­r eva ca vṛ­kṣa­śa­bdai­r bahūnāṃ vṛ­kṣā­ṇā­m a­bhi­dhā­nā­n naikasya śabdasya AS-VDh 137,17sakṛd a­ne­kā­rtha­vi­ṣa­ya­tvaṃ­, śi­ṣṭa­lu­pta­śabdayoḥ sā­rū­pyā­d a­bhi­dhe­ya­sā­myā­c cai­ka­tvo­pa­cā­rā­d e­ka­śa­bda­pra­yo­go­pa­pa­tteḥ | AS-VDh 137,18svābhā­vi­ka­tve tv a­bhi­dhā­na­sya, vṛ­kṣa­śa­bdo dvi­ba­hu­va­ca­nā­ntaḥ svabhāvata eva svā­bhi­dhe­ya­m arthaṃ dvi­tva­ba­hu­tva­vi­śi­ṣṭa­m ā- AS-VDh 137,19caṣṭe, tathā sā­ma­rthyā­d anyathā śa­bda­vya­va­hā­rā­nu­pa­pa­tteḥ | nanu ca vṛkṣā iti pra­tya­ya­va­tī prakṛtiḥ padam | tasya AS-VDh 137,20vācyam a­ne­ka­m ekaṃ ca syā­dvā­di­bhi­r i­ṣya­te­, na punar ekam eva | tathā coktam "­a­ne­ka­m ekaṃ ca padasya vācyaṃ AS-VDh 137,21vṛkṣā iti pra­tya­ya­va­tprakṛtyāḥ" iti ka­ści­t­, so 'py evaṃ pra­ṣṭa­vyaḥ­, kim ekam anekaṃ ca sa­kṛ­tpra­dhā­na­bhā­ve­na padasya AS-VDh 137,22vācyam ā­ho­svi­d gu­ṇa­pra­dhā­na­bhā­ve­na ? iti | na tāvat prathamaḥ pakṣaḥ, tathā pra­tī­tya­bhā­vā­t | vṛ­kṣa­dra­vyaṃ hi vṛ­kṣa­tva­jā- AS-VDh 137,23ti­dvā­re­ṇa vṛ­kṣa­śa­bdaḥ pra­kā­śa­ya­ti tato liṅgaṃ saṃkhyāṃ ceti śābdī pratītiḥ kramata eva | tad uktaṃ "­svā­rtha­m a-AS-VDh 138,01bhidhāya śabdo ni­ra­pe­kṣo dravyam āha sa­ma­ve­ta­m | sa­ma­ve­ta­sya tu vacane liṅgaṃ saṃkhyāṃ vi­bha­ktī­ś ca" iti | AS-VDh 138,02pra­dhā­na­bhā­ve­na ca vṛkṣārthaḥ pra­tī­ya­te­, ba­hu­tva­saṃ­khyā tu gu­ṇa­bhā­ve­ne­ti na ka­sya­ci­d vi­ro­dhaḥ­, pra­dhā­na­gu­ṇa­bhā­va­pa­kṣasyai- AS-VDh 138,03vā­bhi­ma­ta­tvā­t­, syād iti ni­pā­te­nā­ne­ka­sya dha­rma­syā­kā­ṅkṣaṇe­nai­ka­syai­va pra­dhā­na­sya guṇānape­kṣa­syā­pa­va­da­nā­t —AS-VDh 138,04sarvasya vā­ca­ka­ta­ttva­sya gu­ṇa­pra­dhā­nā­rtha­tvā­t­, vā­cya­ta­ttva­sya ca tathābhū­ta­tvā­t | tad uktam "­ā­kā­ṅkṣiṇaḥ AS-VDh 138,05syād iti vai nipāto guṇānapekṣe niyame '­pa­vā­daḥ | gu­ṇa­pra­dhānārtham idaṃ hi vākyaṃ jinasya te ta­ddvi­ṣa­tā­m a­pa­thya­m­" AS-VDh 138,06iti | nanv evaṃ pra­dhā­na­bhā­ve­nā­śe­ṣa­dha­rmā­tma­ka­sya vastunaḥ pra­kā­śa­kaṃ pra­mā­ṇa­vā­kyaṃ katham u­pa­pa­dye­ta yena sa­ka­lā­de­śaḥ AS-VDh 138,07pra­mā­ṇā­dhī­naḥ syād iti cet kā­lā­di­bhi­r a­bhe­de­nā­bhe­do­pa­cā­re­ṇa ca dravyapa­ryā­ya­na­yā­rpi­te­na sa­ka­la­sya vastunaḥ kathanā- AS-VDh 138,08d iti brūmaḥ | dravyā­rthi­ka­na­yā­t tāvad e­ka­syai­va dra­vya­syā­na­nta­pa­ryā­yā­tma­ka­syā­de­śaḥ pra­mā­ṇa­vā­kyaṃ nānekārthaṃ, pa­ryā­ya­na- AS-VDh 138,09yāc ca sa­ka­la­pa­ryā­yā­ṇāṃ kā­lā­di­bhi­r a­bhi­nnā­nā­m a­bhe­do­pa­cā­rā­d u­pa­ca­ri­ta­m ekam eva vastu pra­mā­ṇa­vā­kya­sya viṣayaḥ AS-VDh 138,10iti na kiṃcid vākyaṃ pa­da­va­da­ne­kā­rthaṃ sakṛt pra­dhā­na­bhā­ve­na vibhāvyate, saṃ­ke­ta­sa­hasreṇāpi vā­ca­ka­vā­cya­yoḥ AS-VDh 138,11ka­rtṛ­ka­rma­ṇoḥ śa­ktya­śa­tkyo­r a­na­ti­la­ṅgha­nā­rha­tvāt kā­ra­ṇa­kā­rya­va­d ity a­na­va­dya­m | a­nya­thā­'­cā­kṣu­ṣa­tvā­da­yaḥ śabdā- AS-VDh 138,12didharmā na bhaveyuḥ | śakyaṃ hi vaktuṃ, 'rūpa­va­cca­kṣu­rjñā­na­ja­na­na­śa­kti­yu­ktaḥ śabdaś cākṣuṣa eva, ra­sa­va­c ca rasana- AS-VDh 138,13jñā­na­ja­na­na­sa­ma­rtho rāsano, ga­ndhā­di­va­c ca ghrā­ṇā­di­jñā­na­ja­na­na­pa­ṭu­r ghrāṇīyādiḥ' iti na tasyācā­kṣu­ṣa­tvā­rā­sa­na- AS-VDh 138,14tvā­ghrā­ṇī­ya­tvā­da­yo dharmāḥ syuḥ, aśrā­va­ṇa­tvādayaś ca ra­sā­di­dharmā na bhaveyuḥ | ato yāvanti pararūpāṇi tāva- AS-VDh 138,15nty eva pratyātmaṃ svabhāvānta­rā­ṇi­, tathā pa­ri­ṇā­mā­t, śa­bdā­dī­nā­m anyathā sva­rū­pā­yo­gā­t | yadi punaś ca- AS-VDh 138,16kṣu­rā­di­vi­jñā­no­tpā­da­nā­'­śa­ktya­ti­kra­ma­sya sa­rva­dā­py a­saṃ­bha­vā­d a­cā­kṣu­ṣa­tvā­da­yaḥ śa­bdā­di­dha­rmā eva śrā­va­ṇā­di­jñā­na- AS-VDh 138,17ja­na­na­śa­ktya­na­ti­kra­mā­c chrā­va­ṇa­tvā­di­va­d iti mataṃ tadā sa­dā­di­pa­da­sya sa­ttvā­dye­ka­dha­rma­pra­ti­pā­da­na­śa­ktya­na­ti­kra­mā­t AS-VDh 138,18pradhā­na­bhā­vā­rpi­tā­ne­ka­dha­rmā­bhi­dhā­nā­śa­ktya­na­ti­la­ṅgha­nā­c ca nāneko 'rthaḥ sakṛt saṃ­bha­va­tī­ty a­nu­ma­nya­tā­m | syād a­va­kta­vya­m eva AS-VDh 138,19sarvaṃ, yu­ga­pa­d vaktum a­śa­kte­r iti bha­ṅga­ca­tu­ṣṭa­ya­m u­pa­pa­nna­m | AS-VDh 138,20dravya­pa­ryā­yau vya­sta­sa­ma­stau sa­mā­śri­tya ca­ra­ma­bha­ṅga­tra­ya­vya­va­sthā­na­m | vyastaṃ dravyaṃ dra­vya­pa­ryā­yau AS-VDh 138,21samastau sa­hā­rpi­tau sa­mā­śri­tya syāt sad ava­kta­vya­m eva sarvam iti vākyasya pra­vṛ­ttiḥ­, dra­vyā­śra­ya­ṇe AS-VDh 139,01sa­daṃ­śa­sya sa­ha­dra­vya­pa­ryā­yā­śra­ya­ṇe vaktum a­śa­kte­r a­va­kta­vya­tva­sya vi­va­kṣi­ta­tvā­t | tathā vyastaṃ paryāyaṃ samastau AS-VDh 139,02dra­vya­pa­ryā­yau cāśritya syād asad a­va­kta­vya­m eva sarvam iti va­ca­na­vya­va­hā­raḥ | vyastau kra­mā­rpi­tau samastau AS-VDh 139,03sa­hā­rpi­rtau dra­vya­pa­ryā­yau sa­mā­śri­tya syāt sa­da­sa­d a­va­kta­vya­m eva sarvam iti śa­bda­pra­vṛ­ttiḥ syā­dvā­dā­śra­ya­ṇa­vyā­khyā­nā- AS-VDh 139,04d evam eva ca­ra­ma­bha­ṅga­tra­ya­sya vya­va­sthā­nā­t | pa­ra­ma­tā­pe­kṣa­yā tu satsā­mā­nya­m anvayi dravyam āśritya sad a­va­kta­vya­m eva, AS-VDh 139,05svala­kṣa­ṇa­la­kṣa­ṇaṃ viśeṣaṃ pa­ryā­ya­m āśrityā­nyā­po­hasā­mā­nya­m asad a­va­kta­vya­m eva, sāmā­nya­vi­śe­ṣau pa­ra­spa­ra­m atyanta- AS-VDh 139,06bhinnau dra­vya­pa­ryā­yau sa­mu­di­tau sa­mā­śri­tya sa­da­sa­d avaktavyam eveti vyā­khyā­na­m a­ka­la­ṅka­de­vai­r vyadhāyi | tatra vastu AS-VDh 139,07satsāmānyaṃ kathaṃ sad apy a­va­kta­vya­m iti cet tasya parābhyu­pa­ga­mā­t sato 'pi va­ca­nā­nu­pa­pa­tteḥ | AS-VDh 139,08na khalu sa­rvā­tma­nā sāmānyaṃ vācyaṃ, ta­tpra­ti­pa­tte­r a­rtha­kri­yāṃ pra­tya­nu­pa­yo­gā­t | na hi gotvaṃ vāhado- AS-VDh 139,09hādāv u­pa­yu­jya­te, sva­vi­ṣa­ya­jñā­na­mā­tre 'pi tasyā­'­sā­ma­rthyā­t | vya­kti­sa­hi­ta­sya sā­mā­nya­sya tatra sāmarthye 'pi na prati- AS-VDh 139,10pa­nna­sa­ka­la­vya­kti­sa­hi­ta­sya sā­ma­rthya­m­, a­sa­rva­jña­sya sa­ka­la­vya­kti­pra­ti­pa­tteḥ sa­kṛ­da­saṃ­bha­vā­t | a­pra­ti­pa­nnā­khi­la­vya­kti- AS-VDh 139,11bhiḥ sa­hi­ta­sya sāmarthye punar e­ka­vya­kta­re 'py a­gra­ha­ṇe sā­mā­nya­jñā­na­pra­sa­ṅgaḥ | ka­ti­pa­ya­vya­kti­sa­hi­ta­sya sāmarthye tasya AS-VDh 139,12tābhir u­pa­kā­rā­nu­pa­kā­ra­vi­ka­lpa­dvayā­na­ti­kra­maḥ | pratha­ma­vi­ka­lpe sā­mā­nya­sya vya­kti­kā­rya­tva­pra­sa­ṅgaḥ ta­da­bhi­nnasyopa- AS-VDh 139,13kārasya ka­ra­ṇā­t | tato bhinnasya karaṇe vya­pa­de­śāsiddhiḥ | ta­tkṛ­to­pa­kā­re­ṇā­pi tasyo­pa­kā­rā­nta­ra­ka­raṇe 'nava- AS-VDh 139,14sthānam | dvi­tī­ya­vi­kalpe vya­kti­sa­ha­bhā­va­vai­ya­rthya­m­, akiñcitka­ra­sa­ha­kā­ri­vi­ra­hā­t | sā­mā­nye­na sa­hai­ka­jñā­ne AS-VDh 139,15vyā­pā­rā­d vyaktīnāṃ ta­tsa­ha­kā­ri­tve 'pi kim ā­la­mba­na­bhāvena tatra tāsāṃ vyāpāro 'dhipatitvena vā ? prā­cya­ka­lpa- AS-VDh 139,16nāyām e­kā­ne­kā­kā­raṃ sā­mā­nya­vi­śe­ṣa­jñā­naṃ syān na punar e­ka­sā­mā­nya­jñā­naṃ­, svā­la­mba­nā­nu­rū­pa­tvā­t sa­ka­la­vi­jñā­na­sya | AS-VDh 139,17dvi­tī­ya­ka­lpa­nā­yāṃ tu vya­ktī­nā­m a­na­dhi­ga­me 'pi sā­mā­nya­jñā­na­pra­sa­ṅgaḥ | na hi rū­pa­jñā­ne cakṣuṣo '­dhi­ga­ta­syā­dhi­pa- AS-VDh 139,18titvena vyāpāro 'sty a­pū­rva­sya vā | sarvathā nityasya sā­mā­nya­sya kra­mā­kra­mā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­c ca na tasya AS-VDh 139,19kasyāñcid a­rtha­kri­yā­yā­m u­pa­yo­go yatas ta­tpra­ti­pā­da­nā­ya śa­bda­pra­yo­gaḥ syāt | tato nārthe ka­sya­ci­t pra­vṛ­tti­r upa­pa­dye­ta | AS-VDh 139,20lakṣitala­kṣa­ṇa­yā vṛttiḥ ka­thaṃ­ci­d a­tā­dā­tmye na bha­va­te­, saṃ­ba­ndhā­nta­rāsiddheḥ kā­rmu­kā­di­va­t | na hi AS-VDh 140,01yathā kā­rmu­ka­pu­ru­ṣa­yoḥ saṃyogaḥ saṃbandhaḥ siddhas tathā sā­mā­nya­vi­śe­ṣa­yo­r api | na ca sa­ma­vā­yaḥ pa­dā­rthā­nta­ra­bhū­taḥ, AS-VDh 140,02ta­tpra­tī­tya­bhā­vā­t | pra­tī­ya­mā­na­s tu sa­ma­vā­yaḥ ka­thaṃ­ci­t tā­dā­tmya­m eva, a­vi­ṣva­gbhā­va­la­kṣa­ṇa­tvā­t tasya | iti AS-VDh 140,03śabdena lakṣitaṃ sāmānyaṃ vi­śe­ṣā­n la­kṣa­ya­ti | tatas tatrārtha­kri­yā­rthi­naḥ pra­vṛ­tti­r a­saṃ­ba­ndhā­n no­pa­pa­dye­ta saṃ­yo­ga­sa­ma- AS-VDh 140,04vā­ya­vya­ti­ri­kta­sya saṃ­ba­ndhā­nta­ra­syā­si­ddheḥ | vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vaḥ saṃ­ba­ndhā­nta­ra­m iti cen na, tasyāpi svasaṃba- AS-VDh 140,05ndhi­vya­ti­re­kai­kā­nte saṃ­ba­ndhā­nta­rā­pe­kṣa­ṇa­syā­va­śyaṃ­bhā­vā­d a­na­va­sthā­pra­sa­ṅgā­t­, tasya ka­thaṃ­ci­t sva­saṃ­ba­ndhi­tā­d ātmye AS-VDh 140,06svasiddhānta­vi­ro­dhā­t | e­te­nā­vi­nā­bhā­vaḥ saṃ­ba­ndha­s tayoḥ pratyuktaḥ | sā­mā­nya­vi­śe­ṣa­yoḥ sā­mā­nya­vi­śe­ṣa­bhā­va AS-VDh 140,07eva saṃbandha ity api mithyā, ka­tha­ñci­d a­tā­dā­tmye ta­da­nu­pa­patteḥ sa­hya­vi­ndhya­va­t | tan na ni­tya­sa­rva­ga­tā- AS-VDh 140,08mū­rtai­ka­rū­paṃ sāmānyaṃ sarvathā vyaktibhyo bhinnam anyadvā vā­cya­m­, a­rtha­kri­yā­yāṃ sā­kṣā­tpa­ramparayā vā­nu­pa­yo­gā­t | AS-VDh 140,09tādṛśo '­nu­pa­la­mbhā­t saṃketo 'pi na sidhyet | na cā­saṃ­ke­ti­tam api sāmānyaṃ vācyaṃ nāma, a­ti­pra­sa­ṅgā­t | AS-VDh 140,10satāpi tādṛśāny avyāvṛ­ttyā­tma­nā bha­vi­ta­vya­m­, anyathā vi­śe­ṣa­vatsva­bhā­va­hā­ni­pra­sa­ṅgā­t vi­śe­ṣā­ṇāṃ AS-VDh 140,11vā tadvat tato vyāvṛtteḥ | parāpa­ra­sā­mā­nya­yoḥ pa­ra­spa­raṃ svā­śra­yā­c ca ka­thaṃ­ci­d a­vyā­vṛ­ttau sva­rū­pa­saṃ­ka­rā­t pratini- AS-VDh 140,12ya­ta­sva­bhā­va­hā­ne­r a­va­śyaṃ­bhā­vā­d vi­śe­ṣa­va­t tadvato '­rtha­syā­py abhāva iti sa­rvā­bhā­vaḥ pra­sa­jye­ta | sā­mā­nya­vādināṃ AS-VDh 140,13ta­da­bhyu­pa­ga­ma­mā­trā­t sad apy a­va­kta­vya­m eva sā­mā­nya­m | AS-VDh 140,14tathā sva­la­kṣa­ṇai­kā­nta­vā­di­nāṃ na sva­la­kṣa­ṇaṃ vācyaṃ, ta­syā­na­ntyāt saṃ­ke­tā­vi­ṣa­ya­tvā­d a­na­nva­yāc cha­bda­vya­va­hā­rā­yo- AS-VDh 140,15gyatvāt | na cānyāpohaḥ sarvathārthaḥ śabdasya vi­ka­lpa­sya vā, svaviṣaya­vi­dhi­ni­ra­pe­kṣa­sya gu­ṇa­bhā­ve- AS-VDh 140,16nāpy a­nyā­po­ha­sya śabdena vaktum a­śa­kte­r vi­ka­lpe­na ca ni­śca­ya­nā­yo­gā­t | sādha­na­va­ca­na­m eva trirūpa­li­ṅga­pra­kā- AS-VDh 140,17śakaṃ, na tato 'nyadva­ca­naṃ­, tasya vi­va­kṣā­mā­tre 'pi saṃ­bhā­va­nā­yā e­vo­pa­gamād iti cen na, tasyāpy a­nyā­po­ha­mā- AS-VDh 140,18trārthatvāt '­a­po­haḥ śa­bda­li­ṅgābhyāṃ na vastu vidhi no­cya­te­' iti va­ca­nā­t­, saty api ca sā­dha­na­va­ca­ne­na AS-VDh 140,19ni­tya­tva­sa­mā­ro­pa­vya­va­cche­de sva­la­kṣa­ṇa­syā­ni­tya­tvāsiddhau sā­dha­na­va­ca­nā­na­rtha­kyā­t | na śabdasya AS-VDh 140,20pa­rā­rthā­nu­mā­na­rū­pa­sya vi­ka­lpa­sya vā svā­rthā­nu­mā­na­jñā­na­rū­pa­sya sa­rva­thā­nyā­po­ho 'rthaḥ śreyān | AS-VDh 140,21yat sattat sarvam anityaṃ nitye kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­d iti sā­dha­na­va­ca­ne­na ni­tya­tva­sa­mā­ro­pa­vya­va- AS-VDh 140,22ccheda eva sva­la­kṣa­ṇa­syā­ni­tya­tva­si­ddhiḥ | ato na tasyāna­rtha­kya­m iti cet katham itthaṃ sa­rva­thā­nyā­po­ho 'rthaḥ AS-VDh 141,01sa­ma­rthya­te­, svala­kṣa­ṇa­kṣa­ṇa­kṣa­ya­sya vidhānāt | dṛśya­vi­ka­lpya­yoḥ sva­la­kṣa­ṇa­sā­mā­nya­yo­r e­ka­tvā­dhya­va­sā­yā­t AS-VDh 141,02tatkṣa­ṇa­kṣa­ya­sya vidhiḥ, na punar vastunaḥ sarvathā vi­ka­lpā­bhi­dhā­na­yo­r va­stu­saṃ­spa­rśā­bhā­vā­d iti cen na, sva­la­kṣa­ṇa­sā­mā- AS-VDh 141,03nyayor e­ka­tvā­dhya­va­sā­yi­nā vi­ka­lpe­na sva­la­kṣa­ṇa­syā­gra­ha­ṇā­t­, a­gṛ­hī­te­na saha sāmā­nya­syai­ka­tvā­dhya­va­sāsaṃ­bha­vā­t­, AS-VDh 141,04a­nya­thā­ti­pra­sa­ṅgā­t | pra­tya­kṣa­taḥ pra­mi­te­na sva­la­kṣa­ṇe­na tasyai­ka­tvā­dhya­va­sā­na­m iti cen nanv evaṃ vi­ka­lpā­bhi­dhā- AS-VDh 141,05nayor va­stu­saṃ­spa­rśā­bhā­ve sva­la­kṣa­ṇa­da­rśa­na­syā­kṛ­ta­ni­rṇa­ya­sya va­stu­sa­nni­dhe­r a­vi­śe­ṣā­t kiṃ kena pramitaṃ syāt ? AS-VDh 141,06na hi mi­thyā­dhya­va­sā­ye­na ta­ttva­vya­va­sthā­pa­naṃ, saṃ­śa­ya­vi­pa­ryā­sa­kā­ri­ṇā­pi da­rśa­ne­na sva­la­kṣa­ṇa­sya pra­mi­ta­tva­pra- AS-VDh 141,07saṅgāt | va­stu­saṃ­spa­rśā­bhā­vā­vi­śe­ṣe 'pi ni­rṇa­ya­sya janakaṃ darśanaṃ sva­la­kṣa­ṇa­sya pra­mā­ṇaṃ­, na punaḥ saṃ­śa­yā­de­r iti AS-VDh 141,08vadann ātmano '­nā­tma­jña­tā­m ā­ve­da­ya­ti | nanu ca ni­rṇa­ye­na da­rśa­na­vi­ṣaya­sa­mā­ro­pa­sya vya­va­cche­dā­t tajjanakaṃ darśanaṃ pra­mā­ṇaṃ­, AS-VDh 141,09na tu saṃ­śa­yā­de­r ja­na­kaṃ­, tena ta­da­vya­va­cche­dā­t­, a­sa­mā­ro­pi­tāṃśe da­rśa­na­sya prā­mā­ṇyā­t 'kvacid dṛṣṭe 'pi yaj jñānaṃ AS-VDh 141,10sāmānyārthaṃ vi­ka­lpa­ka­m | asamāro­pi­tā­nyāṃ­śe tanmā­trā­po­ha­go­ca­ra­m­' iti va­ca­nā­n no­kto­pā­la­mbha iti cen na, AS-VDh 141,11sa­mā­ro­pa­vya­vacche­da­vi­ka­lpa­sya sva­saṃ­ve­da­na­vya­va­sthā­ne 'pi vi­ka­lpā­nta­rā­pe­kṣa­tva­pra­sa­ṅgā­n nī­lā­di­sva­la­kṣa­ṇa­da­rśa­navanni- AS-VDh 141,12rvi­ka­lpa­ka­tvā­vi­śe­ṣā­t | va­stu­da­rśa­na­sa­mā­ro­pa­vya­va­cche­da­yo­r a­nya­ta­ra­syā­pi svatas ta­ttvā­pa­ri­ni­ṣṭhitāv itare- AS-VDh 141,13ta­rā­śra­ya­do­ṣaḥ | sa­mā­ro­po hi yena vya­va­cchi­dya­te sa niścayaḥ | sva­rū­pa­m a­ni­ści­nvann api yadi svataḥ AS-VDh 141,14pa­ri­ni­ṣṭhāpayet tadā va­stu­da­rśa­na­m api, vi­śe­ṣā­bhā­vā­t | tathā ca kiṃ ni­śca­yā­pe­kṣa­yā ? vastuda­rśa­na­sya ni­śca­yā­pe- AS-VDh 141,15kṣāyāṃ vā ni­śca­ya­sva­rū­pa­saṃ­ve­da­na­syā­pi ni­śca­yā­nta­rā­pe­kṣa­ṇā­d a­na­va­sthā syāt | ni­śca­yā­d va­stu­da­rśa­na­sya pa­ri­ni­ṣṭhi­tau AS-VDh 141,16va­stu­da­rśa­nā­c ca ni­śca­ya­sva­rū­pa­sya pa­ra­spa­rā­śrayadoṣaḥ syāt | tato na vi­ka­lpa­va­ccha­bda­sya sa­rva­thā­nyā­po­ho 'rthaḥ | AS-VDh 141,17e­te­nā­ta­tkā­rya­kā­ra­ṇa­vyāvṛttir e­ka­pra­tya­va­ma­rśā­di­jñā­nā­d e­kā­rtha­sā­dha­ne hetur a­tya­nta­bhe­de '­pī­ndri­yā­di­va­tsa­mu­di­te­ta­ra­guḍū- AS-VDh 141,18cyā­di­va­c ca jva­ro­pa­śa­ma­nā­dā­v iti vada­nni­rā­kṛ­taḥ­, sarvathā tato vastuni pra­vṛ­ttya­yo­gā­t | sa­ma­yā­darśino 'pi AS-VDh 141,19kvacid anva­ya­bu­ddhya­bhi­dhāna­vya­va­hā­ro '­ta­tkā­rya­kā­ra­ṇa­vya­ti­re­kavya­va­sthā­yāṃ gu­ḍū­cyā­dyu­dā­ha­ra­ṇa­pra­kḷ­ptiṃ AS-VDh 141,20vi­pa­ryā­sa­ya­ti, tasya va­stu­bhū­tā­rtha­sā­dṛ­śya­pa­ri­ṇā­ma­sā­dha­na­tvā­t | na hi gu­ḍū­cyā­da­yo jva­ro­pa­śa­ma­na­śa­kti-AS-VDh 142,01sa­mā­na­pa­ri­ṇā­mā­bhā­ve jva­ro­pa­śa­ma­he­ta­vo na punar da­dhi­tra­puṣādayo 'pīti śa­kya­vya­va­sthaṃ­, ca­kṣu­rā­da­yo vā rū­pa­jñā­na­he- AS-VDh 142,02tavas ta­jja­na­na­śa­kti­sa­mā­na­pa­ri­ṇā­ma­vi­ra­hi­ṇo 'pi na punā ra­sā­da­ya iti ni­rni­ba­ndha­nā vya­va­sthi­tiḥ | a­ta­tkā­rya- AS-VDh 142,03kā­ra­ṇa­vyā­vṛ­tti­ni­ba­ndha­nā seti cet kathaṃ ta­tkā­ra­ṇa­kā­rya­janya­ja­na­ka­śa­kti­sa­mā­na­pa­ri­ṇā­mā­bhā­ve 'pi ke­ṣāṃ­ci­d atatkā- AS-VDh 142,04ra­ṇa­kā­rya­vyā­vṛ­ttiḥ sidhyed iti pra­kṛ­ta­m u­dā­ha­ra­ṇaṃ ka­rkā­di­vya­ktī­nā­m a­śva­tvā­di­pra­tya­yaṃ tathā sa­mā­na­pa­ri­ṇā­ma­he­tu­kaṃ AS-VDh 142,05sā­dha­ya­ti ? iti vi­pa­ryā­sa­sā­dha­na­m a­nyā­po­ha­vā­di­nā­m | tato '­mī­ṣā­m a­nyā­po­ha­sā­mā­nya­m asad a­va­kta­vya­m eva | etena AS-VDh 142,06sva­la­kṣa­ṇā­nyā­po­ha­dva­yaṃ sa­da­sa­da­va­kta­vya­m eva sau­ga­tā­nā­m ā­pā­di­ta­m u­nne­yaṃ­, sva­la­kṣa­ṇa­sya sato 'py a­nyā­po­ha­sya cāsato 'pi AS-VDh 142,07vaktum a­śa­kya­tvā­t | iti pa­ra­ma­tā­pe­kṣa­yā ca­ra­ma­bha­ṅga­tra­ya­m u­dā­hṛ­ta­m | AS-VDh 142,08nanv a­sti­tva­m eva vastunaḥ sva­rū­paṃ­, na punar nā­sti­tvaṃ­, tasya pa­ra­rū­pā­śra­ya­tvā­d anyathāti­pra­sa­ṅgād iti vadantaṃ AS-VDh 142,09vādinaṃ pra­tyā­hu­r ācāryāḥ | ĀM-VDh 17 astitvaṃ pra­ti­ṣe­dhyenā­vi­nā­bhā­vye­ka­dharmiṇi | vi­śe­ṣa­ṇa­tvā­t sādharmyaṃ yathā bhe­da­vi­va­kṣa­yā || 17 || AS-VDh 142,11eko dharmī jīvādiḥ | ta­trā­sti­tvaṃ nā­sti­tve­na pra­ti­ṣe­dhye­nā­vi­nā­bhā­vi­, na punar bhi­nnā­dhi­ka­ra­ṇaṇaṃ, vi­śe­ṣa­ṇa- AS-VDh 142,12tvāt | yathā hetau sādharmyaṃ vai­dha­rmye­ṇa bhe­da­vi­va­kṣa­yā sarveṣāṃ he­tu­vā­di­nāṃ kvacid a­nu­mā­na­pra­yo­ge pra­si­ddha­m | AS-VDh 142,13sarvasya ni­tya­tvā­ni­tya­tvā­di­sā­dha­ne hetau sā­dha­rmya­sya vya­ti­re­kā­vi­nā­bhā­vi­no '­saṃ­bha­vā­d a­yu­kta­m u­dā­ha­ra­ṇam iti cen na, AS-VDh 142,14tatrāpi tadu­bha­ya­sa­dbhā­vā­t | tathā hi | sarvam ittham anitthaṃ veti pratijñāyā­'­bhi­pre­tya vā pra­me­ya­tvā­di­he- AS-VDh 142,15tū­pā­dā­ne 'pi vya­ti­re­ko 'sty eva, pra­me­ya­tva­sya va­stu­dha­rma­tvā­t | pa­ri­ṇā­mī jīvaḥ śa­bdā­di­r vā nā­pa­ri­ṇā­mī­ti AS-VDh 142,16vā, sarvaṃ ce­ta­na­m a­ce­ta­naṃ vā vi­vā­dā­pa­nna­m ittham anitthaṃ vā pra­ti­jñā­pra­yo­ga­vā­dī pra­ti­pā­dyā­nu­ro­dha­taḥ pra­ti­jñā­ya­, AS-VDh 142,17sau­ga­ta­pra­ti­pā­dyā­śa­ya­to '­bhi­pre­tya vā pra­me­ya­tvā­t sattvād va­stu­tvā­d a­rtha­kri­yā­kā­ri­tvā­d i­tyā­di­he­tū­nā­m u­pā­dā­ne 'pi vādi- AS-VDh 142,18pra­ti­vā­di­pra­si­ddhe 'rthe 'nvaya­va­tkha­pu­ṣpā­dau sādhyadharma­ni­vṛ­ttau sā­dha­na­dharma­ni­vṛ­tti­la­kṣa­ṇo vya­ti­re­ko 'sty eva | kha­pu­ṣpā­da- AS-VDh 142,19yo 'pi tatra vya­va­hā­ram icchatā prameyāḥ pra­ti­pa­tta­vyā iti na kiñcit pramāṇaṃ prame­yā­bhā­va­syā­pi AS-VDh 142,20ta­thā­bhā­vā­nu­ṣa­ṅge­ṇā­vya­va­sthā­pra­sa­ṅgā­t | na caitad viruddhaṃ sva­la­kṣa­ṇa­m a­ni­rde­śya­m i­tyā­di­va­t | na hi svala- AS-VDh 142,21kṣa­ṇa­syā­ni­rde­śya­syāpy a­ni­rde­śya­śa­bde­na nirdeśe virodho 'sti | nāpi pratyakṣaṃ ka­lpa­nā­po­ḍha­m api | ka­lpa­nā­po­ḍha­tve­na AS-VDh 142,22ka­lpa­ya­taḥ kiñcid vi­ru­dhya­te­, sarvathā tadvya­va­hā­rā­pa­hna­va­pra­sa­ṅgā­t | tathaiva kha­pu­ṣpā­da­yo '­pra­me­yā iti vyava­ha­ra­to 'pi AS-VDh 142,23na teṣām a­pra­me­ya­tvaṃ vi­ru­dhya­te­, tatpramitau pra­mā­ṇā­bhā­vā­t pra­me­yā­bhā­va­va­t | tadabhāve 'pi kha­pu­ṣpā­dī­nāṃ pra­me­ya­tve AS-VDh 143,01pra­me­yā­bhā­va­syā­pi pra­me­ya­tvā­nu­ṣa­ṅgaḥ | tathā ca pra­me­ya­ta­da­bhā­va­vya­va­sthā katham ā­sthī­ye­ta ? etena kha­pu­ṣpā­da­yaḥ AS-VDh 143,02prameyāḥ śa­bda­vi­ka­lpa­vi­ṣa­ya­tvā­d gha­ṭā­di­va­d ity anumānaṃ pra­tyu­ktaṃ­, hetoḥ pra­me­yā­bhā­ve­na vya­bhi­cā­rā­t | pra­tya­kṣā­nu- AS-VDh 143,03mānābhyāṃ pra­mī­ya­mā­ṇa­tvā­t prameyāḥ kha­pu­ṣpā­da­ya iti cen na, a­si­ddha­tvā­t sā­dha­na­sya | tathā hi | te na pra­tya­kṣe­ṇa AS-VDh 143,04pra­mī­ya­mā­ṇāḥ­, tatra svā­kā­rā­na­rpa­ka­tvā­t | nāpy a­nu­mā­ne­na­, sva­bhā­va­kā­rya­prati­ba­ndhā­bhā­vā­t | sva­bhā­ve­na ke­na­ci­t teṣāṃ AS-VDh 143,05pra­ti­ba­ndhe ni­ssva­bhā­va­tva­vi­ro­dhā­t­, kāryeṇa ca pra­ti­ba­ndhe '­na­rtha­kriyā­kā­ri­tva­vyā­ghā­tā­t santaḥ kha­pu­ṣpā­da­yo AS-VDh 143,06vya­va­hri­ye­ra­n | darśane svā­kā­ra­m a­na­rpa­ya­tā sva­bhā­va­kā­rya­pra­ti­ba­ndhā­bhā­ve pra­me­ya­tvaṃ pra­mā­ṇā­nta­ram a­va­śya­m ā- AS-VDh 143,07karṣati | tato vi­pra­ti­ṣi­ddha­m etat kha­pu­ṣpā­dī­nāṃ pra­me­ya­tvaṃ­, pra­mā­ṇa­dva­ya­ni­ya­ma­vi­ro­dhā­t | na ca pra­mā­ṇā­nta- AS-VDh 143,08reṇāpi pra­mī­ya­mā­ṇā­s te, pra­mā­ṇa­vi­ṣa­ya­tvadha­rma­syā­nā­śra­ya­tvā­t | anyathā va­stu­tvā­pa­tteḥ sada­sa­dvya­va­sthā­nu­pa­pa­tte­s ta- AS-VDh 143,09dvyava­hā­rā­bhā­vaḥ | na ca sva­la­kṣa­ṇa­m evānyāpohaḥ sarvathā vi­dhi­ni­yamayor e­ka­tā­na­tvāsaṃ­bha­vā­t | AS-VDh 143,10puṣpa­ra­hi­taṃ kham eva khe pu­ṣpā­bhā­vaḥ­, śa­śā­da­ya eva ca vi­ṣā­ṇa­ra­hi­tāḥ śa­śā­di­ṣu vi­ṣā­ṇā­bhā­va ity e­ka­vi­ṣa­yau AS-VDh 143,11kha­śa­śā­di­tatpu­ṣpa­vi­ṣā­ṇa­vi­dhi­ni­yamau saṃ­bha­va­ta eveti cen na, gagana­śa­śā­dī­nāṃ bhā­vā­bhā­va­sva­bhā­va­bhe­dā­d vidhi- AS-VDh 143,12niyamo­pa­la­bdhe­ś ca, a­nya­thā­nu­bha­vā­bhā­vā­t | śabda­vi­ka­lpa­vi­śe­ṣāt saṃketavi­śe­ṣā­pe­kṣā­d ekatra viṣaye vi­dhi­ni­ya- AS-VDh 143,13mayoḥ saṃbhava iti cen na, saṃ­ke­ta­vi­śe­ṣa­sya vastu­sva­bhā­va­vi­śe­ṣa­ni­ba­ndha­na­tvā­t | tatsvabhā­va­bhe­dā­bhā­ve ca AS-VDh 143,14saṃ­ke­ta­vi­śe­ṣā­nu­pa­pa­tte­r a­bhi­dhā­na­pra­tya­yaviśeṣo 'pi mā bhūt tadanya­ta­ra­va­t | nanv anindrasvabhāve 'pi padārthe AS-VDh 143,15vya­va­ha­rtṛ­saṃ­ke­ta­vi­śe­ṣā­d i­ndrā­bhi­dhā­na­pra­tya­ya­vi­śe­ṣa­da­rśa­nā­n na va­stu­sva­bhā­va­bhe­da­ni­ba­ndha­naḥ saṃ­ke­ta­vi­śe­ṣaḥ siddho yato AS-VDh 143,16va­stu­sva­bhā­va­bhe­dā­bhā­ve saṃ­ke­ta­vi­śe­ṣā­nu­pa­pa­ttiḥ­, tato '­bhi­dhā­na­pra­tya­ya­vi­śe­ṣa­ś ca na syāt, kham asti, tatpuṣpaṃ nā­stī­ti­, AS-VDh 143,17tasyā­nā­di­vā­sa­no­dbhū­ta­vi­ka­lpa­pa­ri­ni­ṣṭhi­ta­tvā­t | iti kaścit so 'py a­na­nu­bhū­ta­va­stu­sva­bhā­vaḥ­, śabdasya sa­rvā­rtha­pra­ti- AS-VDh 143,18pā­da­na­śa­kti­vai­ci­trya­si­ddheḥ­, pa­dā­rtha­sya ca sarvasya sa­rva­śa­bda­vā­cya­tva­śa­kti­nā­nā­tvā­t pra­dhā­na­guṇa­bhā­vā­d a­bhi­dhā­na- AS-VDh 143,19vya­va­hā­ra­pra­si­ddheḥ | kvacit padārthe '­ni­ndra­sva­bhā­ve '­pī­ndra­śa­bda­vā­cya­śa­kti­sa­dbhā­vā­d vya­va­ha­rtṛ­saṃ­ke­ta­vi­śe­ṣā­d indrābhi- AS-VDh 143,20dhā­na­pra­tya­ya­vi­śe­ṣa­si­ddhe­r va­stu­sva­bhā­va­bhe­da­ni­ba­ndha­na eva saṃ­ke­ta­vi­śe­ṣa iti na tadabhāve bhavitum u­tsa­ha­te­, yataḥ AS-VDh 144,01pra­tya­ya­vi­śe­ṣaḥ syāt | katham anyathā kha­pu­ṣpa­va­tkhe 'pi nāstīti pratyayo na bhavet ? khavad vā khapuṣpe 'py astīti AS-VDh 144,02pratyayaḥ kuto na syāt ? tayor a­nya­ta­ra­tro­bhā­v api pratyayau kuto na syātām ? saṃ­ke­ta­vi­śe­ṣa­sya sarvathā vastu- AS-VDh 144,03sva­bhā­va­bhe­dā­na­pe­kṣa­sya saṃ­bha­vā­t | pratiniyataś ca vi­dhi­ni­ya­ma­pra­tya­ya­vi­śe­ṣaḥ sa­ka­la­bā­dha­ka­vi­ka­laḥ saṃ­la­kṣya­te | AS-VDh 144,04tato yāvanti pa­ra­rū­pā­ṇi pratyekaṃ tā­va­nta­s tataḥ pa­rā­vṛ­tti­la­kṣa­ṇāḥ sva­bhā­va­bhe­dāḥ pra­ti­kṣa­ṇaṃ pra­tye­ta­vyāḥ, AS-VDh 144,05sva­la­kṣa­ṇa­m e­vā­nyā­po­ha iti vya­va­sthā­pa­yi­tu­m a­śa­kteḥ­, tasya saṃ­ba­ndhya­nta­rāpe­kṣa­tvā­t | na ca saṃ­ba­ndhya­ntarāṇi AS-VDh 144,06sva­la­kṣa­ṇa­sya sva­rū­pa­bhū­tā­ny eva, teṣāṃ pa­ra­rū­pa­tvā­d anyathā tataḥ parāvṛtter a­nu­pa­pa­tteḥ | pa­ra­rū­pā­ṇy api yadi saṃba- AS-VDh 144,07ndhya­nta­rā­ṇi bhāvasvabhā­va­bhe­da­kā­ni na syus tadā nityatve 'pi ka­sya­ci­t saṃba­ndhya­nta­re­ṣu kā­dā­ci­t keṣu AS-VDh 144,08kramaśo '­rtha­kri­yā na vai vi­pra­ti­ṣi­dhye­ta | śakyaṃ hi vaktuṃ, kra­ma­va­rtī­ni kāraṇāni tatta­nni­rva­rta­nā­tma- AS-VDh 144,09kānīti nityaṃ svabhāvaṃ na vai jahāti kṣa­ṇi­ka­sā­ma­grī­sa­nni­pa­ti­tai­ka­ta­ma­vat | tad etat tadā tattat kartuṃ samartha- AS-VDh 144,10m ekaṃ sva­bhā­va­m avicalitaṃ bibhrāṇaṃ sa­ha­kā­ri­kā­ra­ṇā­ni sva­bhā­va­syābhe­da­kā­ni nā­nā­kā­rya­ni­ba­ndha­nā­ni AS-VDh 144,11kā­dā­ci­t kāni pratīkṣate iti | na caivaṃ vacane vi­ṣa­ma­m u­dā­ha­ra­ṇaṃ­, kṣi­tyu­da­ka­bī­jā­ta­pā­di­sā­ma­gryā­m a­ntya­kṣa­ṇa- AS-VDh 144,12prāptāyāṃ sa­nni­pa­ti­ta­syai­ka­ta­ma­sya kā­ra­ṇa­sya śeṣeṣu kā­ra­ṇe­ṣu ya­vā­ṅku­rā­di­kā­rya­ni­rva­rta­nā­tma­ke­ṣu satsv api svabhāvā- AS-VDh 144,13bhedasya kṣa­ṇi­ka­vā­di­naḥ si­ddha­tvā­t | tad ime 'rthā vi­dhi­pra­ti­ṣe­dhā­bhyāṃ saṃ­pra­ti­ba­ddhā na pra­ti­ba­ndha­m ati- AS-VDh 144,14vartante vastuta eva | tato na saṃ­vṛ­ti­s ta­dvya­va­hā­rā­ya bhedam āvṛttya ti­ṣṭha­tī­ti yuktaṃ, vi­dhi­pra­ti­ṣe­dha­saṃ­ba- AS-VDh 144,15ndha­śū­nya­sya bhedasya sva­la­kṣa­ṇa­la­kṣa­ṇa­sya sā­kṣā­da­dhya­kṣa­to '­nu­pa­la­kṣa­ṇā­t ta­thā­nu­mā­nā­d apy a­pra­ti­pa­tte­r vidheḥ pra­ti­ṣe­dha­sya AS-VDh 144,16cā­pa­hna­ve vya­va­hā­rā­gha­ṭa­nā­t­, saṃ­vṛ­te­s tam āvṛttya sthi­ti­vi­ro­dhā­t­, pa­ra­mā­rtha­ta eva bhāva­syā­ne­ka­sva­bhā­va­sya pratīteḥ | AS-VDh 144,17tada­ne­ka­sva­bhā­vā­bhā­ve vi­ni­rbhā­sāsaṃ­bha­vā­d ātmani paratra cā­saṃ­bha­vi­na­m ā­kā­ra­m ādarśayatīti mugdhāyate AS-VDh 144,18sarva­trā­sa­hāya­rū­pā­nu­pa­la­bdheḥ | jā­tu­ci­nni­raṃ­śa­rū­po­pa­la­bdhau hi nā­nā­rū­po­pa­la­bdhiḥ saṃ­vṛ­ti­r ātmani parasmiṃ- AS-VDh 144,19ś cā­vi­dya­mā­na­m ākāraṃ da­rśa­ya­tī­ti yuktaṃ vaktuṃ, nānyathā, a­ti­pra­sa­ṅgā­t | yadi punar a­nā­dya­vi­dyo­da­yā­d a­khi­la­ja­na- AS-VDh 144,20syā­sa­hā­ya­rū­pā­nu­pa­la­bdhi­r jā­ta­tai­mi­ri­ka­syai­ka­ca­ndrā­nu­pa­la­bdhi­va­d iti mataṃ tadā 'guṇānāṃ sumahadrūpaṃ na dṛ­ṣṭi­pa­tha­m ṛ- AS-VDh 144,21cchati | yat tu dṛ­ṣṭi­pa­tha­prā­ptaṃ tan māyeva sutu­ccha­ka­m | ? sarvaṃ puruṣa evedaṃ neha nānāsti kiñcana | ārāmaṃ AS-VDh 144,22tasya paśyanti na taṃ kaścana paśyati | 2 | ' ity api kin na syāt ? sa­rva­thā­py a­vi­śe­ṣā­t | tad iyaṃ saṃvṛtiḥ AS-VDh 144,23sāmānyasāmānā­dhi­ka­ra­ṇya­vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vā­di­vya­va­hā­ra­ni­rbhā­sān bibhratī svayam a­ne­ka­rū­pa­tāṃ AS-VDh 145,01pratikṣipantaṃ vyavasthāpayati, tām a­nta­re­ṇa sā­mā­nyā­di­vya­va­hā­ra­ni­rbhā­sa­saṃ­vṛ­tya­nu­pa­pa­tteḥ | tadvadbhā­vā­nta­rā- AS-VDh 145,02ṇām a­ne­kā­ntā­tma­ka­tve vāstavī sā­dha­rmya­vai­dha­rmyā­di­sthi­ti­r a­vi­śe­ṣe­ṇa vi­ka­lpa­bu­ddhe­r mithyātvaṃ pratijā- AS-VDh 145,03nantaṃ pra­ti­kṣi­pa­ty eva, saṃvṛteḥ svarūpe '­ne­kā­ntā­tma­ka­tvaṃ­, na tu tato 'nyeṣāṃ bhā­vā­nā­m iti vi­bhā­vā­yi­tu­m aśakteḥ | AS-VDh 145,04tato na sva­la­kṣa­ṇa­m e­vā­nyā­po­haḥ saṃ­bha­va­ti yena kha­pu­ṣpā­da­yaḥ prameyāḥ syuḥ | yat punar etad anyato vyā­vṛ­tti­r a- AS-VDh 145,05nātmi­kai­ve­ti tan na, ca­kṣu­rā­di­jñā­na­sya ni­rvya­va­sā­yā­tma­ka­sya svayam abhūtā­vi­śe­ṣā­t­, ni­rṇa­ya­sya bhāva- AS-VDh 145,06svabhā­vā­saṃ­spa­rśi­naḥ sarvathā va­stu­ta­ttvā­pa­ri­cche­dā­d idam ittham eveti svayam ekāntā­nu­pa­pa­tteḥ | so 'yaṃ AS-VDh 145,07ca­kṣu­rā­di­jñā­nā­d va­stu­ta­ttva­m a­dhya­va­sya­nsa­ka­la­vi­ka­lpā­dhya­va­se­yā­m a­nya­vyā­vṛ­ttiṃ sa­rva­thā­nā­tmi­kā­m ā­ca­kṣā­ṇāḥ katham idam eva AS-VDh 145,08va­stu­ta­ttva­m ittham eveti vā svayaṃ pra­ti­pa­dye­tānyaṃ vā pra­ti­pā­da­ye­d iti sa­vi­sma­yaṃ naś cetaḥ | ato 'yaṃ bhāvaḥ AS-VDh 145,09sva­bhā­va­bhe­dā­n vi­dhi­pra­ti­ṣe­dha­vi­ṣa­yā­n bibhrāṇaḥ pra­tya­kṣe­ta­ra­pra­mā­ṇa­sa­ma­dhi­ga­ta­la­kṣa­ṇaḥ pra­tī­ye­ta pra­me­yaḥ­, AS-VDh 145,10kha­pu­ṣpā­da­ya­s tv a­pra­me­yā iti pra­me­ya­tvā­di­he­tā­v api vya­ti­re­ko vidyate eva | sarvasya pa­ri­ṇā­mi­tvā­dau sādhye AS-VDh 145,11sapakṣe 'nvayo na saṃ­bha­va­ty eveti cen na, a­nta­rvyā­pti­la­kṣa­ṇa­sya ta­tho­pa­pa­ttirū­pa­syā­nva­ya­sya sa­dbhā­vā­d anyathānu­pa­pa­tti­rū- AS-VDh 145,12pa­vya­ti­re­ka­va­t | na hi dṛ­ṣṭā­nta­dha­rmi­ṇy eva sādharmyaṃ vaidharmyaṃ vā hetoḥ pra­ti­pa­tta­vya­m iti niyamo yuktaḥ, sarvasya AS-VDh 145,13kṣa­ṇi­ka­tvā­di­sādhane sa­ttvā­de­r a­he­tu­tva­pra­sa­ṅgā­t | yataś caivaṃ sarvatra hetau sādharmyaṃ vai­dha­rmye­ṇā­vi­nā­bhā­vi pra­si­ddha­m udā- AS-VDh 145,14haraṇaṃ tasmād yad vi­śe­ṣa­ṇaṃ tat pra­ti­ṣe­dhyā­vi­nā­bhā­vi kvacid dha­rmi­ṇi­, yathā sādharmyaṃ bhedavi­va­kṣa­yā kṛta- AS-VDh 145,15ka­tvā­dau­, vi­śe­ṣa­ṇaṃ cā­sti­tvaṃ­, tataḥ pra­ti­ṣe­dhya­dha­rma­pra­ti­ba­ndhi ity a­nu­mā­na­m a­na­va­dya­m a­va­ti­ṣṭha­te­, hetor asiddha- AS-VDh 145,16tā­dya­nu­pa­pa­tteḥ sā­dhya­sā­dha­na­dha­rma­vai­ka­lyā­bhā­vā­c ca ni­da­rśa­na­sya pra­tya­kṣā­di­vi­ro­dhā­bhā­vāc ca pa­kṣa­sye­ti pra­ti­pa­tta­vya­m | AS-VDh 145,17bhavatu tāvad astitvaṃ jīvādau nā­sti­tve­nā­vi­nā­bhā­vi | nāstitvaṃ tu katham a­sti­tvā­vi­nā­bhā­vi­, kha­pu­ṣpā­dau AS-VDh 145,18ka­thaṃ­ci­d apy a­sti­tvā­saṃ­bha­vā­d iti ma­nya­mā­nā­n pratyāhuḥ | ĀM-VDh 18 nāstitvaṃ pra­ti­ṣe­dhye­nā­vi­nā­bhā­vy e­ka­dha­rmi­ṇi | viśeṣaṇatvād vaidharmyaṃ ya­thā­'­bhe­da­vi­vakṣayā || 18 || AS-VDh 145,20kṛ­ta­ka­tvā­dau hetau śa­bdā­ni­tyatvādau sādhane sa­dha­rma­ṇā sā­dha­rmye­ṇā­vi­nā­bhā­vi vi­śe­ṣa­ṇaṃ vipakṣe vai­dha­rmya­m u- AS-VDh 145,21dāharaṇaṃ prasiddhaṃ tāvat ta­jjī­vā­dā­v e­ka­dha­rmi­ṇi pa­ra­rū­pā­di­bhi­r nāstitvaṃ sva­rū­pā­di­bhi­r a­sti­tve­nā­vi­nā­bhā­vi sādhaya- AS-VDh 145,22ty eva, vi­śe­ṣa­ṇatva­sā­dha­na­syā­na­va­dya­tvā­t­, pa­kṣī­kṛ­te nāstitve vi­śe­ṣa­ṇa­tva­sya bhāvād astitva­va­t­, vipakṣe ca AS-VDh 145,23svapra­ti­ṣe­dhyā­vi­nā­bhā­va­ra­hi­te kvacid apy abhāvāt, tathā tasya vi­śe­ṣa­ṇa­tvā­nu­pa­pa­tte­r ity a­si­ddha­vi­ru­ddhā­nai­kā­nti­ka­tva-AS-VDh 146,01do­ṣā­bhā­vā­t­, dṛṣṭāntasya ca sā­dhya­sā­dha­na­vai­ka­lyādi­do­ṣā­saṃ­bha­vā­t­, sādha­rmya­sye­va hetau bhedavi­va­kṣa­yā­, vai­dha­rmya­syā- AS-VDh 146,02bhe­da­vi­va­kṣa­yā­'­vi­nā­bhā­vi­tva­ni­śca­yā­t­, tatra bhedavi­va­kṣā­va­da­bhe­davi­va­kṣā­yāḥ pa­ra­mā­rtha­sadva­stu­ni­ba­ndha­na­tvā­t | AS-VDh 146,03bhe­dā­bhe­da­vi­va­kṣa­yo­r a­va­stu­ni­ba­ndha­natve viparyā so 'pi kiṃ na syāt ? śa­bdā­ni­tya­tva­sā­dha­ne kṛ­ta­ka­tvā­di- AS-VDh 146,04hetau gha­ṭā­di­bhi­r bhedavivakṣā ga­ga­nā­di­bhi­r a­bhe­da­vi­vakṣā hi vi­pa­ryā­saḥ | sa ca parair neṣyate eva | tadiṣṭau AS-VDh 146,05śa­bda­ni­tya­tva­sā­dha­nā­d dhetor vi­pa­ryā­saḥ syāt, vi­ru­ddha­tvo­pa­pa­tteḥ | so 'yaṃ kṛ­ta­ka­tvā­deḥ sā­dha­na­syā­vi­ru­ddha­tva­m upayaṃ- AS-VDh 146,06s tatra bhedābhe­da­vi­va­kṣa­yo­r vipakṣe­ta­rā­pe­kṣa­yo­r va­stu­ni­ba­ndha­na­tva­m u­pa­ga­ntu­m arhati | tataḥ sa­ma­ñja­sa­m e­ta­t­, yat kiñci- AS-VDh 146,07d vi­śe­ṣa­ṇaṃ tat sarvam ekatra pra­ti­pa­kṣa­dha­rmā­vi­nā­bhā­vi yathā vai­dha­rmya­m a­bhe­da­vi­va­kṣa­yā hetau, tathā ca AS-VDh 146,08nāstitvaṃ viśeṣaṇam ity a­nu­mā­naṃ­, sādhyasadbhāve eva sā­dha­na­sya sa­dbhā­va­ni­śca­yā­t­, anyathā vya­va­hā­ra­saṃ- AS-VDh 146,09ka­ra­pra­sa­ṅgā­t, kara­bha­tva­sya ka­ra­bha­vaddadhany api sa­dbhā­vā­nu­ṣa­ṅgā­t da­dhi­tva­sya ca dadhnīva karabhe 'pi prasakteḥ | AS-VDh 146,10dadhi svādeti coditaḥ ka­ra­bha­m a­bhi­dhā­ve­t ka­ra­bha­va­d vā dadhny api nā­bhi­dhā­ve­t­, a­da­dhi­tva­syā­ka­ra­bha­tva­sya ca kvacid a- AS-VDh 146,11py a­bhā­vā­t | iti pra­vṛ­tti­ni­vṛ­tti­la­kṣa­ṇo vya­va­hā­raḥ saṃ­kī­rye­ta­, sarvasya sarvathā sa­dbhā­vā­t | yadi punar dadhani AS-VDh 146,12sva­rū­pe­ṇa dadhitvaṃ na ka­ra­bha­rū­pe­ṇa karabhe ca sva­rū­pe­ṇa ka­ra­bha­tvaṃ na da­dhi­rū­pe­ṇa yataḥ pra­vṛ­ttyā­di­vya­va­hā­ra­saṃ­ka­raḥ AS-VDh 146,13pra­sa­jye­te­ti mataṃ tadā siddhaṃ da­dhi­tva­m a­da­dhi­tve­na pra­ti­ṣe­dhye­nā­vi­nā­bhā­vi ka­ra­bha­tvaṃ cā­ka­ra­bha­tvā­vi­nā­bhā­vi­, tadva- AS-VDh 146,14ttatsarvaṃ vi­śe­ṣa­ṇaṃ sva­pra­ti­ṣe­dhye­nā­vi­nā­bhā­vi | iti si­ddhā­nya­thā­nu­pa­pattiḥ, vipakṣe bā­dha­ka­sa­dbhā­vā­t | na hi AS-VDh 146,15sve­cchā­pra­kḷ­pta­dha­rma­dha­rmi­vya­va­sthā­yāṃ pa­ra­mā­rthā­va­tā­raḥ syāt, yataḥ sarva e­vā­ya­m a­nu­mā­nā­nu­me­ya­vya­va­hā­ro AS-VDh 146,16bu­ddhyā­rū­ḍhe­na dha­rma­dha­rmi­nyā­ye­na bahiḥ sa­da­sa­ttva­m a­pe­kṣa­te iti yuktaṃ bhavet | tadasamī­kṣi­ta­tattvārthair lo­ka­pra­tī- AS-VDh 146,17ti­va­śā­d bhe­dā­bhe­da­vya­va­sthi­ti­s tattvapra­ti­pa­tta­ye sa­mā­śrī­ya­te iti bā­lā­bhi­lā­pa­ka­lpaṃ bhā­va­sva­bhā­vo­pa- AS-VDh 146,18rodhā t sarvatra bhe­dā­bhe­da­vya­va­sthi­teḥ­, anyathā tatas tattva­pra­ti­pa­tte­r a­yo­gā­t | AS-VDh 146,19nanu cāstitvaṃ nāstitvaṃ ca vi­śe­ṣa­ṇa­m eva, na tu vi­śe­ṣya­m | tato na sā­dhya­sā­dha­nadharmayoḥ pa­ra­mā­rtha­sa- AS-VDh 146,20tor adhikaraṇaṃ yena pra­kṛ­ta­m a­nu­mā­na­dvi­tayaṃ vāstavaṃ dha­rma­dha­rmi­nyāyena syād ity eke | na tatsa­rva­thā­bhi­lā­pyaṃ­, vastu- AS-VDh 146,21rū­pa­syā­na­bhi­lā­pya­tvā­d iti cānye | jī­vā­de­r vastuno '­tya­nta­m a­rthā­nta­ra­m eva tat, pra­ti­bhā­sa­bhe­dā­d gha­ṭa­pa­ṭa­va­t | AS-VDh 146,22na punar a­sti­tva­nā­sti­tvā­tma­kaṃ vastu, dha­rma­dha­rmi­saṃ­ka­ra­pra­sa­ṅgā­d iti cāpare | tā­npra­tyā­cā­ryāḥ prāhuḥ | ĀM-VDh 19 vi­dhe­ya­pra­ti­ṣe­dhyā­tmā viśeṣyaḥ śa­bda­go­ca­raḥ | sā­dhya­dha­rmo yathā hetur a­he­tu­ś cāpy a­pe­kṣa­yā || 19 || AS-VDh 147,02vidheyam a­sti­tva­m | pra­ti­ṣe­dhyaṃ nā­sti­tva­m | vidheyaṃ ca pra­ti­ṣe­dhyaṃ ca vi­dhe­ya­pra­ti­ṣe­dhye | te ātmānau AS-VDh 147,03svabhāvau yasya sa vi­dhe­ya­pra­ti­ṣe­dhyātmā, arthaḥ sarvo jī­vā­di­r iti pakṣaḥ | vi­śe­ṣya­tvā­d iti hetuḥ, viśeṣya AS-VDh 147,04iti he­tu­ni­rde­śā­t­, guravo rā­ja­bhā­ṣā na bha­kṣa­ṇī­yā iti yathā | sādhyo dharmī, sā­dhya­dha­rmā­dhā­ra­ta­yā tasya AS-VDh 147,05sā­dhya­vya­pa­de­śāt, ta­tho­pa­cārasya dṛ­ṣṭā­nta­dharmi­vya­va­cche­dā­rtha­tvā­t | tasya dharmo vivarta u­tpa­tti­ma­ttvā­diḥ | AS-VDh 147,06sa yathā hetur anityatva­sā­dhyā­pe­kṣa­yā­, ni­tya­tva­sā­dhyā­pe­kṣa­yā­'­he­tu­ś ca, ga­ma­ka­tvā­ga­ma­ka­tva­yo­gā­t­, tathā AS-VDh 147,07sā­dhyā­vi­nā­bhā­ve­tara­sa­dbhā­vā­d iti dṛṣṭāntaḥ | ity a­nu­mā­nā­t sa­ttve­ta­rātmakaḥ ka­thaṃ­ci­j jī­vā­dya­rthaḥ siddhyaty eva | AS-VDh 147,08hetor vi­śe­ṣya­tva­syā­si­ddhi­r iti cen na, viśeṣyo 'sau, śa­bda­go­ca­ra­tvā­t tadvad ity a­nu­mā­nā­t tasya vi­śe­ṣya­tva­he­toḥ AS-VDh 147,09sā­dha­nā­t | śa­bda­go­ca­ra­tva­m a­si­ddha­m a­rtha­sye­ti cen na, śa­bda­go­ca­ro jī­vā­diḥ­, vi­śe­ṣya­tvā­t tadvad ity a­nu­mā­nā­t tasya AS-VDh 147,10sā­dha­nā­t | na caivam i­ta­re­ta­rāśra­ya­do­ṣaḥ­, sa­rva­thā­na­bhi­lā­pya­va­stu­vā­di­naḥ prati śa­bda­go­ca­ra­tve sādhye viśeṣya- AS-VDh 147,11tvasya he­tu­tva­va­ca­nā­t­, sarvathā vā­'­vi­śe­ṣya­tva­vādinaḥ prati śa­bda­go­ca­ra­tva­sya sā­dha­na­tvā­bhi­dhānāt, tadubha- AS-VDh 147,12yā­sa­ttva­vā­di­na­s tu prati vastu­tva­syo­bha­ya­pra­si­ddha­sya hetoḥ sāmarthyataḥ pra­yo­gā­t | vi­dhe­ya­pra­ti­ṣe­dhyā­tma­ka­tva­syā­pi AS-VDh 147,13tān prati tata eva siddhiḥ | iti sa­mā­sa­taḥ kā­ri­kā­rthaḥ sa­ma­va­ti­ṣṭha­te | AS-VDh 147,14nanu ca pra­tya­kṣa­bu­ddhau vastu sva­la­kṣa­ṇa­m eva pra­ti­bhā­ti­, na punar a­sti­tvā­di­vi­śe­ṣa­ṇaṃ­, tasya sa­ka­la­vi­ka­lpa­vi- AS-VDh 147,15ka­la­tvā­t­, vikalpabuddhau tadvyava­hā­ra­pra­si­ddhe­r iti cen na, vastuno '­sti­tvā­dya­ne­ka­vi­ka­lpā­tma­ka­sya sāṃśasyaiva pratīteḥ | AS-VDh 147,16kiñcit kenacid viśiṣṭaṃ gṛhyamāṇaṃ vi­śe­ṣa­ṇa­vi­śe­ṣya­ta­tsaṃ­ba­ndha­lo­ka­sthi­ti­saṃ­ka­la­ne­na gṛhyeta nā­nya­the­ty a- AS-VDh 147,17bhi­ni­ve­śe 'pi vastuno vi­dhi­pra­ti­ṣe­dha­sva­bhā­va­yoḥ pratyekaṃ da­rśa­na­m a­va­śyaṃ­bhā­vi, vastuna eva da­rśa­naṃ­, AS-VDh 147,18na ta­dvi­dhi­pra­ti­ṣe­dha­sva­bhā­va­yo­r vi­śe­ṣa­ṇa­yo­r iti vaktum aśakteḥ sa­da­sa­tsva­bhā­va­śū­nya­sya sva­la­kṣa­ṇa­sya darśane ta­tpṛ­ṣṭha­bhā- AS-VDh 147,19vi­vi­ka­lpe­nā­pi sa­da­sa­ttva­yo­r a­dhya­va­sā­yā­yo­gāt pī­ta­da­rśa­na­pṛ­ṣṭha­bhā­vi­nā vi­ka­lpe­na nī­la­tvā­dhya­va­sā­yā­yo­ga­va­t | AS-VDh 147,20tato vi­dhi­pra­ti­ṣe­dhā­v ātmānau viśeṣasya savikalpakatvaṃ sā­dha­ya­taḥ­, sarvathā tasya bhedābhāve sad idam a- AS-VDh 147,21sad idam iti pratyekaṃ da­rśa­nā­bhā­vā­nu­ṣa­ṅgā­t­, idam u­pa­la­bhe nedam iti vi­ka­lpo­tpa­tti­vi­ro­dhā­t | tataḥ sāmānya- AS-VDh 147,22vi­śe­ṣā­tma­kaṃ vastu sva­la­kṣa­ṇaṃ, na punaḥ sa­ka­la­vi­ka­lpā­tī­taṃ vi­śe­ṣa­mātraṃ sāmānyamātraṃ vā pa­ra­spa­ra­ni­ra­pe­kṣaṃ­, AS-VDh 147,23tadubhayaṃ vā sva­la­kṣa­ṇaṃ­, tasya tena rū­pe­ṇā­vya­va­sthi­ta­tvā­t­, sā­mā­nya­vi­śe­ṣā­tma­na eva jā­tya­nta­ra­sya va­stu­sva­rū- AS-VDh 147,24patvāt tenaiva lakṣyamāṇasya sva­la­kṣa­ṇa­tva­pra­si­ddheḥ sa­ka­la­bā­dha­ka­vai­dhu­ryā­t | kaḥ punar vi­dhe­ya­pra­ti­ṣe­dhya­yo­r dharmī AS-VDh 148,01syād ā­śra­ya­bhū­taḥ kaś ca tayos tena saṃbandho yena vi­śe­ṣa­ṇa­vi­śe­ṣya­bhāvaḥ syād iti ced ucyate | a­sti­tva­nā­sti- AS-VDh 148,02tvayor dharmi sā­mā­nya­m | tatra tā­dā­tmya­la­kṣa­ṇaḥ saṃ­ba­ndhaḥ­, saṃbandhānta­ra­ka­lpa­nā­yā­m a­na­va­sthā­pra­sa­ṅgā­t | AS-VDh 148,03tan naitatsā­raṃ­–­jā­tyādi­ma­tā­m etan na saṃ­bha­va­ty e­ve­ti­, tadabhāve evāsaṃbhavāt, '­vi­śe­ṣa­ṇaṇa­vi­śi­ṣṭa­va­stu- AS-VDh 148,04gra­ha­ṇa­sya vi­śe­ṣa­ṇaṃ sa­ttvā­di­sā­mā­nyaṃ pūrvaṃ gṛhītvā ta­da­na­nta­raṃ viśeṣyaṃ gṛhṇāti, tatas tatsaṃbandhaṃ sa­ma­vā­yaṃ AS-VDh 148,05lo­ka­sthi­tiṃ ca vi­śe­ṣa­ṇa­vi­śe­ṣya­vya­va­hā­ra­ni­ba­ndha­nāṃ­, tatas ta­tsaṃ­ka­la­ne­na sad idaṃ vastu' iti pra­tī­ti­kramasyaiva AS-VDh 148,06du­rgha­ṭa­tvā­t­, vi­śe­ṣa­ṇa­vi­śe­ṣyā­tma­ka­sya sā­mā­nya­vi­śe­ṣa­rū­pa­sya vastuno jā­tya­nta­ra­sya ya­thā­kṣa­yo­pa­śa­maṃ pratyakṣe AS-VDh 148,07parokṣe ca vijñāne ni­rbā­dha­m a­nu­bha­vā­t ta­dvi­pa­rī­ta­sya jā­tu­ci­da­pra­tī­teḥ | tathā sati nai­kā­nte­na da­rśa­na­vi­kalpā- AS-VDh 148,08bhi­dhā­nā­nāṃ vi­ṣa­ya­bhe­do 'sti kathaṃcit pra­ti­bhā­sa­bhe­de 'pi pra­tyā­sa­nne­ta­ra­pu­ru­ṣa­da­rśa­navat, pra­ti­bhā­sa­bhe­dā­d viṣaya- AS-VDh 148,09bhede yo­gī­ta­ra­pra­tya­kṣa­yo­r e­ka­vi­ṣayayor api vi­bhi­nna­vi­ṣa­ya­tva­pra­sa­ṅgā­t | etena dhū­mā­di­kṛ­ta­ka­tvādi­sā­dhya­dha­rmi- AS-VDh 148,10dharmasya sā­dhye­ta­rā­pe­kṣa­yā he­tu­tvā­he­tu­tva­vi­śe­ṣa­ṇā­tma­ka­sya ni­da­rśa­na­ta­yo­pa­nya­s tasya pra­tya­kṣa­vi­ṣa­ya­tvaṃ ni­ve­di­ta­m | AS-VDh 148,11tathā hi | dhū­mā­da­yaḥ kṛ­ta­ka­tvā­da­yo vā kvacid a­gni­sa­li­la­yo­r vi­nā­śe­ta­ra­yo­r vā sā­dha­ne­ta­ra­sva­bhā­vā­bhyāṃ AS-VDh 148,12sā­kṣā­tkri­ye­ra­n, i­ta­ra­thā vi­śe­ṣya­pra­ti­pa­tte­r a­yo­gā­t | na hi dhū­mā­dī­nā­m agnyādau sādhye sā­dha­na­tvaṃ AS-VDh 148,13sa­li­lā­dā­v a­sā­dha­na­tvaṃ ca vi­śe­ṣa­ṇa­m a­pra­ti­pa­dya­māno vi­śe­ṣyā­n dhū­mā­dī­n pra­ti­pa­dya­te nāma, nāpi kṛ­ta­ka­tvā­dī­nāṃ AS-VDh 148,14vi­na­śva­ra­tve sādhye sā­dha­na­tva­m a­vi­na­śva­ra­tve cā­sā­dha­na­tvaṃ vi­śe­ṣa­ṇa­m a­pra­tī­ya­n kṛ­ta­ka­tvā­di­he­tū­n vi­śe­ṣyā­n pratye- AS-VDh 148,15tum īśo yato '­gnyā­di­vi­na­śva­ra­śa­bdā­dī­n sādhyān api vi­śe­ṣyā­n pra­ti­pa­dye­ta | pratyeti ca tān | tato 'vaśyaṃ AS-VDh 148,16sā­kṣā­tku­rvī­ta ta­ddhe­tū­n­, sā­dhye­ta­rā­pe­kṣā­yāṃ satyāṃ sā­dha­ne­ta­ra­sva­bhā­vā­bhyāṃ tatsā­kṣā­tka­ra­ṇe vi­ro­dhā­bhā­vā­t | AS-VDh 148,17anapekṣāyāṃ tu virodhaḥ, kvacid ekatra sādhye hetūnāṃ sā­dha­na­tve­ta­ra­yo­r a­nu­pa­la­mbhāt | yataś caivaṃ pra­si­ddha­m u- AS-VDh 148,18dāharaṇaṃ, vā­di­pra­ti­vā­di­no­r bu­ddhi­sā­myā­t tasmād yad a­bhi­dhe­yaṃ tad viśeṣyam | ya­tho­tpa­ttyā­di­r a­pe­kṣa­yā hetur a- AS-VDh 148,19hetuś ca sā­dhye­ta­ra­yoḥ | tathā ca, vimatya­dhi­ka­ra­ṇaṃ sa­ttvā­bhi­dhe­ya­tvā­di­, tasmāt sādhyasādhanadha­rma­vi­śe­ṣa­ṇāpekṣayā AS-VDh 148,20vi­śe­ṣya­m | ity a­nu­mā­nā­d ekasya vi­śe­ṣa­ṇa­vi­śe­ṣyā­tma­ka­tva­vi­ro­dha­ni­rāsaḥ | yad vā viśeṣyaṃ tad a­bhi­lā­pyaṃ, AS-VDh 148,21ya­tho­tpa­ttyā­di­, viśeṣyaṃ cā­sti­tvā­di­va­stu­rū­paṃ­, tasmād a­bhi­lā­pya­m­, iti va­stu­sva­rū­pa­syā­na­bhi­lā­pya­tva­vyu- AS-VDh 148,22dāsaḥ | yad vā vastu tat sarvaṃ vi­dhe­ya­pra­ti­ṣe­dhyā­tma­kaṃ­, ya­tho­tpa­ttyā­di­r a­pe­kṣa­yā hetur a­he­tu­ś ca sādhyeta -AS-VDh 149,01rayoḥ, tathā ca vi­ma­tya­dhi­ka­ra­ṇaṃ sa­ttvā­bhi­dhe­ya­tvā­di | ity antadīpakaṃ sarvatra yojyaṃ sādhanaṃ vastu ca AS-VDh 149,02jīvādi | tasmād vi­dhe­ya­pra­ti­ṣe­dhyā­tma­ka­m | iti kra­mā­rpi­ta­sa­da­sa­ttvo­bha­yā­tma­ka­tva­sā­dha­na­m | AS-VDh 149,03śe­ṣa­bha­ṅgāḥ kathaṃ netavyāḥ sū­ri­bhi­r ity āhuḥ | —ĀM-VDh 20 śe­ṣa­bha­ṅgā­ś ca netavyā ya­tho­kta­naya­yo­ga­taḥ | na ca kaścid virodho 'sti munīndra tava śāsane || 20 || AS-VDh 149,05syād asti syān nāstīti bha­ṅga­dva­ya­m u­pa­yu­kta­m | ta­da­pe­kṣayā śeṣatvaṃ bha­ṅga­tra­yā­pe­kṣaṃ vā | vi­dhe­ya­pra­ti­ṣe­dhyā- AS-VDh 149,06tmety anena tṛ­tī­ya­bha­ṅga­sya sva­pra­ti­ṣe­dhye­nā­vi­nā­bhā­vi­no '­sā­dha­ne sādhane cā­pe­kṣya­mā­ṇe ity arthaḥ | ya­tho­kta­na­ya­yo- AS-VDh 149,07gata iti vi­śe­ṣa­ṇa­tvādīn ā­kṣi­pa­ti | tadana­bhi­lā­pyādayo 'pi kvacid dharmiṇi pratyanī­ka­sva­bhā­vā­vi­nā- AS-VDh 149,08bhāvinaḥ pra­tī­ya­nte­, viśeṣaṇa­tvā­di­bhyaḥ | pū­rvo­kta­m udāha­ra­ṇa­m | yathaiva hi vastuno 'stitvaṃ nāstitvaṃ AS-VDh 149,09ta­du­bha­yaṃ ca pra­ti­ṣe­dhye­na sva­pra­tya­nī­ke­nā­vi­nā­bhā­vi vi­śe­ṣa­ṇa­tvā­d vi­śe­ṣya­tvā­c cha­bda­go­ca­ra­tvā­d va­stu­tvā­c ca sādharmya- AS-VDh 149,10va­dvai­dha­rmya­va­t kva­ci­ddhe­tau he­tu­tve­ta­ra­tva­va­c ca sādhyate tathaiva cā­'­va­kta­vya­tvaṃ va­kta­vya­tve­na prā­cya­bha­ṅga­tra­ya­rūpeṇa, AS-VDh 149,11sa­da­va­kta­vya­tva­m a­sa­da­va­kta­vya­tve­nā­sa­da­va­kta­vya­tva­m api sa­da­va­kta­vya­tve­na­, sa­da­sa­da­va­kta­vya­tva­m api pa­ñca­ma­ṣa­ṣṭha­bha­ṅgā­tma­nā- AS-VDh 149,12nubhayāva­kta­vya­tve­nā­vi­nā­bhā­vi sā­dha­nī­yaṃ­, yathoktānāṃ he­tū­dā­ha­ra­ṇa­rū­pa­na­yā­nāṃ gha­ṭa­nā­t | na caivaṃ sati AS-VDh 149,13kiñcid vi­pra­ti­ṣi­ddhaṃ, a­nya­thai­va vi­ro­dhā­t | ava­kta­vya­tvā­deḥ sva­pra­tya­nī­ka­sva­bhā­vā­vi­nā­bhā­vā­bhā­va­pra­kā­re­ṇai­va AS-VDh 149,14hi pra­tya­kṣā­di­vi­ro­dhaḥ­, sa­ma­nu­bhū­ya­te­, tathā sakṛd apy a­nu­pa­la­mbhāt | tad anena na ca kaścid virodho 'stīti munīndra AS-VDh 149,15tava śā­sa­ne­, a­nya­śā­sa­ne­ṣv eva vi­ro­dha­sā­dha­nā­d iti vyākhyātaṃ pra­ti­pa­tta­vya­m | AS-VDh 149,16sā­mpra­ta­m avyavasthi­tā­ne­kā­ntā­tma­kaṃ vastu sa­pta­bha­ṅgī­vi­dhi­bhā­ga­'rtha­kri­yā­kā­ri­, na punar a­nya­the­ti sva­pa­ra­pa­kṣa­sā­dha­na- AS-VDh 149,17dū­ṣa­ṇa­va­ca­na­m u­pa­saṃ­ha­ra­ntaḥ prāhuḥ | —ĀM-VDh 21 evaṃ vi­dhi­ni­ṣe­dhā­bhyā­m a­na­va­sthitam a­rtha­kṛ­t | neti cen na yathā kāryaṃ bahiranta­ru­pā­dhi­bhiḥ || 21 || AS-VDh 149,19evaṃ pra­ti­pā­di­ta­nī­tyā sa­pta­bha­ṅgī­vi­dhau vi­dhi­ni­ṣe­dhā­bhyā­m a­na­va­sthi­taṃ jīvādi vastu sad e­vā­sa­d eva vety ava- AS-VDh 149,20sthitam a­rtha­kṛ­t kā­rya­kā­ri pra­ti­pa­tta­vya­m | neti ced evaṃ vastu parair a­bhyu­pa­ga­mya­te tarhi yathābhyupagataṃ kāryaṃ bahira- AS-VDh 149,21nta­ru­pā­dhi­bhiḥ sa­ha­kā­ryu­pā­dā­na­kā­ra­ṇai­r nirvarttyaṃ tathā na syāt, bhā­vā­dye­kā­nte sarvathā kā­rya­pra­ti­kṣe­pā­t | tata AS-VDh 150,01evaivaṃ vyā­khyā­nā­nta­ra­m u­pa­la­kṣyate | evaṃ pratipa­kṣa­pra­ti­kṣe­pa­pra­kā­re­ṇa vi­dhi­ni­ṣe­dhā­bhyā­m a­na­va­sthi­taṃ ka­thaṃ­ci­d vidhi- AS-VDh 150,02pra­ti­ṣe­dhā­va­sthi­ta­m e­vā­rtha­kṛt neti cen na, yathā kāryaṃ ba­hi­ra­ntaḥ syād u­pā­dhi­bhi­r a­na­nta­vi­śe­ṣa­ṇai­r vi­śi­ṣṭaṃ­, sarvathā AS-VDh 150,03niraṃśavastuni sa­ka­la­vi­śe­ṣa­ṇā­vya­va­sthiteḥ | sa­ttvā­dya­nya­ta­ma­mā­tre eva bhaṅge sa­ma­va­sthi­taṃ kuto nā­rtha­kṛ­d iti AS-VDh 150,04ced ucyate, sa­pta­bha­ṅgī­vi­dhau syādvāde vi­dhi­pra­ti­ṣe­dhā­bhyāṃ sa­mā­rū­ḍhaṃ vastu sa­da­sa­dā­tma­ka­m a­rtha­kri­yā­kā­ri­, AS-VDh 150,05ka­thaṃ­ci­t sata eva sāmagrī sa­nni­pā­ti­naḥ sva­bhā­vā­ti­śa­yo­tpa­tteḥ su­va­rṇa­sye­va ke­yū­rā­di­saṃ­sthānam | AS-VDh 150,06suvarṇaṃ hi su­va­rṇa­tvā­di­dra­vyā­rthā­de­śā­t sad eva ke­yū­rā­di­saṃ­sthā­na­pa­ryā­yā­rthā­d eśāc cāsad iti tathā­pa­ri­ṇa­ma­na- AS-VDh 150,07śa­kti­la­kṣa­ṇā­yāḥ pra­ti­vi­śi­ṣṭāntaḥ­sā­ma­gryāḥ su­va­rṇa­kā­ra­ka­vyā­pā­rā­di­la­kṣa­ṇā­yā­ś ca ba­hiḥ­sā­ma­gryāḥ sanni- AS-VDh 150,08pāte ke­yū­rā­di­saṃ­sthā­nā­tma­no­tpadyate | tataḥ sa­da­sa­dā­tma­ka­m e­vā­rtha­kṛ­t | tadvajjīvā­di­va­stu pra­tye­ya­m | neti ced i- AS-VDh 150,09tyādi­nai­kā­nte '­rtha­kri­yāṃ pra­ti­kṣi­pati | na tāvat sataḥ punar u­tpa­tti­r asti, ta­tkā­ra­ṇā­pe­kṣā­nu­pa­ra­ma­pra­sa­ṅgā­t | AS-VDh 150,10na cā­nu­tpa­nna­sya sthi­ti­vi­pa­ttī, sa­rva­thā­py asattvāt kha­pu­ṣpa­va­t | nāpy asataḥ sa­rva­tho­tpa­ttyā­da­ya­s tadvat | AS-VDh 150,11tasmān na sa­de­kā­nte '­sa­de­kā­nte cā­rtha­kri­yā saṃ­bha­va­ti | yadi punaḥ sāmagryāḥ prāga­vi­dya­mā­na­sya janma AS-VDh 150,12syāt ko doṣaḥ syāt ? tanni­ra­nva­ya­vi­nā­śe­tara­pa­kṣa­yo­s ta­dai­kā­ntābhāvaḥ pra­sa­jye­ta | tasyā ni­ra­nva­ya­vi­nāśe AS-VDh 150,13ni­ṣkā­ra­ṇa­sya tathai­vo­tpa­tti­r na syāt | na hi ni­rā­dhā­ro­tpa­tti­r vi­pa­tti­r vā, kri­yā­rū­pa­tvā­t sthi­ti­va­t | AS-VDh 150,14naitan mantavyaṃ '­no­tpa­ttyā­diḥ kriyā, kṣa­ṇi­ka­sya tada­saṃ­bha­vā­t | tato 'siddho hetuḥ' iti, pratyakṣā- AS-VDh 150,15di­vi­ro­dhā­t | pra­tya­kṣā­di­vi­ro­dha­s tāvat prā­du­rbhā­vā­di­ma­ta­ś ca­kṣu­rā­di­buddhau pra­ti­bhā­sa­nā­t tadbuddhyā prādu- AS-VDh 150,16rbhā­va­vi­nā­śā­va­sthā­na­kri­yā­ra­hi­ta­sa­ttā­mā­tro­pa­ga­ma­sya bā­dha­nā­t | anyathā tadvi­śi­ṣṭa­vi­ka­lpo 'pi mā bhūt | AS-VDh 150,17na hi da­ṇḍa­pu­ru­ṣa­saṃ­ba­ndhā­da­rśa­ne daṇḍīti vikalpaḥ syāt | ta­thā­vi­dha­pū­rva­ta­dvā­sa­nā­va­śā­t prā­du­rbhā­vā­dyada- AS-VDh 150,18rśane 'pi ta­dvi­śi­ṣṭa­vi­ka­lpa iti cen na, nī­la­su­khā­de­r a­da­rśa­ne 'pi tadvi­ka­lpa­pra­sa­kteḥ­, tatas tadvyava­sthā­pa­na­vi­ro­dhā­t | AS-VDh 150,19nirāla­mba­na­vi­jñā­na­mā­tro­pa­ga­me 'pi saṃtānānta­ra­sva­saṃ­tā­na­pūrvā­pa­ra­kṣa­ṇā­jñā­ne 'pi ta­dvi­ka­lpo­tpa­ttau kutas tadvyavasthā ? AS-VDh 150,20saṃ­ve­da­nā­dvai­to­pa­ga­me 'pi saṃ­vi­da­dvai­tā­bhā­ve 'pi ta­dvā­sa­nā­ba­lā­t saṃ­vi­tsva­rū­pa­pra­ti­bhā­sa­saṃ­bha­vā­t kathaṃ sva­rū­pa­sya svato AS-VDh 150,21gatiḥ sidhyet ? sata eva saṃ­vi­tsva­rū­pa­sya tathā­vā­sa­nā­m a­nta­re­ṇa svato gatau sva­saṃ­tā­na­pū­rvā­pa­ra­kṣa­ṇa­saṃ­tā­nā- AS-VDh 150,22nta­ra­ba­hi­ra­rtha­ja­nmādi­kri­yā­vi­śe­ṣā­ṇāṃ satām eva da­rśa­nā­d vi­ka­lpo­tpa­tti­r yuktā | iti no­tpa­ttyā­dī­nāṃ kri­yā­tva­m a- AS-VDh 150,23siddhaṃ yatas tanni­rā­dhā­ra­tva­pra­ti­ṣe­dho na sidhyet | tato na prā­ga­sa­to 'py utpattiḥ saṃ­bha­va­ti | ni­ra­nva­ya­m avināśe AS-VDh 151,01prā­ga­sa­ta u­tpa­tti­r ity ayam api pakṣo na kṣe­ma­ṅka­raḥ­, syā­dvā­dā­śra­ya­ṇa­pra­sa­ṅgā­t­, asa­tkā­rya­vā­da­vi­ro­dhā­t | tataḥ sūktaṃ AS-VDh 151,02'yad e­kā­nte­na sad asad vā tan no­tpa­ttu­m a­rha­ti­, vyo­ma­va­ndhyā­su­ta­va­t­' iti | na hy e­kā­nte­na sa­dvyo­mo­tpa­dya­te­, nāpy e- AS-VDh 151,03kā­nte­nā­sa­n va­ndhyā­su­ta iti na sā­dhya­sā­dha­na­vi­kalam u­dā­ha­ra­ṇa­m | katham i­dā­nī­m a­nu­tpa­nna­sya ga­ga­nā­deḥ AS-VDh 151,04sthitir iti cen na, anabhyupa­ga­mā­t sarvathā ga­ga­nā­dya­nu­tpā­da­sya | ke­va­la­m iha vyomno dra­vya­na­yā­pe­kṣa­yā AS-VDh 151,05pa­ra­pra­si­ddhyā co­dā­ha­ra­ṇaṃ pra­ti­pā­di­ta­m | tato na pū­rvā­pa­ra­vi­ro­dhaḥ­, pūrvaṃ sa­rva­thā­nu­tpa­tti­ma­taḥ sthiti- AS-VDh 151,06pra­ti­ṣe­dha­sā­dha­nā­t­, dravyato­nu­tpa­dya­mā­na­syai­va sthi­ti­gha­ṭa­nā­t | tato yad a­rtha­kri­yā­kā­ri ta­dvi­dhi­pra­ti­ṣe­dha­ka­lpa­no- AS-VDh 151,07pa­ka­lpi­ta­sa­pta­bha­ṅgī­vi­dhau sa­mā­rū­ḍhaṃ vi­dhye­kā­ntā­dau vā­na­va­sthi­taṃ­, sa­dā­dye­kā­nte sa­rva­thā­rtha­kri­yā­vi­ro­dhā­d iti sūri- AS-VDh 151,08matam | nanv evaṃ sunayā­rpi­ta­sya vi­dhyaṃ­śa­sya ni­ṣe­dhāṃ­śa­sya cā­rtha­kri­yā­kā­ri­tve tena vya­bhi­cā­rī hetuḥ, tasya AS-VDh 151,09sa­pta­bha­ṅgī­vi­dhā­va­sa­mā­rū­ḍha­tvā­d a­nya­thā­na­va­sthā­nāt, ta­syā­na­rtha­kri­yā­kā­ri­tve su­na­ya­syā­va­stu­vi­ṣa­ya­tva­pra­sa­kteḥ­, vastu- AS-VDh 151,10no '­rtha­kri­yā­kā­ri­tvā­d iti kaścit ta­da­yu­ktaṃ­, suna­yā­rpi­ta­syā­pi vidher a­ni­rā­kṛ­ta­pra­ti­ṣe­dha­syā­rtha­kri­yā­kā­ri­tvā­d anyathā AS-VDh 151,11du­rṇa­yā­rpi­ta­tvā­pa­tteḥ | na cāsau sa­pta­bha­ṅgī­vi­dhā­v a­sa­mā­rū­ḍhaḥ­, bha­ṅgā­nta­rā­pra­ti­kṣe­pāt | tathā ca nā­na­va­sthā nāma, AS-VDh 151,12vidhāv api vi­dhya­nta­rā­di­vi­ka­lpa­nā­'­bhā­vā­t | kevalaṃ vidhibhaṅge nā­sti­tvā­di­bha­ṅgā­nta­ra­gu­ṇī­bhā­vā­d vi­dhi­prā­dhā­nyaṃ AS-VDh 151,13pra­ti­ṣe­dha­bha­ṅge cā­sti­tvā­di­bha­ṅgā­nta­ra­gu­ṇī­bhā­vā­t pra­ti­ṣe­dha­pra­dhā­na­te­ti pra­mā­ṇā­rpi­ta­pra­dhā­na­rū­pā­śe­ṣa­bha­ṅgā­tma­ka­va­stu- AS-VDh 151,14vākyān na­ya­vā­kya­sya viśeṣaḥ pra­rū­pi­ta­prā­ya eva | AS-VDh 151,15yad apyāha '­jī­vā­di­va­stu­ni sattva­dvā­re­ṇa pra­tha­ma­bha­ṅgā­t pra­ti­pa­nne dvi­tī­yā­di­bha­ṅgā­nā­m ā­na­rtha­kya­m­, asattvā- AS-VDh 151,16di­dha­rmā­ṇā­m api ta­dā­tma­nāṃ tata eva pra­ti­pa­tte­r anyathā teṣāṃ vastuno '­nya­tvā­pa­tteḥ­, viruddha­dha­rmā­dhyāsāt paṭapi- AS-VDh 151,17śā­ca­va­t | tathā ca tasyeti vya­pa­de­śā­bhā­vaḥ­, saṃ­ba­ndhā­bhā­vā­t | sa­ttvā­di­dha­rmā­ṇāṃ dharmiṇā sa­ho­pa­kā­ryo­pa- AS-VDh 151,18kā­ra­ka­bhā­ve dha­rmi­ṇo­pa­kā­ro dharmāṇāṃ dharmair vā dharmiṇaḥ syāt ? pra­tha­ma­pa­kṣe kim ekayā śaktyā dharmī dharmānu- AS-VDh 151,19pa­ku­ru­te '­ne­ka­yā vā ? yady ekayā svātmano '­na­nya­yā dharmī dharmān u­pa­ku­ru­te tadaikadha­rma­dvā­re­ṇa nā­nā­dha­rmo­pa­kā­ra­ni- AS-VDh 151,20mi­tta­bhū­ta­śa­ktyā­tma­no dharmiṇaḥ pra­ti­pa­ttau ta­du­pa­kā­rya­sya sa­ka­la­dha­rma­ka­lā­pa­sya pra­ti­pa­tteḥ sakalagrahaḥ syāt, upa- AS-VDh 151,21kā­ryā­pra­tī­tau ta­du­pa­kā­ra­ka­pra­tī­tya­yo­gā­t | e­te­nā­ne­ka­yā svātmano '­na­nya­yā śaktyā dharmī dha­rmā­nu­pa­ka­ro­tī­ti AS-VDh 151,22pa­kṣā­nta­ra­m api pra­ti­kṣi­ptam | dharmī dharmair u­pa­kri­ya­te ity asminn api pakṣe kim ekopakā­rya­śa­ktyātmā­'­ne­ko­pa­kā­rya­śa-AS-VDh 152,01ktyātmā veti pa­kṣa­dvi­ta­ya­m apy a­ne­nai­va ni­ra­staṃ­, sa­ka­la­dha­rma­ka­lā­pa­syo­pa­kā­ra­ka­syā­pra­ti­pa­ttau ta­du­pa­kā­rya­śa­ktyā- AS-VDh 152,02tmano dharmiṇaḥ pra­ti­pa­ttya­gha­ṭa­nā­t­, sa­ka­la­ni­ścaya­syā­vi­śe­ṣā­t | tad uktaṃ "­nā­no­pādhyu­pa­kā­rā­ṅga­śa­ktya­bhi­nnā­tma­no AS-VDh 152,03grahe | sa­rvā­tma­no­pakāryasya ko bhedaḥ syād a­ni­ści­taḥ | 1 | eko­pa­kā­ra­ke grāhye no­pa­kā­rā­s tato 'pare | dṛṣṭe AS-VDh 152,04yasminn a­dṛ­ṣṭā­s te tadgrahe sa­ka­la­gra­haḥ | 2 | " iti | yadi punar dha­rmā­ṇā­m u­pa­kā­ri­kāḥ śaktaya u­pa­kā­ryā­ś ca dharmiṇo AS-VDh 152,05bhinnā eva tadā tābhis ta­syo­pa­kā­raḥ kaścit tena vā tāsāṃ kriyate na veti pa­kṣa­dva­ya­m | tatra na tāvad uttaraḥ AS-VDh 152,06pakṣaḥ, tadvya­pa­de­śa­vi­ro­dhā­t | pra­tha­ma­pa­kṣe tu śaktibhiḥ śa­kti­ma­ta u­pa­kā­re '­na­rthā­nta­ra­bhū­te sa eva kṛtaḥ syāt | AS-VDh 152,07tathā ca na śa­kti­mā­na­sau­, ta­tkā­rya­tvā­t | tato '­rthā­nta­ra­bhū­te '­na­va­sthā­pra­sa­ṅgaḥ­, tadvyapa­de­śa­si­ddhya­rtha­m u­pa­kā­rā­nta­ra- AS-VDh 152,08pa­ri­ka­lpa­nā­t | śa­kti­ma­tā śa­ktī­nā­m u­pa­kā­re śa­ktya­nta­rā­ṇāṃ kalpane '­na­va­sthai­va | ta­da­ka­lpa­ne prācyaśaktīnām a- AS-VDh 152,09py a­vya­va­sthi­tiḥ | iti na śa­kti­śa­kti­ma­dvya­va­hā­raḥ sidhyet | tad apy uktaṃ "­dha­rmo­pa­kāra­śa­ktī­nāṃ bhede tās tasya AS-VDh 152,10kiṃ yadi ? no­pa­kā­ra­s tatas tāsāṃ tathā syād a­na­va­sthi­tiḥ­" iti |, tad api sarvam a­pā­ku­rva­ntaḥ sūrayaḥ prāhuḥ | —ĀM-VDh 22 dharme dharmenya evārtho dharmiṇo '­na­nta­dha­rma­ṇaḥ | aṅgitve '­nya­ta­mā­ntasya śe­ṣā­ntā­nāṃ ta­da­ṅga­tā || 22 || AS-VDh 152,12dharmī tāvad a­na­nta­dha­rmā jī­vā­diḥ­, pra­me­ya­tvā­nya­thā­nu­pa­pa­tteḥ | nanu ca dharmeṇa vya­bhi­cā­raḥ­, ta­syā­na­nta­dha­rma- AS-VDh 152,13tvābhāve 'pi pra­me­ya­tva­si­ddheḥ | tasyāpy a­na­nta­dha­rma­tve dha­rmi­tva­pra­sa­ṅgā­n na dharmo nāma | tadabhāve na dharmīty ubhayā- AS-VDh 152,14pāyaḥ | pra­me­ya­tva­sya ca sā­dha­na­dha­rma­syā­na­nta­dha­rma­śū­nya­tve te­nai­vā­ne­kāntaḥ | ta­syā­na­nta­dha­rma­tve dha­rmi­tve­na AS-VDh 152,15pa­kṣā­ntaḥ­pā­ti­tvā­n na he­tu­tva­m | ity upālambho na śre­yā­n­, dha­rma­syai­va sarvathā kasyacid a­saṃ­bha­vā­t tena vya­bhi­cā­rā­bhā­vā­t AS-VDh 152,16sā­dha­na­sya | na hi sva­dha­rmya­pe­kṣa­yā yo dharmaḥ sattvādiḥ sa eva sva­dha­rmā­nta­rā­pe­kṣo dharmī na syād yato 'nantadharmā AS-VDh 152,17na bhavet | na caivam a­na­va­sthā­naṃ­, a­nā­dya­na­nta­tvā­d dha­rma­dha­rmi­sva­bhā­va­bhe­da­vya­va­hā­ra­sya valayavad a­bha­vya­saṃ­sā­ra­va­d vā | AS-VDh 152,18na ca dharmiṇo jī­vā­de­r apoddhriyamāṇo dharmaḥ pra­me­yaḥ­, tasya na­ya­vi­śe­ṣa­vi­ṣa­ya­ta­yā pra­mā­ṇā­vi­ṣa­ya­tvā­t | iti AS-VDh 152,19na tenānekāntaḥ | etena pra­me­ya­tvasya dharmasya na­ya­vi­ṣa­ya­sya neyatve­nā­pra­me­yatvāt tena vya­bhi­cā­ro nirastaḥ | AS-VDh 152,20pra­mā­ṇa­vi­ṣa­ya­sya tu pra­me­ya­tva­sya hetoḥ sva­dha­rmā­pe­kṣa­yā­na­nta­dha­rma­tve­na dha­rmi­tvā­t pakṣatve 'pi na he­tu­tva­vyā­ghā­taḥ­, svaparā- AS-VDh 152,21nantadharmatve sādhye 'nyathānu­pa­pa­tti­sa­dbhā­vā­t | tato '­na­nta­dha­rmā dharmī siddhyaty eva | tasya dharme dharme '­sti­tvā­dau bhinna AS-VDh 152,22evārthaḥ pra­yo­ja­naṃ vidhānādiḥ pra­vṛ­ttyā­di­r vā ta­da­jñā­na­vi­cchi­tti­r vā, na punar eka eva yena pra­tha­ma­bha­ṅgā­d evāna- AS-VDh 152,23nta­dha­rmā­tma­ka­sya vastunaḥ pra­ti­pa­tteḥ śe­ṣa­dha­rmā­nā­m ā­na­rtha­kyaṃ pra­sa­jye­ta | na ca dharmā dharmiṇo '­na­rthā­nta­ra­bhū­tā eva, AS-VDh 153,01nāpy a­rthā­nta­ra­m eva yena ta­tpa­kṣa­bhā­vi­dū­ṣa­ṇa­pra­sa­ṅgaḥ­, ka­thaṃ­ci­d bhe­dā­bhe­dā­tma­ka­tvā­d dha­rmi­dha­rmā­ṇāṃ tadā­tma­ka­va­stu­no jātya- AS-VDh 153,02nta­ra­tvā­c ci­trā­kā­rai­kasaṃ­ve­da­na­va­t­, tatra vi­ro­dhā­de­r apy a­na­va­kā­śā­t | ke­va­la­m aṅgitve pra­dhā­na­tve '­sti­tvā­di­ṣu dharmeṣv a- AS-VDh 153,03nya­ta­ma­syā­nta­sya dha­rma­sya­, śe­ṣā­ntā­nāṃ syāc cha­bda­sū­ci­tā­nya­dha­rmā­ṇāṃ ta­da­ṅga­tā ta­dgu­ṇa­bhā­vaḥ­, tathā pra­ti­pa­ttu­r viva- AS-VDh 153,04kṣā­pra­vṛ­tte­r arthittvavi­śe­ṣā­t | tato bha­ṅgā­nta­ra­pra­yo­go yukta eva, pra­ti­dha­rmaṃ dharmiṇaḥ kathaṃcit sva­bhā­va­bhe­do­pa­pa­tteḥ | AS-VDh 153,05yadi punaḥ pra­tyu­pā­dhi pa­ra­mā­rtha­taḥ sva­bhā­va­bhe­do na syāt tadā dṛṣṭe '­bhi­hi­te vā pramāṇāntaram uktyantaraṃ vā AS-VDh 153,06ni­ra­rtha­kaṃ syāt, gṛ­hī­ta­gra­ha­ṇā­t punar ukteś ca | tathā hi | sākṣā­du­pa­la­bdhe śabdādau kṣa­ṇi­ka­tvā­dya­nu­mā­naṃ AS-VDh 153,07svārthaṃ na syāt, dha­rmi­pra­ti­pa­ttau ka­sya­ci­d a­pra­ti­pa­nna­sva­bhā­va­sya sādhya­syā­bhā­vā­t­, sarvathā sva­bhā­vā­ti­śa­yā­bhā- AS-VDh 153,08vāt | parārthaṃ cā­nu­mā­naṃ va­ca­nā­tma­kaṃ na yu­jye­ta­, dha­rmi­va­ca­na­mā­trā­d eva sā­dhya­ni­rde­śa­si­ddheḥ­, sā­dha­na­dha­rmo­kti- AS-VDh 153,09siddheś ca | tadvacane pu­na­ru­kta­tā­pra­sa­ṅgaḥ­, tasya sva­bhā­vā­ti­śa­yā­bhā­vā­d eva | 'tasmād dṛṣṭasya bhāvasya dṛṣṭa e­vā­khi­lo AS-VDh 153,10guṇaḥ | bhrānter ni­ścī­ya­te neti sādhanaṃ saṃ­pra­va­rta­te­, ity etad apy a­nā­lo­ci­ta­va­ca­na­m eva, dṛṣṭasya sva­bhā­va­sya svabhāvā- AS-VDh 153,11ti­śa­yā­bhā­ve khi­la­gu­ṇa­da­rśa­na­sya vi­ro­dhā­t­, dharmimātre 'py abhrāntau sādhye svabhāve bhrā­ntya­yo­gā­t tadbhrāntau vā AS-VDh 153,12śabda­sa­ttvā­dā­v api bhrā­nti­pra­sa­kteḥ kutaḥ sādhanaṃ saṃ­pra­va­rte­ta yato '­rtha­ni­ścayaḥ syāt ? śa­bda­sa­ttvā­dau niścaye AS-VDh 153,13katham a­ni­tya­tvā­dā­v aniścayaḥ ? sva­bhā­vā­ti­śa­ya­pra­sa­ṅgā­t­, ni­ści­tā­ni­ścitayor e­ka­sva­bhā­va­tve sa­rva­thā­ti­pra­sa­ṅgāt | AS-VDh 153,14sadu­tpa­tti­kṛ­ta­ka­tvā­deḥ pra­tya­nī­kasva­bhā­va­vi­śe­ṣā­bhā­vā­d yāvanti pa­ra­rū­pā­ṇi tā­va­ntya­s tatas tato vyāvṛ- AS-VDh 153,15ttayaḥ pra­tye­ka­m ity eṣāpi kalpanā mā bhūt | na hi kiṃcid a­sa­da­nu­tpa­tti­ma­da­'kṛ­ta­kā­di vā va­stu­bhū­ta­m asti AS-VDh 153,16sau­ga­ta­pra­si­ddhaṃ pa­ra­rū­paṃ yato vyāvṛttaṃ pa­ra­mā­rtha­to '­sva­bhā­va­bhe­da­m api śa­bdā­di­sva­la­kṣa­ṇaṃ sa­du­tpa­tti­kṛ­ta­ka­tvā­di­sva­bhā- AS-VDh 153,17vabhedavat pa­ri­ka­lpyate | pa­rā­bhyu­pa­ga­mā­t siddham astīti cen na, ta­syā­pra­mā­ṇa­si­ddha­tvā­t | ka­lpa­nā­ro­pi­taṃ tad astīti AS-VDh 153,18cet kutas ta­tka­lpa­nā­pra­sū­tiḥ ? a­nā­dya­vi­dyo­da­yā­d iti cet tata eva sa­ttvā­di­dha­rma­ka­lpa­nā­stu | kim a­sa­ttvā­di- AS-VDh 153,19vyāvṛttyā ? sad eva kiṃcid gu­ṇī­bhū­ta­vi­dhi­sva­bhā­vaṃ ni­ṣe­dha­prā­dhā­nyā­d asad u­cya­te­, sada­nta­ra­vi­vi­kta­sya sata e­vā­sa­ttva- AS-VDh 153,20vya­pa­de­śā­t | ta­tho­tpa­tti­ma­da­nta­ra­vi­vi­kta­m u­tpa­tti­ma­d eva kiṃcid a­nu­tpa­tti­ma­t­, kṛ­ta­kā­nta­ra­vi­vi­ktaṃ kṛ­ta­ka­m e­vā­kṛ­ta­kaṃ­, AS-VDh 153,21va­stva­nta­ra­vi­vi­ktaṃ vastv e­vā­va­stu vya­va­hṛ­ti­pa­tha­m u­nnī­ya­te iti cen na, pa­ra­mā­rtha­taḥ sa­ttvā­di­va­stu­sva­bhā­va­bhe­da­pra­si­ddheḥ­, AS-VDh 153,22ni­ssva­bhā­va­bhe­da­va­stu­rū­pā­bhyu­pa­ga­ma­vi­ro­dhā­t | satāṃ hi sva­bhā­vā­nāṃ gu­ṇa­pra­dhā­na­bhā­vaḥ syāt pādo- AS-VDh 153,23tta­mā­ṅga­va­t­, na punar asatāṃ śa­śā­śva­vi­ṣā­ṇā­dī­nā­m a­vi­śe­ṣā­t | tataḥ pa­ri­ka­lpi­ta­vyā­vṛ­ttyā dharmāntaravyava- AS-VDh 154,01sthāpanaṃ pa­ri­pha­lgu­prā­yaṃ­, va­stu­sva­bhā­vā­bhā­va­pra­sa­ṅgā­t | śakyaṃ hi vaktuṃ, na kiñcid vastu nā­mā­sti­, tasyāva- AS-VDh 154,02stu­vyā­vṛ­ttyā vya­va­ha­ra­ṇā­t pari­ka­lpi­ta­va­stu­vyā­vṛ­ttyā cā­va­stu­vya­va­hā­ra­si­ddheḥ | pa­ra­spa­rā­śra­ya­ṇā­n naivam iti cet tarhi AS-VDh 154,03ka­lpi­tā­sa­ttvā­di­vyā­vṛ­ttyā sa­ttvā­da­ya­s ta­dvyā­vṛ­ttyā cā­sa­ttvā­di­dha­rma­pa­ri­ka­lpa­na­m ity api mā bhūt, pa­ra­spa­rā­śra- AS-VDh 154,04ya­ṇā­vi­śe­ṣā­t | svavā­sa­nā­sā­ma­rthyā­t sa­ttve­ta­rā­di­ka­lpa­na­yo­r u­tpa­tte­s tadvya­va­hā­ra­syai­va pa­ra­spa­rā­pe­kṣa­tvā­n na pa­ra­spa­rā­śra- AS-VDh 154,05yaṇaṃ, sakaladharma­dha­rmi­vi­ka­lpa­śa­bdā­nāṃ sva­la­kṣa­ṇā­vi­ṣa­ya­tvā­t pa­ri­ka­lpi­ta­ta­da­nya­vyā­vṛ­tti­vi­ṣa­ya­tvasiddher iti AS-VDh 154,06cen na, ta­the­ndri­ya­bu­ddha­yo 'pi sva­la­kṣa­ṇa­vi­ṣa­yā mā bhūvan | kevalaṃ vyāvṛttiṃ pa­śye­yuḥ­, adṛṣṭe vi­ka­lpā­yo- AS-VDh 154,07gād a­ti­pra­sa­ṅgā­c ca | yathaiva hi nīle pī­tā­dī­nā­m a­dṛ­ṣṭa­tvā­n na ta­dvi­ka­lpo­tpa­tti­r nī­la­sya­, dṛ­ṣṭa­tvā­n nī­la­vi­ka­lpa­syai- AS-VDh 154,08vo­tpa­tti­s ta­thai­vā­sa­ttvā­di­vyā­vṛ­tti­m apaśyatas tadvika­lpo­tpa­tti­r mā bhūt, sva­la­kṣa­ṇa­da­rśa­nā­t sva­la­kṣa­ṇa­vi­ka­lpo­tpa­tti­r e- AS-VDh 154,09vāstu, na caivaṃ, tada­nya­vyā­vṛ­ttā­v eva vi­ka­lpo­tpa­tteḥ | yadi punar a­sa­ttvā­di­vyā­vṛ­ttī­nā­m a­da­rśa­ne 'pi ta­da­nā­di­vā­sa- AS-VDh 154,10nā­va­śā­d eva ta­dvi­ka­lpo­tpa­tti­r u­ra­rī­kriyate tadā nī­lā­di­rū­pā­da­rśa­ne 'pi ta­dvā­sa­nā­sā­ma­rthyā­d eva nī­lā­di­vi­ka­lpo- AS-VDh 154,11tpattes tato nī­lā­di­rū­pa­vya­va­sthā mā bhūt | tadva­tsu­khā­di­vya­va­sthi­ti­r api kutaḥ saṃ­bhā­vye­ta ? svasaṃ­ve­da­na­vya­va­sthā AS-VDh 154,12ca tanni­śca­yo­tpa­tte­r du­rgha­ṭai­va | tada­nu­tpa­ttau sutarāṃ tada­vya­va­sthā sva­rga­prā­pa­ṇa­śa­ktyā­di­va­d ve­dyā­kā­ra­vi­ve­ka­va­d vā | AS-VDh 154,13sva­rū­pa­sya svato gatir ity api tathā ni­śca­yā­nu­tpa­ttau na siddhyed bra­hmā­dvai­tā­di­va­t | tataḥ kutaścin ni­śca­yā­d vastu- AS-VDh 154,14sva­bhā­va­bhe­da­vya­va­sthā­yāṃ sa­ttvā­di­ni­śca­yā­d vastuni pa­ra­mā­rtha­taḥ sa­ttvā­di­dha­rma­bhe­da­vya­va­sthi­ti­r a­bhyu­pa­ga­nta­vyā­, anyathā AS-VDh 154,15kvacid api vya­va­sthā­nā­si­ddheḥ | pa­ra­mā­rtha­taḥ sa­ttvā­di­dha­rma­vya­va­sthi­tau ca satyāṃ sā­dhī­ya­sī sa­ttvā­di­sa­pta­bha­ṅgī­, AS-VDh 154,16su­na­yā­rpi­ta­tvā­t | AS-VDh 154,17sampraty e­kā­ne­ka­tvā­di­sa­pta­bha­ṅgyā­m api tām eva pra­kri­yā­m a­ti­di­śa­ntaḥ sūrayaḥ prāhuḥ | —ĀM-VDh 23 e­kā­ne­ka­vi­ka­lpā­dā­v u­tta­ra­trā­pi yo­ja­ye­t | prakriyāṃ bha­ṅgi­nī­m enāṃ nayair na­ya­vi­śā­ra­daḥ || 23 || AS-VDh 154,19syād ekam eva syād a­ne­ka­m eveti vikalpa ādir yasya sa e­kā­ne­ka­vi­ka­lpā­diḥ | tasminn u­tta­ra­trā­pi syā­dvā­da­vi- AS-VDh 154,20śe­ṣā­vi­cāre 'pi pra­kri­yā­m enām a­nvā­di­ṣṭāṃ bhaṅginīṃ sa­pta­bha­ṅgā­śra­yāṃ nayair ya­tho­ci­ta­sva­rūpair yo­ja­ye­t­–­yu­ktāṃ pra­ti­pā­da­ye- AS-VDh 154,21n na­ya­vi­śā­ra­daḥ syā­dvā­dī­, tato 'nyasya ta­dyo­ja­ne '­na­dhi­kā­rā­t | tad yathā | syād ekaṃ sa­ddra­vya­na­yā­pe­kṣa­yā | na hi AS-VDh 154,22sa­tpa­ryā­ya­na­yā­pe­kṣayā sarvathā vā sarvam ekam eveti yuktaṃ, pra­mā­ṇa­vi­ro­dhā­t | nanu ca sa­ddra­vya­na­yā­rpa­ṇā­d api jīvā- AS-VDh 154,23di­dra­vya­m e­kai­ka­śa evaikaṃ si­dhye­t­, na tu nānā­dra­vyaṃ­, pra­tī­ti­vi­ro­dhā­t­, tatraikatva­pra­tya­bhi­jñā­nā­bhā­vā­t AS-VDh 155,01sarva­trai­ka­tva­sya tanmā­tra­sā­dhya­tvā­d a­nya­thā­ti­pra­sa­ṅgād iti kaścit | taṃ pratyeke sa­mā­da­dha­te 'sad eva dravyaṃ sa­ddra­vya­m | AS-VDh 155,02ta­dvi­ṣa­yo nayaḥ saṅghahaḥ paramaḥ | ta­da­pe­kṣa­yā sarva­syai­ka­tva­va­ca­nā­d a­do­ṣaḥ­' iti | apare tu '­sa­ddra­vya­m eva nayaḥ, AS-VDh 155,03nīyamā­na­tvā­d dhetoḥ | ta­da­pe­kṣa­yā sarvam ekaṃ, jī­vā­dī­nāṃ ṣaṇṇāṃ ta­dbhe­da­pra­bhe­dā­nāṃ cā­na­ntā­na­ntā­nāṃ ta­tpa­ryā­ya­tvā­t AS-VDh 155,04'ekaṃ dravyam a­na­nta­pa­ryā­ya­m­' iti saṃ­kṣe­pa­ta­s ta­ttvo­pa­de­śāt, tasya sarvatra sarvadā vi­cche­dā­nu­pa­la­kṣa­ṇā­t pratīti- AS-VDh 155,05vi­ro­dhā­bhā­vā­d e­ka­tva­pra­tya­bhi­jñā­na­syā­pi sad e­ve­da­m ity a­bā­dhi­ta­sya sarvatra bhā­vā­t­, abhā­va­syā­pi