YuktyanuśāsanaṭīkāYuktyanuśāsanaPlain text of Indralāl and Śrīlāl's 1919 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 15, 2025Print edition: Samantabhadra-praṇītaṃ Yuktyanuśāsanam. Vidyānanda-viracitayā ṭīkayā samanvitam Indralālaiḥ Śrīlālaiś ca sampāditaṃ saṃśodhitaṃ ca. (Māṇikacandra Digambara Jaina Granthamālā 15). Bombay 1919.Digitized print edition: dcv/Yuktyanuśāsanaṭīkā/YAṬ-IŚ-pThis resource for the text of the Yuktyanuśāsanaṭīkā (YAṬ) is published alongside other digital resources for the work. The resource at hand, YAṬ-IŚ‑t, is a resource for the specific text of the edition by Indralāl and Śrīlāl (IŚ) in 1919. The resource renders only the plain text (t) without metatext except for punctuation and indication of verse or prose. H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition and to Vitus Angermeier for providing the initial TEI encoding. References in the left margin pertain to page and line of Indralāl and Śrīlāl's printed edition. References indicate page and line of Indralāl and Śrīlāl's printed edition, stanzas of the base text are rendered in a lighter color and referred to by their current number. References to the left pertain to the number of the stanza and the letter of the pāda. YAṬ-IŚ 001,01oṃ YAṬ-IŚ 001,02śrī­vī­ta­rā­gā­ya namaḥ | YAṬ-IŚ 001,03ā­cā­rya­pra­va­ra­śrī­ma­dvi­dyā­naṃ­di­pra­ṇī­ta­yā ṭī­ka­yā­vi­bhū­ṣi­taṃ YAṬ-IŚ 001,04śrī­ma­tsa­maṃ­ta­bha­drā­cā­rya­va­rya­pra­ṇī­taṃ YAṬ-IŚ 001,05yu­ktya­nu­śā­sa­naṃ | YAṬ-IŚ 001,06pra­mā­ṇa­na­ya­ni­rṇī­ta­va­stu­ta­ttva­m a­bā­dhi­taṃ | YAṬ-IŚ 001,07jīyāt sa­ma­nta­bha­dra­sya stotraṃ yu­ktya­nu­śā­sa­naṃ || YAṬ-IŚ 001,08śrī­ma­tsa­ma­nta­bha­dra­svā­mi­bhi­r ā­pta­mī­māṃ­sā­yā­ma­nya­yo­ga­vya­va­cche- YAṬ-IŚ 001,09dād vya­va­sthā­pi­te­na bha­ga­va­tā śrī­ma­tā­rha­tā­ntya­tī­rthaṃ­ka­ra­pa­ra­ma­de­ve­na YAṬ-IŚ 001,10māṃ parīkṣya kiṃ ci­kī­rṣa­vo bhavantaḥ ? iti te pṛṣṭā i­va­prā­huḥ — YA 1akīrtyā mahatyā bhuvi va­rddha­mā­naṃYA 1btvāṃ va­rddha­mā­naṃ stu­ti­go­ca­ra­tvaṃ | YA 1cni­nī­ṣa­vaḥ smo vayam adya vīraṃYA 1dvi­śī­rṇa­do­ṣā­śa­ya­pā­śa­ba­ndhaṃ || 1 || YAṬ-IŚ 001,15stu­ti­go­ca­ra­tvaṃ sto­tra­vi­ṣa­ya­tvaṃ ni­nī­ṣa­vo netum i- YAṬ-IŚ 001,16cchavo vayaṃ mu­mu­kṣa­vo '­dyā­smi­n kāle pa­rī­kṣā­va­sā­na­sa­ma­ye smo YAṬ-IŚ 001,17bha­vā­ma­s tvāṃ vīraṃ nānyat kiṃcit ka­rtu­kā­mā i­ti­pra­ti­va­ca­ne­nā­bhi- YAṬ-IŚ 002,01saṃbaṃdhaḥ | kutaḥ stu­ti­go­ca­ra­tvaṃ netum i­ccha­vo­bha­va­nta ity āhuḥ — YAṬ-IŚ 002,02ṛ­ddha­mā­na­m iti pra­vṛ­ddha­pra­mā­ṇa­tvā­d ity arthaḥ, ṛ­ddhaṃ­pra­vṛ­ddhaṃ mānaṃ YAṬ-IŚ 002,03pramāṇaṃ yasya sa eva va­rddha­mā­na ity ucyate | YAṬ-IŚ 002,04kiṃ punas tatra pramāṇaṃ pra­vṛ­ddha­m iti cet, ta­ttva­jñā­na­me­va­, YAṬ-IŚ 002,05ta­ttva­jñā­naṃ pramāṇaṃ syād iti va­ca­nā­t ta­syai­va­pra­vṛ­ddha­tvo­pa­pa­tteḥ YAṬ-IŚ 002,06syā­dvā­da­na­ya­saṃ­skṛ­ta­tvā­t | sa­nni­ka­rṣā­de­r u­pa­cā­rā­d a­nya­tra­pra­mā­ṇa- YAṬ-IŚ 002,07tvā­yo­gā­n ni­rvi­ka­lpa­ka­da­rśa­na­va­t pra­vṛ­ddha­tvā­saṃ­bha­vā­t | ta­ttva­jñā­naṃ YAṬ-IŚ 002,08punaḥ svā­rtha­vya­va­sā­yā­tma­kaṃ ta­ttva­jñā­na­tvā­nya­thā­nu­pa­pa­tteḥ | na hy avyava- YAṬ-IŚ 002,09sā­yā­tma­kaṃ ta­ttva­jñā­naṃ nāmā kiṃcit ka­ra­sya­ta­ttva­jñā­na­tva­pra­saṃ­gā­t | YAṬ-IŚ 002,10nā­kiṃ­ci­tka­raṃ ta­ttva­jñā­naṃ vya­va­sā­ya­ka­ra­sya ta­ttva­jñā­na­tvā­di­ti YAṬ-IŚ 002,11cet, na svayam a­vya­va­sā­yā­tma­no da­rśa­na­sya­vya­va­sā­ya­ka­ra­tva­vi­ro- YAṬ-IŚ 002,12dhāt su­ga­ta­da­rśa­na­va­t | kṣa­ṇa­kṣa­yā­di­da­rśa­na­bu­ddha­vya­va­sā­ya­vā­sa­nā- YAṬ-IŚ 002,13pra­bo­dha­sa­ha­kā­ri darśanaṃ vya­va­sā­ya­kā­ra­ṇaṃ nā­pa­ra­m iti cet, kuto YAṬ-IŚ 002,14vya­va­sā­ya­vā­sa­nā­pra­bo­dhaḥ ? da­rśa­nā­d iti cet, ta­rhi­kṣa­ṇa­kṣa­yā­dā- YAṬ-IŚ 002,15v api syāt kathaṃ ca su­ga­ta­da­rśa­naṃ na syāt ? ta­trā­vi­dyo­da­ya­sa­ttvā- YAṬ-IŚ 002,16d iti cet, tarhi a­vi­dyo­da­ya­sa­hā­yā­da­rśa­nā­t sa ca bhavatu kṣa- YAṬ-IŚ 002,17ṇa­kṣa­yā­dau­, nāstīti mataṃ tadā da­rśa­na­bhe­da­pra­saṃ­gaḥ­, na hyekam eva YAṬ-IŚ 002,18darśanaṃ nī­lā­dau­vya­va­sā­ya­vā­sa­nā­pra­bo­dha­ni­baṃ­dha­nā­vi­dyo­da­ya­sa­mā- YAṬ-IŚ 002,19krāntaṃ kṣa­ṇa­kṣa­yā­dā­v a­nya­the­ti vaktuṃ yuktam | syān mataṃ, darśana- YAṬ-IŚ 002,20syā­vi­dyo­da­ya­vai­ci­tryā­d vaicitryaṃ tatas ta­syā­nya­tvā­tta­da­nya­tve darśa- YAṬ-IŚ 002,21nasya vā­sta­va­tvā­vi­ro­dhā­d­, vāstavaṃ hi da­rśa­na­m a­vā­sta­vā­vā­'­vi- YAṬ-IŚ 002,22dyā, ta­du­bha­ya­bhe­dā­n na da­rśa­na­bhe­da iti | tad a­pi­sva­si­ddhā­nta­mā­traṃ­, YAṬ-IŚ 003,01tasyā vi­ka­lpa­vā­sa­nā­he­tu­tva­vi­ro­dhā­t­, vāstavaṃ hi­kiṃ­ci­t ka- YAṬ-IŚ 003,02syacit kā­ra­ṇa­m iṣṭaṃ nā­vā­sta­vaṃ śa­śa­vi­ṣā­ṇaṃ­, na cāvidyā vā- YAṬ-IŚ 003,03stavikā | yadi punar yathā vāstavaṃ kāraṇaṃ vā­sta­va­m e­va­kā­rya­m u- YAṬ-IŚ 003,04pa­ja­na­ya­ti ta­dva­da­vā­sta­va­m a­vā­sta­vaṃ vi­ro­dhā­bhā­vā­t­, ta­ta­ścā­vi­dyo- YAṬ-IŚ 003,05dayaḥ svayam a­vā­sta­vo vi­ka­lpa­vā­sa­nā­pra­bo­dha­m a­vā­sta­vaṃ­ka­ri­ṣya­tī- YAṬ-IŚ 003,06ty a­bhi­dhī­ya­te­, tadā vi­ka­lpa­vā­sa­nā­pra­bo­dho 'py a­vā­sta­vo­nī­lā­di- YAṬ-IŚ 003,07vya­va­sā­ya­m a­vā­sta­va­m eva ja­na­ye­t | vā­sta­va­da­rśa­na­he­tu­tvā­tvā­sta- YAṬ-IŚ 003,08vo 'pi nī­lā­di­vi­ka­lpa iti cet; tarhi vā­sta­vā­vā­sta­vā­bhyāṃ YAṬ-IŚ 003,09da­rśa­na­vi­ka­lpa­vā­sa­nā­pra­bo­dhā­bhyāṃ janito nī­lā­di­vi­ka­lpo vā- YAṬ-IŚ 003,10sta­vā­vā­sta­vaḥ syāt, tathā ca ta­jja­na­kaṃ darśanaṃ katham i­va­ta­ttva- YAṬ-IŚ 003,11jñānam u­pa­pa­dye­ta saṃ­śa­yā­di­vi­ka­lpa­ja­na­ka­syā­pi da­rśa­na­sya­ta­ttva­jñā­na- YAṬ-IŚ 003,12tva­pra­saṃ­gā­t | yathaiva hi nī­lā­di­vi­ka­lpaḥ svarūpe vā­sta­vaḥ­svā- YAṬ-IŚ 003,13laṃbane cā­vā­sta­va­s tathā saṃ­śa­yā­di­vi­ka­lpo 'pi, sa­rva­ci­tta­cai­ttā­nā- YAṬ-IŚ 003,14m ā­tma­saṃ­ve­da­na­sya vā­sta­va­tvā­t ta­dā­laṃ­ba­na­sya­cā­'­nyā­po­ha­syā­vā- YAṬ-IŚ 003,15sta­va­tvā­t vā­sta­vā­vā­sta­vo­pa­va­ttiḥ | nanu da­rśa­na­pṛ­ṣṭa­bhā­vi­no­vi- YAṬ-IŚ 003,16kalpasya va­stu­vya­va­sā­ya­ka­tvā­t ta­jja­na­kaṃ da­rśa­naṃ­ta­ttva­jñā­naṃ­, na YAṬ-IŚ 003,17punaḥ saṃ­śa­yā­di­vi­ka­lpa­ja­na­kaṃ ta­syā­va­stu­pa­rā­ma­rśi­tvā­t | nahi YAṬ-IŚ 003,18saṃ­śa­ye­na vi­ṣa­yī­kri­ya­mā­ṇaṃ ca­li­tā­kā­ra­dva­yaṃ va­stu­rū­paṃ­, nā'pi YAṬ-IŚ 003,19vi­pa­ryā­se­nā­laṃ­bya­mā­naṃ vi­pa­rī­taṃ va­stu­rū­paṃ yato '­sya­va­stu­pa­rā­ma- YAṬ-IŚ 003,20rśitā syād iti kaścit | so 'py evaṃ pra­ṣṭa­vyaḥ­, kuto nīlādi- YAṬ-IŚ 003,21vi­ka­lpa­sya va­stu­vya­va­sā­yi­tvaṃ siddhaṃ ? va­stu­vya­va­sā­yi­vi­ka­lpa- YAṬ-IŚ 003,22vā­sa­nā­pra­bo­dhā­t­, so 'pi va­stu­vya­va­sā­yya­vi­dyo­da­yā­d iti cet YAṬ-IŚ 004,01tarhy a­vi­dyo­da­ya­vaṃ­śa­pra­bha­vo nī­lā­di­vi­ka­lpa ity e­ta­dā­yā­ta­m | tathā YAṬ-IŚ 004,02ca ta­jja­na­nā­n na darśanaṃ ta­ttva­jñā­naṃ yuktam a­ti­pra­saṃ­gā­t | YAṬ-IŚ 004,03ta­da­vi­saṃ­vā­da­ka­tvā­t ta­ttva­jñā­na­m iti cet, tad api yadyartha- YAṬ-IŚ 004,04kri­yā­prā­pti­ni­mi­tta­tvaṃ tac ca pra­va­rtta­ka­tvaṃ tad a­pi­pra­vṛ­tti­vi­ṣa­yo- YAṬ-IŚ 004,05pa­da­rśa­ka­tva­m ucyate tadā na vya­va­ti­ṣṭha­te­da­rśa­na­syā­vya­va­sā­yā- YAṬ-IŚ 004,06tmanaḥ pra­vṛ­tti­vi­ṣa­yo­pa­da­rśa­ka­tve­kṣa­ṇa­kṣa­yā­dyu­pa­da­rśa­ka­tva­pra­saṃ­gā­t YAṬ-IŚ 004,07nī­lā­dyu­pa­da­rśa­ka­tva­va­t­, nī­lā­di­va­t kṣa­ṇa­kṣa­yā­dā­v api darśana- YAṬ-IŚ 004,08vi­ṣa­ya­tvā­vi­śe­ṣā­t | kṣa­ṇa­kṣa­yā­dau vi­pa­rī­ta­sa­mā­ro­pā­n na­ta­du­pa­da- YAṬ-IŚ 004,09rśa­ka­tva­m iti cet, so 'pi kutaḥ ? sa­dṛ­śā­pa­rā­pa­ro­tpa­tti­da­rśa­nā­d a- YAṬ-IŚ 004,10vi­dyo­da­yā­c ceti cet, na sa­dṛ­śā­pa­rā­pa­ro­tpa­tti­da­rśa­na­sya­sa­mā­ro­pa- YAṬ-IŚ 004,11ni­mi­tta­syā­pa­rā­pa­ra­ja­la­bu­dbu­do­tpa­tti­da­rśa­ne­na vya­bhi­cā­rā­tta­trai- YAṬ-IŚ 004,12ka­tva­sa­mā­ro­pā­saṃ­bha­vā­t­, ta­thā­nta­raṃ­ga­sya cā­vi­dyo­da­ya­sya­vā­hya­kā­ra- YAṬ-IŚ 004,13ṇa­ra­hi­ta­syā­sa­ma­rtha­tvā­t­, ta­nmā­trā­d e­vā­nya­thā sa­rva­tra­vi­bhra­ma­pra­saṃ­gā­t | YAṬ-IŚ 004,14syān mataṃ, a­pa­rā­pa­ra­ja­la­bu­dbu­de­ṣu­sa­dṛ­śā­pa­rā­pa­ro­tpa­tti­da­rśa- YAṬ-IŚ 004,15ne saty apy a­vi­dyo­da­yā­saṃ­bha­vā­n nai­ka­tva­sa­mā­ro­paḥ tato na­vya­bhi­cā­ra YAṬ-IŚ 004,16iti | tad a­yu­kta­m­, kṣa­ṇa­kṣa­yā­di­da­rśa­na­syā­bo­dhi­sa­ttvā­da­pra­si­ddheḥ­, YAṬ-IŚ 004,17paśyann ayaṃ kṣa­ṇi­ka­m eva na pa­śya­tī­ti va­ca­na­sya­sva­ma­no­ra­tha­mā­tra- YAṬ-IŚ 004,18tvāt, śakyaṃ hi vaktuṃ paśyann ayaṃ nityam eva pa­śya­tya­nā­dya­vi­dyo­da- YAṬ-IŚ 004,19yād a­pa­rā­pa­ra­jñā­no­tpa­tti­ṣu kṣa­ṇi­ka­tva­sa­mā­ro­pā­nnā­va­dhā­ra­ya­tī­ti | YAṬ-IŚ 004,20kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vi­ro­dha­s tu ni­tya­sye­va­kṣa­ṇi­ka­syā­pi YAṬ-IŚ 004,21vidyata eva tataḥ paśyann ayaṃ jā­tya­nta­ra­m evaṃ pa­śya­ti­da­rśa­na­mo­ho­da- YAṬ-IŚ 004,22yāt tu du­rā­ga­ma­ja­ni­ta­vā­sa­nā­sa­hā­yā­d vi­pa­rī­ta­sa­mā­ro­pa­saṃ­bha­vā­nnā­va- YAṬ-IŚ 004,23dhā­ra­ya­tī­ti yuktam u­tpa­śyā­maḥ | tathā cā­kṣā­di­jñā­na­sya­dra­vya­pa- YAṬ-IŚ 005,01ryā­yā­tma­kaḥ ka­thaṃ­ci­t ni­tyā­ni­tyā­tmā­sa­dṛ­śe­ta­ra­pa­ri­ṇā­mā­tma- YAṬ-IŚ 005,02kaḥ sā­mā­nya­vi­śe­ṣā­tma­kaḥ jā­tya­nta­ra­bhū­to '­ne­kā­ntā­tmā­rtho­vi­ṣa- YAṬ-IŚ 005,03yaḥ siddhaḥ su­ni­śca­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tvā­tta­du­pa­da­rśa­ka­tvaṃ YAṬ-IŚ 005,04pra­vṛ­tti­vi­ṣa­yo­pa­da­rśa­ka­tvaṃ tat pra­va­rtta­ka­tvaṃ­ta­ttvā­rtha­kri­yā­prā­pti­ni- YAṬ-IŚ 005,05mittatvaṃ tad apy a­vi­saṃ­vā­di­tvaṃ ta­lla­kṣa­ṇaṃ ta­ttva­jñā­naṃ­ka­tha­m a­vi­ka­lpa­kaṃ YAṬ-IŚ 005,06jā­tyā­dyā­tma­ka­sya sa­vi­ka­lpa­ka­syā­rtha­sā­ma­rthye­na­sa­mu­dbhū­ta­tvā- YAṬ-IŚ 005,07j jā­tyā­di­ra­hi­ta­sya sva­la­kṣa­ṇā­rtha­sya­sa­rva­thā­'­na­rtha­kri­yā­kā­ri­ṇo YAṬ-IŚ 005,08'­nu­pa­pa­tteḥ ta­tkā­ra­ṇe­na ta­ttva­jñā­na­syo­dbha­vā­saṃ­bha­vā­tni­rvi­ka­lpa- YAṬ-IŚ 005,09katvād asiddheḥ | syān ma­ta­m­, saṃ­hṛ­ta­sa­ka­la­vi­ka­lpā­va­sthā­yāṃ­a- YAṬ-IŚ 005,10śva­vi­ka­lpa­kā­le go­da­rśa­na­vi­ṣa­yā­ṇāṃ ni­rvi­ka­lpa­kaṃ pra­tya­kṣaṃ­pra­tya- YAṬ-IŚ 005,11kṣata eva siddhaṃ | vi­ka­lpe­na nā­ma­saṃ­śra­ye­ṇa pra­tyā­tma­nā­ve­dye­na YAṬ-IŚ 005,12ra­hi­ta­sya pra­tya­kṣa­sya saṃ­ve­da­nā­t | tad uktam — YAṬ-IŚ 005,13pratyakṣaṃ ka­lpa­nā­po­ḍhaṃ pra­tya­kṣe­ṇai­va siddhyati | YAṬ-IŚ 005,14pra­tyā­tma­ve­dyaḥ sarveṣāṃ vikalpo nā­ma­saṃ­śra­yaḥ || itiYAṬ-IŚ 005,15tad asat | vya­va­sā­yā­tma­ka­syai­va pra­tya­kṣa­sya­sva­saṃ­ve­da­na­pra­tya- YAṬ-IŚ 005,16kṣataḥ prasiddheḥ nā­ma­saṃ­śra­ya­sya vi­ka­lpa­sya­ta­trā­'­nu­pa­laṃ­bhe 'py akṣādi- YAṬ-IŚ 005,17saṃ­śra­ya­sya saṃ­ve­dya­mā­na­tvā­t­, saṃ­hṛ­ta­sa­ka­la­vi­ka­lpā­va­sthā­yā­ma­pi YAṬ-IŚ 005,18sti­mi­te­nā­nta­rā­tma­nā sthitasya cakṣuṣā rū­pa­mī­kṣa­mā­ṇa­syā­kṣa­jā- YAṬ-IŚ 005,19yā mateḥ sa­vi­ka­lpa­kā­tmi­kā­yā eva pratīteḥ | anyathā vyutthi- YAṬ-IŚ 005,20ta­ci­ttā­va­sthā­yāṃ tathaiva sma­ra­ṇā­nu­pa­pa­tteḥ e­te­nā­nu­mā­nā­tpra­tya­kṣe YAṬ-IŚ 005,21ka­lpa­nā­vi­ra­ha­si­ddhi­r apāstā | punaḥ kiṃcid vi­ka­lpa­ya­to­ya­thā­'- YAṬ-IŚ 005,22śva­ka­lpa­nā ma­mā­sī­d iti vittis tathā go­ni­śca­yo '­pya­śva­vi­ka­lpa- YAṬ-IŚ 006,01kāle ma­me­ndri­ya­ba­lā­d āsīd iti vittir api ka­tha­ma­nya­tho­pa­pa­dye­ta ga- YAṬ-IŚ 006,02vā­śva­vi­ka­lpa­yo­r yu­ga­pa­dvi­ro­dhā­t | naivaṃ vittiḥ satyeti cet, na YAṬ-IŚ 006,03tayoḥ kramād e­vā­śū­tpa­tte­r yau­ga­pa­dyā­bhi­dhā­nā­t | ta­ttva­to­jñā­na­dva­ya­sya YAṬ-IŚ 006,04so­pa­yo­ga­sya yu­ga­pa­da­saṃ­bha­vā­t­, kva­ci­du­pa­yu­ktā­nu­pa­yu­kta­jñā­na­yau­ga- YAṬ-IŚ 006,05pa­dya­va­ca­ne­pi vi­ro­dhā­bhā­vā­t | tarhi go­da­rśa­na­m a­nu­pa­yu­kta­ma­śva­vi­ka- YAṬ-IŚ 006,06lpas tū­pa­yu­kta­s tatas tayor yu­ga­pa­dbhā­vo yukta eveti cet, nakiṃci- YAṬ-IŚ 006,07d aniṣṭaṃ syā­dvā­di­nāṃ | ta­thā­'­nu­pa­yu­kta­ve­da­na­sya­ni­rvi­ka­lpa­ka­tva­syā- YAṬ-IŚ 006,08pī­ṣṭa­tvā­t | kvacit kiṃcid u­pa­yu­ktaṃ hi jñā­naṃ­vya­va­sā­yā­tma­ka­m i- YAṬ-IŚ 006,09ṣyate sa­rva­thā­'­nu­pa­yu­kta­syā­vya­va­sā­yā­tma­ka­sya­ta­ttva­jñā­na­tva­vi­ro- YAṬ-IŚ 006,10dhāt | na caivaṃ ke­va­la­jñā­na­m a­ta­ttva­jñā­naṃ pra­sa­jye­ta­ta­syā­pi nityopa- YAṬ-IŚ 006,11yu­kta­ttve­na vya­va­sā­yā­tma­ka­tvo­pa­ga­mā­t | nanu ca vī­tā­rā­gā­ṇāṃ­kva- YAṬ-IŚ 006,12cit pra­vṛ­ttya­saṃ­bha­vā­t sa­rva­dau­dā­sī­nyā­d u­pa­yo­gā­bhā­vā­da­nu­pa­yu­kta­m eva YAṬ-IŚ 006,13jñānam a­nu­ma­nta­vya­m | tathā ca ni­rvi­ka­lpa­kaṃ tat siddhaṃ | ta­dva­da­kṣā- YAṬ-IŚ 006,14di­jñā­na­m api ni­rvi­ka­lpa­kaṃ sat ta­ttva­jñā­naṃ bha­vi­ṣya­tī­ti­ke­ci­t­, YAṬ-IŚ 006,15te 'pi na yu­kti­vā­di­naḥ­, yau­ga­jñā­na­syā­nu­pa­yu­kta­tve­sa­rva­pa­dā­rtha­pra- YAṬ-IŚ 006,16ti­bhā­sa­na­sya vi­ro­dhā­t­, ta­syai­vo­pa­yo­ga­rū­pa­tvā­d­, yu­ga­pa­tsa­rvā­rtha- YAṬ-IŚ 006,17gra­ha­ṇa­m eva hy u­pa­yo­gaḥ sa­rva­jña­vi­jñā­na­sya­, na pu­na­rji­hā­so­pā­di­tsā­bhyāṃ YAṬ-IŚ 006,18hā­no­pā­dā­na­la­kṣa­ṇā pra­vṛ­ttiḥ­, ta­syā­rā­ga­dve­ṣo­pa­yo­ga­ni­baṃ­dha­na­tvā­t YAṬ-IŚ 006,19pra­lī­na­rā­ga­dve­ṣa­sya sa­rva­jña­sya ta­da­saṃ­bha­vā­t | katham e­vaṃ­sa­rva­jña­vi­jñā­naṃ YAṬ-IŚ 006,20niṣphalaṃ na bhaved iti cet, na ta­da­bhi­nna­sya pha­la­sya­sa­ka­lā­jñā­na- YAṬ-IŚ 006,21ni­vṛ­tti­la­kṣa­ṇa­sya sa­dbhā­vā­t­, sarvasya jñānasya sā­kṣā­da­jñā­na­ni- YAṬ-IŚ 006,22vṛ­tti­pha­la­tvā­d dhā­no­pā­dā­no­pe­kṣā­vi­ṣa­ya­sya­pa­raṃ­pa­rā­jñā­na­pha­la­tva­pra- YAṬ-IŚ 007,01siddheḥ sa­ka­la­ve­di­vi­jñā­na­sya pa­ra­mpa­ra­yā­pyu­pe­kṣā­mā­tra­pha­la­tvā­t | YAṬ-IŚ 007,02tathā coktam — YAṬ-IŚ 007,03upekṣā phalam ādyasya śe­ṣa­syā­dā­na­hā­na­dhīḥ | YAṬ-IŚ 007,04pūrvā vā­'­jñā­na­nā­śo vā sa­rva­syā­sya sva­go­ca­re || itiYAṬ-IŚ 007,05ni­tyo­pa­yu­kta­tvā­t sa­rva­jña­vi­jñā­na­sya­svā­rtha­vya­va­sā­yā­tma­ka­tva­m eva YAṬ-IŚ 007,06yuktam anyathā ta­syā­kiṃ­ci­tka­ra­tva­pra­saṃ­gā­tta­dva­da­kṣā­di­jñā­nā­nā­m a- YAṬ-IŚ 007,07pīti na kiṃ­ci­da­vya­va­sā­yā­tma­kaṃ ta­ttva­jñā­na­m asti ye­na­sā­dha­na- YAṬ-IŚ 007,08vya­bhi­cā­raḥ syāt | a­trā­pa­raḥ prāha — sa­tya­m­, vya­va­sā­yā­tma­kaṃ YAṬ-IŚ 007,09ta­ttva­jñā­naṃ a­rtha­vya­va­sā­ya­la­kṣa­ṇa­tvā­t­, na tu­sva­vya­va­sā­yā­tma­kaṃ YAṬ-IŚ 007,10tasya jñā­nāṃ­ta­re­ṇa vya­va­sā­yā­d iti | so 'pi na pre­kṣā­va­tā­ma­bhi­dhe- YAṬ-IŚ 007,11ya­va­ca­no '­na­va­sthā­nu­ṣaṃ­ga­tvā­t | ka­sya­ci­d a­rtha­jñā­na­sya hiyena jñānena YAṬ-IŚ 007,12vya­va­sā­ya­s tan na tāvad a­vya­va­si­ta­m eva tasya vya­va­sā­ya­kaṃ­pa­rā­tma­jñā- YAṬ-IŚ 007,13na­va­t­, jñā­nā­nta­re­ṇa ta­dvya­va­sā­ye tu tasyāpi jñā­nā­nta­re­ṇa­vya- YAṬ-IŚ 007,14vasāya ity a­na­va­sthā­naṃ du­rni­vā­raṃ | nanu ca jñā­na­sya­sva­vi­ṣa­ye vya- YAṬ-IŚ 007,15va­si­ti­ja­na­ka­tvaṃ vya­va­sā­yā­tma­ka­tvaṃ tac ca jñā­nā­nta­re­ṇa vya- YAṬ-IŚ 007,16va­si­ta­syā­'­pi yuktaṃ sa­nni­ka­rṣa­va­t | na hi sa­nni­ka­rṣā­diḥ YAṬ-IŚ 007,17ke­na­ci­d vya­va­si­to vya­va­si­ti­m u­pa­ja­na­ya­ti ta­dva­da­rtha­jñā­naṃ­jñā- YAṬ-IŚ 007,18nā­nta­re­ṇā­vya­va­si­ta­m eva vya­va­si­ti­m u­tpā­da­ya­tī­ti kaścit | so YAṬ-IŚ 007,19'pi na prā­tī­ti­ka­va­ca­no '­rtha­jñā­na­syā­pi­jñā­nā­nta­re­ṇā­vya­va­si­ta- YAṬ-IŚ 007,20syai­vā­rtha­vya­va­si­ti­ja­na­ka­tva­pra­saṃ­gā­tjñā­na­jñā­na­pa­ri­ka­lpa­na­vai­ya- YAṬ-IŚ 007,21rthyāt | tathā liṃgasya jñā­ne­nā­vya­va­si­ta­sya sva­liṃ­gi­ni­, śabda- YAṬ-IŚ 007,22syā­bhi­dhe­ye­, sā­dṛ­śya­syo­pa­me­ye­, vya­va­si­ti­ja­na­ka­tva­si­ddhe­sta­dvi- YAṬ-IŚ 008,01jñā­nā­nve­ṣa­ṇaṃ kimarthaṃ pu­ṣṇī­yā­t | yadi pu­na­ru­bha­ya­thā da­rśa­nā­d a- YAṬ-IŚ 008,02doṣa iti mataṃ ta­dā­'­pi kiṃcil liṃ­gā­di­ka­m a­jñā­taṃ­sva­liṃ­gyā­di­ṣu YAṬ-IŚ 008,03vya­va­si­ti­m u­pa­ja­na­ya­t katham a­pa­vā­rya­te | ca­kṣu­rā­di­ka­m a­pi­kiṃ­ci­d vi- YAṬ-IŚ 008,04jñānam eva sva­vi­ṣa­ye pa­ri­cchi­tti­m u­tpā­da­ya­d u­bha­ya­thā­da­rśa­nā­t | YAṬ-IŚ 008,05syān mataṃ ca­kṣu­rā­di­ka­m e­vā­jñā­taṃ sva­vi­ṣa­ya­jñā­pti­ni­mi­ttaṃ­dṛ­ṣṭaṃ­, na tu YAṬ-IŚ 008,06liṃ­gā­di­kaṃ tad api jñātam eva nānyathā ta­to­no­bha­ya­tro­bha­ya­thā YAṬ-IŚ 008,07prasaṃgaḥ pra­tī­ti­vi­ro­dhā­d iti | tarhi ya­thā­rtha­jñā­naṃ­vya­va­si­ta­m artha- YAṬ-IŚ 008,08jña­pti­ni­mi­ttaṃ tathā jñā­na­jñā­na­m api jñāne 'stu ta­trā­'­pyu­bha­ya­thā parika- YAṬ-IŚ 008,09lpanāyāṃ pra­tī­ti­vi­ro­dha­syā­vi­śe­ṣā­t | kayā punaḥ pra­tī­tyā­'­tra YAṬ-IŚ 008,10virodha iti cec ca­kṣu­rā­di­ṣu kayeti samaḥ pa­rya­nu­yo­gaḥ | vi­vā­dā­pa­nnaṃ YAṬ-IŚ 008,11ca­kṣu­rā­di­ka­m a­jñā­ta­m e­vā­rtha­jña­pti­ni­mi­ttaṃ ca­kṣu­rā­di­tvā­t­, yad evaṃ YAṬ-IŚ 008,12tad evaṃ ya­thā­'­sma­c ca­kṣu­rā­di­, tathā ca vi­vā­dā­pa­nnaṃ­ca­kṣu­rā­di­, ta- YAṬ-IŚ 008,13smāt tathā | vi­vā­dā­dhyā­si­taṃ liṃ­gā­di­kaṃ jñātam eva kva­ci­dvi­jña­pti­ni- YAṬ-IŚ 008,14mittaṃ liṃ­gā­di­tvā­t­, yad itthaṃ tad i­tthaṃ­ya­tho­bha­ya­vā­di­pra­si­ddhaṃ dhū­mā­di­, YAṬ-IŚ 008,15tathā ca vi­vā­dā­dhyā­si­taṃ liṃ­gā­di­, tasmāt ta­the­tya­nu­mā­na­pra­tī­tyā YAṬ-IŚ 008,16ta­tro­bha­ya­thā­ka­lpa­ne virodha iti cet, tarhi vi­vā­dā­pa­nnaṃ­jñā­naṃ- YAṬ-IŚ 008,17jñānaṃ jñātam eva sva­vi­ṣa­ye jña­pti­ni­mi­ttaṃ­, jñā­na­tvā­t­, yadevaṃ tad evaṃ ya- YAṬ-IŚ 008,18thā­rtha­jñā­naṃ­, tathā ca vi­vā­dā­dhyā­si­taṃ jñā­na­jñā­naṃ­, ta­smā­tta­the­ty anu- YAṬ-IŚ 008,19mā­na­pra­tī­tyai­va ta­tro­bha­ya­thā ka­lpa­nā­yāṃ virodho '­stu­sa­rva­thā vi- YAṬ-IŚ 008,20śe­ṣā­bhā­vā­t tathā cā­na­va­sthā­naṃ du­rni­vā­ra­m eva nai­yā­yi­kaṃ­ma­nyā­nāṃ | YAṬ-IŚ 008,21syād ā­kū­ta­m a­rtha­jñā­na­m apy arthe jñā­nāṃ­ta­re­ṇā­jñā­ta­m e­va­jña­pti­m utpāda- YAṬ-IŚ 008,22yati yathā vi­śe­ṣa­ṇa­jñā­naṃ viśeṣye rthe, na punar jñānaṃ, ta­dvi­jñā­no­tpa­tteḥ YAṬ-IŚ 009,01prāg eva tatra jñapter a­bhā­va­pra­saṃ­gā­t­, na caivaṃ, tathā pra­tī­te­r a­rtha­ji­jñā­sā­yāṃ YAṬ-IŚ 009,02hi sva­he­to­r a­rtha­jñā­na­m u­tpa­dya­te | jñā­na­ji­jñā­sā­yā­n tu­pa­ścā­d eva YAṬ-IŚ 009,03jñāne jñānaṃ pra­tī­te­r evaṃ vi­dha­tvā­d iti | tad apy a­sa­tya­m | svayam a­rtha­jñā­naṃ YAṬ-IŚ 009,04ma­me­da­m ity a­pra­ti­pa­ttau tathā pra­tī­te­r a­saṃ­bha­vā­tpra­ti­pa­ttau tu svata- YAṬ-IŚ 009,05s ta­tpra­ti­pa­tti­rjñā­nā­nta­rā­t vā | svataś cet ? svā­rtha­pa­ri­cche­da­ka- YAṬ-IŚ 009,06tva­si­ddhi­r ve­da­na­sya va­stu­ba­la­prā­ptā kkacid arthe ji­jñā­sā­yāṃ­sa­tyā- YAṬ-IŚ 009,07maham u­tpa­nna­m iti svayaṃ pra­ti­pa­dya­mā­naṃ hi vi­jñā­naṃ­svā­rtha­pa­ri­cche- YAṬ-IŚ 009,08dakam a­bhya­nu­jñā­ya­te nā­nya­the­ti jai­na­ma­ta­si­ddhiḥ | ya­di­pu­na- YAṬ-IŚ 009,09r jñā­nā­nta­rā­t tathā pra­ti­pa­tti­s ta­dā­'­pi­ta­da­rtha­jñā­na­pra­jñā­ta­m eva ma­yā­rtha­sya YAṬ-IŚ 009,10pa­ri­cche­da­ka­m iti svayaṃ jñā­nā­nta­raṃ pra­ti­pa­dya­te cet tadeva svārtha- YAṬ-IŚ 009,11pa­ri­cche­da­kaṃ siddhaṃ, na pra­ti­pa­dya­te cet kathaṃ ta­thā­pra­ti­pa­ttiḥ­? YAṬ-IŚ 009,12kiṃ cedaṃ ca vi­cā­rya­te — jñā­nā­nta­ra­m a­rtha­jñā­na­m a­rtha­mā­tmā­naṃ ca prati- YAṬ-IŚ 009,13pa­dyā­jñā­ta­m eva mayā jñātam arthaṃ jā­nā­tī­ti­pra­ti­pā­dyā­'­pra­ti­pā­dya YAṬ-IŚ 009,14vā prathame pakṣe 'rthasya tat jñānasya svā­tma­naḥ­sva­pa­ri­cche­da­ka­tva­vi­ṣa- YAṬ-IŚ 009,15yaṃ jñā­nā­nta­raṃ pra­sa­jye­ta | dvi­tī­ya­pa­kṣe punar a­ti­pra­saṃ­gaḥ­su­khā­di­ka­m a- YAṬ-IŚ 009,16jñātam e­vā­dṛ­ṣṭaṃ mayā ka­ro­tī­ty api jā­nī­yā­d a­vi­śe­ṣā­t tataḥkiṃ bahuno- YAṬ-IŚ 009,17ktena jñānam a­rtha­pa­ri­cche­da­ka­tā­m icchatā sva­pa­ri­cche­da­ka­me­ṣi­ta­vya­m | YAṬ-IŚ 009,18ya­the­śva­ra­jñā­naṃ sva­pa­ri­cche­da­ka­tvā­bhā­ve­rtha­jñā­na­tvā­nu­pa­pa­tteḥ | tathā YAṬ-IŚ 009,19caivaṃ prayogaḥ karttavyaḥ — vi­vā­dā­dhyā­si­taṃ jñā­naṃ­sva­pa­ri­cche­da­ka­m artha- YAṬ-IŚ 009,20jñā­na­tvā­t­, yad a­rtha­jñā­naṃ tat sva­pa­ri­cche­da­kaṃ­ya­the­śva­ra­jñā­naṃ | a­rtha­jñā­naṃ ca YAṬ-IŚ 009,21vi­vā­dā­dhyā­si­taṃ tasmāt sva­pa­ri­cche­da­kaṃ | na ca­kṣu­rā­di­nā he- YAṬ-IŚ 009,22tor vya­bhi­cā­ra­s ta­syā­jñā­na­tvā­t­, nā­'­pi­mū­rcchi­tā­di­jñā­ne­nā­rtha­vi- YAṬ-IŚ 010,01śe­ṣa­ṇa­tvā­t | sad dhi mū­rcchi­tā­di­jñā­naṃ nā­rtha­jñā­naṃ­pu­na­s tadarthe sma- YAṬ-IŚ 010,02ra­ṇa­pra­saṃ­gā­t | na ca mū­rcchi­tā­di­da­śā­yāṃ parair jñānam i­ṣṭaṃ­ye­na vya- YAṬ-IŚ 010,03bhicāraḥ syāt | yeṣāṃ tu tasyām api daśāyāṃ ve­da­na­yā­ni­dra­yā- YAṬ-IŚ 010,04vā­'­bhi­bhū­taṃ vi­dya­mā­na­m eva ma­tta­da­śā­yāṃ ma­di­re­tyā­di­va­tma­dā­bhi- YAṬ-IŚ 010,05bhū­ti­ve­da­na­va­d anyathā tadā nai­rā­tmyā­pa­tte­r iti mataṃ, te­ṣāṃ­vi­jñā­na­sya YAṬ-IŚ 010,06sva­vya­va­sā­yo 'pi ta­dā­bhi­bhū­ta­pra­si­ddha eveti ka­thaṃ­te­nā­nai­kā­nti- YAṬ-IŚ 010,07katā jñā­na­tva­sya hetoḥ syāt tato '­rtha­jñā­na­tvaṃ­sva­vya­va­sā­yā­tma­ka­tvaṃ YAṬ-IŚ 010,08sā­dha­ya­ty eva sā­dhyā­vi­nā­bhā­va­ni­ya­ma­ni­śca­yā­t | na­nvī­śva­ra­jñā­na- YAṬ-IŚ 010,09m u­dā­ha­ra­ṇa­sā­dhya­śū­nyaṃ tasya sva­vya­va­sā­yā­tma­ka­tvā­bhā­vā­d iti YAṬ-IŚ 010,10cen ne­śva­ra­sya sa­rva­jña­tva­vi­ro­dhā­t | jñā­nā­nta­re­ṇā­tma­jñā­na­sya­pa­ri- YAṬ-IŚ 010,11jñānāt sa­rva­jña­tve tad api jñā­nā­nta­raṃ sva­vya­va­sā­yā­tma­kaṃ­ce­t tad evo- YAṬ-IŚ 010,12dā­ha­ra­ṇaṃ | jñā­nā­nta­re­ṇa vya­va­si­taṃ ce­da­na­va­sthā­naṃ ta­trā­'­pye­vaṃ YAṬ-IŚ 010,13pa­rya­nu­yo­gā­t | na ce­śva­ra­sya nā­nā­jñā­na­pa­ri­ka­lpa­nā yu­ktā­sa­ha- YAṬ-IŚ 010,14sra­ki­ra­ṇa­va­t sākṣāt sa­ka­la­pa­dā­rtha­pra­kā­śa­ka­m e­ka­me­ve­śva­ra­syaṃ meca- YAṬ-IŚ 010,15ka­jñā­na­m iti si­ddhā­nta­vi­ro­dhā­t­, tad ī­śva­ra­sya jñā­na­mu­dā­ha­ra­ṇa­m eva YAṬ-IŚ 010,16sā­dhya­vai­ka­lyā­nu­pa­pa­tteḥ sā­dha­na­vai­ka­lyā­bhā­vā­c ca | a­rtha­jñā­na­tvaṃ hi YAṬ-IŚ 010,17sādhanaṃ ta­du­dā­ha­ra­ṇe vidyata eva vi­pa­kṣe­bā­dha­ka­pra­mā­ṇa­sa­dbhā­vā­d vā YAṬ-IŚ 010,18sā­dhyā­vi­nā­bhā­va­ni­ya­ma­sya prasiddheḥ pra­kṛ­ta­sā­dha­naṃ sā­dhyaṃ­sā­dha- YAṬ-IŚ 010,19yaty eva | sva­vya­va­sā­ya­ra­hi­ta­tve jñā­na­syā­nī­śva­ra i­ve­śva­re pi­pra­mā­ṇa- YAṬ-IŚ 010,20vi­ru­ddha­tvā­t | sva­vya­va­sā­yā­tma­ka­sa­ka­lā­rtha­jñā­nā­t ka­thaṃ­ci­da­bhi­nna­sya YAṬ-IŚ 010,21pa­ra­mā­tma­na e­vā­pta­pa­rī­kṣā­yā­m ī­śva­ra­tva­m a­rtha­nā­t | ta­taḥ­sthi­ta­m e- YAṬ-IŚ 010,22tat svā­rtha­vya­va­sā­yā­tma­kaṃ ta­ttva­jñā­naṃ pravṛddhaṃ mā­naṃ­pra­mā­ṇa­m iti | YAṬ-IŚ 011,01pa­ra­mā­rtha­taḥ sva­vya­va­sā­yā­tma­ka­m eva ta­ttva­jñā­naṃ­ce­ta­na­tvā­t svapne- YAṬ-IŚ 011,02ndra­jā­lā­di­jñā­na­va­d ity a­pa­ra­s ta­syā­pī­da­m a­nu­mā­na­jñā­naṃ­sva­vya­va­sā- YAṬ-IŚ 011,03yārthasya vya­va­sā­ya­ka­m a­vya­va­sā­ya­kaṃ vā, vya­va­sā­ya­kaṃ cetsiddhaṃ YAṬ-IŚ 011,04svā­rtha­vya­va­sā­yā­tma­kaṃ­, tadvat sa­rva­ta­ttva­jñā­naṃ tathā syāt | avyava- YAṬ-IŚ 011,05sāyakaṃ ced a­sā­dha­nāṃ­gaṃ vya­rtha­tvā­t | saṃ­vya­va­hā­ra­to­'­nā­dya­vi­dyo- YAṬ-IŚ 011,06da­ya­ka­lpi­tā­t ta­dvya­va­sā­yā­tma­ka­m iti cet tarhi pa­ra­mā­rtha­to­nā- YAṬ-IŚ 011,07smād a­nu­mā­nā­t sva­vya­va­sā­yā­tma­kaṃ sādhyaṃ siddhyed iti | yatkiṃ- YAṬ-IŚ 011,08cana bhāṣī sva­vya­va­sā­yā­tma­ka­jñā­nai­kā­nta­vā­dī­svā­rtha­vya­va­sā­yā- YAṬ-IŚ 011,09tmano jñā­na­syā­rtha­kri­yā­rthi­bhiḥ saṃ­vya­hā­ri­bhi­rā­da­ra­ṇī­ya­tvā­t­, YAṬ-IŚ 011,10pra­kā­śyā­pra­kā­śa­ka­sya pa­dā­rtha­sya pra­kā­śā­rthi­bhi­ra­nā­da­ra­ṇī­ya­tvā- YAṬ-IŚ 011,11t tad alam a­ti­pra­saṃ­ge­na pra­paṃ­ca­taḥ pra­mā­ṇa­pa­rī­kṣā­yāṃ­pra­mā­ṇa­sya tattvajñā- YAṬ-IŚ 011,12nasya svā­rtha­vya­va­sā­yā­tma­ka­sya pa­rī­kṣi­ta­tvā­t | YAṬ-IŚ 011,13nanu ca tvāṃ va­rddha­mā­naṃ vīraṃ stu­ti­go­ca­ra­tvaṃ ni­nī­ṣa­vaḥ­smo YAṬ-IŚ 011,14vayam adyeti vākyaṃ na yuktaṃ vyā­khyā­tuṃ­, tvāṃ vā tvām e­va­vī­ra­m e- YAṬ-IŚ 011,15veti vā­śa­bde­nā­va­dhā­ra­ṇā­rthe­na tato '­nya­tī­rtha­ka­ra­sa­mū­ha­sya­stu­tya- YAṬ-IŚ 011,16syā­bhi­ma­ta­sya stu­ti­go­ca­ra­tva­vya­va­cche­dā­nu­ṣaṃ­gā­t tathā casiddhā- YAṬ-IŚ 011,17nta­vi­ro­dha iti kaścit | so 'pi na vi­pa­ści­t­, sto­tu­ra­bhi­prā­yā- YAṬ-IŚ 011,18pa­ri­jñā­nā­t tasya hy ayam a­bhi­prā­yo ntya­tī­rtha­ka­ra­syai­vai­daṃ­yu­gī­na­tī­rtha­pra­kā- YAṬ-IŚ 011,19śa­na­pra­dhā­na­sya va­rddha­mā­na­tve­na stu­ti­go­ca­ra­tva­sa­ma­rtha­ne­sa­ka­la­sya YAṬ-IŚ 011,20stutyasya si­ddhā­nta­pra­si­ddha­sya stu­ti­go­ca­ra­tvaṃ sa­ma­rthi­taṃ­bha­va­ty eva YAṬ-IŚ 011,21va­rddha­mā­na­tva­sya ta­tsā­dha­na­syā­vi­śe­ṣā­t yasya ya­sya­va­rddha­mā­naṃ pravṛddhaṃ YAṬ-IŚ 011,22mānaṃ pramāṇaṃ ke­va­la­jñā­naṃ pa­ra­ma­gu­roḥ­, śru­ta­jñā­nā­di vā­pa­ra­gu­ro­r niścī- YAṬ-IŚ 012,01yate su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra­mā­ṇa­tve­na su­khā­di­va­tta­sya tasya YAṬ-IŚ 012,02stu­ti­go­ca­ra­tvaṃ prasiddhaṃ bhavati | vī­ra­śa­bde­na vā sa­rva­sya­stu­tya- YAṬ-IŚ 012,03syā­bhi­dhā­nā­t­, nā­yu­kta­m a­va­dhā­ra­ṇā­rthaṃ vā­śa­bda­vyā­khyā­naṃ­ma­ha­to YAṬ-IŚ 012,04ma­hā­sa­tva­syā­sa­hā­ya­syā­nta­rā­rā­ti­ni­rja­ya­no­dya­ta­sya­pu­ru­ṣa­vi­śe­ṣa­sya YAṬ-IŚ 012,05śa­kti­śu­ddhi­pra­ka­rṣaṃ da­dhā­na­sya loke vī­ra­śa­bda­pra­yo­gā­t | viśiṣṭāṃ māṃ YAṬ-IŚ 012,06lakṣmīṃ mu­kti­la­kṣa­ṇā­ma­bhyu­da­ya­la­kṣa­ṇāṃ vā rātīti vīra i­ti­vyu­tpa- YAṬ-IŚ 012,07tti­pa­kṣā­śra­ya­ṇā­d vā sarvasya stutyasya saṃ­gra­hā­tpra­kṛ­ta­vā­kya­vyā- YAṬ-IŚ 012,08khyānaṃ yuktam u­tpa­śyā­maḥ || kiṃ viśiṣṭaṃ māṃ­vī­ra­mṛ­ddha­mā­naṃ niścinva- YAṬ-IŚ 012,09nti bhavanto yataḥ stu­ti­go­ca­ra­tvaṃ ni­nī­ṣa­vo­dya bha­va­ntī­ti­bha­ga­va­tā YAṬ-IŚ 012,10pṛṣṭā iva sūrayaḥ prāhuḥ — vi­śī­rṇa­do­ṣā­śa­ya­pā­śa­ba­ndha­m iti | atrājñā- YAṬ-IŚ 012,11nā­di­do­ṣa­s ta­syā­śa­yaḥ saṃskāraḥ pūrvo doṣa āśete 'sminn iti YAṬ-IŚ 012,12vyutpatteḥ | do­ṣa­he­tu­r vā­jñā­nā­va­ra­ṇā­di­ka­rma­pra­kṛ­ti­vi­śe­ṣo­da­ya iti YAṬ-IŚ 012,13bhā­va­ka­rma­ṇo dra­vya­ka­rma­ṇa­ś ca va­ca­naṃ­, doṣaś cā­śa­ya­ś ca­do­ṣā­śa­yau tā- YAṬ-IŚ 012,14v eva pāśau tābhyāṃ bandhaḥ pā­ra­taṃ­tryaṃ vi­śī­rṇo­do­ṣā­śa­ya­pā­śa­baṃ- YAṬ-IŚ 012,15ndho 'syeti vigrahaḥ | ta­dai­te­nai­ta­d uktaṃ bha­va­ti­, yasmāttvāṃ viśīrṇa- YAṬ-IŚ 012,16do­ṣā­śa­ya­pā­śa­ba­ndhaṃ vayaṃ ni­ra­ṇai­ṣma tasmād va­rdha­mā­naṃ­stu­ti­go­ca­ra­tvaṃ YAṬ-IŚ 012,17ni­nī­ṣa­vaḥ sma iti | katham evaṃ vidhaṃ māṃ­ni­ra­ṇai­ṣu­rbha­va­nta ity āhur yataḥ YAṬ-IŚ 012,18kīrttyā mahatyā bhuvi va­rddha­mā­naṃ tvāṃ ni­ra­ṇai­ṣma | kīrtyante jīvā- YAṬ-IŚ 012,19dayas tattvārthāṃ yayā sā kīrtir bha­ga­va­to vāk, ma­ha­tī­yu­kti­śā­strā- YAṬ-IŚ 012,20vi­ro­dhī­nī tayā | bhuvi sa­ma­va­śa­ra­ṇa bhūmau sā­kṣā­tpa­raṃ­pa­ra­yā saka- YAṬ-IŚ 012,21la­pṛ­thi­vyāṃ pa­ra­mā­ga­ma­vi­ṣa­ya­bhū­tāṃ va­rddha­mā­naḥ­pu­ṣya­nni­khi­la­pre­kṣā­va- YAṬ-IŚ 012,22jja­na­ma­nāṃ­si pa­rā­pa­rā­ṇi vyā­pnu­va­nn ity a­bhi­dhī­ya­te | sarvatra sa- YAṬ-IŚ 013,01rvadā sarveṣāṃ yu­kti­śā­strā­vi­ro­dhi­vā­k siddha ityarthaḥ | tato 'yaṃ YAṬ-IŚ 013,02sa­mu­dā­yā­rthaḥ­, stu­ti­go­ca­ro bha­ga­vā­n vīraḥ pa­ra­mā­tmā­ṛ­ddha­mā­na­tvā­t YAṬ-IŚ 013,03yas tu naivaṃ sa na va­rddha­mā­no yathā rathyā pu­ru­ṣa­s ta­thā­cā­yaṃ bhaga- YAṬ-IŚ 013,04vān iti | tadvad va­rdha­mā­no bha­ga­vā­nvi­śī­rṇa­do­ṣā­śa­ya­pā­śa­ba­ndha­tvā­t YAṬ-IŚ 013,05yas tu netthaṃ sa na tathā yathā mi­thyā­dṛ­k tathā ca bha­ga­vā­ni­ti | YAṬ-IŚ 013,06vi­śī­rṇa­do­ṣā­śa­ya­pā­śa­baṃ­dho bha­ga­vā­n kīrtyā mahatyā bhu­vi­va­rddha- YAṬ-IŚ 013,07mā­na­tvā­t yas tu naivaṃ vidhaḥ sa na tathā yathā pra­si­ddho­nā­ptaḥ­, kī- YAṬ-IŚ 013,08rttyā mahatyā bhuvi va­rddha­mā­na­ś ca bha­ga­vā­n ta­smā­dvi­śī­rṇa­do­ṣā­śa­ya- YAṬ-IŚ 013,09pā­śa­baṃ­dha iti ke­va­la­vya­ti­re­kī he­tu­ra­nya­tho­pa­pa­tti­ni­ya­ma­ni­śca­yai­ka- YAṬ-IŚ 013,10la­kṣa­ṇa­tvā­t svasādhyaṃ sā­dha­ya­ty eva ta­thā­'­'­pta­mī­māṃ­sā­yāṃ­vyā- YAṬ-IŚ 013,11sataḥ sa­ma­rthi­ta­tvā­t | kiṃ­la­kṣa­ṇā stutir yad go­ca­ra­tvaṃ māṃnetu- YAṬ-IŚ 013,12m icchanti bhavanta iti bha­ga­va­tā praśne kṛta iva sū­ra­yaḥ­prā­huḥ — YA 2ayā­thā­tmya­m ullaṅghya gu­ṇo­da­yā­khyāYA 2bloke stutir bhū­ri­gu­ṇo­da­dhe­s te | YA 2ca­ṇi­ṣṭha­m apy aṃśam a­śa­knu­va­ntoYA 2dvaktuṃ jina tvāṃ kim iva stuyāma || 2 || YAṬ-IŚ 013,17"­yā­thā­tmya­m ullaṃghya gu­ṇo­da­yā­khyā loke stutiḥ" i­ti­ca­tu­rā- YAṬ-IŚ 013,18śītir lakṣāṇi guṇās teṣāṃ guṇānāṃ yā­thā­tmyaṃ­ya­thā­va­sthi­ta­sva- YAṬ-IŚ 013,19bhāvas ta­du­llaṃ­ghya gu­ṇo­da­ya­syā­khyā loke stutir iti lakṣyate YAṬ-IŚ 013,20yady evaṃ tadā stu­ti­ka­rttā­ra­s tāvantaḥ kiṃ śaktāḥ bha­ga­va­tā­i­ti YAṬ-IŚ 013,21pa­rya­nu­yu­ktāḥ prāhuḥ — YAṬ-IŚ 014,01"­bhū­ri­gu­ṇo­da­dhe­s te | a­ṇi­ṣṭha­m apy aṃ­śa­ma­śa­knu­va­nto vaktuṃ YAṬ-IŚ 014,02jina tvāṃ kim iva stuyāma | " iti, tarhi bhū­ri­gu­ṇo­da­dhe­r a- YAṬ-IŚ 014,03na­nta­gu­ṇa­sa­mu­dra­sya ma­mā­ṇi­ṣṭha­m apy aṃśaṃ sū­kṣma­ta­ma­m a­pi­gu­ṇaṃ vaktuṃ YAṬ-IŚ 014,04yadi na śa­knu­va­nti bhavantaḥ kim apy u­pa­mā­na­m a­pa­śya­nta­sta­dā ki- YAṬ-IŚ 014,05m iti stotāro bha­va­ntī­ti bha­ga­va­tā pa­rya­nu­yu­ktā i­va­prā­huḥ — YA 3atathāpi vai­yā­tya­m upetya bhaktyāYA 3bsto­tā­'­smi te śa­ktya­nu­rū­pa­vā­kyaḥ | YA 3ciṣṭe prameye 'pi ya­thā­sva­śa­ktiYA 3dkin no­tsa­ha­nte puruṣāḥ kriyābhiḥ || 3 || YAṬ-IŚ 014,10"­ta­thā­'­pi vai­yā­tya­m upetya bhaktyā stotāsmi te śaktyanu- YAṬ-IŚ 014,11rū­pa­vā­kyaḥ | " ta­thā­'­pi te '­ṇi­ṣṭha­m apy aṃśaṃ va­ktu­ma­śa­knu­va­nn api vaiyā- YAṬ-IŚ 014,12tyaṃ dhārṣṭyam u­pe­tyo­pa­ga­mya bhaktyā he­tu­bhū­ta­yā te vī­ra­sya­sto­tā- YAṬ-IŚ 014,13'smi śa­ktya­nu­rū­pa­vā­kyaḥ sann aham iti saṃbandhaḥ pare '­pye­va­m utsaha- YAṬ-IŚ 014,14mānāḥ santīti da­rśa­nā­rtha­m idam uktam | YAṬ-IŚ 014,15"iṣṭe prameye 'pi ya­thā­sva­śa­kti kiṃ no­tsa­ha­nte puruṣāḥ YAṬ-IŚ 014,16kriyāmiḥ | " iti u­tsa­ha­nta evety arthaḥ | yadi ya­thā­sva­śa­kti YAṬ-IŚ 014,17sveṣṭe prāpye rthe pra­vṛ­ttyā­di­kri­yā­bhiḥ­sa­mu­tsa­ha­mā­na­pu­ru­ṣa­va­t bhava- YAṬ-IŚ 014,18ntaḥ stutiṃ vaktuṃ pra­va­rta­nte tadā kiyat vaktuṃ śaktā ityāha — YA 4atvaṃ śu­ddhi­śa­ktyo­r u­da­ya­sya kāṣṭhāṃYA 4btu­lā­vya­tī­tāṃ jina ! śā­nti­rū­pā­m | YA 4ca­vā­pi­tha vra­hma­pa­tha­sya netāYA 4dmahān i­tī­ya­t pra­ti­va­ktu­m īśāḥ || 4 || YAṬ-IŚ 015,03jñā­na­da­rśa­nā­va­ra­ṇa­vi­ga­mā­d a­ma­la­jñā­na­da­rśa­nā­vi­rbhū­tiḥ­śu­ddhi­s ta- YAṬ-IŚ 015,04thā­nta­rā­ya­vi­nā­śā­d vī­rya­la­bdhiḥ śaktis tayor u­da­ya­sya­pra­ka­rṣa­sya YAṬ-IŚ 015,05kā­ṣṭhā­'­va­sthā tāṃ jina ! bha­ga­va­n ! a­vā­pi­tha tvaṃ | kiṃ­vi­śi­ṣṭāṃ YAṬ-IŚ 015,06tu­lā­vya­tī­tā­m u­pa­mā­ti­krā­ntāṃ tathā śā­nti­rū­pāṃ­pra­śa­ma­su­khā­tmi­kāṃ YAṬ-IŚ 015,07sa­ka­la­mo­ha­kṣa­yo­dbhū­ta­tvā­t tato vra­hma­pa­tha­sya netā ma­hā­npa­ra­mā­tme- YAṬ-IŚ 015,08ti, iyan mātraṃ pra­ti­va­ktu­m īśāḥ samarthā ity anena yā­va­tī­sva­śa­ktiḥ YAṬ-IŚ 015,09bha­ga­va­tsaṃ­sta­va­ne tāvatī sū­ri­bhi­r ni­ve­di­tā | tatra śu­ddhiḥ­kva­ci- YAṬ-IŚ 015,10t pu­ru­ṣa­vi­śe­ṣe parāṃ kāṣṭhām a­dhi­ti­ṣṭha­tī­ti pra­kṛ­ṣya­mā­ṇa­tvā­tpa­ri­mā­ṇa- YAṬ-IŚ 015,11vat tathā śaktiḥ kvacit pu­ru­ṣa­vi­śe­ṣe parāṃ kāṣṭhām a­vā­pno­ti­pra­kṛ- YAṬ-IŚ 015,12ṣya­mā­ṇa­tvā­t pa­ri­mā­ṇa­va­d eveti śu­ddhi­śa­ktyoḥ­pra­ka­rṣa­pa­rya­ntaṃ gamanaṃ YAṬ-IŚ 015,13pra­ti­va­rṇya­te na pu­na­rjñā­naṃ kvacit parāṃ kā­ṣṭhāṃ­pra­ti­pa­dya­ta iti sādhyate | YAṬ-IŚ 015,14pra­ti­jñā­na­sya śru­ta­jñā­na­sya ca dharmitve pa­ra­sya­si­ddha­sā­dhya­tā­nu­ṣaṃ­gā­t YAṬ-IŚ 015,15syā­dvā­di­na­ś ca sve­ṣṭa­si­ddhe­r a­bhā­vā­t | a­va­dhyā­di­jñā­na­tra­ya­sya dharmi- YAṬ-IŚ 015,16tve pareṣāṃ dha­rmya­si­ddhiḥ | sa­rva­jña­vā­di­nāṃ­sā­dha­na­vai­pha­lyaṃ tatsiddhe- YAṬ-IŚ 015,17r iva sā­dhya­tvā­t | jñā­na­sā­mā­nya­dha­rmi­tve 'pi mī­māṃ­sa­ka­sya YAṬ-IŚ 015,18si­ddha­sā­dha­na­m eva co­da­nā­jñā­na­sya pa­ra­ma­pra­ka­rṣa­prā­pta­sya­si­ddha­tvā­t | YAṬ-IŚ 015,19śuddhes tu dha­rmi­tva­ni­rde­śe no­kta­dū­ṣa­ṇā­va­kā­śaḥ pareṣāṃ ta­tra­vi­vā­dā­t YAṬ-IŚ 015,20si­ddha­sā­dhya­tā­nu­ṣaṃ­gā­bhā­vā­t vādinaḥ sve­ṣṭa­si­ddhe­ra­pra­ti­baṃ­dhā­t sarva- YAṬ-IŚ 015,21jña­tva­sā­mā­nya­sya prasiddheḥ | YAṬ-IŚ 016,01nanu ca yady aham eva mahān iti pra­ti­va­ktuṃ­śa­kya­s tadā madīya- YAṬ-IŚ 016,02śā­sa­na­syai­kā­dhi­pa­tya­la­kṣmīḥ kim a­nya­tī­rthi­bhi­r a­po­hya­te­ta­da­pa­vā­da- YAṬ-IŚ 016,03hetuḥ kaścid astīti cet so '­bhi­dhī­ya­tā­m iti bha­ga­va­tpra­śne­sū­ra­yaḥ YAṬ-IŚ 016,04prāhuḥ — YA 5akālaḥ kalir vā ka­lu­ṣā­śa­yo vāYA 5bśrotuḥ pra­va­ktu­r va­ca­nā­śa­yo vā | YA 5ctva­cchā­sa­nai­kā­dhi­pa­ti­tva­la­kṣmī-YA 5dpra­bhu­tva­śa­kte­r a­pa­vā­da­he­tuḥ || 5 || YAṬ-IŚ 016,09tava śāsanaṃ sarvam a­ne­kāṃ­tā­tma­kaṃ iti ma­taṃ­ta­syai­kā­dhi­pa­ti- YAṬ-IŚ 016,10tvaṃ sarvair a­va­śyā­śra­ya­ṇī­ya­tva­m a­rtha­kri­yā­rthi­bhi­r a­nya­thā­ta­da­nu­pa­pa­tte­s ta- YAṬ-IŚ 016,11d eva lakṣmīḥ, niḥ­śre­ya­sā­bhyu­da­ya­la­kṣmī­he­tu­tvā­t ta­syāṃ­pra­bhu­tvaṃ sakalaṃ YAṬ-IŚ 016,12pra­vā­di­ti­ra­skā­ri­tvaṃ tatra śaktiḥ sāmarthyaṃ pa­ra­mā­ga­mā­nvi­tā­yu­kti- YAṬ-IŚ 016,13s tasyāḥ saṃ­pra­tya­pa­vā­da­he­tu­r vāhyaḥ sā­dhā­ra­ṇaḥ kalir e­va­kā­laḥ so' YAṬ-IŚ 016,14sā­dhā­ra­ṇa­s tu vaktur va­ca­nā­śa­ya eva, a­nta­raṃ­ga­s tu sto­tuḥ­ka­lu- YAṬ-IŚ 016,15pāśaya eva da­rśa­na­mo­hā­krāṃ­ta­ce­taḥ | sarvatra vāśabda eva kā- YAṬ-IŚ 016,16rārthī draṣṭavyaḥ pa­kṣā­nta­ra­sū­ca­ko vā, tena kalir vā kā­laḥ­kṣe­trā- YAṬ-IŚ 016,17dir vā ta­thā­vi­dha ity a­va­ga­mya­te | ta­thā­cā­rya­sya pra­va­ktu­rva­ca­nā- YAṬ-IŚ 016,18śayo vā­'­nu­ṣṭhā­nā­śa­yo veti grāhyam | tathā stotuḥ ka­lu­ṣā­śa­yo YAṬ-IŚ 016,19vā ji­jñā­sā­nu­pa­pa­tti­r vā hetur ayavādaka i­ti­pra­ti­pa­tta­vyaḥ || YAṬ-IŚ 016,20kīdṛśaṃ punar ma­dī­ya­śā­sa­na­m ity a­bhi­dhī­ya­te­ — YA 6ada­yā­da­ma­tyā­ga­sa­mā­dhi­ni­ṣṭhaṃYA 6bna­ya­pra­mā­ṇa­pra­kṛ­tāṃ­ja­sā­rtha­m | YA 6ca­dhṛ­ṣya­ma­nyai­r akhilaiḥ pravādai-YA 6dr jina ! tvadīyaṃ matam a­dvi­tī­ya­m || 6 || YAṬ-IŚ 017,05sā­ka­lye­na deśato vā prā­ṇi­hiṃ­sā­to vi­ra­ti­r da­yā­vra­ta­m anṛ- YAṬ-IŚ 017,06tā­di­vi­ra­te­s ta­trā­nta­rbhā­vā­t | ma­no­jñā­ma­no­jñe­ndri­ya­vi­ṣa­ye­ṣu­rā­ga- YAṬ-IŚ 017,07dve­ṣa­vi­ra­ti­r damaḥ saṃyamaḥ | vā­hyā­bhya­nta­ra­pa­ri­gra­ha­tya­ja­naṃ tyāgaḥ | YAṬ-IŚ 017,08pā­tra­dā­naṃ vā | praśastaṃ dhyānaṃ śuklyaṃ dharmyaṃ vā­sa­mā­dhiḥ | YAṬ-IŚ 017,09dayā ca damaś ca tyāgaś ca sa­mā­dhi­ś ceti dva­ndve­ni­mi­tta­nai­mi­tti­ka- YAṬ-IŚ 017,10bhā­va­ni­baṃ­dha­naḥ pū­rvo­tta­ra­va­ca­na­kra­maḥ­, dayā hi ni­mi­ttaṃ­da­ma­sya YAṬ-IŚ 017,11tasyāṃ satyāṃ ta­du­pa­pa­tteḥ­, damaś ca tyā­ga­sya­, tasmin sa­ti­ta­dgha­ṭa- YAṬ-IŚ 017,12nāt, tyāgaś ca sa­mā­dhe­s tasmin saty e­va­vi­kṣe­pā­di­ni­vṛ­tti­si­ddhe- YAṬ-IŚ 017,13r e­kā­gra­sya sa­mā­dhi­vi­śe­ṣa­syo­pa­pa­tteḥ­, anyathā ta­da­nu­pa­pa­tteḥ | teṣu YAṬ-IŚ 017,14da­yā­da­ma­tyā­ga­sa­mā­dhi­ṣu niṣṭhā ta­tpa­ra­tā yasmin mate ta­ttva­dī­yaṃ mataṃ YAṬ-IŚ 017,15śā­sa­na­m a­dvi­tī­ya­m ekam eva sa­rvā­dhi­nā­ya­ka­m ity arthaḥ | ku­to­ma­dī­yaṃ matam e- YAṬ-IŚ 017,16vaṃ vidhaṃ siddham iti cet "­na­ya­pra­mā­ṇa­pra­kṛ­tāṃ­ja­sā­rtha­m­"­ya­smā­t­, YAṬ-IŚ 017,17nayau ca pramāṇe ca na­ya­pra­mā­ṇā­nī­ti dvandve pra­mā­ṇa­śa­bdā­da­bhya- YAṬ-IŚ 017,18rhi­tā­rthā­d api na­ya­śa­bda­syā­lpā­cta­ra­sya cha­ndo­va­śā­tpū­rva­ni­pā­to na YAṬ-IŚ 017,19vi­ru­ddhya­te | pra­ka­rṣe­ṇa­sa­rva­de­śa­kā­la­pu­ru­ṣa­pa­ri­ṣa­da­pe­kṣā­la­kṣa­ṇe­na YAṬ-IŚ 017,20kṛto niścita ity arthaḥ | aṃjasā