ĀptaparīkṣāṭīkāĀptaparīkṣāPlain text of Gajādharāl's 1913 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2025Printed edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.Digitized print edition: dcv/Āptaparīkṣā/ĀP-GL-pThis resource for the text of the Āptaparīkṣā (ĀP) is published alongside other digital resources for the work. The resource at hand, ĀP-GL‑t, is a resource for the specific text of the edition by Gajādharāl (GL) in 1913. The resource renders only the plain text (t) without metatext except for punctuation and indication of verse or prose. H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition. References in the left margin pertain to page and line of Gajādharalāl's edition. References indicate page and line of Gajādharalāl's edition, stanzas of the Āptaparīkṣā are rendered in a lighter color and referred to by their current number. References to the left pertain to the number of the stanza in Gajādharalāl's edition. ĀP-GL 1abpra­bu­ddhā­śe­ṣa­ta­ttvā­rtha­bo­dha­dī­dhi­ti­mā­li­ne | ĀP-GL 1cdnamaḥ śrī­ji­na­caṃ­drā­ya mo­ha­dhvāṃ­ta­pra­bhe­di­ne || 1 || ĀP-GL 2abśre­yo­mā­rga­sya saṃsiddhiḥ pra­sā­dā­t pa­ra­me­ṣṭhi­naḥ | ĀP-GL 2cdity āhus ta­dgu­ṇa­sto­traṃ śāstrādau mu­ni­puṃ­ga­vāḥ || 2 || ĀP-GL 3abity a­sā­dhā­ra­ṇaṃ proktaṃ vi­śe­ṣa­ṇa­m a­śe­ṣa­taḥ | ĀP-GL 3cdpa­ra­saṃ­ka­lpi­tā­ptā­nāṃ vya­va­cche­da­pra­si­ddha­ye || 3 || ĀP-GL 4aba­nya­yo­ga­vya­va­cche­dā­n niścite hi ma­hā­tma­ni | ĀP-GL 4cdta­syo­pa­de­śa­sā­ma­rthyā­d a­nu­ṣṭhā­naṃ pra­ti­ṣṭhi­taṃ || 4 || ĀP-GL 5abta­trā­si­ddhaṃ mu­nīṃ­dra­sya bhettṛtvaṃ ka­rma­bhū­bhṛ­tāṃ | ĀP-GL 5cdye vadaṃti vi­pa­ryā­sā­t tān pratyevaṃ pra­ca­kṣma­he || 5 || ĀP-GL 6abprasiddhaḥ sa­rva­ta­ttva­jña­s teṣāṃ tāvat pra­mā­ṇa­taḥ | ĀP-GL 6cdsa­dā­vi­dhva­sta­niḥ­śe­ṣa­bā­dha­kā­t sva­su­khā­di­va­t || 6 || ĀP-GL 7abjñātā yo vi­śva­ta­ttvā­nāṃ sa bhettāṃ ka­rma­bhū­bhṛ­tāṃ | ĀP-GL 7cdbhavaty e­vā­nya­thā tasya vi­śva­ta­ttva­jña­tā kutaḥ || 7 || iti | ĀP-GL 8abnāspṛṣṭaḥ karmabhiḥ śa­śva­dvi­śva­dṛ­śvā­sti kaścana | ĀP-GL 8cdta­syā­nu­pā­ya­si­ddha­sya sa­rva­thā­'­nu­pa­pa­tti­taḥ || 8 || ĀP-GL 9abpra­ṇī­ti­r mo­kṣa­mā­rga­sya na vi­nā­'­nā­di­si­ddha­taḥ | ĀP-GL 9cdsa­rva­jñā­d iti ta­tsi­rddhi­r na parīkṣā sahā sa hi || 9 || ĀP-GL 10abpraṇetā mo­kṣa­mā­rga­sya nā­śa­rī­ro '­nya­mu­kta­va­t | ĀP-GL 10cdsa­śa­rī­ra­s tu