ta­tpa­ryā­ya­tvā­n na AS-VDh 155,06kiñcid dū­ṣa­ṇa­m­' iti sa­mā­ca­kṣa­te | nanu ca jī­vā­da­yo viśeṣāḥ pa­ra­spa­raṃ vyā­vṛ­tta­vi­varttāḥ katham ekaṃ dravyaṃ virodhā- AS-VDh 155,07d iti cen na, ka­thaṃ­ci­d e­ka­tve­na vi­ro­dhā­bhā­vā­t ka­thaṃ­ci­d vi­śi­ṣṭa­pra­ti­bhā­sā­t | yady api te viśeṣāḥ pa­ra­spa­ra- AS-VDh 155,08vyā­vṛ­tta­pa­ri­ṇā­māḥ kā­lā­di­bhe­de 'pi sadrūpāvi­śi­ṣṭā­ś ci­tra­jñā­nanī­lā­di­ni­rbhā­sa­va­t | yathā hi citra- AS-VDh 155,09pratibhāsāpy ekaiva buddhiḥ, bā­hya­ci­tra­vi­la­kṣa­ṇa­tvā­t | śakya­vi­ve­ca­naṃ hi bā­hya­ci­tra­m a­śa­kya­vi­ve­ca­nā­ś ca buddher nī- AS-VDh 155,10lā­dyā­kā­rā iti ci­tra­jñā­na­m a­śa­kya­vi­ve­ca­naṃ nī­lā­di­ni­rbhā­sa­bhe­de 'py ekam iṣyate tathā jī­vā­di­vi­śe­ṣa­bhe­de 'py ekaṃ AS-VDh 155,11sa­ddra­vyaṃ­, kā­la­bhe­de 'pi sa­drū­pā­d a­śa­kya­vi­ve­ca­na­tvā­t de­śa­bhe­de 'pi vā tatas teṣāṃ vi­ve­ca­yi­tu­m a­śa­kte­r ā­kā­ra­bhe­da­va­t­, AS-VDh 155,12tatas teṣāṃ ka­dā­ci­t kvacit ka­thaṃ­ci­d api vi­ve­ca­ne sva­rū­pā­bhā­va­pra­sa­ṅgā­t | sāmā­nya­vi­śe­ṣa­sama­vā­ya­va­t prāgabhā­vā­di­va­d vā AS-VDh 155,13sa­drū­pā­d vivecane 'pi jīvādīnāṃ nābhāva iti cen na, teṣām api sa­dvi­va­rta­tvā­t sadrūpa­vi­ve­ca­nā­si­ddhe­r anyathā pra­me­ya­tvā- AS-VDh 155,14yogād a­va­stu­tva­pra­sa­kteḥ sarvathā sa­ttvā­dbhi­nna­syā­sa­ttva­ni­rṇa­yā­t | tato jī­vā­di­vi­śe­ṣāḥ kā­lā­di­bhe­de 'pi syād ekaṃ AS-VDh 155,15dravyaṃ, sa­drū­pā­vi­śi­ṣṭa­tvā­n nī­lā­di­ni­rbhā­sa­bhe­de 'pi jñā­na­rū­pā­vi­śiṣṭatvād e­ka­ci­tra­jñā­na­va­t | iti prathamo bhaṅgaḥ | AS-VDh 155,16tathā jī­vā­di­vi­śe­ṣāḥ syād a­ne­ka­tva­m ā­ska­nda­nti­, bhedena da­rśa­nā­t saṃ­khyā­saṃ­khyā­va­darthavat | na hi AS-VDh 155,17saṃ­khyā­saṃ­khyā­va­to­r bhe­de­nā­dṛ­ṣṭau vi­śe­ṣa­ṇa­vi­śe­ṣya­vi­ka­lpaḥ ku­ṇḍa­li­va­t kṣī­ro­da­ka­va­d atadve­di­ni­, yataḥ AS-VDh 155,18sau­ga­ta­s tayor abhedaṃ manyeta | na ca bhe­dai­kā­nte tadvattāsti, vya­pa­de­śa­ni­mi­ttā­bhā­vā­t | saṃkhyāv ānartha iti AS-VDh 155,19vya­pa­de­śa­ni­mi­ttaṃ sa­ma­vā­ya iti cen na, tasya ka­thaṃ­ci­t tā­dā­tmya­rū­pa­tve bhe­dai­kā­ntā­si­ddhe­r vai­śe­ṣi­ka­ma­ta­vi­ro­dhā­t | AS-VDh 155,20pa­dā­rthā­nta­ra­tve saṃ­khyā­saṃ­khyā­va­toḥ sa­ma­vā­ya iti vyapa­de­śa­ni­mi­ttā­bhā­vaḥ | vi­śe­ṣa­ṇavi­śe­ṣya­bhā­vo vya­pa­de­śa­ni­mi- AS-VDh 155,21ttam iti cen na, tasyāpi tato bhede vya­pa­de­śa­ni­mi­ttā­nta­rā­pe­kṣa­ṇā­t pa­rya­nu­yo­gā­ni­vṛ­tte­r a­na­va­sthā­pra­sa­ṅgā­c ca | tasmād ayaṃ AS-VDh 155,22ka­thaṃ­ci­d eva saṃ­khyā­saṃ­khyā­va­toḥ sva­bhā­va­bhe­daṃ pa­śya­ti­, tadvi­śi­ṣṭa­vi­ka­lpa­nā­t kvacin nirṇaye 'py anyatra AS-VDh 155,23saṃśayād va­rṇa­ra­sā­di­va­d iti | tad evaṃ sarvaṃ siddhaṃ syād a­ne­ka­m | iti dvitīyo bhaṅgaḥ | AS-VDh 156,01kra­mā­rpi­ta­dva­yā­t syād u­bha­ya­m | sa­hā­va­kta­vyaṃ­, vaktum aśakteḥ | syād e­kā­va­kta­vyaṃ­, sva­la­kṣa­ṇa­syaikasya AS-VDh 156,02vaktum a­śa­kya­tvā­t | syād a­ne­kā­va­kta­vyaṃ­, tasyā­ne­ka­syā­pi vaktum aśakteḥ | tata eva syād u­bha­yā­va­kta- AS-VDh 156,03vyam | iti sa­pta­bha­ṅgī­pra­kri­yā­yo­ja­na­m a­ti­de­śa­va­cana­sā­ma­rthyā­d a­va­sī­ya­te | tata eva cai­ka­tva­m e­ka­dha­rmi­ṇi AS-VDh 156,04sva­pra­ti­ṣe­dhye­nā­ne­ka­tve­nā­vi­nā­bhā­vi­, vi­śe­ṣa­ṇa­tvā­d vai­dha­rmyā­vi­nā­bhā­vi­sā­dha­rmya­va­ddhe­tau | a­ne­ka­tvaṃ sva­pra­ti­ṣe­dhye­nai­ka­tve- AS-VDh 156,05nā­vi­nā­bhā­vi­, vi­śe­ṣa­ṇa­tvā­t sā­dha­rmyā­vi­nā­bhā­vi­vai­dha­rmya­va­ddhe­tau | evaṃ ta­du­bha­yā­da­yo 'pi sva­pra­ti­ṣe­dhye­nā­vi- AS-VDh 156,06nā­bhā­vi­no vi­śe­ṣa­ṇa­tvā­d vi­śe­ṣya­tvā­c cha­bda­go­ca­ra­tvā­d va­stu­tvā­d vā sva­sā­dhye­ta­rā­pe­kṣa­yā he­tva­he­tvā­tma­ka­sā­dha­na­dha­rma­va- AS-VDh 156,07d ity api naya­yo­ja­na­m a­vi­ru­ddha­m a­va­bo­ddha­vya­m | vi­śe­ṣa­ṇa­tvādeḥ sā­dha­na­dha­rma­syā­pi sva­vi­śe­ṣyā­pe­kṣa­yā vi­śe­ṣa­ṇa­sya AS-VDh 156,08svaprati­ṣe­dhye­nā­vi­nā­bhā­vi­tva­si­ddhe­r na tena vi­śe­ṣa­ṇa­tvādi­he­to­r vya­bhi­cā­raḥ | nāpi vi­śe­ṣya­tva­sya, svaviśe- AS-VDh 156,09ṣa­ṇā­pe­kṣa­yā vi­śe­ṣya­syā­pi svapra­ti­ṣe­dhye­nā­vi­nā­bhā­vi­tvā­t | śa­bda­go­ca­ra­tva­sya ca śa­bdā­nta­rā­go­ca­ra­sya AS-VDh 156,10sva­pra­ti­ṣe­dhye­nā­vi­nā­bhā­vi­tvā­t­, va­stu­tva­dha­rma­sya ca vastvaṃ śatvena va­stu­tva­rū­pa­sya tata eva vya­bhi­cā­ri­tvā­śa­ṅkā­pi AS-VDh 156,11na ka­rta­vyā­, a­ne­kā­nta­vā­di­nāṃ ta­thā­pra­tī­te­r vi­ro­dhā­bhā­vā­t | evam e­ka­tvā­ne­ka­tvā­bhyām a­na­va­sthi­taṃ sa­pta­bha­ṅgyā­m ārūḍhaṃ AS-VDh 156,12jī­vā­di­va­stu­, kā­rya­kā­ri­tvā­nya­thā­nupapatteḥ | sa­rva­thai­kānte kra­mā­kra­mā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­d ityādy api yo­ja­nī­ya­m | AS-VDh 156,13pra­jñā­dhī­śa­pra­pū­jyo­jjvala­gu­ṇa­ni­ka­ro­dbhū­ta­sa­tkī­rti­sa­mpadvidyānando da­yā­yā­'­na­va­ra­ta­m a­khi­la­kle­śa­ni­rṇā­śa­nā­ya | AS-VDh 156,14stādgauḥ sāmantabhadrī di­na­ka­ra­ru­ci­ji­tsa­pta­bha­ṅgī­vi­dhī­ddhā bhā­vā­dye­kā­nta­ce­ta­s ti­mi­ra­ni­ra­sa­nī vo '­ka­la­ṅka - AS-VDh 156,15prakāśā || 1 || AS-VDh 156,16ity ā­pta­mī­māṃ­sā­la­ṅkṛ­tau prathamaḥ pa­ri­cche­daḥ | AS-VDh 157,01atha dvitīyaḥ pa­ri­cche­daḥ | AS-VDh 157,02śro­ta­vyā­ṣṭa­sa­ha­srī śrutaiḥ kim anyaiḥ sa­ha­sra­saṃ­khyā­naiḥ | AS-VDh 157,03vi­jñā­ya­te yayaiva sva­sa­ma­ya­pa­ra­sa­ma­ya­sa­dbhā­vaḥ || 1 || ĀM-VDh 24 advaitaikā­nta­pa­kṣe 'pi dṛṣṭo vi­ru­dhya­te | kā­ra­kā­ṇāṃ kri­yā­yā­ś ca naikaṃ svasmāt pra­jā­ya­te || 24 || AS-VDh 157,05sa­dā­dye­kā­nte­ṣu do­ṣo­dbhā­va­na­m a­bhi­hi­ta­m ācāryaiḥ | ke­va­la­m a­dvai­tai­kā­ntā­bhyu­pa­ga­mā­n na tā­va­tā­ne­kā­nta- AS-VDh 157,06siddhir iti cen na, pra­tya­kṣā­di­vi­ro­dhāt | na hi ka­sya­ci­d a­bhyu­pa­ga­ma­mātraṃ pra­mā­ṇa­si­ddhaṃ kri­yā­kā­ra- AS-VDh 157,07kabhedaṃ pra­ti­ru­ṇa­ddhi kṣa­ṇi­kā­bhyu­pa­ga­ma­va­t | nanv idam ayuktam eva saṃ­la­kṣya­te | –­'­a­dvai­taṃ hy ai­kā­tmyaṃ­, dvābhyā- AS-VDh 157,08m itaṃ dvītaṃ, dvītam eva dvaitaṃ, na dvaitam a­dvai­ta­m iti vyā­khyā­nā­t | ta­syai­kā­nta­s ta­de­ve­ty a­bhi­ni­ve­śaḥ | tasya AS-VDh 157,09pakṣaḥ pra­ti­jñā­bhyu­pa­ga­ma­mā­tra­m | tasminn api dṛṣṭaḥ sā­kṣā­tkṛ­to '­nu­mi­ta­ś ca kā­ra­kā­ṇāṃ ka­rtrā­dī­nāṃ kri­yā­yā­ś ca sthāna- AS-VDh 157,10ga­ma­nā­di­rū­pā­yā ni­ṣpa­ri­spa­nda­sva­bhā­vā­yāḥ pa­ri­spa­nda­rū­pā­yā­ś ca bhedaḥ pra­tya­kṣe­ṇā­nu­mā­ne­na ca vi­ru­dhya­te­, tadabhyu- AS-VDh 157,11pa­ga­ma­mā­tra­sya pra­tya­kṣā­di­pra­mā­ṇa­si­ddha­kri­yā­kā­ra­ka­bhe­da­pra­ti­ro­dhi­tvā­saṃ­bha­vā­t kṣa­ṇi­ka­tvā­bhyu­pa­ga­ma­va­d iti tātparya- AS-VDh 157,12vyā­khyā­na­m a­ka­la­ṅka­de­vā­nā­m­' | na hi kā­ra­ka­bhe­daḥ pra­tya­kṣā­di­nā­'­dvai­te 'pi vi­ru­dhya­te­, pā­da­pa­syai­ka­sya yu­ga­pa­tkra­me­ṇa AS-VDh 157,13vā ka­rtrā­dya­ne­ka­kā­rakā­tma­ka­tva­pra­tī­teḥ ? kri­yā­nā­nā­tva­m apy ekasya tathaiva na pra­ti­ṣi­dhya­te­, deśādyapekṣayā gamanā- AS-VDh 157,14ga­ma­na­yoḥ sthā­na­śa­ya­na­yo­r vā sakṛd api ni­śca­yā­t | tadvad ekam api pa­ra­bra­hma sa­ka­la­kri­yā­kā­ra­ka­bhe­dā­tma­ka­ta­yā na vi- AS-VDh 157,15rodham a­dhyā­ste­, tathā pra­ti­bhā­sa­vai­ci­trye 'py ekatvāvyā­ghā­tā­c ci­tra­jñā­navad ity aparaḥ so 'py evaṃ praṣṭavyaḥ | –­kri­yā­kā­ra­ka­bhe­da- AS-VDh 157,16prapañcaḥ kim ajanmā ja­nma­vā­n vā ? na tāvad a­ja­nmā­, kā­dā­ci­tka­tvā­t­, yas tv ajanmā sa na kā­dā­ci­tko AS-VDh 157,17ya­thā­tmā­, kā­dā­ci­tka­ś cāyaṃ, tasmān nā­ja­nme­ti bā­dha­ka­sa­dbhā­vā­t | ja­nma­vāṃ­ś cetkuto jāyate iti va­kta­vya­m ? AS-VDh 157,18pa­ra­ma­pu­ru­ṣā­d eveti cet katham a­dvai­ta­si­ddhiḥ ? kā­ra­ṇa­kā­rya­yo­r dvai­ta­pra­si­ddheḥ | kri­yā­di­kā­rya­sya brahmaṇo '­na­nya­tvā­d a­dvai­ta­m eveti AS-VDh 157,19cet kathaṃ svasmād eva tasya janma yujyate ? kathaṃ ca kāryād a­bhi­nna­sya brahmaṇo '­kā­rya­tva­m ? yato nityatvaṃ syāt | AS-VDh 157,20pa­ra­smā­j jāyate iti ced dvai­ta­si­ddhiḥ­, pu­ru­ṣā­t parasya kri­yā­kā­ra­ka­bhe­da­he­to­r a­bhyu­pa­ga­mā­t | pa­ra­syā­nā­dya­vi­dyā­rū­pa­tvā­d aki- AS-VDh 157,21ñci­drū­pa­sya dvi­tī­ya­tvā­yo­gā­n na dvai­ta­si­ddhi­r iti cet katham a­kiṃ­ci­drū­pa­sya kā­ra­ṇa­tva­m ? kā­rya­syā­py a­kiṃ­ci­drū­pa­tvā­d adoṣa AS-VDh 157,22iti cet kim idānīṃ kha­ra­vi­ṣā­ṇād a­śva­vi­ṣā­ṇa­sya janmāsti ? neti cet katham a­vi­dyā­tma­naḥ kā­ra­ṇā­d a­vi­dyā­tma­ka­kā­rya­syo- AS-VDh 157,23tpattiḥ ? māhendrādiṣu mā­yā­ma­yād eva pā­va­kā­de­s ta­thā­vi­dha­dhū­mā­di­ja­nma­da­rśa­nā­d adoṣa iti cen na, tatrāpi pā­va­ka­dhū-AS-VDh 158,01mādyoḥ sarvathā mā­yā­ma­ya­tvā­si­ddheḥ | na hi ta­tpra­ti­bhā­sa­yo­r mā­yā­rū­pa­tvaṃ­, sva­saṃ­ve­da­na­si­ddha­tvāt | nāpi bahiḥ- AS-VDh 158,02sa­ddra­vyā­di­rū­pa­yo­r mā­yā­sva­bhā­va­tvaṃ­, vya­bhi­cā­ri­tvā­bhā­vāt | ta­dvi­śe­ṣākā­ra­yo­r mā­yā­rū­pa­tva­m iti cen na, ta­dvi­vi­kta- AS-VDh 158,03va­stu­vya­ti­re­ke­ṇa māyāyāḥ saṃ­bha­vā­bhā­vā­t | tathā kri­yā­kā­ra­ka­bhe­da­pra­pa­ñcā­kā­ra­vi­vikta­pa­ra­bra­hmavya­ti­re­ke­ṇā­vi­dyā­yāḥ AS-VDh 158,04saṃ­bha­vā­bhā­ve kathaṃ ve­dā­nta­vā­di­nā­m avidyātaḥ kārya­syā­vi­dyā­tma­no janane svasmād eva svasya janma na bhavet ? tac ca AS-VDh 158,05pra­mā­ṇa­vi­ru­ddhaṃ na śakyaṃ vya­va­sthā­pa­yi­tuṃ nai­rā­tmya­vat | kriyā­kā­ra­ka­bhe­do 'yaṃ na svato jāyate parato vā | AS-VDh 158,06api tu jāyate eveti suṣu­ptā­ya­te­, pra­ti­pa­ttyu­pā­yā­bhā­vā­t­, dṛ­ṣṭe­ṣṭa­vi­ro­dha­pra­sa­ṅgā­t | na hi kiṃcit svasmāt AS-VDh 158,07pa­ra­smā­c cā­jā­ya­mā­naṃ ja­nma­va­d eva dṛṣṭam iṣṭaṃ vā, yena tathā pra­ti­pa­ttyu­pā­ya­ra­hi­taṃ bruvāṇaḥ su­ṣu­pta­m i­vā­tmā­naṃ AS-VDh 158,08nā­ca­re­t | tasmād yad dṛ­ṣṭa­vi­ru­ddhaṃ tan na sa­ma­ñja­saṃ yathā nai­rā­tmya­m | vi­ru­dhya­te ca ta­thai­vā­dvai­taṃ kriyākā- AS-VDh 158,09ra­ka­bhe­da­pra­tyakṣādibhiḥ | e­ka­smi­nn api kri­yā­kā­ra­ka­bhe­da­pra­tya­kṣā­deḥ saṃ­bha­vā­t sva­pna­saṃ­ve­da­na­vat katham advaitaṃ viruddha- AS-VDh 158,10m iti cen na, sva­pna­saṃ­ve­da­na­syā­py ekatve ta­dvi­ro­dha­sya ta­da­va­stha­tvā­t | tatrānyad eva hi kri­yā­vi­śe­ṣa­saṃ­ve­da­naṃ AS-VDh 158,11sva­vā­sa­no­ttha­m anyad eva ca kā­ra­ka­vi­śe­ṣa­saṃ­vedanaṃ pra­tya­kṣa­m a­nu­mā­nā­di vā na punar ekam eva, taddhe­tu­vā­sa­nā­bhe­dā­bhā­va­pra- AS-VDh 158,12sa­ṅgā­t­, jā­gra­dda­śā­yā­m iva sva­pnā­di­da­śā­yā­m api puṃso '­ne­ka­śa­ktyātmakasya kri­yā­kā­ra­ka­vi­śe­ṣa­pra­ti­bhā­sa­vai­ci­trya­vya­va- AS-VDh 158,13sthiteḥ | kasyacid ekarūpa­syā­tma­ga­ga­nā­de­r apy a­ne­kā­nta­vā­di­nā­m a­ne­ka­kri­yā­kā­ra­ka­vi­śe­ṣa­pra­ti­bhā­sā­la­mba­na­tva­si­ddhe- AS-VDh 158,14r vi­ru­ddha­m e­ta­tpra­tya­kṣā­di­bhi­r a­dvai­ta­m | na hi karoti kumbhaṃ ku­mbha­kā­ro da­ṇḍā­di­nā­, bhuṅkte pā­ṇi­nau­da­na­m ityādi AS-VDh 158,15pratyakṣaṃ bhrāntaṃ ye­nā­dvai­ta­sya vi­ro­dha­kaṃ na syāt | sarvatra kri­yā­kā­ra­kā­di­rū­paṃ ka­thaṃ­ci­d bhinnaṃ, bhi­nna­pra­ti­bhā­si­tvā- AS-VDh 158,16nyathā­nu­pa­pa­tte­r ity a­nu­mā­naṃ vā nā­nā­jī­vā i­tyā­di­pra­va­ca­naṃ vā na vi­bhra­mā­krā­ntaṃ ye­nā­dvai­taṃ na vi­ru­ndhyā­t | syād ākūtaṃ AS-VDh 158,17'­vi­vā­dā­pa­nnaṃ pra­tya­kṣā­di mi­thyai­va­, bhe­da­pra­ti­bhā­si­tvā­t sva­pna­pra­tya­kṣā­di­va­t­' iti tad a­sa­t­, pra­kṛ­tā­nu­mā­ne pakṣa- AS-VDh 158,18he­tu­dṛ­ṣṭā­nta­bhe­da­pra­ti­bhā­sa­syā­mi­thyā­tve tenaiva hetor vya­bhi­cā­rā­t ta­nmi­thyā­tve tasmād a­nu­mā­nā­t sā­dhyā­pra­si­ddheḥ | AS-VDh 158,19pa­rā­bhyu­pa­ga­mā­t pa­kṣā­di­bhe­da­pra­ti­bhā­sa­syā­mi­thyā­tve na doṣa iti cen na, sva­pa­rā­bhyu­pa­ga­ma­bhe­da­pra­ti­bhā­se­na vyabhi- AS-VDh 158,20cārāt | tasyāpi pa­rā­bhyu­pa­ga­mā­nta­rā­d a­mi­thyā­tvā­d do­ṣā­bhā­ve sa eva ta­dbhe­da­pra­ti­bhā­se­na vya­bhi­cā­ra iti na AS-VDh 158,21kvacid vya­va­ti­ṣṭhe­ta' | kaścid āha '­bra­hmā­dvai­ta­sya saṃ­vi­nmā­tra­sya sva­taḥ­si­ddha­sya kri­yā­kā­ra­ka­bhe­da­pra­tya­kṣā­dī­nāṃ bā­dha­ka­sya AS-VDh 158,22bhāvāt teṣāṃ bhrā­nta­tva­m | tato na tadvi­ro­dha­ka­tva­m­' iti tad api na sā­dhī­yaḥ­, tathā sati bā­dhya­bā­dha­ka­yo­r bhe­dā­t­, AS-VDh 158,23dvai­ta­si­ddhi­pra­sa­ṅgā­t | na ca pa­ro­pa­ga­ma­mā­trā­t tayor bā­dhya­bā­dha­ka­bhā­vaḥ­, pa­ra­mā­rtha­ta­s tada­bhā­vā­pa­tteḥ pratibhāsa­mā­tra­va­t pra- AS-VDh 158,24ti­bhā­sa­mā­travi­śe­ṣa­syā­pi sa­tya­tva­si­ddhe­r a­ne­kā­nta­vya­va­sthā­nā­t | tade­kā­nta­taḥ pu­ru­ṣā­dvai­taṃ pra­tya­kṣā­di­vi­ru­ddha­m eva | AS-VDh 159,01ta­thā­smi­nn a­dvai­tai­kā­nte dū­ṣa­ṇā­nta­ra­m u­pa­da­rśa­ya­ntaḥ prāhuḥ | —ĀM-VDh 25 ka­rma­dvai­taṃ pha­la­dvai­taṃ lo­ka­dvai­taṃ ca no bhavet | vi­dyā­'­vi­dyā­dva­yaṃ na syād ba­ndha­mo­kṣa­dva­yaṃ tathā || 25 || AS-VDh 159,03laukikaṃ vaidikaṃ ca karmeti vā ku­śa­la­m a­ku­śa­laṃ ca ka­rmā­nu­ṣṭhā­na­m iti vā puṇyaṃ pāpaṃ ca karmeti vā AS-VDh 159,04ka­rma­dvai­taṃ na syāt | ta­da­bhā­vā­d i­hā­mu­tra ca śreyaḥpratya­vā­ya­la­kṣa­ṇaṃ pha­la­dvai­taṃ na syāt, kā­ra­ṇā­bhā­ve kāryasyā- AS-VDh 159,05nutpatteḥ | tata eveha lo­ka­pa­ra­lo­ka­la­kṣa­ṇaṃ lo­ka­dvai­taṃ na syāt | ka­rmā­di­dvai­ta­syā­nā­dya­vi­dyo­pa­da­rśi­ta­tvā­d adoṣa iti AS-VDh 159,06cen na, dha­rmā­dha­rmma­dvai­ta­syā­bhā­ve vidyāvidyā­dva­ya­syā­saṃ­bha­vā­d ba­ndha­mo­kṣa­dva­ya­va­t | pūrvā­vi­dyo­da­yā­d eva vi­dyā­vi­dyā­dva­yaṃ AS-VDh 159,07ba­ndha­mo­kṣa­dva­yaṃ ca, pa­ra­mā­rtha­ta­s ta­da­saṃ­bha­vā­t 'na bandho 'sti na vai mokṣa ity eṣā pa­ra­mā­rtha­tā­' iti pra­va­ca­nā­t pra­ti­bhā­sa- AS-VDh 159,08mātrasya pa­ra­bra­hma­ṇa eva tā­ttvi­ka­tvā­d iti cen na, nai­rā­tmya­syā­pi tā­ttvi­ka­tvā­pa­tte­s tatka­lpa­nā­yā nai­ṣpha­lyā­vi- AS-VDh 159,09śeṣāt | sarvo hi pra­mā­ṇa­pratyanīkaṃ sva­ma­nī­ṣi­kā­bhi­r a­dvai­ta­m anyad vā kiṃcit phalam u­ddi­śyā­ra­ca­ye­t­, anyathā AS-VDh 159,10tatprati pra­va­rta­nā­yo­gā­t prekṣāvṛtteḥ | tathāhi | pu­ṇya­pā­pa­su­kha­duḥ­khe­ha­pa­ra­lo­ka­vi­dye­ta­ra­ba­ndha­mo­kṣa­vi­śe­ṣa- AS-VDh 159,11rahitaṃ pre­kṣā­pū­rva­kā­ri­bhi­r a­nā­śra­ya­ṇī­ya­m | yathā nai­rā­tmya­da­rśa­na­m | tathā ca pra­stu­ta­m | tasmāt prekṣā- AS-VDh 159,12pū­rva­kā­ri­bhi­r a­nā­śra­ya­ṇī­ya­m | iti na ta­jji­jñā­sā­pi śreyasī | AS-VDh 159,13syān mataṃ "na bra­hmā­dvai­taṃ pra­mā­ṇa­pra­tya­nī­ka­tvā­t sva­ma­nī­ṣi­kā­bhi­r ā­ra­ci­taṃ­, ta­syā­nu­mā­nā­d ā­ga­mā­d vā pra­mā­ṇā­t pra- AS-VDh 159,14siddheḥ | tathā hi | yat pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇaṃ ta­tpra­ti­bhā­sā­ntaḥ­pra­vi­ṣṭa­m eva | yathā pra­ti­bhā­sa­sva­rū­pa­m | AS-VDh 159,15pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇaṃ ca sarvam | iti hetoḥ pa­ra­bra­hma­si­ddhiḥ | na cāyam a­si­ddhaḥ­, sukhaṃ AS-VDh 159,16pra­ti­bhā­sa­te rūpaṃ pra­ti­bhā­sa­te iti sarvatra pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇa­tva­sya pra­tī­te­r anyathā sa­dbhā­vā­si­ddheḥ | AS-VDh 159,17a­pra­ti­bhā­sa­mā­na­syā­pi sadbhāve sarvasya ma­no­ra­tha­si­ddhi­pra­sa­ṅgā­n na kiṃcid asat syāt | atha pra­ti­bhā­sa­vya­ti­ri­kta­sya AS-VDh 159,18pra­ti­bhā­sya­syā­rtha­syā­nta­r bahir vo­pa­cā­rā­t pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇa­tva­vya­va­sthi­teḥ pra­ti­bhā­sa­sva­rū­pa­sya mukhya­to­pa­pa­tte­r a- AS-VDh 159,19siddho hetur iti mataṃ tad apy asamyak, pra­ti­bhā­sya­pra­ti­bhā­sa­yo­s tadbhāvānu­pa­pa­tteḥ | prati­bhā­sa­sya he­tu­tvā­t pratibhā- AS-VDh 159,20syo 'rtha iti cen na, pra­ti­bhā­sa­mā­tra­syā­he­tu­ka­tvā­t ka­sya­ci­t taddhetutvā­yo­gā­t | tada­he­tu­ka­tva­m­, a­kā­dā­ci­tka­tvāt, AS-VDh 159,21anyathā ka­dā­ci­t tada­bhā­va­pra­sa­ṅgā­t | prati­bhā­sā­la­mba­na­tvā­t pra­ti­bhā­syo 'rtho bha­va­tī­ti cet kutas tasya pra­ti­bhā­sā- AS-VDh 159,22la­mba­na­tva­m ? pra­ti­bhā­sya­tvā­d iti cet pa­ra­spa­rā­śra­ya­ṇa­m | pra­ti­bhā­sā­la­mba­na­tva­yo­gya­tvā­d iti cet tarhi pra­ti­bhā­sa- AS-VDh 159,23sva­rū­pa­m eva pra­ti­bhā­syaṃ­, tasyaiva pra­ti­bhā­sā­la­mba­na­tvo­pa­pa­tteḥ sarvatra pra­ti­bhā­sa­sya sva­rū­pā­la­mba­na­tvāt | tathā ca AS-VDh 159,24kathaṃ vi­ṣa­ya­syo­pa­ca­ri­taṃ pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇa­tvaṃ yato 'siddho hetuḥ syāt | tata eva nā­nai­kā­nti­ko AS-VDh 160,01viruddho vā, pra­ti­bhā­sā­nta­ra­'pra­vi­ṣṭa­sya ka­sya­ci­d api pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇa­tvā­yo­gā­d dhetor vi­pa­kṣa­vṛ­ttya­bhā­vā­t | AS-VDh 160,02nā­śra­yā­si­ddhi­r api hetoḥ śa­ṅka­nī­yā­, sarvasya dharmiṇaḥ pa­ra­bra­hma­ṇa e­vā­śra­ya­tvā­t '­bra­hme­ti bra­hma­śa­bde­na kṛtsnaṃ AS-VDh 160,03vastv a­bhi­dhī­ya­te | pra­kṛ­ta­syā­tma­kā­rtsnyasya vai­–­śa­bdaḥ smṛtaye mataḥ' iti śru­ti­vyā­khyā­nā­t | tato '­na­va­dyā­d dheto- AS-VDh 160,04r bhavaty e­vā­dvai­ta­si­ddhiḥ | ta­tho­pa­ni­ṣa­dva­ca­nā­d api 'sarvaṃ vai khalv idaṃ brahma' i­tyā­di­śru­ti­sa­dbhā­vā­t­, tatas ta­dbhrā­nti­ni­rā- AS-VDh 160,05ka­ra­ṇā­t­" iti | AS-VDh 160,06tad e­ta­tpra­ti­vi­dhi­tsa­vaḥ prāhuḥ | —ĀM-VDh 26 hetor a­dvai­ta­si­ddhi­ś ced dvaitaṃ syād dhe­tu­sā­dhyayoḥ | hetunā ced vinā siddhir dvaitaṃ vāṅmātrato na kim || 26 || AS-VDh 160,08nanu ca pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇa­tvā­d dhetoḥ sarvasya pra­ti­bhā­sā­ntaḥ­pra­vi­ṣṭa­tve­na pu­ru­ṣā­dvai­ta­si­ddhā­v api na AS-VDh 160,09he­tu­sā­dhya­yo­r dvaitaṃ bha­vi­ṣya­ti­, tādā­tmyo­pa­ga­mā­t | na ca tādātmye sā­dhya­sā­dha­na­yo­s tadbhāvavi­ro­dhaḥ­, sattvāni- AS-VDh 160,10tyatvayor api tathā­bhā­va­vi­ro­dhā­nu­ṣa­ṅgā­t | ka­lpa­nā­bhe­dā­d iha sā­dhya­sā­dha­na­dha­rma­bhe­de pra­kṛ­tā­nu­mā­ne 'pi katham a­vi­dyo­da- AS-VDh 160,11yo­pa­ka­lpi­ta­he­tu­sā­dhya­yo­s tadbhāva­vi­ghā­taḥ­, sarvathā vi­śe­ṣā­bhā­vād iti cen na, śabdādau sa­ttvā­ni­tya­tva­yo­r api AS-VDh 160,12kathaṃcit tā­dā­tmyā­t sarvathā tā­dā­tmyā­si­ddheḥ­, tatsiddhau sā­dhya­sā­dha­na­bhā­va­vi­ro­dhā­t | na cā­si­ddha­m udāharaṇaṃ AS-VDh 160,13nāma, a­ti­pra­sa­ṅgā­t | tato na hetor a­dvai­ta­si­ddhiḥ | hetunā vi­nai­vā­ga­ma­mā­trā­t ta­tsi­ddhi­r iti cen na, a­dvai­ta­ta- AS-VDh 160,14dāgamayor dvai­ta­pra­sa­ṅgā­t | yadi punar āgamo 'py a­dva­ya­pu­ru­ṣa­sva­bhā­va eva na tato vya­ti­ri­kto yena dvaitam a­nu­ṣa­jya­te iti AS-VDh 160,15ma­ta­m­, '­ū­rddhva­mūlam adhaḥśākham aśvatthaṃ prāhur a­vya­ya­m | chandāṃsi tasya parvāṇi yas taṃ vetti sa ve­da­vi­t­' iti AS-VDh 160,16va­ca­nā­t tadā bra­hma­va­t ta­dā­ga­ma­syā­py a­si­ddha­tvaṃ syāt, sa­rva­thā­py a­si­ddha­sva­bhā­va­sya si­ddha­tva­vi­ro­dhā­t siddhāsiddha- AS-VDh 160,17yor bhe­da­pra­sakteḥ | tad evaṃ yad asiddhaṃ tan na hi­te­psu­bhi­r a­hi­ta­ji­hā­su­bhi­r vā pra­ti­pa­tta­vya­m | yathā śū­nya­tai­kā­ntaḥ AS-VDh 160,18tathā cā­si­ddha­m a­dvai­ta­m iti | atra nāsiddho hetuḥ, pu­ru­ṣā­dvai­ta­syā­nu­mā­nā­d ā­ga­mā­d vā si­ddha­tvā­yo­gā­t | prati- AS-VDh 160,19bhā­sa­sa­mā­nā­dhi­ka­ra­ṇa­tvā­nu­mā­nā­t ta­tsi­ddhi­r iti cen na, tasya viruddha­tvā­t­, pra­ti­bhā­sa­ta­dvi­ṣa­yā­bhi­ma­ta­yoḥ kathaṃci- AS-VDh 160,20d bhede sati sa­mā­nā­dhi­ka­ra­ṇa­tva­sya pratīteḥ sarvathā pra­ti­bhā­sā­ntaḥ­pra­vi­ṣṭa­tvā­sā­dha­nā­t svavi­ṣa­ya­sya | na hi śuklaḥ AS-VDh 160,21paṭa i­tyā­dā­v api sarvathā gu­ṇa­dra­vya­yo­s tādātmye sā­mā­nā­dhi­ka­ra­ṇya­m asti | sa­rva­thā­bhe­da­va­t pra­ti­bhā­sa­sva­rū­paṃ AS-VDh 160,22pra­ti­bhā­sa­te ity atrāpi na pra­ti­bhā­sa­tatsva­rū­pa­yo­r la­kṣya­la­kṣa­ṇa­bhū­ta­yoḥ sarvathā tā­dā­tmya­m asti, pra­ti­bhā­sa­sya AS-VDh 161,01sā­dhā­ra­ṇāsā­dhā­ra­ṇa­dha­rmā­dhi­ka­ra­ṇa­sya svasvarūpād a­sā­dhā­ra­ṇa­dha­rmā­t ka­thaṃ­ci­d bhe­da­pra­si­ddhe­r anyathā ta­tsā­mā­nā­dhi­ka­ra­ṇyā­yo AS-VDh 161,02gāt suvarṇaṃ su­va­rṇa­m iti yathā sa­hya­vi­ndhya­va­d vā tad evaṃ | yat pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇaṃ tat pra­ti­bhā­sā­t ka­thaṃ­ci­d arthā- AS-VDh 161,03ntaraṃ yathā pra­ti­bhā­sa­sva­rū­paṃ­, pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇaṃ ca sukha­nī­lā­di sarvam iti sādhya­vi­pa­rī­ta­sā­dha­nā­d dheto- AS-VDh 161,04r nā­dvai­ta­si­ddhiḥ | sarvaṃ vai khalv idaṃ bra­hme­tyā­dyā­mnā­yā­d api dvai­ta­si­ddhi­r eva syāt, sarvasya pra­si­ddha­syā­pra­si­ddhe­na AS-VDh 161,05bra­hma­tve­na vi­dhā­nā­t­, sarvathā pra­si­ddha­sya vidhānā­yo­gā­d a­pra­si­ddha­va­t | kvacid ā­tma­vya­ktau pra­si­ddha­syai­kā­tmya­rū­pa­sya AS-VDh 161,06bra­hma­tva­sya sa­rvā­tma­sv 'a­nā­tmā­bhi­ma­te­ṣu ca vi­dhā­nā­d dvai­ta­pra­pa­ñcā­ro­pa­vya­va­cche­de 'pi tadāgamādvyavac che­dya­vya­va­cche­da­ka­sa- AS-VDh 161,07dbhā­va­si­ddheḥ katham a­dvai­ta­si­ddhiḥ ? āmnāyasya pa­ra­bra­hma­sva­bhā­va­tve 'pi na tatas ta­da­dvai­ta­si­ddhiḥ­, sva­bhā­va­sva­bhā­va­va­to­s tādā- AS-VDh 161,08tmyai­kā­ntā­nu­pa­pa­tteḥ | svasaṃ­ve­da­na­m eva pu­ru­ṣā­dvai­ta­sā­dha­na­m iti cen naitad api sāraṃ, ni­ga­di­ta­pa­kṣa­do­ṣo­pa­ni­pā­tā­t | AS-VDh 161,09tathā hi | ta­tsi­ddhi­r yadi sā­dha­nā­t sā­dhya­sā­dha­na­yo­s tarhi dvaitaṃ syāt | anya­thā­'­dvai­ta­si­ddhi­va­ddvai­ta­si­ddhiḥ AS-VDh 161,10kathaṃ na syāt ? svā­bhi­lā­pa­mā­trā­d a­rtha­si­ddhau sarvaṃ sarvasya sidhyet | na hi sva­saṃ­ve­da­na­m api sā­dha­na­m ā- AS-VDh 161,11tmano '­na­nya­d eva sādha­na­tva­vi­ro­dhā­t a­nu­mā­nā­ga­ma­va­tsā­dhya­syai­va sā­dha­na­tvāpatteḥ prakṛ­tā­nu­mā­nā­ga­ma­yo­r iva svasaṃve- AS-VDh 161,12da­na­pra­tya­kṣa­syā­pi sā­dha­na­syābhāvāt | svataḥ siddhaṃ brahmety a­bhyu­pa­ga­me dvaitam api svataḥ sa­ka­la­sā­dha­nā­bhā­ve 'pi kiṃ na AS-VDh 161,13sidhyet ? ta­ttvo­pa­pla­va­mā­traṃ vā ? nairātmyaṃ vā ? svā­bhi­lā­pa­mā­trā­vi­śe­ṣā­t | sarvasya sa­rva­ma­no­ra­tha­si­ddhi­r api AS-VDh 161,14du­rni­vā­rā syāt | ete­nai­ta­d api pra­tyā­khyā­taṃ yad uktaṃ bṛ­ha­dā­ra­ṇya­ka­vā­rti­ke "­ā­tmā­pi sad idaṃ brahma mohā- AS-VDh 161,15t pā­ro­kṣya­dū­ṣi­tam | brahmāpi sa ta­thai­vā­tmā sadvi­tī­ya­ta­ye­kṣya­te | 1 | ātmā brahmeti pā­ro­kṣya­sadvi­tī­ya­tva­bā- AS-VDh 161,16dhanāt | pumarthe niścitaṃ śāstram iti siddhaṃ sa­mī­hi­tam | 2 | " iti, mo­ha­syā­vi­dyā­rū­pa­syā­kiṃ­ci­drū­pa­tve AS-VDh 161,17pārokṣyahe­tu­tvā­gha­ṭa­nā­t sa­dvi­tī­ya­tva­da­rśa­nanibandha­na­tvā­saṃ­bha­vā­t tasya va­stu­rū­pa­tve dvai­ta­si­ddhi­pra­sa­kte­s tata eva AS-VDh 161,18pā­ro­kṣya­sa­dvi­tī­ya­tva­yo­r bā­dha­nā­t pumarthe niścitaṃ śāstram ity e­ta­syā­pi dvai­ta­sā­dha­na­tvā­t­, śāstra­pu­ma­rtha­yo­r bhe­dā­bhā­ve AS-VDh 161,19sā­dhya­sā­dha­na­bhā­vā­saṃ­bha­vā­t | ĀM-VDh 27abadvaitaṃ na vinā dvaitād a­he­tu­r iva hetunā | ĀM-VDh 27cdsaṃjñinaḥ pra­ti­ṣe­dho na pra­ti­ṣe­dhyādṛte kvacit | 27 | AS-VDh 161,22kathaṃ punar hetunā vi­nā­'­he­tu­r i­vā­dvai­taṃ dvaitād vinā na si­ddhya­tī­ti ni­ści­ta­m iti ced ucyate, a­dvai­ta­śa­bdaḥ AS-VDh 161,23svābhi­dhe­ya­pra­tya­nī­ka­pa­ra­mā­rthā­pe­kṣā nañpūrvākhaṇḍa­pa­da­tvā­d ahetvabhi­dhā­na­va­d ity a­nu­mā­nā­t | a­ne­kā­nta-AS-VDh 162,01śabdena vyabhicāra iti cen na, tasyāpi samyag ekāntena vi­nā­nu­pa­pa­dya­mā­na­tvā­t | evam a­mā­yā­di­śa­bde­nā­pi na AS-VDh 162,02vya­bhi­cā­ra­s tasya mā­yā­di­nā­'­vi­nā­bhā­vi­tvā­t | tathā na­ñpū­rva­gra­ha­ṇā­t ke­va­le­na śabdena vya­bhi­cā­ro ni­ra­staḥ­, AS-VDh 162,03padāṃ­śe­nā­kha­ṇḍa­gra­ha­ṇā­t | akha­ra­vi­ṣā­ṇā­di­śa­bde­na ca na | tato nātra kiṃcid a­ti­pra­sa­jya­te­, tādṛśo AS-VDh 162,04naño va­stu­pra­ti­ṣe­dha­ni­ba­ndha­na­tvā­t | na hy a­kha­ṇḍa­pa­da­vi­śe­ṣa­ṇa­sya nañaḥ kvacid avastupra­ti­ṣe­dha­ni­ba­ndha­na­tva­m upa- AS-VDh 162,05labdhaṃ, pa­dā­nta­ro­pa­hi­ta­pa­da­vi­śe­ṣaṇasyaiva tathā pra­tī­te­r a­kha­ra­vi­ṣā­ṇa­m i­tyā­di­va­t | ata eva sarvatra pra­ti­ṣe­dhyā­dṛ­te AS-VDh 162,06saṃjñinaḥ pra­ti­ṣe­dhā­bhā­vaḥ pra­tye­ta­vyaḥ | na hi kha­ra­vi­ṣā­ṇaṃ saṃjñi kiṃcid asti yena tasyāpi sata eva AS-VDh 162,07kathaṃcit pra­ti­ṣe­dhaḥ pra­sa­jya­te | nanu pu­ru­ṣā­dvai­te pa­ra­mā­rtha­taḥ pra­ti­ṣe­dha­vya­va­hā­rā­saṃ­bha­vā­t pa­ro­pa­ga­ta­sya dvaitasya AS-VDh 162,08pa­ra­pra­si­ddha­nyā­yā­d e­vā­nu­mā­nā­di­rū­pā­da­bhā­vaḥ sādhyate | na ca sva­pa­ra­vi­bhā­go 'pi tā­ttvi­ka­s ta­syā­vi­dyā­vi­lā­sā­śra- AS-VDh 162,09yatvāt | tato na kaścid doṣa iti cen na, a­vi­dyā­yā eva vya­va­sthā­pa­yi­tu­m aśakteḥ | 'nanu ca na va­stu­vṛ­tta­m ape- AS-VDh 162,10kṣyā­'­vi­dyā vya­va­sthā­pya­te­, tasyām a­va­stu­bhū­tā­yāṃ pra­mā­ṇa­vyā­pā­rā­yo­gā­t | para­bra­hma­ṇya­vi­dyā­va­ti a­vi­dyā­ra­hi­te AS-VDh 162,11ca vidyāyā virodhād ā­na­rtha­kyā­c ca nā­vi­dyā­'­sye­ty apy a­vi­dyā­yā­m eva sthitvā praka­lpa­nā­t­, brahmādhārāyās tv avi- AS-VDh 162,12dyāyāḥ katham apy ayogāt | yataś cā­nu­bha­vā­d avidyāsmīti bra­hmā­nu­bhūtimat tata eva pra­mā­ṇo­ttha­vi­jñā­na­bā­dhi­tā sā AS-VDh 162,13ta­da­bā­dha­ne tasyā apy ātmatva­pra­sa­ṅgā­t | tathā brahmaṇy a­vi­jñā­te tadavi­dyā­vya­va­sthā­nu­pa­pa­tte­r bādhāsa­dbhā­vā­t vijñāte 'pi AS-VDh 162,14sutarāṃ tada­bā­dha­nā­d a­vya­va­sthā­naṃ­, abā­dhi­tā­yā buddher mṛ­ṣā­tvā­yo­gā­t | na cā­vi­dyā­vā­n naraḥ ka­thaṃ­ci­d avidyāṃ ni­rū­pa­yi­tu- AS-VDh 162,15m īśaś ca­ndra­dva­yā­di­bhrā­nti­m iva jā­ti­tai­mi­ri­kaḥ | tad uktaṃ "­bra­hmā­'­vi­dyā­va­d iṣṭaṃ cen nanu doṣo ma­hā­na­ya­m | niravadye ca AS-VDh 162,16vidyāyā ā­na­rtha­kyaṃ pra­sa­jya­te | 1 | nā­'­vi­dyā­'­sye­ty a­vi­dyā­yā­m eva sthitvā pra­ka­lpa­te | bra­hmā­dhā­rā tv a­vi­dye­yaṃ na AS-VDh 162,17ka­thaṃ­ca­na yujyate | 2 | yato 'nubhavato 'vidyā bra­hmā­smī­ty a­nu­bhū­ti­ma­t | ato māno­ttha­vi­jñā­na­dhva­stā sāpy a­nya­thā­tma- AS-VDh 162,18tā | 3 | brahmaṇy a­vi­di­te bādhān nāvidyety u­pa­pa­dya­te | nitarāṃ cāpi vijñāte mṛṣā dhīrnāsty a­bā­dhi­tā | 4 | a­vi­dyā­vā­na-AS-VDh 163,01vidyāṃ tāṃ na ni­rū­pa­yi­tuṃ kṣamaḥ | va­stu­vṛ­tta­ma­to 'pekṣya nā­vi­dye­ti nirūpyate | 5 | vastuno 'nyatra mānānāṃ AS-VDh 163,02vyāpṛtir na hi yujyate | avidyā ca na vastv iṣṭaṃ mā­nā­ghā­tā­'­sa­hi­ṣṇu­taḥ | 6 | a­vi­dyā­yā a­vi­dyā­tve AS-VDh 163,03idam eva ca la­kṣa­ṇa­m | mā­nā­ghā­tā­sa­hi­ṣṇutvam a­sā­dhā­ra­ṇa­m iṣyate | 7 | " na caivam a­prā­mā­ṇi­kā­yā­m a­vi­dyā­yāṃ AS-VDh 163,04ka­lpya­mā­nā­yāṃ kaścid doṣaḥ, tasyāḥ saṃ­sā­ri­ṇaḥ svānubhavā­śra­ya­tvā­d dvai­ta­vā­di­na eva dṛṣṭādṛṣṭā­rtha­pra­pa­ñca­sya pramāṇa- AS-VDh 163,05bā­dhi­ta­sya ka­lpa­nā­yā­m a­ne­ka­vi­dhā­yāṃ ba­hu­vi­dha­do­ṣā­nu­ṣa­ṅgā­t | tad apy uktaṃ "tvatpakṣe bahu kalpyaṃ syāt sarvaṃ AS-VDh 163,06mā­na­vi­ro­dhi ca | ka­lpyā­'­vi­dyai­va matpakṣe sā cā­nu­bha­va­saṃ­śra­yā­" | 1 | iti kaścit so 'pi na pre­kṣā­vā­n­, AS-VDh 163,07sa­rva­pra­mā­ṇā­tī­ta­sva­bhā­vā­yāḥ svayam a­vi­dyā­yāḥ svī­ka­ra­ṇā­t | na hi pre­kṣā­vā­n sa­ka­la­pra­mā­ṇā­ti­krā­nta­rū­pā­m avidyāṃ AS-VDh 163,08vidyāṃ vā svī­ku­ru­te | na ca pra­mā­ṇā­nā­m a­vi­dyā­vi­ṣa­ya­tva­m a­yu­ktaṃ­, vi­dyā­va­d a­vi­dyā­yā api kathaṃcid va­stu­tvā­t | AS-VDh 163,09tathā vi­dyā­tva­pra­sa­ṅga iti cen na kiṃcid a­ni­ṣṭaṃ­, yathā ya­trā­vi­saṃ­vā­da­s tathā tatra pra­mā­ṇa­te­ty a­ka­la­ṅka­de­vai­r apy uktatvā- AS-VDh 163,10t | ba­hiḥ­pra­me­yā­pe­kṣa­yā tu kasyacit saṃ­ve­da­na­syā­vi­dyā­tvaṃ bā­dha­ka­pra­mā­ṇā­va­se­ya­m | katham a­pra­mā­ṇaviṣayaḥ ? AS-VDh 163,11tadbādhakaṃ pu­na­ra­rthā­nya­thā­tva­sā­dhakam eva pra­mā­ṇa­m a­nu­bhū­ya­te iti vastuvṛttam a­pe­kṣyai­vā­vi­dyā ni­rū­pa­ṇī­yā | na ca AS-VDh 163,12ka­thaṃ­ci­d vidyāvato 'py ātmanaḥ pra­ti­pa­ttu­r a­vi­dyā­va­ttvaṃ vi­ru­dhya­te­, yato 'yaṃ mahān doṣaḥ syāt | nāpy a­vi­dyā­śū­nyatve AS-VDh 163,13ka­thaṃ­ci­d vi­dyā­na­rtha­kyaṃ pra­sa­jya­te­, ta­tpha­la­sya sa­ka­la­vi­dyā­la­kṣa­ṇa­sya bhāvāt | na cā­vi­dyā­yā­m eva sthi­tvā­'­sye­ya­m a- AS-VDh 163,14vidyeti ka­lpya­te­, sarvasya vi­dyā­va­sthā­yā­m e­vā­vi­dye­ta­ra­vi­bhā­ga­ni­śca­yā­t sva­pnā­dya­'vi­dyā­da­śā­yāṃ tada­bhā­vā­t | AS-VDh 163,15tataś cātma­dvā­re­vā­vi­dyā yu­kti­ma­tī | yasmād a­nu­bha­vā­d a­vi­dyā­vā­na­ha­m asmīty a­nu­bha­va­vā­nā­tmā tata eva ka­thaṃ­ci­t AS-VDh 163,16pra­mā­ṇo­ttha­vi­jñā­nā­'­bā­dhi­tā tada­vi­dyā­pi saivety ātma­tā­vi­ro­dhābhāvāt | na cātmani kathaṃcid a­vi­di­te 'py a­vi­dye­ti AS-VDh 163,17nopapa­dya­te­, bā­dhā­'­vi­ro­dhāt | kathaṃcid vijñāte 'pi vā­'­vi­dye­ti nitarāṃ gha­ṭa­te­, vi­di­tā­tma­na eva tadbā­dha­ka­tva- AS-VDh 163,18vi­ni­ści­teḥ kathaṃcid bā­dhi­tā­yā buddher mṛ­ṣā­tva­si­ddheḥ | na ca ka­thaṃ­ci­d avi­dyā­vā­n eva naras tām avidyāṃ ni­rū­pa­yi­tu­m a- AS-VDh 163,19kṣamaḥ, saka­la­pre­kṣā­va­dvya­va­hā­ra­vi­lo­pā­t | yad api pra­mā­ṇā­ghā­tā­sa­hi­ṣṇu­tva­m a­sā­dhā­ra­ṇa­la­kṣa­ṇa­m a­vi­dyā­yā­s tad api pramā- AS-VDh 163,20ṇa­sā­ma­rthyā­d eva ni­śce­ta­vya­m | iti na pra­mā­ṇā­ti­krā­ntā kācid avidyā nāma yad a­bhyu­pa­ga­me bra­hmā­dvai­taṃ na viru- AS-VDh 163,21dhyeta dvai­ta­pra­ti­ṣe­dho vā dvai­tā­vi­nā­bhā­vī na bhavet | tad etena śa­bdā­dvai­ta­m api ni­ra­staṃ­, vi­jñā­nā­dya­dvai­ta­va­tta­syā­pi AS-VDh 164,01ni­ga­di­tado­ṣa­vi­ṣa­ya­tva­si­ddheḥ pra­kri­yā­mā­tra­bhe­dā­t­, ta­dvya­va­sthā­nu­pa­pa­tteḥ­, svapa­kṣe­ta­ra­sā­dha­ka­bā­dha­ka­pra­mā­ṇā­bhā­vā­vi­śe­ṣā­t AS-VDh 164,02sva­taḥ­si­ddhya­yo­gā­d ga­tya­nta­rā­bhā­vā­c ca | ity alam a­ti­pra­sa­ṅgi­nyā saṃ­ka­tha­yā­, sa­rva­thai­vā­dvai­ta­sya ni­rā­ka­ra­ṇā­t | AS-VDh 164,03iṣṭam a­dvai­tai­kā­ntā­pa­vā­ra­ṇaṃ­, pṛ­tha­ktvai­kā­ntā­ṅgī­ka­ra­ṇā­d iti mā'vadī­dha­ra­t | ya­smā­t­ —ĀM-VDh 28abpṛ­tha­ktvai­kā­nta­pa­kṣe 'pi pṛthaktvād a­pṛ­tha­k tu tau | ĀM-VDh 28cdpṛthaktve na pṛthaktvaṃ syād a­ne­ka­stho hy asau guṇaḥ | 28 | AS-VDh 164,06pṛthag eva dra­vyā­di­pa­dārthāḥ pra­mā­ṇā­di­pa­dā­rthāś ca, pṛ­tha­kpra­tya­ya­vi­ṣa­ya­tvā­t sa­hya­vi­ndhya­va­d ity ekāntaḥ pṛthaktvai- AS-VDh 164,07kāntaḥ, sa­jā­tī­ya­vi­jā­tī­ya­vyā­vṛ­ttā ni­ra­nva­ya­vi­na­śva­rā bahir antaś ca pa­ra­mā­ṇa­vaḥ ity a­bhi­ni­ve­śaś ca | tatra yeṣāṃ AS-VDh 164,08pṛ­tha­ktva­gu­ṇa­yo­gā­t pṛthak padārthā ity ā­gra­ha­ste evaṃ tāvat praṣṭavyāḥ | –kiṃ pṛ­tha­gbhū­ta­pa­dā­rthe­bhyaḥ pṛthaktvaṃ guṇaḥ AS-VDh 164,09pṛ­tha­gbhū­to '­pṛ­tha­gbhū­to vā ? na tāvad uttaraḥ pakṣo gu­ṇa­gu­ṇi­no­r bhedopagamāt | nāpi prathamaḥ pṛ­tha­gbhū­ta­pa­dā­rthe­bhyaḥ AS-VDh 164,10pṛ­tha­ktva­sya pṛ­tha­gbhā­ve teṣām a­pṛ­tha­ktva­pra­sa­ṅgā­t | pṛ­tha­ktva­sya tadgu­ṇa­tvā­t pṛthag iti pra­tya­ya­sya ta­dā­la­mba­na­tvā­n na AS-VDh 164,11teṣām a­pṛ­tha­ktva­pra­sa­ṅga iti cen na, tasya ka­thaṃ­ci­t tādātmyāpatteḥ pṛ­tha­ktvai­kā­nta­vi­ro­dhā­t | tadguṇa­gu­ṇi­no­r atādātmye AS-VDh 164,12gha­ṭa­pa­ṭava­dvya­pa­de­śo 'pi mā bhūt, saṃ­ba­ndha­ni­ba­ndha­nā­nta­rā­bhā­vā­t | ka­thaṃ­ci­t tā­dā­tmya­m eva hi tayoḥ saṃbandha- AS-VDh 164,13ni­ba­ndha­naṃ­, na tato '­nya­tsaṃ­bha­va­ti | sa­ma­vā­ya­vṛ­ttiḥ saṃ­bha­va­tī­ti cen na, sa­ma­vā­ya­sya­, ka­thaṃ­ci­d aviṣvagbhāvād a­pa­ra­sya AS-VDh 164,14pra­ti­kṣe­pā­t | pṛthaktvam anyad vā pṛthagbhūtam a­naṃ­śa­m a­ne­ka­sthe­ṣu ni­ṣpa­ryā­yaṃ vartate iti du­ra­va­gā­ha­m | na hy ane- AS-VDh 164,15ka­de­śa­sthe­ṣu hi­ma­va­dvi­ndhyā­di­ṣu sa­kṛ­de­kaḥ pa­ra­mā­ṇu­r vartate iti saṃ­bha­va­ti | gaga­nā­dya­naṃ­śam api vartate iti cen na, AS-VDh 164,16ta­syā­na­nta­pra­de­śā­di­ta­yā­naṃ­śa­tvā­si­ddhe­r a­nā­śra­ya­ta­yā kvacid vṛttyabhāvāc ca | sattaikā yu­ga­pa­d a­ne­ka­tra vartate ity apy a- AS-VDh 164,17siddhaṃ, ta­da­na­nta­pa­ryā­ya­tva­sā­dha­nā­t sva­pa­ryā­ye­bhyo '­tya­nta­bhe­dā­si­ddhe­ś ca sa­ma­vā­ya­vṛ­ttyanu­pa­pa­tteḥ | dra­vya­tvā­di­sā­mā- AS-VDh 164,18nyam api naikam a­naṃ­śa­m a­ne­ka­sva­vya­kti­vṛ­tti sa­kṛ­tpra­si­ddhaṃ­, tasyāpi svā­śra­yā­tma­ka­ta­yā ka­thaṃ­ci­t sāṃ­śa­tvā­ne­ka­tva­pra­tī­teḥ | AS-VDh 164,19saṃ­yo­ga­vi­bhā­ga­pa­ra­tvā­pa­ra­tvā­ny api nānekavṛttīni yu­ga­pa­d u­pa­pa­dya­nte pra­ti­yo­gyādi­saṃ­yo­gā­di­pa­ri­ṇāma­pra­tī­teḥ AS-VDh 164,20sā­dṛ­śyo­pa­cā­rā­d e­ka­tva­vya­va­hā­rā­t | dvitvādir a­ne­ka­dra­vya­vṛ­tti­r yu­ga­pa­d ity apy a­prā­tī­ti­kaṃ­, pra­ti­vya­kti sa­ka­la­saṃ­khyā- AS-VDh 164,21pariṇāmasiddheḥ kvacid ekatra tadasiddhau parā­pe­kṣa­yā­pi tadvi­śe­ṣa­pra­tī­tya­yo­gā­t kha­ra­vi­ṣā­ṇa­va­t | tato na pṛthaktva- AS-VDh 164,22m a­ne­ka­tra yu­ga­pa­d vartate gu­ṇa­tvā­d rūpā­di­va­t | na saṃ­yo­gā­di­bhi­r a­ne­kā­ntaḥ­, teṣām apy a­ne­ka­dra­vya­vṛ­ttī­nāṃ sa­kṛ­da­naṃ­śā­nā-AS-VDh 165,01m asiddheḥ | tad anena pṛ­tha­ktvai­kā­nta­pa­kṣe 'pi pṛthaktvavatoḥ pṛ­tha­ktvā­t pṛthaktve tau ta­dva­ntā­v a­pṛ­tha­g eva syātām | tathā AS-VDh 165,02ca na pṛthaktvaṃ nāma guṇaḥ syāt, ekatra tadvati ta­da­na­bhyu­pagamāt | a­ne­ka­stho hy asau guṇa iti kārikā- AS-VDh 165,03vyākhyānaṃ sthitapa­kṣa­dū­ṣa­ṇa­pa­raṃ pra­kā­śi­taṃ pra­ti­pa­tta­vya­m | AS-VDh 165,04sāṃprataṃ ni­ra­nva­ya­kṣa­ṇi­ka­la­kṣa­ṇa­pṛ­tha­ktva­pa­kṣe dū­ṣa­ṇa­m ā­vi­rbhā­va­yi­tu­m anasaḥ sūrayaḥ prāhuḥ | —ĀM-VDh 29absaṃtānaḥ sa­mu­dā­ya­ś ca sādharmyaṃ ca ni­ra­ṅku­śaḥ | ĀM-VDh 29cdpre­tya­bhā­va­ś ca tatsarvaṃ na syād e­ka­tva­ni­hna­ve | 29 | AS-VDh 165,07jī­vā­di­dra­vyai­katvasya nihnave saṃtāno na syād bhi­nna­saṃ­tā­nā­bhi­mata­kṣa­ṇa­va­t | ya­thai­ka­ska­ndhā­va­ya­vā­nā­m e­ka­tva­pa- AS-VDh 165,08ri­ṇā­mā­pa­lā­pe sa­mu­dā­yo na syān nā­nā­ska­ndhā­va­ya­va­va­t tathā sadha­rma­tvā­bhi­ma­tā­nāṃ sa­dṛ­śa­pa­ri­ṇā­mai­ka­tvā­pa­hna­ve AS-VDh 165,09sādharmyaṃ na syād vi­sa­dṛ­śā­rtha­va­t | mṛttvā punar bhavanaṃ pre­tya­bhā­vaḥ | so 'pi na syād u­bha­ya­bha­vā­nu­bhā­vye­kā­tmā­'­pā­ka­ra­ṇe AS-VDh 165,10nānā­tma­va­t | ca­śa­bdā­d dattagrahādi sarvaṃ na syāt tadvat | na ca tadabhāvaḥ śakyaḥ pra­ti­pā­da­yi­tuṃ­, sa­ka­la­bā­dha­ka- AS-VDh 165,11śū­nya­tve­na niraṅkuśatvāt | AS-VDh 165,12nanu cā­pa­rā­mṛ­ṣṭa­bhe­dāḥ kā­rya­kā­ra­ṇa­kṣa­ṇā eva saṃtānaḥ | sa cai­ka­tva­ni­hna­ve 'pi ghaṭate evety api ye samā- AS-VDh 165,13cakṣate teṣām api kā­rya­kā­ra­ṇa­yoḥ pṛ­tha­ktvai­kā­nte kā­rya­kā­la­m ātmānam anayataḥ kā­ra­ṇa­tvā­saṃ­bha­vā­t tadanu- AS-VDh 165,14tpatteḥ kutaḥ saṃtatiḥ ? nanu kā­rya­kā­le sato 'pi kāraṇatve ta­tkā­ra­ṇa­tvā­na­bhi­matasya kā­rya­kā­la­m ātmānaṃ nayataḥ AS-VDh 165,15sarvasya ta­tkā­ra­ṇa­tva­pra­sa­ṅgaḥ | kāryā­kā­re­ṇa prāgasataḥ sa­ddra­vyā­di­rū­pe­ṇa prā­kkā­rya­kā­le ca satas tatkā­rya­syo­tpattau AS-VDh 165,16kha­rā­di­mastake viṣāṇāder utpattiḥ kin na syāt ? ga­vā­di­śi­ra­sī­va tatrāpi tasya vi­ṣā­ṇā­dyā­kā­ra­ta­yā prāgasa- AS-VDh 165,17ttvasya sa­ddra­vyā­di­rū­pa­ta­yā sattvasya cā­vi­śe­ṣā­t | ta­du­tpa­tti­kā­ra­ṇa­sya dṛ­ṣṭa­syā­dṛ­ṣṭa­sya cā­bhā­vā­t tatra na tasyo- AS-VDh 165,18tpattir iti vacane pa­re­ṣā­m api prā­ga­sa­ttvai­kā­ntā­vi­śe­ṣe 'pi kāryasya pūrvaṃ sati kāraṇe janma nā­sa­tī­ti na kiṃci- AS-VDh 165,19d a­ti­pra­sa­jyate, ta­da­nva­ya­vya­ti­re­kā­nu­vi­dhā­na­ni­ba­ndha­na­tvā­t ta­tkā­ra­ṇa­tva­sya | na ca ni­ra­nva­ya­kṣa­ṇi­ka­tve 'pi kāryasya AS-VDh 165,20kā­ra­ṇā­nva­ya­vya­ti­re­kā­nu­vi­dhā­na­m a­saṃ­bhā­vyaṃ­, svakāle sati kāraṇe kā­rya­syo­tpa­tte­r asaty a­nu­tpa­tteḥ pra­tī­ya­mā­na­tvā­t AS-VDh 165,21sva­de­śā­pe­kṣā­nva­ya­vya­ti­re­kavat | tad uktam "­a­nva­ya­vya­ti­re­kādyo yasya dṛṣṭo '­nu­va­rta­kaḥ | sva­bhā­va­s tasya AS-VDh 165,22taddhetur ato bhinnān na saṃ­bha­vaḥ­" iti | tato '­vya­bhi­cā­re­ṇa kā­rya­kā­ra­ṇa­bhū­tā e­vā­pa­rāmṛ­ṣṭa­bhe­dāḥ kṣaṇāḥ AS-VDh 165,23saṃtāno yuktaḥ | iti kaścit so 'pi na pra­tī­tya­nu­sā­rī­, tathā bu­ddhe­ta­ra­ci­ttānām apy e­ka­saṃ­tā­na­tva­pra­sa­ṅgā­t AS-VDh 166,01teṣām a­vya­bhi­cā­re­ṇa kā­rya­kā­ra­ṇa­bhū­ta­tvā­vi­śe­ṣā­t | ni­rā­sra­va­ci­tto­tpā­dā­t pūrvaṃ buddhacittasyāpi saṃtānā­nta­ra­ci­tta- AS-VDh 166,02kā­ra­ṇa­tvā­bhā­vā­n na teṣām a­vya­bhi­cā­rī kā­rya­kā­ra­ṇa­bhā­va iti cen na, yataḥ prabhṛti teṣāṃ kā­rya­kā­ra­ṇa­bhā­va­s tatprabhṛ- AS-VDh 166,03titas ta­syā­vya­bhi­cā­rā­d anyathā bu­ddha­ci­tta­syā­sa­rva­jña­tva­pra­sa­ṅgā­t | nā­'­na­nu­kṛ­tā­nva­ya­vya­ti­re­kaṃ kā­ra­ṇaṃ­, nākāraṇaṃ AS-VDh 166,04viṣaya iti va­ca­nā­t | syān mataṃ, yeṣām a­grā­hya­grā­ha­ka­tve satya'vya­bhi­cā­rī kā­rya­kā­ra­ṇa­bhā­va­s teṣām e­ka­saṃ­tā­na- AS-VDh 166,05tvo­pa­ga­mā­n na doṣa iti cet tad apy a­yu­ktaṃ­, sa­ma­na­nta­ra­pra­tyayenāpi saha bu­ddha­ci­t ta­syai­ka­saṃ­tā­na­tā­pā­ya­pra­sa­kteḥ­, tasya AS-VDh 166,06bu­ddha­ci­t te­nā­grā­hya­tve ta­syā­sa­rva­ve­di­tvā­pa­tteḥ | sa­ma­na­ntara­pra­tya­ya­sya sa­ma­na­nta­ra­tvā­d eva bu­ddha­ci­t tena sa­hai­ka­saṃ­tā­na­tva- AS-VDh 166,07m iti cet kutas tasya sa­ma­na­nta­ra­tva­m ? ta­syā­vya­bhi­cā­ri­kāra­ṇa­tvā­d iti cen na, sa­rvā­rthā­nāṃ ta­tsa­ma­na­nta­ra­tva­prasa- AS-VDh 166,08ṅgāt | e­ka­saṃ­tā­na­tve sati kāra­ṇa­tvā­d iti cet so 'yam a­nyo­nya­saṃ­śra­yaḥ | siddhe sa­ma­na­nta­ra­pra­tya­ya­tve ta­syai­ka­saṃ­tā- AS-VDh 166,09natvena kā­ra­ṇa­tva­si­ddhi­s tatsiddhau ca sa­ma­na­nta­ra­pra­tya­ya­tva­si­ddhi­r iti | syādvādināṃ kas tarhy ekaḥ saṃtāna iti cet AS-VDh 166,10pūrvā­pa­ra­kā­la­bhā­vi­no­r api he­tu­pha­la­vya­pa­de­śa­bhā­jo­r a­ti­śa­yā­tma­no­r anvayaḥ saṃtānaḥ | kvacit kṣa­ṇā­nta­re AS-VDh 166,11nī­la­lo­hi­tā­di­ni­rbhā­sa­ci­trai­ka­saṃ­ve­da­na­va­t ka­thaṃ­ci­d e­ka­tva­m eva bhavitum arhati | na ca sā­dhya­vi­ka­laṃ citra- AS-VDh 166,12jñānam u­dā­ha­ra­ṇaṃ ta­syai­ka­tva­si­ddheḥ | tadava­ya­va­pṛ­tha­ktva­ka­lpa­nā­yāṃ ci­tra­ni­rbhā­so mā bhūt pṛtha­gva­rṇā­nta­ra­vi- AS-VDh 166,13ṣa­yā­ne­ka­saṃ­tānai­ka­kṣa­ṇavat | tatra pra­tyā­sa­tti­vi­śe­ṣaḥ ka­thaṃ­ci­d aikyātko 'paraḥ syāt ? de­śa­pra­tyā­sa­tteḥ AS-VDh 166,14śītāta­pa­vā­tā­di­bhi­r vya­bhi­cā­rā­t­, kā­la­pra­tyā­sa­tte­r e­ka­sa­ma­ya­va­rtti­bhi­r a­śe­ṣā­rthai­r a­ne­kā­ntā­t­, bhāva­pra­tyā­sa­tte­r ekārtho- AS-VDh 166,15dbhū­tā­ne­ka­pu­ru­ṣa­jñā­nai­r a­nai­kā­nti­ka­tvā­d dra­vya­pra­tyā­sa­tti­r eva pa­ri­śe­ṣā­t saṃ­bhā­vya­te | sā cai­ka­dra­vya­tā­dā­tmya­la­kṣa­ṇatvā- AS-VDh 166,16t pra­tyā­sa­tti­vi­śe­ṣaḥ | iti kathaṃcid aikyam e­vai­ka­tva­vya­va­hā­ra­ni­ba­ndha­naṃ ci­tra­jñā­na­sya­, anyathā ve­dya­ve­da­kā­kā­ra­yo- AS-VDh 166,17r api pṛ­tha­ktvai­kā­nta­pra­sa­ṅgā­t | tayoḥ sva­bhā­va­bhe­de 'pi sa­ho­pa­la­mbha­ni­ya­mā­t ka­thaṃ­ci­d a­bhe­dā­bhyupagame katham e- AS-VDh 166,18kasaṃtāna­saṃ­vi­dāṃ sa­ma­na­nta­ro­pa­la­mbha­ni­ya­mā­t ka­thaṃ­ci­d aikyaṃ na syāt ? kāla­sa­ma­nta­ro­pa­la­mbha­ni­ya­mā­d eka- AS-VDh 166,19saṃtānatvam eva syād deśasa­ma­na­nta­ro­pa­la­mbha­ni­ya­mā­t sa­mu­dā­yavat, na punar e­ka­dra­vya­tva­m iti cen na, bhavatāṃ bu­ddhe­ta­ra­saṃ­vi- AS-VDh 166,20dām e­ka­saṃ­tā­na­tvā­pa­tteḥ­, kāla­sa­ma­na­ntaro­pa­la­mbha­ni­ya­ma­sya bhāvāt pañcānām api ca ska­ndhā­nā­m e­ka­ska­ndha­tva­pra­sa­ṅgā­t­, AS-VDh 167,01pradeśasa­ma­na­nta­ro­pa­la­mbha­ni­ya­ma­sya bhāvāt | pratyāsattyanta­ra­ka­lpa­nā­yāṃ tatra yayā pra­tyā­sa­ttyā saṃtānaḥ AS-VDh 167,02samudāyaś ca, tayaiva ka­thaṃ­ci­d aikyam astu | na hi tādṛśāṃ sā­dha­rmya­m a­nya­da­nyatrā­tma­sā­ṅka­ryā­t, yena kāla- AS-VDh 167,03sa­ma­na­nta­ro­pa­la­mbha­ni­ya­ma­bhā­jā­m e­ka­saṃ­tā­na­tvaṃ vya­va­ti­ṣṭha­te de­śa­sa­ma­na­nta­ro­pa­la­mbha­ni­ya­ma­bhṛ­tāṃ cai­ka­ska­ndhā­khyaṃ AS-VDh 167,04sa­mu­dā­ya­tvaṃ yu­jya­te­, tādṛśaḥ sā­dha­rmya­syai­ka­tva­ni­hna­ve '­nu­pa­pa­tteḥ ka­thaṃ­ci­d e­ka­tva­śū­nyā­rtha­sā­dha­rmya­sya saṃ­tā­nā­nta­re­ṣu AS-VDh 167,05nā­nā­sa­mu­dā­ye­ṣu ca da­rśa­nā­t | ete­nai­ka­saṃ­tā­na­tvā­t pre­tya­bhā­va­vya­va­hā­ra­ka­lpa­na­m apāstaṃ ka­thaṃ­ci­d e­ka­tvā­pa­hna­ve tadayo- AS-VDh 167,06gāt | katham iha janmano ja­nmā­nta­re­ṇai­ka­tvaṃ vi­ro­dhā­d iti cen na, ka­thaṃ­ci­d ekatve vi­ro­dhā­bhā­vā­t | tathā prati- AS-VDh 167,07bhāsād ekajñā­na­ni­rbhā­sa­vi­śe­ṣa­va­t | tathā hi | e­ka­jñā­na­ni­rbhā­sa­vi­śe­ṣā­ṇāṃ mithaḥ sva­bhā­va­bhe­de 'pi yathai- AS-VDh 167,08ka­tva­pa­ri­ṇā­maḥ sva­bhā­va­to '­na­ṅku­śa­s tathā pre­tya­bhā­vādiṣu saṃtāno 'nvayaḥ pa­ra­mā­rthai­ka­tvam ā­tma­sa­ttva­jī­vā- AS-VDh 167,09di­vya­pa­de­śa­bhā­ja­naṃ sva­bhā­va­bhe­dā­n ākramya svā­mi­va­d a­na­nya­tra va­rta­ya­ti | na punar anyatra jī­vā­nta­re teṣām aśakya- AS-VDh 167,10vi­ve­ca­na­tvā­d vi­ro­dha­vai­ya­dhi­ka­ra­ṇyā­dī­nā­m e­ka­jñā­nani­rbhā­sa­vi­śe­ṣai­r a­pā­ka­ra­ṇā­n ni­ra­ṅku­śa­tva­si­ddheḥ | —AS-VDh 167,11pṛ­tha­ktvai­kā­nta­pa­kṣe dū­ṣa­ṇā­nta­ra­m u­pa­da­rśa­ya­ntaḥ prāhuḥ | —ĀM-VDh 30absa­dā­tma­nā ca bhinnaṃ cejjñānaṃ jñeyād dvidhāpy asat | ĀM-VDh 30cdjñā­nā­bhā­ve kathaṃ jñeyaṃ bahir antaś ca te dviṣām | 30 | AS-VDh 167,14sa­dā­tma­nā sa­tsā­mā­nyā­tmanā bhinnam eva jñānaṃ jñeyād iti ced dvidhāpy asad eva prāptaṃ jñā­na­syā­sa­ttve jñe­ya­syā­sa- AS-VDh 167,15ttva­pra­sa­ṅgā­t | tato bahir antaś ca na kiñcit ka­thaṃ­ci­d api jñeyaṃ nāma tvaddviṣāṃ pra­tī­ye­ta | nanu sa­dvi­śe­ṣā­d AS-VDh 167,16bhede 'pi jñānasya jñeyān nā­sa­ttva­pra­sa­ktiḥ | sada­nta­ra­tvaṃ tu na syāt pa­ṭā­nta­rādbhede 'pi paṭasya pa­ṭā­nta­ratvā­bhā­va­va­t | AS-VDh 167,17sa­tsā­mā­nyaṃ punaḥ sarveṣu sa­dvi­śe­ṣe­ṣv asa­ttva­vyā­vṛ­tti­mā­tra­m | na ca tadātmanā kasyacit kutaścid bhedo 'bhedo vā AS-VDh 167,18vi­cā­rya­te tasya va­stu­ni­ṣṭha­tvā­t sa­nmā­tra­sya cā­va­stu­tvā­t | ta­dā­tma­nā vyā­vṛ­tta­sya jñānasya jñeyāt paramā­rtha­sa­ttvā- AS-VDh 167,19vi­ro­dhā­n na kaścid upālambha iti cen na, sa­tsā­mā­nya­syā­bhā­ve sāṃvṛtatve vā sa­dvi­śe­ṣā­ṇām a­bhā­va­pra­sa­ṅgā­t sāṃvṛta- AS-VDh 167,20tvā­pa­tte­ś ca tada­sa­ttva­vyā­vṛ­tte­r api va­stu­sva­bhā­va­tvā­d anyathā kha­ra­vi­ṣāṇādāv api tada­nu­ṣa­ṅgā­t | tathā hi | jñānajñe- AS-VDh 167,21yayor a­sa­dvyā­vṛ­tti­r vāstavī sa­dvi­śe­ṣa­tvā­t | yasya tu na sā vāstavī sa na sa­dvi­śe­ṣo yathā va­ndhyā­su­taḥ | AS-VDh 167,22sa­dvi­śe­ṣau ca jñā­na­jñe­ye | iti ke­va­la­vya­ti­r ekī hetuḥ | tathā yatrā­sa­dvyā­vṛ­tti­r vāstavī tatra sa­tsā­mā­nyaṃ vastu, AS-VDh 167,23sa­tsā­mā­nya­ra­hi­te­ṣu va­ndhyā­su­tā­di­ṣv a­sa­dvyā­vṛ­tte­r a­vā­sta­va­tvā­t­, iti vā­sta­va­sa­tsā­mā­nyā­tma­nā jñānasya jñeyād bhede AS-VDh 167,24sa­dvi­śe­ṣā­tma­nā­pi bhedaḥ syāt | tathā ca jñānam asat prāptam | tada­ni­ccha­tāṃ viṣayiṇo vi­ṣa­yā­t kaṃthaci -AS-VDh 168,01t sva­bhā­va­bhe­de 'pi sa­dā­dyā­tma­nā tādātmyaṃ bodhākā­ra­sye­va vi­ṣa­yā­kā­rā­d­, vi­śe­ṣā­bhā­vā­t | anyathā AS-VDh 168,02jñānam avastv eva kha­pu­ṣpa­va­t | tadabhāve bahir antar vā jñeyam eva na syāt, ta­da­pe­kṣatvāt tasya | tataḥ AS-VDh 168,03śreyān ayam upālambhaḥ pṛ­tha­ktvai­kā­nta­vā­cāṃ tā­thā­ga­tā­nāṃ vai­śe­ṣi­ka­va­t | kiñca —ĀM-VDh 31absāmānyārthā giro 'nyeṣāṃ viśeṣo nābhi­la­pya­te | ĀM-VDh 31cdsāṃ­mā­nyā­bhā­va­tas teṣāṃ mṛṣaiva sakalā giraḥ | 31 | AS-VDh 168,06sā­mā­nya­m evārtho '­bhi­dhe­yo yāsāṃ tāḥ sā­mā­nyā­rthā giro yatas tābhir viśeṣo nābhilapyate ity anye, teṣāṃ AS-VDh 168,07mṛṣaiva sakalāḥ svayaṃ sa­tya­tve­nā­bhi­ma­tā api giraḥ syuḥ, sā­mā­nya­sya vā­sta­va­syā­bhā­vā­t | kutaḥ punaḥ sāmā- AS-VDh 168,08nya­syai­vā­bhi­dhe­ya­tva­m iti cet, viśeṣāṇām a­śa­kya­sama­ya­tvā­t | na hy anantā viśeṣāḥ śakyāḥ saṃ­ke­ta­yi­tuṃ AS-VDh 168,09tato nā­bhi­dhī­ye­ra­n, a­saṃ­ke­ti­tā­na­bhi­dhā­nā­t | viśeṣada­rśa­na­va­t ta­dbu­ddhā­v a­pra­ti­bhā­sa­nā­d a­rtha­sa­nni­dhā­nā­na­pe- AS-VDh 168,10kṣaṇāc ca | na hi svalakṣaṇe darśane yathā saṃketani­ra­pe­kṣo viśeṣaḥ pra­ti­bhā­sa­te tathā śa­bda­bu­ddhā­v api, tasyāḥ AS-VDh 168,11sva­la­kṣa­ṇa­saṃ­ni­dhā­nā­na­pe­kṣa­tvā­t­, ta­da­pe­kṣatve '­tī­tā­nu­tpa­nnā­di­ṣu śa­bda­bu­ddhe­r a­bhā­va­pra­sa­ṅgā­t | yady evaṃ sva­la­kṣa­ṇa­m ana- AS-VDh 168,12bhidheyaṃ sā­mā­nya­m a­va­stū­cyate iti vastu nocyate iti syāt | tataḥ kiṃ śa­bdo­ccā­re­ṇa saṃ­ke­te­na vā ? AS-VDh 168,13gośabdo 'pi gāṃ nā­bhi­dha­tte ya­thā­śva­śa­bda­sya | tathā ca vastuno '­na­bhi­dhā­ne maunaṃ yat kiṃcid vā va­ca­na­m ā- AS-VDh 168,14ca­re­t­, viśeṣābhāvāt | athāsti viśeṣaḥ | kathaṃ svārthaṃ nābhidadhīta ? maunād yat kiṃcana va­ca­nā­d vā yathā- AS-VDh 168,15rthābhidhānasya svā­bhi­dhā­naṃ muktvā viśeṣasyā­saṃ­bha­vā­t | na vai pa­ra­mā­rthai­katā­na­tvā­d a­bhi­dhā­na­ni­ya­maḥ­, pa­ra­mā­rthai- AS-VDh 168,16ka­tā­na­tve śabdānām a­ni­ba­ndha­nā na syāt pra­vṛ­tti­r artheṣu sa­ma­yā­nta­ra­bhe­di­ṣv iti va­ca­nā­t | kiṃ tū­pā­dā­na­vi- AS-VDh 168,17śeṣād ity api vā­rta­m­, avikalpe 'pi tathaiva pra­sa­ṅgā­t | śakyaṃ hi vaktum "­a­vi­ka­lpa­ka­pra­tya­kṣa­sya na AS-VDh 168,18pa­ra­mā­rthai­ka­tā­na­tvā­n niyamo, dvi­ca­ndrā­di­da­rśa­nā­bhā­va­prasaṅgāt kintū­pā­dā­na­sya sva­vā­sa­nā­vi­śe­ṣa­sya bhedāt" AS-VDh 168,19iti | tad evam a­va­dhā­ri­tā­tma­kaṃ vastu sva­la­kṣa­ṇa­m ā­pa­nī­pa­dye­ta, vi­ka­lpe­ne­vā­vi­ka­lpe­nā­py a­va­dhā­ra- AS-VDh 168,20yitum aśakteḥ | nirvikalpa­ka­syā­rtha­saṃ­ni­dhā­nā­na­pe­kṣa­tvā­d vai­śā­dyā­c ca pa­ra­mā­rthai­ka­tā­na­tva­m iti cen na, tada­ni­ya­mā­t | AS-VDh 169,01tathā hi | nā­va­śya­m i­ndri­ya­jñānam a­rtha­saṃ­ni­dhā­na­m a­pe­kṣa­te viplavābhā­va­pra­sa­ṅgā­t | nāpi viśadātmakam eva, AS-VDh 169,02dūre 'pi tathā pra­ti­bhā­sa­pra­sa­ṅgā­d ya­thā­'­'­rā­t | na hi ārāde vārthe ni­rvi­ka­lpa­ka­m i­ndri­ya­jñānaṃ, na punar dūre AS-VDh 169,03iti śakyaṃ va­ktu­m­, i­ndri­yā­nva­ya­vya­ti­re­kā­nu­vi­dhā­nā­vi­śe­ṣāt | dū­rā­rthe­pī­ndri­ya­jñānaṃ vi­śa­dā­tma­ka­m eva, tatrā- AS-VDh 169,04vai­śa­dya­syā­śū­tpa­nnā­na­ntara­vi­ka­lpe­na sa­hai­ka­tvā­dhyā­ro­pād eva pratīter iti cen na, ā­sa­nnā­rthe 'pi ta­da­vai­śa­dya­pra­tī­ti­pra­sa- AS-VDh 169,05ṅgāt | na hi ta­trā­vi­ka­lpā­na­nta­raṃ cirād vi­ka­lpa­syo­tpa­ttiḥ­, pu­ro­va­rtti­ny arthe '­kṣa­jñā­na­ja­vi­ka­lpa­vai­śa­dya­sya tallaghuvṛ- AS-VDh 169,06tti­ni­ba­ndha­na­tvā­bhā­va­pra­sa­ṅgā­t "­vi­mū­ḍho laghuvṛtter vā tayor aikyaṃ vya­va­sya­ti­" iti va­ca­na­vi­ro­dhā­t | yadi puna- AS-VDh 169,07r ā­sa­nnā­rthe ni­rvi­ka­lpa­ka­sya ba­lī­ya­stvā­t tadvaiśadye­nā­na­nta­ra­vi­kalpā­vai­śa­dya­syā­bhi­bha­vā­d vaiśadya­pra­ti­bhā­so na punar dūre, AS-VDh 169,08vi­pa­rya­yād iti mataṃ tadā pu­ro­va­rti­go­da­rśa­na­vai­śa­dye­nā­śva­vi­ka­lpā­vai­śa­dya­syā­bhi­bhū­ti­pra­sa­ṅgā­t tatra vai­śa­dya­pra­tī­tiḥ AS-VDh 169,09kin na syāt ? godarśa­na­bhi­nna­vi­ṣa­ya­tvā­d a­śva­vi­ka­lpa­sya naivam iti cen na, nī­la­da­rśa­na­vi­ka­lpa­yo­r api bhinnaviṣaya- AS-VDh 169,10tvāt ta­dvai­śa­dyā­pra­tī­ti­pra­sa­ṅgā­t | na hi tayor a­bhi­nna­vi­ṣa­ya­tvaṃ­, sva­la­kṣa­ṇa­sā­mā­nya­yo­s ta­dvi­ṣa­ya­yo­r bhedāt | tatra AS-VDh 169,11dṛ­śya­vi­kalpyayor e­ka­tvā­dhya­va­sā­yā­n nī­la­vi­ka­lpe vai­śa­dya­pra­ti­bhā­sa iti cen na, tata eva dūre 'pi vai­śa­dya­pra­ti­bhā­sa­pra- AS-VDh 169,12saṅgāt | syān mataṃ, pra­tyā­sa­nne 'rthe vikalpye dṛśyasyā­dhyā­ro­pā­d vi­ka­lpa­vai­śa­dyaṃ dūre tu dṛśye vi­ka­lpya­syā­dhā­ro- AS-VDh 169,13pād da­rśa­nā­vai­śa­dyaṃ pra­tī­ya­te­, kutaścid vi­bhra­mā­t­, iti tad apy a­sā­raṃ­, ca­ndrā­rkā­dā­v a­ti­dū­re dṛśye vi­ka­lpyā­dhyā­ro­pā- AS-VDh 169,14d a­vai­śa­dya­pra­tī­ti­pra­sa­ṅgā­t­, pra­tyā­sa­nna­ta­re ca cakṣuṣaḥ ka­ra­ta­la­re­khā­dau vikalpye dṛ­śyā­dhyā­ro­pā­d vai­śa­dya­pra­sa­ṅgā­t | AS-VDh 169,15yadi punar a­dṛ­ṣṭa­vi­śe­ṣa­va­śā­d dṛ­śya­vi­ka­lpya­yo­r e­ka­tvā­dhyā­ro­pā­vi­śe­ṣe 'pi kvacid vai­śa­dya­m avaiśadyaṃ ca ya­thā­pra­tī­ty abhi- AS-VDh 169,16dhīyate tadā tata e­ve­ndri­ya­ja­tvāviśeṣe 'pi kvacid vi­śa­da­pra­ti­bhā­so 'nyatrānyatheti nai­kā­nte­na darśanasya viśadā- AS-VDh 169,17tma­ka­tva­m a­rtha­sa­nni­dhā­nā­pe­kṣa­tvaṃ vā yataḥ pa­ra­mā­rthai­ka­tā­na­tvān niyamaḥ syāt, na punaḥ śabdabuddhivad u­pā­dā­na­ni­yamā- AS-VDh 169,18d iti | na śa­bda­bu­ddhe­r a­va­stu­vi­ṣa­ya­tve 'py u­pā­dā­na­ni­yamād vi­śe­ṣaḥ­, pa­rā­rthā­nu­mā­na­sya va­ktr­'­abhi­pre­ta­samaye tri­rū­pa­he­tu- AS-VDh 169,19sū­ci­tvā­d a­vi­saṃ­vā­dā­d itara­va­ca­nād viśeṣa iti cen na, tathāpi kṣa­ṇa­bha­ṅgā­di­sāsā­dha­na­va­ca­na­m anyad vā na kiṃcit AS-VDh 169,20satyaṃ syād va­ktr­'­abhi­pre­ta­mā­tra­sūcitvāt pra­dhā­ne­śva­rā­di­sā­dha­na­vā­kyavat | na hi va­ktra­bhi­pre­ta­mā­tra­sū­ci­tvā- AS-VDh 169,21viśeṣe 'pi kṣa­ṇa­bha­ṅgā­di­sā­dha­naṃ pra­ti­pa­kṣa­dū­ṣa­ṇaṃ vā satyaṃ na punaḥ pra­dhā­ne­śva­rā­di­sā­dha­na­m iti śa­kya­vya­va­sthaṃ­, yata- AS-VDh 169,22s tad eva saṃvādi syāt, sarvathā vi­śe­ṣā­bhā­vāt | AS-VDh 170,01sa­da­rthā­pra­ti­pā­da­nā­d vā na kṣa­ṇa­bha­ṅgā­di­sā­dha­na­va­ca­naṃ vi­pa­kṣa­dū­ṣa­ṇa­va­ca­naṃ vā satyaṃ, prasiddhālīkava- AS-VDh 170,02ca­na­va­t | nanu ca vyākhyātāraḥ khalv evaṃ vi­ve­ca­ya­nti na vya­va­ha­rtā­raḥ | te hi dṛ­śya­vi­ka­lpyā­v arthāv e­kī­kṛ­tya AS-VDh 170,03yatheṣṭaṃ vya­va­ha­ra­nti | kṣaṇa­bha­ṅgā­di­sā­dha­na­va­ca­na­m anyad vā satyaṃ, na pra­dhā­ne­śva­rā­di­sā­dha­na­vā­kya­m | pa­ra­mā­rtha­ta­s tu na AS-VDh 170,04kiṃcid va­ca­na­m a­vi­ta­tha­m | ity a­bhyu­pa­ga­me 'pi dṛ­śya­vi­ka­lpyā­rthā­kā­ra­yoḥ ka­thaṃ­ci­d apy a­tā­dā­tmye sva­la­kṣa­ṇaṃ AS-VDh 170,05sa­rva­thā­na­va­dhā­ri­ta­la­kṣaṇaṃ dā­nā­di­ce­to­dha­rmā­dikṣa­ṇa­va­t kathaṃ saṃ­śī­ti­m ativarteta ? ni­rvi­ka­lpa­ka­da­rśa­nā- AS-VDh 170,06t ta­da­va­dhā­ra­ṇā­saṃ­bha­vā­t vikalpānāṃ cāva­dhā­snu­vi­ṣa­ya­tvā­t | so 'yam a­vi­ka­lpe­ta­ra­rā­śyo­r arthetara­vi­ṣa­ya­tva­m a- AS-VDh 170,07nyad vā svāṃśamā­trā­va­la­mbi­nā vi­ka­lpā­nta­re­ṇa pra­tye­tī­ti su­pa­ri­bo­dha­pra­jño devānāṃ priyaḥ | na hy avika- AS-VDh 170,08lpe­ta­ra­rā­śyo­r a­rthā­na­rtha­vi­ṣa­ya­tvaṃ vi­śa­de­ta­rā­tma­tvaṃ vā­'­nu­paṣṇa­ve­ta­ra­rū­pa­tvaṃ vā yena vi­ka­lpā­nta­re­ṇa pratyeti | tadva- AS-VDh 170,09stu­vi­ṣa­yaṃ yuktaṃ, tasya vi­ka­lpa­rā­śā­v a­na­rtha­vi­ṣaye '­nu­pra­ve­śā­t | svata eva vi­ka­lpa­saṃ­vi­dāṃ nirṇaye sva­la­kṣa­ṇa- AS-VDh 170,10viṣayo 'pi vikalpaḥ syāt | parataś ced a­na­va­sthā­nā­d a­pra­ti­pa­ttiḥ | ato '­rtha­vi­ka­lpo 'pi mā bhūd ity andha- AS-VDh 170,11kalpaṃ jagat syāt, svayam a­ni­śca­yā­tma­no vi­ka­lpā­d a­rtha­ni­śca­yā­nu­pa­pa­tteḥ | na cāyaṃ pa­ro­kṣa­bu­ddhivādam a­ti­śe­te AS-VDh 170,12sa­rva­thā­rtha­ci­ntano­cche­dā­vi­śe­ṣā­t | yathaiva hy a­pra­tya­kṣo­pa­la­mbhasya nā­rtha­dṛ­ṣṭiḥ pra­si­dhya­ti tathā svayam a­ni­ści­tā­tmo- AS-VDh 170,13pa­la­mbha­syā­pi | svayam a­ni­rṇī­te­na nā­mā­tma­nā buddhir arthaṃ vya­va­sthā­pa­ya­tī­ti suvyavasthitaṃ tattvam | na vai AS-VDh 170,14svarūpaṃ pa­ra­rū­paṃ vā buddhir a­dhya­va­sya­ti ni­rvi­ṣa­ya­tvād dhānteḥ sva­pna­bu­ddhi­va­d iti vi­bhra­mai­kā­nta­vā­di­va­ca­na­m | AS-VDh 170,15idam ato bhrā­nta­ta­raṃ­, bahir antaś ca sa­dbhā­vā­si­ddheḥ | sva­pnā­di­bhrā­nta­jñā­naṃ hi ba­hi­ra­rthā­sa­ttvād eva, na punaḥ AS-VDh 170,16svarūpāsa­ttvā­t­, idaṃ tu vi­bhra­mai­kā­nta­saṃ­ve­da­naṃ bahir antar apy a­rthā­sa­ttvā­d iti kathaṃ na tadatiśete ? na cāsya AS-VDh 170,17sva­rū­pa­sa­ttvaṃ­, ta­dvya­va­sthā­na­sya vipakṣavya­va­cche­de­na pra­ti­pa­tti­pa­tha­m u­pa­ne­tu­m aśakteḥ | sva­pa­ra­sva­bhā­va­pra­ti­pa­tti­śū- AS-VDh 170,18nyena sva­pa­ra­pa­kṣa­sā­dha­na­dū­ṣa­ṇa­vya­va­sthāṃ pratyetīti kim api ma­hā­dbhu­ta­m | saṃvṛttyā pra­tye­tī­ti cā­yu­ktaṃ­, AS-VDh 170,19ka­thaṃ­ci­d api pa­ra­mā­rtha­pra­ti­pa­ttya­bhā­ve saṃ­vṛ­ti­pra­ti­pa­ttya­yo­gā­t para­mā­rtha­vi­pa­rya­ya­rū­pa­tvā­t saṃvṛtteḥ | anyathā paramā- AS-VDh 170,20rthasya saṃ­vṛ­ti­r iti nā­ma­ka­ra­ṇa­mā­tra­m a­bā­dhā­ka­ra­m eva pareṣām a­nu­ṣa­jye­ta | so 'yaṃ saṃvṛttyā vi­bhra­mai­kā­nta­sā­dha­na­m avibhra- AS-VDh 170,21ma­dū­ṣa­ṇaṃ ca pra­tye­tī­ti pa­ra­mā­rtha­to na pra­tye­tī­ti u­pe­kṣa­ṇī­ya­va­cana eva | tam anye 'dyāpy a­nu­ma­nya­nte ity acintya- AS-VDh 170,22m a­na­lpa­ta­ma­ta­mo­ni­ba­ndha­na­m a­śa­kya­pa­rya­nta­ga­ma­na­m i­hā­dbhu­ta­m | AS-VDh 171,01evaṃ tarhi mā bhūt pṛ­tha­ktvai­kā­nto '­dvai­tai­kā­nta­va­da­śa­kya­vya­va­sthā­pa­na­tvā­t | tadubhayaikātmyaṃ tu śreya iti AS-VDh 171,02ma­nya­mā­naṃ vādinaṃ sarvathā vā­'­vā­cyaṃ tattvam ā­ti­ṣṭha­mānaṃ pratyāhuḥ | —ĀM-VDh 32abvi­ro­dhā­n nobhayaikātmyaṃ syādvādanyā­ya­vi­dvi­ṣā­m | ĀM-VDh 32cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 32 || AS-VDh 171,05a­sti­tva­nā­sti­tvai­ka­tvā­ne­ka­tva­va­t pṛ­tha­ktve­ta­ra­pa­ra­spa­ra­pra­tya­nī­ka­sva­bhā­va­dva­ya­saṃ­bhavo 'pi mā bhūd viprati- AS-VDh 171,06ṣedhāt | na khalu sa­rvā­tma­nā viruddhadha­rmā­dhyā­so 'sti ta­da­nyo­nya­vi­dhi­pra­ti­ṣe­dha­la­kṣa­ṇa­tvā­d vandhyāsuta- AS-VDh 171,07vat | yathaiva hi vandhyāyā vidhir eva ta­tsu­ta­pra­ti­ṣe­dhaḥ sa eva vā vandhyāyā vidhir iti va­ndhyā­su­ta­yo­r anyo- AS-VDh 171,08nya­vi­dhi­pra­ti­ṣe­dha­la­kṣa­ṇa­tvaṃ tathā pṛ­tha­ktva­sva­bhā­va­vi­dhi­r eva sa­rva­thai­ka­tva­pra­ti­ṣe­dhaḥ sa eva ca tadvidhiḥ | iti AS-VDh 171,09katham iva syā­dvā­da­m a­ni­ccha­tāṃ vi­ru­ddha­dha­rmā­dhyā­saḥ saṃ­bha­ve­d yatas tadubhayaikātmyaṃ tattvam e­kā­nta­vā­di­naḥ svīkuryuḥ ? AS-VDh 171,10sa­rva­thā­na­bhi­lā­pya­ta­ttvā­dhi­ga­me 'pi yad e­ta­da­na­bhi­lā­pyaṃ tattvam iti ta­dvyā­ha­nya­te­, pūrvavat | ity alaṃ AS-VDh 171,11pra­pa­ñce­na | AS-VDh 171,12tad evam ekatvādye­kā­nta­ni­rā­kṛ­ti­sā­ma­rthyā­t ta­da­ne­kā­nta­ta­ttva­pra­si­ddhā­v api ta­tpra­ti­pa­tti­dā­rḍhyā­rtha­m anyathāśa­ṅkā­pā­ka- AS-VDh 171,13raṇārthaṃ ca tatsaptabhaṅgīṃ sa­mā­vi­rbhā­va­yi­tu­kā­mā­s ta­nmū­la­bha­ṅga­dva­yātmakatvaṃ jī­vā­di­va­stu­naḥ prāhuḥ | —ĀM-VDh 33aba­na­pe­kṣe pṛ­tha­ktvai­kye hy avastu dva­ya­he­tu­taḥ | ĀM-VDh 33cdtad evaikyaṃ pṛ­tha­ka­tvaṃ ca svabhedaiḥ sādhanaṃ yathā || 33 || AS-VDh 171,16hi yasmād avastv e­vā­na­pe­kṣe pṛ­tha­ktvai­ka­ye ai­kya­pṛ­tha­ktva­ni­ra­pe­kṣa­tva­he­tu­dva­yā­t pra­ti­pā­di­te prāk, tasmāt tad evaikyaṃ AS-VDh 171,17pṛthaktvaṃ ca jī­vā­di­va­stu ka­thaṃ­ci­d e­ka­tva­pṛ­tha­ktva­pra­tya­ya­he­tu­dva­yād a­va­sī­ya­te | yathā sādhanaṃ sattvādi pa­kṣa­dha­rma­tva- AS-VDh 171,18sa­pa­kṣa­sa­ttva­vi­pa­kṣā­sa­ttva­la­kṣa­ṇai­r bhedair viśiṣṭam ekaṃ pra­si­ddha­m ubhayoḥ | tatrāpy a­nva­ya­vya­ti­re­ka­yo­r a­na­pe­kṣa­yo­r a­va­stu­rū­pa- AS-VDh 171,19tvāt sā­dha­na­la­kṣa­ṇa­tvā­yo­gā­t sā­pe­kṣa­yo­r eva ta­lla­kṣa­ṇa­tve­na va­stu­sva­bhā­va­tva­si­ddheḥ sāmyam u­dā­ha­ra­ṇa­sya pra­ti­pa­tta- AS-VDh 171,20vyam | kiṃ punar anayā kā­ri­ka­yā karoty ācāryaḥ ? pūrve­ṇai­vā­syārthasya gatatvād iti cet, e­ka­tva­pṛ­tha­ka­tve AS-VDh 171,21naikāntataḥ staḥ pra­tya­kṣā­di­vi­ro­dhā­d iti spa­ṣṭa­ya­ti, ga­tā­rtha­syā­py a­nu­mā­na­vi­ṣa­ya­tva­pra­da­rśa­nā­t spa­ṣṭa­tva­pra­si­ddheḥ­, AS-VDh 171,22pramā­ṇa­saṃ­pla­va­vā­di­nāṃ gṛ­hī­ta­gra­ha­ṇa­syā­dū­ṣa­ṇā­t | tathā hi | pṛ­tha­ktvai­ka­tve tathābhūte na stām, e­ka­tva­pṛ -AS-VDh 172,01tha­ktva­ra­hi­ta­tvā­d vyo­ma­ku­su­mā­di­va­t | tathā hi | sarvathā pṛthaktvaṃ nāsty eva, e­ka­tva­ni­ra­pe­kṣa­tvā­d vyomaku- AS-VDh 172,02su­ma­va­t | sa­rva­thai­ka­tvaṃ nāsti pṛ­tha­ktva­ni­ra­pe­kṣa­tvā­t tadvad iti | atra na he­tu­dva­ya­m asiddhaṃ ta­de­kā­nta­vā­di­nāṃ tathābhyu- AS-VDh 172,03pa­ga­mā­t | nāpy a­nai­kā­nti­kaṃ viruddhaṃ vā, vipakṣavṛ­ttya­bhā­vā­t | AS-VDh 172,04sāpekṣatve hi tad evaikyaṃ pṛ­tha­ktva­m ity a­vi­ru­ddhaṃ ka­thaṃ­ci­j jī­vā­di­va­stu pra­tya­kṣā­di­bhi­r u­pa­la­bhya­te na punaḥ sarva- AS-VDh 172,05theti si­ddhā­nya­thā­nupa­pa­ttiḥ­, sa­pa­kṣa­vi­pa­kṣayor bhā­vā­bhā­vābhyāṃ sādhanavat | na hi sapakṣe eva bhāvo vipa- AS-VDh 172,06kṣe '­bhā­va­ni­ra­pe­kṣo vipakṣe 'bhāva eva vā sapakṣe bhā­vā­na­pe­kṣaḥ sā­dha­na­va­stu­no rūpaṃ pareṣāṃ siddhaṃ yena sā­dhya­sā­dha­na­vi- AS-VDh 172,07dhuram u­dā­ha­ra­ṇaṃ syāt | svabhedair vā saṃ­ve­da­na­va­t | na hi hetum anicchataḥ saṃ­ve­da­nā­dvai­taṃ pu­ru­ṣā­dvai­taṃ vā svī­ku­rva­to 'pi AS-VDh 172,08ci­tra­saṃ­ve­da­naṃ nī­lā­di­ni­rbhā­sai­r advayasaṃ­ve­da­naṃ vā grā­hya­grā­ha­kā­kā­ra­vi­ve­ka­saṃ­vi­dā­kā­raiḥ pa­ra­ma­bra­hma vā te­jaḥ­śa­bda- AS-VDh 172,09jñā­na­jyo­ti­r ā­kā­rai­r vi­dye­ta­rā­kā­rai­r vā svabhedaiḥ pa­ra­spa­ra­ni­ra­pe­kṣai­r viśiṣṭaṃ vastu siddhaṃ ye­no­dā­ha­ra­ṇa­m anavadyaṃ na syāt | AS-VDh 172,10svā­ra­mbha­kā­va­yavair vā gha­ṭā­di­va­t aulūkyānām | sattvādibhiḥ pra­dhā­na­va­d vā kā­pi­lā­nā­m | tādṛśaṃ hi AS-VDh 172,11sādhanaṃ svā­rtha­kri­yā­yāḥ kṣī­rā­dyā­ha­ra­ṇā­di­kā­yā ma­ha­dā­di­sṛ­ṣṭi­rū­pā­yā vā sva­vi­ṣa­yajñā­na­ja­na­na­la­kṣa­ṇā­yā vā AS-VDh 172,12siddham eva | tadantareṇāpi pā­ṭhā­nta­ra­m idaṃ bahu saṃ­gṛ­hī­taṃ bhavati, kā­ri­kā­yāṃ svabhedaiḥ sādhanaṃ yathety atra AS-VDh 172,13sā­dha­na­śa­bde­na sā­dha­na­sā­mā­nya­syā­bhi­dhā­nā­t sva­bhe­da­śa­bde­na ca ta­tsā­mā­nya­sya va­ca­nā­t | ya­thā­yo­gaṃ vi­śe­ṣa­vyā- AS-VDh 172,14khyā­nā­di­ṣṭa­vi­śe­ṣa­si­ddhe­r ba­hu­saṃ­gra­haḥ | AS-VDh 172,15nanu cai­ka­tva­pra­tya­yā­t pṛ­tha­ktva­pra­tya­yā­c ca katham ekatvaṃ pṛthaktvaṃ ca jī­vā­dī­nā­m u­pa­pa­nnaṃ tasya nirviṣayatvād i- AS-VDh 172,16ty ā­re­kā­yāṃ tasya sa­vi­ṣa­ya­tva­m ā­da­rśa­yi­tu­ma­na­saḥ svāminaḥ prāhuḥ | —ĀM-VDh 34absatsāmānyāt tu sarvaikyaṃ pṛ­tha­gdra­vyā­di­bhe­da­taḥ | ĀM-VDh 34cdbhe­dā­bhe­da­vi­va­kṣā­yām a­sā­dhā­ra­ṇa­he­tuvat || 34 || AS-VDh 172,19tu vi­śe­ṣa­ṇe | tena sa­tsā­mā­nyaṃ vi­śe­ṣa­ṇa­m āśritya sarveṣāṃ jī­vā­dī­nā­m aikyam iti nai­ka­tva­pra­tya­yo ni­rvi­ṣa­yaḥ­, AS-VDh 172,20tasya sa­tsā­mā­nya­vi­ṣa­yatvāt | pṛthak sarvaṃ jīvādi dra­vyā­di­pa­dā­rtha­bhe­da­m ā­śri­tyā­nu­bhū­ya­te | tato na pṛthaktva- AS-VDh 172,21pratyayo 'pi ni­rvi­ṣa­yaḥ­, tasya dra­vyā­di­bhe­da­vi­ṣa­ya­tvā­d iti ni­ve­di­taṃ bo­ddha­vya­m | hetur atra jñāpakaḥ kārakaś co- AS-VDh 172,22cyate | sa cāsādhāraṇo yathāsvaṃ pra­vā­di­bhi­r vi­śe­ṣe­ṇe­ṣṭa­tvā­t | sa ca yathā sva­bhe­dā­nāṃ pa­kṣa­dha­rma­tvādīnāṃ svārambha-AS-VDh 173,01kā­va­ya­vā­dī­nāṃ vā vi­va­kṣā­yāṃ pṛthag eva he­tu­tve­na gha­ṭā­va­ya­vyā­di­tve­na vā ta­da­bhe­da­vi­va­kṣā­yā­m eka eva tathā AS-VDh 173,02sarvaṃ vi­vā­dā­dhyāsitam iti dṛ­ṣṭā­nta­dā­rṣṭā­ntika­gha­ṭa­nā­t | AS-VDh 173,03kaścid āha, sa­rvā­rthā­nāṃ sa­mā­na­pa­ri­ṇā­me 'pi katham aikyaṃ bhedānāṃ sva­bhā­va­sā­ṅka­ryā­nu­pa­patteḥ | na hi AS-VDh 173,04bhāvāḥ pa­ra­spa­re­ṇā­tmā­naṃ mi­śra­ya­nti­, bhedapra­tī­ti­vi­ro­dhāt | teṣām a­ta­tkā­rya­kā­raṇa­vyā­vṛ­ttyā samānavya­va­hā­ra- AS-VDh 173,05bhāktve 'pi pa­ra­mā­rtha­to '­saṃ­kī­rṇa­sva­bhā­va­tvā­t | tad uktaṃ "sarve bhāvāḥ sva­bhā­ve­na sva­sva­bhā­va­vya­va­sthi­teḥ | svabhāva- AS-VDh 173,06pa­ra­bhā­vābhyāṃ yasmād vyā­vṛ­tti­bhā­gi­naḥ | 1 | tasmād yato yathārthānāṃ vyā­vṛ­tti­s ta­nni­ba­ndha­nāḥ | jā­ti­bhe­dāḥ AS-VDh 173,07pra­ka­lpya­nte ta­dvi­śe­ṣā­va­gā­hi­naḥ | 2 | tato yo yena dharmeṇa viśeṣaḥ saṃ­pra­tī­ya­te | na sa śakyas tato '­nye­na­, AS-VDh 173,08tena bhinnā vya­va­sthi­tiḥ | 3 | " iti | AS-VDh 173,09atrābhi­dhī­ya­te | jī­vā­di­bhe­dā­nā­m aikyaṃ, yathaikabhedasya sva­bhā­va­vi­cche­dā­bhā­vā­t | na hi sva­bhā­va­vi­cche- AS-VDh 173,10dā­bhā­vā­d ṛte nī­la­sva­la­kṣa­ṇa­sya saṃ­ve­da­na­sya vā ka­sya­ci­d ekasya svayam i­ṣṭa­syā­py e­ka­tva­ni­ba­ndha­naṃ kiṃcid asti | nāpi AS-VDh 173,11ka­thaṃ­ci­d bhi­nnā­nā­m api bhāvānāṃ sa­tsā­mā­nya­sva­bhā­ve­na vicchedo 'sti, tathā vi­cche­dā­bhā­va­syā­nu­bha­vā­t | anya- AS-VDh 173,12thaikaṃ sad anyad asat syāt | tataḥ sa­ma­ñja­saṃ sarvam ekaṃ sa­da­vi­śe­ṣā­d iti, sadātmanā sa­rva­bhā­vā­nāṃ pa­ra­spa­ra- AS-VDh 173,13miśraṇe 'pi sā­ṅka­ryā­pra­sa­kteḥ ci­trai­ka­jñā­na­nī­lā­di­ni­rbhā­sā­nāṃ saṃ­vi­dā­tma­nai­ka­tve 'pi sā­ṅka­ryā­pra­sa­ktivat | na hi AS-VDh 173,14teṣām a­ne­ka­tve