ओं श्रोतव्याष्टसहस्री श्रुतैः किम् अन्यैः सहस्रसंख्यानैः । विज्ञायेत ययैव स्वसमयपरसमयसद्भावः ॥ अष्टसहस्री सकलतार्किकचक्रचूडामणिस्याद्वादविद्यापतिना श्रीविद्यानन्दस्वामिना निर्मिता. न्यायवाचस्पतिगुरुवरगोपालदासचरणसेवकेन वंशीधरेण संशोध्य टिप्पण्यादिकं च संयोज्य संपादिता. सा च जैनग्रन्थप्रकाशनमनसा आकलूजवासि श्रेष्ठिवरैः गांधी श्रीनाथा–रंगजी इत्य् एतेषाम् आत्मजैः मुम्बापुर्यां निर्णयसागराख्यमुद्रणालये मुद्रापयित्वा प्राकाश्यं नीता ॥ सन् १९१५. वि. १९७१, शक १८३७, वीर २४४१. मूल्यं ३ रूप्यकत्रयम्.१ओं श्रीमद्विद्यानन्दिस्वामिविरचिता अष्टसहस्री । श्रीव१र्द्धमानम् अभिवन्द्य समन्तभद्रम् उद्भूतबोधमहिमानम् अनिन्द्यवाचम् । ०५शास्त्रावताररचितस्तुतिगोचराप्तमीमांसितं कृतिर् अलङ्क्रियते मयास्य ॥ १ ॥ २श्रेयः१ श्रीवर्द्धमानस्य परमजिनेश्वरसमुदयस्य समन्तभद्रस्य तदमलवाचश् च संस्तवन२म् आप्तमीमांसितस्याल- ङ्करणे तदाश्रयत्वाद् अन्य३तमासम्भवे तदघटनात् । तद्वृ४त्तिकारैर् अपि तत एवोद्दीपीकृतेत्यादिना तत्संस्तवन- विधानात् । देवागमेत्या५दिमङ्गलपुरस्सरस्तवविषयपरमाप्तगुणातिशयपरीक्षाम् उपक्षिप६तैव स्व७यं श्रद्धा८गुणज्ञता- लक्षणं प्रयोजनम् आक्षि९प्तं लक्ष्य१०ते । तदन्य११तरापाये ऽर्थस्या१२नुपप१३त्तेः । शा१४स्त्रन्यायानुसारितया तथैवोपन्या१५सात् । ०५इत्य् अनेन१६ ग्रन्थकार१७स्य श्रद्धागुणज्ञतालक्षणे प्र१८योजने शा१९स्त्रारम्भस्तवविषयाप्तगुणा२०तिशय२१परीक्षोपक्षेप२२स्य सा२३धन- ३त्व् असमर्थनात् । शास्त्रावताररचितस्तुतिगोचराप्तमीमांसितम् इदं शास्त्रं देवागमाभिधानम् इति निर्णयः१ । म२ङ्गल- पुर३स्सरस्तवो हि शास्त्रावताररचितस्तुतिर् उच्यते । मङ्गलं पुरस्सरम् अस्येति मङ्गलपुरस्सरः शास्त्रावतारकाल- स् तत्र रचितः स्तवो मङ्गलपुरस्सरस्तवः इति व्याख्यानात् । तद्विषयो यः परमाप्तस् तद्गुणा४तिशयपरीक्षा तद्वि- षयाप्तमीमांसितम् एवोक्तम् । त५द् एवं निश्श्रे६यसशास्त्रस्यादौ तन्निबन्ध७नतया मङ्गलार्थतया च मु८निभिः संस्तु- ०५तेन निरतिशयगुणेन भगवताप्तेन श्रेयोमार्गम् आत्महितम् इच्छ९तां स१०म्यग्मिथ्योपदेशार्थविशेषप्र११तिपत्त्यर्थम् आप्त- मीमांसां विदधा१२नाः, श्रद्धागुणज्ञताभ्यां प्रयुक्तमनसः, कस्माद् देवागमादिविभू१३तितो ऽहं महान्नाभिष्टु१४त इति स्फुटं पृष्टा१५ इव स्वामिसमन्तभद्राचार्याः प्राहुः — देवागमनभोयानचामरादिविभूतयः । मायाविष्व् अपि दृश्यन्ते नातस्त्व१६म् अ१७सि नो१८ महान् ॥ १ ॥ इति देवागमादीनाम् आदिशब्देन प्रत्येकम् अभिसम्बन्धनाद् देवागमाद१९यो नभोयानादय२०श् चामरादय२१श् च विभूतयः १०परिगृह्यन्ते ताश् च भगवतीव मायाविष्व् अपि मष्करिप्रभृतिषु दृश्यन्ते इति तद्वत् तया भगवन् नो ऽस्माकं परीक्षाप्र- धानानां महान् न स्तुत्योसि । आ२२ज्ञाप्रधाना२३ हि त्रिदशादिकं परमेष्ठिनः परमात्मचिन्हं प्रतिपद्येरन् नास्मदाद- यस् तादृ२४शो मायाविष्व् अपि भावादित्या२५गमाश्र२६यो ऽयं स्तवः । श्रेयोमार्गस्य प्रणेता भगवान् स्तुत्यो महान् देवाग- मनभोयानचामरादिविभूतिमत्त्वाद्यन्यथानुपपत्तेर् इति हेतोर् अप्य् आगमाश्रयत्वात्२७ । तस्य च प्रतिवादिनः प्रमाणत्वेनासिद्धेः तदागमप्रामाण्यवादिनाम् अपि विपक्षवृत्तितया गमकत्वायोगा२८त् । तदागमाद् एव हेतोर् विपक्ष- १५वृत्तित्वप्रसिद्धेः । परमार्थपथप्रस्थायियथोदितविभूतिमत्त्वस्य हेतोर् मायोपद२९र्शिततद्विभूतिमद्भिर् मायाविभिर्न व्य- ४भिचारः स१त्यधूमवत्त्वादेः पावकादौ साध्ये स्वप्नोपलब्धधूमादिमता देशादिनानैकान्तिकत्वप्रसङ्गात् सर्वा- नुमानोच्छेदात् । इति चेत् तर्हि मा भूद२स्य हेतोर् व्यभिचारः पारमार्थिक्यः पुरन्दरभेरीनिनादादिकृतप्रति३घा- तागोचरचारिण्यो यथोदितविभूतयस् तीर्थकरे भगवति त्वयि तादृश्यो मायाविष्व् अपि नेत्य् अ४त५स् त्वं महान् अस्माकम् अ- सीति६ व्याख्यानाद् ग्र७न्थविरोधाभावाद् इति कश्चि८त्, सो ऽपि कुतः प्रमाणात् प्रकृ९तहेतुं विपक्षासम्भ१०विनं प्रतीयात्११ ? ०५न तावत् प्रत्यक्षाद् अनुमानाद् वा तस्य१२ त१३दविषयत्वात् । नाप्य् आगमादसिद्ध१४प्रामाण्यात् तत्प्रतिपत्तिर् अतिप्रसङ्गात् । प्र१५माणतः सिद्धप्रामाण्याद् आगमात् तत्प्रतिपत्तौ ततः सा१६ध्यप्रतिपत्तिर् एवास्तु परम्प१७रापरिश्रमपरिहारश् चैवं१८ प्रतिपत्तुः स्यात् । त१९तः सूक्तं सर्वथा नातो हेतोस् त्वम् असि नो महांस् तस्यागमाश्रयत्वाद् इति । तर्ह्य् अन्तरङ्गबहिरङ्गविग्रहादिमहोदये- नान्यजनातिशा२०यिना स२१त्येन स्तोत२२व्यो ऽहं महान् इति भगव२३त्पर्यनुयोगे सतीव प्राहुः । — अध्यात्मं बहिर् अप्य् एष विग्रहादिमहोदयः । दिव्यः सत्यो दिवौकस्स्व् अ२४प्य् अ२५स्ति रा२६गादिमत्सु सः ॥ २ ॥ १०आत्मानम् अधिश्रित्य वर्त्तमानो ऽध्यात्ममन्तरङ्गो विग्रहादिमहोदयः शश्वन्निःस्वेदत्वादिः परानपेक्ष२७त्वात् । ततो बहिर्गन्धोदकवृष्ट्यादिर् बहिरङ्गो देवोपनीतत्वात् । स च सत्यो मायाविष्वसत्त्वात् । दिव्यश् च मनुजेन्द्रा- णा२८म् अप्य् अभावात् । स एष बहिरन्तःशरीरादिमहोदयो ऽपि पूरणादिष्वसम्भवी व्यभिचारी स्वर्गिषु भावाद् अक्षी- णकषायेषु । त२९तो ऽपि न भवान् परमात्मेति स्तूयते । अ३०थ यादृशो घातिक्षयजः स३१ भगवति न तादृशो देवेषु येना३२नैकान्तिकः स्यात् । दिवौकस्स्व् अप्य् अ३३स्ति रागादिमत्सु स नैवास्तीति व्याख्यानाद् अभिधीयते १५तथाप्य् आगमाश्रयत्वाद् अहेतुः पूर्वव३४त् । ननु प्रमाणसंप्लववादिना३५ प्रमाणप्रसिद्धप्रामाण्याद् आगमात् सा३६ध्यसिद्धाव् अपि तत्प्रसिद्धसाधनजनितानुमानात् पुनस् तत्प्रतिपत्तिर् अविरुद्धैवेति चेन् न, उप३७योगविशेषस्याभावे प्रमाणसंप्लवस्यान- भ्युपगमात् । सति हि प्रतिपत्तुर् उपयोगविशेषे देशा३८दिविशेषसमवधा३९नाद् आगमात् प्रतिपन्नम् अपि हिरण्यरेतसं स पुनर् अनुमानात् प्रतिपित्सते । तत्प्रतिबद्धधूमादिसाक्षात्करणात् प्रतिपत्तिविशेषघटनात् पु४०नस् तम् एव प्रत्यक्षतो बुभुत्सते । त४१त्करणसम्बन्धात् तद्विशेष४२प्रतिभा४३ससिद्धेः । न चैव४४म् आगममात्रगम्ये साध्ये साधने न तत्प्र४५तिप- ५त्तिविशेषो ऽस्तीति किम् अ१कार२णम् अत्र३ प्रमाणसंप्लवो ऽभ्युपगम्यते प्र४त्यक्षनिश्चितेग्नौ धूमे च तदभ्युपगमप्रसङ्गात् । सर्वथा विशेषाभावात् । ततो देवागमनभोयानचामरादिविभूतिभिर् इवान्तरङ्गबहिरङ्गविग्रहादिमहोदयेनापि न स्तोत्रं भगवान् परमात्मार्हति । तर्हि तीर्थकृत्सम्प्रदा५येन स्तुत्यो ऽहं महान् इति भगवदाक्षेपप्र६वृत्ताव् इव साक्षाद् आहुः — ०५तीर्थकृत्समया७नां च परस्पर८विरोधतः । स९र्वेषाम् आप्तता१० नास्ति क११श्चिद् एव भवेद् गुरुः ॥ ३ ॥ इति भगवतो महत्त्वे साध्ये तीर्थकरत्त्वं साधनं कुतः प्रमाणात् सिद्धम् ? न तावद् अध्यक्षात् तस्य त१२दविषयत्वात् साध्यवत् । नाप्य् अनु१३मानात् तदविनाभाविलिङ्गाभावात् । स१४मयात् सिद्धम् इति चेत् पूर्ववद् आगमाश्र- यत्वाद् अगमकत्वम् अस्य व्यभिचारश् च । न१५ हि तीर्थकरत्वम् आप्ततां साधयति–शक्रादिष्व् असम्भवि सुगतादौ दर्श- नात् । यथैव१६ हि भगवति तीर्थकरत्वसमयो ऽस्ति तथा सुगतादिष्व् अपि । सुगतस् तीर्थकरः, कपिलस् तीर्थकर १०इत्यादिसमयाः स१७न्तीति सर्वे महान्तः स्तुत्याः स्युः । न च सर्वे सर्वदर्शिनः परस्परविरुद्धसमयाभिधा- यिनः । त१८द् उक्तम् । –"सुगतो यदि सर्वज्ञो कपिलो नेति का प्रमा । ताव् उभौ यदि सर्वज्ञौ मतभेदः१९ कथं तयोर्" इति । ततो ऽनैकान्तिको हेतुस् तीर्थकरत्वाख्यो न क२०स्यचिन् महत्त्वं साधयतीति कश्चिद् एव गुरुर् महान् भवेत् ? नैव भवेद् इत्य् आयात२१म् । अ२२त एव न कश्चित् पुरुषः सर्वज्ञः स्तुत्यः श्रेयो ऽर्थिनां श्रु२३तेर् एव श्रेयःसाध- नोपदेशप्रसिद्धेर् इत्य् अपरः२४ । तं प्रत्यपीयम् एव कारिका योज्या । तीर्थं कृन्तन्तीति तीर्थकृतो मीमांसकाः १५स२५र्वज्ञागमनिराकरणवादित्वात् । तेषां सम२६यास् तीर्थकृत्समयास् तीर्थच्छेदसम्प्रदाया भावनादिवा२७क्यार्थप्रवादा इत्य् अर्थः । तेषां च परस्परविरोधाद् आप्तता संवादकता२८ ना२९स्तीति कश्चिद् एव सम्प्रदायो भवेद् गुरुः संवा३०दको नैव भवेद् इति व्याख्यानात् । तद् एवं वक्तव्यम् । –भावना यदि वाक्यार्थो ३१नियोगो नेति का प्र३२मा । ताव् उभौ यदि वाक्यार्थो हतौ भट्टप्रभाकराव् इति । कार्ये ऽर्थे चोदनाज्ञानं स्वरूपे किन् न तत्प्रमा । द्व३३योश् चेद् धन्त तौ नष्टौ भट्टवेदान्तवादिनाव् इति । ननु च३४ भावनावाक्यार्थ इति सम्प्रदायः श्रेयान्, नियोगे बाधकसद्भा- २०वात् । नियुक्तो ऽहम् अनेनाग्निष्टोमादिवाक्येनेति निरवशेषो योगो हि नियोगस् तत्र मनाग् अप्य् अयोग३५स्य सम्भवाभा- ६वात् स चानेकविधः प्रवक्तृ१मतभेदात् । केषाञ्चिल् लि२ङादि३प्रत्ययार्थः शु४द्धोन्य५निरपेक्षः का६र्यरूपो नियोगः । प्र७त्ययार्थो नियोगश् च यतः शुद्धः प्रतीयते । कार्यरू८पश् च तेनात्र९ शुद्धं कार्यम् असौ मतः ॥ विशेषणं तु यत् त१०स्य किञ्चिद् अन्यत्११ प्रतीयते । प्र१२त्ययार्थो न तद्युक्तं धात्वर्थः स्वर्गकामवत् ॥ प्रेरकत्वं तु य१३त् तस्य१४ विशेषण१५म् इहे- ष्यते । तस्याप्रत्ययवाच्यत्वाच् छुद्धे कार्ये नियोगता ॥ १ ॥ इति वचनात् । १६परेषां शुद्धा१७ प्रेरणा१८ नियोग ०५इत्य् आशयः१९ । प्रेरणैव नियोगोत्र शु२०द्धा सर्वत्र गम्यते । नाप्रेरितो यतः कश्चिन् नियुक्तं स्वं प्रबुध्यते । २ । प्रेरणासहितं कार्यं नियोग इति केचिन् मन्यन्ते । ममेदं कार्यम् इत्य् एवं ज्ञातं पूर्वं यदा भवेत् । स्व२१सिद्धौ प्रेर२२कं तत् स्याद् अन्यथा२३ तन् न सिद्ध्यति । ३ । कार्यसहिता प्रेरणा नियोग इत्य् अपरे । प्रेर्यते पुरुषो नैव कार्ये- णेह विना क्वचित् । ततश् च प्रेरणा प्रोक्ता नियोगः कार्यसङ्गता । ४ । कार्यस्यैवोप२४चारतः प्रवर्त्तकत्वं नियोग इत्य् अन्ये । प्रेरणा२५विषयः का२६र्यं न तु तत्प्रेरकं स्वतः । व्या२७पारस् तु प्रमाणस्य प्रमेय२८ उपचर्यते । ५ । १०कार्यप्रेर२९णयोः सम्बन्धो नियोग इत्य् अपरे । प्रेरणा हि विना कार्यं प्रेरिका नैव कस्यचित् । कार्यं वा प्रेरणा- योगो नियोगस् तेन३० सम्मतः । ६ । तत्समु३१दायो नियोग इति चापरे । परस्पराविनाभूतं द्व३२यम् एतत् प्र३३तीयते । नियोगः समुदायो ऽस्मात् कार्यप्रेरणयोर् मतः । ७ । तदुभयस्वभावविनिर्मु३४क्तो नियोग इति चान्ये । सि३५द्धम् एकं य३६तो ब्रह्म गतम् आम्ना३७यतः सदा । सिद्धत्वेन न तत्कार्यं प्रेरकं कुत३८ एव तत् । ८ । य३९न्त्रारू४०ढो नियोग इति कश्चित् । का४१मी य४२त्रैव यः कश्चिन् नियोगे स४३ति तत्र सः । विष४४यारूढम् आत्मानं १५मन्यमानः प्रवर्त्तते । ९ । भोग्य४५रूपो नियोग इत्य् अपरः । ममेदं भोग्यम् इत्य् एवं भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं भोक्तर्य् एव व्यवस्थितम् ॥ स्वामित्वेनाभिमा४६नो हि भोक्तुर् यत्र भवेद् अयम् । भोग्यं तद् एव विज्ञेयं तद् एवं स्वं४७ निरुच्यते ॥ सा४८ध्यरूपतया येन४९ ममेदम् इति गम्यते । तत्प्रसाध्येन रूपेण भोग्यं स्वं व्यपदिश्यते ॥ सिद्धरूपं हि यद् भोग्यं न नियोगः स तावता । साध्यत्वेनेह५० भोग्यस्य प्रेरकत्वा- न् नियोग५१ता । १० । पुरुष एव नियोग इत्य् अन्यः । ममेदं कार्यम् इत्य् एवं मन्यते पुरुषः सदा । पुंसः २०का५२र्यविशिष्टत्वं नियोगोस्य५३ च वाच्यता ॥ कार्यस्य५४ सिद्धौ जातायां तद् युक्तः५५ पुरुषस् तदा । भवेत् साधित इत्य् एवं पुमान् वाक्यार्थ उच्यते । ११ । सो५६ ऽयम् एकादशप्रकारो ऽपि नियोगो विचार्यमाणो बाध्यते । — ७प्रमाणाद्यष्टविकल्पानतिक्रमात् । त१द् उक्तम् । – प्र२माणं किं नियोगः स्यात् प्रमेयम् अथवा पुनः । उभयेन विहीनो वा द्वयरूपोथवा पुनः ॥ शब्दव्यापाररूपो वा व्या३पारः पुरुषस्य वा । द्वयव्यापाररूपो वा द्वयाव्यापार एव वा ॥ त४त्रैकादशभेदो ऽपि नियोगो यदि प्रमा५णं तदा विधिर् एव६ वाक्यार्थ इति वेदान्तवाद- प्रवेशः प्रभाक७रस्य स्यात्, प्रमाणस्य चिदात्मक८त्वात्, चिदात्मनः प्रतिभासमात्रत्वात्, त९स्य च परब्रह्म१०त्वात् । ०५प्रतिभासमात्राद् धि पृथग्विधिः का११र्यरूपतया न प्रतीयते घ१२टादिवत् । प्रेरकतया वा ना१३नुभूयते व१४चनादि१५वत्१६ । क१७र्मकरणसाधनतया हि त१८त्प्रतीतौ कार्यप्रेरकताप्रत्ययो युक्तो ना१९न्यथा । किं त२०र्हि दृ२१ष्टव्यो ऽयम् आत्मा श्रोतव्यो निदिध्या२२सितव्य इत्यादिशब्दश्रवणाद् अवस्थान्तरविल२३क्षणेन प्रेरितो ऽहम् इति जाताकूतेना२४हङ्का२५रेण स्वयम् आत्मैव प्रतिभाति स एव विधिर् इति वेदान्तवादिभिर् अभिधानात् । १ । प्रमेयत्वं तर्हि नियोगस्यास्तु प्रमाणत्वे दो- षाभिधानाद् इत्य् अप्य् असत्–प्रमाणाभावात् । प्रमेयत्वे हि त२६स्य प्रमाणम् अन्यद् वाच्य२७म्–तदभावे प्रमेयत्वायोगात् । १०श्रुतिवाक्यं प्र२८माणम् इति चेन् न–त२९स्याचिदात्मकत्वे प्रमाणत्वाघटनाद् अन्यत्रोप३०चारात् । संविदा३१त्मकत्वे श्रुतिवाक्यस्य पु३२रुष एव श्रुतिवाक्यम् इति स एव प्रमाणम् । तत्संवेदनविव३३र्त्तस् तु नियुक्तो ऽहम् इत्य् अ- भिमान३४रूपो नियोगः प्रमेयत्वम् इति नायं पुरुषाद् अन्यः प्रतीयते यतो वेदान्तवादिमतप्रवेशो ऽस्मिन्न् अपि पक्षे न भवेत् (२) तर्हि प्रमाणप्रमेयरूपो नियोगो भवत्व् इत्य् अप्य् अयुक्तम्–संविद्विवर्त्तत्वापत्तेः अ३५न्यथा प्रमाणप्रमेयरूप- तानुपपत्तेः । तथा च स एव चिदात्मोभ३६यस्वभावतयात्मानम् आद३७र्शयन्नियोग इति सिद्धो ब्रह्मवादः (३) । अनुभय- १५स्वभावो नियोग इति चेत् त३८र्हि संवेदनमा३९त्रम् एव पारमार्थिकं४० तस्य४१ कदाचिद् अप्य् अहेयत्वाद् अ४२नुभयस्वभावत्वसम्भवात् । प्र४३माणप्रमेयत्वव्यवस्थाभेदविकलस्य सन्मात्रदेहत४४या तस्य४५ वेदान्तवादिभिर् निरूपितत्वात् तन्मतप्रवेश एव (४) । यदि पुनः श४६ब्दव्यापारो नियोग इति मतं तदा भट्टमतानुसरणम् अस्य४७ दुर्निवारम्–शब्दव्यापारस्य शब्द४८- ८भावनारूपत्वात् ( ५ ) अथ पुरुषव्यापारो नियोगस् त१दापि परमतानुसरणम्–पुरुषव्यापारस्यापि भा२वना- स्वभावत्वात् शब्दात्मव्यापारभेदेन भावनायाः परेण द्वैवि३ध्याभिधानात् ( ६ ) । तदुभयरू४पो नियोग इति चेत् तर्हि पर्यायेण युगपद् वा ? यदि पर्यायेण स५ एव दोषः–क्वचित् कदाचिच् छब्दव्यापारस्य पुरुषव्यापारस्य च भावनास्वभावस्य नियोग इति नामकरणात् । युगपद् उभयस्वभावत्वं पुनर् एकत्र विरु६द्धं न शक्यं ०५व्यवस्था७पयितुम् ( ७ ) । तर्हि तदनुभयव्यापाररूपो नियोगो ऽङ्गीकर्त्तव्य इति चेत् सो ऽपि विष८यस्वभावो वा स्यात् फलस्वभावो वा स्यान् नि९स्स्वभावो वा ? गत्यन्तराभावात् । विषयस्वभाव इति चेत् । कः पुनर् असौ विषयः ? अग्निष्टोमेन यजेत स्वर्गकाम इत्य् आदिवाक्यस्यार्थो यागादिर् विषय इति चेत् स१० त११द्वाक्यकाले स्वयम् अविद्यमानो विद्यमानो वा ? यद्य् अविद्यमानस् तदा त१२त्स्वभावो नियोगो ऽप्य् अविद्यमान एवेति क१३थम् असौ वाक्यार्थः खपुष्पवत् । बुद्ध्या१४रूढस्य भाविन१५स् तस्य वाक्यार्थत्वे सौगतमतानु१६सरणप्रसङ्गः । अथ त१७द्वाक्यकाले विद्य१८मा- १०नो ऽसौ तर्हि न नियोगो वाक्यस्यार्थः–तस्य यागा१९दिनिष्पादना२०र्थत्वात्–निष्पन्नस्य च यागादेः पुनर् निष्पा- दनायोगा२१त्, पुरुषादिवत् । अथ तस्य२२ किञ्चिद् अनिष्पन्नं रूपं तदा तन्निष्पादनार्थो नियोग इति मतम् तर्हि त२३त्स्वभावो नियोगो ऽप्य् अनिष्पन्न इति कथं वाक्यार्थः ? स्वयम् असन्निहितस्य२४ कल्पनारूढस्य वाक्यार्थत्वे स२५ एव सौगतमतप्रवेशः ( ८ ) फलस्वभावो नियोग इत्य् अयम् अपि पक्षो न कक्षीकर्तव्यः–त२६स्य नियोगत्वाघटनात् । न हि स्वर्गादिफलं नियोगः–फ२७लान्तरपरिकल्पनप्रसङ्गात्–निष्फलस्य नियोगस्यायोगात् । फलान्तरस्य च १५फलस्वभावनियोगवादिनां नियोगत्वापत्तौ तदन्यफलपरिकल्पने ऽनवस्थाप्रस२८ङ्गः । फ२९लस्य वाक्य३०काले स्वयम् अ- सन्निहितत्वाच् च त३१त्स्वभावो नियोगो ऽप्य् असन्निहित एवेति कथं वाक्यार्थः ? त३२स्य वाक्यार्थत्वे निरा३३लम्बनश- ब्दवादाश्रयणात् कुतः प्रभाकरमतसिद्धिः ? स्वभावो नियोग इत्य् अयम् अपि पक्षो ऽनेनैव प्रतिक्षिप्तः३४( ९ ) । किञ्च सन्न् एव वा नियोगः स्याद् असन्न् एव वोभयरूपो वानुभयरूपो वा ? प्रथमपक्षे विधिवाद एव । द्वितीयपक्षे निरा३५लम्बनवादः । तृतीयपक्षे तूभयदोषानु३६षङ्गः । चतुर्थपक्षे व्याघा३७तः–स३८त्त्वासत्त्वयोः परव्यवच्छेदरू३९पयो- २०र् एकतरस्य निषेधे ऽन्यतरस्य विधानप्रसक्तेः–सकृद् एकत्र प्र४०तिषेधायोगात् । सर्वथा सदसत्त्वयोः प्रतिषेधे ऽपि कथञ्चित् सद४१सत्त्वा४२विरोधाद् अदोष इति चेत् स्याद्वादाश्रयणप्रसङ्गः प्रभाकरस्य । किञ्च४३ नियोगः सक४४लो ऽपि प्रवर्त्तकस्वभावो वा स्याद् अप्रवर्त्तकस्वभावो वा ? प्रवर्त्तकस्वभावश् चेत् प्रभाकराणाम् इव ताथागतादीनाम् अपि ९प्रवर्त्तकः स्यात्–तस्य स१र्वथा प्रवर्त्तकत्वात् । तेषां२ विप३र्यासादप्रवर्त्तक इति चेत् परेषा४म् अपि विप५र्यासाद- प्रव६र्त्तको ऽस्तु । शक्यं हि वक्तुं, प्राभाकरा विप७र्यस् तत्वाच् छब्द८नियोगात् प्रवर्त्तन्ते नेत९रे–तेषाम् अविपर्यस् तत्वा- द् इति । सौग१०तादयो विपर्यस् तास् तन्मतस्य प्रमाणबाधितत्वात् । न पुनः प्राभाकरा इत्य् अपि पक्षपा११तमात्रम् —तन्मतस्यापि प्रमाणबाधितत्वाविशेषात् । यथैव हि प्रतिक्षणविनश्वरसकलार्थकथनं प्रत्यक्षादिविरुद्धं ०५तथा १२नियोक्तृनियोग१३तद्विषया१४दिभेदपरिकल्पनम् अपि सर्वप्रमाणानां १५विधिविषयताव्यवस्थापनेन१६ तद्बा१७- धकत्वोपपत्तेः । यदि पुनर् अप्रवर्त्तकस्वभावः शब्दनियोगस् तदा सिद्ध एव त१८स्य प्रवृत्तिहेतुत्वायोगः । स१९ च वाक्यार्थत्वाभावं साधयति । किञ्च नियोगः फलरहितो वा स्यात् फलसहितो वा ? फलरहितश् चेत्, न त२०तः प्रेक्षावतां प्रवृत्तिः अप्रेक्षावत् त्व् अप्रसङ्गात्, प्रयोजनम् अनुद्दिश्य न मन्दो ऽपि प्रवर्त्तते इति प्रसिद्धेश् च । प्रसि२१द्धचण्ड२२नरपतिवचननियोगाद् अफलाद् अपि प्रवर्त्तनदर्शनाद् अदोष इति चेन् न, तस्यापायपरिरक्षणफल- १०त्वात् । तन्नियोगा२३द् अप्रवर्त्तने तदाज्ञोल्लङ्घन२४कृताम् अपा२५यो ऽवश्यं सम्भवतीति । त२६र्हि वेदवचनाद् अपि नियुक्तः प्रत्यवायपरिहाराय२७ प्रवर्त्तताम्–"नित्य२८नैमित्तिके२९ कुर्यात् प्रत्यवायजिहास३०ये"ति वचनात् । क३१थम् इदा३२नीं स्वर्गका३३म इति वचनम् अवतिष्ठते–जु३४हुयाज् जुहोतु होतव्यम् इति लिङ्लोट्तव्यप्रत्ययान्त३५निर्देशमात्राद् एव नियोगमात्रस्य सिद्धेस् तत एव च प्रवृत्तिसम्भवा३६त् । यदि पुनः फलसहितो नियोग इति पक्षस् तदा फला- र्थितैव प्रवर्त्तिका न नियोगः–तम् अ३७न्तरेणापि फलार्थिनां प्रवृत्तिदर्शनात् । पु३८रुषवचनान् नियोगेयम् उ३९पाल४०म्भो १५नापौरुषेया४१ग्निहोत्रादिवाक्यात्–तस्यानुपालम्भत्वाद् इति चेत्, "सर्वं वै खल्व् इदं ब्रम्हे"त्या४२दि वचनम् अपि विधिमात्रप्रतिपादकम् अनुपालभ्यम् अस्तु त४३त एव । तथा च वेदान्तवादसिद्धिः । तस्मान् न नियोगो वाक्या- र्थः कस्य४४चित् प्रवृत्तिहेतुत्वाभावाद् विधिव४५त् । स४६र्वेषु च पक्षेषु नियोगस्य प्रत्येकं विचार्यमाणस्यायोगान् न वाक्यार्थत्वम् अवतिष्ठते । तथा हि । –न तावत् कार्यं शुद्धं नियोग इति पक्षो घटते प्रेरणा४७नियोज्य४८वर्जितस्य नियोगस्यासम्भवात् । तस्मिन् नियोगसंज्ञाकरणे स्वकम्बलस्य कू४९र्दालिकेति नामान्तरकरणमात्रं स्यात् । १०न च तावता स्वेष्ट१सिद्धिः । शुद्धा प्रेर२णा नियोग इत्य् अप्य् अनेना३पास्तं–नियो४ज्यफल५रहितायाः प्रेरणायाः६ प्रलापमात्रत्वा७न् नियोगरूपतानुपपत्तेः । प्रेरणासहितं कार्यं नियोग इत्य् अप्य् असम्भाव्यम्–नियोज्यविरहे नियोगविरोधात् । कार्यसहिता प्रेरणा नियोग इत्य् अप्य् अनेन निरस्तम् । कार्यस्यैवोपचारतः प्रवर्त्तकत्वं नियोग इत्य् अप्य् असारम्–नियोज्यादिनिरपेक्षस्य कार्यस्य प्रवर्त्तकत्वोपचारायोगा८त् । कदाचित् क्वचित् परमार्थ- ०५तस् तस्य९ तथा१०नुपलम्भाच् च । का११र्यप्रेरण१२योः सम्बन्धो नियोग इति वचनम् अस१३ङ्गतम्–त१४तो भिन्न१५स्य सम्बन्धस्य सम्बन्धिनिरपेक्षस्य नियोगत्वा१६घटनात् । सम्बन्ध्या१७त्मनः सम्बन्धस्य नियोगत्वम् इत्य् अपि दुरन्वयम्–प्रेर्यमाण१८- पुरुषनिरपेक्षयोः सम्बन्ध्यात्मनोर् अपि कार्यप्रेरणयोर् नियोगत्वानुपपत्तेः । तत्समुदा१९यनियोगवादो ऽप्य् अनेन२० प्रत्याख्यातः । कार्यप्रेरणाविनिर्मुक्तस् तु नियोगो न विधिवादम् अतिशेते२१ । यत् पुनः स्वर्गकामः पुरुषो ऽग्नि- होत्रादिवाक्यनियोगे सति यागलक्षणं विषयम् आरूढम् आत्मानं मन्यमानः प्रवर्त्तते इति यन्त्रारूढनियोगवचनं १०तद् अपि न परमा२२त्मवादप्रतिकूलम्–पुरुषाभिमा२३नमात्रस्य नियोगत्ववचनात्, तस्य२४ चाविद्योदयनिबन्धनत्वात् । भोग्यरूपो नियोग इति चायुक्तम्–नियोक्तृ२५प्रेरणा२६शून्यस्य भोग्य२७स्य तद्भावानुपपत्तेः । पुरुषस्वभावो हि२८ न नियोगो घटते तस्य२९ शाश्वतिकत्वेन३० नियोगस्य शाश्वतिकत्वप्रसङ्गात् । पुरुषमात्रविधेर् एव३१ तथा३२भिधाने वेदान्तवादपरिसमा३३प्तेः कुतो नियोगवादो नाम । न३४न्व् एवं नियोगनिराकरणे ऽपि विधेर् वाक्या३५र्थत्वघटनान् न भावना वाक्यार्थः सिद्धो भट्टस्येति न ३६चेतसि विधेयम्–विधेर् अपि विचार्यमाणस्य बाध्यमानत्वात् । सो ऽपि १५हि प्रमाणरूपो वा स्यात् प्रमेयरूपो वा तदुभयरूपो वा अनुभयरूपो वा पुरुषव्यापाररूपो वा शब्द३७- व्यापाररूपो वा द्वयव्यापाररूपो वाऽद्वयव्यापाररूपो वेत्य् अष्टौ विकल्पान् नातिक्रामति । तथाहि । –प्रमाणं विधिर् इति कल्प३८नायां प्रमेयं किम परं स्यात् ? तत्स्व३९रूपम् एवेति चेन् न–सर्वथा निरंशस्य सन्मात्रदेहस्य विधेः प्रमाणप्रमेयरूपद्वयविरोधात् । क४०ल्पितत्वात् तद्रूपद्वयस्य तत्राविरोध इति चेत्, कथम् इदा४१नीम् अन्या४२पोहः शब्दार्थः प्रतिषिध्य४३ते–संविन्मात्रस्याप्रमा४४णत्वव्यावृत्त्या प्रमाणत्वम् अप्रमेयत्वव्यावृत्त्या च प्रमेयत्वम् इति ११परैर् अ१भिधातुं शक्यत्वात् । वस्तु२स्वभावाभिधायकत्वाभावे शब्दस्यान्यापोहा३भिधायकत्वे ऽपि क्व४चित् प्रवर्त्तक- त्यायोगान् नान्यापोहः शब्दार्थ इति चेत्, तर्हि वस्तुस्वरूपाभिधायिनो ऽपि शब्दस्यान्यापोहानभिधा५यित्वे ऽन्य६- परिहारेण क्वचित् प्रवृत्तिनिबन्धतापायाद् विधिर् अपि शब्दार्थो मा भूत् । पर७मपुरुषस्यैव विधेय८त्वात् तदन्यस्या९स- म्भवान् नान्यपरिहारेण प्रवृ१०त्तिर् इति चेत् कथम् इदा११नीं "द्रष्टव्यो रे ऽयम् आत्मे"त्या१२दिवाक्यान् नैरात्म्या१३दिपरिहारे- ०५णात्मनि प्रवृ१४त्तिर् नैरात्म्यादिदर्शनादीनाम् अपि प्रसङ्गात् । नैरा१५त्म्यादेर् अनाद्यविद्योपकल्पितत्वान् न त१६द्दर्शनादौ प्रवृत्तिर् इति चेत् कथ१७म् अन्यपरिहारेण प्रवृत्तिर् न भवेत् ? परमब्र१८ह्मणो १८विधिर् एवान्य२०स्यानाद्यविद्योपकल्पितस्य नैरात्म्यादेः परिहार२१ इति चेत् कथ२२म् एवम् अन्यापोहवा२३दिनो ऽपि परापोहनम् एव स्वरूपविधिर् न भवेत्२४ ? तस्या२५- न्यापोहवादिविरोधान् नैवम् इति चेत् विधिवा२६दिनो ऽपि तथा२७ विधिवादविरोधाद् अन्यापोहाभ्युपगमो मा भूत् । परमा२८र्थतो ऽन्यापोहो विधिवादिना नैवाभ्युपगम्यते तस्य प्रतिभासस२९मानाधिकरणत्वेन प्रतिभासान्तः- १०प्रविष्टत्वसिद्धेः परमपुरुषत्वात्, प्रतिभासस्वरूपवत् । तस्याप्रतिभासमानत्वे व्यवस्थानुपपत्तेर् अन्यथातिप्र- स३०ङ्गात् । शब्द३१ज्ञानेस्यानुमान३२ज्ञाने चान्यापोहस्य प्रतिभासने ऽपि तत्समानाधिक३३रणतया प्रतिभासनान् न ततो ऽन्य३४त्वम् । तस्य च शब्दानुमानज्ञानस्य प्रतिभासमात्रात्मकत्वान् ना३५र्थान्तरत्वम् इति चेत् कथम् इदा३६नीम् उ- पनिषद्वा३७क्यं प्रतिभा३८समात्राद् अन्य३९ल्लिङ्गं वा यतस् तत्प्रतिपत्तिः प्रेक्षा४०वतः स्यात् । तस्य४१ परमब्रह्मविव४२र्त्तत्वाद् वि- वर्त्तस्य च ४३विवर्त्तिनो ऽभेदेन परिकल्पनात् ततस् तत्प्रतिपत्तिर् इति चेत् क४४थं तत्परिकल्पिताद् वाक्याल् लिङ्गाद् वा १५परमार्थपथावतारिणः परमब्रह्मणः प्रतिपत्तिः–परिकल्पिताद् धूमादेः पारमार्थिकपावकादिप्रतिपत्तिप्रसङ्गात् । पार४५मार्थिकम् एवोपनिषद्वाक्यं लिङ्गं च परमब्रह्मत्वेनेति चेत् त४६र्हि यथा तत्पारमार्थिकं त४७था साध्यसमं कथं १२पुरुषाद्वैतं व्यवस्थापयेत् ? यथा१ च प्रतिपाद्य२जनस्य प्रसिद्धं न तथा३ पारमार्थिकं४–द्वैतप्रसङ्गात् । इति कुतः परमार्थसिद्धिः । तत६स् ताम् अभ्युपगच्छता पारमार्थिकम् उपनिषद्वाक्यं लिङ्गं च७ प्रतिपत्तव्यम् । तच् चा८चित्स्वभा- वं, चित्स्व९भावत्वे परसंवेद्यत्वविरोधात् प्रतिपादकचित्स्वभावत्वात्, तत्सुखादिवत् । प्रतिपाद्यचित्स्वभावत्वे वा न प्रतिपादकसंवेद्यत्वं प्रतिपाद्यसुखादिवत् । तस्य१० तदुभयचित्स्वभावत्वे प्राश्निकादिसंवेद्यत्वविरोधस् तदु- ०५भयसुखादिवत् । सक११लजनचित्स्वभावत्वे प्र१२तिपादकादिभावानुपपत्तिः–अ१३विशेषात् । प्रतिपादकादी- नाम् अविद्योपकल्पितत्वाद् अदोष इति चेत्, यैव१४ प्रतिपादकस्याविद्या प्रतिपादकत्वोपकल्पिका सैव प्रतिपाद्यस्य प्राश्निकादेश् चाविशिष्टा प्रतिपादकत्वम् उपकल्पयेत् । प्रतिपाद्यस्य चाविद्या प्रतिपाद्यत्वोपकल्पनपरा प्रतिपा- दकादेर् अविशिष्टा प्रतिपाद्यत्वं परिकल्पयेत् प्रतिपादकादीनाम् अभेदात् तदविद्यानाम् अभेदप्रस१५ङ्गात् । भेदे १६वा प्रतिपादकादीनां भेदसिद्धिः–विरुद्ध१७धर्माध्यासात् । अनाद्य[? आ]ऽविद्योपकल्पित एव तदविद्यानां भेदो न १०पारमार्थिक इति चेत्, परमार्थतस् तर्ह्य् अभिन्नास् तदविद्या इति स एव प्रतिपादकादीनां सङ्करप्रस१८ङ्गः । यदि पुनर् अविद्या१९पि प्रतिपादकादीनाम् अविद्योपकल्पितत्वाद् एव, न भेदाभेदविकल्पसहा नीरूप२०त्वाद् इति मतं तदा परमार्थपथावतारिणः प्रतिपादकादय इति बलादायातम्–तद२१विद्यानाम् अविद्योपकल्पितत्वे विद्यात्वविधेर् अवश्य- म्भावित्वात् । तथा च प्रतिपादिकादिभ्यो भिन्नम् उपनिषद्वाक्यं स२कृत् त२३त्संवेद्यत्वान्यथानुपपत्तेः इत्य् अ२४चित्स्वभावं, १३सिद्धं बहिर्वस्तु तद्वद्धटादिवस्तुसिद्धिर् इति न प्रतिभासाद्वैतव्यवस्था प्रतिभास्य१स्यापि सुप्रसिद्धत्वात् । प्र२ति- भा३ससमानाधिकरणता पुनः प्रतिभास्य४स्य कथञ्चिद् भेदे ऽपि५ न विरुद्ध्यते । घ६टः प्रतिभासत इति प्रतिभास- विषयो भवतीत्य् उच्यते विषयविषयिणोर् अ७भेदोपचारा८त्, प्रस्थप्रमितं धान्यं, प्रस्थ इति यथा । ततः सामा- नाधिकरण्याद् उपचरितान् नानुपच९रितैकत्वसिद्धिः । मुख्यं सामानाधिकरण्यं क्व सिद्धम् इति चेत्, संवेदनं ०५प्रतिभासते भाति चकास्तीत्यादि व्यवहारे मुख्यम् । ततो वैयधिकरण्य१०व्यवहारस् तु गौणस् त११त्र संवेदनस्य प्रतिभासनम् इति पटस्य प्रतिभासनम् इत्य् अत्र तस्य१२ मुख्यत्वप्रसिद्धेः । कथञ्चिद् भेदम् अन्तरेण सामानाधिकरण्या- नुपपत्तेश् च । तत१३ एव कथञ्चिद् भेदसिद्धिः । शु१४क्लः पट इत्य् अत्र सर्वथा शुक्लपटयोर् ऐक्ये हि न समानाधि- करणता पटः पट इति यथा । नापि सर्वथा भेदे हिमवन्मकराकरवत् । त१५थान्यापोहस्य१६ प्रतिभासमानस्य प्रतिभाससमानाधिकरणत्वे ऽपि प्रतिभासाद् भेदव्यवस्थितेस् तद्विषयः शब्दः कथं विधिविषय एव सम१७वतिष्ठते । १०तथा१८भ्युपगमे च कथम् अन्यपरिहारेण क्वचित् प्रवर्त्तकः शब्दो यतो विधिविषयः स्याद् इति सूक्तम्–विधेः प्रमाणत्वे तस्यैव प्रमेयत्वकल्पनायाम् अन्यापोहानु१९प्रवेशो ऽन्यथा२०न्यत्प्रमेयं वाच्यम् इति । प्रमेयरूपो विधि- र् इति कल्पनायाम् अपि प्रमाणम् अन्यद्वाच्यम् इति तस्यैवोभयस्व२२भावत्वविरोधात्–कल्पनाव२२शाद् विधेः प्रमाणरू- पत्वे ऽन्यापोहवादानुषङ्गस्याविशेषात् । प्रमाणप्रमेयरूपो विधिर् इति कल्पनाप्य् अनेन निरस्ता । तदनुभयरूपो विधिर् इति कल्पनायां तु स्वरशृङ्गादिवदवस्तुतापत्तिः–प्रमाणप्रमेयस्वभावरहितस्य विधेः स्वभावान्तरेण १५व्यवस्थाना२३योगात् । प्रमात्रा२४देर् अपि प्रमेयत्वोपप२५त्तेः । अन्यथा तत्र२६ प्रमाणवृत्तेर् अभावात् सर्वथा वस्तुत्वहानिः । १४शब्दव्यापाररूपो विधिर् इति चेत् सा शब्दभावनैव । पुरुषव्यापारः स इति चेत् सार्थभाव१ना स्यात् । e२तेनोभ३यव्यापाररूपो विधिर् इति प्रत्याख्यातम् । तद४नुभयव्यापाररूप५स् तु विधिर् विष६यस्वभावश् चेत् तस्य७ वाक्य८काले ऽसन्निधानान् निरालम्बनशब्दवादप्रवेशः९ । फल१०स्वभावश् चेत् स११ एव दोषः–तस्यापि तदाऽस- न्निधानाद् अन्यथा विधेर् अनवतारात् । निस्स्वभावो विधिर् इति कल्पनायां तु विधिर् वाक्यार्थ इति न किञ्चिद् वा- ०५क्यार्थ इत्य् उक्तं स्यात् । किञ्च१२ यदि विधिः सन्न् एव तदा न कस्य१३चिद् विधेयः पुरुषस्वरूपवत् । अथासन्न् एव तथापि न विधेयः खरविषाण१४वत् । अथ पुरुषरूपतया सन् दर्शना१५दिरूपतया त्व् असन्न् इति विधेयः स्या१६त् तदोभ१७यरूपता१८पत्तिः । न सन् नाप्य् असन् विधिर् इति चेत् तद् इदं व्याहत११म्–सर्वथा सत्त्वप्रतिषेधे सर्वथैवा- सत्त्वविधिप्रसङ्गात्–त२०न्निषेधे वा सर्वथा सत्त्वविधानुषङ्गात् । सकृद् उभयप्रतिषेधे तु कथञ्चित् सदसत्त्ववि- धानान् मतान्तरानुष२१ङ्गात् कुतो विधिर् एव वाक्यार्थः । किञ्च विधिः प्रवर्त्तकस्वभावो वा स्याद् अप्रवर्त्तकस्वभावो १०वा ? प्रवर्त्तकस्वभावश् चेद् वेदान्तवादिनाम् इव ताथागतादीनाम् अपि प्रवर्त्तकः स्या२२त् । २३तेषां विप२४र्यासान् न प्रवर्त्तक इति चेत् तत२५ एव वेदान्तवादिनाम् अप्रवर्त्तक इत्य् अपि शक्येत२६ । सौगतादीनाम् एव विपर्यासो ऽप्रवर्त्तमानानां, न पुनः प्रवर्त्तमानानां विधिवादिनाम् इत्य् अप्रामाणिक२७म् एवेष्टम्–उभयेषां समानाक्षेपसमाधानत्वात् । यदि पुनर् अप्रवर्त्तकस्वभाव एव विधिस् तदा कथं वाक्यार्थः स्यान् नियोगवत् । किञ्च विधिः फलरहितो वा स्यात् फलसहितो वा ? फलरहितश् चेन् न प्रवर्त्तको नियोगवद् एव२८ । पुरु२९षाद्वैते न कश्चित् कुतश्चित् प्रवर्त्तक इति चेत् १५कथम् अप्रवर्त्तको विधिः सर्वथा वाक्यार्थः कथ्य३०ते । –तथा३१ नियोगस्यापि वाक्यार्थत्वप्रसङ्गात् । तथा द्रष्टव्यो रे ऽयम् आत्मेत्यादिवाक्याद् आत्म३२नि दर्शनश्रवणानुमननध्यानविधाने प्रतिपत्तुर् अप्रवृत्तौ किम् अर्थस् त३३द्वा- क्याभ्यासः ? फलसहितो विधिर् इति कल्पनायां फलार्थितयैव लोकस्य प्रवृत्तिसिद्धेर् वृत्त्या विधिक३४- थनं नियोगकथनवत् । तथा३५पि विधेर् वाक्यार्थत्वे नियोगस्यापि वाक्यार्थत्वं कुतो न भवेत् । १५प१टादिवत् पदार्थान्त२रत्वेनाप्रतिभासनान् नियोज्य३मानविष४यनियोक्तृध५र्मत्वेन चानवस्थानान् न नियोगो वाक्यार्थ इति चेत् तद् इतरत्रा६पि समानम्७–विधेर् अपि घटादिवत् पदार्थान्तरत्वेनाप्रतिभासनात्–विधा- य्य८मानविषय९विधा१०यकधर्मत्वेनाव्यवस्थितेश् च । य११थैव१२ हि नियोज्यस्य पुंसो धर्मे नियोगे ऽननु१६ष्ठेयता नियोगस्य सिद्धत्वाद्–अन्यथा तदनुष्ठानो परमाभावानुषङ्गा१४त्–कस्य१५चिद् रूपस्यासिद्धस्याभावात् । अ१६सिद्ध- ०५रूपतायां वाऽनियोज्यत्वम्–विरोधाद् वन्ध्यास्तनन्धयादिवत् । सिद्धरूपेण नियोज्यत्वे तस्यैवार्थरूपेण वा नियोज्यतायाम् एक१७स्य पुरुषस्य सिद्धासिद्धरूपसङ्करान् नियोज्येतरत्वविभागासिद्धिः । तद्रू१८पाऽसङ्करे वा१९ भेदप्रसङ्गाद् आत्मनः सिद्धासिद्धरूपयोः सम्बन्धाभावो ऽनुपकारात् । उपकारकल्पनायाम् आत्मनस् तदु२०पकार्यत्वे नित्यत्वहानिः । तयोर् आत्मोपकार्यत्वे सिद्धरूपस्य सर्वथोपकार्यत्वव्याघातः । असिद्धरूपस्याप्य् उपकार्यत्वे गगनकुसुमादेर् उपकार्यतानुषङ्गः । सिद्धासिद्धरूपयोर् अपि कथञ्चिद् असिद्धरूपोपगमे प्रकृतपर्यनुयोगानिवृत्तेर् अनवस्था२१- १०नुषङ्गाद् इत्य् उपाल२२म्भः । त२३था विधाप्यमानस्य पुरुषस्य धर्मे विधा२४व् अपि सिद्धस्य पुंसो दर्शनश्रवणानुमननध्या- नविधानविरोधः । त२५द्विधाने वा सर्वदा तदनुपर२६तिप्रसक्तिः । दर्षनादिरूपेण तस्या२७सिद्धौ विधा२८नव्याघातः कूर्मरोमादिवत् । सिद्धरूपेण विधाप्यमानस्य विधाने तस्यैवासिद्धरूपेण चाविधाने सिद्धासिद्धरूपसङ्क- राद् विधाप्येतरत्वविभागासिद्धिः । तद्रूपासङ्करे वा भेदप्रसङ्गादात्म२९नः सिद्धासिद्धरूपयोस् तत्सम्बन्धाभावादि- दोषासञ्ज३०नस्याविशेषः । तथा३१ विषयस्य योगलक्षणस्य धर्मे नियोगे तस्याऽपरिनिष्पन्नत्वात् स्वरूपा३२भावा- १५द् वाक्येन प्रत्येतुम् अश३३क्यत्वस्य विधा३४व् अपि विष३५यधर्मे समानत्वात् कुतो विषय३६धर्मो विधिः ? पुरुष३७स्यैव विषयतयाव- भासमानस्य विषयत्वात् तस्य३८ च परिनिष्पन्नत्वान् न तद्धर्मस्य विधेर् अ३९सम्भव इति चेत् त४०र्हि यजनाश्रयस्य द्रव्यादेः सिद्धत्वात् त४१स्य च विषयत्वात् कथं तद्धर्मो नियोगो ऽपि न सिद्ध्येत् ? येन रूपेण विषयो विद्यते तेन तद्धर्मो नियोगो ऽपीति, तदनुष्ठाना४२भावे विधिविषयो येन रूपेणास्ति तेन तद्धर्मस्य विधेः कथम् अनुष्ठानम् ? १६येनां१शेन ना२स्ति तेनानुष्ठा३नम् इति चेत् त४न्नियोगे ऽपि समानम् । कथ५म् असन्नियोगो ऽनुष्ठीयते–अप्रतीयमान- त्वात् खराविषाणवद् इति चेत् त६त एव विधिर् अपि नानुष्ठेयः । प्र७तीयमानत्वाद् अनुष्ठेय८तया चासिद्धत्वाद् अनुष्ठेयो विधिर् इति चेन् नियोगो ऽपि तथा९स्तु । नन्व् अ१०नुष्ठेय११तयैव नियोगो ऽवतिष्ठ१२ते, न प्रतीयमानतया तस्याः सकल- व१३स्तुसाधारणत्वात् । अ१४नुष्ठेयता च प्रतिभाता को ऽन्यो नियोगो यस्यानुष्ठितिर् इति चेत् तर्हि विधिर् अपि ०५न प्रतीयमानतया प्रतिष्ठाम् अनुभ१५वति, किन्तु विधीयमानतया१६ । सा चेद् अनुभूता को ऽन्यो विधिर् नाम यस्य विधानम् उपनिषद्वाक्याद् अनुक१७र्ण्यते । ननु१८ द्रष्टव्यादिवाक्येनात्मदर्शनादिकं विहितं१९ ममेति प्रतीतेर् अप्रति- क्षयार्हो विधिः कथम् अपाक्रि२०यते ? किम् इदा२१नीम् अग्निहोत्रादिवाक्येन यागादिविषये नियुक्तो ऽहम् इति प्रतीतिर् न विद्यते येन नियोगः प्रतिक्षिप्यते ? सा प्रतीतिर् अप्रमाणम् इति चेत् विधिप्रतीतिः कथम् अप्रमाणं न स्यात् ? विधिप्रतीतेः पुरुषदोषरहितवेदवचनेन जनितत्वाद् इति चेत् तत एव नियोगप्रती- १०तिर् अप्य् अप्रमाणं मा भूत्–सर्वथाप्य् अविशेषा२२त् । तथापि नियोगस्य विषयधर्मस्यासम्भवे विधेर् अपि तद्धर्मस्य न सम्भवः । शब्द२३स्य विधाय२४कस्य धर्मो विधिर् इत्य् अपि न निश्चेतुं शक्य२५म्–नियोगस्यापि नियोक्तृशब्दध- र्मत्वप्रतिघाताभावानुषक्तेः । शब्दस्य सिद्धरूप२६त्वात् तद्धर्मो नियोगः कथम् असिद्धो येनासौ सम्पाद्य२७ते कस्य- चिद् इत्य् अपि न मन्तव्यम्–विधिसम्पादनविरोधात्–तस्या२८पि सिद्धोपनिषद्वाक्यधर्मत्वाविशेषात् । प्रसिद्ध२९- स्यापि सम्पादने पुनःपुनस्तत्सम्पादनप्रवृत्त्यनुपरमात् कथम् उपनिषद्वाक्यस्य प्रमाणता–तदपूर्वार्थताविरहा- १५त् स्मृति३०वत् । तस्य वा प्रमाणत्वे नियोगवाक्यं प्रमाणम् अस्तु–विशेषाभावात् । किञ् च तद्विधिविषयं वाक्यं गुणभावेन प्रधानभावेन वा विधौ प्रमाणं स्यात् ? यदि गुणभावेन तदाग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादि- र् अपि त३१द् अस्तु–गुणभावेन३२ विधिविषयत्वस्य भावात्–तत्र३३भट्टमतानुसारिभिर् भावनाप्राधान्येनोपगमात् —प्राभाकरैश् च नियोगगोचरत्वस्य प्रधानत्वाङ्गीकरणात् । तौ च भावनानियोगौ नासद्विष३४यौ प्रवर्त्तेते[? अते] प्रती- येते वा सर्वथाप्य् असतोः प्रतीतौ वा शशविषणादेर् अपि तदनुषक्तेः३५ । सद्रू३६पतया च तयोर् विधिनान्तरी- २०यकत्वसिद्धेः सिद्धं गुणभावेन विधिविषयत्वं वाक्यस्य । इति नाप्रमाणतापत्तिर् येन कर्मकाण्डस्य पारमार्थिकता न भवेत् । प्रधा३७नभावेन विधिविषयं चोदनावाक्यं प्रमाणम् इति चायुक्तम्–विधेः १७सत्य१त्वे द्वैतावता२रात् । तदसत्यत्वे प्राधान्याऽयोगात् । तथा३ हि । यो यो ऽसत्यः स स न प्रधानभावम् अ- नुभवति । यथा तदविद्याविलासः । तथा चासत्यो विधिर् इति न प्रधानभावेन तद्विषयत्वोपपत्तिः । स्यान् मतम् । –न सम्यगवधारितं विधेः स्वरूपं भव४ता५ तस्यै६व यतो व्यवस्थितत्वात् । प्रतिभासमात्राद् धि पृथग् विधिः कार्यतया न प्रतीयते घटादिवत्७ प्रेरकतया च नाध्यवसीयते वचनादिव८त् । कर्मकरणसा- ०५धनतया हि तत्प्र९तीतौ कार्यताप्रेरकता१०प्रत्ययो युक्तो नान्य११था । किं तर्हि ? द्रष्टव्यो रेयमात्मा श्रोतव्योनु- मन्तव्यो निदिध्यासितव्य इत्यादिशब्दश्रवणाद् अवस्थान्तरविलक्षणेन१२ प्रेरितो ऽहम् इति जाताकूतेनाकारेण स्वयम् आत्मैव प्रतिभाति । स एव विधिर् इत्य् उच्यते । तस्य१३ च ज्ञानं विषयतया सम्बन्धम् अ१४धितिष्ठतीति प्रधानभावविभावना विधेर् न१५ विहन्यते–तथाविधवेदवा१६क्याद् आत्मन एव विधायकतया प्रतिभासनात् । तद्दर्शनश्रवणानुमननध्यानरूपस्य विधीयमानतयानुभवात् । तथा१७ च स्वयम् आत्माऽऽत्मानं द्रष्टुं श्रोतुम् अनुमन्तुं १०ध्यातुं वा प्रवर्त्तते । तथा प्रवृत्त्यसम्भवे ह्य् आत्मनः प्रेरितो ऽहम् इत्य् अवग१८तिर् अप्रामाणिकी स्यात् । ततो नासत्यो विधिर् येन प्रधानता तस्य विरुध्यते । नापि सत्यत्वे द्वैतसिद्धिः–आत्मस्वरूपव्यतिरेकेण तद१९भावात् —तस्यैकस्यैव तथा२० प्रतिभासनाद् इति । त२१द् अप्य् असत्यम्–नियोगा२२दिवाक्यार्थस्यापि निश्चयात्मकतया प्रतीय- मानत्वात् । तथा हि । –नियोगस् तावद् अग्निहोत्रादिवाक्याद् इव द्रष्टव्यो ऽरेयमात्मेत्यादिवचनाद् अपि प्रतीयते एव । नियुक्तो ऽहम् अनेन वाक्येनेति निरवशेषो यो२३गः प्रतिभाति–मनागप्य्[? ] अयोगाशङ्कानवताराद् अवश्यकर्त्त- १५व्यतासम्प्रत्ययात् । कथम् अन्यथा तद्वाक्यश्रवणाद् अस्य२४ प्रवृत्तिर् उपपद्यते —२५मेघध्वन्या२६देर् अपि प्रवृत्तिप्रसङ्गात् । किञ् च शब्दाद् द्रष्टव्यो रेयमात्मेत्यादेर् आत्मद्रष्टव्यतादिविधिस् तद्[? आ]ऽद्रष्ट२७व्यतादिव्यवच्छेदरहितो यदीष्य२८ते तदा न कस्यचित् प्रवृ२९त्तिहेतुः–प्रतिनियतविषयविधिनान्तरीयकत्वात् प्रेक्षावत्प्रवृत्तेः । तस्य चातद्विष३०यपरिहारा- विनाभावित्वात् कटः कर्त्तव्य इति यथा । न हि कटे कर्त्तव्यताविधिर् अत३१द्व्यवच्छेदम् अन्तरेण व्यवहारमार्ग- म् अवतारयितुं शक्यः । प३२रपरिहारसहितो विधिः शब्दार्थ इति चेत् त३३र्हि ३४विधिप्रतिषेधात्मकः शब्दार्थ २०इति कुतो विध्येकान्तवादस्य प्रतिष्ठा प्रतिषेधैकान्तवादव३५त् । स्यान् म३६तम् । –परपरिहा३७रस्य गुणीभूतत्वा- द् विधेर् एव प्रवृत्त्यङ्ग३८त्वेन प्राधान्याद् विधिः शब्दार्थ इति । क३९म् इदा४०नीं शुद्धकार्यादिरू४१पनियोगव्यवस्थितिर् न स्यात् ? –कार्यस्यैव शुद्धस्य प्रवृत्त्यङ्गतया प्रधानत्वोपपत्तेः–नियोज्या४२देस् तत्रा४३पि गुणीभावात् । तद्वत्प्रे- १८रणादिस्वभावनियोगवादिनां प्रेरणादौ प्रधानताभिप्रायात् तद् इतरस्य सतो ऽपि गुणभावाध्यवसायाद् युक्तो नियोगः शब्दार्थः । शु१द्धकार्यप्रेरणादिषु स्वा२भिप्रायात् कस्यचित् प्रधानभावे ऽपि पराभिप्रायात् प्रधानत्वाभावात् । तदन्य३तरस्यापि स्वभावस्याव्यवस्थितेनैक४स्यापि शब्दार्थत्वम् इति चेत् त५र्हि पुरुषाद्वैतवाद्याशयवशाद् विधेः प्रधानत्वे ऽपि ताथागतमताश्रयणाद् अप्रधानताघटनात् सो ऽपि न प्रतिष्ठाम् आपद्येत विप्रतिपत्तिसद्भावाविशेषा६त् । ०५स्यान् मतिर् एषा ते७ विधेर् एव स८र्वत्र प्रधानता–प्रवृत्त्यङ्गत्वोपपत्तेः । न पुनः प्रतिषेधस्य प्र९वृत्त्यङ्ग१०तानुपपत्तेः । क्व११चित् प्रवर्त्ति तु कामो हि सर्वस् तद्विधिम् अ१२न्वेषते तत्र१३ पररूपप्रतिषेधान्वेष१४णे परिनिष्ठा१५नुपपत्तेः–प१६ररूपा१७णा- मानन्त्यात् क्व१८चित् प्रतिषेद्धुम् अशक्तेश् च१९ । त२०द् धि पररूपं न तावत् स्वयम् अप्रतिपद्य क्रमशः प्रतिषेद्धुं शक्यम् —प्रतिषेधस्य निर्विषयत्वप्रसङ्गात् । नापि प्रतिप२१द्य–तत्प्रतिपत्तेर् अपि पररूपप्रतिषेधापेक्षत्वात्–त२२स्यापि च प्रतिपन्नस्यैव प्र२३तिषेधे ऽनवस्थानुषङ्गात् । युगपत्सकलपररूपप्रतिषेधे परस्पराश्रयानुषङ्गात् । सिद्धे सकल- १०पररूपप्रतिषेधे प्रतिपित्सित२४विधिसिद्धिस् त२५त्सिद्धौ च त२६त्परिहारेण तत्प्रतिपत्तिपूर्वकसकलपररूपप्रतिषेधसि- द्धिर् इति । तद् एतद२७नालोचिताभिधानम् —मण्डनमिश्र२८स्य । सर्वथा विधेर् अपि प्रवृत्त्यङ्गतानुपपत्तेः । सर्वो हीष्टे वस्तुनि प्रवर्त्तितुमना जनो ऽनिष्टपरिहारं तत्रा२९न्वेषते–अन्यथानिष्टे ऽपि प्रवृत्तौ समीहितव्याघातप्रसक्तेः । अनिष्टप्रतिषेधश् च प्रत्यक्षादिव३०त् कुतश्चिद् वाक्याद् अपि शक्यः प्रतिपत्तुम्–केवलविधिप्रतिपत्तेर् एवान्यप्रतिषेध- प्रतिपत्तिरूपत्वात्–केवलभूतलप्रतिपत्तेर् एव घटाभावप्रतिपत्तिसिद्धेः । न ह्य् अयं प्रतिपत्ता ३१किञ्चिद् उपलभ- १५मानः पररूपैः स३२ङ्कीर्णम् उपलभते–यतः प्रमाणान्तरात् तत्प्रतिषेधः साध्य३३ते । न३४ च सर्वथा तैर् असङ्कीर्णम् एव —स३५दाद्यात्मनापि तदसङ्करे तस्यासत्त्वप्रसङ्गात् । परस्मा३६त् कथञ्चिद् वयावृत्त्य्[? आ]ऽव्यावृत्त्यात्मकं च कुतश्चित् प्र- मा३७णाद् उपलभमानो ऽर्थी परव्यावृत्तिद्वारेण वा प्रवर्तते विधिद्वा३८रेण वेति । विधेर् इवान्यापोह३९स्यापि प्रवृत्त्यङ्ग- त्वोपपत्तेर् न विधेर् एव प्राधान्यम्–विधा४०त्र् एव प्रत्यक्षम् उपनिषद्वाक्यं चेति नियमस्यासम्भवात्–अन्य४१था १९त१तो विद्यावदविद्याविधानानुषङ्गात् । सो ऽय२म् अविद्याविवेकिस३न्मात्रं कुत४श्चित् प्रतीयन्न् एव न निषेद्धृप्रत्यक्षमन्य५द् एवेति ब्रुवाणः कथं स्वस्थः? कथं वा प्रत्यक्षादेर् निषेद्धृत्वाभावं प्रतीया६त् ? य७तस् तत्प्रतिपत्तिः–तस्यैवाभावविषय- त्वसिद्धेः । प्रत्य८क्षादेर् विधातृत्वप्रतिपत्तिर् एव निषेद्धृत्वाभावप्रत्तिर् इति चेत् तर्हि सिद्धं भावाभावविषयत्वं त९स्येति न परोदितो विधिर् वाक्यार्थः सिद्ध्यति । नियोगस्यैव वाक्यार्थत्वोपपत्तेः प्रभाकरमतसिद्धिः । ०५स१० ए११व वाक्यार्थो ऽस्त्व् इत्य् अयुक्तम्–धा१२त्व१३र्थवन्नियोगस्य प१४रोऽपवर्णितस्वरूपस्य वाक्यार्थतया प्रतीत्यभावात् —स१५र्वत्र भावना१६या एव वाक्यार्थत्वप्रतीतेः । सा हि द्विधाः, शब्दभावनार्थभावना च "–शब्दात्मभावना- म् आहुर् अन्या१७म् एव लिङाद१८यः । इ१९यं त्व् अन्यैव स२०र्वार्था सर्वाख्यातेषु विद्यते" इति वचनात् । तत्र शब्द- भावना शब्दव्यापारः । श२१ब्देन हि पुरुषव्यापारो भा२२व्यते, पुरुषव्यापारेण धात्व२३र्थो, धात्वर्थेन फल२४म् इति । न २५चैवं पुरुष२६व्यापारे शब्दव्या२७पारवद्धात्वर्थे च पुरुषव्यापारवत् फले धात्वर्थो भावनानुष२८ज्यते–तस्य२९ १०शु३०द्धस्य सन्मात्ररूपतया विधिरूपत्वप्रसङ्गात् । तद् उक्तम् । –"सन्मात्रं भा१वलिङ्गं स्याद् असंपृक्तं तु कारकैः । धात्वर्थः केवलः३२ शु३३द्धो भाव इत्य् अभिधीयते । तां३४ प्रातिपदिका३५र्थं च धात्वर्थं च प्रचक्षते । सा सत्ता सा महाना३६त्मा याम् आहुस् त्व् अतलादयः । " इति च प्रतिक्षिप्त३७श् चैवं विधो विधिवादो नियोगवादिनैवेति नास्माकम् अ३८त्रा- तितराम् आदरः । अथ३९ त४०तो ऽन्यो४१ धात्वर्थः सो ऽपि न प्रत्य४२यार्थशून्यः कु४३तश्चिद् वाक्यात् प्रतीयते–त४४दुपा४५धेर् एव तस्य ततः सम्प्रत्ययात् । प्रत्य४६यार्थस् त४७त्र प्रतिभासमानो ऽपि न प्रधानं क४८र्मादिवद् अन्य४९त्रापि भावाद् इति चेत् २०त१र्हि धात्वर्थो यजनादिः प्रधानं मा भूत् प्रत्य२यान्तरे ऽपि भावात् प्रकृतप्रत्यया३पाये ऽपीति समानं पश्या४मः । य५दि पुनः क्रिया६ सकलव्यापिनी धात्वर्थः–सर्वधातुषु भावात् तदा सैव भाव७ना किं नेष्यते–सर्वा८र्थेषु सद्भावात् । यथैव हि जुहुयाज् जुहोतु होतव्यम् इति लिङादयः क्रियां हवनाव् अ९च्छिन्नां प्रतिपादयन्ति तथा सर्वाख्यातप्र१०त्यया अपि–पचति पपाच पक्ष्यतीति पचनावच्छिन्नायाः क्रियाया एव प्रतिपत्तेः । पा११कं ०५करोति चकार करिष्यतीति । त१२था च लिङादिप्रत्ययप्रत्याय्यः करोत्य् अर्थ एव वाक्यार्थ इत्य् आयातम् । स१३ च भाव१४नास्वभाव एवेति न धात्व१५र्थ एव वाक्यार्थतया प्रतीयते । ना१६पि कार्यादिरू१७पो नियोगः । ननु१८ शब्द१९व्यापाररूपो नियोगः प्रतीय२०त एव । शब्दो हि स्वव्यापारस्य पुरुषव्यापारकर२१णलक्षणस्य प्रतिपाद२२को, न पुनः कारकः शब्दाद् उच्चरितान् नियुक्तो ऽहम् अ२३नेनेति प्रतिपत्तॄणां प्रतिपत्तेर् अन्य२४थानुपपत्तेर् इति चेत् त२५र्हि भाव२६नैव नियोग इति शब्दान्तरेणोक्ता स्यात् । तद् उक्तम् । –शब्दाद् उच्चरिताद् आत्मा२७ नियुक्तो गम्यते नरैः । १०भाव२८नातः परः को २९वा नियोगः परिकल्प्यताम् इति । स्यान् मत३०म् । –यदि शब्दव्यापारो भावना कथम् अ- गृहीत३१सङ्केतो नैव३२ गच्छति नियुक्तो ऽहम् अनेनेति स्वभावतस् त३३स्य नियोजकत्वात् । सङ्केतग्रहण३४स्यानुपयोगि- त्वाद् इति त३द् असमीचीनम् एव–सङ्केत३६स्य तथाऽव३७गतौ सहकारित्वात्–सामग्री जनिका नैकं कारण३८म् इति प्रसिद्धेः । न३९नु च सङ्केतसा४०मग्री न ४१प्रेरणे भाव४२नायां वा व्याप्रियते–अ४३र्थवेदने तस्याः प्रवृत्ते–अर्थप्र- तीतौ पु४४रुषस्य त४६त्र तदर्थितया प्रवृ४७त्तेः । इ४८दं कुर्व् इति प्रेषणा४९द् ध्य् एषणयोर् एव हि प्रतीतिः —१५तदप्रतीतौ नियुक्तत्वाप्रतिपत्तेः । नियुक्तत्वं च नाम का५०र्ये व्यापारितत्वम् । कार्ये व्या५१पृतताम् अवस्थां प्रतिप५२द्य नियोज५३को नियुङ्क्ते । सा च तस्य५४ भाविन्यवस्था न स्वरूपेण साक्षात् कर्त्तुं शक्या । स्वरूपसाक्षा- त्करणे हि सर्वं तदैव५५ सिद्धम् इति न नियोगः स्यात् सफलः । ततः प्रयोजको बाध्यमानप्रतीतिक एव । २१तद् उक्तम् । –यथा प्रयोजकस् तत्र बाघ्यमानप्रतीतिकः । प्रयोज्यो१ ऽपि तथैव२ स्याच् छ३ब्दो बुद्ध्य४र्थवाचकः ॥ यथैव हि प्रयोज५कस्य शब्दस्य प्रयोज्येन पुरुषेण स्व६व्यापारशून्यम् आत्मानं प्रतीयता प्रयोजकत्वप्रतीतिर् बा- ध्यमाना७ निरालम्बना तथा प्रयोज्यत्वप्रतीतिर् अपि८ तेनैव९ स्वव्यापाराविष्टम् आत्मानम् अप्रतीयता बाध्य१०ते । शब्दात् सा११ प्रतीतिर् इति च न युक्तम्१२–तस्य१३ बुद्ध्यर्थख्यापनत्वात् । सो ऽपि हि शब्दो बुद्ध्यर्थम् एव ०५ख्यापयति । एवं म१४या प्रतिपादितम् एवं म१५या प्रतिपन्नम् इति–द्वयोर् अपि प्रतिपादकप्रतिपाद्ययोर् अध्यवसायात् । पौरुषेयवचनाद् धि मयैवं तावत् प्रतिपन्नम् अस्य१६ तु वक्तुर् अय१७म् अभिप्रायो भवतु मा वाभूद् इति प्रतिपत्ता१८ध्यव- स्यति । अपौरुषेयाद् अपि श१९ब्दाद् एवम् अयम् अर्थो मया प्रतिपन्नो ऽस्य२० भवतु मा वा भूद् इति२१ वक्तृव्यापारविषयो२२ यो ऽर्थः पौरुषेयशब्दस्य यो वा बुद्धौ प्रकाशते ऽर्थः अपौरुषेयत्वाभिमतशब्दस्य तत्र२३ प्रामाण्यं न पुनर् बाह्या- र्थतत्त्वनिबन्धनम्२४ । तद् उक्तम् । —वक्तृव्यापारविषयो यो ऽर्थो बु२५द्धौ प्रकाशते । प्रामा२६ण्यं तत्र२७ शब्दस्य १०नार्थत२८त्त्वनिबन्धनम् इति वचनात् । ततो विवक्षारूढ एवार्थो वाक्यस्य, न पुनर् भावनेति प्रज्ञाक२१रः । ३०सो ऽपि न परीक्षकः–प्रत्यक्षा३१द् इव शब्दाद् बहिरर्थप्रतीतिसिद्धेः । यथैव हि प्रत्यक्षात् प्रतिपत्तृप्रणिधान- समाग्रीसव्यपेक्षात् प्रत्यक्षा३१र्थप्रतिपत्तिस् तथा सङ्केतसामग्रीसापेक्षाद् एव शब्दाच् छब्दा३२र्थप्रतिपत्तिः सकलजनप्र- सिद्धि–अन्य३३था ततो बहिरर्थे प्रतिपत्तिप्रवृत्तिप्राप्त्ययोगात् । न चार्थवेदनाद् एवार्थे पुरुषास्यार्थिनः स्वयम् एव प्रवृत्तेः शब्दो ऽप्रवर्तक इत्य् एव वक्तुं युक्तम्–प्र३४त्यक्षादेर् अप्य् एवम् अप्रवर्त्तकत्वप्रसङ्गात्–तद३५र्थे ऽपि सर्वस्या३६भिला३७- १५पाद् एव प्रवृत्तेः । प३८रम्परया प्रत्यक्षादिप्रवर्त्तकम् इति चेत् तथा३९ वचनम् अपि प्रवर्त्तकम् अस्तु–विशेषाभावात् । यथा च प्रत्यक्षस्य सलिलादिर् अर्थः–तस्य तत्र प्रतीतेस् तथा वाक्यस्य भावना प्रेरणा वा तस्यैव४० तत्र४१ प्रती- तेर् अबाध्यमानत्वात् । न४२न्व् इदं कुर्व् इति वचनात् का४३र्ये व्यापारितत्वं पुरुषस्य नियुक्तत्वम् । न च कार्ये व्यापृततावस्था भाविनी तेन साक्षात् कर्त्तुं शक्या–तत्सा४४क्षात्करणे नियोगस्याफलत्वप्रसङ्गात् । ततो बाध्यमानैव त४५त्प्रतीतिर् इति । तद् एत४६दसमञ्ज[? ḥ] समालक्ष्यते–अन्य४४त्रापि समानत्वात् । प्रत्यक्षस्य हि प्रवर्त्त- २०कत्वं प्रवृत्तिविषयोपदर्शकत्वम् उच्यते । प्रवृत्तिविषयश् चार्थक्रिया४८कारी सलिलादिः । सा च तस्या४९र्थक्रिया- कारिता भाविनी न साधनावभासिना वेदनेन५० साक्षात् कर्त्तुं शक्या तत्साक्षा५१त्करणे प्रवृत्तिवैफल्यात् । ततो ऽद्ध्यक्षस्य प्रवृर्त्तकत्वं बाध्यमानप्रतीतिकं कथम् एवेति न शक्यं वक्तु५२म् । य५३दि पुनर् अर्थक्रियाकारिताऽनागतापि साधनावभासिनि ५४वेदने प्रतिभातैव–एकत्वाध्यवसा५५यात् तदा शब्दाद् अपि पुरुषस्य कार्यव्यापृत्त५६ता २२त१त एव प्रतिभातैवेति किं नानु म२न्यते । तथा३ सति बुद्ध्यरूढो ऽर्थः शब्दस्य स्याद् इति चेत् तथा४पि प्रत्यक्षस्य बुद्ध्यध्यवसितो ऽर्थः किन् न भवति । ततो निरालम्बनम् एव प्रत्यक्षं न५ स्यात् । पर६मार्थतः प्रत्यक्षम् अपि न प्रवर्त्तकम्–स्वरूपस्य स्व७तो गतेः संवेदनाद्वैतस्य वा सिद्धिर् इति चेत् पुरु८षाद्वैतस्य कुतो न सिद्धिः ? तस्य नित्यसर्वगतस्यैकस्य संवि९त्त्यऽ[? -ऽ]भावाद् इति चेत् क्षणिकनिरंशस्यैकस्य संवित्तिः किं कस्यचित् कदाचि- ०५द् अस्ति ? यतस् तत्सिद्धिर् एव स्यात् । ततः पुरुषाद्वैतवत् संवेदनाद्वैतस्य सर्वथा व्यवस्थापयितुम् अशक्तेर् भेद१०वादे११ च प्रत्यक्षस्य प्रवर्त्तकत्वायोगाद् भिन्नाभिन्नात्मकं वस्तु प्रातीतिकम् अभ्युपगन्तव्य१२म्–विरोधा१३देश् चित्रज्ञानेनो- त्सारितत्वात् । भेद१४स्याभेद१५स्य वा सांवृ१६तत्वे सर्वथार्थक्रियाविरोधात् । तथा च शब्दात् कार्यव्यापृततायां व्यक्तिरूपेण भाविन्या अपि शक्तिरूपेण पुरुषस्य सतः१७ कथञ्चिद् अभिन्नाया शब्दज्ञाने तदैव१८ प्रतिभासने ऽपि न नियोगो निष्फलः स्यात् प्रत्यक्ष१९तः सलिलादौ प्रवृत्तिवत् । तत्र२० हि सलिलादेर् अर्थक्रियायोग्य२१ताप्रतिभा- १०सने ऽपि व्यक्त्यर्थक्रियानुभवाभावात् तदर्थप्रवर्त्तनं प्रतिपत्तुः सफलताम् इयर्त्ति नान्यथा२२ । एवं२३ शब्दा२४त्मनः का२५र्यव्यापृततायोग्यताप्रतिपत्ताव् अपि व्यक्तका२६र्यव्यापृततानुभवाभावात् पुरुषस्य २७नियोगः सफलताम् इ- यात्–तथा प्र२८तीतेर् एव चाध्यक्षत्वसिद्धेः । त२९तो न विवक्षारूढ एव शब्दस्यार्थः प्रमाणबलाद् अवलम्बितुं युक्तः सन्मात्रविधिवत् । यद् अ३०प्य् उक्तम् । –नियोगो यदि शब्दभावनारूपो वाक्यार्थस् तथा सति देवदत्तः पचेद् इति कर्त्तुर् अनभिधानात् कर्तृकरणयोस् तृ३१तीयेति तृ३२तीया प्राप्नोति । कर्त्तुर् अभिधाने त्व् अनभिहिताधिकारात् ति- १५ङैव चोक्तत्वा३३न् न भव३४तीति । तद् अ३५प्य् अयुक्तं–भा३६वनाविशेषणत्वेन कर्त्तुः प्रतिपादनात् । भा३७वना हि करोत्य् अर्थः । स३८ च देवदत्तकर्त्तृकः प्रतिभाति । पचेद् देवदत्तः पाकं कुर्याद् इति पाकावच्छिन्नायाः करणक्रियाया देव- दत्तकर्त्तृकायाः प्रतीतेः–सकृ३९द् एव विशेषणविशेष्ययोः प्रतिभासाविरोधात् । नीलोत्पलादिवत् । त४०तो नेदं प्रज्ञाकरवचश् चारु । "क्रम४१प्र[? ]तीतेर् एवं स्यात् प्रथमं भावनागतिः । तस्मामर्थ्यात् पु४२नः पश्चाद् यतः कर्त्ता प्रतीयते" इति यद् अभ्यधा४३यि द्वि४४वचनबहुवचने च प्राप्नुतः एकत्वाद्व्यापारस्य । अथ कारकभेदात् स्वव्या- २०पारभेदो भविष्यति क्रि४५यते कटो देवदत्तयज्ञदत्ताभ्या४६म् इति महद् असमञ्जसं स्यात् । तथा हि । –एकत्वा- २३त् क१र्मणः प्राप्तं क्रियैकत्वं तथाभि२दः । क३र्तृभेदाद् इतीत्थं४ च किं क५र्त्तव्यं विचक्षणैर् इति । त६द् अप्य् असत्यम् —प्र७तीतिविरोधात् । प्रतीयते हि धात्वर्थस्य भेदाद् एकवचनं देवदत्तयज्ञदत्ताभ्यामास्य८ते । स च धात्वर्थो न नियोगः–नियोगस्य प्रत्यया९र्थत्वात् । स१० च धात्व११र्थातिरिक्तः कर्तृसाध्यः । तस्य१२ कर्त्तृभेदाद्भेद इति । ततः१३ कटं कुरु१४त इति द्विवचनम् । धात्वर्थस् तु शुद्धो न कारकभेदा१५द्भेदी । स्याद् आ१६कूतम् । –सम्बन्धाद् यदि ०५त१७द्भेदो१८ धात्व१९र्थस्याप्य् अ२०सौ भवेत् । सो ऽपि २१निर्वर्त्य ए२२वेति त२३द्भेदेनैव भिद्यताम् ॥ –अस्मा२४कं तु । —विवक्षा२५परतन्त्रत्वाद्भेदाभेद२६व्यवस्थितेः । ला२७भिधानात् कार२८रकस्य सर्वम् एत२९त् समञ्जसम् ॥ क्रिया३० कर्त्तुः कर्मण३१श् च भेदेन हि विवक्ष्यते सा३२ यदा लकारेणा३३भिधीयते, न कर्त्ता तदा क३४र्त्तरि तृतीया भवति । यदा कर्त्ताभि- धीयते तदा प्रथमार्थत्वात् प्रथमा भवति । क्रिय३५ते महात्मना, करोति महात्मेति । तद् एत३६द् अपि पक्षपातमात्रम् । सौगतस्य भेदाभेदयोर् वस्तुरूपयोः प्रतीतिसिद्धत्वेन तद्विवक्षावशात्, तथा व्यवहारस्य पारमार्थिकत्वोपपत्तेः । १०त३७तो युक्ता शब्दव्यापाररूपा शब्दभावना, पुरुषव्यापाररूपाऽर्थभावना च । तत्र हि कर्त्तृव्यापारस्तिणा३८ प्रतिपाद्यते । स३९ एव च भाव४०ना । त४१था चाह । –भावा४२र्थाः कर्म४३शब्दाः । भावन भावो ण्यन्ता४४द् धञ्प्र- त्ययः । तथा च सति भावनैवासौ । भावना च कर्त्तृव्यापारः स४५ चोदितः खव्या४६पारे प्रव४७र्त्तते इति । नियोग्य४८स्य च तच्छेष४९त्वाद् अप्रधानत्वाद् अवाक्या५०र्थत्वम् । नियोगविशिष्टत्वाच् च भावनायास् तथा५१ प्रतिपादने निय५२मेन प्रवर्त्तते । क५३थं चासौ कर्त्ता खव्यापारं प्रतीयन्न् एव प्रवर्त्तते अ५४न्यथा खव्यापारे एव न चो५५दितो १५भवेत् । स्यान् म५६तम् । –व्या५७पार एष मम किम् अव५८श्यम् इति मन्यते । फलं विनैव नैवं५९ चेत् सफलाधिग६०मः कुत इति । तद् अ६१प्य् असमीक्षिताभिधानम्–अग्निष्टोमेन यजेत स्वर्गकाम इत्यादिवेदवाक्यसामर्थ्याद् एव पुरुषेण त६२दा मम एष व्यापार इति प्रत्येतुं शक्यत्वात् । म६३मेदं कर्त्तव्यम् इति फलम् अपश्यन् कथं प्रत्येतीति चेत् प्रत्यक्ष६४तः कथं प्रत्येति ? फल६५योग्यतायाः प्रतीतेर् इति चेद् वाक्याद् अपि तत६६ एव तथा प्रत्येतु । फल६७स्याती- २४न्द्रियत्वात् कथं तद्योग्यता स्वव्यापारस्य क१र्त्रा प्रतीयते इति चेत् प्र२त्यक्षविषयस्य कथम् ? प्रतिपत्तुर् अभ्यास- सामर्थ्यात् प्रत्यक्षस्य विष३ये फलयोग्यतानिश्चय इति चेत् त४त एव च क५र्त्तुः स्वव्या६पारे त७द्योग्यतानिश्चयो- स् तु–सर्वथा विशेषाभावात् । य८द् अप्य् अवादि प्रज्ञाकरेण "यजेत पचतीत्य् अत्र भावना न प्रतीयते । यज्या- द्यर्थातिरेकेण९ तस्या वाक्यार्थता कुतः ? । पाकं करोति यागं च यदि भेदः प्रतीयते । एवं सत्यऽ[? ]नवस्था ०५स्याद् असभञ्जसताकरी" ॥ क१०रोति यागं स्वव्यापारं निष्पादयति यागनिष्पत्तिं निर्वर्त्तयति व्य११पदेशा एते यथा१२ कथञ्चिद् भेदपरिकल्पनपुरस्सराः१३ । नैतेभ्यो१४ ऽस्ति पदार्थतत्त्वव्य१५वस्थेति१६ । शिलापुत्रक१७स्य शरीरम् इति भेदव्यवहारो भेदम् अन्तरेणापि दृश्यते । "यथा द्विजस्य व्यापारो याग इत्य् अभिधीयते । ततः१८ परा पुनर् दृष्टा करोतीति न हि क्रिया ॥ यदि क्रिया च द्रव्य११स्य विशेषा२०द् अपरा न हि२१ । सामा२२नाधिकरण्येन देवदत्ततया गतेर् इति" तद् अपि न परीक्षाक्षमम् । "यजते पचतीत्य् अत्र भावनायाः प्रतीतितः । यजाद्यर्थातिरेकेण युक्ता १०वाक्यार्थता ततः ॥ पाकं करोति यागं चेत्य् एवं भेदे ऽवभासिते । काऽवस्था भवेत् तत्र तत्प्रतीत्यनुसा२३रि- णाम्" ॥ यजते पाकं करोतीति हि यथा प्रतिपत्तिस् तथा स्वव्यापारं निष्पादयतीत्य् अपि सैव प्रतिपत्तिः —स्वव्यापारशब्देन यागस्याभिधानात्–निष्पादयतीत्य् अनेन तु करोतीति प्रतीतेः । यागं करोति स्वव्यापारं निष्पादयतीति नार्थभेदः । यागनिष्पत्तिं निर्वर्त्तयतीत्य् अत्रापि यागनिष्पत्तिर् याग एव । निर्वर्त्तनं करणम् एव । ततो यागं करोतीति प्रतीतं स्यात् । त२४तो नैते व्यपदेशा यथा कथ२५ञ्चिद् भेदपरिकल्पनपुरस्सराः–प्रतीयमान-[? ḥ] १५करोत्य् अर्थविषयत्वात् । यागं करोति विदधात्य् एवम् आदिव्यपदेशवत् । ततो युक्तैवैतेभ्यः२६ पदार्थतत्त्वव्यवस्था —अनवस्थानवतारा२७त् । अ२८थ यजते यागं करोति यागक्रियां करोतीत्य् एवम् अनवस्थोच्य२९ते त३०र्हि स्वरू३१पं संवे- दयते स्वरूपसंवेदनं संवेदयते इत्य् अप्य् अनवस्था३२ स्यात् । अथ स्वरूपं वेदयते इत्य् अनेनैव स्वरूपसंवेदनप्रति- पत्तेः स्वरूपसंवेदनं संवेदयते इत्यादि निरर्थकत्वाद् अयुक्तं त३३र्हि यागं करोतीत्य् अनेनैव यागावच्छिन्नक्रिया- प्रतिपत्तेर् यागक्रियां करोतीत्यादिवचनम् अनर्थकम् एव व्यव३४च्छेद्याभावात् । यजते इत्य् अनेनैव यागावच्छिन्न- २०क्रियाप्रतीतेर् यागं करोतीत्य् अपि वचनम् अनर्थकम् इति चेत् स३५त्यं यदि तद्वचनाद् एव तथा प्रत्येति । यस् तु न प्रत्येति तं प्रति विशेषणविशेष्यभेदकथनपरत्वात् तथाभिधानस्य नानर्थक्यम् । शिलापुत्रकस्य शरीरं राहोः शिर इत्यादिभेदव्यवहारा अपि न कथञ्चिद् भेदम् अन्तरेण प्रवर्त्तन्ते–गौण३६त्वप्रसङ्गा३७त् । शिलापुत्रकस्य, राहोर् इत्य् उच्यमाने हि किम् इह३८ सन्देहः । तद्व्य[? ]वच्छित्तये शरीरं, शिर इत्य् अभिधानमन्यस्य कार्यादेर् व्यवच्छेदक- २५म् उपपन्नम्१ । तस्मिंश् च२ सति कस्येति संशयः स्यात् । तद्व्यपोहनाय शिलापुत्रकस्य राहोर् इत्य् अभिधानं श्रेयः —अवस्था३तद्वतोः कथ४ञ्चिद् भेदात् । शरीरं हि शिलापुत्रकस्यावस्था अवयवोप५चयलक्षणावस्थान्त६रव्यावृत्ता । शिलापुत्रकः पुनर् अवस्था७ता–खण्डा८द्यवस्थान्तरेष्व् अपि प्रतीतेः । एतेन राहुर् अवस्थाता शिरोऽवस्थायाः ख्या९तः । सां१०वृतो ऽवस्थाता–अवस्थाव्यतिरेकेणानुपलब्धेर् इति चेन् न–उ११भयासत्त्वात् । अवस्थातुर् असत्त्वे सांवृ- ०५तत्वे वावस्थायाः सत्त्वाऽसांवृतत्वविरोधात् खपुष्पसौर१२भवत् कृत्रिमफणिस्फटादिवच् च । त१३तो वस्तुस्वभा- वाश्र१४य एव यागं करोतीति व्य१५पदेशः–सत्यप्रतीतिकत्वात् । संविदम् अनुभवतीत्यादि व्यपदेशवत् । त१६था द्विजस्य व्यापारो याग इत्य् अभिधीयते । ततः परा न निर्बाधा करोतीति क्रियेष्यते ॥ यदि क्रियापि भावस्या१७ऽविशेषा१८द् अपरैव १९हि । सामानाधिकरण्येन देवदत्त२०तया गतेः ॥ द्विजो हि व्यापृतेतरावस्थानुयायी स एवायम् इत्य् एकत्वप्रत्यवम२१र्षवशान् निश्चितात्मा परमार्थात् स२२न्न् एकः । यागस् तु तद्व्यापारः प्रागऽ[? ]भूत्त्वा भवन् १०पुनर् अपग२३च्छन्न् ऽ[? -ऽ अ]नित्यतामात्मसात् कुर्वन् भेदप्रत्ययविष्यस् त२४तो ऽपर एव–कथ२५ञ्चिद् विरु२६द्धधर्मा२७ध्यासात् । तथा२८ यागेतर२९व्यापारव्यापिनी करोतीति क्रियानुस्यू३०तप्रत्ययवेद्या तद्विप३१रीतात्मनो यागाद् अर्थान्तरभूता सर्वथा- प्य् अप्रतिक्षेपा३२र्हानुभूयते–य३३जते यागं करोति देवदत्त इति स३४मानाधिकरणतया देवदत्तेन सहाव३५गतेः । सर्वथा३६ तदैक्ये तद्विरोधात् पटतत्स्वात्मवत् । ३७किं करोति देवदत्तः ? यजति पचतीति प्रश्नोत्तरदर्श- नात् करोतीति निश्चिते ऽपि यज्यादिषु सन्जेहा३८च् च । तथा हि । —३९यस्मिन् निश्चीयमाने ऽपि यन् न निश्चीयते १५तत् ततः कथञ्चिद् अन्यत् । यथान्यदेहे निश्चीयमाने ऽप्य् अनीश्चीयमाना बुद्धिः । करोतीति निश्चीयमाने ऽप्य् अनिश्ची- यमानश् च यज्यादिर् इति । स्या४०न् मतम् । –करोत्य् अर्थयज्याद्यर्थो विभिन्नौ यदि तत्त्वतः । अन्यत्सन्दिग्धम् अ- न्यस्य कथने दुर्घटः क्रमः ॥ न हि करोतीति क्रियातो विभिन्नायां यज्यादिक्रियायां सन्देहे ततो न्य४१त्र करोत्य् अर्थे निश्चिते प्रश्नः श्रेयान्–अ४२निश्चिते एव प्रश्नस्य साधीयस्त्वात् । ततः करोत्य् अर्थयज्याद्यर्थयोस् ता- दात्म्यम् एषितव्यम्–तत्रैव प्रश्नोत्तरदर्शनाद् इति । तद् एत४३दनुपपन्नम्–करोत्य् अर्थस्य सामान्यरूपत्वात् — २६तद्विशेषरूपत्वाच् च यज्यादेः । सामान्यविशेषयोश् च कथञ्चिद् अभेदोपगमात् । सन्दिग्ध१स्यैव कथना२त् । प्रश्नोत्तर- क्रमस्य दुर्घटत्वाघटना३त् । त४दभेदैकान्ते एव तस्य दुर्घटत्वात् । स्याद् आकू५तं ते । –न६ सामान्यं विशेषेण विना किञ्चित् प्रतीय७ते । सामान्याक्षिप्यमा८णस्य न हि ना९माऽप्रतीतता ॥ केव१०लसामान्यप्रतीतौ हि विशे- षांशे सन्देह इत्य् अयुक्त११म्–त१२स्याऽप्रतीतत्वात् । घटप्रतीतौ हिमवदादिवत् । अ१३थ सा१४मान्येन विशेष१५ ०५आक्षिप्यते । तथा स१६ति सो ऽपि प्रतीत एवेति कथं संशयः ? न हि प्रतीतत्वाद् अपर आ१७क्षेपः । अथ प्रतीत एवासौ सामा१८न्येन न तु विशेषण१९ –तस्य सामान्यरूपेणाक्षेपा२०त् । ननु२१ तद् एव सामान्यम् आक्षेप२२कं तद् एवाक्षे- प्यम् इति कथम् एतत् ? न तु सामान्याद् अपरं सामान्यम् आक्षेप्यम् । त२३था सति ततो ऽप्य् अपरं ततो ऽप्य् अपरम् इत्य् अनव- स्था । न२४नु सामान्यप्रत्यक्षाद् विशेषाऽप्रत्यक्षाद् विशेषस्मृतेश् च संशयो युक्त एव२५, न त्व् अनुपलम्भाद् अभाव एव युक्तः सामान्येनानुपलम्भप्रमाण२६वादिनः । अथो२७पलब्धिलक्षणप्राप्तानुपलम्भाद् अभावे नानुपलब्धिमात्रात् १०तथानुपल२८ब्धेर् एव२९ संशयः व्य३०र्थम् एतत्सामान्यप्रत्यक्षाद् इति । यदि सामान्यप्रत्यक्षतायाम् अप्य् उपलब्धिल३१क्षणप्राप्ता३२- नुपलब्धिर् न स्या३३त् । स्या३४त् संशयः३५ । अ३६थोपलब्धिलक्षणप्राप्तानुपलब्धिर् एव न सम्भवति सामान्यप्रत्यक्षतायाम् । एवं तर्हि सैवानुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः संशयहेतुर् इति प्राप्तं; विशेषस्मृतेर् इति च व्य३७र्थम् । न हि विशेषस्मृतिव्यतिरेकेणापरः संशयः–उभ३८यांशावलम्बिस्मृतिरूपत्वात् संशयस्य । दृश्यते च कन्याकुब्जा- दिषु३९ सामान्यप्रत्यक्षताम् अन्तरेणा४०पि प्रथमतरम् एव स्मरणात् संशयः । त४१स्मात् करोतीति४ तद् एव यज्यादिकम् अ४३नि- १५यमेन प्रतीयमानं सामान्य४४तो दृ४५ष्टानुमानात् सामान्यम् । तद् एतद् अपि प्रज्ञापराधविजृम्भितं प्रज्ञाकरस्य–करो- त्य् अर्थसामान्यस्यानध्यवसा४६ये यज्याद्यर्थविशेषानवगताव् एव तत्सं४७शयोपगमात् । न च सामान्ये ऽध्यवसिते ततो ऽन्यत्र–विशेषे ऽनध्यवसिते संशीताव् अतिप्रसङ्गः–सामान्यविशेषयोः कथ४८थञ्चिद् अभेदात् । –हिमवद्घटादी- नां तु परस्परम् अत्यन्तभेदात् । एक४९त्र निश्चये ऽपि नानवगततदन्यत५०मे संशीतिर् यतो ऽतिप्रसङ्गः स्यात् । नापि सामान्येनाक्षिप्ते तद्विशेषसंशयोपगमो ऽस्ति यतस् तदाक्षेपपक्षनिक्षिप्तदोषोपक्षेपः४९ । न चैवम् अनभिमततद्विशेषे- २७ष्व् अविशेषेण संशयोऽनुषङ्गी–स्मरणविषये एव विशेषे ऽनेकत्र संशय१प्रतीतेः । सामान्यप्रत्यक्षाद् विशेषा- प्रत्यक्षां[? -ṃ]द् विशेषस्मृतेश् च संशय इति वचनात् । सामान्ये ह्य् उपलभ्यमाने त२दविनाभाविनो विशेषस्यानुपलम्भे ऽपि नाभावः सिद्ध्यति–तदभावे तस्याप्य् अभावप्रसङ्गा३त् । तद् उक्तम् । –निर्विशेषं हि सामान्यं भवेच् छशविषाण- वत् । सामान्यरहितत्वाच् च विशेषस् तद्वद् एव हि ॥ न४ चै५वं विशेषे ऽदृश्यानुपलब्धेर् एव संशयः–स्मृतिनिरपे- ०५क्षत्वप्रसङ्गात् । विशेषस्मृतिर् एव संशय इति चेन् न–साध्यसाधनव्याप्तिस्मृतेर् अपि संशयत्वप्रसङ्गात् । सर्वसाध- नानां संशयि६तसाध्यव्याप्तिकत्वापत्तेस् तत्स्मृतेर् अचलितत्वान् न संशयत्वम् इति चेत् तर्हि चलिता७[? -]प्र८तीतिः संशयः । सा[? ] चोभयविशेषस्मृत्युत्तरकालभाविनी–त९दन्वयव्यतिरेकानुविधानात् । न पुनर् विशेषस्मृतिर् एव१० सामान्योपल- ब्धिवत् । तदुभयांशाव् अलम्बिनी स्मृतिः संशीतिर् इत्य् अपि फल्गुप्रा११यम्–तद१२विचलने ऽपि संशीति प्रसङ्गात् । सा१३मान्याप्रत्यक्षतायाम् अपि कन्याकुब्जादिषु प्रथमतरम् एव स्मरणात् संशयदर्शनान् न सामान्योपलम्भः संशयहे- १०तुर् इति चेन् न–असिद्धत्वात् । तत्रापि हि प्रासादादिसन्निवेश१४विशेषविषयः संशयः कन्याकुब्जनगरसा- मान्योपलम्भन१५पुरस्सर एव–सर्वर्था१६नुपलम्भे संशयविरोधात् सर्वथोपलम्भवत् । यो ऽपि त१७द्भावाभावविषयः संशयः सो ऽपि नगरादिसामान्योपलम्भपूर्वक एव । नगरादिकं सामान्यतस् तावत् प्रसिद्धम् । कन्याकुब्जादि[? -] नामकं तु तद् अस्ति किं वा नास्तीत्य् उभयांशावलम्बिनः प्रत्ययस्योत्पत्तेर् न च नगरत्वं नाम न किञ्चिद् इति वक्तुं शक्यम्–प्रत्यासत्तिविशेषस्य प्रासादादिसमूहस्य नगरत्वोपवर्णनात् । तत्रानुस्यू१८तप्रत्ययहेतोर् नगरत्वसामा- १५न्यस्य सिद्धेस् तदुपलम्भपूर्वकस् त१९द्विशेषे संशयो न विरुध्यत एव । ततः करोत्य् अर्थसामान्योपलम्भात् तद्विशेषय२०- ज्याद्यर्थस्यानुपलब्धेर् अनेकविशेष२१स्मरणाच् च युक्तस् तत्र स२२न्देहः । न हि तद् एव यज्यादिकम् अनियमेन२३ क२४रोती- त्य् उपलब्धुं शक्यम् । क२५रोत्य् अर्थसामान्यसम्भवे सत्त्वसामान्यासम्भवे घटादिकम् इवास्तीत्य् अनियमेन पराऽ२६- परसामान्येषु पुनः सामान्यम् इत्य् अनियमेनोपलम्भो गौण एव–सामान्येषु सामान्यान्तरासम्भवात् । तत्स- म्भवे वानवस्थाप्रसङ्गात् । न चैवं२७ स२८र्वत्र सामान्यम् अन्तरेणैवानिय२९तप्रत्ययो गौण इति वक्तुं श३०क्यम् —२०मु३१ख्याभावे गौणस्यानुपपत्तेः । वि३२कल्पबुद्धौ प्रतिभासमानः सा३३मान्याकारो मुख्यः स्व३४लक्षणेषु पुनर् आरोप्यमाणो गौण इति चेन् न३५–विशेषाकार३६स्यापि तत्र३७ गौणत्वप्रसङ्गात् । शक्यं हि वक्तुम्–प्र३८त्यक्षबुद्धौ प्रतिभासमानो विशेषाकारो मु३९ख्यो, बहिः स्वलक्षणेषु स एवाध्यारोप्यमाणो गौण इति । नन्व् एवम् अ४०पि ज्ञानविशेषाः २८पर१मार्थतः सन्तः सिद्धाः ? बहिरर्थविशेषास् तु न वास्तवा इति विज्ञानवा२दिमतम् आयातं त३र्हि–विज्ञानसामान्यं वस्तुभूतं न बहिरर्थसामान्यम् इति सा४मान्यविशेषात्मकं विज्ञानं परमार्थसदा५यातं न क्षणिकविज्ञानस्वल- क्षणवादिम६तम् । विक७ल्पविज्ञाने ऽपि न वास्तवः सामान्या८कारः–तस्याऽनाद्य[? ]ऽविद्योपपादितत्वात् । संवेदनस्व- रूपस्यैवासाधारणस्य परमार्थसत्त्वाद् इति चेन् न९–विपर्ययस्यापि कल्पयितुं शक्यत्वात् । संवेदने ऽपि नासा- ०५धारणाकारः पारमार्थिकः–तस्यानाद्यविद्योदयनिबन्धनत्वात् १०संवेदनसामान्यस्यैव वास्तवत्वाद् इति वदतो ऽन्य११स्यापि निवारयितुम् अशक्यत्वा१२त् । न१३ वस्तुभूतं संवित्सामान्यम्–वृत्तिविक१४ल्पानवस्थादिदोषानु- षङ्गात् । बहिरर्थसामान्यवत् । इति चेत् त१५र्हि न संविद्विशेषः परमार्थः सन्–विचार्यमाणायो- गा१६द् बहिरर्थविशेषवद् इत्य् अप्य् अ१७न्यो ब्रूयात् । तथा च सत्याऽऽश्र१८यासिद्धो हेतुर् इत्य् उभ१९यत्र समानं दूषणम् । सा२०धनविकलं निदर्शनम् इत्य् अपि न चोद्यम्–समानत्वात् । संवित्स्व२१लक्षण२२द्वैतोपग२३मात् सिद्धसाधन२४म् इति १०चेत् संवित्सा२५मान्याद्वैतोपगमात् पर२६स्यापि सिद्धसाधनं कुतो न भवेत् ? संवित्सा२७सामान्याद्वैतं प्रतीतिविरुद्धम्–विशेषसंविदभावे जातु चिदसंवेदनाद् इति चेत् संवित्स्व२८लक्षणाद्वैतम् अपि तर्हि प्रतीतिविरुद्धम् एव–संवित्सामान्यसंवेदनाभावे तद्विशेषसंवेदनस्य सकृ२९द् अप्य् अभावात् । सर्वाक्षेपसमाधीनां समानत्वात् । त३०तो निर्बाधप्रतीतिबलाद् भेद३१व्यवस्थायां सामान्यव्यवस्थाऽस्तु३२ सु३३घटैव । अ३४न्तःसंवेदनेषु तद्वद्बहिरर्थेषु च सामान्यविशेषव्यवस्थोररीक३५र्त्तुं युक्ता–निर्बाधप्रतीतिसिद्धत्वाविशेषात् । एतेनैतद् अपि १५प्रत्याख्यातं यद् उक्तं धर्मकीर्त्तिना–अ३६तद्रूपपरा३७वृत्तवस्तुमात्रप्रवेदनात् । सामान्यविषयं प्रोक्तं ३८लिङ्गं भेदा३९प्रतिष्ठितेर् इति । त४०द्रूपानुवृत्तस्य४१ वस्तुमात्रस्य निर्बाधबोधाधि४२रूढस्य सिद्धेर् भेदमात्र४३स्याप्रतिष्ठितत्वात् —सर्वदा बहिर४४न्तश् च भेदाभेदा४५त्मनो वस्तुनः प्रतिभासनात् । न४६ चैतौ भेदाभेदौ विवक्षामात्रवशवर्त्तिनौ —स४७र्वत्र तत्सङ्करप्रसङ्गात् । येनात्मना४८ भेदव्यवस्था तेनैवाभेदव्यवस्थितिः स्यात्–तद्विवक्षाया निरङ्कुश- २९त्वात् । पू१र्ववासनाप्रतिनियमाद् विवक्षायाः प्रतिनियमसिद्धेर् न तद्वशाद् भेदाभेदव्यवस्थितौ सङ्करप्रसङ्ग इति चेत् कु२तस् त३द्वासनाप्रतिनियमः ? प्रबोधकप्र४त्ययप्रतिनियमाद् इति चेन् न–त५दनियमे तदनियमप्रसङ्गात् । पूर्वस्ववासनाप्रतिनियमात् प्रकृतवासनाप्रतिनियम इति चेन् न–त६स्याः संविदव्यभिचारे वस्तुस्व७भावतापत्तेः । कदाचित् तद्व्य८भिचारे भेदाभेदव्यवस्थि९तेर् अपि व्यभिचारप्रसक्तेः कुतो न तत्सङ्करप्रसक्तिः ? सुदूरम् अपि गत्त्वा ०५वस्तुस्वभावाव् अलम्बनाद् एव तत्परिहारम् इच्छता वस्तुस्वभावाव् एव भेदा१०भेदौ परेणा११भ्युपगन्तव्यौ । त१२तो यद् अ- भिन्नं सा१३धारणं वस्तुस्वरूपं तद् एव सामान्यं सिद्धम् । न पुनर् अन्यापोह१४मात्रं विकल्प१५बुद्धिपरिनिष्ठितम् —यतः करोति–सामान्यं यज्यादिविशेषव्यापि वास्तवं न भवेत् । तदुपलम्भे ऽपि च विशेषे सन्देहो ऽनुपल- भ्यमाने ऽपि स्मृतिविषये न स्या१६त् । न१७नु च स्थाणुपुरुष१८विविक्तम् अपरमूर्द्ध्वतासामान्यं यज्यादिविशेष१९व्यतिरिक्तं च क२०रोति सामान्यं न वास्तवम् अस्ति–बुद्ध्यऽ[? -ऽ]भेदात् । न हि बुद्धिभेदम् अन्तरेण पदार्थभेदव्यवस्थितिः —१०अतिप्र२१सङ्गात् । तद् उक्तम्–न भेदाद्भिन्नम् अस्त्य् अन्यत्सामान्यं बुद्ध्यभेदतः२२ । बुद्ध्याकारस्य भेदेन पदार्थस्य विभिन्नतेति । तद् एतद् अ२३सद् एव–सा२४मान्यभेदयोर् बुद्धिभेदस्य सिद्धत्वात् । सामान्यबुद्धिर् हि तावद् अनुगता२५कारा-[? ] विशेषबुद्धिः पुनर् व्यावृत्ता२६कारानुभूयते ? दूराद् ऊर्द्ध्वतासामान्यम् एव च प्रतिभाति न स्थाणुपुरुषविशेषौ–तत्र सन्देहात्२७ । तद्विशेषपरिहारेण प्रतिभासनम् एव सा२८मान्यस्य त२९तो व्यतिरेकावभासनम्–एतावन्मात्रलक्ष- णत्वात् तद्व्यतिरेकस्य । यद् अप्य् उक्त३०म्–ता३१भ्यां त३२द्व्यतिरेकश् चेत् किन् न दूरे ऽवभासनम् । दूरे ऽवभासमानस्य३३ सन्निधाने १५ऽतिभा३४सनम् इत्य् एतद् अप्य् उक्त३५म्–विशेषे ऽपि समानत्वात् । सो ऽपि हि यदि सा३६मान्याद् व्यतिरिक्तस् तदा दूरे वस्तुनः स्वरूपे सामान्ये प्रतिभासमाने किन् न प्रतिभासते ? न हीन्द्रधनुषि नीले३७ रूपे प्रतिचकासति पीतादिरूपं दूरान् न प्रतिचकास्ति । अ३८थ निकटदेशसामग्रीविशेषप्रतिभासस्य जनिका न दूरदेशवर्त्तिनां प्रतिपत्तॄणा- म् इति न३९ विशेषप्रतिभासनं, तर्हि सामान्य४०प्रतिभासस्य जनिका दूरदेशसामग्री काचिन् निकटदेशवर्त्तिनां नास्ति । ततो न निकटे तत्प्रतिभासनम् इति समः समाधिः । अस्ति च निकटे सामान्य४१स्य प्रतिभासनं २०स्पष्टं विशेषप्रतिभासनवत् । यादृशं तु दूरे तस्याऽस्पष्टं प्रतिभासनं तादृशं न निकटे विशेषप्रतिभासन- वद् एव । विशेषो हि यथा दूराद् अस्पष्टः प्रतिभाति न तथा सन्निघा४२ने–स्वसा४३मग्र्यभावा४४त् । अ४५त एव च न सामान्यस्य प्रतिभासने विशेषेष्व् अप्रतिभासमानेष्व्४६ ऽ[? -ऽ]अस्पष्टप्रतिभासव्यवहारः४७–प्रतिभासमानरूपे एव सामा४८- ३०न्ये विशेषे वा अस्पष्टव्यवहारदर्शनात् । न ह्य् अप्रतिभासितान्य१प्रतिभासिता वा कस्य२चिद् अस्पष्टप्रतिभासिता३ । किं तर्हि ? कुतश्चिद् दृ४ष्टादृष्टकारणकलापादस्पष्टज्ञानस्योत्पत्तिर् अर्थेष्व् अस्पष्ट५ता–विषयिधर्मस्य विषयेषूपचारात् । संवेदनस्यैव ह्य् अस्पष्टता धर्मः स्पष्टतावत् । त६स्या विषयधर्मत्वे स७र्वदा त८थाप्रतिभासप्रसङ्गात् कु९तः प्रतिभास- परावृत्तिः स्या१०त् ? न चा११स्पष्टं संवेदनं निर्विषयम् एव–संवा१२दकत्वात् स्प१३ष्टसंवेदनवत् । क्व१४चिद् विसंवाददर्श- ०५नात् सर्वत्र विसंवादे–स्पष्टसंवेदने ऽपि तत्प्रसङ्गात् । त१५तो नैत१६त् साधु–बुद्धिर् एवातदा१७कारा त१८त उत्पद्यते य१९दा । तदाऽस्पष्टप्रतीभासव्यवहारो जगन्मत इति–चन्द्रद्वया२०दिप्रतिभासे तद्व्यवहारप्रसक्तेः । न२१ च मीमांसकानां सामान्यं विशेषोभ्यो२२ भिन्नम् एव वाऽभिन्न२३म् एव वा–तस्य कथञ्चित् ततो भिन्नाभिन्नात्मनः प्रतीतेः । प्रमाणसिद्धे च सामान्यविशेषात्मनि जात्यन्तरे वस्तुनि तद्ग्राहिणो ज्ञानस्य सामान्यविशेषात्मकत्वोपपत्तेर् न काचिद् बुद्धिर् अविशेषा२४कारा सर्वथास्ति, नाप्य् असामान्याकारा सर्वदोभयाकारायास् तस्याः प्रतीतेः । न चार्थाकारा२५ १०बुद्धिः–तस्या निराकारत्वात् तत्र२६ प्रतिभासमानस्याकारस्यार्थधर्मत्वात् । न२७ च निराकारत्वे संवेदनस्य प्रतिकर्मव्यवस्था ततो विरुध्यते–प्रतिनियतसाम२८ग्रीवशात् प्रतिनियतार्थव्यवच्छेद२९कतया तस्योत्पत्तेः प्रतिकर्मव्यवस्थानसिद्धेः साकारज्ञानवादिना३०म् अपि तथाभ्युपगम३१स्यावश्यम्भावित्वात् । अन्यथा३२ सकलसमाना- कारव्यवस्थापकत्वाना३३पत्तेः संवेदनस्य तद३४सिद्धेः । ततो ऽसा३५मान्याकारा बुद्धिः सामान्यावभासिनी कु३६तश्चि- द् अस्पष्टा कस्मिंश्चिद् वस्तुन्य् अविशेषा३७कारा च विशेषावभासिनीति दूरे सामान्यस्य प्रतिभासो ऽस्पष्टः स्याद् विशेषस्य १५च कस्यचित्–स३८कलविशेषरहितस्य सामान्यस्य प्रतिभासासंभवात् । न३९ चोर्द्ध्वतासामान्ये विशेषे च प्रतिनियतदेश४०त्वादौ प्रतिभासमाने स्थाणुपुरुषविशेषयोः सन्देहानुपपत्तिः–तयोर् अप्रतिभासनात् । तत्प्र- तिभासनसाम४१ग्र्यभावाद् अनुस्मरणे सति सन्देहघटनात् । त४२द्वत् पचति यजतीत्यादिक्रियाविशेषाप्रतिभासने करोतीति क्रियासामान्यस्य प्रतिनियतदेशादिरू४३पस्य प्रतिभासने युक्तः सन्देहः किं करोतीति । त४था प्रश्ने च पचति यजते इत्यादि प्रतिवचनं न दुर्घटम्–क४५थञ्चित् पृष्टस्यैव प्रतिपादनात् । एवं यजनादिक्रिया- २०विशेषाणां साधारणरूपा करोतीति क्रिया कथ४६ञ्चित् त४७तो व्यतिरेकेणोपलभ्यमाना क४८र्तृव्यापाररूपार्थभावना ३१विभाव्यते एव =[? –]शब्दव्यापाररूपशब्दभावनावत् सकलबाधकरहितत्वनिर्णयात् । सैव च वा१क्यार्थो न पुनर् नियोगो ऽन्यापोहादिवत् । इति भट्टसम्प्रदाय एव संवादकः सिद्धः । का२र्ये चा३र्थे चोदनायाः प्रामाण्यं तत एव न स्व४रूपे–तत्र बाधकसद्भावात् । सर्ववेदान्तवादनिराकरणान् न भट्टस्य कश्चिद् अपि प्रतिघात इति क५श्चित् । अत्र प्रतिविधी६यते । यत् तावद् उ७क्तं, शब्दव्यापारः शब्दभावनेति । तत्र शब्दात् तद्व्यापारो ऽनर्थान्तर- ०५भूतो ऽर्थान्तरभूतो वा स्यात् ? यद्य् अनर्थान्तरभूतस् तदा कथम् अभिधेयः ? शब्दस्य स्वात्मवत् । न८ ह्य् एकस्यानंश९स्य प्रतिपाद्यप्रतिपादकभावो युक्तः ? संवेद्यसंवेदकभाववत् । स्वे१०ष्ट११ विपर्यासेन तद्भावापत्तेः–प्र१२तिनिय१३महेत्वभा- वात् । तद्भेद१४परिकल्पनया प्रतिपाद्यप्रतिपादकभावे त१५स्य सांवृत्त१६त्वप्रसङ्गात् । स्व१७रूपम् अपि शब्दः श्रोत्रेण गमयति बहिर् अर्थवत्१८ स्वव्यापारेण । त१९तस् त२० स्य प्रतिपादक इति चेन् न२१–रूपादीनाम् अपि स्वरूपप्रतिपादकत्व- प्र२२सङ्गात् । ते२३ ऽपि हि स्वं स्वं स्वभावं चक्षुरादिभिर् गमय२४न्ति–च२५क्षुरादीनां स्वातन्त्र्येण तत्र२६ प्रवर्त्तनात् १०त२७त्प्रयोज्यत्वात् तेषां च रूपादीनां निमित्तभावेन प्रयोज२८कत्वात् स्वयम् अधीयानानां कारीषाग्न्यादिवत् । अ२९थ रूपादयः प्रकाश्या एव ततो ऽर्थान्तरभूतानां चक्षुरादीनां प्रकाशकादीनां सद्भावाद् इति मतम् । तथैव३० शब्द- स्वरूपं प्रकाश्यम् अस्तु–ततो ऽन्यस्य श्रोत्रस्य प्रकाशकस्य भावात् । स३१त्यम् एतद् इन्द्रि३२यबुद्धेर् विषयभावम् अनुभवन् प्रकाश्य एव शब्दो रूपादिवत् । प्रतिपादकस् तु स्वरूपे शाब्दीं बुद्धिम् उपजनयन्न् अभिधीयते इति चेन् न३३ - तत्र वाच्यवाचकभावसम्बन्धाभावात् । तस्य द्विष्ठत्वेनैक३४त्रानवस्थितेः । यदि पुनर् अर्थान्त३५रभूत एव शब्दा- १५त् तद्व्यापार इति मतं त३६दा स शब्देन प्रतिपाद्यमानो व्या३७पारान्तरेण प्रतिपाद्यते चेत् तर्हि३८ त३९द्भाव्यः स्यात् । तद् व्यापारान्तरं तु भावनानुषज्यते । त४०द् अपि यदि शब्दाद् अर्थान्तरं तदा तद्भाव्यं व्यापारान्तरेण स्यात् । तत् तु भावनेत्य् अपरापरभाव्यभावनापरिकल्पनायाम् अनवस्थाप्रसङ्गः । अ४१थ वा४२क्यात् तद्व्यापारः कथञ्चिद् अनर्थान्तरम् विष्व४३ग्भावेनानुपलभ्यमानत्वात् कु४४ण्डादेर् बदरादिवत् । कथञ्चिद् अर्थान्तरं च विरुद्धधर्माध्यासात्–त४५दनुत्पा- दे ऽप्य् उ४६त्पादात् तद४७विनाशे ऽपि च विनाशाद् आकाशाद् अन्धकारवद् इति मतम् । त४८दाप्य् उभ४९यदोषानुषङ्गः । स्यान् म५०तम् —२०अग्निष्टोमादिवाक्यम् उपलभ्यमा५१नं पुरुषव्यापारस्य सा५२धकम् इदम् इत्य् अनुभवाद् वाक्यस्थ एव तद्व्यापारो भावना वाक्यस्य विषयतां स५३मञ्चति–तथा प्रतीतेः । अन्यथा५४ स५५र्वत्र विषयविषयिभावसंभावनाविरोधात् । ३२संवेद१नम् अपि हि भ२वतां स्वव्या३पारं विषयी कुर्वन् तदनर्थान्तरभूतम् अर्थान्तरभूतं कथञ्चिद् उभयस्वभावं वा संवेदयेत्४–गत्यन्तराभावात् । प्रथमपक्षे न संवेद्यसंवेदकभावः–संवेदनतद्व्यापारयोः सर्वथानर्थान्तरत्वा- द् वाक्यतद्वया५पारयोः प्रतिपाद्यप्रतिपादकभाववत् । द्वितीयपक्षे ऽपि न तयोस् तद्भावः–अ६नवस्थानुषङ्गात् तद्वत् । तृतीयपक्षे तु तदुभयदोषप्रसक्तेस् तद्वद् एव कुतः संवेद्यसंवेदकभावः सिध्येत् अथ७ स्वार्थसंवेदनव्यापारविशिष्टं ०५संवेदनम् अबाधम् अनुभूयमानं विकल्पशतेनाप्य् अशक्यनिराकरणं संवेद्यसंवेदकभावं साधयतीत्य् अभि८धाने प९रस्यापि शब्दः स्वव्यापारविशिष्टः पुरुषव्या१०पारं भा११वयतीत्य् अबाधप्रतीतिसद्भावाद् वाक्यव्यापारो भावना वा१२क्यस्य विषयो व्यवतिष्ठते एवेति । त१३दनुपपन्नम्–वैष१४म्यात्१५ । संवेदनेन हि १६संवेद्यमानः स्वा१७त्माऽर्थो वा त१८स्य विषयो न पुनः संवेदकः स्वात्मा त१९त्संवेद्यत्वे ऽन्य२०स्य संवेद२१नस्यात्म२२नः संवेदकत्वोपपत्तेर् आकाङ्क्षा२३परिक्षयादनव- स्थानवतारात् । वा२४क्येन तु भाव्यमानः२५ पुरुषव्यापारो न तस्य विषयः । स्व२६व्यापारस् तु भावकत्व२७लक्षणो १०भावनाख्यो विष२८यो ऽभ्युपगम्यते इति मनाग् अपि न साम्यम्–तथाप्रतीत्यभावाच् च । न हि कश्चिद् वाक्य२९श्रव- णाद् एवं प्रत्येति स्व३०व्यापारोनेन वाक्येन मम प्रतिपादित इति । किं तर्हिः ? जा३१त्यादिविशिष्टो ऽर्थः क्रिया३२- ख्योनेन३३ प्रकाशित इति प्रतीतिः–सर्वेण वाक्येन क्रियाया एव कर्मादिविशेषणविशिष्टायाः प्रकाशनात् । देवदत्त[? ] गामभ्याज[? ] शु३४क्लां दण्डेनेत्या३५दिवत् । सैवा३६भ्याजनादिव्यवच्छिन्ना क्रिया भावना अभ्याज अभ्या- जनं कुर्व् इति प्रतीतिर् इति चेन् न३७–तस्याः पुरुषस्थत्वेन सम्प्रत्ययाच् छब्दात्मभावनारूपत्वायोगात् । तथा३८ १५च कथम् इदम् अवतिष्ठते–शब्दात्मभावनाम् आहुर् अन्या३९म् एव लिङादय इति । यद् अप्य् उ४०क्तम्–अर्थभावना पुरुषव्या- पारलक्ष४१णा वाक्यार्थ इति तद् अप्य् अयुक्तम्–नियोगस्य वाक्यार्थत्वप्रसङ्गात् । नियुक्तो ऽहम् अनेन वाक्येन यागादाव् इति प्रतिपत्तुः प्रतीतेः । इ४२ष्टस् तादृशो नियोगो भा४३वनास्वभावः शुद्धकार्यादिरूपस्यैव नियोगस्य निराकरणाद् इति चेन् न४४ तस्यापि प्रधानभावार्पित४५स्य करोत्य् अर्थादिविशेषण४६स्य वाक्यार्थत्वोपपत्तेः । निरपेक्षस्य तु करोत्य् अर्थस्यापि वाक्यार्थत्वानुपपत्तेः । न च करोत्य् अर्थ एव वाक्यार्थ इति युक्तम्–यज्याद्यर्थस्यापि २०वाक्यार्थतयानुभवात् । क४७रोति सामान्यस्य सकलयज्यादिक्रियाविशेषव्यापिनो नित्यत्वाच् छब्दार्थत्वम् —नित्याः४८ शब्दार्थसम्बन्धा इति वचनात् । न पुनर् यज्यादिक्रियाविशेषास् तेषाम् अनित्यत्वाच् छ४९ब्दार्थत्वाऽवे- ३३दना१त् । इति चेन् न२–यज्यादिक्रियासामान्यस्य३ सकलयज्यादिक्रियाविशेषव्यापिनो नित्यत्वाच् छब्दार्थत्वा- विरोधात्, स४र्वक्रियाव्यापित्वात् करोति सामान्यं शब्दार्थ इति चेत् त५र्हि सत्तासामा६न्यं शब्दा७र्थोस् तु, करोता- व् अपि तस्य सद्भावात् । महा८क्रियासामान्यव्यवस्थितिरूपत्वा९त् । यथैव हि पचति पाकं करोति, यजते यागं करोतीति प्रतीतिस्तथा पचति पाचको भवति, यजते याजको भवति, करोतीति कारको भवतीत्य् अपि ०५प्रत्ययो ऽस्ति । ततः करोतीतरा१०र्थव्यापित्वाद् भवत्य् अ११र्थस्यैव शब्दा१२र्थत्वं युक्तम् उत्पश्या१३मः । स्यान् मतं "निर्व्या१४पा- रे ऽपि वस्तुनि भवत्य् अर्थस्य प्रतीतेर् न क्रियास्वभावत्वं, १५निष्क्रियेषु गुणादिषु भवना१६ऽभावप्रसङ्गात्" इति चेन् न, करोत्य् अर्थे ऽपि समानत्वात् । परिस्प१७न्दात्मकव्यापाररहिते ऽपि करोत्य् अर्थस्य भावात्, तिष्ठति स्थानं करो- तीति प्रतीतेः, गुणादिषु च१८ करोत्य् अर्थाभावे सर्वथा कारकत्वायोगाद् अवस्तुत्वप्रसक्तेः । तत१९ एव करोत्य् अर्थो व्यापकः, स२०ति सर्वत्र भावात् । अन्य२१था तस्याऽकारकत्वेनावस्तुत्वात् सत्त्वविरोधात् । भव२२नक्रियेत्या- १०दिव्यवहारदर्शनाच् च२३ सत्ता करोत्य् अर्थविशेषणम् एव । करोत्य् अर्थस्यैव सर्वत्र प्राधान्याद् वाक्यार्थत्वम् । इति चेन् न२४, त२५स्य नित्यस्यैकस्यानंशस्य सर्वगतस्य सर्वथा विचार्यमाणस्यासम्भवात् । नित्यं२६ करोत्य् अर्थसामान्यं प्रत्यभिज्ञायमानत्वाच् छब्दवद् इति चेन् न२७, हेतोर् विरुद्धत्वात्, कथञ्चिन् नित्यस्येष्ट२८विरुद्धस्य साधनात्, सर्वथा नित्यस्य प्रत्यभिज्ञानायोगात्, तदेवेदम् इति पूर्वोत्तरपर्यायव्यापिन्य् एकत्र२९ प्रत्ययस्योत्पत्तेः, ३०पौर्वापर्यरहि- तस्य पूर्वापरप्रत्यय३१विषयत्वासम्भवात् । ध३२र्माव् एव पूर्वापरभूतौ, न धर्मसामान्यम् इति चेत् क३३थं तद् एवेद३४- १५म् इत्य् अभेदप्रतीतिः ? पूर्वापरस्वरूपयोर् अतीतवर्त्तमानयोस् तद् इत्य् अतीतपरामर्शिना स्मरणेनेदम् इति वर्त्तमानोल्लेखिना प्रत्यक्षेण च विषयीक्रियमाणयोः परस्परं भेदा३५त् । क३६रोति सामान्याद् एकस्मात् तयोः कथञ्चिद् भेदाभेदप्रतीति- र् इति चेत् ३७सिद्धं तस्य कथञ्चिद् अनित्यत्वम्, अनित्यस्वधर्माव्यतिरेका३८त् । न३९ ह्य् अनित्याद् अभिन्नं नित्यम् एव युक्तम् अनित्यस्वात्मवत्, सर्वथा नित्यस्य क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाच् च । तद् अनित्यं सामान्यं, विशेषा४०देशाच् छब्दवत् । तत एवानेकं तद्वत् । क४१रोतीति स्वप्रत्ययाविशेषाद् एकं करोति सामान्यं सद् इति २०स्वप्रत्ययाविशेषाद् एकसत्तासामान्यवद् इति चेन् न, सर्वथा स्वप्रत्ययाविशेषस्या४२सिद्धत्वा४३त् । प्रतिकरोत्य् अ४४र्थव्यक्ति करोतीति =[? –]प्रत्य४५यस्य विशेषा४६त् प्रतिसद्व्यक्ति सद् इति प्रत्ययवत् । तद्व्यक्तिविषयो विशेषप्र४७त्यय इति चेत् त४८र्हि ता व्य४९क्तयः सा५०मान्यात् सर्वथा यदि भिन्नाः प्रतिपाद्यन्ते तदा यौगमतप्रवेशो मीमांसकस्य । अ५१थ कथञ्चि- द् अभिन्ना५२स् तदा सिद्धं सामान्यस्य विशेषप्रत्ययविषयत्वं विशेषप्रत्ययविषयेभ्यो विशेषेभ्यः कथञ्चिद् अभि- न्नस्य सामान्यस्य विशेषप्रत्ययविषयत्वोपपत्तेर् विशेषस्वात्मवत् । ततो ऽनेकम् एव५३ करोति सामान्यं सत्तासामा- ३४न्यवत् । नाप्य् अनंशं१, कथञ्चित् सांशत्वप्रतीतेः, सांशेभ्यो२ विशेषेभ्यो३ ऽनर्थान्तर४भूतस्य सांशत्वोपपत्तेस् तत्स्वा- त्मवत् । तथा५ न सर्वगतं तत्सामान्यं, व्यक्त्यन्तराले ऽनुपलभ्यमानत्वात् । तत्रा६नभिव्यक्तत्वात् तस्यानुप- लम्भ इति चेत् तत७ एव व्यक्तिस्वात्मनो ऽपि तत्रानुपल८म्भोस्तु । तस्य तत्र सद्भावावेदकप्रमाणाभावादसत्त्वा- देवानुपलम्भ इति चेत् सामान्यस्यापि विशेषाभावाद् असत्त्वाद् एवानुपलम्भो ऽस्तु, व्यक्त्यन्तराले तस्यापि ०५सद्भावावेदकप्रमाणाभावात् प्रत्यक्षतस् तथा९ननुभवात् खरविषाणादिवत् । व्यक्त्य१०न्तराले ऽस्ति सामान्यं, युग११पद्भिन्नदेशस्वा१२धारवृत्तित्वे सत्य् एकत्वाद् वंशादिव१३द् इत्य् अनुमानात् तत्र तत्सद्भावसिद्धिर् इति चेन् न१४, हेतोः प्रतिवाद्यऽ[? -ऽ]- सिद्धत्वा१५त् । न हि भिन्नदेशासु व्यक्तिषु सामान्यम् एकं यथा स्थूणादिषु वंशा१६दिर् इति प्रतीयते, यतो युगपद्भिन्नदेशस्वाधारवृत्तित्वे सत्य् एक१७त्वं तस्य१८ सिध्यत् स्वाधारान्तराले ऽस्तित्वं साधयेत्, प्रतिव्यक्ति सदृशप- रिणामलक्षणस्य सामान्यस्य भेदाद्विसदृशपरिणामलक्षणविशेषवत् । य१९थैव हि काचिद् व्य२०क्तिरुपलभ्यमाना १०व्यक्त्य२१न्तराद् विशिष्टा२२ विसदृशपरिणामदर्शनाद् अवतिष्ठते तथा सदृशपरिणामदर्शनात् किञ्चित् केन२३चित् समानम् अव२४सी- यते इति निर्बाधम् एव, तेनायं समानः सो ऽनेन समान इति समानप्रत्ययात् । ननु२५ पूर्वम् अननुभूतव्यक्त्यन्त२६- रस्यैकव्यक्तिदर्शने समानप्रत्ययः कस्मान् न भवति ? तत्र सदृशपरिणामस्य भावाद् इति चेत् तवापि विशिष्ट२७प्र- तीतिः कस्मान् न भवति ? वैसादृश्यस्य२८ भावात् । परा२९पेक्षत्वाद् विशिष्टप्रतीतेर् इति चेत् तत एव तत्र३० समानप्र- त्य३१यो ऽपि मा भूत् । न हि स परापेक्षो न भवति, परापेक्षाम् अन्तरेण क्वचित् कदाचिद् अप्य् अभावाद् द्वित्वा३२दिप्रत्य- १५यवद् दूरत्वादिप्रत्ययवद् वा । द्विविधो हि वस्तुधर्मः परापेक्षः परानपेक्षश् च व३३र्णादिवत् स्थौल्यादिवच् च । ननु३४ च सा३५दृश्ये सामान्ये स एवायं गौर् इति प्रत्ययः कथं शव३६लं दृष्ट्वा धवलं पश्यतो घटेतेति चेद् एक३७त्वोपचारा- द् इति ब्रू३८मः । द्विविधं ह्य् एकत्वं मुख्यम् उपचरितं चेति । मुख्यम् आत्मादिद्रव्ये । सादृश्ये तूपचरितम् इति । मुख्ये तु३९ तत्रैकत्वे तेन४० समानो ऽयम् इति प्रत्ययः कथम् उपपद्येत ? त४१योर् एक४२सामान्ययोगाद् इति चेन् न४३–सामा- न्यवन्ताव् एताव् इति प्रत्ययप्रस४४ङ्गात् । अभेदोपचा४५रे तु सामान्यतद्वतोः सामान्यम् इति प्रत्ययः स्यात् । न तेन २०समानो ऽयम् इति । यष्टिसहचरितः पुरुषो यष्टिर् इति यथा, यष्टिपुरुषयोर् अभेदोपचा४६रात् । मृन्म४७ये गवि सत्यगवयसदृशे गोसादृश्यस्य सामान्यस्य भावाद् गोत्वजातिप्रसङ्ग इति चेन् न४८, सत्य४९गवयव्यवहारहेतोः सादृश्यस्य तत्रा५०भावात् तद्भावे तस्य सत्यत्वप्रसङ्गात् । भाव५१गवादिभिः स्था५२पनागवादेः सादृश्यमात्रं तु ३५गवादिमा१त्रव्यवहारकारणं तदेकजाति२त्वनिबन्धनम् अनुरुध्य३ते[? अ] एव सत्त्वादिसादृश्यवत् । ततो न मीमांस- काभ्युपग४तस्वभावं करोति सामान्यम् उपपद्यते यत् स५कलयज्यादिक्रियाविशेषव्यापिकर्तृव्यापाररूपभावनाख्यां प्रतिपद्यमानं वाक्येन६ विषयीक्रियेत । प्रतिनियतक्रियागत७स्य तु करोतिसामान्यस्य शब्दविषयत्वे यज्या- दिसामा८न्यस्य कथं त९द्विनिवार्येत; येन तद् अ१०पि वाक्यार्थो न स्यात् । तद् एवं भावना वाक्यार्थसम्प्रदायो न ०५श्रेयान्, बाधकसद्भावान् नियोगादिवाक्यार्थसम्प्रदायवत् । इति श्रु११तिसम्प्रदायावलम्बिनां मते ऽत एव न कश्चित् सर्वज्ञ इ१२त्य् अयुक्तं, श्रुतेर् अविशेषाद् अप्रमाण१३तापत्तेः । इति सूक्तं "य१४थैव हि सुगतादयः परस्परविरु- द्धक्षणिकनित्याद्येकान्तसमयाभिधायिनः सर्वे न सर्वदर्शिन इति न कश्चित् सर्वज्ञस् तथा श्रुतयो ऽपि परस्परवि- रुद्धकार्यार्थस्व१५रूपा१६द्यर्थाभिधायिन्यः सर्वा न प्रमाणभूताः" । इ१७ति न काचिद् अपि श्रुतिः प्रमाणं स्यात् । न हि कार्ये ऽर्थे श्रुतिर् अपौरुषेयी१८, न पुनः स्व१९रूपे, येनापौरुषेयत्वात् तदन्यतरश्रुतिजनितम् एव ज्ञानं प्रमाणं १०दोषवर्जितैः कारणैर् जनितत्वाद् उपपद्येत । बा२०धवर्जित२१त्वं तु नैकत्रा२२प्य् अस्ति हिंसाद्यभिधायिनः "श्वेतम् अजम् आलभेत भूतिकामः" इत्या२३देः "सधनं हन्यात्"इत्यादेर् इव धर्मे प्रमाणत्वानुपपत्तेः पु२४रुषाद्वैताभिधायिनश् च सर्वं खल्व् इदं ब्रह्म" इत्यादेः "सर्वं प्रधा२५नम् एव" इत्यादेर् इव स्वविषये प्रमाणत्वायोगात् । अपू२६र्वार्थत्वं पुनः सर्वस्याः श्रुतेर् अविशि- ष्टं, प्रमाणान्तराप्रतिपन्ने धर्मादौ परब्रह्मादौ च प्रवृत्तेः । न२७ च काचिच् छ्रु२८तिः स्वयं स्वार्थं प्रतिपादय- त्य् अन्यव्यवच्छेदेन कार्ये एवार्थे अ२९हं प्रमाणं न स्वरूपे; स्वरूपे एव वा न कार्ये ऽर्थे सर्वर्थेत्य् अविशेषः सिद्धः । १५न३०नु च "पदानि तावल् लोके येष्व् अर्थेषु प्रसिद्धानि तेष्व् एव वेदे, तेषा३१म् अध्याहारा३२दिभिर् अर्थस्यापरिकल्पनीयत्वा- द् अपरिभाषित३३व्यत्वाच् च । सति सम्भ३४वे लौकिकपदार्थज्ञश् च विद्वान् अश्रुतपूर्वं काव्यादिवाक्यार्थम् अवबुध्यमानो दृष्टः । त३५द्वच्छ्रुतिवाक्यार्थम् अपि कश्चित् स्वयम् एवाश्रुतपूर्वम् अवबोद्धुम् अर्हतीति युक्तं श्रुतेः स्वयम् एवान्यव्यवच्छेदेन स्वार्थप्रतिपादनम्ऽ इति कश्चित्३६ सो ऽपि न परीक्षाचतुरः, सर्वस्याः श्रुतेस् तथा३७भावाविशेषात् । न३८ च भावनैव नियोग एव वा लौकिकवाक्यस्यार्थः शक्यः प्रतिष्ठापयितुं, येन वैदिकवाक्यस्यापि स एवार्थः २०स्यात् । नापि सन्मात्रविधिर् एव कस्यचिद् वाक्यस्यार्थः शक्यप्रतिष्ठो, येन श्रुतिवाक्यस्यापि स एवार्थो ऽन्ययो- गव्यवच्छेदेन स्यात्, त३९त्रानेकबाधकोपन्यासात् । ततः सुगतादिवच्छ्रुतयो ऽपि न प्रमाणम् इत्य् आयातम् । तथेष्ट४०त्वाद् अदोष इत्य् एकेषा४१म् अप्रमा४२णिकैवेष्टिः । न कश्चित् तीर्थकरः प्रमाणं, नापि समयो वेदोन्यो वा त४३र्कः, परस्पर४४- ३६विरोधात् । "तर्को ऽप्रतिष्ठः१ श्रुतयो विभि२न्ना नैको मु३निर् यस्य वचः प्रमाणम् । ध४र्मस्य तत्त्वं निहितं गुहायां महाजनो येन५ गतः स पन्थाः" इति वचनात् । कश्चिद् देवतारूपो गुरुर्बृहस्पतिर् भवेत् संवा६दकः, प्रत्यक्ष- सिद्धपृथिव्यादितत्त्वोपदेशात् । इति७ प्रत्यक्षम् एकम् इच्छन्ति ये तेषां लौकायतिकानाम् इष्टिर् अप्रमाणिकैव, प्रत्यक्ष- तस् त८द्व्यवस्थापनासम्भवात् । न खलु प्रत्यक्षं सर्वज्ञप्रमाणान्त९राभावविषयम्, अतिप्रसङ्गात् । स१०र्वज्ञस्य हि ०५मुनेः प्रमाणान्तरस्य च वेदाद्यागमस्यानुमानस्य च तर्काख्यस्याभावं यदि किञ्चि११द् व्यवस्थापयेत्, त१२त्राप्रव- र्त्तमानत्वात्, तदा पुरुषान्त१३रादिप्रत्यक्षान्तराणाम् अप्य् अभावं तद् एव गमयेत् तद्विषयाणां च क्ष्मा४दीनाम् । इत्य् अति- प्रसङ्गः स्वयम् इष्टस्य बृहस्पत्यादिप्रत्यक्षस्यापि विषयस्याभावसिद्धेः । अ१५थ प्रत्यक्षान्तरं स्वयम् आत्मा१६नं व्यवस्था- पयति पृथव्यादिस्वविषयं च, तत्र प्रवर्त्तनात् । अतो न तदभावप्रसङ्ग इति मतं त१७र्हि सर्वज्ञो ऽपि स्वसंवेदनाद् आत्मानं स्वर्गापूर्वादिविष१८यं च व्यवस्थापयतीति कथं तदभाव१९सिद्धिः ? प्रमाणा२०न्तरस्य च तद्वच- १०नस्य हेतु२१वादरूपस्याहेतुवादरूपस्य च स एव व्यवस्थापकः स्याद् इति कुतस् त२२दभावसिद्धिः ? स२३र्वज्ञः स्वप- रव्यवस्थापको ऽस्तीत्य् अत्र किं प्रमाणम् इति चेत् स्व२४प्रत्यक्षैकप्रमाणवा२५दिनः प्रत्यक्षा२६न्तरं स्वपरविषयम् अस्तीत्यत्र किं प्रमाणम् ? त२७था प्रसिद्धिर् अन्यत्रापीति न प्रत्यक्षं तदभावावेदकम्, अ२८तिप्रसङ्गस्य दुष्परिहारत्वात् । ना२९नुमानम्, असिद्धेः । प्रत्य३०क्षम् एकम् एव प्रमाणम्३१, अगौण३२त्वात् प्रमाणस्य३३ अनुमानाद् अर्थनिश्चयो दुर्लभः, सा३४मान्ये सिद्धसाधना३५द् विशेषे ऽनुगमाभावात् स३६र्वत्र विरुद्धाव्यभिचारिणः३७ संभवात् । इति स्वयम् अनुमानं १५निराकुर्वन्न् अनुमानाद् एव सर्वज्ञप्रमाणान्तराभावं व्यवस्थापयतीति कथम् अनुन्मत्तः ? प्रतिप३८त्तुः प्रसिद्धं हि प्रमाणं स्वप्रमेयस्य निश्चायकं, नाप्रसिद्धम्, अतिप्रस३९ङ्गाद् एव । पर४०प्रसिद्धम् अनुमानं सर्वज्ञप्रमाणान्तराभाव- ग्राहकम् इति चेत् तत् प४१रस्य प्रमाणतः सिद्धं प्रमाणम् अन्तरेण वा ? यदि प्रमाणतः सिद्धं नाऽनात्मसिद्धं नाम, परस्येवात्म४२नो ऽपि वादिनः सिद्धत्वात् प्र४३माणसिद्धस्य सर्वेषाम् अविप्रतिपत्तिविषयत्वा४४द्, अन्यथातिप्र- सङ्गात्, प्र४५त्यक्षस्यापि प्रमाणसिद्धस्यं विप्रतिपत्तिविषयत्वापत्तेर् अनात्मसिद्धत्व४६प्रसङ्गात् । ततो यत् परस्य४७ २०प्रमाणतः सिद्धं तच्चार्वाकस्यात्मसिद्धम् । यथा प्रत्यक्षम् । प्रमाणसिद्धं च परस्यानुमानम् । तस्मान् नाऽनात्म- सिद्धम् । अन्य४८था परस्या४९पि न सिद्ध्येत्, अतिप्रसङ्गाद् एव । तथा हि । –यत् प्रमाणम् अन्तरेण सिद्धं ३७तत्परस्यापि न सिद्धम् । यथा तदनभिमततत्त्वम् । प्रमाणम् अन्तरेण सिद्धं च परस्यानुमानम् । तन् न सिद्धं स्वय१म् अनभिमततत्त्वसिद्धिप्रस२ङ्गात् । त३द् इमे स्वयम् एकेन प्रमाणेन४ सर्वं सर्वज्ञरहितं पुरुषसमूहं संविदन्त एवात्मा५नं निरस्यन्तीति व्याहतम् एतत्, अतिप्रसङ्गाद् एव । स्वय६म् अनिष्टं ह्य् अतीन्द्रियप्रत्यक्षम् एषां७ स्यात्, इ८न्द्रि- यप्रत्यक्षेण सर्वज्ञरहितस्य पुरुषसमूहस्य संवेद९नानुपपत्तेः प्रमा१०णान्तराभावस्येव प्रमाणान्तरम् अन्तरेण । इति सर्वत्र ०५सर्वदा सर्वस्य सर्वज्ञत्वाभावं प्रत्यक्षतः संविदन् स्वयं सर्वज्ञः स्यात् । तथा सति व्याहतम् एतत् सर्वज्ञप्रमा- णा११न्तराभाववचनं चार्वाकस्य । प्रत्यक्षैकप्रमाणैष१२णं वा व्याहतम् अस्य देशकालनरान्तरप्रत्यक्षाणां स्वयं प्रत्यक्षतः प्रमाण्यस्य साधने सर्वसाक्षात्कारित्वप्रसङ्गात्, संवादकत्वादिलिङ्गजनितानुमानात् तत्साधने अनुमानप्रामा- ण्यसिद्धिप्रसक्तेः, परस्य१३ प्रसिद्धेनानुमानेन तत्प्रमाणताव्यवस्थापने स्व१४स्यापि तत्सिद्धेर् अनिवार्यत्वात् । अन्य१५था परस्यापि तदप्रसिद्धेः कुतः प्रत्यक्षम् एकम् एव प्रमाणं न पुनर् अन्यद् इति व्यवस्था स्यात् ? १०तथेष्टत्वाद् अदोष इत्य् एकेषा१६म् अप्रमाणिकैवेष्टिः । एके हि तत्त्वोपप्लववादिनः सर्वं प्रत्यक्षादिप्रमाणतत्त्वं प्रमेयतत्त्वं चोपप्लुतम् एवेच्छन्ति । तेषां प्रमाणरहितैव तथेष्टिः सर्वम् अनुपप्लुत१७म् एवेतीष्टेर् न विशिष्यते । न खलु प्रत्यक्षं सर्वज्ञ१८प्रमाणान्तराभावविषयम्, अतिप्रसङ्गात् । नानुमानम्, असिद्धेः । सर्वं हि प्रत्य१९क्ष- म् अनुमेयम् अत्यन्तपरोक्षं च वस्तु जानन्तीति सर्वज्ञानि प्रमाणान्तराणि प्रत्यक्षानुमानागमप्रमाणविशेषाः । तेषाम् अभावं स्व२०यम् असिद्धं प्रत्यक्षम् अनुमानं वा कथं व्यवस्थापयेद् यतस् तद्विषयं स्यात् ? तथा२१ सति सर्वं प्रमाणं १५सर्वस्य२२ स्वेष्टत२३त्त्वविषयं भवेद् इति कुतस् तत्त्वोपप्लवः ? पर२४स्य सिद्धं प्रमाणं तदभावविषयम् इति चेत्२५ तत् प२६रस्य प्रमाणतः सिद्धं प्रमाणम् अन्तरेण वा ? यदि प्रमाणतः सिद्धं नानात्मसिद्धं नाम, प्रमाणसिद्धस्य नानात्मनां वादिप्रतिवादिनां सिद्धत्वाविशेषात् । अ२७न्यथा परस्या२८पि न सिद्ध्येत्, प्रमाणम् अन्तरेण सिद्ध- स्यासिद्धत्वाविशेषात् । तद् इमे तत्त्वोपप्लववादिनः स्वयम् एकेन केनचिद् अपि प्रमाणेन स्वप्रसिद्धेन वा सकल- तत्त्वपरिच्छेदकप्रमाणविशेषरहितं सर्वं पुरुषसमूहं संविदन्त एवात्मा२९नं निरस्यन्तीति व्याहतम् एतत्–तथा३० २०तत्त्वोपप्लववादित्वव्याघातात् । न३१नु चानुपप्लुततत्त्ववादिनो ऽपि३२ प्रमा३३णतत्त्वं प्रमेयतत्त्वं च प्रमाणतः सिद्ध्येत् प्रमाणम् अन्तरेण वा ? प्रमाणतश् चेत् तद् अपि प्रमाणान्तरतः सिद्ध्येद् इत्य् अनवस्थानात् कुतः प्रमाणतत्त्वव्यवस्था ? यदि पुनः प्रथमं प्रमाणं द्वितीयस्य व्यवस्थापकं द्वितीयं तु प्रथमस्येष्यते तदेतरेतराश्रयणान् नैकस्यापि व्यवस्था । स्व३४तः प्रमाणस्य प्रामाण्यव्यवस्थितेर् अयम् अदोष इति चेन् न–सर्वप्रवादिनां तत्र विप्रतिपत्त्यभाव- प्रसङ्गात् । कुतश्चित् प्रमाणात् तद्विप्रतिपत्तिनिराकरणे तत्रापि प्रमाणान्तराद् विप्रतिपत्तिनिराकरणेन भाव्य- २५म् इत्य् अनवस्थानम् अप्रतिहतप्रसरम् एव । परस्प३५रं विप्रतिपत्तिनिराकरणे चान्योन्यसंश्रयणं दुरुत्तरम् । प्रमाणम् अ- ३८न्तरेण तु प्रमाणादितत्त्वं यदि सिद्ध्येत् तदा तदुपप्लवव्यवस्थापि तथा दुःशक्या निराकर्त्तुम् । स्यान् म१तम् । "विचारोत्तरकालं प्रमाणादितत्त्वव्यवस्थितिः । विचारस् तु यथा क२थञ्चित् क्रियमाणो नोपालम्भा३र्हः–स४र्वथा वचनाभावप्रसङ्गात्" इति । ए५वं तर्हि तत्त्वोपप्लवादिनाम् अपि विचाराद् उत्तरकालं तत्त्वोपप्लवव्यवस्था तथैवास्तु सर्वथा विशेषाभावात् । एवं च तत्र प्रमाणतत्त्वम् एव तावद् विचा६र्यते । –कथं प्रमाणस्य प्रमाण्यम् ? ०५किम् अदु७ष्टकारकसन्दोहोत्पाद्यत्वेन, बाधारहितत्त्वेन८, प्रवृत्तिसा९मर्थ्येनान्यथा१० वा ? यद्य् अ११दुष्टकारकसन्दोहोत्पा- द्यत्वेन तदा सैव कारकाणाम् अदुष्टता कुतो ऽवसीयते ? न तावत् प्रत्यक्षान् नयनकुश१२लादेः संवेदनकारणस्याती- न्द्रियस्यादुष्टतायाः प्रत्यक्षीकर्त्तुम् अशक्तेः । नानुमानात्, तदविनाभाविलिङ्गाभावात् । विज्ञा१३नं तत्कार्यं लिङ्गम् इति चेन् न१४, विज्ञानसामान्यस्य तदव्यभिचारित्वाभावा१५त् । प्र१६माणभूतं विज्ञानं तल्लिङ्गम् इति चेत् कु१७तस् तस्य प्रमाणभूततावसायः ? तददुष्टकारणारब्धत्वाद् इति चेत् सो ऽयम् अन्योन्याश्रयः । सिद्धे विज्ञानस्य १०प्रमाणभूतत्वे निर्दोषकारणारब्धत्वसिद्धिस् तत्सिद्धौ च प्रमाणभूतत्वसिद्धिर् इति । किञ्च१८ चक्षुरादिकारणानां गुणदोषाश्र१९यत्वे तदुपजनितसंवेदने दोषाशङ्कानिवृत्तिर् न स्यात् गुणदोषाश्रयपुरुषवचनजनितवेदनवत् । गुणाश्रय२०तयैव तन्निश्चये तदुत्थविज्ञाने दोषाशङ्कानिवृत्तौ पुंसो ऽपि कस्यचिद् गुणाश्रयत्वेनैव निर्णये तद्वचनज- नितवेदने दोषाशङ्कानिवृत्तेः किम् अपौरुषेयशब्दसमर्थना२१यासेन ? अ२२थ पुरुषस्य गुणाधिकरणत्वम् एवाशक्यनि- श्चयं, परचेतोवृत्तीनां दुरन्व२३यत्वात् तद्व्यापारादेः साङ्कर्यदर्शनात्, निर्गुण२४स्यापि गुणवत इव व्यापा- १५रादिसंभवाद् उपवर्ण्यते त२५र्हि चक्षुरादीनाम् अप्य् अतीन्द्रियत्वात् तत्कार्यसाङ्कर्योपलब्धेः कुतो गुणा२६श्रयत्वनियम- निश्चयः शक्यः कर्त्तुम् ? क२७स्यचिद् अपौरुषेयस्यापि च ग्रहोपरागादेः शुक्लवस्त्रादौ पीतज्ञानहेतोर् उपलक्षणाद् वे- दस्यापौरुषेयस्यापि मिथ्याज्ञानहेतुत्वसंभावनायां कथम् इव निःशङ्कं याज्ञिकानां तज्जनितवेदने प्रामाण्यनिश्चयः ? ततो नादुष्टकारकजन्यत्वेन कस्यचित् प्रमाणता । नापि बाधानुत्पत्त्या, मिथ्या२८ज्ञाने ऽपि स्व२९कारणवैकल्याद् बा- ध३०कस्यानुत्पत्तिसंभवात् प्रमाणत्वप्रसक्तेः । अ३१थ यथार्थग्रहणनिबन्धना बाधानुत्पत्तिर् अप्रमाणाऽसंभविनी २०प्रमाणत्वसाधिनीति मतं, कुत३२तस् त३३स्याः सत्यार्थग्रहणनिबन्धनत्वनिश्चयः ? ३४संविदः प्रमाणत्वनिश्चयाद् इति चेत् प३५रस्पराश्रयः । सति प्रमाणत्वनिश्चये संवेदनस्य यथार्थग्रहणनिबन्धनबाधानुत्पत्तिनिर्णयस् तस्मिंश् च सति प्रमाणत्वनिश्चय इति । अन्य३६तः प्रमाणत्वनिश्चये किम् एतया बाधानुत्पत्त्या ? न३७ च बाधानुत्पत्तेर् यथा- र्थग्रहणनिबन्धनत्वं स्वत एव निश्चीयते, स३८न्देहाभावप्रसङ्गात् । दृश्यते च सन्देहः, किं यथार्थग्रहणा- न् नो ऽत्र३९ बाधानुत्पत्तिर् आहोस्वित् स्वका४०रणवैकल्याद् इत्य् उभयसंस्पर्शिप्रत्ययोत्पत्तेः क्वचिद् दूरे मरीचिकायां जलज्ञाने २५स्वकारणवैकल्याद् बाधकप्रत्ययानुत्पत्तिप्रसिद्धेर् अभ्या४१सदेशे तत्कारणासाकल्याद् बाधकज्ञानोत्पादात् । किञ्चा४२र्थ- ३९संवेदनानन्तरम् एव बाधानुत्पत्तिस् तत्प्रामाण्यं व्यवस्थापयेत् सर्वदा वा ? न तावत् प्रथम् अविकल्पः संभवति, मिथ्याज्ञाने ऽपि क्वचिद् अनन्तरं बाधानुत्पत्तिदर्शनात् । सर्वदा बाधानुत्पत्तेः संविदि प्रामाण्यनिश्चयश् चेन् न१, तस्याः२ प्रत्येतुम् अशक्यत्वात्, संवत्सरादिविक३ल्पेनापि बाधोत्पत्तिदर्शनात् । चिरतरकालं बाधस्यानुत्पत्ता- व् अपि स्वकारणवैकल्यात् कालान्तरे ऽप्य् अ४सौ नोत्पत्स्यते इति कुतो निश्चय५नीयः ? क्वचित् तु मिथ्याज्ञाने तज्ज- ०५न्मन्य् अपि बाधा नोपजायते, स्वहेतु६वैकल्यात् । न चैता७वता त८त्प्रामाण्यम् । किञ्च क्वचिद् देशे स्थितस्य बाधानुत्पत्तिः प्रतिपत्तुः स९र्वत्र वार्थसंविदि प्रामाण्यहेतुः ? न तावत् प्रथमः पक्षः–कस्य१०चिन् मिथ्यावबोध- स्यापि प्रमाणत्वा११पत्तेः । नापि द्वितीयः कस्यचिद् दूरे स्थितस्य बाधानुत्पत्ताव् अपि समीपे बाधोत्पत्तिप्रतीतेः सर्वत्र बाधास्थितस्य बाधानुत्पत्तिसन्देहात् । समीपे बाधानुत्पत्ताव् अपि दूरे बाधोत्पत्तिसंभावनाच् च । किञ्च कस्यचिद् बाधानुत्पत्तिः सर्वस्य वा ? न तावत् कस्यचिद् बाधानुत्पत्तिः संविदि प्रामाण्यहेतुः, विपर्यये ऽपि भावात् । १०मरीचिकादौ तोयज्ञाने देशान्तरगमनादिना बाधानुत्पत्ताव् अपि प्रमाणत्वाभावात् । स१२र्वस्य बाधानुत्पत्तिर् अर्थ- संवेदने प्रामाण्यकारम् इति चेन् न, तस्याः किञ्चिज्ज्ञैर् ज्ञातुम् अशक्तेः, शक्तौ वा तस्य सर्वज्ञत्वापत्तेर् असर्व- ज्ञव्यवहाराभावप्रस१३ङ्गात् सर्वदेशकालपुरुषापेक्षया बाधकाभावनिर्णयस्यान्यथानुपपत्तेः । इति न बाधारहित- त्वेन संवेदनस्य प्रामाण्यम् । ना१४पि प्रवृत्तिसामर्थ्येन, अ१५नवस्थाप्रसक्तेः । प्रवृ१६त्तिसामर्थ्यं हि फल१७लेना१८भिसम्ब- न्धः स१९जातीयज्ञानोत्पत्तिर् वा ? य२०दि फलेनाभिसम्बन्धः सो ऽवगतो ऽनवगतो वा संविदः प्रामाण्यं गमयेत् ? १५न तावद् अनवगतः, अतिप्रस२१ङ्गात् । सो ऽवगतश् चेत् तत एव प्रमाणाद् अन्यतो वा ? न तावत् तत एव, परस्पराश्रयानुषङ्गात् । सति फलेनाभिसम्बन्धस्यावगमे तस्य२२ प्रमाणत्वनिश्चयात् तस्मिंश् च सति तेन२३ त२४दवगमात् । अन्यतः प्रमाणात् सो ऽवगत इति चेत् तद् अन्यत् प्रमाणं कुतः प्रामाण्यव्यवस्थामास्तिघ्नु२५ते ? प्रवृत्तिसा- मर्थ्याद् इति चेत् तद् अपि प्रवृत्तिसामर्थ्यं यदि फलेनाभिसम्बन्धस् तदावगतो ऽनवगतो वा संविदः प्रामाण्यं गमयेद् इत्यादि पुनर् आवर्त्तत इति चक्र२६कप्रसङ्गः । एतेन२७ सजातीयज्ञानोत्पत्तिः प्रवृत्तिसामर्थ्यं संवित्प्रामा- २०ण्यस्यागमकं प्रतिपादितं, सजातीयज्ञानस्य प्रथमज्ञानात् प्रामाण्यनिश्चये परस्पराश्रयस्याविशेषात्, प्रमाणान्तरा२८त् तत्प्रामाण्यनिर्णये ऽनवस्थानुषङ्गात् । प्रवृ२९त्तिश् च प्रतिपत्तुः प्रमेयदेशोपसर्पणं प्रमेयस्य प्रतिपत्तौ स्याद् अप्रतिपत्तौ वा ? न तावद् अप्रतिपत्तौ, स३०र्वत्र सर्वस्य प्रवृत्तिप्रसङ्गात् । तत्प्र३१तिपत्तौ ३२चेन् निश्चितप्रामाण्यात् संवेदनात् तत्प्रतिपत्तिर् अनिश्चितप्रामाण्याद् वा ? प्रथमपक्षे परस्पराश्रयणम् एव, सति प्रवर्त्तकस्य संवेदनस्य प्रामाण्यनिश्चये ततः प्रमेयप्रतिपत्तिः, सत्यां च प्रमेयप्रतिपत्तौ प्रवृत्तेः सामर्थ्यात् तत्प्रामाण्यनिश्चयात् । ४०प्रमा१णान्तरात् तत्प्रतिपत्तौ प्रथमसंवेदनस्य वैयर्थ्यं, स एव च पर्यनुयोगो ऽन२वस्थापत्तिकरः । द्वि३तीयपक्षे तु प्रामाण्यनिश्चयानर्थक्यं, स्वयम् अनिश्चितप्रामाण्याद् एव संवेदनात् प्रमेयप्रतिपत्तिप्रवृत्तिसिद्धेः । संश४यात् प्रवृत्ति- दर्शनाद् अदोष इति चेत् किम् अ५र्थम् इदानीं प्रमाणपरीक्षणम् ? लोक६वृत्तानुवादा७र्थम् इति चेत् तत् त८र्हि लोकवृ९त्तं कु१०तो निर्विवादं प्रसिद्धं यस्यानुवादार्थं प्रमाणशास्त्रप्रणयनम् ? न तावत् स्व११त एव, प्रमाणतो ऽर्थप्रतिपत्तौ प्रवृत्ति- ०५सामर्थ्याद् अर्थवत्प्रमाणम् इति परतः प्रामाण्यानुवादविरोधात् । स्व१२तः प्रसिद्धं हि१३ प्रमाणप्रमेयरूपं लोकवृत्तं तथैवानुवदितुं यु१४क्तं नान्य१५था, अतिप्रसङ्गात् । य१६थानू१७द्यते ऽस्माभिस् तथैव लोकवृत्तं प्रसिद्धं स्व१८त इति चेन् न, स्वतः सर्वप्रमाणानां प्रामाण्यम् इत्य् अ१९न्यैर् लोकवृत्तस्यानुवादात् त२०थैव प्रसिद्धिप्रसङ्गात् । स२१ मिथ्यानु- वाद इति चेत् तवा२२पि मिथ्यानुवादः कुतो न भवेत् ? तथा२३ लोकवृत्तस्य प्रसिद्धत्वाद् इति चेत् परो२४ ऽप्य् एवं ब्रूयात् । तथैव लोकवृत्तस्य प्रसिद्धत्वे तथानुवादस्य सत्यत्वं, तत्सत्यत्वाच् च तथैव लोकवृत्तस्य प्रसिद्धत्व- १०म् इतीतरेतराश्रयत्वम् अप्य् उभ२५योः समानम् । तथा२६ लोकवृत्ता२७न्तरात् त२८स्य प्रसिद्धौ पुनर् अनवस्था दुर्निवारैव । इति न प्रवृत्तिसामर्थ्यात् संविदः प्रामाण्यनिश्चयानुवा२९दो युक्तः । ततो न प्रवृत्तिसामर्थ्येन प्रामाण्यं व्यवतिष्ठते । ना३०प्य् अविसंवादित्वेन, तद३१विसंवादस्यार्थक्रियास्थितिल३२क्षणस्यानवगतस्य प्रामाण्यव्यवस्था- हेतुत्वायोगात् । तस्यावगतस्य तद्धेतुत्वे कुतस् तदवगमस्य प्रामाण्यम् ? संवादान्तराद् इति चेन् न, तदवगम- स्यापि संवादान्तरात्प्रामाण्यनिर्णये ऽनवस्थाप्रसङ्गात् । अ३३थार्थक्रियास्थितिलक्षणाऽविसंवादज्ञानस्याभ्यासदशायां १५स्वतः प्रामाण्यसिद्धेर् अदोषः । को ऽय३४म् अभ्यासो नाम ? भूयः संवेदने संवादानुभवनम् इति चेत् तज्जा३५तीये ऽतज्जा३६तीये वा ? तत्रातज्जा३७तीये न तावद् एकत्र३८ संवेदने भूयः संवादानुभवनं संभवति क्षणिक३९वादिनः । संता४०नापेक्षया संभवतीति चेन् न, संतानस्यावस्तुत्वाद् अपेक्षानुपपत्तेः । वस्तुत्वे वा तस्यापि क्षणिकत्वसिद्धेः कुतस् तदपेक्षया सो ऽभ्यासः ? स४१न्तानस्याक्षणिकत्वे वा यत् सत् तत् सर्वं क्षणिकम् इति न सिद्ध्येत् । तज्जा४२तीये भूयः संवा४३दानुभवनम् इति चेन् न४४, जा४५तिनिराकरणवादिनः४६ क्वचित् तज्जा४७तीयत्वानुपपत्तेः । अ४८न्यापोहलक्षणया २०जात्या क्व४९चित् तज्जातीयत्वम् उपपन्नम् एवेति चेन् न५०, अन्यापोहस्यावस्तुरूपत्वात्, तस्य वस्तुरूपत्वे वा जा५१तित्वविरोधात् स्वलक्षणस्यासाधारणस्य५२ वस्तुत्वोपगमात्५३ । तद् एवं५४ सामान्यतः प्रमाणलक्षणानुपपत्तौ विशेषेणापि प्रत्यक्षादिप्रमाणानुपपत्तेर् न प्रमाणतत्त्वं विचार्यमाणं व्यवतिष्ठते । तदव्यवस्थितौ कुतः प्रमेय- तत्त्वव्यवस्थेति विचारात्तत्त्वोपप्लवव्यवस्थितिः । इत्य् एतद् अपि स५५र्वम् असारं, तत्त्वोपप्लवस्यापि विचार्यमाणस्यैवम् अ५६- ४१व्यवस्थितेर् अनुप१प्लुततत्त्वसिद्धिनिराकरणायोगा२त् । अ३थ "तत्त्वोपप्ल४वः सर्वथा न विचार्यः, तस्योपप्लुत५त्वाद् एव विचारासहत्वाद् अन्यथानुपप्लुततत्त्वसिद्धिप्रसङ्गा६त् । केव७लं तत्त्ववादिभिर् अभ्युपगतस्य प्रमाणप्रमेयतत्त्वस्य विचाराक्षमत्त्वात् तत्त्वोपप्लवसिद्धिः" इति मतं तद् अ८पि फल्गुप्रायं, यथा तत्त्व९म् अविचारितत्वा१०त् । न ह्य् अदुष्टकारकसन्देहोत्पाद्यत्वेन संवेदनस्य प्रमाणत्वं स्याद्वादिभिर् व्यवस्थाप्यते, बाधारहितत्वमात्रेण वा । ०५नापि प्रवृत्तिसामर्थ्येनान्य११था वा, प्रतिपादितदोषो ऽपनिपातात् । किं तर्हि ? सु१२निश्चितासम्भवद्बाधकत्वेन । न१३ चेदं स्वार्थव्यवसायात्मनो ज्ञानस्य दुरव१४बोधम् । सकलदेशकालपुरुषापेक्षया सुष्ठु निश्चितम् असम्भवद्बा- धकत्वं हि प्रमाणस्याभ्यस्तविषये स्वत एवावसीयते, स्वरूपवत् । अनभ्यस्तविषये तु परत इति नानवस्थे- तरेतराश्रयदोषो ऽपनिपातः । स्वार्थव्यवसाया१५त्मकत्त्वम् एव हि सुनिश्चितासम्भवद्बाधकत्वम् । तच् चाभ्यासद- शायां न परतः प्रमाणात् साध्यते, येनानवस्था स्यात्, परस्पराश्रयो वा, तस्य स्वत एव सिद्धत्वात् । १०तथानभ्यासदशायाम् अपि पर१६तः स्वयं सिद्धप्रामाण्याद् वेदनात् पूर्वस्य तथा१७भावसिद्धेः कुतो ऽनवस्थादिदोषावकाशः ? क्वचिद् अ१८भ्यासा१९नभ्यासौ तु प्रतिपत्तुर् अदृष्ट२०विशेषवशाद् देशकालादिविशेषवशाच् च भवन्तौ सम्प्र२१तीताव् एव, यथा२२वर- णक्षयोपशमम् आत्मनः सकृद् असकृद् वा स्वार्थसंवेदने ऽभ्यासोपपत्तेः । स्वा२३र्थव्यवसाया२४वरणोदये वाऽसंवेदने सकृ- त्संवेदने वा संवेदनपौनःपुन्ये ऽपि वाऽनभ्यासघटनात् । पूर्वा२५परं स्वभावत्यागोपादानान्वितस्वभावस्थितिल- क्षणत्वेनात्मनः परिणा२६मिनो ऽभ्यासानभ्यासाविरोधात् । सर्वथा क्षणिकस्य नित्यस्य वा प्रतिप२७त्तुस् तदनुपपत्तेर् अ- १५भीष्टत्वा२८त् । न२९न्व् इदं सुनिश्चितासम्भवद्बाधकत्वं संवेदनस्य कथम् असर्वज्ञो ज्ञातुं समर्थ इति चेत् स३०र्वत्र सर्वदा सर्वस्य सर्वं संवेदनम् असुनिश्चितासम्भवद्बाधकम् इत्य् अप्य् असकलज्ञः कथं जानीयात् ? तत३१ एवं संशयो ऽस्त्व् इति चेत् ३२सो ऽपि तथाभावेतरविषयः सर्वस्य सर्वदा सर्वत्रे ऽपि कथम् अस३३र्वज्ञः शक्तो ऽवबोद्धुम् ? स्वसंवेदने तथा३४वबोधात् सर्वत्र तथावबोध इति चेत् तर्ह्य् अनु३५मानम् आयातं, विवादाध्यासितं संवेदनं सुनिश्चितासम्भवद्बा- धकत्वेतराभ्यां सन्दिग्धं, संवेदनत्वाद् अस्मत्संवेदनवद् इति । तच् च३६ य३७दि सुनिश्चितासंभवद्बाधकं सिद्धं २०तदा तेनैव साधनस्य व्यभिचारः । अ३८थ न तथा सिद्धं, क३९थं साध्यसिद्धिनिबन्धनम् ? अतिप्रसङ्गात् । स्वसंवेदनं च प्रतिपत्तुः ४०किञ्चित् क्वचित् कदाचित् सुनिश्चितासम्भवद्बाधकं किञ्चित् त४१द्विपरीतं प्रसिद्धं न वा ? ४२यदि न प्रसिद्धं, कथं सन्देहः ? क्वचिद् अप्रसिद्धोभय१विशेषस्य तत्सामान्य२दर्शनेनैव तत्परामर्शिप्रत्ययस्य सन्देहस्यासम्भवाद् भूभवनसंवर्द्धितोत्थितमात्रस्य तादृशः स्थाणुपुरुषविषयसन्देह३वत् । य४दि पुनस् तदु५भयं प्रसिद्धं त६दा स्वतः परतो वा ? अभ्यासदशायां स्वतो ऽनभ्यासदशायां परत एवेति चेत् सिद्धम् अकलङ्क- शासनं, सर्वस्य संवेदनस्य स्या७त् स्वतः स्यात् परतः प्रामाण्याप्रामाण्ययोर् व्यवस्थानात्, अन्य८था क्वचिद् व्य- ०५वस्थातुम् अशक्तेः । एतेन तत्त्वोपप्लववादिनः किम् अदुष्टकारकसन्दोहोत्पाद्यत्वेन बाधकानुत्पत्त्या प्रवृत्तिसाम- र्थ्येनान्यथा वेत्यादि विकल्पसन्दोहहेतुकप्रश्नानुपपत्तिः प्रकाशिता, स्वयम् अन्यत्रान्यदा कथञ्चिद् अप्रतिप९न्नत- द्विकल्प१०स्य पुनः क्वचित् तत्परामर्शिसंशयप्रत्ययायोगात् । क्वचित् कदाचिद् अदुष्टकारकसन्दोहोत्पाद्यत्वादिविशे- षप्रतिपत्तौ तु कुतस् तत्त्वोपप्लवसिद्धिः ? परा११भ्युपगमात् तत्प्रतिपत्तेर् अदोष इति चेत् स त१२र्हि पराभ्युपगमो यदि प्रमाणात् प्रतिपन्नः स्व१३यं तदा कथं प्रमाणप्रमेयतत्त्वोपप्लवः ? पराभ्युपगमान्तरात् तत्प्रतिपत्तौ तद् अपि परा- १०भ्युपगमान्तरम् अन्यस्मात् पराभ्युपगमान्तरात् प्रतिपत्तव्यम् इत्य् अनवस्था । पराभ्युपगमं च स्वयं प्रतीयन्न् एव न प्रत्येमीति ब्रूवाणः कथं स्वस्थः ? स्वयम् अप्र१४तीयंस् तु पराभ्युपगमं त१५तः किञ्चित् प्र१६त्येतीति दुरवबोधं–सो ऽयं१७ किञ्चिद् अपि स्वयं निर्णीतम् अनाश्रयन् क्वचिद् विचारणायां व्याप्रियत इति न बुध्या१८महे, किञ्चिन् निर्णीतम् आश्रित्य विचारस्यानिर्णीते ऽर्थे प्रवृत्तेः । सर्वविप्रतिपत्तौ तु क्वचिद् विचारणानवतारात् । तद् उक्तं "किञ्चिन् निर्णीत- म् आश्रित्य विचारो ऽन्य१९त्र वर्त्तते । सर्वविप्रतिपत्तौ तु क्वचिन् नास्ति विचारणा" इति । ततः सूक्तं, तत्त्वोप- १५प्लववादिनः स्वयम् एकेन प्रमाणेन स्वप्रसिद्धेन परप्रसिद्धेन वा विचारोत्तरकालम् अपि प्रमाणतत्त्वं प्रमेयतत्त्वं चोपप्लुतं संविदन्त एवात्मानं निरस्यन्तीति व्याहतिः । त२०द् एवं कारिकाव्याख्यानम् अनवद्यम् अवतिष्ठते । २१तीर्थच्छेदसम्प्रदायानां तथा सर्वम् अवगतम् इच्छताम् आप्तता नास्ति, परस्परविरुद्धाभिधानात्, एकानेकप्रमाणवादिनां स्वप्रमाव्यावृत्तेर् इति । एकप्रमाणवादिनो हि संवेदनाद्वैतावलम्बिनश् चित्राद्वैताश्रयिणः परब्रह्मशब्दाद्वैतभाषिणश् च सुगतादयो यथा तीर्थच्छेदसम्प्रदाया- २०स् तथा प्रत्यक्षम् एकम् एव प्रमाणम् इति वदन्तो ऽपि चार्वाकाः, परमागमनिराकरणसमय२२त्वात् । यथा च कपिलाद- यो ऽनेकप्रमाणवादिनस् तीर्थच्छेदसम्प्रदायास् तथा तत्त्वोपप्लववादिनो ऽपि, तैर् एकस्यापि प्रमाणस्यानभिधानात्, नैक२३- प्रमाणवादिनो ऽनेकप्रमाणवादिन इति व्याख्यानात् । तथा सर्वम् आप्तागमपदार्थजा२४तम् अवग२५तम् इच्छन्तो ऽप्य् अनेकप्रमा- णवादिनो वैनयिकास् तीर्थच्छेदसम्प्रदायाः । तेषाम् अशेषाणाम् आप्त२६ता नास्ति, परस्परविरुद्धयोर् अभिधानात् । तत्र संवेदनाद्वैतानुसारिणः स्वपक्षसाधनस्य परपक्षदूषणस्य वा संविदद्वैतविरुद्धस्याभिधानं, त२७था २५द्वैतप्रसिद्धेः । संवृत्त्या२८ तदुपगमे न परमार्थतः संविदद्वैतसिद्धिः, अतिप्रसङ्गात् । एतेन चित्राद्वैतपर- ४३ब्रह्माद्यवलम्बिनां परस्परविरुद्धाभिधानं प्रतिवर्णितम् । प्रत्यक्षम् एकम् एव प्रमाणम् इति वद१तां प्रमाणेत२रसामा- न्यव्यवस्थापनस्य संवादेत३रस्वभावलिङ्गजानुमाननिबन्धनस्य परचित्तावबोधस्य च व्यापारादिकार्यलिङ्गो- त्थानुमाननिमित्तस्य परलोकादिप्रतिषेधस्य चानुपलब्धिलिङ्गोद्भूतानुमानहेतुकस्य प्रत्यक्षैकप्रमाणविरुद्धस्या- भिधानं प्रतिपत्तव्यं, त४था प्रमाणान्तर५सिद्धेः । परोपगमात् तत्स्वीकरणे स्वयं प्रमाणेतरसामान्यादिव्यव- ०५स्थानुपपत्तेः कुतः प्रत्यक्षैकप्रमाणवादः, ६ अतिप्रस७ङ्गात् । तथानेकप्रमाणवादिनां कपिल८कण९भक्षाक्ष१०पाद- जैमिनिम११तानुसारिणां स्वोपगतप्रामाणसंख्यानियमविरुद्धस्य सामस्त्येन साध्यसाधनसम्बन्धज्ञान१२स्याभिधानं बोद्धव्यं, प्रमाणान्तरस्योहस्य सिद्धेः । यावान् कश्चिद् धूमः स सर्वो ऽप्य् अग्निजन्माऽनग्निजन्मा वा न भवतीति प्रतिपत्तौ न प्रत्यक्षस्य सामर्थ्यं, तस्य१३ सन्निहितविषयप्रतिपत्तिफलत्वात् । नाप्य् अनुमानस्य१४, अनव- स्थानात्, तद्व्याप्तेर् अप्य् अपरानुमानगम्यत्वात् । इति वैशेषिकस्योहः प्रमाणान्त१५रम् अनिच्छतो ऽप्य् आयातम् । एतेन१६ १०सौगतस्य प्रमाणान्तरम् आपादित१७म् । तथागमस्यापि व्याप्तिग्रहणे ऽनधिकारात् कापिलस्योहः प्रमाणं नैयायिकस्य च त१८त्रोपमानस्याप्य् असमर्थत्वात् प्राभा१९करस्य चार्थापत्तेर् अप्य् अनुमानवत् तत्राव्यापाराद् भट्टमतानुसारिणश् चाभावस्यापि तत्रानधिकृतत्वात् । तथैकम् अपि प्रमाणम् अनभ्युपगच्छतां तत्त्वोपप्लवाव् अलम्बिनाम् अनेकप्रमाणवादिनां तत्त्वोपप्ल- वोपगमस्य प्रमाणसिद्ध्यविनाभाविनः सकलतत्त्वोपप्लवविरुद्ध२०स्याभिधानम् अवगन्तव्यम् । वैनयिकानां तु सर्व- म् अवगतम् इच्छतां परस्परविरुद्धाभिधानं विरुद्धसंवेदनं प्रसिद्धम् एव, सु२१गतमतोपगमे कपिलादिमतस्य विरो- १५धात् । ततः सिद्धो हेतुः परस्परविरोधत इति तीर्थकृत्समयानां सर्वेषाम् आप्तत्वाऽभावं साधयति । य२२दि पुनः संविदद्वैता२३दीनां स्व२४तः प्रमितिसिद्धेः प्रमाणान्तरतः स्वपरक्षसाधनदूषणवचनाभावान् न परस्परविरुद्धाभिधानं स्वसंवेदनैकप्रमाणवादिनां, ना२५पीन्द्रियजप्रत्यक्षैकप्रमाणवादिनां, प्रत्यक्षप्रामाण्यस्य प्रत्यक्षत एव सिद्धेः, अनुमानादिप्रामाण्याभावस्यापि तत एव प्रसिद्धेः प्रमाणान्तराप्रसङ्गात्, तथानेकप्रमाणवादि- नाम् अपि स्वोपगतप्रमाणसंख्यानियमस्य स्वत एव सिद्धेः प्रमाणान्तरस्योहस्याप्रसङ्गान् न विरुद्धाभिधानं संभ- २०वतीति मतं तदा२६पि न तेषाम् आप्ततास्ति, स्वप्रमाव्यावृत्तेर् अन्यथा२७नैकान्तिकत्वात् । न हि संविदद्वैते ऽन्यत्र२८ वा स्वस्य स्वेनैव प्रमा संभवति, निरंश२९त्वात् प्रमाणप्रमेयस्वभावव्यावृत्तौ प्रमाया व्यावृत्तेस् तद३०व्यावृत्तौ प्रमात्रा- दिस्वभावाव्यावृत्तेर् ऐकान्तिकत्वाभा३१वात् प्रमात्राद्यनेकस्वभावस्यैकसंवेदनस्यानेकान्तात्मनोनुमननात्३२, संवित् ४४स्वयं स्वेन स्वं संवेदयत इति प्रतीतेः । नापीन्द्रियजप्रत्यक्षे स्वप्रमा घटते, भूत१वादिभिस् तस्यास्वसंविदि- तत्त्वोपगमात् । इति सिद्धा तत्र२ स्वप्रमाया व्यावृत्तिः । ततो न प्रत्यक्षत प्रमाणेतरसामान्यस्थित्यादिः । तदव्यावृत्तौ वा स्वार्थव्यवसायात्मकत्वसिद्धेः स्याद्वादाश्रयणादैकान्तिकत्वाभावाद् अनैकान्तिकत्वम् । एते- ना३नेकप्रमाणवादिनाम् अनेकस्मिन् प्रमाणे स्वप्रमाव्यावृत्तिर् व्याख्याता । तदव्यावृत्तौ वानैकान्तिकत्वप्रसक्तिः, ०५अनेकशक्त्या४त्मकस्वार्थव्यवसायात्म५कानेकप्रमाणसिद्धेः । तत्त्वोपप्लववादिनां तत्त्वोपप्लवे स्वप्रमाया व्यावृत्तिः सिद्धैव । तदव्यावृत्तौ तत्त्वोपप्लवैकान्तिकत्वाभावप्रसक्ति६श् च । ततो नैतेषाम् आप्तता । किञ्च७ स८र्वप्रमाणवि- निवृत्तेर् इत९रथा संप्रतिपत्तेः । ये१० तावद् एकं नित्यं११ प्रमाणं स्वभावभेदाभा१२वाद् वदन्ति तेषां सर्वप्रमाणविनिवृत्तिः ये ऽप्य् अ१३नेकम् अनित्यं प्रतिक्षणं स्वभावभेदादाचक्षते तेषा१४म् अपि, प्रत्यक्षादिप्रमाणानां नित्यैकान्ता१५च् चेतरेणैव१७ प्रका- रेण कथञ्चिन् नित्यानित्यात्मकत्वेन संप्रतिपत्तेः । ततो नैतेषां नित्यानित्यैकान्तप्रमाणवादिनां तीर्थकृत्समया- १०नाम् आप्तता । किञ्च वा१८गक्षुद्धीच्छापुरुषत्वा१९दिकं क्वचिद् अ२०नाविलज्ञानं निराकरोति न पुनस् तत्प्रतिषेधवा२१दिषु तथेति परमग२२हनम् एतत् । तथा हि । तीर्थच्छेदसम्प्रदायास् तथैकान्तवादिनो नाऽनाविल२३ज्ञाना अविशि- ष्टवागक्षबुद्धीच्छादिमत्त्वाद् अविशिष्टपुरुषत्वादेर् वा रथ्यापुरुषवत् । इति नैतेषाम् आप्तता । त२४त्प्रतिषेधवादिनां पुनः स्याद्वादिनां नातः कश्चिद् अविशिष्टवागादिमानविशिष्टपुरुषो वा, तस्य युक्तिशास्त्राविरोधिवाक्२५त्वेना- भ्युपगतत्वात्, करण२६क्रम२७व्यवधानाद्यतिवर्त्तिबुद्धित्वात्, इच्छा२८रहितत्वाद् विशुद्ध२९पुरुषातिशयत्वाद् इति । यथा३० १५वागादिकं निर्दोषज्ञाननिराकरणसमर्थं न तथा स्याद्वादन्यायवेदिभिर् अभिष्टूयमाने भगवतीति परमगहनम् ए- तत्, अयुक्ति३१शास्त्रविदाम् अगोचरत्वाद् अकल३२ङ्कधिषणाधिगम्यत्वात् । इत्थं सिद्धं सुनिश्चितासम्भवद्बाधकप्रमा- णत्वम् । तेन३३ कः परमात्मा चिद् एव लब्ध्यु३४पयोगसंस्काराणाम् आवरणनिबन्ध३५नानाम् अत्यये भवभृ३६तां प्रभुः । सकलस्याद्वादन्यायविद्विषा३७म् आप्तप्रतिक्षेपप्रकारेण हि स्याद्वादिन एवाप्तस्याप्रतिक्षेपार्हत्वेन सुनिश्चितासम्भव- द्बाधकप्रमाणत्वं सिद्ध्यति । तेनैवं कारिकायास्तुरीयपादो व्याख्यायते । कः परमात्मा, पराऽऽत्यन्तिकी २०मा लक्ष्मीर्यस्येति विग्रहात् । चिद् एव३८ ज्ञ३९ एव नं[? ] पुनः कथञ्चिद् अप्य् अज्ञः, चिद् इति शब्दस्य मुख्यवृत्त्या- श्रयणात् कथञ्चिद् अचित्य४०पि[? ] चिच्छब्दस्य प्रवृत्तौ गौणत्वप्रसङ्गात् । ननु४१ च ऽपरमात्मा साक्षाद् वस्तु जानन्नि- ४५न्द्रियसंस्कारानुरोधत एव जानायान् नान्यथा त१द्वेदनस्य प्रत्यक्षत्वविरोधात् । न चेन्द्रियसंस्काराः सकृत्सर्वार्थेषु ज्ञानम् उपजनयितुम् अलं, सम्बद्धवर्त्तमानार्थविषयत्वात् "सम्बद्धं वर्त्तमानं च गृह्यते चक्षुरादिभिः" इति वचनात् । ततो न ज्ञ एव, भाव्यतीतासम्बद्धार्थज्ञानाभावाद् अज्ञत्वस्यापि भावात्ऽ इति न मन्त२व्यं, लब्ध्युपयोगसंस्काराणाम् अत्यये इति वचनात् । लब्ध्युपयोगौ हीन्द्रियं, "लब्ध्युपयोगौ भावेन्द्रियम्" इति ०५वच३नात् । त४योः संस्काराः स्वार्थधा५रणाः । तेषाम् अत्यये सति ज्ञ एव स्यात् । ऽकुतः पुनर् भावेन्द्रियसंस्काराणा- म् अत्यये सति ज्ञ एव स्यान् न तु द्रव्येन्द्रियाणाम् अत्यये, अतीन्द्रियप्रत्यक्षतो ऽशेषार्थसाक्षात्कारित्वोपगमात्ऽ इत्य् अपि न शङ्कनीयं, भावेन्द्रिया६णाम् आवरणनिबन्धनत्वात् । कार्त्स्न्यतो ज्ञानावरणसंक्षये हि७ भगवान् अती- न्द्रियप्रत्यक्षभाक् सिद्धः । न८ च सकलावरणसंक्षये भावेन्द्रियाणाम् आवरणनिबन्धनानां संभवः–कार९णाभावे कार्या१०नुपपत्तेः । न११नु चावरणक्षयोपशमनिबन्धनत्वाद् भावेन्द्रियाणां कथम् आवरणनिबन्धनत्वम् इति चेद् देश- १०घा१२तिज्ञानावरणस्प१३र्द्धकोदये सति सर्वधा१४तिज्ञानावरणस्पर्द्धका१५नाम् उदयाभा१६वे सदव१७स्थायां च तेषां भावाद् आ- वरणनिबन्धनत्वसिद्धेर् अचोद्यम् एतत् । न१८ कश्चिद् भवभृदतीन्द्रियप्रत्यक्षभागुपलब्धो यतो भगवांस् तथा संभाव्यते इत्य् अपि न शङ्का श्रेयसी, तस्य भवभृतां प्रभुत्वात् । न हि भवभृत्साम्ये दृष्टो धर्मः सकलभवभृत्प्रभौ सम्भावयितुं शक्यः, त१९स्य संसारिजनप्रकृतिम् अभ्यतीतत्वात् । ननु२० च सुनिर्णीतासम्भवद्बाधकप्रमाणत्वा- त् तथाविधो भवभृतां प्रभुः साध्यते । तच् चा२१सिद्धं, सुनिश्चितासंभवत्साधकप्रमाणत्वस्य तद्बाधकस्य सद्भा- १५वात् । न हि त२२त्साधकं प्रत्यक्षम् । नाप्य् अनुमानं, तदेकदेशस्य लिङ्गस्यादर्शनात् । तद् उक्तं "सर्वज्ञो दृश्यते तावन् नेदानीम स्मदादिभिः । दृष्टो न चैकदेशो ऽस्ति लिङ्गं२३ वा यो ऽनुमापयेत्" इति । आगमो ऽपि न ताव- न् नित्यः सर्वज्ञस्य प्रतिपादको ऽस्ति, तस्य का२४र्ये एवार्थे प्रामाण्यात् स्वरूपे ऽपि प्रामाण्येति प्रसङ्गा२५त् । स२६ सर्व- वित् स लोकविदित्यादेर् हिरण्यगर्भः सर्वज्ञ इत्यादेश् चागमस्य नित्यस्य क२७र्मार्थवादप्रधानत्वात् तात्प२८र्यासंभवा- द् अन्यार्थप्रधा२१नैर् वचनैर् अन्यस्य सर्वज्ञस्य विधानासंभवात् । पू३०र्व कु३१तश्चिद् अप्रसिद्धस्य तैर् अनुवादायोगात् । अनादे- ४६रागम् अस्यादिमत् सर्वज्ञप्रतिपादनविरोधा१च् च । नाप्य् अनित्यस् तत्प्रणीत एवागमस् तस्य प्रकाशको युक्तः, परस्परा- श्रयप्रसङ्गात् । नरान्तरप्रणीतस् तु न प्रमाणभूतः सिद्धो यतः सर्वज्ञप्रतिपत्तिः स्यात् । असर्वज्ञप्रणीताच् च वचनान्मू२लवर्जितात् सर्वज्ञप्रतिपत्तौ स्ववचनात् किन् न तत्प्रतिपत्तिरविशेषात् । तद् उक्तं "न चागमविधिः कश्चिन् नित्यः सर्वज्ञबोधनः । न च मन्त्रा३र्थवादानां तात्पर्यम् अवकल्प्यते । १ । न४ चान्यार्थप्रधानैस् तैस् तदस्तित्वं ०५विधीयते । न चानुवदितुं शक्यः पूर्वम् अन्यैर् अ५बोधितः । २ । अनादेर् आगमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण त्व् असत्येन६ स कथं प्रतिपाद्यते । ३ । अथ तद्व७चनेनैव सर्वज्ञो ऽज्ञैः प्रतीयते । प्रकल्प्येत कथं सिद्धिर् अन्योन्याश्रययोस् तयोः । ४ । स८र्वज्ञोक्ततया वाक्यं सत्यं तेन९ तदस्तिता । कथं तदुभयं सिद्ध्येत् सिद्ध१०- मूलान्तरादृते । ५ । असर्वज्ञप्रणीतात् तु वचनान् मूलवर्जितात् । सर्वज्ञम् अवगच्छन्तः स्ववाक्यात् किं न जानते । ६ । " इति । नोपमानम् अपि सर्वज्ञस्य साधकं, त११त्सदृशस्य जगति कस्यचिद् अप्य् अभावात् । तथोक्तं, सर्वज्ञ- १०सदृशं कञ्चिद् यदि पश्येम सम्प्रति । उपमानेन सर्वज्ञं जानीयाम ततो वयम्" इति । नार्थापत्तिर् अपि सर्वज्ञस्य साधिका, त१२दुत्थापकस्यार्थस्यान्यथानुपपद्यमानस्याभावात् । धर्माद्युपदेशस्य बहु१३जनपरिगृहीतस्यान्यथा- भावात् । तथा चोक्तम् "उपदेशो हि बुद्धादेर् धर्माधर्मादिगोचरः । अन्य१४थाप्य् उ१५पपद्येत सर्वज्ञो यदि नाभ- वत् । १ । बुद्धादयो ह्य् अवेदज्ञास् तेषां वेदाद् असम्भवः । उपदेशः कृतो ऽतस् तैर् व्यामोहाद् एव केवलात् । २ । ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदा१६म् । त्र१७यीविदाश्रित१८ग्रन्थास् ते वेदप्रभवोक्तयः । ३ । " इति । न च प्रमाणा- १५न्तरं स१९दुपलम्भकं सर्वज्ञस्य साधकम् अस्ति । मा भूद् अत्रत्येदानीन्तनानाम् अस्मदादिजनानां सर्वज्ञस्य साधकं प्रत्यक्षाद्यन्यतमं देशान्तरकालान्तरवर्त्तिनां केषाञ्चिद् भविष्यतीति चायुक्तं "यज्जा२०तीयैः प्रमाणैस् तु यज्जा- तीयार्थदर्शनम् । दृष्टं सम्प्रति लोकस्य तथा कालान्तरे ऽप्य् अभूत्" इति वचनात् । तथा हि । विवादाध्या- सिते देशे काले च प्रत्यक्षादिप्रमाणम् अत्रत्येदानीन्तनप्रत्यक्षादिग्राह्यसजातीयार्थग्राहकं भवति तद्विजातीय- सर्वज्ञाद्यर्थग्राहकं वा न भवति, प्रत्यक्षादिप्रमाणत्वाद् अत्रत्येदानीन्तनप्रत्यक्षादिप्रमाणवत् । न२१नु च यथा- २०भूतम् इन्द्रियादिजं नित्यं प्रत्यक्षादि सर्वज्ञाद्यर्थासाधकं दृष्टं तथाभूतम् एव देशान्तरे कालान्तरे च तादृशं साध्यते ऽन्यथाभूतं वा ? तथाभूतं चेत् सिद्धसाधनम् । अन्यथाभू२२तं चेद् अप्रयोजको हि हेतुः जगतो बुद्धिमत्कारणकत्वे साध्ये सन्निवेशविशिष्टत्ववत् । इति चेत् तद् असत्, तथाभूतस्यैव तथा साधनात् सिद्धसा- धनस्याप्य् अभावात्, अन्यादृशप्रत्यक्षाद्यभावात् । तथा हि । विवा२३दापन्नं प्रत्यक्षादिप्रमाणम् इन्द्रियादि- सामग्रीविशेषानपेक्षं न भवति, प्रत्यक्षादिप्रमाणत्वात् प्रसिद्धप्रत्यक्षादिप्रमाण२४वत् । न गृद्ध्र२५वराहपिपीलि- ४७कादिप्रत्यक्षेण सन्निहितदेशविशेषानपेक्षिणा नक्त१ञ्चरप्रत्यक्षेण वालोकानपेक्षिणानेकान्तः, का२त्यायनाद्यनु- मा३नातिशयेन जैमिन्याद्यागमाद्यतिशयेन४ वा तस्यापीन्द्रियादिप्रणिधा५नसामग्रीविशेषम् अन्तरेणासंभवात् स्वा६र्थातिलङ्घनाभावाद् अतीन्द्रिया७ननुमेयाद्यर्थाविषयत्वाच् च । तथा चोक्तं "यत्रा८प्य् अतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिदृष्टौ९ स्यान् न रूपे श्रोत्रवृत्तिता । १ । १०ये ऽपि सातिशया दृष्टाः प्रज्ञामेधा- ०५दिभिर् नराः । स्तोकस्तोकान्तरत्वेन न त्व् अतीन्द्रियदर्शनात् । २ । प्राज्ञो ऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमो ऽपि सन् । स्वजा११तीरन् अतिक्रामन्न् अतिशेते परान् नरान् । ३ । एकशास्त्रविचारेषु दृश्यतेति शयो महान् । न तु शास्त्रा- न्तरज्ञानं तन्मा१२त्रेणैव लभ्यते । ४ । ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रकृष्यते न नक्षत्रति- थिग्रहणनिर्णये । ५ । ज्योतिर्विच् च प्रकृष्टो ऽपि चन्द्रार्कग्रहणादिषु । न भवत्य् आदिशब्दानां साधुत्वं ज्ञातुम् अर्हति । ६ । तथा वेदेतिहासा१३दिज्ञानातिशयवान् अपि । न स्वर्गदेवताऽपू१४र्वप्रत्यक्षीकरणे क्षमः । ७ । दशहस्तान्तरं व्यो- १०म्नि यो नामोत्प्लुत्य गच्छति । न योजनम् असौ गन्तुं शक्तो ऽभ्यासशतैर् अपि । ८ । " इति । न दृष्टप्रत्यक्षादिविजाती- या१५तीन्द्रियप्रत्यक्षादिसंभावना यतः संभाव्य१६व्यभिचारिता सा१७धनस्य स्यात् । पुरुषविशेषस्य त१८त्सम्भावनायां संभाव्यव्यभिचारित्वम् एवेति चेन् न, तस्या१९सिद्धत्वात्, साधकाभावात् सर्वपुरुषाणां त्रिविप्रकृष्टार्थसाक्षात्का- रित्वानुपपत्तेर् इति । तद् एत२०त्सर्वम् अपरीक्षिताभिधानं मीमांसकस्य । न हि सर्वज्ञस्य निराकृतेः प्राक् सुनिश्चि- तासंभवत्साधकप्रमाणत्वं सिद्धं येन परः२१ प्रत्यवतिष्ठेत । नापि बाधकासंभवात् प२२रं प्रत्यक्षादेर् अपि विश्वासनि- १५बन्धनम् अस्ति । त२३त्प्रकृ२४ते ऽपि सिद्धं२५ यदि तत्सत्तां न साधयेत्२६ स२७र्वत्राप्य् अविशेषात् तद२८भावे द२९र्शनं नादर्शनम् अ- तिशेते ऽनाश्वासाद् विभ्रमवत् । स्या३०न् मतं "मा सिधत्[? ] सर्वज्ञस्य निराकरणात् पूर्वं सुनिश्चितासंभवत्साधक- प्रमाणत्वं, स्वप्रत्यक्षस्य सर्वज्ञान्तरप्रत्यक्षस्य च तत्सा३१धकस्य संभवात्, परोपदेशलिङ्गाक्षानपेक्षा३२ऽवित- थाऽशेषसूक्ष्माद्यर्थप्रतिपादकतद्वचनविशेषात् मकलिङ्गजनितानुमानस्य च त३३त्साधकस्य सद्भावाद् अनादिप्रव- चनविशेषस्य च तदुद्द्योतितस्य त३४त्साधकत्वेन सिद्धेः । निराकरणाद् उत्तरकालं तु सिद्धम् एव" इति । त३५द् अपि २०स्वमनोरथमात्रं, सर्वज्ञनिराकृतेर् अयोगात् सर्वथा बाधकाभावात् । स३६दुपलम्भकप्रमाणपञ्चकनिवृत्तिलक्षणं ज्ञापकानुपलम्भ३७नं सर्वज्ञस्य बाधकम् इति चेन् न, तस्य स्वस३८म्बन्धिनः परचेतोवृत्तिविशेषा३९दिना व्यभिचारात्, सर्वसम्बन्धिनो ऽसिद्धत्वात् । तद् उक्तं तत्त्वार्थश्लोकवार्त्तिके । "स्वसम्बन्धि यदीदं स्याद् व्या४०भिचारि पयो- निधेः । अम्भःकुम्भादिसंख्यानैः स४१द्भिर् अज्ञायमा४२नकैः । १ । सर्वसम्बन्धि तद्बोद्धुं किञ्चिद् बोधैर् न४३ शक्यते । सर्वबोधो ऽस्ति चेत् कश्चित् तद्बोद्धा किं निषिध्यते । २ । सर्वसम्बन्धि सर्वज्ञज्ञापकानुपलम्भनम् । न चक्षुरादिभि- ४८र् वेद्यम् अत्यक्षत्वाद् अदृष्टवत् । ३ । नानुमानाद् अलिङ्गत्वा१त् क्वार्थापत्त्युपमागतिः । सर्वज्ञस्या२न्यथाभावसादृश्यानुपप- त्तितः । ४ । सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगम्यं च कथं मीमांसकस्य तत्३ । ५ । कार्ये ऽर्थे चोदनाज्ञानं प्रमाणं यस्य४ सम्मतम् । तस्य स्व५रूपसत्तायां त६न्नैवातिप्रसङ्गतः७ । ६ । तज्८ज्ञापकोपलम्भस्याभा- वो ऽभावप्रमाणतः । साध्यते चेन् न तस्यापि स९र्वत्राप्य् अप्रवृत्तितः । ७ । गृहीत्वा वस्तुसद्भावं स्मृत्त्वा तत्प्रति- ०५योगिनम् । मानसं नास्तिताज्ञानं येषाम् अक्षानपेक्षया । ८ । तेषाम् अशेषनृज्ञाने स्मृ१०ते तज्ज्ञा११पके क्षणे । जायेत नास्तिताज्ञानं मानसं तत्र नान्यथा । ९ । न चाशेषनरज्ञानं सकृत् साक्षाद् उपेय१२ते । न क्रमाद् अन्य१३सन्तानप्रत्य- क्षत्वानभीष्टितः । १० । यदा च क्वचिद् एक१४त्र भवेत् तन्नास्तिता१५गतिः । नैवान्य१६त्र तदा सा१७स्ति क्वैवं सर्वत्र नास्तिता । ११ । प्रमाणान्त१८रतो ऽप्य् एषां१९ न सर्वपुरुषग्रहः । तल्लिङ्गा२०देर् असिद्धत्वात् सहोदीरितदूष२१णात् । १२ । तज्ज्ञापकोपलम्भो ऽपि सिद्धः पूर्वं न जातुचित् । य२२स्य स्मृतौ प्रजायेत नास्तिताज्ञानम् आञ्जसम् । १३ । १०परोपग२३मतः सिद्धः स२४ चेन् नास्तीति साध्यते । व्याघा२५तस् तत्प्रमाणत्वे ऽन्योन्यं सिद्धो न सो ऽन्यथा । १४ । नन्व् एवं सर्वथैकान्तः परोपगमतः कथम् । सिद्धो निषिध्यते जैनेर् इति चोद्यं न धीमताम् । १५ । प्रतीते ऽ- नन्तधर्मात्मन्यर्थे स्वयम् अबाधिते । को दोषः सु२६नयैस् तत्रैकान्तोपप्लवसाधने । १६ । अ२७नेकान्ते हि विज्ञानम् ए- कान्तानुपलम्भनम् । तद्विधिस् तन्निषेधश् च मतो नैवान्य२८था गतिः । १७ । नैवं२९ सर्वत्र सर्वज्ञज्ञापकानुपदर्शनम् । सिद्धं तद्दर्शनारोपो३० येन तत्र निषिध्यते । १८ । " इति । तद् एवम् असिद्धं ज्ञापकानुपलम्भनं सर्वज्ञस्य न बाधकम् इति १५सिद्धं सुनिश्चितासंभवद्बाधकप्रमाणत्वम् एव साधक३१म् । तथा हि । अस्ति सर्वज्ञः सुनिश्चितासम्भवद्बाधकप्रमाण- त्वात् प्रत्यक्षादिवत् । प्रत्यक्षादेस् तावद् विश्वा३२सनिबन्धनं बाधकासंभव एव सुनिश्चितः । न ततो ऽपरं संवा- दकत्वं प्रवृत्तिसामर्थ्यम् अदुष्टकारणजन्यत्वं वा, त३३स्य त३४त्रावश्यं भावाद् इति । प्रत्यक्षादिप्रमाणम् उदा- हरणं, वादिप्रतिवादिनोः प्रसिद्धत्वात् साध्यसाधनधर्माविकलत्वात् । सुनिश्चितासंभवद्बाधकप्रमाणषश् च स्याद् अविद्यमानश् चेति सन्दिग्धविपक्षव्यावृत्तिकम् इदं साधनं न मन्तव्यं, विपक्षे बाधकसद्भावात् । तथा २०हि । यद् असत् तन् न सुनिश्चितासंभवद्बाधकप्रमाणम् । यथा मरीचिकायां तोयं सम्भवद्बाधकप्रमाणं, मेरु- मूर्द्धनि मोदकादिकं च सन्दि३५ग्धासंभवद्बाधकम् । सुनिश्चितासंभवद्बाधकप्रमाणश् च सर्वज्ञः । इति प्रकृते सर्वज्ञे सिद्धम् अपि साधनं यदि सत्तां न साधयेत् तदा दर्श३६नं नादर्शनम् अतिशयीत, अनाश्वासात् स्वप्नादि- विभ्रमवत्, त३७स्य सुनिश्चितासंभवद्बाधकप्रमाणत्वस्याभावे सर्वत्र दर्शने दर्शनाभासे च विशेषाभावात् । ४९"साध१कबाधकप्रमाणभावात् सर्वज्ञे संशयो ऽस्त्व् इत्य् अयुक्तं, यस्मात् साधकबाधकप्रमाणयोर् निर्णयात् भावाभा२वयो- र् अविप्रतिपत्तिर् अनिर्णयादार् एका स्यात् । साधकनिर्णयात् तत्सत्तायाम् अविप्रतिपत्तिर् बाधकनिर्णयात् त्व् असत्तायाम् । उभयनिर्णयस् तु न संभवत्य् एव क्वचित्३, व्याघा४तात् साधकबाधकाभावनिर्णय५वत् । साधकानिर्णयात् पुनः सत्ताया- म् आरेका स्याद् बाधकानिर्णयाद् असत्तायाम् इति विपश्चिताम् अभि६मतो न्यायः । ततो भवभृतां प्रभौ सुनिश्चितास- ०५म्भवद्बाधकप्रमाणत्वं सत्तायाः साधकं सिद्ध्यत् सुनिश्चितासंभवत्साधकप्रमाणत्वं व्यावर्त्तयत्य् एव, विरोधा७त् । नैवम् एत८त् तत्र९ सिध्यति येन सुनिश्चिंतासंभवद्बाधकप्रमाणत्वस्य व्यावर्त्तकं स्यात् । त१०तः सिद्धो भवभृतां प्रभुः सर्वज्ञ एव । न खलु ज्ञस्वभावस्य कश्चिद् अगोचरो ऽस्ति यन् न क्रमेत, तत्स्वभा११वान्तरप्रतिषेधात्* । कुतः पुनस् तस्या१२ज्ञत्वलक्षणस्वभावान्तरप्रतिषेधः सिद्धो यतो ऽसौ ज्ञस्वभाव एव स्यात् ? सर्वश् चार्थस् तस्य विषयः स्यात् ? ततस् तं क्र१३मेतैव ? इति चेत् चोद१४नाबलाद् भूता१५द्यशेषार्थज्ञानान्य१६थानुपप१७त्तेः । सो ऽयं१८ चोदना हि १०भूतं भवन्तं भविष्यन्तं विप्रकृष्टम् इत्य् एवं जातीयकम् अर्थम् अवगमयितुम् अलं पुरुषविशेषान् इति स्वयं प्रतीयन्१९ सक- लार्थज्ञानस्वभावताम् आत्मनो न प्रत्येतीति कथं स्वस्थः ? तच् च न ज्ञानम् आत्मनो भिन्नम् एव मीमांसकस्य कथ- ञ्चिद् अभेदोपग२०माद् अन्य२१था मता२२न्तरप्रसङ्गात् । ततो नाज्ञस्वभावः पुरुषः क्वचिद् अ२३पि विषये, सर्वविषये चोदना- ज्ञानोत्पत्तेर् विकल्पज्ञा२४नोत्पत्तेर् वा सर्वत्र त२५दनुपपत्तौ विधिप्रतिषेधविचाराघटनात् । कथ२६म् एवं कस्यचित् क्वचिद् अज्ञानं स्याद् इति चेद् उच्य२७ते । चेतनस्य सतः सम्बन्ध्य२८न्तरं मोहोदयकारणकं मदिरादिवत्* । त२९त् कुतः सिद्धम् ? १५वि३०वादाध्यासितो जीवस्य मोहोद३१यः सम्बन्ध्यन्तरकारणको मोहोदयत्वान् मदिराकारणमोहोदयवद् इत्य् अनुमा- नात् । यत् तत्सम्बन्ध्यन्तरं तद् आत्मनो ज्ञानावरणादि कर्मेति । तदभावे साकल्येन विरतव्यामोहः सर्व- मतीतानागतवर्तमानं पश्यति प्रत्यासत्तिविप्रकर्षयोर् अकिञ्चित्करत्वात्* । कथं पुनर्ज्ञानावरणादिस- म्बन्ध्यन्तरस्याभावे साकल्येन विरतव्यामोहः स्याद् यतः सर्वमतीतानागतवर्त्तमानानन्तार्थव्य३२ञ्जनपर्यायात्मकं जीवादितत्त्वं साक्षात् कुर्वीतेति चेद् इमे३३ ब्रूमहे । यद् यस्मिन् सत्य् एव भवति तत् तदभावे न भवत्य् एव । २०यथाग्नेर् अभावे धूमः । सम्बन्ध्यन्तरे सत्य् एव भवति चात्मनो व्यामोह३४स् तस्मात् तदभावे स न भवतीति निश्ची- यते । देश३५कालतः प्रत्या३६सन्नम् एव पश्येद् विरतव्यामोहो ऽपि सर्वात्मना, न पुनर् विप्र३७कृष्टम् इत्य् अयु३८क्तं, प्रत्यासत्ते- र् ज्ञानाकारणत्वाद् विप्रकर्षस्य चाज्ञानानिबन्धनत्वात्, तद्भा३९वे ऽपि ज्ञानाज्ञानयोर् अभावान् नयन४०तारकाञ्जनवच् चन्द्रा- र्कादिवच् च । योग्यतासद्भावेतराभ्यां क्वचिद् भावे योग्य४१तैव ज्ञानकारणं, प्रत्यासत्तिविप्रकर्षयोर् अकिञ्चि४२त्कर- ५०त्वात् । सा पुनर् योग्यता देशतः कार्त्स्न्यतो वा व्यामोहविगमस् तत्प्रतिबन्धि१कर्मक्षयोपशमक्षयलक्षणः । इति साकल्येन विरतव्यामोहः सर्वं पश्यत्य् एव । तद् उक्तं "ज्ञो२ ज्ञेये कथम् अज्ञः स्याद् असति प्रतिबन्धने । दाह्ये ऽग्निर् दा- हको न३ स्याद् असति प्रतिब४न्धने । १ । " इति । अत एवाक्षा५नपेक्षाऽञ्जनादिसंस्कृतचक्षुषो यथालोकाऽन- पेक्षा* । अत एव । कुत एव ? साकल्येन विरतव्यामोहत्वाद् एव सर्वदर्शनाद् एव वा । यो हि देशतो ०५विरतव्यामोहः किञ्चिद् एवास्फुटं पश्यति वा तस्यैवाक्षापेक्षा लक्ष्यते न पुनस् तद्विलक्षणस्य प्रक्षीणसकलव्यामोह- स्य सर्वदर्शिनः, स६र्वज्ञत्वविरोधात् । न हि सर्वार्थैः सकृदक्षसम्बन्धः संभवति साक्षात् परम्परया वा । न७नु चावधिमनःपर्ययज्ञानिनोर् देशतो विरतव्यामोहयोर् असर्वदर्शनयोः कथम् अक्षानपेक्षा संलक्षणीया ? तदा८- वरणक्षयोपशमातिशयवशात् स्वविषये परिस्फुटत्वाद् इति ब्रूमः । न चैवं९ साकल्येन विरतव्यामोहत्वस्य सर्व- दर्शनस्य वानैकान्तिकत्वं शङ्कनीयं, विपक्षेक्षापेक्षे मतिश्रुतज्ञाने त१०दसंभवात् । अवधिमनः पर्ययज्ञाने १०तदसंभवात् पक्षाव्याप११कत्वाद् अहेतुत्वम् इति चेन् न, सकलप्रत्यक्षस्यैव पक्षत्ववचनात्, तत्र चास्य हेतोः सद्भा- वात्, विकलप्रत्यक्षस्यावधिमनःपर्ययाख्यस्यापक्षीकरणात् । न चास्मदादिप्रत्यक्षेक्षापेक्षोपलक्षणात् सकल- वित्प्रत्यक्षे ऽपि सास्त्य् एवेति वक्तुं शक्यम्१२, अञ्जनादिभिर् असंस्कृतचक्षुषो ऽस्मदादेर् आलोकापेक्षोपलक्षणात् तत्सं- स्कृतचक्षुषो ऽपि कस्यचिद् आलोकापेक्षाप्रसङ्गात् । नक्तञ्चराणाम् आलोकापाये ऽपि स्पष्टरूपावलोकनप्रसिद्धेर् नालोको नियतं कारणं प्रत्यक्षस्येति चेत् तर्हि सत्यस्वप्नज्ञानस्येक्ष१३णिकादिज्ञानस्य च स्पष्टस्य चक्षुराद्यनपेक्षस्य प्रसि- १५द्धेर् अक्षम् अपि नियतं प्रत्यक्षकारणं मा भूत् । ततो यथाञ्जनादिसंस्कृतचक्षुषाम् आलोकानपेक्षा स्फुटं रूपेक्षणे तथा साकल्येन विरतव्यामोहस्य सर्वसाक्षात्करणे ऽक्षानपेक्षा । इति करणक्रमव्यवधानातिवत्तिसकलप्रत्यक्षो भवभृ१४तां गुरुः प्रसिद्ध्यत्य् एव । यतश् चासौ न देवागमादिविभूतिमत्त्वाद् अध्यात्मं बहिर् अपि दिव्यसत्यविग्रहादिमहोदयाश्रयत्वाद् वा महान्, नापि तीर्थकृत्त्वमात्रात्, यतश् च तीर्थच्छेदसम्प्रदायो ऽपि वैदिको नियोगभावनादिसम्प्रदायो न संवादकः१५ २०प्रत्यक्षैकप्रमाणवादिसम्प्रदायस् तत्त्वोपप्लववादिसम्प्रदायो वा सर्वाप्तवादो१६ वा न प्रमाणभूतो व्यवतिष्ठते, ततः सुनिश्चितासंभवद्बाधकप्रमाणो भगवन् भवा१७न् एव भवभृतां प्रभुरात्य१८न्तिकदोषावरणहान्या साक्षात् प्रबुद्धा- शेषतत्त्वार्थत्वेन च मुनिभिः सूत्रकारादिभिर् अभिष्टूयते । इति समन्तभद्राचार्यैर् निरूपिते सति कुतस् तावद् आ- त्यन्तिकी दोषावरणहानिर् मयि१९ विनिश्चितेति भगवता पर्यनुयुक्ता इवाचार्याः प्राहुः । — दोषावरणयोर् हानिर् निश्शेषास्त्य् अतिशायना२०त् । क्वचिद् य२१था स्वहेतुभ्यो बहिर् अन्तर्मलक्षयः ॥ ४ ॥ २५दोषा२२वरणसामान्ययोर् हानेः प्रसिद्ध२३त्वाद् धर्मित्वं न विरुध्यते । तत्प्रसिद्धिः पुनर् अस्मदादिषु देशतो निर्दो- षत्वस्य ज्ञानादेश् च का२४र्यस्य निश्चयाद् भवत्य् एव, अन्यथा तदनुपपत्तेः । सा क्वचिन् निश्शेषास्तीति साध्य२५ते, ५१वादिप्रतिवादिनोर् अत्र१ विप्रतिपत्तेः । अतिशायनाद् इति हेतुः । क्वचित् कनकपाषाणादौ किट्टकालिकादिबहिर- न्तर्मलक्षयो यथेति दृष्टान्तः, प्रसिद्ध२त्वात् । स हि कनकपाषाणादौ प्रकृष्य३माणो दृष्टो निश्शेषः । तद्वद्दोषावरणहानिर् अपि प्रकृष्यमाणाऽस्मदादिषु प्रतीता सती क्वचिन् निश्शेषाऽस्तीति सिद्ध्यति । कः पुनर् दोषो नामावरणाद् भिन्नस्वभाव इति चेद् उच्य४ते । वच५नसामर्थ्याद् अज्ञानादिर् दोषः स्वप६रपरिणामहेतुः* । न ०५हि दोष एवावरणम् इति प्रतिपादने कारिकाया दोषावरणयोर् इति द्विवचनं सम७र्थम् । ततस् तत्सामर्थ्याद् आव- रणात् पौद्गलिकज्ञानावरणादिकर्मणो भिन्नस्वभाव एवाज्ञानादिर् दोषो ऽभ्यूह्यते । तद्धेतुः पुनर् आवरणं कर्म जीवस्य पूर्वस्व८परिणामश् च । स्वप९रिणामहेतुक एवाज्ञानादिर् इत्य् अयुक्तं, तस्य कादाचित्कत्वविरोधा१०ज् जीव- त्वादिव११त् । प१२रपरिणामहेतुक एवेत्य् अपि न१३ व्यवतिष्ठते, मुक्तात्मनो ऽपि त१४त्प्रसङ्गात्, सर्वस्य१५ कार्यस्योपादा- नसहकारिसामग्रीजन्यतयोपगमात् तथा प्रतीतेश् च । तथा च दोषो जीवस्य स्वपरपरिणामहेतुकः, कार्यत्वा- १०न् माषपाकवत् । न१६न्व् एवं निश्शेषावरणहानौ दोषहानेः सामर्थ्यसिद्ध१७त्वाद् दोषहानौ वावरण१८हानेर् अन्यतरहानिर् एव निश्शेषतः साध्येति चेन् न, दोषावरणयोर् जीवपुद्गलपरिणामयोर् अन्योन्यकार्यकारणभावज्ञापनार्थत्वाद् उभयहा- नेर् निश्शेषत्वसाधन१९स्य । दोषो हि तावद् अज्ञानं ज्ञानावरणस्योदये जीवस्य स्याद् अदर्शनं दर्शनावरणस्य, मिथ्यात्वं दर्शनमोहस्य, विविधम् अचारित्रम् अनेकप्रकारचारित्रमोहस्य, अदानशीलत्वादिर् दानाद्यन्तरायस्येति, तथा२० ज्ञानदर्शनावरणे त२१त्प्रदोषनिन्ह२२वमात् स२३र्यान्त२४रायाऽऽसा२५दनोपघा२६तेभ्यो जीवमास्र२७वतः, केवलिश्रुतसंघ- १५धर्मदेवावर्णवादा२८द् दर्शनमोहः२९, कषायोदयात् तीव्रपरिणामाच् चारित्रमोहः, विघ्नकरणाद् अन्तराय इति तत्त्वार्थे प्ररूपणात् । समर्थयिष्यते चायं कार्यकारणभावो दोषावरणयोः "कामादिप्रभवश् चित्रः कर्मबन्धानुरूपतः" इत्य् अत्र । अथ३० दोष एवाविद्या३१तृष्णा३२लक्षणश् चेत३३सो ऽनादितद्वासनोद्भूतः संसारहेतुर् नावरणं पौद्गलिकं, तेन मूर्तिमता चित्तस्यामूर्तस्यावरणायोगाद् इति वदतो बौद्धान् निराकर्तुम् आवरणग्रहणं, मूर्तिमतापि मदिरादिना चित्तस्यामूर्तस्यावरणदर्शनात्, त३४त्सम्बन्धाद् विभ्रमसंवेदनाद् अन्यथा तदनुपपत्तेः । मदिरादिनेन्द्रियाण्येवाव्रि- २०यन्ते इति चेन् न तेषाम् अचेतनत्वे तदावरणासंभवात् स्थाल्यादिवद् विभ्रमायोगात् । चेतन३५त्वे तेषाम् अमूर्तत्वे ऽपि मूर्तिमतावरणम् आयातम् इति प्रायेणान्य३६त्र चिन्तितम् । ततो दोषहानिवदावरणहानिर् अपि निश्शेषा क्वचित् सा- ध्या, तदावरणस्य दोषाद् अन्यस्य मूर्तिमतः प्रसिद्धेः । अत३७ एव लोष्टादौ निश्शेषदोषावरणनिवृत्तेः सिद्धसाध्यतेत्य् असमीक्षिताभिधा३८नं साध्यापरिज्ञानात्* । प्रध्वंसाभावो हि दोषावरणयोः साध्यो न पुनर् अत्यन्ताभावः, तस्यानिष्टत्वा३९त्, स४०दात्मनो मुक्तिप्रसङ्गात् । नापीतरेतरा४१भावः, तस्य४२ प्रसिद्धत्वात्, ५२दोषावरणयोर् अनात्मत्वाद् आत्मनश् चादोषावरणस्वभावत्वात् । प्रागभावो ऽपि न साध्यस् तत१ एव, प्राग२विद्यमानस्य दोषावरणस्य स्वकारणाद् आत्मनि प्रादुर्भावाभ्युपगमात् । न च लोष्टादौ दोषावरणयोः प्रध्वंसाभावः संभ- वति, तस्य भूत्वा भवनलक्षण३त्वात् तयोस् तत्रा४त्यन्तम् अभावात् । तन् न सिद्धसाध्यता । नन्व् एवं, दोषा- वरणयोर् हानेर् अतिशायनान् निश्शेषतायां साध्यायां बुद्धेर् अपि किन् न परिक्षयः स्याद् विशेषा५भावाद् अ६तो ०५ऽनैकान्तिको हेतुर् इत्य् अशिक्षितलक्षितं*, चेत् अनादिगुणव्या७वृत्तेः सर्वात्मना पृथिव्या८देर् अभिम९तत्वा१०त् । ननु च पृथिव्यादौ सर्वात्म११ना चेतनादिगुणप्रध्वंसाभावस्याभावा१२द् बुद्धिहान्यानैका१३न्तिकम् एवातिशायनम् इ- त्य् अप्य् अनवबोधविजृम्भितं, पृथिव्यादौ पुद्गले पृथिवीकायिकादिभिर् आत्मभिः शरीरत्वेन गृहीते स्वायुषः क्षयात् त्यक्ते चेतनादिगुणस्य व्यावृत्तेः सर्वात्मना प्रध्वंसाभावरूपत्वेन स्याद्वादिभिर् अभिमतत्वात्, "न हि स कश्चित् पुद्गलो ऽस्ति यो न जीवैर् असकृद्भुक्तोज्झितः" इति वचनात् । प्रसिद्धश् च पृथिव्यादौ चेतनादिगुणस्याभावः, १०अनु१४पलम्भान्यथानुपपत्तेः । अदृश्या१५नुपलम्भाद् अभावा१६सिद्धिर् इत्य् अयुक्तं, परचैतन्यनिवृत्ता१७वारेका- पत्तेः, संस्कर्तॄणां पातकित्वप्रसङ्गाद्, बहुलम् अप्रत्यक्षस्यापि रोगादेर् विनिवृत्तिनिर्णयात्* । स्यान् म१८- तं ते, ऽव्यापारव्याहाराकारविशेष१९व्यावृत्तिसम२०यवशात् ता२१दृशं लोको विवेचयति । –नास्त्य् अत्र मृतशरीरे चैतन्यं व्यापारव्याहाराकारविशेषानुपलब्धेः, कार्यविशेषानुपलम्भस्य का२२रणविशेषाभावाविनाभावित्वात्. चान्दनादिधूमानुपलम्भस्य तत्समर्थचान्दनादिपावकाभावाविनाभावित्ववत् । तथा नास्त्य् अस्य रोगो १५ज्वरादिः, स्पर्शादिविशेषानुपलब्धेर् भूतग्रहा२३दिर् वा, चेष्टाविशेषानुपलब्धेः । सम्यग्वैद्यशास्त्रभूततन्त्रादिस- मयवशाद् अत्यन्ताभ्यस्तचैतन्यरोगादिकार्यविशेषाणां लोकानां तद्विवेकोपपत्तिःऽ इति, तद् एत२४त्पृथिव्यादौ सर्वात्मना चेतनादिगुणव्यावृत्ताव् अपि समानम् । –नास्त्य् अत्र भस्मादिपृथिव्यादौ पृथिवीचेतनादिगुणः, व्यापारव्याहाराकारविशेषव्यावृत्तेर् इति समयवशात् तत्सिद्धान्तवल्लोको विवेचयति । स्याद् आकूतं ते२५, ऽव्यापारादिविशेषस्यानुपलब्धेस् त२६ज्जननसमर्थचेतनादिगुणव्यावृत्तिसिद्धाव् अपि तज्जननासमर्थचेतनादिव्यावृ- २०त्त्यसिद्धेर् न सर्वात्मना तद्व्यावृत्तिसिद्धिऽ इति, तदसमञ्जसं, व्यापाराद्यशेषकार्यजननासमर्थस्य शरीरिणां चेतनादेर् असम्भवात्, संभवे वा शरीरित्वविरोधा२७त् । ततः का२८र्यविशेषानुपलब्धेः सर्वात्मना चेतनादिगुण- व्यावृत्तिः पृथिव्यादेः सिध्यत्य् एव, मृतशरीरादेः परचैतन्यरोगादिनिवृत्तिवत् । यदि पुनर् अ२९यं निर्बन्धः सर्वत्र विप्रकर्षिणा३०म् अभावा३१सिद्धिस् त३२दा कृतकत्वधूमादेर् विनाशानलाभ्यां व्या३३प्तेर् असिद्धेर् न क३४श्चिद् धेतुः । ५३ततः शौद्धोदनिशिष्य१काणाम् अनात्मनीनम् एतत्, अ२नुमानोच्छेदप्रसङ्गात्* । न हि जैमिनीयमता- नुसारिणो विप्रकर्षिणाम् अर्थानाम् अभावा३सिद्धिम् अनुमन्यन्ते, वेदे कर्त्रऽभावासिद्धिप्रसङ्गा४त् सर्वज्ञाद्यभावसाधन- विरोधाच् च । ते ताम् अनुमन्यमाना वा शौद्धोदनिशिष्यका एव । न चैषाम् एत५दात्म६नीनं, अनुमानोच्छेदस्य दुर्निवारत्वात्, साध्यसाधनयोर् व्याप्त्य७सिद्धेः । परोपगमाद् व्याप्तिसिद्धेर् नानुमानोच्छेद इति चेन् न, तस्यापि ०५परोपगमान्तरात् सिद्धावनवस्थाप्रसङ्गात् तस्यानुमानात् सिद्धौ परस्पराश्रयप्रसङ्गात् । प्रसिद्धे ऽनुमाने ततः परोपगमस्य सिद्धिस् तत्सिद्धौ च ततो व्याप्तिसिद्धेर् अनुमानप्रसिद्धिर् इति । ततो न श्रेयान् अयं निर्बन्धः सर्वा- त्मना चेतनादिगुणव्यावृत्तिः पृथिव्यादेर् न सिद्ध्यत्य् एवेति । तत्प्रसिद्धौ च न बुद्धिहान्या हेतोर् व्यभिचारः, तस्याः सपक्षत्वात् । तथा हि । यस्य हानिर् अतिशयवती तस्य कुतश्चित् सर्वात्मना व्यावृत्तिः, यथा बुद्ध्यादिगुणस्याश्म८नः । तथा च दोषादेर् हानिर् अतिशयवती कुत९श्चिन् निवर्त्तयितुम् अर्हति सक१०लं कलङ्क- १०म् इति कथम् अकल११ङ्कसिद्धिर् न भवेत् ? * न१२नु च यदि प्रध्वंसा१३भावो हानिस् तदा सा पौद्गलिकस्य ज्ञानावरणादेः कर्मद्रव्यस्य न संभवत्य् एव नित्यत्वा१४त् तत्पर्यायस्य तु हानाव् अपि कुत१५श्चित् पुनः प्रादु१६र्भावान् न निश्शेषा हानिः स्यात् । निश्शेषकर्मपर्यायहानौ वा कर्मद्रव्यस्यापि हानिप्रसङ्गः, तस्य तदविनाभावात् । तथा च निरन्वयविनाशसिद्धेर् आत्मादिद्रव्याभावप्रसङ्ग इति कश्चित् सो ऽप्य् अनवबुद्धसिद्धान्त एव । यस्मात्, म१७णेर् मलादेर् व्यावृत्तिः क्षयः१८, सतो ऽत्यन्तवि- १५नाशानुपपत्तेः । तादृगात्मनो ऽपि कर्मणो निवृत्तौ परिशुद्धिः* । प्रध्वंसाभावो हि क्षयो हानिर् इहाभि- प्रेता । सा च व्यावृत्तिर् एव मणेः कनकपाषाणाद् वा मलस्य किट्टा१९देर् वा । न पुनर् अत्यन्तविनाशः । स हि द्रव्यस्य वा स्यात् पर्यायस्य वा ? न तावद् द्रव्यस्य, नित्यत्वात् । नापि पर्यायस्य द्रव्यरूपेण ध्रौव्यात् । तथा हि । विवादापन्नं मण्यादौ मलादि पर्यायार्थतया नश्वरम् अपि द्रव्यार्थतया ध्रुवं, सत्त्वान्य२०थानुपपत्तेः । शब्देन व्यभि२१चार इति चेन् न, तस्य द्रव्यतया ध्रौव्याभ्युपगमात् । विद्युत्प्रदीपादिभिर् अनेका२२न्त इत्य् अयुक्तं, तेषाम् अपि २०द्रव्यत्व२३तो ध्रुवत्वात्, क्षणिकैकान्ते सर्वथार्थक्रियाविरोधस्याभिधानात् । ततो यादृशी मणेर् मलादेर् व्यावृत्तिर् हानिः परिशुद्धिस् तादृशी जीवस्य कर्मणां निवृत्तिर् हानिः । तस्यां च सत्याम् आत्यन्तिकी शुद्धिः सम्भाव्यते, सकलकर्म- पर्यायविनाशे ऽपि कर्मद्रव्यस्याविनाशात् त२४स्याकर्म२५पर्यायाक्रान्ततया परिणमनाद्, मलद्रव्यस्य मलात्मकपर्यायतया निवृत्ताव् अप्य् अमला२६त्मकपर्यायाव् इष्टतया परिणमनवत् । तद् एतेन तुच्छः प्रध्वंसाभावः सर्वत्र प्रत्याख्यातः, कार्यो- त्पादस्यैव पूर्वाकारक्षयरूपत्वप्रतीतेः । समर्थयिष्यते चैतत् "कार्योत्पादः क्षयो हेतोर् नियमात्" इत्य् अत्र२७ । तेन २५मणेः कैवल्यम् एव मलादेर् वैकल्यम् । कर्मणो ऽपि वैकल्यम् आत्मकैवल्यम् अस्त्य् एव ततो नातिप्र२८सज्येत* । द्रव्यार्थ- तया बुद्धेर् आत्मन्य् अप्य् अविनाशात् सर्वात्मना परिक्षयाप्रसङ्गात् पर्यायार्थतया परिक्षये ऽपि सिद्धान्ताविरोधात् । ननु२९ च यथा कर्मद्रव्यस्य कर्मस्वभावपर्यायनिवृत्ताव् अप्य् अकर्मात्मकपर्यायरूपतयावस्थानं तथात्मनो बुद्धिपर्यायतया ५४निवृत्ताव् अप्य् अबुद्धिरूपपर्यायतयावस्तानात् सिद्धान्तविरोध एवेत्य् अतिप्रसज्यते इति चेन् न१, वैषम्या२त् । कर्मद्रव्यं हि पुद्गलद्रव्यम् । तस्यात्मनि पारतन्त्र्यं कुर्वतः कर्मत्वपरिणामस् तदकुर्वतो ऽकर्मत्वपरिणामेनावस्थानं, रूपा- दिम३त्त्वसामान्यलक्षणत्वात् पुद्गलद्रव्यस्य कर्मत्वलक्षणत्वाभावाद् अविरुद्धम् अभिधीयते । बुद्धिद्रव्यं तु जीवः । तस्य बुद्धिः पर्यायः । तत् सामान्यं लक्षणम्, "उपयोगो लक्षणम्"इति वचनात् । न च लक्षणाभावे लक्ष्यम् अव- ०५तिष्ठते, तस्य४ त५दलक्षणत्वप्रसक्तेर् येनाबुद्धिपर्यायात्मकतयावस्थानं जीवस्य निःशेषतो बुद्धिपरिक्षये ऽप्य् अविरुद्धं स्या६त् । नन्व् एव७म् अज्ञानादेर् दोषस्य पर्यायार्थतया हानिर् निश्शेषा सिध्येद् आवरणवन् न पुनर् द्रव्यार्थतया बुद्धिवत् । ततो दोषसामान्यस्यात्मन्य् अवस्थानान् न निर्दोषत्वसिद्धिर् इत्य् अपरः८, सो ऽप्य् अतत्त्वज्ञ एव, यतः प्रतिपक्ष एवात्म- नामागन्तुको मलः९ परिक्ष१०यी स्वनि११र्ह्रासनिमित्त१२विवर्द्धनवशात्* । द्विविधो ह्य् आत्मनः परिणामः स्वाभाविक आगन्तुकश् च । तत्र स्वाभाविको ऽनन्तज्ञानादिर् आत्मस्वरूपत्वात् । मलः पुनर् अज्ञानादिर् आगन्तुकः, १०क१३र्मोदयनिमित्तकत्वात् । स चात्मनः प्रतिपक्ष एव । ततः परिक्षयी । तथा हि । यो१४ यत्रागन्तुकः स तत्र स्वनिर्ह्रासनिमित्तविवर्द्धनवशात् परिक्षयी । यथा जात्यहेम्नि ताम्रादिमिश्रणकृतः कालिका१५दिः । आगन्तुकश् चात्मन्यज्ञानादिर् मलः । इति स्वभावहेतुः । न तावद् अयम् असिद्धः । कथम् ? यो१६ यत्र कादा- चित् कः स तत्रागन्तुकः । यथा स्फटिकाश्मनि लोहिताद्याकारः । कादाचित् कश् चात्मनि दोष इति । न चेदं कादाचित् कत्वम् असिद्धं, सम्यग्ज्ञानादिगुणाविर्भावदशायाम् आत्मनि दोषानुपपत्तेः । ततः१७ प्रा१८क्तत्स१९द्भा- १५वाद् गुणाविर्भूतिदशायाम् अपि तिरोहितदोषस्य सद्भावान् न कादाचित् कत्वं, सातत्यसिद्धेर् इति चेन्न, गुणस्या२०- प्य् एवं२१ सातत्यप्रसङ्गात् । तथा२२ च हिरण्यगर्भादेर् वेदार्थज्ञानकाले ऽपि वेदार्थाज्ञानप्रसङ्गः । ज्ञानाज्ञानयोः पर- स्परविरुद्धत्वाद् एकत्रैकदा न प्रसङ्ग इति चेत् तत एव सकलगुणदोषयोर् एकत्रैकदा प्रसङ्गो मा भूत् । पुनर् दो- षस्याविर्भावदर्शनाद् गुणकाले ऽपि सत्तामात्रसिद्धिर् इति चेत् तर्हि गुणस्यापि पुनर् आविर्भूतिदर्शनाद् दोषकाले ऽपि सत्ता- मात्रसिद्धिः, सर्वथा विशेषाभावात् । तथा चात्मनो दोषस्वभावत्वसिद्धिवद्गुणस्वभावत्वसिद्धिः कुतो २०निवार्येत ? विरोधाद् इति चेद् दोषस्वभावत्वसिद्धिर् एव निवार्यतां, तस्य२३ गुणस्वभावत्वसिद्धेः । कुतः सेति२४ चेद् दोषस्वभावत्व२५सिद्धिः कुतः ? संसारित्वान्यथानुपपत्ते२६र् इति चेत् त२७त्संसारित्वं सर्वस्यात्मनो यद्य् अनाद्यनन्तं तदा प्रतिवादिनो ऽसिद्धं, प्रमाणतो मुक्तिसिद्धेः । कुत२८ इति चेद् इमे प्र२९वदामः । क्वचिद् आत्मनि संसारो- त्यन्तं निवर्तते तत्कारणा३०त्यन्तनिवृत्त्यन्यथानुपपत्तेः । संसारकारणं हि मिथ्यादर्शनादिकमुभय३१प्रसिद्धं क्वचिद् अत्यन्तनिवृत्तिमत्, तद्विरोधिसम्यग्दर्शनादिपरमप्रकर्षसद्भावात् । यत्र यद् विरोधिपरमप्रकर्षसद्भावस् तत्र २५तद् अत्यन्तनिवृत्तिमद् भवति । यथा चक्षुषि तिमिरादि । नेदम् उदाहरणं साध्यसाधनधर्मविकलं, कस्य- चिच् चक्षुषि तिमिरादेरत्यन्तनिवृत्तिमत्त्वप्रसिद्धेस् तद्विरोधिविशिष्टा३२ञ्जनादिपरमप्रकर्षसद्भावसिद्धेश् च निर्विवादक- ५५त्वात् । कथं मिथ्यादर्शनादिविरोधि सम्यग्दर्शनादि निश्चीयते इति चेत् त१त्प्रकर्षे त२दपकर्षदर्शनात् । यद् धि प्रकृष्यमाणं यद् अपकर्षति तत् तद्विरोधि सिद्धम् । यथोष्णस्पर्शः प्रकृष्यमाणः शीतस्पर्शम् अपकर्षंस् तद्विरोधी । मिथ्यादर्शनादिकम् अपकर्षति च प्रकृष्यमाणं क्वचित् सम्यग्दर्शनादि तत् तद्विरोधि । कथं पुनः सम्यग्दर्श- नादेः क्वचित् परमप्रकर्षसद्भावः सिद्ध इति चेत् प्रकृष्यमाणत्वा३त् । यद् धि प्रकृष्यमाणं तत् क्वचित् परमप्रकर्षस- ०५द्भावभाग्दृष्टम् । यथा नभसि परिमाणम् । प्रकृष्यमाणं च सम्यग्दर्शनादि । तस्मात् परमप्रकर्षसद्भावभाक् । परत्वापरत्वाभ्यां व्यभि४चार इति चेन् न, तयोर् अपि सपर्यन्त५जगद्वादिनां परमप्रकर्षसद्भावभाक्त्वसिद्धेः । न चापर्यन्तं जगद् इति वक्तुं शक्यं, विशिष्टसन्निवेशत्वात् पर्वतवत् । यत् पुनर् अपर्यन्तं तन् न विशिष्टसन्निवेशं सिद्धं, यथा व्योम । विशिष्टसन्निवेशं च जगत् तस्मात् सर्वतः सपर्यन्तम् इति निगदितम् अन्य६त्र । संसा- रेणानेका७न्त इति चेन् न तस्याप्य् अभव्यजीवेषु परमप्रकर्षसद्भावसिद्धौ प्रकृष्यमाणत्वेन प्रतीतेः । एतेन १०मिथ्यादर्शनादिभिर् व्यभिचारः प्रत्याख्या८तः तेषाम् अप्य् अभव्येषु परमप्रकर्षसद्भावात् । ततो नानैकान्तिकं प्रकृष्यमाणत्वं परमप्रकर्षसद्भावे साध्ये । नापि विरुद्धं, सर्वथा विप९क्षाद् व्यावृत्तेः । इति क्वचिन् मिथ्या- दर्शनादिविरोधि =सम्यग्दर्शनादि =परमप्रकर्षसद्भावं साधय१०ति । स च सिध्यन्मिथ्यादर्शनादेर् अत्यन्तनिवृत्तिं गमयति । सा च गम्यमाना स्वका११र्यसंसारात्यन्तनिवृत्तिं निश्चाययति । यासौ संसारस्यात्यन्तनिवृत्तिः सा मुक्तिर् इति । तदन्य१२थानुपपत्तेर् आत्मनो ज्ञानादिगुणस्वभावत्वसिद्धेर् न दोषस्वभावत्वसिद्धिः, विरोधा१३त् । प्रसिद्धायां १५क्वचिद् आत्मनि निःश्रेयसभाजि गुण१४स्वभावतायाम् अभव्यादाव् अपि त१५न्निर्णयः, जीवत्वान्यथा१६नुपपत्तेः । प्रसिद्धे च सर्वस्मिन्न् आत्मनि ज्ञानादिगुणस्वभावत्वे दोषस्वभावत्वासिद्धेः सिद्धं दोषस्य कादाचित्क१७त्वभागन्तुकत्वं साधयति । ततः स१८ एव परिक्षयी स्वनिर्ह्रासनिमित्तविवर्द्धनवशाद् इति सुस्पष्टम् आभाति, दोषनिर्ह्रासनिमि- त्तस्य सम्यग्दर्शनादेर् विशेषेण वर्द्धनप्रसाधनात् । इत्य् आवरण१९स्य द्रव्यकर्मणो दोषस्य च भाव२०कर्मणो भूभृत इव महतो ऽत्यन्तनिवृत्तिसिद्धेः कर्मभूभृतां भेत्ता मोक्षमार्गस्य प्रणेता स्तोतव्यः समवतिष्ठते विश्वतत्त्वानां २०ज्ञाता च । नु२१नु निरस्तोपद्रवः सन्नात्मा कथम् अकलङ्को ऽपि विप्रकर्षिणाम् अर्थं प्रत्यक्षीकुर्यात्* । न हि नयनं निरस्तो ऽपद्रवं विगलिततिमिरादिकलङ्कपटलम् अपि देशकालस्वभावविप्रक२२र्षभाजम् अर्थं प्रत्यक्षीकुर्वन् प्रतीतं, स्व२३यो- ग्यस्यैवार्थस्य तेन प्रत्यक्षीकरणदर्शनात् । निरस्तग्रहो ऽपरागाद्युपद्रवो ऽपि दिवसकरः प्रतिहतघनपटलकलङ्कश् च स्वयोग्यान् एव वर्त्तमानार्थान् प्रकाशयन्नुपलब्धो नातीतानागतानर्थानयोग्यान् इति जीवो ऽपि निरस्तरागादिभा- २५वकर्मोपद्रवः सन् विगलितज्ञानावरणादिद्रव्यकर्मात्मककलङ्को ऽपि च कथं विप्रकृष्टम् अर्थम् अशेषं प्रत्यक्षीकर्तुं प्रभुः ? मुक्तात्मा भवन्न् अपि न चोदनाप्रामाण्यप्रतिबन्धविधायी, ध२४र्मादौ तस्या२५ एव प्रामाण्यप्रसिद्धेः मुक्ता- त्मनस् तत्राप्रमाणत्वात् तस्यानन्दादिस्वभावपरिणामे ऽपि धर्मज्ञत्वाभावाद् अप्रतिषेध्य२६त्वात् । तद् उक्तं, "धर्मज्ञत्व- ५६निषेधस् तु केवलो ऽत्रोप१युज्यते । सर्वम् अन्यद्विज्ञानंस् तु पुरुषः केन वार्यते । १ । "इति वदन्तम् इव स्तोतुः२ प्रज्ञा३ति- शयचिकीर्षया भगवन्तं प्रत्याहुः४ । — सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद् यथा । अनुमेयत्वतो५ ऽग्न्यादिर् इति सर्वज्ञसंस्थितिः ॥ ५ ॥ सूक्ष्माः स्वभावविप्रकर्षिणो ऽर्थाः परमाण्वादयः, अन्तरिताः कालविप्रकर्षिणो रामादयो, दूरास् तु देश- ०५विप्रकर्षिणो हिमवदादयस् ते कस्यचित् प्रत्यक्षा, अनुमेयत्वाद् यथाऽग्न्यादिर् इत्य् एवं सर्वज्ञस्य सम्यक् स्थितिः स्यात् । अथ मत६म् एतत् "सूक्ष्मादयो ऽर्था यथा७भूताः कस्यचित् प्रत्यक्षा दृष्टास् तथाभूता एव तथा८नुमेयत्वेन साध्यन्ते ऽन्यथा९भूता वा ? यथाभूताश् चेत् सिद्धसाध्यता, सूक्ष्माणां सहस्रधा भिन्नकेशाग्रादीनाम् अन्तरितानां च प्रपिताम् अहादीनां दूरार्थानां च हिमवदादीनां कस्य१०चित् प्रत्यक्षत्वप्रसिद्धेः । अन्यथाभूतानां तु कस्यचि- त् प्रत्यक्षत्वसाधने ऽनुमेयत्वादित्यप्रयोजको हेतुः क्ष्माधरादीनां बुद्धिमत्कारणत्वे साध्ये सन्निवेशविशिष्ट- १०त्वादिव११त् । धर्म्यसिद्धिश् च, परमाण्वादीनाम् अप्रसिद्धत्वात्" इति तद् अयुक्तं, विवादाध्यासितानां सूक्ष्मा- द्यर्थानां कस्यचित् प्रत्यक्षत्वेन साध्यत्वाद् अप्रसिद्धं साध्यम् इति वचनात् । धर्म्मादयो हि कस्यचित् प्रत्यक्षत्वेन वादिप्रतिवादिनोर् विवादापन्नास् ते एव कस्यचित् प्रत्यक्षा इति साधयितुं युक्ता न पुनर् अ१२न्ये । न चैवं१३ धर्म्य- सिद्धिः, धर्म्यादीनाम् असर्वज्ञवादिनो ऽपि याज्ञिक१४स्य सिद्धत्वात् । नन्व् एवं भूधरादीनां धीमद्धेतुकतया विवा- दापन्नानां तथा साध्यत्वे कथम् अप्रयोजको हेतुः सन्निवेशविशिष्टत्वादिर् इति चेत् स्वभावभेदात् । या१५दृशम् अभि- १५नवभवनादिषु सन्निवेशविशिष्टत्वम् अक्रियादर्शिनो ऽपि कृतबुद्ध्युत्पादकं धीमद्धेतुकत्वेन व्याप्तं प्रतिपन्नं तादृशम् एव जीर्णप्रासादादिषूपलभ्यमानं धीमद्धेतुकत्वस्य प्रयोजकं स्यान् नान्यादृशं भूधरादिषु प्रतीयमानम् अ- कृतबुद्ध्यू[? उ]त्पादकम् इति स्वयं मीमांसकैर् अभिधानात् । नैवम् अनुमेयत्वं, तस्य स्वभावभेदाभावात् । न१६ हि साध्याविनाभावनियमनिश्चयैकलक्षणलिङ्गजनितज्ञान१७विषयत्वम् अनुमेयत्वम् अग्न्यादौ ध१८र्मादौ च लिङ्गिनि भिद्यते येन किञ्चि१९त् प्रयोजकम् अप२०रम् अप्रयोजकम् इति विभागो ऽवतरेत् । स्वभावकालदेशविप्रकर्षिणाम् अनुमेय- २०त्वम् असिद्धम् इत्य् अ२१नुमानम् उत्सारयति यावान् कश्चिद् भावः स सर्वः क्षणिक इत्यादिव्याप्तेर् असिद्धौ प्रकृतोपसंहारा२२योगाद् अविप्र२३कर्षिणाम् अनुमितेर् आनर्थक्यात् । सत्त्वा२४देर् अनित्यत्वादिना२५ व्याप्तिम् इ२६च्छतां सिद्धम् अनुमेयत्वम् अनव२७यवेनेति न किञ्चिद् व्या२८हतं पश्यामः । स्यान् म२९तं "केचिद् अर्थाः प्रत्यक्षा, यथा घटादयः, केचिद् अनुमेया ये कदाचित् क्वचित् प्रत्यक्ष३०प्रतिपन्नाविनाभाविलिङ्गाः३१, केचिद् आगमात्रगम्याः सर्वदा स्वभावादिविप्रकर्षिणो धर्मादयः, तेषां सर्वप्रमातृसम्बन्धिप्रत्यक्षादिगोचरत्वायोगात् । तद् उक्तं २५"सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगम्यत्वं लप्स्य३२ते पुण्यपापयोः" इति । ततो धर्मादीना- म् अनुमेयत्वम् असिद्धम् उद्भावयन्न् अपि नानुमानम् उत्सार३३यति, तस्यानु३४मेये ऽर्थे व्यवस्थानात्" इति, तद् असत्, धर्मादी- ५७नाम् अप्य् अनित्यत्वादिस्व१भावतयानुमेयत्वोपपत्तेः । तथा हि । यावान् कश्चिद् भावः पर्यायाख्यः स सर्वो ऽने- कक्षणस्थायितया क्षणि२को यथा घटस् तथा च धर्मादिर् इति मीमांसकैर् अपि कुतश्चि३त् पर्यायत्वादेर् अनित्य- त्वेन व्याप्तिः साधनीया, तदसिद्धौ प्रकृते ऽपि धर्मादौ पर्यायश् च धर्मादिर् इत्य् उपसंहारायोगात् । कथं चायं स्वभावादिविप्रकर्षिणाम् अनुमेयत्वम् असिद्धम् अभिदधा४नः सुखादीनाम् अविप्रक५र्षिणाम् अनुमितेर् आनर्थक्यं परिहरेत् ? ०५शश्व६दविप्रकर्षिणाम् अनुमितेर् अनिष्टेर् अदोष इति चेत् क्व पुनर् इयम् अनुमितिः स्या७त् ? कदाचिद् अविप्रक८र्षिणाम् अन्यदा देशादिविप्रकृष्टा९नां प्रतिपन्नाविनाभाविलिङ्गानाम् अनुमितिर् इति चेत् कथम् एवं शश्वदप्रत्यक्षाया बुद्धेर् अनु- मानं यत इ१०दं शोभेत ? "ज्ञाते त्व् अर्थे ऽनुमानाद् अवग११च्छति बुद्धिम्"इति । अर्थापत्तेर् बुद्धिप्रतिपत्तेर् अदोष इति चेद् धर्मादिप्रतिपत्तिर् अपि तत एवास्तु । यथैव हि बहिरर्थपरिच्छित्त्यन्यथानुपपत्तेर् बुद्धिप्रतिप१२त्तिस् तथा श्रेयः प्रत्य- वायाद्यन्यथानुपपत्त्या धर्माधर्मादिप्रतिप१३त्तिर् अपि युक्ता भवितुम् । श्रेयःप्रत्यवायादेर् अन्यथा१४प्य् उपपत्तेः क्षीणार्था- १०पतिर् इति चेन् न, तदुत्पत्तौ दृष्टकारणव्यभिचा१५राद् अदृष्टाकारणप्रतिपत्तेः, रूपादिज्ञानाद् इन्द्रियशक्तिप्रतिपत्तिव१६त् । न चा१७र्थापत्तिर् अनुमानाद् अन्यैव, अनुमानस्यैवार्थापत्तिर् इति नामकरणात् । ततो बुद्ध्यादेः शश्वद्विप्र१८कर्षि- णो ऽनुमेयत्वसिद्धौ धर्मादेर् अपि त१९त्सिद्धिः । ये तु ताथागतादयः२० सत्त्वकृतकत्वा२१देर् अनित्यत्वादिना व्याप्ति- म् इच्छन्ति तेषां सिद्धम् अनुमेयत्वम् अनवयवेनेति न किञ्चिद् व्याहतम् असर्वज्ञवादिनां सर्वज्ञवा२२दिनां च, स्वभावा- दिविप्रकृष्टेष्वर्थेष्व् अनुमेयत्वव्यवस्थितेः । एतेनात्यन्तपरो ऽक्षेष्व् अर्थेष्व् अनुमेयत्वाभावाद् भागासिद्धम् अनुमेयत्वम् इत्य् एत- १५द् अपि प्रत्याख्यातं, तेषाम् अपि कथञ्चिद् अनेकान्तात्मक२३त्वादिस्वभावतयानुमेयत्वसिद्धेः । अ२४थवानुमेयत्वं श्रुत- ज्ञानाधिगम्यत्वं हेतुः मतेरनु पश्चान् मीयमानत्वाद्२५, अनुमेयाः२६ सूक्ष्मादयो ऽर्था इति व्याख्यानान् मतिपूर्व- ज्ञानस्य श्रुतत्वात्, "श्रुतं मतिपूर्वम्"इति वचनात् । न चैतद् असिद्धं प्रतिवा२७दिनो ऽपि सर्वस्य२८ श्रुतज्ञाना२९धिग- म्यत्वोपगमात् । चोद३०ना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टम् इत्य् एवं जातीयकम् अर्थम् अवग- मयितुम् अलम् इति स्वयम् अभिधानात् । तद् उक्तं तत्त्वार्थश्लोकवार्त्[? त्]इके "सूक्ष्माद्यर्थो ऽपि चाध्यक्षः क३१स्यचित् स- २०कलः स्फुटम् । श्रुतज्ञानाधिगम्य३२त्वान् नदीद्वीपादिदेशवत् । १ । न हेतोः सर्वथैका३३न्तैर् अनेकान्तः३४ कथञ्चन । श्रुत३५- ज्ञानाभिगम्यत्वा३६त् तेषां दृष्टेष्ट३७बाधनात् । २ । स्था३८नत्र३९याविसंवादि श्रुतज्ञानं हि वक्ष्यते । ४०तेनाधिगम्यमानत्वं सिद्धं सर्वत्र वस्तुनि । ३ । " इति । ततो ऽनुमेयाः सूक्ष्माद्यर्थाः कस्यचित् प्रत्यक्षाः सिद्धा एव । ते ऽनु४१मेया, ५८न कस्यचित् प्रत्यक्षाश् च स्युः, किं व्याहन्यते? इ१ति समानम् अग्न्यादीनाम्* । अग्न्यादयो ऽनुमेयाः स्युः कस्य- चित् प्रत्यक्षाश् च न स्युर् इति । तथा चानुमानोच्छेदः स्यात् *, सर्वानुमानेषूपा२लम्भस्य समानत्वात् । शक्यं हि वक्तुं धूमश् च क्वचित् स्याद् अग्निश् च न स्याद् इति । त३दभ्युपगमे ऽस्वसंवेद्य४विज्ञानव्यक्तिभिर् अ- ध्यक्षं किं५ ल६क्षयेत् प्रमाणतया प७रमप्रमाणतयेति८ न कि९ञ्चिद् एत१०त् तया नैतत् तया वा अ११यम् अभ्युप- ०५गन्तुम् अर्हति * । प्रत्यक्षं प्रमाणम् अविसंवादित्वाद् अनुमानादिकम् अप्रमाणं, विसंवादित्वाद् इति ल१२क्षयतो ऽनुमानस्य बलाद् व्यवस्थितेर् न प्रत्यक्षमेकम् एव प्रमाणम् इति व्यवतिष्ठते । ततो ऽनुमानम् इच्छता याज्ञिकेनेव लौका१३यति- केनापि प्रसिद्धाविनाभावनियमनिश्चयलक्षणाद् अनुमेयत्वहेतोः सूक्ष्माद्यर्थानां कस्यचित् प्रत्यक्षत्वसिद्धिर् एषित- व्या । स्या१४न् मतं, बाधितविषयो ऽयं हेतुर् अनुमानेन पक्षस्य बाधनात् । तथा हि । न कश्चित् सूक्ष्मा- द्यर्थसाक्षात्कारी, प्रमेयत्वात् सत्त्वाद् वस्तुत्वाद् अस्मदादिवत् । न चेदं सा१५धनम् असिद्धं व्यभिचारि वा, प्रत्यक्षा- १०द्यविसंवा१६दित्वात् । तद् उक्तं "प्रत्यक्षाद्यविसंवादि प्रमेयत्वादि य१७स्य तु । सद्भाववारणे शक्तं को नु तं१८ कल्पयिष्यति" इति । तद् अप्य् असम्यक्, त१९त एव कस्यचित् सूक्ष्माद्यर्थसाक्षात्कारित्वसिद्धेः । सूक्ष्माद्यर्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् सत्त्वाद् वस्तुत्वाद् वा स्फटिकादिवत् । अ२०नुमेयेनात्यन्त२१परोक्षेण चार्थेन व्यभिचार इति चेन् न, तस्य२२ पक्षीकरणात् । तद् एवं प्रमेयत्वसत्त्वादिर् यत्र२३ हेतु२४लक्षणं पुष्णाति २५तं कथं चेत२६नः प्रतिषेद्धुम् अर्हति संशयितुं वा * सूक्ष्माद्यर्थसाक्षात्कारिणस् तस्यैव२७ सुनिश्चितासंभवद्बाधकत्वाद् अस्तित्व- १५सिद्धेर् अबाधितविषयत्वस्यापि परोपग२८तहेतुलक्षणस्य प्रकृतहेतोः पोषणात् । न२९नु च सर्वज्ञस्यास्तित्वे साध्ये सुनिश्चितासंभवद्बाधकप्रमाणत्वं हेतुः सर्वज्ञभावधर्मश् चेद् असिद्धः३० । को हि नाम सर्वज्ञभावधर्मं हेतुम् इच्छन् सर्वज्ञम् एव नेच्छेत् । सर्वज्ञाभावधर्मश् चेद् विरुद्धः, त३१तः सर्वज्ञनास्तित्वस्यैव सिद्धेः । सर्वज्ञभावाभावधर्मश् चेद् व्य- भिचारी, सपक्षविपक्षयोर् वृत्तेः ? तद् उक्तम् "असिद्धो भावधर्मश् चेद् व्यभिचार्युभयाश्रयः । विरुद्धो धर्मो ऽभा- वस्य स सत्तां साधयेत् कथम्"इति । ध३२र्मिण्यसिद्धसत्ताके भावाभावोभयधर्माणाम् असिद्धविरुद्धानैका- २०न्तिकत्वात् कथं सकलविदि सत्त्वसिद्धिर् इति ब्रुवन्न् अपि देवानां प्रिय३३स् तद्धर्मिस्व३४भावं न लक्षयति * । स३५ हि तावद् एवं३६ सौगतमतम् आश्रित्य ब्रुवाणः प्रष्टव्यः३७ । शब्दानित्यत्वसाधने ऽपि कृतकत्वादाव् अ३८यं विकल्पः किं न स्याद् इति * । शक्यं हि वक्तुं, कृतकत्वादिहेतुर् यद्य् अनित्यशब्दधर्मस् तदाऽसिद्धः । को नामानित्यशब्दधर्मं हेतुम् इच्छन्न् अनित्यशब्दम् एव नेच्छेत्३९ ? अथ नित्यशब्दधर्मस् तदा विरुद्धः, साध्यविरु४०द्ध- ५९साधनात् । अथोभयधर्मस् तदा व्यभिचारी, सपक्षेतरयोर् वर्तमानत्वात् । इति सर्वानुमानोच्छेदः, क्व१चि- त् पावकादौ साध्ये धूमवत्त्वादाव् अपि विकल्पस्यास्य२ समानत्वात् । वि३मत्यधिकरणभावापन्नविनाशध४र्मि- ध५र्मत्वे कार्यत्वादेर् असंभवद्बाधकत्वादेर् अपि सन्दि६ग्धसद्भावधर्मिध७र्मत्वं सि८द्धं बोद्धव्यम् । ननु९ च शब्दादेर् धर्मिणः शब्दत्वादिना प्रसिद्धसत्ताकस्य सन्दिग्धानित्यत्वादिसाध्यधर्मकस्य धर्मो हेतुः कृतकत्वा- ०५दिर् इति युक्तं; सर्वथाप्य् असिद्धसत्ताकस्य तु सर्वज्ञस्य कथं विवादापन्नसद्भावधर्मकस्य धर्मो हेतुर् असंभवद्बाध- कत्वादिर् युज्यते, प्रसिद्धो धर्मी अप्रसिद्धधर्मविशेषणविशिष्टतया स्व१०यं साध्यत्वेनेप्सितः पक्ष इति वच- ना११त्, कथञ्चिद् अप्य् अप्रसिद्धस्य धर्मित्वायोगात् । इति कश्चित्१२, सो ऽपि यदि सकलदेशकालवर्तिनं शब्दं धर्मिणम् आचक्षीत तदा कथं प्रसिद्धो धर्मीति ब्रूयात् ? तस्याप्रसिद्धत्वात् । परोपगमात् सकलः शब्दः प्रसिद्धो धर्मीति चेत् स्वाभ्यु१३पगमात् सर्वज्ञः प्रसिद्धो धर्मी किन् न भवेद् धेतु१४धर्मवत् । प१५रं प्रति समर्थित एव १०हेतुधर्मः साध्यसा१६धन इति चेद् ध१७र्म्य् अपि प१८रं प्रति समर्थित१९ एवास्तु, विशेषाभावात् ? किञ्च२० सर्वथा प्रसिद्धसत्ताको धर्मी कथञ्चिद् वा ? सर्वथा चेच् छब्दादिर् अपि धर्मी न स्यात्, तस्याप्रसिद्ध२१साध्यधर्मोपाधिस- त्ताक२२त्वात् । कथञ्चित् प्रसिद्धसत्ताकः शब्दादिर्धर्मीति चेत् सर्वज्ञः कथं धर्मी न स्यात् ? प्रसिद्धात्मत्वादि- विशेषणसत्ताकस्याप्रसिद्धसर्वज्ञत्वोपाधिसत्ताकस्य२३ च ध२४र्मिणो ऽभ्युपगमे सर्वथा नाप्रसिद्धसत्ताकत्वं, कथ- ञ्चित् प्रसिद्धसत्ताकत्वात् । स्याद्वादिनो हि कश्चिद् आत्मा सर्वज्ञो ऽस्तीति पक्षप्रयोगम् आचक्षते, नान्य२५था । ततो १५ऽय२६म् उपालभमा२७नो धर्मिस्वभावं न लक्षय२८त्य् एव, प्रकृता२९नुमाने सर्वज्ञस्य धर्मित्वावचनाच् च । सूक्ष्माद्यर्था एव ह्य् अत्र धर्मिणः प्रसिद्धा युक्तास् तावत् प्रसिद्धसत्ताका एव, परमाण्वादीनाम् अपि प्रमाणसिद्धत्वेन वक्ष्यमा३०णत्वात् । न३१नु सूक्ष्मादयो ऽर्थाः किम् इन्द्रियप्रत्यक्षेण कस्यचित् प्रत्यक्षाः साध्या उतातीन्द्रि३२यप्रत्यक्षेण ? प्रथमविकल्पे ऽनुमान- विरु३३द्ध पक्षः ऽसूक्ष्मा३४द्यर्था न कस्यचिद् इन्द्रियज्ञानविषयाः, स३५र्वथेन्द्रियसम्बन्धरहित३६त्वात् । ये३७ तु कस्यचिद् इन्द्रियज्ञानविषयास् ते न सर्वथेन्द्रियसम्बन्धरहिता दृष्टाः । यथा घटादयः । सर्वथेन्द्रियसम्बन्ध- २०रहिताश् च सूक्ष्माद्यर्थास् तस्मान् न कस्यचिद् इन्द्रियज्ञानविषयाःऽ इति केवलव्यतिरेकिणानुमानेन बाध्यमान- ६०त्वात् । न च सर्वथेन्द्रियसम्बन्धरहित१त्वम् असिद्धं, साक्षात्परमाणु२धर्मादीनाम् इन्द्रियसम्बन्धाभावात् । तथा हि । न कस्यचिद् इन्द्रियं साक्षात्परमाण्वादिभिः सम्बध्यते, इन्द्रियत्वाद् अस्मदादीन्द्रियवत् । योग३जधर्मा४नुगृ- हीतम् इन्द्रियं योगिनस् तैः साक्षात् सम्बध्यते इति चेत् को ऽय५म् इन्द्रियस्य योगजधर्मानुग्रहो नाम ? स्वविषये प्रवर्तमान६स्यातिशया७धानम् इति चेत् तदसंभव एव, परमाण्वादौ स्वयम् इन्द्रियस्य प्रवर्तनाभावात्, प्रवर्तने ०५वा योगजधर्मानुग्रहस्य वैयर्थ्यात् । तत एवेन्द्रियस्य परमाण्वादिषु प्रवृत्तौ परस्पराश्रयप्रसङ्गः । स८तीन्द्रियस्य योगजधर्मानुग्र९हे परमाण्वादिषु प्रवृत्तिः, सत्यां च तस्यां योगजधर्मानुग्रह इति । परमाण्वादिष्व् इन्द्रियस्य प्रवृत्तौ सहकारित्वं योगजधर्मानुग्रह इति चेन् न, स्वविषयातिक्रमेण१० तस्य तत्र तदनुग्रहायोगात्, अन्यथा कस्यचि- द् एकस्येन्द्रिय११स्य सकलरसादिषु प्रवृत्तौ तदनुग्रहप्रसङ्गात्१२ । दृष्ट१३विरोधान् नैवम् इति चेत् स१४मानम् अन्य१५त्र । यथैव हि चक्षुरादीनि प्रतिनियतरूपादिविषयाणि दृष्टानि नाप्रतिनियतसकल१६रूपा१७दिविषयाणि तथोपलब्धिलक्षणप्राप्ता- १०नि महत्त्वोपेतानि पृथिव्यादिद्रव्याणि तत्समवेतरूपादिनि चक्षुरादीन्द्रियगोचरतया प्रसिद्धानि, न पुनः पर- माण्वादीनि । स१८माधिविशेषोत्थधर्ममाहात्म्याद्, दृष्टातिक्रमेण परमाण्वादिषु चक्षुरादीनि प्रवर्तन्ते न पुना रसा- दिष्व् एकम् इन्द्रियम्, इ१९ति न किञ्चिद् विशेषव्यवस्थानिबन्धनम् अन्यत्र जाड्यात् । ए२०तेन परम्परया परमाणुरूपा२१दि- ष्व् इन्द्रियसम्बन्धः प्रतिध्वस्तः, संयोगाभावे संयुक्तसमवायादीना२२म् असंभवात् श्रोत्रे सकलशब्दसमवायासंभवे शब्दत्वेन समवेतसमवायासंभववत् । यदि२३ पुनर् एकम् एवान्तःकरणं योगजधर्मानुगृहीतं युगपत् सकलसू- १५क्ष्माद्यर्थविषयम् इ२४ष्यते तदापि दृष्टातिक्र२५म एव, मनसो युगपद् अनेकत्र विषये प्रवृत्त्यद२६र्शनात् । तत्र दृष्टाति- क्र२७मेष्टौ वा स्वयम् आत्मैव समाधिविशेषोत्थधर्मविशेषवशाद् अन्तः करणनिरपेक्षः साक्षात् सूक्ष्माद्यर्थावन् पश्यतु किम् इन्द्रियेणेवान्तःकरणेन ? तथा न नेन्द्रियज्ञानेन कस्यचित् प्रत्यक्षाः सूक्ष्माद्यर्थाः संभाव्यन्ते । अतीन्द्रिय२८- प्रत्यक्षेण कस्यचित् प्रत्यक्षाः साध्यन्ते इति चेद् अ२९प्रसिद्धविशेषणः३० पक्षः, क्व३१चिद् अतीन्द्रियज्ञानप्रत्यक्षत्वस्याप्र- सिद्धेः सांख्यं प्रति विनाशी शब्द इत्यादिव३२त् । साध्यशून्यश् च दृष्टान्तः स्याद् अग्न्यादेर् अतीन्द्रियप्र- २०त्यक्षविषयत्वाभावात् । इति३३ केचित् ते ऽपि न सम्यग्वादिनः, सूक्ष्माद्यर्थानाम् इन्द्रियजप्रत्यक्षेण कस्यचि- त् प्रत्यक्षत्वासाधनात् तत्पक्षनिक्षिप्तदोषानवता२४रात् । तथा सा३५धयतां स्याद्वादिभिर् अपि तद्दोषसमर्थनात् । ना३६प्य् अ- तीन्द्रियप्रत्यक्षेण कस्यचित् प्रत्यक्षत्वं साध्यते येनाप्रसिद्धविशेषणः पक्षः साध्यशून्यश् च दृष्टान्तः स्यात्, प्र३७त्यक्षसामान्येन कस्यचित् सूक्ष्माद्यर्थप्रत्यक्षत्वसाधनात् । प्रसिद्धे च सूक्ष्माद्यर्थानां सामान्यतः कस्यचि- त् प्रत्यक्षत्वे सर्वज्ञत्वस्य सम्यक्स्थित्युपपत्तेस् तत्प्रत्यक्षस्येन्द्रियानिन्द्रियानपेक्षत्वं सिध्यत्य् एव । तथा हि । ६१योगि१प्रत्यक्षम् इन्द्रियानिन्द्रियानपेक्षं, सूक्ष्माद्यर्थविषयत्वात् । य२न् नेन्द्रियानिन्द्रियानपेक्षं तन् न सूक्ष्माद्यर्थ- विषयं दृष्टं, यथास्मदादिप्रत्यक्षम् । सूक्ष्माद्यर्थविषयं च योगिनः प्रत्यक्षं सिद्धं, तस्माद् इन्द्रियानि- न्द्रियानपेक्षम् । नावधिमनःपर्ययप्रत्यक्षाभ्यां हेतुर् व्यभिचारी, तयोर् अपीन्द्रियानिन्द्रियानपेक्षत्वसिद्धेः । ननु३ च कस्येदं सूक्ष्माद्यर्थप्रत्यक्षत्वं साध्यते ? अर्हतो ऽनर्हतः४ सामान्यात्मनो वा ? यदि विप्रकृष्टार्थप्रत्यक्ष- ०५त्वम् अर्हतः साध्य५ते पक्षदोषो ऽप्रसिद्धविशेषणत्वम् । तत एव व्या६प्तिर् न सिध्येत् । अनर्हतश् चेद् अनि- ष्टानुषङ्गो ऽपि७ । कः पुनः सामान्यात्मा तदुभयव्यतिरेकेण यस्य विवक्षिता८र्थप्रत्यक्षत्वम् ? इत्य् एत९- द्विकल्पजालं शब्दनि१०त्यत्वे ऽपि समानं, न केवलं सूक्ष्मादिसाक्षात्करणस्य प्रतिषेधने संशीतौ वा । तद् अ११यम् अनुमानमुद्रां भिन१२त्ति * । न कश्चित् सूक्ष्मादिसाक्षात्कारी, पुरुषत्वादेः, रथ्यापुरुषवत् । विवादा- पन्नः पुरुषः सूक्ष्मादिसाक्षात्कारित्वेन संशयित एव विप्रकृष्ट१३स्वभाव१४त्वात् पिशाचादिवत् । इति सूक्ष्मादिसाक्षा- १०त्करणस्य प्रतिषेधने संशीतौ वा ता१५वद् इदं विकल्पजालं समानं सिद्धम् एव । स१६ हि तत्र प्रतिषेधं संशयं वा साधयन् किम् अर्हतः साधयेद् अनर्हतः सामान्यात्मनो वा ? अर्हतश् चेद् अप्रसिद्धविशेषणः पक्षो व्याप्तिश् च न सिध्येद, दृष्टान्त१७स्य साध्यशून्यतानुषङ्गात् । अनर्हतश् चेत् स एव दोषो बुद्धादेः परस्या१८सिद्धेर् अनिष्टानुष- ङ्गश् च, अर्हतस् तत्प्रत्यक्षत्वविधाननिश्चयात् । कः पुनः सामान्यात्मा तदुभयव्यतिरेकेण यस्य विवक्षिता१९र्थ- प्रत्यक्षत्वप्रतिषेधसंशयौ साध्येते ? इति । त२०द्वच्छब्दनित्यत्वसाधने ऽपि समानम् एतद्विकल्पजालम् । तथा हि । १५a२१यं शब्दानां नित्यत्वं साधयन् सर्वगतानां साधयेद् असर्वगतानां वा सामान्यात्मनां वा ? वर्णानां नित्य- त्वम् अकृतकत्वादिना सर्वगतानां यदि साधयति स्याद् अप्रसिद्ध२२विशेषणः पक्षः२३ इत२४रथानिष्टानुषङ्गः । कीदृक् पुनः सामान्यं नाम य२५द् उभयदोषप्रसङ्गपरिहाराय कल्प्येत ? सर्वगतत्वसाधने ऽपि समा२६- नम् * । तद् धि२७ वर्णानाम् अमूर्तानां साधयेन् मूर्तानां तदुभयसामान्यात्मनां वा ? यद्य् अमूर्तानां सर्वगत२८त्वं साधयेत् तदाऽप्रसिद्धविशेषणता पक्षस्य । अथ मूर्तानाम् अनिष्टानु२८षङ्गः । कीदृक् पुनः सामान्यं नाम यद् उ- २०भय३०दोषप्रसङ्गपरिहाराय कल्प्येत ? सर्वगतेतरसामान्यात्मन इव मूर्त्तेतरसामान्यात्मनो ऽसम्भवाद्वर्णेषु । तद् अय३१म् अनुमानमुद्रां सर्वत्र३२ भिनत्तीति नानुमानविचारणायाम् अधिकृतः स्यात् । a३३विवक्षितविशेषस्य पक्षी- करणे समः समाधिर् इत्य् अ३४लम् अप्रतिष्ठितमिथ्याविक३५ल्पौधैः * । यथैव हि शब्दस्याविवक्षितसर्वगत- त्वासर्वगतत्वविशेषस्याकृतकत्वादिहेतुना नित्यत्वे साध्ये न कश्चिद् दोषः स्यात्, नाप्य् अविवक्षितामूर्त्तत्वेतर- विशेषस्य सर्वत्रोपल३६भ्यमानगुणत्वादिना३७ सर्वगतत्वे, तथैवाविवक्षितार्हदनर्हद्विशेषस्य कस्यचित् पुरुषस्य विप्र- ६२कृष्टार्थसाक्षात्करणे ऽपि साध्ये ऽनुमेयत्वादिहेतुना न क[? इ]ञ्चिद् दोषं पश्यामो ऽन्य१त्राप्रतिष्ठितमिथ्याविकल्पौधेभ्यः प्रकृतसा२धनाप्रतिबन्धिभ्यः, तेषा३म् अप्रतिष्ठितत्वात्, सा४धनाभासे इव सम्यक्साधने ऽपि स्वा५विषये ऽवतारात् । ततो निरवद्यम् इदं साधनं कस्यचित् सूक्ष्मादिसाक्षात्कारित्वं साधयति । नन्व् अस्तु नामैवं कस्यचित् कर्मभूभृद्भेदित्वम् इव विश्वतत्त्वसाक्षात्कारित्वं, प्र६माणसद्भावात् । स तु परमात्मा- ०५र्हन्न् एवेति कथं निश्चयो यतो ऽहम् एव महानभिवन्द्यो भवताम् इति व्य७वसि८ताभ्यनुज्ञानपुरस्सरं भगवतो विशेष- सर्वज्ञत्वपर्यनु९योगे सतीवाचार्याः प्राहुः । — स त्वम् एवासि निर्दोषो युक्ति१०शास्त्राविरोधिवाक् । अविरोधो यद् इष्टं ते प्रसिद्धेन न बा११ध्यते ॥ ६ ॥ दोषास् तावद् अज्ञानरागद्वेषादय उक्ताः । निष्क्रान्तो दोषेभ्यो निर्दोषः । प्रमाणबला१२त् सिद्धः सर्वज्ञो वीतरा- गश् च सामान्यतो यः स त्वम् एवार्हन्, युक्तिशास्त्राविरोधिवाक्त्वात् । यो य१३त्र युक्तिशास्त्राविरोधिवाक् स तत्र १०निर्दोषो दृष्टो, यथा क्वचिद् व्याध्युपशमे भिष१४ग्वरः । युक्तिशास्त्राविरोधिवाक् च भगवान् मुक्तिसंसारतत्कार१५- णेषु, तस्मान् निर्दोष इति निश्चयः । युक्तिशास्त्राभ्याम् अविरोधः कुतो मद्वाचः१६ सिद्धो ऽन१७वयवेनेति चेद् यस्माद् इष्टं मोक्षादिकं ते प्रसिद्धेन प्रमाणेन न बाध्यते । तथा हि । यत्र यस्या१८भिमतं तत्त्वं प्रमाणेन न बाध्यते स तत्र युक्तिशास्त्राविरोधिवाक् । यथा रोगस्वास्थ्यतत्कारणतत्त्वे१९ भिषग्वरः । न बाध्यते च प्रमाणेन भग- वतो ऽभिमतं मोक्षसंसारतत्कारणतत्त्वम् । तस्मात् तत्र त्वं२० युक्तिशास्त्राविरोधिवाक् । इति विषयस्य युक्ति- १५शास्त्राविरोधित्वसिद्धेर् विषयिण्या भगवद्वाचो युक्तिशास्त्राविरोधित्वसाध२१नम् । क२२थम् अत्र कारिकायाम् अनुपात्तो भिषग्वरो दृष्टान्तः कथ्यते इति चेत् स्वयं ग्र२३न्थकारेणान्यत्राभिधानात्, "त्वं सम्भवः संभवत२४र्षरोगैः सन्त- प्यमानस्य जनस्य लोके । आसीरिहाकस्मिक२५ एव वैद्यो वैद्यो यथा नाथ रुजां प्रशान्त्यै" इति स्तोत्रप्रसिद्धेः । इह२६ दृष्टान्तावचनं तु संक्षेपोपन्यासान् न विरुध्यते, अन्यथानुपपन्नत्वनियमैकलक्षणप्राधान्यप्रदर्शना२७र्थं वा । तत्र२८ भगवतो ऽभिमतं मोक्षतत्त्वं तावन् न प्रमाणेन बाध्यते, प्रत्यक्षस्य तद्बाध२९कत्वायोगात् । २०ना३०स्ति कस्यचिन् मोक्षः, सदुपलम्भकप्रमाणपञ्चकाविषयत्वात् कूर्मरोमादिवद् इत्य् अनुमानेन बाध्यते इति चेन् न, मोक्षस्यानुमानाद् आगमाच् च प्रसिद्धप्रामाण्याद् अस्तित्वव्यवस्थापना३१त्, क्वचिद् दोषावरणक्षयस्यैवानन्त- ज्ञानादिस्वरूपलाभफलस्यानुमाना३२गमप्रसिद्धस्य मोक्षत्वात्, "बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः" इति वचनात् । तत३३ एव नागमेनापि मोक्षतत्त्वं बाध्यते, त३४स्य तत्सद्भावावेदकत्वव्यवस्थितेः । तथा मोक्षकारण३५तत्त्वम् अपि न प्रमाणेन विरुध्यते प्रत्यक्षतो ऽकारणकमोक्षप्रतिपत्तेर् अभावात् तेन३६ तद्बाधनायोगात् । २५नानुमानेनापि तद्बाधनं, त३७तो मोक्षस्य कारणवत्त्वसिद्धेः । सका३८रणको मोक्षः, प्रतिनियत- ६३का१लादित्वात् पटादिवत् । तस्याकारणकत्वे सर्वदा सर्वत्र सर्वस्य सद्भावानुषङ्गः, परोपक्षारहितत्वाद् इति । नागमेनापि मोक्षकारणतत्त्वं बाध्यते, तस्य तत्साधकत्वात् "सम्यग्दर्शनज्ञानचारित्राणि मोक्ष२मार्गः" इति वचनात् । तथा संसारतत्त्वम् अपि न प्रसिद्धेन बाध्यते, प्रत्यक्षतः संसाराभावासिद्धेस् त३स्य तद्बाधकत्वा- घटनात् । स्वोपात्तकर्मवशाद् आत्मनो भवान्तराव् आप्तिः संसारः । स न प्रत्यक्षविषयो येन प्रत्यक्षं तं बाधेत ०५अनुमा४नं तद्बाधकम् इति चेन् न, तदभा५वप्रतिबद्धलिङ्गाभावाद् । ग६र्भादिमरणपर्यन्तचैतन्यविशिष्टकाया७- त्मनः पुरुषस्य जन्मनः पूर्वं मरणाच् चोत्तरं नास्ति भवान्तरम्, अनुपलब्धेः खपुष्पवद् इत्य् अनुपलम्भः संसा- राभावग्राहकः संसारतत्त्वबाधक इति चेन् न, तस्यासिद्धेः । प्राणिनामा८द्यं चैतन्यं चैतन्योपा९दानकार- णकं, चिद्विवर्तत्वान् मध्य१०चैतन्यविवर्तवत् । तथाऽन्त्यचैतन्यपरिणा११मश् चैतन्यका१२र्यः, तत एव तद्वत् । इत्य् अनुमानेन पूर्वोत्तरभावोपलम्भाद्यथोक्तसंसारतत्त्वसिद्धेः । गोमयादेर् अचेतनाच् चेतनस्यवृश्चिकादेर् उत्पत्ति- १०दर्शनात् तेन व्यभि१३चारी हेतुर् इति चेन् न, त१४स्यापि पक्षीकरणात् । वृश्चिकादिशरीरस्याचेतनस्यैव गोमयादेः सम्मू१५र्च्छनं, न पुनर् वृश्चिकादिचैतन्यविवर्तस्य, तस्य पूर्वचैतन्यविवर्ताद् एवोत्पत्तिप्रतिज्ञानात् । खङ्गिच१६रम् अचित्तेन चित्तान्तरानुपादा१७नेन व्यभिचारः साधनस्येत्य् अपि मनोरथमात्रं, त१८स्य प्रमाणतो ऽप्रसिद्धत्वात्, निरन्व- यक्षणक्षयस्य प्रतिक्षेपा१९त् । ननु च यथाद्यः पथिकाग्नि२०र् अरणिनिर्मथनोत्थो ऽनग्निपूर्वको दृष्टः परस्त्वग्नि- पूर्वक एव तथाद्यं चैतन्यं कायाकारादिपरिणतभूतेभ्यो भविष्यति, परं२१ तु चैतन्यपूर्वकं, विरोधाभावात् । १५इति कस्यचित् प्रत्यवस्थितिः स्वपक्षघातिनी जा२२तिर् एव, चिद्विवर्तत्वस्य हेतोः सा२३ध्येन व्याप्तेर् अखण्डनात् । प्रथमपथिकाग्नेर् अनग्न्युपादानत्वे जलादीनाम् अप्य् अजलाद्युपादानत्वोपपत्तेः पृथिव्यादिभूतचतुष्टयस्य तत्त्वान्तर- भावविरोधः२४ । तथा हि । येषां परस्परम् उपादानोपादेयभावस् तेषां न तत्त्वान्त२५रत्वम् । यथा क्षितिविव- र्त्ताना२६म् । परस्परम् उपादानोपादेयभावश् च पृथिव्यादीनाम् । इत्य् एकम् एव पुद्गलतत्त्वं पृथिव्यादिविवर्त्तम् अवतिष्ठेत । अथ क्षित्यादीनां न परस्परम् उपादानोपादेयभावः, सहकारिभावोपगमात् । कथम् अपाव२७कोपादानः प्रथमः २०पथिकपावकः प्रसिद्ध्येद् यतस् तद्वदचेतनपूर्वकं प्रथमचैतन्यं प्रसज्येत ? यथैव हि प्रथमा२८विर्भूतपावकादेस् ति- रोहितपावकान्तरादिपूर्वकत्वं तथा गर्भचैतन्यस्याविर्भूतस्वभावस्य तिरोहितचैतन्यपूर्वकत्वम् इति किन् न व्यवस्था स्यात् ? स्यान् म२९तं, सहा३०कारिमात्राद् एव प्रथमपथिकाग्नेर् उपजननोपगमात् तिरोहिता३१ग्न्यन्तरोपादानत्वम् असि- द्धम् इति तद् अ३३सत्, अनुपादानस्य कस्यचिद् उपजननादर्शनात् । शब्दविद्युदादेर् उपादानादर्शनाद् अदोष इति ६४चेन् न, शब्दादिः सोपादान एव, कार्यत्वाद् घटादिवद् इत्य् अनुमानात् तस्यादृश्योपा१दानस्यापि सोपादानत्वस्य साधनात् । नन्व् अ२स्तु सर्वोग्निर् अग्न्यन्तरोपादान एव सर्व३स्य सजातीयोपादानत्वव्यवस्थितेः । चेतनस्य तु चेतनान्तरोपादानत्वनियमो न युक्तः, तस्य भूतोपादानत्वघटनात्, भूतचेतनयोः सजातीयत्वा४त् तत्त्वान्त- रत्वासिद्धेर् इति चेन् न, तयोर् भिन्नलक्षणत्वात् तत्त्वान्तरत्वोपपत्तेः, तोयपावकयोर् अपि तत५ एव परैस् त६त्त्वान्तरत्व- ०५साधनात् । तथा हि । तत्त्वान्तरं भूताच् चैतन्यं, तद्भिन्नलक्षणत्वान्यथानुपपत्तेः । न तावद् असिद्धो हेतुः क्षित्यादिभूतेभ्यो रूपादिसामान्यलक्ष७णेभ्यः स्वसंवेदनलक्षणस्य चैतन्यस्य तद्भिन्नलक्षणत्वसिद्धेः । न हि भूतानि स्वसंवेदनलक्षणानि, अस्मदाद्यनेकप्रतिपत्तृप्रत्यक्षत्वात् । यत् पुनः स्वसंवेदनलक्षणं तन् न त८था प्रतीतं, यथा ज्ञान९म् । तथा१० च भूतानि, तस्मान् न स्वसंवेदनलक्षणानि । अनेकयोगिप्रत्यक्षेण सुखा- दिसंवेदनेन११ व्यभिचारी हेतुर् इति न शङ्कनीयम्, अस्मदादिग्रहणा१२त् । ज्ञानस्य स्वसंवेदनलक्षणत्वम् असि- १०द्धम् इति चेन् न, बहिरर्थपरिच्छेदकत्वान्यथानुपप१३त्त्या तस्य स्वसंवेदनलक्षणत्वसिद्धेः । यो ह्य् अस्वसंवेदन- लक्षणः स न बहिरर्थस्य परिच्छेदको दृष्टो, यथा घटादिर् इति विपक्षे बाधकप्रमाणसद्भावात् सिद्धा हेतोर् अन्य- थानुपपत्तिः । प्रदीपादिनानेका१४न्त इति चेन् न, तस्य ज१५डत्वेन बहिरर्थपरिच्छेदकत्वासम्भवात्, बहिरर्थ- परिच्छेदकज्ञानोत्पत्तिकारणत्वात् तु प्रदीपादेर् बहिश्चक्षुरादेर् इव परिच्छेदकत्वोपचारात् । न चोपचरितेनार्थ- परिच्छेदकेन प्रदीपादिना मुख्यस्यार्थपरिच्छेदकत्वस्य हेतोर् व्यभिचारचोदनं विचारचतुरचेतसां कर्तुम् उचि- १५तम्, अतिप्रसङ्गा१६त् । स्वरूपमात्रपरिच्छेदनव्यापृते सुखादिज्ञाने बहिरर्थपरिच्छेदकत्वाभावात् पक्षाव्यापको हेतुर् इति चेन् न, तस्या१७पि स्वतो बहिर्भूतसुखादिपरिच्छेदकत्वाद् बहिरर्थपरिच्छेदकत्वसिद्धेः कु१८म्भादिवेदन- स्यापि सर्वथा स्वबहिर्भूतार्थपरिच्छेदकत्वानुपपत्तेः सदाद्या१९त्मना कुम्भादेः संवेदनाद् अभेद२०प्रतीतेः, अन्यथा तदस२१त्त्वप्रसङ्गात् । कथञ्चित् स्वबहिर्भूतत्वं तु सुखादिसंवेदनात् सुखादेर् अपि प्रतीयत एव, सुखादितत्सं- वेदनयोः का२२रणादिभेदाद् भेदव्यवस्थितेः । तर्हि घटादिज्ञानवत् सुखादिज्ञानस्यापि स्वबहिर्भूतार्थपरिच्छे- २०दकत्वात् ततो ऽन्य२३स्य विज्ञानस्यासम्भवात् किं स्वस्य संवेदकं ज्ञानं स्याद् इति चेन् न, तस्यैव घटादिसुखादिज्ञा- नस्य स्वरूपसंवेदकस्य स२४तः परसंवेदकत्वोपगमात् स्वसंवेदनसिद्धेः, स्वपरव्यवसायात्मकत्वात् सर्ववेद- नस्य । स्वात्मनि क्रियाविरोधान् न स्वरूपसंवेदकं ज्ञानम् इति चेत् का पुनः क्रिया स्वात्मनि विरुध्यते ? न तावद् धात्वर्थलक्षणा, भवनादिक्रियायाः क्षित्यादिष्व् अभावप्रसङ्गात् । परिस्पन्दा२५त्मिका क्रिया स्वात्मनि विरुद्धेति चेत् कः पुनः क्रियायाः स्वात्मा ? क्रियात्मैवेति चेत् कथं तस्यास् तत्र विरोधः ? स्वरूपस्य २५विरोधत्वायोगात् । अन्य२६था सर्वभावानां स्वरूपविरोधान् निस्स्वरूपतानुषङ्गात् । विरोधस्य द्विष्ठत्वताच् च ६५न क्रियायाः स्वात्मनि विरोधः । क्रियावदा१त्मा क्रियायाः स्वात्मेति चेत् कथं तत्र विरोधः ? क्रि२यावत्य् एव सर्वस्याः क्रियायाः प्रतीतेर् अविरोधसिद्धेः । अथ क्रिया, करणं निष्पादनं स्वात्मनि विरुद्धम् इत्य् अभिमतं तर्हि न ज्ञानं स्वरूपं निष्पादयतीत्य् उच्य३ते येन विरोधः४ स्यात् । इत्य् असिद्धः स्वात्मनि क्रियाविरोधः, स्वकारण- विशेषा५न् निष्पद्यमानस्य ज्ञानस्य स्वपरप्रकाशनरूपत्वात् प्रदीपस्य स्वपरोद्द्योतनरूपत्ववत् । यथैव हि ०५रूपज्ञानोत्पत्तौ प्रदीपः सहकारित्वाच् चक्षुषो रूपस्योद्द्योतकः कथ्यते तथा स्वरूपज्ञानोत्पत्तौ तस्य६ सहका- रित्वात् स्वरूपोद्द्योतको ऽपि । ततो ज्ञानं स्वपररूपयोः परिच्छेदकं, तत्रा७ज्ञाननिवृत्तिहेतुत्वान्यथा८नुपपत्तेः । इत्य् अविरुद्धं पश्यामः स्वसंवेदनम् अन्तस् तत्त्व९स्य लक्षणं भूतासम्भवीति भिन्नलक्षणत्वं त१०योः सिद्ध्यत्य् एव । तच् च सिध्यत्तत्त्वान्तरत्वं साधयति, त११च् चाऽसजातीयत्वम् । तद्१२ अप्य् उपादानोपादेयभावा१३भावं, त१४योस् तत्प्र१५योजक- त्वात् । तद् एवं भूतचैतन्ययोर् नास्त्य् उपादानोपादेयभावो, विभिन्नलक्षणत्वात् । इति व्यापकविरुद्धव्या१६प्तोपल१७- १०ब्धिः, उपादानोपादेयभावव्यापकस्य सजातीयत्वविशेषस्य विरुद्धेन तत्त्वान्तरभावेन व्या१८प्तिद्भिन्नलक्षणत्वा- त् प्रतिषेध्या१९भावसाधनात् । न ह्य् अत्र२० सजातीयत्वविशेषस्योपादानोपादेयभावव्यापकत्वम् असिद्धं, विजातीयत्वा- भिमतयोः पयःपावकयोः सत्त्वादिना सजातीययोर् अपि तदनुप२१गमात् कथ२२ञ्चिद् विजातीययोर् अपि मृत्पिण्डघटा- का२३रयोः पार्थिवत्वादिना विशिष्टसामान्येन सजातीययोर् उपादानोपादेयभावसिद्धेः । क२४थं तर्हि२५ सजातीय- त्वविशेषस्य तत्त्वान्तरभावेन विरोध इति चेत् तत्त्वा२६न्तरभूतयोस् तदनुपलम्भात्, पूर्वाकारा२७परित्यागाऽजहद्वृत्तो- १५त्त२८राकारान्वय२९प्रत्यय३०विषयस्योपादानत्वप्रतीतेः परित्यक्तपूर्वाकारेण द्रव्येणात्मसात् क्रियमाणोत्तराकारस्योपादे- यत्वनिर्ज्ञा३१नाद् अन्यथा३२तिप्रसङ्गात्३३ । कथं तत्त्वान्तरभावेन भिन्नलक्षणत्त्वं व्याप्तम् इति चेत् त३४दभावे ऽनुपपद्यमा- न३५त्वात् । किण्वा३६दिमदिरादिपरिणामयोर् अतत्त्वान्तरभावे ऽपि भिन्नलक्षण३७त्वस्य दर्शनात् तस्य३८ तेनाव्याप्तिर् इति चेन् न, त३९योर् भिन्नलक्षणत्वासिद्धेः, किण्वादेर् अपि मदजननशक्तिसद्भावान् मदिरादिपरिणामवत् । सर्वथा मदजननश- क्तिविकलत्वे हि किण्वादेर् मदिरादिपरिणामदशायाम् अपि तद्वैकल्यप्रसङ्गः । न४०न्व् एवं भूतान्तस् त४१त्त्वयोर् अपि भिन्न- २०लक्षणत्वं मा भूत्, कायाकारपरिणतभूतविशेषावस्थातः प्राग् अपि क्षित्यादिभूतानां चैतन्यशक्तिसद्भावाद् अ- न्यथा तदवस्थायाम् अपि चैतन्योद्भूतिविरोधाद् इति न प्रत्यवस्थेयं, चेतनस्यानाद्यनन्तत्वप्रसिद्धेर् आत्मवा- ६६दिनाम् इष्टप्रतिष्ठानात् । न चैवं चैतन्यं भूतविवर्त्तः, क्षित्यादितत्त्वस्यापि तद्विवर्त्तत्वप्रसङ्गात्, अनाद्यनन्त१- त्वाविशेषात् । ततो भिन्नलक्षणत्वं तत्त्वान्तरत्वेन व्याप्तं, भूतचैतन्ययोस् तत्त्वान्तरत्वं साधयत्य् एव । इति चैतन्य२परिणामोपादान एवाद्य चैतन्यपरिणामः प्राणिनामन्त्यचैतन्योपादेय३श् च जन्मान्तराद्यचैतन्यपरिणामः सिद्धः । पूर्वभवपरित्यागेन भवान्तरपरिग्रह एव च संसारः । इति प्रसिद्धेन४ प्रमाणेन संसारतत्त्वं न ०५बाध्यते, नानुमानेन५, नाप्यागमेन, तस्य तत्प्रतिपादकतया श्रुतेः "संसारिणस् त्रसस्थावराः" इति वचनात् । तथा संसारोपाय६तत्त्वम् अपि न प्रसिद्धेन बाध्यत, प्रत्यक्षस्य तदबाधकत्वात् । निर्हेतुकः संसारो ऽनाद्य- नन्तत्वाद् आकाशवद् इत्य् अनुमानेन तद् बाध्यते इति चेन् न, पर्यायार्थादेशात् संसारस्यानाद्यनन्तत्वासिद्धेः, दृष्टा- न्तस्यापि साध्यसाधनविकल्[? ल्य्]a७त्वाद्, द्रव्यार्थादेशात् तु तस्य८ तथा९साधने सिद्धसाध्यतानुषक्तेः । सुखदुःखा- दिभा१०वविवर्त्तनलक्षण११स्य संसारस्य द्रव्यक्षेत्रकालभावभव१२विशेषहेतुकत्वप्रतीतेश् च नाहेतुकसंसारसाधनानुमान- १०म् अनवद्यम् । इति न किञ्चिद् अनुमानं संसारोपायतत्त्वस्य बाधकम् । नाप्य् आगमः, तस्य तत्साधकत्वात् "मिथ्या- दर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः" इति वचनात्, बन्धहेतूनाम् एव संसारहेतुत्वात् । तद् एवं मोक्षसं- सारतत्कारणत्त्वं भगवतो ऽभिमतं प्रसिद्धेन प्रमाणेन युक्तिशास्त्राख्येनाबाध्यं सिध्यत्तद्वाचो युक्तिशास्त्रा- विरोधित्वं साधयति, त१३च् च निर्दोष१४त्वम् । इति त्वम् एव स सर्वज्ञो वीतरागश् च स्तोतुं युक्तो नान्य१५ इत्य् उच्यते । विप्रकर्ष्य् अपि भिन्नलक्षणसम्बन्धित्वादिना कस्यचित् प्रत्यक्षं सोत्र भवा१६न् अर्हन्न् एव * । दृश्य१७लक्षणा- १५द् भिन्नलक्षणम् अदृश्यस्वभावस् तत्सम्बन्धित्वेन विप्रकर्षि परमाण्वादिक१८म् । तथा वर्त्तमानात् कालाद् भिन्नः कालो- तीतोनागतश् च, तत्सम्बन्धित्वेन रावणशङ्खा१९दि । तथा दर्शनयोग्याद् देशाद्भिन्नदेशो ऽनुपलब्धियोग्यस् तत्स- म्बन्धित्वेन मकारा२०करादि । तद्भिन्नलक्षणसम्बन्धित्वादिना स्वभावकालदेशविप्र२१कर्ष्य् अपि कस्यचित् प्रत्यक्षं साधि- तम् । सो ऽत्र भवान् अर्हन्न् एव, न पुनः कपिलादय इति । एतत् कुतो निश्चितम् इति चेत्, अन्येषां न्यायागम- विरुद्धभाषित्वात् * । ये न्यायागमविरुद्धभाषिणस् ते न निर्दोषा यथा दुर्वैद्यादयः, तथा चान्ये कपि- २०लादय इत्य् अनुमानान् न्यायागमाविरुद्धभाषिण एव भगवतो ऽर्हतो निर्दोषत्वम् अवसीयते । न चात्र न्यायागम- विरुद्धभाषित्वं कपिलादीनाम् असिद्धं, तदभिमतस्य मोक्षसंसारतत्कारणतत्त्वस्य प्रसिद्धेन प्रमाणेन बाधनात् । तत्र कपिलस्य तावत् स्वरूपे चैतन्यमात्रे ऽवस्थानम् आत्मनो मोक्ष इत्य् अभि२२मतं तत्प्रमाणेन बाध्यते, चैतन्यवि- शेषेनन्तज्ञानादौ स्वरूपे ऽवस्थानस्य मोक्षत्वसाधना२६त् । न ह्य् अनन्तज्ञानादिकम् आत्मनो ऽस्वरूपं, सर्वज्ञत्वा- दिविरोधात् । प्रधानस्य सर्वज्ञत्वादि स्वरूपं, नात्मन इति चेन् न, तस्याचेतनत्वाद् आकाशवत् । ज्ञा२४नादेर् अप्य् अ- २५चेतनत्वाद् अचेतनप्रधानस्वभावत्वं युक्तम् एवेति चेत् कु२५तस् तदचेतनत्वसिद्धिः ? अचेतना ज्ञानादय उत्पत्ति- मत्त्वाद् घटादिवद् इत्यनुमानाद् इति चेन् न, हेतोर् अ२६नुभवेन व्यभिचारात्, तस्य चेतनत्वे ऽप्य् उत्पत्तिमत्त्वात् । कथम् उत्पत्तिमानम् उभव इति चेत् प२७रापेक्षत्वाद् बुद्ध्यादिवत् । परापेक्षो ऽसौ२८ बुद्ध्यध्यवसायापेक्षत्वात् "बुद्ध्य- ध्यवसितम् अ२९र्थं पुरुषश् चेत३०यते" इति वचनात् । बुद्ध्यध्यवसितार्थानपेक्षत्वे ऽनुभवस्य सर्वत्र सर्वदा सर्वस्य पुंसो ऽनु- ६७भवप्रसङ्गात् सर्वस्य सर्वदर्शित्वापत्तेस् त१दुपायानुष्ठानवैयर्थ्यम् एव स्यात् । यदि पुनरनुभवसामान्यम् आत्मनो नित्यम् अनुत्पत्तिमद् एवेति म२तं तदा ज्ञानादिसामान्यम् अपि नित्यत्वाद् अनुत्पत्तिमद् भवेद् इत्य् असिद्धो हेतुः३ । ज्ञानादि- विशेषाणाम् उत्पत्तिमत्त्वान् नासिद्ध इति चेत् तर्ह्य् अनुभवविशेषाणाम् अप्य् उत्पत्तिमत्त्वाद् अनैका४न्तिको ऽसौ कथं न स्यात् ? नानुभवस्य विशेषाः सन्तीति चायुक्तं, वस्तुत्वविरोधा५त् । तथा हि । नानुभवो वस्तु, सकलविशे- ०५षरहितत्वात् स्वरविषाणवत् । नात्म६नानेकान्तः, तस्यापि सामान्यविशेषात्मकत्वाद् अन्यथा तद्वदवस्तुत्वा- पत्तेः । कालात्ययापदिष्टश् चायं हेतुः७, ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वाच् चेतनत्वप्रसिद्धेर् अध्यक्षबाधितपक्षानन्तरं प्रयुक्तत्वात् । अथ८ चेत९नसंसर्गाद् अचेतनस्यापि ज्ञानादेश् चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्तैव । तद् उ१०क्तं "तस्मा११त् त१२त्संसर्गाद् अचेतनं चेतनवद् इह लिङ्ग१३म्" इति । त१४द् अप्य् अचर्चिताभिधानं, शरीरादेर् अपि चेतनत्वप्रतीति- प्रसङ्गाच् चेतनसंसर्गाविशेषा१५त् । शरीराद्य् असंभवी बुद्ध्यादेर् आत्मना संसर्गविशेषो ऽस्तीति चेत् स को ऽन्योन्यत्र १०कथंचित् तादात्म्यात्, त१६ददृष्टकृतकत्वादिविशेषस्य शरीरादाव् अपि भावात् । ततो नाचेतना ज्ञानादयः, स्वसंविदितत्वाद् अनुभववत् । स्व१७संविदितास् ते, परसंवेदनान्यथानुपपत्तेर् इति प्रतिपादितप्रायम् । तथा चात्म- स्वभा१८वा ज्ञानादयः, चेतनत्वाद् अनुभववद् एव । इति न चैतन्यमात्रे ऽवस्थानं मोक्षः, अनन्तज्ञानादिचैतन्य- विशेषे ऽवस्थानस्य मोक्षत्वप्रतीतेः । एतेन बुद्ध्यादिविशेषगुणोच्छेदाद् आत्मत्वमात्रे ऽवस्थानं मुक्तिर् इति कणभक्षाक्षपादम१९तं प्रमाणेन बाधितम् उ- १५पदर्शितं, पुंसो ऽनन्तज्ञानादिस्वरूपत्वसाधनात्, स्वरूपोपलब्धेर् एव मुक्तित्वसिद्धेः । स्यान् म२०तं "न बुद्ध्यादयः पुंसः स्वरूपं, ततो भिन्नत्वाद् अर्थान्तरवत् । त२१तो भिन्नास् ते, तद्विरु२२द्धधर्माधिकरणत्वाद् घटादि- वत् । तद्विरुद्धधर्माधिकरणत्वं पुनस् तेषाम् उत्पादविनाशधर्मकत्वाद् आत्मनो ऽनुत्पादाविनाशधर्मकत्वात् प्रसिद्धम्" इति तद् अयु२३क्तं, विरुद्धधर्माधिकरणत्वे ऽपि सर्वथा भेदासिद्धेर् मेचकज्ञानत२४दाकारवत् । एकं हि मेचकज्ञानम् अनेकश् च तदाकारो नीलादिप्रतिभासविशेष इत्य् एकत्वानेकत्वविरुद्धधर्माधिकरणत्वे ऽपि मेचकज्ञानत२५त्प्रतिभासविशेषयोर् न २०भेदो ऽभ्युपगम्यते, मेच२६कज्ञानत्वविरोधात् । यदि पुनर् युगपद् अनेकार्थग्राहि मेचकज्ञानम् एकम् एव, न तत्राने- कप्रतिभासविशेषसम्भवो यतो विरुद्धधर्माधिक२७रणत्वम् अभेदे ऽपि स्याद् इति म२८तं तदापि तत् किम् अनेकया शक्त्या- नेकम् अर्थं युगपद् गृह्णाति किं वैकया ? यद्य् अनेकया तदैकम् अनेकशक्त्यात्मकम् इति स एव विरुद्धधर्माध्या२९सः । ततो ऽनेकशक्तेर् अनेकत्वधर्माधारभूतायाः पृथक्त्वात् तस्य त्व् एकत्वधर्माधारत्वान् नैकत्र विरुद्धधर्माध्यास इति चेत् कथम् अनेका शक्तिस् तस्येति व्यपदिश्यते ? ततो भेदाद् अ३०र्थान्तरवत् । सम्बन्धा३१द् इति चेत् त३२र्हि तदनेकया शक्त्या ६८संबध्यमानम् अनेकेन रूपेण कथम् अनेक१रूपं न स्यात् ? तस्या२प्य् अनेकरूपस्य त३तो ऽन्यत्वात् तद् एक४म् एवेति चेत् कथं तत् त५स्येति व्यपदेष्टव्यम् ? सम्बन्धाद् इति चेत् स एव दोषो ऽनिवृत्तश् च पर्यनुयोगो ऽनवस्थानात् । यदि पुनर् एकेनैव६ रूपेणानेकया शक्त्या संबध्यते तदानेकविशेष७णत्वविरोधः । पीतग्रहणशक्त्या हि येन स्वभा- वेन संब८ध्यते तेनैव नीलादिग्रहणशक्त्या चेत् पीतग्राहित्वविशेषणम् एव मेचकज्ञानं स्यान् न नीलादिग्राहित्व- ०५विशेषणम् इति पीतज्ञानम् एव स्यान् न तु मेचकज्ञानम् । अथैकया शक्त्यानेकम् अर्थं तद्गृह्ण९तीति द्वितीयवि- कल्पः समाश्रीयते तदापि सर्वार्थग्रह१०णप्रसङ्गः । पीत११ग्रहणशक्त्या ह्य् एकया यथा नीलादिग्रहणं तथातीता- नागतवर्त्तमानाशेषपदार्थग्रहणम् अपि केन निवार्येत ? अ१२थ न पीतग्रहणशक्त्या नीलग्रहणशक्त्या वा पीत- नीलाद्यनेकार्थग्राहि मेचकज्ञानम् इष्य१३ते । किं तर्हि ? नीलपीतादिप्रतिनियतानेकार्थग्रहणशक्त्यैकयेति१४ मतं तदा१५ न का१६र्यभेदः कारणशक्तिभेदव्य१७वस्थाहेतुः स्याद् इत्य् एकहेतुकं विश्वस्य वैश्वरूप्यं प्रसज्येत । तथा चाने- १०ककारणप्रतिवर्णनं सर्वकार्योत्पत्तौ विरु१८ध्यते । तदभ्युपगच्छता मेचकज्ञानम् अनेकार्थग्राहि नानाशक्त्यात्मक- म् उररीकर्त्तव्यम् । तेन१९ च विरुद्धधर्माधिकरणेनैकेन प्र२०कृतहेतोर् अनैकान्तिकत्वान् न२१ ज्ञानादीनाम् आत्मनो भेदैका- न्तसिद्धिर् येनात्मानन्तज्ञानादिरूपो न भवेत् । निराकरिष्यमाणत्वाच् चा२२ग्रतो गुणगुणिनोर् अन्यतैका२३न्तस्य, न ज्ञानादयो गुणाः सर्वथात्मनो भिन्नाः शक्याः प्रतिपादयितुं यतो ऽशेषविशेषगुणनिवृत्तिर् मुक्तिर् व्यवतिष्ठेत । ननु२४ च धर्माधर्मयोस् तावन् निवृत्तिर् आत्यन्तिकी मुक्तौ प्रतिपत्तव्या, अन्यथा त२५दनुपपत्तेः । तन्निवृत्तौ च तत्फ- १५लबुद्ध्या२६दिनिवृत्तिर् अवश्यंभाविनी निमित्तापाये नैमित्तिकस्याप्य् अनुपपत्तेः । मुक्तस्यात्मनो ऽन्तःकरणसंयो- गाभावे वा न त२७त्कार्यस्य बुद्ध्यादेर् उत्पत्तिः । इत्य् अशेषविशेषगुणनिवृत्तिर् मुक्तौ सिद्ध्यत्य् एवेति केचित्२८ ते ऽप्य् अ- दृष्टहेतुकानां बुद्ध्यादीनाम् आत्मान्तःकरणसंयोगजानां च मुक्तौ निवृत्तिं ब्रुवाणा न निवा२९र्यन्ते । कर्मक्षयहे- तुकयोस् तु प्रशमसुखानन्तज्ञानयोर् निवृत्तिम् आचक्षाणास् ते न स्वस्थाः प्रमाणविरोधा३०त् । ततः क३१थञ्चिद् बुद्ध्या- दिविशेषगुणानां निवृत्तिः कथ३२ञ्चिद् अनिवृत्तिर् मुक्तौ व्यवतिष्ठते । न चैवं सिद्धान्तविरोधः, "बन्धहेत्वभावनि- २०र्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः" इत्य् अनुवर्तमा३३ने "औपशमिकादिभव्यत्वानां चा३४न्यत्र३५ केवलसम्यक्त्वज्ञान- दर्शनसिद्धत्वेभ्यः" इति सूत्रसद्भावात् । त३६त्रौपशमिकक्षायोपशमिकौदयिकपारिणामिकभावानां दर्शन३६ज्ञानग- ६९त्यादीनां भव्यत्वस्य च विप्रमोक्षो मोक्ष इत्य् अभिसम्बन्धान् मुक्तौ विशेष१गुणनिवृत्तिर् इष्टा, अन्यत्र केवलज्ञान- दर्शनसिद्धत्वेभ्य इति वचनाद् अनन्तज्ञानदर्शनसिद्धत्वसम्यक्त्वानाम् अनिवृत्तिश् चेति युक्तं तथा वचनम् । क२थ- म् एवम् अनन्तसुखसद्भावो मुक्तौ सिद्ध्येद् इति चेत् सि३द्धत्ववचनात् । सकलदुःखनिवृत्तिर् आत्यन्तिकी हि भगवतः सिद्धत्वम् । सैव चानन्तप्रशमसुखम् । इति सांसारिकसुखनिवृत्तिर् अपि मुक्तौ न विरुध्यते । ०५अन४न्तसुखम् एव मुक्तस्य, न ज्ञानादिकम् इत्य् आनन्दैकस्वभावाभिव्यक्तिर् मोक्ष इत्य् अपरः सो ऽपि युक्त्यागमाभ्यां बाध्यते । तदनन्तं सुखं मुक्तौ पुंसः संवेद्यस्वभा५वम् असंवेद्यस्वभावं वा ? संवेद्यं चेत् तत्संवेदनस्यानन्तस्य सिद्धिः६, अन्यथानन्तस्य सुखस्य स्व७यं संवेद्यत्वविरोधात् । यदि पुनर् असंवेद्यम् एव तत् तदा कथं सुखं नाम ? सातसंवेदनस्य सुखत्वप्रतीतेः । स्यान् मतं ते८, अभ्युपगम्यते एवानन्तसुखसंवेदनं परमात्मनः । केवलं बाह्यार्थानां ज्ञानं नोपेय९ते त१०स्येति, तद् अप्य् एवं सम्प्र११धार्यम्–किं बाह्यार्थाभावाद् बाह्यार्थसंवेदनाभावो मुक्तस्येन्द्रि- १०यापायाद् वा ? प्रथमपक्षे सुखस्यापि संवेदनं मुक्तस्य न स्यात्, तस्यापि बाह्यार्थवद् अभावात् । पुरुषाद्वैतवादे हि बाह्यार्थाभावो यथाभ्युपगन्तव्यस्तथा सुखाभावो ऽपि, अन्यथा द्वैतप्रसङ्गात् । अथ द्वैतवादावल१२म्बिनां सतो ऽपि बाह्यार्थस्येन्द्रियापायाद् असंवेदनं मुक्तस्येति मतं तद् अप्य् असंगतं, तत१३ एव सुखसंवेदनाभावप्रसङ्गात् । अथा१४न्तःकरणाभावे ऽपि मुक्तस्यातीन्द्रियसंवेदनेन सुखसंवेदनम् इष्यते तर्हि बाह्यार्थसंवेदनम् अस्तु तस्याती- न्द्रियज्ञानेनैवेति मन्यतां, सर्वथा विशेषाभा१५भावात् । ये ऽपि१६ निरास्रवचित्त१७सन्तानोत्पत्तिर् मोक्ष इत्य् आचक्षते १५तेषाम् अपि मोक्षतत्त्वं युक्त्याभ्यु१८पायेन च बाध्यते प्रदीपनिर्वाणोपम१९शान्तनिर्वाणवत् चित्ता२०नां तत्त्वतो ऽन्वितत्व- सा२१धनात् सन्तानोच्छेदानुपपत्तेश् च२२ निरन्वयक्षणक्षयैकान्ताभ्युपायेन न मोक्षाभ्युपगमबाधनस्य वक्ष्यमाणत्वात् । त२३था मोक्षकारणतत्त्वम् अपि कपिलादिभिर् भाषितं न्यायागमविरुद्धम् । तद्विज्ञानमा२४त्रं न परनिःश्रे- यसकारणं, प्रकर्षपर्यन्ता२५वस्थायाम् अप्य् आत्मनि शरीरेण सहावस्थाना२६न् मिथ्याज्ञानवत् । न तावद् इहासिद्धो हेतुः, सर्वज्ञानाम् अपि कपिलादीनां स्वयं प्रकर्षपर्यन्तावस्थाप्राप्तस्यापि ज्ञानस्य शरीरेण सहावस्था- २०नोपगमात्२७ । साक्षात् सकलार्थज्ञानोत्पत्त्यनन्तरं शरीराभावे कुतो ऽयम् आप्तस्योपदेशः प्रवर्तते ? अशरीरस्याप्तस्यो- पदेशकरणविरोधाद् आकाशवत् । तस्या२८नुत्पन्ननिखिलार्थज्ञानस्योपदेश इति चेन् न२९, तस्याप्रमाणत्वशङ्काऽनि- वृत्तेर् अन्याऽज्ञानपुरुषोपदेशवत् । यदि पुनः शरीरान्तरानुत्पत्तिर् नि[? ḥ]श्रेयसं न गृहीतशरीरनिवृत्तिः । तस्य३० साक्षात्सकलतत्त्वज्ञानं कारणं, न तु गृहीतशरीरनिवृ३१त्तेः, फलोपभोगात् तदुपगमा३२त् । ततः पूर्वोपात्तशरीरेण सहावतिष्ठमानात् तत्त्वज्ञानाद् आप्तस्योपदेशो युक्त इति म३३तं तदा हेतुः सिद्धो ऽभ्युपग३४तस् तावत् । स च परनिः- ७०श्रेयसाऽकारणत्वं तत्त्वज्ञानस्य साधयत्य् एव, भाविशरीरस्येवोपात्तशरीरस्यापि निवृत्तेः परनिःश्रेयसत्वात्, त१स्य च त२द्भावे ऽप्य् अभावात् । फ३लोपभोगकृतोपात्तकर्मक्षयापेक्षं तत्त्वज्ञानं परनिःश्रेयसकारणम् इत्य् अप्य् अनालोचि४ता- भिधानं, फलोपभोगस्यैपक्रमिकानौपक्रमिकविकल्पानतिक्रमात् । तस्यौप५क्रमिकत्वे क्षुतस् तदुपक्रमो ऽन्य६त्र तपोऽतिश७यात् । इति तत्त्वज्ञानतपोऽतिशयहेतुकं परनिःश्रेयसम् आयात८म् । स९माधिविशेषाद् उपात्ताशेषकर्मफलोप- ०५भोगोपगमाद् अदोष इति चेत् कः१० पुनर् असौ समाधिविशेषः ? स्थिरीभूतं ज्ञानम् एव स इति चेत् तदुत्पत्तौ परनिः- श्रेयसस्य भावे स एवाप्तस्योपदेशाभावः । स११कलतत्त्वज्ञानस्यास्थैर्याव१२स्थायाम् असमाधिरूपस्योपजनने युक्तो ऽयं योगिनस् तत्त्वोपदेश इति चेन् न१३, सकलतत्त्वज्ञानस्यास्थैर्यविरोधा१४त् तस्य कदाचिच् चलनानुपपत्तेः, अ१५क्रमत्वा- द् विष१६यान्तरसंचरणाभावात्, अन्यथा१७ सकलतत्त्वज्ञानत्वासंभवाद् अस्मदादिज्ञानवत् । अ१८थ तत्त्वोपदेशद- शायां योगिनो ऽपि ज्ञानं विनेयजनप्रतिबोधाय व्याप्रियमाणम् अस्थिरम् असमाधिरूपं पश्चान् निवृत्तसकलव्यापारं स्थिरं १०समाधिव्यपदेशम् आस्कन्दतीत्य् उच्यते त१९र्हि समाधिश् चारित्रम् इति नाममात्रं भिद्यते, ना२०र्थः, तत्त्वज्ञानाद् अशेषाज्ञा- ननिवृत्तिफलाद् अन्यस्य२१ परमोपेक्षालक्षणस्वभावस्य समुच्छि२२न्नक्रियाऽप्रतिपातिपरमशुक्लध्यानस्य तपोऽतिशयस्य समाधिव्यपदेशकरणात् । तथा चारित्रसहितं तत्त्वज्ञानम् अन्तर्भूततत्त्वार्थश्रद्धानं परनिःश्रेयसम् अनिच्छता- म् अपि कपिलादीनाम् अग्रे२३ व्यवस्थितम् । ततो न्यायविरुद्धं सर्वथैकान्तवादिनां ज्ञानम् एव मोक्षकारणतत्त्वम् । स्वागमविरुद्धं च, सर्वेषाम् आगमे प्रव्रज्याद्यनुष्ठानस्य२४ सकलदोषोपरमस्य२५ च बाह्यस्याभ्यन्तरस्य च चारित्रस्य १५मोक्षकारणत्वश्रवणात् । तथा संसारतत्त्वं चान्येषां न्यायागमविरुद्धम् । तथा हि । नास्ति नित्यत्वाद्येकान्ते कस्यचित् संसारः, विक्रियानुपल२६ब्धेः । इति न्यायविरोधः । समर्थयिष्य२७ते तदागमविरोधश् च, स्व२८यं पुरुषस्य संसाराभाववच- नाद्, गु२९णानां संसारोपपत्तेः ३०परेषां संवृ३१त्त्या संसारव्यवस्थितेः । तथा संसारकारणतत्त्वं चान्येषां न्यायागमविरुद्धम् । त३२द् धि मिथ्याज्ञानमात्रं तैर् उररीकृतम् । न च २०तत्कारणः संसारः, तन्नि३३वृत्ताव् अपि संसारानिवृत्तेः । यन् निवृत्ताव् अपि यन् न निवर्त्तते न तत् तन्मात्रकारणम् । यथा तक्षादिनिवृत्ताव् अप्य् अनिवर्तमानं देवगृहादि न तन्मात्रकारणम् । मिथ्याज्ञाननिवृत्ताव् अप्य् अनिवर्त्तमानश् च संसारः । तस्मान् न मिथ्याज्ञानमात्रकारणक इति । अत्र न हेतुर् अ३४सिद्धः, सम्यग्ज्ञानोत्पत्तौ मिथ्याज्ञाननिवृत्ताव् अपि दोषा३५निवृत्तौ संसारानिवृत्तेः स्व३६यम् अभिधानात् । दोषाणां संसारकारणत्वावेदकागमस्वीकरणाच् च तन्मात्रं संसारकारणतत्वं न्यायागमविरुद्धं सिद्धम् । तद् एवम् अन्येषां न्यायागमविरुद्धभाषित्वाद् अर्हन्न् एव युक्तिशास्त्रा- २५विरोधिवाक् सर्वज्ञो वीतरागश् च निश्चीयते । ततः स एव सकलशा३७स्त्रादौ प्रेक्षावतां संस्तुत्यः । ७१ये१ त्व् आहुः–ऽसतो ऽपि यथार्थदर्शिनो वीतरागस्येद२न्तया निश्चेतुम् अशक्तेस् तत्कार्यस्य व्यापारादेस् तद्व्यभि- चाराद् अ३वीतरागे ऽपि दर्शनात्ऽ सरागाणाम् अपि वीतरागवच् चेष्टमानानाम् अनिवारणान् न कस्यचित् ऽस त्वम् एवाप्त इति निर्णयः संभवतिऽ इति तेषाम् अपि, विचित्राभिसंबन्ध४तया५ व्यापारव्याहारादिसाङ्कर्येण क्व६चिद् अप्य् अ- तिशयानि७र्णये कैमर्थक्या८द् विशेषेष्टिः, ज्ञानवतो ऽपि विसंवादात्, क्व पुनर् आश्वा९सं लभेमहि ? * न हि ०५ज्ञानवतो वीतरागात् पुरुषाद् विसंवादः क्वचित् सं१०भवति सु११गतादाव् अप्य् अनाश्वासप्रसङ्गात् त१२स्य कपिलादिभ्यो विशेषेष्टेर् आनर्थक्यप्रसङ्गात् । न च व्यापारव्याहाराकारविशेषाणां त१३त्र सा१४ङ्कर्यं सिध्यति, विचित्राभिस- न्धितानुपपत्तेः, त१५स्याः, पृथग्जने रागादिमत्यज्ञे प्रसिद्धेः प्रक्षीणदोषे भगवति निवृ१६त्तेः, अस्य यथार्थप्रतिपा- दनाभिप्रायतानिश्चयात् । कुतश् चा१७यं सर्वस्य१८ विचित्राभिप्रायताम् अदृश्यां व्यापारादिसाङ्कर्यहेतुं निश्चिनुयात् ? । शरीरित्वा१९देर् हेतोः स्वात्मनीवेति चेत् । त२०त एव सुगतस्यासर्वज्ञत्वनिश्चयो ऽस्तु । तत्रास्य२१ हे२२तोः सन्दिग्धविप- १०क्षव्यावृत्तिक२३त्वान् न तन्निश्चयः । शरीरी च स्यात् सर्वज्ञश् च, विरोधाभावात्, विज्ञा२४नप्रकर्षे शरीराद्यपकर्षादर्शना- द् इति चेत् त२५त एव सर्वज्ञस्य विचित्राभिप्रायतानिश्चयो ऽपि मा भूत्, तत्रापि प्रोक्तहेतोः सन्दिग्धविपक्षव्यावृ- त्तिकत्वाविशेषात् । २६ सो ऽयं विचित्रव्यापारादिकार्यदर्शनात् सर्वस्य विचित्राभिसन्धितां निश्चिनोति, न पुनः कस्यचिद् वचनादिकार्यातिशयनिश्चयात् सर्वज्ञत्वाद्यतिशयम् इति कथम् अनुन्मत्तः२७ ? कैमर्थक्या२८च् चास्य२९ सन्ताना- न्तरस्वसन्तानक्षणक्षयस्वर्गप्रापणशक्त्या३०देर् विशेषस्येष्टिः ? विप्रकृष्टस्वभावत्वाविशेषात्, वेद्यवेद३१काकाररहि- १५तस्य वेदनाद्वैतस्य वा विशेष३२स्य प्रमाणभूतस्य३३ जगद्धितैषिणः शास्तुस् तायिन[? आ ? अः] शोभनं गतस्य सम्पूर्णं वा गतस्य पुनरनावृत्त्या सुष्टु वा गतस्य विशेष३४स्येष्टिः ? सर्वत्रा३५नाश्वासाविशेषात् । न३६ चैवं वा३७दिनः किञ्चि- द् अनुमानं नाम, निरभिस३८सन्धीनाम् अपि बहुलं कार्यस्वभावानियमोपलम्भात्, सति काष्ठादिसामग्री- विशेषे क्व३९चिद् उपलब्धस्य४० तदभावे प्रायसोनुपलब्धस्य म४१ण्यादिकारणकलापे ऽपि संभवात् । यज् जा- तीयो यतः संप्रेक्षितस् तज् जातीयात् तादृग् इति दुर्लभनियमतायां धूमधूमकेत्वादीनाम् अपि व्याप्यव्या- ७२पकभावः कथम् इव निर्णीयेत ? वृक्षः, शिंशपात्वा१द् इति लताचूता२देर् अपि३ क्वचिद् एव दर्शनात् प्रेक्षावतां किम् इव निःशङ्कं चेतः स्यात् ? तद् एतददृष्टसंशयैकान्तवादिनां विदग्धमर्कटानामिव स्वला- ङ्गूलभक्षणम् * । ननु४ च ऽकाष्ठादिसामग्रीजन्यो ऽग्निर्यादृशो दृष्टो न तादृशो मण्यादिसामग्रीप्रभव इति यज् जातीयो यतो दृष्टः स तादृशाद् एव न पुनर् अन्यादृशाद् अपि, यतो धूमपावकयोर् व्याप्यव्यापकभावो न निर्णी- ०५यते, तथा५ यादृशं चूतत्वं वृक्षत्वेन व्याप्तं तादृशं न लतात्वेन, यतः शिंशपात्ववृक्षत्वयोर् अपि व्याप्यव्यापक- भावनियमो दुर्लभः स्या६त्ऽ इति कश्चित् सो७ऽपि प्र८तीतेर् अपलापकः, कार्यस्य९ तादृश१०तया प्रतीयमानस्यापि कारण११विशेषातिवृत्तिदर्शना१२त् । य१३त्नतः परीक्षितं कार्यं कारणं नातिवर्तते इति चेत्१४ स्तुतं * प्र१५स्तु- तं, व्या१६पारादिविशेषस्यापि किञ्चिज् ज्ञरागादिमदसंभविनो यत्ननः परीक्षितस्य भगवति ज्ञानाद्यतिशयान- तिवृत्तिसिद्धेः१७ । एतेन यत्नतः परीक्षितं व्याप्यं व्यापकं नातिवर्तते इति ब्रु१८वतापि स्तुतं प्रस्तुतम् इत्य् उक्तं १०वेदितव्यं, पुरुषविशेषत्वादेः स्वभावस्य व्याप्यस्य सर्वज्ञत्वव्यापकस्वभावानतिक्रमसिद्धेस् तद्व१९दविशेषात् । ततो ऽयं२० प्रतिपत्तुर् अपराधो नानुमानस्येत्य् अनुकूलम् आच२१रति * । मन्दतरधियां धूमादिकम् अपि परीक्षितुम् अ- क्षमाणां त२२तो धूमध्वजादिबुद्धेर् अपि व्यभिचारदर्शनात् । प्रज्ञातिशयवतां तु सर्वत्र परीक्षाक्षमाणां यथा धूमादि पावकादिकं न व्यभिचरति तथा व्यापारव्याहाराकारविशेषः क्वचिद् विज्ञानाद्यतिशयम् अपीत्य् अनुकूला- चरणम् । एवं युक्तिशास्त्राविरोधिवाक्त्वं, भगवतोर् ऽहत एव सर्वज्ञत्वं साधयतीत्य् अभिधाय त२३द् एवं तत्२४ १५सुनिश्चितासम्भवद्बाधकप्रमाणत्वम् अर्हत्य् एव सकलज्ञत्वं साधयति नान्यत्रेत्य् अविरोध इ२५त्यादिना स्प- ष्टयत *, स्वा२६मीति शेषः, यद् यस्माद् अविरोधः, सुनिश्चितासंभवद्बाधकप्रमाणत्वं त्वय्य् एव तस्माच् च त्मव् एव स इत्य् अभिधानसंबन्धात् । स एवाविरोधः कुतः सिद्ध इत्य् आरेकायां यद् इष्टं ते प्रसिद्धेन न बाध्यते इत्य् अभि- धानात् । त२७त्रेष्टं म२८तं शासन२९म् उपचर्यते, निराकृतवाचो ऽपि क्व३०चिद् अविप्रतिषेधात् * । न पुनर् इ- च्छाविषयीकृतम् इष्टं, प्रक्षीणमोहे भगवति मोहपर्यायात्मिकायास् तदिच्छा३१याः संभवाभावात् । तथा हि । २०नेच्छा सर्वविदः शासनप्रकाशननिमित्तं, प्रणष्टमोहत्वात् । यस्येच्छा शासनप्रकाशननिमित्तं, न स प्रणष्टमोहो यथा किञ्चिज्ज्ञः । प्रणष्टमोहश् च सर्ववित्प्रमाणतः३२ साधितस् तस्मान् न तस्येच्छा शासनप्रका- शननिमित्तम् । इति केवलव्यतिरेकी हेतुर् निराकृत३३वाचं साधयति, अव्यभिचारात् ॥ न३४ सर्वविदिच्छा- म् अन्तरेण वक्ति, वक्तृत्वादस्मदादिवद् इत्य् अनेन निराकृतवाचो विप्रतिषेध इति चेन् ना३५यं नियमो ऽस्ति । त३६दभ्यु- पगमे को दोष इति चेत्, नियमाभ्युपगमे सुषुप्त्यादाव् अपि निरभिप्रायवृत्तिर् न स्यात् * । ७३न हि सुषुप्तौ गोत्र१स्खलनादौ वाग्व्याहारादिहेतुर् इच्छास्ति । प्रतिसंविदि२ताकारेच्छा तदा संभवन्ती पुनः स्मर्येत वाञ्छान्तरवत् * । न ह्य् अप्रतिसंविदिताकारेच्छा संभवति या पश्चान् न स्म३र्यते ॥ पू४र्वका- लभा५विनीच्छा तदा वागादिप्रवृत्तिहेतुर् अप्रतिसंविदिताकाराऽनुमेया सम्भवत्य् एवेति चेत् । किं पुनस् तदनुमा- नम् ? विवा६दाध्यासिता वागादिप्रवृत्तिर् इच्छापूर्विका, वागादिप्रवृत्तित्त्वात् प्रसिद्धेच्छापूर्वकवागादिप्रवृत्ति- ०५वद् इति चेन् न, हेतोर् अप्रयोजकत्वात् । यथा७भूतस्य हि जाग्रतो ऽनन्यमनसो वा वागादिप्रवृत्तिर् इच्छापूर्विका प्रतिपन्ना देशान्तरे कालान्तरे च तथाभूतस्यैव तत्प्रवृत्तिर् इच्छापूर्विका साधयितुं शक्या न पुनर् अन्यादृशो ऽतिप्रस८ङ्गात् । न च सुषुप्तस्यान्यमनस्कस्य वा तत्प्रवृत्तिर् इच्छापूर्वकत्वेन व्याप्तावगता, तदवगतेर् असं- भवात् । सा९ हि स्वसन्ता१०ने तावन् न संभवति, सुषुप्त्यादिविरोधात् । सु११षुप्तो ऽन्यमनस्कश् च ऽप्रवृत्तिम् इच्छापूर्वि- काम् अवगच्छति चेति व्याहतम् एतत् ॥ पश्चाद् उत्थितो ऽवगच्छतीति चेद् इदम् अपि ता१२दृग् एव । स्वयम् अ१३सुषुप्तो ऽनन्यम- १०नाश् च सुषुप्तान्यमनस्कप्रवृत्तिम् इच्छापूर्वकत्वेन व्याप्ताम् अवगच्छीति ब्रुवा१४णः कथम् अप्रतिहतवचनपथः स्वस्थै- र् आ१५स्थीयते ? ॥ तदानुमानात् तदवगतेर् अदोष इति चेन् न, अनवस्थाप्रसङ्गात्, त१६दनुमानस्यापि व्याप्तिप्रतिप्रत्ति- पुरस्सरत्वात् तद्व्याप्तेर् अप्य् अनुमानान्तरापेक्षत्वात्, सुदूरम् अपि गत्वा प्रत्यक्षतस् तद्व्याप्तिप्रतिपत्तेर् अघटनात् । ए१७तेन सन्तानान्तरे त१८द्व्याप्तेर् अवगतिर् अपास्ता, अनुमानात् तदवगताव् अनवस्थानाविशेषात्, प्रत्यक्षतस् तदवगतेर् असंभवाच् च । इति नानुमेया सुषुप्त्यादाव् इच्छास्ति, तत्काला पूर्वकाला वा, तदनुमानस्यानुदयात् । त१९था च सर्वज्ञप्रवृत्ते- १५र् इच्छापूर्वकत्वे साध्ये वक्तृत्वादेर् हेतोः२० सुषुप्त्यादिना व्यभिचारात् त२१दनियम एव ॥ ततश् चैत२२न्यकरण२३पाटव- योर् एव साधकत२४मत्वम् * ॥ न२५नु च सत्य् अपि चैतन्ये करणपाटवे च वचनप्रवृत्तेर् अदर्शनाद् विवक्षापि तत्सह- कारिकारणम् अपेक्ष्यते एवेति चेत्, सहकारिकारणान्तरं न वै नियत२६म् अपेक्षणीयं, नक्तञ्चरादेः संस्कृ२७तच- क्षुषो वाऽनपेक्षितालोकसन्निधेः रूपोपलम्भात् । न चैवे२८ संवित्करणपाटवयोर् अप्य् अभावे विवक्षा- मात्रात् कस्यचिद् वचनप्रवृत्तिः प्रसज्यते, संवित्करणवैकल्ये यथाविवक्षं वाग्वृत्तेर् अभावात् * । न हि २०शब्दतो ऽर्थतश् च शास्त्रपरिज्ञानाभावे तद्व्याख्यानविवक्षायां सत्याम् अपि तद्वचनप्रवृत्तिर् दृश्यते, करणपाटवस्य चाभावे स्पष्टशब्दोच्चा२९रणं, बालमूकादेर् अपि तत्प्रसङ्गात् । ततश् चैतन्यं करणपाटवं च वाचो हेतुर् एव निय- मतो, न विवक्षा, विवक्षाम् अन्तरेणापि सुषुप्त्यादौ तद्दर्शनात् ॥ न च दोष३०जातिस् तद्धेतुर् यतस् तां वाणी नाति३१वर्तेत, त३२त्प्रकर्षापकर्षानुविधानाभावाद् बुद्ध्यादिव३३त् * । न हि यथा बुद्धेः श३४क्तेश् च प्रकर्षे वाण्याः प्रकर्षो ऽपकर्षे वाऽपकर्षः प्रतीयते, तथा दोषजातेर् अपि, तत्प्र३५कर्षे वाचोपकर्षात् त३६दपकर्षे एव त३७त्प्रकर्षात्, २५य३८तो वक्तुर् दोषजातिर् अनुमीयेत । सत्य् अपि च रागादिदोषे कस्यचित् द्बुद्धेर् यथार्थव्यवसायित्वा३१दिगुणस्य सद्भावात्, ७४सत्यवाक्प्रवृत्तेर् उपलम्भात्, ऽकस्यचित् तु वीतरागद्वेषस्यापि बुद्धेर् अयथार्थाध्यवसायित्वादिदोषस्य भावे वितथव- चनस्य दर्शनाद् विज्ञानगुणदोषाभ्याम् एव वाग्वृत्तेर् गुणदोषवत्ता व्यवतिष्ठते, न पुनर् विवक्षातो दोषजातेर् वा । तद् उक्तं "विज्ञानगुणदोषाभ्यां वाग्वृत्तेर् गुणदोषता । वाञ्छ१न्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः" इति । ततः साधूपा२देशि ऽत३त्रेष्टं मतं शासनम् उपचर्यतेऽ इति । ०५तत्प्रसिद्धेन न बाध्यते । प्रमाणतः सिद्धं प्रसिद्धम् । तद् एव कस्यचिद् बाधनं युक्तम् । विशेषण- म् एत४त्परमतापेक्षम्, अप्रसिद्धेनाप्य् अनित्यत्वाद्येकान्तधर्मेण बाधा५ऽकल्प६नात् * । न७ ह्य् अनेकान्तशासनस्य प्रत्यक्षतः सिद्धो ऽस्त्य् अनित्यत्वधर्मो बाधकः, सर्वथा नित्यत्वादिधर्मवत्८ । अनुमानात् सिद्धो बाधक इति चेन् न९र्ते प्रमाणात् प्रतिबन्धसिद्धेर् अभ्युगमात् । न ख१०लु प११रेषां प्रत्यक्षम् अग्निधूमयोः क्षणभ१२ङ्गसद्भावयोर् वा साकल्येन व्याप्तिं प्रति समर्थम्, अविचार१३कत्वात् सन्निहितविषयत्वाच् च * । अस्म१४दादिप्रत्यक्षं हि १०साध्यसाधनयोर् व्याप्तिग्राहि परैर् अभ्युपगन्तव्यं, न योगिप्रत्यक्षम्, अनुमानवैयर्थ्यप्रसङ्गात्, योगिप्रत्यक्षेण देशतः कार्त्स्न्यतो वा निश्श्[? ḥश्]एषसाध्यसाधनव्यक्तिसाक्षात्करणे समारोप१५स्याप्य् अभावात् तद्व्यवच्छेदनार्थमप्य् अनुमानोपयो- गायोगात् । तच् च१६ निर्विकल्पकम् इव सविकल्पकम् अपि न विचा१७रकं, पूर्वापरपरा१८मर्शशून्यत्वाद् अभिलापसंसर्गर- हित१९त्वात् । सन्निहितविषयं च, देशकालस्वभावविप्रकृष्टार्थागोचरत्वात् । त२०न् न साकल्येन व्याप्तिग्रहण२१समर्थम् । न चानुमा२२नम् अनमवस्थानुषङ्गात् * । व्याप्तिग्राहिणो ऽनुमानस्यापि व्याप्तिग्रहणपुरस्सरत्वात् तद्व्याप्तेर् अप्य् अनुमाना- १५न्तरापेक्षत्वात् क्वचिद् अप्य् अवस्थानाभावात् । एवम् अप्रसिद्धव्याप्तिकं च कथम् अनुमानम् एकान्तवादिनाम् अनित्यत्वाद्ये- कान्तधर्मस्य साधकं येन प्रमाणसिद्धः सर्वथैकान्तो ऽनेकान्तशासनस्य बाधकः स्यात् ? स्या२३द्वादिनां तु, परो- क्षान्तर्भाविना न२४स् तर्केण२५ सम्बन्धो व्यवतिष्ठेत * । तस्य विचारकत्वात्, प्रत्यक्षानु२६पलम्भसहकारिणो मतिज्ञानविशेष२७परोक्षतर्कज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषाद् उपजायमानस्य यावन् कश्चिद् धूमः स सर्वो ऽप्य् अ- ग्निजन्माऽनग्निजन्मा वा न भवतीति शब्दयोजनासहितपरामर्शात्मकत्वा२८त् कालत्रयवर्तिसाध्यसाधनव्यक्तिविष- २०यत्वाच् च व्याप्तिं प्रति समर्थत्वात्, प्रत्यक्षवद्व्याप्तिग्रहणपूर्वक२९त्वाभावाद् अनुमानोहान्तरानपेक्षत्वा३०द् अनवस्थाननु- षङ्गात्३१, संवादकत्वेन समारोपव्यवच्छेदकत्वेन च प्रमाण३२त्वात्३३ । तदप्रमाणत्वे न लैङ्गिकं प्रमाणम् इति शेषः, समारोपव्यवच्छेदाविशेषा३४त् * । तर्कतः संबन्धस्याधिगमे समारोपविरोधात् । न३५ हि निर्वि- ७५कल्पको ऽधिगमो ऽस्ति यतस् तत्र समारोपो ऽपि१ स्यात् । किं तर्हि ? अधिगमो ऽपि व्यवसाया२त्मैव, तदनु- त्पत्तौ सतो ऽपि दर्शनस्य साधना३न्तरापेक्षया सन्निधानाऽभेदा४त् सुषुप्तचैत५न्यवत् * । सन्निधानं हीन्द्रियार्थसन्निकर्षः । तत् स्वयम् अप्रमाणम् आख्यत् तथागतः, साधनान्तरापेक्षित्वात् तस्यार्थपरिच्छित्तौ । तत६ एव दर्शनस्याप्रमाणत्वं, सुषुप्तचैतन्यवत् स्व७यं संशयविपर्यासान् अध्यवसायाव्यवच्छेदकत्वात् । तद्व्यव- ०५च्छेदिनो निश्चय८स्य जननात् प्रमाणं दर्शनम् इति चेत् तत एव सन्निकर्षः प्रमाणम् अस्तु । तस्यासा९धकतमत्वान् न प्रमाणत्वम् इति चेत् कुतस् तस्यासाधकतमत्वम् ? अचेतनत्वाद् घटादिवद् इति चेद् दर्शनस्याप्य् असाधकतमत्वं चेत१०न- त्वात् सुषुप्तचैतन्यवत् किं न स्यात्? ॥ यस्य भावे ऽर्थः परिच्छिन्नो व्यवह्रियते ऽभावे चाऽपरिच्छिन्नस् तद्दर्शनं साधकतमम् इति चेत् सन्निकर्षः साधकतमो ऽस्तु, भावाभावयोस् त११द्वत्ता साधकतमत्वम् इति वचनात् । न हि सन्नि- कर्षस्य भावे भाववत्त्वम् अभावे ऽभाववत्त्वम् अर्थपरिच्छित्तेर् अप्रतीतम् । ना१२प्य् अर्थस्यान्यत् परिच्छिन्नत्वं, तत्परि- १०च्छि१३त्त्युत्पत्तेः । परिच्छित्तिर् उत्पन्ना चेत्१४१५परिच्छिन्नो ऽर्थ उच्यते ॥ अथ निर्विकल्पकदृष्टौ सत्याम् अर्थस्य परि- च्छित्तिर् निश्चयात्मकार्थपरिच्छेदव्यवहारहेतुर् उत्पद्यते नासत्याम् । [थे दन्द इस् चन्चेलेद् wइथ् पेन्चिल्] अतस् तस्याः साधकतमत्वम् इति त१६वाकूतं तद् अपि न समीचीनं, सन्निकर्षाद् एव तदुत्पत्त्यविरोधात् । कथम् अचेतनात् सन्निकर्षाच् चेतनस्यार्थनिश्चयस्योत्प- त्तिर् न विरुध्यते इति चेत् तवापि कथम् अचेतनाद् इन्द्रियादेर् अविकल्पदर्शनस्य चेतनस्योत्पत्तिर् अविरुद्धा ? । चेतनान् म१७नस्कारादिन्द्रियादिसहकारिणो दर्शनस्योत्पत्तिर् इति चेत् तर्हि चेतनाद् आत्मनः सन्निकर्षसहकारिणो ऽ- १५र्थनिश्चयोत्पत्तिर् अपि कथं विरुध्यते ? यतः स्वार्थव्यवसायात्मको ऽधिगमो न भवेत् ॥ स च साकल्येन साध्य- साधनसम्बन्धस् तर्काद् एवेति प्रमाणं तर्कः, स्वार्थाधिगमफलत्वात्, समारोपव्यवच्छेदकत्वात् संवादकत्वाच् चानुमा- नादिवत् । ततः स्याद्वादिनां व्याप्तिसिद्धेर् अस्त्य् अनुमानं, न पुनर् एकान्तावादिनां१८, यतो ऽनुमानसिद्धेन सर्वथै- कान्ते ऽनानेकान्तस्य बाधकल्पना स्यात् । इत्य् अप्रमाणसिद्धेनापि बाधा कल्पनीयैव परैः, अन्यथा स्वमत- नियमाघटनात् । तथा सति सूक्तं परमतापेक्षं विशेषणं प्रसिद्धेन न बाध्यते इति । एतेन यद् उक्तं २०भट्टेन "नरः को ऽप्य् अस्ति सर्वज्ञः स तु सर्वज्ञ इत्य् अ१९पि । सा२०धनं यत् प्रयुज्येत प्रतिज्ञामात्रम् एव तत् । १ । सिसा२१धयिषितो२२ यो ऽर्थः सो ऽनया नाभिधीय२३ते । य२४स् तूच्यते न तत् सिद्धौ किञ्चिद् अस्ति प्रयोजनम् । २ । यदी- यागमसत्यत्वसिद्धौ सर्वज्ञतोच्यते । न सा सर्वज्ञसामान्यसिद्धिमात्रेण लभ्यते । ३ । यावद् बुद्धो न सर्व- ज्ञस् तावत् तद्वचनं मृषा । यत्र क्वचन सर्वज्ञे सिद्धे तत्सत्य२५ता कुतः । ४ । अन्यस्मिन् न हि सर्वज्ञे वचसो ऽन्यस्य सत्यता । सामाना२६धिकरण्ये हि तयोर् अ२७ङ्गाङ्गिता२८ भवेत् । ५ । " इति तन्निरस्तं, भगवतो ऽर्हत एव ७६युक्तिशास्त्राविरोधिवाक्त्वेन सुनिश्चितासंभवद्बाधकप्रमाणत्वेन च सर्वज्ञत्ववीतरागत्वसाधनात् । ततस् त्वम् एव महान् मोक्षमार्गस्य प्रणेता नान्यः कपिलादिः । यस्मात् — त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां स्वेष्टं१ दृष्टेन२ बाध्यते ॥ ७ ॥ त्वन्मतम् अनेकान्तात्मकं वस्तु तज्ज्ञानं च । तद् एवामृतम्, अमृतस्य मोक्षस्य कारणत्वात् सर्वथा निर्बा- ०५धत्वेन परितोषकारित्वाच् च । ततो बाह्याः सर्वथैकान्तास् तदभिनिवेशि३नश् च वादिनः । ते चाप्ताभिमानदग्धा एव विसंवादकत्वेन तत्त्वतो ऽनाप्तत्वाद् वयम् आप्ता इत्य् अभिमानेन स्व४रूपात् प्रच्यावितत्वाद् दग्धा इव दग्धा इति समा५धिवचनत्वात्, तेषां स्वेष्टस्य सदाद्येकान्तस्य दृष्टबाधनात् । अनेकान्तात्मकवस्तुसाक्षात्करणं बहिरन्त६श् च सकलजगत्साक्षीभूतं विपक्षे प्रत्यक्षविरोधल७क्षणम् अनेन८ दक्ष९यति * । सदाद्येकान्तवि- रोध१०स्यानेकान्तात्मकवस्तुसाक्षात्करणलक्षणत्वाद्, बहिर् इवान्तर् अपि तत्त्वस्यानेकान्तात्मकतया सकलदेश- १०कालवर्तिप्राणिभिर् अनुभवनात् सु११निश्चितासंभवद्बाधकप्रमाणत्वसिद्धेः । न हि किञ्चिद् रूपा१२न्तरविकलं सद- सन्नित्यानित्याद्येकान्तरूपं संवेद१३नम् अन्य१४द् वा संपश्यामो यथा१५त्र प्रतिज्ञा१६यते, चित्र१७ज्ञानवत् कथञ्चिद् अ- स१८ङ्कीर्णविशेषैका१९त्मनः सुखा२०दिचैतन्यस्य वर्णसंस्था२१नाद्यात्मनः स्कन्धस्य च प्रेषणात् * । स्या२२न् मतं "सुखादिचैतन्यम् असंकीर्णविशेषा२३त्मकम् एव न पुनर् एकात्मकं, सुखचैतन्याद् आह्लादनाकारान् मेयबोधनाकारस्य विज्ञानस्यान्यत्वाद्, विरुद्धधर्माध्यासस्यान्यत्वसाधनत्वाद्, अन्यथा२४ विश्वस्यैकत्वप्रसङ्गात्" इति तद् असत्२५, १५चित्रज्ञा२६नस्याप्य् एकात्मकत्वाभावप्रसङ्गात् पीताकारसंवेदनस्य नीलाद्याकारसंवेदनाद् अन्यत्वात्, तद्व२७द्विरुद्धधर्मा- ध्यासात् । यदि पुनर् अशक्यविवेच२८नत्वात् पीताद्याकारसंवेदनम् एकात्मकम् उररीक्रियते तदा सुखादिसंवेदनेन कोपराधः कृतः ? तस्याप्य् अशक्यविवेचनत्वाद् एवैकात्मकत्वोपपत्तेः, पीताद्याकाराणाम् इव सुखाद्याकाराणां चैतन्या२९न्तरं नेतुम् अशक्यविवेचनत्वसद्भावात् । त३०र्ह्य् एकात्मकम् एव सुखादिचैतन्यं न पुनर् असंकीर्णविशेषात्म- कम् इत्य् अपि न मन्तव्यं, चित्रज्ञानस्याप्य् असंकीर्णविशेषात्मकत्वाभावप्रसङ्गात् । त३१था च सति न तच्चित्रम् ए- २०कज्ञानव३२त् । चित्रज्ञाने पीताद्याकारप्रतिभासस्याविद्योपकल्पितत्वाद् एकात्मकत्वम् एव वास्तवम् इति चेत् कथम् ए- कानेकाकारयोः प्रतिभासाविशेषे ऽपि वास्तवेतरत्वप्रविवेकः ? एकाकारस्यानेकाकारेण विरोधात् तस्यावास्तवत्त्वे कथम् एकाकारस्यैवावास्तवत्वं न स्या३३त् ? स्वप्नज्ञाने ऽनेकाकारस्यावास्तवस्य प्र३४सिद्धेश् चित्र३५ज्ञाने ऽपि त३६स्यावास्त- वत्वं युक्तं कल्पयितुम् इति चेत् केशादाव् एकाकारस्याप्य् अवास्तवत्वसिद्धेस् त३७त्रावास्तवत्वं कथम् अयुक्तम् ? पीता३८द्याका- रस्य संवेदनाद् अभेदे ऽनेक३९त्वविरोधाद्भेदे प्रतिभासासम्भवात्, प्रतिभासे वा संवेदनान्तर४०त्वापत्तेर् अवास्तवत्वम् ए- ७७वेति चेत्, तत एवैकाका१रस्यावास्तवत्वम् अस्तु२, तस्यापि पीताद्याकारप्रतिभासेभ्यो ऽनर्थान्त३रतायाम् एकत्वविरो- धाद् अर्थान्त४रतायां संवित्त्यभावा५त्, संवित्तौ६ वा ज्ञानान्तरत्वप्रसक्तेर् विशेषाभावात् । त७तो न चित्रज्ञाने ऽनेका- कारप्रतिभासस्यैव प्रेक्षावद्भिर् अवास्तवत्त्वं शक्यं कल्पयितुं, येनेदम् एवाभिधीयमानं शोभेत "किं स्यात् सा चित्र८तैकस्यां न स्यात् तस्यां मता९व् अपि । य१०दीदं स्वयम् अर्थेभ्यो११ रोच१२ते तत्र के व१३यम्" इति । न पुनर् इदम् अपि ०५"किं नु स्याद् एक१५ता न स्यात् तस्यां चित्रमताव् अपि । यदीदं१६ रोचते बुद्ध्यै चित्रायै तत्र के वयम्" इति । न१७नु चैकस्यां म१८तौ चित्र१९तापाये ऽपि संवेदन२०मात्रस्य भावान् न स्वरूपस्य२१ स्व२२तो गतिर् विरुद्ध्यते । संवेदनमात्रस्य त्व् अपाये सा विरुद्ध्येतेति चेन् न२३, त२४दभावे ऽपि नानापीतादिप्रतिभाससद्भावात् तदविरोधा२५त् । न२७न्व् एवं२७ ऽनीलवे- दनस्यापि प्रतिपरमाणु भेदान् नीलाणुसंवेदनैः परस्परं भिन्नैर् भवितव्यम् । त२८त्रैकनीलपरमाणुसंवेदनस्या- प्य् एवं२९ वेद्यवेदकसंविदाकारभेदान् त्रितयेन भवितव्यम् । वेद्याकारादिसंवेदनत्रयस्यापि प्रत्येकम् अपरस्ववेद्या- १०कारादिसंवेदनत्रयेण३० । इति परापरवेदनत्रयकल्पनाद् अनवस्थानान् न क्वचिद् एकवेदनसिद्धिः संविदद्वैतविद्वि- षा३१म् । क्वचि३२द् अप्य् एकात्मकत्वानभ्युपगमे च कुतो नानात्मव्यवस्था३३ ? वस्तुन्य् एक३४त्रापरैकवस्त्वपेक्षयानेकत्वव्यव- स्थोपपत्तेः । क्व३५चिद् ऐक्योपगमे वा कथं चित्रमतौ नैक्यम् अविरुद्धं ? चित्राकारापाये ऽपि त३६स्य सम्भवात् । ऽ इति कश्चित् सो३७ ऽप्य् अप्रेक्षापूर्ववादी, तथा३८ सति चित्रज्ञाने संविदा३९कारवदेकस्य पीताकारस्य नीलाकारस्य च सद्भा४०वसिद्धौ परस्परापेक्षयानेकत्वसिद्धेर् अनेक४१चैतन्यव्याप्तस्यानेकाकारस्य चित्रज्ञा४२नस्यान्त४३रेकानेकात्मक- १५त्वसाधने निद४४र्शनत्वोपपत्तेः । स्या४५न् मतं, सुखा४६दीनां चैतन्यं व्यापकं भवत् किम् एकेन स्वभावेन भवत्य् अ- नेकेन स्वभावेन वा ? य४७द्य् एकेन तदा तेषाम् एकस्वरूपत्वापत्तिः । अथानेकेन तदा सो ऽप्य् अनेकस्वभावः परे- णानेकेन स्वभावेन व्यापनीय इत्य् अनवस्था । अथैकदृशेन स्वभावेन सुखादयश् चैतन्येन व्याप्यन्ते तदाने- केन स्वभावेन सजातीयेनेत्य् उक्तं स्यात् । तत्र च सैवानवस्था । न च गत्यन्तरम् अस्ति येन सुखादिव्याप्यैकं चैतन्यं सिद्ध्येद् इति । त४८द् एतच्चित्रज्ञाने ऽपि समान४९म् । त५०स्य पीताद्याकारव्यापिनः स्व५१यं संवेदनान् न दोष २०इति चेत्, सुखादिव्यापिनश् चैतन्यस्य सह क्रमेण च स्वयं संवेदनात् कथम् उपालम्भः स्यात्? न हि दृ५२ष्टे ऽनु- ७८पपन्नं नाम । न१ च सुखादीनां चैतन्यव्याप्तत्वसंवेदनं भ्रान्तम्, अचेतनत्वग्राहिप्रमाणाभावात् । अचे- तनाः सुखादय, उत्पत्तिमत्वाद् घटादिवद् इत्य् अनुमानं सुखाद्यचेतनत्वग्राहीति चेन् न, तस्य प्रत्यक्षबाधितवि- षयत्वात् चित्समन्वितानाम् एव सुखादीनां स्वसंवेदनप्रत्यक्षे सर्वदा प्रतिभासनात् । अनुमानविरु२द्धश् च पक्षः । तथा हि । चेतनाः सुखादयः स्वसंवेद्यत्वात् पुरुषवत् । पुरुषसंसर्गात् तेषां३ स्वसंवेद्यत्वात् स्वतः ०५संवेद्यत्वम् असिद्धम् इति चेन् न, जातुचिद् अस्वसंवेद्यत्वाऽप्रतीतेस् त४था वक्तुम् अशक्तेः–अन्यथा पुरुषस्य स्वसंवेद्यसुखा- दिसंबन्धात् स्वसंवेद्यत्वं, न स्वत इति व५दतो निवारयितुम् अशक्यत्वात्, चैत६न्यविशेषेण हेतोर् व्य७भिचारप्रति- पादनाच् च । न ततो ऽचेतनत्वसिद्धिः सुखादीनाम् । न चैषां चेतनत्वसाधने ऽपसिद्धान्तः स्याद्वादिनां प्रसज्येत, चैतन्यजीवद्रव्यार्थादेशा८च् चेतनत्वप्रसिद्धेः, स९कलौपशमिकादिभावानां सुखज्ञानादिप्रतिनियतपर्या- यार्थादेशाद् एव सुखादीनां ज्ञानदर्शना१०भ्याम् अन्यत्ववचनात् । त११थापि ज्ञानात्मकाः सुखादयो, ज्ञानाभिन्न- १०हेतुजत्वाद् विज्ञानान्तरवद् इति चेन् न, सर्वथा विज्ञानाभिन्नहेतुजत्वासिद्धत्वात्, सुखादीनां, सद्वेद्योदयादिनि- मित्तत्वाद् विज्ञानस्य ज्ञानावरणान्तराय क्षयोपशमादिनिबन्धनत्वात् । क१२थञ्चिद् विज्ञानाभिन्नहेतुजत्वं तु रूपा- लोका१३दिनानैकान्तिकं, यथैव हि ततो विज्ञानस्योत्पत्तिस् तथा रूपालोकादिक्षणान्तरोत्पत्तिर् अपीति प१४रैः स्वयम् अभिधानात् । तद् एतेन१५ यद् अभ्यधा१६यि "तद१७तद्रूपिणो भावास् तदतद्रूपहेतुजाः । तत्सुखादि किम् अ१८ज्ञानं विज्ञा- नाभिन्नहेतुजम्"इति तदपास्तं, सुखादीनां विज्ञानरूपत्वासिद्धेः । "सुख१९माह्लादनाकारं विज्ञानं मेयबोधनम् । १५शक्तिः क्रियानुमेया स्याद् यूनः कान्तासमागमे" इति वचनाद् अतद्रू२०पाः सुखादय इति । अतद्रू२१पाणां तद्रूपोपादानत्वे सर्वस्य सर्वोपादानत्वप्रसक्तिः । न च सुखादयो विज्ञानाभिन्नोपादानाः स्युः । विज्ञाना- भिन्नसहकारित्वं तु यथा सुखादीनां तथा रूपादीनाम् अपि । इति ततस् तेषां विज्ञानात्मकत्वसाधने रूपादी- नाम् अपि तथात्वसाधनं स्यात् । तद् उ२२क्तं "तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः२३ । तद्रू२४पादि किम् अज्ञानं विज्ञा- नाभिन्नहेतुजम्" इति । यदि पुनर् इन्द्रियानिन्द्रियहेतुजत्वं विज्ञानाभिन्नहेतुत्वम् इत्य् अभिधीयते तद् अपि २०न सुखादीनां ज्ञानत्वं साधयति, द्रव्येन्द्रियानिन्द्रियैर् व्यभिचारा२५त् । इति नैकान्ततो ज्ञानात्मकाः सुखा- दयो, द्र२६व्यार्थत एव तेषां चेतनत्वोपपत्तेः, चेतनद्रव्याद् आत्मनो ऽनर्थान्तरभूता२७नाम् अचेतनत्वविरोधात् । एतेन ज्ञानाद् अर्थान्तरभूतत्वात् सुखादीनाम् अचेतनत्वम् एवेति व२८दन्तो ऽपाकृताः प्रत्येतव्याः, चेतनाद् आत्मनो ऽनर्था- न्तरत्वेन कथञ्चिच् चेतनत्वसिद्धेः । आत्मनश् चेतनत्वम् असिद्धम् इति चेन् न, तस्य प्रत्यक्ष२९प्रसिद्धत्वात् । तथात्मा चेतनः प्रमातृत्वाद्, यस् त्व् अचेतनः स न प्रमाता, यथा घटादिः, प्रमाता चात्मा, तस्माच् चेतन इत्य् अ- ७९नुमानाच् च तत्सिद्धम् । प्रमितिस्वभावचेतनासमवायाद् आत्मनि चेतनत्वसाधने सिद्धसाध्यतेति चेन् न, स्व१यं सामान्यतश् चेत२नत्वसाधनात्, तदभावे चेतनाविशेषप्रमितिसमवायायोगात् पटादिव३त्, कथञ्चित् तादात्म्यस्यैव समवायस्य साधनात् । चेत४नाद् अप्य् आत्मनः कथम् अभिन्नाः सुखादयो, भिन्नप्रतिभासविरोधाद् इति चेन् न५, त६त्र सर्वथा भिन्नप्रतिभासस्यासिद्धत्वात्, कथञ्चिद् भिन्नप्रतिभासस्य कथञ्चिद् अभेदाविरोधात्, चित्रज्ञानवद् एव ०५सुखा७द्यात्मनः पुरुषस्यैकस्य घटनात्, सर्वेषाम् एकानेकात्मनश् चित्रज्ञानस्येष्टत्वात् । तत्सिद्धं चित्र८ज्ञानवत् कथ- ञ्चिद् असङ्कीर्णविशेषैका९त्मनः सुखादिचैतन्यस्य प्रेक्षणं तथा वर्णसंस्थानाद्यात्मनः स्कन्धस्य च१० । न११ हि वर्णादीनाम् एव१२ प्रेक्षणं प्रत्यक्षबुद्धौ, न पुनः स्क१३न्धस्यैकस्येति कल्पनम् उपपन्नं, सर्वा१४ग्रहणप्रसङ्गात्, स्कन्ध- व्यतिरेकेण वर्णादीनाम् अनुपलम्भात् स्कन्धस्येवा१५सत्त्वात् । अथ ऽप्रत्यासन्नासंसृ१६ष्टा रूपादिपरमाणवः प्रत्यक्षाः, तेषां स्वका१७रणसामग्रीव१८शात् प्रत्यक्षसंविज्जननसमर्थानाम् एवोत्पत्तेः, स्कन्धस्यापि तत१९ एव प२०रेषां प्रत्यक्षतोप- १०प२१त्तेर् अन्यथा२२ सर्वस्कन्धा२३नां प्रत्यक्षत्वप्रसङ्गात्, स्कन्धत्वाविशेषात् । तदविशेषे ऽपि केषाञ्चित् प्रत्यक्षत्वे परेषा- म् अप्रत्यक्षस्वभाव२४त्वे पिशाचशरीरादीनां त२५था स्वका२६रणाद् उत्पत्तेः परमाणूनाम् अपि केषा२७ञ्चित् प्रत्यक्षत्वम् अन्येषा२८म् अप्र- त्यक्षत्वं त२९त एवास्तु, किम् अवयविपरिकल्पनया ? तस्या३०ऽमूल्य३१दानक्रयित्वात् । स हि प्र३२त्यक्षे स्वात्मानं न समर्पयति प्रत्यक्षतां च स्वीकर्तुम् इच्छतीत्य् अमूल्यदानक्र३३यी, विकल्प३४बुद्धाव् एव त३५स्य प्रतिभासनाद् विचार्य- माणस्य३६ सर्वथानुपपन्नत्वात्ऽ इति म३७तं तद् अप्य् अ३८संगतम् एव, प्रत्यासन्नासंसृष्टपरमाणूनां त३९थात्वेन क४०स्यचित् कदा- १५चिन् निश्चयासत्त्वात् प्रत्यक्षतानुपपत्तेः, स्कन्धस्यैव स्फुटमध्यक्षे ऽवभासनात् तथा निश्चयनाच् च प्रत्यक्षत्वघट- नात् । न४१ न परमाणुवत् सर्वे स्कन्धाः समपरिमाणा एव, येन केषांचित् प्रत्यक्षत्वे सर्वेषां प्रत्यक्षस्वभावता स्यात्, अणुमहत्त्वा४२दिपरिमाणभेदेन तेषाम् अदृश्येतर् अस्वभावभेदाद्भेदसिद्धेः । न४३ चा४४यम् अमूल्यदानक्रयी, प्रत्यक्षे स्वसमर्पणेन प्रत्यक्षतास्वीकरणात्, सर्वथा विचार्यमाणस्यापि घटनात् । विचारयिष्यते चैत४५त्पुरस्ता४६त् । अप४७रः प्राह–स्कन्ध एव, न वर्णादयस् ततो ऽन्ये सन्ति, तस्यैव चक्षुरादिकरणभेदाद् वर्णादिभेदप्रतिभा- २०सनात्, किञ्चिद् अ४८ङ्गुलिपिहितनयनभेदाद् दीपकलिकाभेदप्रतिभासनवद् इति, तद् अप्य् असम्यक्, सत्ताद्यद्वैत४९प्रसङ्गात् । ८०शक्यं हि वक्तुं–सत्तैवैका, न द्रव्या१दयस् ततो ऽर्थान्तरभूताः सन्ति, कल्प२नाभेदात् तद्भेदप्रतिभासनाद् इति । न३ चैतद् युक्तम् इति निवेदयिष्यते । ततश् चित्रज्ञानवन् न केवलं सुखाद्यात्मनश् चैतन्यस्य प्रेक्षणं सिद्धम् । किं तर्हि ? वर्णसंस्थानाद्यात्मनः स्कन्धस्यापि । ततः सू४क्तं–न हि किञ्चिद् रूपान्तरविकलं सदेका५न्तरूपम् असदेका६न्तरूपं वा, नित्यैकान्तरूपम् अनित्यैकान्तरूपं वा, अद्वैतैकान्तरूपं द्वैताद्येकान्तरूपं वा, संवेदनम् अन्तस्तत्त्वम् अन्यद् ब- ०५हिस्तत्त्वं, संपश्यामो, य७था प्रतिज्ञायते सर्वथैकान्तवादिभिर् इति । सामान्यविशेषैकात्म८नः संवित्तिर् ए९का- न्तस्यानुपलब्धिर् वा सर्वतः सिद्धा चक्षुरादिम१०ताम् अनार्हतकल्प११नाम् अस्तं गमयतीति किं नः१२ प्रमाणा१३- न्तरेण * । न तावत् सामान्यैका१४न्तस्योपलब्धिर् विशेषस्याप्य् उपलब्धेः । नापि विशेषैका१५न्तस्य, सामान्य- स्यापीक्षणात् । न सामान्यविशेषैकान्त१६योर् एव परस्परनिरपेक्ष१७योः एकात्मनो ऽप्य् उपलक्षणात् । न चैकात्म१८न एव सामान्यविशेषैकात्मनः, ततो जात्यन्त१९रस्य संवित्तेः । स२०र्वं हि वस्तु सामान्यं विशेषापेक्षया विशेषः १०सामान्यापेक्षया वाऽपोद्धारकल्प२१नायां, स्वरूपेण तु सामान्यविशेषात्मकम् एकम् । तस्य संवित्तिश् चक्षुरादिमता, मनार्हतकल्पनाम् अस्तङ् गमयति, चक्षुरादिविकलानाम् एव त२२त्संभवात् । एकान्तस्यानुपलब्धिर् वा ताम् अस्तं गमयति तत एव । तथा हि । नास्ति सर्वथैकान्तः, सर्वदानेकान्तोपलब्धेर् इति स्वभावविरुद्धोपलब्धिः, नास्ति सर्व- थैकान्तो ऽनुपलब्धेर् इति स्वभावानुपलब्धिर् वा सर्वतश् चक्षुरादेः संवेदनात् सिद्धाऽध्यवसीयते । न२३नु च ऽसर्वथै- कान्तस्य क्वचित् कदाचिद् उपलब्धौ न सर्वत्र सर्वदा प्रतिषेधः सिद्ध्येत् । तस्यानुपलब्धौ नानेकान्तेन विरोधः, १५सत एव कथञ्चित् केनचिद् विरोधप्रतीतेः । प्रतिषेधश् च न स्यात्, तत२४ एव । ऽ इति कश्चित् तद् असत्, सर्वथैका- न्तस्याध्यारोप्यमाण२५स्य प्रतिषेधसाधनात् तद्विरुद्धोपलब्धिसिद्धेस् तत्स्वभावानुपलब्धिसिद्धेश् च, स्वयम् अन्य२६था कस्यचिद् अनिष्टतत्त्वप्रतिषेधायोगाद् इष्टतत्त्वनियमानुपपत्तेः । अथवा प्रत्यक्ष२७म् एव सामान्यविशेषात्मकमेकं वस्तु विद२८धत् सर्वथैका२९न्तप्रतीतिं प्रतिषेधयतीति किं नः प्रमाणान्तरेणानुमानेनानुपलब्धिलिङ्गेन समर्थना३०पेक्षेण ? प्रयासम् अन्तरेणेष्टानिष्टतत्त्वविधिप्रतिषेधसिद्धेः । न हि दृष्टा३१ज् ज्येष्ठं गरिष्ठम् इष्टं३२, त३३दभावे प्रमाणान्तराप्रवृत्तेः २०समारोपविच्छेदविशेषाच् च३४ । ननु च दृष्टं प्रत्यक्षम् इष्टं पुनरनुमानादि प्रमाणम् । तत्र यथा दृष्टं ज्येष्ठम्, अनुमानादेर् अग्रेसरत्वात्, तथानुमाना३५द्य् अपि प्रत्यक्षात्, तस्या३६पि त३७दग्रेसरत्वात्, क्वचिद् अनुमानाद्युत्तरकालं प्रत्यक्षस्य प्रवृत्त्युपलक्षणत्वात् । यथा च दृष्टम् अविसंवादकत्वाद् गरिष्ठम् इष्टात् तथेष्टम् अपि दृष्टात्, तदविशे- षात् । ततः कथं दृष्टम् इष्टाज् ज्येष्ठं गरिष्ठं च व्यवतिष्ठते, न पुनर् इष्टं दृष्टाद् इति न चोद्य३८मनवद्यं, दृष्टस्य ८१लिङ्गादिविषयस्याभावे ऽनुमानादेः प्रमाणान्तरस्याप्रवृत्तेः, अनुमानान्तराल् लिङ्गादिप्रतिपत्ताव् अनवस्थाप्रसङ्गात् प्रत्यक्षस्यैव नियतसकलप्रमाणपुरस्सरत्वप्रसिद्धेर् ज्येष्ठत्वोपपत्तेः, प्रत्यक्षस्यानुमानादिना विनैव प्रवृत्तेर् अनुमाना- देर् दृष्टात् पुरस्सरत्वाभावात्, ततो ज्येष्ठत्वायोगाद्, दृष्टस्यैव चेष्टाद् गरिष्ठत्वात्–समारोपविच्छेदविशेषा१त् । न२ हि यादृशो दृष्टात् समारोपविच्छेदो विशेष३विषये प्रतिनिवृत्ताका४ङ्क्षो ऽक्षूणतया लक्ष्यते तादृशो ऽनु५मानादेः, ०५तेन६ सामान्यतः समारोपस्य व्यवच्छेदनात्, दृष्टस्यान्वय७व्यतिरेकयोः स्वभावभेदप्रदर्शनार्थत्वाच् च८ गरिष्ठत्वसिद्धेः* । प्र९त्यक्षम् एव हि स्वविषये सामान्यविशेषात्मकत्वान्ययस्य१० विधिलक्षणस्य सर्वथैकान्तव्यतिरे- कस्य च प्रतिषेधलक्षणस्य स्वभावभेदप्रदर्शन११प्रयोजनम् उपलक्ष्यते साक्षात्, न पुनर् अनुमानादि तस्य सामान्य- तस् त१२त्प्रदर्शनप्रयोज१३कत्वात् । कि१४म् अर्थं पुनर् आर्हतस्येष्ट१५स्य प्रसिद्धेनाबाधनं भगवतो ऽर्हतः परमात्मकत्वं चाभिधाय सर्वथैकान्तस्य दृष्टेन बाधनं स्वयम् असम्मतस्य, कपिलादीनां परमात्मत्वाभावं च सामर्थ्यलभ्यम् अपि ब्रवीति १०ग्रन्थ१६कार इति चेत् अनेकान्तैकान्तयोर् उपलम्भानुपलम्भयोर् एकत्वप्रदर्शनार्थं तावद् उभ१७यम् आह मता- न्तरप्रतिक्षेपार्थं वा, यद् आह * ध१८र्मकीर्तिः —सा१९धर्म्यवैधर्म्ययोर् अन्यतरेणार्थगताव् उभयप्रतिपादनं प२०क्षादिवचनं वा निग्रहस्थानम् इति । न तद् युक्तम् * । कुत इति चेत्२१, साधनसामर्थ्येन विपक्षव्यावृ- त्तिलक्षणेन पक्षं प्र२२साधयतः केवलं वचनाधिक्योपालम्भच्छलेन पराजयाधिकरणप्राप्तिः स्व२३यं निरा- कृतप२४क्षेण प्रतिपक्षिणा ल२५क्षणीयेति व२६चनात् । यथोक्तेन हि साधनसामर्थ्येन स्वपक्षं साधयतः सद्वादिनः १५सभ्यसमक्षं जय एवेति२७ युक्तं, न केवलं वचनाधिक्योपालम्भव्याजेन पराजया२८धिकरणप्राप्तिः साधीयसी, स्वसाध्यं प्रसाध्य नृ२९त्यतो ऽपि दोषाभावाल् लोकवत् । सा च स्वयं निराकृतपक्षेण प्रतिवादिना लक्षणीयेत्य् अपि न युक्तं, परेण३० निराकृतपक्षस्यैव पराजयप्राप्तियोग्यत्वनिश्चयाल् लोकवद् एव । य३१दि पुनः स्वपक्षम् असाधयतो वादिनो वचनाधिक्येन प्रतिवादी पराजयप्राप्तिं लक्षयेत् तदा स्वपक्षं साधयन्न् असाधयन् वा ? प्रथमपक्षे स्वप- क्षसिद्ध्यैव परस्य पराजितत्वाद् वचनाधिक्योद्भावनम् अनर्थकं, तस्मिन् सत्य् अपि पक्षसिद्धिम् अन्तरेण जयायोगात् । २०द्वितीयपक्षे तु युगपद्वादिप्रतिवादिनोः पराजयप्रसङ्गो जयप्रसङ्गो वा, स्वपक्षसिद्धेर् अभा३२वाविशेषात् । स्यान् म३३- तं ऽन स्वपक्षसिद्ध्यसिद्धिनिबन्धनौ जयपराजयौ, तयोर् ज्ञानाज्ञाननिबन्धनत्वात् । तत्र साधर्म्यवचने वै- धर्म्यवचने ऽपि वा३४र्थस्य प्रतिपत्तौ त३५दुभयवचनात् साधनवचनासामर्थ्याज्ञानं वादिनः स्याद् एव । प्रतिवादिनस् तु ८२तदु१द्भावयतस् तज्ज्ञानम् । अतस् तद्धेतुकौ तयोर् जयपराजयौ कथम् अयुक्तौ स्याताम् ? ऽ इति, तद् अपि न परीक्षाक्ष- मं वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहवैयर्थ्यप्रसङ्गात् क्वचि२द् एकत्रापि पक्षे ज्ञानाज्ञानयोः स३म्भवात् । न हि शब्दादौ नित्यत्वस्यानित्यत्वस्य वा ज्ञानाज्ञानपरीक्षायाम् एक४स्य तद्विज्ञानम् अपरस्य५ तदविज्ञानं जयस्य पराजयस्य वा निबन्धनं न सम्भवति साधनसामर्थ्यज्ञानाज्ञानवत् । यु६गपत्साधनसामर्थ्यज्ञाने च वादिप्र- ०५तिवादिनोः कस्य जयः पराजयो वा स्यात् ? त७दविशेषात् । न कस्यचिद् इति चेत् तर्हि सा८धनवादिनो वचना- धिक्यकारिणो यथा साधनसामर्थ्याज्ञानं तथा प्रतिवादिनो ऽपि वचनाधिक्यदोषोद्भावनात् तस्य तद्दोष९मात्रे ज्ञानसिद्धेः । न हि यो यद् दोषं वेत्ति स तद्गुणम् अपि, कुतश्चिन् मारणशक्तौ विदितायाम् अपि विषद्रव्यस्य कुष्टा- पनयनादिशक्तौ वेदनानुदयात् । ततो न जयः पराजयो वा स्यात् । स्या१०न् मतं ऽसा११धनवादिना साधु साधनं वक्तव्यं दूषणवादिना च तद्दूषणम् । तत्र१२ वादिनः प्रतिवादिना सभायाम् असाध१३नाङ्गवचनस्योद्भावने साधु १०साधनाभिधानाज्ञानसिद्धेः प१४राजयः प्रतिवादिनस् तु तद् दूषणज्ञाननिर्णयाज् जयः स्यात्ऽ इति, तद् अप्य् अपेशलं, विकल्पानु१५पपत्तेः । स हि प्रतिवादी निर्दोषसाधनवादिनो वचनाधिक्य१६म् उद्भावयेत् साधनाभासवादिनो वा ? प्रथमविकल्पे वादिनः कथं साधनस्वरूपाज्ञानम् ? तद्वचने इयत्ताज्ञानस्यैवाभावात् । द्वितीयविकल्पे तु न प्रतिवादिनो दूषणज्ञानम् अवतिष्ठते, साधनाभासस्यानुद्भावनात् त१७द्विज्ञा१८नासिद्धेः । तद्वचनाधिक्यदोषस्य ज्ञाना- द्दूषणत्रो ऽसाव् इति चेत् साधनाभासाज्ञानाद् अदूषणज्ञो ऽपीति नैकान्ततो वादिनं जयेत्, त१९ददोषोद्भावनलक्षणस्य १५पराजयस्या२०पि निवारयितुम् अशक्तेः । अथ वचनाधिक्यदोषोद्भावनाद् एव प्रतिवादिनो जयसिद्धौ साधनाभा- सोद्भावनम् अनर्थकम् इति मन्यसे, नन्व् एवं साधनाभासानुद्भावनात् तस्य२१ पराजयसिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्प्येत ? यदि पुनः साधनाभासं वचनाधिक्यं चोद्भावयन्प्रतिवादी जयतीति मतं तदास्य महती द्विष्ट२२कामिता, साधर्म्यवचनाद् एवार्थगतौ वैधर्म्यवचनम् अनर्थकत्वाद् द्विष्ट्वा२३ साधनाभासोद्भावनाद् एव प२४रस्य न्य२५क्कार- सिद्धौ तद्वचनाधिक्योद्भावनस्यानर्थकस्यापि कामितत्वात् । अथ न वचनाधिक्यमात्रं द्विष्यते, अर्थाद् आप- २०न्न२६स्य स्व२७शब्देनाभिधानस्य द्विष्टत्वाद् इति मतं तद् अपि न सङ्गतं, निगमनवचनदोषस्य प्रतिज्ञावचनदोषो- द्भावनाद् गतस्या२८द्भावनप्रसङ्गात् । प्रतिज्ञायाः पुनर् वचनं हि निगमनम् । तच् च प्रतिज्ञावचनस्य दुष्टत्वप्रति- पत्तौ दुष्टं सामर्थ्यात् प्र२९तीयते एव । अथार्थाद् आपन्नस्यापि निगमनवचनदुष्टत्वस्योद्भा३०वनम् अदोषोद्भा३१वनभया- द् अभिम३२न्यते तर्हि साधर्म्यवचनाद् वैधर्म्यस्यार्थाया३३तस्याप्य् असाध३४नाङ्गवचनभयाद् अभिधानं मन्यतां, विशेषा३५भावात् । ८३न हि साधर्म्यम् एव वैधर्म्यम् एव वा साधनस्याङ्गं, पक्षधर्मत्ववत् त१दुभयस्या२पि साधनाङ्गत्वात्, साधनस्य त्रिरू- पत्वप्रतिज्ञानात् । ततो न ज्ञानाज्ञानमात्रनिबन्धनौ जयपराजयौ शक्यव्यवस्थौ, यथोदित३दोषोपनिपातात् । स्वपक्षसिद्ध्यसिद्धिनिबन्धनौ तु तौ निरवद्यौ, पक्षप्रतिपक्षपरिग्रहवैयर्थ्याभावात् क४स्यचित् कुतश्चित् स्वपक्षसिद्धौ सुस्थितायां परस्य पक्षसिद्धेर् असंभवात् सकृत्तज्जयपराजययोर् अप्रसक्तेः । न५ हि वादिना साध्याविनाभावनिय- ०५मलक्षणेन हेतुना स्वपक्षसिद्धौ विधातुं शक्यायाम् अपि प्रतिज्ञोदा६हरणादिवचनम् अनर्थकम् अप७जयाय प्रकल्प्यते, तद्विघाताहेतुत्वात् ततः प्रति८पक्षासिद्धेः, प्रतिपाद्याशयानुरोधतस् तत्प्रयोगात् तत्प्रतिविशेषस्य प्रयोजनस्य सद्भावात् । नापि ९हेतोर् विरुद्धतोद्भावनाद् एव प्रतिवादिनः स्वपक्षसिद्धौ सत्याम् अपि दोषा१०न्तरानुद्भावनं तस्य११ पराजयाय प्रकल्प्यते, तत१२ एव । एतेन स्वपक्षसिद्धौ कृतायाम् अपि परपक्षनिराकरणं, तस्मि१३न् वा स्वपक्षसाध- नाभिधानं न वादिप्रतिवादिनोर् जयप्राप्तिप्रतिबन्धकम् इति प्रतिपादितं बोद्धव्यम् । तद् एवं साधर्म्यवैधर्म्ययोर् अ- १०न्यतरेणार्थगतौ तदुभयवचनं वादिनो निग्रहाधिकरणम् इत्य् अयुक्तं च व्य१४वस्थितम् । प्रतिज्ञादिवचनं निग्रह- स्थानम् इत्य् एतत् कथम् अयुक्तम् इति चेद् उच्यते । प्रतिज्ञानुपयोगे शास्त्रादिष्व् अपि नाभिधीयेत, विशेषा१५भावा- t । न हि शास्त्रे प्रतिज्ञा नाभिधीयते एव अनियतकथायां वा, अग्निर् अत्र धूमात्, वृक्षो ऽयं शिंशपात्वादि- त्यादिवचनानां शास्त्रे दर्शना१६त्, विरुद्धो ऽयं हेतुर् असिद्धो ऽयम् इत्यादिप्रतिज्ञावचनानाम् अनियतकथायां प्रयोगा१७त् । परानुग्रहप्रवृत्तानां शास्त्रकाराणां प्रतिपाद्यावबोधनाधीनधियां शास्त्रादौ प्रतिज्ञाप्रयोगो युक्तिमान् एव, उपयो- १५गित्वात् तस्येति चेद् वादे ऽपि सो ऽस्तु, तत्रापि तेषां ता१८दृशत्वात्, वा१९दे ऽपि विजिगीषुप्रतिपादनायाचार्याणां प्रवृत्तेः । निय२०तकथायां प्रतिज्ञाया न प्रयोगो युक्तः, तद्विषयस्यार्थाद् गम्यमानत्वान् निगमनादिवद् इति चेत् तत२१ एव शा- स्त्रादिष्व् अ२२पि । न हि तत्र२३ जिगीषवो न प्रतिपाद्याः प्रतिज्ञादिविषयो वा सामर्थ्यान् न गम्यते । शा२४स्त्रादाव् अ- जिगीषूणाम् अपि प्रतिपाद्यत्वात् प्रतिज्ञादेर् अप्रयोगे केषाञ्चिन् मन्दधियां प्रकृतार्थाप्रतिपत्तेर् गम्यमान२५स्य विषय- स्यापि प्रयोगः, त२६त्प्रतिपत्त्यर्थत्वाद् इति चेज् जिगीष२७वः किमु मन्दमतयो न सन्ति ? येन त२८था तेषाम् अप्रतिप- २०द्यमानानां प्रतिपत्तये प्रतिज्ञादिप्रयोगो न स्यात् । इति विशेषाभावाद् एव शास्त्रादौ वादे च प्रतिज्ञादेर् अभि- धानम् अनभिधानं वाभ्युपगन्तव्यम् अविशेषेणैव । ननु च प्रतिज्ञायाः प्रयोगे ऽपि हेत्वादिव२९चनम् अन्तरेण साध्या- प्रसिद्धेर् व्यर्था प्रतिज्ञा हेत्वादिवचनाद् एव च साध्यप्रसिद्धेर् निगमनादिकम् अकिञ्चित्करम् एवेति कश्चि३०त् सो ऽपि यत् स- त् तत् सर्वं क्षणिकं, यथा घटः, संश् च शब्द इति त्रिलक्षणं हेतुम् अभिधाय य३१दि समर्थयते, कथम् इव स३२न्धाम् अतिशे३३ते ? * स्वहेतुसमर्थनम् अन्तरेण त३४दभिधाने ऽपि तदर्थाप्रतिपत्तेः । ता३५वतार्थप्रतिपत्तौ स३६मर्थनं ८४वा१ निगमना२दिकं * कथम् अतिशयीत३ ? अकिञ्चित्करत्वाविशेषा४त्, यतः पराजयो न भवेत् *, ताथाग- तस्य हेत्वाद्यभिधाने तत्समर्थनाभिधाने वा । हेत्वा५द्यनभिधाने कस्य समर्थनम् इति चेत् त६था सन्धाया अप्य् अ- नभिधाने क्व हेत्वादिः प्रवर्तताम् ? ग७म्यमाने प्रतिज्ञाविषये एवेति चेद् गम्यमानस्य हेत्वादेः समर्थनम् अस्तु । गम्यमानस्यापि हेत्वादेर् मन्दप्रतिपत्त्यर्थं वचनम् इति चेत् तथा सन्धा८वचने को ऽपरितोषः ? स्यान् मतं९, स१०मर्थनं ०५नाम हेतोः साध्येन व्याप्तिं प्रसाध्य ध११र्मिणि भा१२वसाधनम् । यथा यत् सत् कृतकं वा तत् सर्वम् अनित्यं यथा घटादिः, सन् कृतको वा शब्द इति । सन् कृतको वा शब्दः, यश् चैवं स सर्वो नश्वरो यथा घटादि- र् इति वा, प्रयोगक्रमनियमाभावाद् इष्टा१३र्थसिद्धेर् उ१४भयत्राविशेषात्, प्राक् सत्त्वं धर्मिणि प्रसाध्य साधनस्य पश्चाद् अपि साध्येन व्याप्तिप्रसाधनस्याविरोधा१५त् । व्या१६प्तिप्रसाधनं पुनर् विप१७र्यये बा१८धकप्रमा१९णोपदर्शनम् । य२०दि पुनः सर्वं सत्कृतकं वा प्रतिक्षणविनाशि न स्या२१न् नित्ये क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधात् । अर्थक्रियासामर्थ्यं १०सत्त्वलक्षणम् अ२२तो व्यावृत्तम् इत्य् असद् एव त२३त् स्यात् । सर्वसामर्थ्योपा२४ख्याविरहलक्षणं हि निरुपाख्यम् इति । एवं सा२५धनस्य साध्य२६विपर्यये बाधकप्रमाणानुपद२७र्शने विरोधा२८भावाद् अस्य२९ विपक्षे नित्ये वृत्तेर् अदर्शने ऽपि स३०न् कृतको वा स्यान् नित्यश् चेत्य् अनिवृत्तिर् एव शङ्कायाः । त३१तो व्यतिरेकस्य३२ सन्देहादनैका३३न्तिको हेत्वाभासः स्यात् । न ह्य् अदर्शन३४मात्राद् व्या३५वृत्तिः, विप्रकृष्टेष्व् अर्थेष्व् असर्वदर्शिनो ऽदर्शनस्याभावासा३६धनात्, अ३७र्वाग्दर्शनेन सताम् अपि केषा३८- ञ्चिद् अर्थानाम् अदर्शनात् । बा३१ध४०कं पुनः प्रमाणम् । यस्य क्रमयौगपद्याभ्यां न योगो, न तस्य क्वचित्४१ सामर्थ्यम् । १५अस्ति चाक्षणिके सः४२ । इति प्रवर्तमानम् असा४३मर्थ्यम् असल्लक्षणम् आ४४कर्षति । तेन यत् सत्कृतकं वा तद् अनित्यम् एवेति सिध्यति । ता४५वता च साधनधर्ममात्रान्व४६यः सा४७ध्यधर्मस्य स्व४८भावहेतुलक्षणं सिद्धं भवति । अ४९त्राप्य् अदर्शनम् अ- प्रमाणं यतः क्रमयौगपद्याऽयोगस्यैवासाम५०र्थ्येन व्याप्त्यसिद्धेः पूर्वस्यापि हेतोः सत्त्वादेर् न व्याप्तिसिद्धिः । पुन५१र् इहापि साधनोपग५२मे ऽनवस्थाप्रसङ्ग इति न चोद्य५३म्, इष्टस्याभावसाधन५४स्यादर्शनस्य प्रमाणत्वाप्रतिषेधात् । य५५द् अद५६र्शनं ५७विपर्ययं साधयति हेतोः५८ सा५९ध्यविपर्यये तद् अपि विरु६०द्धप्रत्युपस्थानाद्बाधकं प्रमाणम् उच्यते । ८५e१वं हि स हेतुः२ साध्याभावे ऽसन् सिध्येद् यदि तत्र३ प्रमाणवता स्वविरु४द्धेन बाध्येत । अन्यथा त५त्रास्य बाधका- सिद्धौ संशयो दुर्निवारः । न च सर्वानुपलब्धिर् भाव६स्य बाधिका, दृश्यानुपलब्धेर् एव तद्बाधकत्वात् । त७त्र सा८मर्थ्यं क्रमाक्र९मयोगेन व्याप्तं सिद्धं, प्रकारान्तरासंभवात् । तेन व्यापकधर्मानुपलब्धिर् अक्षणिके सामर्थ्यं बाधत इति क्रमयौगपद्यायोगस्य सामर्थ्याभावेन व्याप्तिसिद्धेर् नानवस्थाप्रसङ्ग इति स्व१०भावहेतोः समर्थनम् । ०५का११र्यहेतोर् अपि, यत् कार्यं लिङ्गं कारणसाधनायोपादीयते तस्य तेन कार्यकारणभावप्रदर्शनं प्र१२माणाभ्याम् । यथेदम् अस्मिन् सति भवति सत्स्व् अपि त१३दन्येषु समर्थेषु तद्धेतु१४षु, त१५दभावे न भवतीति । एवं ह्य् अस्यासन्दिग्धं त१६त्कार्यत्वं समर्थितं भवति । अ१७न्यथा केवलं तद१८भावे न भवतीत्य् उपदर्शने ऽन्यस्या१९पि तत्राभा२०वे सन्दिग्धम् अ- स्य२१ सामर्थ्यं स्यात्, अ२२न्यत् तत्र२३ समर्थं, तदभा२४वे तन्न२५ भूतम् इति शङ्कायाः प्रतिनिवृत्त्यभावात् । एत२६न्निवृत्तौ पु२७नर्निवृत्तौ यदृच्छासंवादो मा२८तृविवाहोचितदेशजन्मनः पिण्डखर्जूरस्य देशान्तरेषु मातृविवाहाभावे ऽभा२९व- १०वत् । ए३०वं समर्थितं त्त्[? -त्]अस्य३१ कार्यं सिद्ध्यति । सिद्धं स्वसंभवेन तत्संभवं साधयति, कार्यस्य कारणाव्यभि- चारात् । अ३२व्याभिचारे च स्वकारणैः सर्वकार्याणां स३३दृशो न्याय इ३४ति । अनुपल३५ब्धेर् अपि समर्थनं, प्रतिप- त्तुर् उपलब्धिलक्षणप्राप्तस्यानुपलब्धिसाधनं, तादृशस्यैवानुपलब्धेर् असद्व्यवहारसिद्धेः, अनुपलब्धिलक्षण३६प्राप्तस्य प्रतिपत्तुः प्रत्यक्षोपलब्धिनिवृत्ताव् अप्य् अभावासिद्धेः । तत्रोपलब्धिलक्षणप्राप्तिः स्व३७भावविशेषः का३८रणान्तरसाक- ल्यं च स्वभावविशेषः । यन् न त्रिविधेन३९ विप्रकर्षेण विप्रकृष्टं य४०द् अनात्म४१रूपप्रतिभा४२सविवेकेन४३ प्रतिपत्तृप्रत्यक्ष- १५प्रतिभासिरूपं स ता४४दृशः सत्स्व् अन्येषू४५पलम्भकारणेषु त४६थानुपलब्धो ऽसद्व्य४७वहारविषयः । ततो४८ ऽन्य४९था सति ५०लिङ्गे संशयः । अ५१त्रापि स५२र्वम् एवंविध५३म् असद्व्यवहारविषयः इ५४ति व्याप्तिः–क५५स्यचिद् अ५६सतोभ्यु५७पगमे ऽन्यस्य५८ त५९ल्लक्षणाविशेषात् । न ६०ह्य् एवंविधस्यासत्त्वानभ्यु६१पगमे ऽन्य६२त्र तस्य योगः । न ह्य् एवंविध६३स्य सतः सत्स्व् अन्ये- षूपलम्भकारणेष्व् अनु६४पलब्धिः । अनुपलभ्यमानं त्व् ईदृशं नास्तीत्य् एतावन्मात्र६५निमित्तो ऽयम् असद्व्यवहारः, अ६६न्यस्य ८६तन्निमित्तस्या१भावाद् इति । तच्चैवं त्रिविधस्य हेतोः समर्थनं न रूपान्तरं, विपक्षव्यावृत्तिरूपत्वात्, तृ२तीयस्यैव रूपस्या३सपक्षासत्त्वलक्षणस्यैवं प्र४तिपादनात् । त५दवचने साधनाङ्ग६स्य त्रिरूपलिङ्गस्यावचनाद् असा- धनाङ्गवचनं निग्रहाधिकरणं प्रसज्येत । निगमनादेस् तु हेतुरूपातिरिक्तत्वाद् अभिधानम् अनर्थकं, त्रिरूपहेतुना साध्यार्थप्रतिपत्तेर् विहितत्वात् । ततो निगमनादीन७ऽतिशेते एव समर्थनम् इति । तद् एत८द् अपि स्वदर्शनानुराग- ०५मात्रं सौगतस्य निगमनादेर् अपि साधनावयवत्वात्, प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति परैर् अ९भि- धानात्, निगमनस्योपनयस्य वा संग१०रस्येवा११वचने न्यूनाख्यस्य निग्रहस्थानस्य प्रसक्तेः, हीनमन्यतमेना१२पि न्यू१३नम् इति वचनात् । य१४दि पुनः साधनावयवत्वे ऽपि निगमनादेर् वचनम् अयुक्तं, हेत्वादिनैवार्थप्रत्यायनाद् इति मतं त१५दा समर्थनस्य१६ हेतुरूपत्वे ऽपि निर्दोषहेतुप्रयोगाद् एव साध्यप्रसिद्धेस् तदभिधानम् अनर्थकं कथं न भवेत् ? यतः समर्थनं निगमनादीन् अतिश१७यीत । १८हेतोर् विपक्षव्यावृत्तिसाधनलक्षणस्य समर्थनस्यावचने रूपान्त१९रस- १०त्त्वे ऽपि गमकत्वासम्भवान् निगमनाद्यवचने ऽपि गमकत्वोपपत्तेः समर्थनं निगमनादीन् अतिशयीतेति चेत् ह२०न्त हतो ऽसि, पक्षधर्मत्वसपक्षसत्त्वयोर् हेतुरूपत्वापायापत्तेः, अन्यथानुपपन्न२१त्वस्यैव त२२था हेतुलक्षणत्वसिद्धेः, तस्यैव समर्थनरूपत्वात्, त२२द्भावे एव२३ हेतोः प्रयोजकत्वदर्शनात् पक्षधर्मत्वादिप्रयोगे वा२४दिनो ऽसाधना२५ङ्गव- चनस्य निग्रहस्थानत्वप्रसक्तेः । प्रतिपा२६द्यानुरोधतः पक्षधर्मत्वादिवचनान् न निग्रहप्राप्तिर् इति चेत् त२७था निगम- नादिवचनाद् अपि सा२८ मा भूत्, सर्वथातिशया२९सत्त्वात् । य३०दि पुनर् अयं निर्बन्धः३१ प्रतिपाद्यानुरोधतो ऽप्य् अतिरि- १५क्तवचन३२म् असाधनाङ्गवचनं निग्रहस्थानम् इति तदा सत्त्वमात्रेण नश्वरत्व३३सिद्धाव् उत्पत्तिमत्त्वकृतकत्वादिव- चनम् अतिरिक्तविशेषणोपादानात् कृतकत्वप्रयत्नानन्तरीयकत्वादिषु च कप्रत्ययातिरेका३४दसाधना- ङ्गवचनं पराजयाय प्रभवेत् । क्व३५चित् पक्षधर्मत्व३६प्रदर्शनं, संश् च शब्द इत्य् अविगानात् * । य३७स्य निरु- पा३८धि सत्त्वं प्रसिद्धं तं प्रति शुद्धः स्वभावहेतुः प्रयुज्यते, नश्वरः, शब्दः सत्त्वाद् इति३९ । यस्य४० त्व् अनर्थान्त- रभूतविशेष४१णं सत्त्वं प्रसिद्धं तं प्रति सो ऽनर्थान्तरभूतविशेषण एवोत्पत्तिम४२त्त्वाद् इति । य४३स्य पुनरर्थान्तरभू- २०तविशेष४४णं सत्त्वं संप्रसिद्धं तं प्रत्यर्थान्तरभूतविशेषण एव कृतकत्वाद् इति, अपेक्षितपरव्यापारो हि भावः कृतक इति वचनात् । तथा कृतकत्वात् प्रयत्नानन्तरीयकत्वाद् इत्य् आदिषु च स्वार्थिकस्य कप्रत्ययस्याभिधानम् अपि ता४५दृशशब्दप्रसिद्ध्यनुसा४६रिणं प्रति नातिरिक्त४७म् उच्यते, अ४८न्यथाप्रयोगे तद४९परितोषात् । तथा च यत् सत् त- ८७त् सर्वं क्षणिकं यथा घट इतीय१ता शब्दे ऽप्य् अविगानेन सत्त्वप्रतिपत्ताव् अपि संश् च शब्द इति पक्षधर्मप्रदर्शनं नातिरिक्तवचनं, तदन्तरेण तत्प्रतिपत्तुम् अशक्तं प्रति तथा वचना२च् छक्तं प्रति त३दवचनात्, विदु४षां वाच्यो हेतुर् एव हि केवलः" इति वचनान् न पराजयाय कस्यचित् प्रभवेत्ऽ इति वदन्तः सौगताः प्रतिपाद्यानुरो- धतः साधर्म्यवचने ऽपि वैधर्म्यवचनं तद्वचने ऽपि च साधर्म्यवचनं पक्षादिवचनं वा नेच्छन्तीति किम् अपि ०५महाद्भुतम् । तथा त५दिष्टौ वा तद्वचनं निग्रहाधिकरणम् इत्य् अ६युक्तम् एव व्यवतिष्ठते । किञ्च क्व७चित् पक्षधर्मत्व- प्रद८र्शनं संश् च शब्द इ९त्य् अविगानात्, त्रिलक्षणवचनसमर्थनं च१० असाधनाङ्गवचनम् अपजयप्राप्तिर् इति११ व्याहतं *, संश्च शब्द इति वचनम् अन्तरेणापि शब्दे सत्त्वप्रतीतेस् तस्य निग्रहस्थानत्वप्रसङ्गात् । प्रति- ज्ञावचनवद् असाधनाङ्गत्वात् त१२स्यानिग्रहस्थान१३त्वे वा संगरवचनादेर् अप्य् अपजयप्राप्तिविरोधात् पक्षधर्मप्रदर्शनम् असाध- नाङ्गवचनाद् अपजयप्राप्त्या व्याहतम् एव । त्रिलक्षणवचनसमर्थनं च१४, तदन्तरेणापि त्रिलक्षणवचनस्य साधना- १०ङ्गत्वसिद्धौ प्रतिज्ञादिवचनस्य साधनाङ्गत्वसिद्धेर् अ१५न्यथा त१६स्य प्रतिज्ञादिवचनव१७द् अपजयप्राप्तिनिबन्धनत्वप्रसक्तेः । ततस् त१द्व्याहतिं परिजिहीर्षता१९ गम्यमान२०स्यापि वचनं नासाधनाङ्गवचनं वादिनो निग्रहाधिकरणम् इति प्रतिपत्तव्यम् । न२१न्व् एवम् अप्रस्तुतस्यापि नाटकादिघोषणस्य द्वा२२दशलक्षणप्ररूपणस्य वा निग्रहाधिकरणत्वं न स्याद् इति चेद् एवम् एत२३त् । त२४थान्यस्यापि प्रस्तुतेतरस्य वादिनोक्तावित२५रस्य स्वपक्षम् असाधयतो विजया- संभवान् निग्रहस्थानम् अयुक्तम्२६ * । स्वपक्षं साधयत२७स् तु तत्सि२८द्ध्यैव विजयसंभवाद् इतरस्य पराजयप्राप्तेर् नाप्र- १५स्तुतादिवचनं निग्रहस्थानम् । साधनाङ्गस्या२९वचनं * वादिनो निग्रहस्थानं, स्वेष्ट३०साधनवचनम् अभ्युपग३१म्या- ऽप्रतिभया३२ तूष्णींभावाद् इत्य् अ३३प्य् अनेन३४ प्रत्युक्तम् । प्रतिवादिनो ऽप्य् अ३५दोषोद्भावनं दोषस्यानुद्भा३६सनं वानेन प्रत्युक्तं * न्या३७यस्य समानत्वात् । ३८किम् एवं३९ वादिना कर्तव्यम् इति चेत्, विजिगीषुणोभयं कर्तव्यं स्वपरपक्षसाधनदूषणम् * । ततः किम् इति चेत्, अतो ऽन्यतरेणा४०सिद्धानैकान्तिकवचने ऽपि ज४१ल्पाप- रिसमाप्तिः * कस्यचित् स्वपक्षसिद्धेर् अभावात् । कथं तर्हि वादपरिसमाप्तिर् वादिप्रतिवादिनोर् इति चेत्, २०निराकृतावस्थापितविपक्षस्वपक्षयोर् एव जयेत र्[? -र्]अव्यवस्था, नान्यथा * । तद् उक्तं–"स्वपक्षसिद्धेर् एकस्य४२ निग्रहो ऽन्यस्य वादिनः । नासाधनाङ्गवच४३नं नादोषोद्भा४४वनं द्व४५योः" इति । तथा तत्त्वार्थश्लोकवार्त्[? आर्त्त्]इके ऽप्य् उक्तं ८८"स्वपक्षसिद्धिपर्यन्ता शास्त्रीयार्थविचारणा । व१स्त्वाश्रयत्वतो यद्वल्लौकिकार्थविचारणा" इति । i२ति दर्शयन्न् उभयम् आह * ग्रन्थकारः श्रीस्वामिसमन्तभद्राचार्यः । ऽस त्वम् एवासि निर्दोषःऽ इ३ति, त्वन्मता- मृतबाह्यानाम् इत्या४दि च, गम्यमानस्यापि वचने दोषाभावात् । ननु च सर्वथैकान्तवादिनाम् अपि कुशलाकुशलस्य कर्मणः परलोकस्य च प्रसिद्धेर् आप्तत्वोपपत्तेर् महत्त्वं किं ०५नः स्तुतम् इत्य् आशङ्कायाम् इदम् आहुः५ — कुशलाकुशलं कर्म परलोकश् च न क्वचि६त् । एकान्तग्रहरक्तेषु नाथ स्वपरवैरिषु ॥ ८ ॥ का७यवाङ् मनः क्रिया कर्म, ८त्रिविधो योग आ९स्रवः । तद्द्विविधं कु१०शलाकुशलभेदात्, "कायवाङ् मनः कर्म योगः, स११ आस्रवः शुभः पुण्यस्याऽशुभः पापस्य" इति व१२चनात् । प्रेत्य१३भावः परलोकः । त१४द्धेतुर् वा धर्मो ऽधर्मश् च१५, कारणे कार्योपचारात् । चशब्दान् निःश्रेय१६सादिपरिग्रहः । एतत् सर्वम् एकान्तग्रहरक्तेष्व् अनित्यैका- १०न्ताद्यभिनिवेषपरवशीकृ१८तेषु मध्ये न क्वचित् संभवति, तेषां स्ववैरित्वा१९त् तत्त्वोपप्लववादिवत् । स्ववैरिण२०स् ते, प२१रवैरित्वात् तद्वत् । किं पुनः स्वं को वा परः ? पुण्यं पापं च कर्म त२२त्फलं कु२३शलम् अकुशलं च स्वं, तत्सम्ब२४- न्धः परलोकादिश् च२५, त२६स्य स्वयम् एकान्तवादिभिर् इष्टत्वात् । परः पुनर् अनेकान्तः, तस्य तैर् अनिष्टत्वात् । त२७द्वै- रित्वं तु तेषां त२८त्प्रतिषेधाभिधानात् । त२९त्स्ववैरित्वं साधयति, यस्मात् कर्मफलसंब३०न्धपरलोकादिकम् एका- न्तवादिनां प्रायेणेष्टं तद३१नेकान्तप्रतिषेधेन बा३२ध्यते * । ननु३३ च शून्यवादिभिर् अद्वैता३४वलम्बिभिश् च त३५स्या- १५निष्टत्वात् कथं सर्वेषाम् एकान्तवादिनां तद् इष्टम् इति चेन् न, तैर् अपि संवृत्त्या३६ प्रायेणेष्टत्वात् । कथं पुनर् अनेकान्तप्र- तिषेधेन तद् बाध्यते इति चेत् क्रमाक्रम३७योः प्रतिषेधा३८त्, त३९योर् अनेका४०न्तेन व्याप्तत्वात् त४१त्प्रतिषेधेन त४२त्प्रति- षेधसिद्धेः४३ । क्रमाक्रमप्रतिषेधे चार्थक्रिया४४प्रतिषेधः, तस्यास्ताभ्यां व्याप्तत्वात् । अर्थक्रियाप्रतिषेधे च कर्मादिकं विरुध्यते, तस्य तया व्याप्तत्वात् । य४५दि वानेकान्तप्रतिषेधेन क्षणिकाद्येकान्तविरोधः, ४६ तद् एका- न्तस्यानेकान्ताविनाभावित्वात् । त४७स्यापि स्वरूपेण४८ सत्त्वे ऽनेकान्तरूपेण चासत्त्वव्यवस्थायाम् अनेकान्त४९स्य २०दुर्निवारत्वात् तद५०विनाभावित्वं सिद्धम् एव, अन्यथा त५१द्व्यवस्थानुपपत्तेः । इति परवैरित्वात् स्ववैरित्वम् । त५२था ८९च कथं कर्मादिकम् अना१श्रयं न विरुध्यते ? त२तो ऽनु३ष्ठानम् अभि४मतव्याघातकृत्, सदसन्नित्यानित्याद्ये- कान्तेषु क५स्यचित् कुत६श्चित् कदा७चित् क्व८चित् प्रादुर्भावा९संभवात् * । ननु१० च ऽकस्यचित् कर्मणः पुण्यपापा- ख्यस्य कुतश्चिद् अनुष्ठानात् कायादिव्यापारल११क्षणात् क्वचिद् आत्मनि कदाचित् संसारिदशायां जन्म१२ मा भूत् सर्वथा सतस् तदघटनात्, कर्मफलस्य वा शुभाशुभपरलोकलक्षण१३स्य क१४र्म१५विशेषात्१६, तत्त्वज्ञा१७नादेर् वा निश्श्[? ḥश्]रेय१८सस्य ०५सर्वथा सद्भावाविशेषात् । त१९स्यासतस् तु त२०तो जन्मास् तु, प्रागसतः पश्चात् प्रादुर्भावदर्शनात्, इति चेन् न, u२१भयत्र तद्विरोधा२२विशेषात् । न हि सर्वात्मना सर्वस्य भू२३ताव् एव जन्म विरुद्धम् अपि तु सर्वथाऽभा२४वे ऽपि, व्य२५लीकप्रतिभासानाम् अनुपरमप्रसङ्गात् * । ननु च शून्यवा२६दिनः स्वप्नदशायाम् इवान्यदा२७- पि व्यलीकप्रतिभासानां कर्मादीनां कथम् अनुपरमप्रसङ्गो यतः संवृत्या कर्मादिजन्माविरुद्धं न भवेद् इति चेन् न, साध्यसम२८त्वाद् उदाहरणस्य । य२९थैव ह्य् अस्वप्नदशायां व्यलीकप्रतिभासानाम् अहेतुकत्वाद् अनुपरमप्रसङ्गः १०शून्यवादिनां तथा स्वप्नावस्थायाम् अपि, त३०दविशेषात् । तेषाम् अविद्यावासनाहेतुकत्वाद् अहेतुकत्वम् असिद्धम् इति चेन् न, अनाद्य्ऽ[? -ऽ]अविद्यावासनाया अप्य् असत्त्वे वितथप्रतिभासहेतुत्वविरोधात् खपुष्ववत्, सत्त्वे वा सर्वथा शून्यवादानवतारात् । संवृत्तिसत्त्वात् त३१स्याः शून्यवादावतार इति चेत् तर्हि परमार्थतो ऽसत्य्ऽअ[-ऽ]विद्या कथं वित- थप्रतिभासहेतुः स्यात् ? स्व३२रूपेण सद् एव हि किञ्चिद् वितथप्रतिभासान् अ३३पि जनयद्दृष्टं, यथा चक्षुषि तिमिरा३४दि- कं, न पुनर् असत्स्वरविषाणम् । इति सर्वशून्यवादिनो व्यलीकप्रतिभासानुपरमप्रसङ्ग एव, अहेतुकत्वात् । १५ततो नाभावैका३५न्ते क३६स्यचित् कुतश्चित् कदाचित् क्वचिज् जन्म संभवति, सदसदनेकान्तप्रतिषेधाद्भावैका३७न्तवत् । न केवलं स्व३८भावनैरात्म्ये एवायं दोषः३९ किं त्व् अ४०न्तरुभय४१यत्र वा निर४२न्वयसत्त्वो ऽपि४३ *, कार्यस्य निर्हे- तुकत्वाविशेषाज् ज४४न्मविरोधसिद्धेः, ज४५न्मनि वा तस्यानुपरतिप्रसङ्गात् । नन्व् अन्तस् तत्त्ववादिनो योगाचारस्य पूर्वविज्ञानाद् उत्तरविज्ञानस्योत्पत्तेः सौत्रान्तिकस्य चान्तर्बहिस्तत्त्वोभयवादिनः पूर्वार्थक्षणाद् उत्तरार्थक्षणस्य प्रा- दुर्भावात् कुतो निष्कारणत्वं कार्यस्येति चेन् न, का४६र्यकालम् अप्राप्नुवतः कारणत्वानुपपत्तेश् चिरतरातीतवत् * २०का४७र्यकालं प्राप्नुवतो ऽपि कारणत्वादर्शना४८द् अन्यथा४९ सर्वस्य समानक्ष५०णवर्त्तिनस् तत्कारणत्वप्रसङ्गात् । यस्य भावा- ९०भावयोः कार्यस्य भावाभावौ तद् एव कारणम् इति क१ल्पनायां, स२त्य्ऽअ[? -ऽ]भ३वतः स्व४यम् एव नियमेन पश्चाद् भव- तस् तत्कार्य५त्वं विरुद्धं *, त६त्र तदकारणत्वसाधना७द् अन्यकार्यवत्, तस्य८ वा तदकार्यत्व९सिद्धेस् त१०द्वत् । कार्यम् एव त११दनन्तरं संभवतीति चेत्, कालान्तरे ऽपि किन् न स्यात् ? त१२दभावाविशेषात् समनन्तरवत् * । कालान्तरे ऽपि किञ्चिद् भवत्य् एव मूषिकाऽल१३र्क्षविषविकारवद्भाविराज्यादिनिमित्तकरतलरेखादिव१४च् चेति चेत्, स१५- ०५मर्थे सत्य्ऽअ[? -ऽ]भवतः पुनः कालान्तरे भाविनस् तत्प्रभवाभ्युपगमे कथम् अक्षणिके ऽर्थक्रियानुपपत्तिः, त१६त्सत्त्वासत्त्वयोर् अविशेषा१७t * । स्व१८सत्ताक्षणात् पूर्वं पश्चाच् चासति समर्थे का१९रणे स्व२०कालनियताऽर्थक्रियोपप- द्यते, न पुनः श२१श्वत्सतीति कुतो नियमः ? कारणसामर्थ्यापेक्षिणः फलस्य कालनियमकल्प२२नायाम् अ- च२३लपक्षे ऽपि समानः परिहारः * । य२४थैव हि, क्षणिकं कारणं यद् यदा यत्र यथोत्पित्सु कार्यं तत् तदा तत्र तथोत्पा२५दयति, त२६स्यैवंविधसामर्थ्यसद्भावात् तत्सामर्थ्यापेक्षिणः कार्यस्य स्वकालनियमः सिध्य२७तीति कल्प्यते १०तथा नित्यम् अपि कारणं यद् यदा यत्र यथा फलम् उत्पित्सु तत् तदा तत्र तथोपजनयति, त२८स्य तादृशसामर्थ्ययो- गात् तत्सामर्थ्यापेक्षिणः फलस्य कालनियमः किन् न कल्पयितुं शक्यः ? शाश्वतिकस्य प्रतिकार्यं सामर्थ्यभेदा- दनित्यत्वप्रसंग इति चेन् न, क्षणिक२९स्याप्य् एकस्य युगपदनेककार्यका३०रिणः प्रतिकार्यं सामर्थ्यभेदादनेकत्वप्रस- ङ्गात् । क्ष३१णवर्त्तिन ए३२कस्मात् कारणस्वभावम् अभेद३३यतां विचित्र३४कर्मणाम् उत्पत्तौ कूटस्थे ऽपि किं न स्या३५त् क्रमशः कार्योत्पत्तिः ? * तस्यापि तथाविधैक३६स्वभावत्वात् । क३७थम् अत्रोत्पत्तिर् नाम ? त३८त्र समानः पर्य- १५नुयोगः, सदस३९तोर् अनुत्पत्तेर् निष्प४०न्नखपुष्पवत् । नित्यं कथम् उत्पद्यते सत्त्वान्निष्पन्नवद् इति पर्यनु४१युज्यते, न पुनः क्षणिकं कथं प्रादुर्भवेत् ? असत्त्वात् खपुष्पवद् इति पर्यनुयोगा४२र्हम् इति पक्षपातमात्रम् । स४३तः पुनर् गुणा- न्त४४राधा४५नम् अनेकं क्रमशो ऽप्य् अ४६नुभवतः किं विरु४७ध्येत, ? * । नन्व् एक४८त्वं विरुध्यते । स४९ हि गुणान्त५०राधा- नम् अनेकं क्रमशो ऽनुभवन् य५१द्य् एकेन स्वभावेनानुभवेत् तदा तस्यैक५२स्वभावतापत्तिः, अन्यथा निर्हेतुकत्वप्रस५३ङ्गात्, त५४दनुभवनस्य नियमायोगा५५त् । अथानेकेन स्वभावेन तदनुभवेत् तदा कथम् एकस्वभावता तस्य५६ । अनेकस्वभाव- ९१स्य त१तो भेदात् त२स्यैकरूपत्वे कुतो ऽयम् अस्यानेकस्वभावः ? संबन्धात् तस्य३ स४ इति कल्पना५यां स संबन्धः स्व६स्व- भावैर् गुणान्तराधानानुभवनहेतुः किम् एकेन स्वभावेन स्याद् अनेकेन वेति स एव पर्यनुयोगो ऽनवस्था च । इति क७श्चित् सो ऽपि दूषणाभासवा८दी, स्वय९म् इष्टस्यैकस्य ज्ञानस्य ग्राह्यग्राहकाकारवैश्व१०रूप्यविरोधप्रसङ्गात्, प्र११कृत- पर्यनुयोगस्याविशेषात् । क्षणस्थायिनः क१२स्यचिद् एव ग्राह्यग्राहकाकारवैश्वरूप्यानभ्यु१३पगमे ऽपि संविदि- ०५त१४ज्ञानस्य ग्राह्यग्राहकाकारविवेकं१५ परोक्षं१६ बिभ्राणस्य सा१७मर्थ्यप्राप्तेः *, संवेद१८नस्यैकस्य प्रत्यक्षपरोक्षा- कारतया वैश्वरूप्यसिद्धेः । संविद्रूपतया संवेदनस्य प्रत्यक्षतैव ग्राह्यग्राहकाकारविविक्त१९तयापि प्रत्यक्षता, न पुनः परोक्षता यतो वैश्वरूप्यं प्र२०कृतपर्यनुयोगयोग्यं भवेद् इति चेन् न, त२१था सकृद् अप्य् अप्रतिभासनाद्ब्रह्मा२२द्वै- तवत्, ग्राह्यग्राहकाकाराक्रान्तस्यैव सर्वदा वेदनस्यानुभवात् । ततः२३ संवेदनम् एकम् अनेकं प्रत्यक्षपरोक्षाकारौ बिभ्राणं सामर्थ्यप्राप्तम् एव, a२४न्यथा शू२५न्यसंविदोर् विप्र२६तिषेधा२७t । ग्राह्यग्रा२८हकाकारशून्यतया हि शून्यम् । १०संवेदनमात्रम् उपयत२९स् तत्सं३०विद् उपपद्यते, न पुनः संविन्मात्रम् अप्य् असद् उ३१पवर्णय३२तो, विप्रतिषेधात् स्वेष्टा३३सिद्धेः प्रलापमात्रप्रसक्तेः । त३४द् अयं *योगाचारः सौत्रान्तिको वा सर्वथा शून्यं संविदद्वैतं वानिच्छन्, क्षणस्थायि कारणं स्वसत्तायां कार्यं कुर्वदभ्युपगच्छन् क्रमोत्पत्तिम् उपरु३५णद्धि स३६कलजगदेकक्षणवृत्तिप्रसङ्गात् । कालान्तरे कार्यं कुर्वत्कारणं क्षणिकम् अभ्यु३७पगच्छतां नायं दोष इति चेन् न, तेषाम् अपि कारणस्य कार्यकाल- प्राप्तौ क्ष३८णभङ्गभङ्गानुषङ्गात्३९, त४०दप्राप्नुवतस् तत्कृतौ व्यलीककल्पनाविशेषेण कूटस्थानतिशायनात् । १५यथैव हि कूटस्थम् अपरिणामित्वात् क्रमयौगपद्याभ्याम् अर्थक्रियायाम् असमर्थम् अपि व्यलीककल्पनया क्रमाक्रमसमाक्रा- न्तकार्यपरम्परां कुर्वद् अभ्युपगम्यते नित्यैकान्तवादिभिः सांख्यादिभिस् तथा क्षणिकम् अपि स्वसत्ताक्षणात् पूर्वं पश्चाच् चात्यन्तम् असत् सर्वथार्थक्रियायाम् असामर्थ्यं प्रथयद् अपि संवृत्त्या क्रमाक्रमवृत्तिकार्यमालां निर्वर्त्तयद् उररीक्रियते क्षणिकवादिभिः । इति कूटस्थाद् अनतिशायनं क्षणिकस्य सिद्धम् एव । ततः सुभाषितं * समन्तभद्रस्वामि- ९२भिः कुशलाद्यसंभूतिर् एकान्तग्रहरक्तेष्व् इति *, पर१स्परनिरपेक्षसदसदुभयैका२न्तनित्यानित्योभयैकान्तवा- दिनो ऽपि तदसंभवाद् अद्वैतैकान्ताद् इवादिव३त् । तद् एवं सर्वथैकान्तवादिनां दृष्टेष्टविरुद्धभाषित्वाद् अज्ञानादिदोषा- श्रयत्वसिद्धेर् आप्तत्वानुपपत्तेस् त्वम् एव भगवन्न् अर्हन् सर्वज्ञो वीतरागश् च युक्तिशास्त्राविरोधिवाक्त्वेन निर्दोषतया निश्चितो महामुनिभिस् तत्त्वार्थशासनारम्भो ऽभिष्टुतः, तत्सिद्धिनिबन्धनत्वाद् इति तत्त्वार्थश्लोकवार्त्[? र्त्त्]इकालङ्कारे ०५व्यासतः समर्थितं प्रतिपत्तव्यम् । ननु च भाव एव पदार्थानाम् इति निश्चये दृष्टेष्टविरोधाभावात् तद्वादिनो निर्दोषत्वसिद्धेर् आप्तत्वोपपत्तेः स्तुत्यताऽस्त्व् इति भगवत्पर्यनु४योगे सतीवाहुः — भावैकान्ते पदार्थानाम् अभावाना५म् अपन्हवात् । स६र्वात्मकम् अनाद्यन्तम् अस्वरूपम् अताव७कम् ॥ ९ ॥ पदार्थाः, प्रकृत्यादीनि पञ्चविंशतितत्त्वानि "मूलप्रकृ८तिर् अविकृ९तिर् मह१०दाद्याः प्रकृतिविकृ११तयः सप्त । षोड१२शकश् च विकारो न प्रकृतिर् न विकृतिः पुरुषः" इति वचनात् । तेषाम् अस्तित्वम् एवेति निश्चयो १०भावैकान्तः । तस्मिन्न् अभ्युपगम्यमाने सर्वेषाम् इतरेतराभावादीनाम् अभावानाम् अपन्हवः स्यात् । ततः सर्वात्म१३- कत्वादिप्रसङ्गः । तत्र व्यक्ताव्य१४क्तयोस् तावद् इतरेतराभावस्यापह्नवे व्यक्तस्याव्यक्तात्मकत्वे सर्वात्म- कत्वम् । तथा च "हेतुमदनित्यमव्यापि सक्रियम् अनेकम् आ१५श्रितं लिङ्ग१६म् । सावयवं पर१७तन्त्रं व्य१८क्तं विपरी- त१९म् अव्यक्तम्" इति व्यक्ताव्यक्तलक्षणभेदकथनविरोधः२० । प्रकृतिपुरुषयोर् अत्यन्ताभावनिह्नवे प्रकृतेः पुरुषात्म- कत्वे सर्वात्मकत्वम् एव । तथा च "त्रिगु२१णम् अविवेकि२२ विष२३यः सामान्यम् अचेतनं प्र२४सवधर्मि । व्यक्तं तथा १५प्रधानं त२५द्विपरीतस् तथा२६ च पुमान्" इति तल्ल२७क्षणभेदकथनव्याघातः । प्रागभावस्यापह्नवे महदहङ्कारादे- र् विकारस्यानादित्वप्रसङ्गः । तथा च "प्रकृतेर् महांस् त२८तो ऽहङ्कारस् तस्माद् गणश् च षोडशकः । तस्माद् अपि षोडश- कात् पञ्च२९भ्यः पञ्च भूतानि" इति सृष्टिक्रमकथनं विप्रतिषिध्य३०ते । प्रध्वंसाभावस्यापन्हवे तस्यानन्तत्वप्रसङ्गात्, पृथिव्यादीनि पञ्च महाभूतानि पञ्चसु तन्मात्रेषु लीयन्ते–पृथिव्या गन्धरूपरसस्पर्शशब्दतन्मात्रेषु प्रवेशात्, सलिलस्य रसादिषु, तेजसो रूपादिषु, वायोः स्पर्शशब्दतन्मात्रयोः, आकाशस्य शब्दतन्मात्रे ऽनुप्रवेशात्, २०तन्मात्राणां च पञ्चानां बुद्धीन्द्रियाणां कर्मेन्द्रियाणां च मनसा सह षोडशकस्य गणस्याहङ्कारे ऽन्तर्भावस् तस्य च महति महतः प्रकृताव् इति संहारनिवेदनम् अतिव्याकुलं स्यात् । ततः सर्वम् अस्वरूपं, स्वेनासाधारणेन रूपेण कस्यचित् तत्त्वस्य व्यवस्थानाघट३१नात् । त३२च् च "सर्वस्योभयरूपत्वे त३३द्विशेषनिरा३४कृतेः । चोदितो दधि ९३खादेति किम् उष्ट्रं नाभिधावति" इति दूषणास्पदम् अतावकं मतं, न तव भगवतो ऽर्हतः, कथञ्चिद् अभावापह्न- वाभावा१त् । ननु च व्यक्ताव्यक्तयोर् इतरेतराभावस्य तत्स्व२भावस्य प्रकृतिपुरुषयोर् अत्यन्ताभावस्य च तद्रूपस्य महदहङ्कारादीनां प्रागभावस्य च स्व३कारणस्वभावस्य महाभूतादीनां प्रध्वंसाभावस्य च स्वान्त४र्भावाश्रयस्व- रूपस्य सांख्यैर् अभ्युपगमाद् अभावापह्नवासिद्धेः कथं सर्वात्मकत्वादिर् दोष इति चेन् न, त५था भावैकान्तविरोधात् ०५सर्वस्य भावाभावात्मकत्वप्रसक्तेः । न हि वि६यम् अपि भावाद् अर्थान्तरम् एवाभावं संगिरामहे, त७स्य नीरूपत्वप्रस- ङ्गात्, नास्तीति प्रत्ययजनकत्वरूपसद्भावाद् अभावस्य नीरूपत्वाभावोपगमे तस्य भावस्वभावत्वसिद्धेः प्र८त्य- याभिधानविषयस्यार्थक्रियाकारिणः प९दार्थस्य भावस्वभावत्वप्रतिज्ञानात्, नास्तित्वस्य वस्तुधर्मत्वाद् अस्तित्वव- त् । वस्तुनो ऽस्तीति प्रत्ययविषयो हि प१०र्यायोस्तित्वं, नास्तीतिप्रत्ययविषयस् तु नास्तिवत् । निष्प११र्यायद्रव्यै- कान्तपक्षे सर्वात्मकत्वादिदोषानुषङ्गः *कथं परिहर्तुं शक्यः ? स१२र्वविवर्तात्मकस्यैकस्यानाद्यनन्तस्य १०प्रधानस्येष्टत्वात्, त१३द्व्यतिरेकेण सकलविशेषा१४णां तत्त्वतो ऽसंभवात् सि१५द्धसाधनम् इति चेन् न१६, प्रकृतिपुरुषयोर् अपि विशेषाभावानुषङ्गात्, सत्ताव्यतिरेकेण तयोर् अप्रतिभासनात् सत्ताद्वैतप्रसङ्गा१७त् । तद् एवा१८स्तु, चेत१९नेतरविशेषा- णामविद्योपकल्पितत्वाद् इति चेत् कु२०तः पुनर् विशेषानप२१न्हुवीत * ? न तावत् प्रत्यक्षात्, तस्य विधा२२यक- त्वनियमात्, विशेषप्रतिषेधे प्रवृत्त्ययोगात् । नाप्य् अनुमानाद् आगमाद् वा, तस्यापि प्रतिषेधकत्वा२३निष्टेः, अन्यथा प्रत्यक्षस्यापि प्रतिषेधकत्वप्र२४सङ्गात् । स्वयं न कुतश्चित् प्रमाणाद२५यं विशेषानपन्हुते । किं तर्हि ? त२६त्साधन- १५व्यभिचारात् । व२७स्तुविशेषसाधनवा२८दिना हि न कारणभेदस् तत्साधनं प्रयोक्तव्यं, तस्याभेदवादिनं प्रत्य- सिद्धत्वात् । नापि विरुद्धधर्माध्या२९सः, तत एव । किं तर्हि ? सं३०विन्निर्भासभेदाद् भा३१वस्वभावभेदः प्रक- लप्येत । स३२ पुनर् अभेदे ऽप्य् आत्मनः खण्डशः प्रतिभासनात् * व्य३३भिचारी । न३४नु ज्ञानात्मनः३५ खण्डशः प्रतिभासनस्य विभ्रान्तत्वात् तत्त्वतस् तस्यैकत्वान् न तेन व्यभिचारः । तद् उक्तम् "अ३६विभागो ऽपि बुद्ध्यात्मा विप३७र्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवान् इव लक्ष्यते" इति चेत्३८, तदन्य३९त्रापि विभ्रमाभावे कोश- २०पा४०नं विधेय४१m * । शक्यं हि वक्तुं, संविन्निर्भासभेदः कु४२तश्चित् प्रतिपत्तुर् विभ्रम एव, तत्त्वतः संविन्मा- त्रस्याद्वयस्य व्यवस्थितेः । "यथा विशुद्धम् आकाशं तिमिरोपप्लुतो नरः । सङ्कीर्णम् इव मा४३त्राभिर् भिन्नाभिर् अभिम- न्यते । १ । तथेदम् अभ४४लं ब्रह्म निर्विक४५ल्पम् अविद्यया । कलुषत्वम् इवापन्नं भेदरूपं प्रपश्यति । २ । " इति ९४वचनात् । तथा चासिद्धं विशेष१साधनं न साध्यसाधनायालम् । त२द् एकं चक्षुरादिज्ञानप्रतिभासभेदव- शाद् रूपादिव्यपदेशभाग् ग्राह्यग्राहकसंवित्ति३वत् * । च४क्षुरादिज्ञानप्रतिभासभेदो ऽप्य् असिद्ध एवाभेद५वादि- न इति चेद् ग्राह्यग्राहकसंवित्तिप्रतिभासभेदो ऽपि भेद६वादिनः किम् एकत्र ज्ञानात्मनि सिद्धः७ ? संवृत्त्या सिद्ध इति चेत् समः समा८धिः । यो ऽपीत९रेतराभावप्रत्ययाद्भावस्वभावभेदं साधयेत् तस्य इतरेतराभावविक१०ल्पो ऽपि ०५कथम् अय११थार्थो न स्याद् वर्णादिविक१२ल्पवत् * । वर्णा१३दिप्रत्ययो भावस्वभावभेदं स्वसाध्यम् अर्थम् अन्तरेणैव भा- वाद् व्यभिचारित्वाद् अयथार्थो, न पुनर् इतरेतराभावप्रत्यय इत्य् अशक्य१४व्यवस्थं, तस्य१५ भावाभा१६वयोर् अभेदे ऽपीतरेतरा१७- भावप्रत्ययेन व्यभिचारात् । न१८ हि वस्तुव्यतिरिक्तम् असन् नाम, प्रमाणस्यार्थविषयत्वात् * । प्र१९त्यक्षम् अ- भावविषयं भव२०त्य् एव, त२१स्येन्द्रियैः संयु२२क्तविशेषणसंबन्धसद्भावाद्, घटाभावविशिष्टं भूतलं गृह्णामीति प्रत्य- याद् इति चेन् न, तस्य भूतलादिभावविषयत्वात् । a२३भावदृष्टौ हि तदवसानकारणाभावाद् भावदर्शनम् अन- १०वसरं प्राप्नोति *, क्रमतो ऽनन्तपररूपाभावप्रतिपत्ताव् एवोपक्षीणशक्तिकत्वप्रसङ्गात् । प्र२४त्यक्षस्य क्व२५चित् प्रतिपत्ता[? त्त्रा] स्मर्यमाणस्य घटस्याभावप्रतिपत्तौ तद२६पररूपस्यानन्तस्यास्मर्यमाणत्वं भावदर्शनावसरकारणम् इति चेन् न, प्रत्य- क्ष२७स्य स्मरणानपेक्षत्वात्, तस्य स्मृत्यपेक्षायाम् अपूर्वार्थसाक्षात्कारित्वविरोधात् । भा२८वप्रत्यक्षं किञ्चित् तु स्मरण- निरपेक्षं योगिप्रत्यक्षवत् । किञ्चित्तु२९ स्मरणापेक्षं सुखादिसा३०धनार्थव्यवसायवत् । क्वचिजभावप्रत्यक्षं स्मरणनिर- पेक्षं, योगिनो ऽभावप्रत्यक्षं यथा । क्व३१चिद् अभावप्रत्यक्षं पुनः प्रतिषेध्यस्मरणापेक्षम् एव, तथा प्रतीतेः । इति १५चेन् न३२, स्मरणापेक्षस्य विकल्पज्ञानस्य प्रत्यक्षत्वविरोधाद् अनुमानादिवत् । प्रत्यक्षस्य सकलकल्प३३नाविषयत्वा- त् स्मृत्यपेक्षायाम् अनवस्थाप्रसङ्गात्, स्मृ३४तेः पूर्वानुभवापेक्षत्वात् पूर्वानु३५भवस्याप्य् अपरस्मृत्यपेक्षत्वात्, सुदूरम् अपि गत्त्वा कस्य३६चिद् अनुभवस्य स्मृतिनिरपेक्षत्वे प्रकृतानु३७भवस्यापि स्मृतिसापेक्षत्वकल्पनावैयर्थ्यात् । न३८ च स्मृतिः पूर्वानुभूतार्थविषया कथञ्चिद् अप्य् अपू३९र्वार्थे ज्ञानम् उपजनयितुम् अलं, त४०स्यास् त४१त्प्रत्यभिज्ञा४२नमात्रजननसामर्थ्य- प्रतीतेर् दृष्टे सजातीयार्थे ऽपि स्मृतेः सा४३दृश्यप्रत्यभिज्ञानजनकत्वसिद्धेः । पूर्वानुभूते घटे स्मृतिस् ततो विजाती- २०ये ऽर्थान्त४४रे तद४५भावे विज्ञा४६नम् उपजनयतीति शिलाप्लवं कः श्रद्दधीतान्यत्र ज४७डात्मनः । त४८तः स्मृतिनिरपेक्षम् एव सर्वं प्रत्यक्षम् । तच् च यद्य् अभावविषयं स्यात् तदा भावदर्शनम् अनवसरम् एव, तत्कारणाभावात् । प्रतिपत्तुर् भावदिदृ- ९५क्षा भावदर्शनकारणम् इत्य् अपि न सम्यक्, पुरुषेच्छानपेक्षत्वात् प्रत्यक्षस्य, सत्याम् अपि घटदिदृक्षायां तद्विकले प्रदेशे दर्शनाभावाद् असत्याम् अपि सति घटे दर्शनसद्भावात् । इति न प्रत्यक्षम् अभावं प्रत्येति, तस्य सन्मात्रवि- षयत्वात् तत्रैव प्रमाणत्वोपपत्तेर् अव्यभिचारात् । स१कलशक्तिविरहलक्षणस्य निरु२पाख्यस्य स्वभावकार्या३दे- र् अभावात् कुतस् तत्प्रमितिः * स्याद् आनुमानिकी ? न हि निरुपाख्यस्य स्व८भावः कश्चित् संभवति, भावस्वभा- ०५वत्वप्रसङ्गात् । नापि का४र्यं, त५त एव । इति कुतः स्वभावात् कार्याद् वा हेतोस् त६त्प्रमितिः ? अ७नुपलब्धिः पुनस् त८- स्यासिद्धिम् एव९ व्यवस्थापयेद् इति ततो ऽपि न तत्प्रमितिः । भावानाम् अनुपलब्धेस् तत्प्रमितिर् इत्य् अपि न सम्यक्, त१०तो भावान्त११रस्वभावस्यैवाभावस्यावभासनात् । एतेन १२विरोधिलिङ्गा१३न् निरुपाख्यस्याभावस्य प्रमितिर् अपा- स्ता । सदुपलम्भकप्रमाणपञ्चकनिवृ१४त्तेस् तत्प्रमितिर् इत्य् अपि मिथ्या, तस्या अपि निरु१५पाख्यत्वे क्व१६चित् प्रमिति- जननासंभवात्, आत्मनः१७ सदुपलम्भकप्रमाणपञ्चकरूपत्वेनापरिणा१८मस्य प्रसज्यप्रतिषेध१८रूपस्य प्रमाण२०त्ववि- १०रोधात् । यदि पुनर् अन्य२१वस्तुविज्ञानरूपा त२२न्निवृत्तिस् तदा न त२३तो निरुपाख्यस्य प्रमितिः, वस्त्वन्तररूपस्यै- वाभावस्य सिद्धेः । न च प्रकारान्तरम् अस्ति किञ्चित् । इति कुतस् तत्प्रमितिः ? मा भून् निरुपाख्यस्याभावस्य प्रत्यक्षतो ऽन्यतो वा प्रमाणात् प्रतिपत्तिस् तथापि न सत्ताद्वैतस्य सिद्धिः, वस्तुनाना- त्वस्यैव ततः परिच्छित्तेर् इत्य् अ२४परस् तस्यापि वस्तुनो नानात्वं बुद्ध्यादिका२५र्यनानात्वात् प्रतीयेत् *, नान्यथा, अ- तिप्र२७सङ्गात् । त२७द् अपि व्यभिचार्य् एव, विप२८क्षे ऽपि भावात् । तथा हि स्वभावाभेदे ऽपि विविध२९कर्मता दृष्टा युगपदेका- १५र्थोपनिबद्धदृष्टिविषयक्षणवत् * । न ह्य् एकत्र नर्तक्यादिक्षणे युगपदुपनिबद्धदृष्टीनां प्रेक्षकजनानां विविधं कर्म बुद्धिव्य३०पदेशसुखादिकार्यम् असिद्धं, येन त३१स्य स्वभावाभेदे ऽपि विविधकर्मता न भवेत् । शक्ति३२नाना३३त्वं प्रस३४वविशे- षात् । स३५ चेद् व्यभिचारी, कु३६तस् तद्गतिः *? त३७स्यापि शक्तिनानात्वोपगमान् न बुद्ध्यादिः प्रसवविशेषो व्य३८भि- चारीति चेन् न३९, अनवस्थाप्रसङ्गात्, नर्तक्यादिक्षणैक४०शक्ताव् अपि बुद्ध्यादिकार्यनानात्वाच् छक्तिनानात्वप्रसङ्गात् तथा तच्छक्ताव् अ४१पि । इ४२ति सुदूरम् अपि गत्वा बुद्ध्यादिप्रसवविशेषसद्भावे ऽपि शक्तिनानात्वाभावे कथं ना४३सौ ९६व्यभिचारी स्यात् ? इति कुतो वस्तुनानात्वगतिः ? केवलम् अ१विद्या स्वभावदेशकालावस्थाभेदानाऽऽ- त्मनि परत्र वा सतः२ स्वयम् असती मिथ्याव्यवहारपदवीम् उपन३यति यतः क्षणभङ्गिनो भिन्नसंत४तयः स्क५न्धा विकल्पेर६न्न् अन्यथा७ वा इति * सत्ताद्वैतवादी विशेषानपन्हुवीत तद्रूपादिस्कन्धा८नां द्रव्या९दिपदार्थानां वा निरुपाख्याभावानाम् इव१०, परमार्थतः क्षणिकत्वाक्षणिकत्वतदु११भयानुभय१२रूपत्वा१३दिविशेषसाधने ऽपि साधनव्य- ०५भिचारात्, सो ऽपि१४प्रतिभा१५सकार्याद्यभेदे ऽपि क१६स्यचिद् एकत्वं साधयतीति साध्यसाधनयोर् अभेदे किं केन कृ१७तं स्यात् ? पक्षविपक्षादेर् अ१८भावात् * । कस्यचिद् धि सन्मात्रदेहस्य परब्रह्मणस् तद्वा१९दी एकत्वं प्रतिभा२०स- नात् तत्कार्यात् तत्स्वभावद् वा साधयेद् अ२१न्यतो वा ? तच् च साधनं साध्याद् अभिन्नम् एव, अन्यथा द्वैतप्रसङ्गात् । साध्य- साधनयोर् अभेदे च२२ किम् एकत्वं केन प्रतिभासकार्यादिना निर्णीतं स्या२३त्, पक्षस्य विपक्षस्य सपक्षस्य चाभावात् । साध्यधर्माधारतया हि प्रसिद्धो धर्मी पक्षः । स च सर्वेषाम् अर्थानां धर्मिणाम् अप्र२४सिद्धौ ततो ऽन्य२५त्वेन साध्यधर्म- १०स्य चैकत्वस्यासंभवे कथं प्र२६सिध्येन् नाम ? विपक्ष२७श् च तद्विरुद्धस् त२८तो ऽन्यो वा नाद्वैतवादिनो ऽस्ति । तथा स२९प- क्षश् च साध्यधर्माविनाभूतसाधनप्रदर्शन३०फलस् तस्य दूरोत्सारित एव । त३१त्सिद्धौ वा भेदवादप्रसिद्धिः । पराभ्यु- पगमात् पक्षादिसिद्धेर् अदोष इति चेन् न, स्वपरविभागासिद्धौ पराभ्युपगमस्याप्य् असिद्धेः । एतेन३२ यद् उक्तं, सर्वे ऽर्थाः प्रतिभासान्तःप्रविष्टाः प्रतिभा३३ससमानाधिकरणतयाऽवभासमानत्वात् प्रतिभासस्वात्मवद् इति ब्रह्माद्वैतस्य साधनं तद् अपि प्रत्याख्यातम् । आम्नाया३४त् तत्सिद्धिर् इत्य् अप्य् असंभाव्यं, तस्यापि साध्या३५द् अभेदे साधनत्वायोगात् । १५ततः साध्यसाधनयोर् अभेदे किं सत्ताद्वैतं केनानुमानेनागमेन प्रत्यक्षेण वा प्रमाणेन साधितं स्यात्, पक्षस- पक्षविपक्षाणाम् आम्नायस्येन्द्रियादेश् चानुमानागमप्रत्यक्षज्ञानात्मकप्रमाणकारण३६स्याभावान् नैवं त३७त्कृतं स्यात् । न क्वचिद् असाधना साध्यसिद्धिः, अतिप्रसङ्गात् * । साधनं हि प्रमाणं साध्यते निश्चीयते ऽनेनेति । तद्र- हिता न साध्यस्य प्रमेयस्य सिद्धिः, शून्यतादिसिद्धिप्रसङ्गात् । स्वरूपस्य स्वतो गतिर् इति तु संविदद्वैत- वादिनो ऽपि स३८मानम् । किं बहुना, सर्वस्य स्वेष्टतत्त्वं प्रत्यक्षादिप्रमाणाभावे ऽपि व्यवतिष्ठेत, स्वरूपस्य स्वतो २०गतेः । इत्य् अतिप्र३९सङ्ग एव, पुरुषाद्वैतवदनेकान्तवादस्यापि सिद्धेः, ४० संविदद्वैतवदन् एकसंवेदनस्यापि सिद्धेः । इति न सत्ताद्वैतं निष्प४१र्यायं शक्यम् अभ्युपगन्तुम् । विचारयिष्यते चैतत् प्रपञ्चतो ऽग्रे । तद् अलम् अतिप्रसङ्गेन । ९७त१तो भावा एव नानात्मादय इति भावैकान्तो ऽभ्युपगम्यताम्२ । तत्र३ च सर्वात्मकत्वादिदोषानुषङ्गः परि- हर्त्तुम् अशक्यः । संप्रति घटादेः शब्दादेश् च प्रागभावप्रध्वंसाभावनिह्नववादि४नं प्रति दूषणम् उपदर्शयन्तः कारिकाम् आहुः । — कार्यद्रव्यम् अनादि स्यात् प्रागभावस्य निह्नवे । प्रध्वंसस्य च धर्मस्य प्रच्य५वे ऽनन्ततां व्रजेत् ॥ १० ॥ ०५का६र्यस्यात्मलाभात् प्राग्ऽ[? ]अभवनं प्रागभावः । स च तस्य प्रागनन्त७रपरिणाम एवेत्येके८ तेषां९ त१०त्पूर्वानादिपरिणा- मसन्ततौ कार्यसद्भावप्रसङ्गः११ । त१२त्रेतरेतराभा१४वरूपस्य तदभावस्योपगमान् ना१४यं दोष इति चेत् तदनन्तरप- रिणामे ऽपि त१५त एव कार्यस्याभावसिद्धेः किम् अर्थः प्रागभावः परिकल्प्य१६ते ? का१७र्यस्य प्रा१८गभावाभावस्वभावत्व- सिद्ध्यर्थम् इति चेत् क१९थम् एवं कार्यात् पूर्वपर्यायेण२० रहितेषु तत्पूर्वोत्तराखिलपरिणामेषु कार्यस्वभावत्वं न प्रस- ज्येत२१ ? प्रागभावाभावस्वभावत्वाविशेषे ऽपि क२२श्चिद् एवेष्टः पर्यायः का२३र्यं, न पुनर् इतरे परिणामा इत्य् अभिनिवे- १०शमात्रम्२४ । स्या२५द् आकूतं ऽकार्यात् प्रागनन्तरपर्यायस् त२६स्य प्रागभावः । तस्यैव२७ प्रध्वंसः कार्यं घटादि । न पुनर् इतरेतराभा२८वो, येन तत्पूर्वोत्तरसकलपर्यायाणां घटत्वं प्रसज्येत । न च तेषां२८ प्रागभावप्रध्वंसरूपता- स्ति, त३०दितरेतराभावरूपतोपगमात्ऽ३१ इति तद् एतद् अपि सुगतमतानुस३२रणं स्याद्वादवादिनाम् आयातं, स्वमतविरो- धात् । प्रागभावो ह्य् अनादिर् इति त३३न्मतम् । तच् च३४ घटस्य पूर्वानन्तरपर्यायमात्रप्रागभावस्योपगमे विरुध्यते । द्र३५व्यार्थादेशाद् अनादिः प्रागभावो ऽभिमत इति चेत् किम् इदा३६नीं मृदादिद्रव्यं प्रागभावः ? तथोपगमे कथं १५प्रागभावाभावस्वभावता घटस्य घटेत ? द्रव्यस्याभावासंभवा३७त् । त३८त एव न जातुचिद् घटस्योत्पत्तिः स्यात् । यदि पुनः पू३९र्वपर्यायाः सर्वे ऽप्यनादिसन्ततयो घटस्य प्रागभावो ऽनादिर् इति ४०मतं तदापि प्रागनन्तरपर्याय- निवृत्ताव् इव त४१त्पूर्वपर्यायनिवृत्ताव् अपि घटस्योत्पत्तिप्रसङ्गः । तथा सति घटस्यानादित्वं पूर्वपर्यायनिवृत्तिस- न्ततेर् अप्य् अनादित्वात् । ननु च न प्रागनन्तरपर्यायः प्रागभावो घटस्य, नापि मृदादिद्रव्यमा४२त्रं, न च तत्पूर्वसकलपर्यायसन्त४३तिः । किं तर्हि ? द्रव्यपर्या४४यात्मा प्रागभावः । स च स्या४५द् अनादिः स्या४६त् सादिर् इति २०स्याद्वादिदर्शनं निराकुलम् एवेति चेन् न, एवम् अप्य् उभयप४७क्षोपक्षिप्तदोषानुषङ्गात् । द्रव्यरूपतया तावद् अनादित्वे ९८प्रागभावस्यानन्तत्वप्र१सक्तेः सर्वदा कार्यानुत्पत्तिः स्यात् । पर्यायरूपतया च सादित्वे प्रागभा२वात् पू३र्वम् अप्य् उ४- त्पत्तिः पश्चाद् इव कथं निवार्येत ? न च गत्यन्तरम् अस्ति । ऽत५तो न भा६वस्वभावः प्रागभावः, तस्य भाव- विलक्षणत्वात् पदार्थविशेष७णत्वसिद्धेः । ऽ इ८त्य् अन्ते ते ऽपि न समीचीनवाचः, सर्वथा भावविलक्षणस्याभावस्य ग्राहकप्रमाणाभावात् । ऽस्वोत्प९त्तेः प्राग् नासीद् घट इति प्रत्ययो ऽसद्विषयः, सत्प्रत्ययविलक्षणत्वात् । ०५यस् तु सद्विषयः, स न सत्प्रत्ययविलक्षणो, यथा सद्द्रव्यम् इत्यादिप्रत्ययः, सत्प्रत्ययविल- क्षणश् चायं, तस्माद् असद्विषयःऽ इत्य् अनुमानं प्रागभावस्य ग्राहकम् इति चेन् न१०, प्रागभावादौ नास्ति प्रध्वं- साभावादिर् इति प्र११त्ययेन व्यभिचा१२रात् । तस्याप्य् असद्विष१३यत्वान् ना दोष इति चेन् न, अभावानवस्था१४प्रसङ्गात् । स्या१५न् मतं, भावे भूभागादौ नास्ति कुम्भादिर् इति प्रत्ययो मुख्याभावविषयः प्रागभावादौ नास्ति प्रध्वं- सादिर् इत्य् उ१६पच१७रिताभावविषयः । ततो नाभावानवस्थेति, तद् अप्य् अयुक्तं, परमार्थतः प्रागभावादीनां साङ्कर्यप्र- १०सङ्गात् । न ह्य् उपचरितेनाभावेन परस्परम् अभाव१८वानां व्यतिरेकः सिध्येत्, स१९र्वत्र२० मु२१ख्याभावपरिकल्पनानर्थ- क्यप्रस२२ङ्गात् । यद् अप्य् उ२३क्तं, न भावस्वभावः प्रागभावादिः, सर्वदा भावविशेषण२४त्वाद् इति, तद् अपि न सम्यग् अनु- मानं, हेतोः पक्षाव्यापकत्वात्, न२५ प्रागभावः प्रध्वंसादव् इत्यादेर् अभावविशेषणस्याप्य् अभावस्य प्रसिद्धेः, गुणादिना व्यभिचाराच् च, तस्य सर्वदा भा२६वविशेषणत्वे ऽपि भावस्वभावत्वात् । रूपं पश्यामीत्यादिव्यवहारेण गुणस्य स्वतन्त्रस्यापि प्रतीतेर् न सर्वदा भावविशेषणत्वम् अ२७स्येति चेत् तर्ह्य् अभावस् तत्त्वम् इत्य् अभावस्यापि स्व२८तन्त्रत्वप्रतीतेः १५शश्वद्भावविशेषणत्वं मा सिधत् । सा२९मर्थ्यात् तद्विशेष्यस्य द्रव्यादेः संप्रत्ययात् सदा भावविशेषणम् एवाभाव इति चेत् त३०थैव गुणादिः सन्ततं भावविशेषणम् अस्तु, तद्विशेष्य३१स्य द्रव्यस्य सामर्थ्याद् गम्यमानत्वात् । किञ्च३२ प्राग- भावः सादिः सान्तः परिकल्प्यते सादिरनन्तो वानादिरनन्तो वाऽनादिः सान्तो वा ? प्रथमे विकल्पे प्रागभावा३३त् पूर्वं घटस्योपलब्धिप्रसङ्गः, त३४द्विरोधिनः प्रागभावस्याभावात्३५ । द्वितीये प्रागभावकाले घटस्यानु- पलब्धिप्रसक्तिः, त३६स्यानन्तत्वात् । तृतीये तु सदानुपल३७ब्धिः । चतुर्थे पुनर् घटोत्पत्तौ प्रागभावस्याभावे २०घटोपलब्धिवदशेषकार्योपलब्धिः स्यात्, सर्वकार्याणाम् उत्पत्स्यमानानां प्रागभावस्यैकत्वात् । या३८वन्ति कार्या- णि तावन्तस् तत्प्रागभावाः । तत्रैकस्य प्रागभावस्य विनाशे ऽपि शेषोत्पत्स्यमानकार्यप्रागभावानाम् अविनाशान् न घटोपलब्धौ सर्वकार्यों[? -ṃ]पलब्धिर् इति चेत् त३९र्ह्य् अनन्ताः प्रागभावास् ते स्व४०तन्त्रा भावतन्त्रा वा ? स्वतन्त्राश् चेत् कथं न ९९भावस्वभावाः कालादिवत् ? भा१वतन्त्राश् चेत् किम् उत्पन्नभावतन्त्रा उत्पत्स्यमानभावतन्त्रा वा ? न तावद् आदिविक- ल्पः, समुत्पन्नभावकाले तत्प्रागभावविनाशात् । द्वितीयविकल्पो ऽपि न श्रेयात्, प्रागभावकाले स्वयम् असता- म् उत्पत्स्यमानभावानां तदाश्रयत्वायोगा२त्, अन्यथा३ प्रध्वंसाभावस्यापि प्रध्वस्तपदार्थाश्रयत्वापत्तेः । न४ चानु- त्पन्नः प्रध्वस्तो वा५र्थः कस्यचिद् आश्रयो नाम, अतिप्रस६ङ्गात् । य७दि पुनर् एक एव प्रागभावो विशेषणभेदाद् भिन्न ०५उपचर्यते घटस्य प्रागभावः पटादेर् वेति । त८थोत्पन्नपदार्थविशेषणतया तस्य विनाशे ऽप्य् उत्पत्स्यमानार्थविशेष- णत्वेनाविनाशान् नित्यत्वम् अपीति मतं, तदा प्रागभावादिचतुष्टयकल्पनापि मा भूत्, सर्वत्रैकस्यैवाभावस्य विशेषणभेदात् तथा९ भेदव्यवहारोपपत्तेः । कार्यस्यैव पूर्वेण कालेन विशिष्टो ऽर्थः प्रागभावः, परेण विशिष्टः प्रध्वंसाभावः, नानार्थविशिष्टः स एव चेतरेतराभावः, कालत्रये ऽप्य् अत्यन्तना१०नास्वभावभावविशेषणो ऽत्यन्ताभा- वः स्यात्, प्रत्ययभेद११स्यापि तथोप१२पत्तेः सत्तैकत्वे ऽपि द्रव्यादिविशेषणभेदाद् भेदव्यवहारवत् । यथैव हि १०सत्प्रत्ययाविशेषाद् विशेषलिङ्गाभावाद् एकत्वं सत्तायाम् इष्टं भवद्भिस् तथैवासत्प्रत्ययाविशेषाद् विशेषलिङ्गाभावाद् अस१३त्ता- याम् अप्य् एकत्वम् अस्तु । अथ प्राग् नासीद् इत्यादिप्रत्ययविशेषाद् असत्ता चतुर्भेदेष्यते तर्हि प्राग् आसीत् पश्चाद् भविष्यति सम्प्रत्य् अस्तीति कालभेदेन, पाटलीपुत्रे ऽस्ति चित्रकूटे ऽस्तीति देशभेदेन, घटो ऽस्ति पटो ऽस्तीति द्रव्यभेदेन, रूपम् अस्ति रसो ऽस्तीति गुणभेदेन, प्रसारणम् अस्ति गमनम् अस्तीति कर्मभेदेन च१४ प्रत्ययविशेषसद्भावात् प्राक्सत्ता१५- दयः सत्ताभेदाः किमु नेष्यन्ते ? अथ प्रत्ययविशेषात् तद्विशेषणान्य् एव भिद्यन्ते, त१६स्य तन्निमित्तकत्वात्, १५न तु सत्ता । ततः सैकैवेति मतं तर्हि त१७त एवाभावभेदो ऽपि मा भूत्, सर्वथा विशेषाभावात् । न चैको ऽप्य् अभावः क्षित्यादिविवर्त्तघटशब्दादिव्यतिरेकेण प्रत्यक्षतः प्रतिभा१८सते । केवलं ग१९तानुगतिकतया लोकः पृथिव्यादिभूतचतुष्टयविषयम् एव प्रागभावादिविक२०ल्पमात्रवशात् प्रागभावादिव्यवहारं प्रवर्तयति द्र२१व्यादिवि- कल्पमात्राद् द्रव्यादि२२व्यवहारवत्, प्र२३माणादिप्रकृत्या२४दिरूप२५स्कन्धादिविकल्पमात्रात् तद्व्य२६वहारवच् च । ततो न प्राग- भावः कश्चिद् इह प्रतीयते प्रध्वंसाभावादिवत्२७ । इ२८ति प्रागभावादिनिह्नवं कृत्त्वा पृथिव्यादिकार्यद्रव्यम् अ- २०भ्युपगच्छंश् चार्वाको ऽनेनोपा२१लभ्यते, न पुनः सांख्यो ऽन्यो३० वा, तस्य कार्यद्रव्यानभ्युपगमात्, तिरोभावा- विर्भाववत्परिणामोपगमे ऽपि भावस्वभावप्रागभावाद्यभ्युपगमस्यापि सद्भावात् । त३१त्र प्रागभावस्य प्रसिद्धस्या- प्य् अपलपनं निह्नवः । तस्मिन् क्रियमाणे कार्यद्रव्यं पृथिव्यादिकमनादि स्यात् । प्रध्वंसस्य च धर्मस्य स्वभावस्य प्रच्यवो ऽपलापः । तस्मिन् विधीयमाने तदनन्ततां ब्रजेत् । न चानाद्यनन्तं पृथिव्यादिकं प्रागभावाद्यपह्न- १००ववादिनाभ्युपगन्तुं शक्यते, स्वमतविरोधाल् लौका१यतिकत्वहानिप्रसङ्गात् । क२थं पुनः प्रागभावः प्रसिद्धः, तस्योक्तदूषणविषयतया व्यवस्थित्यभावाद् इति चेन् न, स्याद्वादिभिर् अभीष्टे प्रागभावे यथोक्तदू३षणानवकाशात्, नैयायिकादिभिर् अभिमत४स्य तु तस्य तैर् अ५पि निराकरणात् । ऋ६जुसूत्रनयार्पणा७द् धि प्रागभावस् तावत् का८र्यस्योपादा- नपरिणा९म एव पूर्वो ऽनन्तरात्मा । न च तस्मिन्१० पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्गः, प्रागभाव११वि- ०५नाशस्य कार्यरूपतोपगमात्, कार्योत्पादः क्षयो हेतोर् इति व१२क्ष्यमाणत्वात् । प्रा१३गभावतत्प्रा१४गभावादेस् तु पूर्व- पूर्वपरिणामस्य सन्तत्यानादेर् विवक्षित१५कार्यरूपत्वाभावात् । न च त१६त्रास्येतरेतरा१७भावः परिक१८ल्प्यते, येन त१९त्पक्षोपक्षिप्तदूषणावतारः स्यात् । नाप्य् एवं२० प्रागभावस्यानादित्वविरोधः, प्रागभावतत्प्रागभावादेः प्राग- भावसन्ता२१नस्यानादित्वोपगमात् । न चा२२त्र स२३न्तानिभ्यस् तत्त्वा२४न्यत्वपक्षयोः स२५न्तानो दू२६षणार्हः, पूर्वपूर्व- प्रागभावात्मकभावक्षणानाम् एवापरा२७मृष्टभेदानां सन्तानत्वाभिप्रायात् । सन्तानिक्षणापेक्ष२८या तु प्रागभावस्याना- १०दित्वाभावे ऽपि न दोषः, तथा ऋजुसू२९त्रनयस्येष्टत्वात् । तथास्मिन् पक्षे पूर्वपर्यायाः सर्वे ऽप्य् अनादिसंततयो घटस्य प्रागभाव इति व३०चने ऽपि न प्रागनन्तरपर्यायनिवृत्ताव् इव त३१त्पूर्वपर्यायनिवृत्ताव् अपि घटस्योत्पत्तिप्रसङ्गो, येन तस्या३२नादित्वं पूर्वपर्यायनिवृत्तिसंततेर् अप्य् अनादि९त्वाद् आपाद्यते, घटात् पूर्वक्षणानाम् अशेषाणा३३म् अपि तत्प्रागभावरूपा- णाम् अभावे घटोत्पत्त्यभ्युपगमात्, प्रागनन्तरक्षणानिवृत्तौ त३४दन्यतमक्षणानिवृत्ताव् इव सकलत३५त्प्रागभावनि- वृत्त्यसिद्धेर् घटोत्पत्तिप्रसङ्गासंभवात् । व्यवहार३६रनयार्पणात् तु मृदादिद्रव्यं घटादेः प्रागभाव इति वच३७ने ऽपि १५प्रागभावाभावस्वभावता घटस्य न दुर्घटा यतो द्रव्यस्याभावासंभवान् न जातुचिद् उत्पत्तिर् घटस्य स्या३८त्, का३९र्यरहितस्य पूर्वका४०लविशिष्टस्य मृदादिद्रव्यस्य घटादिप्रागभावरूपतोपगमात्, त४१स्य च कार्योत्पत्तौ वि- नाशसिद्धेः, कार्यरहितताविनाशम् अन्तरेण कार्यसहिततयोत्पत्त्ययोगात्, कार्योत्पत्तेर् एवोपादानात्मकप्राग- भावक्षयस्य४२ वक्ष्यमाणत्वात् । तथा प्र४३माणार्पणाद् द्रव्यपर्यायात्मा प्रागभाव४४ इत्य् अभिधाने ऽपि नोभयपक्षोपक्षिप्त- दोषानुषङ्गः, प्रागभावस्य द्रव्यरूपतयेव पर्यायरूपत४५याप्य् अनादित्वनिरूपणात् । न४६ चानादेर् अनन्ततैकान्तः १०१सिध्यति, भव्यजीवसंसारस्यानादित्वे ऽपि सान्तत्वप्रसिद्धेः, अन्यथा कस्यचिन् मुक्त्ययोगात् । नापि सान्तस्य सादित्वैकान्तः, कस्यचित् संसारस्य सान्तत्वे ऽप्य् अनादित्वप्रसिद्धेः । त१तो न सर्वदा कार्यानुत्पत्तिः पूर्वम् अप्य् उत्पत्तिर् वा घटस्य दुर्निवारा स्यात् । त२तो भावस्वभाव एव प्रागभावः । स चैकानेक३स्वभावो भाववद् एवेति न तदेक४त्वाने- कत्वैकान्तपक्षभावी दोषोवकाशं लभते । न च भावस्वभावे प्रागभावे प्राग् नासीत् कार्यम् इति नास्तित्वप्रत्ययो ०५विरुध्यते, त५दभावस्य भावान्तररूपत्वात् त६त्र च नास्तित्वप्रत्ययाविरोधात्, घटविविक्तभूभागे घटनास्ति- त्वप्रत्ययवत् । त७द् एवं प्रसिद्धस्यैव प्रागभावस्यापलपनं निह्नवः । प८रस्य प्रध्वंसाभावः कथं प्रसिद्ध इति चेन् न- यप्रमाणार्पणाद् इति ब्रू९मः । तत्र ऋजुसूत्रनयार्पणात् तावद् उपादेय१०क्षण एवोपादान११स्य प्रध्वंसः । न चैवं१२ त१३दुत्तरक्ष१४णेषु प्रध्वंसस्याभावात् पुनर् उज्जीवनं घटादेः प्रसज्येत, कारणस्य कार्योपमर्दनात्मकत्वाभा१५वात्, उपादानोपमर्दनस्यैव कार्योत्पत्त्यात्मकत्वात्, प्रागभावप्रध्वंसयोर् उपादानोपादेयरूपतोपगमात् प्रागभावोपमर्द- १०नेन प्रध्वंसस्यात्मलाभात् । कथम् अभावयोर् उपादानोपादेयभाव इति चेत् भावयोः कथम् ? यद् भावे एव यस्यात्मलाभस् तदुपादानम् इतरदुपादेयम् इति चेत् तर्हि प्रागभावे कारणात्मनि पूर्वक्षणवर्त्तिनि सति प्रध्वंसस्य कार्यात्मनः स्वरूपलाभोपपत्तेस् तयोर् उपादानोपादेयभावोस् तु, तु१६च्छयोर् एवाभावयोस् तद्भावविरोधात् । तथा व्यवहा१७रनयादेशान् मृदादिद्रव्यं घटोत्तरकालवर्त्ति घटाकारविकलं घटप्रध्वंसः । स चा१८नन्तः समवतिष्ठते । तेन१९ घटात् पूर्वकालवर्ति मृदादिद्रव्यं घटस्य प्रागभाव एव, न पुनः प्रध्वंसः, तथा घटाकारम् अपि त२०त् तस्य२१ १५प्रध्वंसो मा भूत्, घटाकारविकलम् इति विशेषणात् । नन्व् एवं घटोत्तरकालवर्त्तिघटाकारविक२२लसन्तानान्तर- मृदादिकम् अपि त२३द्घटप्रध्वंसः स्याद् इति चेन् न, द्रव्यग्रहणात् । वर्त्तमानपर्यायाश्रयरूपम् एव हि मृदादिकं तद्द्र- व्यम् अन्वयीष्यते, न पुनः सन्तानान्तरं, तस्य स्वपर्यायम् एवातीतम् अनागतं वा प्रत्यन्वयिनस् त२४द्द्रव्यत्वविरहात् । तद् एवं प्रसिद्धः प्रध्वंसो वस्तुधर्मः । तस्य प्रच्यवो ऽपह्नव एव चार्वाकस्य । तस्मिंश् च कार्यद्रव्यं पृथिव्या- दिकम् अनन्ततां व्रजेद् इति समन्तभद्रस्वामिनाम् अभिप्रायः । वृत्तिकारास् त्व् अकलङ्कदेवा ए२५वम् आचक्षते कपिलमता- २०नुसारिणां प्रागभावानभ्युपगमे घटादेर् अनादित्वप्रसङ्गात् पुरुषव्यापारा२६नर्थक्यं स्यात् । न च पुरुष- व्यापारम् अन्तरेण घटादि भवद् उपलभ्यते जातुचिद् इति कार्यद्रव्यं त२७दापादनीयम् । तच् च२८ प्रागभावस्य निह्न- वे ऽनादि स्याद् इति सूक्तं दूषणम्, आपाद्य२९स्याप्य् उद्भाव्यव३०द्दूषणत्वोपपत्तेः । एतेन मीमांसकानां शब्दस्य प्रागभावानभ्युपगमे ऽनादित्वप्रसङ्गात् पुरुषव्यापारा३१नर्थक्यं स्याद् इत्य् उक्तं प्रतिपत्तव्यम् । शब्दस्याभिव्य३२क्तौ १०२पुरुषव्यापारस्योपयोगान् नानर्थक्यम् इति चेन् न, त१तः प्राक् तदावेदकप्रमाणाभावाद् अभिव्यक्तिकल्पनानुपपत्तेः । कलशादेर् हि समन्धकारावृततनोः प्रदीपव्यापारात् पूर्वं सद्भावावेदकप्रमाणस्य स्पर्शनप्रत्यक्षादेः संभवाद् उपपन्ना प्रदीपेनाभिव्यक्तिकल्पना, न पुनः शब्दस्य, त२दभावात् । प्रत्यभिज्ञानादेस् तद्भावावेदकस्य प्रमाणस्य भावाददोष इति चेन्न, त३स्य विरुद्धत्वात्, शब्दस्याभिव्यक्तेः पूर्वं सर्वथा सत्त्वात् साध्याद् विपरीतेन क४थञ्चि- ०५त् सत्त्वेन व्याप्तत्वा५द् अन्यथा६ प्रत्यभिज्ञायमा७नत्वा८द्यनुपप९त्तेः । ततो ऽभिव्यङ्ग्य१०विलक्षणत्वान् न शब्दस्याभिव्यक्ति- क११ल्पना युक्ता । एतेन कुम्भकारादिव्यापाराद् घटाद्यभिव्य१२क्तिकल्पना प्रत्युक्ता । कल्पयित्वापि तदभि- व्यक्तिं त१३स्याः प्रागभावो ऽङ्गीकर्तव्यः१४ । त१५था हि । सतः शब्दस्य ताल्वादिभिर् अभिव्यक्तिः प्रागस- ती क्रियते, न पुनः शब्द एवेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम्१६ । ननु च मीमांसकैः शब्द- स्यापौरुषेयत्वप्रदर्शनान् नासौ१७ प्रागसन् क्रियते । तदभिव्यक्तिस् तु पौरुषेयी । सा प्रागसती क्रियते इति कथं १०स्वरुचिविरचितस्य दर्शनस्य प्रदर्शनमात्रं, प्रमाणशक्तिविरचितस्य तथा१८ दर्शनस्य प्रदर्शनाद् इति चेन् न, शब्दाद् अभिन्नायास् तदभिव्यक्तेर् अप्य् अपौरुषेयत्वात् । तस्याः पौरुषेयत्वात् प्रागसत्त्वे तदभिन्नस्य शब्दस्यापि त१९त एव प्रागसत्त्वम् अनुमन्यतां, विशेषा२०भावात् । शब्दाद्भिन्नैवाभिव्यक्तिर् इति चेत् सा यदि श्रवणज्ञानोत्प२१- त्तिः, २२ सैव२३ कथं प्राक्सती यत्नतः कर्तव्या ? तस्याः प्रागसत्त्वे शब्दस्याश्रावणत्वापत्तेर् नित्य२४त्वविरोधः, प्रागश्रावणत्वस्वभावत्यागेनोत्तरश्रावणत्वस्वभावोत्पत्तेः कथञ्चिद् अनित्यत्वम् अन्तरेणानुपपत्तेः । अथ श्रवणज्ञा- १५नोत्पत्तेर् अभावे ऽपि पूर्वं शब्दस्य श्रावणत्वम् एवेष्टं, २५ किम् अनया श्रवणज्ञानोत्प२६त्त्याभिव्यक्त्या ? स्यान् म२७तं, न शब्द- धर्मः श्रवणज्ञानोत्पत्तिः, त२८स्याः क२९र्मस्थक्रियात्वाभावात् । किं तर्हि ? पुरुषस्वभावः, क३०र्तृस्थक्रियात्वाद् इति, तद् अप्य् अयुक्तं, क३१र्तृवत् तस्याः प्राक्सत्त्वापत्तेर् अविशेषात् तद्व्यापारानर्थक्यात् । श्रवणज्ञानोत्पत्तियोग्यता शब्दस्या- भिव्यक्तिर् इति चेत् तर्हि योग्यतायां समानश् चर्चः । योग्य३२तापि हि यदि शब्दधर्मत्वाच् छब्दाद् अभिन्ना तदा कथं तद्वत्सती पुरुषप्रयत्नेन क्रियेत ? अ३३थ शब्दाद्भिन्ना, श्रोत्रस्वभावत्वात् तस्या इति मतिस् तथापि न सा २०प्रागसती श्रोत्रस्य नभोदेशलक्षणस्य सर्वदा सत्त्वात् तत्स्वभावभूताया योग्यतायाः प्राग् अपि सत्त्वात् । एतेना३४त्मधर्मो योग्यता शब्दाद् भिन्नेति निरस्तं, नित्यत्वाद् आत्मनः प्रागसत्त्वासम्भ३५वात् । अ३६थ भिन्नाभिन्ना १०३श्रवणज्ञानोत्पत्तिस् तद्योग्यता चाभि१व्यक्तिः शब्दाद् इति मतं तद् अप्य् असत्यं, प२क्षद्वयोक्तदोषानुषङ्गात् सर्वथा३ तस्याः४ प्रागभावायोगात्, त५द्योगे वा श६ब्दवद् एव श्रोत्रप्रमात्रोर् अपि प्रागसतोः प्रयत्नेन करणप्रसङ्गाद् अ७न्यथा स्वरु- चिविरचितदर्शनप्रदर्शनमात्रप्रसक्तेः । आवरणविग८मो ऽभिव्यक्तिर् इति चेत् त९दावरणविगमः प्रा१०क् कि११म् अभूत् ? भू१२तौ वा किं य१३त्नेन ? विशेष१४स्याधानम् अभिव्यक्तिर् इति चेन् ननु विशेषाधानम् अपि ता१५दृग् एव, कर्मकर्तृकरणानां ०५प्रागभावाभावात् । आ१६वरणविगमविशेषाधानयोर् हि शब्दपुरुषश्रोत्राणां स्वरूपत्वे तेषां याज्ञिक१७r[? ऐर्] अपि नित्य- त्वोपगमात् कथं प्रागभावः संभवेत् ? संभवे वा प्रयत्नकार्यत्वप्रसङ्गः१८ अभिव्यक्तिवत् । पुरुषप्रयत्नेन अभिव्यक्तिः प्रागसती क्रियते, न पुनस् तत्स्वरूपः शब्दः पुरुषः श्रोत्रं चेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । ए१९वं हि कपिलमतानुसा२०रिणां घटादेर् अभिव्यक्तिः प्रागसती चक्रदण्डादिभिः क्रियते न पुनर् घटा२१दिर् इत्य् अपि शक्यं प्रदर्श- यितुम् । यतो ऽत्र२२न कश्चिद् विशेषहेतु२३स् ताल्वादयो व्यञ्जका२४, न पुनश् चक्रा२५दयो ऽपीति, ते२६ वा घटादेः कारका, १०न पुनः शब्दस्य ताल्वादयो ऽपीति२७ । न हि व्यञ्जकव्यापृतिर् नियमेन व्यङ्ग्यं सन्निधाप२८यति । सन्निधापयति च ताल्वादिव्यापृतिर् नियमेन शब्दम् । ततो ना२९सौ ताल्वादीनां व्यङ्ग्यश् चक्रादीनां घटादिवत् । ना३०यं दोषः सर्वगतत्वाद् वर्णानाम् इत्य् अपि वार्तं, प्र३१माणबलायातत्वाभावात्, अन्यत्रा३२पि तथाभावानुषङ्गात् । शक्यं हि वक्तुं, घटादीनां सर्वगतत्वाच् चक्रादिव्यापारान् नियमेनोप३३लब्धिर् इति । इष्टत्वाद् अदोषो ऽयं कापिला- ना३४म् इति चेन् न, कारणव्यापारेष्व् अ३५पि चोद्या३६निवृत्तेः, चक्रादीन्य् अपि कारणानि स्व३७व्यापाराणां नियमेन १५सन्निधापकान्यभिव्यञ्जकानि भवन्तु, तेषां सर्वगतत्वाद् एवेति चोद्यस्य निवर्तयितुम् अशक्यत्वात् । एतेना३८व- स्था प्रत्युक्ता । स्व३९व्यापारोत्पादने हि कारणानां व्यापारान्तराणि कल्पनीयानि तथा तदुत्पादने ऽपीत्य् अन४०व- स्था स्यात्, न पुनः स्वव्यापाराभि४१व्यक्तौ, त४२त्सन्निधिमात्राद् एव तत्सिद्धेर् अ४३न्यथा व्यञ्जककारकयोर् अविशेषप्रस- ङ्गात् । कारणव्यापाराणां च कारणेभ्यो भेदैकान्तो वा स्याद् अभेदैकान्तो वा ? तद्भेदैका४४न्ते त४५द्वतो ऽनुपयोगः, ता४६वतेति कर्तव्यतास्थानात् । व्यवहारिणा४७म् अभिमतकार्यसंपादनम् एव हीति कर्तव्यता । तस्याः स्था४८नं यदि २०व्यापारेभ्य एवैकान्ततो भिन्नेभ्यो भा४९वाद् भवेत् तदा किं व्यापारवतान्यत् साध्यं, यतस् त५०स्योपयोगः क्वचिद् उपपद्यते ? १०४तद्वतो व्यापाराणाम् अभेदैकान्ते ऽभिव्यक्तिवत्प्रस१ङ्गस् तद्वत इव व्यापाराणां सर्वदा सद्भावः । तेषां२ प्रागभावे वा व्यापाराः प्रागसन्तः क्रियन्ते, न पुनस् तदव्य३तिरेकिणो ऽपि तद्वन्त इति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । एतेना४वस्था प्र५त्युक्ता । त६द्विशेषैकान्ते तद्वतो ऽनुपयोगः, तावतेति कर्तव्यतास्थाना७त् । अभेदैकान्ते पूर्वव८त् प्रसङ्गः । परिणामे ऽप्य् एष पर्यनुयोगः । परिणामिनो बहुधान९कस्य परिणामा घटादयो ऽत्यन्तभिन्ना वा ०५स्युर् अभिन्ना वा ? कथञ्चिद् भेदाश्रयणे स्याद्वादानुसरणप्रसङ्गात् । तत्र परिणामानां त१०दभिन्नानां क्रमशो वृत्ति- र्मा भूत्, परिणामिनो ऽक्र११मत्वात् । ततो भिन्नानां व्य१२पदेशो ऽपि मा भूत् -प्रधानस्यैते परिणामा इति, संबन्धासिद्धेर् अनुपकारकत्वात् । न हि नित्यं प्रधानं परिणामानाम् उपकारकं, त१३स्य क्रमयौगपद्याभ्याम् उप- कारकत्वायोगात् । नापि परिणामेभ्यस् तस्योपकारः, तस्य त१४त्कार्यत्वेनानित्यत्वापत्तेः । तैस् तस्योपकारे ऽपि स१५र्वं समानम् अनवस्था च । या१६वन्तो हि परिणामास् तावन्तस् त१७स्योपकारास् त१८त्कृतास् ततो यदि भिन्नास् तदा १०तस्येति व्यपदेशो ऽपि मा भूत्, संबन्धासिद्धेर् अनुपकारकत्वात् । त१९द्वतस् तैर् उपका२०रैर् उपकारान्त२१रे ऽपि स एव पर्य- नुयोग इत्य् अनवस्था । ततस् ते यद्य् अभिन्नास् तदा ता२२वद्धा प्रधानं भिद्येत, ते वा प्रधानैकरूपतां प्रतिपद्येरन् । इति प्रधानस्योपकाराणां चावस्थानासंभवाद् अनवस्था । त२३स्य भोग्या२४भावे पुंसो भोक्तृत्वाभावाद् अभा२५वः स्यात्, तस्य२६ तल्लक्ष२७णत्वात् । ततः प्रकृतिपुरुषतत्त्वयोर् अवस्थानाभावाद् अनवस्था । इति न कपिलमतानुसरणेनापि प्रधानात्मनाम् अशेषतो घटादीनाम् अपि शब्दवदभिव्यङ्ग्यत्वं युक्तं कल्पयितुं, सर्वदा प्रागभावापह्नवे तदभि- १५व्यक्तेर् अप्य् अनादित्वप्रसङ्गात् कार्यद्रव्यव२८त् । ननु कार्यद्रव्यम् असिद्धं कापिलानां, कथम् अनादिग्रन्थकारेणापाद्यते इति चेत् प्रमाणबलात् कार्यत्वं द्रव्यस्यापा२९द्य तथाभिधानाददोषः । कथं कार्यत्वम् आपाद्यते प्रागभावानभ्युपगम- वादिनं प्रतीति चेत्, कार्यं घटादिकम्, अपेक्षितपरव्यापारत्वात्, यत् तु न कार्यं तन् न तथा दृष्टं यथा गगनं, तथा च घटादिकं, तस्मात् कार्यम् इत्य् अनुमानात् । नात्रासिद्धं साधनं कादाचित्कत्वात्, त३०स्यानपेक्षित- परव्यापारत्वे कादाचित् कत्वविरोधाद् आकाशवत् । नात्रासिद्धं साधनं कादाचित्कत्वाद् अपेक्षितपरव्यापारत्वं, न तु २०घटादेर् इति चेत् को ऽयम् आविर्भावो नाम ? प्रागनुपलब्धस्य व्य३१ञ्जकव्यापाराद् उपलम्भ इति चेत् स३२ तर्हि प्रागसन् का३३रणैः क्रियते, न पुनर् घटा३४दिर् इति स्वरुचिवचनमात्रम् । अथ त३५स्यापि प्राकू[? ऋ]तिरोहितस्य सत एव कारणैर् आविर्भावान्तरम् इष्यते तर्हि तस्याप्य् अन्यत् तस्याप्य् अन्यद् आविर्भावनम् इत्य् अनवस्थानान् न कदाचिद् घटादे- र् आविर्भावः स्यात् । अथाविर्भावस्योपलम्भरूपस्य त३६द्रूपाविर्भावान्तरानपेक्षत्वात् प्रकाशस्य प्रकाशान्तरानपे- क्षत्ववन् नानवस्थेति चेत् तर्हि त३७स्य कारणाद् आत्मलाभोभ्युपगन्तव्यः३८, ततः का३९र्यमाविर्भाव इति । तद्वद् घ- २५टादिक४०म् अपि, अपेक्षितपरव्यापारत्वाविशेषाद् आत्मलाभे । न४१ ह्य् अलब्धात्मलाभस्योपलम्भः शक्यः कर्तुं, सर्वथा- १०५ति१प्रसङ्गात् । तद् एवं प्रधानपरिणामतयापीष्टं घटादिकं कार्यद्र२व्यम् आपाद्यते । तस्य च प्रागभावापह्नवे ऽना- दित्वप्रसङ्गात् कारणव्यापारानर्थक्यं स्याद् इति सूक्तं दूषणम् । प्राक्तिरोभावस्योपगमे वा स३ एव प्रागभावः सिद्धः, तस्य तिरोभाव इति नामान्तरकरणे दोषाभावाद् उत्पादस्याविर्भाव इति नामान्तकरणवत् । ततो न मीमां४सकस्य सांख्यमतानुसरणं युक्तं सर्वथा शब्दस्य प्रागभावानभ्युपगमे ऽनादित्वप्रसङ्गात् पुरुषव्यापा- ०५रानर्थक्यस्य समर्थनात् । तथा विनाशानभ्युपगमे त६स्य किं कृ७तम् अश्रवणम् ? स्वावरणकृतम् इति चेन् नै- तत्सारं, त८दात्मानम् अखण्डयतः क९स्यचिद् आवरणत्वायोगात् । तिरोधा१०यकस्य कस्यचिद् वायुविशेषस्य शब्दा- त्मानं खण्डयत एवावरणत्वे स्वभावभेद११प्रसङ्गः, आवृतानावृतस्वभावयोर् अभेदानुपपत्तेः । तयोर् अभेदे वा शब्दस्य श्रुतिर् अश्रुतिर् वेत्य् एकान्तः प्रसज्येत, पुरुषव्यापारात् पूर्वम् अश्रुतिस् तदनन्तरं श्रुतिर् इति विभागानु१२प- पत्तेः । स्यान् म१३तं, यथा घटादेर् आत्मानम् अखण्डयत् तमस् तस्यावरणं तथा शब्दस्यापीति, तद् असत्, त१४स्यापि १०तेनात्मखण्डनोपगमात्, दृश्यस्व१५भावस्य खण्डनात् तमसस् तदावरणत्वसिद्धेः स१६र्वस्य परिणामित्वसाधनात् । तमसापि घटादेर् अखण्डने पूर्ववद् उपलब्धिः किन् न भवितुम् अर्हति, तस्य तेनोपलभ्यतयाप्य् अखण्डनात् । ननु च पुरुषव्यापारात् प्राक् पश्चाच् च शब्दस्याखण्डितस्वभा१७वत्वे ऽपि नैकान्ततः श्रुतिः, सहकारिका१८रणापेक्ष- त्वात्, स्वविज्ञानोत्पादने तदश्रुतेर् अपि तद्वैक१९ल्ये संभवाद् इति चेत् तर्हि किम् अयं शब्दः स्व२०विषयसंवित्तिकर- णे समर्थो ऽसमर्थो वा ? स्वसंवित्त्युत्पत्तौ कारणान्तरापेक्षा मा भूत् तत्करणसमर्थस्य । अन्यथा १५स्वयम् असमर्थस्य सहकारीन्द्रियमनो ऽभिव्यञ्जकव्यापारलक्षणं किम् अस्या२३सामर्थ्य खण्डयत्य् आहोस्विन् नेति पक्षद्वितय- म् । तदसामर्थ्यम् अखण्डयद् अकिञ्चित्करं किं सहकारिकारणं स्या२४त् ? तत्खण्डने वा स्वभावहानिर् अ- व्यतिरेकात् । व्यतिरेके व्यपदेशा२५नुपपत्तिः । इति पूर्वव२६त् सर्वं, शब्दासामर्थ्ययोः परस्परम् अनुपकारक- त्वाविशेषा२७त् । शब्दस्य हि तदसामर्थ्येनोपकारः क्रियमाणस् तस्माद् अभिन्नश् चेत् स एव कृतः स्याद् इति तन्नि- त्यत्वहानिः । भिन्नश् चेत् सम्बन्धासिद्धिः, अनुपकारात् । त२८दुपकारान्तरे वा स एव पर्यनुयोग इत्य् अनवस्था २०प्रधानतत्परिणामव्यतिरेकपक्षवत् । किञ्च वर्णाः सर्वे नित्यस२९र्वगतास् तद्विपरीता वा ? न तावद् द्वितीयः पक्षो- ऽनभ्युप३०गमात् । प्रथमपक्षे तु वर्णानां व्यापित्वान् नित्यत्वाच् च क्रमश्रुतिर् अनुपपन्नैव, देशकालकृतक्रमा- संभवात् । तदभिव्यक्ति३१प्रतिनियमात् तेषां क्रमश्रुतिर् इति चेन् न, अस्मिन्न् अपि पक्षे स३२मानकरणानां तादृशा३३- म् अभिव्यक्तिनियमायोगात् सर्वत्र सर्वदा स३४र्वेषां संकु३५ला श्रुतिः स्यात् । स३६मानं हि करणं वर्णानां श्रुतौ श्रोत्रं, नीलपीतादीनां रूपविशेषाणां दृष्टौ चक्षुर्वत् । ततस् तेषाम् एकव्यञ्ज३७कव्यापारे ऽपि समानदेशकाला३८नां १०६ कथम् अभिव्यक्तिनियमो नीला१दिवत् ? क्वचिद् एकत्रैकदापि च सर्ववर्णाभिव्यक्तौ सर्वत्र सर्वदाभिव्यक्तिस् तेषां, स्वरूपेणाभिव्यक्तत्वात्, तत्स्वरूपस्य च व्यापिनि२त्यत्वात् । खण्डशस् तदभिव्यक्तौ वर्णानां व्यक्तेतराकारभे- दाद् भेदप्रसक्तेः प्रत्येकम् अनेकत्वापत्तिर् एका३नेकात्मकत्वप्रसङ्गो वा । स४र्वात्मनाभिव्यक्तौ सर्वदेशकालवर्त्तिप्राणिनः प्रति तेषाम् अभिव्यक्त५त्वात् कथं सर्वत्र सर्वदा सर्वेषां सङ्कुला श्रुतिर् न स्याद् यतः कलकलमात्रं न भवेत् । ननु ०५समानोपादानकारणानाम् अभिन्नदेशकाला६नां समानकारणानाम् उत्पत्ता७व् अपि तद्देशकालवर्त्तिसकलपुरुषाणाम् अविक- लसहकारिणां कथं न संकुला श्रुतिः स्यात्, क्रमश्रुतिर् वा न विरुध्येत ? इति चेद् अ८त्रोच्यते, वक्तृश्रोतृविज्ञान- योस् तत्कार९णकार्ययोः क्रमवृत्तिम् अपेक्ष्य परिणा१०मिनां क्रमोत्पत्तिप्रतिप११त्त्योर् न किञ्चिद् विरुद्धं प१२श्यामः । समाने ऽपि हि शब्दानाम् आरम्भकपुद्गले तद्देश१३कालवर्त्तिन्य् उपादाने स१४हकारिणि च बहिरङ्गे ताल्वादिकरणे वक्तृविज्ञानस्य वर्णोत्पत्तौ स१५हकारिकारणस्याऽऽन्तरस्य क्रममपेक्ष्य क्रमोत्पत्तौ परिणामिनां न किञ्चिद् वि- १०रुद्धं पश्यामः, कारणक्रमानुविधायित्वात् सर्वत्र कार्यक्रमस्य, शश्वद् अ१६परिणामिनाम् एव त१७थाविरोधदर्शनात् । नापि श्रोतृविज्ञा१८नस्य शब्दका१९र्यस्य क्रमम् अपेक्ष्य वर्णक्रमप्रतिपत्तौ किञ्चिद् विरुद्धं पश्यामः, प्रमाणक्रमानुवि- धायित्वात् तत्फलभूतप्रमितिक्रमस्य स२१ततम् अपरिणामिनाम् एवा२२त्मना तद्विरोधनिर्णयात् । तन् न संकुला श्रुतिः स्याद्वादिनां प्रसज्येत । सर्वगतानाम् एष२३ क्रमो दुष्करः स्यात् । ततः क्रमोत्पत्तिप्रतिपत्त्योर् अन्यथानुपपत्त्या न सर्वगता वर्णा, नापि नित्याः प्रत्येतव्याः । ननु च नित्या वर्णाः, प्रत्यभिज्ञानाद् आत्मादिवद् इति चेत् १५क्षणिकेष्व् एव करणाङ्गहा२४रादिषु प्रत्याभिज्ञानाद् विरुद्धो हेतुः । ए२५तेन बुद्धिभिर् व्यभिचारी च हेतुर् उ२६क्तः, बुद्धिकर्मभ्यां व्यभिचा२७र इत्य् अभिधा२८नात् । ननु बुद्धिकर्मणोर् अपि नित्यत्वोपगमान् नायं दोषः, ते अपि नित्ये इति वचनात्, तथोपगमे विरोधाभावाद् इति चेत् त२९त्क्रियैकत्वे ऽपि किम् इदानीम् अ३०नेकं स्यात् ? तथा बु३१द्ध्येकत्वे ऽपि न किञ्चिद् अनेकं स्याद् इत्य् अपि प्रतिपत्तव्यं, सर्ववर्णैकत्वप्रस३२ङ्गात् । शक्यं हि वक्तुम्, अभि- व्यञ्जकभेदाद् वैश्व३३रूप्यं जलचन्द्र३४वत् । क्वचि३५त् प्रत्यक्षविरोधे तद् अन्यत्रा३६प्य् अविरोधः३७ कुतः ? यथैव हि २०नानादेशजलप्रतिबिम्बितस्य चन्द्रस्यानेकत्वप्रतीताव् अपि परमार्थतश् चन्द्रैकत्वं तथैव नानादेशव्यञ्जकभेदाद- कारादिवर्णनानात्वप्रतीताव् अपि वर्णैकत्वम् इति वदतः कः प्रतीघातः ? प्रत्यक्षविरोधो वर्णैकत्ववचने स्यान् न पुनः क्रियाद्येकत्ववचने याज्ञिक३८स्येति कुतो विभागः सिध्येत् ? त३९तो वर्णाद्वैतम् अनिच्छता न करणाङ्गहा- १०७रादिक्रियैका वक्तव्या, येन शब्दस्य नित्यत्वसाधने प्रत्यभिज्ञानं विरुद्धं न स्यात् । त१द् अ२यं ताल्वादि- व्यापारजनितश्रावणस्वभावं परित्यज्य विप३रीतस्वभावम् आसादयन्न् अपि नित्यश् चेन् न किञ्चिद् अनित्यम् । तद् एव४म् अकारादिवर्णास् त्रिजगत्याम् एक एवेत्य् अपि निरस्तं, यु५गपद्भिन्नदेशस्व६भावोपलब्धेर् घटा७दिवत् । भानुनानेकान्त इति चेन् न, तस्य सकृद्भिन्नदेश८तयोपलब्धाव् अपि भिन्नस्वभावतयोपलब्ध्यभावात् । प्रत्यासन्नेतरदेशप्रतिपत्तृ- ०५जनानां स्पष्टेतरादिभिन्नस्वभावतयोपलभ्यमानेनैकपादापेन व्यभिचार इति चेन् न, तस्य भिन्नदेशतयानुपल- ब्धेः । नयनावरणविशेषवशात् सकृद्भिन्नदेशस्वभावतयोपलभ्यमानेन चन्द्रद्वयेन व्यभिचारे इति चेन् न, भ्रान्तोपलम्भेनाभ्रान्तोपलम्भस्य व्यभिचारायोगाद् अन्यथा सर्वहेतूनाम् अव्यभिचारासंभ९वात् । न च शब्दस्यापि सकृद्भिन्नदेशस्वभावतयोपलम्भो भ्रान्तः, सर्वदा बाधकाभावात् । यु१०गपत्प्रतिनियतदेश११मन्द्रतारश्रुतेः कस्यचिद् एक१२कत्वे न क्वचिद् अनेकत्वसिद्धिः । स एवायम् अकार इति प्र१३त्यवमर्शाद् अकारादेर् एकत्वे ऽङ्गहारादिक्रि- १०याविशेषस्याप्य् एकत्वम् अस्तु स एवायम् अङ्गहारादिर् इति प्रत्यवमर्शात् । तथा सर्वस्यार्थविशेषस्या१४पि । न हि कथ१५ञ्चि१६त् क्वचित् प्रत्यवमर्शो न स्याद् वर्णवत् । त१७च्छेषविशेषबुद्धेर् अभिव्यञ्जकहेतुत्वप्र१८कॢप्तौ स१९र्वं समञ्जसं प्रेक्षा२०महे, सर्वस्याङ्गहारादेर् अपि देशादिविशेषबुद्धेर् अभिव्य२१ञ्जकहेतुत्वप्र२२कॢप्तेः कर्त्तुं सुशकत्वात् । त२३द् एतेषां२४ पुद्गलानां करणसन्निपातोपनिपाते श्रावणस्वभावः श२५ब्दः पूर्वापरकोट्योरसन् प्रयत्ना२६नन्तरीयको घटादिव द् इति प्रतिपत्तव्यं, न पुनः प्राक् पश्चाच् च सन् नेवापौरुषेय इति । तस्य प्रागभाववत् प्रध्वंसस्यापि १५न प्रच्यवः श्रेयान् । न२७नु शब्दस्य पुद्गलपर्यायत्वे चक्षुषोपलम्भप्रसङ्गः, "स्पर्शरसगन्धवर्णवन्तः पुद्गलाः" इति वचनात्, अन्यथा२८ सिद्धान्तविरोधाद् इति चेन् न, गन्धपरमाणुभिर् व्यभिचारात् । पुद्गलपर्याय२९त्वस्य गन्धपर- माणूनाम् अदृश्यत्वान् न दर्शनम् इति चेच् छब्दपुद्गलानाम् अपि तत एव तन् मा भूत् । अथ मतम् एतत्, चक्षुषोप- लभ्योस् तु शब्दः, पुद्गलस्कन्धस्वभावत्वाद् घटवद् इति, तद् अप्य् अपेशलं, गन्धस्यापि चक्षुर् उपलभ्यत्वप्रसङ्गात् तत एव । अथ तस्यानुद्भूतरूपपुद्गलस्कन्धस्वभावत्वाच् चक्षुर् उपलम्भताऽयोग्यत्वाच् च न चक्षुषा दर्शनम् । त३०त २०एव शब्दस्य तन् मा भूत् । शब्दपरमाणूनां ताल्वादिजनितवचनप्रेरितानां विस्ता३१रप्रसङ्ग इति चेन् न, गन्ध- प३२रमाणूनाम् अपि तत्प्रसङ्गात् । तेषां गन्धद्र३३व्यस्कन्धपरिणतत्वान् न वचनप्रेरितानाम् अपि विस्तारः शरीरवद् इ- ति चेत् तर्हि शब्दपरमाणूनाम् अपि शब्दस्कन्धपरिणतत्वात् कुतो विस्तारप्रसङ्गः ? त३४त एव न ३५विक्षेपो गन्ध- परमाणुवत् तेषां३६ ब३७न्धविशेषात् स्कन्धपरिणामसिद्धेः । मूर्त्तद्रव्येण प्रतिघातस् तेषां स्याद् इति चेन् न गन्धपर- १०८माणूनाम् अपि तदनुषङ्गात् । कु१ड्यादि नास्त्य् एव तत्प्रतिघात इति चेच् छब्दपरमाणुप्रतिघातो ऽपि । मूर्तिमद्भिः शब्दपरमाणुभिः स्कन्धपरिणतैः श्रोतृकर्णपूरणप्रसङ्ग इति चेन् न, गन्धपरमाणुभिर् अपि घ्राणपूरणप्रसङ्गात् स्कन्धपरिणामाविशेषात् । नन्व् एकश्रोत्रप्रवेशाद् योग्यदेशस्थितैर् अपि श्रोत्रऽ[? -ऽ]न्तरैः शब्दस्याश्रवणप्रसङ्ग इति चेन् न, एकघ्राणप्रवेशात् प्रत्तिपत्त्रन्तराणां योग्यदेशस्थानाम् अपि गन्धस्याप्य् अघ्राणप्रसङ्गात् । गन्धपरमाणूनां ०५सदृशपरिणामभाजां समन्ततः प्रसर्पणाद् अदोष इति चेत् तर्हि शब्दपरमाणूनाम् अपि समानपरिणामभृतां नाना- दिक्तया विसर्पणात् स दोषो मा भूत् । शब्दस्यागमनादीनाम् अदृष्टानाम् अपि कल्पनाप्रसङ्ग इति चेद् गन्धपर- माणूनाम् अपि । अथैषां प्रतिपत्तिविशेषान्यथानुपपत्त्या निश्चयनान् नागमनादीनाम् अदृष्टपरिकल्पनेति चेच् छब्द- पुद्गलानाम् अपि यथा यत्र यदा यावतां प्रतिपत्तॄणाम् उपलब्धिस् तथा तत्र तदा तावताम् उपलब्धियोग्यपरिणाम- विशेषोपगमात् । त२द् एवं शब्दस्य पुद्गलस्वभावत्वे दर्शनविस्तारविक्षेपप्रतिघातकर्णपूरणैकश्रोत्रप्रवे- १०शाद्युपालम्भो गन्धपरमाणुकृतप्रतिवि३धानतयोपेक्षाम् अर्हति । ननु च न पुद्गलस्वभावः शब्दः, अस्पर्शत्वात् सुखादिवद् इति बाधकसद्भावान् न पुद्गलस्वभावत्वं शब्दस्येति चेन् न, हेतोर् असिद्धत्वात् यतः कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रति४घातहेतोर् भवनाद्युपघा५तिनः शब्दस्य प्र६सिद्धिर् अस्पर्श- त्वकल्पनाम् अस्तङ्गमयति । ननु च न पुद्गलस्वभावः शब्दः, निश्छिद्रभवनाभ्यन्तरतो निर्गमनात्, त७त्र बाह्यतः प्रवेशाद् व्यवधायकावेदनादेश् च दर्शनात्, यस् तु पुद्गलस्वभावो, न तस्यैव दर्शनं, यथा लोष्ठादेः, १५तथा दर्शनं च शब्दस्य, ततो न पुद्गलस्वभावत्वम् इति चेन् न, पुद्गलस्वभावत्वे ऽपि त८दविरोधात् । तस्य हि निश्छिद्रनिर्गमनादयः सूक्ष्मस्वभावत्वात् स्नेहादिस्प९र्शादिवन् न विरुध्येरन् । कथम् अन्य१०था पिहितता- भ्र्[? म्र्]अकलशाभ्यन्तरात् तैलजलादेर् बहिर्निर्गमनं स्निग्धतादिविशेषदर्शनाद् अनुमीयेत ? कथं वा पिहितनिश्छिद्रमृद्घ- टादेः सलिलाभ्यन्तरनिहितस्यान्तःशीतस्पर्शोपलम्भात् सलिलप्रवेशोनुमीयेत ? तदभेदनादिकं वा तस्य निश्छिद्रतयेक्षणात् कथम् उत्प्रेक्षेत ? ततो निश्छिद्रनिर्गमनादिः स्नेहादिस्पर्शादिभिर् व्यभिचारी, न सम्यग् घेतु- २०र् यतः शब्दस्य पुद्गलस्वभावत्वं प्रतिक्षिपेत्, त११स्य पुद्गलस्वभावत्वनिर्णयात् सर्वथाप्य् अविरोधात् । a१२तो य१३त्न- जनितवर्णाद्यात्मा श्रावणम् अध्यस्व१४भावः प्राक् पश्चाद् अपि पुद्गलानां नास्तीति ता१५वान् एव ध्वनिपरि- णामः सर्वैर् अभ्युपगन्तव्यः, तस्य स१६कलकालकलाव्यापित्वे मध्यवत्प्राक्, पश्चाच् च श्रावणस्वभावत्वप्रसङ्गात् प्रयत्नजनितवर्णपदवाक्यात्मक१७त्वायोगात् । त१८त् प्राक् प्रध्वंसाभावप्रतिक्षेपे कौटस्थ्यं क्रमयौगपद्याभ्यां स्वा१९कारज्ञानाद्यर्थक्रियां व्यावर्तयतीति निरुपाख्यम् इत्य् अभिप्रायः श्रीस्वामिसमन्तभद्राचार्याणां, प्राक्- २५प्रध्वंसाभावप्रतिक्षेपस्य कौटस्थ्येन व्याप्तत्वात्, त२०स्य च क्रमयौगपद्याभावेन२१, तत्र तद्विरोधात्, त२२स्यापि स्वाकारज्ञानाद्यर्थक्रियाव्यावर्तनेन२३, त२४स्य च निरुपाख्यत्वेन२५, सर्वथानर्थक्रियाकारिणः सकलवाग्विकल्पेभ्यो १०९निष्क्रान्तत्वात् । स्याद् आकू१तं, वर्णानाम् आनुपूर्व्यपौरुषेयीष्यते, तस्या एव प्राक्प्रध्वंसाभावानभ्युपगमात् । ततो नोपालम्भः श्रेयान् इति, तद् अप्य् अयुक्तं, वर्णव्यतिरेकानुपूर्व्यसंभवात् । कथञ्चित् क्रियमाणाम् अपि तदानुपू- र्वीकल्पनां विस्तरेण प्रतिक्षेप्स्यामः, "वक्तर्यऽनाप्ते" इत्य् अत्र तत्प्रतिक्षेपविस्तारवचनात् । तद् इह पर्याप्तं, त२त्प्रबन्धेन सर्वथा प्राक्प्रध्वंसाभावनिह्नवे यथानिगदितदूषणगणप्रसङ्गस्य परिहरणासंभवात् । ०५अथेतरेतराभावात्यन्ताभावानभ्युपगमवा३दिनां दूषणम् उद्भावयिषवः प्राहुर् आचार्याः । — सर्वात्मकं त४द् एकं स्याद् अन्या५पोहव्यतिक्र६मे । a७न्यत्र समवाये न व्यपदिश्येत सर्वथा ॥ ११ ॥ तद् इत्य् अनेन सर्वप्रवादिनाम् इष्टं तत्त्वं परामृश्यते । तद् एकं सर्वात्मकं स्यात्, अनिष्टात्मनापि भावाद् अन्या- पोहस्य व्यतिक्रमे । स्व८समवायिनः समवाय्य९न्तरे समवायो ऽन्यत्रसमवायः, अत्यन्ताभावव्यतिक्रमः । तस्मिन् सर्वस्येष्टं तत्त्वं सर्वथा न व्यपदिश्येत, स्वेष्टात्मना व्यपदेशे ऽनिष्टात्मनो ऽपि व्यपदेशप्रसङ्गात्, तेना१०व्यपदेशे १०स्वेष्टात्मनाप्य् अव्यपदेशापत्तेः स्व११यम् इष्टानिष्टात्मनोः कालत्रये ऽपि विशेषानुपगमात्१२ । कः पुनर् अन्यापोहो नाम ? स्व१३भावान्तरात् स्वभावव्यावृत्तिर् अन्यापोहः । स्वभावान्तराद् इति वचनान् न स्वस्वभावाद् व्यावृत्तिर् अन्यापोहः, त१४स्याः स्वा१५पोहत्वप्रसङ्गात् । अ१६थापि प्रागभावप्रध्वंसाभावयोर् अन्यापोहत्वप्रसक्तिर् इति चेन् न, कार्यद्रव्यात् पूर्वोत्तरपरिणा१७मयोः स्वभावान्तरत्वे ऽपि त१८स्य त१९द्व्यावृत्तेर् विशिष्टत्वात् । य२०द् अभावे हि नियमतः कार्यस्योत्पत्तिः स प्रागभावः, यद् भावे च कार्यस्य नियता विपत्तिः स प्रध्वंसः । न चेतरेतराभावस्याभावे भावे च कार्यस्योत्पत्तिर् विपत्तिर् वा, ज२१लस्या- १५भावे ऽप्य् अनलस्यानुत्पत्तेः क्वचि२२त् तद्भावे च त२३स्याऽविप२४त्तेः । क्वचिद् अन्धकारस्याभावे रूपज्ञानोत्पत्तेः स प्रागभावस् तस्य स्याद् इति न मन्तव्यं, नियमग्रहणात् केषाञ्चिद् अन्धकारे ऽपि रूपज्ञानोत्पत्तेः । तत एव नान्धकारं रूपज्ञानस्य प्रध्वंसः, त२५द्भावे नियमतस् त२६द्विपत्त्यप्रतीतेः । ततः सूक्तम् अन्यापोहलक्षणं स्वभावान्तरात् स्वभावव्यावृत्तिर् अन्यापोह इति, त२७स्य कालत्रयापेक्षे ऽत्यन्ताभावे ऽप्य् अभावाद् अतिव्याप्त्ययोगात् । न हि घटपटयोर् इतरेतराभावः कालत्रयापेक्षः, कदाचित् पटस्यापि घटत्वपरिणामसंभवात्, तथा परिणामकारणसाकल्ये तद२८विरोधात्, पुद्गलपरिणामानिय- २०मद२९र्शनात् । न चैवं चेतनाचेतनयोः कदाचित् तादात्म्यपरिणामः, त३०त्त्वविरोधात् । नन्व् इ३१तरेतराभावस्य व्यतिक्रमे चार्वाकस्य पृथिवीतत्त्वं सकलजलाद्यात्मकम् अनुषज्यतां, सांख्यस्य च महदादिपरिणामात्मकम् अशेषतस् तद् अस्तु । सौगतानां तु विज्ञानमात्रम् उपयतां किं३२ किमात्मकं स्याद् इति कश्चित् सो ऽपि न विपश्चित् । सौगतानाम् अपि हि संविदो३३ ग्रा३४ह्याकारात् कथ३५ञ्चिद् व्यावृत्ताव् अनेका३६न्तसिद्धिर् अ३७न्यथा संबन्धासिद्धिः, सर्वथा व्यावृत्तौ ११०संविद्ग्राह्याकारयोर् उपकार्योपकारकभावानभ्युपगमात् सम्ब१न्धान्तराभावात् । अव्यावृत्ताव् अन्यतरस्वभावहानेर् न किञ्चित् स्यात् । संविदो ग्राह्या२कारे ऽनुप्रवेशे ग्राह्याकार एव स्यान् न संविदाकारः । त३था च त४स्याप्य् अभावः, संविदभावे ग्राह्याकारायोगात् । ग्राह्याकारस्य वा संविद्यऽनुप्रवेशे संविद् एव, न ग्राह्याकारः स्या५त्, कस्य- चित् संवेदनमात्रस्य विषयाकारविकलस्यानुपलब्धेः । ननु च ऽनान्यो ऽनु६भाव्यो बुद्ध्यास्ति त७स्या नानुभ८- ०५वो ऽप९रः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव१० प्रकाशतेऽ इति चेन् न, एमपि[? ]संवित्तेः स्व११लक्षणप्रत्यक्षवृत्ताव् अपि संवेद्याकारविवेकस्वभावान्तरानुपलब्धेः स्वभावव्यावृत्तिः स्वभावान्तरा१२त् सिद्धेति कथं त१३ल्लक्षणान्यापो- हव्यतिक्रमः सौगतस्य शक्यः कर्तुम् ? चित्रैकज्ञानवा१४दिनः पुनः श१५वलविषयनिर्भासे ऽपि लोहिता१६दीनां परस्परव्यावृत्तिर् अभ्युपगमनीया, अन्यथा चित्रप्रतिभासासंभवात् तदन्यतमव१७त्, त१८दालम्बनस्यापि नीलादेर् अभेदस्वभावत्वापत्तेर् नी ला१९द्यन्यतमवत् । प्रतिभा२०सभेदाभावे ऽपि नीलादेर् भेदव्यवस्थितौ न किञ्चिद् अ- १०भिन्नम् एकं, स्यात्, निरंशस्वलक्षण२१स्याप्य् अनेकत्वप्रसक्तेः । ततः पीतादिविषयस्वरूपभेदम् अन्विच्छता तत्प्रति- भासभेदो ऽनेकविज्ञानवद् एकचित्रज्ञाने ऽप्य् एष्टव्यः । तदिष्टौ च स्वभावान्तरात् स्वभावव्यावृत्तिः पारमार्थिकी सिध्यतीति सिद्धस् तल्लक्षणो ऽन्यापोहः । त२२था चित्रज्ञानस्य स्वनिर्भासेभ्यो लोहिता२३दिभ्यो विषयस्य च चित्र- पटादेः स्वाकारेभ्यो नीलादिभ्यो व्यावृत्तिः सिद्धा । कुतः प्रमाणाद् इति चेत्, त२४द्वतस् तेभ्यो२५ व्यावृत्तिः, एकानेकस्वभावत्वाद् घटरूपादिवद् इत्य् अनुमानात् । न हि लोहितादिनिर्भासा एव नीलाद्याकारा एव १५वानेकस्वभावा, न पुनर् एकस्वभावं तद्व२६द् वेदनं बहिर्द्रव्यं चेति शक्यं वक्तुं, यतो ऽसिद्धो हेतुः२७ स्यात्, तस्या२८- प्य् अबाधितप्रतीतिसिद्धत्वात् । a२९न्यथा द्रव्यम् एव स्यान् न रूपादयः । ए३०तेन चित्रज्ञानम् एव स्यान् न तल्लो- हितादिनिर्भासा इत्य् उपदर्शितम् । शक्यं हि वक्तुं, स्वभावैकत्वे ऽपि निर्भास३१वैलक्षण्यं करणसामग्रीभेद- म् अनुविदध्याद्, दू३२रासन्नैकार्थोपनिबद्धनानादर्शननिर्भासवत् । यथैव हि चित्रपटादिद्रव्यम् एकस्व- भावम् अपि चक्षुरादिकरणसामग्रीभेदाद् रूपादिविलक्षणाकारं, त३३दनुविधानात् तथा चित्रज्ञानम् अपि ना३४नान्तःकर- २०णवासनासामग्रीभेदाद् विलक्षणलोहितादिनिर्भासम् । तथानभ्युपगमे प्रतिपुरुषं विषयस्वभावभेदो वा३५ सामग्रीसंबन्धभेदा३६t । क्व३७चिद् एक३८त्रार्थे दूरस्थपुरुषस्यान्यो हि दूरे देशसामग्रीसंबन्धो ऽन्यश् चासन्न् अदेशसाम- ग्रीसंबन्धः । इति दूरासन्नानाम् एकत्र वस्तुन्युपनिबद्धनानाद् अर्शनानां पुरुषाणां निर्भासभेदात् तद्विषयस्य वस्तु- १११नो ऽपि स्व१भावभेदो ऽस्तु, विशेषा२भावात्, करणसामग्रीभेदवद्दूरादिदेशसामग्रीसंबन्धभेदस्यापि विषयस्वभावभे- दम् अन्तरेणानुपपत्तेः । ततो ऽन्तर् बहिश्च स्वभावभेदैका३न्तसिद्धेर् न क्वचिद् एकत्वव्यवस्था । अन्यथा निर्भासभेदे ऽपि क४स्यचिद् एकरूपतोपगमे न केवलं रूपादेर् अभेदः । किं तर्हि ? क५स्यचित् क्रमशः संबन्ध्य६न्तरोपनिपातो ऽपि स्वभावं न भेदयेत् । ततः क्रमवन्त्य् अपि का७र्याणि तत्स्वभावभेदं नानुमापयेयुः क्रमशः सुखादि- ०५कार्यभेदस्य साधनधर्मस्य८ क्वचिद् एकत्र९ स१०मानसंबन्धोपनीतनिर्भासभेदेन व्यभिचारात् । न चैवं शक्यम् अ११भ्यु- पगन्तुम् । ततो यावन्ति संब१२न्ध्यन्तराणि तावन्तः प्रत्येकं भावस्वभावभेदाः परस्परव्यावृत्ताः स१३ह क्रमेण च प्रतिपत्तव्याः । ननु च सर्वथा संबन्धासंभवाद् भावानां पारतन्त्र्यानुपपत्तेः "पारतन्त्र्यं हि संबन्धः सिद्धे का परतन्त्रता । तस्मात् सर्वस्य भावस्य संबन्धो नास्ति तत्त्वतः" इत्यादिवचनान् न कस्यचि- त् संबन्ध्यन्तराणि स्वभावभेदनिबन्धनानि सन्तीति चेन् न, द्रव्यक्षेत्रकालभावप्रत्यासत्तिलक्षणस्य संबन्धस्य १०निराकर्तुम् अशक्तेः । न हि कस्यचित् केनचित् साक्षात्परम्परया वा संबन्धो नास्तीति१४, निरुपाख्यत्व- प्रसङ्गात् । गु१५णगुणिनोः पर्यायतद्वतोश् च साक्षादविष्व१६ग्भावाख्यसमवायासत्त्वे स्वतन्त्रस्य गुणस्य पर्यायस्य वाऽसत्त्वप्रसङ्गात् सकलगुणपर्यायरहितस्य द्रव्यस्याप्य् असत्त्वापत्तिर् इति त१७योर् निरुपाख्यत्वम् । गुणानां पर्यायाणां च परस्परं स्वाश्रयैकद्रव्यसमवायसंबन्धाभावे ऽप्य् अ१८नेन निरुपाख्यत्वं प्रतिपादितम् । चक्षू[? उ]रूपयोः परम्परया क्षेत्रप्रत्यासत्तेर् असत्त्वे योग्यदेशे ऽप्य् अयोग्यदेशवद्रूपे चक्षुर्ज्ञानं न जनयेत् । ततस् तद्ग्रा१९हकानुमाना२०स- १५त्त्वाद् असत्त्वप्रस२१ङ्गो, रूपस्यापि चेन्द्रियप्रत्यक्षासत्त्वाद् असत्त्वप्रसक्तिः । इत्य् उ२२भयोर् निरुपाख्यत्वम् । तथा कारण- कार्यपरिणामयोः कालप्रत्यासत्तेर् असत्त्वे ऽनभिमतकालयोर् इवाभिमतकालयोर् अपि कार्यकारणभावासत्त्वाद् उभयो- र् निरुपाख्यतापत्तिः । तथा व्याप्तिव्यवहारकालवर्त्तिनोर् धूमादिलिङ्गाग्न्यादिलिङ्गिनोर् भावप्रत्यासत्त्यसत्त्वे क्वचि- त् पावकादिलिङ्गिनि ततो ऽनुमानायोगाद् अनुमानानुमेययोर् असत्त्वप्रसङ्गान् निरुपाख्यत्वप्रसङ्गः । किं बहूना, संवेद- नस्य कस्यचित् केनचिद् वेद्याद्याकारेण प्रत्यासत्तेर् असत्त्वे त२३दुभयोर् असत्त्वान् निरुपाख्यत्वम् । त२४त्प्रत्यासत्तिसद्भावे २०वा सिद्धश् चतुर्धापि संबन्धः, संवित् तदा२५कारयोर् द्रव्यादिप्रत्यासत्तिचतुष्टयस्यापि भावात् परस्परं पारतन्त्र्यसिद्धेः । सिद्धस्य संविदाकारस्य२६ संवित्परतन्त्रतानिष्टौ संविदभावे ऽपि भावप्रस२७ङ्गात्, संविदो वा स्वा२८कारपरतन्त्रतानुप- गमे निराकारसंविदनुषङ्गात्, तथोप२१गमे ऽपि संविदो वेद्याकारविवेकपरतन्त्रतानभिमनने वेद्याकारात्मताप्रस- ङ्गात्, सर्वथा संबन्धाभावस्य च भावपरतन्त्रत्वानङ्गीकरणे स्वतन्त्रस्या३०भावरूपत्वविरोधात् कुतस् तद्व्य३१वस्था ? त३२द् अयं कस्यचित् सिद्धस्यासिद्धस्य वा परतन्त्रताम् उपलभ्य स३३र्वत्र सिद्धे ऽसिद्धे वा का परतन्त्रतेति ब्रुवाणः कथं ११२न प१रतन्त्रः ? कस्यचिद् असिद्धस्यापि कार्यात्मनः कारणपरतन्त्रतोपपत्तेर् अन्यथा कारणाभावे ऽपि कार्योत्पत्तेर् निवार- णायोगात्, कु२तश्चित् कस्यचिद् अनुत्पत्तौ शश्वत्सत्त्वप्रसङ्गात्, सदकाराणवन् नित्यम् इति वचनात्, सं३वृत्त्या पार- तन्त्र्योपगमे ऽपि तद्दोषानतिवृत्तेः संवृत्तेर् मृषारूपत्वात् । तत्त्वतो ऽपि क्वचि४त् पारतन्त्र्येष्टौ सिद्धस् तात्त्विकः संबन्धः । इति न तत्प्रतिक्षेपः श्रेयान् यतः संबन्ध्यन्त५रापेक्षया सकृद् असकृच् च सन्तानान्तर६भावस्वभावभेदाः७ परस्परं ०५व्यावृत्ता न भवेयुः । तद् एवं प्रतिक्षणम् अनन्तपर्यायाः प्रत्येकम् अर्थसा८र्थाः, न पुनर् एकस्वभावा एव भावाः क्षणमात्रस्थितयः, अन्वयस्यानारतम् अविच्छेदात् । क्रमशो ऽपि विच्छेदे ऽर्थक्रियानुपपत्तेः स्वयम् अस९तस् तत्त्वतः क्वचिद् उपकारितानुपपत्तेः कुतः कस्यात्मलाभः स्यात् ? कथञ्चिद् अविच्छेदे पुनः स१० सुघट एव कारणस्य स्वकार्यात्म११ना भवतः प्रतिक्षेपा१२योगात् स्वभावा१३न्तरा१४नपेक्षणवत्, स्व१५यम् उत्पित्सोर् अपि स्वभावान्तरापे- क्षणे विनश्वरस्यापि त१६दपेक्षणप्रसङ्गात् । एतेन१७ स्थास्नोः स्वभावान्तरानपेक्षणम् उक्तं, विश्र१८सा परिणा१९मिनः १०कारणान्तरानपेक्षोत्पादादित्रयव्यवस्थानात् तद्विशेषे२० एव हेतुव्यापारोपगमात् । यतश् चैवं२१ पर्यायार्थिकनयादेशा- त् प्रतिक्षणम् अनन्तपर्यायः क्रमेणाविच्छिन्नान्वयसंततिर् अर्थः प्रतीयते तस्माद् अ२२यम् उत्पित्सुर् एव विनश्यति जीवादिः, पू२३र्वदुःखादिपर्यायविनाशाऽजहद्वृत्तित्वात् तदुत्तरसुखादिपर्यायोत्पादस्य । न२४श्वर एव तिष्ठति, क२५थञ्चिद् अस्थास्नो- र् नाशानुपपत्तेर् अश्वविषाणवत् । सद्द्रव्यचेतनत्वादिना स्थास्नुर् एवोत्पद्यते सर्वथाप्य् अस्थास्नोः कदाचिद् उत्पादायोगा- त् त२६द्वत् । त२७तः प्रतिक्षणं त्रिलक्षणं सर्वम् उत्पादव्ययध्रौव्ययुक्तं सद् इति व२८चनात् । न२९न्व् एवं स्थित्यादयो जीवादेर् व- १५स्तुनो यद्य् अभिन्नास् तदा स्थितिर् एवोत्पत्तिविनाशौ, विनाश एव स्थित्युत्पत्ती, उत्पत्तिर् एव विनाशावस्थाने इति प्राप्तम्, एकस्माद् अभिन्नानां स्थित्यादीनां भेदविरोधात् । तथा च कथं त्रिलक्षणता स्यात् ? अथ भिन्नास् तर्हि प्रत्येकं स्थित्यादीनां त्रिलक्षणत्वप्रसङ्गः, स३०त्त्वात्, अन्यथा तदसत्त्वापत्तेः । त३१था चानवस्थानान् न समीहित३२सि- द्धिर् इति कश्चित् सो ऽप्य् अनालोचितपदार्थस्वभावः, पक्षद्वयस्यापि कथञ्चिद् इष्टत्वात् । तत्र तद्व३३तः कथ३४ञ्चिद् अभेदोपगमे स्थित्यादीनां स्थितिर् एवोत्पद्यते सा३५मर्थ्याद् विनश्यति च, विनाश एव तिष्ठति सा३६मर्थ्याद् उत्पद्यते च, उत्प- २०त्तिर् एव नश्यति सामर्थ्यात् तिष्ठतीति च ज्ञायते, त्रिलक्षणाज् जीवादिपदार्थाद् अभिन्नानां स्थित्यादीनां त्रिलक्षण- त्वसिद्धेः । ए३७तेनैव ततस् तेषां भेदोप३८गमे ऽपि प्रत्येकं त्रिलक्षणत्वसिद्धिर् उक्ता । न चैव३९म् अनवस्था, सर्वदा भेदपक्षे त४०त्प्रसक्तेः, स्याद्वादपक्षे तु तदसंभवात् । येन हि स्व४१भावेन त्रिलक्षणात् तत्त्वाद् अभिन्नाः स्थित्यादयस् तेन ११३प्रत्येकं त्रिलक्षणाः, पर्याया१र्पणात् परस्परं त२द्वतश् च भिन्ना अपीष्यन्ते, तथा प्रतीतेर् बाधकासंभवात् । ततो निरवद्यम् इदं प्रतिक्षणं त्रिलक्षणं सर्वम् इति । ए३तेन कालत्रयापेक्षयापि त्रिलक्षणम् उपदर्शितं, त४स्यान्वितेन५ रूपेण कालत्रयव्यापित्वाद् अन्यथा त्रुट्यत्तैका६न्ते सर्वथार्थक्रियाविरोधात् कूट७स्थैकान्तवत् । ततो द्रव्यप- र्यायात्मकं जीवादि वस्तु, क्रमयौगपद्याभ्याम् अर्थक्रियान्यथानुपपत्तेर् इति प्रमाणोपपन्नम् । तथा च स्थिति- ०५र् एव स्थास्यत्य् उत्पत्स्यते विनङ्क्ष्यति सामर्थ्यात् स्थितोत्पन्ना विनष्टेति गम्यते । विनाश एव स्थास्य- त्य् उत्पत्स्यते विनङ्क्ष्यति स्थित उत्पन्नो विनष्ट इति च गम्यते । उत्पत्तिर् एवोत्पत्स्यते विनङ्क्ष्यति स्थास्यतीति न कुतश्चिद् उपरमति । सोत्पन्ना विनष्टा स्थितेति गम्यते । स्थित्याद्याश्रयस्य वस्तुनो ऽनाद्यन- न्तत्वाद् अनुपरमसिद्धेः स्थित्यादिपर्यायाणां कालत्रयापेक्षिणाम् अनुपरमसिद्धिः, अन्य८था तस्या९[? ऐ]तल्लक्षणत्वप्रसङ्गा- त् सत्त्वविरोधात् । एतेन१० जीवादि वस्तु तिष्ठति स्थितं स्थास्यति, विनश्यति विनष्टं विनङ्क्ष्यति, उत्पद्यते १०उत्पन्नम् उत्पत्स्यते चेति प्र११दर्शितं, कथञ्चित् तदभिन्नस्थित्यादीनाम् अन्यथा१२ स्थास्यत्य् आदिव्यवस्थानुपपत्तेः । तथा चैतेषां नवानाम् अपि विकल्पानां प्रत्येकं नवविकल्पतोपपत्तेर् एकाशीतिविक१३ल्पं वस्तूह्यं, त१४दभिन्नस्थित्यादि- पर्यायाणाम् अपि तावद्धा १५विकल्पाद् अनुपरमसिद्धेः । यथा जीवपुद्गलधर्माधर्माकाशकालविकल्पम् अशुद्ध१६द्रव्यम् अनन्त- पर्या१७यं सह क्रमाच् च चिन्तितं तथा सन्मात्रं शुद्धद्रव्य१८म् अपि प्रतिपत्तव्यं, तस्यैव१९ द्रव्यत्वविशेषणस्य२० द्रव्यव्यवहार- विषयत्व२१सिद्धेः । त२२था हि । भा२३व एव द्र२४वति द्रोष्यत्य् अदुद्रुव द् इति द्र२५व्यं तथा क्षीय२६न्ते क्षेष्यन्ते क्षिता- १५श् चास्मिन्२७ पदार्था इति क्षेत्रं, २८ कल्य२९न्ते कलयिष्यन्ते कलिताश् चास्मा३०द् इति का३१लः; भवति भविष्य- त्य् अभूद् इति भा३२वः पर्याय इति सत्तैव विशेष्यते द्रव्यक्षेत्रकालभावत्मना, तस्या एव तथा व्यवहारवि- षयत्वघटनात् । ततः३३ परस्परव्यावृत्तस्वभावानऽ[? -ऽ]नन्तगुणपर्यायात् प्रतिक्षणम् आसादयन्ती३४ सत्तैव तिष्ठतीत्य् आदि३५योज्यं, तस्या अप्य् एकाशीतिविकल्पत्वोपपत्तेः । तथा भेदा३६न् एव संद्रवन्तीत्यादि प्रतिप- त्तव्यं क्षितान्३७ कुर्वन्ती कलयन्ती भवन्ती च सत्तैव तिष्ठतीत्यादियोजनायाः संभवात् । तथा चोक्तं३८ २०"सत्ता सकलपदा३९र्था सविश्वरूपा त्व् अनन्तपर्याया । स्थितिभङ्गोत्पादार्था सप्रतिपक्षा४० भवत्य् एका"४१, इति । ११४तद् एवं पर्यायार्थिकनयप्राधान्याद् द्रव्यार्थिकनयगुण१भावात् सर्वस्य स्वभावान्तरव्यावृत्तिः प्रसिद्धाऽन्यापोहव्य- तिक्रमम् अपाकरोतीति किं नः२ प्रयासेन । तथा केषा३ञ्चित् तत्त्वतो ऽत्यन्ताभावापाकृतौ न क्वचि४त् किञ्चि५त् कथ६ञ्चिन् न७ वर्तेत । वर्तता८म् इति चेत्, तथा सर्वं सर्वत्र सर्वथोपलभ्येत । न च ज्ञानादिकं घटादाव् उपलभ्यते, नापि रूपादिकम् आत्मादौ । न ०५च किञ्चित् स्वात्मनेव परात्मनाप्य् उपलभ्येत त९तः किञ्चित् स्वेष्टं त१०त्त्वं क्वचिद् अनिष्टे ऽर्थे स११त्यात्मनानुपलभमानः१२ कालत्र- ये ऽपि तत्तत्र तथा नास्तीति प्रतिपद्यते एवेति सिद्धो ऽत्यन्ताभावः । क१३थं पुनर् अभावप्रतिपत्तिः ? कथं च१४ न स्यात् ? सर्वथा१५ भावविलक्षणस्याभावस्य वास्तवस्य ग्राहकप्रमाणाभावात्१६, प्रत्यक्षस्य रूपादिस्वलक्षण- विषयत्वा द् अभावे प्रवृत्त्ययोगात् तस्य१७ त१८त्कारणत्वविरोधात्, तत्कारण१९त्वे स्वलक्षणतापत्तेः, अकार२०णस्याविष- यत्वव्यवस्थितेः, प्रमा२१णान्तरस्यापि स्वकार२२णविषयत्वात् । तस्य२३ कार्यानुमानत्वे तावद् अभावस्य कारण- १०त्वप्रसक्तिः । न चासौ युक्तिमती । स्वभावानुमानत्वे ऽपि भावात्मकता२४पत्तिः, अभावस्य स्व२५भावासंभ२६वात् । असतो ऽनुपल२७ब्धेः पर्युदासवृत्त्या व२८स्तुनि नियमात् सर्वथाप्य् अभावाविषयत्वसिद्धिः । त२९द्विषयो ऽपि भाव- स्वभाव एवाभावः । कस्यचिद् एकस्य३० कैवल्यम् इत३१रस्य वैकल्यम् इति ब्रुवन्न् अपि देवानां प्रियो दुर्विदग्धबौद्धो नावधारयति, भावा३२भावप्रतिपत्तेर् अभावाभ्युपगमात् । सो ऽयं स्व३३यम् अनादिवासनोद्भूतविकल्पपरिनिष्ठितः शब्दार्थस् त्रिविधो धर्मो भावाभावोभयाश्रित इति परमार्थतो भावस्योभयस्य च प्रतिपत्तेर् अ३४भावं प्रतिपद्यमानः १५कथम् अभावप्रतिपत्तौ प्रकृतप३५र्यनुयोगं कुर्यात् ? न३६ चेद् अस्वस्थः परमार्थतः, स्वपर३७रूपादिभावाभावलक्षण- त्वात् सर्वस्य निःश्रेणीप३८दबन्धाभ्याम् इव भावाभावस्वभावाभ्यां प्रतिबन्धात्३९, स्वरूपादिभिर् इव पर- रूपादिभिर् अपीष्टस्य संविद् अद्वयस्य भावे भेदरूपत्वप्रसङ्गात् पररूपादिभिर् इव स्वरूपादिभिर् अपि तस्याभावे स्वयं प्रकाशनविरोधात् । न किञ्चित् प्रमाणं सर्वात्मना४० भावम् अभावं वा ग्रहीतुम् अर्हति, अनियमप्रस४१ङ्गात् । ताथागतानां हि भाव एव प्रमाणविषय इति भावप्रमेयैकान्तवादिनाम् अभावप्रतिपत्तिर् अयु४२क्तिः । अतो न २०भावनियमप्रतिपत्तिः, कस्यचित् क्वचित् कथञ्चिद् असत्त्वासिद्धेः स्व४३स्वभावव्यवस्थित्ययोगात् । तेषां४४तत्प्र४५मेयतो ११५ऽपसंख्यानं प्रमाणद्वयनि१यमं विघटयति । भावनैरात्म्य२स्य प्रमाणाकारण३त्वात् प्रतिबन्धनिय४मो मा भूत्, , प्रमा५णनैरात्म्ययोस् तादात्म्यानिष्टेस् त६दुत्पत्तिप्रतिबन्धस्य विरोधात्, नैरात्म्यात् प्रमाणस्योत्पत्तौ तस्य७ भावस्वभावत्व- प्रसक्तेः त८योः प्रतिबन्धान्तरोपगमे लिङ्गस्य त्रिविध९त्वविरोधात् । त१०दप्रतिबन्धे प्रमाणान्तरसिद्धेः कथं प्रमाण- द्वयनियमविघटनं न घटेत, त११दुत्पत्त्यभावे प्रत्यक्षस्यानुमानस्य चानुदयात्, ऽअर्थस्यासंभवे ऽभा१२वात् प्रत्य१३क्षे ऽपि प्रमा- ०५णता । प्रतिबद्धस्वभा१४वस्य तद्धेतुत्वे समं द्वयम्ऽ इति वचनात् । मानसस्य तु नास्तिताज्ञानस्य स्वकारण१५सामग्री- वशाद् उत्पन्नस्याभावपरिच्छेदकत्वे तद् एवं प्रमाणान्त१६रं, प्रतिबन्धनियमाभावात् । इति यथोदितदोषं परिजिहीर्षुणा१७ वस्तुधर्मस्यैवाभावस्य प्रतिपत्तिर् अभ्युपगन्तव्या, तस्याः प्रतिक्षेपापायात् । ततो न भावैकान्ते समीहितसिद्धिः । अभावैकान्तपक्षे ऽपि भावापह्नववादिना१८म् । बोध१९वाक्यं प्रमाणं न केन सा२०धनदूषणम् ॥ १२ ॥ ऽभावा येन२१ निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः । यस्माद् एकम् अनेकं च रूपं तेषां२२ न विद्य२३तेऽ इति सर्वनै- १०रात्म्यप्रतिज्ञानम् अभावैकान्तपक्षः । तस्मिन्न् अपि बोधस्य स्वार्थसाधनदूषणरूपस्य२४, वाक्यस्य च परार्थसाधनदूषणात्म२५- नो ऽसंभवात् तन् न प्रमाणम् । ततः केन साधनं नैरात्म्यस्य२६, स्वा२७र्थं परा२८र्थं वा ? केन दूषणं बहिर् अन्तश् च भावस्वभा- वानाम् ? इति सविस्मयं वचनम् । स्वपरपक्ष२९साधनदूषणोपगमे तु सत्सिद्धिर् अ३०विप्रतिषिद्धा । तथा हि । बहिर् अन्तश् च परमार्थसत्, तदन्यतरा३१पाये ऽपि साधनदूषणप्रयोगा३२नुपपत्तेः । इति३३ प्रकृतार्थपरिसमाप्तौ किं त्रिलक्षण- परिकल्पनया ? स३४पक्षसत्त्वाभावे ऽपि साध्याभा३५वासंभूष्णुतानियमनिर्णयैकलक्षणमा३६त्राद् एव साधनस्य साध्यसिद्धौ १५समर्थनत्वोपपत्तेः, सपक्षसत्त्वस्याभावे ऽपि सर्वानित्यत्वे साध्ये सत्त्वादेः साधनस्योपगमात्३७, स्व३८यम् असिद्ध३९धर्मिध- र्मस्या४०पक्षधर्मत्वे ऽपि प्रमाणास्तित्वे चेष्टसाधनस्य हेतोः समर्थनात्, क्व४१चित् तदभा४२वे ऽपि चान्यथानुपपत्तिनियमनिश्चय- वैकल्ये हेतुत्वाघटनात्४३ । स्याद् आकूतं ते–ऽन परमार्थतः साधनदूषणप्रयोगो नैरात्म्यवा४४दिनः सिद्धो यतो बहि- रन्तश् च परमार्थतः सद्वस्तु साध्यते । न चासिद्धाद्धेतोः साध्यसिद्धिः, अतिप्रसङ्गात्ऽ इति तद् अपि प्रलापमात्रं, तत्त्वतो नैरात्म्यस्य साध्यत्वायोगाद् अनैरात्म्यस्य दूष्यत्वायोगवत् । न हि संवृत्त्या साध्यसाधनव्यवस्था यु- २०क्तिमती, परमार्थतोपगमे नैरात्म्यस्य तत्सिद्धेर् अपि४५ सांवृतत्वप्रसङ्गात्, सांवृतात् साधनाद् वास्तवसिद्ध्यसंभवात् । शू- न्यसिद्धेर् अपरमार्थत्वे पुनर् अनिराकृतसद्भावस्य सर्वस्या४६शून्यतानुषङ्गात् तत्सा४७धनं विरुद्धम् आपद्येत । स्व४८रूपस्य ११६वेद्यवेदकभावादिशून्यस्य स्वतोगतेः साधनोपन्यासेन तत्र समारोपव्यवच्छेदे ऽपि समा१नं, कुतश्चित् तत्त्वतः समारोपव्यवच्छेदे संवृत्त्या साध्यसाधनव्यवस्थितेर् अयोगात्, तत्समारोप२व्यवच्छेदस्याप्य् अपरमार्थत्वे पुनर् अव्यव- च्छिन्नसमारोपस्य बाध्यबाधकभावादिशून्यस्य संवि३न्मात्रस्य स्वतो ऽपि गत्यनुपपत्तेस् तद४शून्यत्वप्रसङ्गात् । ततो हेयोपा५देयोपायरहितम् अयम् अ६'[? -ऽ]ह्रीकः केवलं विक्रोश७ति तत्त्वोपप्लववादिवत् । अथ संवृत्त्या हेयस्य सद्वादस्यो- ०५पादेयस्य च शून्यस्य त८न्निषेधविधानोपायस्य चाभ्युपगमान् न शून्यवादिनो निर्लज्जता नापि विक्रोशमात्रम् इति मतिस् तर्हि यदि संवृत्त्यास्तीति९ स्व१०रूपेणेत्य् अयम् अर्थ स् तदा कृतम् अनुकू११लं, केवलं व१२क्तात्मनो वैया१३त्यं सूच- यति, न्यायबलान् न्य१४क्कृतस्यापि स्वार्थसिद्धिविक१५लं प्रलपतो धार्ष्ट्यमात्रप्रसिद्धेः स्वरूपेणास्तित्वस्य संवेदनवत् स- र्वभावानां स्याद्वादिभिर् अभीष्टत्वात् तेन१६ तदनुकूलकरणात् संप्रतिप१७त्तेः । अथ पररूपेण नास्ति इत्य् अयम् अ१८र्थस् त- थैव१९ स्याद्वादिना, ना२०म्नि विवादात् । एतद् अ२१पि तादृग् एव, पररूपेण ग्राह्यग्राहकाभावादिविकलसंवेदनव- १०त् सर्वपदार्थानां नास्तित्वे विवादाभावात् । त२२द् एतेनोभयानुभयविकल्पः प्रत्युक्तः । यदि हि संवृत्त्यास्तीति स्वपररूपाभ्याम् अस्ति नास्ति चेत्य् अयम् अ२३र्थस् तदा न कश्चिद् विवादः । अथानुभयरूपेणानु२४भयम् इत्य् अ२५र्थस् तदापि न कश्चिद् विवादः, तथाग्रे समर्थयिष्यमाणत्वात् । अथ त६२द् अस्ति मृषात्म२७नेति समानश् चर्चः, मृषात्मनास्ति- त्वस्य स्वपरोभयानुभयरूपास्तित्वविकल्पचतुष्टये ऽप्य् उक्तदोषानुषङ्गात् । संवृतिर् विचारानुपपत्तिर् इत्य् अयु२८क्तं, तदभावात् । न हि विचारस्याभावे कस्य२९चिद् विचारेणानुपपत्तिः शक्या वक्तुम् । नापि शून्यवादिनः १५किञ्चिन् निर्णीतम् अस्ति, यदाश्रित्य क्वचिद् अन्यत्रानिर्णीते ऽर्थे विचारः प्रवर्तते, तस्य३० सर्वत्र विप्रतिपत्तेः । तथा चोक्तं तत्त्वार्थश्लोकवार्तिके "किञ्चिन् निर्णीत३१म् आश्रित्य विचारो ऽन्य३२त्र वर्तते । सर्वविप्रतिपत्तौ तु क्वचिन् नास्ति विचारणा" इति । सो ऽयं सौगतस् त३३दभावात् तत्पर३४प्रतिपादनार्थं शास्त्रम् उप३५देष्टा३६रं वा वर्णय३७न् सर्वं प्र- तिक्षिपतीति कथम् अनुन्मत्तः ? स्वयम् उपदिष्टं विचारप्रतिपादनार्थं शास्त्रादिकं प्रतिक्षिपन्न् उन्मत्त एव स्यात् । अथ मायोपमाः स्वप्नोपमाश् च सर्वे भावा इति सुगतदेशनासद्भावान् न सर्वं प्रतिक्षिपन्न् उन्मत्तः स्याद् इति मतं २०तर्हि शौद्धोदनेर् एव३८ तावत् प्रज्ञापराधो ऽयं लोकातिक्रान्तः कथं बभूवेत्य् अतिविस्म३९यम् आस्म४०हे । तन्मन्ये पुनर् अद्यापि कीर्त्तय४१न्तीति किं ब४२त पर४३म् अन्यत्र४४ मोहनीयप्रकृतेः ? स्वप्नादिविभ्रमवत् सर्वस्य४५ विभ्रमाददोष इति चेत् तर्हि विभ्रमे किम् अविभ्रमो विभ्रमो वा ? त४६त्राविभ्रमे कथं सर्वविभ्रमः? विभ्र४७मे ऽपि कुतो ऽसौ४८ ? विभ्रमे ऽपि विभ्रमे सर्वत्राविभ्रमप्रसङ्गात् । विभ्रमविभ्रमे ऽपि विभ्रमोपगमे स एव पर्यनुयोगोनवस्था चेति दुरन्तं तमः । तद् उक्तं न्यायविनिश्चये "तत्र४९ शौद्धोदनेर् एव कथं प्रज्ञापराधिनी । बभूवेति वयं तावद् बहु विस्मयम् आस्महे । ११७ । १ । तत्राद्यापि जडासक्ता१स् तमसो नापरं प२रम् । विभ्रमे विभ्रमे तेषां विभ्रमो ऽपि न सिद्ध्यति । २ । " इति । ततो नाभावैकान्तः श्रेयान्, स्वेष्टस्य३ दृष्टबाधनाद्भावैकान्तवत् । परस्परनिरपेक्षभावाभावैकान्तपक्षो ऽपि न क्षेमङ्करः, तत एवेत्य् आवेदयन्ति स्वामिनः । विरोधान् नोभयैकात्म्यं४ स्याद्वादन्यायविद्विषाम् । ०५भावाभावयोर् एकतरप्रतिक्षेपैकान्तपक्षोपक्षिप्तदोषपरिजिहीर्षया सदसदात्मकं सर्वम् अभ्युपगच्छ५- तो ऽपि वाणी विप्रतिषिध्येत, तयोः परस्परपरिहारस्थितिलक्षणत्वात् । न हि सर्वात्म६ना कञ्चिद् अर्थं सन्तं तथैवासन्तम् आचक्षाणः७ स्वस्थः, स्वाभ्यु८पेतेतरनिरासविधानकरणाच् छून्यावबोधवत् । यथैव हि सर्वथा शून्यम् अवबुध्यमानः स्वसंवेदना९द् अन्य१०तो वा स्वाभ्युपेतं शून्यतैकान्तं निरस्यति, अनभ्युपेतं प्रमा- णादिसद्भावं विधत्ते तथैव भावाभावयोस् तादात्म्यैकान्तं ब्रुवन् स्वाभ्युपेतं सदसदात्मकं निरस्यति, स्वयम् अ- १०नभ्युपगतं तु भावैकान्तम् अभावैकान्तं वा विधत्ते, अ११भावस्य भावे ऽनुप्रवेशाद् भावस्य वा सर्वथाऽभावे, अ१२न्यथा भावाभावयोर् भेदप्रसङ्गात् । ततो नोभयोर् ऐकात्म्यं श्रेयः, स्या१३द्वादं विद्विषां, सदसतोः परस्परपरिहारस्थितिल- क्षणविरोधात्, जात्यन्त१४रस्यैव दर्शनेन सर्वथोभयैकात्म्यस्य बाधनात् त१५द्वत् । त१६था सांख्यस्यैवम् उभयैका१७त्म्यं ब्रु१८वतस् त्रैलोक्यं व्य१९क्तेर् अपैति, नित्यत्वप्रतिषेधात्, अपेतम् अप्य् अ२०स्ति, विनाशप्रतिषेधाद् इति वा तदन्यथापेतम् अन्यथास्तीति स्याद्वादावलम्बन२१नम् अन्धसर्पबिलप्रवेशन्यायम् अनु- १५सरति, त्रैलोक्यस्य व्यक्तात्म२२नाऽपेतत्वसिद्धेः अव्यक्ता२३त्मनास्तित्वव्यवस्थितेः "हेतुमद् अनित्यम् अव्यापि सक्रि- यम् अनेकम् आश्रितं लिङ्गम् । सावयवं परतन्त्रं व्य२४क्तं विपरीतम् अव्यक्त२५म्" इति वचनात् । परमार्थतो व्यक्ताव्य- क्तयोर् एकत्वान् न स्याद्वादावलम्बनं कापिलस्येति चेन् न, तथा विरोधस्य तदवस्थानात् । प्रधानाद्वैतोपगमे तु नोभयैकात्म्यम् अ२६भ्युपगतं स्यात् । तथा स्वयम् अनभ्युपगच्छतो ऽपि कथञ्चिद् उभयात्मकतत्त्ववादप्रवेशे कथम् अन्ध- सर्पबिलप्रवेशन्यायानुसरणं न स्यात् ? यदृच्छया तदवलम्बनात् । ततो नैवम् अप्य् उभयैकान्तः सिध्यति, २०विरोधात् । अवाच्यतैकान्ते ऽप्य् उक्तिर् नावाच्यम् इति युज्यते ॥ १३ ॥ यो ऽपि२७ प२८क्षत्रयोपक्षिप्तदोषजिहासया सर्वथाऽवक्तव्यं तत्त्वम् अवलम्बेत सो ऽपि कथम् अवक्तव्यं ब्रूयात्, येनावाच्यतैकान्ते ऽप्य् अवाच्यम् इत्युक्तिर् युज्यते । तदयुक्तौ कथं परम् अवबोधयेत् ? स्वसंविदा परावबोध- नायोगात् । तदनवबोधने कथं परीक्षिता२९स्य स्यात् ? तस्यापरीक्षकत्वे च कुतो ऽन्यस्मा३०द् विशेषः सिध्येत् ? २५अपरीक्षिततत्त्वाभ्युपगमस्य सर्वेषां निरङ्कुशत्वा३१त् । नैष दोषः स्वलक्षणम् अनिर्देश्यं प्रत्यक्षं कल्प- नापोढम् इत्यादिव त् सर्वम् अवाच्यं तत्त्वम् इति वचने ऽपि विरोधाभावात् परप्रतिपादनस्यान्यथा३२नुपपत्तेः । ११८इति कस्यचिद् वचनं तद् अप्य् असत् य१द् असतः समुदाहृतम् । सि२द्धसाध्यव्य३वस्था हि कथामा४र्गाः । न च स्वलक्ष५- णस्य सर्वथाप्य् अनिर्देश्यत्वोपगमे ऽस्वलक्षणम् अनिर्देश्यम्ऽ इति वचनेन तस्य निर्देश्यत्वम् अविरुद्धम् । अथ स्वलक्षणं नैतद्वचनेनापि निर्देश्यं स्वलक्षण६सामान्यस्यैव तेन निर्देश्यत्वात् स्वलक्षणे निर्देशा७संभवात्, न ह्य् अर्थे शब्दाः८ सन्ति तदात्मानो वा येन तस्मि९न् प्रतिभासमाने ते ऽपि१० प्रतिभासेरन्न् इति वचनात् । कल्पनारोपितं ०५तु स्वलक्ष११णं तद्ध१२र्मो वा निर्देश्यत्वशब्देन निर्दिश्यते, विरोधाभावाद् इति१३ मतं तर्हि स्वलक्षणम् अज्ञेय१४म् अपि स्यात् । यथैवाक्षविष१५ये ऽभिधा१६नं नास्ति तथाक्षज्ञाने विष१७यो ऽपि नैवास्ति । ततस् तत्र१८ प्रतिभासमाने ऽपि न प्रतिभा१९- सेत । शक्यं हि वक्तुं २०ऽयो यत्राधेयतया नास्ति तदात्मा वा न भवति स तस्मिन् प्रतिभासमाने ऽपि न प्रतिभासते यथाक्षविषये स्वलक्षणे शब्दः । नास्ति चाक्षज्ञाने त२१थाक्षविषयस् तदात्मा वा न भवति, इति । यदि पुनर् विषयसामर्थ्याद् अ२२क्षज्ञानस्योत्पादात् तत्र प्रतिभासमाने स२३ प्रतिभासत एवेति मतं तद् अप्य् अस- १०म्यक्, २४करणशक्तेर् अपि प्रतिभासप्रसङ्गात् । तथा हि । न केवलं विषयबलाद् दृष्टेर् उ२५त्पत्तिः, अपि तु चक्षु- रादिशक्तेश् च२६ । विषयाकारानुकरणाद् दर्शनस्य तत्र विषयः प्रतिभासते, न पुनः करणं, तदाकाराननुकरणा- द् इति चेत् तर्हि तदर्थवत्करणम् अनुकर्त्तुम् अर्हति, न चार्थं, विशेषाभावात् । दर्शनस्य कारणान्तरसद्भा- वे ऽपि विषयाकारानुकारित्वम् एव सुतस्येव पित्राकारानुकरणम् इत्य् अपि वार्तं, स्वोपादानमात्रानुकरण- प्रसङ्गात् । विषयस्यालम्बन२७प्रत्ययतया स्वोपा२८दानस्य च समनन्तरप्रत्ययतया प्रत्यासत्तिविशेषाद् दर्शनस्य १५उभयाकारानुकरणे प्य् अ नुज्ञायमा२९ने रूपादिवदुपादा३०नस्यापि विषयतापत्तिः, अतिश३१याभावात्, वर्णा३२- देर् वा त३३द्वदविषयत्वप्रसङ्गात् । दर्शन३४स्य त३५ज्जन्मरूपाविशेषे ऽपि तदध्यवसायनियमाद् बहिरर्थविषयत्व- म् इत्य् अ३६सारं, वर्णादाव् इवोपा३७दाने ऽप्य् अध्यवसायप्रसङ्गात्, अन्यथोभयत्राध्यवसायायोगात् । न हि रूपादाव् अ- ध्यव३८सायः संभवति, तस्य दर्शन३९विषयत्वोपगमात्, दर्शनस्यानध्यवसायात्मकत्वात् तस्याध्यवसायात्मक४०त्वे स्वलक्ष४१णविषयत्वविरोधात् । a४२दोषो ऽयं, प्रत्यक्ष४३स्याध्यवसाय४४हेतुत्वाद् इत्य् अनिरूपिताभिधानं सौगतस्य, २०तत्राभि४५लापाभावात् । यथैव हि वर्णादाव् अभिलापाभावस् तथा प्रत्यक्षे ऽपि त४६स्याभिलापकल्पनातो ऽपोढत्वाद् अन- भिलापात्मकार्थसामर्थ्येनोत्प४७त्तेः । प्र४८त्यक्षस्य तदभावे ऽप्य् अध्यवसायकल्पना४९यां प्रत्यक्षं किं नाध्यवस्येत् ? ११९स्वलक्षणं स्वयम् अभिलापशून्यम् अपि प्रत्यक्षम् अध्यवसायस्य हेतुर् न पुना रू१पादिर् इति कथं सुनिरूपिताभिधानम् ? यदि पुनर् अविकल्पकाद् अपि प्रत्यक्षाद् विकल्पात्मनो ऽध्यवसायस्योत्पत्तिः, प्रदीपादेः कज्जलादिवद्विजातीयाद् अपि कारणात् कार्यस्योत्पत्तिदर्शनाद् इति मतं तदा तादृशो ऽर्थाद् विक२ल्पात्मनः प्रत्यक्षस्योत्पत्तिर् अस्तु, तत एव तद्वत् । जा३तिद्रव्यगुणक्रियापरिभाषा४कल्पनारहिताद् अ५र्थात् कथं जात्यादिकल्पनात्मकं प्रत्यक्षं स्याद् इति चेत् प्रत्यक्षात् त- ०५द्रहिताद् विकल्पः कथं जात्यादिकल्पनात्मकः स्याद् इति समानः पर्यनुयोगः । वि६कल्पस्य जात्यादिविषयत्वा- द् अदोष इति चेन् न, प्रत्यक्षवत् तस्य जात्यादिविषयत्वविरोधात् । यथैव हि प्र७त्यक्षस्याभिलापसंसर्गयोग्यता नास्ति तथा तत्समनन्तरभाविनो ऽपि विकल्पस्य, तस्याप्य् अभि८लपनेनाभिलप्यमानेन च जात्यादिना संसर्गासंभवात्, स्वोपादानसजातीयत्वात्९ । कथम् इदानीं विकल्पो जात्यादिव्यवसायीति चेन् न कथम् अपि । तथा हि । किञ्चि१०त् केन११चिद् विशिष्टं१२ गृ१३ह्यमाणं क्वचिद् विशेषणविशेष्यत१४त्संबन्धव्यवस्थाग्रहणम् अपेक्षते १०दण्डिवत्, "विशेषणं विशेष्यं च संबन्धं लौकिकीं स्थितिम्१५ । गृहीत्वा संकल१६य्यैत१७त् तथा१८ प्रत्येति नान्यथा" इति वचनात् । न चा१९यम् इयतो व्यापारान् कर्तुं समर्थः; प्रत्यक्षब२०लोत्पत्तेर् अविचारकत्वात् प्रत्यक्षवत् । क२१श्चिद् आह ऽनैत२२द् एवं२३ दूषणं, प्रत्यक्षाद् एवाध्यवसायोत्पत्त्यनभ्युपगमात्, शब्दा२४र्थविकल्पवासनाप्रभव- त्वान् मनोविकल्पस्य तद्वासनाविकल्पस्यापि पूर्वतद्वासनाप्रभवत्वाद् इत्य् अनादित्वाद् वासनाविकल्पसन्तानस्य प्रत्यक्षसंतानाद् अन्यत्वात्, विजातीयाद् विजातीयस्योदयानिष्टेः, तदिष्टौ यथोदितदूषणप्रसङ्गात्ऽ इति, तस्या- १५प्य् एवंवादिनः शब्दार्थविकल्पवासनाप्रभवा२५त् ततस् तर्हि कथम् अक्ष२६बुद्धेः रूपादिविषयत्वनियमः२७ सिद्ध्येत् ? म२८नोराज्यादिविकल्पाद् अपि तत्सिद्धिप्रसङ्गात् । अथाक्षबुद्धिस२९हकारिणो वासनाविशेषाद् उत्पन्नाद् रूपादिविकल्पा- द् अक्षबुद्धे रूपादिविषयत्वनियमः कथ्यते । तत३० एवाक्षबुद्धिविषयत्व३१नियमो ऽप्य् अभिधीय३२ताम् । अन्यथा रूपादिविषयत्वनिय३३मो ऽपि मा भूदविशेषात् । रू३४पाद्युल्लेखि३५त्वाद् विकल्पस्य तद्ब३६लात् तद३७भ्युपगमे वा प्रत्य- क्षबुद्धेर् अभिलापसंसर्गो ऽपि तद्व३८द् अनुमीयेत, तद्विकल्पस्याभिला३९पेनाभिलप्यमानजात्याद्युल्लेखितयोत्पत्त्यन्य- २०था४०नुपपत्तेः, त४१दनुमिताच् चाक्षबुद्ध्यभिलापसंसर्गाद् रूपाद्यभिलापसंसर्गो ऽनु४२मीयेत४३ । इति शब्दाद्वैतवादि- मतसिद्धिः । न च सौगतो दर्शनस्याभिलापसंसर्गम् उपैति । तस्माद् अयं किञ्चि४४त् पश्यन् तत्सदृशं पूर्वं दृष्टं न स्म४५र्तुम् अर्हति तन्नामविशेषास्मरणात् । तदस्मरन् नैव तदभिधानं प्रतिपद्यते । १२०तदप्रतिपत्तौ तेन१ तन् न योजयति । त२द् अयोजयन् नाध्यवस्य३तीति न क्व४चिद् विकल्पः शब्दो वेत्य् अवि- कल्पाभि५धानं जगत् स्यात् । न६नु च नामसंश्र७यस्य विकल्पस्य प्रत्यात्मवेद्यत्वात् सर्वेषा८म् अभिधानस्य च श्रोत्रबुद्धौ प्रतिभासनात् कथम् अविकल्पाभिधानं जगदापद्येतेति चेन् न, त९त्राप्य् अध्यवसाया१०संभवात् । न च स्वसंवेदनेनेन्द्रियप्रत्यक्षेण वा निर्विकल्पकेन विकल्पोभिधानं वा गृहीतं नाम, अतिप्र११सङ्गात् । तथा हि । ०५बहिर् अन्तर् वा गृहीत१२म् अप्य् अगृहीतक१३ल्पं क्षणक्षयस्वलक्षणसंवेदनादिवत् । त१४था चायातम् अचेतनत्वं जगतः । ननु च नास्मन्मते कश्चित् किञ्चिन् नीलादिकं सुखादिकं वा संविद१५न् पूर्वसंविदितं तत्सदृशं त१६न्नाम- विशेषं च क्रमशः स्मरति, पूर्वसंविदितसंवेद्यमाननामविशेषयोः सहैव स्मरणात्, त१७त्संस्कारयोर् दृश्यदर्श- नाद् एव महप्रबोधात् । ततो ऽयं किञ्चि१८त् पश्यन्न् एव तत्सदृशं पूर्वदृष्टं स्मर्त्तुम् अर्हति, तदैव तन्नामविशेषस्मरणात्, ततस् तस्येदं नामेत्य् अभिधानप्रतिपत्तेः, ततस् तस्य दृश्यस्याभिधानेन योजनाद् व्यवसायघटनान् न किञ्चिद् दूषण१९म् इ- १०त्य् अपरः, तस्यापि दृश्यमाननाम्नः पूर्वदृष्टस्य च त२०त्सदृशस्य सह स्मृतिर् अयुक्तैव, स्वमतविरोधात्, सकृ२१- त्स्मृतिद्वया२२नभ्युपगमात्२३ कल्पन२४योर् बाध्यबाधकभावात् । कथम् अन्यथाऽश्वं विकल्पयतो ऽपि गोदर्शने कल्पना- विरहसिद्धिः ? ना२५ममात्रे ऽपि सहस्मृतिर् अयुक्तैव, तन्नामाक्षरमात्राणाम् अ२६पि क्रमशोध्यवसानात्, अध्यवसा२७ना- भावे स्मृतेर् अयोगात् क्षणक्षयादिवत्२८ । न च युगपत् तदध्यवसायः संभवति, विरोधात् । अन्यथा संकुला प्रतिपत्तिः स्यात्, नीलम् इति नाम्नि नकारादीनां परस्परविविक्तानाम् अप्र२९तिपत्तेः । किञ्चाभिलापस्य पदलक्ष- १५णस्य तदंशानां च वर्णानां नामविशेषस्य स्मृ३०तावसत्यां व्य३१वसायः स्यात् सत्यां वा ? ना३२म्नो नामान्तरेण विनापि स्मृतौ केवला३३र्थव्यवसायः किं न स्यात् ? स्वा३४भिधानविशेषापेक्षा एवार्था निश्च३५यैर् व्यवसीयन्ते इत्य् एका३६न्तस्य त्यागात्, ना३७म्नः स्वलक्षणस्यापि स्वाभिधानविशेषानपेक्ष३८स्यैव व्यवसायवचनात्३९ । त४०दवचने वा न क्वचिद् व्यवसायः स्यात्, ना४१मतदंशानाम् अव्यवसाये ना४२मार्थव्यवसायायोगात् । द४३र्शनेनाव्यवसायात्मना दृष्टस्याप्य् अदृष्टकल्पत्वात् सकलप्रमाणाभावः, प्र४४त्यक्षस्याभावे ऽनुमानोत्थानाभावात् । तत एव सकलप्रमेयापायः, २०प्रमाणापाये प्रमेयव्यवस्थानुपपत्तेः । इत्य् अप्रमाणप्रमेयत्वम् अशेषस्यावश्यम् अनुषज्येत । तद् उक्तं न्यायविनिश्चये १२१"अभिलापतदंशानाम् अभिलापविवेकतः । अप्रमाणप्रमेयत्व१म् अवश्यम् अनुषज्यते" इति, अभिलापविवेकत इत्य् अभिलापरहितत्वाद् इति व्याख्यानात् । प्र२थमपक्षोपक्षिप्तदोषपरिजिहीर्षया त३न्नामान्तरपरिकल्पनाया- म् अनवस्था । नामतदंशानाम् अपि नामान्तरस्मृतौ हि व्यवसाये नामान्तरतदंशानाम् अपि व्यवसायः स्वनामान्त- रस्मृतौ सत्याम् इत्य् अनवस्था स्यात् । तथा च तद् एवाप्रमाणप्रमेयत्वम् अवश्यम् अनुषज्येत । अत्रा४पीय५म् एव कारिका ०५योज्या, ऽअभिलापविवेकतःऽ इत्य् अभिलापनिश्चयत इति व्याख्यानात् । प्रतिपादितदोषभयात् तद् अय६म् अशब्दं७ सामा८न्यं व्यवस्यन् स्वलक्षणम् अ९पि व्यवस्येत्, सामान्यलक्षणस्वलक्षणयोर् हि भेदाभावात् । न१०न्व् अर्थक्रिया- कारिणः परमार्थसतः स्वलक्षणत्वात्, ततो ऽन्यस्यानर्थक्रियाकारिणः संवृतिसतः सामान्यलक्षणत्वात् त११योः कथम् अभेदः स्यात् ? "यद् एवार्थक्रियाकारि तद् एव परमार्थसत् । अ१२न्यत् संवृतिसत् प्रोक्ते१३ ते स्वसामान्यलक्षणे" इति वचनात्, तयोर् अभेदे सांवृतेतरस्वभावविरोधात् । इति कश्चित्, सो ऽपि स्वदर्शनानुरागी न परीक्षकः, १०स्वेनासाधारणेन रूपेण लक्ष्यमाणस्य सामान्यस्यापि स्वलक्षणत्वघटनाद् विशेषवत् । यथैव हि विशेषः स्वेनासाधारणेन रूपेण सामान्यासंभविना विसदृशपरिणामात्मना लक्ष्यते तथा सामान्यम् अपि स्वेनासा- धारणेन रूपेण सदृशपरिणामात्मना विशेषासंभविना लक्ष्यते इति कथं स्वलक्षणत्वेन विशेषाद्भिद्यते ? य१४था च विशेषः स्वामर्थक्रियां कुर्वन् व्यावृत्तिज्ञानलक्षणाम् अर्थक्रियाकारी तथा सामान्यम् अपि स्वामर्थक्रियाम् अन्वय- ज्ञानलक्षणां कुर्वत् कथम् अर्थक्रियाकारि न स्यात् ? तद्बाह्यां पुन१५र् वाहदोहाद्यर्थक्रियां यथा न सामान्यं कर्तु- १५म् उत्सहते तथा विशेषो ऽपि केव१६लः, सामान्यविशेषात्म१७नो वस्तुनो गवादेस् त१८त्रोपयोगा१९त् । इत्यर्थक्रियाकारित्वेनापि त२०योर् अभेदः सिद्धः । एकस्माद् द्रव्यात् कथञ्चिद् अभिन्नत्वसाधनाच् च सामान्यविशेषपरिणामयोर् अभेदो ऽभ्युपगन्तव्यः । तथा च सामान्यं व्यवस्यन्न् अपि कथञ्चित् तदभिन्नस्वलक्षणं न व्यवस्यतीति कथम् उपपत्तिमत् ? अथ न द्रव्यं नापि तत्परिणामः सामान्यं विशेषो वा स्वलक्षणम् । किं तर्हि ? ततो ऽन्यद् एव किञ्चित् सर्वथा निर्देष्टु२१म् अशक्यं प्रत्यक्षबुद्धौ प्रतिभासमानं तद् अनुमन्यते । ए२२वम् अपि जात्यन्तरं सामान्यविशेषात्मकं वस्तु २०स्वलक्षणम् इत्य् आयातं, त२३स्यैव परस्परनिरपेक्षसामान्यविशेषतद्व२४द्द्रव्येभ्यो ऽन्यस्य प्रत्यक्षसंविदि प्रतिभासनात्, निरन्वयक्षणक्षयिनिरंशपरमाणुलक्षणस्य सुष्ठुप्रत्यक्षेणालक्षणात् । त२५त्र च व्यवसायो ऽक्षजन्मा स्वाभिधान- विशेषनिरपेक्षः२६ किन् न स्यात् ? यतो ऽयं स्वलक्षणम् अशब्दं न व्यवस्येत् । ततः२७, सामान्यवत् स्वलक्षणम् अ- ध्यवस्यन्न् अभिलापेन योजयेत् । ततो न किञ्चित् प्रमेयम् अनभिलाप्यं नाम श्रुतज्ञानपरिच्छेद्यं, श२८ब्दयो- जि२९तस्य श्रुतविषयत्वोपपत्तेः । प्र३०त्यक्षस्यानभि३१लाप्यत्वे स्मा३२र्त्तं शब्दानुयोज३३नं दृष्टसामान्यव्यव३४सायो २५यद्य् अपेक्षेत ३५सो ऽर्थो व्यव३६हितो भवेत् त३७दिन्द्रियज्ञानात् सामान्यव्यवसायो न स्यात् । यथैव हि शब्दसंसृष्टार्थग्राहिसविकल्पकप्रत्यक्षवादिना३८म् अर्थोपयोगे स३९त्य् अपि स्मार्त्तशब्दानुयोजनापेक्षे ऽक्षज्ञाने १२२त१दर्थो व्यवहितः स्यात् स्मार्तेन शब्दानुयोजनेन इति त२दर्थाद् अक्षज्ञानं सविकल्पकं न स्यात्, त३दभावे ऽपि भा४वात् तद्भावे ऽपि चाभावाद् इति दूषणम् ऽअर्थोपयोगे ऽपि पुनः स्मार्त्तं शब्दानुयोजनम् । अक्ष५धीर् यद्य् अपेक्षेत सो६ ऽर्थो व्यवहितो भवेत्ऽ इति वचनात् समुद्भाव्य७ते तथैव शब्दानुयोजनासहितार्थग्राहिविकल्पवादिनाम् अपि सौगता- नाम् इन्द्रि८यज्ञानम् उपयोगे सत्य् अपि विकल्पोत्प९त्तौ स्मार्त्तं शब्दानुयोजनं विकल्पो यद्य् अपेक्षेत तदातदिन्द्रियज्ञानं ०५स्वविषयनाम् अविशेषस्मरणेन तद्योजनेन च व्यवहितं स्यात् । तथा च नेन्द्रियज्ञानाद् व्यव१०सायः स्यात् त११दभावे भावात् तद्भावे ऽपि चाभावाद् इति दूषणम् उद्भावनीयं, ऽज्ञा१२नोपयोगे ऽपि पुनः स्मार्त्तं शब्दानुयोजनं । विक१३ल्पो यद्य् अपेक्षेताध्यक्षं व्य१४वहितं भवेत्ऽ इति वक्तुं शक्यत्वा१५त्, अ१६र्थशब्देन प्रत्यक्षस्याभिधानाद् वा, क्व१७चिद् विषयेण विषयिणो वचनाद् धर्मकीर्त्तिका१८रिकाया एव तन्मतदूषणपरत्वेन व्याख्यातुं शक्यत्वात् । यथा च प्रा१९गज- नको यो२० ऽर्थो ऽभिलापसंसृष्टार्थेन्द्रियबु२१द्धेः स पश्चाद् अपि स्मार्तशब्दानुयोजने ऽपि त२२स्योपयोगा२३विशेषाद् अजनक एव १०तेनार्थापाये ऽपि नेत्र२४धीः शब्दाद्वैतवादिनः स्याद् इति धर्मकीर्तिदू२५षणं, ऽयः प्रागजनको बुद्धेर् उपयोगाविशेषतः । स पश्चाद् अपि तेन२६ स्याद् अर्थापाये ऽपि नेत्रधीःऽ इति वचनात् । त२७था यद् इन्द्रियज्ञानं स्मार्तशब्दयोजनात् प्राग- जनकं सामान्यव्यवसायस्य तत् पश्चाद् अप्य् उप२८योगाविशेषात् तेनेन्द्रियज्ञानव्यपाये ऽपि सामान्यव्यवसायः स्यात्, तस्य प्राग् इवा२९जनकत्वात्, तदन्तरेणापि दर्शनम् अयं गौर् इति निर्णयः स्यात्, ऽयः३० प्रागजनको बुद्धेर् उपयोगाविशेषतः । स पश्चाद् अपि तेनाक्षबोधापा३१ये ऽपि क३२ल्पनाऽ इति प्रतिपादनात् । तद् एवं न दर्शनाद् अध्यव- १५सायः संभवति येन दर्शनस्य स्वा३३लम्बन३४समनन्तर३५प्रत्ययजन्मतत्सारूप्या३६विशेषे ऽपि स्वविषयप्रतिनियमः३७ सिध्येत् । किञ्च सौगतानाम् अनभिलाप्यस्य विशेष३८स्यानुभवे कथम् अभिलाप्यस्य स्मृतिः ? अत्यन्तभेदात् स्वलक्षणात् सामान्यस्य, सह्यविन्ध्यवत् । न हि सह्यस्यानुभवे विन्ध्यस्य स्मृतिर् युक्ता । विशेषसामान्ययोर् एकत्वा- ध्यवसायाद् विशेषस्यानुभवे सामान्ये स्मृतिर् युक्तैवेति चेत्, कुतस् तयोर् एकत्वाध्यवसायः ? न तावत् प्रत्यक्षा३९त्, तस्य सामान्याविषयत्वात्, नापि त४०त्पृष्ठभाविनो विकल्पाद् अनुमानाद् वा, तस्य विशेषाविषयत्वात्, तदुभयविषयस्य च २०क४१स्यचित् प्रमाणस्यानभ्युपगमात् । तदन्यतरविषयेण तयोर् एकत्वाध्यवसायेतिप्रसङ्गात्४२ त्रिविप्र४३कृष्टेतरयोर् अप्य् ए- कत्वाध्यवसायो ऽक्षज्ञानात् प्रसज्येत । किं च४४शब्दार्थयोः संबन्धस्या४५स्वाभाविक४६त्वे कथम् अर्थमात्रं पश्यन्४७ शब्द- म् अनुस्मरेत् शब्दं श्रृण्वन् तदर्थं वा ? यतो ऽयं व्यवसायः सौगतस्य सिध्येत् । न हि सह्यमात्रं पश्यन् विन्ध्यस्य स्मरेत् । स्यान् मतं ऽशब्दस्य विकल्प्येन४८ तदुत्पत्तिलक्षणसंबन्धोपगमात् तस्य४९ च दृश्येनैकत्वाध्यवसायाद् विशेष- १२३स्यानुभवे ऽपि शब्दं तदर्थं वा विकल्प्यं स्मर्तुम् ईष्टे व्यवहारी, प्रवृत्तिदर्शनात्, इति, तद् अप्य् असम्यक्, कु१तश्चिद् अपि दृश्यविकल्प्ययोर् एकत्वाध्यवसायासंभवस्यो२क्तत्वात् । ततः स्वत एव व्यवसायात्मकत्वम् अभ्युपगन्तव्यं प्रत्यक्षस्य न पुनर् अभिधानजात्यादियोजनापेक्षया । च३क्षुरादिज्ञानस्य४ क५थञ्चिद् व्यवसायात्मकत्वाभावे दृ६ष्टसजाती- यस्मृतिर् न स्यात्, दा७नहिंसाविरतिचेतसः स्वर्गादिफलजननसामर्थ्यसंवेदनवत्८ क्षणक्षयानुभवन- ०५वद् वा । व्यवसायात्मनो मानसप्रत्यक्षाद् दृष्टसजातीयस्मृतिर् इति चेन् न, अव्यवसायात्मनो ऽक्षज्ञानात् समनन्तर- प्रत्ययाद् व्यवसायात्मनो मनोविज्ञानस्योत्पत्तिविरोधाद् विकल्पवत्९, निर्विक१०ल्पात्मकत्वान् मानसप्रत्यक्षस्याभिलाप- संसर्गयोग्यताप्रतिभासाभावात् । अव्यवसायात्मनो ऽप्य् अक्षज्ञानाद् अदृष्टविशेषसहकारिणः११ स्याद् उत्प१२त्तिर् इति चेत्, किम् एवम् अक्षज्ञानस्य स्वयं व्यवसायात्मन एवादृष्टविशेषाद् उत्पत्तिर् नेष्य१३ते ? तेन१४ नीलादेर् व्यवसाये तत्क्षणक्षयस्व- र्गप्रापणशक्त्या१५देर् अपि व्यवसायप्रसङ्गान् नाक्षज्ञानं व्यवसायात्मकम् इष्टम् इति चेत् तत१६ एव मानसप्रत्यक्षम् अपि १०व्यवसायात्मकं मा भूत् । तस्य१७ क्षणक्षयाद्य१८विषयत्वान् न त१९द्व्यवसायित्वम् इति चेत् तत२० एवाक्षज्ञानस्यापि त२१न् मा भूत् । तथा२२ सति नीलादेः क्षणक्षयादिर् अन्यः स्यात्, तद्व्यवसाये ऽप्य् अव्यवसायात् कूटा२६त् पिशाचादिवद् इति चेत् तर्हि मानसप्रत्यक्षेणापि नीलादिव्यवसाये ऽपि क्षणक्षयादेर् अव्यवसायात् ततो भेदो ऽस्तु तद्वद् एव, सर्वथा विशे- षा२४भावात् । क२५थञ्चिद् अक्षज्ञानस्य व्यवसायात्मकत्वे तु मानसप्रत्यक्षकल्पनापि न स्यात्, प्रयोजनाभावात्, त२६त्प्रयोजनस्याक्षज्ञानाद् एव सिद्धेः । एतेनाव्यवसायात्मकम् अपि मानसप्रत्यक्षं कल्पयन् प्रतिक्षिप्तः । ननु १५ऽनिर्विकल्पकाद् अप्य् अक्षज्ञानाद् अभ्यासप्रकरणबुद्धिपाटवार्थित्ववशाद् दृष्टसजातीये स्मृतिर् युक्ता, सविकल्पकप्रत्यक्षा२७- द् अपि तदभावे तदनुपपत्तेः प्रतिवाद्याद्युपन्यस्तसकलवर्णपदादिव२८त् स्वोच्छ्वासादिसंख्यावद् वा२९ । न हि सविक- ल्पकप्रत्यक्षेण तद्व्यवसाये ऽपि कस्यचिद् अभ्यासाद्यभावे पुनस् तत्स्मृतिर् नियमतः सिद्धा यतः सविकल्पकत्वप्रकल्पनं प्रत्यक्षस्य फलवत् । ऽ इति क३०श्चित् सो ऽप्य् अप्रज्ञाकर एव, सर्वथैकस्वभा३१वस्य प्रत्यक्षस्य क्व३२चिद् अभ्यासादीनाम् इ- तरेषां३३ च सकृदयोगात् । त३४दन्यव्या३५वृत्त्या त३६त्र त३७द्योग इति चेन् न, स्वयम् अतत्स्वभावस्य३८ तदन्यव्यावृत्तिसंभवे २०पावकस्या३९शीतत्वादिव्यावृत्तिप्रसङ्गात्, तत्स्वभा४०वस्य तदन्यव्यावृत्तिकल्पने फलाभावात्, प्रतिनियततत्स्व- १२४भावस्यैवान्यव्यावृत्तिरूपत्वात् । सविकल्पकप्रत्यक्षज्ञानवादिनां त्व् एषा१म् अवग्रहेहावायज्ञानाद् अनभ्यासात्मकाद् अन्य- द् एवाभ्यासात्मकं धारणाज्ञानं प्रत्यक्षम् । तेषां तदभावे परोपन्यस्तसकलवर्णपदादिष्व् अवग्रहादित्रयसद्भावे ऽपि न स्मृतिः । तत्सद्भावे तु स्याद् एव, सर्वत्र यथासंस्कारं स्मृत्यभ्युपगमात् क्व२चिद् अभिलापसंस्का३राद् अभिलापस्मृ- तिव४त् । प्र५त्यक्षे ऽभिलापसंस्कारविच्छेद कुतस् तद्विकल्प्याभि६लापसंयोज७नं यतः सामान्यम् अभिलाप्यं८ ०५स्यात् । प्रत्यक्षगृहीतम् एव हि स्व९लक्षणम् अन्य१०व्यावृत्तं साधारणा११कारतया प्रतिभासमानं सामान्यं विकल्पाभि- लापयोजनेनाभिला१२प्यम् इष्य१३ते । न१४ च ग्राहकप्रत्यक्षस्मृतिप्रतिभासभेदाद् विषयस्वभावाभेदा१५भावः, सकृदेकार्थोपनिबद्धदर्शनप्रत्यासन्नेतरपुरुषज्ञानविषयवत् । यथा हि सकृद् एकस्मिन्न् अर्थे पादपादाव् उपनि- बद्धदर्शनयोः प्रत्यासन्नविप्रकृष्टपुरुषयोर् ज्ञानाभ्यां विषयीकृते स्पष्टास्पष्टप्रतिभासभेदान् न स्वभावभेदः पादपस्य, तस्यैकत्वाव्यतिक्रमात्, तथैव ग्राहकयोः प्र१६त्यक्षस्मृ१७तिप्रतिभासयोर् भेदे ऽपि स्पष्टम् अन्दतया न तद्विषयस्य१८ भेदः, १०स्वलक्षणस्यैकस्वभावत्वाभ्युपगमात् । तथा च मन्दप्रतिभासिनि स्वलक्षणे घटादौ शब्दविकल्पविषये तत्संकेतव्यवहारनियमकल्पनायाम् अपि क१९थञ्चिद् अभिधेयत्वं वस्तुनः सिद्धम् । इत्य् अलं प्र२०सङ्गेन, रूपादिस्व२१लक्षणे शब्दाभावाद् अवाच्यम् एव तद् इति ब्रुवाणस्य२२ प्रत्यक्षे ऽर्थस्याभा२३वात् तस्याज्ञेयत्वप्रसक्तेः समर्थनात्, रूपाद्यर्थस्य क२४थञ्चिज् ज्ञेयत्वे ऽभिलाप्यत्वस्यापि सा२५धनात् प्र२६कृतार्थपरिसमाप्तौ प्रसङ्गस्य२७ निष्प्रयोजनत्वात् पर्याप्तं प्रसङ्गेन । तस्माद् अवाच्यतैकान्ते यद् अवाच्यम् इत्य् अभिधानं तद् असमञ्जसं, स्वलक्षणम् अनिर्देश्यम् इ- १५त्यादिवत् स्ववचनविरोधात् तद् अप्य् असद्, यद् असतः समुदाहृतम् इति प्रतिपादनात् । यथैव हि स्वलक्षण- मनिर् देश्यम् इत्य् अवाच्यतैकान्ते वक्तुम् अशक्यं तथा प्रत्यक्षं कल्पनापोढम् इत्य् अपि, प्रत्यक्षे ऽभिलापसंसर्गाभावे विकल्पानुत्पत्तिप्रसङ्गस्य निवेदितत्वात्, त२८त्सद्भावे सविकल्पकत्वसिद्धेः । तद् एवं स्वाभिसमन्तभद्रभानवः स्फुटतरविलसदकलङ्कन्यायगभस्तिभिर् अपहस्तितसमस्तभावैकान्तादिपरम- तध्वान्तसन्ततयो ऽपि परात्मपक्षनिराकरणसमर्थनायत्तं जयमादिशता भगवताप्तेन किं पुनर् मे शासनं प्रसिद्धेन २०न बाध्यते इति स्पष्टं पृष्टा इवाहुः । — क२९थञ्चित् ते सदेवेष्टं कथञ्चिद् असद् एव तत् । तथो ऽभयम् अवाच्यं च नययोगान् न सर्वथा ॥ १४ ॥ १२५चशब्दात् सद् अवा१च्यम् एव कथञ्चिद् असद् अवा२च्यम् एव त३दुभयावाच्यम् एवेष्टं ते शासनम् इति समुच्चीयते, ऽप्र४श्नवशाद् एकत्र वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना५ सप्तभङ्गी, इ६ति व७चनात् । नययोगाद् इति वचनान् न- यवाक्यानि स८प्तैवेति दर्शयन्ति, ततो ऽन्यस्य भङ्गस्यासंभवात् । तत्संयोगजभङ्ग९स्यापि कस्य१०चित् तत्रैवान्तर्भावात् कस्यचित् तु११ पुनरुक्तत्वाद् विधिकल्पनाया एव सत्यत्वात् १२तयैकम् एव वाक्यम् इति न मन्तव्यं, प्रतिषेधकल्पनायाः ०५सत्यत्वव्यवस्थापनात्१३ । विध्येकान्तस्य निराकर१४णात् प्रतिषेधकल्पनैव सत्येत्य् अपि न स१५म्यक्, अभावैकान्तस्य निराकरणात् । त१६दपेक्षयापि नैकम् एव वाक्यं युक्तम् । स१७दर्थप्रतिपादनाय विधिवाक्यम् असदर्थकथनार्थं तु प्रतिषे- धवाक्यम् इति वाक्यद्व१८यम् एव, सद१९सद्वर्गास् तत्त्वम् इति वचनात्, प्रमेयान्तर२०स्य शब्दविषयस्यासंभवाद् इति च न चेतसि २१विधेयं प्रधानभावार्पितसदसदात्मनो वस्तुनः प्रधानभूतैकैक२२धर्मात्मकाद् अर्थाद् अर्थान्तरत्वसिद्धेः, सत्त्ववचनेनैवासत्त्ववचनेनैव वा सदसत्त्वयोः क्रमार्पितयोः प्रतिपादयितुम् अशक्तेः । सदसदुभय- १०विषयं वाक्यत्रयम् एवेति चायुक्तं, सहोभ२३यवाक्यस्यावक्तव्यत्वविषयस्य व्यवस्थितेः । तथापि वाक्यचतु- ष्टयम् एवेति चायुक्तं, सदसदुभयावक्तव्यत्वविषयस्य वाक्यान्तरत्रयस्या२४पि भावात्–विधिकल्पना (१), प्रतिषे- धकल्पना (२), क्रमतो विधिप्रतिषेधकल्पना (३), सह विधिप्रतिषेधकल्पना च (४), विधिकल्प२५ना सहविधिप्र- तिषेधकल्पना च (५), प्रतिषेधकल्पना सहविधिप्रतिषेधकल्पना२६ च (६), क्रमाक्रमाभ्यां विधिप्रतिषेधक- ल्पना२७(७) च सप्तभङ्गीति व्याख्यानात् । न चैवं प्रत्यक्षादिविरुद्ध२८विधिप्र२९तिषेधकल्पनापि सप्तभङ्गी १५स्याद् इति शक्यं वक्तुम्, अ३०विरोधेनेति वचनात् । नानावस्त्वाश्र३१यविधिप्रतिषेधकल्पना सप्तभङ्ग्य् अपि प्रसज्यते इति च न चिन्त्यम् एकत्र वस्तुनीति वचनात् । न३२न्व् एकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्त- धर्मसद्भावात् तत्कल्पनानन्तभङ्गी३३ स्याद् इति चेन् न, अनन्तानाम् अपि सप्तभङ्गीना३४म् इष्टत्वात् तत्रैकत्वानेकत्वादिक- ल्पनया३५पि सप्तानाम् एव भङ्गानाम् उपपत्तेः, प्रतिपाद्यप्रश्नानां तावताम् एव संभवात्, प्रश्नवशाद् एव सप्तभङ्गीति नियमवचनात् । सप्तविध एव तत्र प्रश्नः कुत इति चेत्, सप्तविधजिज्ञासाघटनात् । सापि सप्तविधा १२६कुत इति चेत्, सप्तधा संशयोत्पत्तेः । सप्तधैव संशयः कथम् इति चेत्, तद्विषयवस् तु धर्मसप्तविधत्वात् । तत्र१ सत्त्वं वस्तुधर्मः, तदनुपगमे वस्तुनो वस्तुत्वायोगात् स्वरविषाणादिवत् । तथा२ कथञ्चिद् असत्त्वं३, स्वरू- पा४दिभिर् इव पररूपादिभिर् अपि वस्तुनो ऽसत्त्वानिष्टौ५ प्रतिनिय६तस्वरूपाभावाद् वस्तुप्रतिनियमविरोधात् । एतेन७ क्रमार्पितोभयत्वा८दीनां वस्तुधर्मत्वं प्रतिपादितं, तदभावे क्रमेण सदसत्त्वविकल्पश९ब्दव्यवहारस्य विरोधात्, ०५सहावक्तव्यतदु१०त्तरधर्मत्रयविकल्पशब्दव्यवहारस्य चासत्त्वप्रसङ्गात् । न चामी व्यवहारा निर्विषया एव, वस्तुप्रतिपत्तिप्रवृत्तिप्राप्तिनिश्चयात्११ तथाविध१२रूपादिव्यवहारवत् । तस्यापि निर्विषयत्वे सकलप्रत्यक्षादिव्यव- हारापह्नवान् न कस्यचिद् इष्टतत्त्वव्यवस्था स्यात् । ननु च प्रथमद्वितीयध१३र्मवत् प्रथमतृतीयादिधर्माणां क्रमेतरा- र्पितानां धर्मान्तरत्वसिद्धेर् न सप्तविधधर्मनियमः सिध्येद् इति चेन् न, क्रमार्पितयोः प्रथमतृतीयधर्मयोर् धर्मान्तरत्वेना- प्रतीतेः सत्त्वद्वयस्यासंभवात्, विवक्षित१४स्वरूपादिना सत्त्वस्यैकत्वात् । त१५दन्यस्वरूपादिना सत्त्वस्य द्वितीयस्य १०संभवे ऽपि विशेषादेशा१६त् तत्प्रतिपक्षभूतासत्त्वस्यापि परस्य भावाद् अपरधर्मसप्तकसिद्धेः सप्तभङ्ग्यन्तरसिद्धेः कथम् उपा- लम्भः ? एतेन१७ द्वितीयतृतीयधर्मयोः क्रमार्पितयोर् धर्मान्तरत्वम् अप्रातीतिकं व्याख्यातम् । प्रथमच१८तुर्थयोर् द्वितीय- च१९तुर्थयोस् तृतीयचतुर्थयोश् च२० सहितयोः कथं धर्मान्तरत्व२१म् एवं स्याद् इति चेच् चतुर्थे ऽवक्तव्यत्वधर्मे सत्त्वासत्त्व२२योर् अप- रामर्शात् । न हि सहा२३र्पितयोस् तयोर् अवक्तव्यशब्देनाभिधानम् । किं तर्हि ? तथार्पितयोस् तयोः सर्वथा वक्तुम् अ- शक्तेर् अवक्तव्यत्वस्य धर्मान्तरस्य तेन२४ प्रतिपादनम् इष्यते । न च तेन२५ सहितस्य सत्त्वस्यासत्त्वस्योभयस्य वाऽप्र- १५तीतिर् धर्मान्तरत्वासिद्धिर् वा, प्रथमे भङ्गे सत्त्वस्य प्रधानभावेन प्रतीतेः, द्वितीये पुनर् असत्त्वस्य, तृतीये क्रमार्पितयोः सत्त्वासत्त्वयोः, चतुर्थे ऽवक्तव्यत्वस्य, पञ्चमे सत्त्वसहित२६स्य, षष्ठे पुनर् असत्त्वोपेतस्य२७, सप्तमे क्रमवत्तदुभ२८ययुक्तस्य२९ तत्र३० शेष३१धर्मगुणभावाध्यवसायात् । स्यान् मतम् ऽअवक्तव्यत्वस्य धर्मान्तरत्वे वस्तुनि वक्तव्यत्वस्यापि धर्मान्तरस्य भावाद् अष्टमस्य कथं सप्तविध एव धर्मः सप्तभङ्गीविषयः स्यात्ऽ इति, तद् अप्य् अयुक्तं, सत्त्वादिभिर् अभिधीयमानस्य वक्तव्यत्वस्य प्रसिद्धेः, सामान्येन३२ वक्तव्यत्वस्यापि विशेषेण वक्तव्यतायाम् अनवस्थानात् । भवतु वा वक्तव्यत्वाव- २०क्तव्यत्वयोर् धर्मयोः सिद्धिः । तथापि ता३३भ्यां विधिप्रतिषेधकल्पनाविषयाभ्यां सत्त्वासत्त्वाभ्याम् इव सप्तभङ्ग्यन्त- रस्य प्रवृत्तेर् न तद्विषयसप्तविधधर्मनियमविधातो ऽस्ति यतस् तद्विषयसंशयः सप्तधैव न स्यात् तद्धेतु३४र् जिज्ञासा३५ वा तन्नि- १२७मित्तः प्रश्नो वा वस्तुन्य् एकत्र सप्तविधवाक्यनियमहेतुः । इति सूक्ता१ सत्त्वादिधर्मविषया गौः२ सप्तभङ्गी । सा च स्याद्वादामृतगर्भिणी, स्या३द् वचनार्थस्य क४थञ्चिच् छब्देन प्रतिपादनात्, तेना५नेकान्तस्य द्योतकेन वाचकेन वा६ तस्याः प्रतिहतैकान्तान्धकारोदयत्वात् । न चैवं स्या७च् छब्दवत् कथंञ्च्[? -ṃ]इच् छब्देनैवानेकान्तस्य प्रति- पादनात् सदादिवचनम् अनर्थकम् आशङ्कनीयं, ततः८ सामान्यतो ऽनेकान्तस्य प्रतिपत्ताव् अपि विशेषार्थिना विशेषस्यानुप्र- ०५योगात्, सामान्यतो ऽप९क्रमे ऽपि विशेषार्थिना विशेषो ऽनुप्रयोक्तव्यो, वृ१०क्षो न्यग्रोध इति यथेति वचनात् । द्योतकपक्षे तु न्यायप्राप्तं सदादिवचनं, ते११नोक्तस्य१२ कथञ्चिच् छब्देन द्योतनात्, तेनानुद्द्योत१३ने सर्वथैकान्तशङ्काव्य- वच्छेदेनाऽनेकान्तप्रतिपत्तेर् अयोगात्, एवकारावचने विवक्षितार्थाप्रतिपत्तिवत् । नन्व् अनुक्तो ऽपि कथञ्चिच् छब्दः साम१४र्थ्यात् प्रतीयते, सर्वत्रैव कारवद् इति चेन् न, प्रयोजकस्य१५ स्याद्वादन्यायाकौशले प्रतिपाद्यानां त१६दप्रतीतेस् त- द्वचनस्य क्वचिद् अवश्यं भावात् । तत्कौशले वा तदप्रयोगो ऽभीष्ट एव, सर्वस्यानेकान्तात्मनो वस्तुनः प्रमाणात् १०सा१७धने सर्वं सद् इत्या१८दिवचने ऽपि, स्यात् सर्वं सदेवेत्यादिसंप्रत्ययोत्पत्तेः । इति प्रपञ्चतो ऽन्यत्र१९ प्ररूपितम् अवगन्तव्यम् । ननु२० च जीवादिद्रव्यं सदेव कथञ्चिद् इत्य् असिद्धं, दर्शनाव् अग्रहादिविशेषव्यतिरेकेण२१ तस्यानुपलम्भात्, अश्वविषाणवद् इति चेन् न, अवग्रहेहादेर् अन्योन्यं स्वलक्षण२२विवेकैकान्ते जीवान्तरव२३त्स्वात्मन्य् अ२४पि स२५न्ता- नभेदप्रसङ्गात् । तथा२६ च यद् एव मया विषयविष२७यिसन्निपा२८तदशायां किञ्चिद् इत्य् आलोकितं तद् एव वर्णसंस्था- नादिसामान्याकारेणावगृहीतं पुनः प्रतिनियतविशेषाकारेणेहितं तद् एवा२९काङ्क्षितविशेषाकारेणा३०वेतं, पुनः १५कालान्तरस्मृतिहेतुतया३१वधारितं, तद् एव कालान्तरे तद् इत्य् आकारेण स्मृ३२तं, पुनस् तद् एवेदम् इत्य् आकारेण प्रत्यभि- ज्ञातं, ततो यद् इत्थं३३ कार्यकृत् तद् इत्थं सर्वत्र सर्वदेति तर्कितं, ततस् तत्कार्यावबोधनाद् अ३४भिनिबु३५द्धं, तद् एव च शब्दयोजनया विकल्पनिरूपणया वा परार्थं स्वा३६र्थं वा श्रु३७तम् इत्य् अनुसन्धा३८नप्रत्ययवद् अहम् एक एव दृष्टाऽवगृहीतेहि- तेत्याद्यनुसन्धा३९नबुद्धिर् अपि न क्वचिद् आ४०स्पदं बध्नीयात् । तथाविधवासनाप्रबोधा४१द् अनुसंधानाबोधप्रसिद्धिर् इति चेत् साऽनुसंधानवासना यद्य् अनुसन्धी४२यमानदर्शनादिभ्यो भिन्ना तदा संतानान्तरे दर्शनावग्रहादिष्व् इव २०स्वसंताने ऽपि नानुसंधानबोधम् उपजनयेत्, अविशेषात् । तदभिन्ना४३ चेत् तावद्धा४४ भिद्येत, न हि भिन्ना४५द् अभिन्नम् अ- भिन्नं ना४६मेति स्वयम् अभिधानात् । तथा च तत्प्र४७बोधात् कथं दर्शनावग्रहादिष्व् एकम् अनुसन्धानज्ञानम् उत्पद्येत ? १२८यदि पुनस् तेभ्यः कथ१ञ्चिद् अभिन्ना वासनानुमन्यते तद्धेतुस् तदा अहमहमिकयात्मा विव२र्ताननुभवन्न् अना- दिनिधनः स्व३लक्षणप्रत्यक्षः सर्वलोकानां क्वचिच् चित्रवित्तिक्षणे नीला४दिविशेषनिर्भासवदात्मभूतान् परस्परतो विविक्तान् सहक्रमभा५विनो गुणपर्यायान् आत्मसात् कुर्वन् सन्न् एव सिद्धः, तस्यैव६ वासनेति नामान्तरकरणात् । तदेक७त्वाभावे नीलादिविशेषनियतदर्शननानासंतानसंवेदनक्षणव८च् चित्रसंवेदनं ०५न स्यात् । क्रमवृत्तिसुखादीनाम् इव दर्शनावग्रहादीनाम् एकसंतानिपतितत्वाद् अनुसंधानम् अनन९निबन्धनत्वम् अनुम- तम् इति चेत् तर्हि संततिर् आत्मैव । त१०था क्रम११वृत्तीनां सुखादीनां मतिश्रुतादीनां वा तादात्म्य१२विगमै- कान्ते संततिर् अनेकपुरुषवन् न स्यात् । सुखा१३दिमत्यादीनां नैर१४न्तर्याद् अव्यभिचारिकार्यकारणभावाद् वास्य वासक१५- भावाच् चापरामृ१६ष्टभेदानाम् एका संततिः, न पुनर् एकपुरुषे, त१७दभावाद् इति चेत् तर्हि नैर१८न्तर्यादेर् अविशेषात् संता- नव्यतिकरो ऽपि किन् न स्यात् ? न हि नियामकः कश्चिद् विशेषः, अन्यत्राभेदपरिणामात् । संतानिनां१९ १०भेदपरिणाम एव नाभेदपरिणामः, संकरप्रसङ्गाद् इति चेन् न, येनात्मना२० तेषा२१म् अभेदस् तेन२२ सद्द्रव्यचेतनत्वादिना संकरस्येष्टत्वात्, तेनाप्य् असंकरे हर्षविषादादिचित्रप्रतिपत्तेर् अयोगात् । अस्ति च सैक२३त्रापि विषये यत्र मे हर्षः प्राग् अभूत् तत्रैव विषादो द्वेषो भयादिर् वा वर्तते, अहम् एव च हर्षवान् आसं, संप्रति विषादादिमान् वर्ते नान्य इति क्रमतश् चित्रप्रतिपत्तिर् अबाधा । ततो जीवः सन्न् एव । ए२४वं च यथैकत्र२५ समन२६न्तराव् अग्रहादिसदा- दिस्वभावसंकरपरिणामस् तथैव सर्वत्र चेतनाचेतनेषु संप्रत्यतीतानागतेषु, तत्स्वभावाविच्छित्तेः । अतः १५कथञ्चित् सद् एवेष्टं जीवादि तत्त्वं, सकलबाधकाभावात् । तर्हि२७ सद् एव सर्वं जीवादिवस्तु न पुनर् असद् इति चेन् न, सर्वपदार्थानां परस्परम् असंकरप्रतिपत्तेर् असत्त्वस्यापि सिद्धेः, जीवाजीवप्रभेदानां स्वस्वभावव्यवस्थितेर् अन्य- था२८नुपपत्तेः । न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः, किंतु बुद्धिक्ष२९णे ऽपि क्वचिद् ग्राह्यग्राहकयोः सिता३०दिनिर्भासांशपरमाणुसंवित्त३१यो ऽपि, परस्परप३२रिहारस्थितिलक्षणत्वाद् अन्यथा३३ स्थूलशवला३४वलोकनाभावात् तदेकांशवत्३५ सर्वथा परस्परम् अव्यावृत्तानां ग्राह्यग्राहकसितादिनिर्भासावयवपर- २०माणुसंवित्तीनाम् एकपरमाणुस्वरूपतापत्तेः । न चैकपरमाणुः स्थूलतया शवलतया वावलोकयितुं शक्यः, भ्रमप्रसङ्गात्३६ । तथा३७ च सकलचेतनेतर३८रक्षणपरिणामलव३९विशेषाः परस्परविविक्तात्मानः सिद्धा, स्वस्वभावस्य स्वभावान्तरेण मिश्रणाभावात् । त४०दन्योन्याभावमात्रं जगत् । अन्यथा सर्वथैकत्वप्रसङ्गात् १२९तत्रा१न्वयस्य२ विशेषापेक्ष३णाद् अभावो वा४, स्वत५न्त्रस्य तस्य जातुचिदप्रतिभासनात् । तद् इष्टम् असद् एव कथञ्चित् । सर्वथा भावाऽभावोभयात्मकम् एव जगद् अस्तु, तत्र भावस्याभावस्य च प्रमाणसिद्धत्वात् प्रतिक्षेप्तुम् अ- शक्यत्वाद् इत्य् अप६रः सो ऽपि न तत्त्ववित्, सुयुक्त्यतिलङ्घनात् । न हि भावाभावैकान्तयोर् निष्पर्यायम् अङ्गी- करणं युक्तं, यथैवास्ति, तथैव नास्तीति विप्रतिषेधा७t । ततः कथञ्चित् सदसदात्मकं द्रव्यपर्याय- ०५नयापेक्षया । द्रव्यनयापेक्षयैव सर्वं सत् पर्याय८नयापेक्षयैव च सर्वम् असदात्मकं, विपर्यये तथैवासंभ- वात् । न हि द्रव्यनयापेक्षया सर्वम् असत् संभवति, नापि पर्यायनयापेक्षया सर्वं सत्, प्रतीतिविरोधात् । भावाभावस्वभावरहितं तद्विलक्ष९णम् एव वस्तु युक्तम् इत्य् अपि न सारं, सर्वथा जात्यन्तरकल्पनायां वा तदंश१०निबन्धनविशेषप्रतिपत्तेर् अत्यन्ताभावप्रसङ्गात् । न चासाव् अ११स्ति, सदसदुभयात्मके वस्तुनि स्वरूपा- दिभिः सत्त्वस्य पररूपादिभिर् असत्त्वस्य च तदंशस्य विशेष१२प्रतिपत्तिनिबन्धनस्य सुनयप्रतीतिनिश्चितस्य १०प्रसिद्धेः दधिगुडचातुर्जातकादिद्र१३व्योद्भवे पान१४के तदंशदध्यादिविशेष१५प्रतिपत्तिवत् । न चैवं जात्यन्तरम् ए- वोभयात्मकम् इति युक्तं व१६क्तुं, सर्वथोभयरूपत्वे वा जात्यन्तरप्रतिपत्तेर् अयोगात् पानकव१७द् एव । न हि तत्र दध्यादय एव न पुनर् जात्यन्तरं पानकम् इत्य् अभिधातुम् उचितं, पानकम् इदं सुखादु सुरभीति संप्रत्ययात् । तद्वद्व१८स्तुनि न सदाद्यंश एव प्रतीतिविषयः, तदंशिनो१९ जात्यन्तरस्य प्रतीत्यभावापत्तेः । तथा२० चानवस्था- दिदोषानुषङ्गः । येनात्मना२१ सत्त्वं तेनासत्त्वस्याभ्युपगमे येन२२ चासत्त्वं तेन कथञ्चित् सत्त्वानुमनने पुनः १५प्रत्येक२३म् उभयरूपोपगमाद् अनवस्था स्यात् । त२४थानभ्युपगमे नोभयस्वभावम् अशेषम् इति ते२५ प्रतिज्ञाविरोधः । येनात्मना सत्त्वं २६तेनैवासत्त्वे विरोधो वैयधिकरण्यं वा शीतोष्णस्पर्शविशेष२७वत् । संकरव्यतिकरौ च, युगपद् एकत्र सत्त्वासत्त्वयोः प्रसक्तेः । परस्परविषयगमनाच् च संशयश् च, कथं सत्त्वं कथं चासत्त्वं वस्तुनीति निश्चयानुत्पत्तेः । अ२८त एवाप्रतिपत्तिर् अभावश् चानुषज्यते । त२९तः प्रतिपादितदोषान् परिजिहीर्षुभिः सर्वं वस्तु तदिष्टं स्या३०द् उभयं, न पुनः सर्वथा, स्या३१त् कारेण जात्यन्तरत्वस्यापि स्वीकरणात् । २०तर्ह्य् अस्तीति न भणामि, नास्तिति च न भणामि, यद् अपि च भणामि तद् अपि न भणामीति दर्शनम् अस्त्व् इति कश्चि३२त् सो ऽपि पापीयान् । तथाहि । सद्भावेतरा३३भ्याम् अनभिलापे वस्तुनः, केवलं मूकत्वं जगतः स्यात्, वि- धिप्रतिषेधव्यवहारायोगा३४त् । न३५ हि सर्वात्म३६नानभिलाप्यस्वभावं बुद्धिर् अ३७ध्यवस्यति । न चानध्यव३८सेयं प्रमितं नाम, गृहीतस्यापि तादृशस्या३९गृहीतकल्पत्वात् । मूर्च्छाचैत४०न्यवद् इति । न हि निर्विकल्पक- १३०दर्शनप्रतिभासि वस्तु व्यवतिष्ठेत येनानभिलपन्न् अपि तत् पश्ये१त् । न२ सो ऽस्ति प्रत्ययो लोके यः शब्दानुग- मादृते । अनुविद्धम् इवा३भाति सर्वं शब्दे प्रतिष्ठितम्४ । १ । वाग्रूपता चेद् उत्क्रामेद् अवबोधस्य शाश्वती । न प्रकाशः५ प्रकाशेत सा हि प्रत्यवम६र्शिनी । २ । इति दर्शना७न्तरम् अप्य् अनालोचिततत्त्वं, सर्वात्म८नाभिधेयत्वे ऽपि प्रत्यक्षेतराविशेष९प्रसङ्गात् । चक्षुरादिशब्दादिसामग्रीभेदात् प्रत्यक्षेतरयोर् विशेष इति चेन् न, प्रत्यक्षाद् इव शब्दा- ०५देर् अपि वस्तुविशेषप्रतिपत्तेर् अविशेषसिद्धेः, प्रत्यक्षगोचरविशेषस्य शब्दागोचरत्वे ऽनभिधेयत्वापत्तेः । प्रत्य१०क्षा- त्मकशब्दगोचरत्वात् तस्या११प्य् अभिधेयत्वम् एवेति चेत् तथैवानुमानागमज्ञानात्मकशब्दविषय१२त्वम् अस्तु१३ । ततश् च प्रत्यक्षे- तरयोः स्पष्टविशेषप्रतिभासित्वसिद्धेर् अविशेषप्रसङ्गः । त१४यो र्विशेषे तदा१५त्मकशब्दयोर् भेदप्रसङ्गात् कुतः शब्दाद्वै- तसिद्धिः ? स्यान् मतम् "अद्वय एव शब्दः, केवलं प्रत्यक्षोपा१६धिः स्पष्टविशेषप्रतिभासात्मकः, शब्दाद्यु१७पाधिः पुनर् अस्पष्टसामान्यावभासात्मकः, पीतेतरोपा१८धेः स्फटिकस्य पीतेतरप्रतिभासित्ववत्" इति तद् असत्, प्रत्यक्षे- १०तरोपा१९धीनाम् अपि शब्दात्मकत्वे भेदा२०सिद्धेः, त२१दनात्मकत्वे शब्दाद्वैतव्याघातात्, तेषा२२म् अवस्तुत्वे स्पष्टेतर- प्रतिभासभेदनिबन्धनत्वविरोधात् । त२३त्प्रतिभासस्याप्य् अ२४भेदे, स एव प्रत्यक्षेतराविशेषप्रसङ्गः । तथा२५नाभि- धेयत्वे ऽपि सत्येतरयोर् अभेदः स्यात् य२६त् सत् तत् सर्वम् अक्षणिकं, क्षणिके क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाद् इ- त्यादेर् इव वाक्यस्य यत् सत् तत् क्षणिकम् एव, नित्ये क्रमाक्रमाभ्याम् अर्थक्रियानुपपत्तेर् इत्यादेर् अपि वाक्यस्यासत्यत्व- प्रसङ्गा२७द् विप२८र्ययानुषङ्गाद् वा, सर्वथार्थासंस्पर्शितत्त्वा२९विशेषा३०त्, कस्यचिद् अनुमानवाक्यस्य कथ३१ञ्चिद् अर्थसंस्पर्शित्वे १५सर्वथानभिधेयत्वविरोधात् । सो ऽयं सौगतःस्वपक्षविपक्षयोस् तत्त्वातत्त्वप्रदर्शनाय यत् किंचि३२त् प्रणयन् वस्तु सर्वथानभिधेयं प्रतिजाना३३तीति किम् अप्य् एतन् महाद्भुतं, सर्वथाभिधेयरहितेनानुमानवाक्येन सत्य- त्वासत्यत्वप्रदर्शनस्य प्रणेतुम् अशक्तेः, "साध्याभिधानात् पक्षोक्तिः पारम्पर्येण नाप्य् अल३४म् । श३५क्तस्य सू३६चकं हेतुवचो ऽशक्त३७म् अपि स्वयम्" इति वचनात् । स्वयं त३८त्कृतां वस्तुसिद्धिम् उपजीवति, न तद्वा३९च्यतां चेति स्वदृष्टिरागमात्रम् अनवस्थानु४०षङ्गात्, वस्तुनो ऽनुमानवाक्यवाच्यतानुप४१जीवने तत्कृतायाः सिद्धेर् उपजीव- २०नासंभवा४२त्, अनभिम४३तप्रतिवादिवचनाद् अपि तत्सिद्धिप्रसङ्गात्, स्वाभिधेयरहिताद् अपि स्ववचनात् तत्त्वसिद्धि- र् उपजीव्यते, न पुनः परवचनाद् इति कथम् अप्य् अवस्थानासंभवात् । मद्वचनं व४४स्तुदर्शनवंश४५प्रभवं, न पुनः पर- वचनम् इति स्वदर्शनानुरागमात्रं, न तु परीक्षाप्रधानं, सर्वस्य वचसो विवक्षाविषयत्वाविशेषात् । ततो न सर्वथाभिधेयं वस्तुतत्त्वं नाप्य् अनभिधेयं, बाधकसद्भावात् । किं तर्हि ? क४६थञ्चिद् अवाच्यम् एव ४७तवेष्टं, कथञ्चि- १३१त् सद् एव, कथञ्चिद् असद् एव, कथञ्चिद् उभयम् एवेति । तथा१ चशब्दात् क२थञ्चित् सद् अवाच्यम् एव, स३र्वथाप्य् असतो ऽनभिधेय- त्वधर्माव्यवस्थितेः, कथञ्चि४द् असद् अवाच्यम् एव, सर्वथा५पि सतो ऽनभिलाप्यत्वस्वभावासंभवात्, तद६भिलाप्यत्वस्यापि सद्भावात्, कथञ्चित् सद् असदवाच्यम् एव, स्वरूपपररूपाभ्यां सदसदात्मन एवावाच्यत्वधर्मप्रसि७द्धेर् इत्य् अपि भङ्ग- त्रयं समुच्चितम् आचार्यैः, ऽअवक्तव्योत्तराः शेषास् त्रयो भङ्गाः, स्वहेतुतऽ इत्य् अग्रे स्वयं समर्थनात्, इह८ तत्प्रति- ०५ज्ञातस्य सिद्धेर् अप्रतिज्ञातस्य समर्थनाघटनात् कस्य९चित् प्रतिज्ञातस्य सामर्थ्याद् गम्यमानस्यापि प्रतिज्ञातत्वोपपत्तेः । इति साधीयसी सप्तभङ्गी प्रतिज्ञा, तथा१० नैगमादिनययोगात् । तत्र प्रथमद्वितीयभङ्गयोस् तावन् नययोगम् उपदर्शयन्ति स्वामिनः । — सद् एव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात् । असद् एव विप११र्यासान् न१२ चेन् न व्यवतिष्ठते ॥ १५ ॥ सर्वं चेतनम् अचेतनं वा द्रव्यं पर्यायादि वा भ्रान्तम् अभ्रान्तं वा स्वयम् इष्टम् अनिष्टं वा, सद् एव स्वरूपादि- १०चतुष्टयात् को नेच्छेत् ? असद् एव पररूपादिचतुष्टयात् तद्विपर्ययात् को नेच्छेत् ? अपि तु लौकिकः परीक्षको वा स्याद्वादी सर्वथैकान्तवादी वा सचेतनस् तथेच्छेद् एव, प्रतीतेर् अपह्नोतुम् अशक्तेः । अथ स्वयम् एवं प्रतीयन्न् अपि कश्चि- त् कुनयविपर्यासित१३मतिर् नेच्छेत् स न क्वचिद् इष्टे तत्त्वे व्यवतिष्ठेत, स्वपररूपोपादानापोहनव्यवस्थापाद्यत्वाद् वस्तुनि वस्तुत्वस्य, स्वरूपाद् इव पररूपाद् अपि सत्त्वे चेतनादेर् अचेतनादित्वप्रसङ्गात् तत्स्वात्मवत्, पररूपाद् इव स्वरूपाद् अ- प्य् असत्त्वे सर्वथा शून्यतापत्तेः, स्व१४द्रव्याद् इव परद्रव्याद् अपि सत्त्वे द्रव्यप्रतिनियमविरोधात् । १५संयोगविभागा१६- १५देर् अनेकद्रव्याश्रय१७त्वे ऽपि तद्द्र१८व्यप्रतिनियमो न विरुध्यते एवेति चेन् न, त१९स्यानेकद्रव्यगुणत्वे नानेकद्रव्यस्यैव स्वद्रव्यत्वात्, स्वा२०नाश्रयद्रव्यान्तरस्य परद्रव्यत्वात् त२१तो ऽपि सत्त्वे स्वाश्रयद्रव्यप्रतिनिय२२मव्याघातस्य तदवस्थ- त्वात् । त२३था परद्रव्याद् इव स्वद्रव्याद् अपि कस्य२४चिद् असत्त्वे सकलद्रव्यानाश्रयत्वप्रसङ्गाद् इष्टद्रव्याश्रयत्वविरो- धा२५त् । त२६था स्वक्षेत्राद् इव परक्षेत्राद् अपि सत्त्वे कस्यचित् प्रतिनियतक्षेत्रत्वाव्यवस्थितेः । परक्षेत्राद् इव स्वक्षेत्राद् अपि चासत्त्वे निःक्षेत्रता२७पत्तेः । तथा स्वकालाद् इव परकालाद् अपि सत्त्वे प्रतिनियतकालत्वाव्यवस्थानात् । परकाला- २०द् इव स्वकालाद् अप्य् असत्त्वे सकलकालासंभवित्वप्रसङ्गात् क्व२८ किं२९ व्यवतिष्ठेत ? यतः स्वेष्टानिष्टतत्त्वव्यवस्था । न३०न्व् एवं३१ स्वरूपादीनां स्वरूपाद्यन्तरस्याभावात् कथं व्यवस्था स्यात्, भावे वानवस्थाप्रसङ्गा३२त् । सुदूरम् अपि गत्त्वा स्वरूपाद्यन्तराभावे ऽपि क३३स्यचिद् व्यवस्थायां किम् अन३४या प्रक्रियया स्वगृहमान्यया यथाप्र३५तीति वस्तुव्यव- स्थोपपत्तेर् इति कश्चित् सो ऽपि वस्तुस्वरूपपरीक्षानभिमुखो, वस्तुप्रतीतेर् एव त३६था प्ररूपयितुम् उपक्रान्तत्वात् । अन्य३७था नानानिरङ्कुशविप्रतिपत्तीनां निवारयितुम् अशक्यत्वात् । व३८स्तुनो हि यथैवाबाधिता प्रतीतिस् तथैव १३२स्वरूपं, न च तत् त१तो ऽन्यद् एव प्रतीयते येन स्वरूपा२न्तरम् अपेक्षेत । त३था प्रतीतौ वा त४दुपगमे ऽपि नानवस्था, यत्रा५प्रतिपत्ति६स् तत्र व्यवस्थोप७पत्तेः । तत्र जीवस्य तावत् सामान्येनोपयोगः स्वरूपं, तस्य तल्लक्ष- णत्वात्, उपयोगो लक्ष८णम्, इति वचनात् । ततो ऽन्यो ऽनुपयोगः पररूपम् । ताभ्यां सदसत्त्वे प्रतीयेते । तदुपयोगस्यापि विशेषतो ज्ञानस्य स्वा९र्थाकारव्यवसायः स्वरूपम् । दर्शनस्यानाकारग्रहणं स्वरूपम् । ज्ञानस्यापि ०५परोक्ष१०स्यावैशद्यं स्वरूपम् । प्रत्यक्षस्य वैशद्यं स्वरूपम् । दर्शनस्यापि चक्षुरचक्षुर्निमित्तस्य च११क्षुराद्यालोचनं स्वरूपम् । अवधिदर्शनस्यावध्या१२लोचनं स्वरूपम् । परोक्ष१३स्यापि मतिज्ञानस्येन्द्रियानिन्द्रियनिमित्तं स्वार्थाका- रग्रहणं स्वरूपम् । अनिन्द्रि१४यमात्रनिमित्तं श्रुतस्य स्वरूपम् । प्रत्यक्षस्यापि विकलस्यावधिमनःपर्ययलक्षणस्य मनोक्षानपेक्षं स्पष्टात्मार्थग्रह१५णं स्वरूपम् । सकलप्रत्यक्ष१६स्य सर्वद्रव्यपर्यायसाक्षात्करणं स्वरूपम् । त१७तो ऽन्यत् सर्वं तु पररूपम् । ताभ्यां सदसत्त्वे प्रतिप१८त्तव्ये । एवम् उत्तरोत्तरविशेषाणाम् अपि स्वपररूपे तद्विद्भिर् अभ्यूह्ये १०तद्विशेषप्रतिविशेषाणाम् अनन्तत्वात् । द्रव्यक्षेत्रकालभावविशेषाणाम् अनेनैव१९ प्रतिद्रव्यपर्यायं स्वपररूपे प्रतिपा- दिते । ननु च जीवादिद्रव्याणां षण्णाम् अपि किं स्वद्रव्यं किं वा परद्रव्यम् ? यतः सदसत्त्वे व्यवतिष्ठेते, द्रव्यान्त२०रस्यासंभवाद् इति चेन् न, तेषाम् अपि शु२१द्धं सद्द्रव्यम् अपेक्ष्य सत्त्वस्य तत्प्रतिपक्षम् असद्भावम् अपेक्ष्यासत्त्वस्य च प्रतिष्ठोपपत्तेः । शु२२द्धद्रव्यस्य स्वपरद्रव्यव्यवस्था कथम् ? तस्य२३ सकलद्रव्यक्षेत्रकालभावात्मकत्वात्, तद्व्य२४तिरेकेणान्यद्रव्याद्यभावाद् इति चेन् न, सकलद्रव्यक्षेत्रकालभावान् अपेक्ष्य सत्त्वस्य, तदभा२५वम् अपेक्ष्यासत्त्वस्य १५च व्यवस्थितेः ऽसत्ता सप्रतिपक्षाऽ इति वचना२६त् । एतेन२७ सकलक्षेत्रस्य नभसो ऽनाद्यनन्ताखिलकालस्य च सकलक्षेत्रकालात्म२८नः प्रतिनियतक्षेत्रकालात्मनश् च स्वपररूपत्वं निश्चितम् । अतः सदसत्त्वव्यवस्था । स्वरूपादि- चतुष्टयाद् इति प्य२९खे[? ] कर्मण्य् उपसंख्यानात् का । स्वरूपादिचतुष्टयम् अपेक्ष्य को नेच्छेत् सद् एव सर्वम् इत्य् अर्थः । एतेन विप३०र्यासाद् इति व्याख्यातम् । ननु स्वसत्त्वस्यैव परासत्त्वस्य प्रतीतेर् न वस्तुनि स्वपररूपादिसत्त्वासत्त्वयोर् भेदो, यतः प्रथमद्वितीयभङ्गौ २०घटेते, तदन्यतरेण गतार्थत्वात् । तदघटने च तृतीयादिभङ्गाभावात् कुतः सप्तभङ्गीति चेन् न, स्वपररूपादि- चतुष्टयापेक्षाया स्वरूपभेदात् सत्त्वासत्त्वयोर् एकवस्तुनि भेदोपपत्तेः, तयोर् अभेदे स्वरूपादिचतुष्टयापेक्षयेव पररूपा- दिचतुष्टयापेक्षयापि सत्त्वप्रसङ्गात्, तदपेक्षयेव स्वरूपाद्यपेक्षयापि वाऽसत्त्वप्रसक्तेः । न चापेक्षाभेदात् क्वचि- १३३द् धर्मभेदप्रतीतिर् बाध्यते, बदरापेक्षया बिल्वे स्थूलत्वस्य मातुलिङ्गापेक्षया सूक्ष्मत्वस्य च प्रतीतेर् बाधकाभा- वात् । सर्वस्यापेक्षिकस्यावास्तवत्वे नीलनीलतरादेः सुखसुखतरादेश् चावास्तवत्वापत्तेर् विशदविशदतरादिप्र- त्यक्षस्यापि कुतस् तात्त्विकत्त्वं यतो न संविदद्वैतप्रवेशः ? स चायुक्त एव, त१द्व्यवस्थापकाभावात् । त२तः स्यात् सदसदात्मकाः पदार्थाः स३र्वस्य सर्वाकरणात् । न हि पटादयो घटादिवत्क्षीराद्याहर- ०५णलक्षणाम् अर्थक्रियां कुर्वन्ति घटादिज्ञानं वा । तदु४भयात्मनि दृष्टान्तः सुलभः, सर्वप्रवादिनां स्वेष्ट- तत्त्वस्य स्वरूपेण सत्त्वे ऽनिष्टरूपेणासत्त्वे च विवादाभावात् तस्यैव च दृष्टान्ततोपपत्तेः । ननु चैकत्र वस्तुनि सत्त्वम् असत्त्वं च युक्तिविरुद्धं, परस्परविरुद्धयोर् धर्मयोर् एकाधिकरणत्वायोगात्, शीतोष्णस्पर्शवद्भिन्नाधिकरणत्व- प्रतीतेर् इति चेन् न, तयोः कथञ्चि५द् अर्पितयोर् विरुद्धत्वासिद्धेस् त६था प्रतिपत्तिसद्भावाच् च । शाब्देतरप्रत्य७ययो- र् एकवस्तुविषययोर् एकात्मसमवेतयोः का८रणविशेषवशात् परिवृत्ता९त्मनोः स्वभावभेदे ऽपि कथ१०ञ्चिद् एक- १०त्वम् अस्त्य् एव, विच्छेदा१९नुपलब्धेः । न हि शाब्दप्रत्यक्षवेद् अनयोर् अस्पष्टेतरप्रतिभासनस्वभावभेदोसिद्धः, प्र१२तीत्यपह्नवप्रसङ्गात् । नापि तयोर् एकवस्तुविषयत्वम् एक१३द्रव्याश्रयत्वं चाऽसिद्धं, त१४त्रानुस१५न्धानप्रत्ययसद्भा- वात्, यद् एव मया श्रुतं तद् एव दृश्य१६ते, य एवाहम् अश्रौषं स एव पश्या१७मीति प्रतीतेर् बाधकाभावात् । तयो- र् द्रव्यात्मनैकत्वम् अस्त्य् एव, विच्छेदस्या१८नुपलक्षणात् । ननूपादानोपादेयक्षणयोस् त१९द्भावाद् एवानुसंधा२०नसिद्धेर् विच्छे- दानुपलम्भे ऽपि नैकत्वसिद्धिः, एकसन्तानत्वस्यैव सिद्धेः, आत्मद्रव्यस्याभावाद् इति चेन् न, त२१दभावे तयोर् उपा- १५दानोपादेयतानुपपत्तेः । उपादानस्य कार्यका२२लम् आत्मा२३नं कथंचिद् अ२४नयतश् चिरतरनिवृत्ताविवाविशे- षात् कार्योत्पत्ताव् अपि व्यपदेशानुपपत्तेस् तादृ२५शां स्वरूपैक२६त्वम् अस्त्य् एव । न२७ च सव्येतरविषाणवत् सर्वथा समानकालतोपादानोपादेययोर् यतस् तद्भावो विरुद्ध्येत, द्रव्यसामान्यापेक्षया२८ तयोर् एकत्वम् इति मननात् । विशे- षापेक्ष२९या तु नास्त्य् एव तादृ३०शाम् एकत्वम् । न हि पौरस्त्यः पाश्चात्यः स्वभावः पाश्चात्यो वा पौर- स्त्यः । नन्व् एवम् एकत्वं मा भूत् पूर्वापरपरिणामानां, क्रमस्यैवावस्थानाद् अक्रमस्य तद्वि३१रुद्धत्वाद् इति न मन्त- २०व्यं यस्मान्३२निरपेक्षस् तत्र क्रमो ऽपि प्रतिभासविशेष३३वशात् प्रकल्प्येत तदेक३४त्वाद् अक्रमः किन् न स्यात् ? प्रतिभासैकत्वे ऽपि तदक्रमानुपगमे प्रतिभासविशेषवशा३५त् क्रमः कथम् अभ्युपगमार्हः स्यात् ? सर्वस्य यथाप्रतिभासं वस्तुनः प्रतिष्ठानात्, प्रतिभासमानयोः क्रमाक्रमयोर् विरोधानवतरणाद् विरोधस्यानुपलम्भलक्षणत्वात् । न च स्वरूपादिना वस्तुनः सत्त्वे तदैव पररूपादिभिर् असत्त्वस्यानुपलम्भो ऽस्ति, येन सहानवस्थानलक्षणो विरोधः शीतो- ष्णस्पर्शविशेषवत् स्यात् । परस्पर३६परिहारस्थितिलक्षणस् तु विरोधः सहैकत्राम्रफलादौ रूपरसयोर् इव संभव३७तोर् एव १३४सदसत्त्वयोः स्यात्, न पुनर् असंभ१वतोः संभवद् अ२संभवतोर् वा । एतेन वध्यघातकभावो ऽपि विरोधः फणिनकुलयो- र् इव बलवदबलवतोः प्रतीतः सत्त्वासत्त्वयोर् अशङ्कनीयः कथितः, तयोः समानबलत्वाद् इत्य् एतद३ग्रे प्रपञ्चयिष्यते । तदेकानेकाकारम् अक्रमक्रमात्मकम् अन्वयव्यतिरेकरूपं सामान्यविशेषात्मकं सद४सत्परिणामं स्थित्युत्पत्तिविनाशात्मकं स्वप्रदेशनियतं स्वश५रीरव्यापिनं त्रिकालगोचरम् आत्मानं परं वा ०५कथञ्चित् साक्षात्क६रोति परोक्ष७यति वा केशादिविवेकव्यामुग्धबुद्धि८वत् तादृशैक९चैतन्यं सुखादि- भेदं वस्तु स्वतो ऽन्यतः सजातीयविजातीयाद् विविक्तलक्षणं बिभर्ति । अन्य१०थानवस्थानात् क्वचित् क- थंचिद् अनियमः स्यात् । सर्वो हि लौकिकः परीक्षकश् च तावद् एकम् अक्रमात्मकम् अन्वयरूपं सामान्या११त्मकं सत्परिणामं स्थित्यात्मकम् आत्मानं परं वा बहिरर्थसंता१२नान्तराख्यं द्रव्यापेक्षया साक्षात्करोति, लिङ्ग१३शब्दा- दिना परोक्षयति वा, भावापेक्ष१४या पुनर् अनेकाकारं क्रमा१५त्मकं व्यतिरेक१६रूपं विशेषात्म१७कम् असत्परिणा१८मम् उत्पत्ति- १०विना१९शात्मकं, क्षेत्रापेक्षया स्वप्रदेशनिय२०तं निश्चयनयतः, स्वशरीरव्यापिनं व्यवहारनयतः, कालापेक्षया त्रिकालगोचरम् । कथं पुनर् ईदृशम् आत्मानं परं वा साक्षात्करोति कथं वा परोक्षयति द्रव्याद्यपेक्षयेति चेद् उ- च्यते । साक्षात्करणयोग्यद्रव्याद्या२१त्मना मुख्य२२तो व्यवहारतो वा विशदज्ञानेन साक्षात्क२३रोति परोक्षज्ञान२४यो- ग्यद्रव्याद्यात्मना अनुमानादिप्रमाणेनाविशदेन परोक्षयति, ऽप्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः२५ । परोक्षं शेषविज्ञा२६नं प्रमा२७णे इति संग्रहःऽ इति संक्षेपतः प्रत्यक्षपरोक्षयोर् एव वस्तुपरिच्छित्तौ व्यापारवचनात् । १५कथं तर्हि२८ केशा२९दिविवेकव्यामुग्धबुद्धिः पुरुषो दृष्टान्तः समः स्याद् इति चेत् केशमशकमक्षिकादिप्रतिभा- सात्मना सत्त्वपरिणामं साक्षात्कुर्वन् विवेकाद्यात्मना च कु३०तश्चिद् अनुमिन्वन्न् उपशृण्वन् वा परोक्षयन्, अविवेका३१- दिव्यामोहप्रतिभासात्मना चासत्त्वपरिणामं कथ३२ञ्चित् तु साक्षात्कुर्वन् परोक्षयंश् च सम एव स दृष्टान्तः तथा वैष- म्याभावात् । ननु च तद्व३३स्तु चैतन्यम् एवैकम् अक्रमादिरू३४पं बिभर्ति, न पुनः सुखादिभेदम् अनेकाकारं क्रमाद्यात्मकं, सजातीयाच् चेतनवस्तुनो विजातीयाच् चाचेतनवस्तुनो विविक्तस्वरूपम् । तम् एव३५ वा बिभर्ति तादृ३६शं, न पुनश्चैत३७न्यं, २०तत्त्व३८तः इत्य् अभ्युपगमयोर् एकतरा३९नवस्थाने ऽन्यतरस्याप्य् अनवस्थानाद् उभयानवस्थितिप्रसङ्गात् क्वचिद् अ४०भ्युपगते रूपे कथंचित् प्रत्यक्षादिप्रकारेण स्वाभ्युपगमादिप्रकारेण च निय४१मासंभवात् । सूक्तम् ईदृ४२शं न चेन् न व्यवतिष्ठते इति । १३५तद् एवं प्रथमद्वितीयभङ्गौ निर्दिश्य तृतीयादिभङ्गान् निर्दिशन्ति भगवन्तः । क्रमार्पितद्वयाद् द्वैतं१, सहा२वाच्यम् अशक्तितः । अवक्त३व्योत्तराः शेषास् त्रयो भङ्गाः स्वहेतुतः४ ॥ १६ ॥ क्रमार्पितात् स्वपररूपादिचतुष्टय५द्वयात् कथंचिद् उभयम् इति द्वैतं वस्तु, द्वाभ्यां सदसत्त्वाभ्यामित६स्यैव द्वीत- त्वा७त्, स्वार्थिकस्याणो विधानाद् द्वैतशब्दस्य सिद्धेः । स्वपररूपादिचतुष्टयापेक्षया सह८ वक्तुम् अशक्तेर् अवाच्यं, ०५तथाविध९स्य पदस्य वाक्यस्य वा कस्यचिद् अभिधायकस्यासंभवात् । सदसदुभयभङ्गास् त्व् अ१०वक्तव्योत्तराः शेषाः पञ्चमषष्ठसप्तमाः, चतुर्भ्यो ऽन्यत्वात् । ते च स्वहेतुवशान् निर्देष्टव्याः । तद् यथा । –कथञ्चित् सद् अवक्तव्यम् एव, स्वरूपादिचतुष्टयापेक्षत्वे सति स११ह वक्तुम् अशक्तेः । कथंचिद् असद् अवक्तव्यम् एव, पररूपादिचतुष्टयापेक्षत्वे सति सह वक्तुम् अशक्तेः । कथंचित् सदसद् अवक्तव्यम् एव स्वपररूपादिचतुष्टयापेक्षत्वे सति सह वक्तुम् अशक्तेः सदसदुभय- त्वधर्मेष्व् अन्यतमापाये वस्तुन्यवक्तव्यत्वधर्मानुपपत्तेः । १२तेषां तत्र सताम् अप्य् अविवक्षायां केवलस्यावक्तव्यत्वस्य १०भङ्गस्य वचनाद् विरोधानवकाशः । ननु च क्रमार्पितद्वयात् तावद् द्वैतं वस्तु । तत् तु स्वरूपाद् इत एव सत् पररूपाद् इत एवासत्, न पुनस् तद्विप१३र्य- याद् इति कुतो ऽवसितम् इति चेद् उच्यते, स्वपररूपाद्यपेक्षं सदसदात्मकं, वस्तु, न विपर्यासेन, त१४थादर्श- नात् । सकलजनसाक्षिकं हि स्वरूपादिचतुष्टयापेक्षया सत्त्वस्य पररूपादिचतुष्टयापेक्षया चासत्त्वस्य दर्शनं, तद्विपरीतप्रकारेण चादर्शनं वस्तुनीति त१५त्प्रमाणयता तथैव वस्तु प्रतिपत्त१६व्यं, अन्यथा प्रमाणप्रमेयव्यवस्थानुप- १५पत्तेः । क१७ल्पयित्वापि त१८ज्जन्मरूपाध्यवसायान् स्वा१९नुपलम्भव्यावृत्तिलक्षणं दर्शनं प्रमाणयितव्य२०म् । त२१थाहि । बुद्धिर् इयं२२ यया प्रत्त्यास२३त्त्या कस्यचिद् एवाकारम् अनुकरोति तया तम् एवार्थं नियमेनोपलभेत नान्यथा, पारम्पर्यपरिश्रमं परिहरेत् । न२४नु त२५ज्जन्म२६तद्रूपतदध्यवसायेषु सत्सु नीलादौ दर्शनं प्रमाणम् उपलभते, तदन्यतमापाये तस्य प्रमाणत्वाप्रतीतेर् इति चेन् न, तदभावे ऽपि स्वानुपलम्भव्या२७वृत्तिसद्भावाद् एव प्रमाणत्वप्रसिद्धेः, तज्जन्मनश् चक्षुरादिभिर् व्यभिचारा२८त् तद्रूपस्य२९ सन्तानान्तर३०समानार्थविज्ञानेनानेकान्तात्, तद्द्व३१यलक्षणस्य समानार्थ- २०समनन्तर३२प्रत्ययेनानैकान्तिकत्वात् त्रिल३३क्षणस्यापि विभ्रमहेतु३४फलविज्ञानैर् व्यभिचारात्, कामलाद्युपहतच- १३६क्षुषः शुक्ले शङ्खे पीताकारज्ञानाद् उत्पन्नस्य त१द्रूपस्य तदाकाराध्यवसायिनो ऽपि ज्ञानस्य स्वसमनन्तरप्रत्य२ये प्रमाणत्व- भावात् । त३दनभ्युपगमे स्वा४भ्युपगमासिद्धेः किंसा५धनः पर६म् उपालभेत यतो ऽवश्यं दर्शनं नियतस्वविषयानु- पलम्भव्यावृत्ति७लक्षणं प८रं विषयानुपलम्भात्मकं न प्रमाणयेत् । न हि स्व९यं प्रमाणानभ्युपगमे स्वा१०र्थप्रतिपत्तिः । न चाप्रतिप११न्नम् अर्थं परस्मै प्रतिपादयितुम् ईशः१२ प१३रम् उपालब्धुं वा पराभ्युपगतस्यापि प्रमाणस्य प्रतिपत्तेर् अयोगा१४त्, ०५पराभ्युपगमान्तरात् त१५त्प्रतिपत्तावनवस्थाप्रसङ्गात् । तदेकोपलम्भ१६निय१७मः स्वपरलक्षणा१८भ्यां भावाभावा- त्मानं प्रसाधयति । त१९दभावे न प्रवर्तेत नापि निवर्तेत२० प्रमाणान्तरवत्२१ । स्वस्यार्थस्य चैकस्यैवोपलम्भो २२हीत२३रस्यानुपलम्भः, त२४स्य विधायक एवान्यस्य निषेधकः, त२५त्र प्रवर्तक एव वा परत्र निवर्तक, इति त२६देको- पलम्भनियमात्कस्य२७चित् प्रवृत्तिनिवृत्ती सिध्यतः । त२८दभावे सन्तानान्तरप्रमाणादिवत् प्र२९वर्तकान् न कश्चि- त् प्रवर्तेत निवर्तकाच् च न निवर्त्तेत, अप्रमाणात् प्रवृत्तौ निवृत्तौ वा प्रमाणान्वेषणस्य वैयर्थ्यादतिप्र३०सङ्गाच् च । ततः प्रमाणं १०प्रत्यक्षम् अन्यद् वा स्वार्थोपलम्भात्मना परार्थानुपलम्भात्मना न क्रमार्पितेन सदसदा३१त्मकं सिद्धम् । तद्वत्प्रमेयम् अपि । इति सर्वं वस्तु क्रमार्पितद्वयाद् द्वैतं को नेच्छेत् ? सर्वस्य विप्रतिपत्तुम् अशक्तेर् अनिच्छतो ऽपि तथा संप्रत्ययात् । कथम् अवक्तव्यं स३२र्वम् इति चेद् उच्यते, नि३३ष्पर्यायं भावाभावावभिधा३४नं नाञ्ज३५सैव विषयीक- रोति, श३६ब्दशक्तिस्वाभाव्यात्, सर्वस्य पदस्यैकपदार्थविषयत्व३७प्रसिद्धेः सद् इति पदस्यासदविषयत्वात्, असद् इति पदस्य च सदविषयत्वात्, अन्यथा३८ तदन्यतर३९पदप्रयोगसंशयात्४०, गौर् इति पदस्यापि दिगा- १५द्यनेकार्थविषयतया प्रसिद्धस्य तत्त्वतो ऽनेकत्वा४१त् सादृश्योपचाराद् एव तस्यैकत्वेन व्यवहरणाद् अन्यथा सर्वस्यैकश- ब्दवाच्यत्वापत्तेः प्रत्येक४२म् अप्य् अ४३नेकशब्दप्रयोगवैफल्यात् । यथैव हि शब्दभेदाद् ध्रुवो ऽर्थभेदस् तथार्थभेदाद् अपि शब्दभेदः सिद्ध एव, अन्यथा वाच्यवाचकनियमव्यवहारविलोपात् । एतेनैकस्य वाक्यस्य युगपदनेकार्थ- विषयत्वं प्रत्याख्यातं स्यात् सदसद् एव सर्वं स्वपररूपादिचतुष्टयाभ्याम् इति वाक्य४४स्यापि क्रमार्पितोभयधर्मवि- षयतयोर् अरीकृतस्योपचा४५राद् एवैकत्वाभिधानात् । तत्रोभयप्राधान्यस्य क्रमशो विवक्षितस्य सदसच्छब्दाभ्यां २०द्वन्द्ववृत्तौ तद्वाक्ये वा स्वपदार्थप्रधानाभ्याम् अभिधानाद् वा न दोषः, सर्वस्य वाक्यस्यैकक्रिया४६प्रधानतयैकार्थवि- १३७षयत्वप्रसिद्धेः । सि१द्धम् एकार्थनिवेदनशक्तिस्वभावत्वं शब्दस्य, वचनसूचनसामर्थ्यविशेषानतिलङ्घनात् । सद् इति शब्दस्य हि सत्त्वमात्रवचने सामर्थ्यविशेषो, नासत्त्वाद्यनेकधर्मवचने, स्याद् इति शब्दस्य च वाच२कस्यानेकान्तमात्रवचने सामर्थ्यविशेषो, न पुनर् एकान्तवचने त३स्यैव द्योत४कस्याविवक्षिताशेषधर्मसूचने सामर्थ्यविशेषो, न पुनर् विवक्षितार्थवचने५, त६द्वाचकशब्दप्रयोगवैयर्थ्यप्रसक्तेः । न चैवं विधिव७चनसूचन- ०५सामर्थ्यविशेषम् अतिक्रम्य प्रवर्तमानः शब्दः प्रसिद्धवृद्धव्यवहारेषूपलभ्यते यतो निष्प८र्यायं भावाभावाव् अभिद- धीत९ । स्यान् मतं ऽयथासङ्केतं शब्दस्य प्रवृत्तिदर्शनात् सह सदसत्त्वधर्मयोः संकेतितः शब्दस् तद्वाचको न विरुध्यते संज्ञा१०शब्दवत्, इति तद् अयुक्तं, सङ्केतानुविधा११ने ऽपि कर्तृक१२र्मणोः शक्त१३शक्त्योर् अन्यतरव्यपदे- शा१४र्हत्वादयो दारुवज्रलेखनव१५t । न हि यथायसो दारुलेखने कर्तुः शक्तिस् तथा वज्रलेखने ऽस्ति, यथा वज्रलेखने त१६स्याशक्तिस् तथा दारुलेखने ऽपीति शक्यं वक्तुम् । नापि यथा दारुणः कर्मणो ऽयसालेख्य१७त्वे १०शक्तिस् तथा वज्रस्या१८स्ति यथा वा वज्रस्य तत्राशक्तिस् तथा दारुणो ऽपीति निश्चयः, क्वचित् कस्य१९चित् कर्तृकर्मणोः श२०क्त्योर् अशक्त्यो२१श् च प्रतिनियततया व्यवस्थितत्वात् । तथा शब्दस्यापि सकृद् एकस्मिन्न् एवार्थे प्रतिपादनशक्तिर् न पुनर् अनेकस्मिन्, स२२ङ्केतस्य तच्छ२३क्तिव्यपेक्षया तत्र प्रवृत्तेः । सेनावनादिशब्दस्यापि नानेकत्रार्थे प्रवृत्तिः, करितुरगरथपदातिप्रत्त्यासत्तिविशेषस्यैकस्य सेनाशब्देनाभिधानात् । वनयूथपङ्क्तिम् आलापानकग्रामादिशब्दा- नाम् अप्य् एतेनैवानेकार्थप्रतिपादनपरत्वं प्रत्याख्यातम् । कथम् एवं वृक्षाव् इति पदं द्व्यर्थं२४ वृक्षा इति च बह्वर्थम् उप- १५पद्यते इति चेत् केषा२५ञ्चिद् एकशेषा२६रम्भात् परेषां२७ स्वाभाविकत्वाद् अभिधान२८स्येति संगिरामहे । तत्रैकशेषपक्षे द्वाभ्याम् एव वृक्षशब्दाभ्यां वृक्षद्वयस्य, बहुभिर् एव च वृक्षशब्दैर् बहूनां वृक्षाणाम् अभिधानान् नैकस्य शब्दस्य सकृद् अनेकार्थविषयत्वं, शिष्टलुप्तश२९ब्दयोः सारूप्याद् अभिधेयसाम्याच् चैकत्वोपचाराद् एकशब्दप्रयोगोपपत्तेः । स्वा३०भाविकत्वे त्व् अभिधानस्य३१, वृक्षशब्दो द्विबहुवचनान्तः स्वभा३२वत एव स्वाभिधेयम् अर्थं द्वित्वबहुत्वविशिष्टम् आ- चष्टे, तथा३३ सामर्थ्याद् अन्यथा शब्दव्यवहारानुपपत्तेः । ननु च वृक्षा इति प्रत्ययवती प्रकृतिः पदम् । तस्य २०वाच्यम् अनेकम् एकं च स्याद्वादिभिर् इष्यते, न पुनर् एकम् एव । तथा चोक्तम् "अनेकम् एकं च पदस्य वाच्यं वृक्षा इ३४ति प्रत्ययवत्प्र३५कृत्याः" इति कश्चित्, सो ऽप्य् एवं प्रष्टव्यः, किम् एकम् अनेकं च सकृत्प्रधानभावेन पदस्य वाच्यम् आहोस्विद् गुणप्रधानभावेन ? इति । न तावत् प्रथमः पक्षः, तथा प्रतीत्यभावात् । वृक्षद्रव्यं हि वृक्षत्वजा- तिद्वारेण वृक्षशब्दः प्रकाशयति त३६तो लिङ्गं३७ संख्यां३८ चेति शाब्दी प्रतीतिः क्रमत एव । तद् उक्तं "स्वार्थम् अ- १३८भिधाय शब्दो निरपेक्षो१ द्रव्यम् आह समवेतम् । समवेतस्य तु व२चने लिङ्गं संख्यां विभक्तीश् च" इति । प्रधानभावेन च वृक्षार्थः प्रतीयते, बहुत्वसंख्या तु गुणभावेनेति न कस्यचिद् विरोधः, प्रधानगुणभावपक्ष३स्यै- वाभिमतत्वात्, स्याद् इति निपातेनानेकस्य धर्मस्याकाङ्क्ष४णेनैकस्यैव प्रधानस्य गुणान५पेक्षस्यापवदनात्६ —सर्वस्य वाचकतत्त्वस्य गुणप्रधानार्थत्वात्, वाच्यतत्त्वस्य च तथा७भूतत्वात् । तद् उक्तम् "आकाङ्८क्षिणः ०५स्या९द् इति वै निपातो गुणान१०पेक्षे निय११मे ऽपवादः१२ । गुणप्रधा१३नार्थम् इदं हि वाक्यं जिनस्य ते तद्द्विषताम् अपथ्यम्" इति । नन्व् एवं१४ प्रधानभावेनाशेषधर्मात्मकस्य वस्तुनः प्रकाशकं प्रमाणवाक्यं कथम् उपपद्येत येन सकलादेशः प्रमाणाधीनः स्याद् इति चेत् कालादिभिर् अभेदेनाभेदोपचारेण च द्रव्य१५पर्यायनयार्पितेन सकलस्य१६ वस्तुनः कथना- द् इति ब्रू१७मः । द्र१८व्यार्थिकनयात् तावद् एकस्यैव द्रव्यस्यानन्तपर्यायात्मकस्यादेशः१९ प्रमाणवाक्यं नानेका२०र्थं, पर्यायन- याच् च सकलपर्यायाणां कालादिभिर् अभिन्नानाम् अभेदोपचाराद् उपचरितम् एकम् एव वस्तु प्रमाणवाक्यस्य विषयः १०इति न किंचिद् वाक्यं पदवदनेकार्थं सकृत् प्रधानभावेन विभा२१व्यते, संकेतसह२२स्रेणापि वाचकवाच्ययोः कर्तृकर्मणोः शक्त्यशत्क्योर् अनतिलङ्घनार्हत्वा२३त् कारणकार्यवद् इत्य् अनवद्यम् । अन्यथाऽचाक्षुषत्वादयः शब्दा- दिधर्मा न भवेयुः । शक्यं हि वक्तुं, ऽरू२४पवच्चक्षुर्ज्ञानजननशक्तियुक्तः शब्दश् चाक्षुष एव, रसवच् च रसन- ज्ञानजननसमर्थो रा२५सनो, गन्धादिवच् च घ्राणादिज्ञानजननपटुर् घ्राणीया२६दिःऽ इति न तस्या२७चाक्षुषत्वारासन- त्वाघ्राणीयत्वादयो धर्माः स्युः, अ२८श्रावणत्वा२९दयश् च रसादिध३०र्मा न भवेयुः । a३१तो यावन्ति पर३२रूपाणि ताव- १५न्त्य् एव प्रत्या३३त्मं स्वभावा३४न्तराणि, तथा परिणामात्, शब्दादीनाम् अन्यथा स्वरूपायोगात् । यदि पुनश् च- क्षुरादिविज्ञानोत्पादनाऽशक्त्यतिक्रमस्य सर्वदाप्य् असंभवाद् अचाक्षुषत्वादयः शब्दादिधर्मा एव श्रावणादिज्ञान- जननशक्त्यनतिक्रमाच् छ्रावणत्वादिवद् इति मतं तदा सदादिपदस्य सत्त्वाद्येकधर्मप्रतिपादनशक्त्यनतिक्रमात् प्र३५धानभावार्पितानेकधर्माभिधानाशक्त्यनतिलङ्घनाच् च नानेको ऽर्थः३६ सकृत् संभवतीत्य् अनुमन्यताम् । स्या३७द् अवक्तव्यम् एव सर्वं, युगपद् वक्तुम् अशक्तेर् इति भङ्गचतुष्टयम् उपपन्नम् । २०द्र३८व्यपर्यायौ व्यस्तसमस्तौ३९ समाश्रित्य चरमभङ्गत्रयव्यवस्थानम् । व्य४०स्तं द्र४१व्यं द्रव्यपर्यायौ समस्तौ सहार्पितौ समाश्रित्य स्यात् सद् अ४२वक्तव्यम् एव सर्वम् इति वाक्यस्य प्रवृत्तिः, द्रव्याश्रयणे १३९सदंशस्य१ सहद्रव्यपर्यायाश्रयणे वक्तुम् अशक्तेर् अवक्तव्यत्वस्य विवक्षितत्वात् । तथा व्यस्तं प२र्यायं समस्तौ द्रव्यपर्यायौ चाश्रित्य स्याद् असद् अवक्तव्यम् एव सर्वम् इति वचनव्यवहारः । व्यस्तौ क्रमार्पितौ समस्तौ सहार्पिर्त्[? -र्]औ द्रव्यपर्यायौ समाश्रित्य स्यात् सदसद् अवक्तव्यम् एव सर्वम् इति शब्दप्रवृत्तिः स्याद्वादाश्रयणव्याख्याना- द् एवम् एव चरमभङ्गत्रयस्य व्यवस्थानात्३ । परमतापेक्षया तु स४त्सामान्यम् अन्वयि द्रव्यम् आश्रित्य सद् अवक्तव्यम् एव, ०५स्व५लक्षणलक्षणं विशेषं६ पर्यायम् आश्रि७त्यान्यापोह८सामान्यम् अ९सद् अवक्तव्यम् एव, सा१०मान्यविशेषौ परस्परम् अत्यन्त- भिन्नौ द्रव्यपर्यायौ समुदितौ समाश्रित्य सदसद् अव११क्तव्यम् एवेति व्याख्यानम् अकलङ्कदेवैर् व्यधायि । तत्र१२ वस्तु१३ सत्सामा१४न्यं कथं सद् अप्य् अवक्तव्यम् इति चेत् तस्य परा१५भ्युपगमात् सतो ऽपि वचनानुपपत्तेः । न खलु सर्वात्मना१६ सामान्यं वा१७च्यं, तत्प्रतिपत्तेर् अर्थक्रियां प्रत्यनुपयोगात् । न हि गोत्वं१८ वाहदो- हादाव् उपयुज्यते, स्वविषयज्ञानमात्रे ऽपि त१९स्याऽसामर्थ्यात् । व्यक्तिसहितस्य सामान्यस्य त२०त्र सामर्थ्ये ऽपि न प्रति- १०पन्नसकलव्यक्तिसहितस्य सामर्थ्यम्, असर्वज्ञस्य सकलव्यक्तिप्रतिपत्तेः सकृदसंभवात् । अप्रतिपन्नाखिलव्यक्ति- भिः सहितस्य२१ सा२२मर्थ्ये पुनर् एकव्यक्तरे[? व्यक्तेर् अप्य्? ] ऽप्य् अग्रहणे सामान्यज्ञानप्रसङ्गः२३ । कतिपयव्यक्तिसहितस्य सामर्थ्ये तस्य२४ ता२५भिर् उपकारानुपकारविकल्पद्व२६यानतिक्रमः । प्र२७थमविकल्पे सामान्यस्य व्यक्तिकार्यत्वप्रसङ्गः२८ तदभिन्न२९स्योप- कारस्य करणात् । ततो भिन्नस्य३० करणे व्यपदेशा३१सिद्धिः । तत्कृतोपकारेणापि त३२स्योपकारान्तरकर३३णे ऽनव- स्थानम् । द्वितीयविक३४ल्पे व्यक्तिसहभाववैयर्थ्यम्, अकिञ्चि३५त्करसहकारिविरहात् । सामान्येन सहैकज्ञाने १५व्यापाराद् व्यक्तीनां तत्सहकारित्वे ऽपि किम् आलम्बनभा३६वेन तत्र३७ ता३८सां व्यापारो ऽधिप३९तित्वेन वा ? प्राच्यकल्प- नायाम् एकानेकाकारं सामान्यविशेषज्ञानं स्यान् न पुनर् एकसामान्यज्ञानं, स्वालम्बनानुरूपत्वात् सकलविज्ञानस्य४० । द्वितीयकल्पनायां तु व्यक्तीनाम् अनधिगमे ऽपि सामान्यज्ञानप्रसङ्गः । न हि रूपज्ञाने चक्षुषो ऽधिगतस्याधिप- तित्वेन व्यापारो ऽस्त्य् अपूर्वस्य४१ वा । सर्वथा नित्यस्य सामान्यस्य क्रमाक्रमाभ्याम् अर्थक्रियाविरोधाच् च न तस्य कस्या४२ञ्चिद् अर्थक्रियायाम् उपयोगो यतस् तत्प्रतिपादनाय शब्दप्रयोगः स्यात् । त४३तो ना४४र्थे कस्यचित् प्रवृत्तिर् उ४५पपद्येत । २०लक्षित४६लक्षणया४७ वृत्तिः कथंचिद् अतादात्म्ये न भवते, संबन्धान्तरा४८सिद्धेः कार्मुकादिवत् । न हि १४०यथा कार्मुकपुरुषयोः संयोगः संबन्धः सिद्धस् तथा सामान्यविशेषयोर् अपि । न च समवायः पदार्थान्तरभूतः१, तत्प्रतीत्यभावात् । प्रतीयमानस् तु समवायः कथंचित् तादात्म्यम् एव, अविष्वग्भावलक्षणत्वात् तस्य२ । इ३ति शब्देन लक्षितं सामान्यं विशेषान् लक्षयति । त४तस् तत्रा५र्थक्रियार्थिनः प्रवृत्तिर् असंबन्धान् नोपपद्येत संयोगसम- वायव्यतिरिक्तस्य संबन्धान्तरस्यासिद्धेः । विशेषणविशेष्यभावः६ संबन्धान्तरम् इति चेन् न, तस्या७पि स्वसंब- ०५न्धिव्यतिरेकैकान्ते संबन्धान्तरापेक्षणस्यावश्यंभावाद् अनवस्थाप्रसङ्गात्, तस्य कथंचित् स्वसंबन्धिताद् आ८त्म्ये स्वसिद्धा९न्तविरोधात् । एतेनाविनाभावः संबन्धस् त१०योः प्रत्युक्तः । सामान्यविशेषयोः सामान्यविशेषभाव एव संबन्ध इत्य् अपि मिथ्या, कथञ्चिद् अतादात्म्ये११ तदनुपप१२त्तेः सह्यविन्ध्यवत् । तन् न नित्यसर्वगता- मूर्तैकरूपं सामान्यं सर्वथा व्यक्तिभ्यो भिन्नम् अन्यद्वा१३ वाच्यम्, अर्थक्रियायां साक्षात्पर१४म्परया वानुपयोगात् । ता१५दृशो ऽनुपलम्भात् संकेतो ऽपि१६ न सिध्येत् । न चासंकेतित१७म् अपि सामान्यं वाच्यं नाम, अतिप्रसङ्गात् । १०सतापि ता१८दृशान्य् अव्या१९वृत्त्यात्मना भवितव्यम्, अन्यथा विशेषव२०त्स्वभावहानिप्रसङ्गात् विशेषाणां वा तद्व२१त् ततो व्यावृत्तेः । परा२२परसामान्ययोः परस्परं स्वाश्रयाच् च२३ कथंचिद् अव्यावृत्तौ स्वरूपसंकरात् प्रतिनि- यतस्वभावहानेर् अवश्यंभावाद् विशेषवत्२४ तद्वतो ऽर्थस्याप्य् अभाव इति सर्वाभावः प्रसज्येत । सामान्यवा२५दिनां तदभ्युपगममात्रात् सद् अप्य् अवक्तव्यम् एव सामान्यम् । तथा स्वलक्षणैकान्तवादिनां न स्वलक्षणं वाच्यं, तस्यानन्त्या२६त् संकेताविषयत्वाद् अनन्वया२७च् छब्दव्यवहारायो- १५ग्यत्वात् । न चा२८न्यापोहः सर्वथा२९र्थः शब्दस्य विकल्पस्य३० वा, स्वविष३१यविधिनिरपेक्षस्य गुणभावे- नाप्य् अन्यापोहस्य शब्देन वक्तुम् अशक्तेर् विकल्पेन च निश्चयनायोगात् । सा३२धनवचनम् एव त्रिरू३३पलिङ्गप्रका- शकं, न त३४तो ऽन्य३५द्वचनं, तस्य३६ विवक्षामात्रे ऽपि संभावनाया एवोपग३७माद् इति चेन् न३८, तस्याप्य् अन्यापोहमा- त्रा३९र्थत्वात् ऽअपोहः शब्दलिङ्गा४०भ्यां न व४१स्तु विधि नोच्यतेऽ इति वचनात्, सत्य् अपि च साधनवचनेन नित्यत्वसमारोपव्यवच्छेदे स्वलक्षणस्यानित्यत्वा४२सिद्धौ साधनवचनानर्थक्यात् । न शब्दस्य २०परार्थानुमानरूपस्य विकल्पस्य वा स्वार्थानुमानज्ञानरूपस्य सर्वथान्यापोहो ऽर्थः४३ श्रेयान् । य४४त् सत्तत् सर्वम् अनित्यं नित्ये क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाद् इति साधनवचनेन नित्यत्वसमारोपव्यव- च्छेद एव स्वलक्षणस्यानित्यत्वसिद्धिः । अतो न तस्या४५नर्थक्यम् इति चेत् क४६थम् इत्थं सर्वथान्यापोहो ऽर्थः १४१समर्थ्यते, स्व१लक्षणक्षणक्षयस्य विधा२नात् । दृ३श्यविकल्प्ययोः स्वलक्षणसामान्ययोर् एकत्वाध्यवसायात् त४त्क्षणक्षयस्य ५विधिः, न पुनर् वस्तुनः६ सर्वथा विकल्पाभिधानयोर् वस्तुसंस्पर्शाभावाद् इति चेन् न७, स्वलक्षणसामा- न्य८योर् एकत्वाध्यवसायिना विकल्पेन स्वलक्षणस्याग्रहणात्, अगृहीतेन सह सा९मान्यस्यैकत्वाध्यवसा(या)संभवात्, अन्यथातिप्रसङ्गात्१० । प्रत्यक्षतः प्रमितेन स्वलक्षणेन त११स्यैकत्वाध्यवसानम् इति चेन् नन्व् एवं विकल्पाभिधा- ०५नयोर् वस्तुसंस्पर्शाभावे स्वलक्षणदर्शनस्याकृतनिर्णयस्य१२ वस्तुसन्निधेर् अविशेषात् किं केन प्रमितं स्यात् ? न हि मिथ्याध्यवसायेन तत्त्वव्यवस्थापनं, संशयविपर्यासकारिणापि दर्शनेन१३ स्वलक्षणस्य प्रमितत्वप्र- सङ्गात् । वस्तुसंस्पर्शाभावाविशेषे ऽपि१४ निर्णयस्य१५ जनकं दर्शनं स्वलक्षणस्य प्रमाणं, न पुनः संशयादेर् इति व१६दन्न् आत्मनो ऽनात्मज्ञताम् आवेदयति । ननु च निर्णयेन दर्शनविष१७यसमारोपस्य व्यवच्छेदात् तज्ज१८नकं दर्शनं प्रमाणं, न तु संशयादेर् जनकं, तेन१९ तदव्यवच्छेदात्, असमारोपितां२०शे दर्शनस्य प्रामाण्यात् ऽक्व२१चिद् दृष्टे ऽपि यज् ज्ञानं १०सामान्या२२र्थं विकल्पकम् । असमा२३रोपितान्यांशे त२४न्मात्रापोहगोचरम्ऽ इति वचनान् नोक्तोपालम्भ इति चेन् न, समारोपव्यव२५च्छेदविकल्पस्य स्वसंवेदनव्यवस्थाने ऽपि विकल्पान्तरापेक्षत्वप्रसङ्गान् नीलादिस्वलक्षणदर्शन२६वन्नि- र्विकल्पकत्वाविशेषात्२७ । २८वस्तुदर्शनसमारोपव्यवच्छेदयोर् अन्यतरस्यापि स्वतस् तत्त्वापरिनिष्ठि२९ताव् इतरे- तराश्रयदोषः । समारोपो३० हि येन व्यवच्छिद्यते स निश्चयः३१ । स्वरूपम् अनिश्चिन्व३२न्न् अपि यदि स्वतः परिनिष्ठा३३पयेत् तदा वस्तुदर्शनम् अपि, विशेषाभावात् । तथा च किं निश्चयापेक्षया ? वस्तु३४दर्शनस्य निश्चयापे- १५क्षायां वा निश्चयस्वरूपसंवेदनस्यापि निश्चयान्तरापेक्षणाद् अनवस्था स्यात् । निश्चयाद् वस्तुदर्शनस्य परिनिष्ठितौ वस्तुदर्शनाच् च निश्चयस्वरूपस्य३५ परस्पराश्र३६यदोषः स्यात् । ततो न विकल्पवच्छब्दस्य सर्वथान्यापोहो ऽर्थः । एतेनातत्कार्यकारणव्या३७वृत्तिर् एकप्रत्यवमर्शादिज्ञानाद् एकार्थसाधने हेतुर् अत्यन्तभेदे ऽपीन्द्रियादिवत्समुदितेतरगु३८डू- च्यादिवच् च ज्वरोपशमनादाव् इति व३९दन्निराकृतः, सर्वथा त४०तो व४१स्तुनि प्रवृत्त्ययोगात् । समयाद४२र्शिनो ऽपि क्वचिद् अ४३न्वयबुद्ध्यभिधा४४नव्यवहारो ऽतत्कार्यकारणव्यतिरेक४५व्यवस्थायां गुडूच्याद्युदाहरणप्रकॢप्तिं २०विपर्यासयति, तस्य४६ वस्तुभूतार्थसादृश्यपरिणामसाधनत्वात् । न हि गुडूच्यादयो ज्वरोपशमनशक्ति- १४२समानपरिणामाभावे ज्वरोपशमहेतवो न पुनर् दधित्रपु१षादयो ऽपीति शक्यव्यवस्थं, चक्षुरादयो वा रूपज्ञानहे- तवस् तज्जननशक्तिसमानपरिणामविरहिणो ऽपि न पुना रसादय इति निर्निबन्धना व्यवस्थितिः । अतत्कार्य- कारणव्यावृत्तिनिबन्धना सेति चेत् कथं तत्कारणकार्यज२न्यजनकशक्तिसमानपरिणामाभावे ऽपि केषांचिद् अतत्का- रणकार्यव्यावृत्तिः सिध्येद् इति३ प्रकृतम् उदाहरणं कर्कादिव्यक्तीनाम् अश्वत्वादिप्रत्ययं तथा समानपरिणामहेतुकं ०५साधयति ? इति विपर्याससाधनम् अन्यापोहवादिनाम् । ततो ऽमीषाम् अन्यापोहसामान्यम् असद् अवक्तव्यम् एव । एतेन स्वलक्षणान्यापोहद्वयं सदसदवक्तव्यम् एव सौगतानाम् आपादितम् उन्नेयं, स्वलक्षणस्य सतो ऽप्य् अन्यापोहस्य चासतो ऽपि वक्तुम् अशक्यत्वात् । इति परमतापेक्षया चरमभङ्गत्रयम् उदाहृतम् । नन्व् अस्तित्वम् एव वस्तुनः स्वरूपं, न पुनर् नास्तित्वं, तस्य पररूपाश्रयत्वाद् अन्यथा४तिप्रसङ्गा५द् इति वदन्तं वादि६नं प्रत्याहुर् आचार्याः । १०अस्ति७त्वं प्रतिषेध्ये८नाविनाभाव्येकध९र्मिणि । विशेषणत्वात् सा१०धर्म्यं यथा भेदविवक्षया ॥ १७ ॥ एको धर्मी जीवादिः । तत्रास्तित्वं नास्तित्वेन प्रतिषेध्येनाविनाभावि, न पुनर् भिन्नाधिकरण११णं, विशेषण- त्वात् । यथा हेतौ साधर्म्यं वैधर्म्येण भेदविवक्षया सर्वेषां हेतुवादिनां क्वचिद् अनुमानप्रयोगे प्रसिद्धम् । सर्वस्य नित्यत्वानित्यत्वादिसाधने हेतौ साधर्म्यस्य व्यतिरेकाविनाभाविनो ऽसंभवाद् अयुक्तम् उदाहरण१२म् इति चेन् न, तत्रा१३पि त१४दुभयसद्भावात् । तथा हि । सर्वम् इत्थम् अनित्थं वेति प्रतिज्ञा१५याऽभिप्रेत्य वा प्रमेयत्वादिहे- १५तूपादाने ऽपि व्यतिरेको ऽस्त्य् एव, प्रमेयत्वस्य वस्तुधर्मत्वात् । परिणामी जीवः शब्दादिर् वा नापरिणामीति वा, सर्वं चेतनम् अचेतनं वा विवादापन्नम् इत्थम् अनित्थं वा प्रतिज्ञाप्रयोगवादी प्रतिपाद्यानुरोधतः प्रतिज्ञाय, सौगतप्रतिपाद्याशयतो ऽभिप्रेत्य वा प्रमेयत्वात् सत्त्वाद् वस्तुत्वाद् अर्थक्रियाकारित्वाद् इत्यादिहेतूनाम् उपादाने ऽपि वादि- प्रतिवादिप्रसिद्धे ऽर्थे ऽन्व१६यवत्खपुष्पादौ साध्यध१७र्मनिवृत्तौ साधनध१८र्मनिवृत्तिलक्षणो व्यतिरेको ऽस्त्य् एव । खपुष्पाद- यो ऽपि तत्र१९ व्यवहार२०म् इच्छता प्रमेयाः प्रतिपत्तव्या इ२१ति न किञ्चि२२त् प्रमाणं प्र२३मेयाभावस्यापि २०तथाभावानुषङ्गेणाव्यवस्थाप्रसङ्गात्२४ । न चैतद् विरुद्धं स्वलक्षणम् अनिर्देश्यम् इत्यादिवत् । न हि स्वल- क्षणस्यानिर्देश्यस्या२५प्य् अनिर्देश्यशब्देन निर्देशे विरोधो ऽस्ति । नापि प्रत्यक्षं कल्पनापोढम् अपि । कल्पनापोढत्वेन कल्पयतः किञ्चिद् विरुध्यते, सर्वथा त२६द्व्यवहारापह्नवप्रसङ्गात् । तथैव खपुष्पादयो ऽप्रमेया इति व्य२७वहरतो ऽपि न तेषाम् अप्रमेयत्वं विरुध्यते, त२८त्प्रमितौ प्रमाणाभावात् प्रमेयाभाववत् । त२९दभावे ऽपि खपुष्पादीनां प्रमेयत्वे १४३प्रमेयाभावस्यापि प्रमेयत्वानुषङ्गः । तथा च प्रमेयतदभावव्यवस्था कथम् आस्थीयेत ? एतेन खपुष्पादयः प्रमेयाः शब्दविकल्पविषयत्वाद् घटादिवद् इत्य् अनुमा१नं प्रत्युक्तं, हेतोः प्रमेयाभावेन व्यभिचारात्२ । प्रत्यक्षानु- मानाभ्यां प्रमीयमाणत्वात् प्रमेयाः खपुष्पादय इति चेन् न, असिद्धत्वात् साधनस्य । तथा हि । ते३ न प्रत्यक्षेण प्रमीयमाणाः, तत्र४ स्वाकारानर्पकत्वात्५ । नाप्य् अनुमानेन, स्वभावकार्यप्र६तिबन्धाभावात् । स्वभावेन७ केनचित् तेषां ०५प्रतिबन्धे निस्स्वभावत्वविरोधात्, कार्येण च प्रतिबन्धे ऽनर्थक्रि८याकारित्वव्याघातात् सन्तः खपुष्पादयो व्यवह्रियेरन्९ । द१०र्शने स्वाकारम् अनर्पयता११ स्वभावकार्यप्रतिबन्धाभावे प्रमेयत्वं प्रमाणान्तर१२म् अवश्यम् आ- कर्षति । ततो विप्रतिषिद्धम् एतत् खपुष्पादीनां प्रमेयत्वं, प्रमाणद्वयनियमविरोधात् । न च प्रमाणान्त- रेणापि प्रमीयमाणास् ते, प्रमाणविषयत्व१३धर्मस्यानाश्रयत्वात् । अन्यथा१४ वस्तुत्वापत्तेः१५ स१६दसद्व्यवस्थानुपपत्तेस् त- द्व्य१७वहाराभावः । न१८ च स्वलक्षणम् एवान्या१९पोहः सर्वथा विधिनिय२०मयोर् एकतानत्वा२१संभवात् । १०पु२२ष्परहितं खम् एव खे पुष्पाभावः, शशादय एव च विषाणरहिताः शशादिषु विषाणाभाव इत्य् एकविषयौ खशशादित२३त्पुष्पविषाणविधिनिय२४मौ संभवत एवेति चेन् न२५, गग२६नशशादीनां भावाभावस्वभावभेदाद् विधि- निय२७मोपलब्धेश् च, अन्यथानुभवाभावात् । श२८ब्दविकल्पविशेषा२९त् संकेत३०विशेषापेक्षाद् एकत्र३१ विषये विधिनिय- मयोः संभव इति चेन् न, संकेतविशेषस्य व३२स्तुस्वभावविशेषनिबन्धनत्वात् । तत्स्व३३भावभेदाभावे च संकेतविशेषानुपपत्तेर् अभिधानप्रत्यय३४विशेषो ऽपि मा भूत् तद३५न्यतरवत् । नन्व् अनिन्द्र३६स्वभावे ऽपि पदार्थे १५व्यवहर्तृसंकेतविशेषाद् इन्द्राभिधानप्रत्ययविशेषदर्शनान् न वस्तुस्वभावभेदनिबन्धनः संकेतविशेषः सिद्धो यतो वस्तुस्वभावभेदाभावे संकेतविशेषानुपपत्तिः, त३७तो ऽभिधानप्रत्ययविशेषश् च न स्यात्, खम् अ३८स्ति, तत्पुष्पं नास्तीति, त३९स्यानादिवासनोद्भूतविकल्पपरिनिष्ठितत्वात् । इति कश्चि४०त् सो ऽप्य् अननुभूतवस्तुस्वभावः, श४१ब्दस्य सर्वार्थप्रति- पादनशक्तिवैचित्र्यसिद्धेः, पदार्थस्य च सर्वस्य सर्वशब्दवाच्यत्वशक्तिनानात्वात् प्रधानगु४२णभावाद् अभिधान- व्यवहारप्रसिद्धेः । क्वचित् पदार्थे ऽनिन्द्रस्वभावे ऽपीन्द्रशब्दवाच्यशक्तिसद्भावाद् व्यवहर्तृसंकेतविशेषाद् इन्द्राभि- २०धानप्रत्ययविशेषसिद्धेर् वस्तुस्वभावभेदनिबन्धन एव संकेतविशेष इति न त४३दभावे भवितु४४म् उत्सहते, यतः १४४प्रत्ययविशेषः स्या१त् । कथम् अन्यथा२ खपुष्पवत्खे ऽपि नास्तीति प्रत्ययो न भवेत् ? खवद् वा खपुष्पे ऽप्य् अस्तीति प्रत्ययः कुतो न स्यात् ? त३योर् अन्यतरत्रोभाव् अपि प्र४त्ययौ कुतो न स्याताम् ? संकेतविशेषस्य सर्वथा वस्तु- स्वभावभेदानपेक्षस्य संभवात्५ । प्र६तिनिय७तश् च विधिनियमप्रत्ययविशेषः सकलबाधकविकलः संलक्ष्यते । ततो यावन्ति पररूपाणि प्रत्येकं तावन्तस् ततः८ परावृत्तिलक्षणाः स्वभावभेदाः प्रतिक्षणं प्रत्येतव्याः, ०५स्वलक्षणम् एवान्यापोह इति व्यवस्थापयितुम् अशक्तेः, त९स्य संबन्ध्यन्तरा१०पेक्षत्वात् । न च संबन्ध्यन्त११राणि स्वलक्षणस्य१२ स्वरूपभूतान्य् एव, तेषां पररूपत्वाद् अन्यथा ततः परा१३वृत्तेर् अनुपपत्तेः । पररूपाण्य् अपि यदि संब- न्ध्यन्तराणि भावस्व१४भावभेदकानि न स्युस् तदा नित्यत्वे ऽपि कस्यचित् सं१५बन्ध्यन्तरेषु१६ कादाचित् केषु१७ क्रमशो ऽर्थक्रिया न वै विप्रतिषिध्येत । श१८क्यं हि वक्तुं, क्रमवर्तीनि कारणा१९नि त२०त्तन्निर्वर्तनात्म- कानीति नित्यं२१ स्व२२भावं न वै जहाति क्षणिकसामग्रीसन्निपतितैकतमव२३त् । तद् एतत् तदा तत्तत् कर्तुं समर्थ- १०म् एकं स्वभावम् अविच२४लितं बिभ्राणं सहकारिकारणानि स्वभावस्या२५भेदकानि नानाकार्यनिबन्धनानि कादाचित् कानि प्र२६तीक्षते इति । न चैवं वचने विषमम् उदाहरणं, क्षित्युदकबीजातपादिसामग्र्याम् अन्त्यक्षण२७- प्राप्तायां सन्निपतितस्यैकतमस्य२८ कारणस्य शेषेषु कारणेषु यवाङ्कुरादिकार्यनिर्वर्तनात्मकेषु सत्स्व् अपि स्वभावा- भेदस्य क्षणिकवादिनः सिद्धत्वात् । त२९द् इमे ऽर्था३० विधिप्रतिषेधाभ्यां संप्रतिबद्धा न प्रतिबन्धम् अति- वर्तन्ते व३१स्तुत एव । ततो न संवृतिस् तद्व्यवहाराय भेद३२म् आवृत्त्य तिष्ठतीति यु३३क्तं, विधिप्रतिषेधसंब- १५न्धशून्यस्य भेदस्य स्वलक्षणलक्षणस्य साक्षादध्यक्षतो ऽनुपलक्षणात् तथानुमानाद् अप्य् अप्रतिपत्तेर् विधेः प्रतिषेधस्य चापह्नवे व्यवहाराघटनात्, संवृतेस् त३४म् आवृत्त्य स्थितिविरोधात्, परमार्थत एव भा३५वस्यानेकस्वभावस्य३६ प्रतीतेः । त३७दनेकस्वभावाभावे विनिर्भासा३८संभवाद् आत्मनि परत्र चासंभविनम् आकारम् आ३९दर्शय४०तीति मुग्धाय४१ते स४२र्वत्रासहा४३यरूपानुपलब्धेः । जातुचिन्निरंशरूपोपलब्धौ हि नानारूपोपलब्धिः संवृतिर् आत्मनि परस्मिं- श् चाविद्यमानम् आकारं दर्शयतीति युक्तं वक्तुं, नान्य४४था, अतिप्रसङ्गात् । यदि पुनर् अनाद्यविद्योदयाद् अखिलजन- २०स्यासहायरूपानुपलब्धिर् जाततैमिरिकस्यैकचन्द्रानुपलब्धिवद् इति मतं तदा ऽगुणा४५नां सुमह४६द्रूपं न दृष्टिपथम् ऋ- च्छति । य४७त् तु दृष्टिपथप्राप्तं तन् मायेव४८ सु४९तुच्छकम् । ? सर्वं पुरुष एवेदं नेह नानास्ति किञ्चन । आरा५०मं तस्य पश्यन्ति न तं कश्चन पश्यति । २ । ऽ इत्य् अपि किन् न स्यात् ? सर्वथाप्य् अविशेषात् । तद् इयं संवृतिः सामा५१न्यसामा५२नाधिकरण्यविशेषणविशेष्यभावादिव्यवहारनिर्भासा५३न् बिभ्रती स्व५४यम् अनेकरूपतां १४५प्रतिक्षि१पन्तं व्यवस्था२पयति, ता३म् अन्तरेण सामान्यादिव्यवहारनिर्भाससंवृत्यनुपपत्तेः । तद्व४द्भावान्तरा- णाम् अनेकान्तात्मकत्वे वास्तवी साधर्म्यवैधर्म्यादिस्थितिर् अविशेषेण विकल्पबुद्धेर् मिथ्यात्वं प्रति५जा- नन्तं प्रतिक्षिपत्य् एव, संवृतेः स्वरूपे ऽनेकान्तात्मकत्वं, न तु ततो ऽन्येषां६ भावानाम् इति विभावायितुम् अशक्तेः । त७तो न स्वलक्षणम् एवान्यापोहः८ संभवति येन खपुष्पादयः प्रमेयाः स्युः । यत् पुनर् एत९द् अन्य१०तो व्यावृत्तिर् अ- ०५ना११त्मिकैवेति तन् न, चक्षुरादिज्ञानस्य निर्व्यवसायात्मकस्य स्वयम् अभू१२ताविशेषात्, निर्णयस्य भाव- स्व१३भावासंस्पर्शिनः सर्वथा वस्तुतत्त्वापरिच्छेदाद् इदम् इ१४त्थम् एवेति स्व१५यम् एका१६न्तानुपपत्तेः । सो ऽयं चक्षुरादिज्ञानाद् वस्तुतत्त्वम् अध्यवस्यन्सकलविकल्पाध्यवसेयाम् अन्यव्यावृत्तिं सर्वथानात्मिकाम् आचक्षाणाः कथम् इदम् एव वस्तुतत्त्वम् इत्थम् एवेति वा स्वयं प्रतिपद्येता१७न्यं वा प्रतिपादयेद् इति सविस्मयं न१८श् चेतः । अतो ऽयं भा१९वः स्वभावभेदान् विधिप्रतिषेधविषयान् बिभ्राणः प्रत्यक्षेतरप्रमाणसमधिगतलक्षणः प्रतीयेत प्रमेयः, १०खपुष्पादयस् त्व् अप्रमेया इति प्रमेयत्वादिहेताव् अपि२० व्यतिरेको विद्यते एव । सर्वस्य२१ परिणामित्वादौ साध्ये सपक्षे ऽन्वयो न संभवत्य् एवेति चेन् न२२, अन्तर्व्याप्तिलक्षणस्य तथोपपत्ति२३रूपस्यान्वयस्य सद्भावाद् अन्यथा२४नुपपत्तिरू- पव्यतिरेकवत् । न हि दृष्टान्तधर्मिण्य् एव साधर्म्यं वैधर्म्यं वा हेतोः प्रतिपत्तव्यम् इति नियमो युक्तः, स२५र्वस्य क्षणिकत्वादिसा२६धने सत्त्वादेर् अहेतुत्वप्रसङ्गात् । यतश् चैवं सर्वत्र हेतौ साधर्म्यं वैधर्म्येणाविनाभावि प्रसिद्धम् उदा- हरणं तस्माद् यद् विशेषणं तत् प्रतिषेध्याविनाभावि क्वचिद् धर्मिणि, यथा साध२७र्म्यं भेद२८विवक्षया कृत- १५कत्वादौ, विशेषणं चास्तित्वं, ततः प्रतिषेध्यधर्मप्रतिबन्धि२९ इत्य् अनुमानम् अनवद्यम् अवतिष्ठते, हेतोर् असिद्ध- ताद्यनुपपत्तेः साध्यसाधनधर्मवैकल्याभावाच् च निदर्शनस्य प्रत्यक्षादिविरोधाभावा३०च् च पक्षस्येति प्रतिपत्तव्यम् । भवतु तावद् अस्तित्वं जीवादौ नास्तित्वेनाविनाभावि । नास्तित्वं तु कथम् अस्तित्वाविनाभावि, खपुष्पादौ कथंचिद् अप्य् अस्तित्वासंभवाद् इति मन्यमानान् प्रत्याहुः । नास्तित्वं ३१प्रतिषेध्येनाविनाभाव्य् एकधर्मिणि । विशेष३२णत्वाद् वैध३३र्म्यं यथाऽभेदविव३४क्षया ॥ १८ ॥ २०कृतकत्वादौ हेतौ शब्दानित्य३५त्वादौ साधने सधर्मणा३६ साधर्म्येणाविनाभावि विशेषणं विप३७क्षे वैधर्म्यम् उ- दाह३८रणं प्रसिद्धं तावत् तज्जीवादाव् एकधर्मिणि पररूपादिभिर् नास्तित्वं स्वरूपादिभिर् अस्तित्वेनाविनाभावि साधय- त्य् एव, विशेषण३९त्वसाधनस्यानवद्यत्वात्, पक्षीकृते नास्तित्वे विशेषणत्वस्य भावाद् अस्ति४०त्ववत्, विप४१क्षे च स्व४२प्रतिषेध्याविनाभावरहिते क्वचिद् अप्य् अभा४३वात्, त४४था त४५स्य विशेषणत्वानुपपत्तेर् इत्य् असिद्धविरुद्धानैकान्तिकत्व- १४६दोषाभावात्, दृष्टान्त१स्य च साध्यसाधनवैकल्या२दिदोषासंभवात्, सा३धर्म्यस्येव हेतौ भेद४विवक्षया, वैधर्म्यस्या- भेदविवक्षयाऽविनाभावित्वनिश्चयात्, तत्र भेद५विवक्षावदभेद६विवक्षायाः परमार्थस७द्वस्तुनिबन्धनत्वात् । भेदाभेदविवक्षयोर् अवस्तुनिबन्धन८त्वे विपर्या सो ऽपि किं न स्यात् ? शब्दानित्यत्वसाधने कृतकत्वादि- हेतौ घटादिभिर् भेद९विवक्षा गगनादिभिर् अभेदविव१०क्षा हि विपर्यासः । स च प११रैर् नेष्यते एव । तदिष्टौ ०५शब्दनित्यत्वसाधनाद् धेतोर् विपर्यासः स्यात्, विरुद्धत्वोपपत्तेः । सो ऽयं कृतकत्वादेः साधनस्याविरुद्धत्वम् उपयं- स् तत्र भेदा१२भेदविवक्षयोर् विप१३क्षेतरापेक्षयोर् वस्तुनिबन्धनत्वम् उपगन्तुम् अर्हति । ततः समञ्जसम् एतत्, यत् किञ्चि- द् विशेषणं तत् सर्वम् एक१४त्र प्रतिपक्षधर्माविनाभावि यथा वैधर्म्यम् अभेदविवक्षया हेतौ, तथा च नास्तित्वं विशेष१५णम् इत्य् अनुमानं, साध्य१६सद्भावे एव साधनस्य१७ सद्भावनिश्चयात्, अन्य१८था व्यवहारसं- करप्रसङ्गात्, क१९रभत्वस्य२० करभव२१द्दधन्य् अपि सद्भावानुषङ्गात् दधित्वस्य च दध्नीव करभे ऽपि प्रसक्तेः । १०दधि स्वादेति चोदितः करभम् अभिधावेत् करभवद् वा दध्न्य् अपि नाभिधावेत्, अदधित्वस्याकरभत्वस्य च क्वचिद् अ२२- प्य् अभावात् । इति प्रवृत्तिनिवृत्तिलक्षणो व्यवहारः संकीर्येत, सर्वस्य सर्वथा सद्भावात् । यदि पुनर् दधनि स्वरूपेण दधित्वं न करभरूपेण करभे च स्वरूपेण करभत्वं न दधिरूपेण यतः प्रवृत्त्यादिव्यवहारसंकरः प्रसज्येतेति मतं तदा सिद्धं दधित्वम् अदधित्वेन२३ प्रतिषेध्येनाविनाभावि करभत्वं चाकरभत्वाविनाभावि, तद्व- त्तत्सर्वं विशेषणं२४ स्वप्रतिषेध्येनाविनाभावि । इति सिद्धान्यथानुपप२५त्तिः, विप२६क्षे बाधकसद्भावात् । न२७ हि १५स्वेच्छाप्रकॢप्तधर्मधर्मिव्यवस्थायां परमार्थावतारः स्यात्, यतः सर्व एवायम् अनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन बहिः सदसत्त्वम् अपेक्षते इति युक्तं भवेत् । तदस२८मीक्षितत२९त्त्वार्थैर् लोकप्रती- तिवशाद् भेदाभेदव्यवस्थितिस् तत्त्व३०प्रतिपत्तये समाश्रीयते इति३१ बालाभिलापकल्पं भावस्वभावोप- रोधा ३२त् सर्वत्र भेदाभेदव्यवस्थितेः, अन्य३३था ततस् त३४त्त्वप्रतिपत्तेर् अयोगात् । ननु चास्तित्वं नास्तित्वं च विशेषणम् एव, न तु विशेष्यम् । ततो न साध्यसाधन३५धर्मयोः परमार्थस- २०तोर् अधि३६करणं येन प्रकृतम् अनुमानद्वित३७यं वास्तवं धर्मधर्मिन्या३८येन स्याद् इत्य् एके३९ । न त४०त्सर्वथाभिलाप्यं, वस्तु- रूपस्यानभिलाप्यत्वाद् इति चान्ये । जीवादेर् वस्तुनो ऽत्यन्तम् अर्थान्तरम् एव तत्४१, प्रतिभासभेदाद् घटपटवत् । न पुनर् अस्तित्वनास्तित्वात्मकं वस्तु, धर्मधर्मिसंकरप्रसङ्गाद् इति चापरे । तान्प्रत्याचार्याः प्राहुः । १४७विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः । साध्यधर्मो यथा हेतुर् अहेतुश् चाप्य् अपेक्षया ॥ १९ ॥ विधेय१म् अस्तित्वम् । प्रतिषेध्यं नास्तित्वम् । विधेयं च प्रतिषेध्यं च विधेयप्रतिषेध्ये । ते आत्मानौ स्वभावौ यस्य स विधेयप्रतिषेध्या२त्मा, अर्थः सर्वो जीवादिर् इति पक्षः । विशेष्यत्वाद् इति हेतुः, विशेष्य इति हेतुनिर्देशात्, गु३रवो राजभाषा न भक्षणीया इति यथा । साध्यो ध४र्मी, साध्यधर्माधारतया तस्य५ ०५साध्यव्यपदेशा६त्, तथोपचा७रस्य दृष्टान्तध८र्मिव्यवच्छेदार्थत्वात् । तस्य९ धर्मो विवर्त उत्पत्तिमत्त्वादिः । स१० यथा हेतुर् अनित्य११त्वसाध्यापेक्षया, नित्यत्वसाध्यापेक्षयाऽहेतुश् च, गमकत्वागमकत्वयोगात्, तथा साध्याविनाभावेत१२रसद्भावाद् इति दृष्टान्तः । इत्य् अनुमानात् सत्त्वेतरा१३त्मकः कथंचिज् जीवाद्यर्थः सिद्ध्यत्य् एव१४ । हेतोर् विशेष्यत्वस्यासिद्धिर् इति चेन् न, विशेष्यो ऽसौ, शब्दगोचरत्वात् तद्व१५द् इत्य् अनुमानात् तस्य विशेष्यत्वहेतोः साधनात् । शब्दगोचरत्वम् असिद्धम् अर्थस्येति चेन् न, शब्दगोचरो जीवादिः, विशेष्यत्वात् तद्व१६द् इत्य् अनुमानात् तस्य १०साधनात् । न चैवम् इतरेतरा१७श्रयदोषः, सर्वथानभिलाप्यवस्तुवादिनः१८ प्रति शब्दगोचरत्वे सा१९ध्ये विशेष्य- त्वस्य हेतुत्ववचनात्, सर्वथा वाऽविशेष्यत्ववा२०दिनः प्रति शब्दगोचरत्वस्य साधनत्वाभिधा२१नात्, तदुभ- यासत्त्ववादिनस् तु प्रति व२२स्तुत्वस्योभयप्रसिद्धस्य हेतोः सा२३मर्थ्यतः प्रयोगात् । विधेयप्रतिषेध्यात्मकत्वस्यापि तान् प्र२४ति तत२५ एव सिद्धिः । इति समासतः कारिकार्थः समवतिष्ठते । ननु२६ च प्रत्यक्षबुद्धौ वस्तु स्वलक्षणम् एव प्रतिभाति, न पुनर् अस्तित्वादिविशेषणं, तस्य२७ सकलविकल्पवि- १५कलत्वात्, विक२८ल्पबुद्धौ तद्व्य२९वहारप्रसिद्धेर् इति चेन् न, वस्तुनो ऽस्तित्वाद्यनेकविकल्पात्मकस्य सांश३०स्यैव प्रतीतेः । किञ्चित् केन३१चिद् विशिष्टं गृह्यमा३२णं विशेषणविशेष्यतत्संबन्धलोकस्थितिसंकलनेन गृह्येत नान्यथेत्य् अ- भिनिवेशे ऽपि३३ वस्तुनो विधिप्रतिषेधस्वभावयोः प्रत्येकं दर्शनम् अवश्यंभावि, वस्तुन एव दर्शनं, न तद्विधिप्रतिषेधस्वभावयोर् विशेषणयोर् इति वक्तु३४म् अशक्तेः सदसत्स्वभावशून्यस्य स्वलक्षणस्य दर्शने तत्पृष्ठभा- विविकल्पेनापि सदसत्त्वयोर् अध्यवसायायोगा३५त् पीतदर्शनपृष्ठभाविना विकल्पेन नीलत्वाध्यवसायायोगवत् । २०ततो विधिप्रतिषेधाव् आत्मानौ विशेष३६स्य सविक३७ल्पकत्वं साधयतः, सर्वथा तस्य भेदा३८भावे सद् इदम् अ- सद् इदम् इति प्रत्येकं दर्शनाभावानुषङ्गात्, इदम् उपलभे नेदम् इति विकल्पोत्पत्तिविरोधात् । ततः सामान्य- विशेषात्मकं वस्तु स्वलक्षणं, न पुनः सकलविकल्पातीतं विशेषमा३९त्रं सामा४०न्यमात्रं वा परस्परनिरपेक्षं, तदुभ४१यं वा स्वलक्षणं, तस्य तेन रूपेणाव्यवस्थितत्वात्, सामान्यविशेषात्मन एव जात्यन्तरस्य वस्तुस्वरू- पत्वात् तेनैव४२ लक्ष्यमा४३णस्य स्वलक्षणत्वप्रसिद्धेः सकलबाधकवैधुर्यात् । कः पुनर् विधेयप्रतिषेध्ययोर् धर्मी १४८स्याद् आश्रयभूतः कश् च तयोस् तेन१ संबन्धो येन विशेषणविशेष्यभा२वः स्याद् इति चेद् उच्यते । अस्तित्वनास्ति- त्वयोर् धर्मि सामान्यम् । तत्र३ तादात्म्यलक्षणः संबन्धः, संबन्धा४न्तरकल्पनायाम् अनवस्थाप्रसङ्गात् । तन् नैत५त्सारं–जात्या६दिमताम् एतन् न संभवत्य् एवेति, तद७भावे एवा८संभवा९t, ऽविशेषण१०णविशिष्टवस्तु- ग्रहणस्य विशेषणं सत्त्वादिसामान्यं पूर्वं गृहीत्वा तदनन्तरं विशेष्यं११ गृ१२ह्णाति, त१३तस् त१४त्संबन्धं समवायं ०५लोकस्थितिं च विशेषणविशेष्यव्यवहारनिबन्धनां, त१५तस् तत्संकलनेन सद् इदं वस्तुऽ इति प्रतीतिक्र१६मस्यैव दुर्घटत्वात्, विशेषणविशेष्यात्मकस्य सामान्यविशेषरूपस्य वस्तुनो जात्यन्तरस्य यथाक्षयोपशमं प्रत्यक्षे परोक्षे च विज्ञाने निर्बाधम् अनुभवात् तद्विपरीतस्य जातुचिदप्रतीतेः । त१७था सति नैकान्तेन दर्शनविक१८ल्पा- भिधानानां विषयभेदो ऽस्ति क१९थंचित् प्रतिभासभेदे ऽपि प्रत्यासन्नेतरपुरुषदर्शन२०वत्, प्रतिभासभेदाद् विषय- भेदे योगीतरप्रत्यक्षयोर् एकविष२१ययोर् अपि विभिन्नविषयत्वप्रसङ्गात् । एतेन२२ धूमादिकृतकत्वा२३दिसाध्यधर्मि- १०धर्मस्य साध्येतरापेक्षया हेतुत्वाहेतुत्वविशेषणात्मकस्य निदर्शनतयोपन्यस् तस्य प्रत्यक्षविषयत्वं निवेदितम् । तथा२४ हि । धूमादयः कृतकत्वादयो वा क्वचिद् अग्निसलिलयोर् विनाशेतरयोर् वा साधनेतरस्वभावाभ्यां साक्षात्क्रियेरन्२५, इतरथा विशेष्यप्रतिपत्तेर् अयोगात् । न हि धूमादीनाम् अग्न्यादौ साध्ये साधनत्वं सलिलादाव् असाधनत्वं च विशेषणम् अप्रतिपद्यमा२६नो विशेष्यान् धूमादीन् प्रतिपद्यते नाम, नापि कृतकत्वादीनां विनश्वरत्वे साध्ये साधनत्वम् अविनश्वरत्वे चासाधनत्वं विशेषणम् अप्रतीयन् कृतकत्वादिहेतून् विशेष्यान् प्रत्ये- १५तुम् ईशो यतो ऽग्न्यादिविनश्वरशब्दादीन् साध्यान् अपि विशेष्यान् प्रतिपद्येत । प्रत्येति च तान् । ततो ऽवश्यं साक्षात्कुर्वीत तद्धेतून्, साध्येतरापेक्षायां सत्यां साधनेतरस्वभावाभ्यां त२७त्साक्षात्करणे विरोधाभावात् । अन२८पेक्षायां तु विरोधः, क्व२९चिद् एकत्र साध्ये हेतूनां साधनत्वेतरयोर् अनुपलम्भा३०त् । यतश् चैवं३१ प्रसिद्धम् उ- दाहर३२णं, वादिप्रतिवादिनोर् बुद्धिसाम्यात् तस्माद् यद् अभिधेयं तद् विशेष्य३३m । यथोत्पत्त्यादिर् अपेक्षया हेतुर् अ- हेतुश् च साध्येतरयोः । तथा च, विम३४त्यधिकरणं सत्त्वाभिधेयत्वादि, तस्मात् साध्य३५साधन३६धर्मविशेषणा३७पेक्षया २०विशेष्यम् । इत्य् अनुमानाद् एकस्य३८ विशेषणविशेष्यात्मकत्वविरोधनिरा३९सः । यद् वा विशेष्यं तद् अभिलाप्यं, यथोत्पत्त्यादि, विशेष्यं चास्तित्वादिवस्तुरूपं, तस्माद् अभिलाप्यम्, इति वस्तुस्वरूपस्यानभिलाप्यत्वव्यु- दासः । यद् वा वस्तु तत् सर्वं विधेयप्रतिषेध्यात्मकं, यथोत्पत्त्यादिर् अपेक्षया हेतुर् अहेतुश् च साध्येत - १४९रयोः, तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि । इत्य् अन्त१दीपकं स२र्वत्र योज्यं साधनं वस्तु च जीवादि । तस्माद् विधेयप्रतिषेध्यात्मकम् । इति क्रमार्पितसदसत्त्वोभयात्मकत्वसाधनम् । शेषभङ्गाः कथं नेतव्याः सूरिभिर् इत्य् आहुः । — शेषभङ्गाश् च नेतव्या यथोक्तन३ययोगतः । न च कश्चिद् विरोधो ऽस्ति मुनीन्द्र तव शासने ॥ २० ॥ ०५स्याद् अस्ति स्यान् नास्तीति भङ्गद्वयम् उपयुक्तम् । तदपेक्ष४या शेषत्वं भङ्गत्रयापेक्षं वा । विधेयप्रतिषेध्या- त्मेत्य् अनेन५ तृतीयभङ्गस्य स्वप्रतिषेध्येनाविनाभाविनो ऽसाधने साधने चापेक्ष्यमाणे इत्य् अर्थः । यथोक्तनययो- गत इति विशेषणत्वा६दीन् आक्षिपति । तद७नभिलाप्या८दयो ऽपि क्वचिद् धर्मिणि९ प्रत्य१०नीकस्वभावाविना- भाविनः प्रतीयन्ते, विशेष११णत्वादिभ्यः । पूर्वोक्तम् उदा१२हरणम् । यथैव हि वस्तुनो ऽस्तित्वं नास्तित्वं तदुभयं च प्रतिषेध्येन स्वप्रत्यनीकेनाविनाभावि विशेषणत्वाद् विशेष्यत्वाच् छब्दगोचरत्वाद् वस्तुत्वाच् च साधर्म्य- १०वद्वैधर्म्यवत् क्वचिद्धेतौ१३ हेतुत्वेतरत्ववच् च साध्यते तथैव चाऽवक्तव्यत्वं वक्तव्यत्वेन१४ प्राच्यभङ्गत्रयरू१५पेण, सदवक्तव्यत्वम् असदवक्तव्यत्वेनासदवक्तव्यत्वम् अपि सदवक्तव्यत्वेन, सदसदवक्तव्यत्वम् अपि पञ्चमषष्ठभङ्गात्मना- नुभया१६वक्तव्यत्वेनाविनाभावि साधनीयं, यथोक्ता१७नां हेतूदाहरणरूपनयानां घटनात् । न चैवं१८ सति किञ्चिद् विप्रतिषिद्धं१९, अन्यथैव विरोधात् । अ२०वक्तव्यत्वादेः स्वप्रत्यनीकस्वभावाविनाभावाभावप्रकारेणैव हि प्रत्यक्षादिविरोधः, समनुभूयते, तथा सकृद् अप्य् अनुपलम्भा२१त् । त२२द् अनेन न च कश्चिद् विरोधो ऽस्तीति मुनीन्द्र १५तव शासने, अन्यशासनेष्व् एव विरोधसाधनाद् इति व्याख्यातं प्रतिपत्तव्यम् । साम्प्रतम् अव्यव२३स्थितानेकान्तात्मकं वस्तु सप्तभङ्गीविधिभागऽ[? -ऽ]र्थक्रियाकारि, न पुनर् अन्यथेति स्वपरपक्षसाधन- दूषणवचनम् उपसंहरन्तः प्राहुः । — एवं विधिनिषेधाभ्याम् अनवस्थि२४तम् अर्थकृत् । नेति चेन् न य२५था कार्यं बहिर२६न्तरुपाधिभिः ॥ २१ ॥ एवं प्रतिपादितनीत्या सप्तभङ्गीविधौ विधिनिषेधाभ्याम् अनवस्थितं जीवादि वस्तु सद् एवासद् एव वेत्य् अ(व्य)व- २०स्थितम् अर्थकृत् कार्यकारि प्रतिपत्तव्यम् । नेति चेद् एवं२७ वस्तु परैर् अभ्युपगम्यते तर्हि यथाभ्यु२८पगतं कार्यं बहिर- न्तरुपाधिभिः सहकार्युपादानकारणैर् निर्वर्त्त्यं तथा न स्यात्, भावाद्येकान्ते सर्वथा कार्यप्रतिक्षेपात् । तत १५०एवैवं१ व्याख्यानान्तरम् उपलक्ष्य२ते । एवं प्रति३पक्षप्रतिक्षेपप्रकारेण विधिनिषेधाभ्याम् अनवस्थितं कथंचिद् विधि- प्रतिषेधावस्थितम् एवार्थकृ४त् नेति चेन् न, यथा कार्यं (च) बहिरन्तः स्याद् उपाधिभिर् अनन्तविशेषणैर् विशिष्टं, सर्वथा निरंश५वस्तुनि सकलविशेषणाव्यवस्थि६तेः । सत्त्वाद्यन्यतममात्रे एव भङ्गे समवस्थितं कुतो नार्थकृद् इति चेद् उ७च्यते, सप्तभङ्गीविधौ स्याद्वादे विधिप्रतिषेधाभ्यां समारूढं वस्तु सदसदात्मकम् अर्थक्रियाकारि, ०५कथंचित् सत एव सामग्री सन्निपातिनः स्वभावातिशयोत्पत्तेः सुवर्णस्येव केयूरादिसंस्था८नम् । सुवर्णं हि सुवर्णत्वादिद्रव्यार्थादेशात् सद् एव केयूरादिसंस्थानपर्यायार्थाद् एशाच् चासद् इति९ त१०थापरिणमन- शक्तिलक्षणायाः प्रतिविशिष्टा११न्तःसामग्र्याः सुवर्णकारकव्यापारादिलक्षणायाश् च बहिःसामग्र्याः सन्नि- पाते केयूरादिसंस्थानात्मनोत्प१२द्यते । ततः सदसदात्मकम् एवार्थकृत् । तद्वज्जी१३वादिवस्तु प्रत्येयम् । नेति चेद् इ- त्या१४दिनैकान्ते ऽर्थक्रियां प्रतिक्षिप१५ति । न१६ तावत् सतः पुनर् उत्पत्तिर् अस्ति, तत्कारणापेक्षानुपरमप्रसङ्गात् । १०न चानुत्पन्नस्य स्थितिविपत्ती, सर्वथाप्य् अस१७त्त्वात् खपुष्पवत् । नाप्य् असतः सर्वथोत्पत्त्यादयस् तद्वत् । तस्मान् न सदेकान्ते ऽसदेकान्ते चार्थक्रिया संभवति । य१८दि पुनः सामग्र्याः प्रा१९गविद्यमानस्य जन्म स्यात् को दोषः स्यात् ? त२०न्निरन्वयविनाशेत२१रपक्षयोस् तदैकान्ता२२भावः प्रसज्येत । त२३स्या निरन्वयविना२४शे निष्कारणस्य त२५थैवोत्पत्तिर् न स्यात् । न हि निराधारोत्पत्तिर् विपत्तिर् वा, क्रियारूपत्वात् स्थितिवत् । नैतन् मन्तव्यं ऽनोत्पत्त्यादिः क्रिया, क्षणिकस्य त२६दसंभवात् । ततो ऽसिद्धो हेतुः२७ऽ इ२८ति, प्रत्यक्षा- १५दिविरोधात् । प्रत्यक्षादिविरोधस् तावत् प्रादुर्भावादिमतश् चक्षुरादिबु२९द्धौ प्रतिभासनात् तद्बु३०द्ध्या प्रादु- र्भावविनाशावस्थानक्रियारहितसत्तामात्रोपगमस्य बाधनात् । अन्यथा त३१द्विशिष्टविकल्पो ऽपि मा भूत् । न हि दण्डपुरुषसंबन्धादर्शने दण्डीति विकल्पः स्यात् । तथाविधपूर्वतद्वासनावशात् प्रादुर्भावाद्य३२द- र्शने ऽपि तद्विशिष्टविकल्प इति चेन् न, नीलसुखादेर् अदर्शने ऽपि त३३द्विकल्पप्रसक्तेः, त३४तस् तद्व्य३५वस्थापनविरोधात् । निरा३६लम्बनविज्ञानमात्रोपगमे ऽपि संताना३७न्तरस्वसंतानपू३८र्वापरक्षणाज्ञाने ऽपि तद्विकल्पोत्पत्तौ कुतस् तद्व्य३९वस्था ? २०४०संवेदनाद्वैतोपगमे ऽपि संविदद्वैताभावे ऽपि तद्वासनाबलात् संवित्स्वरूपप्रतिभाससंभवात् कथं स्वरूपस्य स्वतो ग४१तिः सिध्येत्४२ ? सत एव संवित्स्वरूपस्य त४३थावासनाम् अन्तरेण स्वतो गतौ स्वसंतानपूर्वापरक्षणसंताना- न्तरबहिरर्थजन्मा४४दिक्रियाविशेषाणां सताम् एव दर्शनाद् विकल्पोत्पत्तिर् युक्ता । इति नोत्पत्त्यादीनां क्रियात्वम् अ- सिद्धं यतस् त४५न्निराधारत्वप्रतिषेधो न सिध्येत् । ततो न प्रागसतो ऽप्य् उत्पत्तिः संभवति । निरन्वयम् अविना४६शे १५१प्रागसत उत्पत्तिर् इत्य् अयम् अपि पक्षो न क्षेमङ्करः, स्याद्वादाश्रयणप्रसङ्गात्, अ१सत्कार्यवादविरोधात् । ततः सूक्तं ऽयद् एकान्तेन सद् असद् वा तन् नोत्पत्तुम् अर्हति, व्योमवन्ध्यासुतवत्ऽ इति । न ह्य् एकान्तेन सद्व्योमोत्पद्यते, नाप्य् ए- कान्तेनासन् वन्ध्यासुत इति न साध्यसाधनविक२लम् उदाहरणम् । कथम् इदानीम् अनुत्पन्नस्य गगनादेः स्थि३तिर् इति चेन् न, अनभ्यु४पगमात् सर्वथा गगनाद्यनुत्पादस्य । केवलम् इह व्योम्नो द्रव्यनयापेक्षया ०५परप्रसिद्ध्या चोदाहरणं प्रतिपादितम् । ततो न पूर्वापरविरोधः, पूर्वं सर्वथानुत्पत्तिमतः स्थिति- प्रतिषेधसाधनात्, द्रव्य५तोनुत्पद्यमानस्यैव स्थितिघटनात् । ततो यद् अर्थक्रियाकारि तद्विधिप्रतिषेधकल्पनो- पकल्पितसप्तभङ्गीविधौ समारूढं विध्येकान्तादौ वानवस्थितं, सदाद्येकान्ते सर्वथार्थक्रियाविरोधाद् इति सू६रि- मतम् । न७न्व् एवं सुन८यार्पितस्य विध्यंशस्य निषेधांशस्य चार्थक्रियाकारित्वे तेन९ व्यभिचारी हेतुः१०, तस्य११ सप्तभङ्गीविधावसमारूढत्वाद् अन्यथानवस्थाना१२त्, तस्यानर्थक्रियाकारित्वे सुनयस्यावस्तुविषयत्वप्रसक्तेः, वस्तु- १०नो ऽर्थक्रियाकारित्वाद् इति कश्चि१३त् तदयुक्तं, सु१४नयार्पितस्यापि विधेर् अनिराकृतप्रतिषेधस्यार्थक्रियाकारित्वाद् अन्य१५था दुर्णयार्पितत्वापत्तेः । न चासौ सप्तभङ्गीविधाव् असमारूढः, भङ्गान्तराप्रतिक्षेपा१६त् । त१७था च नानवस्था नाम, विधाव् अपि विध्यन्तरादिविकल्पनाऽभावात् । केव१८लं विधिभ१९ङ्गे नास्तित्वादिभङ्गान्तरगुणीभावाद् विधिप्राधान्यं प्रतिषेधभङ्गे चास्तित्वादिभङ्गान्तरगुणीभावात् प्रतिषेधप्रधानतेति२० प्रमाणार्पितप्रधानरूपाशेषभङ्गात्मकवस्तु- वाक्यान् नयवाक्यस्य विशेषः प्ररूपितप्राय एव । १५यद् अप्या२१ह ऽजीवादिवस्तुनि स२२त्त्वद्वारेण प्रथमभङ्गात् प्रतिपन्ने द्वितीयादिभङ्गानाम् आनर्थक्यम्, असत्त्वा- दिधर्माणाम् अपि तदात्मनां त२३त एव प्रतिपत्तेर् अन्यथा २४तेषां वस्तुनो ऽन्यत्वापत्तेः, विरु२५द्धधर्माध्या२६सात् पटपि- शाचवत् । तथा च तस्येति२७ व्यपदेशाभावः, संबन्धाभावात् । सत्त्वादिधर्माणां धर्मिणा सहोपकार्योप- कारकभावे२८ धर्मिणोपकारो धर्माणां धर्मैर् वा धर्मिणः स्यात् ? प्रथमपक्षे किम् एकया शक्त्या धर्मी धर्मानु- पकुरुते ऽनेकया वा ? यद्य् एकया स्वात्मनो ऽनन्यया धर्मी धर्मान् उपकुरुते तदैक२९धर्मद्वारेण नानाधर्मोपकारनि- २०मित्तभूतशक्त्यात्मनो धर्मिणः प्रतिपत्तौ तदुपकार्यस्य सकलधर्मकलापस्य प्रतिपत्तेः सकल३०ग्रहः स्यात्, उप- कार्याप्रतीतौ तदुपकारकप्रतीत्ययोगात् । एतेनानेकया स्वात्मनो ऽनन्यया शक्त्या धर्मी धर्मानुपकरोतीति पक्षान्तरम् अपि प्रतिक्षिप्त३१म् । धर्मी धर्मैर् उपक्रियते इत्य् अस्मिन्न् अपि पक्षे किम् एकोप३२कार्यशक्त्या३३त्माऽनेकोपकार्यश- १५२क्त्यात्मा वेति पक्षद्वितयम् अप्य् अनेनैव निरस्तं, सकलधर्मकलापस्योपकारकस्याप्रतिपत्तौ तदुपकार्यशक्त्या- त्मनो धर्मिणः प्रतिपत्त्यघटनात्, सकलनिश्च१यस्याविशेषात् । तद् उक्तं "नानोपा२ध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे । सर्वात्मनोप३कार्यस्य को भेदः स्याद् अनिश्चितः । १ । ए४कोपकारके ग्राह्ये नोपकारास् ततो ऽपरे । दृष्टे यस्मिन्न् अदृष्टास् ते तद्ग्रहे सकलग्रहः । २ । " इति । यदि५ पुनर् धर्माणाम् उपकारिकाः शक्तय उपकार्याश् च धर्मिणो ०५भिन्ना एव तदा ताभिस् तस्योपकारः कश्चित् तेन वा तासां क्रियते न वेति पक्षद्वयम् । तत्र न तावद् उत्तरः पक्षः, त९द्व्यपदेशविरोधात् । प्रथमपक्षे तु शक्तिभिः शक्तिमत उपकारे ऽनर्थान्तरभूते स एव कृतः स्यात् । तथा च न शक्तिमानसौ, तत्कार्यत्वात्७ । ततो ऽर्थान्तरभूते ऽनवस्थाप्रसङ्गः, तद्व्य८पदेशसिद्ध्यर्थम् उपकारान्तर- परिकल्पनात् । शक्तिमता शक्तीनाम् उपकारे शक्त्यन्तराणां कल्पने ऽनवस्थैव । तदकल्पने प्राच्यश९क्तीनाम् अ- प्य् अव्यवस्थितिः । इति न शक्तिशक्तिमद्व्यवहारः सिध्येत् । तद् अप्य् उक्तं "धर्मोपका१०रशक्तीनां भेदे तास् तस्य १०किं यदि११ ? नोपकारस् ततस् तासां तथा स्याद् अनवस्थितिः" इति ।, त१२द् अपि सर्वम् अपाकुर्वन्तः सूरयः प्राहुः । — धर्मे धर्मेन्य एवा१३र्थो धर्मिणो ऽनन्तधर्मणः । अङ्गित्वे ऽन्यतमान्त१४स्य शेषान्तानां तदङ्गता१५ ॥ २२ ॥ धर्मी तावद् अनन्तधर्मा जीवादिः, प्रमेयत्वान्यथानुपपत्तेः । न१६नु च धर्मेण व्यभिचारः, तस्यानन्तधर्म- त्वाभावे ऽपि प्रमेयत्वसिद्धेः । तस्याप्य् अनन्तधर्मत्वे धर्मित्वप्रसङ्गान् न धर्मो नाम । तदभा१७वे न धर्मीत्य् उभया- पायः । प्रमेयत्वस्य च साधनधर्मस्यानन्तधर्मशून्यत्वे तेनैवानेका१८न्तः । तस्यानन्तधर्मत्वे धर्मित्वेन १५पक्षान्तःपातित्वान् न हेतुत्वम् । इत्य् उपाल१९म्भो न श्रेयान्, धर्मस्यैव सर्वथा कस्य२०चिद् असंभवात् तेन२१ व्यभिचाराभावात् साधनस्य । न हि स्वधर्म्यपेक्षया यो धर्मः सत्त्वादिः स एव स्वधर्मान्तरापेक्षो धर्मी न स्याद् यतो ऽनन्त२२धर्मा न भवेत् । न चैव२३म् अनवस्थानं, अनाद्यनन्तत्वाद् धर्मधर्मिस्वभावभेदव्यवहारस्य वलय२४वद् अभव्यसंसारवद् वा । न च धर्मिणो जीवादेर् अपोद्ध्रि२५यमाणो धर्मः प्रमेयः, तस्य२६ नयविशेषविषयतया प्रमाणाविषयत्वात् । इति न तेना२७नेकान्तः । एतेन२८ प्रमेयत्व२९स्य धर्मस्य नयविषयस्य नेय३०त्वेनाप्रमेय३१त्वात् तेन व्यभिचारो निरस्तः । २०प्रमाणविषयस्य तु प्रमेयत्वस्य हेतोः स्वधर्मापेक्षयानन्तधर्मत्वेन धर्मित्वात् पक्षत्वे ऽपि न हेतुत्वव्याघातः, स्व३२परा- नन्त३३धर्मत्वे साध्ये ऽन्यथा३४नुपपत्तिसद्भावात् । ततो ऽनन्तधर्मा धर्मी सिद्ध्यत्य् एव । तस्य धर्मे धर्मे ऽस्तित्वादौ भिन्न एवार्थः प्रयोजनं विधाना३५दिः प्रवृत्त्यादिर् वा तदज्ञानविच्छित्तिर् वा, न पुनर् एक३९ एव येन प्रथमभङ्गाद् एवान- न्तधर्मात्मकस्य वस्तुनः प्रतिपत्तेः शेषधर्मानाम् आनर्थक्यं प्रसज्येत । न च धर्मा धर्मिणो ऽनर्थान्तरभूता एव, १५३नाप्य् अर्थान्तरम् एव येन तत्पक्षभाविदूषणप्रसङ्गः, कथंचिद् भेदाभेदात्मकत्वाद् धर्मिधर्माणां त१दात्मकवस्तुनो जात्य- न्तरत्वाच् चित्राकारैक२संवेदनवत्, तत्र३ विरोधादेर् अप्य् अनवकाशात् । केवलम् अङ्गित्वे प्रधानत्वे ऽस्तित्वादिषु धर्मेष्व् अ- न्यतमस्यान्तस्य धर्मस्य, शेषान्तानां स्याच् छब्दसूचितान्यधर्माणां तदङ्गता४ तद्गुणभावः, तथा५ प्रतिपत्तुर् विव- क्षाप्रवृत्तेर् अर्थित्त्व६विशेषात् । त७तो भङ्गान्तरप्रयोगो युक्त एव, प्रतिधर्मं धर्मिणः कथंचि८त् स्वभावभेदोपपत्तेः । ०५यदि पुनः प्रत्युपाधि परमार्थतः स्वभावभेदो न स्यात् तदा दृ९ष्टे ऽभिहिते वा प्रमाणा१०न्तरम् उक्त्य११न्तरं वा निरर्थकं स्यात्, गृहीतग्रहणात् पुनर् उक्तेश् च । तथा हि । सा१२क्षादुपलब्धे शब्दादौ क्षणिकत्वाद्यनुमानं स्वार्थं न स्यात्, धर्मिप्रतिपत्तौ कस्यचिद् अप्रतिपन्नस्वभावस्य सा१३ध्यस्याभावात्, सर्वथा स्वभावातिशयाभा- वात् । परार्थं चानुमानं वचनात्मकं न युज्येत, धर्मिवचनमात्राद् एव साध्यनिर्देशसिद्धेः, साधनधर्मोक्ति- सिद्धेश् च । त१४द्वचने पुनरुक्तताप्रसङ्गः, तस्य१५ स्वभावातिशयाभावाद् एव । ऽत१६स्माद् दृष्टस्य१७ भावस्य दृष्ट एवाखिलो १०गु१८णः । भ्रा१९न्तेर् निश्चीयते नेति२० साधनं संप्रवर्तते, इत्य् एत२१द् अप्य् अनालोचितवचनम् एव, दृष्टस्य स्वभावस्य स्वभावा- तिशयाभावे खिलगुणदर्शनस्य विरोधात्, ध२२र्मिमात्रे ऽप्य् अभ्रान्तौ साध्ये स्वभावे भ्रान्त्ययोगात् तद्भ्रा२३न्तौ वा श२४ब्दसत्त्वादाव् अपि भ्रान्तिप्रसक्तेः कुतः साधनं संप्रवर्तेत यतो ऽर्थनिश्च२५यः स्या२६त् ? शब्दसत्त्वादौ निश्चये कथम् अनित्यत्वादाव् अनिश्च२७यः ? स्वभावातिशयप्रसङ्गात्, निश्चितानिश्चि२८तयोर् एकस्वभावत्वे सर्वथातिप्रसङ्गा२९त् । स३०दुत्पत्तिकृतकत्वादेः प्रत्यनीक३१स्वभावविशेषाभावाद् यावन्ति पररूपाणि तावन्त्यस् ततस् ततो[? ] व्यावृ- १५त्तयः प्रत्येकम् इत्य् एषापि क३२ल्पना मा भूत् । न हि किंचिद् असदनुत्पत्तिमदऽ[? -ऽ]कृतकादि वा वस्तुभूतम् अस्ति सौगतप्रसिद्धं पररूपं यतो व्यावृत्तं परमार्थतो ऽस्वभावभेदम् अपि शब्दादिस्वलक्षणं सदुत्पत्तिकृतकत्वादिस्वभा- वभेद३३वत् परिकल्प्य३४ते । पराभ्युपगमात् सिद्धम् अस्तीति चेन् न, तस्याप्रमाणसिद्धत्वात् । कल्पनारोपितं तद् अस्तीति चेत् कुतस् तत्कल्पनाप्रसूतिः ? अनाद्यविद्योदयाद् इति चेत् तत एव सत्त्वादिधर्मकल्पनास्तु । किम् असत्त्वादि- व्यावृत्त्या ? सद् एव३५ किंचिद् गुणीभूतविधिस्वभावं निषेधप्राधान्याद् असद् उच्यते, स३६दन्तरविविक्तस्य सत एवासत्त्व- २०व्यपदेशात् । तथोत्पत्तिमदन्तरविविक्तम् उत्पत्तिमद् एव किंचिद् अनुत्पत्तिमत्, कृतकान्तरविविक्तं कृतकम् एवाकृतकं, वस्त्वन्तरविविक्तं वस्त्व् एवावस्तु व्यवहृतिपथम् उन्नीयते इति चेन् न३७, परमार्थतः सत्त्वादिवस्तुस्वभावभेदप्रसिद्धेः, निस्स्वभावभेदवस्तुरूपाभ्युपगमविरोधात् । सतां हि स्वभावानां गुणप्रधानभावः स्यात् पादो- त्तमाङ्गवत्, न पुनर् असतां शशाश्वविषाणादीनाम् अविशेषात् । ततः परिकल्पितव्यावृत्त्या धर्मान्त३८रव्यव- १५४स्थापनं परिफल्गुप्रायं, वस्तुस्वभावाभावप्रसङ्गात् । शक्यं हि वक्तुं, न किञ्चिद् वस्तु नामास्ति, तस्याव- स्तुव्यावृत्त्या व्यवहरणात् प१रिकल्पितवस्तुव्यावृत्त्या चावस्तुव्यवहारसिद्धेः । परस्पराश्रयणान् नैवम् इति चेत् तर्हि कल्पितासत्त्वादिव्यावृत्त्या सत्त्वादयस् तद्व्यावृत्त्या चासत्त्वादिधर्मपरिकल्पनम् इत्य् अपि मा भूत्, परस्पराश्र- यणाविशेषात् । स्व२वासनासामर्थ्यात् सत्त्वेतरादिकल्पनयोर् उत्पत्तेस् त३द्व्यवहारस्यैव परस्परापेक्षत्वान् न परस्पराश्र- ०५यणं, स४कलध५र्मधर्मिविकल्पशब्दानां स्वलक्षणाविषयत्वात् परिकल्पिततदन्यव्यावृत्तिविषयत्व६सिद्धेर् इति चेन् न७, तथेन्द्रियबुद्धयो ऽपि स्वलक्षणविषया मा भूवन् । केवलं व्यावृत्तिं पश्येयुः, अ८दृष्टे विकल्पायो- गाद् अतिप्रसङ्गाच् च९ । यथैव हि नीले पीतादीनाम् अदृष्टत्वान् न तद्विकल्पोत्पत्तिर् नीलस्य, दृष्टत्वान् नीलविकल्पस्यै- वोत्पत्तिस् तथैवासत्त्वादिव्यावृत्तिम् अपश्य१०तस् तद्वि११कल्पोत्पत्तिर् मा भूत्, स्वलक्षणदर्शनात् स्वलक्षणविकल्पोत्पत्तिर् ए- वास्तु, न चैवं, त१२दन्यव्यावृत्ताव् एव विकल्पोत्पत्तेः । यदि पुनर् असत्त्वादिव्यावृत्तीनाम् अदर्शने ऽपि तदनादिवास- १०नावशाद् एव तद्विकल्पोत्पत्तिर् उररीक्रि१३यते तदा नीलादिरूपादर्शने ऽपि तद्वासनासामर्थ्याद् एव नीलादिविकल्पो- त्पत्तेस् ततो नीलादिरूपव्यवस्था मा भूत् । त१४द्वत्सुखादिव्यवस्थितिर् अपि कुतः संभाव्येत ? स्व१५संवेदनव्यवस्था च त१६न्निश्चयोत्पत्तेर् दुर्घटैव । त१७दनुत्पत्तौ सुतरां त१८दव्यवस्था स्वर्गप्रापणशक्त्यादिवद् वेद्याकारविवेकवद् वा१९ । स्वरूपस्य स्वतो गतिर् इत्य् अपि तथा निश्चयानुत्पत्तौ न सिद्ध्येद् ब्रह्माद्वैतादिवत् । त२०तः कुत२१श्चिन् निश्चयाद् वस्तु- स्वभावभेदव्यवस्थायां सत्त्वादिनिश्चयाद् वस्तुनि परमार्थतः सत्त्वादिधर्मभेदव्यवस्थितिर् अभ्युपगन्तव्या, अन्यथा १५क्वचिद् अपि व्यवस्थानासिद्धेः । परमार्थतः सत्त्वादिधर्मव्यवस्थितौ च सत्यां साधीयसी सत्त्वादिसप्तभङ्गी, सुनयार्पितत्वात् । सम्प्रत्य् एकानेकत्वादिसप्तभङ्ग्याम् अपि ता२२म् एव प्रक्रियाम् अतिदिशन्तः सूरयः प्राहुः । — एकानेकविकल्पादाव् उत्तरत्रापि योजयेत् । प्रक्रियां भङ्गिनीम् एनां नयैर् नयविशारदः ॥ २३ ॥ स्याद् एकम् एव स्याद् अनेकम् एवेति विकल्प आदिर् यस्य स एकानेकविकल्पादिः । तस्मिन्न् उत्तरत्रापि स्याद्वादवि- २०शेषाविचा२३रे ऽपि प्रक्रियाम् एनाम् अन्वादिष्टां२४ भङ्गिनीं सप्तभङ्गाश्रयां नयैर् यथोचितस्वरू२५पैर् योजयेत्–युक्तां प्रतिपादये- न् नयविशारदः स्याद्वादी, ततो ऽन्यस्य तद्योजने ऽनधिकारात् । तद् यथा । स्याद् एकं२६ सद्द्रव्यनयापेक्षया । न हि सत्पर्यायनयापेक्ष२७या सर्वथा२८ वा सर्वम् एकम् एवेति युक्तं, प्रमाणविरोधात् । ननु च सद्द्रव्यनयार्पणाद् अपि जीवा- दिद्रव्यम् एकैकश एवैकं सिध्येत्, न तु ना२९नाद्रव्यं, प्रतीतिविरोधात्, तत्रैक३०त्वप्रत्यभिज्ञानाभावात् १५५स१र्वत्रैकत्वस्य त२न्मात्रसाध्यत्वाद् अन्यथातिप्रसङ्गा३द् इति कश्चि४त् । तं प्रत्येके५ समादधते ऽसद् एव द्रव्यं सद्द्रव्यम् । तद्विषयो नयः सङ्घहः प६रमः । तदपेक्षया स७र्वस्यैकत्ववचनाद् अदोषःऽ इति । अ८परे तु ऽसद्द्रव्यम् एव नयः, नीय९मानत्वाद् धेतोः । तदपेक्षया सर्वम् एकं, जीवादीनां षण्णां तद्भेदप्रभेदानां चानन्तानन्तानां तत्पर्यायत्वात् ऽएकं द्रव्यम् अनन्तपर्यायम्ऽ इति संक्षेपतस् तत्त्वोपदेशा१०त्, त११स्य सर्वत्र सर्वदा विच्छेदानुपलक्षणात् प्रतीति- ०५विरोधाभावाद् एकत्वप्रत्यभिज्ञानस्यापि सद् एवेदम् इत्य् अबाधितस्य सर्वत्र भावात्, अ१२भावस्यापि तत्पर्यायत्वान् न किञ्चिद् दूषणम्ऽ इति समाचक्षते । न१३नु च जीवादयो विशेषाः परस्परं व्यावृत्तविव१४र्त्ताः कथम् एकं द्रव्यं विरोधा- द् इति चेन् न, कथंचिद् एकत्वेन विरोधाभावात् कथंचिद् विशिष्टप्रतिभासात् । यद्य् अपि ते विशेषाः१५ परस्पर- व्यावृत्तपरिणामाः कालादिभेदे ऽपि सद्रूपा१६विशिष्टाश् चित्रज्ञान१७नीलादिनिर्भासवत् । यथा हि चित्र- प्रतिभा१८साप्य् एकैव बुद्धिः, बाह्यचित्रविलक्षणत्वात् । श१९क्यविवेचनं हि बाह्यचित्रम् अशक्यविवेचनाश् च बुद्धेर् नी- १०लाद्याकारा इति चित्रज्ञानम् अशक्यविवेचनं नीलादिनिर्भासभेदे ऽप्य् एकम् इष्यते तथा जीवादिविशेषभेदे ऽप्य् एकं सद्द्रव्यं, कालभेदे ऽपि सद्रूपाद् अशक्यविवेचनत्वात् देशभेदे ऽपि वा त२०तस् तेषां विवेचयितुम् अशक्तेर् आकारभेदवत्, त२१तस् तेषां कदाचित् क्वचित् कथंचिद् अपि विवेचने स्वरूपाभावप्रसङ्गात् । सा२२मान्यविशेषस२३मवायवत् प्राग२४भावादिवद् वा सद्रूपाद् विवेच२५ने ऽपि जीवा२६दीनां नाभाव इति चेन् न२७, तेषा२८म् अपि सद्विवर्तत्वात् सद्रू२९पविवेचनासिद्धेर् अन्यथा प्रमेयत्वा- योगाद् अवस्तुत्वप्रसक्तेः सर्वथा सत्त्वाद्भिन्नस्यासत्त्वनिर्णयात् । ततो जीवादिविशेषाः कालादिभेदे ऽपि स्याद् एकं १५द्रव्यं, सद्रूपाविशिष्टत्वान् नीलादिनिर्भासभेदे ऽपि ज्ञानरूपाविशि३०ष्टत्वाद् एकचित्रज्ञानवत् । इति प्रथमो भङ्गः (१) । तथा जीवादिविशेषाः स्या३१द् अनेकत्वम् आस्कन्दन्ति, भेदेन३२ दर्शनात् संख्यासंख्यावद३३र्थवत् । न हि संख्यासंख्यावतोर् भेदेनादृष्टौ विशेषणविशेष्यविकल्पः कुण्डलिवत्३४ क्षीरोदकवद् अत३५द्वेदिनि, यतः सौगतस् तयोर् अभेदं मन्येत । न३६ च भेदैकान्ते तद्वत्ता३७स्ति, व्यपदेशनिमित्ताभावात् । संख्या३८व् आनर्थ इति व्यपदेशनिमित्तं समवाय इति चेन् न३९, तस्य कथंचित् तादात्म्यरूपत्वे भेदैकान्तासिद्धेर् वैशेषिकमतविरोधात् । २०पदार्थान्तरत्वे संख्यासंख्यावतोः समवाय इति व्य४०पदेशनिमित्ताभावः । विशेषण४१विशेष्यभावो व्यपदेशनिमि- त्तम् इति चेन् न, तस्यापि ततो भेदे व्यपदेशनिमित्तान्तरापेक्षणात् पर्यनुयोगानिवृत्तेर् अनवस्थाप्रसङ्गाच् च । तस्माद् अ४२यं कथंचिद् एव संख्यासंख्यावतोः स्वभावभेदं पश्यति, त४३द्विशिष्टविकल्पनात् क्व४४चिन् निर्णये ऽप्य् अन्यत्र४५ संशया४६द् वर्णरसादिवद् इति४७ । तद् एवं सर्वं सिद्धं स्याद् अनेकम् । इति द्वितीयो भङ्गः (२) । १५६क्रमार्पितद्वयात् स्याद् उभयम् (३) । सहावक्तव्यं, वक्तुम् अ१शक्तेः (४) । स्याद् एकावक्तव्यं, स्वलक्षणस्यै२कस्य वक्तुम् अशक्यत्वात् (५) । स्याद् अनेकावक्तव्यं, त३स्यानेकस्यापि वक्तुम् अशक्तेः (६) । तत४ एव स्याद् उभयावक्त- व्यम् (७) । इति सप्तभङ्गीप्रक्रियायोजनम् अतिदेशवच५नसामर्थ्याद् अवसीयते । तत एव चैकत्वम् एकधर्मिणि स्वप्रतिषेध्येनानेकत्वेनाविनाभावि, विशेषणत्वाद् वैधर्म्याविनाभाविसाधर्म्यवद्धेतौ । अनेकत्वं स्वप्रतिषेध्येनैकत्वे- ०५नाविनाभावि, विशेषणत्वात् साधर्म्याविनाभाविवैधर्म्यवद्धेतौ । एवं तदुभयादयो ऽपि स्वप्रतिषेध्येनावि- नाभाविनो विशेषणत्वाद् विशेष्यत्वाच् छब्दगोचरत्वाद् वस्तुत्वाद् वा स्वसाध्येतरापेक्षया हेत्वहेत्वात्मकसाधनधर्मव- द् इत्य् अपि न६ययोजनम् अविरुद्धम् अवबोद्धव्यम् । विशेषणत्वा७देः साधनधर्मस्यापि स्वविशेष्यापेक्षया विशेषणस्य स्वप्र८तिषेध्येनाविनाभावित्वसिद्धेर् न तेन विशेषणत्वा९दिहेतोर् व्यभिचारः । नापि विशेष्यत्वस्य१०, स्वविशे- षणापेक्षया विशेष्यस्यापि स्व११प्रतिषेध्येनाविनाभावित्वात् । शब्दगोचरत्वस्य१२ च शब्दान्तरागोचरस्य १०स्वप्रतिषेध्येनाविनाभावित्वात्, वस्तुत्वधर्मस्य१३ च वस्त्वं शत्वेन वस्तुत्वरूपस्य त१४त एव व्यभिचारित्वाशङ्कापि न कर्तव्या, अनेकान्तवादिनां तथाप्रतीतेर् विरोधाभावात् । एवम् एकत्वानेकत्वाभ्या१५म् अनवस्थितं सप्तभङ्ग्याम् आरूढं जीवादिवस्तु, कार्यकारित्वान्यथानु१६पपत्तेः । सर्वथैका१७न्ते क्रमाक्रमाभ्याम् अर्थक्रियाविरोधाद् इत्याद्य् अपि योजनीयम् । प्रज्ञाधीशप्रपूज्योज्ज्व१८लगुणनिकरोद्भूतसत्कीर्तिसम्पद्विद्या१९नन्दो दयायाऽनवरतम् अखिलक्लेशनिर्णाशनाय । स्ता२०द्गौः सामन्त२१भद्री दिनकररुचिजित्सप्तभङ्गीविधीद्धा२२ भावाद्येकान्तचेतस् तिमिरनिरसनी वो ऽकलङ्क - १५प्र२३काशा ॥ १ ॥ इत्य् आप्तमीमांसालङ्कृतौ प्रथमः परिच्छेदः२४ । १५७अथ द्वितीयः परिच्छेदः । श्रोतव्याष्टसहस्री श्रुतैः किम् अ१न्यैः सहस्रसंख्यानैः । विज्ञायते ययैव स्वसमयपरसमयसद्भावः ॥ १ ॥ अद्वैतै२कान्तपक्षे ऽपि दृष्टो विरुध्यते । कारकाणां क्रियायाश् च३ नैकं४ स्व५स्मात् प्रजायते ॥ २४ ॥ ०५सदाद्येकान्तेषु दोषोद्भावनम् अभिहितम् आचार्यैः । केवलम् अद्वैतैकान्ताभ्युपगमान् न तावतानेकान्त- सिद्धिर् इति चेन् न६, प्रत्यक्षादिविरोधा७त् । न हि कस्यचिद् अभ्युपगममा८त्रं प्रमाणसिद्धं क्रियाकार- कभेदं प्रतिरुणद्धि क्षणिकाभ्युपगमवत् । न९न्व् इदम् अयु१०क्तम् एव संलक्ष्यते । –ऽअद्वैतं ह्य् ऐकात्म्यं, द्वा११भ्या- म् इतं द्वीतं, द्वीतम् एव द्वैतं, १२ न द्वैतम् अद्वैतम् इति व्याख्यानात् । तस्यैकान्तस् तदेवेत्य् अभिनिवेशः । तस्य पक्षः प्रतिज्ञाभ्युपगममात्रम् । तस्मिन्न् अपि दृष्टः साक्षात्कृतो ऽनुमितश् च कारकाणां कर्त्रादीनां क्रियायाश् च स्थान- १०गमनादिरूपाया निष्परिस्पन्दस्वभावायाः परिस्पन्दरूपायाश् च भेदः प्रत्यक्षेणानुमानेन च विरुध्यते, तदभ्यु१३- पगममात्रस्य प्रत्यक्षादिप्रमाणसिद्धक्रियाकारकभेदप्रतिरोधित्वासंभवात् क्षणिकत्वाभ्युपगमवद् इति तात्पर्य- व्याख्यानम् अकलङ्कदेवानाम्ऽ । न१४ हि कारकभेदः प्रत्यक्षादिनाऽद्वैते ऽपि विरुध्यते, पादपस्यैकस्य युगपत्क्रमेण वा कर्त्राद्यनेककार१५कात्मकत्वप्रतीतेः ? क्रियानानात्वम् अप्य् एकस्य तथैव न प्रतिषिध्यते, देशाद्य१९पेक्षया गमना- गमनयोः स्थानशयनयोर् वा सकृद् अपि निश्चयात् । तद्वद् एकम् अपि परब्रह्म सकलक्रियाकारकभेदात्मकतया न वि- १५रोधम् अध्यास्ते, तथा प्रतिभासवैचित्र्ये ऽप्य् एकत्वा१७व्याघाताच् चित्रज्ञान१८वद् इत्य् अपरः सो ऽप्य् एवं प्रष्टव्यः । –क्रियाकारकभेद- प्रपञ्चः किम् अजन्मा१९ जन्मवान् वा ? न तावद् अजन्मा, कादाचित्कत्वात्, यस् त्व् अजन्मा स न कादाचित्को यथात्मा, कादाचित्कश् चायं, तस्मान् नाजन्मेति बाधकसद्भावात् । जन्मवांश् चेत्कुतो जायते इति वक्तव्यम् ? परमपुरुषाद् एवेति चेत् कथम् अद्वैतसिद्धिः ? कारणकार्ययोर् द्वैतप्रसिद्धेः । क्रियादिकार्यस्य ब्रह्मणो ऽनन्यत्वाद् अद्वैतम् एवेति चेत् कथं स्वस्माद् एव तस्य जन्म युज्यते ? कथं च कार्याद् अभिन्नस्य ब्रह्मणो ऽकार्यत्वम् ? यतो नित्यत्वं स्यात् । २०परस्माज् जा२०यते इति चेद् द्वैतसिद्धिः, पुरुषात् परस्य क्रियाकारकभेदहेतोर् अभ्युपगमात् । परस्यानाद्यविद्यारूपत्वाद् अकि- ञ्चिद्रूपस्य२१ द्वितीयत्वायोगान् न द्वैतसिद्धिर् इति चेत् कथम् अकिंचिद्रूपस्य कारणत्वम् ? कार्यस्याप्य् अकिंचिद्रूपत्वाद् अदोष इति चेत् किम् इदानीं खरविषाणा२२द् अश्वविषाणस्य जन्मास्ति ? नेति चेत् कथम् अविद्यात्मनः कारणाद् अविद्यात्मककार्यस्यो- त्प२३त्तिः ? माहेन्द्रा२४दिषु मायामया२५द् एव पावकादेस् तथाविधधूमादिजन्मदर्शनाद् अदोष इति चेन् न, तत्रापि पावकधू- १५८माद्योः सर्वथा मायामयत्वासिद्धेः । न हि तत्प्रतिभासयोर् मायारूपत्वं, स्वसंवेदनसिद्धत्वा१त् । नापि ब२हिः- सद्द्रव्यादिरूपयोर् मायास्वभावत्वं, व्यभिचारित्वाभावा३त् । तद्विशेषा४कारयोर् मायारूपत्वम् इति चेन् न, तद्विविक्त- वस्तुव्यतिरेकेण मायायाः संभवाभावात् । तथा क्रियाकारकभेदप्रपञ्चाकारविवि५क्तपरब्रह्म६व्यतिरेकेणाविद्यायाः संभवाभावे कथं वेदान्तवादिनाम् अविद्या७तः का८र्यस्याविद्यात्मनो जनने स्वस्माद् एव स्वस्य जन्म न भवेत् ? तच् च९ ०५प्रमाणविरुद्धं न शक्यं व्यवस्थापयितुं नैरात्म्यव१०त् । क्रि११याकारकभेदो ऽयं न स्वतो जायते परतो वा । अपि तु जायते एवेति१२ सु१३षुप्तायते, प्रतिपत्त्युपायाभावात्, दृष्टेष्टविरोधप्रसङ्गात् । न हि किंचित् स्वस्मात् परस्माच् चाजायमानं जन्मवद् एव दृष्टम् इष्टं वा, येन तथा१४ प्रतिपत्त्युपायरहितं ब्रुवाणः सुषुप्तम् इवात्मानं नाचरेत् । तस्माद् यद् दृष्टविरुद्धं तन् न समञ्जसं यथा नैरात्म्यम् । विरुध्यते च तथैवाद्वैतं क्रियाका- रकभेदप्रत्य१५क्षादिभिः । एकस्मिन्न् अपि क्रियाकारकभेदप्रत्यक्षादेः संभवात् स्वप्नसंवेदनव१६त् कथम् अद्वैतं विरुद्ध- १०म् इति चेन् न, स्वप्नसंवेदनस्याप्य् एकत्वे तद्विरोधस्य१७ तदवस्थत्वात् । त१८त्रान्यद् एव हि क्रियाविशेषसंवेदनं स्ववासनोत्थम् अन्यद् एव च कारकविशेषसंवे१९दनं प्रत्यक्षम् अनुमानादि वा न पुनर् एकम् एव, त२०द्धेतुवासनाभेदाभावप्र२१- सङ्गात्, जाग्रद्दशायाम् इव स्वप्नादिदशायाम् अपि २२ पुंसो ऽनेकशक्त्या२३त्मकस्य क्रियाकारकविशेषप्रतिभासवैचित्र्यव्यव- स्थितेः । क२४स्यचिद् एकरू२५पस्यात्मगगनादेर् अप्य् अनेकान्तवादिनाम् अनेकक्रियाकारकविशेषप्रतिभासालम्बनत्वसिद्धे- र् विरुद्धम् एतत्प्रत्यक्षादिभिर् अद्वैतम् । न२६ हि करोति कुम्भं कुम्भकारो दण्डादिना, भुङ्क्ते पाणिनौदनम् इत्यादि १५प्रत्यक्षं भ्रान्तं येनाद्वैतस्य विरोधकं न स्यात् । स२७र्वत्र क्रियाकारकादिरूपं कथंचिद् भिन्नं, भिन्नप्रतिभासित्वा- न्य२८थानुपपत्तेर् इत्य् अनुमानं वा नानाजीवा इत्यादिप्रवचनं वा न विभ्रमाक्रान्तं येनाद्वैतं न विरुन्ध्यात् । स्याद् आकूतं ऽविवादापन्नं प्रत्यक्षादि मिथ्यैव, भेदप्रतिभासित्वात् स्वप्नप्रत्यक्षादिवत्ऽ इति तद् असत्, प्रकृतानुमाने पक्ष- हेतुदृष्टान्तभेदप्रतिभासस्यामिथ्यात्वे तेनैव हेतोर् व्यभिचारात् तन्मिथ्यात्वे तस्माद् अनुमानात् साध्याप्रसिद्धेः । पराभ्युपगमात् पक्षादिभेदप्रतिभासस्यामिथ्यात्वे न दोष इति चेन् न, स्वपराभ्युपगमभेदप्रतिभासेन व्यभि- २०चारात् । तस्यापि पराभ्युपगमान्तराद् अमिथ्यात्वाद् दोषाभावे स ए२९व तद्भेदप्रतिभासेन व्यभिचार इति न क्व३०चिद् व्यवतिष्ठेत३१ऽ । कश्चिद् आह ऽब्रह्माद्वैतस्य संविन्मात्रस्य स्वतःसिद्धस्य क्रियाकारकभेदप्रत्यक्षादीनां बाधकस्य भावात् तेषां३२ भ्रान्तत्वम् । ततो न त३३द्विरोधकत्वम्ऽ इति तद् अपि न साधीयः, तथा सति बाध्यबाधकयोर् भेदात्, द्वैतसिद्धिप्रसङ्गात् । न च परोपगममात्रात् तयोर् बाध्यबाधकभावः, परमार्थतस् त३४दभावापत्तेः प्रतिभा३५समात्रवत् प्र- तिभासमात्र३६विशेषस्यापि सत्यत्वसिद्धेर् अनेकान्तव्यवस्थानात् । त३७देकान्ततः पुरुषाद्वैतं प्रत्यक्षादिविरुद्धम् एव । १५९तथास्मिन्न् अद्वैतैकान्ते दूषणान्तरम् उपदर्शयन्तः प्राहुः । — कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याऽविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा ॥ २५ ॥ लौकिकं१ वैदि२कं च कर्मेति वा३ कुशलम् अकुशलं च कर्मानुष्ठानम् इति वा पुण्यं पापं च कर्मेति वा कर्मद्वैतं न स्यात् । तदभावाद् इहामुत्र च श्रेयःप्र४त्यवायलक्षणं फलद्वैतं न स्यात्, कारणाभावे कार्यस्या- ०५नुत्पत्तेः । त५त एवेह लोकपरलोकलक्षणं लोकद्वैतं न स्यात् । कर्मादिद्वैतस्यानाद्यविद्योपदर्शितत्वाद् अदोष इति चेन् न, धर्माधर्म्मद्वैतस्याभावे विद्यावि६द्याद्वयस्यासंभवाद् बन्धमोक्षद्वयवत् । पू७र्वाविद्योदयाद् एव विद्याविद्याद्वयं बन्धमोक्षद्वयं च, परमार्थतस् तदसंभवात् ऽन बन्धो ऽस्ति न वै मोक्ष इत्य् एषा परमार्थताऽ इति प्रवचनात् प्रतिभास- मात्रस्य परब्रह्मण एव तात्त्विकत्वाद् इति चेन् न८, नैरात्म्यस्यापि तात्त्विकत्वापत्तेस् त९त्कल्पनाया नैष्फल्यावि- शेषात् । सर्वो हि प्रमाणप्र१०त्यनीकं स्वमनीषिकाभिर् अद्वैतम् अन्यद् वा११ किंचित् फलम् उद्दिश्यारचयेत्, अन्यथा१२ १०तत्प्रति प्रवर्तनायोगात् प्रेक्षा१३वृत्तेः । तथाहि । पुण्यपापसुखदुःखेहपरलोकविद्येतरबन्धमोक्षविशेष- रहितं प्रेक्षापूर्वकारिभिर् अनाश्रयणीयम् । यथा नैरात्म्यदर्शनम् । तथा च प्रस्तुतम्१४ । तस्मात् प्रेक्षा- पूर्वकारिभिर् अनाश्रयणीयम् । इ१५ति न तज्जिज्ञासापि श्रेयसी । स्यान् मतं "न ब्रह्माद्वैतं प्रमाणप्रत्यनीकत्वात् स्वमनीषिकाभिर् आरचितं, तस्यानुमानाद् आगमाद् वा प्रमाणात् प्र- सिद्धेः । तथा हि । य१६त् प्रतिभाससमानाधिकरणं तत्प्रतिभासान्तःप्रविष्टम् एव । यथा प्रतिभासस्वरूपम् । १५प्रतिभाससमानाधिकरणं च सर्वम् । इति हेतोः परब्रह्मसिद्धिः । न चायम् असिद्धः, सुखं प्रतिभासते रूपं प्रतिभासते इति सर्वत्र प्रतिभाससमानाधिकरणत्वस्य प्रतीतेर् अन्यथा१७ सद्भावासिद्धेः । अप्रतिभासमानस्यापि सद्भावे सर्वस्य मनोरथसिद्धिप्रसङ्गान् न किंचिद् अ१८सत् स्यात् । अथ१९ प्रतिभासव्यतिरिक्तस्य प्रतिभास्यस्यार्थस्यान्तर् बहिर् वोपचारात् प्रतिभाससमानाधिकरणत्वव्यवस्थितेः प्रतिभासस्वरूपस्य२० मु२१ख्यतोपपत्तेर् अ- सिद्धो हेतुर् इति मतं तद् अप्य् अस२२म्यक्, प्रतिभास्यप्रतिभासयोस् तद्भावा२३नुपपत्तेः । प्र२४तिभासस्य हेतुत्वात् प्रतिभा- २०स्यो ऽर्थ इति चेन् न२५, प्रतिभासमात्रस्याहेतुकत्वात् कस्यचित् तद्धेतु२६त्वायोगात् । त२७दहेतुकत्वम्, अकादाचित्कत्वा२८त्, अन्यथा कदाचित् त२९दभावप्रसङ्गात् । प्र३०तिभासालम्बनत्वात् प्रतिभास्यो ऽर्थो भवतीति चेत् कु३१तस् तस्य प्रतिभासा- लम्बनत्वम् ? प्रतिभास्यत्वाद् इति चेत् परस्पराश्रयणम्३२ । प्रतिभासालम्बनत्वयोग्यत्वाद् इति चेत् तर्हि प्रतिभास- स्वरूपम् एव प्रतिभास्यं, त३३स्यैव प्रतिभासालम्बनत्वोपपत्तेः सर्वत्र प्रतिभासस्य स्वरूपालम्बनत्वा३४त् । तथा च कथं विषयस्योपचरितं प्रतिभाससमानाधिकरणत्वं यतो ऽसिद्धो हेतुः३५ स्यात् । तत३६ एव नानैकान्तिको १६०विरुद्धो वा, प्रतिभासान्तरऽ[? -ऽ]प्रविष्टस्य कस्यचिद् अपि प्रतिभाससमानाधिकरणत्वायोगाद् धेतोर् विपक्षवृत्त्यभावात् । नाश्रयासिद्धिर् अपि हेतोः शङ्कनीया, सर्वस्य धर्मिणः१ परब्रह्मण एवाश्रयत्वात् ऽब्रह्मेति ब्रह्मशब्देन कृत्स्नं वस्त्व् अभिधीयते । प्रकृतस्यात्मकार्त्स्न्य२स्य वै–शब्दः स्मृतये मतःऽ इति श्रुतिव्याख्यानात् । ततो ऽनवद्याद् धेतो- र् भवत्य् एवाद्वैतसिद्धिः । तथोपनिषद्वचनाद् अपि ऽसर्वं वै खल्व् इदं ब्रह्मऽ इत्यादिश्रुतिसद्भावात्, त३तस् तद्भ्रान्तिनिरा- ०५करणात्" इति४ । तद् एतत्प्रतिविधित्सवः प्राहुः । — हेतोर् अद्वैतसिद्धिश् चेद् द्वैतं स्याद् धेतुसाध्य५योः । हेतुना चेद् विना सिद्धिर् द्वैतं वाङ्मा६त्रतो न किम् ॥ २६ ॥ ननु च प्रतिभाससमानाधिकरणत्वाद् धेतोः सर्वस्य प्रतिभासान्तःप्रविष्टत्वेन पुरुषाद्वैतसिद्धाव् अपि न हेतुसाध्ययोर् द्वैतं भविष्यति, ता७दात्म्योपगमात् । न च तादात्म्ये साध्यसाधनयोस् तद्भाव८विरोधः, स९त्त्वानि- १०त्यत्व१०योर् अपि त११थाभावविरोधानुषङ्गात् । कल्पनाभेदाद् इह साध्यसाधनधर्मभेदे प्रकृतानुमाने ऽपि कथम् अविद्योद- योपकल्पितहेतुसाध्ययोस् तद्भा१२वविघातः, सर्वथा विशेषाभावा१३द् इति चेन् न१४, शब्दादौ सत्त्वानित्यत्वयोर् अपि कथंचि१५त् तादात्म्यात् सर्वथा तादात्म्यासिद्धेः, तत्सि१६द्धौ साध्यसाधनभावविरोधात् । न चासिद्धम् उदाह१७रणं नाम, अतिप्रसङ्गात्१८ । ततो न हेतोर् अद्वैतसिद्धिः । हेतुना विनैवागममात्रात् तत्सिद्धिर् इति चेन् न, अद्वैतत- दाग१९मयोर् द्वैतप्रसङ्गात् । यदि पुनर् आगमो ऽप्य् अद्वयपुरुषस्वभाव एव न त२०तो व्यतिरिक्तो येन द्वैतम् अनुषज्यते इति १५मतम्, ऽऊर्द्ध्वमू२१लम् अधःशा२२खम् अश्वत्थं२३ प्राहुर् अव्ययम् । छ२४न्दांसि तस्य पर्वाणि यस् तं वेत्ति स वेदवित्ऽ इति वचनात् तदा२५ ब्रह्मवत् तदागमस्याप्य् असिद्धत्वं स्यात्, सर्वथाप्य् असिद्धस्वभावस्य२६ सिद्धत्वविरोधात् सिद्धा२७सिद्ध- योर् भेदप्रस२८क्तेः । त२९द् एवं यद् असिद्धं तन् न हितेप्सुभिर् अहितजिहासुभिर् वा प्रतिपत्तव्यम् । यथा शून्यतैकान्तः तथा चासिद्धम् अद्वैतम् इति । अत्र नासिद्धो ३०हेतुः, पुरुषाद्वैतस्यानुमानाद् आगमाद् वा सिद्धत्वायोगात् । प्रति- भाससमानाधिकरणत्वानुमानात् तत्सिद्धिर् इति चेन् न, तस्य विरु३१द्धत्वात्, प्रतिभासतद्विषयाभिमतयोः कथंचि- २०द् भेदे सति समानाधिकरणत्वस्य प्रतीतेः सर्वथा प्रतिभासान्तःप्रविष्टत्वासाधनात् स्व३२विषयस्य । न हि शुक्लः पट इत्यादाव् अपि सर्वथा गुणद्रव्ययोस् तादात्म्ये सामानाधिकरण्यम् अस्ति । सर्वथाभेदवत् प्रतिभासस्वरूपं प्रतिभासते इत्य् अत्रापि न प्रतिभासत३३त्स्वरूपयोर् लक्ष्यलक्षणभूतयोः सर्वथा तादात्म्यम् अस्ति, प्रतिभासस्य १६१साधारणा१साधारणधर्माधिकरणस्य स्व२स्वरू३पाद् असाधारणधर्मात् कथंचिद् भेदप्रसिद्धेर् अन्यथा तत्सामानाधिकरण्यायो गात् सुवर्णं सुवर्णम् इति यथा सह्यविन्ध्यवद् वा तद् एवं । यत् प्रतिभाससमानाधिकरणं तत् प्रतिभासात् कथंचिद् अर्था- न्तरं यथा प्रतिभासस्वरूपं, प्रतिभाससमानाधिकरणं च सु४खनीलादि सर्वम् इति सा५ध्यविपरीतसाधनाद् धेतो- र् नाद्वैतसिद्धिः । सर्वं वै खल्व् इदं ब्रह्मेत्याद्याम्नायाद् अपि द्वैतसिद्धिर् एव स्यात्, सर्वस्य६ प्रसिद्धस्याप्रसिद्धेन ०५ब्रह्मत्वेन विधानात्, सर्वथा प्रसिद्धस्य विधा७नायोगाद् अप्रसिद्धवत् । क्व८चिद् आत्मव्यक्तौ प्रसिद्धस्यैकात्म्यरूपस्य ब्रह्मत्वस्य सर्वात्मस्व् ऽ[? -ऽ]अनात्माभिमतेषु९ च विधानाद् द्वैतप्रपञ्चारोपव्यवच्छेदे ऽपि त१०दागमा११द्व्यवच् छेद्यव्यवच्छेदकस- द्भावसिद्धेः कथम् अद्वैतसिद्धिः ? आ१२म्नायस्य परब्रह्मस्वभावत्वे ऽपि न ततस् तदद्वैतसिद्धिः, स्वभावस्वभाववतोस् तादा- त्म्यैकान्तानुपपत्तेः । स्व१३संवेदनम् एव पुरुषाद्वैतसाधनम् इति चेन् नैतद् अपि सारं, निगदितपक्षदोषोपनिपातात् । तथा हि । तत्सिद्धिर् यदि साधनात् साध्यसाधनयोस् त१४र्हि द्वैतं स्यात् । अ१५न्यथाऽद्वैतसिद्धिवद्द्वैतसिद्धिः १०कथं न स्यात् ? स्वाभिलापमात्राद् अर्थसिद्धौ स१६र्वं स१७र्वस्य सिध्येत् । न हि स्वसंवेदनम् अपि साधनम् आ- त्म१८नो ऽनन्यद् एव सा१९धनत्वविरोधात् अनुमानागमवत्साध्यस्यैव साधनत्वा२०पत्तेः प्र२१कृतानुमानागमयोर् इव स्वसंवे- दनप्रत्यक्षस्यापि साधनस्या२२भावात् । स्वतः सिद्धं ब्रह्मेत्य् अभ्युपगमे द्वैतम् अपि स्वतः सकलसाधनाभावे ऽपि किं न सिध्येत् ? तत्त्वोपप्लवमात्रं वा ? नैरात्म्यं वा ? स्वाभिलापमात्राविशेषात् । सर्वस्य सर्वमनोरथसिद्धिर् अपि दुर्निवारा स्यात् । ए२३तेनैतद् अपि प्रत्याख्यातं यद् उक्तं बृहदारण्यकवार्तिके "आत्मापि सद् इदं ब्रह्म मोहा- १५त् पारोक्ष्यदूषित२४म् । ब्रह्मापि स तथैवात्मा स२५द्वितीयतयेक्ष्यते । १ । आत्मा ब्रह्मेति पारोक्ष्यस२६द्वितीयत्वबा- धनात् । पु२७मर्थे निश्चितं शास्त्रम् इति सिद्धं समीहित२८म् । २ । " इति, मोहस्याविद्यारूपस्याकिंचिद्रूपत्वे पारोक्ष्य२९हेतुत्वाघटनात् सद्वितीयत्वदर्शन३०निब३१न्धनत्वासंभवात् त३२स्य वस्तुरूपत्वे द्वैतसिद्धिप्रसक्तेस् त३३त एव पारोक्ष्यसद्वितीयत्वयोर् बाधनात् पुमर्थे निश्चितं शास्त्रम् इत्य् एतस्यापि द्वैतसाधनत्वात्, शा३४स्त्रपुमर्थयोर् भेदाभावे साध्यसाधनभावासंभवात् । २०a३५द्वैतं न विना द्वैताद् अहेतुर् इव हेतु३९ना । संज्ञिनः३७ प्रतिषेधो न प्रतिषेध्या३८दृते क्वचित् । २७ । कथं पुनर् हेतुना विनाऽहेतुर् इवाद्वैतं द्वैताद् विना न सिद्ध्यतीति निश्चितम् इति चेद् उ३९च्यते, अद्वैतशब्दः स्वा४०भिधेयप्रत्यनीकपरमार्थापेक्षा न४१ञ्पूर्वाख४२ण्डपदत्वाद् अहेत्व४३भिधानवद् इत्य् अनुमानात् । अनेकान्त- १६२शब्देन व्यभि१चार इति चेन् न, तस्यापि सम्यग् एका२न्तेन विनानुपपद्यमानत्वात् । एवम् अमायादिशब्देनापि न व्यभिचारस् तस्य मायादिनाऽविनाभावित्वात् । तथा नञ्पूर्वग्रहणात् केवलेन३ शब्देन व्यभिचारो निरस्तः, प४दांशेनाखण्डग्रहणात् । अ५खरविषाणादिशब्देन च न । ततो नात्र किंचिद् अतिप्रसज्यते, ता६दृशो नञो वस्तुप्रतिषेधनिबन्धनत्वात् । न ह्य् अखण्डपदविशेषणस्य नञः क्वचिद् अवस्तु७प्रतिषेधनिबन्धनत्वम् उप- ०५लब्धं, पदान्तरोपहितपदविशेष८णस्यैव तथा९ प्रतीतेर् अखरविषाणम् इत्यादिवत् । अ१०त एव सर्वत्र प्रतिषेध्यादृते संज्ञिनः११ प्रतिषेधाभावः प्रत्येतव्यः । न हि खरविषाणं १२संज्ञि किंचिद् अस्ति येन तस्यापि सत एव क१३थंचित् प्रतिषेधः प्रसज्यते । ननु पुरुषाद्वैते परमार्थतः प्रतिषेधव्यवहारासंभवात् परोपगतस्य द्वैतस्य परप्रसिद्धन्यायाद् एवानुमानादिरूपादभावः साध्यते । न१४ च स्वपरविभागो ऽपि तात्त्विकस् तस्याविद्याविलासाश्र- यत्वात् । ततो न कश्चिद् दोष१५ इति चेन् न१६, अविद्याया एव व्यवस्थापयितुम् अशक्तेः । ऽननु च न वस्तुवृत्तम् अपे- १०क्ष्याऽविद्या व्यवस्थाप्यते, तस्याम् अवस्तुभूतायां प्रमाणव्यापारायोगात् । प१७रब्रह्मण्यविद्यावति अविद्यारहिते च विद्याया१८ विरोधा१९द् आनर्थक्याच् च नाविद्याऽस्येत्य् अप्य् अविद्यायाम् एव स्थित्वा प्र२०कल्पनात्, ब्रह्माधा२१रायास् त्व् अवि- द्यायाः कथम् अप्य् अयोगा२२त् । यतश् चानुभवाद् अविद्या२३स्मीति ब्रह्मानुभू२४तिमत् तत एव प्रमाणोत्थविज्ञानबाधिता सा तदबाधने तस्या अप्य् आत्म२५त्वप्रसङ्गात् । तथा ब्रह्मण्य् अविज्ञाते तद२६विद्याव्यवस्थानुपपत्तेर् बाधा२७सद्भावात् विज्ञाते ऽपि सुतरां त२८दबाधनाद् अव्यवस्थानं, अ२९बाधिताया बुद्धेर् मृषात्वायोगात् । न चाविद्यावान् नरः कथंचिद् अविद्यां निरूपयितु- १५म् ईशश् चन्द्रद्वयादिभ्रान्तिम् इव जातितैमिरिकः । तद् उक्तं "ब्रह्माऽविद्यावद् इष्टं चेन् ननु दोषो महानयम्३० । निरव३१द्ये च विद्याया आनर्थक्यं प्रसज्यते । १ । नाऽविद्याऽस्येत्य् अविद्यायाम् एव स्थित्वा प्रकल्पते । ब्रह्माधारा त्व् अविद्येयं न कथंचन युज्यते । २ । यतो ऽनु३२भवतो ऽविद्या ब्रह्मास्मीत्य् अनुभूतिमत् । अतो मा३३नोत्थविज्ञानध्वस्ता साप्य् अन्यथात्म३४- ता । ३ । ब्रह्मण्य् अविदिते बाधान् ना३५विद्येत्य् उपपद्यते । नितरां चापि विज्ञा३६ते मृषा धीर्नास्त्य् अबाधिता । ४ । अविद्यावान- १६३विद्यां तां न निरूपयितुं क्षमः । वस्तुवृत्तमतो ऽपेक्ष्य नाविद्येति निरूप्य१ते । ५ । वस्तु२नो ऽन्य३त्र मा४नानां व्या५पृतिर् न हि युज्यते । अ६विद्या च न वस्त्व् इष्टं मानाघाताऽसहिष्णुतः । ६ । अविद्याया अविद्यात्वे इदम् एव च लक्षणम् । मानाघातासहिष्णु७त्वम् असाधारणम् इष्यते । ७ । " न चैवम् अप्रामाणिकायाम् अविद्यायां कल्प्यमानायां कश्चिद् दोषः, त८स्याः संसारिणः स्वानुभ९वाश्रयत्वाद् द्वैतवादिन एव दृष्टादृ१०ष्टार्थप्रपञ्चस्य प्रमाण- ०५बाधितस्य कल्पनायाम् अनेकविधायां बहुविधदोषानुषङ्गात् । तद् अप्य् उक्तं "त्व११त्पक्षे ब१२हु कल्प्यं स्यात् सर्वं मानविरोधि च । कल्प्याऽविद्यैव म१३त्पक्षे सा१४ चानुभवसंश्रया"१५ । १ । इति क१६श्चित् सो ऽपि न प्रेक्षावान्, सर्वप्रमाणातीतस्वभावायाः स्वयम् अविद्यायाः स्वीकरणात् । न हि प्रेक्षावान् सकलप्रमाणातिक्रान्तरूपाम् अविद्यां विद्यां वा स्वीकुरुते । न च प्रमाणानाम् अविद्याविषयत्वम् अयुक्तं, विद्यावद् अविद्याया अपि क१७थंचिद् वस्तुत्वात् । त१८था विद्यात्वप्रसङ्ग१९ इति चेन् न किंचिद् अनिष्टं, य२०था यत्राविसंवादस् तथा तत्र प्रमाणतेत्य् अकलङ्कदेवैर् अप्य् उक्तत्वा- १०त् । बहिःप्रमेयापेक्षया तु क२१स्यचित् संवेदनस्याविद्यात्वं बाधकप्रमाणावसेयम् । कथम् अप्रमाण२२विष२३यः ? तद्बाध२४कं पुनरर्थान्यथात्वसाध२५कम् एव प्रमाणम् अनुभूयते इति वस्तुवृ२६त्तम् अपेक्ष्यैवाविद्या निरूपणीया । न च कथंचिद् विद्या२७वतो ऽप्य् आत्मनः प्रतिपत्तुर् अविद्यावत्त्वं विरुध्यते, यतो ऽयं २८ महान् दोषः स्यात् । नाप्य् अविद्याशून्य२९त्वे कथंचिद् विद्यानर्थक्यं प्रसज्यते, तत्फलस्य सकलविद्यालक्षणस्य३० भावात् । न चाविद्यायाम् एव स्थित्वाऽस्येयम् अ- विद्येति कल्प्यते, सर्वस्य३१ विद्यावस्थायाम् एवाविद्येतरविभागनिश्चयात् स्वप्नाद्यऽ[? -ऽ]विद्यादशायां त३२दभावात् । १५ततश् चा३३त्मद्वारेवाविद्या युक्तिमती । यस्माद् अनुभवाद् अविद्यावानहम् अस्मीत्य् अनुभववानात्मा तत एव कथंचित् प्रमाणोत्थविज्ञानाऽबाधिता त३४दविद्यापि सैवेत्य् आ३५त्मताविरोधा३६भावात् । न चात्मनि क३७थंचिद् अविदिते ऽप्य् अविद्येति नोप३८पद्यते, बाधाऽविरोधा३९त् । क४०थंचिद् विज्ञाते ऽपि वाऽविद्येति नितरां घटते, विदितात्मन एव त४१द्बाधकत्व- विनिश्चितेः कथंचि४२द् बाधिताया बुद्धेर् मृषात्वसिद्धेः । न च कथंचिद् अ४३विद्यावान् एव नरस् ताम् अविद्यां निरूपयितुम् अ- क्षमः, स४४कलप्रेक्षावद्व्यवहारविलोपात् । य४५द् अपि प्रमाणाघातासहिष्णुत्वम् असाधारणलक्षणम् अविद्यायास् तद् अपि प्रमा- २०णसामर्थ्याद् एव निश्चेतव्यम् । इति न प्रमाणातिक्रान्ता काचिद् अविद्या नाम यद् अभ्युपगमे ब्रह्माद्वैतं न विरु- ध्येत४६ द्वैतप्रतिषेधो वा द्वैताविनाभावी न भ४७वेत् । तद् एतेन शब्दाद्वैतम् अपि निरस्तं, विज्ञानाद्यद्वैतवत्तस्यापि १६४निगदित१दोषविषयत्वसिद्धेः प्रक्रियामात्रभेदात्, तद्व्यवस्थानुपपत्तेः, स्व२पक्षेतरसाधकबाधकप्रमाणाभावाविशेषात् स्वतःसिद्ध्ययोगाद् गत्यन्तराभावाच् च । इत्य् अलम् अतिप्रसङ्गिन्या संकथया, सर्वथैवाद्वैतस्य निराकरणात् । i३ष्टम् अद्वैतैकान्तापवारणं, पृथक्त्वैकान्ताङ्गीकरणाद् इति माऽव४दीधरत् । यस्मात् — पृथक्त्वैकान्तपक्षे ऽपि पृथक्त्वा५द् अपृथक् तु तौ । ०५पृथक्त्वे न पृथक्त्वं स्याद् अनेकस्थो ह्य् असौ गुणः । २८ । पृथग् एव द्रव्यादिपदा६र्थाः प्रमाणादिपदार्था७श् च, पृथक्प्रत्ययविषयत्वात् सह्यविन्ध्यवद् इत्य् एकान्तः पृथक्त्वै- कान्तः, सजातीयविजातीयव्यावृत्ता निरन्वयविनश्वरा बहिर् अन्तश् च परमाणवः इत्य् अभिनिवेश८श् च । त९त्र येषां१० पृथक्त्वगुणयोगात् पृथक् पदार्था इत्य् आग्रहस्ते एवं तावत् प्रष्टव्याः । –किं पृथग्भूतपदार्थेभ्यः पृथक्त्वं गुणः पृथग्भूतो ऽपृथग्भूतो वा ? न तावद् उत्तरः पक्षो गुणगुणिनोर् भेदोप११गमात् । नापि प्रथमः पृथग्भूतपदार्थेभ्यः १०पृथक्त्वस्य१२ पृथग्भावे तेषा१३म् अपृथक्त्वप्रसङ्गात् । पृथक्त्वस्य त१४द्गुणत्वात् पृ१५थग् इति प्रत्ययस्य तदालम्बनत्वान् न तेषाम् अपृथक्त्वप्रसङ्ग इति चेन् न, त१६स्य कथंचित् तादात्म्या१७पत्तेः पृथक्त्वैकान्तविरोधात् । तद्गु१८णगुणिनोर् अ१९तादात्म्ये घटपट२०वद्व्यपदेशो ऽपि मा भूत्, संबन्धनिबन्धनान्तराभावात् । कथंचित् तादात्म्यम् एव हि तयोः संबन्ध- निबन्धनं, न ततो ऽन्यत्संभवति । समवायवृत्तिः संभवतीति चेन् न, समवायस्य, कथंचिद् अविष्व२१ग्भावा२२द् अपरस्य प्रतिक्षेपात् । पृथक्त्व२३म् अन्यद् वा पृ२४थग्भूत२५म् अनंशम् अनेकस्थेषु निष्पर्यायं व२६र्तते इति दुरवगाहम् । न ह्य् अने- १५कदेशस्थेषु हिमवद्विन्ध्यादिषु सकृदेकः परमाणुर् वर्तते इति संभवति । ग२७गनाद्यनंश२८म् अपि व२९र्तते इति चेन् न, तस्यानन्तप्रदेशादितयानंशत्वासिद्धेर् अनाश्रयतया क्व३०चिद् वृत्त्य३१भा३२वाच् च । सत्तैका३३ युगपद् अनेकत्र वर्तते इत्य् अप्य् अ- सिद्धं, तदनन्तपर्यायत्वसाधनात् स्वपर्यायेभ्यो ऽत्यन्तभेदासिद्धेश् च समवायवृत्त्य३४नुपपत्तेः । द्रव्यत्वादिसामा- न्यम् अ३५पि नैकम् अनंशम् अनेकस्वव्यक्तिवृत्ति सकृत्प्रसिद्धं, तस्यापि स्वाश्रयात्मकतया कथंचित् सांशत्वानेकत्वप्रतीतेः । संयोगविभागपरत्वापरत्वान्य् अपि नानेक३६वृत्तीनि युगपद् उपपद्यन्ते प्रतियोग्या३७दिसंयोगादिपरिणा३८मप्रतीतेः २०सादृश्योपचाराद् एकत्वव्यवहारात् । द्वि३९त्वादिर् अनेकद्रव्यवृत्तिर् युगपद् इत्य् अप्य् अप्रातीतिकं, प्रतिव्यक्ति सकलसंख्या- परिणा४०मसिद्धेः क्वचिद् एक४१त्र त४१दसिद्धौ प४३रापेक्षयापि त४४द्विशेषप्रतीत्ययोगात् खरविषाणवत् । ततो न पृथक्त्व- म् अनेकत्र युगपद् वर्तते गुणत्वाद् रू४५पादिवत् । न संयोगादिभिर् अनेकान्तः, तेषाम् अप्य् अनेकद्रव्यवृत्तीनां सकृदनंशाना- १६५म् असिद्धेः । तद् अनेन पृथक्त्वैकान्तपक्षे ऽपि पृथक्त्व१वतोः पृथक्त्वात् पृथक्त्वे तौ तद्वन्ताव् अपृथग् एव स्याताम् । त२था च न पृथक्त्वं नाम गुणः स्यात्, एकत्र तद्व३ति तदनभ्युप४गमात् । अनेकस्थो ह्य् असौ गुण इति कारिका- व्याख्यानं स्थित५पक्षदूषणपरं प्रकाशितं प्रतिपत्तव्यम् । सांप्रतं निरन्वयक्षणिकलक्षणपृथक्त्वपक्षे दूषणम् आविर्भावयितुम् अनसः सूरयः प्राहुः । — ०५संतानः समुदायश् च साधर्म्यं च निरङ्कुशः६ । प्रेत्यभावश् च तत्सर्वं न स्याद् एकत्वनिह्नवे । २९ । जीवादिद्रव्यैक७त्वस्य निह्नवे संतानो न स्याद् भिन्नसंतानाभिम८तक्षणवत् । यथैकस्कन्धावयवानाम् एकत्वप- रिणामापलापे समुदायो न स्यान् नानास्कन्धावयववत् तथा स९धर्मत्वाभिमतानां सदृशपरिणामैकत्वापह्नवे साधर्म्यं न स्याद् विसदृशार्थवत् । मृत्त्वा पुनर् भवनं प्रेत्यभावः । सो ऽपि न स्याद् उभयभवानुभाव्येकात्माऽपाकरणे १०ना१०नात्मवत् । चशब्दाद् दत्तग्र११हादि सर्वं न स्यात् तद्वत् । न१२ च त१३दभावः शक्यः प्रतिपादयितुं, सकलबाधक- शून्यत्वेन निरङ्कु१४शत्वात् । ननु चापरामृष्टभेदाः१५ कार्यकारणक्षणा एव संतानः । स चैकत्वनिह्नवे ऽपि घटते एवेत्य् अपि १६ये समा- चक्षते तेषाम् अपि कार्यकारणयोः पृथक्त्वैकान्ते कार्यकालम् आत्मान१७म् अनय१८तः कारणत्वासंभवात् तदनु- त्प१९त्तेः कुतः संततिः ? न२०नु कार्यकाले स२१तो ऽपि कारण२२त्वे तत्कारणत्वानभिम२३तस्य कार्यकालम् आत्मानं नयतः १५सर्वस्य तत्कारणत्वप्रसङ्गः । का२४र्याकारेण प्रा२५गसतः सद्द्रव्यादिरूपेण प्राक्कार्यकाले च सतस् त२६त्कार्यस्योत्प२७त्तौ खरादिम२८स्तके विषा२९णादेर् उत्पत्तिः किन् न स्यात् ? गवादिशिरसीव तत्रापि त३०स्य विषाणाद्याकारतया प्रागस- त्त्वस्य सद्द्रव्यादिरूपतया सत्त्वस्य चाविशेषात् । तदुत्पत्तिकारणस्य दृष्टस्यादृष्टस्य चाभावात् तत्र न तस्यो- त्पत्तिर् इति व३१चने परेषाम् अ३२पि प्रागसत्त्वैकान्ताविशेषे ऽपि कार्यस्य पूर्वं सति कारणे जन्म नासतीति न किंचि- द् अतिप्रसज्य३३ते, तदन्वयव्यतिरेकानुविधाननिबन्धनत्वात् तत्कारणत्वस्य३४ । न च निरन्वयक्षणिकत्वे ऽपि कार्यस्य २०कारणान्वयव्यतिरेकानुविधानम् असंभाव्यं, स्वकाले सति कारणे कार्यस्योत्पत्तेर् असत्य् अनुत्पत्तेः प्रतीयमानत्वात् स्वदेशापेक्षान्वयव्यतिरेक३५वत् । तद् उक्तम् "अन्वयव्यतिरेका३६द्यो य३७स्य दृष्टो ऽनुवर्तकः । स्वभावस् तस्य३८ तद्धेतु३९र् अतो४० भिन्नान् न संभवः" इति । ततो ऽव्यभिचारेण कार्यकारणभूता एवापरा४१मृष्टभेदाः क्षणाः संतानो युक्तः । इति क४२श्चित् सो ऽपि न प्रतीत्यनुसारी, त४३था बुद्धेतरचित्ता४४नाम् अप्य् एकसंतानत्वप्रसङ्गात् १६६तेषा१म् अव्यभिचारेण कार्यकारणभूतत्वाविशेषात् । निरास्रवचित्तोत्पादात् पूर्वं बुद्धचि२त्तस्यापि संता३नान्तरचित्त- कारणत्वाभावान् न तेषाम् अव्यभिचारी कार्यकारणभाव इति चेन् न, यतः प्रभृति तेषां कार्यकारणभावस् तत्प्रभृ- तितस् तस्याव्यभिचाराद् अन्यथा बुद्धचित्तस्यासर्वज्ञत्वप्रसङ्गात् । नाऽननुकृतान्वयव्यतिरेकं कारणं, ना४कारणं विषय इति वचनात् । स्यान् मतं, येषा५म् अग्राह्यग्राहकत्वे सत्यऽ[? -ऽ]व्यभिचारी कार्यकारणभावस् तेषाम् एकसंतान- ०५त्वोपगमान् न दोष इति चेत् तद् अप्य् अयुक्तं, समनन्तरप्रत्य६येनापि सह बुद्धचित् तस्यैकसंतानतापायप्रसक्तेः, तस्य बुद्धचित् तेनाग्राह्यत्वे तस्यासर्ववेदित्वापत्तेः । समनन्त७रप्रत्ययस्य समनन्तरत्वाद् एव बुद्धचित् तेन सहैकसंतानत्व- म् इति चेत् कुतस् तस्य समनन्तरत्वम् ? तस्याव्यभिचारिका८रणत्वाद् इति चेन् न, सर्वार्थानां तत्समनन्तरत्वप्र९स- ङ्गात् । एकसंतानत्वे सति का१०रणत्वाद् इति चेत् सो ऽयम् अन्योन्यसंश्रयः । सिद्धे समनन्तरप्रत्ययत्वे तस्यैकसंता- नत्वेन कारणत्वसिद्धिस् तत्सिद्धौ च समनन्तरप्रत्ययत्वसिद्धिर् इति । स्या११द्वादिनां कस् तर्ह्य् एकः संतान इति चेत् १०पू१२र्वापरकालभाविनोर् अपि हेतुफलव्यपदेशभाजोर् अतिशयात्मनोर् अन्व१३यः संतानः । क्व१४चित् क्षणान्तरे नीललोहितादिनिर्भासचित्रैकसंवेदनवत् कथंचिद् एकत्वम् एव भवितु१५म् अर्हति । न च साध्यविकलं चित्र- ज्ञानम् उदाहरणं तस्यैकत्वसिद्धेः । तद१६वयवपृथक्त्वकल्पनायां चित्रनिर्भासो मा भूत् पृ१७थग्वर्णान्तरवि- षयानेकसंता१८नैकक्षण१९वत् । त२०त्र प्रत्यासत्तिविशेषः कथंचिद् ऐक्या२१त्को ऽपरः स्यात् ? देशप्रत्यासत्तेः शीता२२तपवातादिभिर् व्यभिचारात्, कालप्रत्यासत्तेर् एकसमयवर्त्तिभिर् अशेषार्थैर् अनेकान्तात्, भा२३वप्रत्यासत्तेर् एका२४र्थो- १५द्भूतानेकपुरुषज्ञानैर् अनैकान्तिकत्वाद् द्रव्यप्रत्यासत्तिर् एव परिशेषात् संभाव्यते । सा चैकद्रव्यतादात्म्यलक्षण२५त्वा- त् प्रत्यासत्तिविशेषः । इति क२६थंचिद् ऐक्यम् एवैकत्वव्यवहारनिबन्धनं चित्रज्ञानस्य, a२७न्यथा वेद्यवेदकाकारयो- र् अपि पृथक्त्वैकान्तप्रसङ्गात्२८ । तयोः स्वभावभेदे ऽपि सहोपलम्भनियमात् कथंचिद् अभेदाभ्यु२९पगमे कथम् ए- कसंता३०नसंविदां समनन्तरोपलम्भनियमात् कथंचिद् ऐक्यं न स्यात् ? का३१लसमन्तरोपलम्भनियमाद् एक- संता३२नत्वम् एव स्याद् देश३३समनन्तरोपलम्भनियमात् समुदाय३४वत्, न पुनर् एकद्रव्यत्वम् इति चेन् न, भ३५वतां बुद्धेतरसंवि- २०दाम् एकसंतानत्वापत्तेः, का३६लसमनन्त३७रोपलम्भनियमस्य भावात् पञ्चाना३८म् अपि च स्कन्धानाम् एकस्कन्धत्वप्रसङ्गात्, १६७प्रदेश१समनन्तरोपलम्भनियमस्य भावात् । प्र२त्यासत्त्य३न्तरकल्पनायां तत्र४ यया प्रत्यासत्त्या संतानः समुदा५यश् च, तयैव कथंचिद् ऐक्यम् अस्तु । न६ हि ता७दृशां साधर्म्यम् अन्यदन्य८त्रात्मसाङ्कर्यात्, येन काल- समनन्तरोपलम्भनियमभाजाम् एकसंतानत्वं व्यवतिष्ठते देशसमनन्तरोपलम्भनियमभृतां चैकस्कन्धाख्यं समुदायत्वं युज्यते, ता९दृशः साधर्म्यस्यैकत्वनिह्नवे ऽनुपपत्तेः कथंचिद् एकत्वशून्यार्थसाधर्म्यस्य संतानान्तरेषु ०५नानासमुदायेषु च दर्शनात् । ए१०तेनैकसंतानत्वात् प्रेत्यभावव्यवहारकल्पनम् अपास्तं कथंचिद् एकत्वापह्नवे तदयो- गात् । कथम् इह ज११न्मनो जन्मान्तरेणैकत्वं विरोधाद् इति चेन् न, कथंचिद् एकत्वे विरोधाभावात् । त१२था प्रति- भासाद् एक१३ज्ञाननिर्भासविशेषवत् । तथा हि । एकज्ञाननिर्भासविशेषाणां मिथः स्वभावभेदे ऽपि यथै- कत्वपरिणामः स्वभावतो ऽनङ्कुशस् तथा प्रेत्यभावा१४दिषु संतानो ऽन्वयः परमार्थैकत्व१५म् आत्मसत्त्वजीवा- दिव्यपदेशभाजनं स्वभावभेदान् आक्रम्य स्वामिवद् अनन्यत्र१६ वर्तयति । न पुनर् अन्यत्र जीवान्तरे तेषाम् अशक्य- १०विवेचनत्वाद् विरोधवैयधिकरण्यादीनाम् एकज्ञान१७निर्भासविशेषैर् अपाकरणान् निरङ्कुशत्वसिद्धेः । — पृथक्त्वैकान्तपक्षे दूषणान्तरम् उपदर्शयन्तः प्राहुः । — सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद् द्विधाप्य् असत् । ज्ञानाभावे कथं ज्ञेयं बहिर् अन्तश् च ते द्विषाम् । ३० । सदात्मना सत्सामान्यात्म१८ना भिन्नम् एव ज्ञानं ज्ञेयाद् इति चेद् द्विधा१९प्य् असद् एव प्राप्तं ज्ञानस्यासत्त्वे ज्ञेयस्यास- १५त्त्वप्रसङ्गात् । ततो बहिर् अन्तश् च न किञ्चित् कथंचिद् अपि ज्ञेयं नाम त्वद्द्विषां प्रतीयेत । न२०नु सद्विशेषाद् भेदे ऽपि ज्ञानस्य ज्ञेयान् नासत्त्वप्रसक्तिः । स२१दन्तरत्वं२२ तु न स्यात्२३ पटान्तरा२४द्भेदे ऽपि पटस्य पटान्तर२५त्वाभाववत् । सत्सामान्यं पुनः सर्वेषु सद्विशेषेष्व् अ२६सत्त्वव्यावृत्तिमात्रम्२७ । न च तदा२८त्मना कस्य२९चित् कुत३०श्चिद् भेदो ऽभेदो वा विचार्यते त३१स्य वस्तुनिष्ठत्वात् सन्मात्रस्य चावस्तुत्वात् । तदात्मना व्यावृत्तस्य ज्ञानस्य ज्ञेयात् पर३२मार्थसत्त्वा- विरोधान् न कश्चिद् उपाल३२म्भ इति चेन् न, सत्सामान्यस्याभावे सांवृत३४त्वे वा सद्विशेषाणा३५म् अभावप्रसङ्गात् सांवृत- २०त्वापत्तेश् च त३६दसत्त्वव्यावृत्तेर् अपि वस्तुस्वभावत्वाद् अन्यथा खरविषा३७णादाव् अपि त३८दनुषङ्गात् । तथा हि । ज्ञानज्ञे- य३९योर् असद्व्यावृत्तिर् वास्तवी सद्विशेषत्वात् । यस्य तु न सा वास्तवी स न सद्विशेषो यथा वन्ध्यासुतः । सद्विशेषौ च ज्ञानज्ञेये । इति केवलव्यतिर् एकी हेतुः । तथा य४०त्रासद्व्यावृत्तिर् वास्तवी तत्र सत्सामान्यं वस्तु, सत्सामान्यरहितेषु वन्ध्यासुतादिष्व् असद्व्यावृत्तेर् अवास्तवत्वात्, इति वास्तवसत्सामान्यात्मना ज्ञानस्य ज्ञेया४१द् भेदे सद्विशेषात्मनापि भेदः स्यात् । तथा च ज्ञानम् असत् प्राप्तम् । त४२दनिच्छतां विष४३यिणो विषयात् कंथचि४४ - १६८त् स्वभावभेदे ऽपि सदाद्यात्मना तादात्म्यं बोधा१कारस्येव विषयाकाराद्, विशेषाभावात् । अन्यथा२ ज्ञानम् अवस्त्व् एव खपुष्पवत् । त३दभावे बहिर् अन्तर् वा ज्ञेयम् एव न स्यात्, तदपेक्ष४त्वात् तस्य । ततः श्रेयान् अयम् उपाल५म्भः पृथक्त्वैकान्तवाचां ताथागतानां वैशेषिकवत् । किञ्च६ — सामा७न्यार्था गिरो ऽन्येषां८ विशेषो ना९भिलप्यते । ०५सांमान्याभावत१०स् तेषां मृषैव सकला गिरः । ३१ । सामान्यम् एवार्थो ऽभिधेयो यासां ताः सामान्यार्था गिरो यतस् ताभिर् विशेषो नाभिल११प्यते इ१२त्य् अन्ये, तेषां मृषैव सकलाः स्वयं सत्यत्वेनाभिमता अपि गिरः स्युः, सामान्यस्य वास्तवस्याभावात् । कुतः पुनः सामा- न्यस्यैवाभिधेयत्वम् इति चेत्, विशेषा१३णाम् अशक्यस१४मयत्वात् । न ह्य् अनन्ता विशेषाः शक्याः संकेतयितुं ततो नाभिधीयेरन्१५, असंकेतितानभिधानात् । विशेष१६दर्शनवत् तद्बुद्धाव् अप्रतिभासनाद् अर्थसन्निधानानपे- १०क्षणाच् च । न हि स्व१७लक्षणे दर्शने यथा संकेत१८निरपेक्षो विशेषः प्रतिभासते तथा शब्दबुद्धाव् अपि, त१९स्याः स्वलक्षणसंनिधानानपेक्षत्वात्, तदपेक्ष२०त्वे ऽतीतानुत्पन्नादिषु शब्दबुद्धेर् अभावप्रसङ्गात् । य२१द्य् एवं स्वलक्षणम् अन- भिधेयं सामान्यम् अवस्तूच्य२२ते इति वस्तु नोच्यते इति स्यात् । ततः किं शब्दोच्चारेण संकेतेन वा ? गोशब्दो ऽपि गां नाभिधत्ते यथाश्वशब्दस्य । तथा च व२३स्तुनो ऽनभिधाने मौनं यत् किंचिद् वा वचनम् आ- चरेत्, विशेषा२४भावात् । अथा२५स्ति विशेषः । क२६थं स्वार्थं नाभिद२७धीत ? मौनाद् यत् किंचन वचनाद् वा यथा- १५र्थाभिधा२८नस्य स्वाभिधानं मुक्त्वा विशेष२९स्यासंभवात् । न३० वै परमार्थैक३१तानत्वाद् अभिधाननियमः, परमार्थै- कतानत्वे श३२ब्दानाम् अनिबन्धना न स्यात् प्रवृत्तिर् अर्थेषु समयान्तरभेदिष्व् इति३३ वचनात् । किं३४ तूपादानवि- शेषा३५द् इत्य् अ३६पि वार्तम्, अविक३७ल्पे ऽपि त३८थैव प्रसङ्गात् । शक्यं हि वक्तुम् "अविकल्पकप्रत्यक्षस्य न परमार्थैकतानत्वान् निय३९मो, द्विचन्द्रादिदर्शनाभावप्र४०सङ्गात् कि४१न्तूपादानस्य स्ववासनाविशेषस्य भेदा४२त्" इति । त४३द् एवम् अवधारितात्मकं वस्तु स्वलक्षणम् आपनीपद्येत, ४४विकल्पेनेवाविकल्पेनाप्य् अवधार- २०यितु४५म् अशक्तेः । निर्विक४६ल्पकस्यार्थसंनिधानानपेक्षत्वाद् वैशाद्याच् च परमार्थैकतानत्वम् इति चेन् न, त४७दनियमात् । १६९तथा हि । नावश्यम् इन्द्रियज्ञा१नम् अर्थसंनिधानम् अपेक्षते विप्लवा२भावप्रसङ्गात् । नापि विशदा३त्मकम् एव, दूरे ऽपि त४था प्रतिभासप्रसङ्गाद् यथाऽऽरात् । न हि आरादे वार्थे निर्विकल्पकम् इन्द्रियज्ञा५नं, न पुनर् दूरे इति शक्यं वक्तुम्, इन्द्रियान्वयव्यतिरेकानुविधानाविशेषा६त् । दूरार्थेपीन्द्रियज्ञा७नं विशदात्मकम् एव, तत्रा८- वैशद्यस्याशूत्पन्नानन्त९रविकल्पेन सहैकत्वाध्यारोपा१०द् एव प्र११तीतेर् इति चेन् न, आसन्नार्थे ऽपि तदवैशद्यप्रतीतिप्रस- ०५ङ्गात् । न हि तत्राविकल्पानन्तरं चिराद् विकल्पस्योत्पत्तिः, पुरोवर्त्तिन्य् अर्थे ऽक्षज्ञानजविकल्पवैशद्यस्य त१२ल्लघुवृ- त्तिनिबन्धनत्वाभावप्रसङ्गात् "विमूढो लघु१३वृत्तेर् वा तयोर् ऐक्यं व्यवस्यति" इति वचनविरोधात् । य१४दि पुन- र् आसन्नार्थे निर्विकल्पकस्य बलीयस्त्वात् तद्वैश१५द्येनानन्तरविक१६ल्पावैशद्यस्याभिभवाद् वैश१७द्यप्रतिभासो१८ न पुनर् दूरे, विपर्यया१९द् इति मतं तदा पुरोवर्तिगोदर्शनवैशद्येनाश्वविकल्पावैशद्यस्याभिभूतिप्रसङ्गात् तत्र२० वैशद्यप्रतीतिः किन् न स्यात् ? गोद२१र्शनभिन्नविषयत्वाद् अश्वविकल्पस्य नैवम् इति चेन् न, नीलदर्शनविकल्पयोर् अपि भिन्न२२विषय- १०त्वात् तद्वैशद्याप्रतीतिप्रसङ्गात् । न हि तयोर् अभिन्नविषयत्वं, स्वलक्षणसामान्ययोस् तद्विषययोर् भेदात् । तत्र२३ दृश्यविक२४ल्प्ययोर् एकत्वाध्यवसायान् नीलविकल्पे वैशद्यप्रतिभास इति चेन् न, तत२५ एव दूरे ऽपि वैशद्यप्रतिभासप्र- सङ्गात् । स्यान् म२६तं, प्रत्यासन्ने ऽर्थे विक२७ल्प्ये दृश्य२८स्याध्यारोपाद् विकल्पवैशद्यं दूरे तु दृश्ये विकल्प्यस्याधारो- पाद् दर्शनावैशद्यं प्रतीयते, कु२९तश्चिद् विभ्रमात्, इति तद् अप्य् असारं, चन्द्रार्कादाव् अतिदूरे दृश्ये विकल्प्याध्यारोपा- द् अवैशद्यप्रतीतिप्रसङ्गात्, प्रत्यासन्नतरे च चक्षुषः करतलरेखादौ विकल्प्ये दृश्याध्यारोपाद् वैशद्यप्रसङ्गात् । १५य३०दि पुनर् अदृष्टविशेषवशाद् दृश्यविकल्प्ययोर् एकत्वाध्यारोपाविशेषे ऽपि क्व३१चिद् वैशद्यम् अवैश३२द्यं च यथाप्रतीत्य् अभि- धीयते तदा तत एवेन्द्रियजत्वा३३विशेषे ऽपि क्व३४चिद् विशदप्रतिभासो ऽन्य३५त्रान्य३६थेति नैकान्तेन दर्शन३७स्य विशदा- त्मकत्वम् अर्थसन्निधानापेक्षत्वं वा यतः परमार्थैकतानत्वा३८न् निय३९मः स्यात्, न पुनः शब्दबु४०द्धिवद् उपादाननिय४१मा- द् इति । न४२ शब्दबुद्धेर् अवस्तुविषयत्वे ऽप्य् उपादाननिय४३माद् विशेषः, परार्थानुमानस्य वक्त्र्ऽअ[? -ऽ]भिप्रेतस४४मये त्रिरूपहेतु- सूचित्वाद् अविसंवादाद् इत४५रवचना४६द् विशेष इति चेन् न, तथापि क्षणभङ्गादिसा४७साधनवचनम् अन्यद् वा न किंचित् २०सत्यं स्याद् वक्त्र्ऽअ[? -ऽ]भिप्रेतमात्रसू४८चित्वात् प्रधानेश्वरादिसाधनवाक्य४९वत् । न हि वक्त्रभिप्रेतमात्रसूचित्वा- विशेषे ऽपि क्षणभङ्गादिसाधनं प्रतिपक्षदूषणं वा सत्यं न पुनः प्रधानेश्वरादिसाधनम् इति शक्यव्यवस्थं, यत- स् तद् एव संवा५०दि स्यात्, सर्वथा विशेषाभावा५१त् । १७०सदर्थाप्रतिपादनाद् वा न क्षणभङ्गादिसाधनवचनं विपक्षदूषणवचनं वा सत्यं, प्रसिद्धा१लीकव- चनवत् । ननु च व्याख्या२तारः खल्व् ए३वं विवेचयन्ति न व्यवहर्तारः । ते हि दृश्यविकल्प्याव् अर्थाव् एकीकृत्य यथेष्टं व्यवहरन्ति । क्ष४णभङ्गादिसाधनवचनम् अन्यद् वा सत्यं, न प्रधानेश्वरादिसाधनवाक्यम् । परमार्थतस् तु न किंचिद् वचनम् अवितथम् । इत्य् अभ्युपगमे ऽपि दृश्यविकल्प्यार्थाकारयोः कथंचिद् अप्य् अतादात्म्ये स्वलक्षणं ०५सर्वथानवधारितलक्ष५णं दानादिचेतोधर्मादि६क्षणवत् कथं संशीतिम् अति७वर्तेत ? निर्विकल्पकदर्शना- त् तदवधारणासंभवात् विक८ल्पानां चा९वधास्नुविषयत्वात् । सो ऽय१०म् अविकल्पेतरराश्योर् अर्थेत११रविषयत्वम् अ- न्य१२द् वा स्वांश१३मात्रावलम्बिना विकल्पान्तरेण प्रत्येतीति सुपरिबोधप्रज्ञो देवानां प्रियः । न ह्य् अविक- ल्पेतरराश्योर् अर्थानर्थविषयत्वं विशदेतरात्मत्वं वाऽनुप१४ष्णवेतररूपत्वं वा येन१५ विकल्पान्तरेण प्रत्येति । तद्व- स्तुविषयं युक्तं, तस्य विकल्पराशाव् अनर्थविष१६ये ऽनुप्रवेशात् । स्व१७त एव विकल्पसंविदां निर्णये स्वलक्षण- १०विष१८यो ऽपि विकल्पः स्यात् । पर१९तश् चेद् अनवस्थानाद् अप्रतिपत्तिः । अतो ऽर्थविकल्पो ऽपि मा भूद् इत्य् अन्ध- कल्पं जगत् स्यात्, स्वयम् अनिश्चयात्मनो विकल्पाद् अर्थनिश्चयानुपपत्तेः । न चा२०यं परोक्षबुद्धि२१वादम् अतिशेते सर्वथार्थचिन्त२२नोच्छेदाविशेषात् । यथैव ह्य् अप्रत्यक्षोपलम्भ२३स्य नार्थदृष्टिः प्रसिध्यति तथा स्वयम् अनिश्चितात्मो- पलम्भस्यापि । स्वयम् अनिर्णीतेन नामात्मना बुद्धिर् अर्थं व्यवस्थापयतीति सुव्यव२४स्थितं तत्त्वम् । न वै स्वरूपं पररूपं वा बुद्धिर् अध्यवस्यति निर्विषयत्वा२५द् धा२६न्तेः स्वप्नबुद्धिवद् इति विभ्रमैकान्तवादिवचनम् । १५इदम् अ२७तो भ्रान्ततरं, बहिर् अन्तश् च सद्भावासिद्धेः । स्वप्नादिभ्रान्तज्ञानं हि बहिरर्थासत्त्वा२८द् एव, न पुनः स्वरूपा२९सत्त्वात्, इदं तु विभ्रमैकान्तसंवेदनं बहिर् अन्तर् अप्य् अर्थासत्त्वाद् इति कथं न तद३०तिशेते ? न चास्य३१ स्वरूपसत्त्वं, तद्व्यवस्थानस्य विपक्ष३२व्यवच्छेदेन प्रतिपत्तिपथम् उपनेतुम् अशक्तेः । स्वपरस्वभावप्रतिपत्तिशू३३- न्येन स्वपरपक्षसाधनदूषणव्यवस्थां प्र३४त्येतीति किम् अपि महाद्भुतम् । संवृत्त्या प्रत्येतीति चायुक्तं, कथंचिद् अपि परमार्थप्रतिपत्त्यभावे संवृतिप्रतिपत्त्ययोगात् प३५रमार्थविपर्ययरूपत्वात् संवृत्तेः । अन्यथा परमा- २०र्थस्य संवृतिर् इति नामकरणमात्रम् अबाधाकरम् एव परेषा३६म् अनुषज्येत । सो ऽयं संवृत्त्या विभ्रमैकान्तसाधनम् अविभ्र- मदूषणं च प्रत्येतीति परमार्थतो न प्रत्येतीति उपेक्षणीयवच३७न एव । तम् अ३८न्ये ऽद्याप्य् अनुमन्यन्ते इत्य् अचिन्त्य- म् अनल्पतमतमोनिबन्धनम् अशक्यपर्यन्तगमनम् इहाद्भुतम् । १७१एवं तर्हि मा भूत् पृथक्त्वैकान्तो ऽद्वैतैकान्तवदशक्यव्यवस्थापनत्वात् । तदुभ१यैकात्म्यं तु श्रेय इति मन्यमानं वा२दिनं सर्वथा वाऽवाच्यं तत्त्वम् आतिष्ठमा३नं प्रत्याहुः । — विरोधान् नोभ४यैकात्म्यं स्याद्वाद५न्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्य् उक्तिर् नावाच्यम् इति युज्यते ॥ ३२ ॥ ०५अस्तित्वनास्तित्वैकत्वानेकत्ववत् पृथक्त्वेतरपरस्परप्रत्यनीकस्वभावद्वयसंभ६वो ऽपि मा भूद् विप्रति- षेधा७त् । न खलु सर्वात्मना८ विरुद्ध९धर्माध्यासो ऽस्ति तदन्योन्यविधिप्रतिषेधलक्षणत्वाद् वन्ध्यासु१०त- वत् । यथैव हि वन्ध्याया विधिर् एव तत्सुतप्रतिषेधः स एव वा वन्ध्याया विधिर् इति वन्ध्यासुतयोर् अन्यो- न्यविधिप्रतिषेधलक्षणत्वं तथा पृथक्त्वस्वभावविधिर् एव सर्वथैकत्वप्रतिषेधः स एव च तद्विधिः । इति कथम् इव स्याद्वादम् अनिच्छतां विरुद्धधर्माध्यासः संभवेद् यतस् तदुभ११यैकात्म्यं तत्त्वम् एकान्तवादिनः स्वीकुर्युः ? १०सर्वथानभिलाप्यतत्त्वाधिगमे ऽपि यद् एतदनभिलाप्यं तत्त्वम् इति तद्व्याहन्यते, पूर्वव१२t । इत्य् अलं प्रपञ्चेन । तद् एवम् एकत्वा१३द्येकान्तनिराकृतिसामर्थ्यात् तदनेकान्ततत्त्वप्रसिद्धाव् अपि तत्प्रतिपत्तिदार्ढ्यार्थम् अन्यथा१४शङ्कापाक- रणार्थं च तत्स१५प्तभङ्गीं समाविर्भावयितुकामास् तन्मूलभङ्गद्वया१६त्मकत्वं जीवादिवस्तुनः प्राहुः । — अनपेक्षे पृथक्त्वैक्ये ह्य् अवस्तु द्वयहेतुतः । १५त१७द् एवैक्यं पृथकत्वं च स्व१८भेदैः साधनं यथा ॥ ३३ ॥ हि यस्माद् अवस्त्व् एवानपेक्षे पृथक्त्वैकये ऐक्यपृथक्त्वनिरपेक्षत्वहेतुद्वयात् प्रतिपादिते प्रा१९क्, तस्मात् तद् एवैक्यं पृथक्त्वं च जीवादिवस्तु कथंचिद् एकत्वपृथक्त्वप्रत्ययहेतुद्वया२०द् अवसीयते । यथा साधनं सत्त्वादि पक्षधर्मत्व- सपक्षसत्त्वविपक्षासत्त्वलक्षणैर् भेदैर् विशिष्ट२१म् एकं प्रसिद्धम् उभ२२योः । त२३त्राप्य् अन्वयव्यतिरेकयोर् अनपेक्षयोर् अवस्तुरूप- त्वात् साधनलक्षणत्वायोगात् सापेक्षयोर् एव तल्लक्षणत्वेन वस्तुस्वभावत्वसिद्धेः साम्यम् उदाहरणस्य प्रतिपत्त- २०व्यम् । किं पुनर् अनया कारिकया करोत्य् आचार्यः ? पू२४र्वेणैवास्या२५र्थस्य गतत्वा२६द् इति चेत्, एकत्वपृथकत्वे नैकान्त२७तः स्तः प्रत्यक्षादिविरोधाद् इति स्पष्टयति, गतार्थस्याप्य् अनुमानविषयत्वप्रदर्शनात् स्पष्टत्वप्रसिद्धेः, प्र२८माणसंप्लववादिनां गृहीतग्रहणस्यादूषणात् । तथा हि । पृथक्त्वैकत्वे तथाभू२२ते न स्ताम्, एकत्वपृ - १७२थक्त्वरहितत्वाद् व्योमकुसुमादिवत् । तथा हि । सर्वथा पृ१थक्त्वं नास्त्य् एव, एकत्वनिरपेक्षत्वाद् व्योमकु- सुमवत् । सर्वथैकत्वं नास्ति पृथक्त्वनिरपेक्षत्वात् तद्वद् इति । अत्र न हेतुद्वयम् असिद्धं तदेकान्तवादिनां त२थाभ्यु- पगमात् । नाप्य् अनैकान्तिकं विरुद्धं वा, विपक्ष३वृत्त्यभावात् । सा४पेक्षत्वे हि तद् एवैक्यं पृथक्त्वम् इत्य् अविरुद्धं कथंचिज् जीवादिवस्तु प्रत्यक्षादिभिर् उपलभ्यते न पुनः सर्व- ०५थेति सिद्धान्यथानु५पपत्तिः, सपक्षविपक्ष६योर् भावाभावा७भ्यां साधन८वत् । न हि सपक्षे एव भावो विप- क्षे ऽभावनिरपेक्षो विपक्षे ऽभाव एव वा सपक्षे भावानपेक्षः साधनवस्तुनो रूपं परेषां सिद्धं येन साध्यसाधनवि- धुरम् उदाहरणं स्यात् । स्व९भेदैर् वा संवेदनवत् । न हि हेतुम् अनिच्छ१०तः संवेदनाद्वैतं पुरुषाद्वैतं वा स्वीकुर्वतो ऽपि चित्रसंवेदनं नीलादिनिर्भासैर् अद्वय११संवेदनं वा ग्राह्यग्राहकाकारविवेकसंविदाकारैः परमब्रह्म वा तेजःशब्द- ज्ञानज्योतिर् आकारैर् विद्येतराकारैर् वा स्वभेदैः परस्परनिरपेक्षैर् विशिष्टं वस्तु सिद्धं येनोदाहरणम् अन१२वद्यं न स्यात् । १०स्वारम्भकावय१३वैर् वा घटादिवत् औलूक्या१४नाम् । सत्त्वा१५दिभिः प्रधानवद् वा कापिलानाम् । तादृ१३शं हि साधनं स्वार्थक्रियायाः क्षीराद्याहरणादिकाया महदादिसृष्टिरूपाया वा स्वविषय१७ज्ञानजननलक्षणाया वा सिद्धम् एव । तदन्त१८रेणापि पाठान्तरम् इदं बहु संगृहीतं भवति, कारिकायां स्वभेदैः साधनं यथेत्य् अत्र साधनशब्देन साधनसामान्यस्याभिधानात् स्वभेदशब्देन च तत्सामान्यस्य वचनात् । यथायोगं विशेषव्या- ख्यानादिष्टविशेषसिद्धेर् बहुसंग्रहः । १५न१९नु चैकत्वप्रत्ययात् पृथक्त्वप्रत्ययाच् च कथम् एकत्वं पृथक्त्वं च जीवादीनाम् उपपन्नं तस्य निर्विष२०यत्वाद् इ- त्य् आरेकायां तस्य सविषयत्वम् आदर्शयितुमनसः स्वामिनः प्राहुः । — सत्सामा२१न्यात् तु सर्वैक्यं पृथग्द्रव्यादिभेदतः । भेदाभेदविवक्षाया२२म् असाधारणहेतु२३वत् ॥ ३४ ॥ तु विशेषणे । तेन सत्सामान्यं विशेषणम् आश्रित्य सर्वेषां जीवादीनाम् ऐक्यम् इति नैकत्वप्रत्ययो निर्विषयः, २०तस्य२४ सत्सामान्यविषय२५त्वात् । पृथक् सर्वं जीवादि द्रव्यादिपदार्थभेदम् आश्रित्यानुभूयते । ततो न पृथक्त्व- प्रत्ययो ऽपि निर्विषयः, तस्य द्रव्यादिभेदविषयत्वाद् इति निवेदितं बोद्धव्यम् । हेतु२६र् अत्र ज्ञाप२७कः कार२८कश् चो- च्यते । स चासाधा२९रणो यथा३०स्वं प्रवादिभिर् विशेषेणेष्टत्वात् । स च यथा स्वभेदानां पक्षधर्मत्वा३१दीनां स्वारम्भ३२- १७३कावयवादीनां वा विवक्षायां पृथग् एव हेतुत्वेन घटावयव्यादित्वेन वा तदभेदविवक्षायाम् एक एव तथा सर्वं विवादाध्या१सितम् इति दृष्टान्तदार्ष्टान्ति२कघटनात् । कश्चिद् आह, सर्वार्थानां समानपरिणामे ऽपि कथम् ऐक्यं भेदानां स्वभावसाङ्कर्यानुपप३त्तेः । न हि भावाः४ परस्परेणात्मानं मिश्रयन्ति, भेद५प्रतीतिविरोधा६त् । तेषा७म् अतत्कार्यकार८णव्यावृत्त्या समान९व्यवहार- ०५भाक्त्वे ऽपि परमार्थतो ऽसंकीर्णस्वभावत्वात् । तद् उक्तं "सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभाव- परभावा१०भ्यां यस्माद् व्यावृत्तिभागिनः । १ । त११स्माद् य१२तो यथार्था१३नां व्यावृत्तिस् तन्निबन्धनाः । जातिभेदाः१४ प्रकल्प्यन्ते तद्विशेषावगाहिनः । २ । ततो यो येन१५ धर्मेण विशेषः संप्रतीयते । न स शक्य१६स् ततो ऽन्येन, तेन१७ भिन्ना व्यवस्थितिः । ३ । " इति । अत्रा१८भिधीयते । जीवादिभेदानाम् ऐक्यं, यथैक१९भेदस्य स्वभावविच्छेदाभावात् । न हि स्वभावविच्छे- १०दाभावाद् ऋते नीलस्वलक्षणस्य संवेदनस्य वा कस्यचिद् एकस्य स्वयम् इष्टस्याप्य् एकत्वनिबन्धनं किंचिद् अस्ति । ना२०पि कथंचिद् भिन्नानाम् अपि भावानां सत्सामान्यस्वभावेन विच्छे२१दो ऽस्ति, तथा विच्छेदाभावस्यानुभवात् । अन्य- थैकं सद् अन्यद् असत् स्या२२त् । ततः२३ समञ्जसं सर्वम् एकं सदविशेषाद् इति, स२४दात्मना सर्वभावानां परस्पर- मिश्र२५णे ऽपि साङ्कर्याप्रसक्तेः चित्रैकज्ञाननीलादिनिर्भासानां संविदात्मनैकत्वे ऽपि साङ्कर्याप्रसक्ति२६वत् । न हि तेषाम् अनेकत्वे चित्रज्ञानसिद्धिः सर्वथैकत्व२७वत् । तत एव न किंचिद् भिन्नज्ञानं निरंशसंवेदनाद्वैतोपगमाद् इति १५चेन् न, तत्रापि वेद्याकारविवेकसंविदाकारयोः परोक्ष२८प्रत्यक्षयोर् एकसंवेदनत्वे ऽपि साङ्कर्यानिष्टेर् अन्यथा संविदा- कारस्यापि परोक्षत्वप्रसङ्गात् वेद्याकारविवेकवत् । तस्य२९ वा प्रत्यक्षत्वं संविदाकारवत् स्यात् । न चैवं त३०द्वि- प्रतिपत्तिविरोधात् स३१मारोपस्यापि सर्वथाप्य् अ३२विशेषे क्व३३चिद् एवासंभवान् निश्चय३४वत् । त३५स्यैव सतो द्रव्यादि- भेदात् पृथक्त्वम् उदाहरणं पूर्वव३६t । तथा३७ च बहिर् अन्तश् च भावानां सदात्मनैकत्वं द्रव्याद्यात्मना पृथक्त्वं च स्वस्वभावः सिद्धो, न पुनर् अ३८साधारणं भिन्नं रूपम् । तेन३९ च स्वस्वभावेन व्यवस्थितेः स्वभावपरभावाभ्यां २०भावाः स्वभावेनानुवृत्तिव्यावृत्तिभा४०गिनो, न पुनर् एकान्ततो व्यावृत्तिभागिनः । तस्माद् य४१तो यतो ऽर्थानां व्यावृ- १७४त्तिस् तन्निबन्धना भेदविशेषा एव प्रकल्प्य१न्ते, न जा२तिविशेषाः, प्रतीतिविरोधा३त् । यतो यतस् त्व् अनुवृ४त्ति- स् ततस् ततो जात५यः प्रकल्प्यन्ते, तासाम् एवा६नुवृत्तिप्रत्ययलिङ्गत्वात् । ततो यो येन७ धर्मेण विशेषो ऽविशेषश् च संप्रतीयते, न स शक्यस् त८तो ऽन्येन । तेन भिन्नाऽभिन्ना च व्यवस्थितिः पदार्थानां, तथा प्रतीतेर् बाधकाभा- वात् । ततः स्थितम् एतत्, सत्सामान्यविवक्षायां सर्वेषाम् ऐक्यं, द्रव्यादिभेदविवक्षायां पृथक्त्वम् एव, इतरस्या- ०५विवक्षायां गुणभा९वात् । विवक्षाऽविवक्षयोर् असद्विषयत्वान् न तद्वशात् तत्त्व१०व्यवस्था युक्तेति मन्य११मानं प्रत्याहुः सूरयः । — विवक्षा चाविवक्षा च विशेष्ये ऽनन्तधर्मिणि । स१२तो विशेषणस्यात्र नासतस् तैस् त१३दर्थिभिः ॥ ३५ ॥ क्रियते इति शेषः । विशेष्यो ऽर्थस् तावद् अनन्तधर्मा प्रागुक्तः१४ । तत्र कस्यचिद् विशेषणस्यैकत्वस्य सत एव १०विवक्षा पृथक्त्वस्य च सत एव वाऽविवक्षा, न पुनर् असतः१५ क्रियते तैः प्रतिपत्तृभिर् एकत्वपृथक्त्वाभ्याम् अर्थिभिः, सर्वथा तत्र१६ कस्य१७चिद् अर्थित्वानर्थित्वयोर् असंभवात्, तस्य१८ सकलार्थक्रियाशक्तिशून्यत्वात् खरविषाणवत् । न१९ हि कस्यचिद् विवक्षाविषयस्य मनोराज्यादेर् असत्त्वे सर्वस्यासत्त्वं युक्तं, कस्यचित् प्रत्यक्षविषयस्य केशोडुकादेर् अ- सत्त्वे सर्वस्य प्रत्यक्षविषयस्यासत्त्वप्रसङ्गात् । प्रत्यक्षाभासविषयस्यासत्त्वं, न पुनः सत्य् अप्रत्यक्षविषयस्येति चेत् तर्ह्य् असत्यविवक्षाविष२०यस्यासत्त्वम् अस्तु, सत्यविवक्षाविषयस्य तु मा भूत् । न२१ काचिद् विवक्षा सत्या विकल्प- १५रूपत्वान् मनोराज्यादिविकल्पवद् इति चेन् न, अ१२स्यानुमानस्य सत्यत्वे ऽनेनैव हेतोर् व्यभिचारात् तदसत्यत्वे साध्याप्रसिद्धेः । य२३तो ऽनुमानविकल्पाद् अर्थं परिच्छिद्य प्रवर्तमा२४नो ऽर्थक्रियायां न विसंवा२५द्यते, तद्विष२६यः स२७न्न् एवेति चेत् तर्हि यतो विवक्षाविशेषाद् अर्थं विवक्षित्वा२८ प्रवर्तमानो न विसंवाद्यते तद्विषयः कथम् असन् भवेत् ? अ२९वि- वक्षाविषयो ऽस३०न्न् एवान्यथा३१ तदनुपपत्तेर् इति चेन् न, सकलवाग्गोचरातीतेनार्थस्वलक्षणेन व्यभिचा३२रात् । स३३र्वस्य वस्तुनो वाच्य३४त्वान् नाविवक्षाविषयत्वम् इति चेन् न३५, नाम्नस् त३६द्भागानां च नामान्तरा३७भावाद् अन्यथानवस्थानुषङ्गात् । २०तेषा३८म् अविवक्षाविषयत्वे ऽपि सत्त्वे कथम् अन्य३९द् अपि विशेष४०णम् अविवक्षाविषयत्वे सद् एव न सिध्येत् ? तद् एवं विधि- प्रतिषेधधर्माणां सताम् एव विवक्षेतराभ्यां योगस् तदर्थिभिः क्रियेत, अन्यथार्थनिष्पत्तेर् अभावात् । न ह्य् अर्थक्रियार्थिनाम् अर्थनिष्पत्तिम् अनपेक्ष्य विवक्षेतराभ्यां योगः संभवति, येन त४१दभावे ऽपि स४२ स्यात् । u४३पचा- रमात्रं तु स्यात् । न चाग्निर् माणवक इत्य् उपचारात् पाकादाव् उपयुज्यते । ननु४४ चान्यव्यावृत्तय एव १७५विवक्षेतराभ्यां युज्यन्ते, न वस्तुस्वभावो, यतस् तयोः सद्वि१षयत्वम् इति चेन् न, शब्दे२भ्यो वस्तु३नि प्रवृ४त्ति- विरोधात् । व्यावृत्तितद्व५तोर् एकत्वाध्यारोपात् तद्व६ति प्रवृत्तिर् इति चेन् न, अध्यारोपस्य विकल्पत्वेनार्थाविषयत्वात् स्वा७विषयेण व्यावृत्तेर् एकत्वारोपणायोगात् । सामा८न्येनार्थो९ ऽध्या१०रोपविकल्पविषय एवेति चेत् तद् अपि यद्य् अन्यव्या- वृत्ति११रूपं तदा व्यावृत्त्यैव व्यावृत्तेर् एकत्वारोपात् कुतो ऽर्थे प्रवृ१२त्तिः ? ताम् इच्छता१३त१४देकैकशः परस्परव्यावृत्त- ०५यो ऽपि परिणा१५मविशेषा एषितव्याः । यो ऽप्य् आ१६ह भेद एव परमार्थसन्नर्थानां नाभेदस् तस्य संवृतिसत्त्वाद् अन्यथा विरोधा१७द् इति । अभेद एव तात्त्वि- को भावानां न भेदस् तस्य कल्पनारोपितत्वाद् अन्यथा विरोधानुषङ्गाद् इति चाप१८रः । तौ प्रति सूरयः प्राहुः । — प्रमाणगोचरौ सन्तौ१९ भेदाभेदौ न संवृती । ताव् एकत्राविरुद्धौ ते२० गुणमुख्यविवक्षया ॥ ३६ ॥ १०अभेदस् तावत् सन्न् एव न पुनः संवृ२१तिविषयः प्रमाणगोचरत्वाद् भेदवत् । भेदः सन्न् एव न पुनः संवृत्तिः प्रमा- णगोचरत्वाद् अभेदवत् । भेदाभेदौ सन्ताव् एव, न पुनः संवृती, प्रमाणगोचरत्वात् स्वेष्टतत्त्ववद् इत्य् अपि पक्षान्तर- म् आ२२क्षिप्तं लक्ष्यते, तदुभयसंवृतिवादिनो ऽपि सकलधर्मविधुरत्वम् अनुमन्यमान२३स्य भावात् । न चात्र२४ साध्यसाध- नधर्मविकलम् उदाहरणं, भेदाभेदतदुभयानुभयैकान्ताभिधायिनां तत्प्रसिद्धेः स्याद्वादिवत् । त२५थैकत्र वस्तुनि भेदाभेदौ परमार्थसन्तौ ते भगवतो न विरुद्धौ प्रमाणगोचरत्वात् स्वेष्टतत्तवत् । इति सामर्थ्यात् परस्पर२६- १५निरपेक्षौ भेदाभेदौ विरुद्धाव् एव प्रमाणागोचरत्वाद् भेदैकान्तादिवत् । इति कारिकायाम् अर्थसङ्ग्रहः । किं पुनः प्रमाणं यद् गोचरत्वम् अ२७त्र हेतुर् इति चेत् प्रमाणम् अविसंवादि ज्ञानम् अनधिग२८तार्थाधिगमलक्ष- णत्वा द् इत्य् अग्रे वक्ष्यति । अ२९धिगमो हि स्वार्थाकारव्यवसायः । स्वार्थाकारौ च कथंचिद् भेदा३०भेदौ, तदन्यतरा- पाये ऽर्थक्रियानुपपत्तेस् तदेकान्ते स३१र्वथा तदयोगात् । त३२द् एवं सति भेद३३म् अभेदं३४ वा नान्योन्य३५रहितं विषयी- करोति प्रमाणम् । न हि बहिर् अन्तर् वा स्वल३६क्षणं सामान्यल३७क्षणं वा तथैवोपलभामहे यथैकान्तवा- २०दिभिर् आम्नाय३८ते । इति भेदैकान्ताभावे ऽभेदैकान्तासत्त्वे च परस्परनिरपेक्षतदुभयैकान्तापाकरणे ऽनुभयैका- न्तापसारणे च साध्ये स्वभावानुपल३९ब्धिः, स्वयम् उपलब्धिलक्षणप्राप्तस्य तस्या४०नुपलभ्यमानत्वसिद्धेः । न चेय४१म् असिद्धा, सूक्ष्मस्थूलाकाराणां स्थूलसूक्ष्मस्वभावव्यतिरेकेण४२ प्रत्यक्षादाव् अप्रतिभासनात् । न हि प्रत्यक्षे स्वलक्षणं सू४३क्ष्मं परमाणुलक्षणं प्रतिभासते स्थूलस्य घटाद्यात्मनः प्रतिभासनात् । परमाणुष्व् एवात्या- १७६सन्नासंसृष्टेषु दृ१ष्टौ प्रतिभासमानेषु कुतश्चिद् विभ्रमनिमि२त्ताद् आत्म३नि परत्र४ चासन्तम् एव स्थूलाकारमादर्शयन्ती संवृतिस् ता५न् संवृणोति केशा६दिभ्रान्तिवद् इति चेन् नैवं, बहिरन्त७श् च प्रत्यक्षस्याभ्रान्तत्वकल्पनापोढत्वाभावप्रस- ङ्गात्, संव्यवहारतः परमार्थतो वा प्रत्यक्षं कल्पनापोढमभ्रान्तम् इति लक्षणस्यासंभवदोषानुषङ्गात्, परमा- णूनां जातुचिदध्यक्ष८बुद्धाव् अप्रतिभासनात् । ते इमे परमाणवः प्रत्यक्षबुद्धाव् आत्मानं च न समर्पयन्ति प्रत्य- ०५क्षतां च स्वीकर्तुम् इच्छन्तीत्य् अमूल्यदानक्र९यिणः स्वावयवभिन्नैकावय१०विवत् । न हि सो ऽपि सूक्ष्मस्वावयवव्य- तिरिक्तो महत्त्वोपेतः प्रत्यक्षे प्रतिभासते कुण्डादिव्यतिरिक्तदध्यादिव११त् । स१२मवाया१३त् तेभ्यो ऽनर्थान्तरम् इव प्रतिभा१४सते इति चेन् न, अवयविप्रत्यक्षस्य स१५र्वत्र भ्रान्त१६त्वप्रसङ्गात् । तथा चाव्यभिचारित्वं प्रत्यक्षलक्षणम् अ- संभवि स्यात् । न चैते ऽवयवा अयम् अवयवी समवायश् चायम् अनयोर् इति त्रयाकारं प्रत्यक्षम् अनुभूयते सकृद् अपि, यतो ऽसाव् अप्य् अमूल्यदानक्रयी न स्यात्, प्रत्यक्षबुद्धाव् आत्मानर्पणेन प्रत्यक्षतास्वीकरणाविशेषात् । तत१७ एव १०परस्परभिन्नावयवावयविनाम् अपि प्रत्यक्षे प्रतिभासनाद् अमूल्यदानक्रयिणा१८व् उक्तौ समवा१९यवत् । स२०र्वं वस्तु क्षणिकपरमाणुरूपं, सत्त्वात्, नित्यस्थू२१लरूपे क्रमाक्रमाभ्यम् अर्थक्रियानुपपत्तेस् त२२दयोगाद् इत्य् अनुमानेन स्वलक्ष- णम् अध्यवसीयते इति चेन् न, अत्र२३ हेतोर् विरुद्धत्वात्, सत्त्वस्य कथंचिन् नित्यानित्यात्मकसूक्ष्मस्थूलात्मकत्वेन व्याप्तत्वात्, सर्वथा नित्याद्येकान्तरूपे क्रमयौगपद्याभ्याम् अर्थाक्रियाविरोधात् सत्त्वानुपपत्तेः समर्थनात् । एतेन२४ स्थूलम् एवावयवि द्र२५व्यं सूक्ष्मावयवरहितं प्रतिभासते इति व्युदस्तं तदनु२६मानस्यापि विरुद्धत्वाविशेषात् प्रत्य- १५क्षबाधितविषयत्वाच् च हेतोर् अ२७तीतकालत्वाव्यव२८स्थितेः । अ२९त एव नोपमानादा३०व् अपि त३१त्प्रतिभासनम् इति३२ नासिद्धं सूक्ष्माद्येकान्तस्य प्रत्यक्षबुद्धाव् अप्रतिभासनं, यतस् तत्प्रतिषेधे साध्ये स्वभावानुपलब्धिर् न सि३३ध्येत् । त३४त्प्रतिषेधे च सिद्धः सूक्ष्माद्यनेकान्तः । तत्र३५ स्वभावान्तरस्य प्राधान्यविवक्षायाम् आकारान्तरस्य गुणभावः स्यात्, घटो ऽयं परमाणवो रूपादयो वेति । घटार्थिनो हि घटविवक्षायां घटः प्रधानं परमाणवो ऽनुमेयाः, प्रत्यक्षाश् च रूपादयो गुणीभूताः, तदनर्थित्वाद् अविवक्षाप्रसिद्धेः । तद३६र्थिनां तु तद्विवक्षायां त एव प्रधानं न २०पुनर् घटो ऽवयवी, तद्विव३७क्षायाः संभवाभावात् तदर्थित्वानुपपत्तेः । न३८ च तदुभयसत्त्वाविशेषाद् अविशेषेणार्थित्व- १७७मनर्थित्वं वा प्रसज्यते, तस्य१ तत्सत्तामात्रानिबन्धनत्वात्, मोह२विशेषोदयहेतुकत्वात् त३दुदयस्यापि मिथ्यादर्श- ना४दिकाला५दिनिमित्तकत्वात् । तद् एवं स्याद् अद्वैतं, स्यात् पृथक्त्वम् इति मूलभङ्गद्वयं विधिप्र६तिषेधकल्पनयैकवस्तुन्यविरोधेन प्रश्नवशाद् उप- दर्शितम् । शेषभङ्गानां तु प्रक्रिया यथोदित७नयविशेषवचनभाक् ऽएकानेकविकल्पादाव् उत्तरत्रापि योजयेत्ऽ ०५इत्या८द्य् अतिदेश९कारिकानिर्देशसाम् अर्थ्यात् प्रपञ्चतो निश्चेतव्या । अद्वैताद्याग्रहोग्रग्रहगह१०नविपन्निग्रहे ऽनङ्घ्यवीर्याः, स्यात्कारामोघमन्त्रप्रणयनविध११यः शुद्धसद्ध्यान१२धीराः । धन्यानाम् आदधाना धृतिम् अधिव१३सतां मण्डलं जैनम् अग्र्यं, वाचः सामन्तभद्र्यो विदधतु विविधां सिद्धि- म् उद्भूत१४मुद्राः । १ । इत्य् आप्तमीमांसालङ्कृतौ द्वितीयः परिच्छेदः१५ । २ । १७८अथ तृतीयः परिच्छेदः । अष्टशती प्रथितार्था साष्टसहस्री कृतापि संक्षेपात् । विलसदकलङ्कधिषणैः प्रपञ्चनिचितावबोद्धव्या । १ । नित्य१त्वैकान्तप२क्षे ऽपि विक्रिया नोपपद्यते । ०५प्राग् एव३ कारकाभावः क्व प्रमा४णं क्व तत्फल५म् ॥ ३७ ॥ सदसदेकत्वपृथक्त्वैकान्तप्रतिषेधानन्तरं नित्यत्वैकान्तप्रतिक्षेपः, प्रक्रम्यते ऽने६नेति तात्पर्यम् । तत्र नित्यत्वैकान्तः कूट७स्थत्वाभिनिवेशः । तस्य पक्षः प्रतिज्ञानम् । तस्मिन्न् अपि विविधा क्रिया परिणाम- परिस्पन्दलक्षणा नोपपद्यते । का८र्योत्प९त्तेः प्राग् एव तदुत्पत्तौ वा प्राग् एव कारकाभावो नोपपद्यते इ१०ति कू११टस्थः प्राग् एव कारकः स्याद् आत्मा भोगस्य । अथ१२ प्राग् एव१३ कारकाभा१४वस् तदा विक्रिया१५पि नोपपद्यते इति शश्वदका- १०रकः स्यात् तद१६विशेषात् । सोत्स्व१७कारको ऽविक्रियश् चेति चेत् क्वैव प्रमाणं प्रमितिलक्षणं च तत्फलम् उपपद्येत ? प्रमातुर् अभावे तदसंभवात् । त ह्य् अकारकः प्रमाता नाम, प्रमितिक्रियासाधनस्य कारकविशेषस्य स्वतन्त्रस्य प्रमातृतोपपत्तेः । स१८कलकार्योत्पत्तिपरिच्छित्तिक्रिय१९योः सर्वथाप्य् असाधनस्य सत्त्वासंभवाद् अवस्तुत्वापत्तेः कथ - म् आत्मसिद्धिः परस्य२० स्यात् ? खरविषाणादिसिद्धिप्रस२१ङ्गात् । ननु२२ चात्मनश् चेतनैवार्थक्रिया, न पुनः स्व२३व्यतिरिक्तकार्यस्योत्पत्तिर् ज्ञप्तिर् वा, तस्याः प्रधानहेतुत्वा२४त् । न च १५चेतना पुंसो ऽर्थान्तरम् एव, तस्य२५ तल्लक्षणत्वात् "चैतन्यं पुरुषस्य स्वरूपम्" इति वचनात् । न चा२६नित्या चेतना, नित्यपुरुषस्वभावत्वात् साक्षित्वा२७दिवत् तस्याः२८, प्रधानस्वभाव२९त्वे पुरुषकल्पनावैयर्थ्यात् तदनित्यत्व- प्रसङ्गाच् च सुखादिवत् । न३० च नित्यायाश् चेतनायाः परस्या३१र्थक्रियात्वं विरुद्ध्यते धात्वर्थरूपा३२याः क्रियायाः प्रतिघाताभावात् सत्ता३३वत् । ततो ऽर्थक्रियास्वभावत्वाद् आत्मनो वस्तुत्वम् एव । न३४ ह्य् अर्थक्रियाकारणस्यैव वस्तुत्वम् अ३५- र्थक्रियायाः स्वयम् अवस्तुत्वापत्तेस् तत्रार्थक्रियान्तराभावाद् अन्यथानवस्थाप्रसङ्गात् । स्व३६तो ऽर्थक्रियाया वस्तुस्वभावत्वे १७९पुरुषस्यापि स्वतः शश्वदर्थक्रियास्वभावत्वान् नित्यं वस्तु१त्वम् अस्तु, विक्रियाविरहे ऽपि नित्यकारकत्व२स्यापि घटनात् । इति कश्चित् सो ऽपि न परीक्षाद् अक्षधिषणः, प्रमाणविरोधात्, प्रत्यक्षतो ऽनुमानादेर् वा नित्यार्थक्रि३यायाः कदाचिद् अपरिच्छेदात् । स्वसंवेदनम् एव नित्यचेतना४र्थक्रियां परिच्छिनत्तीति चेन् न, तथा५ तद्बु६द्ध्यानध्यवसा- यात् । न हि बुद्ध्यानध्यवसितां चेतनां पुरुषश् चेतयते, बुद्धिपरिकल्पनावैयर्थ्यप्रसङ्गात्, सर्वस्य शब्दादे- ०५र् विषय७स्य बुद्ध्यनध्यवसितस्यैव पुंसा संवेद्यत्व८सिद्धेः । स्यान् मतं ऽन चेतना नाम विषयभूतार्थान्तरं पुंसो ऽस्ति या९ बुद्ध्याध्यवसीयते तस्या१०स् तत्स्व११रूपत्वात् स्वतः प्रकाशनाच् चऽ इति तद् अप्य् अयुक्तं, तदर्थक्रियात्वायोगात् । न ह्य् अर्थक्रियाव् अतः स्वरूप१२म् एव सदावस्थाय्यर्थक्रिया प्रसिद्धास्ति, तस्याः पूर्वाकारपरित्यागेनोत्तराकारोपा१३दानेन च स्व१४स्मिन् परत्र१५ वा प्रतीतेः । सो ऽयं पूर्वापरस्वभावपरिहाराव् आप्तिलक्षणाम् अर्थक्रियां कौटस्थ्ये ऽपि ब्रुवाणः कथम् अनुन्मत्तः ? सा ह्य् अर्थक्रियोत्पत्तिर् ज्ञप्तिर् वा । न च शश्वदवस्थिते सर्वथासौ प्रतीयते, तत्र १०कारकज्ञा१६पकहेतुव्यापारासंभवात् । न हि पुरुषस्यार्थस्योत्पत्तिश् चेतनाक्रिया येन कारकहेतोर् उपादानस्य सह- का१७रिणो वा व्यापारस् तत्र भवेत् । तथोपग१८मे वा तस्या१९नित्यत्वानुषङ्गात् कुतः कौटस्थ्यसिद्धिः ? चेत२०ना पुंसो ज्ञप्तिक्रियेत्य् अपि न युक्तं, यतस् तत्र ज्ञापकहेतोः प्रमातुः प्रमाणस्य च व्यापारः स्यात् । स्यान् मतं ऽन पुरुष- लक्षणस्यार्थस्य क्रिया चितनाख्योत्पत्तिर् ज्ञप्तिर् वा । किं तर्हि ? स्वभाव एव, तस्य२१ सर्वदा तत्स्वभावत्वात्ऽ इति तद् अप्य् असत्, पुंसः२२ परिणा२३मसिद्धिप्रसङ्गात्, परिणामविवर्तधर्मावस्थाविकाराणां स्वभावपर्याय२४त्वात् । १५ननु२५ च ऽस्थितस्य ध२६र्मिणः पूर्वाकारतिरोभावेनोत्तराकाराविर्भावः परिणामः । स कथं स्वभावपर्यायः ? सदा- वस्थितस्य स्वरूपस्य स्वभावत्वात् । एतेन विवर्तविकारावस्थानां स्वभावपर्यायत्वं व्युदस्तं, विवर्तादीनां कादाचित्कत्वात् । तत एव धर्मविशेष२७स्य न स्वभावपर्यायत्वम् । धर्मसामान्यस्यापि साधारण२८त्वाद् असत्त्व२९म् एव, शश्वदनपायिनो ऽसाधारणस्य स्वरूपस्य स्वभावत्वात् । ऽ इति कश्चित् सो ऽपि न तत्त्ववित्, सततावस्थितस्यैकान्ततः कस्यचित् स्वभावस्यासंभवात् । स३० हि न तावत् सकलप्रमाणेनापरिच्छिद्यमानः प्रतिष्ठा३१म् इयर्त्ति, अतिप्रसङ्गा३२त् । २०परिच्छिद्यमानस् तु पूर्वापरिच्छिद्यमानरूपताव्यवच्छेदेन परिणामलक्षणानुसरणात् कथं न स्वभावः परिणाम एव स्याद् यतस् तत्पर्यायो न स्यात् ? एतेन विवर्तादीनां स्वभावपर्यायत्वम् उक्तं, तद्वत्स्वभावस्यापि कथंचित्कादा- चित्कत्वसिद्धेः । धर्मसामान्यस्य तु यथा साधारणत्वं तथा स्वभावसामान्यस्यापि, परिणामादिसामान्यवत् । ततः परिणामादिविशेषाणां स्वभावविशेषपर्यायत्वं परिणामादिसामान्यानां तु स्वभावसामान्यपर्यायता व्यवतिष्ठते । पू३३र्वोत्तराकारयोस् तिरोभावाविर्भावौ तु नाशोत्पादाव् एव नामान्तरेणोक्तौ, सर्वथा तद३४भावे १८०स्वभावस्यासंभ१वात् । त२द् एतद्विनाशोत्पत्तिनिवारणम् अबु३द्धिपूर्वकं प्रत्यक्षादिविरोधात् क्षणिकैकान्त- वत् । नेदम् असिद्धं साधनं, पुरुषस्योत्पादव्ययध्रौव्यात्मनः स्वसंवेदनप्रत्यक्षात् स्मरणात् प्रत्यभिज्ञानाद् ऊहाद् अनु- मानाच् छ्रुताच् च प्रमाणात् सुनिश्चितासंभवद्बाधकप्रमाणात् प्रतिपत्तेः, विनाशोत्पत्तिरहितस्य जातुचिदप्रतीतेः प्रत्यक्षादिविरोधस्य निश्चयात् । एतेन क्षणिकैकान्तनिदर्शन४स्य साधनविकलता निरस्ता, सर्वथा स्थिति- ०५र५हितस्य चेतसः प्रत्यक्षादाव् अप्रतिभासनात् तद्विरोधस्य सिद्धेः । साध्यशून्यता च न संभवति, स्थितिमात्राभि- निवेशस्येव निरन्वयक्षणिकाभिनिवेशस्यापि मिथ्याबुद्धिपूर्वकत्वात् । एतेना६व्य७क्तं नित्यम् एवेत्यपास्तं, व्यक्त८स्यापि नित्यत्वानुषङ्गात् नित्या९द् अव्यतिरिक्तस्याप्य् अनित्यत्वे चैतन्य१०स्या- प्य् अनित्यत्वापत्तेः । स११र्वथा व्यक्तस्यापि नित्यत्वे प्रमाणकारकव्यापारविरोधात् तदप्रमेयम् अनर्थक्रियाकारि प्रसज्येत । प्रमाणकारकैर् व्यक्तं१२ व्य१३क्तं चेदिन्द्रि१४यार्थवत् । १०ते१५ च नित्ये विकार्यं किं साधोस् ते शासनाद्ब१६हिः ॥ ३८ ॥ न१७ हि प्रमाणं नित्यं नाम, तत्कृताभिव्यक्तेः प्रमितिरूपाया महदहङ्कारादौ व्यक्तात्मनि नित्यत्वप्रसङ्गात् । नापि कारकं नित्यं, तद्विहिताभिव्यक्तेर् उत्पत्तिरूपायाः सातत्यप्रसक्तेः । तथा च न व्यक्तं प्रमाणकारकैर् अ- भिव्यक्तम् इन्द्रियैर् अर्थवद् इति शक्यं व१८क्तुं, पूर्वम् अनभिव्यक्तस्य व्यञ्जकव्यापाराद् अभिव्यक्ति१९प्रतीतेः । अथ म२०तं, प्रमाणकारकाणि व्यवस्थि२१तम् एव भावं व्यञ्जयन्ति चक्षुरादिवत् स्वार्थम् । ततो न किञ्चिद् विप्र२२ति- १५षिद्ध म् इति तद् अप्य् असम्यक्, सर्वथा२३ नित्यत्वेन भावस्याव्यवस्थितत्वात् कथंचिद् अनित्यस्यैव प्रमाणकारकव्यापार- विषयत्वविनिश्चयात् । चक्षुरादयो हि स्वार्थं रूपादिकम् अनभिव्यक्तस्वभावपरिहारेणाभिव्यक्तस्वभावोपपादनेन च व्यञ्जयन्तः स्वयम् अव्यञ्जकरूपत्यागेन व्यञ्जकत्वस्वीकरणेन च व्यञ्जकव्यपदेशभाजो दृष्टाः । न चैवं२४ प्रमाणं कारकं च प२५रैर् इष्टं त२६योर् नित्यत्वाभ्युपगमात् । तत्कृतस्य च विषयविशेषविज्ञानादेः शाश्वतत्वान् न किञ्चिद् व्य२७क्त्यर्थं पश्या२८मः, कथंचिद् अपूर्वोत्प२९त्तौ तदेकान्तविरोधात् । न ह्य् अनेकान्तवादिनस् तव साधोः शास- २०ना३०द् बहिर्विषयविशेषविज्ञानाभिलाषप्रवृत्त्यादेर् उत्पत्तिः कथंचिद् अपूर्वा युज्यते, यतो ऽस्याम् अभ्युपगम्यमानायां नित्य- त्वैकान्तविरोधो न भवेत्, त३१दभावे विकार्यानुपपत्तेः । न हि कथंचिद् अपूर्वोत्पत्त्यभावो किंचिद् व्य३२ङ्ग्यं कार्यं वा विकार्यम् उपपद्यते । न३३ वै किंचिद् विरु३४द्धं कार्यका३५रणभावाभ्युपगमाद् इत्य् अ३६नालोचितसिद्धान्तं, कार्यस्य सदसत्वविकल्पद्वयानतिक्रमात् । त३७त्र, १८१यदि सत् सर्वथा कार्यं पुंवन् नोत्पत्तुम् अर्हति । परिणा१मप्रकॢप्तिश् च नित्यत्वैकान्तबाधिनी ॥ ३९ ॥ न तावत् सतः कार्यत्वं चैतन्यवत् । न हि चैतन्यं कार्यं, त२त्स्वरूपस्य पुंसो ऽपि कार्यत्वप्रसङ्गात्, य३त- स् त४द्वन् महदादेः सत एव कार्यत्वं सिद्ध्येत् । नाप्य् असतः, सि५द्धान्तविरोधा६द् गगनकुसुमादिवत् । "असद- ०५करणाद् उपादानग्र७हणात् सर्वसंभवाभावात् । शक्त८स्य शक्यकरणात् कारणभावाच् च सत्कार्यम्" इति हि सांख्यानां सिद्धान्तः । स चासतः कार्यत्वे९ विरुध्यते एव । तथा ऽयत् सर्वथाप्य् असत् तन् नोत्पद्यते । यथा गगनकुसु- मम् । सर्वथाप्य् असच् च कार्यं क१०स्यचित् । इत्य् अनुमानविरोधश् च प्रत्येयः । नाप१रम् एकान्तप्रकारान्तरम् अस्ति । तत१२ एव न किंचित् कार्यं, केवलं वस्तु१३विवर्त एवेत्य् एकान्तो ऽस्तीति चेन् न, तस्या१४प्य् असंभवात्, विवर्तादेः पूर्वोत्तरस्वभावप्रध्वंसोत्पत्तिलक्षणत्वात्, तथोपगमे परिणामसिद्धेर् अनेकान्ताश्रयणप्रसङ्गात् । तद् एतत् १०त्रैलोक्यं१५ व्य१६क्तेर् अपैति नित्य१७त्वप्रतिषेधात्, अपेत१८म् अप्य् अस्ति विनाशप्रतिषेधाद् इत्य् अनेकान्तोक्तिर् अन्ध- सर्पबिलप्रवेशन्यायम् अनुसरति, स्वदर्शना१९नपेक्षं, यथोपलम्भम् आश्रयस्वीकरणात् । त२०द् एवं नित्यत्वैकान्त- वादिनां — पुण्यपापक्रिया न स्यात् प्रेत्यभावः फ२१लं कुतः । बन्धमोक्षौ च तेषां न येषां त्वं नासि नायकः ॥ ४० ॥ १५पुण्यपापक्रिया कायवाङ्[? ] मनस्कर्मलक्षणा शुभाऽशुभा । सा प्रधाने तावन् नास्ति, सर्वथा नित्य२२त्वात् पुरुषवत् । तदभा२३वे पुण्यपापयोः क्रिया उत्पत्तिलक्षणा नास्ति, कारणाभावे कार्यानुदयात् । त२४तः प्रेत्यभावो जन्मान्तर- लक्षणस् तत्फलं च सुखाद्यनुभवलक्षणं कुतः स्यात् ? त२५तो बन्धमोक्षौ च यथोक्तलक्षणौ न स्तस् तेषां येषां२६ त्वम् अनेकान्तवादी नायको नासि । इति तात्पर्यार्थः । ततो नित्यत्वैकान्तदर्शनं नैतत् प्रेक्षापूर्वकारिभि- र् आश्रयणीयं, पुण्यपापप्रेत्यभावबन्धमोक्षविकल्परहितत्वान् नैरात्म्यादिवत् । न चैतत् क्वचिद् एकान्ते २०संभवति, कुशलाकुशलं कर्मेत्य् अत्र२७ तदसंभवस्य समर्थितत्वात् । सत्यम् एतन्नित्यत्वैकान्ते दूषणं क्षणक्षयैकान्तस्यैव प्रातीतिकत्वाद् इति वदन्तं वा२९दिनं प्रत्याहुः२९ । — क्षणिकैकान्तपक्षे ऽपि प्रेत्यभावाद्यसंभवः । प्रत्यभि३०ज्ञाद्यभावान् न कार्यार३१म्भः कुतः फलम् ॥ ४१ ॥ क्षणिकैकान्तपक्षे चेत३२सः कार्यारम्भो नास्ति, प्रत्यभिज्ञानस्मृतीच्छादेर् अभावात् सन्तानान्तरचित्तवत् । १८२तदभावश् च प्रत्यभि१ज्ञातुर् एकस्यान्वितस्याभावात् । सन्तानः कार्यम् आरभते इत्य् अपि मिथ्या, तस्याऽवस्तु२त्वविरो- धात् कार्यारम्भकस्य वस्तुत्वात् । चित्तक्षणानां चावस्तुतापत्तिर् अकार्यारम्भकत्वात् । न३ च तत्कार्यारम्भक- त्वाभावे फलं पुण्यपापलक्षणं संभवति । तदभावे न प्रेत्यभावो न बन्धो न च मोक्षः स्यात् । इ४ति क्षण- क्षयैकान्तदर्शनम् अहितम्, असंभवत्प्रेत्यभावादित्वाद् उच्छेदैका५न्तवद् ध्रौव्यैका६न्ताभ्युपगमवद् वा । न हि ०५सर्वथोच्छेदैकान्ते शून्यतालक्षणे नित्यत्वैकान्ते वा प्रेत्यभावादिः संभवति, यतो ऽयं दृष्टान्तः साधनधर्म- विधुरः स्यात् । नापि प्रेक्षावतां तदाश्रयणं हितत्त्वेन मतं, येन साध्यविकलः स्यात् । अथ म७तम् एतत्, क्षणिकत्वे ऽपि चित्तक्षणानां वासना८वशात् प्रत्यभिज्ञानं तद् एवेदं सुखसाधनम् इति स्मरणपुरस्सरम् उत्पद्यते । त९तो ऽभिलाषात् त१०त्साधनाय प्रवृत्तिर् इति कार्यारम्भात् पुण्यपापक्रियासिद्धेः प्रेत्यभावादिसंभवाद् असंभवत्प्रेत्यभावादित्वा- द् इति हेतुर् असिद्धो न साध्यसाधनायालम् इति११, तद् असत्, भिन्नका१२लक्षणानाम् असंभद्वासनत्वाद् अकार्य- १०कारण१३वत् । पूर्वम् एव चित्तम् उत्तरोत्पत्तौ वासना तत्कारणत्वा१४द् इति चेन् न, निरन्वयक्षणिक१५त्वे कारणस्यैवासंभ- वात् । तथा हि । न विन१६ष्टं कारणम् असत्त्वाच् चिरतरातीत१७वत् । समनन्तरातीतं कारणम् इति चेन् न, समन- न्तरत्वे ऽप्य् अभावाविशेषात् । न च पूर्वस्योत्तरं कार्यं, तदस१८त्य् एव हि भा१९वाद् वस्त्वन्त२०रवद् अतिक्रान्त२१तम - वद् वा, यतः पूर्वस्य कारणत्वनिर्णयः स्य२२त् । तदन्वयव्यतिरेकानुविधिनाद् उत्तरं त२३त्कार्यम् इति चेन् न, तस्या- सिद्धेः । न हि समर्थे ऽस्मि२४न् सति स्वयम् अनुत्पित्सोः पश्चाद् भवतस् तत्कार्यत्वं समनन्तरत्वं वा नित्यव२५t, १५तद्भावे स्वयम् अभवतस् तदभावे एव भवतस् तदन्वयव्यतिरेकानुविधानविरोधात् । क्ष२७णिकैकान्ते कार२७णाभावा- विशेषे ऽपि कार्योत्पत्तिसमयनियमावकॢ२८प्तौ कस्य२९चित् कौटस्थ्ये ऽपि तत्करणसमर्थसद्भावाभेदे ऽपि कार्य- जन्मनः कालनियमः किन् न स्या३०त् ? विशेषाभावात् । यथैव हि स्वदेश३१वत्स्वकाले सति कारणे समर्थे कार्यं जायते, नासतीति तदन्वयव्यतिरेकानुविधायीष्य३२ते तथा स्वकाले ऽनाद्यनन्ते सति समर्थे नित्ये स्वसम३३ये कार्यम् उपजायमानम् अन्यदानुपजायमानं तदन्वयव्यतिरेकानुविधायि कथं नानुमन्य३४ते ? सर्वदा समर्थे २०नित्ये कारणे सति स्वकाले एव कार्यं भवत् कथं तदन्वयव्यतिरेकानुविधा३५यीति चेत् तर्हि कारणक्षणात् पूर्वं पश्चाच् चानाद्यनन्ते तदभावे विशेषशून्ये३६ ऽपि क्व३७चिद् एव तदभावसमये भवत्कार्यं कथं तदन्वयव्यतिरेकानुवि- १८३धायि ? इति न कश्चिद् विशेषः१ । तद् एव२म् अन्वयव्यतिरेकानुविधानाभावा३विशेषे ऽपि क्षणिकैकान्ते एव४ कार्य- जन्मेति वचनम् अभिनिवेशमात्रनिबन्धनम् । तथा चाकस्मि४कत्वं स्यात्, समर्थं कारणम् अनपेक्ष्य स्वयम् अभि- मतसमये भवतः कार्यस्य निर्हेतुकत्वप्रसक्तेर् नित्य६कार्यवत् । उभय७त्राविशेषेण क८थंचिद् अनुपयो- गे ऽपि क्व९चिद् व्यपदेश१०कल्पनायाम् अन्यत्रा११पि किं न भवेत् ? क्षणिकस्य कारणस्य सर्वथा कार्यं प्रत्युपयोगा- ०५भावे ऽपि तस्येदं कार्यम् इति व्यपदिश्यते, न पुनर् नित्यस्य तादृ१२श इति न किंचिन् निबन्धनम् अन्यत्र महामोहात् । नित्यस्य प्रतिक्षणम् अनेककार्यकारित्वे क्रमशो ऽनेकस्वभावत्वसिद्धेः कथम् एकत्वं स्याद् इति चेत् क्षणिक१३स्य कथम् इति समः पर्यनुयोगः । स१४ हि क्षणस्थितिर् एको ऽपि भावो ऽनेकस्वभावश् चित्रका१५र्यत्वान् नानार्थवत् । न हि कारणश- क्तिभेदम् अन्तरेण कार्यनानात्वं युक्तं रूपादिज्ञान१६वत् । यथैव हि कर्कटिकादौ रूपादिज्ञानानि रूपादिस्वभाव- भेदनिबन्धनानि तथा क्षण१७स्थितेर् एकस्माद् अपि भावात् प्रदीपादेर् वर्तिकामुख१८दाहतैलशोषा१९दिविचित्रकार्याणि श२०क्ति- १०भेदनिमित्तकानि व्यवतिष्ठन्ते । अन्य२१था रूपादेर् नानात्वं न सिध्येत्, च२२क्षुरादिसामग्रीभेदात् तज्ज्ञाननि- र्भासभेदो ऽवकल्प्येत २३, कर्कटिकादिद्रव्यं तु रूपादिस्वभावभेदरहितम् एकम् अनंशम् इति वद२४तो ऽपि निवारयितुम् अशक्तेः । च२५क्षुरादिबुद्धौ रूपादिव्यतिरिक्तस्य द्रव्यस्याप्रतिभासनाद् रूपादयो नानैवेति चेत् तर्हि वर्तिकामुखदाहादिकार्या- नुमानबुद्धिषु विचित्रतच्छक्तिव्यतिरेकेण प्रदीपक्षणस्यैकस्याप्रतिभासनान् नानाशक्तय एव किं न स्युः ? ननु च ऽशक्तिशक्तिमतोर् अर्थान्तरानर्थान्तरभावपक्षयोः शक्तीनाम् अघ२६टनान् न ताः परमार्थसत्यः संभाव्यन्ते । १५तत२७स् तासाम् अर्थान्तरभावे व्य२८पदेशानुपपत्तिः संबन्धाभावात् । तेन२९ तासाम् उपकार्योपकारकभावसंबन्ध- कल्पनायां य३०दि शक्तिमता शक्त्यन्तरैः शक्तय उपक्रियन्ते तदानवस्था, अपरापरार्थान्त३१रशक्तिप- रिकल्पनात् । तस्य शक्तिभिर् उपकारे ऽनेकोपकार्यरूपता३२पत्तिः । तदुपकार्यरूपाणां ततो भेदे तस्यानुपका३३रात् तद्व्यपदेशा३४नुपपत्तिस् तदवस्था । ३५तैस् त३६स्योपकारकरणे ऽनवस्थितिर् एव परापरोपकार्यरूपपरिकल्प- नात् । शक्तिमतः शक्तीनाम् अनर्थान्तरभावे शक्तिमान् एव, न शक्तयो नाम अन्यत्रा३७तद्व्यावृत्तिभ्यः २०कल्पिताभ्यःऽ इति चेन् न३८, रूपादीनाम् अपि द्रव्याद् अर्थान्तरानर्थान्तरभावविकल्पयोर् अघटनात् परमार्थसत्त्वाभा- वानुष३९ङ्गात् प्रकृ४०तदोषोपनिपाताविशेषात्, प्रत्यक्ष४१बुद्धौ प्रतिभासमाना रूपादयः परमार्थसन्तो न पुनर् अनु- मानबुद्धौ प्रतिभासमानाः शक्तय इति वक्तुम् अशक्तेः क्ष४२णक्षयस्वर्गप्रापणशक्त्या४३दीनाम् अपरमार्थसत्त्वप्रसङ्गात् । १८४क्ष१णक्षयादीनां प्रत्यक्षे प्रतिभातानाम् एव वि२परीतारोपव्यवच्छेदे ऽनुमानव्यापाराददोष इति चेत् त३र्हि नानाका४र्य- जननशक्तीनाम् अपि प्रत्यक्षे ऽवभातानाम् एव समा५रोपव्यवच्छेदे कार्यानुमानव्यापारात् कश्चिद् अपि दोषो मा भूत् । नानाकार्यदर्शनात् तज्जननशक्तिर् एका तादृ६श्य् अनुमीयते, न पुनर् नानाशक्तय इति चेत् तर्हि नानारूपादिज्ञाननि- र्भासभेदात् ता७दृशैकस्वभावो द्रव्यस्य८ व्यवस्थाप्येत, न पुनर् नानारूपादय इति समः समा९धिः । प्र१०दीपक्षण- ०५स्यैकस्य वर्तिकामुखादिस११हकारिसामग्रीभेदात् तद्दाहा१२दिविचित्रकार्यजन१३नं न पुनः स्वभावभेदाद् इति चेत् त१४र्हि कर्कटिकादिद्रव्ये चक्षुरादिसहकारिसामग्रीभेदाद् रूपादिज्ञाननिर्भासभेदो न पुना रूपाद्यनेकस्वभावभेदा- द् इति निश्चीयते१५ । युगपदेकार्थोपनिबद्धदृष्टीनाम् अपि भवितव्यम् एव प्रतिभासभेदेन, कारणसामग्री- भेदात्१६ । अन्यथा दर्शन१७भेदो ऽपि मा भूत् । न चैवं१८, प्रत्यासन्नेत१९रयोर् वैशद्येतरनिर्भासोपलब्धेः । सेय२०म् उभयतः पाशारज्जुः सौगतानां, रू२१पादिज्ञाननिर्भासभेदाद् रूपादिभेदं व्यवस्थापयतः२२ प्रदीपक्षणस्यै- १०कस्य कार्यवैचित्र्यात् स्वभाव२३भेदप्रसङ्गात्, त२४स्यैकस्वभावत्वं व्यवस्थापयतो रूपादिनानात्वाव्यवस्थापनात् । स२५कृत् कारणस्वभावभेदम् अन्तरेण यदि कार्यनाना२६त्वं, क्र२७मशो ऽपि कस्य२८चिद् अपेक्षितसहकारिणः कार्य- सन्तितः किं न स्या२९त् ? स३०हकारिणस् तद्धेतुस्वभावम् अभेदयन्तो ऽपि कार्यहेतवः स्युः क्षणक्षयवत् । यथैव हि क्षणिकस्वलक्षणस्य नानाकार्याणि युगपदुपजनयतः सहकारिकारणानि न कञ्चिद् अतिश३१यं त३२तो भिन्नम् अ- भिन्नं वा समुपजनयन्ति । किं तर्हि ? कार्याण्य् एव भिन्नस्वभावानि विदध३३ति । तथैव नि३४त्यस्यापि । न३५ हि १५कादाचि३६त्कानि तत्त३७त्कर्तुं समर्थानीति स्थिरोर्थस् त३८त्क३९रणस्वभावं जहाति तद्बुद्धिपूर्वकत्वा४०भावात् क्षणिकसामग्रीसन्निपतितैककारणान्तरवत् । न हि क्षणिकक्षित्युदकादिसामग्र्या४१म् अन्त्यक्षणप्राप्तायाम् अङ्कुर- जननसमर्थायां सत्यां तत्सन्निपतितं बीजं कारणान्तरम् अङ्कुरजननस्वभावं जहाति, तस्य४२ तदकार्यत्वप्रसङ्गात् । न हि हेतवः४३ परस्परमीर्ष्यावलिप्ताः क्वचिद् एकत्र कार्ये येनैकस्य तत्र व्यापारे ऽपरे निवर्तेरन् । क्ष४४णिको ऽर्थः स्वान्त्यकारणसामग्रीसन्निपतितः स्वकार्यकारी तादृ४५शस्वहेतुस्वभावाद् उत्पन्न४६त्वात्, न पुनर् नित्य४७ इ४८ति कल्पयित्वापि १८५स्वहेतुप्रकृतिं भा१वनां स्वप्रकृतिर् अवश्यम् अन्वेष्या, त२त्स्वभाववशात् त३त्कारणप्रकृतिव्यवस्थापनात् त४द् अयम् अकारणो ऽपि स्वभावनियतो ऽर्थः स्यात् । न५नु च क्षणिकस्य क्षणाद् ऊर्ध्वम् अस्थानं स्वप्र६कृतिर् विनश्वरत्वाद् अन्विष्यते । विनाशस्वभावनियतत्वं च विन- श्वरत्वं, न पुनः कालान्तरावस्थायिनः कदाचिन् नाशि७त्वम् अहेतुकत्वाद् विनाशस्य । तथा हि८ । यद् यद् भा९वं प्रत्यन- ०५पेक्षं तत् तद् भावनियतम् । यथान्त्यकारणसामग्री स्वकार्योत्पादनं प्रत्यनपेक्षा त१०त्स्वभावनियता, विनाशं प्रत्यनपेक्षश् च भावः११ । इति स्वभावहेतुः१२ । न तावद् अयम् असिद्धः, कलशादेर् विनाशस्य मुद्गरादिहेतुभिर् व्यतिरिक्त- स्याव्यतिरिक्तस्य वा करणासंभवात्, तं१३ प्रति त१४दनपेक्षत्वसिद्धेः । घटादेर् व्यतिरिक्तस्य विनाशस्य करणे त१५दवस्थत्वप्रसङ्गाद् विन१६ष्ट इति प्रत्ययो न स्या१७त् । विनाशसंबन्धाद् विनष्ट इति प्रत्ययोत्पत्तौ विनाशतद्वतोः कश्चित् संबन्धो वक्तव्यः । स च तावत् तादात्म्यलक्षणस् त१८योर् भेदोपगमात् । नापि तदुत्पत्तिल१९क्षणो घटादेस् त- १०दका२०रणत्वात् तस्य मुद्गरादिनिमित्तकत्ववचनात् । त२१दुभयनिमित्तत्वाद् अदोष इत्य् अप्य् असारं, मुद्गरादिव२२द्विनाशो- त्तरकालम् अपि कुम्भादेर् उपलम्भप्रसङ्गा२२त् । कुटा२४देः स्वविनाशं परिणा२५मान्तरं लक्षणं प्रत्युपादानकारणत्वान् न तत्का२६ले दर्शनम् इत्य् अपि न यु२७क्तं, परिणामा२८न्तरस्यैव हेत्वपेक्षत्वसिद्धेः, विनाशस्य तद्व्यतिरिक्तहेत्वनपेक्ष२१त्वव्यव- स्थितेः सुगतमतसिद्धिप्रसक्तेः । सुगतमतं हि न सर्वथा विनाशस्य निर्हेतुकत्वम् । किं तर्हि ? कार्यजन३०क- हेतुव्यतिरिक्तहेत्वनपेक्षत्वम् इति वादा३१वसानं स्यात् । विना३२शतद्वतोर् विशेषणविशेष्यभावः संबन्ध इत्य् अ३३पि १५मिथ्याभिधानं परस्परमसंबद्धयोस् तद३४नुपलब्धेः । प्रागभावतद्वतोर् विशेषणविशेष्यभावो ऽनेनैव निरस्तः । कार्य- कारणयोर् अस्येदं कार्यम् इति विशेषणविशेष्यभावः कथम् इत्य् अपि न चोद्यं, तत्र३५ तद्व्य३६वहारस्य कार्यकारणभाव- निबन्धनत्वात्, तद्व्य३७तिरेकेण भिन्न३८योर् विशेषणविशेष्यभावासंभवात् । ततो ऽनर्थान्तरं विनाशः का३९रणैः क्रियते इति पक्षा४०न्तरम् अपि न सम्यक्, स्वकारणा४१द् उत्पन्नस्य कुटा४२त्मनो विनाशस्य कारणान्तराणां वैयर्थ्यात् । अन्यथा परापरकारणानुपरमः स्यात् । २०इति भावनां विनाशस्वभावत्वं साध४३नं स्थितेर् अपि निर्निमित्तत्वं सा४४धयेत् । तथा हि । यद्य् अद्भावं प्रत्यनपेक्षं तत्तद्भावनियतम् । यथा विनाशं प्रत्यन्यानपेक्षं विनश्व४५रम् । तथैव स्थितिं प्रत्यनपेक्षं स्थास्नु वस्तु । १८६इति स्वभावहेतुः । न चायम् असिद्धः, त१द्धेतोर् अकिञ्चित्करत्वात् त२द्व्यतिरिक्ताव्यतिरिक्ताकरणात् इत्यादि सर्वं समान३m । न हि वस्तुनो व्यतिरिक्ता स्थितिस् तद्धेतुना क्रियते तस्या४स्थास्नुत्वापत्तेः । स्थितिसंबन्धा- त् तस्य स्थास्नुतेति चेन् न, स्थितितद्वतोः कार्यकारणभावासंभवात् सहभावात् तयोः, असहभावे स्थितेः पूर्वं तत्कारण५स्यास्थितिप्रसक्तेः, स्थितेर् अपि स्वकारणाद् उत्तरकालम् अनाश्रयत्वानुषङ्गात् । त६योर् आश्रयाश्रयिभावः ०५संबन्धः इति चेन् न७, अर्थान्तरभूतयोः कार्यकारणभावाभावे तद८भावाभ्युपगमात् कुण्ड९बदरवत् । तद१०व्यति- रिक्ता स्थितिस् तद्धेतु११ना विधीयते इत्य् अयम् अपि पक्षो न श्रेयान्, तद्वैय१२र्थ्यात्, स्थितिस्व१३भावस्यापि स्थिति- करणे तत्कारणानाम् अनुपरमप्रसङ्गात्, स्वयम् अस्थितिस्वभावस्य स्थितिकरणायोगाद् अनुत्पत्तिस्वभाव१४स्योत्पत्तिकरणा- योगवत् । ततः१५ स्थितिस्वभावनियतो ऽर्थः स्यात् सर्वदा स्थितेर् अहेतुकत्वात् । तद् एव१६मादौ स्थितिदर्शनाच् छ- ब्दविद्युत्प्रदीपादेर् अन्ते ऽपि स्थितेर् अनुमानं युक्त१७म् । अन्यथान्ते क्षयदर्शनाद् आदौ तत्प्रतिपत्तिर् असम- १०ञ्जसैव । तादृ१८शः का१९रणादर्शने ऽपि कथंचिद् उपादानानुमान२०वत् त२१त्कार्यसन्तानस्थितिर् अदृष्टाप्य् अनुमी- येत२२ । शब्दविद्युदादेः साक्षादनुपलब्धम् उपादानम् अनु२३मीयते निर्णिबन्धनोत्पादप्रसङ्गभयान् न पुनस् तदु२४त्तरकार्य- म् अवस्तुत्वानुषङ्गभयाद् इति किम् अपि महामोहविलसितम् । शब्दादेर् उत्तरकार्याकरणे ऽपि योगिज्ञा२५नस्य करणान् ना- वस्तुत्वप्रसक्तिर् इति चेन् न, आस्वाद्यमानरससमानकालरूपोपादा२६नस्य रूपाकरणे ऽपि रस२७सहकारित्वप्रसङ्गात्, ततो रसाद् रूपानुमानानुप२८पत्तेर् अनिष्टप्रसङ्गात् । तथा२९ दृष्टत्वान् नेहानिष्टप्रस३०ङ्ग इति चेत्, किं पुनः शब्दाद् एव १५शब्दस्योत्पत्तिर् उपलब्धा३१ कदाचित्३२ ? शङ्खादिशब्दसंततौ मध्यावस्थायां शब्दाद् एव शब्दस्योत्पत्तिर् दृष्टेति चेत् कथम् उत्तरशब्दोत्पत्तिर् अदृष्टा ? तथैव तद्दृष्टेर् इति३३ शब्दादेर् योगिज्ञानकरणवदुत्तरशब्दादिकरणम् अनुमी- यतां, रूपोपा३४दानाद् रूपोत्पत्तिव३५त् । तस्मात् कथंच३६न स्थितिमतः प्रतिक्षणं विवर्तो ऽपि नान्यथा३७, गगन- कुसुमवत् । यदि पुनः परमार्थतः कार्यकारणभावस्याभावाद् विरोध्यविरोधकभावादिवत् प्रतिक्षणं विवर्तो ऽपि नेष्यते संविदद्वैताभ्युपगमा३८द् इति मतिस् तदा प्रभवा३९देर् अयोगात् कुतः प्रेत्यभावादिः ? स्याद्वादिभिर् आपा- २०द्य४०स्य प्रेत्यभावपुण्यपापक्रियाबन्धमोक्षतत्फलाभाव४१स्य स्वयम् एवाभ्युपगमा४२द् अतिभीतप्रलापमात्रम् एत४३द् आलक्ष्यते, संविदद्वैतस्य साधनासंभवात्, संविन्मात्रस्य स्वका४४र्याकरणे ऽनर्थक्रियाकारिणो वस्तुत्वविरोधा४५न् नित्यत्ववत्, १८७तस्य स्वकार्यकरणे कार्यकरणस्वभाव१सिद्धेः । संविद२द्वैतेन भेदभ्रान्तिबाधने बाध्यबाधकभा३वः । तदबा४धने तस्या५व्यवस्थितिः, प्रतिपक्षव्यवच्छेदाभावात् । संवृ६तिमात्रेण सत्य् अपि हेतुफ७लभावे ऽकारण८कार्यान्तर- व९त्सन्ततिर् न स्याद् अतादात्म्याविशेषात् । न हि कार्यकारणक्षणा१०नाम् अकार्यकारणक्षणेभ्यस् तादात्म्याभावै- कान्ते कश्चिद् विशेषो नैरन्त११र्यादिः संभवति, तस्य१२ भिन्नसंतानकार्यकारणक्षणेष्व् अ१३पि भावात् । त१४त्स्वभाव- ०५विशेषावकॢप्तौ तादा१५त्म्ये को ऽपरितोषः ? कथंचित् तादात्म्यस्यैवैकसंतानक्षणानां स्वभावविशेषस्य व्यव- स्थितेर् अव्यभिचारिणः कार्यकारणभावस्य सुगतेतरक्षणेषु भिन्नसंतानेष्व् अपि भा१६वात्, भेद१७तादात्म्ययोर् हि विरोध१८स्य सर्वथाप्य् अप१९रिहार्यत्वात्, संविदि वेद्यवेदकाकारभेदे ऽपि तादात्म्योपगमाद् अन्यथैकज्ञानत्व- विरोधात्, संविदा२०कारवेद्याद्याकारविवेकयोः प्रत्यक्षपरोक्षयोर् भेदे ऽपि संविदेकत्वाङ्गीक२१रणात्, क२२थं- चित्तादात्म्याभावे संताननियमनिबन्धनस्य स्वभावविशेषस्यानुपलब्धेः । त२३त्संतानापेक्षया प्रेत्यभावादि १०मा मंस्त, क्षणक्षयैकान्ते संतानस्यैव साधयितुं दुःशक्यत्वात्, ज्ञान२४ज्ञेययोः प्रतिक्षणं विलक्षण- त्वात् । स एवाहं तद् एवेदम् इति प्रत्यभिज्ञानाद् अनुस्मरणाद् अभिलाषादेश् च संताननियमसिद्धिर् इति चेन् न, त२५स्यैवासंभवात् । स२६र्वथा वैलक्षण्ये पुंसो ऽर्थस्य च न वै प्रत्यभिज्ञानादिः पुरुषान्तरवद् अर्थान्तरवच् च । त२७तः कर्मफलसंबन्धो ऽपि नानासंता२८नवद् अनिय२९मान् न युक्ति३०म् अवतरति । तदनादिवा३१सनावशात् तन्नियम इति चेन् न, कथंचिद् अप्य् अतादा३२त्म्ये कार्यकारणक्षणयोस् तदघटनात् तद्वत् । तत्सूक्तं ऽक्षणिकपक्षो बुद्धिमद्भि- १५र् अनादरणीयः सर्वथार्थक्रियाविरोधान् नित्यत्वैकान्तवत् ऽ । न चा३३र्थक्रिया कार्यकारणरूपा सत्य् एव कारणे स्याद् असत्य् एव वा । सत्य् एव कारणे यदि कार्यं, त्रैलोक्यम् एकक्षणवर्त्ति स्यात्, कारणक्षणकाले एव सर्व- स्योत्तरोत्तरक्षणसंतानस्य भावात्, ततः संतानाभावात् पक्षा३४न्तरासंभवाच् च । इति स्थितम् एव साधनं सर्वथार्थक्रियाविरोधाद् इति, साध्यं च क्षणिकं, पक्षो बुद्धिमद्भिर् अनादरणीय इति, प्रत्यभिज्ञाद्यभावात् प्रेत्यभावा- द्यसंभव इति३५ च, अस्मिन् पक्षे प्रयासाभावात् । यदि पुनर् असत्य् एव कारणे कार्यं तदा कारणक्षणात् पूर्वं २०पश्चाच् चानादिर् अनन्तश् च कालः कार्यसहितः स्यात् कारणाभावाविशेषात् । तदविशेषे ऽपि कार्यस्य स्वयं निय- तकालत्वे नित्यस्य सर्वदा भावाविशेषे ऽपि त३६त् स्याद् इत्य् उक्तम् । १८८किं१ च क्षणिकपक्षे न तावत् सद् एव कार्यम् उत्पद्यते स्वमतविरोधा३द् उत्पत्त्यनुपरमप्रसङ्गा३च् च । य४द्य् असत् स५र्वथा कार्यं तन् मा ज६नि खपुष्पवत् । मोपादाननिया७मो भून् माश्वासः८ कार्यजन्मनि । ४२ । पर्यायाकारेणेव द्रव्याकारेणापि सर्वथा यद्य् असत्कार्यं तदा तन् मा जनिष्ट, खपुष्पम् इव । तथा हि । य९त् ०५सर्वथाप्य् असत् तन् न जायमानं दृष्टं, यथा खपुष्पम् । तथा च पर१०स्य कार्यम् । इति व्यापकविरुद्धोप११ल- ब्धिः । का१२र्यत्वं हि कथंचित् सत्त्वेन व्याप्तम् । तद्विरुद्धं सर्वथाप्य् असत्त्वम् । प्रतीतं हि लोके कथंचित् सतः कार्यत्वम् उपादान१३स्योत्तरीभ१४वनात् । सद् एव, कथम् असत् स्याद्विरोधाद् इति न चो१५द्यं स१६कृद् अपि विरुद्धध- र्माध्यासानिराकृते श् चित्रवेदनवद् इत्य् उक्तप्रायम् । तथा चा१७न्वयव्यतिरेकप्रतीतेर् भावस्वभा१८वनिबन्धनायाः किं फलम् अपलापेन ? तदन्यतरनिराकृताव् उभयनिराकृतिर् अभेदात् । कथम् अन्वयव्य१९तिरेकयोर् अभेद इति १०चेत् कारणस्य भावे भावस्यैव तदभावे ऽभावरू२०पत्वात् । न हि कारणस्याभावे ऽभाव एव भा२१वे भावो न२२ प्रतीयते यतस् तदभेदो न स्यात् । कथं भावस्वभावनिबन्धनान्वयव्यतिरेकप्रतीतिस् तस्या भावा२३भावस्वभाव- निबन्धनत्वाद् इत्य् अप्य् अनाशङ्कनीयं, स्वभावान्त२४रस्यैवाभावव्यवहारार्हत्वात् । पा२५वकविविक्तप्रदेशविशेष२६स्यैव पाव- काभावस्य धूमरहितदेशस्य च धूमाभावस्य प्रतीतिगोचरत्वात्, पाव२७काभावे धूमाभावस्य च व्यतिरेकल२८- क्षणत्वात् सिद्धं व्यतिरेकप्रतीतेर् भावस्वभावनिबन्धनत्वम् अन्वयप्रतीतेर् इव । इति निरारेकं, नीरूपस्याभावस्य १५प्रतिक्षेपात् । न च सर्वथाप्य् असतः कार्यत्वे ऽन्वयव्यतिरेकप्रतीतिः कार्यकारणभावव्यवस्थाहेतुः, कारणाभावे एव कार्यस्य भावाद् भावे चाभावात् । इति निवेदितप्रायम् । तन् नासत्कार्यं, सर्वथा२९प्य् अनुत्पादप्रसङ्गात् खकुसुमव द् इति३० व्यवतिष्ठते, कार्यत्वकथंचित्सत्त्वयोर् एव व्याप्यव्यापक३१भावस्य प्रसिद्धेस् तथा प्रतीतेः । तत३३ एव न तादृक्का३३रणवत्, सर्वथाऽभूतत्वा३४द् वन्ध्यासुतवत् क३५थंचिद् अस्थितानुत्पन्नत्वाद् इति योज्यम् । न हि सर्वथाप्य् असत्कार्यम् अभूतं न भवति, यतः कथंचिद् अप्य् अस्थितम् अनु३६त्पन्नं च न स्यात्, कथंचित् स३७त एव १८९स्थितत्वोत्पन्नत्वघटनाद् विनाशघ१टनवत्, सत् उत्पादव्ययध्रौव्ययुक्तत्वलक्षणत्वात् । न चोत्पादादित्रयरहितं वस्तु समस्ति यतः कारण२वत् स्यात् निरन्वयविनाशे तत्कार३णस्य तद्भावायोगात् कार्य४स्य तद्भावायोगवत् । स५त्य् अपि प्रभवलक्ष६णे पूर्वपूर्वस्योत्तरीभवनं मृत्पिण्डस्थासकोशकुशूलादिषु सकललोकसाक्षिकं सिद्धम् । तन् न स्वमनीषिकाभिः सदृशा७परापरोत्पत्तिवि८प्रलम्भान् अवधारणा९व् अकॢप्तिम् आरचयतां१० मोपा- ०५दाननियमो भूत् कारणान्त११रवत् तदन्वयाभावाविशेषात् सर्वथा वैलक्षण्या१२t । न हि मृत्पिण्डस्था- सादीनां तन्तुपटादीनां च सर्वथा१३ वैलक्षण्येनान्वयाभावाविशेषे ऽपि मृत्पिण्ड एवोपादानं स्थासस्य, स्थास एव कोशस्य, कोश एव कुशूलस्य, कुशूल एव घटस्य, न पुनस् तन्त्वादयः स्थासादीनाम् इति नियमनिब- न्धनं किम् अप्य् अस्ति, यतः पूर्वपूर्वस्योत्तरीभवनं मृत्पिण्डस्थासादिषु सकललोकसाक्षिकं न भवेत् । वैलक्ष१४ण्या- नवधारणं निबन्ध१५नम् इति चेत् तद् यदि सदृ१६शापरापरोत्पत्तिविप्रल१७म्भात् प्रतिपत्तॄणाम् इष्य१८ते तदा समसमयव१९र्ति- १०तिलादीनां संत२०त्योत्पद्यमानानां वैलक्षण्यानवधारणं स्यात् । तत२१श् च परस्परभिन्नसंत२२तीनाम् अप्य् उपादान२३त्वं प्रसज्येत विशेषाभावात् । यथैव२४ ह्य् एकसंतानवर्तिनः सदृशस्यापरा२५परस्योत्पत्तिः सादृश्यम् अभावाव्यवधा२६नं च बा२७ह्यं, विप्रलम्भस्त्वनाद्यभेदवासनाहितम् अभेदज्ञानम् अन्तरङ्गं वैलक्षण्यानवधारणस्य कारणं तथा भिन्नसंतती- नाम् अपि तिलादीनाम् इति न विशेषः । ननु भिन्नदेशानां तेषां२८ सत्याम् अपि सादृश्योत्पत्तौ नाभावेनाव्य२९व- धानम् अन्तराले परस्परम् अभावस्य व्यवधायकस्य भावाद् इति न म३०न्तव्यं, मृत्पिण्डस्थासादीनाम् एकसंतानवर्ति- १५नाम् अपि भिन्नदेशत्वसंभ३१वाद् अभावव्यवधानप्रसङ्गात् । न हि तेषां३२ काल एव भिद्यते न पुनर् देशस् त३३स्य नित्यत्वप्र३४सङ्गात् । सर्वस्वलक्षणानां स्वरूपमात्रदेश३५तया देशभावाद् अदोष इति चेत् कथम् एवं भिन्नसंततिति- लादीनां भिन्नदेशता ? । स्वरूपलक्षणदेशभेदाद् इति चेन् मृत्पिण्डादीनाम् अपि तत३६ एव सास्तु, न चान्य३७त्रापीत्य- विशेष एव । सादृश्यविशेषा३८द् विशेष३९ इत्य् अपि मिथ्या, सादृश्यस्यापि परमार्थतः क्वचिद् अ४०भावा४१त् सामान्यवत् । अतत्कार्यकारणव्यावृत्त्या कल्पि४२तस्य तु सादृश्यस्य को विशेष इति चि४३न्त्यम् । वैलक्षण्यानवधारणहेतु४४त्व- २०म् इति चेत् कृष्णतिलादिषु४५ भिन्नसंतानेष्व् अपि समानम् । परस्पराश्रयत्वानुषङ्गश् चैवम् । स४६ति सादृश्यविशेषे मृत्पिण्डादिषु वैलक्षण्यानवधारणं तस्मिन् सति सादृश्यविशेषनिश्चयः । इति नैकस्यापि निर्णयः स्यात् । १९०नन्व् अनिश्चिताद् एव सादृश्यविशेषाद् अभेदाध्यवसायरूपं१ वैलक्षण्यानवधारणं निश्चीयते । त२तः सादृश्यविशेषा- नुमानान् नेतरेतराश्रयत्वं त३योर् इति चेन् न, एवं यमलका४दिष्व् अपि तदनुमान५प्रसङ्गाद् अन्वय६स्यापि तद्वत्प्रसक्तेः । ननु च निरन्वयस्यापि तादृशी प्रकृतिर् आत्मा७नं कारणान्तरेभ्यो८ यया९ विशेषयतीति चेन् न, अत्यन्तविशेषा१०नुपलब्धेः । त११दविशेषा१२दर्शने सर्वथान्ध्यं स्यात्, विशेषाविशेषयोर् अदृष्टौ तद्रहितवस्तु- ०५रूपोपलम्भाभावात् । त१३स्माद् इय१४म् अस्य१५ प्रकृतिर् यया१६ पूर्वोत्तरस्वभावहानोपादानाधिकरणस्थि१७तिं प्रतिक्षणं बिभ१८र्ति यतो ऽय१९म् उपादाननियमः सिद्धः, पूर्वोत्तरस्वभावहानोपादानमा२०त्रे तद२१सिद्धेः स्थितिमा२२त्र- वत् । अथापि कथंचिद् उपादाननियमः कल्प्येत, का२३र्यजन्मनि कथम् आश्वासः ? संवृतिमात्रेणोपक- ल्पिताद् उपादाननियमात् कार्योत्पत्ताव् अनाश्वासदर्शनात् स्वप्नवत् । त२४दत्यन्तासतः कार्यस्योत्पत्तेस् तन्तुभ्यः पटादिर् एव न पुनः कुटादिर् इति निर्हेतुको नियमः स्यात् । पूर्वपूर्वविशेषाद् उत्तरोत्तरनियमकल्पना२५- १०याम् अनुपादा२६ने ऽपि स्यात् तन्नियमकल्पना । त२७थाऽदर्शनम् अहेतुर् अत्रैव विचारात् । न हि यत्रैव२८ विवाद- स् तद् एव२९ नियमहेतुर् इति युक्तं वक्तुम् अविचारकत्वप्रसङ्गात् । य३०थादर्शनं नियमकल्पनायां हेताव् अपि कथंचिद् आ३१- हितविशेषतन्तूनां पटस्वभावप्रतिलम्भोपलम्भात् त३२दन्यतरविधिप्रतिषेधनियमनिमित्तात्ययात् । प्र३३तीतेर् अलम् अपलापेन । न हि तन्तुतद्विशेषयोर् अन्यतरस्य विधौ निषेधे च नियम् अनिमित्तम् अस्ति । न हि तन्तव एवातानादिविशेषनिरपेक्षाः पटस्वभावं प्रतिलभमानाः समुपलभ्यन्ते, येन तन्तुमा३४त्रस्यैव विधिनियमो विशेष३५प्र- १५तिषेधनियमो वा स्यात् । नापि त३६न्तुनिरपेक्षो विशेष एव पटस्वभावं स्वीकुर्वन्न् अपलभ्यते यतो विशेषविधिनिय३७- मस् तन्तु३८प्रतिषेधनियमो वाव३९तिष्ठेत । न चोपलब्ध्यनुपलब्धी मुक्त्वान्यन्निमित्तं त४०द्विधिप्रतिषेधयोर् नियमो ऽस्ति येन तदत्यये ऽपि तदुभयप्रतीतेर् अपलापः शोभेत । ननु त नास्ति तन्वाद्यन्वय उपलब्धिलक्षणप्राप्त४१स्यानुप४२लब्धे- र् इति स्वभावानुपलब्धिस् तत्प्र४३तिषेधनियमनिमित्तं, विशेष४४मात्रस्यैवोपलब्धेस् त४५द्विधिनियमहेतुत्वा४६द् इति चेन् न, तन्त्वाद्यन्वयवत्तद्विशेषस्यापि निरपेक्ष४७स्योपलब्धिलक्षणप्राप्तस्यानुपलब्धेर् अविशेषात् प्रतिषेधनियमप्रसङ्गात् । १९१तस्मा१द् उपलब्धिलक्षणप्राप्तानुपलब्धिर् अनन्वय२स्यैव न पुनर् उभयरूपस्य । इत्य् अलं प्रसङ्गेन४ । सर्वथान्व५य- विशेषयोर् एव प्रतिषेधनियमस्य निमित्ताभावा६त् तदुभयरूपजात्यन्तरस्यैव विधिनियमस्य निमित्तसद्भावात् तन्निमित्तस्यार्थक्रियाकारित्वस्य सकलप्रमाणोपलम्भस्य च प्रसिद्धेर् विरोधा७द्यसंभवाच् च । त९द् एवं क्षणिकैका- न्तपक्षे — ०५न हेतुफल९भावादिर् अन्यभावाद् अनन्व१०यात् । सन्ताना११न्तरवन् नैकः सन्तानस् तद्व१२तः पृथक् ॥ ४३ ॥ क्षणिकैकान्तपक्षे ऽपीति विवर्तते । तेन पूर्वोत्तरक्षणानां न हेतुफलभावो वास्यवासकभावः कर्मफलसं- बन्धः प्रवृत्त्यादिर् वास्ति, सर्वथाऽनन्वये सत्य् अन्यभावात् संतानान्तरवत् । तेषा१३म् एकसंतानत्वात् सो ऽस्तीति चेन् न, एकसंतानस्य तद्व१४तः पृथगसत्त्वात्, संतानिन१५ एवापरामृष्ट१६भेदाः सन्तान इति स्वय१७म् अभ्युपगमात् स१८र्वेषां १०वैलक्षण्याविशेषात् । सन्तानसंकर१९प्रसङ्गश् चाविशेषेणापरामृष्टभेदत्वस्य संभ२०वात्, एते एवाभेदपरामर्शवि- षया न पुनर् अ२१न्ये इति विशेषनिबन्धनस्याभावात् । विलक्षणानाम् अत्यन्तभेदे ऽपि स्वभावतः किलासं- की२२र्णाः संततयः कर्मफलसंबन्धादिनिबन्धनं शशविषाणस्येव वर्तुलत्वम् आ२३चरितं कश् चेतनः श्रद्द- धीत ? प्रत्यक्षेणाप्रतीते ऽर्थे स्वभावस्याश्रुयितुम् अशक्यत्वात् "प्रत्यक्षेण प्रतीते ऽर्थे यदि पर्यनुयुज्यते । स्व२४भा- वैर् उत्तरं वाच्यं दृ२५ष्टे कानुपपन्नता" इति स्वयम् अभिधानात् । न च परस्परं विलक्षणानाम् एव क्षणानाम् अत्यन्त- १५मन्वयासत्त्वे ऽप्य् अन्तर् बहिर् वा संततयो ऽसंकीर्णा एव प्रत्यक्षतः प्रतीताः, त२६स्यैकक्ष२७णगोचरतया संतानाविषय- त्वात् । नाप्य् अनुमानतः, स्वभावस्य कार्यस्य वा तल्लिङ्गस्य प्रतिब२८द्धस्यानवधारणात् । प्रत्यभिज्ञानादि तद२९- नुमाने लिङ्गम् इति चेन् न, तस्य ३०क्वचिद् अन्वया३१सिद्धेर् व्यतिरेका३२निश्चयाच् च । तत एव नान्यथानुपप३३त्तिः, प्रत्य- भिज्ञानादेः संताना३४भावे ऽसंभवनियमनिश्चयायोगात्, त३५त्रैकद्र३६व्यप्रत्यासत्तेर् एव ततः३७ प्रसिद्धेर् विरुद्ध३८त्वनिर्ण- यात् । त३९तो न संतानो ऽस्ति स्वभावत एवासंकीर्णाः संतानान्तरैर् इति सूक्तम् । १९२स्यान् म१तम् — अन्ये२ष्व् अनन्य३शब्दो ऽयं संवृत्तिर् न मृषां[? -ṃ] कथम् ? । मुख्या४र्थः संवृतिर् न स्याद् विना मुख्यान् न संवृतिः ॥ ४४ ॥ संतानि५भ्यो ऽनन्यः संतानः, अन्यथात्मनो नामान्तरकरणात् –आत्मा संतान इति, सुखादि- ०५परिणा६मेभ्यो भिन्नस्य वस्तुनो व्यापकस्यात्मत्वाद् अर्थभेदाभावात् । तथा नामान्तरकरणे च नित्यानित्य- विकल्पानुप७पत्ते र् नान्यः संतानो वास्तवः स्यात् । नित्यविक८ल्पे तस्य संतानिव्यापकत्वाभा९वो ऽनेकस्व- भावेन तद्व्यापक१०त्वे तस्य११ नित्यैकरूपत्वविरोधात् । एकस्व१२भावेन तद्व्यापकत्वे संतानिनाम् एकरूपत्वापत्तेः कुतः संतानः ? अनेकव्यापिनः क्रमशः संतानत्वात् । तद१३नित्ये विकल्पे ऽपि न संतानः, संतानिवद्भेदा- द् एकप्रत्य१४वमर्शाविषयत्वात्, a१५पि तु संवृत्त्या१६ऽन्येष्व् अनन्यव्यवहारात्, अनन्य इ१७ति शब्दविकल्पल- १०क्षणत्वाद् एक१८त्वम् उपरिचितम् इति । अन्येष्व् अनन्यशब्दो ऽयं संवृतिः सौगतैर् अभिधीयते संता१९नः । सो ऽपि कथं मृषा न स्या२०त् ? । अस्तु व्यलीको ऽयं व्यवहारस् तथेष्टत्वाद् इति चेत् तर्हि व्यलीकव्यवहारे ऽपि विशेषानु- पपत्तेः, संबन्ध२१नियमाभावस् तदवस्थः, सकलसंता२२निनां साङ्कर्यस्यापरिहृतत्वात्, उपचरितेनैकसंतानेन केषांचिद् एव स्वेष्टसंतानिनां व्याप्तेर् नियम२३यितुम् अशक्तेः । यदि तु मुख्या२४र्थ एव संतानः स्यात् तदा न संवृतिः । संवृतिर् एव संतानस् तथोपचाराद् इति चेन् न, तस्य२५ मुख्यप्रजोजनत्वविरोधात् । मु२६ख्यप्रयोजनश् चा२७यं, प्रत्यभिज्ञा- १५नादेर् मुख्यस्य कार्यस्य करणात् । उपचारस् तु नर्ते मुख्यात् । यथा२८ग्निर् माणवकः । इति स्खलति हि त२९त्रानन्यप्रत्ययः, परीक्षाऽक्षमत्वात् । अत एवामुख्या३०र्थः प्रस्तु३१तासाधनम् । न ह्य् अग्निर् माणवक इत्य् उपचारात् पाकादाव् आ३२दीयते । तथा संतानो ऽप्य् उपचरितः संतानिनियम३३हेतुर् न स्यात् । इति तदवस्थं संता- निसाङ्कर्यं, संतानस्यैकस्य संतानिभ्यो भिन्नस्याभिन्नस्योभयरूपस्यानुभयरूपस्य चासंभवात् । तत३४ एव — चतुष्को३५टेर् विकल्पस्य स३६र्वान्तेषूक्त्ययोगतः । २०तत्त्वा३७न्यत्वम् अवाच्यं चेत् तयोः संतान३८तद्वतोः ॥ ४५ ॥ यो३९ यो धर्मस् तत्र तत्र चतुष्कोटेर् विकल्पस्य वचनायोगः । यथा सत्त्वैकत्वादिधर्मेषु । धर्मश् च संतान- १९३तद्वतोस् तत्त्वम् अ१न्यत्वं च । इति त२त्रावाच्यत्वसिद्धिः । प्र३सिद्धं हि सत्त्वैकत्वादिषु सर्वधर्मेषु सदसदुभया- दिचतुष्कोटेर् अभिधातुम् अशक्यत्वात् संतानतद्वतोर् अपि भेदाभेदोभयानुभयचतुष्कोटेर् अनभिलाप्यत्वम् । स४र्वो हि वस्तुधर्मः सन् वा स्याद् असन् वा उभयो वानुभयो वा । सत्त्वे तदुत्पत्तिविरोधाद् असत्त्वे पुनर् उच्छेद५पक्षोपक्षिप्तदोषाद् उभ६ये चोभयदोषप्रसङ्गाद् अनुभयपक्षे ऽपि विकल्पानुप७पत्तेर् इत्यादि योज्यम् । ०५त८था हि । वस्तुनो ध९र्मस्यानन्यत्वे वस्तुमात्रप्रसक्तेर् अन्यत्वे व्यपदेशा१०सिद्धेर् असंबन्धात्, उभये चोभयपक्षभा- विदोषो ऽनुभयपक्षे निरुपाख्य११त्वम् इति । त१२थानभिधेयत्वं प्रसिध्यत् स१३र्वत्र संतानसंतानिनोर् अपि त१४त्त्वान्य- त्वाभ्याम् अवाच्यत्वं प्रसाधयति विशेषाभावात् । इति येषा१५म् आकू१६तं तैर् अपि — a१७वक्तव्यचतु१८ष्कोटिविकल्पो ऽपि न कथ्य१९ताम् । असर्वान्त२०म् अवस्तु स्याद् अविशेष्य२१विशेषणम् ॥ ४६ ॥ १०न हि सर्वाथानभिलाप्यत्वे ऽनभिलाप्यचतुष्कोटेर् अभिधेयत्वं युक्तं, क२२थंचिद् अभिलाप्यत्वप्रसङ्गात् । ततो भ२३वद्भिर् अवक्तव्यचतुष्कोटिविकल्पो ऽपि न कथनीयः । इति न परप्रत्याय२४नं नाम । a२५पि चैवं सति सर्वविकल्पातीतम् अवस्त्व् एव स्याद् अन्यत्र वाचोयु२६क्तेः । जात्यन्तरम् एव ह्य् अनेकान्ता२७त्मकं सर्वथैकान्तविक- ल्पातीतत्वात् । सर्वविकल्पातीतम् इति वाचोयुक्ताव् एव वस्तूक्तं स्यान् नान्य२८था, त२९स्याविशेषणत्वात् स्वपुष्पवत् । न हि स३०र्वथाप्य् असद३१नभिला३२प्यम् अवस्त्व् इति वा विशेषणं स्वीकुरुते यतो विशेष्यं स्यात् । न चाविशेष्यम् अवि- १५शेषणं च किंचिद् अ३३ध्यक्षसं विदि प्रतिभासते, स्व३४संवेदनस्यापि सत्त्वविशेषणविशिष्टतया विशेष्यस्यैवावभास- नात् । तदुत्तरविकल्पबुद्धौ स्वस्य संवेदनम् इति विशेषणविशेष्यभावो ऽवभासते, न तु स्वरूपे तस्येति चेत् तर्हि किम् अविशेष्यविशेषणं संवेदनम् इति स्वतः प्रतिभासते ? तथोपगमे सिद्धो विशेषणविशेष्यभावः संविदि, तत्राविशेषणविशेष्यत्वस्यैव विशेषणत्वात्, स३५र्वथाप्य् असतो विशेषणविशेष्यत्वस्य प्रतिषेधायोगात् । त३६था हि । २०द्रव्याद्यन्तर३७भावेन निषेधः संज्ञिनः सतः । असद्भेदो न भावस् तु स्थानं विधिनिषेधयोः ॥ ४७ ॥ द्रव्यक्षेत्रकालभावान्तरैः प्रतिषेधः संज्ञिनः सतः क्रियते स्वद्रव्यक्षेत्रकालभावैर् न पुनर् अस३८तः, तद्विधिप्रतिषेधाविषयत्वात् । द्रव्याद्यन्तरभावेनेव स्वद्रव्यादिभावेनाप्य् असत्त्वे कुतो विधिर् नाम ? । तदभावे १९४न प्रतिषेधस् तस्य१ कथंचिद् विधिपूर्वकत्वात् । ततः कथंचि२द् अभिलाप्यस्य सतः प्रतिषेधाद् अनभि६लाप्यत्वं युक्तम् । क४थंचिद् विशेषणविशेष्यात्मनश् च सतो ऽविशेष्यविशेषणत्वम् । इति नैकान्ततः किंचिद् अनभिलाप्यम् अविशेष्यविशे- ष५णं वाभ्युप६ज्ञातव्यम् । न चैत७द्विरुद्धं स्वलक्षणम् अनिर्देश्यम् इत्यादिवत् । स्वलक्षणं हि स्वरूपेणासाधारणेना- निर्देश्यं नानिर्देश्यम् इति श८ब्देन त९था निर्देश्यत्वाद् अन्यथा१० वचनविरोधात् । तथा प्रत्यक्षं कल्पनापोढम् अपि ०५स्वरूपेण कल्पनापोढम् एव, न कल्पनापोढम् इति कल्पनापेक्षया, तस्यान्य११था कल्पनापोढत्वेन कल्पनाविरो- धात्, सकलविकल्पवाग् गोचरातीतस्य निरुपाख्यत्वप्रसङ्गात् । तद्वत्स्याद्वादिनां न किंचिद् विप्रतिषिद्धम् । a१२भावो ऽनभिलाप्य इत्य् अपि भावाभिधानाद् एकान्तवृ१३त्ताव् एव दोषोद्भावाभिधानैर् अपि क१४थंचिद् अभावाभि- धानात् । यथैव ह्य् अभाव इति भावान्तरम् अभिधीयते ऽनभिलाप्य इति चाभिलाप्यान्तरं तथा भावो ऽभिलाप्य i१५त्य् अपि भावान्तराभिलाप्यान्तराभावः कथ्यते, तथा प्रतीतेः, अभावशब्दैर् भावशब्दैश् चाभावस्य भावस्य १०चैकान्ततो ऽभिधाने शाब्दव्यवहारविरोधात्, त१६स्य प्र१७धानगुणभावेन विधिनिषेधयोर् उपलम्भात्, त१८थैव प्रवृत्तिनिवृत्त्योर् अविसंवादसिद्धेर् अन्यथा विसंवादात् । ततः सूक्तम् इ१९दम् "अ२०सद्भेदो न भावस् तु स्थानं विधि- निषेधयोःऽऽ इति कथंचित् सद्विशेषस्यैव पदार्थस्य विधिनिषेधाधिकरणत्वसमर्थनात् । तथा२१ च पराभ्युपगत- म् एव तत्त्वं सर्वथानभिलाप्यम् आयातम् इत्य् अभिधीयते२२ । — अवस्त्वनभिलाप्यं स्यात् स२३र्वान्तैः परिवर्जितम् । १५वस्त्व् एवावस्तुतां याति प्रक्रिया२४या विप२५र्ययात् ॥ ४८ ॥ सकलधर्मविधुरम् अधर्मिस्वभावं तावद् अवस्त्व् एव सकलप्रमाणाविषयत्वात् । तद् एवानभिलाप्यं यु२६क्तं, न पुनर् वस्तु२७ प्रमाणपरिनिष्ठितम् । त२८द् अपि सर्वान्तैः परिवर्जितम् अवस्तु परपरिकल्पनामात्राद् अभिधीयते न पुनः प्रमाणसामर्थ्यात्, कस्यचिद् वस्तुन एव स्वद्रव्याद्यपेक्षालक्षणप्रक्रियाया विपर्यासा२९द् अवस्तुत्वव्यवस्थितेः, स्वरूपसिद्धस्य घटस्य घटान्त३०ररूपेणाघटत्ववत् कस्यचिद् वस्तुतो वस्त्वन्त३१ररूपेणावस्तुत्वप्रतीतेः । ननु २०परस्परविरुद्धम् इदम् अभिहितं वस्तुत्वेतरयोर् अन्योन्यपरिहारस्थितत्वाद् इति चेद् भावव्यतिरेक३२वाचिभिर् अपि वा- क्यताम् आपन्नैर् भावाभि३३धानान् नात्र३४ किंचिद् विरुद्धम् । न ह्य् अब्राह्मणम् आनयेत् यादि शब्दैर् वाक्यत्वम् उपगतैर् ब्राह्मणा- दिपदार्थाभाववाचिभिस् तदन्यक्षत्रियादिभावाभिधानम् असिद्धं येनावस्त्वनभिलाप्यं स्याद् इति शब्देन वाक्यता- १९५म् उपगतेन वस्तुशून्यत्ववाचिना वस्त्वन्तराभिधानं विरु१ध्यते । अतः२ सूक्तं ऽयद् अवस्तु तद् अनभिलाप्यं यथा न किंचि३त् । यत् पुनर् अभिलाप्यं तद् वस्त्वेव यथा खपुष्पा४भावःऽ इति । नात्र साध्यविकलम् उदाहरणं खे पुष्पाभावस्य खस्वरूपत्वात् । सुप्रतीतं हि लोके अन्य५स्य कैवल्यम् इतरस्य वैकल्यं, स्व६भावपरभावाभ्यां भावाभावव्यवस्थितेर् भाव७स्य । न हि वस्तुनः सर्वथा भाव एव, स्वरूपेणेव पररूपेणापि भावप्रसङ्गात् । ०५नाप्य् अभाव एव८, पररूपेणेव स्वरूपेणाप्य् अभावप्रसङ्गात् । न च स्वरूपेण भा९व पररूपेणाभावः, परात्मना चाभाव एव स्वात्मना भाव इति वक्तुं युक्तं, त१०दपेक्षणीयनिमित्तभेदात् । स्वा११त्मानं हि निमित्तम् अपेक्ष्य भावप्रत्ययम् उपजनयति सर्वो ऽर्थः, प१२रात्मनं त्व् अपेक्ष्याभा१४वप्रत्ययम् । इति एकत्वद्वित्वादिसंख्या१४वद् एकत्र वस्तुनि भावाभावयोर् भेदो व्यवतिष्ठते । न ह्य् एकत्र द्रव्ये द्रव्यान्तरम् अपेक्ष्य द्वित्वादिसंख्या प्रकाशमाना स्वात्ममात्रापे- क्षैकत्वसंख्यातो ऽन१५न्या प्रतीयते । नापि सो ऽभयी त१६द्वतो भिन्नैव१७, त१८स्यासंख्येयत्वप्रसङ्गात्, संख्यासमवायाद् अपि १०त१९थात्वासिद्धेः, स२०मवायस्य२१ तदसंबन्धात् त२२स्य स्वसमवायिसंबन्धकल्पनायाम् अप्य् अनवस्थानुषङ्गा२३त् कथंचित् तादा- त्म्यम् अन्तेरण समवायासंभवाच् च । त२४द्वन् न भावाभावौ वस्तुनो ऽन्याव् एव, निस्स्वभावत्वप्र२५सक्तेः । अथ सत्त्वासत्त्वा- भ्याम् अन्यस्यापि वस्तुनो द्रव्यत्वादिस्वभावसद्भावान् न निःस्वभावत्वम् इति म२३तं तद् अप्य् असाधीयो, द्रव्यत्वाद्रव्यत्वा- भ्याम् अपि त२७स्यान्यत्वात् । ताभ्याम् अनन्यत्वे कथंचिद् भावाभावाभ्याम् अप्य् अनन्यत्वसिद्धेः स्वभावपरभावाभ्यां वस्तुनो भावाभावव्य२८वस्थितिः किं न स्याद् यतः खे पुष्पाभावो ऽभिलाप्यो वस्त्व् एव न भवेत् ? इति निरवद्यम् उदाहरणम् । १५किं च क्षणिकैकान्तवादिनाम् — सर्वान्ताश् चेद् अवक्तव्यास् तेषां२९ किं वचनं पुनः । संवृतिश् चेन् मृ३०षैवैषा३१ परमार्थविपर्ययात् ॥ ४९ ॥ परेषां सर्वे धर्मा यद्य् अवक्तव्या एव तदा तेषां किं पुनर् वचनं धर्मदेशनारूपं परार्थानुमानलक्षणं साध- नदूषणवचनं वा ? न किंचित् स्याद् इति मौनम् एव शरणम् । यदि पुनः संवृतिरूपं वचनम् उपगम्यते तदापि २०मृषैव संवृतिर् एषाभ्युपगन्तव्या, परमार्थविपर्ययरूपत्वात् तस्याः । इति त३२त्त्वतः किं वचनं स्या३३त् ? पुनर् अप्य् अव- क्तव्यवा३४दिनं पर्यनुयुञ्ज्म३५हे, सर्वे धर्मा यदि वाग्गोचरातीताः कथम् इमे ऽभिल३६प्यन्ते ? इति, स्वव- चनविरोधानुषङ्गात् सर्वदा मौनव्रतिको ऽहम् इति प्रतिपादयत३७ इव परान् । संवृत्त्या चेत् सर्वे धर्मा इत्य् अव- १९६क्तव्या इति चाभिलप्यन्ते भवद्भिर् न१, विकल्पा२नुपपत्तेः । संवृ३त्येति हि स्वरूपेण पररूपेणोभयरूपेण वा तत्त्वेन मृषात्वेनेति वा विकल्पेषु नोपपद्य४ते । तत्र संवृत्त्या वक्तव्या इ५ति स्वरूपेण चेत् कथम् अनभिला- प्याः ? स्वरूपेणाभिलाप्यानाम् अनभिलाप्यत्वविरोधात् । पररूपेण६ चेत् त७त् तेषां स्वरूपं स्याद् ये नाभिलाप्याः८ । के९वलं वाचः स्खलनं गम्येत गोत्र१०स्खलनवत् स्वरूपेणेति वक्तव्ये पररूपेणेति वचनात्, विशेष११रूपवत् ०५सामान्यरूपस्यापि वक्तव्यतयाङ्गीक्रियमाणास्य स्व१२रूपत्वात्, त१३स्यास्वरूपत्वे विशेषरूपस्याप्य् अस्वरूपत्वापत्तेः स्वयं निःस्व१४रूपत्वप्रसङ्गात् । u१५भयपक्षे ऽप्य् उभयदोषानुषङ्गः । त१६त्त्वेन चेत् कथम् अवक्तव्याः ? केवलं वचः- स्खलनं गम्येत, तत्त्वेन वक्तव्या इति वचने प्रस्तुते संवृत्त्या वक्तव्या इति वचनप्रवृत्तेः । मृषात्वेन चे- त् कथम् उक्ताः१७ ? सर्वथा मृषोक्तानाम् अनुक्तसमत्वात् । तद् अलम् अप्रतिष्ठित१८मिथ्याविकल्पौधैः, स१९र्वथानभिला- प्यानां सर्वधर्माणाम् अनभिलाप्या इति वचनेनाप्य् अभिलाप्यत्वासंभवात् तथा परप्रत्यायनायोगात् । १०किं चेदं२० तत्त्वम् — अशक्यत्वा२१द् अवाच्यं किम् अभावात् किम् अबोधतः । आद्यन्तोक्तिद्वयं न स्यात् किं व्या२२जेनोच्यतां स्फुटम् ॥ ५० ॥ अर्थस्यानभिलाप्यत्वम् अभावाद् वक्तुर् अशक्तेर् अनवबोधाद् वा ? प्रकारान्तरासंभवात् । न२३नु च मौनव्रतात् प्रयो- जनाभावाद् भयाल् लज्जादेर् वाऽनभिलाप्यत्वसिद्धेः कथं प्रकारान्तरासंभव इति चेन् न, मौनव्रतादीनाम् अशक्यत्वे ऽन्तर्भा- १५वात् तेषां२४ क२५रणव्यापाराशक्तिनिमित्तत्वा२६च् च । न२७ चैवम् अनवबोध२८स् ततः प्रकारान्तरं न स्यात् तत्त्वावबोधे सति करणव्यापाराशक्ताव् अप्य् अन्तर्जल्प२९संभवात् । तत्त्वावबोधाभावे ऽपि च करणव्यापारशक्तिसद्भावात्३० । अनवबोधाशक्यत्वयोर् इह बुद्धिकरणपाटवापेक्षत्वात् प्रकारान्तरत्वम् एव । न च स३१र्वत्र तदभा३२वो युक्तः, क३३स्यचि३४त् क्वचिद् अवबोधसद्भावात् सुगतस्य प्रज्ञापारमितत्वात् क्षमामैत्रीध्यानदानवीर्यशीलप्रज्ञाकरुणोपायप्रमो- दलक्षणदशबलत्वोपगमाच् च क३५स्यचिद् एव करणापाटवात् । त३६द् अनेनाशक्यत्वानवबोधवचनलक्षणस्याद्यन्तोक्ति- २०द्वयस्यासंभवो व्याख्यातः । सा३७मर्थ्याद् अर्थस्याभावाद् एवावाच्यत्वम् इति किं व्याजेनावक्तव्यं तत्त्वम् इति वचन- रूपेण ? स्फुटम् अभिधीय३८तां सर्वथार्थाभाव इति, तथा वचने वञ्चकत्वायोगाद् अन्यथानाप्तत्वप्र३९सक्तेः । ततो १९७नैरात्म्यान् न विशेष्येत१, मध्यम२पक्षावलम्बनात् । को ह्य् अत्र विशेषो ऽर्थस्याभावाद् अवाच्यत्वं नैरात्म्यम् इति च ? अशक्यसमय३त्वाद् अनभिलाप्यम् अर्थरूपम् इति चेन् न, क४थंचिच् छक्यसंकेतत्वाद् । दृ५श्यविकल्प्यस्वभाव- त्वात् परमार्थस्य प्रतिभासभेदे ऽपीत्य् उक्त६m । न हि दृश्यस्वभाव एव परमार्थो न पुनर् विकल्प्यस्वभावः सामा- न्यं, विशेषवत् सामान्यस्यापि वस्तुरूपत्वसाधनाद् अन्यथा प्रतीत्यभावात् सामान्यविशेषात्मनो जात्यन्तरस्य ०५प्रत्यक्षादौ प्रतिभा७सनाच् च । न८ चैवं दृश्यलक्षणेषु सङ्केतकरणाशक्ताव् अपि विकल्प्ये सामान्ये क्वचिद् अशक्यसङ्केतत्वं येनाशक्यसमयत्वाद् अनभिलाप्यम् अर्थरूपं भवेत्, कथंचिच् छक्यसङ्केतत्व९सिद्धेः । स्या१०न् मतं ऽसङ्केतितार्थस्य शब्द- विषयस्य व्यवहार११काले ऽन१२नुगमनाद् विषयिणः शब्दस्य न तद्वाचकत्वम् अन्यथातिप्र१३सङ्गात्ऽ इति, तद् एतद्विष१४य- विषयिणोर् भिन्नकालत्वं प्रत्यक्षे ऽपि समानं, शब्दविकल्पका१५लवत् प्रत्यक्षप्रतिभासकाले ऽपि विषयस्या१६संभ- वात्, संभवे वा क्षणिकत्वविरोधाद् वेद्यवेद१७कयोः समानसमयत्वप्रसङ्गाच् च । अ१८थ भिन्नकालत्वे ऽपि विषयात् प्र- १०त्यक्षस्याविपरीतप्रतिपत्तिः, अ१९न्यत्रापि सा२०स्त्य् एव । न हि शब्दादर्थं परिच्छेद्य प्रवर्तमानो विपरीतं प्रतिपद्यते प्रत्यक्षा२१द् इव प्रतिपत्ता, येन दर्शने एवाविपरीतप्रतिपत्तिर् भवति न पुनः शाब्दे ऽपीति बु२०द्ध्यामहे । क्वचिद् विकल्पे विपरीतप्रतिपत्तिम् उपलभ्य सर्वत्र विपरीतप्रतिपत्तिकल्पनायां क्व२३चिद् दर्शने ऽपि विपरीतप्रतिपत्तिं समीक्ष्य स२४र्वत्र तत्कल्पनास्तु, विशेषा२५भावात् । द२६र्शनविकल्पयोः परमार्थैक२७तानत्वाभावे न किंचि- त् सि२८द्धम् । दृ२९ष्टस्यानिर्णयाद् अदृ३०ष्टकल्पनाद् अदृष्टनिर्णयस्य प्रधाना३१दिविकल्पाविशेषात् कु३२तो दर्शनस्य १५कल्पनापोढस्यापि परमार्थैकतानत्वम् ? । न हि दृष्टे स्वलक्षणे निर्णयः३३ संभवति, त३४स्य त३५दविषयत्वात् । a३६दृष्टे तु सामान्य३७लक्षणे निर्णयः प्रवर्तमानो न प्रधानादिविकल्पाद् विशेष्यते । इति सकलप्रमाणाभावात् प्र- मेयाभावसिद्धेर् अवक्तव्यतैकान्तवादिनां नैरात्म्यम् एवायातं, सर्वथाप्य् अशक्यसमयत्वेनाप्य् अशक्यत्वपक्षस्यासंभवा- द् अनवबोधपक्षवद् अभावस्यैव निर्व्याजत्वसिद्धेः । ततः क्षणक्षयैकान्तपक्षे कृतना३८शाकृताभ्यागमप्रसङ्गः । स चोपहासास्पदम् एव स्यात् । तथा हि । २०हिनस्त्यनभिस३९न्धातृ न हिनस्त्यभिसंधि४०मत् । बध्यते तद्द्व४१यापेतं चित्तं बद्धं न मुच्यते ॥ ५१ ॥ हिंसाभिसंधिमच्चित्तं न हिनस्त्य् एव प्राणिनं, तस्य निरन्वयनाशात् संता४२नस्य वासनायाश् चासंभ४वात् । अनभिसन्धिमद् एवोत्तरं चित्तं हिनस्ति । तत एव हिंसाभिसन्धिहिंसाचित्तद्वया४४द् अपेतं चित्तं बध्यते । यच् च १९८बद्धं, तन् न मुच्यते, ततो ऽन्यस्य मुक्तेः । इ१ति को ऽन्यः प्रकाशयेन् नि२रन्वयात् त३स्यैवम् ? संतानादेर् अयोगाद् इति —क४र्तव्यतासु चि५कीर्षोर् विनाशात् क६र्तुर् अचिकीर्षुत्वात् तदुभय७विनिर्मुक्तस्य बन्धात् तद८विनिर्मुक्तेश् च यम- नियमादेर् अविधेय९त्वं, कु१०र्वतो वा यत् किंचन कारित्वं प्रत्येत११व्यम् । न चैवम् अनेकान्तवादिनः, प्रतिक्षणं परि- णामान्यत्वे ऽपि जीवद्रव्यस्यान्वयात् चिकीर्षोर् एवेति कर्तव्यतासु कर्तृत्वात् कर्तुर् एव च कर्मबन्धाद् बद्धस्यैव विनिर्मुक्तेः ०५सर्वथा विरोधाभावात् । क्षणिकवादिनाम् अपि संतानस्यैकत्वात् पूर्वपूर्ववासनोपहितोत्तरोत्तरचित्तविशेषस्योत्पत्ते- र् अनुपालम्भ इति चेन् न, संतानस्यावास्तवत्वाद् वास्यवासकभावस्याप्य् असंभवाद् अव्यभिचारकार्यकारणभावस्यापि तन्नियमहेतुत्वायोगात् सु१२गतेतरचित्तसंतानेष्व् अपि भावाद् इति निरूपित१३त्वाच् च क्षणिकैकान्तवादिनाम् । अहेतुकत्वान् ना१४शस्य हिंसाहेतुर् न हिंसकः । चित्तसंततिनाशश् च मोक्षो नाष्टाङ्गहेतुकः ॥ ५२ ॥ १०सर्वथाप्य् अहेतुं विनाशमभ्युपगम्य कस्यचिद् यदि हिंसकत्वं ब्रूयात् कथम् अविक्लवः ? तथा निर्वाणं संतानसमूलतलप्रहाणलक्षणं सम्यक्त्वसंज्ञासंज्ञिवाक्कायकर्मान्तर्व्यायामाऽजीवस्मृति- समाधिल१५लक्षणाष्टाङ्गहेतुकं यदि ब्रूयात् तदापि कथं स्वस्थः ? तयोर् अहेतुकविनाशाभ्युपगमहिंसकत्वयोर् अष्टाङ्गहे- तुकत्वनिर्वाणवचनयोश् चान्योन्यं विप्रतिषेधा१६t सुगतस्य सर्वज्ञत्वेतरवत् । विरूपकार्यारम्भाय यदि हेतुसमा१७गमः । १५आश्रयिभ्या१८म् अनन्यो ऽसा१९व् अविशेषा२०द् अयुक्तवत् ॥ ५३ ॥ विसदृशरू२२पं विरूपं कार्यम् । तदारम्भाय हिंसाहेतोर् बधकस्य मोक्षहेतोश् चाष्टाङ्गस्य सम्यक्त्वादेः समा- गमो व्यापारो यदि ताथागतैर् इष्यते त२३दासौ हेतुसमागम एवाश्रयो, नाशोत्पा२४दयोः कारणत्वात् । स चाश्रयिभ्यां कार्यरूपाभ्यां नाशोत्पादाभ्याम् अनन्य२५ एव, न पुनर् भिन्नः, तयोर् अविशेषा२६द् अयुक्तवत् । य२७थैव हि शिंशपात्ववृक्षत्वयोश् चित्रज्ञाननीलादिनिर्भासयोर् वा तादात्म्यम् आपन्नयोर् अयुक्तयोः कारणसन्निपातो न भिन्नः २०संभवत्य् एककारणकलापादेवात्मलाभाद् अन्यथा२८ तादात्म्यविरोधात् । तथैव पूर्वाकारविनाशोत्तरा२९कारोत्पा३०दयोर् अपि, १९९नीरूप१स्य विनाशस्यानिष्टेर् उत्तरोत्पादरूपत्वाभ्यु२पगमात् तयोर् भिन्नकारणत्वे त३द्विरोधान्तता४न्तरप्रवेशानुषङ्गा- च् च । सो ऽयं विसदृशका५र्योत्पादहेतुव्यतिरिक्तहेत्वभावात् पूर्वाकारविनाशस्याहेतुकत्वम् उप६यन्नाशहेतुव्यतिरिक्त- हेत्वभावाद् उत्तरोत्पा७दस्याहेतुकत्वं ना८नुमन्यते इति कथम् अनाकुलः ? । वि९सभागसंतानोत्पादनाय हेतुस- न्निधिर् न प्रध्वंसा१०य, पूर्वस्य स्व११रसतो निवृत्तेर् इति चेत् स१२ पुनर् उत्तरोत्पादः स्वरसतः किन् न स्यात् ? ०५तद्धेतोर् अ१३प्य् अकिंचित्करत्वसमर्थनाद् विनाशहेतुवत् । स्वरसोत्पन्नम् अपि तदनन्तरभावित्वात् तेन व्य१४पदिश्यते इति चेद् इत१५रत्र समानम् । का१६र्यक्षणवत्पूर्वक्षणप्र१७ध्वंसस्यापि हेत्वनन्त१८रभावित्वाविशेषात् तेन व्य१९पदेशो ऽस्तु, न२० वा, कार्यस्या२१पीत्य् अविशेषः । परमा२२र्थतस् तदहेतुकत्वे प्रतिपत्त्रभिप्रा२३याविशेषे ऽपि स्वतःप्र२४हाणवादी न शक्रो ऽत्यात्मानं न्यायमार्गम् अनुकारयितुं, तथा वदतस् तस्य न्यायातिक्रमात् । न च निरन्वयविनाशवा- दिनः सभागविस२५भागविवेकः श्रेयान्, सर्वदा विरू२६पकार्यत्वात्, कारणस्य कथंचिद् अन्वया२७पाये सभागप्र- १०त्ययायोगात् । सभागविस२८भागावकॢप्तिं प्रतिपत्त्रभिप्रायवशात् समनु२९गच्छन् सहेतुकं विनाशं त३०तः किं नानुजानीयात् ? न च समन३१न्तरक्षणयोर् नाशोत्पादौ पृथग्भूतौ मिथः स्वा३२श्रयतो वा यौ समं स- हेतुकेतरौ स्तां३३, प्रतिप३४त्त्यभिधान३५भेदे ऽपि ग्राह्यग्राहकाकारवत्, स्वभावप्रतिब३६न्धात् । न हि त३७योर् मिथः कार्यकारणभावः प्रतिबन्धः, समसम३८यत्वात् "नाशोत्पादौ समं३९ यद्वन् नामोन्नामौ तुलान्तयोः" इति वच- नात् । नापि स्वा४०श्रयेण सह कार्यकारणभावः, समनन्तरस्वल४१क्षणक्षणाभ्यां नाशोत्पादयोर् अर्थान्तरत्वप्रसङ्गात् । १५त४२योस् तद्धर्मत्वाद् विशेषणविशेष्य४३भावः संबन्ध इति चेन् न, वैशेषिकमतसिद्धेः । क४४ल्पनारोपितत्वात् त४५योर् न त४६त्सि- द्धिर् इति चेत् तर्हि पूर्वक्षणविनाशो ऽनन्तरक्षणस्वभावस् तदु४७त्पादश् चेति सिद्धः स्वभाव४८प्रतिबन्धः । न चैवं प्रतिप- त्त्यभिधानभेदो विरुध्यते ४९संविदि ग्राह्यग्राहकाकारयोर् अपि तद्विरोधप्रसङ्गात् । ततस् तद्वत् तयोर् अभेद एव । संज्ञाच् छ५०न्दमतिस्मृत्यादिवत् सत्य् अपि भेदे समकालभा५१विनोः कथं सहकारी पुनर् अन्य५२तरस्यैव २००हेतुर् अहेतुर् वा स्यात्, कार्य१रूपादेर् इव कारणम् । संज्ञा हि प्रत्यभिज्ञा, छन्द इच्छा । तेना२दिशब्दस्योभ३- यत्र संबन्धान् निदर्शनद्वयं वादिद्वया४पेक्षयोच्यते । संज्ञाछ५न्दादिव६न् मतिस्मृत्यादिवच् च क्रमभाविनोर् नाशोत्पादयोः सत्य् अपि भेदे समकालभाविनोस् त७योर् घटकपालाश्रययोर् इव सहकारी मुद्गरादिः कथं कपालोत्पादस्यैव हेतुर् न पुनर् घटविनाशस्य, तस्यैव वासौ हेतुर् न तु कपालोत्पादस्य स्यात् ? कार्यरूपादि८स् तबकस्यैसामग्र्यधीनस्य ०५कारणरूपादिस् त९बकवत् । य१०तश् चैवं तस्मात् कार्यका११रणयोर् उत्पादविनाशौ न सहेतुकाहेतुकौ सहभावा- द् रसादिवत् । न हि कारणरसादिक१२लापः कार्यस्य रसस्यैव हेतुर् न पुना रूपादेर् इति प्रतीतिर् अस्ति, यतः साध्यशून्यो दृष्टान्तः स्यात् । नाप्य् असहभावो रसादीनां, येन साधनविकलः । पुरुषधिषणाभ्याम् अनेकान्त इति चेन् न, सौगतानां पुरुषासिद्धेः । स्याद्वादिनां तु त१३स्यापि सहेतुकत्वात् पर्यायार्थतो धिषणावत्, द्रव्यार्थतो ऽहेतुकत्वाच् च धिष१४णायाः पुरुषवन् न ता१५भ्यां १६हेतोर् व्यभिचारिता, कारणानन्तरं, सहभावात् । १०इति प्रकरणसामर्थ्या१७त् सविशेष१८णस्य सहभावस्य हेतुत्वाद् वा न व्यभिचा१९रः स्यात् । न चैवम् असिद्धं सा२०धनं, मुद्गरादिव्यापारानन्तरं कार्योत्पादवत् कारणविनाशस्यापि प्रतीतेः, विनष्टो घट उत्पन्नानि कपालानीति व्यवहारद्वयसद्भावात् । ततः कार्योत्पादवत्कारणविनाशः सहेतुक एवाभ्यु२१पेयः । ननु २२हेतोर् न त२३स्य किंचिद् भ२४वति, न भ२५वत्य् एव केव२६लम् इति चे त् तर्हि का२७रणात् का२८र्यस्य न किंचिद् भवति, भ२९वत्य् एव केवलम् इति समानं विनाशवद् उत्पादस्यापि निर्हेतुकत्वापत्तेः । तस्माद् अयं विनाशहेतु३०र् भावम् अभावीकरोतीति न पुनर् अ- १५किंचि३१त्करः । कार्योत्पत्तिहेतु३२र् वा यद्य् अभावं न भावीकुर्याद् भा३३वं करोतीति कृतस्य कारणायोगाद् अकिं- चित्करः स्यात्, सर्वथा३४ भावं भा३५वीकुर्वतो व्यापारवैफल्यात् । त३६द् अतत्क३७रणा३८दिविकल्पसंहतिर् उभयत्र३९ सदृशी । यथैव हि विनाशहेतोः कुटस्य तदभिन्नविनाशकरणे तत्करणाद् अकिंचित्करत्वं, तद्भिन्नविनाशकरणे च तदुप४०लम्भप्रसक्तिः । तथोत्पादहेतोर् भावाद् अभिन्नोत्पादकरणे ऽप्य् अकिंचित्करता, सतः करणायोगात् । सर्वथा- प्य् असतो भा४१वाद् अभिन्नस्योत्पादस्य करणे ऽपि न किंचित् कृतं स्यात् खपुष्पसौरभवत् । सतो ऽस४२तो वार्थान्तरस्य २०१जन्म१नः करणे तु न सद् असद् वा कृतं स्यात् । एतेन२ प्रागस३तो ऽनर्थान्तरस्यार्थान्तरस्य चोत्पादस्य हेतुना४ करणे तस्याकिंचित्करत्वम् उपदर्शितं प्रतिपत्तव्यं, प्रागस५तो ऽनन्यस्य६ सत्त्वायोगात्, ततो ऽन्य७स्य सत एव करणे वैफल्यात् । ततो यदि न विनाशा८र्थो हेतुसमागमस् त९दोत्पादार्थो ऽपि मा भूत्, सर्वथा विशेषाभावात् । किं च क्षणिकैकान्तवादिनां परमाणवः क्षणा उत्पद्यन्ते स्कन्धसन्ततयो वा१० ? प्रथमपक्षे स्थाप्य११स्था- ०५पकविनाश्यविनाशकभाववद् धेतुफलभाव१२विरोधात् कुतः सहेतुकोत्पत्तिर् अहेतुका वा ? स्थितिविना१३शवत् । द्वितीयपक्षे तु – ; स्कन्धसन्ततयश् चैव संवृतित्वाद् असंस्कृताः । स्थित्युत्पत्तिव्ययास् तेषां१४ न स्युः खरविषाणवत् ॥ ५४ ॥ साध्याभावासंभूष्णुताविर१५हाद् धेतोर् अन्यथा१७नुपपत्तिर् अनिश्चितेति न मन्त१८व्यं, साध्याभावे त१९दभावप्रसिद्धेः १०सौगतस्य । तथा हि । रूपवेदनाविज्ञानसंज्ञासंस्कारस्कन्ध२०संततयो ऽसंस्कृताः संवृतित्वात्, यत् पुनः संस्कृतं तत् परमार्थसत्, यथा स्वलक्षणं, न तथा२१ स्कन्धसंततयः, इति सा२२ध्यव्यावृत्तौ हेतोर् व्यावृत्तिनिश्चयात् । स्वरविषाणादौ सांवृतत्वस्यासंस्कृतत्वेन व्याप्तस्य प्रतिपत्तेः सिद्धान्यथानुपपत्तिः । ततः स्थित्युत्पत्तिविपत्तिरहिताः२३ प्रतिपाद्यन्ते । तथा हि । स्कन्धसन्ततयः स्थित्युत्पत्तिविपत्तिरहिता एवासंस्कृत२४त्वात् स्वरविषाणवत् । क्ष२५णं स्थित्युत्पत्तिविपत्तिसहितस्य स्वलक्षणस्य संस्कृ२६तत्वोपगमाद् अन्यथा- १५नुप२७पत्तिसिद्धिः साधनस्य प्रत्येया । स्याद्वादिनाम् अपि स्थित्युत्पत्तिविपत्तिम२८तः कथंचित् संस्कृतत्वसिद्धेर् न व्यभिचारः । सर्वथा स्थितिमतो ऽसंस्कृतस्य च कस्यचिद् वस्तुनोनुपपत्तेश् च निरवद्योयं हेतुः२९ । त३०तो विस- भाग३१संतानोत्पत्तये विनाशहेतु३२र् इति पोप्लू३३यते, रूपादिस्कन्धसंततेर् उत्पत्तिनिषेधात् तद्विनाशस्यापि स्वरविषाणवदसंभवात् । तथा हि । स्कन्धसंततयो विनाशरहिताः स्थित्युत्पत्तिरहितत्वात् । यत् पुनर् वि- नाशसहितं तन् न स्थित्युत्पत्तिरहितं, यथा स्वलक्षणम् । न तथा३४ स्कन्धसंततयः । इति स्थित्युत्पत्तिव्यया २०न स्युस् तेषां स्कन्धानां स्वरविषाणवत् । त३५दभावे विरू३६पकार्यारम्भाय हेतुसमागम इ३७ति कथन् न सुतरां प्लवते ? ततो न क्षणिकैकान्तः श्रेयान् नित्यैकान्तवत् सर्वथा विचारासहत्वात् । २०२विरोधान् नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । a१वाच्यतैकान्ते ऽप्य् उक्तिर् नावाच्यम् इति युज्यते ॥ ५५ ॥ नित्यत्वेतरैकान्तद्वयम् अप्य् अयुक्तम् अङ्गीकर्तुं, विरोधाद् युगपज्जीवितमरणवत् । तादात्म्ये हि नित्यत्वा- नित्यत्वयोर् नित्यत्वम् एव स्याद् अनित्यत्वम् एव वा । तथा च नोभयैका२त्म्यं, विप्रतिषेधात् । नित्यत्वानित्यत्वा- ०५भ्याम् अ३त एवानभिलाप्यम् इत्य् अयुक्तं, तदेकान्ते ऽनभिलाप्योक्तेर् अनुपपत्तेः, सर्वथानभिलाप्यं तत्त्वम् इत्य् अ- भिलपत४ एव वच५नविरोधात् सदा मौनव्रतिको ऽहम् इत्यादिवत् । तद् एवं नित्यत्वा६द्येकान्तानुपपत्तौ सामर्थ्यात् तद७नेकान्तसिद्धिप्रतिपादने ऽपि तत्त्वोपप्लववा८दिदुराशयविनाश- नाय तत्प्र९तिपत्तिदार्ढ्याय च स्याद्वादिवादन्यायानुसरणेन नित्यत्वाद्यनेकान्तम् उपदर्शयन्ति सूरयः । — नित्यं त१०त्प्रत्यभिज्ञानान् नाकस्मा११त् तदविच्छि१२दा । १०क्ष१३णिकं काल१४भेदात् ते बु१५द्ध्यसंच१६रदोषतः ॥ ५६ ॥ ते भगवतोर् हतः स्याद्वादन्यायनायकस्य सर्वं जीवादितत्त्वं स्यान् नित्यम् एव प्रत्यभिज्ञायमानत्वात् । नाक- स्मात् तत्प्रत्यभिज्ञानं तस्याविच्छेदेना१७नुभवात् । निर्विषयं हि प्रत्यभिज्ञानम् अ१८कस्माद् इति प्रसिद्धम् । यथा तादृशे तद् एवेदम् इति, त१९त्रैव वा तादृशम् इदम् इति भ्रान्तं प्रत्यभिज्ञानम् । न चैवं२० जीवादितत्त्वे प्रत्यभि- ज्ञानं, बाधकाभावात् त२१दविच्छेदात् । प्रत्यक्षं बाधकम् इति चेन् न, तस्य वर्तमानपर्यायात्मकवस्तुविषयत्वात्, १५पूर्वापरपर्यायाव्याप्येकत्वलक्षणे प्रत्यभिज्ञानविषये प्रवृत्त्यभावा२२त् । न च स्वस्याविषये किंचिद् बाधकं साधकं वा श्रोत्रज्ञानविषये चक्षुर्ज्ञानवत् । तत एव नानुमानं, तस्यान्यापोह२३मात्रगोचरत्वात् त२४त्रैव साधकबाधकत्वो- पपत्तेः । प्रमाणान्तरं तु नानुमानाद् अप्रत्यक्षम् इष्य२५ते क्षणिकवादिभिर् यत् प्रत्यभिज्ञानस्य बाधकं स्यात् । इति सत्यप्रत्यभिज्ञानम् एव वितथप्रत्यभिज्ञानस्य बाधकम् । सा२६दृश्यप्रत्यभिज्ञानं सम्यग् एवास्य जीवादाव् एकत्व- प्रत्यभिज्ञानस्यानाद्यविद्योदयापादितस्य भ्रान्तस्य बाधकम् इति चेन् न२७, अ२८स्य भ्रान्तत्वासिद्धेः, स२९दृशापरापरो- २०त्पत्त्यनिश्च३०यात् । ननु च यत् सत् तत् सर्वं क्षणिकम् अक्षणिके क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधात् स३१त्त्वानुपपत्ते- र् इत्य् अनुमानान् निरन्वयविनाशित्वसिद्धेर् जीवादिक्षणानाम् एकत्वासंभवात् सादृश्यप्रत्यभिज्ञानविषयत्वोपपत्तेर् भ्रा- न्तम् एव तत्रैकत्वप्रत्यभिज्ञानं सिद्धम् अविसंवा३२दाभावाद् इति चेन् न, अस्या३३नुमानस्य विरुद्धत्वात् । तथा हि । य३४त् सत् तत् सर्वं कथंचिन् नित्यं, सर्वथा क्षणिके क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधात् सत्त्वानुपपत्तेर् इति । अत्र २०३न तावद् धेतोर् अनैकान्तिकत्वं, सर्वथा नित्यत्वे सत्त्वस्याभावात् सर्वथा क्षणिकत्ववत् । त१दभावश् च क्रमाक्रमानुप२- पत्तेः । तदनुपपत्तिश् च पूर्वापरस्वभावत्यागोपादानान्वितरूपाभावा३त् सकृदनेकशक्त्यात्मकत्वाभावाच् च । न हि कूटस्थे ऽर्थे पूर्वोत्तरस्वभावत्यागोपादाने स्तः, क्षणिके वान्वितं रूपम् अस्ति, यतः क्रमः कालकृतो देशकृतो वा स्या४त् । नापि युगपदनेकस्वभावत्वं, यतो यौगप५द्यं, कौटस्थ्य६विरोधान् निरन्वयक्षणिकत्वव्याघा७ताच् च । ०५सहका८रिक्रमाक्रमापेक्षया९ तत्र१० क्रमयौगपद्यकल्पनापि न साधियसी स्व११यं तद१२पेक्षा, क्रमेतरस्वभावत्वाभावे तद१३नुपपत्तेः । त१४त्कार्याणां तदपेक्षा, न पुनर् नित्यस्य क्षणिकस्य वेत्य् अपि न श्रेयान्, तेषां१५ तदकार्यत्वप्र- सङ्गात् । त१६त्सहितेभ्यः सहकारिभ्यः कार्याणाम् उत्पत्तेर् अन्य१७थानुत्पत्तेस् तत्कार्यत्वनिर्णय इति चेत् त१८र्हि येन स्वभावेनैकेन सहकारिणा१९ सहभा२०वस् तेनैव सर्वसहकारिणा२१ यदि तस्य२२ स्यात् तदैककार्यकरणे सर्वकार्यकरणा- त् क्रमकार्यानुपपत्तिः, सहकार्यन्तराभावे ऽपि च तत्सह२३भावात् सकृद् एव सकलकार्योत्पत्तिः प्रसज्येत । स्वभावा- १०न्तरैः सह कार्या२४न्तरसहभा२५वे तस्य क्रमाक्रमवृत्त्यनेकस्वभावत्वसिद्धेः कुतो नित्यम् एकस्वभावं क्षणिकं वा वस्तु क्रमयौगपद्य२६योर् व्यापकं स्यात् ? कथंचिन् नित्यस्यैव क्रमाक्रमानेकस्वभावस्य तद्व्यापकत्वप्रतीतेः । एतेन २७विपक्षे २८हेतोर् बाधकस्य व्यापकानुपलम्भस्य व्यतिरेकनिश्चयः कथंचिन् नित्ये प्रत्यक्षप्रवृ२९त्तेः प्रदर्शितः प्रत्ये- यः । ततः सत्त्वं कथंचिन् नि३०त्यम् एव साधयतीति३१ विरुद्धत्वान् न प्रत्यभिज्ञानविषयस्यैकत्वस्यापहा३२रकं, येन सादृश्यविषय३३त्वात् तस्य३४ बाधकं सिद्ध्यद्भ्रान्त३५तां साध३६येत् । १५ननु चेदं प्रत्यभिज्ञा३७नं नैकं प्रमाणं, तद् इत्य् उल्लेखस्य प्रत्ययस्य स्मरणत्वाद् इदम् इत्य् उल्लखस्य च प्रत्यक्षत्वात् । न चैता३८भ्यां प्रत्ययविशेषाभ्याम् अतीतवर्तमानविशेषमात्रगोचराभ्याम् अन्यत् संवेदनम् एकत्वपरामर्शि समनुभूयते, यत् प्रत्यभिज्ञानं नाम प्रमाणं स्यान् नित्यत्वस्य साधकम् । अतः स्वरूपासिद्धो हेतु३९र् इति कश्चि४०त् सो ऽपि प्रती- त्यपलापी, पूर्वोत्तरविवर्तस्मरणदर्शनाभ्याम् उपजनितस्य त४१देकत्वसंकलनज्ञानस्य प्रत्यभिज्ञानत्वेन संवेद्यमा- नस्य सुप्रतीतत्वात् । न हि स्मरणम् एव पूर्वोत्तरविवर्तयोर् एकत्वं संकलयितुम् अलम् । नापि दर्शनम् एव । तदु- २०भयसंस्कारजनितं विकल्पज्ञानं तत् संकलयतीति चेत् तद् एव प्रत्यभिज्ञानं सिद्धम् । न च तदकस्माद् एव भवतीति निर्विषयं, बु४२द्ध्यसंचरदोषात् । न हि प्रत्यभिज्ञानविषयस्याविच्छिन्नस्य४३ नित्यत्वस्याभावे बु४४द्धेः २०४संचरणं नाम, निरन्वयविना१शाद् बु२द्ध्यन्तरजननानुपपत्तेः, य३द् एवाहम् अद्राक्षं तद् एव स्पृशामीति पूर्वोत्तरपरि- णा४मयोर् एकद्रव्यात्मकत्वेन गम५नासंभवा६त्, त७तो ऽन्यस्य बुद्धिसंचरणस्येहा८प्रस्तुतत्वात् । तथा९विधैकत्ववा- सनावशाद् बुद्धिसंचरणं न पुनः कथंचिन् नित्यत्वाद् इति चेन् न, कथंचिन् नित्यत्वाभा१०वे संवेद११नयोर् वास्य१२वासकभा- वायोगात् का१३र्यकारणभाव१४विरोधात् । ततो बुद्धिसंचरणान्य१५थानुपपत्तेर् नाकस्मिकं प्रत्यभिज्ञानं विच्छेदाभावाच् च । ०५इति कथंचिन् नित्यं वस्तु प्रसाध१६यति । तथा१७ सर्वं जीवादि वस्तु कथंचित् क्षणिकं, प्रत्यभिज्ञानात् । न चैतत् क्षणिकत्वम् अन्तरेण भवतीत्य् अकस्माद् उपजायते, तद्विषयस्य कथंचित् क्षणिकस्य विच्छि१८द्ऽ[? -ऽ]अभावात् । न च तदविच्छिदसिद्धा, कालभेदात्, कालभेदस्य च पूर्वोत्तरपर्यायप्रवृत्तिहेतोर् असिद्धौ बु१९द्ध्यसंचरणदोषात् । न२० च तद् इदम् इति स्मरणदर्शनबुद्ध्योः संचरणापाये प्रत्यभिज्ञानमुदियात्, तस्य२१ पूर्वापरपर्यायबुद्धिसंचर- णनिबन्धन२२त्वात् । ननु२३ च सर्वं नित्यं सत्त्वात् क्षणिके स्वसद२४सत्समये ऽर्थक्रियानुपपत्तेः सत्त्वविरोधात्, १०इत्य् अनुमानात् क्षणिकत्वस्य निराकृतेर् न प्रत्यभिज्ञानं त२५त्साधकं, प्रधानलक्षणविषयाविच्छेद२६सद्भावात् काल- भेदा२७सिद्धेर् बुद्ध्यसंचरणदोषानवकाशाद् बु२८द्धेर् एकत्वगमनस्य२९ संचरणस्य सिद्धेर् इति चेन् न३०, सर्वथा क्षणिकत्वस्यैव बाधना३१त्, कथंचित् क्षणिकस्य स्वसत्समये स्वासत्समये चार्थक्रियोपलब्धेः । सु३वर्णस्य हि प्रतिविशिष्ट३३स्य सुवर्णद्रव्यतया सत एव, कार्याका३४रतया चासत एव पूर्वपर्यायाविशिष्टस्योत्तरपरिणामविशेषात्मनोत्पद्यमा- नस्य प्रतीतिः३५ परीक्षकेतरजनसाक्षिका, स्व३६सत्समये कार्यकर३७णं सव्यगोविषाणस्येतरविषाणकर३८णवन्निरस्य३९- १५मानं, स्वास४०त्समये च मृतस्य शिखिनः केकायितकरणवदपाक्रिय४१माणं स्वयम् एव व्यवस्था४२पयति । इति किं न४३श्चिन्तया, विरोधादिदूषणस्यापि त४४यैवापसारितत्वात् । सो ऽयम् आत्मादीनां स्वसत्समये एव कर्मादीनां च खासत्समये एव ज्ञानसंयोगादिकारणत्वम् अनुमन्यमानस् तथा संप्रत्य४५याद् एक४६स्य स्वसदसत्समये एवैककार्यकरणं विरोधादिभिर् अभिद्र४७वतीति४८ क४९थं संप्रत्ययोपा५०ध्यायः ? सम्यक् अप्रतीय५१माने ऽपि विरोधम् अनुरुध्य५२मानः २०५क्व१ पुनरविरोधं बुध्येत ? द्रव्य२पर्याययोर् अभेदैकान्तप्रतीतिं स्वसमयानुरागमात्रेणाननुभूयमानाम् अप्य् अविरुद्धवि- षयां परिभा३षते इति किम् अन्यत् कारणं महतो ऽभिनिवेशात् ? त४द् एवं कथंचित् क्षणिकत्वसाधने प्रत्यभिज्ञानं नानुमानविरुद्धम् । नापि प्रत्यक्षविरुद्धं सर्वस्येदानीन्तनतया प्रत्यक्षेणानुभवात्, तेन तस्यातीतानागततया- नुभवने ऽनाद्यनन्तपरिणामात्मक५स्यानुभवप्रसङ्गाद् योगित्वाप६त्तेः, साम्प्रतिकतयानुभवस्यैव क्षणिकत्वानुभवरूप- ०५त्वात्, क्षणमात्रस्यैव साम्प्रतिकत्वोपपत्तेः, पूर्वोत्तरक्षणयोः साम्प्रतिकत्वे ऽनाद्यनन्तक्षणसंततेर् अपि साम्प्रतिकत्वा- नुषङ्गाद् अतीतानागतव्यवहारविलोपात् । न चैवं क्षणिकैकान्तस्य प्रत्यक्षतः प्रसिद्धेः कथंचिद् अक्षणिकत्ववि- रोधः, पर्यायाकारतयार्थस्येदानीन्तनतयानुभवविच्छेदे ऽपि द्रव्यतया तदविच्छेदा७त्, तद्विच्छे८दे द्रव्यत्ववि- रोधात् । श९श्वदविच्छिन्नेदानीन्तनत्वस्य द्रव्यत्वाद् अनित्य१०त्वैकान्तस्याव्यवस्थितेर् नित्यत्वैकान्तवत् । त११देकान्त- द्वये ऽपि पराम१२र्शप्रत्ययानुपपत्तेर् अनेकान्तः, स्यान् नित्यम् एव सर्वं स्याद् अनित्येम् एवेति सिद्धः । १०स्थि१३त्यभावे हि प्रमातुर् अन्येन१४ दृष्टं ना१५परः प्रत्यभिज्ञातुम् अर्हति । पू१६र्वोत्तरप्रमातृक्षणयोः कार्यकारणभा- वलक्षणे संबन्धविशेषे ऽपि पित्रेव दृष्टं पुत्रो न प्रत्यभिज्ञातुम् अर्हति । त१७योर् उपादानोपादेयलक्षणः सन्न् अप्य् अति- शयः पृथक्त्वं न निराकरोति । पृथक्त्वे च पूर्वापरक्षणयोः प्रत्यवम१८र्शो न स्यात् । य१९द् एव हि पृथ२०क्त्वं तद् एवान्य२१त्रापि प्रत्यवमर्शाभावनिबन्धनं, सर्वत्र२२ तद२३विशेषात् । यदि पुनर् एकसंततिपतितेषु२४ प्रत्यवमर्शो न पुनर् नानासंततिपतितेषु२५ पृथक्त्वाविशेषे ऽपि वासनाविशेषसद्भावाद् इति मतं तदा सैवैकसंततिः क्वचिद् एव२६ १५कुतः सिद्धा२७ ? प्रत्यभिज्ञानाद् इति चेत् तर्हि एकसंतत्या प्रत्यभिज्ञानं प्रत्यभिज्ञानबलाच् चैकसंततिर् इति व्यक्तम् इतरेतराश्रयणम् एतत् । न च पक्षा२८न्तरे समा२९नं, स्थितेर् अ३०नुभवनात् । न ह्य् एकद्रव्यसिद्धेः प्रत्य- भिज्ञानं प्रत्यभिज्ञानाच् चैकद्रव्यसिद्धिः स्याद्वादिभिर् इष्यते, येन त३१त्पक्षे ऽपि परस्पराश्रयणं, भेदज्ञानाद्, भेद- सिद्धिवदभेदज्ञाना३२त् स्थितेर् अनुभवाभ्युपग३३मात् । त३४द्विभ्रमकल्पनायाम् उत्पादविनाशयोर् अनाश्वासः, त३५थानु- भवनिर्णयानुपल३६ब्धेर् यथा स्वलक्षणं परिगीयते३७ । सो ऽयं प्रतिक्षणम् उत्पादविनाशौ सर्वथा स्थितिर् अहितौ २०६सकृद् अप्य् अनिश्चिन्वन्न् एव स्थित्यनुभवनिर्णयं विभ्रान्तं कल्पयतीति कथं न निरात्म१क एव ? त२त्रैतत् स्यात् स्वभावा- विनि३र्भागे ऽपि४ न संकल५नं दर्शनक्षणा६न्तरवत् । न ह्य् एकस्मिन् दर्शन७विषये क्षणे ऽविनिर्भागे ऽपि प्रत्यभिज्ञानम् अ- स्तीति । स८त्यम् एकान्ते एवायं दोषः, सर्वथा नित्ये पौर्वापर्यायोगात् प्रत्यभिज्ञानासंभवात् । ततः क्षणिकं का९लभेदात् । न चा१०यम् असिद्धः, द११र्शनप्रत्यभिज्ञानसमययोर् अभेदे तदुभयाभावप्रसङ्गात्, दर्शनसमयस्या१२भेदे ०५तन्निर्णयानुपपत्तेः, प्रत्यभिज्ञानसमयस्याभेदे पूर्वापरपर्यायव्याप्य् एकद्रव्यप्रत्यव१३मर्शासंभवात् । ततो दर्श- नकालो ऽवग्रहेहावायधारणात्मकनिर्णयहेतुर् भिन्न एव, प्रत्यभिज्ञानकालश् च पुनस् त१४द्दर्शनस्मरणसंकलनहेतुर् इति प्रतिपत्तव्यम् । किं च पक्ष१५द्वये ऽपि ज्ञाना१६संचारानुषङ्गाद् अनेका१७न्तसिद्धिः । न हि नित्यत्वैकान्तपक्षवत्क्षणिकै- कान्तपक्षे ऽपि ज्ञानसंचारो ऽस्ति, तस्यानेकान्ते एव प्रतीतेः । केव१८लम् अपोद्धारक१९ल्पनया कथंचिज् जात्यन्तरे ऽपि वस्तुनि प्रत्यभिज्ञानादिनिबन्धने स्थित्याद२०यो व्यवस्था२१प्येरन्, सर्वथा२२ जात्यन्तरे त२३दपोद्धारकल्पनानुप- १०पत्तेः स्थित्यादिस्वभावभेदव्यवस्थानाघटनात्, सर्वथा तदजा२४त्यन्तरवत् । न२५ च स्वभा२६वभेदोपलम्भे ऽपि नाना२७त्वविरोधसङ्करानवस्थानुषङ्गश् चेतसि ग्राह्यग्राहकाका२८रवत् । न ह्य् एकस्य वस्तुनः सकृदनेकस्वभावोपल२९म्भे नानात्वप्रसङ्गः, संविद्वे३०द्यवेदकाकाराणां नानाज्ञानत्वप्रसङ्गात् । तेषाम् अशक्यविवेचनत्वाद् एकज्ञान३१त्वे स्थिति- जन्मविनाशानाम् अपि क्व३२चिद् एकवस्तु३३त्वम् अस्तु, तदविशेषात् । क्व३४चिद् एक३५त्र रूपरसादीनाम् अप्य् अशक्यविवेचना- नाम् एकवस्तुत्वापत्तिर् नानिष्टकारिणी, तेषां३६ नानावस्तुत्वानिष्टेः । न३७ चात्माकाशादीनां देशाभेदे ऽप्य् अशक्य- १५विवेचनत्वं, तेषां परैकद्रव्यतादात्म्याभावात् । सत्तैक३८द्रव्यतादात्म्ये पुनर् एकवस्तु३९त्वम् इष्टम् एव स्याद्वादिनाम् "एकं द्र४०व्यम् अनन्तपर्यायम्" इति वचनात् । त४१तो न वैयधिकरण्यम् । एतेनोभ४२यदोषप्रसङ्गो ऽपास्तो, वेद्याद्याकारात्मबोधवदुत्पादाद्यात्मवस्तुनो जात्यन्तरत्वात्, अचौरपारदारिक४३वच्चौरपारदारिकाभ्याम् । न४४ चैवं४५ विरोधप्रसङ्गः, तस्या४६नुपलम्भसाधनाद् एकत्रैकदा शीतोष्ण४७स्पर्शवत्, स्थित्यादिषु चोपलम्भसद्भावा- २०७द् एकवस्तुन्येकदानुपलम्भासिद्धेः संविदि वेद्याद्याका१रवत् । एतेन संशयप्रसङ्गः प्रत्युक्तः स्थि२त्याद्युपलम्भस्य चलना३भावात् । तत४ एव न संकरप्रसङ्गः, स्थित्या५त्मन्युत्पादविनाशानुपलम्भाद् उत्पादविनाश६योश् च स्थित्यनु- पलब्धेः । एकवस्तुनि युगपत्स्थित्याद्युपलम्भात् सङ्कर इति चेन् न, परस्परम् असङ्कराद् उत्पादादीनाम् । त७द्वति तु सङ्करो वस्तुलक्षण८णम् एव । एतेन व्यतिकरप्रसङ्गो व्युदस्तः, स्थित्यादीनां परस्परगमनाभावात् संविदि वेद्या- ०५द्या९कारवत् । त१०त एव नानवस्था, स्थित्यात्म११नि जन्मविनाशानिष्टेर् जन्मात्मनि स्थितिविनाशानुपगमाद् विनाशे स्थितिजन्मानवकाशात् प्रत्येकं१२ तेषां त्रयात्मकत्वानुपगमात् । न चैव१३म् एकान्ताभ्युपगमाद् अनेकान्ताभावः, सम्यगेकान्त१४स्यानेकान्तेन विरोधाभावात्, नयार्पणाद् एकान्तस्य प्रमाणार्पणाद् अनेकान्तस्यैवोपदेशा१५त् त१६थैव दृष्टेष्टाभ्याम् अविरुद्धस्य तस्य१७ व्यवस्थितेः । केन पुनर् आत्म१८नाऽनुत्पादविनाशात्मकत्वात् स्थितिमा१९त्रं ? केन चात्मना विनाशोत्पादाव् एव ? कथं च तत् १०त्रयात्मकम् एव वस्तु सिद्धम् ? इति भगवता पर्यनुयुक्ता इवाचार्याः प्राहुः — न सामान्या२०त्मनोदेति न व्ये२१ति व्य२२क्तम् अन्वयात् । व्येत्युदेति विशेषा२३त् ते२४ सहैक२५त्रोदयादि स२६त् ॥ ५७ ॥ पूर्वोत्तरपरिणामयोः साधारणः स्वभावः सामान्यात्मा द्रव्यात्मा । तेन सर्वं वस्तु नोत्पद्यते न विन- श्यति न व्यक्त२७म् अन्वयदर्शनात् । लूनपुनर्जातनखादिष्व् अन्वयदर्शनेन व्यभिचा२८र इति चेन् न, व्यक्तम् इति १५विशेषणात्, प्र२९माणेन बाध्यमानस्यैकत्वान्व३०यस्याव्य३१क्तत्वात् । न चात्रान्वयः प्रमाणविरुद्धः, सत्यप्रत्यभि- ज्ञानसिद्धत्वात् । ततो ऽन्वितात्म३२ना स्थितिर् एव । तथा विनश्यत्य् उत्पद्यते च सर्वं वस्तु विशेषा३३नुभवात् । भ्रान्तविशेषदर्शनेन शुक्ले शङ्खे पीताद्याकारज्ञानलक्षणेन व्यभिचा३४र इति चेन् न, व्यक्तम् इति विशेषणस्या- नुवृत्तेः । न हि भ्रान्तं विशेषदर्शनं व्यक्तं येन तद् अपि पूर्वाकारविना३५शाजहद्वृत्तोत्तराकाराविनाभावि स्यात् । न च प्र३६कृते विशेष३७दर्शनम् अव्यक्तं बाधकाभावात् । नित्यैकान्तग्राहि प्रमाणं बाध३८कम् इति चेन् न, २०तस्य निरस्तत्वात् । न चैवं३९ भिन्नप्रत्ययविषयत्वाद् उत्पादविनाशमात्रं स्थितिमात्रं च पदार्थान्तरतया४०व- तिष्ठते, त४१स्य वस्त्वेकदेशत्वान् नयप्र४२त्ययविषयत्वात्, स्थित्यादित्रयस्य समुदित४३स्य वस्तुत्वव्यवस्थितेः, २०८त१स्य प्रमाणप्रत्ययगोचरत्वात्, सहैकत्रोदयादि सद् इति प्रतिपादना२त्, तथैव "उत्पादव्ययध्रौव्ययुक्तं सत्" इति सूत्रकारवचनात् । न चेदं युक्तिरहितं, तथा युक्तिसद्भावात्, चला३चलात्मकं वस्तु कृतका- कृतकात्मकत्वा द् इति । न चात्र हेतुर् असिद्धः, पूर्वरूपत्यागाविनाभाविपररूपोत्पा४दस्यापेक्षितप५रव्यापारत्वेन कृतकत्वसिद्धेः, सदा स्थास्नुस्वभा६वस्यानपेक्षितपरव्यापारत्वेनाकृतकत्वनिश्चयात् । न७ हि चेतनस्यान्य८स्य ०५वा स९र्वथोत्पत्तिः, सदादिसामान्यस्वभावेन सत एवातिशया१०न्तरोपलम्भाद् घटव११त् कथंचिद् उत्पाद- विगमात्मक१२त्वाद् इ१३त्यादि योज्यम् । नापि विनाश एव, तत एव तद्वत् । न च स्थितिर् एव, विशेषाकारे- णोत्पादविनाशवत एव सदादिसामान्येन स्थित्युपलम्भाद् द्रव्यघटवत् । इति हि पृथगुपप१४त्तिर् योज्यते । सदा- दिसामान्येन सतस् तन्त्वादेर् घटाकारातिशयान्तरोपलम्भप्रसङ्ग इति चेन् न, स्वभा१५वग्रहणात् । सदादिसामान्यं हि यत् स्वभावभूतं घटस्योपादानद्रव्यमसाधारणं तद् भा१६वेन परिणमद् उपलभ्यते । तेनैव१७ स१८तो ऽतिशयान्तरा- १०धा१९नं घ२०टो यथा प्रतिविशिष्टघटयोग्यमृद्द्रव्यादिस्वरूपेण२१, न पुनः साधा२२रणेन तन्त्वादिगतसामान्येन नापि साधारणासाधा२३रणेन पार्थिवत्वादिसामान्येनाविशिष्टघटोपादानमृदादिसामान्येन वा प्राक्सतो ऽतिशयान्तरो- पल२४ब्धिर् येन तन्त्वादेर् अपि घटपरिणतिप्रसङ्गः । नापि घटविनाशोत्तरकालम् अप्य् असाधारणमृदादिसामान्यस्व- भावेन सत्त्वा२५विशेषाद् घटोत्प२६त्तिः प्रसज्यते, तत्प्रा२७गभावात्मकस्य स२८तस् तद्भा२९वेनोत्पत्तिदर्शनात्, पश्चा३०द् अभावा- त्मक३१स्य स३२तो ऽपि त३३ददर्शनात् । न चैवं प्रागसत एवोत्पत्तिनियमाद् घटस्य कथंचित् प्रागसत्त्वम् अयुक्तं, प्राग- १५भावस्य भावस्वभावस्य पूर्वं व्यवस्थापनात् । तस्याभावस्वभावत्वे सव्येतरगोविषाणादीनां सहोत्पत्तिनिय३४म- वताम् उपादानसङ्करप्र३५सङ्गः, प्रा३६गभावाविशेषात् । ततो यथा स्वोपादानात् सव्यविषाणस्योत्पत्तिस् तथा दक्षिणविषाणोपादानाद् अपि तत्र तस्यो३७त्पत्तेः प्रागभावसिद्धेः, यत्र३८ यदा यस्य३९ प्रागभावस् तत्र तदा तस्यो- त्पत्तिर् इति४० नियमकल्पनाया अपि तत्र भा४१वात् । स्वोपादानेतर४२नियम४३श् च कुतः स्यात् ? प्रागभावनियमा- द् इति चेत् समानसमयजन्म४४नां स४५ एव कुतः ? तदुत्पत्तिनियमाद् इति चेत् सो ऽपि कुतः ? स्वोपादाननिय- २०माद् इति चेत् स्वोपादानेतरनियमः कुतः स्यात् ? इत्यादि पुनर् आवर्तते इति चक्र४६कम् । सव्यविषा४७णस्यो- p[? त्प्]अत्तिर् इति४८ प्रत्ययविशेषाद् उत्पत्तिनियमो ऽपि न श्रेयान्, कारकप४९क्षस्य विचारयितुम् आरब्धत्वात् । ज्ञापकपक्षे २०९तु प्रागभावनियमो ऽपि१ तत्प्र२त्ययविशेषाद् एवेति नोत्पत्त्या प्रागभावावगतिः, प्रा३गभावाद् अप्य् उत्पत्तिनियमनि- श्चयप्रसक्तेर् इतरेतराश्रयस्य दुर्निवारत्वात् । त४तो नोत्पत्तेः प्रागभावः कार्यस्याभावात्मकस् तस्य भावस्वभा- वस्यैवाबाधितप्रतीतिविषयत्वात् प्रागभा५वाभावस्य कार्योत्पादरूपत्वात् । तथा हि । कार्योत्पा६दः क्षयो ७हेतोर् नि८यमाल् ल९क्षणात् पृथक् । ०५न तौ जात्याद्य१०वस्थानाद् अ११नपेक्षाः खपुष्पवत् ॥ ५८ ॥ उपादानस्य पूर्वाकारेण क्षयः कार्योत्पाद एव हेतोर् निय१२मात् । यस् तु ततो ऽन्य१३स् तस्य न हेतोर् नियमो दृष्टो यथाऽनुपादा१४नक्षयस्यानुपादेयोत्पादस्य१५ च । नियमश् च १६हेतोर् उपादानक्षयस्योपादेयोत्पादस्य च । तस्माद् उ- पादानक्षय एवोपादेयोत्पादः । न तावद् अत्रासिद्धो हेतुः कार्यकारणजन्मविनाशयोर् एकहेतुकत्वनियमस्य सुप्रतीतत्वात्, त१७योर् अन्यतरस्यैव सहेतुकत्वाहेतुकत्वनियमवचनस्य निरस्तत्वात् । १०न१८नूपादानघटविनाशस्य बलवत्पुरुषप्रेरितमुद्गराद्यभिघाताद् अवयवक्रियोत्पत्तेर् अवयवविभागात् संयोगविनाशा- द् एव १९प्रतीतेर् उपादेयकपालोत्पादस्य तु स्वारम्भकावय२०वकर्मसंयोगविशेषादेर् एव संप्रत्ययात् तयोर् एकस्माद् धेतोर् नि- यमासंभवाद् असिद्धम् एव साधनम् इति चेन् न, अ२१स्य विनाशोत्पादकारणप्रक्रियोद्धोषणस्याप्रातीतिकत्वाद् बलवत्पुरु- षप्रेरितम् उद्गरादिव्यापाराद् एव घटविनाशकपालोत्पादयोर् अवलोकनात् । ततो घटावयवेषु कपालेषु क्रियैवोत्पद्यते इति २२चेत् सैवैको हेतुस् त२३योर् अस्तु । क्रियातो ऽवयवविभागस्यैवोत्पत्तिर् इति चेत् स२४ एवैकं कारणम् अनयोर् अस्तु । विभा- १५गात् तदवयवसंयोगविनाश एव दृश्यते इति चेत् स एव तयोर् एकं निमित्तम् अस्तु । तदवयवसंयोगविनाशाद् अवय- विनो घटस्य विनाश इति चेत् स एव कपालानां तदवयवानां प्रादुर्भावः । इति कथं नैक२५हेतुनियमः सिध्येत् ? म२६हास्कन्धावयवसंयोगविनाशाद् अपि ल२७घुस्कन्धोत्पत्तिदर्शनात् "भेद२८संघातेभ्य उत्पद्यन्ते" इति वचना२९त् । मिथ्यैवेदं दर्शनं सूत्रकारवचनं च बाधकसद्भावाद् इति चेत्किं तद्बाधकम् ? स्व३०परिमाणाद् अणु- परिमाणकारणारब्धानि कपालानि कार्यत्वात् पटवद् इत्य् अनुमानं बाधकम् इति चेन् न, एतदुदाहरणस्य साध्य- २०विकलत्वात् । त३१न्तवो हि किम् अपटाकारपरिणताः पटस्य समवायिनः पटाकारपरिणता वा ? न तावदाद्यः पक्षः पटाकारापरिणतेषु तन्तुष्व् इह पट इति प्रत्ययासंभवात् । द्वितीयपक्षे तु न पटपरि- माणाद् अणुपरिमाणास् तन्तवः पटस्य कारणं, तेषां पटसमानपरिमाणतया प्रतीतेः समुदितानाम् एवातानविता३२- २१०नाकाराणां पटपरिणा१माश्रयत्वाद् अन्यथाति२प्रसङ्गात् । न हि तथाऽपरिण३तं तद्भवति "तद्भा४वः परिणामः" इति वचना५त् । न चैवं परिणामपरिणामिनोर् अभेदः स्यात्, प्रत्य६यभेदात् कथंचिद् भेदसिद्धेः परस्या७पि तद्भेदे विवादाभावात् तन्तुद्रव्यपटपर्याययोर् अन्वयव्यतिरेक८प्रत्ययविषयत्वाच् च । त९न्तुद्रव्यं हि प्राच्यापटाकारपरि- त्यागेन तन्तुत्वापरित्यागेन चापूर्वपटाकारतया परिणमदुपलभ्यते पटाकारस् तु पूर्वाकाराद् व्यतिरिक्त इति सिद्धं, ०५सर्वथा१० त्यक्तरूपस्यापूर्वरू११पवर्तिन एवोपादानत्वायोगाद् अपरित्यक्तात्मपूर्वरूप१२वर्तिवत् तथाऽप्र१३तीतेर् द्रव्य१४भावप्र- त्यासत्तिनिबन्धनत्वाद् उपादानोपादेयभावस्य । भावप्रत्यासत्तिमात्रात् त१५द्भावे समानाकाराणाम् अखिला१६र्थानां त१७त्प्रस- ङ्गात्, कालप्रत्यासत्तेस् त१८द्भावे पूर्वोत्तरसमनन्तरक्षणवर्तिनाम् अशेषार्थानां तत्प्रसक्तेः, देशप्रत्यासत्तेस् तद्भावे समा- नदेशा१९नाम् अशेषतस् तद्भावापत्तेः सद्द्रव्यत्वादिसाधारणद्रव्यप्रत्यासत्तेर् अपि तद्भावानियमात् । असाधार२०णद्रव्यप्र- त्यासत्तिः पूर्वाका२१रभावविशेषप्रत्यासत्तिर् एव च निबन्धनम् उपादानत्वस्य स्वोपादेयं परिणा२२मं प्रति निश्चीयते । १०तद् उक्तं "त्यक्तात्य२३क्तात्म२४रूपं यत् पूर्वापूर्वेण वर्तते । कालत्रये ऽपि तद्द्रव्यम् उपादानम् इति स्मृतम् । १ । यत् स्व२५रूपं त्य- जत्य् एव२६ यन् न त्यजति सर्वथा२७ । तन्नोपादानम् अर्थस्य क्षणिकं२८ शाश्वतं यथा । २ । " इति । ततो न तन्तुविशेषा२९कारः पटस्योपादानं येनाल्पपरिमा३०णाद् एव कारणान् महापरिमाणस्य पटस्योत्पत्तेर् उ३१दाहरणं साध्यशून्यं न भवेत् । हेतुश् चा३२- नैकान्तिकः, प्रशिथिलावयवमहापरिमाणकार्पासपिण्डादल्पपरिमाणनिबिडावयवकार्पासपिण्डोत्पत्तिदर्शनात् । विरुद्धश् चायं हेतुः, पुद्गलादिद्रव्यस्य महापरिमाणस्य यथासंभवं सूक्ष्मरूपेण स्थूलरूपेण वा पर्यायेण वर्त- १५मानस्य स्वका३३र्यारम्भकत्वदर्शनात् कार्यत्व३४स्य महापरिमाणकारणारब्धत्वेन व्याप्तिसिद्धेः स्वपरिमाणाद् अल्प- परिमाणकारणारब्धत्वविपरीतसाध३५नात् । ततो नेदम् अनुमानं बाधकं कपालोत्पादस्य घटविनाशस्य चैकहे- तुत्व३६नियमप्रतीतेर् एकस्माद् एव मृदाद्युपादानात् तद्भा३७वस्य सिद्धेर् एकस्माच् च मुद्गरादिसहकारिकलापात् तत्संप्र३८त्ययात् । इति सिध्यत्य् एव हेतोर् निय३९मात् कार्योत्पाद एव पूर्वाका४०रविनाशः । न चैवं सर्वथोत्पादविनाशयोर् अभेद एव, लक्षणा४१त् पृथक्त्वसिद्धेः । तथा हि । कार्यकारणयोर् उत्पादविनाशौ २०क४२थंचिद् भिन्नौ भिन्नलक्षणसंबन्धित्वात् सुखदुःखवत् । नात्रासिद्धं साधनं, कार्योत्पादस्य स्वरूपलाभलक्ष४३ण- त्वात् कारणविनाशस्य च स्वभावप्रच्युतिलक्षणत्वात् तयोर् भिन्नलक्षणसंबन्धित्वसिद्धेः । ना४४प्य् अनैकान्तिकं विरुद्धं वा, २११क्वचिद् एकद्रव्ये ऽपि परिणा१मयोः कथंचिद् भेदम् अन्तरेण भिन्न२लक्षणसंबन्धित्वस्यासंभवात् । न च तयोर् भेद ए३व, कथंचि४द् अभेदग्राहकप्रमाणसद्भावात् । तथा हि । उत्पादविनाशौ प्रकृतौ स्याद् अभिन्नौ, त५दभेदस्थितजाति- संख्याद्यात्मकत्वात् पु६रुषवत् । नात्रासिद्धो हेतुः, मृदादिद्रव्यव्यतिरेकेण नाशोत्पादयोर् अभावात् । पर्यायापेक्षया नाशोत्पादौ भिन्नलक्षणसंबन्धिनौ न तौ७, जात्याद्यवस्थानात्, सद्द्रव्य८पृथिवीत्वादिजात्यात्म- ०५नैकत्वसंख्यात्मना श९क्तिविशेषान्वयात्मना च तदभेदात् तथैव प्रत्यभिज्ञानात्, तद् एव मृद्द्रव्यम् असाधारणं घटाकारतया नष्टं कपालाकारतयोत्पन्नम् इति प्रतीतेः सकलबाधकरहितत्वात्, य एवाहं सुख्यासं स एव च दुःखी सम्प्रतीत्येकपुरुषप्रतीतिवत् । नन्व् एवम् उत्पादव्ययध्रौव्याणाम् अभेदात् कथं त्रयात्मकवस्तुसिद्धिः ? तत्सिद्धौ वा कथं त१०त्तादात्म्यम् ? विरोधाद् इति चेन् न, सर्वथा तत्तादात्म्यासिद्धेः कथंचिल् लक्षणभेदात् । तथा हि । उत्पादविगमध्रौव्यलक्षणं स्याद् भिन्नम् अस्खलन्नानाप्रतीतेः रूपा११दिवत् । सर्वस्य१२ वस्तुनो १०नित्यत्वसिद्धेर् उत्पादविनाशप्रतीतेर् अस्खलत्वविशेषणम् असिद्धम् इति चेन् न, कथंचित् क्षणिकत्वसाधनात् । तत एव ध्रौव्यप्रतीतेर् अस्खलत्वं सिद्धं, सर्वथा क्षणिकत्वनिराकरणात् । न चोत्पादादीनां कथंचिद् भिन्नलक्षणत्वं विरुद्धं, त१३दात्मनो वस्तुनो जात्यन्तरत्वेन कथंचिद्१४ भिन्नलक्षणत्वाद् अन्यथा तदव१५स्तुत्वप्रसङ्गात् । उत्पादादयो हि परस्परम् अनपेक्षाः खपुष्पवन् न सन्त्य् एव । तथा हि । उत्पादः केवलो नास्ति स्थितिविगमरहित- त्वाद् वियत्कुसुमवत् । तथा स्थितिविनाशौ प्रतिपत्तव्यौ । स्थितिः केवला नास्ति, विनाशोत्पादरहि- १५तत्वात् तद्वत् । विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात् तद्वद् एव । इति योजनात् सामर्थ्याद् उत्पादव्य- यध्रौव्ययुक्तं सद् इति१६ प्रकाशितं भवति, त१७दन्यतमापाये स१८त्त्वानुपपत्तेः । प्र१९त्येकम् उत्पादादीनां स२०त्त्वे त्रया- त्मकत्व२१प्रसङ्गाद् अनवस्थेत्य् अपि दूरीकृतम् अनेन२२, तेषां परस्परम् अनपेक्षाणाम् एकशः२३ सत्त्वनिराकरणात् । किं च — घटमौलि२४सुवर्णार्थी नाशोत्पादस्थितिष्व् अ२५यम् । शोकप्रमोद२६म् आध्यस्थ्यं जनो याति सहेतुकम् ॥ ५९ ॥ २०प्रतीतिभेदम् इत्थं समर्थयते सकललौकिकजनस्या२७चार्यः । स हि घटं भङ्क्त्वा मौलिनिर् वर्तने घट- मौलिसुवर्णार्थी तन्नाशोत्पादस्थितिषु विषादहर्षौदासीन्यस्थितिम् अयं जनः प्रतिपद्यते इति, घ२८टार्थिनः शोकस्य घटनाशनिबन्धनत्वात्, मौल्यर्थिनः प्रमोदस्य मौल्युत्पादनिमित्तत्वात्, सुवर्णार्थिनो माध्यस्थ्यस्य सुवर्णस्थितिहेतुकत्वात्, तद्विषा२९दादीनां निर्हेतुकत्वे तद३०नुपपत्तेः, पूर्वत३१द्वासनामात्रनिमित्तत्वे ऽपि तन्निय३२- २१२मासंभवात् । त१द्वासनायाः प्रबोधकप्रत्य२यनियमान् नियतत्वाद् विषादादिनियम इति चेत् त३र्हि नाशोत्पादान्व४या एव वासनाप्रबोधकप्रत्यया इति पारम्पर्यात्त एव शोकादिहेतवो बहिरङ्गाः । अन्तरङ्गास् तु मोहनीयप्रकृति- विशेषोदया इति, तेषां वासनेति नाममात्रं भिद्येत, नार्थः, स्याद्वादिभिर् भावमोहविशेषाणां वासनास्व- भावतोपगमात् । ततः सिद्धं लौकिकानाम् उत्पादादित्रयात्मकं वस्तु, त५त्प्रतीतेर् भेदसिद्धेः । किंच — ०५पयोव्र६तो न दध्यत्ति न पयोत्ति दधिव्रतः । अगोर७सव्रतो नोभे तस्मात् तत्वं त्रयात्मकम् ॥ ६० ॥ लोकोत्तरदृष्टान्तेनापि तत्र प्रतीतिनानात्वं विनाशोत्पादस्थितिसाधनं प्रत्याययति, द८धिपयो ऽगोरसव्रता९नां क्षीर१०दध्युभयवर्जनात् क्षीरात्मना नश्यद्दध्यात्मनोत्पद्यमानं गोरसस्वभावेन तिष्ठ- तीति, पय एव मयाद्य भोक्तव्यम् इति व्रतम् अभ्युपगच्छतो दध्युत्पादे ऽपि प११यसः स१२त्त्वे दधिवर्जनानुपपत्तेः, १०दध्य् एव मयाद्य भोक्तव्यम् इति व्रतं स्वीकुर्वतः पयस्य् अपि द१३ध्नः सत्त्वे पयोवर्जनायोगा१४त्, अगोरसं मयाद्य भोक्तव्यम् इति व्रतमङ्गीकुर्वतो ऽनुस्यूतप्रत्ययविषयगोरसे दधिपयसोर् अ१५भावे तदुभयवर्जनाघटनात् । प्रतीयते च तत्तद्व्रतस्य तत्तद्वर्जनम् । ततस् तत्त्वं त्रयात्मकम् । न चैव१६म् अनन्तात्मकत्वं वस्तुनो विरुध्यते, प्रत्ये- कम् उत्पादादीना१७म् अनन्तेभ्य उत्पद्यमानविनश्यत्तिष्ठद्भ्यः कालत्रयापेक्षेभ्यो ऽर्थेभ्यो भिद्य१८मानानां विवक्षितव- स्तुनि तत्त्वतो ऽनन्तभेदोपपत्तेः, पर१९रूपव्यावृत्तीना२०म् अपि वस्तुस्वभावत्वसाध२१नात्, तदवस्तुस्वभावत्वे सकला- १५र्थसाङ्कर्यप्रसङ्गात् । तथा२२ तत्त्वस्य त्रयात्मकत्वसाधने ऽनन्तात्मकत्वसाधने च नित्या२३नित्योभयात्मकत्वसाध- नम् अपि प्रकृतं न विरुध्यते, स्थित्यात्मकत्वव्यवस्थापनेन कथंचिन् नित्यत्वस्य विनाशोत्पादात्मकत्वप्रतिष्ठापनेन चानित्यत्वस्य साधना२४त् । ततः सूक्तं सर्वं वस्तु स्यान् नित्यम् एव, स्याद् अनित्यम् एवेति । एवं स्याद् उभयम् एव, स्याद् अवक्तव्यम् एव, स्यान् नित्यावक्तव्यम् एव, स्यादनित्यावक्तव्यम् एव, स्याद् उभयावक्तव्यम् एवेत्य् अपि योजनीयम् । यथायोगम् एतत्सप्तभङ्गीव्यवस्थापनप्रक्रियाम् अपि योजयेन् नयप्रमाणापेक्षया सदाद्येकत्वादिसप्तभङ्गीप्रक्रियावत् । २०नित्या२५द्येकान्तगर्तप्रपतनविवशान् प्राणिनो ऽनर्थसार्थाद् उद्धर्तुं नेतुम् उच्चैः पदम् अमलम् अलं मङ्गलाना२६म् अलङ्घ्यम् । स्याद्वादन्यायवर्त्म प्रथयदवितथार्थं वचः स्वामिनो ऽदः प्रेक्षा२७वत्त्वात् प्रवृत्तं जयतु विघटिताशेषमिथ्याप्रवादम् । १ । इत्य् आप्तमीमांसालंकृतौ तृतीयः परिच्छेदः । ३ । २१३अथ चतुर्थः परिच्छेदः । जीयाद् अष्टसहस्री देवागमसंगतार्थम् अकल१ङ्कम् । गमयन्ती सन्नय२तः प्रसन्नगम्भीरपदपद३वी । १ । कार्यकारणनाना४त्वं गुणगुण्यन्य५तापि च । ०५सामान्यतद्वदन्यत्वं चैकान्तेन६ यदीष्यते ॥ ६१ ॥ कार्यग्रहणा७त् कर्मणो ऽवय८विनो ऽनित्य९स्य गुणस्य प्रध्वंसा१०भावस्य च ग्रहणं, कारणवचनात् समवायिन- स् तद्व११तः प्रध्वंसनिमित्त१२स्य च । गुणशब्दान् नित्यगुण१३प्रतिपत्तिः, गुणिवचनात् तदाश्र१४यस्य । सामान्याभिधा- नात् परा१५परजातिप्रत्ययः । तद्व१६द्वचनाद् अर्थप्रत्य१७य इति । क्रिया१८तद्वतोर् अवयवा१९वयविनोर् गुण२०गुणिनोर् विशेषतद्वतोः सामान्यतद्वतोर् अभाव२१तद्विशेष्ययोश् चान्यतैव, भिन्नप्रतिभासत्वात् सह्यविन्ध्य२२वद् इत्य् उक्तं भवति । न चात्रा- १०सिद्धो हेतुः, साध्य२३धर्मिणि भिन्नप्रतिभासत्वस्य सद्भावनिश्चयात् । तत एव न सन्दिग्धासिद्धो ऽज्ञाता- सिद्धो वा । नाप्य् अन्यतरासिद्धो, वादिप्रतिवादिनोर् अविवादात् । भिन्नपुरुषप्रतिभासविषयेणाभिन्नेनार्थेन व्यभिचा२४र इति चेन् नैकपुरुषापेक्षया भिन्नप्रतिभासत्वस्य हेतुत्वात् । तथापि क्रमेणैकप्रतिपत्तृभिन्नप्रतिभा सविषयेणैकेन वस्तुनानेका२५न्त इति चेन् न, भिन्नलक्षणत्वस्य२६ भिन्नप्रतिभासत्वस्य हेतुत्वात् । भिन्नं हि लक्षणं कार्यकारणयोर् गुणगुणिनोः सामान्यतद्वतोश् च प्रतिभासते । न चैकस्य वस्तुनो भिन्नलक्षणत्वेन १५प्रतिभासो ऽस्ति, येन व्यभिचारः । तत२७ एव न विरुद्धो हेतुः, साकल्येनैकदेशेन वा२८ विपक्षे२९ वृत्त्यभावात् । नापि कालात्ययापदिष्टः, पक्षस्य प्रत्यक्षागमबाधाऽभावात् । का३०र्यकारणयोर् गुणगुणिनोः सामान्यतद्वतो- स् तादात्म्यम् अभिन्नदेशत्वात् । ययोर् अतादा३१त्म्यं न तयोर् अभिन्नदेशत्वम् । यथा सह्यविन्ध्ययोः । अभिन्नदेशत्वं च प्रकृतयोः । तस्मात् तादात्म्यम् । इत्य् अनुमानेन प३२क्षस्य बाधेति चेन् न, शा३३स्त्रीयदेशाभेद३४स्यासिद्धत्वात्, कार्यस्य स्व३५कारणदेशत्वात् कारणस्यापि स्वान्यकारणदेशत्वात् । एतेन गुणगुणिनोः सामान्यतद्वतोश् च २१४देशभेदस्य१ प्रतिपादनात् लौकिकदेशाभेदस्य तु व्योमात्मादिभिर् व्यभि२चाराद् अस्या३नुमानस्यासमीचीनत्वात् प्रकृतपक्ष४बाधकत्वासंभवात् । कथंचित् तादात्म्य५स्य प्रत्यक्षतः प्रतीतेः सर्वथा भेदपक्षस्य बाधेति, चेन् न, त६द्विरोधात् । तत एव भेदो मा भू७द् इति चेन् न, भेदस्य पूर्वसिद्धत्वा८त् तादात्म्यस्य पूर्वसिद्धेर् असिद्धेः । सि९द्धौ वा कार्यकारणादिविरोधात् ध१०र्मधर्मित्वाधिकरणाधेयतादिविरोधात् क्रियाव्यपदेशा११दिभेदविरोधाच् च ०५तयोर् न तादात्म्यं, भेदतादात्म्ययोर् वैर्यधिक१२रण्याच् च परस्परविरोधा१३च् छीतोष्णस्पर्शवत् । तयोर् ऐकाधिकरण्ये संकरव्यतिकरापत्तिः । तदनापत्तौ पक्षद्वयोक्त१४दोषानुषङ्गः । प्रत्येकं तद्द्विरू१५पत्वोपगमे वाऽनवस्थानाद् अप्रतिप- त्तिर् अभावश् च । इति वैशेषिकस्य अवयवगुणसामान्यतद्वतां व्य१६तिरेकैकान्तमात्रशङ्क्य प्रतिविधत्ते — एकस्यानेक१७वृत्तिर् न भागाभावा१८द् बहूनि वा । भागित्वाद् वा१९स्य नैकत्वं दोषो वृ२०त्तेर् अ२१नार्हते ॥ ६२ ॥ १०कार्यकारणयोर् गुणगुणिनोः सामान्यतद्वतोश् चान्यत्वम् एकान्तेन यदीष्यते तदैकस्य कार्यद्र२२व्यादेर् अनेकस्मिन् कारणा२३दौ वृत्तिर् एषितव्या, त२४दनिष्टौ कार्यकारणभावादिविरोधाकार्यकार२५णादिवत् । तद्वृत्तिश् चाभ्युपग- म्यमान प्रत्याश्रय२६म् एकदेशेन सर्वात्मना वा स्यात् ? तत्र२७ ए२८कम् अनेक२९त्र वर्तमानं प्रत्यधिकरणं न तावद् ए- कदेशेन, निष्प्रदेश३०त्वात् । नापि सर्वात्म३१ना, अवयव्यादिबहुत्वप्रसङ्गात् । यावन्तो ह्य् अवयवास् तावन्तो ऽवयविनः स्युस् तस्य प्रत्येकं सर्वात्मना वृत्तत्वात् । यावन्तश् च संयोग्यादयो गुणिनस् तावन्तः संयोगा३२दयो ऽने- १५कस्था३३ गुणाः प्रसज्यन्ते । यावन्तः सामान्यवन्तो ऽर्थास् तावन्ति सामान्यानि भवेयुस् तत एव । अथापि३४ कथंचित् प्रदेशवत्त्वं मन्येतावयव्यादीनां त३५त्रापि३६ वृत्तिविकल्पो ऽनवस्था च । तथात्रा३७वयव्या३८दि सर्वं तद् एकम् एव न स्याद् इति वृ३९त्तेर् दोषो ऽनार्हते मते दुर्निवारः । नैकदेशेन व४०र्तते, नापि सर्वात्मना । किं तर्हि ? वर्तते एवेति चा४१युक्तं, प्रकारान्त४२राभावात् । २१५ननु च समवाय एव प्रकारान्तरं वर्तते, समवैतीति१ संप्रत्ययात्, त२द्व्यतिरेकेण वृत्त्य३र्था- संभवाद् इति चेन् न, त४त्रैव विवादात् । एतद् एव हि विचार्यते, किम् एकदेशेन समवैति प्रत्याश्रयं सर्वात्मना वाऽवयवादिष्व् अवयव्यादिः ? गत्यन्तराभावाद् इति । तत्र५ च निगदितो दोषः । तद् एवं कार्यगुणसामान्यानां स्वाश्रयेभ्यो६ विवादापन्नेभ्यो नैकान्तेनान्यत्वं, तत्र वृत्त्युपल७ब्धेः । यस्य तु ०५यतो ऽन्यत्वैकान्तस् तस्य तत्र न वृत्त्युपलब्धिः । यथा हिमवति विन्ध्यस्य । वृत्त्युपलब्धिश्चावय- व्यादेः स्वाश्रयेषु । तस्मान् नैकान्तेनान्यत्वम् । इत्य् अनुमा८नेन तन्ना९नात्वपक्षस्य बाधितत्वात् कालात्ययापदिष्टो भिन्नप्रतिभासत्वाद् इति हेतुः१० । नन्व् इदम् अनुमानम् असम्यक्, स्थाल्यां दध्नानैकान्तिकत्वात् ततो ऽन्यस्यापि दध्नस् तत्र वृत्त्युपलब्धेः । सं११योगो हि वृत्तिर् अर्थान्तरभूतयोर् एव प्रतीयते नान्य१२थेति न मन्तव्यं, संयोगिनोः१३ संयोगपरिणामात्मनोः सर्वथान्यत्वासिद्धेर् अन्यथा त१४दभावप्रसङ्गात् । ता१५भ्यां भिन्नस्य संयोगस्योत्पत्तौ हि कथ- १०म् एक१६स्यान्य१७त्र संयोग इति व्यपदेशो यतः स१८ एव वृत्तिः स्यात् ? ता१९भ्यां त२०स्य जननात् तथा२१ व्यपदेश इति चेन् न, कर्मणा२२ कालादिना च तज्जननात् तथा व्य२३पदेशप्रसङ्गात् । तयोः समवायिका२४रणत्वात् त२५स्य त२६था व्यप- देश इति चेत् कुतः समवायिकारणत्वं तयोर् एव न पुनः क२७र्मादेर् इति नियमः ? इह संयोगिनोः संयोग इति प्रत्ययात् तत्र तस्य समवायसिद्धेर् इति२८ चेत् स तर्हि समवायः प२९दार्थान्तरं कथ३०म् अत्रैवेहेद३१म् इति प्रत्ययं कुर्यान् न पुनः कर्मादिषु३२ भेदाविशेषेपीति न बुद्ध्यामहे । तैर् एव समवा३३यिभिर् विशेषणविशेष्य३४भावसिद्धेः १५समवायस्य तत्रैवेहेदम् इति प्रत्ययोत्पत्तिर् न तु कर्मादिषु, त३५दसिद्धेर् इति चेत् स३६ एव कुतः स३७र्वत्र न स्यात् ? तादृगदृष्टविशेषनियमाद् इति चेत् किं विशेषणविशेष्यभावेन समवायेन संयोगेन वा ? तादृगदृष्टविशेषा- द् एव समवायविशि३८ष्टाः समवायिन३९ इति प्रत्ययस्येहेदम् इति४० विज्ञानस्यात्रेदं संयुक्तम् इति बुद्धेश् च जननप्र- सङ्गात् । सर्वस्य वा प्रत्ययविशेषस्यादृष्टविशेषवशवर्तित्वसिद्धेः किं पदार्थभेदप्रभेदपरिकल्पनया ? इति४१ विज्ञानवादप्रवेशः स्यात्, त४२स्यैवादृष्टविशेष४३त्वसिद्धेः, चेत४४ना कर्मेति विज्ञानवादिभिर् अपि प्रतिपादनात् । २०तेषां४५ वासनाविशेष एव ह्य् अदृष्टम् । स४६ च पूर्वविज्ञानविशेषः४७ । इति न विज्ञानमात्राद् अदृष्टम् अन्यत् स्यात् । २१६ननु च नाप्रबुद्धा वासना प्र१त्ययविशेषं प्रसूते स२कृत्सर्वप्रत्ययविशेषप्रसङ्गा३त् । प्रबुद्धा तु तम् उपजनयन्ती प्रबोधकहेतून् अपेक्षते । ते च बहिर्भूता, एवार्थाः । इति न विज्ञानमात्रं तत्त्वम् अनुषज्यते इति चेन् न४, विज्ञानविशेषाद् एव वासनाप्रबोधस्य सिद्धेः, तदभा५वे बहिरर्थस्य सत्तामा६त्रेण त७दहेतुत्वाद् अन्य८थातिप्रस९ङ्गात् । न च नीलादिविज्ञानाद् एव त१०द्वासनाप्रबोधस् तत्प्रबोधाद् एव नीला११दिज्ञानम् इष्यते, यतः परस्पराश्रयः स्या१२त्, ०५तद१३धिपतिसमनन्तरादिविज्ञानानाम् एव नीलादिज्ञानजनकानां तद्वासनाप्रबोधकत्वात् तद्वासनानाम् अपि त१४त्का- रणविज्ञानेभ्यः प्रबोधोपगमात् । इत्य् अनादिर् अयं वासनासरित्परिपतितस् तत्प्रबोधप्रत्ययसार्थस् तद्विज्ञा१५नप्रवाहश् च । इति किं बहिरर्थैः ? कल्पयित्वाप्य् एता१६न् विज्ञानानि प्रतिपत्तव्यानि, तैर् विना१७ त१८द्व्यवहाराप्रसिद्धेः । सत्सु च तेषु बहिरर्थाभावे ऽपि स्वप्नादिषु तद्व्य१९वहारप्रतीतेर् अलं बाह्यार्थाभिनिवेशेन । त२०तो बहिरर्थं व्यवस्थापयितु- मनसा२१ नादृष्टमात्रनिमित्तो विशेषणविशेष्यत्वप्रत्ययो ऽनुमन्तव्यः, त२२स्य द्रव्यादिप्रत्ययव२३द्बहिरर्थविशेषविषय- १०त्वस्यावश्यम् आश्रयणीयत्वा२४त् । तथा चा२५नवस्थाना२६त् कुतः संयोगिभ्यां संयोगो ऽर्थान्तरभूतः समवायवृत्त्या त२७योर् इति व्यपदिश्येत् ? स२८ एव च स्थात्यां दध्नो वृत्तिर् इति२९ न तेनानैकान्तिको हेतुः३० स्यात् । त३१त एव न विरुद्धः, सर्वथार्थान्तरभूत३२स्य क्वचिद् वृ३३त्त्युपलब्धेर् अभावात् । ततो निरवद्यम् इदम् अनुमानं भेदपक्षस्य बाधकम् । इति त३४त्र प्रवर्तमानो हेतुः३५ कालात्ययापदिष्ट एव, प्रत्यक्षविरुद्धत्वाच् च प३६क्षस्याव३७यवावयव्या- दीनां कथंचित् तादात्म्यस्यैव साक्षात्करणात् । न३८न्व् एवम् अपि वृत्तेर् दोषो यथोपवर्णितः स्याद्वादिनां प्रसज्यते १५इति चेन् नायं प्रसङ्गो ऽनेकान्ते, कथंचित् तादात्म्याद् वेद्यवेदकाकारज्ञानवत् । यथैव हि ज्ञानस्य वेद्य- वेदकाकाराभ्यां तादात्म्यम् अशक्यविवेचनत्वात् किम् एकदेशेन सर्वात्मना वेति विकल्पयोर् न विज्ञानस्य साव- यवत्वं बहुत्वं वा प्रसज्यते ऽनवस्था वा, तथावयव्यादेर् अप्य् अवयवादिभ्यस् तादात्म्यम् अशक्यविवेचनत्वाद् एव नैक- देशेन प्रत्येकं सर्वात्म३९ना वा यतस् ताथागतः सर्वथा भेदे इवावयवावयव्यादीनां कथंचित् तादात्म्ये ऽपि वृत्तिं दूषयेत् । २०एतेन४० वैशेषिको ऽपि न कथंचित् तादात्म्ये वृत्तिविकल्पा४१दिदूषणम् आपादयितुम् ईशः, सामान्यविशेष४२वत् तत्र४३ २१७तद१नवकाशात् । न ह्य् अपरसमान्यं व्यावृत्तिबुद्धिहेतु२त्वाद् विशेषाख्याम् अ३पि लभमानम् अपह्नोतुं शक्यं, त४स्य सामान्यैकरूपत्वे ऽपरविशेषा५भावप्रसङ्गात्, त६दपरविशेषरूपत्वे ऽपरसामान्याभावापत्तेः, तदु७भयरूपत्वे सामा- न्यविशेषरूपयोः कथंचित् तादात्म्यस्यैवाभ्युपगमनीयत्वात्, त८देकार्थसमवायस्य कथंचिद् एकद्रव्यतादात्म्या- द् अप९रस्यासंभवात्, सामान्यस्यैवानुवृत्तव्यावृत्तप्रत्ययहेतुत्वेन सामान्यविशेषोभयाकारस्येष्टत्वाच् च । न ०५तयोर् आकारयोर् अन्य१०त्रैकार्थे समवायः परस्प११रं वा शक्यो वक्तुं, यतस् तद्वद् अवयवावयव्यादीनां कथंचित् तादात्म्यं वृत्तिः प्रकृ१२तदूषणोपद्रुता स्यात् । किं चाव[? य]थवा१३दिभ्यो ऽवयव्यादीनाम् अत्यन्तभेदो१४ देशकालाभ्याम् अपि भेदः स्यात् । देशकालविशेषे ऽपि१५ स्यद् वृत्तिर् युतसिद्ध१६वत् । स१७मानदेशता न स्यान् मूर्तकारणका१८र्ययोः । ६३ । १०न१९न्व् आत्माकाशयोर् अत्यन्तभेदे ऽपि देशकालाभ्यां भेदाभावान् न ततः कार्यकारणादीनां त२०द्भेदः सिध्यति, यतो युतसिद्धवद्वृत्तिः स्याद् इति चेन् न, त२१योर् अपि सद्द्रव्यत्वादिना भेदाभावाद् अत्यन्तभेदासिद्धेर् अभिन्नदेशकालत्वावि- रोधात् । प२२रस्यापि सर्वमूर्तिमद्द्रव्येषु युगपत्संयोगवृत्तेर् अभ्युपगमात् तयोर् अत्यन्तभेदानिष्टेर् देशकालाभ्याम् अभेदा- विरोधे२३ त२४थैवावयवावयव्यादेस् ताभ्याम् अभेदोस् त्व् अविरुद्धः । स च कथंचिद् अभेदसाधनः स्यात् । न२५ चा सा विष्य२६ते, अपसिद्धान्तप्रसङ्गात् । तस्मा२७द् अङ्गाङ्ग्यादेर् अत्यन्तभेदात् तद्देशकालविशेषेणापि वृ२८त्तिः प्रसज्येत १५घटवृक्षवत् । व२९र्णादिभिर् अनैकान्तिक३०त्वम् इत्य् अयुक्तं, त३१द्व्यतिरेकैकान्तानभ्युपग३२मात् । यथैव हि वर्णरसगन्धस्पर्शानां स्वाश्र३३याद् अत्यन्तभेदो नेष्टो दृष्टो वा तथा परस्परतो ऽपीति । नाप्य् एतैः३४ पक्षैकदेशा३५त्मभिर् व्य- भिचारो नामातिप्रसङ्गा३६त् । यदि पुनः कार्यकारणादीनां समानदेशकालत्वम् उररीक्रियते तथैव सिद्धान्ता- वधारणाद् इति म३७तं तदाप्य् अवयवावयविनोः समानदेशो३८ वृत्तिर् न भवेत्, मूर्तिमत्त्वात् खरकरभवत्, मू३९र्तयोः समानदेशत्वविरोधात् । वा४०तातपयोः समानदेशत्वदर्शनाद् अविरोध इति चेन् न, तयोः स्वावयवदे- २०श४१योर् अवयविनोर् अभ्युपगमात् । तन्तुपटयोर् अपि स्वावयवदेशत्वात् समानदेशत्वाभावो न दोष इति चेन् न, परमा४२- २१८णुद्व्यणुकयोर् भिन्नदेशत्वाभावात् समानदेश१त्वम् अपि न भवेद् इति दोषोद्भावनात् । द्व्य२णुकस्य परमाणुदेशत्वात् प- रमाणोर् अनंशस्याप्याश्रयान्त३रस्थत्वात् तयोर् असमानदेशतैवेति चेन् न४, तथा लौकिकदेशापेक्षया समानदेशत्वोपग- मस्य प्रसङ्गात् । स५ च मू६र्तयोर् न भवेद् इति सूक्तम् एव दूषण७म् । कथम् एव८म् अनेकान्तवादिनाम् एकाकाशप्रदेशे ऽसंख्येयादिपरमाणूनाम् अवस्था९नं न विरुध्यते इति चेत्, तथावगाहनविशेषाद् एकत्वपरिणा१०माद् इति ब्रूम११हे । ०५न ह्य् एकं मूर्तिमद्द्र१२व्यम् एक१३त्र देशे ऽवतिष्ठमानं विरुद्धं नाम, अतिप्रस१४ङ्गात् । संयोगमात्रेण तु स्थिताना१५म् एकत्वप- रिणामनिरुत्सुकानां नैकाकाशप्रदेशे ऽवस्थानम् अवगाहनविशेषाभावाद् अनेकाकाशप्रदेशवृत्तित्वसिद्धेः । इति स्याद्वादिनां न किंचिद् विरु१६द्धम् । स्यान् म१७तम्, आश्रया१८श्रयिभावान् न स्वात१९न्त्र्यं समवायिना२०म् । i२१त्य् अयुक्तः स संबन्धो न यु२२क्तः समवायिभिः । ६४ । १०समवा२३येन कार्यकारणादीनां परस्परं प्रतिबन्धात् कुतः स्वातन्त्र्यं यतो देशकालादिभेदेन वृत्तिर् इति चेत्, स२४ तर्हि समवायिषु समवायान्तरेण वर्तते स्वतो वा ? समवायस्य समवायान्तरेण वृ२५त्ताव् अनवस्थाप्रसङ्गात्, स्वतो वृत्तौ द्रव्यादेस् तथोपपत्तेः समवायवैय२६र्थ्यात् कार्यकारणादीनां कुतः प्रतिबन्धः ? य२७दि पुनर् अना२८श्रितत्वात् प्रतिबन्धान्तरानपेक्ष२९ इष्यते तदाप्य् असंब३०द्धः समवायः कथं द्रव्यादिभिः सह वर्तेत, यतः पृथ३१क्सिद्धिर् न स्यात् ? तस्मा३२द् अयुक्तः संबन्धो न युक्तः३३ समवायिभिः । १५न ह्य् अप्रतिब३४द्ध एव समवायिभिः समवायः संबन्धो युक्तिमान्, का३५लादेर् अपि संबन्धत्वप्र३६सङ्गात् । संबद्ध एव हि स्वसंबन्धिभिः संयोगः संबन्धो दृष्टस्तस्य३७ तैः३८ कथंचित् तादात्म्य३९संबन्धात् । समवायो ऽपि विशेष- णविशेष्यभावसंबन्धात् समवायिभिः संबद्ध इति चेन् न, तस्यापि विशेषणविशेष्यभावान्तरेण स्वसंबन्धिभिः संबन्धे ऽनवस्थाप्रसङ्गात्, अन्य४०था संबन्धत्वविरोधात् । तस्य संबन्धिभिः कथंचित् तादात्म्ये४१ कार्यकारणा- दीनाम् अपि तद् एवा४२स्तु । किं समवायेन पदार्थान्तरभूतेन सत्तासामान्येनेव कल्पितेन ? फलाभावात् । २१९प्रागसतः सत्तासमवायात् कार्यस्योत्पत्तेः सफलम् एव तत्प१रिकल्पनम् इति चेन् नानुत्पन्न२स्य सत्तासमवायसंभ- वात्, उत्पन्नस्यापि त३द्वैयर्थ्यात्, स्व४रूपला५भस्यैव स्वरूपसत्तात्मकत्वा६त्, स्व७रूपेणासतः सत्तासंबन्धे ऽतिप्रस८ङ्गात् । यदि पुनर् उत्पद्यमानम् एव कार्यं सत्तासमवायीष्यते, प्रागस९तः सत्तासमवाय उत्पाद इति वचनात्, केव१०लस्य समवायस्य सत्तासामान्यवन्नित्यत्वाद् उत्पाद इति ज्ञानाभिधानाहेतुत्वाद् इति ०५म११तं तदा — सामान्यं समवाय१२श् चाप्य् एकैक१३त्र समाप्तितः । अन्तरेणाश्रयं न स्यान् ना१४शोत्पादिषु१५ को १६विधिः ॥ ६५ ॥ येषां१७ परमार्थतः सामान्यस्याश्रितत्वम् उपचारात् समवायस्य समवायिषु तत्राप्रतिबद्धत्वाद् असंब१८द्धत्वं, तदुपचार१९निमित्तं तु समवायिषु सत्सु तस्येहेदम् इति प्रत्ययकारित्वम् इति मतं तेषां प्र२०त्येकं परिसमा२१प्ते- १०र् आश्रयाभावे सामान्यसमवाययोर् असंभवाद् उत्पत्तिविपत्तिमत्सु२२ कथं वृत्तिः ? क्वचिद् एकत्र नित्यात्म- न्याश्रये सर्वात्मना वृ२३त्तं सामान्यं समवायश् च ता२४वत् । ऽउत्पि२५त्सुप्रदेशे प्राग्नासी दना२६श्रितत्वप्रसङ्गात्ऽ नान्यतो याति सर्वात्मना पूर्वाधा२७रापरित्यागाद् अन्यथा तदभावप्रसङ्गात्, नाप्य् एकदेशेन२८, सांशत्वा२९भावात्, स्वयम् एव पश्चा३०द् भव३१ति स्वप्रत्यय३२कारित्वात्, आश्रयविनाशे च न नश्यति नित्यत्वात्, प्र३३त्येकं परिस- माप्तं चऽ इति व्या३४हतम् एतत् । स्यान् मतं ऽसत्तासामान्यं तावद् द्रव्या३५दिषु प्रत्येकं परिसमाप्तं, सत्प्रत्ययावि- १५शेषात् । सर्वत्रास्ति च, सत्प्रत्ययाविच्छेदात् । समवायो ऽपि स३६र्वत्र विद्यते, समवायिनां शश्वदविच्छेदा- न् नित्यानां, जन्म३७विनाशवतां तु केषांचिद् उत्पित्सु देशेषूत्पद्यमानानाम् एव सत्तासमवायित्वसिद्धेः ऽनिष्ठा३८संबन्ध- २२०योर् एककालत्वात्ऽ इति वचनात् । प्रकृत१दूषणानवकाशः, स२त्तासमवाययोः प्राग३सत्त्वाभावात् तत्रा४न्यतश् चा- ग५मनस्य सर्वात्मनैकदेशेन वानभ्युपगमात् पश्चा६द्भवनानिष्टेः शा७श्वतिकत्वाच् चऽ इ८ति तद् एतद् अपि व्याहततरं, सर्वगतस्य सामान्यस्य समवायस्य चैकस्य स्वाश्र९येषु प्रत्येकं परिसमाप्तेर् असंभवात् त१०द्बहुत्वापत्तेर् आश्रयस्व- रूपवत् । न च सर्वत्राविच्छेदात् तदेक९त्वं, त१२दसिद्धेः प्रागभावा१४दिषु सत्तासमवायासंभवाद् विच्छेदोपलम्भात् । ०५प्रागभावादीनां सर्वदा भा१४वविशेषणत्वान् न तत्र तद्विच्छेद इति चेन् नैव१५म् अभावस्यापि सर्वगतत्वैकत्वप्रसङ्गात्, सर्वत्रासत्प्रत्ययाविशेषाद् अविच्छेदाविशेषाच् च । यथैव हि द्रव्यादिषु सत्प्रत्ययो ऽविशिष्टस् तथा पररूप१६तो ऽसत्प्रत्य१७यश् च । यथा चाभावस्य१८ शश्वद्भावप१९रतन्त्रत्वं तथा भावस्याभावप२०रतन्त्रत्वम् अपि तद२१विच्छेदसाधनं, पररूपेणासत एव भावस्य प्रतीतेर् अन्यथा सर्वसाङ्कर्यप्रसङ्गाद् भावविशेष२२व्यवस्थितिविरोधात् । न२३न्व् अभाव- स्यैकत्वे कार्यस्य जन्म२४नि प्रागभावाभावे प्रध्वंसेतरेतरात्यन्ताभावानाम् अप्य् अभावप्रसङ्गाद् अनन्त२५सर्वात्मकत्वा- १०त्यन्ताभावापत्तिः । प्रध्वंसस्य चाभावे ऽनुत्पन्न२६स्य कार्यस्य प्रागभा२७वस्याप्य् अभावाद् अनादित्वप्रस२८ङ्गः प्राक् पश्चा- दितरेतरात्यन्तविशेष२९णानुपपत्तिश् च तद३०भेदात् । इति कश्चित्३१ तस्यापि कथं सत्त्वैकत्वे समवायैकत्वे च कस्य३२चित् सत्तासमवा३३ये स३४र्वस्य स न भवेत् ? तथा स३५ति भावस्योत्पत्तेः प्राग् अपि प्रध्वंससमये ऽप्य् अभावान्त३६रे ऽपि चात्यन्तसत्त्वसिद्धेः कुतः प्रागभावादिभेदस्य व्यवस्था स्या३७त् ? प्रत्ययविशेषात् तद्व्यवस्थायां सत्तासमवायस्य भेदव्यवस्थास् तु तत एव । न हि प्रध्वंसात् प्राक्कार्यस्य सत्तासमवायः३८ प्रागभावात्३९ पश्चादितरस्माद् इत४०रत्रेत्या- १५दिप्रत्ययविशेषो ऽसिद्धः परीक्षकाणां, यतः सत्तासमवाययोर् अनेकत्वं न स्यात् । य४दि पुनः प्राक्कालादिवि- शेषणान्य् एव भिद्यन्ते समवायिनश् च, न पुनः सत्ता समवायश् चेति मतं तदा कथम् अभावो ऽपि भिद्येत ? तद्विशेषणा४२नाम् एव भेदात् । विरुद्ध४३धर्माध्यासात् त४४द्भेदे सत्तासमवायभेदो ऽपि तत एव । ततो विश्वरूपा सत्तास्तु अस४५त्तावत् । तथा समवायो४६ ऽपि । न चैवम् एकत्वविरोधः सत्तायाः संभावनीयो, विशेषतो ऽनेकत्वे ऽपि सामान्यार्पणाद् एक४७त्वाविरोधात्, सद्विशेषेष्व् एव सत्सामान्यप्रतीतेर् असद्विशेषेष्व् असत्सामान्यप्रतीतिवत् । २२१समवायविशेषेषु समवायसामान्यप्रतीतिश् च न विरुद्धा, संयोगविशेषेषु तत्सामान्यप्रतीतिवत् । इति सर्वं सामान्यविशेषात्मकं सिद्ध१म् । न च सामान्यस्य विशेषस्य चैक२शः सामान्यविशेषात्मकत्वे ऽनवस्था- नम् अन्यथा सर्वं सामान्यविशेषात्मकम् इति प्रतिज्ञा हीय३ते, त४योर् अन्योन्यात्मकत्व५सिद्धेर् द्रव्यार्थार्पण६या परस्प- रतो भेदाच् च पर्यायार्थार्पणया सापेक्षत्वमात्रस्य त७योर् इष्टेः । सामान्य८स्य हि स्वविशेषा९द् अपोद्धृतस्य१० विशे- ०५षान्तरात्मक११त्वे विशेषस्य च स्वसामान्यान्निर्धारित१२स्य सामान्यान्तरात्मकत्वे ऽनवस्था स्यान् नान्य१३था । भिन्नस्य च सामान्यस्य विशेषाद् विशेष१४स्य च सामान्याद् इतरनिरपेक्षत्वे प्रतिज्ञाहानिः प्रसज्यते, न पुनर् इतर१५था । इति स्याद्वादिनां स१६र्वं सुस्थम् । वैशेषिकाणां तु तदुभयप्रका१७रानभ्युपगमाद् उक्तदोषानुषङ्ग एव । तेषां हि — सर्वथा१८नभिसंबन्धः सामान्यसमवा१९ययोः । १०ताभ्या२०म् अर्थो न संबद्धस् तानि त्रीणि२१ खपुष्पवत् ॥ ६६ । समनुषज्यन्ते इति शेषः । तथा हि । सामान्यसमवाययोः परस्परतः संबन्धासंभवात् ताभ्या- म् अर्थो ऽपि न संबद्धः । कुतस् तयोर् अनभिसंबन्ध इति चेत् संयोग२२स्य समवायस्य चानभ्युपग२३मात्, सामा२४न्यं समवा२५यीति विशेषणविशेष्यभावस्य चासंभवाद् अनवस्थाप्रस२६ङ्गाच् च । तथैकार्थसमवायस्य चानवकाशात् समवायस्य क्व२७चिद् असमवा२८यात् संबन्धान्त२९रानिष्टेः सर्वथानभिसंबन्धस् तावत् सिद्ध एव । ततः परस्परतो ऽन- १५भिसंबन्धाभ्यां सामान्यसमवायाभ्याम् अर्थो ऽपि द्रव्यगुणकर्मलक्षणो न संबद्धः शक्यते वक्तुं, यतस् तत्र सत्तासमवायः स्यात् । ततस् त्रीण्य् अपि नात्मानं बिभृ३०युः कुर्मरोमादिवत् । परस्परमसंबद्धा३१नि ह्य् अर्थसम- वायसामान्यानि न सन्त्य् एव । न चासतां कर्तृत्वम् । नापि कश्चिद् आत्मा३२ संभवति यस्य कर्मत्वम् । न च कर्तृकर्मत्वाभावे तान्य् आत्मानं बिभृयुर् इति शक्यं वक्तुं, कर्तरि लिङो विधानात् कर्मणि विभ३३क्तिनिर्देशाच् च । स्यान् म३४तं ऽपरस्परमसंबद्धा३५नाम् अपि स्वरूपसत्त्वप्रसिद्धेर् नार्थसमवायसामान्यानाम् असत्त्वम् । कूर्मरोमादीनां २०स्वरूपसत्त्वाभावाच् च विषमो ऽयम् उपन्यासःऽ इति तद् अयुक्तं, द्रव्यगुणकर्मणां स्वरूपसत्त्वोपगमे सत्तासमवायस्य वैयर्थ्यात् सामान्या३६दिवत्, सा३७मान्यादीनां वा सत्तासंबन्धप्रसङ्गाद् द्रव्यादिवत्, तेषां३८ स्वरूपसत्त्वानुपगमे कूर्मरोमादिभ्यो विशेषाभावात् सम एवोपन्यास इति निरूपणात् । कथं चार्थान्तरभूतायां सत्तायां २२२समवायवत्सर्वथानभिसंबद्धायां द्रव्यगुणकर्मणां सत्त्वं न पुनः कूर्मरोमादीनाम् ? इति चिन्त्यम् । कथं च सत्तासामान्यं सर्वथा समवायसंबद्धं द्रव्यादिषु समवायि न पुनः समवायस् तत्र१ समवायी समवा- यान्तरेणासंबद्ध इति बुद्ध्यामहे ? समवायसंबद्धत्वाभावाविशेषात्, स२तापि हि समवायेन सामान्यस्या- संबद्धत्वं समवायान्तरेण पुनर् असता समवाय३स्येति त४त्सदसत्त्वाभ्याम् असंबद्धत्वस्य विशेषयितुम् अशक्तेः । न ०५च कश्चित् संबन्धः स्वसंबन्धिभ्याम् असंबद्ध एव तौ घटयितुम् अलं, संयोगस्यापि स्वसंयोगिभ्याम् असंबद्धस्यैव तयोर् घटकत्वप्रसङगात् । न चैवम् इष्यते सिद्धा५न्तविरोधात् । ततो न कार्यकारणयोर् गुणगुणिनोः सामान्य- तद्वतोर् वान्यतैकान्ते तद्भा६वो युक्तो ऽकार्यकारणादिवत्, समवायाद् अर्थान्तरभावनियमाच् च । तद्वत्समवायो ऽपि न तेषां परस्परं घटनकारी सर्वथानभिसंबद्धत्वा७त् तादृगर्थान्त८रवत् । ततश् चासन् समवायो ऽनर्थक्रियाका- रित्वात् कूर्मरोमादिवत् । सामान्यं चासत् तत एव तद्वत् । न हि त९दर्थैर् असंबद्धं स्वविषयज्ञानोत्पाद- १०नलक्षणाम् अप्य् अर्थक्रियां कर्तुं प्रभवति यतो ऽसिद्धो हेतुः१० स्यात् । तथा न सन्ति द्रव्यादीनि सत्तासमवाय रहितत्वात्तद्वत् । सामान्यादिभिर् व्यभि११चार इति चेन् न, तेषा१२म् अपि परमार्थतः सत्त्वानभ्युपगमा१३त् । न चोपच- रितसद्भिर् व्यभिचारचोदनोपपत्तिमती, परमार्थसत्त्वाभावसाधनस्यातिप्र१४सङ्गात् । इति न कार्यकारणादी- नाम् अन्यतैकान्तः श्रेयान्, प्रमाणाभावाद् अनन्यतैकान्तवत् । अप१५रः प्राह, मा भूत् कार्यकारणादीनाम् अन्यतैकान्तः परमाणूनां तु नित्यत्वात् सर्वास्ववस्थास्वन्यत्वाभा- १५वाद् अनन्यतैकान्त इति तं प्रति संप्रत्यभिधीयते । अन१६न्यतैकान्तेणूनां संघा१७ते ऽपि विभागवत् । असंहत१८त्वं स्याद् भूतच१९तुष्कं भ्रान्तिर् एव सा । ६७ । यथैव हि विभागे सति परमाणवो ऽसंहतात्मानस् तथा संघातकाले ऽपि स्युः, सर्वथान्यत्वा२०भावाद् अन्य२१त्वे तेषाम् अनित्यत्वप्रसङ्गात् । संघा२२तकाले कार्यस्योत्पत्तेस् तदसमवायिकारणस्वसंयोगस्वभा२३वं संहतत्वं भवत्य् एवेति २०चेन् न, तेषाम् अतिश२४यानुत्प२५त्तौ संयोगस्यैवासंभवात् पृ२६थिव्यादिभूतचतुष्कस्यावयविलक्षणस्य भ्रान्तत्वप्रसङ्गात् । क२७र्मणो ऽतिश२८यस्य प्रसूतेः संयोगः परमाणूनाम् इति चेन् न, कथंचिद् अन्यत्वा२९भावे त३०दयोगात् । क्षणिकत्वात् पर- २२३माणूनाम् अदोष१ इति चेत् तथापि कार्यकारणादेर् अभेदैकान्ते धारणकर्षणादयः परमाणूनां संघाते ऽपि मा भूवन् विभाग२वत् । विभक्तेभ्यः परमाणुभ्यः संहतपरमाणूनां३ विशेषस्योत्पत्तेर् धारणाकर्षणादयः संगच्छन्ते एवाधोमुखसोदककमण्डलु४वद्वंशरज्ज्वादिवच् चेति चेत् स तर्हि तेषां५ना६हितो ऽपि विशेषो विभागैका७न्तं निरा- करोति, तन्निरा८करणे परमाणुत्वविरोधा९द् एकत्वपरिणामा१०त्मकस्कन्धस्योत्पत्तेः । प्रविभक्तपरमाणुभ्यः संहतपर- ०५मा११णूनाम् अविशिष्टत्वलक्षणानन्यत्वासंभ१२वात् संहतानां धारणाकर्षणादिसामर्थ्यं विशेषो न पुनर् अपरमा१३णुत्वं, येनाविशेषः कार्यकारणपरमाणूनां न भवेद् इति चेन् न, सर्वथा त१४दविशेषे त१५त्सामर्थ्यस्यैवायोगात् प्र१६विभक्त- परमाणूनाम् अपि तत्प्रसङ्गात् । प्रविभक्तत्वाद् एव न तेषां तत्सामर्थ्यम् इति चेत्, तत एवान्य१७त्रापि तन् नेष्यते, केनचिद् अपि विशेषान्तरेण तद्विभक्तत्वानिराकर१८णात् । पृथिव्यादिभूतचतुष्टयस्थितिर् एवं१९ विभ्रममात्रं प्राप्नोति, सर्वदा परमाणु२०त्वाविशेषात् । इष्टत्वा२१द् अदोष२२ इति चेन् न प्रत्यक्षा२३दिविरोधात् । प्रत्यक्षं हि १०बहिर्वर्णसंस्थानाद्यात्मकं स्थवीयांस२४म् आकारमन्तश् च हर्षाद्यनेकविवर्तात्मकम् आत्मानं साक्षात्कुर्वद्भ्रान्तं चेत् किम् अ- न्यद् अभ्रान्तं यत् प्रत्यक्षलक्षणं बिभृयात् ? प्र२५त्यक्षाभावे च कुतो ऽनुमानं न विरुध्यते ? न च प्रत्यक्षादिविरोधे स्वसंवेदनमात्रम् अपि सिध्येत्, सर्वदा संवित्परमाणुमात्रस्यासंवेदनात् । न च का२६र्यस्य भ्रान्तौ परमाणुसि- द्धिस् तत्त्व२७तः स्याद् इत्य् उच्यते । कार्यभ्रान्तेर् अणुभ्रान्तिः का२८र्यलिङ्गं हि कारण२९म् । १५u३०भयाभावतस् तत्स्थं गुणजातीतरच् च न । ६८ । प्रत्यक्षतः परमाणूनां प्रसिद्धेर् नाणुभ्रान्तिर् इति चेन् न, तेषाम् अप्रत्यक्षत्वात् । तथा हि । चक्षुरादिबुद्धौ स्थूलैकाकारः प्रतिभासमानः परमाणुभेदैकान्तवादं प्रतिहन्ति तद्विप३१रीतानुपलब्धिर् वा । त३२त्रै- तत्स्याद्भ्रान्तैकत्वादिप्रतिपत्तिर् इति त३३न् न, परमाणूनां चक्षुरादिबुद्धौ स्वभावम् अनर्पयतां कार्यलिङ्गाभा३४- वात् तत्स्व३५भावाभ्युपगमानुपप३६त्तेः, प्रविर३७लवकुलतिलकादीनां जातुचित्प्रत्यक्षतो ऽप्रतिपत्ता३८वनेकाका३९रप्रतिभा- २०सस्य च भ्रान्तत्वे तत्स्वभावाभ्युपगमानुप४०पत्तिवत् । का४१र्यलिङ्गं हि कारणं परमाणुरूपम् । तत् कथं कार्यस्य भ्रान्तौ २२४भ्रान्तं न भवेत् ? प१रमाणूनां कार्यस्य चानभ्युपगमे तद्द्वयाभावात् तद्वृत्तयो जातिगुणक्रियादयो न स्युर् व्योमकुसुमसौरभवत् । त२द् धि गुणजातिरूपादिसत्तादिस्वभावम् इतरच् च क्रियाविशेष३समवायाख्यं परमा- णुवृत्ति वा स्यात् कार्यद्रव्यवृत्ति वा, न च तदुभ४यासंभवे ऽभ्युपगन्तुं युक्तं, ग५गनकुसुमस्याभावे ऽपि तद्वृत्ति- सौरभाभ्युपगमप्रसङ्गात् । त६तस् तद७भ्युपगच्छता कार्यद्रव्यम् अभ्रान्तम् अभ्युपगन्तव्यम् । तच् च परमाणूनां ०५परमाणुरूपतापरित्यागेनावयविरूपतोपादाने सति संभाव्यते नान्यथा । तन् न तेषा८म् अनन्यतैकान्तः, कार्योत्पत्तौ कथंचि९द् अन्यत्वोपपत्तेः । ततः सौगतवन् न वैशेषिकाणां स्व१०मतसिद्धिः । साङ्ख्यानां च कार्यकारणयोः — एकत्वे ऽन्यतराभावः शेषा११भावो ऽविनाभु१२वः । द्वि१३त्वसंख्याविरोधश् च संवृत्तिश् चेन् मृषैव सा१४ ॥ ६९ ॥ १०कार्यस्य हि महदादेः कारणस्य च प्रधानस्य परस्परम् एकत्वं तादात्म्यम् । तस्मिन्न् अभ्युपगम्यमाने ऽन्यतर- स्याभावः स्या१५त् । ततः शेषस्या१६प्य् अविनाभु१७वो ऽभावः । इति सर्वाभावः प्रसज्यते । यदि पुनः कार्यस्य१८ का१९रणे ऽनुप्रवेशात् पृथ२०गभावे ऽपि कारणम् एकम् आस्ते एव नित्य२१त्वाद् इति मतं तदा द्वित्वसंख्या२२विरोधो ऽपि, सर्वथै- क२३त्वे तदसंभवात् कार्यकारणभावादिव२४त् । संवृतिर् एव द्वित्वसंख्या तत्रेति चेत् तर्हि मृषैव सा तद्वद् एव प्रसक्ता । तथा२५ च कुतः प्रधानस्याधिगतिः ? न तावत् प्रत्यक्षात्, तस्य तदविषयत्वात् । नाप्य् अनुमानात्, १५अभ्रान्तस्य लिङ्गस्याभावात् । न चागमात्, शब्दस्यापि भ्रान्तत्वोपगमात् । न च भ्रान्ताल् लिङ्गा२६देर् अभ्रा- न्तसाध्यसिद्धिर् अतिप्रसङ्गा२७त् । ए२८वं पुरुषचैतन्ययोर् आश्रयाश्रयिणोर् एकत्वे तदन्यतराभावः । पुरुषे चैतन्या- नुप्रवेशे पुरुषमात्रस्य, तस्य वा चैतन्यानुप्रवेशे चैतन्यमात्रस्य प्रसक्तेः सिद्धस् तावत् तदन्यतरस्याभावः परेषा२९म् । ततः शेषा३०भावस् तत्स्व३१भावाविनाभावित्वाद् बन्ध्यासुतरूप३२संस्थानवत् । यथैव हि बन्ध्या- सुतरूपस्याभावे न तस्य संस्थानं संस्थानिस्वभावाविनाभावित्वा३३त् । तथा पुरुषस्याश्रयस्याभावे चैतन्यस्या- २०श्रयिणो ऽप्य् अभावस् तदभावे पुरुषस्याप्य् अभावः, त३४त्स्वभावाविनाभावात् । तथा स३५ति द्वित्वसंख्यापि न स्यात्, पुरुषचैतन्ययोर् एकत्व३६म् इति । तत्र३७ संवृतिकल्पना शून्यत्वं नातिवर्तते, परमार्थविपर्यया- द् व्यलीकवचनार्थवत्, परमार्थतः संख्यापाये संख्येयाव्यवस्थानात् सकलध३८र्मशून्यस्य कस्यचिद् वस्तुनो ऽसंभवात् । तन् न कार्यकारणादीनाम् अनन्यतैका३९न्तः संभवत्य् अन्यतैका४०न्तवत् । २२५विरोधान् नोभयैका१त्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्य् उक्तिर् नावाच्यम् इति युज्यते ॥ ७० ॥ अवयवेतरादी२नां व्यतिरेकाव्यतिरेकैकान्तौ न वै यौगपद्येन संभविनौ विरोधात् । तथानभिला- प्यतैकान्ते स्ववचनविरोधस् त३दभिलाप्यत्वात् । अनभिलाप्यतैकान्तस्याप्य् अनभिलाप्यत्वे कुतः परप्रतिपा- ०५दनम् ? तद्वचनाच् चेत् कथम् अनभिलाप्यतैकान्तः ? परमार्थतो न कश्चि४द् वचनात् प्रतिपाद्य५ते इति चेत् स्वय६म् अवाच्य- ताप्रतिपत्तिः कथम् ? वस्तुनि वाच्यतानुपलब्धेश् चेत् सा७ यदि दृश्यानुपलब्धिस् तदा सिद्धा क्व८चिद् वाच्यता । नो चेन् ना९स्ति त१०दभावनिश्चयो ऽतिप्रसङ्गात्११ । विकल्पप्रतिभासिन्य् अन्यापोहे प्रतिपन्नाया एव वाच्यतायाः स्वल१२क्षणे प्रतिषेधाद् अदोष इति चेन् न, वस्तुवाच्यतायाः प्रतिषेधायोगा१३त्, तदन्यापोहमात्रवाच्यताया एव प्रतिषेधात् । न चान्यापोहवाच्यतैव वस्तुवाच्यता१४ त१५त्प्रतिषेधाविरोधात् । निरस्तप्रा१६यश् चायम् अवाच्यतैकान्त १०इत्य् अलं प्रसङ्गेन । स्याद्वादाभ्युपगमे तु न दोषः, क१७थंचित् त१८थाभावोपलब्धेः । सर्वं हि वस्तु व्यञ्जनपर्याया१९त्म- कतया वाच्यम् अर्थपर्यायात्मकत्वेनावाच्यम् इति स्याद्वादिभिर् व्यवस्थाप्यते, अन्य२०था प्रमाणाभावात् । तद् एवम् अवयवावयव्यादीनाम् अन्यत्वा२१द्येकान्तं निराकृत्याधुना तदनेकान्तं सामर्थ्यसिद्धम् अपि दु२२राशङ्कापनो- दार्थं दृढतरं निश्चिचीषवः सूरयः प्राहुः । १५द्रव्यपर्याययोर् ऐक्यं तयोर् अव्यतिरेक२३तः । परिणामविशेषाच् च शक्तिमच्छक्तिभावतः ॥ ७१ ॥ संज्ञासंख्याविशेषा२४च् च स्व२५लक्षणविशेषतः । प्रयोजना२६दिभेदाच् च तन्नानात्वं न सर्वथा ॥ ७२ ॥ गुणिसामान्योपादानकारणानां द्रव्यशब्दाद् ग्रहणम् । गुणव्यक्तिकार्यद्रव्याणां पर्यायशब्दात् । तद् एवं २०द्रव्यपर्यायाव् एकं वस्तु, प्रतिभासभेदे ऽप्य् अव्यतिरिक्तत्वात् । यत् प्रतिभासभेदे ऽप्य् अव्यतिरिक्तं तद् एकं, यथा वेद्यवेदक२७ज्ञानं रूपादिद्रव्यं वा मेचकज्ञानं वा । तता च द्रव्यपर्यायौ न व्यतिरिच्येते । तस्माद् एकं वस्त्व् इति मन्तव्यम् । पर्यायाद् अवास्तवाद् व्यतिरिक्तम् एव द्रव्यं वास्तवम् एकेषा२८म् । द्रव्याद् अवास्तवाद् व्यतिरिक्त एव पर्यायो वास्तवः परेषाम्२९ । ततो ऽसिद्धो ३०हेतुर् इति न मन्तव्यं, त३१दन्यतरापाये ऽर्थस्या३२नुपपत्तेः । तथा हि २२६न द्रव्यं केवलम् अ१र्थक्रियानिमित्तं क्रमयौगपद्यविरोधात् केवलपर्यायवत् । पर्यायो वा न केवलो ऽर्थक्रियाहे- तुस् तत एव केवलद्रव्यवत् । क्रमयौगपद्यविरोधस् तत्रा२सिद्ध इति चेन् न, द्रव्यस्य पर्यायस्य वा सर्वथैक३स्वभा- वस्य क्रमयौगपद्यादर्शनात्, अनेकपर्यायात्मन एव द्रव्यस्य तदुपलम्भात् । वास्तवत्वे ऽपि द्रव्यपर्याययोर् अ- व्य४तिरेको ऽसिद्धः, कुटादिद्रव्याद् रूपादिपर्यायाणां ज्ञा५नप्रतिभासभेदाद् घटपटादिवद् इति चेन् न६, त७स्यैकत्वा- ०५विरोधित्वात् । उपयोग८विशेषाद् रूपादिज्ञाननिर्भासभेदः स्वविषयैकत्वं न वै निराकरोति, सा९मग्री- भेदे युगपदेकार्थोपनिबद्धविशदेतरज्ञान१०वत् । ततो नासिद्धो हेतुः । नापि विशेषण११विरुद्धः, प्रतिभा- सभेदस्य विशेषणस्याव्यतिरिक्तहेतुना विरोधा१२सिद्धेः । स्यान् मतम्१३ ऽअव्यतिरिक्तम् ऐक्यम् एवोच्यते । ततो ऽयं साध्या१४विशिष्टो हेतुर् अनित्यः शब्दो निरोध१५धर्मकत्वाद् इति यथा । ततो न गमकऽ इति तद् असत्, कथंचि- द् अ१६प्य् अशक्यविवेचनत्वस्याव्यतिरिक्तस्य हेतुत्वेन प्रयोगात् । व्यतिरेचनं व्य१७तिरिक्तं विवेचनम् इति यावत् । १०न विद्यते व्यतिरिक्तम् अन१८योर् इत्य् अव्यतिरिक्तौ । तयोर् भावो ऽव्यतिरिक्तत्वम् अशक्यविवेचनत्वम् । इति व्युत्पाद- नात् तयोर् ऐक्यम् एव वस्तुत्वम् इति साध्यस्येष्टत्वान् न साध्यम् एव हेतुर् यतो न गमकः स्या१९त् । न चैतदसिद्धम् अश- क्यविवेचनत्वं, विवक्षितद्रव्यपर्यायाणां द्रव्यान्तरं नेतुम् अशक्यत्वस्य सुप्रतीतत्वाद् वेद्यवेदकाकारज्ञान२०वत् त२१दाकारयोर् ज्ञानान्तरं नेतुम् अशक्यत्वस्यैव त२२स्याभिमतत्वात् । त२३योर् अयुत२४सिद्धत्वाद् एव२५म् इति चेत् किम् इदम् अयुतसि- द्धत्वं नाम ? न२६ तावद् देशाभेदः पवनातपयोस् तत्प्रसङ्गात् । नापि कालाभेदस् तत एव । स्वभावाभेद इति १५चेन् न स२७र्वथासौ युक्तो विरोधा२८त् । कथंचिच् चेत् तद् एवा२९शक्यविवेचनत्वम् । स३० एवाविष्व३१ग्भावः समवाय इति प३२रमतसिद्धिः, अन्य३३था त३४स्याघटनात् । पृथगनाश्रयाश्रयित्वं पृथगगतिमत्त्वं चायुतसिद्धत्वम् इत्य् अ३५पि नाश- क्यविवेचनत्वाद् अन्यत् प्रतिभाति । ततो न साध्यसाधनशून्यम् उदाहरणम् अ३६पि । रूपादिद्रव्यं वेत्य् अप्य् उदाहरणम् उप- पन्नं, प्रतीतिसिद्धत्वात्, रूपा३७दिद्रव्ययोः समवायस्याशक्यविवेचनत्वस्यैवाव्यतिरिक्तत्वस्य साधनस्य सद्भा- वाद् ऐक्यस्य चैकवस्तुत्वस्य साध्यस्य निर्णीतेः । धर्मिग्राहकप्र३८माणेन बाधनात् कालात्ययापदिष्टो हेतुर् इत्य् अ३९पि न २०सत्यं, तेन धर्मिणोः कथंचिद् भिन्नयोर् एव ग्रहणात्, सर्वथा भिन्नयोर् द्रव्यपर्यायत्वासंभवात् सह्यवि४०न्ध्यवत् । ननु द्रव्यपर्यायोर् भिन्नयोः कथम् अभेदो विरोधादिप्रसङ्गाद् इति चेन् न, त४१थोपलम्भान् मेचकज्ञानवत् सामान्य- २२७विशेष१वद् वा । न हि तत्र विरोधवैयधिकरण्यसंशयव्यतिकरसंकरानवस्थाऽप्रतिपत्त्यभावाः प्रसज्यन्ते, तेषां तथा प्र२तीत्यापसारितत्वात् । न च प्रकृत३योस् तथा४ प्रतीतिरसत्या सर्वदान्यथा प्रतीत्यभावात् । त५द् एवं सति विरोधाद्युपालम्भश् चतुरस्र६धियां मनो मनागपि न प्रीणयति व७र्णादेर् अ८प्य् अभावप्रसङ्गात् । द्रव्यम् एवैकं, न वर्णादयो, विचारासहत्वाद् वर्णाद्य् एव वानेकं, न द्रव्यं नाम, तस्य विचार्यमाणस्य सर्वथानुपपत्तेर् इत्य् एक- ०५त्वानेकत्वैका९न्तौ नान्योन्यं विजयेते, दूषणसमाधानयोः समानत्वात्, द्व१०योर् अपि भावस्वभावप्रतिबन्धात्११ । द्रव्यैकत्वस्य भावस्वभावस्यैकान्तिकस्य प्रत्यक्षादिविरोधात् वर्णादिपर्यायैकान्तस्वभावस्य चाबाधितप्रत्यभिज्ञा१२- ननिराकृतत्वात् सिद्धं द्रव्यपर्याययोः कथंचिद् ऐक्यम् । भेदः कथं सिद्धः ? इत्य् उच्यते, य१३त् परस्परविविक्तस्वभावपरिणामसंज्ञासंख्याप्रयोजनादिकं तद्भि- न्नलक्षणं, यथा रूपादि, तथा च द्रव्यपर्यायौ, तस्माद् भिन्नलक्षणाव् इत्य् अनुमानात् परस्परविविक्तस्वभाव- १०परिणामौ हि द्रव्यपर्यायौ, द्रव्यस्यानाद्यनन्तैकस्वभाववैश्र१४सिकपरिणाम१५त्वात्, पर्यायस्य च साद्यन्तानेकस्व- भावपरिणा१६मत्वात् । ततो नासिद्धः परिणामविशेषाद् इति हेतुः१७ । एतेन शक्तिमच्छक्ति१८भावः सिद्धः कथितः । परस्परविविक्तस्वभावसंज्ञासंख्या१९विशेषौ च द्रव्य२०पर्यायौ, द्रव्ये द्रव्यम् इति, पर्याये पर्याय इत्य् अ- न्वर्थसंज्ञायाः प्रसिद्धेः एकं द्रव्यम् इत्य् एकत्वसंख्यायाः, पर्याया बहव इति बहुत्वसंख्यायाश् चानुपचरिता२१याः प्रसाध२२नात् । ततः संज्ञासंख्याविशेषाच् चेत्य् अ२३पि नासिद्धं साधनम् । द्रव्यस्यैकत्वान्व२४यज्ञानादिकार्यत्वा२५त् १५पर्यायस्यानेकत्वव्यावृत्तिप्रत्ययादिका२६र्यत्वान् न तयोः परस्परविविक्तस्वभावप्रयोज२७नत्वम् असिद्धम् । द्रव्यस्य त्रिकालगोचरत्वात् पर्यायस्य वर्तमानकालत्वाद् भिन्नकाल२८त्वम् अपि न तयोर् असिद्धं भिन्नप्र२९तिभासवत् । त३०तः प्रसिद्धा३१द् धेतोर् भिन्नलक्षणस्य तयोः सिध्यत्य् एव । इति स्वलक्षणविशेषतस् त३२न्नानात्वं सिद्धम् । स्वम् असाधारणं लक्षणं स्वलक्षणम् । तस्य विशेषो ल३३क्ष्याविनाभावित्वं, तत एव तस्य लक्षणत्वोपपत्तेः । नन्व् असा३४साधारणं रूपं वस्तुनो लक्षणम् इत्य् उच्यमाने सर्वं भिन्नं प्रमेयत्वाद् इत्य् अनुपसंहा३५र्यस्यापि लक्षणत्वप्रसङ्ग३६ २२८इति चेन् न, कर्मतया प्रमितिजनकत्वस्य प्रमेयत्वस्यानुपसंहार्यास्यापि लक्षणत्वाविरोधात् सत्त्वव१त् । सद्वस्तु- लक्षणम्, "उत्पादव्ययध्रौव्ययुक्तं सत्" इति वचनात् । ननु२ च यन् न सन् न तद् वस्तु३, यथा शशविषाणम् इति विपक्ष४स्यासतः सिद्धेर् नानुपसंहार्यं स५त्त्वं, सपक्षविपक्षरहितस्य पक्षव्यापिनो ऽनुपसंहार्यत्वाद् इति चेत् तत६ एव प्रमेयत्वम् अप्य् अनुपसंहार्यं मा भूत्, खरविषाणस्यासतो भिन्नत्वाना७श्रयस्य कर्मत्वेन८ प्रमित्यजनकस्याप्रमेयस्य ०५विपक्षस्य भावात् । सर्वशब्देन९ सतो ऽसतश् च ग्रहणान् न तस्य१० विपक्षत्वम् इति चेत् तर्हि सद्ग्रहणेन भावस्य भावा- न्तरस्वभावप्रागभावादेश् च स्वीकरणात् क११स्यचित् त१२द्विपक्षत्वं मा भूत् । पराभ्युपगतस्यानुत्पा१३दव्ययध्रौव्य१४यु- क्तस्य विकल्प१५बुद्धिप्रतिभासिनो विप१६क्षत्वे सदसद्व१७र्गाभावस्य परा१८भ्युपगतस्याप्रमाणविषयस्य विप१९क्षत्वम् अस्तु सर्वथा विशेषा२०भावात् । इति नानुपसंहार्यस्य संभवो, यतः पक्षव्यापिन एवासाधारणस्य वस्तुलक्षणत्वं न स्यात्, विद्यमानयोर् अविद्यमानयोर् वा सपक्षविपक्षयोर् असतः२१ पक्षव्यापिनो ऽसाधारणत्ववचनात् । एतेन२२ पक्षाव्या- १०प२३कस्यासाधारणत्वं प्रत्युक्तं, तस्यासा२४धारणैकदेशत्वाल् लक्षणत्वायोगाद् अग्नेर् उष्णत्ववत्२५ । न हि तत्२६ सकलाग्नि- व्यक्तिष्व् अस्ति प्रदीपप्रभादिष्व् अनुद्भूतोष्णस्पर्शेष्व् अभावात् । न चानुद्भूतम् अपि लक्षणं युक्तम् अप्रसिद्धत्वात् । यदि पुनर् उष्णस्पर्शयोग्यत्वं पावकस्य लक्षणं स्यान् न२७ कश्चिद् दोषः२८ पक्षव्यापिनो ऽसाधारणत्वसिद्धेः । एतेना२९विद्यमाने विपक्षे ऽस३०तो ऽसंभवत्सपक्षस्यासाधारणत्वम् उपदर्शितं प्रत्येयम् । विद्यमाने च सपक्षे ऽसतो ऽसंभवद्विपक्षस्य पक्षव्यापिनो ऽसाधारणस्य लक्षणत्वम् अविरुद्धं शब्दस्यानित्य३१त्वे श्रावणत्ववत्३२ । न हि तद्३३ घटादाव् अनित्ये सपक्षे १५विद्यमाने ऽप्य् अस्ति । नाप्य् अस्य विपक्षो नित्यैकान्तः संभवति, श३४ब्दत्वस्यापि सदृशपरिणामलक्षणस्य कथंचिद् अ३५नि- त्यत्वात्, श३६ब्दाभा३७व् अस्य च शब्दान्तरस्वभावस्येतरेतरा३८भावप्रध्वंसाभावरूपस्यानित्यत्वात् पक्षाद् अन्यत्वानुपपत्तेः । a३९शब्दात्मनो ऽश्रावणत्वात् साधीय एव श्रावणत्वं शब्दस्य लक्षणं, शब्दात्मकत्वाभावे ऽनुपपद्यमा४०नत्वात् । इत्य् अन्य४१थानुपपद्यमानरूपं पक्षव्यापि लक्षणम् अनवद्यत्वात् । तत्र४२ द्रव्यस्य लक्षणं गुणपर्ययवत्त्वं, "गुणपर्ययवद्द्रव्यम्" इति वचनात्४३, क्र४४माक्रमभाविविचित्रप- २२९रिणामाभावे द्रव्यस्य लक्षयितुम् अशक्तेः, द्रव्यस्यापाये गुणपर्ययवत्त्वस्यानुपपत्तेः का१र्यद्रव्ये घटादिविशेषे गुणवत्त्वस्य भावान् नवपुराणादिपर्याययोगित्वस्य च भावान् नाव्याप्तिर् लक्षणस्य । नाप्य् अतिव्याप्तिः, स्पर्शादिवि- शेषेषु२ क्रमजन्मसु पर्यायेषु३ स्पर्शादिसामान्येषु४ सहभाविषु गुणेषु५ चाभा६वात् । तथा पर्यायस्य तद्भावो लक्षणं, "तद्भावः परिणाम" इति वचनात् । तेन तेन प्रतिविशिष्टेन रूपेण भवनं हि परिणामः, ०५स७हक्रमभाविष्व् अशेषपर्यायेषु तस्य८ भावाद् अव्याप्त्यसंभवात्, त९दभावे च द्रव्ये त१०दनुपपत्तेः । इति प्रमा- णसिद्धं भिन्नलक्ष११णत्वं द्रव्यपर्याययोः कथंचिन् नानात्वं साधयति, रूपाद्युदाहरणस्यापि साध्यसाधनवैकल्या- भावात्, कथंचिन् नानात्वेन व्याप्तस्य भिन्न१२लक्षणत्वस्य परस्परविविक्तस्वभावपरिणा१३मादित्वेन साधनात् । रूपादेर् हि लक्षणं रूपादिबुद्धिप्रतिभासयोग्यत्वं भिन्नं प्रसिद्धं कथंचित् तन्नानात्वं चेति निरवद्यम् उदाहरणम् । न१४नु च भिन्न१५लक्षणत्वं स्यान् नाना१६त्वं च न स्याद् विरोधाभावात् । ततः सन्दिग्धविप१७क्षव्यावृ१८त्तिको १९हेतुर् इति न १०श२०ङ्कनीयं, विरुद्धधर्माध्यासास्खल२१द्बुद्धिप्रतिभासभेदाभ्यां च वस्तुस्वभावभेद२२सिद्धेः । अ२३न्यथाऽ- ना२४नैकं जगत् स्यात्, तदभ्युपगमे प२५क्षान्तरासंभवा द् इति, २६विपक्षे२७ बाधकप्रमाणसद्भावान् निश्चित२८व्य- तिरेकत्वात् साधनस्य२९ द्र३०व्यपर्याययोः सर्वथैक३१त्वे विरुद्धधर्माध्यासस्यास्खलद्बुद्धिप्रतिभासभेदस्य चायोगाद् भि- न्नलक्षणत्वस्यानुपपत्तेः, व्या३२पकस्य३३ ग्रा३४हकस्य चाभावे व्याप्यस्य३५ विष३६यस्य चाव्यवस्थितेः । व्यवस्थितौ वा भिन्नलक्षणत्वस्य न किंचिद् एकं जगति स्यात् । नापि नाना, विरुद्धधर्माध्यासा३७द्यभावे ऽपि नानात्वस्य सिद्धौ १५त३८स्य तत्साधन३९त्वायोगात् । न चासाधना कस्यचित् सिद्धिर् अतिप्रसङ्गात् । न च नानात्वैकत्वाभ्युपगमे प्र४०कारान्तरम् अस्ति, यतो जगदनानैकं न स्यात् । न हि विरुद्धधर्माध्यासेतराभ्याम् अन्यन् नानात्वैकत्वस्वरूपम् । नाप्य स्खलद्बुद्धिप्रतिभासभेदाभेदाभ्याम् अन्यत् तत्साधनं, यत् प्रकारान्तरं स्यात् । त४१तः कारिकाद्वयेन सामान्यविशेषा४२त्मानम् अर्थं संहृत्य तत्रापेक्षानपेक्षैकान्तप्रतिक्षेपायाह भगवान् वास्तवम् एव । इति स्यान् नाना४३त्वम् एव स्व४४लक्षणभेदात् । स्याद् एकत्वम् एवाशक्यविवेचनत्वात् । स्याद् उभयम् एव क्रमार्पित- २३०द्वयात् । स्याद् अवक्तव्यम् एव सहार्पितद्वयाद् वक्तुम् अशक्यत्वात् । स्यान् नानात्वावक्तव्यम् एव विरुद्धधर्माध्याससहार्पि- तद्वयात् । स्याद् एकत्वावक्तव्यम् एव, अशक्यविवेचनसहार्पितद्वयात् । स्याद् उभयावक्तव्यम् एव क्रमाक्रमार्पित१द्व- यात् । इति सप्तभङ्गीप्रक्रिया दृष्टेष्टाविरुद्धावबोद्धव्या पूर्ववत् । कार्यादेर् भेद एव स्फुटम् इह नियतः सर्वथा कारणादे- ०५र् इत्याद्येकान्तवादोद्धततरमतयः शान्तताम् आश्रयन्ति । प्रायो यस्योपदेशाद् अविघटितनया२न् मा३नमूलाद् अलङ्घ्यात्, स्वा४मी जीयात् स शश्वत्प्रथिततरयतीशो ऽकलङ्कोरुकीर्तिः ॥ इत्य् आप्त५मीमांसालंकृतो चतुर्थः परिच्छेदः । ४ । २३१अथ पञ्चमः परिच्छेदः । स्फुटम् अकलङ्क१पदं या प्रकटयति पटिष्टचेतसामसम२म् । दर्शितसमन्तभ३द्रं साष्टसहस्री सदा जयतु ॥ १ ॥ यद्य् आपेक्षि४कासिद्धिः स्यान् न द्व५यं व्यवतिष्ठते । ०५a६नापेक्षिकसिद्धौ च न सामान्यविशेषता ॥ ७३ ॥ ध७र्मधर्मिणोर् आपेक्षि८की सिद्धिः, प्रत्यक्ष९बुद्धौ तदनवभासनाद् दूरेत१०रादिवत् । न हि प्रत्यक्षबुद्धौ धर्मो धर्मी वा प्रतिभासते, त११त्पृष्टभाविविकल्पोपकल्पितत्वात्, तस्य स्वलक्षणस्यैव तत्र प्रतिभासनात्, श१२ब्दापेक्षया१३ सत्त्वादेर् धर्मत्वे ऽपि ज्ञेयत्वापेक्षायां धर्मित्वव्यवहरणात्, तदपेक्ष१४या ज्ञेयत्वस्य धर्मत्वे ऽप्य् अभिधेय१५- त्वापेक्षायां धर्मित्वव्यव१६हारात्, त१७दपेक्षया चाभिधेयत्वस्य ध१८र्मत्वे प्रमेयत्वापेक्षायां धर्मित्वप्रसिद्धेः । इ१९ति १०न क्वचिद् धर्मो धर्मी वा व्यवतिष्ठते । त२०तो न तात्त्विको ऽसौ२१ । न२२ हि नीलस्वलक्षणं संवित्स्वलक्षणं वा प्रत्यक्षम् अ- वभास२३मानं किंचिद् अ२४पेक्ष्यान्यथा२५भावम् अनुभवदुपलब्धम् । केवलम् अपेक्षा२६बुद्धौ विशेषणविशेष्यत्वं सामान्यविशेषत्वं गुणगुणित्वं क्रियाक्रियावत्त्वं कार्यकारणत्वं साध्यसाधनत्वं ग्राह्यग्राहकत्वं वा प्रकल्प्यते दूरेतरत्वादिवत् । i२७ति यद्य् आपेक्षिकसिद्धिः२८ स्यात् तदा न द्वयं व्यवतिष्ठते नीलस्वलक्षणं तत्संवेदनं चेति, तयोर् अप्य् आपे- क्षिकत्वाद् विशेषणविशेष्यत्वा२९दिवत् । तथा हि । ययोः सर्वथा परस्परापेक्षाकृता सिद्धिस् तयोर् न व्यवस्था । १५यथा परस्पराश्रययोः सरिति प्लवमानयोः । तथा च नीलतद्वेदनयोः सर्वथापेक्षाकृता सिद्धिः । इति त३०द्द्वयम् अपि न व्यवतिष्ठते । न हि नीलं नीलवेद३१नानपेक्षं सिध्यति, तस्यावेद्यत्वप्रसङ्गात् संविन्निष्ठत्वाच् च वस्तुव्यवस्थानस्य । नापि नीलानपेक्षं नीलवेदनं, त३२स्य त३३स्माद् आत्मलाभोप३४गमाद् अन्यथा निर्विष३५यत्वापत्तेः । २३२इत्य् अन्यतराभावे शेषस्याप्य् अभावाद् द्वयस्याव्यवस्थानं स्यात् । ए१तेन नीलवासनातो नीलवेद२नम् इत्य् अस्मिन्न् अपि दर्शने द्वयाव्यवस्थितिर् उक्ता तयोर् अन्योन्यापेक्षै३कान्ते स्वभावतः प्रतिष्ठितस्यैक४तरस्याप्य् अभावे ऽन्यतरा- भावाद् उभ५यं न प्रकल्प्येत, नीलवेदनाभावे तद्वासनाविशेषस्याव्यवस्थितेर् अन्यथातिप्र६सक्तेः, तद्वासनाविशे- षम् अन्तरेण नीलवेदनस्याव्यवस्थितेर् अन्यथा७ निर्निमित्तत्वापत्तेः स्यान् मतं, नीलवेदनस्य स्वतः प्रकाशनान् नायं ०५दोष इति तद् असत्, परस्परापेक्षैकान्तविरोधा८त्, दण्डादेर् विशेषणस्य स्वबु९द्धौ स्व१०तः सिद्धेः सामान्यादेर् अपि११ स्वग्राहिणि ज्ञाने ऽन्यानपेक्षस्य प्रतिभासनाद् विशेष्यविशेषणादेर् अपि त१२था प्रसिद्धेर् द्वयाभावान१३वकाशात् । तत१४ एव दूरेतरादिदृष्टान्तो ऽपि साध्यसाधनधर्मविकलः स्यात्, दूरासन्न् अभाव१५योर् अपि स्वभावविवर्तविशेषा१६भावे समानदेशा१७देर् अपि प्र१८सङ्गात् । न च समानदेशकालस्वभा१९वयोर् अन्योन्यापेक्षयापि दूरासन्न् अभावव्यवहारः, खर- विषाणयोर् इव त२०त्स्वभावशून्ययोस् त२१दयोगात् । तद् इमौ२२ स्वभावतः स्ताम् अन्यथेतरेत२३राश्रयदोषानुषङ्गात् । १०e२४तेन स्वाश्रयशब्दाद्य२५पेक्षया सत्त्वादेर् धर्मत्वेन स्वधर्मापेक्षा२६यां धर्मित्वं नाव्यवस्थाकारित्वेनायुक्तम् इति प्रकाशितं, त२७थाविधस्वभावविशेषाभावे परापेक्ष२८यापि धर्मधर्मिभावानुपपत्तेः, अनन्तत्वाच् च धर्माणां तद२९पेक्षि- णाम् अप्य् अपर्यन्तत्वात्, अ३०न्यथाभिप्रेतधर्मधर्मिणोर् अ३१प्यव्यवस्थापत्तेः । इति नापेक्षैकान्तः श्रेयान् । यो ऽप्य् आ३२ह ऽधर्मधर्मिणोः सर्वथा नापेक्षिकी सिद्धिः, प्र३३तिनियतबुद्धिविषयत्वान् नीलादिस्व३४रूपवत्, स३५र्व- थानापेक्षिकत्वाभावे प्रतिनियतबुद्धिविषयत्वानुपपत्तेः खपुष्पवत्ऽ इ३६ति, तस्यानपेक्षापक्षे ऽपि३७ नान्वयव्य- १५तिरेकौ स्यातां, भेदाभेद३८योर् अन्योन्यापेक्षात्मकत्वाद् विशेषेत३९रभावस्य । अन्वयो हि सामान्यं, व्यतिरेको विशेषः । तौ च परस्परापेक्षौ व्यवतिष्ठेते । तयोर् अनापेक्षिकसिद्धौ च न सामान्यविशेषता । प्रतिनियत- बुद्धिविषययोर् अपि प्रतिनियतपदार्थता स्यान् नील४०पीतवत् । न ह्य् अ४१भेदो भेदनिरपेक्षः प्रतिनियतान्वयबुद्धिवि- षयो ऽस्ति, नापि ४२भेदो जातुचिदभेदनिरपेक्षः प्रतिनियतव्यतिरेकबुद्धिविषयः संभाव्यते क्व४३चिद् एकव्य४४क्तेर् अपि प्रथमदर्शनकाले तद्बु४५द्धिविषयत्वप्रसङ्गात् । तद् अनेन४६ प्रतिनियतबुद्धिविषयत्वस्य हेतोर् विरु४७द्धत्वं प्रतिपादितं २३३तस्य कथंचिद् आपेक्षिकत्वेन व्याप्तत्वात् प्रत्यक्षबुद्धिप्रतिभासित्व१वत् । ततो नैता२व् एकान्तौ घटेते, वस्तुव्य- वस्थानाभावानुषङ्गात् । विरोधान् नोभयैका३त्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्य् उक्तिर् नावाच्यम् इति युज्यते । ७४ । ०५अनन्तरैकान्त४योर् युगप५द्विवक्षा मा भूद् विप्रतिषेधात् सदसदेकान्तवत् स्याद्वादानाश्रयणात् । तथान- भिधेयत्वैकान्ते ऽपीति कृतं विस्तरेण, सदसत्त्वाभ्याम् अनभिधेयत्वैकान्तवत् । इति कथंचिद् आपेक्षिकत्वेतरानेकान्तं प्रतिपक्ष६प्रतिक्षेपसामर्थ्यात् सिद्धम् अपि दूरारेका७पाकरणार्थम् आचक्षते — धर्मधर्म्यविनाभावः सिध्यत्य् अन्योन्यवीक्षया । न स्व८रूपं स्वतो ह्य् एतत् कारकज्ञापका९ङ्गवत् । ७५ । १०धर्मधर्मिणोर् अविनाभावो ऽन्योन्यापेक्षयैव सिध्यति, न तु स्वरूपं, तस्य पू१०र्वसिद्धत्वात् । स्व११तो ह्य् एतत्सिद्धं सामान्यविशेषवत् । सामान्यं हि स्वतःसिद्धस्वरूपं भेदा१२पेक्षान्वयप्रत्ययाद् अवगम्यते । १३विशेषो ऽपि स्वतः सिद्धस्वरूपः सामान्यापेक्षव्यतिरेकप्रत्ययाद् अवसीयते । न केवलं सामान्यविशेषयोः स्वल१४क्षणम् अ- पेक्षितपरस्पराविनाभावलक्षणं स्वतःसिद्धलक्षणम् अपि तु धर्मधर्मिणोर् अपि गुणगुण्यादिरूप१५योः, कर्तृ- कर्मबोध्यबोधकवत् [कारकाङ्गकर्तृ१६कर्मवत् ज्ञापकाङ्गबोध्यबोधक१७वच् च] । न हि कर्तृस्वरूपं क१८र्मापेक्षं कर्मस्वरूपं १५वा कर्त्रपेक्षम्, उभयासत्त्वप्रसङ्गा१९त् । नापि कर्तृत्वव्यवहारः कर्मत्वव्यवहारो वा परस्परानपेक्षः, कर्तृत्वस्य कर्मनिश्चया२०वसेयत्वात्, कर्मत्वस्यापि कर्तृप्रतिपत्तिसमधिगम्यमानत्वात् । एतेन बोध्यबोधकयोः प्रमेयप्रमाणयोः स्वरूपं स्वतःसिद्धं ज्ञाप्यज्ञापकव्यवहारस् तु परस्परापेक्षासिद्ध इत्य् अभि- हितम् । तद्वत्सकलधर्मधर्मिभूतानाम् अर्थानां ऽ(१) स्याद् आपेक्षिकी २१सिद्धिः, तथा व्यवहारात् । (२) स्याद् अनापेक्षिकी पूर्वप्रसिद्धस्वरूपत्वात् । (३) स्याद् उभयी क्रमार्पित२२द्वयात् । (४) स्याद् अवक्तव्या, २०सहार्पितद्वयात् । (५) स्याद् आपेक्षिकी चावक्तव्या च, तथा२३ निश्चयेन सहार्पितद्वयात् । (६) स्याद् अनापेक्षिकी चावक्तव्या च, पूर्वसिद्धत्वसहार्पितद्वयात् । (७) स्याद् उभ२४यी चावक्तव्या च, क्रमा- क्रमार्पितो भयात् । ऽ इति सप्तभङ्गीप्रक्रियां योजयेन् नयविशेषवशाद् अविरुद्धां पूर्ववत् । अपेक्षैकान्तादिप्र२५बलगरलोद्रेकदलिनी प्रवृद्धानेकान्तामृतरसनिषेकानवरतम् । प्रवृत्ता वाग् एषा सकल२६विकलाद् एशवशतः समन्ताद्भद्रं वो दिशतु मुनिप२७स्याऽमलमतेः ॥ २५इत्य् आप्तमीमांसाल२८ङ्कृतौ पञ्चमः परिच्छेदः । २३४अथ षष्ठः परिच्छेदः । पुष्यदकलङ्कवृ१त्तिं समन्तभद्रप्रणीतत२त्त्वा३र्थाम् । निर्जितदुर्णयवादाम् अष्टसहस्त्रीम् अवैति सद्दृष्टिः ॥ सिद्धं चेद् धेतुतः सर्वं न प्रत्यक्षादितो ग४तिः । ०५सिद्धं चेद् आगमात् सर्वं विरुद्धार्थमतान्य् अ५पि । ७६ । इह६ हि सकललौकिकपरीक्षकैः उपेयतत्त्वं व्यवस्थाप्योपायतत्त्वं व्यवस्थाप्यते, कृष्यादिषु प्रवर्तमानानां व्यवस्थि७तसस्याद्युपेयानाम् एव तदुपायव्यवस्थापनप्रयत्नोपलम्भात्, ऽप्रयोजनम् अनुद्दिश्य न मन्दो ऽपि प्रवर्ततेऽ इति प्रसिद्धेः, मोक्षार्थिनां च प्रेक्षावतां व्यवस्थितोपेयमोक्षस्वरूपाणाम् एव तदुपाय - व्यवस्थापनव्यापारदर्शनात्, अव्यवस्थितमोक्षतत्त्वानां तदुपायव्यवस्थापनपराङ्मुखत्वाच् चार्वाकादिव८त् । १०त९त्र हेतुत१० एव सर्वम् उपेय११तत्त्वं सिद्धं, न प्रत्यक्षात्, तस्मिन् सत्यपि विप्रतिपत्तिसम्भवात्, युक्त्या यन् न घटाम् उपैति तद् अहं दृष्ट्वापि न श्रद्दधे इत्यादेर् एकान्तस्य बहुलं दर्शनात्, अर्थानर्थविवेचनस्यानुमाना- श्रयत्वात् त१२द्विप्रतिपत्तेस् तव्द्यवस्थापनायाहेत्वादिव१३चनात् । प्रत्यक्षतदाभासयोर् अपि व्यवस्थितिर् अनुमा१४नात्, अन्य१५था संकरव्य१६तिकरोप पत्तेर् अर्था१७नर्थविवेचनस्य प्रत्यक्षाश्रयत्वासंभवात् । इति के१८चित् तेषां प्रत्यक्षा- द् गतिर् अनुमानाद् आ१९दितो ऽपि न स्यात् । न२० च धर्मिणः साधनस्योदाहरणस्य च प्रत्यक्षाद् अग२१तौ कस्यचिद् अनुमानं १५प्रवर्तते । अनुमानान्तरात् तद्गतौ तस्यापि धर्म्यादिग२२तिपूर्वकत्वाद् अनुमानान्तरम् अपेक्षणीयम् इत्य् अनवस्था स्यात् । ततः कथंचित् साक्षात्करणम् अन्तरेण धर्म्यादीनां न क्वचिद् अनुमा२३नं प्रवर्तेत । किं पुनः शास्त्रोपदेशा२४t ? इति प्रत्यक्षाद् अपि सिद्धिर् अभ्यस्तविषये ऽभ्युपगन्तव्या, अन्यथा शब्द२५लिङ्गादिप्रतिपत्तेर् अयोगात् परार्थानुमान- रूपाणाम् अपि शास्त्रोपदेशानाम् अप्रवृत्तेः । ये त्व् आहुः–ऽआगमाद् एव सर्वं सिद्धं, तम् अन्तरेण प्रत्यक्षे ऽपि माणिक्यादौ यथार्थनिर्णयानुपपत्तेः, अ२६नुमान- २३५प्रतिपन्ने ऽपि चिकित्सिता१दाव् आगमापेक्षणात्, आगमबाधितपक्षस्यानुमानस्यागमकत्वा२च् च, प३रब्रह्मणः शास्त्राद् एव सिद्धेः, प्रत्यक्षानुमानयोर् अविद्याविवर्तविषयत्वाद् आगमविषये सन्मात्रात्मनि परमात्मन्य् एव प्रमाणत्वव्यवह- र४णात् । अबाधिताश् चैते शास्त्रोपदेशाः ऽसर्वं खल्विदं ब्रह्मऽ इत्यादयः, प्रत्यक्षानुमानयोस् तद५विषयत्वेन तद्बाधकत्वायोगात्ऽ इ६ति, तेषां७ विरुद्धार्थमतान्य् अपि शास्त्रोपदेशेभ्यः सिध्यन्तु, विशेषाभावात् । सम्य- ०५गुपदेशे ऽभ्यस्तत्त्वसिद्धिर् इति चेत् तर्हि युक्तिर् अपि तत्त्वसिद्धिनिबन्धनं, त८त एव तेषां९ सम्यक्त्वनिर्णयात्, अदुष्टकारणजन्यत्वबाधवर्जितत्वाभ्यां त१०दुपगमात् । न चैते११ युक्तिनिर१२पेक्षाः, प१३रस्परविरुद्धार्थ- तत्त्वसिद्धिप्रसङ्गात्, परब्रह्मण एवापौरुषेयाद् आगमात् सिद्धिर् न पुनः कर्मकाण्ड१४स्येश्वरादिप्रवादस्य चेति नियामका१५भावात् । कथं च श्रौत्रप्रत्यक्षस्याप्रमाणत्वे वैदिकशब्दस्य प्रतिपत्तिर् यतस् तदर्थनिश्चयः स्यात् ? प्रमाण१६त्वे कुतो ऽनुमाना१७भावे संवादविसंवादाभ्यां प्रमाणेतरसामान्याधिगमो यतः किंचिद् एव१८ श्रौत्रं प्रत्यक्षं १०प्रमाणं नान्यद् इति व्यवतिष्ठेत ? ततः कुतश्चिद् आगमात् तत्त्वसिद्धिम् अनुरुध्य१९मानेन प्रत्यक्षानुमानाभ्याम् अपि तत्त्वसिद्धिर् अनुमन्तव्या, अन्यथा२० त२१दसिद्धेः । प्रत्यक्षानुमानाभ्याम् एव तत्त्वसिद्धिर् नागमाद् इत्य् अ२२परे ते ऽपि न सत्यवादिनः, ग्रहोपरा२३गादेस् तत्फलविशेषस्य च ज्योतिःशास्त्राद् एव सिद्धेः । न च प्रत्यक्षानुमानाभ्याम् अन्तरेणोपदेशं२४ ज्योतिर्ज्ञानादिप्रतिपत्तिः । सर्वविदः प्रत्यक्षाद् एव तत्प्र२५तिपत्तिर् अनुमानविदां पुनर् अनुमानाद् अपीति चेन् न, सर्वविदाम् अपि योगिप्रत्यक्षात् पूर्व- १५म् उपदेशाभावे तदुत्पत्त्ययोगाद् अनुमाना२६भाववत् । ते हि श्रुतम२७यीं चिन्ता२८मयीं च भावनां प्रकर्षपर्यन्तं प्रापयन्तो ऽतीन्द्रियप्रत्यक्षम् आत्मसात् कुर्वते, नान्यथा । तथानुमानविदाम् अपि नात्यन्तपरोक्षेष्व् अर्थेषु२९ परोपदेश- म् अन्तरेण साध्याविनाभाविसाधनधर्मप्रतिपत्तिः संभवति, स३०र्वज्ञत्व३१प्रसङ्गात् । इति चिन्तितम् अन्य३२त्र । ततो नैताव् अप्य् एकान्तौ युक्तौ । विरोधान् नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । २०अवाच्यतैकान्ते ऽप्य् उक्तिर् नावाच्यम् इति युज्यते । ७७ । युक्तीतरैका३३न्तद्वयाभ्युपगमो ऽपि मा भूत्, विरुद्धयोर् एकत्र सर्वथासंभवात्, स्याद्वादन्यायविद्विषां क३४थंचित् तदनभ्युपगमात् । तदवा३५च्यत्वे ऽपि पूर्ववत् स्ववचनविरोधप्रसङ्गः । २३६सम्प्रति युक्तीतरानेका१न्तम् उपदर्शयन्ति । वक्तर्यनाप्ते यद् धेतोः सा२ध्यं तद् धेतुसाधि३तम् । आप्ते वक्तरि तद्वा४क्यात् साध्यमागमसाधितम् । ७८ । कः पुनर् आप्तो ऽनाप्तश् च ? यस्मि५न् सति वाक्यात् साधितं साध्यमर्थतत्त्वम् आगमात् साधितं स्याद्धेतोस् तु६ ०५यत् साध्यं तद् धेतुसाधितम् इति विभागः सिध्यतीति चेद् उच्यते —यो यत्राविसंवादकः स तत्राप्तस् ततो ऽपरो ऽनाप्तः । कः पुनर् अविसंवादो येनाविसंवादकः७ स्यात् ? तत्त्वप्रतिपादनम् अविसंवादः, तदर्थज्ञा८नात् । तदर्थज्ञानं पुनः प्रस्फु९टव्यवसायरूपं साक्षाद् असाक्षा१०द् वावसीयते, प११रमार्थतस् तस्य१२ संशयविपर्यासानध्यवसाय- व्यवच्छेदफलत्वात् । तत्रा१३विसंवादक एवाप्त इत्य् अवधार्यते । अनाप्तस् तु कदाचिद् अपि विसंवादक उच्यते, य१४थार्थज्ञानादिगुण१५स्य विसंवादकत्वायोगात् । तेना१६तीन्द्रि१७ये जैमिनिर् अ१८न्यो वा श्रुतिमात्रावलम्बी १०नैवाप्तस् तद१९र्थापरिज्ञानात् तथागतवत् । नात्र निदर्शनं साधनधर्मविकलं, तथागतस्य श्रुत्यर्थधर्मापरि- ज्ञानात् ऽबुद्धादेर् धर्माद्युपदेशो व्यामोहाद् एव केवलात्ऽ इति स्वयम् अभिधा२०नात् । न चासिद्धो हेतुजैमिने- र् ब्रह्मादेर् वा श्रुत्यर्थपरिज्ञानस्य सर्वथाप्य् असंभवात् । तद् धि प्रत्यक्षं वा श्रौतं२१ वा स्यात् ? न तावत् प्रत्यक्षं तस्या२२सर्वज्ञत्वात् श्रुतिमात्रावलम्बितत्वाच् च । न हि तादृ२३शो ऽतीन्द्रियार्थज्ञानम् अस्ति दोषा२४वरणक्षयाति- शयाभावात् । न हि प्रतिनियतदोषावरणक्षयमात्रे सत्य् अपि धर्माधर्मादिसाक्षात्करण२५णं युक्तं, तस्य२६ त२७त्प- १५रिक्षयातिशयहेतुकत्वेन व्यवस्थापितत्वात् । ना२८पि श्रौतं तदर्थपरिज्ञानं श्रुत्यविसंवादात् पूर्वम् असिद्धेः । रिक्षयातिशयहेतुकत्वेन व्यवस्थापितत्वात् । २८नापि श्रौतं तदर्थपरिज्ञानं श्रुत्यविसंवादात् पूर्वम् असिद्धेः श्रुतेः परमार्थवित्त्वं, ततः श्रुतेर् अविसंवादनम् इत्य् अन्योन्यसंश्रि२९तम् । न ह्य् अप्रसिद्धसंवादायाः श्रुतेः परमार्थपरिज्ञानं जैमिन्यादेः संभवति, अतिप्र३०सङ्गात् । नापि परमार्थवित्त्वम् अन्तरेण तत्त्वप्रतिपाद- नलक्षणम् अविसंवाद३१नं यतो ऽन्योन्याश्रयणं न स्यात् । ननु३२ न श्रुतेर् अविसंवादात् प्रामाण्यम् । किं तर्हि ? स्वत २०एव । ततो न दोष इति चेत्, स्वतः श्रुतेर् न वै प्रामाण्यम् अचेतनत्वाद् घटवत् । सन्निक३३र्षादिभिर् अ- नैकान्तिकत्वम् अयुक्तं तत्प्रामाण्यानभ्युपगमा३४ न् मुख्यरूपतः । अथा३५पि कथंचित्३६ तत्प्रमाणत्वं स्याद् अविसंवादकत्वा३७t । सन्निकर्षादेर् अविसंवादकज्ञानकारणत्वेन त३८थोपचारसिद्धिर् इति म३९न्येमहि । तथा४०पि श्रुतेर् अयुक्त४१म् एव, त४२दभावात् । तेनोपचारमात्रम् अपि न स्यात्, तदर्थबु४३द्धि प्रामाण्यासिद्धेः । २३७न हि श्रुतिर् अविसंवादिज्ञानस्य कारणं येनोपचारतः प्रमाणं स्याद् इति निवेदितं प्राग्–भावना१दिश्रुतिवि- षयाविसंवादकत्वनिराकृतिप्रस्तावे । ā२प्तवचनं तु प्रमाणव्यपदेशभाक्, तत्कारणका३र्यत्वात् । प्रमाण- कारणकं हि तत्४, तदतीन्द्रियार्थदर्शनोत्पत्तेस् तद५र्थज्ञानोत्पादनाच् च प्रमाणकार्यकम् । नैतत् श्रुतेः संभवति, सर्वथाप्ता६नुक्तेः पिटकत्र७यवत् । वक्तृदोषा८त् तादृशो ऽप्रामाण्यं तदभावाच् छ्रुतेः प्रामाण्यम् इति ०५चेत् कुतो ऽयं विभागः सिध्येत् ? पिटकत्रयादेः पौरुषेयत्वस्य स्वयं सौगतादिभिर् अभ्युपगमाद् वेदवादिभिश् च श्रुतेर् अपौरुषेयत्वोपगमाद् इति चेत् सो ऽय९म् अभ्युपगमानभ्युपगमाभ्यां क्व१०चित् पौरुषेयत्वम् अन्यद् वा व्यवस्थाप- यतीति सुव्यव११स्थितं तत्त्वत् । एतेन१२ कर्तृस्मरणाभावा१३दयः प्रत्युक्ताः । स१४ हि श्रुतौ कर्तृस्मरणादि- मत्त्वदृष्टकर्तृकसमानत्वाद्यभावम् अभ्युपगममात्राद् व्यवस्थापयति तद्भा१५वं चेतरत्रा१६नभ्युपगमा१७त् । न च त१८था त१९त्त्वं व्यवतिष्ठते, वेदेतरयोर् अविशेषा२०त् । इतरत्र बुद्धो वक्तेति चेत् त२१त्र कमलोद्भवादिर् इति कथं न समा- १०नम् ? यथैव हि पिटकत्रये बुद्धो वक्तेति सौगताः प्रतिपाद्यन्ते तथा वेदे ऽपि ते अष्टका२२न् काणादाः, पौराणिकाः कमलोद्भ२३वं, जैनाः कालासुरं वक्तारम् अनुमन्यन्ते । सुदूरम् अपि गत्त्वा तदङ्गीकरणेत२४रमात्रे व्यवतिष्ठेत श्रुतिवा२५दी, प्रमाणबलात् तदवक्तृ२६कस्य साधयितुम् अशक्तेः । स्यान् मतं "यद् वेदाध्ययनं सर्वं तद् अध्ययन२७पूर्वकम् । वेदाध्ययनवाच्यत्वाद् अधुनाध्ययनं यथेति प्रमाणाद् वेदे वक्तुर् अभा२८वो, न पुनर् अभ्युपगमात्रात्" इति त२९द् अयुक्तं, पिटकत्रयादाव् अपि तत एव वक्त्रभावप्रसङ्गात् । वेदाध्ययनवद् इतरस्यापि सर्वदाध्ययनपूर्वाध्ययनत्व- १५प्रकॢप्तौ न वक्त्रं वक्रीभवति, यतो विद्यमानवक्तृ३०के ऽपि भावा३१द् अध्ययनवाच्यत्वस्या३२नैकान्तिकत्वं न स्यात् । वेदविशेषणस्याध्ययनवाच्यत्वस्यान्यत्राभावान् नानैकान्तिकतेति चेत् तर्हि पिटकत्रयादिविशेषण३३स्य वेदादाव् अ- संभवाद् अव्यभिचारिता कथं न भवेत् ? तथा३४ च वेदवद् अवेद३५स्याप्य् अपौरुषेयत्वं प्रामाण्यनिबन्धनं याज्ञिकानां प्रव३६र्तकं स्यान् न वा वेदे ऽपि, विशेषाभावात्, दु३७र्भणनदुःश्रवणादीनाम् अस्मदाद्युपलभ्यानां तदतिशयान्तराणां च शक्यक्रियत्वाद् इतरत्रापि, प३८रोक्षाया मन्त्रशक्तेर् अपि दर्शना३९t । न ह्य् आथर्वणानाम् एव मन्त्राणां २०शक्तिर् उपलभ्यते, न पुनः सौगतादिमन्त्राणाम् इति शक्यं वक्तुं, प्रमाणबाधनात् । वैदिका एव मन्त्राः २३८परत्रोपयुक्ताः शक्तिमन्त इत्य् अप्य् अयुक्तं, प्रावच१निका एव वेदे ऽपि प्रयुक्ता इत्य् उपपत्तेस् त२त्र भूयसामुपलम्भात् समुद्राद्याकरेषु रत्नवत् । न हि कियन्त्य् अपि रत्नानि राजकुलादाव् उपलभ्यमानानि तत्रत्यान्य् एव, तेषां रत्नाकरादिभ्य एवानयनात् तद्भवत्वसिद्धेर् भूयसां तत्रोत्पत्तिदर्शनात् । तद्वत्प्रवचनैकदेशविद्यानु२वादाद् एव सकलमन्त्राणां समुद्भूतिविस्तीर्णात्, न पुनर् वेदात् तल्लवमात्राद् इति युक्तम् उत्पश्यामः । वेदस्यानादित्वाद् अपौरुषे- ०५यत्वाच् च तन्मन्त्राणाम् एवाविसंवादकत्वं संभवतीति चायुक्तं, तदप्रसिद्धेः । सिद्धे ऽपि त४दनादित्वे पौरुषे- यत्वाभावे वा कथम् अविसंवादकत्वं प्रत्येतव्यम् ? म्लेच्छव्य५वहारादेस् तादृशो बहुलम् उपलम्भात् तेन तस्य६ व्यभिचारात् । एतेन वेदैकदेशेन७ स्वय८म् अप्रमाणतयोपगतेनानादित्वस्यापौरुषेयत्वस्य चानैकान्ति- कत्वम् उक्तम् । किं९ च कारणदोषनिवृत्तेः कार्यदोषाभावकल्पनायां पौरुषेयस्यैव वचनस्य दोषनि- वृत्तिः कर्तुर् वीतदोषस्यापि संभवात् ऽदोषावरणयोर् हानिःऽ इत्यादिना संसाधनात्, न पुनर् अपौरुषेयस्य, १०तदध्येतृव्याख्यातृश्रोतॄणां रागादिमत्त्वा द् वीतरागस्य कस्यचिद् अनभ्युपगमा१०त्, सर्वथाप्य् अपौरुषेयस्य तदु११- पगमेन विरोधात् । नेत१२रस्य, कथंचित् पौरुषेयस्य तद१३विरोधात् । इति निश्शङ्कं न१४श्चेतः, त्रिविप्र१५कृष्टस्यापि निर्णयोपायप्रतिपादनाद् इति । वक्तृगुणापेक्षं वचनस्याविसंवादकत्वं चक्षुर्ज्ञानवत्, विसंवादस्य त१६द्दोषा- नुविधानात् । यथैव हि चक्षुर्ज्ञानस्य ज्ञातृगुणं सम्यग्दर्शनादिकम् अपेक्ष्याविसंवादकत्वं, त१७द्दोषं मिथ्यादर्श- नादिकम् अपेक्ष्य विसंवादकत्वं चोपपद्यते तथा वक्तुर् गुणं यथार्थज्ञानादि दोषं च मिथ्याज्ञानादिकम् अपेक्ष्य १५संवादकत्वं विसंवादकत्वं चेति निश्चितं महाशा१८स्त्रे । त१९तो ऽनाप्तवचनान् नार्थज्ञानम् अन्धरूपदर्शनवत् । न हि जात्यन्धो रूपं दर्शयितुम् ईशः परस्मै । तथानाप्तो ऽपि नार्थं ज्ञापयितुम् अति२०प्रसङ्गात् । ए२१वम् अपौरुषेयस्य वचनस्य पौरुषेयस्य च गुणवद्वक्तृकस्य२२ कारणदोषाभावान् निर्दोषत्वं समानम् अतिशयासंभ२३वात् । त२४त्र यद् एव युक्ति२५युक्तं तद् एव प्रतिपत्तुं प्रतिपादयितुं वा शक्यं कथंचित् पौरुषेयत्वं, न तु सर्वथापौरुषेयत्वं, तस्य युक्तियुक्तत्वाभावात् तद्युक्तीनां तदाभासत्वसमर्थनात् । त२६त्रापौरुषेयत्वे ऽपि वा वेदे यद् एव युक्तियुक्तं तद् एव २०प्रतिपत्तुं प्रतिपादयितुं वा शक्यं वचनम् अग्निर् हिमस्य भेषजं द्वादश मासाः संवत्सर इत्यादिव२७त् । ना२८ग्निहोत्रादिवाक्यसाधनं, तस्य युक्तियुक्तत्वविरोधात् । सिद्धे पुनर् आप्तवचनत्वे यथा हेतुवादस् त- थाज्ञावादो ऽपि प्रमाणं, त२९दाप्तवचनत्वाविरोधात् । ननु चापौरुषेयत्ववदाप्तशासनम् अप्य् अशक्यव्यवस्थं, २३९त१स्यैव ज्ञातुम् अशक्तेः, सरागस्यापि वीतरागवच् चेष्टोपलम्भादयम् आप्त इति प्रतिपत्त्युपायासत्त्वात् तस्य शासन- म् इति व्यवस्थापयितुम् अशक्तेर् इत्य् अप२रे । उक्तम् अत्र सर्वथैकान्तवादानां स्याद्वादप्रतिहतत्वाद् इति । युक्तिशास्त्राविरोधिवाक्त्वाद् विनिर्दोषो ऽयम् इति शक्यं निर्णेतुं, दोषवान् अयम् इति च, दृष्टेष्टविरोधवच३नत्वात् । तत्रानिश्चितवचनविशेषस्य४ कस्यचिद् वीतरागत्वेतराभ्यां संदेहे ऽपि निश्चितवचनविशेषस्य शक्यम् आप्तत्वं ०५व्यवस्थापयितुम् । तत्रा५प्तिः साक्षा६त्करणादिगुणः ऽसूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षाऽ इत्यादिना साधितः । संप्रदायाविच्छेदो वा७ । सर्वज्ञाद् आगमस् तदर्थानुष्ठानात् सर्वज्ञ इति सुनिश्चितासंभवद्बाधक- प्रमाणत्वात् सि८द्धः प्रवचनार्थस्य, अन्य९थान्धपरम्परया प्रतिपत्तेः । न ह्य् अन्धेनाकृष्यमाणो ऽन्धः स्वेष्टं मार्गम् आस्कन्दति नाम । न चैवं१० संप्रदायाविच्छेदे परस्पराश्रयणं, कारकपक्षे बीजाङ्कुरादिव११दनादि१२त्वा- त् तस्या१३नवतारात् । ज्ञापकपक्षे ऽपि परस्मात्१४ स्वतःसिद्धा१५त्, पूर्वस्य१६ ज्ञप्तेर् नेतरेतराश्रयणं, प्रसिद्धे१७नाप्रसिद्धस्य१८ १०साधनात् । तद् एवं स्यात् सर्वं हेतुतः सिद्धं करणा१९प्तवचनानपेक्षणात् । स्याद् आगमात् सिद्धम् अक्षलिङ्गानपेक्षणात् । स्याद् उभयतः सिद्धं, क्रमार्पित२०द्वयात् । स्याद् अवक्तव्यं, सहार्पितद्वयात् । शेषभङ्गत्रयं च पूर्ववत् । इति सप्तभङ्गीप्रक्रिया योजनीया । नैकान्ताद् धेतुवादः प्रभवति सकलं तत्त्वम् उन्नेतु२१म् एक- स्तद्वन्न् आहेतुवादः प्रवद(भव)ति विहिता२२शेषशङ्काकलापः । १५इत्य् आर्याचार्यवर्या विदधति निपु२३णं स्वामिनस् तत्त्वसिद्ध्यै स्याद्वादोत्तुङ्गसौधे स्थितिम् अ२४मलधियां२५ प्रस्फुटोपायतत्त्वे । १ । इत्य् आप्तमीमांसा२६लंकृतौ षष्ठः परिच्छेदः । २४०अथ सप्तमः परिच्छेदः । निर्दिष्टो यः शा१स्त्रे हेत्वागमनिर्णयः प्रपञ्चेन । गमयत्य् अष्टसहस्त्री संक्षेपात् तम् इह साम२र्थ्यात् १ । a३न्तरङ्गार्थतैकान्ते बुद्धिवा४क्यं मृषाखिलम् । ०५प्रमाणाभासम् एवात५स् तत्६ प्रमाणादृते कथम् ॥ ७९ ॥ अन्तरङ्गस्यैव स्वसंविदितज्ञानस्यार्थता वस्तुता, न बहिरङ्गस्य जडस्य प्रतिभासानर्हस्येत्य् एकान्तो ऽन्तरङ्गार्थतैकान्तः । तस्मिन्न् अभ्युपगम्यमाने ऽखिलं बुद्धिवाक्यं हेतुवादाहेतुवादनिबन्ध७नम् उपायत८त्त्वं मृषैव स्यात् । यतश् च मृषा स्याद् अत एव प्रमाणाभा९सम् एव, प्रमाणस्य सत्यत्वेन व्याप्तत्वात्, मृषात्वेन प्रमाणा- भासस्य व्याप्तेः । तच् च प्रमाणाभासं प्रमाणादृते कथं संभवेत् ? तदसंभवे त१०द्व्यवहारम् अवास्तवम् एवा११यं स्वप्न- १०व्यवहारम् इव संवृत्त्या१२पि कथं प्रतिप१३द्यते ? त१४ज्जन्मकार्यप्रभवा१५दि वेद्यवेदकलक्षणम् अनैकान्तिकम् आदर्श्य संवित्तिर् एव खण्ड१६शः प्रतिभासमाना व्यवहाराय कल्प्य१७ते इत्य् अ१८भिनिवेशे ऽपि प्रमाणं मृग्यम् । न हि प्रमाणाभावे तज्ज१९न्मताद्रूप्यतदध्यवसायान् प्रत्येकं वेद्यवेदकल२०क्षणं चक्षूषा समाना२१र्थसमनन्तर- वेदनेन शुक्तिकायां रजताध्यवसायेन च व्यभिचारयितुम् ईशः, सह२२ वा समानार्थसमनन्तर- ज्ञानेन२३ कामलाद्युपहतचक्षुषः शुक्ले शङ्खे पीताकारज्ञानसमन्तरज्ञानेन वा२४ सौत्रान्तिकान् प्रति व्यभिचा२५रि १५प्रतिद२६र्शयेत् । कथं वा कार्यनिमित्तकार२७णत्वं तल्ल२८क्षणं यौगान् प्रत्य् अनैका२९न्तिकं व्यवस्था३०पयेत् ? कथं च कार्यकारणभावाख्यं प्र३१भवं कांश्च३२न प्रति योग्यतां वा तल्लक्षण३३तया व्यभिचारयेत् ? कथं च संवित्तिर् एव २४१खण्डशः प्रतिभासमाना वेद्यवेदकादिव्यवहाराय प्रकल्पते इत्य् अभिनिवेशं वा विदधीत ? यतो न प्रमाणं मृगयते । किञ्चास्य विज्ञानवादिनः संविदां क्षणिकत्वम् अनन्यवेद्यत्वं नानासंतानत्वम् इति स्वतस् ता- वन् न सिध्यति, भ्रा१न्तेः स्वप्नवत् । स्वसंवेदनात् स्वतः सिध्यतीति चेन् न, क्षणिकत्वेनानन्यवेद्यत्वेन नाना- संतानत्वेन च नित्यत्वेन सर्ववेद्यत्वेनैकत्वे२नेव परब्रह्मणः स्वसंवेद३नाभावात् । तथा४त्मसंवेद५ने ऽपि व्यव- ०५सायवैकल्ये६ प्रमाणान्त७रापेक्षयानुपलम्भकल्पत्वात्, तस्य प्रमाणान्तरानपेक्षस्यैव व्यवसायात्मनः संवेदनस्योपलम्भत्वव्यवस्थितेः, व्य८वसायाभावे तु बुद्धीनाम् अभ्यासाद् अपि तथानुपलम्भात्९ । न हि तथा बुद्धयः संवि१०द्रते यथा व्याव११र्ण्यन्ते, क्षणिकत्वाद्यात्मनान्य् अ१२थैव तासां प्रतिभासनाभ्याससिद्धेः । नापि परतः १३ क्षणिकत्वादि सिध्यति, संबन्धप्रतिप१४त्तेर् अयोगात् । न हि सत्त्वादेर् लिङ्गस्य क्षणिकत्वादिना व्याप्त्या१५ संबन्धप्र१६तिपत्तिः प्रत्यक्षतो युज्यते, तस्य सन्निहितविषयबलोत्पत्तेर् अविचारक१७त्वाच् च । नाप्य् अनु- १०माना१८द् अनवस्थानाद् इति प्राग् एव१९ प्ररूपणात् । स्वां२०शमात्रावलम्बिना मिथ्याविकल्पेन प्रकृत२१तत्त्वव्यवस्था- पने बहिरर्थेष्व् अप्य् अविरोधा२२t क्षणिकत्वादिव्य२३वस्थापनम् अस्तु सौत्रान्तिकादीना२४म्, अविशेषा२५त् । तथा हि । क२६थंचिद् अत्र२७ वेद्यल२८क्षणं यदि व्यवतिष्ठेत तदा तत्प्रकृतं संविदां क्षणिकत्वा२९दिसाधनं लैङ्गिकज्ञानेन कृतं स्यान् नान्यथा३० । न चानुक्त३१दोषं लक्ष३२णम् अस्ति, वेद्यस्य विज्ञानवादिना तज्ज३३न्मादेर् अनैकान्तिकत्व- दोषवचनात् । संवित्क्षणिकत्वादा३४व् अनुमानवेदनस्य त३५त्संभवे नान्यत्र बहिरर्थे तदसंभवो ऽभिधेयः ३६, सर्वथा १५विशेषाभावा३७त् । त३८त्स्वपरपक्षयोः सिद्ध्यसिद्ध्यर्थं किंचि३९त् कथंचि४०त् कुतश्चि४१द् अवितथज्ञानम् आदरणीयम् अ- न्यथाऽशेषविभ्र४२मासिद्धेः । ननु किंचित् संविदद्वैतं कथंचित् संविदात्मना कुतश्चित् स्वतः सत्यप्रतिभासनमा- द्रियत एव, स्वरूपस्य स्वतो गतिर् इति वचनाद् इति चेन् न, स्वरूपे ऽपि वेद्यवेदकलक्षणाभावे तदघटनात् पुरु- षाद्वैतवत् । एतेन यद् ग्राह्यग्राहकाकारं तत् सर्वं विभ्रान्तं, यथा स्वप्नेन्द्रजालादिज्ञानं तथा च प्रत्य- क्षादिकम् इति प्रतिविहितं वेदितव्यं, भ्रान्तत्वप्रकृतानुमानज्ञानयोर् ग्राह्यग्राहकाकारयोर् अभ्रान्तत्वे ताभ्या४३म् एव २४२हेतोर् व्य१भिचारात्, तद्भ्रान्तत्वे ततः२ सर्वस्य भ्रान्तत्वप्रसिद्धेः, ३सर्वभ्रा४न्तौ साध्यसाधनविज्ञप्तेर् असंभवात् त- द्व्याप्तिविज्ञप्तिव५त्, संभ६वे स७र्वविभ्रमासिद्धेः । साध्यसाधनविज्ञप्तेर् यदि विज्ञप्तिमात्र८ता । न९ साध्यं न च हेतुश् च१० प्रतिज्ञाहेतुदोषतः । ८० । ०५प्रतिज्ञादोषस् तावत् स्ववचनविरोधः साध्यसाधनविज्ञानस्य विज्ञप्तिमात्रम् अभिलपतः प्रसज्यते । तथा हि । सहोपलम्भनियमाद् अभेदो नीलत११द्धियोर् द्विचन्द्रदर्शनवद् इत्य् अत्रार्थसंविदोः सहदर्शनम् उ१२पेत्यैकत्वै- कान्तं साधयन् कथम् अवधेयाभिलापः ? स्वोक्तधर्मधर्मिभेदवचनस्य हेतुदृष्टान्तभेदवचनस्य चाद्वैतवच- नेन विरोधात्, संविदद्वैतवचनस्य च त१३द्भेदवचनेन व्याघातात्, तद्वचन१४ज्ञानयोश् च भेदे तदेकत्वसा- धनाभिलापविरोधात्, तदभिलापे वा तद्भेदविरोधात् । इति स्ववच१५नयोर् विरोधाद् बिभ्यत् स्वाभिलापा१६भावं १०वा स्ववाचा प्रदर्शयन् कथं स्वस्थः ? सदा मौनव्रतिको ऽहम् इत्य् अभिलापवत् स्ववचनविरोधस्यैव स्वीकरणात् । तथा१७ विज्ञानवादिनो ऽप्रसिद्धविशेष्यत्वम् अप्रसिद्धविशेषणत्वं च प्रतिज्ञादोषः स्यात्, नीलतद्धियोर् विशेष्य- योस् तदभेदस्य च विशेषणस्य स्वय१८म् अनिष्टेः१९ । पराभ्युपग२०मेन प्रसङ्गसाधनस्योप२१न्यासाददोष इति चेन् न, तस्य२२ परासिद्धेस् त२३दभ्युपगमाप्रसिद्धेश् च प्रसङ्गसाधनासंभवात् । साधनसाध्यधर्मयोर् व्याप्यव्यापकभावसिद्धौ हि सत्यां परस्य२४ व्याप्या२५भ्युपगमो व्यापका२६भ्युपगमनानन्तरीय२७को यत्र२८ प्रदर्श्यते तत्प्रसङ्गसाधनम् । न १५चैतद्विज्ञप्तिमात्रवादिनः संभवति, विरोधात् । ननु ऽस्याद्वादिनो ऽपि त२९द्दोषोद्भावनम् अयुक्तं विज्ञप्तिमात्रवा- दिनं प्रति, तस्य तद३०सिद्धेः, विज्ञप्तिमात्रव्यतिरेकेण दोषस्याप्य् अभावाद् गुण३१वत् । स्वा३२भ्युपगममात्राद् एव त३३त्संभवः, परस्य३४ विज्ञप्तिमात्रसाधनात् पूर्वं यथाप्रतीति वस्तुनो व्यवस्थाना३५द् इति समाधा३६ने तत३७ एव सौगतस्या३८पि तद् एव समाधानम् अस्तु३९, विचारात् पूर्वं सर्वस्या४०विचारितरमणीयेन रूपेण यथाप्रतीति साध्यसा- धनव्यवहारप्रवृ४१त्तेर् अन्यथा विचाराप्रवृत्तेः । सिद्धे तु विज्ञप्तिमात्रे न कश्चित् साध्यसाधनव्यवहारं प्रतनोति २०सौगतो, नापि परे४२षां तद्दोषोद्भावने ऽवकाशो ऽस्तिऽ इति केचित्, तो[? सो? ] ऽपि न विचारचतुरचेतसः, किंचिन् निर्णी- २४३त१म् आश्रित्यान्यत्रा२निर्णीतरूपे तदविनाभाविनि विचारस्य प्रवृत्तेः, सर्वविप्रति३पत्तौ तु क्वचिद् विचारणानवतर- णात् । इति विचारात् पूर्वम् अपि विचारान्तरेण निर्णीते एव साध्यसाधनव्यवहारस् तद्गुण४दोषस्वभावश्च निश्ची- यते । न चैव५म् अनवस्था, संसारस्यानादित्वात् क्वचित् कस्य६चित् कदाचिद् आकाङ्क्षानिवृत्तेर् विचारान्तरानपेक्षणात् । त७तो युक्तम् एव स्याद्वादिनः प्रति८ज्ञादोषोद्भावनं हेतु९दोषोद्भावनं च । तथा हि । अयं पृथगनुपलम्भाद् भे- ०५दाभावमात्रं साधये न् नीलतद्धियोः । तच् चासिद्धं, संबन्धासिद्धेर् अभाव१०योः खरशृङ्ग११वत् । सिद्धे१२ हि धूमपावकयोः कार्यकारणभावे संबन्धे कारणाभावात् कार्यस्याभावः सिध्यति । सति च शिंशपात्ववृक्षत्व- योर् व्याप्यव्यापकभावे व्यापकाभावाद् व्याप्याभावो, नान्यथा१३ । न चैवं भेदपृथगुपलम्भयोः संबन्धः क्वचि- त् सिद्धो, विरोधाद् विज्ञप्तिमात्रवादिनो यतः पृथगुपलम्भा१४भावो भेदाभावं साधयेत् इति न निश्चितो हेतुः१५ । एतेना१६सहानुपलम्भाद् अभेदसाधनं प्रत्युक्तं, भावाभाव१७योः संबन्धासिद्धे र् अविशेषात्, ता१८दात्म्यतदु- १०त्प१९त्त्योर् अर्थस्वभावनियमात्, तदन्य२०व्यावृत्तेर् अर्थास्वभा२१वत्वाद् एकत्वेन२२ भावस्वभावेन सह तदयोगात् । सिद्धे ऽपि२३ प्र२४तिषेधैकान्ते विज्ञप्तिमात्रं न सिध्येत्, त२५दसाधनात् । तत्सिद्धौ त२६दाश्रयं दूषणम् अनु- षज्येत ग्राह्यग्राह२७कभावसिद्धिलक्षणं त२८द्वद्बहिरर्थसिद्धिप्रसञ्जनं चाविशेषा२९त् । तदेकोप३०लम्भनियमो ऽप्य् अ- सिद्धः, साध्यसाधनयोर् अविशेषा३१t । साध्यं हि नीलतद्धियोर् एकत्वम् । तदेकोपलम्भो ऽपि तद् एव३२, ज्ञान- स्यैकस्योपलम्भाद् इति हेत्वर्थव्याख्या३३नात्, सहशब्दस्यैकपर्यायत्वात् सहोदरो भ्रातेत्यादिवत् । त३४थेकज्ञा- १५नग्राह्य३५त्वं द्रव्यपर्यायपरमाणु३६भिर् अनैकान्तिकम् । द्रव्यपर्यायौ हि जैनानाम् एकमतिज्ञानग्राह्यौ, न च सर्व- थैकत्वं प्रतिपद्येते । सौत्रान्तिकस्य च संचिता३७ रूपादिपरमाणवश् चक्षुरादिज्ञानेनैकेन ग्राह्याः, ऽसंचिता- ल३८म्बनाः पञ्च विज्ञानकायाःऽ इति वचनात् । न चैक्यं प्रतिपद्यन्ते । तथा योगाचारस्या३९पि सकल- विज्ञानपर४०माणवः सुगतज्ञानेनैकेन ग्राह्याः, न चैकत्वभाजः । इति तैर् अनैकान्तिकं साधन४१म् अनुषज्यते । नीलतद्धियोर् ऐक्यम् अनन्यवेद्य४२त्वात् स्वसंवेदनवद् इत्य् अत्रापि परेषा४३म् अनन्यवेद्यत्वम् असिद्धं, नीलज्ञानाद् अन्य४४स्य २०नीलस्य वेद्यत्वात् । २४४एतेनैकलोलीभावेनोपलम्भः सहोपलम्भश् चित्रज्ञानाकार१वदशक्यविवेचन२त्वं साधनम् असिद्धम् उक्तं, नीलत- द्वेदनयोर् अशक्यविवेचनत्वासिद्धेर् अन्तर्बहिर्देशतया विवेकेन प्रतीतेः । यदि पुनर् एकदोपलम्भः सहोपलम्भ इति व्याख्यायते तदा एकक्षणवर्तिसंवित्ती३नां साकल्येन सहो४पलम्भनिय५माद् व्यभिचारी हेतुः, तासां तथो६त्पत्तेर् एव संवेद७नत्वात् संविदि८तानाम् एवोत्पत्तेः । द्विचन्द्रदर्शनवद् इति दृष्टान्तो ऽपि साध्यसाधन- ०५वि९कलः, तथोपलम्भाभेदयोर् अर्थे१० प्रतिनिय११माद् ध्[? भ्र्]ā१२न्तौ त१३दसंभवात्, संभवे तद्भ्रान्तित्वविरोधात् । ननु चासहानुपलम्भमात्राद् अभेदमात्रं साधनात् साध्यरूपं भ्रान्ताद् अपि संभवति, अ१४भावे ऽभाव१५योः संभवाविरोधात् । ततो न साध्यसाधनविकलो दृष्टान्त इति न शक्यप्रतिष्ठं, कथंचिद् अर्थस्वभा१६- वानवबोधप्रसङ्गा१७त्, सर्वविज्ञानस्वलक्षणक्षणक्षयविविक्तसन्ततिविभ्रमस्वभावा१८नुमितेः साकल्येनै- कत्वप्रसङ्गात्, त१९दन्या२०पोहमात्राद् धेतोर् अन्यापोहमात्रस्यैव सिद्धेर् अर्थस्वभावानवबोधात् । किं च सकृदुप२१ल- १०म्भनियमे हेत्वर्थे सति एकार्थसंगत२२दृष्टयः परचित्तविदो वा नावश्यं तद्बु२३द्धिं त२४दर्थं वा संविद२५- न्तीति हेतोर् असिद्धिः, नियम२६स्यासिद्धेः । किञ्च सहोपलम्भनियमश् च स्याद् भेदश् च स्यात् । किं विप्रति- षिध्येत ? स्वहेतुप्रतिनिय२७मसंभवात् । इति सन्दिग्धव्य२८तिरेको हेतु२०र् न विज्ञप्तिमात्रतां साधयेत् । तस्मा३०द् अयं विज्ञानवादी मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदा३१नो वा वचनं तत्त्वज्ञानं च प्रतिरुण३२द्धीति न किंचिद् एतत्, असाधनाङ्गवचनाद् अदोषोद्भावना३३च् च निग्रहा३४र्हत्वात् । १५न ह्य् अस्य वचनं किंचि३५त् साधयति दूषयति वा, यतस् तद्वचनं साधनाङ्गं दोषोद्भावनं वा स्यात् । नापि किंचित् संवेदनम् अस्य३६ सम्यग् अस्ति, येन मिथ्यादृष्टिर् न भवेत् । संविदद्वैतम् अ३७स्तीति चेन् न, तस्य स्वतः परतो वा ब्रह्मवदप्रतिपत्तेर् यथासंवेद३८नं मिथ्यात्व३९सिद्धेः । तद् एवं नान्तरङ्गार्थतैकान्ते बुद्धिर् वाक्यं वा सम्यगुपायतत्त्वं संभवतीति स्थितम् । २४५बहिरङ्गा१र्थतैकान्ते प्रमाणाभास२निह्नवा३त् । स४र्वेषां कार्यसिद्धिः स्याद् विरुद्धार्थाभिधायिनाम् । ८१ । य५त् किंचिच् चेतस् तत्सर्वं साक्षात्परम्परया वा बहिरर्थप्रतिबद्धम् । यथाग्निप्रत्यक्षेतर६वेदनम् । स्व- प्नदर्शनम् अपि चेतः७, तथा८ विषयाकारनिर्भासात् । साध्यदृष्टान्तौ पूर्ववद् । विवादापन्नं वि९ज्ञानं सा- ०५क्षात्परम्परया वा बहिरर्थप्रतिबद्धं, विषयाकारनिर्भासात् । यथाग्निप्रत्यक्षेतरवेदनम् । तथा स्वप्नदर्शनम् अपि विषयाकारनिर्भासम् । तत्तथा । इति बहिरङ्गार्थतैकान्तः, सर्ववेदनानां बहिर्विषयत्वाभिनिवेशात् । a१०त्रापि लोकसम११यप्रतिब१२द्धानां परस्परविरुद्धशब्द१३बुद्धीनां स्वार्थसंब१४न्धः परमार्थतः प्रसज्येत । न१५ चैवं, तृणाग्रे करिणां शतम् इत्यादिवचनानां स्वप्नादिबु१६द्धीनां न स्वार्थे संबन्धाभावात् तथा संवादासिद्धेः । स्यान् म१७तं ऽद्विविधो ऽर्थो, लौकिको ऽलौकिकश् च । यत्र लोकस्य परितोषः स लौकिकः १०सत्यत्वाभिमतज्ञानविषयः । यत्र न लोकस्य परितोषः शास्त्र१८विदां तु संतोषः सोलौकिको ऽर्थः स्वप्नादिबुद्धि- विषयः, स१९र्वथाप्य् अविद्यमानस्य प्रतिभासवचनासंभवात् ख२०रविषाणानुत्पन्नप्रध्वस्तविष२१यशब्दज्ञानानाम् अपि लोकागोचरालौकिकार्थविषय२२त्वात्ऽ इति तद् एत२३दलौकिकम् एव, जाग्रत्प्रत्यया निरालम्बना एव प्रत्ययत्वात् स्वप्नप्रत्ययवद् इति परार्थानुमानप्रत्ययस्यास्वा२४र्थप्रतिबद्धत्वे तेनैव चेतस्त्वस्य विषयाकारनिर्भासस्य च हेतोर् व्यभिचा२५रात् स्वा२६र्थप्रतिबद्धत्वे च सर्ववेदनानां सालम्बनत्वविरोधात् । अ२७स्यालौकिकार्थालम्बनत्वान् न १५लौकिकार्थालम्बन२८त्वे साध्ये हेतोर् व्यभिचारो विरोधो वेति चेन् न, लौकिकालौकिका२९र्थालम्बनशून्यत्वानुमानेन हेतोर् व्यभिचारविरोधयोस् तदवस्थत्वात् । न चैवंविधा३०र्थानां परस्परविरुद्धानां सकृत्सं३१भव इति न बहिरङ्गा- र्थतैकान्तः श्रेयान्ऽ[? -ऽ]अन्तरङ्गार्थतैकान्तवत् । २४६विरोधान् नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्य् उक्तिर् नावाच्यम् इति युज्यते । ८२ । अन्तर्बहिर्ज्ञेयैकान्तयोः सहाभ्युपगमो विरुद्धः स्याद्वादन्यायविद्विषाम् एव । १तदवाच्यतायाम् उक्ति- विरोधः पूर्ववत् । स्याद्वादाश्रयणे तु न कश्चिद् दोष इत्य् आहुः । ०५भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिः प्रमेयापेक्षायां प्रमाणं त२न्निभं च३ ते४ । ८३ । सर्वसंवित्तेः स्वसंवेदन५स्य कथंचि६त् प्रमाणत्वोपपत्तेस् त७दपेक्षायां सर्वं प्रत्य८क्षं, न कश्चित् प्रमा- णाभासः, सौगतानाम् अप्य् अत्रा९विवादात्, सर्वचित्त१०चैत्तानाम् आत्म११संवेदनं प्रत्यक्षम् इति वचनात् । त१२न्निर्वि- कल्पकम् इत्य् अयुक्तं स्वार्थव्यवसायात्मत्वम् अन्तरेण प्रत्यक्षत्वानुपपत्तेः सम१३र्थनात् । त१४थानभ्युप१५पगमे ऽन्य१६त १०एव बुद्धेर् अनुमानं स्यात् । त१७च् चायुक्तं लिङ्गा१८भावात् । तत्रा१९र्थज्ञान२०म् अलिङ्गं, तदविशेषेणा२१सिद्धेः । स्व२२यम् अप्र- त्यक्षं ज्ञानं ह्य् अर्थपरिच्छे२३दाद् अनुमीयते इत्य् अर्थज्ञानं कर्मरूपम् अर्थस्य प्राकट्यं त२४ल्लिङ्गम् इष्यते स२५ हि बहि- र्देशसंबद्धः प्रत्यक्षम् अनुभूयते, ज्ञा२६ते त्व् अनुमानाद् अवगच्छ२७ति बुद्धिम् इति वचनात् । त३८च्चार्थप्राकट्यम् अर्थधर्मो ज्ञानधर्मो वा ? प्रथमपक्षे ऽर्थपरिच्छेदकज्ञानाद् अविशेषेणेत२९रस्यासिद्धेर् न तल्लिङ्गम् । त३०दविशेष३१स् तु३२, तस्यास्व- संविदितत्वाद् अनुमानापेक्षत्वप्रसङ्गात् । न हि ज्ञाने परिच्छेदके ऽप्रत्यक्षे तत्कृतो ऽर्थपरिच्छेदः प्रत्यक्षः १५स्यात्, संतानान्तरज्ञानकृतार्थपरिच्छेदवत् । बहिरर्थस्य प्रत्यक्षत्वात् त३३द्धर्मस्य प्रत्यक्षत्वम् इति चेन् न, अर्थ- स्यापि स्वतः प्रत्यक्षत्वासिद्धेः । स्व३४ज्ञाने प्रतिभासमानस्य प्रत्यक्षत्वे संतानान्तरज्ञाने ऽपि साक्षात्प्रतिभासमा३५ने प्रत्यक्षत्वप्रसङ्गः, तस्या३६नुमेयत्वाविशेषा३७त् । ब३८हिरर्थप्राकट्यस्य प्रमातुः स्वसंविदितत्त्वात् तल्लिङ्ग३९म् एव ज्ञाने प्रसिद्धम् इति चेत् कथम् अर्थध४०र्मः स्वसंविदितो नाम ? अर्थवत् । सो ऽयं४१ ज्ञानम् अस्वसंविदितं प्राकट्यम् अर्थस्वरूपं २४७स्वसंविदितम् इत्य् आचक्षाणो विपरीतप्रज्ञः । प१रिच्छिद्यमा२नत्वस्य ज्ञानजस्यार्थधर्मस्यार्थ३ज्ञान४स्य कुतस् त५तो विशेषो येन त६ल्लिङ्गं सिध्येत् ? पुंसः७ स्वसंविदितत्वेन ततो विशेषे वा८ तदन्य९तरेणार्थपरिसमाप्तेः किं द्वितीयेन१० ? स्वसंविदितार्थपरिच्छेदा११द् एव स्वार्थपरिच्छित्तिसिद्धेर् अप्रत्यक्षज्ञानस्याकिंचित् करत्वात् । पुंसो वा स्वसंविदितार्थत्वेनार्थपरिच्छेदसिद्धेः किम् अनेन१२ ? तस्य करणत्वान् नाकिंचित्करत्वम् आत्मनः कर्तृत्वाद् अर्थस्य ०५च कर्मत्वात् करणत्वविरोधात्, क१३रणम् अन्तरेण क्रियायाः१४ संभवाभावाद् इति चेत् तर्हि पुंसः स्वसंवित्तौ किं करणम् ? स्वात्मैवेति चेत् स एवार्थपरिच्छित्ताव् अपि करणम् अस्तु, कर्तुर् अनन्यस्यापि कथंचिद् अ१५विभक्तक१६र्तृकस्य करणस्य सिद्धेर् विभक्तकर्तृक१७वत् । एतेना१८र्थपरिच्छेद१९स्यार्थधर्मस्य स्वसंवित्तौ स्वात्मनः करण२०त्वे करणान्तर- म् अकिंचित्करम् उक्तम् । ततः पुरुषार्थपरिच्छेदयोर् अन्यतरेण स्वात्मनैव२१ करणेनार्थपरिसमाप्तेः किं द्वितीयेन करणेन परोक्षज्ञानेन ? यच् चेदम् अर्थज्ञा२२नं तच् चेद् अर्थस्वल२३क्षणं स्याद् व्या२४भिचारा२५द् अहेतुः, अप्रत्यक्षे ज्ञाने साध्ये १०तस्यार्थस्वरूपस्य तदभावे ऽपि भावाद् अन्य२६थार्थाभावप्रसङ्गात् । न२७ च ज्ञानस्याभा२८वे ऽर्थस्याभावः । परिच्छि- द्यमानत्वधर्मेण ध२९र्मिणो विशिष्टस्यार्थस्याभाव एवेति चेन् न, तस्य ज्ञाना३०सिद्धौ प्रतिपत्तिविरोधात्, विशेष- णा३१प्रतीतौ तद्विशिष्टत्वस्य क्व३२चिद् अप्रतीतेर् असिद्धत्वेन हेतुत्वायोगस्याभिधानात् । ए३३तेनार्थम् अहं जानामीति प्रतीतेर् आत्मनो ऽर्थज्ञानं स्वसंविदितम् अर्थप्राकट्यं ज्ञानधर्मो ऽप्रत्यक्षायां लिङ्गबुद्धौ लिङ्गम् इत्य् एतद् अपास्तं, त३४स्य बुद्धेर् अ३५प्रत्यक्षत्वे तथा प्रतीतेर् अयोगात् । इत्य् अविशिष्ट३६ एव ज्ञानानपेक्षस्वभा३७वो ऽर्थस् तद्धेतुः३८ स्यात् । स च १५व्यभिचा३९र्य् एव । e४०तेनेन्द्रिया४१दिप्रत्य४२क्षं प्रत्युक्तं, तस्याप्य् अतीन्द्रियत्वेनाप्रत्यक्षज्ञानाद् अविशेषेणासिद्धेः । विशेषेण वा त४३योर् अन्यतरेण भावेन्द्रियादिना४४ स्वसंविदितेनार्थपरिसमाप्तेः किं द्वितीयेनाप्रत्यक्षज्ञानेन ? तस्यैव ज्ञानत्वात् । व्यभिचारी चेन्द्रिया४५दिहेतुर् ज्ञानाभावे ऽपि भावात् कारण४६स्येन्द्रियस्य मनसो वावश्यं का४७र्यवत्त्वानुपपत्तेः । ततः४८ प्रत्यक्षेतरबुद्ध्यवभासस्य स्वसंवेद४९नात् प्रत्यक्षविरुद्धं, ज्ञानस्या- २४८प्रत्यक्षत्वम् अनुमानविरुद्धं च । तथा हि । सुखदुःखादिबुद्धेर् अप्रत्यक्षत्वे हर्षविषादादयो ऽपि न स्युर् आ- त्मान्तरवत् । एतेन१ प्रतिक्षणं निरंशं संवेदनं प्रत्यक्षं प्रत्युक्तं, यथाप्रतिज्ञम् अनुभवा२भावात्, यथा३नुभवम् अन- भ्युपगमात्४, स्थिरस्यात्मनः सुखदुःखादिबुद्ध्यात्मकस्य प्रत्यक्षम् अनुभूयमानस्य हर्षविषादादेर् अनुभवात् । ०५भ्रा५न्तो ऽयम् अनुभव इति चेन् न६, बाधकाभावात् । स७र्वत्र स८र्वदा भ्रान्तेर् अप्रत्यक्षत्वाविशेषात् परोक्षज्ञानवादा- नुषङ्गः सौगतस्य । कथंचि१०द् भ्रान्ताव् एकान्तहानेः स्याद्वादानुप्रवेशः । न केवलं निर्विकल्पके ऽर्थदर्शने परोक्षज्ञानाद् अविशेषः । किं तर्हि ? तद्व्यवस्थाहेतौ विकल्पस्वसंवेद११ने ऽपि, विक१२ल्पानतिवृत्तेः, सर्वथा१३ विकल्पस्य भ्रान्तत्वे बहिर् इव स्वरूपे ऽपि भ्रान्तेर् अप्रत्यक्षत्वाविशेषाद् अभ्रान्तं प्रत्यक्षम् इति वचनात्, कथंचिद् भ्रान्त- त्वे ऽनेकान्तसिद्धेर् अनिवारणात् । त१४स्मात् स्वसंवेदनापेक्ष१५या न किंचिज् ज्ञानं सर्वथा प्रमाणम् । बहि- १०रर्थापेक्षया तु प्रमाणतदाभासव्यवस्था, तत्संवादकविसंवादकत्वात् क्व१६चित् स्वरूपे केशमशका- दिज्ञानवत् । नभसि केशादिज्ञानं हि बहिर्विसंवादकत्वात् प्रमाणाभासं, स्वरूपे संवादक१७त्वात् प्रमाणम् । नचैवं१८ विरोधः प्रसज्यते, जीवस्यैकस्यावरणविगमविशेषात् सत्येतराभाससंवेदनपरिणामसिद्धेः कालिका- दिविगमविशेषात् कनकादिजा१९त्येतरपरिणामवत् । न च जीवो नास्त्य् एवेति शक्यं वक्तुं तद्ग्राहकप्रमाणस्य भावात् । तथा हि । १५जीवशब्दः सबाह्या२०र्थः संज्ञात्वाद् धेतुश२१ब्दवत् । मा२यादिभ्रान्तिसंज्ञा२३श् च मायाद्यैः स्वैः२४ प्र२५मोक्तिवत् । ८४ । स्वरूप२६व्यतिरिक्तेन शरीरेन्द्रियादिकलापेन जीवशब्दो ऽर्थवान् । अतो न कृतः२७ प्रकृ२८तः स्याद् इति विक्ल२९वोल्लापमात्रं, लोकरूढेः समाश्रयणात् । का पुनर् इयं लोकरूढिः ? यत्रायं व्यवहारो जीवो गतस् तिष्ठतीति वा । न हि शरीरे ऽयं व्यवहारो रू३०ढस् तस्याचेतनत्वाद् भोगा३१धिष्ठानत्वेन रूढेः । २०नापीन्द्रियेषु, तेषाम् उपभोगसाधनत्वेन प्रसिद्धेः । न शब्दादिविषये, तस्य भोग्यत्वेन व्यवहारात् । किं तर्हि ? भोक्तर्य् एवात्मनि जीव इति रूढिः । शरीरादिकार्यस्य चैतन्यस्य भोक्तृत्वम् अयुक्तं भोगक्रिया३२वत् । २४९ननु सुखदुःखाद्यनुभवनं भोगक्रिया । सा ह्य् अत्रान्वयिनि गर्भादिमरणपर्यन्ते चैतन्ये सर्वचेतनाविशेष- व्यापिनि भोक्तृत्वं, शरीरादिविलक्षणत्वात् तस्येति चेत् तदेवात्मद्रव्यम् अस्तु, जन्मनः पूर्वं मरणाद् ऊर्ध्वम् अपि तस्य सद्भावोपपत्तेर् अन्यथा पृथिव्यादिसमुदयशरीरेन्द्रियविषयेभ्यो वैलक्षण्यासंभवात् । न१ त२त्कार्यं, त३तो ऽत्यन्तवि- लक्षणम् अस्ति४, रूपादिसम५न्वयात् । चैतन्यस्यापि सत्त्वादिसमन्व६यान् नात्यन्तविलक्षण७त्वम् इति चेन् न८, तत्त्वभेदे ऽपि ०५त९स्य भावात् । पृ१०थिव्यादितत्त्वभेदानाम् एकविका११रित्वसमन्वयाभावा१२द् भेद ए१३व, १४केषांचित् प्रागभावादिभेद१५- वद् इति चेत् किम् इदा१६नीं चैतन्यभूतयोर् एकविकारिसमन्व१७यो ऽस्ति ? येन तत्त्वान्त१८रत्वेन भेदो न स्यात् । तस्माद् एकविकारिसमन्वयासत्त्वं वैलक्षण्यम् । तद् एव च तत्त्वान्तरत्वम् इत्य् अनाद्यनन्ततां चैतन्यस्य साधयति । ता१९दृशचैतन्यविशिष्टे काये जीवव्यवहारश् चैतन्यकाययोर् अभेदोपचाराद् एव । क्षणिके चित्तसंताने जीवव्यवहार इत्य् असारं तस्य निराकृत२०त्वात् । ततः कर्तृत्वभोक्तृत्वलक्षणेनोपयोग२१स्वभावेन जीवेन जीवशब्दः सबाह्यार्थ १०इति साध्यनिर्देशे सिद्धसाधनाभावः । संज्ञा२२त्वाद् इति हेतुर् विरुद्धः सबाह्यार्थत्वविरुद्धाभिप्रेतमात्रसू२३चकत्वेन तस्य व्याप्तत्वाद् इति चेन् न, संज्ञाया२४ वक्त्र्ऽ[? -ऽ]अभिप्रायमात्रसूचकत्वस्य२५ प्रमाणबाधितत्वात् । तथा हि । नात्र संज्ञाभिप्रेतमात्रं सूचयति, त२६तो ऽर्थ- क्रियायां नियमायोगात् तदाभा२७सवत् । न च त२८दयोगः संज्ञायाः, तयार्थं परिच्छिद्य प्रवर्तमानस्यार्थक्रिया- नियमस्य दर्शनात् करणप्रतिपत्ति२९वत्, क३०रणप्रतिपत्तीनां तदभावे ऽनादरणीय३१त्वात् । ततः३२ संज्ञा३३त्वं जीवशब्द- १५स्य सबाह्यार्थत्वं साधयति हेतुशब्दवत् । सर्वेण हि हेतुवादिना हेतुशब्दः सबाह्या३४र्थो ऽभ्युपगम्यते, साधनत- दाभासयोर् अन्यथा विशेषासंभवात्, वक्त्रभिप्रायमात्रसूचकत्वाद् अबाह्यार्थत्वा३५विशेषात् । तद्विशेषम् इच्छ३६ता प३७रम्परयापि परमार्थैक३८तानत्वं वाचः प्रतिपत्तव्यम् । क्वचिद् व्य३९भिचारदर्शनाद् अनाश्वासे चक्षुरादिबु- द्धेर् अपि कथम् आश्वासः ? त४०दाभासोपलब्धे स् तत्राप्य् अनाश्वासे कुतो धूमादेर् अग्न्यादिप्रतिपत्तिः ? कार्यकारण- भावस्य व्यभिचारदर्शनात् । न चेद४१म् असिद्धं काष्ठादिजन्मनो ऽग्नेर् इव मणि४२प्रभृतेर् अपि भावात् । सुविवेचितं २०कार्यं कारणं च व्यभिचरतीति, तद्विशेषपरीक्षा४३यां सुविवेचितः शब्दो ऽर्थं न व्यभिचरतीति प्रसिद्धेर् इत४४रत्रापि २५०त१द्विशेषपरीक्षास् तु, विशेषाभा२वात् । व३क्तुर् अभिसन्धिवैचित्र्याद् अभिधानव्यभिचारोपलम्भे, तदित५- राध्यक्षानुमानकारणसामग्रीशक्तिवैचित्र्यं प६श्यतां कथम् आ७श्वासः स्यात् ? त८स्माद् अ९यम् अक्षलिङ्गसंज्ञा१०- दोषाविशेषे ऽपि क्वचि त् प्रत्य११क्षे ऽनुमाने च परितुष्यन्न् अन्य१२तमप्रद्वेषेणेश्वराय ते, परीक्षाक्लेशलेशासहनात् । ननु चाभावोपा१४दानत्वात् तदन्य१४तमायां संज्ञायां प्रद्वेषेण परीक्षक एव, न पुनर् ईश्वराय ते, त१५स्य परीक्षाऽ- ०५क्षमत्वाद् इति चेन् न१६, तस्याः१७ स१८र्वथा भावोपादानत्वाभावो ऽभावोपादानत्वासिद्धेः । सर्वत्र भावोपा१९दानसंभवे हि स२०माख्यानामित२१रोपादानप्रकॢप्तिः । ए२२तेनैतद् अपि प्रत्युक्तं यद् उक्तं सौगतेन ऽअनादिवासनोद्भूतविक- ल्प२३परिनिष्ठितः । शब्दार्थस् त्रिविधो धर्मो भावाभावोभ२४याश्रितःऽ इति, त२५त्त्वतो भावाश्रय२६त्वाभावे वासनोद्भू- तभावाश्रयत्वानुपपत्तेः सर्वत्रानुभवपूर्वकत्वाद् वासनायाः परम्परया वस्तुप्र२७तिबन्धात् । पूर्वपूर्ववासनात एवोत्त- रोत्तरवासनायाः समुद्भवाद् अनादित्वाद् अवस्त्वाश्रयत्वम् एवेति चेन् न, शब्दवा२८सनाया अप्य् अनादित्वे परार्थानु२९मान- १०शब्दवासनायाः सा३०धनस्वलक्षणदर्शननिमित्तकत्वविरोधा३१त् । त्रिरूपहेतुवचनस्य परम्परया धूमादिवद्वस्त्वा- श्र३२यत्वे हेतुशब्दवज्जीवशब्दस्य भावाश्रयत्वं युक्तम् । भावश् चात्र३३ हर्षविषादाद्यनेकाकारविवर्तः, प्रत्या- त्म वेदनीयः, प्रतिशरीरं भेदात्मको ऽप्रत्याख्यानार्हः प्रतिक्षिप३४न्तम् आत्मानं प्रतिबोधयतीति कृतं प्रयासेन । तद् अनेन हेतोः कालात्ययापदिष्टत्वं प्रतिक्षिप्तं, पक्षस्य प्रत्यक्षादिभिर् अबाधितत्वात् । त३५त्र निरति- श३६यस्यास्वसंविदित३७स्य सर्वशरीरेष्व् अभिन्न३८स्यैकस्य प्रतिक्षणं भिन्न३९स्य चात्मनः प्रतिभासाभावात् तस्य प्रत्याख्या- १५नार्हत्वसाधनान् न तेन४० जीवशब्दः सबाह्यार्थः । न४२नु च मायादिभ्रान्तिसंज्ञाभिर् अ४२बाह्यार्थाभिर् अनैकान्तिकं संज्ञा- त्वम् इति चेन् न, तासाम् अपि मायाद्यैः स्वैरर्थैः सबाह्यार्थत्वात् प्रमाणवचनवत्४३ । न हि मायादिसमाख्याः स्वार्थरहिता विशिष्ट४४प्रतिपत्तिहेतुत्वात् प्रमाणसमाख्यावत् । भ्रान्तिसमाख्यानाम् अबाह्या४५र्थत्वे त४६तो भ्रान्तिप्रतिपत्तेर् अयोगात् प्रमाणत्व४७प्रतिपत्तिप्र४८सङ्गान् न विशिष्टप्रतिपत्तिहेतुत्वम् असिद्धम् । प्रमाणशब्दस्य स्वा४९- र्थविशेषरहित्वे५० भ्रान्तिप्रतिप५१त्त्यनुषङ्गाच् च५१ न त५३दसिद्धं, यतो निदर्शनं साधनधर्मविकलं स्यात् । एतेन २५१खरविषाणादिशब्दानाम् अपि स्वा१र्थरहितत्वम् अपास्तं, विशिष्टप्रतिप२त्तिहेतुत्वाविशेषाद् अ३न्यथा भावशब्दत्वप्रसङ्गात् । ततो न तैर् अपि व्यभि४चारः । किञ्च — बुद्धिश५ब्दार्थसंज्ञास् तास् तिस्त्रो बुद्ध्यादिवाचिकाः । तुल्या बुद्ध्यादिबोधा६श् च त्रयस् तत्प्रतिबिम्बकाः ॥ ८५ ॥ ०५ये ऽप्य् आ७हुः ऽअर्थाभिधानप्र८त्ययास् तुल्यमान इति–जीवार्थस्य जीव इति संज्ञा, जीव इति शब्दस्य, च, जीव इति बुद्धेश् चेति । त९त्रार्थपदार्थक एव जीवशब्दः सबाह्यार्थः सिद्धो, न बुद्धिशब्द१०पदार्थकः । त११तो ऽनेन हेतोर् व्यभिचारः, संज्ञात्वस्य सा१२मान्येन हेतुवचनात्ऽ इति, ते ऽपि१३ न सम्यगुक्तयः, सर्वत्र बुद्धिशब्दा- र्थसंज्ञानां तिसृणाम् अपि स्वव्यतिरिक्तबुद्ध्यादिपदार्थवाचकत्वात् । यस्माद् धि शब्दाद् उच्चारिताद् अव्यभिचारेण यत्र बोधः प्रजायते स एव तस्यार्थः स्यात्, अन्यथा शब्दव्यवहारविलोपात् । य१४था च जीवशब्दाद् अर्थ- १०पदार्थकाज् जीवो न हन्तव्य इ१५त्य् अत्र जीवार्थस्य प्रतिबिम्बको बोधः प्रादुर्भवति तथा बुद्धिपदार्थकाज् जीव इति बुद्ध्यत इ१६त्यादेर् बुद्ध्य१७र्थस्य प्रतिबिम्बको, जीव इत्याहेति शब्दपदार्थका१८च् छब्दस्य प्रतिबिम्ब१९कः स्यात् । तत२०- स्त्रयो ऽर्थास् तिसृणां संज्ञानाम् अवगम्यन्ते तत्प्रतिबिम्बकबोधानां त्रयाणाम् एव भावात् । त२१द् अनेनाचा२२र्यो हेतुव्यभि- चाराशङ्कां प्रत्यस्त२३मयति, बुद्ध्यादिसंज्ञानां तिसृणाम् अपि स्वव्यतिरिक्तवस्तुसंबन्धदर्शनात् तद्बुद्धीनां च तिसृणां तन्निर्भा२४सनात् तद्विषयतोप२५पत्तेः । सामान्यतो जीवशब्दस्य धर्मित्वात् स्व२६व्यतिरिक्तार्थस्य च १५सबाह्यार्थत्वस्य साध्यत्वाद् व्यभिचारविष२७यस्यासत्त्वाद् अव्यभिचारी हेतुः । ननु च विज्ञा२८नवादिनं प्रति संज्ञात्वाद् इत्य् असिद्धो हेतुः, संज्ञाया विज्ञानव्यतिरेकेणासत्त्वात् । दृ२९ष्टान्तश् च साधनविकलो, हेतुशब्दस्य तदाभासवेदनाद् अन्य३०स्याविद्यमानत्वात् । संज्ञा३१भासज्ञानस्य हेतुत्वे शब्दाभा३२- सस्वप्नज्ञानेन व्य३३भिचारी हेतुः । इति क३४श्चित् तं प्रत्यभिधीयते । व३५क्तृश्रोतृप्रमातॄणां बोधवाक्यप्रमाः पृ३६थक् । २०भ्रा३७न्ताव् एव प्रमाभ्रान्तौ बाह्यार्थौ तादृशेतरौ ॥ ८६ ॥ २५२व१क्तुर् अभिधेयबोधाभावे कुतो वाक्यं प्रवर्तेत ? त२स्याभिधेयबोधनिबन्धनत्वात् । वाक्याभावे च श्रोतुर् अभि- धेयज्ञानासंभवस् तस्य३ त४न्निमित्तकत्वात् । प्रमातुः प्रमित्यभावे च शब्दार्थयोः प्रमेययोर् अव्यवस्थानादिष्ट५तत्त्वा- नुपपत्तेर् वक्रादित्रयस्य बोधादित्रयं पृथग्भूतम् उपेयम् । तथा सति न हेतोर् असिद्धतादिदोषो, दृष्टान्तस्य६ वा साध्यादिवैकल्यं प्रसज्यते । स्यान् मतं ऽबहिर् अर्थाभावाद् वक्त्रादित्रयं न बुद्धेः पृथग्भूतं, वक्त्राद्या७भासाया बुद्धेर् एव ०५वक्त्रादित्वव्यवहारात्, वाक्यस्यापि बोधव्यतिरेकेणासत्त्वात्, प्रमाया बोधात्मकत्वात् । त८तो ऽसिद्धतादिदोषः साधनस्य हेतुदृष्टान्तलक्ष९णस्यऽ इति, त१०न् न, रूपादेर् ग्राहकस्य११ तद्व्यतिरिक्तविज्ञानसंतानकलापस्य च स्वांशमा१२त्रावलम्बिनः प्रमाणस्य विभ्रमकल्पनायां साक१३ल्येनासिद्धेर् अन्तर्ज्ञेया१४भ्युपगमविरोधात् । न हि रूपादेर् अभिधेयस्य ग्राहकस्य वक्तुः श्रोतु१५श् च विभ्रमकल्पनायां व्यतिरिक्तविज्ञानसंतानकलापः स्वांशमात्रा- वलम्बी सिध्यति परस्परम् असंचारा१६त्, येनाभिधानाभिधेयज्ञानभेदः स्यात् । तस्या१७पि विभ्रमकल्पनायां न १०प्रमाणसिद्धिर् अभ्रान्त१८स्य ज्ञानस्य प्रमाणत्वव्यवस्थितेः । प्रमाणस्यापि विभ्रमकल्पनायां कथम् अन्त१९र्ज्ञेयम् एव तत्त्व- म् इत्य् अभ्युपगमो न विरुध्यते ? प्रमाणम् अन्तरेण तदभ्युपगमे सर्वस्य स्वेष्टाभ्युपगमप्रसङ्गात् । प्रमाणभ्रान्तौ बा२०ह्यार्थयोस् तादृशान्यादृ२१शयोः प्रमेययोर् अन्तर्ज्ञेयबहिर्ज्ञेययोर् इष्टानिष्ट२२योर् विवेचनस्यापि भ्रान्तत्वप्रसङ्गात् । तौ२३ हि ग्रा२४हकापेक्षया बाह्यार्थौ भ्रान्ताव् एव ग्राहकप्रमाणभ्रान्तेः । इति कुतस् तत्र हेयोपादेयविवेकः स्याद् अन्तर्ज्ञेयैकान्ते ? यतस् त२५दभ्युपगमो न विरुद्धो भवेत् । यदि पुनः प्रमाणम् अभ्रान्तम् इष्यते तदा १५बाह्यार्थोभ्युपगन्तव्यः, तदभावे प्रमाणतदाभासव्यवस्थित्ययोगात् । तथा हि — बुद्धिशब्द२६प्रमाणत्वं बाह्यार्थे सति, नासति । सत्यानृतव्यवस्थैवं२७ युज्यते ऽर्थाप्त्यनाप्तिषु ॥ ८७ ॥ बुद्धेः स्व२८प्रतिपत्त्यर्थत्वाच् छब्दस्य परप्रतिपा२९दनार्थत्वात् । स्वपरप्रतिपत्त्यर्थं साधनं बुद्धिशब्दात्मकं स्व३०- संवित्त्यैव प३१रप्रतिपादनायोगात् तस्याः पराप्रत्यक्षत्वात् । त३२स्य च सति ब३३हिरर्थे प्रमाणत्वम् अर्थप्राप्तितः २०सिध्येत्, असति प्रमाणाभासत्वम् अर्थानाप्तितः । इति ३४ सत्यानृतव्यवस्था बुद्धिश३५ब्दयोर् युज्यते, स्वपरपक्षसा- धनदूषणात्मनोस् त३६था प्रतीतेः । त३७द् एवं परमार्थतः सन्बहिरर्थः साधनदूषणप्रयोगात् । इत्य् एक३८लक्षणो २५३हेतुः प्रवर्तते । न चा१त्रैकलक्षणम् असिद्धं, सत्य् एव ब२हिरर्थे परमार्थतो हेतोर् उपपत्तेस् त३थोपपन्नत्वस्य प्रधानलक्षणस्य सद्भावात् । अन्य४था स्वप्नेतराविशेषात् किं केन५ साधितं दूषितं च ? इति कुतः संतानान्तरम् अन्यद् वा स्व६सन्तानक्षणक्षयवेद्याद्याकारशून्यत्वं साधयेत् ? बहिरर्थस्य७ वास्तवस्य ग्राह्यलक्षणस्याभावे हि साधनदूषण- प्रयोगस्य हेतोः संभवे स्वप्नजाग्रदवस्थाभाविने ततप्रयोगयोर् विशेषासिद्धिः । ततः किंचिज् ज्ञप्तिमात्रं केन ०५सहोप८लम्भनियमादिनानुमानेन स्वार्थेन साधितं स्यात्, परार्थेन वा वचनात्मना परं प्रति, किं वा९ स्वसंवि- दद्वैतं स्वतः प्रत्यक्षत एव साधितं स्या१०त् ? तत्साधनस्य स्व११प्नवन्निर्विषयत्वात् । किं वा बहिरर्थजातं केन१२, जडस्य प्रतिभासायोगात् इत्यादिना स्वार्थेन परार्थेन वा दूषणेन दूषितं स्यात् ? इति संतानान्तरम् अपि न केनचित् साधनेन साधितं स्यात् । त१३दनभ्युपगमे न केनचिद् दूषणेन दूषितं स्यात्, त१४था स्वसंतानक्षणक्षया१५- दिकं च न केनचित् साधितं स्यात् । तदनभ्युपगमे ऽपि न केनचिद् दूषितम् । इति न क्व१६चिद् व्य१७वतिष्ठते । १०तैमिरिकद्वयद्विचन्द्रदर्शनवद्भ्रान्तः स१८र्वो व्यवहार इत्य् अत्रा१९पि तत्त्वज्ञानं शरणं, त२०त एव सर्वविभ्रमव्यव- स्थितेः । इ२१ति व्याहतम् एतत् तत्त्वज्ञानात् सर्वस्य भ्रान्तत्वसाधनम्, अन्यथा२२ बहिरर्थवद् अभिसंहित२३स्यापि सर्वविभ्रमस्य निराकरणापत्तेः, भ्रान्ताद् एव ज्ञानात् तस्याप्य् अ२४सिद्धेः । तथा परमाण्वादिदू२५षणे ऽपि प्रतिप- त्तव्यं, तत्त्वज्ञानं शरणम् अतत्त्वज्ञानाद् अभिसंहितस्यापि परमाण्वाद्यसत्त्वस्य निराकरणापत्तेः । अन्यथा२६ तत्कृ- त२७म् अकृतं स्याद् इति सर्वत्र योज्यं, सर्वस्य स्वेष्टस्य स्वयम् अनिष्टस्य च तत्त्वज्ञानाद् एव साधनदूषणोपपत्तेः । १५एतेन२८ साधनदूषणप्रयोगाद् इति साधनम् असिद्धम् इतीच्छ२९न् प्रतिक्षिप्तस् तद३०सिद्धत्वस्य स्वयम् इष्टस्य तत्सिद्धत्वस्य चानिष्टस्य साधनदूषणप्रयोगाद् एव व्यवस्थापनाद् अन्यथा तदव्य३१वस्थितेर् यत् किंचनवादित्वप्रसङ्गात् । तद् इमे विज्ञानसंतानाः सन्ति न सन्तीति तत्त्वा३२ऽप्रतिपत्तेर् दृष्टा३३पह्नुतिरनिबन्धनैव, दृश्येनात्म३४ना कथंचि - त् स्कन्धाकारेणादृश्यानाम् अपि परमाणूनां बहिर् अपि समवस्थाने विप्रतिषेधाभावाद् अन्तर्ज्ञेयवत् । अदृश्या३५ एव हि ज्ञानपरमाणवः संविन्मात्रादृश्याद् अवस्थाप्यन्ते ना३६न्यथेति युक्तम् उदा३७हरणं, बहिः परमाणूनां व्यवस्था- २०पने, त३८त्र पूर्वादिदिग्भागभेदेन जडरूपाणां षडंशादिकल्पनया वृ३९त्तिविकल्पेन वा प४०रपक्षोपालम्भे २५४स्व१पक्षाक्षेपात्, त२स्योपालम्भाभासत्व३सिद्धेः । समानं हि दूषणं बहिःपरमाणुषु, संवित्प४रमाणुषु च । देश५तः संबन्धे षडंशत्वं दिग्भागभेदा६त्, सर्वात्म७ना, प्रचय८स्यैकपरमाणु९मात्रत्वम् । प्रचयस्य परमाणुभ्यो भेदे प्रत्येकं परिसमाप्त्यैकदेशेन वा वृत्तौ प्रचयबहुत्वं सांशत्वापादनम् अन१०वस्था च । न च परमाणुभिः संसृष्टैर् व्यव११हितैर् वा प्रचयस्योपकारे १२संसर्गासंभवो, व्यवधा१३नेन व्यवधीयमानाभ्यां व्यवधायकस्य सजाती- ०५यस्य, विजातीयस्य वा व्यवधाने प्रकृतपर्यनुयोगो ऽनवस्थाप्रसञ्जनं चेति स्व१४पक्षघातिः स्यात् सू१५क्ष्मस्थूलात्मनि बहिर्जात्यन्तरे तस्यान१६वका१७शाच् च हर्षविषादाद्यनेका१८कारात्मवत् । त१९त्रापि विरोधो दूषणम् इति चेत् स२०र्वथा कथंचिद् वा ? न तावद् आद्यः पक्षः, सर्वथा क्वचिद्विरोधासिद्धेः शीतोष्णस्पर्शयोर् अपि सत्त्वाद्यात्मनाऽविरोधात्, स्वेष्टे ऽपि त२१त्त्वे । कथंचिद् विरोध२२परिहारस्य पुनर् आयासताम् अप्य् अशक्तेर् न द्वितीयः पक्षः संभवति । तत्सा७क्षा- त्परंपरया वा, विमत्य२३धिकरणभावापन्नं, ज्ञानं, स्वरूपव्यतिरिक्ता२४र्थालम्बनं, ग्राह्यग्राहकाकारत्वात् १०संतानान्तरसिद्धिवत् । विप्लवज्ञा२५नग्राह्यग्राहकाकारत्वेन व्यभिचा२६र इति चेन् न, संतानान्तरसाधनस्या२७पि व्यभिचारप्रसङ्गात् । न हि व्यापारव्याहारनिर्भासो ऽपि विप्लुतो ना२८स्ति, येनाव्यभिचारी हेतुः स्यात् । त२९दन्यत्रापि वासनाभेदो गम्येत न संतानान्तरम् । यथैवं हि जाग्रद्दशायां बहिरर्थवासनाया दृढतम- त्वात् तदाकारस्य ज्ञानस्य सत्यत्वाभिमानः, स्वप्नादिदशायां तु तद्वासनाया दृढत्वाभावात् तद्वेदनस्यासत्यत्वा- भिमानो लोकस्य, न परमार्थतो बहिरर्थः सिध्यतीति वासनाभेदो ऽभ्युपग३०म्यते, तथानुपप्लवद३१शायां सन्तानान्त- १५रज्ञानस्य३२ वासनाया दृढतमत्वात् सत्यताभिमानो ऽन्य३३त्र तददार्ढ्याद् असत्यताव्यवहार इति वासानाभेदो गम्यतां, न तु संतानान्तरम् । तदनभ्युपगमे स्वसंतानक्षणक्षयादिसिद्धिः कथम् अभ्युपगम्यते ? ततः सुदूरम् अपि गत्वा किंचिद् वे- द३४नं स्वेष्टत३५त्त्वावलम्बनम् एषितव्यम् । तद् एव वेद्यवेदकाकारं बहिरर्थवेदनस्य स्वरूपव्यतिरिक्तालम्बनत्वं साधयति । ततो बहिरर्थस्य सिद्धेः सिद्धं वक्त्रादित्र३६यं, तस्य च बोधादित्रयम् । इति न जीवशब्दस्य सबाह्यार्थ- त्वसाधने संज्ञात्वस्य साधनस्यासिद्धताम् ऐकान्तिकता वा, दृ३७ष्टान्तस्य वा साधनधर्मादिवैधु३८र्यं, यतो न जीव- २५५सिद्धिः स्यात्१ । तत्सिद्धौ च त२स्यार्थं परिच्छिद्य प्रवर्तमानस्य संवादविसंवादसिद्धिः सिध्यत्य् एव । स्यात् सर्व- म् अभ्रान्तम् एव ज्ञानं भा३वप्रमेये संवा४दापेक्षणात् । स्याद् भ्रान्तं बहिरर्थे विसंवादापेक्षणात् । स्याद् उभयं, क्रमा- र्पिततद्द्वयात् । स्याद् अवक्तव्यं सहार्पिततद्द्वयात् । स्याद् अभ्रान्तावक्तव्यं संवादसहार्पिततद्द्वयात् । स्या- द् भ्रान्तावक्तव्यं विसंवादसहार्पिततद्द्वयात् । स्याद् उभयावक्तव्यम् एव क्रमाक्रमार्पिततद्द्वयात् । इति ०५पूर्ववत् सप्तभङ्गीप्रक्रिया योजयितव्या, त५थैवातिदेश६सामर्थ्यात् तद्विचा७रस्य सिद्धेः, प्रमाणनयादेशाद् अपि प्रतिपत्तव्या । ज्ञानैकान्तादिपक्षे गगनफलम् इव ज्ञापकोपायतत्त्वं, संभाव्यं नैव मा८नात् कथम् अपि निपुणं भावयद्भिर् महद्भिः । स्याद्वादे त९त्प्रसिद्धं विविधनयबलात् तत्त्वतः शु१०द्धबुद्धे- १०र् इत्य् आज्ञातं प्रपञ्चाद् विचरतु सुचिरं स्वामिनः सद्वचःसु ॥ १ ॥ इत्य् आप्तमीमांसालङ्कृतौ सप्तमः परिच्छेदः११ । २५६अथाष्टमः परिच्छेदः । ज्ञापकम् उ१पायतत्त्वं समन्तभद्राकलङ्कनिर्णीतम्३ । सकलैकान्ता३संभवम् अष्टसहस्री निवेदयति ॥ १ ॥ दैवाद् ए४वार्थसिद्धिश् चेद् दैवं पौरुष५तः कथम्६ । ०५दैवतश् चेद् अनिर्मोक्षः पौरु७षं निष्फलं भवेत् ॥ ८८ ॥ कारकलक्षणम् उपायतत्त्वम् इदा८नीं परीक्ष्यते । तद् धि, के९चिद् दैवम् एव दृष्टादृष्टकार्यस्य साधनम् इत्य् आचक्षते, पौरुषम् एवेत्य् अ१०परे । ११किंचिद् दैवाद् एव किंचि१२त् पौरुषाद् एवेत्य् अ१३न्ये, तदुभयसाधनत्वेनावक्तव्यम् एवेति चेतरे । तत्र दैवाद् एव यदि सर्वस्यार्थस्य सिद्धिर् उच्यते तदा दैवम् अपि कथं पुरुषव्यापारात् कुशलाकुशलसमाचरणल- क्षणाद् उपपद्येत, प्रतिज्ञाहानेः । दैवान्तराद् एव दैवं, न पौरुषाद् इत्य् अभ्युपगमे ऽनिर्मोक्षो मोक्षाभावः, पूर्वपूर्वदै- १०वाद् उत्तरोत्तरदैवप्रवृत्तेर् अनुपरमात् । ततः१४ पौरुषं१५ निष्फलं भवेत् । पौरुषाद् दैवस्य परिक्षयान् मोक्षप्रसिद्धेर् न तन्निष्फलम् इति चेत् सैव प्रतिज्ञा१६हानिः । मोक्षकारणपौरुषस्यापि दैवकृतत्वात् परंपरया मोक्षस्यापि दैवकृतत्वोपपत्तेर् न प्रतिज्ञाहा१७निर् इति चेत् तर्हि पौरुषाद् एव तादृशं दैवम् इति न दैवैकान्तः । एतेन१८ धर्मा- द् एवाभ्युदयनिःश्रेयससिद्धिर् इत्य् एकान्तः प्रतिक्षिप्तो, महेश्वरसिसृ१९क्षानर्थक्यप्रसङ्गाच् च । कु२०तस् तर्हि समीहितार्थसिद्धिर् इत्युच्यते । योग्य२१ता कर्म पूर्वं वा दैवम् उभयम् अदृष्टं, पौरुषं पुनर् इह- १५चेष्टितं दृ२२ष्टम् । ताभ्याम् अर्थसिद्धिः, तदन्यतरापाये ऽघटनात् पौरुषमात्रे ऽर्थादर्शनाद्, दैवमात्रे वा समीहा२३नर्थक्यप्रसङ्गात् । स्वयम् अप्रयतमानस्य सर्वम् इष्टानिष्टम् अदृष्टमात्राद् एव, प्रयतमानस्य तु प्रयत्नाख्यात् पौरुष्याद् दृ२४ष्टाद् इति वदन्न् अपि न प्रेक्षावान्, कृष्यादिषु समं प्रयतमानानां कस्यचिद् एवार्थप्राप्त्यनर्थोपरमदर्श- २५७नाद् अपरस्यानर्थप्राप्त्यर्थो ऽपरम् अप्रतीतेः, धर्माधर्मयोर् अपि तन्निमित्तत्वसिद्धेः । स्वयम् अप्रयतमानानाम् अर्थप्राप्त्यनर्थो ऽपरमयोर् अनर्थप्राप्त्यर्थो ऽपरमयोश् च सद्भावे ऽपि प्रयत्नाभा१वे ऽनुपभोग्य२त्वप्रसङ्गात् पौरुषस्यापि तदनुभवकारणत्वनि- श्चयात् सर्वत्र दृष्टादृष्टयोर् निमित्तत्वसिद्धिस् तयोर् अन्यतरस्याप्य् अपाये तस्यानुपपद्यमानत्वात्, मोक्षस्यापि परमपु- ण्यातिशयचारित्रविशेषात्मकपौरुषाभ्याम् एव संभवात् । ततो न पा३क्षिको ऽपि दैवैकान्तः श्रेयान् । ०५पौरुषाद् एव सिद्धिश् चेत् पौरुषं दैवतः कथम् ? । पौरुषा४च् चेद् अमोघं५ स्यात्, सर्वप्राणिषु पौरुषम् ॥ ८९ ॥ पौरुषाद् एवार्थस्य सिद्धिर् इति व६दतो ऽपि कथं पौरुषं दैवतः स्या७त् ? प्रतिज्ञाहानिप्रसङ्गात् । तद् धि पौरुषं विना दैवसंपदा८ न स्यात्, ऽतादृशी जायते बुद्धिर् व्यवसायश् च तादृशः । सहायास् तादृशाः सन्ति यादृशी भवितव्यता ऽ इति प्रसिद्धेः । तत् सर्वं बुद्धिव्यवसायादिकं पौरुषं पौरुषापादितम् इति चेत् तर्ह्य् अमो- १०घम् एव सर्वप्राणिषु पौरुषं भवेत् । तथैवेति चेत् तद्व्य९भिचारदर्शिनो न वै श्रद्दधीरन् । स्यान् मतम् एत१०त् —पौरुषं द्विविधं, सम्यग्ज्ञानपूर्वकं मिथ्याज्ञानपूर्वकं च । तत्र मिथ्याज्ञानपूर्वकस्य पौरुषस्य व्यभिचारदर्श- ने ऽपि सम्यगवबोधनिबन्धनस्य न व्यभिचारः । ततः सफलम् एव पौरुषम् इति । तद् असत्, दृष्टकारणसामग्रीस- म्यगवबोधनिबन्धनस्यापि पौरुषस्य व्यभिचारद११र्शनात् कस्यचिद् उपेयाप्राप्तेर् अ१२दृष्टकारणकलापसम्यगवबोधस्य तु साक्षाद१३सकल१४विदाम् असंभवात् तन्निबन्धनपौरुषाभावात् । प्रमाणान्त१५रात् तदवबोधस्य संभवे ऽपि किम् असावदृश्यः १५कारणकलापः कारणश१६क्तिविशेषः१७, पुण्यपापविशेषो वा ? प्रथमपक्षे तत्सम्यगवगमनिमित्तकस्यापि पौरुषस्य व्यभिचारद१८र्शनान् नामोघत्वसिद्धिः । द्वितीयपक्षे तु दैवसहायाद् एव पौरुषात् फलसिद्धिः, दैवसद- वगमनिबन्धनाद् एव पौरुषाद् उपेयप्राप्तिव्यवस्थितेः । तदपरिज्ञानपूर्वका१९द् अपि कदाचित् फलोपलब्धेश् च न सम्यग- वबोधनिबन्धनः पौरुषैकान्तः । इत्य् असौ परित्याज्य एव दैवैकान्तवत् । विरोधान् नोभयैका२०त्म्यं स्याद्वादन्यायविद्विषाम् । २०अवाच्यतैकान्ते ऽप्य् उक्तिर् नावाच्यम् इति युज्यते ॥ ९० ॥ दैवेतरयोः सहैकान्ताभ्युपगमे व्याघाताद् अवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः श्रेयसी तद्द्विषां प्रमाणविरुद्धाभिधायित्वात् । कीदृशी स्याद्वादनीतिर् अ२१त्रेत्य् आहुः — २५८अबुद्धिपूर्वापेक्षायाम् इष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यपेक्षायाम् इष्टानिष्टं स्वपौरुषात् ॥ ९१ ॥ ततो ऽत१र्कितोपस्थितम् अनुकूलं प्रतिकूलं वा दैवकृतं, बुद्धिपूर्वापेक्षापायात् तत्र पुरुषकारस्याप्रधान- त्वात् दैवस्य प्राधान्यात् । तद्वि२परीतं पौरुषापादितं बुद्धिपूर्वव्यपेक्षानपायात्, तत्र दैवस्य गुणभावात् ०५पौरुषस्य प्रधानभावात्, न पुनर् अन्यतरस्या३भावात् a४पेक्षाकृतत्वात् तद्व्यवस्थायाः । तथा५पेक्षानपाये परस्परं सहायत्वेनैव दैवपौरुषाभ्याम् अर्थसिद्धिः । इति स्यात् सर्वं दैवकृतम् अबुद्धिपूर्वापेक्षातः । स्यात् पौरुषकृतं बुद्धि- पूर्वापेक्षातः स्याद् उभयकृतं क्रमार्पिततद्द्वयात् । स्याद् अवक्तव्यं सहार्पिततद्द्वयात् । स्याद् दैवकृतावक्तव्यम् अ- बुद्धिपूर्वापेक्षया सहार्पिततद्द्वयात् । स्यात् पौरुषकृतावक्तव्यं बुद्धिपूर्वापेक्षया सहार्पिततद्द्वयात् । स्यात् तदुभयाव- क्तव्यम् एव क्रमेतरार्पिततद्द्वयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववत् । १०दैवैकान्तादिपांशुप्रसरनिरसनोद्भूतसामर्थ्यवृत्तिः, सन्मार्गव्यापिनीयं पवनततिर् इवाज्ञानखेदं हरन्ती । बन्धं प्रध्वंसमद्धा६ स७कलम् अपि बलाद् आनयन्ती नितान्तं, नीतिः स्याद्वादिनीद्धा८ दृगव९गमभृतां निर्वृतिं वः प्रदेयात् ॥ १ ॥ इत्य् आप्तमीमांसालङ्कृताव् अष्टमः परिच्छेदः । २५९अथ नवमः परिच्छेदः । सम्यगव१बोधपूर्वं पौरुषम् अपसारिताखिलानर्थम् । दैवोपेतम् अभीष्टं सर्वं संपादयत्य् आशु ॥ १ ॥ पा२पं ध्रुवं परे३ दुःखात् पुण्यं च सुखतो यदि । ०५अचेतनाकषायौ च बध्येयातां निमित्ततः ॥ ९२ ॥ द्विविधं हि दैवं, पुण्यं पापं च प्राणिनाभिष्टानिष्टसाधनम् उक्तं, ऽसद्वेद्यशुभायुर् नामगोत्राणि पुण्यम्, इतरत् पापम्, इति वचनात् । तदास्रवनिमित्तविप्रतिपत्तिविपत्त्य४र्थम् इदम् उक्तम् । तत्र परसंताने दुःखहेतुः पुरुषः पापम् आत्मन्य् आस्रवयति सुखहेतुः पुण्यम् इति५परत्र सुखदुःखोत्पादनात् पुण्यपापबन्धैकान्ते कथम् अचेतनाः क्षीरादयः कण्टकादयो वा न बध्येरन् ? परस्मिन् सुखदुःखयोर् उत्पादनात् । चेतना १०एव बन्धार्हा इति चेत् तर्हि वीतरागाः कथं न बध्येरन् ? तन्नि६मित्तत्वा द् बन्धस्य । तेषाम् अभिस७न्धेर् अभावान् न बन्ध इति चेत् तर्हि न परत्र सुखदुःखोत्पादनं पुण्यपापबन्धहेतुर् इत्य् एकान्तः संभवति । पुण्यं ध्रुवं स्व८तो दुःखात् पापं च सुखतो यदि । वीतरागो मुनिर् विद्वांस् ताभ्यां९ युञ्जयान् निमित्ततः१० ॥ ९३ ॥ स्वस्मिन् दुःखोत्पादनात् पुण्यं सुखोत्पादनात् तु पापम् इति यदीष्यते तदा वीतरागो विद्वांश् च मुनिस् ताभ्यां १५पुण्यपापाभ्याम् आत्मानं युञ्ज्यान् निमित्तसद्भावात्, वीतरागस्य कायक्लेशा११दिरूपदुःखोत्पत्तेर् विदुषस् तत्त्वज्ञानसंतो- षलक्षणसुखोत्पत्तेस् त१२न्निमित्तत्वात् । स्यान् मतं–ऽस्वस्मिन् दुःखस्य सुखस्य चोत्पत्ताव् अपि वीतरागस्य तत्त्वज्ञानवतस् तद१३भिसंधेर् अभावान् न पुण्य- पापाभ्यां योगस् तस्य तदभिसंधिनिबन्धनत्वात्ऽ इति तर्ह्य् अनेकान्त१४सिद्धिर् एवायाता । आत्मसुखदुःखाभ्यां पापेतरैकान्तकृतान्ते१५ पुनर् अकषायस्यापि ध्रुवम् एव बन्धः स्यात् । ततो न कश्चिन् मोक्तुम् अर्हति, तदु- २०भयाभावासंभववात् १६ । नहि पुण्यपापोभयबन्धाभावासंभवे मुक्तिर् नाम१७, संसृतेर् अभावप्रसङ्गात् । ततो नैता- व् एकान्तौ संभाव्येते दृष्टेष्टविरुद्धत्वात् सदाद्येकान्तवत् । २६०विरोधान् नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्य् उक्तिर् नावाच्यम् इति युज्यते ॥ ९४ ॥ प्रस्तुतैकान्तद्वयसिद्धान्ते व्या१हतेर् अनभिधेयताया२म् अनभिधेयाभिधानविरोधात् कथंचिद् एवेति युक्तम् । नहि स्वस्मिन्न् अन्यस्मिन् वा सुखात् दुःखाच् च पुण्यम् एव पापम् एव वा तदुभयम् एव चेति वदताम् अव्या- ०५हतिः संभवति नापि तथाऽवाच्यतैकान्ते ऽवाच्यम् इत्य् अभिधानम् अविरुद्धं, यतः स्याद्वादो न युक्तः स्यात् । कथं स्याद्वादे पुण्यपापास्रवः स्याद् इत्य् आहुः — विशुद्धिसंक्लेशा३ङ्गं चेत् स्वपरस्थं सुखासुखम् । पुण्यपापास्रवो युक्तो न४ चेद् व्यर्थस् तवार्हतः ॥ ९५ ॥ आत्मनः परस्य वा सुखदुःखयोर् विशुद्धिसंक्लेशाङ्गयोर् एव पुण्यपापास्रवहेतुत्वं, न चान्यथाति- १०प्र५सङ्गात् । विशुद्धिका६रणस्य विशुद्धिकार्यस्य विशुद्धिस्वभावस्य वा विशुद्ध्य७ङ्गस्य, संक्लेशकारणस्य संक्लेशका- र्यस्य संक्लेशस्वभावस्य वा संक्लेशाङ्ग८स्य च, सुखस्य दुःखस्य वा तदुभयस्य वा स्वपरोभयस्थस्य पुण्यास्रव- हेतुत्वं पापास्रवहेतुत्वं च यथाक्रमं प्रतिपत्तव्यम् । न चान्यथा, यथोदित५प्रकारेणातिप्रसङ्गस्येष्टविप१०रीते ऽपि पुण्यपापबन्धप्रसङ्गस्य दुर्निवारत्वात् । कः पुनः संक्लेशः का वा विशुद्धिर् इति चेद् उच्यते —आर्तरौद्रध्या- नपरिणामः संक्लेशस् तद११भावो विशुद्धिर् आत्मनः स्वात्मन्य् अ१२वस्थानम् । तत्रार्तध्यानं चतुर्विधं, ऽआ१३र्त- १५म् अमनोज्ञस्य संप्रयोगे त१४द्विप्रयोगाय स्मृतिसमन्वारो, विपरीतं म१५नोज्ञस्य, वेदना१६याश् च, निदा१७नं चेऽति सूत्र- चतुष्टयेन तथा प्रतिपादनात् । रौद्रध्यानं चतुर्विधं, हिंसादिनिमित्तभेदात् ऽहिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रम्ऽ इत्य् अत्र सूत्रे प्रकाशनात् । ऽमिथ्या१८दर्शनाविरतिप्रमादकषाययोगा बन्धहेतवःऽ त एव संक्लेशपरिणामा i९ति न विरुध्येते तेषाम् आर्तरौद्रध्यानपरिणामका२०रणत्वेन संक्लेशाङ्गत्ववचनात्, त२१त्कार्यहिंसादिक्रियावत् । ऽका२२यवाङ् मनः कर्म योगःऽ स आस्रवः, शुभः पुण्यस्याशुभः पायस्येऽत्य् अपि न विरुद्धं, कायादियोगस्यापि तत्का- २०रणकार्यत्वेन संक्लेशत्वव्यवस्थितेः । एतेन तदभावे विशुद्धिः सम्यग्दर्शनादिहेतुः धर्म्यशुक्लध्यानस्वभावा तत्कार्यविशुद्धिपरिणामा२३त्मिका च व्याख्याता, तस्या२४म् एवात्मन्य् अवस्थानसंभवात् । तद् एवं विवा२५दाध्यासिताः कायादिक्रियाः स्वपरसुखदुःखहेतवः संक्लेशकारणकार्यस्वभावाः२६ प्राणिनामशुभफलपुद्गलसंबन्धहेतवः संक्ले- २६१शाङ्गत्वाद् विषभक्षणादिकायादिक्रियावत्१ । तथा विवादापन्नाः कायादिक्रियाः स्वपरसुखदुःखहेतवो विशुद्धि- कारणकार्यस्वरूपाः२ प्राणिनां शुभफलपुद्गलसंबन्धहेतवो, विशुद्ध्यङ्गत्वात् पथ्याहारादिकायादिक्रियावत् । ये३ शुभाशुभफलपुद्गलास् ते पुण्यं पापं च कर्मानेकविधम् । इति संक्षेपात् सकलशुभाशुभकर्मास्रवबन्धकारणं सूचितं भवति, विस्तरतस् तस्या४स्रवबन्धाध्या५ये सुनिरूपितत्वात् । ततः स्यात् स्वपरस्थं सुखदुःखं पुण्यास्रव- ०५हेतुर् विशुद्ध्यङ्गत्वात् । स्यात् पापास्रवहेतुः संक्लेशाङ्गत्वात् । स्याद् उभयं, क्रमार्पिततद्द्वयात् । स्याद् अवक्तव्यं, सहार्पिततद्द्वयात् । स्यात् पुण्यहेतुर् अवक्तव्यं च६, स्यात् पापहेतुर् अवक्त७व्यं च, स्याद् उभयं चावक्तव्यं च, स्व८हेतु- विषयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववद्योजनीया । न किंचि९त् पापाय प्रभवति न वा पुण्यततये, प्रवृद्धेद्धां शु१०द्धिं समधिवसतो ध्वंसविधु११राम् । १०भवेत् पुण्यायैवाखिलम् अपि विशुद्ध्यङ्ग१२म् अपरं म१३तं पापायैवेत्य् उदित१४म् अवताद् वो मुनिपतेः ॥ १ ॥ इत्य् आप्तमीमांसालङ्कृतौ नवमः परिच्छेदः । २६२अथ दशमः परिच्छेदः । श्रीमदकलङ्कविवृतां समन्तभ१द्रोक्तिम् अत्र संक्षेपात् । परमागमार्थविषयाम् अष्टसहस्री प्रकाशयति ॥ अज्ञा२नाच् चेद् ध्रुवो बन्धो ज्ञेयानन्त्यान् न केवली । ०५ज्ञानस्तोकाद् विमोक्षश् चेदज्ञानाद् बहुतोन्यथा३ ॥ ९६ ॥ प्रसज्यप्र४तिषेधे ज्ञानस्याभावो ऽज्ञानं, पर्युदासे ततो ऽन्यन्मिथ्याज्ञानम् अज्ञानम् । तत्र५ यदि ज्ञानाभावाद् ध्रुवो ऽवश्यंभावीबन्धः स्यात् तदा केवली न कश्चित् स्यात् । सकलविप६र्ययरहितं तत्त्वज्ञानम् असहायं७ केवलम्, ए८वं तत्त्वाभ्यासान् नास्मि९न् मे नाहम् इत्य् अपरिशेषम्१० । अविपर्ययाद् विशुद्धं केवलम् उत्पद्यते ज्ञानम्ऽ इति वचनात्११ । तद्योगात् केवलीत्य् उ१२च्यते । स क१३थं न स्याद् इति चेत्, तदुत्पत्तेः पूर्वम् अशेषज्ञानाभावात्, करणजविज्ञानस्या- १०तीन्द्रियार्थाविषयत्वाद् अनुमानस्य चात्यन्तं परोक्षार्थागोचरत्वाद् आगमस्यापि सामान्य१४तो ऽविशेषा१५र्थविषयत्वाद् अ- योगिनाम् अशेषविशेषविषयज्ञानविरोधात् । न चाक्षलिङ्ग१६शब्दज्ञानपरिच्छेद्य एवार्थस् ततो ऽपरो१७ नास्ती- ति शक्यं वक्तुं, ज्ञेयस्यानन्त्यात्, प्र१८कृतिविव१९र्तविशेषाणां पुरुषाणां चानन्ततोप२०गमात् । स्यान् म२१तं — ऽप्रकृतिपुरुषविवेकज्ञाना२२द् एवागमबलभाविनः स्तोकाद् अपि तत्त्वाभ्यासस्वात्मभावात् केवलज्ञा- नभृद् भ२३वेत् । स एव च तस्य२४ विमोक्षः पुनः संसाराभावाद् अनागतबन्धनिरोधात्ऽ इति तद् अप्य् अयुक्तं, स्तोक- १५ज्ञानापेक्षया बहोर् अज्ञानाद्बन्धस्य प्रसङ्गाद् एष्यद्बन्धरोधासंभवाद् विमोक्षानुपपत्तेः । अथ तत्त्वज्ञानेन स्तोकेना२५पि बहोरज्ञानस्य प्रतिहतशक्तिकत्वान् न तन्निबन्धनो बन्धः संभवतीति मतं तद् अप्य् असत्, प्रतिज्ञात् अविरोधात् । यत् खलु प्रतिज्ञातम् अज्ञानाद् ध्रुवो बन्ध इति तद् विरुध्यते । अथाखिलज्ञाना२६भावाद् अज्ञानाद् अवश्यंभावी बन्धो न ज्ञानस्तोकमिश्रणा२७द् इति मतं तद् अप्य् असम्यक्, स२८र्वदा बन्धाभावप्रसङ्गात् सर्वस्य प्राणिनः किंचिज्ज्ञानसंभवा- न् मुक्तौ बन्धप्रसक्तेश् च, त२९त्र सकलज्ञानाभावस्य बन्धहेतोः संभवात्, अ३०संप्रज्ञातयोगावस्थायां च तदा द्रष्टुः २६३स्वरूपे ऽवस्थानम् इति वचनात् । स्व१रूपं च पुंसश् चैतन्यमात्रं सकलज्ञानर२हितम् । इति मोक्ष३हेतुर् एव बन्धहेतुः स्यात् । यदि पुनस् तत्त्वज्ञानस्य प्रागभा४वाद् बन्धो न प्रध्वंसाभावा५द् इति मतं तदा समाविर्भूततत्त्वज्ञानस्य कस्यचित् कुतश्चिद् विपर्ययज्ञानकारणाद् अन्तरङ्गाद् ब६हिरङ्गाद् वा विपर्ययज्ञानोत्पत्तौ तत्त्वज्ञानप्रध्वंसाद् बन्धः कथं युज्येत ? स्यान् मतं —सकलतत्त्वज्ञानोत्पत्तौ निःशेषमिथ्याज्ञाननिवृत्तेर् असंप्रज्ञातयोगोत्पत्तौ तु तत्त्वज्ञानस्या- ०५पि नाशाद् अशेषज्ञानाभावाख्याद् अज्ञानान्मोक्ष एव, ततो ऽन्य७स्मात् सम्यग्ज्ञानप्रागभावप्रध्वंसरूपाद् बन्ध एवेति तद् अप्य् असाधीयः, केवल्यभावप्रसङ्गस्याभि८धानात् । स्तोकतत्त्वज्ञानाप्रतिब९द्धात् तथाविधा१०दज्ञानाद् बन्ध इत्य् अपि विरुद्धं, प्रवर्तक११धर्महेतोः स्तोकतत्त्व१२ज्ञानात् प्रतिहताशेषाज्ञानशक्तिकात् पुण्यबन्धाभावानुषङ्गात् । ततो ज्ञानाभावल- क्षणाद् अज्ञानान् नावश्यंभावी बन्ध इति पक्षः क्षेमंकरः स्तोकतत्त्वज्ञानान् मोक्ष इति पक्षवत् । अथ१३ मिथ्याज्ञानलक्षणाद् अज्ञानाद् ध्रुवो बन्धः स्यात्, ऽधर्मेण गमनम् ऊ१४र्ध्वं गमनम् अधस्ताद् भवत्य् अधर्मेण । १०ज्ञानेन चापवर्गो विपर्ययाद् इष्यते बन्धऽ इति व१४चनात् । विपर्ययो मिथ्याज्ञानं सहजम् आहा१६र्यं चानेकविध- म् इत्य् अभिमतं तद् अप्य् असत्यं, केवल्यभावप्रसक्तेः, स१७मयान्तरश्रवणजनितानेकविधाहार्यविपर्ययस्य सांख्यागम- भावनाबलोद्भूततत्त्वज्ञानाद् विनाशे ऽपि सहजस्य विपर्ययस्यानिवृत्तेः । केवलज्ञानात् प्राग् बन्धस्यावश्यंभावात् त- न्निब१८न्धनमिथ्याज्ञानान्तरोद्भूतेः केवलोद्भूतिविरोधात् । न चागमबलात् सकलतत्त्वज्ञानाविर्भूतिर् उपपद्यते, ज्ञेयस्य विशेषतो ऽनन्तत्वादागमा१९विषयत्वाद् अनुमानाद्यविषयत्ववत्२०, यतः कृत्स्नमिथ्याज्ञाननिवृत्तेः केवलाविर्भावः १५संभाव्यते । स्तोकतत्त्वज्ञानान् मोक्ष इत्य् अप्य् अनेन निराकृतं, बहुतो मिथ्याज्ञानाद् बन्धस्य प्रसक्तेः । स्तोकतत्त्व- ज्ञानुप्रतिहताद् बहुतो मिथ्याज्ञानान् न बन्ध इति चेत् कथम् एवं मिथ्याज्ञानाद् ध्रुवो बन्धः स्यात् ? कथं वा स्तोकतत्त्वज्ञानात् प्रवर्तकधर्मनिबन्धनात् पुण्यबन्धः ? इति दुरवबोधम् । एतेनान्त्यमिथ्या२१ज्ञानान् न बन्ध इत्य् एतद् अप्य् अपास्तं, प्रतिज्ञातविरोधाविशेषात् । रागादिदोषसहितान् मिथ्याज्ञानाद् बन्धो निर्दोषान् न बन्ध इत्य् अपि प्रतिज्ञातनिरोधि कापिलानां, वैराग्यसहितातत्त्वज्ञानान् मोक्षवचनवत्२२ । २०एतेनैतद् अपि प्रत्याख्यातं, यद् उक्तं, परेण२३ ऽदुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरा- भा२४वान् निःश्रेयसऽ इ२५ति, मिथ्याज्ञानाद् अवश्यं दोषोद्भूतौ दोषाच् च प्रवृत्तेर् धर्माधर्मसंज्ञिकायाः प्रादुर् भावे, ततो ऽपि जन्मनः प्रसूतौ, ततो ऽपि दुःखस्यैकविंशतिप्रका२६रस्य प्रसवे, केवलिनः साक्षाद् अशेषतत्त्वज्ञानवतो ऽसत्त्वप्रसङ्गात्, २६४अस्मदादिप्र१त्यक्षानुमानोपमानागमैः प्रमाणैः सकलत्त्वज्ञानासंभवान् निःशेषमिथ्याज्ञाननिवृत्त्ययोगात् स२कलज्ञे- यविशेषाणाम् आनन्त्यात्३, सो ऽयं प्रमाणार्थो ऽपरिसंख्येयः प्रमाणभृ४द्भेदस्यापरिसंख्येय५त्वाद् इति स्वयम् अभिधानात् । न च मिथ्याज्ञानस्य कार्त्स्न्येनानिवृत्तौ सकलदोषनिवृत्तिः । तदनिवृत्तौ च न प्रवृत्तिनिवृत्तिः । तदनपाये च न जन्मनो ऽपायः । ततो नाशेषदुःखापायश् च । इति ग६ता निःश्रेयसकथा । यदि पुनरात्माद्य- ०५पवर्गपर्यन्त७प्रमेयतत्त्वज्ञानाद् अपर८निःश्रेयसप्राप्तिर् इष्य९ते न पुनः प्रमाणादिषोडशपदार्थविशेषतत्त्वज्ञानाद् येन ज्ञानस्तोका१०द् एव विमोक्षसिद्धेः केवली न स्याद् इति मतं तदा बहोर् मिथ्याज्ञानाद् बन्धः किं न भवेत् ? तत्त्वज्ञानेन तस्य प्रतिहतत्वाद् इति चेत्, क११थम् एवं मिथ्याज्ञानाद् ध्रुवो बन्धः स्याद् इत्य् उक्तम् ? दोषसहितान् मिथ्याज्ञानाद् बन्ध इति चानेन निराकृतं, योगिज्ञा१२नात्१३ प्राग्दोषानिवृत्तेस् तत्कारणमिथ्याज्ञानसंततेः संभवात् । एतेन१४ वैशेषिकम- तम् अपास्तम् ऽइच्छाद् वेषाभ्यां बन्धऽ इति, केवल्यभा१५वाविशेषात् । १०ऽअ१६विद्यातृष्णाभ्यां बन्धोवश्यंभावी । दुःखे विपर्यासम१७तिस्तृष्णा वा बन्धकारणम् । जन्मिनो यस्य ते न स्तो न स जन्मा१८धिगच्छति । ऽ इति ताथागतमतम् अपि न सम्यक्, योगिज्ञानाभावप्रसङ्गात् । अ१९योगिनः प्रत्यक्षा२०नुमानाभ्याम् अखिलतत्त्वज्ञानरूपाया विद्याया एवायोगात् तद्विशेषज्ञेयस्यानन्त्यात् स्वयम् ऽअनन्ता लोक- धातव२१ऽ इति वचनात् । न चाविद्यानुच्छेदे तृष्णा निवर्तते यतः सुगतः स्यात् । अथ ज्ञानस्तोकाद् विमोक्ष इष्यते, हेयोपादेयतत्त्वस्य साभ्युपायस्य२२ वेदकः२३ सुगत इति वचनात् । तर्हि बहुतो मिथ्याज्ञानाद् बन्धः १५सिध्यतु, तन्निबन्धनतृष्णाया अपि संभवात् । कथम् अन्यथा मिथ्यावबोधतृष्णाभ्याम् अवश्यंभावी बन्ध इति प्रतिज्ञा न विरुध्यते ? एतेनैतद् अपि प्रत्याख्यातं यद् उक्तं वृद्धबौद्धैः ऽअविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं ज्ञानप्र- त्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भवो भवप्रत्यया जा२४तिर् जातिप्रत्ययं जरामरणम्ऽ इति द्वादशा२५ङ्गं प्रतीत्य२६ २०समुत्पादस्य२७ संभवात्, क्षणिकनिरात्मकाशुचिदुःखेषु तद्विप२८रीतज्ञानलक्षणाविद्योदये२९ क्वचिद् अ३०पि ज्ञेये तत्प्र- त्ययसंस्काराणां पुण्यापुण्यानेज्यप्रकाराणां शुभा३१शुभानुभयविषयाणाम् अवश्यंभावात्, तद्भावे च वस्तुप्रतिवि- ज्ञप्तिलक्षणविज्ञानस्य विकल्पात्मनः संभवात्, तत्संभवे च विज्ञानसमुद्भूतरूपवेदनासंज्ञासंस्कारज्ञान- लक्षणनाम् अपृथिव्यादिभूतचतुष्टयात्मकरूपसमुदायलक्षणस्य नामरूपस्य३२ सिद्धेः, तत्सिद्धौ च चक्षु३३रादिषडाय- २६५तनस्यात्मकृत्यक्रिया१प्रवृत्तिहेतोः प्रसूतेः, तत्प्रसूतौ च तद्धेतूनां षण्णां स्पर्शकायानां रूपं चक्षुषा पश्यामी- त्यादिविषयेन्द्रियविज्ञानसमूहलक्षणानां प्रादुर्भावात् तत्प्रादुर्भावे स्पर्शानुभवलक्षणाया वेदनायाः सद्भावात्, तत्सद्भावे च विषयाध्यव२सानलक्षणतृष्णायाः समुत्पादात्, तत्समुत्पादे तृष्णावैपुल्यलक्षणस्योपादानस्यो३दयात्, तदुदये च पुनर्भव४जनककर्मलक्षणभवस्य भावात्, तद्भावे चापूर्वस्कन्धप्रादुर्भावलक्षणाया जातेर् उत्पादात्, ०५तदुत्पत्तौ च स्कन्धपरिपाक५प्रध्वंसलक्षणजरामरणसद्भावात् केवलिनः कस्यचित् सुगतस्यासंभवप्रसङ्गात् अन्यथा६ प्रतिज्ञात७विरोधात् । ततः८ सूक्तं, यदि बन्धो ऽयम् अज्ञानान् नेदानीं कश्चिन् मुच्यते, सर्वस्यैव क्वचिद् अज्ञानो- पपत्तेर् ज्ञेयानन्त्याद् इति केवलिनः प्राक् सर्वज्ञासंभवात् । य९दि पुन१०र् ज्ञाननिर्ह्रासा११द् ब्रह्मप्रा१२प्तिर् अज्ञानात्१३ सुतरां प्रसज्येत, दुःखनिवृत्तेर् इव सुखप्राप्तिः । न ह्य् अ१४ल्पदुःखनिवृत्तेः सुखप्राप्तौ बहुतरदुःखनिवृत्तौ सुतरां सुखप्राप्तिर् असिद्धा, येन ज्ञानहानेर् अल्पायाः१५ परब्रह्मप्राप्तौ सकलाज्ञानात् तत्प्राप्तिः सुतरां न स्यात् । १०ततो नायम् एकान्तः श्रेयानाम् आसते[? श्रेयान् आभासते] ज्ञानस्तोकान् मोक्ष इति, अज्ञानाद् ध्रुवो बन्ध इत्य् एकान्तवत् । विरोधान् नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्य् उक्तिर् नावाच्यम् इति युज्यते ॥ ९७ ॥ न हि सर्वात्मनैकस्यैकदा ज्ञानस्तोकान् मोक्षो बहुतश् चाज्ञानाद् बन्ध इत्य् एकान्तयोर् अविरोधः स्याद्वादन्यायविद्विषां सिध्यति, येन तदुभयैकात्म्यं स्यात् । तथाऽवाच्यतैकान्ते स्ववचनविरोधःपूर्ववत् । १५कुतस् तर्हि पुण्यपापबन्धः प्राणिनां येनाबुद्धिपूर्वापेक्षायाम् इष्टानिष्टं स्वदैवतः स्यात् ? कुतो वा मोक्षो मुनेर् यतः पौरुषादिष्टसिद्धिर् बुद्धिपूर्वा स्यात् ? चार्वाकमतम् एव वा१६ ऽबन्धमोक्षाभाव एव परलोकाभावाद्ऽ इति न भवेत् ? इत्य् आरेकां निराचिकीर्षवः प्राहुः — अज्ञानान् मो१७हिनो बन्धो न ज्ञानाद् वीतमोहतः । ज्ञानस्तोकाच् च मोक्षः स्याद् अमोहा१८न् मोहिनोन्यथा ॥ ९८ ॥ २०मोहनीयकर्मप्रकृतिलक्षणाद् अज्ञानाद् युक्तः कर्मबन्धः स्थित्यनुभागा१९ख्यः स्वफलदानसमर्थः, क्रोधा- दिकषायैकार्थसमवा२०यिनो मिथ्याज्ञानस्य च अज्ञा२१नस्य च मोहनीयकर्मप्रकृतिं लक्षयतः२२ पुंसो बन्धनिबन्ध२३- नत्वोपपत्तेः ऽसकषायत्वाज् जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते स बन्धऽ इति वचनात्, त२४तो ऽन्यतो ऽपि बन्धा- २६६भ्युपगमे ऽतिप्रसङ्गात्, क्षीणोपशान्त१कषायस्याप्य् अज्ञानाद् बन्धप्रसक्तेः । प्र२कृतिप्रदेशबन्धस् तस्याप्य् अस्तीति चेन् न, तस्याभिमतेतर् अफलदानासमर्थत्वात् सयोगकेव३लिन्य् अपि संभवाद् अविवादापन्नत्वात् । न चात्रागममात्रं, युक्तेर् अपि सद्भावात् । तथा हि, विवादापन्नः प्राणिनाम् इष्टानिष्टफलदानसमर्थपुद्गलविशेषसंबन्धः कषायैकार्थसमवे- ताज्ञाननिबन्धनस् तथा४त्वात् पथ्येतराहारादिसंब५न्धवत् । ०५नात्र प्रतिज्ञार्थैकदेशत्वाद् असिद्धो हेतुर् धर्मिणा६नेकान्तात्, तस्य७ प्रतिज्ञार्थधर्मिधर्मसमूहैकदेशत्वे ऽपि प्रसि- द्धत्ववचनात्, अनित्यः८ शब्दः शब्दत्वाद् इत्य् अत्रापि हेतोर् असिद्धत्वविरोधात् । न चात्र विशेषं ध९र्मिणं कृत्वा सामान्यं हेतुं ब्रुवतः कश्चिद् दोषः, प्रयत्नानन्तरीयकः शब्दो विनश्वरः प्रयत्नानन्तरीयकत्वाद् घटवद् इति यथा । न१०नु शब्दस्य११ धर्मित्वे प१२क्षाव्यापको हेतुः स्यात्, समुद्रघोषादेः प्रयत्नानन्तरीयकत्वाभावात् । त१३तो ऽत्र प्रयत्नानन्तरीयकः शब्दो विशिष्टो धर्मीति चेत् तर्हि प्राणिनां पुद्गलविशेषसंबन्धस्य धर्मित्वे तथात्वस्य च १०हेतुत्वे दृष्टान्तासिद्धिप्र१४सक्तेः प्रकृतिप्रदेशबन्धाभ्याम् अनैकान्ति१५कत्वप्रसङ्गाच् च विवादापन्नत्वविशेषणम् इष्टानिष्टफ- लदानसमर्थत्वविशेषणं च युक्तम्, इष्टानिष्टफलदानसमर्थपुद्गलविशेषसंबन्धत्वस्य हेतोः कषायैकार्थसमवेता- ज्ञाननिबन्धनत्वेन१६ व्याप्तस्य१७ पथ्येतराहारादिषु पुद्गलविशेष१८संबन्धे सुप्रसिद्धत्वाद् उदाहरणस्य साध्यसाधनधर्म- वैकल्याभावात्, हेतोश् चानन्वयत्वासंभ१९वात्, विवादापन्नो धूमो ऽग्निजन्मा धूमत्वान् महानसधूमवद् इत्यादिवत्२० । न२१ चेष्टानिष्टफलदानमसर्थः कर्मबन्धः पुद्गलविशेषसंबन्धो न भव२२ति, पुद्गलसंबन्धेन विपच्यमानत्वा- १५द् व्रीह्या२३दिवत् । जीवविपा२४किषु कर्मसु तदभावात् पक्षाव्यापको हेतुर् इति चेन् न, तेषाम् अपि सकर्मजीवसंबन्धेन २६७विपच्यमानत्वात् पुद्गलसंबन्धेन विपच्यमानत्वस्य प्रसिद्धेः पुद्गलक्षेत्रभवविपाकिकर्मवत् पक्षव्यापकत्वसिद्धेः । पूर्वानुभूतविषयस्मरणेन सुखदुःखदायिषु कर्मसु त१दभावात् पक्षाव्यापकत्वम् अस्य हेतोर् इत्य् अप्य् अनेन निराकृतं, परम्पर२या पुद्गलसंबन्धेनैव तेषां विपच्यमानत्वाच् च । न किंचित् कर्म साक्षात् परम्परया वात्मनः पुद्गलसंबन्ध- म् अन्तरेण विपच्यमानम् अस्ति येन पौद्गलिकं न स्यात् । ततो न कर्मबन्धस्य पुद्गलविशेषसंबन्धित्वम् असिद्धम् । ०५ना३पीष्टानिष्टफलदानसमर्थत्वं, दृष्टकारणव्यभिचारे शुभेतरफलानुभवनस्य स्वसंविदितिस्यादृष्टहेतुत्वसिद्धेः, रूपादिज्ञानस्य चक्षुराद्यदृश्यहेतु४वत् । नन्व् एवम् अज्ञानहेतुकत्वे बन्धस्य मिथ्यादर्शनादिहेतुत्वं कथं सूत्रकारो- दितं न विरुध्यते इति चेत्, मिथ्यादर्शनाविरतिप्रमादकषाययोगानां कषायैकार्थसमवाय्यज्ञानाविनाभा- विनाम् एवेष्टानिष्टफलदामनसमर्थकर्मबन्धहेतुत्वसमर्थनात् मिथ्यादर्शनादीनाम् अपि संग्रहात् संक्षेपत इति बुध्यामहे । ततो मोहिन एवाज्ञानाद् विशिष्टः कर्मबन्धो न वीतमोहाद् इति सूक्तम् । तथैव बुद्धेर् अपक५र्षा- १०न् मोहनीयपरिक्षयलक्षणान् मोक्ष्यति विप६र्यये विपर्यासाद् इत्य् अधिगन्तव्यं, प्रकृष्टश्रुतज्ञानादेः क्षायोपश- मिकात् केवलापेक्षया स्तोकाद् अपि छद्मस्थवीतरागचरम् अक्षणभाविनः साक्षाद् आर्हन्त्यलक्षणमोक्षस्य सिद्धेः । तद्विपरीतात् तु मोहवतः स्तोकज्ञानात् सूक्ष्मसाम्पराया७न्तानां मिथ्यादृष्ट्यादीनां कर्मसंबन्ध एव । इति चिन्तितम् अन्यत्र८ । नन्व् अस्तु९ मोहप्रकृतिभिः कामादिदोषात्मिकाभिः सहचरिताद् अज्ञानात् पुण्यपापकर्मणोः शुभाशुभफलानु- १५भवननिमित्तयोः प्राणिनां बन्धः । स तु कामादिप्रभवो महेश्वरनिमित्त११ एवेत्य् आशङ्काम् अपाकर्तुम् इदम् आहुः — कामादिप्रभवश् चित्रः१२ कर्मबन्धानुरुपतः । २६८तच् च कर्म स्वहेतु१भ्यो जीवास् ते शुद्ध्यशु२द्धितः ॥ ९९ ॥ कामादिप्र३भवो भावसंसारो ऽयं नैकस्वभावेश्वरकृतस् तत्कार्यसुखदुःखादिवैचित्र्यात् । यस्य यस्य का४र्यवैचित्र्यं तत् तन् नैकस्वभावकारणकृतं, यथानेकशाल्यङ्कुरादिविचित्रकार्यं शालिबीजादिकं, सुखदुःखादि- कार्यवैचित्र्यं च संसारस्य तस्मान् नायम् एकस्वभावेश्वरकृतः । न तावद् अयं हेतुर् अनिश्चितव्यतिरेकत्वाद् अगमकः, ०५साध्याभावे ऽनुपपन्नत्वग्राहकप्रमाणसद्भावात् । न हि कारणस्यैकरूपत्वे कार्यनानात्वं युक्तं, शालिबीः जा५ङ्कुरवत् । प्रसिद्धस् तावद् एकस्वरूपाच् छालिबीजाद् अनेकाङ्कुरकार्यायोगः, स एव दृष्टान्तः स्यात् । तत- साध्व् इदं विप६क्षे बाध७कं प्रमाणम् एकस्वभावकारणकृतत्वप्रतिषेधस्य साध्यस्याभावे नियमेनैकस्वभावकारणकृत- त्वे ऽनेककार्यत्वस्य साधनस्य व्यावृत्तिनिश्चयजननात्, विचित्रकार्यं च स्याद् एकस्वरूपकारणकृतं च स्याद् इति संभावनाशङ्काव्यवच्छेदात् । कालादिना व्यभिचारी हेतु८र् इति चेन् न, तस्यैकस्वभावत्वैकान्तासिद्धेः । अपरि- १०णामि९नः सर्वथार्थक्रियाऽसंभवात् तल्लक्षणत्वाद् वस्तुनः स१०द्भावम् एव तावन् न संभावयामः । स११त्त्वस्यार्थक्रियया१२ व्याप्तिर् असिद्धेति न मन्तव्यं, तद्र१३हितस्य खपुष्पादेर् असत्त्वनिश्च१४यात् । न१५न्व् असतो ऽप्य् अ१६सद् इति१७- प्रत्ययलक्षणार्थक्रियाकारित्वान् न तया१८ सत्त्वस्य व्याप्तिर् इति न शङ्कित१९व्यं, व्या२०पकस्य त२१दतन्निष्ठतया व्याप्या- भावे ऽपि भावाविरोधात् तद्व्याप्तेर् अखण्डनात्२२ । क्रमयौगपद्याभ्याम् अर्थक्रियाव्याप्तिर् असिद्धेति चेन् न, प्रकारान्तरे- णार्थक्रियायाः संभवाभावात् । एक२३स्यैकाम् एवार्थक्रियां संपादयतो न क्रमो नापि यौगपद्यं, त२४स्यानेककार्य- १५विषयत्वाद् इति चेन् न२५, तादृशस्य२६ वस्तुनो ऽसंभवात् । सर्वस्य बाह्याम् अर्थक्रियां कुर्वतो ऽन्तरङ्गस्वज्ञानलक्षणार्थ- क्रियाकारणस्यावश्यंभावित्वा२७द् अन्यथा२८ योगिनो ऽसर्वज्ञत्वप्रसङ्गात् पदार्थस्यानेकक्षणस्थायिनः क्रमेणाक्रमेण वानेककार्यकारित्वसिद्धेर् एकक्षणस्थायिनोनभ्युपगमात् तथा२९ प्रतीत्यभावाच् च । क्र३०मयौगपद्ययोः परिणामित्वेन३१ व्याप्तिर् असिद्धेति चेन् न, अपरिणामिनः क्षणिकस्येव नित्यस्यापि क्रमयौगपद्यविरोधात् । ततः कस्यचित् परि- णामित्वाभावे क्रमयौगपद्याभावाद् अर्थक्रियापायात् सत्त्वानुपपत्तेर् वस्तुसंभावनाभाव एवेति निश्चितम् । तत्र २०कालदेशावस्थास्वभावभिन्नानां तनुकर३२णभुवनादीनां किलायं कर्तेति महच् चित्रं, प्रकृ३३तप्रमाण- बाधनात् । e३४तेनेश्वरेच्छा प्रत्युक्ता, त३५स्या अपि नित्यैकस्वभावायाः कार्यवैचित्र्यानुप३६पपत्तेर् वस्तुत्वसंभावनानुपपत्तेश् चा- २६९विशेषात् । न चैतेना१ स्याः२ संबन्धस् तत्कृतोपकारानपेक्षणात् । न हि नित्याद् एकस्वभावाद् ईश्वरात् कश्चि- द् उपकारः सिसृक्षायास् तथाविधायाः संभवत्य् अनर्थान्तरभू३तो, नि४त्यत्वविरोधात् । नाप्य् अर्थान्तरभूतः । संबन्धा- संभवाद् अनुपकारात्, उपकारान्तरे ऽनवस्था५प्रसङ्गात् । ततो व्यपदेशो ऽपि मा भूत् ईश्वरस्य सिसृ६क्षेति । तत्र समवा७यात् तथा व्यपदेश इति चेन् न, सर्वथैकस्वभावस्य८ समवायित्वनिमित्तकारणत्वादिनानास्वभावविरोधात् । ०५महेश्वरस्याभि९सन्धेर् अनित्य१०त्वे ऽपि समानप्रसङ्गः, पदार्थान्तरभूत११स्याभिसन्धेस् तेन१२ संबन्धाभावस्य त१३त्कृतोप- कारानपेक्षस्य व्यपदेशा१४संभवस्य चाविशेषात्, सकलकार्याणाम् उत्पत्तिविनाशयोः स्थितौ च१५ महेश्वरा१६भिसंधेर् एकत्वे सकृदुत्पत्त्यादिप्रसङ्गाद् विचित्रत्वानुपपत्तेर् इति१७ । तद् अनेक१८त्वे ऽप्य् अक्रमत्वे ऽस्यैव१९ दोषस्योपनिपातात्, क्र२०मवत्त्वे केषांचि२१त् कार्याणां सकृदुत्पत्त्यादिदर्शनविरोधात् कथम् अनित्योभिसंधिर् ईशस्य स्यात्? स२२न्न् अप्य् असौ यदीश्वरसिसृक्षा- न् अपेक्ष२३जन्मा तदा तन्वादयो ऽपि तथा२४ भवेयुर् इति न कार्यत्वादिहेतवः प्रयोजकाः स्युः । सिसृक्षान्तरापेक्षजन्मा १०चेदनवस्था । बुद्धिपूर्वकत्वाद् इच्छाया न दोष इति चेत् सा तर्हि बुद्धिरीश्वरस्य यदि नित्यैकस्वभावा तदा कथम् अनेकसिसृक्षाजननहेतुः क्रमतो युज्येत युगपद् वा ? पूर्वपूर्वसिसृक्षावशाद् उत्तरोत्तरसिसृक्षोत्पत्तिर् नित्यैकस्व- भावबोधस्यापि महेश्वरस्य न विरुद्धा तत्समानसमयानेकतन्वादिकार्योत्पत्तिश् च, पूर्वसिसृक्षात२५ उत्तरसिसृक्षा- यास् तत्समानकालतन्वादिकार्याणां च भावाद् अनादित्वात् कार्यकारणप्रवाहस्येति चेन् न, एकस्वभावस्येश्वर- बोधस्यैकस्य पूर्वपूर्वसिसृक्षापेक्षाविरोधात्, त२६दपेक्षायां स्वभावभेदाद् अनित्यता२७पत्तेः । अथ सिसृ२८क्षातन्वादि- १५कार्योत्पत्तौ नेश्वरबोधः सिसृक्षान्तरम् अपेक्षते, त२०त्कार्याणाम् एव तद३०पेक्षत्वाद् इति मतं तद् अप्य् असत्, नित्येश्वरबोधस्य तद३१निमित्तत्वप्रसङ्गात् । त३२दभावे ऽभा३३वात् तस्य तन्निमित्तत्वे सकलात्मनां त३४न्निमित्तता स्याद्, व्यतिरेकाभा३५- वाविशेषात् । अ३६थासर्वगतस्येश्वरबोधस्य नित्यत्वात् कालव्यतिरेकाभावे ऽपि न देशव्यतिरेकासिद्धिः । सकलात्मनां तु नित्यसर्वगतत्वात् कालदेशव्यतिरेकासिद्धिर् इति मतं तर्हि दिक्कालाकाशानां तत एव सर्वोत्पत्तिम३७न्निमित्तकारणता मा भूत् । २०एतेनैवेश्वरस्य तन्निमित्तकारणत्वं प्रतिक्षिप्तं, नित्येश्वरूबोध३८स्यापि तन्निमित्तत्वे सकृत् सर्वत्रोत्पित्सुकार्या- णाम् उत्पत्तिर् न स्यात्, तस्य सर्वत्राभा३९वात् शरीरप्रदेशव४०र्तिनो ऽपि सर्वत्र बहिर्निमित्तकारणत्वे देशव्यतिरेकस्या- २७०प्य् अभावात् कथमन्वयमात्रेण त१त्कारणत्वं युक्तम् ? नित्येश्वरज्ञानस्य सर्वगतत्वे ऽप्य् अयम् एव दोषः । तस्यानि- त्यासर्वगतत्वात् कालदेशव्यतिरेकसिद्धेस् तन्वादौ निमित्तकारणत्वसिद्धिर् इति चेन् न, ईश्वरस्य कदाचित् क्वचि- द् बोधवैधुर्ये सकलवेदित्वविरोधात् । यदि पुनर् अपरापरसर्वार्थज्ञानस्याविच्छेदात् सदाशेषवेदित्वम् अविरुद्धं तदा कुतो व्यतिरेकस् तस्य सिध्येत् ? कथं चानि२त्यस्य बोधस्येश्वरबोधान्तरानपेक्षस्योत्पत्तिर् न पुनः सिसृ- ०५क्षातन्वा३दिकार्याणाम् इति विशेष४हेतोर् विना प्रतिपद्येमहि ? तस्य बोधान्तरापेक्षायाम् अनवस्थानां तदवस्थम् । स्यान् मतं —पूर्वपूर्वबोधिसिसृक्षावशाद् उत्तरोत्तरबोधसिसृक्षातन्वादिकार्याणाम् उत्पत्तेर् अनादित्वात् कार्यकारणभावस्य बीजाङ्कुरा५दिवद् अयम् अदोष इति नैतत्सारम् ईश्वरकल्पनानर्थक्यप्रसङ्गात् । तद्भावे भावाद् बोधादिकार्याणां तत्कारणत्वसिद्धेर् नानर्थक्यम् इति चेन् न, व्यतिरेका६सिद्धेः, अन्वयमात्रेण कारणत्वे तदकारणत्वाभिमता७नाम् अपि तत्प्रसङ्गात् । न चैकस्वभावाद् बोधात् कामादिकार्यवैचित्र्यं क्रमतो ऽपि युज्यते महेश्वरसिसृक्षाभ्या८म् इति, १०किम् अनया९ चिन्तया ? तयोर् एकस्वभावत्वे ऽपि कर्मवैचित्र्यात् कामादिप्रभववैचित्र्यम् इति चेद् युक्तम् एतत् किंतु नेश्वरेच्छाभ्यां किंचित्१०, तावता११र्थपरिसमाप्तेः, सति कर्मवैचित्र्यै कामादिप्रभववैचित्र्यस्य भावाद् असत्यभावात् ऽकामादिप्रभवश् चित्रः कर्मबन्धानुरूपतःऽ इत्य् अस्यैव द१२र्शनस्य प्रमाणसिद्धत्वात्, अनिश्चितान्वयव्यतिरेकयोर् ईश्वरेच्छयोः कारणत्वपरिकल्पनायाम् अतिप्रसङ्गात्१३ । एतेन१४ विरम्यप्रवृत्तिस- न्निवेशविशेषादिभ्यः१५ पृथि१६व्यादेर् बुद्धिमत्कारणपूर्वकत्वसाधनेनेश्वरप्राप७णं प्रत्युक्तं, धर्माधर्माभ्याम् ए- १५वात्मनः शरीरेन्द्रियबुद्धीच्छादिकार्यजननस्य सिद्धेः, बुद्धिमत्कारणपूर्वकत्वम् अन्तरेणापि विरम्यप्रवृ१८त्तिसन्नि- वेशविशेषकार्यत्वाचेतनोपादानत्वार्थक्रियाकारित्वादीनां साधनानाम् उपपत्तेस् ततः१९ पृथिव्यादेर् बुद्धिमत्कारणपूर्व- कत्वासिद्धेः । ननु२०प्राक्काय२१करणोत्पत्तेर् आत्मनो धर्माधर्मयोश् च स्वयम् अचेतनत्वाद् विचित्रोपभोगयोग्यतनुकरणा- दिसंपादनकौश२२लासंभवात् तन्निमित्तम् आत्मान्तरं, मृत्पिण्डकुलालवद् इति चेन् न, एव२३म् अपि प्रकृतसा- २०धनव्य२४तिरेकानिश्चयात् । तथा हि, तनुकरणभुवनादिकं विवादापन्नं बुद्धिमत्कारणपूर्वकं, विरम्य प्रवृत्तेः सन्निवेशविशिष्टत्वाद् अचेतनोपादानत्वाद् अर्थक्रियाकारित्वात् कार्यत्वाद् वा घटवद् इति साधनम् उच्यते, तस्या२५त्मान्तर- म् ईश्वरसख्यं बुद्धिमत्कारणम् अन्तरेणाचेतनस्या२६त्मनो ऽनीशस्य धर्माधर्मयोश् चाचेतनयोर् विचित्रोपभोगयोग्यतनुकर- णभुवनादिनिर्मापणकौशलासंभवात् तन्निमित्तकारणम् आत्मान्तरं बुद्धिमत्कारणम् एषितव्यम् इत्य् अ२७नेन व्यतिरेकः समर्थ्यते । कुलालम् अन्तरेण मृत्पिण्डदण्डादेः स्वयम् अचेतनस्य घटादिनिष्पादनकौशलासंभववद् इति वैधर्म्य- २५दृष्टान्तप्रदर्शनम् । सत्य् एव कुलाले मृत्पिण्डादेर् घटादिसंपादनसामर्थ्यदर्शनाद् इति चान्वयसमर्थनम् अ२८भिधीयते । २७१न१ चैतद् अभिधातुं शक्यम् अन्यथानुपपत्तेर् अभावात् । बुद्धिमता कारणेन विना विरम्य प्रवृत्त्यादेर् असंभवाद् अन्यथा- नुपपत्तिर् अस्त्य् एवेति चेन् न, तस्या२पि वितनुकरणस्य तत्कृतेर् असंभवात् कालादि३वत् ता४दृशो ऽपि निमित्त- भावे कर्मणाम् अचेतनत्वे ऽपि५ तन्निमित्तत्वम् अप्रतिषिद्धं, सर्वथा दृष्टान्तव्यतिक्रमात् । यथैव हि कुलालादिः सतनुकरणः कुम्भादेः प्रयोजको दृष्टान्तस् तनुकरणभुवनादीनाम् अशरीरेन्द्रियेश्वरप्रयोजकत्वकल्पनया व्यति- ०५क्रम्यते, तथा कर्मणाम् अचेतनानाम् अपि तन्निमित्तत्वकल्पनया बुद्धिमान् अ६पि दृष्टान्तो७ व्य८तिक्रम्यतां, विशेषाभावात्९ । स्यान् म१०तं–ऽसशरीरस्यापि बुद्धीच्छाप्रयत्नवत एव कुलालादेः कारकप्रयो११क्तृत्वं दृष्टं, कुटादिकार्यं कर्तुम् अ- बुद्ध्यमानस्य तददर्शनाद्, तद्बुद्धिमतो ऽपीच्छापाये तदनुपलब्धेस् तदिच्छावतो ऽपि प्रयत्नाभावे तदनुपलम्भात् । तद्वद्वितनुकरणस्यापि बुद्धिमतः सृष्टुम् इच्छतः प्रयत्नवतः श१२श्वदीश्वरस्य समस्तकारकप्रयोक्तृत्वोपपत्तेर् न दृष्टान्तव्यतिक्रमः, स१३शरीरत्वेतरयोः कारकप्रयुक्तिं प्रत्यनङ्ग१४त्वात् । न हि सर्वथा दृष्टान्तदार्ष्टान्तिकयोः १०सा१५म्यम् अस्ति तद्विशेष१६विरोधाद्ऽ इति तद् अयुक्तं, वितनुकरणस्य बुद्धीच्छाप्रयत्नानुपपत्ते१७र् मुक्तात्मवत्, शरीरा१८द् बहिः संसार्यात्मवत्, कालादिव१९द् वेति । शरीरेन्द्रियाद्युत्पत्तेः पूर्वम् आत्मना व्यभिचार२० इति चेन् न, तस्यापि बुद्धीच्छा- प्रयत्नरहितत्वोपगमाद् अन्यथा स्वमत२१विरोधात् । प२२रेषां तु तस्य सशरीर२३स्यैव बुद्ध्यादिमत्त्वाभ्युपगमान् न तेना- नेकान्तः । ननु२४ चेश्वरस्य धर्मित्वे तदप्रतिपत्तावाश्रयासिद्धो हेतुर् इति चेन् न, प्रसङ्ग२५साधने ऽवश्यम् आश्रयस्यान- न्वेषणीयत्वात् तत्प्रतिपत्तिस२६द्भावाच् च । ननु यतः प्रमाणादीश्वरस्यास्मद्विलक्षणस्य२७ धर्मिणः प्रतिपत्तिस् तेनैव १५हेतु२८र् बाध्यते इति चेन् न, आत्मान्त२९रस्य सामान्येनेश्वराभिधानस्य धर्मित्वात् सकलकारकप्रयोक्तृत्वेन बु३०द्ध्यादि- मत्त्वेन च तस्य विवादापन्नत्वात् । अथ ऽतन्वादिकारका३१णि विवादापन्नानि चेतनाधिष्ठितानि, विरम्यप्रवृत्त्यादिभ्यो वास्यादिवद् इत्य् अनुमा- नात् समस्तकारकप्रयोक्तृत्वं बुद्ध्यादिसंपन्नत्वं चेस्यश्वर साध्यते । त३२तो ऽशरीरेन्द्रियत्वम्, अनाद्यनन्तत- न्वादिकार्यसंताननिमित्तकारणस्या३३नाद्यनन्तत्वसिद्धेर् अनाद्यनन्तस्य शरीरत्वविरोधात् । अशरीरत्वम् अपि तस्याना- २७२द्यनन्तम् अस्तु बुद्धीच्छाप्रयत्नवत् । ऽ इति मतं तदयुक्तं, प्रमाणबाधनात् । तथा हि, नेश्वरे ऽशरीरत्वम् अनाद्यन- न्तमशरीरत्वात्, प१रप्रसिद्ध्या कायकरणोत्पत्तेः पूर्वम् अस्मदाद्यशरीरत्ववत् । नेश्वरबुद्ध्यादयो नित्या बुद्ध्यादि- त्वाद् अस्मदादिबुद्ध्यादिवद् इति । एतेनागमात्, ऽअ२पाणिपादऽ इत्यादेर् ईश्वरस्याशरीरत्वसाधनं प्रत्याख्यातं, तस्य३ यु४क्तिबाधितत्वात् । तत एव सशरीरो महेश्वरो ऽस्त्व् इति चेन् न, तच्छरीरस्यापि बुद्धिमत्का५रणापूर्वकत्वे तेनैव ०५कार्यत्वादिहेतूनां व्य६भिचारात् । तस्य बुद्धिमत्कारणपूर्वकत्वे वाऽपरापरशरीरकल्पनायाम् अनवस्थाप्रसङ्गात् पूर्वपूर्वस्वशरीरेणोत्तरोत्तरस्वशरीरोत्पत्तौ भवस्य७ निमित्तकार८णत्वे सर्वसंसारिणां तथा प्रसिद्धेर् ईश्वरकल्पनावै- यर्थ्यात्, स्वोपभोग्यभवनाद्युत्पत्ताव् अपि९ तेषा१०म् एव निमित्तकारणत्वोपपत्तेः । इति न कार्यत्वाचेतनोपादानत्व- सन्निवेशविशिष्टत्वहेतवो गमकाः११ स्युः । स्थित्वाप्रवर्तनार्थक्रियादि१२ चेतनाधिष्ठानाद् इति नियमे पुनर् ईश्व१३रादेर् अपि मा भूत् १४ । अ१५न्यथेश्वरदिक्कालाकाशाश् चेतनाधिष्ठिताः१६ स्युः, सर्वकार्येषु क्रमजन्मसु स्थित्त्वा १०प्रवर्तनाद् अर्थक्रियाकारित्वाद् वास्यादिवद् इति न्यायात् । तथा१७ चेश्वरो ऽपीश्वरान्तरेणाधिष्ठित इत्य् अनवस्था स्यात्, अन्यथा१८ स्यात् तेनैवा१९स्य हेतोर् व्यभिचारः२० । ना२१यं प्रस२२ङ्गो, बुद्धिम२३त्त्वाद् इति चेत् तत एव तर्हि प्रहीण२४तनुकरणादयः प्राणिनो मा भूवन् । यथैव हि बुद्धिम् आनीश्वरो नाधिष्ठा२५त्रन्तरं चेतनम् अपेक्ष२६ते तथा प्रहीणान् कुब्जादिशरीरकरणादीन् अपि मा स्म करोत्, सातिशयं त२७द्विदः प्रहीणस्वकार्याकरणदर्शनात् । प्रहीणतनुकरणादयः प्राणिनां कर्मणो वैचि- १५त्र्याद् इति चेत् तर्हि कर्मणाम् अपि तेषाम् ईश्वरज्ञाननिमित्तत्वे समानप्रसङ्गः २८–तान्य् अ२९पि प्रहीणतनुकरणादि- कारणानि मा भू३१वन्न् इति । तद३१निमित्तत्वे तनुकरणादेर् अपि तन्निमित्तत्त्वं मा भूद् विशेषाभावात् । ए३२वं चार्थक्रियादेर् अपि३३ ताभ्याम् ऐकान्तिकत्वं कर्मणः स्था३५णोश् चार्थक्रियाकारित्व–स्थित्त्वाप्रवर्तनयोश् चेतनाधि- ष्ठानाभावे ऽपि भावात् । ततः कर्मबन्धविशेषवशाच् चित्राः कामादयस् ततः कर्मवैचि३६त्र्य म् इति स्थित३७म् । न३८ हि भावस्वभा३९वोपालम्भः करणीयो ऽन्यत्रा४०पि तथैव तत्प्रसङ्गानिवृत्तेः । यथैव हि कथम् अचेतनः २७३कर्मबन्धः कामादिवैचित्र्यं कुर्यात् कामादिर् वा चेतनस्वभावः कथम् अचेतनं कर्मवैचित्र्यम् इति तत्स्वभावस्योपा- लम्भः प्रवर्त्यते तथा कथम् अचेतनम् उन्मत्तकादिभोजनम् उन्मादादिवैचित्र्यं विदधीत प्राणीनाम् उन्मादादिर् वा चेतनः कथम् अचेतनं मृदादि रू१पवैचित्र्यम् इत्य् अपि तत्स्वरूपोपालम्भः किम् इति प्रसज्यमानो निवर्त्यते ? तथा दृष्टत्वाद् इति चेत् तत एव प्रकृ२तस्वभावोपालम्भो ऽपि निवर्त्यतां, तथा३नुमितत्वात् । ०५न चैवम् ईश्वरस्याप्य् अनुमितत्वाद् उपालम्भप्रसङ्गनिवृत्तिः स्याद् इति शङ्कनीयं, तदनुमानस्यानेकदोषदुष्टत्वात् । तथा हि, तनुकरणभुवनादेः कार्यत्वादिसाधनं किम् एकबुद्धिमत्कारणत्वं साधयेद् अनेकबुद्धिमत्कारणत्वं वा ? प्रथमपक्षे प्रासादादिनानेकसूत्रधारयजमानादिहेतु४ना त५दनैकान्तिकम् । द्वितीयपक्षे सिद्धसाधनं, नानाप्रा- णिनिमित्तत्वात् तदुपभोग्यतन्वादीनां, तेषां६ त७ददृष्टकृतत्वात् । एतेन८ बुद्धिमत्कारणसामान्यसाधने सिद्धसा- धनम् उक्तं, तद९भिमतविशेषस्याधिकरण१०सिद्धान्तन्यायेनाप्य् अ११सिद्धेः । सामान्यविशेषस्य१२ साध्यत्वाद् अदोष१३ इति १०चेन् न, दृष्टादृष्ट१४विशेषाश्रयसामान्यविकल्पद्वयानतिवृत्तेः, दृष्ट१५विशेषाश्रयस्य सामान्यस्य साध्यत्वे स्वेष्ट१६विघा- तात्, अदृष्ट१७विशेषाश्रयस्य सामान्यस्य साध्यत्वे साध्यशून्यत्वप्रसङ्गान् निदर्शनस्य१८ । दृ१९ष्टेतरविशेषाश्रयसामा- न्यसाधने ऽपि स्वाभिमतविशेषसिद्धिः कुतः स्यात्२० ? अधिकरणसिद्धान्तन्यायाद् इति चेत् को ऽयम् अधिकरणसि- द्धान्तो नाम ? य२१त् सिद्धाव् अन्य२२प्रकरण२३सिद्धिः सो ऽधिकरणसिद्धान्तः । ततो दृष्टादृष्टविशेषाश्रयसामान्यमात्रस्य बुद्धिमन्निमित्तस्य जगत्सु प्रसिद्धौ प्रकरणाज् जगन्निर्माणसमर्थः समस्तकारकाणां प्रयोक्ता सर्वविदलुप्तशक्ति- १५र् विभुर् अशरीरत्वाद् इविशेषाश्रय एव सिध्यतीति चेत् स्याद् एवं, यदि सकलजगन्निर्माणसमर्थेनैकेन समस्तकार- काणां प्रयोक्तृ२४त्वसर्वज्ञत्वादिविशेषोपेतेनाविनाभावि दृष्टेतरविशेषाधिकरणबुद्धिमत्कारणसामान्यं कुतश्चित् सिध्येत्२५ । न च सिध्यति, अनेकबुद्धिमत्कारणेनैव स्वोपभोग्यतन्वादिनिमित्तकारणविशेषणे तस्य२६ व्याप्तत्व- सिद्धेः समर्थनात् । तथा२७ सर्वज्ञवीतरागकर्तृकत्वे साध्ये घटादिनानैकान्तिकं सा२८धनं, साध्यविकलं च निदर्शनम्२९ । सरागासर्वज्ञकर्तृकत्वे साध्ये ऽपसिद्धान्तः । सर्वथा३० कार्यत्वं न साधनं तन्वादाव् असिद्धं, तस्य २०कथंचित् कारणत्वात् । कथंचित् कार्यत्वं तु विरुद्धं, सर्वथा बुद्धिमन्निमित्तत्वात् साध्याद् विपरीतस्य कथंचिद् बुद्धि- मन्निमित्तत्वस्य साधनात् । तथा पक्षो ऽप्य् अनुमानबाधितः स्यात्, ऽअकृत्रिमं जगत्, दृष्टकर्तृकविलक्षणत्वात् स्वादिवत्ऽ इत्य् अनुमानस्य तद्बाधकस्यान्यत्र३१ समर्थितत्वात् । इति सूक्तं, नेश्वरकृतः३२ संसार इति । २७४ननु यदि कर्मबन्धानुरूपतः संसारः स्यान् न तर्हि केषांचिन् मुक्तिर् इतरेषां संसारश् च, कर्मबन्धनिमि- त्ताविशेषाद् इति चेन् न, तेषां शुद्ध्यशु१द्धितः प्रतिमुक्तीतरसंभवाद् आत्मनाम् । न हि जीवाः शश्वदशु- द्धित एव व्यवस्थिताः स्याद्वादिनां याज्ञिका२नाम् इव, कामादिस्वभावत्वनिराकर३णात्, तत्स्व४भावत्वे कदा- चिदौदासीन्योपलम्भविरोधा५त् । नापि शुद्धित एवावस्थिताः६ कापिलानाम् इव, प्रकृतिसंसर्गे ऽपि७ तत्र कामा- ०५द्युपलम्भविरोधात्, प्रकृताव् एव कामाद्युपलम्भे पुरुषकल्पनावैयर्थ्यात्, तदुपभोगस्यापि तत्रैव संभवात् । न ह्य् अन्यः८ कामयते ऽन्यः९ कामम् अनुभवतीति वक्तुं युक्तम् । नापि सर्वे संभवद्विशुद्धय एव जीवाः प्रमाणतः प्रत्येतुं शक्याः, संसारिशून्यत्वप्रसङ्गात् । किं तर्हि ? शुद्ध्यशुद्धिभ्यां व्यवतिष्ठन्ते, ऽजीवास् ते शुद्ध्यशुद्धितःऽ इति वचनात् । ततः शुद्धिभाजाम् आत्मनां प्रतिमुक्तिर् अशुद्धिभाजां संसारः । केषांचित्१० प्रतिमुक्तिः स्व११काललब्धौ स्याद् इति प्रतिपत्तव्यम् । के पुनः शुद्ध्यशुद्धी जीवानाम् इत्य् आहुः — १०शुद्ध्यशुद्धी पुनः शक्ती ते पाक्यापाक्यश१२क्तिवत् । साद्यनादी तयोर् व्यक्ती स्वभावो ऽतर्कगोचरः ॥ १०० ॥ शुद्धिस् तावज् जीवानां भव्यत्वं केषांचित् सम्यग्दर्शना१३दियोगान् निश्चीयते । अशुद्धिर् अभव्यत्वं तद्वैपरीत्यात्१४ सर्वदा प्रवर्तनाद् अवगम्यते छद्मस्थैः, प्रत्यक्षत श्चातीन्द्रियार्थदर्शिभिः । इति भव्येतरस्वभावौ १५ शुद्ध्यशुद्धी जीवानां तेषां सामर्थ्यासामर्थ्ये शक्त्यशक्ती इति यावत् । ते१६माषादिपाक्यापरशक्तिवत् संभाव्येते १५सुनिश्चितासंभवद्बाधकप्रमाणत्वात् । तत्र शुद्धेर् व्यक्तिः सादिस् तदभिव्यञ्जकसम्यग्दर्शनादीनां सादित्वात् । एतेनानादिः सादिशिवस्य शुद्धिर् इति प्रत्युक्तं प्रमाणाभावाद्१७ दृष्टातिक्रमादिष्टविरोधा१८च् च । अशुद्धेः पुनर् अभव्य- त्वलक्षणाया व्यक्तिर् अनादिस् तदभिव्यञ्जकमिथ्यादर्शनादिसंततेर् अनादित्वात् । पर्यायापेक्षयापि श१९क्तेर् अनादित्व- म् इति चेन् न, द्रव्यापेक्षयैवानादित्वसिद्धेः । इति शक्तेः प्रा२०दुर्भावापेक्षया सादित्वम् । ततः शक्तिर् व्यक्ति- श् च स्यात् सा२१दिः, स्याद् अना२२दिर् इत्य् अनेकान्तसिद्धिः । य२३दि वा जीवानाम् अभिसा२४सन्धिनानात्वं शुद्ध्यशुद्धी । स्व२५नि- २०मित्तवशात् सम्यग्दर्शनादिपरिणामात्मको ऽभिसंधिः शुद्धि, मिथ्यादर्शनादिपरिणामात्मको ऽशु२६द्धिर् दोषावरण- २७५हानीतरलक्ष१णत्वात् तेषां२ शुद्ध्यशुद्धि३शक्त्योर् इति भेदम् आचार्यः प्राह४, ततो ऽन्यत्रापि –भव्याभव्याभ्यां भव्येष्व् एव, साद्यनादी प्रकृतशक्त्योर् व्यक्ती सम्यग्दर्शनाद्युत्पत्तेः पूर्वम् अशुद्ध्यभिव्यक्तेर् मिथ्यादर्शनादिसंतति- रूपायाः कथंचिद् अनादित्वात्, सम्यग्दर्शनाद्युत्पत्तिरूपायाः पुनः शक्त्यभिव्यक्तेः सादित्वात् । कुतः शक्तिप्रतिनियम इति चेत्, तथास्वभावा५द् इति ब्रूमः । न हि भावस्वभावाः पर्यनुयोक्त६व्याः, ०५तेषाम् अतर्कगोचरत्वात् । ननु७ प्रत्यक्षेण प्रतीते ऽर्थे स्वभावैर् उत्तरं वाच्यं सति पर्यनु८योगे, न पुनर् अप्रत्यक्षे, अतिप्रसङ्गाद् इति चेन् न, अनुमानादिभिर् अपि प्रतीते वस्तुनि भावस्वभावैर् उत्तरस्याविरोधात् प्रत्यक्षवद् अनुमा- नादेर् अपि प्रमाणत्वनिश्चयात् । ततः९ परमागमात् सिद्धप्रामाण्यात् प्रकृतजीवस्वभावाः१० प्रतीतिम् अनुसरन्तो न तर्कगोचरा यतः पर्यनुयुज्यन्ते, त११र्कगोचराणा१२ग् अप्य् आगमगोचरत्वेन पर्यनुयोगप्रसङ्गात् । त१३द्वत्प्रत्यक्षविषयाणा- म् अ१४पि । इति न प्रत्यक्षागमयोः, स्वातन्त्र्य१५म् उपपद्येत तर्कवत् । त१६दनुपपत्तौ च नानुमानस्योदयः स्यात्, धर्मि- १०प्र१७त्यक्षा१८देः प्रतिज्ञायमानागमार्थस्य च प्रमाणान्तरापेक्षत्वाद् इत्य् अनवस्थानात्१९ । ततः सूक्तं, कर्मबन्धानुरूपत्वे ऽपि कामादिप्रभवस्य भावसंसारस्य द्रव्यादिसंसारहेतोः प्रतिमुक्तीतरसिद्धिर् जीवानां शुद्ध्यशुद्धिवैचित्र्याद् इति । ननु चोपेयतत्त्वस्य सर्वज्ञत्वा२०देर् उपायतत्त्वस्य ज्ञापककारकविकल्पस्य हेतुवाददैवादेः प्रमाणनयैर् एव कार्त्स्यै- कदेशतो ऽधिगमः कर्तव्यो नान्यथा त२१दधिगमोपायान्तराणाम् अत्रैवान्तर्भावात्, ऽप्रमाणनयैर् अधिगमऽ इति वचनात्२२ । तत्र प्रमाणम् एव तावद् वक्तव्यं, तत्स्वरूपा२३दिविप्रतिपत्तिसद्भावात् तन्निराकरणम् अन्तरेण तदध्यवसा- १५यानुपपत्तेः । इति भगवता पृष्टा इवाचार्याः प्राहुः — तत् त्वज्ञानं प्रमाणं ते युगपत् सर्वभासनम् । क्रमभावि च यज् ज्ञानं स्याद्वादनयसंस्कृतम् ॥ १०१ ॥ प्रमाणलक्षणसंख्याविषयविप्रतिपत्तिर् अनेन व्यवच्छिद्यते । तत्त्वज्ञानं प्रमाणम् इति वचनाद् अ२४ज्ञानस्य निराकारद२५र्शनस्य सन्निकर्षादेश् चाप्रमाणत्वम् उक्तं, तस्य स्वार्थाकारप्रमितिं प्रति साधकतमत्वानुपपत्तेः, ज्ञान- २७६स्यैव स्वार्थाकारव्यवसायात्मनस् तत्र साधकतमत्वात् । नहि स्वार्थाकारव्यवसायशून्यं निर्विशेषवस्तुमात्रग्रह१णं दर्शन२म् इन्द्रियादिसन्निकर्षमा३त्रं श्रोत्रादिवृत्तिमा४त्रं वा यथोक्तपरिच्छित्तिं प्रति साधकतमं, त५द्भावाभावयो- स् त६स्यास् तद्वत्तापा७यात् । यद् भावे हि प्रमितेर् भाववत्ता यद् अभावे चाभाववत्ता तत् तत्र साधकतमं युक्तं, भावाभा- वयोर् द्वयोस् तद्वता साधक८तमत्वम् इति वचनात् । न चैत९द्दर्शनादिषु संभवति, तद्भावे ऽपि स्वार्थप्रमितेः क्व१०चिद् अभा- ०५वात्, संशयादेर् अन्यथानुपपद्यमानत्वात्, त११दभावे ऽपि च विशेषणज्ञानाद् विशेष्यप्रमितेः सद्भावोपगमात् । ननु ज्ञानस्याप्य् एवं साधकतमत्वं मा भूत् संशयादिज्ञाने सत्य् अपि यथार्थप्रमितेर् अभावात् त१२दभावे ऽपि च भावाद् इति चेन् न, तत्त्वग्रहणात् । तत्त्वज्ञानं प्रमाणम् इति हि निगद्यमाने मिथ्याज्ञानं संशयादि मत्याद्याभासं व्यवच्छिद्यते । ततो ऽस्य साधकतमत्वं यथोक्तम् उपपद्यते एव । नन्व् एवम् अपि तत्त्वज्ञानान्तरस्य प्रमेयस्य प्रमातुश् चात्मनः स्वार्थप्रमितिं प्रति साधकतमत्वात् प्रमाणत्वं कुतो न भवेद् इति चेन् न, तस्य१३ कर्मत्वेन कर्तृ- १०त्वेन च साधकतमत्वासिद्धेस् तत्सिद्धौ करणत्वप्रसङ्गात् । करणस्य तत्त्वज्ञानात्मनः१४ प्रमाणत्वे को विरोधः ? तद् एवं सकलप्रमाणव्यक्तिव्यापि सा१५कल्येनाप्रमाणव्यक्तिभ्यो व्यावृत्तं प्रतीतिसिद्धं१६ तत्त्वज्ञानं प्रमाणलक्षणं, तस्य सुनिश्चितासंभवद्बाधकत्वात्; संभ१७वद्बाधकस्य, संशयिता१८संभवद्बाधकस्य, कदाचित् क्वचित् कस्यचिन् निश्चि१९ता- संभवद्बाधकस्य च प्रमाणत्वायोगात्, प्रवृत्तिसाम२०र्थ्यस्यार्थवत्क्रि२१याप्राप्तेर् अदुष्टकारणजन्य२२त्वस्य लोक२३संमतत्वस्य च प्रमाणलक्षणस्य तत्त्वार्थश्लोकवार्तिके प्रपञ्चतो ऽपास्तत्वात् । १५ननु च तत्त्वज्ञानस्य सर्वथा प्रमाणत्वसिद्धेर् अनेकान्तविरोध इति न मन्तव्यं, बुद्धेर् अनेका२४न्तात्, येना- कारेण तत्त्वपरिच्छेदस् तदपेक्षया प्रामाण्य२५म् इति निरूपणात् । तेन प्रत्यक्षतदाभासयोर् अपि प्रायशः संकीर्णप्रा२६माण्येतरस्थितिर् उन्नेतव्या, प्रसिद्धा२७नुपह२८तेन्द्रियदृष्टेर् अपि चन्द्रार्कादिषु देशप्रत्या२१सत्त्याद्य- भूताकारावभासनात्, तथोपहताक्षादेर् अपि संख्यादिविसंवादे ऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । क३०थम् एव क्वचित् प्रमाणव्यपदेश एव क्वचिद् अप्रमाणव्यपदेश एवेति नियता लोकव्यवस्थितिर् इति ? उच्यते, २०त३१त्प्रकर्षापेक्षया व्यपदेशव्यवस्था३२ गन्धद्रव्यादिवत् । यथा च प्रत्यक्षस्य संवादप्रकर्षात् प्रमाणव्यपदेश- व्यवस्था प्रत्यक्षाभासस्य च विसंवादप्रकर्षाद् अप्रमाणत्वव्यपदेशव्यवस्थितिः गन्धादिगुणप्रकर्षात् कस्तूरिकादेर् ग- न्धद्रव्यादिव्यपदेशव्यवस्था३३ तद्व्यवहारिभिर् अभिधीयते, तथानुमानादेर् अपि क३४थंचिन् मिथ्याप्रतिभासे ऽपि २७७तत्त्वप्रतिपत्त्यैव प्रामाण्यम् अ१न्यथा चाप्रामाण्यम् इत्य् अनेकान्तसिद्धिः । एकान्तकल्पनायां तु नान्तर्बहि- स्तत्त्वसंवेदनं व्यवतिष्ठेत ताथाग२तमते स्व३यम् अद्व४यादेर् द्वया५दिप्रतिभासनाद् रूपादिस्वलक्षणानां६ च तथैवा- दर्शनाद् यथा व्यावर्ण्य७न्ते । स्व८संवेदनस्य संविन्मात्रे प्रमाणत्वे ऽपि तदद्वयक्षणिकपरमाणुरूपे विप९र्ययप्रति- भासाद् अप्रमाणत्वकल्पनायां कथम् एकान्तहानिर् न स्यात् यत् प्रमाणं तत् प्रमाणम् एवेति ? रूपादिदर्शनस्य च ०५रूपादिमात्रे प्रमाणत्वे ऽपि स्थूलस्थिरसाधारणाकारप्रतिभासस्य भ्रान्तत्वाद् अप्रमाणतायां कथम् एकान्तसिद्धिः ? त१०स्माद् दृष्टस्य भावस्य११ दृष्ट एवाखिलो गुण इति१२त१३दविशेषोप१४लम्भाभ्युपग१५मे ऽपि भ्रा१६न्तेर् निश्चीयते१७ नेति१८ साधनं१९ संप्रवर्तते इति वचनात्२० त२१द्व्यवसायवैकल्पं सिद्ध२२म् एव । तत्र२३ च तद्व्यवसायवैकल्ये वा२४ दानहिंसा- दिचित्ते क्व२५चिद् धर्माधर्मसंवेदनवत् परोक्षत्वोपप२६त्ते स् तत्त्रिरूपलिङ्गबलभाविनाम् अपि विकल्पानाम् अतत्त्ववि- षयत्वात् कुतस् तत्त्वप्रतिपत्तिः ? ऽम२७णिप्रदीपप्रभ२८योर् मणिबुद्ध्याभिधावतः । मिथ्याज्ञानाविशेषे ऽपि विशे- १०षो ऽर्थक्रियां२९ प्रति ॥ १ ॥ यथा, तथाऽयथार्थत्वे ऽप्य् अनुमानावभास३०योः । अर्थक्रिया३१नुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ २ ॥ ऽ इति, मणिप्रदीपप्रभादृष्टान्तो ऽपि स्व३२पक्षघाती, मणिप्रदीपप्रभादर्शनस्या३३पि संवादकत्वेन प्रामाण्यप्राप्त्या प्रमाणान्तर्भावविघटनात् ३४ कथं प्र३५माणे एवेत्य् अवधारणं घटते ? न हि तत्प्रत्यक्षं स्ववि- षये३६ विसंवादनात्३७ शुक्तिकादर्शनवद्रजतभ्रा३८न्तौ । त३९त्राप्रतिपन्नव्यभिचारस्य४० यद् एव मया दृष्टं तद् एव मया प्राप्तम् इत्य् एकत्वाध्यवसायाद् विसंवादनाभावान् मणिप्रभायां मणिदर्शनस्य प्रत्यक्षत्वे तिमिरा- १५शुभ्रमणिनौयानसंक्षोभाद्याहितविभ्र४१मस्यापि धावद्दवादितरुदर्शन४२स्य प्रत्यक्षत्वप्रसङ्गाद् अभ्रान्तम् इति विशे- षणम् अध्यक्षस्य न स्यात्४३ । धावतां दर्शनाद् अवस्थितानाम् अगानां प्राप्तेर् विसंवादात् भ्रान्तत्वसिद्धेस् त४४स्या- प्रत्यक्ष४५त्वे कुञ्चिकाविव४६रे मणिप्रभायां मणेर् दर्शनाद् अपवरकाभ्यन्तरे ऽपरिप्रा४७प्तेः कथम् इव तस्याभ्रान्तता युज्येत ? इति न प्रत्यक्षं तत् स्या४८त् । नापि ४९लैङ्गिकं, लिङ्गलिङ्गिसंबन्धाप्रतिपत्तेर् अन्यथा५० दृष्टान्तेतरयो- र् एकत्वात् किं केन कृ५१तं स्यात् ? तद् एतेन ऽप्रतिपन्नव्यभिचारस्य५२ य इत्थं प्रतिभासः स्यात् स न संस्था- २७८नव१र्जितः, एवम् अन्यत्र२ दृष्टत्वाद् अनुमा३नं तथा सतीऽति प्रज्ञाकरमतम् अप्य् अपास्तं, स्वयम् असिद्धेन दृष्टान्ते४न सा५ध्य- सिद्धेर् अकरणात् । कदाचित् संवादात् प्रत्यक्षत्वेनैव मणिप्रभायां मणिदर्शनस्य दृष्टान्तत्वम् अयुक्तं, कादाचि- त्कार्थप्राप्तेर् आरेकादेर् अपि संभवात् प्रत्यक्षत्वप्रसक्तेः । सर्वदा संवादात् तस्य६ प्रत्यक्षत्वम् उदाहरणत्वं चेत्य् अप्य् असारं, तद७सिद्धेः । न हि मिथ्याज्ञानस्य संवादनै- ०५कान्तः ८ संभवति, विरोधात् । नन्व् अनुमानस्य संभवत्य् एवावस्तुविषयत्वेन मिथ्याज्ञानस्यापि सर्वदा संवादनं लिङ्गज्ञानवत् पारम्पर्येण वस्तुनि प्रतिबन्धात् । तद् उक्तं–ऽलिङ्गलिङ्गिधियोर् एवं पारम्पर्येण वस्तुनि । प्रतिब- न्धात् तदाभासं शून्ययोर् अप्य् अवञ्चनम्९ ॥ ऽ इति कश्चित्१० सो ऽप्य् अनालोचिताभिधायी, सर्वदा संवादिनः प्रत्यक्षवन्मि- थ्याज्ञानत्वविरोधात् । तथा११ न लैङ्गिकं सर्वथैवा१२विसंवादकत्वात्१३ । न हि तदालम्ब१४नं भ्रान्तं, प्रा१५प्ये ऽपि वस्तुनि भ्रान्तत्वप्रसङ्गात् । प्राप्ये तस्या१६विसंवादक१७त्वे स्वालम्ब१८ने ऽप्य् अविसंवादकत्वम् । इति कथं न सर्वथै- १०वाविसंवादकत्वम् अनुमानस्य ? सामान्यविशेषात्मकवस्तुविषयत्वप्रसिद्धेः प्रत्यक्षवत्, अन्यथा प्रमाणत्वायो- गात् । तस्मात् सूक्तं, तत्त्व१९ज्ञानम् एव प्रमाणं का२०रणसामग्रीभेदात् प्रतिभासभेदे ऽपीति । न ह्य् अनुमानस्य वस्तुविषयत्वाद् विशदप्रतिभासनम् आपाद२१यितुं शक्यं, विदूरस्थपादपादिदर्शनेनाविशदप्रतिभासेन व्यभिचारात् । पृ२२थग्जनप्रत्यक्षस्यापि योगिप्रत्यक्षवदसंभवात् सकलसमारोपत्वप्रसङ्गात् स्वलक्षणविषयत्वा२३विशेषात् । तद- विशेषे ऽपि योगीतरप्रत्यक्षयोः कारणसामग्रीविशेषाद् विशेषपरिकल्पनायां, तत एवे प्रत्यक्षानुमानयोर् अपि प्रति- १५भासविशेषो ऽस्तु, सर्वथा बाधकाभावात् । प्रमाणम् एव२४ वा तत्त्वज्ञानं नामेत्य् अवधारणम् अनुमन्तव्यं, फलज्ञानस्यापि स्वाव्यवहितफलापेक्षया प्रमाण- त्वोपयोगात्२५ । ततः स्वलक्षणदर्शनानन्तरभाविनस् तत्त्वव्यवसायस्य२६ प्रमाणत्वोपपत्तेः प्रत्यक्षम् अनु- मानम् इति प्रमाण एवेत्याद्यवधारणं प्रत्याच२७ष्टे सौगतानां, तस्य२८ प्रत्यक्षानुमानाभ्यां प्रमाणान्तरत्वात् । नहीन्द्रियव्यवसायो ऽप्रमाणम् अविसंवादकत्वात् । अनधिगतार्थाधिगमाभावात् तदप्रमाणत्वे लैङ्गिकस्यापि २०मा भूत् प्रमाणत्वं, विशेषाभावात् । अनधिगतत्वस्वलक्षणाध्यवसायाद् अनुमितेर् अतिशयकल्पनायां प्र२९कृतस्यापि न वै प्रमाणत्वं प्रतिषेध्यमनिर्णीतनिर्णया३०त्मकत्वात् क्षणभङ्गानुमानवत् । क्षणिकत्वा- नुमानस्य ह्य् अनिश्चिताध्यवसाय एवानधिगतस्वलक्षणाध्यवसायः । स३१ च ध्वनिदर्शनानन्तरभाविनो व्य३२वसा- २७९यस्या१स्तीति युक्तं प्रमाणत्वम् । ध्वनेर् अखण्डशः श्रवणाद् अधिगमो ऽपि प्राथमक२ल्पिकस् तत्त्वनिर्णीतिर् एव, तद्वशात्त् तत्त्वव्यवस्थानान् नि३र्णीतेर् एव मुख्यप्रमाणत्वोपपत्तेः, त४दत्यये दृ५ष्टेर् अपि विसंवादकत्वेन प्रामाण्यानुपपत्तेर् अदर्शनानतिशायनात् तद्द६र्शनाभावे ऽपि तत्त्वनिश्चये त७दन्यसमारोपव्यवच्छेदलक्षणे प्रमाणलक्षणाङ्गीकरणात् । ०५ननु८ निश्चितार्थमात्रस्मृतेर् अप्य् एवं प्रमाणत्वापत्तेर् अतिप्रसङ्ग इति चेन् न, प्रमितिविशेषाभावेत९रपक्षानतिक्र- मात् । प्रथमपक्षे क्वचित् कुतश्चि१०द् धूमकेतुलैङ्गिकवन्निर्णीतार्थमात्रस्मृतेर् अधिगतार्थाधिगमात् प्रामाण्यं मा भूत्, प्रमितिविशेषाभावात् । द्वितीयपक्षे पुनर् इष्टं प्रामाण्यम् अनुस्मृतेः, प्रमितिविशेषसद्भावात् । प्रकृत- निर्णयस्य प्रामाण्ये हि न किंचिद् अतिप्रसज्यते, दृष्टस्याप्य् अ११निश्चितस्य निश्चयात्१२, प्रत्यक्षतो निश्चिते धूमकेतौ ज्वालादिविशेषाद् धूमकेतुलैङ्गिकस्मृतौ तु विशेषपरिच्छित्तेर् अभावाद् अप्रामाण्यनिदर्शनात् । परिच्छि- १०त्तिविशेषसद्भावे ऽपि साकल्येन स्मृतेर् अप्रामाण्यकल्पनायाम् अनुमानोत्थानायोगः, संबन्धस्मृ१३तेर् अप्रमाणत्वात्१४, तस्या अपि लैङ्गिकत्वेन प्रामाण्ये परापरसंबन्धस्मृतीनाम् अनुमानत्वकल्पनाद् अनवस्थानात् संबन्धस्मृतिम् अन्तरेणा- नुमानानुदयात् । सुदूरम् अपि गत्वा संबन्धस्मृतेर् अननुमानत्वे प्रमाणत्वे च सिद्धं, स्मृतेर् उपयोगविशेषात् प्रमाणत्वम् अविसंवादाद् अनुमानवत् । तच् च१५ यथा प्रत्यक्षम् अनुमानम् इति प्र१६माणे एवेत्य् अवधारणं प्रत्याचष्टे, तथा त्रीण्य् एव१७ प्रमाणानि च१८त्वार्य् एव प१९ञ्चैव ष२०ड् एवेत्य् अवधारणम् अ२१पि, स्मृतेर् आगमोपमानार्थपत्त्यभावेष्व् अनन्तर्भावात्, १५त२२दन्तर्भावे ऽनुमानान्त२३र्भाववदनवस्थानानुषङ्गाद् आगमाद्युदयविरोधात्, शब्दादिस्मृतिम् अन्तरेण तदनुपपत्तेः । यदि पुनरागमाद्युत्थापकसामग्रीत्वाच् छब्दादिस्मृतेर् आगमादिप्रमाणत्वम् अप्य् उररीक्रियते तदा शब्दादिप्रत्यक्षस्यापि तत्सामग्रीत्वाद् आगमादित्वप्रसङ्गः । तथा च स्मृतिवन् न प्रत्यक्षं प्रमाणान्तरं स्यात् । प्रमाणान्तरत्वे वा स्मृतेर् अपि प्रमाणान्तरत्वं, दर्शनानन्तराध्यव२४सायवन्निर्णीते ऽपि२५ कथंचिद् अतिशायनाद् अ नुमानवत्२६ । एवं प्रत्यभिज्ञानं प्रमाणं, व्यवसायातिशयोपपत्तेः प्रत्यक्षा२७दिवत्, त२८त्सामर्थ्याधीनत्वात् प्रमाण- २०त्वस्थितेः, अविसंवादस्या२९पि स्वार्थव्यवसायात्मकत्वात् । अन्यथा हि विसंवादः स्यात् संश३०यादिवत् । न चेदं प्रत्यभिज्ञानम् अव्यवसायात्मकं, तद् एवेदं तत् सदृशम् एवेदम् इत्य् एकत्वसादृश्यविषयस्य द्विविधप्रत्यभिज्ञान- २८०स्याबाधितस्यारेकादिव्यवच्छेदेनावगमात्, बाध्यमानस्याप्रमाणत्वोपपत्तेस् तदाभासत्वात् । न च सर्वं प्रत्यभि- ज्ञानं बाध्यमानम् एव, प्रत्यक्षस्य तद्विषये प्रवृत्त्यसंभवाद् अबाधकत्वाद् अनुमानस्यापि तद्विषयविपरीतसर्वथाक्ष- णिकविसदृशव१स्तुव्यवस्थापकस्य निरस्तत्वात् तद्बाधकत्वायोगात् । ततः प्रत्यभिज्ञानं तत्त्वज्ञानत्वात् प्रमाणं प्रत्यक्षवत् । ०५एवं लिङ्गलिङ्गिसंबन्धज्ञा२नं प्रमाणम् अनिश्चि३तनिश्चयाद् अनुमानवद् । सत्त्वक्षणिकत्वयोर् धूमतत्कारण- योर् वा साकल्येन व्याप्तिप्रति४पत्तौ न प्रत्यक्षम् उत्सहते, सन्निहितार्थाकारानुकारित्वात् इन्द्रियजमानसस्व- संवेदनप्रत्यक्षस्य योगिप्रत्यक्षस्य अपरीक्षाक्षमत्वाच् चा५ । नानुमा६नम् अनवस्थानुषङ्गात्७ । सुदूरम् अपि गत्वा तदुभ- यव्य८तिरिक्तं व्यवस्था९निमित्तम् अभ्युपगन्तव्यम् । तद् अस्माकम् ऊहाख्यं प्रमाणम् अविसंवादकत्वात् समारोपव्यव- च्छेदकत्वाद् अनुमानवत् । न चोहः संब१०न्धज्ञानजन्मा, यतो ऽनवस्थानं स्याद् अपरापरोहानुसरणात्, तस्य१९ प्रत्यक्षानुपल- १०म्भजन्म१२त्वात् प्रत्यक्षवत्, स्वयोग्यतैव स्वविषये प्र१३वृत्तेः१४ । संब१५न्धज्ञानम् अप्रमाणम् एव, प्रत्यक्षानुपलम्भपृष्टभाविवि- कल्पत्वाद् गृहीतग्रहणात्, संबन्ध१६प्रतिपत्तौ प्रत्यक्षानुपलम्भयोर् एव भूयः प्रवर्तमानयोः प्रमाणत्वाद् इत्य् एके, ते ऽप्य् अस- मीक्षितवाचः, कथंचिद् अपूर्वार्थविषयत्वाद् ऊहाख्यविकल्पस्य प्रमाणत्वोपपत्तेः प्रत्यक्षानुपलम्भ१७योः सन्निहितविषय- बलोत्पत्तेर् अविचारकत्वाच् च१८ व्याप्तौ प्रवृत्त्यसंभवात् । यदि पुनर् अप्रमाणम् एव व्याप्तिज्ञानं संबन्धं वा व्यवस्थापयेत् तदा प्रत्यक्षम् अनुमानं चाप्रमाणम् एव स्वविषयं व्यवस्थापयेत् किं तत्प्रमाणत्वसाधनायासेन ? लिङ्गलिङ्गिसंबन्धप्रतिप- १५त्तिर् अर्थापत्तेर् इत्य् अ१९न्ये । तेषाम् अपि संबन्धज्ञानपूर्वक२०त्वे ऽर्थापत्तेर् अर्थापत्त्यन्तरानुसरणाद् अन२१वस्था । तदपूर्वकत्वे स्वयम् अनि- श्चितानन्यथा२२भवनस्यार्थापत्त्युदय२३त्वप्रसङ्गः, परस्पराश्रयणं च, सत्य् अनुमानज्ञानो तदन्यथानुपपत्त्या संबन्धज्ञानं, सति च संबन्धज्ञाने ऽनुमानज्ञानम् इति २४नैकस्या२५प्य् उदयः स्यात् । न चान्यत् संब२६न्धार्थापत्त्युत्थापकम् अस्त्य् अनुमान- ज्ञानाद् येन परस्पराश्रयणं न स्यात् । एतेनोपमानादेः संबन्धप्रतिपत्तिः प्रत्युक्ता । त२७स्माद् उपमानादिकं प्रमाणान्तरम् इच्छतां तत्त्व२८निर्णयप्रत्यवम२९र्षप्रतिबन्धाधि३०गमप्रमाणत्वप्रतिषेधः प्रायशो वक्तुर् जडि- २०मानम् आविष्करोति । २८१इति प्रत्यक्षं परोक्षम् इत्य् एतद् द्वितयं प्रमाण म् अभ्युपगन्तव्यम्, अर्थापत्त्यादेर् अनुमानव्य१तिरेके ऽपि, परोक्षे ऽन्तर्भावात् । तद् उक्तं — प्रत्यक्षं विशदं ज्ञानं त्रिधा२श्रितम् अविप्लवम्३ । परोक्षं प्रत्यभिज्ञादि प्र४माणे इति संग्रहः । ततः५ सूक्तम् इदम् अवधारणं प्रमाण६म् एव तत्त्वज्ञानम् इति, प्रत्यक्षपरोक्षतत्त्वज्ञानव्यक्ती७नां साकल्येन प्रमाणत्वोपपत्तेः । ०५तत्र८ सकलज्ञानावरणपरिक्षयविजृम्भितं केवलज्ञानं युगपत्सर्वार्थविषयम् । करणक्रमव्यवधा- नातिवर्तित्वात्९ युगपत्सर्वभासनम् । तत्त्वज्ञानत्वात् प्रमाणम् । तथोक्तं, ऽसर्वद्रव्यपर्यायेषु केवलस्यऽ इति सूत्रका१०रैः । केवलज्ञानदर्शनयोः क्रमवृत्तित्वात् चक्षुरादिज्ञानदर्शनवद्युगपत्सर्वभासनम् अयुक्त- म् इति चेन् न, तयोर् यौगपद्यात्, तदावरणक्षयस्य युगपद्भावात्, ऽमोहक्षयाज् ज्ञानदर्शनावरणान्तराय- क्षयाच् च केवलम्ऽ इति, अत्र प्रथमं मोहक्षयस् ततो ज्ञानावरणादित्रयक्षयः सकृद् इति व्याख्यानात् । १०तज्ज्ञानदर्शनयोः क्रमवृत्तौ हि सर्वज्ञत्वं कादाचित्कं स्याद्, दर्शनकाले ज्ञानाभावा- त् तत्काले च दर्शनाभावात् । सततं च भगवतः केवलिनः सर्वज्ञत्वं सर्वदर्शित्वं च ऽसाध्यपर्यवसिते केवल- ज्ञानदर्शनेऽ इति वचनात्११ । कुतस् तत्सिद्धिर् इति चेन् निर्लोठितम् एतत् सर्वज्ञसिद्धि१२प्रस्तावे, न पुनर् इहोच्यते । केवलज्ञानदर्शनयोर् युगपद्भावः कुतः सिद्ध इति चेत्, सामान्यविशेषविषययोर् विगतावरणयोर् अयुगप- त्प्रतिभासायोगात् प्रतिबन्धकान्तराभावात् । सामान्यप्रतिभासो हि दर्शनं विशेषप्रतिभासो ज्ञानम् । १५तत्प्रतिबन्धकं ज्ञानावरणं दर्शनावरणं च । यद् उदयाद् अस्मदादेः केवलज्ञानदर्शनानाविर्भावः । तयोश् च युगप- दात्मविशुद्धिप्रकर्षविशेषात् परिक्षयसिद्धेः कथम् इवायुगपत्प्रतिभासनं सामान्यविशेषयोः स्यात्१३ ? प्रक्षीणा- शेषमोहान्तरायस्य१४ प्रतिब१५न्धान्तरं च कथम् इव संभा१६व्येत, येन युगपत्तद्द्वितयं न स्यात् ? अस्तु नाम केवलं तत्त्वज्ञानं युगपत्सर्वभासनं, मतिश्रुतावधिमनःपर्ययज्ञानं तु कथम् इत्य् उच्यते, शेषं सर्वं क्रमवृत्ति, प्रकारा- न्तरासंभवात्१७ । तेन क्रमभावि च यन् मत्यादितत्त्वज्ञानं तद् अपि प्रमाणम् इति व्याख्यातं भवति, ऽमतिश्रुताव- २०धिमनःपर्ययकेवलानि ज्ञानं, त१८त्प्रमाणेऽ इति सूत्रकारवचनात् । ननु१९ च मत्यादिज्ञानचतुष्टयम् अपि युगपद् इ- ष्यते, ऽतदा२०दीनि भाज्या२१नि युगपद् एक२२स्मिन् ना[? ] चतुर्भ्यःऽ इति सूत्रसद्भावाद् इति न शङ्कनीयं, मत्यादिज्ञाना- नाम् अनुपयुक्ता२३नाम् एव यौगपद्यवचनात् ऽसह द्वौ न स्तऽ उपयोगा२४द्ऽ इत्य् आर्षवचनात् । छद्म२५स्थज्ञानदर्शनोपयो- गापेक्षया तद्वचनम् इति चेन् नैवं विशेषा२६नभिधानात् । सामान्यचोदनाश् च विशेषेष्व् अवतिष्ठन्ते इति न्यायात् २८२तद्विशेषगतिर् इति चेन् न, अन्यथापि विशेषगतिसंभवात्–तन् नैवेति, प्रमाणाभावात् । ऽक्व१चि२द् आत्मनि मत्या- दिज्ञानानि सोप३योगानि युगपत् संभवन्ति सकृत्सन्निहितस्वविषयत्वात् दीर्घशष्कुलीभक्षणादौ चक्षुरादिज्ञानप- ञ्चकवद् इत्य् अनुमानादिष्टविशेषगतिर् अस्तु । न चेदम् उदाहरणं साध्यविकलं चक्षुरादिज्ञानानां क्रमवृत्तौ परस्पर- व्यवधानाद् विच्छेदोपलक्ष४णप्रसङ्गात्, प्र५सिद्धक्रमभाविरूपादिज्ञानवऽ इति न६ मन्तव्यं, चक्षुरादिज्ञानप- ०५ञ्चकस्यापि परस्परव्यवधा७ने ऽपि विच्छेदानुप८लक्षणं, क्षणक्षयवत् ताथागतस्य, स्यात् । तेषां९यौगपद्ये हि संतान१०भेदात् परस्परपरामर्शाभावः सन्तानान्तरवत् । यौग११पद्ये ऽपि संतानभेदा१२भावे ऽक्षमनो ऽध्यक्ष१३यो- र् अपि यौगपद्यम् अस्तु विशेषाभावात् । मानसप्रत्यक्षे ऽपि चक्षुरादिज्ञानानन्तरप्रत्ययोद्भवेन कश्चि- द् विशेषः१४ क्रमवृत्तौ चक्षुरादिज्ञानवद् व्यवधानप्रतिभासविकल्पप्रतिप१५त्तेर् असंभवात् । न च१६ चक्षुरादि- ज्ञानपञ्चकात् सहभाविनः क्रमभुवां तदनन्तरजन्मनां मानसप्रत्यक्षाणां व्यवधानेन प्रतिभासभेदप्रतिपत्तिर् अस्ति । १०तेषां ल१७घुवृत्तेः क्रमभावित्वे ऽपि न व्यवधानेन प्रतिभासविकल्पानां१८ प्रतिपत्तिर् इति चेत् तत एव चक्षुरादिज्ञाना- नाम् अपि विच्छेदोपलक्षणं मा भूत्, क्रमभावे ऽपि विशेषाभावात्१९ । यौगपद्ये हि स्पर्शादिप्रत्यवमर्शविरोधः पुरुषान्तरवत् । जैना२०नाम् अपि क्रमभावश् चक्षुरादिवेदनानाम् उपपन्न एव । तद्वन्म२१त्यादिज्ञानानाम् अपि सोपयो- गानां क्रमभावो निरुपयोगानां तु यौगपद्यम् अविरुद्धं, विष२२यस्यानेकान्तात्मकत्वात्२३ । ततः सोपयोगं मतिज्ञानादि क्रमभावि स्याद्वादनयलक्षितं प्रतिपत्तव्यं, तस्य२४ नयोपलक्षितत्वात् केवलज्ञानवत् १५स्याद्वादोपलक्षितत्वाच् च । कुत ए२५तद् इति चेद् विकलसकलविषयत्वात् त२६योः । तत्त्वज्ञानं वा स्याद्वादनय- संस्कृतं प्रतिपत्तव्यं क्रमाक्रमभावित्वे । कथम् ? ऽतत्त्वज्ञानं स्या२७द् अक्रमं, सकलविषयत्वात् । स्यात् क्रमभा२८वि, विकलविषयत्वात् । स्याद् उभयं, तदुभयविषयत्वात् । स्याद् अवक्तव्यं, युगपद् वक्तुम् अशक्तेः । ऽ इत्या२९दि, सप्तभ- ङ्ग्याः३० प्रमाणनयव३१शाद् उपपत्तेः । अथवा प्रतिप३२र्यायं स्याद्वादनय३३संस्कृतं प्रतिपत्तव्यं, स्यात् प्रमाणं स्वार्थप्रमितिं प्रति साधकतमत्वात्, स्याद् अप्रमाणं प्रमाणान्तरेण प्रमेयत्वात् स्वतो वा३४ । अथवा स्यात् सत्, स्वरूपादिचतुष्ट- २०यात्, स्याद् असत्, पररूपादिचतुष्टयात् इत्या३५दि योजनीयम् । अथ प्रमाणफलविप्रतिपत्तिनिवृत्त्यनिवृत्त्यर्थम् आहुः — उपेक्षा३६ फलम् आद्यस्य३७ शेषस्या३८दानहानधीः । २८३पू१र्वा वाऽज्ञानना२शो वा सर्वस्यास्य स्वगोचरे ॥ १०२ ॥ कारिकापाठापेक्षया युगपत्सर्वभासनं केवलम् आद्यं, तस्य व्यवहितं फलम् उपेक्षा । कुत इति चेद् उच्यते, सिद्धप्रयोजनत्वात् केवलिनां स२र्वत्रोपेक्षा । हेयस्य संसारतत्कारणस्य हाना-दुपादेवस्य मोक्षतत्कारणस्योपात्तत्वात् सिद्धप्रयोजनत्वं नासिद्धं भगवताम् । ननु३ करुणावतः४ परदुःखजि- ०५हासोः कथम् उपेक्षा ? तदभावे कथं चा५प्तिः? इति चेन् न, तेषां मोहविशेषात्मिकायाः करुणायाः संभवा- भावात् स्वदुःखनिवर्तनवदक६रुणयापि वृत्तेर् अन्यदुःखनिराचिकीर्षायाम् । नन्व् अस्मदादिवद्दयालो- र् एवात्मदुःखनिवर्तनं युक्तम् । तथा हि७, यो यः स्वात्मनि दुःखं निवर्तयति स स स्वात्मनि करुणावान्, यथास्मदादिः । तथा च योगी स्वात्मनि संसारदुःखं निवर्तयतीति युक्तिः । न चात्र हेतुर् विरुद्धो ऽनैकान्तिको वा, विप८क्षे सर्वथाप्य् अभावात् बा९धकप्रमाणसामर्थ्यात्, स्वसाध्यविनाभावसिद्धेः । तथा हि, यः स्वात्मन्य् अ- १०करुणावान् न स स्वदुःखं निवर्तयति, यथा द्वेषा१०देर् विषभक्षक इ११ति, साध्यव्या१२वृत्तौ साधनव्यावृत्तिनिश्चयात् । भयलोभादिनात्मदुःखनिवर्तकैर् व्यभिचारी हेतुर् इति चेन् न, तेषाम् अपि करुणोत्पत्तेः । न ह्य् आत्मन्य् अकरुणावतः परतो भयं लोभो मानो वा संभवति, त१३स्यात्मकरुणाप्रयुक्तत्वात् । इति परम्परया करुणावा नेवात्मदुः- खमनशनादिनिमित्तं निवर्तयति । भयादिहेतुका वा कस्यचिद् आत्मनि करुणोत्पद्यते । सोत्पन्ना सती स्वदुःखं निवर्तयति । इति साक्षात् करुणयात्मदुःखनिवर्तने प्रवर्तते ततो न व्यभिचारः । एतेनादृष्ट- १५विशेषवशाद् आत्मनि दुःखानिवर्तन१४परैर् व्यभिचारचोदना निरस्ता, ततः करुणोत्पत्तेर् एव तन्निवर्तनात् । तन् ना- करुणस्यात्मदुःखनिवर्तनं दृष्टम् । अतो ऽयम् असमा१५धिर् इति चेन् न, स्वभावतो ऽपि स्वपरदुःखनिवर्तननिबन्धन- त्वोपपत्तेः प्रदीपवत् । न वै प्रदीपः कृपालुतयात्मानं परं वा तमसो दुःखहेतोर् निवर्तयतीति । किं तर्हि ? तथा स्वभावात् । कल्पयित्वापि कृपालुतां तत्करण१६स्वभावसामर्थ्यं मृग्यम् । ए१७वं हि परम्परा१८परिश्रमं परिहरेत् । ततो निःशेषान्तराय क्षयाद् अभयदानं स्वरूपम् एवात्मनः प्रक्षीणावरणस्य परमा २०दया । सैव च मोहाभावाद् रागद्वेषयोर् अप्रणिधानाद् उपेक्षा । ती१९र्थकरत्वनामोदयात् तु हितोपदेशप्रवर्तनात् पर- दुःखनिराकरणसिद्धिः । इति न बुद्धवत्करुणयास्य प्रवृत्तिर् भगवतो, येनोपेक्षा केवलस्य फलं न स्यात् । अव्यव२०हितं तु फलम् आद्यस्याज्ञाननिवृत्तिर् एव, स्वविषये मत्यादिवत् । तथा हि, मत्यादेः सा२१क्षात् फलं स्वार्थव्यामोहविच्छेद२२स् तदभा२३वे द२४र्शनस्या२५पि सन्निकर्षाविशेषात् क्षणपरिणामोपलम्भ- २८४व१द् अविसंवादकत्वा२संभवात् । त३द् अनेन प्रमाणाद् भिन्नम् एव फलम् इति४ व्युदस्तम् । तथा परम्परया हानोपा- दानसंवित्तिः फलम् उपेक्षा वा मत्यादेः । एतेनाभिन्नम् एव प्रमाणात् फल५म् इति निरस्तम् । तथा हि, करणस्य६ क्रि७यायाश् च कथंचिद् एकत्वं प्रदीपतमो ऽविग८मवत्, नानात्वं च परश्वादिवत्९ । ननु१० च ऽयथा देवदत्तः काष्ठं परशुना छिनत्तीति करणस्य क्रियायाश् च नानात्वं सिद्धं, छिदेः काष्ठस्थत्वात् परशोर् देवदत्तस्थत्वात्, ०५तथा प्रदीपस् तमो नाशयत्य् उद्द्योतेनेत्य् अत्रापि करणस्योद्द्योतस्य क्रियायाश् च तमोविनाशात्मिकाया नानात्व- म् एव प्रतीयते । तद्वत्करणस्य प्रमाणस्य क्रियायाश् च फलज्ञानरूपाया नानात्वेनैव भवितव्यं, तदनानात्वे दृष्टा- न्ताभावात्ऽ इति केचित् ते ऽपि न प्रतीत्यनुसारिणः प्रदीपः स्वा११त्मनात्मा१२नं प्रकाशयतीति प्रतीतेः, प्रदीपा- त्मनः१३ क१४र्तुर् अनन्यस्य कथंचित् करणस्य, प्रकाशनक्रियायाश् च प्रदीपात्मिकायाः कथंचिद् अभेदसिद्धेः । तद्वत्प्रमा- णफलयोः कथंचिद् अव्यवहितत्व१५सिद्धिर् उदाहरणसद्भावात् । स१६र्वथा तादात्म्ये तु प्रमाणफलयोर् न व्यवस्था, १०तद्भावविरोधात् । न१७ हि सा१८रूप्यम् अस्य१९ प्रमाणम् अधिगतिः फलम् इति सर्वथा तादात्म्ये सिध्यति । दर्शन- स्यासारूप्य२०व्यावृत्तिः सारूप्यम् अनधिगतिव्यावृत्तिर् अधिगतिर् इति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेन् न, स्वभावभेदाम् अन्तरेणान्यव्यावृत्तिभेदानुपपत्तेः । तस्माद् ग्राह्य२१संविदाकारयोः प्रमाणफलव्यवस्थायाम् अपि व्यामोहविच्छेदाभा२२वे विसंवादानिराकरणे तद२३ज्ञ२४स्येव विष२५दृष्टिः प्रमाणत्वं न प्रतिपत्तुम् अर्हति । ता२६व- तैव प्र२७माणत्वे क्षणिकत्वाद्यनुमान२८म् अधिगता२९र्थाधिगमलक्षणत्वान् न वै प्रमाण म् इति निरूपितप्रायम् । १५ननु च स्याद्वादनयसंस्कृतं तत्त्वज्ञानम् इत्य् उक्तं तद्वत् फलम् अपीति स एव तावत् स्याच् छब्दो३० ऽभिधी- यताम् इत्य् आहुः — वाक्येष्व् अनेकान्त३१द्योती ग३२म्यं प्रति विशेषण३३म् । स्यान् निपातो ऽर्थयोगित्वात् तव केवलिना३४म् अपि ॥ १०३ ॥ किं पुनर् वाक्यं नामेत्य् उच्यतां, तत्र विप्रतिपत्तेः । तद् उक्तम्, (१) आख्यातशब्दः (२) संघा३५तो, २०(३) जातिः संघातवर्तिनी । (४) एको ऽनवयवः शब्दः (५) क्रमो (६-७) बुद्ध्यनुसंहृती ॥ १ ॥ (८) पदम् आद्यं (९) पदं चान्त्यं (१०) पदं सापेक्षम् इत्य् अपि । वाक्यं प्रति मतिर् भिन्ना २८५बहुधा न्यायवेदिनाम् ॥ २ ॥ इति । अत्रोच्यते —पदानां परस्परापेक्षाणां नि१रपेक्षः समुदायो वाक्यं, (१) न पुनर् आख्यातशब्दः, तस्य पदान्तरनिरपेक्षस्य पदत्वाद् अन्यथाख्यातपदाभावप्रसङ्गात् । पदान्तरसा- पेक्षस्या२पि क्व३चिन् निरपेक्षत्वाभा४वे वाक्यत्वविरोधात्, प्रकृतार्थाप५रिसमाप्तेः, निराकांक्षस्य६ तु वाक्यलक्षणयो- गाद् उपपन्नं वाक्यत्वम् । (२) संघा७तो वाक्यम् इत्य् अत्रापि परस्परापेक्षाणां पदानाम् अनपेक्षाणां वा ? प्रथमपक्षे ०५निराकाङ्क्षत्वे ऽस्मत्पक्षसिद्धिः, साकाङ्क्षत्वे वाक्यत्वविरोधः८ । द्वितीयविकल्पे ऽतिप्रसङ्गः९ । (३) जातिः संघातवर्तिनी वाक्यम् इत्य् अप्य् अनेन विचा१०रितं, निराकाङ्क्षपरस्परापेक्षपदसंघातवर्तिन्याः सदृशपरिणामलक्ष- णाया जातेर् वाक्यत्वघटनाद् अन्यथा त११द्विरोधात् । (४) एको ऽनवयवः१२ शब्दो वाक्यम् इत्य् अप्य् अयुक्तं, तस्याप्रमाण- कत्वात्, श्रोत्र१३बुद्धौ तदप्रतिभासनात् तत्प्र१४तिबद्धलिङ्गाभावात् । अर्थप्रतिपत्तिर् लिङ्गम् इति चेन् न, अ१५न्यथापि तद्भावात्, वाक्यस्फोटस्य१६ क्रियास्फोटवत् तत्त्वार्थालङ्कारे निरस्तत्वात् । क्र१७मो वाक्यम् इत्य् अपि न विचार- १०क्षमं, वर्णमात्रक्रम१८स्य वाक्यत्वप्रसङ्गात् । पदरूपताम् आपन्नानां वर्णविशेषाणां क्रमो वाक्यम् इति चेत्, स यदि परस्परापेक्षा१९णां निराकाङ्क्षस् तदा स२०मुदाय एव, क्रमभुवां कालप्रत्यासत्तेर् एव समुदायत्वात् सहभुवाम् एव देशप्रत्यासत्तेः समुदाय२१त्वव्यवस्थितेः । अथ साकाङ्क्ष२२स् तदा न वाक्यम् अर्धवाक्यवत् परस्परनिरपेक्षा२३णां तु क्रमस्य वाक्यत्वे ऽतिप्रसङ्ग२४ एव । (६) बुद्धिर् वाक्यम् इत्य् अत्रापि भाववाक्यं द्रव्यवाक्यं वा ? प्रथमकल्पना- याम् इष्टम् एव । द्वितीयकल्पनायां प्रतीतिविरोधः२५ । (७) अनुसंहृतिर् वाक्यम् इत्य् अपि नानिष्टं, भाववाक्यस्य १५यथोक्तपदा२६नुसंहृतिरूपस्य चेतसि परिस्फुरतोभीष्टत्वात् । (८-९-१०) आद्यं पदम् अन्त्यं वान्यद् वा२७ पदा- न्तरापेक्षं वाक्यम् इत्य् अपि नाकलङ्कोक्तवाक्या२८द् भिद्यते, तथा परस्परापेक्षपदसमुदायस्य निराकाङ्क्षस्य वाक्य- त्वसिद्धेः, तदभावे पद२९सिद्धेर् अप्य् अभावप्रसङ्गात् । न३०नु यदि निराकाङ्क्षः परस्परापेक्षपदसमुदायो वाक्यं न तर्हि तदानीम् इदं भवति, यथा३१ यत् सत् तत् सर्वं परिणामि, यथा घटः, संश् च शब्द इति साधनवा३२क्यं तस्मात् परिणामीत्य् आकाङ्क्षणात्, सा३३काङ्क्षस्य वाक्यत्वा३४निष्टेर् इति न श३५ङ्कनीयं, कस्यचित् प्रतिपत्तुस्त- २०द३६नाकाङ्क्षत्वोपपत्तेः । निराकाङ्क्षत्वं हि नाम प्रतिपत्तुर् धर्मो ऽयं वाक्येष्व् अध्यारोप्यते, न पुनः शब्दस्य धर्मस् तस्याचेतनत्वात् । स चेत् प्रतिपत्ता ता३७वतार्थं प्रत्येति, ३८किम् इति शेष३९म् आकाङ्क्षति ? पक्षध- र्मोपसंहारपर्यन्तसाधनवाक्याद् अर्थप्रतिपत्ताव् अपि निगमनवचनापेक्षायां निगमनान्तपञ्चावयववाक्याद् अप्य् अर्थप्रति- पत्तौ साधनावयवान्तरवचनापेक्षाप्रसङ्गा४०त् । इति न क्वचिन् निराकाङ्क्षत्वसिद्धिः । तथा च वाक्याभावान् न २८६वाक्यार्थप्रतिपत्तिः कस्यचित् स्यात् । ततो यस्य प्रतिपत्तुर् यावत्सु परस्परापेक्षपदेषु समुदितेषु निराकाङ्क्षत्वं तस्य तावत्सु वाक्यत्वसिद्धिर् इति सर्वं सुस्थम् । प्र१करणादिना२ वाक्यकल्पेनाप्य् अर्थप्रतिपत्तौ नवा प्राथमक- ल्पिकवाक्यलक्षणपरिहारः, प्र२करणादिगम्यपदान्तरसापेक्षश्रूयमाणपदसमुदायस्य निराकाङ्क्षस्य सत्यभा- मा४दिपदवद् वाक्यत्वसिद्धेः । तद् एवं लक्षणेषु वाक्येषु स्याद् इति शब्दोनेकान्तद्योती प्रतिपत्तव्यो, न ०५पुना५र् विधिविचारप्रश्नादिद्योती, तथाविवक्षापायात् । कः पुनर् अनेकान्त इति चेद् इमे ब्रूमहे । सदसन्नित्यानि- त्यादि६सर्वथैकान्तप्रतिक्षेपलक्षणो ऽनेकान्तः, स च दृष्टेष्टाविरुद्ध इत्य् उक्तं प्राक्७ । तत्र क्वचित् प्रयुज्यमा- नः स्याच्छब्दस् तद्वि८शेषणतया प्रकृतार्थतत्त्वम् अवयवेन९ सूचयति, प्रायशो निपातानां तत्स्वभा१०वत्वा- द् एवकारादिवत् । द्योतकाश् च११ भवन्ति निपाता इति वचनात् स्याच्छब्दस्यानेकान्तद्योतकत्वे ऽपि न कश्चिद् दो- षः१२, सामान्योपक्र१३मे विशेषा१४भिधानम् इति न्यायाज् जीवादिपदोपादानस्याप्य् अविरोधात् स्या१५च्छब्दमात्रयोगाद् अने- १०कान्तसामान्यप्रतिपत्तेर् एव संभवात् । सूचकत्वपक्षे तु ग१६म्यम् अर्थरूपं प्रति विशेषणं१७ स्याच्छब्दस् तस्य विशेषक१८- त्वात् । न हि केवलज्ञानवद् अखिलम् अक्रमम् अवगाहते किंचिद् वाक्यं, येन तदभिधेयविशेषरूपसूचकः स्याद् इति१९ न प्रयुज्यते, वाचः क्रमवृत्तित्वात् त२०द्बुद्धेर् अपि त२१थाभावात् । ततस् तव भगवतः के२२वलि- नाम् अपि स्यान् निपातो ऽभिमत एवार्थयोगित्वाद् अन्यथानेकान्तार्थप्रतिपत्तेर् अयोगात् । ननु च कथंचिद् इत्यादिशब्दाद् अपि भवत्य् एवानेकान्तार्थप्रतिपत्तिः ? सत्यं भवति, त२३स्य स्याद्वचनपर्याय- १५त्वात् । तथा हि —, २८७स्याद्वादः१ सर्वथैकान्तत्यागात् किंवृत्तचिद्विधिः२ । सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥ १०४ ॥ किमो वृत्तः३ किंवृत्तः । स चासौ चिद्विधिश् चेति कथंचिद् इत्यादिः किंवृत्तचिद्विधिः स्याद्वादपर्यायः । सो ऽयम् अनेकान्तम् अभिप्रेत्य४ सप्तभङ्गनयापेक्षः५ स्वभावपरभावाभ्यां सदसदादिव्यवस्थां प्रतिपादयति । ०५के पुनः सप्तभङ्गाः के वा नयाः ? सप्तभङ्गी प्रोक्ता पूर्वम् एव । द्रव्यार्थिकपर्यायार्थिकप्रविभागव- शान् नैगमादयः शब्दार्थनया६ बहुविकल्पा मूलनयद्वय७शुद्ध्यशु८द्धिभ्यां, शा९स्त्रान्तरे प्रोक्ता इति संब- न्धः । द्रव्यार्थिकप्रविभागाद् धि नैगमसंग्रहव्यवहाराः पर्यायार्थिकप्रविभागादृजुसूत्रादयः१० । तत्र११ ऋजुसूत्रपर्य- न्ताश् चत्वारोर्थनयाः, तेषाम् अर्थप्रधानत्वात्१२ । शेषास् त्रयः शब्दनयाः शब्दप्रधानत्वात् । तत्र मूलनयस्य द्रव्या- र्थिकस्य शु१३द्ध्या संग्रहः, सकलोपाधिरहितत्वेन शुद्धस्य सन्मात्रस्य विषयीकरणात् सम्यग् एकत्वेन सर्वस्य १०संग्रह१४णात् । तस्यैवाशुद्ध्या१५ व्यवहारः, संग्रहगृहीतानाम् अर्थानां विधिपूर्वकत्वव्यवहारणात्१६, द्रव्यत्वा१७दिविशे- षणतया स्वतो ऽशुद्धस्य स्वीकरणात्, यत् सत् तद् द्रव्यं गुणो वेत्यादिवत् । एवं नैगमो ऽप्य् अशुद्ध्या प्रवर्तते, सोपा- धिव१८स्तुविषयत्वात् । स हि त्रेधा प्रवर्तते, द्रव्ययोः पर्याययोर् द्रव्यपर्यायोर् वा गुणप्रधानभावेन विवक्षायां नैगमत्वात्१९, नैकं गमो नैगम इति निर्वचनात्२० । तत्र द्रव्यनैगमो द्वेधा–शुद्धद्रव्यनैगमो ऽशुद्धद्रव्यनैगमश् चे- ति । पर्यायनैगमस् त्रेधा–अर्थपर्याययोर् व्यञ्जनपर्याययोर् अर्थव्यञ्जनपर्याययोश् च नैगम इति । अर्थपर्यायनैगम- १५स् त्रेधा ज्ञानार्थपर्याययोर् ज्ञेयार्थपर्याययोर् ज्ञानज्ञेयार्थपर्याययोश् चेति । व्यञ्जनपर्यायनैगमः षोढा–शब्दव्यञ्जनप- र्याययोः समभिरूढव्यञ्जनपर्याययोर् एवंभूतव्यञ्जनपर्याययोः शब्दसमभिरूढव्यञ्जनपर्याययोः शब्दैवं- भूतव्यञ्जनपर्याययोः समभिरूढैवंभूतव्यञ्जनपर्याययोश् चेति । अर्थव्यञ्जनपर्यायनैगमस् त्रेधा ऋजुसूत्रशब्दयोः, ऋजुसूत्रसमभिरूढयोः ऋजुसूत्रैवंभूतयोश् चेति । द्रव्यपर्यायनैगमो ऽष्टधा–शुद्धद्रव्यर्जुसूत्रयोः शुद्धद्रव्यशब्द- योः शुद्धद्रव्यसमभिरूढयोः शुद्धद्रव्यैवंभूतयोश् च, एवमशुद्धद्रव्यर्जुसूत्रयोर् अशुद्धद्रव्यशब्दयोर् अशुद्धद्रव्यसम- २०भिरूढयोर् अशुद्धद्रव्यैवंभूतयोश् चेति । लोकसमयाविरोधेनोदाहार्यम् । तथा पर्यायार्थिकस्य मूलनयस्याशुद्ध्या२१ तावद् ऋजुसूत्रः, तस्य कालकारकलिङ्गभेदेनाप्य् अभेदात् । शुद्ध्या २८८शब्दस् त१स्य कालादिभेदेन भेदात् । शुद्धितरया समभिरूढस् तस्य पर्याय२भेदेनापि भेदात् । शुद्धितम् अयैवं- भूतस् तस्य क्रियाभेदेनापि भेदात् । इति मूलनयद्बयशुद्ध्यशुद्धिभ्यां बहुविकल्पा नया नयचक्रतः प्रतिप- त्तव्याः पूर्वपूर्वा महाविषया उत्तरोत्तरा अल्पविषयाः शब्दविकल्पपरिमाणाश् च३ । तद् एवं व्याख्यातः सप्तभ- ङ्गनयापेक्षः स्याद्वादो हेयोदेयविशेषकः४ प्रसिद्धस् तम् अन्तरेण हेयस्योपादेयस्य च विशेषेण व्यवस्थानुपपत्तेः । ०५सर्वतत्त्वप्रकाशक५श् च केवलज्ञानवत् । एतद् एव दर्शयति — स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षा६च् च ह्य् अवस्त्वन्यत७मं भवेत् ॥ १०५ ॥ साक्षादसाक्षात् प्रतिभासिज्ञानाभ्याम् अन्यस्याप्रतीतेर् अवस्तु८त्वप्रसिद्धेः, इत्य् अर्थः । स्याद्वादकेवलज्ञाने इति निर्देशात् तयोर् अभ्यर्हितत्वा९नियमं दर्शयति, परस्परहेतुकत्वात् । न चैवम् अन्योन्याश्रयः पूर्वसर्वज्ञद्यो- १०तिताद् आगमाद् उत्तरसर्वज्ञस्य केवलोत्पत्तेः ततो ऽप्य् उत्तरकालम् आगमद्योतनात्१० सर्वज्ञागमस११न्तानस्यानादित्वात् । केवलज्ञानस्याभ्यर्हितत्वे वा पूर्वनिपाते व्यभिचारं सूचयति, शिष्योपाध्यायादिवत् । ततो ऽनवद्यो निर्देशः स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने इति । कथं पुनः स्याद्वादः सर्वतत्त्वप्रकाशनः ? यावता ऽमितिश्रुतयोर् निबन्धो द्रव्येष्व् असर्वपर्यायेषुऽ इति श्रुतस्यासर्वपर्यायविषयत्वव्यवस्थानम् इष्यते, तच् चैवं१२ विरुध्यते, इति सूत्रविरोधं म१३न्यते तद् अयुक्तं, पर्यायापेक्षया त१४दनभिधानात् । एवं हि भ१५गवताम् अभिप्रायो ऽत्र १५ऽजीवादयः सप्त पदार्थास् तत्त्वं, ऽजीवाजीवास्त्रवबन्धसंवरनिर्जरामोक्षास् तत्त्वम् इऽति वचनात् । त१६त्प्रतिपा- दनाविशेषात् स्याद्वादकेवलज्ञानयोः सर्वतत्त्वप्रकाशनत्वम्ऽ इति, न विरोधः । यथैव ह्य् आगमः परस्मै जीवादितत्त्वम् अशेषं प्रतिपादयति तथा केव१७ल्य् अपीति न विशेषः, साक्षाद् असा१८क्षाच् च तत्त्वपरिच्छित्तिनिबन्धन- त्वात् तद्भेदस्य । तदाह भेदः साक्षाद् असाक्षाच् चेति । साक्षात्कृ१९तेर् एव सर्वद्रव्यपर्यायान् परिच्छिन२०त्ति नान्यत२१ इति यावत् । न हि वचना२२त् तान् प्रकाशयति, समुत्पन्नकेवलो ऽपि भगवान्, तेषां२३ वचनागोचर- २०त्वा२४त् । तद् एवं स्याद्वादनयसंस्कृतं तत्त्वज्ञानं प्रमाणनयसंस्कृतम् इति व्याख्या२५ने, स्याद्वादः प्रमाणं सप्तभङ्गी- वच नविधिर् नैगमादयो बहुविकल्पा नया इति संक्षेपतः प्रतिपादितं, विस्तरतो ऽन्यत्र२६ तत्प्ररूपणात् । २८९संप्रत्यहेतुवा१दागमः स्याद्वादो, हेतुवादो नयस् ताभ्यां संस्कृतम् अलंकृतं तत्त्वज्ञानं प्रमाणं युक्तिशास्त्रावि- रुद्धं सुनिश्चितासंभवद्बाधकम् इति व्याख्यानान्तरम् अभिप्रायन्तो भगवन्तो हि हेतुलक्षणम् एव प्रकाशयन्ति, स्याद्वादस्य प्रकाशितत्वात् । स२धर्मणैव सा३ध्यस्य साधर्म्याद् अविरोधतः । ०५स्याद्वादप्रवि४भक्तार्थविशेषव्यञ्जको नयः ॥ १०६ ॥ नीयते सा५ध्यते गम्यार्थो ऽनेनेति नयो–हेतुः । स च हेतुः सधर्मणैव दृष्टान्त६धर्मिणा साधर्म्यात् साध्यस्य साध्यधर्माधिकरणस्य धर्मिणः परमागमप्रविभक्तस्यार्थविशेषस्य श७क्यस्याभिप्रेतस्याप्रसिद्धस्य विवादगोचर- त्वेन, व्यञ्जको, न पुनर् विप८क्षेण साधर्म्यात्, तेन वैधर्म्याद् एवाविरोधेन९ हेतोः साध्यप्रकाशनत्वोपपत्तेः । अत्र ऽसपक्षेणैव साध्यस्य साधर्म्याद्ऽ इत्य् अनेन१० हेतोस् त्रैलक्षण्यम् ऽअविरोधाद्ऽ इत्य् अ११न्यथानुपपत्तिं च १०दर्शय१२ता, केवलस्य त्रिलक्षणस्यासाधनत्वम् उक्तं, तत्पुत्रत्वादिवत् । ए१३कलक्षणस्य तु गमकत्वं, ऽनित्यत्वैकान्तपक्षे ऽपि विक्रिया नोपपद्यतेऽ इ१४ति ब१५हुलम् अन्यथानुपपत्तेर् एव समाश्रयणात् । नन्व् अत्र१६ संक्षेपात् त१७थाभिधाने ऽपि त्रैल१८क्षण्यं शक्यम् उपदर्शयितुं पञ्चावय१९ववत् । स२०त्यम् एतत्, केव२१लं, यत्रार्थक्रिया न संभवति तन् न वस्तुतत्त्वं, यथा विनाशैकान्तः । तथा च नित्यत्वे ऽपि क्रमयौगपद्याभ्याम् अर्थक्रिया न संभवति, नापरं प्रकारा२२न्तरम् इति२३, त्रिलक्षणयोगे ऽपि प्रधानम् एकलक्षणं, तत्रैव२४ साधनसामर्थ्यप- १५रिनिष्ठितेः । तद् एव२५ च प्रतिब२६न्धः पूर्ववद्वीतसंयोग्या२७दिसकलहेतुप्रतिष्ठापकं, न पुनस् तादात्म्यतदु- त्पत्ती प्रतिबन्धः संयोगादिवत्, तदभावे ऽपि हेतोः साध्याभावासंभवनियमनिर्णयलक्षणस्य भावे गमकत्व- सिद्धेः, शीता२८चले विद्युत्पातः, केदा२९रे कलकलायितत्वाद् इत्यादिवत्, सत्य् अपि च तदुत्पत्त्यादिप्रतिबन्धे ऽन्य- थानुपपन्नत्वाभावे गमकत्वासंभवात्, स श्यामस् तत्पुत्रत्वाद् इतर तत्पुत्रवद् इत्यादिवत्, अस्त्य् अत्र धूमो ऽग्नेर् महान- सवद् इत्यादिवच् च । सकलविपक्षव्यावृत्तिनिश्चयाभावाद् अस्या३०गमकत्वे ऽन्यथानुपपन्नत्वनिश्चयाभावाद् एवागमकत्व- २०म् उक्तं स्यात् । इति त३१स्यैव लक्षणत्वम् अस्तु३२, सकलसम्यग्धेतुभेदेषु कार्यस्वभावानुपलम्भेष्व् इव पूर्ववत्–शेषव- त्–सामान्यतो दृष्टेषु३३ वीतावीततदुभ३४येषु संयोगिसमवायैकार्थसमवायिविरोधिषु भूतादिषु प्रवर्तमानस्य पक्षव्यापिनः सर्वस्माच् च विपक्षाद् असिद्धाद् इहेत्वाभासप्रपञ्चाद् व्यावर्तमानस्यान्यथानुपपन्नत्वस्य हेतुलक्षणत्वो- पपत्तेः । तथाविधस्यापि तदलक्षणत्वे हि न किंचित् कस्यचिल् लक्षणं स्याद् इति लक्ष्यलक्षणभाव एवोच्छिद्येत । सति चान्यथानुपपन्नत्वे प्रतिपाद्याशयवशात् प्रयोगपरिपा३५टी पञ्चावयवादिर् अपि न निवार्यते इति तत्त्वार्था- २९०लङ्कारे विद्यानन्दमहोदये च प्रपञ्चतः प्ररूपितम् । ततः स्याद्वादेत्यादिनानुमितम् अनेकान्तात्मकम् अर्थ- तत्त्वम् आदर्शयति । तद् एव हि स्याद्वादप्रविभक्तो ऽर्थः, प्राधान्यात्–सर्वाङ्गव्यापित्वात् । तस्य विशेषो नित्य- त्वादिः पृथक् पृथक् । तस्य प्रतिपादको नयः । इति नयसामान्यलक्षणम् अप्य् अनेन दर्शितम् इति व्याख्यायते । तथा चोक्तम् —ऽअर्थस्यानेकरूपस्य धीः प्रमाणं, तदंश१धीः । नयो धर्मान्तरापेक्षी ०५दुर्णयस् तन्निरा२कृतिःऽ इति । त३दनेकान्तप्रतिपत्तिः प्रमाणम् एकधर्मप्रतिपत्तिर् नयस् तत्प्रत्यनीकप्रति- क्षेपो दुर्णयः, केवलवि४पक्षविरोधदर्शनेन स्वपक्षाभिनिवेशात् । किं पुनर् वस्तु स्याद् इत्य् आहुः — नयोपनयैकान्तानां त्रिकाला५नां समुच्चयः । अविभ्राड्६भावसंबन्धो द्रव्यम् एकम् अनेकधा ॥ १०७ ॥ उक्तल७क्षणो द्रव्यपर्यायस्था८नः संग्रहादिर् नयः, तच्छाखाप्रशाखात्मोपनयः । तदेकान्तानां १०विपक्षोपेक्षालक्ष९णानां त्रिकालविषयाणां समितिर् द्रव्यं वस्तु, ऽगुणपर्ययवद्द्रव्यम्ऽ इति वचनात् । कः पुनस् तेषां समुच्चयो नामेति चेत्, कथंचिद् अविभ्रा१०ङ्भावसंबन्ध इत्य् आचक्षते, ततो ऽन्यस्य समुच्चयस्य संयोगादेर् असंभवात् द्रव्यपर्यायविशेषा११णाम् । न चैवम् एकम् एव द्रव्यं नयोपनयैकान्तपर्यायाणां तत्तादात्म्या- द् इत्य् आरेकितव्यं, ततस् तेषां कथंचिद् भेदादनेकत्वम् इति वचनात् । तर्ह्य् अनेकम् एवास्तु तादात्म्यविरोधाद् अनेकस्थ- स्येत्य् अपि न शङ्कितव्यं, कथंचित् तादात्म्यस्याशक्यविवेचनत्वलक्षणस्याविरोधात् तथा१२प्रतीतेः । केवलं ततस् तेषा- १५म् अपोद्धा१३राद् गुणगुण्यादिवत् तदनेकधा । ततः सू१४क्तं, त्रिकालवर्तिनयोपनयविषयपर्यायविशेषसमूहो द्रव्यम् ए- कानेकात्मकं जात्यन्तरं वास्त्व् इति । अत्र परारेकाम् उपदर्श्य परिहरन्तः सूरयः प्राहुः — मिथ्या१५समूहो मिथ्या चेन् न मिथ्यैकान्ततास्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेर्थकृ१६त् ॥ १०८ ॥ सुनयदुर्णययोर् यथास्माभिर् लक्षणं व्याख्यातं तथा न चोद्यं१७ न परिहारः, निरपेक्षाणाम् एव नयानां २०मिथ्यात्वात् तद्विषयसमूहस्य मिथ्यात्वोपगमात्, सापेक्षाणां तु सुनयत्वात् तद्विषयाणाम् अर्थक्रियाकारित्वात्, तत्स- मूहस्य वस्तुत्वोपपत्तेः । तथा हि, निरपेक्षत्वं प्रत्यनीकधर्मस्य निराकृतिः, सापेक्षत्वम् उपेक्षा१८, अन्य१९था प्रमाणनयाऽविशेषप्रसङ्गात्, धर्मान्तरादानोपेक्षाहानिलक्षणत्वात् प्रमाणनय२०दुर्णयानां प्रकारान्त- २९१रासंभवाच् च, प्रमाणा१त् तद् अतत्स्व२भावप्रतिपत्तेर् नयात् तत्प्रतिपत्तेर् दुर्णयाद् अन्यनिराकृतेश् च । इति विश्वोप३संहृ- तिः, व्यतिरिक्तप्रतिपत्तिप्रकाराणाम् असंभावात् । नन्व् एवम् अनेकान्तात्मार्थः कथं वाक्येन नियम्यते यतः प्रतिनियते विषये प्रवृत्तिर् लोकस्य स्याद् इत्य् आरेका- याम् इदम् अभिदधते — ०५नियम्यते ऽर्थो वाक्येन४ विधिना वारणेन वा । तथान्यथा च सो ऽव५श्यम् अविशेष्यत्वम् अन्यथा६ ॥ १०९ ॥ यत् सत् तत्सर्वम् अनेकान्तात्मकम् अर्थक्रियाकारित्वात् स्व७विषयाकारसंवित्तिवत् । यद् विवादाध्यासितं वस्तु तत् सर्वं धर्मि प्रत्येयम्, अप्रसिद्धं साध्यम् इति वचनात्, तस्यानेकान्तात्मकत्वेन विवादाध्यासितत्वात् साध्यत्वोपपत्तेः । अर्थक्रियाकारित्वाद् इति हेतुर् अ८सिद्धत्वादिदोषानाश्रयत्वात् प्रधानैक९लक्षणयोगाच् च । स्ववि- १०ष१०याकारसंवित्तिवद् इत्य् उदाहरणं, त११था वादिप्रतिवादिसिद्धत्वात् । –सौगतस्य चित्राकारैकसंवेदनोपगमात्, यौगानाम् ईश्वरज्ञानस्य स्वार्थसंवेदिनो मेचकज्ञानत्वोपगमात्, कापिलानाम् अपि स्व१२रूपबुद्ध्यध्यवसितार्थसंवे- दिनः स्वसंवेदनस्येष्टेः, श्रोत्रियाणाम् अ१३पि फलज्ञानस्य स्वसंवेदिनो ऽर्थपरिच्छित्तिरूपस्य प्रसिद्धेः, चार्वाकस्यापि प्रत्यक्षस्य वेदनस्य स्वार्थपरिच्छेदिनो ऽभ्युपगमनीयत्वा१४त् सम्यग् इदं साधन१५वाक्यम् । तथा१६न किंचिद् ए- कान्तं वस्तुतत्त्वं सर्वथा तदर्थक्रियाऽसंभवाद् गगनकुसुमादिव द् इति । अत्रापि विवादापन्नं वस्तुत- १५त्त्वं धर्मि पराध्यारोपितैकान्तत्वेन प्रतिषेध्यं, १७ क्वचित् सत इवा१८रोपितस्यापि प्रतिषेध्यत्वसिद्धेर् अन्यथा कस्य- चित् परमतप्रतिषेधायोगात्, स१९त एव संज्ञिनः प्रतिषेधो नासतः इत्य् अस्याप्य् अविरोधात्, सम्यग् एका२०न्ते प्रसि- द्धस्य रूपस्य सापेक्षस्य निरपेक्षत्वेनारोपितस्य क्वचित् प्रतिषेधात्, ऽसर्वथा तदर्थक्रियाभावात्ऽ इति हेतु२१- र् व्यापकानुपलब्धिरूपत्वात् । गगनकुसुमादिवद् इत्य् उदाहर२२णं साध्यसाधनावैकल्याद् गगनकुसुमादेर् अत्यन्ताभाव- स्य परैर् एकान्तवस्तुरूपत्वसर्वथार्थक्रियाकारित्वयोर् अनिष्टेः । इतीदम् अपि श्रेयः२३ साधनवाक्यम् । विशेषेण पुन- २०र् नास्ति सदेकान्तः, सर्वव्या२४पारविरोधप्रसङ्गाद् असदेकान्तवत् । एतेन२५ विशेषतो ऽनेकान्तात्म२६कः परिणा२७- म्यात्मार्थक्रियाकारित्वात् प्रधानवद् इत्याद्य् उपदर्शितम् । इति विधिना प्रतिषेधेन वा वस्तुतत्त्वं निय- म्येत त२८थान्यथा च तस्यावश्यंभावसमर्थनात् । a२९न्यथा तद्विशिष्ट३०म् अर्थतत्त्वं विशेष्यम् एव न स्याद् वि धेः २९२प्रतिषेधरहितस्य प्रतिषेधस्य च विधिरहितस्य विशेषणत्वनिराकरणात् तदुभयरहितस्य च विशेष्यत्वविरो- धात् खपुष्पवत् । इत्य् अनेन विधिप्रतिषेधयोर् गुणप्रधानभावेन सदसदादिवाक्येषु वृत्तिर् इति लक्षय१- ति । ततो न तेषां२ पौनरुक्त्यं, येन सप्तभङ्गीविधिर् अनवद्यो न स्यात् । विधिनैव वस्तुतत्त्वं वा३क्यं नियमयति सर्वथेत्य् एकान्ते दूषणम् उपदर्शयन्ति — ०५तदतद्वस्तुवा४ग् एषा तद् एवेत्य् अनु५शासती । न सत्या स्यान् मृषावाक्यैः कथं तत्त्वार्थदेशना ॥ ११० ॥ प्रत्यक्षादिप्रमाणविषयभूतं विरुद्धधर्माध्यासलक्षणविरु६द्धं वस्तु समायातं, स्वशिरस्ताडं पूत्कुर्व- तो ऽपि तदतद्रूपतयैव प्र७तीतेः । तद् उक्तं — ऽविरुद्धम् अ८पि संसिद्धं तदतद्रूपवेदनम् । यदीदं स्वयम् अर्थेभ्यो रोचते तत्र के वयम् ॥ १ ॥ ऽ इति । तच् च तद् एवेत्य् एकान्तेन प्रतिपादयन्ती मिथ्यैव भारती, विध्ये- १०कान्ते प्रतिषेधैका९न्ताभावस्येष्टस्यानभिधानात्, त१०दभिधाने वा विध्येकान्तप्रतिपादनविरोधात् । न च मृषावाक्यैस् तत्त्वार्थदेशना युक्तिमती । इति कथम् अनयार्थदेशनम् । इत्य् एकान्ते वाक्यार्थानुपपत्ति- र् आलक्ष्यते । प्रतिषेधमुखेनैवार्थं वाक्यं नियमयतीत्य् एकान्तो ऽपि न श्रेयान् इति प्रतिपादयन्ति — वाक्स्वभा११वो ऽन्यवाग१२र्थप्रतिषेधनिरङ्कुशः । १५आह च स्वार्थसा१३मान्यं तादृग् वाच्यं खपुष्पवत् ॥ १११ ॥ वा१४चः स्वभावो ऽयं येन स्वार्थसामान्यं प्रतिपादयन्ती त१५दपरं निराकरोति, न पुनस् तदप्रतिपाद- यन्ती, स्वार्थसामान्यप्रतिपादनतदन्यनिराकरणयोर् अन्यतरापाये ऽनु१६क्तानतिशायनात् । इदं तया नेदं तया वा न प्रतीयेत त१७दर्थः कूर्मरोमादिवत् । न खलु सामान्यं विशेषपरिहारेण विशेषो वा सामान्य- परिहारेण क्व१८चिद् उपलभामहे । अनुपलभमानाश् च कथं स्वं परं वा त१९थाभिनिवेशेन विप्रलभामहे, २०विध्येकान्तवद् अन्यापोहैकान्तस्य प्रा२०ग् एव व्यासेन निरस्तत्वात् । भूयो ऽप्य् अन्यापोहवादिनम् आशङ्क्य निराकुर्वते — सामान्यवाग् विशेषे चेन् न शब्दार्थो मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः ॥ ११२ ॥ अस्तीति सत्सामान्यवान् केवलम् अभावविच्छेदाद् विशेषम् अपोहम् आहेति चेत्, कः पुनर् अपोहः ? २९३किम् अन्यव्यावृत्तिर् उत त१था विकल्पः ? परतो व्यावृत्तिर् अभावो ऽन्यापोह इष्यते इति चेत्, कथम् एवं सत्यभा- वं प्रतिपादय२ति ? भावं न प्रतिपादयतीत्य् अनुक्तसमं न स्यात् ? तद्विकल्पो ऽन्यापोहो ऽस्तु मिथ्याभि- निवेशाद् इति चेत्, न चैत३त् तस्य प्रतिपादकं मिथ्याविकल्पहेतुत्वाद् व्यलीकवचनवत् । ततो नान्या- पोहः शब्दार्थः सिद्ध्यति, येन तत्र प्रवर्तमानास्तीत्यादिसामान्यवाग् मृषैव न स्यात् । ततः स्यात्कारः ०५सत्यलाञ्छनो मन्तव्यः स्वा४भिप्रेतार्थविशेषप्राप्तेः । सर्वो हि प्रवर्तमा५नः कुतश्चिद् वचनात् क्वचित् स्वरूपादिना सन्तम् अभिप्रेतम् अर्थं प्राप्नोति, न पररूपादिनान६भिप्रेतं, प्रवृत्तिवैयर्थ्यात्, स्वरूपेणेव पररूपेणापि सत्त्वे सर्वस्या७भिप्रेतत्वप्रसङ्गात्, परात्मनेव स्वात्मनाप्य् असत्त्वे सर्वस्याभिप्रेतत्वाभावात् स्वयम् अभिप्रेतस्याप्य् अनभिप्रेत- त्वप्रसक्तेश् च । ततः स्याद्वाद एव सत्यलाञ्छनो न वादान्तरम् इत्य् अतिशाययति भगवान् समन्त- भद्रस्वामी । १०विधेय८म् ईप्सि९तार्थाङ्गं प्रतिषेध्या१०विरोधि यत् । त११थैवादेयहेयत्वम् इति१२ स्याद्वादसंस्थितिः ॥ ११३ ॥ अस्तीत्यादि विधेयम् अभिप्रेत्य१३ विधानात्, स१४र्वत्रैतावन्मात्रलक्षणत्वात् विधेयत्वस्य । न१५हि परिवृढ भयादेर् अनभिप्रेतस्यापि विधाने विधेयत्वं युक्तं, वीतरागस्यापि तत्कृतबन्धप्रसङ्गाज् जनापवादानुषङ्गाच् च । - नाप्य् अभिप्रेतस्याप्य् अविधाने ऽविधेयत्वं, तद्योग्यतामात्रसिद्धेर् अन्यथा विधानानर्थक्यात् । तत एवाभिप्रायशून्या- १५नां किंचिद् अप्य् अकुर्वतां न किंचिद् विधेयं नापि हेयम् अभिप्रेत्यहानाभावाद् उपेक्षामात्रसिद्धेः । तद्विपरीतानां तु किंचिद् विधेयं, तच् च नास्तित्वादिभिर् अविरुद्धं, प्र१६तिषेध्यैर् ईप्सितार्थाङ्गत्वात्, तस्य तद्विरोधे स्वयम् ईप्सितार्थ- हेतुत्वासंभवात्, विधिप्रतिषेधयोर् अन्योन्याविनाभावलक्षणत्वात् स्वार्थज्ञानवत् । न हि स्वार्थज्ञानयो- र् अन्योन्याविनाभावो ऽसिद्धः, स्वज्ञानम् अन्तरेणार्थज्ञानानुपपत्तेः कु१७टवत् स्वज्ञाने एवार्थज्ञानघटनात् सर्वज्ञ१८ज्ञा- नवत् । नहीश्वरस्यापि स्वज्ञानाभावः, सर्वज्ञत्वविरोधात् स्वसंविदितज्ञानाभ्युपगमस्यावश्यंभावात् । नापि २०विषयाकारज्ञानम् अन्तरेण स्वज्ञानं, स्वा१९कारस्यार्थस्य परिच्छेद्यत्वविरोधात् स्वज्ञानाभावप्रसङ्गात् । तदनवद्य- म् उदाहरणं प्रकृतं साधयति । यथैव च विधेयं प्रतिषेध्याविरोधि सिद्धम् ईप्सितार्थाङ्गं तथैवादेयहेयत्वं वस्तुनो, नान्यथा, विधेयैकान्ते कस्यचिद् धेयत्वविरोधात् प्रतिषेध्यैकान्ते कस्यचिद् आदेयत्वविरोधात् । न हि सर्वथा विधेयम् एव सर्वथा प्रतिषेध्यं स्याद्वादिनो ऽभिप्रेतं, येनोभयात्मकत्वे एवादेयहेयत्वं न स्यात्, कथंचि- द् विधिप्रतिषेधयोस् तादात्म्योपगमात् । त२०द्विधेयप्रतिषेध्यात्मविशेषा२१त् स्याद्वादः प्रक्रियते सप्तभङ्गीस- २५माश्रयात् । यथैव हि विधेयो ऽस्तित्वादिविशेषः, स्वात्मना विधेयो न प्रतिषेध्यात्मनेति स्याद् विधेयः सिद्धः । प्रतिषेध्यात्मविशेषश् च विधेयात्मना प्रतिषेध्यो न प्रतिषेध्यात्मना इति स्यात् प्रतिषेध्यः स्याद् अप्रतिषेध्यो ऽन्यथा २९४व्याघातात् । तथैव जीवाद्यर्थः स्याद् विधेयः स्यात् प्रतिषेध्यः । इति सप्तभङ्गीसमाश्रयात् स्याद्वादस्य प्रक्रिय- माणस्य सम्यक् स्थितिः, सर्वत्र युक्तिशास्त्राविरोधात्, भावैकान्तादिष्व् एव तद्विरोधसमर्थनात् । ततो भगवन्न् अनवद्यम् अध्यवसितम् अस्माभिः, स त्वम् एवासि निर्दोषो युक्तिशास्त्राविरोधिवाक्त्वाद् इति । तद् एवं प्रारब्ध- निर्वहणम् आत्मनस् तत्फलं च सूरयः प्रकाशयन्ति — ०५इतीयम् आप्तमीमांसा विहिता हितम् इच्छता१म् । सम्यग्मिथ्योपदेशार्थविशेषप्रतिपत्तये ॥ ११४ ॥ इति देवागमाख्ये स्वोक्तपरिच्छेदे शास्त्रे (स्वेनोक्ताः परिच्छेदा दश यस्मिंस् तत् स्वोक्तपरिच्छेद- म् इति ग्राह्यं, तत्र)विहितेयम् आप्तमीमांसा सर्वज्ञविशेषपरीक्षा हितम् इच्छतां निःश्रेयसकामिनां, मुख्यतो निःश्रेयसस्यैव हितत्वात् तत्कारणत्वेन रत्नत्रयस्य च हितत्वघटनात्, तदिच्छताम् एव न पुनस् त- १०दनिच्छताम् अभव्यानां, तदनुपयोगात् । तत्त्वेतरपरीक्षां प्रति भव्यानाम् एव नियताधिकृतिः, त२था मोक्षकारणानुष्ठानात् मोक्षप्राप्त्युपपत्तेः । सम्यग्मिथ्योपदेशार्थविशेषप्रतिपत्तये युक्तात्ममीमांसा भगवताम् आ- चार्याणां परहितसंपादनप्रवणहृदयत्वात्, दर्शनाविशुद्धिप्रवचनवात्सल्यमार्गप्रभावनापरत्वाच् च । ततः पर- मार्हन्त्यलक्ष्मीपरिसमाप्तेः स्वार्थसंपत्तिसिद्धिः । सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति सम्यगुपदेशः, तदन्यतमापाये मोक्षस्यानुपपत्तेः समर्थनात् । ऽज्ञानेन चापवर्गःऽ इत्यादिमिथ्योपदेशस् तस्य दृष्टेष्टविरुद्ध- १५त्वसाधनात् । तयोर् अर्थविशेषः सत्येतरविषयभेदः सम्यग्दर्शनादिमिथ्यादर्शनादिप्रयोजनभेदो वा तद्भावना- विशेषो वा मोक्षबन्धप्रसिद्धिभेदो वा । तस्य प्रतिपत्तिर् उपादेयत्वेन हेयत्वेन च श्रद्धानम् अध्यवसायः समा- चरणं चोच्यते । तस्यै सम्यग्मिथ्योपदेशार्थविशेषप्रतिपत्तये । शास्त्रारम्भे ऽभिष्टुतस्याप्तस्य मोक्षमार्गप्रणेतृतया कर्मभूभृद्भेत्तृतया विश्वतत्त्वानां ज्ञातृतया च भगवदर्हत्सर्वज्ञस्यैवान्ययोगव्यवच्छेदेन व्यवस्थापनपरा परीक्षेयं विहिता । इति स्वाभिप्रेतार्थनिवेदनम् आचार्याणाम् आर्यैर् विचार्य प्रतिपत्तव्यम् । २०अत्र शास्त्रपरिसमाप्तौ ३केचिद् इदं मङ्गलवचनम् अनुमन्यन्ते — जयति जगति क्लेशावेशप्रपञ्चहिमांशुमान्, विहतविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृ४ष्यान् मताम्बुनिधेर् लवान्, स्वमतमतयस् तीर्थ्या नाना परे समुपासते ॥ १ ॥ २५श्रीमदकलङ्कदेवाः पुनर् इदं वदन्ति — श्रीवर्धमानम् अकलङ्कम् अनिन्द्यवन्द्य- पादारविन्दयुगलं प्रणिपत्य मूर्ध्ना । भव्यैकलोकनयनं परिपालयन्तं, स्याद्वादवर्त्म परिणौमि समन्तभद्रम् ॥ १ ॥ २९५इति परापरगुरुप्रवाहगुणगणसंस्तवस्य मङ्गलस्य प्रसिद्धेर् वयं तु स्वभक्तिवशाद् एवं निवेदयामः — येनाशेषकुनीतिवृत्तिसरितः प्रेक्षावतां शोषिताः, यद् वाचो ऽप्य् अकलङ्कनीतिरुचिरास् तत्त्वार्थसार्थद्यु१तः । स श्रीस्वामिसमन्तभद्रयतिभृद् भूयाद् विभुर् भानुमान्, ०५विद्यानन्दघनप्रदो ऽनघधियां स्याद्वादमार्गाग्रणीः ॥ इत्याप्तमीमांसालंकृतौ दशमः परिच्छेदः२ । श्रीमदकलङ्कशशधरकुलविद्यानन्दसंभवा भूयात् । गुरुमीमांसालंकृतिर् अष्टसहस्री सताम् ऋद्ध्यै ॥ वीर३सेनाख्यमोक्षगे चारुगुणानर्घ्यरत्नसिन्धुगिरिसततम् । १०सारतरात् मध्यानगे मारमदाम्भोदपवनगिरिगह्वरायितु ॥ कष्टसहस्रीसिद्धा साष्टसहस्रीयम् अत्र मे पुष्यात् शश्वदभीष्टसहस्रीं कुमारसेनोक्तिवर्धमानार्था(नर्द्धा) ॥ इति ग्रन्थः समाप्तः ।