pa­ra­mā­rthe­na praṇītaāṃjaso 'saṃ- YAṬ-IŚ 017,21bha­va­dbā­dha­ka iti bhāvaḥ | artho jī­vā­di­rdra­vya­pa­ryā­yā­tmā | nayapra- YAṬ-IŚ 018,01māṇaiḥ prakṛta āṃjaso 'rtho 'sminn i­ti­na­ya­pra­mā­ṇa­pra­kṛ­tāṃ­ja­sā­rthaṃ YAṬ-IŚ 018,02matam | na­ya­pra­mā­ṇaiḥ su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­vi­ṣa­ya­m ityarthaḥ | YAṬ-IŚ 018,03ta­thā­vi­dha­m api kutaḥ siddham iti cet yasmād a­dhṛ­ṣya­ma­nyai­ra­khi­laiḥ YAṬ-IŚ 018,04pra­vā­dai­r iti ni­ve­dya­te | da­rśa­na­mo­ho­da­ya­pa­ra­va­śaiḥ­sa­rva­thai­kā­nta­vā- YAṬ-IŚ 018,05dibhiḥ pra­ka­lpi­tā vādāḥ pravādāḥ sa­rva­thai­kā­nta­vā­dā­s tai­ra­khi­lai­r a- YAṬ-IŚ 018,06khi­la­de­śa­kā­la­pu­ru­ṣa­ga­tai­r a­dhṛ­ṣya­m a­bā­dhya­m iti niścayaḥ | kasmāt taiḥ YAṬ-IŚ 018,07kalpitā vādā na punaḥ pa­ra­mā­rthā­va­bhā­si­na iti cet, yasmāt YAṬ-IŚ 018,08tva­dī­ya­ma­tā­d anye vāhyāḥ sa­mya­ga­ne­kā­nta­ma­tā­bdhe­r vā­hyā­mi­thyai­kā- YAṬ-IŚ 018,09ntā bhavanti te ca ka­lpi­tā­rthāḥ pra­si­ddhā­s tadvādāḥ ka­tha­mi­va YAṬ-IŚ 018,10pa­ra­mā­rtha­pa­tha­pra­sthā­pa­kāḥ syur yatas tair a­bā­dhyaṃ­tva­dī­yaṃ mataṃ na syāt, YAṬ-IŚ 018,11na hi mi­thyā­pra­vā­daiḥ sa­mya­gvā­do bādhituṃ śakyo '­ti­pra­saṃ­gā­t | YAṬ-IŚ 018,12nanu ca dra­vyā­rthi­ka­na­ye­na niścito rtho na pā­ra­mā­rthi­ko­ma­dī­ya- YAṬ-IŚ 018,13matasya siddhaḥ pareṣāṃ saṃ­bha­va­d bā­dha­ka­tvā­t­, pa­ryā­yā­rthi­ka­na­yai­s tu YAṬ-IŚ 018,14ni­ści­tā­rtha­va­t | tathā hi — na jī­vā­di­ka­dra­vya­m ekam a­na­pā­yi­vā- YAṬ-IŚ 018,15stavaṃ kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­t | na hi­dra­vya­sya de- YAṬ-IŚ 018,16śa­kṛ­ta­s tāvat kaścit kramaḥ saṃ­bha­va­ti ni­ṣkri­ya­tvā­t ta­sya­de­śā- YAṬ-IŚ 018,17nta­ra­ga­ma­nā­yo­gā­t­, sa­kri­ya­tve sa­rva­vyā­pa­ka­tva­vi­ro­dhā­t | nā'pi YAṬ-IŚ 018,18kā­la­kṛ­taḥ śā­śva­ti­ka­tvā­t sa­ka­la­kā­la­vyā­pi­tvā­t pra­ti­ni­ya­ta- YAṬ-IŚ 018,19kālatve ni­tya­tva­vi­ro­dhā­t dra­vya­tvā­gha­ṭa­nā­t | sva­ya­ma­kra­ma­sya saha- YAṬ-IŚ 018,20kā­ri­kā­ra­ṇa­kra­mā­pe­kṣaḥ krama ity apy a­sā­raṃ­, sa­ha­kā­ri­bhyaḥ­kaṃ­ci­d apy a- YAṬ-IŚ 018,21ti­śa­ya­ma­nā­sā­da­ya­ta­s ta­da­pe­kṣā­nu­pa­pa­tte­r a­ti­pra­saṃ­gā­t | sa­ha­kā­ri­kṛ­ta- YAṬ-IŚ 018,22m u­pa­kā­ra­m ā­tma­sā­t kurvataḥ kā­rya­tva­pra­saṃ­gā­da­ni­tya­tvā­pa­tteḥ | yadi tu YAṬ-IŚ 019,01ni­tya­dra­vya­sya kaṃcid apy u­pa­kā­ra­m a­ku­rva­tā­m a­pi­sa­ha­kā­ri­tva­m u­ra­rī­kri- YAṬ-IŚ 019,02yate tena saha saṃbhūya kā­rya­ka­ra­ṇa­śī­lā­nā­m e­va­sa­ha­kā­ri­tva­vya­va- YAṬ-IŚ 019,03sthitir iti mataṃ, tad api na ni­tya­dra­vya­sya kramaḥ siddhyet YAṬ-IŚ 019,04ta­syā­kra­ma­tvā­t­; sa­ha­kā­ri­ṇā­m eva kra­ma­va­ttvā­t | sa­ha­kā­rya­pe­kṣaḥ YAṬ-IŚ 019,05kramo 'pi dra­vya­syai­ve­ti cet na, ta­syā­'­pi de­śa­kṛ­ta­sya­kā­la­kṛ­ta- YAṬ-IŚ 019,06sya vā vi­ro­dhā­t | tathā krameṇa sa­ha­kā­ri­ṇa­m a­pe­kṣa­mā­ṇa­sya YAṬ-IŚ 019,07kā­la­bhe­dā­d a­ni­tya­tva­pra­saṃ­gā­t kā­rye­ṇā­'­pi kra­me­ṇā­pe­kṣa­mā­ṇa­sya YAṬ-IŚ 019,08bhe­dā­pa­tteḥ sa­ha­kā­ri­vi­śe­ṣa­va­t tato na kramaḥ sa­rva­thā­dra­vya­sya YAṬ-IŚ 019,09saṃ­bha­va­ti | nā'pi yau­ga­pa­dyaṃ yu­ga­pa­d e­ka­smi­n sa­ma­ye­sa­ka­lā­rtha­kri­yā- YAṬ-IŚ 019,10ni­ṣpā­da­nā­d dvi­tī­ya­sa­ma­ye­'­na­rtha­kri­yā­kā­ri­tve­nā­'­va­stu­tva­pra­saṃ­gā­t­; YAṬ-IŚ 019,11ni­ṣpā­di­ta­ni­ṣpā­da­na­pra­saṃ­gā­d vā | tad evaṃ dra­vyā­nni­tyā­tma­kā­t krama- YAṬ-IŚ 019,12yau­ga­pa­dye ni­va­rta­mā­ne sva­vyā­pyā­m a­rtha­kri­yāṃ ni­va­rta­ya­taḥ­, sā ca YAṬ-IŚ 019,13ni­va­rtta­mā­nā vā­sta­va­tva­m iti vyā­pa­kā­nu­pa­la­bdhe­r bā­dhi­kā­yāḥ YAṬ-IŚ 019,14saṃ­bha­vā­n nā­saṃ­bha­va­dbā­dha­ka­tvaṃ dravyasya si­ddhaṃ­sau­ga­tā­nāṃ | nā'pi YAṬ-IŚ 019,15pa­ryā­ya­sya kṣa­ṇi­ka­syā­saṃ­bha­va­dbā­dha­ka­tvaṃ siddhyati ta­trā­'­pi­vyā- YAṬ-IŚ 019,16pa­kā­nu­pa­laṃ­bha­sya bā­dha­ka­sya saṃ­bha­vā­t | tathā hi — paryāyo navā- YAṬ-IŚ 019,17stavo '­rtha­kri­yā­nu­pa­laṃ­bhā­t­, na ta­trā­rtha­kri­yo­pa­laṃ­bhaḥ­kra­ma­yau­ga­pa- YAṬ-IŚ 019,18dya­vi­ro­dhā­t­, na tatra kra­ma­yau­ga­pa­dye saṃ­bha­va­taḥ­pa­ri­ṇā­mā­nu­pa­la- YAṬ-IŚ 019,19bdheḥ, na tatra pa­ri­ṇā­mo '­sti­pū­rvo­tta­rā­kā­ra­vyā­pi­dra­vya­sthi­te­r anu- YAṬ-IŚ 019,20pa­la­bdheḥ­, na tatra pū­rvo­tta­rā­kā­ra­vyā­pi­dra­vya­sthi­ti­r a­sti­pra­ti­kṣa- YAṬ-IŚ 019,21ṇām u­tpā­dā­na­nta­raṃ ni­ra­nva­ya­vi­nā­śā­bhyu­pa­ga­mā­t | na ca tatraka- YAṬ-IŚ 019,22syacit ku­ta­ści­d u­tpa­tti­r gha­ṭa­te­, sati kā­ra­ṇe­kā­rya­syo­tpa­ttau kṣa- YAṬ-IŚ 020,01ṇa­bhaṃ­ga­pra­saṃ­gā­d asati kāraṇe kā­rya­syo­da­ye­vi­na­ṣṭa­ta­ma­sya bhaviṣya- YAṬ-IŚ 020,02ttamasya ca kā­ra­ṇa­tva­pra­saṃ­ga­s tasminn apy a­sa­ti­kā­rya­syo­da­yā­t | e- YAṬ-IŚ 020,03tena svakāle sati kāraṇe kā­rya­syo­tpa­tti­r iti pa­kṣā­nta­ra­m apyapā- YAṬ-IŚ 020,04stam | kā­ra­ṇa­tve­nā­bhi­ma­ta­syā­pi svākāle sa­ttvo­pa­pa­tteḥ | ta- YAṬ-IŚ 020,05ditthaṃ na­ya­ni­ści­to 'rtho na pā­ra­mā­rthi­kaḥ śā­sa­na­sya saṃbha- YAṬ-IŚ 020,06va­dbā­dha­ka­tvā­t tai­mi­ri­ka­jñā­na­ni­ści­te­ndu­dva­ya­va­t | ta­thā­pra­mā­ṇa­pra­kṛ- YAṬ-IŚ 020,07to 'py artho dra­vya­pa­ryā­yā­tma­ko nāṃjasaḥ si­ddhye­t­, tata e­va­ta­dva­t YAṬ-IŚ 020,08sa hi ye­nā­tma­nā nityas te­nai­vā­tma­nā­'­ni­tya­ś ced vi­ro­dho­bā­dha­kaḥ­, YAṬ-IŚ 020,09sva­bhā­vāṃ­ta­re­ṇa ced vai­ya­dhi­ka­ra­ṇyaṃ tasya prā­ptaṃ­pa­ra­spa­ra­vi­ru­ddha­yo­r ni- YAṬ-IŚ 020,10tyā­ni­tyā­tma­no­r e­kā­dhi­ka­ra­ṇa­tvā­da­rśa­nā­t­, kvacid deśe śītoṣṇa- YAṬ-IŚ 020,11spa­rśa­va­t­, tayor e­kā­śra­ya­tve vā yu­ga­pa­d e­ke­nai­vā­tma­nā­ni­tyā­ni­tya­tva- YAṬ-IŚ 020,12yoḥ prasakteḥ saṃkaraḥ syāt | ye­nā­tma­nā ni­tya­tva­m i­ṣṭaṃ­te­nā- YAṬ-IŚ 020,13ni­tya­tva­m eva, yena cā­ni­tya­tvaṃ tena ni­tya­tva­m e­ve­ti­pa­ra­spa­ra­ga­ma- YAṬ-IŚ 020,14nāt vya­ti­ka­raḥ­, ayam ātmānaṃ pu­ro­dhā­ya nityo jī­vā­di­r arthaḥka- YAṬ-IŚ 020,15thyate, evaṃ pu­ro­dhā­yā­ni­tya­s tau yadi tato '­rthā­nta­ra­bhū­tau­, tadā YAṬ-IŚ 020,16va­stu­tra­ya­pra­saṃ­ga­s tāni ca trīṇy api vastūni ya­di­ni­tyā­ni­tyā- YAṬ-IŚ 020,17tmakāni tadā pratyekaṃ punar va­stu­tra­ya­pra­saṃ­ga i­ti­a­na­va­sthā syāt | YAṬ-IŚ 020,18vadi tu tau tato '­na­rthā­nta­ra­bhū­tau tadā jī­vā­dya­rtha eva natāvā- YAṬ-IŚ 020,19t prānau ta­da­bhā­vā­t te na nityāś cā­ni­tyā­ś ca­vya­va­sthā­pyaṃ­te­, tāv eva YAṬ-IŚ 020,20cātmānau na tato 'paro 'rthaḥ syād iti ka­sya­ci­n nityatvā- YAṬ-IŚ 020,21nityatve tau sā­dha­ye­yā­tāṃ | svayam eva tau ni­tyā­ni­tyau­syā­tā- YAṬ-IŚ 020,22m iti cet tarhi yo nityaḥ sa nitya eva, yaś cānityaḥ so­'­ni­tya YAṬ-IŚ 021,01eveti prāptaṃ, tathā co­bha­ya­do­ṣā­nu­ṣaṃ­gaḥ­sa­rva­thai­ka­sya nityāni- YAṬ-IŚ 021,02tyā­tma­ka­syā­rtha­syā­pra­ti­pa­tti­pra­saṃ­gaḥ | dṛ­śya­ta­yo­pa­ga­mya­mā­na­sya ca YAṬ-IŚ 021,03sa­rva­thā­'­nu­pa­la­bdhe­r a­bhā­va­pra­saṃ­gaḥ ta­syā­dṛ­śya­tva­pra­ti­jñā­ne­cā­dṛ­ṣṭa­pa- YAṬ-IŚ 021,04ri­ka­lpa­na­m a­nu­ṣa­jye­te­ty a­ne­ka­bā­dha­ko­pa­ni­pā­tā­n na­pra­mā­ṇa­ni­ści­to 'rthaḥ YAṬ-IŚ 021,05śā­sa­na­syāṃ­ja­saḥ syād ā­kā­śa­ke­śa­pā­śa­pra­kā­śa­ka­śā­sa­na­va­t taimi- YAṬ-IŚ 021,06ri­ka­sye­ti kathaṃ na­ya­pra­mā­ṇa­pra­kṛ­tāṃ­ja­sā­rthaṃ madīyaṃ ma­taṃ­syā­d anyair a- YAṬ-IŚ 021,07khilaiḥ pravādaiḥ sau­ga­tā­di­bhiḥ dhṛ­ṣya­mā­ṇa­tvā­t tata eva na­da­yā­da- YAṬ-IŚ 021,08ma­tyā­ga­sa­mā­dhi­ni­ṣṭhaṃ sarvathā saṃ­bha­va­dbā­dha­ka­sya jī­va­sya­da­yā­di­ca­tu- YAṬ-IŚ 021,09ṣṭa­yā­saṃ­bha­vā­t ta­dvi­ṣa­ya­sya da­yā­di­ni­ṣṭha­tvā­si­ddhe­s tathā ca­ka­tha­m advitī- YAṬ-IŚ 021,10yaṃ sa­rvā­dhi­nā­ya­ka­tvā­nu­pa­pa­tte­r iti va­da­nta­m iva bha­ga­va­ntaṃ­vi­jñā­pa­ya­ntaḥ YAṬ-IŚ 021,11sūrayaḥ pra­mā­ṇa­na­ya­pra­kṛ­taṃ pā­ra­mā­rthi­kaṃ ta­ttvaṃ­sā­dha­ya­nti — YA 7aa­bhe­da­bhe­dā­tma­ka­m a­rtha­ta­ttvaṃYA 7btava sva­taṃ­trā­nya­ta­ra­t kha­pu­ṣpa­m | YA 7ca­vṛ­tti­ma­ttvā­t sa­ma­vā­ya­vṛ­tteḥYA 7dsaṃ­sa­rga­hā­neḥ sa­ka­lā­rtha­hā­niḥ || 7 || YAṬ-IŚ 021,16abhedo dravyaṃ nityaṃ, bhedaḥ pa­ryā­yo­na­śva­ra­s tā- YAṬ-IŚ 021,17v ā­tmā­nau­, yasya ta­da­bhe­da­bhe­dā­tma­kaṃ tava bha­ga­va­n !a­rtha­ta­ttvaṃYAṬ-IŚ 021,18jī­vā­di­ta­ttvaṃ pa­ra­spa­ra­taṃ­traṃ dra­vya­pa­ryā­yā­tma­ka­m i­tya­bhi­dhī­ya­te | a- YAṬ-IŚ 021,19smābhir na punaḥ svataṃtraṃ dra­vya­mā­traṃ pa­ryā­ya­mā­traṃ vā­ta­du­bha­yaṃ vā YAṬ-IŚ 021,20vi­jñā­pya­te tasya kha­pu­ṣpa­sa­ma­tvā­t­, pra­ti­pā­di­ta­kra­me­ṇasaṃ­bha­va­dbādha- YAṬ-IŚ 021,21ka­syā­smā­bhi­r a­pī­ṣṭa­tvā­d vā­sta­va­tvā­nu­pa­pa­tteḥ­, nayaprakṛtasya pramāṇa- YAṬ-IŚ 022,01pra­kṛ­ta­sya vā­'­rtha­sya jā­tyaṃ­ta­ra­syāṃjasasyatva­dī­ya­ma­te­na svīkara- YAṬ-IŚ 022,02ṇād a­dvi­tī­ya­m eva tavedaṃ matam a­nu­ma­nyā­ma­he tato '­nyai­ra­khi­laiḥ pravā- YAṬ-IŚ 022,03dair a­dhṛ­ṣya­tva­si­ddheḥ | YAṬ-IŚ 022,04nanu cāstu svataṃtraṃ dravyam ekaṃ kha­pu­ṣpa­sa­mā­naṃ­pra­tya­kṣā­di­bhi- YAṬ-IŚ 022,05r a­nu­pa­la­bhya­mā­na­tvā­t kṣa­ṇi­ka­pa­ryā­ya­va­t | ta­du­bha­yaṃ tu­dra­vya­gu­ṇa­ka­rma- YAṬ-IŚ 022,06sā­mā­nya­vi­śe­ṣa­sa­ma­vā­ya­rū­paṃ sattattvaṃ prā­ga­bhā­vā­di­rū­pa­me­vā­sa­tta­tvaṃ YAṬ-IŚ 022,07sva­taṃ­tra­m api kathaṃ kha­pu­ṣpa­va­t syāt ta­sya­dra­vyā­di­pra­tya­ya­vi­śe­ṣa­vi- YAṬ-IŚ 022,08ṣayasya sa­ka­la­ja­na­pra­si­ddha­tvā­d iti cet, na­kā­ra­ṇa­kā­rya­dra­vya­yo­r gu- YAṬ-IŚ 022,09ṇa­gu­ṇi­noḥ ka­rma­ta­dva­toḥ sā­mā­nya­ta­dva­to­r vi­śe­ṣya­ta­dva­to­ś ca­pa­dā­rthā- YAṬ-IŚ 022,10nta­ra­ta­yā sva­taṃ­tra­yoḥ sakṛd apy a­pra­tī­ya­mā­na­tvā­tsa­rva­dā­va­ya­vā­va­ya- YAṬ-IŚ 022,11vyā­tma­no­r gu­ṇa­gu­ṇyā­tma­naḥ ka­rma­ta­dva­dā­tma­naḥ­sā­mā­nya­vi­śe­ṣā­tma­na- YAṬ-IŚ 022,12ś cā­rtha­ta­ttva­sya jā­tya­nta­ra­sya pra­tya­kṣā­di­taḥ sa­rva­sya­ni­rbā­dha­m ava- YAṬ-IŚ 022,13bhā­sa­nā­t | YAṬ-IŚ 022,14syān mataṃ, pa­ra­spa­ra­ni­ra­pe­kṣa­m api pa­dā­rtha­paṃ­ca­kaṃ­sa­ma­vā­ya­saṃ­baṃ­dha- YAṬ-IŚ 022,15vi­śe­ṣa­va­śā­t pa­ra­spa­rā­tma­ka­m i­vā­va­bhā­sa­te­'­nu­tpa­nna­bra­hma­tu­lā­khya- YAṬ-IŚ 022,16jñā­nā­ti­śa­yā­nā­m a­smā­dṛ­śā­m iti | tad api na pa­rī­kṣā­kṣa­maṃ­sa­rva­dā­'- YAṬ-IŚ 022,17sma­dā­di­pra­tya­kṣa­sya bhrāṃ­ta­tva­pra­saṃ­gā­t ta­tpū­rva­kā­nu­mā­nā­de­ra­pi pramāṇa- YAṬ-IŚ 022,18tvā­nu­pa­pa­tte­r a­pra­mā­ṇa­bhū­tā­t pra­tya­ya­vi­śe­ṣā­tpa­dā­rtha­vi­ṣa­ya­vya­va­sthā­pa­nā- YAṬ-IŚ 022,19saṃ­bha­vā­t­; ta­thā­'­bhyu­pa­ga­myā­pi­pa­rya­nu­yuṃ­jma­he — a­va­ya­vā­va­ya­vyā­dī­nāṃ YAṬ-IŚ 022,20sa­ma­vā­ya­vṛ­ttiḥ pa­dā­rthā­nta­ra­bhū­tā tato vṛ­tti­ma­tī vā syā­da­vṛ­tti­ma­tī YAṬ-IŚ 022,21vā ? na tāvat pra­tha­ma­ka­lpa­nā saṃ­bha­va­ti tatra saṃ­yo­ga­vṛ­tte­ra­yo­gā­t tasyā YAṬ-IŚ 022,22dra­vya­vṛ­tti­tvā­d anyathā gu­ṇa­tva­va­dvi­ro­dhā­t | na­sa­ma­vā­ya­vṛ­ttiḥ samavā- YAṬ-IŚ 023,01nta­ra­syā­na­bhyu­pa­ga­mā­t vi­śe­ṣa­ṇa­bhā­va­syā­pi­vṛ­tti­vi­śe­ṣa­sya svataṃ- YAṬ-IŚ 023,02tra­pa­dā­rthā­vi­ṣa­ya­tvā­d a­nya­thā­ti­pra­saṃ­gā­t sa­hya­viṃ­dhya­yo­r a­pi­vi­śe­ṣa­ṇa- YAṬ-IŚ 023,03vi­śe­ṣya­bhā­vā­nu­ṣaṃ­gā­t | saṃ­bha­vaṃ­tī vā vi­śe­ṣa­ṇa­bhā­vā­khyā­vṛ­tti­ma­dbhyo YAṬ-IŚ 023,04'­rthā­nta­ra­bhū­tā vṛ­ttyaṃ­ta­rā­na­pe­kṣā na jā­gha­ṭī­ti­ta­dvṛ­ttyaṃ­ta­rā­pe­kṣā­yā­m a- YAṬ-IŚ 023,05na­va­sthā­nā­t kṛto vṛttir vya­va­sthi­tā syād ya­yā­sa­ma­vā­ya­vṛ­tti­r vṛtti- YAṬ-IŚ 023,06m a­tī­ṣya­te | yadi punar a­vṛ­tti­ma­tī­ti ka­lpa­no­tta­rā­sa­mā­śri­ya­te YAṬ-IŚ 023,07tadāpy a­vṛ­tti­ma­ttvā­t sa­ma­vā­ya­vṛ­tteḥ saṃ­sa­rga­hā­niḥ­sa­ka­lā­rthā­nā­m a- YAṬ-IŚ 023,08nu­ṣa­jya­mā­ṇā ma­he­śva­re­ṇā­pi ni­vā­ra­yi­tu­m a­śa­kyā­pa­nī­pa­dye­ta | yadi YAṬ-IŚ 023,09punaḥ sva­bhā­va­taḥ siddhaḥ saṃsargaḥ pa­dā­rthā­nā­m anyonyaṃ na­pu­na­r asaṃ- YAṬ-IŚ 023,10spṛṣṭānāṃ sa­ma­vā­ya­vṛ­ttyā saṃsargaḥ kri­ya­te­sa­ma­vā­ya­sa­ma­vā­yi­va­d iti YAṬ-IŚ 023,11ma­tāṃ­ta­ra­m u­ra­rī­kri­ya­te tadā syā­dvā­da­śā­sa­na­m e­vā­śri­taṃ syātsvabhā- YAṬ-IŚ 023,12vata eva dravyasya gu­ṇa­ka­rma­sā­mā­nya­vi­śe­ṣai­r aśeṣaiḥka­thaṃ­ci­t tādā- YAṬ-IŚ 023,13tmyam a­nu­bha­va­taḥ pra­tya­ya­vi­śe­ṣa­va­śā­d idaṃ dravyam a­yaṃ­gu­ṇaḥ karmedaṃ sā- YAṬ-IŚ 023,14mānyam etat viśeṣo 'sau ta­tsaṃ­baṃ­dho '­ya­ma­vi­ṣva­gbhā­va­la­kṣa­ṇaḥ sama- YAṬ-IŚ 023,15vāya ity a­po­ddhṛ­tya sa­nna­ya­ni­baṃ­dha­no vya­va­hā­raḥ pra­va­rtta­tai­ty anekā- YAṬ-IŚ 023,16nta­ma­ta­sya pra­si­ddha­tvā­t­; svataḥ parato vā­rthā­nāṃ­saṃ­sa­rga­hā­nau tu saka- YAṬ-IŚ 023,17lā­rtha­hā­niḥ syāt, tām a­ni­ccha­dbhi­r a­bhe­da­bhe­dā­tma­ka­ma­rtha­ta­ttvaṃ paraspa- YAṬ-IŚ 023,18rataṃtraṃ prā­tī­ti­ka­m a­rtha­kri­yā­sa­ma­rthaṃ sā­ma­rthyā­tsa­ma­rtha­nī­yaṃ tatra viro- YAṬ-IŚ 023,19dhā­na­va­kā­śā­t ta­tro­pa­laṃ­bha­syā­bā­dhi­ta­sya sa­dbhā­vā­tta­dvi­ro­dha­sya vā'nu- YAṬ-IŚ 023,20pa­laṃ­bha­la­kṣa­ṇa­tvā­t su­dū­ra­m apy a­nu­sṛ­tya sarvaiḥ pra­vā­di­bhi­re­ka­sya vastunoYAṬ-IŚ 023,21'­ne­kā­tma­ka­syā­śra­ya­ṇī­ya­tvā­t yogaiḥ sā­mā­nya­vi­śe­ṣa­va­t­; na hisā- YAṬ-IŚ 023,22mā­nya­vi­śe­ṣa e­ka­e­vā­nu­vṛ­tti­vyā­vṛ­tti­pra­tya­ya­ja­na­na­śa­kti­dva­yā­tma­ko YAṬ-IŚ 024,01neṣyate | sva­sa­ma­ya­vi­ro­dhā­c cha­kti­dva­ya­sya tato bhe­do­nai­ko 'nekā- YAṬ-IŚ 024,02tmaka iti cet na, tasya niḥ­śa­kti­ka­tva­pra­saṃ­gā­t | tasya śakti- YAṬ-IŚ 024,03bhyāṃ saṃ­baṃ­dhā­n na niḥ­śa­kti­ka­tva­m iti cet tarhi ta­sya­śa­kti­bhyāṃ YAṬ-IŚ 024,04saṃbandhau svī­ku­rva­taḥ katham a­ne­kā­tma­kaṃ na syāt | ta­tsaṃ­baṃ­dha­yo­r api YAṬ-IŚ 024,05tato bhede tad eva niḥ­śa­kti­ka­tvaṃ tābhyām api saṃ­baṃ­dhā­bhyā­ma­nya­yo YAṬ-IŚ 024,06saṃ­baṃ­dha­yoḥ pa­ri­ka­lpa­nā­yā­m a­na­va­sthā syāt | tad a­sa­t­, ta­tsaṃ­baṃ­dhā­tma- YAṬ-IŚ 024,07ka­tvo­pa­ga­me śa­kti­dva­yā­tma­ka­tva­m evāstu śa­kti­śa­kti­ma­toḥ­kaṃ­tha­ci­ttā- YAṬ-IŚ 024,08dā­tmyā­t­, tathā ca sā­mā­nya­vi­śe­ṣa evaiko '­ne­kā­ntā­tma­ke vastuni YAṬ-IŚ 024,09virodhaṃ ni­ru­ṇa­ddhī­ti kiṃ na­ści­nta­yā­, ta­dva­dvai­ya­dhi­ka­ra­ṇyā­di­dū­ṣa­ṇa- YAṬ-IŚ 024,10ka­daṃ­ba­ka­m api tato dū­ra­ta­raṃ sa­mu­tsā­ra­ya­tī­ti kṛ­taṃ­pra­yā­se­na­; svayaṃ meca- YAṬ-IŚ 024,11kajñānaṃ caikān ekaṃ pra­ti­bhā­saṃ svī­ku­rva­t katham a­ne­kā­ntaṃ­ni­ra­si­tu­m u- YAṬ-IŚ 024,12tsahate sa­ce­ta­naḥ | me­ca­ka­jñā­na­m evety ayuktaṃ ta­sya­nā­nā­sva­bhā­va­tvā- YAṬ-IŚ 024,13bhāve '­ne­kā­rtha­grā­hi­tva­vi­ro­dhā­t­; nā­nā­rtha­gra­ha­ṇa­sva­bhā­vo 'pyeka eva ta- YAṬ-IŚ 024,14syeṣyate sa­ttvā­di­sā­mā­nya­sya nā­nā­vya­kti­vyā­pa­kai­ka­sva­bhā­va­va­di­ti YAṬ-IŚ 024,15cet, na tathā paraṃ prati sā­dhya­tvā­t sa­tpra­tya­yā­vi­śe­ṣā­dvi­śe­ṣa­liṃ­gā- YAṬ-IŚ 024,16bhāvād ekaṃ sa­ttva­sā­mā­nya­m e­ka­sva­bhā­vaṃ siddhaṃ ta­dva­tdra­vyā­di­sā­mā­nyaṃ YAṬ-IŚ 024,17dra­vya­tvā­di­pra­tya­yā­vi­śe­ṣā­d vi­śe­ṣa­liṃ­gā­bhā­vā­c ceticet, na sattva- YAṬ-IŚ 024,18dra­vyā­di­pra­tya­ya­sya pra­ti­vya­kti­vi­śe­ṣa­si­ddheḥ­sa­ttva­dra­vya­tvā­di­sā­mā- YAṬ-IŚ 024,19nya­syā­ne­ka­tva­vya­va­sthi­teḥ | idaṃ ca sad idaṃ ca sad i­ti­sa­mā­ne ime YAṬ-IŚ 024,20satī tathā samāne dravye guṇau karmaṇī ceti sa­mā­na­pra­tya­yā­tsa­mā­na- YAṬ-IŚ 024,21pa­ri­ṇā­ma­sya pra­ti­vya­kti vya­ktyaṃ­ta­rā­pe­kṣa­yā pra­bhi­dya­mā­na­sya­ni­rvā­dha- YAṬ-IŚ 024,22bo­dhā­dhi­rū­ḍha­tvā­t | ta­tra­vṛ­tti­vi­ka­lpā­na­va­sthā­di­bā­dha­ka­syā­na­va­kā- YAṬ-IŚ 025,01śāt | nanu ca sa­mā­na­pa­ri­ṇā­me­ṣu sa­mā­na­pra­tya­yā­tsa­mā­na­pa­ri­ṇā­mā- YAṬ-IŚ 025,02nta­ra­pra­saṃ­gā­d a­na­va­sthā­naṃ bā­dha­ka­m atrāsty eveti cet, na­sa­mā­na­pa­ri­ṇā- YAṬ-IŚ 025,03mānāṃ vyaktiṣv eva sveṣv api sa­mā­na­pra­tya­ya­he­tu­tvā­da­na­va­sthā­nu­pa­pa­tteḥ YAṬ-IŚ 025,04svayaṃ vya­kta­ya­s tathā sa­mā­na­pra­tya­ya­he­ta­vaḥ santu kiṃ­sa­mā­na­pa­ri­ṇā- YAṬ-IŚ 025,05ma­ka­lpa­na­ye­ty a­nā­lo­cyā­bhi­dhā­naṃ ka­rkā­di­vya­ktī­nā­m api gopra- YAṬ-IŚ 025,06tya­ya­he­tu­tva­pra­saṃ­gā­t | go­rū­pe­ṇa sa­mā­ne­na pa­ri­ṇa­tā e­va­khaṃ­ḍā­di- YAṬ-IŚ 025,07vyaktayo go­pra­tya­ya­he­ta­va iti cet siddhaḥ sa­mā­na­pa­ri­ṇā­mo­'­ne­kaḥ YAṬ-IŚ 025,08pra­ti­vya­kti­bhe­da­pra­tī­teḥ | na hi gotvaṃ sā­mā­nya­m e­kaṃ­ta­tsa­ma­vā- YAṬ-IŚ 025,09yāt khaṃ­ḍā­di­ṣu go­pra­tya­ya iti vya­va­sthā­pa­yi­tuṃ śa­kyaṃ­ka­rkā­di- YAṬ-IŚ 025,10vyaktiṣv api ta­tsa­ma­vā­yā­t go­pra­tya­ya­tva­pra­saṃ­gā­t | na casarva- YAṬ-IŚ 025,11vyaktibhyaḥ sā­mā­nya­sya sa­ma­vā­ya­sya ca sarvathā bhede '­pi­khaṃ­ḍā- YAṬ-IŚ 025,12di­vya­kti­ṣv eva gotvaṃ sa­ma­vai­ti na punaḥ ka­rkā­di­ṣv i­ti­yu­kta­m u- YAṬ-IŚ 025,13tpaśyāmaḥ | iha khaṃ­ḍā­di­ṣu gotvam iti sa­tpra­tya­yā­vi­śe­ṣā­tkhaṃ­ḍā- YAṬ-IŚ 025,14diṣv eva gotvasya sa­ma­vā­ya iti cet, tarhi nā­nā­sa­ma­vā­yaḥ YAṬ-IŚ 025,15siddhaḥ pra­ti­sa­ma­vā­yi­pra­tya­ya­bhe­dā­t sa­ma­vā­yi­na eva nā­nā­sa­ma- YAṬ-IŚ 025,16vāyas ta­ttvaṃ­bhā­ve­na vyā­khyā­ta­m iti va­ca­nā­t | sa­ttā­va­tta­de­ka­tva­pra- YAṬ-IŚ 025,17siddher iti cet, naikasya ni­raṃ­śa­sya­de­śa­kā­la­bhi­nna­sa­ma­vā­yi­ṣu YAṬ-IŚ 025,18sa­rva­the­he­da­m iti pra­tya­ya­he­tu­tva­vi­ro­dhā­t saṃ­yo­ga­syā­pye­ka­syā­naṃ­śa­sya YAṬ-IŚ 025,19saṃ­yo­gi­ṣu saṃ­yu­kta­pra­tya­ya­he­tu­tva­pra­saṃ­gā­t tathā caika e­va­sa­ma­vā- YAṬ-IŚ 025,20yavat saṃyogaḥ syād iti yau­ga­ma­ta­m a­ti­va­rtta­te | yadi pu­na­rnā­nā YAṬ-IŚ 025,21saṃyogaḥ śithilaḥ saṃyogo niviḍaḥ saṃyoga iti vi­śe­ṣa­pra­tya- YAṬ-IŚ 025,22yān manyadhvaṃ tadā nityaḥ sa­ma­vā­yo naśvaraḥ sa­ma­vā­ya i­ti­pra­tya- YAṬ-IŚ 026,01ya­bhe­dā­t sa­ma­vā­yo 'pi | nā­nā­va­stu­sa­ma­vā­yi­no­ra­ni­tya­tvā­t saYAṬ-IŚ 026,02cet tarhi saṃ­yo­gi­noḥ śi­thi­la­tvā­t saṃyogaḥ śithila ity upaca- YAṬ-IŚ 026,03ryatāṃ pa­ra­mā­rtha­ta­s tasya ni­vi­ḍa­rū­pa­tvā­t | nā­nā­saṃ­yo­go­yu­ta­si­ddha- YAṬ-IŚ 026,04dra­vyā­śra­ya­tvā­d vi­bhā­ga­va­d iti cet na, dra­vya­tve­na­pa­ra­spa­ra­vya­bhi­cā- YAṬ-IŚ 026,05rāt tathā sa­ma­vā­yo nānā syā­da­yu­ta­si­ddhā­va­ya­vā­va­ya­vi­dra­vyā­śra- YAṬ-IŚ 026,06yatvād dvi­tva­saṃ­khyā­va­d ity api śakyaṃ vaktuṃ | sa­ma­vā­yasyā­nā­śra­ya- YAṬ-IŚ 026,07tvād asiddho tra hetur iti cet, na ṣaṇṇām ā­śri­ta­tva­ma­nya­tra nitya- YAṬ-IŚ 026,08dravyebhya iti va­ca­na­vi­ro­dhā­t | sa­ma­vā­ya­syopa­cā­rā­dā­śri­ta­tva-YAṬ-IŚ 026,09siddhes tathā vacanaṃ na vi­ru­dhya­te sa­ma­vā­yi­noḥ sa­to­re­ve­he­da­m i- YAṬ-IŚ 026,10ti pra­tya­yo­tpā­da­syo­pa­cā­ra­kā­ra­ṇa­sya sa­dbhā­vā­d iti cet, katha- YAṬ-IŚ 026,11m evam a­va­ya­vā­va­ya­vi­dra­vyā­śra­ya­tvā­t iti hetur asiddhaḥ syāttasyo- YAṬ-IŚ 026,12pa­cā­rā­nu­pa­cā­rā­na­pe­kṣa­yā­śri­ta­tvā­t­, sā­mā­nya­rū­pa­tve­nā­bhi­dhā­nā­t | YAṬ-IŚ 026,13pa­ra­mā­rtha­to '­nā­śri­ta­tve 'pi etad a­bhi­dhī­ya­te — nā­nā­sa­ma­vā­yo­nā­śri- YAṬ-IŚ 026,14tatvāt pa­ra­mā­ṇu­va­d iti | nanv evaṃ vadan sa­ma­vā­yaṃ dha­rmi­ṇaṃ­pra­pa- YAṬ-IŚ 026,15dyate cet, kā­lā­tya­yā­pa­di­ṣṭo hetuś ca­dha­rmi­grā­ha­ka­pra­mā­ṇa­bā­dhi- YAṬ-IŚ 026,16tatvāt | na pra­ti­pa­dya­te ced ā­śra­yā­si­ddho hetur ity api na­dū­ṣa­ṇaṃ YAṬ-IŚ 026,17sa­ma­vā­ya­syā­vi­ṣva­gbhā­va­saṃ­baṃ­dha­sya ka­dā­ci­ttā­dā­tmya­la­kṣa­ṇa­syai­ka- YAṬ-IŚ 026,18tvā­ne­ka­tvā­bhyāṃ vi­vā­dā­pa­nna­sya pra­ti­pa­tte­rdhā­rmi­grā­ha­ka­pra­mā­ṇā­nta- YAṬ-IŚ 026,19rai­ka­tvā­si­ddhe­s tena bā­dhā­'­nu­pa­pa­tteḥ­kā­lā­tya­yā­pa­di­ṣṭa­tvā­yo­gā­t | YAṬ-IŚ 026,20ta­de­ka­tva­sā­dha­na­sya ca pra­mā­ṇa­syā­saṃ­bha­vā­t sva­pra­tya­ya­vi­śe­ṣa­syā­si- YAṬ-IŚ 026,21ddhatvāt | kā­lā­di­bhi­r vya­bhi­cā­ra iti cet, na teṣām a­pi­ka­thaṃ­ci- YAṬ-IŚ 026,22n nā­nā­tva­si­ddheḥ kā­la­syā­saṃ­khye­ya­dra­vya­tvā­tsva­syā­naṃ­ta­pra­de­śa­tvā­t YAṬ-IŚ 027,01syā­dvā­di­nāṃ mate, tataḥ sa­ma­vā­ya­sya nā­nā­tva­pra­si­ddhau­ca sā­mā­nya­sya YAṬ-IŚ 027,02pra­ti­vya­kti­sa­ma­vā­yaṃ ka­thaṃ­ci­ttā­dā­tmyaṃ pra­ti­pa­dya­mā­na­sya­nā­nā­tva- YAṬ-IŚ 027,03siddhir nā­nā­vya­kti­tā­dā­mye­na sthi­ta­tvā­t vya­kti­sva­rū­pa­va­d iti YAṬ-IŚ 027,04nai­ka­sva­bhā­vaṃ sāmānyaṃ satvaṃ dra­vya­tvā­di vā param a­pa­raṃ­vā siddhaṃ yata YAṬ-IŚ 027,05idam ucyate nā­nā­vya­kti­vyā­pa­kai­ka­sva­bhā­va­sā­mā­nya­va­nnā­nā­rtha­grā- YAṬ-IŚ 027,06ha­kai­ka­sva­bhā­vaṃ me­ca­ka­jñā­na­m iti | nā­nā­sva­bhā­va­tve tu­me­ca­ka­jñā- YAṬ-IŚ 027,07na­syai­ka­sya tad e­vā­bhe­da­bhe­dā­tma­kaṃ va­stve­kā­ne­kā­tma­kaṃ­ni­tyā- YAṬ-IŚ 027,08ni­tyā­tma­kaṃ sā­dha­ye­tsa­ka­la­vi­ro­dhā­di­bā­dha­ka­pa­ri­ha­ra­ṇa­sa­ma­rtha­tvā­t YAṬ-IŚ 027,09sau­ga­tā­nāṃ ca ve­dya­ve­da­kā­kā­ra­saṃ­ve­da­naṃ tattvam e­ka­ma­ne­kā­tma­kaṃ sādha- YAṬ-IŚ 027,10yaty eva | ve­dya­ve­da­kā­kā­ra­yo­r bhrāṃtatve saṃ­ve­da­na­sya­cā­bhrā­nta­tve YAṬ-IŚ 027,11bhrā­nte­ta­rā­kā­ra­m ekaṃ saṃ­ve­da­naṃ­, bhrā­ntā­kā­ra­sya cā­sa­ttve­saṃ­vi­dā- YAṬ-IŚ 027,12kā­ra­syā­bhrā­nta­sya satve sa­da­sa­dā­tma­ka­m ekaṃ, vi­ṣa­yā­kā­ra­vi­ve- YAṬ-IŚ 027,13kitayā pa­ro­kṣa­tve saṃ­vi­drū­pa­ta­yā pra­tya­kṣa­tve­pa­ro­kṣa­pra­tya­kṣākāram ekaṃYAṬ-IŚ 027,14vijñānaṃ kathaṃ ni­rā­ku­ryuḥ yato '­ne­kā­ntā­si­ddhi­r na bhavet | kapi- YAṬ-IŚ 027,15lānāṃ tu tattvam ekaṃ pradhānaṃ sa­ttva­ra­ja­sta­mo­rū­paṃ­sa­rva­thai­kā­nta­ka­lpa- YAṬ-IŚ 027,16nāṃ śi­thi­la­ya­ty eva | ta­syai­vā­ne­kā­ntā­tma­ka­va­stu­sā­dha­na­tvā­t | YAṬ-IŚ 027,17sa­ttvā­dī­nā­m eva sā­mya­mā­pa­nnā­nāṃ vi­ni­vṛ­tta­pra­sa­va­pra­vṛ­ttī­nāṃ­pra­dhā­na- YAṬ-IŚ 027,18vya­pa­de­śā­t | ta­dvya­ti­ri­kta­pra­dhā­nā­bhā­vā­n nai­ka­ma­ne­kā­ntā­tma­ka­m iti YAṬ-IŚ 027,19cet nai­ka­pra­dhā­nā­bhyu­pa­ga­ma­vi­ro­dhā­t pra­dhā­na­tra­ya­si­ddheḥ | sarvasaṃ- YAṬ-IŚ 027,20hā­ra­kā­le pra­dhā­na­m ekam e­vā­dva­yaṃ na sa­ttvā­da­ya­s te­ṣāṃ­ta­trai­va līnatvā- YAṬ-IŚ 027,21d iti cet, katham e­ka­smā­d a­ne­kā­kā­raṃ ma­ha­tpra­jā­ye­tā­ti­pra­saṃ­gā­t | YAṬ-IŚ 027,22su­kha­duḥ­kha­mo­ha­śa­kti­tra­yā­tma­ka­tvā­t pra­dhā­na­sya na doṣa i­ti­ce­t­, YAṬ-IŚ 028,01katham evam ekam a­ne­ka­śa­ktyā­tma­kaṃ pra­dhā­na­ma­ne­kāṃ­taṃ na sā­dha­ye­t­, bho- YAṬ-IŚ 028,02ktṛ­tvā­dya­ne­ka­dha­rmā­tma­ka­pu­ru­ṣa­ta­ttva­va­t | bho­ktṛ­tvā­dī­nā­ma­vā­sta­va­tvā- YAṬ-IŚ 028,03d ekam eva pu­ru­ṣa­ta­ttva­m iti cet, na vā­sta­vā­vā­sta­tva­si­ddheḥ­, puru- YAṬ-IŚ 028,04ṣa­syā­ne­ka­tvā­ni­vṛ­tteḥ | ta­syā­vā­sta­va­dha­rma­rū­pe­ṇā­sa­tvā­nnā­ne­ka­rū­pa- YAṬ-IŚ 028,05tvam iti cet, na tathā sa­da­sa­dā­tma­ka­ta­yā­'­ne­kāṃ­ta­si­ddheḥ | tato YAṬ-IŚ 028,06bha­ga­va­to jinasya matam a­dvi­tī­ya­m e­va­na­ya­pra­mā­ṇa­pra­kṛ­tāṃ­ja­sā­rtha­tvā- YAṬ-IŚ 028,07d akhilaiḥ pra­vā­dai­r a­dhṛ­ṣya­tvā­c ca vya­va­sthi­ta­m i­ti­yo­ga­ma­ta­syai­va sa- YAṬ-IŚ 028,08do­ṣa­tva­si­ddhe­r a­khi­lā­rtha­hā­ni­r vya­va­ti­ṣṭha­te | YAṬ-IŚ 028,09itaś ca sa­ka­lā­rtha­hā­ni­r yau­gā­nā­m ity a­bhi­dhī­ya­te — YA 8abhāveṣu nityeṣu vi­kā­ra­hā­ne-YA 8br na kā­ra­ka­vyā­pṛ­ta­kā­rya­yu­ktiḥ | YA 8cna baṃ­dha­bho­gau na ca ta­dvi­mo­kṣaḥ­, YA 8dsa­maṃ­ta­do­ṣaṃ matam a­nya­dī­yaṃ || 8 || YAṬ-IŚ 028,14di­kkā­lā­kā­śā­tma­ma­naḥ­su pṛ­thi­vyā­di­pa­ra­mā­ṇu­dra- YAṬ-IŚ 028,15vyeṣu pa­ra­ma­ma­ha­tvā­di­ṣu guṇeṣu sā­mā­nya­vi­śe­ṣa­sa­ma­vā­ye­ṣu cabhā- YAṬ-IŚ 028,16veṣu nityeṣv e­vā­bhya­nu­jñā­ya­mā­ne­ṣu vi­kā­ra­sya vi­kri­yā­khya­sya YAṬ-IŚ 028,17hāniḥ pra­sa­jye­ta | vi­kā­ra­hā­ne­ś ca na kā­ra­ka­vyā­pṛ­taṃ­ka­rtrā­di­kā- YAṬ-IŚ 028,18ra­ka­vyā­pā­ra­sya vi­kri­yā­pā­ye saṃ­bha­vā­'­bhā­vā­t | kri­yā­vi­ṣṭaṃ­dra­vyaṃ YAṬ-IŚ 028,19kā­ra­ka­m iti prasiddheḥ | kā­ra­ka­vyā­pṛ­tā­bhā­ve ca na kā­ryaṃ­dra­vya­gu- YAṬ-IŚ 028,20ṇa­ka­rma­la­kṣa­ṇaṃ pra­ti­ṣṭhā­m i­ya­rttī­ti | ta­da­pra­ti­ṣṭhā­yā­ñ cana yuktir anu- YAṬ-IŚ 028,21mā­na­la­kṣa­ṇā­nu­baṃ­dhe sādhye tasyāḥ kā­rya­liṃ­ga­tvātta­da­bhā­ve cāgha- YAṬ-IŚ 029,01ṭanāt | baṃ­dhā­bhā­ve ca bhogaḥ phalaṃ na bhavati | nā'pi tadvimo- YAṬ-IŚ 029,02kṣas tasya baṃ­dha­pū­rva­ka­tvā­d iti sa­ka­lā­rtha­hā­niḥ syāt | bhā­vā­nā­m a- YAṬ-IŚ 029,03bhāve prā­ga­bhā­vā­dī­nā­m apy a­saṃ­bha­vā­t teṣāṃ bhā­va­vi­śe­ṣa­ṇa­tvā­tsva­taṃ­trā- YAṬ-IŚ 029,04ṇām a­nu­pa­pa­tteḥ | etena mī­māṃ­sa­kā­nāṃ śa­bdā­tmā­di­ṣu­bhā­ve­ṣu YAṬ-IŚ 029,05nityeṣu pra­ti­jñā­ya­mā­ne­ṣu vi­kā­ra­hā­neḥ­kā­ra­ka­vyā­pṛ­ta­kā­rya­yu­ktiḥ YAṬ-IŚ 029,06pra­tyā­khyā­tā­, ta­nni­ba­ndha­nau ca baṃ­dha­bho­gau­, ta­dvi­mo­kṣa­ścā­naṃ­dā­tma- YAṬ-IŚ 029,07ka­bra­hma­pa­dā­vā­pti­rū­paḥ pra­ti­kṣi­ptaḥ | ka­thaṃ­ci­da­bhe­da­bhe­dā­tma­ka­tve tu YAṬ-IŚ 029,08bhā­vā­nā­m a­bhyu­pa­ga­mya­mā­ne syā­dvā­dā­śra­ya­ṇaṃ­ni­tya­tvai­kāṃ­ta­vi­ro­dha- YAṬ-IŚ 029,09prā­tī­ti­ka­m avaśyaṃ bhāvi du­rni­vā­raṃ iti sa­maṃ­ta­do­ṣa­ma­nya­dī­ya­m anyeṣāṃ YAṬ-IŚ 029,10vai­śe­ṣi­ka­nai­yā­yi­kā­nāṃ mī­māṃ­sa­kā­nā­ñ cedam a­nya­dī­ya­m i­ti­pra­ti- YAṬ-IŚ 029,11pa­tta­vya­m | athavā kā­pi­lā­nāṃ matam a­nya­dī­yaṃ­sa­ma­nta­do­ṣa­m iti YAṬ-IŚ 029,12vyā­khyā­ya­te sa­ma­ntā­t de­śa­kā­la­pu­ru­ṣa­vi­śe­ṣā­pe­kṣa­yā­'­pi sarvataḥ YAṬ-IŚ 029,13pra­tya­kṣā­nu­me­yā­ga­ma­ga­mye­ṣu sarveṣu sthāneṣu sarvata i­ti­grā­hyaṃ sama- YAṬ-IŚ 029,14ntāt doṣo bādhakaṃ pramāṇaṃ yasmiṃs ta­tsa­ma­nta­do­ṣaṃ­, ta­ccā­nya­dī­yaṃ YAṬ-IŚ 029,15mataṃ na tva­dī­ya­m iti bhāvaḥ | kathaṃ ta­tsa­ma­nta­do­ṣa­m i­tyu­cya­te ? YAṬ-IŚ 029,16yasmād bhāveṣu nityeṣu ni­ra­ti­śa­ye­ṣu pu­ru­ṣe­ṣu sāṃ­khyai­ra­bhi­ma­te­ṣu YAṬ-IŚ 029,17ni­rvi­kā­ra­sya pu­ru­ṣā­rtha­pra­dhā­na­pra­vṛ­tti­vi­kri­yā­la­kṣa­ṇa­sya­hā­niḥ pra- YAṬ-IŚ 029,18sajyate | sa hi pra­dhā­na­sya vikāro ma­ha­dā­diḥ pu­ru­ṣā­rtho­bha­va­tu­, YAṬ-IŚ 029,19pu­ru­ṣa­sya kaṃcid u­pa­kā­raṃ karoti vā na vā ? yadi karoti tadā YAṬ-IŚ 029,20pu­ru­ṣā­d a­na­rthā­nta­ra­m a­rthā­nta­raṃ vā | tato '­na­rthā­nta­raṃ­ce­t­, tam eva ka- YAṬ-IŚ 029,21rotīti kā­rya­tva­pra­saṃ­gā­t puṃso ni­tya­tva­vi­ro­dhaḥ | ta­to­'­rthā­nta­raṃ YAṬ-IŚ 029,22cen na tasya kiṃcit kṛtaṃ syād iti kathaṃ pu­ru­ṣā­rthaḥ­pra­kṛ­te­r vikāraḥ YAṬ-IŚ 030,01syāt | pra­kṛ­ti­kṛ­ta­vi­kā­ro­pa­kā­re­ṇa­pu­ru­ṣa­syo­pa­kā­rā­nta­ra­ka­ra­ṇe '- YAṬ-IŚ 030,02na­va­sthā­pra­saṃ­gā­t | nanu ca na pu­ru­ṣa­syo­pa­kā­ra­ka­ra­ṇā­nma­ha­dā­diḥ puru- YAṬ-IŚ 030,03ṣārtho '­bhi­dhī­ya­te sāṃkhyair nāpi pu­ru­ṣe­ṇa­ta­syo­pa­kā­ra­saṃ­pā­da­nā­t YAṬ-IŚ 030,04sarvathā ta­syo­dā­sī­na­tvā­t | kiṃ tarhi pu­ru­ṣe­ṇa da­rśa­nā­t puru- YAṬ-IŚ 030,05ṣārthaḥ kathyate | pu­ru­ṣa­bho­gya­tvā­d iti ke­ci­t­, te 'pi na­pa­rī­kṣa- YAṬ-IŚ 030,06kāḥ sa­rva­tho­dā­sī­na­sya pu­ru­ṣa­sya bho­ktṛ­tva­vi­ro­dhā­t dṛ­śya­sya­bho­gya- YAṬ-IŚ 030,07tvā­yo­gā­t | nanu ca vī­ta­rā­ga­sa­rva­jña­da­rśa­na­va­t puṃso viṣaya- YAṬ-IŚ 030,08darśanaṃ bhogaḥ, sa ca śu­ddha­syā­tma­naḥ saṃ­bha­va­ty e­va­rā­gā­di­ma­lā­bhā- YAṬ-IŚ 030,09vāt | ta­dvi­ṣa­ya­sya ca bhogyatvaṃ ni­rvi­ṣa­ya­sya bho­gā­saṃ­bha­vā­tta­taḥ YAṬ-IŚ 030,10sa­rva­tho­dā­sī­na­syā­pi bhoktṛtvaṃ na vi­ru­dhya­te iti cet na, pari- YAṬ-IŚ 030,11ṇā­mi­tva­pra­saṃ­gā­t syā­dvā­di­naḥ sa­rva­jña­va­t­, sa hi sa­rva­jñaḥ­pū­rvo­tta- YAṬ-IŚ 030,12ra­sva­bhā­va­tyā­go­tpā­da­nā­bhyā­m a­va­sthi­ta­sva­bhā­vaḥ pa­ri­ṇā­my e­va­sa­rvā- YAṬ-IŚ 030,13rthān paśyati nā­nya­thā­, pra­ti­sa­ma­yaṃ dṛśyasya pa­ri­ṇā­mi­tve­dra­ṣṭu­r apa- YAṬ-IŚ 030,14ri­ṇā­mā­n u­pa­pa­tte­r na cāyaṃ dṛśyam artham a­pa­ri­ṇā­mi­naṃ va­ktuṃ­sa­ma­rthaḥ svayaṃ YAṬ-IŚ 030,15tasya pa­ri­ṇā­mi­tvo­pa­ga­mā­t si­ddhāṃ­ta­pa­ri­tyā­gā­nu­ṣaṃ­gā­t | ci- YAṬ-IŚ 030,16cchaktir a­pa­ri­ṇā­mi­nye­ti cet, nā­da­rśi­ta­vi­ṣa­ya­tva­tyā­ge­na­da­rśi­ta- YAṬ-IŚ 030,17vi­ṣa­ya­tvo­pā­dā­nā­d a­va­sthi­tā­yā eva tasyāḥ pa­ri­ṇā­mi­tva­si­ddheḥ | YAṬ-IŚ 030,18e­te­nā­pra­ti­saṃ­kra­ma­tvā­d a­pa­ri­ṇā­mi­nī ce­ta­ne­ti pratyuktaṃ | prati- YAṬ-IŚ 030,19viṣayaṃ da­rśi­ta­vi­ṣa­ya­tve saṃ­kra­mā­t tathā buddher e­va­pra­ti­saṃ­kra­mo na tu YAṬ-IŚ 030,20ci­ccha­kte­r iti cet, va buddher apy a­pra­ti­saṃ­kra­ma­pra­saṃ­gā­tvi­ṣa­ya­syai­va YAṬ-IŚ 030,21pra­ti­saṃ­kra­ma­pra­saṃ­gā­t­, bu­ddhyā­va­sī­ya­mā­na­sya vi­ṣa­ya­sya­pra­ti­saṃ­kra­me YAṬ-IŚ 030,22buddheḥ katham a­pra­ti­saṃ­kra­ma iti cet, tarhi bu­ddheḥ­pra­ti­da­rśi- YAṬ-IŚ 031,01kāyāḥ pra­ti­saṃ­kra­me ta­dvi­ṣa­ya­sya ci­ti­śa­ktiḥ ka­tha­ma­pra­ti­saṃ­kra- YAṬ-IŚ 031,02meti cintyaṃ, yathaiva hi viṣayaṃ pra­ti­ni­ya­taṃ da­rśa­ya­ntī­bu­ddhi- YAṬ-IŚ 031,03ś ci­ti­śa­kta­ye saṃ­krā­ma­ti tathā krameṇa ci­ti­śa­kti­r a­pi­pa­śyaṃ­tī YAṬ-IŚ 031,04vi­śe­ṣā­bhā­vā­ta katham anyathā krameṇā da­rśi­ta­vi­ṣa­yā syāt | ci- YAṬ-IŚ 031,05cchaktir a­pra­ti­saṃ­kra­mai­va sarvadā śu­ddha­tvā­d iti cet, na­śu­ddhā­tma­no- YAṬ-IŚ 031,06'pi sva­śu­ddha­pa­ri­ṇā­maṃ pra­ti­saṃ­kra­mā­vi­ro­dhā­tta­trā­śu­ddha­pa­ri­ṇā­ma­saṃ­kra- YAṬ-IŚ 031,07ma­syai­vā­saṃ­bha­vā­t | śu­ddha­pa­ri­ṇā­me­nā­pi ci­ti­śa­kti­ra­pra­ti­saṃ­kra- YAṬ-IŚ 031,08mānaṃ tatvād iti cet, na prakṛtyā vya­bhi­cā­rā­t | sā 'pi hyanaṃtā YAṬ-IŚ 031,09sāṃ­ta­tve­'­pi ni­tya­tva­vi­ro­dhā­t | pra­kṛ­te­rma­ha­dā­di­pa­ri­ṇā­ma­sa­dbhā­vā- YAṬ-IŚ 031,10t pra­ti­saṃ­kra­maḥ si­ddha­ye­n na punaś ci­ccha­kte­r a­pa­ri­ṇā­mi­tvā­di­ti cet, YAṬ-IŚ 031,11na tasyā api dṛ­śya­da­rśa­na­pa­ri­ṇā­ma­sa­dbhā­va­si­ddheḥ | etena ci- YAṬ-IŚ 031,12cchakter a­pra­ti­saṃ­kra­me sādhye pa­ri­ṇā­ma­ra­hi­ta­tve sa­tya­naṃ­ta­tvā­d iti YAṬ-IŚ 031,13hetor a­si­ddha­tvaṃ vya­va­sthā­pi­ta­m | YAṬ-IŚ 031,14syān mataṃ, ci­cchā­kti­r a­pa­ri­ṇā­mi­ny a­pra­ti­saṃ­kra­mā­śu­ddha­tve saty a- YAṬ-IŚ 031,15naṃ­ta­tvā­t pa­ra­saṃ­gra­ha­vi­ṣa­ya­sa­ttā­va­d iti | tad apy asat | sattāyā gu- YAṬ-IŚ 031,16ṇī­bhū­ta­pa­ri­ṇā­ma­saṃ­kra­mā­yā eva pa­ra­saṃ­gra­ha­vi­ṣa­yā­yāḥ syā­dvā­di­bhi­r a- YAṬ-IŚ 031,17bhī­ṣṭa­tvā­t sā­dhya­sa­ma­tvā­d u­dā­ha­ra­ṇa­sya | na hi­ni­rā­kṛ­ta­pa­ri­ṇā- YAṬ-IŚ 031,18ma­saṃ­kra­maṃ kiṃcid dravyaṃ dra­vyā­rthi­ka­na­yaṃ pra­tyā­pa­ya­ti­du­rna­ya­tva­pra­saṃ­gā­t YAṬ-IŚ 031,19bra­hma­vā­da­va­t | nā'pi sva­pa­ri­ṇā­ma­bhi­nna­mu­pa­ca­ri­ta­pa­ri­ṇā­ma­saṃ­kra- YAṬ-IŚ 031,20mam u­ra­rī­kri­ya­te­, yatas ta­du­dā­ha­ra­ṇī­kṛ­tya ci­ccha­kti­s ta­thā­vi­dhā YAṬ-IŚ 031,21sādhyeti | nanu ca pareṣāṃ dṛśyasya draṣṭur a­tyaṃ­ta­bhe­dā­tdṛ­śye pariṇā- YAṬ-IŚ 031,22mini pra­ti­saṃ­kra­mo draṣṭur iti ci­cchā­kti­la­kṣa­ṇe śu­ddhā­tma­ni­u­pa- YAṬ-IŚ 032,01caryate tayoḥ saṃ­sa­rgā­ś ce­ta­na­sya­da­rśi­ta­vi­ṣa­ya­tvo­pa­ga­mā­t tato na YAṬ-IŚ 032,02pa­ra­mā­rtha­to pa­ri­ṇā­ma­pra­ti­saṃ­kra­maṃ taṃ pra­ni­ṣe­ddhu­m u­ci­ta­mi­ti cet YAṬ-IŚ 032,03tarhi da­rśi­ta­vi­ṣa­ya­tva­m yo '­ca­ri­ta­tve da­rśa­na­m a­nu­pa­ca­ri­ta­mā­tma­naḥ YAṬ-IŚ 032,04pra­sa­jye­ta­, atha da­rśa­na­bhe­da­s ta­tro­pa­ca­ri­ta eva bhi­nna­sya­da­rśa­na­sya YAṬ-IŚ 032,05dṛ­śi­śa­kti­rū­pa­sya vā­sta­va­tvā­d iti mataṃ tad api na samyak | dṛśi- YAṬ-IŚ 032,06śakteḥ sva­bhā­va­bhe­da­m a­nta­re­ṇa nā­nā­vi­dha­dṛ­śya­da­rśa­na­vi­ro­dhā­tta­dda- YAṬ-IŚ 032,07rśi­ta­vi­ṣa­ya­sva­bhā­va­bhe­da­sya pā­ra­mā­rthi­ka­syai­va siddheḥ | YAṬ-IŚ 032,08syān mataṃ ci­ccha­kte­r eka e­vā­bhi­nnaḥ sva­bhā­vo­'­bhyu­pa­ga­mya­te '- YAṬ-IŚ 032,09smābhir yena yo yadā yatra yathā dṛ­śya­pa­ri­ṇā­mo­bu­ddha­yā­dhya­va­sī­ya­te YAṬ-IŚ 032,10taṃ tadā tatra tathā pa­śya­tī­ti da­rśi­ta­vi­ṣa­ya­tve pi ta­syāḥ­pra­ti­vi­ṣa­yaṃ YAṬ-IŚ 032,11na sva­bhā­va­bhe­da iti | tad apy a­saṃ­bhā­vyaṃ­, tathā bu­ddhe­ra­py e­ka­sva­bhā­va­tva­pra- YAṬ-IŚ 032,12saṃgāt | śakyaṃ hi vaktuṃ buddher eka eva kra­ma­bhā­vya­ne­ka­vi­ṣa­ya­vya­va­sā- YAṬ-IŚ 032,13ya­sva­bhā­vo yena ya­thā­kā­laṃ ya­thā­de­śaṃ ya­thā­pra­kā­raṃ ca­vi­ṣa­ya­m a- YAṬ-IŚ 032,14dhya­va­sya­tī­ti va kiṃcid a­ne­ka­sva­bhā­vaṃ si­dhye­tta­the­ndri­ya­ma­no­'­haṃ­kā- YAṬ-IŚ 032,15rāṇām a­pi­vi­ṣa­yā­lo­ca­na­saṃ­ka­lpa­nā­bhi­ma­na­nai­ka­sva­bhā­va­tva­pra­saṃ­gā­t | YAṬ-IŚ 032,16ta­nmā­tra­bhū­tā­nā­m a­pi­nā­nā­sva­kā­rya­ka­ra­ṇai­ka­sva­bhā­va­tvo­pa­pa­tteḥ | YAṬ-IŚ 032,17ka­sya­ci­d a­ne­ka­śo '­ne­ka­kā­rya­he­to­r a­ne­ka­kri­yā­śā­kti­sva­bhā­va­tve­ci- YAṬ-IŚ 032,18cchakter api nā­nā­dṛ­śya­da­rśa­na­kri­yā­sva­bhā­va­nā­nā­tvaṃ ka­tha­ma­pā- YAṬ-IŚ 032,19kriyate | tathā ca na ci­ccha­kti­r ni­ra­ti­śa­yai­ka­ni­tya­sva­bhā­vā YAṬ-IŚ 032,20sidhyati tatra da­rśi­ta­vi­ṣa­yā yatas ta­da­rtho­ba­hu­dhā­'­ne­ka­vi­kā­ro YAṬ-IŚ 032,21ma­ha­dā­diḥ syād iti nityeṣu bhāveṣu pra­kṛ­ti­pu­ru­ṣe­ṣu­vi­kā­ra­hā­niḥ YAṬ-IŚ 032,22siddhā | vi­kā­ra­hā­ne­ś ca na kā­ra­ka­vyā­pṛ­ta­kā­rya­yu­ktiḥ | karoti YAṬ-IŚ 033,01iti kārakaṃ ka­rtṛ­pra­dhā­naṃ tasya vyāpṛtaṃ vyā­pā­raḥ­, kāryaṃ ma­ha­dā­di YAṬ-IŚ 033,02vyaktaṃ, yu­kti­ryo­gaḥ saṃbaṃdhaḥ saṃsargaḥ kā­ra­ka­vyā­pṛ­taṃ cakāryaṃ ca YAṬ-IŚ 033,03tābhyāṃ yuktiḥ pu­ru­ṣa­sya saṃsargo na syāt | ta­thā­kā­ra­ka­tve­nā­bhi- YAṬ-IŚ 033,04mataṃ pradhānaṃ na ma­ha­dā­di­kā­rya­kā­ri ni­rvyā­pā­ra­tvā­tpu­ru­ṣa­va­t | YAṬ-IŚ 033,05ni­rvyā­pā­raṃ tat sa­rva­thā­vi­kri­yā­śū­nya­tvā­t tadvat | vi­kā­ra­ra­hi­taṃ YAṬ-IŚ 033,06pradhānaṃ ni­tya­tvā­d ā­tma­va­d iti na kā­ra­ka­vyā­pṛ­ta­kā­rya­yo­rvya­va­sthā | YAṬ-IŚ 033,07ta­da­bhā­ve ca na tābhyāṃ yuktiḥ pu­ru­ṣa­sya si­ddhye­t­, ta­da­si­ddhau YAṬ-IŚ 033,08ca na baṃ­dha­bho­gau syātāṃ mu­ktā­tma­va­t­, pra­dhā­na­vyā­pā­ra­kā­ryā­yo­ge YAṬ-IŚ 033,09hi na dha­rmā­dha­rmā­bhyāṃ pra­kṛ­te­r baṃdhaḥ saṃ­bha­va­ti­, ta­da­saṃ­bha­ve ca na tatphalaṃ YAṬ-IŚ 033,10su­kha­duḥ­khaṃ yasya bhoge darśanaṃ pu­ru­ṣa­sya syāt ta­da­bhā­ve­na tadvi- YAṬ-IŚ 033,11mokṣaḥ pra­dhā­na­sya siddhyed baṃ­dhā­bhā­ve mo­kṣā­nu­pa­pa­tteḥ­, baṃ­dha­pū­rva­ka­tvā- YAṬ-IŚ 033,12d vi­mo­kṣa­sye­ti sa­maṃ­ta­do­ṣaṃ matam a­nya­dī­yaṃ siddham | "­syā­nma­taṃ YAṬ-IŚ 033,13nityeṣv apy ā­tmā­di­ṣu bhāveṣu sva­bhā­va­ta eva vikāraḥ siddhyet YAṬ-IŚ 033,14tataḥ kā­ra­ka­vyā­pā­raḥ kāryaṃ ca ta­dyu­kti­ś co­pa­pa­dya­te i­ti­sa­ka­la- YAṬ-IŚ 033,15do­ṣā­saṃ­bha­va eveti tad api na pa­rī­kṣā­kṣa­ma­m ity āhuḥ — YA 9aa­he­tu­ka­tvaṃ prathitaḥ svabhāva-YA 9bs tasmin kri­yā­kā­ra­ka­vi­bhra­maḥ syāt | YA 9cā­bā­la­si­ddhe­r vi­vi­dhā­rtha­si­ddhi-YA 9dr vā­dā­nta­raṃ kiṃ tad a­sū­ya­tāṃ te || 9 || YAṬ-IŚ 033,20sva­bhā­va­vā­dī tāvad evaṃ praṣṭavyaḥ — kim ayaṃ svabhāvo YAṬ-IŚ 033,21ni­rhe­tu­ka­tvaṃ pra­thi­taḥ­? kim uta ā­bā­la­si­ddhe­rvi­vi­dhā­rtha­si­ddhi­r iti ? YAṬ-IŚ 034,01ni­rhe­tu­ka­tvaṃ prathitaḥ svabhāva iti cet, ta­rhi­jña­ptyu­tpa­tti­la­kṣa- YAṬ-IŚ 034,02ṇāyāḥ kriyāyāḥ pra­tī­ya­mā­nā­yā vibhramaḥ syāt sva­bhā­va­ta eva YAṬ-IŚ 034,03bhāvānāṃ jñānād ā­vi­rbhā­vā­c cānyathā ni­rhe­tu­ka­tvā­si­ddheḥ | kriyā- YAṬ-IŚ 034,04vibhrame ca kā­ra­ka­sya sa­ka­la­sya pra­ti­bhā­sa­mā­na­sya vibhramo YAṬ-IŚ 034,05bha­ve­t­, kri­yā­vi­śi­ṣṭa­sya dravyasya kā­ra­ka­tva­pra­si­ddheḥ­kri­yā­yāḥ YAṬ-IŚ 034,06kā­ra­kā­nu­pa­pa­tteḥ | na ca kri­yā­kā­ra­ka­vi­bhra­maḥ­sva­bhā­va­vā­di­bhi- YAṬ-IŚ 034,07r a­bhyu­pa­gaṃ­tuṃ yukto vā­dā­nta­ra­pra­saṃ­gā­t | a­stu­sa­rva­vi­bhra­mai­kā­nto YAṬ-IŚ 034,08vā­dā­nta­ra­m iti cet, tarhi vibhrame kim a­vi­bhra­mo vibhramo vā YAṬ-IŚ 034,09syāt ? yady a­vi­bhra­ma­s tadā na vi­bhra­mai­kāṃ­taḥ sidhyet ta­trā­'­pi vi- YAṬ-IŚ 034,10bhrame sa­rva­trā­bhrā­nti­si­ddhiḥ sarvatra vibhrame vi­bhra­ma­sya­sa­rva­vā­sta­va- YAṬ-IŚ 034,11sva­rū­pa­tvā­t tato vā­dā­nta­raṃ kiṃ tad a­sū­ya­tāṃ te ta­va­bha­ga­va­taḥ syā- YAṬ-IŚ 034,12dvā­da­bhā­noḥ a­sū­ya­tāṃ vidviṣāṃ vi­bhra­mai­kā­nta­syā­pi vā­dā­nta­ra- YAṬ-IŚ 034,13syā­saṃ­bha­vā­n na kiṃcid vā­dā­nta­ra­m astīti