ci­tra­jñā­na­si­ddhiḥ sa­rva­thai­ka­tvavat | tata eva na kiṃcid bhi­nna­jñā­naṃ ni­raṃ­śa­saṃ­ve­da­nā­dvai­to­pa­ga­mā­d iti AS-VDh 173,15cen na, tatrāpi ve­dyā­kā­ra­vi­ve­ka­saṃ­vi­dā­kā­ra­yoḥ parokṣapra­tya­kṣa­yo­r e­ka­saṃ­ve­da­na­tve 'pi sā­ṅka­ryā­ni­ṣṭe­r anyathā saṃvidā- AS-VDh 173,16kā­ra­syā­pi pa­ro­kṣa­tva­pra­sa­ṅgā­t ve­dyā­kā­ra­vi­ve­ka­va­t | tasya vā pra­tya­kṣa­tvaṃ saṃ­vi­dā­kā­ra­va­t syāt | na caivaṃ tadvi- AS-VDh 173,17pra­ti­pa­tti­vi­ro­dhā­t samā­ro­pa­syā­pi sa­rva­thā­py aviśeṣe kvacid e­vā­saṃ­bha­vā­n niścayavat | tasyaiva sato dravyādi- AS-VDh 173,18bhedāt pṛ­tha­ktva­m u­dā­ha­ra­ṇaṃ pūrvavat | tathā ca bahir antaś ca bhāvānāṃ sa­dā­tma­nai­ka­tvaṃ dra­vyā­dyā­tma­nā pṛthaktvaṃ AS-VDh 173,19ca sva­sva­bhā­vaḥ siddho, na punar asā­dhā­ra­ṇaṃ bhinnaṃ rūpam | tena ca sva­sva­bhā­ve­na vya­va­sthi­teḥ sva­bhā­va­pa­ra­bhā­vā­bhyāṃ AS-VDh 173,20bhāvāḥ sva­bhā­ve­nā­nu­vṛ­tti­vyā­vṛ­tti­bhāgino, na punar e­kā­nta­to vyā­vṛ­tti­bhā­gi­naḥ | tasmād yato yato 'rthānāṃ vyāvṛ-AS-VDh 174,01ttis ta­nni­ba­ndha­nā bhe­da­vi­śe­ṣā eva prakalpyante, na jāti­vi­śe­ṣāḥ­, pra­tī­ti­vi­ro­dhāt | yato yatas tv anuvṛtti- AS-VDh 174,02s tatas tato jātayaḥ pra­ka­lpya­nte­, tāsām evānu­vṛ­tti­pra­tya­ya­li­ṅga­tvā­t | tato yo yena dharmeṇa viśeṣo '­vi­śe­ṣa­ś ca AS-VDh 174,03saṃ­pra­tī­ya­te­, na sa śakyas tato 'nyena | tena bhi­nnā­'­bhi­nnā ca vya­va­sthi­tiḥ pa­dā­rthā­nāṃ­, tathā pra­tī­te­r bā­dha­kā­bhā- AS-VDh 174,04vāt | tataḥ sthitam e­ta­t­, sa­tsā­mā­nya­vi­va­kṣā­yāṃ sa­rve­ṣā­m aikyaṃ, dra­vyā­di­bhe­da­vi­va­kṣā­yāṃ pṛ­tha­ktva­m eva, i­ta­ra­syā- AS-VDh 174,05vi­va­kṣā­yāṃ guṇabhāvāt | AS-VDh 174,06vi­va­kṣā­'­vi­va­kṣa­yo­r a­sa­dvi­ṣa­ya­tvā­n na ta­dva­śā­t tattvavyavasthā yukteti manyamānaṃ pratyāhuḥ sūrayaḥ | —ĀM-VDh 35abvivakṣā cā­vi­va­kṣā ca viśeṣye '­na­nta­dha­rmi­ṇi | ĀM-VDh 35cdsato vi­śe­ṣa­ṇa­syā­tra nā­sa­ta­s tais tadarthibhiḥ || 35 || AS-VDh 174,09kriyate iti śeṣaḥ | viśeṣyo 'rthas tāvad a­na­nta­dha­rmā prāguktaḥ | tatra ka­sya­ci­d vi­śe­ṣa­ṇa­syai­ka­tva­sya sata eva AS-VDh 174,10vivakṣā pṛ­tha­ktva­sya ca sata eva vā­'­vi­va­kṣā­, na punar asataḥ kriyate taiḥ pra­ti­pa­ttṛ­bhi­r e­ka­tva­pṛ­tha­ktvā­bhyā­m a­rthi­bhiḥ­, AS-VDh 174,11sarvathā tatra kasyacid a­rthi­tvā­na­rthi­tva­yo­r a­saṃ­bha­vā­t­, tasya sa­ka­lā­rtha­kri­yā­śa­kti­śū­nya­tvā­t kha­ra­vi­ṣā­ṇa­va­t | na AS-VDh 174,12hi ka­sya­ci­d vi­va­kṣā­vi­ṣa­ya­sya ma­no­rā­jyā­de­r asattve sa­rva­syā­sa­ttvaṃ yuktaṃ, ka­sya­ci­t pra­tya­kṣa­vi­ṣa­ya­sya ke­śo­ḍu­kā­de­r a- AS-VDh 174,13sattve sarvasya pra­tya­kṣa­vi­ṣa­ya­syā­sa­ttva­pra­sa­ṅgā­t | pra­tya­kṣā­bhā­sa­vi­ṣa­ya­syā­sa­ttvaṃ­, na punaḥ saty a­pra­tya­kṣa­vi­ṣa­ya­sye­ti cet AS-VDh 174,14tarhy a­sa­tya­vi­va­kṣā­vi­ṣaya­syā­sa­ttva­m astu, sa­tya­vi­va­kṣā­vi­ṣa­ya­sya tu mā bhūt | na kācid vivakṣā satyā vikalpa- AS-VDh 174,15rū­pa­tvā­n ma­no­rā­jyā­di­vi­ka­lpa­va­d iti cen na, asyā­nu­mā­na­sya satyatve '­ne­nai­va hetor vya­bhi­cā­rā­t ta­da­sa­tya­tve AS-VDh 174,16sā­dhyā­pra­si­ddheḥ | yato '­nu­mā­na­vi­ka­lpā­d arthaṃ pa­ri­cchi­dya pra­va­rta­māno '­rtha­kri­yā­yāṃ na visaṃvādyate, tadviṣayaḥ sann eveti AS-VDh 174,17cet tarhi yato vi­va­kṣā­vi­śe­ṣā­d arthaṃ vi­va­kṣi­tvā pra­va­rta­mā­no na vi­saṃ­vā­dya­te ta­dvi­ṣa­yaḥ katham asan bhavet ? avi- AS-VDh 174,18va­kṣā­vi­ṣa­yo 'sann e­vā­nya­thā ta­da­nu­pa­pa­tte­r iti cen na, sa­ka­la­vā­ggo­ca­rā­tī­te­nā­rtha­sva­la­kṣa­ṇe­na vyabhicārāt | sarvasya AS-VDh 174,19vastuno vācyatvān nā­vi­va­kṣā­vi­ṣa­ya­tva­m iti cen na, nāmnas tadbhāgānāṃ ca nā­mā­nta­rābhāvād a­nya­thā­na­va­sthā­nu­ṣa­ṅgā­t | AS-VDh 174,20teṣām a­vi­va­kṣā­vi­ṣa­ya­tve 'pi sattve katham anyad api viśeṣaṇam a­vi­va­kṣā­vi­ṣa­ya­tve sad eva na sidhyet ? tad evaṃ vidhi- AS-VDh 174,21pra­ti­ṣe­dha­dha­rmā­ṇāṃ satām eva vi­va­kṣe­ta­rā­bhyāṃ yogas ta­da­rthi­bhiḥ kri­ye­ta­, a­nya­thā­rtha­ni­ṣpa­tte­r a­bhā­vā­t | AS-VDh 174,22na hy a­rtha­kri­yā­rthi­nā­m a­rtha­ni­ṣpa­tti­m a­na­pe­kṣya vi­va­kṣe­ta­rā­bhyāṃ yogaḥ saṃ­bha­va­ti­, yena tadabhāve 'pi sa syāt | upacā- AS-VDh 174,23ramātraṃ tu syāt | na cāgnir mā­ṇa­va­ka ity u­pa­cā­rā­t pā­kā­dā­v u­pa­yu­jya­te | nanu cā­nya­vyā­vṛ­tta­ya eva AS-VDh 175,01vi­va­kṣe­ta­rā­bhyāṃ yu­jya­nte­, na va­stu­sva­bhā­vo­, yatas tayoḥ sadviṣa­ya­tva­m iti cen na, śabdebhyo vastuni pravṛtti- AS-VDh 175,02vi­ro­dhā­t | vyā­vṛ­tti­ta­dvator e­ka­tvā­dhyā­ro­pā­t tadvati pra­vṛ­tti­r iti cen na, a­dhyā­ro­pa­sya vi­ka­lpa­tve­nā­rthā­vi­ṣa­ya­tvā­t AS-VDh 175,03svāvi­ṣa­ye­ṇa vyā­vṛ­tte­r e­ka­tvā­ro­pa­ṇā­yo­gā­t | sāmānyenārtho 'dhyāro­pa­vi­ka­lpa­vi­ṣa­ya eveti cet tad api yady anyavyā- AS-VDh 175,04vṛttirūpaṃ tadā vyā­vṛ­ttyai­va vyā­vṛ­tte­r e­ka­tvā­ro­pā­t kuto 'rthe pravṛttiḥ ? tām icchatātade­kai­ka­śaḥ pa­ra­spa­ra­vyā­vṛ­tta- AS-VDh 175,05yo 'pi pariṇāma­vi­śe­ṣā e­ṣi­ta­vyāḥ | AS-VDh 175,06yo 'py āha bheda eva pa­ra­mā­rtha­sa­nna­rthā­nāṃ nā­bhe­da­s tasya saṃ­vṛ­ti­sa­ttvā­d anyathā virodhād iti | abheda eva tāttvi- AS-VDh 175,07ko bhāvānāṃ na bhedas tasya ka­lpa­nā­ro­pi­ta­tvā­d anyathā vi­ro­dhā­nu­ṣa­ṅgā­d iti cāparaḥ | tau prati sūrayaḥ prāhuḥ | —ĀM-VDh 36abpra­mā­ṇa­go­ca­rau santau bhe­dā­bhe­dau na saṃvṛtī | ĀM-VDh 36cdtāv e­ka­trā­vi­ru­ddhau te gu­ṇa­mu­khya­vi­va­kṣa­yā || 36 || AS-VDh 175,10a­bhe­da­s tāvat sann eva na punaḥ saṃvṛti­vi­ṣa­yaḥ pra­mā­ṇa­go­ca­ra­tvā­d bhe­da­va­t | bhedaḥ sann eva na punaḥ saṃvṛttiḥ pramā- AS-VDh 175,11ṇa­go­ca­ra­tvā­d a­bhe­da­va­t | bhe­dā­bhe­dau santāv eva, na punaḥ saṃ­vṛ­tī­, pra­mā­ṇa­go­ca­ra­tvā­t sve­ṣṭa­ta­ttva­va­d ity api pa­kṣā­nta­ra- AS-VDh 175,12m ākṣiptaṃ la­kṣya­te­, ta­du­bha­ya­saṃ­vṛ­ti­vā­di­no 'pi sa­ka­la­dha­rma­vi­dhu­ra­tva­m a­nu­ma­nya­mā­nasya bhāvāt | na cātra sā­dhya­sā­dha- AS-VDh 175,13na­dha­rma­vi­ka­la­m u­dā­ha­ra­ṇaṃ­, bhe­dā­bhe­da­ta­du­bha­yā­nu­bha­yai­kā­ntā­bhi­dhā­yi­nāṃ ta­tpra­si­ddheḥ syā­dvā­di­va­t | tathaikatra vastuni AS-VDh 175,14bhe­dā­bhe­dau pa­ra­mā­rtha­sa­ntau te bha­ga­va­to na viruddhau pra­mā­ṇa­go­ca­ra­tvā­t sve­ṣṭa­ta­tta­va­t | iti sā­ma­rthyā­t pa­ra­spa­ra- AS-VDh 175,15ni­ra­pe­kṣau bhe­dā­bhe­dau vi­ru­ddhā­v eva pra­mā­ṇā­go­ca­ra­tvā­d bhe­dai­kā­ntā­di­va­t | iti kā­ri­kā­yā­m a­rtha­sa­ṅgra­haḥ | AS-VDh 175,16kiṃ punaḥ pramāṇaṃ yad go­ca­ra­tva­m atra hetur iti cet pra­mā­ṇa­m a­vi­saṃ­vā­di jñānam a­na­dhi­gatā­rthā­dhi­ga­ma­la­kṣa- AS-VDh 175,17ṇatvā d ity agre vakṣyati | adhigamo hi svā­rthā­kā­ra­vya­va­sā­yaḥ | svā­rthā­kā­rau ca ka­thaṃ­ci­d bhedābhedau, ta­da­nya­ta­rā- AS-VDh 175,18pāye '­rtha­kri­yā­nu­pa­pa­tte­s ta­de­kā­nte sarvathā ta­da­yo­gā­t | tad evaṃ sati bhedam abhedaṃ vā nānyonyarahitaṃ viṣayī- AS-VDh 175,19karoti pra­mā­ṇa­m | na hi bahir antar vā svalakṣaṇaṃ sā­mā­nya­lakṣaṇaṃ vā ta­thai­vo­pa­la­bhā­ma­he ya­thai­kā­nta­vā- AS-VDh 175,20dibhir āmnāyate | iti bhe­dai­kā­ntā­bhā­ve '­bhe­dai­kā­ntā­sa­ttve ca pa­ra­spa­ra­ni­ra­pe­kṣa­ta­du­bha­yai­kā­ntā­pā­ka­ra­ṇe '­nu­bha­yai­kā- AS-VDh 175,21ntā­pa­sā­ra­ṇe ca sādhye sva­bhā­vā­nu­pa­labdhiḥ, svayam u­pa­la­bdhi­la­kṣa­ṇa­prā­pta­sya tasyānu­pa­la­bhya­mā­na­tva­si­ddheḥ | na AS-VDh 175,22ceyam a­si­ddhā­, sū­kṣma­sthū­lā­kā­rā­ṇāṃ sthū­la­sū­kṣma­sva­bhā­va­vya­ti­re­ke­ṇa pra­tya­kṣā­dā­v a­pra­ti­bhā­sa­nā­t | na hi AS-VDh 175,23pratyakṣe sva­la­kṣa­ṇaṃ sūkṣmaṃ pa­ra­mā­ṇu­la­kṣa­ṇaṃ pra­ti­bhā­sa­te sthūlasya gha­ṭā­dyā­tma­naḥ pra­ti­bhā­sa­nā­t | pa­ra­mā­ṇu­ṣv evātyā-AS-VDh 176,01sa­nnā­saṃ­sṛ­ṣṭe­ṣu dṛṣṭau pra­ti­bhā­sa­mā­ne­ṣu ku­ta­ści­d vi­bhra­ma­ni­mittād ātmani paratra cā­sa­nta­m eva sthū­lā­kā­ra­mā­da­rśa­ya­ntī AS-VDh 176,02saṃ­vṛ­ti­s tān saṃ­vṛ­ṇo­ti keśādi­bhrā­nti­va­d iti cen naivaṃ, ba­hi­ra­ntaś ca pra­tya­kṣa­syā­bhrā­nta­tva­ka­lpa­nā­po­ḍha­tvā­bhā­va­pra­sa- AS-VDh 176,03ṅgāt, saṃ­vya­va­hā­ra­taḥ pa­ra­mā­rtha­to vā pratyakṣaṃ ka­lpa­nā­po­ḍha­ma­bhrā­nta­m iti la­kṣa­ṇa­syā­saṃ­bha­va­do­ṣā­nu­ṣa­ṅgā­t­, paramā- AS-VDh 176,04ṇūnāṃ jā­tu­ci­da­dhya­kṣabuddhāv a­pra­ti­bhā­sa­nā­t | te ime pa­ra­mā­ṇa­vaḥ pra­tya­kṣa­bu­ddhā­v ātmānaṃ ca na sa­ma­rpa­ya­nti pratya- AS-VDh 176,05kṣatāṃ ca svī­ka­rtu­m i­ccha­ntī­ty a­mū­lya­dā­na­krayiṇaḥ svā­va­ya­va­bhi­nnai­kā­va­yavivat | na hi so 'pi sū­kṣma­svā­va­ya­va­vya- AS-VDh 176,06tirikto ma­ha­ttvo­pe­taḥ pratyakṣe pra­ti­bhā­sa­te ku­ṇḍā­di­vya­ti­ri­kta­da­dhyā­di­vat | samavāyāt tebhyo '­na­rthā­nta­ra­m iva AS-VDh 176,07pratibhāsate iti cen na, a­va­ya­vi­pra­tya­kṣa­sya sarvatra bhrāntatva­pra­sa­ṅgā­t | tathā cā­vya­bhi­cā­ri­tvaṃ pra­tya­kṣa­la­kṣa­ṇa­m a- AS-VDh 176,08saṃbhavi syāt | na caite '­va­ya­vā ayam a­va­ya­vī sa­ma­vā­ya­ś cāyam a­na­yo­r iti tra­yā­kā­raṃ pra­tya­kṣa­m a­nu­bhū­ya­te sakṛd api, AS-VDh 176,09yato 'sāv apy a­mū­lya­dā­na­kra­yī na syāt, pra­tya­kṣa­bu­ddhā­v ā­tmā­na­rpa­ṇe­na pra­tya­kṣa­tā­svī­ka­ra­ṇā­vi­śe­ṣā­t | tata eva AS-VDh 176,10pa­ra­spa­ra­bhi­nnā­va­ya­vā­va­ya­vi­nā­m api pratyakṣe pra­ti­bhā­sa­nā­d a­mū­lya­dā­na­kra­yi­ṇāv uktau samavāyavat | sarvaṃ vastu AS-VDh 176,11kṣa­ṇi­ka­pa­ra­mā­ṇu­rū­paṃ­, sa­ttvā­t­, nityasthūlarūpe kra­mā­kra­mā­bhya­m a­rtha­kri­yā­nu­pa­pa­tte­s tada­yo­gā­d ity a­nu­mā­ne­na svalakṣa- AS-VDh 176,12ṇam a­dhya­va­sī­ya­te iti cen na, atra hetor vi­ru­ddha­tvā­t­, sattvasya ka­thaṃ­ci­n ni­tyā­ni­tyā­tma­ka­sū­kṣma­sthū­lā­tma­ka­tve­na AS-VDh 176,13vyā­pta­tvā­t­, sarvathā ni­tyā­dye­kā­nta­rū­pe kra­ma­yau­ga­pa­dyā­bhyā­m a­rthā­kri­yā­vi­ro­dhā­t sa­ttvā­nu­pa­pa­tteḥ sa­ma­rtha­nā­t | etena AS-VDh 176,14sthūlam e­vā­va­ya­vi dravyaṃ sū­kṣmā­va­ya­va­ra­hi­taṃ pra­ti­bhā­sa­te iti vyudastaṃ tadanumā­na­syā­pi vi­ru­ddha­tvā­vi­śe­ṣā­t pratya- AS-VDh 176,15kṣa­bā­dhi­ta­vi­ṣa­ya­tvā­c ca hetor atī­ta­kā­la­tvā­vya­vasthiteḥ | ata eva no­pa­mā­nā­dāv api tatpra­ti­bhā­sa­na­m iti nāsiddhaṃ AS-VDh 176,16sū­kṣmā­dye­kā­nta­sya pra­tya­kṣa­bu­ddhā­v a­pra­ti­bhā­sa­naṃ­, yatas ta­tpra­ti­ṣe­dhe sādhye sva­bhā­vā­nu­pa­la­bdhi­r na sidhyet | tatpra­ti­ṣe­dhe AS-VDh 176,17ca siddhaḥ sū­kṣmā­dya­ne­kā­ntaḥ | tatra sva­bhā­vā­nta­ra­sya prā­dhā­nya­vi­va­kṣā­yā­m ā­kā­rā­nta­ra­sya gu­ṇa­bhā­vaḥ AS-VDh 176,18syāt, ghaṭo 'yaṃ pa­ra­mā­ṇa­vo rū­pā­da­yo veti | gha­ṭā­rthi­no hi gha­ṭa­vi­va­kṣā­yāṃ ghaṭaḥ pradhānaṃ pa­ra­mā­ṇa­vo '­nu­me­yāḥ­, AS-VDh 176,19pra­tya­kṣā­ś ca rū­pā­da­yo gu­ṇī­bhū­tāḥ­, ta­da­na­rthi­tvā­d a­vi­va­kṣā­pra­si­ddheḥ | tadarthināṃ tu ta­dvi­va­kṣā­yāṃ ta eva pradhānaṃ na AS-VDh 176,20punar ghaṭo '­va­ya­vī­, tadvivakṣāyāḥ saṃ­bha­vā­bhā­vā­t ta­da­rthi­tvā­nu­pa­pa­tteḥ | na ca ta­du­bha­ya­sa­ttvā­vi­śe­ṣā­d a­vi­śe­ṣe­ṇā­rthi­tva-AS-VDh 177,01ma­na­rthi­tvaṃ vā pra­sa­jya­te­, tasya ta­tsa­ttā­mā­trā­ni­ba­ndha­na­tvā­t­, mohavi­śe­ṣo­da­ya­he­tu­ka­tvā­t tadu­da­ya­syā­pi mi­thyā­da­rśa- AS-VDh 177,02nādikālādi­ni­mi­tta­ka­tvā­t | AS-VDh 177,03tad evaṃ syād a­dvai­taṃ­, syāt pṛ­tha­ktva­m iti mū­la­bha­ṅga­dva­yaṃ vidhiprati­ṣe­dha­ka­lpa­na­yai­ka­va­stu­nya­vi­ro­dhe­na pra­śna­va­śā­d upa- AS-VDh 177,04da­rśi­ta­m | śe­ṣa­bha­ṅgā­nāṃ tu prakriyā ya­tho­di­tana­ya­vi­śe­ṣa­va­ca­na­bhā­k '­e­kā­ne­ka­vi­ka­lpā­dā­v u­tta­ra­trā­pi yo­ja­ye­t­' AS-VDh 177,05ityādy a­ti­de­śakā­ri­kā­ni­rde­śa­sā­m arthyāt pra­pa­ñca­to ni­śce­ta­vyā | AS-VDh 177,06a­dvai­tā­dyā­gra­ho­gra­gra­ha­ga­hana­vi­pa­nni­gra­he '­na­ṅghya­vī­ryāḥ­, syā­tkā­rā­mo­gha­ma­ntra­pra­ṇa­ya­na­vi­dhayaḥ śu­ddha­sa­ddhyā­nadhīrāḥ | AS-VDh 177,07dha­nyā­nā­m ā­da­dhā­nā dhṛtim adhivasatāṃ maṇḍalaṃ jainam agryaṃ, vācaḥ sā­ma­nta­bha­dryo vi­da­dha­tu vividhāṃ siddhi- AS-VDh 177,08m udbhūtamudrāḥ | 1 | AS-VDh 177,09ity ā­pta­mī­māṃ­sā­la­ṅkṛ­tau dvitīyaḥ pa­ri­cche­daḥ | 2 | AS-VDh 178,01atha tṛtīyaḥ pa­ri­cche­daḥ | AS-VDh 178,02a­ṣṭa­śa­tī pra­thi­tā­rthā sā­ṣṭa­sa­ha­srī kṛtāpi saṃ­kṣe­pā­t | AS-VDh 178,03vi­la­sa­da­ka­la­ṅka­dhi­ṣa­ṇaiḥ pra­pa­ñca­ni­ci­tā­va­bo­ddha­vyā | 1 | ĀM-VDh 37abnityatvai­kā­nta­pakṣe 'pi vikriyā no­pa­pa­dya­te | ĀM-VDh 37cdprāg eva kā­ra­kā­bhā­vaḥ kva pramāṇaṃ kva tatphalam || 37 || AS-VDh 178,06sa­da­sa­de­ka­tva­pṛ­tha­ktvai­kā­nta­pra­ti­ṣe­dhā­na­nta­raṃ ni­tya­tvai­kā­nta­pra­ti­kṣe­paḥ, pra­kra­mya­te 'neneti tā­tpa­rya­m | AS-VDh 178,07tatra ni­tya­tvai­kā­ntaḥ kūṭastha­tvā­bhi­ni­ve­śaḥ | tasya pakṣaḥ pra­ti­jñā­na­m | tasminn api vividhā kriyā pa­ri­ṇā­ma- AS-VDh 178,08pa­ri­spa­nda­la­kṣa­ṇā no­pa­pa­dya­te | kāryotpatteḥ prāg eva ta­du­tpa­ttau vā prāg eva kā­ra­kā­bhā­vo no­pa­pa­dya­te iti kūṭasthaḥ AS-VDh 178,09prāg eva kārakaḥ syād ātmā bhogasya | atha prāg eva kā­ra­kā­bhāvas tadā vikriyāpi no­pa­pa­dya­te iti śa­śva­da­kā- AS-VDh 178,10rakaḥ syāt tadavi­śe­ṣā­t | sotsvakārako '­vi­kri­ya­ś ceti cet kvaiva pramāṇaṃ pra­mi­ti­la­kṣa­ṇaṃ ca ta­tpha­la­m u­pa­pa­dye­ta ? AS-VDh 178,11pra­mā­tu­r abhāve ta­da­saṃ­bha­vā­t | ta hy a­kā­ra­kaḥ pramātā nāma, pra­mi­ti­kri­yā­sā­dha­na­sya kā­ra­ka­vi­śe­ṣa­sya sva­ta­ntra­sya AS-VDh 178,12pra­mā­tṛ­to­pa­pa­tteḥ | saka­la­kā­ryo­tpa­tti­pa­ri­cchi­tti­kri­yayoḥ sa­rva­thā­py a­sā­dha­na­sya sa­ttvā­saṃ­bha­vā­d a­va­stu­tvā­pa­tteḥ katha - AS-VDh 178,13m ā­tma­si­ddhiḥ parasya syāt ? kha­ra­vi­ṣā­ṇā­di­si­ddhi­pra­saṅgāt | AS-VDh 178,14nanu cā­tma­na­ś ce­ta­nai­vā­rtha­kri­yā­, na punaḥ svavya­ti­ri­kta­kā­rya­syo­tpa­tti­r jñaptir vā, tasyāḥ pra­dhā­na­he­tu­tvāt | na ca AS-VDh 178,15cetanā puṃso '­rthā­nta­ra­m eva, tasya ta­lla­kṣa­ṇa­tvā­t "­cai­ta­nyaṃ pu­ru­ṣa­sya sva­rū­pa­m­" iti va­ca­nā­t | na cānityā AS-VDh 178,16ce­ta­nā­, ni­tya­pu­ru­ṣa­sva­bhā­va­tvā­t sākṣitvādivat tasyāḥ, pra­dhā­na­sva­bhā­vatve pu­ru­ṣa­ka­lpa­nā­vai­ya­rthyā­t ta­da­ni­tya­tva- AS-VDh 178,17pra­sa­ṅgā­c ca su­khā­di­va­t | na ca ni­tyā­yā­ś ce­ta­nā­yāḥ parasyārtha­kri­yā­tvaṃ vi­ru­ddhya­te dhā­tva­rtha­rū­pāyāḥ kriyāyāḥ AS-VDh 178,18pra­ti­ghā­tā­bhā­vā­t sattāvat | tato '­rtha­kri­yā­sva­bhā­va­tvā­d ātmano va­stu­tva­m eva | na hy a­rtha­kri­yā­kā­ra­ṇa­syai­va va­stu­tva­m a- AS-VDh 178,19rtha­kri­yā­yāḥ svayam a­va­stu­tvā­pa­tte­s ta­trā­rtha­kri­yā­nta­rā­bhā­vā­d a­nya­thā­na­va­sthā­pra­sa­ṅgā­t | svato '­rtha­kri­yā­yā va­stu­sva­bhā­va­tve AS-VDh 179,01pu­ru­ṣa­syā­pi svataḥ śa­śva­da­rtha­kri­yā­sva­bhā­va­tvā­n nityaṃ vastutvam astu, vi­kri­yā­vi­ra­he 'pi ni­tya­kā­ra­ka­tvasyāpi gha­ṭa­nā­t | AS-VDh 179,02iti kaścit so 'pi na pa­rī­kṣā­d a­kṣa­dhi­ṣa­ṇaḥ­, pra­mā­ṇa­vi­ro­dhā­t­, pra­tya­kṣa­to '­nu­mā­nā­de­r vā ni­tyā­rtha­kriyāyāḥ AS-VDh 179,03ka­dā­ci­d a­pa­ri­cche­dā­t | sva­saṃ­ve­da­na­m eva ni­tya­ce­ta­nārthakriyāṃ pa­ri­cchi­na­ttī­ti cen na, tathā tadbuddhyā­na­dhya­va­sā- AS-VDh 179,04yāt | na hi bu­ddhyā­na­dhya­va­si­tāṃ cetanāṃ pu­ru­ṣa­ś ce­ta­ya­te­, bu­ddhi­pa­ri­ka­lpa­nā­vai­ya­rthya­pra­sa­ṅgā­t­, sarvasya śabdāde- AS-VDh 179,05r viṣayasya bu­ddhya­na­dhya­va­si­ta­syai­va puṃsā saṃ­ve­dya­tvasiddheḥ | syān mataṃ 'na cetanā nāma vi­ṣa­ya­bhū­tā­rthā­nta­raṃ puṃso 'sti AS-VDh 179,06yā bu­ddhyā­dhya­va­sī­ya­te tasyās tatsvarū­pa­tvā­t svataḥ pra­kā­śa­nā­c ca' iti tad apy a­yu­ktaṃ­, ta­da­rtha­kri­yā­tvā­yo­gā­t | AS-VDh 179,07na hy a­rtha­kri­yā­v ataḥ svarūpam eva sa­dā­va­sthā­yya­rtha­kri­yā pra­si­ddhā­sti­, tasyāḥ pū­rvā­kā­ra­pa­ri­tyā­ge­no­tta­rā­kā­ro­pādānena AS-VDh 179,08ca svasmin paratra vā pratīteḥ | so 'yaṃ pū­rvā­pa­ra­sva­bhā­va­pa­ri­hā­rā­v ā­pti­la­kṣa­ṇā­m a­rtha­kri­yāṃ kauṭasthye 'pi AS-VDh 179,09bruvāṇaḥ katham a­nu­nma­ttaḥ ? sā hy a­rtha­kri­yo­tpa­tti­r jñaptir vā | na ca śa­śva­da­va­sthi­te sa­rva­thā­sau pra­tī­ya­te­, tatra AS-VDh 179,10kā­ra­ka­jñāpa­ka­he­tu­vyā­pā­rā­saṃ­bha­vā­t | na hi pu­ru­ṣa­syā­rtha­syo­tpa­tti­ś ce­ta­nā­kri­yā yena kā­ra­ka­he­to­r u­pā­dā­na­sya saha- AS-VDh 179,11kāriṇo vā vyā­pā­ra­s tatra bhavet | ta­tho­pa­game vā tasyāni­tya­tvā­nu­ṣa­ṅgā­t kutaḥ kau­ṭa­sthya­si­ddhiḥ ? cetanā puṃso AS-VDh 179,12jña­pti­kri­ye­ty api na yuktaṃ, yatas tatra jñā­pa­ka­he­toḥ pramātuḥ pra­mā­ṇa­sya ca vyāpāraḥ syāt | syān mataṃ 'na puruṣa- AS-VDh 179,13la­kṣa­ṇa­syā­rtha­sya kriyā ci­ta­nā­khyo­tpa­tti­r jñaptir vā | kiṃ tarhi ? svabhāva eva, tasya sarvadā ta­tsva­bhā­va­tvā­t­' iti AS-VDh 179,14tad apy a­sa­t­, puṃsaḥ pariṇāma­si­ddhi­pra­sa­ṅgā­t­, pa­ri­ṇā­ma­vi­va­rta­dha­rmā­va­sthā­vi­kā­rā­ṇāṃ sva­bhā­va­pa­ryā­yatvāt | AS-VDh 179,15nanu ca '­sthi­ta­sya dharmiṇaḥ pū­rvā­kā­ra­ti­ro­bhā­ve­no­tta­rā­kā­rā­vi­rbhā­vaḥ pa­ri­ṇā­maḥ | sa kathaṃ sva­bhā­va­pa­ryā­yaḥ ? sadā- AS-VDh 179,16va­sthi­ta­sya sva­rū­pa­sya sva­bhā­va­tvā­t | etena vi­va­rta­vi­kā­rā­va­sthā­nāṃ sva­bhā­va­pa­ryā­ya­tvaṃ vyu­da­staṃ­, vi­va­rtā­dī­nāṃ AS-VDh 179,17kā­dā­ci­tka­tvā­t | tata eva dha­rma­vi­śe­ṣasya na sva­bhā­va­pa­ryā­ya­tva­m | dha­rma­sā­mā­nya­syā­pi sā­dhā­ra­ṇatvād asattvam eva, AS-VDh 179,18śa­śva­da­na­pā­yi­no '­sā­dhā­ra­ṇa­sya sva­rū­pa­sya sva­bhā­va­tvā­t | ' iti kaścit so 'pi na ta­ttva­vi­t­, sa­ta­tā­va­sthi­ta­syai­kā­nta­taḥ AS-VDh 179,19ka­sya­ci­t sva­bhā­va­syā­saṃ­bha­vā­t | sa hi na tāvat sa­ka­la­pra­mā­ṇe­nā­pa­ri­cchi­dya­mā­naḥ pratiṣṭhām i­ya­rtti­, a­ti­pra­sa­ṅgāt | AS-VDh 179,20pa­ri­cchi­dya­mā­na­s tu pū­rvā­pa­ri­cchi­dya­mā­na­rū­pa­tā­vya­va­cche­de­na pa­ri­ṇā­ma­la­kṣa­ṇā­nu­sa­ra­ṇā­t kathaṃ na svabhāvaḥ pa­ri­ṇā­ma AS-VDh 179,21eva syād yatas ta­tpa­ryā­yo na syāt ? etena vi­va­rtā­dī­nāṃ sva­bhā­va­pa­ryā­ya­tva­m uktaṃ, ta­dva­tsva­bhā­va­syā­pi ka­thaṃ­ci­tkā­dā- AS-VDh 179,22ci­tka­tva­si­ddheḥ | dha­rma­sā­mā­nya­sya tu yathā sā­dhā­ra­ṇa­tvaṃ tathā sva­bhā­va­sā­mā­nya­syā­pi­, pa­ri­ṇā­mā­di­sā­mā­nya­va­t | AS-VDh 179,23tataḥ pa­ri­ṇā­mā­di­vi­śe­ṣā­ṇāṃ sva­bhā­va­vi­śe­ṣa­pa­ryā­ya­tvaṃ pa­ri­ṇā­mā­di­sā­mā­nyā­nāṃ tu sva­bhā­va­sā­mā­nya­pa­ryā­ya­tā AS-VDh 179,24vya­va­ti­ṣṭha­te | pūrvo­tta­rā­kā­ra­yo­s ti­ro­bhā­vā­vi­rbhā­vau tu nā­śo­tpā­dā­v eva nā­mā­nta­re­ṇo­ktau­, sarvathā tadabhāve AS-VDh 180,01sva­bhā­va­syā­saṃ­bhavāt | tad e­ta­dvi­nā­śo­tpa­tti­ni­vā­ra­ṇa­m abuddhi­pū­rva­kaṃ pra­tya­kṣā­di­vi­ro­dhā­t kṣa­ṇi­kai­kā­nta- AS-VDh 180,02vat | nedam asiddhaṃ sā­dha­naṃ­, pu­ru­ṣa­syo­tpā­da­vya­ya­dhrau­vyā­tma­naḥ sva­saṃ­ve­da­na­pra­tya­kṣā­t sma­ra­ṇā­t pra­tya­bhi­jñā­nā­d ūhād anu- AS-VDh 180,03mānāc chrutāc ca pra­mā­ṇā­t su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇā­t pra­ti­pa­tteḥ­, vi­nā­śo­tpa­tti­ra­hi­ta­sya jā­tu­ci­da­pra­tī­teḥ AS-VDh 180,04pra­tya­kṣā­di­vi­ro­dha­sya ni­śca­yā­t | etena kṣa­ṇi­kai­kā­nta­ni­da­rśa­nasya sā­dha­na­vi­ka­la­tā ni­ra­stā­, sarvathā sthiti- AS-VDh 180,05rahitasya cetasaḥ pra­tya­kṣā­dā­v a­pra­ti­bhā­sa­nā­t ta­dvi­ro­dha­sya siddheḥ | sā­dhya­śū­nya­tā ca na saṃ­bha­va­ti­, sthi­ti­mā­trā­bhi- AS-VDh 180,06ni­ve­śa­sye­va ni­ra­nva­ya­kṣa­ṇi­kā­bhi­ni­ve­śa­syā­pi mi­thyā­bu­ddhi­pū­rva­ka­tvā­t | AS-VDh 180,07etenāvyaktaṃ nityam e­ve­tya­pā­staṃ­, vyaktasyāpi ni­tya­tvā­nu­ṣa­ṅgā­t nityād a­vya­ti­ri­kta­syā­py a­ni­tya­tve caitanyasyā- AS-VDh 180,08py a­ni­tya­tvā­pa­tteḥ | sarvathā vya­kta­syā­pi nityatve pra­mā­ṇa­kā­ra­ka­vyā­pā­ra­vi­ro­dhā­t ta­da­pra­me­ya­m a­na­rtha­kri­yā­kā­ri pra­sa­jye­ta | ĀM-VDh 38abpra­mā­ṇa­kā­ra­kai­r vyaktaṃ vyaktaṃ cedindriyā­rtha­va­t | ĀM-VDh 38cdte ca nitye vikāryaṃ kiṃ sādhos te śā­sa­nā­dbahiḥ || 38 || AS-VDh 180,11na hi pramāṇaṃ nityaṃ nāma, ta­tkṛ­tā­bhi­vya­kteḥ pra­mi­ti­rū­pā­yā ma­ha­da­ha­ṅkā­rā­dau vya­ktā­tma­ni ni­tya­tva­pra­sa­ṅgā­t | AS-VDh 180,12nāpi kārakaṃ nityaṃ, ta­dvi­hi­tā­bhi­vya­kte­r u­tpa­tti­rū­pā­yāḥ sā­ta­tya­pra­sa­kteḥ | tathā ca na vyaktaṃ pra­mā­ṇa­kā­ra­kai­r a- AS-VDh 180,13bhi­vya­kta­m i­ndri­yai­r a­rtha­va­d iti śakyaṃ vaktuṃ, pūrvam a­na­bhi­vya­kta­sya vya­ñja­ka­vyā­pā­rā­d a­bhi­vya­ktipratīteḥ | atha mataṃ, AS-VDh 180,14pra­mā­ṇa­kā­ra­kā­ṇi vyavasthitam eva bhāvaṃ vya­ñja­ya­nti ca­kṣu­rā­di­va­t svārtham | tato na kiñcid viprati- AS-VDh 180,15ṣiddha m iti tad apy a­sa­mya­k­, sarvathā ni­tya­tve­na bhā­va­syā­vya­va­sthi­ta­tvā­t ka­thaṃ­ci­d a­ni­tya­syai­va pra­mā­ṇa­kā­ra­ka­vyā­pā­ra- AS-VDh 180,16vi­ṣa­ya­tva­vi­ni­śca­yā­t | ca­kṣu­rā­da­yo hi svārthaṃ rū­pā­di­ka­m a­na­bhi­vya­kta­sva­bhā­va­pa­ri­hā­re­ṇā­bhi­vya­kta­sva­bhā­vo­pa­pā­da­ne­na AS-VDh 180,17ca vya­ñja­ya­ntaḥ svayam a­vya­ñja­ka­rū­pa­tyā­ge­na vya­ñja­ka­tva­svī­ka­ra­ṇe­na ca vya­ñja­ka­vya­pa­de­śa­bhā­jo dṛṣṭāḥ | na caivaṃ AS-VDh 180,18pramāṇaṃ kārakaṃ ca parair iṣṭaṃ tayor ni­tya­tvā­bhyu­pa­ga­mā­t | ta­tkṛ­ta­sya ca vi­ṣa­ya­vi­śe­ṣa­vi­jñā­nā­deḥ śā­śva­ta­tvā­n na AS-VDh 180,19kiñcid vyaktyarthaṃ paśyāmaḥ, ka­thaṃ­ci­d a­pū­rvo­tpattau ta­de­kā­nta­vi­ro­dhā­t | na hy a­ne­kā­nta­vā­di­na­s tava sādhoḥ śāsa- AS-VDh 180,20nād ba­hi­rvi­ṣa­ya­vi­śe­ṣa­vi­jñā­nā­bhi­lā­ṣa­pra­vṛ­ttyā­de­r utpattiḥ ka­thaṃ­ci­d apūrvā yu­jya­te­, yato 'syām a­bhyu­pa­ga­mya­mā­nā­yāṃ nitya- AS-VDh 180,21tvai­kā­nta­vi­ro­dho na bha­ve­t­, tadabhāve vi­kā­ryā­nu­pa­pa­tteḥ | na hi ka­thaṃ­ci­d a­pū­rvo­tpa­ttya­bhā­vo kiṃcid vyaṅgyaṃ AS-VDh 180,22kāryaṃ vā vi­kā­rya­m u­pa­pa­dya­te | na vai kiṃcid viruddhaṃ kāryakāra­ṇa­bhā­vā­bhyu­pa­ga­mā­d ity anā­lo­ci­ta­si­ddhā­ntaṃ, AS-VDh 180,23kāryasya sa­da­sa­tva­vi­ka­lpa­dva­yā­na­ti­kra­mā­t | tatra, ĀM-VDh 39abyadi sat sarvathā kāryaṃ puṃvan no­tpa­ttu­m arhati | ĀM-VDh 39cdpariṇāma­pra­kḷ­pti­ś ca ni­tya­tvai­kā­nta­bā­dhi­nī || 39 || AS-VDh 181,03na tāvat sataḥ kāryatvaṃ cai­ta­nya­va­t | na hi caitanyaṃ kāryaṃ, tatsva­rū­pa­sya puṃso 'pi kā­rya­tva­pra­sa­ṅgā­t­, yata- AS-VDh 181,04s tadvan ma­ha­dā­deḥ sata eva kāryatvaṃ siddhyet | nāpy a­sa­taḥ­, siddhā­nta­vi­ro­dhād ga­ga­na­ku­su­mā­di­va­t | "­a­sa­da- AS-VDh 181,05ka­ra­ṇā­d u­pā­dā­na­grahaṇāt sa­rva­saṃ­bha­vā­bhā­vā­t | śaktasya śa­kya­ka­ra­ṇā­t kā­ra­ṇa­bhā­vā­c ca sa­tkā­rya­m­" iti hi sāṃkhyānāṃ AS-VDh 181,06siddhāntaḥ | sa cāsataḥ kāryatve vi­ru­dhya­te eva | tathā 'yat sa­rva­thā­py asat tan no­tpa­dya­te | yathā ga­ga­na­ku­su- AS-VDh 181,07mam | sa­rva­thā­py asac ca kāryaṃ kasyacit | ity a­nu­mā­na­vi­ro­dha­ś ca pratyeyaḥ | nāparam e­kā­nta­pra­kā­rā­nta­ra­m asti | AS-VDh 181,08tata eva na kiṃcit kāryaṃ, kevalaṃ vastuvivarta evety ekānto 'stīti cen na, tasyāpy a­saṃ­bha­vā­t­, vi­va­rtā­deḥ AS-VDh 181,09pū­rvo­tta­ra­sva­bhā­va­pra­dhvaṃ­so­tpa­tti­la­kṣa­ṇa­tvā­t, ta­tho­pa­ga­me pa­ri­ṇā­ma­si­ddhe­r a­ne­kā­ntā­śra­ya­ṇa­pra­sa­ṅgā­t | tad etat AS-VDh 181,10trailokyaṃ vyakter apaiti nityatva­pra­ti­ṣe­dhā­t­, apetam apy asti vi­nā­śa­pra­ti­ṣe­dhā­d ity a­ne­kā­nto­kti­r andha- AS-VDh 181,11sa­rpa­bi­la­pra­ve­śa­nyā­ya­m a­nu­sa­ra­ti, sva­da­rśa­nāna­pe­kṣaṃ­, ya­tho­pa­la­mbha­m ā­śra­ya­svī­ka­ra­ṇā­t | tad evaṃ ni­tya­tvai­kā­nta- AS-VDh 181,12vā­di­nāṃ­ —ĀM-VDh 40abpu­ṇya­pā­pa­kri­yā na syāt pre­tya­bhā­vaḥ phalaṃ kutaḥ | ĀM-VDh 40cdba­ndha­mo­kṣau ca teṣāṃ na yeṣāṃ tvaṃ nāsi nāyakaḥ || 40 || AS-VDh 181,15pu­ṇya­pā­pa­kri­yā kā­ya­vā­ṅ ma­na­ska­rma­la­kṣa­ṇā śu­bhā­'­śu­bhā | sā pradhāne tāvan nāsti, sarvathā nityatvāt pu­ru­ṣa­va­t | AS-VDh 181,16tadabhāve pu­ṇya­pā­pa­yoḥ kriyā u­tpa­tti­la­kṣa­ṇā nāsti, kā­ra­ṇā­bhā­ve kā­ryā­nu­da­yā­t | tataḥ pre­tya­bhā­vo ja­nmā­nta­ra- AS-VDh 181,17la­kṣa­ṇa­s tatphalaṃ ca su­khā­dya­nu­bha­va­la­kṣa­ṇaṃ kutaḥ syāt ? tato ba­ndha­mo­kṣau ca ya­tho­kta­la­kṣa­ṇau na stas teṣāṃ yeṣāṃ AS-VDh 181,18tvam a­ne­kā­nta­vā­dī nāyako nāsi | iti tā­tpa­ryā­rthaḥ | tato ni­tya­tvai­kā­nta­da­rśa­naṃ naitat pre­kṣā­pū­rva­kā­ri­bhi- AS-VDh 181,19r ā­śra­ya­ṇī­yaṃ­, pu­ṇya­pā­pa­pre­tya­bhā­va­ba­ndha­mo­kṣa­vi­ka­lpa­ra­hi­ta­tvā­n nai­rā­tmyā­di­va­t | na caitat kvacid ekānte AS-VDh 181,20saṃ­bha­va­ti, ku­śa­lā­ku­śa­laṃ karmety atra ta­da­saṃ­bha­va­sya sa­ma­rthi­ta­tvā­t | AS-VDh 181,21satyam e­ta­nni­tya­tvai­kā­nte dūṣaṇaṃ kṣa­ṇa­kṣa­yai­kā­nta­syai­va prā­tī­ti­ka­tvā­d iti vadantaṃ vādinaṃ pratyāhuḥ | —ĀM-VDh 41abkṣa­ṇi­kai­kā­nta­pa­kṣe 'pi pre­tya­bhā­vā­dya­saṃ­bha­vaḥ | ĀM-VDh 41cdpratyabhijñā­dya­bhā­vā­n na kāryārambhaḥ kutaḥ phalam || 41 || AS-VDh 181,24kṣa­ṇi­kai­kā­nta­pa­kṣe cetasaḥ kā­ryā­ra­mbho nāsti, pra­tya­bhi­jñā­na­smṛ­tī­cchā­de­r a­bhā­vā­t sa­ntā­nā­nta­ra­ci­tta­va­t | AS-VDh 182,01ta­da­bhā­va­ś ca pratyabhijñātur e­ka­syā­nvi­ta­syā­bhā­vā­t | santānaḥ kāryam ā­ra­bha­te ity api mithyā, ta­syā­'­va­stutvaviro- AS-VDh 182,02dhāt kā­ryā­ra­mbha­ka­sya va­stu­tvā­t | ci­tta­kṣa­ṇā­nāṃ cā­va­stu­tā­pa­tti­r a­kā­ryā­ra­mbha­ka­tvā­t | na ca ta­tkā­ryā­ra­mbha­ka- AS-VDh 182,03tvābhāve phalaṃ pu­ṇya­pā­pa­la­kṣa­ṇaṃ saṃ­bha­va­ti | ta­da­bhā­ve na pre­tya­bhā­vo na bandho na ca mokṣaḥ syāt | iti kṣaṇa- AS-VDh 182,04kṣa­yai­kā­nta­da­rśa­na­m a­hi­ta­m­, a­saṃ­bha­va­tpre­tya­bhā­vā­di­tvā­d u­cche­dai­kāntavad dhrauvyaikāntā­bhyu­pa­ga­ma­va­d vā | na hi AS-VDh 182,05sa­rva­tho­cche­dai­kā­nte śū­nya­tā­la­kṣa­ṇe ni­tya­tvai­kā­nte vā pre­tya­bhā­vā­diḥ saṃ­bha­va­ti­, yato 'yaṃ dṛṣṭāntaḥ sā­dha­na­dha­rma- AS-VDh 182,06vidhuraḥ syāt | nāpi pre­kṣā­va­tāṃ ta­dā­śra­ya­ṇaṃ hi­ta­ttve­na mataṃ, yena sā­dhya­vi­ka­laḥ syāt | atha matam e­ta­t­, AS-VDh 182,07kṣa­ṇi­ka­tve 'pi ci­tta­kṣa­ṇā­nāṃ vāsanāvaśāt pra­tya­bhi­jñā­naṃ tad evedaṃ su­kha­sā­dha­na­m iti sma­ra­ṇa­pu­ra­ssa­ra­m u­tpa­dya­te | tato AS-VDh 182,08'­bhi­lā­ṣā­t tatsā­dha­nā­ya pra­vṛ­tti­r iti kā­ryā­ra­mbhā­t pu­ṇya­pā­pa­kri­yā­si­ddheḥ pre­tya­bhā­vā­di­saṃ­bha­vā­d a­saṃ­bha­va­tpre­tya­bhā­vā­di­tvā- AS-VDh 182,09d iti hetur asiddho na sā­dhya­sā­dha­nā­yā­la­m iti, tad a­sa­t­, bhinnakāla­kṣa­ṇā­nā­m a­saṃ­bha­dvā­sa­na­tvā­d akārya- AS-VDh 182,10kāraṇavat | pūrvam eva cittam u­tta­ro­tpa­ttau vāsanā ta­tkā­ra­ṇa­tvād iti cen na, ni­ra­nva­ya­kṣa­ṇi­katve kā­ra­ṇa­syai­vā­saṃ­bha- AS-VDh 182,11vāt | tathā hi | na vinaṣṭaṃ kā­ra­ṇa­m a­sa­ttvā­c ci­ra­ta­rā­tī­tavat | sa­ma­na­nta­rā­tī­taṃ kā­ra­ṇa­m iti cen na, samana- AS-VDh 182,12ntaratve 'py a­bhā­vā­vi­śe­ṣā­t | na ca pū­rva­syo­tta­raṃ kāryaṃ, tadasaty eva hi bhāvād vastvantaravad a­ti­krā­ntatama - AS-VDh 182,13vad vā, yataḥ pūrvasya kā­ra­ṇa­tva­ni­rṇa­yaḥ syat | ta­da­nva­ya­vya­ti­re­kā­nu­vi­dhi­nā­d uttaraṃ tatkāryam iti cen na, tasyā- AS-VDh 182,14siddheḥ | na hi samarthe 'smin sati svayam a­nu­tpi­tsoḥ paścād bha­va­ta­s ta­tkā­rya­tvaṃ sa­ma­na­nta­ra­tvaṃ vā nityavat, AS-VDh 182,15tadbhāve svayam a­bha­va­ta­s ta­da­bhā­ve eva bha­va­ta­s ta­da­nva­ya­vya­ti­re­kā­nu­vi­dhā­na­vi­ro­dhā­t | kṣaṇi­kai­kā­nte kāraṇābhāvā- AS-VDh 182,16viśeṣe 'pi kā­ryo­tpa­tti­sa­ma­ya­ni­ya­mā­va­kḷptau kasyacit kauṭasthye 'pi ta­tka­ra­ṇa­sa­ma­rtha­sa­dbhā­vā­bhe­de 'pi kārya- AS-VDh 182,17janmanaḥ kā­la­ni­ya­maḥ kin na syāt ? vi­śe­ṣā­bhā­vā­t | yathaiva hi svadeśava­tsva­kā­le sati kāraṇe samarthe AS-VDh 182,18kāryaṃ jā­ya­te­, nā­sa­tī­ti ta­da­nva­ya­vya­ti­re­kā­nu­vi­dhā­yī­ṣyate tathā svakāle '­nā­dya­na­nte sati samarthe nitye AS-VDh 182,19svasamaye kāryam u­pa­jā­ya­mā­na­m a­nya­dā­nu­pa­jā­ya­mā­naṃ ta­da­nva­ya­vya­ti­re­kā­nu­vi­dhā­yi kathaṃ nā­nu­ma­nyate ? sarvadā samarthe AS-VDh 182,20nitye kāraṇe sati svakāle eva kāryaṃ bhavat kathaṃ ta­da­nva­ya­vya­ti­re­kā­nu­vi­dhāyīti cet tarhi kā­ra­ṇa­kṣa­ṇā­t pūrvaṃ AS-VDh 182,21paścāc cā­nā­dya­na­nte ta­da­bhā­ve vi­śe­ṣa­śū­nye 'pi kvacid eva ta­da­bhā­va­sa­ma­ye bha­va­tkā­ryaṃ kathaṃ ta­da­nva­ya­vya­ti­re­kā­nu­vi-AS-VDh 183,01dhāyi ? iti na kaścid viśeṣaḥ | tad evam a­nva­ya­vya­ti­re­kā­nu­vi­dhā­nā­bhā­vāviśeṣe 'pi kṣa­ṇi­kai­kā­nte eva kārya- AS-VDh 183,02janmeti va­ca­na­m a­bhi­ni­ve­śa­mā­tra­ni­ba­ndha­na­m | tathā cākasmikatvaṃ syāt, samarthaṃ kā­ra­ṇa­m a­na­pe­kṣya svayam abhi- AS-VDh 183,03ma­ta­sa­ma­ye bhavataḥ kāryasya ni­rhe­tu­ka­tva­pra­sa­kte­r nityakā­rya­va­t | ubhayatrā­vi­śe­ṣe­ṇa kathaṃcid a­nu­pa­yo- AS-VDh 183,04ge 'pi kvacid vya­pa­de­śaka­lpa­nā­yā­m anyatrāpi kiṃ na bhavet ? kṣa­ṇi­ka­sya kā­ra­ṇa­sya sarvathā kāryaṃ pra­tyu­pa­yo­gā- AS-VDh 183,05bhāve 'pi tasyedaṃ kāryam iti vya­pa­di­śya­te­, na punar nityasya tādṛśa iti na kiṃcin ni­ba­ndha­na­m anyatra ma­hā­mo­hā­t | AS-VDh 183,06nityasya pra­ti­kṣa­ṇa­m a­ne­ka­kā­rya­kā­ri­tve kramaśo '­ne­ka­sva­bhā­va­tva­si­ddheḥ katham ekatvaṃ syād iti cet kṣaṇikasya katham iti AS-VDh 183,07samaḥ pa­rya­nu­yo­gaḥ | sa hi kṣa­ṇa­sthi­ti­r eko 'pi bhāvo '­ne­ka­sva­bhā­va­ś citrakāryatvān nā­nā­rtha­va­t | na hi kā­ra­ṇa­śa- AS-VDh 183,08kti­bhe­da­m a­nta­re­ṇa kā­rya­nā­nā­tvaṃ yuktaṃ rū­pā­di­jñā­navat | yathaiva hi ka­rka­ṭi­kā­dau rū­pā­di­jñā­nā­ni rū­pā­di­sva­bhā­va- AS-VDh 183,09bhe­da­ni­ba­ndha­nā­ni tathā kṣaṇasthiter e­ka­smā­d api bhāvāt pra­dī­pā­de­r va­rti­kā­mu­khadā­ha­tai­la­śo­ṣādi­vi­ci­tra­kā­ryā­ṇi śakti- AS-VDh 183,10bhe­da­ni­mi­tta­kā­ni vya­va­ti­ṣṭha­nte | anyathā rū­pā­de­r nānātvaṃ na si­dhye­t­, cakṣu­rā­di­sā­ma­grī­bhe­dā­t ta­jjñā­na­ni- AS-VDh 183,11rbhā­sa­bhe­do '­va­ka­lpye­ta, ka­rka­ṭi­kā­di­dra­vyaṃ tu rū­pā­di­sva­bhā­va­bhe­da­ra­hi­ta­m ekam a­naṃ­śa­m iti vadato 'pi ni­vā­ra­yi­tu­m aśakteḥ | AS-VDh 183,12cakṣu­rā­di­bu­ddhau rū­pā­di­vya­ti­ri­kta­sya dra­vya­syā­pra­ti­bhā­sa­nā­d rū­pā­da­yo nā­nai­ve­ti cet tarhi va­rti­kā­mu­kha­dā­hā­di­kā­ryā- AS-VDh 183,13nu­mā­na­bu­ddhi­ṣu vi­ci­tra­ta­ccha­kti­vya­ti­re­ke­ṇa pra­dī­pa­kṣa­ṇa­syai­ka­syā­pra­ti­bhā­sa­nā­n nā­nā­śa­kta­ya eva kiṃ na syuḥ ? AS-VDh 183,14nanu ca '­śa­kti­śa­kti­ma­to­r a­rthā­nta­rā­na­rthā­nta­ra­bhā­va­pa­kṣa­yoḥ śa­ktī­nā­m aghaṭanān na tāḥ pa­ra­mā­rtha­sa­tyaḥ saṃ­bhā­vya­nte | AS-VDh 183,15tatas tāsām a­rthā­nta­ra­bhā­ve vyapa­de­śā­nu­pa­pa­ttiḥ saṃ­ba­ndhā­bhā­vā­t | tena tāsām u­pa­kā­ryo­pa­kā­ra­ka­bhā­va­saṃ­ba­ndha- AS-VDh 183,16ka­lpa­nā­yāṃ yadi śa­kti­ma­tā śa­ktya­nta­raiḥ śaktaya u­pa­kri­ya­nte ta­dā­na­va­sthā­, a­pa­rā­pa­rā­rthā­ntara­śa­kti­pa- AS-VDh 183,17ri­ka­lpa­nā­t | tasya śa­kti­bhi­r u­pa­kā­re '­ne­ko­pa­kā­rya­rū­pa­tāpattiḥ | ta­du­pa­kā­rya­rū­pā­ṇāṃ tato bhede AS-VDh 183,18ta­syā­nu­pa­kārāt ta­dvya­pa­de­śānu­pa­pa­tti­s ta­da­va­sthā | tais tasyo­pa­kā­ra­ka­ra­ṇe '­na­va­sthi­ti­r eva pa­rā­pa­ro­pa­kā­rya­rū­pa­pa­ri­ka­lpa- AS-VDh 183,19nāt | śa­kti­ma­taḥ śa­ktī­nā­m a­na­rthā­nta­ra­bhā­ve śa­kti­mā­n eva, na śaktayo nāma anyatrāta­dvyā­vṛ­tti­bhyaḥ AS-VDh 183,20ka­lpi­tā­bhyaḥ­' iti cen na, rū­pā­dī­nā­m api dravyād a­rthā­nta­rā­na­rthā­nta­ra­bhā­va­vi­ka­lpa­yo­r a­gha­ṭa­nā­t pa­ra­mā­rtha­sa­ttvā­bhā- AS-VDh 183,21vānuṣaṅgāt prakṛta­do­ṣo­pa­ni­pā­tā­vi­śe­ṣā­t­, pratyakṣabuddhau pra­ti­bhā­sa­mā­nā rū­pā­da­yaḥ pa­ra­mā­rtha­sa­nto na punar anu- AS-VDh 183,22mā­na­bu­ddhau pra­ti­bhā­sa­mā­nāḥ śaktaya iti vaktum aśakteḥ kṣaṇa­kṣa­ya­sva­rga­prā­pa­ṇa­śa­ktyādīnām a­pa­ra­mā­rtha­sa­ttva­pra­sa­ṅgā­t | AS-VDh 184,01kṣaṇa­kṣa­yā­dī­nāṃ pratyakṣe pra­ti­bhā­tā­nā­m eva vipa­rī­tā­ro­pa­vya­va­cche­de '­nu­mā­na­vyā­pā­rā­da­do­ṣa iti cet tarhi nānākārya- AS-VDh 184,02ja­na­na­śa­ktī­nā­m api pratyakṣe '­va­bhā­tā­nā­m eva samāro­pa­vya­va­cche­de kā­ryā­nu­mā­na­vyā­pā­rā­t kaścid api doṣo mā bhūt | AS-VDh 184,03nā­nā­kā­rya­da­rśa­nā­t ta­jja­na­na­śa­kti­r ekā tādṛśy a­nu­mī­ya­te­, na punar nā­nā­śa­kta­ya iti cet tarhi nā­nā­rū­pā­di­jñā­na­ni- AS-VDh 184,04rbhā­sa­bhe­dā­t tādṛ­śai­ka­sva­bhā­vo dravyasya vya­va­sthā­pye­ta­, na punar nā­nā­rū­pā­da­ya iti samaḥ samādhiḥ | pradī­pa­kṣa­ṇa- AS-VDh 184,05syaikasya va­rti­kā­mu­khā­di­saha­kā­ri­sā­ma­grī­bhe­dā­t taddāhādi­vi­ci­tra­kā­rya­ja­nanaṃ na punaḥ sva­bhā­va­bhe­dā­d iti cet tarhi AS-VDh 184,06ka­rka­ṭi­kā­di­dra­vye ca­kṣu­rā­di­sa­ha­kā­ri­sā­ma­grī­bhe­dā­d rū­pā­di­jñā­na­ni­rbhā­sa­bhe­do na punā rū­pā­dya­ne­ka­sva­bhā­va­bhe­dā- AS-VDh 184,07d iti ni­ścī­ya­te | yu­ga­pa­de­kā­rtho­pa­ni­ba­ddha­dṛ­ṣṭī­nā­m api bha­vi­ta­vya­m eva pra­ti­bhā­sa­bhe­de­na­, kā­ra­ṇa­sā­ma­grī- AS-VDh 184,08bhedāt | anyathā darśanabhedo 'pi mā bhūt | na caivaṃ, pra­tyā­sa­nne­tarayor vai­śa­dye­ta­ra­ni­rbhā­so­pa­la­bdheḥ | AS-VDh 184,09seyam u­bha­ya­taḥ pā­śā­ra­jjuḥ sau­ga­tā­nāṃ­, rūpā­di­jñā­na­ni­rbhā­sa­bhe­dā­d rū­pā­di­bhe­daṃ vya­va­sthā­pa­ya­taḥ pra­dī­pa­kṣa­ṇa­syai- AS-VDh 184,10kasya kā­rya­vai­ci­tryā­t svabhāvabhe­da­pra­sa­ṅgā­t­, tasyai­ka­sva­bhā­va­tvaṃ vya­va­sthā­pa­ya­to rū­pā­di­nā­nā­tvā­vya­va­sthā­pa­nā­t | AS-VDh 184,11sakṛt kā­ra­ṇa­sva­bhā­va­bhe­da­m a­nta­re­ṇa yadi kā­rya­nā­nātvaṃ, kramaśo 'pi kasyacid a­pe­kṣi­ta­sa­ha­kā­ri­ṇaḥ kārya- AS-VDh 184,12santitaḥ kiṃ na syāt ? saha­kā­ri­ṇa­s ta­ddhe­tu­sva­bhā­va­m a­bhe­da­ya­nto 'pi kā­rya­he­ta­vaḥ syuḥ kṣa­ṇa­kṣa­ya­va­t | yathaiva AS-VDh 184,13hi kṣa­ṇi­ka­sva­la­kṣa­ṇa­sya nā­nā­kā­ryā­ṇi yu­ga­pa­du­pa­ja­na­ya­taḥ sa­ha­kā­ri­kā­ra­ṇā­ni na kañcid atiśayaṃ tato bhinnam a- AS-VDh 184,14bhinnaṃ vā sa­mu­pa­ja­na­ya­nti | kiṃ tarhi ? kāryāṇy eva bhi­nna­sva­bhā­vā­ni vidadhati | tathaiva nityasyāpi | na hi AS-VDh 184,15kādācitkāni tattatkartuṃ sa­ma­rthā­nī­ti sthi­ro­rtha­s tatkara­ṇa­sva­bhā­vaṃ jahāti ta­dbu­ddhi­pū­rva­ka­tvābhāvāt AS-VDh 184,16kṣa­ṇi­ka­sā­ma­grī­sa­nni­pa­ti­tai­ka­kā­ra­ṇā­nta­ra­va­t | na hi kṣa­ṇi­ka­kṣi­tyu­da­kā­di­sā­ma­gryām a­ntya­kṣa­ṇa­prā­ptā­yā­m aṅkura- AS-VDh 184,17ja­na­na­sa­ma­rthā­yāṃ satyāṃ ta­tsa­nni­pa­ti­taṃ bījaṃ kā­ra­ṇā­nta­ra­m a­ṅku­ra­ja­na­na­sva­bhā­vaṃ ja­hā­ti­, tasya ta­da­kā­rya­tva­pra­sa­ṅgā­t | AS-VDh 184,18na hi hetavaḥ pa­ra­spa­ra­mī­rṣyā­va­li­ptāḥ kvacid ekatra kārye ye­nai­ka­sya tatra vyāpāre 'pare ni­va­rte­ra­n | kṣaṇiko 'rthaḥ AS-VDh 184,19svā­ntya­kā­ra­ṇa­sā­ma­grī­sa­nni­pa­ti­taḥ sva­kā­rya­kā­rī tādṛśa­sva­he­tu­sva­bhā­vā­d utpannatvāt, na punar nitya iti ka­lpa­yi­tvā­pi AS-VDh 185,01sva­he­tu­pra­kṛ­tiṃ bhāvanāṃ sva­pra­kṛ­ti­r a­va­śya­m a­nve­ṣyā­, tatsva­bhā­va­va­śā­t tatkā­ra­ṇa­pra­kṛ­ti­vya­va­sthā­pa­nā­t AS-VDh 185,02tad ayam a­kā­ra­ṇo 'pi sva­bhā­va­ni­ya­to 'rthaḥ syāt | AS-VDh 185,03nanu ca kṣa­ṇi­ka­sya kṣaṇād ūrdhvam asthānaṃ svaprakṛtir vi­na­śva­ra­tvā­d a­nvi­ṣya­te | vi­nā­śa­sva­bhā­va­ni­ya­ta­tvaṃ ca vina- AS-VDh 185,04śva­ra­tvaṃ­, na punaḥ kā­lā­nta­rā­va­sthā­yi­naḥ ka­dā­ci­n nāśitvam a­he­tu­ka­tvā­d vi­nā­śa­sya | tathā hi | yad yad bhāvaṃ pratyana- AS-VDh 185,05pekṣaṃ tat tad bhā­va­ni­ya­ta­m | ya­thā­ntya­kā­ra­ṇa­sā­ma­grī sva­kā­ryo­tpā­da­naṃ pra­tya­na­pe­kṣā tatsva­bhā­va­ni­ya­tā­, vināśaṃ AS-VDh 185,06pra­tya­na­pe­kṣa­ś ca bhāvaḥ | iti sva­bhā­va­he­tuḥ | na tāvad ayam a­si­ddhaḥ­, ka­la­śā­de­r vi­nā­śa­sya mu­dga­rā­di­he­tu­bhi­r vya­ti­ri­kta- AS-VDh 185,07syā­vya­ti­ri­kta­sya vā ka­ra­ṇā­saṃ­bha­vā­t­, taṃ prati tada­na­pe­kṣa­tva­si­ddheḥ | gha­ṭā­de­r vya­ti­ri­kta­sya vi­nā­śa­sya karaṇe AS-VDh 185,08tada­va­stha­tva­pra­sa­ṅgā­d vinaṣṭa iti pratyayo na syāt | vi­nā­śa­saṃ­ba­ndhā­d vinaṣṭa iti pra­tya­yo­tpa­ttau vi­nā­śa­ta­dva­toḥ AS-VDh 185,09kaścit saṃbandho vaktavyaḥ | sa ca tāvat tā­dā­tmya­la­kṣa­ṇa­s tayor bhe­do­pa­ga­mā­t | nāpi ta­du­tpa­tti­lakṣaṇo gha­ṭā­de­s ta- AS-VDh 185,10dakāra­ṇa­tvā­t tasya mu­dga­rā­di­ni­mi­tta­ka­tva­va­ca­nā­t | tadu­bha­ya­ni­mi­tta­tvā­d adoṣa ity apy a­sā­raṃ­, mu­dga­rā­di­vadvināśo- AS-VDh 185,11tta­ra­kā­la­m api ku­mbhā­de­r u­pa­la­mbha­pra­sa­ṅgāt | kuṭādeḥ sva­vi­nā­śaṃ pariṇāmāntaraṃ lakṣaṇaṃ pra­tyu­pā­dā­na­kā­ra­ṇa­tvā­n na AS-VDh 185,12tatkāle da­rśa­na­m ity api na yuktaṃ, pa­ri­ṇā­mānta­ra­syai­va he­tva­pe­kṣa­tva­si­ddheḥ­, vi­nā­śa­sya ta­dvya­ti­ri­kta­he­tva­na­pe­kṣatvavyava- AS-VDh 185,13sthiteḥ su­ga­ta­ma­ta­si­ddhi­pra­sa­kteḥ | su­ga­ta­ma­taṃ hi na sarvathā vi­nā­śa­sya ni­rhe­tu­ka­tva­m | kiṃ tarhi ? kā­rya­ja­naka- AS-VDh 185,14he­tu­vya­ti­ri­kta­he­tva­na­pe­kṣa­tva­m iti vādāvasānaṃ syāt | vināśa­ta­dva­to­r vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vaḥ saṃbandha ity api AS-VDh 185,15mi­thyā­bhi­dhā­naṃ pa­ra­spa­ra­ma­saṃ­ba­ddha­yo­s tadanu­pa­la­bdheḥ | prā­ga­bhā­va­ta­dva­to­r vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vo '­ne­nai­va nirastaḥ | kārya- AS-VDh 185,16kā­ra­ṇa­yo­r asyedaṃ kāryam iti vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vaḥ katham ity api na codyaṃ, tatra tadvyava­hā­ra­sya kā­rya­kā­ra­ṇa­bhā­va- AS-VDh 185,17ni­ba­ndha­na­tvā­t­, tadvyati­re­ke­ṇa bhinnayor vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vā­saṃ­bha­vā­t | tato '­na­rthā­nta­raṃ vināśaḥ kāraṇaiḥ kriyate AS-VDh 185,18iti pakṣāntaram api na sa­mya­k­, sva­kā­ra­ṇād u­tpa­nna­sya kuṭātmano vi­nā­śa­sya kā­ra­ṇā­nta­rā­ṇāṃ vai­ya­rthyā­t | anyathā AS-VDh 185,19pa­rā­pa­ra­kā­ra­ṇā­nu­pa­ra­maḥ syāt | AS-VDh 185,20iti bhāvanāṃ vi­nā­śa­sva­bhā­va­tvaṃ sādhanaṃ sthiter api ni­rni­mi­tta­tvaṃ sādhayet | tathā hi | yady adbhāvaṃ pra­tya­na­pe­kṣaṃ AS-VDh 185,21ta­tta­dbhā­va­ni­ya­ta­m | yathā vināśaṃ pra­tya­nyā­na­pe­kṣaṃ vinaśvaram | tathaiva sthitiṃ pra­tya­na­pe­kṣaṃ sthāsnu vastu | AS-VDh 186,01iti sva­bhā­va­he­tuḥ | na cāyam a­si­ddhaḥ­, taddhetor a­ki­ñci­tka­ra­tvā­t tadvya­ti­ri­ktā­vya­ti­ri­ktā­ka­ra­ṇā­t ityādi AS-VDh 186,02sarvaṃ samānam | na hi vastuno vya­ti­ri­ktā sthitis ta­ddhe­tu­nā kriyate tasyāsthā­snu­tvā­pa­tteḥ | sthi­ti­saṃ­ba­ndhā- AS-VDh 186,03t tasya sthā­snu­te­ti cen na, sthi­ti­ta­dva­toḥ kā­rya­kā­ra­ṇa­bhā­vā­saṃ­bha­vā­t sa­ha­bhā­vā­t tayoḥ, a­sa­ha­bhā­ve sthiteḥ pūrvaṃ AS-VDh 186,04ta­tkā­ra­ṇasyā­sthi­ti­pra­sa­kteḥ­, sthiter api sva­kā­ra­ṇā­d u­tta­ra­kā­la­m a­nā­śra­ya­tvā­nu­ṣa­ṅgā­t | tayor ā­śra­yā­śra­yi­bhā­vaḥ AS-VDh 186,05saṃbandhaḥ iti cen na, a­rthā­nta­ra­bhū­ta­yoḥ kā­rya­kā­ra­ṇa­bhā­vā­bhā­ve tadabhā­vā­bhyu­pa­ga­mā­t kuṇḍaba­da­ra­va­t | tadavyati- AS-VDh 186,06riktā sthitis taddhetunā vi­dhī­ya­te ity ayam api pakṣo na śre­yā­n­, tadvaiyarthyāt, sthitisvabhā­va­syā­pi sthiti- AS-VDh 186,07karaṇe ta­tkā­ra­ṇā­nā­m a­nu­pa­ra­ma­pra­sa­ṅgā­t­, svayam a­sthi­ti­sva­bhā­va­sya sthi­ti­ka­ra­ṇā­yo­gā­d a­nu­tpa­tti­sva­bhā­vasyo­tpa­tti­ka­ra­ṇā- AS-VDh 186,08yo­ga­va­t | tataḥ sthi­ti­sva­bhā­va­ni­ya­to 'rthaḥ syāt sarvadā sthiter a­he­tu­ka­tvā­t | tad evamādau sthi­ti­da­rśa­nā­c cha- AS-VDh 186,09bda­vi­dyu­tpra­dī­pā­de­r ante 'pi sthiter a­nu­mā­naṃ yuktam | a­nya­thā­nte kṣa­ya­da­rśa­nā­d ādau ta­tpra­ti­pa­tti­r asama- AS-VDh 186,10ñjasaiva | tādṛśaḥ kāra­ṇā­da­rśa­ne 'pi ka­thaṃ­ci­d u­pā­dā­nā­nu­mā­navat tatkā­rya­sa­ntā­na­sthi­ti­r a­dṛ­ṣṭā­py anumī- AS-VDh 186,11yeta | śa­bda­vi­dyu­dā­deḥ sā­kṣā­da­nu­pa­la­bdha­m u­pā­dā­na­m anumīyate ni­rṇi­ba­ndha­no­tpā­da­pra­sa­ṅga­bha­yā­n na punas tadutta­ra­kā­rya- AS-VDh 186,12m a­va­stu­tvā­nu­ṣa­ṅga­bha­yā­d iti kim api ma­hā­mo­ha­vi­la­si­ta­m | śa­bdā­de­r u­tta­ra­kā­ryā­ka­ra­ṇe 'pi yogijñānasya ka­ra­ṇā­n nā- AS-VDh 186,13va­stu­tva­pra­sa­kti­r iti cen na, ā­svā­dya­mā­na­ra­sa­sa­mā­na­kā­la­rū­po­pā­dānasya rū­pā­ka­ra­ṇe 'pi rasasa­ha­kā­ri­tva­pra­sa­ṅgā­t­, AS-VDh 186,14tato rasād rū­pā­nu­mā­nā­nu­papatter a­ni­ṣṭa­pra­sa­ṅgā­t | tathā dṛ­ṣṭa­tvā­n ne­hā­ni­ṣṭa­pra­saṅga iti cet, kiṃ punaḥ śabdād eva AS-VDh 186,15śa­bda­syo­tpa­tti­r u­pa­la­bdhā ka­dā­ci­t ? śa­ṅkhā­di­śa­bda­saṃ­ta­tau ma­dhyā­va­sthā­yāṃ śabdād eva śa­bda­syo­tpa­tti­r dṛṣṭeti AS-VDh 186,16cet katham u­tta­ra­śa­bdo­tpa­tti­r adṛṣṭā ? tathaiva ta­ddṛ­ṣṭe­r iti śa­bdā­de­r yo­gi­jñā­na­ka­ra­ṇa­va­du­tta­ra­śa­bdā­di­ka­ra­ṇa­m anumī- AS-VDh 186,17yatāṃ, rūpopādānād rū­po­tpa­tti­vat | tasmāt kathaṃcana sthi­ti­ma­taḥ pra­ti­kṣa­ṇaṃ vivarto 'pi nānyathā, gagana- AS-VDh 186,18ku­su­ma­va­t | yadi punaḥ pa­ra­mā­rtha­taḥ kā­rya­kā­ra­ṇa­bhā­va­syā­bhā­vā­d vi­ro­dhya­vi­ro­dha­ka­bhā­vā­di­va­t pra­ti­kṣa­ṇaṃ vivarto 'pi AS-VDh 186,19neṣyate saṃ­vi­da­dvai­tā­bhyu­pa­ga­mād iti matis tadā prabhavāder a­yo­gā­t kutaḥ pre­tya­bhā­vā­diḥ ? syā­dvā­di­bhi­r āpā- AS-VDh 186,20dyasya pre­tya­bhā­va­pu­ṇya­pā­pa­kri­yā­ba­ndha­mo­kṣa­ta­tpha­lā­bhā­vasya svayam e­vā­bhyu­pa­ga­mād a­ti­bhī­ta­pra­lā­pa­mā­tra­m etad ā­la­kṣya­te­, AS-VDh 186,21saṃ­vi­da­dvai­ta­sya sā­dha­nā­saṃ­bha­vā­t­, saṃ­vi­nmā­tra­sya svakāryā­ka­ra­ṇe '­na­rtha­kri­yā­kā­ri­ṇo va­stu­tva­vi­ro­dhān ni­tya­tva­va­t­, AS-VDh 187,01tasya sva­kā­rya­ka­ra­ṇe kā­rya­ka­ra­ṇa­sva­bhā­vasiddheḥ | saṃvidadvaitena bhe­da­bhrā­nti­bā­dha­ne bā­dhya­bā­dha­ka­bhāvaḥ | tadabādhane AS-VDh 187,02tasyāvya­va­sthi­tiḥ­, pra­ti­pa­kṣa­vya­va­cche­dā­bhā­vā­t | saṃvṛti­mā­tre­ṇa saty api hetuphalabhāve '­kā­ra­ṇakā­ryā­nta­ra- AS-VDh 187,03vatsa­nta­ti­r na syād a­tā­dā­tmyā­vi­śe­ṣā­t | na hi kā­rya­kā­ra­ṇa­kṣa­ṇānām a­kā­rya­kā­ra­ṇa­kṣa­ṇe­bhya­s tā­dā­tmyā­bhā­vai- AS-VDh 187,04kānte kaścid viśeṣo nairantaryādiḥ saṃ­bha­va­ti­, tasya bhi­nna­saṃ­tā­na­kā­rya­kā­ra­ṇa­kṣa­ṇe­ṣv api bhāvāt | tatsvabhāva- AS-VDh 187,05vi­śe­ṣā­va­kḷ­ptau tādātmye ko '­pa­ri­to­ṣaḥ ? ka­thaṃ­ci­t tā­dā­tmya­syai­vai­ka­saṃ­tā­na­kṣa­ṇā­nāṃ sva­bhā­va­vi­śe­ṣa­sya vyava- AS-VDh 187,06sthiter a­vya­bhi­cā­ri­ṇaḥ kā­rya­kā­ra­ṇa­bhā­va­sya su­ga­te­ta­ra­kṣa­ṇe­ṣu bhi­nna­saṃ­tā­ne­ṣv api bhāvāt, bhedatā­dā­tmya­yo­r hi AS-VDh 187,07virodhasya sa­rva­thā­py apari­hā­rya­tvā­t, saṃvidi ve­dya­ve­da­kā­kā­ra­bhe­de 'pi tā­dā­tmyo­pa­ga­mā­d a­nya­thai­ka­jñā­na­tva- AS-VDh 187,08vi­ro­dhā­t­, saṃvidākā­ra­ve­dyā­dyā­kā­ra­vi­ve­ka­yoḥ pra­tya­kṣa­pa­ro­kṣa­yo­r bhede 'pi saṃ­vi­de­ka­tvā­ṅgī­kara­ṇā­t­, kathaṃ- AS-VDh 187,09ci­ttā­dā­tmyā­bhā­ve saṃ­tā­na­ni­ya­ma­ni­ba­ndha­na­sya sva­bhā­va­vi­śe­ṣa­syā­nu­pa­la­bdheḥ | tatsaṃ­tā­nā­pe­kṣa­yā pre­tya­bhā­vā­di AS-VDh 187,10mā maṃsta, kṣa­ṇa­kṣa­yai­kā­nte saṃ­tā­na­syai­va sā­dha­yi­tuṃ duḥ­śa­kya­tvā­t­, jñānajñeyayoḥ pra­ti­kṣa­ṇaṃ vi­la­kṣa­ṇa- AS-VDh 187,11tvāt | sa evāhaṃ tad e­ve­da­m iti pra­tya­bhi­jñā­nā­d a­nu­sma­ra­ṇā­d a­bhi­lā­ṣā­de­ś ca saṃ­tā­na­ni­ya­ma­si­ddhi­r iti cen na, AS-VDh 187,12tasyai­vā­saṃ­bha­vā­t | sarvathā vai­la­kṣa­ṇye puṃso 'rthasya ca na vai pra­tya­bhi­jñā­nā­diḥ pu­ru­ṣā­nta­ra­va­d a­rthā­nta­ra­va­c ca | AS-VDh 187,13tataḥ ka­rma­pha­la­saṃ­ba­ndho 'pi nā­nā­saṃ­tānavad aniyamān na yuktim a­va­ta­ra­ti | ta­da­nā­di­vāsa­nā­va­śā­t ta­nni­ya­ma AS-VDh 187,14iti cen na, ka­thaṃ­ci­d apy atādātmye kā­rya­kā­ra­ṇa­kṣa­ṇa­yo­s ta­da­gha­ṭa­nā­t tadvat | tatsūktaṃ '­kṣa­ṇi­ka­pa­kṣo bu­ddhi­ma­dbhi- AS-VDh 187,15r a­nā­da­ra­ṇī­yaḥ sa­rva­thā­rtha­kri­yā­vi­ro­dhā­n ni­tya­tvai­kā­nta­va­t ' | na cārthakriyā kā­rya­kā­ra­ṇa­rū­pā saty eva kāraṇe AS-VDh 187,16syād asaty eva vā | saty eva kāraṇe yadi kāryaṃ, trai­lo­kya­m e­ka­kṣa­ṇa­va­rtti syāt, kā­ra­ṇa­kṣa­ṇa­kā­le eva sarva- AS-VDh 187,17syo­tta­ro­tta­ra­kṣa­ṇa­saṃ­tā­na­sya bhā­vā­t­, tataḥ saṃ­tā­nā­bhā­vā­t pakṣānta­rā­saṃ­bha­vā­c ca | iti sthitam eva sādhanaṃ AS-VDh 187,18sa­rva­thā­rtha­kri­yā­vi­ro­dhā­d iti, sādhyaṃ ca kṣa­ṇi­kaṃ­, pakṣo bu­ddhi­ma­dbhi­r a­nā­da­ra­ṇī­ya iti, pra­tya­bhi­jñā­dya­bhā­vā­t pre­tya­bhā­vā- AS-VDh 187,19dya­saṃ­bha­va iti ca, asmin pakṣe pra­yā­sā­bhā­vā­t | yadi punar asaty eva kāraṇe kāryaṃ tadā kā­ra­ṇa­kṣa­ṇā­t pūrvaṃ AS-VDh 187,20paścāc cā­nā­di­r a­na­nta­ś ca kālaḥ kā­rya­sa­hi­taḥ syāt kā­ra­ṇā­bhā­vā­vi­śe­ṣā­t | ta­da­vi­śe­ṣe 'pi kāryasya svayaṃ niya- AS-VDh 187,21ta­kā­la­tve nityasya sarvadā bhā­vā­vi­śe­ṣe 'pi tat syād ity uktam | AS-VDh 188,01kiṃ ca kṣa­ṇi­ka­pa­kṣe na tāvat sad eva kāryam u­tpa­dya­te sva­ma­ta­vi­ro­dhād u­tpa­ttya­nu­pa­ra­ma­pra­sa­ṅgāc ca | ĀM-VDh 42abyady asat sarvathā kāryaṃ tan mā jani kha­pu­ṣpa­va­t | ĀM-VDh 42cdmo­pā­dā­na­ni­yāmo bhūn māśvāsaḥ kā­rya­ja­nma­ni | 42 | AS-VDh 188,04pa­ryā­yā­kā­re­ṇe­va dra­vyā­kā­re­ṇā­pi sarvathā yady a­sa­tkā­ryaṃ tadā tan mā ja­ni­ṣṭa­, kha­pu­ṣpa­m iva | tathā hi | yat AS-VDh 188,05sa­rva­thā­py asat tan na jā­ya­mā­naṃ dṛṣṭaṃ, yathā kha­pu­ṣpa­m | tathā ca parasya kāryam | iti vyā­pa­ka­vi­ru­ddho­pala- AS-VDh 188,06bdhiḥ | kāryatvaṃ hi ka­thaṃ­ci­t sattvena vyāptam | ta­dvi­ru­ddhaṃ sa­rva­thā­py a­sa­ttva­m | pratītaṃ hi loke ka­thaṃ­ci­t sataḥ AS-VDh 188,07kā­rya­tva­m u­pā­dā­nasyo­tta­rī­bhavanāt | sad eva, katham asat syā­dvi­ro­dhā­d iti na codyaṃ sakṛd api vi­ru­ddha­dha- AS-VDh 188,08rmā­dhyā­sā­ni­rā­kṛ­te ś ci­tra­ve­da­na­va­d ity u­kta­prā­ya­m | tathā cānva­ya­vya­ti­re­ka­pra­tī­te­r bhā­va­sva­bhāva­ni­ba­ndha­nā­yāḥ AS-VDh 188,09kiṃ phalam a­pa­lā­pe­na ? ta­da­nya­ta­ra­ni­rā­kṛ­tā­v u­bha­ya­ni­rā­kṛ­ti­r a­bhe­dā­t | katham a­nva­ya­vyati­re­ka­yo­r abheda iti AS-VDh 188,10cet kā­ra­ṇa­sya bhāve bhā­va­syai­va ta­da­bhā­ve '­bhā­va­rūpatvāt | na hi kā­ra­ṇa­syā­bhā­ve 'bhāva eva bhāve bhāvo na AS-VDh 188,11pra­tī­ya­te yatas ta­da­bhe­do na syāt | kathaṃ bhā­va­sva­bhā­va­ni­ba­ndha­nā­nva­ya­vya­ti­re­ka­pra­tī­ti­s tasyā bhāvābhā­va­sva­bhā­va- AS-VDh 188,12ni­ba­ndha­na­tvā­d ity apy a­nā­śa­ṅka­nī­yaṃ­, sva­bhā­vā­ntara­syai­vā­bhā­va­vya­va­hā­rā­rha­tvā­t | pāva­ka­vi­vi­kta­pra­de­śa­vi­śe­ṣasyaiva pāva- AS-VDh 188,13kā­bhā­va­sya dhū­ma­ra­hi­ta­de­śa­sya ca dhū­mā­bhā­va­sya pra­tī­ti­go­ca­ra­tvā­t­, pāvakābhāve dhū­mā­bhā­va­sya ca vya­ti­re­ka­la- AS-VDh 188,14kṣa­ṇa­tvā­t siddhaṃ vya­ti­re­ka­pra­tī­te­r bhā­va­sva­bhā­va­ni­ba­ndha­na­tva­m a­nva­ya­pra­tī­te­r iva | iti ni­rā­re­kaṃ­, nī­rū­pa­syā­bhā­va­sya AS-VDh 188,15pra­ti­kṣe­pā­t | na ca sa­rva­thā­py asataḥ kāryatve '­nva­ya­vya­ti­re­ka­pra­tī­tiḥ kā­rya­kā­ra­ṇa­bhā­va­vya­va­sthā­he­tuḥ­, kā­ra­ṇā­bhā­ve AS-VDh 188,16eva kāryasya bhāvād bhāve cā­bhā­vā­t | iti ni­ve­di­ta­prā­ya­m | tan nā­sa­tkā­ryaṃ­, sarvathāpy a­nu­tpā­da­pra­sa­ṅgā­t AS-VDh 188,17kha­ku­su­ma­va d iti vya­va­ti­ṣṭha­te­, kā­rya­tva­ka­thaṃ­ci­tsa­ttva­yo­r eva vyā­pya­vyā­pa­kabhāvasya pra­si­ddhe­s tathā pratīteḥ | AS-VDh 188,18tata eva na tādṛkkāra­ṇa­va­t­, sa­rva­thā­'­bhū­ta­tvād va­ndhyā­su­ta­va­t kathaṃcid a­sthi­tā­nu­tpa­nna­tvā­d iti yojyam | AS-VDh 188,19na hi sa­rva­thā­py a­sa­tkā­rya­m abhūtaṃ na bha­va­ti­, yataḥ ka­thaṃ­ci­d apy a­sthi­ta­m anutpannaṃ ca na syāt, ka­thaṃ­ci­t sata eva AS-VDh 189,01sthi­ta­tvo­tpa­nna­tva­gha­ṭa­nā­d vi­nā­śa­ghaṭa­na­va­t­, sat u­tpā­da­vya­ya­dhrau­vya­yu­kta­tva­la­kṣa­ṇa­tvā­t | na co­tpā­dā­di­tra­ya­ra­hi­taṃ AS-VDh 189,02vastu samasti yataḥ kāraṇavat syāt ni­ra­nva­ya­vi­nā­śe tatkāraṇasya ta­dbhā­vā­yo­gā­t kāryasya ta­dbhā­vā­yo­ga­va­t | AS-VDh 189,03saty api pra­bha­va­la­kṣaṇe pū­rva­pū­rva­syo­tta­rī­bha­va­naṃ mṛ­tpi­ṇḍa­sthā­sa­ko­śa­ku­śū­lā­di­ṣu sa­ka­la­lo­ka­sā­kṣi­kaṃ AS-VDh 189,04siddham | tan na sva­ma­nī­ṣi­kā­bhiḥ sadṛśāpa­rā­pa­ro­tpa­tti­vipra­la­mbhā­n a­va­dhā­ra­ṇāv a­kḷ­pti­m ā­ra­ca­ya­tāṃ mopā- AS-VDh 189,05dā­na­ni­ya­mo bhūt kā­ra­ṇā­ntaravat ta­da­nva­yā­bhā­vā­vi­śe­ṣā­t sarvathā vai­la­kṣa­ṇyāt | na hi mṛ­tpi­ṇḍa­sthā- AS-VDh 189,06sādīnāṃ ta­ntu­pa­ṭā­dī­nāṃ ca sarvathā vai­la­kṣa­ṇye­nā­nva­yā­bhā­vā­vi­śe­ṣe 'pi mṛtpiṇḍa e­vo­pā­dā­naṃ sthā­sa­sya­, sthāsa AS-VDh 189,07eva ko­śa­sya­, kośa eva ku­śū­la­sya­, kuśūla eva gha­ṭa­sya­, na punas ta­ntvā­da­yaḥ sthā­sā­dī­nā­m iti ni­ya­ma­ni­ba- AS-VDh 189,08ndhanaṃ kim apy asti, yataḥ pū­rva­pū­rva­syo­tta­rī­bha­va­naṃ mṛ­tpi­ṇḍa­sthā­sā­di­ṣu sa­ka­la­lo­ka­sā­kṣi­kaṃ na bhavet | vailakṣaṇyā- AS-VDh 189,09na­va­dhā­ra­ṇaṃ nibandhanam iti cet tad yadi sadṛśā­pa­rā­pa­ro­tpa­tti­vi­pra­lambhāt pra­ti­pa­ttṝ­ṇā­m iṣyate tadā sa­ma­sa­ma­ya­varti- AS-VDh 189,10ti­lā­dī­nāṃ saṃtatyo­tpa­dya­mā­nā­nāṃ vai­la­kṣa­ṇyā­na­va­dhā­ra­ṇaṃ syāt | tataś ca pa­ra­spa­ra­bhi­nna­saṃ­tatīnām apy u­pā­dā­natvaṃ AS-VDh 189,11pra­sa­jye­ta vi­śe­ṣā­bhā­vā­t | yathaiva hy e­ka­saṃ­tā­na­va­rti­naḥ sa­dṛ­śa­syā­pa­rāpa­ra­syo­tpa­ttiḥ sā­dṛ­śya­m a­bhā­vā­vya­va­dhānaṃ ca AS-VDh 189,12bāhyaṃ, vi­pra­la­mbha­stva­nā­dya­bhe­da­vā­sa­nā­hi­ta­m a­bhe­da­jñā­na­m a­nta­ra­ṅgaṃ vai­la­kṣa­ṇyā­na­va­dhā­ra­ṇa­sya kāraṇaṃ tathā bhi­nna­saṃ­ta­tī- AS-VDh 189,13nām api ti­lā­dī­nā­m iti na viśeṣaḥ | nanu bhi­nna­de­śā­nāṃ teṣāṃ satyām api sā­dṛ­śyo­tpa­ttau nā­bhā­ve­nā­vyava- AS-VDh 189,14dhānam a­nta­rā­le pa­ra­spa­ra­m a­bhā­va­sya vya­va­dhā­ya­ka­sya bhāvād iti na mantavyaṃ, mṛ­tpi­ṇḍa­sthā­sā­dī­nā­m e­ka­saṃ­tā­na­va­rti- AS-VDh 189,15nām api bhi­nna­de­śa­tva­saṃ­bhavād a­bhā­va­vya­va­dhā­na­pra­sa­ṅgā­t | na hi teṣāṃ kāla eva bhidyate na punar deśas tasya AS-VDh 189,16ni­tya­tva­prasaṅgāt | sa­rva­sva­la­kṣa­ṇā­nāṃ sva­rū­pa­mā­tra­de­śatayā de­śa­bhā­vā­d adoṣa iti cet katham evaṃ bhi­nna­saṃ­ta­ti­ti- AS-VDh 189,17lādīnāṃ bhi­nna­de­śa­tā ? | sva­rū­pa­la­kṣa­ṇa­de­śa­bhe­dā­d iti cen mṛ­tpi­ṇḍā­dī­nā­m api tata eva sāstu, na cānyatrāpītya- AS-VDh 189,18viśeṣa eva | sā­dṛ­śya­vi­śe­ṣād viśeṣa ity api mithyā, sā­dṛ­śya­syā­pi pa­ra­mā­rtha­taḥ kvacid abhāvāt sā­mā­nya­va­t | AS-VDh 189,19a­ta­tkā­rya­kā­ra­ṇa­vyā­vṛ­ttyā kalpitasya tu sā­dṛ­śya­sya ko viśeṣa iti cintyam | vai­la­kṣa­ṇyā­na­va­dhā­ra­ṇa­he­tutva- AS-VDh 189,20m iti cet kṛ­ṣṇa­ti­lā­di­ṣu bhi­nna­saṃ­tā­ne­ṣv api sa­mā­na­m | pa­ra­spa­rā­śra­ya­tvā­nu­ṣa­ṅga­ś caivam | sati sā­dṛ­śya­vi­śe­ṣe AS-VDh 189,21mṛ­tpi­ṇḍā­di­ṣu vai­la­kṣa­ṇyā­na­va­dhā­ra­ṇaṃ tasmin sati sā­dṛ­śya­vi­śe­ṣa­ni­śca­yaḥ | iti nai­ka­syā­pi nirṇayaḥ syāt | AS-VDh 190,01nanv a­ni­ści­tā­d eva sā­dṛ­śya­vi­śe­ṣā­d a­bhe­dā­dhya­va­sā­ya­rū­paṃ vai­la­kṣa­ṇyā­na­va­dhā­ra­ṇaṃ ni­ścī­ya­te | tataḥ sā­dṛ­śya­vi­śe­ṣā- AS-VDh 190,02nu­mā­nā­n ne­ta­re­ta­rā­śra­ya­tvaṃ tayor iti cen na, evaṃ ya­ma­la­kādiṣv api ta­da­nu­mā­napra­sa­ṅgā­d anvayasyāpi ta­dva­tpra­sa­kteḥ | AS-VDh 190,03nanu ca ni­ra­nva­ya­syā­pi tādṛśī pra­kṛ­ti­r ātmānaṃ kā­ra­ṇā­nta­re­bhyo yayā vi­śe­ṣa­ya­tī­ti cen na, AS-VDh 190,04a­tya­nta­vi­śe­ṣānu­pa­la­bdheḥ | tada­vi­śe­ṣādarśane sa­rva­thā­ndhyaṃ syāt, vi­śe­ṣā­vi­śe­ṣa­yo­r adṛṣṭau ta­dra­hi­ta­va­stu- AS-VDh 190,05rū­po­pa­la­mbhā­bhā­vā­t | tasmād iyam asya pra­kṛ­ti­r yayā pū­rvo­tta­ra­sva­bhā­va­hā­no­pā­dā­nā­dhi­ka­ra­ṇa­sthitiṃ AS-VDh 190,06pra­ti­kṣa­ṇaṃ bibharti yato 'yam u­pā­dā­na­ni­ya­maḥ siddhaḥ, pū­rvo­tta­ra­sva­bhā­va­hā­no­pā­dā­na­mātre tadasiddheḥ sthitimātra- AS-VDh 190,07vat | athāpi ka­thaṃ­ci­d u­pā­dā­na­ni­ya­maḥ ka­lpye­ta­, kārya­ja­nma­ni katham āśvāsaḥ ? saṃ­vṛ­ti­mā­tre­ṇo­pa­ka- AS-VDh 190,08lpitād u­pā­dā­na­ni­ya­mā­t kā­ryo­tpa­ttā­v a­nā­śvā­sa­da­rśa­nā­t sva­pna­va­t | tada­tya­ntā­sa­taḥ kā­rya­syo­tpa­tte­s tantubhyaḥ AS-VDh 190,09pa­ṭā­di­r eva na punaḥ ku­ṭā­di­r iti ni­rhe­tu­ko niyamaḥ syāt | pū­rva­pū­rva­vi­śe­ṣā­d u­tta­ro­tta­ra­ni­ya­ma­ka­lpa­nā- AS-VDh 190,10yām a­nu­pā­dāne 'pi syāt ta­nni­ya­ma­ka­lpa­nā | tathā­'­da­rśa­na­m a­he­tu­r atraiva vi­cā­rā­t | na hi yatraiva vivāda- AS-VDh 190,11s tad eva ni­ya­ma­he­tu­r iti yuktaṃ vaktum a­vi­cā­ra­ka­tva­pra­sa­ṅgā­t | yathā­da­rśa­naṃ ni­ya­ma­ka­lpa­nā­yāṃ hetāv api ka­thaṃ­ci­d ā- AS-VDh 190,12hi­ta­vi­śe­ṣa­ta­ntū­nāṃ pa­ṭa­sva­bhā­va­pra­ti­la­mbho­pa­la­mbhā­t tada­nya­ta­ra­vi­dhi­pra­ti­ṣe­dha­ni­ya­ma­ni­mi­ttā­tya­yā­t | AS-VDh 190,13pratīter alam a­pa­lā­pe­na | na hi ta­ntu­ta­dvi­śe­ṣa­yo­r a­nya­ta­ra­sya vidhau niṣedhe ca niyam a­ni­mi­tta­m asti | na hi tantava AS-VDh 190,14e­vā­tā­nā­di­vi­śe­ṣa­ni­ra­pe­kṣāḥ pa­ṭa­sva­bhā­vaṃ pra­ti­la­bha­mā­nāḥ sa­mu­pa­la­bhya­nte­, yena tantumātrasyaiva vi­dhi­ni­ya­mo viśeṣapra- AS-VDh 190,15ti­ṣe­dha­ni­ya­mo vā syāt | nāpi tantu­ni­ra­pe­kṣo viśeṣa eva pa­ṭa­sva­bhā­vaṃ svī­ku­rva­nn a­pa­la­bhya­te yato vi­śe­ṣa­vi­dhi­ni­ya- AS-VDh 190,16mas tantupra­ti­ṣe­dha­ni­ya­mo vāvatiṣṭheta | na co­pa­la­bdhya­nu­pa­la­bdhī mu­ktvā­nya­nni­mi­ttaṃ tadvi­dhi­pra­ti­ṣe­dha­yo­r niyamo 'sti AS-VDh 190,17yena ta­da­tya­ye 'pi ta­du­bha­ya­pra­tī­te­r a­pa­lā­paḥ śobheta | nanu ta nāsti ta­nvā­dya­nva­ya u­pa­la­bdhi­la­kṣa­ṇa­prā­ptasyānupalabdhe- AS-VDh 190,18r iti sva­bhā­vā­nu­pa­la­bdhi­s tatprati­ṣe­dha­ni­ya­ma­ni­mi­ttaṃ­, viśeṣamā­tra­syai­vo­pa­la­bdhe­s tadvi­dhi­ni­ya­ma­he­tu­tvād iti cen na, AS-VDh 190,19ta­ntvā­dya­nva­ya­va­tta­dvi­śe­ṣa­syā­pi ni­ra­pe­kṣasyo­pa­la­bdhi­la­kṣa­ṇa­prā­pta­syā­nu­pa­la­bdhe­r a­vi­śe­ṣā­t pra­ti­ṣe­dha­ni­ya­ma­pra­sa­ṅgā­t | AS-VDh 191,01tasmād u­pa­la­bdhi­la­kṣa­ṇa­prā­ptā­nu­pa­la­bdhi­r a­na­nva­yasyaiva na punar u­bha­ya­rū­pa­sya | ity alaṃ pra­sa­ṅge­na | sa­rva­thā­nvaya- AS-VDh 191,02vi­śe­ṣa­yo­r eva pra­ti­ṣe­dha­ni­ya­ma­sya ni­mi­ttā­bhā­vāt ta­du­bha­ya­rū­pa­jā­tya­nta­ra­syai­va vi­dhi­ni­ya­ma­sya ni­mi­tta­sa­dbhā­vā­t AS-VDh 191,03ta­nni­mi­tta­syā­rtha­kri­yā­kā­ri­tva­sya sa­ka­la­pra­mā­ṇo­pa­la­mbha­sya ca pra­si­ddhe­r virodhādya­saṃ­bha­vā­c ca | tad evaṃ kṣa­ṇi­kai­kā- AS-VDh 191,04nta­pa­kṣe­ —ĀM-VDh 43abna he­tu­pha­labhā­vā­di­r a­nya­bhā­vā­d ananvayāt | ĀM-VDh 43cdsantānānta­ra­va­n naikaḥ sa­ntā­na­s tadvataḥ pṛthak || 43 || AS-VDh 191,07kṣa­ṇi­kai­kā­nta­pa­kṣe 'pīti vi­va­rta­te | tena pū­rvo­tta­ra­kṣa­ṇā­nāṃ na he­tu­pha­la­bhā­vo vā­sya­vā­sa­ka­bhā­vaḥ ka­rma­pha­la­saṃ- AS-VDh 191,08bandhaḥ pra­vṛ­ttyā­di­r vāsti, sa­rva­thā­'­na­nva­ye saty a­nya­bhā­vā­t saṃ­tā­nā­nta­ra­va­t | teṣām e­ka­saṃ­tā­na­tvā­t so 'stīti cen na, AS-VDh 191,09e­ka­saṃ­tā­na­sya tadvataḥ pṛ­tha­ga­sa­ttvā­t­, saṃ­tā­ni­na e­vā­pa­rā­mṛ­ṣṭabhedāḥ santāna iti svayam a­bhyu­pa­ga­mā­t sarveṣāṃ AS-VDh 191,10vai­la­kṣa­ṇyā­vi­śe­ṣā­t | sa­ntā­na­saṃ­ka­rapra­sa­ṅga­ś cā­vi­śe­ṣe­ṇā­pa­rā­mṛ­ṣṭa­bhe­da­tva­sya saṃbhavāt, ete e­vā­bhe­da­pa­rā­ma­rśa­vi- AS-VDh 191,11ṣayā na punar anye iti vi­śe­ṣa­ni­ba­ndha­na­syā­bhā­vā­t | vi­la­kṣa­ṇā­nā­m a­tya­nta­bhe­de 'pi sva­bhā­va­taḥ kilāsaṃ- AS-VDh 191,12kīrṇāḥ saṃ­ta­ta­yaḥ ka­rma­pha­la­saṃ­ba­ndhā­di­ni­ba­ndha­naṃ śa­śa­vi­ṣā­ṇa­sye­va va­rtu­la­tva­m ācaritaṃ kaś cetanaḥ śradda- AS-VDh 191,13dhīta ? pra­tya­kṣe­ṇā­pra­tī­te 'rthe sva­bhā­va­syā­śru­yi­tu­m a­śa­kya­tvā­t "­pra­tya­kṣe­ṇa pratīte 'rthe yadi pa­rya­nu­yu­jya­te | svabhā- AS-VDh 191,14vair uttaraṃ vācyaṃ dṛṣṭe kā­nu­pa­pa­nna­tā­" iti svayam a­bhi­dhā­nā­t | na ca pa­ra­spa­raṃ vi­la­kṣa­ṇā­nā­m eva kṣa­ṇā­nā­m atyanta- AS-VDh 191,15ma­nva­yā­sa­ttve 'py antar bahir vā saṃ­ta­ta­yo '­saṃ­kī­rṇā eva pra­tya­kṣa­taḥ pra­tī­tāḥ­, tasyaikakṣaṇa­go­ca­ra­ta­yā saṃ­tā­nā­vi­ṣa­ya- AS-VDh 191,16tvāt | nāpy a­nu­mā­na­taḥ­, sva­bhā­va­sya kāryasya vā ta­lli­ṅga­sya pratibaddha­syā­na­va­dhā­ra­ṇā­t | pra­tya­bhi­jñā­nā­di tada- AS-VDh 191,17numāne liṅgam iti cen na, tasya kvacid anvayāsiddher vya­ti­re­kāni­śca­yā­c ca | tata eva nā­nya­thā­nu­pa­pattiḥ, pratya- AS-VDh 191,18bhi­jñā­nā­deḥ saṃtānābhāve '­saṃ­bha­va­ni­ya­ma­ni­śca­yā­yo­gā­t­, tatraikadravya­pra­tyā­sa­tte­r eva tataḥ pra­si­ddhe­r viruddhatvanirṇa- AS-VDh 191,19yāt | tato na saṃtāno 'sti sva­bhā­va­ta e­vā­saṃ­kī­rṇāḥ saṃ­tā­nā­nta­rai­r iti sūktam | AS-VDh 192,01syān matam —ĀM-VDh 44abanyeṣv ananyaśabdo 'yaṃ saṃ­vṛ­tti­r na mṛṣāṃ katham ? | ĀM-VDh 44cdmukhyārthaḥ saṃ­vṛ­ti­r na syād vinā mukhyān na saṃvṛtiḥ || 44 || AS-VDh 192,04saṃtānibhyo 'nanyaḥ saṃ­tā­naḥ­, a­nya­thā­tma­no nā­mā­nta­ra­ka­ra­ṇā­t –ātmā saṃtāna iti, sukhādi- AS-VDh 192,05pariṇāmebhyo bhinnasya vastuno vyā­pa­ka­syā­tma­tvā­d a­rtha­bhe­dā­bhā­vā­t | tathā nā­mā­nta­ra­ka­ra­ṇe ca ni­tyā­ni­tya- AS-VDh 192,06vi­ka­lpā­nu­papatte r nānyaḥ saṃtāno vāstavaḥ syāt | ni­tya­vi­kalpe tasya saṃ­tā­ni­vyā­pa­ka­tvā­bhāvo '­ne­ka­sva- AS-VDh 192,07bhāvena ta­dvyā­pa­katve tasya ni­tyai­ka­rū­pa­tva­vi­ro­dhā­t | ekasvabhāvena ta­dvyā­pa­ka­tve saṃ­tā­ni­nā­m e­ka­rū­pa­tvā­pa­tteḥ AS-VDh 192,08kutaḥ saṃtānaḥ ? a­ne­ka­vyā­pi­naḥ kramaśaḥ saṃ­tā­na­tvā­t | tadanitye vikalpe 'pi na saṃ­tā­naḥ­, saṃ­tā­ni­va­dbhe­dā- AS-VDh 192,09d e­ka­pra­tyava­ma­rśā­vi­ṣa­ya­tvā­t­, api tu saṃvṛttyā'nyeṣv a­na­nya­vya­va­hā­rā­t, ananya iti śa­bda­vi­ka­lpa­la- AS-VDh 192,10kṣa­ṇa­tvā­d ekatvam u­pa­ri­ci­ta­m iti | anyeṣv a­na­nya­śa­bdo 'yaṃ saṃvṛtiḥ sau­ga­tai­r a­bhi­dhī­ya­te saṃtānaḥ | so 'pi kathaṃ AS-VDh 192,11mṛṣā na syāt ? | astu vyalīko 'yaṃ vya­va­hā­ra­s ta­the­ṣṭa­tvā­d iti cet tarhi vya­lī­ka­vya­va­hā­re 'pi vi­śe­ṣā­nu- AS-VDh 192,12pa­pa­tteḥ­, saṃbandhani­ya­mā­bhā­va­s ta­da­va­sthaḥ, sa­ka­la­saṃ­tānināṃ sā­ṅka­rya­syā­pa­ri­hṛ­ta­tvā­t­, u­pa­ca­ri­te­nai­ka­saṃ­tā­ne­na AS-VDh 192,13ke­ṣāṃ­ci­d eva sve­ṣṭa­saṃ­tā­ni­nāṃ vyāpter niyamayitum aśakteḥ | yadi tu mukhyārtha eva saṃtānaḥ syāt tadā na saṃvṛtiḥ | AS-VDh 192,14saṃ­vṛ­ti­r eva saṃ­tā­na­s ta­tho­pa­cā­rā­d iti cen na, tasya mu­khya­pra­jo­ja­na­tva­vi­ro­dhā­t | mukhya­pra­yo­ja­na­ś cāyaṃ, pra­tya­bhi­jñā- AS-VDh 192,15nāder mukhyasya kāryasya ka­ra­ṇā­t | u­pa­cā­ra­s tu narte mukhyāt | yathāgnir mā­ṇa­va­kaḥ | iti skhalati hi AS-VDh 192,16tatrā­na­nya­pra­tya­yaḥ­, pa­rī­kṣā­'­kṣa­ma­tvā­t | ata e­vā­mu­khyārthaḥ prastutā­sā­dha­na­m | na hy agnir mā­ṇa­va­ka AS-VDh 192,17ity u­pa­cā­rā­t pā­kā­dā­v ādīyate | tathā saṃtāno 'py u­pa­ca­ri­taḥ saṃ­tā­ni­ni­ya­mahetur na syāt | iti ta­da­va­sthaṃ saṃtā- AS-VDh 192,18ni­sā­ṅka­ryaṃ­, saṃ­tā­na­syai­ka­sya saṃ­tā­ni­bhyo bhi­nna­syā­bhi­nna­syo­bha­ya­rū­pa­syā­nu­bha­ya­rū­pa­sya cā­saṃ­bha­vā­t | tata eva —ĀM-VDh 45abcatuṣkoṭer vi­ka­lpa­sya sarvā­nte­ṣū­ktya­yo­ga­taḥ | ĀM-VDh 45cdtattvānyatvam avācyaṃ cet tayoḥ saṃtānatadvatoḥ || 45 || AS-VDh 192,21yo yo dharmas tatra tatra ca­tu­ṣko­ṭe­r vi­ka­lpa­sya va­ca­nā­yo­gaḥ | yathā sa­ttvai­ka­tvā­di­dha­rme­ṣu | dharmaś ca saṃtāna-AS-VDh 193,01ta­dva­to­s tattvam anyatvaṃ ca | iti tatrā­vā­cya­tva­si­ddhiḥ | prasiddhaṃ hi sa­ttvai­ka­tvā­di­ṣu sa­rva­dha­rme­ṣu sa­da­sa­du­bha­yā- AS-VDh 193,02di­ca­tu­ṣko­ṭe­r a­bhi­dhā­tu­m a­śa­kya­tvā­t saṃ­tā­na­ta­dva­to­r api bhe­dā­bhe­do­bha­yā­nu­bha­ya­ca­tu­ṣko­ṭe­r a­na­bhi­lā­pya­tva­m | AS-VDh 193,03sarvo hi va­stu­dha­rmaḥ san vā syād asan vā ubhayo vā­nu­bha­yo vā | sattve ta­du­tpa­tti­vi­ro­dhā­d asattve AS-VDh 193,04punar ucchedapa­kṣo­pa­kṣi­pta­do­ṣā­d ubhaye co­bha­ya­do­ṣa­pra­sa­ṅgā­d a­nu­bha­ya­pa­kṣe 'pi vi­ka­lpā­nu­papatter ityādi yojyam | AS-VDh 193,05tathā hi | vastuno dharma­syā­na­nya­tve va­stu­mā­tra­pra­sa­kte­r anyatve vya­pa­de­śāsiddher a­saṃ­ba­ndhā­t­, ubhaye co­bha­ya­pa­kṣa­bhā- AS-VDh 193,06vidoṣo '­nu­bha­ya­pa­kṣe ni­ru­pā­khyatvam iti | tathā­na­bhi­dhe­ya­tvaṃ pra­si­dhya­t sarvatra saṃ­tā­na­saṃ­tā­ni­no­r api tattvānya- AS-VDh 193,07tvābhyām a­vā­cya­tvaṃ pra­sā­dha­ya­ti vi­śe­ṣā­bhā­vā­t | iti yeṣām ākūtaṃ tair api —ĀM-VDh 46abava­kta­vya­ca­tuṣko­ṭi­vi­ka­lpo 'pi na kathyatām | ĀM-VDh 46cda­sa­rvā­ntam avastu syād a­vi­śe­ṣyavi­śe­ṣa­ṇa­m || 46 || AS-VDh 193,10na hi sa­rvā­thā­na­bhi­lā­pya­tve '­na­bhi­lā­pya­ca­tu­ṣko­ṭe­r a­bhi­dhe­ya­tvaṃ yuktaṃ, kathaṃcid a­bhi­lā­pya­tva­pra­sa­ṅgā­t | AS-VDh 