nā­'­ka­rmā saṃ­bha­va­ty a­jña­jaṃ­tu­va­t || 10 || ĀP-GL 11abna cecchā śaktir īśasya ka­rmā­bhā­ve 'pi yujyate | ĀP-GL 11cdtadicchā vā­'­na­bhi­vya­ktā kri­yā­he­tuḥ kuto '­jña­va­t || 11 || ĀP-GL 12abjñā­na­śa­ktyai­va niḥ­śe­ṣa­kā­ryo­tpa­ttau prabhuḥ kila | ĀP-GL 12cdsa­de­śva­ra iti khyā­ne­'­nu­mā­na­m a­ni­da­rśa­naṃ || 12 || ĀP-GL 13absa­mī­hā­m aṃ­ta­re­ṇā­pi ya­thā­va­kti ji­ne­śva­raḥ | ĀP-GL 13cdta­the­śva­ro 'pi kāryāṇi kuryād ity apy a­pe­śa­laṃ || 13 || ĀP-GL 14absati dha­rma­vi­śe­ṣe hi tī­rtha­kṛ­ttva­sa­mā­hva­ye | ĀP-GL 14cdbrūyāj ji­ne­śva­ro mārgaṃ na jñānād eva ke­va­lā­t || 14 || ĀP-GL 15absi­ddha­syā­pā­sta­niḥ­śe­ṣa­ka­rma­ṇe vā­ga­saṃ­bha­vā­t | ĀP-GL 15cdvinā tī­rtha­ka­ra­ttve­na nāmnā nā­rtho­pa­de­śa­nā || 15 || ĀP-GL 16abtathā dha­rma­vi­śe­ṣo 'sya yogaś ca yadi śāśvataḥ | ĀP-GL 16cdta­de­śva­ra­sya deho 'stu yo­gyaṃ­ta­ra­va­d uttamaḥ || 16 || ĀP-GL 17abni­gra­hā­nu­gra­hau dehaṃ svaṃ ni­rmā­yā­nya­de­hi­nāṃ | ĀP-GL 17cdka­ro­tī­śva­ra ity etan na­pa­rī­kṣā­kṣa­maṃ vacaḥ || 17 || ĀP-GL 18abde­hāṃ­ta­rā­d vinā tāvat svadehaṃ ja­na­ye­d yadi | ĀP-GL 18cdtadā pra­kṛ­ta­kā­rye 'pi de­hā­dhā­na­m a­na­rtha­kaṃ || 18 || ĀP-GL 19abde­hāṃ­ta­rā­t sva­de­ha­sya vidhāne cā­na­va­sthi­tiḥ | ĀP-GL 19cdtathā ca prakṛtaṃ kāryaṃ kuryād īśo na jā­tu­ci­t || 19 || ĀP-GL 20absvayaṃ de­hā­vi­dhā­ne tu tenaiva vya­bhi­cā­ri­tā | ĀP-GL 20cdkā­rya­tvā­deḥ pra­yu­kta­sya hetor ī­śva­ra­sā­dha­ne || 20 || ĀP-GL 21abya­thā­'­nī­śaḥ sva­de­ha­sya kartā de­hāṃ­ta­rā­n mataḥ | ĀP-GL 21cdpū­rva­smā­d ity a­nā­di­tvā­n nā­na­va­sthā pra­sa­jya­te || 21 || ĀP-GL 22abta­the­śa­syā­pi pū­rva­smā­d dehād de­hāṃ­ta­ro­dbha­vā­t | ĀP-GL 22cdnā­na­va­sthe­ti yo brūyāt ta­syā­'­nī­śa­tva­m īśituḥ || 22 || ĀP-GL 23abanīśaḥ ka­rma­de­he­nā­'­nā­di­saṃ­tā­na­va­rti­tā | ĀP-GL 23cdyathaiva hi sa­ka­rmā­na­s tadvan na katham īśvaraḥ || 23 || ĀP-GL 24abtato neśasya deho 'sti pro­kta­do­ṣā­nu­ṣaṃ­ga­taḥ | ĀP-GL 24cdnāpi dha­rma­vi­śe­ṣo 'sya de­hā­bhā­ve vi­ro­dha­taḥ || 24 || ĀP-GL 25abye­ne­cchā­m aṃ­ta­re­ṇā­pi tasya kārye pra­va­rta­naṃ | ĀP-GL 25cdji­neṃ­dra­va­d gha­ṭe­te­ti no­dā­ha­ra­ṇa­saṃ­bha­vaḥ || 25 || ĀP-GL 26abjñānam īśasya nityaṃ ced a­śa­rī­ra­sya na kramaḥ | ĀP-GL 26cdkā­ryā­ṇā­m a­kra­mā­d dhetoḥ kā­rya­kra­ma­vi­ro­dha­taḥ || 26 || ĀP-GL 27abta­dbo­dha­sya pra­mā­ṇa­tve pha­lā­bhā­vaḥ pra­sa­jya­te | ĀP-GL 27cdtataḥ pha­lā­va­bo­dha­syā­ni­tya­sye­ṣṭau ma­ta­kṣa­tiḥ || 27 || ĀP-GL 28abphalatve tasya nityatvaṃ na syān mānāt sa­mu­dbha­vā­t | ĀP-GL 28cdtato '­nu­dbha­va­ne tasya phalatvaṃ pra­ti­ha­nya­te || 28 || ĀP-GL 29aba­ni­tya­tve tu ta­jjñā­na­syā­ne­na vya­bhi­cā­ri­tā | ĀP-GL 29cdkā­rya­tvā­de­r ma­he­śe­nā­ka­ra­ṇe 'sya sva­bu­ddhi­taḥ || 29 || ĀP-GL 30abbu­dhdyaṃ­ta­re­ṇa tadbuddheḥ karaṇe cā­na­va­sthi­tiḥ | ĀP-GL 30cdnā­nā­di­saṃ­ta­ti­r yuktā ka­rma­saṃ­tā­na­to vinā || 30 || ĀP-GL 31abavyāpi na yadi jñānam ī­śva­ra­sya tadā kathaṃ | ĀP-GL 31cdsa­kṛ­tsa­rva­tra kā­ryā­ṇā­m u­tpa­tti­r ghaṭate tataḥ || 31 || ĀP-GL 32abyady ekatra sthitaṃ deśe jñānaṃ sarvatra kā­rya­kṛ­t | ĀP-GL 32cdtadā sarvatra kāryāṇāṃ sakṛt kiṃ na sa­mu­dbha­vaḥ || 32 || ĀP-GL 33abkā­ra­ṇāṃ­ta­ra­vai­ka­lyā­t ta­thā­'­nu­tpa­tti­r ity api | ĀP-GL 33cdkā­ryā­ṇā­m ī­śva­ra­jñā­nā­he­tu­ka­tvaṃ pra­sā­dha­ye­t || 33 || ĀP-GL 34absarvatra sarvadā tasya vya­ti­re­kā­pra­si­ddhi­taḥ | ĀP-GL 34cda­nva­ya­syā­pi saṃ­de­hā­t kāryaṃ ta­ddhe­tu­kaṃ kathaṃ || 34 || ĀP-GL 35abe­te­nai­ve­śva­ra­jñā­naṃ vyā­pi­ni­tya­m a­pā­kṛ­taṃ | ĀP-GL 35cdta­sye­śa­va­t sadā kā­rya­kra­ma­he­tu­tva­hā­ni­taḥ || 35 || ĀP-GL 36aba­sva­saṃ­vi­di­taṃ jñānam ī­śva­ra­sya ya­dī­ṣya­te | ĀP-GL 36cdtadā sa­rva­jña­tā na syāt sva­jñā­na­syā­pra­ve­da­nā­t || 36 || ĀP-GL 37abjñā­nāṃ­ta­re­ṇa tadvittau tasyāpy anyena vedanaṃ | ĀP-GL 37cdve­da­ne­na bhaved evam a­na­va­sthā ma­hī­ya­sī || 37 || ĀP-GL 38abgatvā su­dū­ra­m apy evaṃ sva­saṃ­vi­di­ta­ve­da­ne | ĀP-GL 38cdi­ṣya­mā­ṇe ma­he­śa­sya prathamaṃ tādṛg astu vaḥ || 38 || ĀP-GL 39abta­tsvā­rtha­vya­va­sā­yā­tma­jñā­naṃ bhinnaṃ ma­he­śva­rā­t | ĀP-GL 39cdkathaṃ tasyeti ni­rde­śya­m ā­kā­śā­di­va­d aṃjasā || 39 || ĀP-GL 40absa­ma­vā­ye­na tasyāpi ta­dbhi­nna­sya kuto matiḥ | ĀP-GL 40cdi­he­da­m iti vi­jñā­nā­d a­bā­dhyā­d vya­bhi­cā­ri tat || 40 || ĀP-GL 41abiha kuṃḍe dadhīty ādi vi­jñā­ne­nā­sta­vi­dvi­ṣā | ĀP-GL 41cdsādhye saṃ­baṃ­dha­mā­tre tu pareṣāṃ si­ddha­sā­dha­naṃ || 41 || ĀP-GL 42absatyām a­yu­ta­si­ddhau cen nedaṃ sā­dhu­vi­śe­ṣa­ṇaṃ | ĀP-GL 42cdśā­strī­yā­yu­ta­si­ddha­tva­vi­ra­hā­t sa­ma­vā­yi­noḥ || 42 || ĀP-GL 43abdravyaṃ svā­va­ya­vā­ghā­raṃ guṇo dra­vya­śra­yo yataḥĀP-GL 43cdlau­ki­kya­yu­ta­si­ddhi­s tu bhaved du­gdhāṃ­bha­so­r api || 43 || ĀP-GL 