vākyārthaḥ | athanā- YAṬ-IŚ 034,14hetutvaṃ prathitaḥ svabhāvo '­bhyu­pa­ga­mya­te kiṃ tvā­bā­la­si­ddhe­r vividhā- YAṬ-IŚ 034,15rthasiddhiḥ prathitaḥ svabhāva iti ni­ga­dya­te ta­rhi­sai­vā­bā­la­si­ddhe- YAṬ-IŚ 034,16r ni­rṇī­ti­r ni­tyā­dyai­kāṃ ta­vā­dā­śra­ya­ṇe na saṃ­bha­va­ti ya­taḥ­sa­rve­ṣā­m arthā- YAṬ-IŚ 034,17nāṃ kāryāṇāṃ kā­ra­ṇā­nāṃ vā siddhiḥ syāt | na ca pratyakṣā- YAṬ-IŚ 034,18di­pra­mā­ṇa­to vi­vi­dhā­rtha­si­ddhe­r a­saṃ­bha­ve pareṣāṃ pa­rya­nu­yo­ge­sva­bhā­va- YAṬ-IŚ 034,19vādāv a­laṃ­ba­naṃ yuktam a­ti­pra­saṃ­gā­t | pra­tya­kṣā­di­pra­mā­ṇa­sā­ma­rthyā­t vi- YAṬ-IŚ 034,20vi­dhā­rtha­si­ddhiḥ svabhāva iti vacane ka­tha­mi­va­sva­bhā­vai­kāṃ­ta­vā­daḥ YAṬ-IŚ 034,21sidhyet | sva­bhā­va­sya sva­bhā­va­ta eva vya­va­sthi­te­s ta­sya­pra­tya­kṣā- YAṬ-IŚ 034,22di­pra­mā­ṇa­sā­ma­rthyā­t vya­va­sthā­pi­ta­tvā­t­, vā­dā­nta­raṃ tu kiṃ tat YAṬ-IŚ 035,01te '­sū­ya­tāṃ syāt? tava su­hṛ­dā­m eva vā­dā­nta­raṃ­sa­mya­ga­ne­kāṃ­ta­vā- YAṬ-IŚ 035,02darūpaṃ pra­si­dhye­t na tu tava pra­ti­kṣā­ṇāṃ­mi­thyai­kāṃ­ta­vā­di­nā- YAṬ-IŚ 035,03m ity arthaḥ | kiṃ ca ni­tyai­kā­nta­vā­di­naḥ kim ā­tma­ta­ttvaṃ­de­hā­d ananya- YAṬ-IŚ 035,04deva va­de­yu­r a­nye­de­va vā ? pra­tha­ma­ka­lpa­nā­yāṃ saṃ­sā­rā­bhā­vaḥ­pra­sa­jye­ta­, YAṬ-IŚ 035,05de­hā­tma­ka­syā­tma­no de­ha­rū­pā­di­va­dbha­vāṃ­ta­ra­ga­ma­nā­saṃ­bha­vā­tta­dbha­va eva YAṬ-IŚ 035,06vi­nā­śa­pra­saṃ­gā­t­, ni­tya­tva­vi­ro­dhā­ccā­rvā­ka­ma­tā­śra­ya­ṇa­pra­saṃ­ga­ś ca | sa YAṬ-IŚ 035,07ca pra­mā­ṇa­vi­ru­ddha e­vā­tma­ta­ttva­vā­di­no '­ni­ṣṭa­ś ca | dvi­tī­ya­ka­lpa­nā­yāṃ YAṬ-IŚ 035,08tu de­ha­syā­nu­gra­ho­pa­ghā­tā­bhyā­m ātmanaḥ su­kha­duḥ­khe na syā­tāṃ­sva­de- YAṬ-IŚ 035,09hād apy ātmano '­nya­tvā­bhi­ni­ve­śā­t de­hā­nta­ra­va­t­, su­kha­duḥ­khā­bhā­ve YAṬ-IŚ 035,10ca ne­cchā­dve­ṣau­, ta­da­bhā­ve ca dha­rmā­dha­rmau na saṃ­bha­va­tai­ti svedehe 'nu- YAṬ-IŚ 035,11rā­ga­sa­dbhā­vā­d a­nu­gra­ho­pa­ghā­tā­bhyā­m ātmanaḥ su­kha­duḥ­khe­sva­gṛ­hā­dya- YAṬ-IŚ 035,12nu­gra­ho­pa­ghā­tā­bhyā­m iva katham u­pa­pa­dya­te | YAṬ-IŚ 035,13dehād a­na­nya­tvā­nya­tvā­bhyā­m a­va­kta­vya­mā­tma­ta­ttva­ma­bhyu­pa­ga­ccha­tāṃ YAṬ-IŚ 035,14bā­dha­ka­m āhuḥ — YA 10ayeṣām a­va­kta­vya­m i­hā­tma­ta­ttvaṃYA 10bdehād a­na­nya­tva­pṛ­tha­ktva­kḷ­pteḥ | YA 10cteṣāṃ jñatatve '­na­va­dhā­rya­ta­ttveYA 10dkā baṃ­dha­mo­kṣa­sthi­ti­r a­pra­me­ye || 10 || YAṬ-IŚ 035,19na dehād ā­tma­ta­ttva­syā­na­nya­tva­kḷ­pti­r nāpi pṛthaktva- YAṬ-IŚ 035,20kḷptir u­kta­do­ṣā­nu­ṣaṃ­gā­t | kiṃ tarhi ? de­hā­da­na­nya­tva­pṛ­tha­ktva­ka­lpa- YAṬ-IŚ 035,21nād ā­tma­ta­ttva­m a­va­kta­vya­m eveti yeṣām a­bhi­ni­ve­śa­s te­ṣāṃ­jña­ta­ttvaṃ sa­rva­thā­'- YAṬ-IŚ 036,01na­va­dhā­rya­ta­ttvaṃ pra­sa­jya­te­ta­tsva­rū­pa­syā­va­dhā­ra­yi­tu­m a­śa­kya­tvā­t | YAṬ-IŚ 036,02dehād a­na­nya­tve­na pṛ­tha­ktve­na vā ta­syā­na­va­dhā­ra­ṇe­pro­kta­do­ṣā­nu- YAṬ-IŚ 036,03ṣaṃgāt ta­du­bha­ya­ka­lpa­na­yā­py a­na­va­dhā­rya­ta­ttva­sya pra­si­ddhe­ra­va­kta­vya­tva­va­t | YAṬ-IŚ 036,04tathā ca sa­ka­la­vā­gvi­jñā­na­go­ca­rā­ti­krāṃ­ta­m ā­tma­ta­ttva­m i­tyā­yā­taṃ | YAṬ-IŚ 036,05tatra cā­na­va­dhā­rya­ta­ttve jñatattve kā baṃ­dha­mo­kṣa­sthi­ti­ra­pra­me­ye sarvathā YAṬ-IŚ 036,06'­na­va­dhā­rya­ta­ttvaṃ hy ā­tma­ta­ttva­m a­pra­me­ya­m āpannaṃ ta­tra­cā­pra­me­ye pratyakṣā- YAṬ-IŚ 036,07di­pra­mā­ṇā­vi­ṣa­ye jñatattve kā baṃ­dha­mo­kṣa­sthi­ti­r vā­saṃ­bhā­vya­te baṃdhyā- YAṬ-IŚ 036,08pu­tra­va­t na kāpīty arthaḥ | YAṬ-IŚ 036,09tad evaṃ ni­tyai­kāṃ­tā­tma­vā­di­ma­taṃ sa­maṃ­ta­do­ṣaṃ­vya­va­sthā­pya saṃpra- YAṬ-IŚ 036,10tya­ni­tyā­tma­vā­di­ma­ta­m api sa­maṃ­ta­do­ṣa­m u­pa­da­rśa­yi­tu­mā­ra­bha­te — YA 11ahetur na dṛṣṭo 'tra na cāpy adṛṣṭoYA 11byo 'yaṃ pravādaḥ kṣa­ṇi­kā­tma­vā­daḥ | YA 11cna dhvastam anyatra bhave dvītīyeYA 11dsaṃ­tā­na­bhi­nne na hi vā­sa­nā­'­sti || 11 || YAṬ-IŚ 036,15yo 'yaṃ kṣa­ṇi­kā­tma­vā­daḥ sau­ga­tā­nāṃ nadhvastaṃ YAṬ-IŚ 036,16cittam anyatra dvitīye bhave kṣaṇe bhaved iti, sa pra­vā­da­e­va kevalaḥ YAṬ-IŚ 036,17pra­mā­ṇa­śū­nyo vādaḥ pravādaḥ pralāpa ity arthaḥ | kuta e­ta­t­, yo 'tra YAṬ-IŚ 036,18kṣa­ṇi­kā­tma­vā­de hetur jñāpakaḥ kaścin na vi­dya­te­'­ya­tsa­tta­tsa­rvaṃ kṣa­ṇi­kaṃ­' YAṬ-IŚ 036,19yathā śa­bda­vi­dyu­dā­diḥ saṃśca svātmeti sva­bhā­va­he­tu­r jñā­pa­ko­'­sty eveti YAṬ-IŚ 036,20cet, sa tarhi svayaṃ pra­ti­pa­trā dṛṣṭo vā syād adṛṣṭo vā ? na­tā­va­t YAṬ-IŚ 036,21dṛṣṭaḥ saṃ­bha­va­ti­, tasya da­rśa­nā­na­nta­ra­m eva vi­nā­śā­da­nu­mā­na­kā­le '- YAṬ-IŚ 037,01py a­bhā­vā­t ta­da­nu­mā­tuś ca ci­tta­vi­śe­ṣa­liṃ­ga­da­rśi­no­'­saṃ­bha­vā­t | YAṬ-IŚ 037,02na cā'py adṛṣṭo hetuḥ ka­lpa­nā­ro­pi­taḥ saṃ­bha­va­ti ta­tka­lpa­nā­yā­a­pi YAṬ-IŚ 037,03a­nu­mā­na­kā­le vi­nā­śā­t | vyā­pti­gra­ha­ṇa­kā­la­liṃ­ga­da­rśa­na­vi­ka­lpa- YAṬ-IŚ 037,04vi­nā­śe­pi ta­dvā­sa­nā­sa­dbhā­vā­ta­nu­mā­na­kā­la­liṃ­ga­da­rśa­na­pra­bu­ddha­vā- YAṬ-IŚ 037,05sa­nā­sā­ma­rthyā­d a­nu­mā­naṃ pra­va­rtta­ta eveti cā­yu­ktaṃ­he­tu­he­tu­ma­dbhā­va- YAṬ-IŚ 037,06vyā­pti­grā­hi­ci­ttā­d a­nu­mā­tṛ­ci­tte saṃ­tā­nā­bhi­nne­vā­sa­nā­nu­pa­pa­tteḥ YAṬ-IŚ 037,07sa­ntā­na­bhi­nna­m iva sa­ntā­na­bhi­nnaṃ cittaṃ tasmin na hi­vā­sa­nā­'­sti­, YAṬ-IŚ 037,08ji­na­da­tta­de­va­da­ttaṃ sa­tā­na­bhi­nne pi citte vā­sa­nā­sti tvā­nu­ṣaṃ­gā­t | YAṬ-IŚ 037,09de­va­da­tta­ci­tte­na sā­dhya­sā­dha­na­vyā­ptau gṛ­hī­tā­yāṃ ji­na­da­tta­sya­ta­tsā- YAṬ-IŚ 037,10dha­na­da­rśa­nā­t sā­dhyā­nu­mā­na­m ā­sa­jye­tā­vi­śe­ṣā­t | tathā ca­vā­sa­nā YAṬ-IŚ 037,11nāsti saṃ­tā­na­bhi­nne citte tathā na ta­tkā­ra­ṇa­kā­rya­bhā­vaḥ­saṃ­bha­va- YAṬ-IŚ 037,12tīti kri­yā­dhyā­hā­raḥ | saṃ­tā­na­bhi­nna­yo­r api ci­tta­yoḥ­kā­rya­kā­ra- YAṬ-IŚ 037,13ṇabhāve de­va­da­tta­ji­na­da­tta­ci­tta­yo­r api kā­ra­ṇa­kā­rya­bhā­vaḥ­pra­va­rtte­ta | YAṬ-IŚ 037,14sā­mā­nya­rū­pā­ṇā­m eva ci­tta­kṣa­ṇā­nā­m e­ka­saṃ­tā­na­va­rti­nāṃ kāryakā- YAṬ-IŚ 037,15ra­ṇa­bhā­vo na tu bhi­nna­sa­ntā­na­va­rtti­nā­m a­sa­mā­na­rū­pā­ṇā­m i­ti­ce­t­, YAṬ-IŚ 037,16na tarhi ci­tta­kṣa­ṇāḥ kṣa­ṇa­vi­na­śva­rā ni­ra­nva­yāḥ ke­na­sa­mā­na­rū­pāḥ ? YAṬ-IŚ 037,17na kenāpi sva­bhā­ve­na te sa­mā­na­rū­pā ity arthaḥ | tathāhi — yadi YAṬ-IŚ 037,18tāvat sa­tsva­bhā­ve­na ci­tsva­bhā­ve­na vā sa­mā­na­rū­pāḥ syus tadābhi- YAṬ-IŚ 037,19nna­saṃ­tā­na­va­rti­no 'pi tathā bha­ve­yu­r a­vi­śe­ṣā­t | yadi pu­na­ra­ta­ddhe­tu­bhyaḥ YAṬ-IŚ 037,20saṃ­tā­nā­nta­ra­va­rtti­bhya­ś ci­tta­kṣa­ṇe­bhyo vyā­vṛ­tte­na­ta­ddhe­tva­pe­kṣi­tve­na samā- YAṬ-IŚ 037,21narūpāḥ ke­ci­de­vai­ka­saṃ­tā­na­va­rtti­na­ś ci­tta­kṣa­ṇāḥ i­ṣya­nte­pū­rva­pū­rva­syo- YAṬ-IŚ 038,01pā­dā­na­he­tva­pe­kṣi­tvā­d u­tta­ro­tta­ra­ci­tta­sye­ti ma­taṃ­ta­dā­pi ta­du­tta­raṃ YAṬ-IŚ 038,02cittam utpannaṃ sa­tsva­he­tu­m a­pe­kṣa­te '­nu­tpa­nna­m asad vā | na­tā­va­t prathamaḥ YAṬ-IŚ 038,03pakṣaḥ | sataḥ sa­rva­ni­rā­śaṃ­sa­ttvā­d u­tpa­nna­sya­he­tva­pe­kṣa­tva­vi­ro­dhā­t | YAṬ-IŚ 038,04dvi­tī­ya­pa­kṣe tv a­sa­tkha­pu­ṣpaṃ na hi he­tva­pe­kṣaṃ dṛṣṭaṃ | etad uktaṃ bha­va­ti­, YAṬ-IŚ 038,05yad asat tan na he­tva­pe­kṣaṃ dṛṣṭaṃ yathā khapuṣpaṃ a­sa­cco­tpa­tteḥ pūrvaṃ kārya- YAṬ-IŚ 038,06cittam iti tato na sidhyaty u­bha­yo­r asiddhaṃ | na hi kiṃ­ci­da­sa­d api YAṬ-IŚ 038,07he­tva­pe­kṣaṃ vā­di­pra­ti­vā­di­no­r ubhayoḥ siddham asti | ya­nni­da­rśa- YAṬ-IŚ 038,08nī­kṛ­tyo­tta­ra­m uttaraṃ cittam a­nu­tpa­nna­m api tad dhe­tva­pe­kṣaṃ­sā­dhya­te YAṬ-IŚ 038,09ta­da­sā­dha­ne ca kathaṃ ta­ddhe­tva­pe­kṣa­tve­nā­pi sa­mā­na­rū­pā­ści­tta­kṣa­ṇāḥ YAṬ-IŚ 038,10kecid e­vai­ka­saṃ­tā­na­bhā­jaḥ si­ddhe­yu­r yataḥ kā­ra­ṇa­kā­rya­bhā­va­ste­ṣā- YAṬ-IŚ 038,11m u­pā­dā­no­pā­de­ya­la­kṣa­ṇaḥ syāt, vāsya vā­sa­ka­bhā­va­he­tu­r iti na YAṬ-IŚ 038,12tatra vāsanā saṃ­bha­va­ti bhi­nna­saṃ­tā­na­ci­tta­kṣa­ṇa­va­t­, ta­taḥ­sū­ktaṃ YAṬ-IŚ 038,13sū­ri­bhi­r idam — YA 12atathā na ta­tkā­ra­ṇa­kā­rya­bhā­vāYA 12bni­ra­nva­yāḥ kena sa­mā­na­rū­pāḥ | YA 12casat khapuṣpaṃ na hi he­tva­pe­kṣaṃYA 12ddṛṣṭaṃ na sidhyaty u­bha­yo­r a­si­ddha­m || 12 || YAṬ-IŚ 038,18khaṃḍaśo 'sya vyā­khyā­nā­t | YAṬ-IŚ 038,19yathā ca hetor a­pe­kṣa­kaṃ pha­la­ci­tta­m asan na gha­ṭa­te­ta­thā hetur api YAṬ-IŚ 038,20pha­la­ci­tta­syā­pe­kṣa­ṇī­yo na saṃ­bha­va­ty evety āhuḥ — YA 13anaivāsti hetuḥ kṣa­ṇi­kā­tma­vā­deYA 13bna sann asan vā vi­bha­vā­d a­ka­smā­t | YA 13cnā­śo­da­yai­ka­kṣa­ṇa­tā ca dṛṣṭāYA 13dsaṃ­tā­nā­bhi­nna­kṣa­ṇa­yo­r a­bhā­vā­t || 13 || YAṬ-IŚ 039,04a­bhyu­pa­ga­mye­da­m uktaṃ — kā­rya­ci­ttaṃ sa­drū­pa­m a­sa­drū­paṃ YAṬ-IŚ 039,05vā na he­tva­pe­kṣa­m iti pa­ra­mā­rtha­s tu kṣa­ṇi­kā­tma­vā­de­he­tu­rnai­vā­'­sti | YAṬ-IŚ 039,06sa hi san vā hetuḥ syād asan vā ? na tāvat san ne­va­pū­rva­ci­tta­kṣa­ṇa YAṬ-IŚ 039,07u­tta­ra­ci­tta­kṣa­ṇa­sya hetur bhavati vi­bha­vā­d vi­bha­va­pra­saṃ­gā­di­ty arthaḥ | YAṬ-IŚ 039,08sa­tye­ka­kṣa­ṇe citte ci­ttā­nta­ra­syo­tpa­ttau ta­tkā­rya­syā­pi­ta­dai­vo- YAṬ-IŚ 039,09tpattir iti sa­ka­la­ci­tta­cai­tta­kṣa­ṇā­nā­me­ka­kṣa­ṇa­va­rtti­tvo­tpa­ttau yu- YAṬ-IŚ 039,10gapat sa­ka­la­ja­ga­dvyā­pi­ci­tta­pra­kā­rā­si­ddhe­r vi­bhu­tva­m e­va­kṣa­ṇi­kaṃ ka- YAṬ-IŚ 039,11tham iva ni­vā­rye­ta | pūrvaṃ paścāc ca ci­tta­śū­nyaṃ ja­ga­dā­pa­nī­pa­dye­ta YAṬ-IŚ 039,12tathā ca saṃ­tā­na­ni­rvā­ṇa­la­kṣa­ṇo mokṣo vi­bha­vaḥ­sa­rva­syā­nu­pā­ya­si­ddhaḥ YAṬ-IŚ 039,13syāt | a­thai­ta­ddo­ṣa­bha­yā­d asann eva hetur ati brūyāt ta­dā­pya­ka­smā- YAṬ-IŚ 039,14tkā­ra­ṇa­m aṃ­taṃ­re­ṇa kā­ryo­tpa­tti­pra­saṃ­ga­s tato 'sann api nahetuḥ saṃ­bha­va­ti | YAṬ-IŚ 039,15syān mataṃ — yasya nāśa eva kā­ryo­tpā­daḥ sa ta­ddhe­tu­rnā­śo- YAṬ-IŚ 039,16da­ya­yo­r e­ka­kṣa­ṇa­to­pa­pa­tteḥ­, kā­ra­ṇa­nā­śā­naṃ­ta­raṃ­kā­rya­syo­da­ya­syā­ni- YAṬ-IŚ 039,17ṣṭer a­ka­smā­tkā­ryo­da­ya­pra­saṃ­gā­d iti cet, tad apy asat | yatonā- YAṬ-IŚ 039,18śo­da­yai­ka­kṣa­ṇa­tā­yāḥ saṃ­tā­na­bhi­nna­kṣa­ṇa­yo­r a­bhā­vā­t­, bhinnauca YAṬ-IŚ 039,19tau kṣaṇau ca bhi­nna­kṣa­ṇau kā­la­vya­va­hi­tau saṃ­tā­na­sya­bhi­nna­kṣa- YAṬ-IŚ 039,20ṇau saṃ­tā­na­bhi­nna­kṣa­ṇau tayoḥ su­ṣu­pta­saṃ­tā­ne­jā­gra­cci­tta­pra­bu­ddha­ci- YAṬ-IŚ 039,21tta­kṣa­ṇa­yo­r a­bhā­vā­n nā­śo­da­yai­ka­kṣa­ṇa­tā­yā i­ti­vi­bha­kti­pa­ri­ṇā­maḥ | YAṬ-IŚ 040,01na hi tatra jā­gra­cci­tta­sya nā­śa­kā­la e­va­pra­bu­ddha­ci­tta­syo­da­yo '- YAṬ-IŚ 040,02sti mu­hū­rttā­di­kā­le­nā­ne­ka­kṣa­ṇe­na vya­va­dhā­nā­t tathā ca­jā­gra­cci­ttaṃ YAṬ-IŚ 040,03pra­bu­ddha­ci­tta­sya hetur na syāt ta­nnā­śa­syai­va­pra­bu­ddha­ci­tto­da­ya­tvā­bhā- YAṬ-IŚ 040,04vāt jā­gra­cci­tta­pra­bu­ddha­ci­tta­nā­śo­da­ya­yo­r e­ka­kṣa­ṇa­tā­pā­yā­t | atha- YAṬ-IŚ 040,05vā saṃtāne pra­dī­pā­de­r ni­ra­nva­ya­nā­śi­ni nā­śo­da­ya­yo­re­ka­kṣa­ṇa­tā­yā YAṬ-IŚ 040,06a­saṃ­bha­vā­t bhi­nna­kṣa­ṇa­te­ti vyākhyeyaṃ tato '­sa­tye­va hetau YAṬ-IŚ 040,07kā­lā­nta­re­ṇa svayam u­tpa­dya­mā­no 'rthaḥ pralaya i­vā­ka­smi­kaḥ­syā­t | YAṬ-IŚ 040,08tatra cedaṃ dū­ṣa­ṇa­m ā­ve­da­ya­nti sūrayaḥ — YA 14akṛ­ta­pra­ṇā­śā­kṛ­ta­ka­rma­bho­gauYA 14bsyātām a­saṃ­ce­ti­ta­ka­rmma ca syāt | YA 14cā­ka­smi­ke 'rthe pra­la­ya­sva­bhā­voYA 14dmārgo na yukto ba­dha­ka­ś ca na syāt || 14 || YAṬ-IŚ 040,13yathā kā­ra­ṇa­m a­nta­re­ṇai­va bha­va­npra­la­yaḥ syā­dā­ka­smi­kaḥ YAṬ-IŚ 040,14sau­ga­ta­sya tathā kā­ryo­da­yo 'pīti pra­la­ya­sva­bhā­vo '­rthaḥ­pra­mā­ṇa- YAṬ-IŚ 040,15balād āyātaḥ pa­ri­ha­rttu­m a­śa­kya­tvā­t tasmiṃś cā­ka­smi­ke '­rthe­pra­la­ya­sva- YAṬ-IŚ 040,16bhāve yuktyā pū­rva­ci­tte­na kṛtaṃ karma śubham aśubhaṃ vātasya tatphala- YAṬ-IŚ 040,17bho­gā­bhā­vā­t kṛ­ta­pra­ṇā­śaḥ syāt ta­du­tta­ra­bhā­vi­nā ca­ci­tte­nā­kṛ­ta- YAṬ-IŚ 040,18syaiva karmaṇo bhogaḥ syād ekasya karmaṇāṃ kartustatphalabho- YAṬ-IŚ 040,19ktuś cā­va­sthi­ta­syā­bhā­vā­d iti kṛ­ta­pra­ṇā­śā­kṛ­ta­ka­rma­bho­gau­syā­tāṃ | YAṬ-IŚ 040,20tathā yena cittena saṃ­ce­ti­taṃ karma tasya ni­ra­nva­ya­pra­la­yā­tye­nā- YAṬ-IŚ 041,01saṃ­ce­ti­ta­m u­tta­ra­ci­tte­na tasyaiva karma bha­ve­di­ty ato '­saṃ­ce­ti­taṃ ca karma YAṬ-IŚ 041,02syāt | tathā ca sa­ka­lā­sra­va­ni­ro­dha­la­kṣa­ṇa­mo­kṣa­sya­ci­tta­saṃ­ta­ti- YAṬ-IŚ 041,03nā­śa­rū­pa­sya vā śāṃ­ta­ni­rvā­ṇa­sya mā­rgo­he­tu­rnai­rā­tmya­bhā­va­nā­la­kṣa­ṇo YAṬ-IŚ 041,04na yuktaḥ syān nā­śa­ka­sya ka­sya­ci­dvi­ro­dhā­t | ta­thā­ka­sya­ci­tprā- YAṬ-IŚ 041,05ṇinaḥ ka­ści­dva­dha­ko 'pi syāt ta­dva­dha­ka­sya­pra­la­ya­sva­bhā­va­syā- YAṬ-IŚ 041,06ka­smi­ka­tvā­t | YAṬ-IŚ 041,07ki­ñcā­nya­t syād ity ācāryā vyā­ca­kṣa­te — YA 15ana ba­ndha­mo­kṣau kṣa­ṇi­kai­ka­saṃ­sthauYA 15bna saṃvṛtiḥ sā'pi mṛ­ṣā­sva­bhā­vā | YA 15cmu­khyā­dṛ­te gau­ṇa­vi­dhi­r na dṛṣṭoYA 15dvi­bhrā­nta­dṛ­ṣṭi­s tava dṛṣṭito 'nyā || 15 || YAṬ-IŚ 041,12kṣa­ṇi­ka­m ekaṃ yac cittaṃ tatsaṃsthau baṃ­dha­mo­kṣau nasyātāṃ | YAṬ-IŚ 041,13yasya cittasya baṃ­dha­sta­sya ni­ra­nva­ya­pra­ṇā­śā­tta­du­tta­ra­ci­tta­myā- YAṬ-IŚ 041,14ba­ddha­syai­va mo­kṣa­pra­saṃ­gā­t | yasyaiva ba­ndha­sta­syai­va mokṣaity eka- YAṬ-IŚ 041,15ci­tta­saṃ­sthau baṃ­dha­mo­kṣau saṃ­vṛ­tyā­ta­de­ka­tvā­ro­pa­vi­ka­lpa­la­kṣa­ṇā­yā YAṬ-IŚ 041,16syātām iti cet tarhi sāpi saṃ­vṛ­ti­r mṛ­ṣā­sva­bhā­vā syāt gauṇa- YAṬ-IŚ 041,17vidhirvā ? tatra tāvan na saṃvṛtiḥ mṛ­ṣā­sva­bhā­vā­baṃ­dha­mo­kṣa­yoḥ YAṬ-IŚ 041,18kṣa­ṇi­kai­ka­ci­tta­saṃ­stha­yoḥ mṛ­ṣā­tva­pra­sa­kteḥ | gau­ṇa­vi­dhi­r e­va­saṃ­vṛ­ti- YAṬ-IŚ 041,19r iti cet, tarhi mukhyau baṃ­dha­mo­kṣau kva­ci­cci­tte­saṃ­ti­ṣṭha­mā­nau YAṬ-IŚ 041,20pra­ti­pa­tta­vyau yato mu­khyā­dṛ­te gau­ṇa­vi­dhi­r na dṛ­ṣṭaḥ­pu­ru­ṣa­siṃ­ha­va­t | YAṬ-IŚ 041,21na hi mu­khya­siṃ­hā­dṛ­te gauṇasya puruṣe siṃ­ha­vi­dhe­r da­rśa­na­ma­sti | YAṬ-IŚ 042,01tad evaṃ vi­bhrā­nta­dṛ­ṣṭi­s tava dṛṣṭito 'nyā, ta­va­vī­ra­sya syādvādā- YAṬ-IŚ 042,02mṛ­ta­sa­mu­dra­sya yā dṛṣṭir a­bā­dhi­tā tato '­nyā­kṣa­ṇi­kā­tma­vā­di­dṛ- YAṬ-IŚ 042,03ṣṭir vi­bhrā­nta­dṛ­ṣṭi­r eva sa­maṃ­ta­do­ṣa­tvā­d iti sū­re­ra­bhi­prā­yaḥ | YAṬ-IŚ 042,04tam evāhuḥ — YA 16apra­ti­kṣa­ṇaṃ bhaṃgiṣu ta­tpṛ­tha­ktvā-YA 16bn na mā­tṛ­ghā­tī svapatiḥ svajāyā | YA 16cda­tta­gra­ho nā­dhi­ga­ta­smṛ­ti­r naYA 16dna ktvā­rtha­sa­tyaṃ na kulaṃ na jātiḥ || 16 || YAṬ-IŚ 042,09kṣaṇaṃ kṣaṇaṃ prati bhaṃ­ga­va­tsu pa­dā­rthe­ṣu­pra­ti­jñā­ya- YAṬ-IŚ 042,10māneṣu na mā­tṛ­ghā­tī ka­ści­tpu­tro­tpa­tti­kṣa­ṇa eva mātuḥ sva­yaṃ­nā­śā­t YAṬ-IŚ 042,11ta­da­naṃ­ta­re kṣaṇe pu­tra­syā­pi pra­la­yā­d a­pu­tra­syai­va­prā­du­rbhā­vā­t | lokavya- YAṬ-IŚ 042,12va­hā­ra­to mātaraṃ dū­ra­ta­raṃ hantuṃ pravṛtto 'pi na mā­tṛ­ghā­tī­bha­ve­d i- YAṬ-IŚ 042,13ty arthaḥ | tathā na svapatiḥ ku­la­yo­ṣi­to 'pi kaścit syāt YAṬ-IŚ 042,14tadvoḍhuḥ patyur vi­nā­śā­d a­nya­syo­tpā­dā­t | ta­dū­ḍhā­yā yo­ṣi­ta­śca vinā- YAṬ-IŚ 042,15śāt ta­da­nya­syā e­vo­tpā­dā­t pā­ra­dā­ri­ka­tva­pra­saṃ­ga ity arthaḥ | tathā YAṬ-IŚ 042,16sva­jā­yā­'­pi na syāt | tata eva tathā da­tta­gra­ho na syāt — dhani- YAṬ-IŚ 042,17nā dattasya dha­na­syā­dha­ma­rṇā­t grahaṇaṃ na syāt dā­tu­rni­ra­nva­ya­nā­śa da- YAṬ-IŚ 042,18dha­ma­rṇa­syā­py anyasya prā­du­rbhā­vā­t sā­kṣi­li­khi­tā­de­r a­pi­pa­ri­dhvaṃ- YAṬ-IŚ 042,19sād ity arthaḥ | ta­thā­'­dhi­ga­ta­sya śā­strā­rtha­sya smṛtir apina syād iti YAṬ-IŚ 042,20śā­strā­bhyā­sa­sya vai­pha­lya­m ā­sa­jye­ta | tathā na­ktvā­rtha­sa­tyaṃ pūrvo- YAṬ-IŚ 042,21tta­ra­kri­ya­yo­r e­ka­ka­rtṛ­ka­yoḥ pū­rva­kā­le ktvā­rtha­sa­tye­na­pa­ra­mā­rthe­na pramā- YAṬ-IŚ 043,01ṇo­pa­pa­nne­na nyāyena ktvārthaś ca satyaṃ ca­ktvā­rtha­sa­tyaṃ "­rā­ja­daṃ­tā­di­ṣu YAṬ-IŚ 043,02paraṃ" iti sa­tya­pa­da­sya pa­ra­ni­pā­taḥ­, tad api pra­ti­kṣa­ṇaṃ­bhaṃ­gi­ṣu viṣaya YAṬ-IŚ 043,03vi­ṣa­yi­ṣu no­pa­pa­dye­ta | tathā na kulaṃ sū­rya­vaṃ­śā­di­kaṃ bha­ve­tkṣa­tri- YAṬ-IŚ 043,04yasya, yatra kule 'sau jātas tasya ni­ra­nva­ya­vi­nā­śā­tta­jja­nma­ni YAṬ-IŚ 043,05ku­lā­bhā­vā­t | tathā na jātiḥ kṣa­tri­ya­tvā­diḥ ta­da­vya­kti­vya­ti- YAṬ-IŚ 043,06r ekeṇa ta­da­saṃ­bha­vā­t | a­ne­ka­vya­kte­r a­ta­dvyā­vṛ­tti­grā­hi­ṇa­ści­tta- YAṬ-IŚ 043,07syai­ka­syā­saṃ­bha­vā­t ta­da­nyā­po­ha­la­kṣa­ṇā­yā­ś ca jā­te­ra­nu­pa­pa­tteḥ | YAṬ-IŚ 043,08kiñca — YA 17ana śā­stṛ­śi­ṣyā­di­vi­dhi­vya­va­sthāYA 17bvi­ka­lpa­bu­ddhi­r vi­ta­thā­'­khi­lā cet | YA 17ca­ta­ttva­ta­ttvā­di­vi­ka­lpa­mo­heYA 17dni­ma­jja­tāṃ vī­ta­vi­ka­lpa­dhīḥ kā || 17 || YAṬ-IŚ 043,13śāstā sugataḥ śiṣyas ta­dvi­ne­ya­s tayor vidhiḥsva- YAṬ-IŚ 043,14bhāvas tasya vyavasthā vi­śe­ṣe­ṇā­nya­vya­va­cche­de­nā­va­sthā sāpina YAṬ-IŚ 043,15syāt, pra­ti­kṣa­ṇaṃ bhaṃgiṣu citteṣv iti sa­mba­ndha­nī­ya­m | tattv adarśa- YAṬ-IŚ 043,16naṃ pa­rā­nu­gra­ha­ta­ttva­pra­ti­pi­pā­da­yi­ṣā­ta­ttva­pra­ti­pā­da­na­kā­la­vyā­pi­naḥ YAṬ-IŚ 043,17ka­sya­ci­d ekasya śā­sa­ka­syā­nu­pa­pa­tteḥ | śiṣyasya ca­śā­sa­na­śu­śrū­ṣā- YAṬ-IŚ 043,18śra­va­ṇa­gra­ha­ṇa­dhā­ra­ṇā­bhyā­sa­nā­di­kā­la­vyā­pi­naḥ ka­syā­ci­da­gha­ṭa­nā­t | YAṬ-IŚ 043,19ayaṃ śā­stā­'­haṃ śiṣya iti pra­ti­pa­tteḥ ka­sya­ci­d a­yo­gā­t | tathādi- YAṬ-IŚ 043,20śabdena svā­mi­bhṛ­tya­vi­dhi­vya­va­sthā ja­na­ka­ta­na­ya­vi­dhi­vya­va­sthā­na­ptṛ- YAṬ-IŚ 043,21pi­tā­ma­hā­di­vi­dhi­vya­va­sthā ca na syād iti grāhyaṃ | nanu ca­va­hi­r anta- YAṬ-IŚ 044,01ś ca pra­ti­kṣa­ṇaṃ vi­na­śva­re­ṣu sva­la­kṣa­ṇe­ṣu­pa­ra­mā­rtha­to mā­tṛ­ghā­tī­ty ādi- YAṬ-IŚ 044,02śā­stṛ­śi­ṣyā­di­vi­dhi­vya­va­sthā­vya­va­hā­ro na saṃ­bha­va­ti | kiṃtarhi ? vi- YAṬ-IŚ 044,03ka­lpa­bu­ddhi­r iyam a­khi­lā­nā­di­vā­sa­nā­sa­mu­dbhū­tā­mā­tṛ­ghā­tyā­di­vya- YAṬ-IŚ 044,04va­sthā­he­tu­r vi­ta­thai­va sa­rva­ni­rvi­ṣa­ya­tvā­d iti ya­dya­bhi­ma­nyaṃ te sau­ga­tā­s ta- YAṬ-IŚ 044,05dā teṣām a­ta­ttva­ta­ttvā­di­vi­ka­lma­mo­he ni­ma­jja­tāṃ kā nā­ma­vī­ta­vi­ka­lpa- YAṬ-IŚ 044,06dhī­ra­rtha­va­tī tathyā kathyeta | mā­tṛ­ghā­tyā­di­sa­ka­la­m a­ta­ttva­me­va tato '- YAṬ-IŚ 044,07nyattu tattvaṃ iti vya­va­sthi­te­r a­pi­vi­ka­lpa­bā­sa­nā­va­lā­yā­ta­tvā­t saṃvṛ- YAṬ-IŚ 044,08tir atattvaṃ pa­ra­mā­rtha­ta­s tattvam ity a­pi­vi­ka­lpa­śi­lpi­gha­ṭi­ta­m eva syāt | YAṬ-IŚ 044,09nanu va­stu­va­lā­d iti vi­ka­lpa­mo­ho ma­hā­mbho­dhi­r iva duṣpāraḥ YAṬ-IŚ 044,10pra­sa­jye­ta | "dve satye sa­mu­pā­śri­tya buddhānāṃ dha­rma­de­śa­nā | loka- YAṬ-IŚ 044,11saṃ­vṛ­ti­sa­tyaṃ ca pa­ra­mā­rtha­taḥ­" ity e­ta­syā­pi vi­bhā­ga­sya­vi­ka­lpa- YAṬ-IŚ 044,12mā­tra­tvā­t tā­ttvi­ka­tvā­nu­pa­pa­tteḥ | vī­ta­sa­ka­la­vi­ka­lpā dhīḥ­sva­la­kṣa- YAṬ-IŚ 044,13ṇa­mā­tra­vi­ṣa­yā tā­ttvi­kī­ty api na saṃbhāvyaṃ ta­syā­śca­tu­rvi­dhā­yā YAṬ-IŚ 044,14i­ndri­ya­mā­na­sa­sva­saṃ­ve­da­na­yo­gi­pra­tya­kṣa­la­kṣa­ṇā­yāḥ­pa­ra­mā­rtha­to vya- YAṬ-IŚ 044,15va­sthā­pa­yi­tu­m aśakteḥ | "­pra­tya­kṣaṃ ka­lpa­nā­po­ḍha­m a­bhrā­nta­"­m iti YAṬ-IŚ 044,16pra­tya­kṣa­sā­mā­nya­la­kṣa­ṇa­sya pra­tya­kṣa­vi­śe­ṣa­la­kṣa­ṇa­sya ca­vi­ka­lpa- YAṬ-IŚ 044,17mā­tra­tvā­d a­vā­sta­va­tvo­pa­pa­tteḥ | na cā­vā­sta­vaṃ la­kṣa­ṇaṃ­va­stu­bhū­taṃ lakṣyaṃ YAṬ-IŚ 044,18la­kṣa­yi­tu­m alam a­ti­pra­saṃ­gā­d iti kiṃ kena lakṣyeta | YAṬ-IŚ 044,19a­trā­pa­re prāhuḥ — na vahiḥ sva­la­kṣa­ṇā­laṃ­ba­na­ka­lpa­nā­vi­ka­lā YAṬ-IŚ 044,20kācid buddhir asti sarvasyā buddher ā­laṃ­ba­ne bhrā­nta­tvā­tsva­pna­bu- YAṬ-IŚ 044,21ddhivat svāṃ­śa­mā­tra­rū­pa­pa­rya­va­si­ta­tvā­d vi­jñā­na­mā­tra­syai­va­ta­sya prasiddhe- YAṬ-IŚ 044,22r iti | so 'py evaṃ praṣṭaḥ spaṣṭam ācaṣṭāṃ — vi­jñā­na­mā­tra­sya­si­ddhiḥ YAṬ-IŚ 045,01sa­sā­dha­nā niḥ­sā­dha­nā vā ? sa­sā­dha­nā ce­tsā­dhya­sā­dha­na­bu­ddhiḥ YAṬ-IŚ 045,02siddhā | sā cā­na­rthi­kā­'­rtha­va­tī vā syāt ? pra­tha­ma­pa­kṣe­dvi­tī­ya- YAṬ-IŚ 045,03pakṣe ca dū­ṣa­ṇā­ny a­bhi­da­dha­te sūrayaḥ — YA 18aa­na­rthi­kā sā­dha­na­sā­dhya­dhī­ś ce-YA 18bd vi­jñā­na­mā­tra­sya na he­tu­si­ddhiḥ | YA 18ca­thā­rtha­va­ttvaṃ vya­bhi­cā­ra­do­ṣoYA 18dna yo­gi­ga­myaṃ pa­ra­vā­di­si­ddha­m || 18 || YAṬ-IŚ 045,08vi­jñā­na­mā­traṃ hi tattvaṃ pa­ra­vā­di­no '­nu­mā­nā­d eva YAṬ-IŚ 045,09pra­tyā­ya­ye­yuḥ sva­saṃ­ve­da­na­pra­tya­kṣe­ṇa teṣāṃ pra­tyā­ya­yi­tu­ma­śa­kteḥ | YAṬ-IŚ 045,10tac cā­nu­mā­naṃ — ya­tpra­ti­bhā­sa­te ta­dvi­jñā­na­mā­tra­m eva ya­thā­vi­jñā­na­sva­rū­paṃ YAṬ-IŚ 045,11pra­ti­bhā­sa­te ca nī­la­su­khā­di­ka­m iti | na cā­vi­jñā­naṃ­pra­ti­bhā­sa­te YAṬ-IŚ 045,12jaḍasya pra­ti­bhā­sā­yo­gā­d iti pakṣe bā­dha­ka­pra­mā­ṇa­ma­nu­mā­na­sa­ma­rtha­na YAṬ-IŚ 045,13m a­sa­ma­rthi­ta­syā­sā­dha­na­tvā­d iti | ta­tre­da­m a­nu­mā­naṃ sā­dha­naṃ­vi­jñā­na­mā­traṃ YAṬ-IŚ 045,14sādhyam iti sā­dhya­sā­dha­na­dhī­r yady a­na­rthi­kā ta­dā­vi­jñā­na­mā­tra­sya tattva- YAṬ-IŚ 045,15sya yo hetuḥ sādhanaṃ tasya siddhir na syā­tsva­pno­pā­laṃ­bha­sā­dha­na­va­t | YAṬ-IŚ 045,16a­thā­rtha­va­ttva­m eva tasyāḥ sā­dhya­sā­dha­na­bu­ddhe­s ta­dā­'­na­yai­va­vya­bhi­cā­raḥ YAṬ-IŚ 045,17pra­kṛ­ta­he­toḥ sarvaṃ jñānaṃ ni­rā­laṃ­ba­naṃ jñā­na­tvā­di­ty e­ta­tpa­raṃ prati vaktuṃ YAṬ-IŚ 045,18yuktaṃ na syāt sa ca mahān doṣaḥ pa­ri­ha­rtu­m a­śa­kya­tvā­t | yathai- YAṬ-IŚ 045,19va hīdam a­nu­mā­na­jñā­naṃ sva­sā­dhye­nā­va­laṃ­ba­ne­na sā­laṃ­ba­naṃ­ta­thā YAṬ-IŚ 045,20vi­vā­dā­dhyā­si­ta­m api jñānaṃ sā­laṃ­ba­naṃ kiṃ na bhaved iti YAṬ-IŚ 045,21saṃ­śa­ya­ka­ra­tvā­t | yadāpi vi­jñā­na­mā­traṃ sarvasya va­stu­naḥ­pra­ti­bhā- YAṬ-IŚ 046,01sa­mā­na­tve­na hetunā sā­dhya­te­, ta­dā­pī­da­m a­nu­mā­naṃ­va­ca­nā­tma­kaṃ YAṬ-IŚ 046,02pa­rā­rtha­pra­ti­bhā­sa­mā­na­m api na vi­jñā­na­mā­traṃ tato '­nya­tvā­di­ti vyabhi- YAṬ-IŚ 046,03cā­ra­do­ṣaḥ pra­kṛ­ta­he­toḥ syād eva | sā­dhye­vi­jñā­na­mā­trā­tma­ka­tve YAṬ-IŚ 046,04sā­dha­na­sya sā­dhya­ta­ma­tvā­nu­ṣaṃ­gā­t tata eva sa­mā­dhya­va­sthā­yāṃ­pra­ti­bhā- YAṬ-IŚ 046,05samānaṃ saṃ­ve­da­nā­dvai­taṃ tattvam astu sva­rū­pa­sya sva­to­ga­te­ri­ti ca na YAṬ-IŚ 046,06su­bhā­ṣi­taṃ tasya pa­ra­vā­di­nā­m a­si­ddha­tvā­t | YAṬ-IŚ 046,07na hi yogino gamyaṃ pa­ra­vā­di­nāṃ siddhaṃ nāmeti svagṛha- YAṬ-IŚ 046,08mānyam etat | kiṃ cedaṃ saṃ­ve­da­nā­dvai­taṃ nā­nā­saṃ­ve­da­na­va­t nasvasya YAṬ-IŚ 046,09siddhaṃ na ca parasmai pra­ti­pā­dya­m iti ni­ve­da­ya­nti | YA 19atattvaṃ viśuddhaṃ sa­ka­lai­r vikalpai-YA 19br vi­śvā­bhi­lā­pā­spa­da­tā­m a­tī­ta­m | YA 19cna svasya vedyaṃ na ca tan nigadyaṃYA 19dsu­ṣu­ptya­va­sthaṃ bha­va­du­kti­bā­hya­m || 19 || YAṬ-IŚ 046,14kā­rya­kā­ra­ṇa­grā­hya­grā­ha­ka­vā­sya­vā­sa­ka­sā­dhya­sā­dha­na­vā- YAṬ-IŚ 046,15dhya­bā­dha­ka­vā­cya­vā­ca­ka­bhā­vā­di­vi­ka­lpaiḥ sa­ka­lai­r vi­śu­ddhaṃ­śū­nyaṃ tadvi- YAṬ-IŚ 046,16jñā­nā­dvai­taṃ tattvaṃ na svasya vedyaṃ | saṃ­hṛ­ta­sa­ka­la­vi­ka­lpā­va­sthā­yā­m api YAṬ-IŚ 046,17yogino grā­hya­grā­ha­kā­kā­ra­vi­ka­lpā­tma­naḥ saṃ­ve­da­na­sya­pra­ti­bhā­sa­nā­t YAṬ-IŚ 046,18nāpi taṃ ni­ga­di­tuṃ śakyaṃ | vi­śvā­bhi­lā­pā­spa­da­tā­m a­tī­ta­tvā­dvi­śve YAṬ-IŚ 046,19ca te '­bhi­lā­pā­ś ca vi­śvā­bhi­lā­pā vi­śvā­bhi­lā­pā jā­ti­gu­ṇa­dra­vya- YAṬ-IŚ 046,20kri­yā­ya­dṛ­cchā śabdās teṣām ā­spa­da­m āśrayo vi­śvā­bhi­lā­ṣā­spa­daṃ­ta­sya YAṬ-IŚ 046,21bhāvo vi­śvā­bhi­lā­pā­spa­da­tā tām atītaṃ tattvaṃ katham i­va­ni­ga­dyaṃ parasmai YAṬ-IŚ 047,01syāt | nahi jā­tyā­di­śa­bdai­s tan ni­ga­dya­te­jā­ti­dra­vya­gu­ṇa­kri­yā­di- YAṬ-IŚ 047,02ka­lpa­nā­bhi­r api śū­nya­tvā­t nāpi ya­dṛ­cchā­śa­dbe­na tatra ta­sya­saṃ­ke­ta- YAṬ-IŚ 047,03yitum aśakteḥ saṃ­ke­ta­he­tu­vi­ka­lpe­nā­'­pi śū­nya­tvā­d iti suṣuptau YAṬ-IŚ 047,04yā­'­va­sthā saṃ­ve­da­na­sya sā syāt tattvasya | ta­taḥ­su­ṣu­ptya­va­stha­m etat YAṬ-IŚ 047,05sarvathā vi­ka­lpā­bhi­lā­pa­śū­nya­tvā­bhyu­pa­ga­mā­d bha­va­du­kti­vā­hyaṃ­bha­va­to YAṬ-IŚ 047,06vī­ra­syo­ktiḥ syā­dvā­da­s tato vāhyaṃ sa­rva­thai­kā­nta­ta­ttva­m i­tyu­cya­te | YAṬ-IŚ 047,07vi­jñā­nā­rtha­pa­ryā­yā­de­śā­d dhi vi­jñā­nā­rtha­ta­ttvaṃ­sa­ka­la­vi­ka­lpā­bhi­lā- YAṬ-IŚ 047,08pa­vi­ka­la­m ṛ­ju­sū­tra­na­yā­va­laṃ­bi­bhi­r a­bhi­nya­te­vya­va­hā­ra­na­yā­śra­yi­bhi­r vi- YAṬ-IŚ 047,09ka­lpā­bhi­lā­pā­spa­da­m iti syā­dvā­dā­śra­ya­ṇe tattvaṃ na­bha­va­du­kti- YAṬ-IŚ 047,10to vāhyaṃ syād ity arthād namyate | YAṬ-IŚ 047,11punar api pa­ra­ma­ta­m anūdya dū­ṣa­yi­tu­m āhur ācāryāḥ — YA 20amū­kā­tma­saṃ­ve­dya­va­d ā­tma­ve­dyaṃ­, YA 20bta­nmli­ṣṭa­bhā­ṣā­pra­ti­m a­pra­lā­pa­m | YA 20ca­naṃ­ga­saṃ­jñaṃ ta­da­ve­dya­m anyaiḥYA 20dsyāt, tvaddviṣāṃ vācyam a­vā­cya­ta­ttva­m || 20 || YAṬ-IŚ 047,16yathā mū­ka­syā­tma­saṃ­ve­dyaṃ sva­saṃ­ve­da­naṃ­ta­thā­tma­saṃ­ve­dya­me­va YAṬ-IŚ 047,17saṃ­vi­da­dvai­taṃ na cā­tma­saṃ­ve­dya­m iti śa­bde­nā­'­pi ta­ttva­ma­bhi­la­pya­te YAṬ-IŚ 047,18tat kuto yato mliṣṭā aspaṣṭā bhāṣā mū­ka­bhā­ṣe­va ta­tpra­ti­maḥ YAṬ-IŚ 047,19pralāpo ni­ra­rtha­ko yasmiṃs ta­nmli­ṣṭa­bhā­ṣā­pra­ti­m a­pra­lā­paṃ na­pu­na­r a- YAṬ-IŚ 047,20bhilāpyaṃ tatas ta­da­ve­dya­m evānyaiḥ pra­ti­pā­dyai­r iti ma­nyaṃ­te­, kecit | YAṬ-IŚ 047,21yathā cā­bhi­lā­pā­s ta­da­ve­dya­m anyais ta­thāṃ­ga­saṃ­jña­yā­'­pi­sū­cī­ha­sta­la­kṣa- YAṬ-IŚ 048,01ṇa­yā­'­na­ve­dya­m a­naṃ­ga­saṃ­jña­tvā­t | yad dhi­sa­rva­thā­'­na­bhi­lā­pyaṃ tatrāṃga- YAṬ-IŚ 048,02saṃ­jñā­saṃ­ke­to 'pi na pra­va­rtta­te | na cā­saṃ­ke­ti­tāṃ­ga­saṃ­jñā­kva­ci­d vitti- YAṬ-IŚ 048,03nimittaṃ śa­bda­va­d iti ca ye pra­ti­pa­dyaṃ te teṣāṃ tva­ddvi­ṣāṃ­saṃ­vi­da­dvai- YAṬ-IŚ 048,04ta­vā­di­nā­m a­vā­cya­m eva tattvaṃ vācyaṃ syāt, naiva syād iti kākvā YAṬ-IŚ 048,05vyā­khyā­ta­vya­m teṣāṃ maunam eva śaraṇaṃ syād iti yāvat | YAṬ-IŚ 048,06tad evaṃ sau­ga­ta­ma­ta­m u­pa­hā­sā­spa­da­m e­ve­ti­ni­ve­da­yaṃ­ti — YA 21aa­śā­sa­da­ñjāṃ­si vacāṃsi śāstā, YA 21bśiṣyāś ca śiṣṭā va­ca­nai­rna te taiḥ | YA 21caho idaṃ du­rga­ta­maṃ tamo 'nyatYA 21dtvayā vinā śrā­ya­sa­mā­rya kiṃ tat || 21 || YAṬ-IŚ 048,11śāstā sugata e­vā­śā­sa­da­na­va­dyā­ni va­cāṃ­si­ya­thā- YAṬ-IŚ 048,12rtha­da­rśa­nā­di­gu­ṇa­yu­kta­tvā­n na ca tair vacanaiḥ śiṣyās te­pra­ti­pā­di­tā YAṬ-IŚ 048,13i­tī­da­m aho du­rga­ta­maṃ sā­śca­rya­ma­nya­ta­maḥ syā­tkṛ­cchra­ta­me­nā­dhi­ga­mya- YAṬ-IŚ 048,14tvāt | ta­ttvā­nu­śā­sa­naṃ hi sati śāstari gu­ṇa­va­ti pra­ti­pā­dye- YAṬ-IŚ 048,15bhyas ta­ttva­pra­ti­pa­tti­yo­ge­bhyaḥ satyair eva va­ca­naiḥ­pra­si­ddhaṃ | tatra su- YAṬ-IŚ 048,16gate śāstari pra­si­ddhe­pi sau­ga­tā­nāṃ ta­dva­ca­ne­ṣu ca sa­tye­ṣu­saṃ­bha­va­tsu YAṬ-IŚ 048,17śiṣyāḥ santo 'pi pra­ṇi­hi­ta­ma­na­so na śiṣṭā iti katham amohaḥ YAṬ-IŚ 048,18pra­ti­pa­dye­te­ti pre­kṣā­va­tā­m u­pa­hā­sā­spa­da­m idaṃ da­rśa­na­mā­bhā­sa­te | YAṬ-IŚ 048,19syān mataṃ — saṃ­vṛ­tyā­śā­stṛ­śi­ṣya­śā­sa­na­ta­du­pā­ya­va­ca­na­sa­dbhā- YAṬ-IŚ 048,20vān no­pa­hā­sā­spa­da­m e­ta­tpa­ra­mā­rtha­taḥ saṃ­vi­da­dvai­ta­sya­niḥ­śre­ya­sa­la­kṣa­ṇa- YAṬ-IŚ 048,21sya pra­si­ddhe­r iti, tad apy asat | tva­yā­syā­dvā­da­nyā­ya­nā­ya­ke­na YAṬ-IŚ 049,01vinā bha­ga­va­n ! ārya ! vī­ra­bha­ṭṭā­ra­ka ! me nai­va­śrā­ya­saṃ kiṃcit YAṬ-IŚ 049,02saṃ­bha­va­ti yataḥ pra­mā­ṇe­na pa­rī­kṣya­mā­ṇā­m iti pratyeyaṃ | YAṬ-IŚ 049,03ta­dvi­saṃ­vi­da­dvai­ta­rū­paṃ nirvāṇaṃ pra­tya­kṣa­bu­ddhi­bo­dhyaṃ­liṃ­ga­ga­myaṃ YAṬ-IŚ 049,04vā, pa­rā­rthā­nu­mā­na­va­ca­na­pra­ti­pā­dyaṃ vā syād ga­tyaṃ­ta­rā­bhā­vā­nna ca YAṬ-IŚ 049,05tatra pra­tya­kṣā­di­pra­mā­ṇaṃ saṃ­bha­va­tī­ti pra­ti­pa­ttya­bhā­va­m e­va­sā­dha­ya- YAṬ-IŚ 049,06nty ācāryāḥ — YA 22apra­tya­kṣa­bu­ddhiḥ kramate na yatraYA 22bta­lliṃ­ga­ga­myaṃ na ta­da­rtha­liṃ­ga­m | YA 22cvāco na vā ta­dvi­ṣa­ye­ṇa yogaḥYA 22dkā tadgatiḥ kaṣṭam a­śṛ­ṇva­tāṃ te || 22 || YAṬ-IŚ 049,11yatra saṃ­vi­da­dvai­te tattve pra­tya­kṣa­bu­ddhi­r na­kra­ma­te na pra­va­rtta­te YAṬ-IŚ 049,12ka­sya­ci­t tathā ni­śca­yā­nu­tpa­tte­s ta­lliṃ­ga­ga­myaṃ syā­tsva­rga­prā­pa­ṇa­śa­ktyā- YAṬ-IŚ 049,13divat | na ca ta­trā­rtha­rū­paṃ liṃgaṃ saṃ­bha­va­ti­ta­tsva­bhā­va­liṃ­ga­sya tadvat YAṬ-IŚ 049,14pra­tya­kṣa­bu­ddhya­ti­krā­ntā­tvā­l liṃ­gā­nta­ra­ga­mya­tve­'­na­va­sthā­nu­ṣaṃ­gā­tta­tkā­rya- YAṬ-IŚ 049,15liṃgasya vā saṃ­bha­vā­t saṃbhave vā dvai­ta­pra­saṃ­gā­t | na cavācaḥ parā- YAṬ-IŚ 049,16rthā­nu­mā­na­rū­pā­yā­s ta­dvi­ṣa­ye­ṇa saṃ­vi­da­dvai­ta­rū­pe­ṇa yo­gaḥ­pa­raṃ­pa­ra­yā­'­pi YAṬ-IŚ 049,17saṃ­baṃ­dhā­yo­gā­t­, tataḥ kā tasya tattvasya gatir na kācit | pratyakṣā YAṬ-IŚ 049,18laiṃgikī śābdī vā pra­ti­pa­tti­r astīti kaṣṭaṃ darśanaṃ te ta­va­śā­sa­na- YAṬ-IŚ 049,19m a­śṛ­ṇva­tāṃ tā­thā­ga­tā­nā­m iti grāhyaṃ | saṃ­vṛ­tyā­ta­tpra­ti­pa­tti­r na kaṣṭam iti YAṬ-IŚ 049,20a­nya­mā­nā­n pratyāhuḥ — YA 23arā­gā­dya­vi­dyā­na­la­dī­pa­naṃ caYA 23bvi­mo­kṣa­vi­dyā­mṛ­ta­śā­sa­naṃ ca | YA 23cna bhidyate saṃ­vṛ­ti­vā­di­vā­kyaṃYA 23dbha­va­tpra­tī­paṃ pa­ra­mā­rtha­śū­nya­m || 23 || YAṬ-IŚ 050,05yathaiva hi rā­gā­dya­vi­dyā­na­la­sya dīpanaṃ ca vākyaṃ YAṬ-IŚ 050,06"­a­gni­ṣṭo­me­na yajeta sva­rga­kā­maḥ­" ity ādikaṃ saṃ­vṛ­ti­vā­di­nāṃ YAṬ-IŚ 050,07sau­ga­tā­nāṃ pa­ra­mā­rtha­śū­nyaṃ tathā vi­mo­kṣa­vi­dyā­mṛ­ta­sya­śā­sa­na­m api YAṬ-IŚ 050,08vākyaṃ "­sa­mya­gjñā­na­vai­tṛ­ṣṇā­bhā­va­nā­to niḥ­śre­ya­sa­m­" i­tyā­dya­pi­, YAṬ-IŚ 050,09tato na bhidyate pa­ra­mā­rtha­śū­nya­tvā­vi­śe­ṣā­t | pa­ra­mā­rtha­śū­nya­tvaṃ tu YAṬ-IŚ 050,10ta­dvā­kya­sya bha­va­tpra­tī­pa­tvā­tsa­rva­thai­kā­nta­vi­ṣa­ya­ta­yai­vo­pa­ga­ta­tvā­t | YAṬ-IŚ 050,11bhavato hi vī­ra­syā­ne­kā­nta­śā­sa­na­sya na kiṃcid vākyaṃ sarvathā YAṬ-IŚ 050,12pa­ra­mā­rtha­śū­nyaṃ rāgādyaṃ vi­dyā­na­la­dī­pa­na­syā­pi vā­kya­sya­baṃ­dha- YAṬ-IŚ 050,13kā­ra­ṇa­la­kṣa­ṇe­na pa­ra­mā­rthe­nā­śū­nya­tvā­t­, vi­mo­kṣa­vi­dyā­mṛ­ta- YAṬ-IŚ 050,14śā­sa­na­sye­va vākyasya mo­kṣa­kā­ra­ṇa­rū­pe­ṇa pa­ra­mā­rthe­ne­ti YAṬ-IŚ 050,15tā­tpa­ryā­rthaḥ | YAṬ-IŚ 050,16nanu ca saṃ­vṛ­ti­vā­di­no 'pi śru­ta­ma­yī ci­ntā­ma­yī ca bhāvanā YAṬ-IŚ 050,17pra­ka­rṣa­pa­rya­ntaṃ prāptā yoginaḥ pra­tya­kṣa­saṃ­vi­da­dva­yaṃ­pra­sū­te­, gu­ru­ṇo­pa­di- YAṬ-IŚ 050,18ṣṭāyāḥ ka­syā­ści­d a­vi­dyā­yāḥ pra­kṛ­ṣṭa­vi­dyā­pra­sū­tyai sva­yaṃ­śī­lya- YAṬ-IŚ 050,19mānāyāḥ saṃ­bha­vā­vi­ro­dhā­d iti ca pra­ti­pa­dya­mā­nā­n pra­ti­prā­huḥ — YA 24avi­dyā­pra­sū­tyai kila śī­lya­mā­nā­, YA 24bbhavaty avidyā gu­ru­ṇo­pa­di­ṣṭā | YA 24caho tva­dī­yo­ktya­na­bhi­jña­mo­ho­, YA 24dya­jja­nma­ne yat ta­da­ja­nma­ne tat || 24 || YAṬ-IŚ 051,04sakalā hyavidyā tāvad a­vi­dyā­nta­ra­pra­sū­tyai prasiddhā YAṬ-IŚ 051,05loke sā gu­ru­ṇā­py u­pa­di­ṣṭā bhā­vya­mā­nā vi­dyā­pra­sū­tyai­bha­va­tī­ti YAṬ-IŚ 051,06vadataḥ sau­ga­ta­sya ka­tha­ma­ho bha­ga­va­n ! vīra !­tva­dī­yo­ktya­na- YAṬ-IŚ 051,07bhijñasya moho na bhavet ! da­rśa­na­mo­ho­da­yā­pā­ye­vi­ru­ddhā­bhi­ni­ve- YAṬ-IŚ 051,08śā­saṃ­bha­vā­t | yad dhi ni­mi­tta­m a­vi­dyā­la­kṣa­ṇa­m a­vi­dyā­ja­nma­ne­ta­d eva YAṬ-IŚ 051,09tasyāḥ pu­na­ra­ja­nma­ne prasiddhaṃ syād iti vi­ru­ddho­'­bhi­ni­ve­śaḥ YAṬ-IŚ 051,10syāt | nahi ma­di­rā­pā­naṃ ma­da­ja­nma­ne prasiddhaṃ ma­dā­ja­nma­na­ni- YAṬ-IŚ 051,11mittaṃ bha­vi­tu­m arhati | nanu ca yathā vi­ṣa­bha­kṣa­ṇaṃ­vi­ṣa­vi­kā­ra- YAṬ-IŚ 051,12kāraṇaṃ pra­si­ddha­m api kiṃcid vi­ṣa­vi­kā­rā­ja­nma­ne dṛṣṭaṃ ta­thā­kā­ci- YAṬ-IŚ 051,13d a­vi­dyā­'­pi bhā­vya­mā­nā svayam a­vi­dyā­ja­nmā­bhā­vā­ya bhaviṣya- YAṬ-IŚ 051,14ti vi­ro­dhā­bhā­vā­d iti ka­ści­t­; so 'py a­pa­ryā­lo­ci­ta­va­ca­naḥ | YAṬ-IŚ 051,15anyad dhi jaṃ­ga­ma­vi­ṣaṃ bhra­ma­dā­ha­mū­rcchā­di­vi­kā­ra­sya ja­nma­ne­pra­si­ddhaṃ YAṬ-IŚ 051,16ta­da­ja­nma­ne punar anyad eva sthā­va­ra­vi­ṣaṃ­ta­tpra­ti­pa­kṣa­bhū­ta­m iti vi­ṣa­ma­m u- YAṬ-IŚ 051,17dā­ha­ra­ṇaṃ | tarhy a­vi­dyā­pi saṃ­sā­ra­he­tu­ra­nā­di­vā­sa­nā­sa­mu­dbhū­tā­'­nyai­vā- YAṬ-IŚ 051,18vi­dyā­nu­kū­lā­, mo­kṣa­he­tuḥ­, pu­na­ra­nā­dya­vi­dyā­ja­nma­ni­vṛ­tti­ka­rī­vi­dyā­'- YAṬ-IŚ 051,19nukūlā cānyā ta­tpra­ti­pa­kṣa­bhū­ta­tvā­d iti sā­mya­mu­dā­ha­ra­ṇa­syā­stu YAṬ-IŚ 051,20vi­śe­ṣā­bhā­vā­d iti vacanaṃ na pa­rī­kṣā­kṣa­maṃ­a­vi­dyā­pra­ti­pa­kṣa­bhū­tā­yā YAṬ-IŚ 051,21e­vā­vi­dyā­yāḥ saṃ­bha­vā­bhā­vā­d vi­dyā­tvā­nu­ṣaṃ­gā­t | nanv e­vaṃ­vi­ṣa­pra­ti­pa- YAṬ-IŚ 052,01kṣa­bhū­ta­sya vi­ṣā­nta­ra­syā­pi vi­ṣa­tvaṃ­mā­bhū­tta­syā­mṛ­ta­tvā­nu­ṣaṃ­gā­t | YAṬ-IŚ 052,02ity etad api na pra­ti­kū­laṃ naḥ | jaṃ­ga­ma­vi­ṣa­pra­ti­pa­kṣa­bhū­taṃ­hi sthāvara- YAṬ-IŚ 052,03vi­ṣa­ma­ta eva vi­ṣa­ma­mṛ­ta­m iti prasiddhaṃ sarvathā ta­sya­vi­ṣa­tve vi- YAṬ-IŚ 052,04ṣā­nta­ra­pra­ti­pa­kṣa­tva­vi­ro­dhā­t | ka­thaṃ­ci­d viṣatvaṃ kṣī­rā­de­ra­pi na YAṬ-IŚ 052,05ni­vā­rya­te ta­da­bhya­va­ha­ra­ṇā­naṃ­ta­ra­m api ka­sya­ci­nma­ra­ṇa­da­rśa­nā­t | YAṬ-IŚ 052,06kācid avidyā tu vi­dyā­nu­kū­lā yadi ka­thaṃ­ci­d vidyā ni­ga­dye­tā- YAṬ-IŚ 052,07nya­thā­nā­dya­vi­dyā­pra­ti­pa­kṣa­tvā­yo­gā­t tadā na kiṃcid a­ni­ṣṭaṃ­syā­dvā- YAṬ-IŚ 052,08di­ma­tā­śra­ya­ṇā­t saṃ­vṛ­ti­vā­di­ma­ta­vi­ro­dhā­t | syā­dvā­di­nāṃ hi ke- YAṬ-IŚ 052,09va­la­jñā­na­rū­pāṃ paramāṃ vi­dyā­ma­pe­kṣya kṣāyikīṃ kṣā­yo­pa­śa­mi­kī YAṬ-IŚ 052,10ma­ti­jñā­nā­di­rū­pā­pa­kṛ­ṣṭa­vi­dyā­py a­vi­dyā­'­bhi­pre­tā nā­nā­di­mi­thyā- YAṬ-IŚ 052,11jñā­na­da­rśa­na­la­kṣa­ṇā­vi­dyā­pe­kṣa­yā ta­syā­sta­tpra­ti­pa­kṣa­bhū­ta­tvā­d vidyā- YAṬ-IŚ 052,12tva­si­ddhe­r iti na sa­rva­thā­'­py a­vi­dyā­tmi­kā­bhā­va­nā­gu­ru­ṇo­pa­di­ṣṭā­pi YAṬ-IŚ 052,13vi­dyā­pra­sū­tyai vyā­ghā­tā­d guror api ta­du­pa­de­ṣṭu­ra­gu­ru­tva­pra­saṃ­gā­d vidyo- YAṬ-IŚ 052,14pa­de­śi­na eva gu­ru­tva­pra­si­ddheḥ | tato '­nu­pā­ya­m e­va­saṃ­vi­da­dvai­taṃ ta- YAṬ-IŚ 052,15ttvaṃ sa­rva­pra­mā­ṇa­go­ca­rā­ti­krāṃ­ta­tvā­t pu­ru­ṣā­dvai­ta­va­d i­ti­sthi­ta­m | YAṬ-IŚ 052,16saṃ­pra­tya­va­sa­ra­prā­pta­m a­bhā­vai­kāṃ­ta­vā­di­ma­ta­m a­nū­dya­ni­rā­ka­rttu­m āra- YAṬ-IŚ 052,17bhante sū­ri­va­ryāḥ — YA 25aa­bhā­va­mā­traṃ pa­ra­mā­rtha­vṛ­tteḥYA 25bsā saṃvṛtiḥ sa­rva­vi­śe­ṣa­śū­nyā | YA 25ctasyā viśeṣau kila baṃ­dha­mo­kṣauYA 25dhe­tvā­tma­ne­ti tva­da­nā­tha­vā­kya­m || 25 || YAṬ-IŚ 053,01na ca va­hi­ra­nta­ś ca­ni­ra­nva­ya­kṣa­ṇi­ka­pa­ra­mā­ṇu­mā­traṃ YAṬ-IŚ 053,02tattvaṃ sau­trā­nti­kani­rā­ka­ra­ṇā­t | nā­pya­ntaḥ­saṃ­vi­tpa­ra­mā­ṇu­mā­traṃ YAṬ-IŚ 053,03saṃ­vi­da­dvai­ta­mā­traṃ vā yo­gā­cā­ra­ma­ta­ni­ra­sa­nā­t | kiṃ ta­rhya­bhā­va- YAṬ-IŚ 053,04mātraṃ tattvaṃ mā­dhya­mi­kamatam eva pa­ra­mā­rtha­vṛ­tte­ra­bhyu­pa­ga­mya­te | sā tu YAṬ-IŚ 053,05pa­ra­mā­rtha­vṛ­ttiḥ saṃvṛtiḥ na punaḥ śū­nya­saṃ­vi­tti­s tā­ttvi­kī­ya­taḥ YAṬ-IŚ 053,06śū­nya­saṃ­vi­do vi­pra­ti­ṣe­dhaḥ syāt | tathāhi — sā­pa­ra­mā­rtha­vṛ­ttiḥ YAṬ-IŚ 053,07saṃvṛtiḥ sa­rva­vi­śe­ṣa­śū­nya­tvā­t sarveṣāṃ vi­śe­ṣā­ṇāṃ­pa­dā­rtha­sa­dbhā­va- YAṬ-IŚ 053,08vā­di­bhi­r a­bhyu­pa­ga­mya­mā­nā­nāṃ ta­da­bhyu­pa­ga­me­nai­va­bā­dhya­mā­nā­nāṃ vya- YAṬ-IŚ 053,09va­sthā­nā­saṃ­bha­vā­d a­vi­dyā­yā eva pra­si­ddheḥ­, baṃ­dha­mo­kṣā­v a­pi­ta­syā eva YAṬ-IŚ 053,10saṃ­vṛ­te­r a­vi­dyā­tmi­kā­yāḥ sa­ka­la­tā­ttvi­ka­vi­śe­ṣa­śū­nyā­yā api vi- YAṬ-IŚ 053,11śeṣau sāṃvṛtau sāṃ­vṛ­te­nai­va­he­tu­sva­bhā­ve­nā­tmā­tmī­yā­bhi­ni­ve­śe­na nairā- YAṬ-IŚ 053,12tmya­bhā­va­nā­bhyā­se­na ca vi­dhī­ya­mā­nau na viruddhau kileti YAṬ-IŚ 053,13śū­nya­vā­di­ma­ta­sū­ca­naṃ­, tad etad tva­da­nā­thā­nāṃ sa­rva­thā­śū­nya­vā­di­nāṃ YAṬ-IŚ 053,14vākyaṃ, na punas tvaṃ bha­ga­vā­n vīro nātho ye­ṣā­ma­ne­kā­nta­vā­di- YAṬ-IŚ 053,15nāṃ teṣām etad vākyaṃ taiḥ sva­rū­pā­di­ca­tu­ṣṭa­ye­na sa­tā­me­vā­ka­lpi­tā- YAṬ-IŚ 053,16tmakānāṃ pa­ra­rū­pā­di­ca­tu­ṣṭa­ye­nā­rthā­nāṃ śū­nya­tva­va­ca­nā­t | ta­da­bhā­va- YAṬ-IŚ 053,17mā­tra­syā­pi sva­rū­pe­ṇā­sa­ttve pā­ra­mā­rthi­ka­tva­vi­ro­dhā­t | saṃvi- YAṬ-IŚ 053,18nmātrasya śūnyasya sva­rū­pe­ṇa sattve pa­ra­rū­pe­ṇa­grā­hya­grā­ha­ka­bhā­vā- YAṬ-IŚ 053,19dinā cāsattve sa­da­sa­dā­tma­ka­sya ka­thaṃ­ci­c chūnyasya siddheḥsyā- YAṬ-IŚ 053,20dvā­di­vā­kya­syai­va vya­va­sthā­nā­t tatas tva­da­nā­tha­vā­kya­ma­vya­va­sthi- YAṬ-IŚ 053,21tam eva mṛṣety arthaḥ | YAṬ-IŚ 053,22yathā na śū­nya­vā­di­nāṃ śūnyaṃ tattvam a­nu­pa­pa­nnaṃ­ta­thā­'­ne­kā­nta- YAṬ-IŚ 054,01vā­di­na­s tvattaḥ pa­re­ṣā­m api śūnyam a­nu­pa­pa­nna­m a­pi­saṃ­prā­pta­m iti prati YAṬ-IŚ 054,02pā­da­ya­nti śrī­sū­ra­yaḥ — YA 26avya­tī­ta­sā­mā­nya­vi­śe­ṣa­bhā­vā-YA 26bd vi­śvā­bhi­lā­pā­rtha­vi­ka­lpa­śū­nya­m | YA 26ckha­pu­ṣpa­va­tsyā­d asad eva tattvaṃYA 26dpra­bu­ddha­ta­ttvā­dbha­va­taḥ pa­re­ṣā­m || 26 || YAṬ-IŚ 054,07ye tāvad vya­tī­ta­sā­mā­nya­bhā­vā­t sarvato vyāvṛ- YAṬ-IŚ 054,08ttā­na­rthā­nā­ca­kṣa­te bhe­da­vā­di­naḥ saugatāḥpra­bu­ddha­ta­ttvā­d bhavato vīrā- YAṬ-IŚ 054,09t pare teṣāṃ sā­mā­nyā­pa­hna­ve vi­śe­ṣā­ṇā­m abhāvaḥ pra­sa­jye­ta­te­ṣāṃ sāmā- YAṬ-IŚ 054,10nya­nāṃ­ta­rī­ya­ka­tvā­t ta­da­bhā­ve ta­dbhā­vā­yo­gā­t sa­rva­thā­ni­ru­pā­khya- YAṬ-IŚ 054,11m e­vā­yā­taṃ | ye'pi ca sā­mā­nya­me­va pra­dhā­na­me­kaṃ pra­va­daṃ­ti­ma­ha­da­haṃ­kā- YAṬ-IŚ 054,12rā­di­vi­śe­ṣā­ṇāṃ ta­dvya­ti­re­ke­ṇā­sa­ttvā­t teṣām api bha­va­taḥ­pa­re­ṣāṃ YAṬ-IŚ 054,13sa­ka­la­vi­śe­ṣā­bhā­ve sā­mā­nya­syā­'­pi ta­da­vi­nā­bhā­vi­no '­sa­ttva­pra- YAṬ-IŚ 054,14saṃgāt vya­ktā­vya­ktā­tma­na­ś ca bho­gya­syā­bhā­ve bhokttur a­pyā­tma­no 'saṃ- YAṬ-IŚ 054,15bhava iti sa­rva­śū­nya­tva­m a­ni­ccha­to 'pi sidhyet | vya­ktā­vya­kta­yoḥ YAṬ-IŚ 054,16ka­thaṃ­ci­dbhe­da­pra­ti­jñā­ne tu syā­dvā­da­nyā­yā­nu­sa­ra­ṇā­n na­tva­da­nā­tha­vā- YAṬ-IŚ 054,17kyaṃ syāt tathā pa­ra­spa­ra­ni­ra­pe­kṣa­sā­mā­nya­vi­śe­ṣa­bhā­va­vā­di­no YAṬ-IŚ 054,18yaugāḥ ka­thaṃ­ci­tsā­mā­nya­vi­śe­ṣa­bhā­vā­na­bhyu­pa­ga­mā­t vya­tī­ta­sā- YAṬ-IŚ 054,19mā­nya­vi­śe­ṣa­bhā­vāḥ prasiddhā eva bhavataḥ pare teṣām a­pi­kha­pu­ṣpa- YAṬ-IŚ 054,20vad asad eva tattvam āyātaṃ vi­śvā­bhi­lā­pā­rtha­vi­ka­lpa­śū­nya­tvā­tvya- YAṬ-IŚ 054,21tī­ta­sā­mā­nya­bhā­va­vā­di­va­t vya­tī­ta­vi­śe­ṣa­bhā­va­vā­di­va­c ca | sarvathā YAṬ-IŚ 055,01śū­nya­vā­di­va­d veti vā­kya­bhe­de­na vyā­khyā­ta­vyaṃ | paraṃhi sāmānyaṃ YAṬ-IŚ 055,02sattvaṃ dra­vya­gu­ṇa­ka­rma­bhyo bhinnam a­bhi­da­dha­tāṃ dra­vyā­dī­nā­ma­sa­ttvaṃ YAṬ-IŚ 055,03syāt sattvād bhi­nna­tvā­t prā­ga­bhā­vā­di­va­t | nanu dra­vyā­dī­nā­ma­pra­ti- YAṬ-IŚ 055,04pattau hetor ā­śra­yā­si­ddhiḥ pra­ti­pa­ttau­dha­rmi­grā­ha­ka­pra­mā­ṇa­bā­dhi­taḥ YAṬ-IŚ 055,05pakṣaḥ kā­lā­tya­yā­pa­di­ṣṭa­ś ca hetur iti cet, na dra­vyā­dī­nāṃ YAṬ-IŚ 055,06dharmiṇāṃ ka­thaṃ­ci­tsa­ttvā­d a­bhi­nnā­nāṃ pra­tya­kṣā­di­pra­mā­ṇa­taḥ­si­ddhe­s ta- YAṬ-IŚ 055,07dbhe­dai­kāṃ­ta­sā­dha­nā­yai­va pra­yu­kta­sya he­toḥ­kā­lā­tya­yā­pa­di­ṣṭa­tva­si­ddheḥ | YAṬ-IŚ 055,08nanu ca sattvād bhi­nna­tvā­d ity etasya hetor a­pra­ti­pa­ttau­syā­d a­si­ddha­tvaṃ YAṬ-IŚ 055,09pra­ti­pa­ttau tu dha­rmi­grā­ha­ka­pra­mā­ṇa­bā­dhi­taḥ pakṣo hetuś ca­kā­lā­tya­yo- YAṬ-IŚ 055,10ditaḥ syād dra­vyā­dī­nāṃ sattvād a­bhe­da­gra­ha­ṇa­sya­dra­vyā­dya­sti­tva­pra­ti- YAṬ-IŚ 055,11pa­tti­nā­nta­rī­ya­ka­tvā­t ta­da­sa­ttve ta­da­bhe­da­pra­ti­pa­tte­r a­yo­gā­di­ti ca na YAṬ-IŚ 055,12sa­mī­cī­naṃ vacanaṃ pra­saṃ­ga­sā­dha­na­pra­yo­gā­t iti cet na sa­ttvā­dbhi­nna­tvaṃ YAṬ-IŚ 055,13hi prā­ga­bhā­vā­di­ṣu paraiḥ sva­ya­ma­sa­ttve­na vyāptaṃ pra­ti­pa­nnaṃ­dra­vyā­di­ṣu YAṬ-IŚ 055,14pra­ti­pa­dya­mā­na­m asattvaṃ sā­dha­ya­tī­ti sā­dhya­sā­dha­na­yo­rvyā­pya­vyā­pa­ka- YAṬ-IŚ 055,15bhā­va­ni­śca­ye sati vyā­pyā­bhyu­pa­ga­ma­sya­vyā­pa­kā­bhyu­pa­ga­ma­nā­nta­rī- YAṬ-IŚ 055,16yakasya pra­da­rśa­naṃ pra­saṃ­ga­sā­dha­na­m a­nu­ma­nya­tā­m | nanu cakiṃ sattvā- YAṬ-IŚ 055,17sa­ma­vā­yo 'sattvaṃ sādhyate kiṃ vā nā­sti­tva­m i­ti­pa­kṣa­dvi­ta­yaṃ | na YAṬ-IŚ 055,18tāvad uttaraḥ pakṣaḥ śreyān nā­sti­tve­na sa­ttvā­dbhi­nna­tva­syā­vyā­pta­tvā­t | YAṬ-IŚ 055,19prā­ga­bhā­vā­dī­nāṃ sattvād bhinnatve 'pi sa­dbhā­vā­da­nya­tho­dā­ha­ra­ṇa- YAṬ-IŚ 055,20tva­vi­ro­dhā­t | pra­tha­ma­pa­kṣe tu pra­mā­ṇa­bā­dhaḥ­sa­ttva­sa­mā­vā­ya­sya YAṬ-IŚ 055,21dra­vyā­di­ṣu pra­mā­ṇa­taḥ pratīteḥ sa­ttvā­sa­ma­vā­ya­sya ta­yā­bā­dhya­mā- YAṬ-IŚ 055,22natvaṃ | tathā hi — dra­vyā­dī­ni sa­ttā­sa­ma­vā­ya­bhāṃ­ji­sa­tpra­tya­ya- YAṬ-IŚ 056,01vi­ṣa­ya­tvā­t­, yat tu na sa­ttā­sa­ma­vā­ya­bhā­kta­n na­sa­tpra­tya­ya­vi­ṣa­yo YAṬ-IŚ 056,02yathā prā­ga­bhā­vā­dya­sa­tta­ttvaṃ | sa­tpra­tya­ya­vi­ṣa­yā­ś ca­dra­vyā­dī­ni YAṬ-IŚ 056,03tasmāt sa­ttā­sa­ma­vā­yaṃ­bhāṃ­jī­ti dra­vyā­di­ṣu sa­ttva­sya­sa­ma­vā­ya­pra­tī­tiḥ YAṬ-IŚ 056,04sa­ttvā­sa­ma­vā­ya­sya bā­dhi­kā­sti tato na dra­vyā­dī­nā­m asattvaṃ YAṬ-IŚ 056,05sa­ttvā­sa­ma­vā­ya­la­kṣa­ṇaṃ sā­dha­yi­tuṃ śa­kyaṃ­nā­sti­tva­la­kṣa­ṇā­sa­ttva­va­d i- YAṬ-IŚ 056,06ti kecit | te 'pi na pa­rī­kṣa­kāḥ | sa­tpra­tya­ya­vi­ṣa­ya­tva­sya­he­toḥ YAṬ-IŚ 056,07pareṣāṃ sā­mā­nyā­di­bhi­r vya­bhi­cā­rā­t te­ṣu­sa­ttva­sa­ma­vā­yā­saṃ­bha­ve 'pi YAṬ-IŚ 056,08bhāvāt | yadi pu­na­rmu­khya­sa­tpra­tya­ya­vi­ṣa­ya­tva­sya he­tu­tvā­nno­pa­ca- YAṬ-IŚ 056,09ri­ta­sa­tpra­tya­ya­vi­ṣa­ya­tve­na vya­bhi­cā­ro­dbhā­va­naṃ yu­kta­ma­ti­pra­saṃ­gā­d iti YAṬ-IŚ 056,10ni­ga­dya­te tadā sā­mā­nyā­di­ṣu kutaḥ sa­tpra­tya­ya­vi­ṣa­ya­tva­mu­pa­ca­ri- YAṬ-IŚ 056,11tam iti vaktavyaṃ | sva­rū­pa­sa­ttva­ni­mi­tta­ttvā­d iti kecit | vyāha- YAṬ-IŚ 056,12tam etat | sva­rū­pa­sa­ttva­ni­mi­ttaṃ co­pa­ca­ri­taṃ ceti ko hy abā- YAṬ-IŚ 056,13liśaḥ sva­rū­pa­sa­ttva­ni­mi­ttaṃ sa­tpra­tya­ya­vi­ṣa­ya­tva­m u­pa­ca­ri­ta­ma­rthā­nta­ra- YAṬ-IŚ 056,14bhū­ta­sa­ttā­saṃ­baṃ­dha­tvā­n mukhyam iti brūyād a­nya­tra­ja­ḍā­tma­naḥ­, yaṣṭi- YAṬ-IŚ 056,15sva­rū­pa­ni­mi­ttaṃ hi yaṣṭau ya­ṣṭi­pra­tya­ya­vi­ṣa­ya­tvaṃ mu­khyaṃ­lo­ke YAṬ-IŚ 056,16pra­si­ddhaṃ­, ya­ṣṭi­saṃ­baṃ­dhāt tu puruṣe gauṇam i­ti­mu­khyo­pa­ca­ri­ta­vya­va­sthā- YAṬ-IŚ 056,17ti­kra­mā­d a­nā­de­ya­va­ca­na­tā­'­sya syāt | syād ākūtaṃ te sattāsa- YAṬ-IŚ 056,18ma­vā­ya­ni­mi­ttaṃ sa­tpra­tya­ya­vi­ṣa­ya­tvaṃ dra­vyā­di­ṣu mu­khyaṃ­ta­dvi­śe­ṣa­ṇa­sa- YAṬ-IŚ 056,19ttva­gra­ha­ṇa­pū­rva­ka­tvā­d vi­śe­ṣa­ṇa­pra­tya­ya­ni­mi­tta­sya­vi­śe­ṣa­pra­tya­ya­sya mu- YAṬ-IŚ 056,20khya­tva­si­ddheḥ­ya­ṣṭi­tva­vi­śe­ṣa­ṇa­gra­ha­ṇa­ni­mi­tta­ka­vi­śe­ṣya­ya­ṣṭi­pra­tya- YAṬ-IŚ 056,21yavat sa­ttva­vi­śe­ṣa­ṇa­gra­ha­ṇa­m aṃ­ta­re­ṇa sā­mā­nyā­di­ṣu­sa­tpra­tya­ya- YAṬ-IŚ 057,01syo­pa­ca­ri­ta­tva­si­ddheḥ puruṣe ya­ṣṭi­tva­gra­ha­ṇa­ma­nta­re­ṇa ya­ṣṭi­pra­tya­ya­va- YAṬ-IŚ 057,02d iti | tad apy a­sa­mya­k | tata eva vya­bhi­cā­ra­si­ddheḥ­sa­tpra­tya- YAṬ-IŚ 057,03pa­vi­ṣa­ya­tva­sya sa­ttva­sa­ma­vā­yā­saṃ­bha­ve 'pi bhāvāt | ta­to­dra­vyā­dī­nāṃ YAṬ-IŚ 057,04sattāto '­tyaṃ­ta­bhe­do­pa­ga­me sa­tvā­sa­ma­vā­ya­la­kṣa­ṇa­m a­sa­ttvaṃ­si­ddha­m eva | YAṬ-IŚ 057,05tathā pṛ­thi­vyā­dī­nā­m a­dra­vya­tvaṃ dra­vyā­tvā­d bhi­nna­tvā­drū­pā­di­va­t­, rūpā- YAṬ-IŚ 057,06dīnāṃ cā­gu­ṇa­tvaṃ gu­ṇa­tvā­d a­nya­tvā­d u­tkṣe­pa­ṇā­di­va­t­, u­tkṣe­pa­ṇā- YAṬ-IŚ 057,07dīnām a­ka­rma­ka­tvaṃ ka­rma­tvā­d a­rthā­nta­ra­tvā­d dha­rā­di­va­d i­ti­vya­tī­ta­sā- YAṬ-IŚ 057,08mānyatvaṃ dra­vya­gu­ṇa­ka­rma­ṇā­m asattvaṃ sā­dha­ya­ti­vya­tī­ta­vi­śe­ṣa­tva­va­t | YAṬ-IŚ 057,09tat sūktaṃ sūribhiḥ sa­da­sa­tta­ttvaṃ yau­gā­nā­m asad e­va­vya­tī­ta­sā­mā­nya- YAṬ-IŚ 057,10vi­śe­ṣa­bhā­vā­t kha­pu­ṣpa­va­d iti sā­mā­nya­vi­śe­ṣa­sa­ma­vā­yā­nāṃ hisva- YAṬ-IŚ 057,11yam a­sā­mā­nya­vi­śe­ṣa­tvā­bhyu­pa­ga­mā­t prā­ga­bhā­vā­di­va­n nā­si­ddhaṃ­vya­tī- YAṬ-IŚ 057,12ta­sā­mā­nya­vi­śe­ṣa­tva­va­ttvaṃ sādhanaṃ | nā­'­pi­dra­vya­gu­ṇa­ka­rma­ṇāṃ sāmā- YAṬ-IŚ 057,13nyā­dya­bhā­ve prasiddhe te­ṣāṃ­vya­tī­ta­sā­mā­nya­vi­śe­ṣa­tva­syā­pri­si­ddhi- YAṬ-IŚ 057,14r athavā dra­vyā­dī­nāṃ nā­sti­tva­m eva sādhyaṃ kha­pu­ṣpa­va­d i­ti­dṛ­ṣṭāṃ­ta- YAṬ-IŚ 057,15sā­ma­rthyā­t­, tato vi­śvā­bhi­lā­pā­rtha­vi­ka­lpa­śū­nyaṃ ta­ttva­mā­yā­taṃ | YAṬ-IŚ 057,16a­bhi­lā­paḥ padaṃ ta­syā­rthaḥ­, a­bhi­lā­pā­rthaḥ padārtha i­ti­yā­va­t­, YAṬ-IŚ 057,17tasya vikalpā bhedāḥ ṣa­ṭdra­vyā­da­yo­r vai­śe­ṣi­kā­ṇāṃ­, pra­mā­ṇā­da­yaḥ YAṬ-IŚ 057,18ṣoḍaśa nai­yā­yi­kā­nāṃ­, viśve ca te '­bhi­lā­pā­rtha­vi­ka­lpā­ś ceti YAṬ-IŚ 057,19sva­pa­dā­rtha­vṛ­tti­s taiḥ śūnyaṃ tattvaṃ syāt kha­pu­ṣpa­va­d a­sa­de­va pra­bu­ddha­ta- YAṬ-IŚ 057,20tvād bhavataḥ pa­re­ṣā­m iti va­ca­nā­d bha­va­to­vī­ra­syā­ne­kāṃ­ta­ta­ttva­vā­di­no YAṬ-IŚ 057,21nā­sa­tta­ttvaṃ syād iti pra­tī­ya­te | ka­thaṃ­ci­tsā­mā­nya­vi­śe­ṣa­bhā­va­sya YAṬ-IŚ 057,22dra­vyā­di­ṣu pra­tī­ya­mā­na­tvā­t pra­mā­ṇā­di­ṣu bā­dha­kā­bhā­vā­t dravyā- YAṬ-IŚ 058,01t ka­thaṃ­ci­d abhedo gu­ṇa­ka­rma­ṇo­r a­śa­kya­vi­ve­ca­na­tvā­tsi­ddha­s tathā sā- YAṬ-IŚ 058,02mā­nya­vi­śe­ṣa­sa­ma­vā­yā­nāṃ prā­ga­bhā­vā­dī­nāṃ ca vi­śe­ṣā­bhā­vā­tta­dva- YAṬ-IŚ 058,03tpra­mā­ṇa­pra­me­ya­saṃ­śa­ya­pra­yo­ja­na­dṛ­ṣṭāṃ­ta­si­ddhāṃ­tā­va­ya­va­ta­rka­ni­rṇa­ya­vā­da­ja- YAṬ-IŚ 058,04lpa­vi­taṃ­ḍā­he­tvā­bhā­sa­cha­la­jā­ti­ni­gra­ha­sthā­nā­nāṃ ca­dra­vya­pa­ryā­ya- YAṬ-IŚ 058,05vi­śe­ṣā­ṇāṃ dravyāt ka­thaṃ­ci­d bhedasya saṃ­pra­tya­yā­n nā­sa­ttvaṃ­pa­ryā­yā­nta- YAṬ-IŚ 058,06ravat | na hi yata eva '­pa­ryā­yā dra­vya­sya­' iti ni­ya­mo­vya­va­ti- YAṬ-IŚ 058,07ṣṭhate vi­pa­rya­yā­na­dhya­va­sā­ya­yo­r a­pi­pra­mā­ṇā­di­ṣo­ḍa­śa­pa­dā­rthe­bhyo- YAṬ-IŚ 058,08'­rthā­nta­ra­bhū­ta­yoḥ pratīteḥ | pa­dā­rtha­saṃ­khyā­ni­ya­mā­na­bhyu­pa­ga­me vāne- YAṬ-IŚ 058,09kā­nta­vā­dā­na­ti­kra­ma eva siddhaḥ | yathā ca bhavataḥ pa­re­ṣāṃ­vai­śe- YAṬ-IŚ 058,10ṣi­ka­nai­yā­yi­kā­nāṃ sa­ka­la­pa­dā­rtha­bhe­da­śū­nyaṃ tattvam asad e­va­syā­t kha- YAṬ-IŚ 058,11pu­ṣpa­va­t tathā sāṃ­khyā­dī­nā­m a­pi­vya­tī­ta­sā­mā­nya­vi­śe­ṣa­tvā­vi­śe­ṣa- YAṬ-IŚ 058,12tvāt | tataḥ sa­rve­ṣā­m api sa­rve­thai­kāṃ­ta­vā­di­nā­m asad e­va­ta­ttva­m iti YAṬ-IŚ 058,13saṃ­kṣe­pa­taḥ pra­ti­pa­tta­vya­m | YAṬ-IŚ 058,14sāṃprataṃ pa­ra­ma­ta­m āśaṃkya punar api ni­rā­ka­rttu­mā­ra­bha­te — YA 27aa­ta­tsva­bhā­ve 'py a­na­yo­r u­pā­yā­dYA 27bgatir bhavet tau va­ca­nī­ya­ga­myau | YA 27csa­mba­ndhi­nau cen na virodhi dṛṣṭaṃYA 27dvācyaṃ yathārthaṃ na ca dūṣaṇaṃ tat || 27 || YAṬ-IŚ 058,19ta­da­bhā­va­mā­traṃ svabhāvo 'syeti ta­tsva­bhā­vaṃ­śū­nya­sva­bhā­va YAṬ-IŚ 058,20tattvaṃ na ta­tsva­bhā­va­m a­ta­tsva­bhā­vaṃ a­śū­nya­sva­bhā­vaṃ­sa­tsva­bhā­va­m ity arthaḥ | YAṬ-IŚ 058,21tasminn a­ta­tsva­bhā­ve 'pi tattve '­bhyu­pa­ga­bhya­mā­ne '­na­yo­rbaṃ­ndha­mo­kṣa­yo- YAṬ-IŚ 059,01r u­pā­yā­t kā­ra­ka­rū­pā­d gatiḥ pra­ti­pa­ttiḥ syān nā­nya­thā­jñā­ya­ka- YAṬ-IŚ 059,02rūpāc co­pā­yā­d gatiḥ pra­ti­pa­ttiḥ syān nā­nya­the­ti ni­śce­ta­vyaṃ | YAṬ-IŚ 059,03sa ca pra­ti­pa­ttyu­pā­yaḥ pa­rā­rtha­s tāvad vacanaṃ svārthaś ca­pra­tya­kṣa­ma­nu­mā­naṃ YAṬ-IŚ 059,04vā, tatra yadā vacanaṃ baṃ­dha­mo­kṣa­yo­r gater u­pā­yā­s ta­dā­va­ca­nī­yau tau YAṬ-IŚ 059,05yadā punar a­nu­mā­na­m u­pā­ya­s tadā gamyau tāv a­nu­me­yau­, yadā tupratya- YAṬ-IŚ 059,06kṣam u­pā­ya­s tadā pra­tya­kṣe­ṇa gamyau pa­ri­cche­dyau tau­saṃ­baṃ­dhi­nau para- YAṬ-IŚ 059,07spa­rā­vi­nā­bhū­tau baṃdhena vinā mo­kṣa­syā­nu­pa­pa­tte­rbaṃ­ndha­pū­rva­ka­tvā­n mo- YAṬ-IŚ 059,08kṣasya, mokṣeṇa ca vinā na baṃdhaḥ saṃ­bha­va­ti prā­ga­ba­ddha­sya­pa­ścā­d va- YAṬ-IŚ 059,09ndho­pa­pa­tte­r anyathā śā­śva­ti­ka­baṃ­dha­pra­sa­kteḥ | a­nā­di­baṃ­dha­saṃ­tā­nā- YAṬ-IŚ 059,10pekṣayā ba­ndha­pū­rva­ka­tve 'pi baṃdhasya baṃ­dha­vi­śe­ṣā­pe­kṣa­yā­ta­syā­baṃ­dha­pū- YAṬ-IŚ 059,11rva­ka­tva­si­ddheḥ prā­ga­ba­ddha­syai­va deśato mo­kṣa­rū­pa­tvā­nmo­kṣa­vi­nā­bhā­vī YAṬ-IŚ 059,12vaṃdha ity a­vi­nā­bhā­vi­baṃ­dhe­na saṃ­baṃ­dhi­nau tau baṃ­dha­mau­kṣo­ce­d iti para- YAṬ-IŚ 059,13matasya sū­ca­ka­śa­bda­s tan nety anena pra­ti­ṣi­dhya­te nai­vaṃ­sa­tsva­bhā­vaṃ YAṬ-IŚ 059,14tattvaṃ dṛṣṭaṃ sarvathā kṣa­ṇi­ka­m a­kṣa­ṇi­kaṃ vā vi­ro­dhi­tvā­tta­dvi­ro­dhi dṛṣṭaṃ YAṬ-IŚ 059,15pra­tya­kṣa­to vahir aṃtaś ca ni­tyā­ni­tyā­tma­no jā­tyaṃ­ta­ra­syaṃ­sa­rva­thā kṣa- YAṬ-IŚ 059,16ṇi­kā­kṣa­ṇi­kai­kāṃ­ta­vi­ro­dhi­no nirvādhaṃ vi­ni­śca­yā­t­, sa­mya­ga­nu- YAṬ-IŚ 059,17mānato 'pi ta­syai­vā­nu­me­ya­tvā­t | sarvam a­ne­kāṃ­tā­tma­kaṃ va­stu­va­stu­tvā- YAṬ-IŚ 059,18nya­thā­'­nu­pa­pa­tte­r iti sva­bhā­va­vi­ru­ddho­pa­laṃ­bhaḥ­pa­ra­ma­ta­ta­ttvaṃ vi­ru­ṇa­ddhi | YAṬ-IŚ 059,19nāsti pa­ra­ma­te sattattvaṃ sarvathā kṣa­ṇi­ka­m a­kṣa­ṇi­kaṃ vātato jā- YAṬ-IŚ 059,20tyaṃ­ta­ra­syā­ne­kāṃ­ta­sya da­rśa­nā­d iti sva­bhā­vā­nu­pa­laṃ­bho vā­ta­dvi­pra- YAṬ-IŚ 059,21tiṣedha iti nāsti sa­rva­thai­kāṃ­tā­tma­kaṃ sa­tta­ttvaṃ­pra­tya­kṣā­dya­nu­pa­la- YAṬ-IŚ 059,22bdher iti mā­bhū­tsva­yaṃ pra­tya­kṣā­di­pra­mā­ṇa­taḥ sa­ta­ttva­sya­da­rśa­naṃ | para- YAṬ-IŚ 060,01pakṣadūṣa­ṇa­tvā­t ta­tsi­ddhi­r eveti cāyuktaṃ ya­smā­dvā­cyaṃ yathārthaṃ na ca YAṬ-IŚ 060,02dūṣaṇaṃ tat yad dṛṣaṇaṃ pa­ra­pa­kṣe svayam u­cya­te­kṣa­ṇi­kai­kāṃ­ta­vā­di­nā YAṬ-IŚ 060,03tatra ca yathārthaṃ vācyaṃ tac ca na samyag dūṣaṇaṃ va­ktuṃ­śa­kya­m ity arthaḥ | YAṬ-IŚ 060,04na nityaṃ vastu sa­da­na­rtha­kri­yā­kā­ri­tvā­tkra­ma­yau­ga­pa­dya­ra­hi­ta­tvā­t YAṬ-IŚ 060,05kha­pu­ṣpa­va­d iti dū­ṣa­ṇa­syā­ya­thā­rtha­tvā­d dū­ṣa­ṇā­bhā­sa­tva­si­ddheḥ­pa­ra­pa- YAṬ-IŚ 060,06kṣavat svapakṣe 'pi bhāvān na ta­tpra­tya­na­yoḥ pa­kṣa­yoḥ­kva­ci­dvi­śe­ṣo '- YAṬ-IŚ 060,07sti | tābhyāṃ hi sa­rva­thai­kāṃ­tā­bhyā­m a­ne­kā­nto ni­va­rtta­te­vi­ro­dhā- YAṬ-IŚ 060,08t ta­nni­vṛ­ttau tu kra­mā­kra­mau ni­va­rtta­te tayos te­na­vyā­pta­tvā­t | eka- YAṬ-IŚ 060,09syā­ne­ka­de­śa­kā­la­vyā­pi­no de­śa­kra­ma­kā­la­kra­ma­da­rśa­nā­t | tathai- YAṬ-IŚ 060,10ka­syā­ne­ka­śa­ktyā­tma­ka­sya nā­nā­kā­rya­ka­ra­ṇe yau­ga­pa­dya­si­ddheḥ | YAṬ-IŚ 060,11kra­mā­kra­ma­yo­ś ca nivṛttau tato '­rtha­kri­yā­yā ni­vṛ­tti­s ta­syā­stā­bhyāṃ YAṬ-IŚ 060,12vyā­pta­tvā­t kra­ma­kra­mā­bhyāṃ vinā kvacid a­rtha­kri­yā­nu­pa­la­bdhe­sta- YAṬ-IŚ 060,13nnivṛttau ca va­stu­ta­ttvaṃ na vya­va­ti­ṣṭha­te ta­syā­rtha­kri­ya­yā­vyā­pta- YAṬ-IŚ 060,14tvāt | na ca svapakṣaṃ pa­ra­pa­kṣa­va­t ni­rā­ku­rva­ddū­ṣa­ṇaṃ­ya­thā­rthaṃ bhavi- YAṬ-IŚ 060,15tum arhati na sa­rva­thā­'­py a­sa­tta­ttvaṃ tata eva no­bha­ya­ma­nu­bha­yaṃ cārthakri- YAṬ-IŚ 060,16yā­vi­ro­dhā­t | YAṬ-IŚ 060,17kiṃ tarhi sa­ka­la­m a­vā­cya­m evety e­kā­nta­vā­de 'pi dū­ṣa­ṇa­m ā- YAṬ-IŚ 060,18ve­da­ya­nti | YA 28au­pe­ya­ta­ttvā­na­bhi­lā­pya­tā­va-YA 28bd u­pā­ya­ta­ttvā­na­bhi­lā­pya­tā syāt | YA 28ca­śe­ṣa­ta­ttvā­na­bhi­lā­pya­tā­yāṃYA 28ddviṣāṃ bha­va­dyu­ktya­bhi­lā­pya­tā­yāḥ || 28 || YAṬ-IŚ 061,03bhavato vīrasya yuktir nyāyaḥ syā­dvā­da­nī­ti­s tasyā YAṬ-IŚ 061,04a­bhi­lā­pya­tā ka­thaṃ­ci­t sad e­vā­śe­ṣaṃ ta­ttvaṃ­sva­rū­pā­di­ca­tu­ṣṭa­yā­t kathaṃ- YAṬ-IŚ 061,05ci­da­sa­d eva vi­pa­ryā­sā­d i­tyā­di­va­ca­na­vi­ṣa­ya­tā tasyā dviṣāṃ śa- YAṬ-IŚ 061,06trūṇām a­śe­ṣa­syā­pi ta­ttva­syā­na­bhi­lā­pya­tā­yā­m a­bhi­pre­tā­yāṃ kiṃ YAṬ-IŚ 061,07syād u­pā­ya­ta­ttva­syā­na­bhi­lā­pya­tā syād u­pe­ya­ta­ttva­sye­vā­vi­śe­ṣā­t | YAṬ-IŚ 061,08tataś ca ya­tho­pe­yaṃ tattvaṃ niḥ­śre­ya­saṃ sa­rva­thā­bhi­lā­pi­tu­ma­śa­kyaṃ tatho- YAṬ-IŚ 061,09pā­ya­ta­ttva­m api, tatprāpteḥ kārakaṃ jñāyakaṃ ce­ti­sa­rva­thā­'­py a­na­bhi­lā- YAṬ-IŚ 061,10pyaṃ tattvam ity api nā­bhi­la­pi­tuṃ śakyeta pra­ti­jñā­ta­vi­ro­dhā­di­ty a- YAṬ-IŚ 061,11bhi­prā­ya­m ā­viḥ­ku­rva­nti svāminaḥ — YA 29aa­vā­cya­m ity atra ca vā­cya­bhā­vā-YA 29bd a­vā­cya­m evety a­ya­thā­pra­ti­jña­m | YA 29csva­rū­pa­ta­ś cet pa­ra­rū­pa­vā­ciYA 29dsva­rū­pa­vā­cī­ti vaco vi­ru­ddha­m || 29 || YAṬ-IŚ 061,16sa­rva­thā­'­py aśeṣaṃ tattvam avācyaṃ syāt sva­rū­pa­to vā YAṬ-IŚ 061,17pa­ra­rū­pa­to vā ga­tyaṃ­ta­rā­bhā­vā­t | pra­tha­ma­pa­kṣe tāvad a­vā­cya­ma­ya­thā- YAṬ-IŚ 061,18pratijñaṃ pra­sa­jye­ta iti kri­yā­dhyā­hā­raḥ | kuta etat avācya- YAṬ-IŚ 061,19m ity atra vā­cya­bhā­vā­d a­vā­cya­m ity asyaiva vā­cya­tvā­d ityarthaḥ | sapta- YAṬ-IŚ 061,20bhyāḥ ṣa­ṣṭhya­rtha­tvā­c ca śa­bda­syai­va śa­bdā­rtha­tvā­t | sva­rū­pe­ṇā­vā­cya- YAṬ-IŚ 062,01m iti dvi­tī­ya­pa­kṣe sva­rū­pa­vā­ci sarvaṃ vaca i­ti­vi­ru­ddha­va­ca­na­m ā- YAṬ-IŚ 062,02sajyeta | pa­ra­rū­pe­ṇā­vā­cya­ta­ttva­m iti tṛ­tī­ya­pa­kṣe '­pi­pa­ra­rū­pa­vā­ci YAṬ-IŚ 062,03sarvaṃ vaca iti vi­ru­dhya­te | sarvatra sva­pra­ti­jñā­vya­ti­kra­mā­da­ya­thā- YAṬ-IŚ 062,04pra­ti­jña­m iti sa­mba­ndha­nī­ya­m | tad evaṃ na bhā­va­mā­traṃ­nā­bhā­va­mā­traṃ YAṬ-IŚ 062,05nobhayaṃ nā­vā­cya­m iti catvāro mi­thyā­pra­vā­dāḥ pra­ti­ṣi­ddhāḥ YAṬ-IŚ 062,06sā­ma­rthyā­n na sad avācyaṃ tattvaṃ nāsad a­vā­cyaṃ­no­bha­yā­vā­cyaṃ nānu- YAṬ-IŚ 062,07bha­yā­vā­cya­m iti ni­ve­di­taṃ bhavati nyāyasya sa­mā­na­tvā­t | YAṬ-IŚ 062,08ka­tha­ñci­dvā­cya­tva­pra­ti­jñā­yāṃ tattvasya pra­ti­pā­da­kaṃ­va­ca­naṃ YAṬ-IŚ 062,09satyam e­vā­nṛ­ta­m eva ve­tyā­dye­kā­nta­ni­rā­sā­rtha­m āhuḥ — YA 30asa­tyā­nṛ­taṃ vā'py a­nṛ­tā­nṛ­taṃ vā'-YA 30bpy astīha kiṃ va­stva­ti­śā­ya­ne­na | YA 30cyuktaṃ pra­ti­dvaṃ­dvya­nu­baṃ­dhi­mi­śraṃYA 30dna vastu tādṛk tvadṛte ji­ne­dṛ­k || 30 || YAṬ-IŚ 062,14kiṃ­ci­dva­ca­na sa­tyā­nṛ­ta­m e­vā­'­sti pra­ti­dva­ndvi­mi­śraṃ YAṬ-IŚ 062,15sa­tye­ta­ra­jñā­na­pū­rva­ka­tvā­c chākhāyāṃ ca­ndra­ma­saṃ­, pa­śye­ti­, yathā tatra YAṬ-IŚ 062,16hi ca­ndra­ma­saṃ paśyeti satyaṃ ca­ndra­ma­so da­rśa­nā­tsaṃ­vā­da­ka­prā­du­rbhā- YAṬ-IŚ 062,17vāt | śā­khā­yā­m iti va­ca­na­m a­nṛ­taṃ­śā­khā­pra­tyā­sa­nna­tvada­rśa­na­sya YAṬ-IŚ 062,18ca­ndra­ma­si vi­saṃ­vā­da­ka­ttvā­tta­nni­baṃ­dha­na­va­ca­na­syā­nṛ­ta­tva­si­ddheḥ | satyaṃ YAṬ-IŚ 062,19ca ta­da­nṛ­taṃ ceti sa­tyā­nṛ­ta­m a­va­ti­ṣṭha­te pra­di­dva­ndvi­bhyāṃ­sa­tyā­nṛ- YAṬ-IŚ 062,20tābhyāṃ va­stvaṃ­śā­bhyāṃ miśraṃ yutam iti saṃ­baṃ­dha­nī­yaṃ | pa­ra­va­ca­na­ma- YAṬ-IŚ 062,21nṛ­tā­nṛ­ta­m evāsti tac cā­nu­baṃ­dhi­mi­śraṃ yathā ca­ndra­dva­yaṃ­gi­rau paśye- YAṬ-IŚ 063,01ti | tatra hi yathā ca­ndra­dva­ya­va­ca­na­m anṛtaṃ ta­thā­gi­rau ca­ndra­va­ca­na­m api YAṬ-IŚ 063,02vi­saṃ­vā­di­jñā­na­pū­rva­ka­tvā­t | e­ka­smā­d a­nṛ­tā­d a­pa­ra­m a­nṛ­ta­ma­nu­baṃ­dhi sa- YAṬ-IŚ 063,03ma­bhi­ghī­ya­te te­nā­nu­baṃ­dhi­nā mi­śra­ma­nu­baṃ­dhi­mi­śra­m i­ti­pra­tye­yaṃ | prati- YAṬ-IŚ 063,04dvandvi cā­nu­baṃ­dhi ca pra­ti­dva­ndvya­nu­baṃ­dhi­nī tābhyāṃ mi­śraṃ­sa­tyā­nṛ­taṃ YAṬ-IŚ 063,05cāpy a­nṛ­tā­nṛ­taṃ ceti ya­thā­saṃ­khya­m a­bhi­saṃ­ba­dhā­dvā­śa­bda­syai­va­kā­rā­rtha­tvā- YAṬ-IŚ 063,06d eva vyā­khyā­ta­vya­m | tac cedṛk bha­ga­va­n | jina! nā­tha­!­tva­dṛ­te tvatto YAṬ-IŚ 063,07vinā vastuno '­ti­śā­ya­ne­nā­bhi­dhe­ya­syā­ti­śa­ye­na va­ca­naṃ­pra­va­rta­mā­naṃ YAṬ-IŚ 063,08kiṃ yuktaṃ, naiva yuktam ity arthāt tavaiva yuktam e­ta­di­ti­ga­mya­te tā­dṛ­ga­ne- YAṬ-IŚ 063,09kā­nta­me­kaṃ nā­vā­sta­vaṃ bhavati tva­dṛ­te­sa­rva­thai­kā­nta­syā­va­stu­tva- YAṬ-IŚ 063,10vya­va­sthā­nā­t | YAṬ-IŚ 063,11kathaṃ punaḥ kiṃcid a­nṛ­ta­m api satyaṃ satyam apy a­nṛ­taṃ­kiṃ­ci- YAṬ-IŚ 063,12d a­nṛ­ta­m a­nṛ­ta­m eveti bhedo '­nṛ­ta­sya syād ity ā­ve­da­ya­nti | YA 31asa­ha­kra­mā­d vā vi­ṣa­yā­lpa­bhū­riYA 31bbhede 'nṛtaṃ bhedi na cā­tma­bhe­dā­t | YA 31cā­tmā­nta­raṃ syād bhiduraṃ samaṃ caYA 31dsyāc cā­nṛ­tā­t mā­na­bhi­lā­pya­tā ca || 31 || YAṬ-IŚ 063,17vi­ṣa­ya­syā­bhi­dhe­ya­syā­lpa­bhū­ri­bhe­do­lpā­na­lpa­vi­ka­lpa- YAṬ-IŚ 063,18s tasmin sati syād e­vā­nṛ­taṃ bhe­da­va­t yasya hi­va­ca­na­syā­bhi­dhe- YAṬ-IŚ 063,19yam alpam asatyaṃ bhūri satyaṃ ta­tsa­tyā­nṛ­ta­m iti, sa­tya­vi­śe­ṣa­ṇe­nā­nṛ­taṃ YAṬ-IŚ 063,20bhedi pra­ti­pā­dya­te | yasya tu va­ca­na­syā­bhi­dhe­ya­m a­lpaṃ­sa­tya­m anṛtaṃ bhūri YAṬ-IŚ 063,21ta­da­nṛ­tā­nṛ­ta­m iti, antavi­śe­ṣa­ṇe­nā­nṛ­taṃ | na­cā­tma­bhe­dā­da­nṛ­taṃ YAṬ-IŚ 064,01bhedi bhavatum arhati ta­syā­nṛ­tā­tma­nā sā­mā­nye­na­bhe­dā­bhā­vā­t | YAṬ-IŚ 064,02ā­tmā­nta­raṃ tu ta­syā­nṛ­ta­syā­tma­vi­śe­ṣa­la­kṣa­ṇaṃ syāt bhi­du­raṃ­bhe- YAṬ-IŚ 064,03da­sva­bhā­vaṃ vi­śe­ṣa­ṇa­bhe­dā­t syāt sa­ma­ma­bhe­da­sva­bhā­vaṃ­vi­śe­ṣa­ṇa­bhe­dā- YAṬ-IŚ 064,04bhāvāt ca­śa­bdā­d ubhayaṃ he­tu­dva­yā­rpa­ṇā­kra­me­ṇe­ti­ya­thā­saṃ­bha­va­m abhi- YAṬ-IŚ 064,05saṃ­ba­dhya­te na tu ya­thā­saṃ­khyaṃ cha­ndo­va­śā­t ta­thā­bhi­dhā­nā­tsa­ha­dva­yā- YAṬ-IŚ 064,06rpaṇāt | syāc cā­nṛ­tā­tmā­na­bhi­lā­pya­tā ca sa­ho­bhā­bhyāṃ dharmā- YAṬ-IŚ 064,07bhyām a­bhi­la­pi­tu­m a­śa­kya­ttvā­c ca­śa­bdo­'­na­bhi­lā­pyāṃ­ta­rā­bhi­lā­pyāṃ­ta­ra- YAṬ-IŚ 064,08bhaṃ­ga­tra­ya­sa­mu­cca­yaḥ syād bhiduraṃ cā­na­bhi­lā­pyaṃ ca syātsamaṃ cā'na- YAṬ-IŚ 064,09bhilāpyaṃ ceti syād ubhayaṃ cā­'­na­bhi­lā­pyaṃ ceti sa­pta­bhaṃ­gī YAṬ-IŚ 064,10pratyayā | YAṬ-IŚ 064,11nanu ca na vastuno '­ti­śā­ya­naṃ­, saṃ­bha­va­ti­, sa­de­ka­rū­pa­tvā­di- YAṬ-IŚ 064,12ty eke | a­sa­de­kā­ntā­tma­ka­tvā­d ity apare | sa­ttvā­sa­ttvā­dya­śe­ṣa- YAṬ-IŚ 064,13dha­rma­pra­ti­ṣe­dhā­d iti cetare | ta­nni­rā­ka­ra­ṇa­pu­raḥ­sa­raṃ­va­stu­no 'nekā- YAṬ-IŚ 064,14ti­śa­ya­sa­dbhā­va­m ā­ve­da­ya­nti — YA 32ana sac ca nāsac ca na dṛṣṭam eka-YA 32bm ā­tmā­nta­raṃ sa­rva­ni­ṣe­dha­ga­mya­m | YA 32cdṛṣṭaṃ vimiśraṃ ta­du­pā­dhi­bhe­dā-YA 32dt svapne 'pi nai­ta­ttva­dṛ­ṣeḥ pa­re­ṣā­m || 32 || YAṬ-IŚ 064,19na tāvat sa­ttā­dvai­taṃ tattvaṃ daṣṭam i­ti­sva­bhā­vā­nu­pa­laṃ- YAṬ-IŚ 064,20bhena sanmātraṃ ni­rā­kri­ya­te | tathā hi — nāsti sa­nmā­traṃ­sa­ka­la- YAṬ-IŚ 064,21vi­śa­ṣa­ṇa­ra­hi­taṃ dṛśyasya sata jā­tu­ci­da­da­rśa­nā­t a­sa­nmā­tra­va­di- YAṬ-IŚ 065,01ty anena nāsad eva tattvaṃ dṛṣṭam iti vyā­khyā­taṃ­ca­śa­bda­sya samucca- YAṬ-IŚ 065,02yā­rtha­tvā­t | pa­ra­spa­ra­ni­ra­pe­kṣaṃ sa­tta­ttva­m a­sa­tta­ttvaṃ na­dṛ­ṣṭa­m iti ghaṭanā- YAṬ-IŚ 065,03t tena na pa­ra­spa­ra­ni­ra­pe­kṣaṃ sa­da­sa­tta­ttvaṃ saṃ­bha­va­ti­sa­rva­pra­mā­ṇa­to YAṬ-IŚ 065,04dṛ­ṣṭa­tvā­t sa­nmā­tra­ta­ttva­va­d a­sa­nmā­tra­ttva­va­d ve­ti­pra­ti­pā­di­taṃ pratipa- YAṬ-IŚ 065,05ttavyaṃ | tathā na sannāpy a­sa­nno­bha­yaṃ naikaṃ nā­ne­ka­mi­tyā­dya- YAṬ-IŚ 065,06śe­ṣa­dha­rma­pra­ti­ṣe­dha­ga­mya­m ā­tmā­nta­raṃ pa­ra­ma­bra­hmā­ta­ttva­mi­ty api na saṃ­bha­va­ti | YAṬ-IŚ 065,07ka­dā­ci­t ta­thai­vā­da­rśa­nā­d iti na dṛṣṭam ekam ā­tmā­nta­raṃ­sa­rva­ni­ṣe­dha­ga- YAṬ-IŚ 065,08myam iti vyā­khyā­ta­vyaṃ | tad evaṃ sa­ttvā­sa­ttva­vi­mi­śraṃ­pa­ra­spa­rā­pe­kṣaṃ YAṬ-IŚ 065,09tattvaṃ dṛṣṭam ity anena sa­da­sa­dā­dye­kāṃ­ta­vya­va­cche­de­na­sa­dā­sa­dā­dya- YAṬ-IŚ 065,10ne­kā­nta­tvaṃ sā­dhya­te­, ta­du­pā­dhi­bhe­dā­t | u­pā­dhi­r vi­śe­ṣa­ṇāṃ­sva- YAṬ-IŚ 065,11dra­vya­kṣe­tra­kā­la­bhā­vāḥ pa­ra­dra­va­kṣe­tra­kā­la­bhā­vā­ś ca­ta­dbhe­dā­d ity arthaḥ | YAṬ-IŚ 065,12te­ne­da­m uktaṃ bhavati — syāt sad eva sarvaṃ ta­ttvaṃ­sva­rū­pā­di­ca­tu­ṣṭa­yā­t­, YAṬ-IŚ 065,13syād asad eva sarvaṃ tattvaṃ pa­ra­rū­pā­di­ca­tu­ṣṭa­yā­t­, syā­du­bha­yaṃ svapara- YAṬ-IŚ 065,14rū­pā­di­ca­tu­ṣṭa­ya­dvai­ta­kra­mā­rpi­tā­t­, syād a­vā­cyaṃ­, sa­hā­rpi­ta­ta­ddvai­tā­t­, YAṬ-IŚ 065,15syāt sa­da­vā­cyaṃ sva­rū­pā­di­ca­tu­ṣṭa­yā­d a­śa­kteḥ­, syā­da­sa­da­vā­cyaṃ pa- YAṬ-IŚ 065,16ra­rū­pā­di­ca­tu­ṣṭa­yā­d a­śa­kteḥ­, syāt sa­da­sa­da­vā­cyaṃ­kra­mā­rpi­ta­sva­pa­ra­rū- YAṬ-IŚ 065,17pā­di­ca­tu­ṣṭa­ya­dvai­tā­t sa­hā­rpi­ta­ta­ddvai­tā­c ca | ityevaṃ tadeva sa­da­sa­dā­di- YAṬ-IŚ 065,18vimiśraṃ tattvaṃ dṛṣṭam iti vastuno '­ti­śā­ya­ne­na kiṃ­ci­tsa­tyā­nṛ­taṃ YAṬ-IŚ 065,19kiṃcid a­nṛ­tā­nṛ­taṃ vacanaṃ tavaiva yuktam | tvatto ma­ha­rṣe­ra­nye­ṣāṃ YAṬ-IŚ 065,20sa­dā­dye­kā­nta­vā­di­nāṃ svapnepi naitat saṃ­bha­va­tī­ti vākyārthaḥ YAṬ-IŚ 065,21pra­ti­pa­tta­vyaḥ | YAṬ-IŚ 065,22nanu ca ni­rvi­ka­lpa­kaṃ pra­tya­kṣaṃ­ni­raṃ­śa­va­stu­pra­ti­bhā­sye­va na YAṬ-IŚ 066,01dha­rmi­dha­rmā­ttma­ka­va­stu­pra­ti­bhā­si­ta­pṛ­ṣṭa­bhā­vi­vi­ka­lpa­na­jñā­no­tthaṃ­dha­rmo YAṬ-IŚ 066,02dharmo 'yam iti dha­rmi­dha­rma­vya­va­hā­ra­sya pra­vṛ­tte­s tena ca­sa­ka­la­ka­lpa- YAṬ-IŚ 066,03nā­po­ḍhe­na pra­tya­kṣe­ṇa ni­raṃ­śa­sva­la­kṣa­ṇā­syā­da­rśa­na­m a­si­ddhaṃ­ka­thaṃ tada- YAṬ-IŚ 066,04bhāvaṃ sā­dha­ye­d iti vadantaṃ pratyāhuḥ — YA 33apra­tya­kṣa­ni­rde­śa­va­d apy asiddhaYA 33bm a­ka­lpa­kaṃ jñā­pa­yi­tuṃ hy a­śa­kya­m | YA 33cvinā ca siddher na ca la­kṣa­ṇā­rthoYA 33dna tā­va­ka­dve­ṣi­ṇi vīra ! satyam || 33 || YAṬ-IŚ 066,09pra­tya­kṣe­ṇa nirdeśaḥ pra­tya­kṣa­ni­rde­śaḥ­, pra­tya­kṣa­to YAṬ-IŚ 066,10dṛṣṭvā nī­lā­di­ka­m idam iti va­ca­na­m a­nta­re­ṇāṃ­gu­lyā pra­da­rśa­na­mi­ty a- YAṬ-IŚ 066,11rthaḥ | sa pra­tya­kṣa­ni­rde­śo '­syā­stī­ti pra­tya­kṣa­ni­rde­śa­va­t | tad apy a- YAṬ-IŚ 066,12siddhaṃ | kuta e­ta­t­, yasmād a­ka­lpa­kaṃ jñā­pa­yi­tuṃ ku­ta­ści­da­py a- YAṬ-IŚ 066,13śakyaṃ, hi yasmād arthe | te­ne­da­m uktaṃ bhavati — ya­smā­da­ka­lpa­kaṃ kalpa- YAṬ-IŚ 066,14nā­po­ḍhaṃ­, na vidyate kalpaḥ ka­lpa­nā­'­smi­nn iti vi­gra­hā­t­, tadjñāpa- YAṬ-IŚ 066,15yituṃ saṃ­śa­yi­te­bhyo vi­ne­ye­bhyaḥ pra­ti­pā­da­yi­tuṃ na śakyaṃ, tasmā- YAṬ-IŚ 066,16t pra­tya­kṣa­ni­rde­śa­va­d api tattvam idam a­si­ddha­m iti | taddhi pra­tya­kṣa­m aka- YAṬ-IŚ 066,17lpakaṃ na tāvat pra­tya­kṣa­to jñā­pa­yi­tuṃ śakyaṃ ta­sya­pa­rā­saṃ­ve­dya­tvā­t | YAṬ-IŚ 066,18nā'py a­nu­mā­nā­t ta­tpra­ti­ba­ddha­liṃ­ga­pra­ti­pa­tte­r a­saṃ­bha­vā­tpa­re­ṣā­m a­gṛ­hī­ta­liṃ- YAṬ-IŚ 066,19ga­liṃ­gi­sa­mbaṃ­dhā­nā­m a­nu­mā­na­jñā­ne­na jñā­pa­yi­tu­m aśakteḥ | svayaṃ prati- YAṬ-IŚ 066,20pa­nna­ka­lpa­nā­po­ḍha­pra­tya­pra­ti­ba­ddha­liṃ­gā­nāṃ tu­ta­jjñā­pa­nā­na­rtha­kyā­t | YAṬ-IŚ 067,01ko hi svayam a­ka­lpa­kaṃ pratyakṣaṃ ta­da­vi­nā­bhā­vi­liṃ­gaṃ­ca pra­ti­pa­dya­mā­naḥ YAṬ-IŚ 067,02pra­tya­kṣa­m a­ka­lpa­kaṃ na pra­ti­pa­dye­ta | pra­ti­pa­dya­mā­na­syā­pi­vi­pa­rī­ta­sa­mā­ro- YAṬ-IŚ 067,03pa­saṃ­bha­vā­t ta­jjñā­pa­na­m a­nu­mā­ne­na nā­na­rtha­ka­m iti cet, na, sa­mā­ro­pa­vya- YAṬ-IŚ 067,04vacchede pi pa­rya­nu­yo­ga­sya sa­mā­na­tvā­t | kiṃ­pra­ti­pa­nna­sā­dhya­sā­dha- YAṬ-IŚ 067,05na­saṃ­baṃ­dha­syā­nu­mā­ne­na saṃ­mā­ro­pa­vya­va­cche­daḥ sā­dhya­te­, svayam a­pra­ti­pa­nna- YAṬ-IŚ 067,06sā­dhya­sā­dha­na­saṃ­baṃ­dha­sya veti ? na tāvat prathamaḥ pakṣaḥ, sa­mā­ro­pa­syai- YAṬ-IŚ 067,07vā­saṃ­bha­vā­t | svayaṃ pra­tya­kṣa­m a­ka­lpa­kaṃ­ta­da­vi­nā­bhā­vi­sā­dha­naṃ ca prati- YAṬ-IŚ 067,08pa­dya­mā­na­sya sa­mā­ro­pe pareṇā pra­tyā­ya­ne 'pi ta­sya­sa­mā­ro­pa­pra­saṃ- YAṬ-IŚ 067,09gāt | nā'py a­pra­ti­pa­nna­sā­dhya­sā­dha­na­saṃ­baṃ­dha­sya­sā­dha­na­pra­da­rśa­ne­na YAṬ-IŚ 067,10sa­mā­ro­pa­vya­va­cche­da­naṃ yuktam a­ti­pra­saṃ­gā­t | ya­di­pu­na­rgṛ­hī­ta­vi­smṛ- YAṬ-IŚ 067,11ta­saṃ­baṃ­dha­sya sā­dhya­sā­dha­na­saṃ­baṃ­dha­sma­ra­ṇa­kā­ra­ṇā­t sa­mā­ro­po­vya­va- YAṬ-IŚ 067,12cchidyata iti mataṃ, tad apy a­yu­kta­m | saṃ­baṃ­dha­gra­ha­ṇa­syai­vā­saṃ­bha­vā­t­, YAṬ-IŚ 067,13sva­ya­ma­vi­ka­lpa­ka­pra­tya­kṣā­ni­śca­ye ta­tsva­bhā­va­kā­ryā­ni­śca­ye catatsaṃ- YAṬ-IŚ 067,14baṃdhasya ni­śce­tu­m aśattkeḥ | parato ni­śca­yā­t ta­nni­śca­ye­ta­tsva­rū­pa- YAṬ-IŚ 067,15syāpi ni­śca­yā­nta­rā­n ni­śca­ya­pra­saṃ­gā­d a­na­va­sthā­nā­t | ni­śca­ya­sva- YAṬ-IŚ 067,16rū­pā­ni­śca­ye tato ka­lpa­ka­pra­tya­kṣa­vya­va­sthā­nā­nu­pa­pa­tteḥ­sa­rva­thā tasya YAṬ-IŚ 067,17jñā­pa­yi­tu­m aśakteḥ kutaḥ siddhiḥ syāt ? vinā ca siddher naca YAṬ-IŚ 067,18la­kṣa­ṇā­rthaḥ saṃ­bha­va­ti "­ka­lpa­nā­po­ḍha­m abhrāntaṃ pra­tya­kṣa­"­m iti la- YAṬ-IŚ 067,19kṣaṇam asyārthaḥ pra­tya­kṣa­pra­tyā­ya­naṃ­, na ca pra­tya­kṣa­sya­si­ddhe­r vinā YAṬ-IŚ 067,20ta­tpra­tyā­ya­naṃ karttuṃ śakyam iti naiva la­kṣa­ṇā­rthaḥ ka­ści­tsaṃ­ga­ccha­te | YAṬ-IŚ 067,21tato na tā­va­ka­dve­ṣi­ṇi vīra! satyaṃ sarvathā saṃ­bha­va­ti | ta­vā­'­yaṃ YAṬ-IŚ 067,22tāvakaḥ sa cāsau dveṣī ceti tā­va­ka­dve­ṣī tā­va­ka­śa­tru­r ity a- YAṬ-IŚ 068,01rthaḥ | tasmin na satyaṃ vīra ! bha­ga­va­nn i­ti­vyā­khyā­naṃ | athavā YAṬ-IŚ 068,02tavedaṃ mataṃ tāvakaṃ tad dveṣitī tā­va­ka­dve­ṣī­sa­dā­dye­kā­nta­vā­da- YAṬ-IŚ 068,03s tasmin na satyam e­kāṃ­ta­taḥ sā­dha­yi­tuṃ śakyata i­ti­vyā­khye­yaṃ | YAṬ-IŚ 068,04yathā satyaṃ na saṃ­bha­va­ti tathā karttā śu­bha­syā­śu­bha­sya­vā ka­rma­ṇaḥ­, YAṬ-IŚ 068,05kāryaṃ ca śubham aśubhaṃ vā taddviṣāṃ na ghaṭata i­ti­pra­ti­pā­da­yaṃ­ti — YA 34akā­lā­nta­ra­sthe kṣaṇike dhruve vā'-YA 34bpṛ­tha­kpṛ­tha­ktvā­va­ca­nī­ya­tā­yā­m | YA 34cvi­kā­ra­hā­ne­r na ca ka­rttṛ­kā­ryeYA 34dvṛthā śramo 'yaṃ jina ! vidviṣāṃ te || 34 || YAṬ-IŚ 068,10vastuno ja­nma­kā­lā­d anyaḥ kālaḥ kā­lā­nta­raṃ tatra YAṬ-IŚ 068,11ti­ṣṭha­tī­ti kā­lāṃ­ta­ra­sthaṃ tasmin vastuni pra­ti­jñā­ya­mā­ne 'pina karttā YAṬ-IŚ 068,12kaścid u­pa­pa­dya­te­, kṣaṇike dhruve vā | vāśabda i­vā­rtha­ste­ne­da­m uktaṃ YAṬ-IŚ 068,13bha­va­ti­, yathā kṣaṇike ni­ra­nva­ya­vi­nā­śi­ni va­hi­ra­nta­ś ca­va­stu­ni YAṬ-IŚ 068,14na ka­rttā­'­sti kra­ma­yau­ga­pa­dya­vi­ro­dhā­t kriyāyā e­vā­saṃ­bha­vā­t | YAṬ-IŚ 068,15yathā ca dhruve kūṭasthe nitye ni­ra­ti­śa­ye puruṣe sati nakarttā YAṬ-IŚ 068,16vidyate tathā kā­lāṃ­ta­ra­sthe pi a­pa­ri­ṇā­mi­ni padārthe na­ka­ści­t ka- YAṬ-IŚ 068,17rttā saṃ­bha­va­ti­, ka­rtu­ra­bhā­ve ca na kāryaṃ svayaṃ sa­mī­hi­taṃ­si­dhya­ti YAṬ-IŚ 068,18ka­rtṛ­nā­nta­rī­ya­ka­tvā­t kā­rya­sye­ti | kuta etad iti cet, vikāra- YAṬ-IŚ 068,19hāner vikāraḥ pa­ri­ṇā­maḥ svayam a­va­sthi­ta­sya dra­vya­sya­pū­rvā­kā­ra- YAṬ-IŚ 068,20pa­ri­tyā­gā­ja­ha­du­tta­ro­tta­rā­kā­ro­tpā­da­s tasya hānir a­bhā­va­s tato YAṬ-IŚ 068,21vi­kā­ra­hā­ne­r iti he­tu­ni­rde­śaḥ | vikāro hi vi­ni­va­rtta­mā­naḥ YAṬ-IŚ 069,01kra­mā­kra­mau ni­va­rta­ya­ti tayos tena vyā­pta­tvā­t­, ta­nni­vṛ­ttau tanni- YAṬ-IŚ 069,02vṛ­tti­si­ddhe­s tau ca ni­va­rta­mā­nau kriyāṃ ni­va­rta­ya­ta­s ta­syā­stā­bhyāṃ YAṬ-IŚ 069,03vyā­pta­ttvā­t | kri­yā­pā­ye ca na karttā kri­yā­dhi­ṣṭha­sya­dra­vya­sya YAṬ-IŚ 069,04sva­taṃ­tra­sya ka­rtṛ­tva­si­ddheḥ | kartur abhāve ca na kā­ryaṃ­sva­rgā­pa­va­rga­la- YAṬ-IŚ 069,05kṣaṇam iti vṛthā śramo 'yaṃ ta­po­la­kṣa­ṇā­s ta­da­rthaṃ­kri­ya­mā­ṇaḥ syāt YAṬ-IŚ 069,06jina ! svāmin ! vīra ! tava dviṣāṃ sa­rva­thai­kā­nta­vā­di­nāṃ­sa­rve- YAṬ-IŚ 069,07ṣām iti saṃ­kṣe­pa­to vyā­khye­ya­m | YAṬ-IŚ 069,08nanu ca vastuni kṣaṇike vi­kā­ra­sya hānir a­va­sthi­ta­sya YAṬ-IŚ 069,09dra­vya­syā­bhā­vā­t­, dhruve ca pū­rvā­kā­ra­vi­nā­śo­tta­rā­kā­ro­tpā­dā­bhā- YAṬ-IŚ 069,10vāt, kā­lā­nta­ra­sthe tu kathaṃ ta­tro­bha­ya­saṃ­bha­vā­d iti kecit | te 'pi YAṬ-IŚ 069,11na prā­mā­ṇi­kāḥ | prā­ga­sa­ta e­vo­tpa­nna­sya kā­lā­nta­ra­stha­syā­pi YAṬ-IŚ 069,12paścād a­sa­ttvai­kā­nte sa­rva­thai­ka­kṣa­ṇa­sthā­dvi­śe­ṣā­bhā­vā­da­na­nva­ya­tva­sya YAṬ-IŚ 069,13ta­da­va­stha­tvā­t | nanu ni­tya­syā­tma­no nta­sta­ttva­sya­pū­rvā­nu­bhū­ta- YAṬ-IŚ 069,14smṛ­ti­he­toḥ pra­tya­bhi­jñā­tu­r a­rtha­kri­yā­yāṃ vyā­pti­ya­mā­ṇa­sya­ka­rttuḥ YAṬ-IŚ 069,15kāryasya ca tena kri­ya­mā­ṇa­sya gha­ṭa­nā­d vi­śe­ṣaḥ­kā­lā­nta­ra­stha­sya YAṬ-IŚ 069,16kṣa­ṇi­kā­d iti kecit | nātmano '­pi­ni­tya­syai­ka­ka­rttṛ­tvā­nu­pa­pa­tteḥ | YAṬ-IŚ 069,17bu­ddhyā­dya­ti­śa­ya­sa­dbhā­vā­t ka­rttā­tme­ti cet, na, buddhī- YAṬ-IŚ 069,18cchā­dve­ṣa­pra­ya­tna­saṃ­skā­rā­ṇā­m ātmano '­rthā­nta­ra­tve­khā­di­va­tka­rttṛ­tvā- YAṬ-IŚ 069,19nu­pa­pa­tteḥ­, idaṃ me su­kha­sā­dha­naṃ duḥ­kha­sā­dha­naṃ ce­ti­bu­ddhyā khalu YAṬ-IŚ 069,20kiṃ­ci­dā­tmā ji­ghṛ­kṣa­ti vā ji­hā­sa­ti vā gra­ha­ṇā­ya hānāya vā YAṬ-IŚ 069,21pra­ya­ta­mā­naḥ pū­rvā­nu­bha­va­saṃ­skā­rā­t kā­rya­syo­pā­dā­tā hātā vākartto- YAṬ-IŚ 069,22cyate su­kha­duḥ­khe ca ya­dā­tma­no bhinne syātāṃ svāder iva natadā YAṬ-IŚ 070,01su­kha­duḥ­khe puṃsa eveti niyamaḥ sidhyet | tayoḥ puṃ­si­sa­ma­vā- YAṬ-IŚ 070,02yāt puṃsa eva su­kha­duḥ­khe na punaḥ khāder iti cet, ku­ta­sta­yoḥ YAṬ-IŚ 070,03puṃsyeva sa­ma­vā­yaḥ syāt | mayi sukhaṃ duḥkhaṃ ceti bu­ddhe­ri­ti YAṬ-IŚ 070,04cet, sā tarhi buddhiḥ pu­na­rā­tma­nye­ve­ti kutaḥ sidhyet | samavā- YAṬ-IŚ 070,05yād iti cet, kutas tasyās tatraiva sa­ma­vā­yo na ca ga­ga­nā­dā­vi­ti YAṬ-IŚ 070,06ni­śce­ta­vyaṃ | mayi buddhir iti bu­ddhyaṃ­ta­rā­d iti cet, tadapi YAṬ-IŚ 070,07bu­ddhyaṃ­ta­ra­m ā­tma­nye­ve­ti kutaḥ ? sa­ma­vā­yā­d iti cet, ku­ta­sta­syā- YAṬ-IŚ 070,08s tatraiva sa­ma­vā­ya ityādi punar ā­va­rtta­ta i­ti­ca­kra­ka­pra­saṃ­gaḥ | yasya YAṬ-IŚ 070,09ya­dbu­ddhi­pū­rva­kā­vi­cchā­dve­ṣau tatra tadbuddheḥ sa­ma­vā­ya i­ti­ce­t­, kutaḥ YAṬ-IŚ 070,10puṃsa eva bu­ddhi­pū­rva­kā­vi­cchā­dve­ṣau na punaḥ khā­de­ri­ti­ni­śca­yaḥ ? YAṬ-IŚ 070,11puṃsa eva pra­ya­tnā­d iti cet, prayatno 'py ātmana eveti ku­taḥ­saṃ­pra- YAṬ-IŚ 070,12tyayaḥ ? pra­vṛ­tte­r iti cet sā ta­rhi­pra­vṛ­tti­rū­pā­dā­na­pa­ri­tyā­ga- YAṬ-IŚ 070,13lakṣaṇā kuśalā vā­'­ku­śa­lā vā ma­no­vā­kkā­ya­ni­mi­ttā prayatna- YAṬ-IŚ 070,14viśeṣaṃ bu­ddhi­pū­rva­ka­m a­nu­mā­pa­yaṃ­tī puṃsa eveti ku­taḥ­sā­dha­ye­t ? YAṬ-IŚ 070,15śa­rī­rā­dā­v a­ce­ta­ne ta­da­saṃ­bha­vā­t pā­ri­śe­ṣyā­d ātmana eva se­ti­ce­t­, YAṬ-IŚ 070,16nātmano 'pi svayam a­ce­ta­na­tvā­bhyu­pa­ga­mā­t | ce­ta­nā­sa­ma­vā­yā­dā­tmā YAṬ-IŚ 070,17cetana iti cet, na svato '­ce­ta­na­sya ce­ta­nā­sa­ma­vā­ye khādi- YAṬ-IŚ 070,18ṣv api ta­tpra­saṃ­gā­t­, svataś ce­ta­na­tve­ce­ta­nā­sa­ma­vā­ya­vai­ya­rthyā­t | YAṬ-IŚ 070,19sva­rū­pa­ce­ta­na­yā sā­dhā­ra­ṇa­rū­pa­yā ce­ta­na­sya­sā­dhā­ra­ṇa­ce­ta­nā­sa­ma­vā­ya YAṬ-IŚ 070,20iti cet, nā­sā­dhā­ra­ṇa­ce­ta­nā­yāḥ puṃso '­na­rthā­nta­ra­tve­sā­dhā­ra­ṇa YAṬ-IŚ 070,21ce­ta­nā­yā apy a­na­rthā­nta­ra­tva­m a­ti­pra­saṃ­gā­cce­ta­nā­vi­śe­ṣa­sā­mā­nya­yoḥ YAṬ-IŚ 070,22puṃsas tā­dā­tmya­si­ddhau ca pa­ra­ma­tā­nu­sa­ra­ṇaṃ du­rni­vā­raṃ | ce­ta­nā­vi- YAṬ-IŚ 071,01śe­ṣa­syā­pi ce­ta­nā­sā­mā­nya­va­d ātmano '­rthā­nta­ra­tve kutona gaganā- YAṬ-IŚ 071,02der viśeṣo '­ce­ta­na­tvā­d iti śa­rī­rā­dā­v iva puṃsy api pra­vṛ­tti­rna si- YAṬ-IŚ 071,03dhyet ta­da­si­ddhau na tatraiva pra­ya­tna­si­ddhi­ri­cchā­dve­ṣa­si­ddhi­r vā sukha- YAṬ-IŚ 071,04duḥ­kha­bu­ddhi­ś ceti na ka­rtā­'­tmā si­dhye­t­, kāryaṃ vā ya­taḥ­kā­lāṃ­ta­ra­sthe YAṬ-IŚ 071,05buddhyādau ka­rtṛ­kā­rye na vi­ru­dhye­te kṣa­ṇa­sthi­ti­bu­ddhyā­di­va­t | YAṬ-IŚ 071,06athavā ma­ha­dā­diḥ kā­laṃ­ta­ra­sthā­yī nityāt pra­dhā­nā­da­pṛ­tha­gbhū­taḥ YAṬ-IŚ 071,07pṛ­tha­gbhū­to vā ? pra­tha­ma­pa­kṣe na ka­rtṛ­kā­rye­, vi­kā­ra­sya­hā­neḥ­, kartṛ YAṬ-IŚ 071,08pra­dhā­naṃ­, kāryaṃ ma­ha­dā­di­vya­ktaṃ­, ta­yo­ścā­pṛ­tha­gbhā­ve ya­thā­pra­dhā­nā­ma­vi- YAṬ-IŚ 071,09kāri tathā ma­ha­dā­di vyaktam api ta­da­pṛ­tha­ktvā­tpra­dhā­na­sva­rū­pa­va­t YAṬ-IŚ 071,10tathā ca na kāryaṃ pra­dhā­na­va­t­, kā­ryā­bhā­ve ca kasya ka­rtṛ­pra­dhā­naṃ YAṬ-IŚ 071,11syād vi­kā­ra­sya kā­rya­syā­bhā­vā­t tato nā­pṛ­tha­ktve vya­ktā­vya­kta- YAṬ-IŚ 071,12yoḥ ka­rtṛ­kā­rye vya­ktā­vya­kte syātāṃ | dvi­tī­ya­pa­kṣe 'pi na­ka­rtṛ­kā­rye­, YAṬ-IŚ 071,13tathā hi — na pradhānaṃ kartṛ ma­ha­dā­di­kā­ryā­t pṛ­tha­gbhū­ta­tvā­t YAṬ-IŚ 071,14pu­ru­ṣa­va­t­, vi­pa­rya­ya­pra­saṃ­go vā ma­ha­dā­di ca na kā­ryaṃ­ka­rttu­r abhā- YAṬ-IŚ 071,15vāt pu­ru­ṣa­va­t | na hi pradhānaṃ ma­ha­dā­deḥ ka­rtṛ­ta­syā­vi­kā­ri­tvā­t puru- YAṬ-IŚ 071,16ṣavad iti nāsiddhaḥ kartur abhāvaḥ | ya­di­pu­na­rvya­ktā­vya­kta­yo­r apṛtha- YAṬ-IŚ 071,17ktva­pṛ­tha­ktva­bhyā­m a­vā­cya­tā svī­kri­ya­te ta­dā­'­pya­pṛ­tha­ktva­pṛ­tha­ktvā- YAṬ-IŚ 071,18va­ca­nī­ya­tā­yāṃ na ka­rtṛ­kā­rye vi­kā­ra­sya hā­neḥ­pu­ru­ṣa­bho­ktṛ­tvā­di- YAṬ-IŚ 071,19vat | pu­ru­ṣā­d dhi bho­kttṛ­tvā­di­ra­pṛ­tha­ktva­pṛ­tha­ktvā­bhyā­ma­va­ca- YAṬ-IŚ 071,20nīyo 'nyathā ta­da­pṛ­tha­ktve­na bhoktā nityaḥ sa­rva­ga­to 'kriyo YAṬ-IŚ 071,21nirguṇo 'karttā śuddho vā sidhyet puruṣa eva bho­ktṛ­tva­ni­tya- YAṬ-IŚ 071,22tva­sa­rva­ga­ta­tvā­kri­ya­tva­ni­rgu­ṇa­tvā­ka­rtṛ­ttva­śu­ddha­tva­dha­rmā­ṇā­ma­nta­rbhā­vā- YAṬ-IŚ 072,01t | teṣāṃ pu­ru­ṣā­t pṛ­tha­gbhā­ve vā sa eva doṣaḥ syā­tbho­ktṛ­tvā­di- YAṬ-IŚ 072,02bhyo 'nyasya bho­ktṛ­tvā­di­vi­ro­dhā­t | pra­dhā­na­va­da­pṛ­tha­ktva­pṛ­tha­kttva- YAṬ-IŚ 072,03bhyām a­va­ca­nī­ya­tve ca na karttātmā bho­ktṛ­tvā­de­r nā­pi­bho­ktṛ­tvā­diḥ YAṬ-IŚ 072,04kāryaṃ pu­ru­ṣa­sye­ti no­dā­ha­ra­ṇaṃ sā­dhya­sā­dha­na­vi­ka­laṃ­ka­rtṛ­kā­rya­tvā­bhā- YAṬ-IŚ 072,05va­sā­dha­na­sya vi­kā­rā­bhā­va­sya sā­dhya­sya­pṛ­tha­ktvā­pṛ­tha­ktvā­va­ca­nī­ya­tva- YAṬ-IŚ 072,06sya ca sā­dha­na­sya sa­dbhā­vā­t­, tato ya­trā­na­nya­tvā­nya­tvā­bhyā­ma­va­ca- YAṬ-IŚ 072,07nīyatā tatra vi­kā­ra­hā­niḥ sādhyate | yatra ca vi­kā­ra­hā­ni­sta­tra YAṬ-IŚ 072,08ka­rtṛ­kā­rya­tvā­bhā­va iti kā­lā­nta­ra­sthe 'pi ma­ha­dā­dau na­ka­rtṛ­kā­rye | YAṬ-IŚ 072,09pṛ­tha­ktvā­pṛ­tha­ktvā­va­ca­nī­ya­tā­yā vi­kā­ra­hā­ne­r i­ti­vā­kya­bhe­de­nā­pṛ­tha- YAṬ-IŚ 072,10ktve pṛthaktve ca vya­ktā­vya­kta­yo­r a­pṛ­tha­ktva­pṛ­tha­ktvā­bhyā­ma­va­ca­nī- YAṬ-IŚ 072,11yatāyāṃ ceti pa­kṣa­tra­ye 'pi dṛṣaṇaṃ yo­ja­nī­ya­m | tathā casāṃkhyā- YAṬ-IŚ 072,12nām api jina ! tava vidviṣāṃ vṛthā śramaḥ sa­ka­lo­ya­ma­ni­ya­mā­sa- YAṬ-IŚ 072,13na­prā­ṇā­yā­ma­pra­tyā­hā­ra­dhyā­na­dhā­ra­ṇā­sa­mā­dhi­la­kṣa­ṇa­yo­gāṃ­gā­nu­ṣṭhā­na- YAṬ-IŚ 072,14prayāsaḥ khedo vṛthaiva syād vai­śe­ṣi­ka­nai­yā­yi­kā­nā­m i­ve­ti­vā­kyā- YAṬ-IŚ 072,15rthaḥ | tad evaṃ sa­maṃ­ta­do­ṣaṃ matam a­nya­dī­ya­m i­ti­sa­ma­rthi­taṃ | jina ! YAṬ-IŚ 072,16tvadīyaṃ matam a­dvi­tī­ya­m iti pra­kā­śi­taṃ ca | tatas tvam e­va­ma­hā- YAṬ-IŚ 072,17n i­tī­ya­tpra­ti­va­ktu­m īśā eva vayam iti pra­kṛ­ta­si­ddhiḥ | YAṬ-IŚ 072,18sāmprataṃ cā­rvā­ka­ma­tam anūdya dū­ṣa­ya­nti — YA 35ama­dyāṃ­ga­va­d bhū­ta­sa­mā­ga­me jñaḥYA 35bśa­ktya­nta­ra­vya­kti­r a­dai­va­sṛ­ṣṭiḥ | YA 35city ā­tma­śi­śno­da­ra­pu­ṣṭi­tu­ṣṭai-YA 35dr ni­rhrī­bha­yai­r hā ! mṛdavaḥ pralabdhāḥ || 35 || YAṬ-IŚ 073,02ma­dyāṃ­gā­ni pi­ṣṭo­da­ka­gu­ḍa­dhā­ta­kyā­dī­ni teṣv iva YAṬ-IŚ 073,03ta­ddhe­tu­bhū­tā­ni pṛ­thi­vya­pte­jo­vā­yu­ta­ttvā­ni teṣāṃ sa­mā­ga­maḥ­sa­mu­dā­ya- YAṬ-IŚ 073,04s tasmin sati jñaś cetanaḥ pa­ri­ṇā­ma­vi­śe­ṣaḥ­su­kha­dukha­ha­rṣa­vi­ṣā­dā­di- YAṬ-IŚ 073,05vi­va­rttā­tma­ko ga­rbhā­di­ma­ra­ṇa­pa­rya­ntaḥ prā­du­rbha­va­tyā­vi­rbha­va­ti vā YAṬ-IŚ 073,06kā­rya­vā­dā­bhi­vya­kti­vā­dā­śra­yi­ṇā­m iti bhāvaḥ | pṛ­thi­vya­pte­jo- YAṬ-IŚ 073,07vāyur iti tattvāni ta­tsa­mu­da­ye śa­rī­re­ndri­ya­vi­ṣa­ya­saṃ­jñā­ste­bhya­ś cai- YAṬ-IŚ 073,08tanyam ity atra sūtre kā­rya­vā­di­bhi­r aviddha­ka­rmā­di­bhi­ru­tpa­dya­te iti YAṬ-IŚ 073,09kri­yā­dhyā­hā­rā­t­, ta­thā­'­bhi­vya­kti­vā­di­bhiḥ pu­raṃ­da­rā­di­bhi­ra­bhi- YAṬ-IŚ 073,10vyajyata iti kri­yā­dhyā­hā­rā­t | bhū­ta­sa­mā­ga­me jña i­ti­bhū­ta­sa­mu- YAṬ-IŚ 073,11dāyasya pa­raṃ­pa­ra­yā kā­ra­ṇa­tva­m a­bhi­vyaṃ­ja­ka­tvaṃ vā pratyeyaṃ | sākṣā- YAṬ-IŚ 073,12c cha­rī­re­ndri­ya­vi­ṣa­ya­saṃ­jñe­bhya e­va­jña­syo­tpā­dā­bhi­vya­kti­va­ca­nā­t YAṬ-IŚ 073,13ahaṃ cakṣaṣā rūpaṃ jā­nā­mī­ti jñātuḥ pra­tī­te­s te­ṣā­ma­nya­ta­ma­syā­py a- YAṬ-IŚ 073,14pāye jña­syā­pra­tī­te­r jñā­na­kri­yā­yāḥ­ka­rtṛ­ka­ra­ṇa­ka­rma­nā­nta­rī­ya­ka­tvā­t | YAṬ-IŚ 073,15tatra śa­rī­ra­saṃ­jña­sya ka­rtṛ­tvā­ccai­ta­nya­vi­śi­ṣṭa­kā­ya­vya­ti­re­ke­ṇā­pa­ra­syā- YAṬ-IŚ 073,16tmanas ta­ttvāṃ­ta­ra­sya ku­ta­ści­t pra­mā­ṇā­d a­pra­ti­pa­tte­śca­kṣu­rā­dīṃ­dri­ya­saṃ­jña­sya YAṬ-IŚ 073,17ka­ra­ṇa­tvā­c cai­ta­nya­vi­śi­ṣṭe­ndri­ya­vya­ti­re­ke­ṇa­ka­ra­ṇā­syā­'­saṃ­pra­tya­yā­t | YAṬ-IŚ 073,18vi­ṣa­ya­saṃ­jña­sya vā ka­rma­tvā­t tasya jñe­ya­ta­yā­'­va­sthi­ta­tvā­t | na ca YAṬ-IŚ 073,19mṛ­ta­śa­rī­re­ndri­ya­vi­ṣa­ye­bhya­ś cai­ta­nya­syā­nu­da­ya­da­rśa­nā­tte­bhya­ś cai­ta­nya­m iti YAṬ-IŚ 073,20duḥ­sā­dha­naṃ­, cai­ta­nya­vi­śi­ṣṭā­nā­m e­va­jī­va­śa­rī­re­ndri­ya­vi­ṣa­ya­saṃ­jñā­nāṃ YAṬ-IŚ 073,21saṃ­jñā­na­ni­baṃ­dha­na­tva­va­ca­nā­t­, kutaḥ pu­na­rbhū­tā­nāṃ sa­rve­ṣā­ma­pi sa­mā­ga­me YAṬ-IŚ 074,01śa­rī­re­ndri­ya­vi­ṣa­ya­saṃ­jñā a­saṃ­bha­vaṃ­tyaḥ­pra­ti­ni­ya­myaṃ­te ? śa­rī­rā­dhyā­raṃ- YAṬ-IŚ 074,02B­ha­ka­bhū­tā­nā­m eva sa­mu­dā­ye sati saṃ­bha­vaṃ­ti na pu­naḥ­pi­ṭha­rā­di­bhū­ta- YAṬ-IŚ 074,03sa­mu­dā­ya iti na codyaṃ teṣāṃ śa­ktya­nta­ra­vya­kteḥ | ya­thai­va­hi madyāṃ- YAṬ-IŚ 074,04ganāṃ pi­ṣṭo­da­kā­dī­nāṃ sa­mā­ga­me ma­da­he­toḥ śa­ktyaṃ­ra­sya vyakti- YAṬ-IŚ 074,05s tathā pṛ­thi­vyā­di­bhū­tā­nāṃ jñā­na­he­toḥ śa­ktyaṃ­ta­ra­sya vyaktiḥ YAṬ-IŚ 074,06syāt | tarhi śa­ktyaṃ­ta­ra­vya­kti­pra­ti­ni­ya­te­ṣv eva bhū­te­ṣu­sa­mu­di­te­ṣu YAṬ-IŚ 074,07saṃ­bha­va­ntī dai­va­ni­mi­ttā syāt, dṛ­ṣṭā­kā­ra­ṇa­vya­bhi­cā­raditi ca na YAṬ-IŚ 074,08śaṃ­ka­nī­yaṃ daivasya ta­tsṛ­ṣṭi­ni­mi­tta­sya kā­dā­ci­tka­ta­yā­dai­vā­nta- YAṬ-IŚ 074,09rāt sṛ­ṣṭi­pra­saṃ­gā­t | yadi pu­na­rdai­va­vya­ktiḥ kā­dā­ci­tky apisvā- YAṬ-IŚ 074,10bhā­vi­kī­ti na tasyā dai­va­tsṛ­ṣṭiḥ pa­ra­smā­da­nya­thā­na­va­sthā­pra­saṃ­gā- YAṬ-IŚ 074,11d iti mataṃ tadā śa­ktyaṃ­ta­ra­vya­kti­r apy a­dai­va­sṛ­ṣṭiḥ si­ddhā­su­dū­ra­m a- YAṬ-IŚ 074,12pi gatvā sva­bhā­va­syā­va­śya­m ā­śra­ya­ṇī­ya­tvā­t | śa­ktyaṃ­ta­raṃ hi YAṬ-IŚ 074,13śa­kti­vi­śe­ṣo '­nta­ra­śa­bda­sya vi­śe­ṣa­vā­ci­naḥ pra­yo­gā­t tato yathā YAṬ-IŚ 074,14ma­dyāṃ­gā­nāṃ sa­mā­ga­me kā­la­vi­śe­ṣa­vi­śi­ṣṭe pā­trā­di­vi­śe­ṣa­vi­śi­ṣṭe YAṬ-IŚ 074,15cā­'­vi­ka­le '­nu­pa­ha­te ca ma­da­ja­na­na­śa­kti­vi­śe­ṣa­vya­kti­ra­dai­va­sṛ­ṣṭi- YAṬ-IŚ 074,16rdṛṣṭā ma­dyāṃ­gā­nā­m a­sā­dhā­ra­ṇā­nāṃ sā­dhā­ra­ṇā­nāṃ ca sa­mā­ga­me­sa­ti YAṬ-IŚ 074,17sva­bhā­va­ta eva bhā­vā­t­, tathā jñā­na­he­tu­śa­kti­vi­śe­ṣa­vya­kti­r apya- YAṬ-IŚ 074,18dai­va­sṛ­ṣṭi­re­va jñā­nāṃ­gā­nāṃ bhū­tā­nā­m a­sā­dha­ra­ṇā­nāṃ ca­sa­mā­ga­me sati YAṬ-IŚ 074,19sva­bhā­va­ta eva bhā­vā­t­, jñā­na­ja­na­na­sa­ma­rtha­syai­va­ka­la­lā­di­śa­rī­ra YAṬ-IŚ 074,20syā­sā­dhā­ra­ṇa­sya śa­rī­ra­saṃ­jña­tva­va­ca­nā­t tathā jñā­na­kri­yā­yāṃ­sā­dha­ka- YAṬ-IŚ 074,21ta­ma­syai­ve­ndri­ya­syā­sā­dha­ra­ṇa­sye­ndri­ya­saṃ­jña­tva­si­ddhe­rvi­ṣa­ya­sya ca jñā- YAṬ-IŚ 074,22na­kri­yā­śra­ya­syai­vā­sā­dhā­ra­ṇa­sya vi­ṣa­ya­saṃ­jña­tvo­pa­pa­tte­r nasarve śa- YAṬ-IŚ 075,01rī­rā­da­yaḥ śa­rī­rā­di­saṃ­jñā­tvaṃ labhante ya­taḥ­pra­ti­ni­ya­mo na syā- YAṬ-IŚ 075,02t kā­lā­hā­rā­de­r eva sā­dhā­ra­ṇa­syā­ni­yā­mā­tta­to dṛ­ṣṭa­ni­ya­tā­ni­ya­ta- YAṬ-IŚ 075,03kā­ra­ṇa­sṛ­ṣṭi­tvā­c cai­ta­nya­śa­ktya­bhi­vya­kte­r na sā dai­va­sṛ­ṣṭi­rma­da­śa­ktya- YAṬ-IŚ 075,04bhi­vya­kti­va­d vi­re­ca­na­śa­ktya­bhi­vya­kti­va­d vā, ha­rī­ta­kyā­di­sa­mu­da­ye na YAṬ-IŚ 075,05hi devatāṃ prāpya ha­rī­ta­kī vi­re­ca­ya­tī­ti yuktaṃ va­ktuṃ­ka­dā­ci- YAṬ-IŚ 075,06t tataḥ ka­sya­ci­d a­vi­re­ca­ne 'pi ha­rī­ta­kyā­di­yo­ga­sya­pu­rā­ṇa­tvā­di­nā YAṬ-IŚ 075,07śaktti­vai­ka­lya­syai­va siddher u­pa­yo­ktuḥ­pra­kṛ­ti­vi­śe­ṣa­sya cāpratī- YAṬ-IŚ 075,08ter iti yair a­bhi­ma­nya­te tair mṛdavaḥ pra­la­bdhāḥ­su­ku­mā­ra­pra­jñā­nā­m eva YAṬ-IŚ 075,09mṛdūnāṃ vi­pra­laṃ­bha­yi­tuṃ śa­kya­tvā­t | kī­dṛ­śai­s tairnirhvībhayaiḥ śiśno- YAṬ-IŚ 075,10da­ra­pu­ṣṭa­tu­ṣṭai­r iti | ye hi strī­pā­nā­di­vya­sa­ni­no ni­rla­jjā­ni­rbha- YAṬ-IŚ 075,11yās ta eva mṛdūn vi­pra­la­bhaṃ­te pa­ra­lo­ki­no '­bhā­vā­t pa­ra­lo­kā- YAṬ-IŚ 075,12bhāvaḥ pu­ṇa­ya­pā­pa­ka­rma­ṇa­s tu dai­va­syā­bhā­vā­t­, ta­tsā­dha­na­sya­śu­bhā- YAṬ-IŚ 075,13śu­bhā­nu­ṣṭhā­na­syā­bhā­va iti yatheṣṭaṃ pra­va­rtti­ta­vyaṃ­, ta­paḥ­saṃ­ya­mā­dī­nāṃ YAṬ-IŚ 075,14ca yā­ta­nā­bho­ga­vaṃ­ca­mā­tra­tvā­d a­gni­ho­trā­di­ka­rma­ṇo 'pi bālakrī- YAṬ-IŚ 075,15ḍo­pa­ma­tvā­t | tad uktam — YAṬ-IŚ 075,16tapāṃsi yā­ta­nā­ś citrāḥ saṃyamo bho­ga­vaṃ­ca­kaḥ | YAṬ-IŚ 075,17a­gni­ho­trā­di­kaṃ karma bā­la­krī­ḍe­va lakṣyate || YAṬ-IŚ 075,18iti nā­nā­vi­dha­vi­pra­laṃ­bha­na­va­ca­na­sa­dbhā­vā­t | pa­ra­mā­rtha­to­'­nā­di­ni­dha- YAṬ-IŚ 075,19na­syo­pa­yo­ga­la­kṣa­ṇa­syā­tma­no jñasya pra­mā­ṇa­taḥ pra­si­ddhaḥ­bhū­ta­sa­mā­ga­me YAṬ-IŚ 075,20jña iti vya­va­sthā­pa­yi­tu­m aśakteḥ | tāni hi pṛ­thi­vyā­dī­ni­bhū­tā­ni YAṬ-IŚ 075,21kā­yā­kā­ra­pa­ri­ṇa­tā­ni saṃ­ga­tā­ny api a­vi­ka­lā­nu­pa­ha­ta­vī­ryā­ṇi YAṬ-IŚ 075,22cai­ta­nya­śa­ktiṃ satīm eva prā­ga­sa­tī­m eva vā­'­bhi­vyaṃ­ja­ye­yuḥ­sa­da­sa­tīṃ YAṬ-IŚ 076,01vā ? ga­tyaṃ­ta­rā­bhā­vā­t | pra­tha­ma­ka­lpa­nā­yā­ma­nā­di­tva­si­ddhi­r a­naṃ­ta­tva- YAṬ-IŚ 076,02siddhiś ca ce­ta­nā­śa­kteḥ sarvadā satyā e­vā­bhi­vya­kti­si­ddheḥ | tathā YAṬ-IŚ 076,03hi — ka­thaṃ­ci­n nityā cai­ta­nya­śa­ktiḥ sa­da­kā­ra­ṇa­tva­tpṛ­thi­vyā­di- YAṬ-IŚ 076,04sā­mā­nya­va­t na pṛ­thi­vyā­di­vya­ktyā­ne­kā­nta­s tasyās tatsattve 'pi YAṬ-IŚ 076,05sa­kā­ra­ṇa­tvā­t­, nā'pi prā­ga­bhā­ve­na vya­bhi­cā­ra­s ta­syā­kā­ra­ṇa­tve­'- YAṬ-IŚ 076,06pi sa­drū­pa­tvā­si­ddhe­s tataḥ sa­mu­di­to hetur na vya­bhi­cā­rī­sa­rva­thā vi- YAṬ-IŚ 076,07pa­kṣā­vṛ­tti­tvā­t tata eva na vi­ru­ddho­, nāpy asiddhaḥ sa­to­'­bhi­vyaṃ- YAṬ-IŚ 076,08gyasya sa­da­kā­ra­ṇa­tva­si­ddhe­r a­bhi­byaṃ­ja­ka­syā­kā­ra­ṇa­tvā­t | nanuca YAṬ-IŚ 076,09madyāṃgaiḥ pi­ṣṭo­da­kā­di­bhi­r a­bhi­vya­jya­mā­nā­'­pi ma­da­śa­ktiḥ­prā­ksa­tī YAṬ-IŚ 076,10na ni­tyā­bhyu­pe­ya­te tatas tayā sa­da­kā­ra­ṇa­yā vya­bhi­cā­ra e­va­he­to­r iti YAṬ-IŚ 076,11cet, na tasyā api ka­thaṃ­ci­n ni­tya­tva­si­ddhe­śce­ta­na­dra­vya­syai­va mada- YAṬ-IŚ 076,12śa­kti­sva­bhā­va­tvā­t sa­rva­thā­'­py a­ce­ta­ne­ṣu ma­da­śa­kte­ra­saṃ­bha­vā­t | manaso YAṬ-IŚ 076,13ma­da­śa­kti­r iti cet, na tasyāpy a­ce­ta­na­tvā­d bhā­va­ma­na­sa e­va­ce­ta­na­sya YAṬ-IŚ 076,14ma­da­śa­kti­saṃ­bha­vā­t | e­te­ne­dri­yā­ṇā­m a­ce­ta­nā­nāṃ ma­da­śa­kte­ra­saṃ­bha­vaḥ YAṬ-IŚ 076,15pra­ti­pā­di­taḥ | bhā­ve­ndri­yā­ṇāṃ tu ce­ta­nā­nā­m e­va­ma­da­śa­kti­saṃ­bhā- YAṬ-IŚ 076,16vanāyāṃ ca kiṃcid a­ce­ta­na­dra­vyaṃ mādyati nā­ma­ma­dya­bhā­ja­na­syā­pi YAṬ-IŚ 076,17ma­da­pra­saṃ­gā­t | na caivaṃ mu­ktā­nā­m api ma­da­śa­ktiḥ pra­sa­jya­te­te­ṣāṃ YAṬ-IŚ 076,18ta­da­bhi­vya­kti­kā­ra­ṇā­saṃ­bha­vā­t | ma­da­śa­kti­r hiva­hi­raṃ­ga­kā­ra­ṇa­m abhi- YAṬ-IŚ 076,19vyaktau madyādi ce­ta­na­syā­tma­na­s ta­syā­ni­ya­ta­tvā­t | a­nta­raṃ­gaṃ­tu YAṬ-IŚ 076,20kāraṇaṃ mo­ha­nī­yā­khyaṃ | na ca muktānāṃ ta­du­bha­ya­kā­ra­ṇa­m a­sti­ya­ta- YAṬ-IŚ 076,21s teṣāṃ ma­da­śa­kte­r a­bhi­vya­ktiḥ syāt | ta­trā­na­bhi­vya­ktā­ma­da­śa­kti- YAṬ-IŚ 076,22r astv iti cet, sā yadi cai­ta­nya­dra­vya­rū­pā tadāsty eva, moho- YAṬ-IŚ 077,01da­ya­ru­pā­tu na saṃ­bha­va­ti mo­ha­syā­tyaṃ­ta­pa­ri­kṣa­yā­tka­rmā­nta­ra­va­t­, tan na YAṬ-IŚ 077,02ma­da­śa­ktyā vya­bhi­cā­raḥ sā­dha­na­sya­, ma­da­ja­na­na­sya śa­ktyā­ma­dyāṃ­ga- YAṬ-IŚ 077,03sa­mā­ga­me­nā­bhi­vya­jya­mā­na­yā satyā kā­ra­ṇa­yā vya­bhi­cā­ra iti cet, YAṬ-IŚ 077,04na tasyāḥ su­rāṃ­ga­sa­mā­ga­ma­kā­rya­tvā­t­, tataḥ pūrvaṃ pra­tye­kaṃ­pi­ṣṭā- YAṬ-IŚ 077,05diṣu ta­tsa­dbhā­vā­ve­da­ka­pra­mā­ṇā­bhā­vā­t | etena mo­ho­da­ya­ni­mi- YAṬ-IŚ 077,06tta­yā­'­'­tma­no ma­da­śa­ktyā pa­rā­bhyu­pa­ga­ta­yā vya­bhi­cā­ro­dbhā­va­na­ma­pā- YAṬ-IŚ 077,07staṃ tasyāś ca mo­ho­da­ya­kā­rya­tvā­t kṣī­ṇā­mo­ha­syā­saṃ­bha­vā­t tato YAṬ-IŚ 077,08ni­ra­va­dyo hetuś cai­ta­nya­śa­kte­r ni­tya­tva­sā­dha­ne­sa­da­kā­ra­ṇa­tvā­d iti YAṬ-IŚ 077,09siddhaḥ pa­ra­lo­ki­tva­m a­ni­ccha­tāṃ na satī cai­ta­nya­śa­kti­ra­bhi­vya- YAṬ-IŚ 077,10jyata iti vaktavyaṃ | yadi punaḥ prā­ga­sa­tī cai­ta­nya­śa­kti­ra­bhi­vya- YAṬ-IŚ 077,11jyate tadā pra­tī­ti­vi­ro­dhaḥ sa­rva­thā­py asataḥ ka­sya­ci­da- YAṬ-IŚ 077,12bhi­vya­ktya­da­rśa­nā­t | ka­thaṃ­ci­t satī vāsatī vā­'­bhi­vya­jya­tai­ti YAṬ-IŚ 077,13cet, pa­ra­ma­ta­si­ddhiḥ­, ka­thaṃ­ci­d dravyataḥ sa­tyā­ścai­ta­nya­śa­kteḥ paryā- YAṬ-IŚ 077,14yataś cāsatyāḥ kā­yā­kā­ra­pa­ri­ṇa­ta­pu­dga­lai­r a­bhi­vya­kte­ra­bhī­ṣṭa­tvā­t syā- YAṬ-IŚ 077,15dvā­di­bhi­s tato vi­pra­la­bdhā e­va­cai­ta­nya­śa­ktya­bhi­vya­kti­vā­di­bhiḥ YAṬ-IŚ 077,16su­ku­mā­ra­pra­jñāḥ­, sarvathā cai­ta­nyā­bhi­vya­kteḥ­pra­mā­ṇa­bā­dhi­ta­tvā­t | YAṬ-IŚ 077,17yeṣāṃ tu bhū­ta­sa­mā­ga­ma­kā­ryaṃ cai­ta­nya­śa­kti­s te­ṣāṃ­sa­rva­cai­ta­nya­śa­ktī- YAṬ-IŚ 077,18nām a­vi­śe­ṣa­pra­saṃ­gā­t pra­ti­prā­ṇi bu­ddhyā­di­cai­ta­nya­vi­śe­ṣo na YAṬ-IŚ 077,19syāt | YAṬ-IŚ 077,20pra­ti­sa­ttvaṃ bhū­ta­sa­mā­ga­ma­sya vi­śi­ṣṭa­tvā­tta­dvi­śe­ṣa­si­ddhi­r iti YAṬ-IŚ 077,21vadantaṃ prati prāhuḥ sūrayaḥ — YA 36adṛṣṭe '­vi­śi­ṣṭe ja­na­nā­di­he­tauYA 36bvi­śi­ṣṭa­tā kā pra­ti­sa­ttva­m eṣām | YA 36csva­bhā­va­taḥ kiṃ na parasya siddhi-YA 36dr a­tā­va­kā­nā­m api hā prapātaḥ || 36 || YAṬ-IŚ 078,05dṛṣṭa e­vā­vi­śi­ṣṭe hetau pṛ­thi­vyā­di­sa­mu­da­ye tanni- YAṬ-IŚ 078,06mitte vā śa­rī­re­ndri­ya­vi­ṣa­ya­saṃ­jñe '­bhyu­pa­ga­mya­mā­ne­dai­va­sṛ­ṣṭe­r a­na­bhyu­pa- YAṬ-IŚ 078,07gamāt kā nāma vi­śi­ṣṭa­tā sattvaṃ sattvaṃ pra­ti­bhū­ta­sa­mā­ga­ma­sya YAṬ-IŚ 078,08syāt, na kācid vi­śi­ṣṭa­tā saṃ­bha­va­tī­ty arthaḥ | sva­bhā­va­ta­e­va YAṬ-IŚ 078,09vi­śi­ṣṭa­bhū­tā­nā­m iti cet, pa­ra­syā­'­pi pṛ­thi­vyā­di- YAṬ-IŚ 078,10bhūtebhyo '­nya­syā­pi paṃ­ca­ma­syā­tma­ta­ttva­sya siddhiḥ kiṃ nasyāt YAṬ-IŚ 078,11kiṃ bhū­ta­kā­rya­cai­ta­nya­vā­de­na ? YAṬ-IŚ 078,12syān mataṃ, kā­yā­kā­ra­pa­ri­ṇa­ta­bhū­ta­kā­rya­tvā­c cai­ta­nya­sya­sva­bhā- YAṬ-IŚ 078,13vataḥ siddhis tarhi bhūtāni kim u­pā­dā­na­kā­ra­ṇaṃ cai­ta­nya­sya­sa­ha- YAṬ-IŚ 078,14kā­ri­kā­ra­ṇaṃ vā ? yady u­pā­dā­na­kā­ra­ṇaṃ tadā cai­ta­nya­sya­bhū­tā­nva­ya YAṬ-IŚ 078,15prasaṃgaḥ su­va­rṇo­pā­dā­ne ki­rī­ṭā­dau su­va­rṇa­nva­ya­va­t | pṛ­thi­vyā­dyu- YAṬ-IŚ 078,16pādāne vā kāye pṛ­thi­vyā­dya­nva­ya­va­t | pra­dī­po­pā­dā­ne­na­ka­jja­le­na YAṬ-IŚ 078,17pra­dī­pā­na­nvi­te­na vya­bhi­cā­ra iti cet, na ka­jja­la­sya pradīpo- YAṬ-IŚ 078,18pā­dā­na­tvā­si­ddheḥ | pra­dī­pa­jvā­lā hi­pra­dī­pa­jvā­lā­nta­ra­syo­pā­dā­naṃ YAṬ-IŚ 078,19na ka­jja­la­sya­, tasya tai­la­va­rtyu­pā­dā­na­tvā­t­, pra­dī­pa­ka­li­kāṃ­sa­ha­kā- YAṬ-IŚ 078,20riṇīm āsādya tailaṃ ka­jja­la­rū­pe­ṇa pa­ri­ṇa­ma­dū­rdhvaṃ ga­ccha­du­pa­la­bhya­te | YAṬ-IŚ 078,21na ca ta­ttai­lā­nvi­taṃ rū­pā­di­bhiḥ sa­ma­nva­ya­da­rśa­nā­t | ekasya YAṬ-IŚ 079,01pu­dga­la­dra­vya­sya tai­la­rū­pa­tāṃ pa­ri­tya­jya­ka­jja­la­rū­pa­tā­pā­sā­da­ya­taḥ YAṬ-IŚ 079,02pra­dī­pa­sa­ha­kā­ri­vi­śe­ṣa­va­śā­d rū­pā­di­nā­nvi­ta­sya­pra­tī­ti­si­ddha­syā­nya- YAṬ-IŚ 079,03thā vaktum a­śa­kteḥ­, tya­ktā­tya­ktā­tma­rū­pa­sya pū­rvā­pū­rve­ṇa­va­rtta­mā­na­sya YAṬ-IŚ 079,04kā­la­tra­ye 'pi vi­ṣa­ya­sya dra­vya­syo­pā­dā­na­tva­si­ddheḥ | ta­du­kta­m — YAṬ-IŚ 079,05tya­ktā­tya­ktā­tma­rū­paṃ ya­tpū­rvā­pū­rve­ṇa varttate | YAṬ-IŚ 079,06kā­la­tra­ye 'pi ta­ddra­vya­m u­pā­dā­na­m iti smṛtam || YAṬ-IŚ 079,07na caivaṃ bhū­ta­sa­mu­dā­yaḥ pūrvam a­ce­ta­nā­kā­raṃ pa­ri­tya­jya­ce­ta­nā- YAṬ-IŚ 079,08kāraṃ gṛhṇan dhā­ra­ṇe­re­ṇa dra­vo­ṣṇa­tā­la­kṣa­ṇe­na­bhū­ta­sva­bhā­ve­nā­nvi­taḥ YAṬ-IŚ 079,09saṃ­la­kṣya­te cai­ta­nya­sya dhā­ra­ṇā­di­sva­bhā­va­ra­hi­ta­sya­saṃ­ve­da­nā­t | YAṬ-IŚ 079,10na cā­tyaṃ­ta­vi­jā­tī­yaṃ kāryaṃ kurvāṇaḥ kaścid arthaḥ pra­ti­ya­te­pā­ra- YAṬ-IŚ 079,11dādiḥ pā­ra­dī­yaṃ kurvann api nā­tyaṃ­ta­vi­jā­tī­yaṃ ku­ru­te­rū­pā­di­tve­na YAṬ-IŚ 079,12sa­jā­tī­ya­tvā­t­, tarhi cai­ta­nya­m api nā­tyaṃ­ta­vi­jā­tī­yaṃ­bhū­ta­sa­mu- YAṬ-IŚ 079,13dāyaḥ kurute | tasya sa­ttvā­rtha­kri­yā­kā­ri­tvā­di­bhi­r dha­rmaiḥ­sa­jā­tī­ya- YAṬ-IŚ 079,14tvād iti cet, kim idānīṃ ja­lā­na­lā­dī­nāṃ pa­ra­spa­ra­m upādā- YAṬ-IŚ 079,15no­pā­de­ya­bhā­vo na bhavet tata eva teṣāṃ ta­ttvā­nta­ra­tvā­t | dhāraṇā- YAṬ-IŚ 079,16dya­sā­dhā­ra­ṇa­pa­ra­spa­ra­vi­la­kṣa­ṇa­tvā­n no­pā­dā­no­pā­de­ya­bhā­va i­ti­ce­t­, YAṬ-IŚ 079,17kim evaṃ bhū­ta­cai­ta­nya­yo­r a­sā­dhā­ra­ṇa­la­kṣa­ṇa­yoḥ­pa­ra­spa­ra­vi­la­kṣa­ṇa­yo- YAṬ-IŚ 079,18r u­pā­dā­no­pā­de­ya­bhā­vo '­bhya­nu­jñā­ya­te | dhā­ra­ṇā­di­la­kṣa­ṇaṃ hibhūta- YAṬ-IŚ 079,19ca­tu­ṣṭa­ya­m u­pa­la­bhya­te na caitanyaṃ tad a­pi­jñā­na­da­rśa­no­pa­yo­ga­la­kṣa­ṇa­m upa- YAṬ-IŚ 079,20lakṣyate na bhū­ta­ca­tu­ṣṭa­ya­m iti na­pa­ra­spa­ra­vi­la­kṣa­ṇa­la­kṣa­ṇa­tvaṃ YAṬ-IŚ 079,21bhū­ta­cai­ta­nya­yo­r asiddhaṃ tato no­pā­dā­no­pā­de­ya­bhā­vo yuktaḥ | sā- YAṬ-IŚ 079,22dhā­ra­ṇa­sa­ttvā­di­dha­rma­sā­dha­rmya­mā­trā­t tayor u­pā­dā­no­pā­de­ya­tve­'­ti­pra­saṃ- YAṬ-IŚ 080,01gasya du­rni­vā­ra­tvā­t | yadi punaḥ sa­ha­kā­ri­kā­ra­ṇaṃ­bhū­ta­sa­mu­da­ya- YAṬ-IŚ 080,02ś cai­ta­nyo­tpa­ttau pra­ti­pā­dya­te ta­do­pā­dā­na­kā­ra­ṇa­ma­nya­dvā­cyaṃ­, niru- YAṬ-IŚ 080,03pā­dā­na­sya ka­sya­ci­t kā­rya­syā­nu­pa­la­bdheḥ | śa­bda­vi­dyu­tpra­dī­pā­di- YAṬ-IŚ 080,04va­nni­ru­pā­dā­naṃ cai­ta­nya­m iti cet, na, tasyāpi svo­pā­dā­na­tva- YAṬ-IŚ 080,05siddheḥ | tathā hi svo­pā­dā­na­kā­ra­ṇa­pū­rva­kaḥ śa­bdā­diḥ­kā­rya­tvā- YAṬ-IŚ 080,06t pa­ṭā­di­va­t | kiṃ punas ta­syo­pā­dā­naṃ tā­lvā­di­sa­ha­kā­ri­vya­ti- YAṬ-IŚ 080,07riktaṃ dṛṣṭam iti cet, śa­bdā­di­pu­dga­vya­m iti brūmas tathā hi YAṬ-IŚ 080,08śabdādiḥ pu­dga­la­dra­vyo­pā­dā­na eva vā­hye­ndri­ya­pra­tya­kṣa­tvā­tgha­ṭa­va­t | YAṬ-IŚ 080,09sā­mā­nye­na vya­bhi­cā­ra iti cet, na, ta­syā­pi­mū­rtta­dra­vyā­dhā­ra­sya YAṬ-IŚ 080,10sa­dṛ­śa­pa­ri­ṇā­ma­la­kṣa­ṇa­sya vā­hye­ndri­ya­grā­hya­sya­pu­dga­la­dra­vyo­pā- YAṬ-IŚ 080,11dā­na­tva­si­ddheḥ | tathā sati sā­mā­nya­syā­ni­tya­tva­pra­saṃ­gaḥ iti YAṬ-IŚ 080,12cet, ka­thaṃ­ci­d i­ṣṭa­tvā­d adoṣa iti sarvathā nityasya sāmānya- YAṬ-IŚ 080,13sya sva­pra­tya­ya­he­tu­tva­vi­ro­dhā­t | dra­vye­ṇa­saṃ­gra­ha­na­ya­vi­ṣa­ye­ṇa sā- YAṬ-IŚ 080,14mā­nye­nā­ne­kāṃ­ta iti cet, na tasyāpy a­tī­ndri­ya­sya­vā­hye­ndi­ra­yā- YAṬ-IŚ 080,15pra­tya­kṣa­tvā­t tena vya­bhi­cā­rā­bhā­vā­t | yatra vā­hye­ndri­grā­hyaṃ YAṬ-IŚ 080,16pu­dga­la­skaṃ­dha­dra­vyaṃ vya­va­hā­ra­na­ya­si­ddhaṃ­ta­tsū­kṣma­pu­dga­lo­pā­dā­na­m eveti YAṬ-IŚ 080,17kathaṃ te­nā­ne­kāṃ­ta iti ca | tato nā­nu­pā­dā­naṃ śa­bdā­di­ka­m asti YAṬ-IŚ 080,18yatas ta­dva­tsa­ha­kā­ri­mā­trā­c cai­ta­nya­m a­nu­pā­dā­na­m u­tpa­dya­te­i­ti pra­pa­dye­ma­hi | YAṬ-IŚ 080,19na co­pā­dā­na­sa­ha­kā­ri­pa­kṣa­dva­ya­vya­ti­r ekeṇa kiṃcit kā­ra­ṇa­ma­sti yena YAṬ-IŚ 080,20bhū­ta­ca­tu­ṣṭa­yaṃ cai­ta­nya­sya ja­na­ka­m u­ra­rī­kri­ya­te | ta­taḥ­sva­bhā­va­ta eva YAṬ-IŚ 080,21cai­ta­nya­sya siddhir astu pṛ­thi­vyā­di­bhū­ta­vi­śe­ṣa­va­d i­ti­ta­ttvā­nta­ra- YAṬ-IŚ 080,22siddhis tām a­pa­nha­vā­nā­m a­tā­va­kā­nāṃ­da­rśa­na­mo­ho­da­yā­ku­li­ta­ce­ta­sāṃ YAṬ-IŚ 081,01jī­vi­kā­mā­tra­taṃ­trā­ṇāṃ vi­cā­ra­ya­tā­m api hā ! ka­ṣṭaṃ­pra­kṛ­ṣṭaḥ YAṬ-IŚ 081,02pātaḥ saṃ­sā­ra­sa­mu­drā­va­rtta­pa­ta­na­la­kṣa­ṇaḥ saṃjāta iti sū­ra­yaḥ­ka­ru- YAṬ-IŚ 081,03ṇā­vi­ṣa­ya­tvaṃ da­rśi­ta­va­ntaḥ | YAṬ-IŚ 081,04dīkṣāta eva muktir iti ma­nya­mā­nā­n maṃ­tri­ṇaḥ­pra­tyā­huḥ — YA 37asva­ccha­nda­vṛ­tte­rja­ga­taḥ svabhāvā-YA 37bd uccair a­nā­cā­ra­pa­the­ṣv a­do­ṣa­m | YA 37cnirghuṣya dī­kṣā­sa­ma­m u­kti­mā­nā-YA 37ds tva­ddṛ­ṣṭi­vā­hyā vata vi­bhra­maṃ­ti || 37 || YAṬ-IŚ 081,09hiṃ­sā­'­nṛ­ta­ste­yā­bra­hma­pa­ri­gra­hā uccair a­nā­cā­ra­pa­thāḥ YAṬ-IŚ 081,10paṃca ma­hā­pā­ta­kā­ni teṣv a­nu­ṣṭhī­ya­mā­ne­ṣv apy a­do­ṣaṃ­ni­rgho­ṣa­ya­nti ke- YAṬ-IŚ 081,11cit, sva­bhā­va­ta eva jagataḥ sva­ccha­nde­na vṛtter i­tyu­pa­pa­tti­m ā­ca­kṣa­te | YAṬ-IŚ 081,12tathā hi — jagato '­nā­cā­ra­pa­thā mahānto 'pi na do­ṣa­he­ta­vaḥ sva- YAṬ-IŚ 081,13bhāvato ya­the­ccha­va­rtta­mā­na­tvā­t pra­si­ddha­jī­va­nmu­kta­va­d i­ti­ni­rghu- YAṬ-IŚ 081,14ṣya dī­kṣā­sa­ma­kā­lāṃ muktiṃ manyante | dīkṣayā samā sa­ma­kā­lā YAṬ-IŚ 081,15dī­kṣā­sa­mā sā cāsau muktiś ca sā dī­kṣā­sa­ma­m uktis ta­syāṃ­mā­no­'- YAṬ-IŚ 081,16bhimāno yeṣāṃ te dī­kṣā­sa­ma­m u­kti­mā­nā iti pa­da­gha­ṭa­nā | te catva- YAṬ-IŚ 081,17ddṛ­ṣṭe­rbaṃ­dha­mo­kṣa­ta­tkā­ra­ṇā­ni­śca­ya­ni­baṃ­dha­na­syā­dvā­da­da­rśa­nā­tvā­hyāḥ YAṬ-IŚ 081,18sa­rva­thai­kāṃ­ta­vā­di­tvā­t vi­bhra­maṃ­ty eva kevalaṃ vata kaṣṭaṃ, punas ta­ttva­ni­śca­yaṃ YAṬ-IŚ 081,19nā­sā­da­ya­ntī­ty arthaḥ | dīkṣā hi maṃ­tra­vi­śe­ṣā­ro­pa­ṇa­m u­pa­sa­nna­ma­na­sī- YAṬ-IŚ 081,20ṣyate, sā ca yadi ya­ma­ni­ya­ma­sa­hi­tā tadā tva­dṛ­ṣṭi­r e­ve­ti­bha­ga- YAṬ-IŚ 081,21va­dda­rśa­nā­d avāhyā eva dī­kṣā­vā­di­na­s ta­thā­ta­ttva­vi­ni­śca­ya­prā­pteḥ | YAṬ-IŚ 082,01atha ya­ma­ni­ya­ma­ra­hi­tā dīkṣā ka­kṣī­kri­ya­te tadā na sā­do­ṣa­vi­pa­kṣa- YAṬ-IŚ 082,02bhū­tā­'­nā­cā­ra­pra­ti­pa­kṣa­bhū­tā vā yato '­nā­cā­ra­kṣa­ya­kā­ri­ṇī syāt, YAṬ-IŚ 082,03na cā­nā­cā­ra­kṣa­ya­kā­ra­ṇa­m a­nta­re­ṇa dī­kṣā­sa­ma­kā­la­m eva mu­kti­ryu­kti- YAṬ-IŚ 082,04m a­va­ta­ra­ty a­ti­pra­saṃ­gā­t | syān matir eṣā bhavatāṃ sa­ma­rthā­dī­kṣo­ccai­r a- YAṬ-IŚ 082,05nā­cā­ra­pa­tha­m atha na pa­ṭī­ya­sī na punar a­sa­ma­rthā ya­to­dī­kṣā­sa­ma­ye evā- YAṬ-IŚ 082,06'­nā­cā­ra­ni­rā­ka­ra­ṇa­m u­pa­sa­nn a­ja­nā­nā­m a­nu­ṣa­jya­ta iti sā'pi na YAṬ-IŚ 082,07śreyasī dīkṣāyāḥ sāmarthye 'pi ta­tsa­ma­kā­laṃ mu­ktya­na­va­lo- YAṬ-IŚ 082,08kanāt | tathā hi — sāmarthyaṃ dīkṣāyāḥ sva­bhā­va­bhū­ta­ma­rthā­nta­ra- YAṬ-IŚ 082,09bhūtaṃ vā ? sva­bhā­va­bhū­taṃ cet, kathaṃ ka­dā­ci­t kva­ci­tka­syā­ści- YAṬ-IŚ 082,10d eva syāt | dīkṣāto '­rthā­nta­ra­bhū­taṃ sā­ma­rthya­m iti cet YAṬ-IŚ 082,11tat kiṃ kā­la­vi­śe­ṣa­rū­paṃ de­śa­vi­śe­ṣa­rū­paṃ da­kṣi­ṇā­di­vi­śe­ṣa­rū­paṃ YAṬ-IŚ 082,12vā ? kā­la­vi­śe­ṣa­rū­paṃ cet, na, ti­thi­vā­ra­na­kṣa­tra­ve­lā­di­kā­la- YAṬ-IŚ 082,13vi­śe­ṣa­syā­vi­śe­ṣe 'pi ka­sya­ci­d dī­kṣā­sa­ma­kā­le mu­ktya­da­rśa­nā­t | YAṬ-IŚ 082,14kṣe­tra­vi­śe­ṣa­sā­ma­rthya­m iti cet, na­tī­rtha­snā­na­de­va­tā­la­ya­maṃ­ḍa- YAṬ-IŚ 082,15lā­di­vi­śe­ṣa­sā­mye 'pi ka­syā­ci­n mu­ktya­bhā­vā­t | da­kṣi­ṇā­di­vi- YAṬ-IŚ 082,16śe­ṣa­rū­paṃ sā­ma­rthya­m iti cet, na, gu­ru­da­kṣi­ṇā­yāṃ ya­tho­ktā­yāṃ YAṬ-IŚ 082,17satyām api vi­na­ya­pra­ṇa­ma­na­na­ma­skā­rā­tma­sa­ma­rpa­ṇa­sa­dbhā­ve 'pico- YAṬ-IŚ 082,18ccair a­nā­cā­ra­pa­tha­pra­vṛ­tti­da­rśa­nā­t | sakalā sā­ma­grī­śra­ddhā­vi­śe­ṣo- YAṬ-IŚ 082,19pa­gṛ­hī­ta­dra­vya­gu­ṇa­ka­rma­la­kṣa­ṇā ni­va­rtta­ka­dha­rma­vi­śe­ṣa­ja­ni­kā­dī­kṣā­yāḥ YAṬ-IŚ 082,20sā­ma­rthya­m iti cet, kaḥ punaḥ śra­ddhā­vi­śe­ṣo nāma ? he­ye­ji­hā­sā YAṬ-IŚ 082,21śa­śva­du­pā­de­ye co­pā­di­tsā śra­ddhā­vi­śe­ṣa iti cet, tarhi heyaṃ YAṬ-IŚ 082,22duḥkham a­nā­ra­taṃ ta­tkā­ra­ṇaṃ ca mi­thyā­da­rśa­naṃ rā­gā­di­do­ṣa­pa­śce­ti YAṬ-IŚ 083,01katham a­nā­cā­ra­pa­the­ṣv adoṣo ni­rghu­ṣya­te | śra­ddhā­vi­śe­ṣa­ś ca samyagda- YAṬ-IŚ 083,02rśanaṃ ta­da­nu­gṛ­hī­tā dīkṣā sa­mya­gjñā­na­pū­rvi­kā sa­mya­kcā­ri­trā­mi­ti YAṬ-IŚ 083,03sa­mya­gda­rśa­na­jñā­na­cā­ri­tra­tra­yā­d eva sā­tmī­bhā­va­m ā­pa­nnā­nmu­kti­r uktā YAṬ-IŚ 083,04syāt tathā ca tva­ddṛ­ṣṭi­r eva śreyasī | ta­dvā­hyā­s tu­vi­bhra­ma­nty eveti YAṬ-IŚ 083,05sūktam | YAṬ-IŚ 083,06athavā dīkṣāsaṃ yathā bhavaty evam a­mu­kti­mā­nā mīmāṃsa- YAṬ-IŚ 083,07kās tva­ddṛ­ṣṭi­vā­hyā vata kaṣṭaṃ vi­bhra­maṃ­ti ! kiṃ kṛ­tvā­u­ccai­r anā- YAṬ-IŚ 083,08cā­ra­pa­the­ṣv adoṣaṃ nirghuṣya — YAṬ-IŚ 083,09"na māṃ­sa­bha­kṣa­ṇe doṣo na madye na ca maithune | "YAṬ-IŚ 083,10iti va­ca­nā­t | kutaḥ ? ity u­pa­pa­tti­m ā­ca­kṣa­te — sva­cchaṃ­da­vṛ­tte­r ja- YAṬ-IŚ 083,11gataḥ sva­bhā­vā­d iti pra­vṛ­tti­r eva bhū­tā­nā­m iti va­ca­nā­t­, nakadā- YAṬ-IŚ 083,12cid a­nī­dṛ­śaṃ jagad ity a­bhyu­pa­ga­mā­c ca | kutas te­ṣāṃ­vi­bhra­ma iti cet, YAṬ-IŚ 083,13doṣe 'py a­do­ṣa­ni­rgho­ṣa­ṇā­t ve­da­vi­hi­te­ṣū­ccai­r a­nā­cā­ra­pa­the­ṣu­pa­śu­va­dhā- YAṬ-IŚ 083,14diṣv adoṣo ni­rghu­ṣya­te na punar ve­da­vā­hye­ṣu bra­hma­ha­tyā­di­ṣu­ta­tra doṣa- YAṬ-IŚ 083,15syaiva ni­rgho­ṣa­ṇā­t­, "­brā­hma­ṇo na hantavyaḥ surā na­pā­ta­vye­ti­" YAṬ-IŚ 083,16ni­ṣe­dha­va­ca­nā­t | sva­ccha­nda­vṛ­tte­r api jagataḥ sva­bhā­vā­dve­de­na śreyaḥ- YAṬ-IŚ 083,17pra­tya­vā­ya­sā­dha­na­pra­kā­śi­nā ni­ya­mi­ta­tvā­t­, ta­thā­ve­da­vi­hi­ta­dī­kṣā- YAṬ-IŚ 083,18yāś cā­pra­ti­kṣe­pā­t pā­khaṃ­ḍi­dī­kṣā­yā eva ni­ra­sa­nā­t | nā­mu­kti­mā­nāḥ YAṬ-IŚ 083,19śrotriyāḥ pa­ra­ma­bra­hma­pa­dā­vā­pti­la­kṣa­ṇa­sya­mo­kṣa­syā­naṃ­da­rū­pa­sya taiḥ YAṬ-IŚ 083,20svayam a­bhyu­pa­ga­mā­t | a­naṃ­ta­jñā­nā­di­rū­pā­yā eva mu­kte­rni­rā­ka­ra- YAṬ-IŚ 083,21ṇād iti kecit te 'pi sva­gṛ­ha­mā­nyā eva, ve­da­vi­hi­te­ṣv apy a- YAṬ-IŚ 083,22nā­cā­re­ṣu do­ṣā­bhā­va­sya vya­va­sthā­pa­yi­tu­m aśakteḥ | khā­ra­pa­ṭi­ka­śā- YAṬ-IŚ 084,01stra­vi­hi­te­ṣu sa­dha­na­ga­rbhi­ṇī­va­dhā­di­ṣu­do­ṣā­bhā­vā­nu­ṣaṃ­gā­t | khāra- YAṬ-IŚ 084,02pa­ṭi­kā­ga­ma­jñā­na­syā­py a­pra­mā­ṇa­tvā­n na ta­dvi­hi­te­ṣv a­nā­cā­re­ṣu­do­ṣā- YAṬ-IŚ 084,03bhā­va­pra­saṃ­ga iti cet, ve­da­jñā­na­sya kutaḥ prāmāṇyaṃ ye­na­ta­dvi- YAṬ-IŚ 084,04hiteṣu pa­śu­va­dhā­di­ṣu do­ṣā­bhā­vo vya­va­ti­ṣṭha­te | do­ṣa­va­rji­taiḥ YAṬ-IŚ 084,05kā­ra­ṇai­r ja­nya­mā­na­tvā­d iti cet, na svarūpe 'pi ve­da­jñā­na­sya­prā­mā- YAṬ-IŚ 084,06ṇya­pra­saṃ­gā­t­, do­ṣā­śra­ya­pu­ru­ṣe­ṇā­kṛ­ta­sya sva­rū­pa­vā­da­syā­pi­si­ddheḥ | YAṬ-IŚ 084,07ta­trā­pū­rvā­rtha­vi­jñā­naṃ niścitaṃ bā­dha­va­rji­ta­m | YAṬ-IŚ 084,08a­du­ṣṭa­kā­ra­ṇā­ra­bdhaṃ pramāṇaṃ lo­ka­sa­mma­ta­m || YAṬ-IŚ 084,09kā­rya­vā­da­va­t do­ṣa­va­rji­taiḥ kā­ra­ṇai­r ja­nya­mā­na­tvā­vi­śe­ṣā­t YAṬ-IŚ 084,10bā­dha­va­rji­ta­tvā­c co­da­nā­jñā­na­sya prā­mā­ṇya­m iti cet, nāsi- YAṬ-IŚ 084,11ddhatvād a­nā­cā­ra­vi­dhā­yi­na­ś co­da­nā­jñā­na­sya bā­dha­sa­dbhā­vā­t | tathā YAṬ-IŚ 084,12hi — pa­śu­ba­dhā­da­yaḥ pra­tya­vā­ya­he­ta­va eva pra­ma­tta­yo­gā­tprā­ṇā­ti­pā­tā- YAṬ-IŚ 084,13ditvāt kha­ra­pa­ṭā­ga­ma­vi­hi­ta­sa­dha­na­va­dhā­di­va­t | pra­ma­tta­yo­go­'­si­ddha YAṬ-IŚ 084,14iti cet na, kā­myā­nu­ṣṭhā­na­sya rā­gā­di­pra­mā­da­pū­rva­ka­sya­pra­ma­tta- YAṬ-IŚ 084,15yo­ga­ni­baṃ­dha­na­tvā­t | saty api rā­gā­di­pra­mā­da­yo­ge­pa­śu­va­dhā­di­ṣu YAṬ-IŚ 084,16pra­tya­vā­yā­saṃ­bha­ve sa­dha­na­va­dhā­di­ṣv api kutaḥ pra­tya­vā­yaḥ­saṃ­bhā­vya­te YAṬ-IŚ 084,17sarvathā vi­śe­ṣā­bhā­vā­t | pa­śu­va­dhā­dī­nāṃ­sva­rgā­di­śre­yaḥ­sā­dha­na- YAṬ-IŚ 084,18tvān na pra­tya­vā­ya­sā­dha­na­tva­m iti cet, na sa­dha­na­va­dhā­dī­nā­ma­pi dhanai- YAṬ-IŚ 084,19śva­ryā­di­śre­yaḥ­sā­dha­na­tvā­t pra­tya­vā­ya­he­tu­tvaṃ mā bhūt, tadātv a- YAṬ-IŚ 084,20sto­ka­śre­yaḥ­sā­dha­na­tve 'pi sa­dha­na­va­dhā­dī­nāṃ­pā­ra­tri­ka­bṛ­ha­tpra- YAṬ-IŚ 084,21tya­vā­ya­sā­dha­na­tva­m api vi­ru­ddha­m eveti cet ta­rhi­pa­śu­va­dhā­dī­nā­m api YAṬ-IŚ 084,22pa­śu­lā­bhā­rtha­lā­bhā­di­sva­lpa­śre­yaḥ­sā­dha­na­tve '­pi­pā­ra­tri­ka­bṛ­ha­tpra­tya- YAṬ-IŚ 085,01vā­ya­sā­dha­na­tvā­d eva sva­rgā­di­śre­yaḥ­sā­dha­na­tvaṃ mā bhū­dvi­ro­dhā­t | YAṬ-IŚ 085,02ṛ­tvi­gā­di­da­kṣi­ṇā­vi­śe­ṣā­d dī­nā­nā­tha­sa­ka­la­ja­nā­naṃ­di­dā­na­vi­śe- YAṬ-IŚ 085,03ṣāc ca śra­ddhā­pū­rva­ka­vra­ta­ni­ya­mā­bhi­saṃ­baṃ­dhā­c ca ya­ja­mā­na­sya­sva­rgā- YAṬ-IŚ 085,04di­śre­yaḥ­sā­dha­na­tvaṃ pa­śu­va­dhe 'pi na vi­ru­dhya­ta iti cet kimevaṃ YAṬ-IŚ 085,05pa­śu­va­dhā­di­nā­, da­kṣi­ṇā­di­bhya eva śre­yaḥ­saṃ­prā­pte­s ta­da­bhā­ve YAṬ-IŚ 085,06pra­tya­vā­ya­syai­va siddhes tasya śre­yaḥ­sā­dha­na­tvā­saṃ­bha­vā­t | kathaṃ YAṬ-IŚ 085,07cāyaṃ sa­dha­na­va­dha­kā­dī­nā­m api dā­nā­di­vi­dhā­yi­nāṃ dha­rmā­dya­bhi- YAṬ-IŚ 085,08saṃ­dhi­śra­ddhā­vi­śe­ṣa­śā­li­nāṃ svā­ga­ma­vi­hi­ta­mā­rgā­di­gā­mi­nāṃ sva- YAṬ-IŚ 085,09rgā­di­śre­yaḥ­prā­pti­pra­ti­ṣe­dha­sa­ma­rthaḥ | nanu ca­dha­rmā­bhi­saṃ­dhī­nāṃ YAṬ-IŚ 085,10sa­dha­na­va­dhā­di­r a­dha­rma­he­tu­r viruddha iti cet, pa­śu­va­dhā­di­stā­dṛ­k katha- YAṬ-IŚ 085,11m a­vi­ru­ddhaḥ ? tathā ve­da­vi­hi­ta­tvā­d iti ce­tkha­ra­pa­ṭa­śā­stra­vi­hi­ta- YAṬ-IŚ 085,12tvāt sa­dha­na­va­dhā­di­r api viruddho mā bhūt | dha­na­lo­bhā­di­ni­baṃ­dha­na- YAṬ-IŚ 085,13tvāt sa­dha­na­va­dhā­de­r dha­rmā­bhi­saṃ­dhi­vi­ro­dhe­sva­rgā­di­lo­bha­ni­mi­tta­ttvā- YAṬ-IŚ 085,14t pa­śu­va­dhā­de­r dha­rmā­bhi­saṃ­dhi­vi­ro­dho 'stu vi­śe­ṣā­bhā­vā­t | dṛ­ṣṭā­rtha­dha­na- YAṬ-IŚ 085,15lo­bhā­de­r a­dṛ­ṣṭā­rtha­sva­rgā­di­lo­bhā­dī­nāṃ ma­ha­ttvā­c ca­ta­nni­baṃ­dha­na­syai­va YAṬ-IŚ 085,16pa­śu­va­dhā­de­r dha­rma­vi­ro­dho ma­hā­ne­ve­ti ca yuktaṃ vaktuṃ | nanv anaṃta- YAṬ-IŚ 085,17ni­rvā­ṇa­su­kha­lo­bha­ni­baṃ­dha­na­sya sva­pa­ra­kā­ya­pa­ri­tā­pa­na­syā­pye­vaṃ dha- YAṬ-IŚ 085,18rma­vi­ro­dhaḥ kathaṃ ma­ha­tta­mo na syād iti cet na, yo­gi­nāṃ­ni­rvā- YAṬ-IŚ 085,19ṇa­su­kha­śra­ddhā­yā­m api lo­bhā­bhā­vā­d iti, brūmas te­ṣā­mā­tma­sva­rū­pa- YAṬ-IŚ 085,20pra­ti­baṃ­dhi­ka­rma­ma­la­vi­ga­mā­yai­va sa­mā­dhi­vi­śe­ṣa­pra­vṛ­tteḥ­kva­ci­l lobhamā- YAṬ-IŚ 085,21tre 'pi ni­rvā­ṇa­prā­pti­vi­ro­dhā­t | tad uktam — "mokṣe 'pi nayasya YAṬ-IŚ 085,22kāṃkṣā sa mokṣam a­dhi­ga­ccha­tī­ti­" | tarhi yā­jñi­kā­nā­m a­pi­pra­tya- YAṬ-IŚ 086,01vā­ya­ji­hā­sa­yā ni­tya­nai­mi­tti­ka­yo­r ve­da­vi­hi­ta­yoḥ­pra­vṛ­tte­r na sva- YAṬ-IŚ 086,02rgā­di­lo­bha­ni­baṃ­dha­na­tva­m iti cet, kim evaṃ khā­ra­pa­ṭi­kā­nāṃ­dau­rga­tya- YAṬ-IŚ 086,03ji­hā­sa­yā sa­dha­na­va­dhā­di­ṣu pra­vṛ­tti­rdha­na­lo­bha­ni­baṃ­dha­nā­'­bhi­dhī­ya­te ? YAṬ-IŚ 086,04dau­rga­tya­ji­hā­sai­va dha­na­lo­bha iti cet, pra­tya­vā­ya­ji­hā­sai­va YAṬ-IŚ 086,05sva­rgā­di­śre­yo­lo­bhaḥ kathaṃ na syāt | na caivaṃ yogināṃ YAṬ-IŚ 086,06saṃ­sā­ra­kā­ra­ṇa­kro­dha­lo­bhā­di­ni­rā­ci­kī­rṣai­va ni­śre­ya­so lobha YAṬ-IŚ 086,07iti vaktuṃ yuktaṃ vyā­ghā­tā­t­, mo­kṣā­rthi­nāṃ sa­rva­trā­pra­vṛ­tte­rna YAṬ-IŚ 086,08lo­bha­ni­baṃ­dha­nā pra­vṛ­tti­r iti viṣamo 'yam u­pa­nyā­saḥ | ta­taḥ­sū­kta- YAṬ-IŚ 086,09m ida pa­śu­va­dhā­di­ya­jña­vā­di­nāṃ ve­da­vā­kyā­nāṃ bā­dha­ka­ma­nu­mā­naṃ­, paśu- YAṬ-IŚ 086,10va­dhā­da­yaḥ pra­tya­vā­ya­he­ta­vaḥ pra­ma­tta­yo­gā­t­, prā­ṇā­ti­pā­tā­di­tvā­t YAṬ-IŚ 086,11sa­dha­na­va­dhā­di­va­d iti | cai­tyā­la­ya­ka­ra­ṇā­di­ṣu­nā­nā­prā­ṇi­ga­ṇa­prā- YAṬ-IŚ 086,12ṇā­ti­pā­tā­di­bhi­r a­ne­kāṃ­ta iti cet, na pra­ma­tta­yo­gā­d iti vaca- YAṬ-IŚ 086,13nāt, na ca cai­tyā­la­ya­ka­ra­ṇā­di­ṣu pra­ma­tta­yo­go 'sti samya- YAṬ-IŚ 086,14ktva­va­rdha­na­kri­yā­yāḥ sa­mī­hi­ta­tvā­t­, ta­trā­'­pi ni­dā­na­ka­ra­ṇe­pra­tya- YAṬ-IŚ 086,15vā­ya­he­tu­tva­syā­bhya­nu­jñā­nā­t pa­kṣā­nta­ra­va­rtti­tvā­n na tai­re­nai­kāṃ­ti­ka- YAṬ-IŚ 086,16to­dbhā­va­yi­tuṃ yuktā | tan na vā­dha­va­rji­ta­tve­nā­'­pi­co­da­nā­pra­mā­ṇaṃ YAṬ-IŚ 086,17bā­dha­ka­sya vya­va­sthi­teḥ khā­ra­pa­ṭi­ka­śā­stra­va­t a­pra­mā­ṇa­kaṃ YAṬ-IŚ 086,18coccair a­nā­cā­ra­pa­the­ṣv adoṣaṃ ni­rgho­ṣa­ya­ntaḥ kathaṃ na­vi­bhra­ma­yaṃ­ti YAṬ-IŚ 086,19mī­māṃ­sa­kāḥ | YAṬ-IŚ 086,20iti tva­ddṛ­ṣṭi­bā­hyā­nāṃ kaṣṭam a­ni­vā­ryaṃ tatas tama e­va­pra­rū­ḍhaṃ YAṬ-IŚ 086,21yā­jñi­kā­nāṃ sa­rva­ce­ṣṭi­ta­m iti sūrayo ni­ve­da­ya­nti — YA 38apra­vṛ­tti­ra­ktaiḥ śa­ma­tu­ṣṭi­ri­ktai-YA 38br upetya hiṃ­sā­'­bhyu­da­yā­ṅga­ni­ṣṭhā | YA 38cpra­vṛ­tti­taḥ śāṃtir api prarūḍhaṃYA 38dtamaḥ pareṣāṃ tava su­pra­bhā­ta­m || 38 || YAṬ-IŚ 087,04hiṃ­sā­nṛ­ta­ste­yā­bra­hma­pa­ri­gra­he­ṣu ni­ya­ma­m aṃ­ta­re­ṇa­pra­ka- YAṬ-IŚ 087,05rṣeṇa vṛttiḥ pra­vṛ­tti­s tatra raktā mī­māṃ­sa­kā­sta­thā­'­bhi­ni­ve­śā­t | YAṬ-IŚ 087,06tair upetya pravṛttiṃ svayaṃ pra­ti­pa­dya hiṃ­sā­bhyu­da­ya­ka­sya­sva­rgā­de­r aṃgaṃ- YAṬ-IŚ 087,07kāraṇaṃ niṣṭhā, kiṃ bhūtais taiḥ śa­ma­tu­ṣṭi­ri­ktai­r i­ti­he­tu­va­ca­naṃ tena śama- YAṬ-IŚ 087,08tu­ṣṭi­ri­kta­tvā­d ity arthaḥ, kro­dhā­di­śā­ntiḥ śamaḥ, tuṣṭiḥ, santoṣaḥ YAṬ-IŚ 087,09śamena tuṣṭiḥ śa­ma­tu­ṣṭi­s tayā riktair iti pratyeyaṃ | ta­de­ta­t prarūḍhaṃ YAṬ-IŚ 087,10vṛ­ha­tta­maṃ tamaḥ pareṣāṃ ya­jña­vā­di­nā­m a­jñā­na­tva­m ity arthaḥ, ta­thā­pra­vṛ- YAṬ-IŚ 087,11ttitaḥ śāntir api prarūḍhaṃ tamaḥ pareṣāṃ ta­syāḥ­śāṃ­ti­pra­ti­pa­kṣi- YAṬ-IŚ 087,12tvāt | pra­vṛ­tti­r hi rā­gā­dyu­dre­ka­sya kāraṇaṃ na pu­nā­rā­gā­di­śā- YAṬ-IŚ 087,13nter vyā­ghā­tā­t | YAṬ-IŚ 087,14syān mataṃ, teṣāṃ, pra­vṛ­tti­r dvedhā, rā­gā­di­he­tuḥ­śāṃ­ti­he­tu­ś ca | YAṬ-IŚ 087,15tatra yā ve­da­vā­kye­nā­vi­hi­tā sā rā­gā­dyu­da­ya­ni­mi­ttaṃ yathā brā- YAṬ-IŚ 087,16hma­ṇa­va­dha­su­rā­pā­nā­di | ve­da­vi­hi­tā tu śāṃ­ti­he­tu­r yathā ya­jñe­pa­śu- YAṬ-IŚ 087,17va­dhā­di­s tasyā a­dṛ­ṣṭā­rtha­tvā­tkro­dhā­dyu­da­ya­ni­baṃ­dha­na­tvā­bhā­vā­d iti | YAṬ-IŚ 087,18tad apy asat | ve­da­vi­hi­tā­yāḥ pra­vṛ­tteḥ­śāṃ­ti­he­tu­tva­ni­ya­mā­nu­pa­pa­tteḥ YAṬ-IŚ 087,19anyathā mā­ta­ra­m upaihi sva­sā­ra­m u­pai­hī­ti ve­da­vā­kya­vi­hi­tā­yā­mā­tṛ- YAṬ-IŚ 087,20sva­sṛ­ga­ma­na­la­kṣa­ṇā­yāḥ pravṛtteḥ śāṃ­ti­he­tu­tva­pra­saṃ­gā­t | ve­dā­vi­hi- YAṬ-IŚ 087,21tāyāś ca pravṛtteḥ sa­tpā­tra­dā­nā­di­la­kṣa­ṇā­yāḥ­śāṃ­ti­pra­ti­pa­kṣa­tvā- YAṬ-IŚ 088,01patteḥ | atha matam etat — pa­raṃ­pa­ra­yā pra­vṛ­tti­r a­pi­śāṃ­ti­he­tu­r u­pa­pa­dya­ta eva YAṬ-IŚ 088,02yathā de­va­tā­rā­dha­nā­di­pra­vṛ­tti­r iti | tad apy a­saṃ­bhā­vyaṃ­, ve­da­vi­hi- YAṬ-IŚ 088,03ta­hiṃ­sā­di­pra­vṛ­tteḥ­, pa­raṃ­pa­ra­yā śāṃ­ti­he­tu­tvā­nu­pa­pa­tteḥ | naca śāntya- YAṬ-IŚ 088,04rthinaḥ śāṃ­ti­pra­ti­kū­le­ṣu hiṃ­sā­di­ṣu va­rta­mā­nāḥ­pre­kṣā­pū­rva­kā­ri­ṇaḥ YAṬ-IŚ 088,05syur ma­dā­bhā­vā­ya ma­dya­pā­ne pra­va­rtta­mā­na­ja­na­va­t | sa­tpā­tra­dā­na­de­va­tā­rca- YAṬ-IŚ 088,06nādiṣu svayam a­na­bhi­saṃ­dhi­ta­sū­kṣma­prā­ṇi­va­dhā­di­pra­vṛ­tti­s tu­pa­raṃ­pa­ra­yā YAṬ-IŚ 088,07śāṃ­ti­he­tu­r u­pa­pa­dya­ta e­va­da­rśa­na­vi­śu­ddhi­pa­ri­gra­ha­pa­ri­tyā­ga­pra­dhā­na­ta­yā YAṬ-IŚ 088,08tasyāḥ sa­ma­va­sthi­ta­tvā­d anyathā ta­da­bhā­va­vi­ro­dhā­t | i­ti­sū­kta- YAṬ-IŚ 088,09m etat pra­vṛ­tti­taḥ śāṃtir iti vacanaṃ ma­hā­ta­mo­vi­jṛ­mbhi­taṃ­pa­re­ṣā- YAṬ-IŚ 088,10m iti tatas tavaiva mataṃ su­pra­bhā­taṃ­sa­ka­la­ta­mo­ni­ra­sa­na­pa­ṭī­ya­stvā- YAṬ-IŚ 088,11d iti siddham | YAṬ-IŚ 088,12sāmprataṃ ma­tā­nta­raṃ ni­rā­ci­kī­rṣa­vaḥ prāhuḥ — YA 39aśī­rṣo­pa­hā­rā­di­bhi­r ā­tma­duḥ­khai-YA 39br devān ki­lā­rā­dhya su­khā­bhi­gṛ­ddhāḥ | YA 39csiddhyanti do­ṣā­pa­ca­yā­na­pe­kṣāYA 39dyuktaṃ ca teṣāṃ tvam ṛṣir na yeṣām || 39 || YAṬ-IŚ 088,17śī­rṣo­pa­hā­raḥ sva­śi­ro­va­li­ś chā­gā­di­śi­ro­va­li­r vā | sa YAṬ-IŚ 088,18ādir yeṣāṃ gu­ggu­la­dhā­ra­ṇa­ma­ka­ra­bho­ja­na­bhṛ­gu­pa­ta­na­pra­kā­rā­ṇāṃ­te śī- YAṬ-IŚ 088,19rṣo­pa­hā­rā­da­ya­s tair ā­tma­duḥ­khai­r jī­va­duḥ­kha­ni­mi­ttai­r de­vā­nya­kṣa­ma­he­śva­rā­dī- YAṬ-IŚ 088,20n ārādhya sidhyanti do­ṣā­pa­ca­yā­na­pe­kṣā do­ṣā­pa­ca­ya­ma­na­pe­kṣa­mā­ṇāḥ YAṬ-IŚ 088,21su­khā­bhi­gṛ­ddhāḥ kā­ma­su­khā­di­lo­lu­pāḥ kileti sūrayaḥ pramā- YAṬ-IŚ 089,01ṇā­nu­pa­pa­nna­tve­na ruciṃ pra­kā­śa­ya­nti | keṣāṃ pu­na­ri­daṃ yuktam ity abhi- YAṬ-IŚ 089,02dhīyate — "yuktaṃ ca teṣāṃ tvam ṛṣir na ye­ṣā­m­" iti | yeṣāṃ natva- YAṬ-IŚ 