193,11tato bhavadbhir a­va­kta­vya­ca­tu­ṣko­ṭi­vi­ka­lpo 'pi na ka­tha­nī­yaḥ | iti na pa­ra­pra­tyā­yanaṃ nāma | api caivaṃ sati AS-VDh 193,12sa­rva­vi­ka­lpā­tī­ta­m avastv eva syād anyatra vācoyukteḥ | jā­tya­nta­ra­m eva hy a­ne­kā­ntātmakaṃ sa­rva­thai­kā­nta­vi­ka- AS-VDh 193,13lpā­tī­ta­tvā­t | sa­rva­vi­ka­lpā­tī­ta­m iti vā­co­yu­ktā­v eva vastūktaṃ syān nānyathā, tasyā­vi­śe­ṣa­ṇa­tvā­t sva­pu­ṣpa­va­t | AS-VDh 193,14na hi sarvathāpy asadanabhilāpyam avastv iti vā vi­śe­ṣa­ṇaṃ svī­ku­ru­te yato viśeṣyaṃ syāt | na cā­vi­śe­ṣya­m avi- AS-VDh 193,15śeṣaṇaṃ ca kiṃcid adhyakṣasaṃ vidi pra­ti­bhā­sa­te­, svasaṃ­ve­da­na­syā­pi sa­ttva­vi­śe­ṣa­ṇa­vi­śi­ṣṭa­ta­yā vi­śe­ṣya­syai­vā­va­bhā­sa- AS-VDh 193,16nāt | ta­du­tta­ra­vi­ka­lpa­bu­ddhau svasya saṃ­ve­da­na­m iti vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vo '­va­bhā­sa­te­, na tu svarūpe tasyeti cet tarhi AS-VDh 193,17kim a­vi­śe­ṣya­vi­śe­ṣa­ṇaṃ saṃ­ve­da­na­m iti svataḥ pra­ti­bhā­sa­te ? ta­tho­pa­ga­me siddho vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vaḥ saṃ­vi­di­, AS-VDh 193,18ta­trā­vi­śe­ṣa­ṇa­vi­śe­ṣya­tva­syai­va vi­śe­ṣa­ṇa­tvā­t­, sarvathāpy asato vi­śe­ṣa­ṇa­vi­śe­ṣya­tva­sya pra­ti­ṣe­dhā­yo­gā­t | AS-VDh 193,19tathā hi | ĀM-VDh 47abdra­vyā­dya­nta­rabhāvena niṣedhaḥ saṃjñinaḥ sataḥ | ĀM-VDh 47cda­sa­dbhe­do na bhāvas tu sthānaṃ vi­dhi­ni­ṣe­dha­yoḥ || 47 || AS-VDh 193,22dra­vya­kṣe­tra­kā­la­bhā­vā­nta­raiḥ pra­ti­ṣe­dhaḥ saṃjñinaḥ sataḥ kriyate sva­dra­vya­kṣe­tra­kā­la­bhā­vai­r na punar asataḥ, AS-VDh 193,23ta­dvi­dhi­pra­ti­ṣe­dhā­vi­ṣa­ya­tvā­t | dra­vyā­dya­nta­ra­bhā­ve­ne­va sva­dra­vyā­di­bhā­ve­nā­py asattve kuto vidhir nāma ? | ta­da­bhā­ve AS-VDh 194,01na pra­ti­ṣe­dha­s tasya ka­thaṃ­ci­d vi­dhi­pū­rva­ka­tvā­t | tataḥ kathaṃcid a­bhi­lā­pya­sya sataḥ pra­ti­ṣe­dhā­d anabhilāpyatvaṃ yuktam | AS-VDh 194,02kathaṃcid vi­śe­ṣa­ṇa­vi­śe­ṣyā­tma­na­ś ca sato '­vi­śe­ṣya­vi­śe­ṣa­ṇa­tva­m | iti nai­kā­nta­taḥ kiṃcid a­na­bhi­lā­pya­m a­vi­śe­ṣya­vi­śe- AS-VDh 194,03ṣaṇaṃ vābhyupajñā­ta­vya­m | na caitadviruddhaṃ sva­la­kṣa­ṇa­m a­ni­rde­śya­m i­tyā­di­va­t | sva­la­kṣa­ṇaṃ hi sva­rū­pe­ṇā­sā­dhā­ra­ṇe­nā- AS-VDh 194,04nirdeśyaṃ nā­ni­rde­śya­m iti śabdena tathā ni­rde­śya­tvā­d anyathā va­ca­na­vi­ro­dhā­t | tathā pratyakṣaṃ ka­lpa­nā­po­ḍha­m api AS-VDh 194,05sva­rū­pe­ṇa ka­lpa­nā­po­ḍha­m eva, na ka­lpa­nā­po­ḍha­m iti ka­lpa­nā­pe­kṣa­yā­, tasyānyathā ka­lpa­nā­po­ḍha­tve­na ka­lpa­nā­vi­ro- AS-VDh 194,06dhāt, sa­ka­la­vi­ka­lpa­vā­g go­ca­rā­tī­ta­sya ni­ru­pā­khya­tva­pra­sa­ṅgā­t | ta­dva­tsyā­dvā­di­nāṃ na kiṃcid vi­pra­ti­ṣi­ddha­m | AS-VDh 194,07abhāvo '­na­bhi­lā­pya ity api bhā­vā­bhi­dhā­nā­d e­kā­nta­vṛttāv eva do­ṣo­dbhā­vā­bhi­dhā­nai­r api kathaṃcid a­bhā­vā­bhi- AS-VDh 194,08dhānāt | yathaiva hy abhāva iti bhā­vā­nta­ra­m a­bhi­dhī­ya­te '­na­bhi­lā­pya iti cā­bhi­lā­pyā­nta­raṃ tathā bhāvo '­bhi­lā­pya AS-VDh 194,09ity api bhā­vā­nta­rā­bhi­lā­pyā­nta­rā­bhā­vaḥ ka­thya­te­, tathā pra­tī­teḥ­, a­bhā­va­śa­bdai­r bhā­va­śa­bdai­ś cā­bhā­va­sya bhāvasya AS-VDh 194,10cai­kā­nta­to '­bhi­dhā­ne śā­bda­vya­va­hā­ra­vi­ro­dhā­t­, tasya pradhā­na­gu­ṇa­bhā­ve­na vi­dhi­ni­ṣe­dha­yo­r u­pa­la­mbhā­t­, tathaiva AS-VDh 194,11pra­vṛ­tti­ni­vṛ­ttyo­r a­vi­saṃ­vā­da­si­ddhe­r anyathā vi­saṃ­vā­dā­t | tataḥ sūktam idam "asadbhedo na bhāvas tu sthānaṃ vidhi- AS-VDh 194,12ni­ṣe­dha­yoḥ­'­' iti ka­thaṃ­ci­t sa­dvi­śe­ṣa­syai­va pa­dā­rtha­sya vi­dhi­ni­ṣe­dhā­dhi­ka­ra­ṇa­tva­sa­ma­rtha­nā­t | tathā ca pa­rā­bhyu­pa­ga­ta- AS-VDh 194,13m eva tattvaṃ sa­rva­thā­na­bhi­lā­pya­m ā­yā­ta­m ity a­bhi­dhī­ya­te | —ĀM-VDh 48aba­va­stva­na­bhi­lā­pyaṃ syāt sarvāntaiḥ pa­ri­va­rji­ta­m | ĀM-VDh 48cdvastv e­vā­va­stu­tāṃ yāti prakriyāyā viparyayāt || 48 || AS-VDh 194,16sa­ka­la­dha­rma­vi­dhu­ra­m a­dha­rmi­sva­bhā­vaṃ tāvad avastv eva sa­ka­la­pra­mā­ṇā­vi­ṣa­ya­tvā­t | tad e­vā­na­bhi­lā­pyaṃ yuktaṃ, na AS-VDh 194,17punar vastu pra­mā­ṇa­pa­ri­ni­ṣṭhi­ta­m | tad api sarvāntaiḥ pa­ri­va­rji­ta­m avastu pa­ra­pa­ri­ka­lpa­nā­mā­trā­d a­bhi­dhī­ya­te na punaḥ AS-VDh 194,18pra­mā­ṇa­sā­ma­rthyā­t­, ka­sya­ci­d vastuna eva sva­dra­vyā­dya­pe­kṣā­la­kṣa­ṇa­pra­kri­yā­yā vi­pa­ryā­sād a­va­stu­tva­vya­va­sthi­teḥ­, AS-VDh 194,19sva­rū­pa­si­ddha­sya ghaṭasya ghaṭāntara­rū­pe­ṇā­gha­ṭa­tva­va­t ka­sya­ci­d vastuto vastvantara­rū­pe­ṇā­va­stu­tva­pra­tī­teḥ | nanu AS-VDh 194,20pa­ra­spa­ra­vi­ru­ddha­m idam a­bhi­hi­taṃ va­stu­tve­ta­ra­yo­r a­nyo­nya­pa­ri­hā­ra­sthi­ta­tvā­d iti ced bhā­va­vya­ti­re­kavā­ci­bhi­r api vā- AS-VDh 194,21kyatām ā­pa­nnai­r bhāvābhidhānān nātra kiṃcid vi­ru­ddha­m | na hy a­brā­hma­ṇa­m ā­na­ye­t yādi śabdair vā­kya­tva­m u­pa­ga­tai­r brāhmaṇā- AS-VDh 194,22di­pa­dā­rthā­bhā­va­vā­ci­bhi­s ta­da­nya­kṣa­tri­yā­di­bhā­vā­bhi­dhā­na­m asiddhaṃ ye­nā­va­stva­na­bhi­lā­pyaṃ syād iti śabdena vākyatā-AS-VDh 195,01m u­pa­ga­te­na va­stu­śū­nya­tva­vā­ci­nā va­stva­nta­rā­bhi­dhā­naṃ virudhyate | ataḥ sūktaṃ 'yad avastu tad a­na­bhi­lā­pyaṃ yathā AS-VDh 195,02na kiṃcit | yat punar a­bhi­lā­pyaṃ tad vastveva yathā khapuṣpābhāvaḥ' iti | nātra sā­dhya­vi­ka­la­m u­dā­ha­ra­ṇaṃ khe AS-VDh 195,03pu­ṣpā­bhā­va­sya kha­sva­rū­pa­tvā­t | su­pra­tī­taṃ hi loke anyasya kai­va­lya­m i­ta­ra­sya vai­ka­lyaṃ­, svabhā­va­pa­ra­bhā­vā­bhyāṃ AS-VDh 195,04bhā­vā­bhā­va­vya­va­sthi­te­r bhāvasya | na hi vastunaḥ sarvathā bhāva eva, sva­rū­pe­ṇe­va pa­ra­rū­pe­ṇā­pi bhā­va­pra­sa­ṅgā­t | AS-VDh 195,05nāpy abhāva eva, pa­ra­rū­pe­ṇe­va sva­rū­pe­ṇā­py a­bhā­va­pra­sa­ṅgā­t | na ca sva­rū­pe­ṇa bhāva pa­ra­rū­pe­ṇā­bhā­vaḥ­, pa­rā­tma­nā AS-VDh 195,06cābhāva eva svātmanā bhāva iti vaktuṃ yuktaṃ, tada­pe­kṣa­ṇī­ya­ni­mi­tta­bhe­dā­t | svātmānaṃ hi ni­mi­tta­m apekṣya AS-VDh 195,07bhā­va­pra­tya­ya­m u­pa­ja­na­ya­ti sarvo 'rthaḥ, parātmanaṃ tv a­pe­kṣyā­bhāva­pra­tya­ya­m | iti e­ka­tva­dvi­tvā­di­saṃ­khyāvad ekatra vastuni AS-VDh 195,08bhā­vā­bhā­va­yo­r bhedo vya­va­ti­ṣṭha­te | na hy ekatra dravye dra­vyā­nta­ra­m apekṣya dvi­tvā­di­saṃ­khyā pra­kā­śa­mā­nā svā­tma­mā­trā­pe- AS-VDh 195,09kṣai­ka­tva­saṃ­khyā­to 'nanyā pra­tī­ya­te | nāpi so 'bhayī tadvato bhinnaiva, tasyā­saṃ­khye­ya­tva­pra­sa­ṅgā­t­, saṃ­khyā­sa­ma­vā­yā­d api AS-VDh 195,10tathā­tvā­si­ddheḥ­, sama­vā­ya­sya ta­da­saṃ­ba­ndhā­t tasya sva­sa­ma­vā­yi­saṃ­ba­ndha­ka­lpa­nā­yā­m apy a­na­va­sthā­nu­ṣa­ṅgāt ka­thaṃ­ci­t tādā- AS-VDh 195,11tmyam a­nte­ra­ṇa sa­ma­vā­yā­saṃ­bha­vā­c ca | tadvan na bhā­vā­bhā­vau vastuno 'nyāv eva, ni­ssva­bhā­va­tva­prasakteḥ | atha sa­ttvā­sa­ttvā- AS-VDh 195,12bhyām a­nya­syā­pi vastuno dra­vya­tvā­di­sva­bhā­va­sa­dbhā­vā­n na niḥ­sva­bhā­va­tva­m iti mataṃ tad apy a­sā­dhī­yo­, dra­vya­tvā­dra­vya­tvā- AS-VDh 195,13bhyām api tasyā­nya­tvā­t | tābhyām a­na­nya­tve ka­thaṃ­ci­d bhā­vā­bhā­vā­bhyā­m apy a­na­nya­tva­si­ddheḥ sva­bhā­va­pa­ra­bhā­vā­bhyāṃ vastuno AS-VDh 195,14bhā­vā­bhā­va­vyavasthitiḥ kiṃ na syād yataḥ khe pu­ṣpā­bhā­vo '­bhi­lā­pyo vastv eva na bhavet ? iti ni­ra­va­dya­m u­dā­ha­ra­ṇa­m | AS-VDh 195,15kiṃ ca kṣa­ṇi­kai­kā­nta­vā­di­nā­m­ —ĀM-VDh 49absa­rvā­ntā­ś ced a­va­kta­vyā­s teṣāṃ kiṃ vacanaṃ punaḥ | ĀM-VDh 49cdsaṃ­vṛ­ti­ś cen mṛṣaivaiṣā pa­ra­mā­rtha­vi­pa­rya­yā­t || 49 || AS-VDh 195,18pareṣāṃ sarve dharmā yady a­va­kta­vyā eva tadā teṣāṃ kiṃ punar vacanaṃ dha­rma­de­śa­nā­rū­paṃ pa­rā­rthā­nu­mā­na­la­kṣa­ṇaṃ sādha- AS-VDh 195,19na­dū­ṣa­ṇa­va­ca­naṃ vā ? na kiṃcit syād iti maunam eva śa­ra­ṇa­m | yadi punaḥ saṃ­vṛ­ti­rū­paṃ va­ca­na­m u­pa­ga­mya­te tadāpi AS-VDh 195,20mṛṣaiva saṃ­vṛ­ti­r e­ṣā­bhyu­pa­ga­nta­vyā­, pa­ra­mā­rtha­vi­pa­rya­ya­rū­pa­tvā­t tasyāḥ | iti tattvataḥ kiṃ vacanaṃ syāt ? punar apy ava- AS-VDh 195,21ktavyavādinaṃ pa­rya­nu­yu­ñjmahe, sarve dharmā yadi vā­ggo­ca­rā­tī­tāḥ katham ime 'bhilapyante ? iti, svava- AS-VDh 195,22ca­na­vi­ro­dhā­nu­ṣa­ṅgā­t sarvadā mau­na­vra­ti­ko 'ham iti pra­ti­pā­da­ya­ta iva parān | saṃvṛttyā cet sarve dharmā ity ava-AS-VDh 196,01ktavyā iti cā­bhi­la­pya­nte bha­va­dbhi­r na, vikalpānu­pa­pa­tteḥ | saṃvṛtyeti hi sva­rū­pe­ṇa pa­ra­rū­pe­ṇo­bha­ya­rū­pe­ṇa AS-VDh 196,02vā tattvena mṛ­ṣā­tve­ne­ti vā vi­ka­lpe­ṣu no­pa­pa­dyate | tatra saṃvṛttyā vaktavyā iti sva­rū­pe­ṇa cet katham a­na­bhi­lā- AS-VDh 196,03pyāḥ ? sva­rū­pe­ṇā­bhi­lā­pyā­nā­m a­na­bhi­lā­pya­tva­vi­ro­dhā­t | pa­ra­rū­pe­ṇa cet tat teṣāṃ svarūpaṃ syād ye nā­bhi­lā­pyāḥ | AS-VDh 196,04kevalaṃ vācaḥ skhalanaṃ gamyeta gotraskha­la­na­va­t sva­rū­pe­ṇe­ti vaktavye pa­ra­rū­pe­ṇe­ti va­ca­nā­t­, viśeṣarū­pa­va­t AS-VDh 196,05sā­mā­nya­rū­pa­syā­pi va­kta­vya­ta­yā­ṅgī­kri­ya­mā­ṇā­sya svarū­pa­tvā­t­, tasyā­sva­rū­pa­tve vi­śe­ṣa­rū­pa­syā­py a­sva­rū­pa­tvā­pa­tteḥ AS-VDh 196,06svayaṃ niḥsvarū­pa­tva­pra­sa­ṅgā­t | ubha­ya­pa­kṣe 'py u­bha­ya­do­ṣā­nu­ṣa­ṅgaḥ | tattvena cet katham a­va­kta­vyāḥ ? kevalaṃ vacaḥ- AS-VDh 196,07skhalanaṃ ga­mye­ta­, tattvena vaktavyā iti vacane prastute saṃvṛttyā vaktavyā iti va­ca­na­pra­vṛ­tteḥ | mṛ­ṣā­tve­na ce- AS-VDh 196,08t katham uktāḥ ? sarvathā mṛ­ṣo­ktā­nā­m a­nu­kta­sa­ma­tvā­t | tad alam a­pra­ti­ṣṭhi­tami­thyā­vi­ka­lpau­dhaiḥ­, sarva­thā­na­bhi­lā- AS-VDh 196,09pyānāṃ sa­rva­dha­rmā­ṇā­m a­na­bhi­lā­pyā iti va­ca­ne­nā­py a­bhi­lā­pya­tvā­saṃ­bha­vā­t tathā pa­ra­pra­tyā­ya­nā­yo­gā­t | AS-VDh 196,10kiṃ cedaṃ ta­ttva­m­ —ĀM-VDh 50aba­śa­kya­tvād avācyaṃ kim a­bhā­vā­t kim a­bo­dha­taḥ | ĀM-VDh 50cdā­dya­nto­kti­dva­yaṃ na syāt kiṃ vyāje­no­cya­tāṃ sphuṭam || 50 || AS-VDh 196,13a­rtha­syā­na­bhi­lā­pya­tva­m a­bhā­vā­d vaktur a­śa­kte­r a­na­va­bo­dhā­d vā ? pra­kā­rā­nta­rā­saṃ­bha­vā­t | nanu ca mau­na­vra­tā­t prayo- AS-VDh 196,14ja­nā­bhā­vā­d bhayāl la­jjā­de­r vā­'­na­bhi­lā­pya­tva­si­ddheḥ kathaṃ pra­kā­rā­nta­rā­saṃ­bha­va iti cen na, mau­na­vra­tā­dī­nā­m a­śa­kya­tve 'ntarbhā- AS-VDh 196,15vāt teṣāṃ kara­ṇa­vyā­pā­rā­śa­kti­ni­mi­tta­tvāc ca | na caivam a­na­va­bo­dhas tataḥ pra­kā­rā­nta­raṃ na syāt ta­ttvā­va­bo­dhe AS-VDh 196,16sati ka­ra­ṇa­vyā­pā­rā­śa­ktā­v apy a­nta­rja­lpasaṃ­bha­vā­t | ta­ttvā­va­bo­dhā­bhā­ve 'pi ca ka­ra­ṇa­vyā­pā­ra­śa­kti­sa­dbhā­vā­t | AS-VDh 196,17a­na­va­bo­dhā­śa­kya­tva­yo­r iha bu­ddhi­ka­ra­ṇa­pā­ṭa­vā­pe­kṣa­tvā­t pra­kā­rā­nta­ra­tva­m eva | na ca sarvatra tadabhāvo yuktaḥ, AS-VDh 196,18kasyacit kvacid a­va­bo­dha­sa­dbhā­vā­t su­ga­ta­sya pra­jñā­pā­ra­mi­ta­tvā­t kṣa­mā­mai­trī­dhyā­na­dā­na­vī­rya­śī­la­pra­jñā­ka­ru­ṇo­pā­ya­pra­mo- AS-VDh 196,19da­la­kṣa­ṇa­da­śa­ba­la­tvo­pa­ga­mā­c ca kasyacid eva ka­ra­ṇā­pā­ṭa­vā­t | tad a­ne­nā­śa­kya­tvā­na­va­bo­dha­va­ca­na­la­kṣa­ṇa­syā­dya­nto­kti- AS-VDh 196,20dva­ya­syā­saṃ­bha­vo vyākhyātaḥ | sāmarthyād a­rtha­syā­bhā­vā­d e­vā­vā­cya­tva­m iti kiṃ vyā­je­nā­va­kta­vyaṃ tattvam iti vacana- AS-VDh 196,21rūpeṇa ? sphuṭam a­bhi­dhī­yatāṃ sa­rva­thā­rthā­bhā­va iti, tathā vacane va­ñca­ka­tvā­yo­gā­d a­nya­thā­nā­pta­tva­prasakteḥ | tato AS-VDh 197,01nai­rā­tmyā­n na vi­śe­ṣye­ta, madhyamapa­kṣā­va­la­mba­nā­t | ko hy atra viśeṣo '­rtha­syā­bhā­vā­d a­vā­cya­tvaṃ nai­rā­tmya­m iti ca ? AS-VDh 197,02a­śa­kya­sa­ma­yatvād a­na­bhi­lā­pya­m a­rtha­rū­pa­m iti cen na, kathaṃcic cha­kya­saṃ­ke­ta­tvā­d | dṛśya­vi­ka­lpya­sva­bhā­va- AS-VDh 197,03tvāt pa­ra­mā­rtha­sya pra­ti­bhā­sa­bhe­de 'pīty uktam | na hi dṛ­śya­sva­bhā­va eva pa­ra­mā­rtho na punar vi­ka­lpya­sva­bhā­vaḥ sāmā- AS-VDh 197,04nyaṃ, vi­śe­ṣa­va­t sā­mā­nya­syā­pi va­stu­rū­pa­tva­sā­dha­nā­d anyathā pra­tī­tya­bhā­vā­t sā­mā­nya­vi­śe­ṣā­tma­no jā­tya­nta­ra­sya AS-VDh 197,05pra­tya­kṣā­dau pratibhāsanāc ca | na caivaṃ dṛ­śya­la­kṣa­ṇe­ṣu sa­ṅke­ta­ka­ra­ṇā­śa­ktā­v api vikalpye sāmānye kvacid a­śa­kya­sa­ṅke­ta­tvaṃ AS-VDh 197,06ye­nā­śa­kya­sa­ma­ya­tvā­d a­na­bhi­lā­pya­m a­rtha­rū­paṃ bha­ve­t­, ka­thaṃ­ci­c cha­kya­sa­ṅke­ta­tvasiddheḥ | syān mataṃ '­sa­ṅke­ti­tā­rtha­sya śabda- AS-VDh 197,07vi­ṣa­ya­sya vya­va­hā­rakāle 'nanu­ga­ma­nā­d vi­ṣa­yi­ṇaḥ śabdasya na ta­dvā­ca­ka­tva­m a­nya­thā­ti­prasa­ṅgā­t­' iti, tad etadviṣaya- AS-VDh 197,08vi­ṣa­yi­ṇo­r bhi­nna­kā­la­tvaṃ pratyakṣe 'pi samānaṃ, śa­bda­vi­ka­lpa­kālavat pra­tya­kṣa­pra­ti­bhā­sa­kā­le 'pi vi­ṣa­ya­syāsaṃbha- AS-VDh 197,09vāt, saṃbhave vā kṣa­ṇi­ka­tva­vi­ro­dhā­d ve­dya­ve­dakayoḥ sa­mā­na­sa­ma­ya­tva­pra­sa­ṅgā­c ca | atha bhi­nna­kā­la­tve 'pi vi­ṣa­yā­t pra- AS-VDh 197,10tyakṣasyāvi­pa­rī­ta­pra­ti­pa­ttiḥ­, anyatrāpi sāsty eva | na hi śa­bdā­da­rthaṃ pa­ri­cche­dya pra­va­rta­mā­no vi­pa­rī­taṃ AS-VDh 197,11pra­ti­pa­dya­te pratyakṣād iva pra­ti­pa­ttā­, yena darśane e­vā­vi­pa­rī­ta­pra­ti­pa­tti­r bhavati na punaḥ śābde 'pīti buddhyāmahe | AS-VDh 197,12kvacid vikalpe vi­pa­rī­ta­pra­ti­pa­tti­m u­pa­la­bhya sarvatra vi­pa­rī­ta­pra­ti­pa­tti­ka­lpa­nā­yāṃ kvacid darśane 'pi vi­pa­rī­ta­pra­ti­pa­ttiṃ AS-VDh 197,13samīkṣya sarvatra ta­tka­lpa­nā­stu­, viśeṣābhāvāt | darśa­na­vi­ka­lpa­yoḥ pa­ra­mā­rthai­katā­na­tvā­bhā­ve na kiṃci- AS-VDh 197,14t siddham | dṛṣṭa­syā­ni­rṇa­yā­d adṛṣṭa­ka­lpa­nā­d a­dṛ­ṣṭa­ni­rṇa­ya­sya pradhānādi­vi­ka­lpā­vi­śe­ṣā­t kuto da­rśa­na­sya AS-VDh 197,15ka­lpa­nā­po­ḍha­syā­pi pa­ra­mā­rthai­ka­tā­na­tva­m ? | na hi dṛṣṭe sva­la­kṣa­ṇe nirṇayaḥ saṃ­bha­va­ti­, tasya tada­vi­ṣa­ya­tvā­t | AS-VDh 197,16adṛṣṭe tu sāmānyalakṣaṇe nirṇayaḥ pra­va­rta­mā­no na pra­dhā­nā­di­vi­ka­lpā­d vi­śe­ṣya­te | iti sa­ka­la­pra­mā­ṇā­bhā­vā­t pra- AS-VDh 197,17me­yā­bhā­va­si­ddhe­r a­va­kta­vya­tai­kā­nta­vā­di­nāṃ nai­rā­tmya­m e­vā­yā­taṃ­, sa­rva­thā­py a­śa­kya­sa­ma­ya­tve­nā­py a­śa­kya­tva­pa­kṣa­syā­saṃ­bha­vā- AS-VDh 197,18d a­na­va­bo­dha­pa­kṣa­va­d a­bhā­va­syai­va ni­rvyā­ja­tva­si­ddheḥ | tataḥ kṣa­ṇa­kṣa­yai­kā­nta­pa­kṣe kṛtanāśā­kṛ­tā­bhyā­ga­ma­pra­sa­ṅgaḥ | sa AS-VDh 197,19co­pa­hā­sā­spa­da­m eva syāt | tathā hi | ĀM-VDh 51abhi­na­stya­na­bhi­sandhātṛ na hi­na­stya­bhi­saṃ­dhimat | ĀM-VDh 51cdbadhyate taddvayāpetaṃ cittaṃ baddhaṃ na mucyate || 51 || AS-VDh 197,22hiṃ­sā­bhi­saṃ­dhi­ma­cci­ttaṃ na hinasty eva prā­ṇi­naṃ­, tasya ni­ra­nva­ya­nā­śā­t saṃtānasya vā­sa­nā­yā­ś cāsaṃbhavāt | AS-VDh 197,23a­na­bhi­sa­ndhi­ma­d e­vo­tta­raṃ cittaṃ hinasti | tata eva hiṃ­sā­bhi­sa­ndhi­hiṃ­sā­ci­tta­dva­yād apetaṃ cittaṃ badhyate | yac ca AS-VDh 198,01baddhaṃ, tan na mu­cya­te­, tato 'nyasya mukteḥ | iti ko 'nyaḥ pra­kā­śa­ye­n nira­nva­yā­t tasyaivam ? saṃ­tā­nā­de­r a­yo­gā­d iti —AS-VDh 198,02karta­vya­tā­su cikīrṣor vi­nā­śā­t kartur a­ci­kī­rṣu­tvā­t ta­du­bha­yavi­ni­rmu­kta­sya bandhāt tadavi­ni­rmu­kte­ś ca yama- AS-VDh 198,03ni­ya­mā­de­r a­vi­dhe­yatvaṃ, kurvato vā yat kiṃcana kāritvaṃ pratyetavyam | na caivam a­ne­kā­nta­vā­di­naḥ­, pra­ti­kṣa­ṇaṃ pari- AS-VDh 198,04ṇā­mā­nya­tve 'pi jī­va­dra­vya­syā­nva­yā­t ci­kī­rṣo­r eveti ka­rta­vya­tā­su ka­rtṛ­tvā­t kartur eva ca ka­rma­ba­ndhā­d ba­ddha­syai­va vi­ni­rmu­kteḥ AS-VDh 198,05sarvathā vi­ro­dhā­bhā­vā­t | kṣa­ṇi­ka­vā­di­nā­m api saṃ­tā­na­syai­ka­tvā­t pū­rva­pū­rva­vā­sa­no­pa­hi­to­tta­ro­tta­ra­ci­tta­vi­śe­ṣa­syo­tpa­tte- AS-VDh 198,06r a­nu­pā­la­mbha iti cen na, saṃ­tā­na­syā­vā­sta­va­tvā­d vā­sya­vā­sa­ka­bhā­va­syā­py a­saṃ­bha­vā­d a­vya­bhi­cā­ra­kā­rya­kā­ra­ṇa­bhā­va­syā­pi AS-VDh 198,07ta­nni­ya­ma­he­tu­tvā­yo­gā­t suga­te­ta­ra­ci­tta­saṃ­tā­ne­ṣv api bhāvād iti ni­rū­pi­tatvāc ca kṣa­ṇi­kai­kā­nta­vā­di­nā­m | ĀM-VDh 52aba­he­tu­ka­tvā­n nāśasya hiṃ­sā­he­tu­r na hiṃsakaḥ | ĀM-VDh 52cdci­tta­saṃ­ta­ti­nā­śa­ś ca mokṣo nā­ṣṭā­ṅga­he­tu­kaḥ || 52 || AS-VDh 198,10sa­rva­thā­py ahetuṃ vi­nā­śa­ma­bhyu­pa­ga­mya ka­sya­ci­d yadi hiṃ­sa­ka­tvaṃ brūyāt katham a­vi­kla­vaḥ ? tathā AS-VDh 198,11nirvāṇaṃ saṃ­tā­na­sa­mū­la­ta­la­pra­hā­ṇa­la­kṣa­ṇaṃ sa­mya­ktva­saṃ­jñā­saṃ­jñi­vā­kkā­ya­ka­rmā­nta­rvyā­yā­mā­'­jī­va­smṛ­ti- AS-VDh 198,12sa­mā­dhi­lala­kṣa­ṇā­ṣṭā­ṅga­he­tu­kaṃ yadi brūyāt tadāpi kathaṃ svasthaḥ ? tayor a­he­tu­ka­vi­nā­śā­bhyu­pa­ga­ma­hiṃ­sa­ka­tva­yo­r a­ṣṭā­ṅga­he- AS-VDh 198,13tu­ka­tva­ni­rvā­ṇa­va­ca­na­yoś cānyonyaṃ vi­pra­ti­ṣe­dhāt su­ga­ta­sya sa­rva­jña­tve­ta­ra­va­t | ĀM-VDh 53abvi­rū­pa­kā­ryā­ra­mbhā­ya yadi he­tu­sa­māgamaḥ | ĀM-VDh 53cdā­śra­yi­bhyām ananyo 'sāv a­vi­śe­ṣād a­yu­kta­va­t || 53 || AS-VDh 198,16vi­sa­dṛ­śa­rūpaṃ virūpaṃ kāryam | ta­dā­ra­mbhā­ya hiṃ­sā­he­to­r ba­dha­ka­sya mo­kṣa­he­to­ś cā­ṣṭā­ṅga­sya sa­mya­ktvā­deḥ samā- AS-VDh 198,17gamo vyāpāro yadi tā­thā­ga­tai­r iṣyate tadāsau he­tu­sa­mā­ga­ma e­vā­śra­yo­, nāśotpādayoḥ kā­ra­ṇa­tvā­t | sa AS-VDh 198,18cā­śra­yi­bhyāṃ kā­rya­rū­pā­bhyāṃ nā­śo­tpā­dā­bhyā­m ananya eva, na punar bhinnaḥ, tayor a­vi­śe­ṣād a­yu­kta­va­t | yathaiva hi AS-VDh 198,19śiṃ­śa­pā­tva­vṛ­kṣa­tva­yo­ś ci­tra­jñā­na­nī­lā­di­ni­rbhā­sa­yo­r vā tā­dā­tmya­m ā­pa­nna­yo­r a­yu­kta­yoḥ kā­ra­ṇa­sa­nni­pā­to na bhinnaḥ AS-VDh 198,20saṃ­bha­va­ty e­ka­kā­ra­ṇa­ka­lā­pā­de­vā­tma­lā­bhā­d anyathā tā­dā­tmya­vi­ro­dhā­t | tathaiva pū­rvā­kā­ra­vi­nā­śo­tta­rākārotpādayor api, AS-VDh 199,01nīrūpasya vi­nā­śa­syā­ni­ṣṭe­r u­tta­ro­tpā­da­rū­pa­tvā­bhyupa­ga­mā­t tayor bhi­nna­kā­ra­ṇa­tve tadvi­ro­dhā­nta­tānta­ra­pra­ve­śā­nu­ṣa­ṅgā- AS-VDh 199,02c ca | so 'yaṃ vi­sa­dṛ­śa­kāryo­tpā­da­he­tu­vya­ti­ri­kta­he­tva­bhā­vā­t pū­rvā­kā­ra­vi­nā­śa­syā­he­tu­ka­tva­m upaya­nnā­śa­he­tu­vya­ti­ri­kta- AS-VDh 199,03he­tva­bhā­vā­d u­tta­ro­tpāda­syā­he­tu­ka­tvaṃ nānu­ma­nya­te iti katham a­nā­ku­laḥ ? | visa­bhā­ga­saṃ­tā­no­tpā­da­nā­ya hetusa- AS-VDh 199,04nnidhir na pradhvaṃsāya, pūrvasya svarasato ni­vṛ­tte­r iti cet sa punar u­tta­ro­tpā­daḥ sva­ra­sa­taḥ kin na syāt ? AS-VDh 199,05ta­ddhe­to­r apy a­kiṃ­ci­tka­ra­tva­sa­ma­rtha­nād vi­nā­śa­he­tu­va­t | sva­ra­so­tpa­nna­m api ta­da­na­nta­ra­bhā­vi­tvā­t tena vyapa­di­śya­te AS-VDh 199,06iti ced itaratra sa­mā­na­m | kārya­kṣa­ṇa­va­tpū­rva­kṣa­ṇa­pradhvaṃ­sa­syā­pi he­tva­na­ntara­bhā­vi­tvā­vi­śe­ṣā­t tena vyapadeśo 'stu, AS-VDh 199,07na vā, kāryasyāpīty a­vi­śe­ṣaḥ | paramārthatas ta­da­he­tu­ka­tve pra­ti­pa­ttra­bhi­prāyā­vi­śe­ṣe 'pi svataḥprahā­ṇa­vā­dī na AS-VDh 199,08śakro '­tyā­tmā­naṃ nyā­ya­mā­rga­m a­nu­kā­ra­yi­tuṃ, tathā va­da­ta­s tasya nyā­yā­ti­kra­mā­t | na ca ni­ra­nva­ya­vi­nā­śa­vā- AS-VDh 199,09dinaḥ sa­bhā­ga­vi­sabhā­ga­vi­ve­kaḥ śre­yā­n­, sarvadā virūpa­kā­rya­tvā­t, kā­ra­ṇa­sya ka­thaṃ­ci­d anvayāpāye sa­bhā­ga­pra- AS-VDh 199,10tya­yā­yo­gā­t | sa­bhā­ga­vi­sabhā­gā­va­kḷ­ptiṃ pra­ti­pa­ttra­bhi­prā­ya­va­śā­t samanugacchan sa­he­tu­kaṃ vināśaṃ tataḥ kiṃ AS-VDh 199,11nā­nu­jā­nī­yā­t ? na ca samananta­ra­kṣa­ṇa­yo­r nā­śo­tpā­dau pṛ­tha­gbhū­tau mithaḥ svāśrayato vā yau samaṃ sa- AS-VDh 199,12he­tu­ke­ta­rau stāṃ, pratipattya­bhi­dhā­nabhede 'pi grā­hya­grā­ha­kā­kā­ra­va­t­, sva­bhā­va­pra­ti­bandhāt | na hi tayor mithaḥ AS-VDh 199,13kā­rya­kā­ra­ṇa­bhā­vaḥ pra­ti­ba­ndhaḥ­, sa­ma­sa­mayatvāt "­nā­śo­tpā­dau samaṃ yadvan nā­mo­nnā­mau tu­lā­nta­yoḥ­" iti vaca- AS-VDh 199,14nāt | nāpi svāśrayeṇa saha kā­rya­kā­ra­ṇa­bhā­vaḥ­, sa­ma­na­nta­ra­sva­lakṣa­ṇa­kṣa­ṇā­bhyāṃ nā­śo­tpā­da­yo­r a­rthā­nta­ra­tva­pra­sa­ṅgā­t | AS-VDh 199,15tayos ta­ddha­rma­tvā­d vi­śe­ṣa­ṇa­vi­śe­ṣyabhāvaḥ saṃbandha iti cen na, vai­śe­ṣi­ka­ma­ta­si­ddheḥ | kalpa­nā­ro­pi­ta­tvā­t tayor na tatsi- AS-VDh 199,16ddhir iti cet tarhi pū­rva­kṣa­ṇa­vi­nā­śo '­na­nta­ra­kṣa­ṇa­sva­bhā­va­s tadutpādaś ceti siddhaḥ svabhāvapra­ti­ba­ndhaḥ | na caivaṃ pratipa- AS-VDh 199,17ttya­bhi­dhā­na­bhe­do vi­ru­dhya­te saṃvidi grā­hya­grā­ha­kā­kā­ra­yo­r api ta­dvi­ro­dha­pra­sa­ṅgā­t | tatas tadvat tayor abheda eva | AS-VDh 199,18saṃjñāc chanda­ma­ti­smṛ­tyā­di­va­t saty api bhede sa­ma­kā­la­bhāvinoḥ kathaṃ sa­ha­kā­rī punar anyata­ra­syai­va AS-VDh 200,01hetur a­he­tu­r vā syāt, kāryarū­pā­de­r iva kā­ra­ṇa­m | saṃjñā hi pra­tya­bhi­jñā­, chanda icchā | tenādi­śa­bda­syo­bha- AS-VDh 200,02yatra saṃ­ba­ndhā­n ni­da­rśa­na­dva­yaṃ vā­di­dva­yāpe­kṣa­yo­cya­te | saṃjñāchandādivan ma­ti­smṛ­tyā­di­va­c ca kra­ma­bhā­vi­no­r nā­śo­tpā­da­yoḥ AS-VDh 200,03saty api bhede sa­ma­kā­la­bhā­vi­no­s tayor gha­ṭa­ka­pā­lā­śra­ya­yo­r iva sa­ha­kā­rī mu­dga­rā­diḥ kathaṃ ka­pā­lo­tpā­da­syai­va hetur na AS-VDh 200,04punar gha­ṭa­vi­nā­śa­sya­, tasyaiva vāsau hetur na tu ka­pā­lo­tpā­da­sya syāt ? kā­rya­rū­pā­dis ta­ba­ka­syai­sā­ma­grya­dhī­na­sya AS-VDh 200,05kā­ra­ṇa­rū­pā­di­s taba­ka­va­t | yataś caivaṃ tasmāt kāryakāra­ṇa­yo­r u­tpā­da­vi­nā­śau na sa­he­tu­kā­he­tu­kau sa­ha­bhā­vā- AS-VDh 200,06d ra­sā­di­va­t | na hi kā­ra­ṇa­ra­sā­di­kalāpaḥ kāryasya ra­sa­syai­va hetur na punā rū­pā­de­r iti pra­tī­ti­r asti, yataḥ AS-VDh 200,07sā­dhya­śū­nyo dṛṣṭāntaḥ syāt | nāpy a­sa­ha­bhā­vo ra­sā­dī­nāṃ­, yena sā­dha­na­vi­ka­laḥ | pu­ru­ṣa­dhi­ṣa­ṇā­bhyā­m a­ne­kā­nta AS-VDh 200,08iti cen na, sau­ga­tā­nāṃ pu­ru­ṣā­si­ddheḥ | syā­dvā­di­nāṃ tu tasyāpi sa­he­tu­ka­tvā­t pa­ryā­yā­rtha­to dhi­ṣa­ṇā­va­t­, AS-VDh 200,09dra­vyā­rtha­to '­he­tu­ka­tvā­c ca dhiṣaṇāyāḥ pu­ru­ṣa­va­n na tābhyāṃ hetor vya­bhi­cā­ri­tā­, kā­ra­ṇā­na­nta­raṃ­, sa­ha­bhā­vā­t | AS-VDh 200,10iti pra­ka­ra­ṇa­sā­ma­rthyāt sa­vi­śe­ṣaṇasya sa­ha­bhā­va­sya he­tu­tvā­d vā na vyabhicāraḥ syāt | na caivam asiddhaṃ sādhanaṃ, AS-VDh 200,11mu­dga­rā­di­vyā­pā­rā­na­nta­raṃ kā­ryo­tpā­da­va­t kā­ra­ṇa­vi­nā­śa­syā­pi pra­tī­teḥ­, vinaṣṭo ghaṭa u­tpa­nnā­ni ka­pā­lā­nī­ti AS-VDh 200,12vya­va­hā­ra­dva­ya­sa­dbhā­vā­t | tataḥ kā­ryo­tpā­da­va­tkā­ra­ṇa­vi­nā­śaḥ sa­he­tu­ka evābhyupeyaḥ | nanu hetor na tasya AS-VDh 200,13kiṃcid bhavati, na bhavaty eva kevalam iti ce t tarhi kāraṇāt kāryasya na kiṃcid bha­va­ti­, bhavaty eva ke­va­la­m iti AS-VDh 200,14samānaṃ vi­nā­śa­va­d u­tpā­da­syā­pi ni­rhe­tu­ka­tvā­pa­tteḥ | tasmād ayaṃ vi­nā­śa­he­tur bhāvam a­bhā­vī­ka­ro­tī­ti na punar a- AS-VDh 200,15kiṃcitkaraḥ | kā­ryo­tpa­tti­he­tur vā yady abhāvaṃ na bhā­vī­ku­ryā­d bhāvaṃ ka­ro­tī­ti kṛtasya kā­ra­ṇā­yo­gā­d akiṃ- AS-VDh 200,16citkaraḥ syāt, sarvathā bhāvaṃ bhāvī­ku­rva­to vyā­pā­ra­vai­pha­lyā­t | tad atatkaraṇādi­vi­ka­lpa­saṃ­ha­ti­r u­bha­ya­tra AS-VDh 200,17sadṛśī | yathaiva hi vi­nā­śa­he­toḥ kuṭasya ta­da­bhi­nna­vi­nā­śa­ka­ra­ṇe ta­tka­ra­ṇā­d a­kiṃ­ci­tka­ra­tvaṃ­, ta­dbhi­nna­vi­nā­śa­ka­ra­ṇe AS-VDh 200,18ca tadupala­mbha­pra­sa­ktiḥ | ta­tho­tpā­da­he­to­r bhāvād a­bhi­nno­tpā­da­ka­ra­ṇe 'py a­kiṃ­ci­tka­ra­tā­, sataḥ ka­ra­ṇā­yo­gā­t | sarvathā- AS-VDh 200,19py asato bhāvād a­bhi­nna­syo­tpā­da­sya karaṇe 'pi na kiṃcit kṛtaṃ syāt kha­pu­ṣpa­sau­ra­bha­va­t | sato 'sato vā­rthā­nta­ra­sya AS-VDh 201,01janmanaḥ karaṇe tu na sad asad vā kṛtaṃ syāt | etena prāgasato '­na­rthā­nta­ra­syā­rthā­nta­ra­sya co­tpā­da­sya hetunā AS-VDh 201,02karaṇe ta­syā­kiṃ­ci­tka­ra­tva­m u­pa­da­rśi­taṃ pra­ti­pa­tta­vyaṃ­, prāgasato '­na­nya­sya sa­ttvā­yo­gā­t­, tato 'nyasya sata eva karaṇe AS-VDh 201,03vai­pha­lyā­t | tato yadi na vināśārtho he­tu­sa­mā­ga­ma­s tado­tpā­dā­rtho 'pi mā bhūt, sarvathā vi­śe­ṣā­bhā­vā­t | AS-VDh 201,04kiṃ ca kṣa­ṇi­kai­kā­nta­vā­di­nāṃ pa­ra­mā­ṇa­vaḥ kṣaṇā u­tpa­dya­nte ska­ndha­sa­nta­ta­yo vā ? pra­tha­ma­pa­kṣe sthāpyasthā- AS-VDh 201,05pa­ka­vi­nā­śya­vi­nā­śa­ka­bhā­va­va­d dhe­tu­pha­la­bhā­vavi­ro­dhā­t kutaḥ sa­he­tu­ko­tpa­tti­r a­he­tu­kā vā ? sthi­ti­vi­nāśavat | AS-VDh 201,06dvi­tī­ya­pa­kṣe tu – ;ĀM-VDh 54abska­ndha­sa­nta­ta­ya­ś caiva saṃ­vṛ­ti­tvā­d a­saṃ­skṛ­tāḥ | ĀM-VDh 54cdsthi­tyu­tpa­tti­vya­yā­s teṣāṃ na syuḥ kha­ra­vi­ṣā­ṇa­va­t || 54 || AS-VDh 201,09sā­dhyā­bhā­vā­saṃ­bhū­ṣṇu­tā­vi­rahād dhetor anyathānu­pa­pa­tti­r a­ni­ści­te­ti na mantavyaṃ, sā­dhyā­bhā­ve tada­bhā­va­pra­si­ddheḥ AS-VDh 201,10sau­ga­ta­sya | tathā hi | rū­pa­ve­da­nā­vi­jñā­na­saṃ­jñā­saṃ­skā­ra­ska­ndhasaṃ­ta­ta­yo '­saṃ­skṛ­tāḥ saṃ­vṛ­ti­tvā­t­, AS-VDh 201,11yat punaḥ saṃskṛtaṃ tat pa­ra­mā­rtha­sa­t­, yathā sva­la­kṣa­ṇaṃ­, na tathā ska­ndha­saṃ­ta­ta­yaḥ, iti sādhya­vyā­vṛ­ttau AS-VDh 201,12hetor vyā­vṛ­tti­ni­śca­yā­t | sva­ra­vi­ṣā­ṇā­dau sāṃ­vṛ­ta­tva­syā­saṃ­skṛ­ta­tve­na vyāptasya pra­ti­pa­tteḥ si­ddhā­nya­thā­nu­pa­pa­ttiḥ | AS-VDh 201,13tataḥ sthi­tyu­tpa­tti­vi­pa­tti­ra­hi­tāḥ pra­ti­pā­dya­nte | tathā hi | ska­ndha­sa­nta­ta­yaḥ sthi­tyu­tpa­tti­vi­pa­tti­ra­hi­tā AS-VDh 201,14e­vā­saṃ­skṛ­tatvāt sva­ra­vi­ṣā­ṇa­va­t | kṣaṇaṃ sthi­tyu­tpa­tti­vi­pa­tti­sa­hi­ta­sya sva­la­kṣa­ṇa­sya saṃskṛta­tvo­pa­ga­mā­d anyathā- AS-VDh 201,15nupapa­tti­si­ddhiḥ sā­dha­na­sya pratyeyā | syā­dvā­di­nā­m api sthi­tyu­tpa­tti­vi­pa­tti­mataḥ ka­thaṃ­ci­t saṃ­skṛ­ta­tva­si­ddhe­r na AS-VDh 201,16vya­bhi­cā­raḥ | sarvathā sthi­ti­ma­to '­saṃ­skṛ­ta­sya ca ka­sya­ci­d va­stu­no­nu­pa­pa­tte­ś ca ni­ra­va­dyo­yaṃ hetuḥ | tato visa- AS-VDh 201,17bhāgasaṃ­tā­no­tpa­tta­ye vi­nā­śa­he­tur iti poplūyate, rū­pā­di­ska­ndha­saṃ­ta­te­r u­tpa­tti­ni­ṣe­dhā­t ta­dvi­nā­śa­syā­pi AS-VDh 201,18sva­ra­vi­ṣā­ṇa­va­da­saṃ­bha­vā­t | tathā hi | ska­ndha­saṃ­ta­ta­yo vi­nā­śa­ra­hi­tāḥ sthi­tyu­tpa­tti­ra­hi­ta­tvā­t | yat punar vi- AS-VDh 201,19nā­śa­sa­hi­taṃ tan na sthi­tyu­tpa­tti­ra­hi­taṃ­, yathā sva­la­kṣa­ṇa­m | na tathā ska­ndha­saṃ­ta­ta­yaḥ | iti sthi­tyu­tpa­tti­vya­yā AS-VDh 201,20na syus teṣāṃ skandhānāṃ sva­ra­vi­ṣā­ṇa­va­t | tadabhāve virūpa­kā­ryā­ra­mbhā­ya he­tu­sa­mā­ga­ma iti kathan na sutarāṃ AS-VDh 201,21plavate ? tato na kṣa­ṇi­kai­kā­ntaḥ śreyān ni­tyai­kā­nta­va­t sarvathā vi­cā­rā­sa­ha­tvā­t | ĀM-VDh 55abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 55cdavā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 55 || AS-VDh 202,03ni­tya­tve­ta­rai­kā­nta­dva­ya­m apy a­yu­kta­m a­ṅgī­ka­rtuṃ­, vi­ro­dhā­d yu­ga­pa­jjī­vi­ta­ma­ra­ṇa­va­t | tādātmye hi nityatvā- AS-VDh 202,04ni­tya­tva­yo­r ni­tya­tva­m eva syād a­ni­tya­tva­m eva vā | tathā ca no­bha­yai­kātmyaṃ, vi­pra­ti­ṣe­dhā­t | ni­tya­tvā­ni­tya­tvā- AS-VDh 202,05bhyām ata e­vā­na­bhi­lā­pya­m ity a­yu­ktaṃ­, ta­de­kā­nte '­na­bhi­lā­pyo­kte­r a­nu­pa­pa­tteḥ, sa­rva­thā­na­bhi­lā­pyaṃ tattvam ity a- AS-VDh 202,06bhi­la­pa­ta eva vacana­vi­ro­dhā­t sadā mau­na­vra­ti­ko 'ham i­tyā­di­va­t | AS-VDh 202,07tad evaṃ nityatvādye­kā­ntā­nu­pa­pa­ttau sā­ma­rthyā­t tadane­kā­nta­si­ddhi­pra­ti­pā­da­ne 'pi ta­ttvo­pa­pla­va­vādi­du­rā­śa­ya­vi­nā­śa- AS-VDh 202,08nāya tatprati­pa­tti­dā­rḍhyā­ya ca syā­dvā­di­vā­da­nyā­yā­nu­sa­ra­ṇe­na ni­tya­tvā­dya­ne­kā­nta­m u­pa­da­rśa­ya­nti sūrayaḥ | —ĀM-VDh 56abnityaṃ tatpra­tya­bhi­jñā­nā­n nākasmāt ta­da­vi­cchidā | ĀM-VDh 56cdkṣaṇikaṃ kālabhedāt te buddhyasaṃcara­do­ṣa­taḥ || 56 || AS-VDh 202,11te bha­ga­va­to­r hataḥ syā­dvā­da­nyā­ya­nā­ya­ka­sya sarvaṃ jī­vā­di­ta­ttvaṃ syān nityam eva pra­tya­bhi­jñā­ya­mā­na­tvā­t | nāka- AS-VDh 202,12smāt ta­tpra­tya­bhi­jñā­naṃ ta­syā­vi­cche­de­nānu­bha­vā­t | ni­rvi­ṣa­yaṃ hi pra­tya­bhi­jñā­na­m akasmād iti pra­si­ddha­m | yathā AS-VDh 202,13tādṛśe tad e­ve­da­m iti, tatraiva vā tā­dṛ­śa­m idam iti bhrāntaṃ pra­tya­bhi­jñā­na­m | na caivaṃ jī­vā­di­ta­ttve pratyabhi- AS-VDh 202,14jñānaṃ, bā­dha­kā­bhā­vā­t tada­vi­cche­dā­t | pratyakṣaṃ bā­dha­ka­m iti cen na, tasya va­rta­mā­na­pa­ryā­yā­tma­ka­va­stu­vi­ṣa­ya­tvā­t­, AS-VDh 202,15pū­rvā­pa­ra­pa­ryā­yā­vyā­pye­ka­tva­la­kṣa­ṇe pra­tya­bhi­jñā­na­vi­ṣa­ye pra­vṛ­ttya­bhā­vāt | na ca sva­syā­vi­ṣa­ye kiṃcid bādhakaṃ sādhakaṃ AS-VDh 202,16vā śro­tra­jñā­na­vi­ṣa­ye ca­kṣu­rjñā­na­va­t | tata eva nā­nu­mā­naṃ­, ta­syā­nyā­po­hamā­tra­go­ca­ra­tvā­t tatraiva sā­dha­ka­bā­dha­ka­tvo- AS-VDh 202,17papatteḥ | pra­mā­ṇā­nta­raṃ tu nā­nu­mā­nā­d a­pra­tya­kṣa­m iṣyate kṣa­ṇi­ka­vā­di­bhi­r yat pra­tya­bhi­jñā­na­sya bādhakaṃ syāt | iti AS-VDh 202,18sa­tya­pra­tya­bhi­jñā­na­m eva vi­ta­tha­pra­tya­bhi­jñā­na­sya bā­dha­ka­m | sādṛ­śya­pra­tya­bhi­jñā­naṃ samyag evāsya jī­vā­dā­v ekatva- AS-VDh 202,19pra­tya­bhi­jñā­na­syā­nā­dya­vi­dyo­da­yā­pā­di­ta­sya bhrāntasya bā­dha­ka­m iti cen na, asya bhrā­nta­tvā­si­ddheḥ­, sadṛ­śā­pa­rā­pa­ro- AS-VDh 202,20tpa­ttya­ni­ścayāt | nanu ca yat sat tat sarvaṃ kṣa­ṇi­ka­m a­kṣa­ṇi­ke kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­t sattvā­nu­pa­pa­tte- AS-VDh 202,21r ity a­nu­mā­nā­n ni­ra­nva­ya­vi­nā­śi­tva­si­ddhe­r jī­vā­di­kṣa­ṇā­nā­m e­ka­tvā­saṃ­bha­vā­t sā­dṛ­śya­pra­tya­bhi­jñā­na­vi­ṣa­ya­tvo­pa­pa­tte­r bhrā- AS-VDh 202,22ntam eva ta­trai­ka­tva­pra­tya­bhi­jñā­naṃ siddham a­vi­saṃ­vādā­bhā­vā­d iti cen na, asyānu­mā­na­sya vi­ru­ddha­tvā­t | tathā hi | AS-VDh 202,23yat sat tat sarvaṃ ka­thaṃ­ci­n nityaṃ, sarvathā kṣaṇike kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­t sa­ttvā­nu­pa­pa­tte­r iti | atra AS-VDh 203,01na tāvad dhetor a­nai­kā­nti­ka­tvaṃ­, sarvathā nityatve sa­ttva­syā­bhā­vā­t sarvathā kṣa­ṇi­ka­tva­va­t | tada­bhā­va­ś ca kra­mā­kra­mā­nu­pa- AS-VDh 203,02patteḥ | ta­da­nu­pa­pa­tti­ś ca pū­rvā­pa­ra­sva­bhā­va­tyā­go­pā­dā­nā­nvi­ta­rū­pā­bhā­vāt sa­kṛ­da­ne­ka­śa­ktyā­tma­ka­tvā­bhā­vā­c ca | na AS-VDh 203,03hi kūṭasthe 'rthe pū­rvo­tta­ra­sva­bhā­va­tyā­go­pā­dā­ne staḥ, kṣaṇike vānvitaṃ rūpam asti, yataḥ kramaḥ kā­la­kṛ­to de­śa­kṛ­to AS-VDh 203,04vā syāt | nāpi yu­ga­pa­da­ne­ka­sva­bhā­va­tvaṃ­, yato yaugapadyaṃ, kauṭasthyavi­ro­dhā­n ni­ra­nva­ya­kṣa­ṇi­ka­tva­vyā­ghātāc ca | AS-VDh 203,05sahakāri­kra­mā­kra­mā­pe­kṣa­yā tatra kra­ma­yau­ga­pa­dya­ka­lpa­nā­pi na sā­dhi­ya­sī svayaṃ tadapekṣā, kra­me­ta­ra­sva­bhā­va­tvā­bhā­ve AS-VDh 203,06tadanu­pa­pa­tteḥ | tatkāryāṇāṃ ta­da­pe­kṣā­, na punar nityasya kṣa­ṇi­ka­sya vety api na śre­yā­n­, teṣāṃ ta­da­kā­rya­tva­pra- AS-VDh 203,07saṅgāt | tatsa­hi­te­bhyaḥ sa­ha­kā­ri­bhyaḥ kā­ryā­ṇā­m u­tpa­tte­r anyathā­nu­tpa­tte­s ta­tkā­rya­tva­ni­rṇa­ya iti cet tarhi yena AS-VDh 203,08sva­bhā­ve­nai­ke­na sa­ha­kā­ri­ṇā sahabhāvas tenaiva sa­rva­sa­ha­kā­ri­ṇā yadi tasya syāt ta­dai­ka­kā­rya­ka­ra­ṇe sa­rva­kā­rya­ka­ra­ṇā- AS-VDh 203,09t kra­ma­kā­ryā­nu­pa­pa­ttiḥ­, sa­ha­kā­rya­nta­rā­bhā­ve 'pi ca tatsahabhāvāt sakṛd eva sa­ka­la­kā­ryo­tpa­ttiḥ pra­sa­jye­ta | svabhāvā- AS-VDh 203,10ntaraiḥ saha kāryānta­ra­sa­ha­bhāve tasya kra­mā­kra­ma­vṛ­ttya­ne­ka­sva­bhā­va­tva­si­ddheḥ kuto nityam e­ka­sva­bhā­vaṃ kṣaṇikaṃ vā AS-VDh 203,11vastu kra­ma­yau­ga­pa­dyayor vyāpakaṃ syāt ? ka­thaṃ­ci­n ni­tya­syai­va kra­mā­kra­mā­ne­ka­sva­bhā­va­sya ta­dvyā­pa­ka­tva­pra­tī­teḥ | etena AS-VDh 203,12vipakṣe hetor bā­dha­ka­sya vyā­pa­kā­nu­pa­la­mbha­sya vya­ti­re­ka­ni­śca­yaḥ ka­thaṃ­ci­n nitye pra­tya­kṣa­pra­vṛtteḥ pra­da­rśi­taḥ pratye- AS-VDh 203,13yaḥ | tataḥ sattvaṃ ka­thaṃ­ci­n nityam eva sā­dha­ya­tī­ti vi­ru­ddha­tvā­n na pra­tya­bhi­jñā­na­vi­ṣa­ya­syai­ka­tva­syā­pa­hārakaṃ, yena AS-VDh 203,14sā­dṛ­śya­vi­ṣa­yatvāt tasya bādhakaṃ si­ddhya­dbhrā­ntatāṃ sādhayet | AS-VDh 203,15nanu cedaṃ pra­tya­bhi­jñānaṃ naikaṃ pra­mā­ṇaṃ­, tad ity u­lle­kha­sya pra­tya­ya­sya sma­ra­ṇa­tvā­d idam ity u­lla­kha­sya ca pra­tya­kṣa­tvā­t | AS-VDh 203,16na caitābhyāṃ pra­tya­ya­vi­śe­ṣā­bhyā­m a­tī­ta­va­rta­mā­na­vi­śe­ṣa­mā­tra­go­ca­rā­bhyā­m anyat saṃ­ve­da­na­m e­ka­tva­pa­rā­ma­rśi sa­ma­nu­bhū­ya­te­, AS-VDh 203,17yat pra­tya­bhi­jñā­naṃ nāma pramāṇaṃ syān ni­tya­tva­sya sā­dha­ka­m | ataḥ sva­rū­pā­si­ddho hetur iti kaścit so 'pi pratī- AS-VDh 203,18tya­pa­lā­pī­, pū­rvo­tta­ra­vi­va­rta­sma­ra­ṇa­da­rśa­nā­bhyā­m u­pa­ja­ni­ta­sya tade­ka­tva­saṃ­ka­la­na­jñā­na­sya pra­tya­bhi­jñā­na­tve­na saṃ­ve­dya­mā- AS-VDh 203,19nasya su­pra­tī­ta­tvā­t | na hi sma­ra­ṇa­m eva pū­rvo­tta­ra­vi­va­rta­yo­r ekatvaṃ saṃ­ka­la­yi­tu­m alam | nāpi da­rśa­na­m eva | tadu- AS-VDh 203,20bha­ya­saṃ­skā­ra­ja­ni­taṃ vi­ka­lpa­jñā­naṃ tat saṃ­ka­la­ya­tī­ti cet tad eva pra­tya­bhi­jñā­naṃ siddham | na ca ta­da­ka­smā­d eva AS-VDh 203,21bha­va­tī­ti ni­rvi­ṣa­yaṃ­, buddhya­saṃ­ca­ra­do­ṣā­t | na hi pra­tya­bhi­jñā­na­vi­ṣa­ya­syā­vi­cchi­nna­sya ni­tya­tva­syā­bhā­ve buddheḥ AS-VDh 204,01saṃ­ca­ra­ṇaṃ nāma, ni­ra­nva­ya­vi­nāśād buddhya­nta­ra­ja­na­nā­nu­pa­pa­tteḥ­, yad e­vā­ha­m adrākṣaṃ tad eva spṛ­śā­mī­ti pū­rvo­tta­ra­pa­ri- AS-VDh 204,02ṇāmayor e­ka­dra­vyā­tma­ka­tve­na gamanā­saṃ­bha­vāt, tato 'nyasya bu­ddhi­saṃ­ca­ra­ṇa­sye­hāpra­stu­ta­tvā­t | tathāvi­dhai­ka­tva­vā- AS-VDh 204,03sa­nā­va­śā­d bu­ddhi­saṃ­ca­ra­ṇaṃ na punaḥ ka­thaṃ­ci­n ni­tya­tvā­d iti cen na, ka­thaṃ­ci­n ni­tya­tvā­bhāve saṃvedanayor vāsyavā­sa­ka­bhā- AS-VDh 204,04vā­yo­gā­t kārya­kā­ra­ṇa­bhā­vavi­ro­dhā­t | tato bu­ddhi­saṃ­ca­ra­ṇā­nyathā­nu­pa­pa­tte­r nā­ka­smi­kaṃ pra­tya­bhi­jñā­naṃ vi­cche­dā­bhā­vā­c ca | AS-VDh 204,05iti ka­thaṃ­ci­n nityaṃ vastu prasādhayati | tathā sarvaṃ jīvādi vastu ka­thaṃ­ci­t kṣa­ṇi­kaṃ­, pra­tya­bhi­jñā­nā­t | na AS-VDh 204,06caitat kṣa­ṇi­ka­tva­m a­nta­re­ṇa bha­va­tī­ty a­ka­smā­d u­pa­jā­ya­te­, ta­dvi­ṣa­ya­sya ka­thaṃ­ci­t kṣa­ṇi­ka­sya vicchid'a­bhā­vā­t | na ca AS-VDh 204,07ta­da­vi­cchi­da­si­ddhā­, kā­la­bhe­dā­t­, kā­la­bhe­da­sya ca pū­rvo­tta­ra­pa­ryā­ya­pra­vṛ­tti­he­to­r asiddhau buddhya­saṃ­ca­ra­ṇa­do­ṣā­t | AS-VDh 204,08na ca tad idam iti sma­ra­ṇa­da­rśa­na­bu­ddhyoḥ saṃ­ca­ra­ṇā­pā­ye pra­tya­bhi­jñā­na­mu­di­yā­t­, tasya pū­rvā­pa­ra­pa­ryā­ya­bu­ddhi­saṃ­ca­ra- AS-VDh 204,09ṇa­ni­ba­ndha­natvāt | nanu ca sarvaṃ nityaṃ sattvāt kṣaṇike svasadasa­tsa­ma­ye '­rtha­kri­yā­nu­pa­pa­tteḥ sa­ttva­vi­ro­dhā­t­, AS-VDh 204,10ity a­nu­mā­nā­t kṣa­ṇi­ka­tva­sya ni­rā­kṛ­te­r na pra­tya­bhi­jñā­naṃ tatsā­dha­kaṃ­, pra­dhā­na­la­kṣa­ṇa­vi­ṣa­yā­vi­cche­dasa­dbhā­vā­t kāla- AS-VDh 204,11bhedāsiddher bu­ddhya­saṃ­ca­ra­ṇa­do­ṣā­na­va­kā­śā­d buddher e­ka­tva­ga­ma­na­sya saṃ­ca­ra­ṇa­sya siddher iti cen na, sarvathā kṣa­ṇi­ka­tva­syai­va AS-VDh 204,12bādhanāt, ka­thaṃ­ci­t kṣa­ṇi­ka­sya sva­sa­tsa­ma­ye svā­sa­tsa­ma­ye cā­rtha­kri­yo­pa­la­bdheḥ | suvarṇasya hi pra­ti­vi­śi­ṣṭasya AS-VDh 204,13su­va­rṇa­dra­vya­ta­yā sata eva, kāryākāratayā cāsata eva pū­rva­pa­ryā­yā­vi­śi­ṣṭa­syo­tta­ra­pa­ri­ṇā­ma­vi­śe­ṣā­tma­no­tpa­dya­mā- AS-VDh 204,14nasya pratītiḥ pa­rī­kṣa­ke­ta­ra­ja­na­sā­kṣi­kā­, svasa­t­‌­sa­ma­ye kā­rya­ka­raṇaṃ sa­vya­go­vi­ṣā­ṇa­sye­ta­ra­vi­ṣā­ṇa­ka­raṇa­va­nni­ra­sya- AS-VDh 204,15mānaṃ, svāsatsamaye ca mṛtasya śikhinaḥ ke­kā­yi­ta­ka­ra­ṇa­va­da­pā­kri­yamāṇaṃ svayam eva vyavasthāpayati | iti kiṃ AS-VDh 204,16naści­nta­yā­, vi­ro­dhā­di­dū­ṣa­ṇa­syā­pi tayai­vā­pa­sā­ri­ta­tvā­t | so 'yam ā­tmā­dī­nāṃ sva­sa­tsa­ma­ye eva ka­rmā­dī­nāṃ ca AS-VDh 204,17khā­sa­tsa­ma­ye eva jñā­na­saṃ­yo­gā­di­kā­ra­ṇa­tva­m a­nu­ma­nya­mā­na­s tathā saṃpratyayād ekasya sva­sa­da­sa­tsa­ma­ye e­vai­ka­kā­rya­ka­ra­ṇaṃ AS-VDh 204,18vi­ro­dhā­di­bhi­r abhidravatīti kathaṃ saṃ­pra­tya­yo­pādhyāyaḥ ? samyak a­‍­pra­tī­yamāne 'pi vi­ro­dha­m a­nu­ru­dhyamānaḥ AS-VDh 205,01kva pu­na­ra­vi­ro­dhaṃ budhyeta ? dravyapa­ryā­ya­yo­r a­bhe­dai­kā­nta­pra­tī­tiṃ sva­sa­ma­yā­nu­rā­ga­mā­tre­ṇā­na­nu­bhū­ya­mā­nā­m apy a­vi­ru­ddha­vi- AS-VDh 205,02ṣayāṃ paribhāṣate iti kim anyat kāraṇaṃ mahato '­bhi­ni­ve­śā­t ? tad evaṃ ka­thaṃ­ci­t kṣa­ṇi­ka­tva­sā­dha­ne pra­tya­bhi­jñā­naṃ AS-VDh 205,03nā­nu­mā­na­vi­ru­ddha­m | nāpi pra­tya­kṣa­vi­ru­ddhaṃ sa­rva­sye­dā­nī­nta­na­ta­yā pra­tya­kṣe­ṇā­nu­bha­vā­t­, tena ta­syā­tī­tā­nā­ga­ta­ta­yā- AS-VDh 205,04nu­bha­va­ne '­nā­dya­na­nta­pa­ri­ṇā­mā­tma­kasyā­nu­bha­va­pra­sa­ṅgā­d yo­gi­tvā­patteḥ, sā­mpra­ti­ka­ta­yā­nu­bha­va­syai­va kṣa­ṇi­ka­tvā­nu­bha­va­rū­pa- AS-VDh 205,05tvāt, kṣa­ṇa­mā­tra­syai­va sā­mpra­ti­ka­tvo­pa­pa­tteḥ­, pū­rvo­tta­ra­kṣa­ṇa­yoḥ sā­mpra­ti­ka­tve '­nā­dya­na­nta­kṣa­ṇa­saṃ­ta­te­r api sā­mpra­ti­ka­tvā- AS-VDh 205,06nu­ṣa­ṅgā­d a­tī­tā­nā­ga­ta­vya­va­hā­ra­vi­lo­pā­t | na caivaṃ kṣa­ṇi­kai­kā­nta­sya pra­tya­kṣa­taḥ prasiddheḥ ka­thaṃ­ci­d a­kṣa­ṇi­ka­tva­vi- AS-VDh 205,07rodhaḥ, pa­ryā­yā­kā­ra­ta­yā­rtha­sye­dā­nī­nta­na­ta­yā­nu­bha­va­vi­cche­de 'pi dra­vya­ta­yā ta­da­vi­cche­dāt, tadvicchede dra­vya­tva­vi- AS-VDh 205,08rodhāt | śaśva­da­vi­cchi­nne­dā­nī­nta­na­tva­sya dra­vya­tvā­d anityatvai­kā­nta­syā­vya­va­sthi­te­r ni­tya­tvai­kā­nta­va­t | tadekānta- AS-VDh 205,09dvaye 'pi parāmarśa­pra­tya­yā­nu­pa­pa­tte­r a­ne­kā­ntaḥ, syān nityam eva sarvaṃ syād a­ni­tye­m eveti siddhaḥ | AS-VDh 205,10sthityabhāve hi pra­mā­tu­r anyena dṛṣṭaṃ nāparaḥ pra­tya­bhi­jñā­tu­m arhati | pūrvo­tta­ra­pra­mā­tṛ­kṣa­ṇa­yoḥ kā­rya­kā­ra­ṇa­bhā- AS-VDh 205,11va­la­kṣa­ṇe saṃ­ba­ndha­vi­śe­ṣe 'pi pitreva dṛṣṭaṃ putro na pra­tya­bhi­jñā­tu­m arhati | tayor u­pā­dā­no­pā­de­ya­la­kṣa­ṇaḥ sann apy ati- AS-VDh 205,12śayaḥ pṛthaktvaṃ na ni­rā­ka­ro­ti | pṛthaktve ca pū­rvā­pa­ra­kṣa­ṇa­yoḥ pra­tya­va­marśo na syāt | yad eva hi pṛthaktvaṃ AS-VDh 205,13tad evānyatrāpi pra­tya­va­ma­rśā­bhā­va­ni­ba­ndha­naṃ, sarvatra tadavi­śe­ṣā­t | yadi punar e­ka­saṃ­ta­ti­pa­ti­te­ṣu pra­tya­va­ma­rśo na AS-VDh 205,14punar nā­nā­saṃ­ta­ti­pa­ti­te­ṣu pṛ­tha­ktvā­vi­śe­ṣe 'pi vā­sa­nā­vi­śe­ṣa­sa­dbhā­vā­d iti mataṃ tadā sai­vai­ka­saṃ­ta­tiḥ kvacid eva AS-VDh 205,15kutaḥ siddhā ? pra­tya­bhi­jñā­nā­d iti cet tarhi e­ka­saṃ­ta­tyā pra­tya­bhi­jñā­naṃ pra­tya­bhi­jñā­na­ba­lā­c cai­ka­saṃ­ta­ti­r iti AS-VDh 205,16vyaktam i­ta­re­ta­rā­śra­ya­ṇa­m etat | na ca pakṣāntare samānaṃ, sthiter anu­bha­va­nā­t | na hy e­ka­dra­vya­si­ddheḥ pratya- AS-VDh 205,17bhijñānaṃ pra­tya­bhi­jñā­nā­c cai­ka­dra­vya­si­ddhiḥ syā­dvā­di­bhi­r i­ṣya­te­, yena tatpakṣe 'pi pa­ra­spa­rā­śra­ya­ṇaṃ­, bhe­da­jñā­nā­d­, bheda- AS-VDh 205,18si­ddhi­va­da­bhe­da­jñā­nāt sthiter a­nu­bha­vā­bhyu­pa­gamāt | tadvi­bhra­ma­ka­lpa­nā­yā­m u­tpā­da­vi­nā­śa­yo­r a­nā­śvā­saḥ­, tathānu- AS-VDh 205,19bha­va­ni­rṇa­yā­nu­pa­labdher yathā sva­la­kṣa­ṇaṃ pa­ri­gī­ya­te | so 'yaṃ pra­ti­kṣa­ṇa­m u­tpā­da­vi­nā­śau sarvathā sthitir ahitau AS-VDh 206,01sakṛd apy a­ni­ści­nva­nn eva sthi­tya­nu­bha­va­ni­rṇa­yaṃ vibhrāntaṃ ka­lpa­ya­tī­ti kathaṃ na nirātmaka eva ? tatraitat syāt svabhāvā- AS-VDh 206,02vinirbhāge 'pi na saṃkalanaṃ da­rśa­na­kṣa­ṇānta­ra­va­t | na hy e­ka­smi­n darśanaviṣaye kṣaṇe '­vi­ni­rbhā­ge 'pi pra­tya­bhi­jñā­na­m a- AS-VDh 206,03stīti | satyam ekānte evāyaṃ doṣaḥ, sarvathā nitye pau­rvā­pa­ryā­yo­gā­t pra­tya­bhi­jñā­nā­saṃ­bha­vā­t | tataḥ kṣaṇikaṃ AS-VDh 206,04kāla­bhe­dā­t | na cāyam a­si­ddhaḥ­, darśa­na­pra­tya­bhi­jñā­na­sa­ma­ya­yo­r abhede ta­du­bha­yā­bhā­va­pra­sa­ṅgā­t, da­rśa­na­sa­ma­ya­syābhede AS-VDh 206,05ta­nni­rṇa­yā­nu­pa­pa­tteḥ­, pra­tya­bhi­jñā­na­sa­ma­ya­syā­bhe­de pū­rvā­pa­ra­pa­ryā­ya­vyā­py e­ka­dra­vya­pra­tya­vama­rśā­saṃ­bha­vā­t | tato darśa- AS-VDh 206,06nakālo '­va­gra­he­hā­vā­ya­dhā­ra­ṇā­tma­ka­ni­rṇa­ya­he­tu­r bhinna eva, pra­tya­bhi­jñā­na­kā­la­ś ca punas tadda­rśa­na­sma­ra­ṇa­saṃ­ka­la­na­he­tu­r iti AS-VDh 206,07pra­ti­pa­tta­vya­m | kiṃ ca pakṣadvaye 'pi jñānāsaṃ­cā­rā­nu­ṣa­ṅgā­d anekāntasiddhiḥ | na hi ni­tya­tvai­kā­nta­pa­kṣa­va­tkṣa­ṇi­kai- AS-VDh 206,08kā­nta­pa­kṣe 'pi jñā­na­saṃ­cā­ro 'sti, ta­syā­ne­kā­nte eva pratīteḥ | kevalam a­po­ddhā­ra­kalpanayā ka­thaṃ­ci­j jā­tya­nta­re 'pi AS-VDh 206,09vastuni pra­tya­bhi­jñā­nā­di­ni­ba­ndha­ne sthityādayo vyavasthāpyeran, sarvathā jā­tya­nta­re tada­po­ddhā­ra­ka­lpa­nā­nu­pa- AS-VDh 206,10patteḥ sthi­tyā­di­sva­bhā­va­bhe­da­vya­va­sthā­nā­gha­ṭa­nā­t­, sarvathā tadajātya­nta­ra­va­t | na ca svabhāva­bhe­do­pa­la­mbhe 'pi AS-VDh 206,11nānātva­vi­ro­dha­sa­ṅka­rā­na­va­sthā­nu­ṣa­ṅga­ś cetasi grā­hya­grā­ha­kā­kāravat | na hy ekasya vastunaḥ sa­kṛ­da­ne­ka­sva­bhā­vo­pa­lambhe AS-VDh 206,12nā­nā­tva­pra­sa­ṅgaḥ­, saṃvidvedya­ve­da­kā­kā­rā­ṇāṃ nā­nā­jñā­na­tva­pra­sa­ṅgā­t | teṣām a­śa­kya­vi­ve­ca­na­tvā­d e­ka­jñā­natve sthiti- AS-VDh 206,13ja­nma­vi­nā­śā­nā­m api kvacid e­ka­va­stutvam astu, ta­da­vi­śe­ṣā­t | kvacid ekatra rū­pa­ra­sā­dī­nā­m apy a­śa­kya­vi­ve­ca­nā- AS-VDh 206,14nām e­ka­va­stu­tvā­pa­tti­r nā­ni­ṣṭa­kā­ri­ṇī­, teṣāṃ nā­nā­va­stu­tvā­ni­ṣṭeḥ | na cā­tmā­kā­śā­dī­nāṃ de­śā­bhe­de 'py aśakya- AS-VDh 206,15vi­ve­ca­na­tvaṃ­, teṣāṃ pa­rai­ka­dra­vya­tā­dā­tmyā­bhā­vā­t | sattaikadra­vya­tā­dā­tmye punar e­ka­va­stutvam iṣṭam eva syā­dvā­di­nā­m AS-VDh 206,16"ekaṃ dravyam a­na­nta­pa­ryā­ya­m­" iti va­ca­nā­t | tato na vai­ya­dhi­ka­ra­ṇya­m | e­te­no­bhaya­do­ṣa­pra­sa­ṅgo '­pā­sto­, AS-VDh 206,17ve­dyā­dyā­kā­rā­tma­bo­dha­va­du­tpā­dā­dyā­tma­va­stu­no jā­tya­nta­ra­tvā­t­, a­cau­ra­pā­ra­dā­ri­kava­ccau­ra­pā­ra­dā­ri­kā­bhyā­m | na AS-VDh 206,18caivaṃ vi­ro­dha­pra­sa­ṅgaḥ­, tasyānu­pa­la­mbha­sā­dha­nā­d e­ka­trai­ka­dā śītoṣṇaspa­rśa­va­t­, sthi­tyā­di­ṣu co­pa­la­mbha­sa­dbhā­vā-AS-VDh 207,01d e­ka­va­stu­nye­ka­dā­nu­pa­la­mbhā­si­ddheḥ saṃvidi ve­dyā­dyā­kāravat | etena saṃ­śa­ya­pra­sa­ṅgaḥ pratyuktaḥ sthityā­dyu­pa­la­mbha­sya AS-VDh 207,02calanābhāvāt | tata eva na saṃ­ka­ra­pra­sa­ṅgaḥ­, sthityātma­nyu­tpā­da­vi­nā­śā­nu­pa­la­mbhā­d u­tpā­da­vi­nā­śayoś ca sthityanu- AS-VDh 207,03palabdheḥ | e­ka­va­stu­ni yu­ga­pa­tsthi­tyā­dyu­pa­la­mbhā­t saṅkara iti cen na, pa­ra­spa­ra­m a­sa­ṅka­rā­d u­tpā­dā­dī­nā­m | tadvati tu AS-VDh 207,04saṅkaro va­stu­la­kṣa­ṇaṇam eva | etena vya­ti­ka­ra­pra­sa­ṅgo vyu­da­staḥ­, sthi­tyā­dī­nāṃ pa­ra­spa­ra­ga­ma­nā­bhā­vā­t saṃvidi vedyā- AS-VDh 207,05dyākā­ra­va­t | tata eva nā­na­va­sthā­, sthityātmani ja­nma­vi­nā­śā­ni­ṣṭe­r ja­nmā­tma­ni sthi­ti­vi­nā­śā­nu­pa­ga­mā­d vināśe AS-VDh 207,06sthi­ti­ja­nmā­na­va­kā­śā­t pratyekaṃ teṣāṃ tra­yā­tma­ka­tvā­nu­pa­ga­mā­t | na caivam e­kā­ntā­bhyu­pa­ga­mā­d a­ne­kā­ntā­bhā­vaḥ­, AS-VDh 207,07sa­mya­ge­kā­ntasyā­ne­kā­nte­na vi­ro­dhā­bhā­vā­t­, na­yā­rpa­ṇā­d e­kā­nta­sya pra­mā­ṇā­rpa­ṇā­d a­ne­kā­nta­syai­vo­pa­de­śāt tathaiva AS-VDh 207,08dṛ­ṣṭe­ṣṭā­bhyā­m a­vi­ru­ddha­sya tasya vya­va­sthi­teḥ | AS-VDh 207,09kena punar ātmanā­'­nu­tpā­da­vi­nā­śā­tma­ka­tvā­t sthitimātraṃ ? kena cātmanā vi­nā­śo­tpā­dā­v eva ? kathaṃ ca tat AS-VDh 207,10tra­yā­tma­ka­m eva vastu siddham ? iti bha­ga­va­tā pa­rya­nu­yu­ktā i­vā­cā­ryāḥ prāhuḥ —ĀM-VDh 57abna sāmānyātma­no­de­ti na vyeti vyaktam a­nva­yā­t | ĀM-VDh 57cdvye­tyu­de­ti viśeṣāt te sahaikatro­da­yā­di sat || 57 || AS-VDh 207,13pū­rvo­tta­ra­pa­ri­ṇā­ma­yoḥ sā­dhā­ra­ṇaḥ svabhāvaḥ sā­mā­nyā­tmā dravyātmā | tena sarvaṃ vastu no­tpa­dya­te na vina- AS-VDh 207,14śyati na vyaktam a­nva­ya­da­rśa­nā­t | lū­na­pu­na­rjā­ta­na­khā­di­ṣv a­nva­ya­da­rśa­ne­na vyabhicāra iti cen na, vyaktam iti AS-VDh 207,15vi­śe­ṣa­ṇā­t­, pramāṇena bā­dhya­mā­na­syai­ka­tvā­nvayasyāvyaktatvāt | na cā­trā­nva­yaḥ pra­mā­ṇa­vi­ru­ddhaḥ­, sa­tya­pra­tya­bhi- AS-VDh 207,16jñā­na­si­ddha­tvā­t | tato '­nvi­tā­tmanā sthitir eva | tathā vi­na­śya­ty u­tpa­dya­te ca sarvaṃ vastu viśeṣānu­bha­vā­t | AS-VDh 207,17bhrā­nta­vi­śe­ṣa­da­rśa­ne­na śukle śaṅkhe pī­tā­dyā­kā­ra­jñā­na­la­kṣa­ṇe­na vyabhicāra iti cen na, vyaktam iti vi­śe­ṣa­ṇa­syā- AS-VDh 207,18nuvṛtteḥ | na hi bhrāntaṃ vi­śe­ṣa­da­rśa­naṃ vyaktaṃ yena tad api pū­rvā­kā­ra­vi­nāśā­ja­ha­dvṛ­tto­tta­rā­kā­rā­vi­nā­bhā­vi AS-VDh 207,19syāt | na ca prakṛte viśeṣada­rśa­na­m avyaktaṃ bā­dha­kā­bhā­vā­t | ni­tyai­kā­nta­grā­hi pramāṇaṃ bādhakam iti cen na, AS-VDh 207,20tasya ni­ra­sta­tvā­t | na caivaṃ bhi­nna­pra­tya­ya­vi­ṣa­ya­tvā­d u­tpā­da­vi­nā­śa­mā­traṃ sthi­ti­mā­traṃ ca pa­dā­rthā­nta­ra­ta­yāva- AS-VDh 207,21ti­ṣṭha­te­, tasya va­stve­ka­de­śa­tvā­n nayapratya­ya­vi­ṣa­ya­tvā­t­, sthi­tyā­di­tra­ya­sya sa­mu­di­tasya va­stu­tva­vya­va­sthi­teḥ­, AS-VDh 208,01tasya pra­mā­ṇa­pra­tya­ya­go­ca­ra­tvā­t­, sa­hai­ka­tro­da­yā­di sad iti pra­ti­pā­da­nāt, tathaiva "­u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ AS-VDh 208,02sat" iti sū­tra­kā­ra­va­ca­nā­t | na cedaṃ yu­kti­ra­hi­taṃ­, tathā yu­kti­sa­dbhā­vā­t­, calāca­lā­tma­kaṃ vastu kṛtakā- AS-VDh 208,03kṛ­ta­kā­tma­ka­tvā d iti | na cātra hetur a­si­ddhaḥ­, pū­rva­rū­pa­tyā­gā­vi­nā­bhā­vi­pa­ra­rū­po­tpāda­syā­pe­kṣi­ta­para­vyā­pā­ra­tve­na AS-VDh 208,04kṛ­ta­ka­tva­si­ddheḥ­, sadā sthā­snu­sva­bhāva­syā­na­pe­kṣi­ta­pa­ra­vyā­pā­ra­tve­nā­kṛ­ta­ka­tva­ni­śca­yā­t | na hi ce­ta­na­syā­nyasya AS-VDh 208,05vā sarva­tho­tpa­ttiḥ­, sa­dā­di­sā­mā­nya­sva­bhā­ve­na sata e­vā­ti­śa­yānta­ro­pa­la­mbhā­d ghaṭavat ka­thaṃ­ci­d utpāda- AS-VDh 208,06vi­ga­mā­tma­katvād ityādi yojyam | nāpi vināśa eva, tata eva tadvat | na ca sthitir eva, vi­śe­ṣā­kā­re- AS-VDh 208,07ṇo­tpā­da­vi­nā­śa­va­ta eva sa­dā­di­sā­mā­nye­na sthi­tyu­pa­la­mbhā­d dra­vya­gha­ṭa­va­t | iti hi pṛ­tha­gu­pa­pattir yojyate | sadā- AS-VDh 208,08di­sā­mā­nye­na satas ta­ntvā­de­r gha­ṭā­kā­rā­ti­śa­yā­nta­ro­pa­la­mbha­pra­sa­ṅga iti cen na, svabhāva­gra­ha­ṇā­t | sa­dā­di­sā­mā­nyaṃ AS-VDh 208,09hi yat sva­bhā­va­bhū­taṃ gha­ṭa­syo­pā­dā­na­dra­vya­ma­sā­dhā­ra­ṇaṃ tad bhāvena pa­ri­ṇa­ma­d u­pa­la­bhya­te | tenaiva sato '­ti­śa­yā­nta­rā- AS-VDh 208,10dhānaṃ ghaṭo yathā pra­ti­vi­śi­ṣṭa­gha­ṭa­yo­gya­mṛ­ddra­vyā­di­sva­rū­pe­ṇa, na punaḥ sādhāraṇena ta­ntvā­di­ga­ta­sā­mā­nye­na nāpi AS-VDh 208,11sā­dhā­ra­ṇā­sā­dhāraṇena pā­rthi­va­tvā­di­sā­mā­nye­nā­vi­śi­ṣṭa­gha­ṭo­pā­dā­na­mṛ­dā­di­sā­mā­nye­na vā prāksato '­ti­śa­yā­nta­ro- AS-VDh 208,12palabdhir yena ta­ntvā­de­r api gha­ṭa­pa­ri­ṇa­ti­pra­sa­ṅgaḥ | nāpi gha­ṭa­vi­nā­śo­tta­ra­kā­la­m apy a­sā­dhā­ra­ṇa­mṛ­dā­di­sā­mā­nya­sva- AS-VDh 208,13bhāvena sattvāvi­śe­ṣā­d ghaṭotpattiḥ pra­sa­jya­te­, tatprāga­bhā­vā­tma­ka­sya satas tadbhāve­no­tpa­tti­da­rśa­nā­t­, paścād abhāvā- AS-VDh 208,14tmakasya sato 'pi tada­da­rśa­nā­t | na caivaṃ prā­ga­sa­ta e­vo­tpa­tti­ni­ya­mā­d ghaṭasya ka­thaṃ­ci­t prā­ga­sa­ttva­m a­yu­ktaṃ­, prāga- AS-VDh 208,15bhāvasya bhā­va­sva­bhā­va­sya pūrvaṃ vya­va­sthā­pa­nā­t | ta­syā­bhā­va­sva­bhā­va­tve sa­vye­ta­ra­go­vi­ṣā­ṇā­dī­nāṃ sa­ho­tpa­tti­ni­yama- AS-VDh 208,16vatām u­pā­dā­na­sa­ṅka­ra­prasaṅgaḥ, prāga­bhā­vā­vi­śe­ṣā­t | tato yathā svo­pā­dā­nā­t sa­vya­vi­ṣā­ṇa­syo­tpa­tti­s tathā AS-VDh 208,17da­kṣi­ṇa­vi­ṣā­ṇo­pā­dā­nā­d api tatra tasyotpatteḥ prā­ga­bhā­va­si­ddheḥ­, yatra yadā yasya prā­ga­bhā­va­s tatra tadā tasyo- AS-VDh 208,18tpattir iti ni­ya­ma­ka­lpa­nā­yā api tatra bhāvāt | svo­pā­dā­ne­ta­raniyamaś ca kutaḥ syāt ? prā­ga­bhā­va­ni­ya­mā- AS-VDh 208,19d iti cet sa­mā­na­sa­ma­ya­ja­nmanāṃ sa eva kutaḥ ? ta­du­tpa­tti­ni­ya­mā­d iti cet so 'pi kutaḥ ? svo­pā­dā­na­ni­ya- AS-VDh 208,20mād iti cet svo­pā­dā­ne­ta­ra­ni­ya­maḥ kutaḥ syāt ? ityādi punar ā­va­rta­te iti cakrakam | sa­vya­vi­ṣāṇasyo- AS-VDh 208,21pattir iti pra­tya­ya­vi­śe­ṣā­d u­tpa­tti­ni­ya­mo 'pi na śre­yā­n­, kā­ra­ka­pakṣasya vi­cā­ra­yi­tu­m ā­ra­bdha­tvā­t | jñā­pa­ka­pa­kṣe AS-VDh 209,01tu prā­ga­bhā­va­ni­ya­mo 'pi tatpratya­ya­vi­śe­ṣā­d eveti notpattyā prā­ga­bhā­vā­va­ga­tiḥ­, prāga­bhā­vā­d apy u­tpa­tti­ni­ya­ma­ni- AS-VDh 209,02śca­ya­pra­sa­kte­r i­ta­re­ta­rā­śra­ya­sya du­rni­vā­ra­tvā­t | tato notpatteḥ prā­ga­bhā­vaḥ kā­rya­syā­bhā­vā­tma­ka­s tasya bhā­va­sva­bhā- AS-VDh 209,03va­syai­vā­bā­dhi­ta­pra­tī­ti­vi­ṣa­ya­tvā­t prāgabhāvā­bhā­va­sya kā­ryo­tpā­da­rū­pa­tvā­t | tathā hi | ĀM-VDh 58abkāryotpādaḥ kṣayo hetor niyamāl lakṣaṇāt pṛthak | ĀM-VDh 58cdna tau jātyādyava­sthā­nā­d anapekṣāḥ kha­pu­ṣpa­va­t || 58 || AS-VDh 209,06u­pā­dā­na­sya pū­rvā­kā­re­ṇa kṣayaḥ kā­ryo­tpā­da eva hetor niyamāt | yas tu tato 'nyas tasya na hetor niyamo dṛṣṭo AS-VDh 209,07ya­thā­'­nu­pā­dāna­kṣa­ya­syā­nu­pā­de­yo­tpā­da­sya ca | ni­ya­ma­ś ca hetor u­pā­dā­na­kṣa­ya­syo­pā­de­yo­tpā­da­sya ca | tasmād u- AS-VDh 209,08pā­dā­na­kṣa­ya e­vo­pā­de­yo­tpā­daḥ | na tāvad a­trā­si­ddho hetuḥ kā­rya­kā­ra­ṇa­ja­nma­vi­nā­śa­yo­r e­ka­he­tu­ka­tva­ni­ya­ma­sya AS-VDh 209,09su­pra­tī­ta­tvā­t­, tayor a­nya­ta­ra­syai­va sa­he­tu­ka­tvā­he­tu­ka­tva­ni­ya­ma­va­ca­na­sya ni­ra­sta­tvā­t | AS-VDh 209,10nanū­pā­dā­na­gha­ṭa­vi­nā­śa­sya ba­la­va­tpu­ru­ṣa­pre­ri­ta­mu­dga­rā­dya­bhi­ghā­tā­d a­va­ya­va­kri­yo­tpa­tte­r a­va­ya­va­vi­bhā­gā­t saṃ­yo­ga­vi­nā­śā- AS-VDh 209,11d eva pra­tī­te­r u­pā­de­ya­ka­pā­lo­tpā­da­sya tu svā­ra­mbha­kā­va­yava­ka­rma­saṃ­yo­ga­vi­śe­ṣā­de­r eva saṃ­pra­tya­yā­t tayor e­ka­smā­d dhetor ni- AS-VDh 209,12ya­mā­saṃ­bha­vā­d a­si­ddha­m eva sā­dha­na­m iti cen na, asya vi­nā­śo­tpā­da­kā­ra­ṇa­pra­kri­yo­ddho­ṣa­ṇa­syā­prā­tī­ti­ka­tvā­d ba­la­va­tpu­ru- AS-VDh 209,13ṣa­pre­ri­ta­m u­dga­rā­di­vyā­pā­rā­d eva gha­ṭa­vi­nā­śa­ka­pā­lo­tpā­da­yo­r a­va­lo­ka­nā­t | tato gha­ṭā­va­ya­ve­ṣu ka­pā­le­ṣu kri­yai­vo­tpa­dya­te AS-VDh 209,14iti cet saivaiko hetus tayor astu | kriyāto '­va­ya­va­vi­bhā­ga­syai­vo­tpa­tti­r iti cet sa evaikaṃ kā­ra­ṇa­m a­na­yo­r astu | vibhā- AS-VDh 209,15gāt ta­da­va­ya­va­saṃ­yo­ga­vi­nā­śa eva dṛśyate iti cet sa eva tayor ekaṃ ni­mi­tta­m astu | ta­da­va­ya­va­saṃ­yo­ga­vi­nā­śā­d avaya- AS-VDh 209,16vino ghaṭasya vināśa iti cet sa eva ka­pā­lā­nāṃ ta­da­va­ya­vā­nāṃ prā­du­rbhā­vaḥ | iti kathaṃ naikahe­tu­ni­ya­maḥ sidhyet ? AS-VDh 209,17mahā­ska­ndhā­va­ya­va­saṃ­yo­ga­vi­nā­śā­d api laghu­ska­ndho­tpa­tti­da­rśa­nā­t "bhedasaṃ­ghā­te­bhya u­tpa­dya­nte­" iti vacanāt | AS-VDh 209,18mi­thyai­ve­daṃ darśanaṃ sū­tra­kā­ra­va­ca­naṃ ca bā­dha­ka­sa­dbhā­vā­d iti cetkiṃ ta­dbā­dha­ka­m ? svapa­ri­mā­ṇā­d aṇu- AS-VDh 209,19pa­ri­mā­ṇa­kā­ra­ṇā­ra­bdhā­ni ka­pā­lā­ni kā­rya­tvā­t pa­ṭa­va­d ity a­nu­mā­naṃ bā­dha­ka­m iti cen na, e­ta­du­dā­ha­ra­ṇa­sya sādhya- AS-VDh 209,20vi­ka­la­tvā­t | tantavo hi kim a­pa­ṭā­kā­ra­pa­ri­ṇa­tāḥ paṭasya sa­ma­vā­yi­naḥ pa­ṭā­kā­ra­pa­ri­ṇa­tā vā ? na AS-VDh 209,21tā­va­dā­dyaḥ pakṣaḥ pa­ṭā­kā­rā­pa­ri­ṇa­te­ṣu tantuṣv iha paṭa iti pra­tya­yā­saṃ­bha­vā­t | dvi­tī­ya­pa­kṣe tu na pa­ṭa­pa­ri- AS-VDh 209,22māṇād a­ṇu­pa­ri­mā­ṇā­s tantavaḥ paṭasya kā­ra­ṇaṃ­, teṣāṃ pa­ṭa­sa­mā­na­pa­ri­mā­ṇa­ta­yā pratīteḥ sa­mu­di­tā­nā­m e­vā­tā­na­vi­tā-AS-VDh 210,01nā­kā­rā­ṇāṃ pa­ṭa­pa­ri­ṇāmā­śra­ya­tvā­d a­nya­thā­tipra­sa­ṅgā­t | na hi ta­thā­'­pa­ri­ṇataṃ ta­dbha­va­ti "tadbhāvaḥ pa­ri­ṇā­maḥ­" AS-VDh 210,02iti vacanāt | na caivaṃ pa­ri­ṇā­ma­pa­ri­ṇā­mi­no­r abhedaḥ syāt, pratyaya­bhe­dā­t ka­thaṃ­ci­d bhe­da­si­ddheḥ parasyāpi tadbhede AS-VDh 210,03vi­vā­dā­bhā­vā­t ta­ntu­dra­vya­pa­ṭa­pa­ryā­ya­yo­r a­nva­ya­vya­ti­re­kapra­tya­ya­vi­ṣa­ya­tvā­c ca | tantudravyaṃ hi prā­cyā­pa­ṭā­kā­ra­pa­ri- AS-VDh 210,04tyāgena ta­ntu­tvā­pa­ri­tyā­ge­na cā­pū­rva­pa­ṭā­kā­ra­ta­yā pa­ri­ṇa­ma­du­pa­la­bhya­te pa­ṭā­kā­ra­s tu pū­rvā­kā­rā­d vya­ti­ri­kta iti siddhaṃ, AS-VDh 210,05sarvathā tya­kta­rū­pa­syā­pū­rva­rūpa­va­rti­na e­vo­pā­dā­na­tvā­yo­gā­d a­pa­ri­tya­ktā­tma­pū­rva­rū­pava­rti­va­t ta­thā­'­pratīter dravyabhāvapra- AS-VDh 210,06tyā­sa­tti­ni­ba­ndha­na­tvā­d u­pā­dā­no­pā­de­ya­bhā­va­sya | bhā­va­pra­tyā­sa­tti­mā­trā­t tadbhāve sa­mā­nā­kā­rā­ṇā­m akhilārthānāṃ tatprasa- AS-VDh 210,07ṅgāt, kā­la­pra­tyā­sa­tte­s tadbhāve pū­rvo­tta­ra­sa­ma­na­nta­ra­kṣa­ṇa­va­rti­nā­m a­śe­ṣā­rthā­nāṃ ta­tpra­sa­kteḥ­, de­śa­pra­tyā­sa­tte­s tadbhāve samā- AS-VDh 210,08nadeśānām a­śe­ṣa­ta­s ta­dbhā­vā­pa­tteḥ sa­ddra­vya­tvā­di­sā­dhā­ra­ṇa­dra­vya­pra­tyā­sa­tte­r api ta­dbhā­vā­ni­ya­mā­t | a­sā­dhā­raṇa­dra­vya­pra- AS-VDh 210,09tyāsattiḥ pūrvākāra­bhā­va­vi­śe­ṣa­pra­tyā­sa­tti­r eva ca ni­ba­ndha­na­m u­pā­dā­na­tva­sya svo­pā­de­yaṃ pariṇāmaṃ prati ni­ścī­ya­te | AS-VDh 210,10tad uktaṃ "tyaktātyaktātmarūpaṃ yat pū­rvā­pū­rve­ṇa vartate | kā­la­tra­ye 'pi ta­ddra­vya­m u­pā­dā­na­m iti smṛtam | 1 | yat svarūpaṃ tya- AS-VDh 210,11jaty eva yan na tyajati sarvathā | ta­nno­pā­dā­na­m arthasya kṣaṇikaṃ śāśvataṃ yathā | 2 | " iti | tato na ta­ntu­vi­śe­ṣākāraḥ AS-VDh 210,12pa­ṭa­syo­pā­dā­naṃ ye­nā­lpa­pa­ri­māṇād eva kā­ra­ṇā­n ma­hā­pa­ri­mā­ṇa­sya pa­ṭa­syo­tpa­tte­r udā­ha­ra­ṇaṃ sā­dhya­śū­nyaṃ na bhavet | hetuś cā- AS-VDh 210,13nai­kā­nti­kaḥ­, pra­śi­thi­lā­va­ya­va­ma­hā­pa­ri­mā­ṇa­kā­rpā­sa­pi­ṇḍā­da­lpa­pa­ri­mā­ṇa­ni­bi­ḍā­va­ya­va­kā­rpā­sa­pi­ṇḍo­tpa­tti­da­rśa­nā­t | AS-VDh 210,14vi­ru­ddha­ś cāyaṃ hetuḥ, pu­dga­lā­di­dra­vya­sya ma­hā­pa­ri­mā­ṇa­sya ya­thā­saṃ­bha­vaṃ sū­kṣma­rū­pe­ṇa sthū­la­rū­pe­ṇa vā pa­ryā­ye­ṇa varta- AS-VDh 210,15mānasya svakāryā­ra­mbha­ka­tva­da­rśa­nā­t kāryatvasya ma­hā­pa­ri­mā­ṇa­kā­ra­ṇā­ra­bdha­tve­na vyā­pti­si­ddheḥ sva­pa­ri­mā­ṇā­d alpa- AS-VDh 210,16pa­ri­mā­ṇa­kā­ra­ṇā­ra­bdha­tva­vi­pa­rī­ta­sā­dhanāt | tato nedam a­nu­mā­naṃ bādhakaṃ ka­pā­lo­tpā­da­sya gha­ṭa­vi­nā­śa­sya caikahe- AS-VDh 210,17tutvani­ya­ma­pra­tī­te­r e­ka­smā­d eva mṛ­dā­dyu­pā­dā­nā­t tadbhāvasya siddher e­ka­smā­c ca mu­dga­rā­di­sa­ha­kā­ri­ka­lā­pā­t tatsaṃpratyayāt | AS-VDh 210,18iti sidhyaty eva hetor niyamāt kā­ryo­tpā­da eva pūrvākāra­vi­nā­śaḥ | AS-VDh 210,19na caivaṃ sa­rva­tho­tpā­da­vi­nā­śa­yo­r abheda eva, lakṣaṇāt pṛ­tha­ktva­si­ddheḥ | tathā hi | kā­rya­kā­ra­ṇa­yo­r u­tpā­da­vi­nā­śau AS-VDh 210,20kathaṃcid bhinnau bhi­nna­la­kṣa­ṇa­saṃ­ba­ndhi­tvā­t su­kha­duḥ­kha­va­t | nā­trā­si­ddhaṃ sā­dha­naṃ­, kā­ryo­tpā­da­sya sva­rū­pa­lā­bha­la­kṣaṇa- AS-VDh 210,21tvāt kā­ra­ṇa­vi­nā­śa­sya ca sva­bhā­va­pra­cyu­ti­la­kṣa­ṇa­tvā­t tayor bhi­nna­la­kṣa­ṇa­saṃ­ba­ndhi­tva­si­ddheḥ | nāpy a­nai­kā­nti­kaṃ viruddhaṃ vā, AS-VDh 211,01kvacid e­ka­dra­vye 'pi pariṇāmayoḥ ka­thaṃ­ci­d bhedam a­nta­re­ṇa bhinnala­kṣa­ṇa­saṃ­ba­ndhi­tva­syā­saṃ­bha­vā­t | na ca tayor bheda eva, AS-VDh 211,02kathaṃcid a­bhe­da­grā­ha­ka­pra­mā­ṇa­sa­dbhā­vā­t | tathā hi | u­tpā­da­vi­nā­śau prakṛtau syād a­bhi­nnau­, tada­bhe­da­sthi­ta­jā­ti- AS-VDh 211,03saṃ­khyā­dyā­tma­ka­tvā­t puru­ṣa­va­t | nā­trā­si­ddho hetuḥ, mṛ­dā­di­dra­vya­vya­ti­re­ke­ṇa nā­śo­tpā­da­yo­r a­bhā­vā­t | AS-VDh 211,04pa­ryā­yā­pe­kṣa­yā nā­śo­tpā­dau bhi­nna­la­kṣa­ṇa­saṃ­ba­ndhi­nau na tau, jā­tyā­dya­va­sthā­nā­t­, saddravyapṛ­thi­vī­tvā­di­jā­tyā­tma- AS-VDh 211,05nai­ka­tva­saṃ­khyā­tma­nā śakti­vi­śe­ṣā­nva­yā­tma­nā ca ta­da­bhe­dā­t tathaiva pra­tya­bhi­jñā­nā­t­, tad eva mṛ­ddra­vya­m a­sā­dhā­ra­ṇaṃ AS-VDh 211,06gha­ṭā­kā­ra­ta­yā naṣṭaṃ ka­pā­lā­kā­ra­ta­yo­tpa­nna­m iti pratīteḥ sa­ka­la­bā­dha­ka­ra­hi­ta­tvā­t­, ya evāhaṃ sukhyāsaṃ sa eva AS-VDh 211,07ca duḥkhī sa­mpra­tī­tye­ka­pu­ru­ṣa­pra­tī­ti­va­t | nanv evam u­tpā­da­vya­ya­dhrau­vyā­ṇā­m a­bhe­dā­t kathaṃ tra­yā­tma­ka­va­stu­si­ddhiḥ ? AS-VDh 211,08tatsiddhau vā kathaṃ tattā­dā­tmya­m ? vi­ro­dhā­d iti cen na, sarvathā ta­ttā­dā­tmyā­si­ddheḥ ka­thaṃ­ci­l la­kṣa­ṇa­bhe­dā­t | AS-VDh 211,09tathā hi | u­tpā­da­vi­ga­ma­dhrau­vya­la­kṣa­ṇaṃ syād bhinnam a­skha­la­nnā­nā­pra­tī­teḥ rūpādivat | sarvasya vastuno AS-VDh 211,10ni­tya­tva­si­ddhe­r u­tpā­da­vi­nā­śa­pra­tī­te­r a­skha­la­tva­vi­śe­ṣa­ṇa­m a­si­ddha­m iti cen na, ka­thaṃ­ci­t kṣa­ṇi­ka­tva­sā­dha­nā­t | tata eva AS-VDh 211,11dhrau­vya­pra­tī­te­r a­skha­la­tvaṃ siddhaṃ, sarvathā kṣa­ṇi­ka­tva­ni­rā­ka­ra­ṇā­t | na co­tpā­dā­dī­nāṃ ka­thaṃ­ci­d bhi­nna­la­kṣa­ṇa­tvaṃ AS-VDh 211,12vi­ru­ddhaṃ­, tadātmano vastuno jā­tya­nta­ra­tve­na ka­thaṃ­ci­d bhi­nna­la­kṣa­ṇa­tvā­d anyathā tadavastu­tva­pra­sa­ṅgā­t | u­tpā­dā­da­yo AS-VDh 211,13hi pa­ra­spa­ra­m a­na­pe­kṣāḥ kha­pu­ṣpa­va­n na santy eva | tathā hi | utpādaḥ kevalo nāsti sthi­ti­vi­ga­ma­ra­hi­ta- AS-VDh 211,14tvād vi­ya­tku­su­ma­va­t | tathā sthi­ti­vi­nā­śau pra­ti­pa­tta­vyau | sthitiḥ kevalā nāsti, vi­nā­śo­tpā­da­ra­hi- AS-VDh 211,15tatvāt tadvat | vināśaḥ kevalo nāsti, sthi­tyu­tpa­tti­ra­hi­ta­tvā­t tadvad eva | iti yo­ja­nā­t sā­ma­rthyā­d u­tpā­da­vya- AS-VDh 211,16ya­dhrau­vya­yu­ktaṃ sad iti pra­kā­śi­taṃ bha­va­ti­, tada­nya­ta­mā­pā­ye sattvā­nu­pa­pa­tteḥ | pratyekam u­tpā­dā­dī­nāṃ sattve trayā- AS-VDh 211,17tmakatvapra­sa­ṅgā­d a­na­va­sthe­ty api dū­rī­kṛ­ta­m anena, teṣāṃ pa­ra­spa­ra­m a­na­pe­kṣā­ṇā­m ekaśaḥ sa­ttva­ni­rā­ka­ra­ṇā­t | kiṃ ca —ĀM-VDh 59abgha­ṭa­mau­lisu­va­rṇā­rthī nā­śo­tpā­da­sthi­ti­ṣv ayam | ĀM-VDh 59cdśo­ka­pra­mo­dam ādhyasthyaṃ jano yāti sa­he­tu­ka­m || 59 || AS-VDh 211,20pra­tī­ti­bhe­da­m itthaṃ sa­ma­rtha­ya­te sa­ka­la­lau­ki­ka­ja­na­syācāryaḥ | sa hi ghaṭaṃ bhaṅktvā mau­li­ni­r vartane ghaṭa- AS-VDh 211,21mau­li­su­va­rṇā­rthī ta­nnā­śo­tpā­da­sthi­ti­ṣu vi­ṣā­da­ha­rṣau­dā­sī­nya­sthi­ti­m ayaṃ janaḥ pra­ti­pa­dya­te iti, ghaṭārthinaḥ AS-VDh 211,22śokasya gha­ṭa­nā­śa­ni­ba­ndha­na­tvā­t­, mau­lya­rthi­naḥ pra­mo­da­sya mau­lyu­tpā­da­ni­mi­tta­tvā­t­, su­va­rṇā­rthi­no mā­dhya­sthya­sya AS-VDh 211,23su­va­rṇa­sthi­ti­he­tu­ka­tvā­t­, tadviṣādādīnāṃ ni­rhe­tu­ka­tve tadanu­pa­pa­tteḥ, pūrvatadvā­sa­nā­mā­tra­ni­mi­tta­tve 'pi tanniya-AS-VDh 212,01mā­saṃ­bha­vā­t | tadvā­sa­nā­yāḥ pra­bo­dha­ka­pra­tyaya­ni­ya­mā­n ni­ya­ta­tvā­d vi­ṣā­dā­di­ni­ya­ma iti cet tarhi nā­śo­tpā­dā­nvayā eva AS-VDh 212,02vā­sa­nā­pra­bo­dha­ka­pra­tya­yā iti pā­ra­mpa­ryā­tta eva śo­kā­di­he­ta­vo ba­hi­ra­ṅgāḥ | a­nta­ra­ṅgā­s tu mo­ha­nī­ya­pra­kṛ­ti- AS-VDh 212,03vi­śe­ṣo­da­yā iti, teṣāṃ vā­sa­ne­ti nā­ma­mā­traṃ bhi­dye­ta­, nārthaḥ, syā­dvā­di­bhi­r bhā­va­mo­ha­vi­śe­ṣā­ṇāṃ vā­sa­nā­sva- AS-VDh 212,04bhā­va­to­pa­ga­mā­t | tataḥ siddhaṃ lau­ki­kā­nā­m u­tpā­dā­di­tra­yā­tma­kaṃ vastu, tatpra­tī­te­r bhe­da­si­ddheḥ | kiṃca —ĀM-VDh 60abpayovrato na dadhyatti na payotti da­dhi­vra­taḥ | ĀM-VDh 60cdagorasavrato nobhe tasmāt tatvaṃ tra­yā­tma­ka­m || 60 || AS-VDh 212,07lo­ko­tta­ra­dṛ­ṣṭā­nte­nā­pi tatra pra­tī­ti­nā­nā­tvaṃ vi­nā­śo­tpā­da­sthi­ti­sā­dha­naṃ pra­tyā­ya­ya­ti­, dadhipayo AS-VDh 212,08'­go­ra­sa­vra­tānāṃ kṣīrada­dhyu­bha­ya­va­rja­nā­t kṣī­rā­tma­nā na­śya­dda­dhyā­tma­no­tpa­dya­mā­naṃ go­ra­sa­sva­bhā­ve­na tiṣṭha- AS-VDh 212,09tīti, paya eva mayādya bho­kta­vya­m iti vratam a­bhyu­pa­ga­ccha­to da­dhyu­tpā­de 'pi payasaḥ sattve da­dhi­va­rja­nā­nu­pa­pa­tteḥ­, AS-VDh 212,10dadhy eva mayādya bho­kta­vya­m iti vrataṃ svī­ku­rva­taḥ payasy api dadhnaḥ sattve pa­yo­va­rja­nā­yo­gāt, a­go­ra­saṃ mayādya AS-VDh 212,11bho­kta­vya­m iti vra­ta­ma­ṅgī­ku­rva­to '­nu­syū­ta­pra­tya­ya­vi­ṣa­ya­go­ra­se da­dhi­pa­ya­so­r abhāve ta­du­bha­ya­va­rja­nā­gha­ṭa­nā­t | pra­tī­ya­te AS-VDh 212,12ca ta­tta­dvra­ta­sya ta­tta­dva­rja­na­m | tatas tattvaṃ tra­yā­tma­ka­m | na caivam a­na­ntā­tma­ka­tvaṃ vastuno vi­ru­dhya­te­, pratye- AS-VDh 212,13kam u­tpā­dā­dī­nām a­na­nte­bhya u­tpa­dya­mā­na­vi­na­śya­tti­ṣṭha­dbhyaḥ kā­la­tra­yā­pe­kṣe­bhyo 'rthebhyo bhidyamānānāṃ vi­va­kṣi­ta­va- AS-VDh 212,14stuni tattvato '­na­nta­bhe­do­pa­pa­tteḥ­, pararū­pa­vyā­vṛ­ttī­nām api va­stu­sva­bhā­va­tva­sā­dhanāt, ta­da­va­stu­sva­bhā­va­tve sakalā- AS-VDh 212,15rtha­sā­ṅka­rya­pra­sa­ṅgā­t | tathā tattvasya tra­yā­tma­ka­tva­sā­dha­ne '­na­ntā­tma­ka­tva­sā­dha­ne ca nityāni­tyo­bha­yā­tma­ka­tva­sā­dha- AS-VDh 212,16nam api prakṛtaṃ na vi­ru­dhya­te­, sthi­tyā­tma­ka­tva­vya­va­sthā­pa­ne­na