44abpṛ­tha­gā­śra­ya­vṛ­tti­tvaṃ yu­ta­si­ddhi­r na cānayoḥ | ĀP-GL 44cdsā­stī­śa­sya vi­bhu­tve­na pa­ra­dra­vyā­śri­ti­cyu­teḥ || 44 || ĀP-GL 45abjñā­na­syā­pī­śva­rā­d a­nya­dra­vya­vṛ­tti­tva­hā­ni­taḥ | ĀP-GL 45cditi ye 'pi sa­mā­da­dhyu­s tāṃśca pa­rya­nu­yuṃ­jma­he || 45 || ĀP-GL 46abvi­bhu­dra­vya­vi­śe­ṣā­ṇā­m a­nyā­śra­ya­vi­ve­ka­taḥ | ĀP-GL 46cdyu­ta­si­ddhiḥ kathaṃ tu syād e­ka­dra­vya­gu­ṇā­di­ṣu || 46 || ĀP-GL 47absa­ma­vā­yaḥ pra­sa­jye­tā­yu­ta­si­ddhau pa­ra­spa­raṃ | ĀP-GL 47cdteṣāṃ ta­ddvi­ta­yā­sa­tve syād vyāghāto du­ru­tta­raḥ || 47 || ĀP-GL 48abyu­ta­pra­tya­ya­he­tu­tvā­d a­yu­tī­si­ddhi­r i­tī­ra­ṇeĀP-GL 48cdvi­bhu­dra­vya­gu­ṇā­dī­nāṃ yu­ta­si­ddhiḥ sa­mā­ga­tā || 48 || ĀP-GL 49abyato nā­yu­ta­si­ddhiḥ syād ity asiddhaṃ vi­śe­ṣa­ṇaṃ | ĀP-GL 49cdhetor vi­pa­kṣa­ta­s tā­va­dvya­va­cche­daṃ na sā­dhe­ya­t || 49 || ĀP-GL 50absiddhe 'pi sa­ma­vā­ya­sya sa­ma­vā­yi­ṣu da­rśa­nā­t | ĀP-GL 50cdi­he­da­m iti saṃvitteḥ sādhanaṃ vya­bhi­cā­ri tat || 50 || ĀP-GL 51absa­ma­vā­yāṃ 'ntarād vṛttau sa­ma­vā­ya­sya tatvataḥ | ĀP-GL 51cdsa­ma­vā­yi­ṣu tasyāpi pa­ra­smā­d ity a­ni­ṣṭhi­tiḥ || 51 || ĀP-GL 52abta­dbā­dhā­'­stī­ty a­bā­dha­tvaṃ nāma neha vi­śe­ṣa­ṇaṃ | ĀP-GL 52cdhetoḥ siddham a­ne­kāṃ­to yato '­ne­ne­ti ye viduḥ || 52 || ĀP-GL 53abteṣām iheti vi­jñā­nā­d vi­śe­ṣa­ṇa­vi­śe­ṣya­tā | ĀP-GL 53cdsa­ma­vā­ya­sya tadvatsu tata eva na sidhyati || 53 || ĀP-GL 54abvi­śe­ṣa­ṇa­vi­śe­ṣya­tva­saṃ­baṃ­dho 'py anyato yadi | ĀP-GL 54cdsva­saṃ­baṃ­dhi­ṣu varteta tadā bā­dhā­'­na­va­sthi­tiḥ || 54 || ĀP-GL 55abvi­śe­ṣa­ṇa­vi­śe­ṣya­tva­pra­tyā­yā­d a­va­ga­mya­te | ĀP-GL 55cdvi­śe­ṣa­ṇa­vi­śe­ṣya­tva­m ity apy etena dūṣitaṃ || 55 || ĀP-GL 56abta­syā­naṃ­tyā­t pra­tṝ­ṇā­m ā­kā­kṣā­kṣa­ya­to 'pi vā | ĀP-GL 56cdna doṣa iti ced evaṃ sa­ma­vā­yā­di­nā­pi kiṃ || 56 || ĀP-GL 57abgu­ṇā­di­dra­vya­yo­r bhi­nna­dra­vya­yo­ś ca pa­ra­spa­raṃ | ĀP-GL 57cdvi­śe­ṣa­ṇa­vi­śe­ṣya­tva­saṃ­baṃ­dho 'stu ni­raṃ­ku­śaḥ || 57 || ĀP-GL 58absaṃyogaḥ sa­ma­vā­yo vā ta­dvi­śe­ṣo 'stv a­ne­ka­dhā | ĀP-GL 58cdsvātaṃtrye sa­ma­vā­ya­sya sa­rva­thai­kye ca doṣataḥ || 58 || ĀP-GL 59absva­taṃ­tra­sya kathaṃ tāvad ā­śri­ta­tvaṃ svayaṃ mataṃ | ĀP-GL 59cdta­syā­śri­ta­tve vacane svātaṃtryaṃ pra­ti­ha­nya­te || 59 || ĀP-GL 60absa­ma­vā­yi­ṣu satsv eva sa­ma­vā­ya­sya ve­da­nā­t | ĀP-GL 60cdā­śri­ta­tve di­gā­dī­nāṃ mū­rta­dra­vyā­śri­ti­r