Vidyānandin's Āptaparīkṣā with ṬīkāDigitized print edition: Capture of Gajādharalāl's 1913 editionĀptaparīkṣāṭīkāĀptaparīkṣāDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2025Printed edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.This resource reflects the texts of the A­̄­pta­pa­rī­kṣā and A­̄­pta­pa­rī­kṣā­ṭī­kā and is published alongside other digital resources for these works (see ĀP and ĀPṬ). The resource at hand renders the specific texts of the edition by Gajādharāl (GL) in 1913. As a digitized print edition (p) this resource preserves specific editorial features, i.e., page and line breaks, notes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: 2012: Diplomatic Devanagari input of Gajādharalāl's 1913 edition by Swift Technologies, Mumbai2013: Transliteration with H. Lasic' programme „dev2trans“, xml-Markup H. Trikha2014: Segmentation of syntagmata by spaces, S. Pajor (SP), suggestion of readings 2021: TEI-resource by H. Trikha2022: Integration DCV by H. Trikha2024: Review suggested reading SP by H. TrikhaH. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition. In the odd-resource the specific features of the print edition are indicated with the attribute value "GL". Corrections of the text are indicated by a tag with the attribute value "HT" or by the corr- and orig-tags respectively. The respective individual attestations are produced by processes of extractions of elements, attributes and values:Excluded in attestation GL: orig, Excluded in plain text: front, ref, note, orig, type=unclear_addition, type=note-block-page-foot, type=note-block-containerheadana=base-texttrailerana=base-textReferences in the left margin pertain to page and line of Gajādharalāl's edition. References indicate page and line of Gajādharalāl's edition, stanzas of the Āptaparīkṣā are rendered in a lighter color and referred to by their current number. References to the left pertain to the number of the stanza in Gajādharalāl's edition. श्री­प­र­मा­त्म­ने नमः । स­ना­त­न­जै­न­ग्रं­थ­मा­ला­याः प्रथमं खंडं । स्या­द्वा­द­वि­द्या­प­ति­श्री­म­द्वि­द्या­नं­द­स्वा­मि­वि­र­चि­ता आ­प्त­प­री­क्षा प­त्र­प­री­क्षा च श्रीयुत पं­डि­त­ग­जा­ध­र­ला­ल­जै­न­शा­स्त्रि­णा सं­पा­दि­ते ते च उ­स्मा­ना­वा­द­नि­वा­सि­स्व­र्गी­य­श्रे­ष्ठि­व­र्य­क­स्तू­र­चं­द्र­स्या­त्म­ज­बा­ल­चं­द्र­स्य­स्म­र­णा­र्थं श्री­जै­न­ध­र्म­प्र­चा­रि­णी­स­भा­या मंत्रिणा श्री­प­न्ना­ला­ल­जै­ने­न का­शी­स्थ­चं­द्र­प्र­भा­ना­म्नि मु­द्र­ण­यं­त्रा­ल­ये प्र­का­शि­ते । श्री­वी­र­नि­र्वा­ण­सं­व­त्स­रः २­४­३­९ । ख्रिष्टाब्दः १­९­१­३ । प्रथमं सं­स्क­र­णं­] [अस्य खंडस्य मूल्यम् ए­को­रू­प्य­कः । ओं नमः सिद्धेभ्यः । स­ना­त­न­जै­न­ग्रं­थ­मा­ला । ०५आ­चा­र्य­प्र­व­र­श्री­वि­द्या­नं­दि­स्वा­मि­वि­र­चि­ता आ­प्त­प­री­क्षा । प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थ­बो­ध­दी­धि­ति­मा­लि­ने । नमः श्री­जि­न­चं­द्रा­य मो­ह­ध्वां­त­प्र­भे­दि­ने ॥ १ ॥ कस्मात् पुनः प­र­मे­ष्ठि­नः स्तोत्रं शास्त्रादौ शा­स्त्र­का­राः­प्रा­हु­र् इत्य् अ­भि­धी­य­ते­ — १०श्रे­यो­मा­र्ग­स्य संसिद्धिः प्र­सा­दा­त् प­र­मे­ष्ठि­नः । इत्य् आहुस् त­द्गु­ण­स्तो­त्रं शास्त्रादौ मु­नि­पुं­ग­वाः ॥ २ ॥ श्रेयो निः­श्रे­य­सं प­र­म­प­रं च । तत्र प­रं­स­क­ल­क­र्म­वि­प्र­मो­क्ष­ल­क्ष­णं बं­ध­हे­त्व­भा­व­नि­र्ज­रा­भ्यां कृ­त्स्त्न­क­र्म­वि­प्र­मो­क्षो मोक्ष इति व­च­ना­त् । ततो ऽ­प­र­मा­र्हे­त्य­ल­क्ष­णं घा­ति­क­र्म­क्ष­या­द् अ­नं­त­च­तु­ष्ट­य­स्व­रू­प­ला- भ­स्या­प­र­निः­श्रे­य­स­त्वा­त् । न चा­ऽ­त्र­क­स्य चि­दा­त्म­वि­शे­ष­स्य­कृ­त्स्त्न­क­र्म­वि­प्र­मो­क्षो ऽसिद्धः सा­ध­क­प्र­मा­ण- १५स­द्भा­वा­त् । तथा हि । कश्चिद् आ­त्म­वि­शे­षः कृ­त्स्त्न­क­र्म­भि­र्वि­प्र­म् उच्यते कृ­त्स्त्न­बं­ध­हे­त्व­भा­व­नि­र्ज­रा­व­त्त्वा­त् । यस् तु न कृ­त्स्त्न­क­र्म­भि­र् विप्रम् उच्यते स न­कृ­त्स्त्न­बं­ध­हे­त्व­भा­वा­नि­र्ज­रा­वा­न् यथा सं­सा­री­कृ­त्स्त्न­बं­ध­हे­त्व­भा­व­नि­र्ज- रावांश् च कश्चिद् आ­त्म­वि­शे­ष­स् तस्मात् कृ­त्स्त्न­क­र्म­भि­र् वि­प्र­मु­च्य­ते । ननु बंध ए­वा­त्म­नो ऽ­सि­द्ध­स् त­द्धे­तु­श् चेति कुतो बं­ध­हे­त्व­भा­व­व­त्त्वं­, प्र­ति­षे­ध­स्य वि­धि­पू­र्व­क­त्वा­त् । बं­धा­भा­वे च कस्य नि­र्ज­रा­, बं­ध­फ­ला­नु­भ­व­नं हि­नि­र्ज­रा बं­धा­भा­वे तु कुतस् त­त्फ­ला­व­नु­भ­व­न­म् अ­तः­कृ­त्स्त्न­क­र्म­नि­र्ज­रा­व­त्त्व­म् अप्य् असिद्धं । न चा­सि­द्धं­सा­ध­नं सा­ध्य­सा­ध- २०ना­या­ल­म् इति क­श्चि­त्­, सो ऽप्य् अ­ना­लो­चि­त­त­त्त्वः प्र­मा­ण­तो­बं­ध­स्य प्रसिद्धेः । तथा हि । वि­वा­दा­ध्या­सि­तः संसारी बं­ध­वा­न् प­र­तं­त्र­त्वा­द् आ­ला­न­स्तं­भा­ग­त­ह­स्ति­व­त् । प­र­तं­त्रो ऽसौ ही­न­स्था­न­प­रि­ग्र­ह­व­त्त्वा­त् कामोद्रे- क­प­र­तं­त्र­वे­श्या­गृ­ह­प­रि­ग्र­ह­व­च् छ्rओ­त्रि­य­ब्रा­ह्म­ण­व­त् । ही­न­स्था­नं हि श­री­रं­त­त्प­रि­ग्र­ह­वां­श् च संसारी प्रसिद्ध एव । कथं पुनः शरीरं ही­न­स्था­न­म् आत्मन इत्य् उच्यते । ही­न­स्था­नं श­री­र­म् आत्मनो दुः­ख­हे­तु­त्वा­त् कस्य चि­त्का­रा­गृ­ह­व­त् । ननु दे­व­श­री­र­स्य दुः­ख­हे­तु­त्वा­भा­वा­त्प­क्षा­व्या­प­को हेतुर् इति चेत् न । तस्यापि २५मरणे दुः­ख­हे­तु­त्व­सि­द्धेः प­क्ष­व्या­प­क­त्व­व्य­व­स्था­ना­त् । तद् एवं सं­क्षे­प­तो बंधस्य प्रसिद्धौ त­द्धे­तु­र् अपि सिद्धस्त- स्या­हे­तु­क­त्वे नि­त्य­त्व­प्र­सं­गा­त् । सतो हे­तु­र­हि­त­स्य­नि­त्य­त्व­व्य­व­स्थि­तेः ऽ­स­द­का­र­ण­व­न् नित्यम् इतिऽ परैर् अ- भि­धा­ना­त् । त­द्धे­तु­श् च­मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­ग­वि­क­ल्पा­त् पं­च­वि­धः­स्या­त् । बंधो हि संक्षेप- तो द्वेधा भा­व­बं­धो द्र­व्य­बं­ध­श् चेति । त­त्र­भा­व­बं­धः क्रो­धा­द्या­त्म­क­स् तस्य हेतुर् मि­थ्या­द­र्श­नं­, तद्भावे भावाद् अभावे चा­भा­वा­त् । क्वचिद् अ­क्रो­धा­दि­वि­ष­ये हि­क्रो­धा­दि­वि­ष­य­त्व­श्र­द्धा­नं मि­थ्या­द­र्श­नं त­स्य­वि­प­री­ता­भि­नि­वे­श- ल­क्ष­ण­स्य स­क­ला­स्ति­क­प्र­सि­द्ध­त्वा­त् तस्य च स­द्भा­वे­ब­हि­रं­ग­स्य स­त्यं­त­रं­गे द्र­व्य­क्रो­धा­दि­बं­धे भा­व­बं­ध­स्य सद्भावः त­द­भा­वे चा­स­द्भा­वः सिद्ध ए­वे­ति­मि­थ्या­द­र्श­न­हे­तु­को भा­व­बं­धः । त­द्व­द­वि­र­ति­हे­तु­क­श् च­स­मु­त्प­न्न- स­म्य­ग्द­र्श­न­स्या­ऽ­पि क­स्य­चि­द् अ­प्र­कृ­ष्टो भा­व­बं­धः स­त्या­म­वि­र­तौ प्र­ती­य­ते एव ततो ऽप्य् अ­प्र­कृ­ष्टो भा­व­बं­धः । प्र­मा­द­हे­तु­कः स्याद् अ­वि­र­त्य­भा­वे ऽपि, क­स्य­चि­द् वि­र­त­स्य­स­ति प्रमादे त­दु­प­ल­ब्धेः ततो ऽप्य् अ­प्र­कृ­ष्टः । क­षा­य­हे- ०५तुकः स­म्य­ग्दृ­ष्टे­र् वि­र­त­स्या­ऽ­प्र­म­त्त­स्या­ऽ­पि क­षा­य­स­द्भा­वे­भा­वा­त् । ततो ऽप्य् अ­प्र­कृ­ष्ट­व­पु­र­ज्ञा­न­ल­क्ष­णो भा­व­बं­धो यो­ग­हे­तु­कः क्षी­ण­क­षा­य­स्या­ऽ­पि यो­ग­स­द्भा­वे त­त्स­द्भा­वा­त् । के­व­लि­न­स् तु यो­ग­स­द्भा­वे ऽपि न भा­व­बं­धः­, तस्य जी­व­न्मु­क्त­त्वा­न् मो­क्ष­प्र­सि­द्धेः । न चै­व­मे­कै­क­हे­तु­क एव बंधः पू­र्व­स्मि­न् पू­र्व­स्मि­न्न् उ­त्त­र­स्यो­त्त­र­स्य बं­ध­हे­तोः स­द्भा­वा­त् । क­षा­य­हे­तु­को हि बंधो यो­ग­हे­तु­को­ऽ­पि प्र­मा­द­हे­तु­क­श् च यो­ग­क­षा­य­हे­तु­को ऽपि । अ­वि­र­ति­हे­तु­क­श् च यो­ग­क­षा­य­प्र­मा­द­हे­तु­कः प्र­ती­य­ते । मि­थ्या­द­र्श­न­हे­तु­क­श् च यो­ग­क­षा­य­प्र­मा­दा­वि­र­ति­हे­तु­कः १०सिद्ध इति मि­थ्या­द­र्श­ना­दि­पं­च­वि­ध­प्र­त्य­य­सा­म­र्थ्या­न् मि­थ्या­ज्ञा­न­स्य बं­ध­हे­तोः प्रसिद्धेः ष­ट्प्र­त्य­यो ऽपि बंधो ऽ­भि­धी­य­ते । न चायं भा­व­बं­धो द्र­व्य­बं­ध­मं­त­रे­ण भ­व­ति­, मु­क्त­स्या­पि त­त्प्र­सं­गा­द् इति द्र­व्य­बं­धः सिद्धः । सो ऽपि मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­ग­हे­तु­क­ए­व बं­ध­त्वा­द् भा­व­बं­ध­व­द् इति मि­थ्या­द­र्श­ना­दि- बं­ध­हे­तुः सिद्धः । त­द­भा­वः कुतः सि­द्ध­ये­द् इति चे­त्त­त्प्र­ति­प­क्ष­भू­त­स­म्य­ग्द­र्श­ना­दि­सा­त्मी­भा­वा­त् । सति हि स­म्य­ग्द­र्श­ने मि­थ्या­द­र्श­नं नि­व­र्त­ते त­द्वि­रु­द्ध­त्वा­त् । य­थो­ष्ण­स्प­र्शे सति शी­त­स्प­र्श इति प्रतीतं । तथैवा- १५ऽ­वि­र­ति­र् विरत्यां सत्याम् अपैति । प्र­मा­द­श्चा­प्र­मा­द­प­रि­ण­तौ कषायो ऽ­क­षा­य­ता­यां योगश् चा­यो­ग­ता­या­मि­ति बं­धे­ह­त्व­भा­वः सिद्धो ऽ­पू­र्व­क­र्म­णां आ­स्र­व­नि­रो­धः­सं­व­र­, इति व­च­ना­त् । ननु च स गु­प्ति­स­मि­ति­ध­र्मा- नु­प्रे­क्षा­प­री­ष­ह­ज­य­चा­रि­त्रे­भ्यो भ­व­ती­ति सू­त्र­का­र­म­तं नपुनः स­म्य­ग्द­र्श­ना­दि­भ्य इति न मंतव्यं । गु­प्त्या­दी­नां स­म्य­ग्द­र्श­ना­द्या­त्म­क­त्वा­त् । न हि­स­म्य­ग्द­र्श­न­र­हि­ता गु­प्त्या­द­यः संति स­म्य­ग्ज्ञा­न­र­हि­ता वा तेषाम् अपि वि­र­त्या­दि­रू­प­त्वा­त् । चा­रि­त्र­भे­दा ह्य् ए­ते­प्र­मा­द­र­हि­ताः क­षा­य­र­हि­ता­श् चा­यो­ग­ता­म् अपि लभंते । २०ततो न कश्चिद् दोषः । कथम् आत्मनः पू­र्वो­पा­त्त­क­र्म­णां निर्जरा सि­द्ध­ये­द् इत्य् अ­भि­धी­य­ते । क्वचिद् आत्मनि कार्त्स्य्नतः पू­र्वो­पा­त्ता­नि कर्माणि नि­र्जी­र्यं­ते तेषां वि­पा­कां­त­त्वा­त् । यानितु न नि­र्जी­र्यं­ते तानि न वि­पा­कां­ता­नि यथा का­ला­दी­नि­, वि­पा­कां­ता­नि च कर्माणि तस्मान् नि­र्जी­र्यं­ते । वि­पा­कां­त­त्वं नासिद्धं कर्मणां । तथा हि वि­प­कां­ता­नि कर्माणि फ­ला­व­सा­न­त्वा­द् व्री­ह्या­दि­व­त् । ते­षा­म­न्य­था नि­त्य­त्वा­नु­षं­गा­त् । न च नित्यानि कर्माणि नित्यं त­त्फ­ला­नु­भ­व­न­प्र­सं­गा­त् । य­त्र­चा­त्म­वि­शे­षे अ­ना­ग­त­क­र्म­बं­ध­हे­त्व­भा­वा­द­पू­र्व­क­र्मा­नु­त्प­त्ति­स् तत्र २५पू­र्वो­पा­त्त­क­र्म­णां य­था­का­ल­म् उ­प­क्र­मा­च् च फ­ल­दा­ना­त्का­र्त्स्न्ये­न निर्जरा प्र­सि­द्धै­व । त­तः­कृ­त्स्त्न­बं­ध­हे­त्व­भा­व- नि­र्ज­रा­व­त्त्वं साधनं प्रसिद्धं कृ­त्स्त्न­क­र्म­वि­प्र­मो­क्षं­सा­ध­य­त्य् एव । ततस् त­ल्ल­क्ष­णं परं निः­श्रे­य­सं­व्य­व­ति­ष्ठ­ते । त­था­ऽ­र्हे­त्य् अ­ल­क्ष­ण­म् अ­प­रं­सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­त् सु­खा­दि­व­द् इ­ति­स­र्व­ज्ञ­त्व­सि­द्धौ नि­र्णे­ष्य­ते । श्रेयसो मार्गः श्रे­यो­मा­र्गो निः­श्रे­यं­सो­पा­यो व­क्ष्य­मा­ण­ल­क्ष­ण­स्त­स्य संसिद्धिः संप्राप्तिः स­म्य­ग्ज्ञ­प्ति­र् वा सा हि प­र­मे­ष्ठि­नः प्र­सा­दा­द् भवति मु­नि­पुं­ग­वा­नां य­स्मा­त्त­स्मा­त् ते मु­नि­पुं­ग­वाः सू­त्र­का­रा­द­यः शा­स्त्र­स्या­दौ तस्य ३०प­र­मे­ष्ठि­नो गु­ण­स्तो­त्र­म् आहुर् इति संबंधः । प­र­मे­ष्ठी­हि भ­ग­वा­न् परमो ऽर्हन् त­त्प्र­सा­दा­त् प­र­मा­ग­मा­र्थ­नि­र्ण­यो- परस्य प­र­मे­ष्ठि­नो ग­ण­ध­र­दे­वा­देः सं­प­द्य­ते त­स्मा­च्चा­प­र­प­र­मे­ष्ठि­नः प­र­मा­ग­म­श­ब्द­सं­द­र्भो द्वा­द­शां­ग इति । प­रा­प­र­प­र­मे­ष्ठि­भ्यां प­र­मा­ग­मा­र्थ­श­ब्द­श­री­र­सं­सि­द्धि­स्त­द्वि­ने­य­मु­ख्या­नां तेभ्यश् च स्व­शि­ष्या­णा­म् इति गु­रु­पू­र्व- क्रमात् सू­त्र­का­रा­णां प­र­मे­ष्ठि­नः प्र­सा­दा­त्प्र­धा­न­भू­त­प­र­मा­र्थ­स्य श्रे­यो­मा­र्ग­स्य सं­सि­द्धि­र­भि­धी­य­ते । प्रसादः पुनः प­र­मे­ष्ठि­न­स् त­द्वि­न­या­नां प्र­स­न्न­म­नो­वि­ष­य­त्व­म् ए­व­वी­त­रा­गा­णां तु­ष्टि­ल­क्ष­ण­प्र­सा­दा­सं­भ­वा­त् को­पा­सं­भ­व­व­त् । ३५त­दा­रा­ध­क­ज­नै­स् तु प्र­स­न्ने­न म­न­सो­पा­स्य­मा­नो भ­ग­वा­न्प्र­स­न्न इत्य् अ­भि­धी­य­ते र­सा­य­व­त् । यथैव हि प्र­स­न्ने­न मनसा र­सा­य­न­म् आसेव्य त­त्फ­ल­म् अ­वा­प्रु­वं­तः­सं­तो र­सा­य­न­प्र­सा­दा­द् इदम् अ­स्मा­क­म् आ­रो­ग्या­दि­फ­लं स­मु­त्प­न्न­म् इति प्र­ति­प­द्यं­ते तथा प्र­स­न्ने­न म­न­सा­भ­ग­वं­तं प­र­मो­ष्ठि­न­म् उपास्य त­दु­पा­स­न­फ­लं श्रे­यो­मा­र्गा­धि- ग­म­ल­क्ष­णं प्र­ति­प­द्य­मा­ना­स् त­द्वि­ने­य­ज­ना­भ­ग­व­त्प­र­मे­ष्ठि­नः प्र­सा­दा­द् अस्माकं श्रे­यो­मा­र्गा­धि­ग­मः­स­म्प­न्न इति स­म­नु­म­न्यं­ते । ततः प­र­मे­ष्ठि­नः प्र­सा­दा­त् सू­त्र­का­रा­णां­श्रे­यो­मा­र्ग­स्य सं­सि­द्धे­र् युक्तं शास्त्रादौ प­र­मे­ष्ठि­गु­ण- स्तोत्रं । मं­ग­ला­र्थं तद् इत्य् एके । ते ऽप्य् एवं प्रष्टव्याः । किं साक्षान् मं­ग­ला­र्थं प­र­मे­ष्ठि­गु­ण­स्तो­त्रं प­रं­प­र­या वा । न तावत् साक्षात् त­द­नं­त­र­म् एव मं­ग­ल­प्र­सं­गा­त् । क­स्य­चि­द­पि मं­ग­ला­न­वा­प्त्य­यो­गा­त् । प­रं­प­र­या चेत् न ०५किंचिद् अनिष्टं । प­र­मे­ष्ठि­गु­ण­स्तो­त्रा­द् आ­त्म­वि­शु­द्धि­वि­शे­षः­प्रा­दु­र्भ­व­न् ध­र्म­वि­शे­षं स्तोतुः सा­ध­य­त्य् ए­वा­ऽ­ध­र्म- प्रध्वसं च । ततो मंगं सुखं स­मु­त्प­द्य­त इ­ति­त­द्गु­ण­स्तो­त्रं मंगलं मंगं लातीति मं­ग­ल­म् इति व्युत्पत्तेः । मलं गा­ल­य­ती­ति मं­ग­ल­म् इति वा । म­ल­स्या­ध­र्म­ल­क्ष­ण­स्य प­रं­प­र­या तेन प्र­ध्वं­स­ना­त् । केवलं सत्पात्र- दा­न­जि­नें­द्रा­र्च­ना­दि­क­म् अप्य् एवं मं­ग­ल­म् इति न­त­द्गु­ण­स्तो­त्र­म् एव मं­ग­ल­म् इति नियमः सिद्ध्यति । स्यान्मतं मंगं श्रे­यो­मा­र्ग­सं­प्रा­प्ति­ज­नि­तं प्र­श­म­सु­खं तल् ला­त्य­स्मा­त् प­र­मे­ष्ठि­गु­ण­स्तो­त्रा­त् त­द­रा­ध­क इति मं­ग­लं­प­र­मे­ष्ठि- १०गु­ण­स्तो­त्रं । मलं वा श्रे­यो­मा­र्ग­सं­सि­द्धौ वि­घ्न­नि­मि­त्तं­पा­पं गा­ल­य­ती­ति मंगलं तद् इति । तद् ए­त­द­नु­कू­लं नः प­र­मे­ष्ठि­गु­ण­स्तो­त्र­स्य प­र­म­मं­ग­ल­त्व­प्र­ति­ज्ञा­ना­त् । तद् उक्तं — "आदौ मध्ये ऽ­व­सा­ने च मंगलं भाषितं बुधैः । त­ज्जि­नें­द्र­गु­ण­स्तो­त्रं त­द­वि­घ्न­प्र­सि­द्ध­ये­" ॥ ननु चैवं भ­ग­व­द्गु­ण­स्तो­त्रं स्वयं मंगलं न तु­मं­ग­ला­र्थ­म् इति न मंतव्यं । स्वयं मं­ग­ल­स्या­पि मं­ग­ला­र्थ­त्वो­प­प­त्तेः । यदा हि म­ल­गा­ल­न­ल­क्ष­णं­मं­गं­लं तदा सु­खा­दा­न­ल­क्ष­ण­मं­ग­ला­य त­द्भ­व­ती­ति­सि­द्धं १५मं­ग­ला­र्थं । यदापि सु­खा­दा­न­ल­क्ष­णं त­न्मं­ग­लं त­दा­पा­प­गा­ल­न­ल­क्ष­ण­मं­ग­ला­य प्र­भ­व­ती­ति कथं न मंग- लार्थं । यदाप्य् एतद् उ­भ­य­ल­क्ष­णं मंगलं तदा तु­मं­ग­लां­त­रा­पे­क्ष­या मं­ग­ला­र्थं तद् उ­प­प­द्य­त ए­व­आ­निः­श्रे­य­स- प्राप्तेः प­रा­प­रं­मं­ग­ल­सं­त­ति­प्र­सि­द्धे­र् इत्य् अलं वि­स्त­रे­ण । शि­ष्टा­चा­र­प­रि­पा­ल­ना­र्थं ना­स्ति­क­ता­प­रि­हा­रा­र्थं नि­र्वि­घ्न­तः शा­स्त्र­प­रि­स­मा­प्त्य­र्थं च­प­र­मे­ष्ठि­गु­ण­स्तो­त्र­म् इत्य् अन्ये । ते ऽपि तद् एव त­थे­ति­नि­य­म­यि­तु­म् अ­स­म­र्था एव । त­प­श्च­र­णा­दे­र् अपि त­था­त्व­प्र­सि­द्धेः । न हि­त­प­श्च­र­णा­दिः शि­ष्टा­चा­र­प­रि­पा­ल­ना­द्य­र्थं न भ­व­ती­ति २०शक्यं वक्तुं । यदि पुनर् अ­नि­य­मे­न भ­ग­व­द्गु­ण­सं­स्त­व­नं­शि­ष्टा­चा­र­प­रि­पा­ल­ना­द्य­र्थ­म् अ­भि­धी­य­ते तदा तद् एव शास्त्रादौ शा­स्त्र­का­रैः क­र्त­व्य­म् इति नियमो न सिद्ध्यति । न च क्व­चि­त­न् न क्रियते इति वाच्यं । तस्य शास्त्रे नि­ब­द्ध­स्या­नि­ब­द्ध­स्य वा वा­चि­क­स्य मा­न­स­स्य वा­वि­स्त­र­तः सं­क्षे­प­तो वा शा­स्त्र­का­रै­र् अवश्यं क­र­णा­त् । त­द­क­र­णे तेषां त­त्कृ­तो­प­का­र­वि­स्म­र­णा­द­सा­धु­त्व­प्र­सं­गा­त् । साधूनां कृ­त­स्यो­प­का­र­स्या­वि­स्म- र­ण­प्र­सि­द्धेः । ऽन हि कृतम् उ­प­का­रं साधवो वि­स्म­रं­ति­ऽ­इ­ति व­च­ना­त् । यदि पुनः स्वगुरोः सं­स्म­र­ण­पू­र्व­कं २५शा­स्त्र­क­र­ण­म् ए­वो­प­का­र­स् त­द्वि­ने­या­ना­म् इति मतं । त­दा­सि­द्धं प­र­मे­ष्ठि­गु­ण­स्तो­त्रं स्व­गु­रो­र् एव प­र­मे­ष्ठि­त्वा­त् । तस्य गु­रु­त्वे­न सं­स्म­र­ण­स्यै­व त­द्गु­ण­स्तो­त्र­त्व­सि­द्धे­र् इत्यलं वि­वा­दे­न । किं पुनस् त­त्प­र­मे­ष्ठि­नो गु­ण­स्तो­त्रं शास्त्रादौ सू­त्र­का­राः प्राहुर् इति नि­ग­द्य­ते­ — मो­क्ष­मा­र्ग­स्य नेतारं भेत्तारं क­र्म­भू­भृ­तां । ज्ञातारं वि­श्व­त­त्त्वा­नां वंदे त­द्गु­ण­ल­ब्ध­ये ॥ १ ॥ अत्र मो­क्ष­मा­र्गा­दि­प­दा­ना­म् अर्थः पु­र­स्ता­द् वक्ष्यते । वा­क्या­र्थ­स् तूच्यते । मो­क्ष­मा­र्ग­स्य नेतारं कर्मभू- ३०भृतां भेत्तारं वि­श्व­त­त्त्वा­नां ज्ञा­ता­र­म् अहं वं­दे­त­द्गु­ण­ल­ब्ध्य­र्थि­त्वा­त् । यो यद् गु­ण­ल­ब्ध्य­र्थी स तं वं­द­मा­नो दृष्टः । यथा शा­स्त्र­वि­द्या­दि­गु­ण­ल­ब्ध्य­र्थी । शा­स्त्र­वि­द्या­दि­वि­दं त­त्प्र­णे­ता­रं च । तथा चाहं मोक्ष- मा­र्ग­प्र­णे­तृ­त्व­क­र्म­भू­भृ­द्भे­तृ­त्व­वि­श्व­त­त्त्व­ज्ञा­तृ­त्व­गु­ण­ल­ब­ध्य­र्थी । तस्मान् मो­क्ष­मा­र्ग­स्य नेतारं क­र्म­भू­भृ­तां भेत्तारं वि­श्व­त­त्त्वा­नां ज्ञातारं वंदे इति शा­स्त्र­का­रः­शा­स्त्र­प्रा­रं­भे श्रोता तस्य व्याख्याता वा भ­ग­वं­तं प­र­मे­ष्ठि­नं प­र­म­प­रं च मो­क्ष­मा­र्ग­प्र­णे­तृ­त्वा­दि­भि­र्गु­णैः संस्तौति । त­त्प्र­सा­दा­च् छ्रे­यो­मा­र्ग­स्य सं­सि­द्धेः­स­म­र्थ- ३५नात् । किमर्थ पुनर् इदं भ­ग­व­तो ऽ­सा­धा­र­णं वि­शे­ष­णं­मो­क्ष­मा­र्ग­प्र­णे­तृ­त्वं क­र्म­भू­भृ­द्भे­तृ­त्वं वि­श्व­त­त्त्व­ज्ञा- तृत्वं चात्र प्रोक्तं भ­ग­व­द्भि­र् इत्य् आह —इत्य् अ­सा­धा­र­णं प्रोक्तं वि­शे­ष­ण­म् अ­शे­ष­तः । प­र­सं­क­ल्पि­ता­प्ता­नां व्य­व­च्छे­द­प्र­सि­द्ध­ये ॥ ३ ॥ परैर् वै­शो­षि­का­दि­भिः सं­क­ल्पि­ताः प­र­सं­क­ल्पि­ता­स् ते च ते­आ­प्ता­श् च प­र­सं­क­ल्पि­ता­प्ता म­हे­श्व­रा­द­यः तेषाम् अ­शे­ष­तो व्य­व­च्छे­द­प्र­सि­द्ध्य­र्थं य­थो­क्त­म­सा­धा­र­णं वि­शे­ष­ण­म् आचार्यैः प्रोक्तम् इति वाक्योर्थः । न ०५हीदम् ई­श्व­र­क­पि­ल­सु­ग­ता­दि­षु सं­भ­व­ति­बा­ध­क­प्र­मा­ण­स­द्भा­वा­त् । भ­ग­व­त्य् अर्हत्य् ए­व­त­त्स­द्भा­व­सा­ध­ना­च् चा- सा­धा­र­ण­वि­शे­ष­ण­म् इति वक्ष्यामः । ननु चे­श्व­रा­दी­ना­म् अ­प्या­प्त­त्वे किं दूषणं येन त­द्व्य­व­च्छे­दा­र्थ­म् असाधा- रणं वि­शे­ष­णं प्रोच्यते किं वा­न्य­यो­ग­व्य­व­च्छे­दा­न् म­हा­त्मा­नि­प­र­मे­ष्ठि­नि निश्चिते प्र­ति­ष्ठि­तं स्याद् इत्य् आरे- कायाम् इदम् आह — अ­न्य­यो­ग­व्य­व­च्छे­दा­न् निश्चिते हि म­हा­त्म­नि । १०त­स्यो­प­दे­श­सा­म­र्थ्या­द् अ­नु­ष्ठा­नं प्र­ति­ष्ठि­तं ॥ ४ ॥ भवेद् इति क्रि­या­ध्या­हा­रः । ननु चा­त्रा­न्ये­षा­म् अ­न्य­यो­ग­व्य­व­च्छे­दा­भा­वे ऽपि भ­ग­व­तः प­र­मे­ष्टि­न- स् त­त्त्वो­प­दे­शा­द् अ­नु­ष्ठा­नं प्र­ति­ष्ठा­म् इयर्त्य् एव तेषाम् अ­वि­रु­द्ध­भा­षि­त्वा­द् इति चेत् न । प­र­स्प­रा­वि­रु­द्ध­स­म­य­प्र­ण­य­ना­त् त­त्त्व­नि­श्च­या­यो­गा­त् त­द­न्य­त­म­स्या­प्य् उ­प­दे­श­प्रा­मा­ण्या­नि­श्च­या­द­नु­ष्ठा­न­प्र­ति­ष्ठा­नु­प­प­त्तेः । ननु मोक्षो- पा­या­नु­ष्ठा­नो­प­दे­श­मा­त्रे ने­श्व­रा­द­यो वि­प्र­प­द्यं­ते त­तो­ऽ­र्ह­दु­प­दे­शा­द् इ­वे­श्व­रा­द्यु­प­दे­शा­द् अपि ना­नु­ष्ठा­न­प्र­ति­ष्ठा­नु- १५पपन्ना यतस् त­द्व्य­व­च्छे­दे­न प­र­मे­ष्ठी नि­श्ची­य­त इति कश्चित् । सो ऽपि न वि­शे­ष­ज्ञः स­म्य­ग्मि­थ्यो­प­दे­श- वि­शे­षा­भा­व­प्र­सं­गा­त् । स्यान् मतं । वै­शे­षि­कै­र­भि­म­त­स्या­प्त­स्य निः­श्रे­य­सो­पा­या­नु­ष्ठा­नो­प­दे­श­स् तावत् स­मी­ची­न एव बा­ध­क­प्र­मा­णा­भा­वा­त् । श्र­द्धा­वि­शे­षो­प­गृ­ही­तं हि स­म्य­ग्ज्ञा­नं वै­रा­ग्य­नि­मि­त्तं परां काष्ठाम् आ­प­न्न­म् अंत्य- निः­श्रे­य­स­हे­तु­र् इत्य् उ­प­दे­शः । तत्र श्र­द्धा­वि­शे­ष­स् ता­व­दु­पा­दे­ये­षू­पा­दे­य­त­या हेयेषु हे­य­त­यै­व श्रद्धानं । सम्य- ग्ज्ञानं पुनर् य­था­व­स्थि­ता­र्था­धि­ग­म­ल­क्ष­णं­, त­द्धे­तु­कं­च वैराग्यं रा­ग­द्वे­ष­प्र­क्ष­यः ए­त­द­नु­ष्ठा­नं च त­द्भा­व­ना- २०भ्यासस् त­स्यै­त­स्य निः­श्रे­य­सो­पा­या­नु­ष्ठा­न­स्यो­प­दे­शो न­प्र­त्य­क्षे­ण बाध्यते । जी­व­न्मु­क्ते­स् तत एव प्र­त्य­क्ष­तः कश्चित् (­के­षां­चि­त्­) स्वयं सं­वे­द­ना­त् । परैः सं­ह­र्षा­या­स­वि­मु­क्ते­र् अ­नु­मी­य­मा­न­त्वा­त् । जीवन्न् एव हि विद्वान् सं­ह­र्षा­या­सा­भ्या­म् ताभ्यां वि­मु­च्य­त इत्य् उ­प­दे­शा­च् च­ना­नु­मा­ना­ग­मा­भ्यां बाध्यते जी­व­न्मु­क्ति­व­त् । प­र­म­मु­क्ते­र् अप्यत ए­वा­नु­ष्ठा­ना­त् सं­भा­व­नो­प­प­त्तेः । न चान्यत् प्र­मा­णं­बा­ध­कं त­दु­प­दे­श­स्य त­द्वि­प­री­ता­र्थ­व्य­व­स्था­प­क­त्वा­भा­वा- द् इति । तद् अपि न वि­चा­र­क्ष­मं । श्र­द्धा­दि­वि­शे­ष­वि­ष­या­णां­प­दा­र्था­नां य­था­व­स्थि­ता­र्थ­त्वा­सं­भ­वा­त् । द्र­व्या­द­यो २५हि ष­ट्प­दा­र्था­स् तावद् उ­पा­दे­याः स­दा­त्मा­नः प्रा­ग­भा­वा­द­य­श्चा­स­दा­त्मा­न­स् ते च यथा वै­शे­षि­कै­र् व्या­व­र्ण्य­ते तथा न य­था­र्थ­त­या व्य­व­ति­ष्ठं­ते त­द्ग्रा­ह­क­प्र­मा­णा­भा­वा­त् । द्रव्यं हि गु­णा­दि­भ्यो भिन्नम् एकं, गुणश् चे­त­रे­भ्यो भिन्न एकः, कर्म चैकम् इ­त­रे­भ्यो भिन्नं, सा­मा­न्यं­चै­कं­, वि­शे­ष­श् चैकः पदार्थः स­म­वा­य­व­त् यद्य् अ­भ्यु­प­ग- म्यते तदा द्र­व्या­द­यः ष­ट्प­दा­र्थाः सिद्ध्येयुः । न च­द्र­व्य­प­द­स्यै­को ऽर्थः परैर् इष्यते गु­ण­प­द­स्य क­र्म­प­द­स्य सा­मा­न्य­प­द­स्य वि­शे­ष­प­द­स्य च, यथा स­म­वा­य­प­द­स्यै­कः­स­म­वा­यो ऽर्थः इति कथं ष­ट्प­दा­र्थ­व्य­व­स्थि­तिः । ३०स्यान् मतं । पृ­थि­व्य­प्ते­जो­वा­य्वा­का­श­का­ल­दि­गा­त्म­म­नां­सि न­व­द्र­व्या­णि द्र­व्य­प­द­स्या­र्थ इति कथम् एको द्रव्य- पदार्थः ? सा­मा­न्य­सं­ज्ञा­भि­धा­ना­द् इति चेत् न । सा­मा­न्य­सं­ज्ञा­याः सा­मा­न्य­व­द्वि­ष­य­त्वा­त् । त­द­र्थ­स्य सामा- न्य­प­दा­र्थ­त्वे ततो वि­शे­षे­ष्व् अ­प्र­वृ­त्ति­प्र­सं­गा­त् । *द्र­व्य­प­दा­र्थ­स्यै­क­स्या­सि­द्धे­श् च । पृ­थि­व्या­दि­षु हि द्रव्याम् इति संज्ञा द्र­व्य­त्व­सा­मा­न्य­सं­बं­ध­नि­मि­त्ता । तत्र द्र­व्य­त्व­मे­कं न द्रव्यं किंचिद् एकम् अस्ति । द्र­व्य­ल­क्ष­ण­म् एकम् इति चेत् तत् किम् इदानीं द्र­व्य­प­दा­र्थो ऽस्तु न चैतद् यु­क्तं­ल­क्ष्य­स्य द्र­व्य­स्या­भा­वे त­ल्ल­क्ष­णा­नु­प­प­त्तेः । पृ­थि­व्या­दी­नि ३५* सा­मा­न्य­रू­प = द्र­व्य­प­दा­र्थ­ — लक्ष्याणि क्रि­या­व­द्गु­ण­व­त्स­म­वा­यि­का­र­ण­म् इ­ति­द्र­व्य­ल­क्ष­णं यदि प्र­ति­ज्ञा­य­ते । त­दा­ने­क­त्र ल­क्ष्ये­ल­क्ष­णं कथम् एकम् एव प्र­यु­ज्य­ते तस्य प्र­ति­व्य­क्ति­भे­दा­त् । न हियद् एव पृथिव्यां द्र­व्य­ल­क्ष­णं तद् ए­वो­द­का­दि­ष्व् अस्ति त­स्या­सा­धा­र­ण­रू­प­त्वा­त् । यदि पुनर् द्र­व्य­ल­क्ष­णं­पृ­थि­व्या­दी­नां गु­णा­दि­भ्यो व्य­व­च्छे­द­क­त­या तावद् असा- धारणो धर्मः पृ­थि­व्या­दि­षु न­व­स्व­पि स­द्भा­वा­त्सा­धा­र­णः कथम् अ­न्य­था­ति­व्या­प्त्य­व्या­प्ती ल­क्ष­ण­स्य­नि­रा­क्रि- ०५येते स­क­ल­ल­क्ष्य­व­स्तु­षु हि व्या­प­क­स्य­ल­क्ष­ण­स्या­व्या­प्ति­प­रि­हा­र­स् त­द­ल­क्ष्ये­भ्य­श् च­व्या­वृ­त्त­स्या­ति­व्या­प्ति­प­रि- हारः । स­क­लै­र् ल­क्ष्य­ल­क्ष­ण­ज्ञै­र् अ­भि­धी­य­ते ना­न्य­थे­ति­म­तिः । तदापि नैको द्र­व्य­प­दा­र्थः सिद्ध्यति । द्रव्यल- क्षणाद् अन्यस्य लक्ष्यस्य द्र­व्य­स्यै­क­स्या­सं­भ­वा­त् । न­वा­पि­पृ­थि­व्या­दी­नि द्रव्याण्य् ए­क­ल­क्ष­ण­यो­गा­द् एको द्रव्य- पदार्थ इति चेत् न । त­थो­प­चा­र­मा­त्र­प्र­सं­गा­त् । पु­रु­षो­य­ष्टि­र् इति यथा य­ष्टि­सा­ह­च­र्या­द् धि पुरुषो यष्टिर् इति कथ्यते न पुनः स्वयं यष्टिर् इत्य् उ­प­चा­रः प्रसिद्ध ए­व­त­था पृ­थि­व्या­दि­र् अनेको ऽपि स्वयम् ए­क­ल­क्ष­ण­यो­गा­द् एक १०उ­प­च­र्य­ते न तु स्वयम् एक इत्य् आयातं । न च ल­क्ष­ण­म् अप्येकं पृ­थि­व्या­दि­षु पंचसु क्रि­या­व­त्स्व् एव क्रि­या­व­द्गु­ण- व­त्स­म­वा­यि­का­र­ण­म् इति द्र­व्य­ल­क्ष­ण­स्य भावात् निः­क्रि­ये­ष्वा­का­श­का­ल­दि­गा­त्म­सु क्रि­या­व­त्त्व­स्या­भा­वा­त् । गु­ण­व­त्स­म­वा­यि­का­र­ण­म् इत्य् ए­ता­व­न्मा­त्र­स्य ततो ऽ­न्य­स्य­द्र­व्य­ल­क्ष­ण­स्य स­द्भा­वा­त् ल­क्ष­ण­द्व­य­स्य प्रसिद्धेः । तथा च द्र­व्य­ल­क्ष­ण­द्व­य­यो­गा­त् द्वाव् एव द्र­व्य­प­दा­र्थौ­स्या­तां । यदि पुनर् द्वयोर् अपि द्र­व्य­ल­क्ष­ण­यो­र् द्र­व्य­ल­क्ष- ण­त्वा­वि­शे­षा­द् एकं द्र­व्य­ल­क्ष­ण­म् इत्य् उच्यते तदापि किं­त­द्द्र­व्य­ल­क्ष­ण­यो­र् द्र­व्य­ल­क्ष­ण­त्व­म् एकं न तावत् सामान्यं १५तस्य द्रं­व्य­गु­ण­क­र्मा­श्र­य­त्वा­त् । न चैते द्र­व्य­ल­क्ष­णे । द्रव्ये स्वे­ष्ट­वि­घा­ता­त् । नापि गुणौ । द्र­व्या­श्र­यी अगुण- वान् सं­यो­ग­वि­भा­गे­ष्व् अप्य् अ­का­र­ण­म् अ­न­पे­क्ष इ­ति­गु­ण­ल­क्ष­णा­भा­वा­त् । प्र­त्य­या­त्म­क­त्वा­त् तयोर् गु­ण­त्व­मि­ति चेत् न । प्र­त्य­या­त्म­नो­र् ल­क्ष­ण­योः पृ­थि­व्या­दि­ष्व् अ­सं­भ­वा­त् । तयोस् त­द­सा­धा­र­ण­ध­र्म­त्वा­सं­भ­वा­द् ए­ते­ना­भि­धा­ना­त् मनोर् द्र- व्य­ल­क्ष­ण­यो­र् गुणत्वं प्र­त्या­ख्या­तं । नापि ते कर्मणी । प­रि­स्पं­दा­त्म­क­त्वा­सं­भ­वा­द् ए­क­द्र­व्य­म् अगुणं सं­यो­ग­वि­भा- गेष्व् अ­न­पे­क्ष­का­र­ण­म् इति क­र्म­ल­क्ष­ण­स्या­भा­वा­च् च । त­यो­रे­क­द्र­व्य­त्वे न­व­वि­ध­त्व­प्र­सं­गा­द् द्र­व्य­ल­क्ष­ण­स्य कुतो २०द्वित्वम् एकत्वं वा व्य­व­ति­ष्ठ­ते । यतो द्व­व्य­ल­क्ष­ण­त्व­मे­कं तत्र प्र­व­र्त­मा­न­म् एकत्वं व्य­व­स्था­प­ये­त्त­थो­प­च­रि­तो­प­चा­र- प्र­सं­ग­श् च द्र­व्य­ल­क्ष­ण­त्वे­नै­के­न योगाद् द्र­व्य­ल­क्ष­ण­यो­रे­क­त्वा­द् एकं द्र­व्य­ल­क्ष­णं तेन चो­प­च­रि­ते­न­द्र­व्य­ल­क्ष­णे­नै­के­न योगात् पृ­थि­व्या­दी­न्य् एको द्र­व्य­प­दा­र्थ इति कु­तः­पा­र­मा­र्थि­को द्र­व्य­प­दा­र्थः कश्चिद् एकः सि­द्ध­ये­त् । यद् अप्य- भ्यधायि वै­शे­षि­कैः पृ­थि­व्या­दी­नां न­वा­नां­द्र­व्य­त्वे­नै­के­ना­भि­सं­बं­धा­द् ए­क­त्व­म् इति द्रव्यं ना­मै­कः­प­दा­र्थ इति तद् अपि न युक्तं । प­र­मा­र्थ­तो­द्र­व्य­प­दा­र्थ­स्यै­क­स्या­सि­द्धेः त­स्यो­प­चा­रा­द् एव प्रसिद्धेः । एतेन च­तु­र्विं­श­ति- २५गुणानां गु­ण­त्वे­नै­के­ना­भि­सं­बं­धा­द् एको गु­ण­प­दा­र्थः­, पंचानां च कर्मणां क­र्म­त्वे­नै­के­ना­भि­सं­बं­धा­द् ए­कः­क­र्म- पदार्थ इत्य् एतत् प्र­त्या­ख्या­तं । त­था­वा­स्त­व­गु­ण­क­र्म­प­दा­र्था­व्य­व­स्थि­तेः कथं चै­वं­सा­मा­न्य­प­दा­र्थ एकः सि­द्ध­ये­द् वि­शे­ष­प­दा­र्थो वा स­म­वा­य­प­दा­र्थो वा । प­रा­प­र­सा­मा­न्य­योः सा­मा­न्यां­त­रे­णै­के­ना­भि­सं­बं­धा­यो­गा­द् विशे- षाणां चेति स­म­वा­य एवैकः पदार्थः स्यात् । यदि पु­न­र्य­थे­हे­द­म् इति प्र­त्य­या­वि­शे­षा­द् वि­शे­ष­प्र­त्य­या­भा­वा­द् एकः स­म­वा­यः तथा द्रव्यम् इति प्र­त्य­या­वि­शे­षा­द् ए­को­द्र­व्य­प­दा­र्थः स्यात् गुण इति प्र­त्य­या­वि­शे­षा­द् गु­ण­प­दा­र्थः ३०कर्मेति प्र­त्य­या­वि­शे­षा­त् क­र्म­प­दा­र्थः सा­मा­न्य­म् इ­ति­प्र­त्य­या­वि­शे­षा­त् सा­मा­न्य­प­दा­र्थः विशेष इति प्रत्यया- वि­शे­षा­द् वि­शे­ष­प­दा­र्थ इत्य् अ­भि­धी­य­ते­, त­था­पि­वै­शे­षि­क­तं­त्र­व्या­घा­तो दुःशक्यः प­रि­ह­र्तुं­स्या­द्वा­दि­म­त­स्यै­वं प्रसिद्धेः । स्या­द्वा­दि­नां हि शु­द्ध­सं­ग्र­ह­न­या­त्स­त्प्र­त्य­या­वि­शे­षा­द् वि­शे­ष­लिं­गा­भा­वा­द् एकं सन्मात्रं त­त्त्वं­शु­द्धं द्रव्य- म् इति मतं । त­थै­वा­शु­द्ध­सं­ग्र­ह­न­या­द् एकं द्रव्यम् ए­को­गु­णा­दि­र् इति, व्य­व­हा­र­न­या­त् तु यत् सत् तद् द्रव्यं पर्यायो वेति भेदः । यद् द्रव्यं तज् जी­व­द्र­व्य­म् अ­जी­व­द्र­व्यं चयश् च पर्यायः सो ऽपि प­रि­स्पं­दा­त्म­को ऽ­प­रि­स्पं­दा­त्म­क­श् चेति ३५सो ऽपि सा­मा­न्या­त्म­को वि­शे­षा­त्म­क­श् चेति । स च द्र­व्या­द­वि­ष्व­ग्भू­तो वि­ष्व­ग्भू­तो वेति यथा प्र­ती­ति­र् नि- श्चीयते सर्वथा बा­ध­का­भा­वा­त् । वै­शे­षि­का­णां तु­त­था­ऽ­भ्यु­प­ग­मो व्याहत एव तं­त्र­वि­रो­धा­त् । न हि तत्तंत्रे स­न्मा­त्र­म् एव तत्त्वं स­क­ल­प­दा­र्था­नां त­त्रै­वां­त­र्भा­वा­दि­ति नयो ऽस्ति । स्यान् मतं । द्र­व्य­प­दे­न स­क­ल­द्व­व्य- व्य­क्ति­भे­द­प्र­भे­दा­नां सं­ग्र­हा­द् एको द्र­व्य­प­दा­र्थः­गु­ण इत्य् आ­दि­प­दे­न चैकेन गु­णा­दि­भे­द­प्र­भे­दा­नां सं­ग्र­हा­द्गु­णा- दिर् अप्य् ए­कै­क­प­दा­र्थो व्य­व­ति­ष्ठ­ते "­वि­स्त­रे­णो­प­दि­ष्टा­ना­म­र्था­नां त­त्त्व­सि­द्ध्ये । स­मा­से­ना­भि­धा­नं यत् संग्रहं तं वि­दु­र्बु­धाः­" इति ॥ प­दा­र्थ­ध­र्म­सं­ग्र­हः प्र­व­क्ष्य­तै­त्य् अत्र प­दा­र्थ­सं­ग्र­ह­स्य ध­र्म­सं­ग्र­ह­स्य चैवं व्याख्या- नाद् अस्त्य् एव त­था­ऽ­भि­प्रा­यो वै­शे­षि­का­णा­म् इति । तद् अ­प्य­वि­चा­रि­त­र­भ्यं । प­र­मा­र्थ­त­स् त­थै­कै­क­स्य द्र­व्या­दि­प­दा- ०५र्थस्य प्र­ति­ष्ठा­नु­प­प­त्तेः । त­स्यै­क­प­द­वि­ष­य­त्वे­नै­क­त्वो­प­चा­रा­त् । न­चो­प­च­रि­त­प­दा­र्थ­सं­ख्या­व्य­व­स्था­यां पार- मार्थिकी प­दा­र्थ­सं­ख्या स­म­व­ति­ष्ठ­ते ऽ­ति­प्र­सं­ना­त् । न­चै­क­प­द­वा­च्य­त्वे­न ता­त्त्वि­क­म् एकत्वं सिद्ध्यति व्य- भि­चा­रा­त् से­ना­व­ना­दि­प­दे­न ह­स्त्या­दि­ध­वा­दि­प­दा­र्थ­स्या­ने­क­स्य­वा­च्य­स्य प्रतीतेः । ननु से­ना­प­द­वा­च्य एक एवार्थः प्र­त्या­स­त्ति­वि­शे­षः सं­यु­क्त­सं­यो­गा­ल्पी­य­स् त्व­ल­क्ष­णो ह­स्त्या­दी­नां प्र­ती­य­ते­, व­न­श­ब्दे­न च ध­वा­दी­नां ता­दृ­अ­श­प्र­त्या­स­त्ति­वि­शे­ष इत्य् ए­क­प­द­वा­च्य­त्वं न­ता­त्त्वि­की­म् एकतां व्य­भि­च­र­ति । तथा चैवम् उच्य- १०ते द्रव्यम् इत्य् एकः पदार्थः ए­क­प­द­वा­च्य­त्वा­त् य­द्य­दे­क­प­द­वा­च्यं तत्तद् ए­क­प­दा­र्थो यथा सेना व­ना­दि­स् तथा च द्रव्यम् ए­क­प­द­वा­च्यं तस्माद् एकः पदार्थः । ए­ते­न­गु­णा­दि­र् अप्य् एकः पदार्थः प्र­सि­द्धो­दा­ह­र­ण­सा­ध­र्म्या­त् सा- धितो वे­दि­त­व्य इति कश्चित् सो ऽपि न वि­प­श्चि­त् । से­ना­श­ब्दा­द­ने­क­त्र ह­स्त्या­द्य­र्थे प्र­ती­ति­प्र­वृ­त्ति­प्रा­प्ति- सिद्धेः । व­न­श­ब्दा­च् च ध­व­ख­दि­र­प­ला­शा­दा­व् अ­ने­क­त्रा­र्थे । यत्र हि शब्दात् प्र­ती­ति­प्र­वृ­त्ति­प्रा­प्त­यः स­म­धि­ग­म्य­ते स श­ब्द­स्या­र्थः प्र­सि­द्ध­स् तथा वृ­द्ध­व्य­व­हा­रा­रा­त् । न च­से­ना­व­ना­दि­श­ब्दा­त् प्र­त्या­स­त्ति­वि­शे­षे प्र­ती­ति­प्र­वृ­त्ति­प्रा- १५प्तयो ऽ­नु­भू­यं­ते येन स तस्यार्थः स्यात् । प्र­त्या­स­त्ति­वि­शि­ष्टा ह­स्त्या­द­यो ध­वा­द­यो वा­से­ना­व­ना­दि­श­ब्दा- नाम् अर्थ इति चेत् सिद्धस् तर्ह्य् ए­क­प­द­वा­च्यो ऽनेको 'र्थः । तेन च कथम् ए­क­प­द­वा­च्य­त्वं न व्य­भि­च­रे­त् । तथा गौर् इति प­दे­नै­के­न प­श्वा­दे­र्द­श­प्र­का­र­स्यै­का­द­श­प्र­का­र­स्य वा वाच्यस्य द­र्श­ना­च् च­व्य­भि­चा­री हेतुः । कश्चि- द् आह न गौर् इत्य् एकम् एव पदं प­श्वा­दे­र् अ­ने­क­स्या­र्थ­स्य­वा­च­कं तस्य प्र­ति­वा­च्य­भे­दा­द् अन्य एव हि गौर् इति शब्दः पशोर् वाचको ऽन्यश् च दिगादेः अ­र्थ­भे­दा­च्छ­ब्द­भे­द­व्य­व­स्थि­तेः । अन्यया स­क­ल­प­दा­र्थ­स्यै­क­प­द­वा- २०च्य­त्व­प्र­सं­गा­द् इति । तस्याप्य् अ­नि­ष्टा­नु­षं­गः स्यात् । द्र­व्य­मि­ति प­द­स्या­प्य् अ­ने­क­त्व­प्र­सं­गा­त् । पृ­थि­व्या­द्य­ने- का­र्थ­वा­च­क­त्वा­त् अन्यद् एव हि पृथिव्यां द्रव्यम् इति प­दं­प्र­व­र्त­ते । अन्यद् एवाप्सु तेजसि वा­य्वा­का­शे काले दि­श्या­त्म­नि मनसि चेत्य् ए­क­प­द­वा­च्य­त्वं­द्र­व्य­प­दा­र्थ­स्या­सि­द्धं स्यात् । ननु द्र­व्य­त्वा­भि­सं­बं­ध एको द्र­व्य­प­द­स्या­र्थो नानेकः पृ­थि­व्या­दिः त­स्य­पृ­थि­व्या­दि­श­ब्दा­वा­च्य­त्वा­त् । तत एकम् एव द्र­व्य­प­दं­ना­ने­क- म् इति चेत् । किम् इदानीं द्र­व्य­त्वा­भि­सं­बं­धो द्र­व्य­प­दा­र्थः­स्या­त् ? न चासौ द्र­व्य­प­दा­र्थ­स्त­स्य द्र­व्य­त्वो­प- २५ल­क्षि­त­स­म­वा­य­प­दा­र्थ­त्वा­त् । एतेन गु­ण­त्वा­भि­सं­बं­धो­गु­ण­प­द­स्या­र्थः क­र्म­त्वा­भि­सं­बं­धः क­र्म­प­द­स्ये­त्य् एत- त् प्र­ति­व्यू­ढं गु­ण­त्वा­भि­सं­बं­ध­स्य­गु­ण­त्वो­प­ल­क्षि­त­स­म­वा­य­प­दा­र्थ­त्वा­त्क­र्म­त्वा­भि­सं­बं­ध­स्य च क­र्म­त्वो­प­ल- क्षि­त­स­म­वा­य­प­दा­र्थ­स्य क­थ­ना­त् । न चै­वं­सा­मा­न्या­दि­प­दा­र्थः सिद्ध्यति । सा­मा­न्या­दि­षु सा­मा­न्यां­त­रा- भि­सं­बं­ध­स्या­सं­भ­वा­द् इत्य् उक्तं प्राक् । ए­ते­न­पृ­थि­वी­त्वा­द्य­भि­सं­बं­धा­त् पृ­थि­वी­त्य् आ­दि­श­ब्दा­र्थ­स्य­व्या­ख्या­नं प्रत्या- ख्यातं । न हि पृ­थि­वी­त्वा­भि­सं­बं­धः पृ­थि­वी­श­ब्द­वा­च्यः । पृ­थि­वी­त्वो­प­ल­क्षि­त­स्य स­म­वा­य­स्य पृ­थि­वी­त्वा­भि- ३०सं­बं­धं­स्य पृ­थि­वी­श­ब्दे­ना­व­च­ना­त् । द्र­व्य­वि­शे­ष­स्य­पृ­थि­वी­श­ब्दे­ना­भि­धा­ना­द् अदोष इति चेत् । कः पुनर् असौ वृ­क्ष­क्षु­पा­दि­पृ­थि­वी­भे­द­व्य­ति­रि­क्तः पृ­थि­वी­द्र­व्य­वि­शे­षः । पृ­थि­वी­ति पदेन सं­गृ­ह्य­मा­ण इति चेत् । कथं पुनः पृ­थि­वी­प­दे­नै­के­ना­ने­का­र्थः सं­गृ­ह्य­ते ? द्र­व्या­दि­प­दे­नै­वे­ति­दुः­ख­बो­धं । कश् चायं संग्रहो नाम ? श­ब्दा­त्म­कः प्र­त्य­या­त्म­को ऽ­र्था­त्म­को वा । न तावच् छ­ब्दा­त्म­कः­श­ब्दे­ना­नं­ता­नां द्र­व्या­दि­भे­द­प्र­भे­दा­नां वा सं­ग्र­ही­तु­म् अश- क्यत्वात् । तत्र सं­के­त­स्य कर्तुम् अ­श­क्य­त्वा­द् अ­स्म­दा­दे­स्त­द­प्र­त्य­क्ष­त्वा­त् । क्रमेण यु­ग­प­द् वा अ­न­नु­मे­य­त्वा­च् च । न ३५चा­प्र­त्य­क्षे ऽ­न­नु­मे­ये वा स­र्व­था­प्य् अ­प्र­ति­प­न्ने ऽ­र्थे­सं­के­तः श­क्य­क्रि­यो ऽस्ति । स­र्व­ज्ञ­स् तत्र सं­के­त­यि­तुं सम- र्थो ऽपि ना­ऽ­स­र्व­ज्ञा­न् संकेतं ग्रा­ह­यि­तु­म् अलम् इति कु­तः­सं­के­तः । न चा­सं­के­ति­ते ऽर्थे शब्दः प्र­व­र्त­ते यतः सं­गृ­ह्य­ते ऽनंताः पदार्थाः येन शब्देन स श­ब्दा­त्मा­सं­ग्र­हः सिद्ध्यत्य् एव । मा भूच् छ­ब्दा­त्म­कः संग्रहः प्र­त्य­या­त्म­क­स् त्व् अस्तु । सं­गृ­ह्य­ते अर्था येन प्र­त्य­ये­न स­सं­ग्र­ह इति व्या­ख्या­ना­त् तेन तेषां सं­ग्र­ही­तुं शक्यत्वा- द् इति चेत् । कुतः पुनर् असौ प्रत्ययः प्र­त्य­क्षा­द् अ­नु­मा­ना­दा­ग­मा­द् वा ? न तावद् अ­स्म­दा­दि­प्र­त्य­क्षा­त् । त­स्या­नं­त- द्र­व्या­दि­भे­द­प्र­भे­दा­गो­च­र­त्वा­त् । नापि यो­गि­प्र­त्य­क्षा­त् । योगिन एव त­त्सं­ग्र­ह­प्र­सं­गा­द् अ­स्म­दा­दी­नां तदयो- ०५गात् । न हि यो­गि­प्र­त्य­क्षा­द् अ­स्म­दा­द­यः सं­प्र­ति­यं­ति­यो­गि­त्व­प्र­सं­गा­त् । नाप्य् अ­नु­मा­ना­द् अ­नं­त­द्र­व्या­दि­भे­द- प्र­भे­द­प्र­ति­ब­द्धा­ना­म् एकशो ऽ­नं­त­लिं­गा­ना­म् अ­प्र­ति­प­त्ते­र­स्म­दा­द्य­प्र­त्य­क्षा­द् अ­नु­मा­नां­त­रा­त् त­ल्लिं­ग­प्र­ति­प­त्ता­व­न­व­स्था­नु­षं- गात् प्र­कृ­ता­नु­मा­नो­द­या­यो­गा­त् । यदि पुनर् आ­ग­मा­त्सं­ग्र­हा­त्म­कः प्रत्ययः स्यात् तदा यु­क्त्या­नु­गृ­ही­ता­त् तया- ऽ­न­नु­गृ­ही­ता­द् वा । न तावद् आद्यः पक्षस् तत्र यु­क्ते­रे­वा­सं­भ­वा­त् । नापि द्वितीयो यु­क्त्या­ऽ­न­नु­गृ­ही­त­स्या­ग­म­स्य प्रा­मा­ण्या­नि­ष्टे­स् तदिष्टौ वा­ऽ­ति­प्र­सं­गा­त् । न चा­प्र­मा­ण­कः­प्र­त्य­यः सं­ग्र­ह­स् तेन सं­गृ­ही­ता­ना­म् अ­सं­गृ­ही­त­क­ल्प- १०नात् । यदि पुनर् अ­र्था­त्म­कः संग्रहो ऽ­भि­धी­य­ते त­दा­सं­ग्र­ह्य­त इति संग्रहः सं­ग्र­ह्य­मा­णः सकलो ऽर्थः स्यात् । स चासिद्ध एव त­द्व्य­स्था­प­क­प्र­मा­णा­भा­वा­द् इति कथं तस्य व्याख्यानं युज्यते यतः प­दा­र्थ­ध­र्म­सं­ग्र­हः प्र­व­क्ष्य­त इति प्र­ति­ज्ञा­सा­धी­य­सी­ष्य­ते । सं­ग्र­हा­भा­वे चकस्य म­हो­द­य­त्वं साध्यते ऽ­सि­द्ध­स्य स्व­य­म­न्य­सा- ध­न­त्वो­प­प­त्तेः । एतेन प­दा­र्थ­ध­र्म­सं­ग्र­हः­स­म्य­ग्ज्ञा­न­म् इति व्याख्यानं प्र­ति­व्यू­ढं । त­द­भा­व­स्य­स­म­र्थ­ना­न् म- हतो निः­श्रे­य­स­स्या­भ्यु­द­य­स्य चोदयो ऽस्माद् इति म­हो­द­य इ­त्ये­त­द्व्या­ख्या­नं बं­ध्या­सु­त­सौ­भा­ग्या­दि­व्या­व­र्ण­न- १५म् इव प्रे­क्षा­व­ता­म् उ­प­हा­सा­स्प­द­म् आ­भा­स­ते । तद् एवं द्र­व्या­दि­प­दा­र्था­नां य­था­व­स्थि­ता­र्थ­त्वा­भा­वा­न् न त­द्वि­ष­यं स­म्य­ग्ज्ञा­नं नापि हे­यो­पा­दे­य­व्य­व­स्था । ये­नो­पा­दे­ये­षू­पा­दे­य­त्वे­न हेयेषु च हे­य­त्वे­न श्र­द्धा­नं­श्र­द्धा­वि­शे­ष- स् त­त्पू­र्व­कं च वैराग्यं त­द­भ्या­स­भा­व­ना­नु­ष्ठा­नं­निः­श्र­य­स­का­र­णं सिद्ध्येत् । त­द­सि­द्धौ च कथम् अ­र्ह­दु­प- देशाद् इ­वे­श्व­रो­प­दे­शा­द् अप्य् अ­नु­ष्ठा­नं प्र­ति­ष्ठि­तं स्यात् । ततस् त­द्व्य­व­च्छे­दा­द् एव महात्मा नि­श्चे­त­व्यः । कपि- ल­सु­ग­त­व्य­व­च्छे­दा­द् इवेति सूक्तम् इदम् अ­न्य­यो­ग­व्य­व­च्छे­दा­न्म­हा­त्म­नि निश्चितं त­दु­प­दे­श­सा­म­र्थ्या­द् अ­नु­ष्ठा­नं २०प्र­ति­ष्ठि­तं स्याद् इति । एतेन ऽ­प्र­ण­म्य­हे­तु­म् ईश्वरं मु­निं­क­णा­द­म् अ­न्व­तः­ऽ इति प­रा­प­र­गु­रु­न­म­स्का­र­क­र­ण- म् अ­पा­स्त­म् ई­श्व­र­क­णा­द­यो­र् आ­प्त­त्व­व्य­च्छे­दा­त् । त­यो­र्य­था­व्य­व­स्थि­ता­र्थ­ज्ञा­ना­भा­वा­त् त­दु­प­दे­शा­प्रा­मा­ण्या­द् इत्य् अलं वि­स्त­रे­ण । वि­श्व­त­त्त्वा­नो ज्ञातुः क­र्म­भू­भृ­तां भेत्तुर् ए­व­मो­क्ष­मा­र्ग­प्र­ण­य­नो­प­प­त्ते­र् आ­प्त­त्व­नि­श्च­या­त् ॥ ४ ॥ त­त्रा­सि­द्धं मु­नीं­द्र­स्य भेत्तृत्वं क­र्म­भू­भृ­तां । ये वदंति वि­प­र्या­सा­त् तान् प्रत्येवं प्र­च­क्ष्म­हे ॥ ५ ॥ २५तत्र ते­षु­मो­क्ष­मा­र्ग­प्र­णे­तृ­त्व­क­र्म­भू­भृ­द्भे­त्तृ­त्व­वि­श्व­त­त्त्व­ज्ञा­तृ­त्वे­षु­क­र्म­भू­भृ­तां भे­त्तृ­त्व­म् असिद्धं । मुनीं- द्रस्य वि­प­र्या­सा­त् त­द­भे­त्तृ­त्वा­त् क­र्म­भू­भृ­द­सं­भ­वा­त्स­दा­शि­व­स्य ये वदंति योगास् तान् प्रत्येवं व­क्ष्य­मा­ण­प्र­का- रेण प्र­व­क्ष्म­हे प्र­व­दा­म इत्य् अर्थः ॥ ५ ॥ प्रसिद्धः स­र्व­त­त्त्व­ज्ञ­स् तेषां तावत् प्र­मा­ण­तः । स­दा­वि­ध्व­स्त­निः­शे­ष­बा­ध­का­त् स्व­सु­खा­दि­व­त् ॥ ६ ॥ ३०यदि नाम वि­श्व­त­त्त्व­ज्ञः प्र­मा­णा­त् स­र्व­दा­वि­ध्व­स्त­बा­ध­का­द् आ­त्म­सु­खा­दि­व­त्प्र­सि­द्धो योगानां तथापि किम् इष्टं भवतां सिद्धं भवेद् इत्य् आह — ज्ञाता यो वि­श्व­त­त्त्वा­नां स भेत्तां क­र्म­भू­भृ­तां । भवत्य् ए­वा­न्य­था तस्य वि­श्व­त­त्त्व­ज्ञ­ता कुतः ॥ ७ ॥ इति । स्या­द्वा­दि­ना­म् अस्माकं क­र्म­भू­भृ­द्भे­त्तृ­त्वं­मु­नी­न्द्र­स्ये­ष्टं सिद्धं भ­व­ती­ति वाक्यार्थः । तथा हि­–­भ­ग- वान् प­र­मा­त्मा क­र्म­भू­भृ­तां भेत्ता भवत्य् ए­व­वि­श्व­त­त्त्वा­नां ज्ञा­तृ­त्वा­त् । यस् तु न क­र्म­भू­भृ­तां भेत्तास न वि­श्व­त­त्त्वा­नां ज्ञाता यथा र­थ्या­पु­रु­षः । वि­श्व­त­त्त्वा­नां­ज्ञा­ता च भ­ग­वा­न् नि­र्बा­ध­बो­ध­सि­द्धः । तस्मात् क­र्म­भू­भृ­तां भेत्ता भवत्य् एवेति के­व­ल­व्य­ति­रे­की हे­तुः­सा­ध्या­ऽ­व्य­भि­चा­रा­त् । न तावद् अयम् असिद्धः ०५प्र­ति­वा­दि­नो वादिनो वा । ताभ्याम् उभाभ्यां प­र­मा­त्म­नः­स­र्व­ज्ञ­त्व­सा­ध­ना­त् । नाप्य् अ­ने­कां­ति­कः कार्त्स्न्यतो देशतो वा विपक्षे वृ­त्त्य­भा­वा­त् । तत एवं न विरुद्धः । नत्वयं का­ला­त्य­या­प­दि­ष्ट­स् त­दा­ग­म­बा­धि­त­प­क्ष­नि- र्दे­शा­नं­त­रं प्र­यु­क्त­त्वा­त् । सदैव मुक्तः स­दै­वे­श्व­रः­पू­र्व­स्याः कोटेर् मु­क्ता­त्म­ना­म् इ­वा­भा­वा­द् इत्य् आ­ग­मा­न् महे- श्वरस्य सर्वदा क­र्म­णा­म् अ­भा­व­प्र­सि­द्धे­स् त­द्भे­त्तृ­त्व­स्य­बा­ध­प्र­सि­द्धेः । सतां हि कर्मणां कश्चिद् भेत्ता स्यान् नपुन- र् अ­स­ता­म् इत्य् अपरः । सो ऽपि न प­री­क्षा­द् अ­क्ष­मा­न­सः । तथा तद्bआ­ध­का­ग­म­स्या­प्र­मा­ण­त्वा­त् त­द­नु­ग्रा­ह­का­नु­मा- १०ना­भा­वा­त् । ननु च ने­श्व­रा­ख्यः सर्वज्ञः क­र्म­भू­भृ­तां­भे­त्ता सदा क­र्म­म­लै­र् अ­स्पृ­ष्ट­त्वा­त् । यस् तु क­र्म­भू­भृ­तां भेत्ता स न क­र्म­म­लैः श­श्व­द­स् पृष्टो य­थे­श्व­रा­द् अ­न्यां­मु­क्ता­त्मा श­श्व­द­स् पृष्टश् च क­र्म­म­लै­र् भ­ग­वा­न् म­हे­श्व­र­स्त­स्मा­न् न क­र्म­भू­भृ­तां भत्तेत्य् अ­नु­मा­नं­प्र­कृ­त­प­क्ष­बा­ध­का­ग­मा­नु­ग्रा­ह­कं । न­चा­त्रा­सि­द्ध­सा­ध­नं । तथा हि-श­श्व­त्क­र्मं­म­लैः अस्पृष्टः प­र­मा­त्मा­ऽ­नु­पा­य­सि­द्ध­त्वा­त् । यस् तु न तथा स­ना­नु­पा­य­सि­द्धो यथा सादिर् मुक्तात्मा । अनु- पा­य­सि­द्ध­श् च सर्वज्ञो भ­ग­वा­न् तस्मात् क­र्म­म­लैः­श­श्व­द­स्पृ­ष्ट इत्य् अतो ऽ­नु­मा­नां­त­रा­त् त­त्सि­द्धे­र् इति व­दं­तं­प्र­त्या­ह­ — १५नास्पृष्टः कर्मभिः श­श्व­द्वि­श्व­दृ­श्वा­स्ति कश्चन । त­स्या­नु­पा­य­सि­द्ध­स्य स­र्व­था­ऽ­नु­प­प­त्ति­तः ॥ ८ ॥ न ह्य् अ­नु­पा­य­सि­द्ध­त्वे कु­त­श्चि­त् प्र­मा­णा­द् अ­प्र­सि­द्धे­त­द्ब­ला­त् कर्मभिः श­श्व­द­स्पृ­ष्ट­त्व­सा­ध­नं सिद्धिम् अध्यास्ते । त­द­सि­द्धौ च न क­र्म­भू­भृ­द्भे­त्तृ­त्वा­भा­व­स् ततः सिध्यति । ये­ने­द­म् अ­नु­मा­नं प्र­स्तु­त­प­क्ष­बा­ध­का­ग­म­स्या­नु­ग्रा­ह­कं सिद्ध्येत् त­त्प्रा­मा­ण्यं सा­ध­ये­त् । न चा­प्र­मा­ण­भू­ते­ना­ग­मे­न­प्र­कृ­तः पक्षो बाध्यते हेतुश् च का­ला­त्य­या­प­दि­ष्टः २०स्यात् । नन्व् ई­श्व­र­स्या­नु­पा­य­सि­द्ध­त्व­म् अ­ना­दि­त्वा­त् साध्यते । त­द­ना­दि­त्वं च त­नु­क­र­ण­भु­व­ना­दौ नि­मि­त्त­का­र­ण- त्वाद् ई­श्व­र­स्य । न चैतद् असिद्धं । त­था­हि­–­त­नु­भु­व­न­क­र­णा­दि­कं वि­वा­दा­प­न्नं बुद्धिम् अ­न्नि­मि­त्त­कं­का­र्य­त्वा­त् । यत् कार्यं तद् बुद्धिम न्नि­मि­त्त­कं दृष्टं यथा वस्त्रादि । कार्यं चेदं प्रकृतं तस्माद् बुद्धिम् अ­न्नि­मि­त्त­कं । यो ऽसौ बु­द्धि­मां­स् तद्धेतुः स ईश्वर इति प्र­सि­द्धं­सा­ध­नं त­द­ना­दि­त्वं सा­ध­य­त्य् एव । तस्य सादित्वे ततः पूर्वे त­न्वा­द्यु­त्प­त्ति­वि­रो­धा­त् । त­दु­त्प­त्तौ वा त­द्बु­द्धि­म­न्नि­मि­त्त­त्वा­भा­व­प्र­सं­गा­त् । यदि पुनस् ततः पूर्व- २५म­न्य­बु­द्धि­म् अ­न्नि­मि­त्त­क­त्व­म् इष्यते तदा ततो ऽ­पि­पू­र्व­म­न्य­द्बु­द्धि­नि­मि­त्त­क­त्व­म् इष्यते तदा ततो ऽपि पूर्वम- न्य­बु­द्धि­म् अ­न्नि­मि­त्त­क­त्व­म् इत्य् अ­ना­दी­श्व­र­सं­त­तिः सिद्ध्येत् । न चैषा यु­क्ति­म­ती । पू­र्वे­श्व­र­स्या­नं­त­स्य सिद्धाव् उ- त्त­र­स­क­ले­श्व­र­क­ल्प­ना वै­य­र्थ्या­त् । ते­नै­व­त­न्वा­दि­का­र्य­प­र­म्प­रा­याः स­क­ला­य नि­र्मा­णा­त् । ततो ऽपि पूर्व स्या­नं­त­स्य म­हे­श्व­र­स्य सिद्धौ तस्य वै­य­र्थ्या­द् अ­न्य­था­प­र­स्प­र­म् इ­च्छा­व्या­घा­त­प्र­सं­गा­द् अ­ने­के­श्व­र­का­र­ण­त्वा- पत्तेश् च जगतः । सु­दू­र­म् अपि ग­त्वा­ऽ­ना­दि­र् एक ए­वे­श्व­रो­ऽ­नु­मं­त­व्यः । स पू­र्वे­षा­म् अपि गुरुः का­ले­ना­वि­च्छे­दा- ३०द् इति तस्य ज­ग­न्नि­मि­त्त­त्व­सि­द्धे­र् अ­ना­दि­त्व­मं­त­रे­णा­नु­प­प­त्ते­र् इत्य् अ­ना­दि­त्वा­सि­द्धिः । ततो न­क­र्म­भू­भृ­तां भेत्ता मुनींद्रः श­श्व­त्क­र्म­भि­र् अ­स्पृ­ष्ट­त्वा­त् । यस् तु­क­र्म­भू­भृ­तां भेत्ता स न श­श्व­त्क­र्म­भि­र् अस्पृष्टः । यथोपा- यान् मुक्तः । श­श्व­त्क­र्म­भि­र् अ­स्पृ­ष्ट­श् च भ­ग­वां­स् तस्मान् न­क­र्म­भू­भृ­तां भेत्ता श­श्व­त्क­र्म­भि­र् अस्पृष्टो ऽसाव् अ­नु­पा­य­सि- द्धत्वात् । यस् तु न तथा स ना­नु­पा­य­सि­द्धः । य­था­सो­पा­य­मु­क्ता­त्मा अ­नु­पा­य­सि­द्ध­श् चायं तस्मात् सदा क­र्म­भि­र् अस्पृष्टः । अ­नु­पा­य­सि­द्धो ऽयम् अ­ना­दि­त्वा­त् । यस् तुन तथा स नानादिः । य­थे­त­रो मुक्तात्मा । ३५अ­ना­दि­श् चायं तस्माद् अ­नु­पा­य­सि­द्धः । अ­ना­दि­र् अ­यं­त­नु­क­र­ण­भु­व­ना­दि­नि­मि­त्त­त्वा­त् । यस् तु नानादिः स न त- नु­क­र­ण­भु­व­ना­दि­नि­मि­त्त­कः । य­था­ऽ­प­रो­मु­क्त­त्मा । तनु क­र­ण­भु­व­ना­दि­नि­मि­त्तं च भ­ग­वां­स् तस्माद् अना- दिः । त­नु­क­र­ण­भु­व­ना­दि­नि­मि­त्तं तु तस्य त­न्वा­दे­र्बु­द्धि­मा­न् नि­मि­त्त­त्व­सा­ध­ना­त् । त­न्वा­द­यो बु­द्धि­व­न् निमि- त्तकाः का­र्य­त्वा­त् । यत् कार्यं तद् बुद्धिम् अ­न्नि­मि­त्त­कं­दृ­ष्टं । यथा वस्त्रादि । कार्यं च त­न्वा­द­यो­वि­वा­दा­प­न्ना­स् त- स्माद् बुद्धिम् अ­न्नि­मि­त्त­का इत्य् अ­नु­मा­न­मा­ला­ऽ­म­ला । क­र्म­भू­भृ­तां भे­त्ता­र­म् अ­पा­स्य­त्य् एव । न चेदं का­र्य­त्व­म- ०५सिद्धं त­न्वा­दे­र् वा­दि­प्र­ति­वा­दि­नोः का­र्य­त्वा­भ्य­नु­ज्ञा­ना­त् । नाप्य् अ­ने­कां­ति­कं­, क­स्य­चि­त् का­र्य­स्या­बु­द्धि­म् अन्निमि- त्त­स्या­सं­भ­वा­द् विपक्षे वृ­त्त्य­भा­वा­त् । न चे­श्व­र­श­री­रे­ण­व्य­भि­चा­र­स् त­द­सि­द्धे­र् ई­श्व­र­स्या­श­री­र­त्वा­त् । नापी- श्व­र­ज्ञा­ने­न । तस्य नि­त्य­त्वा­त् का­र्य­त्वा­सि­द्धेः । न­चे­श्व­रे­च्छ­या । त­स्ये­च्छ­श­क्ते­र् अपि नि­त्य­त्वा­त् क्रियाश- क्तिवत् । तत एव न विरुद्धं साधनं सर्वथा वि­प­क्षे­सं­भ­वा­भा­वा­त् । नचायं का­ल­त्य­या­प­दि­ष्टो हेतुः पक्षस्य प्र­त्य­क्षा­दि­प्र­मा­णे­नाbआ­धि­त्वा­त् । न हि­त­न्वा­दे­र् बुद्धिम् अ­न्नि­मि­त्त­त्वं प्र­त्य­क्षे­ण bआध्यते १०त­स्या­तीं­द्रि­य­त­या त­द­वि­ष­य­त्वा­त् । नाप्य् अ­नु­मा­ने­न तस्य त­द्वि­प­री­त­सा­ध­न­स्या­सं­भ­वा­त् । ननु त­नु­भु­व­न­क­र­णा­द­यो न बुद्धिम् अ­न्नि­मि­त्त­का­दृ­ष्ट­क­र्तृ­क­प्र­सा­दा­दि­वि­ल­क्ष­ण­त्वा­द् आ­का­शा­दि­व­द् इ­त्य­नु­मा­नं पक्षस्य बा­ध­क­म् इति चेत् न । अ­सि­द्ध­त्वा­त् । स­न्नि­वे­शा­दि­वि­शि­ष्ट­त्वे­न­दृ­ष्ट­क­र्तृ­क­प्र­सा­दा­द्य­वि­ल­क्ष­ण­त्वा­त् त­न्वा­दी­नां यदि पुनर् अ­गृ­ही­त­स­म­य­स्य कृ­त­बु­द्ध्यु­त्पा­द­क­त्वा­भा­वा­त्त­न्वा­दी­नां दृ­ष्ट­क­र्तृ­क­वि­ल­क्ष­ण­त्व­म् इष्यते तदा कृत्रि- माणाम् अपि मु­क्ता­फ­ला­दी­ना­म् अ­गृ­ही­त­स­म­य­स्य­कृ­त­बु­द्ध्य­नु­त्पा­द­क­त्वा­बु­द्धि­म् अ­न्नि­मि­त्त­क­त्व­प्र­सं­गः । नच १५दृ­ष्ट­क­र्तृ­क­त्वा­दृ­ष्ट­क­र्तृ­क­त्वा­भ्यां बु­द्धि­म­न्नि­मि­त्त­त्वे­त­र­त्व­सि­द्धिः सा­धी­य­सी त­द­वि­ना­भा­वा­भा­वा­त् । नह्य् अदृष्ट- क­र्तृ­क­त्व­म् अ­बु­द्धि­म् अ­न्नि­मि­त्त­त्वे­न व्याप्तं जी­र्ण­प्र­सा­दा­दे­र­दृ­ष्ट­क­र्तृ­क­स्या­पि बुद्धिम् अ­न्नि­मि­त्त­त्व­सि­द्धे­र् इति न दृष्ट- क­र्तृ­क­वि­ल­क्ष­ण­त्व­म् अ­बु­द्धि­म् अ­न्नि­मि­त्त­त्वं सा­ध­ये­त् य­तो­ऽ­नु­मा­न­वा­धि­तः पक्षः स्यात् का­ला­त्य­या­प­दि­ष्टं च सा­ध­न­म् अ­भि­धी­ये­त । नाप्य् आ­ग­मे­न प्रकृतः पक्षो बा­ध्य­ते­त­त्सा­ध­क­स्यै­वा­ग­म­स्य प्रसिद्धेः । तथा हि "विश्व- तश् चक्षुरुत वि­श्व­तो­मुखो, विश्वतो बाहुरुत वि­श्व­तः­पात्, संबाहुभ्यां धमति संपतत्रैर् द्या­वा­भू­मी जन, २०यन् देव एक" श्रुतेः स­द्भा­वा­त् । तथा व्या­स­व­च­नं च । "अज्ञो जं­तु­र­नी­शो ऽयम् आत्मनः सु­ख­दुः­ख­योः । ई­श्व­र­प्रे­रि­तो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा" इ­ति­प­क्ष­स्या­नु­ग्रा­ह­क­म् एव न तु बाधकं । ततो न­का­ला­त्य­या­प­दि­ष्टो हेतुर् अ­बा­धि­त­प­क्ष­नि­र्दे­शा­नं­त­रं प्र­यु­क्त­त्वा­त् । तत एवन स­त्प्र­ति­प­क्षः बा­ध­का­नु­मा­ना­भा­वा­द् इत्य् अ­न­व­द्यं कार्य- त्व­सा­ध­नं त­न्वा­दी­नां बुद्धिम् अ­न्नि­मि­त्त­त्वं सा­ध­य­त्य् एव । यद् अप्य् उच्यते कैश्चिद् बु­द्धि­म­न्नि­मि­त्त­त्व­सा­मा­न्ये साध्ये त­न्वा­दी­नां सि­द्ध­सा­ध­न­म­ने­क­त­दु­प­भो­क्तृ­बु­द्धि­म­न्नि­मि­त्त­त्व­सि­द्धेः । ते­षां­त­द­दृ­ष्ट­नि­मि­त्त­त्वा­त् त­द­दृ­ष्ट­स्य २५चे­त­ना­रू­प­त्वा­त् चे­त­ना­या­श् च बु­द्धि­त्वा­द् बु­द्धि­म­न्नि­मि­त्त­त्व­सि­द्धे­र् इति । तद् अप्य् असारं । त­न्वा­द्यु­प­भो­क्तृ­प्रा­णि- ना­म­दृ­ष्ट­स्य ध­र्मा­ध­र्म­सं­ज्ञ­क­स्य चे­त­न­त्वा­सि­द्धे­र­बु­द्धि­त्वा­त् । अ­र्थ­ग्र­ह­णं हि बुद्धिश् चेतना न च ध­र्मो­ऽ­र्थ­ग्र- हणम् अधर्मो वा तयोर् बुद्धेर् अ­न्य­त्वा­त् प्र­य­त्ना­दि­व­द् इ­ति­ना­ने­क­बु­द्धि­म् अ­न्नि­मि­त्त­त्वं त­न्वा­दी­नां सिद्ध्यति यतः सि­द्ध­सा­ध­नं बु­द्दि­म­न्नि­मि­त्त­सा­मा­न्ये साध्ये ऽ­भि­धा­र्य­ते । ननु च वस्त्रादि स­श­री­रे­णा­स­र्व­ज्ञे­न च बु­द्धि­म­ता कु­बिं­दा­दि­ना क्रि­य­मा­णं दृष्टम् इति त­न्वा­दि­का­र्य­म­पि स­श­री­रा­स­र्व­ज्ञ­बु­द्धि­म­न्नि­मि­त्तं सिद्ध्येद् इ- ३०ती­ष्ट­वि­रु­द्ध­सा­ध­ना­द् विरुद्धं साधनं । स­र्व­ज्ञे­ना­श­री­रे­ण क्रि­य­मा­ण­स्य क­स्य­चि­द्व­स्त्रा­दि­का­र्य­स्या­सि­द्धे­श् च साध्य वि­क­ल­म् उ­दा­ह­र­ण­म् इति कश्चित् । सो ऽपि न यु­क्त­वा­दी­त­था स­र्वा­नु­मा­नो­च्छे­द­प्र­सं­गा­त् । तथा हि सा­ग्नि­र­यं पर्वतो धू­म­व­त्त्वा­न् म­हा­न­स­व­द् इत्य् अ­त्रा­पि­प­र्व­ता­दौ म­हा­न­स­प­रि­दृ­ष्ट­स्यै­व खा­दि­र­पा­ला­शा­द्य­ग्नि­ना- ग्निम् आवस्य सिद्धेर् वि­रु­द्ध­सा­ध­ना­द् विरुद्धं साधनं स्यात् । ता­र्णा­द्य­ग्नि­ना­ग्नि­म­त्व­स्य प­र्व­ता­दौ साध्यस्य महान- सा­दा­व­भा­वा­त् सा­ध्य­वि­क­ल­म् उ­दा­ह­र­ण­म् अप्य् अ­नु­ष­ज्ये­त । य­दि­पु­न­र् अ­ग्नि­म­त्व­सा­मा­न्यं दे­शा­दि­वि­शि­ष्टं प­र्व­ता­दौ ३५साध्यत इति ने­ष्ट­वि­रु­द्धं साधनं । नापि सा­ध्य­वि­क­ल­मु­दा­ह­र­णं म­हा­न­सा­दा­व् अपि दे­शा­दि­वि­शि­ष्ट­स्या­ग्नि- १ अ­बु­द्धि­म­न्नि­मि­त्ता­दि­कं विपक्षः । २. का­र्य­ज्ञा­नं­वि­वा­दा­ध्या­सि­तं । ३ वचनं ४. व्यापारः ५ व्यापित्वं ६ पुण्यपा- पाभ्यां । ७ प­र­मा­णु­भिः । १०मत्त्वस्य स­द्भा­वा­द् इति मतं तदा त­न्वा­दि­षु बु­द्धि­म­त्रि­मि­त्त­त्व­सा­मा­न्यं त­न्वा­दि­स्व­का­र्य­वि­नि­र्मा­ण­श­क्ति विशिष्टं साध्यत इति ने­ष्ट­वि­रु­द्ध साधनो हेतुः । ना­पि­सा­ध्य­वि­क­लो दृष्टांतः स्व­का­र्य­वि­नि­र्मा­ण­श­क्ति वि­शि­ष्ट­स्य बु­द्धि­म­न्नि­मि­त्त­त्व­सा­मा­न्य­स्य साध्यस्य त­त्र­स­द्भा­वा­त् । सिद्धे च बु­द्धि­म­न्नि­मि­त्त­त्व­सा­मा­न्ये किम् अयं बु­द्धि­मा­न् हेतुः स­श­री­रो ऽ­श­री­रो वेति वि­प्र­ति­प­त्तौ­त­स्या­श­री­र­त्वं साध्यते स­श­री­र­त्वे बाधक- ०५स­द्भा­वा­त् । त­च्छ­री­रं हि न तावन् नि­य­म­ना­दि सा­व­य­व­त्वा­द­स्म­दा­दि­श­री­र­व­त् । नाप्य् अनित्यं सादि तदु- त्पत्तेः पूर्वम् ई­श्व­र­स्या­श­री­त्व­सि­द्धेः श­री­रां­त­रे­ण­स­श­री­र­त्वे ऽ­न­व­स्था­प्र­सं­गा­त् । तथा किम् असौ सर्वज्ञो ऽस- र्वज्ञो वेति विवादे स­र्व­ज्ञ­त्वं साध्यते त­स्या­स­र्व­ज्ञ­त्वे­स­म­स्त­का­र­क­प्र­यो­क्तृ­त्वा­नु­प­प­त्तेः त­न्वा­दि­का­र­ण­त्वा­भा- व­प्र­सं­गा­त् । तन्वादि स­क­ल­का­र­का­णां प­रि­ज्ञा­ना­भा­वे ऽ­पि­प्र­यो­क्तृ­त्वे त­न्वा­दि­का­र्य­व्या­घा­त­प्र­सं­गा­त् । कु­विं­दा­दे­र् व­स्त्रा­दि­का­र­क­स्या­प­रि­ज्ञा­ने त­द्व्या­घा­त­व­त् । न­चे­श्व­र­का­र्य­स्य त­नु­क­र­ण­भु­व­ना­देः क­दा­चि­द् व्याघातः १०सं­भ­व­ति म­हे­श्व­र­स­मी­हि­त­का­र्य­स्य य­था­का­र­क­सं­पातं­वि­चि­त्र­स्या­दृ­ष्टा­दे­र् अ­व्या­घा­त­द­र्श­ना­त् । यद् अप्य् अभ्य- धायि त­नु­क­र­ण­भु­व­ना­दि­कं नै­क­स्व­भा­वे­श्व­र­का­र­ण­कृ­तं वि­चि­त्र­का­र्य­त्वा­त् । यद् विचित्रं कार्यं तन् नै­क­स्व­भा- व­का­र­ण­कृ­तं दृष्टं यथा घ­ट­प­ट­मु­कु­ट­श­क­टा­दि­, वि­चि­त्र­का­र्यं च प्रकृतं तस्मान् नै­क­स्व­भा­वे­श्व­रा­ख्य­का- र­ण­कृ­त­म् इति तद् अप्य् अ­स­म्य­क् सि­द्ध­सा­ध्य­ता­प­त्तेः । न ह्ये­क­स्व­भा­व­म् ई­श्व­रा­ख्यं त­न्वा­दे­र् नि­मि­त्त­का­र­ण­म् इ- ष्यते तस्य ज्ञा­न­श­क्ती­च्छा­श­क्ति­क्रि­या­श­क्ति­त्र­य­स्व­भा­व­त्वा­त् । त­नु­क­र­ण­भु­व­ना­द्यु­प­भो­क्तृ­प्रा­णि­ग­णा- १५दृ­ष्ट­वि­शे­ष­वै­चि­त्र्य­स­ह­का­रि­त्वा­च् च वि­चि­त्र­स्व­भा­वो­प­प­त्तेः­घ­ट­प­ट­मु­कु­ट­दि­का­र्य­स्या­पि त­न्नि­द­र्श­न­स्य त­दु­त्पा­द­न­वि­ज्ञा­ने­च्छा­क्रि­या­श­क्ति­वि­चि­त्र­त­दु­प­क­र­ण­स­चि­वे­नै­के­न­पु­रु­षे­ण स­मु­त्पा­द­न­सं­भ­वा­त् सा­ध्य­वि­क­ल- ता­नु­षं­गा­त् तद् एवं कार्यत्वं हेतुस् त­नु­क­र­ण­भु­व­ना­दे­र्बु­द्धि­म­न्नि­मि­त्त­त्वं सा­ध­य­त्य् एव स­क­ल­दो­ष­र­हि­त­त्वा­द् इति वै­शे­षि­काः स­म­भ्य­मं­स­त ते ऽपि न स­मं­ज­स­वा­चः । त­नु­क­र­ण­भु­व­ना­द­यो बु­द्धि­म­न्नि­मि­त्त­का इति पक्षस्य व्या­प­का­नु­प­लं­भे­न बा­धि­त­त्वा­त् का­र्य­त्वा­दि­हे­तोः­का­ला­त्य­या­प­दि­ष्ट­त्वा­च् च । तथा हि त­न्वा­द­यो न बुद्धि- २०म­न्नि­मि­त्त­का­स् त­द­न्व­य­व्य­ति­रे­का­नु­प­लं­भा­त् । यत्र य­द­न्व­य­व्य­ति­रे­का­नु­प­लं­भ­स् तत्र न त­न्नि­मि­त्त­क­त्वं दृष्टं यथा घ­ट­घ­टी­श­रा­वो­दं­च­ना­दि­षु­कु­विं­दा­द्य­न्व­य­व्य­ति­रे­का­ऽ­न­नु­वि­धा­यि­षु न­कु­विं­दा­दि­नि­मि­त्त­क­त्वं । बु­द्धि­म­द­न्व­य­व्य­ति­रे­का­ऽ­नु­प­लं­भ­श् च त­न्वा­दि­षु­, तस्मान् न­बु­द्धि­म­न्नि­मि­त्त­क­त्व­म् इति व्या­प­का­नु­प­लं­भः तत्कार- ण­क­त्व­स्थ त­द­न्व­य­व्य­ति­रे­को­प­लं­भे­न व्या­प्त­त्वा­त्कु­ला­ल­का­र­ण­क­स्य घटादेः कु­ला­ला­न्व­य­व्य­ति­रे­को­प­लं­भ- प्रसिद्धेः सर्वत्र बा­ध­का­भा­वा­त् । त­स्य­त­द्व्या­प­क­त्व­व्य­व­स्या­ना­त् । न चायम् अ­सि­द्ध­स् त­न्वा­दी­ना­मी­श्व­र­व्य- २५ति­रे­का­नु­प­लं­भ­स्य प्र­मा­ण­सि­द्ध­त्वा­त् । स हि न ता­व­त्का­ल­व्य­ति­रे­कः शा­श्व­ति­क­त्वा­दी­श्व­र­स्य क­दा­चि­द् अ- भा­वा­सं­भ­वा­त् । नापि दे­श­व्य­ति­रे­कः तस्य वि­भु­त्वे­न क­चि­द­भा­वा­नु­प­प­त्ते­र् ई­श्व­रा­भा­वे क­दा­चि­त् क्वचित् त- न्वा­दि­का­र्या­भा­वा­नि­श्च­या­त् । स्यान् म­तं­म­हे­श्व­रा­सि­सृ­क्षा­नि­मि­त्त­त्वा­त् त­न्वा­दि­का­र्य­स्या­य­म् अदोष इति । तद् अप्य् असत्यं । त­दि­च्छा­या नि­त्या­नि­त्य­वि­क­ल्प­द्व­या­न­ति­वृ­त्तेः । त­स्या­नि­त्य­त्वे व्य­ति­रे­का­सि­द्धिः । सर्वदा- स­द्भा­वा­त् त­न्वा­दि­का­र्यो­त्प­त्ति­प्र­सं­गा­त् । न­न्वी­श्व­रे­च्छा­या­नि­त्य­त्वे ऽप्य् अ­स­र्व­ग­त­त्वा­त् व्य­ति­रे­कः सि­द्ध­ए­व ३०क्वचिन् म­हे­श्व­र­सि­सृ­क्षा­पा­ये त­न्वा­दि­का­र्या­नु­त्प­त्ति­सं­भ­वा­दि­ति चेन् न । तद्देशे व्य­ति­रे­का­भा­व­सि­द्धेः । दे­शां­त­रे सर्वदा त­द­नु­प­प­त्तेः का­र्या­नु­द­य­प्र­सं­गा­त् । अन्यथा त­द­नि­त्य­त्वा­प­त्तेः अ­नि­त्यै­वे­च्छा­स् त्व् इति चेत् सा तर्हि सिसृक्षा म­हे­श्व­र­स्यो­त्प­द्य­मा­ना सि­सृ­क्षां­त­र­पू­र्वि­का­य­दी­ष्य­ते त­दा­ऽ­न­व­स्था­प्र­सं­गः प­रा­प­र- सि­सृ­क्षो­त्प­त्ता­व् एव म­हे­श्व­र­स्यो­प­क्षी­ण­श­क्ति­क­त्वा­त् प्र­कृ­त­त­न्वा­दि­का­र्या­नु­द­य एव स्यात् यदि पुनः प्रकृत- त­न्वा­दि­का­र्यो­त्प­त्तौ म­हे­श्व­र­स्य सि­सृ­क्षो­त्प­द्य­ते सापि त­त्पू­र्व­सि­सृ­क्षा­त इत्य् अ­ना­दि­सि­सृ­क्षा­सं­त­ति­र् ना­न­व­स्था- ३५दोषम् आ­स्कं­द­ति स­र्व­त्र­का­र्य­का­र­ण­सं­ता­न­स्या­ना­दि­त्व­सि­द्धे­र्बी­जां­कु­रा­दि­व­द् इत्य् अ­भि­धी­य­ते तदा यु­ग­प­न् नानादे- शेषु त­न्वा­दि­का­र्य­स्यो­त्पा­दो नो­प­प­द्ये­त यत्र य­त्का­र्यो­त्प­त्त­ये म­हे­श्व­र­सि­सृ­क्षा तत्र तस्यैव का­र्य­स्यो­त्प­त्ति- १. का­र­क­सं­घा­त­म् इत्य् अपि पाठः ११घ­ट­ना­त् । न च यावत्सु देशेषु यावंति का­र्या­णि­सं­भू­ष्णू­नि तावंत्यः सि­सृ­क्षा­स् त­स्ये­श्व­र­स्य स­कृ­दु­प­जा­यं­त इति वक्तुं शक्यं यु­ग­प­द् अ­ने­के­च्छा­प्रा­दु­र्भा­व­वि­रो­धा­द­स्म­दा­दि­व­त् । यदि पुनर् एकैव म­हे­श्व­र­सि­सृ­क्षा यु­ग­प­न् ना­ना­दे­श­का­र्ये ज­न­ना­य प्र­जा­य­त इ­ती­ष्य­ते त­दा­क्र­म­तो ऽ­ने­क­त­न्वा­दि­का­र्यो­त्प­त्ति­वि­रो­ध­स् त­दि­च्छा­याः श­श्व­द­भा­वा­त् । अथ मतम् एतत् यत्र यदा यथा यत् का­र्य­मु­त्पि­त्सु तत्र तदा तथा तद् उ­त्पा­द­ने­च्छा महे- ०५श्व­र­स्यै­कै­व तादृशी स­मु­त्प­द्य­ते ततो ना­ना­दे­शे­ष्व् ए­क­दे­शे­च क्रमेण यु­ग­प­च् च ता­दृ­श­म् अ­न्या­दृ­शं च तन्वादि- कार्यं प्रा­दु­र्भ­व­न् न वि­रु­ध्य­त इति तद् अप्य् अ­सं­भा­व्यं­क्व­चि­द् एकत्र प्रदेशे स­मु­त्प­न्ना­याः सि­सृ­क्षा­या द­वि­ष्ट­दे­शे­षु वि­भि­न्ने­षु ना­ना­वि­धे­षु ना­ना­का­र्य­ज­न­क­त्व­वि­रो­धा­त् अ­न्य­था­त­द­स­र्व­ग­त­त्वे ऽपि दे­श­व्य­ति­रे­का­नु­प­प­त्तेः । यदि हि यद् देशा सिसृक्षा तद् देशम् एव का­र्य­ज­न्म­ना­ऽ­न्य­दे­श­म् इति व्यवस्था स्यात् तदा दे­श­व्य­ति­रे­कः सिद्ध्ये- न् ना­न्य­थे­ति सि­सृ­क्षा­या न व्य­ति­रे­को­प­लं­भो म­हे­श्व­र­व­त् । व्य­ति­रे­का­भा­वे च ना­न्व­य­नि­श्च­यः शक्यः १०कर्तुं स­ती­श्व­रे त­न्वा­दि­का­र्या­णां जन्मेत्य् अन्वयो हि­पु­रु­षां­त­रे­ष्व् अपि समानः । तेष्व् अपि सत्सु त­न्वा­दि­का­र्यो- त्प­त्ति­सि­द्धेः । न च तेषां स­र्व­का­र्यो­त्प­त्तौ­नि­मि­त्त­का­र­ण­त्वं दि­क्का­ला­का­शा­ना­म् इव संमतं । प­रे­षां­सि­द्धां­त वि­रो­धा­न् म­हे­श्व­र­नि­मि­त्त­का­र­ण­त्व­वै­य­र्थ्या­च् च । य­दि­पु­न­स् तेषु पु­रु­षां­त­रे­षु सत्स्व् अपि क­दा­चि­त् त­न्वा­दि­का­र्या- नु­त्प­त्ति­द­र्श­ना­न् न त­न्नि­मि­त्त­का­र­ण­त्वं त­द­न्व­या­भा­व­श्चे­ति मतं त­दे­श्व­रे सत्य् अपि क­दा­चि­त् त­न्वा­दि­का­र्या­नु­त्प- त्तेर् ई­श्व­र­स्या­पि त­न्नि­मि­त्त­का­र­ण­त्वं मा भूत् । त­द­न्व­या­सि­द्धि­श् च तद्वद् आयाता । ए­ते­ने­श्व­र­सि­सृ­क्षा­यां नित्यायां १५सत्याम् अपि त­न्वा­दि­का­र्या­ज­न्म­द­र्श­ना­द् अ­न्व­या­भा­वः साधितः । का­ला­दी­नां च तेषु सत्स्व् अपि स­र्व­का­र्या­नु- त्पत्तेः । स्यान् मतं सा­म­ग्री­ज­नि­का कार्यस्य नैकं का­र­णं­त­त­स् त­द­न्व­य­व्य­ति­रे­का­व् एव का­र्य­स्या­न्वे­ष­णी­यौ नै­के­श्व­रा­न्व­य­व्य­ति­रे­कौ सामग्री च त­न्वा­दि­का­र्यो­त्प­त्तौ­त­त्स­म­वा­यि­का­र­ण­म् अ­स­म­वा­यि­का­र­णं निमि- त्त­का­र­णं चेति । तेषु सत्सु का­र्यो­त्प­त्ति­द­र्श­ना­द् अ­स­त्सु­चा­द­र्श­ना­द् इति सत्यम् एतत् । केवलं यथा सं­म­वा­य्य- स­म­वा­यि­का­र­णा­ना­म् अ­नि­त्या­नां ध­र्मा­दी­नां च नि­मि­त्त­का­र­णा­ना­म­न्व­य­व्य­ति­रे­कौ प्रसिद्धौ का­र्य­ज­न्म­नि २०तथा ने­श्व­र­स्य नि­त्य­स­र्व­ग­त­स्य त­दि­च्छा­या वा­नि­त्यै­क­स्व­भा­वा­या इति त­द­न्व­य­व्य­ति­रे­का­नु­प­लं­भः प्रसि- द्ध एव । न हि सा­म­ग्र्ये­क­दे­श­स्या­न्व­य­व्य­ति­रे­क­सि­द्धौ­का­र्य­ज­न्म­नि स­र्व­सा­म­ग्र्या­स् त­द­न्व­व्य­ति­रे­क­सि- द्धिर् इति शक्यं वक्तुं । प्रत्येकं सा­म­ग्र्या­क­दे­शा­नां­का­र्यो­त्प­त्ता­व् अ­न्व­य­व्य­ति­रे­क­नि­श्च­य­स्य प्रे­क्षा­पू­र्व­का­रि- भिर् अ­न्वे­ष­णा­त् । प­टा­द्यु­त्प­त्तौ कु­विं­दा­दि­सा­म­ग्र्ये­क­दे­श­व­त् । यथैव हि तं­तु­तु­री­वे­म­श­ला­का­दी­ना­म् अन्वय- व्य­ति­रे­का­भ्यां प­ट­स्यो­त्प­त्ति­र् दृष्टा त­था­कु­विं­दा­न्व­य­व्य­ति­रे­का­भ्या­म् अपि । त­दु­प­भो­क्तृ­ज­ना­दृ­ष्टा­न्व­य­व्य­ति- २५रे­का­भ्या­म् इवेति सु­प्र­ती­तं । ननु स­र्व­का­र्यो­त्प­त्तौ­दि­क्का­ला­का­शा­दि­सा­म­ग्र्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­व­दी- श्व­रा­दि­सा­म­ग्र्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्य सिद्धेर् न­व्या­प­का­नु­प­लं­भः सिद्ध इति चेत् न दि­क्का­ला­का- शा­दी­ना­म् अपि नि­त्य­स­र्व­ग­त­नि­र­व­य­व­त्वे क्व­चि­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­यो­गा­द् उ­दा­ह­र­ण­वै­ष­म्या­त् तेषाम् अपि हि प­रि­णा­मि­त्वे स­प्र­दे­श­त्वे च प­र­मा­र्थ­तः स्व­का­र्यो­त्प­त्तौ­नि­मि­त्त­त्व­सि­द्धेः ॥ नन्व् एवम् ई­श्व­र­स्या­पि बुद्ध्या- दि­प­रि­म­णा­मैः स्वतो ऽ­र्थां­त­र­भू­तैः प­रि­णा­मि­त्वा­त् स­कृ­त्स­र्व­मू­र्ति­म् अ­द्द्र­व्य­सं­यो­ग­नि­बं­ध­न­प्र­दे­श­सि­द्धे­श् च तन्वा- ३०दि­का­र्यो­त्प­त्तौ नि­मि­त्त­का­र­ण­त्वं यु­क्तं­त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्य त­न्वा­दे­र् उ­प­ष­न्न­त्वा­त् । स्वतो ऽ­न­र्थां­त­र­भू­तै­र् एव हि ज्ञा­ना­दि­प­रि­णा­मै­र् ई­श्व­र­स्य­प­रि­णा­मि­त्वं नेष्यते स्वा­रं­भ­का­व­य­वै­श् च सा­व­य­व­त्वं निरा- क्रियते । न पुनर् अ­न्य­था­, वि­रो­धा­भा­वा­न् न चै­व­म­नि­ष्ट­प्र­सं­गः द्र­व्यां­त­र­प­रि­णा­मै­र् अ­पि­प­रि­णा­मि­त्वा­प्र­सं­गा­त् तेषां त­त्रा­स­म­वा­या­त् । ये हि यत्र स­म­वा­यं­ति प­रि­णा­मा­स्तै­र् एव तस्य प­रि­णा­मि­त्वं । प­र­मा­णो­श् च स्वा- रं­भ­का­व­य­वा­भा­वे ऽपि स­प्र­दे­श­त्व­प्र­सं­गां ना­नि­ष्टा­प­त्त­ये­नै­या­यि­का­नां । प­र­मा­ण्वं­त­र­सं­यो­ग­नि­बं­ध­न­स्यै­क­स्य ३५प्र­दे­श­स्य प­र­मा­णो­र् अ­पी­ष्ट­त्वा­त् । न­चो­प­च­रि­त­प्र­दे­श­प्र­ति­ज्ञा आ­त्मा­दि­ष्व् एवं वि­रु­द्ध्य­ते­स्वा­रं­भ­का­व­य­व­ल­क्ष- णानां प्र­दे­शा­नां त­त्रो­प­च­रि­त­त्व­प्र­ति­ज्ञा­ना­त् । मू­र्ति­म­द्द्र­व्य­सं­यो­ग­नि­वं­ध­ना­नां तु तेषां पा­र­मा­र्थि­क­त्वा­त् अन्यथा स­र्व­मू­र्ति­म­द्द्र­व्य­सं­यो­गा­नां यु­ग­प­द्भा­वि­ना­मु­प­च­रि­त­त्व­प्र­स­गा­त् वि­भु­द्र­व्या­णां स­र्व­ग­त­त्व­म् अप्य् उ- १२प­च­रि­तं स्यात् । प­र­मा­णो­श् च­प­र­मा­ण्वं­त­र­सं­यो­ग­स्य पा­र­मा­र्थि­का­सि­द्धे­र्द्व्य­णु­का­दि­का­र्य­द्र­व्य­म् अ­पा­र­मा­र्थि- कम् आ­स­ज्ये­त । का­र­ण­स्यो­च­रि­त­त्वे का­र्य­स्या­नु­प­च­रि­त­त्वा­यो­गा­द् इति केचित् प्र­च­क्ष्य­ते । ते ऽ­पि­स्या­द्वा­दि­म- तम् अं­ध­स­र्प­वि­ल­प्र­वे­श­न्या­ये­ना­नु­स­रं­तो ऽपि ने­श्व­र­स्य­नि­मि­त्त­का­र­ण­त्वं त­न्वा­दि­का­र्यो­त्प­त्तौ स­म­र्थ­यि­तु- म् ईशते । तथापि त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्य सा­ध­यि­तु­म­श­क्य­त्वा­द् आ­त्मां­त­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न- ०५वत् । यथैव ह्य् आ­त्मां­त­रा­णि त­न्वा­दि­का­र्यो­त्प­त्तौ न­नि­मि­त्त­का­र­णा­नि तेषु सत्सु भावाद् अ­न्व­य­सि­द्धा­व् अपि तच्छून्ये च देशे क्वचिद् अपि त­न्वा­दि­का­र्या­नु­त्प­त्ते­र्व्य­ति­रे­क­सि­द्धा­व् अपि च । त­थे­श्व­रे सत्येव त­न्वा­दि­का- र्यो­त्प­त्ते­स् तच्छून्ये प्रदेशे क्वचिद् अपि त­द­नु­त्प­त्ते­स्त­च्छू­न्य­स्य प्र­दे­श­स्यै­वा­भा­वा­द् अ­न्य­य­व्य­ति­रे­क­सि­द्धा­व­पी­श्व- रो नि­मि­त्त­का­र­णं मा भूत् सर्वथा वि­शे­षा­भा­वा­त् । स्यान् म­तं­म­हे­श्व­र­स्य बु­द्धि­म­त्त्वा­त् स­म­स्त­का­र­क­प­रि- ज्ञा­न­यो­गा­त् त­त्प्र­यो­क्तृ­त्व­ल­क्ष­णं नि­मि­त्त­का­र­ण­त्वं­त­न्वा­दि­का­र्यो­त्प­त्तौ व्य­व­ति­ष्ठ­ते । न पुनर् आ­त्मां­त­रा­णा­म् अ- १०ज्ञत्वात् त­ल्ल­क्ष­ण­नि­मि­त्त­का­र­ण­त्वा­घ­ट­ना­द् इति । तद् अपि न­स­मी­ची­नं स­र्व­ज्ञ­स्य स­म­स्त­का­र­क­प्र­यो­क्तृ­त्वा- सिद्धेः यो­ग्यं­त­र­व­त् । न हि यो­ग्यं­त­रा­णां स­र्व­ज्ञ­त्वे ऽ­पि­स­म­स्त­का­र­क­प्र­यो­क्तृ­त्व­म् इष्यते । ननु तेषां स­म­स्त­प­दा­र्थ­ज्ञा­न­स्यां­त्य­स्य यो­गा­भ्या­स­वि­शे­ष­ज­न्म­नः­स­द्भा­वे स­क­ल­मि­थ्या­ज्ञा­न­दो­ष­प्र­वृ­त्ति­ज­न्म­दुः­ख- प­रि­क्ष­या­त् प­र­म­निः­श्रे­य­स­सि­द्धेः­स­म­स्त­का­र­क­प्र­यो­क्तृ­त्वा­सि­द्धिः । न पुनर् ई­श्व­र­स्य त­स्य­स­दा मु­क्त­त्वा­त् स­दै­वे­श्व­र­त्वा­च् च सं­सा­रि­मु­क्त­वि­ल­क्ष­ण­त्वा­त् । न हि­सं­सा­रि­व­द­ज्ञो म­हे­श्व­रः प्र­ति­ज्ञा­य­ते नापि मु­क्त­व­त् १५स­म­स्त­ज्ञा­नै­श्व­र्य­र­हि­त इति त­स्यै­वं­स­म­स्त­का­र­क­प्र­यो­क्तृ­त्व­ल­क्ष­णं नि­मि­त्त­का­र­ण­त्वं­का­या­दि­का­र्यो­त्प­त्तौ सं­भा­व्य­त इति केचित् । ते ऽपि न वि­चा­र­च­तु­र­चे­त­सः । का­या­दि­का­र्य­स्य म­हे­श्व­रा­भा­वे क्वचिद् अभा- वा­सि­द्धे­र् व्य­ति­रे­का­सं­भ­व­स्य प्र­ति­पा­दि­त­त्वा­त् । नि­श्चि­ता­न्व­य­स्या­प्य् अ­भा­वा­त् । ननु च यत्र यदा यथा म­हे­श्व­र­सि­सृ­क्षा सं­भ­व­ति तत्र तदा तथा का­या­दि­का­र्य­मु­त्प­द्य­ते । अ­न्य­त्रा­न्य­दा­ऽ­न्य­था त­द­भा­वा­न् नो- त्पद्यत इत्य् अ­न्व­य­व्य­ति­रे­कौ म­हे­श्व­र­सि­सृ­क्षा­याः­का­या­दि­का­र्य­म् अ­नु­वि­ध­त्ते कुं­भा­दि­का­र्य­व­त् कु­ला­ला­दि- २०सि­सृ­क्षा­याः । ततो ना­न्व­य­व्य­ति­रे­क­यो­र् व्या­प­क­यो­र् अ­नु­प­लं­भो­ऽ­स्ति यतो व्या­प­का­नु­लं­भः पक्षस्य बाधकः स्याद् इति चेन् न । तस्या म­हे­श्व­र­सि­सृ­क्षा­याः­का­या­दि­का­र्यो­त्प­त्तौ नि­त्या­नि­त्य­त्व­वि­क­ल्प­द्व­ये ऽपि निमित्त- का­र­ण­त्व­नि­रा­क­र­णा­त् । त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्या­सि­द्धे­र्व्या­प­का­नु­प­लं­भः प्रसिद्ध एव पक्षस्य बाधक इत्य् अ­नु­मा­न­बा­धि­त­प­क्ष­त्वा­त् का­ल­त्य­या­प­दि­ष्ट­हे­तु­त्वा­च्च न बु­द्धि­म­न्नि­मि­त्त­त्व­सा­ध­नं साधीयः सिद्धं यतो ऽ­नु­पा­या­सि­द्धः सर्वज्ञो ऽनादिः क­र्म­भि­र­स्पृ­ष्टः सर्वदा सिद्ध्येद् इति सू­क्तं­"­त­स्या­नु­पा­य­सि­द्ध­स्य २५स­र्व­था­ऽ­नु­प­प­त्ति­त­" इति । यो 'प्य् आ­ह­मो­क्ष­मा­र्ग­प्र­णी­ति­र् अ­ना­दि­सि­द्ध­स­र्व­ज्ञ­म् अं­त­रे­ण­नो­प­प­द्य­ते सो­पा­य­सि­द्ध­स्य स­र्व­ज्ञ­स्या­न­व­स्था­ना­त् मो­क्ष­मा­र्ग­प्र­णी­ते­र् अ­सं­भ­वा­त­व­स्था­ने वा तस्य स­मु­त्प­न्न­त­त्त्व­ज्ञा­न­स्या­पि साक्षा- न् न त­त्त्व­ज्ञा­नं मोक्षस्य कारणं त­द्भा­व­भा­वि­त्वा­भा­वा­त्त­त्व­ज्ञा­ना­त् पूर्वं मो­क्ष­मा­र्ग­स्य प्र­ण­ये­न त­दु­प­दे­श­स्य प्रा­मा­ण्या­यो­गा­द् अ­त­त्त्व­ज्ञ­व­च­ना­द् र­थ्या­पु­रु­ष­व­च­न­व­त् । ना­पि­प्रा­दु­र् भू­त­सा­क्षा­त्त­त्त्व­ज्ञा­न­स्या­पि प­र­म­वै­रा- ग्योत्पत्तेः पू­र्व­म­व­स्था­न­सं­भ­वा­न् मो­क्ष­मा­र्ग­प्र­णी­ति­र् युक्ता । साक्षात् स­क­ल­त­त्त्व­ज्ञा­न­स्यै­व प­र­म­वै­रा­ग्य­स्व­भा­व- ३०त्वात् । ए­ते­न­स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­प्र­क­र्ष­प­र्यं­त­प्रा­प्तौ­निः­श्रे­य­स­म् इति वदतो ऽपि न मो­क्ष­मा­र्ग प्र­ण­य­न­सि­द्धि­र् इति प्र­ति­पा­दि­तं बोद्धं । के­व­ल­ज्ञा­नो­त्प­त्तौ क्षा­यि­क­स­म्य­ग्द­र्श­न­स्य क्षा­यि­क­चा­रि­त्र­स्य च प­र­म­प्र­क­र्ष­प­रि­प्रा­प्त­स्य स­द्भा­वा­त् स­म्य­ग्द­र्श­ना­दि­त्र­य­प्र­क­र्ष­प­र्यं­त­प्रा­प्तौ प­र­म­मु­क्ति­प्र­सं­गा­द् अ­व­स्था­ना- योगान् मो­क्ष­मा­र्गो­प­दे­शा­सं­भ­वा­त् तदाप्य् अ­व­स्था­ने स­र्व­ज्ञ­स्य­न ता­व­न्मा­त्र­का­र­ण­त्वं मोक्षस्य स्यात् त­द्भा­व­भा­वि­त्वा­भा­वा­द् एव ज्ञा­न­मा­त्र­व­द् इति तन् मतम् अ­प्य­नू­द्य वि­चा­र­य­न्न् आह — ३५प्र­णी­ति­र् मो­क्ष­मा­र्ग­स्य न वि­ना­ऽ­ना­दि­सि­द्ध­तः । स­र्व­ज्ञा­द् इति त­त्सि­र्द्धि­र् न परीक्षा सहा स हि ॥ ९ ॥ १३प्रणेता मो­क्ष­मा­र्ग­स्य ना­श­री­रो ऽ­न्य­मु­क्त­व­त् । स­श­री­र­स् तु ना­ऽ­क­र्मा सं­भ­व­त्य् अ­ज्ञ­जं­तु­व­त् ॥ १० ॥ यस्माद् अ­ना­दि­सि­द्धा­त् स­र्व­ज्ञा­न् मो­क्ष­मा­र्ग­प्र­णी­तिः­सा­दि­स­र्व­ज्ञा­न् मो­क्ष­मा­र्ग­प्र­ण­य­ना­सं­भ­व­भ­या­द् अभ्यनु- ज्ञायते । सो ऽ­श­री­रो वा स्यात् स­श­री­रो वा ग­त्यं­त­रा­भा­वा­त् । न तावद् अ­श­री­रो मो­क्ष­मा­र्ग­स्य प्रणेता ०५सं­भ­व­ति तद् अ­न्य­मु­क्त­व­द् वा­क्प्र­वृ­त्ते­र् अ­यो­गा­त् । ना­पि­स­श­री­रः स­क­र्म­क­त्व­प्र­सं­गा­द् अ­ज्ञ­प्रा­णि­व­त् । ततो न अ­ना­दि­सि­द्ध­स्य स­र्व­ज्ञ­स्य मो­क्ष­मा­र्ग­प्र­णी­तिः प­री­क्षां­स­ह­ते यतो ऽसौ व्य­व­स्था­प्य­ते । ननु चा­श­री­र­त्व- स­श­री­र­त्व­यो­र् मो­क्ष­मा­र्ग­प्र­णी­तिं प्र­त्य­नं­ग­त्वा­त्त­त्त्व­ज्ञा­ने­च्छा­प्र­य­त्न­नि­मि­त्त­त्वा­त् तस्याः का­या­दि­का­र्यो­त्पा­द­न- वत् । त­न्मा­त्र­नि­बं­ध­न­त्वो­प­ल­ब्धेः का­र्यो­त्पा­द­न­स्य । तथाहि कुं­भ­का­रः कुं­भा­दि­का­र्यं कुर्वन् न सशरी- रत्वेन कुर्वीत सर्वस्य स­श­री­र­स्य कू­विं­दा­दे­र् अ­पि­कुं­भा­दि­क­र­ण­प्र­सं­गा­त् । नाप्य् अ­श­री­र­त्वे­न कश्चित् कुंभादि- १०कार्यं कुरुते मुक्तस्य त­त्क­र­ण­प्र­सं­गा­त् । किं त­र्हि­कुं­भा­दि­का­र्यो­त्पा­द­न­ज्ञा­ने­च्छा­प्र­य­त्नैः कुं­भ­का­रः कुं­भा­दि­का­र्यं कुर्वन्न् उ­प­ल­भ्य­ते त­द­न्य­त­मा­पा­ये ऽ­पि­त­द­नु­प­प­त्तेः ज्ञा­ना­पा­ये क­स्य­चि­द् इच्छतो ऽपि कार्यो- त्पा­द­ना­द­र्श­ना­त् । का­र्यो­त्पा­द­ने­च्छा­पा­ये च ज्ञा­न­व­तो ऽ­पि­त­द­नु­प­ल­ब्धेः । पत्र प्र­य­त्ना­पा­ये च कार्यो- त्पा­द­न­ज्ञा­ने­च्छा­व­तो ऽपि त­द­सं­भ­वा­त् । ज्ञा­ना­दि­त्र­य­स­द्भा­वे च का­र्यो­त्प­त्ति­द­र्श­ना­त्त­त्त्व­ज्ञा­ने­च्छा- प्रयत्ने नि­बं­ध­न­म् एव का­र्य­क­र­ण­म् अ­नु­मं­त­व्यं । तदस्ति च म­हे­श्व­र­ज्ञा­ने­च्छा­प्र­य­त्न­त्र­यं । ततो ऽ­सौ­मो­क्ष­मा­र्ग- १५प्र­ण­य­नं का­या­दि­का­र्य­व­त् करोत्य् एव वि­रो­धा­भा­वा­द् इ­ति­क­श्चि­त् सो ऽपि न यु­क्त­वा­दी वि­चा­रा­स­ह­त्वा­त् । सदा क­र्म­भि­र् अ­स्पृ­ष्ट­स्य क्वचिद् इ­च्छा­प्र­य­त्न­यो­र् अ­यो­गा­त् त­दा­ह­ — न चेच्छा शक्तिर् ईशस्य क­र्मा­भा­वे ऽपि युज्यते । तदिच्छा वा­ऽ­न­भि­व्य­क्ता क्रि­या­हे­तुः कुतो ऽ­ज्ञ­व­त् ॥ ११ ॥ न हि कुं­भ­का­र­स्ये­च्छा­प्र­य­त्नौ कुं­भा­द्यु­त्प­त्तौ­निः­क­र्म­णः­प्र­ती­तौ स­क­र्म­ण एव तस्य त­त्प्र­सि­द्धेः । २०यदि पुनः सं­सा­रि­णः कुं­भ­का­र­स्य क­र्म­नि­मि­त्ते­च्छा सि­द्धा­स­दा­मु­क्त­स्य तु क­र्मां­भा­वे ऽ­पी­च्छा­श­क्तिः । सं­भ­व­ति सो­पा­य­मु­क्त­स्ये­च्छा­पा­या­त् न च त­द्व­दी­श्व­र­स्य­त­द­सं­भ­व इति मतं । तदा सा म­हे­श्व­रे­च्छा­श­क्ति- र् अ­भि­व्य­क्ता­ना­भि­व्य­क्ता वा । न तावद् अ­भि­व्य­क्ता­त­दा­भि­व्यं­ज­का­भा­वा­त् त­ज्ज्ञा­न­म् एव त­द­भि­व्यं­ज­क­म् इति- चेत् न तस्य श­श्व­त्स­द्भा­वा­द् ई­श्व­र­स्य­स­दे­च्छा­भि­व्य­क्ति­प्र­सं­गा­त् । न चैवं तस्याः का­दा­चि­त्क­त्वा­त् । अन्यथा व­र्ष­श­तां­ते व­र्ष­श­तां­ते म­हे­श्व­रे­च्छो­त्प­द्य­ते इ­ति­सि­द्धां­ता­वि­रो­धा­त् । यदि पुनस् त­न्वा­द्यु­प­भो­क्तृ- २५प्रा­णि­ग­णा­दृ­ष्टं त­द­भि­व्यं­ज­क­म् इति मतिः तदा त­द­दृ­ष्ट­मी­श्व­रे­च्छा­नि­मि­त्त­क­म् अ­न्य­नि­मि­त्त­कं वा । प्रथम- पक्षे प­र­स्प­रा­श्र­य­दो­षः सत्याम् ई­श्व­रे­च्छा­भि­व्य­क्तौ­प्रा­णि­ना­म­दृ­ष्टं सति च त­द­दृ­ष्ठे म­हे­श्व­रे­च्छा­भि­व्य­क्ति- र् इति । स्यान् मतं प्रा­णि­ना­म् अदृष्टं पू­र्वे­श्व­रे­च्छा­नि­मि­त्त­कं­त­द­भि­व्य­क्ति­श् च त­त्पू­र्व­प्रा­ण्य­दृ­ष्ट­नि­मि­त्ता­त् तद् अ- पि त­द­दृ­ष्टं पू­र्वे­श्व­रे­च्छा­नि­मि­त्त­का­म् इत्य् अ­ना­दि­र् इ­यं­का­र्य­का­र­ण­भा­वे­न प्रा­णि­ग­णा­दृ­ष्टे­श्व­रे­च्छा­भि­व्य­क्त्योः संततिः । ततो न प­र­स्प­रा­श्र­य­दो­षो बी­जां­कु­र­सं­त­ति­व­द् इति । तद् अ­नु­प­प­न्नं । ए­का­ने­क­प्रा­ण्य­दृ­ष्ट­नि­मि­त्त- ३०त्व­वि­क­ल्प­द्व­या­न­ति­क्र­मा­त् । सा ही­श्व­रे­च्छा­भि­व्य­क्ति­र् य­द्ये­क­प्रा­ण्य­दृ­ष्टि­नि­मि­त्ता तदा त­द्भो­ग्य­का­या­दि- का­र्यो­त्प­त्ता­व् एव निमित्तं स्यात् न­स­क­ल­प्रा­ण्यु­भो­ग्य­का­या­दि­का­र्यो­त्प­त्तौ­, तथा च­स­कृ­द­ने­क­प्रा­ण्यु­प- भोग्य का­या­दि­का­र्यो­प­ल­ब्धि­र् न स्यात् । यदि पु­न­र­ने­क­प्रा­ण्य­दृ­ष्ट­नि­मि­त्ता तदा तस्या ना­ना­स्व­भा­व­प्र­सं­गो ना­ना­का­या­दि­का­र्य­क­र­णा­त् । न ह्ये­क­प्रा­ण्यु­प­भो­ग्य­का­या­दि­नि­मि­त्ते­नै­के­न­स्व­भा­वे­ने­श्व­रे­च्छा­भि­व्य­क्ता­, ना­ना­प्रा­ण्यु­प­भो­ग्य­का­या­दि­का­र्य­क­र­णा स­म­र्था­, अ­ति­प्र­सं­गा­त् । यदि पुनस् तादृश ए­वै­क­स्व­भा­वो नाना- ३५प्रा­ण्य­दृ­ष्ट­नि­मि­त्तो येन ना­ना­प्रा­ण्यु­प­भो­ग्य­का­या­दि­का­र्या­णां­ना­ना­प्र­का­रा­णा­म् ई­श्व­रे­च्छा नि­मि­त्त­का­र­णं १४भ­व­ती­ति मतं तदा न किंचिद् अ­ने­क­स्व­भा­वं व­स्तु­सि­द्ध्ये­त वि­चि­त्र­का­र्य­क­र­णै­क­स्व­भा­वा­द् एव भावाद् विचित्र- का­र्यो­त्प­त्ति­घ­ट­ना­त् । तथा च घ­टा­दि­र् अ­पि­रू­प­र­स­गं­ध­स्प­र्शा­द्य­ने­क­स्व­भा­वा­भा­वे ऽपि रू­पा­दि­ज्ञा­न­म­ने­कं कार्यं कु­र्वी­त­, शक्यं हि वक्तुं ता­दृ­गे­क­स्व­भा­वो घ­टा­दे­र्ये­न च­क्षु­रा­द्य­ने­क­सा­म­ग्री स­न्नि­धा­ना­द् अ­ने­क­रू­पा­दि­ज्ञा- न­ज­न­न­नि­मि­त्तं भवेद् इति । कुतः प­दा­र्थ­ना­ना­त्व­व्य­व­स्था । प्र­त्य­य­ना­ना­त्व­स्या­पि प­दा­र्थै­क­त्वे ऽपि भावा- ०५वि­रो­धा­त् । न हि द्रव्यम् एकः प­दा­र्थः­ना­ना­गु­णा­दि­प्र­त्य­य­वि­शे­ष­ज­न­नै­क­स्वा­भा­वो वि­रु­ध्य­ते । यदि पुनः प्र­त्य­य­वि­शे­षा­दि­का­र्य­भे­दा­द्द्र­व्य­गु­णा­दि­प­दा­र्थ­ना­ना­त्व व्य­व­स्था­प्य­ते त­दा­म­हे­श्व­रे­च्छा­याः सकृ- द् अ­ने­क­प्रा­ण्यु­प­भो­ग­यो­ग्य­का­या­दि­का­र्य­ना­ना­त्वा­न्ना­ना­स्व­भा­व­त्वं कथम् इव न सिध्येत । यदि पु­न­री­श्व- रेच्छाया ना­ना­स­ह­का­रि­ण एव ना­ना­स्व­भा­वा­स् त­द्व्य­ति­रे­के­ण­भा­व­स्य स्व­भा­वा­यो­गा­द् इति मतं तदा स्व­भा­व­त­द्व­तो­र् भे­दै­कां­ता­भ्यु­प­ग­मः स्यात् तस्मिंश् च­स्व­भा­व त­द्भा­व­वि­रो­धः स­ह्य­विं­ध्य­व­द् आ­प­नी­प­द्ये­त प्रत्या- १०स­त्ति­वि­शे­षा­न् नैवम् इति चेत् कः पुनर् अ­सौ­प्र­त्या­स­त्ति­वि­शे­षः स­म­वा­यि­नां स­ह­का­रि­णां स­म­वा­यो­ऽ­स­म­वा- यिनां का­र्यै­का­र्थ­स­म­वा­यः का­र्य­का­र­णै­का­र्थ­स­म­वा­यो वा­नि­मि­त्त­का­र­णा­नां तु का­र्यो­त्प­त्ता­व् अपेक्षा कर्तृ- स­म­वा­यि­नी क­र्म­स­म­वा­यि­नी वा­ऽ­पे­क्ष­मा­ण­ता प्र­त्या­स­त्ति­र् इ­ति­चे­त् ई­श्व­रो­दि­क्का­ला­का­शा­दी­नि च सर्व- का­र्या­णा­म् उ­त्पा­द­क­का­र­ण­स्व­भा­व­त्वं प्र­ति­प­द्ये­र­न् त­स्य­ते­षां च त­दु­त्प­त्तौ नि­मि­त्त­का­र­ण­त्वा­त् । तथा स­क­ल­प्रा­ण्य­दृ­ष्टा­नां का­र्या­दि­का­र्य­स­म­वा­य्य­स­म­वा­यि­का­र­णा­नां­च म­हे­श्व­र­स्व­भा­व­त्वं दु­र्नि­वा­रं काया- १५दि­का­र्य्यो­त्प­त्तौ त­त्स­ह­का­रि­त्व­सि­द्धे­र् इ­ति­स­र्व­म­स­मं­ज­स­मा­स­ज्ये­त ना­ना­स्व­भा­वै­के­श्व­र­त­त्त्व­सि­द्धेः­त­था च प­र­म­ब्र­म्हे­श्व­र इति ना­म­मा­त्रं भिद्येत प­र­म­ब्र­ह्म­ण­ए­वै­क­स्य ना­ना­स्व­भा­व­स्य व्य­व­स्थि­तेः । स्यान् मतं कथ- म् एकं ब्रह्म ना­ना­स्व­भा­वा­यो­गि भा­वां­त­रा­भा­वे भ­वे­त्­, भा­वां­त­रा­णा­म् एव प्र­त्या­स­त्ति­वि­शि­ष्टा­नां स्व­भा­व­त्वा­द् इति । तद् अप्य् अ­पे­श­लं । भा­वां­त­रा­णां स्व­भा­व­त्वे क­स्य­चि­द् ए­के­न­स्व­भा­वे­न प्र­त्या­स­त्ति­वि­शे­षे­ण प्र­ति­ज्ञा­य­मा­ने नाना- त्व­वि­रो­धा­त् । प्र­त्या­स­त्ति­वि­शे­षै­र् ना­ना­स्व­भा­वै­स् ते­षां­स्व­भा­व­त्वा­न् नानात्वे ते ऽपि प्र­त्या­स­त्ति­वि­शे­षाः स्वभा- २०वास् तद्वतो ऽपरैः प्र­त्या­स­त्ति­वि­शे­षा­ख्यैः स्व­भा­वै­र्भ­वे­यु­र् इत्य् अ­न­व­स्था­प्र­सं­गा­त् सु­दू­र­म् अपि गत्वा स्व­भा­व­व­तः स्व­भा­वा­नां स्व­भा­वां­त­र­नि­र­पे­क्ष­त्वे प्रथमे ऽपि स्व­भा­वाः­स्व­भा­वां­त­र­नि­र­पे­क्षाः प्र­स­ज्ये­र­न् । तथा च सर्वे सर्वस्य स्वभावा इति स्व­भा­व­सं­क­र­प्र­सं­गः तं­प­रि­जि­ही­र्ष­ता न स्व­भा­व­त­द्व­तो­र् भे­दै­कां­तो ऽ­भ्यु­पं­ग­त­व्यः त­द­भे­दै­कां­ते च स्व­भा­वा­नां तद्वति स­र्वा­त्म­ना­नु­प्र­वे­शा­त्त­द् एवैकं तत्त्वं प­र­म­ब्र­ह्मे­ति नि­ग­द्य­मा­नं न प्रमाण- विरुद्धं स्यात् तद् अप्य् अ­नि­च्छ­ता स्व­भा­व­त­द्व­तोः क­थं­चि­त्ता­दा­त्म्य­म् ए­षि­त­व्यं । तथा चे­श्व­रे­च्छा­याः नाना- २५स्वभावाः क­थं­चि­त् ता­दा­त्म्य­म् अ­नु­भ­वं­तो ऽ­ने­कां­ता­त्मि­का­मी­श्व­रे­च्छां सा­ध­ये­युः । ताम् अप्य् अ­नि­च्छ­तै­क­स्व­भा­वे- श्वरेच्छा प्र­ति­प­त्त­व्या­, सा­चै­के­न प्रा­ण्य­दृ­ष्टे­ना­भि­व्य­क्तां­त­दे­क­प्रा­ण्यु­प­भो­ग­यो­ग्य­म् एव का­या­दि­का­र्यं कुर्यात् ततो न सकृद् अ­ने­क­का­या­दि­का­र्यो­त्प­त्ति­र् इति न­प्रा­ण्य­दृ­ष्ट­नि­मि­त्ते­श्व­रे­च्छा­ऽ­भि­व्य­क्तिः सिध्येत् । एतेन प­दा­र्थां­त­र­नि­मि­त्ता­ऽ­पी­श्व­रे­च्छा­ऽ­भि­व्य­क्ति­र् अपास्ता । स्यान् मतं म­हे­श्व­रे­च्छा­ऽ­न­भि­व्य­क्तै­व का­र्य­ज­न्म­नि नि­मि­त्तं­, क­र्म­नि­बं­ध­ना­या ए­वे­च्छा­याः क्वचिद् अ­भि­व्य­क्ता­या­नि­मि­त्व­द­र्श­ना­त् त­दि­च्छा­याः क­र्म­नि­मि­त्त­त्वा- ३०भावाद् इति । तद् अप्य् अ­सं­ब­द्धं । क­स्या­श्चि­द् इ­च्छा­याः­स­र्व­था­ऽ­न­भि­व्य­क्ता­याः क्वचित् कार्ये क्रि­या­हे­तु­त्वा­सि­द्धे­र् अज्ञ- जं­तु­व­त् । क­र्मा­भा­वे चेच्छायाः स­र्व­था­ऽ­नु­प­प­त्तेः । तथाहि वि­वा­दा­ध्या­सि­तः पु­रु­ष­वि­शे­षो ने­च्छा­वा­न् निः­क­र्म­त्वा­त् यो यो निःकर्मा स स ने­च्छा­वा­न् य­था­मु­क्ता­त्मा­निः­क­र्मा­चा­यं तस्मान् ने­च्छा­वा­न् इति ने­श्व­र­स्ये­च्छा­सं­भ­वः त­द­भा­वे च न प्रयत्नः स्या­त्त­स्ये­च्छा­पू­र्व­क­त्वा­त् त­द­भा­वे भा­वा­वि­रो­धा­त् इति बु­द्धी­च्छा­प्र­य­त्न­मा­त्रा­दी­श्व­रो निमित्तं का­या­दि­का­र्यो­त्प­त्तौ­कुं­भा­द्यु­त्प­त्तौ कुं­भ­का­र­व­द् इति व व्य­व­ति­ष्ठ­ते । ३५स्याद् आकूतं ते वि­वा­दा­प­न्नः पु­रु­ष­वि­शे­षः प्र­कृ­ष्ट­ज्ञा­न­यो­गी­स­दै­वै­श्व­र्य­यो­गि­त्वा­त् यस् तु न प्र­कृ­ष्ट­ज्ञा­न­यो­गी नासौ स­दै­वै­श्व­र्य­यो­गी यथा संसारी । मुक्तश् च­स­दै­वै­श्व­र्य­यो­गी च भ­ग­वा­न् तस्मात् प्र­कृ­ष्ट­ज्ञा­न­यो­गी सिद्धः । स च प्राणिनां भो­ग­भू­त­ये का­या­दि­का­र्यो­त्प­त्तौ­सि­सृ­क्षा­वा­न् प्र­कृ­ष्ट­ज्ञा­न­यो­गि­त्वा­त् यस् तु न १५तथा स न प्र­कृ­ष्ट­ज्ञा­न­यो­गी यथा संसारी । मुक्तश्च प्र­कृ­ष्ट­ज्ञा­न­यो­गी­चा­यं तस्मात् तथेति तस्येच्छा- व­त्व­सि­द्धिः । तथा च प्र­य­त्न­वा­न् असौ सि­सृ­क्षा­व­त्वा­त् । योयत्र सि­सृ­क्षा­वा­न् स तत्र प्र­य­त्न­वा­न् दृष्टः यथा घ­टो­त्प­त्तौ कुलालः । सि­सृ­क्षा­वां­श् च­त­नु­क­र­ण­भु­व­ना­दौ भ­ग­वा­न् तस्मात् प्र­य­त्न­वा­न् इ­ति­ज्ञा­ने­च्छा- प्र­य­त्न­त्व­सि­द्धेः । निः­क­र्म­णो ऽपि स­दा­शि­व­स्या­श­री­र­स्या­पि­त­न्वा­दि­का­र्यो­त्प­त्तौ नि­मि­त्त­का­र­ण­त्व­सि­द्धे- ०५र् मो­क्ष­मा­र्ग­प्र­णी­ता­व् अपि त­त्का­र­ण­त्व­सि­द्धिः बा­ध­का­भा­वा­दि­ति । तद् एतद् अप्य् अ­स­मं­ज­सं । सर्वथा निः­क­र्म­णः क­स्य­चि­द् ऐ­श्व­र्य­वि­रो­धा­त् । तथा हि वि­वा­दा­ध्या­सि­तः पु­रु­षो­नै­श्व­र्य­यो­गी निः­क­र्म­क­त्वा­त् यो यो निःकर्मा स स नै­श्व­र्य­यो­गी यथा मुक्तात्मा । निः­क­र्मा­चा­यं त­स्मा­न्नै­श्व­र्य­यो­गी । नन्व् ए­नो­म­लै­र् ए­वा­स्पृ­ष्ट­त्वा­द् अनादि यो­ग­ज­ध­र्मे­ण यो­गा­दी­श्व­र­स्य निः­क­र्म­त्व­म् अ­सि­द्धा­म् इति चेत्न तर्हि स­दा­मु­क्तो ऽसौ ध­र्मा­ध­र्म­क्ष­या­द् एव मुक्ति प्रसिद्धेः श­श्व­त्क्ले­श­क­र्म­वि­पा­का­श­यै­र् अ­प­रा­मृ­ष्ट­त्वा­द­ना­दि­यो­ग­ज­ध­र्म­सं­बं­धे ऽपि जीवन् मुक्तेर् अ­वि­रो­ध एव १०वै­रा­ग्ये­श्व­र्य­ज्ञा­न­सं­बं­धे ऽपि त­द­वि­रो­ध­व­द् इति चेत्तर्हि प­र­मा­र्थ­तो मु­क्ता­मु­क्त­स्व­भा­व­ता म­हे­श्व­र­स्या­भ्यु­प- गता स्यात् त­था­चा­ने­कां­त­सि­द्धि­र् दु­र्न्नि­वा­रा । ए­ते­ना­ना­दि­बु­द्धि­मा­न् नि­मि­त्त­त्व­यो­गा­द् ई­स्व­र­स्य ध­र्म­ज्ञा­न- वै­रा­ग्यै­श्व­र्य­यो­गा­त् श­श्व­त्क्ले­श­क­र्म­वि­पा­का­श­यै­र­प­रा­मृ­ष्ट­त्वा­च् च सदैवं मुक्तत्वं स­दै­वे­श्व­र­त्वं­ब्रु­वा­णो नैकां- तम् अ­भ्य­नु­जा­ना­ती­ति नि­वे­दि­तं प्र­ति­प­त्त­व्यं । क­थं­चि­न्मु­क्त­त्व­स्य क­थं­चि­द् अ­मु­क्त­त्व­स्य च प्रसिद्धेः । ततो ऽ­ने­कां­ता­त्म­क­त्व­प्र­सं­ग­प­रि­जि­ही­र्षु­णा सर्वथा मु­क्त­ए­वे­श्व­रः प्र­व­क्त­व्यः तथा च सर्वथा निः­क­र्म­त्वं १५त­स्यो­र­री­क­र्त­व्य­म् इति नासिद्धं साधनं । ना­प्य­नै­कां­ति­कं विपक्षे वृ­त्त्य­सि­द्धेः । क्वचिद् ऐ­श्व­र्य­यो­गि­नि त्रि­द­शे­श्व­रे­त्या­दौ सर्वथा निः­क­र्म­त्व­स्य वृ­त्त्य­सि­द्धेः­त­त एव न विरुद्धं । नापि का­ला­त्य­या­प­दि­ष्टं पक्षस्य प्र­मा­णे­ना­बा­ध­ना­त् । न हि प्र­त्य­क्ष­तो ऽ­स्म­दा­दि­भि­रै­श्व­र्य­यो­गी कश्चिन् निः­क­र्मो­प­ल­भ्य­ते यतः प्रा­त्य­क्ष­बा­धि­तः पक्षः स्यात् । नाप्य् अ­नु­मा­न­त­स् तत्र स­र्व­स्या­नु­मा­न­स्य­व्या­प­का­नु­प­लं­भे­न बा­धि­त­प­क्ष­स्य का­ला­त्य­या­प­दि­ष्ट- त्व­सा­ध­ना­त् । नाप्य् आ­ग­म­त­स् त­स्यो­प­लं­भ­स् तत्र त­स्य­यु­क्त्या­न­नु­गृ­ही­त­स्य प्रा­मा­ण्य­वि­रो­धा­त् । त­द­नु­ग्रा- २०हिकाया युक्तेर् अ­सं­भ­वा­द् एव यु­क्त्य­नु­गृ­ही­त­स्या­पि न­त­त्रा­ग­म­स्य सं­भा­व­ना यतः प्रा­मा­ण्ये­ना­बा­ध्य­मा­नः पक्षो न सिद्ध्येत् हेतोश् च­का­ला­त्य­या­प­दि­ष्ट­त्वं प­रि­हा­रो न­भ­वे­त् । एतेन स­प्र­ति­प­क्ष­त्वं सा­ध­न­स्य निरस्तं । प्र­ति­प­क्षा­नु­मा­न­स्य नि­र­व­द्य­स्य­सं­भ­वा­भा­व­सा­ध­ना­त् । तद् एवम् अस्माद् अ­नु­मा­ना­दै­श्व­र्य­वि­र­ह­सा- धने म­हे­श्व­र­स्ये­च्छा­प्र­य­त्न­वि­र­हो ऽपि साधितः स्या­त्ध­र्म­वि­र­ह­व­त् । यथैव हि निः­क­र्म­त्व­म् ऐ­श्व­र्य­वि­र­हं सा­ध­य­ति त­थे­च्छा­प्र­य­त्न­म् अपि तस्य तेन व्या­प्ति­सि­द्धेः । क­स्य­चि­द् इ­च्छा­व­तः प्र­य­त्न­व­त­श् च प­र­मै­श्व­र्य २५योगिनो ऽ­पीं­द्रा­दे­र् निः­क­र्म­त्व­वि­रो­ध­सि­द्धेः । ज्ञा­न­श­क्ति­स् तु­निः­क­र्म­णो ऽपि क­स्य­चि­न् न वि­रु­ध्य­ते चे­त­ना­त्म- वादिभिः कैश्चिद् वै­शे­षि­क­सि­द्धां­त­म् अ­भ्यु­ग­च्छ­द्भि­र्मु­क्ता­त्म­न्य् अपि चे­त­ना­याः प्र­ति­ज्ञा­ना­त् । चेतना च ज्ञान- शक्तिर् एव न पुनस् त­द्व्य­ति­रि­क्ता चि­च्छ­क्ति­र् अ­प­रि­णा­मि­न्य­प्र­ति­सं­क्र­मा­ऽ­द­र्शि­त­वि­ष­या शुद्धा चा­ऽ­नं­ता च यथा का­पि­लै­र् उ­प­व­र्ण्य­ते तस्याः प्र­मा­ण­वि­रो­धा­त् तथा च­म­हे­श्व­र­स्य क­र्म­भि­र् अ­स्पृ­ष्ट­स्या­पि ज्ञा­न­श­क्ति­र् अ- श­री­र­स्या­पि च मु­क्ता­त्म­न इव प्रसिद्धा त­त्प्र­सि­द्धौ च । ३०ज्ञा­न­श­क्त्यै­व निः­शे­ष­का­र्यो­त्प­त्तौ प्रभुः किल । स­दे­श्व­र इति ख्या­ने­ऽ­नु­मा­न­म् अ­नि­द­र्श­नं ॥ १२ ॥ न हि कश्चित् क­स्य­चि­त् का­र्यो­त्प­त्तौ ज्ञा­न­श­क्त्ये­व प्र­भु­रु­प­ल­ब्धा य­तो­वि­वा­दा­ध्या­सि­तः पुरुषो ज्ञान- शक्त्यैव स­र्व­का­र्या­ण्यु­त्पा­द­य­ति प्र­भु­त्वा­द् इत्य् अ­नु­मा­न­म­नु­दा­ह­र­णं न भवेत् । ननु सा­ध­र्म्यो­दा­ह­र­णा­भा­वे ऽपि वै­ध­र्म्यो­द­ह­र­ण­सं­भ­वा­न् ना­ऽ­नु­दा­ह­र­ण­म् इदम् अ­नु­मा­नं । तथा हि यस् तु ज्ञा­न­श­क्त्यै­व न कार्यम् उ­त्पा­द­य­ति ३५स न प्रभुः यथा संसारी क­र्म­प­र­तं­त्र इ­ति­वै­ध­र्म्ये­ण नि­द­र्श­नं सं­भ­व­त्य् एवेति न मंतव्यं । साधर्म्यो- दा­ह­र­ण­वि­र­हे ऽ­न्व­य­नि­र्ण­या­भा­वा­द् व्य­ति­रे­क­नि­र्ण­य­स्य­वि­रो­धा­त् । तथा श­क्रा­दे­र् ज्ञा­ने­च्छा­प्र­य­त्न­वि­शे­षैr१६स्वकार्यं कुर्वतः प्र­भु­त्वे­न व्य­भि­चा­रा­च् च न­हीं­द्रो­ज्ञा­न­श­क्त्यै­व स्वकार्यं कुरुते त­स्ये­च्छा­प्र­य­त्न­यो­र­पि भावात् नचास्य प्र­भु­त्व­म् असिद्धं प्र­भु­त्व­सा­मा­न्य­स्य­स­क­ला­म­र­वि­ष­य­स्य स्वा­तं­त्र­ल­क्ष­ण­स्या­पि स­द्भा­वा­त् ॥ प्रति- वादि प्र­सि­द्ध­म् अपि नि­द­र्श­न­म् अनूद्य नि­रा­कु­र्व­न्न् आह — स­मी­हा­म् अं­त­रे­णा­पि य­था­व­क्ति जि­ने­श्व­रः । ०५त­थे­श्व­रो ऽपि कार्याणि कुर्याद् इत्य् अप्य् अ­पे­श­लं ॥ १३ ॥ सति ध­र्म­वि­शे­षे हि ती­र्थ­कृ­त्त्व­स­मा­ह्व­ये । ब्रूयाज् जि­ने­श्व­रो मार्गं न ज्ञानाद् एव के­व­ला­त् ॥ १४ ॥ सि­द्ध­स्या­पा­स्त­निः­शे­ष­क­र्म­णे वा­ग­सं­भ­वा­त् । विना ती­र्थ­क­र­त्त्वे­न नाम्ना ना­र्थो­प­दे­श­ना ॥ १५ ॥ १०म­हे­श्व­रः स­मी­हा­मं­त­रे­णा­पि प्रयत्नं च ज्ञा­न­श­क्त्यै­व­मो­क्ष­मा­र्ग­प्र­ण­य­नं त­न्वा­दि­का­र्यं च कुर्वीत महे- श्व­र­त्वा­त् यथा प्र­ति­वा­दि­प्र­सि­द्धो जि­ने­श्व­रः­प्र­व­च­नो­प­दे­श­म् इति प्र­ति­वा­दि­प्र­सि­द्ध­म् अपि नि­द­र्श­न­म् अनुमा- नस्य नो­प­प­द्य­ते स्या­द्वा­दि­भिः प्र­ति­ज्ञा­य­मा­न­स्य­जि­ने­श्व­र­स्य ज्ञा­न­श­क्त्यै­व प्र­व­च­न­ल­क्ष­ण­का­र्य­का­र­णा­सि­द्धेः सत्य् एव ती­र्थ­क­र­त्व­ना­म­पु­ण्या­ति­श­ये­द­र्श­न­वि­शु­द्ध्या­दि­भा­व­ना­वि­शे­ष­नि­बं­ध­ने­स­मु­त्प­न्न­के­व­ल­ज्ञा­न­स्यो­द­य- प्राप्ते प्र­व­च­ना­ख्य­ती­र्थ­क­र­ण­प्र­सि­द्धेः । प्र­क्षी­णा­शे­ष­क­र्म­णः सिद्धस्य वा­क्प्र­वृ­त्ते­र् अ­सं­भ­वा­त्ती­र्थं क­र­त्व­ना­म­पु- १५ण्या­ति­श­या­पा­ये के­व­लि­नो ऽपि वा­क्प्र­सि­द्ध्य­सं­भ­व­व­त् ? इ­ति­ध­र्म­वि­शे­ष­वि­शि­ष्ट ए­वो­त्त­म­सं­ह­न­न­श­री­रः केवली प्र­व­च­ना­ख्य­ती­र्थ­स्य कर्ता प्रसिद्ध इति क­थ­म­सौ नि­द­र्श­नं म­हे­श्व­र­स्या­पि ॥ १६ ॥ तथा ध­र्म­वि­शे­षो ऽस्य योगश् च यदि शाश्वतः । त­दे­श्व­र­स्य देहो ऽस्तु यो­ग्यं­त­र­व­द् उत्तमः ॥ १६ ॥ यस्य हि ध­र्म­वि­शे­षो यो­ग­वि­शे­ष­श् च म­ह­र्षि­यो­गि­नः­प्र­सि­द्धः तस्य देहो ऽप्य् उत्तम ए­वा­यो­गि­ज­न- २०दे­हा­द्वि­शि­ष्टः प्र­सि­द्ध­स् तथा म­हे­श्व­र­स्या­पि­दे­हे­नो­त्त­मे­न भ­वि­त­व्यं तम् अं­त­रे­ण ध­र्म­वि­शे­ष­स्य­यो­ग­वि­शे­ष­स्य वा­ऽ­नु­प­प­त्ति­र् ऐ­श्व­र्या­यो­गा­द् वै­रा­ग्या­यो­ग­व­त् । कु­तो­ज­ग­न्नि­मि­त्त­क­र­ण­त्वं सि­द्ध­यं­द­ज्ञ­जं­तु­व­न् मु­क्ता­त्म­व­च् च म­तां­त­र­म् आशंक्य नि­रा­कु­र्व­न्न् आह । नि­ग्र­हा­नु­ग्र­हौ देहं स्वं नि­र्मा­या­न्य­दे­हि­नां । क­रो­ती­श्व­र इत्य् एतन् न­प­री­क्षा­क्ष­मं वचः ॥ १७ ॥ २५क­स्य­चि­द् दुष्टस्य निग्रहं शिष्टस्य चा­नु­ग्र­हं­क­रा­ती­श्व­रः प्र­भु­त्वा­त् लो­क­प्र­सि­द्ध­प्र­भु­व­त् । न चैवं ना­नै­श्व­र­सि­द्धिः ना­ना­प्र­भू­णा­मे­क­म­हा­प्र­भु­तं­त्र­त्व­द­र्श­ना­त् । तथा हि वि­वा­दा­ध्या­सि­ता­ना­ना­प्र­भ­व एक म­हा­प्र­भु­तं­त्रा एव ना­ना­प्र­भु­त्वा­त् ये ये ना­ना­प्र­भ­व­स् तेते अ­त्रै­क­म­हा­प्र­भु­तं­त्रा दृष्टाः यथा सामंत मां­ड­लि­का­द­य ए­क­च­क्र­व­र्ति­तं­त्राः प्र­भ­व­श् चै­ते­ना­ना­च­क्र­व­र्तीं­द्रा­द­यः तस्माद् ए­क­म­हा­प्र­भु­तं­त्रा एव योऽसौ म­हा­प्र­भुः स म­हे­श्व­र इत्य् ए­के­श्व­र­सि­द्धिः । स च­स्व­दे­ह­नि­र्मा­ण­क­रो ऽ­न्य­दे­हि­नां नि­ग्र­हा­नु­ग्र­ह­क­र­त्वा­त् यो ३०यो ऽ­न्य­दे­हि­नां नि­ग्र­हा­नु­ग्र­ह­क­रः स स्वदेह नि­र्मा­ण­क­रो­दृ­ष्टो यथा राजा । तथा चायम् अ­न्य­दे­हि­नां निग्र- हा­नु­ग्र­ह­क­रः तस्मात् स्व­दे­ह­नि­र्मा­ण­क­र इति सिद्धं । त­था­स­ति स्वं देहं नि­र्मा­या­न्य­दे­हि­नां नि­ग्र­हा­नु­ग्र- हौ क­रो­ती­श्व­र इति के­षां­चि­त् वचः तच् च न प­री­क्षा­क्ष­मं­म­हे­श्व­र­स्या­श­री­र­स्य स्व­दे­ह­नि­र्मा­णा­नु­प­प­त्तेः तथा हि । १७दे­हां­त­रा­द् विना तावत् स्वदेहं ज­न­ये­द् यदि । तदा प्र­कृ­त­का­र्ये ऽपि दे­हा­धा­न­म् अ­न­र्थ­कं ॥ १८ ॥ दे­हां­त­रा­त् स्व­दे­ह­स्य विधाने चा­न­व­स्थि­तिः । तथा च प्रकृतं कार्यं कुर्याद् ईशो न जा­तु­चि­त् ॥ १९ ॥ ०५यदि हीश्वरो दे­हां­त­रा­द् वि­ना­ऽ­पि स्व­दे­ह­म् अनु­ध्या­न­मा­त्रा­दु­त्पा­द­ये­त् त­दा­ऽ­न्य­दे­हि­नां नि­ग्र­हा­नु­ग्र­ह­ल­क्ष­णं कार्यम् अपि प्रकृतं तथैव ज­न­ये­द् इति त­ज्ज­न­ने­दे­हा­धा­न­म् अ­न­र्थ­कं स्यात् । यदि पुनर् दे­हां­त­रा­द् ए­व­स्व­दे­हं वि­द­धी­त तदा तद् अपि दे­हां­त­र­म् अ­न्य­स्मा­द् देहाद् इत्य् अ­न­व­स्थि­तिः­स्या­त्­, तथा चा­प­रा­प­र­दे­ह­नि­र्मा­ण ए­वो­प­क्षी­ण­श­क्ति­क­त्वा­त् न क­दा­चि­त् प्रकृतं कार्यं कुर्याद् ईश्वरः यथैव हि­प्र­कृ­त­का­र्य­ज­न­ना­या­पू­र्वं श­री­र­म् ईश्वरो नि­ष्पा­द­य­ति­त­थै­व त­च्छ­री­र­नि­ष्पा­द­ना­या­पू­र्वं श­री­रां­त­रं नि­ष्पा­द­ये­द् इ­ति­क­थ­म् अ­न­व­स्था वि­नि­वा­र्ये­त­, न हि के­षां­चि­त् प्राणिनां १०नि­ग्र­हा­नु­ग्र­ह­क­र­णा­त् पूर्वं श­री­र­म् ई­श्व­र­स्य प्र­यु­ज्य­ते­त­तो ऽपि पूर्वं श­री­रां­त­र­प्र­सं­गा­त् । अ­ना­दि­श­री­र­सं­त­ति सिद्धेर् अ­श­री­र­त्व­वि­रो­धा­त् । न चैकेन नि­र्मा­ण­श­री­रे­ण­ना­ना­दि­ग्दे­श­व­र्ति­प्रा­णि­वि­शे­ष­नि­ग्र­हा­नु­ग्र­ह- वि­धा­न­म् ई­श्व­र­स्य घ­ट­ते­, यतो यु­ग­प­न् ना­ना­नि­र्मा­ण­श­री­रा­णि­त­स्य न स्युः त­द­भ्यु­प­ग­मे च त­न्नि­र्मा­णा­य ना­ना­श­री­रां­त­रा­णि भ­वे­यु­र् इत्य् अ­ना­दि­ना­ना­श­री­र­सं­त­त­यः­क­थ­म् ई­श्व­र­स्य न प्र­स­ज्ये­र­न् । यदि पुनर् एकेन श­री­रे­ण नाना स्व­श­री­रा­णि कुर्वीत यु­ग­प­त्क्र­मे­ण वा­त­दै­के­नै­व देहेन ना­ना­दि­ग्दे­श­व­र्ति­प्रा­णि­ग­ण­नि­ग्र­हा- १५नु­ग्र­हा­व् अपि तथैव कुर्वीत । तथा च­क­णा­द­ग­जा­सु­रा­द्य­नु­ग्र­ह­नि­ग्र­ह­वि­धा­ना­यो­लू­का­दि­त­द­नु­रू­प­श­री­र- ना­ना­त्व­क­थ­नं न यु­क्ति­प­थ­प्र­स्था­यि स्यात् । यदि पुनर् न­दे­हां­त­रा­द् विना स्वदेहं ज­न­ये­त्­, नापि दे­हां­त­रा­त्­, स्वयम् ई­श्व­र­स्य सवर्था दे­हा­वि­धा­ना­द् इति मतं तद् अ­पि­दू­ष­य­न्न् आह — स्वयं दे­हा­वि­धा­ने तु तेनैव व्य­भि­चा­रि­ता । का­र्य­त्वा­देः प्र­यु­क्त­स्य हेतोर् ई­श्व­र­सा­ध­ने ॥ २० ॥ २०यदि हीश्वरो न स्वयं स्वदेहं विधत्तं त­दा­ऽ­सौ­त­द्दे­हः किं नित्यः स्याद् अनित्यो वा न तावन् नित्यः सा­व­य­व­त्वा­त् । यत् सा­व­य­वं तद् अनित्यं दृष्टं य­था­घ­टा­दि । सा­व­य­व­श् चे­श्व­र­दे­ह­स् तस्मान् न नित्य इति बा­ध­क­स- द्भावात् । यदि पुनर् अनित्यः तदा कार्यो ऽसौ कुतः प्रा­दु­र्भ­वे­त् । म­हे­श्व­र­ध­र्म­वि­शे­षा­द् एवेति चेत् तर्हि सर्व- प्राणिनां शु­भा­शु­भ­श­री­रा­दि­का­र्यं त­द्ध­र्मा­ध­र्मे­भ्य ए­व­प्रा­दु­र् भवेद् इति, किं कृतम् ई­श्व­रे­ण नि­मि­त्त­का­र­ण­त­या प­रि­क­ल्पि­ते­न । तथा च वि­वा­दा­प­न्नं त­नु­क­र­ण­भु­व­ना­दि­कं­बु­द्धि­म­न्निं­मि­त्त­कं का­र्य­त्वा­त् स्वा­रं­भ­का­व­य­व- २५स­न्नि­वे­श­वि­शि­ष्ट­त्वा­द् अ­चे­त­नो­पा­दा­न­त्वा­द् इ­त्या­दे­र् हे­तो­री­श्व­र­सा­ध­ना­य प्र­यु­क्त­स्ये­श्व­र­दे­हे­न व्य­भि­चा­रि­ता स्यात् त­स्या­नी­श्व­र­नि­मि­त्त­त्वे ऽपि का­र्य­त्वा­दि­सि­द्धे­र् इति त­तो­ने­श्व­र­सि­द्धिः सं­भा­व्य­ते । सांप्रतं शं­क­र­म­त­म् आ- शंक्य दू­ष­य­न्न् आह — य­था­ऽ­नी­शः स्व­दे­ह­स्य कर्ता दे­हां­त­रा­न् मतः । पू­र्व­स्मा­द् इत्य् अ­ना­दि­त्वा­न् ना­न­व­स्था प्र­स­ज्य­ते ॥ २१ ॥ ३०त­थे­श­स्या­पि पू­र्व­स्मा­द् देहाद् दे­हां­त­रो­द्भ­वा­त् । ना­न­व­स्थे­ति यो ब्रूयात् त­स्या­ऽ­नी­श­त्व­म् ईशितुः ॥ २२ ॥ अनीशः क­र्म­दे­हे­ना­ऽ­ना­दि­सं­ता­न­व­र्ति­ता । यथैव हि स­क­र्मा­न­स् तद्वन् न कथम् ईश्वरः ॥ २३ ॥ १ चिं­त­न­मा­त्रा­त् । १८न ह्यनीशः स्व­श­री­र­स्य श­री­रां­त­रे­ण विना कर्ताप्रति­वा­दि­नः सिद्धो यम् उ­दा­ह­र­णी­कृ­त्या­श­री­र­स्या- पीशस्य स्व­श­री­र­नि­र्मा­णा­य सामर्थ्यं स­म­र्थ्य­ते अ­न­व­स्था­चा­पा­द्य­मा­ना नि­षि­ध्य­ते । पू­र्व­पू­र्व­श­री­रा­पे­क्ष- यापि त­दु­त्त­रो­त्त­र­श­री­र­क­र­णे । किं तर्हि का­र्म­ण­श­री­रे­ण­स­श­री­र ए­वा­नी­शः श­री­रां­त­र­म् उ­प­भो­ग­यो­ग्यं नि­ष्पा­द­य­ती­ति परस्य सिद्धांतः तथा य­दी­शः­पू­र्व­क­र्म­दे­हे­न स्व­दे­ह­म् उत्तरं नि­ष्पा­द­ये­त् तदा स­क­र्मै­व­स्या­त् न ०५श­श्व­त्क­र्म­भि­र् अस्पृष्टः सिद्ध्येत् त­स्या­नी­श­व­द­ना­दि­सं­ता­न­व­र्ति­ना क­र्म­श­री­रे­ण सं­बं­ध­सि­द्धेः । स­क­ल­क­म­र्णो ऽप्य् अ- पाये स्व­श­री­र­क­र­णा­यो­गा­न् मु­क्त­व­त् स­र्व­था­निः­क­र्म­णो­बु­द्धी­च्छा­द् वे­ष­प्र­य­त्ना­सं­भ­व­स्या­पि सा­ध­ना­त् ॥ ततो नेशस्य देहो ऽस्ति प्रो­क्त­दो­षा­नु­षं­ग­तः । नापि ध­र्म­वि­शे­षो ऽस्य दे­हा­भा­वे वि­रो­ध­तः ॥ २४ ॥ ये­ने­च्छा­म् अं­त­रे­णा­पि तस्य कार्ये प्र­व­र्त­नं । १०जि­नें­द्र­व­द् घ­टे­ते­ति नो­दा­ह­र­ण­सं­भ­वः ॥ २५ ॥ इत्य् उ­प­सं­हा­र­श्लो­कौ । सां­प्र­त­म् अ­श­री­र­स्य स­दा­शि­व­स्य­यै­र् ज्ञानम् अ­भ्यु­प­ग­तं त एव प्रष्टव्याः किम् ईशस्य ज्ञानं नित्यम् अनित्यं चेति प­क्ष­द्व­ये ऽपि दू­ष­ण­म् आह — ज्ञानम् ईशस्य नित्यं चेद् अ­श­री­र­स्य न क्रमः । का­र्या­णा­म् अ­क्र­मा­द् धेतोः का­र्य­क्र­म­वि­रो­ध­तः ॥ २६ ॥ १५ननु च ज्ञानस्य म­हे­श्व­र­स्य नित्यत्वे ऽपि ना­क्र­म­त्वं­नि­र­न्व­य­क्ष­णि­क­स्यै­वा­क्र­म­त्वा­त् का­लां­त­र दे­शां­त­र­प्रा­प्ति­वि­रो­धा­त् का­ला­पे­क्ष­स्य दे­शा­पे­क्ष­स्य च­क्र­म­स्या­सं­भ­वा­त् । सं­ता­न­स्या­प्य् अ­व­स्तु­त्वा­त् परमा- र्थतः क्र­म­व­त्त्वा­नु­प­प­त्तेः कू­ट­स्थ­नि­त्य­व­त् न हि य­था­सां­ख्याः कूटस्थं पु­रु­ष­म् आ­म­नं­ति तथा वयम् ईश्वर- ज्ञानं म­न्या­म­हे तस्य सा­ति­श­य­नि­त्य­त्वा­त् क्र­मो­प­प­त्तेः­नि­र­ति­श­यं हि पु­रु­ष­त­त्त्वं प्र­ति­स­म­यं स्व­रू­पे­णै­वा- स्तीति श­ब्द­ज्ञा­ना­नु­पा­ति­ना वि­क­ल्पे­न व­स्तु­शू­न्ये­न पूर्वम् आ­सी­दि­दा­नी­म् अस्ति पश्चाद् भ­वि­ष्य­ती­ति क्र­म­व­द् इ- २०व लोकैर् व्य­व­हा­र­प­द­वी­मा­नी­य­त इति न प­र­मा­र्थ­तः­क्र­म­व­त्त्वं तस्य सांख्यैर् अ­भि­धी­य­ते न च क्र­मे­णा­ने­क- का­र्य­का­रि­त्वं त­स्या­क­र्तृ­त्वा­त् स­दो­दा­सी­न­त­या­ऽ­वस्थि­त­त्वा­त् । न च क्र­मे­णा­क्र­मे­ण चा­र्थ­क्रि­या­पा­ये तस्या- व­स्तु­त्व­म् इति केषांचिद् दू­ष­ण­म् अ­व­का­शं लभते । व­स्तु­नो­ऽ­र्थ­क्रि­या­का­रि­त्व­ल­क्ष­णा­प्र­ति­ष्ठा­ना­त् । अ­न्य­थो­दा- सीनस्य किंचिद् अ­कु­र्व­तो व­स्तु­त्वा­भा­व प्र­सं­गा­त् । स­त्ता­या­ए­व व­स्तु­ल­क्ष­णो­प­प­त्ते­र् अ­भा­वा­स्या­पि व­स्त्वं­त­र- स्व­भा­व­स्य पु­रु­ष­त­त्त्व­स्य इव स्व­स­त्ता­न­ति­क्र­मा­द्व­स्तु­त्वा­वि­रो­धा­त् सा­मा­न्या­दे­र् अपि स्व­रू­प­स­त्त्व­स्य वस्तुल- २५क्ष­ण­स्या­भ्यु­प­ग­मा­त् । न किंचिद् वस्तु स­त्ता­ल­क्ष­णं­व्य­भि­च­र­ती­ति का­पि­ला­नां दर्शनं । न पुनर् वै­शे­षि­का­णां ई­श्व­र­ज्ञा­न­स्यो­दा­सी­न­स्य क­ल्प­ने­त­त्क­ल्प­ना­वै­य­र्थ्य­प्र­सं­गा­त् का­र्य­का­रि­णै­व ते­न­भ­वि­त­व्यं यच् च का­र्य­का­रि तत् सा­ति­श­य­म् एव युक्तं । न चै­वं­प­रि­णा­मि­नि­त्य­ता ज्ञानस्य सां­ख्य­प­रि­क­ल्पि­त­प्र­धा­न­व­त्प्र­स­ज्य­ते­, त­द­ति­श­या­नां क्र­म­भु­वां ततो भि­न्न­त्वा­त्­, त­द­भे­दे­ऽ­ति­श­या­ना­म् इ­वे­श्व­र­ज्ञा­न­स्या­पि ना­शो­त्पा­द­प्र­सं­गा­त् । ई­श्व­र­ज्ञा­न­व­द् वा त­द­ति­श­या­ना­म­नु­त्पा­द­वि­ना­श­ध­र्म­क­त्व­प्र­सं­गा­त् । तद् एवम् ई­श्व­र­ज्ञा­नं­क्र­मे­णा­ने­का­ति­श­य ३०संपाते क्र­म­व­द् एव । क्र­म­व­त­श् चे­श्व­र­ज्ञा­ना­त् का­र्या­णां­क्र­मो न वि­रु­ध्य­त एव, स­र्व­था­प्य् अ­क्र­मा­द् एव हेतोः कार्य- क्र­म­वि­रो­ध­सि­द्धेः । एतेन सांख्यैः प­रि­क­ल्प्य­मा­न­स्य­पु­रु­ष­स्य नि­र­ति­श­य­स्य स­र्व­दो­दा­सी­न­स्य वै­य­र्थ्य­म् आ- पा­दि­त­म् इति बोद्धव्यं । वै­शे­षि­का­णा­म् आ­त्मा­दि­व­स्तु­नो­नि­त्य­स्या­प्य् अ­र्थां­त­र­भू­तै­र् अ­ति­श­यैः सा­ति­श­य­त्वो­प­ग­मा- त् स­र्व­दो­दा­सी­न­स्य क­स्य­चि­द् अ­प्र­ति­ज्ञा­ना­द् इति केचिद् आ­च­क्ष­ते । ते ऽप्य् एवं प्रष्टव्याः कथम् ई­श्व­र­स्य ज्ञानस्य ततो ऽ­र्थां­त­र­भू­ता­ना­म् अ­ति­श­या­नां क्र­म­व­त्त्वे वा­स्त­वं­क्र­म­व­त्त्वं सि­द्ध्ये­त­, तेषां तत्र स­म­वा­या­द् इति चेत् समानः ३५प­र्य­नु­यो­गः कथम् अ­र्थां­त­र­भू­ता­ना­म् अ­ति­श­या­ना­मी­श्व­र­ज्ञा­न एव स­म­वा­यो न पुनर् अ­न्य­त्रे­ति त­त्रै­वे­हे­द­मि­ति प्र­त्य­य­वि­शे­षो­त्प­त्ते­र् इति चेत् ननु स ए­वे­हे­द­म् इ­ति­प्र­त्य­य­वि­शे­षः कुतो ऽ­न्य­त्रा­पि न स्यात् सर्वथा १. किंचिद्ज्ञः । २. जैनस्य । ३. सां­ख्यै­र­प्र­ति­पा­द­ना­त् ४ : बौ­द्धा­दी­नां । ५. क­स्य­चि­दृ­षे । १९वि­शे­षा­भा­वा­त् । यथैव हि, इह म­हे­श्व­र­ज्ञा­ने­ऽ­ति­श­या इति ततो ऽ­र्थां­त­र­भा­वि­नो ऽपि प्र­ती­यं­ते तथेह घटे ते ऽ­ति­श­याः प्र­ती­यं­तां । तत्रैव तेषां स­म­वा­या­दि­हे­द­म् इति प्र­त्य­य­वि­शे­षो न पुनर् अ­न्य­त्रे­ति चेत् सोय- म् अ­न्यो­न्य­सं­श्र­यः । स­ती­हे­द­म् इति प्र­त्य­य­वि­शे­षे ऽ­ति­श­या­ना­मी­श्व­र­ज्ञा­न एव स­म­वा­यः सिद्ध्येत् तत्रैव तेषां स­म­वा­या­द् इ­हे­द­म् इति प्र­त्य­य­वि­शे­षो नि­य­म्य­त इ­ति­नै­क­स्या­पि प्रसिद्धिः । भवतु वा तेषां तत्र ०५स­म­वा­यः­, स तु क्रमेण यु­ग­प­द् वा, क्रमेण चेत् क­थ­म­क्र­म­म् ई­श्व­र­ज्ञा­नं क्र­म­भा­व्य­ने­का­ति­श­य­स­म­वा­य- क्रमेण प्र­ति­प­द्य­त इति दु­र­व­बो­धं­, क्र­म­व­र्ति­भि­र­ति­श­यां­त­रै­री­श्व­र­ज्ञा­न­स्य क्र­म­व­त्व­सि­द्धे­र् अदोषो ऽयम् इति चेत् ननु तान्य् अप्य् अन्यान्य् अ­ति­श­यां­त­रा­णी­श्व­र­ज्ञा­ना­द­र्थां­त­र­भू­ता­नि कथं तस्य क्र­म­व­त् तां सा­ध­ये­यु­र् अति- प्र­सं­गा­त् । तेषां तत्र स­म­वा­या­द् इति चेत् स त­र्हि­त­त्स­म­वा­यः क्रमेण यु­ग­प­द् वेत्य् अ­नि­वृ­त्तः प­र्य­नु­यो­गो ऽनव- स्था च । यदि पुनर् यु­ग­प­द् ई­श्व­र­ज्ञा­ने ऽ­ति­श­या­नां­स­म­वा­य­स् तदा त­न्नि­बं­ध­नो ऽपि तस्य क्रमो । दू­रो­त्सा­रि­त १०एव तेषाम् अ­क्र­म­त्वा­द् इ­ति­सा­ति­श­य­स्या­पी­श्व­र­ज्ञा­न­स्या­क्र­म­त्व­सि­द्धिः । त­था­चा­क्र­मा­द् ई­श्व­र­ज्ञा­ना­त् कार्याणां क्रमो न स्याद् इति सूक्तं दूषणं । किं च त­दी­श्व­र­ज्ञा­नं­प्र­मा­णं स्यात् फलं वा प­क्ष­द्व­ये ऽपि दोषम् आ­द­र्श­य­न्ना­ह­ — त­द्बो­ध­स्य प्र­मा­ण­त्वे फ­ला­भा­वः प्र­स­ज्य­ते । ततः फ­ला­व­बो­ध­स्या­नि­त्य­स्ये­ष्टौ म­त­क्ष­तिः ॥ २७ ॥ फलत्वे तस्य नित्यत्वं न स्यान् मानात् स­मु­द्भ­वा­त् । १५ततो ऽ­नु­द्भ­व­ने तस्य फलत्वं प्र­ति­ह­न्य­ते ॥ २८ ॥ ने­श्व­र­ज्ञा­नं नित्यं प्रमाणं सिद्ध्येत् तस्य फ­ला­भा­वा­त् । फ­ल­ज्ञा­न­स्या­नि­त्य­स्य प­रि­क­ल्प­ने च महेश्व- रस्य नि­त्या­नि­त्य­ज्ञा­न­द्व­य­प­रि­क­ल्प­ना­यां सि­द्धां­त­वि­रो­धा­त् । फ­ल­त्वे­वे­श्व­र­ज्ञा­न­स्य नित्यत्वं न स्यात् प्र­मा­ण­त­स् तस्य स­मु­द्भ­वा­त् । ततो ऽ­नु­द्भ­वे त­स्य­फ­ल­त्व­वि­रो­धा­न् न नित्यम् ई­श्व­र­ज्ञा­न­म् अ­भ्यु­प­ग­म­नी­यं त­स्य­नि­ग- दि­त­दो­षा­नु­षं­गे­ण नि­र­स्त­त्वा­त् । किं तर्ह्य् अ­नि­त्य­म् ए­वे­श्व­र­ज्ञा­न­म् इत्य् अपरे । त­न्म­त­म् अनूद्य नि­रा­कु­र्व­न्न् आह — २०अ­नि­त्य­त्वे तु त­ज्ज्ञा­न­स्या­ने­न व्य­भि­चा­रि­ता । का­र्य­त्वा­दे­र् म­हे­शे­ना­क­र­णे ऽस्य स्व­बु­द्धि­तः ॥ २९ ॥ बु­ध्द्यं­त­रे­ण तद्बुद्धेः करणे चा­न­व­स्थि­तिः । ना­ना­दि­सं­त­ति­र् युक्ता क­र्म­सं­ता­न­तो विना ॥ ३० ॥ अनित्यं ही­श्व­र­ज्ञा­न­म् ई­श्व­र­बु­द्धि­का­र्यं यदि ने­ष्य­ते­त­दा तेनैव का­र्य­त्वा­दि­हे­तु­स् त­नु­क­र­ण­भु­व­ना­दे­र् बु- २५द्धि­म­त्का­र­ण­त्वे साध्ये ऽ­नै­कां­ति­कः स्यात् । यदि पु­न­र्बु­द्ध्यं­त­रे­ण स्व­बु­द्धि­म् ईश्वरः कुर्वीत तदा प­रा­प­र­बु­द्धि- प्र­ती­क्षा­या­म् ए­वो­प­क्षी­ण­त्वा­द् ई­श्व­र­स्य प्र­कृ­त­बु­द्धेः क­र­णं­न स्याद् अ­न­व­स्था­ना­त् । स्यान् मतं प्र­कृ­त­बु­द्धेः करणे ना- ऽ­पू­र्व­बु­द्ध्यं­त­रं प्र­ती­क्ष­ते महेशः । किं त­र्हि­पू­र्वो­त्प­न्नां बुद्धिम् आश्रित्य प्रकृतां बुद्धिं कुरुतं ताम् अ­पि­त­त्पू­र्व- बुद्धिम् इत्य् अ­ना­दि­र् बु­द्धि­सं­त­ति­र् ई­श्व­र­स्य त­तो­ना­न­व­स्थे­ति । तद् अप्य् असत् । तथा बु­द्धि­सं­ता­न­स्य­क­र्म­सं­ता­ना­पा­ये ऽ­सं­भ­वा­त् । क्र­म­ज­न्मा हि बुद्धिः प­रा­प­र­त­द्धे­तो­र­दृ­ष्ट­वि­शे­ष­स्य क्रमाद् उ­त्प­द्य­ते नान्यथा । यदि पु­न­र्यो­ग- ३०ज­ध­र्म­सं­त­ते­र् अ­ना­दे­र् ई­श्व­र­स्य स­द्भा­वा­द् अयमनु­पा­लं­भः पू­र्व­स्मा­त् स­मा­धि­वि­शे­षा­द्ध­र्म­स्या­दृ­ष्ट­वि­शे­ष­स्यो­त्पा­दा- त् ततो बु­द्धि­वि­शे­ष­स्य प्रा­दु­र्भा­वा­द­दृ­ष्ट­सं­ता­न­नि­बं­ध­ना­या एव बु­द्धि­सं­त­ते­र­भ्यु­प­ग­मा­द् इति मतं तदापि कथम् ई­श्व­र­स्य स­क­र्म­ता न सिद्ध्येत् । तत्सिद्धौ च­स­श­री­र­ता­ऽ­पि कथम् अस्य न स्यात् तस्यां च सत्यां न सदा मुक्तिस् तस्य सिद्ध्येत् । सदे­ह­मु­क्तेः सदा­सि­द्धौ­तद्देहेन च का­र्य­त्वा­देः सा­ध­न­स्य त­न्वा­दे­र् बुद्धिम- त्का­र­ण­त्वे साध्ये कथम् अ­नै­कां­ति­क­ता प­रि­ह­र्तुं श­क्ये­ति­त­स्य बु­द्धि­म­त्का­र­ण­त्वा­सं­भ­वा­त् । संभवे चान- ३५व­स्था­नु­षं­गा­द् इति प्राग् एवोक्तं । किं चेदं वि­चा­र्य­ते कि­मी­श्व­र­ज्ञा­न­म् अव्यापि किं वा व्यापीति प्र­थ­म­प­क्षे दू­ष­ण­म् आह । १ अदोषः । २. जी­व­[­? M­उ­क्तेः­] [३. ? ? ४. ? ? ] २०अव्यापि न यदि ज्ञानम् ई­श्व­र­स्य तदा कथं । स­कृ­त्स­र्व­त्र का­र्या­णा­म् उ­त्प­त्ति­र् घटते ततः ॥ ३१ ॥ यद्य् एकत्र स्थितं देशे ज्ञानं सर्वत्र का­र्य­कृ­त् । तदा सर्वत्र कार्याणां सकृत् किं न स­मु­द्भ­वः ॥ ३२ ॥ ०५का­र­णां­त­र­वै­क­ल्या­त् त­था­ऽ­नु­त्प­त्ति­र् इत्य् अपि । का­र्या­णा­म् ई­श्व­र­ज्ञा­ना­हे­तु­क­त्वं प्र­सा­ध­ये­त् ॥ ३३ ॥ सर्वत्र सर्वदा तस्य व्य­ति­रे­का­प्र­सि­द्धि­तः । अ­न्व­य­स्या­पि सं­दे­हा­त् कार्यं त­द्धे­तु­कं कथं ॥ ३४ ॥ त­दी­श्व­र­ज्ञा­नं तावद् अ­व्या­पी­ष्टं प्रा­दे­शि­क­त्वा­त् सु­खा­दि­व­त् । प्रा­दे­शि­क­म् ई­श्व­र­ज्ञा­नं वि­भु­द्र­व्य­वि­शे­ष- १०गु­ण­त्वा­त् यद् इत्थं तद् इत्थं यथा सुखादि त­था­चे­श्व­र­ज्ञा­नं तस्मात् प्रा­दे­शि­क­म् इति नासिद्धं प्रा­दे­शि­क­त्वं­सा­ध­नं­, न च त­त्सा­ध­न­स्य हेतोः सा­मा­न्य­गु­णे­न सं­यो­गा­दि­ना­व्य­भि­चा­रो­, वि­शे­ष­ग्र­ह­णा­त् । तथापि वि­शे­ष­गु­णे­न- रू­पा­दि­ना­ऽ­नै­कां­ति­क इति न मंतव्यं वि­भु­द्र­व्य­ग्र­ह­णा­त् । त­था­पी­ष्ट­वि­रु­द्ध­स्या­नि­त्य­त्व­स्य सा­ध­ना­त् विरु- द्धो हेतुः वि­भु­द्र­व्य­वि­शे­ष­गु­ण­त्व­स्या­नि­त्य­त्वे­न व्या­प्त­त्वा­त्­, यथा हीदं वि­भु­द्र­व्य­वि­शे­ष­गु­ण­त्वं प्रा­दे­शि­क­त्व- म् ई­श्व­र­ज्ञा­न­स्य सा­ध­ये­त् तद्वद् अ­नि­त्य­त्व­म् अ­पि­त­द­व्य­भि­चा­रा­त् न हि, कश्चिद् वि­भु­द्र­व्य­वि­शे­ष­गु­णो नि­त्यो­दृ­ष्ट १५इत्य् अपि ना­शं­क­नी­यं म­हे­श्व­र­स्या­स्म­द्वि­शि­ष्ट­त्वा­त्त­द्वि­ज्ञा­न­स्या­स्म­द्वि­ल­क्ष­ण­त्वा­त् । न ह्य् अ­स्म­दा­दि­वि­ज्ञा­ने यो धर्मो दृष्टः स म­हे­श्व­र­वि­ज्ञा­ने ऽप्य् आ­पा­द­यि­तुं यु­क्तो­ऽ­ति­प्र­सं­गा­त् । त­स्या­स्म­दा­दि­वि­ज्ञा­न­व­त् स­म­स्ता­र्थ­प­रि- च्छे­द­क­त्वा­भा­व­प्र­स­क्तेः स­र्व­त्रा­स्म­दा­दि­बु­द्ध्या­ना­मे­वा­नि­त्य­त्वे­न व्याप्तस्य वि­भु­द्र­व्य­वि­शे­ष­गु­ण­त्व­स्य प्रसिद्धेः वि­भु­द्र­व्य­स्य वा म­हे­श्व­र­स्यै­वा­भि­प्रे­त­त्वा­त्­, तेन यद् उक्तं भवति म­हे­श्व­र­वि­शे­ष­गु­ण­त्वा­त् तद् उक्तं भवति वि­भु­द्र­व्य­वि­शे­ष­गु­ण­त्वा­द् इति त­तो­ने­ष्ट­वि­रु­द्ध­सा­ध­नो हेतुर् यतो विरुद्धः स्यात् । न चै­व­मु­दा­ह­र­णा- २०नु­प­प­त्ति­र् ई­श्व­र­सु­खा­दे­र् ए­वो­दा­ह­र­ण­त्वा­त् त­स्या­पि­प्रा­दे­शि­क­त्वा­त् सा­ध्य­वै­क­ल्या­भा­वा­त् म­हे­श्व­र­वि­शे­ष- गु­ण­त्वा­च् च सा­ध­न­वै­क­ल्या­सं­भ­वा­त् ततो ऽ­स्मा­द्धे­तो­री­श्व­र­ज्ञा­न­स्य सिद्धं प्रा­दे­शि­क­त्वं । ततश् चाव्यापि तदिष्टं यदि वै­शे­षि­कै­स् तदा कथं सकृत् सर्वत्र त­न्वा­दि­का­र्या­णा­मु­त्प­त्ति­र् ई­श्व­र­ज्ञा­ना­द् घटते तद् धि नि­मि­त्त­का­र­णं स­र्व­का­र्यो­त्प­त्तौ स­र्व­त्रा­स­न्नि­हि­त­म् अपि कथम् उ­प­प­द्य­ते­का­ल­दे­र् व्यापिन एव यु­ग­प­न् सर्वत्र का­र्यो­त्प­त्तौ नि­मि­त्त­का­र­ण­त्व­प्र­सि­द्धेः । विभोर् ई­श्व­र­स्य­नि­मि­त्त­का­र­ण­त्व­प्र­सि­द्धेः विभोर् ई­श्व­र­स्य­नि­मि­त्त­का­र­ण­त्व- २५व­च­ना­द् अदोष इति चेन् न तस्य यत्र प्र­दे­शे­षु बु­द्धि­स्त­त्रै­व नि­मि­त्त­का­र­ण­त्वो­प­प­त्ते­र् बु­द्धि­शू­न्ये ऽपि प्र­दे­शां­त­रे तस्य नि­मि­त्त­का­र­ण­त्वे­न तत्र कार्याणां बु­द्धि­म­न्नि­मि­त्त­त्वं­सि­द्ध्ये­त् तथा च व्यर्थं बु­द्धि­म­न्नि­मि­त्त­त्व­सा­ध­नं सर्वत्र कार्याणां बु­द्धि­म­द­भा­वे ऽपि भा­वा­प­त्तेः । नचैवं का­र्य­त्वा­द­यो हेतवो गमकाः स्युर् बु­द्धि­शू­न्ये­श्व­र- प्र­दे­श­व­र्ति­भि­र् अ­बु­द्धि­म­न्नि­मि­त्तैः का­र्या­दि­भि­र् व्य­भि­चा­रा­त् । ततस् तेषां बु­द्धि­म­न्नि­मि­त्त­त्वा­सि­द्धेः । स्यान् मतं प्र­दे­श­व­र्ति­ना­ऽ­पि ज्ञानेन म­हे­श्व­र­स्य­यु­ग­प­त्स­म­स्त­का­र­क­प­रि­च्छे­द­सि­द्धेः स­र्व­का­र्यो­त्प­त्तौ­यु­ग­प­त्स­क­ल­का- ३०र­क­प्र­यो­क्तृ­त्व­व्य­व­स्थि­तेः नि­खि­ल­त­न्वा­दि­का­याणां बु­द्धि­म­न्नि­नि­त्त­त्वो­प­प­त्तेः नो­क्त­दो­षो ऽ­नु­प्र­स­ज्य­त इति । तद् अप्य् अ­स­म्य­क् । क्र­मे­णा­ने­क­त­न्वा­दि­का­र्य­ज­न्म­नि त­स्य­नि­मि­त्त­का­र­ण­त्वा­यो­गा­त् । ज्ञानं ही­श्व­र­स्य यद्य् एकत्र प्रदेशें व­र्त­मा­नं स­म­स्त­का­र­क­श­क्ति­सा­क्षा­त्क­र­णा­त्स­म­स्त­का­र­क­प्र­यो­क्तृ­त्व­सा­ध­ना­त् सर्वत्र प­रं­प­र­या का­र्य­का­री­ष्य­ते तदा यु­ग­प­त्स­र्व­का­र्या­णां सर्वत्र किं न­स­मु­द्भ­वः प्र­स­ज्य­ते­, यतो म­हे­श्व­र­स्य प्राक् पश्चाच् च का­र्यो­त्प­त्तौ नि­मि­त्त­का­र­ण­त्वा­भा­वो न सिद्ध्येत् । स­म­र्थे­ऽ­पि सति नि­मि­त्त­का­र­णे का­र्या­नु­त्पा­द­वि­रो­धा­त् । ३५स्यान् मतं न नि­मि­त्त­का­र­ण­मा­त्रा­त् त­न्वा­दि­का­र्या­णा­म् उ­त्प­त्तिः­स­म­वा­य्य­स­म­वा­यि­नि­मि­त्त­का­र­णां­त­रा­णा­म् अपि २१सद्भावे का­र्यो­त्प­त्ति­द­र्श­ना­त् न च स­र्व­का­र्या­णां­यु­ग­प­त्स­म­वा­य्य­स­म­वा­यि­नि­मि­त्त­का­र­ण­स­द्भा­वः क्र­मे­णै­व त­त्प्र­सि­द्धेः । ततः का­र­णां­त­रा­णां वै­क­ल्या­त् तथा यु­ग­प­त्स­र्व­त्र का­र्या­णा­म् अ­नु­त्प­त्ति­र् इति । तद् अपि कार्याणां ने­श्व­र­ज्ञा­न­हे­तु­क­त्वं सा­ध­ये­त् । त­द­न्व­य­व्य­ति­रे­का­सि­द्धेः­स­त्य् अ­पी­श्व­र­ज्ञा­ने के­षां­चि­त् कार्याणां का­र­णां­त­रा­भा­वे ऽ­नु­त्प­त्तेः का­र­णां­त­र­स­द्भा­व ए­वो­त्प­त्तेः­का­र­णां­त­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्यै­व सि­द्धेः­त­त्का­र्य­त्व­स्यै­व ०५व्य­व­स्था­ना­त् । ननु च सत्य् एव ज्ञा­न­व­ति म­हे­श्व­रे­त­न्वा­दि­का­र्या­णा­म् उ­त्प­त्ते­र् अन्वयो ऽस्त्य् एव । व्य­ति­रे­को ऽपि वि­शि­ष्टा­व­स्था­पे­क्ष­या म­हे­श्व­र­स्य विद्यत ए­व­का­र्यो­त्पा­द­न­स­म­र्थ­का­र­णां­त­रा­स­न्नि­धा­न­वि­शि­ष्टे­श्व­रे ऽसति का­र्या­णा­म् अ­नु­त्प­त्तेः व्य­ति­रे­क­नि­श्च­या­त् । स­र्व­त्रा­व­स्था­पे­क्ष­यै­वा­व­स्था­व­तो ऽ­न्व­य­व्य­ति­रे­क­प्र­ती­तेः । अन्यथा त­द­सं­प्र­त्य­या­त् । न ह्य् अ­व­स्थां­त­रे सति का­र्यो­त्प­त्ति­र् इ­ति­व­क्तुं शक्यं स­र्वा­व­स्था­सु तस्मिन् सति त­दु­त्प­त्ति­प्र­सं- गात् । नाप्य् अ­व­स्था­व­तो ऽ­सं­भ­वे कार्ये ऽ­स्या­सं­भ­वः सु­श­क्तो­व­क्तुं तस्य नि­त्य­त्वा­द् अ­भा­वा­नु­प­प­त्तेः । द्र­व्या­व­स्था- १०वि­शे­षा­भा­वे तु त­त्सा­ध्य­का­र्य­वि­शे­षा­नु­त्प­त्तेः सि­द्धो­व्य­ति­रे­को ऽ­न्व­य­व­त् । न चा­व­स्था­व­तो द्र­व्य­स्या­ना­द्य­नं- त­स्यो­त्प­त्ति­वि­ना­श­शू­न्य­स्या­प­न्ह­वो यु­क्तः­त­स्या­बा­धि­ता­न्व­य­ज्ञा­न­सि­द्ध­त्वा­त् त­द­प­ह्न­वे­सौ­ग­त­म­त­प्र­वे­शा­नु- षंगात् । कुतः स्या­द्वा­दि­ना­म् इ­ष्ट­सि­द्धि­र् इति क­श्चि­द्वै­शे­षि­क­म­त­म् अ­नु­म­न्य­मा­नः स­मा­भि­ध­त्ते । सो ऽप्य् ए­वं­प्र­ष्ट­व्यः किम् अ­व­स्था­व­तो ऽवस्था प­दा­र्थां­त­र­भू­ता किं वा नेति । प्र­थ­म­क­ल्प­ना­यां कथम् अ­व­स्था­पे­क्ष­या­ऽ­न्व­य­व्य­ति­रे­का- नु­वि­धा­नं त­न्वा­दि­का­र्या­णा­म् ई­श्व­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­नं­यु­ज्य­ते­, धूमस्य पा­व­का­न्व­य­व्य­ति­रे­का­नु­वि­धा­ने १५प­र्व­ता­द्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­प्र­सं­गा­त् । प­दा­र्थां­त­र­त्वा­वि­शे­षा­त् यथैव हि प­र्व­ता­देः पा­व­क­स्य­प­दा­र्थां- तरत्वं त­थे­श्व­रा­त्का­र­णां­त­र­स­न्नि­धा­न­स्या­व­स्था­वि­शे­ष­स्या­पि स­र्व­था­वि­शे­षा­भा­वा­त् । यदि पुनर् ई­श्व­र­स्या- वस्थातो भेदे ऽपि तेन सं­बं­ध­स­द्भा­वा­त्त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­नं का­र्या­णा­मी­श्व­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न- म् एवेति मन्यते तदा प­र्व­ता­देः पा­व­के­न सं­बं­धा­त्पा­व­का­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­म् अपि धू­म­स्य­प­र्व­ता­द्य­न्व­य­व्य- ति­रे­का­नु­वि­धा­न­म् अ­नु­म­न्य­तां­पा­व­क­वि­शि­ष्ट­प­र्व­ता­द्य­न्व­य­व्य­ति­रे­का­नु­क­र­णं­धू­म­स्या­नु­म­न्य­ते एव त­द्व­द­व- २०स्था­वि­शि­ष्टे­श्व­रा­न्व­य­व्य­ति­रे­का­नु­क­र­णं त­न्वा­दि­का­र्या­णां­यु­क्त­म् अ­नु­मं­तु­म् इति चेन् न प­र्व­ता­दि­व­द् ई­श्व­र­स्य भे­द­प्र­सं­गा­त् । यथैव हि पा­व­क­वि­शि­ष्ट­प­र्व­ता­दे­र् अ­न्यः­पा­व­का­वि­शि­ष्ट­प­र्व­ता­दिः सिद्धः तद्वत् का­र­णां­त­र- स­न्नि­धा­न­ल­क्ष­णा­व­स्था­वि­शि­ष्टा­दी­श्व­रा­त् पू­र्वे­त­द­वि­शि­ष्टे­श्व­रो ऽन्यः कथं न प्र­सि­द्ध्ये­त् । स्यान् मं­त­द्र­व्या­द्य- ने­क­वि­शे­ष­ण­वि­शि­ष्ट­स्या­पि स­त्ता­सा­मा­न्य­स्य यथा न भे­दः­स­म­वा­य­स्य वा­ऽ­ने­क­स­म­वा­यि­वि­शे­ष­ण- वि­शि­ष्ट­स्या­प्य् ए­क­त्व­म् ए­व­त­द्व­द­ने­का­व­स्था­वि­शि­ष्ट­स्या­पी­श्व­र­स्य न भे­दः­सि­द्ध्ये­त् तद् ए­क­त्व­स्यै­व प्र­मा­ण­तः २५सिद्धेर् इति तद् ए­त­त्स्व­गृ­ह­मा­न्यं । स­त्ता­सा­मा­न्य­स­म­वा­य­यो­र­पि स्व­वि­शे­ष­ण­भे­दा­द्भे­द­प्र­सि­द्धे­र् व्य­ति­लं­घ­यि­तु- म् अशक्तेः । त­स्यै­का­ने­क­स्व­भा­व­त­यै­व­प्र­मा­ण­गो­च­र­चा­रि­त्वा­त् । तद् ए­ते­न­ना­ना­मू­र्त्ति­म­द्द्र­व्य­सं­यो­ग­वि­शि­ष्ट­स्य व्यो­मा­त्मा­दि­वि­भु­द्र­व्य­स्या­भे­दः प्र­त्या­ख्या­तः­स्व­वि­शे­ष­ण­भे­दा­द्भे­द­सं­प्र­त्य­या­दे­का­ने­क­स्व­भा­व­त्व­व्य­व­स्था­ना­त् । यो ऽप्य् अ­व्य­व­स्था­व­तो ऽवस्थां प­दा­र्थां­त­र­भू­तां­ना­नु­म­न्य­ते तस्यापि कथम् अ­व­स्था­भे­दा­द् अ­व­स्था­व­तो भेदो नस्याद् अव- स्थानां वा कथम् अभेदो न भवेत् त­द­र्थां­त­र­त्वा­भा­वा­त् । स्याद् आकूतं अ­व­स्था­ना­म् अ­व­स्था­व­तः प­दा­र्थां­त­र­त्वा- ३०भावे ऽपि न त­द­भे­दः तासां त­द्ध­र्म­त्वा­त् न च ध­र्मो­ध­र्मि­णो ऽ­न­र्थां­त­र­म् एव ध­र्म­ध­र्मि­व्य­व­हा­र­भे­द­वि­रो­धा­त् भेदे तु न धर्माणां भे­दा­द्ध­र्मि­णो भेदः प्र­त्ये­तुं­श­क्ये­त यतो ऽ­व­स्था­भे­दा­दी­श्व­र­स्य भेदः सं­पा­द्य­त इति । तद् अपि स्व­म­नो­र­थ­मा­त्रं धर्माणां सर्वथा धर्मिणो भे­दे­ध­र्म­ध­र्मि­भा­व­वि­रो­धा­त् स­ह्य­विं­ध्या­दि­व­त् । ननु ध­र्म­ध­र्मि­णोः स­र्व­था­भे­दे ऽपि नि­र्बा­ध­प्र­त्य­य­वि­ष­य­त्वा­त्न ध­र्म­ध­र्मि­भा­व­वि­रो­धः । स­ह्य­विं­ध्या­दी­नां तु नि­र्बा­ध­ध­र्म­ध­र्मि­सं­प्र­त्य­य­वि­ष­य­त्वा­भा­वा­न् न­ध­र्म­ध­र्मि­भा­व­व्य­व­स्था । न हि वयं भेदम् ए­व­ध­र्म­ध­र्मि­व्य­व­स्था- ३५नि­बं­ध­न­म् अ­भि­द­ध्म­हे येन भेदे ध­र्म­ध­र्मि­भा­वो­वि­रु­ध्य­ते स­र्व­थै­वा­भे­द इव प्र­त्य­य­वि­शे­षा­त्त­द्व्य­व­स्था­भि­धा­ना­त् । स­र्व­त्रा­बा­धि­त­प्र­त्य­यो­पा­य­त्वा­द् वै­शे­षि­का­णां त­द्वि­रो­धा­द् ए­व­वि­रो­ध­सि­द्धे­र् इति कश्चित् । सो ऽपि स्व­द­र्श­ना­नु­रा- गां­धी­कृ­त एव बा­ध­क­म् अ­व­लो­क­य­न्न् अपि ना­व­धा­र­य­ति । ध­र्म­ध­र्मि­प्र­त्य­य­वि­शे­ष­स्यै­व ध­र्म­ध­र्मि­णो­र् भे­दै­कां­ते­ऽ­नु­प- पत्तेः स­ह्य­विं­ध्या­दि­व­त् प्र­ति­पा­द­ना­त् । यदि पु­नः­प्र­त्या­स­त्ति­वि­शे­षा­दी­श्व­र­त­द­व­स्थ­यो­र् भेदे ऽपि ध­र्म­ध­र्मि- सं­प्र­त्य­य­वि­शे­षः स्यात् न तु स­ह्य­विं­ध्या­दी­नां त­द­भा­वा­दि­ति मतं त­दा­ऽ­सौ प्र­त्या­स­त्ति­र् ध­र्म­ध­र्मि­भ्यां भिन्ना २२कथं च ध­र्म­ध­र्मि­णो­र् इति व्य­प­दि­श्य­ते । न पु­नः­स­ह्य­विं­ध्य­यो­र् इति वि­शे­ष­हे­तु­र् वक्तव्यः प्र­त्या­स­त्त्यं­त­रं­त­द्धे­तु- र् इति चेत् तद् अपि यदि प्र­त्या­स­त्ति­तद्वद्भ्यो भिन्नं तदातद्व्य­प­दे­श­नि­य­म­नि­वं­ध­नं प्र­त्या­स­त्त्यं­त­र­म् अ­भि­धा­नी­यं तथा चा­न­व­स्था­ना­त् कुतः प्र­कृ­त­प्र­त्या­स­त्ति­नि­य­म­व्य­व­स्था । प्र­त्य­य­वि­शे­षा­द् एवेति चेत् । ननु स एव विचार्यो वर्तते प्र­त्य­य­वि­शे­षः किं प्र­त्या­स­त्ते­स् तत्तद् व­द्भ्यां­स­र्व­था भेदे स­ती­श्व­र­त­द­व­स्थ­योः प्र­त्या­स­त्ति­र् इ­ति­प्रा­दु­र्भ- ०५वति किं वा­ऽ­न­र्थां­त­र­भा­व एव क­थं­चि­त् तादात्म्ये वा । तत्र सर्वथा भे­दा­भे­द­यो­र् बा­ध­क­स­द्भा­वा­त् कथंचि- त् ता­दा­त्म्य­म् अ­नु­भ­व­तो­र् एव तथा प्र­त्य­ये­न भ­वि­त­व्यं­त­त्र बा­ध­का­नु­द­या­त् । ननु चै­का­ने­क­योः क­थं­चि­त् ता- दात्म्यम् एव ध­र्म­ध­र्मि­णोः प्र­त्या­स­त्तिः स्या­द्वा­दि­भि­र­भि­धी­य­ते तच् च यदि ताभ्यां भिन्नं तदा न तयोर् व्यप- दिश्यते त­द­भि­न्नं चेत् किं केन व्य­प­दे­श्यं । यदि पु­न­स्ता­भ्यां क­थं­चि­त् ता­दा­त्म्य­स्या­पि परं क­थं­चि­त् ता- दात्म्यम् इष्यते तदा प्र­कृ­त­प­र्य­नु­यो­गा­स्या­नि­वृ­तेः प­रा­प­र­क­थं­चि­त् ता­दा­त्म्य­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था स्यात् । १०सैव क­थं­चि­त् ता­दा­त्म्य­प­क्ष­स्य बा­धि­के­ति कथम् अयं पक्षः क्षे­म­क­रः प्रे­क्षा­व­ता­म् अ­क्षू­ण­म् आ­ल­क्ष्य­ते । य­दि­पु­नः क­थं­चि­त् तादात्म्यं ध­र्म­ध­र्मि­णो­र् भिन्नम् ए­वा­भ्य­नु­ज्ञा­य­ते­ता­भ्या­म् अ­न­व­स्था­प­रि­जि­ही­र्ष­या­ऽ­ने­कां­त­वा­दि­ना तदा ध­र्म­ध­र्मि­णो­र् एव भेदो ऽ­नु­ज्ञा­य­तां सु­दू­र­म् अपि ग­त्वा­त­स्या­श्र­य­णी­य­त्वा­त् । त­द­ना­श्र­ये­ण भे­द­व्य­व­हा­र­वि­रो­धा- द् इत्य् अपरः सो ऽप्य् अ­न­व­बो­धा­कु­लि­तां­तः करण एव । क­थं­चि­त् तादात्म्यं हि ध­र्म­ध­र्मि­णोः संबंधः स चावि- ष्वग्भाव एव तयोर् जा­त्यं­त­र­त्वे­न सं­प्र­त्य­या­द्व्य­व­स्था­प्य­ते । ध­र्म­ध­र्मि­णो­र् अविsवग्भाव इ­ति­व्य­व­हा­र­स् तु न १५सं­बं­धां­त­र­नि­बं­ध­नो यतः क­थं­चि­त् ता­दा­त्म्यां­त­रं­सं­बं­धां­त­र­म् अ­न­व­स्था­का­रि प­रि­क­ल्प्य­ते तत एव कथंचि- त् ता­दा­त्म्या­द् ध­र्म­ध­र्मि­णोः क­थं­चि­त् ता­दा­त्म्य­म् इ­ति­प्र­त्य­य­वि­शे­ष­स्य क­र­णा­त् । क­थं­चि­त् ता­दा­त्म्य­स्य क­थं­चि­द्भे­द- स्वी­का­र­त्वा­त् क­थं­चि­द् भे­दा­भे­दौ हि क­थं­चि­त् तादात्म्यं । तत्र क­थं­चि­द् भे­दा­श्र­य­णा­द् ध­र्म­ध­र्मि­णोः क­थं­चि­त् ता- दात्म्यम् इति भे­द­वि­भ­क्ति­स­द्भा­वा­त् भे­द­व्य­व­हा­र­सि­द्धिः । क­थं­चि­द् अ­भे­दा­श्र­य­णा­त् तु ध­र्म­ध­र्मि­णा­व् एव कथं- चित् ता­दा­त्म्य­म् इत्य् अ­भे­द­व्य­व­हा­रः प्र­व­र्त­ते­ध­र्म­ध­र्मि­व्य­ति­रे­के­ण क­थं­चि­द् भे­दा­भे­द­यो­र् अ­भा­वा­त्क­थं­चि­द् भेदो हि २०धर्म एव क­थं­चि­द् अ­भे­द­स् तु धर्म्य् एव क­थं­चि­द्भे­दा­भे­दौ तु ध­र्म­ध­र्मि­णा­व् एव एवं सिद्धौ ताव् एव च­क­थं­चि­त् तादा- त्म्यं वस्तुनो ऽ­भि­धी­य­ते । त­च्छ­ब्दे­न वस्तुनः प­रा­म­र्शा­त् । तस्य वस्तुनः आत्मानौ त­दा­त्मा­नौ तयोर् भाव- स् तादात्म्यं । भे­दा­भे­द­स्व­भा­व­त्वं क­थं­चि­द् इ­ति­वि­शे­ष­णे­न सर्वथा भे­दा­भे­द­योः प­र­स्प­र­नि­र­पे­क्ष­योः­प्र­ति- क्षेपात् तत्पक्षे नि­क्षि­प्त­दो­ष­प­रि­हा­रः । प­र­स्प­र­सा­पे­क्ष­यो­श्च प­रि­ग्र­हा­त् जा­त्यं­त­र­व­स्तु­व्य­व­स्था­प­ना­त् सर्वथा शू­न्य­वा­द­प्र­ति­क्षे­प­सि­द्धि­र् इति क­थं­चि­द् भे­दा­भे­दा­त्म­कं­क­थं­चि­द् ध­र्म­ध­र्म्या­त्म­कं क­थं­चि­द् द्रव्यपयार्र्याया­त्म­क­मि­ति २५प्र­ति­पा­द्य­ते स्या­द्वा­द­न्या­य­नि­ष्ठै­स् तथैव त­स्य­प्र­ति­ष्ठि­त­त्वा­त् । सा­मा­न्य­वि­शे­ष­व­न् मे­च­क­ज्ञा­न­व­च् च । तत्र वि­रो­ध­वै­य्य­धि­क­र­ण्या­दि­दू­ष­ण­म् अ­ने­नै­वा­प­सा­रि­त­म् इति किं नश् चिंतया । नन्व् एवं स्या­द्वा­दि­ना­म् अपि द्रव्यस्य नि­त्य­त्वा­त् त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­नं कार्याणां न स्या­दी­श्व­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­व­त् प­र्या­या­णां च क्ष­णि­क­त्वा­त् त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­म् अपि न घ­ट­ते­न­ष्टे पू­र्व­प­र्या­ये स्वयम् असत्य् ए­वो­त्त­र­का­र्य­स्यो­त्प­त्तेः सति चा­नु­त्प­त्ते­र् अ­न्य­थै­क­क्ष­ण­वृ­त्ति­त्व­प्र­सं­गा­त् । स­र्व­प­र्या­या­णां इति त­द्भा­व­भा­वि­त्वा­नु­प­पा­त्तिः । यदि पुन- ३०र् द्रव्ये सत्य् एव कार्याणां प्र­सृ­ते­स् त­द­न्व­य­सि­द्धि­स्त­न्नि­मि­त्त­प­र्या­या­णा­म् अभावे वा­नु­त्प­त्ते­र् व्य­ति­रे­क­सि­द्धि­र् इति त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­म् इष्यते त­दे­श्व­र­स्य­त­दि­च्छा­वि­ज्ञा­न­यो­श् च नित्यत्वे ऽपि त­न्वा­दि­का­र्या­णां तद्भाव एव भावात् त­द­न्व­य­स् त­त्स­ह­का­रि­का­र­णा­व­स्था­पा­ये च ते­षा­म­नु­त्प­त्ते­र् व्य­ति­रे­क इति त­द­न्व­य­व्य­ति­रे­का­नु- वि­धा­न­म् इष्यतां वि­शे­षा­भा­वा­त् ततः स­र्व­का­र्या­णां­बु­द्धि­म­त्का­र­ण­त्व­सि­द्धि­र् इति परे प्र­त्य­व­ति­ष्ठं­ते ते ऽपि न का­र्य­का­र­ण­भा­व­वि­दः । स्या­द्वा­दि­नां द्र­व्य­स्य­प­र्या­या­नि­र­पे­क्ष­स्य प­र्या­य­स्य वा द्र­व्य­नि­र­पे­क्ष­स्य द्रव्य- ३५प­र्या­य­यो­र् वा प­र­स्प­र­नि­र­पे­क्ष­योः­का­र्य­का­रि­त्वा­न­भ्यु­प­ग­मा­त् तथा प्र­ती­त्य­भा­वा­त्द्र­व्य­प­र्या­या­त्म­क­स्यै­व जा­त्यं­त­र­व­स्तु­नः का­र्य­का­रि­त्वे­न सं­प्र­त्य­या­त्का­र्य­क­र­ण­भा­व­स्य तथैव प्रसिद्धेः व­स्तु­नि­द्र­व्य­रू­पे­णा­न्व- य­प्र­त्य­य­वि­ष­ये सत्य् एव कार्यस्य प्रा­दु­र्भा­वा­त्त­न्नि­बं­ध­न­प­र्या­या­वि­शे­षा­भा­वे च का­र्या­स्या­प्रा­दु­र्भा­वा­त्त­द­न्व­य- व्य­ति­रे­का­नु­क­र­णा­त् का­र्य­का­र­ण­भा­वो व्य­व­ति­ष्ठ­ते । न च­द्र­व्य­रू­पे­णा­पि वस्तुनो नि­त्य­त्व­म् अ­व­धा­र्य­ते तस्य १ प्र­त्या­स­त्ति­ध­र्म­ध­र्मि­भ्यः । २ ध­र्म­ध­र्मि­प्र­त्या­स­त्ती­ना­म् इदं प्र­त्या­स­त्त्यं तम् इ­ति­व्य­प­दे­श­नि­य­म­स्य कारणं । २३प­र्या­ये­भ्यो भं­गु­रे­भ्यः क­थं­चि­द­न­र्थां­त­र­भा­वा­त् क­थं­चि­द् अ­नि­त्य­त्व­सि­द्धे­र् म­हे­श्व­र­स्य­तु वै­शे­षि­कैः सर्वथा नि­त्य­त्व­प्र­ति­ज्ञा­ना­त् त­द­न्व­य­व्य­ति­रे­का­नु­क­र­णा­सं­भ­वा­त्का­र्या­णा­म् उ­त्प­त्ते­र् अ­यो­गा­त् । प­र्या­या­णां च द्र­व्य­रू­पे­ण नि­त्य­त्व­सि­द्धेः क­थं­चि­न् नि­त्य­त्वा­त् स­व­र्था­नि­त्य­त्वा­न­व­धा­र­णा­त् वि­शि­ष्ट­प­र्या­य­स­द्भा­वे का­र्य­स्यो­द­या­त् त­द­भा­वे चा­नु­द­या­त् कार्यस्य त­द­न्व­य­व्य­ति­रे­का­नु­क­र­ण­सि­द्धेः । नि­र­न्व­य­क्ष­णि­क­प­र्या­या­णा­म् एव त­द­घ­ट­ना­त् तत्र ०५का­र्य­का­र­ण­भा­वा­व्य­व­स्थि­तेः । प­र्या­या­र्थि­क­न­य­प्रा­धा­न्या­द­वि­रो­धा­त् द्र­व्या­र्थि­क­न­य­प्रा­धा­न्ये­न त­द­वि­रो- धवत् । प्र­मा­णा­र्प­ण­या तु द्र­व्य­प­र्या­या­त्म­नि वस्तुनि स­ति­का­र्य­स्य प्र­स­व­ना­द् असति वा­ऽ­प्र­स­व­ना­त् त­द­न्व­य- व्य­ति­रे­का­नु­वि­धा­नं स­क­ल­ज­न­सा­क्षि­कं का­र्य­का­र­ण­भा­वं­व्य­व­स्था­प­ये­त् स­र्व­थै­कां­त­क­ल्प­ना­यां त­द­भा­वं वि­भा­व­य­ती­ति कृतम् अ­ति­प्र­सं­गि­न्या कथया । म­हे­श्व­र­ज्ञा­न­स्य नि­त्य­स्या­व्या­पि­नो ऽपि स­र्व­त्र­का­र्य­क­र­ण­स- मर्थस्य सर्वेषु देशेषु स­र्वा­स्मि­न् काले व्य­ति­रे­का­प्र­सि­द्धे­र­न्व­य­स्या­पि नि­य­त­स्य नि­श्चे­तु­म् अ­श­क्ते­स् त­न्वा­दि­का­र्यं १०त­द्धे­तु­कं का­र­णं­त­रा­पे­क्ष­या­पि न सिध्यत्य् एवेति स्थितं । क­स्य­चि­न् नि­त्य­व्य­पी­श्व­र­ज्ञा­ना भ्यु­प­ग­मे ऽपि दू­ष­ण­म् अ­ति­दि­श­न्न् आह — ए­ते­नै­वे­श्व­र­ज्ञा­नं व्या­पि­नि­त्य­म् अ­पा­कृ­तं । त­स्ये­श­व­त् सदा का­र्य­क्र­म­हे­तु­त्व­हा­नि­तः ॥ ३५ ॥ एतेन व्य­ति­रे­का­भा­वा­न्व­य­सं­दे­ह­व्य­व­स्था­प­क­व­च­ने­न­व्या­पि­नि­त्य­म् ई­श्व­र­ज्ञा­नं त­न्वा­दि­का­र्यो­त्प­त्ति- १५नि­मि­त्त­म् अ­पा­कृ­तं वे­दि­त­व्यं त­स्ये­श्व­र­व­त् स­र्व­ग­त­त्वे­न­क्व­चि­द् देशे नि­त्य­त्वे­न क­दा­चि­त् काले व्य­ति­रे­का भा­व­नि­श्च­या­त् त­द­न्व­य­मा­त्र­स्य चा­त्मां­त­र­व­न् नि­श्चे­तु­म­श­क्तेः तस्मिन् सति समर्थे यु­ग­प­त् स­र्व­का­र्या­णा­म् उत्प- त्ति­प्र­सं­गा­त् । सर्वदा का­र्य­क्र­म­हे­तु­त्व­हा­नेः­का­ल­दे­श­कृ­त­क्र­मा­भा­वा­त् ऽ सर्वथा स्वयं क्र­मा­भा­वा­त् ऽ क्र­म­व­त्वे नि­त्य­त्व­स­र्व­ग­त­त्व­वि­रो­धा­त् पा­व­का­दि­व­त् । स्यान्मतं प्र­ति­नि­य­त­दे­श­का­ल­स­ह­का­रि­का­र­ण- क्रमम् आपेक्ष्य का­र्य­क्र­म­हे­तु­त्वं म­हे­श्व­र­स्य च­त­द्वि­ज्ञा­न­स्या­पि न वि­रु­ध्य­ते इति । तद् अप्य् अ­श­क्य­प्र­ति­ष्ठं­स­ह- २०का­रि­का­र­णे­षु क्र­म­व­त्सु सत्सु त­न्वा­दि­का­र्या­णां प्रा­दु­र्भ­व­तां­ते­ष्व् असत्सु चा­नु­त्प­द्य­म­ना­नां त­द­न्व­य­व्य­ति­रे- का­नु­वि­धा­ना­त् स­द्धे­तु­क­त्व­स्यै­व प्र­सि­द्धे­र्म­हे­श्व­र­ज्ञा­न­हे­तु­क­त्वं दु­र्ज्प­पा­द­म् आ­प­नी­प­द्ये­त । य­दि­पु­नः सकल- स­ह­का­रि­का­र­णा­ना­म् अ­नि­त्या­नां क्र­म­ज­न्म­ना­म् अ­पि­चे­त­न­त्वा­भा­वा­च् चे­त­ने­ना­धि­ष्ठि­ता­नां का­र्य­नि­ष्पा­द­ना­य प्र­वृ­त्ते­र् अ­नु­त्प­त्ते­स् तु­री­तं­तु­वे­म­श­ला­का­दी­नां­कु­विं­दे­ना­न­धि­ष्ठि­ता­नां प­टो­त्पा­द­ना­या­ऽ­प्र­वृ­त्ति­व­च् चे­त­न­स्त­द­धि- ष्ठाता साध्यते । तथा हि वि­वा­दा­ध्या­सि­ता­नि का­र­णां­त­रा­णि­क्र­म­व­र्ती­न्य­क­मा­णि च चे­त­ना­धि­ष्ठि­ता­न्य् एव २५त­न्वा­दि­का­र्या­णि कुर्वंति स्वयम् अ­चे­त­न­त्वा­त् यानि या­नि­अ­चे­त­ना­नि तानि तानि चे­त­ना­धि­ष्ठि­ता­न्य् एव स्वकार्यं कु­र्वा­णा­नि दृष्टानि यथा तु­री­तं­त्वा­दी­नि प­ट­का­र्यं­, स्व­य­म­चे­त­ना­नि च का­र­णां­त­रा­णि तस्माच् चे­त­ना­धि­ष्ठि- तान्य् एव त­न्वा­दि­का­र्या­णि कुर्वंति यो ऽसौ तेषाम् अ­धि­ष्ठा­ता स­म­हे­श्व­रः पु­रु­ष­वि­शे­षः क्ले­श­क­र्म­वि­पा­का­श­यै- र­प­रा­मृ­ष्टः स­म­स्त­का­र­क­श­क्ति­प­रि­ज्ञा­न­भा­क्सि­सृ­क्षा­प्र­य­त्न­वि­शे­ष­वां­श् च प्रभुर् वि­भा­व्य­ते­त­द्वि­प­री­त­स्य स­म­स्त­का­र­का­धि­ष्टा­तृ­त्व­वि­रो­धा­त् ब­हू­ना­म् अ­पि­स­म­स्त­का­र­का­धि­ष्ठा­यि­नां पु­रु­ष­वि­शे­षा­णां प्र­ति­नि­य­त­ज्ञा­ना- ३०दि­श­क्ति­ना­म् एकेन म­हा­प्र­भु­णा­ऽ­धि­ष्ठि­ता­ना­म् ए­व­प्र­वृ­त्ति­घ­ट­ना­त् सा­मं­त­म­हा­सा­मं­त­मं­ड­ली­का­दी­ना­म् एकं च­क्र­व­र्त्या­धि­ष्ठि­ता­नां प्र­वृ­त्ति­व­द् इ­ति­म­हे­श्व­र­सि­द्धिः । त­त्रा­चे­त­न­त्वा­द् इति हे­तो­र्व­त्स­वि­वृ­द्धि­नि­मि­त्तं प्रवर्त्त- मानेन गो­क्षी­रे­णा­नै­कां­ति­क­त्व­म् इति न शं­क­नी­यं । त­स्या­पि­चे­त­ने­न व­त्से­ना­दृ­ष्ट­वि­शे­ष­स­ह­का­रि­णा­धि­ष्ठि- तस्यैव प्रवृत्तेः । अन्यथा मृते वत्से गो­भ­क्ते­नै­व­त­स्य प्र­वृ­त्ति­वि­रो­धा­त् । न च व­त्सा­दृ­ष्ट­वि­शे­ष­व­शा­त् प्रवृ- त्ताव् अपि समानो ऽयं दोष इति श­क्यः­त­त्क्षी­रो­प­भो­क्तृ­ज­ना­दृ­ष्ट­वि­शे­ष­स­ह­का­रि­णा­पि­चे­त­ने­ना­धि­ष्ठि­त­स्य ३५प्र­वृ­त्ति­घ­ट­ना­त् स­ह­का­रि­णा­म् अ­प्र­ति­नि­य­मा­त् । यद् अपि कश्चिद् उच्यते म­हे­श्व­रो ऽपि चे­त­नां­त­रा­धि­ष्ठि­तः प्र­व­र्त­ते चे­त­न­त्वा­द् वि­शि­ष्ट­क­र्म­क­रा­दि­व­द् इति । तद् अपि न स­त्यं­त­द­धि­ष्ठा­प­क­स्यै­व म­हे­श्व­र­त्वा­त् । यो ह्य् अंत्यो ऽ­धि­ष्टा­ता स्वतन्त्रः स म­हे­श्व­र­स् ततो ऽ­न्य­स्य­म­हे­श्व­र­त्वा­नु­प­प­त्ते­न चांत्यो ऽ­धि­ष्ठा­ता न व्य­व­ति­ष्ठ­ते­त­न्वा­दि­का­र्या­णा­म् उ- त्प­त्ति­व्य­व­स्था­ना­म् अ­भा­व­प्र­सं­गा­त् । प­रा­प­र­म­हे­श्व­र­प्र­ती­क्षा­या­म् ए­वो­प­क्षी­ण­श­क्ति­त्वा­त् त­तो­नि­र­व­द्य­म् इदं २४सा­ध­न­म् इति कैश्चित् । ते ऽपि न हे­तु­सा­म­र्थ्य­वे­दि­नः । अ­चे­त­न­त्व­स्य हेतोः सं­सा­रि­ज­न­ज्ञा­ने­षु स्वयं चेतन- स्व­भा­वा­त् प­क्षा­व्या­प­क­त्वा­त् । ननु च न चे­त­न­त्व­प्र­ति­षे­धो­ऽ­चे­त­न­त्वं किं तर्हि चे­त­ना­स­म­वा­य­प्र­ति­षे­धः स च ज्ञानेष्व् अस्ति तेषां स्वयं चे­त­न­त्वा­त्त­त्रा­प­र­चे­त­ना­स­म­वा­या­भा­वा­त् ततो ऽ­चे­त­न­त्वं साधनं न प­क्षा­व्या­प­कं ज्ञानेष्व् अपि स­द्भा­वा­द् इति न मंतव्यं । सं­सा­र्या­त्म­सु चे­त­ना­स­म­वा­या­त् चे­त­न­त्व­प्र­सि­द्धे­र् अ­चे­त­न- ०५त्वस्य हेतोर् अ­भा­वा­त् प­क्षा­व्या­प­क­त्व­स्य त­द­व­स्थ­त्वा­त् । यदि तु सं­सा­र्या­त्म­नां स्वतो ऽ­चे­त­न­त्वा­द् अ­चे­त­न­त्व­स्य हेतोस् तत्र स­द्भा­वा­न् न­प­क्षा­व्या­प­क­त्व­म् इति मतिः । त­दा­म­हे­श्व­र­स्या­प्य् अ­चे­त­न­त्व­प्र­सं­गाः । तस्यापि स्वतो ऽ­चे­त­न- त्वात् तथा च दृ­ष्टा­दृ­ष्ट­का­र­णां­त­र­व­द् ई­श्व­र­स्या­पि­हे­तु­क­र्तु­श् चे­त­नां­त­रा­धि­ष्ठि­त­त्वं सा­ध­नी­यं त­था­चा­न­व­स्था सु­दू­र­म् अपि गत्वा क­स्य­चि­त् स्वतश् चे­त­न­त्वा­न­भ्यु­प­ग­मा­त् । म­हे­श्व­र­स्य स्वतो ऽ­चे­त­न­स्या­पि चे­त­नां­त­रा­धि­ष्ठि­त- त्वाभावे तेनैव हेतोर् अ­ने­कां­ति­क­त्व­म् इति कु­तः­स­क­ल­का­र­का­णां चे­त­ना­धि­ष्ठि­त­त्व­सि­द्धिः यत इदं शोभते १०"अज्ञो जंतुर् अनीशो ऽयम् आत्मनः सु­ख­दुः­ख­योः । ई­श्व­र­प्रे­रि­तो गच्छेत् स्वर्गं वा श्वभ्रम् एव चेति" । स्या­दा­कू­तं चे­त­ना­ज्ञा­नं त­दा­धि­ष्ठि­त­त्वं स­क­ल­का­र­कां­त­रा­णा­म­चे­त­न­त्वे­न हेतुना साध्यते तच् च ज्ञानं स­म­स्त­का­र­क­श- क्ति­प­रि­च्छे­द­कं नित्यं गु­ण­त्वा­द् आ­श्र­य­म् अं­त­रे­णा­सं­भा­वा­त्स्वा­श्र­य­म् आ­त्मां­त­रं सा­ध­य­ति स नो म­हे­श्व­र इति । तद् अप्य् अयुक्तं । सं­सा­र्या­त्म­नां ज्ञानैर् अपि स्व­यं­चे­त­ना­स्व­भा­वै­र् अ­धि­ष्ठि­त­स्य शु­भा­शु­भ­क­र्म­क­ला­प­स्य­त­त्स­ह­का­रि- क­दं­ब­क­स्य च त­न्वा­दि­का­र्यो­त्प­त्तौ व्या­पा­र­सि­द्धे­री­श्व­र­ज्ञा­ना­धि­ष्ठा­न­प­रि­क­ल्प­ना­वै­य­र्थ्य­प्र­सं­गा­त् । त­द­न्व­य- १५व्य­ति­रे­का­भ्या­म् एव त­द्व्य­व­स्था­प­ना­त् । अथ मतम् ए­त­त्सं­सा­र्या­त्म­नां वि­ज्ञा­ना­नि वि­प्र­कृ­ष्टा­र्था­वि­ष­य­त्वा­न् न ध­र्मा­ध­र्म­प­र­मा­णु­का­ला­द्य­तीं­द्रि­य­का­र­क­वि­शे­ष­सा­क्षा­त्क­र­ण­स­म­र्था­नि । न च त­द­सा­क्षा­त्क­र­णे ततः प्र­यो­ज­क­त्वं तेषाम् अ­व­ति­ष्ठ­ते त­द­प्र­यो­ज­क­त्वे च न त­द­धि­ष्ठि­ता­ना­मे­व ध­र्मा­दी­नां त­न्वा­दि­का­र्य­ज­न्म­नि­प्र­वृ­त्तिः सिध्येत् ततो ऽ­तीं­द्रि­या­र्थ­सा­क्षा­त्का­रि­णा ज्ञा­ने­ना­धि­ष्ठि­ता­ना­म् ए­व­स्व­का­र्य्ये व्या­पा­रे­ण भ­वि­त­व्यं तच् च म­हे­श्व­र­ज्ञा­न- म् इति । तद् अप्य् अ­ना­लो­चि­त­यु­क्ति­कं­स­क­ला­तीं­द्रि­या­र्थ­सा­क्षा­त्का­रि­ण एव ज्ञा­न­स्य­का­र­का­धि­ष्ठा­य­क­त्वे­न २०प्र­सि­द्ध­स्य दृ­ष्टां­त­त­यो­पा­दी­य­मा­न­स्या­सं­भ­वा­त्त­द­धि­ष्ठि­त­त्व­सा­ध­ने हेतोर् अ­न्व­य­त्व­प्र­स­क्तेः । न हि­कुं­भ­का­रा­देः कुं­भा­द्यु­त्प­त्तौ त­त्का­र­क­सा­क्षा­त्का­रि ज्ञानं वि­द्य­ते­दं­ड­च­क्रा­दि­दृ­ष्ट­का­र­क­सं­दो­ह­स्य तेन सा­क्षा­त्का­र­णे ऽपि त­न्नि­मि­त्ता­दृ­ष्ट­वि­शे­ष­का­ला­दे­र् अ­सा­क्षा­त्क­र­णा­त् । न­नु­लिं­ग­वि­शे­षा­त् त­त्प­रि­च्छि­त्ति­नि­मि­त्त­स्य लैं­गि­क­स्य ज्ञानस्य स­द्भा­वा­त् तथा स्वा­दृ­ष्ट­वि­शे­षाः कुं­भ­का­रा­द­यः­कुं­भा­दि­का­र्या­णि कुर्वंति नेतरे तेषां त­था­वि­धा­दृ­ष्ट- वि­शे­षा­भा­वा­द् इत्य् आ­ग­म­ज्ञा­न­स्या­पि त­त्प­रि­च्छे­द­नि­बं­ध­न­स्य­स­द्भा­वा­त् सिद्धम् एव कुं­भ­का­रा­दि­ज्ञा­न­स्य कुंभा- २५दि­का­र­क­प­रि­च्छे­द­क­त्वं त­त्प्र­यो­क्तृ­त्वे­न­त­द­धि­ष्ठा­न­नि­बं­ध­न­त्वं ततस् त­स्य­दृ­ष्टां­त­त­यो­पा­दा­ना­न् न हेतोर् अ­न्व­य­त्वा- पत्तिर् इति चेत् तर्हि स­र्व­सं­सा­रि­णां य­था­स्वं­त­न्वा­दि­का­र्य­ज­न्म­नि प्र­त्य­क्ष­तो ऽ­नु­मा­ना­द् आ­ग­मा­च् च­त­न्नि­मि­त्त­दृ- ष्टा­दृ­ष्ट­का­र­क­वि­ष­य­प­रि­ज्ञा­न­सि­द्धेः कथम् अ­ज्ञ­त्वं­ये­ना­त्म­नः सु­ख­दुः­खो­त्प­त्तौ हेतुत्वं न भवेत् यतश् च­स­र्व­सं- सा­री­श्व­र­प्रे­रि­त एव स्वर्गं वा श्वभ्रं वा गच्छेद् इ­ति­स­मं­ज­स­मा­ल­क्ष्य­ते । ततः किम् ई­श्व­र­प­रि­क­ल्प­न­या दृ­ष्टा­दृ­ष्ट­का­र­कां­त­रा­णा­म् एव क्र­मा­क्र­म­ज­न्म­ना­म­न्व­य­व्य­ति­रे­का­नु­वि­धा­ता­त् क्र­मा­क्र­म­ज­न्मा­नि त­न्वा­दि­का­र्या­णि ३०भवंतु त­दु­प­भो­क्तृ­ज­न­स्यै­व ज्ञा­न­व­तः­त­द­धि­ष्ठा­य­क­स्य प्र­मा­णो­प­प­न्न­स्य व्य­व­स्था­प­ना­त् । सां­प्र­त­म् अभ्युप- गम्यापि म­हे­श्व­र­ज्ञा­नं अ­स्व­सं­वि­दि­तं स्व­सं­वि­दि­तं वे­ति­क­ल्प­ना­द् वि­त­य­सं­भ­वे प्र­थ­म­क­ल्प­ना­यां दू­ष­ण­म् आह — अ­स्व­सं­वि­दि­तं ज्ञानम् ई­श्व­र­स्य य­दी­ष्य­ते । तदा स­र्व­ज्ञ­ता न स्यात् स्व­ज्ञा­न­स्या­प्र­वे­द­ना­त् ॥ ३६ ॥ ज्ञा­नां­त­रे­ण तद्वित्तौ तस्याप्य् अन्येन वेदनं । ३५वे­द­ने­न भवेद् एवम् अ­न­व­स्था म­ही­य­सी ॥ ३७ ॥ गत्वा सु­दू­र­म् अप्य् एवं स्व­सं­वि­दि­त­वे­द­ने । इ­ष्य­मा­णे म­हे­श­स्य प्रथमं तादृग् अस्तु वः ॥ ३८ ॥ २५म­हे­श्व­र­स्य हि विज्ञानं यदि स्वं न वे­द­य­ते­स्वा­त्म­नि क्रि­या­वि­रो­धा­त् तदा स­म­स्त­का­र­क­श­क्ति­नि­क­र­म् अपि कथं सं­वे­द­ये­त् । तथा हि । ने­श्व­र­ज्ञा­नं­स­क­ल­का­र­क­श­क्ति­नि­क­र­सं­वे­द­कं स्वा­सं­वे­द­क­त्वा­त् । यद् यत्स्वासं- वेदकं तत् तन् न स­क­ल­का­र­क­श­क्ति­नि­क­र­सं­वे­द­कं य­था­च­क्षुः­, तथा चे­श्व­र­ज्ञा­नं तस्मान् न तथेति कुतः स­म­स्त­का- र­का­धि­ष्ठा­य­कं यतस् त­दा­श्र­य­स्ये­श्व­र­स्य­नि­खि­ल­का­र्यो­त्प­त्तौ नि­मि­त्त­का­र­ण­त्वं सिध्येत् अ­स­र्व­ज्ञ­ता­या­ए­व ०५तस्यैव प्रसिद्धेः । अथवा य­दी­श्व­र­स्य ज्ञानं स्व­य­मी­श्व­रे­ण न सं­वे­द्य­त इत्य् अ­स्व­सं­वि­दि­त­म् इष्यते तदा तस्य स­र्व­ज्ञ­ता न स्यात् स्व­ज्ञा­न­प्र­वे­द­ना­भा­वा­त् । ननु च स­र्वं­ज्ञे­य­म् एव जानन् सर्वज्ञः कथ्यते न पुनर् ज्ञानं तस्या- ज्ञे­य­त्वा­त् । न च त­द­ज्ञा­ने ज्ञे­य­प­रि­च्छि­त्ति­र् न भ­वे­त्च­क्षु­र­प­रि­ज्ञा­ने त­त्प­रि­च्छे­द्य­रू­पा­प­रि­ज्ञा­न­प्र­सं­गा­त् । क­र­णा­प­रि­ज्ञा­ने ऽपि वि­ष­य­प­रि­च्छि­त्ते­र् अ­वि­रो­धा­द् इत्य् अ­पि­ना­नु­मं­त­व्यं । स­र्व­ग्र­ह­णे­न ज्ञा­न­ज्ञे­य­ज्ञा­तृ­ज्ञा­प्ति­ल­क्ष- णस्य त­त्त्व­च­तु­ष्ट­य­स्य प्र­ति­ज्ञा­ना­त् ऽ­प्र­मा­णं प्र­मा­ता­प्र­मे­यं प्र­मि­ति­र् इति च­त­सृ­षु चैवं विधासु तत्त्वं परि- १०स­मा­प्य­त­ऽ इति व­च­ना­त् । त­द­न्य­त­मा­प­रि­ज्ञा­ने ऽ­पि­स­क­ल­त­त्त्व­प­रि­ज्ञ­ना­नु­प­प­त्तेः कुतः स­र्व­ज्ञ­ते­श्व­र­स्य सिध्येत् । ज्ञा­नां­त­रे­ण स्व­ज्ञा­न­स्या­पि वे­द­ना­न्ना­ऽ­स्या­स­र्व­ज्ञा­ते­ति चेत् तर्हि तद् अपि ज्ञा­नां­त­रं प­रे­ण­ज्ञा­ने­न ज्ञा­त­व्य­म् इत्य् अ­भ्यु­प­ग­म्य­मा­ने ऽ­न­व­स्था म­ही­य­सी स्यात् । सु­दू­र­म् अप्य् अ­नु­सृ­त्य क­स्य­चि­द् वि­ज्ञा­न­स्य स्वार्थाव् अ­भा­स­न- स्व­भा­व­त्वे प्र­थ­म­स्यै­व स­ह­स्र­कि­र­ण­व­त्स्वा­र्था­व­भा­स­न­स्व­भा­व­त्व­म् उ­र­री­क्रि­य­ता­म् अ­ल­म­स्व­स­वि­दि­त­ज्ञा­न­क­ल्प- नया, स्वा­र्थ­व्य­व­सा­या­त्म­क­ज्ञा­ना­भ्यु­प­ग­मे च युष्माकं त­स्य­म­हे­श्व­रा­द्भे­दे प­र्य­नु­यो­ग­म् आह — १५त­त्स्वा­र्थ­व्य­व­सा­या­त्म­ज्ञा­नं भिन्नं म­हे­श्व­रा­त् । कथं तस्येति नि­र्दे­श्य­म् आ­का­शा­दि­व­द् अंजसा ॥ ३९ ॥ स­म­वा­ये­न तस्यापि त­द्भि­न्न­स्य कुतो मतिः । इ­हे­द­म् इति वि­ज्ञा­ना­द् अ­बा­ध्या­द् व्य­भि­चा­रि तत् ॥ ४० ॥ इह कुंडे दधीत्य् आदि वि­ज्ञा­ने­ना­स्त­वि­द्वि­षा । २०साध्ये सं­बं­ध­मा­त्रे तु परेषां सि­द्ध­सा­ध­नं ॥ ४१ ॥ यदि स्वा­र्थ­व्य­व­सा­या­त्म­कं ज्ञानम् ई­श्व­र­स्या­भ्य­नु­ज्ञा­य­ते­त­स्या­स्म­दा­दि­वि­शि­ष्ट­त्वा­त् तदा त­दी­श्व­रा- द् भिन्नम् अ­भ्यु­प­गं­त­व्यं । अभेदे सि­द्धां­त­वि­रो­धा­त् । तथा चा­का­शा­दे­र् इव कथं तस्येति व्य­प­दे­श्य­म् इति पर्यनु- युज्महे । स्यान् मतं भिन्नम् अपि विज्ञानं म­हे­श्व­रा­त् त­स्ये­ति­व्य­प­दि­श्य­ते तत्र स­म­वा­या­त्­, ना­का­शा­दे­र् इति निर्द्दि- श्यते तत्र त­स्या­स­म­वा­या­द् इति । तद् अप्य् अयुक्तं । ता­भ्या­मी­श्व­र­ज्ञा­ना­भ्यां भिन्नस्य स­म­वा­य­स्या­पि कुतः प्रति- २५पत्तिर् इति प­र्य­नु­यो­ग­स्य त­द­व­स्थ­त्वा­त् । इ­हे­द­म् इ­ति­प्र­त्य­य­वि­शे­षा­द् बा­ध­क­रा­हि­ता­त् स­म­वा­य­स्य प्र­ति­प­त्तिः त­था­हि­, इदम् इ­हे­श्व­रे ज्ञानम् इ­ती­हे­दं प्र­त्य­यो­वि­शि­ष्ट­प­दा­र्थ­हे­तु­कः स­क­ल­बा­ध­क­र­हि­त­त्वे स­ती­हे­द­मि­ति प्रत्यय- वि­शे­ष­त्वा­त् यो यः स­क­ल­बा­ध­क­र­हि­त­त्वे स­ति­प्र­त्य­य­वि­शे­षः स स वि­शि­ष्ट­प­दा­र्थ­हे­तु­को दृष्टः यथा द्रव्येषु द्रव्यम् इत्य् अ­न्व­य­प्र­त्य­य­वि­शे­षः­सा­मा­न्य­प­दा­र्थ­हे­तु­कः स­क­ल­प­दा­र्थ­बा­ध­क­र­हि­त­त्वे स­ति­प्र­त्य­य­वि­शे­ष- श् चे­हे­द­म् इति प्र­त्य­य­वि­शे­षः तस्माद् वि­शि­ष्ट­प­दा­र्थ­हे­तु­कै­त्य् अ­नु­मी­य­ते । यो ऽसौ विशिष्टः प­दा­थ­स् तद्धेतुः स ३०स­म­वा­यः­, प­दा­र्थां­त­र­स्य त­द्धे­तो­र् अ­सं­भ­वा­त्त­द्धे­तु­क­त्वा­यो­गा­च् च, न हीह तंतुषु पट इति प्र­त्य­य­स्तं­तु­हे­तु­कः­, तंतुषु तंतव इति प्र­त्य­य­स्यो­त्प­त्तेः नापि प­ट­हे­तु­कः प­टा­त्प­टै­ति प्र­त्य­य­स्यो­द­या­त् । नापि वा­स­ना­वि­शे­ष­हे­तु­कः तस्याः का­र­ण­र­हि­ता­याः सं­भ­वा­भा­वा­त् । पू­र्वं­त­था­वि­ध­ज्ञा­न­स्य त­त्का­र­ण­त्वे तद् अपि कुतो हेतोर् इ­ति­चि­न्त्य- म् एतत् पू­र्व­त­द्वा­स­ना­त् इति चेन् न । अ­न­व­स्था­प्र­सं­गा­त् । ज्ञा­न­वा­स­न­यो­र् अ­ना­दि­सं­ता­न­प­रि­क­ल्प­ना­यां कुतो ब­हि­र­र्थ­सि­द्धि­र् अ­ना­दि­वा­स­ना­ब­ला­द् एव नी­ला­दि­प्र­त्य­या­ना­म् अ­पि­भा­वा­त् । न चैवं वि­ज्ञा­न­सं­ता­न­ना­ना­त्व- ३५सिद्धिः सं­ता­नां­त­र­ग्रा­हि­णो वि­ज्ञा­न­स्या­पि­सं­ता­नां­त­र­मं­त­रे­ण वा­स­ना­वि­शे­षा­द् ए­व­त­था­प्र­त्य­य­प्र­सू­तेः स्वप्न- सं­ता­नां­त­र­प्र­त्य­य­व­त् । ना­ना­सं­ता­ना­न­भ्यु­प­ग­मे­चै­क­ज्ञा­न­सं­ता­न­सि­द्धि­र् अपि कुतः स्यात् । स्व­सं­ता­ना­भा­वे ऽपि २६त­द्ग्रा­हि­णः प्र­त्य­य­स्य भावात् स्व­सं­ता­न­स्या­प्य­नि­ष्टौ संविद् अद्वैतं कुतः सा­ध­ये­त् स्व­तः­प्र­ति­भा­स­ना­दि­ति चेन् न । तथा वा­स­ना­वि­शे­षा­द् एव स्व­तः­प्र­ति­भा­स­स्या­पि भावात् । शक्यं हि वक्तुं स्व­तः­प्र­ति­भा­स­वा­स­ना­व­शा­द् एव स्व­तः­प्र­ति­भा­सः सं­वे­द­न­स्य न पुनः प­र­मा­र्थ­त इति न­किं­चि­त् पा­र­मा­र्थि­कं सं­वे­द­नं सिध्येत् । तथा च स्व­रू­प­स्य स्व­तो­ग­ति­र् इति रिक्ता वा­चो­यु­क्तिः । तद् अ­ने­न­कु­त­श्चि­त् किंचित् प­र­मा­र्थ­तः सा­ध­य­ता दू­ष­य­ता वा ०५सा­ध­न­ज्ञा­नं दू­ष­ण­ज्ञा­नं वा­ऽ­भ्रां­तं सा­लं­ब­न­म­भ्यु­प­गं­त­व्यं । तद्वत् सर्वम् अ­बा­धि­तं ज्ञानं सा­लं­ब­न­मि­ति कथम् इ­हे­द­म् इति प्र­त्य­य­स्या­बा­धि­त­स्य नि­रा­लं­ब­न­ता ये­न­वा­स­ना­मा­त्र हेतुर् अयं स्यात् । नापि नि­र्हे­तु­कः कदा- चि­त्क­त्वा­त् । ततो ऽस्य विशिष्टः पदार्थो हे­तु­र­भ्यु­प­गं­त­व्य इति वै­शे­षि­काः ते ऽप्य् एवं प्रष्टव्याः । कोऽसौ विशिष्टः पदार्थः स­म­वा­यः सं­बं­ध­मा­त्रं वा । न ता­व­त्स­म­वा­यः­, त­द्धे­तु­क­त्वे साध्ये ऽ­स्ये­हे­द­म् इति प्र­त्य­य­स्ये­ह कुंडे दधीत्य् आदिना नि­र­स्त­स­म­स्त­बा­ध­के­न प्र­त्य­ये­न­व्य­भि­चा­रि­त्वा­त्­, तद् अ­पी­हे­द­म् इति वि­ज्ञा­न­म् अबाधं भव- १०त्य् एव । न च स­म­वा­य­हे­तु­कं तस्य सं­यो­ग­हे­तु­क­त्वा­त् । सं­बं­ध­मा­त्रे तु त­न्नि­बं­ध­ने साध्ये परेषां सि­द्ध­सा­ध­न- म् एव, स्या­द्वा­दि­नां स­र्व­त्रे­हे­दं प्र­त्य­य­स्या­बा­धि­त­स्य­सं­बं­ध­मा­त्र­नि­बं­ध­न­त्वे­न सि­द्ध­त्वा­त् । स्यान् मतं । वैशेषि- काणाम् अ­बा­धि­ते­हे­दं प्र­त्य­या­ल् लिंगात् सा­मा­न्य­तः सं­बं­धे­सि­द्धे वि­शे­ष­णा­व­य­वा­व­य­वि­नो­र् गु­ण­गु­णि­नोः क्रिया- क्रि­या­व­तोः सा­मा­न्य­त­द्व­तो­र् वि­शे­ष­त­द्व­तो­श् च यः सं­बं­धं­इ­हे­दं प्र­त्य­य­लिं­गः स स­म­वा­य एव भ­वि­ष्य­ति लक्ष- ण­वि­शे­ष­सं­भ­वा­त् । तथा हि "­अ­यु­त­सि­द्धा­ना­मा­धा­र्या­धा­र­भू­ता­ना­म् इहेदं प्र­त्य­य­लिं­गो यः सं­बं­धः­स सम- १५वाय इति प्र­श­स्त­क­रः­" । तत्र इहेदं प्र­त्य­य­लिं­गः­स­म­वा­य इत्य् उ­च्य­मा­ने ऽ­ṃ­त­रा­ला­भा­व­नि­बं­ध­ने­न इह ग्रा­मे­वृ­क्ष इति इहेदं प्र­त्य­ये­न­, व्य­भि­चा­रा­त् संबंध इति वचनं । संबंधो हि इहेदं प्र­त्य­य­लिं­गो यः स एव स­म­वा­य इष्यते न चां­त­रा­ला­भा­वो ग्रा­म­वृ­क्षा­णां संबंध इति न ते­न­व्य­भि­चा­रः । तथापि इ­हा­का­शे श­कु­नि­र् इति इहेदं प्र­त्य­ये­न सं­यो­ग­सं­बं­ध­मा­त्र­नि­बं­ध­ने­न व्य­भि­चा­र इ­त्या­धा­रा­धे­य­भू­ता­ना­म् इति नि­ग्र­द्य­ते । न हि य­था­ऽ­व- य­वा­व­य­व्या­दी­ना­म् आ­धा­रा­धे­य­भू­त­त्व­म् उभयोः प्र­सि­द्धं­त­था श­कु­न्या­का­श­यो­र् औ­त्त­रा­ध­र्या­यो­गा­त् आ­का­श­स्य २०स­र्व­ग­त­त्वे­न श­कु­ने­र् उपर्य् अपि भावाद् अ­ध­स्ता­द् इवेति न­त­त्रे­हे­दं प्र­त्य­ये­न व्य­भि­चा­रः । नन्व् आ­का­श­स्या­तीं­द्रि- यत्वात् तद् अ­स्म­दा­दी­ना­म् इहेदं प्र­त्य­य­स्या­सं­भ­वा­त् क­थं­ते­न व्य­भि­चा­र­चो­द­ना सा­धी­य­सी­ति न मंतव्यं । कु­त­श्चि­ल् लिंगाद् अ­नु­मि­ते ऽप्य् आकाशे श्रु­ति­प्र­सि­द्धे­र् वा­क­स्य­चि­द् इ­हे­द­म् इति प्र­त्य­या­वि­रो­धा­त् तत्र, भ्रांतेन वा केषां- चिद् इ­हे­द­म् इति प्र­त्य­ये­न व्य­भि­चा­र­चो­द­ना­याः­न्या­य­प्रा­प्त­त्वा­त् त­त्प­रि­हा­रा­र्थ­म् आ­धा­रा­धे­य­भू­ता­ना­म् इति व­च­न­स्यो­प­प­त्तेः । नन्व् एवम् अपीह कुंडे द­धी­ति­प्र­त्य­ये­ना­ने­कां­त­स्त­स्य सं­यो­ग­नि­बं­ध­न­त्वे­न स­म­वा­या­हे­तु- २५त्वाद् इति न शं­क­नी­य­म् अ­यु­त­सि­द्ध­ना­म् इति प्र­ति­पा­द­ना­त् । नहि य­था­व­य­वा­व­य­व्या­द­यो ऽ­यु­त­सि­द्धा­स् तथा द­धि­कुं­डा­द­यः तेषां यु­त­सि­द्ध­त्वा­त् । तर्ह्य् अ­यु­त­सि­द्धा­ना­म् एवेति व­क्त­व्य­म् आ­धा­रा­धे­य­भू­ता­ना­म् इ­ति­व­च­न­स्या- भावे ऽपि व्य­भि­चा­रा­भा­वा­द् इति न चेतसि विधेयं । वा­च्य­वा­च­क­भा­वे­ना­का­शा­का­श­श­ब्द­यो­र् व्यभिचा- रात् ॥ इ­हा­का­शे वाच्ये वाचक आ­का­श­श­ब्द इति इ­हे­दं­प्र­त्य­य­लिं­ग­स्या­यु­त­सि­द्ध­सं­बं­ध­स्य वा­च्य­वा­च­क- भा­व­प्र­सि­द्धेः तेन व्य­भि­चा­रो­प­प­त्ते­र् आ­धा­रा­धे­य­भू­ता­ना­मि­ति व­च­न­स्यो­प­प­त्तेः । नन्व् आ­धा­रा­धे­य­भू­ता­ना­म् अ- ३०यु­त­सि­द्धा­ना­म् अपि सं­बं­ध­स्य वि­ष­य­वि­ष­यि­भा­व­स्य सि­द्धेः­कु­तः स­म­वा­य­सि­द्धिः । न ह्य् आ­त्म­नि­–­इ­च्छा­दी­नां ज्ञानम् अ­यु­त­सि­द्धं न वभति । त­था­ह­म् इ­ति­ज्ञा­न­म् आ­धा­रा­धे­य­भा­व­स्या­प्य् अत्र भावात् न चाहम् इ­ति­प्र­त्य­य­स्या­त्म­वि­ष- य­स्या­यु­त­सि­द्ध­स्या­त्मा­धा­र­स्य वि­ष­य­वि­ष­यि­भा­वो ऽसिद्ध इति कुतस् तयोः स­म­वा­य एव सिध्येद् इति न वक्तव्यं । आ­धा­रा­धे­य­भू­ता­ना­म् ए­वा­यु­त­सि­द्धा­ना­म् एवेति चा­व­धा­र­णा­त् । वा­च्य­वा­च­क­भा­वो हि युत­सि­द्धा­ना­म् अनाधा- रा­धे­य­भू­ता­नां च प्र­ती­य­ते वि­ष­य­वि­ष­यि­भा­व­व­त् । त­तो­ऽ­ने­ना­व­धा­रि­त­वि­ष­ये­ण न व्य­भि­चा­रः ३५सं­भा­व्य­ते । नन्व् एवम् अ­यु­त­सि­द्धा­ना­म् एवेत्य् अ­व­धा­र­णा­द्व्य­भि­चा­रा­भा­वा­द् आ­धा­रा­धे­य­भू­ता­ना­म् इति वचन- म् अ­न­र्थ­कं स्यात् आ­धा­रा­धे­य­भू­ता­ना­म् एवेत्य् अ­व­धा­र­णे स­त्य­यु­त­सि­द्धा­ना­म् इति व­च­न­व­त् ॥ वि­ष­य­वि­ष­यि­भा­व­स्य वा­च्य­वा­च­क­भा­व­स्य च यु­त­सि­द्धा­ना­म् अ­प्य­ना­धा­र्या­धा­र­भू­ता­ना­म् इव सं­भ­वा­त् ते­न­व्य­भि­चा­रा­भा­वा­द् इति च १ अ­यु­त­सि­द्ध­भि­न्ना­ना­म् इत्य् अर्थः । २७न म­न­नी­यं । घ­टा­द्ये­क­द्र­व्य­स­म­वा­यि­नां­रू­प­सा­दी­ना­म् अ­यु­त­सि­द्धा­ना­म् एव प­र­स्प­रं स­म­वा­या­भा­वा­दे­का­र्थ­स­म- वायेन सं­बं­धे­न व्य­भि­चा­रा­त् । न ह्य् अयं यु­त­सि­द्धा­ना­म­पि सं­भ­व­ति वि­ष­य­वि­ष­यि­भा­व­व­द् वा­च्य­वा­च­क­भा­व- वद् वा ततो ऽ­यु­त­सि­द्धा­ना­म् एवेत्य् अ­व­धा­र­णे ऽ­पि­व्य­भि­चा­र­नि­वृ­त्य­र्थ­म् आ­धा­र्या­धा­र­भू­ता­ना­म् इति वचनं । तथा- ऽ­ऽ­धा­र्या­धा­र­भू­ता­ना­म् एवेति वचने ऽ­प्या­धा­रा­धे­य­भा­वे­न सं­यो­ग­वि­शे­षे­ण­स­र्व­था­ऽ­ना­धा­र्या­धा­र­भू­ता­ना­म् असं- ०५भ­व­ता­व्य­भि­चा­रः सं­भा­व्य­त एव त­न्नि­वृ­त्य­र्थ­म­यु­त­सि­द्धा­ना­म् एवेति व­च­न­म् अ­र्थ­व­द् एवेति नि­र­व­द्य­म् अ­यु­त­सि- द्ध­त्वा­धा­र्या­धा­र­भू­त­त्व­ल­क्ष­णं सं­यो­गा­दि­भ्यो­व्य­व­च्छे­द­कं सं­बं­ध­स्ये­हे­दं प्र­त्य­य­लिं­गे­न­व्य­व­स्था­पि­त­स्य सम- वा­य­स्व­भा­व­त्वं सा­ध­य­त्य् एव । अतः सं­बं­ध­मा­त्रे ऽ­पि­सा­ध्ये न सि­द्ध­सा­ध­न­म् इति वै­शे­षि­काः सं­च­क्ष­ते तेषाम् अ­यु­त­सि­द्धा­ना­म् इति वचनं तावद् वि­चा­र्य­ते । कि­मि­द­म् अ­यु­त­सि­द्ध­त्वं ना­म­वि­शे­ष­णं­, वै­शे­षि­क­शा­स्त्रा­पे­क्ष­या लो­का­पे­क्ष­या वा स्यात् ॥ उ­भ­य­था­पि न साध्व् इत्य् आह ॥ १०सत्याम् अ­यु­त­सि­द्धौ चेन् नेदं सा­धु­वि­शे­ष­णं । शा­स्त्री­या­यु­त­सि­द्ध­त्व­वि­र­हा­त् स­म­वा­यि­नोः ॥ ४२ ॥ द्रव्यं स्वा­व­य­वा­घा­रं गुणो द्र­व्य­श्र­यो यतः लौ­कि­क्य­यु­त­सि­द्धि­स् तु भवेद् दु­ग्धां­भ­सो­र् अपि ॥ ४३ ॥ इह तंतुषु पट इत्य् आदिर् इहेदं प्र­त्य­यः­स­म­वा­य­सं­बं­ध­नि­बं­ध­न एव, नि­र्बा­ध­त्वे­स­त्य­यु­त­सि­द्धे­हे­दं प्रत्य- १५यत्वात् । यस् तु न स­म­वा­य­सं­बं­ध­नि­बं­ध­नः स नै­वं­य­थे­ह­स­म­वा­यि­षु स­म­वा­य इति वा­ध्य­मा­ने­हे­दं प्रत्ययः । इह कुंडे दधीति यु­त­सि­द्धे­हे­दं प्र­त्य­य­श् च । नि­र्बा­ध­त्वे­स­त्य­यु­त­सि­द्धे­हे­दं प्र­त्य­य­श् चायाम् इह तंतुषु पट इत्य् आदिः, तस्मा- त् स­म­वा­य­सं­बं­ध­नि­बं­ध­न इति के­व­ल­व्य­ति­रे­की हे­तु­र­सि­द्ध­त्वा­दि­दो­ष­र­हि­त­त्वा­त् स्वसाध्या वि­ना­भा­वी सम- वा­य­स­बं­धं सा­ध­य­ती­ति परैर् अ­भि­धी­य­ते स­त्या­म­यु­त­सि­द्धा­व् इति व­च­न­सा­म­र्थ्या­त् । त­त्रे­द­म् अ­यु­त­सि­द्ध­त्वं यदि शास्त्रीयं हेतोर् वि­शे­ष­णं तदा न साधु प्र­ति­भा­स­ते­स­म­वा­यि­नो­र् अ­व­य­वा­व­य­वि­नो­र् गु­ण­गु­णि­नोः क्रिया २०क्रि­या­व­तोः सा­मा­न्य­त­द्व­तो­र् वि­शे­ष­त­द्व­तो­श् च­शा­स्त्री­य­स्या­यु­त­सि­द्ध­त्व­स्य वि­र­हा­त् वै­शे­षि­क­शा­स्त्रे हि­प्र­सि­द्ध­म् ऽ­अ­पृ­थ­गा­श्र­य­वृ­त्ति­त्व­म् अ­यु­त­सि­द्ध­त्वं­ऽ । तच् चेह नास्त्येव यतः का­र­णा­द् द्रव्यं तं­तु­ल­क्ष­णं स्वा­व­य­वां­शे­षु व­र्त­ते­का­र्य­द्र­व्यं च प­ट­ल­क्ष­णं स्वा­व­य­वे­षु तंतुषु वर्तत इ­ति­स्वा­व­य­वा­धा­रा­म् इत्य् अ­ने­ना­व­य­वा­व­य­वि­नोः­पृ­थ­गा­श्र­य­वृ­त्ति­त्व­सि­द्धे­र् अ- पृ­थ­गा­श्र­य­वृ­त्ति­त्व­म् असद् एवेति प्र­ति­पा­दि­तं यतश् च गु­णः­का­र्य­द्र­व्या­श्र­यो रूपादि । का­र्य­द्र­व्यं तु स्वा­व­य­वा­धा­रं प्र­ती­य­ते तेन गु­ण­गु­णि­नो­र् अ­पृ­थ­गा­श्र­य­वृ­त्ति­त्व­म­सं­भा­व्य­मा­नं नि­वे­दि­तं । एतेन क्रि­या­याः­का­र्य­द्र­व्य­व­र्त­ना­त् कार्य २५द्रव्यस्य च स्वा­व­व­य­वे­षु­, क्रि­या­क्रि­या­व­तो­र­पृ­थ­गा­श्र­य­वृ­त्ति­त्वा­भा­वः कथितः । तथा सा­मा­न्य­स्य­द्र­व्य­त्वा­दे- र् द्र­व्या­दि­षु वृत्तेर् द्र­व्या­दी­नां च स्वा­श्र­ये­षु­, सा­मा­न्य­त­द्व­तोः पृ­थ­गा­श्र­य­वृ­त्ति­त्वं ख्या­पि­तं­त­थै­वा­प­र­वि­शे­ष­स्य का­र्य­द्र­व्ये­षु प्रवृत्तेः का­र्य­द्र­व्या­णां च स्वा­व­य­वे­षु­वि­शे­ष­त­द्व­तो­र् अ­पृ­थ­गा­श्र­य­वृ­त्ति­त्वं निरस्तं वे­दि­त­व्यं । ततो न शा­स्त्री­या­यु­त­सि­द्धिः स­म­वा­यि­नो­र् अस्ति या तु लौ­कि­की­लो­क­प्र­सि­द्धै­क­भा­ज­न­वृ­त्तिः सा दु­ग्धां­भ­सो­र् अपि यु­त­सि­द्ध­यो­र् अस्तीति तयापि ना­यु­त­सि­द्ध­त्वं स­त्या­स­म­वा­यि­नोः साधीय इति प्र­ति­प­त्त­व्यं । ३०पृ­थ­गा­श्र­य­वृ­त्ति­त्वं यु­त­सि­द्धि­र् न चानयोः । सा­स्ती­श­स्य वि­भु­त्वे­न प­र­द्र­व्या­श्रि­ति­च्यु­तेः ॥ ४४ ॥ ज्ञा­न­स्या­पी­श्व­रा­द् अ­न्य­द्र­व्य­वृ­त्ति­त्व­हा­नि­तः । इति ये ऽपि स­मा­द­ध्यु­स् तांश्च प­र्य­नु­युं­ज्म­हे ॥ ४५ ॥ वि­भु­द्र­व्य­वि­शे­षा­णा­म् अ­न्या­श्र­य­वि­वे­क­तः । ३५यु­त­सि­द्धिः कथं तु स्याद् ए­क­द्र­व्य­गु­णा­दि­षु ॥ ४६ ॥ २८स­म­वा­यः प्र­स­ज्ये­ता­यु­त­सि­द्धौ प­र­स्प­रं । तेषां त­द्द्वि­त­या­स­त्वे स्याद् व्याघातो दु­रु­त्त­रः ॥ ४७ ॥ ननु च पृ­थ­गा­श्र­य­वृ­त्ति­त्वं यु­त­सि­द्धिः ऽ­पृ­थ­गा­श्र­या­श्र­यि­त्वं यु­त­सि­द्धिः ऽ इति व­च­ना­त् । पृथगा श्र­य­स­म­वा­यो यु­त­सि­द्धि­र् इति वदतां स­म­वा­य­स्य­वि­वा­दा­ध्या­सि­त­त्वा­ल् ल­क्ष­णा­सि­द्धि­प्र­सं­गा­त् । ल­क्ष­ण­स्या- ०५का­र­क­त्वे­न ज्ञा­प­क­त्वे ऽपि तेन सिद्धेन भ­वि­त­व्यं । अ­सि­द्ध­स्य वि­वा­दा­ध्या­सि­त­स्य सं­दि­ग्ध­त्वा­त् त­ल्ल­क्ष­ण- त्वा­यो­गा­त् । सिद्धं हि क­स्य­चि­द् भेदकं ल­क्ष­ण­म् उ­प­प­द्य­ते­ना­न्य­थे­ति ल­क्ष्य­ल­क्ष­ण­भा­व­वि­दो वि­भा­व­यं­ति । तत्र यु­त­सि­द्ध­त्व­म् ई­श्व­र­ज्ञा­न­यो­र् नास्त्य् एव म­हे­श्व­र­स्य­वि­भु­त्वा­न् नि­त्य­त्वा­च् चा­न्य­द्र­व्य­वृ­त्ति­त्वा­भा­वा­न् म­हे­श्व­रा­द् अ- न्यत्र त­द्वि­ज्ञा­न­त्व­स्या­प्र­वृ­त्तेः पृ­थ­गा­श्र­य­वृ­ति­त्वा­भा­वा­त् । कुंडस्य हि कुं­डा­व­य­वे­षु वृत्तिर् दध्नश् च द­ध्य­व­य­वे­ष्व् इ- ति कुं­डा­व­य­व­द् अ­ध्य­व­य­वा­ख्यौ पृ­थ­ग्भु­ता­वा­श्र­यौ तयोश्च कुंडस्य दध्नश् च वृत्तिर् इति पृ­थ­गा­श्र­य­वृ­ति­त्वं तयो- १०र् अ­भि­धी­य­ते । न चैवं विधं पृ­थ­गा­श्च­या­श्र­यि­त्वं­स­म­वा­यि­नोः सं­भ­व­ति तंतूनां स्वा­व­य­वे­ष्व् अंशुषु य­था­वृ­त्तिः न तथा पटस्य तं­तु­व्य­ति­रि­क्ते क्वचिद् आश्रये न ह्य् अ­त्र­च­त्वा­रो ऽर्थाः प्र­ती­यं­ते । द्वाव् आश्रयौ पृ­थ­ग्भू­तौ द्वौ चा­श्री­य­णा­व् इति तंतोर् एव स्वा­व­य­वा­पे­क्ष­या­श्र­यि­त्वा­त्प­टा­पे­क्ष­या वा­श्र­य­त्वा­त् त्र­या­णा­म् ए­वा­र्था­नां प्रसिद्धेः पृथ- गा­श्र­या­श्र­यि­त्व­स्य यु­त­सि­द्धि­ल­क्ष­ण­स्या­भा­वा­द् अ­यु­त­सि­द्ध­त्वं शास्त्रीयं स­म­वा­यि­नोः सिद्धम् एव ततो ऽ­यु­त­सि­द्ध- त्व­वि­शे­ष­णं साध्व् ए­वा­सि­द्ध­त्वा­भा­वा­त् । लौ­कि­क्य­यु­त­सि­द्ध­त्वं तु प्र­ती­ति­बा­धि­तं ना­भ्यु­प­ग­म्य­त ए­वं­त­तः सवि- १५शे­ष­णा­द् धेतोः स­म­वा­य­सि­द्धि­र् इति ये ऽपि स­मा­द­ध­ते­वि­द­ग्ध­वै­शे­षि­का­स् तांश् च प­र्य­नु­युं­ज्म­हे । वि­भु­द्र­व्य­वि­शे- षाणाम् आ­त्मा­का­शा­दी­नां कथं तु यु­त­सि­द्धिः प­रि­क­ल्प­ते­भ­व­द्भि­स् तेषाम् अ­न्या­श्र­य­वि­र­हा­त् । पृ­थ­गा­श्र­या­श्र­यि­त्वा- सं­भ­वा­त् । नित्यानां च पृ­थ­ग्ग­ति­म­त्वं यु­त­सि­द्धि­र् इत्य् अपिन वि­भु­द्र­व्ये­षु सं­भ­व­ति तद् धि पृ­थ­ग्ग­ति­म­त्वं द्वि­धा­भि­धी­य­ते कैश्चित् । अ­न्य­त­र­पृ­थ­ग्ग­ति­म­त्वं­उ­भ­य­पृ­थ­ग्ग­ति­म­त्वं चेति । तत्र प­र­मा­ण­वि­भु­द्र­व्य­यो­र् अ- न्य­त­र­पृ­थ­ग्ग­ति­म­त्वं प­र­मा­णो­र् एव ग­ति­म­त्वा­त् । वि­भु­द्र­व्य­स्य तु निः­क्रि­य­त्वे­न ग­ति­म­त्वा­भा- २०वात्, प­र­भा­णू­नां तु प­र­स्प­र­म् उ­भ­य­पृ­थ­ग्ग­ति­म­त्व­मु­भ­यो­र् अपि प­र­मा­ण्वोः पृथक् पृ­थ­ग्ग­ति­म­त्व­सं­भ­वा­त् । त­चै­त­द् द्वि­त­य­म् अपि प­र­स्प­रं वि­भु­द्र­व्य­वि­शे­षा­णां­सं­भ­व­ति । त­थै­क­द्र­व्या­श्र­या­णां गु­ण­क­र्म­सा­मा­न्या­नां चपर- स्परं पृ­थ­गा­श्र­य­वृ­त्ते­र् अ­भा­वा­त् यु­त­सि­द्धिः कथं नु स्यादिति वि­त­र्क­यं­तु भवंतः । तेषां यु­त­सि­ध्द्य­भा­वे चायुत- सिद्धौ सत्यां स­म­वा­यो ऽन्योन्यं प्र­स­ज्ये­त स च ने­ष्टः­ते­षा­म् आ­श्र­या­श्र­यि­भा­वा­भा­वा­त् । अत्र केचिद् वि­भु­द्र­व्य- वि­शे­षा­णा­म् अन्योन्यं नि­त्य­सं­यो­ग­म् आ­सं­च­क्ष­ते तस्य कु­त­श्चि­द् अ­जा­त­त्वा­त् । न ह्य् अयम् अ­न्य­त­र­क­र्म­जो यथा स्थाणोः २५श्येनेन । विभूनां च मूर्तैः, नाप्य् उ­भ­य­क­र्म­जो य­था­मे­ष­यो­र् म­ल्ल­यो­र् वा । न च सं­यो­ग­जो यथा द्वि­तं­तु­क- वी­र­ण­योः श­री­रा­रा­का­श­यो­र् वा । स्वा­व­य­व­सं­यो­ग­पू­र्व­को ह्य­व­य­वि­नः के­ना­चि­त् संयोगः प्रसिद्धः । न चा­का­शा­दी­ना­म् अ­व­य­वाः संति नि­र­व­य­व­त्वा­त् ततो न­त­त्सं­यो­ग­पू­र्व­कः प­र­स्प­रं संयोगो यतः सं­यो­ग­जः स्यात् प्राप्तिस् तु तेषां स­र्व­दा­ऽ­स्ती­ति त­ल्ल­क्ष­ण­सं­यो­गः­, अ­ज­ए­वा­भ्यु­प­ग­त­व्यः । त­त्सि­द्धे­श् च यु­त­सि­द्धि­स् तेषां प्रतिज्ञा- तव्या । यु­त­सि­द्धा­ना­म् एव सं­यो­ग­स्य नि­श्च­या­त् । नच् चैवंये ये यु­त­सि­द्धा­स् तेषां स ह्य् अ­हि­म­व­दा­दी­ना­म् अपि ३०संयोगः प्र­स­ज्य­ते त­था­व्या­प्ते­र् अ­भा­वा­त् सं­यो­गे­न हि­यु­त­सि­द्ध­त्वं व्याप्तं न यु­व­सि­द्ध­त्वे­न संयोगः ततो यत्र यत्र सं­यो­ग­स् तेषां तत्र तत्र यु­त­सि­द्धि­र् इत्य् अ­नु­मी­य­ते­कुं­ड­ब­द­रा­दि­व­त् । एवं चै­क­द्र­व्या­श्र­या­णां गु­णा­दी­नां सं­यो­ग­स्या­सं­भ्र­वा­न् न यु­त­सि­द्धिः तस्य गु­ण­त्वे­न­द्र­व्या­श्र­य­त्वा­त् त­द­भा­वा­न् न यु­त­सि­द्धिः नाप्य् अ­यु­त­सि­द्धि­र­स्ती­ति स­म­वा­यः प्रा­प्नु­या­त् त­स्ये­हे­दं प्र­त्य­य­लिं­ग­त्वा­दा­धा­र्या­धा­र­भू­त­प­दा­र्थ­वि­ष­य­त्वा­च् च । न चै­ते­प­र­स्प­र­म् आ­धा­र्या­धा- रभूताः स्वा­श्र­ये­ण द्रव्येण स­हा­धा­र्या­धा­र­भा­वा­त् । न­चै­हे­द­म् इति प्र­त्य­य­स् त­त्रा­बा­धि­तः सं­भ­व­ति यल्लिंगः ३५संबंधः स­म­वा­यो व्य­व­स्था­प्य­ते । न हीह रसे रू­पं­क­र्मे­ति चा­बा­धि­तः प्रत्ययो ऽस्ति नापीह सामान्ये कर्म- गुणो वेति न ततः स­म­वा­यः स्यात् न हि य­त्र­य­त्रा­यु­त­सि­द्धि­स् तत्र तत्र स­म­वा­य इति व्याप्तिर् अस्ति य­त्र­य­त्र स­म­वा­य­स् तत्र त­त्रा­यु­त­सि­द्धि­र् इति व्याप्तेः सं­प्र­त्य­या­दि­ति सर्वं नि­र­व­द्यं प­रो­क्त­दू­ष­णा­न­व­का­शा­त् इति त एवं वदतः शं­क­रा­द­यो ऽपि प­र्य­नु­यो­ज्याः क­थं­पृ­थ­गा­श्र­या­श्र­यि­त्वं यु­त­सि­द्धिः नित्यानां च­पृ­थ­ग्ग­ति­म­त्व­म् इति २९यु­त­सि­द्धे­र् ल­क्ष­ण­द्व­य­म् अव्यापि न स्यात् त­स्य­वि­भु­द्र­व्ये­ष्व् अ­ज­सं­यो­गे­ना­नु­मि­ता­यां यु­त­सि­द्धा­व् अ­भा­वा­त् । य­दि­पु­न- र् ए­त­ल्ल­क्ष­ण­द्व­य­व्य­ति­क्र­मे­ण सं­यो­ग­हे­तु­र् यु­त­सि­द्धि­र् इ­ति­ल­णां­त­र­म् उ­र­री­क्रि­य­ते तदा कुं­ड­ब­द­रा­दि­षु प­र­मा­ण्वा- का­शा­दि­षु प­र­मा­णु­ष्व् आ­त्म­म­न­स्सू वि­भु­द्र­व्ये­षु च प­र­स्प­रं­यु­त­सि­द्धे­र् भावाल् ल­क्ष­ण­स्या­व्या­प्त्य­ति­व्या­प्त्व­सं­भ­व­दो­ष- प­रि­हा­रे ऽपि कर्मापि यु­त­सि­द्धिं प्राप्नोवि तस्यापि सं­यो­गे­हे­तु­त्वा । द­दृ­ष्टे­श्व­र­का­ला­दे­र् इवेति दुः­श­क्या­ति­व्या­प्तिः ०५प­रि­ह­र्तुं । सं­यो­ग­स्यै­व हेतुर् इत्य् अ­व­धा­र­णा­द् अदोषो ऽ­य­मि­ति चेन् न । एवम् अपि हि­म­व­द्विं­ध्य­दि­नां यु­त­सि­द्धेः संयो- गा­हे­तो­र् अपि प्र­सि­द्धे­र् ल­क्ष­ण­स्या­व्या­प्ति­प्र­स­ङ्गा­त् । हेतुर् ए­व­सं­यो­ग­स्ये­त्य् अ­व­धा­र­णा­द् अयम् अपि न दोष इति चेन् न । एवम् अपि सं­यो­ग­हे­तो­र् यु­ता­सि­द्धेः प्र­सं­गा­त् ॥ सं­यो­ग­स्यै­व हेतुर् यु­त­सि­द्धि­र् इत्य् अ­व­धा­र­णे ऽ­पि­वि­भा­ग­हे­तु­र् युत- सिद्धिः कथम् इव व्य­व­स्था­प्य­ते ॥ न च यु­त­सि­द्धा­नां­सं­यो­ग एव वि­भा­ग­स्या­पि भावात् सं­यो­गो­वि­भा- ग­हे­तु­र् इत्य् अपि वार्तं । तस्य त­द्वि­रो­धि­गु­ण­त्वा­त्त­द्वि­ना­श­हे­तु­ण­त्वा­त् ॥ सं­यु­क्त­वि­ष­य­त्वा­द् वि­भा­ग­स्य­सं­यो­गो­हे­तु­र् इति १०चेन् न तर्हि वि­भ­क्त­वि­ष­य­त्वा­त् सं­यो­ग­स्य विभागो हे­तु­र­स्तु । क­यो­श्चि­त् वि­भ­क्त­यो­र् अप्य् उ­भ­य­क­र्म­णो ऽ­न्य­त­र­क­र्म- णो ऽ­व­य­व­सं­यो­ग­स्य चापाये सं­यो­गा­पा­या­न् न वि­भा­गः­सं­यो­ग­हे­तु­र् इति चेत् तर्हि सं­यु­क्त­यो­र् अप्य् उ­भ­य­क­र्म­णो­ऽ­न्य- त­र­क­र्म­णो ऽ­व­य­व­वि­भा­ग­स्य चापाये वि­भा­ग­स्या­भा­वा­त्सं­यो­गो वि­भा­ग­स्या­पि हेतुर् मा भूत् । कथं च श­श्व­द­वि- भक्तानां वि­भु­द्र­व्य­वि­शे­षा­णा­म् अजः सं­यो­गः­सि­ध्य­न्वि­भा­ग­हे­तु­को व्य­व­स्था­प्य­ते । तत्र यु­त­सि­द्धि­र्वि­भा­ग- हेतुर् इति कथम् अ­व­स्था­प्य­ते इति चेत् सर्वस्य हे­तोः­का­र्यो­त्पा­द­ना­नि­य­म­द् इति ब्रूमः । समर्थो हि हेतुः स्वकार्य- १५म् उ­त्पा­द­य­ति ना­स­म­र्थः स­ह­का­रि­का­र­णा­न­पे­क्षो ऽ­ति­प्र­सं­गा­त् ॥ तेन यथा हि­म­व­द्विध्यादीनां यु­त­सि­द्धि- र् वि­द्य­मा­ना­पि न सं­यो­ग­म् उ­प­ज­न­य­ति स­ह­का­रि­का­र­ण­स्य­क­र्मा­दे­र् अ­भा­वा­त् तथा वि­भु­द्र­व्य­वि­शे­षा­णां शा­श्व­ति­का यु­त­सि­द्धिः सत्य् अपि न वि­भा­गं­, स­ह­क­रि­का­र­ण­स्या­ऽ­न्य­त­र­क­र्मा­दे­र् अ­भा­वा­द् इति सं­यो­ग­हे­तुं­यु­त­सि­द्धि- म् अ­भ्य­नु­जा­नं­तो वि­भा­ग­हे­तु­म् अपि ताम् अ­भ्य­नु­जा­नं­तु­स­र्व­था­वि­शे­षा­भा­वा­त् तथा च सं­यो­ग­स्यै­व हेतुर् यु­त­सि­द्धि­र् इ- त्य् अपि लक्षणं न व्य­व­ति­ष्ठ­त एव ल­क्ष­ण­भा­वे च न­यु­त­सि­द्धिः नापि यु­त­सि­द्ध्य­भा­व­ल­क्ष­णा­स्या­द­यु­त­सि­द्धि- २०र् इति यु­त­सि­द्ध्य­यु­त­सि­द्धि­द्वि­त­या­पा­ये व्याघातो दु­रु­त्त­रः­स्या­त् सर्वत्र सं­यो­ग­स­म­वा­य­यो­र् अ­भा­वा­त् संस- र्ग­हा­ने­; स­क­ला­र्थ­हा­निः स्याद् इत्य् आ­भि­प्रा­यः । सं­यो­गा­पा­ये­ता­व­द् आत्मातः क­र­ण­सं­यो­गा­द् बु­द्ध्या­दि­गु­णो­त्प- त्तिर् न भवेत् त­द­भा­वे च आत्मनो व्य­व­स्था­प­नो­पा­या­पा­या­दा­त्म­त­त्व­हा­निः ॥ एतेन भे­री­दं­डा­द्या­का­श­सं­यो­गा- भावाच् छ­ब्द­स्या­नु­त्प­त्ते­र् आ­का­श­व्य­व­स्था­प­नो­पा­या­स­त्वा­दा­का­श­हा­नि­र् उक्ता स­र्व­त्रा­व­य­व­सं­यो­गा­भा­वा­त् तद्वि- भा­ग­स्या­प्य् अ­नु­प­प­त्ते­स् त­न्नि­मि­त्त­स्या­पि श­ब्द­स्या­भा­वा­त् । एतेन प­र­मा­णु­सं­यो­गा­भा­वा­द् व्य­णु­का­दि­प्र­क्र­मे­णा- २५व­य­वि­नो ऽ­नु­त्प­त्ते­स् तत्र प­रा­प­रा­दि­प्र­त्य­या­पा­या­त् इदम् अ­तः­पू­र्वे­णे­त्य् आ­दि­प्र­त्य­या­पा­या­च् च न कालो दिक् च व्य­व­ति­ष्ठ­त इत्य् उक्तं । तथा स­म­वा­या­स­त्वे­स­क­ल­स­म­वा­यि­ना­म् अ­भा­वा­न् न म­नः­प­र­मा­ण­वो ऽपि सं­भा­व्यं­ते इति स­क­ल­द्र­व्य­प­दा­र्थ­हा­ने­स्त­दा­श्र­य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­प­दा­र्थ­हा­नि­र् अ­पी­ति­स­क­ल­प­दा­र्थ­व्या­घा­ता­त् दु­रु­त्त­रो वै­शे­षि­क­म­त­स्य व्याघातः स्यात् तं प­रि­जि­ही­र्ष­ता­यु­त­सि­द्धिः कु­त­श्चि­द् व्य­व­स्था­प­नी­या ॥ तत्र — यु­त­प्र­त्य­य­हे­तु­त्वा­द् अ­यु­ती­सि­द्धि­र् इ­ती­र­णे ३०वि­भु­द्र­व्य­गु­णा­दी­नां यु­त­सि­द्धिः स­मा­ग­ता ॥ ४८ ॥ यथैव हि कुं­ड­ब­द­रा­दि­षु यु­त­प्र­त्य­य उ­त्प­द्य­ते­कुं­डा­दि­भ्यो ब­द­रा­द­यो युता इति तथा वि­भु­द्र­व्य­वि­शे­षु प्र­कृ­ते­षु गु­ण­गु­णि­षु क्रि­या­क्रि­या­व­त्सु सा­मा­न्य­त­द्व­त्सु­वि­शे­ष­त­द्व­त्सु चा­व­य­वा­व­य­वि­षु च यु­त­प्र­त्य­यो भ­व­त्ये­वे­ति वु­त­सि­द्धिः स­मा­ग­ता स­र्व­त्रा­यु­त­प्र­त्य­य­स्या­भा­वा­त् । दे­श­भे­दा­भा­वा­त् तत्र न यु­त­प्र­त्य­य इति चेन् न । वाताऽ- ऽ­त­पा­दि­षु यु­त­प्र­त्य­या­नु­त्प­त्ति­प्र­सं­गा­त् ॥ ते­षां­स्वा­व­य­वे­षु भिन्नेषु देशेषु वृत्तेस् तत्र यु­त­प्र­त्य­य इ­ति­चे­त् कि- ३५म् एवं तं­तु­प­टा­दि­षु प­ट­रु­पा­दि­षु च यु­त­प्र­त्य­यः­प्र­ति­षि­ध्य­ते स्वा­श्र­ये­षु भिन्नेषु वृत्तेर् अ­वि­शे­षा­त् तथा च न तेषाम् अ­यु­त­सि­द्धिः । ततो न यु­त­प्र­त्य­य­हे­तु­त्वे­न­यु­त­सि­द्धि­र् व्य­व­ति­ष्ठ­ते । त­द­व्य­व­स्था­ना­च् च किं स्याद् इत्याह ॥ यतो ना­यु­त­सि­द्धिः स्याद् इत्य् असिद्धं वि­शे­ष­णं । हेतोर् वि­प­क्ष­त­स् ता­व­द्व्य­व­च्छे­दं न सा­धे­य­त् ॥ ४९ ॥ ३०सिद्धे ऽपि स­म­वा­य­स्य स­म­वा­यि­षु द­र्श­ना­त् । इ­हे­द­म् इति संवित्तेः साधनं व्य­भि­चा­रि तत् ॥ ५० ॥ तद् एवम् अ­यु­त­सि­द्धे­र् अ­सं­भ­वे सत्याम् अ­यु­त­सि­द्धा­व् इ­ति­वि­शे­ष­णं तावद् अ­सि­द्ध­वि­प­क्षा­द् अ­स­म­वा­या­त् संयोगा- देर् व्य­व­च्छे­दं न सा­ध­ये­त् सं­यो­गा­दि­ना­व्य­भि­चा­र­स्या­बा­धि­ते­हे­दं प्र­त्य­य­स्य हेतोर् दुः­प­रि­हा­र­त्वा­त्के­व­ल- ०५म् अ­भ्यु­प­ग­म्या­यु­त­सि­द्ध­त्वं वि­शे­ष­णं हेतोर् अ­नै­का­ति­क­त्व­मु­च्य­ते । सिद्धे ऽपि वि­शे­ष­णे सा­ध­न­स्ये­ह स­म­वा­यि­षु स­म­वा­य इत्य् अ­यु­ता­सि­द्ध­बा­धि­ते­हे­दं प्रत्येन सा­ध­न­म् ए­त­त्व्य­भि­चा­रि कथ्यते । न ह्य् अयम् अ­यु­त­सि­द्ध­बा­धि­ते­हे­दं प्रत्ययः स­म­वा­य­हे­तु­क इति । नन्व् अ­बा­धि­त­त्व­वि­शे­ष­ण­म­सि­द्ध­म् इति प­र­म­त­मा­शं­क्या­ह ॥ स­म­वा­यां 'न्तराद् वृत्तौ स­म­वा­य­स्य तत्वतः । स­म­वा­यि­षु तस्यापि प­र­स्मा­द् इत्य् अ­नि­ष्ठि­तिः ॥ ५१ ॥ १०त­द्बा­धा­ऽ­स्ती­त्य् अ­बा­ध­त्वं नाम नेह वि­शे­ष­णं । हेतोः सिद्धम् अ­ने­कां­तो यतो ऽ­ने­ने­ति ये विदुः ॥ ५२ ॥ तेषाम् इहेति वि­ज्ञा­ना­द् वि­शे­ष­ण­वि­शे­ष्य­ता । स­म­वा­य­स्य तद्वत्सु तत एव न सिध्यति ॥ ५३ ॥ वि­शे­ष­ण­वि­शे­ष्य­त्व­सं­बं­धो ऽप्य् अन्यतो यदि । १५स्व­सं­बं­धि­षु वर्तेत तदा बा­धा­ऽ­न­व­स्थि­तिः ॥ ५४ ॥ इह स­म­वा­यि­षु स­म­वा­य इति स­म­वा­य­स­म­वा­यि­नो­र­यु­त­सि­द्ध­त्वे स­म­वा­य­स्य पृ­थ­गा­श्र­या­भा­वा- त् प्रसिद्धे स­ती­हे­द­म् इति सं­वि­त्ते­र­बा­धि­त­त्व­वि­शे­ष­ण­स्या­भा­वा­त् न तया सा­ध­नं­व्य­भि­च­रे­त् तत्रान- वस्थाया बा­धि­का­याः स­द्भा­वा­त् तथा हि स­म­वा­यि­षु­स­म­व­य­स्य वृत्तिः स­म­वा­यां­त­रा­द् य­दी­ष्य­ते तदा तस्यापि स­म­वा­यां­त­र­स्य स­म­वा­य­स­म­वा­यि­षु स्व­सं­बं­धि­षु­वृ­त्ति­र् अ­प­रा­प­र­स­म­वा­य­रू­पै­षि­त­व्यां २०तथा चा­प­रा­प­र­स­म­वा­य­प­रि­क­ल्प­ना­या­म् अ­नि­ष्ठि­तिः­स्या­त्त­थै­क एव स­म­वा­य­स् तत्वं भावेन व्या­ख्या­ता­म् इति सि­द्धां­त­स्य चा­नि­ष्ठि­तिः सै­वे­हे­द­म् इति प्र­त्य­य­स्य बा­धा­त­तो ना­बा­ध­त्वं नाम वि­शे­ष­णं हेतोर् ये­ना­ऽ­ने­कां­तः स्याद् इ- ति ये वंदति तेषां वि­शे­ष­ण­वि­शे­ष्य­त्व­सं­बं­धो­ऽ­पि स­म­वा­यि­षु स­म­वा­य इति प्र­त्य­या­न् न सिध्येद् अ­न­व­स्था­याः स­द्भा­वा­त् वि­शे­ष­ण­वि­शे­ष्य­भा­वो हि स­म­वा­य­स­म­व­यि­नां प­रै­रि­ष्टः स­म­वा­य­स्य वि­शे­ष­ण­त्वा­त् समवा- यिनां वि­शे­ष्य­त्वा­त् अन्यथा स­म­वा­य­प्र­ति­नि­य­मा­नु­प­प­त्तेः ॥ स च स­म­वा­य­स­म­वा­यि­भ्यो ऽ­र्थां­त­र­म् एव न २५पुनर् अ­न­र्थां­त­रं स­म­वा­य­स्या­पि स­म­वा­यि­भ्यो­ऽ­न­र्थां­त­रा­प­त्तेः स चा­र्थां­त­र­भू­तो­वि­शे­ष­ण­वि­शे­ष्य­भा­वः संबंधः स्व­सं­बं­धि­षु प­र­स्मा­द् एव वि­शे­ष­ण­वि­शे­ष्य­भा­वा­त्प्र­ति­नि­य­तः स्यात् नान्यथा तथा चा­प­रा­प­र­वि­शे- ष­ण­वि­शे­ष्य­भा­व­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था वाधा त­द­व­स्थै­व­त­त­स् तया स­बा­धा­द् इ­हे­द­म् इति प्र­त्य­या­द्वि­शे­ष­ण- वि­शे­ष्य­भा­वो ऽपि न सिध्येद् इति कु­तः­स­म­वा­य­प्र­ति­नि­य­मः क्वचिद् एव स­म­व­यि­षु परेषां स्यात् ॥ वि­शे­ष­ण­वि­शे­ष्य­त्व­प्र­त्या­या­द् अ­व­ग­म्य­ते । ३०वि­शे­ष­ण­वि­शे­ष्य­त्व­म् इत्य् अप्य् एतेन दूषितं ॥ ५५ ॥ यथेह स­म­वा­यि­षु स­म­वा­य इ­ती­हे­दं प्र­त्य­या­द् अ­न­व­स्थ­या बा­ध्य­मा­ना­त् स­म­वा­य­व­द्वि­शे­ष­णा­वि­शे- ष्यभावो न सिध्येद् इति त­था­वि­शे­ष­ण­वि­शे­ष्य­त्व­प्र­त्य­या­द­प्य­न­व­स्थ­या­बा­ध्य­मा­न­त्वा­वि­शे­षा­त् ततो ऽ- ने­ने­हे­दं प्रत्ययं दू­ष­णे­न वि­शे­ष­ण­वि­शे­ष्य­त्व­प्र­त्य­यो ऽ­पि­दू­षि­त एव तेनैव च त­द्दू­ष­णे­न वि­शे­ष­ण­वि­शे- ष्यत्वं सर्वत्र दू­षि­त­म् अ­व­ग­म्य­तां ॥ अ­त्रा­न­व­स्था­प­रि­हा­रं प­रे­षा­म् आशंक्य नि­रा­च­ष्टे ॥ ३१त­स्या­नं­त्या­त् प्र­तॄ­णा­म् आ­का­क्षा­क्ष­य­तो ऽपि वा । न दोष इति चेद् एवं स­म­वा­या­दि­ना­पि किं ॥ ५६ ॥ गु­णा­दि­द्र­व्य­यो­र् भि­न्न­द्र­व्य­यो­श् च प­र­स्प­रं । वि­शे­ष­ण­वि­शे­ष्य­त्व­सं­बं­धो ऽस्तु नि­रं­कु­शः ॥ ५७ ॥ ०५संयोगः स­म­वा­यो वा त­द्वि­शे­षो ऽस्त्व् अ­ने­क­धा । स्वातंत्र्ये स­म­वा­य­स्य स­र्व­थै­क्ये च दोषतः ॥ ५८ ॥ तस्य वि­शे­ष­ण­वि­शे­ष्य भा­व­स्या­नं­त्या­त् स­म­वा­य­व­दे­क­त्वा­न­भ्यु­प­ग­मा­त् ना­न­व­स्था दोषो यदि परैः कथ्यते प्र­प­तॄ­णा­म् आ­कां­क्षा­क्ष­य­तो ऽपि वा यत्र य­स्य­प­ति­प­त्तु­र् व्य­व­हा­र­प­रि­स­मा­प्ते­र् आ­कां­क्षा­यः स्यात् त­त्रा­प­र­वि­श्वे­ष­णा­वि­शे­ष्य­भा­वा­न­न्वे­ष­णा­द् अ­न­व­स्था­नु­प­प­त्तेः­त­दा स­म­वा­या­दि­ना­पि प­रि­क­ल्पि­ते­न न १०किंचित् फलम् उ­प­ल­भा­म्हे स­म­वा­यि­नो­र् अ­पि­वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्यै­वा­भ्यु­प­ग­म­नी­य­त्वा­त्सं­यो­गि­नो­र् अपि वि­शे­ष­ण­वि­शे­ष्य भा­वा­न­ति­क्र­मा­त् । गु­ण­द्र­व्य­योः­क्रि­या­द्र­व्य­योः द्र­व्य­त्व­द्र­व्य­योः गु­ण­त्व­गु­ण­योः कर्म- स्व­क­र्म­णोः गु­ण­त्व­द्र­व्य­योः क­र्म­त्व­द्र­व्य­योः­वि­शे­ष­द्र­व्य­यो­श् च द्र­व्य­यो­र् इव वि­शे­ष­ण­वि­शे­ष्य­त्व­स्य साक्षात् प­रं­प­र­या वा प्र­ती­य­मा­न­स्य बा­ध­का­भा­वा­त् । यथैव हि गु­णि­द्र­व्यं क्रि­या­व­द्द्र­व्यं द्र­व्य­त्व­व­द्द्र­व्यं वि­शे­ष­व­द्द्र­व्यं गु­ण­त्व­वा­न् गुणः क­र्म­त्व­व­त् कर्मेत्य् अ­त्र­सा­क्षा­द् वि­शे­ष­ण­वि­शे­ष्य­भा­वः प्र­ति­भा­स­ते दं­डि­कुं­ड- १५लिवत् तथा प­रं­प­र­या गु­ण­त्व­व­त् द्रव्यम् इत्य् अत्र गु­ण­स्य­द्र­व्य­वि­शे­ष­ण­त्वा­त् गु­ण­त्व­स्य च गु­ण­वि­शे­ष­ण- त्वात् वि­शे­ष­णा­वि­शे­ष्य­भा­वो ऽपि तथा क­र्म­त्व­व­द् द्रव्याम् इ­त्य­त्रा­पि क­र्म­त्व­स्य क­र्म­वि­शे­ष­ण­त्वा­त् कर्मणो द्र­व्य­वि­शे­ष­ण­त्वा­त् वि­शे­ष­ण­वि­शे­ष्य­भा­व एव नि­रं­कु­शो ऽस्तु ॥ ननु च दं­ड­पु­रु­षा­दी­ना­म् अ­व­य­वा- व­य­व्या­दी­नां च संयोगः स­म­वा­य­श् च­वि­शे­ष­ण­वि­शे­ष्य­भा­व­हे­तुः सं­प्र­ती­य­ते तस्य त­द्भा­व­ए­व भावाद् इति न मंतव्यं । त­द­भा­वे ऽपि वि­शे­ष­ण­वि­शे­ष्य भा­व­स्य­स­द्भा­वा­त् ध­र्म­ध­र्मि­व­त् भा­वा­भा­व­व­द् वा । न हि धर्म- २०धर्मिणोः संयोगः तस्य द्र­व्य­नि­ष्ठ­त्वा­त् । नापि स­म­वा­यः­प­रै­रि­ष्य­ते । स­म­वा­य­त­द­स्ति­त्व­योः समवा- यां­त­र­प्र­सं­गा­त् ॥ तथा च भा­वा­भा­व­योः सं­यो­गः­स­म­वा­यो वा परैर् इष्टः सि­द्धां­त­वि­रो­धा­त् तयो- र् वि­शे­ष­णं वि­शे­ष्य­भा­व­स् तु तैर् इष्टो दुष्टश् चेति न­सं­यो­ग­स­म­वा­या­भ्यां वि­शे­ष­ण­वि­शे­ष्य­भा­वो व्याप्तः, तेन तयोर् व्या­प्त­त्व­सि­द्धिः न हि वि­शे­ष­णा­वि­शे­ष्य­भा­वा­स्या­भा­वे­क­यो­श्चि­त् संयोगः स­म­वा­यो वा व्य­व­ति­ष्ठ- ते ॥ क्वचिद् वि­शे­ष­ण­वि­शे­ष्य­भा­वा­व् इव क्षायां तु­सं­यो­ग­स­म­वा­य­व्य­व­हा­रो न वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्या- २५व्या­प­क­त्वं व्य­व­स्था­प­यि­तु­म् अलं । सतो ऽप्य् अ­न­र्थि­त्वा­दे­र्वि­व­क्षा­नु­प­प­त्ते­र् व्या­प­क­त्व­प्र­सि­द्धेः । ततः संयोगः स­म­वा­यो वा अन्यो वा­ऽ­वि­ना­भा­वा­दिः सं­बं­ध­स् त­स्यै­व­वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्य वि­शे­षो­स् तु ॥ ननु च स­म­वा­य­स्य स्व­तं­त्र­त्वा­द् ए­क­त्वा­च् च कथम् असौ त­द्वि­शे­षः­स्था­प्य­त इति चेन् न स­म­वा­य­स्य स्व­तं­त्र­त्वे सर्वथै- कत्वे च दोष स­द्भा­वा­त् ॥ तथा हि — स्व­तं­त्र­स्य कथं तावद् आ­श्रि­त­त्वं स्वयं मतं । ३०त­स्या­श्रि­त­त्वे वचने स्वातंत्र्यं प्र­ति­ह­न्य­ते ॥ ५९ ॥ स­म­वा­यि­षु सत्स्व् एव स­म­वा­य­स्य वे­द­ना­त् । आ­श्रि­त­त्वे दि­गा­दी­नां मू­र्त­द्र­व्या­श्रि­ति­र् न किं ॥ ६० ॥ कथं चा­ना­श्रि­तः सिध्येत् संबंधः सर्वथा क्वचित् । स्व­सं­बा­धि­षु येनातः सं­भ­वे­न् नि­य­त­स्थि­तिः ॥ ६१ ॥ ३२एक एव च सर्वत्र स­म­वा­यो य­दी­ष्य­ते । तदा मे­ह­श्व­रे ज्ञानं स­म­वै­ति न खे कथं ॥ ६२ ॥ इहेति प्रत्ययो ऽप्य् एष शंकरे न तु खादिषु । इति भेदः कथं सिध्येन् नि­या­म­क­म् अ­प­श्य­तः ॥ ६३ ॥ ०५न चा­चे­त­न­ता तत्र सं­भा­व्ये­त नि­या­मि­का । शंभाव् अपि त­दा­स्था­ना­त् खादेस् त­द­वि­शे­ष­तः ॥ ६४ ॥ नेशो ज्ञाता न चाज्ञाता स्वयं ज्ञानस्य केवलं । स­म­वा­या­त् सदा ज्ञाता यद्य् आत्मैव स किं स्वतः ॥ ६५ ॥ नायम् आत्मा च चानात्मा स्वा­त्म­त्व­स­म­वा­य­तः । १०स­दा­त्मै­वे­ति चेद् एवं द्रव्यम् एव स्वतो ऽ­सि­ध­त् ॥ ६६ ॥ नेशो द्रव्यं न चाद्रव्यं द्र­व्य­त्व­स­म­वा­य­तः । सर्वदा द्रव्यम् एवेति यदि सन्न् एव स स्वतः ॥ ६७ ॥ न स्वतः स­न्न­स­न् नापि सत्वेन स­म­वा­य­तः । सन्न् एव शश्वद् इत्य् उक्तौ व्याघातः केन वार्यते ॥ ६८ ॥ १५स्व­रू­पे­णा­स­तः स­त्व­स­म­वा­ये च खांबुजे । स स्यात् किं न वि­शे­ष­स्या­भा­वा­त् तस्य ततो ऽ­ṃ­ज­सा ॥ ६९ ॥ स्व­रू­पे­ण सतः स­त्व­स­म­वा­ये­पि सर्वदा । सा­मा­न्य­दौ भवेत् स­त्व­स­म­वा­यो ऽ­वि­शे­ष­तः ॥ ७० ॥ स्वतः सतो यथा स­त्त्व­स­म­वा­य­स् तथास्तु सः । २०द्र­व्य­त्वा­त्म­त्व­बो­द्धृ­त्व­स­म­वा­यो ऽपि तत्त्वतः ॥ ७१ ॥ द्र­व्य­स्यै­वा­त्म­नो बोद्धुः स्वयं सिद्धस्य सर्वदा । न हि स्वतो त­था­भृ­त­स् त­था­त्व­स­म­वा­य­भा­क् ॥ ७२ ॥ स्वयं ज्ञत्वे च सिद्धे ऽस्य म­हे­श­स्य नि­र­र्थ­कं । ज्ञानस्य स­म­वा­ये­न ज्ञत्वस्य प­रि­क­ल्प­नं ॥ ७३ ॥ २५त­त्स्वा­र्थ­व्य­व­सा­या­त्म­ज्ञा­न­ता­दा­त्म्य­मृ­च्छ­तः । कथं चि­दी­श्व­र­स्या­ऽ­स्ति जि­ने­श­त्व­म् अ­सं­श­यं ॥ ७४ ॥ स एव मो­क्ष­मा­र्ग­स्य प्रणेता व्य­व­ति­ष्ठ­ते । सदेहः स­र्व­वि­न­ष्ट­मो­हो ध­र्म­वि­शे­ष­भा­क् ॥ ७५ ॥ ३३ज्ञानाद् अन्यस् तु निर्देहः सदेहो वा न युज्यते । शिवः क­र्तो­प­दे­श­स्य सो ऽभेत्ता क­र्म­भू­भृ­तां ॥ ७६ ॥ स्व­तं­त्र­त्वे हि स­म­वा­य­स्य ष­ण्णा­मा­श्रि­त­त्व­म् "­अ­न्य­त्र­नि­त्य­द्र­व्ये­भ्य­" इति कथम् आ­श्रि­त­त्वं स्वयं वै- शे­षि­कै­र् इष्ठाम् इति तं­त्रा­वि­रो­धो दोषः । त­स्या­श्रि­त­त्व­प्र­ति­पा­द­ने स्व­तं­त्र­त्व­वि­रो­धा­त् । प­रा­श्रि­त­त्वं­हि पार- ०५तंत्र्यं तेन स्वातंत्र्यं कथं न प्र­ति­ह­न्य­ते । स्यान्मतं प­र­मा­र्थ­तः स­म­वा­य­स्या­श्रि­त्वं धर्मः कथ्यते यतस् तं­त्र­वि­रो­धः स्यात् किं­तू­प­चा­रा­त् नि­मि­त्तं­तू­प­चा­र­स्य­स­म­वा­यि­षु सत्सु स­म­वा­य­ज्ञा­नं स­म­वा­यि­शू­न्ये देशे स­म­वा­य­ज्ञा­ना­सं­भ­वा­त् प­र­मा­र्थ­त­स् त­स्या­श्रि­त­त्वे­स्वा­श्र­य­ना­शा­त् वि­ना­श­प्र­सं­गा­त् गु­णा­दि­व­द् इति । तद् असत् । दि­गा­दी­ना­म् अप्य् एवम् आ­श्रि­त­त्व­प्र­सं­गा­त् । मू­र्त­द्र­व्ये­षु स­त्सू­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ते­षु दि­ग्लिं­ग­स्ये­द­म् अतः पू­र्वे­णै­त्या­दि­प्र­त्य­य­स्य का­ल­लिं­ग­स्य च­प­र­त्वा­प­र­त्वा­दि­प्र­त्य­य­स्य स­द्भा­वा­त्मू­र्त­द्र­व्या­श्रि­त­त्वो­प­चा­र­प्र­सं- १०गात् । त­था­चा­न्य­त्र नि­त्य­द्र­व्ये­भ्य इति व्या­घा­तः­नि­त्य­द्र­व्य­स्या­पि दि­गा­दे­र् उ­प­चा­रा­द् आ­श्रि­त­त्व­सि­द्धेः । सा­मा­न्य­स्या­पि प­र­मा­र्थ­तो ऽ­ना­श्रि­त­त्व­म् अ­नु­ष­ज्य­ते­स्वा­श्र­य­वि­ना­शे ऽपि वि­ना­शा­भा­वा­त् स­म­वा­य­व­त् तद् इदं स्वा­भ्यु­प­ग­म­वि­रु­द्धं वै­शे­षि­का­णां­, उ­प­चा­र­तो ऽ­पि­स­म­वा­य­स्या­श्रि­त­त्वं स्वातंत्र्यं वा । किं च स­म­वा­यो न संबंधः स­र्व­था­ऽ­ना­श्रि­त­त्वा­त् यो यः स­र्व­था­ऽ­ना­श्रि­तः सस न संबंधो यथा दि­गा­दिः­, स­र्व­था­ऽ­ना- श्रितश् च स­म­वा­यः तस्मान् न संबंध इति इ­हे­दं­प्र­त्य­य­लिं­गो यः स स­म­वा­यो न स्यात् अ­यु­त­सि­द्धा­ना- १५म् आ­धा­र्या­धा­र­भू­ता­ना­म् अपि सं­बं­धां­त­रे­णा­श्रि­ते­न­भ­वि­त­व्यं सं­यो­गा­दे­र् अ­सं­भ­वा­त् । स­म­वा­य­स्या­प्य् अ­ना­श्रि­त­स्य सं­बं­ध­त्व­वि­रो­धा­त् । स्याद् आकूतं । स­म­वा­य­स्य ध­र्मि­णो­ऽ­प्र­ति­प­त्तौ हेतोर् आ­श्र­या­सि­द्ध­त्वं । प्र­ति­प­त्तौ धर्मि- ग्रा­ह­क­प्र­मा­ण­बा­धि­तः पक्षो हेतुश् च का­ला­त्य­या­पा­दि­ष्टः­प्र­स­ज्ये­त । स­म­वा­यो हि यतः प्र­मा­णा­त् प्र­ति­प­न्न- स् तत ए­वा­यु­त­सि­द्ध­सं­बं­ध­त्वं प्र­ति­प­न्न­म् अ­यु­त­सि­द्धा­ना­मे­व सं­बं­ध­स्य स­म­वा­य­व्य­प­दे­श­सि­द्धे­र् इति । तद् अपि न साधीयः । स­ग­वा­यि­ग्रा­हि­णा प्र­मा­णे­ना­श्रि­त­स्यै­व­स­म­वा­य­स्या­वि­ष्व­ग्भा­व­ल­क्ष­ण­स्य प्र­ति­प­त्ते­स्त­स्या­ना- २०श्रि­त­त्वा­भ्यु­प­ग­मे चा­सं­बं­ध­त्व­स्य प्र­सं­गे­न ४ सा­ध­ना­त् । सा­ध्य­सा­ध­न­यो­र् व्या­प्य­व्या­प­क­भा­व­सि­द्धौ परस्य व्या­प्या­भ्यु­प­ग­मे त­न्नां­त­री­य­क­स्य व्या­प­का­भ्यु­प­ग­म­स्य­प्र­ति­पा­द­ना­त् । न ह्य् अ­ना­श्रि­त­त्व­म­सं­बं­ध­त्वे­न व्याप्तं दि­गा­दि­ष्व् असिद्धं । नाप्य् अ­नै­कां­ति­क­म् अ­ना­श्रि­त­स्य क­स्य­चि­त्सं­बं­ध­त्वा­प्र­सि­द्धेः विपक्षे वृ­त्य­भा­वा­त् तत एव न विरुद्धं । नापि स­त्प्र­ति­प­क्षं त­स्या­ना­श्रि­त­स्या­पि­सं­बं­ध­त्व­व्य­व­स्था­प­का­नु­मा­ना­भा­वा­द् इति न परेषां स­म­वा­यः सं­बं­धो­ऽ­स्ति यतः प्र­ति­नि­य­मः क­स्य­चि­त् क्व­चि­त्स­म­वा­यि­नि व्य­व­स्था­प्य­ते । भवतु वा सम- २५वायः । किम् एको ऽनेको वा । यदि स­र्व­त्रै­क एव स­म­वा­यो­ऽ­भ्यु­प­ग­म्य­ते तदा म­हे­श्व­रे ज्ञानं स­म­वै­ति न पुनर् एवं दिगादौ वेति कथम् अ­व­बु­ध्य­ते । इहेति प्र­त्य­या­दि­ति चेन् न तस्येह शंकरे ज्ञानम् इति प्र­त्य­य­स्यै­क- स­म­वा­य­हे­तु­क­स्य खा­दि­व्य­व­च्छे­दे­न शंकर ए­व­ज्ञा­न­स­म­वा­य­सा­ध­ना­स­म­र्थ­त्वा­त् । नि­य­म­का­द­र्श­ना­द् भे- दस्य व्य­व­स्था­प­यि­तु­म् अशक्तेः । ननु च वि­शे­ष­ण­भे­द ए­व­नि­या­म­कः स­त्ता­व­त् सत्ता हि द्र­व्या­दि­वि­शे- ष­ण­भे­दा­द् एकापि भि­द्य­मा­ना दृ­ष्टा­प्र­ति­नि­य­त­द्र­व्या­दि­स­त्व­व्य­व­स्था­पि­का द्रव्यं सत् गुणः सन्कर्म ३०सद् इति, द्र­व्या­दि­वि­शे­ष­ण­वि­शि­ष्ट­स्य स­त्प्र­त्य­य­स्य­द्र­व्या­दि­वि­शि­ष्ट­स­त्ता­व्य­व­स्था­प­क­त्वा­त् त­द्व­त्स­म­वा- यि­वि­शे­ष­ण­वि­शि­ष्टे­हे­दं ग­त्य­या­द्वि­शि­ष्ट­स­म­वा­यि­वि­शे­ष­ण­स्य­स­म­वा­य­स्य व्य­व­स्थि­तेः । स­म­वा­यो हि यद् उ­प­ल­क्षि­तो वि­शि­ष्ट­प्र­त्य­या­त् सिध्यते त­त्प्र­ति­नि­य­म­हे­तु­रे­वा­भि­धी­य­त यथेह तंतुषु पट इति तं­तु­प­ट­वि­शि­ष्टे- हेदं प्र­त्य­या­त् तंतुष्व् एव पटस्य स­म­वा­यो नि­य­म्य­ते न­वी­र­णा­दि­षु नचायं वि­शि­ष्टे­हे­दं­प्र­त्य­यः सर्वस्य प्र­ति­प­त्तुः प्र­ति­नि­य­त­वि­ष­यः स­म­नु­भू­य­मा­नः प­र्य­नु­यो­गा­र्हः किम् इ­ति­भ­व­न् तत्रैव प्र­ति­नि­य­तो ऽ­नु­भू­य­ते न पुनर् अ- ३५न्यत्रेति । तथा तस्य प­र्य­नु­यो­गे क­स्य­चि­त्स्वे­ष्ट­त­त्त्व­व्य­स्था­नु­प­प­त्तेः । त­द्व्य­व­स्था­प­क­प्र­त्य­य­स्या­पि पर्यनु- यो­ग्य­त्वा­नि­वृ­त्तेः । सु­दू­र­म् अपि गत्वा यदि क­स्या­चि­त्प्र­त्य­य­वि­शे­ष­स्या­नु­भू­य­मा­न­स्य प­र्य­नु­यो­गा­वि­ष­य­त्वा­त् । ततस् त­त्व­व्य­व­स्थि­ति­र् अ­भ्यु­प­ग­म्य­ते तदेह शंकरे ज्ञा­न­मि­ति वि­शि­ष्ट­हे­दं­प्र­त्य­या­त् प्र­मा­णो­प­प­न्ना­त् तत्रैव ज्ञान- स­म­वा­यो व्य­व­ति­ष्ठ­ते न खादिषु । वि­शे­ष­ण­भे­दा­त्स­म­वा­य­स्य भे­द­प्र­सि­द्धे­र् इति केचिद् व्यु­त्प­न्न­वै­शे­षि­काः ३४स­म­नु­म­न्यं­तो ऽपि न य­था­र्थ­वा­दि­नः । स­म­वा­य­स्य­स­र्व­थै­क­त्वे ना­ना­स­म­वा­यि­वि­शे­ष­ण­त्वा­यौ­गा­त् स­त्ता­दृ­ष्टां तस्यापि सा­ध्य­त्वा­त् नहि स­र्व­थै­का स­त्ता­कु­त­श्चि­त् प्र­मा­णा­त् सिद्धा । ननु स­त्प्र­त्य­या­वि­शे­षा- द् वि­शे­ष­लिं­गा­भा­वा­द् एका सत्ता प्र­सि­द्धै­वे­ति चेन् न । सर्वथा स­त्प्र­त्य­या­वि­शे­ष­स्या­सि­द्ध­त्वा­द् वि­शि­ष्ठ­लिं­गा­भा­व­स्य च क­थं­चि­त् स­त्प्र­त्य­य­या­वि­शे­ष­स् तु क­थं­चि­द् ए­वै­क­त्वं­स­त्ता­याः सा­ध­ये­त् यथैव हि स­त्सा­मा­न्या­दे­शा­त् सत्स- ०५द् इति प्र­त्य­य­स्या­वि­शे­ष­स् तथा स­द्वि­शे­षा­दे­शा­त्स­त्प्र­त्य­य­वि­श­षो ऽपि घटः सन् पटः स­न्नि­त्या­दिः समनु- भूयते । घ­टा­दि­प­दा­र्थ एव तत्र विशिष्टो न सत्तेति चेन्न । एवं घ­टा­दी­ना­म् अपि स­र्व­थै­क­त्व­प्र­सं­गा­त् । शक्यो हि वक्तुं घ­ट­प्र­त्य­या­वि­शे­षा­द् ए­को­घ­टः तद्धर्मा ए­व­वि­शि­ष्ट­प्र­त्य­य­हे­त­वो विशिष्टा इति । घ­ट­स्यै­क­त्वे क्वचिद् घटस्य विनाशे प्रा­दु­र्भा­वे वा सर्वत्र वि­ना­शः­प्रा­दु­र्भा­वो वा स्यात् । तथा च प­र­स्प­र­व्या­घा­तः स­कृ­द्घ­ट­वि­ना­श­प्रा­दु­र्भा­व­योः प्र­स­ज्य­ते इति चेन् न । सत्ताया अपि स­र्व­थै­क­त्वे क­स्य­चि­त् प्रा­ग­स­तः १०सत्तायाः संबंधे सर्वस्य स­कृ­त्स­त्ता­सं­बं­ध­प्र­सं­गा­त् । त­द­सं­बं­धे वा स­र्व­स्या­सं­बं­ध इति प­र­स्प­र­व्या­घा­तः स­त्ता­सं­बं­धा­सं­बं­ध­योः स­कृ­त्त­द्दुः प­रि­हा­रः स्यात् । प्रा­ग­स­तः क­स्य­चि­द् उ­त्पा­द­क­का­र­ण­स­न्नि­धा­ना­द् उ­त्प­द्य­मा­न­स्य संबंधः परस्य त­द­भा­वा­त् सं­बं­धा­भा­व इ­ति­प्रा­गु­क्त­दो­षा­ऽ­प्र­सं­गे घ­ट­स्या­पि क्व­चि­दु­त्पा­द­क­का­र­ण­भा­वा­द् उ- त्पादस्य धर्मस्य सद्भावे घटेन संबंधः क्वचित् तु­वि­ना­श­हे­तू­पा­दा­ना­द् वि­ना­श­स्य भावो घटस्य ते­ना­सं­बं­ध इति कुतः प­रो­क्त­दो­ष­प्र­सं­गः । स­र्व­थै­क­त्वे ऽपि घ­ट­स्य­त­द्ध­र्मा­णा­म् उ­त्पा­दा­दी­नां स्व­का­र­ण­नि­य­मा­द् देशका- १५ला­का­र­नि­य­मो­प­प­त्तेः । न ह्य् उ­त्पा­दा­द­यो धर्मा घ­टा­द­न­र्थां­त­र­भू­ता एव स­त्ता­ध­र्मा­णा­म् अ­पि­त­द­न­र्थां­त­र­त्व­प्र­सं- गात् । तेषां