ka­thaṃ­ci­n ni­tya­tva­sya vi­nā­śo­tpā­dā­tma­ka­tva­pra­ti­ṣṭhā­pa­ne­na AS-VDh 212,17cā­ni­tya­tva­sya sādhanāt | tataḥ sūktaṃ sarvaṃ vastu syān nityam eva, syād a­ni­tya­m eveti | evaṃ syād u­bha­ya­m eva, AS-VDh 212,18syād a­va­kta­vya­m eva, syān ni­tyā­va­kta­vya­m eva, syā­da­ni­tyā­va­kta­vya­m eva, syād u­bha­yā­va­kta­vya­m evety api yo­ja­nī­ya­m | AS-VDh 212,19ya­thā­yo­ga­m e­ta­tsa­pta­bha­ṅgī­vya­va­sthā­pa­na­pra­kri­yā­m api yo­ja­ye­n na­ya­pra­mā­ṇā­pe­kṣa­yā sa­dā­dye­ka­tvā­di­sa­pta­bha­ṅgī­pra­kri­yā­va­t | AS-VDh 212,20nityādye­kā­nta­ga­rta­pra­pa­ta­na­vi­va­śā­n prāṇino '­na­rtha­sā­rthā­d uddhartuṃ netum uccaiḥ padam a­ma­la­m alaṃ ma­ṅga­lā­nām a­la­ṅghya­m | AS-VDh 212,21syā­dvā­da­nyā­ya­va­rtma pra­tha­ya­da­vi­ta­thā­rthaṃ vacaḥ svāmino 'daḥ prekṣāvattvāt pravṛttaṃ jayatu vi­gha­ṭi­tā­śe­ṣa­mi­thyā­pra­vā­da­m | 1 | AS-VDh 212,22ity ā­pta­mī­māṃ­sā­laṃ­kṛ­tau tṛtīyaḥ pa­ri­cche­daḥ | 3 | AS-VDh 213,01atha caturthaḥ pa­ri­cche­daḥ | AS-VDh 213,02jīyād a­ṣṭa­sa­ha­srī de­vā­ga­ma­saṃ­ga­tā­rtha­m akalaṅkam | AS-VDh 213,03ga­ma­ya­ntī sannayataḥ pra­sa­nna­ga­mbhī­ra­pa­da­pa­davī | 1 | ĀM-VDh 61abkā­rya­kā­ra­ṇa­nā­nātvaṃ gu­ṇa­gu­ṇya­nyatāpi ca | ĀM-VDh 61cdsā­mā­nya­ta­dva­da­nya­tvaṃ cai­kā­nte­na ya­dī­ṣya­te || 61 || AS-VDh 213,06kā­rya­gra­ha­ṇāt karmaṇo 'vayavino 'nityasya guṇasya pradhvaṃsābhāvasya ca gra­ha­ṇaṃ­, kā­ra­ṇa­va­ca­nā­t sa­ma­vā­yi­na- AS-VDh 213,07s tadvataḥ pra­dhvaṃ­sa­ni­mi­ttasya ca | gu­ṇa­śa­bdā­n ni­tya­gu­ṇapra­ti­pa­ttiḥ­, gu­ṇi­va­ca­nā­t tadāśrayasya | sā­mā­nyā­bhi­dhā- AS-VDh 213,08nāt parāpa­ra­jā­ti­pra­tya­yaḥ | tadvadva­ca­nā­d a­rtha­pra­tyaya iti | kriyāta­dva­to­r a­va­ya­vāva­ya­vi­no­r guṇagu­ṇi­no­r vi­śe­ṣa­ta­dva­toḥ AS-VDh 213,09sā­mā­nya­ta­dva­to­r abhāvata­dvi­śe­ṣya­yo­ś cā­nya­tai­va­, bhi­nna­pra­ti­bhā­sa­tvā­t sa­hya­vi­ndhyavad ity uktaṃ bhavati | na cātrā- AS-VDh 213,10siddho hetuḥ, sādhyadharmiṇi bhi­nna­pra­ti­bhā­sa­tva­sya sa­dbhā­va­ni­śca­yā­t | tata eva na sa­ndi­gdhā­si­ddho 'jñātā- AS-VDh 213,11siddho vā | nāpy a­nya­ta­rā­si­ddho­, vā­di­pra­ti­vā­di­no­r a­vi­vā­dā­t | bhi­nna­pu­ru­ṣa­pra­ti­bhā­sa­vi­ṣa­ye­ṇā­bhi­nne­nā­rthe­na AS-VDh 213,12vyabhicāra iti cen nai­ka­pu­ru­ṣā­pe­kṣa­yā bhi­nna­pra­ti­bhā­sa­tva­sya he­tu­tvā­t | tathāpi kra­me­ṇai­ka­pra­ti­pa­ttṛ­bhi­nna­pra­ti­bhā AS-VDh 213,13sa­vi­ṣa­ye­ṇai­ke­na va­stu­nā­ne­kānta iti cen na, bhi­nna­la­kṣa­ṇa­tva­sya bhi­nna­pra­ti­bhā­sa­tva­sya he­tu­tvā­t | bhinnaṃ hi AS-VDh 213,14lakṣaṇaṃ kā­rya­kā­ra­ṇa­yo­r gu­ṇa­gu­ṇi­noḥ sā­mā­nya­ta­dva­to­ś ca pra­ti­bhā­sa­te | na caikasya vastuno bhi­nna­la­kṣa­ṇa­tve­na AS-VDh 213,15pra­ti­bhā­so 'sti, yena vya­bhi­cā­raḥ | tata eva na viruddho hetuḥ, sā­ka­lye­nai­ka­de­śe­na vā vipakṣe vṛ­ttya­bhā­vā­t | AS-VDh 213,16nāpi kā­lā­tya­yā­pa­di­ṣṭaḥ­, pakṣasya pra­tya­kṣā­ga­ma­bā­dhā­'­bhā­vā­t | kārya­kā­ra­ṇa­yo­r gu­ṇa­gu­ṇi­noḥ sā­mā­nya­ta­dva­to- AS-VDh 213,17s tā­dā­tmya­m a­bhi­nna­de­śa­tvā­t | yayor atādātmyaṃ na tayor a­bhi­nna­de­śa­tva­m | yathā sa­hya­vi­ndhya­yoḥ | a­bhi­nna­de­śa­tvaṃ AS-VDh 213,18ca pra­kṛ­ta­yoḥ | tasmāt tā­dā­tmya­m | ity a­nu­mā­ne­na pakṣasya bādheti cen na, śāstrī­ya­de­śā­bhe­dasyā­si­ddha­tvā­t­, AS-VDh 213,19kāryasya svakā­ra­ṇa­de­śa­tvā­t kā­ra­ṇa­syā­pi svā­nya­kā­ra­ṇa­de­śa­tvā­t | etena gu­ṇa­gu­ṇi­noḥ sā­mā­nya­ta­dva­to­ś ca AS-VDh 214,01de­śa­bhe­da­sya pra­ti­pā­da­nā­t lau­ki­ka­de­śā­bhe­da­sya tu vyo­mā­tmā­di­bhi­r vyabhicārād asyānu­mā­na­syā­sa­mī­cī­na­tvā­t AS-VDh 214,02pra­kṛ­ta­pa­kṣabā­dha­ka­tvā­saṃ­bha­vā­t | ka­thaṃ­ci­t tādātmyasya pra­tya­kṣa­taḥ pratīteḥ sarvathā bhe­da­pa­kṣa­sya bā­dhe­ti­, cen na, AS-VDh 214,03tadvi­ro­dhā­t | tata eva bhedo mā bhūd iti cen na, bhedasya pū­rva­si­ddha­tvāt tā­dā­tmya­sya pū­rva­si­ddhe­r asiddheḥ | AS-VDh 214,04siddhau vā kā­rya­kā­ra­ṇā­di­vi­ro­dhā­t dharma­dha­rmi­tvā­dhi­ka­ra­ṇā­dhe­ya­tā­di­vi­ro­dhā­t kri­yā­vya­pa­de­śādi­bhe­da­vi­ro­dhā­c ca AS-VDh 214,05tayor na tā­dā­tmyaṃ­, bhe­da­tā­dā­tmya­yo­r vai­rya­dhi­karaṇyāc ca pa­ra­spa­ra­vi­ro­dhāc chī­to­ṣṇa­spa­rśa­va­t | tayor ai­kā­dhi­ka­ra­ṇye AS-VDh 214,06saṃ­ka­ra­vya­ti­ka­rā­pa­ttiḥ | ta­da­nā­pa­ttau pa­kṣa­dva­yo­ktado­ṣā­nu­ṣa­ṅgaḥ | pratyekaṃ taddvirūpa­tvo­pa­ga­me vā­'­na­va­sthā­nā­d a­pra­ti­pa- AS-VDh 214,07ttir a­bhā­va­ś ca | iti vai­śe­ṣi­ka­sya a­va­ya­va­gu­ṇa­sā­mā­nya­ta­dva­tāṃ vyati­re­kai­kā­nta­mā­tra­śa­ṅkya pra­ti­vi­dha­tte­ — ĀM-VDh 62abe­ka­syā­ne­kavṛttir na bhā­gā­bhā­vād bahūni vā | ĀM-VDh 62cdbhā­gi­tvā­d vāsya naikatvaṃ doṣo vṛtter anārhate || 62 || AS-VDh 214,10kā­rya­kā­ra­ṇa­yo­r gu­ṇa­gu­ṇi­noḥ sā­mā­nya­ta­dva­to­ś cā­nya­tva­m e­kā­nte­na ya­dī­ṣya­te ta­dai­ka­sya kāryadravyāder a­ne­ka­smi­n AS-VDh 214,11kāraṇādau vṛttir e­ṣi­ta­vyā­, tadaniṣṭau kā­rya­kā­ra­ṇa­bhā­vā­di­vi­ro­dhā­kā­rya­kā­raṇā­di­va­t | ta­dvṛ­tti­ś cā­bhyu­pa­ga- AS-VDh 214,12myamāna pra­tyā­śra­yam e­ka­de­śe­na sa­rvā­tma­nā vā syāt ? tatra ekam anekatra va­rta­mā­naṃ pra­tya­dhi­ka­ra­ṇaṃ na tāvad e- AS-VDh 214,13ka­de­śe­na­, ni­ṣpra­de­śatvāt | nāpi sarvātmanā, a­va­ya­vyā­di­ba­hu­tva­pra­sa­ṅgā­t | yāvanto hy a­va­ya­vā­s tāvanto AS-VDh 214,14'­va­ya­vi­naḥ syus tasya pratyekaṃ sa­rvā­tma­nā vṛ­tta­tvā­t | yā­va­nta­ś ca saṃ­yo­gyā­da­yo gu­ṇi­na­s tāvantaḥ saṃyogādayo 'ne- AS-VDh 214,15kasthā guṇāḥ pra­sa­jya­nte | yāvantaḥ sā­mā­nya­va­nto 'rthās tāvanti sā­mā­nyā­ni bha­ve­yu­s tata eva | athāpi AS-VDh 214,16ka­thaṃ­ci­t pra­de­śa­va­ttvaṃ ma­nye­tā­va­ya­vyā­dī­nāṃ tatrāpi vṛ­tti­vi­ka­lpo '­na­va­sthā ca | tathātrāvayavyādi sarvaṃ AS-VDh 214,17tad ekam eva na syād iti vṛtter doṣo '­nā­rha­te mate du­rni­vā­raḥ | nai­ka­de­śe­na vartate, nāpi sa­rvā­tma­nā | kiṃ tarhi ? AS-VDh 214,18vartate eveti cāyuktaṃ, pra­kā­rā­ntarā­bhā­vā­t | AS-VDh 215,01nanu ca sa­ma­vā­ya eva pra­kā­rā­nta­raṃ va­rta­te­, sa­ma­vai­tī­ti saṃ­pra­tya­yā­t­, tadvya­ti­re­ke­ṇa vṛttyarthā- AS-VDh 215,02saṃ­bha­vā­d iti cen na, tatraiva vi­vā­dā­t | etad eva hi vi­cā­rya­te­, kim e­ka­de­śe­na sa­ma­vai­ti pra­tyā­śra­yaṃ AS-VDh 215,03sa­rvā­tma­nā vā­'­va­ya­vā­di­ṣv a­va­ya­vyā­diḥ ? ga­tya­nta­rā­bhā­vā­d iti | tatra ca ni­ga­di­to doṣaḥ | tad evaṃ AS-VDh 215,04kā­rya­gu­ṇa­sā­mā­nyā­nāṃ svā­śra­ye­bhyo vi­vā­dā­pa­nne­bhyo nai­kā­nte­nā­nya­tvaṃ­, tatra vṛ­ttyu­pa­labdheḥ | yasya tu AS-VDh 215,05yato '­nya­tvai­kā­nta­s tasya tatra na vṛ­ttyu­pa­la­bdhiḥ | yathā hi­ma­va­ti vindhyasya | vṛ­ttyu­pa­la­bdhi­ścā­va­ya- AS-VDh 215,06vyādeḥ svā­śra­ye­ṣu | tasmān nai­kā­nte­nā­nya­tva­m | ity anumānena tannānā­tva­pa­kṣa­sya bā­dhi­ta­tvā­t kā­lā­tya­yā­pa­di­ṣṭo AS-VDh 215,07bhi­nna­pra­ti­bhā­sa­tvā­d iti hetuḥ | nanv idam a­nu­mā­na­m a­sa­mya­k­, sthālyāṃ da­dhnā­nai­kā­nti­ka­tvā­t tato '­nya­syā­pi AS-VDh 215,08dadhnas tatra vṛ­ttyu­pa­la­bdheḥ | saṃyogo hi vṛttir a­rthā­nta­ra­bhū­ta­yo­r eva pra­tī­ya­te nānyatheti na ma­nta­vyaṃ­, saṃ­yo­gi­noḥ AS-VDh 215,09saṃ­yo­ga­pa­ri­ṇā­mā­tma­noḥ sa­rva­thā­nya­tvā­si­ddhe­r anyathā tada­bhā­va­pra­sa­ṅgā­t | tābhyāṃ bhinnasya saṃ­yo­ga­syo­tpa­ttau hi katha- AS-VDh 215,10m ekasyānyatra saṃyoga iti vya­pa­de­śo yataḥ sa eva vṛttiḥ syāt ? tābhyāṃ tasya ja­na­nā­t tathā vya­pa­de­śa iti AS-VDh 215,11cen na, karmaṇā kā­lā­di­nā ca ta­jja­na­nā­t tathā vyapa­de­śa­pra­sa­ṅgā­t | tayoḥ sa­ma­vā­yi­kāra­ṇa­tvā­t tasya tathā vyapa- AS-VDh 215,12deśa iti cet kutaḥ sa­ma­vā­yi­kā­ra­ṇa­tvaṃ tayor eva na punaḥ karmāder iti niyamaḥ ? iha saṃ­yo­gi­noḥ saṃyoga AS-VDh 215,13iti pra­tya­yā­t tatra tasya sa­ma­vā­ya­si­ddhe­r iti cet sa tarhi sa­ma­vā­yaḥ padā­rthā­nta­raṃ katham a­trai­ve­he­dam iti pratyayaṃ AS-VDh 215,14kuryān na punaḥ ka­rmā­di­ṣu bhe­dā­vi­śe­ṣe­pī­ti na bu­ddhyā­ma­he | tair eva samavāyibhir vi­śe­ṣa­ṇa­vi­śe­ṣyabhā­va­si­ddheḥ AS-VDh 215,15sa­ma­vā­ya­sya ta­trai­ve­he­da­m iti pra­tya­yo­tpa­tti­r na tu ka­rmā­di­ṣu­, tada­si­ddhe­r iti cet sa eva kutaḥ sarvatra na syāt ? AS-VDh 215,16tā­dṛ­ga­dṛ­ṣṭa­vi­śe­ṣa­ni­ya­mā­d iti cet kiṃ vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­ve­na sa­ma­vā­ye­na saṃ­yo­ge­na vā ? tā­dṛ­ga­dṛ­ṣṭa­vi­śe­ṣā- AS-VDh 215,17d eva sa­ma­vā­ya­vi­śiṣṭāḥ sa­ma­vā­yi­na iti pra­tya­ya­sye­he­da­m iti vi­jñā­na­syā­tre­daṃ saṃ­yu­kta­m iti buddheś ca ja­na­na­pra- AS-VDh 215,18saṅgāt | sarvasya vā pra­tya­ya­vi­śe­ṣa­syā­dṛ­ṣṭa­vi­śe­ṣa­va­śa­va­rti­tva­si­ddheḥ kiṃ pa­dā­rtha­bhe­da­pra­bhe­da­pa­ri­ka­lpa­na­yā ? iti AS-VDh 215,19vi­jñā­na­vā­da­pra­ve­śaḥ syāt, tasyai­vā­dṛ­ṣṭa­vi­śe­ṣatva­si­ddheḥ­, cetanā karmeti vi­jñā­na­vā­di­bhi­r api pra­ti­pā­da­nā­t | AS-VDh 215,20teṣāṃ vā­sa­nā­vi­śe­ṣa eva hy a­dṛ­ṣṭa­m | sa ca pū­rva­vi­jñā­na­vi­śe­ṣaḥ | iti na vi­jñā­na­mā­trā­d a­dṛ­ṣṭa­m anyat syāt | AS-VDh 216,01nanu ca nā­pra­bu­ddhā vāsanā pratya­ya­vi­śe­ṣaṃ prasūte sakṛ­tsa­rva­pra­tya­ya­vi­śe­ṣa­pra­sa­ṅgāt | prabuddhā tu tam u­pa­ja­na­ya­ntī AS-VDh 216,02pra­bo­dha­ka­he­tū­n a­pe­kṣa­te | te ca ba­hi­rbhū­tā­, evārthāḥ | iti na vi­jñā­na­mā­traṃ tattvam a­nu­ṣa­jya­te iti cen na, AS-VDh 216,03vi­jñā­na­vi­śe­ṣā­d eva vā­sa­nā­pra­bo­dha­sya siddheḥ, tadabhāve ba­hi­ra­rtha­sya sattāmātreṇa tada­he­tu­tvā­d anyathā­ti­pra­saṅgāt | AS-VDh 216,04na ca nī­lā­di­vi­jñā­nā­d eva tadvā­sa­nā­pra­bo­dha­s ta­tpra­bo­dhā­d eva nīlādi­jñā­na­m i­ṣya­te­, yataḥ pa­ra­spa­rā­śra­yaḥ syāt, AS-VDh 216,05tadadhi­pa­ti­sa­ma­na­nta­rā­di­vi­jñā­nā­nā­m eva nī­lā­di­jñā­na­ja­na­kā­nāṃ ta­dvā­sa­nā­pra­bo­dha­ka­tvā­t ta­dvā­sa­nā­nā­m api tatkā- AS-VDh 216,06ra­ṇa­vi­jñā­ne­bhyaḥ pra­bo­dho­pa­ga­mā­t | ity a­nā­di­r ayaṃ vā­sa­nā­sa­ri­tpa­ri­pa­ti­ta­s ta­tpra­bo­dha­pra­tya­ya­sā­rtha­s tadvijñāna­pra­vā­ha­ś ca | AS-VDh 216,07iti kiṃ ba­hi­ra­rthaiḥ ? ka­lpa­yi­tvā­py etān vi­jñā­nā­ni pra­ti­pa­tta­vyā­ni­, tair vinā tadvya­va­hā­rā­pra­si­ddheḥ | satsu ca AS-VDh 216,08teṣu ba­hi­ra­rthā­bhā­ve 'pi sva­pnā­di­ṣu tadvyava­hā­ra­pra­tī­te­r alaṃ bā­hyā­rthā­bhi­ni­ve­śe­na | tato ba­hi­ra­rthaṃ vya­va­sthā­pa­yi­tu- AS-VDh 216,09manasā nā­dṛ­ṣṭa­mā­tra­ni­mi­tto vi­śe­ṣa­ṇa­vi­śe­ṣya­tva­pra­tya­yo '­nu­ma­nta­vyaḥ­, tasya dra­vyā­di­pra­tya­ya­vadba­hi­ra­rtha­vi­śe­ṣa­vi­ṣa­ya- AS-VDh 216,10tva­syā­va­śya­m ā­śra­ya­ṇī­ya­tvāt | tathā cāna­va­sthā­nāt kutaḥ saṃ­yo­gi­bhyāṃ saṃyogo '­rthā­nta­ra­bhū­taḥ sa­ma­vā­ya­vṛ­ttyā AS-VDh 216,11tayor iti vya­pa­di­śye­t ? sa eva ca sthātyāṃ dadhno vṛttir iti na te­nā­nai­kā­nti­ko hetuḥ syāt | tata AS-VDh 216,12eva na vi­ru­ddhaḥ­, sa­rva­thā­rthā­nta­ra­bhū­tasya kvacid vṛttyu­pa­la­bdhe­r a­bhā­vā­t | tato ni­ra­va­dya­m idam a­nu­mā­naṃ bhe­da­pa­kṣa­sya AS-VDh 216,13bā­dha­ka­m | iti tatra pra­va­rta­mā­no hetuḥ kā­lā­tya­yā­pa­di­ṣṭa eva, pra­tya­kṣa­vi­ru­ddha­tvā­c ca pakṣasyāvaya­vā­va­ya­vyā- AS-VDh 216,14dīnāṃ ka­thaṃ­ci­t tā­dā­tmya­syai­va sā­kṣā­tka­ra­ṇā­t | nanv evam api vṛtter doṣo ya­tho­pa­va­rṇi­taḥ syā­dvā­di­nāṃ pra­sa­jya­te AS-VDh 216,15iti cen nāyaṃ prasaṅgo '­ne­kā­nte­, ka­thaṃ­ci­t tā­dā­tmyā­d ve­dya­ve­da­kā­kā­ra­jñā­na­va­t | yathaiva hi jñānasya vedya- AS-VDh 216,16ve­da­kā­kā­rā­bhyāṃ tā­dā­tmya­m a­śa­kya­vi­ve­ca­na­tvā­t kim e­ka­de­śe­na sa­rvā­tma­nā veti vi­ka­lpa­yo­r na vi­jñā­na­sya sāva- AS-VDh 216,17yavatvaṃ bahutvaṃ vā pra­sa­jya­te '­na­va­sthā vā, ta­thā­va­ya­vyā­de­r apy a­va­ya­vā­di­bhya­s tā­dā­tmya­m a­śa­kya­vi­ve­ca­na­tvā­d eva naika- AS-VDh 216,18deśena pratyekaṃ sarvātmanā vā yatas tā­thā­ga­taḥ sarvathā bhede i­vā­va­ya­vā­va­ya­vyā­dī­nāṃ ka­thaṃ­ci­t tādātmye 'pi AS-VDh 216,19vṛttiṃ dū­ṣa­ye­t | AS-VDh 216,20etena vai­śe­ṣi­ko 'pi na ka­thaṃ­ci­t tādātmye vṛ­tti­vi­ka­lpādi­dū­ṣa­ṇa­m ā­pā­da­yi­tu­m īśaḥ, sā­mā­nya­vi­śe­ṣavat tatra AS-VDh 217,01tadana­va­kā­śā­t | na hy a­pa­ra­sa­mā­nyaṃ vyā­vṛ­tti­bu­ddhi­he­tutvād vi­śe­ṣā­khyā­m api la­bha­mā­na­m a­pa­hno­tuṃ śakyaṃ, tasya AS-VDh 217,02sā­mā­nyai­ka­rū­pa­tve '­pa­ra­vi­śe­ṣābhā­va­pra­sa­ṅgā­t­, tada­pa­ra­vi­śe­ṣa­rū­pa­tve '­pa­ra­sā­mā­nyā­bhā­vā­pa­tteḥ­, tadubha­ya­rū­pa­tve sāmā- AS-VDh 217,03nya­vi­śe­ṣa­rū­pa­yoḥ ka­thaṃ­ci­t tā­dā­tmya­syai­vā­bhyu­pa­ga­ma­nī­ya­tvā­t­, tade­kā­rtha­sa­ma­vā­ya­sya ka­thaṃ­ci­d e­ka­dra­vya­tā­dā­tmyā- AS-VDh 217,04d apara­syā­saṃ­bha­vā­t­, sā­mā­nya­syai­vā­nu­vṛ­tta­vyā­vṛ­tta­pra­tya­ya­he­tu­tve­na sā­mā­nya­vi­śe­ṣo­bha­yā­kā­ra­sye­ṣṭa­tvā­c ca | na AS-VDh 217,05tayor ā­kā­ra­yo­r anyatraikārthe sa­ma­vā­yaḥ parasparaṃ vā śakyo vaktuṃ, yatas tadvad a­va­ya­vā­va­ya­vyā­dī­nāṃ ka­thaṃ­ci­t tādātmyaṃ AS-VDh 217,06vṛttiḥ prakṛta­dū­ṣa­ṇo­pa­dru­tā syāt | kiṃ cāvathavādibhyo '­va­ya­vyā­dī­nā­m a­tya­nta­bhe­do de­śa­kā­lā­bhyā­m api AS-VDh 217,07bhedaḥ syāt | ĀM-VDh 63abde­śa­kā­la­vi­śe­ṣe 'pi syad vṛttir yu­ta­si­ddhavat | ĀM-VDh 63cdsamā­na­de­śa­tā na syān mū­rta­kā­ra­ṇa­kāryayoḥ | 63 | AS-VDh 217,10nanv ā­tmā­kā­śa­yo­r a­tya­nta­bhe­de 'pi de­śa­kā­lā­bhyāṃ bhe­dā­bhā­vā­n na tataḥ kā­rya­kā­ra­ṇā­dī­nāṃ tadbhedaḥ si­dhya­ti­, yato AS-VDh 217,11yu­ta­si­ddha­va­dvṛ­ttiḥ syād iti cen na, tayor api sa­ddra­vya­tvā­di­nā bhe­dā­bhā­vā­d a­tya­nta­bhe­dā­si­ddhe­r a­bhi­nna­de­śa­kā­la­tvā­vi- AS-VDh 217,12rodhāt | parasyāpi sa­rva­mū­rti­ma­ddra­vye­ṣu yu­ga­pa­tsaṃ­yo­ga­vṛ­tte­r a­bhyu­pa­ga­mā­t tayor a­tya­nta­bhe­dā­ni­ṣṭe­r de­śa­kā­lā­bhyā­m abhedā- AS-VDh 217,13virodhe tathai­vā­va­ya­vā­va­ya­vyā­de­s tābhyām a­bhe­do­s tv a­vi­ru­ddhaḥ | sa ca ka­thaṃ­ci­d a­bhe­da­sā­dha­naḥ syāt | na cā sā AS-VDh 217,14viṣyate, a­pa­si­ddhā­nta­pra­sa­ṅgā­t | tasmād a­ṅgā­ṅgyā­de­r a­tya­nta­bhe­dā­t ta­dde­śa­kā­la­vi­śe­ṣe­ṇā­pi vṛttiḥ pra­sa­jye­ta AS-VDh 217,15gha­ṭa­vṛ­kṣa­va­t | varṇā­di­bhi­r a­nai­kā­nti­katvam ity a­yu­ktaṃ­, tadvya­ti­re­kai­kā­ntā­na­bhyu­pa­gamāt | yathaiva hi AS-VDh 217,16va­rṇa­ra­sa­ga­ndha­spa­rśā­nāṃ svāśrayād a­tya­nta­bhe­do neṣṭo dṛṣṭo vā tathā pa­ra­spa­ra­to 'pīti | nāpy etaiḥ pa­kṣai­ka­de­śātmabhir vya- AS-VDh 217,17bhicāro nā­mā­ti­pra­sa­ṅgāt | yadi punaḥ kā­rya­kā­ra­ṇā­dī­nāṃ sa­mā­na­de­śa­kā­la­tva­m u­ra­rī­kri­ya­te tathaiva siddhāntā- AS-VDh 217,18va­dhā­ra­ṇā­d iti mataṃ tadāpy a­va­ya­vā­va­ya­vi­noḥ sa­mā­na­de­śo vṛttir na bha­ve­t­, mū­rti­ma­ttvā­t kha­ra­ka­ra­bha­va­t, AS-VDh 217,19mūrtayoḥ sa­mā­na­de­śa­tva­vi­ro­dhā­t | vātā­ta­pa­yoḥ sa­mā­na­de­śa­tva­da­rśa­nā­d a­vi­ro­dha iti cen na, tayoḥ svā­va­ya­va­de- AS-VDh 217,20śayor a­va­ya­vi­no­r a­bhyu­pa­ga­mā­t | ta­ntu­pa­ṭa­yo­r api svā­va­ya­va­de­śa­tvā­t sa­mā­na­de­śa­tvā­bhā­vo na doṣa iti cen na, paramā-AS-VDh 218,01ṇu­dvya­ṇu­ka­yo­r bhi­nna­de­śa­tvā­bhā­vā­t sa­mā­na­de­śatvam api na bhaved iti do­ṣo­dbhā­va­nā­t | dvyaṇukasya pa­ra­mā­ṇu­de­śa­tvā­t pa- AS-VDh 218,02ra­mā­ṇo­r a­naṃ­śa­syā­pyā­śra­yā­ntara­stha­tvā­t tayor a­sa­mā­na­de­śa­tai­ve­ti cen na, tathā lau­ki­ka­de­śā­pe­kṣa­yā sa­mā­na­de­śa­tvo­pa­ga- AS-VDh 218,03masya pra­sa­ṅgā­t | sa ca mūrtayor na bhaved iti sūktam eva dūṣaṇam | katham evam a­ne­kā­nta­vā­di­nā­m e­kā­kā­śa­pra­de­śe AS-VDh 218,04'­saṃ­khye­yā­di­pa­ra­mā­ṇū­nā­m avasthānaṃ na vi­ru­dhya­te iti cet, ta­thā­va­gā­ha­na­vi­śe­ṣā­d e­ka­tva­pa­ri­ṇāmād iti brūmahe | AS-VDh 218,05na hy ekaṃ mū­rti­ma­ddravyam ekatra deśe '­va­ti­ṣṭha­mā­naṃ viruddhaṃ nāma, a­ti­pra­saṅgāt | saṃ­yo­ga­mā­tre­ṇa tu sthitānām e­ka­tva­pa- AS-VDh 218,06ri­ṇā­ma­ni­ru­tsu­kā­nāṃ nai­kā­kā­śa­pra­de­śe '­va­sthā­na­m a­va­gā­ha­na­vi­śe­ṣā­bhā­vā­d a­ne­kā­kā­śa­pra­de­śa­vṛ­tti­tva­si­ddheḥ | iti AS-VDh 218,07syā­dvā­di­nāṃ na kiṃcid viruddham | syān matam, ĀM-VDh 64abāśrayāśra­yi­bhā­vā­n na svātantryaṃ sa­ma­vā­yi­nām | ĀM-VDh 64cdity ayuktaḥ sa saṃbandho na yuktaḥ sa­ma­vā­yi­bhiḥ | 64 | AS-VDh 218,10samavāyena kā­rya­kā­ra­ṇā­dī­nāṃ pa­ra­spa­raṃ pra­ti­ba­ndhā­t kutaḥ svātantryaṃ yato de­śa­kā­lā­di­bhe­de­na AS-VDh 218,11vṛttir iti cet, sa tarhi sa­ma­vā­yi­ṣu sa­ma­vā­yā­nta­re­ṇa vartate svato vā ? sa­ma­vā­ya­sya sa­ma­vā­yā­nta­re­ṇa AS-VDh 218,12vṛttāv a­na­va­sthā­pra­sa­ṅgā­t­, svato vṛttau dra­vyā­de­s ta­tho­pa­pa­tteḥ sa­ma­vā­ya­vai­yarthyāt kā­rya­kā­ra­ṇā­dī­nāṃ kutaḥ AS-VDh 218,13pra­ti­ba­ndhaḥ ? yadi punar anāśri­ta­tvā­t pra­ti­ba­ndhā­nta­rā­na­pe­kṣa iṣyate tadāpy asaṃbaddhaḥ sa­ma­vā­yaḥ kathaṃ AS-VDh 218,14dra­vyā­di­bhiḥ saha va­rte­ta­, yataḥ pṛthaksiddhir na syāt ? tasmād ayuktaḥ saṃbandho na yuktaḥ sa­ma­vā­yi­bhiḥ | AS-VDh 218,15na hy a­pra­ti­baddha eva sa­ma­vā­yi­bhiḥ sa­ma­vā­yaḥ saṃbandho yu­kti­mā­n­, kālāder api saṃ­ba­ndha­tva­prasaṅgāt | saṃbaddha AS-VDh 218,16eva hi sva­saṃ­ba­ndhi­bhiḥ saṃyogaḥ saṃbandho dṛ­ṣṭa­sta­sya taiḥ ka­thaṃ­ci­t tādātmyasaṃ­ba­ndhā­t | sa­ma­vā­yo 'pi viśeṣa- AS-VDh 218,17ṇa­vi­śe­ṣya­bhā­va­saṃ­ba­ndhā­t sa­ma­vā­yi­bhiḥ saṃbaddha iti cen na, tasyāpi vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vā­nta­re­ṇa sva­saṃ­ba­ndhi­bhiḥ AS-VDh 218,18saṃbandhe '­na­va­sthā­pra­sa­ṅgā­t­, anyathā saṃ­ba­ndha­tva­vi­ro­dhā­t | tasya saṃ­ba­ndhi­bhiḥ ka­thaṃ­ci­t tādātmye kā­rya­kā­ra­ṇā- AS-VDh 218,19dīnām api tad evāstu | kiṃ sa­ma­vā­ye­na pa­dā­rthā­nta­ra­bhū­te­na sa­ttā­sā­mā­nye­ne­va ka­lpi­te­na ? pha­lā­bhā­vā­t | AS-VDh 219,01prā­ga­sa­taḥ sa­ttā­sa­ma­vā­yā­t kā­rya­syo­tpa­tteḥ sa­pha­la­m eva tatpari­ka­lpa­na­m iti cen nā­nu­tpa­nnasya sa­ttā­sa­ma­vā­ya­saṃ­bha- AS-VDh 219,02vāt, u­tpa­nna­syā­pi tadvai­ya­rthyā­t­, svarūpalābhasyaiva sva­rū­pa­sa­ttā­tma­ka­tvāt, svarū­pe­ṇā­sa­taḥ sa­ttā­saṃ­ba­ndhe AS-VDh 219,03'­ti­pra­saṅgāt | yadi punar u­tpa­dya­mā­na­m eva kāryaṃ sa­ttā­sa­ma­vā­yī­ṣya­te­, prāgasataḥ sa­ttā­sa­ma­vā­ya utpāda AS-VDh 219,04iti va­ca­nā­t­, kevalasya sa­ma­vā­ya­sya sa­ttā­sā­mā­nya­va­nni­tya­tvā­d utpāda iti jñā­nā­bhi­dhā­nā­he­tu­tvā­d iti AS-VDh 219,05mataṃ tadā —ĀM-VDh 65absāmānyaṃ sa­ma­vā­yaś cāpy ekaikatra sa­mā­pti­taḥ | ĀM-VDh 65cda­nta­re­ṇā­śra­yaṃ na syān nāśo­tpā­di­ṣu ko vidhiḥ || 65 || AS-VDh 219,08yeṣāṃ pa­ra­mā­rtha­taḥ sā­mā­nya­syā­śri­ta­tva­m u­pa­cā­rā­t sa­ma­vā­ya­sya sa­ma­vā­yi­ṣu ta­trā­pra­ti­ba­ddha­tvā­d asaṃbaddhatvaṃ, AS-VDh 219,09ta­du­pa­cā­ranimittaṃ tu sa­ma­vā­yi­ṣu satsu ta­sye­he­da­m iti pra­tya­ya­kā­ri­tva­m iti mataṃ teṣāṃ pratyekaṃ pa­ri­sa­māpte- AS-VDh 219,10r ā­śra­yā­bhā­ve sā­mā­nya­sa­ma­vā­ya­yo­r a­saṃ­bha­vā­d u­tpa­tti­vi­pa­tti­ma­tsu kathaṃ vṛttiḥ ? kvacid ekatra nityātma- AS-VDh 219,11nyāśraye sa­rvā­tma­nā vṛttaṃ sāmānyaṃ sa­ma­vā­ya­ś ca tāvat | 'utpitsu­pra­de­śe prāgnāsī danāśri­ta­tva­pra­sa­ṅgā­t­' AS-VDh 219,12nānyato yāti sa­rvā­tma­nā pūrvādhārā­pa­ri­tyā­gā­d anyathā ta­da­bhā­va­pra­sa­ṅgā­t­, nāpy e­ka­de­śe­na, sāṃśatvābhā­vā­t­, AS-VDh 219,13svayam eva paścād bhavati sva­pra­tya­yakā­ri­tvā­t­, ā­śra­ya­vi­nā­śe ca na naśyati ni­tya­tvā­t­, pratyekaṃ parisa- AS-VDh 219,14māptaṃ ca' iti vyāhatam etat | syān mataṃ '­sa­ttā­sā­mā­nyaṃ tāvad dravyādiṣu pratyekaṃ pa­ri­sa­mā­ptaṃ­, sa­tpra­tya­yā­vi- AS-VDh 219,15śeṣāt | sa­rva­trā­sti ca, sa­tpra­tya­yā­vi­cche­dā­t | sa­ma­vā­yo 'pi sarvatra vi­dya­te­, sa­ma­vā­yi­nāṃ śa­śva­da­vi­cche­dā- AS-VDh 219,16n ni­tyā­nāṃ­, janmavi­nā­śa­va­tāṃ tu ke­ṣāṃ­ci­d utpitsu de­śe­ṣū­tpa­dya­mā­nā­nā­m eva sa­ttā­sa­ma­vā­yi­tva­si­ddheḥ 'niṣṭhāsaṃbandha-AS-VDh 220,01yor e­ka­kā­la­tvā­t­' iti va­ca­nā­t | prakṛtadū­ṣa­ṇā­na­va­kā­śaḥ­, sattā­sa­ma­vā­ya­yoḥ prāgasa­ttvā­bhā­vā­t tatrānyataś cā- AS-VDh 220,02gamanasya sa­rvā­tma­nai­ka­de­śe­na vā­na­bhyu­pa­ga­mā­t paścādbha­va­nā­ni­ṣṭeḥ śāśva­ti­ka­tvā­c ca' iti tad etad api vyā­ha­ta­ta­raṃ­, AS-VDh 220,03sa­rva­ga­ta­sya sā­mā­nya­sya sa­ma­vā­ya­sya caikasya svāśrayeṣu pratyekaṃ pa­ri­sa­mā­pte­r a­saṃ­bha­vā­t tadba­hu­tvā­pa­tte­r ā­śra­ya­sva- AS-VDh 220,04rū­pa­va­t | na ca sa­rva­trā­vi­cche­dā­t tadekatvaṃ, tadasiddheḥ prā­ga­bhā­vādiṣu sa­ttā­sa­ma­vā­yā­saṃ­bha­vā­d vi­cche­do­pa­la­mbhā­t | AS-VDh 220,05prā­ga­bhā­vā­dī­nāṃ sarvadā bhāva­vi­śe­ṣa­ṇa­tvā­n na tatra ta­dvi­cche­da iti cen naivam a­bhā­va­syā­pi sa­rva­ga­ta­tvai­ka­tva­pra­sa­ṅgā­t­, AS-VDh 220,06sa­rva­trā­sa­tpra­tya­yā­vi­śe­ṣā­d a­vi­cche­dā­vi­śe­ṣā­c ca | yathaiva hi dra­vyā­di­ṣu sa­tpra­tya­yo '­vi­śi­ṣṭa­s tathā pa­ra­rū­pato AS-VDh 220,07'­sa­tpra­tyayaś ca | yathā cā­bhā­va­sya śa­śva­dbhā­va­para­ta­ntra­tvaṃ tathā bhā­va­syā­bhā­va­para­ta­ntra­tva­m api tadavi­cche­da­sā­dha­naṃ­, AS-VDh 220,08pa­ra­rū­pe­ṇā­sa­ta eva bhāvasya pra­tī­te­r anyathā sa­rva­sā­ṅka­rya­pra­sa­ṅgā­d bhā­va­vi­śe­ṣavya­va­sthi­ti­vi­ro­dhā­t | nanv abhāva- AS-VDh 220,09syaikatve kāryasya janmani prā­ga­bhā­vā­bhā­ve pra­dhvaṃ­se­ta­re­ta­rā­tya­ntā­bhā­vā­nā­m apy a­bhā­va­pra­sa­ṅgā­d anantasa­rvā­tma­ka­tvā- AS-VDh 220,10tya­ntā­bhā­vā­pa­ttiḥ | pra­dhvaṃ­sa­sya cābhāve '­nu­tpa­nnasya kāryasya prāgabhāvasyāpy a­bhā­vā­d a­nā­di­tva­pra­saṅgaḥ prāk paścā- AS-VDh 220,11di­ta­re­ta­rā­tya­nta­vi­śe­ṣaṇā­nu­pa­pa­tti­ś ca tadabhedāt | iti kaścit tasyāpi kathaṃ sa­ttvai­ka­tve sa­ma­vā­yai­ka­tve ca AS-VDh 220,12kasyacit sa­ttā­sa­ma­vāye sarvasya sa na bhavet ? tathā sati bhā­va­syo­tpa­tteḥ prāg api pra­dhvaṃ­sa­sa­ma­ye 'py a­bhā­vā­ntare 'pi AS-VDh 220,13cā­tya­nta­sa­ttva­si­ddheḥ kutaḥ prā­ga­bhā­vā­di­bhe­da­sya vyavasthā syāt ? pra­tya­ya­vi­śe­ṣā­t ta­dvya­va­sthā­yāṃ sa­ttā­sa­ma­vā­ya­sya AS-VDh 220,14bhe­da­vya­va­sthā­s tu tata eva | na hi pra­dhvaṃ­sā­t prā­kkā­rya­sya sa­ttā­sa­ma­vā­yaḥ prā­ga­bhā­vā­t pa­ścā­di­ta­ra­smā­d itaratretyā- AS-VDh 220,15di­pra­tya­ya­vi­śe­ṣo 'siddhaḥ pa­rī­kṣa­kā­ṇāṃ­, yataḥ sa­ttā­sa­ma­vā­ya­yo­r a­ne­ka­tvaṃ na syāt | yadi punaḥ prā­kkā­lā­di­vi- AS-VDh 220,16śe­ṣa­ṇā­ny eva bhidyante sa­ma­vā­yi­na­ś ca, na punaḥ sattā sa­ma­vā­ya­ś ceti mataṃ tadā katham abhāvo 'pi bhidyeta ? AS-VDh 220,17ta­dvi­śe­ṣa­ṇānām eva bhedāt | viruddhadha­rmā­dhyā­sā­t tadbhede sa­ttā­sa­ma­vā­ya­bhe­do 'pi tata eva | tato vi­śva­rū­pā AS-VDh 220,18sattāstu asattāvat | tathā sa­ma­vā­yo 'pi | na caivam e­ka­tva­vi­ro­dhaḥ sattāyāḥ saṃ­bhā­va­nī­yo­, vi­śe­ṣa­to '­ne­ka­tve 'pi AS-VDh 220,19sā­mā­nyā­rpa­ṇā­d ekatvā­vi­ro­dhā­t­, sa­dvi­śe­ṣe­ṣv eva sa­tsā­mā­nya­pra­tī­te­r a­sa­dvi­śe­ṣe­ṣv a­sa­tsā­mā­nya­pra­tī­ti­va­t | AS-VDh 221,01sa­ma­vā­ya­vi­śe­ṣe­ṣu sa­ma­vā­ya­sā­mā­nya­pra­tī­ti­ś ca na vi­ru­ddhā­, saṃ­yo­ga­vi­śe­ṣe­ṣu ta­tsā­mā­nya­pra­tī­ti­va­t | iti AS-VDh 221,02sarvaṃ sā­mā­nya­vi­śe­ṣā­tma­kaṃ siddham | na ca sā­mā­nya­sya vi­śe­ṣa­sya caikaśaḥ sā­mā­nya­vi­śe­ṣā­tma­ka­tve '­na­va­sthā- AS-VDh 221,03nam anyathā sarvaṃ sā­mā­nya­vi­śe­ṣā­tma­ka­m iti pratijñā hīyate, tayor a­nyo­nyā­tma­ka­tvasiddher dra­vyā­rthā­rpa­ṇayā paraspa- AS-VDh 221,04rato bhedāc ca pa­ryā­yā­rthā­rpa­ṇa­yā sā­pe­kṣa­tva­mā­tra­sya tayor iṣṭeḥ | sāmānyasya hi sva­vi­śe­ṣād a­po­ddhṛ­ta­sya viśe- AS-VDh 221,05ṣā­nta­rā­tma­katve vi­śe­ṣa­sya ca sva­sā­mā­nyā­nni­rdhā­ri­tasya sā­mā­nyā­nta­rā­tma­ka­tve '­na­va­sthā syān nānyathā | bhinnasya AS-VDh 221,06ca sā­mā­nya­sya vi­śe­ṣā­d viśeṣasya ca sā­mā­nyā­d i­ta­ra­ni­ra­pe­kṣa­tve pra­ti­jñā­hā­niḥ pra­sa­jya­te­, na punar itarathā | AS-VDh 221,07iti syā­dvā­di­nāṃ sarvaṃ sustham | vai­śe­ṣi­kā­ṇāṃ tu ta­du­bha­ya­pra­kārā­na­bhyu­pa­ga­mā­d u­kta­do­ṣā­nu­ṣa­ṅga eva | AS-VDh 221,08teṣāṃ hi —ĀM-VDh 66absarvathāna­bhi­saṃ­ba­ndhaḥ sā­mā­nya­sa­ma­vāyayoḥ | ĀM-VDh 66cdtābhyām artho na saṃ­ba­ddha­s tāni trīṇi kha­pu­ṣpa­va­t || 66 | AS-VDh 221,11sa­ma­nu­ṣa­jya­nte iti śeṣaḥ | tathā hi | sā­mā­nya­sa­ma­vā­ya­yoḥ pa­ra­spa­ra­taḥ saṃ­ba­ndhā­saṃ­bha­vā­t tābhyā- AS-VDh 221,12m artho 'pi na saṃbaddhaḥ | kutas tayor a­na­bhi­saṃ­ba­ndha iti cet saṃyogasya sa­ma­vā­ya­sya cā­na­bhyu­pa­gamāt, sāmānyaṃ AS-VDh 221,13samavāyīti vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­va­sya cā­saṃ­bha­vā­d a­na­va­sthā­pra­saṅgāc ca | ta­thai­kā­rtha­sa­ma­vā­ya­sya cā­na­va­kā­śā­t AS-VDh 221,14sa­ma­vā­ya­sya kvacid a­sa­ma­vāyāt saṃ­ba­ndhā­ntarāniṣṭeḥ sa­rva­thā­na­bhi­saṃ­ba­ndha­s tāvat siddha eva | tataḥ pa­ra­spa­ra­to 'na- AS-VDh 221,15bhi­saṃ­ba­ndhā­bhyāṃ sā­mā­nya­sa­ma­vā­yā­bhyā­m artho 'pi dra­vya­gu­ṇa­ka­rma­la­kṣa­ṇo na saṃbaddhaḥ śakyate vaktuṃ, yatas tatra AS-VDh 221,16sa­ttā­sa­ma­vā­yaḥ syāt | tatas trīṇy api nātmānaṃ bibhṛyuḥ ku­rma­ro­mā­di­va­t | pa­ra­spa­ra­ma­saṃ­ba­ddhāni hy a­rtha­sa­ma- AS-VDh 221,17vā­ya­sā­mā­nyā­ni na santy eva | na cāsatāṃ ka­rtṛ­tva­m | nāpi kaścid ātmā saṃ­bha­va­ti yasya ka­rma­tva­m | na ca AS-VDh 221,18ka­rtṛ­ka­rma­tvā­bhā­ve tāny ātmānaṃ bi­bhṛ­yu­r iti śakyaṃ vaktuṃ, kartari liṅo vi­dhā­nā­t karmaṇi vibhakti­ni­rde­śā­c ca | AS-VDh 221,19syān mataṃ '­pa­ra­spa­ra­ma­saṃ­ba­ddhānām api sva­rū­pa­sa­ttva­pra­si­ddhe­r nā­rtha­sa­ma­vā­ya­sā­mā­nyā­nā­m a­sa­ttva­m | kū­rma­ro­mā­dī­nāṃ AS-VDh 221,20sva­rū­pa­sa­ttvā­bhā­vā­c ca viṣamo 'yam u­pa­nyā­saḥ­' iti tad a­yu­ktaṃ­, dra­vya­gu­ṇa­ka­rma­ṇāṃ sva­rū­pa­sa­ttvo­pa­ga­me sa­ttā­sa­ma­vā­ya­sya AS-VDh 221,21vai­ya­rthyā­t sāmānyādi­va­t­, sāmā­nyā­dī­nāṃ vā sa­ttā­saṃ­ba­ndha­pra­sa­ṅgā­d dra­vyā­di­va­t­, teṣāṃ sva­rū­pa­sa­ttvā­nu­pa­ga­me AS-VDh 221,22kū­rma­ro­mā­di­bhyo vi­śe­ṣā­bhā­vā­t sama e­vo­pa­nyā­sa iti ni­rū­pa­ṇā­t | kathaṃ cā­rthā­nta­ra­bhū­tā­yāṃ sattāyāṃ AS-VDh 222,01sa­ma­vā­ya­va­tsa­rva­thā­na­bhi­saṃ­ba­ddhā­yāṃ dra­vya­gu­ṇa­ka­rma­ṇāṃ sattvaṃ na punaḥ kū­rma­ro­mā­dī­nā­m ? iti cintyam | AS-VDh 222,02kathaṃ ca sa­ttā­sā­mā­nyaṃ sarvathā sa­ma­vā­ya­saṃ­ba­ddhaṃ dra­vyā­di­ṣu sa­ma­vā­yi na punaḥ sa­ma­vā­ya­s tatra sa­ma­vā­yī samavā- AS-VDh 222,03yā­nta­re­ṇā­saṃ­ba­ddha iti bu­ddhyā­ma­he ? sa­ma­vā­ya­saṃ­ba­ddha­tvā­bhā­vā­vi­śe­ṣā­t­, satāpi hi sa­ma­vā­ye­na sā­mā­nya­syā- AS-VDh 222,04saṃ­ba­ddha­tvaṃ sa­ma­vā­yā­nta­re­ṇa punar asatā sa­ma­vā­yasyeti tatsa­da­sa­ttvā­bhyā­m a­saṃ­ba­ddha­tva­sya vi­śe­ṣa­yi­tu­m aśakteḥ | na AS-VDh 222,05ca kaścit saṃbandhaḥ sva­saṃ­ba­ndhi­bhyā­m a­saṃ­ba­ddha eva tau gha­ṭa­yi­tu­m alaṃ, saṃ­yo­ga­syā­pi sva­saṃ­yo­gi­bhyā­m a­saṃ­ba­ddha­syai­va AS-VDh 222,06tayor gha­ṭa­ka­tva­pra­sa­ṅa­gā­t | na caivam iṣyate siddhānta­vi­ro­dhā­t | tato na kā­rya­kā­ra­ṇa­yo­r gu­ṇa­gu­ṇi­noḥ sāmānya- AS-VDh 222,07ta­dva­to­r vā­nya­tai­kā­nte tadbhāvo yukto '­kā­rya­kā­ra­ṇā­di­va­t­, sa­ma­vā­yā­d a­rthā­nta­ra­bhā­va­ni­ya­mā­c ca | ta­dva­tsa­ma­vā­yo 'pi AS-VDh 222,08na teṣāṃ pa­ra­spa­raṃ gha­ṭa­na­kā­rī sa­rva­thā­na­bhi­saṃ­ba­ddha­tvāt tā­dṛ­ga­rthā­ntaravat | tataś cāsan sa­ma­vā­yo '­na­rtha­kri­yā­kā- AS-VDh 222,09ritvāt kū­rma­ro­mā­di­va­t | sāmānyaṃ cāsat tata eva tadvat | na hi tadarthair a­saṃ­ba­ddhaṃ sva­vi­ṣa­ya­jñā­no­tpā­da- AS-VDh 222,10na­la­kṣa­ṇā­m apy a­rtha­kri­yāṃ kartuṃ pra­bha­va­ti yato 'siddho hetuḥ syāt | tathā na santi dra­vyā­dī­ni sa­ttā­sa­ma­vā­ya AS-VDh 222,11ra­hi­ta­tvā­tta­dva­t | sā­mā­nyā­di­bhi­r vyabhicāra iti cen na, teṣām api pa­ra­mā­rtha­taḥ sa­ttvā­na­bhyu­pa­ga­māt | na copaca- AS-VDh 222,12ri­ta­sa­dbhi­r vya­bhi­cā­ra­co­da­no­pa­pa­tti­ma­tī­, pa­ra­mā­rtha­sa­ttvā­bhā­va­sā­dha­na­syā­ti­prasaṅgāt | iti na kā­rya­kā­ra­ṇā­dī- AS-VDh 222,13nām a­nya­tai­kā­ntaḥ śre­yā­n­, pra­mā­ṇā­bhā­vā­d a­na­nya­tai­kā­nta­va­t | AS-VDh 222,14aparaḥ prāha, mā bhūt kā­rya­kā­ra­ṇā­dī­nā­m a­nya­tai­kā­ntaḥ pa­ra­mā­ṇū­nāṃ tu ni­tya­tvā­t sa­rvā­sva­va­sthā­sva­nya­tvā­bhā- AS-VDh 222,15vād a­na­nya­tai­kā­nta iti taṃ prati saṃ­pra­tya­bhi­dhī­ya­te | ĀM-VDh 67abananya­tai­kā­nte­ṇū­nāṃ saṃghāte 'pi vi­bhā­ga­va­t | ĀM-VDh 67cda­saṃ­ha­tatvaṃ syād bhūtacatuṣkaṃ bhrāntir eva sā | 67 | AS-VDh 222,18yathaiva hi vibhāge sati pa­ra­mā­ṇa­vo '­saṃ­ha­tā­tmā­na­s tathā saṃ­ghā­ta­kā­le 'pi syuḥ, sa­rva­thā­nya­tvābhāvād anyatve AS-VDh 222,19teṣām a­ni­tya­tva­pra­sa­ṅgā­t | saṃghātakāle kā­rya­syo­tpa­tte­s ta­da­sa­ma­vā­yi­kā­ra­ṇa­sva­saṃ­yo­ga­sva­bhāvaṃ saṃ­ha­ta­tvaṃ bhavaty eveti AS-VDh 222,20cen na, teṣām atiśayānutpattau saṃ­yo­ga­syai­vā­saṃ­bha­vā­t pṛthi­vyā­di­bhū­ta­ca­tu­ṣka­syā­va­ya­vi­la­kṣa­ṇa­sya bhrā­nta­tva­pra­sa­ṅgā­t | AS-VDh 222,21karmaṇo 'tiśayasya prasūteḥ saṃyogaḥ pa­ra­mā­ṇū­nā­m iti cen na, ka­thaṃ­ci­d anyatvābhāve tada­yo­gā­t | kṣa­ṇi­ka­tvā­t para-AS-VDh 223,01mā­ṇū­nā­m adoṣa iti cet tathāpi kā­rya­kā­ra­ṇā­de­r a­bhe­dai­kā­nte dhā­ra­ṇa­ka­rṣa­ṇā­da­yaḥ pa­ra­mā­ṇū­nāṃ saṃghāte 'pi mā AS-VDh 223,02bhūvan vibhāgavat | vi­bha­kte­bhyaḥ pa­ra­mā­ṇu­bhyaḥ saṃ­ha­ta­pa­ra­mā­ṇū­nāṃ vi­śe­ṣa­syo­tpa­tte­r dhā­ra­ṇā­ka­rṣa­ṇā­da­yaḥ saṃ­ga­ccha­nte AS-VDh 223,03e­vā­dho­mu­kha­so­da­ka­ka­ma­ṇḍa­luva­dvaṃ­śa­ra­jjvā­di­va­c ceti cet sa tarhi teṣāṃnāhito 'pi viśeṣo vi­bhā­gai­kāntaṃ nirā- AS-VDh 223,04karoti, tannirākaraṇe pa­ra­mā­ṇu­tva­vi­ro­dhād e­ka­tva­pa­ri­ṇā­mātma­ka­ska­ndha­syo­tpa­tteḥ | pra­vi­bha­kta­pa­ra­mā­ṇu­bhyaḥ saṃ­ha­ta­pa­ra- AS-VDh 223,05māṇūnām a­vi­śi­ṣṭa­tva­la­kṣa­ṇā­na­nya­tvā­saṃ­bhavāt saṃ­ha­tā­nāṃ dhā­ra­ṇā­ka­rṣa­ṇā­di­sā­ma­rthyaṃ viśeṣo na punar a­pa­ra­māṇutvaṃ, AS-VDh 223,06ye­nā­vi­śe­ṣaḥ kā­rya­kā­ra­ṇa­pa­ra­mā­ṇū­nāṃ na bhaved iti cen na, sarvathā tada­vi­śe­ṣe tatsā­ma­rthya­syai­vā­yo­gā­t pravibhakta- AS-VDh 223,07pa­ra­mā­ṇū­nā­m api ta­tpra­sa­ṅgā­t | pra­vi­bha­kta­tvā­d eva na teṣāṃ ta­tsā­ma­rthya­m iti cet, tata evānyatrāpi tan neṣyate, AS-VDh 223,08ke­na­ci­d api vi­śe­ṣā­nta­re­ṇa ta­dvi­bha­kta­tvā­ni­rā­ka­raṇāt | pṛ­thi­vyā­di­bhū­ta­ca­tu­ṣṭa­ya­sthi­ti­r evaṃ vi­bhra­ma­mā­traṃ AS-VDh 223,09prāpnoti, sarvadā pa­ra­mā­ṇutvā­vi­śe­ṣā­t | iṣṭatvād adoṣa iti cen na pratyakṣādi­vi­ro­dhā­t | pratyakṣaṃ hi AS-VDh 223,10ba­hi­rva­rṇa­saṃ­sthā­nā­dyā­tma­kaṃ stha­vī­yāṃ­sam ā­kā­ra­ma­nta­ś ca ha­rṣā­dya­ne­ka­vi­va­rtā­tma­ka­m ātmānaṃ sā­kṣā­tku­rva­dbhrā­ntaṃ cet kim a- AS-VDh 223,11nyad abhrāntaṃ yat pra­tya­kṣa­la­kṣa­ṇaṃ bi­bhṛ­yā­t ? pratya­kṣā­bhā­ve ca kuto '­nu­mā­naṃ na vi­ru­dhya­te ? na ca pra­tya­kṣā­di­vi­ro­dhe AS-VDh 223,12sva­saṃ­ve­da­na­mā­tra­m api si­dhye­t­, sarvadā saṃ­vi­tpa­ra­mā­ṇu­mā­tra­syā­saṃ­ve­da­nā­t | na ca kāryasya bhrāntau pa­ra­mā­ṇu­si- AS-VDh 223,13ddhis tattvataḥ syād ity ucyate | ĀM-VDh 68abkā­rya­bhrā­nte­r a­ṇu­bhrā­ntiḥ kāryaliṅgaṃ hi kāraṇam | ĀM-VDh 68cdubha­yā­bhā­va­ta­s tatsthaṃ gu­ṇa­jā­tī­ta­ra­c ca na | 68 | AS-VDh 223,16pra­tya­kṣa­taḥ pa­ra­mā­ṇū­nāṃ pra­si­ddhe­r nā­ṇu­bhrā­nti­r iti cen na, teṣām a­pra­tya­kṣa­tvā­t | tathā hi | ca­kṣu­rā­di­bu­ddhau AS-VDh 223,17sthū­lai­kā­kā­raḥ pra­ti­bhā­sa­mā­naḥ pa­ra­mā­ṇu­bhe­dai­kā­nta­vā­daṃ pra­ti­ha­nti tadviparī­tā­nu­pa­la­bdhi­r vā | tatrai- AS-VDh 223,18ta­tsyā­dbhrā­ntai­ka­tvā­di­pra­ti­pa­tti­r iti tan na, pa­ra­mā­ṇū­nāṃ ca­kṣu­rā­di­bu­ddhau sva­bhā­va­m a­na­rpa­ya­tāṃ kā­rya­li­ṅgā­bhā- AS-VDh 223,19vāt tatsvabhā­vā­bhyu­pa­ga­mā­nu­pa­patteḥ, pravirala­va­ku­la­ti­la­kā­dī­nāṃ jā­tu­ci­tpra­tya­kṣa­to '­pra­ti­pa­ttāva­ne­kā­kāra­pra­ti­bhā- AS-VDh 223,20sasya ca bhrāntatve ta­tsva­bhā­vā­bhyu­pa­ga­mā­nu­papa­tti­va­t | kāryaliṅgaṃ hi kāraṇaṃ pa­ra­mā­ṇu­rū­pa­m | tat kathaṃ kāryasya bhrāntau AS-VDh 224,01bhrāntaṃ na bhavet ? para­mā­ṇū­nāṃ kāryasya cā­na­bhyu­pa­ga­me ta­ddva­yā­bhā­vā­t ta­dvṛ­tta­yo jā­ti­gu­ṇa­kri­yā­da­yo na AS-VDh 224,02syur vyo­ma­ku­su­ma­sau­ra­bha­va­t | tad dhi gu­ṇa­jā­ti­rū­pā­di­sa­ttā­di­sva­bhā­va­m i­ta­ra­c ca kri­yā­vi­śe­ṣasa­ma­vā­yā­khyaṃ paramā- AS-VDh 224,03ṇuvṛtti vā syāt kā­rya­dra­vya­vṛ­tti vā, na ca tadubhayā­saṃ­bha­ve '­bhyu­pa­ga­ntuṃ yuktaṃ, gaga­na­ku­su­ma­syā­bhā­ve 'pi tadvṛtti- AS-VDh 224,04sau­ra­bhā­bhyu­pa­ga­ma­pra­sa­ṅgā­t | tatas tadabhyu­pa­ga­ccha­tā kā­rya­dra­vya­m a­bhrā­nta­m a­bhyu­pa­ga­nta­vya­m | tac ca pa­ra­mā­ṇū­nāṃ AS-VDh 224,05pa­ra­mā­ṇu­rū­pa­tā­pa­ri­tyā­ge­nā­va­ya­vi­rū­pa­to­pā­dā­ne sati saṃ­bhā­vya­te nānyathā | tan na teṣām a­na­nya­tai­kā­ntaḥ­, AS-VDh 224,06kā­ryo­tpa­ttau kathaṃcid a­nya­tvo­pa­pa­tteḥ | tataḥ sau­ga­ta­va­n na vai­śe­ṣi­kā­ṇāṃ svama­ta­si­ddhiḥ | AS-VDh 224,07sāṅkhyānāṃ ca kā­rya­kā­ra­ṇa­yoḥ­ —ĀM-VDh 69abekatve '­nya­ta­rā­bhā­vaḥ śeṣābhāvo '­vi­nā­bhuvaḥ | ĀM-VDh 69cddvitva­saṃ­khyā­vi­ro­dha­ś ca saṃ­vṛ­tti­ś cen mṛṣaiva sā || 69 || AS-VDh 224,10kāryasya hi ma­ha­dā­deḥ kā­ra­ṇa­sya ca pra­dhā­na­sya pa­ra­spa­ra­m ekatvaṃ tā­dā­tmya­m | tasminn a­bhyu­pa­ga­mya­mā­ne '­nya­ta­ra- AS-VDh 224,11syābhāvaḥ syāt | tataḥ śeṣasyāpy a­vi­nā­bhuvo 'bhāvaḥ | iti sa­rvā­bhā­vaḥ pra­sa­jya­te | yadi punaḥ kāryasya AS-VDh 224,12kāraṇe '­nu­pra­ve­śā­t pṛthagabhāve 'pi kā­ra­ṇa­m ekam āste eva nityatvād iti mataṃ tadā dvi­tva­saṃ­khyāvirodho 'pi, sarvathai- AS-VDh 224,13katve ta­da­saṃ­bha­vā­t kā­rya­kā­ra­ṇa­bhā­vā­di­vat | saṃ­vṛ­ti­r eva dvi­tva­saṃ­khyā tatreti cet tarhi mṛṣaiva sā tadvad eva AS-VDh 224,14prasaktā | tathā ca kutaḥ pra­dhā­na­syā­dhi­ga­tiḥ ? na tāvat pra­tya­kṣā­t­, tasya ta­da­vi­ṣa­ya­tvā­t | nāpy a­nu­mā­nā­t­, AS-VDh 224,15a­bhrā­nta­sya li­ṅga­syā­bhā­vā­t | na cā­ga­mā­t­, śa­bda­syā­pi bhrā­nta­tvo­pa­ga­mā­t | na ca bhrāntāl liṅgāder abhrā- AS-VDh 224,16nta­sā­dhya­si­ddhi­r a­ti­pra­sa­ṅgāt | evaṃ pu­ru­ṣa­cai­ta­nya­yor ā­śra­yā­śra­yi­ṇo­r ekatve ta­da­nya­ta­rā­bhā­vaḥ | puruṣe caitanyā- AS-VDh 224,17nu­pra­ve­śe pu­ru­ṣa­mā­tra­sya­, tasya vā cai­ta­nyā­nu­pra­ve­śe cai­ta­nya­mā­tra­sya prasakteḥ siddhas tāvat ta­da­nya­ta­ra­syā­bhā­vaḥ AS-VDh 224,18pareṣām | tataḥ śeṣābhāvas tatsvabhā­vā­vi­nā­bhā­vi­tvā­d ba­ndhyā­su­ta­rū­pasaṃ­sthā­na­va­t | yathaiva hi bandhyā- AS-VDh 224,19su­ta­rū­pa­syā­bhā­ve na tasya saṃsthānaṃ saṃ­sthā­ni­sva­bhā­vā­vi­nā­bhā­vi­tvāt | tathā pu­ru­ṣa­syā­śra­ya­syā­bhā­ve cai­ta­nya­syā- AS-VDh 224,20śrayiṇo 'py a­bhā­va­s ta­da­bhā­ve pu­ru­ṣa­syā­py a­bhā­vaḥ­, tatsva­bhā­vā­vi­nā­bhā­vā­t | tathā sati dvi­tva­saṃ­khyā­pi na AS-VDh 224,21syāt, pu­ru­ṣa­cai­ta­nya­yo­r ekatvam iti | tatra saṃ­vṛ­ti­ka­lpa­nā śūnyatvaṃ nā­ti­va­rta­te­, pa­ra­mā­rtha­vi­pa­rya­yā- AS-VDh 224,22d vya­lī­ka­va­ca­nā­rtha­va­t, pa­ra­mā­rtha­taḥ saṃ­khyā­pā­ye saṃ­khye­yā­vya­va­sthā­nā­t sa­ka­la­dharma­śū­nya­sya ka­sya­ci­d vastuno AS-VDh 224,23'­saṃ­bha­vā­t | tan na kā­rya­kā­ra­ṇā­dī­nā­m a­na­nya­tai­kāntaḥ saṃ­bha­va­ty a­nya­tai­kāntavat | ĀM-VDh 70abvi­ro­dhā­n no­bha­yai­kātmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 70cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 70 || AS-VDh 225,03a­va­ya­ve­ta­rā­dīnāṃ vya­ti­re­kā­vya­ti­re­kai­kā­ntau na vai yau­ga­pa­dye­na saṃ­bha­vi­nau vi­ro­dhā­t | ta­thā­na­bhi­lā- AS-VDh 225,04pya­tai­kā­nte sva­va­ca­na­vi­ro­dha­s tada­bhi­lā­pya­tvā­t | a­na­bhi­lā­pya­tai­kā­nta­syā­py a­na­bhi­lā­pya­tve kutaḥ pa­ra­pra­ti­pā- AS-VDh 225,05danam ? ta­dva­ca­nā­c cet katham a­na­bhi­lā­pya­tai­kā­ntaḥ ? pa­ra­mā­rtha­to na kaścid va­ca­nā­t pra­ti­pā­dyate iti cet svayam avācya- AS-VDh 225,06tā­pra­ti­pa­ttiḥ katham ? vastuni vā­cya­tā­nu­pa­la­bdhe­ś cet sā yadi dṛ­śyā­nu­pa­la­bdhi­s tadā siddhā kvacid vācyatā | AS-VDh 225,07no cen nāsti tada­bhā­va­ni­śca­yo '­ti­pra­sa­ṅgā­t | vi­ka­lpa­pra­ti­bhā­si­ny a­nyā­po­he pra­ti­pa­nnā­yā eva vā­cya­tā­yāḥ AS-VDh 225,08svalakṣaṇe pra­ti­ṣe­dhā­d adoṣa iti cen na, va­stu­vā­cya­tā­yāḥ pra­ti­ṣe­dhā­yo­gāt, ta­da­nyā­po­ha­mā­tra­vā­cya­tā­yā eva AS-VDh 225,09pra­ti­ṣe­dhā­t | na cā­nyā­po­ha­vā­cya­tai­va va­stu­vā­cya­tā tatpra­ti­ṣe­dhā­vi­ro­dhā­t | ni­ra­sta­prāyaś cāyam a­vā­cya­tai­kā­nta AS-VDh 225,10ity alaṃ pra­sa­ṅge­na | AS-VDh 225,11syā­dvā­dā­bhyu­pa­ga­me tu na doṣaḥ, kathaṃcit tathā­bhā­vo­pa­la­bdheḥ | sarvaṃ hi vastu vya­ñja­na­pa­ryā­yātma- AS-VDh 225,12katayā vācyam a­rtha­pa­ryā­yā­tma­ka­tve­nā­vā­cya­m iti syā­dvā­di­bhi­r vya­va­sthā­pya­te­, anyathā pra­mā­ṇā­bhā­vā­t | AS-VDh 225,13tad evam a­va­ya­vā­va­ya­vyā­dī­nā­m anyatvādyekāntaṃ ni­rā­kṛ­tyā­dhu­nā ta­da­ne­kā­ntaṃ sā­ma­rthya­si­ddha­m api durā­śa­ṅkā­pa­no- AS-VDh 225,14dārthaṃ dṛ­ḍha­ta­raṃ ni­ści­cī­ṣa­vaḥ sūrayaḥ prāhuḥ | ĀM-VDh 71abdra­vya­pa­ryā­ya­yo­r aikyaṃ tayor a­vya­ti­re­kataḥ | ĀM-VDh 71cdpa­ri­ṇā­ma­vi­śe­ṣā­c ca śa­kti­ma­ccha­kti­bhā­va­taḥ || 71 || ĀM-VDh 72absaṃ­jñā­saṃ­khyā­vi­śe­ṣāc ca svala­kṣa­ṇa­vi­śe­ṣa­taḥ | ĀM-VDh 72cdpra­yo­ja­nādi­bhe­dā­c ca ta­nnā­nā­tvaṃ na sarvathā || 72 || AS-VDh 225,19gu­ṇi­sā­mā­nyo­pā­dā­na­kā­ra­ṇā­nāṃ dra­vya­śa­bdā­d gra­ha­ṇa­m | gu­ṇa­vya­kti­kā­rya­dra­vyā­ṇāṃ pa­ryā­ya­śa­bdā­t | tad evaṃ AS-VDh 225,20dra­vya­pa­ryā­yā­v ekaṃ vastu, pra­ti­bhā­sa­bhe­de 'py a­vya­ti­ri­kta­tvā­t | yat pra­ti­bhā­sa­bhe­de 'py a­vya­ti­ri­ktaṃ tad ekaṃ, yathā AS-VDh 225,21ve­dya­ve­da­kajñānaṃ rū­pā­di­dra­vyaṃ vā me­ca­ka­jñā­naṃ vā | tatā ca dra­vya­pa­ryā­yau na vya­ti­ri­cye­te | tasmād ekaṃ AS-VDh 225,22vastv iti ma­nta­vya­m | pa­ryā­yā­d a­vā­sta­vā­d vya­ti­ri­kta­m eva dravyaṃ vā­sta­va­m ekeṣām | dravyād a­vā­sta­vā­d vya­ti­ri­kta eva AS-VDh 225,23paryāyo vāstavaḥ pa­re­ṣā­m | tato 'siddho hetur iti na ma­nta­vyaṃ­, tada­nya­ta­rā­pā­ye 'rthasyānu­pa­pa­tteḥ | tathā hi AS-VDh 226,01na dravyaṃ ke­va­la­m artha­kri­yā­ni­mi­ttaṃ kra­ma­yau­ga­pa­dya­vi­ro­dhā­t ke­va­la­pa­ryā­ya­va­t | paryāyo vā na kevalo '­rtha­kri­yā­he- AS-VDh 226,02tus tata eva ke­va­la­dra­vya­va­t | kra­ma­yau­ga­pa­dya­vi­ro­dha­s tatrāsiddha iti cen na, dravyasya pa­ryā­ya­sya vā sa­rva­thai­kasvabhā- AS-VDh 226,03vasya kra­ma­yau­ga­pa­dyā­da­rśa­nā­t­, a­ne­ka­pa­ryā­yā­tma­na eva dravyasya ta­du­pa­la­mbhā­t | vā­sta­va­tve 'pi dra­vya­pa­ryā­ya­yo­r a- AS-VDh 226,04vyatireko '­si­ddhaḥ­, ku­ṭā­di­dra­vyā­d rū­pā­di­pa­ryā­yā­ṇāṃ jñāna­pra­ti­bhā­sa­bhe­dā­d gha­ṭa­pa­ṭā­di­va­d iti cen na, tasyaikatvā- AS-VDh 226,05vi­ro­dhi­tvā­t | u­pa­yo­gavi­śe­ṣā­d rū­pā­di­jñā­na­ni­rbhā­sa­bhe­daḥ sva­vi­ṣa­yai­ka­tvaṃ na vai ni­rā­ka­ro­ti­, sāmagrī- AS-VDh 226,06bhede yu­ga­pa­de­kā­rtho­pa­ni­ba­ddha­vi­śa­de­ta­ra­jñā­navat | tato nāsiddho hetuḥ | nāpi vi­śe­ṣa­ṇavi­ru­ddhaḥ­, pratibhā- AS-VDh 226,07sa­bhe­da­sya vi­śe­ṣa­ṇa­syā­vya­ti­ri­kta­he­tu­nā virodhāsiddheḥ | syān matam '­a­vya­ti­ri­kta­m aikyam e­vo­cya­te | tato 'yaṃ AS-VDh 226,08sādhyāviśiṣṭo hetur anityaḥ śabdo nirodhadha­rma­ka­tvā­d iti yathā | tato na ga­ma­ka­' iti tad a­sa­t­, kathaṃci- AS-VDh 226,09d apy a­śa­kya­vi­ve­ca­na­tva­syā­vya­ti­ri­kta­sya he­tu­tve­na pra­yo­gā­t | vya­ti­re­ca­naṃ vyatiriktaṃ vi­ve­ca­na­m iti yāvat | AS-VDh 226,10na vidyate vya­ti­ri­kta­m anayor ity a­vya­ti­ri­ktau | tayor bhāvo '­vya­ti­ri­kta­tva­m a­śa­kya­vi­ve­ca­na­tva­m | iti vyutpāda- AS-VDh 226,11nāt tayor aikyam eva va­stu­tva­m iti sā­dhya­sye­ṣṭa­tvā­n na sādhyam eva hetur yato na gamakaḥ syāt | na cai­ta­da­si­ddha­m aśa- AS-VDh 226,12kya­vi­ve­ca­na­tvaṃ­, vi­va­kṣi­ta­dra­vya­pa­ryā­yā­ṇāṃ dra­vyā­nta­raṃ netum a­śa­kya­tva­sya su­pra­tī­ta­tvā­d ve­dya­ve­da­kā­kā­ra­jñā­navat AS-VDh 226,13tadā­kā­ra­yo­r jñā­nā­nta­raṃ netum a­śa­kya­tva­syai­va tasyā­bhi­ma­ta­tvā­t | tayor ayutasi­ddha­tvā­d evam iti cet kim idam a­yu­ta­si- AS-VDh 226,14ddhatvaṃ nāma ? na tāvad de­śā­bhe­daḥ pa­va­nā­ta­pa­yo­s ta­tpra­sa­ṅgā­t | nāpi kā­lā­bhe­da­s tata eva | sva­bhā­vā­bhe­da iti AS-VDh 226,15cen na sarvathāsau yukto virodhāt | ka­thaṃ­ci­c cet tad evāśa­kya­vi­ve­ca­na­tva­m | sa e­vā­vi­ṣvagbhāvaḥ sa­ma­vā­ya iti AS-VDh 226,16para­ma­ta­si­ddhiḥ­, anyathā tasyā­gha­ṭa­nā­t | pṛ­tha­ga­nā­śra­yā­śra­yi­tvaṃ pṛ­tha­ga­ga­ti­ma­ttvaṃ cā­yu­ta­si­ddha­tva­m ity api nāśa- AS-VDh 226,17kya­vi­ve­ca­na­tvā­d anyat pra­ti­bhā­ti | tato na sā­dhya­sā­dha­na­śū­nya­m u­dā­ha­ra­ṇa­m api | rū­pā­di­dra­vyaṃ vety apy u­dā­ha­ra­ṇa­m upa- AS-VDh 226,18pannaṃ, pra­tī­ti­si­ddha­tvā­t­, rūpādi­dra­vya­yoḥ sa­ma­vā­ya­syā­śa­kya­vi­ve­ca­na­tva­syai­vā­vya­ti­ri­kta­tva­sya sā­dha­na­sya sadbhā- AS-VDh 226,19vād aikyasya cai­ka­va­stu­tva­sya sādhyasya nirṇīteḥ | dha­rmi­grā­ha­ka­pramāṇena bā­dha­nā­t kā­lā­tya­yā­pa­di­ṣṭo hetur ity api na AS-VDh 226,20satyaṃ, tena dharmiṇoḥ ka­thaṃ­ci­d bhi­nna­yo­r eva gra­ha­ṇā­t­, sarvathā bhi­nna­yo­r dra­vya­pa­ryā­ya­tvā­saṃ­bha­vā­t sahyavindhyavat | AS-VDh 226,21nanu dra­vya­pa­ryā­yo­r bhinnayoḥ katham abhedo vi­ro­dhā­di­pra­sa­ṅgā­d iti cen na, tatho­pa­la­mbhā­n me­ca­ka­jñā­na­va­t sāmānya-AS-VDh 227,01viśeṣavad vā | na hi tatra vi­ro­dha­vai­ya­dhi­ka­ra­ṇya­saṃ­śa­ya­vya­ti­ka­ra­saṃ­ka­rā­na­va­sthā­'­pra­ti­pa­ttya­bhā­vāḥ pra­sa­jya­nte­, teṣāṃ AS-VDh 227,02tathā pratī­tyā­pa­sā­ri­ta­tvā­t | na ca prakṛtayos tathā pra­tī­ti­ra­sa­tyā sa­rva­dā­nya­thā pra­tī­tya­bhā­vā­t | tad evaṃ sati AS-VDh 227,03vi­ro­dhā­dyu­pā­la­mbha­ś ca­tu­ra­sradhiyāṃ mano ma­nā­ga­pi na prī­ṇa­ya­ti varṇāder apy a­bhā­va­pra­sa­ṅgā­t | dravyam e­vai­kaṃ­, AS-VDh 227,04na va­rṇā­da­yo­, vi­cā­rā­sa­ha­tvā­d varṇādy eva vā­ne­kaṃ­, na dravyaṃ nāma, tasya vi­cā­rya­mā­ṇa­sya sa­rva­thā­nu­pa­pa­tte­r ity eka- AS-VDh 227,05tvā­ne­ka­tvai­kāntau nānyonyaṃ vi­ja­ye­te, dū­ṣa­ṇa­sa­mā­dhā­na­yoḥ sa­mā­na­tvā­t­, dvayor api bhā­va­sva­bhā­va­pra­ti­ba­ndhā­t | AS-VDh 227,06dra­vyai­ka­tva­sya bhā­va­sva­bhā­va­syai­kā­nti­ka­sya pra­tya­kṣā­di­vi­ro­dhā­t va­rṇā­di­pa­ryā­yai­kā­nta­sva­bhā­va­sya cā­bā­dhi­ta­pra­tya­bhi­jñā- AS-VDh 227,07na­ni­rā­kṛ­ta­tvā­t siddhaṃ dra­vya­pa­ryā­ya­yoḥ ka­thaṃ­ci­d aikyam | AS-VDh 227,08bhedaḥ kathaṃ siddhaḥ ? ity u­cya­te­, yat pa­ra­spa­ra­vi­vi­kta­sva­bhā­va­pa­ri­ṇā­ma­saṃ­jñā­saṃ­khyā­pra­yo­ja­nā­di­kaṃ tadbhi- AS-VDh 227,09nna­la­kṣa­ṇaṃ­, yathā rū­pā­di­, tathā ca dra­vya­pa­ryā­yau, tasmād bhi­nna­la­kṣa­ṇā­v ity a­nu­mā­nā­t pa­ra­spa­ra­vi­vi­kta­sva­bhā­va- AS-VDh 227,10pa­ri­ṇā­mau hi dra­vya­pa­ryā­yau­, dra­vya­syā­nā­dya­na­ntai­ka­sva­bhā­va­vai­śrasi­ka­pa­ri­ṇā­matvāt, pa­ryā­ya­sya ca sā­dya­ntā­ne­ka­sva- AS-VDh 227,11bhā­va­pa­ri­ṇāmatvāt | tato nāsiddhaḥ pa­ri­ṇā­ma­vi­śe­ṣā­d iti hetuḥ | etena śa­kti­ma­ccha­ktibhāvaḥ siddhaḥ AS-VDh 227,12kathitaḥ | pa­ra­spa­ra­vi­vi­kta­sva­bhā­va­saṃ­jñā­saṃ­khyāviśeṣau ca dravyapa­ryā­yau­, dravye dravyam iti, paryāye paryāya ity a- AS-VDh 227,13nva­rtha­saṃ­jñā­yāḥ prasiddheḥ ekaṃ dravyam ity e­ka­tva­saṃ­khyā­yāḥ­, paryāyā bahava iti ba­hu­tva­saṃ­khyā­yā­ś cā­nu­pa­ca­ri­tāyāḥ AS-VDh 227,14prasādhanāt | tataḥ saṃ­jñā­saṃ­khyā­vi­śe­ṣā­c cety api nāsiddhaṃ sā­dha­na­m | dra­vya­syai­ka­tvā­nvaya­jñā­nā­di­kā­rya­tvāt AS-VDh 227,15pa­ryā­ya­syā­ne­ka­tva­vyā­vṛ­tti­pra­tya­yā­di­kāryatvān na tayoḥ pa­ra­spa­ra­vi­vi­kta­sva­bhā­va­pra­yo­janatvam a­si­ddha­m | dravyasya AS-VDh 227,16tri­kā­la­go­ca­ra­tvā­t pa­ryā­ya­sya va­rta­mā­na­kā­la­tvā­d bhi­nna­kā­latvam api na tayor asiddhaṃ bhinnaprati­bhā­sa­va­t | tataḥ AS-VDh 227,17prasiddhād dhetor bhi­nna­la­kṣa­ṇa­sya tayoḥ sidhyaty eva | iti sva­la­kṣa­ṇa­vi­śe­ṣa­ta­s tannānātvaṃ siddham | svam a­sā­dhā­ra­ṇaṃ AS-VDh 227,18lakṣaṇaṃ sva­la­kṣa­ṇa­m | tasya viśeṣo lakṣyā­vi­nā­bhā­vi­tvaṃ­, tata eva tasya la­kṣa­ṇa­tvo­pa­pa­tteḥ | AS-VDh 227,19nanv asāsā­dhā­ra­ṇaṃ rūpaṃ vastuno la­kṣa­ṇa­m ity u­cya­mā­ne sarvaṃ bhinnaṃ pra­me­ya­tvā­d ity a­nu­pa­saṃ­hāryasyāpi la­kṣa­ṇa­tva­pra­sa­ṅga AS-VDh 228,01iti cen na, ka­rma­ta­yā pra­mi­ti­ja­na­ka­tva­sya pra­me­ya­tva­syā­nu­pa­saṃ­hā­ryā­syā­pi la­kṣa­ṇa­tvā­vi­ro­dhā­t sattvavat | sadvastu- AS-VDh 228,02la­kṣa­ṇa­m­, "­u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sat" iti va­ca­nā­t | nanu ca yan na san na tad vastu, yathā śa­śa­vi­ṣā­ṇa­m iti AS-VDh 228,03vipakṣasyāsataḥ siddher nā­nu­pa­saṃ­hā­ryaṃ sattvaṃ, sa­pa­kṣa­vi­pa­kṣa­ra­hi­ta­sya pa­kṣa­vyā­pi­no '­nu­pa­saṃ­hā­rya­tvā­d iti cet tata eva AS-VDh 228,04pra­me­ya­tva­m apy a­nu­pa­saṃ­hā­ryaṃ mā bhūt, kha­ra­vi­ṣā­ṇa­syā­sa­to bhi­nna­tvā­nāśrayasya ka­rma­tve­na pra­mi­tya­ja­na­ka­syā­pra­me­ya­sya AS-VDh 228,05vi­pa­kṣa­sya bhāvāt | sa­rva­śa­bde­na sato '­sa­ta­ś ca gra­ha­ṇā­n na tasya vi­pa­kṣa­tva­m iti cet tarhi sa­dgra­ha­ṇe­na bhāvasya bhāvā- AS-VDh 228,06nta­ra­sva­bhā­va­prā­ga­bhā­vā­de­ś ca svī­ka­ra­ṇā­t kasyacit tadvi­pa­kṣa­tvaṃ mā bhūt | pa­rā­bhyu­pa­ga­ta­syā­nu­tpāda­vya­ya­dhrau­vyayu- AS-VDh 228,07ktasya vikalpabu­ddhi­pra­ti­bhā­si­no vipakṣatve sa­da­sa­dvargā­bhā­va­sya parābhyu­pa­ga­ta­syā­pra­mā­ṇa­vi­ṣa­ya­sya vipakṣatvam astu AS-VDh 228,08sarvathā viśeṣābhāvāt | iti nā­nu­pa­saṃ­hā­rya­sya saṃ­bha­vo­, yataḥ pa­kṣa­vyā­pi­na e­vā­sā­dhā­ra­ṇa­sya va­stu­la­kṣa­ṇa­tvaṃ na AS-VDh 228,09syāt, vi­dya­mā­na­yo­r a­vi­dya­mā­na­yo­r vā sa­pa­kṣa­vi­pa­kṣa­yo­r asataḥ pa­kṣa­vyā­pi­no '­sā­dhā­ra­ṇa­tva­va­ca­nā­t | etena pakṣāvyā- AS-VDh 228,10paka­syā­sā­dhā­ra­ṇa­tvaṃ pra­tyu­ktaṃ­, tasyāsādhā­ra­ṇai­ka­de­śa­tvā­l la­kṣa­ṇa­tvā­yo­gā­d agner u­ṣṇa­tva­va­t | na hi tat sa­ka­lā­gni- AS-VDh 228,11vyaktiṣv asti pra­dī­pa­pra­bhā­di­ṣv a­nu­dbhū­to­ṣṇa­spa­rśe­ṣv a­bhā­vā­t | na cā­nu­dbhū­ta­m api lakṣaṇaṃ yuktam a­pra­si­ddha­tvā­t | yadi AS-VDh 228,12punar u­ṣṇa­spa­rśa­yo­gya­tvaṃ pā­va­ka­sya lakṣaṇaṃ syān na kaścid doṣaḥ pa­kṣa­vyā­pi­no '­sā­dhā­ra­ṇa­tva­si­ddheḥ | etenāvi­dya­mā­ne AS-VDh 228,13vipakṣe 'sato '­saṃ­bha­va­tsa­pa­kṣa­syā­sā­dhā­ra­ṇa­tva­m u­pa­da­rśi­taṃ pra­tye­ya­m | vi­dya­mā­ne ca sapakṣe 'sato '­saṃ­bha­va­dvi­pa­kṣa­sya AS-VDh 228,14pa­kṣa­vyā­pi­no '­sā­dhā­ra­ṇa­sya la­kṣa­ṇa­tva­m a­vi­ru­ddhaṃ śa­bda­syā­ni­tyatve śrā­va­ṇa­tva­va­t | na hi tad gha­ṭā­dā­v anitye sapakṣe AS-VDh 228,15vi­dya­mā­ne 'py asti | nāpy asya vipakṣo ni­tyai­kā­ntaḥ saṃ­bha­va­ti­, śabda­tva­syā­pi sa­dṛ­śa­pa­ri­ṇā­ma­la­kṣa­ṇa­sya ka­thaṃ­ci­d ani- AS-VDh 228,16tya­tvā­t­, śabdābhāv asya ca śa­bdā­nta­ra­sva­bhā­va­sye­ta­re­ta­rābhā­va­pra­dhvaṃ­sā­bhā­va­rū­pa­syā­ni­tya­tvā­t pakṣād a­nya­tvā­nu­pa­pa­tteḥ | AS-VDh 228,17aśa­bdā­tma­no '­śrā­va­ṇa­tvā­t sādhīya eva śrā­va­ṇa­tvaṃ śabdasya la­kṣa­ṇaṃ­, śa­bdā­tma­ka­tvā­bhā­ve '­nu­pa­pa­dya­mānatvāt | AS-VDh 228,18ity anyathā­nu­pa­pa­dya­mā­na­rū­paṃ pa­kṣa­vyā­pi la­kṣa­ṇa­m a­na­va­dya­tvā­t | AS-VDh 228,19tatra dravyasya lakṣaṇaṃ gu­ṇa­pa­rya­ya­va­ttvaṃ­, "­gu­ṇa­pa­rya­ya­va­ddra­vya­m­" iti va­ca­nā­t, kramā­kra­ma­bhā­vi­vi­ci­tra­pa-AS-VDh 229,01ri­ṇā­mā­bhā­ve dravyasya la­kṣa­yi­tu­m a­śa­kteḥ­, dra­vya­syā­pā­ye gu­ṇa­pa­rya­ya­va­ttva­syā­nu­pa­pa­tteḥ kāryadravye gha­ṭā­di­vi­śe­ṣe AS-VDh 229,02gu­ṇa­va­ttva­sya bhāvān na­va­pu­rā­ṇā­di­pa­ryā­ya­yo­gi­tva­sya ca bhāvān nā­vyā­pti­r la­kṣa­ṇa­sya | nāpy a­ti­vyā­ptiḥ­, spa­rśā­di­vi- AS-VDh 229,03śeṣeṣu kra­ma­ja­nma­su pa­ryā­ye­ṣu spa­rśā­di­sā­mā­nye­ṣu sa­ha­bhā­vi­ṣu guṇeṣu cābhāvāt | tathā pa­ryā­ya­sya tadbhāvo AS-VDh 229,04la­kṣa­ṇaṃ­, "­ta­dbhā­vaḥ pa­ri­ṇā­ma­" iti va­ca­nā­t | tena tena pra­ti­vi­śi­ṣṭe­na rūpeṇa bhavanaṃ hi pa­ri­ṇā­maḥ­, AS-VDh 229,05saha­kra­ma­bhā­vi­ṣv a­śe­ṣa­pa­ryā­ye­ṣu tasya bhāvād a­vyā­ptya­saṃ­bha­vā­t­, tadabhāve ca dravye tada­nu­pa­pa­tteḥ | iti pramā- AS-VDh 229,06ṇasiddhaṃ bhi­nna­la­kṣaṇatvaṃ dra­vya­pa­ryā­ya­yoḥ ka­thaṃ­ci­n nānātvaṃ sā­dha­ya­ti­, rū­pā­dyu­dā­ha­ra­ṇa­syā­pi sā­dhya­sā­dha­na­vai­ka­lyā- AS-VDh 229,07bhā­vā­t­, ka­thaṃ­ci­n nā­nā­tve­na vyāptasya bhinnala­kṣa­ṇa­tva­sya pa­ra­spa­ra­vi­vi­kta­sva­bhā­va­pa­ri­ṇāmā­di­tve­na sā­dha­nā­t | AS-VDh 229,08rū­pā­de­r hi lakṣaṇaṃ rū­pā­di­bu­ddhi­pra­ti­bhā­sa­yo­gya­tvaṃ bhinnaṃ prasiddhaṃ ka­thaṃ­ci­t ta­nnā­nā­tvaṃ ceti ni­ra­va­dya­m u­dā­ha­ra­ṇa­m | AS-VDh 229,09nanu ca bhinnala­kṣa­ṇa­tvaṃ syān nānātvaṃ ca na syād vi­ro­dhā­bhā­vā­t | tataḥ sa­ndi­gdha­vi­pakṣavyāvṛttiko hetur iti na AS-VDh 229,10śaṅka­nī­yaṃ­, vi­ru­ddha­dha­rmā­dhyā­sā­skha­ladbu­ddhi­pra­ti­bhā­sa­bhe­dā­bhyāṃ ca va­stu­sva­bhā­va­bhe­dasiddheḥ | anyathā'- AS-VDh 229,11nānaikaṃ jagat syāt, ta­da­bhyu­pa­ga­me pakṣā­nta­rā­saṃ­bha­vā d iti, vipakṣe bā­dha­ka­pra­mā­ṇa­sa­dbhā­vā­n niścitavya- AS-VDh 229,12ti­re­ka­tvā­t sā­dha­na­sya dravya­pa­ryā­ya­yoḥ sa­rva­thai­katve vi­ru­ddha­dha­rmā­dhyā­sa­syā­skha­la­dbu­ddhi­pra­ti­bhā­sa­bhe­da­sya cā­yo­gā­d bhi- AS-VDh 229,13nna­la­kṣa­ṇa­tva­syā­nu­pa­pa­tteḥ­, vyāpakasya grāhakasya cābhāve vyāpyasya viṣayasya cā­vya­va­sthi­teḥ | vya­va­sthi­tau vā AS-VDh 229,14bhi­nna­la­kṣa­ṇa­tva­sya na kiṃcid ekaṃ jagati syāt | nāpi nānā, vi­ru­ddha­dha­rmā­dhyā­sādyabhāve 'pi nā­nā­tva­sya siddhau AS-VDh 229,15tasya ta­tsā­dha­natvā­yo­gā­t | na cā­sā­dha­nā ka­sya­ci­t siddhir a­ti­pra­sa­ṅgā­t | na ca nā­nā­tvai­ka­tvā­bhyu­pa­ga­me AS-VDh 229,16prakā­rā­nta­ra­m asti, yato ja­ga­da­nā­nai­kaṃ na syāt | na hi vi­ru­ddha­dha­rmā­dhyā­se­ta­rā­bhyā­m anyan nā­nā­tvai­ka­tva­sva­rū­pa­m | AS-VDh 229,17nāpya skha­la­dbu­ddhi­pra­ti­bhā­sa­bhe­dā­bhe­dā­bhyā­m anyat ta­tsā­dha­naṃ­, yat pra­kā­rā­nta­raṃ syāt | tataḥ kā­ri­kā­dva­ye­na AS-VDh 229,18sā­mā­nya­vi­śe­ṣātmānam arthaṃ saṃhṛtya ta­trā­pe­kṣā­na­pe­kṣai­kā­nta­pra­ti­kṣe­pā­yā­ha bha­ga­vā­n vā­sta­va­m eva | AS-VDh 229,19iti syān nānātvam eva svala­kṣa­ṇa­bhe­dā­t | syād e­ka­tva­m e­vā­śa­kya­vi­ve­ca­na­tvā­t | syād u­bha­ya­m eva kra­mā­rpi­ta-AS-VDh 230,01dvayāt | syād a­va­kta­vya­m eva sa­hā­rpi­ta­dva­yā­d vaktum a­śa­kya­tvā­t | syān nā­nā­tvā­va­kta­vya­m eva vi­ru­ddha­dha­rmā­dhyā­sa­sa­hā­rpi- AS-VDh 230,02ta­dva­yā­t | syād e­ka­tvā­va­kta­vya­m eva, a­śa­kya­vi­ve­ca­na­sa­hā­rpi­ta­dva­yā­t | syād u­bha­yā­va­kta­vya­m eva kra­mā­kra­mā­rpi­tadva- AS-VDh 230,03yāt | iti sa­pta­bha­ṅgī­pra­kri­yā dṛ­ṣṭe­ṣṭā­vi­ru­ddhā­va­bo­ddha­vyā pū­rva­va­t | AS-VDh 230,04kā­ryā­de­r bheda eva sphuṭam iha niyataḥ sarvathā kā­ra­ṇā­de-AS-VDh 230,05r i­tyā­dye­kā­nta­vā­do­ddha­ta­ta­ra­ma­ta­yaḥ śā­nta­tā­m ā­śra­ya­nti | AS-VDh 230,06prāyo ya­syo­pa­de­śā­d a­vi­gha­ṭi­ta­na­yān māna­mū­lā­d a­la­ṅghyā­t­, AS-VDh 230,07svāmī jīyāt sa śa­śva­tpra­thi­ta­ta­ra­ya­tī­śo '­ka­la­ṅko­ru­kī­rtiḥ || AS-VDh 230,08ity āptamī­māṃ­sā­laṃ­kṛ­to caturthaḥ pa­ri­cche­daḥ | 4 | AS-VDh 231,01atha pañcamaḥ pa­ri­cche­daḥ | AS-VDh 231,02sphuṭam a­ka­la­ṅkapadaṃ yā pra­ka­ṭa­ya­ti pa­ṭi­ṣṭa­ce­ta­sā­ma­sa­mam | AS-VDh 231,03da­rśi­ta­sa­ma­nta­bhadraṃ sā­ṣṭa­sa­ha­srī sadā jayatu || 1 || ĀM-VDh 73abyady āpekṣikāsiddhiḥ syān na dvayaṃ vya­va­ti­ṣṭha­te | ĀM-VDh 73cdanā­pe­kṣi­ka­si­ddhau ca na sā­mā­nya­vi­śe­ṣa­tā || 73 || AS-VDh 231,06dharma­dha­rmi­ṇo­r āpekṣikī siddhiḥ, pratyakṣabuddhau ta­da­na­va­bhā­sa­nā­d dūretarā­di­va­t | na hi pra­tya­kṣa­bu­ddhau AS-VDh 231,07dharmo dharmī vā pra­ti­bhā­sa­te­, tatpṛ­ṣṭa­bhā­vi­vi­ka­lpo­pa­ka­lpi­ta­tvā­t­, tasya sva­la­kṣa­ṇa­syai­va tatra pra­ti­bhā­sa­nā­t­, AS-VDh 231,08śabdā­pe­kṣa­yā sa­ttvā­de­r dharmatve 'pi jñe­ya­tvā­pe­kṣā­yāṃ dha­rmi­tva­vya­va­ha­ra­ṇā­t­, ta­da­pe­kṣayā jñe­ya­tva­sya dharmatve 'py a­bhi­dhe­ya- AS-VDh 231,09tvā­pe­kṣā­yāṃ dha­rmi­tva­vya­vahā­rā­t­, tada­pe­kṣa­yā cā­bhi­dhe­ya­tva­sya dharmatve pra­me­ya­tvā­pe­kṣā­yāṃ dha­rmi­tva­pra­si­ddheḥ | iti AS-VDh 231,10na kvacid dharmo dharmī vā vya­va­ti­ṣṭha­te | tato na tāttviko 'sau | na hi nī­la­sva­la­kṣa­ṇaṃ saṃ­vi­tsva­la­kṣa­ṇaṃ vā pra­tya­kṣa­m a- AS-VDh 231,11vabhāsamānaṃ kiṃcid ape­kṣyā­nya­thābhāvam a­nu­bha­va­du­pa­la­bdha­m | ke­va­la­m apekṣābuddhau vi­śe­ṣa­ṇa­vi­śe­ṣya­tvaṃ sā­mā­nya­vi­śe­ṣa­tvaṃ AS-VDh 231,12gu­ṇa­gu­ṇi­tvaṃ kri­yā­kri­yā­va­ttvaṃ kā­rya­kā­ra­ṇa­tvaṃ sā­dhya­sā­dha­na­tvaṃ grā­hya­grā­ha­ka­tvaṃ vā pra­ka­lpya­te dū­re­ta­ra­tvā­di­va­t | AS-VDh 231,13iti yady ā­pe­kṣi­ka­si­ddhiḥ syāt tadā na dvayaṃ vya­va­ti­ṣṭha­te nī­la­sva­la­kṣa­ṇaṃ ta­tsaṃ­ve­da­naṃ ceti, tayor apy āpe- AS-VDh 231,14kṣi­ka­tvā­d vi­śe­ṣa­ṇa­vi­śe­ṣya­tvādivat | tathā hi | yayoḥ sarvathā pa­ra­spa­rā­pe­kṣā­kṛ­tā siddhis tayor na vyavasthā | AS-VDh 231,15yathā pa­ra­spa­rā­śra­ya­yoḥ sariti pla­va­mā­na­yoḥ | tathā ca nī­la­ta­dve­da­na­yoḥ sa­rva­thā­pe­kṣā­kṛ­tā siddhiḥ | iti AS-VDh 231,16taddvayam api na vya­va­ti­ṣṭha­te | na hi nīlaṃ nī­la­ve­danā­na­pe­kṣaṃ si­dhya­ti­, ta­syā­ve­dya­tva­pra­sa­ṅgā­t saṃ­vi­nni­ṣṭha­tvā­c ca AS-VDh 231,17va­stu­vya­va­sthā­na­sya | nāpi nī­lā­na­pe­kṣaṃ nī­la­ve­da­naṃ­, tasya tasmād ā­tma­lā­bho­pagamād anyathā nirviṣaya­tvā­pa­tteḥ | AS-VDh 232,01ity a­nya­ta­rā­bhā­ve śe­ṣa­syā­py a­bhā­vā­d dva­ya­syā­vya­va­sthā­naṃ syāt | etena nī­la­vā­sa­nā­to nī­la­ve­danam ity asminn api AS-VDh 232,02darśane dva­yā­vya­va­sthi­ti­r uktā tayor a­nyo­nyā­pe­kṣaikānte sva­bhā­va­taḥ pra­ti­ṣṭhi­ta­syai­kata­ra­syā­py abhāve '­nya­ta­rā- AS-VDh 232,03bhāvād ubhayaṃ na pra­ka­lpye­ta­, nī­la­ve­da­nā­bhā­ve ta­dvā­sa­nā­vi­śe­ṣa­syā­vya­va­sthi­te­r a­nya­thā­ti­prasakteḥ, ta­dvā­sa­nā­vi­śe- AS-VDh 232,04ṣam a­nta­re­ṇa nī­la­ve­da­na­syā­vya­va­sthi­te­r anyathā ni­rni­mi­tta­tvā­pa­tteḥ syān mataṃ, nī­la­ve­da­na­sya svataḥ pra­kā­śa­nā­n nāyaṃ AS-VDh 232,05doṣa iti tad a­sa­t­, pa­ra­spa­rā­pe­kṣai­kā­nta­vi­ro­dhāt, da­ṇḍā­de­r vi­śe­ṣa­ṇa­sya svabuddhau svataḥ siddheḥ sā­mā­nyā­de­r api AS-VDh 232,06sva­grā­hi­ṇi jñāne '­nyā­na­pe­kṣa­sya pra­ti­bhā­sa­nā­d vi­śe­ṣya­vi­śe­ṣa­ṇā­de­r api tathā pra­si­ddhe­r dva­yā­bhā­vā­nava­kā­śā­t | tata AS-VDh 232,07eva dū­re­ta­rā­di­dṛ­ṣṭā­nto 'pi sā­dhya­sā­dha­na­dha­rma­vi­ka­laḥ syāt, dū­rā­sa­nn abhāvayor api sva­bhā­va­vi­va­rta­vi­śe­ṣābhāve AS-VDh 232,08sa­mā­na­de­śāder api prasaṅgāt | na ca sa­mā­na­de­śa­kā­la­sva­bhāvayor a­nyo­nyā­pe­kṣa­yā­pi dū­rā­sa­nn a­bhā­va­vya­va­hā­raḥ­, khara- AS-VDh 232,09vi­ṣā­ṇa­yo­r iva tatsva­bhā­va­śū­nya­yo­s tada­yo­gā­t | tad imau sva­bhā­va­taḥ stām a­nya­the­ta­re­tarā­śra­ya­do­ṣā­nu­ṣa­ṅgā­t | AS-VDh 232,10etena svā­śra­ya­śa­bdā­dyapekṣayā sa­ttvā­de­r dha­rma­tve­na sva­dha­rmā­pe­kṣāyāṃ dharmitvaṃ nā­vya­va­sthā­kā­ri­tve­nā­yu­kta­m iti AS-VDh 232,11pra­kā­śi­taṃ­, tathā­vi­dha­sva­bhā­va­vi­śe­ṣā­bhā­ve pa­rā­pe­kṣayāpi dha­rma­dha­rmi­bhā­vā­nu­pa­pa­tteḥ­, a­na­nta­tvā­c ca dharmāṇāṃ tadapekṣi- AS-VDh 232,12ṇām apy a­pa­rya­nta­tvā­t­, anya­thā­bhi­pre­ta­dha­rma­dha­rmi­ṇo­r apya­vya­va­sthā­pa­tteḥ | iti nā­pe­kṣai­kā­ntaḥ śreyān | AS-VDh 232,13yo 'py āha '­dha­rma­dha­rmi­ṇoḥ sarvathā nā­pe­kṣi­kī siddhiḥ, prati­ni­ya­ta­bu­ddhi­vi­ṣa­ya­tvā­n nī­lā­di­svarū­pa­va­t­, sarva- AS-VDh 232,14thā­nā­pe­kṣi­ka­tvā­bhā­ve pra­ti­ni­ya­ta­bu­ddhi­vi­ṣa­ya­tvā­nu­pa­pa­tteḥ kha­pu­ṣpa­va­t­' iti, ta­syā­na­pe­kṣā­pa­kṣe 'pi nā­nva­ya­vya- AS-VDh 232,15tirekau syātāṃ, bhe­dā­bhe­dayor a­nyo­nyā­pe­kṣā­tma­ka­tvā­d vi­śe­ṣe­tara­bhā­va­sya | anvayo hi sā­mā­nyaṃ­, vya­ti­re­ko AS-VDh 232,16viśeṣaḥ | tau ca pa­ra­spa­rā­pe­kṣau vya­va­ti­ṣṭhe­te | tayor a­nā­pe­kṣi­ka­si­ddhau ca na sā­mā­nya­vi­śe­ṣa­tā | pra­ti­ni­ya­ta- AS-VDh 232,17bu­ddhi­vi­ṣa­ya­yo­r api pra­ti­ni­ya­ta­pa­dā­rtha­tā syān nīlapī­ta­va­t | na hy abhedo bhe­da­ni­ra­pe­kṣaḥ pra­ti­ni­ya­tā­nva­ya­bu­ddhi­vi- AS-VDh 232,18ṣayo 'sti, nāpi bhedo jā­tu­ci­da­bhe­da­ni­ra­pe­kṣaḥ pra­ti­ni­ya­ta­vya­ti­re­ka­bu­ddhi­vi­ṣa­yaḥ saṃ­bhā­vya­te kvacid ekavyakter api AS-VDh 232,19pra­tha­ma­da­rśa­na­kā­le tadbuddhi­vi­ṣa­ya­tva­pra­sa­ṅgā­t | tad anena pra­ti­ni­ya­ta­bu­ddhi­vi­ṣa­ya­tva­sya hetor viruddhatvaṃ pra­ti­pā­di­taṃ AS-VDh 233,01tasya ka­thaṃ­ci­d ā­pe­kṣi­ka­tve­na vyā­pta­tvā­t pra­tya­kṣa­bu­ddhi­pra­ti­bhā­si­tvavat | tato naitāv ekāntau gha­ṭe­te­, vastuvya- AS-VDh 233,02va­sthā­nā­bhā­vā­nu­ṣa­ṅgā­t | ĀM-VDh 74abvi­ro­dhā­n no­bha­yai­kātmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 74cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate | 74 | AS-VDh 233,05a­na­nta­rai­kā­ntayor yugapadvivakṣā mā bhūd vi­pra­ti­ṣe­dhā­t sa­da­sa­de­kā­nta­va­t syā­dvā­dā­nā­śra­ya­ṇā­t | tathāna- AS-VDh 233,06bhi­dhe­ya­tvai­kā­nte 'pīti kṛtaṃ vi­sta­re­ṇa, sa­da­sa­ttvā­bhyā­m a­na­bhi­dhe­ya­tvai­kā­nta­va­t | AS-VDh 233,07iti ka­thaṃ­ci­d ā­pe­kṣi­ka­tve­ta­rā­ne­kā­ntaṃ pra­ti­pa­kṣapra­ti­kṣe­pa­sā­ma­rthyā­t siddham api dū­rā­re­kāpā­ka­ra­ṇā­rtha­m ā­ca­kṣa­te­ —ĀM-VDh 75abdha­rma­dha­rmya­vi­nā­bhā­vaḥ sidhyaty a­nyo­nya­vī­kṣa­yā | ĀM-VDh 75cdna svarūpaṃ svato hy etat kā­ra­ka­jñā­pa­kāṅgavat | 75 | AS-VDh 233,10dha­rma­dha­rmi­ṇo­r a­vi­nā­bhā­vo '­nyo­nyā­pe­kṣa­yai­va si­dhya­ti­, na tu sva­rū­paṃ­, tasya pūrva­si­ddha­tvā­t | svato hy e­ta­tsi­ddhaṃ AS-VDh 233,11sā­mā­nya­vi­śe­ṣa­va­t | sāmānyaṃ hi sva­taḥ­si­ddha­sva­rū­paṃ bhedāpe­kṣā­nva­ya­pra­tya­yā­d a­va­ga­mya­te | viśeṣo 'pi svataḥ AS-VDh 233,12si­ddha­sva­rū­paḥ sā­mā­nyā­pe­kṣa­vya­ti­re­ka­pra­tya­yā­d a­va­sī­ya­te | na kevalaṃ sā­mā­nya­vi­śe­ṣa­yoḥ svalakṣaṇam a- AS-VDh 233,13pe­kṣi­ta­pa­ra­spa­rā­vi­nā­bhā­va­la­kṣa­ṇaṃ sva­taḥ­si­ddha­la­kṣa­ṇa­m api tu dha­rma­dha­rmi­ṇo­r api gu­ṇa­gu­ṇyā­di­rū­payoḥ, kartṛ- AS-VDh 233,14ka­rma­bo­dhya­bo­dha­ka­va­t | na hi ka­rtṛ­sva­rū­paṃ karmāpekṣaṃ ka­rma­sva­rū­paṃ AS-VDh 233,15vā ka­rtra­pe­kṣa­m­, u­bha­yā­sa­ttva­pra­sa­ṅgāt | nāpi ka­rtṛ­tva­vya­va­hā­raḥ ka­rma­tva­vya­va­hā­ro vā pa­ra­spa­rā­na­pe­kṣaḥ­, AS-VDh 233,16ka­rtṛ­tva­sya ka­rma­ni­śca­yāva­se­ya­tvā­t­, ka­rma­tva­syā­pi ka­rtṛ­pra­ti­pa­tti­sa­ma­dhi­ga­mya­mā­na­tvā­t | etena AS-VDh 233,17bo­dhya­bo­dha­ka­yoḥ pra­me­ya­pra­mā­ṇa­yoḥ svarūpaṃ sva­taḥ­si­ddhaṃ jñā­pya­jñā­pa­ka­vya­va­hā­ra­s tu pa­ra­spa­rā­pe­kṣā­si­ddha ity abhi- AS-VDh 233,18hitam | ta­dva­tsa­ka­la­dha­rma­dha­rmi­bhū­tā­nā­m arthānāṃ ' syād ā­pe­kṣi­kī siddhiḥ, tathā vya­va­hā­rā­t | AS-VDh 233,19syād a­nā­pe­kṣi­kī pū­rva­pra­si­ddha­sva­rū­pa­tvā­t | syād ubhayī kra­mā­rpi­tadvayāt | syād a­va­kta­vyā­, AS-VDh 233,20sa­hā­rpi­ta­dva­yā­t | syād ā­pe­kṣi­kī cā­va­kta­vyā ca, tathā ni­śca­ye­na sa­hā­rpi­ta­dva­yā­t | AS-VDh 233,21syād a­nā­pe­kṣi­kī cā­va­kta­vyā ca, pū­rva­si­ddha­tva­sa­hā­rpi­ta­dva­yā­t | syād ubhayī cā­va­kta­vyā ca, kramā- AS-VDh 233,22kra­mā­rpi­to bhayāt | ' iti sa­pta­bha­ṅgī­pra­kri­yāṃ yo­ja­ye­n na­ya­vi­śe­ṣa­va­śā­d a­vi­ru­ddhāṃ pū­rva­va­t | AS-VDh 233,23a­pe­kṣai­kā­ntā­di­praba­la­ga­ra­lo­dre­ka­da­li­nī pra­vṛ­ddhā­ne­kā­ntā­mṛ­ta­ra­sa­ni­ṣe­kā­na­va­ra­ta­m | AS-VDh 233,24pravṛttā vāg eṣā sakalavi­ka­lā­d e­śa­va­śa­taḥ sa­ma­ntā­dbha­draṃ vo diśatu munipasyā­'­ma­la­ma­teḥ || AS-VDh 233,25ity ā­pta­mī­māṃ­sā­laṅkṛtau pañcamaḥ pa­ri­cche­daḥ | AS-VDh 234,01atha ṣaṣṭhaḥ pa­ri­cche­daḥ | AS-VDh 234,02pu­ṣya­da­ka­la­ṅka­vṛttiṃ sa­ma­nta­bha­dra­pra­ṇī­ta­tattvārthām | AS-VDh 234,03ni­rji­ta­du­rṇa­ya­vā­dā­m a­ṣṭa­sa­ha­strī­m avaiti saddṛṣṭiḥ || ĀM-VDh 76absiddhaṃ ced dhetutaḥ sarvaṃ na pra­tya­kṣā­di­to gatiḥ | ĀM-VDh 76cdsiddhaṃ ced ā­ga­mā­t sarvaṃ vi­ru­ddhā­rtha­ma­tā­ny api | 76 | AS-VDh 234,06iha hi sa­ka­la­lau­ki­ka­pa­rī­kṣa­kaiḥ u­pe­ya­ta­ttvaṃ vya­va­sthā­pyo­pā­ya­ta­ttvaṃ vya­va­sthā­pya­te­, kṛ­ṣyā­di­ṣu AS-VDh 234,07pra­va­rta­mā­nā­nāṃ vyavasthita­sa­syā­dyu­pe­yā­nā­m