na kiṃ || 60 || ĀP-GL 61abkathaṃ cā­nā­śri­taḥ sidhyet saṃbaṃdhaḥ sarvathā kvacit | ĀP-GL 61cdsva­saṃ­bā­dhi­ṣu yenātaḥ saṃ­bha­ve­n ni­ya­ta­sthi­tiḥ || 61 || ĀP-GL 62abeka eva ca sarvatra sa­ma­vā­yo ya­dī­ṣya­te | ĀP-GL 62cdtadā me­ha­śva­re jñānaṃ sa­ma­vai­ti na khe kathaṃ || 62 || ĀP-GL 63abiheti pratyayo 'py eṣa śaṃkare na tu khādiṣu | ĀP-GL 63cditi bhedaḥ kathaṃ sidhyen ni­yā­ma­ka­m a­pa­śya­taḥ || 63 || ĀP-GL 64abna cā­ce­ta­na­tā tatra saṃ­bhā­vye­ta ni­yā­mi­kā | ĀP-GL 64cdśaṃbhāv api ta­dā­sthā­nā­t khādes ta­da­vi­śe­ṣa­taḥ || 64 || ĀP-GL 65abneśo jñātā na cājñātā svayaṃ jñānasya kevalaṃ | ĀP-GL 65cdsa­ma­vā­yā­t sadā jñātā yady ātmaiva sa kiṃ svataḥ || 65 || ĀP-GL 66abnāyam ātmā ca cānātmā svā­tma­tva­sa­ma­vā­ya­taḥ | ĀP-GL 66cdsa­dā­tmai­ve­ti ced evaṃ dravyam eva svato '­si­dha­t || 66 || ĀP-GL 67abneśo dravyaṃ na cādravyaṃ dra­vya­tva­sa­ma­vā­ya­taḥ | ĀP-GL 67cdsarvadā dravyam eveti yadi sann eva sa svataḥ || 67 || ĀP-GL 68abna svataḥ sa­nna­sa­n nāpi satvena sa­ma­vā­ya­taḥ | ĀP-GL 68cdsann eva śaśvad ity uktau vyāghātaḥ kena vāryate || 68 || ĀP-GL 69absva­rū­pe­ṇā­sa­taḥ sa­tva­sa­ma­vā­ye ca khāṃbuje | ĀP-GL 69cdsa syāt kiṃ na vi­śe­ṣa­syā­bhā­vā­t tasya tato '­ṃ­ja­sā || 69 || ĀP-GL 70absva­rū­pe­ṇa sataḥ sa­tva­sa­ma­vā­ye­pi sarvadā | ĀP-GL 70cdsā­mā­nya­dau bhavet sa­tva­sa­ma­vā­yo '­vi­śe­ṣa­taḥ || 70 || ĀP-GL 71absvataḥ sato yathā sa­ttva­sa­ma­vā­ya­s tathāstu saḥ | ĀP-GL 71cddra­vya­tvā­tma­tva­bo­ddhṛ­tva­sa­ma­vā­yo 'pi tattvataḥ || 71 || ĀP-GL 72abdra­vya­syai­vā­tma­no boddhuḥ svayaṃ siddhasya sarvadā | ĀP-GL 72cdna hi svato ta­thā­bhṛ­ta­s ta­thā­tva­sa­ma­vā­ya­bhā­k || 72 || ĀP-GL 73absvayaṃ jñatve ca siddhe 'sya ma­he­śa­sya ni­ra­rtha­kaṃ | ĀP-GL 73cdjñānasya sa­ma­vā­ye­na jñatvasya pa­ri­ka­lpa­naṃ || 73 || ĀP-GL 74abta­tsvā­rtha­vya­va­sā­yā­tma­jñā­na­tā­dā­tmya­mṛ­ccha­taḥ | ĀP-GL 74cdkathaṃ ci­dī­śva­ra­syā­'­sti ji­ne­śa­tva­m a­saṃ­śa­yaṃ || 74 || ĀP-GL 75absa eva mo­kṣa­mā­rga­sya praṇetā vya­va­ti­ṣṭha­te | ĀP-GL 75cdsadehaḥ sa­rva­vi­na­ṣṭa­mo­ho dha­rma­vi­śe­ṣa­bhā­k || 75 || ĀP-GL 76abjñānād anyas tu nirdehaḥ sadeho vā na yujyate | ĀP-GL 76cdśivaḥ ka­rto­pa­de­śa­sya so 'bhettā ka­rma­bhū­bhṛ­tāṃ || 76 || ĀP-GL 77abe­te­nai­va pra­ti­vyū­ḍhaḥ kapilo 'py u­pa­de­śa­kaḥ | ĀP-GL 77cdjñānād a­rthāṃ­ta­ra­tva­syā­'­vi­śe­ṣā­t sarvathā svataḥ || 