ततो ऽ­र्थां­त­र­त्वे घटाद् उ­त्पा­दा­दी­ना­म­र्थां­त­र­त्वं प्र­ति­प­त्त­व्यं । तथा च त एव विशिष्टा नघट इति कथं न घ­टै­क­त्व­म् आ­प­द्य­ते । ननु घटस्य नि­त्य­त्वे­क­थ­म् उ­त्पा­दा­द­यो धर्मा नि­त्य­स्या­नु­त्पा­दा­वि­ना­श- ध­र्म­क­त्वा­द् इति चेत् तर्हि सत्ताया नित्यत्वे क­थ­मु­त्प­द्य­मा­नै­र् अर्थैः संबंधः प्र­भ­ज्य­मा­नै­श् चे­ति­चिं­त्य­तां । स्व­का­र­ण­व­शा­द् उ­त्प­द्य­मा­ना भ­ज्य­मा­ना­श् चा­र्थाः­श­श्व­द­व­स्थि­त­या सत्तया सं­बं­ध्यं­ते । न पु­नः­श­श्व­द­व­स्थि- २०तेन घटेन स्व­का­र­ण­सा­म­र्थ्या­द् उ­त्पा­दा­द­यो ध­र्माः­सं­बं­ध्यं­त इति स्व­द­र्श­न­प­क्ष­पा­त­मा­त्रं । घ­ट­स्य­स­र्व­ग­त­त्वे प­दा­र्थां­त­रा­णा­म् अ­भा­वा­प­त्ते­र् उ­त्पा­दा­दि­ध­र्म­का­र­णा­ना­म् अ­प्य­सं­भ­वा­त् कथम् उ­त्पा­दा­द­यो धर्माः स्युर् इति चेत् सत्तायाः स­र्व­ग­त­त्वे ऽपि प्रा­ग­भा­वा­दी­नां क्वचिद् अ­नु­प­प­त्तेः­क­थ­म् उ­त्पा­द्य­मा­नैः प्र­भ­ज्य­मा­नै­श् चार्थैः संबंधः सिध्येत् । प्रा­ग­भा­वा­भा­वे हि कथं प्रा­ग­स­तः­प्रा­दु­र्भ­व­तः सत्तया संबंधः प्र­ध्वं­सा­भा­वा­भा­वे हिकथं वि­न­श्य­तः पश्चाद् असतः सत्तायाः सं­बं­धा­भा­व इति स­र्वे­दु­र­व­बो­धं । स्यान् मतं सत्तायाः स्वा­श्र­य­वृ­त्ति­त्वा- २५त् स्वा­श्र­या­पे­क्ष­या स­र्व­ग­त­त्वं न स­क­ल­प­दा­र्था­पे­क्ष­या­सा­मा­न्या­दि­षु प्रा­ग­भा­वा­दि­षु च त­द्व­त्य­भा­वा­त् तत्रा बा­धि­त­स्य स­त्प्र­त्य­य­स्या­भा­वा­द् द्र­व्या­दि­ष्व् एव त­द­नु­भ­वा­दि­ति । तद् अपि स्व­गृ­ह­मा­न्यं । घ­ट­स्या­प्य् एवम् अ­बा­धि­त- घ­ट­प्र­त्य­यो­त्प­त्ति­हे­तु­ष्व् एव स्वा­श्र­ये­षु भावात् न­स­र्व­प­दा­र्थ­व्या­पि­त्वं प­दा­र्थां­त­रे­षु­घ­ट­प्र­त्य­यो­त्प­त्त्य­हे­तु­षु त­द­भा­वा­द् इति वक्तुं श­क्य­त्वा­त् । नन्व् एको घटः क­थ­मं­त­रा­ल­व­र्ति­प­टा­द्य­र्था­न् प­रि­हृ­त्य ना­ना­प्र­दे­शे­षु दवि- ष्टेषु भिन्नेषु वर्तते यु­ग­प­द् इति चेत् कथम् एका स­त्ता­सा­मा­न्य­वि­शे­ष­स­म­वा­या­न् प्रा­ग­भा­वा­दीं­श् च प­रि­हृ­त्य- ३०द्र­व्या­दि­प­दा­र्था­न् स­क­ला­न् सकृद् व्या­प्नो­ती­ति स­मा­नः­प­र्य­नु­यो­गः तस्याः स्वयम् अ­मू­र्त­त्वा­त् के­न­चि­त् प्रतिघा- ता­भा­वा­द् अदोष इति चेत् तर्हि घ­ट­स्या­प्य् अ­न­भि­व्य­क्ति­मू­र्तेः­के­न­चि­त् प्र­ति­बं­धा­भा­वा­त् स­र्व­ग­त­त्वे को दोषः सर्वत्र घ­ट­प्र­त्य­य­प्र­सं­ग इति चेत् सत्तायाः स­र्व­ग­त­त्वे­स­र्व­त्र स­त्प्र­त्य­यः किं न स्यात् । प्रा­ग­भा­वा­दि­षु तस्यास् तु ति­रो­धा­ना­न् न स­त्प्र­त्य­य­हे­तु­त्व­म् इति चे­त्घ­ट­स्या­पि प­दा­र्थां­त­रे­षु­त­त्ति­रो­धा­ना­द्ध­ट­प्र­त्य­य­हे­तु­त्वं मा भूत् । न चैवं सर्वं सर्वत्र विद्यते इति व­द­तः­सां­ख्य­स्य किंचिद् विरुद्धं बा­ध­का­भा­वा­त् ति­रो­धा­ना­वि- ३५र्भावाभ्यां स्व­प्र­त्य­या­वि­धा­न­स्य क्व­चि­त्स्व­प्र­त्य­य­वि­धा­न­स्या­वि­रो­धा­त् । किं च घ­टा­दि­सा­मा­न्य­स्य­घ­टा­दि- व्यक्तिष्व् अ­भि­व्य­क्त­स्य त­दं­त­रा­ले चा­न­भि­व्य­क्त­स्य­घ­ट­प्र­त्य­य­हे­तु­त्वा­हे­तु­त्वे स्वयम् उ­र­री­कु­र्वा­णः कथं न­घ­ट­स्य स्व­व्यं­ज­क­दे­शे ऽ­भि­व्य­क्त­स्या­न्य­त्र चा­न­भि­व्य­क्त­स्य­घ­ट­प्र­त्य­य­हे­तु­त्वा­हे­तु­त्वे ना­भ्यु­प­ग­च्छ­ती­ति स्वे­च्छा­का­री । स्यान् मतं नाना घटः स­कृ­द्भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­न­त्वा­त्प­ट­क­ट­मु­कु­टा­दि­प­दा­र्थां­त­र­व­द् इति तर्हि नाना सत्ता यु­ग­प­द्बा­ध­का­भा­वे स­ति­भि­न्न­दे­श­द्र­व्या­दि­षू­प­ल­भ्य­मा­न­त्वा­त् तद्वद् इ­ति­द­र्श­नां­त­र­म् आयातं न्यायस्य ३५स­मा­न­त्वा­त् । न हि वि­भि­न्न­दे­शे­षु घ­ट­प­टा­दि­षु­यु­ग­प­त्स­त्वो­प­लं­भो ऽसिद्धः संतो ऽमी घ­टा­द­य इति प्रती- तेर् अ­बा­धि­त­त्वा­त् । व्यो­म्ना­नै­कां­ति­को ऽयं हेतुर् इति चेन् न । तस्य प्र­त्य­क्ष­तो­भि­न्न­दे­श­त­या­ऽ­तीं­द्रि­य­स्य यु­ग­प­दु­प- लं­भा­भा­वा­त् । प­रे­षां­यु­ग­प­द्भि­न्न­दे­शा­का­श­लिं­ग­श­ब्दो­प­लं­भा­सं­भ­वा­च् च­ना­नु­मा­न­तो ऽपि भि­न्न­दे­श­त­या युग- प­दु­प­लं­भो ऽस्ति यतस् ते­ना­नै­कां­ति­क­त्वं हेतोर् अ­भि­धी­य­ते । ना­ना­दे­शा­का­श­लिं­ग­श­ब्दा­नां ना­ना­दे­श­स्थ­पु­रु­षैः ०५श्र­व­णा­द् आ­का­श­स्या­नु­मा­ना­त् यु­ग­प­द्भि­न्न­दे­श­त­यो­प­लं­भ­स्य­प्र­सि­द्धा­व् अपि न तेन व्य­भि­चा­रः सा­ध­न­स्य तस्य प्र­दे­श­भे­दा­न् ना­ना­त्व­सि­द्धेः । निः­प्र­दे­श­स्य­यु­ग­प­द्भि­न्न­दे­श­का­ल­स­क­ल­मू­र्ति­म­द्द्र­व्य­सं­यो­गा­ना­म­नु­प­प­त्ते­र् ए­क­प­र- मा­णु­व­न् न चेयं सत्ता स्वतंत्रः पदार्थः सि­द्धः­प­दा­र्थ­ध­र्म­त्वे­न प्र­ती­य­मा­न­त्वा­द् अ­स­त्त्व­व­त् । यथैव हि­घ­ट­स्या- सत्त्वं प­ट­स्या­स­त्त्व­म् इति प­दा­र्थ­ध­र्म­त­या­प्र­ती­य­मा­न­त्वा­न् नासत्त्वं स्वतंत्रः पदार्थः त­था­घ­ट­स्य सत्त्वं पटस्य सत्त्वम् इति प­दा­र्थ­ध­र्म­त्वे­नो­प­ल­भ्य­मा­न­त्वा­त् सत्त्वम् अ­पि­स­र्व­था वि­शे­षा­भा­वा­त् सर्वत्र घटः सन् पटः सन् इति १०प्र­त्य­य­स्या­वि­शे­षा­द् एकं सत्त्वं प­दा­र्थ­ध­र्म­त्वे ऽपीति चेत्तर्हि स­र्व­त्रा­स­द् इति प्र­त्य­य­स्या­वि­शे­षा­द् भा­व­प­र­तं­त्र­त्वे ऽप्य् एकम् अ­स­त्व­म् अ­भ्यु­प­ग­म्य­तां प्राग् असत् पश्चाद् अ­स­दि­त­र­त्रे­त­र­द् असद् अ­त्यं­त­म् असद् इति प्र­त्य­य­वि­शे­षा­त्प्रा­ग­स­त्त्व­प­श्चा- द् अ­स­त्त्वे­त­रे­त­रा­स­त्त्वा­त्यं­ता­स­त्त्व­भे­द­सि­द्धे­र् नै­क­म­स­त्व­म् इति चेत् । नन्व् एवं वि­ना­शा­त् पूर्वं सत्त्वं प्राक्सत्त्वं स्व­रू­प­ला­भा­द् उत्तरं सत्त्वं पश्चात् सत्त्वं स­मा­न­जा­ती­य­योः­के­न­चि­द् रू­पे­णे­त­रे­त­र­त्र­स­त्त्व­म् इ­त­रे­त­र­स­त्त्वं का­ल­त्र­ये ऽप्य् अ­ना­द्य­नं­त­स्य सत्त्वम् अ­त्यं­त­स­त्त्वा­म् इति स­त्त्व­भे­दः­किं ना­नु­म­न्य­ते स­त्प्र­त्य­य­स्या­पि प्रा­क्का­ला­दि­त­या विशेष- १५सिद्धेर् बा­ध­का­भा­वा­त् यथा चा­स­त्त्व­स्य स­र्व­थै­क­त्वे­क्व­चि­त् का­र्यो­त्प­त्तौ प्रा­ग­भा­व­वि­ना­शे स­र्व­त्रा­भा­व­वि­ना- श­प्र­सं­गा­त् । न किंचित् प्राग् असद् इति स­र्व­का­र्य­म् अनादि स्यात् । न किंचित् पश्चाद् असद् इति त­द­नं­तं स्यात् न क्वचित् किंचिद् असद् इति सर्वं स­र्वा­त्म­कं स्यान् न क्व­चि­द­त्यं­त­म् असद् इति सर्वं सर्वत्र सर्वदा प्र­स­ज्ये­ते­ति बाधक- म् अपि तथा स­त्त्वै­क­त्वे स­मा­न­म् उ­प­ल­भा­म­हे क­स्य­चि­त्प्र­ध्वं­से स­त्त्वा­भा­वे सर्वत्र स­त्त्वा­भा­व­प्र­सं­गा­त् न किंचित् कु­त­श्चि­त् प्राक् सत् पश्चात् सद् वा ना­पी­त­र­त्रे­त­र­त् सत्स्यात् अ­त्यं­त­स­द् वेति स­र्व­शू­न्य­ता­प­त्ति­र् दुःशक्या- २०प­रि­ह­र्तुं । तां प­रि­जि­ही­र्ष­ता सत्त्वस्य भे­दो­ऽ­भ्यु­प­गं­त­व्य इति नैका सत्ता स­व­र्था­सि­ध्ये­द् अ­स­त्ता­व­त्त­द­नं­त- प­र्या­य­तो­प­प­त्तेः । स्यान् मतिर् एषा ते क­स्य­चि­त् का­र्य­स्य­प्र­ध्वं­से ऽपि न सत्तायाः प्र­ध्वं­स­स् त­स्या­नि­त्य­त्वा­त् प­दा­र्थां­त­रे­षु स­त्प्र­त्य­य­हे­तु­त्वा­त् प्रा­क्का­ला­दि­वि­शे­ष­ण­भे­दे­ऽ­प्य् अ­भि­न्न­त्वा­त् सर्वथा शून्यतां प­रि­ह­र­तो ऽपि स­त्ता­नं­त­प­र्या­य­ता­नु­प­प­त्ति­र् इति सापि न सा­धी­य­सी क­स्य­चि­त्का­र्य­स्यो­त्पा­दे ऽपि प्रा­ग­भा­व­स्या­भा­वा­नु­प- प­त्ति­प्र­सं­गा­त् तस्य नि­त्य­त्वा­त् । प­दा­र्थां­त­रा­णा­म् उ­त्प­त्तेः­पू­र्वं प्रा­ग­भा­व­स्य स्व­प्र­त्य­य­हे­तोः स­द्भा­व­सि­द्धेः २५स­मु­त्प­न्नै­क­का­र्य­वि­शे­ष­ण­त­या वि­ना­श­व्य­व­हा­रो ऽ­पि­प्रा­ग­भा­व­स्या­वि­ना­शि­नो ना­ना­नु­त्प­न्न­का­र्या­पे­क्ष­या वि­शे­ष­ण­भे­दे ऽपि भे­दा­सं­भ­वा­द् ए­क­त्वा­वि­रो­धा­त् । न ह्युत्पत्तेः पूर्वं घटस्य प्रा­ग­भा­वः पटस्य प्रा­ग­भा­व इत्य् आदि वि­शे­ष­ण­भे­दे ऽप्य् अभावो भिद्यते घटस्य स­त्ता­प­ट­स्य सत्तेत्य् आ­दि­वि­शे­ष­ण­भे­दे ऽपि स­त्ता­व­त् । ननु प्रा­ग­भा­व­स्य नित्यत्वे का­र्यो­त्प­त्ति­र् न स्यात् त­स्य­त­त्प्र­ति­बं­ध­क­त्वा­त् त­द­प्र­ति­बं­ध­क­त्वे प्राग् अ­पि­का­र्यो­त्प­त्तेः कार्यस्या- ना­दि­त्व­प्र­सं­ग इति चेत् तर्हि सत्ताया नित्यत्वे का­र्य­स्य­प्र­ध्वं­सो न स्यात् तस्यास् त­त्प्र­ति­बं­ध­क­त्वा­त् ३०त­द­प्र­ति­बं­ध­क­त्वे प्र­ध्वं­सा­त् प्राग् अ­पि­प्र­ध्वं­स­प्र­सं­गा­त् । कार्यस्य स्थितिर् एव न स्या­त्का­र्य­स­त्ता हि प्रध्वं- सात् प्राक् प्र­ध्वं­स­स्य प्र­ति­घा­ति­के­ति कार्यस्य स्थि­तिः­सि­ध्ये­न् नान्यथा । यदि पुनर् ब­ल­व­त्प्र­ध्वं­स­का­र­ण­स- न्निपाते कार्यस्य सत्तो न प्रध्वंसं प्र­ति­ब­ध्ना­ति त­तः­पू­र्वं तु ब­ल­व­द्वि­ना­श­का­र­णा­भा­वा­त् प्रध्वंसं प्र­ति­ब­ध्ना- त्य् एव ततो न प्राग् अपि प्र­ध्वं­स­प्र­सं­ग इति मतं त­दा­ब­ल­व­दु­त्पा­द­क­का­र­णो­प­धा­ना­त् का­र्य­स्यो­त्पा­दं प्रा­ग­भा­वः सन्न् अपि न वि­रु­ण­द्धि का­र्यो­त्पा­द­ना­त् पू­र्वं­त­दु­त्पा­द­का­र­णा­भा­वा­त् तं वि­रु­ण­द्धि ततो न प्राग् अ­पि­का­र्यो­त्प- ३५त्तिर् येन का­र्य­स्या­ना­दि­त्व­प्र­सं­ग इति प्रा­ग­भा­व­स्य स­र्व­दा­स­द्भा­वो मन्यतां स­त्ता­व­त् । तथा चैक एव सर्वत्र प्रा­ग­भा­वो व्य­ति­ष्ठ­ते । प्र­ध्वं­सा­भा­व­श् च न प्रा­ग­भा­वा­द­र्थां­त­र­भू­तः स्यात् का­र्य­वि­ना­श­वि­शि­ष्ट­स्य तस्यैव प्र­ध्वं­सा­भा­व इत्य् अ­भि­धा­ना­त्त­स्यै­वे­त­रे­त­र­व्या­वृ­त्ति­वि­शि­ष्ट­स्ये­त­रे­त­रा­भा­वा­भि­धा­न­व­त् ॥ ननु च कार्यस्य विनाश एव प्र­ध्वं­सा­भा­वो न पुनस् ततो ऽन्यः । ये­न­वि­ना­श­वि­शि­ष्टः प्र­ध्वं­सा­भा­व इत्य् अ­भि­धी­य­ते । नापी- त­रे­त­र­व्या­वृ­त्ति­र् इ­त­रे­त­रा­भा­वा­द् अन्या येन त­था­वि­शि­ष्ट­स्ये­त­रे­त­रा­भा­वा­भि­धा­ना­म् इति चेत् त­र्ही­दा­नीं­का­र्य- ३६स्योत्पाद एव प्रा­ग­भा­वा­भा­व­स् त­तो­ऽ­र्थां­त­र­स्या­सं­भ­वा­त् कथं तेन कार्यस्य प्र­ति­बं­धः­सि­ध्ये­त् का­र्यो­त्पा­दा- त् प्रा­ग­भा­वा­भा­व­स्या­र्थां­त­र­त्वे प्राग् एव का­र्यो­त्पा­दः स्या­त्श­श्व­द­भा­वा­भा­वे श­श्व­त्स­द्भा­व­व­त् । न ह्य् अ­न्य­दै­वा- भा­व­स्या­भा­वो ऽ­न्य­दै­व भावस्य सद्भाव इ­ति­अ­भा­वा­भा­व­स­द्भा­व­योः का­ल­भे­दो युक्तः स­र्व­त्रा­भा­वा­भा- वस्यैव भा­व­स­द्भा­व­प्र­सि­द्धेः­भा­वा­भा­व­स्या­भा­व­प्र­सि­द्धि­व­त् तथा च का­र्य­स­द्भा­व ए­व­त­द­भा­वा­भा­वः ०५का­र्या­भा­व एव न त­द्भा­व­स्या­भा­व इत्य् अ­भा­व­वि­ना­श­व­द्भा­व­वि­ना­श­प्र­सि­द्धेः न भा­वा­भा­वौ प­र­स्प­र­म् अतिश- याते यतस् तयोर् अ­न्य­त­र­स्यै­वै­क­त्व­नि­त्य­त्वे­ना­ना­त्वा­नि­त्य­त्वे वा व्य­व­ति­ष्ठ­ते ॥ त­द­ने­ना­स­त्व­स्य­ना­ना­त्व­म् अ- नित्यत्वं च प्र­ति­जा­न­ता स­त्त्व­स्या­पि त­त्प्र­ति­ज्ञा­त­व्य­म् इ­ति­क­थं­चि­त् सत्तैका सद् इति प्र­त्य­या­वि­शे­षा­त् । क­थं­चि­द् अनेका प्रा­क्स­दि­त्या­दि स­त्प्र­त्य­य­भे­दा­त् । क­थं­चि­न् नित्या सैंवं य­स­त्त­ति­प्र­त्य­भि­ज्ञा­ना­त् क­थं­चि­द् अनित्या का­ल­भे­दा­त् पूर्वं सत्ता पश्चात् सत्तेति स­त्प्र­त्य­य­भे­दा­त् स­क­ल­बा­ध­का­भा­वा­द् अ­नु­मं­त­व्या त­त्प्र­ति­प­क्ष­भू­ता­ऽ­स- १०त्तावत् । ततः स­म­वा­यि­वि­शे­ष­ण­वि­शि­ष्टे­हे­दं प्र­त्य­य­हे­तु­त्वा­त्स­म­वा­यः स­म­वा­यि­वि­शे­ष­प्र­ति­नि­य­म­हे­तु- र् द्र­व्या­दि­वि­शे­ष­ण­वि­शि­ष्ट­स­त्प्र­त्य­हे­तु­त्वा­द्द्र­व्या­दि­वि­शे­ष­प्र­ति­नि­य­म­हे­तुः स­त्ता­व­द् इति वि­ष­मौ­प­न्या­सः सत्ताया ना­ना­त्व­सा­धा­ना­त् त­द्व­त्स­म­वा­य­स्य ना­ना­त्व­सि­द्धेः सोऽपि हि क­थं­चि­द् एक एव इहेदं प्र­प्र­त्य­या- वि­शे­षा­त् । क­थं­चि­द् अनेक एव ना­ना­स­म­वा­यि­वि­शि­ष्टे­हे­दं­प्र­त्य­य­भे­दा­त् । क­थं­चि­न् नित्य एव प्र­त्य­भि­ज्ञा­य- मा­न­त्वा­त् । क­थं­चि­द् अनित्य एव का­ल­भे­दे­न प्र­ती­य­मा­न­त्वा­त् । न चै­क­त्रा­धि­क­र­णे प­र­स्प­र­म् ए­क­त्वा­ने­क­त्वे १५नि­त्य­त्वा­नि­त्य­त्वे वा विरुद्धे स­क­ल­बा­ध­क­र­हि­त­त्वे स­त्यु­प­ल­भ्य­मा­न­त्वा­त् क­थं­चि­त् स­त्वा­स­त्व­व­त् । यद् अप्य् अ- भ्यधायि स­त्त्वा­स­त्त्वे नैकत्र वस्तुनि स­कृ­त्सं­भ­व­त­स्त­योः वि­धि­प्र­ति­षे­ध­रू­प­त्वा­त् । ययोर् वि­धि­प्र­ति­षे­ध­रू- पत्वं ते नैकत्र वस्तुनि स­कृ­त्सं­भ­व­तो य­था­शी­त­त्वा­शी­त­त्वे । वि­धि­प्र­ति­षे­ध­रू­पे च स­त्त्वा­स­त्त्वे­त­स्मा­न् नैकत्र वस्तुनि स­कृ­त्सं­भ­व­त इति । तद् अप्य् अ­नु­प­प­न्नं व­स्तु­न्ये­क­त्रा­भि­धे­य­त्वा­न­भि­धे­य­त्वा­भ्यां स­कृ­त्सं­भ­व­द्भ्यां व्य­भि­चा­रा­त् क­स्या­चि­त् स्वा­भि­धा­य­का­भि­धा­ना­पे­क्ष­या­अ­भि­धे­य­त्व­म् अ­न्या­भि­धा­य­का­भि­धा­ना­पे­क्ष­या चानभि- २०धेयत्वं स­कृ­दु­प­ल­भ्य­मा­न­म् अ­बा­धि­त­मे­क­त्रा­भि­धे­य­त्वा­न­भि­धे­य­त्व­योः स­कृ­त्सं­भ­वं सा­ध­य­ती­त्य­भ्य­नु­ज्ञा­ने स्वरू- पा­द्य­पे­क्ष­या सत्त्वं प­र­रू­पा­द्य­पे­क्ष­या चासत्वं नि­र्बा­ध­म­नु­भू­य­मा­न­म् एकत्र वस्तुनि स­त्वा­स­त्व­योः स­कृ­त्सं­भ­वं किं न सा­ध­ये­त् वि­धि­प्र­ति­षे­ध­रू­प­त्वा­वि­शे­षा­त् । क­थं­चि­दु­प­ल­भ्य­मा­न­यो­र् वि­रो­धा­न­व­का­शा­त् येनैव स्व­रू­पे­ण सत्त्रं तेनैवा सत्वम् इति स­र्व­था­ऽ­र्पि­त­यो­र् ए­व­स­त्वा­स­त्व­यो­र् यु­ग­प­द् एकत्र वि­रो­ध­सि­द्धेः । क­थं­चि­त्स­त्वा­स­त्व- योर् एकत्र वस्तुनि स­कृ­त्प्र­सि­द्धौ च त­द्व­दे­क­त्वा­ने­क­त्व­यो­र्नि­त्य­त्वा­नि­त्य­त्व­यो­श् च सकृद् एकत्र नि­र्ण­या­न् न किं- २५चिद् वि­प्र­ति­षि­द्धं स­म­वा­य­स्या­पि तथा प्र­ति­ते­र् अ­बा­धि­त­त्वा­त् । स­र्व­थै­क­त्वे म­हे­श्व­र एव ज्ञानस्य स­म­वा­या- द् वृत्तिर् न पुनर् आ­का­शा­दि­स्वि­ति प्र­ति­नि­य­म­स्य नि­या­म­क­म­प­श्य­तो नि­श्च­या­सं­भ­वा­त् । न चा­का­शा­दी­ना- म् अ­चे­त­न­ता नि­या­मि­का चे­त­ना­त्म­गु­ण­स्य ज्ञानस्य चे­त­ना­त्म­न्ये­व म­हे­श्व­रे स­म­वा­यो­प­प­त्ते­र् अ­चे­त­न­द्र­व्य­ग­ग­ना- दौ त­द­यो­गा­त् ज्ञानस्य त­द्गु­ण­त्वा­भा­वा­द् इति वक्तु युक्तं । शंभोर् अपि स्वतो ऽ­चे­त­न­त्व­प्र­ति­ज्ञा­ना­त् स्वादि- भ्यस्तस्य वि­शे­षा­सि­द्धेः । स्याद् आकूतं नेश्वरः स्व­त­श्चे­त­नो ऽ­चे­त­नो वा चे­त­न­स­म­वा­या­त् तु चे­त­यि­ता स्वाद्- ३०यस् तु न चे­त­ना­स­म­वा­या­च् चे­त­यि­ता­रः क­दा­चि­द् अतो ऽ­स्ति­ते­भ्य­स् तस्य विशेष इति । तद् अप्य् असत् । स्वतो महे- श्वरस्य स्व­रू­पा­न­व­धा­र­णा­न् निः­स्व­रू­प­ता­प­त्तेः । स्व­यं­त­स्या­त्म­रू­प­त्वा­न् न स्व­रू­प­हा­नि­र् इति चेन् न । आ­त्म­ना­ऽ­प्य् आ- त्म­त्व­यो­गा­द् आ­त्म­त्वे­न व्य­व­हा­रो­प­ग­मा­त् स्वतो ऽ­ना­त्म­त्वा­दा­त्म­रू­प­स्या­प्य् असिद्धेः । यदि पुनः स्वयं नात्मा- महेशो नाप्य् अनात्मा के­व­ल­म् आ­त्म­त्व­यो­दा­त्मे­ति मतं । त­दा­स्व­तः किम् असौ स्यात् ? द्रव्यम् इति चेन् न । द्रव्य- त्व­यो­गा­द् द्र­व्य­व्य­व­हा­र­व­च­ना­त् । सतो द्र­व्य­स्व­रू­पे­णा­पि­म­हे­श्व­र­स्या­व्य­व­स्थि­तेः । यदि तु न स्वतो ऽसौ ३५द्रव्यं नाप्य् अद्रव्यं द्र­व्य­त्व­यो­गा­द् द्रव्यम् इ­ति­प्र­ति­पा­द्य­ते । तदा न स्वयं द्रव्यं स्व­रू­प­स्या­प्य् अ­भा­वा­त् किं­स्व­रू­पः शंभुर् भवेद् इति वक्तव्यं । सन्न् एव स्वयम् असाव् इति चेन्न । स­त्व­यो­गा­त् सन्न् इति व्य­व­हा­र­सा­ध­ना­त् स्वतः स­द्रू­प­स्या­प्र­सि­द्धेः । अथ न स्वतः स­न्न­चा­स­न् स­त्व­स­म­वा­या­त् तु सन्न् इत्य् अ­भि­धी­य­ते तदा व्याघातो दुरु- त्तरः स्यात् स­त्वा­स­त्व­यो­र् अ­न्यो­न्य­व्य­व­च्छे­द­रू­प­यो­रे­क­त­र­स्य प्र­ति­षे­धे ऽ­न्य­त­र­स्य वि­धा­न­प्र­सं­गा­त् उभय प्र­ति­षे­ध­स्या­सं­भ­वा­त् । कथम् एवं सर्वथा स­त्त्वो­स­त्व­याः­स्या­द्वा­दि­भिः प्र­ति­षे­धे तेषां व्यघातो न भवेद् इति चेन् न ३७तैः क­थं­चि­त् स­त्त्वा­स­त्त्व­यो­र् वि­धा­ना­त् । स­र्व­था­स­त्त्वा­स­त्त्वे हि क­थं­चि­त्स­त्त्वा­स­त्त्व­व्य­व­च्छे­दे­ना­भ्यु­प­ग­म्ये­ते सर्वथा सत्त्वस्य क­थं­चि­त् सत्त्वस्य व्य­व­च्छे­दे­न­व्य­व­स्था­ना­त् । अ­स­त्त्व­स्य च क­थं­चि­द् अ­स­त्त्व­व्य­व­च्छे­दे­ने- ति सर्वथा सत्त्वस्य प्र­ति­षे­धे क­थं­चि­त् स­स­त्व­स्य­वि­धा­ना­त् । सर्वथा चा­स­त्व­स्य निषेधे क­थं­चि­त् स­त्व­स्य­वि­धि- र् इति कथं सर्वथा स­त्त्वा­स­त्व­प्र­ति­षे­धे स्या­द्वा­दि­नां­व्या­घा­तो दु­रु­त्त­रः स्यात् स­र्व­थै­कां­त­वा­दि­ना­म् एव तस्य ०५दु­रु­त्त­र­त्वा­त् ॥ एतेन द्र­व्य­त्वा­द्र­व्य­त्व­यो­रा­त्म­त्वा­ना­त्व­यो­श् चे­त­न­त्वा­चे­त­न­त्व­यो­श् च­प­र­स्प­र­व्य­व­च्छे­द­रू­प- योर् यु­ग­प­त् प्र­ति­षे­धे व्याघातो दु­रु­त्त­रः प्र­ति­पा­दि­तः । त­दे­क­त­र­प्र­ति­षे­धे ऽ­न्य­त­र­स्य विधेर् अवश्यं भावात् उ­भ­य­प्र­ति­षे­ध­स्या­सं­भ­वा­त् । क­थं­चि­त् स­त्वा­स­त्व­यो­र्वै­शे­षि­कै­र् अ­न­भ्यु­प­ग­मा­त् किं च स्व­रू­पे­णा­स­ति म­हे­श्व­र- स­त्व­स­म­वा­ये प्र­ति­ज्ञा­य­मा­ने खांबुजे स­त्व­स­म­वा­यः­प­र­मा­र्थ­तः किं न भवेत् स्व­रू­पे­णा­स­त्वा­वि­शे­षा­त् । खां­बु­ज­स्या­भा­वा­न् न तत्र स­म­वा­यः पा­र­मा­र्थि­क स­द्व­र्गे­द्र­व्य­गु­ण­क­र्म­ल­क्ष­णे स­त्व­स­म­वा­य­सि­द्धेः । म­हे­श्व­र १०ए­वा­त्म­द्र­व्य­वि­शे­ष­स­त्व­स­म­वा­य इति च स्व­म­नो­र­थ­मा­त्रं­स्व­रू­पे­णा­स­तः क­स्य­चि­त् स­द्व­र्ग­त्वा­सि­द्धेः ॥ स्व­रू­पे­ण सति म­हे­श्व­रे स­त्व­स­म­वा­यो­प­ग­मे सा­मा­न्या­दा­व् अ­पि­स­त्व­स­म­वा­य­प्र­सं­गः स्व­रू­पे­ण स­त्वा­वि­शे­षा­त् । यथैव हि म­हे­श्व­र­स्य स्व­रू­प­त सत्वं वृ­द्ध­वै­शे­षि­कै­रि­ष्य­ते तदा पृ­थि­व्या­दि­द्र­व्या­णां रू­पा­दि­गु­णा­ना­म् उत्क्षे- प­णा­दि­क­र्म­णां सा­मा­न्य­वि­शे­ष­स­म­वा­या­नां च प्रा­ग­भा­वा­दी­ना­म­पी­ष्य­त एव तथापि क्वचिद् एव सत्वस- म­वा­य­सि­द्धौ नि­य­म­हे­तु­र् वक्तव्यः सत्सद् इति ज्ञा­न­म­बा­धि­तं नि­य­म­हे­तु­र् इति चेन् न । तस्य सा­मा­न्या­दि­ष्व् अपि १५भावात् । यथैव हि द्रव्यं सत् गुणः सत् कर्म सद् इ­ति­ज्ञा­न­म् अ­बा­धि­त­म् उ­त्प­द्य­ते तथा सा­मा­न्य­म् अस्ति विशेषो ऽस्ति स­म­वा­यो ऽस्ति प्रा­ग­भा­वा­द­यः संतीति ज्ञानम् अ­प्य­बा­धि­त­म् एव । सा­मा­न्या­दि­प्रा­ग­भा­वा­दि­त­त्त्वा­स्ति- त्वं । अन्यथा त­द्वा­दि­भिः कथम् अ­भ्यु­प­ग­म्य­ते । त­त्रा­स्ति­त्व­ध­र्म­स­द्भा­वा­द् अस्तीति ज्ञानं न पु­नः­स­त्ता­सं­बं­धा- द् अ­न­व­स्था­प्र­सं­गा­त् ॥ सा­मा­न्य­क­ल्प­ना­त् । वि­शे­षे­षु च­सा­मा­न्यो­प­ग­मे सा­मा­न्य­ज्ञा­ना­त् वि­शे­षा­नु­प­लं­भा- द् उ­भ­य­त­द्वि­शे­ष­स्म­र­णा­च् च क­स्य­चि­द् अवश्यं भा­वि­नि­सं­श­ये त­द्व्य­व­च्छे­दा­र्थ वि­शे­षां­त­र­क­ल्प­ना­नु­षं­गः । पुन- २०स् तत्रापि सा­म­न्य­क­ल्प­ने ऽवश्यं भावी सशंयः सति त­स्मिं­स्त­द्व्य­व­च्छे­दा­य त­द्वि­शे­षां­त­र­क­ल्प­ना­या­म् अन- व­स्था­प्र­सं­गा­त् । प­रा­प­र­वि­शे­ष­सा­मा­न्य­क­ल्प­न­स्या­नि­वृ­त्तेः­सु­दू­र­म् अपि गत्वा वि­शे­षे­षु सा­मा­न्या­न­भ्यु­प­ग­मे सिद्धाः सा­मा­न्य­र­हि­ता विशेषाः स­म­वा­ये च­स­मा­न्य­स्या­सं­भ­वः प्रसिद्ध एव त­स्य­क­त्वा­त् सं­भ­वे­चा­न- व­स्था­नु­षं­गा­त् स­म­वा­ये सा­मा­न्य­स्य स­म­वा­यां­त­र­क­ल्प­ना­द् इतिन सा­मा­न्या­दि­षु सद् इति ज्ञानं सत्ता- नि­बं­ध­नं बा­ध्य­मा­न­त्वा­त् । तथा प्रा­ग­भा­वा­दि­ष्व् अपि स­त्ता­स­म­वा­ये प्रा­ग­भा­वा­दि­त्व­वि­रो­धा­त् न स­त्ता­नि­बं­ध­न- २५म् अस्तीति ज्ञानं । ततो ऽ­स्ति­त्व­ध­र्म­वि­शे­ष­ण­सा­म­र्थ्या­द् ए­व­त­त्रा­स्ती­ति ज्ञानम् अ­भ्यु­प­गं­त­व्यं । अ­न्य­था­ऽ­स्ती­ति व्य­व­हा­रो­यो­गा­द् इति केचिद् वै­शे­षि­काः स­म­भ्य­मं­स­त तांश् चपरे प्र­ति­क्षि­पं­ति । सा­मा­न्या­दि­षू­प­च­रि­त­स­त्वा­भ्यु- प­ग­मा­त् मु­ख्य­स­त्वे बा­ध­क­स­द्भा­वा­न् न पा­र­मा­र्थि­क­स­त्वं­, स­त्ता­स­बं­धा­दि वा­ऽ­स्ति­त्व­ध­र्म­वि­शे­ष­ण­ब­ला­द् अपि सं­भा­व्य­ते­, स­त्ता­व्य­ति­रे­के­णा­स्ति­त्व­ध­र्म­ग्रा­ह­क­प्र­मा­णा­भा­वा­त्­ऽ­अ­न्य­था­स्ति­त्वं धर्मेष्व् अस्तीति प्र­त्य­या­द् अस्ति- त्वां­त­र­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था­नु­षं­गा­त् । त­त्रो­प­चा­रि­त­स्या­स्ति­त्व­स्य प्र­ति­ज्ञा­ने सा­मा­न्या­दि­ष्व् अ­पि­त­दु­प­च­रि- ३०तम् अस्तु मुख्ये बा­ध­क­स­द्भा­वा­त् स­र्व­त्रो­प­चा­र­स्य­मु­ख्य­बा­ध­क­स­द्भा­वा­द् ए­वो­प­प­त्तेः । प्रा­ग­भा­वा­दि­ष्व् अपि मु­ख्या­स्ति­त्व­बा­ध­को­प­प­त्ते­र् उ­प­चा­र­त­ए­वा­स्ति­त्व­व्य­व­हा­र­सि­द्धे­र् इति तेषां द्र­व्या­दि­ष्व् अपि सद् इ­ति­ज्ञा­नं सत्ता- नि­बं­ध­नं कुतः सिध्येत् तस्यापि बा­ध­क­स­द्वा­वा­त् । ते­षां­स्व­रू­प­तो ऽसत्वे सत्वे वा स­त्ता­सं­बं­धा­नु­प­प­त्तेः । स्व­रू­पे­णा­स­त्सु द्र­व्या­दि­षु स­त्ता­सं­बं­धे­ति प्र­सं­ग­स्य­बा­ध­क­स्य प्र­ति­पा­द­ना­त् । स्व­रू­प­तः सत्सु स­त्ता­सं­ब­धे अ­न­व­स्था तस्य बा­ध­क­स्यो­प­नि­पा­त­त् सत्ता सं­बं­धे­ना­पि­स­त्सु सत्वं पुनः स­त्ता­सं­ब­न्ध­प­रि­क­ल्प­न­प्र­सं­गा­त् ३५तस्य वै­य­र्थ्या­त् अ­प­रि­क­ल्प­ने स्व­रू­प­तः सत्स्व् अपि तत ए­व­स­त्ता­सं­बं­ध­प­रि­क­ल्प­नं मा भूत् स्व­रू­प­तः सत्वा- द् अ­सा­धा­र­णा­त् सत्सद् इत्य् अ­नु­वृ­त्ति­प्र­त्य­य­स्या­नु­प­प­त्तेः । द्र­व्या­दि­षु त­न्नि­बं­ध­न­स्य सा­धा­र­ण­स­त्ता­सं­बं­ध­स्य प­रि­क­ल्प­नं न व्यर्थम् इति चेन् न । स्व­रू­प­स­त्वा­द् ए­व­स­दृ­शा­त् सद् इति प्र­त्य­य­स्यो­प­प­त्तेः । स­दृ­शे­त­रे प­रि­णा­म- सा­म­र्थ्या­द् एव द्र­व्या­दी­नां­सा­धा­र­णा­सा­धा­र­ण­स­त्व­नि­बं­ध­न­स्य स­त्प्र­त्य­य­स्य­घ­ट­ना­त् । स­व­र्था­ऽ­र्थां­त­र­भू­त- स­त्ता­सं­बं­ध­सा­म­र्थ्या­त् सद् इति प्र­त्य­य­स्य­सा­धा­र­ण­स्या­यो­गा­त् । स­त्ता­व­द् द्रव्यं स­त्ता­वा­न् गुणः स­त्ता­व­त् कर्मेति ३८स­त्ता­सं­बं­ध­स्य प्र­त्य­य­स्य प्र­सं­गा­त् ॥ न पुनः सद्द्रव्यं सन् गुणः स­त्क­र्मे­ति प्रत्ययः स्यात् । न हि घंटा सं­बं­धा­द् गवि घंटेति ज्ञानम् अ­नु­भू­य­ते घं­टा­वा­न्न् इ­ति­ज्ञा­न­स्य तत्र प्रतीतेः । य­ष्टि­सं­बं­धा­त् पुरुषो यष्टिर् इ­ति­प्र­त्य­य- द­र्श­ना­त् तु स­त्ता­सं­ब­धा­द् द्र­व्या­दि­षु सत्तेति प्रत्ययः स्या­त­भे­दे भे­दो­प­चा­रा­त् । न पुनः सद् इदि प्र­त्य­य­स् तथा चो­प­चा­रा­त् द्र­व्या­दी­नां स­त्ता­व्य­प­दे­शो न पुनः प­र­मा­र्थ­तः­सि­ध्ये­त् । स्यान् मतं स­त्ता­सा­मा­न्य­वा­च­क- ०५स्या­स­त्ता­श­ब्द­स्ये­व स­च्छ­ब्द­स्या­पि स­द्भा­वा­त् सं­ब­धं­धा­त्सं­ति द्र­व्य­गु­ण­क­र्मा­णी­ति व्य­प­दि­श्यं­ते भावस्य भा­व­व­द­भि­धा­यि­ना­पि श­ब्दे­ना­भि­धा­न­प्र­सि­द्धेः । वि­षा­णी­क­कु­द्मा­न् प्रां­ते­वा­ल­धि­र् इति गो­त्व­लिं­ग­म् इत्य् आदि- वत् वि­षा­ण्या­दि­वा­चि­ना शब्देन वि­षा­णि­त्वा­दे­र् भा­व­स्या­भि­धा­ना­दि­ति । तद् अप्य् अ­नु­प­प­न्नं । त­थो­प­चा­रा­द् एव स­त्प्र­त्य­य­प्र­सं­गा­त् ॥ पुरुषे य­ष्टि­सं­बं­धा­द् यष्टिर् इ­ति­प्र­त्य­य­व­त् ॥ यदि पुनर् य­ष्टि­पु­रु­ष­योः सं­यो­गा­त् पुरुषो यष्टिर् इति ज्ञानम् उ­प­च­रि­तं युक्तं । न पुनर् द्रव्यादौ सदिति ज्ञानं तत्र सत्वस्य स­म­वा­या­द् इति मतं तद् ऽवय- १०वेष्व् अ­व­य­वि­नः स­म­वा­या­द् अ­व­य­वि­ठ्य­प­दे­शः स्यात् न पु­न­र­व­य­वि­व्य­प­दे­शः । द्रव्ये च गुणस्य स­म­वा­या- द् गु­ण­व्य­प­दे­शो ऽस्तु क्रि­या­स­म­वा­या­त् क्रि­या­व्य­प­दे­श­स् तथा चन क­दा­चि­द् अ­व­य­वि­ष्व् अ­व­य­व­प्र­त्य­यः गुणिनि गुणि- प्रत्ययः क्रि­या­व­ति क्रि­या­व­त्प्र­त्य­य­श् चो­प­प­द्ये­ते­ति म­हा­न्व्या­घा­तः प­दा­र्थां­त­र­भू­त­स­त्ता­स­म­वा­य­वा­दि­ना­म् अनु- षज्येत तद् एवं स्वतः सत ए­वे­श्व­र­स्य स्व­स­म­वा­यो­ऽ­भ्यु­प­गं­त­व्यः क­थं­चि­त् स­दा­त्म­त­या प­रि­ण­त­स्यै­व सत्व- स­म­वा­य­स्यो­प­प­त्तेः । अन्यथा प्र­मा­णे­न बा­ध­ना­त् स्व­यं­स­तः स­त्व­स­म­वा­ये ऽस्य च प्र­मा­ण­प्र­सि­द्धेः । स्वयं १५द्र­व्या­त्म­ना प­रि­ण­त­स्य द्र­व्य­त्व­स­म­वा­यः । स्व­यं­ज्ञा­ना­त्म­ना प­रि­ण­त­स्य म­हे­श्व­र­स्य ज्ञा­न­स­म­वा­य इति युक्तम् उ­त्प­श्या­मः स्वयं नी­ला­त्म­नी­ल­स­म­वा­य­व­त् ॥ नहि कश्चिद् अतथा प­रि­ण­त­स् त­था­त्व­स­म­वा­य- भाग् उ­प­ल­भ्य­ते ऽ­ति­प्र­सं­गा­त् । ततः प्र­मा­ण­व­ला­न्म­हे­श्व­र­स्य स­त्व­द्र­व्य­त्वा­त्म­त्व­व­त् स्वयं ज्ञ­त्व­प्र­सि­द्धे- र् ज्ञानस्य स­म­वा­या­त् तस्य ज्ञ­त्व­प­रि­क­ल्प­नं न कं­चि­द­र्थं पुष्णाति । ज्ञ­व्य­व­हा­रं पु­ष्णा­ती­ति चेन् न । ज्ञे प्रसिद्धे ज्ञ­व्य­व­हा­र­स्या­पि स्वतः प्रसिद्धेः । यस्य हि योऽर्थः प्रसिद्धः स तत्र त­द्व्य­व­हा­रं प्र­व­र्त­य­न्न् उप- २०लब्धो यथा प्र­सि­द्धा­का­शा­त्मा । आकाशे त­द्व्य­व­हा­र­प्र­सि­द्धे­ज्ञ­श् चः कश्चित् तस्मात् ज्ञे त­द्व्य­व­हा­रं प्रवर्त- यति । यदि तु प्रसिद्धे ऽपि ज्ञे ज्ञ­त्व­स­म­वा­य­प­रि­क­ल्प­न­म­ज्ञ­व्य­व­च्छे­दा­र्था­म् इष्यते तदा प्रसिद्धे ऽप्य् आका- शे ऽ­ना­का­श­व्य­व­च्छे­दा­र्थ­म् आ­का­श­त्व­स­म­वा­य­प­रि­क­ल्प­न­मि­ष्य­तां त­स्यै­क­त्वा­द् आ­का­श­त्वा­सं­भ­वा­त् स्व­रू­पा­नि­श्च­या- द् ए­वा­का­श­व्य­व­हा­र­प्र­वृ­त्तौ ज्ञे ऽ­पी­श्व­रे स्व­रू­प­नि­श्च­या­द् ए­व­ज्ञ­व्य­व­हा­रो ऽस्तु किं तत्र ज्ञा­न­स­म­वा­य­प­रि­क- ल्पनया ज्ञा­न­प­रि­णा­म­प­रि­ण­तो हि ज्ञः प्र­ति­पा­द­यि­तुं श­क्यो­ना­र्थां­त­र­भू­तः ज्ञा­न­स­म­वा­ये­न ततो ज्ञान- २५स­म­वा­य­वा­न् एवेह सिध्येत् न पुनर् ज्ञाता । न ह्य­र्थां­त­र­भू­ते ज्ञाने स­मु­त्प­न्ने ज्ञाता, स्मरणे स्मर्ता, भोगे च भोक्तेति त­त्प्र­ती­ति­कं दर्शनं त­दा­त्म­ना प­रि­ण­त­स्यै­व­त­था व्य­प­दे­श­प्र­सि­द्धेः । प्र­ती­ति­ब­ला­द् धि तत्त्वं व्य­व­स्था­प­यं­तो यद्य् अथा निर्बाधं प्र­ती­ति­यं­ति त­थै­व­व्य­व­ह­रं­ती­ति प्रे­क्षा­पू­र्व­का­रि­णः स्युर् नान्यथा । ततो महे- श्वरो ऽपि ज्ञाता व्य­व­र्ह­र्त­व्यो ज्ञा­तृ­स्व­रू­पे­ण प्र­मा­ण­तः­प्र­ती­य­मा­न­त्वा­त् । यद् येन स्व­रू­पे­ण प्र­मा­ण­तः प्रती- यमानं तत् तथा व्य­व­ह­र्त­व्यं यथा सा­मा­न्या­दि­स्व­रू­प­त­या­ज्ञा­तृ­स्व­रू­पे­ण प्र­मा­ण­तः प्र­ती­य­मा­न­श् च म­हे­श्व­र- ३०स् ततो ज्ञातेति व्य­व­ह­र्त­व्य इति । तद् अ­र्थ­म­र्थां­त­र­भू­त­ज्ञा­न­स­म­वा­य­प­रि­क­ल्प­न­म् अ­न­र्थ­क­म् एव तदेवं प्रमाण- बलात् स्वा­र्थ­व्य­व­सा­या­त्म­के ज्ञाने प्रसिद्धे म­हे­श्व­र­स्य­त­तो भे­दै­कां­त­नि­रा­क­र­णे च क­थं­चि­त् स्वा­र्थ­व्य­व- सा­या­त्म­क­ज्ञा­ना­द् अभेदो ऽ­भ्यु­प­गं­त­व्यः क­थं­चि­त्ता­दा­त्म्य­स्यै­व स­म­वा­य­स्य व्य­व­स्था­प­ना­त् । तथा च नाम्नि विवादो नार्थे जि­ने­श्व­र­स्यै­व म­हे­श्व­र इति ना­म­क­र­णा­त्क­थं­चि­त् सा­र्थ­व्य­व­सा­या­त्म­ज्ञा­नं ता­दा­त्म्य­मृ­च्छ­तः पु­रु­ष­वि­शे­ष­स्य जि­ने­श्व­र­त्व­नि­श्च­या­त् । तथा च स एव हि­मो­क्ष­मा­र्ग­स्य प्रणेता व्य­व­ति­ष्ठ­ते स­दे­ह­त्वे ३५ध­र्म­वि­शे­ष­त्वे च सति स­र्व­वि­न्न­ष्ट­मो­ह­त्वा­त् यस् तु न­मो­क्ष­मा­र्ग­स्य मुख्यः प्रणेता स न सदेहो यथा मुक्ता- त्मा ध­र्म­वि­शे­ष­भा­ग् वा य­था­ऽ­ṃ­त­कृ­त्के­व­ली । ना­पि­स­र्व­वि­न्न­ष्ट­मो­हो यथा र­थ्या­पु­रु­षः । स­दे­ह­त्वे धर्मवि- शेषत्वे च सति स­र्व­वि­न्न­ष्ट­मो­ह­श् च जि­ने­श्व­र­स् त­स्मा­न्मो­क्ष­मा­र्ग­स्य प्रणेता व्य­व­ति­ष्ठ­त एव स्वा­र्थ­व्य­व­सा­या- त्म­क­ज्ञा­ना­त् । स­र्व­था­ऽ­र्थां­त­र­भू­त­स् तु शिवः स­दे­हो­नि­र्दे­हो वा न मो­क्ष­मा­र्गो­प­दे­श­स्य कर्ता युज्यते क­र्म­भू­भृ­ता­म् अ­भे­तृ­त्वा­त् । यो यः क­र्म­भू­भृ­ता­म् अभेत्ता सस न स­र्व­वि­न्न­ष्ट­मो­हो य­था­ऽ­ऽ­का­शा­दि­र् अभव्यो ३९वा संसारी चात्मा, क­र्म­भू­भृ­ता­म् अभेत्ता च शि­वः­प­रै­र् उ­पे­य­ते तस्मान् न स­र्वा­वि­न्न­ष्ट­मो­ह इति साक्षान् मो- क्ष­मा­र्गो­प­दे­श­स्य कर्ता न भवेत् निरस्तं च पू­र्वं­वि­स्त­र­त­स् तस्य श­श्व­त्क­र्म­भि­र् अ­स्पृ­ष्ट­त्वं पु­रु­ष­वि­शे­ष­स्ये­त्य­लं वि­स्त­रे­ण प्रा­गु­क्ता­र्ध­स्यै­वा­त्रो­प­सं­हा­रा­त् । यथा चे­श्व­र­स्य मो­क्ष­मा­र्गो­प­दे­शि­त्वं न प्र­ति­ष्ठा­म् इयर्ति तथा क­पि­ल­स्या­पी­त्य् अ­ति­दि­श्य­ते । ०५ए­ते­नै­व प्र­ति­व्यू­ढः कपिलो ऽप्य् उ­प­दे­श­कः । ज्ञानाद् अ­र्थां­त­र­त्व­स्या­ऽ­वि­शे­षा­त् सर्वथा स्वतः ॥ ७७ ॥ ज्ञा­न­सं­स­र्ग­तो ज्ञत्वम् अ­ज्ञ­स्या­पि न तत्त्वतः । व्यो­म­व­च् चे­त­न­स्या­पि नो­प­प­द्ये­त मु­क्त­व­त् ॥ ७८ ॥ कपिल एव मो­क्ष­मा­र्ग­स्यो­प­दे­श­कः क्ले­श­क­र्म­वि­पा­का­श­या­नां­भे­त्ता र­ज­स्त­म­सो­स् ति­र­स्क­र­णा­त् । सम- १०स् त­त­त्त्व­ज्ञा­न­वै­रा­ग्य­सं­प­न्नो ध­र्म­वि­शे­षै­श्व­र्य­यो­गी च­प्र­कृ­ष्ट­स­त्त्व­स्या­वि­र्भा­वा­त् वि­शि­ष्ट­दे­ह­त्वा­च् च । न पुन- र् ई­श्व­र­स्­, त­स्या­का­श­स्य­वा­ऽ­श­री­र­स्य­ज्ञा­ने­च्छा­क्रि­या­श­क्त्य­सं­भ­वा­त् मु­क्ता­त्म­व­त् । स­दे­ह­स्या­पि­स­दा क्ले­श­क­र्म­वि­पा­का­श­यै­र् अ­प­रा­मृ­ष्ट­त्व­वि­रो­धा­त् । ध­र्म­वि­शे­ष­स­द्भा­वे च तस्य त­त्सा­ध­न­स­मा­धि­वि­शे­ष­स्या- व­श्यं­भा­वा­त् त­न्नि­मि­त्त­स्या­पि­ध्या­न­धा­र­णा­प्र­त्य­या­हा­र­प्रा­णा­या­मा­स­न­य­म­नि­य­म­ल­क्ष­ण­स्य यो­गां­ग­स्या- भ्यु­प­ग­म­नी­य­त्वा­त् । अन्यथा स­मा­धि­वि­शे­षा­सि­द्धे­र्ध­र्म­वि­शे­षा­नु­त्प­त्ते­र् ज्ञा­ना­द्य­ति­श­य­ल­क्ष­णै­श्व­र्या­यो­गा­द् अ- १५नी­श्व­र­त्व­प्र­सं­गा­त् । स­त्त्व­प्र­क­र्ष­यो­गि­त्वे च क­स्य­चि­त्स­दा­मु­क्त­स्या­नु­पा­य­सि­द्ध­स्य सा­ध­क­प्र­मा­णा­भा­वा­द् इति नि­री­श्व­र­सां­ख्य­वा­दि­नः प्र­च­क्ष­ते । तेषां कपिलो ऽ­पि­ती­र्थ­क­र­त्वे­ना­भि­प्रे­तः प्र­कृ­ते­नै­वे­श्व­र­स्य मो­क्ष­मा­र्गो- प­दे­शि­त्व­नि­रा­क­र­णे­नै­व प्र­ति­व्यू­ढः प्र­ति­प­त्त­व्यः स्व­त­स्त­स्या­पि ज्ञानाद् अ­र्थां­त­र­त्वा­वि­शे­षा­त् स­र्व­ज्ञ­त्वा­यो­गा­त् स­र्वा­र्थ­ज्ञा­न­सं­स­र्गा­त् तस्य स­र्व­ज्ञ­त्व­प­रि­क­ल्प­न­म् अपि न­यु­क्त­म् आ­का­शा­दे­र् अपि स­र्व­ज्ञ­त्व­प्र­सं­गा­त् । त­था­वि­ध- ज्ञा­न­प­रि­णा­मा­श्र­य­प्र­धा­न­सं­स­र्ग­स्या­वि­शे­षा­त् । त­द­वि­शे­षे­ऽ­पि कपिल एव स­र्व­ज्ञ­श् चे­त­न­त्वा­न् न पुनर् आका- २०शादिर् इत्य् अपि न युज्यते । तेषां (­क­पि­ला­नां मते)मु­क्ता­त्म­न­श् चे­त­न­त्वे ऽपि ज्ञा­न­सं­स­र्ग­तः स­र्व­ज्ञ­त्वा­न­भ्यु- प­ग­मा­त् । स­बी­ज­स­मा­धि­सं­प्र­ज्ञा­त­यो­ग­का­ले ऽ­पि­स­र्व­ज्ञ­त्व­वि­रो­धा­त् । स्यान् मतं, न मुक्तस्य ज्ञा­न­सं­स­र्गः सं­भ­व­ति तस्य सं­प्र­ज्ञा­त­यो­ग­का­ले एव वि­ना­शा­त् । "­त­दा­द्र­ष्टुः (­पु­रु­ष­स्य­) स्वरूपे ऽ­व­स्था­न­म् इति" वच- नात् । मुक्तस्य तु सं­स्का­र­वि­शे­ष­स्या­पि वि­ना­शा­त् । अ­सं­प्र­ज्ञा­त­स्यै­व सं­स्का­र­वि­शे­ष­ता­व­च­ना­त् । चरिता- र्थेन ज्ञा­ना­दि­प­रि­णा­म­शू­न्ये­न प्र­धा­ने­न सं­स­र्ग­मा­त्रे ऽ­पि­त­न्मु­क्ता­त्मा­नं प्रति तस्य न­ष्ट­त्वा­त् । सं­सा­र्या­त्मा- २५नम् एव प्र­त्य­न­ष्ट­त्व­व­च­ना­त् न क­पि­ल­स्य चे­त­न­स्य­स्व­रू­प­स्य ज्ञा­न­सं­स­र्गा­त् स­र्व­ज्ञ­त्वा­भा­व­सा­ध­ने मुक्तात्मो- दा­ह­र­णं तत्र ज्ञा­न­सं­स­र्ग­स्या­सं­भ­वा­द् इति । तद् अ­प्य­सा­रं । प्र­धा­न­स्य स­र्व­ग­त­स्या­नं­त­स्य सं­स­र्ग­वि­शे­षा­नु­प- पत्तेः । क­पि­ले­न सह तस्य संसर्गे स­र्वा­त्म­ना­सं­स­र्ग­प्र­सं­गा­त् । क­स्य­चि­न् मु­क्ति­वि­रो­धा­न् मु­क्ता­त्म­नो वा प्र­धा­ने­ना­सं­स­र्गे क­पि­ल­स्या­पि ते­ना­सं­स­र्ग­प्र­स­क्तेः । अन्यथा वि­रु­द्ध­ध­र्मा­ध्या­सा­त् प्र­धा­न­भे­दो­प­प­त्तेः । ननु च प्र­धा­न­म् एकं नि­र­व­य­वं स­र्व­ग­तं न के­न­चि­द् आ­त्म­ना­सं­स्पृ­ष्ट­म् अ­प­रे­णा­सं­स्पृ­ष्ट­म् इति वि­रु­द्ध­ध­र्मा­ऽ­ध्या­सी­ष्य­ते ३०येन त­द्भे­दो­प­प­त्तेः । किं तर्हि ? सर्वदा स­र्वा­त्म­सं­स­र्गि­के­व­लं मु­क्ता­त्मा­नं प्र­ति­न­ष्ट­म् अ­पी­त­रा­त्मा­नं प्र­त्य­न­ष्टं नि­वृ­त्ता­धि­का­र­त्वा­त् प्र­वृ­त्ता­धि­का­र­त्वा­च् चेति चेन् न­वि­रु­द्ध­ध­र्मा­ध्या­स­स्य त­द­व­स्थ­त्वा­त् । प्र­धा­न­स्य­भे­दा­नि­वृ­त्तेः न ह्य् एकम् एव नि­वृ­त्ता­धि­का­रि­त्व­प्र­वृ­त्ता­दि­का­र­त्व­यो­र्यु­ग­प­दा­धि­क­र­णं युक्तं न­ष्ट­त्वा­न­ष्ट­त्व­यो­र् इव वि­रो­धा­त् । वि­ष­य­भे­दा­न् न तयोर् विरोधः कश्चित् क्व­चि­त्पि­तृ­त्व­पु­त्र­त्व­ध­र्म­व­त् तयोर् ए­क­वि­ष­य­यो­र् एव वि­रो­धा­त् । नि­वृ­त्ता­धि- कारत्वं हि मु­क्त­पु­रु­ष­वि­ष­यं प्र­वृ­त्ता­दि­का­र­त्वं पु­न­र­मु­क्त­पु­रु­ष­वि­ष­य­म् इति । भिन्न पु­रु­षा­पे­क्ष­या भि­न्न­वि­ष­य­त्वं । ३५न­ष्ट­त्वा­न­ष्ट­त्व­ध­र्म­यो­र् अपि मु­क्ता­त्मा­न­म् एव प्र­ति­वि­रो­धः­स्या­द् अ­मु­क्ता­त्मा­नं प्रत्येव वा । न चैवं मु­क्ता­त्मा­पे­क्ष- या प्र­धा­न­स्य न­ष्ट­ध­र्म­त्व­व­च­ना­त् अ­मु­क्ता­पे­क्ष­या­चा­न­ष्ट­त्व­प्र­ति­ज्ञा­ना­द् इति कश्चित् सो ऽपि न वि­रु­द्ध­ध­र्मा- यासान् मुच्यते प्र­धा­न­स्यै­क­रू­प­त्वा­त् येनैव हि रू­पे­ण­प्र­धा­नं मु­क्ता­त्मा­नं प्र­ति­च­रि­ता­धि­का­रं नष्टं च ४०प्र­ति­ज्ञा­य­ते ते­नै­वा­न­व­सि­ता­धि­का­र­म् अ­न­ष्ट­म­मु­क्ता­त्मा­नं प्रतीति कथं न विरोधः प्र­सि­ध्ये­त् । यदि पुना रू­पां­त­रे­ण त­थे­ष्य­ते तदा न प्र­धा­न­म् ए­क­रू­पं स्या­त्रू­प­द्व­य­स्य सिद्धेः । तथा चैकम् अ­नै­क­रू­पं प्र­धा­नं­सि­ध्ये­त् सर्वम् अ­ने­कां­ता­त्म­कं वस्तु सा­ध­ये­त् । स्याद् आकूतं न­प­र­मा­र्थ­तः प्रधानं वि­रु­द्ध­यो­र् ध­र्म­यो­र् अ­धि­क­र­णं­त­योः श­ब्द­ज्ञा­ना­नु­पा­ति­ना व­स्तु­शू­न्ये­न वि­क­ल्पे­ना­ध्या­रो­पि­त­त्वा­त्पा­र­मा­र्थि­क­त्वे ध­र्म­यो­र् अपि ध­र्मां­त­र­प­रि­क­ल्प- ०५नायाम् अ­न­व­स्था­ना­त् । सु­दू­र­म् अपि गत्वा क­स्य­चि­दा­रो­पि­त­ध­र्मा­भ्यु­प­ग­मे प्र­धा­न­स्या­प्य् आ­रो­पि­ता­वे­व नष्टत्वा- न­ष्ट­त्व­ध­र्मौ स्याताम् अ­व­सि­ता­न­व­सि­ता­धि­का­र­त्व­ध­र्मौ च­त­द­पे­क्षा­नि­मि­त्तं स्व­रू­प­द्व­यं च ततो नैकम् अ­ने­क­रू­पं प्रधानं सिध्येत् । यतः सर्वं व­स्त्वे­का­ने­का­त्म­कं सा­ध­ये­दि­ति । तद् अपि न वि­चा­र­स­हं । मु­क्ता­मु­क्त­त्व­यो- र् अपि पुंसाम् अ­पा­र­मा­र्थि­क­त्व­प्र­सं­गा­त् । सत्यम् ए­त­त­त् । न­त­त्त्व­तः पु­रु­ष­स्य मुक्तत्वं सं­सा­रि­त्वं वा धर्मो ऽस्ति प्र­धा­न­स्यै­व सं­सा­रि­त्व­प्र­सि­द्धेः । तस्यैव च­मु­क्ति­का­र­ण­त­त्त्व­ज्ञा­न­वै­रा­ग्य­प­रि­णा­मा­न् मु­क्ति­त्वो­प­प­त्तेः । १०तद् एवं मुक्तेः पूर्वं निः­श्रे­य­स­मा­र्ग­स्यो­प­दे­श­कं प्र­धा­न­मि­ति प­र­म­त­म् अनूद्य दू­ष­य­न्न् आह । प्रधानं ज्ञत्वतो मो­क्ष­मा­र्ग­स्या­ऽ­स्तू­प­दे­श­कं । तस्यैव वि­श्व­वे­दि­त्वा­द्भे­तृ­त्वा­त् क­र्म­भू­भृ­तां ॥ ७९ ॥ इत्य् अ­सं­भा­व्य­म् ए­वा­स्या­ऽ­चे­त­न­त्वा­त् प­टा­दि­व­त् । त­द­सं­भ­व­तो नूनम् अन्यथा निष्फलः पुमान् ॥ ८० ॥ १५भो­क्ता­ऽ­ऽ­त्मा चेत् स एवास्तु कर्ता त­द­वि­रो­ध­तः । विरोधे तु तयोर् भोक्तुः स्याद् भुजौ कर्तृता कथं ॥ ८१ ॥ प्रधानं मो­क्ष­मा­र्ग­स्य प्रणेतृ स्तूयते पुमान् । मु­मु­क्षु­भि­र् इति ब्रूयात् को ऽन्यो ऽ­किं­चि­त्क­रा­त्म­नः ॥ ८२ ॥ प्र­धा­न­म् एवास्तु मो­क्ष­मा­र्ग­स्यो­प­दे­श­कं ज्ञत्वात् । यस् तुन मो­क्ष­मा­र्ग­स्यो­प­दे­श­कः स न ज्ञो दृष्टो २०यथा घटादिः मुक्तात्मा च, ज्ञं च प्रधानं त­स्मा­न्मो­क्ष­मा­र्ग­स्यो­प­दे­श­कं । न च क­पि­ला­दि­पु­रु­ष­सं­स­र्ग्ग­भा­जः प्र­धा­न­स्य ज्ञत्वम् असिद्धं वि­श्व­वे­दि­त्वा­त् । यस् तु न ज्ञःस न वि­श्व­वे­दी यथा घटादिः । वि­श्व­वे­दि च प्रधानं ततो ज्ञम् एव च वि­श्व­वे­दि च त­त्सि­द्धं­स­क­ल­क­र्म­भू­भृ­द्भे­तृ­त्वा­त् । तथा हि-क­पि­ला­त्म­ना संस्पृष्टं प्रधानं वि­श्व­वे­दि क­र्म­रा­शि­वि­ना­शि­त्वा­त् । यत् तु न­वि­श्व­वे­दि तन् न क­र्म­रा­शि­वि­ना­शी­ष्टं दृष्टं वा यथा व्योमादि । क­र्म­रा­शि­वि­ना­शि च प्रधानं त­स्मा­द्वि­श्व­वे­दि । न वाऽस्य क­र्म­रा­शि­वि­ना­शि­त्व­म् असिद्धं २५र­ज­स्त­मो­वि­व­र्ता­शु­द्ध­क­र्म­नि­क­र­स्य सं­प्र­ज्ञा­त­यो­ग­ब­ला­त्प्र­ध्वं­स­सि­द्धेः स­त्त्व­प्र­क­र्षा­च् च सं­प्र­ज्ञा­त­यो­ग­घ­ट­ना­त् । तत्र स­र्व­ज्ञ­वा­दि­नां वि­वा­दा­भा­वा­त् इति सांख्यानां दर्शनं । तद् अप्य् अ­सं­भा­व्य­म् एव । स्वयम् एव प्र­धा­न­स्या­चे­त- न­त्वा­भ्यु­प­ग­मा­त् । तथा हि न प्रधानं क­र्म­रा­शि­वि­ना­शि­स्व­य­म् अ­चे­त­न­त्वा­त् । यत् स्वयम् अ­चे­त­नं तन् न कर्म- रा­शि­वि­ना­शि दृष्टं यथा वस्त्रादि । स्वयम् अ­चे­त­नं च­प्र­धा­नं तस्मान् न क­र्म­रा­शि­वि­ना­शि । चे­त­न­सं­स­र्गा- त् प्र­धा­न­स्य चे­त­न­त्वो­प­ग­मा­द् अ­सि­द्ध­सा­ध­न­म् इति चेन् न । स्वयम् इति वि­शे­ष­णा­त् । स्वयं हि प्र­धा­न­म् अ­चे­त­न­म् एव ३०चे­त­न­सं­स­र्गा­त् तू­प­चा­रा­द् एव त­च्चे­त­न­म् उच्यते स्व­रू­प­तः­पु­रु­ष­स्यै­व चे­त­न­त्वो­प­ग­मा­त् "­चै­त­न्यं पु­रु­ष­स्य स्व- रूपम् इति" व­च­ना­त् । ततः सिद्धम् एवेदं सा­ध­नं­क­र्म­रा­शि­वि­ना­शि­त्वा­भा­वं सा­ध­य­ति तस्माच् च वि­श्व­वे­दि- त्वाभावः क­र्म­रा­शि­वि­ना­शि­त्वा­भा­वे क­स्य­चि­द्वि­श्व­वे­दि­त्व­वि­रो­धा­त् । ततश् च न प्र­धा­न­स्य ज्ञत्वं स्व­य­म­चे- तनस्य ज्ञ­त्वा­नु­प­ल­ब्धेः । न चा­ज्ञ­स्य­मो­क्ष­मा­र्ग­स्यो­प­दे­श­क­त्वं सं­भा­व्य­त इति । प्र­धा­न­स्य­स­र्व­म् अ­सं­भा­व्य- म् एव स्वयम् अ­चे­त­न­स्य सं­प्र­ज्ञा­त­स­मा­धे­र् अपि दु­र्घ­ट­त्वा­त् । बु­द्धि­स­त्त्व­प्र­क­र्ष­स्या­सं­भ­वा­द् र­ज­स्त­मो­म­ला­व­र­ण- ३५वि­ग­म­स्या­पि दु­रु­प­पा­द­त्वा­त् । यदि पुनर् अ­चे­त­न­स्या­पि­प्र­धा­न­स्य वि­प­र्य­या­द् बं­ध­सि­द्धेः सं­सा­रि­त्वं तत्त्व- ४१ज्ञानात् क­र्म­म­ला­व­र­ण­वि­ग­मे सति स­मा­धि­वि­शे­षा­द्वि­वे­क­ख्या­तेः स­र्व­ज्ञ­त्वं मो­क्ष­मा­र्गो­प­दे­शि­त्वं जी­व­न्मु­क्त- दशायां वि­वे­क­ख्या­ते­र् अपि निरोधे नि­र्बी­ज­स­मा­धे­र् मु­क्त­त्वा­मि­ति कापिला मन्यंते त­दा­ऽ­यं पुरुषः परिक- ल्प्यमानो निष्फल एव स्यात् प्र­धा­ने­नै­वं­सं­सा­र­मो­क्ष­त­त्का­र­ण­प­रि­णा­म­ता­प­र्या­प्त­त्वा­त् । ननु चसिद्धे ऽपि प्रधाने सं­सा­रा­दि­प­रि­णा­मा­नां कर्तरि भोग्ये, भो­क्ता­पु­रु­षः क­ल्प­नी­य एव भोग्यस्य भो­क्ता­र­म् अं­त­रे­णा- ०५नु­प­प­त्ते­र् इति न मंतव्यं । तस्यैव भोक्तुर् आ­त्म­नः­क­र्तृ­त्व­सि­द्धेः प्र­धा­न­स्य कर्तुः प­रि­क­ल्प­ना­न­र्थ­क्या­त् । नहि क­र्तृ­त्व­भो­क्तृ­त्व­योः कश्चिद् विरोधो ऽस्ति भो­क्तु­र्भु­जि­क्रि­या­या­म् अपि क­र्तृ­त्व­वि­रो­धा­नु­षं­गा­त् । तथा च कर्तरि भो­क्तृ­त्वा­नु­प­प­त्ते­र् भोक्तेति न व्य­प­दि­श्य­ते । स्यान्मतं भोक्तेति कर्तरि श­ब्द­यो­गा­त् पु­रु­ष­स्य न वास्तवं कर्तृत्वं श­ब्द­ज्ञा­ना­नु­पा­ति­नः क­र्तृ­त्व­वि­क­ल्प­स्य­व­स्तु­शू­न्य­त्वा­द् इति । तद् अप्य् अ­सं­बं­द्धं । भो­क्तृ­त्वा­दि­ध­र्मा­णा- म् अपि पु­रु­ष­स्या­वा­स्त­व­त्वा­प­त्तेः । त­थो­प­ग­मा­च् चे­त­य­त इ­ति­चे­त­नः पुरुषो न वस्तुतः सिद्ध्येत् । चेतन- १०श­ब्द­ज्ञा­ना­नु­पा­ति­नो वि­क­ल्प­स्य व­स्तु­शू­न्य­त्वा­त्क­र्तृ­त्व­भो­क्तृ­त्वा­दि­श­ब्द­ज्ञा­ना­नु­पा­ति­वि­क­ल्प­व­त् । सकल- श­ब्द­वि­क­ल्प­गो­च­रा­ति­क्रां­त­त्वा­च् चि­ति­श­क्तेः­पु­रु­ष­स्या­व­क्त­व्य­त्व­म् इति चेन् न । त­स्या­व­क्त­व्य­श­ब्दे­ना­पि­व­च- न­वि­रो­धा­त् । तथाप्य् अ­व­च­ने कथं प­र­प्र­त्या­य­न­म् इ­ति­सं­प्र­धा­र्यं का­य­प्र­ज्ञ­प्ते­र् अपि श­ब्दा­वि­ष­य­त्वे­न प्रवृत्त्य- योगात् । स्वयं च त­था­वि­धं पुरुषं स­क­ल­वा­ग्गो­च­रा­ती­त­म­किं­चि­त्क­रं कुतः प्र­ति­प­द्ये­त । स्व­सं­वे­द­ना- द् इति चेन् न । तस्य ज्ञा­न­शू­न्ये पुं­स्य­सं­भ­वा­त् स्व­रू­प­स्य­च स्वयं सं­चे­त­ना­यां पु­रु­षे­ण प्र­ति­ज्ञा­य­मा­ना­यां १५बु­द्ध्य­व­सि­त­म् अर्थं पु­रु­ष­श् चे­त­य­ते इति व्या­ह­न्य­ते­स्व­रू­प­स्य बु­द्ध्य­न­व­सि­त­स्या­पि तेन सं­वे­द­ना­त् । यथा च बु­द्ध्य­न­व­सि­त­म् आ­त्मा­न­म् आत्मा सं­चे­त­य­ते तथा ब­हि­र­र्थ­म् अपि सं­चे­त­य­तां किम् अनया बुद्ध्या नि­ष्का­र­ण- म् उ­प­क­ल्पि­त­या । स्वा­र्थ­सं­वे­द­के­न पु­रु­षे­ण त­त्कृ­त्य­स्य­कृ­त­त्वा­त् । यदि पुनर् अ­र्थ­सं­वे­द­न­स्य का­दा­चि­त्क­त्वा- द् बु­द्ध्य­व­सा­य­स् त­त्रा­पे­क्ष्य­ते त­स्य­स्व­का­र­ण­बु­द्धि­का­दा­चि­त्क­त­या का­दा­चि­त्क­स्या­र्थ­सं­वे­द­न­स्य­का­दा­चि­त्क- ता­हे­तु­त्व­सि­द्धेः । बु­द्ध्य­ध्य­व­सा­या­न­पे­क्षा­यां पुं­सो­ऽ­र्थ­सं­वे­द­ने शश्वद् अ­र्थ­सं­वे­द­न­प्र­सं­गा­द् इति म­न्य­ध्वं­त­दा- २०र्थ­सं­वे­दि­नः पु­रु­ष­स्या­पि सं­चे­त­ना का­दा­चि­त्का किम् अ­पे­क्षा­स्या­त् अ­र्थ­सं­वे­द­ना­पे­क्ष­ये­ति चेत् किम् इ­दा­नी­म् अ- र्थ­सं­वे­द­नं पु­रु­षा­द् अन्यद् अ­भि­धी­य­ते ? त­था­भि­धा­ने­स्व­रू­प­सं­वे­द­न­म् अपि पुंसो ऽ­न्य­त्प्रा­प्तं तस्य का­दा­चि­त्क­त­या शा­श्व­ति­क­त्वा­भा­वा­त् ता­दृ­श­स्व­र्uūप­सं­वे­द­ना­द् आ­त्म­नो­ऽ­न­न्य­त्वे ज्ञानाद् ए­वा­न­न्य­त्व­म् इष्यतां । ज्ञा­ना­स्या­नि- त्यत्वात् ततो ऽ­न­न्य­त्वे पु­रु­ष­स्या­नि­त्य­त्व­प्र­सं­ग इति चेत् । स्वर्uūप­सं­वे­द­ना­द् अप्य् अ­नि­त्य­त्वा­द् आत्मनो ऽ­न­न्य­त्वे क­थं­चि­द् अ­नि­त्य­त्व­प्र­सं­गो दुः­प­रि­हा­र एव । स्वर्uūप­सं­वे­द­न­स्य नित्यत्वे ऽ­र्थ­सं­वे­द­न­स्या­पि नित्यता स्यादेव २५प­रा­पे­क्षा­त­स् त­स्या­नि­त्य­त्वे स्वर्uūप­सं­वे­द­न­स्या­प्य­नि­त्य­त्व­म् अस्तु न चात्मनः क­थं­चि­द् अ­नि­त्य­त्व­म् अयुक्तं । सर्वथा नित्यत्वे प्र­मा­ण­वि­रो­धा­त् सो 'यं सां­ख्यः­पु­रु­षं का­दा­चि­त् का­र्थ­सं­चे­त­ना­त् मकम् अपि नि­र­ति­श­यं नित्य- म् आ­च­क्षा­णो ज्ञानात् का­दा­चि­त्का­द् अ­न­न्य­त्व­म् अ­नि­त्य­त्व­भ­या­न् न­प्र­ति­प­द्य­त इति किम् अपि म­हा­द्भु­तं । प्रधा- नस्य चा­नि­त्य­त्वा­द् व्यक्ताद् अ­न­र्थां­त­र­भू­त­स्य नि­त्य­तां­प्र­ती­य­न् पु­रु­ष­स्या­पि ज्ञानाद् अ­शा­श्व­ता­द् अ­न­र्थां­त­र­भू­त­स्य नि­त्य­त्व­म् उपैतु सर्वथा वि­शे­षा­भा­वा­त् के­व­लं­ज्ञा­न­प­रि­णा­मा­श्र­य­स्य प्र­धा­न­स्या­दृ­ष्ट­स्या­पि­प­रि­क­ल्प­ना­यां ३०ज्ञा­ना­त्म­क­स्य च पु­रु­ष­स्य स्वा­र्थ­व्य­व­सा­यि­नो दृष्टस्य हा­निः­पा­पी­य­सी स्यात् । दृ­ष्ट­हा­नि­र् अ­दृ­ष्ट­प­रि­क­ल्प­ना च पा­पी­य­सी­ति स­क­ल­प्रे­क्षा­व­ता­म् अ­भ्यु­प­ग­म­नी­य­त्वा­त् । ततस्तां प­रि­जि­ही­र्ष­ता पुरुष एव ज्ञा­न­र्द­श­नो- प­यो­ग­ल­क्ष­णः कश्चित् प्र­क्षी­ण­क­र्मा स­क­ल­त­त्त्व­सा­क्षा­त्का­री­मो­क्ष­मा­र्ग­स्य प्रणेता पु­ण्य­श­री­रः पुण्याति श­यो­द­ये सति स­न्नि­हि­तो­क्त­प­रि­ग्रा­ह­क­वि­ने­य­मु­ख्यः­प्र­ति­प­त्त­व्य­स् तस्यैव मु­मु­क्षु­भिः प्रे­क्षा­व­द्भिः स्तुत्य- तो­प­प­त्तेः । प्रधानं तु मो­क्ष­मा­र्ग­स्य प्रणेतृ त­तो­ऽ­र्थां­त­र­भू­त एवात्मा मु­मु­क्षु­भिः स्तूयते इत्य् अ­किं­चि­त्क­रा- ३५त्मवाद्य् एव ब्रूयान् न ततो ऽन्य इत्य् अलं प्र­सं­गे­न । यो ऽप्य् आह मा भूत् कपिलो नि­र्वा­ण­स्य प्रणेता म­हे­श्व­र­व­त् तस्य वि­चा­र्य­मा­ण­स्य तथा व्य­व­स्था­प­यि­तु­म् अशक्तेः सु­ग­त­स् तु नि­र्वा­ण­भा­गो­प­दे­श­को ऽस्तु स­क­ल­बा­ध­क- प्र­मा­णा­भा­वा­द् इति तम् अपि नि­रा­क­र्तु­म् उ­प­क्र­म­ते ॥ ४२सुगतो ऽपि न नि­र्वा­ण­मा­र्ग­स्य प्र­ति­पा­द­कः । वि­श्व­त­त्त्व­ज्ञ­ता­पा­या­त् तत्त्वतः क­पि­ला­दि­व­त् ॥ ७४ ॥ यो यस् तत्वतो वि­श्व­त­त्त्व­ज्ञ­ता­ऽ­पे­तः स स न­नि­र्वा­ण­मा­र्ग­स्य प्र­ति­पा­द­को य­था­क­पि­ला­दि­स्त­था च सुगत इत्य् एवं नासिद्धं साधनं त­त्त्व­तो­वि­श्व­त­त्त्व­ज्ञ­ता­पे­त­त्व­स्य सुगते धर्मिणि स­द्भा­वा­त् । स हि­वि­श्व­त- ०५त्त्वा­न्य­ती­ता­ना­ग­त­व­र्त­मा­ना­नि साक्षात् कुर्वंस् त­द्धे­तु­को­ऽ­भ्यु­प­गं­त­व्यः तेषां सु­ग­त­ज्ञा­न­हे­तु­त्वा­भा­वे सु­ग­त­ज्ञा­न वि­ष­य­त्व­वि­रो­धा­त् । ना­का­र­णं विषय इति स्वयम् अ­भि­धा­ना­त् । त­था­ऽ­ती­ता­नां त­त्का­र­ण­त्वे ऽपि न वर्त- मा­ना­ना­म् अर्थानां सु­ग­त­ज्ञा­न­का­र­ण­त्वं स­म­स­म­य­भा­वि­नां­का­र्य­का­र­ण­भा­वा­भा­वा­द् अ­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना- योगात् । न ह्य् अ­न­नु­कृ­ता­न्व­य­व्य­ति­रे­को ऽर्थः क­स्य­चि­त्का­र­ण­म् इति युक्तं वक्तुं । ना­न­नु­कृ­ता­न्व­य­व्य­ति­रे­कं का­र­ण­म् इति प्रतीतेः । तथा भ­वि­ष्य­तां चार्थानां न­सु­ग­त­ज्ञा­न­क­र­ण­ता युक्ता यतस् त­द्वि­ष­यं सु­ग­त­ज्ञा­नं १०स्याद् इति वि­श्व­त­त्त्व­ज्ञ­ता­पे­त­त्वं सु­ग­त­स्य सिद्धम् ए­व­त­था प­र­मा­र्थ­तः स्व­रू­प­मा­त्रा­व­लं­बि­त्वा­त् स­र्व­वि­ज्ञा- नानां सु­ग­त­ज्ञा­न­स्या­पि स्व­रू­प­मा­त्र­वि­ष­य­त्व­मे­वो­र­री­क­र्त­व्यं तस्य बहिर् अ­र्थ­वि­ष­य­त्वे­स्वा­र्थ­सं­वे­द­क­त्वा­त् स­र्वा­चि­त्त­चै­त्तानाम् आ­त्म­सं­वे­द­नं प्र­त्य­क्ष­म् इति व­च­नं­वि­रो­ध­म् अ­ध्या­सी­त । बहिर् अ­र्था­का­र­त­यो­त्प­द्य­मा­न­त्वा­त् सु­ग­त­ज्ञा­न­स्य बहिर् अ­र्थ­वि­ष­य­त्वो­प­चा­र­क­ल्प­ना­यां न­प­र­मा­र्थ­तो बहिर् अ­र्थ­वि­ष­यं सु­ग­त­ज्ञा­न­म­त­स् तत्त्वत इति वि­शे­ष­ण­म् अपि नासिद्धं सा­ध­न­स्य । नापि वि­रु­द्धं­वि­प­क्ष एव वृत्तेर् अ­भा­वा­त् क­पि­ला­दौ सपक्षे ऽपि १५स­द्भा­वा­त् । ननु तत्त्वतो वि­श्व­त­त्त्व­ज्ञ­ता­पे­ते­न­मो­क्ष­मा­र्ग­स्य प्र­ति­पा­द­के­न दि­ग्ना­गा­चा­र्या­दि­ना सा­ध­न­स्य व्य­भि­चा­र इति चेन् न । तस्यापि प­क्षी­कृ­त­त्वा­त् । सु­ग­त­ग्र­ह­णे­न सु­ग­त­म­ता­नु­सा­रि­णां सर्वेषां गृहीत- त्वात् । तर्हि स्या­द्वा­दि­ना­ऽ­नु­त्प­न्न­के­व­ल­ज्ञा­ने­न त­त्त्व­तो­वि­श्व­त­त्त्व­ज्ञ­ता­पे­ते­न सू­त्र­का­रा­दि­ना नि­र्वा­ण­मा­र्ग­स्यो- प­दे­श­के­ना­नै­कां­ति­कं सा­ध­न­म् इति चेन् न । तस्यापि स­र्वं­ज्ञ­प्र­ति­पा­दि­त­नि­र्वा­ण­मा­र्गो­प­दे­शि­त्वे­न त­द­नु­वा­द- कत्वात् प्र­ति­पा­द­क­त्व­सि­द्धेः । साक्षात् त­त्त्व­तो­वि­श्व­त­त्त्व­ज्ञ एव हि नि­र्वा­ण­मा­र्ग­स्य प्र­व­क्ता­, ग­ण­ध­र­दे­वा­द् अय- २०स् तु सू­त्र­का­र­प­र्यं­ता­स् त­द­नु­व­क्ता­र ए­व­गु­रु­प­र्व­क्र­मा­वि­च्छे­दा­द् इति स्या­द्वा­दि­नां दर्शनं ततो न तै­र­ने­कां­ति­को हेतुर् यतः सु­ग­त­स्य नि­र्वा­ण­मा­र्ग­स्यो­प­दे­शि­त्वा­भा­वं न­सा­ध­ये­त् । स्यान् मतं न सु­ग­त­ज्ञा­नं वि­श्व­त­त्त्वे­भ्यः स­मु­त्प­न्नं त­दा­का­र­तां चापन्नं त­द­ध्य­व­सा­यि च त­त्स­क्षा­त् कारि सौ­ग­तै­र् अ­भि­धी­य­ते । "­भि­न्न­का­लं कथं ग्राह्यम् इति चेद् ग्राह्यतां विदुः । हे­तु­त्व­म् एव यु­क्ति­ज्ञा­स्त­दा­का­रा­र्प­ण­क्ष­म­म्­" इत्य् अनेन त­दु­त्प­त्ति­ता­द् रूप्ययो- ग्रा­ह्य­त्व­ल­क्ष­ण­त्वे­न व्य­व­हा­रि­णः प्र­त्य­भि­धा­ना­त् "­य­त्रै­व­ज­न­ये­दे­नां त­त्रै­वा­स्य प्र­मा­ण­ते­" त्य् अ­ने­न­च तदध्य- २५व­सा­यि­त्व­स्य प्र­त्य­क्ष­ल­क्ष­ण­त्वे­न व­च­न­म् अपि न­सु­ग­त­प्र­त्य­क्षा­पे­क्ष­या व्य­व­हा­र­ज­ना­पे­क्ष­यै­व तस्य व्या­ख्या­ना­त् सु­ग­त­प्र­त्य­क्षे स्व­सं­वे­द­न­प्र­त्य­क्ष इ­व­त­ल्ल­क्ष­ण­स्या­सं­भ­वा­त् । यथैव हि­स्व­सं­वे­द­न­प्र­त्य­क्षं स्वस्माद् अ­नु­त्प­द्य- मानम् अपि स्वा­का­र­म न­नु­कु­र्वा­णं स्वस्मिन् व्य­व­सा­य­म् अ­ज­न­य­त्प्र­त्य­क्ष­म् इष्यते क­ल्प­ना­पो­ढा­भ्रां­त­त्व­ल­क्ष­ण­स­द्भा- वात् तथा यो­गि­प्र­त्य­क्ष­म् अपि व­र्त­मा­ना­ती­ता­ना­ग­त­त­त्त्वे­भ्यः­स्व­य­म् अ­नु­त्प­द्य­मा­नं त­दा­का­र­म् अ­न­नु­कु­र्व­त् तदव्य- व­सा­य­म् अ­ज­न­य­त् प्रत्यक्षं त­ल्ल­क्ष­ण­यो­गि­त्वा­त् प्र­ति­प­द्य­ते । कथम् अन्यथा स­क­ला­र्थ­वि­ष­यं वि­धू­त­क­ल्प­ना­जा­लं च ३०सु­ग­त­प्र­त्य­क्षं सिद्ध्येत् तस्य भा­व­ना­प्र­क­र्ष­प­र्यं­त­ज­त्वा­च् च । न स­म­स्ता­र्थ­ज­त्वं यु­क्तं­ऽ­भा­व­ना प्र­क­र्ष­प­र्यं­त­जं च यो­गि­ज्ञा­न­म्­ऽ इति व­च­ना­त् । भावना हि द्विविधा श्रु­त­म­यी­चिं­ता­म­यी च । तत्र श्रु­त­म­यी श्रूयमा- णेभ्यः प­रा­र्था­नु­मा­न­वा­क्ये­भ्यः स­मु­त्प­द्य­मा­ने­न­श्रु­त­श­ब्द­वा­च्य­ता­म् आ­स्कं­द­ता नि­र्वृ­त्ता­, परं प्रकर्ष प्रति- प­द्य­मा­ना स्वा­र्था­नु­मा­न­ल­क्ष­ण­या चिंतया नि­र्वृ­त्तां­चिं­ता­म­यीं भा­व­ना­मा­र­भे­त सा च प्र­कृ­ष्य­मा­णा परं प्र­क­र्ष­प­र्यं­तं संप्राप्ता यो­गि­प्र­त्य­क्षं ज­न­य­ति त­त­स्त­त्व­तो वि­श्व­त­त्व­ज्ञ­ता­सि­द्धेः सु­ग­त­स्य न त­द­पे­त­त्वं­सि­द्ध्य­ति ३५यतो नि­र्वा­ण­मा­र्ग­स्य प्र­ति­पा­द­कः सुगतो न भवेद् इति । तदपि न वि­चा­र­क्ष­मं । भा­व­ना­या वि­क­ल्पा­त्मि- कायाः श्रु­त­म­य्या­श् चिं­ता­म­य्या­श् चा­व­स्तु­वि­ष­या­या व­स्तु­वि­ष­य­स्य­यो­गि­ज्ञा­न­स्य ज­न्म­वि­रो­धा­त् कु­त­श्चि­द् अतत्त्व- १ चित्तानां समूहः सं­त­ति­रि­ति­या­व­त् । २ नि­र्वि­क­ल्प­बु­द्धिं । ४३वि­ष­या­द् अ­वि­क­ल्प­ज्ञा­ना­त्त­त्त्व­वि­ष­य­स्य­ज्ञा­न­स्या­नु­प­ल­ब्धेः । का­म­शो­क­भ­यो­न्मा­द­चो­र­स्व­प्ना­द्यु­प­प्लु­त­ज्ञा­ने­भ्यः का­मि­नी­म् ऋ­ते­ष्ट­ज­न­श­त्रु­सं­घा­ता­नि­य­ता­र्थ­गो­च­रा­णां पु­र­तो­ऽ­व­स्थि­ता­ना­म् इव द­र्श­न­स्या­प्य् अ­भू­ता­र्थ­वि­ष­य­त­या त­त्त्व­वि­ष­य­त्वा­भा­वा­त् । तथा चा­भ्य­धा­यि­"­का­म­शो­क­भ­यो­न्मा­द­चो­र­स्व­प्ना­द्यु­प­प्लु­ताः । अ­भू­ता­न् अपि पश्यंति पुरतो ऽ­व­स्थि­ता­नि वे" ति ॥ ननु च­का­मा­दि­भा­व­ना­ज्ञा­ना­द् अ­भू­ता­ना­म् अपि का­मि­न्या­दी­नां पुरतो ०५ऽ­व­स्थि­त­ना­म् इव स्पष्टं साक्षाद् द­र्श­न­म् उ­प­ल­भ्य­ते किमंग पुनः श्रु­ता­नु­मा­न­भा­व­ना­ज्ञा­ना­त् प­र­म­प्र­क­र्ष­प्रा­प्ता- च् चतु­रा­र्य­स­त्या­नां प­र­मा­र्थ­स­तां­दुः­ख­स­मु­द­य­नि­रो­ध­मा­र्गा­णां योगिनः साक्षाद् दर्शनं न­भ­व­ती­त्य् अयम् अर्थो ऽस्य श्लोकस्य सौ­ग­तै­र् वि­व­क्षि­तः । स्प­ष्ट­ज्ञा­न­स्य भा­व­ना­प्र­क­र्षो­त्प­त्तौ का­मि­न्या­दि­षु भा­व­ना­प्र­क­र्ष­स्य त­द्वि­ष­य- स्प­ष्ट­ज्ञा­न­ज­न­क­स्य दृ­ष्टां­त­त­या प्र­ति­पा­द­ना­त् । न च­श्रु­ता­नु­मा­न­भा­व­ना ज्ञातम् अ­त­त्त्व­वि­ष­यं ततस् तत्वस्य प्रा­प्य­त्वा­त् । श्रुतं हि प­रा­र्था­नु­मा­नं­त्रि­रू­प­लिं­ग­प्र­का­श­कं वचनं चिंता च स्वा­र्था­नु­मा­नं सा­ध्या­वि­ना­भा­वि- १०त्रि­रू­प­लिं­ग­ज्ञा­नं तस्य विषयो द्वेधा प्राप्यश् चा­लं­ब­नि­य­श्च त­त्रा­लं­ब्य­मा­न­स्य सा­ध्य­सा­मा­न्य­स्य त­द्वि­ष­य­स्या- व­स्तु­त्वा­द् अ­त­त्व­वि­ष­य­त्वे ऽपि प्रा­प्य­स्व­ल­क्ष­णा­पे­क्ष­या­त­त्व­वि­ष­य­त्वं व्य­व­व­स्था­प्य­ते व­स्तु­वि­ष­यं प्रामाण्यं द्वयोर् ऽपि प्र­त्य­क्षा­नु­मा­न­यो­र् इति व­च­ना­त् । यथैव हि­प्र­त्य­क्षा­द् अर्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो ऽ­र्थ­क्रि­या­यां न वि­सं­वा­द्य­त इत्य् अ­र्थ­क्रि­या­का­रि स्व­ल­क्ष­ण­व­स्तु­वि­ष­यं­प्र­त्य­क्षं प्र­ती­य­ते तथा प­रा­र्था­नु­मा­ना­त् स्वा­र्था­नु­मा­ना- च् चार्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो ऽ­र्थ­क्रि­या­यां न­वि­सं­वा­द्य­त इत्य् अ­र्था­क्रि­या­का­रि च­तु­रा­र्य­स­त्य­व­स्तु­वि­ष­य­म­नु­मा­न- १५म् आ­स्थी­य­त इत्य् उभयोः प्रा­प्य­व­स्तु­वि­ष­यं प्रमाण्यं सि­द्धं­प्रा­त्य­क्ष­स्ये­वा­नु­मा­न­स्या­र्था­सं­भ­वे सं­भ­वा­भा­व सा­ध­ना­त् । तद् उक्तं । "­अ­र्थ­स्या­सं­भ­वे ऽ­भा­वा­त् प्र­त्य­क्षे­ऽ­पि प्र­मा­ण­ता । प्र­ति­ब­द्ध­स्व­भा­व­स्य त­द्धे­तु­त्वे समं द्व­य­म्­" इति ॥ तद् एवं श्रु­ता­नु­मा­न­भा­व­ना­ज्ञा­ना­त्प्र­क­र्ष­प­र्यं­त­प्रा­प्ता­च् च­तु­रा­र्य­स­त्य­ज्ञा­न­स्य स्प­ष्ट­त­म- स्यो­त्प­त्ते­र् अ­वि­रो­धा­त् । सु­ग­त­स्य वि­श्व­त­त्व­ज्ञ­ता­प्र­सि­द्धै­व प­र­म­वै­तृ­ष्ण्य­व­त् । संपूर्णं गतः सुगत इतिनि- र्व­च­ना­त् सु­क­ल­श­व­त् । सु­श­ब्द­स्य सं­पू­र्ण­वा­चि­त्वा­त् सं­पू­र्णं­हि साक्षाच् च­तु­रा­र्य­स­त्य­ज्ञा­नं संप्राप्तः सुगत २०इष्यते । तथा शोभनं गतः सुगत इति सु­श­ब्द­स्य­शो­भ­ना­र्थ­त्वा­त् सु­रू­प­क­न्या­व­त् नि­रु­च्य­ते । शोभनो ह्य् अ­वि­द्या­तृ­ष्णा­शू­न्यो ज्ञा­न­सं­ता­न­स्त­स्या­शो­भ­ना­भ्या­म­वि­द्या­तृ­ष्णा­भ्यां व्या­वृ­त­त्वा­त् संप्राप्तः सुगत इति नि­रा­श्र­व­चि­त्त­सं­ता­न­स्य सु­ग­त­त्व­व­र्ण­ना­त् । तथा सु­ष्ठु­ग­तः सुगत इति पुनर् अ­ना­वृ­त्या­ग­त इत्य् उच्यते । सु­श­ब्द­स्य पुनर् अ­ना­वृ­त्य­र्थ­त्वा­त् सु­न­ष्ट­ज्व­र­व­त् । पु­न­र­वि­द्या­तृ­ष्णा­क्रां­त­चि­त्त­सं­ता­ना­वृ­त्ते­र् अ­भा­वा­त् नि­रा­श्र­व चि­त्त­सं­ता­न­स­द्भा­वा­च् च "­ति­ष्ठं­त्य् एव प­रा­धी­ना येषां तु महती कृ­पे­ति­" व­च­ना­त् ॥ कृपा हि त्रिविधा २५स­त्त्वा­लं­ब­ना पु­त्र­क­ल­त्रा­दि­षु । ध­र्मा­ल­ब­ना सं­घा­दि­षु । नि­रा­लं­ब­ना सं­पु­ट­सं­द­ष्ट­मं­डू­को­द्ध­र­णा­दि­षु । तत्र महती नि­रा­लं­ब­ना कृपा सु­ग­ता­नां­स­त्त्व­ध­र्मा­न­पे­क्ष­त्वा­द् इति ते तिष्ठंत्य् एव न क­दा­चि­न्नि­र्वां­ति ध­र्म­दे­श­न­या जगद् उ­प­का­र­नि­र­त­त्वा­ज् ज­ग­त­श् चा­नं­त­त्वा­त् ऽबुद्धो भ­वे­यं­ज­ग­ते हि­ता­ये­ऽ ति भा­व­न­या बुद्धत्व सं­व­र्त­क­स्य धर्म- वि­शे­ष­स्यो­त्प­त्ते­र् ध­र्म­दे­श­ना­वि­रो­धा­भा­वा­द् वि­व­क्षा­मं­त­रे­णा­पि वि­धू­त­क­ल्प­ना­जा­ल­स्य बु­द्ध­स्य­मो­क्ष­मा­र्गो­प­दे­शि­न्या वाचो ध­र्म­वि­शे­षा­द् एव प्रवृत्तेः स एव नि­र्वा­ण­मा­र्ग­स्य­प्र­ति­पा­द­कः स­म­व­ति­ष्ठ­ते वि­श्व­त­त्त्व­ज्ञ­त्त्वा­त् कार्त्स्न्यतो ३०वि­तृ­ष्ण­त्वा­च् चेति । केचिद् आ­च­क्ष­ते सौ­त्रां­ति­क­म­ता­नु­सा­रि­णः­सौ­ग­ता­स् तेषां त­त्त्व­व्य­व­स्था­म् एव न सं­भा­व­या­मः । किं पुनर् वि­श्व­त­त्त्व­ज्ञः सुगतः स च नि­र्वा­ण­मा­र्ग­स्य­प्र­ति­पा­द­क इत्य् अ­सं­भा­व्य­मा­नं प्र­मा­ण­वि­रु­द्धं प्र­ति­प­द्ये­म- हि । तथाहि प्र­ति­क्ष­ण­वि­न­श्व­रा व­हि­र­र्थाः प­र­मा­ण­वः प्र­त्य­क्ष­तो नानु भूता नानु भूयंते स्थिर् अ­स्थू­ल­सा­धा­र­णा- कारस्य प्र­त्य­क्ष­बु­द्धौ घ­टा­दे­र् अर्थस्य प्र­ति­भा­स­ना­त्य­दि पुनर् अ­स्या­स­न्ना­ऽ­सं­स्पृ­ष्ट­रू­पां प­र­मा­ण­वः­प्र­त्य­क्ष­बु­द्धौ प्र­ति­भा­सं­ते प्र­त्य­क्ष­पृ­ष्ट­भा­वि­नी तु कल्पना सं­वृ­त्तिः­स्थि­र् अ­स्थू­ल­सा­धा­र­णा­का­र­म् आत्मन्य् अ­वि­द्य­मा­न­म् आ­रो­प­य­ती­ति ३५सां­वृ­ता­लं­ब­नाः पं­च­वि­ज्ञा­१­न­का­या इति नि­ग­द्यं­ते । त­दा­नि­रं­शा­नां क्ष­णि­क­प­र­मा­णू­नां का ना­मा­ऽ­त्या- स­न्न­ते­ति विचार्यं । व्य­व­धा­ना­भा­व इति चेत् त­र्हि­स­जा­ती­य­स्य वि­जा­ती­य­स्य च व्य­व­धा­य­क­स्या­भा­वा­त् तेषां व्य­व­धा­ना­भा­वः संसर्ग एवोक्तः स्यात् स च स­र्वा­त्म­ना न­सं­भ­व­त्य् ए­वै­क­प­र­मा­णु­मा­त्र­प्र­च­य­प्र­सं­गा­त् । १ रूपं, वे­द­ना­, वि­ज्ञा­न­, संज्ञा संस्कार इ­ति­दुः­खं दुखं, सु­ल­क्ष­णं सु­ल­क्ष­ण­म्­, क्षणिकं क्ष­णि­क­म्­, शून्य शन्यूम् । इति च­तु­रा­र्य­स­त्या­ना­म् । ४४नाप्य् ए­क­दे­शे­ने दि­ग्भा­ग­भे­दे­न षड्भि प­र­मा­णु­भि­रे­क­स्य प­र­मा­णोः सं­सृ­ष्ट­मा­न­स्य ष­डं­श­ता­प­त्तेः तत एवा संसृष्टाः प­र­मा­ण­वः प्र­त्य­क्षे­णा­लं­ब्यं­त इति चेत् क­थ­म­त्या­स­न्ना­स् ते वि­रो­धा­द् द­वि­ष्ट­दे­श­व्य­व­धा­ना­भा­वा­द् अ- त्या­स­न्ना­स्त इति चेन् न । स­मी­प­दे­श­व्य­व­धा­नो­प­ग­म­प्र­सं­गा­त् । तथा च स­मी­प­दे­श­व्य­व­धा­य­कं वस्तु व्यवधी- य­मा­न­प­र­मा­णु­भ्यां संसृष्टं व्य­व­हि­तं वा स्या­त्ग­त्यं­त­रा­भा­वा­त् । न तावत् संसृष्टं त­त्सं­स­र्ग­स्य­स­र्वा­त्म­नै- ०५क­दे­शे­न वा वि­रो­धा­त् । नापि व्य­व­हि­तं­व्य­व­धा­य­कां­त­र­प­रि­क­ल्प­ना­नु­षं­गा­त् व्य­व­धा­य­कां­त­र­म् अपि व्य­व­धी­य­मा­ना­भ्यां संसृष्टं व्य­व­हि­तं चेति पु­नः­प­र्य­नु­यो­गे ऽ­न­व­स्था­ना­द् इति क्वा­त्या­स­न्ना­ऽ­सं­सृ­ष्ट­रू­पाः प­र­मा­ण­वो बहिः सं­भ­वे­युः । ये प्र­त्य­क्ष­वि­ष­याः स्युस्तेषां प्र­त्य­क्षा­वि­ष­य­त्वे न का­र्य­लिं­गं स्व­भा­व­लिं­गं वा प­र­मा­ण्वा­त्म­कं प्र­त्य­क्ष­तः सिध्येत् प­र­मा­ण्वा­त्म­क­सा­ध्य­व­त्क्व­चि­त् त­द­सि­द्धौ च न का­र्य­का­र­ण­यो­र् व्याप्य- व्या­प­क­यो­र् वा तद्भावः सि­ध्ये­त्प्र­त्य­क्षा­नु­प­लं­भ­व्य­ति­रे­के­ण त­त्सा­ध­ना­सं­भ­वा­त्त­द­सि­द्धौ च न स्वा­र्था­नु­मा­न- १०मु­दि­या­त् । तस्य लिं­ग­द­र्श­न­सं­बं­ध­स्म­र­णा­भ्या­मे­वो­द­य­प्र­सि­द्धैः । त­द­भा­वे त­द­नु­प­प­त्तेः । स्वा­र्था­नु­मा­ना­नु­प­प­त्तौ च न प­रा­र्था­नु­मा­न­रू­पं श्रुतम् इति क्व श्रु­त­म­यी चिं­ता­म­यी­च भावना स्यात् यतस् त­त्प्र­क­र्ष­प­र्यं­त­जं यो­गि­प्र­त्य­क्ष- म् उ­र­री­क्रि­य­ते ततो न वि­श्व­त­त्त्व­ज्ञ­ता सु­ग­त­स्य त­त्त्व­तो­ऽ­स्ति येन संपूर्णं गतः सुगतः शोभनं गतः सुगतः सुष्ठु गत इति सु­श­ब्द­स्य सं­पू­र्णा­द्य­र्थ­त्र­य­म् उ­दा­हृ­त्य­सु­ग­त­श­ब्द­स्य नि­र्व­च­न­त्र­य­म् उ­प­व­र्ण्य­ते । स­क­ला­वि­द्या­तृ­ष्णा- प्र­हा­णा­च् च स­र्वा­र्थ­ज्ञा­न­वै­तृ­ष्ण्य­सि­द्धेः सु­ग­त­स्य­ज­ग­द्धि­तै­षि­णः प्र­मा­ण­भू­त­स्य स­र्व­दा­व­स्थि­त­स्य विधूत- १५क­ल्प­ना­जा­ल­स्या­पि ध­र्म­वि­शे­षा­द्वि­ने­य­ज­न­सं­म­त­त­त्त्वो­प­दे­श­प्र­ण­य­नं सं­भा­व्य­ते­सौ­त्रां­ति­क­म­ते विचार्य माणस्य प­र­मा­र्थ­तो ऽर्थस्य व्य­व­स्था­प­ना­यो­गा­द् इति सू­क्तं­सु­ग­तो ऽपि नि­र्वा­ण­मा­र्ग­स्य न प्र­ति­पा­द­क- स्तत्त्वतो वि­श्व­त­त्त्व­ज्ञ­ता­पा­या­त् क­पि­ला­दि­व­द् इति । ये ऽ­पि­ज्ञा­न­प­र­मा­ण­व एव प्र­ति­क्ष­ण­वि­श­रा­र­वः प­र­मा­र्थ- संतो न ब­हि­र­र्त्थ­प­र­मा­ण­वः प्र­मा­णा­भा­वा­द् अ­व­य­व्या­दि­व­दि­ति यो­गा­चा­र­म­ता­नु­सा­रि­णः प्र­ति­प­द्यं­ते तेषा- म् अपि न सं­वि­त्प­र­मा­ण­वः स्व­सं­वे­द­न­प्र­त्य­क्ष­तः­प्र­सि­द्धा­स् तत्र तेषाम् अ­न­व­भा­स­ना­द् अं­त­रा­त्म­न एव सुख २०दुः­खा­द्य­ने­क­वि­व­र्त­व्या­पि­नः प्र­ति­भा­स­ना­त् त­था­प­र­प्र­ति­भा­सो ऽ­ना­द्य­वि­द्या­वा­स­ना­ब­ला­त् स­मु­प­जा­य­मा­नो भ्रांत एवेति चेन् न । बा­ध­क­प्र­मा­ण­भा­वा­त् । नन्व् ए­कः­पु­रु­षः क्र­म­भु­वः सु­खा­दि­प­र्या­या­न् स­ह­भु­व­श् च गुणान् किम् एकेन स्व­भा­वे­न व्याप्नोत्य् अ­ने­के­न वा । न तावद् एकेन तेषाम् ए­क­रू­प­ता­प­त्तेः । नाप्य् अ­ने­के­न तस्याप्य् अनेक- स्व­भा­व­त्वा­त् भे­द­प्र­सं­गा­द् ए­क­त्व­वि­रो­धा­द् इत्य् अपि न वाधकं वे­द्य­वे­द­का­का­रै­क­ज्ञा­ने­न त­स्या­प­सा­रि­त­त्वा­त् सं­वे­द­नं ह्य् एकं वे­द्य­वे­द­का­का­रौ स्व­सं­वि­त्स्व­भा­वे­नै­के­न व्याप्नोति न च तयोर् ए­क­रू­प­ता­, सं­वि­द्रू­पे­णै­क­रू­प­तै- २५वेति चेत् तर्ह्य् आत्मा सु­ख­दुः­ख­ज्ञा­ना­दी­न्स्व­भा­वे­नै­के­ना­त्म­त्वे­न व्याप्नोति ते­षा­मा­त्म­रू­प­त­यै­क­त्वा­वि­रो­धा­त् कथम् एवं सु­खा­दि­भि­न्ना­का­रः प्र­ति­भा­स इति चेद् वे­द्या­दि­भि­न्ना­का­रः प्र­ति­भा­सः कथम् एकत्र सं­वे­द­ने स्याद् इति समः प­र्य­नु­यो­गः । वे­द्या­दि­वा­स­ना­भे­दा­द् इति चे­त्सु­खा­दि­प­र्या­य­प­रि­णा­म­भे­दा­द् ए­क­त्रा­त्म­नि सु­खा­दि­भि­न्ना- कारः प्र­ति­भा­सः किं न भवेत् । वे­द्या­द्या­का­र­प्र­ति­भा­स­भे­दे ऽप्य् एकं सं­वे­द­न­म­श­क्य­विं­व­च­न­त्वा­द् इति वदन्न् अ- पि सु­खा­द्य­ने­का­का­र­प्र­ति­भा­से ऽप्य् एक ए­वा­त्मा­श­श्व­द­श­क्य­वि­वे­च­ना­त्वा­द् इति वदंतं कथं प्र­त्या­च­क्षी­त ३०यथैव हि सं­वे­द­न­स्यै­क­स्य वे­द्या­द्या­का­राः सं­वे­द­नां­त­रं­ने­तु­म् अ­श­क्य­त्वा­द् अ­श­क्य­वि­वे­च­नाः सं­वे­द­न­म् एकं तथा- त्मनः सु­खा­द्या­का­राः श­श्व­दा­त्मां­त­रं नेतुम् अ­श­क्य­त्वा­द­श­क्य­वि­वे­च­नाः कथम् एक एवात्मा न भवेत् । यद्य् अथा- प्र­ति­भा­स­ते त­त्त­थै­व व्य­व­ह­र्त­व्यं य­था­वे­द्या­द्या­का­रा­त्म­कै­क­सं­वे­द­न­रू­प­त­या प्र­ति­भा­स­मा­नं­सं­वे­द­नं तथा च सु­ख­ज्ञा­ना­द्य­ने­का­का­रै­का­त्म­रू­प­त­या प्र­ति­भा­स­मा­न­श्चा­त्मा तस्मात् तथा व्य­व­ह­र्त­व्य इति नातः सु­खा­द्य­ने­का­का­रा­त्मा प्र­ति­भा­स­मा­नो नि­रा­क­र्तुं शक्यते । यदितु वे­द्य­वे­द­का­का­र­यो­र् भ्रां­त­त्वा­त् त­द्वि­वि­क्त- ३५म् एव सं­वे­द­न­मा­त्रं प­र­मा­र्थ­स­द् इति नि­ग­द्य­ते त­दा­त­त्प्र­च­य­रू­प­म् ए­क­प­र­मा­णु­रू­पं वा । न तावत् प्रचय- रूपं बहिर् अ­र्थ­प­र­मा­णू­ना­म् इव सं­वे­द­न­प­र­मा­णू­ना­म् अ­पि­प्र­च­य­स्य वि­चा­र्य­मा­ण­स्या­सं­भ­वा­त् ॥ नाप्य् एक- प­र­मा­णु­रू­पं सकृद् अपि तस्य प्र­ति­भा­सा­भा­वा­द्ब­हि­र­र्थै­क­प­र­मा­णु­व­त् । ततो ऽपि न संवित् प­र­मा­णु­रू­पो ऽपि सुगतः स­क­ल­सं­ता­न­सं­वि­त्प­र­मा­णु­रू­पा­णि च­तु­रा­र्य­स­त्या­नि­दुः­खा­दी­नि प­र­मा­र्थ­तः सं­वे­द­य­ते वेद्य- वे­द­क­भा­व­प्र­सं­गा­द् इति न तत्त्वतो वि­श्व­त­त्त्व­ज्ञः स्यात्, येनासौ नि­र्वा­ण­मा­र्ग­स्य प्र­ति­पा­द­कः स­म­नु­म- ४५न्यते ॥ स्यान् मतं संवृत्त्या वे­द्य­वे­द­क­भा­व­स्य­स­द्भा­वा­त् सुगतो वि­श्व­त­त्त्वा­नां ज्ञाता श्रे­यो­मा­र्ग­स्य चो­प­दे­ष्टा स्तूयते त­त्त्व­त­स् त­द­सं­भ­वा­द् इति तद् अ­प्य­ज्ञ­चे­ष्टि­त­म् इति नि­वे­द­य­ति­ — "­सं­वृ­त्त्या वि­श्व­त­त्त्व­ज्ञः श्रे­यो­मा­र्गो­प­दे­श्य् अपि । बुद्धो वन्द्यो न तु स्वप्नस् तादृग् इत्य् अ­ज्ञ­चे­ष्टि­तं­" ॥ ७५ ॥ ०५ननु च सं­वृ­त­त्वा­वि­शे­षे ऽपि सु­ग­त­स्व­प्न­सं­वे­द­न­योः­सु­ग­त एव वंद्यस् तस्य भू­त­स्व­भा­व­त्वा­द् वि­प­र्य­यै­र् अ- बा­ध्य­मा­न­त्वा­द् अ­र्थ­क्रि­या­हे­तु­त्वा­च् च । न तु­स्व­प्न­सं­वे­द­नं वंद्यं तस्य सं­वृ­त्त्या­पि बा­ध्य­मा­न­त्वा­त्भू­ता­र्थ- त्वा­भा­वा­द् अ­र्थ­क्रि­या­हे­तु­त्वा­भा­वा­च् चेति चेन् न­भू­त­त्व­सां­वृ­त­त्व­यो­र् वि­प्र­ति­षे­धा­त् । भूतं हि स­त्यं­सां­वृ­त­म् असत्यं तयोः कथम् एकत्र स­कृ­त्सं­भ­वः । संवृतिः सत्यं भू­त­मि­ति चेन् न । तस्य वि­प­र्य­यै­र् अ­बा­ध्य­मा­न­त्वा­यो­गा­त् स्व­प्न­सं­वे­द­ना­द् अ­वि­शे­षा­त् । ननु च सं­वृ­ति­र् अपि द्वे­धा­सा­दि­र् अ­ना­दि­श् च । सादिः स्व­प्न­सं­वे­द­ना­दिः । १०सा वाध्यते सु­ग­त­सं­वे­द­ना­ऽ­ना­दिः सा न बा­ध्य­ते­सं­वृ­ति­त्वा­वि­शे­षे ऽपीति चेन् न । सं­सा­र­स्या­बा­ध्य­त्व­प्र­स- ङ्गात् स ह्य् अ­ना­दि­र् ए­वा­ना­द्य­वि­द्या­वा­स­ना­हे­तु­त्वा­त् प्र­वा­ध्य­ते­मु­क्ति­का­र­ण­सा­म­र्थ्या­त् । अन्यथा क­स्य­चि­त् सं­सा­रा­भा­वा­प्र­सि­द्धेः । संवृत्या सु­ग­त­स्य बंद्यत्वे च­प­र­मा­र्थ­तः किं नाम वंद्यं स्यात् सं­वे­द­ना­द्वै­त­म् इति चेन् न तस्य स्वतो ऽन्यतो वा प्र­ति­प­त्त्य­भा­वा­द् इत्य् आह — यत् तु सं­वे­द­ना­द्वै­तं पु­रु­षा­द्वै­त­व­न् न तत् । १५सिद्ध्येत् स्वतो ऽन्यतो वापि प्र­मा­णा­त् स्वे­ष्ट­हा­नि­तः ॥ ८६ ॥ तद् धि सं­वे­द­ना­द्वै­तं न ता­व­त्स्व­तः सि­ध्य­ति­पु­रु­षा­द्वै­त­व­त् । स्व­रू­प­स्य स्व­तो­ग­ते­र् अ­भा­वा­त् । अन्य- था क­स्य­चि­त् तत्र वि­प्र­ति­प­त्ते­र् अ­यो­गा­त् पु­रु­षा­द्वै­त­स्या­पि­प्र­सि­द्धे­र् इ­ष्ट­हा­नि­प्र­सं­गा­च् च । ननु च पु­रु­षा­द्वै­तं न स्वतो ऽ­व­सी­य­ते तस्य नित्यस्य स­क­ल­का­ल­क­ला­प­व्या­पि­त­या­स­र्व­ग­त­स्य च स­क­ल­दे­श­प्र­ति­ष्टि­त- तया वा­ऽ­नु­भ­वा­भा­वा­द् इति चेन् न । सं­वे­द­ना­द्वै­त­स्या­पि­क्ष­णि­क­स्यै­क­क्ष­ण­स्था­यि­त­या नि­रं­श­स्यै­क­प­र- २०मा­णु­रू­प­त­या सकृद् अप्य् अ­नु­भ­वा­भा­वा­वि­शे­षा­त् । यदि पु­न­र­न्य­तः प्र­मा­णा­त् सं­वे­द­ना­द्वै­त­सि­द्धिः स्यात् तदापि स्वे­ष्ट­हा­नि­र् अ­व­श्यं­भा­वि­नी सा­ध्य­सा­ध­न­यो­र­भ्यु­प­ग­मे द्वै­त­सि­द्धि­प्र­सं­गा­त् । यथा चा­नु­मा­ना- त् सं­वे­द­ना­द्वै­तं साध्यते । यत् सं­वे­द्य­ते तत् सं­वे­द­न­मे­व । यथा सं­वे­द­न­स्व­रू­पं सं­वे­द्य­न्ते च नी­ल­सु­खा­दी­नि । तथा पु­रु­षा­द्वै­त­म् अपि वे­दां­त­वा­दि­भिः साध्यते । प्र­ति­भा­स एवेदं सर्वं प्र­ति­भा­स­मा­न­त्वा­त्­, यद् यत् प्र- ति­भा­स­मा­नं तत् तत् प्र­ति­भा­स एव यथा प्र­ति­भा­स­स्व­रू­पं­प्र­ति­भा­स­मा­नं चेदं जगत् तस्मात् प्र­ति­भा­स एवे- २५त्य् अ­नु­मा­ना­त् । न ह्य् अत्र जगतः प्र­ति­भा­स­मा­न­त्व­म् अ­सि­द्धं­सा­क्षा­द् अ­सा­क्षा­च् च त­स्या­ऽ­प्र­ति­भा­स­मा­न­त्वे सकल- श­ब्द­वि­क­ल्प­वा­ग्गो­च­रा­ति­क्रां­त­त­या वक्तुम् अशक्तेः प्र­ति­भा­स­श्च चिद्रूप एव अ­चि­द्रू­प­स्य प्र­ति­भा­स­त्व- वि­रो­धा­त् । चिन्मात्रं च पु­रु­षा­द्वै­तं तस्य च­दे­श­का­ला­का­र­तो वि­च्छे­दा­नु­प­ल­क्ष­ण­त्वा­त् । नित्यत्वं स­र्व­ग­त­त्वं नि­रा­का­र­त्वं च व्य­व­ति­ष्ठ­ते । न हि स­क­श्चि­त् कालो ऽस्ति यश् चि­न्मा­त्र­प्र­ति­भा­स­शू­न्यः­प्र­ति­भा­स- वि­शे­ष­स्यै­व वि­च्छे­दा­न् नी­ल­सु­खा­दि­प्र­ति­भा­स­वि­शे­ष­व­त् । सह्य् एकदा प्र­ति­भा­स­मा­नो ऽन्यदा न प्र­ति­भा­स­ते ३०प्र­ति­भा­सां­त­रे­ण वि­च्छे­दा­त् प्र­ति­भा­स­मा­त्रं तु­स­क­ल­प्र­ति­भा­स­वि­शे­ष­का­ले ऽप्य् अस्तीति न कालतो विच्छिन्नं नापि देशतः क्वचिद् देशे प्र­ति­भा­स­वि­शे­ष­स्य­दे­शां­त­र­प्र­ति­भा­स­वि­शे­षे­ण विच्छेदे ऽ­पि­प्र­ति­भा­स­मा­त्र­स्या- वि­च्छे­दा­द् इति न दे­श­वि­च्छ­न्नं प्र­ति­भा­स­मा­त्रं ना­प्या­का­र­वि­च्छि­न्नं के­न­चि­द् आ­का­रे­ण प्र­ति­भा­स­वि­शे­ष­स्यै- वा­का­रां­त­र­प्र­ति­भा­स­वि­शे­षे­ण वि­च्छे­दो­प­ल­ब्धेः­प्र­ति­भा­स­मा­त्र­स्य स­र्वा­का­र­प्र­ति­भा­स­वि­शे­षे­षु स­द्भा­वा­द् आ- का­रे­णा­प्य् अ­वि­च्छि­न्नं तत्, प्र­ति­भा­स­वि­शे­षा­श् च­दे­श­का­ला­का­रै­र् वि­च्छि­द्य­मा­नाः यदि न प्र­ति­भा­सं­ते तदा न ३५त­द्व्य­व­स्था­ऽ­ति­प्र­सं­गा­त् प्र­ति­भा­स­न्ते चे­त्प्र­ति­भा­स­मा­त्रां­तः प्रविष्टा एव प्र­ति­भा­स­स्व­रू­प­व­त् । नहि प्र­ति­भा­स­मा­नं किंचित् प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्टं­नो­प­ल­ब्धं ये­ना­नै­कां­ति­कं प्र­ति­भा­स­मा­न­त्वं स्यात् तथा दे­श­का­ला­का­र­भे­दा­श् च परैर् अ­भ्यु­प­ग­म्य­मा­ना यदि न­प्र­ति­भा­सं­ते कथम् अ­भ्यु­प­ग­मा­र्हाः स्वयम् अप्रति- ४६भा­स­मा­न­स्या­पि क­स्य­चि­द् अ­भ्यु­प­ग­मे­ऽ­ति­प्र­सं­गा­नि­वृ­त्तेः प्र­ति­भा­स­मा­ना­स् तु ते ऽ­पि­प्र­ति­भा­स­मा­त्रां­तः प्रविष्टा एवेति कथं तैः प्र­ति­भा­स­मा­त्र­स्य वि­च्छे­दः­स्व­रु­पे­णा­स्व­रु­पे­ण स्वस्य वि­च्छे­दा­नु­प­प­त्तेः सन्न् अ­पि­दे­श­का­ला- कारैर् विच्छेदः प्र­ति­भा­स­मा­त्र­स्य प्र­ति­भा­स­ते न वा ? प्र­ति­भा­स­ते चेत् प्र­ति­भा­स­स्व­रू­प­म् एव तस्य च विच्छेद इति ना­म­क­र­णे न किंचिद् अनिष्ठं । न प्र­ति­भा­स­ते­चे­त् कथम् अस्ति न प्र­ति­भा­स­ते चास्ति वेति वि- ०५प्र­ति­षे­धा­त् । ननु च दे­श­का­ल­स्व­भा­व­वि­प्र­कृ­ष्टाः क­छं­चि­द­प्र­ति­भा­स­मा­ना अपि संतः सद्भिर् बाधका- भावाद् इष्यंत एवेति चेन् न । तेषाम् अ­पि­श­ब्द­ज्ञा­ने­ना­नु­मा­न­ज्ञा­ने­न वा प्र­ति­भा­स­मा­न­त्वा­त् । तत्राप्य् अप्रति भा­स­मा­ना­नां स­र्व­था­ऽ­स्ति­त्व­व्य­व­स्था­नु­प­प­त्तेः ॥ नन्वेवं श­ब्द­वि­क­ल्प­ज्ञा­ने प्र­ति­भा­स­मा­नाः प­र­स्प­र­वि­रु- द्धा­र्थ­प्र­वा­दाः श­श­वि­षा­णा­द­य­श् च न­ष्टा­नु­त्प­ना­श् च रा­व­ण­शं­ख­च­क्र­व­र्त्या­द­यः कथम् अ­पा­क्रि­यं­तो ते­षा­म­न­पा­क­र­णे कथं पु­रु­षा­द्वै­त­सि­द्धि­र् इति चेन् न । तेषाम् अ­पि­प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्ट­त्व­सा­ध­ना­त् । एतेन यद् उच्यते १०कैश्चित् "­अ­द्वै­तै­कां­त­प­क्षे ऽपि दृष्टो भेदो वि­रु­ध्य­ते । का­र­का­णां क्रि­या­या­श् च नैकं स्वस्मात् प्र­जा­य­ते । क­र्म­द्वै­तं फ­ल­द्वै­तं लो­क­द्वै­तं च नो भवेत । वि­द्या­वि­द्या­द्व­यं नस्याद् वं­ध­मो­क्ष­द्व­यं त­थे­ति­" । तद् अपि प्र­त्या­ख्या­तं क्रियाणां का­र­का­णां च दृष्टस्य भेदस्य प्र­ति­भा­स­मा­न­स्य­पु­ण्य­पा­प­क­र्म­द्वै­त­स्य त­त्फ­ल­द्वै­त­स्य च सु­ख­दुः­ख- ल­क्ष­ण­स्य लो­क­द्वै­त­स्यै­ह प­र­लो­क­वि­क­ल्प­स्य­वि­द्या­वि­द्या­द्वै­त­स्य च स­त्ये­त­र­ज्ञा­न­भे­द­स्य­बं­ध­मो­क्ष­द्व­य­स्य च पा­र­तं­त्र्य­स्व­भा­व­स्य प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्ट­त्वा­द्वि­रो­ध­क­त्वा­सि­द्धेः स्वयम् अ­प्र­ति­भा­स­मा­न­स्य च १५वि­रो­ध­क­त्वं दु­रु­प­पा­दं स्वे­ष्ट­त­त्त्व­स्या­पि स­र्वे­षा­म­प्र­ति­भा­स­मा­ने­न वि­रो­ध­के­न वि­रो­धा­प­त्ते­र् न किंचित् त- त्त्वम् अ­वि­रु­द्धं स्यात् । यद् अप्य् अ­भ्य­धा­यि "­हे­तो­र­द्वै­त­सि­द्धि­श् चैद्द्वैतं स्याद् धे­तु­सा­ध्य­योः । हेतुना चेद्विना सिद्धिर् द्वैतं वा­ङ्मा­त्र­तो न किं" इति । तद् अपि न­पु­रु­षा­द्वै­त­वा­दि­नः प्र­ति­क्षे­प­कं (प्र­ति­भा­स­मा­न­त्व­स्य­हे­तोः सर्वस्य प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्ट­त्व­सा­ध­न­स्य स्व­यं­प्र­ति­भा­स­प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्ट­त्व­सि­द्धे­र् द्वै­त­सि­द्धि- नि­बं­ध­न­त्वा­भा­वा­त् । हेतुना विना चो­प­नि­ष­द्वा­क्य­मा­त्रा­त्पु­रु­षा­द्वै­त­सि­द्धौ न वा­ङ्मा­त्रा­द् अ­द्वै­त­सि­द्धिः २०प्र­स­ज्य­ते न चो­प­नि­ष­द्वा­क्य­म् अपि प­र­म­पु­रु­षा­द् अन्यद् ए­व­त­स्य प्र­ति­भा­स­मा­न­स्य प­र­म­पु­रु­ष­स्व­भा­व­त्व­सि­द्धैः) यद् अपि कैश्चिन् नि­ग­द्य­ते पु­रु­षा­द्वै­त­स्या­नु­मा­ना­त् प्र­सि­द्धौ­प­क्ष­हे­तु­दृ­ष्टां­ता­ना­म् अवश्यं भावात् तैर् वि­ना­ऽ­नु­मा­न- स्या­नु­द­या­त् कुतः पु­रु­षा­द्वै­तं सिध्येत् ? प­क्षा­दि­भे­द­स्य­सि­द्धे­र् इति तद् अपि न यु­क्ति­म­त् । प­क्षा­दी­ना­म् अपि प्र­ति­भा­स­मा­ना­नां प्र­ति­भा­सां­तः­प्र­ति­ष्टा­नां­प्र­ति­भा­स­मा­त्रा­बा­ध­क­त्वा­द् अ­नु­मा­न­व­त् । तेषाम् अ­प्र­ति­भा­स- मानानां तु स­द्भा­वा­प्र­सि­द्धेः कुतः पु­रु­षा­द्वै­त­वि­रो­धि­त्वं । यद् अप्य् उच्यते कैश्चित् पु­रु­षा­द्वै­तं तत्त्वं परेण प्रमा- २५णेन प्र­ती­य­मा­नं प्रमेयं तत्त्वं त­त्प­रि­च्छि­त्ति­श् च­प्र­मि­तिः प्रमाता च यदि विद्यते तदा कथं पु­रु­षा­द्वै­तं प्र­मा­ण­प्र­मे­य­प्र­मा­तृ­प्र­मि­ती­नां ता­त्त्वि­की­नां स­द्भा­वा­त्त­त्त्व­च­तु­ष्ट­य­प्र­सि­द्धि­र् इति । तद् अपि न वि­चा­र­क्ष­मं । प्र­मा­णा­दि­च­तु­ष्ट­य­स्या­पि प्र­ति­भा­स­मा­न­स्य­प्र­ति­भा­स­मा­त्रा­त्म­नः प­र­म­ब्र­ह्म­णो ब­हि­र्भा­वा­भा­वा­त् । त­द्ब­हि­र्भू­र्त­स्य द्वि­ती­य­त्वा­यो­गा­त् । ए­ते­न­षो­ड­श­प­दा­र्थ­प्र­ती­त्या प्रा­ग­भा­वा­दि­प्र­ती­त्या च पुरुषा- द्वैतं वाध्यत इति वदन्न् इ­वा­रि­तः । तैर् अ­पि­प्र­ति­भा­स­मा­नै­र् द्र­व्या­दि­प­दा­र्थै­र् इव प्र­ति­भा­स­मा­त्रा­द्ब­हि­र्भू­तैः ३०पु­रु­षा­द्वै­त­स्य बा­ध­ना­यो­गा­त् । स्वयम् अ­प्र­ति­भा­स­मा­नै­स् तु­स­द्भा­व­व्य­व­स्था­म् अ­प्र­ति­प­द्य­मा­नै­स् तस्य बाधने श­श­वि­षा­णा­दि­भि­र् अपि स्वे­ष्ट­प­दा­र्थ­नि­य­म­स्य­बा­ध­न­प्र­सं­गा­त् ॥ एतेन सां­ख्या­दि­प­रि­क­ल्पि­तै­र् अपि प्र­कृ­त्या­दि­त­त्त्वैः पु­रु­षा­द्वै­तं न बाध्यते इति नि­ग­दि­तं बोद्धव्यं । न चात्रं पु­रु­ष­द्वै­ते य­म­नि­य­मा­स­न­प्रा­णा- याम् अ­प्र­त्या­हा­र­धा­र­णा­ध्या­न­स­मा­ध­यो ऽष्टौ यो­गां­गा­नि योगो वा सं­प्र­ज्ञा­तो ऽ­सं­प्र­ज्ञा­त­श् च यो­ग­फ­लं च वि­भू­ति­कै­व­ल्य­ल­क्ष­णं वि­रु­ध्य­ते प्र­ति­भा­स­मा­त्रा­त् त­द्ब­हि­र्भा­वा­भा­वा­त् प्र­ति­भा­स­मा­न­त्वे­न तथा भाव- ३५प्रसिद्धेः । ये ऽप्य् आहुः प्र­ति­भा­स­मा­न­स्या­पि व­स्तु­नः­प्र­ति­भा­सा­द् भे­द­प्र­सि­द्धेः न प्र­ति­भा­सां­तः­प्र­वि­ष्ट­त्वं प्र­ति­भा­सो हि ज्ञानं स्वयं न प्र­ति­भा­स­ते स्वा­त्म­नि­क्रि­या­वि­रो­धा­त् तस्य ज्ञा­नां­त­र­वे­द्य­त्व­सि­द्धे­र् नापि त­द्वि­ष­य­भू­तं वस्तु स्वयं प्र­ति­भा­स­मा­नं तस्य ज्ञे­य­त्वा­त् । ज्ञा­ने­नै­व प्र­ति­भा­स­त्व­सि­द्धे­र् इति स्वयं प्र­ति­भा­स- मानत्वं सा­ध­न­म् असिद्धं न क­स्य­चि­त्प्र­ति­भा­सां­तः­प्र­वि­ष्ट­त्वं सा­ध­ये­त् । प­र­तः­प्र­ति­भा­स­मा­न­त्वं तु विरुद्धं प्र­ति­भा­स­ब­हि­र्भा­व­सा­ध­न­त्वा­द् इति ते ऽ­पि­स्व­द­र्श­न­प­क्ष­पा­ति­न एव ज्ञानस्य स्वयम् अ­प्र­ति­भा­स­ने­ज्ञा­नां­त- ४७राद् अपि प्र­ति­भा­स­न­वि­रो­धा­त् प्र­ति­भा­स­त इ­ति­प्र­ति­भा­सै­क­त­या स्वा­तं­त्रे­ण प्र­ती­ति­वि­रो­धा­त् प्र­ति­भा­स्य­त इत्य् एवं प्र­त्य­य­प्र­सं­गा­त् ॥ तस्य परेण ज्ञा­ने­न­प्र­ति­भा­स­मा­न­त्वा­त् परस्य ज्ञानस्य च ज्ञा­नां­त­रा­प्र­ति­भा­स­ने प्र­ति­भा­स­त इति सं­प्र­त्य­यो न स्यात् ॥ सं­वे­द­नां­त­रे­ण­प्र­ति­भा­स्य­त्वा­त् । तथा चा­न­व­स्था­ना­न् न किंचित्सं- वेदनं व्य­व­ति­ष्ठ­ते ॥ न च ज्ञानं प्र­ति­भा­स­त इ­ति­प्र­ती­ति­र् भ्रांता बा­ध­का­भा­वा­त् । स्वात्मनि क्रिया विरोधो ०५बाधक इति चेत् का पुनः स्वात्मनि क्रिया वि­रु­ध्य­ते ज्ञ­प्ति­रु­त्प­त्ति­र् वा ? न तावत् प्र­थ­म­क­ल्प­ना स्वात्मनि ज्ञप्तेर् वि­रो­धा­भा­वा­त् स्वयं प्र­का­श­नं हि ज्ञप्तिः । तच् च­सू­र्य्या­लो­क­ना­दौ स्वात्मनि प्र­ती­य­त एव, सू­र्या­लो­कः प्र­का­श­ते­ऽ ऽ­प्र­दी­पः प्र­का­श­ते­ऽ इति प्रतीतेः । द्वि­ती­य­क­ल्प­ना तु न वा­ध­का­रि­णी­, स्वात्मन्य् उ­त्प­त्ति­ल­क्ष- णायाः क्रियायाः परैर् अ­न­भ्यु­प­ग­मा­त् । न हि किंचित् स्व­स्मा­दु­त्प­द्य­ते इति प्रे­क्षा­वं­तो ऽ­नु­म­न्यं­ते । सं­वे­द­नं स्वस्माद् उ­त्प­द्य­त इति तु दूरात् सा­रि­त­म् एव । ततः क­थं­स्वा­त्म­नि क्रि­या­वि­रो­धो बाधकः स्यात् ? न च सर्वा १०क्रिया वस्तुनः स्वात्मनि वि­रु­ध्य­त इति प्र­ती­ति­र् अ­स्ति­ति­ष्ठ­त्य् आ­स्ते­भ­व­ती­ति धा­त्व­र्थ­ल­क्ष­णा­याः क्रियायाः स्वात्मन्य् एव प्रतीतेः । ति­ष्ठ­त्या­दे­र् धातोर् अ­क­र्म­क­त्वा­त्क­र्म­णि क्रि­या­नु­त्प­त्तेः । स्वात्मन्य् एव कर्तरि स्थानादि- क्रियेति चेत् तर्हि भासते त­द्धा­तो­र् अ­क­र्म­क­त्वा­त् क­र्म­णि­क्रि­या­वि­रो­धा­त् कर्तर्य् एव प्र­ति­भा­स­न­क्रि­या­ऽ­स्तु ज्ञानं प्र­ति­भा­स­त इति प्रतीतेः । सिद्धे च ज्ञानस्य स्व­यं­प्र­ति­भा­स­मा­न­त्वे स­क­ल­स्य वस्तुनः स्वतः प्र­ति­भा­स­मा­न­त्वं सिद्धम् एव । सुखं प्र­ति­भा­स­ते रू­पं­प्र­ति­भा­स­त इत्य् अं­त­र्ब­हि­र्व­स्तु­नः स्वा­तं­त्र्ये­ण क­र्तृ­ता­म् अनु- १५भवतः प्र­ति­भा­स­न­क्रि­या­धि­क­र­ण­स्य प्र­ति­भा­स­मा­न­स्य­नि­रा­क­र्तु­म् अशक्तेः ॥ ततो नासिद्धं साधनं यतः पु­रु­षा­द्वै­तं न सा­ध­ये­त् । नापि विरुद्धं प­र­तः­प्र­ति­भा­स­मा­न­त्वा­प्र­ती­तेः­, क­स्य­चि­त् प्र­ति­भा­सा­द् ब­र्हि­र्भा­व- सा­ध­ना­त् । एतेन प­रो­क्ष­ज्ञा­न­वा­दि­नः सं­वे­द­न­स्य स्वय प्र­ति­भा­स­मा­न­त्व­म् अ­सि­द्ध­म् आ­च­क्षा­णाः सकल- ज्ञेयस्य ज्ञानस्य च ज्ञानात् प्र­ति­भा­स­मा­न­त्वा­त् सा­ध­न­स्य­वि­रु­द्ध­ता­म् अ­भि­द­धा­नाः प्र­ति­ध्व­स्ताः ज्ञानं प्र­का­श­ते बहिर् वस्तु प्र­का­श­त इति प्रतीत्या स्व­यं­प्र­ति­भा­स­मा­न­त्व­स्य सा­ध­न­स्य व्य­व­स्था­प­ना­त् । ये त्व् आ­त्मा­स्व­यं २०प्र­का­श­त फ­ल­ज्ञा­न चेत्य् आ­वे­द­यं­ति तेषाम् आत्मनि फ­ल­ज्ञा­ने­वा स्वयं प्र­ति­भा­स­मा­न­त्वं सिद्धं सर्वस्य वस्तुनः प्र­ति­भा­स­मा­न­त्वं सा­ध­य­त्य् एव । तथा हि­वि­वा­दा­ध्या­सि­तं वस्तु स्वयं प्र­ति­भा­स­ते प्र­ति­भा­स- मा­न­त्वा­त् । यद् यत् प्र­ति­भा­स­मा­नं तत् तत् स्व­यं­प्र­ति­भा­स­ते यथा भ­ट्ट­म­ता­नु­सा­रि­णा­म् आत्मा प्र­भा­क­र­म­ता­नु- सारिणां वा फ­ल­ज्ञा­नं । प्र­ति­भा­स­मा­नं चां­त­र्ब­हि­र्व­स्तु­ज्ञा­न­ज्ञे­य­रू­पं वि­वा­दा­ध्या­सि­तं तस्मात् स्वयं प्रतिभा- सते । न तावद् अत्र प्र­ति­भा­स­मा­न­त्व­म् असिद्धं स­र्व­स्य­व­स्तु­नः स­र्व­था­ऽ­प्य् अ­प्र­ति­भा­स­मा­न­स्य स­द्भा­व­वि­रो- २५धात् । साक्षाद् अ­सा­क्षा­च् च प्र­ति­भा­स­मा­न­स्य तु सि­द्धं­प्र­ति­भा­स­मा­न­त्वं ततो भवत्य् एव सा­ध्य­सि­द्धिः । सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­या­द् इति नि­र­व­द्यं­पु­रु­षा­द्वै­त­सा­ध­नं सं­वे­द­ना­द्वै­त­वा­दि­नो ऽ­भी­ष्ट­हा­न­ये भवत्य् एव न हि­का­र्य­का­र­ण­ग्रा­ह्य­ग्रा­ह­क­वा­च्य­वा­च­क­सा­ध्य­सा­ध­क­बा­ध्य­बा­ध­क­वि­शे­ष­ण­वि­शे­ष्य­भा­व- नि­रा­क­र­णा­त् सं­वे­द­ना­द्वै­तं व्य­व­स्था­प­यि­तुं श­क्यं­का­र्य­का­र­ण­भा­वा­दी­नां प्र­ति­भा­स­मा­न­त्वा­त् । प्र­ति­भा­स­मा­त्रां­तः­प्र­वि­ष्टा­नां नि­रा­क­र्तु­म् अशक्तेः स्व­य­म­प्र­ति­भा­स­मा­ना­नां तु सं­भ­वा­भा­वा­त् सं­वृ­त्या­पि ३०व्य­हा­र­वि­रो­धा­त् स­क­ल­वि­क­ल्प­वा­ग्गो­च­रा­ति­क्रां­त­ता­प­त्तेः । सं­वे­द­न­मा­त्रं चै­क­क्ष­ण­स्था­यि यदि किंचित् कार्यं न कुर्यात् तदा वस्त्व् एव न स्यात् । व­स्तु­नो­ऽ­र्थ­क्रि­या­का­रि­त्व­ल­क्ष­ण­त्वा­त् । करोति चेत् कार्य- का­र­ण­भा­वः सिध्येत् । तस्य हे­तु­म­त्वे च स­ए­वा­का­र्य­का­र­ण­भा­वः का­र­ण­र­हि­त­त्वे तु नि­त्य­ता­प­त्तिः । सं­वे­द­न­स्य सतो ऽ­का­र­ण­व­तो नि­त्य­त्व­प्र­सि­द्धे­र् इ­ति­प्र­ति­भा­स­मा­ना­त्म­नः पु­रु­ष­त्व­स्यै­व सिद्धिः स्यात् ॥ किं च क्ष­णि­क­सं­वे­द­न­मा­त्र­स्य ग्रा­ह्य­ग्रा­ह्य­क­वै­धु­र्यं­य­दि के­न­चि­त् प्र­मा­णे­न गृह्यते । तदा ग्रा­ह्य­ग्रा­ह­क­भा­वः ३५कथं नि­रा­क्रि­ये­त । न गृह्यते चेत् कु­तो­ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्य­सि­द्धिः ? स्व­रू­प­प­सं­वे­द­ना­द् एवेति चेत्तर्हि संवे- द­ना­द्वै­त­स्य स्व­रू­प­सं­वे­द­नं ग्रा­ह­कं­ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्यं तु ग्राह्यम् इति स ए­व­ग्रा­ह्य­ग्रा­ह­क­भा­वः ॥ स्या- न् मतं "नान्यो ऽ­नु­भा­व्यो बु­ध्द्या­ऽ­स्ति त­स्या­ना­नु­भ­वो ऽ­प­रः­ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् स्वयं सैव प्र­का­श­त­" इति व­च­ना­न् न बुद्धेः किंच्aiद् ग्राह्यम् अस्ति नापि बु­द्धिः­क­स्य­चि­द् ग्राह्या स्वरूपे ऽपि ग्रा­ह्य­ग्रा­ह­क­भा­वा­भा­वा­त् ऽ­स्व­रू­प­स्य स्वतो ग­ति­र्­ऽ इत्य् ए­त­स्या­पि सं­वृ­त्या­भि­धा­ना­त्प­र­मा­र्थ­त­स् तु बुद्धिः स्वयं प्र­का­श­ते चकास्ती- ४८त्य् ए­वो­च्य­ते न पुनः स्वरूपं गृ­ह्णा­ति­ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्यं च स्व­रू­पा­द् अ­व्य­ति­रि­क्तं गृ­ह्णा­ति­जा­ना­ती­त्य् अ- भि­धी­य­ते । नि­रं­श­सं­वे­द­ना­द्वै­ते त­था­भि­धा­न­वि­रो­धा­दि­ति । तद् अपि न पु­रु­षा­द्वै­त­वा­दि­नः प्र­ति­कू­लं स्वयं प्र­का­श­मा­न­स्य सं­वे­द­न­स्यै­व प­र­म­पु­रु­ष­त्वा­त् ॥ न हि त­त्सं­वे­द­नं पू­र्वा­प­र­का­ल­व्य­व­च्छि­न्नं संता- नां­त­र­ब­हि­र­र्थ­व्या­वृ­त्तं च प्र­ति­भा­स­ते य­तः­पू­र्वा­प­र­क्ष­ण­सं­ता­नां­त­र­ब­हि­र­र्था­ना­म् अभावः सि­द्ध्ये­त्ते­षां ०५सं­वे­द­ने­ना­ग्र­ह­णा­द् अभाव इति चेत् स्व­सं­वे­द­न­स्या­पि­सं­वे­द­नां­त­रे­णा­ग्र­ह­णा­द् अभावो ऽस्तु तस्य स्वयं प्रकाश- नान् नाभाव इति चेत् पू­र्वो­त्त­र­स्व­सं­वि­त्क्ष­णा­नां­सं­ता­नां­त­र­सं­वे­द­ना­नां च ब­हि­र­र्था­ना­म् इव स्व­यं­प्र­का­श- मानानां कथम् अभावः साध्यते कथं तेषां स्व­यं­प्र­का­श­मा­न­त्वं ज्ञायत इति चेत् स्वयम् अ­प्र­का­श­मा­न­त्वं­ते­षां कथं साध्यत इति समानः प­र्य­नु­यो­गः ॥ स्व­सं­दे­न­स्व­रू­प­स्य प्र­का­श­मा­न­त्व­म् एव ते­षा­म­प्र­का­श­मा­न­त्व- म् इति चेत् तर्हि तेषां प्र­का­श­मा­न­त्व­म् ए­व­स्व­सं­वे­द­न­स्यै­वा­प्र­का­श­मा­न­त्वं किं न स्यात् ? स्व­सं­वे­द­न­स्य स्वय- १०म् अ­प्र­का­श­मा­न­त्वे परैः प्र­का­श­मा­न­त्वा­भा­वः सा­ध­यि­तु­म­श­क्यः प्र­ति­षे­ध­स्य विधेर् वि­ष­य­त्वा­त् सर्वत्र सर्वदा स­र्व­था­ऽ­प्य् असतः प्र­ति­षे­ध­वि­रो­धा­त् इति चेत् त­र्हि­स्व­सं­वे­द­ना­त् परेषां प्र­का­श­मा­न­त्वा­भा­वे कथं तत्प्रति- षेधः साध्यत इति स­मा­न­श् चर्चः । वि­क­ल्प­प्र­ति­भा­षि­णां­ते­षां स्व­सं­वे­द­ना­व­भा­सि­त्वं प्र­ति­षि­ध्य­त इति चेन् न वि­क­ल्पा­व­भा­सि­त्वा­द् एव स्वयं प्र­का­श­मा­न­त्वा­सि­द्धेः । तथाहि यद्य् अ­द्वि­क­ल्प­प्र­ति­भा­सि तत् तत् स्वयं प्र­का­श­ते यथा वि­क­ल्प­स्व­रू­पं तथा च स्व­सं­वे­द­न­पू­र्वो­त्त­र­क्ष­णाः­सं­ता­नां­त­र­सं­वे­द­ना­नि ब­हि­र­र्था­श् चेति स्वयं प्रकाश- १५मा­न­त्व­सि­द्धिः श­श­वि­षा­णा­दि­भि­र् वि­न­ष्टा­नु­त्प­न्नै­श् च भा­वै­र्वि­क­ल्पा­व­भा­सि­भि­र् व्य­भि­चा­र इति चेन् न तेषाम् अपि प्र­ति­भा­स­मा­त्रां­त­र्भू­ता­नां स्वयं प्र­का­श­मा­न­त्व­सि­द्धेः­अ­न्य­था वि­क­ल्पा­व­भा­सि­त्वा­यो­गा­त् । सो ऽयं सौगतः स­क­ल­दे­श­का­ल­वि­प्र­कृ­ष्टा­न् अप्य् अर्थान् वि­क­ल्प­बु­द्धौ­प्र­ति­भा­स­मा­ना­त् स्वयम् अ­भ्यु­प­ग­म­य­न् स्वयं प्र­का­श­मा­न­त्वं ना­भ्यु­पै­ती­ति किम् अपि म­हा­द्भु­तं ? त­था­भ्यु­प­ग­मे च सर्वस्य प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्ट­त्व- सिद्धेः पु­रु­षा­द्वै­त­सि­द्धि­र् एव स्यात् न पु­न­स्त­द्ब­हि­र्भू­त­सं­वे­द­ना­द्वै­त­सि­द्धिः । मा भू­न्नि­रं­श­सं­वे­द­ना­द्वै­तं चि­त्रा­द्वै­तं २०चि­त्रा­द्वै­त­स्य व्य­व­स्था­प­ना­त् । का­ल­त्र­य­त्रि­लो­क­व­र्ति­प­दा­र्था­का­रा­सं­वि­च्चि­त्रा­प्य् एका श­श्व­द­श­क्य­वि­वे­च- नत्वात् सर्वस्य वा­दि­न­स् तत एव क्वचिद् ए­क­त्व­व्य­व­स्था­प­ना­त­न्य­था क­स्य­चि­द् ए­क­त्वे­ना­भि­म­त­स्या­प्य् एकत्वा- सिद्धिर् इति चेन् न एवम् अपि प­र­म­ब्र­ह्म­ण एव प्र­सि­द्धेः­स­क­ल­दे­श­का­ला­का­र­व्या­पि­नः संविन् मा­त्र­स्यै­व परम- ब्र­ह्म­त्व­व­च­ना­त् । न चै­क­क्ष­ण­स्था­यि­नी चित्रा सं­वि­त्चि­त्रा­द्वै­त­म् इति सा­ध­यि­तुं शक्यते तस्याः कार्यका- र­ण­भू­त­चि­त्र­सं­वि­न् नां­त­री­य­त्व­च्चि­त्रा­द्वै­त­प्र­सं­गा­त्-त­त्का­र्य­का­र­ण­चि­त्र­सं­वि­दो ऽ­न­भ्यु­प­ग­मे स­द­हे­तु­क­त्वा- २५न् नि­त्य­त्व­सि­द्धेः कथं न चि­त्रा­द्वै­त­त­मै­व ब्र­ह्मा­द्वै­त­मि­ति न सं­वे­द­ना­द्वै­त­व­च् चि­त्रा­द्वै­त­म् अपि सौ­ग­त­स्य­व्य­व­ति­ष्ठ­ते सर्वथा शून्यं तु तत्वम् अ­सं­वे­द्य­मा­नं न व्य­व­ति­ष्ठ­ते ॥ सं­वे­द्य­मा­नं तु सर्वत्र सर्वथा सर्वदा प­र­म­ब्र­ह्म­णो ना­ति­रि­च्य­ते त­त्रा­क्षे­प­स­मा­धा­ना­नां­प­र­म­ब्र­ह्म­सा­ध­ना­नु­कू­ल­त्वा­त् । ततो न सु­ग­त­स् त­त्व­तः­सं­वृ­त्या वा वि­श्व­त­त्व­ज्ञः सं­भ­व­ती­ति न नि­र्वा­ण­मा­र्ग­स्य प्र­ति­पा­द­कः­स्या­त् ॥ प­र­म­पु­रु­ष एव वि­श्व­त­त्व­ज्ञः श्रे­यो­मा­र्ग­स्य प्र­णे­ता­व्व­व­ति­ष्ठ­तां त­स्यो­क्त­न्या येन सा­ध­ना­त् इत्य् अ- ३०परः सो ऽपि न वि­चा­र­स­हः । पु­रु­षो­त्त­म­स्या­पि य­था­प्र­ति­पा­द­नं वि­चा­र्य­मा­ण­स्या­यो­गा­त् । प्र­ति­भा­स- मात्रं चिद्रूपं प­र­म­ब्र­ह्मो­क्तं तश् च यथा प­र­मा­र्थि­कं­दे­श­का­ला­का­रा­णां भेदे ऽपि व्य­भि­चा­रा­भा­वा­त् तत्प्र- ति­भा­स­वि­शे­षा­णा­म् एव व्य­भि­चा­रा­द् अ­व्य­भि­चा­रि­त्व­ल­क्ष­ण­त्वा­त्त­स्ये­ति तच् च वि­चा­र्य­ते । यद् ए­त­त्प्र­ति­भा­स­मा­त्रं तत् स­क­ल­प्र­ति­भा­स­वि­शे­ष­र­हि­तं तत् सहितं वा स्यात् ? प्र­थ­म­प­क्षे तद् अ­सि­द्ध­म् एव स­क­ल­प्र­ति­भा­स­वि­शे­ष- र­हि­त­स्य प्र­ति­भा­स­मा­त्र­स्या­नु­भ­वा­भा­वा­त् । के­न­चि­त्प्र­ति­भा­स­वि­शे­षे­ण स­हि­त­स्यै­व तस्य प्र­ति­भा­स­ना- ३५त् क्वचित् प्र­चि­भा­स­वि­शे­ष­स्या­भा­वे ऽपि पुनर् अन्यत्र भा­वा­त्क­दा­चि­द् अभावे ऽपि चान्यदा स­द्भा­वा­त् के­न­चि­द् आकार- वि­शे­षे­ण त­द­सं­भ­वे ऽपि चा­का­रां­त­रे­ण सं­भ­वा­द् दे­श­का­ला­का­र­वि­शे­षा­पे­क्ष­त्वा­त् त­त्प्र­ति­भा­स­वि­शे­षा­णां तथा व्य­भि­चा­रा­भा­वा­द् अ­व्य­भि­चा­रि­त्वा­सि­द्धेः­त­त्व­ल­क्ष­णा­न­ति­क्र­मा­न् न त­त्व­ब­हि­र्भा­वो युक्तः । तथाहि यद्य् अ- थै­वा­व्य­भि­चा­रि त­त्त­थै­व तत्वं यथा प्र­ति­भा­स­मा­त्रं­प्र­ति­भा­स­मा­त्र­त­यै­व व्य­भि­चा­रि तथैव तत्वं । अ­नि­य­त­दे­श­का­ला­का­र­त­यै­वा­व्य­भि­चा­री च प्र­ति­भा­स­वि­शे­ष इ­ति­प्र­रि­आ­भा­स­मा­त्र­व­त् प्र­ति­भा­स­वि­शे­ष- ४९स्यापि व­स्तु­त्व­सि­द्धेः । न हि यो य­द्दे­श­त­या­प्र­ति­भा­स­वि­शे­षः स त­द्दे­श­तां व्य­भि­च­र­ति । अन्यथा भ्रां­त­त्व­प्र­सं­गा­त् । शा­खा­दे­श­त­या चं­द्र­प्र­ति­भा­स­व­त् ॥ नापि यो य­त्का­ल­त­या प्र­ति­भा­स­वि­शे­षः स त­त्का­ल­तां व्य­भि­च­र­ति । त­व्द्य­भि­चा­रि­णो­ऽ­स­त्य­त्व­व्य­व­स्था­ना­न् निशि म­ध्यं­दि­न­त­या­स्व­प्न­प्र­ति­भा­स­वि­शे­ष- वत् ॥ नापि यो य­दा­का­र­त­या प्र­ति­भा­स­वि­शे­षः स­त­दा­का­र­तां वि­सं­व­द­ति त­द्वि­सं­वा­दि­नो मि­थ्या­ज्ञा­न­त्व- ०५सिद्धेः । का­म­ला­द्यु­प­ह­त­च­क्षु­षः शुक्ले शं­खे­पी­ता­का­र­ता­प्र­ति­भा­स­वि­शे­ष­व­त् ॥ न च वि­त­थै­र् दे­श­का­ला- का­र­व्य­भि­चा­रि­भिः प्र­ति­भा­स­वि­शे­षैः सदृशा ए­व­दे­श­का­ला­का­रा­व्य­भि­चा­रि­णः प्र­ति­भा­स­वि­शे­षाः प्र­ति­ल­क्ष­यि­तुं युज्यंते यत इदं वे­दां­त­वा­दि­नां व­च­नं­शो­भे­त "­आ­दा­वं­ते च यन् नास्ति व­र्त­मा­ने ऽपि तत् तथा । वितथैः सदृशाः संतो ऽ­वि­त­था एव ल­क्षि­ताः­" इति ते­षा­म­वि­त­था­ना­म् आ­दा­वं­ते चासत्वे ऽपि व­र्त­मा­ने स­त्त्व­प्र­सि­द्धे­र् बा­ध­क­प्र­मा­णा­भा­वा­त् ॥ न हि य­था­स्व­प्ना­दि­भ्रां­त­प्र­ति­भा­स­वि­शे­षे­षु तत्काले ऽपि बाधकं १०प्र­मा­ण­मु­दे­ति तथा जा­ग्र­द्द­शा­या­म् अ­भ्रां­त­प्र­ति­भा­स­वि­शे­षे­षु­त­त्र सा­ध­क­प्र­मा­ण­स्यै­व स­द्भा­वा­त् । सम्य- ङ्मया तदा दृष्टो ऽर्थो ऽ­र्थ­क्रि­या­का­रि­त्वा­त् तस्य मि­थ्या­त्वे­ऽ­र्थ­क्रि­या­का­रि­त्व­वि­रो­धा­त् इं­द्र­जा­ला­दि­प­रि- दृ­ष्टा­र्थ­व­द् इति न च भ्रां­ते­त­र­व्य­व­स्था­यां चां­डा­ला­द­यो­ऽ­पि वि­प्र­ति­प­द्यं­ते तथा चोक्तम् अ­क­लं­क­दे­वैः "इंद्र- जा­ला­दि­षु भ्रांतम् ई­र­यं­ति न चापरं । अ­पि­चां­डा­ल­गो­पा­ल­बा­ल­लो­ल­वि­लो­च­ना­" इति ॥ किंच त­त्प्र­ति­भा­स­मा­त्रं सा­मा­न्य­रू­पं द्र­व्य­रू­पं वा ? प्र­थ­म­प­क्षे स­त्ता­मा­त्र­म् एव स्यात् तस्यैव प­र­सा­मा­न्य­रू­प- १५तया प्र­ति­ष्ठा­ना­त् तस्य स्वयं प्र­ति­भा­स­मा­न­त्वे­प्र­ति­भा­स­मा­त्र­म् एव तत्त्वम् अन्यथा त­द­व्य­व­स्थि­ते­र् इति चेन्न सत् सद् इत्य् अ­न्व­य­ज्ञा­ना­वि­ष­य­त्वा­त् स­त्ता­सा­मा­न्य­स्य­व्य­व­स्थि­तेः स्वयं प्र­ति­भा­स­मा­न­त्वा­सि­द्धेः । सत्ता प्र­ति­भा­स­त इति तु विषये वि­ष­यि­ध­र्म­स्यो­प­चा­रा­त्प्र­ति­भा­स­मा­नं हि वि­ष­यि­णो ज्ञानस्य धर्मः स विषये स­त्ता­सा­मा­न्ये ऽ­ध्या­रो­प्य­ते त­द­ध्या­रो­प­नि­मि­त्तं तु­प्र­ति­भा­स­मा­नं क्रि­या­धि­क­र­ण­त्वं । यथैव हि संवि- त्प्र­ति­भा­स­ते इति कर्तृस्था प्र­ति­भा­स­न­क्रि­या त­था­त­द्वि­ष­य­स्था­प्य् उ­प­च­र्य्य­ते स­क­र्म­क­स्य घा­तोः­क­र्तृ­क­र्म­स्थ- २०क्रि­या­र्थ­त्वा­त् य­थौ­द­नं प­च­ती­ति प­च­न­क्रि­या पा­च­क­स्था­पा­च्य­मा­न­स्था च प्र­ती­य­ते त­द्व­द­क­र्म­क­स्य धातोः क­र्तृ­स्थ­क्रि­या­मा­त्रा­र्थ­त्वा­त् प­र­मा­र्थ­तः­क­र्म­स्थ­क्रि­या­ऽ­सं­भ­वा­त् कर्तृस्था क्रिया कर्मण्य् उ­प­च­र्य्य­ते ॥ ननु च सति मुख्ये स्वयं प्र­ति­भा­स­मा­ने क­स्य­चि­त् प्र­मा­ण­तः सि­द्धे­प­र­त्र त­द्वि­ष­ये त­दु­प­चा­र­क­ल्प­ना युक्ता यथा- ऽग्नौ दा­ह­पा­का­द्य­र्थ­क्रि­या­का­रि­णि त­द्ध­र्म­द­र्श­ना­न् मा­ण­व­के­त­दु­प­चा­र­क­ल्प­ना­ऽ­ग्नि­र् मा­ण­व­क इति । न च किंचित् सं­वे­द­नं स्वयं प्र­ति­भा­स­नं सि­द्धं­सं­वे­द­नां­त­र­सं­वे­द्य­त्वा­त् । सं­वे­द­न­स्य क्व­चि­द­व­स्था­ना­भा­वा­त् । २५सु­दू­र­म् अपि गत्वा क­स्य­चि­त् सं­वे­द­न­स्य स्व­यं­प्र­ति­भा­स­मा­न­स्या­न­भ्यु­प­ग­मा­त् कथं त­द्ध­र्म­स्यो­प­चा­र­स्त­द्वि­ष­ये घ­टे­ते­ति कश्चित् । सो ऽपि ज्ञा­नां­त­र­वे­द्य­ज्ञा­न­वा­दि­न­मु­पा­ल­भ­तां प­रो­क्ष­ज्ञा­न­वा­दि­नं वा ॥ ननु च परोक्ष- ज्ञा­न­वा­दी भट्टस् तावन् नो­प­लं­भा­र्हः स्व­यं­प्र­ति­भा­स­ना­न­स्या­त्म­न­स् ते­ना­भ्यु­प­ग­मा­त् त­द्ध­र्म­स्य­प्र­ति­भा­स­मा­न­स्य वि­ष­ये­षू­प­चा­र­घ­ट­ना­त् ॥ घटः प्र­ति­भा­स­ते­, घ­टा­द­यः­प्र­ति­भां­स­त इति घ­ट­प­टा­दि­प्र­ति­भा­स­ना­न् य­था­नु­प- पत्या च क­र­ण­भू­त­स्य प­रो­क्ष­स्या­पि ज्ञानस्य प्र­ति­प­त्ते­र­वि­रो­धा­त् रू­प­प्र­ति­भा­स­ना­च् चक्षुः प्र­ति­प­त्ति­व­त् ॥ ३०तथा क­र­ण­ज्ञा­न­म् आत्मानं चा­प्र­त्य­क्षं वदन् प्रा­भा­क­रो ऽ­पि­नो­पा­लं­भ­म् अर्हति फ­ल­ज्ञा­न­स्य स्वयं प्र­ति­भा­स­मा­न­स्य तेन प्र­ति­ज्ञा­ना­त् त­द्ध­र्म­स्य वि­ष­ये­षू­प­चा­र­स्य सिद्धेः । फ­ल­ज्ञा­नं च क­र्तृ­क­र­णा­भ्यां विना नो­प­प­द्य­त इति । तद् एव कर्तारं क­र­ण­ज्ञा­नं चा­प्र­त्य­क्ष­म् अपि व्य­व­स्था­प­य­ति यथा रूपे प्र­ति­भा­स­न­क्रि­या फ­ल­रू­पा­च­क्षु­ष्मं­तं चक्षुश् च प्र­त्या­प­य­ती­ति केचिन् मन्यंते तेषाम् अ­पि­भ­ट्ट­म­ता­नु­सा­रि­णा­म् आत्मनः स्व­रू­प­प­रि­च्छे­दे­ऽ­र्थ­प­रि­च्छे­द- स्यापि सिद्धेः । स्वा­र्थ­प­रि­च्छे­द­क­पु­रु­ष­प्र­सि­द्धौ त­तो­ऽ­न्य­स्य प­रो­क्ष­ज्ञा­न­स्य कल्पना न किंचिद् अर्थं पुष्णाति । ३५प्र­भा­क­र­म­ता­नु­सा­रि­णां फ­ल­ज्ञा­न­स्य­स्वा­र्थ­प­रि­च्छि­त्ति­रू­प­स्य प्रसिद्धौ क­र­ण­ज्ञा­न­क­ल्प­ना­व­त् । कर्तुः क­र­ण­म् अंत- रेण क्रियायां व्या­पा­रा­नु­प­प­त्तेः प­रो­क्ष­ज्ञा­न­स्य क­र­ण­स्य­क­ल्प­ना­ना­ना­र्थि­के­ति चेन् न म­न­स­श् च­क्षु­रा­दे­श् चां­त­र्ब­हिः- प­रि­च्छि­त्तौ क­र­ण­स्य स­द्भा­वा­त् ततो ब­हि­र्भू­त­स्य­क­र­णां­त­र­स्य क­ल्प­ना­या­म् अ­न­व­स्था­प्र­सं­गा­त् त­तः­स्वा­र्थ- प­रि­च्छे­द­क­स्य पुंसः फ­ल­ज्ञा­न­स्य वा­स्वा­र्थ­प­रि­च्छि­त्ति­स्व­भा­व­स्य प्रसिद्धौ स्या­द्वा­दि­द­र्श­न­स्यै­व­प्र­सि­द्धैः । स्वयं प्र­ति­भा­स­मा­न­स्या­त्म­नो ज्ञानस्य वा धर्मः क्व­चि­त्त­द्वि­ष­ये क­थं­चि­द् उ­प­च­र्य्य­त इति स­त्ता­सा­मा­न्यं प्रति- ५०भासते प्र­ति­भा­स­वि­ष­यो भ­व­ती­त्य् उच्यते न चै­वं­प्र­ति­भा­स­मा­त्रे त­स्या­नु­प्र­वे­शः सिध्येत् प­र­मा­र्थ­तः संवे- द­न­स्यै­व स्वयं प्र­ति­भा­स­मा­न­त्वा­त् ॥ स्यान् मतं न­स­त्ता­सा­मा­न्यं प्र­ति­भा­स­मा­त्रं तस्य द्र­व्या­दि­मा­त्र­व्या­प­क- त्वात् सा­मा­न्या­दि­षु प्रा­ग­भा­वा­दि­षु चा­भा­वा­त् किं त­र्हि­स­क­ल­भा­वा­भा­व­व्या­प­कं प्र­ति­भा­स­सा­मा­न्यं प्रति- भा­स­मा­त्र­म­भि­धी­य­ते इति । तद् अपि न स­म्य­क्प्र­ति­भा­स­सा­मा­न्य­स्य प्र­ति­भा­स­वि­शे­ष­नां­त­री­य­क­त्वा­त्प्र­ति­भा- ०५सा­द्वै­त­वि­रो­धा­त् संतो ऽपि प्र­ति­भा­स­वि­शे­षाः सत्यतां न­प्र­ति­प­द्यं­ते सं­वा­द­क­त्वा­भा­वा­त् स्व­प्ना­दि­प्र­ति­भा­स­वि­शे- षवद् इति चेन् न प्र­ति­भा­स­सा­मा­न्य­स्या­प्य् अ­स­त्य­त्व­प्र­सं­गा­त्श­क्यं हि वक्तुं प्र­ति­भा­स­सा­मा­न्य­म् असत्यं वि­सं­वा­द- कत्वात् स्व­प्ना­दि­प्र­ति­भा­स­सा­मा­न्य­व­द् इति ॥ न हि­स्व­प्ना­दि­प्र­ति­भा­स­वि­शे­षा एव वि­सं­वा­दि­नो न पुनः प्रति- भा­स­सा­मा­न्यं त­द्व्या­प­क­म् इति वक्तुं यु­क्तं­श­श­वि­षा­ण­ग­ग­न­कु­सु­म­कू­र्म­रो­मा­दी­ना­म् असत्वे ऽ­पि­त­द्व्या­प­क- सा­मा­न्य­स्य स­त्त्व­प्र­सं­गा­त् । कथम् असतां व्या­प­कं­किं­चि­त् सत् स्याद् इति चेत् कथम् अ­स­त्या­नां प्र­ति­भा­स­वि­शे- १०षाणां व्यापकं प्र­ति­भा­स­सा­मा­न्यं सत्यम् इति समो वितर्कः । तस्य सर्वत्र सर्वदा वा वि­च्छे­दा­त् सत्यं तद् इति चेन् न एवं दे­श­का­ला­का­र­वि­शि­ष्ट­स्यै­व त­स्य­स­त्य­त्व­सि­द्धेः । स­र्व­दे­श­वि­शे­ष­र­हि­त­स्य स­र्व­का­ल- वि­शे­ष­र­हि­त­स्य च स­र्वा­का­र­वि­शे­ष­र­हि­त­स्यै­व स­र्व­त्र­स­र्व­था स­र्व­दे­ति वि­शे­ष­यि­तु­म् अशक्तेः । तथा च प्र­ति­भा­स­सा­मा­न्यं स­क­ल­दे­श­का­ला­का­र­वि­शे­ष­वि­शि­ष्ट­म­भ्यु­प­ग­च्छ­न्न् एव वे­दां­त­वा­दी स्वयम् ए­क­द्र­व्य­म् अनंत- पर्यायं पा­र­मा­र्थि­क­म् इति प्र­ति­प­त्तु­म् अ­र्ह­ति­प्र­मा­ण­ब­ला­या­त­त्वा­त् तद् एवास्तु प­र­म­पु­रु­ष­स्यै­व­बो­ध­म­य­प्र­का­श- १५वि­श­द­स्य मो­हा­न्ध­का­रा­प­ह­स्यां­र्या­मि­नः सु­नि­र्णी­त­त्वा­त् त­त्र­सं­श­या­नां प्र­ति­घा­ता­त् स­क­ल­लो­को­द्यो­त­न­स- मर्त्थस्य ते­जो­नि­धे­र् अं­शु­मा­लि­नो ऽपि तस्मिन् स­त्ये­व­प्र­ति­भा­स­ना­त्­, असति चा­प्र­ति­भा­स­ना­दि­ति कश्चित् तद् उक्तं "यो लोकान् ज्व­ल­य­त्य् अ­न­ल्प­म­हि­मा सोऽप्य् एष ते­जो­नि­धि­र् यस्मिन् सत्य् अ­व­भा­ति नासति पुनर् देवो ऽṃशु- माली स्वयं । तस्मिन् बो­ध­म­य­प्र­का­श­वि­श­दे मो­हां­ध­का­रा­प­हे­ये ऽ­ṃ­त­र्या­मि­नि पूरुषे प्र­तिं­ह­ताः सं­शे­र­ते ते हताः" इति । तद् अपि न­पु­रु­षा­द्वै­त­व्य­व­स्था­प­न­प­र­मा­भा­स­ते त­स्या­ऽ­ṃ­त­र्या­मि­नः­पु­रु­ष­स्य बो­ध­म­य­प्र­का­श- २०वि­श­द­स्यै­व बो­ध्य­म­य­प्र­का­श्य­स्या­सं­भ­वा­नु­प­प­त्तेः । य­दि­पु­नः सर्वं बोध्यं बो­ध­म­य­म् एव प्र­का­श­मा­न­त्वा- द् बोधस् वा­त्म­व­द् इति मन्यते तदा बो­ध­स्या­पि­बो­ध्य­म­य­त्वा­प­त्ति­र् इति पु­रु­षा­द्वै­त­म् इ­च्छ­तो­बो­ध्या­द्वै­त­सि­द्धिः । बो­धा­भा­वे कथं बो­ध्य­सि­द्धि­र् इति चेद् बो­ध्या­भा­वे ऽ­पि­बो­ध­सि­द्धिः कथं ? बो­ध्य­नां­त­री­य­क­त्वा­द् बोधस्य । स्व­प्ने­द्र­जा­ला­दि­षु बो­ध्या­भा­वे ऽपि बो­ध­सि­द्धे­र् न­बो­ध्य­नां­त­री­य­को­बो­ध इति चेन् न त­त्रा­पि­बो­ध्य­सा­मा­न्य­स­द्भा­व एव बो­धो­प­प­त्तेः । न हि सं­श­य­स्व­प्ना­दि­बो­धो ऽ­पि­बो­ध्य­सा­म­न्यं व्य­भि­च­र­ति बो­ध्य­वि­शे­षे­स्व् एव तस्य २५व्य­भि­चा­रा­द् भ्रां­त­त्व­सि­द्धेः ॥ न च सर्वस्य बो­ध्य­स्य­स्व­यं प्र­का­श­मा­त्रं सिद्धं स्वयं प्र­का­श­मा­न­बो­ध­वि­ष­य- तया तस्य त­थो­प­चा­रा­त् स्व­यं­प्र­का­श­मा­नां­शु­मा­लि­प्र­भा­भा­र­वि­ष­य­भू­ता­नां लो­का­नां­प्र­का­श­मा­नो­प­चा­र- वत् ततो यथा लोकानां प्र­का­श्या­ना­म् अभावे न तान् अं­शु­मा­ली­ज्व­ल­यि­तु­म् अलं तथा बोध्यानां नी­ल­सु­खा­दी­ना­म् अ- भावे न बो­ध­म­य­प्र­का­श­वि­श­दो ऽ­ṃ­त­र्या­मी तान् प्र­का­श­यि­तु­मी­श इति प्र­ति­प­त्त­व्यं । तथा चांतः प्रकाश- मानान् अं­त­प­र्या­यै­क­पु­रु­ष­द्र­व्य­व­त्­, ब­हिः­प्र­का­श्या­नं­त­प­र्या­यै­का­चे­त­न­द्र­व्य­म् अ­पि­प्र­ति­ज्ञा­त­व्य­म् इति चे­त­ना­चे­त­न- ३०द्र­व्य­द्वै­त­सि­द्धिः । न पु­रु­षा­द्वै­त­सि­द्धिः­सं­वे­द­ना­द्वै­त­सि­द्धि­व­त् । चे­त­न­द्र­व्य­स्य च सा­मा­न्या­दे­शा­दे­क­त्वे ऽपि वि­शे­षा­दे­शा­द् अ­ने­क­त्वं सं­सा­रि­मु­क्त­वि­क­ल्पा­त् । स­र्व­थै­क­त्वे­स­कृ­त्त­द्वि­रो­धा­त् । अ­चे­त­न­द्र­व्य­स्य स­र्व­थै­क­त्वे मू­र्ता­मू­र्त­द्र­व्य­वि­रो­ध­व­त् । मू­र्ति­म­द­चे­त­न­द्र­व्यं हि­पु­द्ग­ल­द्र­व्य­म् अ­ने­क­भे­दं प­र­मा­णु­स्कं­ध­वि­क­ल्पा­त् पृथिव्या- दि­वि­क­ल्पा­च् च ध­र्मा­ध­र्मा­का­श­का­ल­वि­क­ल्प­म् अ­मू­र्ति­म् अ­द्द्र­व्यं­च­तु­र्धा च­तु­र्वि­ध­का­र्य­वि­शे­षा­नु­मे­य­म् इति द्रव्यस्य ष­ङ्वि­ध­स्य प्र­मा­ण­ब­ला­त् त­त्वा­र्था­लं­का­रैः स­म­र्थ­ना­त् । त­त्प­र्या­या­णां चा­ती­ता­न् आ­ग­त­व­र्त­मा­ना­न् अं­ता­र्थ­व्यं­ज­न- ३५वि­क­ल्पा­नां सा­मा­न्य­तः सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णा­त्प­र­मा­ग­मा­त् प्रसिद्धेः । साक्षात् के­व­ल­ज्ञा­न­वि­ष­य- त्वाच् च न द्र­व्यै­कां­त­सि­द्धिः प­र्या­यै­कां­त­सि­द्धि­र् वा । न­चै­ते­षां स­र्व­द्र­व्य­प­र्या­या­णां के­व­ल­ज्ञा­ने प्र­ति­भा­स­मा- नानाम् अपि प्र­ति­भा­स­मा­त्रां­तः प्रवेशः सि­ध्ये­त्वि­ष­य­वि­ष­यि­भे­दा­भा­वे स­र्वा­भा­व­प्र­सं­गा­त् नि­र्वि­ष­य­स्य प्र­ति­भा­स­स्या­सं­भ­वा­न् निः­प्र­ति­भा­स­स्य वि­ष­य­स्य­वा­ऽ­व्य­व­स्था­ना­त् । ततश् चा­द्वै­तै­कां­ते का­र­का­णां क­र्मा­दी­नां क्रियाणां प­रि­स्पं­द­ल­क्ष­णा­नां धा­त्व­र्थ­ल­क्ष­णा­नां च दृ­ष्टो­भे­दो वि­रु­ध्य­त एव तस्य प्र­ति­भा­स­मा­न­स्या­पि ५१प्र­ति­भा­स­मा­त्रां­तः प्र­वे­शा­भा­व­त् । स्व­यं­प्र­ति­भा­स­मा­न­ज्ञा­न­वि­ष­य­त­या प्र­ति­भा­स­मा­न­तो­प­चा­रा­त् स्वयं- प्र­ति­भा­स्य­मा­न­त्वे­न व्य­व­स्था­ना­त् । न च प्र­ति­भा­स­मा­त्र­मे­व तद्भेदं प्र­ति­भा­सं ज­न­य­ति तस्य तदंतः प्र­वि­ष्ट­स्य ज­न्य­त्व­वि­रो­धा­त् । प्र­ति­भा­स­मा­त्र­स्य च­ज­न­क­त्वा­यो­गा­त् । नैकं स्वस्मात् प्र­जा­य­त इत्य् अपि सूक्तं । तथा क­र्म­द्वै­त­स्य फ­ल­द्वै­त­स्य लो­क­द्वै­त­स्य­च वि­द्या­वि­द्या­द्व­य­व­द् बं­ध­मो­क्ष­द्व­य­व­च् च प्र­ति­भा­स­मा­न- ०५प्र­मा­ण­वि­ष­य­त­या व्य­व­स्थि­तेः प्र­ति­भा­स­मा­न­स्या­पि­प्र­मे­य­त­या व्य­व­स्थि­तेः प्र­ति­भा­स­मा­त्रां­तः प्र­वे­शा­नु- प­प­त्ते­र् अ­भा­वा­पा­द­नं वे­दां­त­वा­दि­ना­म् अनिष्टं । सूक्तम् ए­व­स­मं­त­भ­द्र­स्वा­मि­भिः तथा, हेतोर् अ­द्वै­त­सि­द्धिः यदि प्र­ति­भा­स­मा­त्र­व्य­ति­रे­कि­णः प्र­ति­भा­स­मा­ना­द् अपि य­दी­ष्य­ते­त­दा हे­तु­सा­ध्य­यो­र् द्वैतं स्याद् इत्य् अपि सूक्तम् एव प­क्ष­हे­तु­दृ­ष्टां­ता­नां कु­त­श्चि­त् प्र­ति­भा­स­मा­ना­ना­म् अ­पि­प्र­ति­भा­स­मा­त्रा­नु­प्र­वे­शा­सं­भ­वा­त् । एतेन हेतुना विनो- प­नि­ष­द्वा­क्य­वि­शे­षा­त् पु­रु­षा­द्वै­त­सि­द्धौ वा­ङ्मा­त्रा­त्क­र्म­कां­ड­प्र­ति­पा­द­क­वा­क्या­द्वै­त­सि­द्धि­र् अपि किं न भवेत् । १०त­स्यो­प­नि­ष­द्वा­क्य­स्य प­र­म­ब्र­ह्म­णो ऽ­ṃ­तः­प्र­वे­शा­सि­द्धेः । एतेन वै­शे­षि­का­दि­भिः प्र­ति­ज्ञा­त­प­दा­र्थ­भे­द­प्र­ती­त्या पु­रु­षा­द्वै­तं बाध्यत एव त­द्भे­द­स्य प्र­त्य­य­वि­शे­षा­त्प्र­ति­भा­स­मा­न­स्या­पि प्र­ति­भा­स­मा­त्रा­त्म­क­त्वा­सि­द्धेः । कुतः प­र­म­पु­रु­ष एव वि­श्व­त­त्त्वा­नां ज्ञाना मो­क्ष­मा­र्ग­स्य प्र­णे­ता­व्य­व­ति­ष्ठ­ते । तद् एवम् ई­श्व­र­क­पि­ल­सु­ग­त­ब्र­ह्म­णां वि­श्व­त­त्व­ज्ञ­ता­पा­या­न् नि­र्वा­ण­मा­र्ग­प्र­ण­य­ना­नु­प­प­त्ते­र् य­स्य­वि­श्व­त­त्त्व­ज्ञ­ता क­र्म­भू­भृ­तां भेत्तृता मो­क्ष­मा­र्ग­प्र­णे­तृ­ता च प्र­मा­ण­ब­ला­त् सिद्धा । १५सो ऽर्हन्न् एव मु­नीं­द्रा­णां वंद्यः स­म­व­ति­ष्ठ­ते । त­त्स­द्भा­वे प्र­मा­ण­स्य नि­र्बा­ध्य­स्य वि­नि­श्च­या­त् ॥ ८७ ॥ किं पुनस् त­त्प्र­मा­ण­म् इत्य् आह — ततो ऽ­ṃ­त­रि­त­त­त्त्वा­नि प्र­त्य­क्षा­ण्य् अर्हतो ऽ­ṃ­ज­सा । प्र­मे­य­त्वा­द् य­था­स्मा­दृ­क् प्र­त्य­क्षा­र्थाः सु­नि­श्चि­ताः ॥ ८८ ॥ २०कानि पु­न­रं­त­रि­त­त­त्त्वा­नि दे­शा­द्यं­त­रि­त­त­त्त्वा­नां स­त्त्वे­प्र­मा­णा­भा­वा­न् ॥ न ह्य् अ­स्म­दा­दि­प्र­त्य­क्षं तत्र प्रमाणं दे­श­का­ल­स्व­भा­वा­व्य­ब­हि­त­व­स्तु­वि­ष­य­त्वा­त् । स­त्सं­प्र­यो­गे पु­रु­ष­स्यें­द्रि­या­णां यद् बु­द्धि­ज­न्म तत् प्र- त्यक्षम् इति व­च­ना­त् ॥ नाप्य् अ­नु­मा­नं तत्र प्र­मा­णं­त­द­वि­ना­भा­वि­नो लिं­ग­स्या­भा­वा­त् ॥ नाप्य् आ­ग­म­स् तदस्ति- त्वे प्रमाणं त­स्या­पौ­रु­षे­य­स्य स्वरूपे प्रा­मा­ण्य­सं­भ­वा­त् । पौ­रु­षे­य­स्या­स­र्व­ज्ञ­प्र­णी­त­स्य प्रा­मा­ण्या­सं­भ­वा­त् । पौ­रु­षे­य­स्य स­र्व­ज्ञ­प्र­णी­त­स्य तु स­र्व­ज्ञ­सा­ध­ना­त् पू­र्व­म­सि­द्धेः ॥ नाप्य् अ­र्था­प­त्तिः दे­शा­द्यं­त­रि­त­त­त्वै­र्वि­ना­ऽ­नु­प­प­द्य­मा- २५नस्य क­स्य­चि­द् अर्थस्य प्र­मा­ण­ष­ट्क­प्र­सि­द्ध­स्या­सं­भ­वा­त् ॥ न चो­प­मा­न­म् अं­त­रि­त­त­त्त्वा­स्ति­त्वे प्रमाणं त­त्स­दृ­श­स्य क­स्य­चि­द् उ­प­मा­न­भू­त­स्या­र्थ­स्या­सि­द्धे­रु­प­मे­य­भू­तां­त­रि­त­त­त्त्व­व­त् । त­दु­प­लं­भ­क­प्र­मा­ण­पं­च­का­भा­वे च कुतो ऽṃत- रि­त­त­त्त्वा­नि सि­ध्ये­यु­र् यतो ध­र्म्य­सि­द्धि­र् न भवेत् ? ध­र्मि­ण­श् चासिद्धौ हेतुर् आ­श्र­या­सि­द्ध इति केचित् ते ऽत्र न प­री­क्ष­काः । के­षां­चि­त् स्फ­टि­का­द्यं­त­रि­ता­र्था­ना­म­स्म­दा­दि­प्र­त्य­क्ष­तो ऽ­स्ति­त्व­सि­द्धेः परेषां कु­ड्या­दि­दे­श­व्य­व­हि- तानाम् अ­ग्न्या­दी­नां त­द­वि­ना­भा­वि­नो धू­मा­दि­लिं­गा­द् अ­नु­मा­ना­त्का­लां­त­रि­ता­ना­म् अपि भ­वि­ष्य­तां वृ­ष्ट्या­दी­नां ३०वि­शि­ष्ट­मे­घो­न्न­ति­द­र्श­ना­द् अ­स्ति­त्व­सि­द्धेः । अ­ती­ता­नां­पा­व­का­दी­नां भ­स्मा­दि­वि­शे­ष­द­र्श­ना­त् प्रसिद्धेः । स्वभा- वां­त­रि­ता­नां तु क­र­ण­श­क्त्य­दी­ना­म् अ­र्था­प­त्त्या­स्ति­त्व­सि­द्धेः । ध­र्मि­णा­म् अं­त­रि­त­त­त्त्वा­नां प्र­सि­द्ध­त्वा­द् धेतो- श् चा­श्र­या­सि­द्ध­त्वा­नु­प­प­त्तेः ॥ नन्व् एवं ध­र्मि­सि­द्धा­व् अ­पि­हे­तो­श् चा­श्र­या­सि­द्ध­त्वा­भा­वे ऽपि पक्षो ऽ­प्र­सि­द्ध­वि­शे- षणः स्यात् ॥ अ­र्ह­प्र­त्य­क्ष­त्व­स्य सा­ध्य­ध­र्म­स्य क्व­चि­द­प्र­सि­द्धे­र् इति न मंतव्यं पु­रु­ष­वि­शे­ष­स्या­र्ह­तः सं­ब­द्ध­व- र्त­मा­ना­र्थे­षु प्र­त्य­क्ष­त्व­प्र­वृ­त्ते­र् अ­वि­रो­धा­द­र्ह­त्प्र­त्य­क्ष­स्य वि­शे­ष­ण­स्य सिद्धौ वि­रो­धा­भा­वा­त् । त­द्वि­रो­धे क्वचि- ३५ज् जै­मि­न्या­दि­प्र­त्य­क्ष­वि­रो­धा­प­त्तेः ॥ ननु च­सं­वृ­त्त्यां­त­रि­त­त­त्वा­न्य् अर्हतः प्र­त्य­क्षा­णी­ति सा­ध­ने­सि­द्ध­सा­ध­न- म् एव नि­पु­ण­प्र­ज्ञे त­थो­प­चा­र­प्र­वृ­त्ते­र् अ­नि­वा­र­णा­द् इत्य् अ­पि­ना­शं­क­नी­य­म् अं­ज­से­ति व­च­ना­त् । प­र­मा­र्थ­तो ह्य् अं­त­रि­त- ५२तत्त्वानि प्र­त्य­क्षा­ण्य् अर्हतः साध्यंते न पु­न­रु­प­चा­र­तो यतः सि­द्ध­सा­ध­न­म् अ­नु­म­न्य­ते ॥ तथापि ह­तो­र्वि­प­क्ष- वृत्तेर् अ­नै­कां­ति­क­त्व­म् इत्य् आ­शं­का­या­म् इदम् आह — हेतोर् न व्य­भि­चा­रो ऽत्र दू­रा­र्थै­र् मं­द­रा­दि­भिः । सूक्ष्मैर् वा प­र­मा­ण्वा­द्यै­स् तेषां प­क्षी­कृ­त­त्व­तः ॥ ८९ ॥ ०५न हि का­नि­चि­द् दे­शां­त­रि­ता­नि का­लां­त­रि­ता­नि वा त­त्वा­नि­प­क्ष­ब­हि­र्भू­ता­नि संति यतस् तत्र व­र्त­मा­नः प्र­मे­य­त्वा­द् इति हेतुर् व्य­भि­चा­री स्यात् तादृशां स­र्वे­षां­प­क्षी­क­र­णा­त् । तथा हि — त­त्त्वा­न्यं­त­रि­ता­नी­ह दे­श­का­ल­स्व­भा­व­तः । ध­र्मा­दी­नि हि साध्यंते प्र­त्य­क्षा­णि जि­ने­शि­नः ॥ ९० ॥ यथैव हि ध­र्मा­ध­र्म­त­त्त्वा­नि का­नि­चि­द् दे­शां­त­रि­ता­नि­दे­शां­त­रि­त­पु­रु­षा­श्र­य­त्वा­त् । का­नि­चि­त् कालां- १०त­रि­ता­नि का­लां­त­रि­त­प्रा­णि­ग­णा­दि­क­र­ण­त्वा­त् । का­नि­चि­त्स्व­भा­वां­ता­नि दे­श­का­ला­व्य­व­हि­ता­ना­म् अपि तेषां स्व­भा­व­तो ऽ­तीं­द्रि­य­त्वा­त् । त­था­हि­म­व­न्मं­द­र­म­क­रा­क­रा­दी­न्य् अपि दे­शां­त­रि­ता­नि­न­ष्टा­नु­त्प­न्ना­नं­त­प­र्या­य- तत्त्वानि च का­लां­त­रि­ता­नि­, स्व­भा­वां­त­रि­ता­नि च­प­र­मा­ण्वा­दी­नि­, जि­ने­श्व­र­स्य प्र­त्य­क्षा­णि साध्यंते न च प­क्षी­कृ­तै­र् एव व्य­भि­चा­रो­द्भा­व­नं युक्तं स­र्व­स्या­नु­मा­न­स्य­व्य­भि­चा­रि­त्व­प्र­सं­गा­त् ॥ ननु मा भूद् व्य­भि­चा­री हेतुः दृ­ष्टां­त­स् तु सा­ध्य­वि­क­ल इत्य् आ­शं­का­म् अ­प­ह­र्तु­मा­ह­ — १५न चा­स्मा­दृ­क्स­म­क्षा­णा­म् एवम् अ­र्ह­त्स­म­क्ष­ता । न सिध्येद् इति मं­त­व्य­म् अ­वि­वा­दा­द् द्वयोर् अपि ॥ ९१ ॥ ये ह्य् अ­स्मा­दृ­शां प्रत्यक्षाः संबद्धां व­र्त­मा­ना­श् चार्थास्ते कथम् अर्हतः पु­रु­ष­वि­शे­ष­स्य प्रत्यक्षाः न स्युस् तद्देश- का­ल­व­र्ति­नः पु­रु­षां­त­र­स्या­पि त­द­प्र­त्य­क्ष­त्व­प्र­सं­गा­त् ततो न स्या­द्वा­दि­न इव स­र्व­ज्ञा­भा­व­वा­दि­नो ऽप्य् अत्र वि- वदंते । वा­दि­प्र­ति­वा­दि­नो­र् अ­वि­वा­दा­च् च­सा­ध्य­सा­ध­न­ध­र्म­यो­र् दृ­ष्टां­ते­न च न सा­ध्य­वै­क­ल्यं­सा­ध­न­वै­क­ल्यं २०वा यतो ऽ­न­न्व­य­हे­तुः स्यात् ॥ नन्व् अ­तीं­द्रि­य­प्र­त्य­क्ष­तो­ऽ­ṃ­त­रि­त­त­त्त्वा­नि प्र­त्य­क्षा­ण्य­र्ह­तः साध्यतें किं­चें­द्रि­य- प्र­त्य­क्ष­त इति सं­प्र­धा­र्यं । प्र­थ­म­प­क्षे सा­ध्य­वि­क­लो­दृ­ष्टां­तः स्यात् । अ­स्मा­दृ­क्प्र­त्य­क्षा­णा­म् अ­र्था­ना­म् अ­तीं­द्रि­य- प्र­त्य­क्ष­तो ऽ­र्ह­त्प्र­त्य­क्ष­त्वा­सि­द्धेः । द्वि­ती­य­प­क्षे­प्र­मा­ण­बा­धि­तः पक्षः इं­द्रि­य­प्र­त्य­क्ष­तो ध­र्मा­ध­र्मा­दी­ना­मं­त­रि­त- त­त्त्वा­ना­म् अ­र्ह­त्प्र­त्य­क्ष­त्व­स्य प्र­मा­ण­बा­धि­त­त्वा­त् । तथा हि­ना­र्ह­दिं­द्रि­य­प्र­त्य­क्षं ध­र्मा­दी­न्य् अं­त­रि­त­त­त्वा­नि साक्षात् कर्तुं स­म­र्थ­म् इं­द्रि­य­प्र­त्य­क्ष­त्वा­द­स्म­दा­दीं­द्रि­य­प्र­त्य­क्ष­व­त् इत्य् अ­नु­मा­नं पक्षस्य बा­ध­कं­न चात्र हेतोः २५सां­ज­न­च­क्षुः­प्र­त्य­क्षे­णा­नै­कां­ति­क­त्वं । त­स्या­पि­ध­र्मा­ध­र्मा­दि­सा­क्षा­त्का­रि­त्वा­भा­वा­त् ना­पी­श्व­रें­द्रि­य­प्र­त्य­क्षे­ण त­स्या­सि­द्ध­त्वा­त् स्या­द्वा­दि­ना­म् इव मी­मां­स­का­ना­म् अ­पि­त­द­प्र­सि­द्धे­र् इति च न चोद्यं । प्र­त्य­क्ष­सा­मा­न्य­तो ऽर्हत् प्र- य­क्ष­त्व­सा­ध­ना­त् । सिद्धे वां­त­रि­त­त्वा­नां सा­मा­न्य­तो 'र्ह­त्प्र­त्य­क्ष­त्वे ध­र्मा­दि­सा­क्षा­त्का­रि­णः प्र­त्य­क्ष­स्य साम- र्थ्याद् अ­तीं­द्रि­य­प्र­त्य­क्ष­त्व­सि­द्धेः । तथा दृ­ष्टां­त­स्य­सा­ध्य­वै­क­ल्य­दो­षा­न­व­का­शा­त् कथम् अ­न्य­था­भि­प्रे­ता­नु­मा­ने­ऽ प्य् अयं दोषो न भवेत् । तथा हि नित्यः श­ब्दः­प्र­त्य­भि­ज्ञा­य­मा­न­त्वा­त् पु­रु­ष­व­द् इति । अत्र कू­ट­स्थ­नि­त्य­त्वं­सा­ध्य­ते ३०का­लां­त­र­स्था­यि­नि­त्य­त्वं वा ? प्र­थ­म­क­ल्प­ना­या­म­प्र­सि­द्ध­वि­शे­ष­णः पक्षः कू­ट­स्थ­नि­त्य­त्व­स्य क्व­चि­द­न्य­त्रा­प्र- सिद्धेस् तत्र प्र­त्य­भि­ज्ञा­न­स्यै­वा­सं­भ­वा­त्पू­र्वा­प­र­प­रि­णा­म­शू­न्य­त्वा­प्र­त्य­भि­ज्ञा­न­स्य­पू­र्वो­त्त­र­प­रि­णा­म­व्या­पि­न्य् एक- त्र वस्तुनि स­द्भा­वा­त् । पुरुषे च कू­ट­स्थ­नि­त्य­त्व­स्य­सा­ध्य­स्या­भा­वा­त् तस्य सा­ति­श­य­त्वा­त् सा­ध्य­शू­न्यो दृष्टांतः द्वि­ती­य­क­ल्प­ना­यां तु स्व­म­त­वि­रो­धः । श­ब्दे­का­लां­त­र­स्था­यि­नि­त्य­त्व­स्या­न­भ्यु­प­ग­मा­त् । यदि पु­न­र्नि­त्य­त्व- सामान्यं साध्यते सा­ति­श­ये­त­र­नि­त्य­त्व­वि­शे­ष­स्य सा­ध­यि­तु­म­नु­प­क्रां­त­त्वा­द् इति मतं त­दां­त­रि­त­त­त्त्वा­नां ३५प्र­त्य­क्ष­सा­मा­न्य­तो ऽर्हत् प्र­त्य­क्ष­ता­यां साध्यायां न किं­चि­द्दो­ष­म् उ­त्प­श्या­मः इति ना­प्र­सि­द्ध­वि­शे­ष­णः पक्षः सा­ध्य­शू­न्यो वा दृष्टांतः प्र­स­ज्य­ते । सांप्रतं हे­तोः­स्व­रू­पा­सि­द्ध­त्वं प्र­ति­षे­ध­य­न्न् आह —५३न चासिद्धं प्र­मे­य­त्वं कार्त्स्न्यतो भागतो ऽपिवा । स­र्व­था­प्य् अ­प्र­मे­य­स्य प­दा­र्थ­स्या­व्य­व­स्थि­तेः ॥ ९२ ॥ यदि षङ्भिः प्रमाणः स्यात् सर्वज्ञः केन वार्यते । इति ब्रुवन्न् अ­शे­षा­र्थ­प्र­मे­य­त्व­म् इ­हे­च्छ­ति ॥ ९३ ॥ ०५चो­द­ना­त­श् च निः­शे­ष­प­दा­र्थ­ज्ञा­न­सं­भ­वे । सिद्धम् अं­त­रि­ता­र्था­नां प्र­मे­य­त्वं स­म­क्ष­व­त् ॥ ९४ ॥ सो ऽयं मी­मां­स­कः प्र­मा­ण­व­ला­त् स­र्व­स्या­र्थ­स्य­व्य­व­स्था­म् अ­भ्यु­प­य­न् षङ्भि प्रमाणैः स­म­स्ता­र्थ­ज्ञा­नं वा नि­वा­र­य­न् चो­द­ना­तो हि भूतं भवंतं भ­वि­ष्यं­तं­सू­क्ष्मं व्य­व­हि­तं वि­प्र­कृ­ष्ट­म् इत्य् एवं जा­ती­य­क­म् अ­र्थ­म­व­ग­म- यितुम् अलम् इति स्वयं प्र­ति­पा­द्य­मा­नः­सू­क्ष्मां­त­रि­त­दू­रा­र्था­नां प्र­मे­य­त्व­म­स्म­त्प्र­त्य­क्षा­र्था­ना­म् इव कथम् अ­प­ह्नु­वी­त १०यतः सा­क­ल्ये­न प्र­मे­य­त्वं प­क्ष­व्या­प­क­म् असिद्धं ब्रूयात् । ननु च प्र­मा­त­र्य् आ­त्म­नि­, करणे च ज्ञाने, फले च प्र­मि­ति­क्रि­या­ल­क्ष­णे­, प्र­मे­य­त्वा­सं­भ­वा­त् क­र्म­ता­मा­प­न्ने­ष्वे­वा­र्थे­षु प्र­मे­ये­षु भावाद् भा­गा­सि­द्धं साधनं पक्षा- व्या­प­क­त्वा­द् इति चेन् नैतद् एव प्र­मा­तु­र् आत्मनः स­र्व­था­प्य­प्र­मे­य­त्वे प्र­त्य­क्ष­त इ­वा­नु­मा­ना­द् अपि प्र­मी­य­मा­ण­त्वा- भा­व­प्र­सं­गा­त् प्र­त्य­क्षे­ण हि क­र्म­त­या­ऽ­ऽ­त्मा न प्र­ती­य­ते­इ­ति प्र­भा­क­र­द­र्श­नं । न पुनः स­र्वे­णा­पि प्र­मा­णे­न­, त­द्व्य­व­स्था­प­न­वि­रो­धा­त् । क­र­ण­ज्ञा­नं च प्र­त्य­क्ष­तः­क­र्म­त्वे­ना­प्र­ती­य­मा­न­म् अपि घ­टा­द्य­र्थ­प­रि­च्छि­त्त्य­न्य­था- १५नु­प­प­त्या­नु­मी­य­मा­नं न स­र्व­था­प्य् अ­प्र­मे­यं ज्ञा­ते­त्य­नु­मा­ना­द् अ­व­ग­च्छ­ति बुद्धिम् इ­ति­भा­ष्य­का­र­सं­व­र­व­च­न­वि­रो­धा­त् फ­ल­ज्ञा­नं च प्र­मि­ति­ल­क्ष­णं स्व­सं­वे­द­न­प्र­त्य­क्ष­मि­च्छ­तः का­र्या­नु­मे­यं च कथम् अ­प्र­मे­यं सि­द्ध­ये­त् । एतेन क­र­ण­ज्ञा­न­स्य फ­ल­ज्ञा­न­स्य च प­रो­क्ष­त्व­म् इच्छतो ऽ­पि­भ­ट्ठ­स्या­नु­मे­य­त्वं सिद्धं बोद्धव्यं । घ­टा­द्य­र्थ­प्रा­क­ट्ये- ना­नु­मी­य­मा­न­स्य सर्वस्य ज्ञानस्य क­थं­चि­त्प्र­मे­य­त्व­सि­द्धेः । ततो नां­त­रि­त­त­त्त्वे­षु ध­र्मि­षु­प्र­मे­य­त्वं साध- नम् असिद्धं । वादिन इव प्र­ति­वा­दि­नो ऽपि क­थं­चि­त् त­त्र­प्र­मे­य­त्व­प्र­सि­द्धेः सं­दि­ग्ध­व्य­ति­रे­क­म् अप्य् एतन् न भ­व­ती­त्या­ह- २०यन् नार्हतः समक्षं तन् न­प्र­मे­यं ब­हि­र्ग­तः । मि­थ्यै­कां­तो यथेत्य् एवं व्य­ति­रे­को ऽपि निश्चितः ॥ ९५ ॥ मि­थ्यै­कां­त­ज्ञा­ना­नि हि निः­शे­षा­ण्य् अ­पि­प­र­मा­ग­मा­नु­मा­ना­भ्या­म् अ­स्म­दा­दी­नां प्र­मे­या­णि च प्र­त्य­क्षा­णि चार्हत इति न वि­प­क्ष­तां भजंते त­द्वि­ष­या­स् तु प­रै­र­भि­म­न्य­मा­नाः स­र्व­थै­कां­ता नि­र­न्व­य­क्ष­णि­क­त्वा­द­यो ना­र्ह­त्प्र­त्य­क्षा इति ते विपक्षा एव न च ते कु­त­श्चि­त्प्र­मा­णा­त् प्र­मी­यं­त इति न प्र­मे­या­स् तेषाम् अ­स­त्त्वा­त् । ततो २५ये नार्हतः प्र­त्य­क्षा­स् ते न प्रमेया य­था­स­र्व­थै­कां­त­ज्ञा­न­वि­ष­या इति सा­ध्य­व्या­वृ­त्तौ­सा­ध­न­व्या­वृ­त्ति­नि­श्च­या- न् नि­श्चि­त­व्य­ति­रे­कं प्र­मे­य­त्वं साधनं नि­श्चि­ता­न्व­यं च­प्र­मे­य­त्वं स­म­र्थि­तं ततो भवत्य् एव सा­ध्य­सि­द्धि­र् इ­त्या­ह­ — सु­नि­श्चि­ता­न्व­या­द् धेतोः प्र­सि­द्ध­व्य­ति­रे­क­तः । ज्ञा­ता­र्ह­न् वि­श्व­त­त्त्वा­ना­म् एवं सिध्येद् अ­बा­धि­तः ॥ ९६ ॥ ननु च सू­क्ष्मां­त­रि­त­दू­रा­र्था­नां वि­श्व­त­त्त्वा­नां­सा­क्षा­त्क­र्ता­ऽ­र्ह­न् न सिद्ध्यत्य् ए­वा­स्मा­द् अ­नु­मा­ना­त् पक्षस्य ३०प्र­मा­ण­बा­धि­त­त्वा­द् धेतोश् च बा­धि­त­वि­ष­य­त्वा­त् । तथा हि दे­श­का­ल­स्व­भा­वां­त­रि­ता­र्था ध­र्मा­ध­र्मा­द­यो ऽ­र्ह­तः­प्र­त्य­क्षा इति पक्षः स चा­नु­मा­ने­न बाध्यते ध­र्मा­द­यो न क­स्य­चि­त्प्र­त्य­क्षाः श­श्व­द­त्यं­त­प­रो­क्ष­त्वा­त् ये तु कस्यचि- त् प्र­त्य­क्षा­स् ते ना­त्यं­त­प­रो­क्षाः यथा घ­टा­द­यो ऽ­र्थाः­अ­त्यं­त­प­रो­क्षा­श् च ध­र्मा­द­य­स् त­र­स्मा­न् न क­स्य­चि­त् प्रत्यक्षा इति । न तावद् अ­त्यं­त­प­रो­क्ष­त्वं ध­र्मा­दी­ना­म् अ­सि­द्धं­क­दा­चि­त् क्वचित् क­थ­ञ्चि­त् क­स्य­चि­त् प्र­त्य­क्ष­त्वा­सि­द्धेः सर्व- स्य प्र­त्य­क्ष­स्य त­द्वि­ष­य­त्वा­भा­वा­त् । तथा हि­वि­वा­दा­ध्या­सि­तं प्रत्यक्षं न ध­र्मा­द्य­र्थ­वि­ष­यं­प्र­त्य­क्ष­श­ब्द­वा­च्य- ५४त्वाद् यद् इत्थं तद् इत्थं य­था­स्म­दा­दि­प्र­त्य­क्षं­प्र­त्य­क्ष­श­ब्द­वा­च्यं च वि­व­दा­ध्या­सि­तं त­त्प्र­त्य­क्षं तस्मान् न­ध­र्मा­द्य­र्थ- विषयं इत्य् अ­नु­मा­ने­न ध­र्मा­द्य­र्थ­वि­ष­य­स्य प्र­त्य­क्ष­स्य­नि­रा­क­र­णा­त् न चेदम् अ­स्म­दा­दि­प्र­त्य­क्षा­गो­च­र­वि­प्र­कृ­ष्टा­र्थ- ग्राहि गृ­द्ध्र­व­रा­ह­पि­पी­लि­का­दि­च­क्षुः­श्रो­त्र­घ्रा­ण­प्र­त्य­क्षै­र्व्य­भि­चा­रि साधनं तेषाम् अपि ध­र्मा­दि­सू­क्ष्मा­द्य­र्था­वि­ष­य- त्वाद् अ­स्म­दा­दि­प्र­त्य­क्ष­वि­ष­य­स­जा­ती­या­र्थ­ग्र­ह­णा­न­ति­क्र­मा­त्स्व­वि­ष­य­स्यै­वें­द्रि­ये­ण ग्र­ह­णा­द् इं­द्रि­यां­त­र­वि­ष­य­स्या­प­रि- ०५च्छित्तेः । ननु च­प्र­ज्ञा­मे­घा­स्मृ­ति­श्रु­त्यू­हा­पो­ह­प्र­बो­ध­श­क्ती­नां­प्र­ति­पु­रु­ष­म् अ­ति­श­य­द­र्श­ना­त् क­स्या­चि­त् सा­ति­श­यं प्रत्यक्षं सि­ध्य­त्प­रां काष्ठाम् आ­प­द्य­मा­नं­ध­र्मा­दि­सू­क्ष्मा­द्य­र्थ­सा­क्षा­त्का­रि सं­भा­व्य­त एव । इत्य् अपिन मंतव्यं । प्र­ज्ञा­मे­धा­दि­भिः पु­रु­षा­णां स्तो­क­स्तो­कां­त­र­त्वे­न­सा­ति­श­य­त्व­द­र्श­ना­त् । क­स्य­चि­द­तीं­द्रि­या­र्थ­द­र्श­ना­नु­प­ल­ब्धेः । तद् उक्तं भट्टेन "ये ऽपि सा­ति­श­या दृष्टाः प्र­ज्ञा­मे­घा­दि­भि­र्न­राः । स्तो­क­स्तो­कां­त­र­त्वे­न न त्व् अ­तीं­द्रि­य­द­र्श­ना- द् इति" । ननु च कश्चित् प्र­ज्ञा­वा­न् पुरुषः शा­स्त्र­वि­ष­या­न्सू­क्ष्मा­न­र्था­नु­प­ल­ब्धुं प्रभुर् उ­प­ल­भ्य­ते त­द्व­त्प्र­त्य­क्ष- १०तो ऽपि ध­र्मा­दि­सू­क्ष्मा­न­र्था­न् साक्षात् कर्तुं क्षमः किम् इति न­सं­भा­व्य­ते ? ज्ञा­ना­ति­श­या­नां नि­य­म­यि­तु­म् अ- शक्तेर् इत्य् अपि न चेतसि निधेयं । त­स्य­स्व­जा­त्य­न­ति­क्र­मे­णै­व नि­र­ति­श­यो­प­प­त्तेः । न हि सा­ति­श­यं­व्या­क- रणम् अ­ति­दू­र­म् अपि जा­ना­नो­न­क्ष­त्र­ग्र­ह­च­क्रा­ति­चा­रा­दि­नि­र्ण­ये­न ज्यो­तिः­शा­स्त्र­वि­दो­ऽ­ति­शे­ते तद्बुद्धेः शब्दाप- श­ब्द­यो­र् एव प्र­क­र्षो­प­प­त्तेः । वै­या­क­र­णां­त­रा­ति­शा­य­न­स्यै­व सं­भ­वा­त् । ज्यो­ति­र्वि­दो­ऽ­पि चं­द्रा­र्क­ग्र­ह­णा­दि­षु नि­र्ण­ये­न प्रकर्षं प्र­ति­प­द्य­मा­न­स्या­पि न भ­व­त्या­दि­श­ब्द­सा­धु­त्व­ज्ञा­ना­ति­श­ये­न वै­या­क­र­णा­ति­शा­यि­त्व­मु­त्प्रे­क्ष­ते १५तथा वे­दे­ति­हा­सा­दि­ज्ञा­ना­ति­श­य­व­तो ऽपि क­स्य­चि­न् न­स्व­र्ग­दे­व­ता­ध­र्मा­ध­र्म­सा­क्षा­त्क­र­ण­म् उ­प­प­द्य­ते ए­त­द­भ्य- धायि "­ए­क­शा­स्त्र­प­रि­ज्ञा­ने दृश्यते ऽ­ति­श­यो महान् । न­नु­शा­स्त्रां­त­र­ज्ञा­नं त­न्मा­त्रे­णै­व लभ्यते । ज्ञात्वा व्या­क­र­णं दूरं बुद्धिः श­ब्दा­प­श­ब्द­योः । प्र­कृ­ष्य­ते न­न­क्ष­त्र­ति­थि­ग्र­ह­ण­नि­र्ण­ये । ज्यो­र्ति­वि­च् च प्रकृष्टो ऽपि चं­द्रा­र्क­ग्र­ह­णा­दि­षु । न भवत्य् आ­दि­श­ब्दा­नां सा­धु­त्वं­ज्ञा­तु­म् अर्हति । तथा वे­दे­ति­हा­सा­दि­ज्ञा­ना­ति­श­य­वा­न् अपि । न स्व­र्ग­दे­व­ता­ऽ­पू­र्व­प्र­त्य­क्षी­क­र­णे क्षम" इति । एतेन यदुक्तं स­र्व­ज्ञ­वा­दि­ना ज्ञानं क्वचित् पररं काष्ठां प्रति- २०पद्यते प्र­कृ­ष्य­मा­ण­त्वा­त् यद् यत् प्र­कृ­ष्य­मा­णं तत् त­त्क्व­चि­त् प­रां­का­ष्टां प्र­ति­प­द्य­मा­नं दृष्टं यथा प­रि­मा­ण­मा­प­र- माणोः प्र­कृ­ष्य­मा­णं न­भ­सि­, प्र­कृ­ष्य­मा­णं च ज्ञानं त­स्मा­त्क्व­चि­त् परां काष्ठां प्र­ति­प­द्य­त इति । तद् अपि प्रत्या- ख्यातं ज्ञानं हि ध­र्मि­त्वे­नो­पा­दी­य­मा­नं प्र­त्य­क्ष­ज्ञा­नं­, शा­स्त्रा­र्थ­ज्ञा­न­म् अ­नु­मा­ना­दि­ज्ञा­नं­, वा भवेद् ग­त्यं­त­रा­भा­वा­त् त­त्रें­द्रि­य­प्र­त्य­क्षं प्र­ति­प्रा­णि­वि­शे­षं प्र­कृ­ष्य­मा­ण­म् अ­पि­स्व­वि­ष­या­न­ति­क्र­मे­णै­व परां काष्टा प्र­ति­प­द्य­ते गृ­द्ध्र­व­रा­हा- दीं­द्रि­य­प्र­त्य­क्ष­ज्ञा­न­व­त् । न पु­न­र­तीं­द्रि­या­र्थ­वि­ष­य­त्वे­ने­ति प्र­ति­पा­द­ना­त् । शा­स्त्रा­र्थ­ज्ञा­न­म् अपि व्या­क­र­णा­दि- २५विषयं प्र­कृ­ष्य­मा­णं परां काष्ठाम् उ­प­व्र­ज­न् न­शा­स्त्रां­त­र­वि­ष­य­त­या ध­र्मा­दि­सा­क्षा­त्का­रि­त­या वा­ता­मा­स्ति­ध्नु­ते त­था­ऽ­नु­मा­ना­दि­ज्ञा­न­म् अपि प्र­कृ­ष्य­मा­ण­म् अ­नु­मे­या­दि­वि­ष­य­त­या­प­रां काष्ठाम् आ­स्कं­दे­त् । न पुनस् त­द्वि­ष­य­स­क्षा- त्का­रि­त­या । एतेन ज्ञा­न­सा­मा­न्यं धर्मि क्वचित् प­र­म­प्र­क­र्ष­म् इयर्ति प्र­कृ­ष्य­मा­ण­त्वा­त् प­र­मा­णु­व­द् इति वदन्न् अपि निरस्तः । प्र­त्य­क्षा­दि­ज्ञा­न­व्य­क्ति­ष्व­न्य­त­म­ज्ञा­न­व्य­क्ते­र् एव प­र­म­प्र­क­र्ष­ग­म­न­सि­द्धे­स्त­द्व्य­ति­रे­के­ण ज्ञान- सा­मा­न्य­स्य प्र­क­र्ष­ग­म­ना­नु­प­प­त्ते­स् तस्य नि­र­ति­श­य­त्वा­त् । यद्य् अपि के­न­चि­द् अ­भि­धी­य­ते श्रु­त­ज्ञा­न­म् अ­नु­मा­न- ३०ज्ञानं वा­ऽ­भ्य­स्य­मा­न­म् अ­भ्या­स­स् आ­त्मी­भा­वे­त­द­र्थ­सा­क्षा­त्का­रि­त­या परां दशाम् आ­स­द­य­ति तद् अ­पि­स्व­की­य­म­नो­र­थ- मात्रं क्वचिद् अ­भ्या­स­स­ह­स्रे­णा­पि ज्ञा­न­स्य­स्व­वि­ष­य­प­रि­च्छि­त्तौ वि­ष­यां­त­र­प­र­च्छि­त्ते­र् अ­नु­प­प­त्ते­र्ना­हि गगन- त­लो­त्प्ल­व­न­म् अ­भ्य­स्य­तो ऽपि क­स्य­चि­त् पु­रु­ष­स्य­यो­ज­न­श­त­स­ह­स्रो­त्प्ल­व­नं लो­कां­तो­त्प्ल­व­नं वा सं­भा­व्य­ते­त­स्य द­श­ह­स्तां­त­रो­त्प्ल­व­न­मा­त्र­द­र्श­ना­त् तद् अप्य् उक्तं "­द­श­ह­स्तां­त­रं व्योम्नि यो­ना­मो­स्लु­त्य गच्छति न यो­ज­न­म­सौ गन्तुं शक्तो ऽ­भ्या­स­श­तै­र् अपि" इत्य् अ­त्रा­भि­धी­य­ते यत् ता­व­दु­क्तं वि­वा­दा­ध्या­सि­तं च प्रत्यक्षं न धर्म्मादि- ३५सू­क्ष्मा­द्य­र्थ­वि­ष­यं प्र­त्य­क्ष­श­ब्द­वा­च्य­त्वा­द­स्म­दा­दि­प्र­त्य­क्ष­व­द् इति तत्र किम् इदं प्र­त्य­क्षं­, स­त्सं­प्र­यो­गे पुरुष- स्यें­द्रि­या­णां बु­द्धि­ज­न्म­प्र­त्य­क्ष­म् इति चेत् त­र्हि­वि­वा­दा­ध्या­सि­त­स्य प्र­त्य­क्ष­स्यै­त­त्प्र­त्य­क्ष­वि­ल­क्ष­ण­त्वा­त्प्र­त्य­क्ष- श­ब्द­वा­च्य­त्वे ऽपि न ध­र्मा­दि­सू­क्ष्मा­द्य­र्थ­वि­ष­य­त्वा­भा­वः­सि­ध्य­ति यादृशं हीं­द्रि­य­प्र­त्य­क्षं प्र­त्य­क्ष­श­ब्द­वा­च्यं ध­र्मा­द्य­र्था­सा­क्षा­त्का­रि दृष्टं ता­दृ­श­म् एव दे­शां­त­रे­का­लां­त­रे च वि­वा­दा­ध्या­सि­तं प्रत्यक्षं तथा सा­ध­यि­तुं­यु­क्तं त­था­वि­ध­प्र­त्य­क्ष­स्यै­व ध­र्मा­द्य­वि­ष­य­त्व­स्य सा­ध­ने­प्र­त्य­क्ष­श­ब्द­वा­च्य­स्य हेतोर् ग­म­क­त्वो­प­प­त्तेः ॥ तस्य ५५ते­ना­वि­ना­भा­व­नि­य­म् अ­नि­श्च­या­त् न पु­न­स्त­द्वि­ल­क्ष­ण­स्या­र्ह­त्प्र­त्य­क्ष­स्य­ध­र्मा­दि­सू­क्ष्मा­द्य­र्था­वि­ष­य­त्वा­भा­वः सा­ध­यि­तुं शक्यस् तस्य त­द­ग­म­क­त्वा­द् अ­वि­ना­भा­व­नि­य­म­नि­श्च­या­नु­प­प­त्तेः श­ब्द­सा­म्ये ऽप्य् अ­र्थ­भे­दा­त् कथम् अ- न्यथा वि­षा­णि­नी वाग् गो­श­ब्द­वा­च्य­त्वा­त् प­शु­व­द् इत्य् अ­नु­मा­नं­ग­म­कं न स्यात् । यदि पुनर् गो­श­ब्द­वा­च्य­त्व- स्या­वि­शे­षो ऽपि पशोर् एव वि­षा­णि­स्वं ततः सिध्यति त­त्रै­व­त­त्सा­ध­ने तस्य ग­म­क­त्वा­न् न पुनर् वागादौ तस्य ०५त­द्वि­ल­क्ष­ण­त्वा­द् इति मतं तदा प्र­त्य­क्ष­श­ब्द­वा­च्य­त्वा­वि­शे­षे­ऽ­पि ना­र्ह­त्प्र­त्य­क्ष­स्य सू­क्ष्मा­द्य­र्थ­वि­ष­य­त्वा­सि­द्धि- र् अ­र्थ­भे­दा­त् । अक्ष्णोति व्याप्नोति जा­ना­ती­त्य् अक्षः आत्मा तम् ए­व­प्र­ति­ग­तं प्र­त्य­क्ष­म् इति हि भि­न्ना­र्थ­म् ए­वें­द्रि­य- प्र­त्य­क्षा­त् त­स्या­शे­षा­र्थ­गो­च­र­त्वा­त् मु­ख्य­प्र­त्य­क्ष­त्व­सि­द्धेः । तथा हि वि­वा­दा­ध्य­सि­त­म् अ­र्ह­त्प्र­त्य­क्षं मुख्यं निः­शे­ष­द्र­व्य­प­र्या­य­वि­ष­य­त्वा­त् यत् तु न मुख्यं तन् नतथा य­था­ऽ­स्म­दा­दि­प्र­त्य­क्षं­, स­र्व­द्र­व्य­प­र्या­य­वि­ष­यं चा­र्ह­त्प्र­त्य­क्षं तस्मान् मुख्यं । न चेदम् असिद्धं साधनं । तथा हि स­र्व­द्र­व्य­प­र्या­य­वि­ष­य­म् अ­र्ह­त्प्र­त्य­क्षं­क्र­मा­ति­क्रां­त- १०त्वात् क्र­मा­ति­क्रां­तं त­न्म­नो­क्षा­न­पे­क्ष­त्वा­न् म­नो­क्षा­न­पे­क्षं­त­त्स­क­ल­क­लं क­वि­क­ल­त्वा­त् स­क­ला­प्र­श­मा­ज्ञा­ना- द­र्श­ना­वी­र्य­ल­क्ष­ण­क­लं क­वि­क­लं तत्, प्र­क्षी­ण­का­र­ण­मो­ह­ज्ञा­ना­द­र्श­ना­व­र­ण­वी­र्यां­त­रा­य­त्वा­त् । यन् नेत्थं तन् नैवं य­था­ऽ­स्म­दा­दि­प्र­त्य­क्षं । इत्थं च तत् तस्माद् एवम् इ­ति­हे­तु­सि­द्धिः । ननु च प्र­क्षी­ण­मो­हा­दि­च­तु­ष्ट­य­त्वं कुतो ऽर्हतः सिद्धं ? त­त्का­र­ण­प्र­ति­प­क्ष­प्र­क­र्ष­द­र्श­ना­त् । तथा हि मो­हा­दि­च­तु­ष्ट­यं क्वचिद् अत्यंतं प्र­क्षी­य­ते तत्का- र­ण­प्र­ति­प­क्ष­प्र­क­र्ष­स­द्भा­वा­त् । यत्र य­त्का­र­ण­प्र­ति­प­क्ष­प्र­क­र्ष­स­द्भा­व­स् तत्र तद् अ­त्यं­तं­प्र­क्षी­य­मा­णं दृष्टं यथा १५चक्षुषि तिमिरं तथा च के­व­लि­नि मो­हा­दि­च­तु­ष्ट­य­स्य­का­र­ण­प्र­ति­प­क्ष­प्र­क­र्ष­स­द्भा­वः तस्माद् अत्यंतं प्र­क्षी­य­ते । किं पुनः कारणं मो­हा­दि­च­तु­ष्ट­य­स्ये­ति चेद् उच्यते । मि­थ्या­द­र्श­न­मि­थ्या­ज्ञा­न­मि­थ्या­चा­रि­त्र­त्र­यं तस्य तद्भाव एव भावात् यस्य यद्भाव एव भा­व­स्त­स्य­त­त्का­र­णं यथा श्ले­ष्म­वि­शे­ष­स् ति­मि­र­स्य­, मि­थ्या­द­र्श­ना- दि­त्र­य­स­द्भा­व एव भावश् च मो­हा­दि­च­तु­ष्ट­य­स्य त­स्मा­त्त­त्का­र­णं । कः पुनस् तस्य प्र­ति­प­क्ष इति चेत् सम्य- ग्द­र्श­ना­दि­त्र­यं त­त्त्प्र­क­र्षे त­द­प­क­र्ष­द­र्श­ना­त । य­स्य­प्र­क­र्षे यद् अ­प­क­र्ष­स् तस्य स प्र­ति­प­क्षो यथा शी­त­स्या­ग्निः । २०स­म्य­ग्द­र्श­ना­दि­त्र­य­प्र­क­र्षे ऽ­प­क­र्ष­श् च­मि­थ्या­द­र्श­ना­दि­त्र­य­स्य तस्मात् तस्य प्र­ति­प­क्षः । कु­तः­पु­न­स् त­त्प्र­ति­प­क्ष­स्य स­म्य­ग्द­र्श­ना­दि­त्र­य­स्य प्र­क­र्ष­प­र्यं­त­ग­म­नं­प्र­कृ­ष्य­मा­ण­त्वा­त् यत् प्र­कृ­ष्य­मा­णं तत् क्व­चि­त्प्र­क­र्ष­प­र्यं­तं गच्छति यथा प­रि­मा­ण­म् आ­प­र­मा­णोः प्र­कृ­ष्य­मा­णं न­भ­सि­, प्र­कृ­ष्य­मा­णं च स­म्य­ग्द­र्श­ना­दि­त्र­यं त­स्मा­त्क्व­चि­त्प्र­क­र्ष- पर्यंतं गच्छति यत्र यत् प्र­क­र्ष­ग­म­नं तत्र त­त्प्र­ति­प­क्ष­मि­थ्या­द­र्श­ना­दि­त्र­य­म् अत्यंतं प्र­क्षी­य­ते यत्र य­त्प्र­क्ष­यः­, तत्र त­त्का­र्य­स्य मो­हा­दि­क­र्म­च­तु­ष्ट­या­त्यं­ति­कः क्षय इ­ति­त­त् का­र्या­प्र­श­मा­दि­क­लं­क­च­तु­ष्ट­य­वै­क­ल्या­त् सिद्धं २५स­क­ल­क­लं­क­वि­क­ल­त्व­म् अ­र्ह­त्प्र­त्य­क्ष­स्य­म­नो­क्ष­नि­र­पे­क्ष­त्वं सा­ध­य­ति । तच् चा­क्र­म­व­त्वं तद् अ­पि­स­र्व­द्र­व्य­प­र्या­य- वि­ष­य­त्वं ततो मुख्यं त­त्प्र­त्य­क्षं प्रसिद्धं । सां­व्य­व­हा­रि­कं तु म­नो­क्षा­पे­क्षं वै­श­द्य­स्य दे­श­तः­स­द्भा­वा­त् इति न प्र­त्य­क्ष­श­ब्द­वा­च्य­त्व­सा­ध­र्म्य­मा­त्रा­त्ध­र्मा­दि­सू­क्ष्मा­द्य­र्था­वि­ष­य­त्वं वि­वा­दा­ध्या­सि­त­स्य­प्र­त्य­क्ष­स्य सिध्यति यतः प­क्ष­स्या­नु­मा­न­बा­धि­त­त्वा­त् का­ला­त्य­या­पा­दि­श­ष्टो­हे­तुः स्यात् तद् एवं नि­र­व­द्या­द् धेतोर् वि­श्व­त­त्त्वा­नां ज्ञा­ता­ऽ­र्ह­न्न् ए­वा­व­ति­ष्ठ­ते स­क­ल­बा­ध­क­प्र­मा­ण­र­हि­त­त्वा­च् चतथा हि । ३०प्र­त्य­क्ष­म् अ­प­रि­च्छिं­द­त्त्त्रि­का­लं भु­व­न­त्र­यं । रहितं वि­श्व­त्व­ज्ञै­र् न हि त­द्बा­ध­कं भवेत् ॥ ९७ ॥ ना­नु­मा­नो­प­मा­ना­र्था­प­त्त्या­ग­म­ब­ला­द् अपि । वि­श्व­ज्ञा­भा­व­सं­सि­द्धि­स् तेषां स­द्वि­ष­य­त्व­तः ॥ ९८ ॥ नार्हन् निः­शे­ष­त­त्व­ज्ञो व­क्तृ­त्व­पु­रु­ष­त्व­तः । ३५ब्र­ह्मा­दि­व­द् इति प्रोक्तम् अ­नु­मा­नं न बाधकं ॥ ९९ ॥ ५६हेतोर् अस्य वि­प­क्षे­ण वि­रो­धा­भा­व­नि­श्च­या­त् । व­क्तृ­त्वा­देः प्रकर्षे ऽपि ज्ञा­ना­नि­र्ह्रा­स­सि­द्धि­तः ॥ १०० ॥ नो­प­मा­न­म् अ­शे­षा­णां नृणाम् अ­नु­प­लं­भ­तः । उ­प­मा­नो­प­मे­या­नां त­द्बा­ध­क­म् अ­सं­भ­वा­त् ॥ १०१ ॥ ०५ना­र्था­प­त्ति­र् अ­स­र्व­ज्ञं जगत् सा­ध­यि­तुं क्षमा । क्षी­ण­त्वा­द् अ­न्य­था­भा­वा­भा­वा­त् तत् तद् अ­बा­धि­का ॥ १०२ ॥ नागमो ऽ­पौ­रु­षे­यो ऽस्ति स­र्व­ज्ञा­भा­व­सा­ध­नः । तस्य कार्ये प्र­मा­ण­त्वा­द् अ­न्य­था­ऽ­नि­ष्ट­सि­द्धि­तः ॥ १०३ ॥ पौ­रु­षे­यो ऽप्य् अ­स­र्व­ज्ञ­प्र­णी­तो नास्य बाधकः । १०तत्र त­स्या­प्र­मा­ण­त्वा­द् ध­र्मा­दा­व् इव तत्त्वतः ॥ १०४ ॥ अभावो ऽपि प्रमाणं ते नि­षे­ध्या­धा­र­वे­द­ने । नि­षे­ध्य­स्म­र­णे च स्यान् नास्तिता ज्ञानम् अंजसा ॥ १०५ ॥ न­चा­शे­ष­ज­ग­ज्ज्ञा­नं कु­त­श्चि­द् उ­प­प­द्य­ते । नापि स­र्व­ज्ञ­सं­वि­त्तिः पूर्वं त­त्स्म­र­णं कुतः ॥ १०६ ॥ १५ये­ना­शे­ष­ज­ग­त् यस्य स­र्व­ज्ञ­स्य नि­षे­ध­नं । प­रो­प­ग­म­त­स् तस्य निषेधे स्वे­ष्ट­बा­ध­नं ॥ १०७ ॥ मि­थ्यै­कां­त­नि­षे­ध­स् तु युक्तो ऽ­ने­कां­त­सि­द्धि­तः । ना­स­र्व­ज्ञ­ज­ग­त्सि­द्धेः स­र्व­ज्ञ­प्र­ति­षे­ध­नं ॥ १०८ ॥ एवं सिद्धः सु­नि­र्णे­ता­सं­भ­व­द्बा­ध­क­त्व­तः । २०सु­ख­व­द्वि­श्व­त­त्त्व­ज्ञः सो ऽर्हन्न् एव भवान् इह ॥ १०९ ॥ स क­र्म­भू­भृ­तां भेत्ता त­द्वि­प­क्ष­प्र­क­र्ष­तः । यथा शीतस्य भेत्तेह कश्चिद् उ­ष्ण­प्र­क­र्ष­तः ॥ ११० ॥ यस्य ध­र्मा­दि­सू­क्ष्मा­द्य­र्थाः प्रत्यक्षा भ­ग­व­तो ऽ­र्ह­तः­स­र्व­ज्ञ­स्या­नु­मा­न­सा­म­र्थ्या­त् तस्य बाधकं प्रमाणं प्र­त्य­क्षा­दी­ना­म् अ­न्य­त­मं भवेत् ग­त्यं­त­रा­भा­वा­त् तत्र न­ता­व­द् अ­स्म­दा­दि­भिः प्रत्यक्षं सर्वत्र सर्वदा स­र्व­ज्ञ­स्य २५बाधकं तेन त्रि­का­ल­भु­व­न­त्र­य­स्य­स­र्व­ज्ञ­र­हि­त­स्या­प­रि­च्छे­दा­त् त­त्प­रि­च्छे­दे­त­स्या­स्म­दा­दि­प्र­त्य­क्ष­त्व­वि­रो­धा­त् नापि यो­गि­प्र­त्य­क्षं त­द्बा­ध­कं तस्य त­त्सा­ध­क­त्वा­त्स­र्व­त­ज्ञ­भा­व­वा­दि­नां त­द­न­भ्यु­प­ग­मा­च् च । नाप्य् अ­नु­मा­नो- प­मा­ना­र्था­प­त्त्या­ग­मा­नां सा­म­र्थ्या­त्स­र्व­ज्ञ­स्या­भा­व­सि­द्धिः­ते­षां स­द्वि­ष­य­त्वा­त् प्र­त्य­क्ष­व­त् । स्यान् मतं नार्हन्निः- शे­ष­त­त्त्व­वे­दी व­क्तृ­त्वा­त् पु­रु­ष­त्वा­त्ब्र­ह्मा­दि­व­दि­त्या­द्य­नु­मा­ना­त् स­र्व­ज्ञ­त्व­नि­रा­कृ­तिः सिध्यत्य् ए­व­स­र्व­ज्ञ­वि­रु- द्ध­स्या­स­र्व­ज्ञ­स्य कार्यं वचन हि त­द­भ्यु­प­ग­म्य­मा­नं­स्व­का­र­णं किंचिज् ज्ञत्वं सा­ध­य­ति तच् च सि­ध्य­त्स्व­वि­रु­द्धं ३०निः­शे­ष­ज्ञा­नं नि­व­र्त­य­ती­ति वि­रु­द्ध­का­र्यो­प­ल­ब्धिः शी­ता­भा­वे­सा­ध्ये धू­म­व­द्वि­रु­द्ध­व्या­प्तो­प­ल­ब्धि­र् वा सर्व- ५७ज्ञत्वेन हि वि­रु­द्ध­म­स­र्व­ज्ञ­त्वं तेन च व्या­प्तं­व­क्तृ­त्व­म् इति । एतेन पु­रु­ष­त्वो­प­ल­ब्धि­र्वि­रु­द्ध­व्या­प्तो­प­ल­ब्धि- र् उक्ता स­र्व­ज्ञ­त्वे­न हि वि­रु­द्ध­म् अ­स­र्व­ज्ञ­त्वं तेन चव्याप्तं पु­रु­ष­त्व­म् इति । तथा च सर्वज्ञो यदि व­क्ता­ऽ­भ्यु­प- गम्यते यदि वा पु­रु­ष­स् तथापि व­क्तृ­त्व­पु­रु­ष­त्वा­भ्यां­त­द­भा­वः सि­ध्य­ती­ति केचिद् आ­च­क्ष­ते ? तद् एतद् अप्य् अनुमा- न­द्वि­त­यं त्रितयं वा परैः प्रोक्तं न स­र्व­ज्ञ­स्य­बा­ध­क­म् अ­वि­ना­भा­व­नि­य­म­नि­श्च­य­स्या­सं­भ­वा­त् । हेतोर् विपक्षे ०५बा­ध­क­प्र­मा­णा­भा­वा­द् अ­स­र्व­ज्ञे हि साध्ये त­द्वि­प­क्षः­स­र्व­ज्ञ एव तत्र च प्र­कृ­त­स्य हेतोर् न बा­ध­क­म् अस्ति । विरोधो बाधक इति चेन् न स­र्व­ज्ञ­स्य व­क्तृ­त्वे­न­वि­रो­धा­सि­द्धेः । तस्य तेन विरोधो हि सा­मा­न्य­तो विशे- षतो वा स्यात् । न तावत् सा­मा­न्य­तो व­क्तृ­त्वे­न स­र्व­ज्ञ­त्वं­वि­रु­ध्य­ते­, ज्ञा­न­प्र­क­र्षे व­क्तृ­त्व­स्या­प­क­र्ष­प्र­सं­गा­त् । यद् धि येन विरुद्धं त­त्प्र­क­र्षे त­स्या­प­क­र्षो दृष्टो य­था­पा­व­क­स्य प्रकर्षे त­द्वि­रो­धि­नो हिमस्य । न च ज्ञान- प्रकर्षे व­क्तृ­त्व­स्या­प­क­र्षो दृष्टस् तस्मान् न तत् त­द्वि­रु­द्धं वक्ता च स्यात् स­र्व­ज्ञ­श् च स्याद् इ­ति­सं­दि­ग्ध­वि­प­क्ष­व्या- १०वृत्तिको हेतुर् न स­र्व­ज्ञा­भा­वं सा­ध­ये­त् । यदि पु­न­र्व­क्तृ­त्व­वि­शे­षे­ण स­र्व­ज्ञ­स्य विरोधो ऽ­भि­धी­य­ते­, तदा हेतुर् असिद्ध एव न हि प­र­मा­त्त्म­नो यु­क्ति­शा­स्त्र­वि­रु­द्धो­व­क्तृ­त्व­वि­शे­षः सं­भ­व­ति यः स­र्व­ज्ञ­वि­रो­धी तस्य यु­क्ति­शा­स्त्रा­वि­रु­द्धा­र्थ­व­क्तृ­त्व­नि­श्च­या­त् । न च­यु­क्ति­शा­स्त्रा­वि­रो­धि वक्तृत्वं ज्ञा­ना­ति­श­य­म् अं­त­रे­ण दृ­ष्टं­त­तः स­क­ला­र्थ­वि­ष­यं वक्तृत्वं यु­क्ति­शा­स्त्रा­वि­रो­धि­सि­द्ध्य­त्स­क­ला­र्थ­वे­दि­त्व­म् एव सा­ध­ये­त् इति व­क्तृ­त्व­वि­शे­षो विरुद्धो हेतुः सा­ध्य­वि­प­री­त­सा­ध­ना­त् । तथा पु­रु­ष­त्व­म् अ­पि­सा­मा­न्य­तः स­र्व­ज्ञा­भा­व­सा­ध­ना­यो­पा­दी­य- १५मानं सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­म् एव साध्यं न सा­ध­ये­त्वि­प­क्षे­ण वि­रो­धा­सि­द्धेः पु­रु­ष­श् च स्यात् काश्चित् स- र्वज्ञश् चेति । नहि ज्ञा­ना­ति­श­ये­न त­त्त्पु­रु­ष­त्वं वि­रु­ध्य­ते­क­स्य­चि­त् सा­ति­श­य­ज्ञा­न­स्य म­हा­पु­रु­ष­त्व­सि­द्धेः । पु­रु­ष­त्व- विशेषो हेतुश् चेत् स यद्य् अ­ज्ञा­ना­दि­दो­ष­दू­षि­त­पु­रु­ष­त्व­म् उ­च्य­ते­त­दा हेतुर् असिद्धः प­र­मे­ष्ठि­नि त­था­वि­ध­पु­रु­ष- त्वा­सं­भ­वा­त् । अथ नि­र्दो­ष­पु­रु­ष­त्व­वि­शे­षो हेतुस् त­दा­वि­रु­द्धः सा­ध्य­वि­प­र्य­य­सा­ध­ना­त् स­क­ला­ज्ञा­ना­दि­दो­ष- वि­क­ल­पु­रु­ष­त्वं हि प­र­मा­त्म­नि सि­ध्य­त्स­क­ल­ज्ञा­ना­दि­गु­ण­प्र­क­र्ष­प­र्यं­त­ग­म­न­म् एव सा­ध­ये­त्त­स्य तेन २०व्या­प्त­त्वा­द् इति ना­नु­मा­नं स­र्व­ज्ञ­स्य बाधकं बु­ध्या­म­हे । नाप्य् उ­प­मा­नं त­स्यो­प­मा­नो­प­मे­य­ग्र­ह­ण­पू­र्व­क­त्वा­त् प्रसिद्धे हि गो­ग­व­य­यो­र् उ­प­मा­नो­प­मे­य­भू­त­योः सा­दृ­श्ये­दृ­श्य­मा­ना­द् गोर् गवये वि­ज्ञा­ना­म् उ­प­मा­नं सा­दृ­श्यो­पा- ध्यु­प­मे­य­वि­ष­य­त्वा­त् । त­थो­क्त­म् । "­दृ­श्य­मा­ना­द् यद् अ­न्य­त्र­वि­ज्ञा­न­म् उ­प­जा­य­ते । सा­दृ­श्यो­पा­धि­तः कैश्चि- द् उ­प­मा­न­म् इति स्मृतं" । न चो­प­मा­न­भू­ता­ना­म् अ­स्म­दा­दी­ना­मु­प­मे­य­भू­ता­नां चा­स­र्व­ज्ञ­त्वे­न साध्यानां पुरुष- वि­शे­षा­णां सा­क्षा­त्क­र­णं सं­भ­व­ति । न च ते­ष्व­सा­क्षा­त्क­र­णे­षु त­त्सा­दृ­श्यं प्र­सि­ध्य­ति । न­चा­प्र­सि­द्ध­त- २५त्सादृश्यः स­र्व­ज्ञा­भा­व­वा­दि सर्वे ऽप्य् अ­स­र्व­ज्ञाः पु­रु­षाः­का­लां­त­र­दे­शां­त­र­व­र्ति­नो य­था­स्म­द् आदय इत्य् उ­प­मा­नं कर्तुम् उ­त्स­ह­ते जात्यंध इव दुग्धस्य ब­को­प­मा­नं त­त्सा­क्षा­त्क­र­णे वा स एव सर्वज्ञ इति । कथम् उ­प­मा­नं त­द­भा­व­सा­ध­ना­या­लं । त­था­र्था­प­त्ति­र् अपि न­स­र्व­ज्ञ­र­हि­तं जगत् सर्वदा सा­ध­यि­तुं क्षमा क्षी­ण­त्वा­त्त­स्याः सा­ध्या­वि­ना­भा­व­नि­य­मा­भा­वा­त् स­र्व­ज्ञे­न रहितं ज­ग­त्त­त्कृ­त­ध­र्मा­द्यु­प­दे­शा­सं­भ­वा­न्य­था­नु­प­प­त्ते­र् इ­त्य­र्था­प­त्ति­र् अपि न सा­धी­य­सी­स­र्व­ज्ञ­कृ­त­ध­र्मा­द्यु­प­दे­शा­सं­भ­व­स्या­र्था­प­त्त्यु­त्था­प­क­स्या­र्थ­स्य­प्र­त्य­क्षा­द्य­न्य­त­म­प्र­मा­णे­न वि­ज्ञा­तु­म् अ- ३०शक्तेः । नन्व् अ­पौ­रु­षा­द् वेदाद् एव ध­र्मा­द्यु­प­दे­श­सि­द्धेः । धर्मे चो­द­नै­व प्र­मा­णा­म् इति व­च­ना­न् न ध­र्मा­दि­सा­क्षा­त्क­री कश्चित् पुरुषः सं­भ­व­ति यतो ऽसौ ध­र्मा­द्यु­प­दे­श­का­री स्यात् । ततः सिद्ध एव स­र्व­ज्ञ­कृ­त­ध­र्मा­द्यु­प­दे­शा­सं­भ­व इति चेन् न । वेदाद् अ­पौ­रु­षे­या­द् ध­र्मा­द्यु­प­दे­श­नि­श्च­या­यो­गा­त् स­हि­वे­दः के­न­चि­द् व्याख्यातो धर्मस्य प्र­ति­पा­द­कः स्याद् अ­व्या­ख्या­तो वा ? प्र­थ­म­प­क्षे त­द्व्या­ख्या­ता रा­गा­दि­मा­न्वि­रो­गा वा ? रा­गा­दि­मां­श् चेन् न त­द्व्या­ख्या­ना- द् वे­दा­र्थ­नि­श्च­य­स् त­द­स­त्य­त्व­स्य सं­भ­वा­त् । व्याख्याता हि­रा­गा­द् द्वेषाद् अ­ज्ञा­ना­द् वा वि­त­था­र्थ­म् अपि व्या­च­क्षा­णो ३५दृष्ट इति वेदार्थं वि­त­थ­म् अपि व्या­च­क्षी­त­, अ­वि­त­थ­म् अ­पि­व्या­च­क्षी­त नि­या­म­का­भा­वा­त् । गु­रु­प­र्व­क्रा­मा­या­त- वे­दा­र्थ­वे­दी म­हा­ज­नो नि­या­म­क इति चेन् न त­स्या­पि­रा­गा­दि­म­त्वे य­था­र्थ­वे­दि­त्वा­नि­र्ण­या­नु­प­प­त्तेः गु­रु­प­र्व­क्र- मायात् अस्य वि­त­था­र्थ­स्या­पि वेदे सं­भा­व्य­मा­न­त्वा­द् उ­प­नि­ष­द्वा­क्या­र्थ­व­द् ई­श्व­रा­द्य­र्थ­व­द् वा न हि स­गु­रु­प­र्व­क्र­मा- यातो न भवति वेदार्थो वा न चा­वि­त­थः प्र­ति­प­द्य­ते­मी­मां­स­कै­स् त­द्व­द­ग्नि­ष्टो­मे­न यजेत स्व­र्ग­का­म इत्य् आदि वे­द­वा­क्य­स्या­प्य् अर्थः कथं वितथः पु­रु­ष­व्या­ख्या­ना­न् न­श­क्ये­त वक्तुं । यदि पुनर् वी­त­रा­ग­द्वे­ष­मो­हो वेदस्य व्या- ५८ख्याता प्र­ति­ज्ञा­य­ते तदा स एव पु­रु­ष­वि­शे­षः­स­र्व­ज्ञः किम् इति न क्षम्यते वे­दा­र्था­नु­ष्ठा­न­प­रा­य­ण एव वी­त­रा­ग­द्वे­षः पुरुषो ऽ­भ्यु­प­ग­म्य­ते वे­दा­र्थ­व्या­ख्या­न­वि­ष­य­ए­व रा­ग­द्वे­षा­भा­वा­त् न पुनर् वी­त­स­क­ल­वि­ष­य- रा­ग­द्वे­षः कश्चित् क­स्य­चि­त् क्वचिद् वि­ष­य­वी­त­रा­ग­द्वे­ष­स्या­पि­वि­ष­यां­त­रे रा­ग­द्वे­ष­द­र्श­ना­त् त­था­वे­दा­र्थ­वि­ष­य एव वी­त­मो­ह­पु­र­ष­स् त­द्व्या­ख्या­ता­ऽ­भ्य­नु­ज्ञा­य­ते न स­क­ल­वि­ष­ये­क­स्य­चि­त् क्वचित् सा­ति­श­य­ज्ञा­न­स­द्भा­वे ऽपि विष- ०५यां­तु­रे­षु अ­ज्ञा­न­द­र्श­ना­त् न च स­क­ल­वि­ष­य­रा­ग­द्वे­ष­प्र­क्ष­यो­ज्ञा­न­प्र­क­र्षो वा वेदार्थं व्या­च­क्षा­ण­स्यो­प­यो­गी यो हि य­द्व्या­च­ष्टे तस्य त­द्वि­ष­य­रा­ग­द्वे­षा­ज्ञा­ना­भा­वः­प्रे­क्षा­व­द्भि­र् अ­न्वि­ष्य­ते रा­गा­दि­म­तो वि­प्र­लं­भ­सं­भ­वा­त् न पुनः स­र्व­वि­ष­ये क­स्य­चि­च् छा­स्त्रां­त­रे­य­था­र्थ­व्या­ख्या­न­नि­र्ण­य­वि­गे­धा­त् तथापि त­द­न्वे­ष­णे च­स­र्व­ज्ञ­वी­त­रा­ग एव सर्वस्य शास्त्रस्य व्या­ख्या­ता­भ्यु­प­गं­त­व्य इ­त्य­स­र्व­ज्ञ­शा­स्त्र­व्या­ख्या­न­व्य­व­हा­रो नि­खि­ल­ज­न­प्र­सि­द्धो ऽपि न भवेत् । न चैदं यु­गी­न­शा­स्त्र­व्या­ख्या­ता क­श्चि­त्प्र­क्षी­णा­शे­ष­रा­ग­द्वे­षः सर्वज्ञः प्र­ती­य­ते इ­ति­नि­य­त­वि­ष­य- १०शा­स्त्रा­र्थ­प­रि­ज्ञा­नं त­द्वि­ष­य­रा­ग­द्वे­ष­र­हि­त­त्वं च­य­था­र्थ­व्या­ख्या­न­नि­बं­ध­नं त­द्व्या­ख्या­तु­र् अ­भ्यु­प­गं­त­व्यं­त­च् च वे­दा­र्थ­व्या­च­क्षा­ण­स्या­पि­ब्र­ह्म­प्र­जा­प­ति­म­नु­प्र­मु­ख­जै­नि­न्या­दे­र् विद्यते एव त­स्य­वे­दा­र्थ­वि­ष­या­ज्ञा­न­रा­ग­द्वे­ष- वि­क­ल­त्वा­द् अन्यथा त­द्व्या­ख्या­न­स्य शि­ष्ट­प­र­म्प­र­या­प­रि­ग्र­ह­वि­रो­धा­त् ततो वेदस्य व्याख्याता त­द­र्थ­ज्ञ एव न पुनः सर्वज्ञः त­द्वि­ष­य­रा­ग­द्वे­ष­र­हि­त एव न पु­नः­स­क­ल­वि­ष­य­रा­ग­द्वे­ष­शू­न्यो यतः सर्वज्ञो वी­त­रा­ग­श् च पु­रु­ष­वि­शे­षः क्षम्यते इति केचित् ते ऽपि न मी­मां­स­का­, स­क­ल­स­म­य­व्या­ख्या­न­स्य य­था­र्थ­भा­वा­नु­षं­गा­त् । १५स्यान् मतं स­म­यां­त­रा­णां व्याख्यानं न य­था­र्थं­बा­ध­क­प्र­मा­ण­स­द्भा­वा­त् प्र­सि­द्ध­मि­थ्यो­प­दे­श­व्या­ख्या­न­व­त् इति तद् अपि न वि­चा­र­क्ष­मं वे­द­व्या­ख्या­न­स्या­पि­बा­ध­क­स­द्भा­वा­त् यथैव हि सु­ग­त­क­पि­ला­दि­स­म­यां­त­रा­णां प­र­स्प­र­वि­रु­द्धा­र्था­भि­धा­यि­त्वं बाधकं तथा भावनानियोगवि­धि­धा­त्व­र्था­दि­वे­द­वा­क्या­र्थ­व्या­ख्या­ना­ना- म् अपि त­त्प्र­सि­द्ध­म् एव । न चैचेषां मध्ये भा­व­ना­मा­त्र­स्य­नि­यो­ग­मा­त्र­स्य वा वे­द­वा­क्या­र्थ­स्या­न्य­यो­ग­व्य­व­च्छे- देन निर्णयः कर्तुं शक्यते सर्वथा वि­शे­षा­भा­वा­त्त­त्रा­क्षे­प­स­मा­धा­ना­नां स­मा­न­त्वा­द् इति दे­वा­ग­मा­लं­कृ­तौ २०त­त्त्वा­र्था­लं­का­रे वि­द्या­न­न्द­म­हो­द­ये च वि­स्त­र­तो नि­र्णी­तं­प्र­ति­प­त्त­व्यं ततो न के­न­चि­त् पु­रु­षे­ण व्याख्याता- द् वेदाद् ध­र्मा­द्यु­प­दे­शः स­म­व­ति­ष्ठ­ते­, नाप्य् अ­व्या­ख्या­ता­त्­, तस्य स्वयं स्वा­र्थ­प्र­ति­पा­द­क­त्वे­न­त­द­र्थ­वि­प्र­ति­प­त्त्य­भा­व- प्रं­स­गा­त् । दृश्यते च त­द­र्थ­वि­प्र­ति­प­त्ति­र् वे­द­वा­दि­ना­म् इतिन वेदाद् ध­र्मा­द्यु­प­दे­श­स्य संभवः । पु­रु­ष­वि­शे­षा­द् एव स­र्व­ज्ञ­वी­त­रा­गा­त् तस्य सं­भ­वा­त् ततो न­ध­र्मा­द्यु­प­दे­शा­सं­भ­वः पु­रु­ष­वि­शे­ष­स्य सिद्धेः यः­स­र्व­ज्ञ­र­हि­तं जग- त् सा­ध­ये­द् इति कुतो ऽ­र्था­प­त्तिः स­र्व­ज्ञ­स्य बाधिका । य­दि­पु­न­र् आगमः स­र्व­ज्ञ­स्य बाधकः तदाप्य् अ­सा­व­पौ­रु­षे­यः २५पौ­रु­षे­यो वा, न तावद् अ­पौ­रु­षे­य­स् तस्य कार्याद् अ­र्था­द­न्य­त्र परैः प्र­मा­ण्या­नि­ष्टे­र् अ­न्य­था­नि­ष्टा­सि­द्धि­प्र­सं­गा­त्­, नापि पौ­रु­षे­य­स् त­स्या­स­र्व­ज्ञ­पु­रु­ष­प्र­णी­त­स्य प्र­मा­ण्या­नु­प­प­त्तेः­स­र्व­ज्ञ­प्र­णी­त­स्य तु प­रे­षा­म् अ­सि­द्धे­र् अन्यथा स­र्व­ज्ञ­सि­द्धेः ततस् त­द­भा­वा­यो­गा­द् इति न प्र­भा­क­र­म­ता­नु­सा­रि­णां­प्र­त्य­क्षा­दि­प्र­मा­णा­ना­म् अ­न्य­त­म­म् अपि प्रमाणं स­र्व­ज्ञा­भा- वा­सा­ध­ना­या­लं यतः स­र्व­ज्ञ­बा­ध­क­म् अ­भि­धी­य­ते । भ­ट्ट­म­ता­नु­सा­रि­णा­म् अपि स­र्व­ज्ञ­स्या­भा­व­सा­ध­न­म् अभाव- प्रमाणं नो­प­प­द्य­त एव तद् धि­स­दु­प­लं­भ­प्र­मा­ण­पं­च­क­नि­वृ­त्ति­रू­पं सा च­स­र्व­ज्ञ­वि­ष­य­स­दु­प­लं­भ­क- ३०प्र­मा­ण­पं­च­क­नि­वृ­त्ति­र् आत्मनः प­रि­णा­मो वा वि­ज्ञा­नं­वा­न्य­व­स्तु­नि स्याद् ग­त्यं­त­रा­भा­वा­त् । न ताव- त् स­र्व­ज्ञ­वि­ष­य­प्र­त्य­क्षा­दि­प्र­मा­ण­रू­पे­णा­त्म­नः प­रि­णा­मः­स­र्व­ज्ञ­स्या­भा­व­सा­ध­कः सत्य् अपि सर्वज्ञे त­त्सं­भ­वा­त् त­द्वि­ष­य­स्य ज्ञा­न­स्या­सं­भ­वा­त् त­स्या­तीं­द्रि­य­त्वा­त्प­र­चे­तो­वृ­त्ति­वि­शे­ष­व­त् । नापि नि­षे­ध्या­त् स­र्व­ज्ञा­द् अ­न्य­व­स्तु­नि वि­ज्ञा­नं­, त­दे­क­ज्ञा­न­सं­स­र्गि­णः क­स्य­चि­द् वस्तुनो ऽ­भा­वा­त्घ­टै­क­ज्ञा­न­सं­स­र्गि­भू­त­ल­व­त् न हि यथा घट- भू­त­ल­यो­श् चा­क्षु­षै­क­ज्ञा­न­सं­स­र्गा­त् के­व­ल­भू­त­ले­प्र­ति­षे­ध्या­द् घटाद् अन्यत्र वस्तुनि वि­ज्ञा­नं­घ­टा­भा­व­व्य­व- ३५हारं सा­ध­य­ति तथा प्र­ति­षे­ध्या­त् स­र्व­ज्ञा­द् अन्यत्र व­स्तु­नि­वि­ज्ञा­नं न त­द­भा­व­सा­ध­न­स­म­र्थं सं­भ­व­ति स­र्व­ज्ञ­स्या­तीं­द्रि­य­त्वा­त् त­द्वि­ष­य­ज्ञा­न­स्या­सं­भ­वा­त्त­दे­क­ज्ञा­न­सं­स­र्गि­णो ऽ­स्म­दा­दि­प्र­त्य­क्ष­स्य क­स्य­चि­द् व­स्तु­नो­ऽ­भ्यु- प­ग­मा­द् अ­नु­मा­ना­द्ये­क­ज्ञा­ने­न स­र्व­ज्ञ­त­द­न्य­व­स्तु­नोः­सं­स­र्गा­त् स­र्व­ज्ञै­क­ज्ञा­न­सं­स­र्गि­णि क्वचिद् अ­नु­मे­ये ऽ­र्थे­ऽ­नु- १ भाट्टाः । २ प्रा­मा­क­राः । ३ वे­दा­न्ति­नः । ५९मा­न­ज्ञा­नं सं­भ­व­त्य् एवेति चेत्र तथा क्व­चि­त्स­र्व­ज्ञ­स्य सि­द्धि­प्र­सं­गा­त् सर्वत्र सर्वदा स­र्व­स्य­स­र्व­ज्ञ­स्या­भा­वे क­स्य­चि­द् व­स्तु­न­स् ते­नै­क­ज्ञा­न­सं­स­र्गा­यो­गा­त्त­द­न्य­व­स्तु­वि­ज्ञा­न­ल­क्ष­णा­द् अ­भा­व­प्र­मा­णा­त्स­र्व­ज्ञा­भा­व­सा­ध­न­वि­रो­धा­त् । किं च गृहीत्वा नि­षे­ध्या­धा­र­व­स्तु­स­द्भा­वं स्मृत्वा च­त­त्प्र­ति­यो­गि­नं नि­षे­ध्य­म् अर्थं नास्तीति ज्ञानं मा­न­स­म् अ­क्षा­न­पे­क्षं जायत इति येषां दर्शनं ते­षां­नि­षे­ध्य­स­र्व­ज्ञा­धा­र­भू­तं त्रिकालं भु­व­न­त्र­यं च ०५कु­त­श्चि­त् प्र­मा­णा­द् ग्राह्यं त­त्प्र­ति­यो­गी च प्र­ति­षे­ध्यः­स­र्व­ज्ञः स्मर्त्तव्य ए­वा­न्य­था तत्र ना­स्ति­ता­ज्ञा­न­स्य मा­न­स­स्या­नु­प­प­त्ते­र् न च­नि­षे­ध्या­धा­र­त्रि­का­ल­ज­ग­त्र­य­स­द्भा­व­ग्र­ह­णं कु­त­श्चि­त्प्र­मा­णा­न् मी­मां­स­क­स्या­स्ति नापि प्र­ति­षे­ध्य­स­र्व­ज्ञ­स्य स्मरणं त­स्य­प्रा­ग­न­नु­भू­त­त्वा­त् पूर्वं त­द­नु­भ­वे वा क्वचित् स­र्व­त्र­स­र्व­दा सर्वज्ञा- भा­व­सा­ध­न­वि­रो­धा­त्­, ननु च प­रा­भ्यु­प­ग­मा­त् स­र्व­ज्ञः­सि­द्ध­स् त­दा­धा­र­भू­तं च त्रिकालं भु­व­न­त्र­यं सिद्धं, तत्र श्रु­त­स­र्व­ज्ञ­स्म­र­ण­नि­मि­त्तं त­दा­धा­र­व­स्तु­ग्र­ह­ण­नि­मि­त्तं­च सर्वज्ञे ना­स्ति­ता­ज्ञा­नं मा­न­स­म् अ­क्षा­न­पे­क्षं युक्त- १०म् एवेति चेन् न । स्वे­ष्ट­बा­ध­न­प्र­सं­गा­त् प­रा­भ्यु­प­ग­म­स्य हि­प्र­मा­ण­सि­द्ध­त्वे तेन सिद्धं सर्वज्ञं प्र­ति­षे­ध­तो ऽभाव- प्र­मा­ण­स्य त­द्बा­ध­न­प्र­सं­गा­त् त­स्या­प्र­मा­ण­त्वे न त­तो­नि­षे­ध्या­धा­र­व­स्तु­ग्र­ह­णं नि­षे­ध्य­स­र्व­ज्ञ­स्म­र­णं वा तथ्यं स्यात् त­द­भा­वे तत्र सर्वज्ञे ऽ­भा­व­प्र­मा­णं न­प्रा­दु­र् भवेद् इति तद् एव स्वे­ष्ट­बा­ध­नं दु­र्वा­र­म् आयातं । नन्वेकं मि­थ्यै­कां­त­स्य प्र­ति­षे­धः स्या­द्वा­दि­भिः कथं वि­धी­य­ते­त­स्य क्वचित् क­थं­चि­त् क­दा­चि­द् अ­नु­भ­वा­भा­वे स्मरणा- सं­भ­वा­त् त­स्या­न­नु­स्म­र्य­मा­ण­स्य प्र­ति­षे­धा­यो­गा­त् क्व­चि­दा­चि­त्त­द­नु­भ­वे वा सर्वथा त­त्प्र­ति­षे­ध­वि­रो­धा­त् १५प­रा­भ्यु­प­ग­मा­त् प्र­सि­द्ध­स्य मि­थ्यै­कां­त­स्य स्म­र्य­मा­ण­स्य­प्र­ति­षे­धे ऽपि स प­रा­भ्यु­प­ग­मः प्र­मा­ण­म् अ­प्र­मा­णं वा, यदि प्रमाणं तदा तेनैव मि­थ्यै­कां­त­स्या­भा­व­सा­ध­ना­य­प्र­व­र्त­मा­नं प्रमाणं बाध्यते इति स्या­द्वा­दि­ना­म् अपि स्वे­ष्ट­बा­ध­नं­, यदि पुनर् अ­प्र­मा­णं प­रा­भ्यु­प­ग­म­स् त­दा­पि­त­तः सिद्धस्य मि­थ्यै­कां­त­स्य स्म­र्य­मा­ण­स्य नास्तीति ज्ञानं प्र­जा­य­मा­नं मिथ्यैव स्याद् इति तद् एव स्वे­ष्ट­बा­ध­नं­प­रे­षा­म् इवेति न मंतव्य स्या­द्वा­दि­ना­म् अ­ने­कां­त­सि­द्धे­र् एव मि­थ्यै­कां­त­नि­षे­ध­न­स्य व्य­व­स्था­ना­त् प्र­मा­ण­तः प्र­सि­द्धे­हि ब­हि­रं­त­र् वा वस्तुन्य् अ­ने­कां­ता­त्म­नि त­त्रा­ध्या­रो­प्य- २०माणस्य मि­थ्यै­कां­त­स्य द­र्श­न­मो­हो­द­या­कु­लि­त­चे­त­सां बु­द्धौ­वि­प­री­ता­भि­नि­वे­श­स्य प्र­ति­भा­स­मा­न­स्य प्रति- बेधः क्रियते प्र­ति­षे­ध­व्य­व­हा­रो वा प्र­व­र्त­ते­वि­प्र­ति­प­न्न­प्र­त्या­य­ना­य स­न्न­यो­प­न्या­सा­त् । न चैवम् अ­स­र्व­ज्ञ- ज­ग­त्सि­द्धे­र् एव स­र्व­ज्ञ­प्र­ति­षे­धो युज्यते तस्याः कु­त­श्चि­त्प्र­मा­णा­द् अ­सं­भ­व­स्य स­म­र्थ­ना­त् तद् एवम् अ­भा­व­प्र­मा­ण­स्या- पि स­र्व­ज्ञ­बा­ध­क­स्य­स­दु­प­लं­भ­क­प्र­मा­ण­पं­च­क­व­द­सं­भ­वा­दे­शां­त­र­का­लां­त­र­पु­रु­षां­त­रा­पे­क्ष­या­ऽ­पि त­द्बा­ध­क­शं- का­न­व­का­शा­त् सिद्धः सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णः­स­र्व­ज्ञः स्व­सु­खा­दि­व­त् सर्वत्र व­स्तु­सि­द्धौ सु­नि­र्णी­ता- २५सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्व­म् अं­त­रे­णा­श्वा­स­नि­बं­ध­न­स्य­क­स्य­चि­द् अ­भा­वा­त् । स च वि­श्व­त­त्वा­नां ज्ञा­ता­र्ह­न्न् एव परमे- श्व­रा­दे­र् वि­श्व­त­त्व­ज्ञ­ता­निं­रा­क­र­णा­द् ए­वा­व­सी­य­ते । स ए­व­क­र्म­भू­भृ­तां भेत्ता नि­श्ची­य­ते ऽन्यथा तस्य वि­श्व­त­त्व- ज्ञ­ता­नु­प­प­त्तेः । स्याद् आकूतं कर्मणां का­र्य­का­र­ण­सं­ता­ने­न­प्र­र्व­त­मा­ना­ना­म् अ­ना­दि­त्वा­द् वि­ना­श­हे­तो­र् अ­भा­वा­त् कथं क­र्म­भू­भृ­तां भेत्ता वि­श्व­त­त्त्व­ज्ञो ऽपि क­श्चि­द्व्य­व­स्था­प्य­ते इति तद् अप्य् असत् वि­प­क्ष­प्र­क­र्ष­प­र्यं­त­ग­म­ना­त्क­र्म­णां सं­ता­न­रू­प­त­या­ना­दि­त्वे ऽपि प्र­क्ष­य­प्र­सि­द्धेः न ह्य­ना­दि­सं­त­ति­र् अपि शी­त­स्प­र्शः क्वचिद् वि­प­क्ष­स्यो­ष्ण­स्प­र्श­स्य­प्र­क- ३०र्ष­प­र्यं­त­ग­म­ना­न् निर्मूलं प्र­ल­य­म् उ­प­ब्र­ज­न्नो­प­ल­ब्धो नापि का­र्य­का­र­ण­रू­प­त­या बी­जां­कु­र­सं­ता­नो वा­ना­दि­र­पि प्रति- प­क्ष­भू­त­द­ह­ना­न् नि­र्द­ग्ध­की­जो नि­र्द­ग्धां­कु­रो वा न­प्र­ती­य­त इति वक्तुं शक्यं, यतः क­र्म­भू­भृ­तां सं­ता­नो­ना­दि­र­पि क्वचित् प्र­ति­प­क्ष­स् आ­त्मी­भा­वा­न् न प्र­क्षी­य­ते ततो य­था­शी­त­स्यो­ष्ण­स्प­र्श­प्र­क­र्ष­वि­शे­षे­ण कश्चिद् भेत्ता त­था­क­र्म­भू- भृतां त­द्वि­प­क्ष­प्र­क­र्ष­वि­शे­षे­ण भेत्ता भ­ग­वा­न्वि­श्व­त­त्व­ज्ञ इति सु­नि­श्चि­तं नश्चेतः कः पुनः क­र्म­भू­भृ­तां विपक्ष इति चेद् उच्यते । ३५तेषाम् आ­गा­मि­नां तावद् विपक्षः सं­व­रो­म­तः तपसा सं­चि­ता­नां तु निर्जरा क­र्म­भू­भृ­तां ॥ १११ ॥ द्विविधा हि क­र्म­भू­भृ­तः केचिद् आ­गा­मि­नः प­रे­पू­र्व­भ­व­सं­ता­न­सं­चि­ता­स् त­त्रा­गा­मि­नां क­र्म­भू­भृ­तां विपक्ष- स् तावत् सं­व­र­स् तस्मिन् सति तेषाम् अ­नु­त्प­त्तेः संवरो हि­क­र्म­णा­मा­श्र­व­नि­रो­धः स­चा­श्र­वो मि­थ्या­द­र्श­ना­वि­र­ति- ६०प्र­मा­द­क­षा­य­यो­ग­वि­क­ल्पा­त् पं­च­वि­ध­स् तस्मिन् स­ति­क­र्म­णा­मा­स्र­वा­त् क­र्मा­ग­म­न­हे­तो­र् आस्रव इति व्यप- देशात् कर्माण्य् आ­स्र­वं­त्य् आ­ग­च्छं­ति यस्माद् आत्मनि स­आ­स्र­व इति नि­र्व­च­ना­त् स एव हि वं­ध­हे­तु­र् वि­नि­श्चि­तः प्रा­ग्वि­शे­षे­ण । मि­थ्या­ज्ञा­न­स्य मि­थ्या­द­र्श­ने ऽ­ṃ­त­र्भा­वा­त्त­न्नि­रो­धः पुनः कार्त्स्न्यतो देशतो वा तत्र का- र्त्स्न्यतो गुप्तिभिः स­म्य­ग्यो­ग­नि­ग्र­ह­ल­क्ष­णा­भि­र् वि­धी­य­ते । स­मि­ति­ध­र्मा­नु­प्रे­क्षा­प­री­ष­ह­ज­य­चा­रि­त्रै­स् तु देशत- ०५स् त­न्नि­रो­धः सिद्धः स­म्य­ग्यो­ग­नि­ग्र­ह­स् तु सा­क्षा­द­यो­ग­के­व­लि­न­श्च­र­म् अ­क्ष­ण­प्रा­प्त­स्य प्रोच्यते त­स्यै­व­स­क­ल­क­र्म- भू­भृ­न्नि­रो­ध­नि­वं­ध­न­त्व­सि­द्धेः स­म्य­ग्द­र्श­ना­दि­त्र­य­स्य­च­र­म­क्ष­ण­प­रि­प्रा­प्त­स्य साक्षान् मो­क्ष­हे­तो­स् त­था­भि­धा­ना­त् पूर्वत्र गु­ण­स्था­ने त­द­भा­वा­द् यो­ग­स­द्भा­वा­त्स­यो­ग­के­व­लि­क्षी­ण­क­षा­यो­प­शां­त­क­षा­य­गु­ण­स्था­ने ततो 'पि पूर्वत्र सू­क्ष्म­सां­प­रा­या­नि­वृ­त्ति­वा­द­र­सां पराये चा­पू­र्व­क­र­णे­चा­प्र­म­त्ते च क­षा­य­यो­ग­वि­शि­ष्ट­स­द्भा­वा­त् ततो 'पि पू- र्वत्र प्र­म­त्त­गु­ण­स्था­ने प्र­मा­द­क­षा­य­यो­ग­नि­र्णी­ते­सं­य­ता­सं­य­त­स­म्य­ग्दृ­ष्टी­गु­ण­स्था­ने प्र­मा­द­क­षा­य­वि­शि­ष्ट- १०योगानां ततो 'पि पू­र्व­स्मि­न् गु­ण­स्था­न­त्र­ये­क­षा­य­प्र­मा­दा­वि­र­त­मि­थ्या­द­र्श­न­वि­शि­ष्ट­यो­ग­स­द्भा­व­नि­श्च­या­त् । योगो हि त्रिविधः का­या­दि­भे­दा­त् ऽ का­य­वा­ङ्म­नः­क­र्म योगः, इति सू­त्र­का­र­व­च­ना­त् का­य­व­र्ग­णा­लं- बनो ह्य् आ­त्म­प्र­दे­श­प­रि­स्पं­दः का­य­यो­गो वा­ग्व­र्ग­णा­लं­ब­नो­वा­ग्यो­गो म­नो­व­र्ग­णा­लं­ब­नो म­नो­यो­गः ऽस आ­स्र­व­, इति व­च­ना­त् मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­या­णा­म् आ­स्र­व­त्वं­न स्याद् इति न मंतव्यं योगस्य स­क­ला­श्र­व- व्या­प­क­त्वा­त् त­द्ग्र­ह­णा­द् एव तेषां प­रि­ग्र­हा­त् त­न्नि­ग्र­हे­ते­षा­न् नि­ग्र­हा­प्र­सि­द्धेः यो­ग­नि­ग्र­हे मि­थ्या­द­र्श­ना­दी­नां­नि­ग्र- १५हः सिद्ध ए­वा­यो­ग­के­व­लि­नि­, त­द­भा­वा­त् क­षा­य­नि­ग्र­हे­त­त्पू­र्वा­स्र­व­नि­रो­ध­व­त् क्षी­ण­क­षा­ये­, प्र­मा­द­नि­ग्र­हे पू­र्वा­स्र­व­नि­रो­ध­व­द­प्र­म­त्ता­दौ । स­र्वा­वि­र­ति­नि­रो­धे­त­त्पू­र्वा­स्र­व­मि­थ्या­द­र्श­न­नि­रो­ध­व­च् च, प्र­म­त्ते­सं­य­ता­सं­य­ते च । मि­थ्या­द­र्श­न­नि­रो­धे त­त्पू­र्वा­स्र­व­नि­रो­ध­व­च् च­सा­सा­द­ना­दौ । पू­र्व­पू­र्वा­स्र­व­नि­रो­धे ह्य् उ­त्त­रा­स्र­व­नि­रो­धः साध्य एव न पुनर् उ­त्त­रा­स्र­व­नि­रो­धे पू­र्वा­स्र­व­नि­रो­ध­स्त­त्र तस्य सि­द्ध­त्वा­त् का­या­दि­यो­ग­नि­रो­धे ऽप्य् एवं वक्त- व्यं तत्राप्य् उ­त्त­र­यो­ग­नि­रो­धे­पू­र्व­यो­ग­नि­रो­ध­स्या­व­श्यं­भा­वा­त् का­य­यो­ग­नि­रो­धे हि­त­त्पू­र्व­वा­ङ्मा­न­स- २०निरोधः सिद्ध एव वा­ग्यो­ग­नि­रो­धे च म­नो­यो­ग­नि­रो­धः­पू­र्व­यो­ग­नि­रो­धे तू­त्त­र­यो­ग­नि­रो­धो भाज्यत इति स­क­ल­यो­ग­नि­रो­ध­ल­क्ष­ण­या प­र­म­गु­प्त्या­स­क­ला­स्र­व­नि­रो­धः प­र­म­सं­व­रः सिद्धः । स­मि­त्या­दि­भिः पुन- र् अपरः संवरो देशत ए­वा­स्र­व­नि­रो­ध­स­द्भा­वा­त् तत्र हि यो­य­दा­स्र­व­प्र­ति­प­क्षः स तस्य संवर इति यथायो- गम् आ­ग­मा­वि­रो­धे­ना­भि­धा­नी­यं क­र्मा­ग­म­न­का­र­ण­स्या­स्र­व­स्य­नि­रो­धे क­र्म­भू­भृ­ता­म् आ­गा­मि­ना­म् अ­नु­त्प­त्ति­सि­द्धे- र् अन्यथा तेषाम् अ­हे­तु­क­त्वा­प­त्तेः सर्वस्य सं­सा­रि­णः­स­र्व­क­र्मा­ग­म­न­प्र­स­क्ते­श् च ततः संवरो वि­प­क्षः­क­र्म­भू­भृ- २५ताम् आ­गा­मि­ना­म् इति स्थितं सं­चि­ता­नां तु निर्ज्जरा विपक्षः साच द्वि­वि­धा­नु­प­क्र­मो­प­क्र­मि­की च तत्र पूर्वा य­था­का­लं सं­सा­रि­णः स्यात् उ­प­क्र­म­की तु त­प­सा­द्वा­द­श­वि­धे­न साध्यते सं­व­र­व­त्­, य­थै­व­हि तपसा संचि- तानां क­र्म­भू­भृ­तां निर्ज्जरा वि­धी­य­ते य­था­ऽ­ऽ­गा­मि­नां­सं­व­रो­पी­ति सं­चि­ता­नां कर्मणां निर्जरा विपक्षः प्र­ति­पा­द्य­ते । अ­थै­त­स्य कर्मणां वि­प­क्ष­स्य­प­र­म­प्र­क­र्षः कुतः प्रसिद्धो यतस् तेषाम् आ­त्यं­ति­कः­क्ष­यः स्याद् इत्य् आह "­त­त्प्र­क­र्षः पुनः सिद्धः परमः प­र­मा­त्म­नि । ३०ता­र­त­म्य­वि­शे­ष­स्य सिद्धेर् उ­ष्ण­प्र­क­र्ष­व­त् ॥ ११२ ॥ यस्य ता­र­त­म्य­प्र­क­र्ष­स् तस्य क्वचित् परमः प्र­क­र्षः­सि­द्ध्य­ति य­थो­ष्ण­स्य­, ता­र­त­म्य­प्र­क­र्ष­श् च कर्मणां वि­प­क्ष­स्य­सं­व­र­नि­र्ज­रा­ल­क्ष­ण­स्या­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दि­गु­ण­स्था­न­वि­शे­षे­षु­प्र­मा­ण­तो नि­श्ची­य­ते तस्मा- त् प­र­मा­त्म­नि तस्य परमः प्रकर्षः सि­द्ध्य­ती­त्य् अ­व­ग­म्य­ते । दुः­खा­दि­प्र­क­र्षे­ण व्य­भि­चा­र इति चेन् न दुःखस्य स­प्त­म­न­र­क­भू­मौ न­र­का­णां प­र­म­प्र­क­र्षा­सि­द्धेः­स­र्वा­र्थ­सि­द्धौ देवानां सां­सा­रि­क­सु­ख­प­र­म­प्र­क­र्ष­व­त् । एतेन ३५क्रो­ध­मा­न­मा­या­लो­भा­नां ता­र­त­म्ये­न व्य­भि­चा­र­शं­का नि­र­स्ता­ते­षा­म् अ­भ­व्ये­षु मि­थ्या­दृ­ष्टि­षु च प­र­म­प्र­क­र्ष- सिद्धेस् त­त्प्र­क­र्षो हि परमो ऽ­नं­ता­नु­बं­धि­त्व­ल­क्ष­ण­स्स च तत्र प्रसिद्धः क्रो­धा­दी­ना­म् अ­नं­ता­नु­बं­धि­नां तत्रस- द्भावात् । ज्ञा­न­हा­नि­प्र­क­र्षे­ण व्य­भि­चा­र इति चेन् न त­स्या­पि­क्षा­यो­प­श­मि­क­स्य ही­य­मा­न­त­या प्र­कृ­ष्य­मा­ण- ६१स्य प्र­सि­द्ध­स्य के­व­लि­नि प­र­म­प्र­क­र्ष­सि­द्धेः­क्षा­यि­क­स्य तु हानेर् ए­वा­नु­प­ल­ब्धेः कुतस् त­त्प्र­क­र्षो ये­न­व्य­भि- चारः शक्यते । के पुनः क­र्म­भू­भृ­तो एषां वि­प­क्षः­प­र­म­प्र­क­र्ष­भा­क् साध्यत इत्य् आ­रे­का­या­म् इदम् आह कर्माणि द्वि­वि­धा­न्य­त्र द्र­व्य­भा­व­वि­क­ल्प­तः । द्र­व्य­क­र्मा­णि जीवस्य पु­द्ग­ला­त्मा­न्य­ने­क­धा ॥ ११३ ॥ ०५भा­व­क­र्मा­णि चै­त­न्य­वि­व­र्त्ता­त्मा­नि भांति नुः । क्रो­धा­दी­नि स्व­वे­द्या­नि क­थं­चि­च् चि­द­भे­द­तः ॥ ११४ ॥ त­त्स्कं­ध­रा­श­यः प्रोक्ता भूभृतो ऽत्र स­मा­धि­तः । जीवाद् वि­श्ले­ष­णं भेदः सं­ता­ना­त्यं­त­सं­क्ष­यः ॥ ११५ ॥ जीवं प­र­तं­त्री­कु­र्वं­ति स प­र­तं­त्री­क्रि­य­ते वा यैस्तानि क­र्मा­णि­, जीवेन वा मि­थ्या­द­र्श­ना­दि­प­रि­णा­मैः क्रियंत १०इति कर्माणि तानि द्वि­प्र­का­रा­णि द्र­व्य­क­र्मा­णि भा­व­क­र्मा­णि चतत्र द्र­व्य­क­र्मा­णि ज्ञा­ना­व­र­णा­दी­न् यष्टौ मूल- प्र­कृ­ति­भे­दा­त् त­था­ऽ­ष्ट­च­त्वा­रिं­श­दु­त्त­र­श­त­मु­त्त­र­प्र­कृ­ति­वि­क­ल्पा­त् त­थो­त्त­रो­प्र­कृ­ति­भे­दा­द् अ­ने­क­प्र­का­रा­णि­ता­नि च पु­द्ग­ल­प­रि­णा­मा­त्म­का­नि जीवस्य पा­र­तं­त्र्य­नि­मि­त्त­त्वा­न्नि­ग­डा­दि­व­त्­, क्रो­धा­दि­भि­र् व्य­भि­चा­र इति चेन् न तेषां जी­व­प­रि­णा­मा­नां पा­र­तं­त्र्य­स्व­रू­पा­त्­, पा­रं­त­त्र्यं हि­जी­व­स्य क्रो­धा­दि­प­रि­णा­मो न पुनः पा­र­तं­त्र्य­नि­मि- त्तं । ननु च ज्ञा­ना­व­र­ण­द­र्श­ना­व­र­ण­मो­ह­नी­यां­त­रा­या­णा­मे­वा­नं­त­ज्ञा­न­द­र्श­न­सु­ख­वी­र्य्य­ल­क्ष­ण­जी­व­स्व­रू­प- १५घा­ति­त्वा­त् पा­रं­त­त्र्य­नि­मि­त्त­त्वं पु­न­र्ना­म­गो­त्र­स­द्वे­द्या­यु­षां तेषाम् आ­त्म­स्व­रू­पा­घा­ति­त्वा­त्पा­र­तं­त्र्य­नि­मि­त्त­त्वा- सिद्धेर् इति प­क्षा­व्या­प­को हेतुर् व­न­स्प­ति­चै­त­न्ये स्वा­प­व­दि­ति चेन् न तेषाम् अपि जी­व­स्व­रू­प­सि­द्ध­त्व­प्र­ति­बं­धि- त्वात् पा­र­तं­त्र्य­नि­मि­त्त­त्वो­प­प­त्तेः कथम् एवं ते­षा­म­घा­ति­क­र्म­त्व­म् इति चेज् जी­व­न्मु­क्ति­ल­क्ष­ण­प­र­मा­र्हं­त्य­ल­क्ष्मी- घा­ति­क­त्वा­भा­वा­द् इति ब्रूमहे ततो न प­क्षा­व्या­प­को हेतुः, नाप्य् अ­न्य­था­नु­प­त्ति­नि­य­म­नि­श्च­य­वि­क­लः पुद्गल- प­रि­णा­मा­त्म­क­सा­ध्य­म् अं­त­रे­ण पा­र­तं­त्र्य­ति­मि­त्त­त्व­स्य­सा­ध­न­स्या­नु­प­प­त्ति­नि­य­म­नि­र्ण­या­त् तानि च स्व­का­र्ये­ण २०य­था­ना­म प्र­ती­य­मा­ने­ना­नु­मी­यं­ते­दृ­ष्ट­का­र­ण­व्य­भि­चा­र­द­दृ­ष्ट­का­र­ण­सि­द्धेः । भा­व­क­र्मा­णि पुनश् चैतन्य- प­रि­णा­मा­त्म­का­नि क्रो­धा­द्या­त्म­प­रि­णा­मा­नां­क्रो­धा­दि­क­र्मो­द­य­नि­मि­त्ता­ना­म् औ­द­यि­क­त्वे ऽपि क­थं­चि­द् आत्म- नो ऽ­न­र्थां­त­र­त्वा­च् चि­द्रू­प­त्वा­वि­रो­धा­त् ज्ञा­न­रू­प­त्वं तुतेषां वि­प्र­ति­षि­द्धं ज्ञा­न­स्यौ­द­यि­क­त्वा­भा­वा­द्ध­र्मा­ध­र्म­योः क­र्म­रू­प­यो­र् आ­त्म­गु­ण­त्वा­न् नौ­द­यि­क­त्वं ना­पि­पु­द्ग­ल­प­रि­णा­मा­त्म­क­त्व­म् इति केचित् ते 'पि न­यु­क्ति­वा­दि­नः कर्म- णाम् आ­त्म­गु­ण­त्वे त­त्पा­र­तं­त्र्य­नि­मि­त­त्वा­यो­गा­त् स­र्व­दा­ऽ­ऽ­त्म­नो­वं­धा­नु­प­प­त्ते­र् मु­क्ति­प्र­सं­गा­त् । न हि यो यस्य २५गुणः स तस्य पा­रं­त­त्र्य­नि­मि­त्तं यथा पृ­थि­व्या­देः­रू­पा­दिः­, आ­त्म­गु­ण­श् च ध­र्मा­ध­र्म­सं­ज्ञ­कं कर्म प­रै­र­भ्यु- प­ग­म्य­त इति न त­दा­त्म­नः पा­रं­त­त्र्य­नि­मि­त्तं स्यात् त­त­ए­व च ऽ­प्र­धा­न­वि­व­र्त्तः शुक्लं कृष्णं च कर्म, इत्य् अपि मिथ्या त­स्या­त्म­पा­र­तं­त्र्य­नि­मि­त्त­त्वा­भा­वे क­र्म­त्वा­यो­गा­द­न्य­था­वि­प्र­सं­गा­त् । प्र­धा­न­पा­रं­त­त्र्य­नि­मि­त्त­त्वा- त् तस्य क­र्म­त्व­म् इति चेन् न प्र­धा­न­स्य तेन वं­धो­प­ग­मे­मो­क्षो­प­ग­मे च पु­रु­ष­क­ल्प­ना­वै­य­र्थ्या­त् । वं­ध­मो­क्ष- फ­ला­नु­भ­व­न­स्य पुरुषे प्र­ति­ष्ठा­ना­न् न­पु­रु­ष­क­ल्प­ना­वै­य­र्थ्या­म् इति चेतद् ए­त­द­सं­व­द्धा­भि­धा­नं­प्र­धा­न­स्य वं­ध­मो­क्षौ­, ३०पु­रु­ष­स् त­त्फ­ल­म् अ­नु­भ­व­ती­ति­कृ­त­ना­शा­कृ­ता­भ्या­ग­म­प्र­सं­गा­त्­, प्र­धा­ने­न हि कृ­तौ­वं­ध­मो­क्षौ न च तस्य तत्फ- ला­नु­भ­व­न­म् इति कृ­त­ना­शः पु­रु­षे­ण तु तौ न कृ­तौ­त­त्फ­ला­नु­भ­व­नं च तस्येत्य् अ­कृ­ता­भ्या­ग­मः कथं प­रि­ह­र्तुं शक्यः । पु­रु­ष­स्य चे­त­न­त्वा­त् फ­ला­नु­भ­व­नं­, न­प्र­धा­न­स्या­चे­त­न­त्वा­द् इति चेन् न मु­क्ता­त्म­नो ऽ­पि­प्र­धा­न­कृ­त­क­र्म­फ- ला­नु­भ­व­ना­नु­षं­गा­त् । मुक्तस्य प्र­धा­न­सं­स­र्गा­भा­वा­न् न­त­त्फ­ला­नु­भ­व­न­म् इति चेत् तर्हि सं­सा­रि­णः प्र­धा­न­सं­स- र्गाद् वं­ध­फ­ला­नु­भ­व­नं सिद्धं तथा च पु­रु­ष­स्यै­व­वं­धः सिद्धः प्र­धा­ने­न सं­स­र्ग­स्य­वं­ध­फ­ला­नु­भ­व­न­नि­मि­त्त- ३५स्य बं­ध­रू­प­त्वा­द् बं­ध­स्यै­व संसर्ग्ग इति ना­म­क­र­णा­त् स­चा­त्म­नः प्र­धा­न­सं­स­र्ग­का­र­ण­म् अं­त­रे­ण न संभव- तीति पु­रु­ष­स्य मि­थ्या­द­र्श­ना­दि­प­रि­णा­म­स् त­त्का­र­ण­म् इ­ति­प्र­त्ये­त­व्यं । प्र­धा­न­प­रि­णा­म­स्यै­व त­त्सं­स­र्ग­का­र­ण- ६२त्वे मु­क्ता­त्म­नो 'पि त­त्सं­स­र्ग­का­र­ण­त्व­प्र­स­क्ते­रि­ति मि­थ्या­द­र्श­ना­दी­नि भा­व­क­र्मा­णि पु­रु­ष­प­रि­णा­मा­त्म­का- न्य् एव पु­रु­ष­स्य प­रि­णा­मि­त्वो­प­प­त्ते­स् त­स्या­प­रि­णा­मि­त्वे­व­स्तु­त्व­वि­रो­धा­न् नि­र­न्व­य­वि­न­श्व­र­क्ष­णि­क­चि­त्त­व­त् । द्र­व्य­क­र्मा­णि तु पु­द्ग­ल­प­रि­णा­मा­त्म­का­न्य् एव प्र­धा­न­स्य­पु­द्ग­ल­प­र्या­य­त्वा­त् पु­द्ग­ल­स्ये­व प्र­धा­न­म् इति नाम क­र­णा­त्­, न च प्र­धा­न­स्य पु­द्ग­ल­प­रि­णा­मा­त्म­क­त्व­म् अ­सि­द्धं­पृ­थि­व्या­दि­प­रि­णा­मा­त्म­क­त्वा­त् पु­रु­ष­स्या­पु­द्ग­ल­द्र­व्य­स्य ०५त­द­नु­प­ल­ब्धि­र् बु­द्ध्य­हं­का­रा­दि­प­रि­णा­मा­त्म­क­त्वा­त् न हि­प्र­धा­ने बु­द्ध्या­दि­प­रि­णा­मो घ­ट­ते­, तथा हि न प्रधानं बु­द्ध्या­दि­प­रि­णा­मा­त्म­कं पृ­थि­व्या­दि­प­रि­णा­मा­त्म­क­त्वा­द् यत् तु­बु­द्ध्या­दि­प­रि­णा­मा­त्म­कं तन् न पृ­थि­व्या­दि- प­रि­णा­मा­त्म­कं दृष्टं यथा पु­रु­ष­द्र­व्यं तथा च प्र­धा­नं­त­स्मा­न् न बु­द्ध्या­दि­प­रि­णा­मा­त्म­कं । पु­रु­ष­स्य बु­द्ध्या­दि­प­रि­णा­मा­त्म­क­त्वा­सि­द्धे­र् न वै­ध­र्म्य­दृ­ष्टां­त­ते­ति­चे­न् न तस्य त­त्सा­ध­ना­त् तथा हि बु­द्ध्या­दि­प­रि­णा- मात्मकः पु­रु­ष­श् चे­त­न­त्वा­द् यस् तु न­बु­द्ध­या­दि­प­रि­णा­मा­त्म­कः स न चेतनो दृष्टो यथा घ­टा­दि­श्चे­त­न­श् च पुरुष- १०स् तस्माद् बु­द्ध्या­दि­प­रि­णा­मा­त्म­क इति स­म्य­ग­नु­मा­ना­त्­, त­था­का­श­प­रि­णा­मा­त्म­क­त्व­म् अपि प्र­धा­न­स्य न घ­ट­ते­मू­र्ति­म­त्पृ­थि­व्या­दि­प­रि­णा­मा­त्म­क­स्या­मू­र्ता­का­श­प­रि­णा­मा­त्म­क­त्व­वि­रो­धा­द्घ­टा­दि­व­त् । शब्दादि- त­न्मा­त्रा­णां तु पु­द्ग­ल­द्र­व्य­प­रि­णा­मा­त्म­क­त्व­म् ए­व­क­र्में­द्रि­य­द्र­व्य­म­नो­व­त् भा­व­म­नो­बु­द्धीं­द्रि­या­णां तु­पु­रु­ष­प- रि­णा­मा­त्म­क­त्व­सा­ध­ना­न् न जी­व­पु­द्ग­ल­द्र­व्य­व्य­ति­रि­क्तं­द्र­व्यां­त­र­म् अन्यत्र ध­र्मा­ध­र्मा­का­श­का­ल­द्र­व्ये­भ्य इति न प्रधानं नाम त­त्त्वां­त­र­म् अस्ति स­त्त्व­र­ज­स्त­म­सा­म् अ­पि­द्र­व्य­भा­व­रू­पा­णां पु­द्ग­ल­द्र­व्य­पु­रु­ष­द्र­व्य­प­रि­णा­म­त्वो- १५प­प­त्ते­र् अन्यथा त­द­घ­ट­ना­द् इति द्र­व्य­क­र्मा­णि­पु­द्ग­ला­त्म­का­न्य् एव सिद्धानि भा­व­क­र्म­णां­जी­व­प­रि­णा­म­त्व­सि­द्धे- स् तानि च द्र­व्य­क­र्मा­णि पु­द्ग­ल­स्कं­ध­रू­पा­णि प­र­मा­णू­नां­क­र्म­त्वा­नु­प­त्ते­स् तेषां जी­व­स्व­रू­प­प्र­ति­बं­ध­क­त्वा­भा­वा- द् इति क­र्म­स्कं­ध­सि­द्धि­स् ते च क­र्म­स्कं­धा बहव इ­ति­क­र्म­स्कं­ध­रा­श­यः सिद्धास् ते च भूभृत इव भूभृत इति व्य­प­दि­श्यं­ते स­मा­धि­व­च­ना­त् तेषां क­र्म­भू­भृ­तां भे­दो­वि­श्ले­ष­ण­म् एव न पुनर् अ­त्यं­त­सं­क्ष­यः स­तो­द्र­व्य­स्यां­त्यं­त- वि­ना­शा­नु­प­प­त्तेः प्र­सि­द्ध­त्वा­त् तत एव क­र्म­भू­भृ­तां­भे­त्ता भ­ग­वा­न् प्रोक्तो न पुनर् वि­ना­श­यि­ते­ति नि­र­व­द्या­म् इदं २०भेत्तारं क­र्म­भू­भृ­तां ज्ञातारं वि­श्व­त­त्त्वा­ना­म् इ­ति­वि­शे­ष­णा­द्वि­त­यं मो­क्ष­मा­र्ग­स्य ने­ता­र­म् इति वि­शे­ष­ण­व­त् ॥ कः­पु­न­र्मो­क्ष इत्य् आह । स्वा­त्म­ला­भ­स् ततो मोक्षः कृ­त्स्न­क­र्म­क्ष­या­त्म­तः नि­र्ज्ज­रा­सं­व­रा­भ्यां तु स­र्व­स­द्वा­दि­ना­म् इह ॥ ११६ ॥ यत एवं ततः स्वा­त्म­ला­भो जीवत्य मोक्षः कृ­त्स्नां­नां­क­र्म­णा­म् आ­गा­मि­नां सं­चि­ता­नां च सं­व­र­नि­र्ज्ज­रा- २५भ्यां क्षयाद् वि­श्ले­षा­त् स­र्व­स­द्वा­दि­नां मत इति स­र्वे­षा­मा­स्ति­का­नां मो­क्ष­स्व­रू­पे वि­वा­दा­भा­वं द­र्श­य­ति तेषाम् आत्मस्व- रूपे क­र्म­स्व­रू­पे च वि­वा­दा­त् स च प्राग् एव निरस्तो 'नं­त­ज्ञा­ना­दि­च­तु­ष्ट­य­स्य सि­द्ध­त्व­स्य चात्मनः स्व­रू­प­स्य­प्र­मा- ण­प्र­सि­द्ध­त्वा­न् न ह्य् अ­चे­त­न­त्व­म् आत्मनः स्वरूपं त­स्य­ज्ञा­न­स­म­व­यि­त्व­वि­रो­धा­द् आ­का­शा­दि­त­त्का­र­णा­दृ­ष्ट­वि­शे­षा- सं­भ­वा­च् च तद्वत् त­स्यां­तः­क­र­ण­सं­यो­ग­स्या­पि दु­र्घ­ट­त्वा­त्प्र­ती­य­ते च ज्ञानम् आत्मनि ततस् तस्य ना­चै­त­न्यं स्वरूपं । ज्ञानस्य चै­त­न्य­स्या­नि­त्य­त्वा­त् कथम् आत्मनो नि­त्य­स्य­त­त्स्व­रू­प­म् इति चेन् ना­नं­त­स्य ज्ञा­न­स्या­ना­दे­श् चा­नि­त्य­त्वै­कां­ता- ३०भावात् । ज्ञानस्य नित्यत्वे न क­दा­चि­द् ज्ञानम् आत्मनः स्यादिति चेन् न त­दा­व­र­णो­द­ये त­द­वि­रो­धा­त् एतेन सम- स्त­व­स्तु­वि­ष­य­ज्ञा­न­प्र­सं­गो ऽपि वि­नि­वा­रि­त­स्त­द्घा­ति­क­र्मो­द­ये सति सं­सा­रि­ण­स् त­द­सं­भ­वा­त् तत्क्षये तुकेव- लिनः स­र्व­द्र­व्य­प­र्या­य­वि­ष­य­स्य ज्ञानस्य प्र­मा­ण­तः­प्र­सि­द्धेः स­र्व­ज्ञ­त्व­स्य सा­ध­ना­त् । चै­त­न्य­मा­त्र­म् ए­वा­त्म­नः स्व­रू­प­म् इत्य् अनेन निरस्तं ज्ञा­न­स्व­भा­व­र­हि­त­स्य­चे­त­न­त्व­वि­रो­धा­द् ग­ना­दि­व­त् । प्र­भा­स्व­र­म् इदं चित्तम् इति स्व- सं­वे­द­न­मा­त्रं चित्तस्य स्वरूपं वदन्न् अ­पि­स­क­ला­र्थ­वि­ष­य­ज्ञा­न­सा­ध­ना­न् निरस्तः स्व­सं­वि­न्मा­त्रे­ण­वे­द­ने­न सर्वार्य- ३५सा­क्षा­त्का­र­ण­वि­रो­धा­त् । तद् ए­वं­प्र­ति­वा­दि­प­रि­क­ल्पि­ता­त्म­स्व­रू­प­स्य प्र­मा­ण­बा­धि­त­त्वा­त्स्या­द्वा­दि­नि­ग­दि­त- म् ए­वा­नं­त­ज्ञा­ना­दि­स्व­रू­प­म् आत्मनो व्य­व­ति­ष्ठ­ते त­त­स्त­स्यै­व लाभो मोक्षः सिद्ध्येन् न पुनः स्वा­त्म­प्र­हा­ण­म् इति प्र­ति­प­द्ये­म­हि प्र­मा­ण­सि­द्ध­त्वा­त् तथा क­र्म­स्व­रू­पे च­वि­प्र­ति­प­तिः क­र्म­वा­दि­नां क­ल्प­ना­भे­दा­त् सा च पूर्वं निर- स्तेत्य् अलं वि­वा­दे­न । ननु च सं­व­र­नि­र्ज­रा­मो­क्षा­णां­भे­दा­भा­वः क­र्मा­भा­व­स्व­रू­प­त्वा­वि­शे­षा­द् इति चेन् न संवर- ६३स्या­गा­मि­क­र्मा­नु­त्प­त्ति­ल­क्ष­ण­त्वा­द् आ­स्त्र­व­नि­रो­धः­सं­व­र इति व­च­ना­त् नि­र्ज­रा­या­स् तु सं­चि­त­क­र्म­वि­प्र­मो­क्ष- ल­क्ष­ण­त्वा­द् देशतः क­र्म­वि­प्र­मो­क्षो­नि­र्ज्ज­रे­ति प्र­ति­पा­द­ना­त्कृ­त्स्न­क­र्म­वि­प्र­मो­क्ष­स्यै­व मो­क्ष­त्व­व­च­ना­त् ततः संचि- त्ता­ना­ग­त­द्र­व्य­भा­व­क­र्म­णां वि­प्र­मो­क्ष­स्य­सं­व­र­नि­र्ज्ज­र­यो­र् अ­भा­वा­त् ताभ्यां मोक्षस्य भेदः सिद्धः । ननु च ना­स्ति­का­न् प्रति मो­क्ष­स्व­रू­पे ऽपि विवाद इति चेन् न ते­षा­म­त्रा­न­धि­का­रा­त् त­दे­वा­ह । ०५ना­स्ति­का­नां न नैवास्ति प्रमाणं त­न्नि­रा­कृ­तौ । प्र­ला­प­मा­त्र­कं तेषां ना­व­धे­यं म­हा­त्म­नां ॥ ११७ ॥ येषां प्र­त्य­क्ष­म् एव प्रमाणं ना­स्ति­का­नां ते क­थं­मो­क्ष­नि­रा­क­र­णा­य प्र­मा­णां­त­रं वदेयुः स्वे­ष्ट­हा­नि­प्र­सं- गात् प­रा­भ्यु­प­ग­ते­न प्र­मा­णे­न मो­क्षा­भा­व­म् आ­च­क्षा­णां­मो­क्ष­स­द्भा­व­म् एव किन् ना­च­क्ष­ते न चेद् वि­क्षि­प्त­म­न­सः प­र­प­र्य­नु­यो­ग­प­र­त­या प्र­ला­प­मां­त्रे तु म­हा­त्म­नां­ना­व­धे­यं तेषाम् उ­पे­क्षा­र्ह­त्वा­त् ततो नि­र्वि­वा­द एव मो­क्षः­प्र­ति­प- १०त्तव्यः । कस् तर्हि मो­क्ष­मा­र्ग इत्य् आह । मार्गो मोक्षस्य वै स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­कः । वि­शे­षे­ण प्र­प­त्त­व्यो नान्यथा त­द्वि­रो­ध­तः ॥ ११८ ॥ मोक्षस्य हि मार्ग्गः साक्षात् प्र­प्त्यु­पा­यो वि­शे­ष­प्र­त्या­य­नी­यो­ऽ­सा­धा­र­ण­का­र­ण­स्य त­था­भा­वो­प­प­त्ते­र् न पुनः सा­मा­न्य­तः सा­धा­र­ण­का­र­ण­स्य­द्र­व्य­क्षे­त्र­का­ल­भ­व­भा­वा­वि­शे­ष­स्य स­द्भा­वा­त् स च त्र­यो­त्म­क एव १५प्र­ति­प­त्त­व्यः तथा हि स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­को­मो­क्ष­मा­र्गः साक्षान् मो­क्ष­मा­र्ग­त्वा­द् यस् तु न सम्यग्द- र्श­ना­दि­त्र­या­त्म­कः स न साक्षान् मो­क्ष­मा­र्गो य­था­ज्ञा­न­मा­त्रा­दि सा­क्षा­न्मो­क्ष­मा­र्ग­श् च वि­वि­दा­ध्या­सि­त- स् तस्मात् स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क इत्य् अत्र ना­प्र­सि­द्धो­ध­र्मी मो­क्ष­मा­र्ग­मा­त्र­स्य स­क­ल­मो­क्ष­वा­दि­ना­म् अविवा- दस्य ध­र्म्मि­त्वा­त् तत एव ना­प्र­सि­द्ध­वि­शे­ष्यः पक्षो ना­प्य­प्र­सि­द्ध­वि­शे­ष­णः स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­त्व­स्य व्या­धि­वि­मो­क्ष­मा­र्ग­र­सा­य­ना­दौ प्र­सि­द्ध­त्वा­त् । न हि­र­सा­य­न­श्र­द्धा­न­मा­त्रं स­म्य­ग्ज्ञा­ना­च­र­ण­र­हि­तं सक- २०ला­म­य­वि­ना­श­ना­या­लं नापि र­सा­य­न­ज्ञा­न­मा­त्रं­श्र­द्धा­ना­च­र­ण­र­हि­तं न च र­सा­य­ना­च­र­ण­मा­त्रं­श्र­द्धा­न- ज्ञा­न­शू­न्यं तेषाम् अ­न्य­त­मा­पा­ये­स­क­ल­व्या­धि­वि­प्र­मो­क्ष­ल­क्ष­ण­स्य­र­सा­य­न­फ­ल­स्या­सं­भ­वा­त् तद्वत् स­क­ल­क­र्म्म- म­हा­व्या­धि­वि­प्र­मो­क्षो ऽ­पि­त­त्त्व­श्र­द्धा­न­ज्ञा­ना­च­र­ण­त्र­या­त्म­का­द् ए­वो­पा­या­द­न­पा­य­म् उ­प­प­द्य­ते त­द­न्य­त­मा­पा­ये त­द­नु­प­प­त्तेः । ननु चायं प्र­ति­ज्ञा­र्थै­क­दे­शा­सि­द्धो हे­तुः­श­ब्दा­नि­त्य­त्वे श­ब्द­त्व­व­द् इति न मंतव्यं प्र­ति­ज्ञा­र्थै­क- दे­श­त्वे­न हेतोर् अ­सि­द्ध­त्वा­यो­गा­त् प्रतिज्ञा हि­ध­र्म्मि­ध­र्म­स­मु­दा­य­ल­क्ष­णा त­दे­क­दे­श­स् तु धर्मी धर्मो वातत्र न २५धर्मी तावद् अ­प्र­सि­द्धः प्रसिद्धो धर्म्मीति व­च­ना­त् नचायं ध­र्मि­त्व­वि­व­क्षा­या­म् अ­प्र­सि­द्ध इति वक्तुं यु­क्तं­प्र­मा- णतस् त­त्स्तं­प्र­त्य­य­स्या­वि­शे­षा­त् ननु मो­क्ष­मा­र्गो ध­र्मी­मो­क्ष­मा­र्ग­त्वं हेतुस् तच् च न, ध­र्मि­सा­मा­न्य­रू­प­त्वा­त्सा­ध­न- ध­र्म­त्वे­न प्र­ति­पा­द­ना­द् इत्य् अपरः सो 'प्य् अ­नु­कू­ल­मा­च­र­ति सा­ध­न­ध­र्म­स्य ध­र्मि­रु­प­त्वा­भा­वे­प्र­ति­ज्ञा­र्थे­क­दे­श­त्व­नि­रा- क­र­णा­त् विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतो नदोषं इति परैः स्वयम् अ­भि­धा­ना­त्­, प्र­य­त्ना­नं­त­री­य­कः क्षणिकः शब्दः प्र­य­त्ना­नं­त­री­य­क­त्वा­द् इत्य् आ­दि­व­त् कः­पु­न­र् अत्र विशेषो धर्मी मो­क्ष­मा­र्ग इति ब्रूमः कुतो ऽस्य- ३०विशेषः स्वा­स्थ्य­मा­र्गा­त् न ह्य् अत्र मा­र्ग­सा­मा­न्यं धर्म्मि किंतर्हि मो­क्ष­वि­शे­ष­णो मा­र्ग­वि­शे­षः कथम् एवं मोक्ष- मार्गत्वं सामान्यं मो­क्ष­मा­र्गा­णा­म् अ­ने­क­व्य­क्ति­नि­ष्ठ­स्वा­त् क्वचिन् मा­न­स­शा­री­र­व्या­धि­वि­शे­षा­णां मो­क्ष­मा­र्गः क्वचिद् द्र­व्य­भा­व­स­क­ल­क­र्मा­णा­म् इति मो­क्ष­मा­र्ग­त्वं सा­मा­न्यं­श­ब्द­त्व­व­त् शब्दत्वं हि यथा श­ब्द­वि­शे­षे वर्ण- प­द­वा­क्या­त्म­के वि­वा­दा­स्प­दे तथा त­त­वि­त­त­घ­न­सु­षि­र­श­ब्दे­ऽ­पि श्रा­व­ण­ज्ञा­न­ज­न­न­स­म­र्थ­त­या (­श­ब्द­व्य­प­दे­शं ना­ति­क्रा­म­ति­) इति श­ब्द­वि­शे­षं धर्म्मिणं कृत्वा श­ब्द­त्वं­सा­मा­न्यं हेतुं ब्रुवाणो न कंचिद् दोषम् आ­स्ति­घ्नु­ते ३५त­था­न­न्व­य­दो­ष­स्या­प्य् अ­भा­वा­त् त­द्व­न्मो­क्ष­मा­र्ग­वि­शे­षं­ध­र्म्मि­ण­म् अ­भि­धा­य मो­क्ष­मा­र्ग­त्वं समान्यं सा­ध­न­म् अभि- दधानो नो­प­ल­ब्ध­व्यः । तथा सा­ध्य­ध­र्मो ऽ­पि­प्र­ति­ज्ञा­र्थै­क­दे­शो हे­तु­त्वे­नो­पा­दी­य­मा­नो न­प्र­ति­ज्ञा­र्थै­क­दे­श- त्वे­ना­सि­द्ध­स् तस्य धर्मिणा व्य­भि­चा­रा­त्प्र­ति­ज्ञा­र्थै­क­दे­श­स्या­पि धर्मिणो ऽ­सि­द्ध­त्वा­नु­प­प­त्तेः किंतर्हि साध्यत्वे- ६४नासिद्ध इति न प्र­ति­ज्ञा­र्थै­क­दे­शो ना­मा­सि­द्धो हे­तु­र­स्ति विपक्षे बा­ध­क­प्र­भा­णा­भा­वा­त् । अ­न्य­था­नु­प­प­न्न- त्व­नि­य­मा­नि­श्च­या­द् अ­ग­म­को ऽयं हेतुर् इति चेन् न­ज्ञा­न­मा­त्रा­दौ विपक्षे मो­क्ष­मा­र्ग­त्व­स्य हे­तोः­प्र­मा­ण­बा­धि­त­त्वा­त् । स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­त्वे हि मो­क्ष­मा­र्ग­स्य सा­ध्ये­ज्ञा­न­मा­त्रा­दि­त्रि­प­क्ष­स् तत्र च न मो­क्ष­मा­र्ग­त्वं सिद्धं बा­ध­क­स­द्भा­वा­त् तथा हि ज्ञा­न­मा­त्रं न क­र्म­म­हा­व्या­धि­मो­क्ष­मा­र्गः श्र­द्धा­ना­च­र­ण­शू­न्य­त्वा­त् शारीर- ०५मा­न­स­व्या­धि­वि­मो­क्ष­का­र­ण­र­सा­य­न­ज्ञा­न­मा­त्र­व­त् ना­प्या­च­र­ण­मा­त्रं त­त्का­र­णं श्र­द्धा­न­ज्ञा­न­शू­न्य­त्वा­त् र­सा­य­ना­च­र­ण­मा­त्र­व­त् नापि ज्ञा­न­वै­रा­ग्ये त­दु­पा­य­स्त­त्व­श्र­द्धा­न­वि­धु­र­त्वा­द् र­सा­य­न­ज्ञा­न­वै­रा­ग्य­मा­त्र­व- द् इति सिद्धो ऽ­न्य­था­नु­प­प­त्ति­नि­य­मः सा­ध­न­स्य त­तो­मो­क्ष­मा­र्ग­स्य स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­त्व­सि­द्धिः । प­रं­प­र­या मो­क्ष­मा­र्ग­स्य स­म्य­ग्द­र्श­न­मा­त्रा­त्म­क­त्व­सि­द्धे­र्व्य­भि­चा­री हेतुर् इति चेन् न साक्षाद् इति वि­शे­ष­णा­त् सा- क्षान् मो­क्ष­मा­र्ग­त्वं स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­त्वं न­व्य­भि­च­र­ति क्षी­ण­क­षा­य­च­र­म् अ­क्ष­ण­व­र्त्ति­प­र­मा­र्हं­त्य­ल­क्ष- १०ण­जी­व­न्मो­क्ष­मा­र्ग इवेति सु­प्र­ती­तं त­थै­वा­यो­ग­के­व­लि­च­र­म­क्ष­ण­व­र्ति­कृ­त्स्न­क­र्म­क्ष­य­ल­क्ष­ण­मो­क्ष­मा­र्गः साक्षान् मो­क्ष­मा­र्ग­त्वं स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­त्वं न­व्य­भि­च­र­ति त­पो­वि­शे­ष­स्य प­र­म­शु­क्ल­ध्या­न­ल­क्ष­ण­स्य स­म्य­क्चा­रि­त्रे ऽ­ṃ­त­र्भा­वा­द् इति वि­स्त­र­त­स् त­र­त­स्त­त्वा­र्था­लं­का­रे यु­क्त्या­ग­म­वि­रो­ध­नं प­री­क्षि­त­म­व­बो­द्ध­व्यं तद् एवं विधस्य मो­क्ष­मा­र्ग­स्य प्रणेता वि­श्व­त­त्त्व­ज्ञः सा­क्षा­त्प­रं­प­र­या वेति शं­का­या­म् इदम् आह । प्रणेता मो­क्ष­मा­र्ग­स्या­बा­ध्य­मा­न­स्य सर्वथा । १५साक्षाद् य एव स ज्ञेयो वि­श्व­त­त्त्व­ज्ञ­ता­श्र­यः ॥ ११९ ॥ न हि प­रं­प­र­या मो­क्ष­मा­र्ग­स्य प्र­णे­ता­गु­रु­प­र्व­क्र­मा­वि­च्छे­दा­द् अ­धि­ग­व­त­त्त्वा­र्थ­शा­स्त्रा­र्थो ऽ­प्य­स्म­दा­दि­भिः साक्षाद् वि­श्व­त्त्व­ज्ञ­ता­याः स­मा­श्र­यः साध्यते प्र­ती­ति­वि­रो­धा­त्किं तर्हि साक्षान् मो­क्ष­मा­र्ग­स्य स­क­ल­बा­ध­क­प्र­मा­ण- र­हि­त­स्य यः प्रणेता स एव वि­श्व­त­त्त्व­ज्ञ­ता­श्र­य­स्त­त्वा­र्थ­सू­त्र­का­रै­र् उ­मा­स्वा­भि­प्र­भृ­ति­भिः प्र­ति­पा­द्य­ते­भ­ग­व­द्भिः सा­क्षा­त्स­र्व­त­त्व­ज्ञ­ता­म् अ­न्त­रे­ण सा­क्षा­द­बा­धि­त­मो­क्ष­मा­र्ग­स्य­प्र­ण­य­ना­नु­प­प­त्ते­र् इति वंदे त­द्गु­ण­ल­ब्ध­य इत्य् एत- २०द् व्या­ख्या­तु­म् अनाः प्राह वी­त­निः­शे­ष­दो­षो ऽतः प्रवंद्यो ऽर्हन् गु­णां­बु­धिः । त­द्गु­ण­प्रा­प्त­ये सद्भिर् इति सं­क्षे­प­तो ऽन्वयः ॥ १२० ॥ यतश् च यः साक्षान् मो­क्ष­मा­र्ग­स्या­बा­धि­त­स्य प्रणेता सएव वि­श्व­त­त्त्वा­नां ज्ञाता क­र्म­भू­भृ­तां भेत्ताऽ- त ए­वा­र्ह­न् प्रवंद्यो मु­नें­द्रै­स् त­स्य­वी­त­निः­शे­ष­ज्ञा­ना­दि­दो­ष­त्वा­त्त­स्या­नं­त­ज्ञा­ना­दि­गु­णां­बु­धि­त्वा­च् च यो हि २५गु­णां­बु­धिः स एव त­द्गु­ण­ल­ब्ध­ये सद्भिर् आ­चा­र्यै­र्वं­द­नी­यः स्यान् नान्य इति मो­क्ष­मा­र्ग­स्य नेतारं भेत्तारं क­र्म­भू­भृ­तां ज्ञातारं वि­श्व­त­त्त्वा­नां भ­ग­वं­त­म् अ­र्हं­त­मे­वा­न्य­यो­ग­व्य­व­च्छे­दे­न नि­र्णी­त­म् अहं वंदे तद्गुण- ल­ब्ध्य­र्थ­म् इति सं­क्षे­प­तः शा­स्त्रा­दौ­प­र­मे­ष्ठि­गु­ण­स्तो­त्र­स्य मु­नि­पुं­ग­वै­र्वि­धी­य­मा­न­स्या­न्व­यः सं­प्र­दा­या­व्य- व­च्छे­द­ल­क्ष­णः प­दा­र्थ­घ­ट­ना­ल­क्ष­णो वा ल­क्ष­णी­यः­प्र­पं­च­त­स् त­द­न्व­य­स्या­क्षे­प­स­मा­धा­न­ल­क्ष­ण­स्य श्रीमत्स्वा- मि­स­मं­त­भ­द्रै­र् दे­वा­ग­मा­ख्या­प्त­मी­मां­सा­यां प्र­का­श­ना­त्त­त्त्वा­र्थ­वि­द्या­नं म­हो­द­या­लं­का­रे­षु च त­द­न्व­य­स्य ३०व्य­व­स्था­प­ना­द् अलं प्र­सं­ग­प­रं­प­र­या अत्र स­मा­स­त­स्त­द्वि­नि­श्च­या­त् कस्मात् पुनर् एवं वि­धो­भ­ग­वा­न् स­क­ल­प­री­क्षा­ल- क्षि­त­मो­ह­क्ष­यः सा­क्षी­कृ­त­वि­श्व­त­त्त्वा­र्थो वंद्यते स­द्भि­रि­त्य् आ­वे­द्य­ते । मो­हा­क्रां­ता­न् न भवति गुरोर् मो­क्ष­मा­र्ग प्रणीति  । नर्ते तस्याः स­क­ल­क­लु­ष­ध्वं­स­जा स्वा­त्म­ल­ब्धिः  ।  । तस्यै वंद्यः प­र­गु­रु­र् इह क्षीण मोहस् त्वम् अर्हन्  । ३५साक्षात् कुर्वन्न् अ­म­ल­क­म् इ­वा­शे­ष­त­त्त्वा­नि नाथ ॥ १२१ ॥ ६५मोहस् तावद् अज्ञानं रा­गा­दि­प्र­पं­च­स् ते­ना­क्रां­ता­द्गु­रो­र् मो­क्ष­मा­र्ग­स्य य­थो­क्त­स्य प्र­णी­ति­र् नो­प­प­द्य­ते यस्मा- द् रा­ग­द्वे­षा­ज्ञा­न­प­र­व­शी­कृ­त­मा­न­स् अ­स्य­स­म्य­ग्गु­रु­त्वे­ना­भि­म­न्य­मा­न­स्या­पि­य­था­र्थो­प­दे­शि­त्व­नि­श्च­या­स­भ- वात् तस्य वि­त­था­र्था­भि­धा­न­शं­का­न­ति­क्र­मा­त् दू­रे­मो­क्ष­मा­र्ग­प्र­णी­ति­र् यतश् च तस्या मो­क्ष­मा­र्ग­प्र­णी­ते­र् विना मो­क्ष­मा­र्ग्गं भा­व­ना­प्र­क­र्ष­प­र्यं­त­ग­म­ने­न­स­क­ल­क­र्म­ल­क्ष­ण­क­लु­ष­प्र­ध्वं­स­ज­न्या­नं­त­ज्ञा­ना­दि­ल­क्ष­णा­स्वा­त्म­ल- ०५ब्धिः प­र­म­नि­र्वृ­त्तिः क­स्य­चि­न् न घटते तस्मात् तस्यै स्वा­त्मा­त्म­ल­ब्ध­ये त्वम् ए­वा­र्ह­न् प­र­म­गु­रु­रि­ह शा­स्त्रा­दौ­वं­द्यः क्षी­ण­मो­ह­त्वा­त् क­र­त­ल­नि­हि­त­स्फ­टि­क­म­णि­व­त्सा­क्षा­त्कृ­ता­शे­ष­त­त्त्वा­र्थ­त्वा­च् च न ह्य् अ­क्षी­ण­मो­हः­सा­क्षा­द् अशेष- तत्त्वानि दृष्टुं समर्थः क­पि­ला­दि­व­न् ना­पि­सा­क्षा­द­प­रि­ज्ञा­ता­शे­ष­त­त्त्वा­र्थो मो­क्ष­मा­र्ग­प्र­णी­त­ये­स­म­र्थो न च त­द­स­म­र्थः प­र­म­गु­रु­र् अ­भि­धा­तुं शक्यस् तद्वेदे वेति न­मो­हा­क्रां­तः प­र­म­निः­श्रे­य­सा­र्थि­भि­र् अ­भि­वं­द­नी­यः । कथ- म् एवम् आ­चा­र्य्या­द­यः प्र­वं­द­नी­याः स्युर् इति चे­त्प­र­म­गु­रु­व­च­ना­नु­सा­रि­त­या तेषां प्र­व­र्त्त­मा­न­त्वा­द् देशतो मोह- १०र­हि­त­त्वा­च् च तेषां वं­द­नी­य­त्व­म् इति प्र­ति­प­द्या­म­हे त­त­ए­व प­रा­प­र­गु­रु­गु­ण­स्तो­त्रं शास्त्रादौ मु­नीं­द्रै­र् विहित- म् इति व्या­ख्या­न­म् अ­नु­व­र्त­नी­यं­, पं­चा­ना­म् अपि प­र­मे­ष्ठि­नां­गु­रु­त्वो­प­प­त्तेः कार्त्स्न्यतो दे­श­त­श् च क्षी­ण­मो­ह­त्व- सिद्धेर् अ­शे­ष­त­त्त्वा­र्थ­ज्ञा­न­प्र­सि­द्धे­श् च­य­था­र्था­भि­धा­यि­त्व­नि­श्च­या­द् वि­त­था­र्था­भि­धा­न­शं­का­पा­या­न्मो­क्ष­मा­र्ग­प्र­णी- तौ गु­रु­त्वो­प­प­त्ते­स् त­त्प्र­सा­दा­द् अ­भ्यु­द­य­नि­श्रे­य­स­सं­प्रा­प्ते­र­व­श्यं­भा­वा­त् तद् एवम् आ­प्त­प­री­क्षै­षा विहिता हि­त­प­री- क्षा­द­क्षै­र् वि­च­क्ष­णैः पुनः पुनश् चेतसि प­रि­म­ल­नी­ये­त्या­च­क्ष्म­हे । १५न्य­क्षे­णा­प्त­प­री­क्षा­प्र­ति­प­क्षं क्ष­प­यि­तुं क्षमा साक्षात् । प्रे­क्षा­व­ता­म् अभीक्ष्णं वि­मो­क्ष­ल­क्ष्मी­क्ष­णा­यं संलक्ष्या ॥ १२२ ॥ श्री­म­त्त­त्वा­र्थ­शा­स्त्रा­द्भु­त­स­लि­ल­नि­धे­रि­द्ध­र­त्नो­द्भ­व­स्य प्रो­त्था­ना­रं­भ­का­ले स­क­ल­म­ल­भि­दे शा­स्त्र­का­रैः कृ­तं­य­त् । स्तोत्रं ती­र्थो­प­मा­नं प्र­थि­त­पृ­थु­प­थं­स्वा­मि­मी­मां­सि­तं तत्  । २०वि­द्या­नं­दैः स्वशक्त्या कथम् अपि क­थि­तं­स­त्य­वा­क्या­र्थ­सि­द्ध्यै ॥ १२३ ॥ इति त­त्त्वा­र्थ­शा­स्त्रा­दौ मु­नीं­द्र­स्तो­त्र­गो­च­रा । प्र­णी­ता­प्त­प­री­क्षे­यं कु­वि­वा­द­नि­वृ­त्त­ये ॥ १२४ ॥ वि­द्या­नं­द­हि­मा­च­ल­मु­ख­प­द्म­वि­नि­र्ग­ता सु­गं­भी­रा आ­प्त­प­री­क्षा­टी­का गं­गा­व­च्चि­र­त­रं जयतु ॥ १ ॥ २५भा­स्व­द्भा­सि­र­दो­षा कु­म­ति­म­त­ध्वां­त­भे­द­ने पट्वी । आ­प्त­प­री­क्षा­लं­कृ­ति­र् आ­चं­द्रा­र्कं चिरं जयतु ॥ २ ॥ स जयतु वि­द्या­नं­दो र­त्न­त्र­य­भू­रि­भू­ष­ण­स् सबलं । त­त्त्वा­र्था­र्ण­व­त­रे­ण स­दु­पा­यः प्र­क­टि­तो येन ॥ ३ ॥ इत्य् आ­प्त­प­री­क्षा समाप्ता ।