eva ta­du­pā­ya­vya­va­sthā­pa­na­pra­ya­tno­pa­la­mbhā­t­, '­pra­yo­ja­na­m a­nu­ddi­śya na AS-VDh 234,08mando 'pi pra­va­rta­te­' iti pra­si­ddheḥ­, mo­kṣā­rthi­nāṃ ca pre­kṣā­va­tāṃ vya­va­sthi­to­pe­ya­mo­kṣa­sva­rū­pā­ṇā­m eva ta­du­pā­ya - AS-VDh 234,09vya­va­sthā­pa­na­vyā­pā­ra­da­rśa­nā­t­, a­vya­va­sthi­ta­mo­kṣa­ta­ttvā­nāṃ ta­du­pā­ya­vya­va­sthā­pa­na­pa­rā­ṅmu­kha­tvā­c cā­rvā­kā­di­vat | AS-VDh 234,10tatra hetuta eva sarvam upeyatattvaṃ siddhaṃ, na pra­tya­kṣā­t­, tasmin satyapi vi­pra­ti­pa­tti­sa­mbha­vā­t­, yuktyā yan na AS-VDh 234,11ghaṭām upaiti tad ahaṃ dṛṣṭvāpi na śraddadhe i­tyā­de­r e­kā­nta­sya bahulaṃ da­rśa­nā­t­, a­rthā­na­rtha­vi­ve­ca­na­syā­nu­mā­nā- AS-VDh 234,12śra­ya­tvā­t tadvi­pra­ti­pa­tte­s ta­vdya­va­sthā­pa­nā­yā­he­tvā­di­vacanāt | pra­tya­kṣa­ta­dā­bhā­sa­yo­r api vya­va­sthi­ti­r anumānāt, AS-VDh 234,13anyathā saṃ­ka­ra­vyati­ka­ro­pa patter arthāna­rtha­vi­ve­ca­na­sya pra­tya­kṣā­śra­ya­tvā­saṃ­bha­vā­t | iti kecit teṣāṃ pratyakṣā- AS-VDh 234,14d gatir a­nu­mā­nā­d ādito 'pi na syāt | na ca dharmiṇaḥ sā­dha­na­syo­dā­ha­ra­ṇa­sya ca pra­tya­kṣā­d agatau ka­sya­ci­d a­nu­mā­naṃ AS-VDh 234,15pra­va­rta­te | a­nu­mā­nā­nta­rā­t tadgatau tasyāpi dha­rmyā­di­gati­pū­rva­ka­tvā­d a­nu­mā­nā­nta­ra­m a­pe­kṣa­ṇī­ya­m ity a­na­va­sthā syāt | AS-VDh 234,16tataḥ ka­thaṃ­ci­t sā­kṣā­tka­ra­ṇa­m a­nta­re­ṇa dha­rmyā­dī­nāṃ na kvacid anumānaṃ pra­va­rte­ta | kiṃ punaḥ śā­stro­pa­de­śāt ? AS-VDh 234,17iti pra­tya­kṣā­d api siddhir a­bhya­sta­vi­ṣa­ye '­bhyu­pa­ga­nta­vyā­, anyathā śabdali­ṅgā­di­pra­ti­pa­tte­r a­yo­gā­t pa­rā­rthā­nu­mā­na- AS-VDh 234,18rū­pā­ṇā­m api śā­stro­pa­de­śā­nā­m a­pra­vṛ­tteḥ | AS-VDh 234,19ye tv ā­huḥ­–­'­ā­ga­mā­d eva sarvaṃ siddhaṃ, tam a­nta­re­ṇa pratyakṣe 'pi mā­ṇi­kyā­dau ya­thā­rtha­ni­rṇa­yā­nu­pa­pa­tteḥ­, anumāna-AS-VDh 235,01pra­ti­pa­nne 'pi ci­ki­tsi­tādāv ā­ga­mā­pe­kṣa­ṇā­t­, ā­ga­ma­bā­dhi­ta­pa­kṣa­syā­nu­mā­na­syā­ga­ma­ka­tvāc ca, para­bra­hma­ṇaḥ śāstrād eva AS-VDh 235,02siddheḥ, pra­tya­kṣā­nu­mā­na­yo­r a­vi­dyā­vi­va­rta­vi­ṣa­ya­tvā­d ā­ga­ma­vi­ṣa­ye sa­nmā­trā­tma­ni pa­ra­mā­tma­ny eva pra­mā­ṇa­tva­vya­va­ha- AS-VDh 235,03raṇāt | a­bā­dhi­tā­ś caite śā­stro­pa­de­śāḥ 'sarvaṃ khalvidaṃ brahma' i­tyā­da­yaḥ­, pra­tya­kṣā­nu­mā­na­yo­s tadavi­ṣa­ya­tve­na AS-VDh 235,04ta­dbā­dha­ka­tvā­yo­gā­t­' iti, teṣāṃ vi­ru­ddhā­rtha­ma­tā­ny api śā­stro­pa­de­śe­bhyaḥ si­dhya­ntu­, vi­śe­ṣā­bhā­vā­t | samya- AS-VDh 235,05gu­pa­de­śe '­bhya­sta­ttva­si­ddhi­r iti cet tarhi yuktir api ta­ttva­si­ddhi­ni­ba­ndha­naṃ­, tata eva teṣāṃ sa­mya­ktva­ni­rṇa­yā­t­, AS-VDh 235,06a­du­ṣṭa­kā­ra­ṇa­ja­nya­tva­bā­dha­va­rji­ta­tvā­bhyāṃ tadu­pa­ga­mā­t | na caite yu­kti­ni­rapekṣāḥ, para­spa­ra­vi­ru­ddhā­rtha- AS-VDh 235,07ta­ttva­si­ddhi­pra­sa­ṅgā­t, pa­ra­bra­hma­ṇa e­vā­pau­ru­ṣe­yā­d ā­ga­mā­t siddhir na punaḥ ka­rma­kā­ṇḍasye­śva­rā­di­pra­vā­da­sya ceti AS-VDh 235,08ni­yā­ma­kābhāvāt | kathaṃ ca śrau­tra­pra­tya­kṣa­syā­pra­mā­ṇa­tve vai­di­ka­śa­bda­sya pra­ti­pa­tti­r yatas ta­da­rtha­ni­śca­yaḥ syāt ? AS-VDh 235,09pramāṇatve kuto '­nu­mā­nābhāve saṃ­vā­da­vi­saṃ­vā­dā­bhyāṃ pra­mā­ṇe­ta­ra­sā­mā­nyā­dhi­ga­mo yataḥ kiṃcid eva śrautraṃ pratyakṣaṃ AS-VDh 235,10pramāṇaṃ nānyad iti vya­va­ti­ṣṭhe­ta ? tataḥ ku­ta­ści­d ā­ga­mā­t ta­ttva­si­ddhi­m a­nu­ru­dhyamānena pra­tya­kṣā­nu­mā­nā­bhyā­m api AS-VDh 235,11ta­ttva­si­ddhi­r a­nu­ma­nta­vyā­, anyathā tadasiddheḥ | AS-VDh 235,12pra­tya­kṣā­nu­mā­nā­bhyā­m eva ta­ttva­si­ddhi­r nā­ga­mā­d ity apare te 'pi na sa­tya­vā­di­naḥ­, gra­ho­pa­rāgādes ta­tpha­la­vi­śe­ṣa­sya AS-VDh 235,13ca jyo­tiḥ­śā­strā­d eva siddheḥ | na ca pra­tya­kṣā­nu­mā­nā­bhyā­m a­nta­re­ṇo­pa­de­śaṃ jyo­ti­rjñā­nā­di­pra­ti­pa­ttiḥ | AS-VDh 235,14sa­rva­vi­daḥ pra­tya­kṣā­d eva tatprati­pa­tti­r a­nu­mā­na­vi­dāṃ punar a­nu­mā­nā­d apīti cen na, sa­rva­vi­dā­m api yo­gi­pra­tya­kṣā­t pūrva- AS-VDh 235,15m u­pa­de­śā­bhā­ve ta­du­tpa­ttya­yo­gā­d a­nu­mā­nābhā­va­va­t | te hi śrutamayīṃ cintāmayīṃ ca bhāvanāṃ pra­ka­rṣa­pa­rya­ntaṃ AS-VDh 235,16prā­pa­ya­nto '­tī­ndri­ya­pra­tya­kṣa­m ā­tma­sā­t ku­rva­te­, nānyathā | ta­thā­nu­mā­na­vi­dā­m api nā­tya­nta­pa­ro­kṣe­ṣv artheṣu pa­ro­pa­de­śa- AS-VDh 235,17m a­nta­re­ṇa sā­dhyā­vi­nā­bhā­vi­sā­dha­na­dha­rma­pra­ti­pa­ttiḥ saṃ­bha­va­ti­, sarvajñatvapra­sa­ṅgā­t | iti ci­nti­ta­m anyatra | tato AS-VDh 235,18naitāv apy ekāntau yuktau | ĀM-VDh 77abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 77cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate | 77 | AS-VDh 235,21yu­ktī­ta­rai­kānta­dva­yā­bhyu­pa­ga­mo 'pi mā bhūt, vi­ru­ddha­yo­r ekatra sa­rva­thā­saṃ­bha­vā­t­, syā­dvā­da­nyā­ya­vi­dvi­ṣāṃ AS-VDh 235,22kathaṃcit ta­da­na­bhyu­pa­ga­mā­t | tadavācyatve 'pi pū­rva­va­t sva­va­ca­na­vi­ro­dha­pra­sa­ṅgaḥ | AS-VDh 236,01samprati yu­ktī­ta­rā­ne­kāntam u­pa­da­rśa­ya­nti | ĀM-VDh 78abva­kta­rya­nā­pte yad dhetoḥ sādhyaṃ tad dhe­tu­sā­dhitam | ĀM-VDh 78cdāpte vaktari tadvākyāt sā­dhya­mā­ga­ma­sā­dhi­ta­m | 78 | AS-VDh 236,04kaḥ punar āpto '­nā­pta­ś ca ? yasmin sati vākyāt sādhitaṃ sā­dhya­ma­rtha­ta­ttva­m ā­ga­mā­t sādhitaṃ syā­ddhe­to­s tu AS-VDh 236,05yat sādhyaṃ tad dhe­tu­sā­dhi­ta­m iti vibhāgaḥ si­dhya­tī­ti ced u­cya­te­ —yo ya­trā­vi­saṃ­vā­da­kaḥ sa ta­trā­pta­s tato AS-VDh 236,06'paro 'nāptaḥ | kaḥ punar a­vi­saṃ­vā­do ye­nā­vi­saṃ­vā­da­kaḥ syāt ? ta­ttva­pra­ti­pā­da­na­m a­vi­saṃ­vā­daḥ­, ta­da­rtha­jñānāt | AS-VDh 236,07ta­da­rtha­jñā­naṃ punaḥ prasphuṭa­vya­va­sā­ya­rū­paṃ sākṣād asākṣād vā­va­sī­ya­te­, para­mā­rtha­ta­s tasya saṃ­śa­ya­vi­pa­ryā­sā­na­dhya­va­sā­ya- AS-VDh 236,08vya­va­cche­da­pha­la­tvā­t | tatrāvi­saṃ­vā­da­ka evāpta ity a­va­dhā­rya­te | a­nā­pta­s tu ka­dā­ci­d api vi­saṃ­vā­da­ka u­cya­te­, AS-VDh 236,09yathā­rtha­jñā­nā­di­gu­ṇasya vi­saṃ­vā­da­ka­tvā­yo­gā­t | tenātīndriye jai­mi­ni­r anyo vā śru­ti­mā­trā­va­la­mbī AS-VDh 236,10nai­vā­pta­s tadarthā­pa­ri­jñā­nā­t ta­thā­ga­ta­va­t | nātra ni­da­rśa­naṃ sā­dha­na­dha­rma­vi­ka­laṃ­, ta­thā­ga­ta­sya śru­tya­rtha­dha­rmā­pa­ri- AS-VDh 236,11jñānāt '­bu­ddhā­de­r dha­rmā­dyu­pa­de­śo vyā­mo­hā­d eva ke­va­lā­t­' iti svayam abhidhānāt | na cāsiddho he­tu­jai­mi­ne- AS-VDh 236,12r bra­hmā­de­r vā śru­tya­rtha­pa­ri­jñā­na­sya sa­rva­thā­py a­saṃ­bha­vā­t | tad dhi pratyakṣaṃ vā śrautaṃ vā syāt ? na tāvat pratyakṣaṃ AS-VDh 236,13tasyāsa­rva­jña­tvā­t śru­ti­mā­trā­va­la­mbi­ta­tvā­c ca | na hi tādṛśo '­tī­ndri­yā­rtha­jñā­na­m asti doṣāva­ra­ṇa­kṣa­yā­ti- AS-VDh 236,14śa­yā­bhā­vā­t | na hi pra­ti­ni­ya­ta­do­ṣā­va­ra­ṇa­kṣa­ya­mā­tre saty api dha­rmā­dha­rmā­di­sā­kṣā­tka­ra­ṇaṇaṃ yuktaṃ, tasya tatpa- AS-VDh 236,15ri­kṣa­yā­ti­śa­ya­he­tu­ka­tve­na vya­va­sthā­pi­ta­tvā­t | nāpi śrautaṃ ta­da­rtha­pa­ri­jñā­naṃ śru­tya­vi­saṃ­vā­dā­t pūrvam asiddheḥ | AS-VDh 236,16ri­kṣa­yā­ti­śa­ya­he­tu­ka­tve­na vya­va­sthā­pi­ta­tvā­t | nāpi śrautaṃ ta­da­rtha­pa­ri­jñā­naṃ śru­tya­vi­saṃ­vā­dā­t pūrvam asiddheḥ AS-VDh 236,17śruteḥ pa­ra­mā­rtha­vi­ttvaṃ­, tataḥ śruter a­vi­saṃ­vā­da­na­m ity a­nyo­nya­saṃ­śritam | na hy a­pra­si­ddha­saṃ­vā­dā­yāḥ AS-VDh 236,18śruteḥ pa­ra­mā­rtha­pa­ri­jñā­naṃ jai­mi­nyā­deḥ saṃ­bha­va­ti­, atiprasaṅgāt | nāpi pa­ra­mā­rtha­vi­ttva­m a­nta­re­ṇa ta­ttva­pra­ti­pā­da- AS-VDh 236,19na­la­kṣa­ṇa­m a­vi­saṃ­vā­danaṃ yato '­nyo­nyā­śra­ya­ṇaṃ na syāt | nanu na śruter a­vi­saṃ­vā­dā­t prā­mā­ṇya­m | kiṃ tarhi ? svata AS-VDh 236,20eva | tato na doṣa iti cet, svataḥ śruter na vai prā­mā­ṇya­m a­ce­ta­na­tvā­d gha­ṭa­va­t | sannikarṣā­di­bhi­r a- AS-VDh 236,21nai­kā­nti­ka­tva­m ayuktaṃ ta­tprā­mā­ṇyā­na­bhyu­pa­ga­mā n mu­khya­rū­pa­taḥ | athāpi ka­thaṃ­ci­t ta­tpra­mā­ṇa­tvaṃ AS-VDh 236,22syād a­vi­saṃ­vā­da­ka­tvāt | sa­nni­ka­rṣā­de­r a­vi­saṃ­vā­da­ka­jñā­na­kā­ra­ṇa­tve­na tatho­pa­cā­ra­si­ddhi­r iti manyemahi | AS-VDh 236,23tathāpi śruter ayuktam eva, tada­bhā­vā­t | te­no­pa­cā­ra­mā­tra­m api na syāt, ta­da­rtha­buddhi prā­mā­ṇyā­si­ddheḥ | AS-VDh 237,01na hi śrutir a­vi­saṃ­vā­di­jñā­na­sya kāraṇaṃ ye­no­pa­cā­ra­taḥ pramāṇaṃ syād iti ni­ve­di­taṃ prā­g­–­bhā­va­nādi­śru­ti­vi- AS-VDh 237,02ṣa­yā­vi­saṃ­vā­da­ka­tva­ni­rā­kṛ­ti­pra­stā­ve | āpta­va­ca­naṃ tu pra­mā­ṇa­vya­pa­de­śa­bhā­k­, ta­tkā­ra­ṇa­kāryatvāt | pramāṇa- AS-VDh 237,03kā­ra­ṇa­kaṃ hi tat, ta­da­tī­ndri­yā­rtha­da­rśa­no­tpa­tte­s tadartha­jñā­no­tpā­da­nā­c ca pra­mā­ṇa­kā­rya­ka­m | naitat śruteḥ AS-VDh 237,04saṃ­bha­va­ti­, sa­rva­thā­ptānukteḥ pi­ṭa­ka­trayavat | va­ktṛ­do­ṣāt tādṛśo '­prā­mā­ṇyaṃ ta­da­bhā­vā­c chruteḥ prā­mā­ṇya­m iti AS-VDh 237,05cet kuto 'yaṃ vibhāgaḥ sidhyet ? pi­ṭa­ka­tra­yā­deḥ pau­ru­ṣe­ya­tva­sya svayaṃ sau­ga­tā­di­bhi­r a­bhyu­pa­ga­mā­d ve­da­vā­di­bhi­ś ca AS-VDh 237,06śruter a­pau­ru­ṣe­ya­tvo­pa­ga­mā­d iti cet so 'yam a­bhyu­pa­ga­mā­na­bhyu­pa­ga­mā­bhyāṃ kvacit pau­ru­ṣe­ya­tva­m anyad vā vya­va­sthā­pa- AS-VDh 237,07yatīti suvyavasthitaṃ tattvat | etena ka­rtṛ­sma­ra­ṇā­bhā­vādayaḥ pratyuktāḥ | sa hi śrutau ka­rtṛ­sma­ra­ṇā­di- AS-VDh 237,08ma­ttva­dṛ­ṣṭa­ka­rtṛ­ka­sa­mā­na­tvā­dya­bhā­va­m a­bhyu­pa­ga­ma­mā­trā­d vya­va­sthā­pa­ya­ti tadbhāvaṃ ce­ta­ra­trāna­bhyu­pa­ga­māt | na ca tathā tattvaṃ AS-VDh 237,09vya­va­ti­ṣṭha­te­, ve­de­ta­ra­yo­r a­vi­śe­ṣāt | i­ta­ra­tra buddho vakteti cet tatra ka­ma­lo­dbha­vā­di­r iti kathaṃ na samā- AS-VDh 237,10nam ? yathaiva hi pi­ṭa­ka­tra­ye buddho vakteti saugatāḥ pra­ti­pā­dya­nte tathā vede 'pi te aṣṭakān kā­ṇā­dāḥ­, pau­rā­ṇi­kāḥ AS-VDh 237,11ka­ma­lo­dbhavaṃ, jaināḥ kā­lā­su­raṃ va­ktā­ra­m a­nu­ma­nya­nte | su­dū­ra­m api gattvā ta­da­ṅgī­ka­ra­ṇe­taramātre vya­va­ti­ṣṭhe­ta AS-VDh 237,12śrutivādī, pra­mā­ṇa­ba­lā­t ta­da­va­ktṛkasya sā­dha­yi­tu­m aśakteḥ | syān mataṃ "yad ve­dā­dhya­ya­naṃ sarvaṃ tad a­dhya­ya­napū­rva­ka­m | AS-VDh 237,13ve­dā­dhya­ya­na­vā­cya­tvā­d a­dhu­nā­dhya­ya­naṃ yatheti pra­mā­ṇā­d vede vaktur abhāvo, na punar a­bhyu­pa­ga­mā­trā­t­" iti tad a­yu­ktaṃ­, AS-VDh 237,14pi­ṭa­ka­tra­yā­dā­v api tata eva va­ktra­bhā­va­pra­sa­ṅgā­t | ve­dā­dhya­ya­na­va­d i­ta­ra­syā­pi sa­rva­dā­dhya­ya­na­pū­rvā­dhya­ya­na­tva- AS-VDh 237,15prakḷptau na vaktraṃ va­krī­bha­va­ti­, yato vi­dya­mā­na­va­ktṛke 'pi bhāvād a­dhya­ya­na­vā­cya­tva­syānai­kā­nti­ka­tvaṃ na syāt | AS-VDh 237,16ve­da­vi­śe­ṣa­ṇa­syā­dhya­ya­na­vā­cya­tva­syā­nya­trā­bhā­vā­n nā­nai­kā­nti­ka­te­ti cet tarhi pi­ṭa­ka­tra­yā­di­vi­śe­ṣa­ṇasya ve­dā­dā­v a- AS-VDh 237,17saṃ­bha­vā­d a­vya­bhi­cā­ri­tā kathaṃ na bhavet ? tathā ca ve­da­va­d avedasyāpy a­pau­ru­ṣe­ya­tvaṃ prā­mā­ṇya­ni­ba­ndha­naṃ yā­jñi­kā­nāṃ AS-VDh 237,18pravartakaṃ syān na vā vede 'pi, vi­śe­ṣā­bhā­vā­t­, durbha­ṇa­na­duḥ­śra­va­ṇā­dī­nā­m a­sma­dā­dyu­pa­la­bhyā­nāṃ ta­da­ti­śa­yā­nta­rā­ṇāṃ AS-VDh 237,19ca śa­kya­kri­ya­tvā­d i­ta­ra­trā­pi­, parokṣāyā ma­ntra­śa­kte­r api darśanāt | na hy ā­tha­rva­ṇā­nā­m eva mantrāṇāṃ AS-VDh 237,20śaktir u­pa­la­bhya­te­, na punaḥ sau­ga­tā­di­ma­ntrā­ṇā­m iti śakyaṃ vaktuṃ, pra­mā­ṇa­bā­dha­nā­t | vaidikā eva mantrāḥ AS-VDh 238,01pa­ra­tro­pa­yu­ktāḥ śa­kti­ma­nta ity apy a­yu­ktaṃ­, prāvacanikā eva vede 'pi prayuktā ity u­pa­pa­tte­s tatra bhū­ya­sā­mu­pa­la­mbhā­t AS-VDh 238,02sa­mu­drā­dyā­ka­re­ṣu ra­tna­va­t | na hi kiyanty api ratnāni rā­ja­ku­lā­dā­v u­pa­la­bhya­mā­nā­ni ta­tra­tyā­ny eva, teṣāṃ AS-VDh 238,03ra­tnā­ka­rā­di­bhya e­vā­na­ya­nā­t ta­dbha­va­tva­si­ddhe­r bhūyasāṃ ta­tro­tpa­tti­da­rśa­nā­t | ta­dva­tpra­va­ca­nai­ka­de­śa­vi­dyā­nuvādād eva AS-VDh 238,04sa­ka­la­ma­ntrā­ṇāṃ sa­mu­dbhū­ti­vi­stī­rṇā­t­, na punar vedāt ta­lla­va­mā­trā­d iti yuktam u­tpa­śyā­maḥ | ve­da­syā­nā­di­tvā­d a­pau­ru­ṣe- AS-VDh 238,05yatvāc ca ta­nma­ntrā­ṇā­m e­vā­vi­saṃ­vā­da­ka­tvaṃ saṃ­bha­va­tī­ti cā­yu­ktaṃ­, ta­da­pra­si­ddheḥ | siddhe 'pi tada­nā­di­tve pauruṣe- AS-VDh 238,06ya­tvā­bhā­ve vā katham a­vi­saṃ­vā­da­ka­tvaṃ pra­tye­ta­vya­m ? mlecchavyava­hā­rā­de­s tādṛśo ba­hu­la­m u­pa­la­mbhā­t AS-VDh 238,07tena tasya vya­bhi­cā­rā­t | etena ve­dai­ka­de­śe­na svayam a­pra­mā­ṇa­ta­yo­pa­ga­te­nā­nā­di­tva­syā­pau­ru­ṣe­ya­tva­sya cā­nai­kā­nti- AS-VDh 238,08katvam uktam | kiṃ ca kā­ra­ṇa­do­ṣa­ni­vṛ­tteḥ kā­rya­do­ṣā­bhā­va­ka­lpa­nā­yāṃ pau­ru­ṣe­ya­syai­va va­ca­na­sya doṣani- AS-VDh 238,09vṛttiḥ kartur vī­ta­do­ṣa­syā­pi saṃ­bha­vā­t '­do­ṣā­va­ra­ṇa­yo­r hāniḥ' i­tyā­di­nā saṃ­sā­dha­nā­t­, na punar a­pau­ru­ṣe­ya­sya­, AS-VDh 238,10ta­da­dhye­tṛ­vyā­khyā­tṛ­śro­tṝ­ṇāṃ rā­gā­di­ma­ttvā d vī­ta­rā­ga­sya ka­sya­ci­d a­na­bhyu­pa­ga­māt, sa­rva­thā­py a­pau­ru­ṣe­ya­sya tadu- AS-VDh 238,11pa­ga­me­na vi­ro­dhā­t | netarasya, ka­thaṃ­ci­t pau­ru­ṣe­ya­sya tadavi­ro­dhā­t | iti niśśaṅkaṃ naścetaḥ, triviprakṛ­ṣṭa­syā­pi AS-VDh 238,12ni­rṇa­yo­pā­ya­pra­ti­pā­da­nā­d iti | va­ktṛ­gu­ṇā­pe­kṣaṃ va­ca­na­syā­vi­saṃ­vā­da­ka­tvaṃ ca­kṣu­rjñā­na­va­t, vi­saṃ­vā­da­sya taddoṣā- AS-VDh 238,13nu­vi­dhā­nā­t | yathaiva hi ca­kṣu­rjñā­na­sya jñā­tṛ­gu­ṇaṃ sa­mya­gda­rśa­nā­di­ka­m a­pe­kṣyā­vi­saṃ­vā­da­ka­tvaṃ­, taddoṣaṃ mi­thyā­da­rśa- AS-VDh 238,14nā­di­ka­m apekṣya vi­saṃ­vā­da­ka­tvaṃ co­pa­pa­dya­te tathā vaktur guṇaṃ ya­thā­rtha­jñā­nā­di doṣaṃ ca mi­thyā­jñā­nā­di­ka­m apekṣya AS-VDh 238,15saṃ­vā­da­ka­tvaṃ vi­saṃ­vā­da­ka­tvaṃ ceti niścitaṃ mahāśāstre | tato '­nā­pta­va­ca­nā­n nā­rtha­jñā­na­m a­ndha­rū­pa­da­rśa­na­va­t | AS-VDh 238,16na hi jātyandho rūpaṃ da­rśa­yi­tu­m īśaḥ parasmai | ta­thā­nā­pto 'pi nārthaṃ jñā­pa­yi­tu­m atipra­sa­ṅgā­t | evam a­pau­ru­ṣe­ya­sya AS-VDh 238,17va­ca­na­sya pau­ru­ṣe­ya­sya ca gu­ṇa­va­dva­ktṛ­ka­sya kā­ra­ṇa­do­ṣā­bhā­vā­n ni­rdo­ṣa­tvaṃ sa­mā­na­m a­ti­śa­yā­saṃ­bhavāt | tatra yad eva AS-VDh 238,18yuktiyuktaṃ tad eva pra­ti­pa­ttuṃ pra­ti­pā­da­yi­tuṃ vā śakyaṃ ka­thaṃ­ci­t pau­ru­ṣe­ya­tvaṃ­, na tu sa­rva­thā­pau­ru­ṣe­ya­tvaṃ­, tasya AS-VDh 238,19yu­kti­yu­kta­tvā­bhā­vā­t ta­dyu­ktī­nāṃ ta­dā­bhā­sa­tva­sa­ma­rtha­nā­t | tatrā­pau­ru­ṣe­ya­tve 'pi vā vede yad eva yu­kti­yu­ktaṃ tad eva AS-VDh 238,20pra­ti­pa­ttuṃ pra­ti­pā­da­yi­tuṃ vā śakyaṃ vacanam agnir himasya bheṣajaṃ dvādaśa māsāḥ saṃ­va­tsa­ra i­tyā­di­vat | AS-VDh 238,21nāgni­ho­trā­di­vā­kya­sā­dha­naṃ, tasya yu­kti­yu­kta­tva­vi­ro­dhā­t | siddhe punar ā­pta­va­ca­na­tve yathā he­tu­vā­da­s ta- AS-VDh 238,22thā­jñā­vā­do 'pi pramāṇaṃ, tadā­pta­va­ca­na­tvā­vi­ro­dhā­t | nanu cā­pau­ru­ṣe­ya­tva­va­dā­pta­śā­sa­na­m apy a­śa­kya­vya­va­sthaṃ, AS-VDh 239,01tasyaiva jñātum a­śa­kteḥ­, sa­rā­ga­syā­pi vī­ta­rā­ga­va­c ce­ṣṭo­pa­la­mbhā­da­ya­m āpta iti pra­ti­pa­ttyu­pā­yā­sa­ttvā­t tasya śāsana- AS-VDh 239,02m iti vya­va­sthā­pa­yi­tu­m a­śa­kte­r ity apare | uktam atra sa­rva­thai­kā­nta­vā­dā­nāṃ syā­dvā­da­pra­ti­ha­ta­tvā­d iti | AS-VDh 239,03yu­kti­śā­strā­vi­ro­dhi­vā­ktvā­d vi­ni­rdo­ṣo 'yam iti śakyaṃ ni­rṇe­tuṃ­, do­ṣa­vā­n ayam iti ca, dṛ­ṣṭe­ṣṭa­vi­ro­dha­va­canatvāt | AS-VDh 239,04ta­trā­ni­ści­ta­va­ca­na­vi­śe­ṣa­sya ka­sya­ci­d vī­ta­rā­ga­tve­ta­rā­bhyāṃ saṃdehe 'pi ni­ści­ta­va­ca­na­vi­śe­ṣa­sya śakyam āptatvaṃ AS-VDh 239,05vya­va­sthā­pa­yi­tu­m | tatrāptiḥ sākṣātka­ra­ṇā­di­gu­ṇaḥ '­sū­kṣmā­nta­ri­ta­dū­rā­rthāḥ ka­sya­ci­t pra­tya­kṣā­' i­tyā­di­nā AS-VDh 239,06sādhitaḥ | saṃ­pra­dā­yā­vi­cche­do vā | sa­rva­jñā­d ā­ga­ma­s ta­da­rthā­nu­ṣṭhā­nā­t sarvajña iti su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka- AS-VDh 239,07pra­mā­ṇa­tvā­t siddhaḥ pra­va­ca­nā­rtha­sya­, anyathā­ndha­pa­ra­mpa­ra­yā pra­ti­pa­tteḥ | na hy a­ndhe­nā­kṛ­ṣya­mā­ṇo 'ndhaḥ sveṣṭaṃ AS-VDh 239,08mārgam ā­ska­nda­ti nāma | na caivaṃ saṃ­pra­dā­yā­vi­cche­de pa­ra­spa­rā­śra­ya­ṇaṃ­, kā­ra­ka­pa­kṣe bī­jā­ṅku­rā­di­vadanāditvā- AS-VDh 239,09t tasyāna­va­tā­rā­t | jñā­pa­ka­pa­kṣe 'pi pa­ra­smā­t sva­taḥ­si­ddhāt, pūrvasya jñapter ne­ta­re­ta­rā­śra­ya­ṇaṃ­, prasiddhenā­pra­si­ddha­sya AS-VDh 239,10sā­dha­nā­t | tad evaṃ syāt sarvaṃ hetutaḥ siddhaṃ karaṇāpta­va­ca­nā­na­pe­kṣa­ṇā­t | syād ā­ga­mā­t siddham a­kṣa­li­ṅgā­na­pe­kṣa­ṇā­t | AS-VDh 239,11syād u­bha­ya­taḥ siddhaṃ, kra­mā­rpi­tadvayāt | syād a­va­kta­vyaṃ­, sa­hā­rpi­ta­dva­yā­t | śe­ṣa­bha­ṅga­tra­yaṃ ca pū­rva­va­t | iti AS-VDh 239,12sa­pta­bha­ṅgī­pra­kri­yā yo­ja­nī­yā | AS-VDh 239,13nai­kā­ntā­d dhe­tu­vā­daḥ pra­bha­va­ti sakalaṃ tattvam unnetum eka-AS-VDh 239,14stadvann ā­he­tu­vā­daḥ pravadati vihitāśe­ṣa­śa­ṅkā­ka­lā­paḥ | AS-VDh 239,15ity ā­ryā­cā­rya­va­ryā vi­da­dha­ti nipuṇaṃ svā­mi­na­s ta­ttva­si­ddhyaiAS-VDh 239,16syā­dvā­do­ttu­ṅga­sau­dhe sthitim ama­la­dhi­yāṃ pra­sphu­ṭo­pā­ya­ta­ttve | 1 | AS-VDh 239,17ity ā­pta­mī­māṃ­sālaṃkṛtau ṣaṣṭhaḥ pa­ri­cche­daḥ | AS-VDh 240,01atha saptamaḥ pa­ri­cche­daḥ | AS-VDh 240,02nirdiṣṭo yaḥ śāstre he­tvā­ga­ma­ni­rṇa­yaḥ pra­pa­ñce­na | AS-VDh 240,03ga­ma­ya­ty a­ṣṭa­sa­ha­strī saṃ­kṣe­pā­t tam iha sāmarthyāt | ĀM-VDh 79abanta­ra­ṅgā­rtha­tai­kā­nte buddhivākyaṃ mṛ­ṣā­khi­la­m | ĀM-VDh 79cdpra­mā­ṇā­bhā­sa­m evātas tat pra­mā­ṇā­dṛ­te katham || 79 || AS-VDh 240,06a­nta­ra­ṅga­syai­va sva­saṃ­vi­di­ta­jñā­na­syā­rtha­tā va­stu­tā­, na ba­hi­ra­ṅga­sya jaḍasya pra­ti­bhā­sā­na­rha­sye­ty ekānto AS-VDh 240,07'­nta­ra­ṅgā­rtha­tai­kā­ntaḥ | tasminn a­bhyu­pa­ga­mya­mā­ne 'khilaṃ bu­ddhi­vā­kyaṃ he­tu­vā­dā­he­tu­vā­da­ni­ba­ndhanam u­pā­ya­tattvaṃ mṛṣaiva AS-VDh 240,08syāt | yataś ca mṛṣā syād ata eva pra­mā­ṇā­bhāsam eva, pra­mā­ṇa­sya sa­tya­tve­na vyā­pta­tvā­t­, mṛ­ṣā­tve­na pramāṇā- AS-VDh 240,09bhāsasya vyāpteḥ | tac ca pra­mā­ṇā­bhā­saṃ pra­mā­ṇā­dṛ­te kathaṃ saṃ­bha­ve­t ? ta­da­saṃ­bha­ve tadvya­va­hā­ra­m a­vā­sta­va­m evāyaṃ svapna- AS-VDh 240,10vya­va­hā­ra­m iva saṃvṛttyāpi kathaṃ pratipadyate ? tajja­nma­kā­rya­pra­bha­vādi ve­dya­ve­da­ka­la­kṣa­ṇa­m a­nai­kā­nti­ka­m ādarśya AS-VDh 240,11saṃ­vi­tti­r eva khaṇḍaśaḥ pra­ti­bhā­sa­mā­nā vya­va­hā­rā­ya kalpyate ity abhi­ni­ve­śe 'pi pramāṇaṃ mṛgyam | na AS-VDh 240,12hi pra­mā­ṇā­bhā­ve tajjanma­tā­drū­pya­ta­da­dhya­va­sā­yā­n pratyekaṃ ve­dya­ve­da­ka­lakṣaṇaṃ cakṣūṣā samānārtha­sa­ma­na­nta­ra- AS-VDh 240,13ve­da­ne­na śu­kti­kā­yāṃ ra­ja­tā­dhya­va­sā­ye­na ca vya­bhi­cā­ra­yi­tu­m īśaḥ, saha vā sa­mā­nā­rtha­sa­ma­na­nta­ra- AS-VDh 240,14jñānena kā­ma­lā­dyu­pa­ha­ta­ca­kṣu­ṣaḥ śukle śaṅkhe pī­tā­kā­ra­jñā­na­sa­ma­nta­ra­jñā­ne­na vā sau­trā­nti­kā­n prati vyabhicāri AS-VDh 240,15pratidarśayet | kathaṃ vā kā­rya­ni­mi­tta­kā­raṇatvaṃ tallakṣaṇaṃ yaugān praty anaikāntikaṃ vyavasthāpayet ? kathaṃ ca AS-VDh 240,16kā­rya­kā­ra­ṇa­bhā­vā­khyaṃ prabhavaṃ kāṃścana prati yogyatāṃ vā ta­lla­kṣa­ṇatayā vya­bhi­cā­ra­ye­t ? kathaṃ ca saṃ­vi­tti­r eva AS-VDh 241,01khaṇḍaśaḥ pra­ti­bhā­sa­mā­nā ve­dya­ve­da­kā­di­vya­va­hā­rā­ya pra­ka­lpa­te ity a­bhi­ni­ve­śaṃ vā vi­da­dhī­ta ? yato na pramāṇaṃ AS-VDh 241,02mṛ­ga­ya­te | kiñcāsya vi­jñā­na­vā­di­naḥ saṃvidāṃ kṣa­ṇi­ka­tva­m a­na­nya­ve­dya­tvaṃ nā­nā­saṃ­tā­na­tva­m iti svatas tā- AS-VDh 241,03van na si­dhya­ti­, bhrānteḥ sva­pna­va­t | sva­saṃ­ve­da­nā­t svataḥ si­dhya­tī­ti cen na, kṣa­ṇi­ka­tve­nā­na­nya­ve­dya­tve­na nānā- AS-VDh 241,04saṃ­tā­na­tve­na ca ni­tya­tve­na sa­rva­ve­dya­tve­nai­ka­tveneva pa­ra­bra­hma­ṇaḥ sva­saṃ­ve­danā­bhā­vā­t | tathātma­saṃ­ve­dane 'pi vyava- AS-VDh 241,05sā­ya­vai­ka­lye pra­mā­ṇā­ntarā­pe­kṣa­yā­nu­pa­la­mbha­ka­lpa­tvā­t, tasya pra­mā­ṇā­nta­rā­na­pe­kṣa­syai­va vya­va­sā­yā­tma­naḥ AS-VDh 241,06saṃ­ve­da­na­syo­pa­la­mbha­tva­vya­va­sthi­teḥ­, vyava­sā­yā­bhā­ve tu bu­ddhī­nā­m a­bhyā­sā­d api ta­thā­nu­pa­la­mbhā­t | na hi tathā AS-VDh 241,07buddhayaḥ saṃvidrate yathā vyāvarṇyante, kṣa­ṇi­ka­tvā­dyā­tma­nā­ny athaiva tāsāṃ pra­ti­bhā­sa­nā­bhyā­sa­si­ddheḥ | nāpi AS-VDh 241,08parataḥ kṣa­ṇi­ka­tvā­di si­dhya­ti­, saṃ­ba­ndha­pra­ti­patter a­yo­gā­t | na hi sa­ttvā­de­r liṅgasya kṣa­ṇi­ka­tvā­di­nā AS-VDh 241,09vyāptyā saṃ­ba­ndha­pratipattiḥ pra­tya­kṣa­to yu­jya­te­, tasya sa­nni­hi­ta­vi­ṣa­ya­ba­lo­tpa­tte­r a­vi­cā­ra­katvāc ca | nāpy anu- AS-VDh 241,10mānād a­na­va­sthā­nā­d iti prāg eva pra­rū­pa­ṇā­t | svāṃśa­mā­trā­va­la­mbi­nā mi­thyā­vi­ka­lpe­na prakṛtata­ttva­vya­va­sthā- AS-VDh 241,11pane ba­hi­ra­rthe­ṣv apy a­vi­ro­dhāt kṣa­ṇi­ka­tvā­di­vyava­sthā­pa­na­m astu sau­trā­nti­kā­dī­nām, a­vi­śe­ṣāt | tathā AS-VDh 241,12hi | kathaṃcid atra vedyalakṣaṇaṃ yadi vya­va­ti­ṣṭhe­ta tadā ta­tpra­kṛ­taṃ saṃvidāṃ kṣa­ṇi­ka­tvādi­sā­dha­naṃ lai­ṅgi­ka­jñā­ne­na AS-VDh 241,13kṛtaṃ syān nānyathā | na cānuktadoṣaṃ lakṣaṇam asti, vedyasya vi­jñā­na­vā­di­nā tajjanmāder a­nai­kā­nti­ka­tva- AS-VDh 241,14do­ṣa­va­ca­nā­t | saṃ­vi­tkṣa­ṇi­ka­tvā­dāv a­nu­mā­na­ve­da­na­sya tatsaṃbhave nānyatra ba­hi­ra­rthe ta­da­saṃ­bha­vo '­bhi­dhe­yaḥ, sarvathā AS-VDh 241,15vi­śe­ṣā­bhā­vāt | tatsva­pa­ra­pa­kṣa­yoḥ si­ddhya­si­ddhya­rthaṃ kiṃcit kathaṃcit kutaścid a­vi­ta­tha­jñā­na­m ā­da­ra­ṇī­ya­m a- AS-VDh 241,16nya­thā­'­śe­ṣa­vi­bhramāsiddheḥ | nanu kiṃcit saṃ­vi­da­dvai­taṃ ka­thaṃ­ci­t saṃ­vi­dā­tma­nā ku­ta­ści­t svataḥ sa­tya­pra­ti­bhā­sa­na­mā- AS-VDh 241,17driyata eva, sva­rū­pa­sya svato gatir iti va­ca­nā­d iti cen na, svarūpe 'pi ve­dya­ve­da­ka­la­kṣa­ṇā­bhā­ve ta­da­gha­ṭa­nā­t puru- AS-VDh 241,18ṣā­dvai­ta­va­t | etena yad grā­hya­grā­ha­kā­kā­raṃ tat sarvaṃ vi­bhrā­ntaṃ­, yathā sva­pne­ndra­jā­lā­di­jñā­naṃ tathā ca pratya- AS-VDh 241,19kṣā­di­ka­m iti pra­ti­vi­hi­taṃ ve­di­ta­vyaṃ, bhrā­nta­tva­pra­kṛ­tā­nu­mā­na­jñā­na­yo­r grā­hya­grā­ha­kā­kā­ra­yo­r a­bhrā­nta­tve tābhyām eva AS-VDh 242,01hetor vyabhi­cā­rā­t­, ta­dbhrā­nta­tve tataḥ sarvasya bhrā­nta­tva­pra­si­ddheḥ­, sarvabhrāntau sā­dhya­sā­dha­na­vi­jña­pte­r a­saṃ­bha­vā­t ta- AS-VDh 242,02dvyā­pti­vi­jña­pti­vat, saṃbhave sarva­vi­bhra­mā­si­ddheḥ | ĀM-VDh 80absā­dhya­sā­dha­na­vi­jña­pte­r yadi vi­jña­pti­mā­tratā | ĀM-VDh 80cdna sādhyaṃ na ca hetuś ca pra­ti­jñā­he­tu­do­ṣa­taḥ | 80 | AS-VDh 242,05pra­ti­jñā­do­ṣa­s tāvat sva­va­ca­na­vi­ro­dhaḥ sā­dhya­sā­dha­na­vi­jñā­na­sya vi­jña­pti­mā­tra­m a­bhi­la­pa­taḥ pra­sa­jya­te | tathā hi | AS-VDh 242,06sa­ho­pa­la­mbha­ni­ya­mā­d abhedo nīlataddhiyor dvi­ca­ndra­da­rśa­na­va­d ity a­trā­rtha­saṃ­vi­doḥ sa­ha­da­rśa­na­m upe­tyai­ka­tvai- AS-VDh 242,07kāntaṃ sā­dha­ya­n katham a­va­dhe­yā­bhi­lā­paḥ ? svo­kta­dha­rma­dha­rmi­bhe­da­va­ca­na­sya he­tu­dṛ­ṣṭā­nta­bhe­da­va­ca­na­sya cā­dvai­ta­va­ca- AS-VDh 242,08nena vi­ro­dhā­t­, saṃ­vi­da­dvai­ta­va­ca­na­sya ca tadbhe­da­va­ca­ne­na vyā­ghā­tā­t­, ta­dva­ca­najñā­na­yo­ś ca bhede ta­de­ka­tva­sā- AS-VDh 242,09dha­nā­bhi­lā­pa­vi­ro­dhā­t­, ta­da­bhi­lā­pe vā ta­dbhe­da­vi­ro­dhā­t | iti svavacanayor vi­ro­dhā­d bibhyat svā­bhi­lā­pābhāvaṃ AS-VDh 242,10vā svavācā pra­da­rśa­ya­n kathaṃ svasthaḥ ? sadā mau­na­vra­ti­ko 'ham ity a­bhi­lā­pa­va­t sva­va­ca­na­vi­ro­dha­syai­va svī­ka­ra­ṇā­t | AS-VDh 242,11tathā vi­jñā­na­vā­di­no '­pra­si­ddha­vi­śe­ṣya­tva­m a­pra­si­ddha­vi­śe­ṣa­ṇa­tvaṃ ca pra­ti­jñā­do­ṣaḥ syāt, nī­la­ta­ddhi­yo­r viśeṣya- AS-VDh 242,12yos ta­da­bhe­da­sya ca vi­śe­ṣa­ṇa­sya svayam aniṣṭeḥ | pa­rā­bhyu­pa­gamena pra­sa­ṅga­sā­dha­na­syo­panyā­sā­da­do­ṣa iti cen na, AS-VDh 242,13tasya pa­rā­si­ddhe­s tada­bhyu­pa­ga­mā­pra­si­ddhe­ś ca pra­sa­ṅga­sā­dha­nā­saṃ­bha­vā­t | sā­dha­na­sā­dhya­dha­rma­yo­r vyā­pya­vyā­pa­ka­bhā­va­si­ddhau AS-VDh 242,14hi satyāṃ parasya vyāpyābhyu­pa­ga­mo vyāpakābhyu­pa­ga­ma­nā­na­nta­rī­yako yatra pra­da­rśya­te ta­tpra­sa­ṅga­sā­dha­na­m | na AS-VDh 242,15cai­ta­dvi­jña­pti­mā­tra­vā­di­naḥ saṃ­bha­va­ti­, vi­ro­dhā­t | nanu '­syā­dvā­di­no 'pi taddo­ṣo­dbhā­va­na­m ayuktaṃ vi­jña­pti­mā­tra­vā- AS-VDh 242,16dinaṃ prati, tasya tadasiddheḥ, vi­jña­pti­mā­tra­vya­ti­re­ke­ṇa do­ṣa­syā­py a­bhā­vā­d guṇavat | svābhyu­pa­ga­ma­mā­trā­d eva AS-VDh 242,17tatsaṃ­bha­vaḥ­, parasya vi­jña­pti­mā­tra­sā­dha­nā­t pūrvaṃ ya­thā­pra­tī­ti vastuno vya­va­sthā­nād iti samādhāne tata eva AS-VDh 242,18sau­ga­ta­syāpi tad eva sa­mā­dhā­na­m astu, vi­cā­rā­t pūrvaṃ sarvasyāvi­cā­ri­ta­ra­ma­ṇī­ye­na rūpeṇa ya­thā­pra­tī­ti sādhyasā- AS-VDh 242,19dha­na­vya­va­hā­ra­pra­vṛtter anyathā vi­cā­rā­pra­vṛ­tteḥ | siddhe tu vi­jña­pti­mā­tre na kaścit sā­dhya­sā­dha­na­vya­va­hā­raṃ pra­ta­no­ti AS-VDh 242,20sau­ga­to­, nāpi pareṣāṃ ta­ddo­ṣo­dbhā­va­ne '­va­kā­śo 'sti' iti ke­ci­t­, to 'pi na vi­cā­ra­ca­tu­ra­ce­ta­saḥ­, kiṃcin nirṇī-AS-VDh 243,01tam ā­śri­tyā­nya­trāni­rṇī­ta­rū­pe ta­da­vi­nā­bhā­vi­ni vi­cā­ra­sya pra­vṛ­tteḥ­, sa­rva­vi­pra­tipattau tu kvacid vi­cā­ra­ṇā­na­va­ta­ra- AS-VDh 243,02ṇāt | iti vi­cā­rā­t pūrvam api vi­cā­rā­nta­re­ṇa nirṇīte eva sā­dhya­sā­dha­na­vya­va­hā­ra­s tadguṇado­ṣa­sva­bhā­va­śca niścī- AS-VDh 243,03yate | na caivam a­na­va­sthā­, saṃ­sā­ra­syā­nā­di­tvā­t kvacit kasyacit ka­dā­ci­d ā­kā­ṅkṣā­ni­vṛ­tte­r vi­cā­rā­nta­rā­na­pe­kṣa­ṇā­t | AS-VDh 243,04tato yuktam eva syā­dvā­di­naḥ pratijñā­do­ṣo­dbhā­va­naṃ hetudo­ṣo­dbhā­va­naṃ ca | tathā hi | ayaṃ pṛ­tha­ga­nu­pa­la­mbhā­d bhe- AS-VDh 243,05dā­bhā­va­mā­traṃ sādhaye n nī­la­ta­ddhi­yoḥ | tac cā­si­ddhaṃ­, saṃ­ba­ndhā­si­ddhe­r abhāvayoḥ kha­ra­śṛ­ṅgavat | siddhe hi AS-VDh 243,06dhū­ma­pā­va­ka­yoḥ kā­rya­kā­ra­ṇa­bhā­ve saṃbandhe kā­ra­ṇā­bhā­vā­t kā­rya­syā­bhā­vaḥ sidhyati | sati ca śiṃ­śa­pā­tva­vṛ­kṣa­tva- AS-VDh 243,07yor vyā­pya­vyā­pa­ka­bhā­ve vyā­pa­kā­bhā­vā­d vyā­pyā­bhā­vo­, nānyathā | na caivaṃ bhe­da­pṛ­tha­gu­pa­la­mbha­yoḥ saṃbandhaḥ kvaci- AS-VDh 243,08t siddho, vi­ro­dhā­d vi­jña­pti­mā­tra­vā­di­no yataḥ pṛ­tha­gu­pa­la­mbhābhāvo bhe­dā­bhā­vaṃ sā­dha­ye­t iti na niścito hetuḥ | AS-VDh 243,09etenāsa­hā­nu­pa­la­mbhā­d a­bhe­da­sā­dha­naṃ pra­tyu­ktaṃ­, bhā­vā­bhā­vayoḥ saṃ­ba­ndhā­si­ddhe r a­vi­śe­ṣā­t­, tādā­tmya­ta­du- AS-VDh 243,10tpattyor a­rtha­sva­bhā­va­ni­ya­mā­t, tadanyavyā­vṛ­tte­r a­rthā­sva­bhāvatvād e­ka­tve­na bhā­va­sva­bhā­ve­na saha ta­da­yo­gā­t | AS-VDh 243,11siddhe 'pi prati­ṣe­dhai­kā­nte vi­jña­pti­mā­traṃ na si­dhye­t­, tada­sā­dha­nā­t | tatsiddhau tadāśrayaṃ dū­ṣa­ṇa­m anu- AS-VDh 243,12ṣajyeta grā­hya­grā­haka­bhā­va­si­ddhi­la­kṣa­ṇaṃ tadva­dba­hi­ra­rtha­si­ddhi­pra­sa­ñja­naṃ cā­vi­śe­ṣāt | ta­de­ko­pala­mbha­ni­ya­mo 'py a- AS-VDh 243,13siddhaḥ, sā­dhya­sā­dha­na­yo­r a­vi­śe­ṣāt | sādhyaṃ hi nī­la­ta­ddhi­yo­r e­ka­tva­m | ta­de­ko­pa­la­mbho 'pi tad eva, jñāna- AS-VDh 243,14syai­ka­syo­pa­la­mbhā­d iti he­tva­rtha­vyā­khyānāt, sa­ha­śa­bda­syai­ka­pa­ryā­ya­tvā­t sa­ho­da­ro bhrā­te­tyā­di­va­t | tathekajñā- AS-VDh 243,15nagrāhyatvaṃ dra­vya­pa­ryā­ya­pa­ra­mā­ṇubhir a­nai­kā­nti­ka­m | dra­vya­pa­ryā­yau hi jai­nā­nā­m e­ka­ma­ti­jñā­na­grā­hyau­, na ca sarva- AS-VDh 243,16thaikatvaṃ pra­ti­pa­dye­te | sau­trā­nti­ka­sya ca saṃcitā rū­pā­di­pa­ra­mā­ṇa­va­ś ca­kṣu­rā­di­jñā­ne­nai­ke­na grāhyāḥ, '­saṃ­ci­tā- AS-VDh 243,17lambanāḥ pañca vi­jñā­na­kā­yāḥ­' iti va­ca­nā­t | na caikyaṃ pra­ti­pa­dya­nte | tathā yo­gā­cā­ra­syāpi sakala- AS-VDh 243,18vi­jñā­na­pa­ramāṇavaḥ su­ga­ta­jñā­ne­nai­ke­na grāhyāḥ, na cai­ka­tva­bhā­jaḥ | iti tair a­nai­kā­nti­kaṃ sādhanam a­nu­ṣa­jya­te | AS-VDh 243,19nī­la­ta­ddhi­yo­r aikyam a­na­nya­ve­dyatvāt sva­saṃ­ve­da­na­va­d ity atrāpi pareṣām a­na­nya­ve­dya­tva­m asiddhaṃ, nī­la­jñā­nā­d anyasya AS-VDh 243,20nīlasya ve­dya­tvā­t | AS-VDh 244,01e­te­nai­ka­lo­lī­bhā­ve­no­pa­la­mbhaḥ sa­ho­pa­la­mbha­ś ci­tra­jñā­nā­kā­rava­da­śa­kya­vi­ve­ca­natvaṃ sā­dha­na­m a­si­ddha­m uktaṃ, nīlata- AS-VDh 244,02dve­da­na­yo­r a­śa­kya­vi­ve­ca­na­tvā­si­ddhe­r a­nta­rba­hi­rde­śa­ta­yā vi­ve­ke­na pratīteḥ | yadi punar e­ka­do­pa­la­mbhaḥ sa­ho­pa­la­mbha AS-VDh 244,03iti vyā­khyā­ya­te tadā e­ka­kṣa­ṇa­va­rti­saṃ­vi­ttīnāṃ sā­ka­lye­na sahopa­la­mbha­ni­yamād vya­bhi­cā­rī hetuḥ, AS-VDh 244,04tāsāṃ tathotpatter eva saṃvedanatvāt saṃviditānām e­vo­tpa­tteḥ | dvi­ca­ndra­da­rśa­na­va­d iti dṛṣṭānto 'pi sā­dhya­sā­dha­na- AS-VDh 244,05vikalaḥ, ta­tho­pa­la­mbhā­bhe­da­yo­r arthe pra­ti­ni­yamād dhāntau tada­saṃ­bha­vā­t, saṃbhave ta­dbhrā­nti­tva­vi­ro­dhā­t | AS-VDh 244,06nanu cā­sa­hā­nu­pa­la­mbha­mā­trā­d a­bhe­da­mā­traṃ sā­dha­nā­t sā­dhya­rū­paṃ bhrāntād api saṃ­bha­va­ti­, abhāve 'bhāvayoḥ AS-VDh 244,07saṃ­bha­vā­vi­ro­dhā­t | tato na sā­dhya­sā­dha­na­vi­ka­lo dṛṣṭānta iti na śa­kya­pra­ti­ṣṭhaṃ­, ka­thaṃ­ci­d a­rtha­sva­bhā- AS-VDh 244,08vā­na­va­bo­dha­pra­sa­ṅgāt, sa­rva­vi­jñā­na­sva­la­kṣa­ṇa­kṣa­ṇa­kṣa­ya­vi­vi­kta­sa­nta­ti­vi­bhra­ma­sva­bhā­vānumiteḥ sā­ka­lye­nai- AS-VDh 244,09ka­tva­pra­sa­ṅgā­t, tadanyāpo­ha­mā­trā­d dhetor a­nyā­po­ha­mā­tra­syai­va siddher a­rtha­sva­bhā­vā­na­va­bo­dhā­t | kiṃ ca sa­kṛ­du­pala- AS-VDh 244,10mbha­ni­ya­me hetvarthe sati e­kā­rtha­saṃ­ga­tadṛṣṭayaḥ pa­ra­ci­tta­vi­do vā nāvaśyaṃ tadbuddhiṃ tadarthaṃ vā saṃvida- AS-VDh 244,11ntīti hetor asiddhiḥ, niyamasyāsiddheḥ | kiñca sa­ho­pa­la­mbha­ni­ya­ma­ś ca syād bhedaś ca syāt | kiṃ viprati- AS-VDh 244,12ṣidhyeta ? sva­he­tu­pra­ti­ni­yama­saṃ­bha­vā­t | iti sa­ndi­gdha­vyatireko hetur na vi­jña­pti­mā­tra­tāṃ sā­dha­ye­t | tasmād ayaṃ AS-VDh 244,13vi­jñā­na­vā­dī mi­thyā­dṛ­ṣṭiḥ pa­ra­pra­tyā­ya­nā­ya śāstraṃ vi­da­dhā­naḥ pa­ra­mā­rtha­taḥ saṃvidāno vā vacanaṃ AS-VDh 244,14ta­ttva­jñā­naṃ ca pra­ti­ru­ṇaddhīti na kiṃcid e­ta­t­, a­sā­dha­nā­ṅga­va­ca­nā­d a­do­ṣo­dbhā­va­nāc ca nigrahārhatvāt | AS-VDh 244,15na hy asya vacanaṃ kiṃcit sā­dha­ya­ti dū­ṣa­ya­ti vā, yatas ta­dva­ca­naṃ sā­dha­nā­ṅgaṃ do­ṣo­dbhā­va­naṃ vā syāt | nāpi AS-VDh 244,16kiṃcit saṃ­ve­da­na­m asya samyag asti, yena mi­thyā­dṛ­ṣṭi­r na bhavet | saṃ­vi­da­dvai­ta­m astīti cen na, tasya svataḥ parato AS-VDh 244,17vā bra­hma­va­da­pra­ti­pa­tte­r ya­thā­saṃ­ve­danaṃ mithyātvasiddheḥ | tad evaṃ nā­nta­ra­ṅgā­rtha­tai­kā­nte buddhir vākyaṃ vā sa­mya­gu­pā­ya­ta­ttvaṃ AS-VDh 244,18saṃ­bha­va­tī­ti sthitam | ĀM-VDh 81abba­hi­ra­ṅgārtha­tai­kā­nte pra­mā­ṇā­bhā­sanihnavāt | ĀM-VDh 81cdsarveṣāṃ kā­rya­si­ddhiḥ syād vi­ru­ddhā­rthā­bhi­dhā­yi­nā­m | 81 | AS-VDh 245,03yat kiṃcic cetas tatsarvaṃ sā­kṣā­tpa­ra­mpa­ra­yā vā ba­hi­ra­rtha­pra­ti­ba­ddha­m | ya­thā­gni­pra­tya­kṣe­ta­rave­da­na­m | sva- AS-VDh 245,04pna­da­rśa­na­m api cetaḥ, tathā vi­ṣa­yā­kā­ra­ni­rbhā­sā­t | sā­dhya­dṛ­ṣṭā­ntau pū­rva­va­d | vi­vā­dā­pa­nnaṃ vijñānaṃ sā- AS-VDh 245,05kṣā­tpa­ra­mpa­ra­yā vā ba­hi­ra­rtha­pra­ti­ba­ddhaṃ­, vi­ṣa­yā­kā­ra­ni­rbhā­sā­t | ya­thā­gni­pra­tya­kṣe­ta­ra­ve­da­na­m | tathā sva­pna­da­rśa­na­m api AS-VDh 245,06vi­ṣa­yā­kā­ra­ni­rbhā­sa­m | tattathā | iti ba­hi­ra­ṅgā­rtha­tai­kā­ntaḥ­, sa­rva­ve­da­nā­nāṃ ba­hi­rvi­ṣa­ya­tvā­bhi­ni­ve­śā­t | AS-VDh 245,07atrāpi lo­ka­sa­maya­pra­ti­baddhānāṃ pa­ra­spa­ra­vi­ru­ddha­śa­bdabuddhīnāṃ svā­rtha­saṃ­bandhaḥ pa­ra­mā­rtha­taḥ pra­sa­jye­ta | AS-VDh 245,08na caivaṃ, tṛṇāgre kariṇāṃ śatam i­tyā­di­va­ca­nā­nāṃ sva­pnā­di­buddhīnāṃ na svārthe saṃ­ba­ndhā­bhā­vā­t tathā AS-VDh 245,09saṃ­vā­dā­si­ddheḥ | syān mataṃ '­dvi­vi­dho 'rtho, laukiko '­lau­ki­ka­ś ca | yatra lokasya pa­ri­to­ṣaḥ sa laukikaḥ AS-VDh 245,10sa­tya­tvā­bhi­ma­ta­jñā­na­vi­ṣa­yaḥ | yatra na lokasya pa­ri­to­ṣaḥ śāstravidāṃ tu saṃtoṣaḥ so­lau­ki­ko 'rthaḥ sva­pnā­di­bu­ddhi- AS-VDh 245,11vi­ṣa­yaḥ­, sarvathāpy a­vi­dya­mā­na­sya pra­ti­bhā­sa­va­ca­nā­saṃ­bha­vā­t khara­vi­ṣā­ṇā­nu­tpa­nna­pra­dhva­sta­vi­ṣaya­śa­bda­jñā­nā­nā­m api AS-VDh 245,12lo­kā­go­ca­rā­lau­ki­kā­rtha­vi­ṣa­yatvāt' iti tad etada­lau­ki­ka­m eva, jā­gra­tpra­tya­yā ni­rā­la­mba­nā eva pra­tya­ya­tvā­t AS-VDh 245,13sva­pna­pra­tya­ya­va­d iti pa­rā­rthā­nu­mā­na­pra­tya­ya­syā­svārtha­pra­ti­ba­ddha­tve tenaiva ce­ta­stva­sya vi­ṣa­yā­kā­ra­ni­rbhā­sa­sya ca AS-VDh 245,14hetor vyabhicārāt svārtha­pra­ti­ba­ddha­tve ca sa­rva­ve­da­nā­nāṃ sā­la­mba­na­tva­vi­ro­dhā­t | asyā­lau­ki­kā­rthā­la­mba­na­tvā­n na AS-VDh 245,15lau­ki­kā­rthā­la­mba­natve sādhye hetor vya­bhi­cā­ro virodho veti cen na, lau­ki­kā­lau­ki­kārthā­la­mba­na­śū­nya­tvā­nu­mā­ne­na AS-VDh 245,16hetor vya­bhi­cā­ra­vi­ro­dha­yo­s ta­da­va­stha­tvā­t | na cai­vaṃ­vi­dhārthānāṃ pa­ra­spa­ra­vi­ru­ddhā­nāṃ sakṛtsaṃbhava iti na ba­hi­ra­ṅgā- AS-VDh 245,17rtha­tai­kā­ntaḥ śre­yā­n­'a­nta­ra­ṅgā­rtha­tai­kā­nta­va­t | ĀM-VDh 82abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 82cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate | 82 | AS-VDh 246,03a­nta­rba­hi­rjñe­yai­kā­nta­yoḥ sa­hā­bhyu­pa­ga­mo viruddhaḥ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m eva | ta­da­vā­cya­tā­yā­m ukti- AS-VDh 246,04virodhaḥ pū­rva­va­t | syā­dvā­dā­śra­ya­ṇe tu na kaścid doṣa ity āhuḥ | ĀM-VDh 83abbhā­va­pra­me­yā­pe­kṣā­yāṃ pra­mā­ṇā­bhā­sa­ni­hna­vaḥ | ĀM-VDh 83cdbahiḥ pra­me­yā­pe­kṣā­yāṃ pramāṇaṃ tannibhaṃ ca te | 83 | AS-VDh 246,07sa­rva­saṃ­vi­tteḥ sva­saṃ­ve­da­nasya kathaṃcit pra­mā­ṇa­tvo­pa­pa­tte­s tada­pe­kṣā­yāṃ sarvaṃ pratyakṣaṃ, na kaścit pramā- AS-VDh 246,08ṇābhāsaḥ, sau­ga­tā­nā­m apy atrāvi­vā­dā­t­, sa­rva­ci­ttacai­ttā­nā­m ātmasaṃ­ve­da­naṃ pra­tya­kṣa­m iti va­ca­nā­t | tannirvi- AS-VDh 246,09ka­lpa­ka­m ity ayuktaṃ svā­rtha­vya­va­sā­yā­tma­tva­m a­nta­re­ṇa pra­tya­kṣa­tvā­nu­pa­pa­tteḥ samarthanāt | tathā­na­bhyu­papagame 'nyata AS-VDh 246,10eva buddher a­nu­mā­naṃ syāt | tac cāyuktaṃ liṅgābhāvāt | tatrārthajñānam a­li­ṅgaṃ­, ta­da­vi­śe­ṣe­ṇāsiddheḥ | svayam apra- AS-VDh 246,11tyakṣaṃ jñānaṃ hy a­rtha­pa­ri­cchedād a­nu­mī­ya­te ity a­rtha­jñā­naṃ ka­rma­rū­pa­m arthasya prākaṭyaṃ talliṅgam iṣyate sa hi bahi- AS-VDh 246,12rde­śa­saṃ­ba­ddhaḥ pra­tya­kṣa­m a­nu­bhū­ya­te­, jñāte tv a­nu­mā­nā­d a­va­ga­cchati buddhim iti va­ca­nā­t | taccā­rtha­prā­ka­ṭya­m a­rtha­dha­rmo AS-VDh 246,13jñā­na­dha­rmo vā ? pra­tha­ma­pa­kṣe '­rtha­pa­ri­cche­da­ka­jñā­nā­d a­vi­śe­ṣe­ṇe­tara­syā­si­ddhe­r na ta­lli­ṅga­m | tada­vi­śe­ṣas tu, tasyāsva- AS-VDh 246,14saṃ­vi­di­ta­tvā­d a­nu­mā­nā­pe­kṣa­tva­pra­sa­ṅgā­t | na hi jñāne pa­ri­cche­da­ke '­pra­tya­kṣe tatkṛto '­rtha­pa­ri­cche­daḥ pratyakṣaḥ AS-VDh 246,15syāt, saṃ­tā­nā­nta­ra­jñā­na­kṛ­tā­rtha­pa­ri­cche­da­va­t | ba­hi­ra­rtha­sya pra­tya­kṣa­tvā­t taddharmasya pra­tya­kṣa­tva­m iti cen na, artha- AS-VDh 246,16syāpi svataḥ pra­tya­kṣa­tvā­si­ddheḥ | svajñāne pra­ti­bhā­sa­mā­na­sya pra­tya­kṣa­tve saṃ­tā­nā­nta­ra­jñā­ne 'pi sā­kṣā­tpra­ti­bhā­sa­māne AS-VDh 246,17pra­tya­kṣa­tva­pra­sa­ṅgaḥ­, tasyānu­me­ya­tvā­vi­śe­ṣāt | bahi­ra­rtha­prā­ka­ṭya­sya pramātuḥ sva­saṃ­vi­di­ta­ttvā­t talliṅgam eva jñāne AS-VDh 246,18pra­si­ddha­m iti cet katham arthadharmaḥ sva­saṃ­vi­di­to nāma ? a­rtha­va­t | so 'yaṃ jñānam a­sva­saṃ­vi­di­taṃ prā­ka­ṭya­m a­rtha­sva­rū­paṃ AS-VDh 247,01sva­saṃ­vi­di­ta­m ity ā­ca­kṣā­ṇo vi­pa­rī­ta­pra­jñaḥ | pari­cchi­dya­mānatvasya jñā­na­ja­syā­rtha­dha­rma­syā­rthajñānasya kutas tato AS-VDh 247,02viśeṣo yena talliṅgaṃ sidhyet ? puṃsaḥ sva­saṃ­vi­di­ta­tve­na tato viśeṣe vā tadanyata­re­ṇā­rtha­pa­ri­sa­mā­pteḥ AS-VDh 247,03kiṃ dvi­tī­ye­na ? sva­saṃ­vi­di­tā­rtha­pa­ri­cche­dād eva svā­rtha­pa­ri­cchi­tti­si­ddhe­r a­pra­tya­kṣa­jñā­na­syā­kiṃ­ci­t ka­ra­tvā­t | puṃso AS-VDh 247,04vā sva­saṃ­vi­di­tā­rtha­tve­nā­rtha­pa­ri­cche­da­si­ddheḥ kim anena ? tasya ka­ra­ṇa­tvā­n nā­kiṃ­ci­tka­ra­tva­m ātmanaḥ ka­rtṛ­tvā­d arthasya AS-VDh 247,05ca ka­rma­tvā­t ka­ra­ṇa­tva­vi­ro­dhā­t­, karaṇam a­nta­re­ṇa kriyāyāḥ saṃ­bha­vā­bhā­vā­d iti cet tarhi puṃsaḥ sva­saṃ­vi­ttau kiṃ AS-VDh 247,06ka­ra­ṇa­m ? svā­tmai­ve­ti cet sa e­vā­rtha­pa­ri­cchi­ttā­v api ka­ra­ṇa­m astu, kartur a­na­nya­syā­pi ka­thaṃ­ci­d avi­bha­kta­kartṛkasya AS-VDh 247,07ka­ra­ṇa­sya siddher vi­bha­kta­ka­rtṛ­kavat | etenārtha­pa­ri­cche­dasyā­rtha­dha­rma­sya sva­saṃ­vi­ttau svātmanaḥ karaṇatve ka­ra­ṇā­nta­ra- AS-VDh 247,08m a­kiṃ­ci­tka­ra­m uktam | tataḥ pu­ru­ṣā­rtha­pa­ri­cche­da­yo­r a­nya­ta­re­ṇa svā­tma­nai­va ka­ra­ṇe­nā­rtha­pa­ri­sa­mā­pteḥ kiṃ dvi­tī­ye­na AS-VDh 247,09ka­ra­ṇe­na pa­ro­kṣa­jñā­ne­na ? yac cedam arthajñānaṃ tac ced a­rtha­sva­lakṣaṇaṃ syād vyābhicārād ahetuḥ, a­pra­tya­kṣe jñāne sādhye AS-VDh 247,10ta­syā­rtha­sva­rū­pa­sya ta­da­bhā­ve 'pi bhāvād anyathā­rthā­bhā­va­pra­sa­ṅgā­t | na ca jñā­na­syā­bhāve '­rtha­syā­bhā­vaḥ | paricchi- AS-VDh 247,11dya­mā­na­tva­dha­rme­ṇa dharmiṇo vi­śi­ṣṭa­syā­rtha­syā­bhā­va eveti cen na, tasya jñānāsiddhau pra­ti­pa­tti­vi­ro­dhā­t­, viśeṣa- AS-VDh 247,12ṇāpratītau ta­dvi­śi­ṣṭa­tva­sya kvacid a­pra­tī­te­r a­si­ddha­tve­na he­tu­tvā­yo­ga­syā­bhi­dhā­nā­t | ete­nā­rtha­m ahaṃ jā­nā­mī­ti AS-VDh 247,13pra­tī­te­r ātmano '­rtha­jñā­naṃ sva­saṃ­vi­di­ta­m a­rtha­prā­ka­ṭyaṃ jñā­na­dha­rmo '­pra­tya­kṣā­yāṃ li­ṅga­bu­ddhau liṅgam ity etad a­pā­staṃ­, tasya AS-VDh 247,14buddher apra­tya­kṣa­tve tathā pra­tī­te­r a­yo­gā­t | ity a­vi­śi­ṣṭa eva jñā­nā­na­pe­kṣa­sva­bhāvo 'rthas taddhetuḥ syāt | sa ca AS-VDh 247,15vyabhicāry eva | ete­ne­ndri­yādipratyakṣaṃ pratyuktaṃ, tasyāpy a­tī­ndri­ya­tve­nā­pra­tya­kṣa­jñā­nā­d a­vi­śe­ṣe­ṇā­si­ddheḥ | AS-VDh 247,16vi­śe­ṣe­ṇa vā tayor a­nya­ta­re­ṇa bhā­ve­ndri­yā­di­nā sva­saṃ­vi­di­te­nā­rtha­pa­ri­sa­mā­pteḥ kiṃ dvi­tī­ye­nā­pra­tya­kṣa­jñā­ne­na ? AS-VDh 247,17tasyaiva jñā­na­tvā­t | vya­bhi­cā­rī cendriyādi­he­tu­r jñā­nā­bhā­ve 'pi bhāvāt kāraṇasye­ndri­ya­sya manaso AS-VDh 247,18vāvaśyaṃ kārya­va­ttvā­nu­pa­pa­tteḥ | tataḥ pra­tya­kṣe­ta­ra­bu­ddhya­va­bhā­sa­sya sva­saṃ­ve­danāt pra­tya­kṣa­vi­ru­ddhaṃ, jñānasyā-AS-VDh 248,01pra­tya­kṣa­tva­m a­nu­mā­na­vi­ru­ddhaṃ ca | tathā hi | su­kha­duḥ­khā­di­bu­ddhe­r a­pra­tya­kṣa­tve ha­rṣa­vi­ṣā­dā­da­yo 'pi na syur ā- AS-VDh 248,02tmā­nta­ra­va­t | AS-VDh 248,03etena pra­ti­kṣa­ṇaṃ niraṃśaṃ saṃ­ve­da­naṃ pratyakṣaṃ pra­tyu­ktaṃ­, ya­thā­pra­ti­jña­m a­nu­bha­vābhā­vā­t­, yathānu­bha­va­m ana- AS-VDh 248,04bhyu­pa­ga­mā­t, sthi­ra­syā­tma­naḥ su­kha­duḥ­khā­di­bu­ddhyā­tma­ka­sya pra­tya­kṣa­m a­nu­bhū­ya­mā­na­sya ha­rṣa­vi­ṣā­dā­de­r a­nu­bha­vā­t | AS-VDh 248,05bhrānto 'yam a­nu­bha­va iti cen na, bā­dha­kā­bhā­vā­t | sarvatra sarvadā bhrānter a­pra­tya­kṣa­tvā­vi­śe­ṣā­t pa­ro­kṣa­jñā­na­vā­dā- AS-VDh 248,06nuṣaṅgaḥ sau­ga­ta­sya | kathaṃcid bhrāntāv e­kā­nta­hā­neḥ syā­dvā­dā­nu­pra­ve­śaḥ | na kevalaṃ ni­rvi­ka­lpa­ke '­rtha­da­rśa­ne AS-VDh 248,07pa­ro­kṣa­jñā­nā­d a­vi­śe­ṣaḥ | kiṃ tarhi ? ta­dvya­va­sthā­he­tau vi­ka­lpa­sva­saṃ­ve­dane 'pi, vikalpā­na­ti­vṛ­tteḥ, sarvathā AS-VDh 248,08vi­ka­lpa­sya bhrāntatve bahir iva svarūpe 'pi bhrānter a­pra­tya­kṣa­tvā­vi­śe­ṣā­d abhrāntaṃ pra­tya­kṣa­m iti va­ca­nā­t­, ka­thaṃ­ci­d bhrānta- AS-VDh 248,09tve '­ne­kā­nta­si­ddhe­r a­ni­vā­ra­ṇā­t | tasmāt sva­saṃ­ve­da­nā­pe­kṣayā na kiṃcij jñānaṃ sarvathā pra­mā­ṇa­m | bahi- AS-VDh 248,10ra­rthā­pe­kṣa­yā tu pra­mā­ṇa­ta­dā­bhā­sa­vya­va­sthā­, ta­tsaṃ­vā­da­ka­vi­saṃ­vā­da­ka­tvā­t kvacit svarūpe ke­śa­ma­śa­kā- AS-VDh 248,11di­jñā­na­va­t | nabhasi ke­śā­di­jñā­naṃ hi ba­hi­rvi­saṃ­vā­da­ka­tvā­t pra­mā­ṇā­bhā­saṃ­, svarūpe saṃ­vā­da­katvāt pra­mā­ṇa­m | AS-VDh 248,12nacaivaṃ virodhaḥ pra­sa­jya­te­, jī­va­syai­ka­syā­va­ra­ṇa­vi­ga­ma­vi­śe­ṣā­t sa­tye­ta­rā­bhā­sa­saṃ­ve­da­na­pa­ri­ṇā­ma­si­ddheḥ kālikā- AS-VDh 248,13di­vi­ga­ma­vi­śe­ṣā­t ka­na­kā­di­jātye­ta­ra­pa­ri­ṇā­ma­va­t | AS-VDh 248,14na ca jīvo nāsty eveti śakyaṃ vaktuṃ ta­dgrā­ha­ka­pra­mā­ṇa­sya bhāvāt | tathā hi | ĀM-VDh 84abjī­va­śa­bdaḥ sabāhyārthaḥ saṃ­jñā­tvā­d dhetuśabdavat | ĀM-VDh 84cdmāyā­di­bhrā­nti­saṃ­jñāś ca māyādyaiḥ svaiḥ pramo­kti­va­t | 84 | AS-VDh 248,17svarūpavya­ti­ri­kte­na śa­rī­re­ndri­yā­di­ka­lā­pe­na jī­va­śa­bdo '­rtha­vā­n | ato na kṛtaḥ prakṛtaḥ AS-VDh 248,18syād iti viklavo­llā­pa­mā­traṃ­, lo­ka­rū­ḍheḥ sa­mā­śra­ya­ṇā­t | kā punar iyaṃ lo­ka­rū­ḍhiḥ ? yatrāyaṃ vya­va­hā­ro AS-VDh 248,19jīvo gatas ti­ṣṭha­tī­ti vā | na hi śarīre 'yaṃ vya­va­hā­ro rūḍhas ta­syā­ce­ta­na­tvā­d bhogādhi­ṣṭhā­na­tve­na rūḍheḥ | AS-VDh 248,20nā­pī­ndri­ye­ṣu­, teṣām u­pa­bho­ga­sā­dha­na­tve­na prasiddheḥ | na śa­bdā­di­vi­ṣa­ye­, tasya bho­gya­tve­na vya­va­hā­rā­t | kiṃ AS-VDh 248,21tarhi ? bhoktary e­vā­tma­ni jīva iti rūḍhiḥ | śa­rī­rā­di­kā­rya­sya cai­ta­nya­sya bho­ktṛ­tva­m ayuktaṃ bho­ga­kri­yāvat | AS-VDh 249,01nanu su­kha­duḥ­khā­dya­nu­bha­va­naṃ bho­ga­kri­yā | sā hy a­trā­nva­yi­ni ga­rbhā­di­ma­ra­ṇa­pa­rya­nte caitanye sa­rva­ce­ta­nā­vi­śe­ṣa- AS-VDh 249,02vyāpini bho­ktṛ­tvaṃ­, śa­rī­rā­di­vi­la­kṣa­ṇa­tvā­t tasyeti cet ta­de­vā­tma­dra­vya­m astu, janmanaḥ pūrvaṃ ma­ra­ṇā­d ūrdhvam api tasya AS-VDh 249,03sa­dbhā­vo­pa­pa­tte­r anyathā pṛ­thi­vyā­di­sa­mu­da­ya­śa­rī­re­ndri­ya­vi­ṣa­ye­bhyo vai­la­kṣa­ṇyā­saṃ­bha­vā­t | na tatkāryaṃ, tato '­tya­nta­vi- AS-VDh 249,04la­kṣa­ṇa­m asti, rū­pā­di­sa­manvayāt | cai­ta­nya­syā­pi sa­ttvā­di­sa­ma­nvayān nā­tya­nta­vi­la­kṣa­ṇatvam iti cen na, ta­ttva­bhe­de 'pi AS-VDh 249,05tasya bhāvāt | pṛthi­vyā­di­ta­ttva­bhe­dā­nā­m e­ka­vi­kāri­tva­sa­ma­nva­yā­bhā­vād bheda eva, ke­ṣāṃ­ci­t prā­ga­bhā­vā­di­bhe­da- AS-VDh 249,06vad iti cet kim idānīṃ cai­ta­nya­bhū­ta­yo­r e­ka­vi­kā­ri­sa­ma­nvayo 'sti ? yena tattvāntaratvena bhedo na syāt | AS-VDh 249,07tasmād e­ka­vi­kā­ri­sa­ma­nva­yā­sa­ttvaṃ vai­la­kṣa­ṇya­m | tad eva ca ta­ttvā­nta­ra­tva­m ity a­nā­dya­na­nta­tāṃ cai­ta­nya­sya sā­dha­ya­ti | AS-VDh 249,08tādṛ­śa­cai­ta­nya­vi­śi­ṣṭe kāye jī­va­vya­va­hā­ra­ś cai­ta­nya­kā­ya­yo­r a­bhe­do­pa­cā­rā­d eva | kṣaṇike ci­tta­saṃ­tā­ne jī­va­vya­va­hā­ra AS-VDh 249,09ity asāraṃ tasya ni­rā­kṛ­tatvāt | tataḥ ka­rtṛ­tva­bho­ktṛ­tva­la­kṣa­ṇe­no­pa­yo­gasva­bhā­ve­na jīvena jī­va­śa­bdaḥ sa­bā­hyā­rtha AS-VDh 249,10iti sā­dhya­ni­rde­śe si­ddha­sā­dha­nā­bhā­vaḥ | AS-VDh 249,11saṃjñātvād iti hetur viruddhaḥ sa­bā­hyā­rtha­tva­vi­ru­ddhā­bhi­pre­ta­mā­tra­sūca­ka­tve­na tasya vyā­pta­tvā­d iti cen na, saṃjñāyā AS-VDh 249,12vaktr'a­bhi­prā­ya­mā­tra­sū­ca­ka­tva­sya pra­mā­ṇa­bā­dhi­ta­tvā­t | tathā hi | nātra saṃ­jñā­bhi­pre­ta­mā­traṃ sū­ca­ya­ti­, tato 'rtha- AS-VDh 249,13kriyāyāṃ ni­ya­mā­yo­gā­t tadābhāsavat | na ca tadayogaḥ saṃ­jñā­yāḥ­, tayārthaṃ pa­ri­cchi­dya pra­va­rta­mā­na­syā­rtha­kri­yā- AS-VDh 249,14ni­ya­ma­sya da­rśa­nā­t ka­ra­ṇa­pra­ti­pa­ttivat, kara­ṇa­pra­ti­pa­ttī­nāṃ ta­da­bhā­ve '­nā­da­ra­ṇī­yatvāt | tataḥ saṃjñātvaṃ jī­va­śa­bda- AS-VDh 249,15sya sa­bā­hyā­rtha­tvaṃ sā­dha­ya­ti he­tu­śa­bda­va­t | sarveṇa hi he­tu­vā­di­nā he­tu­śa­bdaḥ sabāhyārtho '­bhyu­pa­ga­mya­te­, sā­dha­na­ta- AS-VDh 249,16dā­bhā­sa­yo­r anyathā vi­śe­ṣā­saṃ­bha­vā­t, va­ktra­bhi­prā­ya­mā­tra­sū­ca­ka­tvā­d a­bā­hyā­rtha­tvāvi­śe­ṣā­t | ta­dvi­śe­ṣa­m icchatā AS-VDh 249,17para­mpa­ra­yā­pi pa­ra­mā­rthai­katānatvaṃ vācaḥ pra­ti­pa­tta­vya­m | kvacid vyabhi­cā­ra­da­rśa­nā­d a­nā­śvā­se ca­kṣu­rā­di­bu- AS-VDh 249,18ddher api katham āśvāsaḥ ? tadā­bhā­so­pa­la­bdhe s tatrāpy a­nā­śvā­se kuto dhū­mā­de­r a­gnyā­di­pra­ti­pa­ttiḥ ? kā­rya­kā­ra­ṇa- AS-VDh 249,19bhāvasya vya­bhi­cā­ra­da­rśa­nā­t | na cedam asiddhaṃ kā­ṣṭhā­di­ja­nma­no 'gner iva maṇipra­bhṛ­te­r api bhāvāt | su­vi­ve­ci­taṃ AS-VDh 249,20kāryaṃ kāraṇaṃ ca vya­bhi­ca­ra­tī­ti­, ta­dvi­śe­ṣa­pa­rī­kṣāyāṃ su­vi­ve­ci­taḥ śabdo 'rthaṃ na vya­bhi­ca­ra­tī­ti prasiddher itaratrāpi AS-VDh 250,01tadvi­śe­ṣa­pa­rī­kṣā­s tu, vi­śe­ṣā­bhāvāt | vaktur a­bhi­sa­ndhi­vai­ci­tryā­d a­bhi­dhā­na­vya­bhi­cā­ro­pa­la­mbhe­, tadita- AS-VDh 250,02rā­dhya­kṣā­nu­mā­na­kā­ra­ṇa­sā­ma­grī­śa­kti­vai­ci­tryaṃ paśyatāṃ katham āśvāsaḥ syāt ? tasmād ayam a­kṣa­li­ṅga­saṃ­jñā- AS-VDh 250,03do­ṣā­vi­śe­ṣe 'pi kvaci t pratyakṣe '­nu­mā­ne ca pa­ri­tu­ṣya­nn anyata­ma­pra­dve­ṣe­ṇe­śva­rā­ya te, pa­rī­kṣā­kle­śa­le­śā­sa­ha­nā­t | AS-VDh 250,04nanu cā­bhā­vo­pādā­na­tvā­t tadanyatamāyāṃ saṃjñāyāṃ pra­dve­ṣe­ṇa pa­rī­kṣa­ka eva, na punar ī­śva­rā­ya te, tasya pa­rī­kṣā­'- AS-VDh 250,05kṣa­ma­tvā­d iti cen na, tasyāḥ sarvathā bhā­vo­pā­dā­na­tvā­bhā­vo '­bhā­vo­pā­dā­na­tvā­si­ddheḥ | sarvatra bhāvopādā­na­saṃ­bha­ve AS-VDh 250,06hi samā­khyā­nā­mi­taro­pā­dā­na­pra­kḷ­ptiḥ | ete­nai­ta­d api pratyuktaṃ yad uktaṃ sau­ga­te­na '­a­nā­di­vā­sa­no­dbhū­ta­vi­ka- AS-VDh 250,07lpapa­ri­ni­ṣṭhi­taḥ | śa­bdā­rtha­s trividho dharmo bhā­vā­bhā­vo­bhayā­śri­taḥ­' iti, tattvato bhā­vā­śra­yatvābhāve vā­sa­no­dbhū- AS-VDh 250,08ta­bhā­vā­śra­ya­tvā­nu­pa­pa­tteḥ sa­rva­trā­nu­bha­va­pū­rva­ka­tvā­d vā­sa­nā­yāḥ pa­ra­mpa­ra­yā vastuprati­ba­ndhā­t | pū­rva­pū­rva­vā­sa­nā­ta evotta- AS-VDh 250,09ro­tta­ra­vā­sa­nā­yāḥ sa­mu­dbha­vā­d a­nā­di­tvā­d a­va­stvā­śra­ya­tva­m eveti cen na, śabdavāsanāyā apy a­nā­di­tve pa­rā­rthā­numāna- AS-VDh 250,10śa­bda­vā­sa­nā­yāḥ sādha­na­sva­la­kṣa­ṇa­da­rśa­na­ni­mi­tta­ka­tva­vi­ro­dhāt | tri­rū­pa­he­tu­va­ca­na­sya pa­ra­mpa­ra­yā dhū­mā­di­va­dva­stvā- AS-VDh 250,11śrayatve he­tu­śa­bda­va­jjī­va­śa­bda­sya bhā­vā­śra­ya­tvaṃ yuktam | bhāvaś cātra ha­rṣa­vi­ṣā­dā­dya­ne­kā­kā­ra­vi­va­rtaḥ­, pratyā- AS-VDh 250,12tma ve­da­nī­yaḥ­, pra­ti­śa­rī­raṃ bhe­dā­tma­ko '­pra­tyā­khyā­nā­rhaḥ pra­ti­kṣi­pantam ātmānaṃ pra­ti­bo­dha­ya­tī­ti kṛtaṃ AS-VDh 250,13pra­yā­se­na | tad anena hetoḥ kā­lā­tya­yā­pa­di­ṣṭa­tvaṃ pra­ti­kṣi­ptaṃ­, pakṣasya pra­tya­kṣā­di­bhi­r a­bā­dhi­ta­tvā­t | tatra nirati- AS-VDh 250,14śaya­syā­sva­saṃ­vi­di­tasya sa­rva­śa­rī­re­ṣv abhinnasyaikasya pra­ti­kṣa­ṇaṃ bhinnasya cātmanaḥ pra­ti­bhā­sā­bhā­vā­t tasya pratyākhyā- AS-VDh 250,15nā­rha­tva­sā­dha­nā­n na tena jī­va­śa­bdaḥ sa­bā­hyā­rthaḥ | nanu ca mā­yā­di­bhrā­nti­saṃ­jñā­bhi­r abā­hyā­rthā­bhi­r a­nai­kā­nti­kaṃ saṃjñā- AS-VDh 250,16tvam iti cen na, tāsām api māyādyaiḥ svairarthaiḥ sa­bā­hyā­rtha­tvā­t pra­mā­ṇa­va­ca­na­va­t | na hi mā­yā­di­sa­mā­khyāḥ AS-VDh 250,17svā­rtha­ra­hi­tā viśiṣṭapra­ti­pa­tti­he­tu­tvā­t pra­mā­ṇa­sa­mā­khyā­va­t | bhrā­nti­sa­mā­khyā­nā­m abāhyārthatve tato AS-VDh 250,18bhrā­nti­pra­ti­pa­tte­r a­yo­gā­t pra­mā­ṇa­tvapra­ti­pa­tti­prasaṅgān na vi­śi­ṣṭa­pra­ti­pa­tti­he­tu­tva­m a­si­ddha­m | pra­mā­ṇa­śa­bda­sya svā- AS-VDh 250,19rtha­vi­śe­ṣa­ra­hi­tve bhrā­nti­pra­ti­pattya­nu­ṣa­ṅgā­c ca na tada­si­ddhaṃ­, yato ni­da­rśa­naṃ sā­dha­na­dha­rma­vi­ka­laṃ syāt | etena AS-VDh 251,01kha­ra­vi­ṣā­ṇā­di­śa­bdā­nā­m api svārtha­ra­hi­ta­tva­m a­pā­staṃ­, vi­śi­ṣṭa­pra­ti­patti­he­tu­tvā­vi­śe­ṣā­d anyathā bhā­va­śa­bda­tva­pra­sa­ṅgā­t | AS-VDh 251,02tato na tair api vyabhicāraḥ | kiñca —ĀM-VDh 85abbuddhiśabdā­rtha­saṃ­jñā­s tās tistro bu­ddhyā­di­vā­ci­kāḥ | ĀM-VDh 85cdtulyā bu­ddhyā­di­bo­dhāś ca trayas ta­tpra­ti­bi­mba­kāḥ || 85 || AS-VDh 251,05ye 'py āhuḥ '­a­rthā­bhi­dhā­na­pratyayās tu­lya­mā­na i­ti­–­jī­vā­rtha­sya jīva iti saṃjñā, jīva iti śa­bda­sya­, ca, AS-VDh 251,06jīva iti buddheś ceti | tatrā­rtha­pa­dā­rtha­ka eva jī­va­śa­bdaḥ sa­bā­hyā­rthaḥ siddho, na bu­ddhi­śa­bdapa­dā­rtha­kaḥ | tato AS-VDh 251,07'nena hetor vya­bhi­cā­raḥ­, saṃ­jñā­tva­sya sāmānyena he­tu­va­ca­nā­t­' iti, te 'pi na sa­mya­gu­kta­yaḥ­, sarvatra bu­ddhi­śa­bdā- AS-VDh 251,08rtha­saṃ­jñā­nāṃ ti­sṛ­ṇā­m api sva­vya­ti­ri­kta­bu­ddhyā­di­pa­dā­rtha­vā­ca­ka­tvā­t | yasmād dhi śabdād u­ccā­ri­tā­d a­vya­bhi­cā­re­ṇa AS-VDh 251,09yatra bodhaḥ pra­jā­ya­te sa eva tasyārthaḥ syāt, anyathā śa­bda­vya­va­hā­ra­vi­lo­pā­t | yathā ca jī­va­śa­bdā­d artha- AS-VDh 251,10pa­dā­rtha­kā­j jīvo na hantavya ity atra jī­vā­rtha­sya pra­ti­bi­mba­ko bodhaḥ prā­du­rbha­va­ti tathā bu­ddhi­pa­dā­rtha­kā­j jīva iti AS-VDh 251,11buddhyata ityāder buddhyarthasya pra­ti­bi­mba­ko­, jīva i­tyā­he­ti śa­bda­pa­dā­rtha­kāc chabdasya pra­ti­bi­mbakaḥ syāt | tata- AS-VDh 251,12strayo 'rthās tisṛṇāṃ saṃ­jñā­nā­m a­va­ga­mya­nte ta­tpra­ti­bi­mba­ka­bo­dhā­nāṃ tra­yā­ṇā­m eva bhāvāt | tad a­ne­nā­cāryo he­tu­vya­bhi- AS-VDh 251,13cā­rā­śa­ṅkāṃ pratyastama­ya­ti­, bu­ddhyā­di­saṃ­jñā­nāṃ ti­sṛ­ṇā­m api sva­vya­ti­ri­kta­va­stu­saṃ­ba­ndha­da­rśa­nā­t ta­dbu­ddhī­nāṃ AS-VDh 251,14ca tisṛṇāṃ tannirbhāsanāt ta­dvi­ṣa­ya­to­papatteḥ | sā­mā­nya­to jī­va­śa­bda­sya dha­rmi­tvā­t svavya­ti­ri­ktā­rtha­sya ca AS-VDh 251,15sa­bā­hyā­rtha­tva­sya sā­dhya­tvā­d vya­bhi­cā­ra­vi­ṣaya­syā­sa­ttvā­d a­vya­bhi­cā­rī hetuḥ | AS-VDh 251,16nanu ca vijñāna­vā­di­naṃ prati saṃ­jñā­tvā­d ity asiddho hetuḥ, saṃjñāyā vi­jñā­na­vya­ti­re­ke­ṇā­sa­ttvā­t | dṛṣṭāntaś ca AS-VDh 251,17sā­dha­na­vi­ka­lo­, he­tu­śa­bda­sya ta­dā­bhā­sa­ve­da­nā­d anyasyā­vi­dya­mā­na­tvā­t | saṃjñābhā­sa­jñā­na­sya hetutve śabdābhā- AS-VDh 251,18sa­sva­pna­jñā­ne­na vyabhicārī hetuḥ | iti kaścit taṃ pra­tya­bhi­dhī­ya­te | ĀM-VDh 86abvaktṛ­śro­tṛ­pra­mā­tṝ­ṇāṃ bo­dha­vā­kya­pra­māḥ pṛthak | ĀM-VDh 86cdbhrāntāv eva pra­mā­bhrā­ntau bāhyārthau tā­dṛ­śe­ta­rau || 86 || AS-VDh 252,01vaktur a­bhi­dhe­ya­bo­dhā­bhā­ve kuto vākyaṃ pra­va­rte­ta ? tasyā­bhi­dhe­ya­bo­dha­ni­ba­ndha­na­tvā­t | vā­kyā­bhā­ve ca śrotur abhi- AS-VDh 252,02dhe­ya­jñā­nā­saṃ­bha­va­s tasya tanni­mi­tta­ka­tvā­t | pramātuḥ pra­mi­tya­bhā­ve ca śa­bdā­rtha­yoḥ pra­me­ya­yo­r a­vya­va­sthā­nā­di­ṣṭatattvā- AS-VDh 252,03nu­pa­pa­tte­r va­krā­di­tra­ya­sya bo­dhā­di­tra­yaṃ pṛ­tha­gbhū­ta­m u­pe­ya­m | tathā sati na hetor a­si­ddha­tā­di­do­ṣo­, dṛ­ṣṭā­nta­sya vā AS-VDh 252,04sā­dhyā­di­vai­ka­lyaṃ pra­sa­jya­te | syān mataṃ 'bahir a­rthā­bhā­vā­d va­ktrā­di­tra­yaṃ na buddheḥ pṛ­tha­gbhū­taṃ, vaktrādyābhāsāyā buddher eva AS-VDh 252,05va­ktrā­di­tva­vya­va­hā­rā­t­, vā­kya­syā­pi bo­dha­vya­ti­re­ke­ṇā­sa­ttvā­t­, pramāyā bo­dhā­tma­ka­tvā­t | tato '­si­ddha­tā­di­do­ṣaḥ AS-VDh 252,06sā­dha­na­sya he­tu­dṛ­ṣṭā­nta­la­kṣaṇasya' iti, tan na, rū­pā­de­r grā­ha­ka­sya ta­dvya­ti­ri­kta­vi­jñā­na­saṃ­tā­na­ka­lā­pa­sya ca AS-VDh 252,07svāṃśamātrā­va­la­mbi­naḥ pra­mā­ṇa­sya vi­bhra­ma­ka­lpa­nā­yāṃ sākalye­nā­si­ddhe­r a­nta­rjñe­yābhyu­pa­ga­ma­vi­ro­dhā­t | na AS-VDh 252,08hi rū­pā­de­r a­bhi­dhe­ya­sya grā­ha­ka­sya vaktuḥ śrotuś ca vi­bhra­ma­ka­lpa­nā­yāṃ vya­ti­ri­kta­vi­jñā­na­saṃ­tā­na­ka­lā­paḥ svāṃ­śa­mā­trā- AS-VDh 252,09valambī sidhyati pa­ra­spa­ra­m a­saṃ­cā­rāt, ye­nā­bhi­dhā­nā­bhi­dhe­ya­jñā­na­bhe­daḥ syāt | tasyāpi vi­bhra­ma­ka­lpa­nā­yāṃ na AS-VDh 252,10pra­mā­ṇa­si­ddhi­r abhrāntasya jñānasya pra­mā­ṇa­tva­vya­va­sthi­teḥ | pra­mā­ṇa­syā­pi vi­bhra­ma­ka­lpa­nā­yāṃ katham antarjñeyam eva tattva- AS-VDh 252,11m ity a­bhyu­pa­ga­mo na vi­ru­dhya­te ? pra­mā­ṇa­m a­nta­re­ṇa ta­da­bhyu­pa­ga­me sarvasya sve­ṣṭā­bhyu­pa­ga­ma­pra­sa­ṅgā­t | pra­mā­ṇa­bhrā­ntau AS-VDh 252,12bāhyā­rtha­yo­s tā­dṛ­śā­nyā­dṛśayoḥ pra­me­ya­yo­r a­nta­rjñe­ya­ba­hi­rjñe­ya­yo­r i­ṣṭā­ni­ṣṭayor vi­ve­ca­na­syā­pi bhrā­nta­tva­pra­sa­ṅgā­t | tau AS-VDh 252,13hi grāha­kā­pe­kṣa­yā bāhyārthau bhrāntāv eva grā­ha­ka­pra­mā­ṇa­bhrā­nteḥ | iti kutas tatra he­yo­pā­de­ya­vi­ve­kaḥ AS-VDh 252,14syād a­nta­rjñe­yai­kā­nte ? yatas tada­bhyu­pa­ga­mo na viruddho bhavet | yadi punaḥ pra­mā­ṇa­m a­bhrā­nta­m iṣyate tadā AS-VDh 252,15bā­hyā­rtho­bhyu­pa­ga­nta­vyaḥ­, ta­da­bhā­ve pra­mā­ṇa­ta­dā­bhā­sa­vya­va­sthi­tya­yo­gā­t | tathā hi —ĀM-VDh 87abbu­ddhi­śa­bdapra­mā­ṇa­tvaṃ bāhyārthe sati, nāsati | ĀM-VDh 87cdsa­tyā­nṛ­ta­vya­va­sthai­vaṃ yujyate '­rthā­ptya­nā­pti­ṣu || 87 || AS-VDh 252,18buddheḥ svapra­ti­pa­ttya­rtha­tvā­c chabdasya pa­ra­pra­ti­pāda­nā­rtha­tvā­t | sva­pa­ra­pra­ti­pa­ttya­rthaṃ sādhanaṃ bu­ddhi­śa­bdā­tma­kaṃ sva- AS-VDh 252,19saṃ­vi­ttyai­va para­pra­ti­pā­da­nā­yo­gā­t tasyāḥ pa­rā­pra­tya­kṣa­tvā­t | tasya ca sati bahirarthe pra­mā­ṇa­tva­m a­rtha­prā­pti­taḥ AS-VDh 252,20si­dhye­t­, asati pra­mā­ṇā­bhā­sa­tva­m a­rthā­nā­pti­taḥ | iti sa­tyā­nṛ­ta­vya­va­sthā buddhiśabdayor yu­jya­te­, sva­pa­ra­pa­kṣa­sā- AS-VDh 252,21dha­na­dū­ṣa­ṇā­tma­no­s tathā pratīteḥ | tad evaṃ pa­ra­mā­rtha­taḥ sa­nba­hi­ra­rthaḥ sā­dha­na­dū­ṣa­ṇa­pra­yo­gā­t | ity ekalakṣaṇo AS-VDh 253,01hetuḥ pra­va­rta­te | na cātrai­ka­la­kṣa­ṇa­m a­si­ddhaṃ­, saty eva bahirarthe pa­ra­mā­rtha­to hetor u­pa­pa­tte­s tatho­pa­pa­nna­tva­sya pra­dhā­na­la­kṣa­ṇa­sya AS-VDh 253,02sa­dbhā­vā­t | anyathā sva­pne­ta­rā­vi­śe­ṣā­t kiṃ kena sādhitaṃ dūṣitaṃ ca ? iti kutaḥ saṃ­tā­nā­nta­ra­m anyad vā AS-VDh 253,03svasa­ntā­na­kṣa­ṇa­kṣa­ya­ve­dyā­dyā­kā­ra­śū­nya­tvaṃ sā­dha­ye­t ? ba­hi­ra­rtha­sya vā­sta­va­sya grā­hya­la­kṣa­ṇa­syā­bhā­ve hi sā­dha­na­dū­ṣa­ṇa- AS-VDh 253,04pra­yo­ga­sya hetoḥ saṃbhave sva­pna­jā­gra­da­va­sthā­bhā­vi­ne ta­ta­pra­yo­ga­yo­r vi­śe­ṣā­si­ddhiḥ | tataḥ kiṃcij jña­pti­mā­traṃ kena AS-VDh 253,05sahopala­mbha­ni­ya­mā­di­nā­nu­mā­ne­na svārthena sādhitaṃ syāt, pa­rā­rthe­na vā va­ca­nā­tma­nā paraṃ prati, kiṃ vā svasaṃvi- AS-VDh 253,06dadvaitaṃ svataḥ pra­tya­kṣa­ta eva sādhitaṃ syāt ? ta­tsā­dha­na­sya svapna­va­nni­rvi­ṣa­ya­tvā­t | kiṃ vā ba­hi­ra­rtha­jā­taṃ kena, AS-VDh 253,07jaḍasya pra­ti­bhā­sā­yo­gā­t i­tyā­di­nā svārthena pa­rā­rthe­na vā dū­ṣa­ṇe­na dūṣitaṃ syāt ? iti saṃ­tā­nā­nta­ra­m api na AS-VDh 253,08ke­na­ci­t sā­dha­ne­na sādhitaṃ syāt | tada­na­bhyu­pa­ga­me na ke­na­ci­d dū­ṣa­ṇe­na dūṣitaṃ syāt, tathā sva­saṃ­tā­na­kṣa­ṇa­kṣa­yā- AS-VDh 253,09dikaṃ ca na ke­na­ci­t sādhitaṃ syāt | ta­da­na­bhyu­pa­ga­me 'pi na ke­na­ci­d dū­ṣi­ta­m | iti na kvacid vyava­ti­ṣṭha­te | AS-VDh 253,10tai­mi­ri­ka­dva­ya­dvi­ca­ndra­da­rśa­na­va­dbhrā­ntaḥ sarvo vya­va­hā­ra ity atrāpi ta­ttva­jñā­naṃ śaraṇaṃ, tata eva sa­rva­vi­bhra­ma­vya­va- AS-VDh 253,11sthiteḥ | iti vyā­ha­ta­m etat ta­ttva­jñā­nā­t sarvasya bhrā­nta­tva­sā­dha­na­m­, anyathā ba­hi­ra­rtha­va­d a­bhi­saṃ­hi­tasyāpi AS-VDh 253,12sa­rva­vi­bhra­ma­sya ni­rā­ka­ra­ṇā­pa­tteḥ, bhrāntād eva jñānāt tasyāpy asiddheḥ | tathā pa­ra­mā­ṇvā­di­dūṣaṇe 'pi pratipa- AS-VDh 253,13ttavyaṃ, ta­ttva­jñā­naṃ śa­ra­ṇa­m a­ta­ttva­jñā­nā­d a­bhi­saṃ­hi­ta­syā­pi pa­ra­mā­ṇvā­dya­sa­ttva­sya ni­rā­ka­ra­ṇā­pa­tteḥ | anyathā tatkṛ- AS-VDh 253,14tam akṛtaṃ syād iti sarvatra yojyaṃ, sarvasya sveṣṭasya svayam a­ni­ṣṭa­sya ca ta­ttva­jñā­nā­d eva sā­dha­na­dū­ṣa­ṇo­pa­pa­tteḥ | AS-VDh 253,15etena sā­dha­na­dū­ṣa­ṇa­pra­yo­gā­d iti sā­dha­na­m a­si­ddha­m itīcchan pra­ti­kṣi­pta­s tadasi­ddha­tva­sya svayam iṣṭasya ta­tsi­ddha­tva­sya AS-VDh 253,16cā­ni­ṣṭa­sya sā­dha­na­dū­ṣa­ṇa­pra­yo­gā­d eva vya­va­sthā­pa­nā­d anyathā tadavyava­sthi­te­r yat kiṃ­ca­na­vā­di­tva­pra­sa­ṅgā­t | tad ime AS-VDh 253,17vi­jñā­na­saṃ­tā­nāḥ santi na santīti tattvā'­pra­ti­pa­tte­r dṛṣṭāpa­hnu­ti­ra­ni­ba­ndha­nai­va­, dṛ­śye­nā­tmanā kathaṃci - AS-VDh 253,18t ska­ndhā­kā­re­ṇādṛ­śyā­nā­m api pa­ra­mā­ṇū­nāṃ bahir api sa­ma­va­sthā­ne vi­pra­ti­ṣe­dhā­bhā­vā­d a­nta­rjñe­ya­va­t | adṛśyā AS-VDh 253,19eva hi jñā­na­pa­ra­mā­ṇa­vaḥ saṃ­vi­nmā­trā­dṛ­śyā­d a­va­sthā­pya­nte nānyatheti yuktam udāha­ra­ṇaṃ­, bahiḥ pa­ra­mā­ṇū­nāṃ vyavasthā- AS-VDh 253,20pane, tatra pū­rvā­di­di­gbhā­ga­bhe­de­na ja­ḍa­rū­pā­ṇāṃ ṣa­ḍaṃ­śā­di­ka­lpa­na­yā vṛtti­vi­ka­lpe­na vā para­pa­kṣo­pā­la­mbhe AS-VDh 254,01svapa­kṣā­kṣe­pā­t, tasyo­pā­la­mbhā­bhā­sa­tvasiddheḥ | samānaṃ hi dūṣaṇaṃ ba­hiḥ­pa­ra­mā­ṇu­ṣu­, saṃvitpara­mā­ṇu­ṣu ca | AS-VDh 254,02deśataḥ saṃbandhe ṣa­ḍaṃ­śa­tvaṃ di­gbhā­ga­bhe­dāt, sarvātmanā, pracayasyai­ka­pa­ra­mā­ṇumā­tra­tva­m | pra­ca­ya­sya pa­ra­mā­ṇu­bhyo AS-VDh 254,03bhede pratyekaṃ pa­ri­sa­mā­ptyai­ka­de­śe­na vā vṛttau pra­ca­ya­ba­hu­tvaṃ sāṃ­śa­tvā­pā­da­na­m anavasthā ca | na ca pa­ra­mā­ṇu­bhiḥ AS-VDh 254,04saṃ­sṛ­ṣṭai­r vyavahitair vā pra­ca­ya­syo­pa­kā­re saṃ­sa­rgā­saṃ­bha­vo­, vyavadhānena vya­va­dhī­ya­mā­nā­bhyāṃ vya­va­dhā­ya­ka­sya sajātī- AS-VDh 254,05yasya, vi­jā­tī­ya­sya vā vya­va­dhā­ne pra­kṛ­ta­pa­rya­nu­yo­go '­na­va­sthā­pra­sa­ñja­naṃ ceti svapa­kṣa­ghā­tiḥ syāt sūkṣma­sthū­lā­tma­ni AS-VDh 254,06ba­hi­rjā­tya­nta­re tasyānavakāśāc ca ha­rṣa­vi­ṣā­dā­dya­ne­kākā­rā­tma­va­t | tatrāpi virodho dū­ṣa­ṇa­m iti cet sarvathā AS-VDh 254,07ka­thaṃ­ci­d vā ? na tāvad ādyaḥ pakṣaḥ, sarvathā kva­ci­dvi­ro­dhā­si­ddheḥ śī­to­ṣṇa­spa­rśa­yo­r api sa­ttvā­dyā­tma­nā­'­vi­ro­dhā­t­, AS-VDh 254,08sveṣṭe 'pi tattve | ka­thaṃ­ci­d virodhapa­ri­hā­ra­sya punar ā­yā­sa­tā­m apy a­śa­kte­r na dvitīyaḥ pakṣaḥ saṃ­bha­va­ti | tatsākṣā- AS-VDh 254,09tpa­raṃ­pa­ra­yā vā, vimatyadhi­ka­ra­ṇa­bhā­vā­pa­nnaṃ­, jñānaṃ, sva­rū­pa­vya­ti­ri­ktārthā­la­mba­naṃ­, grā­hya­grā­ha­kā­kā­ra­tvā­t AS-VDh 254,10saṃ­tā­nā­nta­ra­si­ddhi­va­t | vi­pla­va­jñāna­grā­hya­grā­ha­kā­kā­ra­tve­na vyabhicāra iti cen na, saṃ­tā­nā­nta­ra­sā­dha­na­syāpi AS-VDh 254,11vya­bhi­cā­ra­pra­sa­ṅgā­t | na hi vyā­pā­ra­vyā­hā­ra­ni­rbhā­so 'pi vipluto nāsti, ye­nā­vya­bhi­cā­rī hetuḥ syāt | AS-VDh 254,12tada­nya­trā­pi vā­sa­nā­bhe­do gamyeta na saṃ­tā­nā­nta­ra­m | yathaivaṃ hi jā­gra­dda­śā­yāṃ ba­hi­ra­rtha­vā­sa­nā­yā dṛ­ḍha­ta­ma- AS-VDh 254,13tvāt ta­dā­kā­ra­sya jñānasya sa­tya­tvā­bhi­mā­naḥ­, sva­pnā­di­da­śā­yāṃ tu ta­dvā­sa­nā­yā dṛ­ḍha­tvā­bhā­vā­t ta­dve­da­na­syā­sa­tya­tvā- AS-VDh 254,14bhimāno lo­ka­sya­, na pa­ra­mā­rtha­to ba­hi­ra­rthaḥ si­dhya­tī­ti vā­sa­nā­bhe­do '­bhyu­pa­gamyate, ta­thā­nu­pa­pla­va­daśāyāṃ sa­ntā­nā­nta- AS-VDh 254,15ra­jñā­na­sya vā­sa­nā­yā dṛ­ḍha­ta­ma­tvā­t sa­tya­tā­bhi­mā­no 'nyatra ta­da­dā­rḍhyā­d a­sa­tya­tā­vya­va­hā­ra iti vā­sā­nā­bhe­do ga­mya­tāṃ­, na tu AS-VDh 254,16saṃ­tā­nā­nta­ra­m | ta­da­na­bhyu­pa­ga­me sva­saṃ­tā­na­kṣa­ṇa­kṣa­yā­di­si­ddhiḥ katham a­bhyu­pa­ga­mya­te ? tataḥ su­dū­ra­m api gatvā kiṃcid ve- AS-VDh 254,17danaṃ sveṣṭatattvā­va­la­mba­na­m e­ṣi­ta­vya­m | tad eva ve­dya­ve­da­kā­kā­raṃ ba­hi­ra­rtha­ve­da­na­sya sva­rū­pa­vya­ti­ri­ktā­la­mba­na­tvaṃ sā­dha­ya­ti | AS-VDh 254,18tato ba­hi­ra­rtha­sya siddheḥ siddhaṃ va­ktrā­di­trayaṃ, tasya ca bo­dhā­di­tra­ya­m | iti na jī­va­śa­bda­sya sa­bā­hyā­rtha- AS-VDh 254,19tva­sā­dha­ne saṃ­jñā­tva­sya sā­dha­na­syā­si­ddha­tā­m ai­kā­nti­ka­tā vā, dṛṣṭāntasya vā sā­dha­na­dha­rmā­di­vai­dhuryaṃ, yato na jīva-AS-VDh 255,01siddhiḥ syāt | tatsiddhau ca tasyārthaṃ pa­ri­cchi­dya pra­va­rta­mā­na­sya saṃ­vā­da­vi­saṃ­vā­da­si­ddhiḥ sidhyaty eva | syāt sarva- AS-VDh 255,02m a­bhrā­nta­m eva jñānaṃ bhāva­pra­me­ye saṃvādā­pe­kṣa­ṇā­t | syād bhrāntaṃ ba­hi­ra­rthe vi­saṃ­vā­dā­pe­kṣa­ṇā­t | syād u­bha­yaṃ­, kramā- AS-VDh 255,03rpi­ta­ta­ddva­yā­t | syād a­va­kta­vyaṃ sa­hā­rpi­ta­ta­ddva­yā­t | syād a­bhrā­ntā­va­kta­vyaṃ saṃ­vā­da­sa­hā­rpi­ta­ta­ddva­yā­t | syā- AS-VDh 255,04d bhrā­ntā­va­kta­vyaṃ vi­saṃ­vā­da­sa­hā­rpi­ta­ta­ddva­yā­t | syād u­bha­yā­va­kta­vya­m eva kra­mā­kra­mā­rpi­ta­ta­ddva­yā­t | iti AS-VDh 255,05pū­rva­va­t sa­pta­bha­ṅgī­pra­kri­yā yo­ja­yi­ta­vyā­, tathai­vā­ti­de­śasā­ma­rthyā­t tadvicārasya siddheḥ, pra­mā­ṇa­na­yā­de­śā­d api AS-VDh 255,06pra­ti­pa­tta­vyā | AS-VDh 255,07jñā­nai­kā­ntā­di­pa­kṣe ga­ga­na­pha­la­m iva jñā­pa­ko­pā­ya­ta­ttvaṃ­, AS-VDh 255,08saṃbhāvyaṃ naiva mānāt katham api nipuṇaṃ bhā­va­ya­dbhi­r mahadbhiḥ | AS-VDh 255,09syādvāde tatprasiddhaṃ vi­vi­dha­na­ya­ba­lā­t tattvataḥ śuddhabuddhe-AS-VDh 255,10r ity ājñātaṃ pra­pa­ñcā­d vi­ca­ra­tu suciraṃ svāminaḥ sa­dva­caḥ­su || 1 || AS-VDh 255,11ity ā­pta­mī­māṃ­sā­la­ṅkṛ­tau saptamaḥ pa­ri­cche­daḥ | AS-VDh 256,01a­thā­ṣṭa­maḥ pa­ri­cche­daḥ | AS-VDh 256,02jñā­pa­ka­m upā­ya­ta­ttvaṃ sa­ma­nta­bha­drā­ka­la­ṅka­ni­rṇī­ta­m | AS-VDh 256,03sa­ka­lai­kā­ntāsaṃ­bha­va­m a­ṣṭa­sa­ha­srī ni­ve­da­ya­ti || 1 || ĀM-VDh 88abdaivād evā­rtha­si­ddhi­ś ced daivaṃ pauruṣataḥ katham | ĀM-VDh 88cddai­va­ta­ś ced a­ni­rmo­kṣaḥ pauruṣaṃ niṣphalaṃ bhavet || 88 || AS-VDh 256,06kā­ra­ka­la­kṣa­ṇa­m u­pā­ya­ta­ttva­m idānīṃ pa­rī­kṣya­te | tad dhi, kecid daivam eva dṛ­ṣṭā­dṛ­ṣṭa­kā­rya­sya sā­dha­na­m ity ā­ca­kṣa­te­, AS-VDh 256,07pau­ru­ṣa­m evety apare | kiṃcid daivād eva kiṃcit pau­ru­ṣā­d evety anye, ta­du­bha­ya­sā­dha­na­tve­nā­va­kta­vya­m eveti cetare | tatra AS-VDh 256,08daivād eva yadi sa­rva­syā­rtha­sya siddhir ucyate tadā daivam api kathaṃ pu­ru­ṣa­vyā­pā­rā­t ku­śa­lā­ku­śa­la­sa­mā­ca­ra­ṇa­la- AS-VDh 256,09kṣaṇād u­pa­pa­dye­ta­, pra­ti­jñā­hā­neḥ | dai­vā­nta­rā­d eva daivaṃ, na pau­ru­ṣā­d ity a­bhyu­pa­ga­me '­ni­rmo­kṣo mo­kṣā­bhā­vaḥ­, pū­rva­pū­rva­dai- AS-VDh 256,10vād u­tta­ro­tta­ra­dai­va­pra­vṛ­tte­r a­nu­pa­ra­mā­t | tataḥ pauruṣaṃ niṣphalaṃ bhavet | pau­ru­ṣā­d daivasya pa­ri­kṣa­yā­n mo­kṣa­pra­si­ddhe­r na AS-VDh 256,11ta­nni­ṣpha­la­m iti cet saiva pratijñāhāniḥ | mo­kṣa­kā­ra­ṇa­pau­ru­ṣa­syā­pi dai­va­kṛ­ta­tvā­t pa­raṃ­pa­ra­yā mo­kṣa­syā­pi AS-VDh 256,12dai­va­kṛ­ta­tvo­pa­pa­tte­r na pra­ti­jñā­hānir iti cet tarhi pau­ru­ṣā­d eva tādṛśaṃ daivam iti na dai­vai­kā­ntaḥ | etena dharmā- AS-VDh 256,13d e­vā­bhyu­da­ya­niḥ­śre­ya­sa­si­ddhi­r ity ekāntaḥ pra­ti­kṣi­pto­, ma­he­śva­ra­si­sṛkṣā­na­rtha­kya­pra­sa­ṅgā­c ca | AS-VDh 256,14kutas tarhi sa­mī­hi­tā­rtha­si­ddhi­r i­tyu­cya­te | yogyatā karma pūrvaṃ vā daivam u­bha­ya­m a­dṛ­ṣṭaṃ­, pauruṣaṃ punar iha- AS-VDh 256,15ceṣṭitaṃ dṛṣṭam | tābhyām a­rtha­si­ddhiḥ­, ta­da­nya­ta­rā­pā­ye '­gha­ṭa­nā­t pau­ru­ṣa­mā­tre '­rthā­da­rśa­nā­d­, dai­va­mā­tre vā AS-VDh 256,16samīhāna­rtha­kya­pra­sa­ṅgā­t | svayam a­pra­ya­ta­mā­na­sya sarvam i­ṣṭā­ni­ṣṭa­m a­dṛ­ṣṭa­mā­trā­d eva, pra­ya­ta­mā­na­sya tu pra­ya­tnā­khyā­t AS-VDh 256,17pau­ru­ṣyā­d dṛṣṭād iti vadann api na pre­kṣā­vā­n­, kṛ­ṣyā­di­ṣu samaṃ pra­ya­ta­mā­nā­nāṃ ka­sya­ci­d e­vā­rtha­prā­ptya­na­rtho­pa­ra­ma­da­rśa-AS-VDh 257,01nād a­pa­ra­syā­na­rtha­prā­ptya­rtho '­pa­ra­m a­pra­tī­teḥ­, dha­rmā­dha­rma­yo­r api ta­nni­mi­tta­tva­si­ddheḥ | svayam a­pra­ya­ta­mā­nā­nā­m a­rtha­prā­ptya­na­rtho AS-VDh 257,02'­pa­ra­ma­yo­r a­na­rtha­prā­ptya­rtho '­pa­ra­ma­yo­ś ca sadbhāve 'pi pra­ya­tnā­bhāve '­nu­pa­bho­gyatva­pra­sa­ṅgā­t pau­ru­ṣa­syā­pi ta­da­nu­bha­va­kā­ra­ṇa­tva­ni- AS-VDh 257,03ścayāt sarvatra dṛ­ṣṭā­dṛ­ṣṭa­yo­r ni­mi­tta­tva­si­ddhi­s tayor a­nya­ta­ra­syā­py apāye ta­syā­nu­pa­pa­dya­mā­na­tvā­t­, mo­kṣa­syā­pi pa­ra­ma­pu- AS-VDh 257,04ṇyā­ti­śa­ya­cā­ri­tra­vi­śe­ṣā­tma­ka­pau­ru­ṣā­bhyā­m eva saṃ­bha­vā­t | tato na pākṣiko 'pi dai­vai­kā­ntaḥ śreyān | ĀM-VDh 89abpau­ru­ṣā­d eva siddhiś cet pauruṣaṃ daivataḥ katham ? | ĀM-VDh 89cdpauruṣāc ced amoghaṃ syāt, sa­rva­prā­ṇi­ṣu pau­ru­ṣa­m || 89 || AS-VDh 257,07pau­ru­ṣā­d e­vā­rtha­sya siddhir iti vadato 'pi kathaṃ pauruṣaṃ daivataḥ syāt ? pra­ti­jñā­hā­ni­pra­sa­ṅgā­t | tad dhi pauruṣaṃ AS-VDh 257,08vinā dai­va­saṃ­pa­dā na syāt, '­tā­dṛ­śī jāyate buddhir vya­va­sā­ya­ś ca tādṛśaḥ | sa­hā­yā­s tādṛśāḥ santi AS-VDh 257,09yādṛśī bha­vi­ta­vya­tā ' iti prasiddheḥ | tat sarvaṃ bu­ddhi­vya­va­sā­yā­di­kaṃ pauruṣaṃ pau­ru­ṣā­pā­di­ta­m iti cet tarhy amo- AS-VDh 257,10gham eva sa­rva­prā­ṇi­ṣu pauruṣaṃ bhavet | ta­thai­ve­ti cet tadvyabhi­cā­ra­da­rśi­no na vai śra­dda­dhī­ra­n | syān matam etat —AS-VDh 257,11pauruṣaṃ dvi­vi­dhaṃ­, sa­mya­gjñā­na­pū­rva­kaṃ mi­thyā­jñā­na­pū­rva­kaṃ ca | tatra mi­thyā­jñā­na­pū­rva­ka­sya pau­ru­ṣa­sya vya­bhi­cā­ra­da­rśa- AS-VDh 257,12ne 'pi sa­mya­ga­va­bo­dha­ni­ba­ndha­na­sya na vya­bhi­cā­raḥ | tataḥ sa­pha­la­m eva pau­ru­ṣa­m iti | tad a­sa­t­, dṛ­ṣṭa­kā­ra­ṇa­sā­ma­grī­sa- AS-VDh 257,13mya­ga­va­bo­dha­ni­ba­ndha­na­syā­pi pau­ru­ṣa­sya vya­bhi­cā­ra­darśanāt ka­sya­ci­d u­pe­yā­prā­pte­r adṛ­ṣṭa­kā­ra­ṇa­ka­lā­pa­sa­mya­ga­va­bo­dha­sya tu AS-VDh 257,14sākṣādasakalavidām a­saṃ­bha­vā­t ta­nni­ba­ndha­na­pau­ru­ṣā­bhā­vā­t | pra­mā­ṇā­ntarāt ta­da­va­bo­dha­sya saṃbhave 'pi kim a­sā­va­dṛ­śyaḥ AS-VDh 257,15kā­ra­ṇa­ka­lā­paḥ kā­ra­ṇa­śakti­vi­śe­ṣaḥ, pu­ṇya­pā­pa­vi­śe­ṣo vā ? pra­tha­ma­pa­kṣe ta­tsa­mya­ga­va­ga­ma­ni­mi­tta­ka­syā­pi AS-VDh 257,16pau­ru­ṣa­sya vya­bhi­cā­ra­darśanān nā­mo­gha­tva­si­ddhiḥ | dvi­tī­ya­pa­kṣe tu dai­va­sa­hā­yā­d eva pau­ru­ṣā­t pha­la­si­ddhiḥ­, dai­va­sa­da- AS-VDh 257,17va­ga­ma­ni­ba­ndha­nā­d eva pau­ru­ṣā­d u­pe­ya­prā­pti­vya­va­sthi­teḥ | ta­da­pa­ri­jñā­na­pū­rva­kād api ka­dā­ci­t pha­lo­pa­la­bdhe­ś ca na samyaga- AS-VDh 257,18va­bo­dha­ni­ba­ndha­naḥ pau­ru­ṣai­kā­ntaḥ | ity asau pa­ri­tyā­jya eva dai­vai­kā­nta­va­t | ĀM-VDh 90abvi­ro­dhā­n no­bha­yai­kātmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 90cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 90 || AS-VDh 257,21dai­ve­ta­ra­yoḥ sa­hai­kā­ntā­bhyu­pa­ga­me vyā­ghā­tā­d a­vā­cya­tā­yāṃ ca sva­va­ca­na­vi­ro­dhā­t syā­dvā­da­nī­tiḥ AS-VDh 257,22śreyasī taddviṣāṃ pra­mā­ṇa­vi­ru­ddhā­bhi­dhā­yi­tvā­t | kīdṛśī syā­dvā­da­nī­ti­r atrety āhuḥ — ĀM-VDh 91aba­bu­ddhi­pū­rvā­pe­kṣā­yā­m i­ṣṭā­ni­ṣṭaṃ sva­dai­va­taḥ | ĀM-VDh 91cdbu­ddhi­pū­rva­vya­pe­kṣā­yā­m i­ṣṭā­ni­ṣṭaṃ sva­pau­ru­ṣā­t || 91 || AS-VDh 258,03tato 'tarki­to­pa­sthi­ta­m a­nu­kū­laṃ pra­ti­kū­laṃ vā dai­va­kṛ­taṃ, bu­ddhi­pū­rvā­pe­kṣā­pā­yā­t tatra pu­ru­ṣa­kā­ra­syā­pra­dhā­na- AS-VDh 258,04tvāt daivasya prā­dhā­nyā­t | tadviparītaṃ pau­ru­ṣā­pā­di­taṃ bu­ddhi­pū­rva­vya­pe­kṣā­na­pā­yā­t­, tatra daivasya gu­ṇa­bhā­vā­t AS-VDh 258,05pau­ru­ṣa­sya pra­dhā­na­bhā­vā­t­, na punar a­nya­ta­ra­syābhāvāt ape­kṣā­kṛ­ta­tvā­t ta­dvya­va­sthā­yāḥ | tathāpe­kṣā­na­pā­ye pa­ra­spa­raṃ AS-VDh 258,06sa­hā­ya­tve­nai­va dai­va­pau­ru­ṣā­bhyā­m a­rtha­si­ddhiḥ | iti syāt sarvaṃ dai­va­kṛ­ta­m a­bu­ddhi­pū­rvā­pe­kṣā­taḥ | syāt pau­ru­ṣa­kṛ­taṃ buddhi- AS-VDh 258,07pū­rvā­pe­kṣā­taḥ syād u­bha­ya­kṛ­taṃ kra­mā­rpi­ta­ta­ddva­yā­t | syād a­va­kta­vyaṃ sa­hā­rpi­ta­ta­ddva­yā­t | syād dai­va­kṛ­tā­va­kta­vya­m a- AS-VDh 258,08bu­ddhi­pū­rvā­pe­kṣa­yā sa­hā­rpi­ta­ta­ddva­yā­t | syāt pau­ru­ṣa­kṛ­tā­va­kta­vyaṃ bu­ddhi­pū­rvā­pe­kṣa­yā sa­hā­rpi­ta­ta­ddva­yā­t | syāt ta­du­bha­yā­va- AS-VDh 258,09ktavyam eva kra­me­ta­rā­rpi­ta­ta­ddva­yā­t | iti sa­pta­bha­ṅgī­pra­kri­yā pū­rva­va­t | AS-VDh 258,10dai­vai­kā­ntā­di­pāṃ­śu­pra­sa­ra­ni­ra­sa­no­dbhū­ta­sā­ma­rthya­vṛ­ttiḥ­, AS-VDh 258,11sa­nmā­rga­vyā­pi­nī­yaṃ pa­va­na­ta­ti­r i­vā­jñā­na­khe­daṃ harantī | AS-VDh 258,12bandhaṃ pra­dhvaṃ­sa­ma­ddhā sakalam api balād ā­na­ya­ntī ni­tā­ntaṃ­, AS-VDh 258,13nītiḥ syā­dvā­di­nī­ddhā dṛgavaga­ma­bhṛ­tāṃ nirvṛtiṃ vaḥ pra­de­yā­t || 1 || AS-VDh 258,14ity ā­pta­mī­māṃ­sā­la­ṅkṛ­tā­v aṣṭamaḥ pa­ri­cche­daḥ | AS-VDh 259,01atha navamaḥ pa­ri­cche­daḥ | AS-VDh 259,02sa­mya­ga­vabo­dha­pū­rvaṃ pau­ru­ṣa­m a­pa­sā­ri­tā­khi­lā­na­rtha­m | AS-VDh 259,03dai­vo­pe­ta­m abhīṣṭaṃ sarvaṃ saṃ­pā­da­ya­ty āśu || 1 || ĀM-VDh 92abpāpaṃ dhruvaṃ pare duḥkhāt puṇyaṃ ca sukhato yadi | ĀM-VDh 92cda­ce­ta­nā­ka­ṣā­yau ca ba­dhye­yā­tāṃ ni­mi­tta­taḥ || 92 || AS-VDh 259,06dvividhaṃ hi daivaṃ, puṇyaṃ pāpaṃ ca prā­ṇi­nā­bhi­ṣṭā­ni­ṣṭa­sā­dha­na­m uktaṃ, '­sa­dve­dya­śu­bhā­yu­r nā­ma­go­trā­ṇi pu­ṇya­m­, AS-VDh 259,07i­ta­ra­t pā­pa­m­, iti va­ca­nā­t | ta­dā­sra­va­ni­mi­tta­vi­pra­ti­pa­tti­vi­pa­ttyartham idam uktam | tatra pa­ra­saṃ­tā­ne duḥ­kha­he­tuḥ AS-VDh 259,08puruṣaḥ pāpam ātmany ā­sra­va­ya­ti su­kha­he­tuḥ puṇyam itiparatra su­kha­duḥ­kho­tpā­da­nā­t pu­ṇya­pā­pa­ba­ndhai­kā­nte AS-VDh 259,09katham a­ce­ta­nāḥ kṣī­rā­da­yaḥ ka­ṇṭa­kā­da­yo vā na ba­dhye­ra­n ? pa­ra­smi­n su­kha­duḥ­kha­yo­r u­tpā­da­nā­t | cetanā AS-VDh 259,10eva bandhārhā iti cet tarhi vī­ta­rā­gāḥ kathaṃ na ba­dhye­ra­n ? tannimittatvā d bandhasya | teṣām abhisandher a­bhā­vā­n na AS-VDh 259,11bandha iti cet tarhi na paratra su­kha­duḥ­kho­tpā­da­naṃ pu­ṇya­pā­pa­ba­ndha­he­tu­r ity ekāntaḥ saṃ­bha­va­ti | ĀM-VDh 93abpuṇyaṃ dhruvaṃ svato duḥkhāt pāpaṃ ca sukhato yadi | ĀM-VDh 93cdvī­ta­rā­go munir vidvāṃs tābhyāṃ yu­ñja­yā­n ni­mi­tta­taḥ || 93 || AS-VDh 259,14svasmin duḥ­kho­tpā­da­nā­t puṇyaṃ su­kho­tpā­da­nā­t tu pāpam iti ya­dī­ṣya­te tadā vī­ta­rā­go vidvāṃś ca munis tābhyāṃ AS-VDh 259,15pu­ṇya­pā­pā­bhyā­m ātmānaṃ yuñjyān ni­mi­tta­sa­dbhā­vā­t­, vī­ta­rā­ga­sya kā­ya­kle­śādi­rū­pa­duḥ­kho­tpa­tte­r vi­du­ṣa­s ta­ttva­jñā­na­saṃ­to- AS-VDh 259,16ṣa­la­kṣa­ṇa­su­kho­tpa­tte­s tanni­mi­tta­tvā­t | AS-VDh 259,17syān ma­taṃ­–­'­sva­smi­n duḥkhasya sukhasya co­tpa­ttā­v api vī­ta­rā­ga­sya ta­ttva­jñā­na­va­ta­s tadabhi­saṃ­dhe­r a­bhā­vā­n na puṇya- AS-VDh 259,18pāpābhyāṃ yogas tasya ta­da­bhi­saṃ­dhi­ni­ba­ndha­na­tvā­t­' iti tarhy a­ne­kā­ntasiddhir e­vā­yā­tā | ā­tma­su­kha­duḥ­khā­bhyāṃ AS-VDh 259,19pā­pe­ta­rai­kā­nta­kṛ­tā­nte punar a­ka­ṣā­ya­syā­pi dhruvam eva bandhaḥ syāt | tato na kaścin mo­k­‍­tu­m a­rha­ti­, tadu- AS-VDh 259,20bha­yā­bhā­vā­saṃ­bha­va­vā­t | nahi pu­ṇya­pā­po­bha­ya­ba­ndhā­bhā­vā­saṃ­bha­ve muktir nāma, saṃ­sṛ­te­r a­bhā­va­pra­sa­ṅgā­t | tato naitā- AS-VDh 259,21v ekāntau saṃ­bhā­vye­te dṛ­ṣṭe­ṣṭa­vi­ru­ddha­tvā­t sa­dā­dye­kā­nta­va­t | ĀM-VDh 94abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 94cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 94 || AS-VDh 260,03pra­stu­tai­kā­nta­dva­ya­si­ddhā­nte vyāhater a­na­bhi­dhe­ya­tā­yām a­na­bhi­dhe­yā­bhi­dhā­na­vi­ro­dhā­t ka­thaṃ­ci­d eveti AS-VDh 260,04yuktam | nahi svasminn a­nya­smi­n vā sukhāt duḥkhāc ca puṇyam eva pāpam eva vā ta­du­bha­ya­m eva ceti va­da­tā­m avyā- AS-VDh 260,05hatiḥ saṃ­bha­va­ti nāpi ta­thā­'­vā­cya­tai­kā­nte '­vā­cya­m ity a­bhi­dhā­na­m a­vi­ru­ddhaṃ­, yataḥ syādvādo na yuktaḥ syāt | AS-VDh 260,06kathaṃ syādvāde pu­ṇya­pā­pā­sra­vaḥ syād ity āhuḥ —ĀM-VDh 95abvi­śu­ddhi­saṃ­kle­śāṅgaṃ cet sva­pa­ra­sthaṃ su­khā­su­kha­m | ĀM-VDh 95cdpu­ṇya­pā­pā­sra­vo yukto na ced vyarthas ta­vā­rha­taḥ || 95 || AS-VDh 260,09ātmanaḥ parasya vā su­kha­duḥ­kha­yo­r vi­śu­ddhi­saṃ­kle­śā­ṅga­yo­r eva pu­ṇya­pā­pā­sra­va­he­tu­tvaṃ­, na cā­nya­thā­ti- AS-VDh 260,10prasaṅgāt | vi­śu­ddhi­kāraṇasya vi­śu­ddhi­kā­rya­sya vi­śu­ddhi­sva­bhā­va­sya vā viśuddhyaṅgasya, saṃ­kle­śa­kā­ra­ṇa­sya saṃ­kle­śa­kā- AS-VDh 260,11ryasya saṃ­kle­śa­sva­bhā­va­sya vā saṃ­kle­śā­ṅgasya ca, sukhasya duḥkhasya vā ta­du­bha­ya­sya vā sva­pa­ro­bha­ya­stha­sya pu­ṇyā­sra­va- AS-VDh 260,12hetutvaṃ pā­pā­sra­va­he­tu­tvaṃ ca ya­thā­kra­maṃ pra­ti­pa­tta­vya­m | na cā­nya­thā­, ya­tho­di­tapra­kā­re­ṇā­ti­pra­sa­ṅga­sye­ṣṭa­vi­parīte 'pi AS-VDh 260,13pu­ṇya­pā­pa­ba­ndha­pra­sa­ṅga­sya du­rni­vā­ra­tvā­t | kaḥ punaḥ saṃkleśaḥ kā vā vi­śu­ddhi­r iti ced u­cya­te­ —ā­rta­rau­dra­dhyā- AS-VDh 260,14na­pa­ri­ṇā­maḥ saṃ­kle­śa­s tadabhāvo vi­śu­ddhi­r ātmanaḥ svātmany ava­sthā­na­m | ta­trā­rta­dhyā­naṃ ca­tu­rvi­dhaṃ­, 'ārta- AS-VDh 260,15m a­ma­no­jña­sya saṃ­pra­yo­ge tadvi­pra­yo­gā­ya smṛ­ti­sa­ma­nvā­ro­, vi­pa­rī­taṃ mano­jña­sya­, vedanāyāś ca, nidānaṃ ce'ti sūtra- AS-VDh 260,16ca­tu­ṣṭa­ye­na tathā pra­ti­pā­da­nā­t | rau­dra­dhyā­naṃ ca­tu­rvi­dhaṃ­, hiṃ­sā­di­ni­mi­tta­bhe­dā­t '­hiṃ­sā­nṛ­ta­ste­ya­vi­ṣa­ya­saṃ­ra­kṣa­ṇe­bhyo AS-VDh 260,17rau­dra­m­' ity atra sūtre pra­kā­śa­nā­t | 'mithyāda­rśa­nā­vi­ra­ti­pra­mā­da­ka­ṣā­ya­yo­gā ba­ndha­he­ta­vaḥ­' ta eva saṃ­kle­śa­pa­ri­ṇā­mā AS-VDh 260,18iti na vi­ru­dhye­te teṣām ā­rta­rau­dra­dhyā­na­pa­ri­ṇā­ma­kāra­ṇa­tve­na saṃ­kle­śā­ṅga­tva­va­ca­nā­t­, tatkā­rya­hiṃ­sā­di­kri­yā­va­t | AS-VDh 260,19'kāyavāṅ manaḥ karma yogaḥ' sa ā­sra­vaḥ­, śubhaḥ pu­ṇya­syā­śu­bhaḥ pā­ya­sye­'­ty api na vi­ru­ddhaṃ­, kā­yā­di­yo­ga­syā­pi tatkā- AS-VDh 260,20ra­ṇa­kā­rya­tve­na saṃ­kle­śa­tva­vya­va­sthi­teḥ | etena ta­da­bhā­ve viśuddhiḥ sa­mya­gda­rśa­nā­di­he­tuḥ dha­rmya­śu­kla­dhyā­na­sva­bhā­vā AS-VDh 260,21ta­tkā­rya­vi­śu­ddhi­pa­ri­ṇā­mātmikā ca vyā­khyā­tā­, tasyām e­vā­tma­ny a­va­sthā­na­saṃ­bha­vā­t | tad evaṃ vivādā­dhyā­si­tāḥ AS-VDh 260,22kā­yā­di­kri­yāḥ sva­pa­ra­su­kha­duḥ­kha­he­ta­vaḥ saṃ­kle­śa­kā­ra­ṇa­kā­rya­sva­bhā­vāḥ prā­ṇi­nā­ma­śu­bha­pha­la­pu­dga­la­saṃ­ba­ndha­he­ta­vaḥ saṃkle-AS-VDh 261,01śā­ṅga­tvā­d vi­ṣa­bha­kṣa­ṇā­di­kā­yā­di­kri­yā­va­t | tathā vi­vā­dā­pa­nnāḥ kā­yā­di­kri­yāḥ sva­pa­ra­su­kha­duḥ­kha­he­ta­vo viśuddhi- AS-VDh 261,02kā­ra­ṇa­kā­rya­sva­rū­pāḥ prāṇināṃ śu­bha­pha­la­pu­dga­la­saṃ­ba­ndha­he­ta­vo­, vi­śu­ddhya­ṅga­tvā­t pa­thyā­hā­rā­di­kā­yā­di­kri­yā­va­t | AS-VDh 261,03ye śu­bhā­śu­bha­pha­la­pu­dga­lā­s te puṇyaṃ pāpaṃ ca ka­rmā­ne­ka­vi­dha­m | iti saṃ­kṣe­pā­t sa­ka­la­śu­bhā­śu­bha­ka­rmā­sra­va­ba­ndha­kā­ra­ṇaṃ AS-VDh 261,04sūcitaṃ bha­va­ti­, vi­sta­ra­ta­s tasyāsra­va­ba­ndhā­dhyāye su­ni­rū­pi­ta­tvā­t | tataḥ syāt sva­pa­ra­sthaṃ su­kha­duḥ­khaṃ pu­ṇyā­sra­va- AS-VDh 261,05hetur vi­śu­ddhya­ṅga­tvā­t | syāt pā­pā­sra­va­he­tuḥ saṃ­kle­śā­ṅga­tvā­t | syād u­bha­yaṃ­, kra­mā­rpi­ta­ta­ddva­yā­t | syād a­va­kta­vyaṃ­, AS-VDh 261,06sa­hā­rpi­ta­ta­ddva­yā­t | syāt pu­ṇya­he­tu­r a­va­kta­vyaṃ ca, syāt pā­pa­he­tu­r avaktavyaṃ ca, syād ubhayaṃ cā­va­kta­vyaṃ ca, svahetu- AS-VDh 261,07vi­ṣa­yā­t | iti sa­pta­bha­ṅgī­pra­kri­yā pū­rva­va­dyo­ja­nī­yā | AS-VDh 261,08na kiṃcit pāpāya pra­bha­va­ti na vā pu­ṇya­ta­ta­ye­, AS-VDh 261,09pra­vṛ­ddhe­ddhāṃ śuddhiṃ sa­ma­dhi­va­sa­to dhvaṃ­sa­vi­dhurām | AS-VDh 261,10bhavet pu­ṇyā­yai­vā­khi­la­m api vi­śu­ddhya­ṅgam aparaṃAS-VDh 261,11mataṃ pā­pā­yai­ve­ty uditam a­va­tā­d vo mu­ni­pa­teḥ || 1 || AS-VDh 261,12ity ā­pta­mī­māṃ­sā­la­ṅkṛ­tau navamaḥ pa­ri­cche­daḥ | AS-VDh 262,01atha daśamaḥ pa­ri­cche­daḥ | AS-VDh 262,02śrī­ma­da­ka­la­ṅka­vi­vṛ­tāṃ sa­ma­nta­bhadroktim atra saṃ­kṣe­pā­t | AS-VDh 262,03pa­ra­mā­ga­mā­rtha­vi­ṣa­yā­m a­ṣṭa­sa­ha­srī pra­kā­śa­ya­ti || ĀM-VDh 96abajñānāc ced dhruvo bandho jñe­yā­na­ntyā­n na kevalī | ĀM-VDh 96cdjñā­na­sto­kā­d vi­mo­kṣa­ś ce­da­jñā­nā­d ba­hu­to­nya­thā || 96 || AS-VDh 262,06pra­sa­jya­pratiṣedhe jñā­na­syā­bhā­vo '­jñā­naṃ­, pa­ryu­dā­se tato '­nya­nmi­thyā­jñā­na­m a­jñā­na­m | tatra yadi jñā­nā­bhā­vā­d AS-VDh 262,07dhruvo '­va­śyaṃ­bhā­vī­ba­ndhaḥ syāt tadā kevalī na kaścit syāt | sa­ka­la­vi­parya­ya­ra­hi­taṃ ta­ttva­jñā­na­m a­sa­hā­yaṃ ke­va­la­m­, evaṃ AS-VDh 262,08ta­ttvā­bhyā­sā­n nāsmin me nāham ity a­pa­ri­śe­ṣa­m | a­vi­pa­rya­yā­d viśuddhaṃ ke­va­la­m u­tpa­dya­te jñā­na­m­' iti va­ca­nā­t | AS-VDh 262,09ta­dyo­gā­t ke­va­lī­ty ucyate | sa kathaṃ na syād iti cet, ta­du­tpa­tteḥ pūrvam a­śe­ṣa­jñā­nā­bhā­vā­t­, ka­ra­ṇa­ja­vi­jñā­na­syā- AS-VDh 262,10tī­ndri­yā­rthā­vi­ṣa­ya­tvā­d a­nu­mā­na­sya cātyantaṃ pa­ro­kṣā­rthā­go­ca­ra­tvā­d ā­ga­ma­syā­pi sāmānyato '­vi­śe­ṣārtha­vi­ṣa­ya­tvā­d a- AS-VDh 262,11yo­gi­nā­m a­śe­ṣa­vi­śe­ṣa­vi­ṣa­ya­jñā­na­vi­ro­dhā­t | na cā­kṣa­li­ṅgaśa­bda­jñā­na­pa­ri­cche­dya e­vā­rtha­s tato 'paro nāstī- AS-VDh 262,12ti śakyaṃ vaktuṃ, jñe­ya­syā­na­ntyā­t­, prakṛ­ti­vi­varta­vi­śe­ṣā­ṇāṃ pu­ru­ṣā­ṇāṃ cā­na­nta­to­pagamāt | AS-VDh 262,13syān mataṃ — '­pra­kṛ­ti­pu­ru­ṣa­vi­ve­ka­jñā­nād e­vā­ga­ma­ba­la­bhā­vi­naḥ stokād api ta­ttvā­bhyā­sa­svā­tma­bhā­vā­t ke­va­la­jñā- AS-VDh 262,14nabhṛd bhavet | sa eva ca tasya vimokṣaḥ punaḥ saṃ­sā­rā­bhā­vā­d a­nā­ga­ta­ba­ndha­ni­ro­dhā­t­' iti tad apy a­yu­ktaṃ­, stoka- AS-VDh 262,15jñā­nā­pe­kṣa­yā bahor a­jñā­nā­dba­ndha­sya pra­sa­ṅgā­d e­ṣya­dba­ndha­ro­dhā­saṃ­bha­vā­d vi­mo­kṣā­nu­pa­pa­tteḥ | atha ta­ttva­jñā­ne­na stokenāpi AS-VDh 262,16ba­ho­ra­jñā­na­sya pra­ti­ha­ta­śa­kti­ka­tvā­n na ta­nni­ba­ndha­no bandhaḥ saṃ­bha­va­tī­ti mataṃ tad apy a­sa­t­, pra­ti­jñā­t a­vi­ro­dhā­t | AS-VDh 262,17yat khalu pra­ti­jñā­ta­m a­jñā­nā­d dhruvo bandha iti tad vi­ru­dhya­te | a­thā­khi­la­jñā­nābhāvād a­jñā­nā­d a­va­śyaṃ­bhā­vī bandho na AS-VDh 262,18jñā­na­sto­ka­mi­śra­ṇād iti mataṃ tad apy a­sa­mya­k­, sarvadā ba­ndhā­bhā­va­pra­sa­ṅgā­t sarvasya prāṇinaḥ kiṃ­ci­jjñā­na­saṃ­bha­vā- AS-VDh 262,19n muktau ba­ndha­pra­sa­kte­ś ca, tatra sa­ka­la­jñā­nā­bhā­va­sya ba­ndha­he­toḥ saṃ­bha­vā­t­, asaṃ­pra­jñā­ta­yo­gā­va­sthā­yāṃ ca tadā draṣṭuḥ AS-VDh 263,01svarūpe '­va­sthā­na­m iti va­ca­nā­t | svarūpaṃ ca puṃsaś cai­ta­nya­mā­traṃ sa­ka­la­jñā­na­rahitam | iti mokṣahetur eva ba­ndha­he­tuḥ AS-VDh 263,02syāt | yadi punas ta­ttva­jñā­na­sya prāgabhāvād bandho na pra­dhvaṃ­sā­bhā­vād iti mataṃ tadā sa­mā­vi­rbhū­ta­ta­ttva­jñā­na­sya AS-VDh 263,03ka­sya­ci­t ku­ta­ści­d vi­pa­rya­ya­jñā­na­kā­ra­ṇā­d a­nta­ra­ṅgā­d bahi­ra­ṅgā­d vā vi­pa­rya­ya­jñā­no­tpa­ttau ta­ttva­jñā­na­pra­dhvaṃ­sā­d bandhaḥ kathaṃ AS-VDh 263,04yujyeta ? syān mataṃ —­sa­ka­la­ta­ttva­jñā­no­tpa­ttau niḥ­śe­ṣa­mi­thyā­jñā­na­ni­vṛ­tte­r a­saṃ­pra­jñā­ta­yo­go­tpa­ttau tu ta­ttva­jñā­na­syā- AS-VDh 263,05pi nāśād a­śe­ṣa­jñā­nā­bhā­vā­khyā­d a­jñā­nā­nmo­kṣa eva, tato 'nyasmāt sa­mya­gjñā­na­prā­ga­bhā­va­pra­dhvaṃ­sa­rū­pā­d bandha eveti AS-VDh 263,06tad apy a­sā­dhī­yaḥ­, ke­va­lya­bhā­va­pra­sa­ṅga­syā­bhidhānāt | sto­ka­ta­ttva­jñā­nā­pra­ti­baddhāt ta­thā­vi­dhāda­jñā­nā­d bandha ity api vi­ru­ddhaṃ­, AS-VDh 263,07pra­va­rta­kadha­rma­he­toḥ sto­ka­ta­ttvajñānāt pra­ti­ha­tā­śe­ṣā­jñā­na­śa­kti­kā­t pu­ṇya­ba­ndhā­bhā­vā­nu­ṣa­ṅgā­t | tato jñā­nā­bhā­va­la- AS-VDh 263,08kṣaṇād a­jñā­nā­n nā­va­śyaṃ­bhā­vī bandha iti pakṣaḥ kṣe­maṃ­ka­raḥ sto­ka­ta­ttva­jñā­nā­n mokṣa iti pa­kṣa­va­t | AS-VDh 263,09atha mi­thyā­jñā­na­la­kṣa­ṇā­d a­jñā­nā­d dhruvo bandhaḥ syāt, '­dha­rme­ṇa ga­ma­na­m ūrdhvaṃ ga­ma­na­m a­dha­stā­d bhavaty a­dha­rme­ṇa | AS-VDh 263,10jñānena cā­pa­va­rgo vi­pa­rya­yā­d iṣyate bandha' iti vacanāt | vi­pa­rya­yo mi­thyā­jñā­naṃ sa­ha­ja­m āhāryaṃ cā­ne­ka­vi­dha- AS-VDh 263,11m ity a­bhi­ma­taṃ tad apy a­sa­tyaṃ­, ke­va­lya­bhā­va­pra­sa­kteḥ­, sama­yā­nta­ra­śra­va­ṇa­ja­ni­tā­ne­ka­vi­dhā­hā­rya­vi­pa­rya­ya­sya sāṃ­khyā­ga­ma- AS-VDh 263,12bhā­va­nā­ba­lo­dbhū­ta­ta­ttva­jñā­nā­d vināśe 'pi sa­ha­ja­sya vi­pa­rya­ya­syā­ni­vṛ­tteḥ | ke­va­la­jñā­nā­t prāg ba­ndha­syā­va­śyaṃ­bhā­vā­t ta- AS-VDh 263,13nnibandha­na­mi­thyā­jñā­nā­nta­ro­dbhū­teḥ ke­va­lo­dbhū­ti­vi­ro­dhā­t | na cā­ga­ma­ba­lā­t sa­ka­la­ta­ttva­jñā­nā­vi­rbhū­ti­r u­pa­pa­dya­te­, jñeyasya AS-VDh 263,14vi­śe­ṣa­to '­na­nta­tvā­dā­ga­māvi­ṣa­ya­tvā­d a­nu­mā­nā­dya­vi­ṣa­ya­tva­va­t, yataḥ kṛ­tsna­mi­thyā­jñā­na­ni­vṛ­tteḥ ke­va­lā­vi­rbhā­vaḥ AS-VDh 263,15saṃ­bhā­vya­te | sto­ka­ta­ttva­jñā­nā­n mokṣa ity apy anena ni­rā­kṛ­taṃ­, bahuto mi­thyā­jñā­nā­d bandhasya prasakteḥ | sto­ka­ta­ttva- AS-VDh 263,16jñā­nu­pra­ti­ha­tā­d bahuto mi­thyā­jñā­nā­n na bandha iti cet katham evaṃ mi­thyā­jñā­nā­d dhruvo bandhaḥ syāt ? kathaṃ AS-VDh 263,17vā sto­ka­ta­ttva­jñā­nā­t pra­va­rta­ka­dha­rma­ni­ba­ndha­nā­t pu­ṇya­ba­ndhaḥ ? iti du­ra­va­bo­dha­m | e­te­nā­ntya­mi­thyājñānān na bandha AS-VDh 263,18ity etad apy a­pā­staṃ­, pra­ti­jñā­ta­vi­ro­dhā­vi­śe­ṣā­t | rā­gā­di­do­ṣa­sa­hi­tā­n mi­thyā­jñā­nā­d bandho ni­rdo­ṣā­n na bandha ity api AS-VDh 263,19pra­ti­jñā­ta­ni­ro­dhi kā­pi­lā­nāṃ­, vai­rā­gya­sa­hi­tā­ta­ttva­jñā­nā­n mo­kṣa­va­ca­na­va­t | AS-VDh 263,20e­te­nai­ta­d api pra­tyā­khyā­taṃ­, yad uktaṃ, pareṇa '­duḥ­kha­ja­nma­pra­vṛ­tti­do­ṣami­thyā­jñā­nā­nā­m u­tta­ro­tta­rā­pā­ye ta­da­na­nta­rā- AS-VDh 263,21bhāvān niḥ­śre­ya­sa' iti, mi­thyā­jñā­nā­d avaśyaṃ do­ṣo­dbhū­tau doṣāc ca pra­vṛ­tte­r dha­rmā­dha­rma­saṃ­jñi­kā­yāḥ prādur bhāve, tato 'pi AS-VDh 263,22janmanaḥ pra­sū­tau­, tato 'pi duḥ­kha­syai­ka­viṃ­śa­ti­pra­kārasya pra­sa­ve­, ke­va­li­naḥ sākṣād a­śe­ṣa­ta­ttva­jñā­na­va­to '­sa­ttva­pra­sa­ṅgā­t­, AS-VDh 264,01a­sma­dā­di­pratya­kṣā­nu­mā­no­pa­mā­nā­ga­maiḥ pramāṇaiḥ sa­ka­la­ttva­jñā­nā­saṃ­bha­vā­n niḥ­śe­ṣa­mi­thyā­jñā­na­ni­vṛ­ttya­yo­gā­t sakalajñe- AS-VDh 264,02ya­vi­śe­ṣā­ṇā­m ā­na­ntyā­t, so 'yaṃ pra­mā­ṇā­rtho '­pa­ri­saṃ­khye­yaḥ pra­mā­ṇa­bhṛdbhe­da­syā­pa­ri­saṃ­khye­yatvād iti svayam a­bhi­dhā­nā­t | AS-VDh 264,03na ca mi­thyā­jñā­na­sya kā­rtsnye­nā­ni­vṛ­ttau sa­ka­la­do­ṣa­ni­vṛ­ttiḥ | ta­da­ni­vṛ­ttau ca na pra­vṛ­tti­ni­vṛ­ttiḥ | AS-VDh 264,04ta­da­na­pā­ye ca na janmano 'pāyaḥ | tato nā­śe­ṣa­duḥ­khā­pā­ya­ś ca | iti gatā niḥ­śre­ya­sa­ka­thā | yadi pu­na­rā­tmā­dya- AS-VDh 264,05pa­va­rga­pa­rya­ntapra­me­ya­ta­ttva­jñā­nā­d aparaniḥ­śre­ya­sa­prā­pti­r iṣyate na punaḥ pra­mā­ṇā­di­ṣo­ḍa­śa­pa­dā­rtha­vi­śe­ṣa­ta­ttva­jñā­nā­d yena AS-VDh 264,06jñā­na­sto­kād eva vi­mo­kṣa­si­ddheḥ kevalī na syād iti mataṃ tadā bahor mi­thyā­jñā­nā­d bandhaḥ kiṃ na bhavet ? ta­ttva­jñā­ne­na AS-VDh 264,07tasya pra­ti­ha­ta­tvā­d iti cet, katham evaṃ mi­thyā­jñā­nā­d dhruvo bandhaḥ syād ity uktam ? do­ṣa­sa­hi­tā­n mi­thyā­jñā­nā­d bandha AS-VDh 264,08iti cānena ni­rā­kṛ­taṃ­, yogijñānāt prā­gdo­ṣā­ni­vṛ­tte­s ta­tkā­ra­ṇa­mi­thyā­jñā­na­saṃ­ta­teḥ saṃ­bha­vā­t | etena vai­śe­ṣi­ka­ma- AS-VDh 264,09tam a­pā­sta­m '­i­cchā­d veṣābhyāṃ bandha' iti, ke­va­lya­bhāvā­vi­śe­ṣā­t | AS-VDh 264,10'avi­dyā­tṛ­ṣṇā­bhyāṃ ba­ndho­va­śyaṃ­bhā­vī | duḥkhe vi­pa­ryā­sa­matistṛṣṇā vā ba­ndha­kā­ra­ṇa­m | janmino yasya te AS-VDh 264,11na sto na sa janmādhi­ga­ccha­ti | ' iti tā­thā­ga­ta­ma­ta­m api na sa­mya­k­, yo­gi­jñā­nā­bhā­va­pra­sa­ṅgā­t | ayoginaḥ AS-VDh 264,12pratyakṣānu­mā­nā­bhyā­m a­khi­la­ta­ttva­jñā­na­rū­pā­yā vidyāyā e­vā­yo­gā­t ta­dvi­śe­ṣa­jñe­ya­syā­na­ntyā­t svayam '­a­na­ntā loka- AS-VDh 264,13dhātava' iti va­ca­nā­t | na cā­vi­dyā­nu­cche­de tṛṣṇā ni­va­rta­te yataḥ sugataḥ syāt | atha jñā­na­sto­kā­d vimokṣa AS-VDh 264,14i­ṣya­te­, he­yo­pā­de­ya­ta­ttva­sya sā­bhyu­pā­ya­sya vedakaḥ sugata iti va­ca­nā­t | tarhi bahuto mi­thyā­jñā­nā­d bandhaḥ AS-VDh 264,15si­dhya­tu­, ta­nni­ba­ndha­na­tṛ­ṣṇā­yā api saṃ­bha­vā­t | katham anyathā mi­thyā­va­bo­dha­tṛ­ṣṇā­bhyā­m a­va­śyaṃ­bhā­vī bandha iti AS-VDh 264,16pratijñā na vi­ru­dhya­te ? AS-VDh 264,17e­te­nai­ta­d api pra­tyā­khyā­taṃ yad uktaṃ vṛ­ddha­bau­ddhaiḥ '­a­vi­dyā­pra­tya­yāḥ saṃskārāḥ saṃ­skā­ra­pra­tya­yaṃ vijñānaṃ jñānapra- AS-VDh 264,18tyayaṃ nā­ma­rū­paṃ nā­ma­rū­pa­pra­tya­yaṃ ṣa­ḍā­ya­ta­naṃ ṣa­ḍā­ya­ta­na­pra­tya­yaḥ sparśaḥ spa­rśa­pra­tya­yā vedanā ve­da­nā­pra­tya­yā tṛṣṇā AS-VDh 264,19tṛ­ṣṇā­pra­tya­ya­m u­pā­dā­na­m u­pā­dā­na­pra­tya­yo bhavo bha­va­pra­tya­yā jātir jā­ti­pra­tya­yaṃ ja­rā­ma­ra­ṇa­m­' iti dvādaśāṅgaṃ pratītya AS-VDh 264,20sa­mu­tpā­da­sya saṃ­bha­vā­t­, kṣa­ṇi­ka­ni­rā­tma­kā­śu­ci­duḥ­khe­ṣu tadviparī­ta­jñā­na­la­kṣa­ṇā­vi­dyo­da­ye kvacid api jñeye tatpra- AS-VDh 264,21tya­ya­saṃ­skā­rā­ṇāṃ pu­ṇyā­pu­ṇyā­ne­jya­pra­kā­rā­ṇāṃ śubhāśu­bhā­nu­bha­ya­vi­ṣa­yā­ṇā­m a­va­śyaṃ­bhā­vā­t­, tadbhāve ca va­stu­pra­ti­vi- AS-VDh 264,22jña­pti­la­kṣa­ṇa­vi­jñā­na­sya vi­ka­lpā­tma­naḥ saṃ­bha­vā­t­, ta­tsaṃ­bha­ve ca vi­jñā­na­sa­mu­dbhū­ta­rū­pa­ve­da­nā­saṃ­jñā­saṃ­skā­ra­jñā­na- AS-VDh 264,23la­kṣa­ṇa­nā­m a­pṛ­thi­vyā­di­bhū­ta­ca­tu­ṣṭa­yā­tma­ka­rū­pa­sa­mu­dā­ya­la­kṣa­ṇa­sya nā­ma­rū­pa­sya siddheḥ, tatsiddhau ca cakṣurā­di­ṣa­ḍā­ya-AS-VDh 265,01ta­na­syā­tma­kṛ­tya­kri­yāpra­vṛ­tti­he­toḥ pra­sū­teḥ­, ta­tpra­sū­tau ca ta­ddhe­tū­nāṃ ṣaṇṇāṃ spa­rśa­kā­yā­nāṃ rūpaṃ cakṣuṣā paśyāmī- AS-VDh 265,02tyā­di­vi­ṣa­ye­ndri­ya­vi­jñā­na­sa­mū­ha­la­kṣa­ṇā­nāṃ prā­du­rbhā­vā­t ta­tprā­du­rbhā­ve spa­rśā­nu­bha­va­la­kṣa­ṇā­yā ve­da­nā­yāḥ sa­dbhā­vā­t­, AS-VDh 265,03ta­tsa­dbhā­ve ca vi­ṣa­yā­dhya­vasā­na­la­kṣa­ṇa­tṛ­ṣṇā­yāḥ sa­mu­tpā­dā­t­, ta­tsa­mu­tpā­de tṛ­ṣṇā­vai­pu­lya­la­kṣa­ṇa­syo­pā­dā­na­syoda­yā­t­, AS-VDh 265,04ta­du­da­ye ca pu­na­rbha­vaja­na­ka­ka­rma­la­kṣa­ṇa­bha­va­sya bhā­vā­t­, tadbhāve cā­pū­rva­ska­ndha­prā­du­rbhā­va­la­kṣa­ṇā­yā jāter u­tpā­dā­t­, AS-VDh 265,05ta­du­tpa­ttau ca ska­ndha­pa­ri­pā­kapra­dhvaṃ­sa­la­kṣa­ṇa­ja­rā­ma­ra­ṇa­sa­dbhā­vā­t ke­va­li­naḥ ka­sya­ci­t su­ga­ta­syā­saṃ­bha­va­pra­sa­ṅgā­t anyathā AS-VDh 265,06pra­ti­jñā­tavi­ro­dhā­t | tataḥ sūktaṃ, yadi bandho 'yam a­jñā­nā­n nedānīṃ kaścin mu­cya­te­, sa­rva­syai­va kvacid ajñāno- AS-VDh 265,07pa­pa­tte­r jñe­yā­na­ntyā­d iti ke­va­li­naḥ prāk sa­rva­jñā­saṃ­bha­vā­t | yadi punar jñā­na­ni­rhrā­sād brahmaprāptir a­jñā­nā­t AS-VDh 265,08sutarāṃ pra­sa­jye­ta­, duḥ­kha­ni­vṛ­tte­r iva su­kha­prā­ptiḥ | na hy alpa­duḥ­kha­ni­vṛ­tteḥ su­kha­prā­ptau ba­hu­ta­ra­duḥ­kha­ni­vṛ­ttau AS-VDh 265,09sutarāṃ su­kha­prā­pti­r a­si­ddhā­, yena jñā­na­hā­ne­r alpāyāḥ pa­ra­bra­hma­prā­ptau sa­ka­lā­jñā­nā­t tatprāptiḥ sutarāṃ na syāt | AS-VDh 265,10tato nāyam ekāntaḥ śre­yā­nā­m āsate jñā­na­sto­kā­n mokṣa iti, a­jñā­nā­d dhruvo bandha ity e­kā­nta­va­t | ĀM-VDh 97abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 97cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 97 || AS-VDh 265,13na hi sa­rvā­tma­nai­ka­syai­ka­dā jñā­na­sto­kā­n mokṣo ba­hu­ta­ś cā­jñā­nā­d bandha ity e­kā­nta­yo­r a­vi­ro­dhaḥ AS-VDh 265,14syā­dvā­da­nyā­ya­vi­dvi­ṣāṃ si­dhya­ti­, yena ta­du­bha­yai­kā­tmyaṃ syāt | ta­thā­'­vā­cya­tai­kā­nte sva­va­ca­na­vi­ro­dhaḥ­pū­rva­va­t | AS-VDh 265,15kutas tarhi pu­ṇya­pā­pa­ba­ndhaḥ prāṇināṃ ye­nā­bu­ddhi­pū­rvā­pe­kṣā­yā­m i­ṣṭā­ni­ṣṭaṃ sva­dai­va­taḥ syāt ? kuto vā mokṣo muner yataḥ AS-VDh 265,16pau­ru­ṣā­di­ṣṭa­si­ddhi­r bu­ddhi­pū­rvā syāt ? cā­rvā­ka­ma­ta­m eva vā '­ba­ndha­mo­kṣā­bhā­va eva pa­ra­lo­kā­bhā­vā­d­' iti na bhavet ? AS-VDh 265,17ity ārekāṃ ni­rā­ci­kī­rṣa­vaḥ prāhuḥ —ĀM-VDh 98aba­jñā­nā­n mohino bandho na jñānād vī­ta­mo­ha­taḥ | ĀM-VDh 98cdjñā­na­sto­kā­c ca mokṣaḥ syād amohān mo­hi­no­nya­thā || 98 || AS-VDh 265,20mo­ha­nī­ya­ka­rma­pra­kṛ­ti­la­kṣa­ṇā­d a­jñā­nā­d yuktaḥ ka­rma­ba­ndhaḥ sthi­tya­nu­bhā­gākhyaḥ sva­pha­la­dā­na­sa­ma­rthaḥ­, krodhā- AS-VDh 265,21di­ka­ṣā­yai­kā­rtha­sa­ma­vāyino mi­thyā­jñā­na­sya ca ajñānasya ca mo­ha­nī­ya­ka­rma­pra­kṛ­tiṃ la­kṣa­ya­taḥ puṃso ba­ndha­ni­ba­ndha- AS-VDh 265,22na­tvo­pa­pa­tteḥ '­sa­ka­ṣā­ya­tvā­j jīvaḥ karmaṇo yogyān pu­dga­lā­n ādatte sa bandha' iti va­ca­nā­t­, tato 'nyato 'pi bandhā- AS-VDh 266,01bhyu­pa­ga­me '­ti­pra­sa­ṅgā­t, kṣī­ṇo­pa­śā­ntaka­ṣā­ya­syā­py a­jñā­nā­d ba­ndha­pra­sa­kteḥ | prakṛ­ti­pra­de­śa­ba­ndha­s tasyāpy astīti cen na, AS-VDh 266,02ta­syā­bhi­ma­te­ta­r a­pha­la­dā­nā­sa­ma­rtha­tvā­t sa­yo­ga­ke­valiny api saṃ­bha­vā­d a­vi­vā­dā­pa­nna­tvā­t | na cā­trā­ga­ma­mā­traṃ­, yukter api AS-VDh 266,03sa­dbhā­vā­t | tathā hi, vi­vā­dā­pa­nnaḥ prā­ṇi­nā­m i­ṣṭā­ni­ṣṭa­pha­la­dā­na­sa­ma­rtha­pu­dga­la­vi­śe­ṣa­saṃ­ba­ndhaḥ ka­ṣā­yai­kā­rtha­sa­ma­ve- AS-VDh 266,04tā­jñā­na­ni­ba­ndha­na­s tathātvāt pa­thye­ta­rā­hā­rā­di­saṃ­bandhavat | AS-VDh 266,05nātra pra­ti­jñā­rthai­ka­de­śa­tvā­d asiddho hetur dharmiṇāne­kā­ntā­t­, tasya pra­ti­jñā­rtha­dha­rmi­dha­rma­sa­mū­hai­ka­de­śa­tve 'pi prasi- AS-VDh 266,06ddha­tva­va­ca­nā­t­, anityaḥ śabdaḥ śa­bda­tvā­d ity atrāpi hetor a­si­ddha­tva­vi­ro­dhā­t | na cātra viśeṣaṃ dharmiṇaṃ kṛtvā AS-VDh 266,07sāmānyaṃ hetuṃ bruvataḥ kaścid doṣaḥ, pra­ya­tnā­na­nta­rī­ya­kaḥ śabdo vi­na­śva­raḥ pra­ya­tnā­na­nta­rī­ya­ka­tvā­d gha­ṭa­va­d iti AS-VDh 266,08yathā | nanu śabdasya dharmitve pakṣā­vyā­pa­ko hetuḥ syāt, sa­mu­dra­gho­ṣā­deḥ pra­ya­tnā­na­nta­rī­ya­ka­tvā­bhā­vā­t | tato 'tra AS-VDh 266,09pra­ya­tnā­na­nta­rī­ya­kaḥ śabdo viśiṣṭo dharmīti cet tarhi prāṇināṃ pu­dga­la­vi­śe­ṣa­saṃ­ba­ndha­sya dharmitve ta­thā­tva­sya ca AS-VDh 266,10hetutve dṛ­ṣṭā­ntā­si­ddhi­prasakteḥ pra­kṛ­ti­pra­de­śa­ba­ndhā­bhyā­m a­nai­kā­ntika­tva­pra­sa­ṅgā­c ca vi­vā­dā­pa­nna­tva­vi­śe­ṣa­ṇa­m i­ṣṭā­ni­ṣṭa­pha- AS-VDh 266,11la­dā­na­sa­ma­rtha­tva­vi­śe­ṣa­ṇaṃ ca yu­kta­m­, i­ṣṭā­ni­ṣṭa­pha­la­dā­na­sa­ma­rtha­pu­dga­la­vi­śe­ṣa­saṃ­ba­ndha­tva­sya hetoḥ ka­ṣā­yai­kā­rtha­sa­ma­ve­tā- AS-VDh 266,12jñā­na­ni­ba­ndha­na­tve­na vyāptasya pa­thye­ta­rā­hā­rā­di­ṣu pu­dga­la­vi­śe­ṣasaṃbandhe su­pra­si­ddha­tvā­d u­dā­ha­ra­ṇa­sya sā­dhya­sā­dha­na­dha­rma- AS-VDh 266,13vai­ka­lyā­bhā­vā­t­, hetoś cā­na­nva­ya­tvā­saṃ­bhavāt, vi­vā­dā­pa­nno dhūmo '­gni­ja­nmā dhū­ma­tvā­n ma­hā­na­sa­dhū­ma­va­d i­tyā­di­va­t | AS-VDh 266,14na ce­ṣṭā­ni­ṣṭa­pha­la­dā­na­ma­sa­rthaḥ ka­rma­ba­ndhaḥ pu­dga­la­vi­śe­ṣa­saṃ­ba­ndho na bhavati, pu­dga­la­saṃ­ba­ndhe­na vi­pa­cya­mā­na­tvā- AS-VDh 266,15d vrīhyādivat | jī­va­vi­pākiṣu karmasu ta­da­bhā­vā­t pa­kṣā­vyā­pa­ko hetur iti cen na, teṣām api sa­ka­rma­jī­va­saṃ­ba­ndhe­na AS-VDh 267,01vi­pa­cya­mā­na­tvā­t pu­dga­la­saṃ­ba­ndhe­na vi­pa­cya­mā­na­tva­sya prasiddheḥ pu­dga­la­kṣe­tra­bha­va­vi­pā­ki­ka­rma­va­t pa­kṣa­vyā­pa­ka­tva­si­ddheḥ | AS-VDh 267,02pū­rvā­nu­bhū­ta­vi­ṣa­ya­sma­ra­ṇe­na su­kha­duḥ­kha­dā­yi­ṣu karmasu tada­bhā­vā­t pa­kṣā­vyā­pa­ka­tva­m asya hetor ity apy anena ni­rā­kṛ­taṃ­, AS-VDh 267,03pa­ra­mpa­rayā pu­dga­la­saṃ­ba­ndhe­nai­va teṣāṃ vi­pa­cya­mā­na­tvā­c ca | na kiṃcit karma sākṣāt pa­ra­mpa­ra­yā vātmanaḥ pu­dga­la­saṃ­ba­ndha- AS-VDh 267,04m a­nta­re­ṇa vi­pa­cya­mā­na­m asti yena pau­dga­li­kaṃ na syāt | tato na ka­rma­ba­ndha­sya pu­dga­la­vi­śe­ṣa­saṃ­ba­ndhi­tva­m a­si­ddha­m | AS-VDh 267,05nāpī­ṣṭā­ni­ṣṭa­pha­la­dā­na­sa­ma­rtha­tvaṃ­, dṛ­ṣṭa­kā­ra­ṇa­vya­bhi­cā­re śu­bhe­ta­ra­pha­lā­nu­bha­va­na­sya sva­saṃ­vi­di­ti­syā­dṛ­ṣṭa­he­tu­tva­si­ddheḥ­, AS-VDh 267,06rū­pā­di­jñā­na­sya ca­kṣu­rā­dya­dṛ­śya­he­tuvat | nanv evam a­jñā­na­he­tu­ka­tve bandhasya mi­thyā­da­rśa­nā­di­he­tu­tvaṃ kathaṃ sū­tra­kā­ro- AS-VDh 267,07ditaṃ na vi­ru­dhya­te iti cet, mi­thyā­da­rśa­nā­vi­ra­ti­pra­mā­da­ka­ṣā­ya­yo­gā­nāṃ ka­ṣā­yai­kā­rtha­sa­ma­vā­yya­jñā­nā­vi­nā­bhā- AS-VDh 267,08vinām e­ve­ṣṭā­ni­ṣṭa­pha­la­dā­ma­na­sa­ma­rtha­ka­rma­ba­ndha­he­tu­tva­sa­ma­rtha­nā­t mi­thyā­da­rśa­nā­dī­nā­m api saṃ­gra­hā­t saṃ­kṣe­pa­ta iti AS-VDh 267,09bu­dhyā­ma­he | tato mohina e­vā­jñā­nā­d viśiṣṭaḥ ka­rma­ba­ndho na vī­ta­mo­hā­d iti sūktam | tathaiva buddher apakarṣā- AS-VDh 267,10n mo­ha­nī­ya­pa­ri­kṣa­ya­la­kṣa­ṇā­n mokṣyati viparyaye vi­pa­ryā­sā­d ity a­dhi­ga­nta­vyaṃ, pra­kṛ­ṣṭa­śru­ta­jñā­nā­deḥ kṣā­yo­pa­śa- AS-VDh 267,11mikāt ke­va­lā­pe­kṣa­yā stokād api cha­dma­stha­vī­ta­rā­ga­ca­ra­m a­kṣa­ṇa­bhā­vi­naḥ sākṣād ā­rha­ntya­la­kṣa­ṇa­mo­kṣa­sya siddheḥ | AS-VDh 267,12ta­dvi­pa­rī­tā­t tu mo­ha­va­taḥ sto­ka­jñā­nā­t sū­kṣma­sā­mpa­rā­yāntānāṃ mi­thyā­dṛ­ṣṭyā­dī­nāṃ ka­rma­saṃ­ba­ndha eva | iti AS-VDh 267,13ci­nti­ta­m anyatra | AS-VDh 267,14nanv astu mo­ha­pra­kṛ­ti­bhiḥ kā­mā­di­do­ṣā­tmi­kā­bhiḥ sa­ha­ca­ri­tā­d a­jñā­nā­t pu­ṇya­pā­pa­ka­rma­ṇoḥ śu­bhā­śu­bha­pha­lā­nu- AS-VDh 267,15bha­va­na­ni­mi­tta­yoḥ prāṇināṃ bandhaḥ | sa tu kā­mā­di­pra­bha­vo ma­he­śva­ra­ni­mi­tta evety ā­śa­ṅkā­m a­pā­ka­rtu­m idam āhuḥ —ĀM-VDh 99abkā­mā­di­pra­bha­va­ś citraḥ ka­rma­ba­ndhā­nu­ru­pa­taḥ | ĀM-VDh 99cdtac ca karma svahetubhyo jīvās te śuddhyaśuddhitaḥ || 99 || AS-VDh 268,02kā­mā­di­prabhavo bhā­va­saṃ­sā­ro 'yaṃ nai­ka­sva­bhā­ve­śva­ra­kṛ­ta­s ta­tkā­rya­su­kha­duḥ­khā­di­vai­ci­tryā­t | yasya yasya AS-VDh 268,03kārya­vai­ci­tryaṃ tat tan nai­ka­sva­bhā­va­kā­ra­ṇa­kṛ­taṃ­, ya­thā­ne­ka­śā­lya­ṅku­rā­di­vi­ci­tra­kā­ryaṃ śā­li­bī­jā­di­kaṃ­, su­kha­duḥ­khā­di- AS-VDh 268,04kā­rya­vai­ci­tryaṃ ca saṃ­sā­ra­sya tasmān nāyam e­ka­sva­bhā­ve­śva­ra­kṛ­taḥ | na tāvad ayaṃ hetur a­ni­ści­ta­vya­ti­re­ka­tvā­d a­ga­ma­kaḥ­, AS-VDh 268,05sā­dhyā­bhā­ve '­nu­pa­pa­nna­tva­grā­ha­ka­pra­mā­ṇa­sa­dbhā­vā­t | na hi kā­ra­ṇa­syai­ka­rū­pa­tve kā­rya­nā­nā­tvaṃ yuktaṃ, śālibīḥ AS-VDh 268,06jāṅku­ra­va­t | pra­si­ddha­s tāvad e­ka­sva­rū­pā­c chā­li­bī­jā­d a­ne­kā­ṅku­ra­kā­ryā­yo­gaḥ­, sa eva dṛṣṭāntaḥ syāt | tata- AS-VDh 268,07sādhv idaṃ vipakṣe bādhakaṃ pra­mā­ṇa­m e­ka­sva­bhā­va­kā­ra­ṇa­kṛ­ta­tva­pra­ti­ṣe­dha­sya sā­dhya­syā­bhā­ve ni­ya­me­nai­ka­sva­bhā­va­kā­ra­ṇa­kṛ­ta- AS-VDh 268,08tve '­ne­ka­kā­rya­tva­sya sā­dha­na­sya vyā­vṛ­tti­ni­śca­ya­ja­na­nā­t­, vi­ci­tra­kā­ryaṃ ca syād e­ka­sva­rū­pa­kā­ra­ṇa­kṛ­taṃ ca syād iti AS-VDh 268,09saṃ­bhā­va­nā­śa­ṅkā­vya­va­cche­dā­t | kā­lā­di­nā vya­bhi­cā­rī hetur iti cen na, ta­syai­ka­sva­bhā­va­tvai­kā­ntā­si­ddheḥ | apari- AS-VDh 268,10ṇāminaḥ sa­rva­thā­rtha­kri­yā­'­saṃ­bha­vā­t ta­lla­kṣa­ṇa­tvā­d vastunaḥ sadbhāvam eva tāvan na saṃ­bhā­va­yā­maḥ | AS-VDh 268,11sattva­syā­rtha­kri­ya­yā vyāptir a­si­ddhe­ti na ma­nta­vyaṃ­, tadrahitasya kha­pu­ṣpā­de­r a­sa­ttva­ni­ścayāt | nanv asato 'py asad iti- AS-VDh 268,12pra­tya­ya­la­kṣa­ṇā­rtha­kri­yā­kā­ri­tvā­n na tayā sattvasya vyāptir iti na śaṅkitavyaṃ, vyāpakasya tada­ta­nni­ṣṭha­ta­yā vyāpyā- AS-VDh 268,13bhāve 'pi bhā­vā­vi­ro­dhā­t ta­dvyā­pte­r a­kha­ṇḍa­nā­t | kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vyā­pti­r a­si­ddhe­ti cen na, pra­kā­rā­nta­re- AS-VDh 268,14ṇā­rtha­kri­yā­yāḥ saṃ­bha­vā­bhā­vā­t | ekasyaikām e­vā­rtha­kri­yāṃ saṃ­pā­da­ya­to na kramo nāpi yau­ga­pa­dyaṃ­, tasyā­ne­ka­kā­rya- AS-VDh 268,15vi­ṣa­ya­tvā­d iti cen na, tā­dṛ­śa­sya vastuno '­saṃ­bha­vā­t | sarvasya bāhyām a­rtha­kri­yāṃ kurvato '­nta­ra­ṅga­sva­jñā­na­la­kṣa­ṇā­rtha- AS-VDh 268,16kri­yā­kā­ra­ṇa­syā­va­śyaṃ­bhā­vi­tvād anyathā yogino '­sa­rva­jña­tva­pra­sa­ṅgā­t pa­dā­rtha­syā­ne­ka­kṣa­ṇa­sthā­yi­naḥ kra­me­ṇā­kra­me­ṇa AS-VDh 268,17vā­ne­ka­kā­rya­kā­ri­tva­si­ddhe­r e­ka­kṣa­ṇa­sthā­yi­no­na­bhyu­pa­ga­mā­t tathā pra­tī­tya­bhā­vā­c ca | krama­yau­ga­pa­dya­yoḥ pa­ri­ṇā­mi­tve­na AS-VDh 268,18vyāptir a­si­ddhe­ti cen na, a­pa­ri­ṇā­mi­naḥ kṣa­ṇi­ka­sye­va ni­tya­syā­pi kra­ma­yau­ga­pa­dya­vi­ro­dhā­t | tataḥ ka­sya­ci­t pari- AS-VDh 268,19ṇā­mi­tvā­bhā­ve kra­ma­yau­ga­pa­dyā­bhā­vā­d a­rtha­kri­yā­pā­yā­t sa­ttvā­nu­pa­pa­tte­r va­stu­saṃ­bhā­va­nā­bhā­va eveti ni­ści­ta­m | tatra AS-VDh 268,20kā­la­de­śā­va­sthā­sva­bhā­va­bhi­nnā­nāṃ ta­nu­ka­raṇa­bhu­va­nā­dī­nāṃ kilāyaṃ karteti mahac citraṃ, prakṛta­pra­mā­ṇa- AS-VDh 268,21bā­dha­nā­t | AS-VDh 268,22ete­ne­śva­re­cchā pratyuktā, tasyā api ni­tyai­ka­sva­bhā­vā­yāḥ kā­rya­vai­ci­tryā­nu­papa­pa­tte­r va­stu­tva­saṃ­bhā­va­nā­nu­pa­pa­tte­ś cā-AS-VDh 269,01vi­śe­ṣā­t | na caitenā syāḥ saṃ­ba­ndha­s ta­tkṛ­to­pa­kā­rā­na­pe­kṣa­ṇā­t | na hi nityād e­ka­sva­bhā­vā­d ī­śva­rā­t kaści- AS-VDh 269,02d u­pa­kā­raḥ si­sṛ­kṣā­yā­s ta­thā­vi­dhā­yāḥ saṃ­bha­va­ty a­na­rthā­nta­ra­bhūto, nitya­tva­vi­ro­dhā­t | nāpy a­rthā­nta­ra­bhū­taḥ | saṃbandhā- AS-VDh 269,03saṃ­bha­vā­d a­nu­pa­kā­rā­t­, u­pa­kā­rā­nta­re '­na­va­sthāpra­sa­ṅgā­t | tato vya­pa­de­śo 'pi mā bhūt ī­śva­ra­sya sisṛkṣeti | tatra AS-VDh 269,04samavāyāt tathā vya­pa­de­śa iti cen na, sa­rva­thai­ka­sva­bhā­va­sya sa­ma­vā­yi­tva­ni­mi­tta­kā­ra­ṇa­tvā­di­nā­nā­sva­bhā­va­vi­ro­dhā­t | AS-VDh 269,05ma­he­śva­rasyābhisandher anityatve 'pi sa­mā­na­pra­sa­ṅgaḥ, pa­dā­rthā­nta­ra­bhū­tasyā­bhi­sa­ndhe­s tena saṃ­ba­ndhā­bhā­va­sya tatkṛtopa- AS-VDh 269,06kā­rā­na­pe­kṣa­sya vya­pa­de­śāsaṃ­bha­va­sya cā­vi­śe­ṣā­t­, sa­ka­la­kā­ryā­ṇā­m u­tpa­tti­vi­nā­śa­yoḥ sthitau ca ma­he­śva­rābhi­saṃ­dhe­r ekatve AS-VDh 269,07sa­kṛ­du­tpa­ttyā­di­pra­sa­ṅgā­d vi­ci­tra­tvā­nu­pa­pa­tte­r iti | tad anekatve 'py a­kra­ma­tve 'syaiva do­ṣa­syo­pa­ni­pā­tā­t­, kramavattve AS-VDh 269,08keṣāṃcit kāryāṇāṃ sa­kṛ­du­tpa­ttyā­di­da­rśa­na­vi­ro­dhā­t katham a­ni­tyo­bhi­saṃ­dhi­r īśasya syāt? sann apy asau ya­dī­śva­ra­si­sṛ­kṣā- AS-VDh 269,09n apekṣajanmā tadā ta­nvā­da­yo 'pi tathā bha­ve­yu­r iti na kā­rya­tvā­di­he­ta­vaḥ pra­yo­ja­kāḥ syuḥ | si­sṛ­kṣā­nta­rā­pe­kṣa­ja­nmā AS-VDh 269,10ce­da­na­va­sthā | bu­ddhi­pū­rva­ka­tvā­d icchāyā na doṣa iti cet sā tarhi bu­ddhi­rī­śva­ra­sya yadi ni­tyai­ka­sva­bhā­vā tadā AS-VDh 269,11katham a­ne­ka­si­sṛ­kṣā­ja­na­na­he­tuḥ kramato yujyeta yu­ga­pa­d vā ? pū­rva­pū­rva­si­sṛ­kṣā­va­śā­d u­tta­ro­tta­ra­si­sṛ­kṣo­tpa­tti­r ni­tyai­ka­sva- AS-VDh 269,12bhā­va­bo­dha­syā­pi ma­he­śva­ra­sya na viruddhā ta­tsa­mā­na­sa­ma­yā­ne­ka­ta­nvā­di­kā­ryo­tpa­tti­ś ca, pū­rva­si­sṛ­kṣā­ta u­tta­ra­si­sṛ­kṣā- AS-VDh 269,13yās ta­tsa­mā­na­kā­la­ta­nvā­di­kā­ryā­ṇāṃ ca bhāvād a­nā­di­tvā­t kā­rya­kā­ra­ṇa­pra­vā­ha­sye­ti cen na, e­ka­sva­bhā­va­sye­śva­ra- AS-VDh 269,14bo­dha­syai­ka­sya pū­rva­pū­rva­si­sṛ­kṣā­pe­kṣā­vi­ro­dhā­t­, tada­pe­kṣā­yāṃ sva­bhā­va­bhe­dā­d a­ni­tya­tāpatteḥ | atha sisṛkṣā­ta­nvā­di- AS-VDh 269,15kā­ryo­tpa­ttau ne­śva­ra­bo­dhaḥ si­sṛ­kṣā­nta­ra­m a­pe­kṣa­te­, tatkā­ryā­ṇā­m eva tadape­kṣa­tvā­d iti mataṃ tad apy a­sa­t­, ni­tye­śva­ra­bo­dha­sya AS-VDh 269,16tadani­mi­tta­tva­pra­sa­ṅgā­t | tadabhāve 'bhāvāt tasya ta­nni­mi­tta­tve sa­ka­lā­tma­nāṃ tanni­mi­tta­tā syād, vya­ti­re­kā­bhā- AS-VDh 269,17vā­vi­śe­ṣā­t | athā­sa­rva­ga­ta­sye­śva­ra­bo­dha­sya ni­tya­tvā­t kā­la­vya­ti­re­kā­bhā­ve 'pi na de­śa­vya­ti­re­kā­si­ddhiḥ | AS-VDh 269,18sa­ka­lā­tma­nāṃ tu ni­tya­sa­rva­ga­ta­tvā­t kā­la­de­śa­vya­ti­re­kā­si­ddhi­r iti mataṃ tarhi di­kkā­lā­kā­śā­nāṃ tata eva AS-VDh 269,19sa­rvo­tpa­tti­manni­mi­tta­kā­ra­ṇa­tā mā bhūt | AS-VDh 269,20e­te­nai­ve­śva­ra­sya ta­nni­mi­tta­kā­ra­ṇa­tvaṃ pra­ti­kṣi­ptaṃ­, ni­tye­śva­rū­bo­dhasyāpi ta­nni­mi­tta­tve sakṛt sa­rva­tro­tpi­tsu­kā­ryā- AS-VDh 269,21ṇām u­tpa­tti­r na syāt, tasya sa­rva­trā­bhāvāt śa­rī­ra­pra­de­śa­vartino 'pi sarvatra ba­hi­rni­mi­tta­kā­ra­ṇa­tve de­śa­vya­ti­re­ka­syā-AS-VDh 270,01py a­bhā­vā­t ka­tha­ma­nva­ya­mā­tre­ṇa tatkā­ra­ṇa­tvaṃ yuktam ? ni­tye­śva­ra­jñā­na­sya sa­rva­ga­ta­tve 'py ayam eva doṣaḥ | tasyāni- AS-VDh 270,02tyā­sa­rva­ga­ta­tvā­t kā­la­de­śa­vya­ti­re­ka­si­ddhe­s tanvādau ni­mi­tta­kā­ra­ṇa­tva­si­ddhi­r iti cen na, ī­śva­ra­sya ka­dā­ci­t kvaci- AS-VDh 270,03d bo­dha­vai­dhu­rye sa­ka­la­ve­di­tva­vi­ro­dhā­t | yadi punar a­pa­rā­pa­ra­sa­rvā­rtha­jñā­na­syā­vi­cche­dā­t sa­dā­śe­ṣa­ve­di­tva­m a­vi­ru­ddhaṃ AS-VDh 270,04tadā kuto vya­ti­re­ka­s tasya sidhyet ? kathaṃ cānityasya bo­dha­sye­śva­ra­bo­dhā­nta­rā­na­pe­kṣa­syo­tpa­tti­r na punaḥ sisṛ- AS-VDh 270,05kṣātanvādi­kā­ryā­ṇā­m iti viśeṣahetor vinā pra­ti­pa­dye­ma­hi ? tasya bo­dhā­nta­rā­pe­kṣā­yā­m a­na­va­sthā­nāṃ ta­da­va­stha­m | AS-VDh 270,06syān mataṃ —­pū­rva­pū­rva­bo­dhi­si­sṛ­kṣā­va­śā­d u­tta­ro­tta­ra­bo­dha­si­sṛ­kṣā­ta­nvā­di­kā­ryā­ṇā­m u­tpa­tte­r a­nā­di­tvā­t kā­rya­kā­ra­ṇa­bhā­va­sya AS-VDh 270,07bī­jā­ṅku­rādivad ayam adoṣa iti nai­ta­tsā­ra­m ī­śva­ra­ka­lpa­nā­na­rtha­kya­pra­sa­ṅgā­t | tadbhāve bhāvād bo­dhā­di­kā­ryā­ṇāṃ AS-VDh 270,08ta­tkā­ra­ṇa­tva­si­ddhe­r nā­na­rtha­kya­m iti cen na, vya­ti­re­kāsiddheḥ, a­nva­ya­mā­tre­ṇa kā­ra­ṇa­tve ta­da­kā­ra­ṇa­tvā­bhi­ma­tānām api AS-VDh 270,09ta­tpra­sa­ṅgā­t | na cai­ka­sva­bhā­vā­d bodhāt kā­mā­di­kā­rya­vai­ci­tryaṃ kramato 'pi yujyate ma­he­śva­ra­si­sṛ­kṣā­bhyām iti, AS-VDh 270,10kim anayā cintayā ? tayor e­ka­sva­bhā­va­tve 'pi ka­rma­vai­ci­tryā­t kā­mā­di­pra­bha­va­vai­ci­trya­m iti ced yuktam etat AS-VDh 270,11kiṃtu ne­śva­re­cchā­bhyāṃ kiṃcit, tāvatārtha­pa­ri­sa­mā­pteḥ, sati ka­rma­vai­ci­tryai kā­mā­di­pra­bha­va­vai­ci­trya­sya AS-VDh 270,12bhāvād a­sa­tya­bhā­vā­t '­kā­mā­di­pra­bha­va­ś citraḥ ka­rma­ba­ndhā­nu­rū­pa­taḥ­' ity asyaiva darśanasya pra­mā­ṇa­si­ddha­tvā­t­, AS-VDh 270,13a­ni­ści­tā­nva­ya­vya­ti­re­ka­yo­r ī­śva­re­ccha­yoḥ kā­ra­ṇa­tva­pa­ri­ka­lpa­nā­yā­m a­ti­pra­sa­ṅgā­t | etena vi­ra­mya­pra­vṛ­tti­sa- AS-VDh 270,14nni­ve­śa­vi­śe­ṣā­di­bhyaḥ pṛthivyāder bu­ddhi­ma­tkā­ra­ṇa­pū­rva­ka­tva­sā­dha­ne­ne­śva­ra­prā­paṇaṃ pratyuktaṃ, dha­rmā­dha­rmā­bhyā­m e- AS-VDh 270,15vātmanaḥ śa­rī­re­ndri­ya­bu­ddhī­cchā­di­kā­rya­ja­na­na­sya siddheḥ, bu­ddhi­ma­tkā­ra­ṇa­pū­rva­ka­tva­m a­nta­re­ṇā­pi vi­ra­mya­pra­vṛttisanni- AS-VDh 270,16ve­śa­vi­śe­ṣa­kā­rya­tvā­ce­ta­no­pā­dā­na­tvā­rtha­kri­yā­kā­ri­tvā­dī­nāṃ sā­dha­nā­nā­m u­pa­pa­tte­s tataḥ pṛ­thi­vyā­de­r bu­ddhi­ma­tkā­ra­ṇa­pū­rva- AS-VDh 270,17ka­tvā­si­ddheḥ | AS-VDh 270,18nanuprākkāyaka­ra­ṇo­tpa­tte­r ātmano dha­rmā­dha­rma­yo­ś ca svayam a­ce­ta­na­tvā­d vi­ci­tro­pa­bho­ga­yo­gya­ta­nu­ka­ra­ṇā- AS-VDh 270,19di­saṃ­pā­da­na­kau­śalā­saṃ­bha­vā­t ta­nni­mi­tta­m ā­tmā­nta­raṃ­, mṛ­tpi­ṇḍa­ku­lā­la­va­d iti cen na, evam api pra­kṛ­ta­sā- AS-VDh 270,20dhanavyati­re­kā­ni­śca­yā­t | tathā hi, ta­nu­ka­ra­ṇa­bhu­va­nā­di­kaṃ vi­vā­dā­pa­nnaṃ bu­ddhi­ma­tkā­ra­ṇa­pū­rva­kaṃ­, viramya pravṛtteḥ AS-VDh 270,21sa­nni­ve­śa­vi­śi­ṣṭa­tvā­d a­ce­ta­no­pā­dā­na­tvā­d a­rtha­kri­yā­kā­ri­tvā­t kā­rya­tvā­d vā gha­ṭa­va­d iti sā­dha­na­m u­cya­te­, tasyātmāntara- AS-VDh 270,22m ī­śva­ra­sa­khyaṃ bu­ddhi­ma­tkā­ra­ṇa­m a­nta­re­ṇā­ce­ta­na­syātmano '­nī­śa­sya dha­rmā­dha­rma­yo­ś cā­ce­ta­na­yo­r vi­ci­tro­pa­bho­ga­yo­gya­ta­nu­ka­ra- AS-VDh 270,23ṇa­bhu­va­nā­di­ni­rmā­pa­ṇa­kau­śa­lā­saṃ­bha­vā­t ta­nni­mi­tta­kā­ra­ṇa­m ā­tmā­nta­raṃ bu­ddhi­ma­tkā­ra­ṇa­m e­ṣi­ta­vya­m ity anena vya­ti­re­kaḥ AS-VDh 270,24sa­ma­rthya­te | ku­lā­la­m a­nta­re­ṇa mṛ­tpi­ṇḍa­da­ṇḍā­deḥ svayam a­ce­ta­na­sya gha­ṭā­di­ni­ṣpā­da­na­kau­śa­lā­saṃ­bha­va­va­d iti vaidharmya- AS-VDh 270,25dṛ­ṣṭā­nta­pra­da­rśa­na­m | saty eva kulāle mṛ­tpi­ṇḍā­de­r gha­ṭā­di­saṃ­pā­da­na­sā­ma­rthya­da­rśa­nā­d iti cā­nva­ya­sa­ma­rtha­na­m abhi­dhī­ya­te | AS-VDh 271,01na caitad a­bhi­dhā­tuṃ śakyam a­nya­thā­nu­pa­pa­tte­r a­bhā­vā­t | bu­ddhi­ma­tā kā­ra­ṇe­na vinā viramya pra­vṛ­ttyā­de­r a­saṃ­bha­vā­d anyathā- AS-VDh 271,02nu­pa­pa­tti­r asty eveti cen na, tasyāpi vi­ta­nu­ka­ra­ṇa­sya ta­tkṛ­te­r a­saṃ­bha­vā­t kālādivat tādṛśo 'pi nimitta- AS-VDh 271,03bhāve ka­rma­ṇā­m a­ce­ta­na­tve 'pi ta­nni­mi­tta­tva­m a­pra­ti­ṣi­ddhaṃ­, sarvathā dṛ­ṣṭā­nta­vya­ti­kra­mā­t | yathaiva hi ku­lā­lā­diḥ AS-VDh 271,04sa­ta­nu­ka­ra­ṇaḥ kumbhādeḥ pra­yo­ja­ko dṛ­ṣṭā­nta­s ta­nu­ka­ra­ṇa­bhu­va­nā­dī­nā­m a­śa­rī­re­ndri­ye­śva­ra­pra­yo­ja­ka­tva­ka­lpa­na­yā vyati- AS-VDh 271,05kra­mya­te­, tathā ka­rma­ṇā­m a­ce­ta­nā­nā­m api ta­nni­mi­tta­tva­ka­lpa­na­yā bu­ddhi­mā­n api dṛṣṭānto vyati­kra­mya­tāṃ­, vi­śe­ṣā­bhā­vā­t | AS-VDh 271,06syān mataṃ­–­'­sa­śa­rī­ra­syā­pi bu­ddhī­cchā­pra­ya­tna­va­ta eva ku­lā­lā­deḥ kā­ra­ka­pra­yok­‍­tṛ­tvaṃ dṛṣṭaṃ, ku­ṭā­di­kā­ryaṃ kartum a- AS-VDh 271,07bu­ddhya­mā­na­sya ta­da­da­rśa­nā­d­, ta­dbu­ddhi­ma­to '­pī­cchā­pā­ye ta­da­nu­pa­la­bdhe­s ta­di­cchā­va­to 'pi pra­ya­tnā­bhā­ve ta­da­nu­pa­la­mbhā­t | AS-VDh 271,08ta­dva­dvi­ta­nu­ka­ra­ṇa­syā­pi bu­ddhi­ma­taḥ sṛṣṭum icchataḥ pra­ya­tna­va­taḥ śaśva­dī­śva­ra­sya sa­ma­sta­kā­ra­ka­pra­yo­k­‍­tṛ­tvo­pa­pa­tte­r na AS-VDh 271,09dṛ­ṣṭā­nta­vya­ti­kra­maḥ­, saśa­rī­ra­tve­ta­ra­yoḥ kā­ra­ka­pra­yu­ktiṃ pra­tya­na­ṅgatvāt | na hi sarvathā dṛ­ṣṭā­nta­dā­rṣṭā­nti­ka­yoḥ AS-VDh 271,10sāmyam asti ta­dvi­śe­ṣavi­ro­dhā­d­' iti tad a­yu­ktaṃ­, vi­ta­nu­ka­ra­ṇa­sya bu­ddhī­cchā­pra­ya­tnā­nu­pa­pa­tter mu­ktā­tma­va­t­, śarīrād bahiḥ AS-VDh 271,11saṃ­sā­ryā­tma­va­t­, kā­lā­di­vad veti | śa­rī­re­ndri­yā­dyu­tpa­tteḥ pūrvam ātmanā vya­bhi­cā­ra iti cen na, tasyāpi buddhīcchā- AS-VDh 271,12pra­ya­tna­ra­hi­ta­tvo­pa­ga­mā­d anyathā svamatavi­ro­dhā­t | pareṣāṃ tu tasya sa­śa­rī­rasyaiva bu­ddhyā­di­ma­ttvā­bhyu­pa­ga­mā­n na tenā- AS-VDh 271,13nekāntaḥ | nanu ce­śva­ra­sya dharmitve ta­da­pra­ti­pa­ttā­vā­śra­yā­si­ddho hetur iti cen na, prasaṅgasādhane '­va­śya­m ā­śra­ya­syā­na- AS-VDh 271,14nve­ṣa­ṇī­ya­tvā­t ta­tpra­ti­pa­tti­sadbhāvāc ca | nanu yataḥ pra­mā­ṇā­dī­śva­ra­syā­sma­dvi­la­kṣa­ṇa­sya dharmiṇaḥ pra­ti­pa­tti­s tenaiva AS-VDh 271,15hetur bādhyate iti cen na, ātmāntarasya sā­mā­nye­ne­śva­rā­bhi­dhā­na­sya dha­rmi­tvā­t sa­ka­la­kā­ra­ka­pra­yo­ktṛ­tve­na buddhyādi- AS-VDh 271,16mattvena ca tasya vi­vā­dā­pa­nna­tvā­t | AS-VDh 271,17atha '­ta­nvā­di­kā­ra­kāṇi vi­vā­dā­pa­nnā­ni ce­ta­nā­dhi­ṣṭhi­tā­ni­, vi­ra­mya­pra­vṛ­ttyā­di­bhyo vā­syā­di­va­d ity anumā- AS-VDh 271,18nāt sa­ma­sta­kā­ra­ka­pra­yo­ktṛ­tvaṃ bu­ddhyā­di­saṃ­pa­nna­tvaṃ ce­sya­śva­ra sādhyate | tato '­śa­rī­re­ndri­ya­tva­m­, a­nā­dya­na­nta­ta- AS-VDh 271,19nvā­di­kā­rya­saṃ­tā­na­ni­mi­tta­kā­ra­ṇa­syānā­dya­na­nta­tva­si­ddhe­r a­nā­dya­na­nta­sya śa­rī­ra­tva­vi­ro­dhā­t | a­śa­rī­ra­tva­m api tasyānā-AS-VDh 272,01dya­na­nta­m astu bu­ddhī­cchā­pra­ya­tna­va­t | ' iti mataṃ ta­da­yu­ktaṃ­, pra­mā­ṇa­bā­dha­nā­t | tathā hi, neśvare '­śa­rī­ra­tva­m a­nā­dya­na- AS-VDh 272,02nta­ma­śa­rī­ra­tvā­t­, para­pra­si­ddhyā kā­ya­ka­ra­ṇo­tpa­tteḥ pūrvam a­sma­dā­dya­śa­rī­ra­tva­va­t | ne­śva­ra­bu­ddhyā­da­yo nityā buddhyādi- AS-VDh 272,03tvād a­sma­dā­di­bu­ddhyā­di­va­d iti | e­te­nā­ga­mā­t­, 'apā­ṇi­pā­da­' i­tyā­de­r ī­śva­ra­syā­śa­rī­ra­tva­sā­dha­naṃ pra­tyā­khyā­taṃ­, tasya AS-VDh 272,04yukti­bā­dhi­ta­tvā­t | tata eva sa­śa­rī­ro ma­he­śva­ro 'stv iti cen na, ta­ccha­rī­ra­syā­pi bu­ddhi­ma­tkāra­ṇā­pū­rva­ka­tve tenaiva AS-VDh 272,05kā­rya­tvā­di­he­tū­nāṃ vyabhi­cā­rā­t | tasya bu­ddhi­ma­tkā­ra­ṇa­pū­rva­ka­tve vā­'­pa­rā­pa­ra­śa­rī­ra­ka­lpa­nā­yā­m a­na­va­sthā­pra­sa­ṅgā­t AS-VDh 272,06pū­rva­pū­rva­sva­śa­rī­re­ṇo­tta­ro­tta­ra­sva­śa­rī­ro­tpa­ttau bhavasya ni­mi­tta­kā­raṇatve sa­rva­saṃ­sā­ri­ṇāṃ tathā pra­si­ddhe­r ī­śva­ra­ka­lpa­nā­vai- AS-VDh 272,07ya­rthyā­t­, svo­pa­bho­gya­bha­va­nā­dyu­tpa­ttā­v api teṣām eva ni­mi­tta­kā­ra­ṇa­tvo­pa­pa­tteḥ | iti na kā­rya­tvā­ce­ta­no­pā­dā­na­tva- AS-VDh 272,08sa­nni­ve­śa­vi­śi­ṣṭa­tva­he­ta­vo gamakāḥ syuḥ | sthi­tvā­pra­va­rta­nā­rtha­kri­yā­di ce­ta­nā­dhi­ṣṭhā­nā­d iti niyame AS-VDh 272,09punar īśvarāder api mā bhūt | anya­the­śva­ra­di­kkā­lā­kā­śā­ś ce­ta­nā­dhi­ṣṭhi­tāḥ syuḥ, sa­rva­kā­rye­ṣu kra­ma­ja­nma­su sthittvā AS-VDh 272,10pra­va­rta­nā­d a­rtha­kri­yā­kā­ri­tvā­d vā­syā­di­va­d iti nyāyāt | tathā ceśvaro '­pī­śva­rā­nta­re­ṇā­dhi­ṣṭhi­ta ity a­na­va­sthā syāt, AS-VDh 272,11anyathā syāt tenaivāsya hetor vya­bhi­cā­raḥ | AS-VDh 272,12nāyaṃ prasaṅgo, buddhimattvād iti cet tata eva tarhi prahīṇata­nu­ka­ra­ṇā­da­yaḥ prāṇino mā bhūvan | AS-VDh 272,13yathaiva hi buddhim ā­nī­śva­ro nādhiṣṭhātrantaraṃ ce­ta­na­m apekṣate tathā pra­hī­ṇā­n ku­bjā­di­śa­rī­ra­ka­ra­ṇā­dī­n api mā sma AS-VDh 272,14ka­ro­t­, sā­ti­śa­yaṃ tadvidaḥ pra­hī­ṇa­sva­kā­ryā­ka­ra­ṇa­da­rśa­nā­t | pra­hī­ṇa­ta­nu­ka­ra­ṇā­da­yaḥ prāṇināṃ karmaṇo vaici- AS-VDh 272,15tryād iti cet tarhi ka­rma­ṇā­m api teṣām ī­śva­ra­jñā­na­ni­mi­tta­tve sa­mā­na­pra­sa­ṅgaḥ –tāny api pra­hī­ṇa­ta­nu­ka­ra­ṇā­di- AS-VDh 272,16kā­ra­ṇā­ni mā bhūvann iti | tadani­mi­tta­tve ta­nu­ka­ra­ṇā­de­r api ta­nni­mi­tta­ttvaṃ mā bhūd vi­śe­ṣā­bhā­vā­t | evaṃ AS-VDh 272,17cā­rtha­kri­yā­de­r api tābhyām ai­kā­nti­ka­tvaṃ karmaṇaḥ sthāṇoś cā­rtha­kri­yā­kā­ri­tva­–­sthi­ttvā­pra­va­rta­na­yo­ś ce­ta­nā­dhi- AS-VDh 272,18ṣṭhā­nā­bhā­ve 'pi bhāvāt | tataḥ ka­rma­ba­ndha­vi­śe­ṣa­va­śā­c citrāḥ kā­mā­da­ya­s tataḥ ka­rma­vai­citrya m iti sthitam | AS-VDh 272,19na hi bhā­va­sva­bhāvo­pā­la­mbhaḥ ka­ra­ṇī­yo 'nyatrāpi tathaiva ta­tpra­sa­ṅgā­ni­vṛ­tteḥ | yathaiva hi katham a­ce­ta­naḥ AS-VDh 273,01ka­rma­ba­ndhaḥ kā­mā­di­vai­ci­tryaṃ kuryāt kā­mā­di­r vā ce­ta­na­sva­bhā­vaḥ katham a­ce­ta­naṃ ka­rma­vai­ci­trya­m iti ta­tsva­bhā­va­syo­pā- AS-VDh 273,02lambhaḥ pra­va­rtya­te tathā katham a­ce­ta­na­m u­nma­tta­kā­di­bho­ja­na­m u­nmā­dā­di­vai­ci­tryaṃ vi­da­dhī­ta prā­ṇī­nā­m u­nmā­dā­di­r vā AS-VDh 273,03cetanaḥ katham a­ce­ta­naṃ mṛdādi rūpa­vai­ci­trya­m ity api ta­tsva­rū­po­pā­la­mbhaḥ kim iti pra­sa­jya­mā­no ni­va­rtya­te ? tathā AS-VDh 273,04dṛ­ṣṭa­tvā­d iti cet tata eva prakṛta­sva­bhā­vo­pā­la­mbho 'pi ni­va­rtya­tāṃ­, tathānu­mi­ta­tvā­t | AS-VDh 273,05na caivam ī­śva­ra­syā­py a­nu­mi­ta­tvā­d u­pā­la­mbha­pra­sa­ṅga­ni­vṛ­ttiḥ syād iti śa­ṅka­nī­yaṃ­, ta­da­nu­mā­na­syā­ne­ka­do­ṣa­du­ṣṭa­tvā­t | AS-VDh 273,06tathā hi, ta­nu­ka­ra­ṇa­bhu­va­nā­deḥ kā­rya­tvā­di­sā­dha­naṃ kim e­ka­bu­ddhi­ma­tkā­ra­ṇa­tvaṃ sā­dha­ye­d a­ne­ka­bu­ddhi­ma­tkā­ra­ṇa­tvaṃ vā ? AS-VDh 273,07pra­tha­ma­pa­kṣe prā­sā­dā­di­nā­ne­ka­sū­tra­dhā­ra­ya­ja­mā­nā­di­he­tunā tada­nai­kā­nti­ka­m | dvi­tī­ya­pa­kṣe si­ddha­sā­dha­naṃ­, nānāprā- AS-VDh 273,08ṇi­ni­mi­tta­tvā­t ta­du­pa­bho­gya­ta­nvā­dī­nāṃ­, teṣāṃ tada­dṛ­ṣṭa­kṛ­ta­tvā­t | etena bu­ddhi­ma­tkā­ra­ṇa­sā­mā­nya­sā­dha­ne siddhasā- AS-VDh 273,09dhanam uktaṃ, tadabhi­ma­ta­vi­śe­ṣa­syā­dhi­ka­ra­ṇasi­ddhā­nta­nyā­ye­nā­py asiddheḥ | sā­mā­nya­vi­śe­ṣa­sya sā­dhya­tvā­d adoṣa iti AS-VDh 273,10cen na, dṛ­ṣṭā­dṛ­ṣṭavi­śe­ṣā­śra­ya­sā­mā­nya­vi­ka­lpa­dva­yā­na­ti­vṛ­tteḥ­, dṛṣṭavi­śe­ṣā­śra­ya­sya sā­mā­nya­sya sādhyatve sveṣṭavighā- AS-VDh 273,11tāt, adṛṣṭavi­śe­ṣā­śra­ya­sya sā­mā­nya­sya sādhyatve sā­dhya­śū­nya­tva­pra­sa­ṅgā­n ni­da­rśa­na­sya | dṛṣṭe­ta­ra­vi­śe­ṣā­śra­ya­sā­mā- AS-VDh 273,12nya­sā­dha­ne 'pi svā­bhi­ma­ta­vi­śe­ṣa­si­ddhiḥ kutaḥ syāt ? a­dhi­ka­ra­ṇa­si­ddhā­nta­nyā­yā­d iti cet ko 'yam a­dhi­ka­ra­ṇa­si- AS-VDh 273,13ddhānto nāma ? yat siddhāv anyapra­ka­ra­ṇasiddhiḥ so '­dhi­ka­ra­ṇa­si­ddhā­ntaḥ | tato dṛ­ṣṭā­dṛ­ṣṭa­vi­śe­ṣā­śra­ya­sā­mā­nya­mā­tra­sya AS-VDh 273,14bu­ddhi­ma­nni­mi­tta­sya jagatsu prasiddhau pra­ka­ra­ṇā­j ja­ga­nni­rmā­ṇa­sa­ma­rthaḥ sa­ma­sta­kā­ra­kā­ṇāṃ prayoktā sa­rva­vi­da­lu­pta­śa­kti- AS-VDh 273,15r vibhur a­śa­rī­ra­tvā­d i­vi­śe­ṣā­śra­ya eva si­dhya­tī­ti cet syād evaṃ, yadi sa­ka­la­ja­ga­nni­rmā­ṇa­sa­ma­rthe­nai­ke­na sa­ma­sta­kā­ra- AS-VDh 273,16kāṇāṃ prayoktṛtva­sa­rva­jña­tvā­di­vi­śe­ṣo­pe­te­nā­vi­nā­bhā­vi dṛ­ṣṭe­ta­ra­vi­śe­ṣā­dhi­ka­ra­ṇa­bu­ddhi­ma­tkā­ra­ṇa­sā­mā­nyaṃ ku­ta­ści­t AS-VDh 273,17sidhyet | na ca si­dhya­ti­, a­ne­ka­bu­ddhi­ma­tkā­ra­ṇe­nai­va svo­pa­bho­gya­ta­nvā­di­ni­mi­tta­kā­ra­ṇa­vi­śe­ṣa­ṇe tasya vyāptatva- AS-VDh 273,18siddheḥ sa­ma­rtha­nā­t | tathā sa­rva­jña­vī­ta­rā­ga­ka­rtṛ­ka­tve sādhye gha­ṭā­di­nā­nai­kā­nti­kaṃ sādhanaṃ, sā­dhya­vi­ka­laṃ ca AS-VDh 273,19ni­da­rśa­na­m | sa­rā­gā­sa­rva­jña­ka­rtṛ­ka­tve sādhye '­pa­si­ddhā­ntaḥ | sarvathā kāryatvaṃ na sādhanaṃ ta­nvā­dā­v a­si­ddhaṃ­, tasya AS-VDh 273,20ka­thaṃ­ci­t kā­ra­ṇa­tvā­t | ka­thaṃ­ci­t kāryatvaṃ tu vi­ru­ddhaṃ­, sarvathā bu­ddhi­ma­nni­mi­tta­tvā­t sādhyād vi­pa­rī­ta­sya ka­thaṃ­ci­d buddhi- AS-VDh 273,21ma­nni­mi­tta­tva­sya sā­dha­nā­t | tathā pakṣo 'py a­nu­mā­na­bā­dhi­taḥ syāt, '­a­kṛ­tri­maṃ ja­ga­t­, dṛ­ṣṭa­ka­rtṛ­ka­vi­la­kṣa­ṇa­tvā­t AS-VDh 273,22svā­di­va­t­' ity a­nu­mā­na­sya ta­dbā­dha­ka­syā­nya­tra sa­ma­rthi­ta­tvā­t | iti sūktaṃ, ne­śva­ra­kṛ­taḥ saṃsāra iti | AS-VDh 274,01nanu yadi ka­rma­ba­ndhā­nu­rū­pa­taḥ saṃsāraḥ syān na tarhi ke­ṣāṃ­ci­n muktir i­ta­re­ṣāṃ saṃ­sā­ra­ś ca, ka­rma­ba­ndha­ni­mi- AS-VDh 274,02ttā­vi­śe­ṣā­d iti cen na, teṣāṃ śuddhyaśuddhitaḥ pra­ti­mu­ktī­ta­ra­saṃ­bha­vā­d ā­tma­nā­m | na hi jīvāḥ śa­śva­da­śu- AS-VDh 274,03ddhita eva vya­va­sthi­tāḥ syā­dvā­di­nāṃ yājñikānām iva, kā­mā­di­sva­bhā­va­tva­ni­rā­ka­raṇāt, tatsvabhāvatve kadā- AS-VDh 274,04ci­dau­dā­sī­nyo­pa­la­mbha­vi­ro­dhāt | nāpi śuddhita e­vā­va­sthi­tāḥ kā­pi­lā­nā­m iva, pra­kṛ­ti­saṃ­sa­rge 'pi tatra kāmā- AS-VDh 274,05dyu­pa­la­mbha­vi­ro­dhā­t­, pra­kṛ­tā­v eva kā­mā­dyu­pa­la­mbhe pu­ru­ṣa­ka­lpa­nā­vai­ya­rthyā­t­, ta­du­pa­bho­ga­syā­pi tatraiva saṃ­bha­vā­t | AS-VDh 274,06na hy anyaḥ kā­ma­ya­te 'nyaḥ kāmam a­nu­bha­va­tī­ti vaktuṃ yuktam | nāpi sarve saṃ­bha­va­dvi­śu­ddha­ya eva jīvāḥ pra­mā­ṇa­taḥ AS-VDh 274,07pratyetuṃ śakyāḥ, saṃ­sā­ri­śū­nya­tva­pra­sa­ṅgā­t | kiṃ tarhi ? śu­ddhya­śu­ddhi­bhyāṃ vya­va­ti­ṣṭha­nte­, '­jī­vā­s te śu­ddhya­śu­ddhi­taḥ­' AS-VDh 274,08iti va­ca­nā­t | tataḥ śu­ddhi­bhā­jā­m ātmanāṃ pra­ti­mu­kti­r a­śu­ddhi­bhā­jāṃ saṃsāraḥ | ke­ṣāṃ­ci­t pra­ti­mu­ktiḥ svakā­la­la­bdhau AS-VDh 274,09syād iti pra­ti­pa­tta­vya­m | ke punaḥ śu­ddhya­śu­ddhī jī­vā­nā­m ity āhuḥ —ĀM-VDh 100abśu­ddhya­śu­ddhī punaḥ śaktī te pā­kyā­pā­kya­śaktivat | ĀM-VDh 100cdsā­dya­nā­dī tayor vyaktī svabhāvo '­ta­rka­go­ca­raḥ || 100 || AS-VDh 274,12śuddhis tāvaj jīvānāṃ bhavyatvaṃ ke­ṣāṃ­ci­t sa­mya­gda­rśa­nādi­yo­gā­n ni­ścī­ya­te | a­śu­ddhi­r a­bha­vya­tvaṃ ta­dvai­pa­rī­tyā­t AS-VDh 274,13sarvadā pra­va­rta­nā­d a­va­ga­mya­te cha­dma­sthaiḥ­, pra­tya­kṣa­ta ścā­tī­ndri­yā­rtha­da­rśi­bhiḥ | iti bha­vye­ta­ra­sva­bhā­vau śu­ddhya­śu­ddhī AS-VDh 274,14jīvānāṃ teṣāṃ sā­ma­rthyā­sā­ma­rthye śa­ktya­śa­ktī iti yāvat | temā­ṣā­di­pā­kyā­pa­ra­śa­kti­va­t saṃ­bhā­vye­te AS-VDh 274,15su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tvā­t | tatra śuddher vyaktiḥ sādis ta­da­bhi­vya­ñja­ka­sa­mya­gda­rśa­nā­dī­nāṃ sā­di­tvā­t | AS-VDh 274,16e­te­nā­nā­diḥ sā­di­śi­va­sya śuddhir iti pratyuktaṃ pra­mā­ṇā­bhā­vā­d dṛ­ṣṭā­ti­kra­mā­di­ṣṭa­vi­ro­dhāc ca | aśuddheḥ punar abhavya- AS-VDh 274,17tva­la­kṣa­ṇā­yā vyaktir a­nā­di­s ta­da­bhi­vya­ñja­ka­mi­thyā­da­rśa­nā­di­saṃ­ta­te­r a­nā­di­tvā­t | pa­ryā­yā­pe­kṣa­yā­pi śakter a­nā­di­tva- AS-VDh 274,18m iti cen na, dra­vyā­pe­kṣa­yai­vā­nā­di­tva­si­ddheḥ | iti śakteḥ prādu­rbhā­vā­pe­kṣa­yā sā­di­tva­m | tataḥ śaktir vyakti- AS-VDh 274,19ś ca syāt sādiḥ, syād anādir ity a­ne­kā­nta­si­ddhiḥ | yadi vā jīvānām abhisāsa­ndhi­nā­nā­tvaṃ śu­ddhya­śu­ddhī | svani- AS-VDh 274,20mi­tta­va­śā­t sa­mya­gda­rśa­nā­di­pa­ri­ṇā­mā­tma­ko '­bhi­saṃ­dhiḥ śuddhi, mi­thyā­da­rśa­nā­di­pa­ri­ṇā­mā­tma­ko 'śuddhir do­ṣā­va­ra­ṇa-AS-VDh 275,01hā­nī­ta­ra­la­kṣaṇatvāt teṣāṃ śu­ddhya­śu­ddhiśaktyor iti bhedam ācāryaḥ prāha, tato '­nya­trā­pi –­bha­vyā­bha­vyā­bhyāṃ AS-VDh 275,02bhavyeṣv eva, sā­dya­nā­dī pra­kṛ­ta­śa­ktyo­r vyaktī sa­mya­gda­rśa­nā­dyu­tpa­tteḥ pūrvam a­śu­ddhya­bhi­vya­kte­r mi­thyā­da­rśa­nā­di­saṃ­ta­ti- AS-VDh 275,03rūpāyāḥ ka­thaṃ­ci­d a­nā­di­tvā­t­, sa­mya­gda­rśa­nā­dyu­tpa­tti­rū­pā­yāḥ punaḥ śa­ktya­bhi­vya­kteḥ sā­di­tvā­t | kutaḥ AS-VDh 275,04śa­kti­pra­ti­ni­ya­ma iti cet, ta­thā­sva­bhā­vād iti brūmaḥ | na hi bhā­va­sva­bhā­vāḥ pa­rya­nu­yo­ktavyāḥ, AS-VDh 275,05teṣām a­ta­rka­go­ca­ra­tvā­t | nanu pra­tya­kṣe­ṇa pratīte 'rthe sva­bhā­vai­r uttaraṃ vācyaṃ sati paryanuyoge, na punar a­pra­tya­kṣe­, AS-VDh 275,06a­ti­pra­sa­ṅgā­d iti cen na, a­nu­mā­nā­di­bhi­r api pratīte vastuni bhā­va­sva­bhā­vai­r u­tta­ra­syā­vi­ro­dhā­t pra­tya­kṣa­va­d anumā- AS-VDh 275,07nāder api pra­mā­ṇa­tva­ni­śca­yā­t | tataḥ pa­ra­mā­ga­mā­t si­ddha­prā­mā­ṇyā­t pra­kṛ­ta­jī­va­sva­bhā­vāḥ pra­tī­ti­m a­nu­sa­ra­nto na AS-VDh 275,08ta­rka­go­ca­rā yataḥ pa­rya­nu­yu­jya­nte­, tarka­go­ca­rā­ṇāg apy ā­ga­ma­go­ca­ra­tve­na pa­rya­nu­yo­ga­pra­sa­ṅgā­t | tadva­tpra­tya­kṣa­vi­ṣa­yā­ṇā- AS-VDh 275,09m api | iti na pra­tya­kṣā­ga­ma­yoḥ­, svātantryam u­pa­pa­dye­ta ta­rka­va­t | tada­nu­pa­pa­ttau ca nā­nu­mā­na­syo­da­yaḥ syāt, dharmi- AS-VDh 275,10pratyakṣādeḥ pra­ti­jñā­ya­mā­nā­ga­mā­rtha­sya ca pra­mā­ṇā­nta­rā­pe­kṣa­tvā­d ity a­na­va­sthā­nā­t | tataḥ sūktaṃ, ka­rma­ba­ndhā­nu­rū­pa­tve 'pi AS-VDh 275,11kā­mā­di­pra­bha­va­sya bhā­va­saṃ­sā­ra­sya dra­vyā­di­saṃ­sā­ra­he­toḥ pra­ti­mu­ktī­ta­ra­si­ddhi­r jīvānāṃ śu­ddhya­śu­ddhi­vai­ci­tryā­d iti | AS-VDh 275,12nanu co­pe­ya­ta­ttva­sya sa­rva­jña­tvāder u­pā­ya­ta­ttva­sya jñā­pa­ka­kā­ra­ka­vi­ka­lpa­sya he­tu­vā­da­dai­vā­deḥ pra­mā­ṇa­na­yai­r eva kārtsyai- AS-VDh 275,13ka­de­śa­to '­dhi­ga­maḥ kartavyo nānyathā tada­dhi­ga­mo­pā­yā­nta­rā­ṇā­m a­trai­vā­nta­rbhā­vā­t­, '­pra­mā­ṇa­na­yai­r a­dhi­ga­ma­' iti AS-VDh 275,14va­ca­nā­t | tatra pra­mā­ṇa­m eva tāvad va­kta­vyaṃ­, ta­tsva­rū­pādi­vi­pra­ti­pa­tti­sa­dbhā­vā­t ta­nni­rā­ka­ra­ṇa­m a­nta­re­ṇa ta­da­dhya­va­sā- AS-VDh 275,15yā­nu­pa­pa­tteḥ | iti bha­ga­va­tā pṛṣṭā i­vā­cā­ryāḥ prāhuḥ —ĀM-VDh 101abtat tvajñānaṃ pramāṇaṃ te yu­ga­pa­t sa­rva­bhā­sa­na­m | ĀM-VDh 101cdkra­ma­bhā­vi ca yaj jñānaṃ syā­dvā­da­na­ya­saṃ­skṛ­ta­m || 101 || AS-VDh 275,18pra­mā­ṇa­la­kṣa­ṇa­saṃ­khyā­vi­ṣa­ya­vi­pra­ti­pa­tti­r anena vya­va­cchi­dya­te | ta­ttva­jñā­naṃ pra­mā­ṇa­m iti va­ca­nā­d ajñānasya AS-VDh 275,19ni­rā­kā­ra­darśanasya sa­nni­ka­rṣā­de­ś cā­pra­mā­ṇa­tva­m uktaṃ, tasya svā­rthā­kā­ra­pra­mi­tiṃ prati sā­dha­ka­ta­ma­tvā­nu­pa­pa­tteḥ­, jñāna-AS-VDh 276,01syaiva svā­rthā­kā­ra­vya­va­sā­yā­tma­na­s tatra sā­dha­ka­ta­ma­tvā­t | nahi svā­rthā­kā­ra­vya­va­sā­ya­śū­nyaṃ ni­rvi­śe­ṣa­va­stu­mā­tra­gra­haṇaṃ AS-VDh 276,02darśanam i­ndri­yā­di­sa­nni­ka­rṣa­mātraṃ śro­trā­di­vṛ­tti­mātraṃ vā ya­tho­kta­pa­ri­cchi­ttiṃ prati sā­dha­ka­ta­maṃ­, tadbhā­vā­bhā­va­yo- AS-VDh 276,03s tasyās ta­dva­ttā­pāyāt | yad bhāve hi pra­mi­te­r bhā­va­va­ttā yad abhāve cā­bhā­va­va­ttā tat tatra sā­dha­ka­ta­maṃ yuktaṃ, bhāvābhā- AS-VDh 276,04vayor dvayos tadvatā sādhakata­ma­tva­m iti va­ca­nā­t | na caitadda­rśa­nā­di­ṣu saṃ­bha­va­ti­, tadbhāve 'pi svā­rtha­pra­mi­teḥ kvacid abhā- AS-VDh 276,05vāt, saṃ­śa­yā­de­r a­nya­thā­nu­pa­pa­dya­mā­na­tvā­t­, tadabhāve 'pi ca vi­śe­ṣa­ṇa­jñā­nā­d vi­śe­ṣya­pra­mi­teḥ sa­dbhā­vo­pa­ga­mā­t | AS-VDh 276,06nanu jñā­na­syā­py evaṃ sā­dha­ka­ta­ma­tvaṃ mā bhūt saṃ­śa­yā­di­jñā­ne saty api ya­thā­rtha­pra­mi­te­r a­bhā­vā­t tadabhāve 'pi ca AS-VDh 276,07bhāvād iti cen na, ta­ttva­gra­ha­ṇā­t | ta­ttva­jñā­naṃ pra­mā­ṇa­m iti hi ni­ga­dya­mā­ne mi­thyā­jñā­naṃ saṃ­śa­yā­di ma­tyā­dyā­bhā­saṃ AS-VDh 276,08vya­va­cchi­dya­te | tato 'sya sā­dha­ka­ta­ma­tvaṃ ya­tho­kta­m u­pa­pa­dya­te eva | nanv evam api ta­ttva­jñā­nā­nta­ra­sya pra­me­ya­sya AS-VDh 276,09pra­mā­tu­ś cātmanaḥ svā­rtha­pra­mi­tiṃ prati sā­dha­ka­ta­ma­tvā­t pra­mā­ṇa­tvaṃ kuto na bhaved iti cen na, tasya ka­rma­tve­na kartṛ- AS-VDh 276,10tvena ca sā­dha­ka­ta­ma­tvā­si­ddhe­s tatsiddhau ka­ra­ṇa­tva­pra­sa­ṅgā­t | ka­ra­ṇa­sya ta­ttva­jñā­nā­tma­naḥ pra­mā­ṇa­tve ko virodhaḥ ? AS-VDh 276,11tad evaṃ sa­ka­la­pra­mā­ṇa­vya­kti­vyā­pi sāka­lye­nā­pra­mā­ṇa­vya­kti­bhyo vyāvṛttaṃ pra­tī­ti­si­ddhaṃ ta­ttva­jñā­naṃ pra­mā­ṇa­la­kṣa­ṇaṃ­, AS-VDh 276,12tasya su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­tvā­t­; saṃbhava­dbā­dha­ka­sya­, saṃ­śa­yi­tāsaṃ­bha­va­dbā­dha­ka­sya­, ka­dā­ci­t kvacit ka­sya­ci­n niścitā- AS-VDh 276,13saṃ­bha­va­dbā­dha­ka­sya ca pra­mā­ṇa­tvā­yo­gā­t­, pra­vṛ­tti­sā­marthya­syā­rtha­va­tkriyā­prā­pte­r a­du­ṣṭa­kā­ra­ṇa­ja­nyatvasya lokasaṃ­ma­ta­tva­sya AS-VDh 276,14ca pra­mā­ṇa­la­kṣa­ṇa­sya ta­ttvā­rtha­ślo­ka­vā­rti­ke pra­pa­ñca­to '­pā­sta­tvā­t | AS-VDh 276,15nanu ca ta­ttva­jñā­na­sya sarvathā pra­mā­ṇa­tva­si­ddhe­r a­ne­kā­nta­vi­ro­dha iti na ma­nta­vyaṃ­, buddher anekāntāt, yenā- AS-VDh 276,16kāreṇa ta­ttva­pa­ri­cche­da­s ta­da­pe­kṣa­yā prāmāṇyam iti ni­rū­pa­ṇā­t | tena pra­tya­kṣa­ta­dā­bhā­sa­yo­r api prāyaśaḥ AS-VDh 276,17saṃ­kī­rṇa­prāmā­ṇye­ta­ra­sthi­ti­r u­nne­ta­vyā­, prasiddhānupahate­ndri­ya­dṛ­ṣṭe­r api ca­ndrā­rkā­di­ṣu de­śa­pra­tyāsattyādya- AS-VDh 276,18bhū­tā­kā­rā­va­bhā­sa­nā­t­, ta­tho­pa­ha­tā­kṣā­de­r api saṃ­khyā­di­vi­saṃ­vā­de 'pi ca­ndrā­di­sva­bhā­va­ta­ttvo­pa­la­mbhā­t | AS-VDh 276,19katham eva kvacit pra­mā­ṇa­vya­pa­de­śa eva kvacid a­pra­mā­ṇa­vya­pa­de­śa eveti niyatā lo­ka­vya­va­sthi­ti­r iti ? u­cya­te­, AS-VDh 276,20tatpra­ka­rṣā­pe­kṣa­yā vya­pa­de­śa­vya­va­sthā ga­ndha­dra­vyā­di­va­t | yathā ca pra­tya­kṣa­sya saṃ­vā­da­pra­ka­rṣā­t pra­mā­ṇa­vya­pa­de­śa- AS-VDh 276,21vyavasthā pra­tya­kṣā­bhā­sa­sya ca vi­saṃ­vā­da­pra­ka­rṣā­d a­pra­mā­ṇa­tva­vya­pa­de­śa­vya­va­sthi­tiḥ ga­ndhā­di­gu­ṇa­pra­ka­rṣā­t ka­stū­ri­kā­de­r ga- AS-VDh 276,22ndha­dra­vyā­di­vya­pa­de­śa­vya­va­sthā ta­dvya­va­hā­ri­bhi­r a­bhi­dhī­ya­te­, ta­thā­nu­mā­nā­de­r api kathaṃcin mi­thyā­pra­ti­bhā­se 'pi AS-VDh 277,01ta­ttva­pra­ti­pa­ttyai­va prā­mā­ṇya­m anyathā cā­prā­mā­ṇya­m ity a­ne­kā­nta­si­ddhiḥ | e­kā­nta­ka­lpa­nā­yāṃ tu nā­nta­rba­hi- AS-VDh 277,02sta­ttva­saṃ­ve­da­naṃ vya­va­ti­ṣṭhe­ta tāthāgatamate svayam advayāder dvayādi­pra­ti­bhā­sa­nā­d rū­pā­di­sva­la­kṣa­ṇā­nāṃ ca tathaivā- AS-VDh 277,03da­rśa­nā­d yathā vyāvarṇyante | svasaṃ­ve­da­na­sya saṃ­vi­nmā­tre pra­mā­ṇa­tve 'pi ta­da­dva­ya­kṣa­ṇi­ka­pa­ra­mā­ṇu­rū­pe viparya­ya­pra­ti- AS-VDh 277,04bhāsād a­pra­mā­ṇa­tva­ka­lpa­nā­yāṃ katham e­kā­nta­hā­ni­r na syāt yat pramāṇaṃ tat pra­mā­ṇa­m eveti ? rū­pā­di­da­rśa­na­sya ca AS-VDh 277,05rū­pā­di­mā­tre pra­mā­ṇa­tve 'pi sthū­la­sthi­ra­sā­dhā­ra­ṇā­kā­ra­pra­ti­bhā­sa­sya bhrā­nta­tvā­d a­pra­mā­ṇa­tā­yāṃ katham e­kā­nta­si­ddhiḥ ? AS-VDh 277,06tasmād dṛṣṭasya bhāvasya dṛṣṭa e­vā­khi­lo guṇa ititada­vi­śe­ṣo­pala­mbhā­bhyu­pa­game 'pi bhrānter ni­ścī­ya­te neti AS-VDh 277,07sādhanaṃ saṃ­pra­va­rta­te iti va­ca­nā­t tadvya­va­sā­ya­vai­ka­lpaṃ siddham eva | tatra ca ta­dvya­va­sā­ya­vai­ka­lye vā dā­na­hiṃ­sā- AS-VDh 277,08dicitte kvacid dha­rmā­dha­rma­saṃ­ve­da­na­va­t pa­ro­kṣa­tvo­pa­patte s ta­ttri­rū­pa­li­ṅga­ba­la­bhā­vi­nā­m api vi­ka­lpā­nā­m a­ta­ttva­vi- AS-VDh 277,09ṣa­ya­tvā­t kutas ta­ttva­pra­ti­pa­ttiḥ ? 