77 || ĀP-GL 78abjñā­na­saṃ­sa­rga­to jñatvam a­jña­syā­pi na tattvataḥ | ĀP-GL 78cdvyo­ma­va­c ce­ta­na­syā­pi no­pa­pa­dye­ta mu­kta­va­t || 78 || ĀP-GL 79abpradhānaṃ jñatvato mo­kṣa­mā­rga­syā­'­stū­pa­de­śa­kaṃ | ĀP-GL 79cdtasyaiva vi­śva­ve­di­tvā­dbhe­tṛ­tvā­t ka­rma­bhū­bhṛ­tāṃ || 79 || ĀP-GL 80abity a­saṃ­bhā­vya­m e­vā­syā­'­ce­ta­na­tvā­t pa­ṭā­di­va­t | ĀP-GL 80cdta­da­saṃ­bha­va­to nūnam anyathā niṣphalaḥ pumān || 80 || ĀP-GL 81abbho­ktā­'­'­tmā cet sa evāstu kartā ta­da­vi­ro­dha­taḥ | ĀP-GL 81cdvirodhe tu tayor bhoktuḥ syād bhujau kartṛtā kathaṃ || 81 || ĀP-GL 82abpradhānaṃ mo­kṣa­mā­rga­sya praṇetṛ stūyate pumān | ĀP-GL 82cdmu­mu­kṣu­bhi­r iti brūyāt ko 'nyo '­kiṃ­ci­tka­rā­tma­naḥ || 82 || ĀP-GL 74absugato 'pi na ni­rvā­ṇa­mā­rga­sya pra­ti­pā­da­kaḥ | ĀP-GL 74cdvi­śva­ta­ttva­jña­tā­pā­yā­t tattvataḥ ka­pi­lā­di­va­t || 74 || ĀP-GL 75ab"­saṃ­vṛ­ttyā vi­śva­ta­ttva­jñaḥ śre­yo­mā­rgo­pa­de­śy api | ĀP-GL 75cdbuddho vandyo na tu svapnas tādṛg ity a­jña­ce­ṣṭi­taṃ­" || 75 || ĀP-GL 86abyat tu saṃ­ve­da­nā­dvai­taṃ pu­ru­ṣā­dvai­ta­va­n na tat | ĀP-GL 86cdsiddhyet svato 'nyato vāpi pra­mā­ṇā­t sve­ṣṭa­hā­ni­taḥ || 86 || ĀP-GL 87abso 'rhann eva mu­nīṃ­drā­ṇāṃ vaṃdyaḥ sa­ma­va­ti­ṣṭha­te | ĀP-GL 87cdta­tsa­dbhā­ve pra­mā­ṇa­sya ni­rbā­dhya­sya vi­ni­śca­yā­t || 87 || ĀP-GL 88abtato '­ṃ­ta­ri­ta­ta­ttvā­ni pra­tya­kṣā­ṇy arhato '­ṃ­ja­sā | ĀP-GL 88cdpra­me­ya­tvā­d ya­thā­smā­dṛ­k pra­tya­kṣā­rthāḥ su­ni­ści­tāḥ || 88 || ĀP-GL 89abhetor na vya­bhi­cā­ro 'tra dū­rā­rthai­r maṃ­da­rā­di­bhiḥ | ĀP-GL 89cdsūkṣmair vā pa­ra­mā­ṇvā­dyai­s teṣāṃ pa­kṣī­kṛ­ta­tva­taḥ || 89 || ĀP-GL 90abta­ttvā­nyaṃ­ta­ri­tā­nī­ha de­śa­kā­la­sva­bhā­va­taḥ | ĀP-GL 90cddha­rmā­dī­ni hi sādhyaṃte pra­tya­kṣā­ṇi ji­ne­śi­naḥ || 90 || ĀP-GL 91abna cā­smā­dṛ­ksa­ma­kṣā­ṇā­m evam a­rha­tsa­ma­kṣa­tā | ĀP-GL 91cdna sidhyed iti maṃ­ta­vya­m a­vi­vā­dā­d dvayor api || 91 || ĀP-GL 92abna cāsiddhaṃ pra­me­ya­tvaṃ kārtsnyato bhāgato 'pivā | ĀP-GL 92cdsa­rva­thā­py a­pra­me­ya­sya pa­dā­rtha­syā­vya­va­sthi­teḥ || 92 || ĀP-GL 93abyadi ṣaṅbhiḥ pramāṇaḥ syāt sarvajñaḥ kena vāryate | ĀP-GL 93cditi bruvann a­śe­ṣā­rtha­pra­me­ya­tva­m i­he­ccha­ti || 93 || ĀP-GL 94abco­da­nā­ta­ś ca niḥ­śe­ṣa­pa­dā­rtha­jñā­na­saṃ­bha­ve | ĀP-GL 94cdsiddham aṃ­ta­ri­tā­rthā­nāṃ pra­me­ya­tvaṃ sa­ma­kṣa­va­t || 94 || ĀP-GL 95abyan nārhataḥ samakṣaṃ tan na­pra­me­yaṃ ba­hi­rga­taḥ | ĀP-GL 95cdmi­thyai­kāṃ­to yathety evaṃ vya­ti­re­ko 'pi niścitaḥ || 95 || ĀP-GL 96absu­ni­ści­tā­nva­yā­d dhetoḥ pra­si­ddha­vya­ti­re­ka­taḥ | ĀP-GL 96cdjñā­tā­rha­n vi­śva­ta­ttvā­nā­m evaṃ sidhyed a­bā­dhi­taḥ || 96 || ĀP-GL 97abpra­tya­kṣa­m a­pa­ri­cchiṃ­da­tttri­kā­laṃ bhu­va­na­tra­yaṃ | ĀP-GL 97cdrahitaṃ vi­śva­tva­jñai­r na hi ta­dbā­dha­kaṃ bhavet || 97 || ĀP-GL 98abnā­nu­mā­no­pa­mā­nā­rthā­pa­ttyā­ga­ma­ba­lā­d api | ĀP-GL 98cdvi­śva­jñā­bhā­va­saṃ­si­ddhi­s teṣāṃ sa­dvi­ṣa­ya­tva­taḥ || 98 || ĀP-GL 99abnārhan niḥ­śe­ṣa­ta­tva­jño va­ktṛ­tva­pu­ru­ṣa­tva­taḥ | ĀP-GL 99cdbra­hmā­di­va­d iti proktam a­nu­mā­naṃ na bādhakaṃ || 99 || ĀP-GL 100abhetor asya vi­pa­kṣe­ṇa vi­ro­dhā­bhā­va­ni­śca­yā­t | ĀP-GL 100cdva­ktṛ­tvā­deḥ prakarṣe 'pi jñā­nā­ni­rhrā­sa­si­ddhi­taḥ || 100 || ĀP-GL 101abno­pa­mā­na­m a­śe­ṣā­ṇāṃ nṛṇām a­nu­pa­laṃ­bha­taḥ | ĀP-GL 101cdu­pa­mā­no­pa­me­yā­nāṃ ta­dbā­dha­ka­m a­saṃ­bha­vā­t || 101 || ĀP-GL 102abnā­rthā­pa­tti­r a­sa­rva­jñaṃ jagat sā­dha­yi­tuṃ kṣamā | ĀP-GL 102cdkṣī­ṇa­tvā­d a­nya­thā­bhā­vā­bhā­vā­t tat tad a­bā­dhi­kā || 102 || ĀP-GL 103abnāgamo '­pau­ru­ṣe­yo 'sti sa­rva­jñā­bhā­va­sā­dha­naḥ | ĀP-GL 103cdtasya kārye pra­mā­ṇa­tvā­d a­nya­thā­'­ni­ṣṭa­si­ddhi­taḥ || 103 || ĀP-GL 104abpau­ru­ṣe­yo 'py a­sa­rva­jña­pra­ṇī­to nāsya bādhakaḥ | ĀP-GL 104cdtatra ta­syā­pra­mā­ṇa­tvā­d dha­rmā­dā­v iva tattvataḥ || 104 || ĀP-GL 105ababhāvo 'pi pramāṇaṃ te ni­ṣe­dhyā­dhā­ra­ve­da­ne | ĀP-GL 105cdni­ṣe­dhya­sma­ra­ṇe ca syān nāstitā jñānam aṃjasā || 105 || ĀP-GL 106abna­cā­śe­ṣa­ja­ga­jjñā­naṃ ku­ta­ści­d u­pa­pa­dya­te | ĀP-GL 106cdnāpi sa­rva­jña­saṃ­vi­ttiḥ pūrvaṃ ta­tsma­ra­ṇaṃ kutaḥ || 106 || ĀP-GL 107abye­nā­śe­ṣa­ja­ga­t yasya sa­rva­jña­sya ni­ṣe­dha­naṃ | ĀP-GL 107cdpa­ro­pa­ga­ma­ta­s tasya niṣedhe sve­ṣṭa­bā­dha­naṃ || 107 || ĀP-GL 108abmi­thyai­kāṃ­ta­ni­ṣe­dha­s tu yukto '­ne­kāṃ­ta­si­ddhi­taḥ | ĀP-GL 108cdnā­sa­rva­jña­ja­ga­tsi­ddheḥ sa­rva­jña­pra­ti­ṣe­dha­naṃ || 108 || ĀP-GL 109abevaṃ siddhaḥ su­ni­rṇe­tā­saṃ­bha­va­dbā­dha­ka­tva­taḥ | ĀP-GL 109cdsu­kha­va­dvi­śva­ta­ttva­jñaḥ so 'rhann eva bhavān iha || 109 || ĀP-GL 110absa ka­rma­bhū­bhṛ­tāṃ bhettā ta­dvi­pa­kṣa­pra­ka­rṣa­taḥ | ĀP-GL 110cdyathā śītasya bhetteha kaścid u­ṣṇa­pra­ka­rṣa­taḥ || 110 || ĀP-GL 111abteṣām ā­gā­mi­nāṃ tāvad vipakṣaḥ saṃ­va­ro­ma­taḥĀP-GL 111cdtapasā saṃ­ci­tā­nāṃ tu nirjarā ka­rma­bhū­bhṛ­tāṃ || 111 || ĀP-GL 112ab"­ta­tpra­ka­rṣaḥ punaḥ siddhaḥ paramaḥ pa­ra­mā­tma­ni | ĀP-GL 112cdtā­ra­ta­mya­vi­śe­ṣa­sya siddher u­ṣṇa­pra­ka­rṣa­va­t || 112 || ĀP-GL 113abkarmāṇi dvi­vi­dhā­nya­tra dra­vya­bhā­va­vi­ka­lpa­taḥ | ĀP-GL 113cddra­vya­ka­rmā­ṇi jīvasya pu­dga­lā­tmā­nya­ne­ka­dhā || 113 || ĀP-GL 114abbhā­va­ka­rmā­ṇi cai­ta­nya­vi­va­rttā­tmā­ni bhāṃti nuḥ | ĀP-GL 114cdkro­dhā­dī­ni sva­ve­dyā­ni ka­thaṃ­ci­c ci­da­bhe­da­taḥ || 114 || ĀP-GL 115abta­tskaṃ­dha­rā­śa­yaḥ proktā bhūbhṛto 'tra sa­mā­dhi­taḥ | ĀP-GL 115cdjīvād vi­śle­ṣa­ṇaṃ bhedaḥ saṃ­tā­nā­tyaṃ­ta­saṃ­kṣa­yaḥ || 115 || ĀP-GL 116absvā­tma­lā­bha­s tato mokṣaḥ kṛ­tsna­ka­rma­kṣa­yā­tma­taḥĀP-GL 116cdni­rjja­rā­saṃ­va­rā­bhyāṃ tu sa­rva­sa­dvā­di­nā­m iha || 116 || ĀP-GL 117abnā­sti­kā­nāṃ na naivāsti pramāṇaṃ ta­nni­rā­kṛ­tau | ĀP-GL 117cdpra­lā­pa­mā­tra­kaṃ teṣāṃ nā­va­dhe­yaṃ ma­hā­tma­nāṃ || 117 || ĀP-GL 118abmārgo mokṣasya vai sa­mya­gda­rśa­nā­di­tra­yā­tma­kaḥ | ĀP-GL 118cdvi­śe­ṣe­ṇa pra­pa­tta­vyo nānyathā ta­dvi­ro­dha­taḥ || 118 || ĀP-GL 119abpraṇetā mo­kṣa­mā­rga­syā­bā­dhya­mā­na­sya sarvathā | ĀP-GL 119cdsākṣād ya eva sa jñeyo vi­śva­ta­ttva­jña­tā­śra­yaḥ || 119 || ĀP-GL 120abvī­ta­niḥ­śe­ṣa­do­ṣo 'taḥ pravaṃdyo 'rhan gu­ṇāṃ­bu­dhiḥ | ĀP-GL 120cdta­dgu­ṇa­prā­pta­ye sadbhir iti saṃ­kṣe­pa­to 'nvayaḥ || 120 || ĀP-GL 121amo­hā­krāṃ­tā­n na bhavati guror mo­kṣa­mā­rga praṇīti ĀP-GL 121bnarte tasyāḥ sa­ka­la­ka­lu­ṣa­dhvaṃ­sa­jā svā­tma­la­bdhiḥ | ĀP-GL 121ctasyai vaṃdyaḥ pa­ra­gu­ru­r iha kṣīṇa mohas tvam arhan ĀP-GL 121dsākṣāt kurvann a­ma­la­ka­m i­vā­śe­ṣa­ta­ttvā­ni nātha || 121 || ĀP-GL 122abnya­kṣe­ṇā­pta­pa­rī­kṣā­pra­ti­pa­kṣaṃ kṣa­pa­yi­tuṃ kṣamā sākṣāt | ĀP-GL 122cdpre­kṣā­va­tā­m abhīkṣṇaṃ vi­mo­kṣa­la­kṣmī­kṣa­ṇā­yaṃ saṃlakṣyā || 122 || ĀP-GL 123aśrī­ma­tta­tvā­rtha­śā­strā­dbhu­ta­sa­li­la­ni­dhe­ri­ddha­ra­tno­dbha­va­syaĀP-GL 123bpro­tthā­nā­raṃ­bha­kā­le sa­ka­la­ma­la­bhi­de śā­stra­kā­raiḥ kṛ­taṃ­ya­t | ĀP-GL 123cstotraṃ tī­rtho­pa­mā­naṃ pra­thi­ta­pṛ­thu­pa­thaṃ­svā­mi­mī­māṃ­si­taṃ tat ĀP-GL 123dvi­dyā­naṃ­daiḥ svaśaktyā katham api ka­thi­taṃ­sa­tya­vā­kyā­rtha­si­ddhyai || 123 || ĀP-GL 124abiti ta­ttvā­rtha­śā­strā­dau mu­nīṃ­dra­sto­tra­go­ca­rā | ĀP-GL 124cdpra­ṇī­tā­pta­pa­rī­kṣe­yaṃ ku­vi­vā­da­ni­vṛ­tta­ye || 124 ||