089,03m ṛṣir gurur vī­ta­do­ṣaḥ sa­rva­jña­svā­mī na bhavasi teṣām e­va­mi­thyā­dṛ­śāṃ YAṬ-IŚ 089,04yuktaṃ u­pa­pa­nna­m e­vai­ta­t prarūḍhaṃ tamo na punar yeṣāṃ tvaṃguruḥ śuddhi- YAṬ-IŚ 089,05śaktyoḥ parāṃ kāṣṭhām a­dhi­ti­ṣṭha­nn a­bhi­ma­to 'si te­ṣāṃ­sa­bhya­gdṛ­ṣṭī- YAṬ-IŚ 089,06nāṃ hiṃ­sā­di­vi­ra­ti­ce­ta­sāṃ da­yā­da­m a­tyā­ga­sa­mā­dhi­ni­ṣṭhaṃ­tva­dī­yaṃ ma- YAṬ-IŚ 089,07tam a­dvī­tī­yaṃ pra­ti­pa­dya­mā­nā­nāṃ­na­ya­pra­mā­ṇa­vi­ni­ści­ta­pa­ra­mā­rtha­ya­thā­va- YAṬ-IŚ 089,08tā­ri­jī­vā­di­ta­ttvā­rtha­pra­ti­pa­tti­ku­śa­la­ma­na­sāṃ pra­mā­da­to­'­śa­kti­to vā | YAṬ-IŚ 089,09kvacit pra­vṛ­tti­m ā­ca­ra­tā­m api te­ṣāṃ­ta­trā­bhi­ni­ve­śa­pā­śā­na­va­kā­śā­t | YAṬ-IŚ 089,10tad itthaṃ sa­maṃ­ta­do­ṣaṃ matam a­nya­dī­yaṃ saṃ­kṣe­pa­to da­rśi­ta­m | vistara- YAṬ-IŚ 089,11to de­vā­ga­me tasya sa­ma­nta­bha­dra­svā­mi­bhiḥ pra­ti­pā­da­nā­t­"­bhā­vai­kā- YAṬ-IŚ 089,12nte pa­dā­rthā­nā­" mi­tyā­di­nā | tata eva tvadīyaṃ ma­ta­ma­dvi­tī­ya­m iti YAṬ-IŚ 089,13ca sa­mā­sa­to vya­va­sthi­taṃ | vyāsato de­vā­ga­me eva tasya ta- YAṬ-IŚ 089,14thā vya­va­sthā­pi­ta­tvā­t­, "­ka­tha­ñci­t te sa­de­ve­ṣṭaṃ ka­thaṃ­ci­da­sa­d eva YAṬ-IŚ 089,15tad" i­tyā­di­nā tathaiva svā­mi­bhi­r a­bhi­dhā­nā­t | YAṬ-IŚ 089,16stotre yu­ktya­nu­śā­sa­ne ji­na­pa­te­r vīrasya niḥ­śe­ṣa­taḥYAṬ-IŚ 089,17saṃ­prā­pta­sya vi­śu­ddhi­śa­kti­pa­da­vīṃ kāṣṭhāṃ pa­rā­mā­śri­tā­m | YAṬ-IŚ 089,18nirṇītaṃ matam a­dvi­tī­ya­m amalaṃ saṃ­kṣe­pa­to '­pā­kṛ­taṃYAṬ-IŚ 089,19tad vāhyaṃ vitathaṃ mataṃ ca sakalaṃ sa­ddhī­dha­nai­r bu­dhya­tā­m || YAṬ-IŚ 089,20iti yu­ktya­nu­śā­sa­ne pa­ra­me­ṣṭhi­sto­tre prathamaḥ prastāvaḥ | YAṬ-IŚ 090,01atha bhe­dā­bhe­dā­tma­kaṃ sā­mā­nya­vi­śe­ṣā­tma­ka­ma­rtha­ta­ttvaṃ madīyaṃ YAṬ-IŚ 090,02matam a­dvi­tī­yaṃ na­ya­pra­mā­ṇa­pra­kṛ­tāṃ­ja­sā­rtha­tvā­d astu nā­ma­ke­va­laṃ sāmā- YAṬ-IŚ 090,03nyaniṣṭhāḥ viśeṣāḥ syur vi­śe­ṣa­ni­ṣṭhaṃ vā sāmānyaṃ syā­du­bha­yaṃ vā YAṬ-IŚ 090,04pa­ra­spa­ra­ni­ṣṭha­m iti bha­ga­va­tpa­rya­nu­yo­ge sūrayaḥ prāhuḥ — YAṬ-IŚ 090,05"­sā­mā­nya­ni­ṣṭhā vividhā vi­śe­ṣāḥ­" iti sāmānyaṃ YAṬ-IŚ 090,06dvi­vi­dha­m ū­rdhva­tā­sā­mā­nyaṃ ti­rya­ksā­mā­nyaṃ ceti | ta­tro­rdhva­tā­sā­mā­nyaṃ YAṬ-IŚ 090,07kra­ma­bhā­vi­ṣu pa­ryā­ye­ṣv e­ka­tvā­nva­ya­pra­tya­grā­hyaṃ dravyaṃ | ti­rya­ksā­mā­nyaṃ YAṬ-IŚ 090,08nā­nā­dra­vye­ṣu pa­ryā­ye­ṣu ca sā­dṛ­śya­pra­tya­ya­grā­hyaṃ­sa­dṛ­śa­pa­ri­ṇā­ma­rū­paṃ | YAṬ-IŚ 090,09tatra sāmānye niṣṭhā pa­ri­sa­mā­pti­r yeṣāṃ te sā­mā­nya­ni­ṣṭhāḥ | ke te ? YAṬ-IŚ 090,10viśeṣāḥ paryāyāḥ | kiṃ prakārāḥ ? vividhāḥ kecit kra­ma­bhu­vaḥ YAṬ-IŚ 090,11kecit sa­ha­bhu­va e­ka­dra­vya­vṛ­tta­yaḥ | tatra kra­ma­bhu­vaḥ­pa­ri­spaṃ­da­rū­pā YAṬ-IŚ 090,12u­tkṣe­pa­ṇā­da­yaḥ­, a­pa­ri­spaṃ­dā­tma­kāḥ sā­dhā­ra­ṇāḥ sā­dhā­ra­ṇā­sā­dhā- YAṬ-IŚ 090,13raṇāś ca a­sā­dhā­ra­ṇā­ś ceti trividhāḥ | sā­dhā­ra­ṇa­dha­rmāḥ­sa­ttva­pra­me- YAṬ-IŚ 090,14ya­tvā­da­yaḥ­, sā­dhā­ra­ṇā­sā­dhā­ra­ṇāḥ dra­vya­tva­jī­va­tvā­da­yaḥ­, asādhā- YAṬ-IŚ 090,15raṇāḥ pra­ti­dra­vyaṃ pra­bhi­dya­mā­nāḥ pra­ti­ni­ya­tā a­rtha­pa­ryā­yā­i­ti YAṬ-IŚ 090,16vi­vi­dha­pra­kā­rā viśeṣā e­ka­dra­vya­ni­ṣṭha­tvā­dū­rdhva­tā­sā­mā­nya­ni­ṣṭhā- YAṬ-IŚ 090,17s ta­dvya­ti­re­ke­ṇā­saṃ­bhā­vya­mā­na­tvā­t | nanv evaṃ vi­dhaṃ­vi­śe­ṣa­ni­ṣṭhaṃ sā- YAṬ-IŚ 090,18mānyaṃ kasmān na syād iti cet, na, ka­sya­ci­d vi­śe­ṣa­syā­pā­ye­'­pi YAṬ-IŚ 090,19sā­mā­nya­sya vi­śe­ṣā­nta­re­ṣū­pa­la­bdheḥ­sa­rva­vi­śe­ṣa­ni­ṣṭha­tva­vi­ro­dhā­t | YAṬ-IŚ 090,20ka­ti­pa­ya­vi­śe­ṣa­ni­ṣṭha­tve tu sā­mā­nya­sya ta­da­nya­vi­śe­ṣā­ṇāṃ niḥ- YAṬ-IŚ 090,21sā­mā­nya­tva­pra­saṃ­gā­t | vi­na­ṣṭā­nu­tpa­nna­vi­śe­ṣa­ni­ṣṭha­tve­sā­mā­nya­sya vi- YAṬ-IŚ 090,22nā­śā­nu­tpā­da­pra­saṃ­go vyāhataḥ pra­sa­jye­ta | vi­śe­ṣā­ṇāṃ vi­nā­śe­'­pi YAṬ-IŚ 091,01sā­mā­nya­syā­vi­nā­śe­nā­ga­ta­tve 'pi va­rtta­mā­na­tve ca­vi­ru­ddha­dha­rmā­dhyā- YAṬ-IŚ 091,02sāt bhe­da­pra­saṃ­gā­n na vi­śe­ṣa­ni­ṣṭha­tvaṃ sā­mā­nya­sya­pra­sa­jye­tā­ti­pra- YAṬ-IŚ 091,03saṃgāt | vi­śe­ṣe­ṣu vya­kti­rū­pe­ṣu dra­vya­gu­ṇa­ka­rma­su sā­mā­nya­sya­sa­ma- YAṬ-IŚ 091,04vāyād vi­śe­ṣa­ni­ṣṭhaṃ sā­mā­nya­m iti cet na, ta­sya­ti­rya­ksā­mā­nya­rū­pa- YAṬ-IŚ 091,05tvāt, na caitad api vi­śe­ṣa­ni­ṣṭhaṃ dra­vya­tva­sya­sa­ka­la­dra­vya­vya­kti­ni­ṣṭha­tve YAṬ-IŚ 091,06kā­rya­dra­vya­vya­kti­vi­nā­śa­pra­saṃ­gā­tka­ti­pa­ya­dra­vya­vya­kti­ni­ṣṭha­tve dravya- YAṬ-IŚ 091,07vya­ktyaṃ­ta­rā­ṇāṃ niḥ­sā­mā­nya­tva­pra­saṃ­ga­sya ta­da­va­stha­tvā­t | nitya- YAṬ-IŚ 091,08sa­rva­ga­ta­tvā­t sā­mā­nya­syā­ya­ma­do­ṣa iti cet, na, sa­rva­vya­ktī­nāṃ YAṬ-IŚ 091,09ni­tya­tva­pra­saṃ­gā­t tatra ni­tya­sā­mā­nya­sya ni­ṣṭha­nā­t | ya­di­pu­na- YAṬ-IŚ 091,10r vyāpakaṃ sāmānyaṃ vyāpyās tu vya­kta­ya­s ta­to­vyā­pyā- YAṬ-IŚ 091,11bhāve 'pi vyā­pa­ka­sya sa­dbhā­vā­vi­ro­dhā­t saty api nitye sāmānye YAṬ-IŚ 091,12vya­ktī­nā­m a­bhā­vā­vi­ro­dhā­n na ni­tya­tā­pa­tti­r iti matam tadā YAṬ-IŚ 091,13sā­mā­nya­ni­ṣṭhā eva viśeṣāḥ syur a­va­sthi­te sāmānye vi­śe­ṣā­ṇā­mu- YAṬ-IŚ 091,14tpādād vi­nā­śā­c ceti siddhāḥ sā­mā­nya­ni­ṣṭhā vividhā vi­śe­ṣāḥ­, YAṬ-IŚ 091,15na pu­na­rvi­śe­ṣa­ni­ṣṭhaṃ sāmānyaṃ | etena pa­ra­spa­ra­ni­ṣṭha­mu­bha­ya­m ity api YAṬ-IŚ 091,16pakṣaḥ pra­ti­kṣi­ptaḥ | YAṬ-IŚ 091,17yadi sā­mā­nya­ni­ṣṭhā vi­śe­ṣā­s tadā padaṃ kiṃ viśeṣaṃ nayate YAṬ-IŚ 091,18sāmānyaṃ vā tad ubhayaṃ vā­'­nu­bha­yaṃ veti śaṃ­kā­yā­m i­da­ma­bhi­dhī­ya­te YAṬ-IŚ 091,19sūribhiḥ — "padaṃ vi­śe­ṣā­nta­ra­pa­kṣa­pā­ti­" viśeṣaṃ nayata iti YAṬ-IŚ 091,20viśeṣo dra­vya­gu­ṇa­ka­rma­bhe­dā­t trividhaḥ | tatra dna­vye­pra­va­rtta­mā­naṃ YAṬ-IŚ 091,21padaṃ dra­vya­dvā­re­ṇa vi­śe­ṣāṃ­ta­raṃ guṇaṃ karma vā svī­ka­ro­tī­ti­vi­śe- YAṬ-IŚ 091,22ṣā­nta­ra­pa­kṣa­pā­ti­, pa­kṣa­pā­to hi svīkāraḥ pa­ri­gra­haḥ so­'­syā­stī­ti YAṬ-IŚ 092,01pa­kṣa­pā­ti vi­śe­ṣāṃ­ta­re pa­kṣa­pā­ti vi­śe­ṣā­nta­ra­pa­kṣa­pā­ti | yathā daṃḍī- YAṬ-IŚ 092,02tipadaṃ saṃ­yo­gi­dra­vya­dvā­re­ṇa dravye de­va­da­ttā­dau­pra­va­rta­mā­naṃ guṇam api YAṬ-IŚ 092,03daṃ­ḍa­pu­ru­ṣa­saṃ­yo­ga­la­kṣa­ṇaṃ pa­ri­gṛ­hṇā­ti­, karma ca daṃ­ḍa­ga­taṃ­pu­ru­ṣa­ga­taṃ ca YAṬ-IŚ 092,04pa­ri­spa­nda­la­kṣa­ṇaṃ vi­śe­ṣā­nta­raṃ svī­ka­ro­tī­ti | ta­da­svī­kā­ra­ṇe­daṃ- YAṬ-IŚ 092,05ḍī­ti­pa­da­sya dravye pra­vṛ­tti­vi­ro­dhā­t | tathā vi­ṣā­ṇī­ti pa­daṃ­sa­ma­vā- YAṬ-IŚ 092,06yi­dra­vya­vi­ṣa­yaṃ sa­ma­vā­yi­vi­ṣā­ṇi­dvā­re­ṇa­, ga­vā­di­sa­ma­vā­yi­ni­pra­va- YAṬ-IŚ 092,07rta­mā­na­tvā­t | tatra ca vi­ṣā­ṇi­dra­vye pra­va­rtta­mā­naṃ­ta­dgu­ṇa­ma­pi viśe- YAṬ-IŚ 092,08ṣāṃtaraṃ dha­va­lā­di gṛhṇāty eva, kriyāṃ ca vi­śe­ṣāṃ­ta­raṃ­ga­vā­di­ga­taṃ YAṬ-IŚ 092,09vi­ṣā­ṇa­ga­taṃ vā svī­kā­ro­ty eveti vi­śe­ṣāṃ­ta­ra­pa­kṣa­pā­tī­ty ucyate | YAṬ-IŚ 092,10tathā śukla iti padaṃ, gu­ṇa­dvā­re­ṇa dravye pra­va­rtta­mā­naṃ­gu­ṇa­vi­ṣa­ya­tāṃ YAṬ-IŚ 092,11svī­ku­rva­t ta­da­nva­ya­dra­vyaṃ vi­śe­ṣāṃ­ta­raṃ pa­ri­gṛ­hṇā­tī­ti­vi­śe­ṣā­nta­ra­pa­kṣa- YAṬ-IŚ 092,12pāti | tatā ca­ra­tī­ti padaṃ kri­yā­dvā­re­ṇa dra­vye­pra­va­rtta­mā­naṃ kri- YAṬ-IŚ 092,13yā­vi­ṣa­ya­tāṃ pra­ti­pa­dya­mā­na­m api vi­śe­ṣāṃ­ta­raṃ­ta­dā­dhā­ra­dra­vyaṃ tadekā- YAṬ-IŚ 092,14rtha­sa­ma­vā­yi karma ca svī­ka­ro­tī­ti vi­śe­ṣāṃ­ta­ra­pa­kṣa­pā­ti­si­ddhaṃ­, YAṬ-IŚ 092,15viśeṣaṃ nayata iti dravyaṃ guṇaṃ karma ca nayate prā­pa­ya­tī­tya­rthaḥ | YAṬ-IŚ 092,16ca­tu­rvi­dhaṃ hi padaṃ nā­mā­khyā­ta­ni­pā­to­pa­sa­rga­bhe­dā­t keci- YAṬ-IŚ 092,17d a­maṃ­sa­ta | ka­rma­pra­va­ca­nī­yaṃ ca padam i­ti­pa­caṃvidham anye | tatra nāma YAṬ-IŚ 092,18padaṃ kiṃcid dra­vya­ma­bhi­dha­tte guṇaṃ vā, ta­dva­nni­pā­ta­pa­daṃ | ākhyā- YAṬ-IŚ 092,19tapadaṃ tu kriyam a­bhi­da­dhā­ti tathā co­pa­sa­rga­pa­daṃ ta­sya­kri­yo- YAṬ-IŚ 092,20dyo­ta­ka­tvā­t | ka­rma­pra­va­ca­nī­ya­pa­daṃ tu pā­ri­bhā­ṣi­kaṃ ka­rme­ti­saṃ- YAṬ-IŚ 092,21pra­ti­pa­dya­te | tad evaṃ su­pti­ṅa­nta­vi­ka­lpā­d vi­vi­dha­m a­pi­pa­daṃ cā­tu­rvi­dhyaṃ YAṬ-IŚ 092,22pāṃ­ca­vi­dhyaṃ vā sa­mā­ska­nda­dvi­śe­ṣāṃ­ta­ra­vṛ­tti­sa­dvi­śe­ṣaṃ na­ya­te­sa­mā­na- YAṬ-IŚ 093,01bhāvaṃ sa­mā­na­tva­m iti | na­ya­te­r dvi­ka­rma­ka­tvā­da­bhi­sa­baṃ­dhaḥ ka­rtta­vya­s tad a- YAṬ-IŚ 093,02nena pra­dhā­na­bhā­ve­na dra­vyā­di­vya­kti­rū­paṃ viśeṣaṃ gu­ṇī­bhū­taṃ­sā­mā­nyaṃ YAṬ-IŚ 093,03padaṃ pra­ti­pā­da­ya­tī­ty a­bhi­hi­ta­m | a­nya­tpa­daṃ jā­ti­vi­ṣa­yaṃ­sa­mā­na­bhā­vaṃ YAṬ-IŚ 093,04sāmānyaṃ viśeṣaṃ nayate yathā gaur iti pa­daṃ­go­tva­jā­ti­dvā­re­ṇa YAṬ-IŚ 093,05dravye pra­va­rtta­mā­naṃ jā­ti­pa­daṃ svā­śra­ya­bhū­ta­dra­vya­vi­śe­ṣa­ma­pi sāmānya- YAṬ-IŚ 093,06rūpaṃ prā­pa­ya­ti tathā gu­ṇa­tva­jā­ti­pa­daṃ gu­ṇa­tva­jā­ti­dvā­re­ṇa­gu­ṇe YAṬ-IŚ 093,07va­rtta­mā­naṃ guṇam api svāśrayaṃ viśeṣaṃ jā­ti­rū­pa­tāṃ nayate | tathā YAṬ-IŚ 093,08ka­rma­tva­jā­ti­pa­daṃ ka­rma­tva­jā­ti­dvā­re­ṇa karmaṇi pra­va­rta­mā­naṃ­ka­rmā­pi YAṬ-IŚ 093,09svā­dhi­ka­ra­ṇaṃ viśeṣaṃ sa­mā­na­bhā­vaṃ nayate | kuta ity u­cya­te­, "a- YAṬ-IŚ 093,10nta­rvi­śe­ṣā­nta­ra­vṛ­tti­taḥ­" iti a­nta­rga­taṃ vi­śe­ṣāṃ­ta­ra­m a­sye­tyaṃ­ta­rvi- YAṬ-IŚ 093,11śe­ṣā­nta­raḥ sa­mā­na­bhā­vaḥ sa­mā­na­pa­ri­ṇā­ma­s tatra vṛ­tteḥ­pra­va­rtta­nā- YAṬ-IŚ 093,12t pa­da­sye­ty a­rtha­va­śā­d vi­bha­kti­pa­ri­ṇā­maḥ | tad e­te­na­pra­dhā­na­bhū­ta­sā­mā- YAṬ-IŚ 093,13nyaṃ gu­ṇī­bhū­taṃ viśeṣaṃ padaṃ pra­kā­śa­ya­tī­ti ni­ga­di­taṃ | ta­to­ni­rvi- YAṬ-IŚ 093,14śeṣam eva pada na nayate sāmānyaṃ ni­ra­pe­kṣaṃ ta­syā­saṃ­bhā­vā­tkha­ra- YAṬ-IŚ 093,15vi­ṣā­ṇa­va­d iti na vya­kti­vā­de padārthaḥ sa­ga­ccha­te ta­tra­ta­syā­sa- YAṬ-IŚ 093,16tya­tva­pra­saṃ­gā­t | nā'pi sāmānyaṃ kevalaṃ vi­śe­ṣa­ni­ra­pe­kṣaṃ­pa­daṃ YAṬ-IŚ 093,17pra­kā­śa­ya­ti ta­syā­'­py a­saṃ­bha­vā­t kū­rma­ro­gā­di­va­d iti | na­jā­ti­r vā YAṬ-IŚ 093,18vyaktir vā'sya padārthaḥ sa­ma­va­ti­ṣṭha­te tasyāpi ta­nmā­tre­pra­va­rtta­mā­na- YAṬ-IŚ 093,19syā­sa­tya­tā­pa­tteḥ | na ca pa­ra­spa­rā­ni­ra­pe­kṣa­m u­bha­yaṃ­pa­dā­rtha­s tasyā- YAṬ-IŚ 093,20py a­pra­tī­ya­mā­na­tvā­t vaṃ­dhyā­pu­trā­di­va­t | ta­tra­pra­va­rtta­mā­na­sya pada- YAṬ-IŚ 093,21syā­ya­thā­rtha­tva­pra­sa­kteḥ | na cāpy a­nu­bha­yaṃ padam ā­ve­da­ya­ti­ta­syā­py anya- YAṬ-IŚ 093,22thā vṛ­tti­mā­tra­syā­va­stu­bhū­ta­sya pra­ti­pā­da­ne pa­dā­tpra­vṛ­tti­vi­ro­dhā­t | YAṬ-IŚ 094,01jā­tya­nta­raṃ tu sā­mā­nya­vi­śe­ṣā­tma­kaṃ va­stu­pra­dhā­na­gu­ṇa­bhā­ve­na padaṃ YAṬ-IŚ 094,02pra­kā­śa­ya­t ya­thā­rtha­tāṃ nā­ti­krā­ma­ti pra­ti­pa­ttuḥ­pra­vṛ­tti­prā­pti­gha­ṭa­nā­t YAṬ-IŚ 094,03pra­tya­kṣā­di­pra­mā­ṇā­d iveti de­vā­ga­ma­pa­dya­vā­rti­kā­laṃ­kā­re­ni­rū­pi- YAṬ-IŚ 094,04ta­prā­ya­m | tadyathā — YA 40asā­mā­nya­ni­ṣṭhā vividhā viśeṣāḥYA 40bpadaṃ vi­śe­ṣāṃ­ta­ra­pa­kṣa­pā­ti | YA 40ca­nta­rvi­śe­ṣā­nta­ra­vṛ­tti­to 'nya-YA 40dt sa­mā­na­bhā­vaṃ nayate vi­śe­ṣa­m || 40 || YAṬ-IŚ 094,09iti vṛttaṃ khaṃḍaśo vyā­khyā­ta­m | YAṬ-IŚ 094,10athavā padaṃ kiṃcid viśeṣaṃ saṃ­ke­ta­kā­la­va­rti­naṃ­sa­mā­na­bhā­vaṃ YAṬ-IŚ 094,11nayate kuto yasmād vi­śe­ṣā­nta­ra­pa­kṣa­pā­ti­, saṃ­ke­ta­kā­la­va­rti­no­vi- YAṬ-IŚ 094,12śeṣād a­vya­va­hā­ra­kā­la­va­rti­vi­śe­ṣo 'nyo vi­śe­ṣāṃ­ta­raṃ­ta­tpa­kṣa­pā­ti- YAṬ-IŚ 094,13tvād ity arthaḥ | a­nya­tpa­daṃ sa­mā­na­bhā­va­m api viśeṣaṃ na­ya­te­ka­smā- YAṬ-IŚ 094,14d a­nta­rvi­śe­ṣā­nta­ra­vṛ­tti­taḥ­, vi­śe­ṣā­nta­rā­ṇā­m a­ntaḥ­a­nta­rvi­śe­ṣā- YAṬ-IŚ 094,15ntaraṃ | aṃ­taḥ­śa­bda­sya pū­rva­ni­pā­to "­a­nta­rā­de­ṣṭha­ṇ­" i­ti­jñā­pa­kā- YAṬ-IŚ 094,16d a­nta­rmu­hū­rtta­va­t | a­nta­rvi­śe­ṣā­nta­re vṛ­tti­ra­nta­rvi­śe­ṣā­nta­ra­vṛ­tti­s tato YAṬ-IŚ 094,17vi­śe­ṣā­nta­rā­ṇāṃ saṃ­ke­ta­sa­ma­ya­va­rtti­sā­mā­nya­vi­śe­ṣa­ṇa­vi­śe­ṣe­bhyo­'- YAṬ-IŚ 094,18nyeṣāṃ vi­śe­ṣā­ṇā­m a­nta­rvṛ­tti­ttvā­d vi­śe­ṣā­nta­rā­dva­hi­rbhā­vā­d ity arthaḥ | YAṬ-IŚ 094,19kutaḥ ? punaḥ kiṃcit padaṃ viśeṣe dravyādau pra­va­rtta­mā­naṃ­taṃ viśeṣaṃ YAṬ-IŚ 094,20sā­mā­nya­rū­pa­tāṃ nayate parantu sāmānye pra­va­rtta­mā­naṃ­dra­vya­tvā­dau YAṬ-IŚ 094,21sā­mā­nya­m api vi­śe­ṣa­rū­pa­tāṃ prā­pa­ya­tī­ti cet, yataḥ sāmānya- YAṬ-IŚ 095,01niṣṭhā vividhā viśeṣā ity u­pa­pa­tti­r a­bhi­hi­tā ya­smā­tsā­mā­nye YAṬ-IŚ 095,02niṣṭhā vi­śe­ṣā­ṇāṃ tasmāt padaṃ viśeṣaṃ sā­mā­nya­rū­pa­tāṃ na­ya­te­ya- YAṬ-IŚ 095,03smāc ca sā­mā­nya­m api padaṃ viśeṣaṃ nayata ity arthaḥ | YAṬ-IŚ 095,04kiṃ punas tatpadaṃ va­hi­rbhū­taṃ va­rṇā­tma­ka­ma­nta­rbhū­taṃ vā cidātma- YAṬ-IŚ 095,05kim iti śaṃkāyāṃ padasya vi­śe­ṣa­ṇa­m antar iti | te­nai­vaṃ­vyā­khyā- YAṬ-IŚ 095,06yate — yad a­ntaḥ­pa­daṃ jñā­nā­tma­kaṃ tad anyad e­va­va­rṇā­tma­ka­pa­dā­t viśe- YAṬ-IŚ 095,07ṣāṃ­ta­ra­vṛ­tti­to vi­śe­ṣā­nta­ra­pa­kṣa­pā­ti sa­dvi­śe­ṣaṃ sa­mā­na­bhā­vaṃ­na­ya­te YAṬ-IŚ 095,08na punar va­rṇa­sa­mū­ha­la­kṣa­ṇaṃ va­rṇā­nā­m u­tpa­nnā­pa­va­rgi­tvā­tsa­mū­hā­nu­pa­pa­tteḥ YAṬ-IŚ 095,09pa­da­syai­vā­saṃ­bha­vā­t | va­rṇa­ni­tya­tā­yā­m api ta­da­bhi­vya­kte­ra­ni­tya­tvā­d a- YAṬ-IŚ 095,10bhi­vya­kta­va­rṇa­sa­mū­hā­tma­kaṃ padaṃ na saṃ­bhā­va­yi­tuṃ śakyaṃ, gaur iti pade YAṬ-IŚ 095,11ga­kā­rā­bhi­vya­kti­kā­le ta­da­va­ya­va­bhū­ta­yo­r au­kā­ra­vi­sa­rga­yo­ra­bhi­vya- YAṬ-IŚ 095,12ktya­bhā­vā­t ta­da­bhi­vya­kti­kā­le ca ga­kā­rā­bhi­vya­kte­r vi­nā­śā­t | na YAṬ-IŚ 095,13cā­bhi­vya­ktā­n a­bhi­vya­kta­va­rṇā­nāṃ samūhaḥ saṃ­bha­va­ti | ya­di­pu­naḥ krame- YAṬ-IŚ 095,14ṇo­tpa­nnā­nā­m a­bhi­vya­ktā­nāṃ vā buddhau vi­pa­ri­va­rta­mā­nā­nāṃ­kra­ma­vi­śe- YAṬ-IŚ 095,15ṣātmakaḥ samūhaḥ padam ity a­bhi­dhī­ya­te ta­dā­'­pye­ka­va­rṇa­bu­ddhi­kā­le YAṬ-IŚ 095,16va­rṇā­nta­ra­bu­ddhe­r a­nu­tpa­tte­r u­tta­ra­va­rṇa­bu­ddhe­r u­tpa­tti­kā­le­ca pū­rva­va­rṇa­bu­ddheḥ YAṬ-IŚ 095,17pra­dhvaṃ­sā­nne­ka­bu­ddhau varṇānāṃ nā­nā­tma­nāṃ vi­pa­ri­va­rtta­naṃ­saṃ­bha­va­ti | na YAṬ-IŚ 095,18caikā buddhir nā­nā­kraṃ­ma­va­rttyai­ka­va­rṇa­kā­la­vyā­pi­nī­saṃ­bha­va­ti tasyāḥ YAṬ-IŚ 095,19kā­lā­nta­ra­sthā­yi­tvā­saṃ­bha­vā­t | bu­ddhi­ja­ni­ta­saṃ­skā­raḥ­kā­lā­nta­ra- YAṬ-IŚ 095,20sthāyīti cet, na, nā­nā­va­rṇa­vi­jñā­na­ja­ni­ta­saṃ­skā­rā­ṇāṃ krama- YAṬ-IŚ 095,21bhuvāṃ va­rṇa­sma­ra­ṇa­ja­na­ya­tā­m a­sa­tka­lpa­tvā­t­, ja­na­ya­tāṃ tu na­yu­ga­pa­t YAṬ-IŚ 095,22smaraṇaṃ saṃ­bha­va­ti­, kramato va­rṇa­sma­ra­ṇa­saṃ­bha­ve '­pi­nai­ka­va­rṇa­sma­ra­ṇa­kā- YAṬ-IŚ 096,01le va­rṇā­nta­ra­sma­ra­ṇa­m asti vi­ro­dhā­t ku­taḥ­sma­rya­mā­ṇā­nā­m api YAṬ-IŚ 096,02varṇānāṃ sa­mū­haḥ­, tata eva pa­da­spho­ṭaḥ­pa­dā­rtha­pra­ti­pa­tti­ni­mi­ttaṃ­, YAṬ-IŚ 096,03varṇānāṃ pra­tye­ka­m a­rtha­pra­ti­pa­tti­ni­mi­tta­tve­va­rṇā­nta­ra­vai­ya­rthya­pra­saṃ­gā­t sa- YAṬ-IŚ 096,04mū­ha­syā­saṃ­bha­vā­t ta­dbu­ddhi­sma­ra­ṇa­sa­mū­ha­va­d ity apare | te­ṣā­ma­pi pada- YAṬ-IŚ 096,05sphoṭo nityo niraṃśaḥ sa­rva­ga­to 'mūrtaḥ kim a­na­bhi­vya­kta­e­vā­rtha­pra­ti- YAṬ-IŚ 096,06pa­tti­he­tu­r a­bhi­vya­kto vā ? pra­tha­ma­pa­kṣe­va­rṇo­ccā­ra­ṇā­na­rtha­kyaṃ sarva- YAṬ-IŚ 096,07dā sarvatra sa­rva­thā­'­pra­ti­ha­tā­rtha­pra­ti­pa­ttiḥ pra­sa­jye­ta ? ka­dā­ci­t kva- YAṬ-IŚ 096,08cit ka­thaṃ­ci­d a­saṃ­bha­vā­bhā­vā­t | dvi­tī­ya­pa­kṣe tu pa­da­spho­ṭo­'­bhi­vya- YAṬ-IŚ 096,09jyamānaḥ pratyekaṃ va­rṇe­nā­bhi­vya­jya­te va­rṇa­sa­mū­he­na vā ? yadi pratyekaṃ YAṬ-IŚ 096,10va­rṇe­nā­bhi­vya­jya­te ta­dai­ka­va­rṇe­na sa­rvā­tma­nāṃ­ta­syā­bhi­vya­kta­tvā­t YAṬ-IŚ 096,11sarvatra sarvathā va­rṇā­nta­ro­ccā­ra­ṇa­vai­ya­rthyaṃ ka­thaṃ­vi­ni­vā­rye­ta ? | YAṬ-IŚ 096,12pa­dā­rthā­nta­ra­pra­ti­pa­tti­vya­va­cche­dā­rtha­tvā­dva­rṇā­nta­ro­ccā­ra­ṇa­sya na vai- YAṬ-IŚ 096,13yarthyam iti cet na, va­rṇā­nta­ro­ccā­ra­ṇā­d a­pi­pa­dā­rthā­nta­ra­pra­ti- YAṬ-IŚ 096,14patter e­vā­nu­ṣaṃ­gā­t­, yathā hi gaur iti pa­da­syā­rtho­ga­kā­ro­ccā­ra­ṇā- YAṬ-IŚ 096,15t pra­tī­ye­ta ta­thau­kā­ro­ccā­ra­ṇa­dau­śa­na­sa iti pa­da­syā­rthaḥ­pra­ti­pa­dye­tā- YAṬ-IŚ 096,16dyena ga­kā­re­ṇa gaur iti pa­da­sye­va pra­tha­ma­mau­kā­re­ṇau­śa­na­sai­ti YAṬ-IŚ 096,17padasya spho­ṭa­syā­bhi­vya­kteḥ | tathā ca gaur iti padād e­va­gau­r au- YAṬ-IŚ 096,18śanasa iti vā­kyā­rtha­pra­ti­pa­ttiḥ pra­sa­jye­ta­, saṃśayo vā syāt | YAṬ-IŚ 096,19kim e­ka­pa­da­spho­ṭā­bhi­vya­kta­ye­, ga­kā­rā­dya­ne­ka­va­rṇo­ccā­ra­ṇaṃ­pa­dāṃ- YAṬ-IŚ 096,20ta­ra­spho­ṭa­vya­va­cche­de­na­, kiṃ­vā­'­ne­ka­pa­da­spho­ṭā­bhi­vya­kta­ye­ga­kā- YAṬ-IŚ 096,21rā­dya­ne­ka­va­rṇo­ccā­ra­ṇa­m iti tato nai­ke­nai­va va­rṇe­na­pa­da­spho­ṭa­sya sa- YAṬ-IŚ 096,22rvā­tma­nā­'­bhi­vya­kti­r ghaṭate | nā'py e­ka­de­śe­na­sāṃ­śa­tva­pra­saṃ­gā­t­, YAṬ-IŚ 097,01sāṃśasya ca svāṃśebhyo '­na­rthā­nta­ra­tve­nā­nā­tva­pra­saṃ­go nānā- YAṬ-IŚ 097,02va­ya­ve­bhyo­na­rthā­nta­ra­syai­ka­tva­vi­ro­dhā­t | e­ka­smā­da­na­rthā­nta­ra­bhū­tā­nāṃ YAṬ-IŚ 097,03nā­nā­va­ya­vā­nāṃ nā­nā­tva­vi­ro­dha­va­t | svāṃśebhyo '­rthā­nta­ra­tve YAṬ-IŚ 097,04ta­syā­na­bhi­vya­kti­pra­sa­kti­s tato bhi­nnā­nā­m e­vāṃ­śā­nāṃ­nā­nā­va­rṇai­r a- YAṬ-IŚ 097,05bhi­vya­kti­tvā­t | yadi pu­na­rnā­nā­va­rṇā­bhi­vya­ktaiḥ­pa­ṭa­spho­ṭa­syāṃ- YAṬ-IŚ 097,06śair a­bhi­vya­kti­r a­bhi­dhī­ya­te­ta­dai­ka­va­rṇā­bhi­vya­kta­pa­da­spho­ṭā­va­ya­ve­na YAṬ-IŚ 097,07sa­rvā­tma­nā pa­da­spho­ṭa­syā­bhi­vya­ktau­va­rṇā­nta­rā­bhi­vya­kta­ta­da­va­ya­va- YAṬ-IŚ 097,08vai­ya­rthya­m ā­sa­jye­ta­, ta­syai­ka­de­śe­nā­'­bhi­vya­ktau­nā­nā­va­ya­va­tva­m a­va­ya­vā- YAṬ-IŚ 097,09ntarair iti, tebhyo '­pi­ta­syā­na­rthā­nta­ra­tvā­rthā­nta­ra­tva­vi­ka­lpa­yo­s tad e- YAṬ-IŚ 097,10va dū­ṣa­ṇa­m a­na­va­sthā ca du­rni­vā­rā syāt | yadi va­rṇa­sa­mū­he­na­pa­da- YAṬ-IŚ 097,11sphoṭo '­bhi­vya­jya­ta iti mataṃ, tadāpi kṣa­ṇa­pra­dhvaṃ­si­nāṃ­va­rṇā­nāṃ YAṬ-IŚ 097,12kathaṃ samūhaḥ siddhyet yo '­bhi­vyaṃ­ja­kaḥ syāt, ni­tyā­nā­m api YAṬ-IŚ 097,13va­rṇā­nā­m a­na­bhi­vya­ktā­nāṃ samūho na vyaṃ­ja­kaḥ­sa­rva­dā­bhi­vya­kti- YAṬ-IŚ 097,14pra­saṃ­gā­t | a­bhi­vya­ktā­nāṃ tu samūho na saṃ­bha­va­ty e­va­ta­de­ka­va­rṇā­bhi- YAṬ-IŚ 097,15vya­kti­sa­ma­ye va­rṇā­nta­rā­bhi­vya­ktya­yo­gā­t­, vya­ktā­vya­ktā­tma­kā­nāṃ YAṬ-IŚ 097,16tu varṇānāṃ samūho na pa­da­spho­ṭa­syā­bhi­vyaṃ­ja­kaḥ syāt tadu- YAṬ-IŚ 097,17bha­ya­do­ṣā­nu­ṣaṃ­gā­t | YAṬ-IŚ 097,18syān mataṃ, pū­rva­pū­rva­va­rṇa­śra­va­ṇa­jñā­nā­hi­ta­saṃ­skā­ra­syā­tma­no­'- YAṬ-IŚ 097,19ntya­va­rṇa­śra­va­ṇa­jñā­nā­naṃ­ta­raṃ pa­da­spho­ṭa­syā­bhi­vya­kteḥ­pa­dā­rtha­pra­ti­pa­tti- YAṬ-IŚ 097,20r iti | tad apy asat | tathaiva pa­dā­rtha­pra­ti­pa­tti­si­ddheḥ­spho­ṭa­pa­ri­ka­lpa- YAṬ-IŚ 097,21nā­na­rtha­kyā­t | ci­dā­tma­vya­ti­r ekeṇa ta­ttvāṃ­ta­ra­sya­spho­ṭa­syā­rtha­pra­kā- YAṬ-IŚ 097,22śa­na­sā­ma­rthyā­nu­pa­pa­tteḥ | sa eva cidātmā vi­śi­ṣṭa­śa­ktiḥ spho- YAṬ-IŚ 098,01ṭo 'stu "­spho­ṭa­ti pra­ka­ṭī­bha­va­tya­rtho 'sminn i­ti­spho­ṭa­" ś ci­dā­tmā­, YAṬ-IŚ 098,02pa­dā­rtha­jñā­nā­va­ra­ṇa­vī­ryā­nta­rā­ya­kṣa­yo­pa­śa­ma­vi­śi­ṣṭaḥ­pa­da­spho­ṭo­, vā- YAṬ-IŚ 098,03kyā­rtha­jñā­nā­va­ra­ṇa­vī­ryā­nta­rā­ya­kṣa­yo­pa­śa­ma­vi­śi­ṣṭo vā­kya­spho­ṭai­ti YAṬ-IŚ 098,04pra­ka­ra­ṇā­hni­kā­dhyā­ya­śā­stra­ma­hā­śā­strā­di­raṃ­ga­pra­vi­ṣṭāṃ­ga­vā­hya­vi­ka­lpaḥ YAṬ-IŚ 098,05sphoṭaḥ prasiddho bha­va­ti­, bhā­va­śru­ta­jñā­na­pa­ri­ṇa­ta­syā­tma­na­sta­thā­bhi- YAṬ-IŚ 098,06dhā­nā­vi­ro­dhā­t | na hi ni­ra­ti­śa­ya­ni­tyai­kā­nta­sva­bhā­vo '­ya­mā­tmā YAṬ-IŚ 098,07nā­nā­rtha­gra­ha­ṇa­pa­ri­ṇā­ma­vi­ro­dhā­nni­ra­nva­ya­vi­na­śva­ra­kṣa­ṇi­ka­ci­tta­va­t YAṬ-IŚ 098,08kra­ma­yau­ga­pa­dya­vi­ro­dhā­t | nā­pi­sā­ti­śa­ya­ni­tyai­kā­nta­sva­bhā­vo­tya- YAṬ-IŚ 098,09ntā­rthā­nta­ra­bhū­tai­r a­ti­śa­yaiḥ saṃ­baṃ­dhā­nu­pa­pa­tteḥ | jñā­nā­di­pa­ri­ṇā­mā­nā­m ā- YAṬ-IŚ 098,10tmani sa­ma­vā­ya­saṃ­baṃ­dha iti cet na, ta­sya­ka­thaṃ­ci­ttā­dā­tmya­vya­ti­r eke- YAṬ-IŚ 098,11ṇa pa­dā­rthā­nta­ra­syā­saṃ­bha­vā­t | pa­ri­ṇā­mi­n astu pra­mā­ṇa­ba­lā­de­va sthita- YAṬ-IŚ 098,12syātmano nā­nā­rtha­gra­ha­ṇa­pa­ri­ṇā­mo­pa­pa­tte­r a­ntaḥ­sva­rū­paṃ pa­daṃ­ci­dā­tma- YAṬ-IŚ 098,13kam iti vya­va­ti­ṣṭha­te | tasmin sati va­ktuḥ­kra­ma­vi­śe­ṣa­vi­śi­ṣṭa­va­rṇa- YAṬ-IŚ 098,14sa­mū­ha­la­kṣa­ṇaṃ vāhyaṃ padaṃ śro­tra­jñā­na­vi­ṣa­ya­bhā­va­mā­pa­dya­mā­na­m a­nu­ma­nyā- YAṬ-IŚ 098,15mahe ta­syai­va­śro­tri­ja­na­pa­dā­rtha­jñā­na­ja­na­na­ni­baṃ­dha­na­tva­ni­rṇa­yā­t | tata- YAṬ-IŚ 098,16s tad eva viśeṣaṃ sa­mā­na­bhā­vaṃ na­ya­te­vi­śe­ṣāṃ­ta­ra­pa­kṣa­pā­ti­tvā­t sā- YAṬ-IŚ 098,17mānyaṃ ca viśeṣaṃ nayate vi­śe­ṣā­nta­ra­vṛ­tteḥ svayaṃ sā­mā­nya­ni­ṣṭha­vi- YAṬ-IŚ 098,18vi­dha­vi­śe­ṣa­vi­ṣa­yī­ka­ra­ṇa­sa­ma­rtha­tvā­t | YAṬ-IŚ 098,19e­te­nāṃ­ta­raṃ­gaṃ vākyaṃ pra­ka­ra­ṇa­mā­nhi­ka­m adhyāyaḥ śāstrādi YAṬ-IŚ 098,20bhā­va­śru­ta­vi­śe­ṣaṃ vividhaṃ sa­mā­na­bhā­vaṃ na­ya­te­, sāmānyaṃ vā­nai­ka­pra­kā­raṃ YAṬ-IŚ 098,21viśeṣaṃ nayata iti pra­ti­pa­tta­vya­m | YAṬ-IŚ 099,01a­thā­'­sti jīva ity a­trā­'­sty eva jīva i­tya­va­dhā­rya­te vā YAṬ-IŚ 099,02na veti pra­tha­ma­ka­lpa­nā­yāṃ dū­ṣa­ṇa­m ā­ve­da­yaṃ­ti sūrayaḥ — YA 41ayad eva kā­ro­pa­hi­taṃ padaṃ ta-YA 41bd a­svā­rtha­taḥ svārtham a­va­cchi­na­tti | YA 41cpa­ryā­ya­sā­mā­nya­vi­śe­ṣa­sa­rvaṃ­, YA 41dpa­dā­rtha­hā­ni­ś ca vi­ro­dhi­va­t syāt || 41 || YAṬ-IŚ 099,07eva kā­re­ṇā­va­dhā­ra­ṇā­rthe­na ni­pā­te­no­pa­hi­taṃ viśiṣṭaṃ YAṬ-IŚ 099,08yat padaṃ tat svārtham a­svā­rthā­d vya­va­cchi­na­tti yathā ta­thā­svā­rtha­pa- YAṬ-IŚ 099,09ryāyān vya­va­cchi­na­tty eva | tadyathā — jīva eveti pa­da­sya­jī­va­tvaṃ YAṬ-IŚ 099,10svārthas ta­dvi­ro­dhī cāsvārthaḥ syād a­jī­va­tvaṃ tac ca­ya­thai­va jīvatvaṃ YAṬ-IŚ 099,11vya­va­cchi­na­tti tathā jī­va­pa­ryā­yā­n api su­ra­va­jñā­nā­dī­n vyava- YAṬ-IŚ 099,12cchinatty e­vā­nya­thā su­khā­di­pa­do­pa­nyā­sa­vai­ya­rthyā­tjī­va­pa­de­nai­va YAṬ-IŚ 099,13teṣāṃ vi­ṣa­yī­kṛ­ta­tvā­t­, tathā cāhaṃ sukhīty ā­di­pra­yo­go na YAṬ-IŚ 099,14bhavet | sā­mā­nya­m api dra­vya­tva­ce­ta­na­tvā­di sa­rvaṃ­vya­va­cchiṃ­dyā­t YAṬ-IŚ 099,15anyathā dra­vya­ma­haṃ cetano 'ham iti prayogo vi­ru­dhya­te­jī­va­pa­de- YAṬ-IŚ 099,16naiva dra­vya­tvā­de­r a­bhi­dhā­nā­t | tathā vi­śe­ṣā­n a­pya­rtha­pa­ryā­yā­n a­naṃ­tā­na- YAṬ-IŚ 099,17bhi­dhā­nā­vi­ṣa­yā­n vya­va­cchiṃ­dyā­d a­nya­thā­ta­dvi­ṣa­yī­ka­ra­ṇa­pra­saṃ­gā­t | YAṬ-IŚ 099,18tathā ca pa­ryā­yā­ṇāṃ kra­ma­bhu­vāṃ dharmāṇāṃ sā­mā­nyā­nāṃ ca­sa­ha­bhu­vāṃ YAṬ-IŚ 099,19vi­śe­ṣā­ṇāṃ cā­na­bhi­dhe­yā­nāṃ vya­va­cche­de pa­dā­rtha­sya­jī­va­pa­dā­bhi­dhe- YAṬ-IŚ 099,20yasya jī­va­tva­syā­'­pi hāniḥ syāt ta­dvi­ro­dhya­jī­va­tva­va­t te­ṣā­ma­bhā­ve YAṬ-IŚ 099,21py a­jī­va­tva­va­t teṣām abhāve ta­da­saṃ­bha­vā­t | pra­ti­yo­gi­na­m e­vā­jī­va­pa­daṃ YAṬ-IŚ 100,01vya­va­cchi­na­tti na punar a­pra­ti­yo­gi­na­sta­tpa­ryā­ya­sā­mā­nya vi­śe­ṣā­n YAṬ-IŚ 100,02teṣām a­pra­stu­ta­tvā­d iti cet, nai­vaṃ­syā­dvā­dā­nu­pra­ve­śa­pra­saṃ­gā­t | YAṬ-IŚ 100,03tarhi dvi­tī­ya­ka­lpa­nā­s tu sarvaṃ padam a­ne­va­kā­ra­m i­ti­va­daṃ­taṃ pratyāhuḥ — YA 42aa­nu­kta­tu­lyaṃ yad a­ne­va­kā­raṃYA 42bvyā­vṛ­ttya­bhā­vā­n ni­ya­ma­dva­ye 'pi | YA 42cpa­ryā­ya­bhā­ve '­nya­ta­rā­pra­yo­ga-YA 42ds tat sarvam a­nya­cyu­ta­m ā­tma­hī­na­m || 42 || YAṬ-IŚ 100,08asti jīva ity a­trā­stī­ti yat padam a­ne­va­kā­raṃ tada- YAṬ-IŚ 100,09nu­kta­tu­lyaṃ nā­sti­tva­vya­va­cche­dā­bhā­vā­nnā­sti­tva­syā­pra­ti­pā­da­nā­t | YAṬ-IŚ 100,10tathā jīva iti padam a­ne­va­kā­ra­m a­jī­va­tva­syā­pi te­nā­ka­tha­nā­t | niya- YAṬ-IŚ 100,11madvaye 'pi vyā­vṛ­ttya­bhā­vā­t | asty eveti pū­rvā­va­dhā­ra­ṇaṃ­, jīva eve- YAṬ-IŚ 100,12ty u­tta­rā­va­dhā­ra­ṇaṃ ni­ya­ma­dva­yaṃ | tasminn iṣṭhe '­pye­va­kā­rā­bhā­ve vyāvṛ- YAṬ-IŚ 100,13ttya­bhā­vā­t pra­ti­pa­kṣa­ni­vṛ­ttya­saṃ­bha­vā­d ity arthaḥ | ta­thā­cā­sti­nā­sti- YAṬ-IŚ 100,14pa­da­yo­r jī­vā­jī­va­pa­da­yo­ś ca pa­ryā­ya­bhā­vaḥ syā­ddha­ṭa­ku­ṭa­śa­bda­va­t astī- YAṬ-IŚ 100,15ti padena nā­sti­tva­syā­pi pra­ti­pā­da­nā­n nāstīti pa­de­na­cā­sti­tva- YAṬ-IŚ 100,16syāpi pra­ti­pā­da­nā­t | tathā jī­va­pa­de­nā­jī­vā­rtha­syā­pi va­ca­nā­t­, a- YAṬ-IŚ 100,17jī­va­pa­de­nā­pi jī­vā­rtha­syā­pī­ti­, pa­ryā­ya­bhā­ve ca­pa­ra­spa­ra­pra­ti­yo­gi­pa- YAṬ-IŚ 100,18dayor api sa­ka­la­ja­na­syā­nya­ta­rā­pra­yo­gaḥ syāt gha­ṭa­ku­ṭa­pa­da­va­de­va­, tada- YAṬ-IŚ 100,19nya­ta­rā­pra­yo­ge ca sarvam a­bhi­dhe­yaṃ va­stu­jā­ta­m a­nye­na­pra­ti­yo­gi­nā cyutaṃ YAṬ-IŚ 100,20tyaktaṃ syād astitvaṃ nā­sti­tva­ra­hi­taṃ bhaved i­ti­sa­ttā­dvai­ta­m ā­pa­dye­ta | YAṬ-IŚ 100,21nā­sti­tvā­bhā­ve ca sa­ttā­dvai­ta­m ā­tma­hī­naṃ pra­sa­jye­ta­, pa­ra­rū­pā­po­ha­nā- YAṬ-IŚ 101,01bhāve sva­rū­po­pā­dā­nā­nu­pa­pa­tteḥ ku­ṭa­syā­ku­ṭā­po­ha­nā­bhā­ve­svā­tmo­pā- YAṬ-IŚ 101,02dā­nā­saṃ­bha­vā­t | nā­sti­tva­sya cā­sti­tva­cyu­tau śū­nya­vā­dā­nu­ṣaṃ­gaḥ | YAṬ-IŚ 101,03na cābhāvo bhāvam a­nta­re­ṇa saṃ­bha­va­tī­ti śūnyam apy ā­tma­hī­na­me­va syāt, YAṬ-IŚ 101,04śūnyasya sva­rū­pe­ṇā­'­py abhāve pa­ra­rū­pā­po­ha­nā­saṃ­bha­vā­t paṭasya YAṬ-IŚ 101,05sva­rū­po­pā­dā­nā­bhā­ve śa­śva­da­pa­ṭa­rū­pā­po­ha­nā­saṃ­bha­vā­t­, sva­pa­ra­rū­po­pā- YAṬ-IŚ 101,06dā­nā­po­ha­na­vya­va­sthā­pā­dya­tvā­d vastuno va­stu­tva­sya | nanv e­vaṃ­va­stu­no '- YAṬ-IŚ 101,07py avastupo­ha­ne­na bha­vi­ta­vyaṃ va­stu­tvo­pā­dā­na­va­t ta­thā­cā­va­stu kiṃ- YAṬ-IŚ 101,08cid a­bhyu­pa­ga­nta­vya­m iti cet, na vastuna e­va­pa­ra­dra­vya­kṣe­tra­kā­la- YAṬ-IŚ 101,09bhā­va­ca­tu­ṣṭa­yā­pe­kṣā­yā­m a­va­stu­tva­si­ddheḥ­sa­ka­la­sva­rū­pa­śū­nya­syā­va­stu- YAṬ-IŚ 101,10no 'py a­saṃ­bha­vā­t | YAṬ-IŚ 101,11tathā coktam — YAṬ-IŚ 101,12vasv e­vā­va­stu­tāṃ yāti pra­kri­yā­yā vi­pa­rya­yā­d iti YAṬ-IŚ 101,13tato na kiṃcid va­stu­pra­ti­pa­kṣa­bhū­tā­va­stu­va­rji­ta­m ā­tmā­naṃ­la­bha­te yataḥ YAṬ-IŚ 101,14sarvam a­nya­cyu­ta­m ā­tma­hī­naṃ bhavet | su­dū­ra­m apy a­nu­sṛ­tya­ka­sya­ci­d iṣṭasya YAṬ-IŚ 101,15ta­ttva­syā­tma­hī­na­tva­m a­na­bhyu­pa­ga­ccha­tā­nya­hī­na­tvaṃ­nā­nu­ma­nta­vyaṃ | tad a- YAṬ-IŚ 101,16py a­na­nu­ma­nya­mā­ne­na nā­nya­ta­rā­pra­yo­go '­nu­ma­nta­vyaḥ­, taṃ­cā­na­nu­ga- YAṬ-IŚ 101,17cchatā na pa­ryā­ya­bhā­vaḥ pra­tye­ya­s tam a­pra­tī­ya­tā ni­ya­ma­dva­ye­'­pi vyāvṛtya- YAṬ-IŚ 101,18bhāvo nā­bhya­nu­jñā­ta­vyaḥ | tam apy a­na­bhya­nu­jā­na­tā­nā­ne­va­kā­raṃ pada- YAṬ-IŚ 101,19m aṃ­gī­ka­rtta­vya­m iti sarvaṃ padam e­va­kā­ro­pa­hi­ta­m e­va­va­kta­vyaṃ tatra cokto YAṬ-IŚ 101,20doṣaḥ | nanv e­va­kā­ra­pra­yo­gā­bhā­ve 'pi pra­ti­pa­ttu­ra­rtha­pra­ka­ra­ṇa­liṃ­ga­śa- YAṬ-IŚ 101,21bdāṃ­ta­ra­sa­nni­dhi­sā­ma­rthyā­t sā­mā­nya­vā­ci­nā­m api viśeṣe sthitirbha- YAṬ-IŚ 101,22vi­ṣya­tī­ti tathaiva vya­va­hā­ra­sya pravṛtteḥ | YAṬ-IŚ 102,01ta­du­kta­m — YAṬ-IŚ 102,02arthaḥ pra­ka­ra­ṇaṃ liṃgaṃ śa­bda­syā­nya­sya sannidhiḥ | YAṬ-IŚ 102,03sā­mā­nya­vā­ci­śa­bdā­nāṃ viśeṣe sthi­ti­he­ta­vaḥ || iti || YAṬ-IŚ 102,04tad apy a­nā­lo­ci­tā­bhi­dhā­naṃ | a­rtha­pra­ka­ra­ṇā­di­bhi­r a­pi­ya­dy evakā- YAṬ-IŚ 102,05rārthe viśeṣe sthitiḥ kri­ya­te­ta­dai­va­kā­ro­pa­hi­ta­pa­da­pra­yo­ga­pa­kṣa­bhā- YAṬ-IŚ 102,06vi­dū­ṣa­ṇa­ga­ṇaḥ pa­ri­ha­rtu­m aśakyaḥ | atha tato 'nyatra vi­śe­ṣe­sthi- YAṬ-IŚ 102,07ti­he­ta­vo '­rtha­pra­ka­ra­ṇā­da­ya­s ta­dā­'­ne­va­kā­ra­pa­da­pra­yo­ga e­va­sa­ma­rthi­taḥ YAṬ-IŚ 102,08syāt | tatra cokto doṣaḥ | YAṬ-IŚ 102,09syān mataṃ — kvacid e­va­kā­ro­pa­hi­taṃ padaṃ kvacid a­ne­va­kā­raṃ­ya­thā YAṬ-IŚ 102,10pū­rvā­va­dhā­ra­ṇe pūrvaṃ padam e­va­kā­ro­pa­hi­ta­m u­tta­ra­ma­ne­va­kā­raṃ­, u­tta­rā­va­dhā- YAṬ-IŚ 102,11raṇe punar uttaraṃ padam e­va­kā­ro­pa­la­kṣi­taṃ pūrvam a­ne­va­kā­ra­mi­ti | tad apy a- YAṬ-IŚ 102,12sat pa­kṣa­dva­yā­kṣi­pta­do­ṣa­nu­ṣaṃ­gā­t | yadi punar astīti padenā- YAṬ-IŚ 102,13bhi­dhe­ya­m a­sti­tva­m a­ne­va­kā­re­ṇā­pi nā­nye­na­ta­tpra­ti­pa­kṣa­bhū­te­na nāsti- YAṬ-IŚ 102,14tvena cyutaṃ bha­va­ti­, tasya ta­da­bhe­di­tvā­t­, sa­ttvā­dvai­ta­vā­di­no '- YAṬ-IŚ 102,15sti­tva­vya­ti­re­ke­ṇa nā­sti­tvā­saṃ­bha­vā­da­nya­trā­nā­dya­vi­dyo­pa­pla­vā­t | YAṬ-IŚ 102,16tat sarvathā śū­nya­vā­di­no nā­sti­tva­vya­ti­re­ke­ṇā­sti­tve ca YAṬ-IŚ 102,17va­rtta­ne­nā­tma­hī­naṃ pra­saṃ­ja­na­yi­tuṃ śakyam iti mataṃ ta­dā­pi­dū­ṣa­ṇa- YAṬ-IŚ 102,18m āhuḥ svāminaḥ — YA 44avirodhi cā­bhe­dya­vi­śe­ṣa­bhā­vā­t YAṬ-IŚ 102,20nā­sti­tva­m a­sti­tvā­t sa­rva­thā­py abhedi ye­nā­bhi­dhī­ya­te tasya YAṬ-IŚ 102,21ta­dvi­ro­dha­sya bhe­da­va­d bhavet sa­ttā­dvai­te­'­bhi­dhā­nā­bhi­dhe­ya­yo­r vi­ro­dhā­t | YAṬ-IŚ 102,22kasmād ? a­vi­śe­ṣa­bhā­vā­d a­vi­śe­ṣa­tvā­t sa­ka­la­vi­śe­ṣā­ṇā­m abhāvā- YAṬ-IŚ 103,01d ity arthaḥ | a­nā­dya­vi­dyā­va­śā­d vi­śe­ṣa­sa­dbhā­vā­da­do­ṣa iti cet, na, YAṬ-IŚ 103,02vi­dyā­vi­dyā­vi­śe­ṣa­yo­r apy a­yo­gā­t­, anyathā dvai­ta­pra­saṃ­gā­t | athavā YAṬ-IŚ 103,03nā­sti­tva­m a­sti­tvā­d a­bhe­dī­ti virodhi ca syān na ke­va­la­mā­tma­hī­na­m i- YAṬ-IŚ 103,04ti ca­śa­bdā­rthaḥ | kasmāt ? a­vi­śe­ṣa­bhā­vā­dvi­śe­ṣa­sya­bhe­da­syā­sti­tva- YAṬ-IŚ 103,05nā­sti­tva­yo­ra­bhā­vā­t | yo hi brū­yā­di­da­ma­smā­da­bhe­dī­ti te­na­ta­yoḥ YAṬ-IŚ 103,06ka­thaṃ­ci­dbhe­do­'­bhyu­pa­ga­taḥ syā­da­nya­thā ta­dva­ca­nā­yo­gā­t­, ka­thaṃ­ci­da­pi YAṬ-IŚ 103,07bhe­di­no­ra­bhā­ve ta­tpra­ti­ṣe­dha­vi­ro­dhā­t | a­tha­śa­bdā­dvi­ka­lpa­bhe­dā­dbhe- YAṬ-IŚ 103,08dinoḥ sva­rū­pa­bhe­daḥ pra­ti­ṣi­dhya­te ta­dā­pi­śa­bda­yo­rvi­ka­lpa­yo­śca bhedaṃ YAṬ-IŚ 103,09sva­ya­ma­ni­ccha­nne­va saṃjñino bhedaṃ ka­tha­ma­pā­ku­rvī­ta ? pa­rā­bhyu­pa­ga­mā­de­va YAṬ-IŚ 103,10śa­bda­vi­ka­lpa­bhe­da­sye­ṣṭe­rna doṣa iti cet, na, sva­pa­ra­bhe­dā­na­bhyu­pa- YAṬ-IŚ 103,11game pa­rā­bhyu­pa­ga­mā­si­ddheḥ | vi­cā­rā­t pūrvaṃ sva­pa­ra­bhe­daḥ­pra­si­ddha eveti YAṬ-IŚ 103,12cet, na, ta­dā­'­pi pū­rvā­pa­ra­kā­la­bhe­da­syā­si­ddheḥ | ta­tsa­rva­thā­bhe­dā- YAṬ-IŚ 103,13yahnave syā­de­vā­bhe­dī­ti vaco virodhi vi­śe­ṣā­bhā­vā­di­ti sthitaṃ | YAṬ-IŚ 103,14nanvem a­sti­tva­vi­ro­dhā­n nāstitvaṃ vastuni ka­tha­ma­bhi­dhī­ya­te YAṬ-IŚ 103,15syā­dvā­di­bhi­r e­va­kā­ro­pa­hi­te­nā­stī­ti­pa­de­na tasya vya­va­cche­dā­da- YAṬ-IŚ 103,16ne­va­kā­re­ṇa tasya vaktum a­śa­kya­tvā­d a­nu­kta­sa­ma­tvā­t | ta­ta­ścā­vā­cya- YAṬ-IŚ 103,17tai­vā­pa­te­t pra­kā­rāṃ­ta­rā­bhā­vā­d ity ā­śaṃ­kā­yā­m idam ucyate — YA 44bta­ddyo­ta­naḥ syād guṇato nipātaḥ | YA 44cvi­pā­dya­sa­ndhi­ś ca ta­thāṃ­ga­bhā­vā-YA 44dd a­vā­cya­tā śrā­ya­sa­lo­pa­he­tuḥ || 44 || YAṬ-IŚ 104,01tasya vi­ro­dhi­no dharmasya dyotanaḥ syād itini- YAṬ-IŚ 104,02pātaḥ syā­dvā­di­bhiḥ saṃ­pra­yu­jya­te | yady evaṃ vi­dhya­rthi­naḥ­pra­ti­ṣe­dhe-YAṬ-IŚ 104,03'pi pra­vṛ­tti­r bhavet dvayor api pra­kā­śa­na­pra­ti­pā­da­nā­d iti na­ma­nta­vyaṃ YAṬ-IŚ 104,04guṇa iti va­ca­nā­t | vidhau pra­yu­jya­mā­naṃ padam a­stī­ti­pra­ti­ṣe­dhaṃ YAṬ-IŚ 104,05gu­ṇa­bhā­ve­na pra­kā­śa­ya­ti syād iti ni­pā­te­na tathaiva dyo­ta­nā­t | tathā YAṬ-IŚ 104,06vi­pā­dya­sya vi­pa­kṣa­bhū­ta­sya dharmasya saṃdhiś ca syā­daṃ­ga­bhā­vā­d aṃ­ga­syā­va- YAṬ-IŚ 104,07yavasya bhāvād a­va­ya­va­tvā­d ity arthaḥ | sa­rva­thā­'­py a­vā­cya­tā­tu na yuktā YAṬ-IŚ 104,08tasyāḥ śrā­ya­sa­lo­pa­he­tu­tvā­n niśre­ya­sa­ta­ttva­syā­pya­vā­cya­tvā­t tadupā- YAṬ-IŚ 104,09ya­ta­ttva­va­t | na co­pe­ya­syo­pā­ya­sya va­ca­nā­bhā­ve ta­du­pa­de­śaḥ­saṃ­bha­va­ti­, YAṬ-IŚ 104,10na co­pa­de­śā­bhā­ve śrā­ya­so­pā­yā­nu­ṣṭhā­naṃ saṃ­bha­va­ti­, nā­pyu­pā­yā- YAṬ-IŚ 104,11nu­ṣṭhā­nā­nu­pa­pa­ttau śrā­ya­sa­mi­tya­vā­cya­tā śrā­ya­sa­lo­pa­he­tuḥ syāttataḥ YAṬ-IŚ 104,12syā­tkā­ra­lā­ñcha­naṃ padam e­va­kā­ro­pa­hi­ta­m a­rtha­va­tpra­ti­pa­tta­vya­m iti YAṬ-IŚ 104,13tā­tpa­ryā­rthaḥ | YAṬ-IŚ 104,14nanv evaṃ sarvatra syād iti ni­pā­ta­sya pra­yo­ga­pra­saṃ­gā­tpra­ti- YAṬ-IŚ 104,15padaṃ ta­da­pra­yo­gaḥ śāstre loke ca kutaḥ pra­tī­ya­ta iti śaṃkāṃ YAṬ-IŚ 104,16pra­ti­ghnaṃ­ti sūrayaḥ — YA 45atathā pra­ti­jñā­śa­ya­to prayogaḥYA 45bsā­ma­rthya­to vā pra­ti­ṣe­dha­yu­ktiḥ | YA 45citi tvadīyā ji­na­nā­ga ! dṛṣṭiḥYA 45dpa­rā­pra­dhṛ­ṣyā pa­ra­dha­rṣi­ṇī ca || 45 || YAṬ-IŚ 104,21tathā syāj jīva eveti pra­kā­re­ṇa yā pratijñā YAṬ-IŚ 105,01tasyām āśayo '­bhi­prā­ya­s tathā pra­ti­jñā­śa­yaḥ­pra­ti­pā­da­yi­tu­r abhiprā- YAṬ-IŚ 105,02yas tasmāt pra­ti­pa­daṃ syād iti ni­pā­ta­syā­pra­yo­gaḥ śāstre loke YAṬ-IŚ 105,03ca pra­tī­ya­te e­va­kā­rā­pra­yo­ga­va­t | śāstre tā­va­tsa­mya­gda­rśa­na­jñā­na- YAṬ-IŚ 105,04cā­ri­trā­ṇi mo­kṣa­mā­rga ity ādau na kvacit syātkāra e­va­kā­ro vā YAṬ-IŚ 105,05pra­yu­jya­te­, śā­stra­kā­rai­r a­pra­yu­kto 'pi vi­jñā­ya­te teṣāṃ ta­thā­pra­ti- YAṬ-IŚ 105,06jñā­śa­ya­sa­dbhā­vā­t sā­ma­rthya­to vā pra­ti­ṣe­dha­sya­sa­rva­thai­kā­nta­vya­va­cche- YAṬ-IŚ 105,07dasya yuktiḥ syā­dvā­di­nā­m anyathā ta­da­yo­gā­t­, na hi syātkā- YAṬ-IŚ 105,08ra­pra­yo­ga­m a­nta­re­ṇā­ne­kā­ntā­tma­ka­tva­si­ddhi­re­va­kā­ra­pra­yo­ga­ma­nta­re­ṇa sa- YAṬ-IŚ 105,09mya­ge­kā­ntā­va­dhā­ra­ṇa­si­ddhi­va­t | "sad eva sarvaṃ ko ne­cche­tsva­rū- YAṬ-IŚ 105,10pā­di­ca­tu­ṣṭa­yā­d­" ity ādau syā­tkā­rā­pra­yo­ga iti na ma­nta­vyaṃ­, YAṬ-IŚ 105,11sva­rū­pā­di­ca­tu­ṣṭa­yā­d iti va­ca­nā­t syā­tkā­rā­rtha­pra­ti­pa­tteḥ­, "kathaṃ YAṬ-IŚ 105,12cit te sad e­ve­ṣṭaṃ­' ityādau ka­thaṃ­ci­d iti va­ca­nā­tta­tpra­yo­ga­va­t­, YAṬ-IŚ 105,13tathā loke gha­ṭa­mā­na­ye­tyā­di­ṣu ta­da­pra­yo­gaḥ siddha eva | ityevaṃ YAṬ-IŚ 105,14ji­na­nā­ga ! ji­na­kuṃ­ja­ra ! tvadīyā dṛṣṭiḥ pa­raiḥ­sa­rva­thai­kā­nta­vā- YAṬ-IŚ 105,15dibhir a­pra­dhṛ­ṣyā pra­mā­ṇa­na­ya­si­ddhā­rtha­tvā­t | pa­re­ṣāṃ­bhā­vai­kā­nta­vā- YAṬ-IŚ 105,16dināṃ pra­dha­rṣi­ṇī ca tvadīyā dṛṣṭir iti saṃbaṃdhaḥ | te­ṣāṃ­sa­rva­thā­'- YAṬ-IŚ 105,17vi­cā­rya­mā­ṇā­nā­m a­pra­yo­gaḥ — yathā cā­bhā­vai­kā­ntā­di­pa­kṣā nyakṣeṇa YAṬ-IŚ 105,18pra­ti­kṣi­ptā de­vā­ga­mā­pta­mī­māṃ­sā­yāṃ tatheha pra­ti­pa­tta­vyā i­tya­la­m iha YAṬ-IŚ 105,19vi­sta­re­ṇa | YAṬ-IŚ 105,20kathaṃ pu­na­rvi­pā­dya­saṃ­dhi­ś ca pa­da­syā­bhi­dhe­yaḥ syād i­ti­sva­yaṃ YAṬ-IŚ 105,21sūrayaḥ pra­kā­śa­ya­nti — YA 46avidhir niṣedho '­na­bhi­lā­pya­tā caYA 46btri­re­ka­śā­stri­dvi­śa eka eva | YA 46ctrayo vi­ka­lpā­s tava sa­pta­dhā­mīYA 46dsyā­ccha­bda­ne­yāḥ sakale '­rtha­bhe­de || 46 || YAṬ-IŚ 106,04syād asty eveti vidhiḥ syān nāsty eveti niṣedhaḥ YAṬ-IŚ 106,05syād a­na­bhi­lā­pya­m eva sarvam a­rtha­jā­ta­m ity a­na­bhi­lā­pya­tā­, te 'mī trayo YAṬ-IŚ 106,06vikalpāḥ e­ka­śa­stri­r iti va­ca­nā­t­, pa­da­sye­ty a­rtha­va­śā­dvi­bha­kti­pa­ri- YAṬ-IŚ 106,07ṇāmaḥ | eṣāṃ vi­pā­dye­na vi­pa­kṣe­ṇa saṃdhiḥ saṃ­yo­ja­nā syād asti YAṬ-IŚ 106,08nāsty eva syād asty a­va­kta­vya­m eva syān nāsty a­va­kta­vya­me­ve­ti trir dviśo YAṬ-IŚ 106,09bhavati | dvābhyāṃ dviśa iti dvi­saṃ­yo­ga­jā vi­ka­lpā­s trir i­ti­tri­pra- YAṬ-IŚ 106,10kārā bhavanti | syād asti nāsty a­va­kta­vya­m evety eka e­va­vi­ka­lpo YAṬ-IŚ 106,11bhavati | tad evaṃ vi­pā­dya­saṃ­dhi­pra­kā­re­ṇa trayo '­mī­mū­la­vi­ka­lpāḥ YAṬ-IŚ 106,12saptadhā bhavaṃti | kiṃ kvacid evārthe kiṃ vā sa­rva­tre­ti­śaṃ­kā­yā­m i- YAṬ-IŚ 106,13dam ucyate — sakale '­rtha­bhe­de ni­ra­va­śe­ṣe­jī­vā­di­ta­ttvā­rtha­pa­ryā­ye­, na YAṬ-IŚ 106,14punaḥ kvacid e­vā­rtha­pa­ryā­ya­bhe­de­, pra­ti­pa­ryā­yaṃ­sa­pta­bhaṃ­gī­ti va­ca­nā­t | YAṬ-IŚ 106,15vikalpāḥ saptadhā bhavaṃti taveti va­ca­nā­t­, na ca pa­re­ṣā­m apyamī | YAṬ-IŚ 106,16nanv astitvaṃ prati vi­pra­ti­pa­nna­ma­na­sāṃ ta­tpra­tyā­ya­nā­ya­ya­thā syād a- YAṬ-IŚ 106,17sty eveti padaṃ pra­yo­ga­m arhati tathā syān nāsty e­ve­tyā­di­pa­dā­ny api YAṬ-IŚ 106,18pra­yo­ga­m arheyuḥ sa­pta­dhā­va­ca­na­mā­rga­sya vya­va­sthi­te­r i­ti­pa­rā­kū­taṃ ni- YAṬ-IŚ 106,19rā­ci­kī­rṣa­vaḥ syā­ccha­bda­ne­yā iti pra­ti­pā­da­yaṃ­ti | ya­thā­vi­dhi­vi- YAṬ-IŚ 106,20kalpasya pra­yo­ga­s ta­dvi­vā­da­vi­ni­vṛ­tta­ye syā­dvā­di­bhi­rvi­dhī­ya­te tadā YAṬ-IŚ 106,21ni­ṣe­dhā­di­vi­ka­lpāḥ śeṣāḥ ṣaḍ api syā­ccha­bde­na neyāḥ syuḥ | na YAṬ-IŚ 107,01punaḥ pra­yo­ga­m aṃrhati tadarthe vi­vā­dā­bhā­vā­tta­dvi­vā­de tu kra­ma­śa­s tatpra- YAṬ-IŚ 107,02yoge 'pi na kaścid doṣaḥ pra­ti­bhā­ti pra­ti­pā­dya­syai­ka­syā­pi­sa­pta­dhā­vi- YAṬ-IŚ 107,03pra­ti­pa­tti­sa­dbhā­vā­t | tāvat kṛtvaḥ saṃ­śa­yo­pa­ja­na­nā­t tā­va­jji­jñā­so- YAṬ-IŚ 107,04pa­pa­tte­s tāvad eva ca pra­śna­va­ca­na­pra­vṛ­tteḥ "­pra­śna­va­śā­de­ka­va­stu­nya­vi­ro­dhe­na YAṬ-IŚ 107,05vi­dhi­pra­ti­ṣe­dha­ka­lpa­nā sa­pta­bhaṃ­gī­ti­" vā­rtti­ka­kā­ra­va­ca­nā­t | nānā- YAṬ-IŚ 107,06pra­ti­pā­dya­ja­nā­ni­vai­ka­pra­ti­pā­dya­ja­na­m api pra­ti­pā­da­yi­tu­ma­na­sāṃ sapta- YAṬ-IŚ 107,07vi­ka­lpa­va­ca­naṃ na vi­ru­dhya­ta eva | nanu ca syād iti ni­pā­to­'­ne- YAṬ-IŚ 107,08kāṃtasya dyotako vācako vā, gu­ṇa­bhā­ve­na bha­ve­tpra­dhā­na­bhā­ve­na vā ? YAṬ-IŚ 107,09tatra yadi gu­ṇa­ka­lpa­na­yā dyotako '­bhi­dhī­ya­te ta­dā­ta­dvā­ca­ka­pa­dā- YAṬ-IŚ 107,10nta­re­ṇā­'­pi gu­ṇa­ka­lpa­na­yai­va vā­cya­tva­pra­saṃ­gaḥ sa­rva­tra­pa­dā­bhi­dhe­ya­syai- YAṬ-IŚ 107,11va ni­pā­te­na dyo­ta­yi­tuṃ śa­kya­tvā­t­, ta­da­nu­kta­syā­rtha­sya te­na­dyo­ta­ne YAṬ-IŚ 107,12tasya vā­ca­ka­tva­pra­sa­kte­s ta­tpra­yo­ga­sā­ma­rthyā­tta­da­rtha­pra­ti­pa­tteḥ | YAṬ-IŚ 107,13syān matam etat — astīti padena ni­pā­te­na tāvad a­sti­tvaṃ­pra- YAṬ-IŚ 107,14dhā­na­ka­lpa­na­yo­cya­te syād iti padena ni­pā­te­na nā­sti­tvā­da­yo YAṬ-IŚ 107,15dharmā dyotyaṃta i­ti­pra­dhā­na­gu­ṇa­ka­lpa­na­yā­'­ne­kā­nta­pra­ti­pa­tti­r eva- YAṬ-IŚ 107,16kā­ra­pra­yo­gā­d a­nya­vya­va­cche­da­si­ddhe­r iti | tad apy a­sa­mya­k­;­a­stī- YAṬ-IŚ 107,17ti pa­de­nā­nu­ktā­nāṃ nā­sti­tvā­di­dha­rmā­ṇāṃ syāc chabdena dyotane YAṬ-IŚ 107,18sa­rvā­rtha­dyo­ta­na­pra­saṃ­gā­t | sa­rvā­rthā­nā­m e­va­kā­re­ṇa­vya­va­cche­dā­n na tad- YAṬ-IŚ 107,19dyo­ta­na­pra­saṃ­ga iti vacanaṃ na yu­kti­ma­t nā­sti­tvā­dī­nā­m a­pi­te­na YAṬ-IŚ 107,20vya­va­cche­dā­d a­nu­dyo­ta­na­pra­saṃ­gā­t tato na dyotakaḥ syācchabdo 'ne- YAṬ-IŚ 107,21kāṃtasya yujyate nā'pi vācakaḥ syād iti ni­pā­ta­pra­yo­gā­d eva YAṬ-IŚ 107,22ta­tpra­ti­pa­tte­r a­stī­tyā­di­pa­da­pra­yo­gā­na­rtha­kyā­t | YAṬ-IŚ 108,01sa­rvā­rtha­pra­ti­pā­da­ne tenaiva pa­ryā­pta­tbā­tpa­dā­nta­ra­sya prayogo vā YAṬ-IŚ 108,02pu­na­ru­kta­tva­m a­ni­vā­rya­m iti ke­ci­t­, tān prati sū­ra­yaḥ­prā­huḥ — YA 47asyād ity api syād gu­ṇa­mu­khya­ka­lpai-YA 47bkānto ya­tho­pā­dhi­vi­śe­ṣa­vī­kṣyaḥ | YA 47ctattvaṃ tv a­ne­kāṃ­ta­m a­śe­ṣa­rū­paṃYA 47ddvidhā bha­vā­rtha­vya­va­hā­ra­va­ttvā­t || 47 || YAṬ-IŚ 108,07a­syā­ya­m arthaḥ syād ity api nipāto gu­ṇa­mu­khya- YAṬ-IŚ 108,08ka­lpai­kā­ntaḥ syāt, guṇaś ca mukhyaś ca gu­ṇa­mu­khyau svabhāvau YAṬ-IŚ 108,09tābhyāṃ kalpyanta iti gu­ṇa­mu­khya­ka­lpāḥ­, gu­ṇu­ma­khya­ka­lpā YAṬ-IŚ 108,10ekāntā yasya so 'yaṃ gu­ṇa­mu­khya­ka­lpai­kā­ntaḥ syād bha­ve­nna­yā­de­śā- YAṬ-IŚ 108,11d ity a­bhi­prā­yaḥ | śu­ddha­dra­vyā­rthi­ka­pra­dhā­na­bhā­vā­da­sti­tvai­kā­nto YAṬ-IŚ 108,12mukhyaḥ, śeṣā nā­sti­tvā­dyai­kā­ntā guṇāḥ, pra­dhā­na­bhā­ve­nā­na­rpa­ṇā- YAṬ-IŚ 108,13d a­ni­rā­ka­ra­ṇā­c ca nā­sti­tvā­di­ni­ra­pe­kṣa­syā­sti­tva­syā­saṃ­bha­vā­t YAṬ-IŚ 108,14kha­ra­vi­ṣā­ṇa­va­t | syā­ccha­bda­s tu ta­ddyo­ta­naḥ­pra­dhā­na­gu­ṇa­bhā­ve­nai­va YAṬ-IŚ 108,15bhavet ta­thai­vā­stī­ti pa­de­nā­bhi­dhā­nā­t pa­dā­nta­re­ṇa­ya­thā­bhi­dhā­naṃ YAṬ-IŚ 108,16ni­pā­ta­pa­de­na dyo­ta­yi­tuṃ śa­kya­tvā­t | vya­va­hā­ra­na­yā­de­śā­t tunā- YAṬ-IŚ 108,17sti­tvai­kā­ntā mukhyāḥ syur a­sti­tvai­kāṃ­ta­s tu gu­ṇaḥ­prā­dhā­nye­nā- YAṬ-IŚ 108,18vi­va­kṣi­ta­tvā­t ta­da­pra­ti­kṣe­pā­c ca ta­trā­sti­tva­ni­rā­ka­ra­ṇe tunāsti- YAṬ-IŚ 108,19tvā­di­dha­rmā­ṇā­m a­nu­pa­pa­tteḥ kū­rma­ro­mā­di­va­t | nā­sti­tvā­di­bhi­ra­pe­kṣa- YAṬ-IŚ 108,20māṇaṃ tu vastuno 'stitvaṃ syā­ccha­bde­na dyotyata i­ti­pra­dhā­na­gu- YAṬ-IŚ 108,21ṇa­bhā­ve­nai­va syād iti nipātaḥ ka­lpa­ya­ty e­kāṃ­tā­c chu­ddha­na­yā­de­śā- YAṬ-IŚ 109,01n nānyathā | kuta iti cet, ya­tho­pā­dhi ya­thā­vi­śe­ṣa­ṇaṃ­vi­śe­ṣa­sya YAṬ-IŚ 109,02bhedasya bhāvāt sa­dbhā­vā­t "dharme dharme 'nya e­vā­'­rtho­dha­rmi­ṇo- YAṬ-IŚ 109,03'­naṃ­ta­dha­rmi­ṇaḥ " ity a­nya­trā­pi va­ca­nā­t | na­yā­de­śo hi­va­stu­no YAṬ-IŚ 109,04dha­rma­bhe­dā­d viśeṣo na pra­mā­ṇa­de­śa iti | jīvādi tattvam a­pi­ta­rhi YAṬ-IŚ 109,05pra­dhā­na­gu­ṇa­bhū­tai­kā­nta­mā­yā­ta­m iti na śaṃ­ka­nī­yaṃ | "­ta­ttvaṃ­tv ane- YAṬ-IŚ 109,06kāntam a­śe­ṣa­rū­paṃ­" iti va­ca­nā­t | tattvaṃ jī­vā­di­pra­mā­ṇā­rpi­taṃ YAṬ-IŚ 109,07sa­ka­lā­de­śā­t "­sa­ka­lā­de­śaḥ pra­mā­ṇā­dhī­naḥ­" iti va­ca­nā­t YAṬ-IŚ 109,08ta­da­ne­kā­nta­m eva syād a­ne­kā­nto 'py a­ne­kāṃ­to na punar e­kā­nta­sta- YAṬ-IŚ 109,09sya na­yā­rpa­ṇa­yo­kta­tvā­t | kutas ta­da­ne­kāṃ­ta­m ity ucyate — ya­to­'­śe- YAṬ-IŚ 109,10ṣarūpaṃ aśeṣaṃ sakalaṃ rūpaṃ yasya ta­da­śe­ṣa­rū­paṃ­vi­ka­la­rū­pa­sya tattvai- YAṬ-IŚ 109,11ka­de­śa­tvā­t | YAṬ-IŚ 109,12katham idānīṃ syāj jīva eva syād ajīva e­ve­tyā­di­nā YAṬ-IŚ 109,13pra­mā­ṇa­vā­kye­nā­bhi­dhī­ya­ta iti śaṃ­kā­yā­m idam ucyate — YAṬ-IŚ 109,14"dvidhā bha­vā­rtha­vya­va­hā­ra­va­ttvā­d iti"YAṬ-IŚ 109,15tattvaṃ dvābhyāṃ pra­kā­rā­bhyāṃ vya­va­sthi­taṃ dra­vya­rū­paṃ­bha­vā­rtha- YAṬ-IŚ 109,16vattvāt pa­ryā­ya­rū­paṃ vya­va­hā­ra­va­ttvā­t | bhavārtho hi­sa­ddra­vyaṃ vidhi- YAṬ-IŚ 109,17r vya­va­hā­ro '­sa­ddra­vyaṃ guṇaḥ paryāyaḥ pra­ti­ṣe­dhaḥ­, ta­tta­ttva­m eva vastuna YAṬ-IŚ 109,18iti dvi­pra­kā­raṃ tattvaṃ pra­kā­rā­nta­rā­bhā­vā­t | tatra yadā ya­dā­sa­ddra­vyaṃ YAṬ-IŚ 109,19jīvo dha­rmā­sti­kā­yo '­dha­rmā­sti­kā­ya ākāśaṃ kālaḥ pudgalo YAṬ-IŚ 109,20ma­nu­ṣyā­di­r iti vā vi­dhi­la­kṣa­ṇa­bha­vā­rtha­pra­rū­pa­ṇā­yāṃ sad i­ti­śa­bdaḥ YAṬ-IŚ 109,21pra­yu­jya­te ta­dā­kā­lā­tma­rū­pa­saṃ­sa­rga­gu­ṇi­de­śā­rtha­saṃ­baṃ­dho­pa­kā­ra- YAṬ-IŚ 109,22śabdair a­bhe­de­nā­bhe­dā­tma­ka­sya vastuno '­bhi­dhā­nā­tsa­ka­lā­de­śa­sya YAṬ-IŚ 110,01pra­mā­ṇā­dhī­na­sya pra­yo­gā­da­śe­ṣa­rū­paṃ ta­ttva­ma­bhi­dhī­ya­te | sad iti YAṬ-IŚ 110,02śabdo hi sa­ka­la­sa­dvi­śe­ṣā­tma­kaṃ sa­di­ta­rā­tma­kā­sa­dvi­śe­ṣā­tma­kaṃ YAṬ-IŚ 110,03ca tattvaṃ pra­ti­pā­da­ya­ti kā­lā­di­bhi­r a­bhe­dā­t | tathā dra­vya­mi­ti YAṬ-IŚ 110,04śabdo niḥ­śe­ṣa­dra­vya­vi­śe­ṣā­tma­kaṃ dra­vya­ta­ttvaṃ­sa­ka­la­pa­ryā­ya­vi­śe­ṣā- YAṬ-IŚ 110,05tmakam a­dra­vya­gu­ṇā­dyā­tma­kaṃ ca pra­kā­śa­ya­ti | tathaiva jīvaiti śabdo YAṬ-IŚ 110,06jī­va­ta­ttvaṃ sa­ka­la­jī­va­vi­śe­ṣā­tma­kaṃ jī­va­pa­ryā­ya­rū­paṃ­jī­vā­jī­va­vi- YAṬ-IŚ 110,07śe­ṣā­tma­kaṃ ca ka­tha­ya­ti | tathaiva dharma ity adharma i­tyā­kā­śa iti YAṬ-IŚ 110,08kāla iti ca śabdo dharmam a­dha­rma­m ākāśaṃ kālaṃ ca­sa­ka­la­sva­vi­śe- YAṬ-IŚ 110,09ṣātmakaṃ ni­ve­da­ya­ti | pudgala iti śa­bdo­'­khi­la­pu­dga­la­vi­śe­ṣā­tma­kaṃ YAṬ-IŚ 110,10pu­dga­la­dra­vya­m eveti pra­ti­pa­tta­vyaṃ vi­dhi­rū­pa­sya­bha­vā­rtha­sya prā­dhā­nyā­t | YAṬ-IŚ 110,11yadā punar a­sa­di­ti­śa­bdaḥ pra­yu­jya­te ta­dā­'­py a­sa­tta­ttvaṃ­pa­ra­rū­pā­di- YAṬ-IŚ 110,12ca­tu­ṣṭa­yā­pe­kṣaṃ kā­lā­di­bhi­r a­bhe­de­nā­bhe­do­pa­cā­re­ṇa­sa­ka­lā­sa­dvi­śe- YAṬ-IŚ 110,13ṣātmakaṃ tattvaṃ khyā­pa­ya­ti­, vya­va­hā­ra­sya bhe­da­prā­dhā­nyā­t | tathaivā- YAṬ-IŚ 110,14dravyam ajīva ityādi pra­ti­ṣe­dha­śa­bdaḥ sa­ka­lā­sa­dvi­śe­ṣā­tma­ka­ma­dra­vya- YAṬ-IŚ 110,15tvam a­jī­vā­di­ta­ttvaṃ ca pra­tyā­ya­ya­ti | syād iti ni­pā­te­na­ta­thā YAṬ-IŚ 110,16ta­syo­dyo­ta­nā­d e­va­kā­re­ṇā­nya­thā­bhā­va­ni­rā­ka­ra­ṇā­t | va­stu­tva­mi­ti YAṬ-IŚ 110,17śabdas tu syā­tkā­ra­lāṃ­cha­naḥ sai­va­kā­raḥ­sa­ka­la­va­stu­vi­śe­ṣa­sa­da­sa­dā- YAṬ-IŚ 110,18dirūpaṃ tattvaṃ kā­lā­di­bhi­r a­bhe­de­nā­bhe­do­pa­cā­re­ṇa­pra­khyā­pa­ya­ti tasya YAṬ-IŚ 110,19bha­vā­rtha­vya­va­hā­ra­va­ttvā­d vi­dhi­ni­ṣe­dha­prā­dhā­nye­na­yu­ga­pa­da­bhi­dhā­nā­t­, YAṬ-IŚ 110,20yatkāle vastuno vastutvaṃ tatkāla e­va­sa­ka­la­va­stu­vi­śe­ṣā­sta­sya YAṬ-IŚ 110,21ta­dvyā­pa­ka­tvā­d iti kā­le­nā­bhe­da­s te­bhyo­dra­vyā­rthi­ka­prā­dhā­nyā­t | YAṬ-IŚ 110,22yathā ca vastuno va­stu­tva­m ā­tma­rū­paṃ tathā sa­rve­va­stu­vi­śe­ṣāḥ YAṬ-IŚ 111,01ity ā­tma­rū­pe­ṇā­bhe­daḥ | yathā ca va­stu­tve­na va­stu­naḥ­saṃ­sa­rga­s tathā YAṬ-IŚ 111,02va­stu­vi­śe­ṣai­r api, sa­vi­śe­ṣa­syai­va tasya samyak sṛṣṭau vyāpā- YAṬ-IŚ 111,03rāt tataḥ saṃ­sa­rge­ṇā­py abhedaḥ | yas tu va­stu­tva­sya guṇasya YAṬ-IŚ 111,04va­stu­gu­ṇi­de­śaḥ sa eva va­stu­vi­śe­ṣā­ṇā­m iti gu­ṇi­de­śe­nā­'­pi YAṬ-IŚ 111,05ta­da­bhe­daḥ | ya eva cārtho va­stu­tva­syā­dhi­ka­ra­ṇa­la­kṣa­ṇo­va­stvā­tmā sa YAṬ-IŚ 111,06eva sa­ka­la­va­stu­dha­rmā­ṇā­m ity arthato 'pi ta­da­bhe­daḥ | yaś ca­va­stu­ni YAṬ-IŚ 111,07va­stu­tva­saṃ­baṃ­dhaḥ sa­ma­vā­yo '­vi­ṣva­gbhā­va­la­kṣa­ṇaḥ sa e­va­sa­ka­la­dha­rmā- YAṬ-IŚ 111,08ṇām iti saṃ­baṃ­dhe­na ta­da­bhe­daḥ | ya eva co­pa­kā­ro va­stu­no­va­stu- YAṬ-IŚ 111,09tvena kriyate '­rtha­kri­yā­sā­m a­rthya­la­kṣa­ṇaḥ sa e­va­sa­ka­la­dha­rmai­r ity u- YAṬ-IŚ 111,10pa­kā­re­ṇai­va ta­da­bhe­daḥ | yathā ca va­stu­śa­bdo va­stu­tvaṃ­pra­ti­pā­da­ya­ti YAṬ-IŚ 111,11tathā sa­ka­la­va­stu­dha­rmā­n api tair vinā ta­sya­va­stu­tvā­nu­pa­pa­tte­r iti śa- YAṬ-IŚ 111,12bde­nā­'­pi ta­da­bhe­daḥ | pa­ryā­yā­rthi­ka­prā­dhā­nye­na tu­pa­ra­mā­rtha­taḥ kā- YAṬ-IŚ 111,13lā­di­bhi­r bheda eva dha­rma­dha­rmi­ṇo­r a­bhe­do­pa­cā­rā­t | va­stu­śa­bde­na sakala- YAṬ-IŚ 111,14dha­rma­vi­śi­ṣṭa­sya vastuno '­bhi­dhā­nā­t sa­ka­lā­de­śo na vi­ru­dhya­te | YAṬ-IŚ 111,15tataḥ syād vastv evety ā­di­śa­bdaḥ tattvam a­śe­ṣa­rū­paṃ­pra­ti­pā­da­ya­tī­ti nā- YAṬ-IŚ 111,16nā­tva­rū­pa­syā­pi vastuno vā­ca­ka­saṃ­bha­vaḥ sa­ka­lā­de­śa­vā­kye­na­ta­sya YAṬ-IŚ 111,17tathā vaktuṃ śa­kya­tvā­t | nanu ca dra­vya­mā­traṃ tattvaṃ ta­sya­dra­vya­pa­de­nā- YAṬ-IŚ 111,18bhi­dhā­nā­t pa­dā­nta­rā­ṇā­ma­pi tatraiva vyā­pā­rā­t ta­dvya­ti­re­ke­ṇa YAṬ-IŚ 111,19pa­dā­rthā­saṃ­bha­vā­d ity eke | pa­ryā­ya­mā­tra­m eva ta­ttvaṃ­dra­vya­sya sa­ka­la­pa- YAṬ-IŚ 111,20ryā­ya­vyā­pi­no vi­cā­rya­mā­ṇa­syā­yo­gā­t­, dra­vyā­di­pa­de­nā­pi paryā- YAṬ-IŚ 111,21ya­mā­tra­syai­va ka­tha­nā­t tatra pra­vṛ­tti­prā­pti­da­rśa­nā­c cetyanye | dravyaṃ pa- YAṬ-IŚ 111,22ryāyaś ca pṛthag eva tattvaṃ tayos tā­dā­tmya­vi­ro­dhā­tdra­vya­pa­de­na dravya- YAṬ-IŚ 112,01syai­vā­bhi­dhā­nā­t pa­ryā­ya­pa­de­na pa­ryā­ya­syai­va­ni­ve­da­nā­d a­nya­thā­saṃ­ka­ra­vya- YAṬ-IŚ 112,02ti­ka­ra­pra­saṃ­gā­d ity apare | dra­vya­pa­ryā­ya­dva­yā­tma­kaṃ­ta­ttvaṃ­, dra­vya­pa­de­na pa- YAṬ-IŚ 112,03ryā­ya­pa­de­na vā ta­syai­vā­bhi­dhā­nā­t sa­rva­trā­pa­ryā­yā­tma­ka­sya­dra­vya­syā- YAṬ-IŚ 112,04saṃ­bha­vā­t sa­ka­la­pa­ryā­ya­śū­nya­sya ca dra­vya­syā­pra­tī­te­r i­tī­ta­re | YAṬ-IŚ 112,05tān prati sūrayo vaktum ā­ra­bha­nte — YA 48ana dra­vya­pa­ryā­ya­pṛ­tha­gvya­va­sthā-YA 48bdvai­yā­tmya­m e­kā­rpa­ṇa­yā vi­ru­ddha­m | YA 48cdharmaś ca dharmī ca mithas tridhemau-YA 48dna sarvathā te '­bhi­ma­tau viruddhau || 48 || YAṬ-IŚ 112,10na tāvat dravyam eveti dravyasya vya­va­sthā­sa­ka­la­pa­ryā­ya- YAṬ-IŚ 112,11ra­hi­ta­sya pra­mā­ṇā­go­ca­ra­tvā­t­, na hi pratyakṣaṃ dra­vya­vi­ṣa­yaṃ­ta­sya va- YAṬ-IŚ 112,12rta­mā­na­vi­ṣa­ya­tvā­t dra­vya­sya­tri­kā­la­go­ca­rā­naṃ­ta­vi­va­rta­vyā­pi­tvā­t | YAṬ-IŚ 112,13na ca va­rta­mā­na­mā­tra­vi­ṣa­ya­tve pra­tya­kṣa­sya sa­rvā­tma­nā­tri­kā­la­vi- YAṬ-IŚ 112,14ṣa­ya­dra­vya­grā­hi­tvaṃ yuktaṃ yo­gi­pra­tya­kṣa­tva­pra­saṃ­gā­t | ta­rhi­yo­gi­pra- YAṬ-IŚ 112,15tyakṣam eva dra­vya­vi­ṣa­ya­m iti cet na, a­sma­dā­di­pra­tya­kṣa­sya YAṬ-IŚ 112,16ni­rvi­ṣa­ya­tva­pra­saṃ­gā­t | nanu a­sma­dā­di­pra­tya­kṣa­syā­pi­vi­dhā­tṛ­tvā­t YAṬ-IŚ 112,17sarvadā ni­ṣe­ddhṛ­tve vi­dhi­vi­ṣa­ya­tva­vi­ro­dhā­tni­ṣe­dhyā­nā­mā­naṃ­tyā­da- YAṬ-IŚ 112,18naṃ tenāpi kālena ni­ṣe­dha­sya kartum a­śa­kte­sta­trai­vo­pa­kṣī­ṇa­śa­kti­ka- YAṬ-IŚ 112,19tvāt ka­dā­ci­t ka­sya­ci­d vidhau pra­vṛ­ttya­nu­pa­pa­tte­rvi­dhi­vi­ṣa­ya­tva­syai­va YAṬ-IŚ 112,20yu­kti­ma­ttva­m iti cet, nai­ta­tsā­raṃ­, sa­ddra­vya­mā­tre­pra­tya­kṣa­sya pravṛttau YAṬ-IŚ 112,21śa­śva­da­sa­ttve pra­vṛ­ttya­bhā­vā­t ta­da­vya­va­cche­da­pra­saṃ­gā­t | yadi punaḥ YAṬ-IŚ 113,01sanmātre vidhau pra­va­rta­mā­naṃ pra­tya­kṣaṃ­ta­dvi­ru­ddha­m asattvaṃ vya­va­cchi­na- YAṬ-IŚ 113,02ttīti kathyate ta­dā­'­pi niṣeddhṛ pratyakṣaṃ kathaṃ na syāt ? yadi pu- YAṬ-IŚ 113,03naḥ pra­tha­mā­kṣa­sa­nni­pā­ta­ve­lā­yāṃ ni­rvi­ka­lpaṃ pra­tya­kṣaṃ­sa­nmā­tra­m eva YAṬ-IŚ 113,04sā­kṣā­tku­ru­te­, paścād a­nā­dya­vi­dyā­vā­sa­nā­sā­ma­rthyā­d a­sa­t­, nivṛtti- YAṬ-IŚ 113,05vi­ka­lpo­tpa­tteḥ pra­ti­ṣe­dha­vya­va­hā­ro '­sma­dā­deḥ pra­va­rtta­ta i­ti­ma­taṃ­, YAṬ-IŚ 113,06tadā pa­ra­mā­rtha­to nā­sa­ttva­ni­vṛ­tti­r i­ti­sa­da­sa­dā­tma­ka­va­stu­vi­ṣa­yaṃ YAṬ-IŚ 113,07pratyakṣaṃ pra­sa­jye­ta | sa­nmā­tra­sya vi­dhi­re­vā­sa­ttva­pra­ti­ṣe­dha iti cet, YAṬ-IŚ 113,08 katham evaṃ vi­dhā­tre­va pratyakṣaṃ ni­ṣe­ddhṛ­tva­syā­pi­ta­tre­ṣṭeḥ ? kathaṃ ca YAṬ-IŚ 113,09svayam eva na niṣeddhṛ pra­tya­kṣa­m iti bruvāṇaḥ pra­ti­ṣe­dhaṃ­sa­rva­thā nirā- YAṬ-IŚ 113,10kurvīta na ce­da­sva­sthaḥ | a­thā­vi­dyā­ba­lā­n na ni­ṣe­ddhṛ­pra­tya­kṣa­m iti YAṬ-IŚ 113,11ni­ṣe­dha­vya­va­hā­raḥ kriyate pa­ra­mā­rtha­ta­s tasyāpy a­na­bhi­dhā­nā­tki­m e- YAṬ-IŚ 113,12vam avācyaṃ pra­tya­kṣa­m iṣyate ? tatheṣṭau sa­nmā­tra­m a­pya­vā­cyaṃ syāt, YAṬ-IŚ 113,13ta­ttva­yu­kta­ta­raṃ pa­ra­pra­tyā­ya­nā­yo­gā­t — sanmātraṃ hi ta­ttvaṃ­pa­raṃ YAṬ-IŚ 113,14pra­tyā­ya­ye­n na saṃ­vi­nmā­tre­ṇa pa­rā­pra­tya­kṣe­ṇa pra­tyā­ya­yi­tu­mī­śaḥ­, YAṬ-IŚ 113,15pa­ra­mā­rtha­taḥ pra­tyā­yya­pra­tyā­ya­ka­bhā­vā­bhā­vā­t na kva­ci­tkiṃ­ci­t YAṬ-IŚ 113,16ka­thaṃ­ci­t pra­tyā­ya­ya­ti sarvasya svata e­va­sa­nmā­tra­ta­ttva­pra­ti­pa­tte­r iti YAṬ-IŚ 113,17cet, na vi­pra­ti­pa­ttya­bhā­va­pra­saṃ­gā­t | yadi punaḥ sa­nmā­tre­ta­ttve YAṬ-IŚ 113,18sva­pa­ra­vi­bhā­gā­bhā­vā­t sarvasya bhedasya ta­trai­vā­nu­pra­ve­śā­n nakaści- YAṬ-IŚ 113,19t ku­ta­ści­t ka­thaṃ­ci­t ka­dā­ci­d vi­pra­ti­pa­dya­ta iti cet, na syā­de­ta­d e- YAṬ-IŚ 113,20vaṃ yadi sva­pa­ra­vi­bhā­gā­bhā­vaḥ si­ddhye­t­, sa hi na tā­va­tpra­tya­kṣa­taḥ YAṬ-IŚ 113,21siddhas ta­syā­bhā­va­vi­ṣa­ya­tva­pra­saṃ­gā­t­, nā'py a­nu­mā­nā­tpa­kṣa­he­tu­dṛ­ṣṭāṃ­ta- YAṬ-IŚ 113,22bhe­dā­bhā­ve '­nu­mā­nā­nu­pa­pa­tteḥ­, ka­lpi­ta­syā­py a­nu­mā­na­sya­vi­dhi­vi- YAṬ-IŚ 114,01ṣa­ya­tva­ni­ya­mā­t­, tasya pra­ti­ṣe­dha­vi­ṣa­ya­tve­pra­tya­kṣa­syā­pi pra­ti­ṣe­dha­vi- YAṬ-IŚ 114,02ṣa­ya­tva­si­ddheḥ kutaḥ sa­nmā­tra­tva­si­ddhiḥ­? | ā­ga­mā­tsva­pa­ra­vi­bhā­gā­bhā- YAṬ-IŚ 114,03vaḥ sādhyata iti cet, na, sva­pa­ra­vi­bhā­gā­bhā­ve kvacid āgamā- YAṬ-IŚ 114,04nu­pa­pa­tteḥ | āgamo hy ā­pta­va­ca­na­m a­pau­ru­ṣe­yaṃ vā va­ca­naṃ­syā­t ? na YAṬ-IŚ 114,05tāvad āptasya ta­tpra­ti­pā­dya­sya ca vi­ne­ya­syā­bhā­ve va­ca­na­mā­pta­sya pra- YAṬ-IŚ 114,06varttate | ta­tsa­dbhā­ve ca siddhaḥ sva­pa­ra­vi­bhā­ga iti ka­tha­mā­ga­mā­t ta- YAṬ-IŚ 114,07dabhāvaḥ sidhyet ? yadi punar a­pau­ru­ṣe­yaṃ va­ca­na­m ā­ga­ma­sta­dā­'­pi YAṬ-IŚ 114,08sva­pa­ra­vi­bhā­gaḥ siddhas ta­dvyā­khyā­tuḥ śrotuś ca si­e­ddheḥ­sva­pa­ra­vi­bhā- YAṬ-IŚ 114,09go­pa­pa­tteḥ | syān mataṃ, sva­pa­ra­vi­bhā­gā­bhā­vo 'pi na ku­ta­ści­tpra­mā- YAṬ-IŚ 114,10ṇāt sādhyate pra­tya­kṣa­taḥ sa­nmā­tra­si­ddhe­r e­va­sva­pa­ra­vi­bhā­gā­bhā­va­sya YAṬ-IŚ 114,11sā­dha­nā­t ke­va­la­m a­vi­dyā­vi­lā­sa­mā­traṃ­pra­ti­pā­dya­pra­ti­pā­da­ka­bhā­vaḥ saṃ- YAṬ-IŚ 114,12ve­dya­saṃ­ve­da­ka­bhā­va­va­d iti | tad apy a­sa­mya­k­, saṃ­ve­dya­saṃ­ve­da­ka­bhā­va­pra- YAṬ-IŚ 114,13ti­pā­dya­pra­ti­pā­da­ka­bhā­vā­bhā­ve sva­pa­ra­pra­ti­pa­tti­vi­ro­dhā­tsa­rva­thā YAṬ-IŚ 114,14śū­nya­vā­dā­va­kā­śa­pra­saṃ­gā­t | YAṬ-IŚ 114,15tad uktam — YAṬ-IŚ 114,16sarvathā sa­du­pā­yā­nāṃ vā­da­mā­rgaḥ pra­va­rtta­te | YAṬ-IŚ 114,17a­dhi­kā­ro '­nu­pā­ya­tvā­n na vāde śū­nya­vā­di­naḥ || iti || YAṬ-IŚ 114,18tad etad atrāpi saṃprāptaṃ | tathā hi — YAṬ-IŚ 114,19sarvathā sa­du­pā­yā­nāṃ vā­da­mā­rgaḥ pra­va­rta­te | YAṬ-IŚ 114,20a­dhi­kā­ro '­nu­pā­ya­tvā­n na vāde sa­ttva­vā­di­naḥ || YAṬ-IŚ 114,21nanu ca vi­cā­rā­tpū­rvaṃ ta­ttvā­bhyu­pa­ga­maḥ paścād vā ? ya­di­pū­rvaṃ tadā YAṬ-IŚ 114,22niṣphalo vicāraḥ syāt, ta­ttvā­bhyu­pa­ga­ma­pha­la­tvā­d vi­cā­ra­sya­, YAṬ-IŚ 115,01tasya vi­cā­rā­t prāg eva siddheḥ | paścāc ce­tsa­rva­syā­vi­cā­ra­ra­ma­ṇī­ye­na YAṬ-IŚ 115,02lo­ka­vya­va­hā­re­ṇa vi­cā­ra­sya pra­vṛ­tte­r na pa­rya­nu­yo­go yuktaḥ, vicā- YAṬ-IŚ 115,03rakāle hi na kaścid api śū­nya­vā­dī sa­ttā­dvai­ta­vā­dī vā, yena YAṬ-IŚ 115,04sa­rva­thā­'­nu­pā­ya­tvā­d vāde '­na­dhi­kā­raḥ pra­sa­jye­ta !­a­ne­kā­nta­vā­di- YAṬ-IŚ 115,05nām api ta­dvi­cā­ro­tta­ra­kā­la­m eva sarvam a­ne­kā­ntā­tma­kaṃ­ta­ttva­m iti YAṬ-IŚ 115,06pra­ti­pa­tta­vyaṃ­, katham anyathā pa­ra­spa­rā­śra­yā­khyo doṣo na­syā­t­, YAṬ-IŚ 115,07prasiddhe '­ne­kā­nta­tve vi­cā­ra­pra­vṛ­tti­s tasyāṃ ca sa­tyā­ma­ne­kā­nta­pra- YAṬ-IŚ 115,08siddhir iti ga­tyaṃ­ta­rā­bhā­vā­t | kiṃcid api ta­ttva­ma­na­bhyu­pa­ga­mya YAṬ-IŚ 115,09pa­rī­kṣā­pra­vṛ­ttau tu na kaścid doṣaḥ pa­rī­kṣo­tta­ra­kā­laṃ ya­dvi­ni­ści­taṃ YAṬ-IŚ 115,10tat tattvam iti vya­va­sthā­nā­t | tathā ca sa­ttā­dvai­ta­vā­di­no­'­pi vi- YAṬ-IŚ 115,11cā­ra­sā­ma­rthyā­t sa­ttā­dvai­ta­ta­ttva­vya­va­sthi­tau ya­thā­da­rśa­naṃ­saṃ­ve­dya­saṃ­ve­da- YAṬ-IŚ 115,12ka­bhā­va­sya pra­ti­pā­dya­pra­ti­pā­da­ka­bhā­va­sya vā­sva­pa­ra­vi­bhā­ga­bhā­va- YAṬ-IŚ 115,13nā­dhī­na­sya pra­ti­baṃ­dha­ka­bhā­vā­t sarvam a­na­va­dya­m iti kecit | tad apy ati- YAṬ-IŚ 115,14mu­gdha­bu­ddhi­vi­jṛṃ­bhi­taṃ­, kiṃcin ni­rṇī­ta­m a­nā­śri­tya­vi­cā­ra­sthai­vā­pra- YAṬ-IŚ 115,15vṛttes tasya saṃ­śa­ya­pū­rva­ka­tvā­t­, saṃ­śa­ya­sya ca­ni­rṇa­ya­ni­baṃ­dha­na­tvā­t pū- YAṬ-IŚ 115,16rvam a­ni­rṇī­ta­vi­śe­ṣa­sya paścāt kvacit saṃ­śa­ya­syā­nu­pa­la­bdheḥ­sthā- YAṬ-IŚ 115,17ṇu­pu­ru­ṣa­saṃ­śa­ya­va­t | ya eva hi­pū­rva­ni­ści­ta­sthā­ṇu­pu­ru­ṣa­vi­śe­ṣaḥ pra- YAṬ-IŚ 115,18tipattā ta­syai­vā­nya­tro­rdhva­tā­sā­mā­nyaṃ pra­tya­kṣa­to­ni­ści­ta­va­ta­sta- YAṬ-IŚ 115,19dvi­śe­ṣa­yoḥ smarataḥ saṃ­śa­yo­tpa­tti­da­rśa­nā­t | na cai­vaṃ­sa­ttā­dvai­ta­ta­ttvaṃ YAṬ-IŚ 115,20kiṃ vā sarvathā śūnyam iti saṃśaya u­tpa­dya­te pū­rvaṃ­ta­dvi­ṣa­ya­ni­rṇa- YAṬ-IŚ 115,21yā­nu­pa­pa­tteḥ | kvacit ta­nni­rṇa­yo­tpa­ttau vā na­sa­ttā­dvai­ta­vā­di­naḥ śūnya- YAṬ-IŚ 115,22vādino va sve­ṣṭa­si­ddhiḥ | yadi punaḥ sarvam a­bhyu­pa­ga­bhya­sa­ttā- YAṬ-IŚ 116,01dvai­ta­śū­nya­vā­da­yo­r api kvacit ka­dā­ci­t ta­nni­rṇa­yā­tpu­na­r anyatra tattva- YAṬ-IŚ 116,02sā­mā­nya­m u­pa­la­bdha­va­ta­s tayoś cā­nu­sma­ra­taḥ saṃ­śa­ya­pra­vṛ­tte­rvi­cā­raḥ­, prava- YAṬ-IŚ 116,03rttata eveti mataṃ, tadāpi ye­nā­tma­nā sa­ttā­dvai­taṃ pū­rvaṃ­ni­rṇī­taṃ tenaiva YAṬ-IŚ 116,04sa­rva­śū­nya­tvaṃ rū­pā­nta­re­ṇā vā ? na tāvat prathamaḥ pa­kṣo­vyā­dhā­tā­t­, YAṬ-IŚ 116,05rū­pā­nta­re­ṇa tu ta­nni­rṇa­ye syā­dvā­da­m āśritya vi­cā­raḥ­pra­va­rtta­ta YAṬ-IŚ 116,06ity etad āyātaṃ | tathā ca nā­ne­kāṃ­ta­vā­di­nāṃ vi­cā­rā­t pū­rva­ma­ne­kāṃ­ta- YAṬ-IŚ 116,07tvā­pra­si­ddhi­s ta­da­pra­si­ddhau vi­cā­rā­pra­vṛ­tteḥ | na ca vi­cā­rā­de­vā­ne­kāṃ- YAṬ-IŚ 116,08ta­tva­si­ddhiḥ­, pra­tya­kṣa­taḥ pa­ra­mā­ga­mā­c ca­su­ni­ści­tā­saṃ­bha­va­dbā­dha­ka­pra- YAṬ-IŚ 116,09māṇād a­ne­kāṃ­ta­tva­si­ddhe­r a­pra­ti­baṃ­dhā­t­, na cai­vaṃ­vi­cā­rā­na­rtha­kyaṃ tadba- YAṬ-IŚ 116,10lād eva ta­ttva­si­ddhe­r a­bhyu­pa­ga­mā­t­, pra­tya­kṣā­d ā­ga­mā­c ca­pra­ti­pa­nna­ta­ttva­syā- YAṬ-IŚ 116,11pi ku­ta­ści­d dṛ­ṣṭā­dṛ­ṣṭā­ni­mi­tta­va­śā­t ka­sya­ci­t kvacit ka­thaṃ­ci­tsaṃ­śa- YAṬ-IŚ 116,12yotpattau vi­cā­ra­syā­va­kā­śā­tsa­rva­trā­'­he­tu­vā­da­he­tu­vā­dā­bhyā­mā­jñā- YAṬ-IŚ 116,13pra­dhā­na­yu­kti­pra­dhā­na­yo­s ta­ttva­pra­ti­pa­tti­vi­dhā­nā­t | ta­to­'­ne­kā­nta­vā- YAṬ-IŚ 116,14dina eva vāde '­dhi­kā­raḥ sa­du­pā­ya­tvā­t | kvacit ka­dā­ci­tka­thaṃ- YAṬ-IŚ 116,15cit ku­ta­ści­t ka­sya­ci­n ni­śca­ya­sa­dbhā­vā­t | kiṃcin ni­rṇī­ta­m ā- YAṬ-IŚ 116,16śritya kvacid a­nya­trā­ni­rṇī­te vi­cā­ra­pra­vṛ­tteḥ sa­rva­tra­vi­pra­ti­pa­dya­mā­nā- YAṬ-IŚ 116,17nāṃ ni­rā­śra­ya­vi­cā­ra­ṇā­nu­pa­pa­tteḥ | YAṬ-IŚ 116,18tathā coktaṃ ta­ttvā­rthā­laṃ­kā­reYAṬ-IŚ 116,19kiṃcin ni­rṇī­ta­m āśritya vicāro 'nyatra varttate | YAṬ-IŚ 116,20sa­rva­vi­pra­ti­pa­ttau tu kvacin nāsti vi­cā­ra­ṇā || iti || YAṬ-IŚ 116,21tato na vi­cā­ra­sā­ma­rthyā­t sa­ddra­vya­ta­ttva­vya­va­sthā nā­'­pi­pa­ryā­ya- YAṬ-IŚ 116,22ta­ttva­vya­va­sthā­, dra­vya­vi­ka­la­sya pa­ryā­ya­mā­tra­sya­sa­ka­la­pra­mā­ṇā­vi- YAṬ-IŚ 117,01ṣa­ya­tvā­t dra­vyai­kā­nta­va­t | pra­tya­kṣa­to­va­rtta­mā­na­pa­ryā­yaḥ pratibhā- YAṬ-IŚ 117,02sata eva sa­rva­sye­dā­nīṃ­ta­na­ta­yā pra­ti­bhā­sa­mā­na­tvā­t | na­ṣṭā­nu­tpa­nna- YAṬ-IŚ 117,03yor i­dā­nīṃ­ta­na­ta­yā pra­ti­bhā­sā­bhā­vā­d iti cet, ne­dā­nīṃ­ta­na­tā­yā YAṬ-IŚ 117,04eva dra­vyā­bhā­ve pra­ti­bhā­sa­vi­ro­dhā­t­, na­ṣṭā­nu­tpa­nnā­va­sthā­dvi­ta­ya­ma­na­pe- YAṬ-IŚ 117,05kṣa­mā­ṇa­sya va­rta­mā­na­tā­pra­tī­te­r a­yo­gā­t­, ni­tya­tva­sā­dha­nā­cce­dā­nīṃ­ta­na- YAṬ-IŚ 117,06tā­pra­tī­teḥ śa­śva­da­vi­cche­dā­dā­tma­no '­haṃ­tā­pra­tī­ti­va­t — ya­thai­va­hy ātmā YAṬ-IŚ 117,07sukhy ahaṃ duḥkhy aham iti sa­rva­dā­'­py a­va­cchi­nnā­haṃ­pra­tya­ya­vi­ṣa­ya­bhā­va­m a- YAṬ-IŚ 117,08nu­bha­va­n na ka­dā­ci­d ahaṃtāṃ saṃ­tya­ja­tī­ti nityaḥ, tathāva­hi­rva­stv api YAṬ-IŚ 117,09sa­ta­ta­m i­dā­nīṃ­ta­na­tāṃ na jahāti prāg api idānīṃ pa­śyā­mi­pa­ścā- YAṬ-IŚ 117,10d a­pī­dā­nīṃ pa­śyā­mī­ti na sakalo deśo vā kaścid vidyate yatre- YAṬ-IŚ 117,11dā­nīṃ­ta­na­tā­pra­tī­ti­r nāstīti ta­da­vya­va­cche­daḥ siddhaḥ | tataḥ YAṬ-IŚ 117,12samastaṃ vastu vi­vā­dā­pa­nnaṃ nityam e­ve­dā­nī­nta­na­ta­yā­pra­tī­ya­mā­na- YAṬ-IŚ 117,13tvāt, pra­ti­kṣa­ṇa­vi­nā­śi­tve ta­dvi­ro­dhā­t | YAṬ-IŚ 117,14syā­nma­taṃ­, pū­rve­dā­nīṃ­ta­na­tā­nyā pāścātyā ca­va­rtta­mā­ne­dā­nīṃ­ta- YAṬ-IŚ 117,15natā, na tatas tayoḥ saṃ­tā­nā­vi­cche­daḥ­, pra­ti­kṣa­ṇaṃ­ta­dvi­cche­dā­d i- YAṬ-IŚ 117,16ti | tad a­sa­t­, ta­dvi­cche­da­grā­hi­ṇaḥ ka­sya­ci­d a­saṃ­bha­vā­t | nahi tā- YAṬ-IŚ 117,17vat sāṃ­pra­ti­ka­m i­da­nīṃ­ta­na­tā­yāḥ saṃ­ve­da­naṃ­pū­rvā­pa­re­dā­nīṃ­ta­na­tā­saṃ­ve- YAṬ-IŚ 117,18da­na­vi­cche­daṃ gra­hī­tu­m alaṃ tadā svayam a­bhā­vā­t | nā­pya­nu­mā­naṃ ta- YAṬ-IŚ 117,19dvi­cche­dā­vi­nā­bhā­vi­liṃ­ga­gra­ha­ṇā­saṃ­bha­vā­t | yo hi ka­dā­ci­t YAṬ-IŚ 117,20kvacit pū­rvā­pa­re­dā­nīṃ­ta­na­vi­cche­da­m u­pa­la­bha­te sa e­va­ta­tsva­bhā­va­sya YAṬ-IŚ 117,21ta­tkā­rya­sya vā liṃgasya te­nā­vi­nā­bhā­vaṃ sā­ka­lye­na ta­rka­ye­t YAṬ-IŚ 117,22na punar anyo '­ti­pra­saṃ­gā­t | na ca sva­yaṃ­pū­rvā­pa­ra­kā­la­ma­vyā­pnu­va­n YAṬ-IŚ 118,01pū­rvā­pa­re­dā­nīṃ­ta­na­tā­saṃ­va­de­na­yo­r vi­cche­da­mu­pa­la­bdhuṃ samarthaḥ | santāna- YAṬ-IŚ 118,02s tādṛk samartha iti cet, na, ta­syā­va­stu­tve sa­ka­la­sā­ma­rthyā- YAṬ-IŚ 118,03nu­pa­pa­tteḥ­, vastutve punar ātmana eva saṃtāna i­ti­nā­ma­ka­ra­ṇā- YAṬ-IŚ 118,04n ni­tyā­tma­si­ddheḥ | syān matir eṣā te, pū­rvā­pū­rve­dā­nīṃ­ta­na­tā­saṃ­ve­da- YAṬ-IŚ 118,05nā­hi­ta­vā­sa­nā­pra­bo­dhā­t ta­dvi­cche­da­ni­śca­yo­tpa­tte­r na­ni­tyā­tma­saṃ­si- YAṬ-IŚ 118,06ddhir iti, sā'pi na samyak | pū­rvā­pa­re­dā­nīṃ­ta­na­tā­ni­śca­ya­syai­va YAṬ-IŚ 118,07ta­tsaṃ­ve­da­nā­hi­ta­vā­sa­nā­pra­bo­dhā­d u­tpa­tte­rya­thā­nu­bha­va­ni­śca­yo­pa­ja­na­na­saṃ- YAṬ-IŚ 118,08bhavāt na pū­rvā­pū­rva­vi­cche­do '­nu­bhū­taḥ | nanu pra­tya­kṣa­taḥ­sva­rū­pā- YAṬ-IŚ 118,09nubhava eva saṃ­ve­da­na­sya pū­rvā­pa­ra­saṃ­ve­da­na­vi­cche­dā­nu­bha­vai­ti cen na YAṬ-IŚ 118,10ta­da­vi­cche­dā­nu­bha­va­syā­pi sva­rū­pā­nu­bha­va­rū­pa­tva­si­ddhe­ra­pra­ti­baṃ­dhā­t | YAṬ-IŚ 118,11pū­rva­smā­t pa­ra­smā­c ca saṃ­ve­da­nā­d idaṃ saṃ­ve­da­naṃ vi­cchi­nna­mi­ti niśca- YAṬ-IŚ 118,12yotpatteḥ saṃ­ve­da­na­sva­rū­pā­nu­bha­va­s ta­dvi­cche­dā­nu­bha­va e­ve­ti­ce­t­, YAṬ-IŚ 118,13nā­vi­cchi­nna­m aham ā­mu­hū­rttā­de­r a­nva­bha­va­m i­tya­vi­cche­da­ni­śca­ya­prā­du­rbhā­vā- YAṬ-IŚ 118,14t ta­da­vi­cche­dā­nu­bha­va­syai­va siddhes tato ni­raṃ­ta­ra­mi­dā­nīṃ­ta­na­ta­yā YAṬ-IŚ 118,15va­hi­ra­nta­ś ca vastunaḥ pra­tī­ya­mā­na­tvaṃ ka­thaṃ­ci­nni­tya­tva­m eva sādha- YAṬ-IŚ 118,16yatīti nātaḥ kṣa­ṇa­sthi­ti­pa­ryā­ya­mā­tra­si­ddhiḥ nāpy a­nu­mā­nā­lliṃ- YAṬ-IŚ 118,17gā­bhā­vā­t | yat sat tat sarvaṃ kṣa­ṇa­sthi­tī­ti pa­ryā­ya­mā­traṃ­ni­tya­dra- YAṬ-IŚ 118,18vyamātre kra­ma­yau­ga­pa­dyā­bhyā­ma­rtha­kri­yā­vi­ro­dhā­tsa­rvā­nu­pa­pa­tte­r ity anu- YAṬ-IŚ 118,19mānaṃ pa­ryā­ya­mā­tra­va­stu­sā­dha­na­m iti cet, na, vi­ru­ddha­sā­dha­nā­d asya YAṬ-IŚ 118,20vi­ru­ddha­tvā­t | tathā hi — yat sat tat sa­rvaṃ­dra­vya­pa­ryā­ya­rū­paṃ YAṬ-IŚ 118,21jā­tyaṃ­ta­raṃ pa­ryā­ya­mā­tre sa­rva­thā­'­rtha­kri­yā­vi­ro­dhā­tdra­vya­mā­tra­va­t YAṬ-IŚ 118,22sa­ttvā­yo­gā­d iti ni­rū­pi­ta­prā­yaṃ | tataḥ sūktaṃ na­pa­ryā­yai­kāṃ­ta- YAṬ-IŚ 119,01vyavasthā pra­mā­ṇā­bhā­vā­t dra­vyai­kāṃ­ta­vi­d iti | pṛ­tha­gbhū­ta­pa­ra­spa­ra- YAṬ-IŚ 119,02ni­ra­pe­kṣa­dra­vya­pa­ryā­ya­vya­va­sthā­'­py anena pratyuktā ta­trā­'­pi­pra­mā­ṇā- YAṬ-IŚ 119,03bhā­vā­vi­śe­ṣā­t | na hi pra­tya­kṣa­taḥ sarvathā pṛ­tha­gbhū­ta­yo­rdra­vya­pa- YAṬ-IŚ 119,04ryāyayoḥ pra­tī­ti­r asti tayor a­vi­ṣva­gbhū­ta­yo­r eva sa­rva­dā­saṃ­ve­da­nā­t | YAṬ-IŚ 119,05sa­ma­vā­yā­t tathā pra­tī­ti­r iti cet, so 'pi sa­ma­vā­ya­s tābhyāṃ YAṬ-IŚ 119,06pa­dā­rthā­nta­ra­bhū­to na pra­tya­kṣa­taḥ siddhas ta­dā­tma­ka­syai­va­ka­thaṃ­ci­t tasya YAṬ-IŚ 119,07pratīteḥ | atha sa­ma­vā­ya­sa­ma­vā­yi­noḥ pa­ra­spa­ra­m ā­tma­no­ś catābhyā- YAṬ-IŚ 119,08m a­bhe­da­pra­tya­ya­he­tu­r ity a­bhi­dhī­ya­te­, na tarhi pra­tya­kṣa­to­bhe­da­pra­ti- YAṬ-IŚ 119,09bhāso nā'py a­nu­mā­nā­t dra­vya­pa­ryā­ya­yo­r bhe­dai­kā­ntaḥ si­ddha­sta­thā­vi- YAṬ-IŚ 119,10dha­he­tva­bhā­vā­t | nanu dra­vya­pa­ryā­yau mitho bhi­nnau­bhi­nna­pra­ti­bhā­sa- YAṬ-IŚ 119,11tvāt | yau yau bhi­nna­pra­ti­bhā­sau tau tau bhinnau ya­thā­gha­ṭa­pa­ṭau tathā YAṬ-IŚ 119,12ca dra­vya­pa­ryā­yau bhi­nna­pra­ti­bhā­sau tasmād bhinnāv i­tya­nu­mā­nā­t mitho YAṬ-IŚ 119,13bhi­nna­dra­vya­pa­ryā­ya­vya­va­sthā bhavaty eveti cet, na, he­to­ra­si­ddha­tvā- YAṬ-IŚ 119,14t, bhi­nna­pra­ti­bhā­sa­tvaṃ hi dra­vya­pa­ryā­ya­yo­r na pra­tya­kṣa­taḥ­sa­rva­thā­'­stī- YAṬ-IŚ 119,15ti sa­ma­rthi­taṃ prāk | a­nu­mā­nā­d bhi­nna­pra­ti­bhā­sa­tva­m iti cetkim a- YAṬ-IŚ 119,16smād e­vā­nu­mā­nā­d a­nu­mā­nā­nta­rā­d vā | na tā­va­dā­dyaḥ pa­kṣaḥ­pa­ra­spa­rā- YAṬ-IŚ 119,17śra­yā­nu­ṣaṃ­gā­t | siddhe hy ato '­nu­mā­nā­d bhi­nna­pra­ti­bhā­si­tve­sa­tī­da­m anu- YAṬ-IŚ 119,18mānaṃ si­dhya­ti­, siddhe vā­'­smi­nn a­nu­mā­ne bhi­nna­pra­ti­bhā­sa­tva­mi­ti YAṬ-IŚ 119,19ga­tya­nta­rā­bhā­vā­t | a­nu­mā­nā­nta­rā­d bhi­nna­pra­ti­bhā­sa­tva­si­ddhau­ta­d eva YAṬ-IŚ 119,20vācyaṃ dra­vya­pa­ryā­yau bhi­nna­pra­ti­bhā­sau­vi­ru­ddha­dha­rmā­dhi­ka­ra­ṇā­tvā­t YAṬ-IŚ 119,21yau yau vi­ru­ddha­dha­rmā­dhi­ka­ra­ṇau tau tau sa­rva­thā­bhi­nna­pra­ti­bhā­sau yathā YAṬ-IŚ 119,22ja­lā­na­lau tathā ca dra­vya­pa­ryā­yau tasmād bhi­nna­pra­ti­bhā­sā­vi­ty anumā- YAṬ-IŚ 120,01nasya pra­tya­kṣa­vi­ru­ddha­pa­kṣa­tvā­tkā­lā­tya­yā­pa­di­ṣṭa­tvā­c ca hetor nātaḥ YAṬ-IŚ 120,02sā­dhya­si­ddhiḥ | e­te­nā­va­ya­vā­va­ya­vi­no­r gu­ṇa­gu­ṇi­noḥ kriyākri- YAṬ-IŚ 120,03yāvatoḥ sā­mā­nya­ta­dva­toḥ vi­śe­ṣa­ta­dva­to­ś ca pa­ra­spa­ra­taḥ­sa­rva­thā bhede YAṬ-IŚ 120,04sādhye pra­yu­jya­mā­na­sya hetoḥ kā­lā­tya­yā­pa­di­ṣṭa­tvaṃ­pra­ti­va­rṇi­taṃ YAṬ-IŚ 120,05pakṣasya pra­tya­kṣa­bā­dhi­ta­tvā­t | ka­thaṃ­ci­t tā­dā­tmya­va­rtti­no­re­vā­vi- YAṬ-IŚ 120,06ṣva­gbhū­ta­yo­s tayoḥ pra­tya­kṣa­bu­ddhau pra­ti­bhā­sa­nā­t | ka­thaṃ­ci­dbhe­de sādhye YAṬ-IŚ 120,07si­ddha­sā­dhya­tā­pa­tti­s tatra pra­tya­kṣa­sya bhrāṃ­ta­tvā­da­bā­dha­ka­tve vahiraṃ- YAṬ-IŚ 120,08taś ca na kiṃcit pra­tya­kṣa­taḥ sidhyet bhrāṃtād a­pi­pra­tya­kṣā­t YAṬ-IŚ 120,09ka­sya­ci­t siddhau pra­tya­kṣa­ta­dā­bhā­sa­vya­va­sthā kim a­rtha­mā­sthī­ye­ta ? YAṬ-IŚ 120,10na ca bhrāṃtaṃ pra­tya­kṣaṃ­dha­rmi­dṛ­ṣṭā­nta­he­tu­vya­va­sthā­pa­nā­yā­laṃ­, yato '- YAṬ-IŚ 120,11nu­mā­na­m a­tyaṃ­ta­bhe­da­m a­va­ya­vā­va­ya­vyā­dī­nāṃ­vya­va­sthā­pa­ya­da­bhe­da­pra­ti­bhā- YAṬ-IŚ 120,12sinaḥ pra­tya­kṣa­sya bā­dha­ka­m a­nu­ma­nye­ma­hi tato '­nu­mā­naṃ­ka­sya­ci­d bā- YAṬ-IŚ 120,13dhakaṃ sādhakaṃ vā svayam a­nu­ru­cya­mā­ne­na pra­tya­kṣa­ma­bhrā­ntaṃ dha­rmi­dṛ­ṣṭāṃ- YAṬ-IŚ 120,14ta­he­tu­vi­ṣa­ya­m u­ra­rī­ka­rtta­vyaṃ tac co­ra­rī­ku­rva­tā na­dra­vya­pa­ryā­yau para- YAṬ-IŚ 120,15sparam a­tyaṃ­ta­bhi­nnau pra­ti­jñā­ta­vyau pra­tya­kṣa­bu­ddhau sa­kṛ­da­pi tathā YAṬ-IŚ 120,16pra­ti­bhā­sā­bhā­vā­t tato na dra­vya­pa­ryā­ya­pṛ­tha­gvya­va­sthā­yu­kti­ma­tī YAṬ-IŚ 120,17dra­vya­vya­va­sthā­va­t pa­ryā­ya­vya­va­sthā­va­c ceti pra­paṃ­ca­to­'­nya­tra pa­rī­kṣi­taṃ YAṬ-IŚ 120,18pra­ti­pa­tta­vya­m | YAṬ-IŚ 120,19atrāparaḥ prāha, dva­yā­tma­ka­m ekaṃ ta­ttvaṃ­vya­va­ti­ṣṭha­te dra­vya­mā­tra­sya YAṬ-IŚ 120,20pa­ryā­ya­mā­tra­sya ca pṛ­tha­gbhū­ta­dra­vya­pa­ryā­ya­mā­tra­va­tvya­va­sthā­nu­pa­pa­tte­r iti | YAṬ-IŚ 120,21so 'py evaṃ pra­ṣṭa­vyaḥ­, kiṃ sarvathā dvai­yā­tma­ka­me­ka­syā­rpya­te ka­thaṃ­ci­d vā ? YAṬ-IŚ 120,22pra­tha­ma­pa­kṣe dvai­yā­tmya­m e­kā­rpa­ṇa­yā viruddhaṃ na­vya­va­ti­ṣṭha­ta eva, yo hy ātmaYAṬ-IŚ 121,01dra­vya­pra­tī­ta­he­tu­r yaś ca pa­ryā­ya­pra­tī­ti­ni­mi­ttaṃ taucet pa­ra­spa­raṃ bhinnāv ā- YAṬ-IŚ 121,02tmānau kathaṃ ta­dā­tma­ka­m ekaṃ tattvaṃ sa­rva­thā­vya­va­ti­ṣṭha­te bhi­nnā­bhyā­mā­tma- YAṬ-IŚ 121,03bhyām a­bhi­nna­syai­ka­tva­vi­ro­dhā­t | yadā tv e­ka­smā­d a­bhi­nnau­tā­vā­tmā­nau YAṬ-IŚ 121,04syātāṃ tadāpy ekam e­vā­va­ti­ṣṭha­te sa­rva­thai­ka­smā­d a­bhi­nna­yo­sta­yo­r ekatva- YAṬ-IŚ 121,05siddher iti na dvaiyātmyaṃ vi­ru­ddha­tvā­t | ko hy a­bā­li­śaḥ­pra­mā­ṇa­m aṃgī- YAṬ-IŚ 121,06kurvan dvā­vā­tmā­nau sa­rva­thai­ka­sya vastuno bhinno sva­ya­ma­rpa­ye­t­, tato dvaiyā- YAṬ-IŚ 121,07tmyaṃ dvyā­tma­ka­tvaṃ tattvaṃ sa­rva­thai­kā­rpa­ṇa­yā vi­ru­ddha­me­ve­ti ma­nta­vya­m | YAṬ-IŚ 121,08katham i­dā­nī­m a­vi­ru­ddhaṃ tattvaṃ sidhyed iti cet, ucyate — YAṬ-IŚ 121,09"dharmī ca dharmaś ca mithas tridhemau na sarvathā te­'­bhi­ma­tau vi­ru­ddhau­" | YAṬ-IŚ 121,10te tavaḥ bha­ga­va­to 'rhataḥ syā­dvā­di­na imau pra­tya­kṣa­taḥ­pra­ti­bhā­sa­mā­nau YAṬ-IŚ 121,11sarvathā sa­rve­ṇā­'­pi pra­kā­re­ṇā­nu­mā­nā­di­pra­ti­bhā­sa­vi­śe­ṣe­ṇa vi- YAṬ-IŚ 121,12ruddhau neti saṃbaṃdhaḥ | kau tāv imau dharmī ca dha­rma­śce­ti dha­rmi­dha­rmā­v i- YAṬ-IŚ 121,13ty arthaḥ | kiṃ tau sarvathā mitho bhinnāv e­vā­bhi­nnā­v e­va­bhi­nnā­bhi- YAṬ-IŚ 121,14nnāv eva tridhā vā kalpyete | na tāvat prathamaḥ pa­kṣaḥ­pra­mā­ṇa­vi­ro­dhā­t | YAṬ-IŚ 121,15nā'pi dvitīyaḥ sa­hā­na­va­sthā­vi­ro­dhā­t | nā'pi tṛtīyo vi­ka­lpaḥ­, YAṬ-IŚ 121,16bhinnau cābhinnau cety u­bha­ya­do­ṣā­nu­ṣaṃ­ge­ṇa vi­ru­ddha­tvā­d i­ti­ka­tha­m avi- YAṬ-IŚ 121,17ruddhau tau yatas te '­bhi­ma­tā­v iti na ma­nta­vya­m­, tri­dhā­pi­ta­yo­r a­bhi­ma­ta- YAṬ-IŚ 121,18tvāt | tathā hi — dha­rmi­dha­rmau syād a­bhi­nnau­dra­vyā­rthi­ka­prā­dhā­nyā­t­, YAṬ-IŚ 121,19syād bhinnau pa­ryā­yā­rthi­ka­prā­dhā­nyā­t­, syān mitho bhi­nnau­cā­bhi­nnau YAṬ-IŚ 121,20ca kra­mā­rpi­ta­dva­yā­d iti tribhiḥ pra­kā­raiḥ­syā­dvā­da­nyā­ya­vā­di­bhi- YAṬ-IŚ 121,21r vya­va­sthā­pya­te | na punaḥ sa­rva­thā­'­rpi­tau tri­dhā­pi­dha­rma­dha­rmi­ṇau pratya- YAṬ-IŚ 122,01kṣā­di­pra­mā­ṇa­vi­ru­ddhau te '­bhi­ma­tau­, tato vākyaṃna dha­rma­mā­traṃ na dha- YAṬ-IŚ 122,02rmimātraṃ vā pra­ti­pā­da­ya­tī­ti na sa­rva­thā­py a­bhi­nnau­dha­rma­dha­rmi­ṇau na YAṬ-IŚ 122,03sarvathā bhinnau nā'pi sarvathā bhi­nnā­bhi­nnau­pra­tī­ti­vi­ro­dhā­t | YAṬ-IŚ 122,04dra­vyai­kā­nta­sya pa­ryā­yai­kā­nta­sya ca­pa­ra­spa­ra­ni­ra­pe­kṣa­pṛ­tha­gbhū­ta­dra- YAṬ-IŚ 122,05vya­pa­ryā­yai­kā­nta­va­t vya­va­sthā­nu­pa­pa­tteḥ sa­ma­rtha­nā­t­, ta­tra­yu­ktya­nu­śā- YAṬ-IŚ 122,06sa­nā­yo­gā­t | kiṃ punar yu­ktya­nu­śā­sa­na­m ity āhuḥ — YA 49adṛ­ṣṭā­ga­mā­bhyā­m a­vi­ru­ddha­m artha-YA 49bpra­rū­pa­ṇaṃ yu­ktya­nu­śā­sa­naṃ te | YA 49cpra­ti­kṣa­ṇaṃ sthi­tyu­da­ya­vya­yā­tma-YA 49dta­ttva­vya­va­sthaṃ sad i­hā­rtha­rū­pa­m || 49 || YAṬ-IŚ 122,11darśanaṃ dṛṣṭaṃ pra­tya­kṣaṃ­, ā­pta­va­ca­na­m āgamaḥ | dṛṣṭaṃ cā­ga­ma­ś ca YAṬ-IŚ 122,12dṛ­ṣṭā­ga­mau tābhyām a­vi­ru­ddha­m a­bā­dhi­ta­vi­ṣa­yaṃ yad a­rthā­tsā­dha­na­rū­pā­d a- YAṬ-IŚ 122,13rthasya sādhyasya pra­rū­pa­ṇaṃ tad eva yu­ktya­nu­śā­sa­naṃ­yu­kti­va­ca­naṃ te tava YAṬ-IŚ 122,14bha­ga­va­to '­bhi­ma­tā­m iti pa­da­gha­ṭa­nā | ta­trā­rtha­sya­pra­rū­pa­ṇaṃ yu­ktya­nu­śā- YAṬ-IŚ 122,15sanam iti vacane pra­tya­kṣa­m api yu­ktya­nu­śā­sa­naṃ pra­sa­jye­ta­ta­dvya- YAṬ-IŚ 122,16va­cche­dā­rtha­m arthāt pra­rū­pa­ṇa­m iti vyā­khyā­ya­te sā­ma­rthyā­da­rtha­sya ta- YAṬ-IŚ 122,17d iti pratīteḥ | ta­thā­'­pi śīto 'gnir dra­vya­tvā­j ja­la­va­d iti, pre- YAṬ-IŚ 122,18tyā­su­kha­pra­do dharmaḥ ka­rma­tvā­d a­dha­rma­va­d iti ca­pra­tya­kṣa­vi­ru­ddha­m ā­ga­ma­vi- YAṬ-IŚ 122,19ruddhaṃ cā­rtha­pra­rū­pa­ṇaṃ yu­ktya­nu­śā­sa­naṃ prāptam iti na­śaṃ­ka­nī­ya­m | dṛṣṭā- YAṬ-IŚ 122,20ga­mā­bhyā­m a­vi­ru­ddha­m ity ā­bhi­dhā­nā­t | ta­thā­cā­nya­thā­'­nu­pa­pa­nna­tva- YAṬ-IŚ 122,21ni­ya­ma­ni­śca­ya­la­kṣa­ṇā­t sā­dha­nā­t sā­dhyā­rtha­pra­rū­pa­ṇaṃ­yu­ktya­nu­śā­sa­na- YAṬ-IŚ 123,01m iti pra­kā­śi­taṃ bhavati dṛ­ṣṭā­ga­mā­bhyā­ma­vi­ro­dha­syā­nya­thā­nu­pa­pa­tte- YAṬ-IŚ 123,02r iti de­vā­ga­mā­dau ni­rṇī­ta­prā­ya­m | a­tro­dā­ha­ra­ṇā­mu­cya­te — prati- YAṬ-IŚ 123,03kṣaṇaṃ sthi­tyu­da­ya­vya­yā­tmā­rtha­rū­paṃ sattvād iti | na tā­va­tpra­tya­kṣa- YAṬ-IŚ 123,04viruddhaḥ pakṣaḥ, sthi­tyu­da­ya­vya­yā­tma­no '­rtha­rū­pa­sya­va­hi­rgha­ṭā­de­r ivāṃta- YAṬ-IŚ 123,05rātmano 'pi sā­kṣā­da­nu­bha­vā­t­, sthi­ti­mā­tra­sya­sa­rva­trā­sā­kṣā­tka­ra- YAṬ-IŚ 123,06ṇād u­da­ya­vya­ya­mā­tra­va­t | na cāyaṃ sthi­tyu­da­ya­vya­yā­tma­no­'­rtha­rū­pa- YAṬ-IŚ 123,07syā­nu­bha­vaḥ su­ni­ści­tā­saṃ­bha­va­d bā­dha­ka­pra­mā­ṇā­t pra­ti­kṣa­ṇa­ma­nu­pa­pa­nnaḥ YAṬ-IŚ 123,08kā­lā­nta­re sthi­tyu­da­ya­vya­ya­da­rśa­nā­t ta­tpra­tī­ti­si­ddhe­r a­nya­thā­sa­kṛ­d api YAṬ-IŚ 123,09ta­da­yo­gā­t kha­ra­vi­ṣā­ṇā­di­va­d iti na pra­tya­kṣa­vi­ro­dhaḥ | nā­'­pyā­ga- YAṬ-IŚ 123,10ma­vi­ro­dho 'sya yu­ktya­nu­śā­sa­na­sya saṃ­bhā­vya­te | "­u­tpā­da­vya­ya­dhrau­vya- YAṬ-IŚ 123,11yuktaṃ sad iti" pa­ra­mā­ga­ma­sya pra­si­dgha­tvā­tsa­rva­thai­kā­ntā­ga­ma­syā- YAṬ-IŚ 