'maṇi­pra­dī­pa­pra­bhayor ma­ṇi­bu­ddhyā­bhi­dhā­va­taḥ | mi­thyā­jñā­nā­vi­śe­ṣe 'pi viśe- AS-VDh 277,10ṣo '­rtha­kri­yāṃ prati || 1 || yathā, ta­thā­'­ya­thā­rtha­tve 'py a­nu­mā­nā­va­bhā­sayoḥ | a­rtha­kri­yānu­ro­dhe­na pra­mā­ṇa­tvaṃ vya­va­sthi­ta­m AS-VDh 277,11 || 2 || ' iti, ma­ṇi­pra­dī­pa­pra­bhā­dṛ­ṣṭā­nto 'pi svapa­kṣa­ghā­tī­, ma­ṇi­pra­dī­pa­pra­bhā­da­rśa­na­syāpi saṃ­vā­da­ka­tve­na AS-VDh 277,12prā­mā­ṇya­prā­ptyā pra­mā­ṇā­nta­rbhā­va­vi­gha­ṭa­nā­t kathaṃ pramāṇe evety a­va­dhā­ra­ṇaṃ ghaṭate ? na hi ta­tpra­tya­kṣaṃ svavi- AS-VDh 277,13ṣaye vi­saṃ­vā­da­nā­t śu­kti­kā­da­rśa­na­va­dra­ja­ta­bhrāntau | tatrā­pra­ti­pa­nna­vya­bhi­cā­ra­sya yad eva mayā dṛṣṭaṃ AS-VDh 277,14tad eva mayā prāptam ity e­ka­tvā­dhya­va­sā­yā­d vi­saṃ­vā­da­nā­bhā­vā­n ma­ṇi­pra­bhā­yāṃ ma­ṇi­da­rśa­na­sya pra­tya­kṣa­tve timirā- AS-VDh 277,15śu­bhra­ma­ṇi­nau­yā­na­saṃ­kṣo­bhā­dyā­hi­ta­vi­bhramasyāpi dhā­va­dda­vā­di­ta­ru­da­rśa­nasya pra­tya­kṣa­tva­pra­sa­ṅgā­d a­bhrā­nta­m iti viśe- AS-VDh 277,16ṣaṇam a­dhya­kṣa­sya na syāt | dhāvatāṃ da­rśa­nā­d a­va­sthi­tā­nā­m agānāṃ prāpter vi­saṃ­vā­dā­t bhrā­nta­tva­si­ddhe­s tasyā- AS-VDh 277,17pratyakṣatve ku­ñci­kā­vi­vare ma­ṇi­pra­bhā­yāṃ maṇer da­rśa­nā­d a­pa­va­ra­kā­bhya­nta­re '­pa­ri­prāpteḥ katham iva ta­syā­bhrā­nta­tā AS-VDh 277,18yujyeta ? iti na pratyakṣaṃ tat syāt | nāpi lai­ṅgi­kaṃ­, li­ṅga­li­ṅgi­saṃ­ba­ndhā­pra­ti­pa­tte­r anyathā dṛ­ṣṭā­nte­ta­ra­yo- AS-VDh 277,19r e­ka­tvā­t kiṃ kena kṛtaṃ syāt ? tad etena '­pra­ti­pa­nna­vya­bhi­cā­ra­sya ya itthaṃ pra­ti­bhā­saḥ syāt sa na saṃsthā-AS-VDh 278,01navarjitaḥ, evam anyatra dṛ­ṣṭa­tvā­d anumānaṃ tathā sa­tī­'­ti pra­jñā­ka­ra­ma­ta­m apy a­pā­staṃ­, svayam a­si­ddhe­na dṛṣṭāntena sādhya- AS-VDh 278,02siddher a­ka­ra­ṇā­t | ka­dā­ci­t saṃ­vā­dā­t pra­tya­kṣa­tve­nai­va ma­ṇi­pra­bhā­yāṃ ma­ṇi­da­rśa­na­sya dṛ­ṣṭā­nta­tva­m a­yu­ktaṃ­, kādāci- AS-VDh 278,03tkā­rtha­prā­pte­r ā­re­kā­de­r api saṃ­bha­vā­t pra­tya­kṣa­tva­pra­sa­kteḥ | AS-VDh 278,04sarvadā saṃ­vā­dā­t tasya pra­tya­kṣa­tva­m u­dā­ha­ra­ṇa­tvaṃ cety apy a­sā­raṃ­, tadasiddheḥ | na hi mi­thyā­jñā­na­sya saṃ­vā­da­nai- AS-VDh 278,05kāntaḥ saṃ­bha­va­ti­, vi­ro­dhā­t | nanv a­nu­mā­na­sya saṃ­bha­va­ty e­vā­va­stu­vi­ṣa­ya­tve­na mi­thyā­jñā­na­syā­pi sarvadā saṃ­vā­da­naṃ AS-VDh 278,06li­ṅga­jñā­na­va­t pā­ra­mpa­rye­ṇa vastuni pra­ti­ba­ndhā­t | tad u­ktaṃ­–­'li­ṅga­li­ṅgi­dhi­yo­r evaṃ pā­ra­mpa­rye­ṇa vastuni | pratiba- AS-VDh 278,07ndhāt ta­dā­bhā­saṃ śū­nya­yo­r apy a­va­ñca­na­m || ' iti kaścit so 'py a­nā­lo­ci­tā­bhi­dhā­yī­, sarvadā saṃ­vā­di­naḥ pra­tya­kṣa­va­nmi- AS-VDh 278,08thyā­jñā­na­tva­vi­ro­dhā­t | tathā na laiṅgikaṃ sa­rva­thai­vāvi­saṃ­vā­da­ka­tvā­t | na hi ta­dā­la­mbanaṃ bhrāntaṃ, prāpye 'pi AS-VDh 278,09vastuni bhrā­nta­tva­pra­sa­ṅgā­t | prāpye tasyāvi­saṃ­vā­da­katve svālambane 'py a­vi­saṃ­vā­da­ka­tva­m | iti kathaṃ na sarvathai- AS-VDh 278,10vā­vi­saṃ­vā­da­ka­tva­m a­nu­mā­na­sya ? sā­mā­nya­vi­śe­ṣā­tma­ka­va­stu­vi­ṣa­ya­tva­pra­si­ddheḥ pra­tya­kṣa­va­t­, anyathā pra­mā­ṇa­tvā­yo- AS-VDh 278,11gāt | tasmāt sūktaṃ, tattvajñānam eva pramāṇaṃ kāra­ṇa­sā­ma­grī­bhe­dā­t pra­ti­bhā­sa­bhe­de 'pīti | na hy a­nu­mā­na­sya AS-VDh 278,12va­stu­vi­ṣa­ya­tvā­d vi­śa­da­pra­ti­bhā­sa­na­m āpādayituṃ śakyaṃ, vi­dū­ra­stha­pā­da­pā­di­da­rśa­ne­nā­vi­śa­da­pra­ti­bhā­se­na vya­bhi­cā­rā­t | AS-VDh 278,13pṛtha­gja­na­pra­tya­kṣa­syā­pi yo­gi­pra­tya­kṣa­va­da­saṃ­bha­vā­t sa­ka­la­sa­mā­ro­pa­tva­pra­sa­ṅgā­t sva­la­kṣa­ṇa­vi­ṣa­ya­tvāvi­śe­ṣā­t | tada- AS-VDh 278,14viśeṣe 'pi yo­gī­ta­ra­pra­tya­kṣa­yoḥ kā­ra­ṇa­sā­ma­grī­vi­śe­ṣā­d vi­śe­ṣa­pa­ri­ka­lpa­nā­yāṃ­, tata eve pra­tya­kṣā­nu­mā­na­yo­r api prati- AS-VDh 278,15bhā­sa­vi­śe­ṣo 'stu, sarvathā bā­dha­kā­bhā­vā­t | AS-VDh 278,16pra­mā­ṇa­m eva vā ta­ttva­jñā­naṃ nāmety a­va­dhā­ra­ṇa­m a­nu­ma­nta­vyaṃ­, pha­la­jñā­na­syā­pi svā­vya­va­hi­ta­pha­lā­pe­kṣa­yā pramāṇa- AS-VDh 278,17tvo­pa­yo­gā­t | tataḥ sva­la­kṣa­ṇa­da­rśa­nā­na­nta­ra­bhā­vi­na­s ta­ttva­vya­va­sā­ya­sya pra­mā­ṇa­tvo­pa­pa­tteḥ pra­tya­kṣa­m anu- AS-VDh 278,18mānam iti pramāṇa e­ve­tyā­dya­va­dhā­ra­ṇaṃ pratyācaṣṭe sau­ga­tā­nāṃ­, tasya pra­tya­kṣā­nu­mā­nā­bhyāṃ pra­mā­ṇā­nta­ra­tvā­t | AS-VDh 278,19na­hī­ndri­ya­vya­va­sā­yo '­pra­mā­ṇa­m a­vi­saṃ­vā­da­ka­tvā­t | a­na­dhi­ga­tā­rthā­dhi­ga­mā­bhā­vā­t ta­da­pra­mā­ṇa­tve lai­ṅgi­ka­syā­pi AS-VDh 278,20mā bhūt pra­mā­ṇa­tvaṃ­, vi­śe­ṣā­bhā­vā­t | a­na­dhi­ga­ta­tva­sva­la­kṣa­ṇā­dhya­va­sā­yā­d a­nu­mi­te­r a­ti­śa­ya­ka­lpa­nā­yāṃ AS-VDh 278,21prakṛ­ta­syā­pi na vai pra­mā­ṇa­tvaṃ pra­ti­ṣe­dhya­ma­ni­rṇī­ta­ni­rṇa­yātma­ka­tvā­t kṣa­ṇa­bha­ṅgā­nu­mā­na­va­t | kṣa­ṇi­ka­tvā- AS-VDh 278,22nu­mā­na­sya hy a­ni­ści­tā­dhya­va­sā­ya e­vā­na­dhi­ga­ta­sva­la­kṣa­ṇā­dhya­va­sā­yaḥ | sa ca dhva­ni­da­rśa­nā­na­nta­ra­bhā­vi­no vyavasā-AS-VDh 279,01yasyāstīti yuktaṃ pra­mā­ṇa­tva­m | dhvaner a­kha­ṇḍa­śaḥ śra­va­ṇā­d a­dhi­ga­mo 'pi prā­tha­ma­kalpikas ta­ttva­ni­rṇī­ti­r eva, AS-VDh 279,02ta­dva­śā­tt ta­ttva­vya­va­sthā­nā­n nirṇīter eva mu­khya­pra­mā­ṇa­tvo­pa­pa­tteḥ­, tadatyaye dṛṣṭer api vi­saṃ­vā­da­ka­tve­na AS-VDh 279,03prā­mā­ṇyā­nu­pa­pa­tte­r a­da­rśa­nā­na­ti­śā­ya­nā­t taddarśa­nā­bhā­ve 'pi ta­ttva­ni­śca­ye tada­nya­sa­mā­ro­pa­vya­va­cche­da­la­kṣa­ṇe AS-VDh 279,04pra­mā­ṇa­la­kṣa­ṇā­ṅgī­ka­ra­ṇā­t | AS-VDh 279,05nanu ni­ści­tā­rtha­mā­tra­smṛ­te­r apy evaṃ pra­mā­ṇa­tvā­pa­tte­r a­ti­pra­sa­ṅga iti cen na, pra­mi­ti­vi­śe­ṣā­bhā­ve­tara­pa­kṣā­na­ti­kra- AS-VDh 279,06māt | pra­tha­ma­pa­kṣe kvacit kutaścid dhū­ma­ke­tu­lai­ṅgi­ka­va­nni­rṇī­tā­rtha­mā­tra­smṛ­te­r a­dhi­ga­tā­rthā­dhi­ga­mā­t prāmāṇyaṃ mā AS-VDh 279,07bhūt, pra­mi­ti­vi­śe­ṣā­bhā­vā­t | dvi­tī­ya­pa­kṣe punar iṣṭaṃ prā­mā­ṇya­m a­nu­smṛ­teḥ­, pra­mi­ti­vi­śe­ṣa­sa­dbhā­vā­t | prakṛta- AS-VDh 279,08ni­rṇa­ya­sya prāmāṇye hi na kiṃcid a­ti­pra­sa­jya­te, dṛ­ṣṭa­syā­py ani­ści­ta­sya ni­śca­yā­t, pra­tya­kṣa­to niścite AS-VDh 279,09dhū­ma­ke­tau jvā­lā­di­vi­śe­ṣā­d dhū­ma­ke­tu­lai­ṅgi­ka­smṛ­tau tu vi­śe­ṣa­pa­ri­cchi­tte­r a­bhā­vā­d a­prā­mā­ṇya­ni­da­rśa­nā­t | paricchi- AS-VDh 279,10tti­vi­śe­ṣa­sa­dbhā­ve 'pi sā­ka­lye­na smṛter a­prā­mā­ṇya­ka­lpa­nā­yā­m a­nu­mā­no­tthā­nā­yo­gaḥ­, saṃ­ba­ndha­smṛter a­pra­mā­ṇa­tvā­t, AS-VDh 279,11tasyā api lai­ṅgi­ka­tve­na prāmāṇye pa­rā­pa­ra­saṃ­ba­ndha­smṛ­tī­nā­m a­nu­mā­na­tva­ka­lpa­nā­d a­na­va­sthā­nā­t saṃ­ba­ndha­smṛ­ti­m a­nta­re­ṇā- AS-VDh 279,12nu­mā­nā­nu­da­yā­t | su­dū­ra­m api gatvā saṃ­ba­ndha­smṛ­te­r a­na­nu­mā­na­tve pra­mā­ṇa­tve ca siddhaṃ, smṛter u­pa­yo­ga­vi­śe­ṣā­t AS-VDh 279,13pra­mā­ṇa­tva­m a­vi­saṃ­vā­dā­d a­nu­mā­na­va­t | tac ca yathā pra­tya­kṣa­m a­nu­mā­na­m iti pramāṇe evety a­va­dhā­ra­ṇaṃ pra­tyā­ca­ṣṭe­, tathā AS-VDh 279,14trīṇy eva pra­mā­ṇā­ni catvāry eva pañcaiva ṣaḍ evety a­va­dhā­ra­ṇa­m api, smṛter ā­ga­mo­pa­mā­nā­rtha­pa­ttya­bhā­ve­ṣv a­na­nta­rbhā­vā­t­, AS-VDh 279,15tada­nta­rbhā­ve '­nu­mā­nā­ntarbhā­va­va­da­na­va­sthā­nā­nu­ṣa­ṅgā­d ā­ga­mā­dyu­da­ya­vi­ro­dhā­t­, śa­bdā­di­smṛ­ti­m a­nta­re­ṇa ta­da­nu­pa­pa­tteḥ | AS-VDh 279,16yadi pu­na­rā­ga­mā­dyu­tthā­pa­ka­sā­ma­grī­tvā­c cha­bdā­di­smṛ­te­r ā­ga­mā­di­pra­mā­ṇa­tva­m apy u­ra­rī­kri­ya­te tadā śa­bdā­di­pra­tya­kṣa­syā­pi AS-VDh 279,17ta­tsā­ma­grī­tvā­d ā­ga­mā­di­tva­pra­sa­ṅgaḥ | tathā ca smṛ­ti­va­n na pratyakṣaṃ pra­mā­ṇā­nta­raṃ syāt | pra­mā­ṇā­nta­ra­tve vā smṛter api AS-VDh 279,18pra­mā­ṇā­nta­ra­tvaṃ­, da­rśa­nā­na­nta­rā­dhya­vasāyava­nni­rṇī­te 'pi ka­thaṃ­ci­d a­ti­śā­ya­nā­d a nu­mā­na­va­t | AS-VDh 279,19evaṃ pra­tya­bhi­jñā­naṃ pra­mā­ṇaṃ­, vya­va­sā­yā­ti­śa­yo­pa­pa­tteḥ pratyakṣādi­va­t­, tatsā­ma­rthyā­dhī­na­tvā­t pramāṇa- AS-VDh 279,20tvasthiteḥ, a­vi­saṃ­vā­da­syāpi svā­rtha­vya­va­sā­yā­tma­ka­tvā­t | anyathā hi vi­saṃ­vā­daḥ syāt saṃśayā­di­va­t | AS-VDh 279,21na cedaṃ pra­tya­bhi­jñā­na­m a­vya­va­sā­yā­tma­kaṃ­, tad evedaṃ tat sa­dṛ­śa­m e­ve­da­m ity e­ka­tva­sā­dṛ­śya­vi­ṣa­ya­sya dvi­vi­dha­pra­tya­bhi­jñā­na-AS-VDh 280,01syā­bā­dhi­ta­syā­re­kā­di­vya­va­cche­de­nā­va­ga­mā­t­, bā­dhya­mā­na­syā­pra­mā­ṇa­tvo­pa­pa­tte­s ta­dā­bhā­sa­tvā­t | na ca sarvaṃ pratyabhi- AS-VDh 280,02jñānaṃ bā­dhya­mā­na­m eva, pra­tya­kṣa­sya ta­dvi­ṣa­ye pra­vṛ­ttya­saṃ­bha­vā­d a­bā­dha­ka­tvā­d a­nu­mā­na­syā­pi ta­dvi­ṣa­ya­vi­pa­rī­ta­sa­rva­thā­kṣa- AS-VDh 280,03ṇi­ka­vi­sa­dṛ­śa­vastu­vya­va­sthā­pa­ka­sya ni­ra­sta­tvā­t ta­dbā­dha­ka­tvā­yo­gā­t | tataḥ pra­tya­bhi­jñā­naṃ ta­ttva­jñā­na­tvā­t pramāṇaṃ AS-VDh 280,04pra­tya­kṣa­va­t | AS-VDh 280,05evaṃ li­ṅga­li­ṅgi­saṃ­ba­ndha­jñānaṃ pra­mā­ṇa­m aniścita­ni­śca­yā­d a­nu­mā­na­va­d | sa­ttva­kṣa­ṇi­ka­tva­yo­r dhū­ma­ta­tkā­ra­ṇa- AS-VDh 280,06yor vā sā­ka­lye­na vyā­pti­pra­tipattau na pra­tya­kṣa­m u­tsa­ha­te­, sa­nni­hi­tā­rthā­kā­rā­nu­kā­ri­tvā­t i­ndri­ya­ja­mā­na­sa­sva- AS-VDh 280,07saṃ­ve­da­na­pra­tya­kṣa­sya yo­gi­pra­tya­kṣa­sya a­pa­rī­kṣā­kṣa­ma­tvā­c cā | nānumānam a­na­va­sthā­nu­ṣa­ṅgā­t | su­dū­ra­m api gatvā tadubha- AS-VDh 280,08yavyatiriktaṃ vyavasthāni­mi­tta­m a­bhyu­pa­ga­nta­vya­m | tad a­smā­ka­m ūhākhyaṃ pra­mā­ṇa­m a­vi­saṃ­vā­da­ka­tvā­t sa­mā­ro­pa­vya­va- AS-VDh 280,09cche­da­ka­tvā­d a­nu­mā­na­va­t | na cohaḥ saṃbandha­jñā­na­ja­nmā­, yato '­na­va­sthā­naṃ syād a­pa­rā­pa­ro­hā­nu­sa­ra­ṇā­t­, tasya pra­tya­kṣā­nu­pa­la- AS-VDh 280,10mbhajanmatvāt pra­tya­kṣa­va­t­, sva­yo­gya­tai­va sva­vi­ṣa­ye pravṛtteḥ | saṃbandha­jñā­na­m a­pra­mā­ṇa­m eva, pra­tya­kṣā­nu­pa­la­mbha­pṛ­ṣṭa­bhā­vi­vi- AS-VDh 280,11ka­lpa­tvā­d gṛ­hī­ta­gra­ha­ṇā­t­, saṃbandhapra­ti­pa­ttau pra­tya­kṣā­nu­pa­la­mbha­yo­r eva bhūyaḥ pra­va­rta­mā­na­yoḥ pra­mā­ṇa­tvā­d ity eke, te 'py asa- AS-VDh 280,12mī­kṣi­ta­vā­caḥ­, ka­thaṃ­ci­d a­pū­rvā­rtha­vi­ṣa­ya­tvā­d ū­hā­khya­vi­ka­lpa­sya pra­mā­ṇa­tvo­pa­pa­tteḥ pra­tya­kṣā­nu­pa­la­mbhayoḥ sa­nni­hi­ta­vi­ṣa­ya- AS-VDh 280,13ba­lo­tpa­tte­r a­vi­cā­ra­ka­tvā­c ca vyāptau pra­vṛ­ttya­saṃ­bha­vā­t | yadi punar a­pra­mā­ṇa­m eva vyā­pti­jñā­naṃ saṃbandhaṃ vā vya­va­sthā­pa­ye­t tadā AS-VDh 280,14pra­tya­kṣa­m a­nu­mā­naṃ cā­pra­mā­ṇa­m eva sva­vi­ṣa­yaṃ vya­va­sthā­pa­ye­t kiṃ ta­tpra­mā­ṇa­tva­sā­dha­nā­yā­se­na ? li­ṅga­li­ṅgi­saṃ­ba­ndha­pra­ti­pa- AS-VDh 280,15ttir a­rthā­pa­tte­r ity anye | teṣām api saṃ­ba­ndha­jñā­na­pū­rva­katve '­rthā­pa­tte­r a­rthā­pa­ttya­nta­rā­nu­sa­ra­ṇā­d anavasthā | ta­da­pū­rva­ka­tve svayam ani- AS-VDh 280,16ści­tā­na­nya­thābha­va­na­syā­rthā­pa­ttyu­da­yatva­pra­sa­ṅgaḥ­, pa­ra­spa­rā­śra­ya­ṇaṃ ca, saty a­nu­mā­na­jñā­no ta­da­nya­thā­nu­pa­pa­ttyā saṃ­ba­ndha­jñā­naṃ­, AS-VDh 280,17sati ca saṃ­ba­ndha­jñā­ne '­nu­mā­na­jñā­na­m iti naikasyāpy udayaḥ syāt | na cānyat saṃbandhā­rthā­pa­ttyu­tthā­pa­ka­m asty a­nu­mā­na- AS-VDh 280,18jñānād yena pa­ra­spa­rā­śra­ya­ṇaṃ na syāt | e­te­no­pa­mā­nā­deḥ saṃ­ba­ndha­pra­ti­pa­ttiḥ pratyuktā | tasmād u­pa­mā­nā­di­kaṃ AS-VDh 280,19pra­mā­ṇā­nta­ra­m icchatāṃ tattvani­rṇa­ya­pra­tya­va­marṣa­pra­ti­ba­ndhā­dhiga­ma­pra­mā­ṇa­tva­pra­ti­ṣe­dhaḥ prāyaśo vaktur jaḍi- AS-VDh 280,20mānam ā­vi­ṣka­ro­ti | AS-VDh 281,01iti pratyakṣaṃ pa­ro­kṣa­m ity etad dvitayaṃ pramāṇa m a­bhyu­pa­ga­nta­vya­m­, a­rthā­pa­ttyā­de­r a­nu­mā­na­vyatireke 'pi, AS-VDh 281,02parokṣe '­nta­rbhā­vā­t | tad uktaṃ — pratyakṣaṃ viśadaṃ jñānaṃ tridhāśritam a­vi­pla­va­m | parokṣaṃ pra­tya­bhi­jñā­di pramāṇe iti AS-VDh 281,03saṃgrahaḥ | tataḥ sūktam idam a­va­dhā­ra­ṇaṃ pramāṇam eva ta­ttva­jñā­na­m iti, pra­tya­kṣa­pa­ro­kṣa­ta­ttva­jñā­na­vya­ktīnāṃ sā­ka­lye­na AS-VDh 281,04pra­mā­ṇa­tvo­pa­pa­tteḥ | AS-VDh 281,05tatra sa­ka­la­jñā­nā­va­ra­ṇa­pa­ri­kṣa­ya­vi­jṛ­mbhi­taṃ ke­va­la­jñā­naṃ yu­ga­pa­tsa­rvā­rtha­vi­ṣa­ya­m | ka­ra­ṇa­kra­ma­vya­va­dhā- AS-VDh 281,06nā­ti­va­rti­tvā­t yu­ga­pa­tsa­rva­bhā­sa­na­m | ta­ttva­jñā­na­tvā­t pra­mā­ṇa­m | ta­tho­ktaṃ­, '­sa­rva­dra­vya­pa­ryā­ye­ṣu ke­va­la­sya­' AS-VDh 281,07iti sūtrakāraiḥ | ke­va­la­jñā­na­da­rśa­na­yoḥ kra­ma­vṛ­tti­tvā­t ca­kṣu­rā­di­jñā­na­da­rśa­na­va­dyu­ga­pa­tsa­rva­bhā­sa­na­m ayukta- AS-VDh 281,08m iti cen na, tayor yau­ga­pa­dyā­t­, ta­dā­va­ra­ṇa­kṣa­ya­sya yu­ga­pa­dbhā­vā­t­, '­mo­ha­kṣa­yā­j jñā­na­da­rśa­nā­va­ra­ṇā­nta­rā­ya- AS-VDh 281,09kṣayāc ca ke­va­la­m­' iti, atra prathamaṃ mo­ha­kṣa­ya­s tato jñā­nā­va­ra­ṇā­di­tra­ya­kṣa­yaḥ sakṛd iti vyā­khyā­nā­t | AS-VDh 281,10ta­jjñā­na­da­rśa­na­yoḥ kra­ma­vṛ­ttau hi sa­rva­jña­tvaṃ kā­dā­ci­tkaṃ syād, da­rśa­na­kā­le jñā­nā­bhā­vā- AS-VDh 281,11t tatkāle ca da­rśa­nā­bhā­vā­t | satataṃ ca bha­ga­va­taḥ ke­va­li­naḥ sa­rva­jña­tvaṃ sa­rva­da­rśi­tvaṃ ca '­sā­dhya­pa­rya­va­si­te kevala- AS-VDh 281,12jñā­na­da­rśa­ne­' iti va­ca­nā­t | kutas ta­tsi­ddhi­r iti cen ni­rlo­ṭhi­ta­m etat sa­rva­jña­si­ddhipra­stā­ve­, na punar i­ho­cya­te | AS-VDh 281,13ke­va­la­jñā­na­da­rśa­na­yo­r yu­ga­pa­dbhā­vaḥ kutaḥ siddha iti cet, sā­mā­nya­vi­śe­ṣa­vi­ṣa­ya­yo­r vi­ga­tā­va­ra­ṇa­yo­r a­yu­ga­pa- AS-VDh 281,14tpra­ti­bhā­sā­yo­gā­t pra­ti­ba­ndha­kā­nta­rā­bhā­vā­t | sā­mā­nya­pra­ti­bhā­so hi darśanaṃ vi­śe­ṣa­pra­ti­bhā­so jñānam | AS-VDh 281,15ta­tpra­ti­ba­ndha­kaṃ jñā­nā­va­ra­ṇaṃ da­rśa­nā­va­ra­ṇaṃ ca | yad u­da­yā­d a­sma­dā­deḥ ke­va­la­jñā­na­da­rśa­nā­nā­vi­rbhā­vaḥ | tayoś ca yugapa- AS-VDh 281,16dā­tma­vi­śu­ddhi­pra­ka­rṣa­vi­śe­ṣā­t pa­ri­kṣa­ya­si­ddheḥ katham i­vā­yu­ga­pa­tpra­ti­bhā­sa­naṃ sā­mā­nya­vi­śe­ṣa­yoḥ syāt ? prakṣīṇā- AS-VDh 281,17śe­ṣa­mo­hā­nta­rā­ya­sya pratibandhāntaraṃ ca katham iva saṃbhāvyeta, yena yu­ga­pa­tta­ddvi­ta­yaṃ na syāt ? astu nāma kevalaṃ AS-VDh 281,18ta­ttva­jñā­naṃ yu­ga­pa­tsa­rva­bhā­sa­naṃ­, ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­jñā­naṃ tu katham ity u­cya­te­, śeṣaṃ sarvaṃ kra­ma­vṛ­tti­, prakārā- AS-VDh 281,19nta­rā­saṃ­bha­vā­t | tena kra­ma­bhā­vi ca yan ma­tyā­di­ta­ttva­jñā­naṃ tad api pra­mā­ṇa­m iti vyākhyātaṃ bha­va­ti­, '­ma­ti­śru­tā­va- AS-VDh 281,20dhi­ma­naḥ­pa­rya­ya­ke­va­lā­ni jñānaṃ, tatpra­mā­ṇe­' iti sū­tra­kā­ra­va­ca­nā­t | nanu ca ma­tyā­di­jñā­na­ca­tu­ṣṭa­ya­m api yu­ga­pa­d i- AS-VDh 281,21ṣyate, 'tadādīni bhājyāni yu­ga­pa­d ekasmin nā ca­tu­rbhyaḥ­' iti sū­tra­sa­dbhā­vā­d iti na śa­ṅka­nī­yaṃ­, ma­tyā­di­jñā­nā- AS-VDh 281,22nām a­nu­pa­yu­ktānām eva yau­ga­pa­dya­va­ca­nā­t 'saha dvau na sta' u­pa­yo­gād' ity ā­rṣa­va­ca­nā­t | chadmastha­jñā­na­da­rśa­no­pa­yo- AS-VDh 281,23gā­pe­kṣa­yā ta­dva­ca­na­m iti cen naivaṃ viśeṣāna­bhi­dhā­nā­t | sā­mā­nya­co­da­nā­ś ca vi­śe­ṣe­ṣv a­va­ti­ṣṭha­nte iti nyāyāt AS-VDh 282,01ta­dvi­śe­ṣa­ga­ti­r iti cen na, a­nya­thā­pi vi­śe­ṣa­ga­ti­saṃ­bha­vā­t­–­ta­n nai­ve­ti­, pra­mā­ṇā­bhā­vā­t | 'kvacid ātmani matyā- AS-VDh 282,02di­jñā­nā­ni sopayogāni yu­ga­pa­t saṃ­bha­va­nti sa­kṛ­tsa­nni­hi­ta­sva­vi­ṣa­ya­tvā­t dī­rgha­śa­ṣku­lī­bha­kṣa­ṇā­dau ca­kṣu­rā­di­jñā­na­pa- AS-VDh 282,03ñca­ka­va­d ity a­nu­mā­nā­di­ṣṭa­vi­śe­ṣa­ga­ti­r astu | na cedam u­dā­ha­ra­ṇaṃ sā­dhya­vi­ka­laṃ ca­kṣu­rā­di­jñā­nā­nāṃ kra­ma­vṛ­ttau pa­ra­spa­ra- AS-VDh 282,04vya­va­dhā­nā­d vi­cche­do­pa­la­kṣaṇa­pra­sa­ṅgā­t­, prasi­ddha­kra­ma­bhā­vi­rū­pā­di­jñā­na­va­' iti na ma­nta­vyaṃ­, ca­kṣu­rā­di­jñā­na­pa- AS-VDh 282,05ñca­ka­syā­pi pa­ra­spa­ra­vya­va­dhāne 'pi vi­cche­dā­nu­pala­kṣa­ṇaṃ­, kṣa­ṇa­kṣa­ya­va­t tā­thā­ga­ta­sya­, syāt | teṣāṃyau­ga­pa­dye AS-VDh 282,06hi saṃtānabhedāt pa­ra­spa­ra­pa­rā­ma­rśā­bhā­vaḥ sa­ntā­nā­nta­ra­va­t | yaugapadye 'pi saṃ­tā­na­bhe­dābhāve '­kṣa­ma­no 'dhyakṣayo- AS-VDh 282,07r api yau­ga­pa­dya­m astu vi­śe­ṣā­bhā­vā­t | mā­na­sa­pra­tya­kṣe 'pi ca­kṣu­rā­di­jñā­nā­na­nta­ra­pra­tya­yo­dbha­ve­na kaści- AS-VDh 282,08d viśeṣaḥ kra­ma­vṛ­ttau ca­kṣu­rā­di­jñā­na­va­d vya­va­dhā­na­pra­ti­bhā­sa­vi­ka­lpa­pra­ti­patter a­saṃ­bha­vā­t | na ca ca­kṣu­rā­di- AS-VDh 282,09jñā­na­pa­ñca­kā­t sa­ha­bhā­vi­naḥ kra­ma­bhu­vāṃ ta­da­na­nta­ra­ja­nma­nāṃ mā­na­sa­pra­tya­kṣā­ṇāṃ vya­va­dhā­ne­na pra­ti­bhā­sa­bhe­da­pra­ti­pa­tti­r asti | AS-VDh 282,10teṣāṃ laghuvṛtteḥ kra­ma­bhā­vi­tve 'pi na vya­va­dhā­ne­na pra­ti­bhā­sa­vi­ka­lpā­nāṃ pra­ti­pa­tti­r iti cet tata eva ca­kṣu­rā­di­jñā­nā- AS-VDh 282,11nām api vi­cche­do­pa­la­kṣa­ṇaṃ mā bhūt, kra­ma­bhā­ve 'pi vi­śe­ṣā­bhā­vā­t | yau­ga­pa­dye hi spa­rśā­di­pra­tya­va­ma­rśa­vi­ro­dhaḥ AS-VDh 282,12pu­ru­ṣā­nta­ra­va­t | jainānām api kra­ma­bhā­va­ś ca­kṣu­rā­di­ve­da­nā­nā­m u­pa­pa­nna eva | tadvanmatyā­di­jñā­nā­nā­m api sopayo- AS-VDh 282,13gānāṃ kra­ma­bhā­vo ni­ru­pa­yo­gā­nāṃ tu yau­ga­pa­dya­m a­vi­ru­ddhaṃ­, viṣaya­syā­ne­kā­ntā­tma­ka­tvā­t | tataḥ so­pa­yo­gaṃ AS-VDh 282,14ma­ti­jñā­nā­di kra­ma­bhā­vi syā­dvā­da­na­ya­la­kṣi­taṃ pra­ti­pa­tta­vyaṃ, tasya na­yo­pa­la­kṣi­ta­tvā­t ke­va­la­jñā­na­va­t AS-VDh 282,15syā­dvā­do­pa­la­kṣi­ta­tvā­c ca | kuta etad iti ced vi­ka­la­sa­ka­la­vi­ṣa­ya­tvā­t tayoḥ | ta­ttva­jñā­naṃ vā syā­dvā­da­na­ya- AS-VDh 282,16saṃskṛtaṃ pra­ti­pa­tta­vyaṃ kra­mā­kra­ma­bhā­vi­tve | katham ? '­ta­ttva­jñā­naṃ syād a­kra­maṃ­, sa­ka­la­vi­ṣa­ya­tvā­t | syāt kramabhāvi, AS-VDh 282,17vi­ka­la­vi­ṣa­ya­tvā­t | syād u­bha­yaṃ­, ta­du­bha­ya­vi­ṣa­ya­tvā­t | syād a­va­kta­vyaṃ­, yu­ga­pa­d vaktum aśakteḥ | ' ityādi, saptabha- AS-VDh 282,18ṅgyāḥ pra­mā­ṇa­na­ya­vaśād u­pa­pa­tteḥ | athavā pratiparyāyaṃ syā­dvā­da­na­yasaṃskṛtaṃ pra­ti­pa­tta­vyaṃ­, syāt pramāṇaṃ svā­rtha­pra­mi­tiṃ AS-VDh 282,19prati sā­dha­ka­ta­ma­tvā­t­, syād a­pra­mā­ṇaṃ pra­mā­ṇā­nta­re­ṇa pra­me­ya­tvā­t svato vā | athavā syāt sat, sva­rū­pā­di­ca­tu­ṣṭa- AS-VDh 282,20yāt, syād a­sa­t­, pa­ra­rū­pā­di­ca­tu­ṣṭa­yā­t ityādi yo­ja­nī­ya­m | AS-VDh 282,21atha pra­mā­ṇa­pha­la­vi­pra­ti­pa­tti­ni­vṛ­ttya­ni­vṛ­ttya­rtha­m āhuḥ —ĀM-VDh 102abupekṣā phalam ādyasya śeṣasyādā­na­hā­na­dhīḥ | ĀM-VDh 102cdpūrvā vā­'­jñā­na­nāśo vā sa­rva­syā­sya sva­go­ca­re || 102 || AS-VDh 283,02kā­ri­kā­pā­ṭhā­pe­kṣa­yā yu­ga­pa­tsa­rva­bhā­sa­naṃ ke­va­la­m ādyaṃ, tasya vya­va­hi­taṃ phalam upekṣā | kuta iti AS-VDh 283,03ced u­cya­te­, si­ddha­pra­yo­ja­na­tvā­t ke­va­li­nāṃ sarva­tro­pe­kṣā | heyasya saṃ­sā­ra­ta­tkā­ra­ṇa­sya hānā-du­pā­de­va­sya AS-VDh 283,04mo­kṣa­ta­tkā­ra­ṇa­syo­pā­tta­tvā­t si­ddha­pra­yo­ja­na­tvaṃ nāsiddhaṃ bha­ga­va­tā­m | nanu ka­ru­ṇā­va­taḥ pa­ra­duḥ­kha­ji- AS-VDh 283,05hāsoḥ katham upekṣā ? ta­da­bhā­ve kathaṃ cāptiḥ? iti cen na, teṣāṃ mo­ha­vi­śe­ṣā­tmi­kā­yāḥ ka­ru­ṇā­yāḥ saṃbhavā- AS-VDh 283,06bhāvāt sva­duḥ­kha­ni­va­rta­na­va­da­karu­ṇa­yā­pi vṛtter a­nya­duḥ­kha­ni­rā­ci­kī­rṣā­yā­m | nanv a­sma­dā­di­vaddayālo- AS-VDh 283,07r e­vā­tma­duḥ­kha­ni­va­rta­naṃ yuktam | tathā hi, yo yaḥ svātmani duḥkhaṃ ni­va­rta­ya­ti sa sa svātmani ka­ru­ṇā­vā­n­, AS-VDh 283,08ya­thā­sma­dā­diḥ | tathā ca yogī svātmani saṃ­sā­ra­duḥ­khaṃ ni­va­rta­ya­tī­ti yuktiḥ | na cātra hetur viruddho '­nai­kā­nti­ko AS-VDh 283,09vā, vipakṣe sa­rva­thā­py a­bhā­vā­t bādha­ka­pra­mā­ṇa­sā­ma­rthyā­t­, sva­sā­dhya­vi­nā­bhā­va­si­ddheḥ | tathā hi, yaḥ svātmany a- AS-VDh 283,10ka­ru­ṇā­vā­n na sa svaduḥkhaṃ ni­va­rta­ya­ti­, yathā dveṣāder vi­ṣa­bha­kṣa­ka iti, sādhyavyāvṛttau sā­dha­na­vyā­vṛ­tti­ni­śca­yā­t | AS-VDh 283,11bha­ya­lo­bhā­di­nā­tma­duḥ­kha­ni­va­rta­kai­r vya­bhi­cā­rī hetur iti cen na, teṣām api ka­ru­ṇo­tpa­tteḥ | na hy ātmany a­ka­ru­ṇā­va­taḥ AS-VDh 283,12parato bhayaṃ lobho māno vā saṃ­bha­va­ti­, tasyā­tma­ka­ru­ṇā­pra­yu­kta­tvā­t | iti pa­ra­mpa­ra­yā ka­ru­ṇā­vā ne­vā­tma­duḥ- AS-VDh 283,13kha­ma­na­śa­nā­di­ni­mi­ttaṃ ni­va­rta­ya­ti | bha­yā­di­he­tu­kā vā ka­sya­ci­d ātmani ka­ru­ṇo­tpa­dya­te | sotpannā satī AS-VDh 283,14svaduḥkhaṃ ni­va­rta­ya­ti | iti sākṣāt ka­ru­ṇa­yā­tma­duḥ­kha­ni­va­rta­ne pra­va­rta­te tato na vya­bhi­cā­raḥ | e­te­nā­dṛ­ṣṭa- AS-VDh 283,15vi­śe­ṣa­va­śā­d ātmani duḥ­khā­ni­va­rta­naparair vya­bhi­cā­ra­co­da­nā ni­ra­stā­, tataḥ ka­ru­ṇo­tpa­tte­r eva ta­nni­va­rta­nā­t | tan nā- AS-VDh 283,16ka­ru­ṇa­syā­tma­duḥ­kha­ni­va­rta­naṃ dṛṣṭam | ato 'yam asamādhir iti cen na, sva­bhā­va­to 'pi sva­pa­ra­duḥ­kha­ni­va­rta­na­ni­ba­ndha­na- AS-VDh 283,17tvo­pa­pa­tteḥ pra­dī­pa­va­t | na vai pradīpaḥ kṛ­pā­lu­ta­yā­tmā­naṃ paraṃ vā tamaso duḥ­kha­he­to­r ni­va­rta­ya­tī­ti | AS-VDh 283,18kiṃ tarhi ? tathā sva­bhā­vā­t | ka­lpa­yi­tvā­pi kṛ­pā­lu­tāṃ ta­tka­ra­ṇasva­bhā­va­sā­ma­rthyaṃ mṛgyam | evaṃ hi AS-VDh 283,19pa­ra­mpa­rāpa­ri­śra­maṃ pa­ri­ha­re­t | tato niḥ­śe­ṣā­nta­rā­ya kṣayād a­bha­ya­dā­naṃ sva­rū­pa­m e­vā­tma­naḥ pra­kṣī­ṇā­va­ra­ṇa­sya paramā AS-VDh 283,20dayā | saiva ca mo­hā­bhā­vā­d rā­ga­dve­ṣa­yo­r a­pra­ṇi­dhā­nā­d upekṣā | tīrtha­ka­ra­tva­nā­mo­da­yā­t tu hi­to­pa­de­śa­pra­va­rta­nā­t para- AS-VDh 283,21duḥ­kha­ni­rā­ka­ra­ṇa­si­ddhiḥ | iti na bu­ddha­va­tka­ru­ṇa­yā­sya pra­vṛ­tti­r bha­ga­va­to­, ye­no­pe­kṣā ke­va­la­sya phalaṃ na syāt | AS-VDh 283,22avyavahitaṃ tu phalam ā­dya­syā­jñā­na­ni­vṛ­tti­r eva, sva­vi­ṣa­ye ma­tyā­di­va­t | tathā hi, matyādeḥ sākṣāt AS-VDh 283,23phalaṃ svā­rtha­vyā­mo­ha­vi­cche­das tadabhāve darśanasyāpi sa­nni­ka­rṣā­vi­śe­ṣā­t kṣa­ṇa­pa­ri­ṇā­mo­pa­la­mbha- AS-VDh 284,01vad a­vi­saṃ­vā­da­ka­tvāsaṃ­bha­vā­t | tad anena pra­mā­ṇā­d bhinnam eva phalam iti vyu­da­sta­m | tathā pa­ra­mpa­ra­yā hānopā- AS-VDh 284,02dā­na­saṃ­vi­ttiḥ phalam upekṣā vā matyādeḥ | e­te­nā­bhi­nna­m eva pra­mā­ṇā­t phalam iti ni­ra­sta­m | tathā hi, ka­ra­ṇa­sya AS-VDh 284,03kriyāyāś ca ka­thaṃ­ci­d ekatvaṃ pra­dī­pa­ta­mo 'vigama­va­t­, nānātvaṃ ca pa­ra­śvā­di­va­t | nanu ca 'yathā de­va­da­ttaḥ AS-VDh 284,04kāṣṭhaṃ pa­ra­śu­nā chi­na­ttī­ti ka­ra­ṇa­sya kri­yā­yā­ś ca nānātvaṃ siddhaṃ, chideḥ kā­ṣṭha­stha­tvā­t pa­ra­śo­r de­va­da­tta­stha­tvā­t­, AS-VDh 284,05tathā pra­dī­pa­s tamo nā­śa­ya­ty u­ddyo­te­ne­ty atrāpi ka­ra­ṇa­syo­ddyo­ta­sya kri­yā­yā­ś ca ta­mo­vi­nā­śā­tmi­kā­yā nānātva- AS-VDh 284,06m eva pra­tī­ya­te | ta­dva­tka­ra­ṇa­sya pra­mā­ṇa­sya kri­yā­yā­ś ca pha­la­jñā­na­rū­pā­yā nā­nā­tve­nai­va bha­vi­ta­vyaṃ­, ta­da­nā­nā­tve dṛṣṭā- AS-VDh 284,07ntā­bhā­vā­t­' iti kecit te 'pi na pra­tī­tya­nu­sā­ri­ṇaḥ pradīpaḥ svātmanātmānaṃ pra­kā­śa­ya­tī­ti pra­tī­teḥ­, pradīpā- AS-VDh 284,08tmanaḥ kartur a­na­nya­sya ka­thaṃ­ci­t ka­ra­ṇa­sya­, pra­kā­śa­na­kri­yā­yā­ś ca pra­dī­pā­tmi­kā­yāḥ ka­thaṃ­ci­d a­bhe­da­si­ddheḥ | ta­dva­tpra­mā- AS-VDh 284,09ṇa­pha­la­yoḥ ka­thaṃ­ci­d a­vya­va­hi­ta­tvasiddhir u­dā­ha­ra­ṇa­sa­dbhā­vā­t | sarvathā tādātmye tu pra­mā­ṇa­pha­la­yo­r na vya­va­sthā­, AS-VDh 284,10ta­dbhā­va­vi­ro­dhā­t | na hi sārūpyam asya pra­mā­ṇa­m a­dhi­ga­tiḥ phalam iti sarvathā tādātmye sidhyati | darśana- AS-VDh 284,11syā­sā­rū­pyavyāvṛttiḥ sā­rū­pya­m a­na­dhi­ga­ti­vyā­vṛ­tti­r a­dhi­ga­ti­r iti vyā­vṛ­tti­bhe­dā­de­ka­syā­pi pra­mā­ṇa­pha­la­vya­va­sthe­ti AS-VDh 284,12cen na, sva­bhā­va­bhe­dā­m a­nta­re­ṇā­nya­vyā­vṛ­tti­bhe­dā­nu­pa­pa­tteḥ | tasmād grāhyasaṃ­vi­dā­kā­ra­yoḥ pra­mā­ṇa­pha­la­vya­va­sthā­yā­m api AS-VDh 284,13vyā­mo­ha­vi­cche­dā­bhāve vi­saṃ­vā­dā­ni­rā­ka­ra­ṇe tadajñasyeva viṣadṛṣṭiḥ pra­mā­ṇa­tvaṃ na pra­ti­pa­ttu­m arhati | tāva- AS-VDh 284,14taiva pramāṇatve kṣa­ṇi­ka­tvā­dya­nu­mā­nam a­dhi­ga­tārthā­dhi­ga­ma­la­kṣa­ṇa­tvā­n na vai pramāṇa m iti ni­rū­pi­ta­prā­ya­m | AS-VDh 284,15nanu ca syā­dvā­da­na­ya­saṃ­skṛ­taṃ ta­ttva­jñā­na­m ity uktaṃ tadvat phalam apīti sa eva tāvat syāc chabdo 'bhidhī- AS-VDh 284,16yatām ity āhuḥ —ĀM-VDh 103abvākyeṣv a­ne­kā­ntadyotī gamyaṃ prati vi­śe­ṣa­ṇam | ĀM-VDh 103cdsyān nipāto '­rtha­yo­gi­tvā­t tava ke­va­li­nām api || 103 || AS-VDh 284,19kiṃ punar vākyaṃ nāmety u­cya­tāṃ­, tatra vi­pra­ti­pa­tteḥ | tad u­kta­m­, ā­khyā­ta­śa­bdaḥ saṃghāto, AS-VDh 284,20 jātiḥ saṃ­ghā­ta­va­rti­nī | eko '­na­va­ya­vaḥ śabdaḥ kramo bu­ddhya­nu­saṃ­hṛ­tī AS-VDh 284,21 || 1 || padam ādyaṃ padaṃ cāntyaṃ padaṃ sā­pe­kṣa­m ity api | vākyaṃ prati matir bhinnā AS-VDh 285,01bahudhā nyā­ya­ve­di­nā­m || 2 || iti | a­tro­cya­te­ —padānāṃ pa­ra­spa­rā­pe­kṣā­ṇāṃ nirapekṣaḥ sa­mu­dā­yo vākyaṃ, AS-VDh 285,02 na punar ā­khyā­ta­śa­bdaḥ­, tasya pa­dā­nta­ra­ni­ra­pe­kṣa­sya pa­da­tvā­d a­nya­thā­khyā­ta­pa­dā­bhā­va­pra­sa­ṅgā­t | pa­dā­nta­ra­sā- AS-VDh 285,03pekṣasyāpi kvacin ni­ra­pe­kṣa­tvā­bhāve vā­kya­tva­vi­ro­dhā­t­, pra­kṛ­tā­rthā­pari­sa­mā­pteḥ­, ni­rā­kāṃ­kṣa­sya tu vā­kya­la­kṣa­ṇa­yo- AS-VDh 285,04gād u­pa­pa­nnaṃ vā­kya­tva­m | saṃghāto vākyam ity atrāpi pa­ra­spa­rā­pe­kṣā­ṇāṃ pa­dā­nā­m a­na­pe­kṣā­ṇāṃ vā ? pra­tha­ma­pa­kṣe AS-VDh 285,05ni­rā­kā­ṅkṣa­tve '­sma­tpa­kṣa­si­ddhiḥ­, sā­kā­ṅkṣa­tve vā­kya­tva­vi­ro­dhaḥ | dvi­tī­ya­vi­ka­lpe '­ti­pra­sa­ṅgaḥ | jātiḥ AS-VDh 285,06saṃ­ghā­ta­va­rti­nī vākyam ity apy anena vicāritaṃ, ni­rā­kā­ṅkṣa­pa­ra­spa­rā­pe­kṣa­pa­da­saṃ­ghā­ta­va­rti­nyāḥ sa­dṛ­śa­pa­ri­ṇā­ma­la­kṣa- AS-VDh 285,07ṇāyā jāter vā­kya­tva­gha­ṭa­nā­d anyathā tadvi­ro­dhā­t | eko '­na­va­ya­vaḥ śabdo vākyam ity apy a­yu­ktaṃ­, ta­syā­pra­mā­ṇa- AS-VDh 285,08ka­tvā­t­, śrotrabuddhau ta­da­pra­ti­bhā­sa­nā­t tatprati­ba­ddha­li­ṅgā­bhā­vā­t | a­rtha­pra­ti­pa­tti­r liṅgam iti cen na, anyathāpi AS-VDh 285,09ta­dbhā­vā­t­, vā­kya­spho­ṭa­sya kri­yā­spho­ṭa­va­t ta­ttvā­rthā­la­ṅkā­re ni­ra­sta­tvā­t | kramo vākyam ity api na vicāra- AS-VDh 285,10kṣamaṃ, va­rṇa­mā­tra­kra­masya vā­kya­tva­pra­sa­ṅgā­t | pa­da­rū­pa­tā­m ā­pa­nnā­nāṃ va­rṇa­vi­śe­ṣā­ṇāṃ kramo vākyam iti cet, sa AS-VDh 285,11yadi pa­ra­spa­rā­pe­kṣāṇāṃ ni­rā­kā­ṅkṣa­s tadā samudāya eva, kra­ma­bhu­vāṃ kā­la­pra­tyā­sa­tte­r eva sa­mu­dā­ya­tvā­t sa­ha­bhu­vā­m eva AS-VDh 285,12de­śa­pra­tyā­sa­tteḥ sa­mu­dā­yatva­vya­va­sthi­teḥ | atha sākāṅkṣas tadā na vākyam a­rdha­vā­kya­va­t pa­ra­spa­ra­ni­ra­pe­kṣāṇāṃ tu AS-VDh 285,13kramasya vākyatve '­ti­pra­sa­ṅga eva | buddhir vākyam ity atrāpi bhā­va­vā­kyaṃ dra­vya­vā­kyaṃ vā ? pra­tha­ma­ka­lpa­nā- AS-VDh 285,14yām iṣṭam eva | dvi­tī­ya­ka­lpa­nā­yāṃ pra­tī­ti­vi­ro­dhaḥ | a­nu­saṃ­hṛ­ti­r vākyam ity api nā­ni­ṣṭaṃ­, bhā­va­vā­kya­sya AS-VDh 285,15ya­tho­kta­pa­dānu­saṃ­hṛ­ti­rū­pa­sya cetasi pa­ri­sphu­ra­to­bhī­ṣṭa­tvā­t | ādyaṃ padam antyaṃ vānyad vā padā- AS-VDh 285,16nta­rā­pe­kṣaṃ vākyam ity api nā­ka­la­ṅko­kta­vā­kyād bhi­dya­te­, tathā pa­ra­spa­rā­pe­kṣa­pa­da­sa­mu­dā­ya­sya ni­rā­kā­ṅkṣa­sya vākya- AS-VDh 285,17tva­si­ddheḥ­, ta­da­bhā­ve padasiddher apy a­bhā­va­pra­sa­ṅgā­t | nanu yadi ni­rā­kā­ṅkṣaḥ pa­ra­spa­rā­pe­kṣa­pa­da­sa­mu­dā­yo vākyaṃ na tarhi AS-VDh 285,18ta­dā­nī­m idaṃ bha­va­ti­, yathā yat sat tat sarvaṃ pa­ri­ṇā­mi­, yathā ghaṭaḥ, saṃś ca śabda iti sā­dha­na­vākyaṃ AS-VDh 285,19tasmāt pa­ri­ṇā­mī­ty ā­kā­ṅkṣa­ṇā­t, sākāṅkṣasya vākyatvāniṣṭer iti na śaṅka­nī­yaṃ­, ka­sya­ci­t pra­ti­pa­ttu­sta- AS-VDh 285,20danā­kā­ṅkṣa­tvo­pa­pa­tteḥ | ni­rā­kā­ṅkṣa­tvaṃ hi nāma pra­ti­pa­ttu­r dharmo 'yaṃ vākyeṣv a­dhyā­ro­pya­te, na punaḥ śabdasya AS-VDh 285,21dharmas ta­syā­ce­ta­na­tvā­t | sa cet pra­ti­pa­ttā tāvatārthaṃ pra­tye­ti­, kim iti śeṣam ā­kā­ṅkṣa­ti ? pakṣadha- AS-VDh 285,22rmo­pa­saṃ­hā­ra­pa­rya­nta­sā­dha­na­vā­kyā­d a­rtha­pra­ti­pa­ttā­v api ni­ga­ma­na­va­ca­nā­pe­kṣā­yāṃ ni­ga­ma­nā­nta­pa­ñcā­va­ya­va­vā­kyā­d apy a­rtha­pra­ti- AS-VDh 285,23pattau sā­dha­nā­va­ya­vā­nta­ra­va­ca­nā­pe­kṣā­pra­sa­ṅgāt | iti na kvacin ni­rā­kā­ṅkṣa­tva­si­ddhiḥ | tathā ca vā­kyā­bhā­vā­n na AS-VDh 286,01vā­kyā­rtha­pra­ti­pa­ttiḥ ka­sya­ci­t syāt | tato yasya pra­ti­pa­ttu­r yāvatsu pa­ra­spa­rā­pe­kṣa­pa­de­ṣu sa­mu­di­te­ṣu ni­rā­kā­ṅkṣa­tvaṃ AS-VDh 286,02tasya tāvatsu vā­kya­tva­si­ddhi­r iti sarvaṃ sustham | praka­ra­ṇā­di­nā vā­kya­ka­lpe­nā­py a­rtha­pra­ti­pa­ttau navā prā­tha­ma­ka- AS-VDh 286,03lpi­ka­vā­kya­la­kṣa­ṇa­pa­ri­hā­raḥ, praka­ra­ṇā­di­ga­mya­pa­dā­nta­ra­sā­pe­kṣa­śrū­ya­mā­ṇa­pa­da­sa­mu­dā­ya­sya ni­rā­kā­ṅkṣa­sya satyabhā- AS-VDh 286,04mādi­pa­da­va­d vā­kya­tva­si­ddheḥ | tad evaṃ la­kṣa­ṇe­ṣu vākyeṣu syād iti śa­bdo­ne­kā­nta­dyo­tī pra­ti­pa­tta­vyo­, na AS-VDh 286,05punār vi­dhi­vi­cā­ra­pra­śnā­di­dyo­tī­, ta­thā­vi­va­kṣā­pā­yā­t | kaḥ punar a­ne­kā­nta iti ced ime brūmahe | sa­da­sa­nni­tyā­ni- AS-VDh 286,06tyādisa­rva­thai­kā­nta­pra­ti­kṣe­pa­la­kṣa­ṇo '­ne­kā­ntaḥ, sa ca dṛ­ṣṭe­ṣṭā­vi­ru­ddha ity uktaṃ prāk | tatra kvacit pra­yu­jya­mā- AS-VDh 286,07naḥ syā­ccha­bda­s tadviśe­ṣa­ṇa­ta­yā pra­kṛ­tā­rtha­ta­ttva­m a­va­ya­ve­na sū­ca­ya­ti­, prāyaśo ni­pā­tā­nāṃ tatsvabhāvatvā- AS-VDh 286,08d e­va­kā­rā­di­va­t | dyo­ta­kā­ś ca bhavanti nipātā iti va­ca­nā­t syā­ccha­bda­syā­ne­kā­nta­dyo­ta­ka­tve 'pi na kaścid do- AS-VDh 286,09ṣaḥ, sā­mā­nyo­pa­krame viśeṣābhi­dhā­na­m iti nyāyāj jī­vā­di­pa­do­pā­dā­na­syā­py a­vi­ro­dhā­t syāccha­bda­mā­tra­yo­gā­d ane- AS-VDh 286,10kā­nta­sā­mā­nya­pra­ti­pa­tte­r eva saṃ­bha­vā­t | sū­ca­ka­tva­pa­kṣe tu gamyam a­rtha­rū­paṃ prati vi­śe­ṣa­ṇaṃ syā­ccha­bda­s tasya vi­śe­ṣa­ka- AS-VDh 286,11tvāt | na hi ke­va­la­jñā­na­va­d a­khi­la­m a­kra­ma­m a­va­gā­ha­te kiṃcid vākyaṃ, yena ta­da­bhi­dhe­ya­vi­śe­ṣa­rū­pa­sū­ca­kaḥ AS-VDh 286,12syād iti na pra­yu­jya­te­, vācaḥ kra­ma­vṛ­tti­tvā­t tadbuddher api tathā­bhā­vā­t | tatas tava bha­ga­va­taḥ kevali- AS-VDh 286,13nām api syān nipāto '­bhi­ma­ta e­vā­rtha­yo­gi­tvā­d a­nya­thā­ne­kā­ntā­rtha­pra­ti­pa­tte­r a­yo­gā­t | AS-VDh 286,14nanu ca ka­thaṃ­ci­d i­tyā­di­śa­bdā­d api bhavaty e­vā­ne­kā­ntā­rtha­pra­ti­pa­ttiḥ ? satyaṃ bha­va­ti­, tasya syā­dva­ca­na­pa­ryā­ya- AS-VDh 286,15tvāt | tathā hi —, ĀM-VDh 104absyādvādaḥ sa­rva­thai­kā­nta­tyā­gā­t kiṃ­vṛ­tta­ci­dvi­dhiḥ | ĀM-VDh 104cdsa­pta­bha­ṅga­na­yā­pe­kṣo he­yā­de­ya­vi­śe­ṣa­kaḥ || 104 || AS-VDh 287,03kimo vṛttaḥ kiṃvṛttaḥ | sa cāsau ci­dvi­dhi­ś ceti ka­thaṃ­ci­d ityādiḥ kiṃ­vṛ­tta­ci­dvi­dhiḥ syā­dvā­da­pa­ryā­yaḥ | AS-VDh 287,04so 'yam a­ne­kā­nta­m a­bhi­pre­tya sa­pta­bha­ṅga­na­yā­pe­kṣaḥ sva­bhā­va­pa­ra­bhā­vā­bhyāṃ sa­da­sa­dā­di­vya­va­sthāṃ pra­ti­pā­da­ya­ti | AS-VDh 287,05ke punaḥ sa­pta­bha­ṅgāḥ ke vā nayāḥ ? sa­pta­bha­ṅgī proktā pūrvam eva | dra­vyā­rthi­ka­pa­ryā­yā­rthi­ka­pra­vi­bhā­ga­va- AS-VDh 287,06śān nai­ga­mā­da­yaḥ śa­bdā­rtha­na­yā ba­hu­vi­ka­lpā mū­la­na­ya­dva­yaśuddhyaśuddhibhyāṃ, śāstrāntare proktā iti saṃba- AS-VDh 287,07ndhaḥ | dra­vyā­rthi­ka­pra­vi­bhā­gā­d dhi nai­ga­ma­saṃ­gra­ha­vya­va­hā­rāḥ pa­ryā­yā­rthi­ka­pra­vi­bhā­gā­dṛ­ju­sū­trā­da­yaḥ | tatra ṛ­ju­sū­tra­pa­rya- AS-VDh 287,08ntāś ca­tvā­ro­rtha­na­yāḥ­, teṣām a­rtha­pra­dhā­na­tvā­t | śeṣās trayaḥ śa­bda­na­yāḥ śa­bda­pra­dhā­na­tvā­t | tatra mū­la­na­ya­sya dravyā- AS-VDh 287,09rthikasya śuddhyā saṃ­gra­haḥ­, sa­ka­lo­pā­dhi­ra­hi­ta­tve­na śuddhasya sa­nmā­tra­sya vi­ṣa­yī­ka­ra­ṇā­t samyag e­ka­tve­na sarvasya AS-VDh 287,10saṃgrahaṇāt | ta­syai­vā­śu­ddhyā vya­va­hā­raḥ­, saṃ­gra­ha­gṛ­hī­tā­nā­m arthānāṃ vi­dhi­pū­rva­ka­tva­vya­va­hā­ra­ṇā­t, dravyatvādiviśe- AS-VDh 287,11ṣa­ṇa­ta­yā svato '­śu­ddha­sya svī­ka­ra­ṇā­t­, yat sat tad dravyaṃ guṇo ve­tyā­di­va­t | evaṃ naigamo 'py aśuddhyā pra­va­rta­te­, sopā- AS-VDh 287,12dhivastu­vi­ṣa­ya­tvā­t | sa hi tredhā pra­va­rta­te­, dravyayoḥ pa­ryā­ya­yo­r dra­vya­pa­ryā­yo­r vā gu­ṇa­pra­dhā­na­bhā­ve­na vi­va­kṣā­yāṃ AS-VDh 287,13nai­ga­ma­tvā­t, naikaṃ gamo naigama iti ni­rva­ca­nā­t | tatra dra­vya­nai­ga­mo dve­dhā­–­śu­ddha­dra­vya­nai­ga­mo '­śu­ddha­dra­vya­nai­ga­ma­ś ce- AS-VDh 287,14ti | pa­ryā­ya­nai­ga­ma­s tre­dhā­–­a­rtha­pa­ryā­ya­yo­r vya­ñja­na­pa­ryā­ya­yo­r a­rtha­vya­ñja­na­pa­ryā­ya­yo­ś ca naigama iti | a­rtha­pa­ryā­ya­nai­ga­ma- AS-VDh 287,15s tredhā jñā­nā­rtha­pa­ryā­ya­yo­r jñe­yā­rtha­pa­ryā­ya­yo­r jñā­na­jñe­yā­rtha­pa­ryā­ya­yo­ś ceti | vya­ñja­na­pa­ryā­ya­nai­ga­maḥ ṣo­ḍhā­–­śa­bda­vya­ñja­na­pa- AS-VDh 287,16ryāyayoḥ sa­ma­bhi­rū­ḍha­vya­ñja­na­pa­ryā­ya­yo­r e­vaṃ­bhū­ta­vya­ñja­na­pa­ryā­ya­yoḥ śa­bda­sa­ma­bhi­rū­ḍha­vya­ñja­na­pa­ryā­ya­yoḥ śabdaivaṃ- AS-VDh 287,17bhū­ta­vya­ñja­na­pa­ryā­ya­yoḥ sa­ma­bhi­rū­ḍhai­vaṃ­bhū­ta­vya­ñja­na­pa­ryā­ya­yo­ś ceti | a­rtha­vya­ñja­na­pa­ryā­ya­nai­ga­ma­s tredhā ṛ­ju­sū­tra­śa­bda­yoḥ­, AS-VDh 287,18ṛ­ju­sū­tra­sa­ma­bhi­rū­ḍha­yoḥ ṛ­ju­sū­trai­vaṃ­bhū­ta­yo­ś ceti | dra­vya­pa­ryā­ya­nai­ga­mo '­ṣṭa­dhā­–­śu­ddha­dra­vya­rju­sū­tra­yoḥ śu­ddha­dra­vya­śa­bda- AS-VDh 287,19yoḥ śu­ddha­dra­vya­sa­ma­bhi­rū­ḍha­yoḥ śu­ddha­dra­vyai­vaṃ­bhū­ta­yo­ś ca, e­va­ma­śu­ddha­dra­vya­rju­sū­tra­yo­r a­śu­ddha­dra­vya­śa­bda­yo­r a­śu­ddha­dra­vya­sa­ma- AS-VDh 287,20bhi­rū­ḍha­yo­r a­śu­ddha­dra­vyai­vaṃ­bhū­ta­yo­ś ceti | lo­ka­sa­ma­yā­vi­ro­dhe­no­dā­hā­rya­m | AS-VDh 287,21tathā pa­ryā­yā­rthi­ka­sya mū­la­na­ya­syā­śu­ddhyā tāvad ṛ­ju­sū­traḥ­, tasya kā­la­kā­ra­ka­li­ṅga­bhe­de­nā­py a­bhe­dā­t | śuddhyā AS-VDh 288,01śabdas tasya kā­lā­di­bhe­de­na bhedāt | śu­ddhi­ta­ra­yā sa­ma­bhi­rū­ḍha­s tasya paryāyabhe­de­nā­pi bhedāt | śu­ddhi­ta­m ayaivaṃ- AS-VDh 288,02bhūtas tasya kri­yā­bhe­de­nā­pi bhedāt | iti mū­la­na­ya­dba­ya­śu­ddhya­śu­ddhi­bhyāṃ ba­hu­vi­ka­lpā nayā na­ya­ca­kra­taḥ pratipa- AS-VDh 288,03ttavyāḥ pū­rva­pū­rvā ma­hā­vi­ṣa­yā u­tta­ro­tta­rā a­lpa­vi­ṣa­yāḥ śa­bda­vi­ka­lpa­pa­ri­mā­ṇā­ś ca | tad evaṃ vyākhyātaḥ saptabha- AS-VDh 288,04ṅga­na­yā­pe­kṣaḥ syādvādo he­yo­de­ya­vi­śe­ṣa­kaḥ pra­si­ddha­s tam a­nta­re­ṇa he­ya­syo­pā­de­ya­sya ca vi­śe­ṣe­ṇa vya­va­sthā­nu­pa­pa­tteḥ | AS-VDh 288,05sa­rva­ta­ttva­pra­kā­śa­kaś ca ke­va­la­jñā­na­va­t | etad eva da­rśa­ya­ti­ —ĀM-VDh 105absyā­dvā­da­ke­va­la­jñā­ne sa­rva­ta­ttva­pra­kā­śa­ne | ĀM-VDh 105cdbhedaḥ sā­kṣā­da­sā­kṣāc ca hy a­va­stva­nya­tamaṃ bhavet || 105 || AS-VDh 288,08sā­kṣā­da­sā­kṣā­t pra­ti­bhā­si­jñā­nā­bhyā­m a­nya­syā­pra­tī­te­r avastutva­pra­si­ddheḥ­, ity arthaḥ | syā­dvā­da­ke­va­la­jñā­ne iti AS-VDh 288,09ni­rde­śā­t tayor a­bhya­rhi­ta­tvāniyamaṃ da­rśa­ya­ti­, pa­ra­spa­ra­he­tu­ka­tvā­t | na caivam a­nyo­nyā­śra­yaḥ pū­rva­sa­rva­jña­dyo- AS-VDh 288,10titād ā­ga­mā­d u­tta­ra­sa­rva­jña­sya ke­va­lo­tpa­tteḥ tato 'py u­tta­ra­kā­la­m ā­ga­ma­dyo­ta­nā­t sa­rva­jñā­ga­ma­santā­na­syā­nā­di­tvā­t | AS-VDh 288,11ke­va­la­jñā­nasyā­bhya­rhi­ta­tve vā pū­rva­ni­pā­te vya­bhi­cā­raṃ sū­ca­ya­ti, śi­ṣyo­pā­dhyā­yā­di­va­t | tato '­na­va­dyo AS-VDh 288,12nirdeśaḥ syā­dvā­da­ke­va­la­jñā­ne sa­rva­ta­ttva­pra­kā­śa­ne iti | kathaṃ punaḥ syādvādaḥ sa­rva­ta­ttva­pra­kā­śa­naḥ ? yāvatā AS-VDh 288,13'­mi­ti­śru­ta­yo­r nibandho dravyeṣv a­sa­rva­pa­ryā­ye­ṣu­' iti śru­ta­syā­sa­rva­pa­ryā­ya­vi­ṣa­ya­tva­vya­va­sthā­na­m i­ṣya­te­, tac caivaṃ AS-VDh 288,14vi­ru­dhya­te­, iti sū­tra­vi­ro­dhaṃ manyate tad a­yu­ktaṃ­, pa­ryā­yā­pe­kṣa­yā tada­na­bhi­dhā­nā­t | evaṃ hi bhaga­va­tā­m a­bhi­prā­yo 'tra AS-VDh 288,15'­jī­vā­da­yaḥ sapta pa­dā­rthā­s tattvaṃ, '­jī­vā­jī­vā­stra­va­ba­ndha­saṃ­va­ra­ni­rja­rā­mo­kṣā­s tattvam i'ti va­ca­nā­t | tatpratipā- AS-VDh 288,16da­nā­vi­śe­ṣā­t syā­dvā­da­ke­va­la­jñā­na­yoḥ sa­rva­ta­ttva­pra­kā­śa­na­tva­m­' iti, na virodhaḥ | yathaiva hy āgamaḥ parasmai AS-VDh 288,17jī­vā­di­ta­ttva­m aśeṣaṃ pra­ti­pā­da­ya­ti tathā kevaly apīti na vi­śe­ṣaḥ­, sākṣād asākṣāc ca ta­ttva­pa­ri­cchi­tti­ni­ba­ndha­na- AS-VDh 288,18tvāt ta­dbhe­da­sya | tadāha bhedaḥ sākṣād a­sā­kṣā­c ceti | sākṣātkṛter eva sa­rva­dra­vya­pa­ryā­yā­n pa­ri­cchi­natti AS-VDh 288,19nānyata iti yāvat | na hi vacanāt tān pra­kā­śa­ya­ti­, sa­mu­tpa­nna­ke­va­lo 'pi bha­ga­vā­n­, teṣāṃ va­ca­nā­go­ca­ra- AS-VDh 288,20tvāt | tad evaṃ syā­dvā­da­na­ya­saṃ­skṛ­taṃ ta­ttva­jñā­naṃ pra­mā­ṇa­na­ya­saṃ­skṛ­ta­m iti vyākhyāne, syādvādaḥ pramāṇaṃ sa­pta­bha­ṅgī- AS-VDh 288,21vaca na­vi­dhi­r nai­ga­mā­da­yo ba­hu­vi­ka­lpā nayā iti saṃ­kṣe­pa­taḥ pra­ti­pā­di­taṃ­, vi­sta­ra­to 'nyatra ta­tpra­rū­pa­ṇā­t | AS-VDh 289,01saṃ­pra­tya­he­tu­vādāgamaḥ syā­dvā­do­, he­tu­vā­do nayas tābhyāṃ saṃ­skṛ­ta­m a­laṃ­kṛ­taṃ ta­ttva­jñā­naṃ pramāṇaṃ yu­kti­śā­strā­vi- AS-VDh 289,02ruddhaṃ su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­m iti vyā­khyā­nā­nta­ra­m a­bhi­prā­ya­nto bha­ga­va­nto hi he­tu­la­kṣa­ṇa­m eva pra­kā­śa­ya­nti­, AS-VDh 289,03syā­dvā­da­sya pra­kā­śi­ta­tvā­t | ĀM-VDh 106absadha­rma­ṇai­va sādhyasya sā­dha­rmyā­d a­vi­ro­dha­taḥ | ĀM-VDh 106cdsyā­dvā­da­pra­vibha­ktā­rtha­vi­śe­ṣa­vya­ñja­ko nayaḥ || 106 || AS-VDh 289,06nīyate sādhyate gamyārtho '­ne­ne­ti na­yo­–­he­tuḥ | sa ca hetuḥ sa­dha­rma­ṇai­va dṛṣṭāntadharmiṇā sā­dha­rmyā­t sādhyasya AS-VDh 289,07sā­dhya­dha­rmā­dhi­ka­ra­ṇa­sya dharmiṇaḥ pa­ra­mā­ga­ma­pra­vi­bha­kta­syā­rtha­vi­śe­ṣa­sya śakya­syā­bhi­pre­ta­syā­pra­si­ddha­sya vi­vā­da­go­ca­ra- AS-VDh 289,08tvena, vya­ñja­ko­, na punar vipakṣeṇa sā­dha­rmyā­t­, tena vai­dha­rmyā­d e­vā­vi­ro­dhe­na hetoḥ sā­dhya­pra­kā­śa­na­tvo­pa­pa­tteḥ | AS-VDh 289,09atra '­sa­pa­kṣe­ṇai­va sādhyasya sā­dha­rmyā­d­' ity anena hetos trai­la­kṣa­ṇya­m '­a­vi­ro­dhā­d­' ity anya­thā­nu­pa­pa­ttiṃ ca AS-VDh 289,10darśayatā, ke­va­la­sya tri­la­kṣa­ṇa­syā­sā­dha­na­tva­m uktaṃ, ta­tpu­tra­tvā­di­va­t | eka­la­kṣa­ṇa­sya tu ga­ma­ka­tvaṃ­, AS-VDh 289,11'­ni­tya­tvai­kā­nta­pa­kṣe 'pi vikriyā no­pa­pa­dya­te­' iti bahulam a­nya­thā­nu­pa­pa­tte­r eva sa­mā­śra­ya­ṇā­t | nanv atra AS-VDh 289,12saṃ­kṣe­pā­t tathā­bhi­dhā­ne 'pi trailakṣaṇyaṃ śakyam u­pa­da­rśa­yi­tuṃ pa­ñcā­va­yavavat | satyam e­ta­t­, kevalaṃ, ya­trā­rtha­kri­yā na AS-VDh 289,13saṃ­bha­va­ti tan na va­stu­ta­ttvaṃ­, yathā vi­nā­śai­kā­ntaḥ | tathā ca nityatve 'pi kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā na AS-VDh 289,14saṃ­bha­va­ti­, nāparaṃ prakārāntaram iti, tri­la­kṣa­ṇa­yo­ge 'pi pra­dhā­na­m e­ka­la­kṣa­ṇaṃ­, tatraiva sā­dha­na­sā­ma­rthya­pa- AS-VDh 289,15ri­ni­ṣṭhi­teḥ | tad eva ca pratibandhaḥ pū­rva­va­dvī­ta­saṃ­yo­gyādi­sa­ka­la­he­tu­pra­ti­ṣṭhā­pa­kaṃ­, na punas tā­dā­tmya­ta­du- AS-VDh 289,16tpattī pra­ti­ba­ndhaḥ saṃ­yo­gā­di­va­t­, ta­da­bhā­ve 'pi hetoḥ sā­dhyā­bhā­vā­saṃ­bha­va­ni­ya­ma­ni­rṇa­ya­la­kṣa­ṇa­sya bhāve ga­ma­ka­tva- AS-VDh 289,17siddheḥ, śītācale vi­dyu­tpā­taḥ­, kedāre ka­la­ka­lā­yi­ta­tvā­d i­tyā­di­va­t­, saty api ca ta­du­tpa­ttyā­di­pra­ti­ba­ndhe 'nya- AS-VDh 289,18thā­nu­pa­pa­nna­tvā­bhā­ve ga­ma­ka­tvā­saṃ­bha­vā­t­, sa śyāmas ta­tpu­tra­tvā­d itara ta­tpu­tra­va­d i­tyā­di­va­t­, asty atra dhūmo 'gner mahāna- AS-VDh 289,19savad i­tyā­di­va­c ca | sa­ka­la­vi­pa­kṣa­vyā­vṛ­tti­ni­śca­yā­bhā­vā­d asyāga­ma­ka­tve '­nya­thā­nu­pa­pa­nna­tva­ni­śca­yā­bhā­vā­d e­vā­ga­ma­ka­tva- AS-VDh 289,20m uktaṃ syāt | iti tasyaiva la­kṣa­ṇa­tva­m astu, sa­ka­la­sa­mya­gdhe­tu­bhe­de­ṣu kā­rya­sva­bhā­vā­nu­pa­la­mbhe­ṣv iva pū­rva­va­t­–­śe­ṣa­va- AS-VDh 289,21t­–­sā­mā­nya­to dṛṣṭeṣu vī­tā­vī­ta­ta­du­bhayeṣu saṃ­yo­gi­sa­ma­vā­yai­kā­rtha­sa­ma­vā­yi­vi­ro­dhi­ṣu bhū­tā­di­ṣu pra­va­rta­mā­na­sya AS-VDh 289,22pa­kṣa­vyā­pi­naḥ sa­rva­smā­c ca vi­pa­kṣā­d a­si­ddhā­d i­he­tvā­bhā­sa­pra­pa­ñcā­d vyā­va­rta­mā­na­syā­nya­thā­nu­pa­pa­nna­tva­sya he­tu­la­kṣa­ṇa­tvo- AS-VDh 289,23papatteḥ | ta­thā­vi­dha­syā­pi ta­da­la­kṣa­ṇa­tve hi na kiṃcit ka­sya­ci­l lakṣaṇaṃ syād iti la­kṣya­la­kṣa­ṇa­bhā­va e­vo­cchi­dye­ta | AS-VDh 289,24sati cā­nya­thā­nu­pa­pa­nna­tve pra­ti­pā­dyā­śa­ya­va­śā­t pra­yo­ga­pa­ri­pāṭī pa­ñcā­va­ya­vā­di­r api na ni­vā­rya­te iti tattvārthā-AS-VDh 290,01laṅkāre vi­dyā­na­nda­ma­ho­da­ye ca pra­pa­ñca­taḥ pra­rū­pi­ta­m | tataḥ syā­dvā­de­tyā­di­nā­nu­mi­ta­m a­ne­kā­ntā­tma­ka­m artha- AS-VDh 290,02tattvam ā­da­rśa­ya­ti | tad eva hi syā­dvā­da­pra­vi­bha­kto 'rthaḥ, prā­dhā­nyā­t­–­sa­rvā­ṅga­vyā­pi­tvā­t | tasya viśeṣo nitya- AS-VDh 290,03tvādiḥ pṛthak pṛthak | tasya pra­ti­pā­da­ko nayaḥ | iti na­ya­sā­mā­nya­la­kṣa­ṇa­m apy anena da­rśi­ta­m iti AS-VDh 290,04vyā­khyā­ya­te | tathā co­kta­m­ —­'­a­rtha­syā­ne­ka­rū­pa­sya dhīḥ pra­mā­ṇaṃ­, tadaṃśadhīḥ | nayo dha­rmā­nta­rā­pe­kṣī AS-VDh 290,05du­rṇa­ya­s tannirākṛtiḥ' iti | tada­ne­kā­nta­pra­ti­pa­ttiḥ pra­mā­ṇa­m e­ka­dha­rma­pra­ti­pa­tti­r nayas ta­tpra­tya­nī­ka­pra­ti- AS-VDh 290,06kṣepo du­rṇa­yaḥ­, ke­va­la­vipa­kṣa­vi­ro­dha­da­rśa­ne­na sva­pa­kṣā­bhi­ni­ve­śā­t | kiṃ punar vastu syād ity āhuḥ —ĀM-VDh 107abna­yo­pa­na­yai­kā­ntā­nāṃ trikālānāṃ sa­mu­cca­yaḥ | ĀM-VDh 107cda­vi­bhrā­ḍbhā­va­saṃ­ba­ndho dravyam ekam a­ne­ka­dhā || 107 || AS-VDh 290,09uktalakṣaṇo dra­vya­pa­ryā­ya­sthānaḥ saṃ­gra­hā­di­r nayaḥ, ta­cchā­khā­pra­śā­khā­tmo­pa­na­yaḥ | ta­de­kā­ntā­nāṃ AS-VDh 290,10vi­pa­kṣo­pe­kṣā­la­kṣaṇānāṃ tri­kā­la­vi­ṣa­yā­ṇāṃ sa­mi­ti­r dravyaṃ vastu, '­gu­ṇa­pa­rya­ya­va­ddra­vya­m­' iti va­ca­nā­t | AS-VDh 290,11kaḥ punas teṣāṃ sa­mu­cca­yo nāmeti cet, ka­thaṃ­ci­d avibhrāṅbhā­va­saṃ­ba­ndha ity ā­ca­kṣa­te­, tato 'nyasya sa­mu­cca­ya­sya AS-VDh 290,12saṃ­yo­gā­de­r a­saṃ­bha­vā­t dra­vya­pa­ryā­ya­vi­śe­ṣāṇām | na caivam ekam eva dravyaṃ na­yo­pa­na­yai­kā­nta­pa­ryā­yā­ṇāṃ ta­ttā­dā­tmyā- AS-VDh 290,13d ity ā­re­ki­ta­vyaṃ­, tatas teṣāṃ ka­thaṃ­ci­d bhe­dā­da­ne­ka­tva­m iti va­ca­nā­t | tarhy a­ne­ka­m evāstu tā­dā­tmya­vi­ro­dhā­d a­ne­ka­stha- AS-VDh 290,14syety api na śa­ṅki­ta­vyaṃ­, ka­thaṃ­ci­t tā­dā­tmya­syā­śa­kya­vi­ve­ca­na­tva­la­kṣa­ṇa­syā­vi­ro­dhā­t tathāpratīteḥ | kevalaṃ tatas teṣā- AS-VDh 290,15m apoddhārād gu­ṇa­gu­ṇyā­di­va­t ta­da­ne­ka­dhā | tataḥ sūktaṃ, tri­kā­la­va­rti­na­yo­pa­na­ya­vi­ṣa­ya­pa­ryā­ya­vi­śe­ṣa­sa­mū­ho dravyam e- AS-VDh 290,16kā­ne­kā­tma­kaṃ jā­tya­nta­raṃ vāstv iti | atra pa­rā­re­kā­m u­pa­da­rśya pa­ri­ha­ra­ntaḥ sūrayaḥ prāhuḥ —ĀM-VDh 108abmithyāsamūho mithyā cen na mi­thyai­kā­nta­tā­sti naḥ | ĀM-VDh 108cdni­ra­pe­kṣā nayā mithyā sāpekṣā vastu terthakṛt || 108 || AS-VDh 290,19su­na­ya­du­rṇa­ya­yo­r ya­thā­smā­bhi­r lakṣaṇaṃ vyākhyātaṃ tathā na codyaṃ na pa­ri­hā­raḥ, ni­ra­pe­kṣā­ṇā­m eva nayānāṃ AS-VDh 290,20mi­thyā­tvā­t ta­dvi­ṣa­ya­sa­mū­ha­sya mi­thyā­tvo­pa­ga­mā­t­, sā­pe­kṣā­ṇāṃ tu su­na­ya­tvā­t ta­dvi­ṣa­yā­ṇā­m a­rtha­kri­yā­kā­ri­tvā­t­, tatsa- AS-VDh 290,21mūhasya va­stu­tvo­pa­pa­tteḥ | tathā hi, ni­ra­pe­kṣa­tvaṃ pra­tya­nī­ka­dha­rma­sya ni­rā­kṛ­tiḥ­, sā­pe­kṣa­tva­m upekṣā, anyathā AS-VDh 290,22pra­mā­ṇa­na­yā­'­vi­śe­ṣa­pra­sa­ṅgā­t­, dha­rmā­nta­rā­dā­no­pe­kṣā­hā­ni­la­kṣa­ṇa­tvā­t pra­mā­ṇa­na­yadu­rṇa­yā­nāṃ pra­kā­rā­nta- AS-VDh 291,01rā­saṃ­bha­vā­c ca, pramāṇāt tad atatsvabhā­va­pra­ti­pa­tte­r nayāt ta­tpra­ti­pa­tte­r du­rṇa­yā­d a­nya­ni­rā­kṛ­te­ś ca | iti viśvopasaṃhṛ- AS-VDh 291,02tiḥ, vya­ti­ri­kta­pra­ti­pa­tti­pra­kā­rā­ṇā­m a­saṃ­bhā­vā­t | AS-VDh 291,03nanv evam a­ne­kā­ntā­tmā­rthaḥ kathaṃ vākyena ni­ya­mya­te yataḥ pra­ti­ni­ya­te viṣaye pra­vṛ­tti­r lokasya syād ity ārekā- AS-VDh 291,04yām idam a­bhi­da­dha­te­ —ĀM-VDh 109abni­ya­mya­te 'rtho vākyena vidhinā vā­ra­ṇe­na vā | ĀM-VDh 109cdta­thā­nya­thā ca so 'vaśyam a­vi­śe­ṣya­tva­m anyathā || 109 || AS-VDh 291,07yat sat ta­tsa­rva­m a­ne­kā­ntā­tma­ka­m a­rtha­kri­yā­kā­ri­tvā­t svavi­ṣa­yā­kā­ra­saṃ­vi­tti­va­t | yad vi­vā­dā­dhyā­si­taṃ AS-VDh 291,08vastu tat sarvaṃ dharmi pra­tye­ya­m­, a­pra­si­ddhaṃ sādhyam iti va­ca­nā­t­, ta­syā­ne­kā­ntā­tma­ka­tve­na vi­vā­dā­dhyā­si­ta­tvā­t AS-VDh 291,09sā­dhya­tvo­pa­pa­tteḥ | a­rtha­kri­yā­kā­ri­tvā­d iti hetur asi­ddha­tvā­di­do­ṣā­nā­śra­ya­tvā­t pra­dhā­nai­kala­kṣa­ṇa­yo­gā­c ca | svavi- AS-VDh 291,10ṣayā­kā­ra­saṃ­vi­tti­va­d ity u­dā­ha­ra­ṇaṃ­, tathā vā­di­pra­ti­vā­di­si­ddha­tvā­t | –­sau­ga­ta­sya ci­trā­kā­rai­ka­saṃ­ve­da­no­pa­ga­mā­t­, AS-VDh 291,11yau­gā­nā­m ī­śva­ra­jñā­na­sya svā­rtha­saṃ­ve­di­no me­ca­ka­jñā­na­tvo­pa­ga­mā­t­, kā­pi­lā­nā­m api svarū­pa­bu­ddhya­dhya­va­si­tā­rtha­saṃ­ve- AS-VDh 291,12dinaḥ sva­saṃ­ve­da­na­sye­ṣṭeḥ­, śro­tri­yā­ṇā­m api pha­la­jñā­na­sya sva­saṃ­ve­di­no '­rtha­pa­ri­cchi­tti­rū­pa­sya pra­si­ddheḥ­, cā­rvā­ka­syā­pi AS-VDh 291,13pra­tya­kṣa­sya ve­da­na­sya svā­rtha­pa­ri­cche­di­no '­bhyu­pa­ga­ma­nī­ya­tvāt samyag idaṃ sādhanavākyam | tathāna kiṃcid e- AS-VDh 291,14kāntaṃ va­stu­ta­ttvaṃ sarvathā ta­da­rtha­kri­yā­'­saṃ­bha­vā­d ga­ga­na­ku­su­mā­di­va d iti | atrāpi vi­vā­dā­pa­nnaṃ vastuta- AS-VDh 291,15ttvaṃ dharmi pa­rā­dhyā­ro­pi­tai­kā­nta­tve­na pra­ti­ṣe­dhyaṃ­, kvacit sata ivāro­pi­ta­syā­pi pra­ti­ṣe­dhya­tva­si­ddhe­r anyathā kasya- AS-VDh 291,16cit pa­ra­ma­ta­pra­ti­ṣe­dhā­yo­gā­t­, sata eva saṃjñinaḥ pra­ti­ṣe­dho nāsataḥ ity asyāpy a­vi­ro­dhā­t­, samyag ekānte prasi- AS-VDh 291,17ddhasya rūpasya sā­pe­kṣa­sya ni­ra­pe­kṣa­tve­nā­ro­pi­ta­sya kvacit pra­ti­ṣe­dhā­t­, '­sa­rva­thā ta­da­rtha­kri­yā­bhā­vā­t­' iti hetu- AS-VDh 291,18r vyā­pa­kā­nu­pa­la­bdhi­rū­pa­tvā­t | ga­ga­na­ku­su­mā­di­va­d ity u­dā­ha­raṇaṃ sā­dhya­sā­dha­nā­vai­ka­lyā­d ga­ga­na­ku­su­mā­de­r a­tya­ntā­bhā­va- AS-VDh 291,19sya parair e­kā­nta­va­stu­rū­pa­tva­sa­rva­thā­rtha­kri­yā­kā­ri­tva­yo­r aniṣṭeḥ | i­tī­da­m api śreyaḥ sā­dha­na­vā­kya­m | vi­śe­ṣe­ṇa puna- AS-VDh 291,20r nāsti sa­de­kā­ntaḥ­, sarvavyāpā­ra­vi­ro­dha­pra­sa­ṅgā­d a­sa­de­kā­nta­va­t | etena vi­śe­ṣa­to '­ne­kā­ntā­tmakaḥ pariṇā- AS-VDh 291,21myā­tmā­rtha­kri­yā­kā­ri­tvā­t pra­dhā­na­va­d ityādy u­pa­da­rśi­ta­m | iti vidhinā pra­ti­ṣe­dhe­na vā va­stu­ta­ttvaṃ niya- AS-VDh 291,22myeta tathānyathā ca ta­syā­va­śyaṃ­bhā­va­sa­ma­rtha­nā­t | anyathā ta­dvi­śi­ṣṭam a­rtha­ta­ttvaṃ vi­śe­ṣya­m eva na syād vi dheḥ AS-VDh 292,01pra­ti­ṣe­dha­ra­hi­ta­sya pra­ti­ṣe­dha­sya ca vi­dhi­ra­hi­ta­sya vi­śe­ṣa­ṇa­tva­ni­rā­ka­ra­ṇā­t ta­du­bha­ya­ra­hi­ta­sya ca vi­śe­ṣya­tva­vi­ro- AS-VDh 292,02dhāt kha­pu­ṣpa­va­t | ity anena vi­dhi­pra­ti­ṣe­dha­yo­r gu­ṇa­pra­dhā­na­bhā­ve­na sa­da­sa­dā­di­vā­kye­ṣu vṛttir iti lakṣaya- AS-VDh 292,03ti | tato na teṣāṃ pau­na­ru­ktyaṃ­, yena sa­pta­bha­ṅgī­vi­dhi­r a­na­va­dyo na syāt | AS-VDh 292,04vi­dhi­nai­va va­stu­ta­ttvaṃ vākyaṃ ni­ya­ma­ya­ti sa­rva­the­ty ekānte dū­ṣa­ṇa­m u­pa­da­rśa­ya­nti­ —ĀM-VDh 110abta­da­ta­dva­stu­vāg eṣā tad evety anuśāsatī | ĀM-VDh 110cdna satyā syān mṛ­ṣā­vā­kyaiḥ kathaṃ ta­ttvā­rtha­de­śa­nā || 110 || AS-VDh 292,07pra­tya­kṣā­di­pra­mā­ṇa­vi­ṣa­ya­bhū­taṃ vi­ru­ddha­dha­rmā­dhyā­sa­la­kṣa­ṇa­vi­ruddhaṃ vastu sa­mā­yā­taṃ­, sva­śi­ra­stā­ḍaṃ pūtkurva- AS-VDh 292,08to 'pi ta­da­ta­drū­pa­ta­yai­va pratīteḥ | tad uktaṃ — '­vi­ru­ddha­m api saṃsiddhaṃ ta­da­ta­drū­pa­ve­da­na­m | yadīdaṃ svayam arthebhyo AS-VDh 292,09rocate tatra ke vayam || 1 || ' iti | tac ca tad evety e­kā­nte­na pra­ti­pā­da­ya­ntī mithyaiva bhāratī, vidhye- AS-VDh 292,10kānte pra­ti­ṣe­dhai­kāntā­bhā­va­sye­ṣṭa­syā­na­bhi­dhā­nā­t­, tada­bhi­dhā­ne vā vi­dhye­kā­nta­pra­ti­pā­da­na­vi­ro­dhā­t | na ca AS-VDh 292,11mṛ­ṣā­vā­kyai­s ta­ttvā­rtha­de­śa­nā yu­kti­ma­tī | iti katham a­na­yā­rtha­de­śa­na­m | ity ekānte vā­kyā­rthā­nu­pa­pa­tti- AS-VDh 292,12r ā­la­kṣya­te | AS-VDh 292,13pra­ti­ṣe­dha­mu­khe­nai­vā­rthaṃ vākyaṃ ni­ya­ma­ya­tī­ty ekānto 'pi na śreyān iti pra­ti­pā­da­ya­nti­ —ĀM-VDh 111abvāksvabhāvo '­nya­vā­gartha­pra­ti­ṣe­dha­ni­ra­ṅku­śaḥ | ĀM-VDh 111cdāha ca svārthasāmānyaṃ tādṛg vācyaṃ kha­pu­ṣpa­va­t || 111 || AS-VDh 292,16vācaḥ svabhāvo 'yaṃ yena svā­rtha­sā­mā­nyaṃ pra­ti­pā­da­ya­ntī tadaparaṃ ni­rā­ka­ro­ti, na punas ta­da­pra­ti­pā­da- AS-VDh 292,17yantī, svā­rtha­sā­mā­nya­pra­ti­pā­da­na­ta­da­nya­ni­rā­ka­ra­ṇa­yo­r anya­ta­rā­pā­ye 'nuktā­na­ti­śā­ya­nā­t | idaṃ tayā nedaṃ tayā AS-VDh 292,18vā na pra­tī­ye­ta tadarthaḥ kū­rma­ro­mā­di­va­t | na khalu sāmānyaṃ vi­śe­ṣa­pa­ri­hā­re­ṇa viśeṣo vā sāmānya- AS-VDh 292,19pa­ri­hā­re­ṇa kvacid u­pa­la­bhā­ma­he | a­nu­pa­la­bha­mā­nā­ś ca kathaṃ svaṃ paraṃ vā tathā­bhi­ni­ve­śe­na vi­pra­la­bhā­ma­he, AS-VDh 292,20vi­dhye­kā­nta­va­d a­nyā­po­hai­kā­nta­sya prāg eva vyāsena ni­ra­sta­tvā­t | bhūyo 'py a­nyā­po­ha­vā­di­na­m āśaṅkya ni­rā­ku­rva­te — ĀM-VDh 112absā­mā­nya­vā­g viśeṣe cen na śabdārtho mṛṣā hi sā | ĀM-VDh 112cda­bhi­pre­ta­vi­śe­ṣā­pteḥ syātkāraḥ sa­tya­lā­ñcha­naḥ || 112 || AS-VDh 292,23astīti sa­tsā­mā­nya­vā­n ke­va­la­m a­bhā­va­vi­cche­dā­d vi­śe­ṣa­m apoham āheti cet, kaḥ punar apohaḥ ? AS-VDh 293,01kim a­nya­vyā­vṛ­tti­r uta tathā vikalpaḥ ? parato vyā­vṛ­tti­r abhāvo '­nyā­po­ha iṣyate iti cet, katham evaṃ satyabhā- AS-VDh 293,02vaṃ pra­ti­pā­da­yati ? bhāvaṃ na pra­ti­pā­da­ya­tī­ty a­nu­kta­sa­maṃ na syāt ? ta­dvi­ka­lpo '­nyā­po­ho 'stu mithyābhi- AS-VDh 293,03ni­ve­śā­d iti cet, na caitat tasya pra­ti­pā­da­kaṃ mi­thyā­vi­ka­lpa­he­tu­tvā­d vya­lī­ka­va­ca­na­va­t | tato nānyā- AS-VDh 293,04pohaḥ śabdārthaḥ si­ddhya­ti­, yena tatra pra­va­rta­mā­nā­stī­tyā­di­sā­mā­nya­vā­g mṛṣaiva na syāt | tataḥ syātkāraḥ AS-VDh 293,05sa­tya­lā­ñcha­no mantavyaḥ svābhi­pre­tā­rtha­vi­śe­ṣa­prā­pteḥ | sarvo hi pra­va­rta­mānaḥ ku­ta­ści­d va­ca­nā­t kvacit sva­rū­pā­di­nā AS-VDh 293,06santam a­bhi­pre­ta­m arthaṃ prā­pno­ti­, na pa­ra­rū­pā­di­nā­nabhi­pre­taṃ­, pra­vṛ­tti­vai­ya­rthyā­t­, sva­rū­pe­ṇe­va pa­ra­rū­pe­ṇā­pi sattve AS-VDh 293,07sarvasyābhi­pre­ta­tva­pra­sa­ṅgā­t­, pa­rā­tma­ne­va svā­tma­nā­py asattve sa­rva­syā­bhi­pre­ta­tvā­bhā­vā­t svayam a­bhi­pre­ta­syā­py a­na­bhi­pre­ta- AS-VDh 293,08tva­pra­sa­kte­ś ca | tataḥ syādvāda eva sa­tya­lā­ñcha­no na vā­dā­nta­ra­m ity a­ti­śā­ya­ya­ti bha­ga­vā­n samanta- AS-VDh 293,09bha­dra­svā­mī | ĀM-VDh 113abvidheyam īpsitārthāṅgaṃ pra­ti­ṣe­dhyāvirodhi yat | ĀM-VDh 113cdtathai­vā­de­ya­he­ya­tva­m iti syā­dvā­da­saṃ­sthi­tiḥ || 113 || AS-VDh 293,12a­stī­tyā­di vi­dhe­ya­m a­bhi­pre­tya vi­dhā­nā­t, sarva­trai­tā­va­nmā­tra­la­kṣa­ṇa­tvā­t vi­dhe­ya­tva­sya | nahi pa­ri­vṛ­ḍha AS-VDh 293,13bha­yā­de­r a­na­bhi­pre­ta­syā­pi vidhāne vi­dhe­ya­tvaṃ yuktaṃ, vī­ta­rā­ga­syā­pi ta­tkṛ­ta­ba­ndha­pra­sa­ṅgā­j ja­nā­pa­vā­dā­nu­ṣa­ṅgā­c ca | - AS-VDh 293,14nāpy a­bhi­pre­ta­syā­py a­vi­dhā­ne '­vi­dhe­ya­tvaṃ­, ta­dyo­gya­tā­mā­tra­si­ddhe­r anyathā vi­dhā­nā­na­rtha­kyā­t | tata e­vā­bhi­prā­ya­śū­nyā- AS-VDh 293,15nāṃ kiṃcid apy a­ku­rva­tāṃ na kiṃcid vidheyaṃ nāpi heyam a­bhi­pre­tya­hā­nā­bhā­vā­d u­pe­kṣā­mā­tra­si­ddheḥ | ta­dvi­pa­rī­tā­nāṃ tu AS-VDh 293,16kiṃcid vi­dhe­yaṃ­, tac ca nā­sti­tvā­di­bhi­r a­vi­ru­ddhaṃ, prati­ṣe­dhyai­r ī­psi­tā­rthā­ṅga­tvā­t­, tasya ta­dvi­ro­dhe svayam ī­psi­tā­rtha- AS-VDh 293,17he­tu­tvā­saṃ­bha­vā­t­, vi­dhi­pra­ti­ṣe­dha­yo­r a­nyo­nyā­vi­nā­bhā­va­la­kṣa­ṇa­tvā­t svā­rtha­jñā­na­va­t | na hi svā­rtha­jñā­na­yo- AS-VDh 293,18r a­nyo­nyā­vi­nā­bhā­vo '­si­ddhaḥ­, sva­jñā­na­m a­nta­re­ṇā­rtha­jñā­nā­nu­pa­pa­tteḥ kuṭavat svajñāne e­vā­rtha­jñā­na­gha­ṭa­nā­t sarvajñajñā- AS-VDh 293,19navat | na­hī­śva­ra­syā­pi sva­jñā­nā­bhā­vaḥ­, sa­rva­jña­tva­vi­ro­dhā­t sva­saṃ­vi­di­ta­jñā­nā­bhyu­pa­ga­ma­syā­va­śyaṃ­bhā­vā­t | nāpi AS-VDh 293,20vi­ṣa­yā­kā­ra­jñā­na­m a­nta­re­ṇa sva­jñā­naṃ­, svākā­ra­syā­rtha­sya pa­ri­cche­dya­tva­vi­ro­dhā­t sva­jñā­nā­bhā­va­pra­sa­ṅgā­t | ta­da­na­va­dya- AS-VDh 293,21m u­dā­ha­ra­ṇaṃ prakṛtaṃ sā­dha­ya­ti | yathaiva ca vidheyaṃ pra­ti­ṣe­dhyā­vi­ro­dhi siddham ī­psi­tā­rthā­ṅgaṃ ta­thai­vā­de­ya­he­ya­tvaṃ AS-VDh 293,22va­stu­no­, nā­nya­thā­, vi­dhe­yai­kā­nte ka­sya­ci­d dhe­ya­tva­vi­ro­dhā­t pra­ti­ṣe­dhyai­kā­nte ka­sya­ci­d ā­de­ya­tva­vi­ro­dhā­t | na hi AS-VDh 293,23sarvathā vi­dhe­ya­m eva sarvathā pra­ti­ṣe­dhyaṃ syā­dvā­di­no '­bhi­pre­taṃ­, ye­no­bha­yā­tma­ka­tve e­vā­de­ya­he­ya­tvaṃ na syāt, kathaṃci- AS-VDh 293,24d vi­dhi­pra­ti­ṣe­dha­yo­s tā­dā­tmyo­pa­ga­mā­t | tadvi­dhe­ya­pra­ti­ṣe­dhyā­tma­vi­śe­ṣāt syādvādaḥ pra­kri­ya­te sa­pta­bha­ṅgī­sa- AS-VDh 293,25mā­śra­yā­t | yathaiva hi vidheyo '­sti­tvā­di­vi­śe­ṣaḥ­, svātmanā vidheyo na pra­ti­ṣe­dhyā­tma­ne­ti syād vidheyaḥ siddhaḥ | AS-VDh 293,26pra­ti­ṣe­dhyā­tma­vi­śe­ṣa­ś ca vi­dhe­yā­tma­nā pra­ti­ṣe­dhyo na pra­ti­ṣe­dhyā­tma­nā iti syāt pra­ti­ṣe­dhyaḥ syād a­pra­ti­ṣe­dhyo 'nyathā AS-VDh 294,01vyā­ghā­tā­t | tathaiva jī­vā­dya­rthaḥ syād vidheyaḥ syāt pra­ti­ṣe­dhyaḥ | iti sa­pta­bha­ṅgī­sa­mā­śra­yā­t syā­dvā­da­sya prakriya- AS-VDh 294,02māṇasya samyak sthitiḥ, sarvatra yu­kti­śā­strā­vi­ro­dhā­t­, bhā­vai­kā­ntā­di­ṣv eva ta­dvi­ro­dha­sa­ma­rtha­nā­t | tato AS-VDh 294,03bha­ga­va­nn a­na­va­dya­m a­dhya­va­si­ta­m a­smā­bhiḥ­, sa tvam evāsi nirdoṣo yu­kti­śā­strā­vi­ro­dhi­vā­ktvā­d iti | tad evaṃ prārabdha- AS-VDh 294,04ni­rva­ha­ṇa­m ā­tma­na­s tatphalaṃ ca sūrayaḥ pra­kā­śa­ya­nti­ —ĀM-VDh 114abi­tī­ya­m ā­pta­mī­māṃ­sā vihitā hitam icchatām | ĀM-VDh 114cdsa­mya­gmi­thyo­pa­de­śā­rtha­vi­śe­ṣa­pra­ti­pa­tta­ye || 114 || AS-VDh 294,07iti de­vā­ga­mā­khye svo­kta­pa­ri­cche­de śāstre AS-VDh 294,08vi­hi­te­ya­m ā­pta­mī­māṃ­sā sa­rva­jña­vi­śe­ṣa­pa­rī­kṣā hitam icchatāṃ niḥ­śre­ya­sa­kā­mi­nāṃ, AS-VDh 294,09mukhyato niḥ­śre­ya­sa­syai­va hi­ta­tvā­t ta­tkā­ra­ṇa­tve­na ra­tna­tra­ya­sya ca hi­ta­tva­gha­ṭa­nā­t­, ta­di­ccha­tā­m eva na punas ta- AS-VDh 294,10da­ni­ccha­tā­m abha­vyā­nāṃ­, ta­da­nu­pa­yo­gā­t | ta­ttve­ta­ra­pa­rī­kṣāṃ prati bha­vyā­nā­m eva ni­ya­tā­dhi­kṛ­tiḥ, tathā AS-VDh 294,11mo­kṣa­kā­ra­ṇā­nu­ṣṭhā­nā­t mo­kṣa­prā­ptyu­pa­pa­tteḥ | sa­mya­gmi­thyo­pa­de­śā­rtha­vi­śe­ṣa­pra­ti­pa­tta­ye yu­ktā­tma­mī­māṃ­sā bha­ga­va­tā­m ā- AS-VDh 294,12cāryāṇāṃ pa­ra­hi­ta­saṃ­pā­da­na­pra­va­ṇa­hṛ­da­ya­tvā­t­, da­rśa­nā­vi­śu­ddhi­pra­va­ca­na­vā­tsa­lya­mā­rga­pra­bhā­va­nā­pa­ra­tvā­c ca | tataḥ para- AS-VDh 294,13mā­rha­ntya­la­kṣmī­pa­ri­sa­mā­pteḥ svā­rtha­saṃ­pa­tti­si­ddhiḥ | sa­mya­gda­rśa­na­jñā­na­cā­ri­trā­ṇi mo­kṣa­mā­rga iti sa­mya­gu­pa­de­śaḥ­, AS-VDh 294,14ta­da­nya­ta­mā­pā­ye mo­kṣa­syā­nu­pa­pa­tteḥ sa­ma­rtha­nā­t | '­jñā­ne­na cā­pa­va­rgaḥ­' i­tyā­di­mi­thyo­pa­de­śa­s tasya dṛ­ṣṭe­ṣṭa­vi­ru­ddha- AS-VDh 294,15tva­sā­dha­nā­t | tayor a­rtha­vi­śe­ṣaḥ sa­tye­ta­ra­vi­ṣa­ya­bhe­daḥ sa­mya­gda­rśa­nā­di­mi­thyā­da­rśa­nā­di­pra­yo­ja­na­bhe­do vā ta­dbhā­va­nā- AS-VDh 294,16viśeṣo vā mo­kṣa­ba­ndha­pra­si­ddhi­bhe­do vā | tasya pra­ti­pa­tti­r u­pā­de­ya­tve­na he­ya­tve­na ca śra­ddhā­na­m a­dhya­va­sā­yaḥ samā- AS-VDh 294,17caraṇaṃ cocyate | tasyai sa­mya­gmi­thyo­pa­de­śā­rtha­vi­śe­ṣa­pra­ti­pa­tta­ye | śā­strā­ra­mbhe '­bhi­ṣṭu­ta­syā­pta­sya mo­kṣa­mā­rga­pra­ṇe­tṛ­ta­yā AS-VDh 294,18ka­rma­bhū­bhṛ­dbhe­ttṛ­ta­yā vi­śva­ta­ttvā­nāṃ jñā­tṛ­ta­yā ca bha­ga­va­da­rha­tsa­rva­jña­syai­vā­nya­yo­ga­vya­va­cche­de­na vya­va­sthā­pa­na­pa­rā AS-VDh 294,19pa­rī­kṣe­yaṃ vihitā | iti svā­bhi­pre­tā­rtha­ni­ve­da­na­m ā­cā­ryā­ṇā­m āryair vicārya pra­ti­pa­tta­vya­m | AS-VDh 294,20atra śā­stra­pa­ri­sa­mā­ptau kecid idaṃ ma­ṅga­la­va­ca­na­m a­nu­ma­nya­nte­ —AS-VDh 294,21jayati jagati kle­śā­ve­śa­pra­pa­ñca­hi­māṃ­śu­mā­n­, AS-VDh 294,22vi­ha­ta­vi­ṣa­mai­kā­nta­dhvā­nta­pra­mā­ṇa­na­yāṃ­śu­mā­n | AS-VDh 294,23ya­ti­pa­ti­ra­jo yasyādhṛṣyān ma­tā­mbu­ni­dhe­r la­vā­n­, AS-VDh 294,24sva­ma­ta­ma­ta­ya­s tīrthyā nānā pare sa­mu­pā­sa­te || 1 || AS-VDh 294,25śrī­ma­da­ka­la­ṅka­de­vāḥ punar idaṃ vadanti — AS-VDh 294,26śrī­va­rdha­mā­na­m a­ka­la­ṅka­m a­ni­ndya­va­ndya-AS-VDh 294,27pā­dā­ra­vi­nda­yu­ga­laṃ pra­ṇi­pa­tya mūrdhnā | AS-VDh 294,28bha­vyai­ka­lo­ka­na­ya­naṃ pa­ri­pā­la­ya­ntaṃ­, AS-VDh 294,29syā­dvā­da­va­rtma pa­ri­ṇau­mi sa­ma­nta­bha­dra­m || 1 || AS-VDh 295,01iti pa­rā­pa­ra­gu­ru­pra­vā­ha­gu­ṇa­ga­ṇa­saṃ­sta­va­sya ma­ṅga­la­sya pra­si­ddhe­r vayaṃ tu sva­bha­kti­va­śā­d evaṃ ni­ve­da­yā­maḥ­ —AS-VDh 295,02ye­nā­śe­ṣa­ku­nī­ti­vṛ­tti­sa­ri­taḥ pre­kṣā­va­tāṃ śo­ṣi­tāḥ­, AS-VDh 295,03yad vāco 'py a­ka­la­ṅka­nī­ti­ru­ci­rā­s ta­ttvā­rtha­sā­rtha­dyutaḥ | AS-VDh 295,04sa śrī­svā­mi­sa­ma­nta­bha­dra­ya­ti­bhṛ­d bhūyād vibhur bhā­nu­mā­n­, AS-VDh 295,05vi­dyā­na­nda­gha­na­pra­do '­na­gha­dhi­yāṃ syā­dvā­da­mā­rgā­gra­ṇīḥ || AS-VDh 295,06i­tyā­pta­mī­māṃ­sā­laṃ­kṛ­tau daśamaḥ pa­ri­cche­daḥ | AS-VDh 295,07śrī­ma­da­ka­la­ṅka­śa­śa­dha­ra­ku­la­vi­dyā­na­nda­saṃ­bha­vā bhūyāt | AS-VDh 295,08gu­ru­mī­māṃ­sā­laṃ­kṛ­ti­r a­ṣṭa­sa­ha­srī satām ṛddhyai || AS-VDh 295,09vīrase­nā­khya­mo­kṣa­ge cā­ru­gu­ṇā­na­rghya­ra­tna­si­ndhu­gi­ri­sa­ta­ta­m | AS-VDh 295,10sā­ra­ta­rā­t ma­dhyā­na­ge mā­ra­ma­dā­mbho­da­pa­va­na­gi­ri­ga­hva­rā­yi­tu || AS-VDh 295,11ka­ṣṭa­sa­ha­srī­si­ddhā sā­ṣṭa­sa­ha­srī­ya­m atra me puṣyātAS-VDh 295,12śa­śva­da­bhī­ṣṭa­sa­ha­srīṃ ku­mā­ra­se­nokti­va­rdha­mā­nā­rthā || AS-VDh 295,13iti granthaḥ samāptaḥ |