123,12pra­si­ddhe­r dṛ­ṣṭe­ṣṭa­vi­ru­ddhā­rthā­bhi­dhā­yi­tvā­tpra­tā­ra­ka­pu­ru­ṣa­va­ca­na­va­d iti ni- YAṬ-IŚ 123,13ravadyaḥ pakṣaḥ pra­ti­kṣa­ṇaṃ sthi­tyu­da­ya­vya­yā­tma­ka­sya­vi­vā­dā­dhyā- YAṬ-IŚ 123,14sitasya sā­dhya­dha­rma­sya jī­vā­de­r a­rtha­rū­pa­sya ca­sā­dhya­dha­rmi­ṇaḥ pra- YAṬ-IŚ 123,15si­ddha­syā­bhi­dhā­nā­t | tathā hetuś ca sattvād iti nā­si­ddhaḥ­sa­rva- YAṬ-IŚ 123,16trā­rtha­rū­pe ta­da­bhā­ve sa­rvā­bhā­va­pra­saṃ­gā­t | nā'pi saṃ­di­gdhaḥ­sa­rva­tra YAṬ-IŚ 123,17sattvasya saṃdehe saṃ­de­ha­syā­'­pi sa­ttva­ni­śca­ya­vi­ru­ddha­tvā­t | nāpy a- YAṬ-IŚ 123,18jñā­tā­si­ddho hetuḥ sarvasya vādinaḥ sa­ttva­pa­ri­jñā­nā­bhā­ve­vā­di­tva- YAṬ-IŚ 123,19vi­ro­dhā­t | nāpy a­nai­kā­nti­kaḥ kārtsnyato deśato vā vi­pa­kṣā­vṛ- YAṬ-IŚ 123,20ttitvāt | dravyeṇa sthi­ti­ma­tā ja­nma­vya­ya­ra­hi­te­na sa­tā­pa­ryā­ya­mā- YAṬ-IŚ 123,21treṇa co­tpā­da­vya­ya­va­tā sthi­ti­śū­nye­na hetor a­ne­kā­nta iti cet, na YAṬ-IŚ 123,22sattvasya va­stu­tva­sva­rū­pa­sya he­tu­tvā­t sa­ttva­dha­rma­sya­na­ya­vi­ṣa­ya­sya YAṬ-IŚ 124,01he­tu­tvā­na­bhyu­pa­ga­mā­t | na ca dra­vya­mā­traṃ va­stu­pa­ryā­ya­mā­traṃ vā tasya YAṬ-IŚ 124,02va­stve­ka­de­śa­tvā­t dra­vya­pa­ryā­yā­tma­no jā­tyaṃ­ta­ra­sya va­stu­naḥ­pra­mā­ṇa- YAṬ-IŚ 124,03si­ddha­tvā­t | na ca dravyasya pa­ryā­ya­sya vā­va­stu­tvā­bhā­vā­da­va­stu- YAṬ-IŚ 124,04tva­pra­saṃ­ga­s tasya va­stve­ka­de­śa­tve­na va­stu­tvā­va­stu­tvā­bhyā­ma­vya­va­sthā- YAṬ-IŚ 124,05nāt sa­mu­drai­ka­de­śa­sya sa­mu­dra­tvā­sa­mu­dra­tvā­bhyā­ma­vya­va­sthā­na­va­t | YAṬ-IŚ 124,06na ca va­stu­tva­sya sattvasya hetutve ta­de­ka­de­śe­na­dra­vya­sa­ttve­na paryā- YAṬ-IŚ 124,07ya­sa­ttve­na vā vya­bhi­cā­ro­dbhā­va­nā yuktā sarvasya he­to­rvya­bhi­cā­ra­pra- YAṬ-IŚ 124,08saṃgāt sa­ka­la­ja­na­pra­si­ddha­sya va­hnyā­di­si­ddhau­dhū­mā­di­sā­dha­na- YAṬ-IŚ 124,09syāpi ta­de­ka­de­śe­na pāṃ­ḍu­tvā­di­nā vya­bhi­cā­ra­m u­dbhā­va­ya­nka­tha- YAṬ-IŚ 124,10m a­ne­nā­pā­kri­ye­ta ? dhūmasya hetutve ta­de­ka­de­śe­na­pāṃ­ḍu­tvā­di­nā na YAṬ-IŚ 124,11vya­bhi­cā­ra­s ta­nmā­tra­syā­he­tu­tvā­d iti cet tarhi sa­ttva­sya­va­stu- YAṬ-IŚ 124,12tva­rū­pa­sya he­tu­tve­na ta­de­ka­de­śe­na dra­vya­sa­ttve­na­pa­ryā­ya­sa­ttve­na vā YAṬ-IŚ 124,13katham a­nai­kāṃ­ti­ka­tva­m u­dbhā­va­ye­t na ced asvasthaḥ | nanu casattvaṃ YAṬ-IŚ 124,14va­stu­tva­vi­ru­ddhaṃ vi­pa­rya­ya­syai­va sā­dha­nā­d iti na ma­nta­vya­m | YAṬ-IŚ 124,15sthi­ti­mā­tra i­vo­da­ya­vya­ya­mā­tre 'pi ta­da­saṃ­bha­vā­t | tathāhi — sattva- YAṬ-IŚ 124,16m idam a­rtha­kri­ya­yā vyāptaṃ ta­da­bhā­ve ta­dvi­ro­dhā­tkha­pu­ṣpa­va­t­, sā ca YAṬ-IŚ 124,17kra­ma­yau­ga­pa­dyā­bhyāṃ vyāptā ta­da­bhā­ve ta­da­bhā­vā­t tadvat | teca YAṬ-IŚ 124,18kra­ma­yau­ga­pa­dye pra­ti­kṣa­ṇaṃ sthi­tyu­da­ya­vya­yā­tma­ka­tve­na­vyā­pte tadsthi- YAṬ-IŚ 124,19tye­kā­ntā­d u­da­ya­vya­yai­kā­ntā­d iva ni­va­rtta­mā­naṃ ta­taḥ­kra­ma­yau­ga­pa­dye YAṬ-IŚ 124,20ni­va­rtta­ye­t­, te ca ni­va­rtta­mā­ne sva­vyā­pyā­m a­rtha­kri­yāṃ­ni­va­rtta­ya­taḥ­, YAṬ-IŚ 124,21sā ca ni­va­rtta­mā­nā svavyāpyaṃ sattvaṃ ni­va­rtta­ya­tī­ti­, tato YAṬ-IŚ 124,22ni­va­rtta­mā­naṃ sattvaṃ tī­rā­da­rśi­śa­ku­ni­nyā­ye­na pra­ti­kṣa­ṇaṃ­sthi­tyu- YAṬ-IŚ 125,01da­ya­vya­yā­tma­nye­vā­rtha­rū­pe bya­ti­ṣṭha­ta iti ka­thaṃ­vi­pa­rya­yaṃ sādha- YAṬ-IŚ 125,02yed yato vi­ru­ddha­m a­bhi­dhī­ye­ta | sapakṣe sa­ttvā­bhā­vā­da­sā­dhā­ra­ṇā­nai- YAṬ-IŚ 125,03kāntiko hetur iti cet, ko 'yam a­sā­dhā­ra­ṇo nāma ? sa­pa­kṣa­vi- YAṬ-IŚ 125,04pa­kṣa­yo­r asann a­sā­dhā­ra­ṇa iti cet sa kiṃ ta­tra­ni­ści­tā­sa­dbhā­vaḥ YAṬ-IŚ 125,05saṃ­di­gdhā­sa­dbhā­vo vā ? pra­tha­ma­pa­kṣe nā­nai­kāṃ­ti­kaḥ syāt, sarvathā YAṬ-IŚ 125,06vipakṣe ni­ści­tā­sa­ttva­sya sa­mya­gdhe­tu­tvā­t­, sa­mya­ghe­to­rvi­pa­kṣā­sa­ttva- YAṬ-IŚ 125,07ni­ya­ma­ni­śca­ya­la­kṣa­ṇa­tvā­t ta­da­bhā­ve sapakṣe sato '­pi­ga­ma­ka­tvā­yo- YAṬ-IŚ 125,08gāt | sa­pa­kṣa­sa­ttva­ni­ya­ma­sya he­tu­la­kṣa­ṇa­tvā­vya­va­sthi­te­sta­da­bhā­ve- YAṬ-IŚ 125,09'pi hetor ga­ma­ka­tva­si­ddheḥ | yadi pu­na­rdvi­tī­yaḥ pa­kṣaḥ­sa­pa­kṣa­vi­pa- YAṬ-IŚ 125,10kṣayoḥ saṃ­di­gdhā­sa­dbhā­vo '­nai­kāṃ­ti­ka iti cet tadā na sa­ttvā­di­ti YAṬ-IŚ 125,11hetur a­sā­dhā­ra­ṇā­nai­kāṃ­ti­kaḥ pra­mā­ṇa­ba­lā­d vi­pa­kṣe­ta­syā­sa­dbhā­va­ni- YAṬ-IŚ 125,12ścayāt saṃ­śa­yā­saṃ­bha­vā­d a­nai­kāṃ­ti­ka­tva­vi­ro­dhā­t | saṃ­śa­ya­he­tu­r a- YAṬ-IŚ 125,13nai­kāṃ­ti­ka iti sā­mā­nya­to '­nai­kā­nti­ka­la­kṣa­ṇa­pra­si­ddheḥ | YAṬ-IŚ 125,14tato '­si­ddha­vi­ru­ddhā­nai­kāṃ­ti­ka­tva­vi­mu­kta­tvā­t sūktam i­daṃ­yu­ktya­nu­śā- YAṬ-IŚ 125,15sa­no­dā­ha­ra­ṇaṃ pra­ti­kṣa­ṇaṃ sthi­tyu­da­ya­vya­yā­tma­ka­ma­rtha­rū­paṃ­sa­ttvā­d i- YAṬ-IŚ 125,16ti | nanu ca yena rūpeṇa sthitir va­stu­na­s tena sthitir e­va­ye­no­da- YAṬ-IŚ 125,17yas te­no­da­ya eva yena vyayas tena vyaya eveti vya­va­sthā­yāṃ­nā­ne- YAṬ-IŚ 125,18kā­ntā­tma­ka­va­stu­si­ddhiḥ sthi­tyā­dye­kā­nta­syai­va pra­si­ddheḥ­, itina YAṬ-IŚ 125,19ma­nta­vyaṃ­, ta­ttva­vya­va­stha­m iti va­ca­nā­t­, ta­tra­sthi­tyu­da­ya­vya­yā­tmā­rtha- YAṬ-IŚ 125,20rūpaṃ pra­ti­kṣa­ṇa­m a­vya­va­sthaṃ na vidyate vya­va­sthā­'­sye­ti­vyā­khyā­nā­t | YAṬ-IŚ 125,21yena hi rūpeṇa vastu tiṣṭhati te­no­tpa­dya­te naśyati ca, sthitaṃ YAṬ-IŚ 125,22sthāsyati ca u­tpa­nna­m u­tpa­tsya­te ca naṣṭaṃ naṃkṣyati ca | yena YAṬ-IŚ 126,01co­tpa­dya­te tena tiṣṭhati naśyati ca utpannaṃ sthi­taṃ­na­ṣṭaṃ ca utpa- YAṬ-IŚ 126,02tsyamānaṃ sthā­sya­nnaṃ­kṣyaṃ­ś ca | yena ca na­śya­ti­te­no­tpa­dya­te tiṣṭhati YAṬ-IŚ 126,03ca tathā naṣṭam utpannaṃ sthitaṃ ca naṃkṣyaty u­tpa­tsya­te­sthā­sya­ti ceti na YAṬ-IŚ 126,04kvacid vyavasthā ye­nai­kā­nta­pra­saṃ­gaḥ­; ka­thaṃ­ci­da­vya­va­sthi­ta­syai­va YAṬ-IŚ 126,05ta­ttva­syā­rtha­kri­yā­kā­ri­tva­pra­si­ddheḥ | paṭam u­dā­ha­ra­ṇī­kṛ­tya­sa­rva­m eta- YAṬ-IŚ 126,06d va­kta­vyaṃ­, tathā hi — paṭaḥ prā­raṃ­bha­kṣa­ṇā­pe­kṣa­yo­tpa­dya­te­ti­ṣṭha­ti vi­na­śya­ti YAṬ-IŚ 126,07cā­nā­raṃ­bha­sa­ma­yā­pe­kṣa­yā dvi­tī­ya­kṣa­ṇā­pe­kṣa­yā tū­tpa­tsya­te­sthā­sya­ti YAṬ-IŚ 126,08naṃkṣyati ca ni­rvṛ­tta­sva­rū­pā­pe­kṣa­yo­tpa­nnaḥ sthito naṣṭaś ca­pū­rvā­vi- YAṬ-IŚ 126,09ni­rvṛ­tta­rū­pe­ṇe­ti­, prā­tī­ti­ka­m etat | YAṬ-IŚ 126,10nanu caikam eva vastu nā­nā­sva­bhā­va­m evam āyātaṃ tac ca­vi­ru­ddhaṃ YAṬ-IŚ 126,11kuto '­va­ti­ṣṭha­ta ity āhuḥ — YA 50anā­nā­tma­tā­m a­pra­ja­ha­t tad eka-YA 50bm e­kā­tma­tā­m a­pra­ja­ha­c ca nānā | YA 50caṃ­gāṃ­gi­bhā­vā­t tava vastu tad yatYA 50dkrameṇa vāg vācyam a­naṃ­ta­rū­pa­m || 50 || YAṬ-IŚ 126,16yad ekaṃ vastu sa­ttvai­ka­tva­pra­tya­bhi­jñā­nā­t siddhaṃ YAṬ-IŚ 126,17tan nā­nā­tma­tā­m a­pa­ri­tya­ja­d eva vastutvaṃ la­bha­te­, sa­mī­cī­na­nā­nā­pra- YAṬ-IŚ 126,18tya­ya­vi­ṣa­ya­tvā­t yat tu nā­nā­tma­tāṃ jahāti na tad vastu ya­thā­pa­ra- YAṬ-IŚ 126,19pa­ri­ka­lpi­tā­tmā­dya­dvai­taṃ­, vastu ca vi­vā­dā­pa­nnaṃ jī­vā­di­ta­smā­n nā- YAṬ-IŚ 126,20nā­tma­tā­m a­pra­ja­ha­d eva pra­ti­pa­tta­vyaṃ | tathā ya­da­bā­dhi­ta­nā­nā­pra­tya­ya­ba- YAṬ-IŚ 126,21lān nānā prasiddhaṃ tad e­kā­tma­tā­m a­ja­ha­d eva tava va­stu­sa­mma­taṃ tasyā- YAṬ-IŚ 127,01nyathā va­stu­tva­vi­ro­dhā­tpa­rā­bhyu­pa­ga­ta­ni­ra­nva­ya­nā­nā­kṣa­ṇa­va­t | YAṬ-IŚ 127,02tato jī­vā­di­pa­dā­rtha­jā­taṃ pa­ra­spa­rā­ja­ha­dvṛ­ttye­kā­ne­ka­sva­bhā­vaṃ­va­stu- YAṬ-IŚ 127,03tvā­nya­thā­nu­pa­pa­tte­r iti yu­ktya­nu­śā­sa­naṃ | tat kathaṃ vā­cā­va­ktuṃ YAṬ-IŚ 127,04śakyata iti na śaṃ­ka­nī­yaṃ krameṇa tasya vā­gvā­ci­tvā­t | na hi YAṬ-IŚ 127,05yu­ga­pa­d e­kā­tma­ta­yā nā­nā­tma­ta­yā ca va­stū­cya­te vācā tādṛśyā YAṬ-IŚ 127,06vāco '­saṃ­bha­vā­t | na caivaṃ krameṇa pra­va­rtta­mā­nā­yā vā­co­'­sa­tya­tva- YAṬ-IŚ 127,07pra­saṃ­ga­s tasyāḥ sva­vi­ṣa­ye nānātve caikatve cāṃ­gāṃ­gi­bhā­vā­tpra­vṛ- YAṬ-IŚ 127,08tteḥ | syād ekam eveti vācā hi pra­dhā­na­bhā­ve­nai­ka­tvaṃ vā­cyaṃ­gu­ṇa- YAṬ-IŚ 127,09bhāvena nānātvaṃ syān nānaiva vastv iti vācā pra­dhā­nye­na­nā­nā­tvaṃ YAṬ-IŚ 127,10vācyaṃ gu­ṇa­bhā­ve­nai­ka­tva­m iti katham e­va­me­ka­tva­nā­nā­tva­vā­co­ra- YAṬ-IŚ 127,11satyatā syāt ? sa­rva­thai­ka­tva­vā­cā nā­nā­tva­ni­rā­ka­ra­ṇā­t nānā- YAṬ-IŚ 127,12tva­ni­rā­ka­ra­ṇe hi ta­thai­ka­tva­syā­pi ta­da­vi­nā­bhā­vi­no­ni­rā­ka­ra­ṇa- YAṬ-IŚ 127,13pra­saṃ­gā­d a­sa­tya­tva­pa­ri­prā­pte­r a­bhī­ṣṭa­tvā­tta­thā­'­nu­pa­la­bhya­mā­na­tvā­t | YAṬ-IŚ 127,14nā­nā­tva­vā­cā cai­ka­tva­sya ni­rā­ka­ra­ṇā­t ta­nni­rā­ka­ra­ṇe ta­da­vi­nā- YAṬ-IŚ 127,15bhā­vi­nā­nā­tva­ni­rā­kṛ­ti­pra­saṃ­gā­t sa­tya­tva­vi­ro­dhā­t | ta­taḥ­kra­me- YAṬ-IŚ 127,16ṇā­naṃ­ta­rū­paṃ yad vastu tat ta­vāṃ­gāṃ­gi­bhā­vā­d eva vā­gvā­cyaṃ­bo­ddha­vya­m | YAṬ-IŚ 127,17aṃgaṃ hy a­pra­dhā­na­maṃ­gi pradhānaṃ ta­dbhā­vo­gu­ṇa­pra­dhā­na­bhā­va­s tam ā- YAṬ-IŚ 127,18śritya nā­nā­tvai­ka­tva­va­ca­ne ya­thā­rthā­bhi­dhā­yi­tva­m eva vā­cyaṃ­vya­va- YAṬ-IŚ 127,19tiṣṭhate | YAṬ-IŚ 127,20nanu ca bhavatu nā­mā­naṃ­ta­dha­rma­vi­śi­ṣṭaṃ vastu te tudharmāḥ para- YAṬ-IŚ 127,21spa­ra­ni­ra­pe­kṣā eva, pṛ­tha­gbhū­ta­ś ca tebhyo dharmīti ma­ta­ma­pā­ci­kī- YAṬ-IŚ 127,22rṣavaḥ prāhuḥ — YA 51amitho '­na­pe­kṣāḥ pu­ru­ṣā­rtha­he­tu-YA 51br nāṃśā na cāṃśī pṛthag asti tebhyaḥ | YA 51cpa­ra­spa­re­kṣāḥ pu­ru­ṣā­rtha­he­tu-YA 51dr dṛṣṭā nayās tadvad asi kri­yā­yā­m || 51 || YAṬ-IŚ 128,05aṃśā dharmā vastuno '­va­ya­vā­ste ca pa­ra­spa­ra­ni­ra­pe- YAṬ-IŚ 128,06kṣāḥ pu­ru­ṣā­rtha­sya hetavo na saṃ­bha­va­nti­ta­thā­'­nu­pa­la­bhya­mā­na­tvā­t | YAṬ-IŚ 128,07yad ya­thā­'­nu­pa­la­bhya­mā­naṃ tat tathā na vya­va­ti­ṣṭha­te­ya­thā­'­gniḥ śītata- YAṬ-IŚ 128,08yā­'­nu­pa­la­bhya­mā­na­s ta­drū­pa­ta­yā­'­nu­pa­la­bhya­mā­nā­ś ca­pu­ru­ṣā­rtha­he­tu­ta­yā YAṬ-IŚ 128,09pa­ra­spa­ra­ni­ra­pe­kṣāḥ sa­ttvā­da­yo dharmāḥ kvacid a­va­ya­vā vā­ta­smā­n na YAṬ-IŚ 128,10pu­ru­ṣā­rtha­he­tu­ta­yā vya­va­ti­ṣṭha­nta iti yu­ktya­nu­śā­sa­naṃ­dṛ­ṣṭā­ga­mā­bhyā- YAṬ-IŚ 128,11m a­vi­ru­ddha­tvā­t­, tathāṃśāḥ pa­ra­spa­rā­pe­kṣāḥ­pu­ru­ṣā­rtha­he­tu­ta­yā vyava- YAṬ-IŚ 128,12tiṣṭhaṃte tathaiva dṛ­ṣṭa­tvā­t | yad yathā dṛṣṭaṃ tat ta­thai­va­vya­va­ti­ṣṭha­te­, yathā YAṬ-IŚ 128,13dahano da­ha­na­ta­yā dṛṣṭaḥ, ta­tsva­bhā­va­ta­yā dṛṣṭāś ca­pu­ru­ṣā­rtha­he­tu- YAṬ-IŚ 128,14ta­yāṃ­'­śāḥ pa­ra­spa­rā­pe­kṣāḥ tasmāt tathaiva vya­va­ti­ṣṭhaṃ­ta i­ti­sva­bhā­vo- YAṬ-IŚ 128,15palabdhiḥ sva­bhā­va­vi­ru­ddho­pa­la­bdhi­r vā­sva­pa­ra­pa­kṣa­vi­dhā­na­pra­ti­ṣe­dha­yo- YAṬ-IŚ 128,16r boddhavyā | tathā nāṃśebhyo 'ṃśī pṛthag a­sti­ta­thā­'­nu­pa­la­bhya­mā­na- YAṬ-IŚ 128,17tvāt, yad ya­thā­'­nu­pa­la­bhya­mā­naṃ tat tathā nāsty eva ya­thā­te­jaḥ śīta- YAṬ-IŚ 128,18tayā, sa­rva­dā­'­nu­pa­la­bhya­mā­na­ś cāṃśebhyaḥ pṛ­tha­gaṃ­śī tasmānnā- YAṬ-IŚ 128,19stīti sva­bhā­vā­nu­pa­la­bdhiḥ | na cātra dṛ­ṣṭi­vi­ro­dhaḥ­pa­ra­spa­ra­vi­bhi- YAṬ-IŚ 128,20nnānām arthānāṃ sa­hya­viṃ­dhyā­dī­nā­m aṃ­śāṃ­śi­bhā­va­syā­dṛ­ṣṭa­tvā­t | na YAṬ-IŚ 128,21cā­ga­ma­vi­ro­dha­s ta­tpra­ti­pā­da­kā­ga­mā­bhā­vā­t­, pa­ra­spa­ra­vi­bhi­nnāṃ­śāṃ- YAṬ-IŚ 129,01śi­bhā­va­pra­ti­pā­da­kā­ga­ma­sya yukti vi­ru­ddha­tvā­dā­ga­mā­bhā­sa­tva­si­ddheḥ | YAṬ-IŚ 129,02syān matam aṃśebhyo 'ṃśī pṛ­tha­ge­va­pṛ­tha­kpra­tya­ya­vi­ṣa­ya­tvā­t | yo YAṬ-IŚ 129,03yataḥ pṛ­tha­kpra­tya­ya­vi­ṣa­yaḥ sa tataḥ pṛ­tha­ge­va­ya­thā­sta­mbhe­bhyaḥ ku- YAṬ-IŚ 129,04ḍyaṃ, pṛ­tha­kpra­tya­ya­vi­ṣa­ya­ś cāṃśebhyo '­ṃ­śī­, tasmāt pṛ­tha­ge­ve­ti | tad apy a- YAṬ-IŚ 129,05sa­mya­k­, sarvathā pṛ­tha­kpra­tya­ya­vi­ṣa­ya­tva­sya he­to­ra­si­ddha­tvā­t kathaṃci- YAṬ-IŚ 129,06d a­pṛ­tha­kpra­tya­ya­vi­ṣa­ya­tvā­t | sa­ma­vā­yā­d a­pṛ­tha­ka­pra­tya­ya i­ti­ce­t­, YAṬ-IŚ 129,07na, sarvathā bhinnayoḥ sa­ma­vā­yā­saṃ­bha­vā­t sa­hya­viṃ­dhya­va­t | saṃbhava- YAṬ-IŚ 129,08nn api sa­ma­vā­yaḥ pa­dā­rthā­nta­ra­bhū­taḥ katham i­hāṃ­śe­ṣv aṃ­śī­ti­pra­tya­ya- YAṬ-IŚ 129,09hetur u­pa­pa­dya­te ! sahye biṃdhya i­ti­pra­tya­ya­he­tu­tva­pra­saṃ­gā­t | pratyā- YAṬ-IŚ 129,10sa­tti­vi­śe­ṣā­di­hāṃ­śe­ṣv aṃśīti pra­tya­ya­m u­pa­ja­na­ya­ti sa­ma­vā­yo­na YAṬ-IŚ 129,11punar iha sahye viṃdhya iti pra­tya­ya­m u­tpā­da­ya­ti­pra­tyā­sa­tti­vi­śe- YAṬ-IŚ 129,12ṣā­bhā­vā­d iti cet, kaḥ punaḥ pra­tyā­ya­sa­tti­vi­śe­ṣaḥ­sa­ma­vā­ya­sa­ma­vā- YAṬ-IŚ 129,13yinoḥ saṃ­bhā­vye­ta ? vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­va iti cet, tarhi YAṬ-IŚ 129,14sa­ma­vā­yi­noḥ sa­ma­vā­yo vi­śe­ṣa­ṇaṃ kim a­rthā­nta­ra­bhū­ta­ma­na­rthā­nta­bhū­taṃ YAṬ-IŚ 129,15vā ? yady a­rthā­nta­ra­bhū­taṃ vi­śe­ṣa­ṇaṃ ta­dāṃ­śāṃ­śi­no­r i­va­sa­hya­viṃ­dhya­yo- YAṬ-IŚ 129,16r api sa­ma­vā­yo vi­śe­ṣa­ṇaṃ syād a­rthā­nta­ra­bhū­ta­tvā­vi­śe­ṣā­t | yadi YAṬ-IŚ 129,17punar a­na­rthā­nta­ra­bhū­taṃ vi­śe­ṣa­ṇaṃ sa­ma­vā­yaḥ sa­ma­vā­yi­no­ra­gne­r au­ṣṇa­ya­va­d u- YAṬ-IŚ 129,18pa­va­rṇya­te tadā ka­thaṃ­ci­ttā­dā­tmya­m eva sa­ma­vā­ya i­ti­nāṃ­śe­bhyo- YAṬ-IŚ 129,19'ṃśī sarvathā pṛthag a­va­ti­ṣṭha­te­ta­tsa­ma­vā­ya­syā­vi­ṣva­gbhā­va­la­kṣa­ṇa­sya YAṬ-IŚ 129,20ka­thaṃ­ci­ttā­dā­tmya­syai­va pra­si­ddhe­s tataḥ pa­ra­spa­rā­pe­kṣā­e­vāṃ­śāṃ­śi­naḥ YAṬ-IŚ 129,21pu­ru­ṣā­rtha­he­tu­r iti ni­ści­ta­prā­yaṃ | tadvad eva na­yā­nai­ga­mā­da­yaḥ para- YAṬ-IŚ 129,22spa­rā­pe­kṣā e­vā­si­kri­yā­yāṃ dṛṣṭā iti gha­ṭa­nī­yaṃ | tathā hi- YAṬ-IŚ 130,01nai­ga­mā­da­yo nayāḥ pa­ra­spa­rā­pe­kṣāḥ pu­ru­ṣā­rtha­he­ta­va­sta­thā­dṛ­ṣṭa­tvā- YAṬ-IŚ 130,02d aṃ­śāṃ­śi­va­t | tad anena sthi­ti­grā­hi­ṇo dra­vyā­rthi­ka­bhe­dā­nai­ga­ma- YAṬ-IŚ 130,03saṃ­gra­ha­vya­va­hā­rāḥ­, pra­ti­kṣa­ṇa­m u­tpā­da­vya­ya­grā­hi­ṇā­ś ca­pa­ryā­yā­rthi­ka- YAṬ-IŚ 130,04bhedā ṛ­ju­sū­tra­śa­bda­sa­ma­bhi­rū­ḍhai­vaṃ bhūtāḥ pa­ra­spa­rā­pe­kṣā­e­va vastu- YAṬ-IŚ 130,05sā­dhyā­rtha­kri­yā­la­kṣa­ṇa­pu­ru­ṣā­rtha­ni­rṇa­ya­he­ta­vo nā­nya­the­ti­dṛ­ṣṭā­ga- YAṬ-IŚ 130,06mābhyām a­vi­ru­ddha­m a­rtha­pra­rū­pa­ṇaṃ yat sat tat sa­rvaṃ­pra­ti­kṣa­ṇaṃ sthi­tyu­da­ya- YAṬ-IŚ 130,07vya­yā­tma­ka­m anyathā sa­ttvā­nu­pa­pa­tte­r iti yu­ktya­nu­śā­sa­na­mu­dā­hṛ­taṃ YAṬ-IŚ 130,08pra­ti­pa­tta­vya­m | YAṬ-IŚ 130,09nanu ca pa­ra­spa­ra­ni­ra­pe­kṣāḥ nayāḥ kvacid api pu­ru­ṣā­rtha­ma­sā- YAṬ-IŚ 130,10dhayanto 'pi sa­ttā­mā­tre­ṇa vya­va­sthi­tiṃ pra­ti­pa­dyaṃ­ta e­va­sāṃ­khyā- YAṬ-IŚ 130,11bhi­ma­ta­pu­ru­ṣa­va­d iti na ma­nta­vya­m | teṣām a­si­kri­yā­yā­m a­pi­he­tu- YAṬ-IŚ 130,12tvā­nu­pa­pa­tte­s ta­dva­t­, yathaiva hi pa­ra­spa­ra­ni­ra­pe­kṣā na­yāḥ­pu­ru­ṣā­rtha- YAṬ-IŚ 130,13kriyāyāṃ dha­rmā­rtha­kā­ma­mo­kṣa­la­kṣa­ṇā­yāṃ hetavo na saṃ­bha­vaṃ­ti­ta­thā- YAṬ-IŚ 130,14si­kri­yā­yā­m api sa­ttā­la­kṣa­ṇā­yāṃ kha­ra­vi­ṣā­ṇā­di­va­t­, tataḥ YAṬ-IŚ 130,15pa­ra­spa­rā­pe­kṣā eva pra­ti­kṣa­ṇaṃ sthi­tyu­tpa­tti­vya­yāḥ sa­ttvaṃ­va­stu­la- YAṬ-IŚ 130,16kṣaṇaṃ pra­ti­pa­dyaṃ­ta ity a­ne­kāṃ­ta­si­ddhiḥ | syād ā­kū­taṃ­, jī­vā­di­va- YAṬ-IŚ 130,17stuno '­ne­kāṃ­tā­tma­ka­tve­na niścaye svā­tma­nī­va pa­rā­tma­nya­pi­rā­gaḥ YAṬ-IŚ 130,18syāt ka­thaṃ­ci­t svā­tma­pa­rā­tma­no­r a­bhe­dā­t tathā pa­rā­tma­nī­va­svā­tma­ny api YAṬ-IŚ 130,19dveṣaḥ syāt tayoḥ ka­thaṃ­ci­dbhe­dā­t­, rā­ga­dve­ṣa­ni­baṃ­dha­nā­śce­rṣyā­sū- YAṬ-IŚ 130,20yā­ma­da­mā­nā­da­yo doṣāḥ saṃ­sā­ra­he­ta­vaḥ sa­ka­la­vi­kṣe­pa­kā­ri­ṇaḥ YAṬ-IŚ 130,21sva­rgā­pa­va­rga­pra­ti­baṃ­dha­kā­ri­ṇaḥ pra­va­rtta­nte­, te ca­pra­va­rta­mā­nāḥ YAṬ-IŚ 130,22samatvaṃ manaso ni­va­rttya­ya­nti­, ta­dvi­ni­va­rta­naṃ sa­mā­dhiṃ­ni­ru­ṇa­ddhī­ti YAṬ-IŚ 131,01sa­mā­dhi­he­tu­kaṃ nirvāṇaṃ ka­sya­ci­n na syāt ta­to­mo­kṣa­kā­ra­ṇaṃ manaḥ- YAṬ-IŚ 131,02samatvaṃ sa­mā­dhi­la­kṣa­ṇa­m icchatā nā­ne­kāṃ­tā­tma­ka­tvaṃ­jī­vā­di­va­stu- YAṬ-IŚ 131,03no '­bhyu­pa­ga­nta­vya­m iti | tad api na sa­mī­cī­na­m ity āhuḥ — YA 52ae­kā­nta­dha­rmā­bhi­ni­ve­śa­mū­lāYA 52brā­gā­da­yo '­haṃ­kṛ­ti­jā ja­nā­nā­m | YA 52ce­kā­nta­hā­nā­c ca sa yat tad evaYA 52dsvā­bhā­vi­ka­tvā­c ca samaṃ manaste || 52 || YAṬ-IŚ 131,08ekānto niyamo '­va­dhā­ra­ṇaṃ­, dharmo ni­tya­tvā­di­sva YAṬ-IŚ 131,09bhāvaḥ, e­kā­nte­na niścito dharma e­kā­nta­dha­rma i­ti­ma­dhya­ma­pa­da- YAṬ-IŚ 131,10lopī samāsaḥ | '­tṛ­tī­yā­ntā­t kta u­tta­ra­pa­de­' ity u­pa­saṃ­khyā­nā­t YAṬ-IŚ 131,11"­gu­ḍe­na saṃskṛtā dhānā gu­ḍa­dhā­nāḥ­" i­tyā­di­va­t | e­kā­nta­dha­rme­'- YAṬ-IŚ 131,12bhi­ni­ve­śa e­kā­nta­dha­rmā­bhi­ni­ve­śaḥ­, nityam eva sarvathā nakathaṃ YAṬ-IŚ 131,13cid a­ni­tya­m ityādi mi­thyā­tva­śra­ddhā­naṃ mi­thyā­da­rśa­na­m i­ti­yā­va­t | YAṬ-IŚ 131,14e­kāṃ­ta­dha­rmā­bhi­ni­ve­śo mūlaṃ kāraṇaṃ yeṣāṃ te­e­kā­nta­dha­rmā­bhi­ni­ve- YAṬ-IŚ 131,15śa­mū­lāḥ­, rā­gā­da­yo rā­ga­dve­ṣa­mā­yā­mā­nā a­naṃ­tā­nu­ba­ndhi­no­'­pra­tyā- YAṬ-IŚ 131,16khyā­nā­va­ra­ṇāḥ pra­tyā­khyā­nā­va­ra­ṇāḥ saṃ­jva­la­nā­ś ca ka­ṣā­yāḥ­, YAṬ-IŚ 131,17tathā hā­syā­da­yo nava no­ka­ṣā­yā­ś cā­di­gra­ha­ṇe­na gṛhyante | nanu YAṬ-IŚ 131,18ca rāgo lobhas ta­dā­da­yo doṣāḥ kathaṃ mi­thyā­da­rśa­na­mū­lāḥ YAṬ-IŚ 131,19syur a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­di­ṣu sū­kṣma­sāṃ­pa­rā­yāṃ te­ṣu­mi­thyā­da­rśa­nā- YAṬ-IŚ 131,20bhāve 'pi bhāvāt iti na ma­nta­vya­m­, teṣām a­na­nta­saṃ­sā­ra­kā­ra- YAṬ-IŚ 131,21ṇānāṃ mi­thyā­da­rśa­nā­bhā­ve saṃ­bha­vā­bhā­vā­t mi­thyā­dṛ­śāṃ mithyā- YAṬ-IŚ 132,01da­rśa­na­sa­dbhā­va eva bhā­vā­tmi­thyā­da­rśa­na­mū­la­tva­si­ddheḥ | pareṣāṃ YAṬ-IŚ 132,02punar a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­di­ṣu lo­bhā­dī­nā­ma­saṃ­ya­ma­pra­mā­da­ka­ṣā­ya­pa­ri- YAṬ-IŚ 132,03ṇā­ma­mū­la­tve 'pi mi­thyā­dṛ­śi mi­thyā­da­rśa­na­sa­dbhā­va eva bhāvā- YAṬ-IŚ 132,04n mi­thyā­da­rśa­na­mū­la­tva­si­ddhiḥ | yady evam u­dā­sī­nā­va­sthā­yā­ma­pi YAṬ-IŚ 132,05mi­thyā­da­rśa­nā­nā­m e­kāṃ­ta­vā­di­nāṃ rā­gā­da­yo jā­ye­ra­nn iti naśaṃka- YAṬ-IŚ 132,06nīyam a­haṃ­kṛ­ti­jā iti va­ca­nā­t | a­haṃ­kṛ­ti­r a­haṃ­kā­ro '­ha­ma­sya YAṬ-IŚ 132,07svāmīti jī­va­pa­ri­ṇā­maḥ sā­ma­rthyā­d idaṃ mama bhogyam ity ātma- YAṬ-IŚ 132,08pa­ri­ṇā­mo ma­ma­kā­raḥ pra­ti­pā­di­to bha­va­ti­, a­haṃ­kṛ­te­r jātā ahaṃ- YAṬ-IŚ 132,09kṛtijā ma­ma­kā­rā­haṃ­kā­ra­jā ity arthaḥ | tena mi­thyā­da­rśa­na­pa- YAṬ-IŚ 132,10riṇāma eva yadā ma­ma­kā­ro '­haṃ­kā­ra­sa­ci­vo bhavati ta­dai­va­rā­gā- YAṬ-IŚ 132,11dī­nu­pa­ja­na­ya­ti na punar u­dā­sī­na­da­śā­yā­m ity e­kā­ntā­bhi­ni­ve- YAṬ-IŚ 132,12śa­ma­hā­mo­ha­rā­ja­ja­ni­tā eva rā­gā­da­yaḥ | YAṬ-IŚ 132,13tathā coktam — YAṬ-IŚ 132,14ma­ma­kā­rā­haṃ­kā­rau sa­ci­vā­v iva mo­ha­nī­ya­rā­ja­sya | YAṬ-IŚ 132,15rā­gā­di­sa­ka­la­pa­ri­ka­ra­pa­ri­po­ṣa­ṇa­ta­tpa­rau sa­ta­ta­m || iti || YAṬ-IŚ 132,16nanu ca bhavaṃtu nāma rā­gā­da­yo '­haṃ­kā­ra­ja­nmā­no jā­nā­nāṃ­mo­ha­va­tāṃ­, YAṬ-IŚ 132,17vī­ta­mo­hā­nāṃ tu saty apy a­haṃ­kā­re rā­gā­dya­bhā­vā­t kathaṃ tetajjāḥ YAṬ-IŚ 132,18syur iti na codyaṃ, mi­thyā­da­rśa­nā­di­sa­ha­kā­ri­ṇa e­vā­haṃ­kā­ra­sya­rā­gā- YAṬ-IŚ 132,19di­ja­na­ne sā­ma­rthyā­t ta­dvi­ka­la­syā­sā­ma­rthyā­t | na cā­va­śyaṃ­kā­ra­ṇā- YAṬ-IŚ 132,20ni kāryaṃ ja­na­yaṃ­ti mu­rmu­rāṃ­gāṃ­gā­rā­va­sthā­gni­va­t | na­nu­cai­kā­ntā­bhi­ni- YAṬ-IŚ 132,21veśo mi­thyā­da­rśa­na­m iti kuto ni­ścī­ya­ta iti cet, anekāṃ- YAṬ-IŚ 132,22tā­tma­ka­syai­va vastunaḥ pra­mā­ṇa­to ni­śca­yā­t­, sa­nna­yā­c ca­sa­mya­g e- YAṬ-IŚ 133,01kāntasya pra­ti­pa­kṣā­pe­kṣa­sya vya­va­sthā­pa­nā­ccai­kā­ntā­bhi­ni­ve­śa­sya YAṬ-IŚ 133,02mi­thyā­da­rśa­na­tva­pra­si­ddhe­r iti ni­rṇī­ta­prā­yaṃ | ta­taḥ­sa­mya­gdṛ­ṣṭe­r e- YAṬ-IŚ 133,03kāṃ­ta­hā­ne ta­dvi­ro­dhi­no '­ne­kāṃ­ta­sya ni­śca­yā­tta­syai­vai­kāṃ­ta­hā­nā­c ca YAṬ-IŚ 133,04sa e­kāṃ­ta­dha­rmā­bhi­ni­ve­śo yat tad eva syāt yat kiṃcit syān na YAṬ-IŚ 133,05syād ity arthaḥ | sati hy e­kāṃ­ta­dha­rme ka­sya­ci­tta­da­bhi­ni­ve­śaḥ saṃbhā- YAṬ-IŚ 133,06vyate tasya ta­dvi­ṣa­ya­tvā­t­, ta­da­bhā­ve tu yad vāstavaṃ rū­pa­mā­tma­no YAṬ-IŚ 133,07ya­thā­rtha­da­rśa­naṃ tad eva syād e­kāṃ­tā­bhi­ni­ve­śā­bhā­va­sya­sa­mya­gda­rśa- YAṬ-IŚ 133,08na­bhā­va­rū­pa­tvā­t­, tasyaiva svā­bhā­vi­ka­tvaṃ siddhyed ā­tma­naḥ­svā­bhā- YAṬ-IŚ 133,09vi­ka­tvā­c ca samaṃ manaste tava bha­ga­va­to '­rha­to­yu­ktya­nu­śā­sa­ne YAṬ-IŚ 133,10sa­ddṛ­ṣṭe­r bha­va­tī­ti vākyārthaḥ | da­rśa­na­mo­ho­da­ya­mū­le hi­cā­ri­tra­mo- YAṬ-IŚ 133,11hodaye jā­ya­mā­nā rā­gā­da­yo ja­nā­nā­m a­svā­bhā­vi­kā eva te- YAṬ-IŚ 133,12ṣām au­da­yi­ka­tvā­t­, dṛ­ṅmo­ha­hā­nā­c ca cā­ri­tra­mo­ho­da­ya­hā­ne YAṬ-IŚ 133,13rā­gā­dī­nā­m a­bha­vā­t sa­mya­gda­rśa­na­jñā­na­cā­ri­tra­pa­ri­ṇā­mā­nāṃ svā- YAṬ-IŚ 133,14bhā­vi­ka­tvaṃ | ta­tsa­mya­gda­rśa­na­syau­pa­śa­mi­ka­tvaṃ­kṣā­yo­pa­śa­mi­ka­tvaṃ YAṬ-IŚ 133,15kṣā­yi­ka­tvaṃ vā svā­bhā­vi­ka­tva­m ā­tma­rū­pa­tvā­t | sa­mya­gjñā­na­sya­ca YAṬ-IŚ 133,16kṣā­yo­pa­śa­mi­ka­tvaṃ kṣā­yi­ka­tvaṃ vā | sa­ccā­ri­tra­sya tu­sa­dda­rśa­na­va­dau- YAṬ-IŚ 133,17pa­śa­mi­ka­tvā­di­tra­yaṃ svā­bhā­vi­ka­tvaṃ na punaḥ pā­ri­ṇā­mi­ka­tvaṃ YAṬ-IŚ 133,18tasya ka­rmo­pa­śa­mā­di­ni­ra­pe­kṣa­tvā­t | ka­tha­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭeḥ samaṃ YAṬ-IŚ 133,19manaḥ syā­da­ptaṃ­ya­ma­sya rā­ga­dve­ṣā­tma­naḥ sa­dbhā­vā­d iti cet, kvaci- YAṬ-IŚ 133,20d ekāṃte rā­gā­bhā­vā­t paratra dve­ṣā­bhā­vā­c ca­vi­va­kṣi­tā­vi­va­kṣi­ta­yo­r e- YAṬ-IŚ 133,21kā­nta­yo­r u­dā­sī­na­tva­si­ddhe­r a­vi­va­kṣi­ta­syā­py a­ni­rā­ka­ra­ṇā­t­, tanmā- YAṬ-IŚ 133,22trasya ma­naḥ­sa­ma­sya sa­dbhā­vā­d iti brūmaḥ | nanv e­va­ma­saṃ­ya­ta­sa­mya­gdṛ- YAṬ-IŚ 134,01ṣṭer api saṃ­ya­ta­tva­pra­saṃ­go manasaḥ sa­ma­tva­syai­va­saṃ­ya­ma­rū­pa­tvā­d iti YAṬ-IŚ 134,02cet, ka evam āha sarvathā saṃ­ya­ma­syā­bhā­vo­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­r iti YAṬ-IŚ 134,03ta­syā­naṃ­tā­nu­baṃ­dhi­ka­ṣā­yā­tma­no '­saṃ­ya­ma­syā­bhā­vā­tsaṃ­ya­ta­tva­si­ddheḥ | YAṬ-IŚ 134,04katham a­syā­saṃ­ya­ta­tva­m iti cet, mo­ha­dvā­da­śa­kā­tma­no­'­saṃ­ya­ma­sya sa- YAṬ-IŚ 134,05dbhāvāt tata e­vā­naṃ­tā­nu­baṃ­dhya­pra­tyā­khyā­na­ka­ṣā­yā­tma­no­'­saṃ­ya­ma­syā- YAṬ-IŚ 134,06bhāvāt pra­tyā­khyā­na­saṃ­jva­la­na­ka­ṣā­yā­tma­no '­saṃ­ya­ma­sya­sa­dbhā­vā­t saṃ- YAṬ-IŚ 134,07ya­tā­saṃ­ya­ta­sa­mya­gdṛ­ṣṭiḥ sa­ma­bhi­dhī­ya­te | nanv e­vaṃ­pra­ma­tta­saṃ­ya­tā­di YAṬ-IŚ 134,08sū­kṣma­sā­mpa­rā­yā­ntaḥ saṃ­ya­tā­saṃ­ya­taḥ pra­sa­jye­ta­saṃ­jva­la­na­ka­ṣā­yā- YAṬ-IŚ 134,09tmano no­ka­ṣā­yā­tma­na­ś cā­saṃ­ya­ma­sya sa­dbhā­vā­d iti cet, na, YAṬ-IŚ 134,10saṃ­jva­la­na­ka­ṣā­yā­de­r a­saṃ­ya­ma­tve­nā­vi­va­kṣi­ta­tvā­du­da­ka­rā­ji­sa­mā­na­tve­na YAṬ-IŚ 134,11mo­ha­dvā­da­śa­kā­bhā­va­rū­pa­saṃ­ya­mā­vi­ro­dhi­tvā­tpa­ra­ma­saṃ­ya­mā­nu­kū­la­tvā­c ceti YAṬ-IŚ 134,12ka­ṣā­ya­prā­bhṛ­tā­d a­va­bo­ddha­vya­m | yathā cā­saṃ­ya­ta­sa­mya­gdṛ­ṣṭeḥ­svā­nu­rū­pa- YAṬ-IŚ 134,13ma­naḥ­sā­bhyā­pe­kṣa­yā samaṃ manaḥ siddhaṃ ta­thā­saṃ­ya­tā­saṃ­ya­ta­sya ca YAṬ-IŚ 134,14na­va­vi­dha­sye­ti na kiṃcid a­saṃ­bhā­vyaṃ ta­to­'­ne­kā­nta­yu­ktya­nu­śā- YAṬ-IŚ 134,15sanaṃ na rā­gā­di­ni­mi­ttaṃ tasya manaḥ sa­ma­tva­ni­mi­tta­tvā­t | YAṬ-IŚ 134,16nanv a­ne­kā­nta­vā­di­no 'py a­ne­kā­nte rāgāt sa­rva­thai­kā­nte ca YAṬ-IŚ 134,17dveṣāt katham iva samaṃ manaḥ syāt yato mokṣa u­pa­pa­dya­te ? sarvadā YAṬ-IŚ 134,18ma­naḥ­sa­ma­tve vā na baṃdha iti sva­ma­tā­dvā­hyau baṃ­dha­mo­kṣau­syā­tāṃ YAṬ-IŚ 134,19manasaḥ samatve cā­sa­ma­tve ca ta­da­nu­pa­pa­tte­r iti va­da­ntaṃ­pra­tyā­huḥ — YA 53apra­mu­cya­te ca pra­ti­pa­kṣa­dū­ṣīYA 53bjina ! tvadīyaiḥ pa­ṭu­siṃ­ha­nā­daiḥ | YA 53cekasya nā­nā­tma­ta­yā­jña­vṛ­tte-YA 53ds tau baṃ­dha­mo­kṣau sva­ma­tā­da­vā­hyau || 53 || YAṬ-IŚ 135,03pra­ti­pa­kṣaṃ pra­ti­dvaṃ­dvi­naṃ dṛ­ṣa­ya­ti ni­rā­ka­ro­ty e­vaṃ­śī­laḥ YAṬ-IŚ 135,04pra­ti­pa­kṣa­dū­ṣī pra­ti­dvā­ndvi­ni­rā­kā­rī ni­tya­tvai­kā­nta­vā­dī­kṣa­ṇi­kā- YAṬ-IŚ 135,05dye­kā­nta­vā­dī ca | sa pra­mu­cya­te ca pra­mu­cya­ta­e­vā­ne­kāṃ­ta­vā­di­nā na YAṬ-IŚ 135,06punas tatra dveṣaḥ kriyate sā­ma­rthyā­t pra­ti­pa­kṣa­svī­kā­rī­vā­'­ne­kāṃ­ta­vā­dī YAṬ-IŚ 135,07svīkṛta eva na punas tatra rāgaḥ kriyata iti ca­śa­bda­syai­va­kā­rā­rtha- YAṬ-IŚ 135,08tvād vyā­khyā­ya­te | kaiḥ punar he­tu­bhū­tai­r ity ucyate — jina !­tva­dī­yaiḥ YAṬ-IŚ 135,09pa­ṭu­siṃ­ha­nā­daiḥ | kiṃ rū­pa­ta­ye­ty a­bhi­dhī­ya­te — e­ka­sya­nā­nā­tma­ta­ye­ti YAṬ-IŚ 135,10syād ekam eva vastu syān nā­nā­tme­ty ādāyaḥ śabdāḥ siṃ­ha­nā­dāḥ | YAṬ-IŚ 135,11siṃ­ha­nā­dā iva siṃ­ha­nā­dā iti samādhiḥ śa­bdā­nta­rai­rnya­kka­rtu­ma­śa- YAṬ-IŚ 135,12kyatvāt | yathaiva hi siṃ­ha­nā­dā kuṃ­ja­rā­di­nā­dai­r na­ti­ra­ska­rtuṃ śa- YAṬ-IŚ 135,13kyante tathā ji­na­nā­tha­sya nādāḥ sa­mya­ga­ne­kā­nta­pra­ti­pā­da­kāḥ YAṬ-IŚ 135,14kṣa­ṇi­kā­dye­kā­nta­pra­ti­pā­da­kaiḥ su­ga­tā­di­śa­bdai­r na ka­thaṃ­ci­nni­rā­kri- YAṬ-IŚ 135,15yante ity uktaṃ bhavati | pa­ṭa­va­ś caite niḥ­saṃ­śa­ya­tvā­tsiṃ­ha­nā­dā- YAṬ-IŚ 135,16ś cā­bā­dhya­tvā­t pa­ṭu­siṃ­ha­nā­dā­s tair eva he­tu­bhū­taiḥ­pra­ti­pa­kṣa­dū­ṣī pramu- YAṬ-IŚ 135,17cyate vya­va­cchi­dya­te yu­kti­śā­strā­vi­ro­dhi­bhiḥ­pa­ra­mā­ga­ma­vā­kyai­r nā- YAṬ-IŚ 135,18nā­tma­kai­ka­va­stu­ni­śca­ya­syai­va sa­rva­thai­kā­nta­pra­mo­ca­na­sya­si­ddhe­s tatra YAṬ-IŚ 135,19dve­ṣā­saṃ­bha­vā­d a­ne­kā­nta­rā­gā­saṃ­bha­va­va­t | na hi ta­ttva­ni­śca­ya­e­va YAṬ-IŚ 135,20rāgaḥ kṣī­ṇa­mo­ha­syā­pi rā­ga­pra­saṃ­gā­t­, nāpy a­ta­ttva­vya­va­cche­da­e­va YAṬ-IŚ 135,21dveṣaḥ śakyaḥ pra­ti­pā­da­yi­tuṃ yato '­ne­kāṃ­ta­vā­di­naḥ samaṃ manona YAṬ-IŚ 135,22bha­ve­t­, tan ni­mi­tta­ś ca mokṣaḥ kathaṃ na syāt ? na ca­sa­rva­thā sama- YAṬ-IŚ 136,01tvameva manasaḥ sarvatra sa­rva­do­tpa­dya­te ya­to­rā­ga­dve­ṣā­bhā­vā­d baṃ­dhā­bhā­vaḥ YAṬ-IŚ 136,02pra­sa­jye­ta ? ka­thaṃ­ci­t kvacit kiṃcit ka­dā­ci­t gu­ṇa­sthā­nā­pe- YAṬ-IŚ 136,03kṣayā pu­ṇya­baṃ­dha­syo­pa­pa­tte­s tatas tau baṃ­dha­mo­kṣau sva­ma­tā­da­naṃ­tā­tma­ka­ta- YAṬ-IŚ 136,04ttva­vi­ṣa­yā­da­vā­hyau tatraiva bhāvāt tayor jñavṛtteḥ | jā­nā­tī­ti jña YAṬ-IŚ 136,05ātmā | jñe vṛttir jña­vṛ­tti­s tata iti pradhāne nai­kā­tma­ma­nya­pi tau YAṬ-IŚ 136,06ta­syā­jña­tvā­d iti ni­ve­di­taṃ bhavati | YAṬ-IŚ 136,07syān mataṃ, naikasya nā­nā­tma­no 'rthasya pra­ti­pā­da­kāḥ­śa­bdāḥ YAṬ-IŚ 136,08ṣa­ṭu­siṃ­ha­nā­dāḥ prasiddhāḥ sau­ga­tā­nā­m a­nyā­po­ha­sā­mā­nya­sya­vā­gā- YAṬ-IŚ 136,09spa­da­tvā­d vācāṃ va­stu­vi­ṣa­ya­tvā­saṃ­bha­vā­d iti | tad asad e­va­ya­smā­t — YA 54aā­tmā­nta­rā­bhā­va­sa­mā­na­tā naYA 54bvā­gā­spa­daṃ svā­śra­ya­bhe­da­hī­nā | YA 54cbhāvasya sā­mā­nya­vi­śe­ṣa­va­ttvā-YA 54dd aikye tayor a­nya­ta­ra­nni­rā­tma || 54 || YAṬ-IŚ 136,14goḥ sva­bhā­vā­da­nyaḥ svabhāvaḥ sva­bhā­vā­nta­ra­m ātmānta- YAṬ-IŚ 136,15ra­ma­ga­vā­tmā ? ta­syā­bhā­vo vyāvṛttiḥ sa eva sa­mā­na­tā sāmā- YAṬ-IŚ 136,16nyaṃ, sā vācām āspadaṃ na bhavaty eva, kīdṛśī sā na­vā­gā­spa­daṃ­, YAṬ-IŚ 136,17svā­śra­ya­bhe­da­hī­nā svasthā ā­tmā­nta­rā­bhā­va­sa­mā­na­tā­yā āśrayāḥ YAṬ-IŚ 136,18svāśrayāḥ | svā­śra­yā­s te ca bhedāś ca, tair hī­nā­a­nyā­po­ha­sā­mā- YAṬ-IŚ 136,19nya­vi­śe­ṣa­vā­kśū­nye­ti yāvat | kutaḥ sā na tādṛśī vā­gā­spa­da- YAṬ-IŚ 136,20m iti sādhyate ? bhāvasya vastunaḥ sā­mā­nya­vi­śe­ṣa­va­ttvā­t | nanu YAṬ-IŚ 136,21ca sa­mā­nya­vi­śe­ṣa­va­ttve 'pi bhāvasya sā­mā­nya­syai­va­vā­gā­spa­da­tvaṃ YAṬ-IŚ 137,01yuktaṃ vi­śe­ṣa­sya ta­dā­tma­ka­tvā­t sā­mā­nya­vi­śe­ṣa­yo­rai­kya­si­ddhi­r iti YAṬ-IŚ 137,02vacane dū­ṣa­ṇa­m ucyate — aikye tayoḥ sā­mā­nya­vi­śe­ṣa­yo­ra­nya­ta­ra­tsā- YAṬ-IŚ 137,03mā­nya­rū­paṃ vi­śe­ṣa­rū­paṃ vā nirātma syāt | tatra vi­śe­ṣa­rū­pa­sya YAṬ-IŚ 137,04ni­rā­tma­tve ta­da­vi­nā­bhā­vi­naḥ sā­mā­nya­rū­pa­syā­pi­ni­rā­tma­tvā­pa­tteḥ YAṬ-IŚ 137,05sarvaṃ ni­rā­tma­ka­tvaṃ pra­sa­jye­ta­, sā­mā­nya­rū­pa­sya ca­ni­rā­tma­tve YAṬ-IŚ 137,06vi­śe­ṣa­rū­pa­syā­pi ta­da­vi­nā­bhā­vi­no ni­rā­tma­tvā­nu­ṣaṃ­gā­n na tayorai- YAṬ-IŚ 137,07kyam a­bhyu­pa­ga­nta­vya­m | YAṬ-IŚ 137,08nanu ca sa­rva­ga­taṃ sāmānyaṃ vi­śe­ṣai­r a­śli­ṣṭa­m e­va­vā­gā­spa­daṃ­, YAṬ-IŚ 137,09na pu­na­rā­tmā­nta­rā­po­ha­sā­mā­nyaṃ ta­syā­va­stu­tvā­d iti va­daṃ­taṃ­pra­ti YAṬ-IŚ 137,10vadanti — YA 55aa­me­ya­m a­śli­ṣṭa­m a­me­ya­m evaYA 55bbhede 'pi, ta­dvṛ­ttya­pa­vṛ­tti­bhā­vā­t | YA 55cvṛttiś ca kṛ­tsnāṃ­śa­vi­ka­lpa­to na, YA 55dmānaṃ ca nā­na­nta­sa­mā­śra­ya­sya || 55 || YAṬ-IŚ 137,15ni­ya­ta­de­śa­kā­lā­kā­ra­ta­yā na mīyata ity a­me­yaṃ­, sarva YAṬ-IŚ 137,16vyāpi nityaṃ ni­rā­kā­raṃ sa­ttvā­di­sā­mā­nyaṃ ta­da­śli­ṣṭaṃ vi­śe­ṣai­ra- YAṬ-IŚ 137,17meyam e­vā­pra­me­ya­m eva pra­mā­ṇa­taḥ pra­mā­tu­m aśakteḥ | pra­tya­kṣa­ta­s ta­tpra­mi­ti- YAṬ-IŚ 137,18r a­pra­si­ddhā tatra ta­da­pra­ti­bhā­sa­nā­t bra­hma­va­t | nā­pya­nu­mā­na­ta­s tat pra- YAṬ-IŚ 137,19mīyate ta­da­vi­nā­bhā­vi­liṃ­gā­bhā­vā­t | sat sa­di­tyā­dya­nu­vṛ­tti­pra­tya- YAṬ-IŚ 137,20yo liṃgam iti cet na, asad asad i­tyā­dya­nu­vṛ­tti­pra­tya­ye­na­vya­bhi­cā- YAṬ-IŚ 137,21rāt, ta­syā­sa­ttva­sā­mā­nyā­bhā­ve 'pi bhā­vā­tpa­dā­rtha­tva­sā­mā­nyā­bhā- YAṬ-IŚ 138,01ve 'pi ṣaṭsu pa­dā­rthe­ṣu padārthaḥ padārtha i­tya­nu­vṛ­tti­pra­tya­ya­sya siddheḥ | YAṬ-IŚ 138,02syā­dā­kū­taṃ­, prā­ga­sa­dā­di­ṣv asad asad ity a­nu­vṛ­tti­pra­tya­ye­na­na vyabhi- YAṬ-IŚ 138,03cāras tasya mi­thyā­tvā­t na hi sa­bhya­ga­nu­vṛ­tti­pra­tya­ya­sya­mi­thyā­tvā­nu- YAṬ-IŚ 138,04vṛ­tti­pra­tya­ye­na vya­bhi­cā­ro yukto '­ti­pra­saṃ­gā­d iti | tad a­pya­sa­mya­k­, YAṬ-IŚ 138,05tasya mi­thyā­tvā­si­ddheḥ | prā­ga­sa­dā­di­ṣu mi­thyai­vā­sa­d i­tya­nu­vṛ­tti- YAṬ-IŚ 138,06pratyayo bā­dha­ka­sa­dbhā­vā­d iti cet, kiṃ ta­dbā­dha­kaṃ ? prā­ga­bhā­vā­da­yo YAṬ-IŚ 138,07na sā­mā­nya­vaṃ­to dra­vya­gu­ṇa­ka­rma­bhyo '­nya­tvā­tsā­mā­nya­vi­śe­ṣa­sa­ma­vā- YAṬ-IŚ 138,08yavad ity a­nu­mā­naṃ ta­dbā­dha­kaṃ | ta­da­vi­ṣa­ya­sya sā­mā­nya­sya­te­na ni­rā­ka­ra- YAṬ-IŚ 138,09ṇād iti cet, na, a­syā­nu­mā­na­sya sā­dhyā­vi­nā­bhā­va­ni­ya­ma­ni­śca- YAṬ-IŚ 138,10yā­sa­ttvā­t | yas tu sā­mā­nya­vā­n na sa dra­vya­gu­ṇa­ka­rma­bhyo '­nyo­ya­thā­'- YAṬ-IŚ 138,11yam artha iti vya­ti­re­kā­śra­yā­si­ddhiḥ | syān matir e­ṣā­dra­vyā­di­pa­dā­rtha- YAṬ-IŚ 138,12tvena sā­mā­nya­va­ttvaṃ vyāptaṃ vi­ni­ści­tya prā­ga­bhā­vā­di­ṣu­dra­vya- YAṬ-IŚ 138,13gu­ṇa­ka­rma­pa­dā­rtha­tva­sya vyā­pa­ka­tva­syā­bhā­vā­t ta­dvyā­pya­sya­sā­mā- YAṬ-IŚ 138,14nya­tva­syā­bhā­vaḥ sādhyate tato nā­vi­nā­bhā­va­ni­ya­mo 'siddha iti, YAṬ-IŚ 138,15sā'pi na sādhvī dra­vyā­di­pa­dā­rtha­tve­na sā­mā­nya­va­t tv a­sya­vyā­ptya- YAṬ-IŚ 138,16siddhes teṣām api sā­mā­nya­śū­nya­tvā­t | tathā hi — sā­mā­nya­śū­nyā­ni YAṬ-IŚ 138,17dra­vya­gu­ṇa­ka­rmā­ṇi ta­ttvā­tma­ka­tvā­t prā­ga­bhā­vā­di­va­t | ne­ha­sā­dha- YAṬ-IŚ 138,18naśūnyo dṛṣṭāntaḥ prā­ga­bhā­vā­de­r a­sa­dva­rga­sya­ta­ttva­rū­pa­tvā­bhya­nu- YAṬ-IŚ 138,19jñānāt sa­da­sa­dva­rga­s tattvam iti va­ca­nā­t ta­syā­ta­ttva­rū­pa­tve­sa­rva­trā- YAṬ-IŚ 138,20sa­tpra­tya­ya­sya mi­thyā­tvā­pa­tte­ra­nā­dya­naṃ­ta­sa­rvā­tma­ta­ttvā­nu­ṣaṃ­gā­t | YAṬ-IŚ 138,21tathā coktam — YAṬ-IŚ 138,22"­kā­rya­dra­vya­m anādi syāt prā­ga­bhā­va­sya nihnave | YAṬ-IŚ 139,01pra­dhvaṃ­sa­sya ca dharmasya pracyave '­naṃ­ta­tāṃ­vra­je­t || YAṬ-IŚ 139,02sa­rvā­tma­kaṃ tadekaṃ syād a­nyā­po­ha­vya­ti­kra­me | YAṬ-IŚ 139,03anyatra sa­ma­vā­ye­na vya­pa­di­śye­ta sarvathā || " iti | YAṬ-IŚ 139,04dra­vya­gu­ṇa­ka­rmā­ṇi sā­mā­nya­vaṃ­ti mu­khya­sa­dva­rga­tvā­t­, ye YAṬ-IŚ 139,05tu na sā­mā­nya­vaṃ­ta­s te na mu­khya­sa­dva­rgāṃ ya­thā­sā­mā­nya­vi­śe­ṣa­sa- YAṬ-IŚ 139,06mavāyā iti ke­va­la­vya­ti­re­ki­ṇā­nu­mā­ne­na pra­ti­pa­kṣe­ṇa satpra- YAṬ-IŚ 139,07ti­pa­kṣa­tvā­t sā­mā­nya­va­ttvā­bhā­va­sā­dha­na­sya ta­ttvā­tma­ka­tvā- YAṬ-IŚ 139,08d ity etasya hetor na ga­ma­ka­tva­m iti cet, nā­'­sya­pra­ti­pa­kṣā­nu­mā- YAṬ-IŚ 139,09nasya pra­tya­kṣa­bā­dhi­ta­vi­ṣa­ya­ta­yā kā­lā­tya­yā­pā­di­ṣṭa­tvā­t | nahi YAṬ-IŚ 139,10pra­tya­kṣa­bu­ddhau dra­vyā­di­ṣu sā­mā­nya­m ekaṃ pa­dā­rthā­nta­raṃ­pra­ti­bhā­sa­te YAṬ-IŚ 139,11sa­mā­nā­ni dra­vyā­ṇī­mā­ni guṇā vā karmāṇi veti pra­ti­bhā­sa- YAṬ-IŚ 139,12nāt sa­dṛ­śa­pa­ri­ṇā­ma­syai­va pra­tī­te­s tad ayam a­nu­vṛ­tti­pra­tya­ya­sta­d e­ve­da­m i- YAṬ-IŚ 139,13ty ākāro 'siddha eveti | na sāmānye liṃgaṃ yataḥ sā­mā­nya­ma­nu- YAṬ-IŚ 139,14mānato meyaṃ syāt | tata eva nā­ga­ma­to me­yaṃ­yu­ktya­na­nu­gṛ­hī­ta- YAṬ-IŚ 139,15syā­ga­ma­syā­pra­mā­ṇa­tvā­d a­nya­thā­'­ti­pra­saṃ­gā­t | na co­pa­mā­na­to­me­yaṃ YAṬ-IŚ 139,16sā­mā­nya­sa­dṛ­śa­sya ka­sya­ci­d vastuno '­saṃ­bha­vā­d iti na sāmānyaṃ YAṬ-IŚ 139,17tadvato bhinnam a­ni­ya­ta­de­śa­kā­lā­kā­raṃ pra­me­ya­m a­va­ti­ṣṭha­te | tathā bhe- YAṬ-IŚ 139,18de py a­bhyu­pa­ga­mya­mā­ne sā­mā­nya­sya svā­śra­ye­bhyo na ta­tpra­me­yaṃ tadvṛ- YAṬ-IŚ 139,19ttya­pa­vṛ­tti­bhā­vā­t | teṣu dra­vyā­di­ṣu vṛttis ta­dvṛ­tti­s ta­syā­a­pa­vṛ- YAṬ-IŚ 139,20ttir vyā­vṛ­tti­s tasyā bhāvaḥ sa­dbhā­va­s ta­smā­tta­dvṛ­ttya­pa­vṛ­tti­bhā- YAṬ-IŚ 139,21vān na sāmānyaṃ prameyaṃ bhede 'pīty arthaḥ | sā­mā­nya­sya­svā­śra­ye­ṣu YAṬ-IŚ 139,22vṛttir na tāvat saṃyogaḥ kuṃḍe va­da­ra­va­t saṃ­bha­va­ti­ta­syā­dra­vya­tvā­t YAṬ-IŚ 140,01saṃ­yo­gā­nā­śra­ya­tvā­t­, saṃ­yo­ga­sya dra­vya­ni­ṣṭha­tvā­t | nā'pi sama- YAṬ-IŚ 140,02vāyo vṛ­tti­sta­syā­yu­ta­si­ddhi­vi­ṣa­ya­tvā­t­, na ca sā­mā­nya­ta­dva­to­ra- YAṬ-IŚ 140,03yu­ta­si­ddhiḥ saṃ­bha­va­ti | sā hi śāstrīyā vā syāl laukikī vā ? na YAṬ-IŚ 140,04tāvat śāstrīyā tayoḥ pṛ­tha­gā­śra­yā­śra­yi­tve­na yu­ta­si­ddhe­r e­va­saṃ­bha­vā­t­, YAṬ-IŚ 140,05pṛ­tha­gā­śra­yā­śra­yi­tvaṃ yu­ta­si­ddhi­r iti va­ca­nā­t | yathaiva hikuṃḍe YAṬ-IŚ 140,06pa­ra­mā­ṇu­r ity atra pa­ra­mā­ṇoḥ pṛ­tha­gbhū­te­ṣu kuṃ­ḍā­va­ya­ve­ṣu­svā­śra­ye­ṣu kuṃḍa- YAṬ-IŚ 140,07syā­śra­yi­tvaṃ pṛ­tha­gā­śra­yi­tvaṃ tathā sā­mā­nyā­tpṛ­tha­gbhū­te­ṣu­svā­śra­ye­ṣu YAṬ-IŚ 140,08dra­vyā­de­r ā­śra­yi­tvaṃ pṛ­tha­gā­śra­yi­tvaṃ yu­ta­si­ddhi­la­kṣa­ṇaṃ­vi­dya­ta eva | YAṬ-IŚ 140,09yadi punaḥ kuṃḍasya svā­śra­ye­ṣu svā­va­ya­ve­ṣu va­da­ra­sya ca­svā­va­ya- YAṬ-IŚ 140,10veṣv ā­śra­ye­ṣv ā­śra­yi­tva­m iti kuṃ­ḍa­va­da­ra­yoḥ­pṛ­tha­gā­śra­yā­śra­yi­tvaṃ pṛtha- YAṬ-IŚ 140,11gā­śra­ya­yo­r ā­śra­ya­ṇī pṛ­tha­gā­śra­ya­ṇī tayor bhā­vaḥ­pṛ­tha­gā­śra­yā­śra­yi­tvaṃ YAṬ-IŚ 140,12ca­tu­rā­śra­ya­m e­vā­bhi­dhī­ya­te tadā katham iha kuṃḍe pa­ra­mā­ṇu­ri­ti paramā- YAṬ-IŚ 140,13ṇu­kuṃ­ḍa­yo­r yu­ta­si­ddhiḥ syāt ta­lla­kṣa­ṇā­bhā­vā­t | atha ma­ta­me­ta­t­, na YAṬ-IŚ 140,14pa­ra­mā­ṇoḥ kuṃḍe vṛttis tasya ni­ra­va­ya­va­tvā­d ā­kā­śā­di­va­t | tada- YAṬ-IŚ 140,15py a­sā­raṃ­, bha­va­da­bhyu­pa­ga­ta­sya sā­mā­nya­sya ni­ra­va­ya­vi­no­gu­ṇā­de­ś ca YAṬ-IŚ 140,16kvacid vṛ­ttya­bhā­va­pra­saṃ­gā­n ni­raṃ­śa­tvā­vi­śe­ṣā­t­, pa­ra­mā­ṇu­kuṃ­ḍa­yo­r yutasi- YAṬ-IŚ 140,17ddhyabhāve cā­yu­ta­si­ddhi­pra­saṃ­gā­t saṃ­yo­ga­vi­ro­dhā­tsa­ma­vā­ya­pra­saṃ­go du- YAṬ-IŚ 140,18rnivāra iti tayoḥ saṃ­yo­ga­m icchatā pṛ­tha­gā­śra­yā­śra­yi­tvaṃ­yu­ta­si- YAṬ-IŚ 140,19ddhi­la­kṣa­ṇaṃ tryā­śra­ya­m api pra­ti­pa­tta­vyaṃ | nityānāṃ ca­pṛ­tha­gga­ti- YAṬ-IŚ 140,20mattvam iti la­kṣa­ṇāṃ­ta­ra­syā­saṃ­bha­vā­d ā­tmā­kā­śā­dī­nā­ma­yu­ta­si­ddhi- YAṬ-IŚ 140,21pra­saṃ­gā­t ta­dva­tsā­mā­nya­ta­dva­to­r api ta­tsi­ddha­m iti na­śā­strī­yā­'­yu­ta- YAṬ-IŚ 140,22siddhiḥ | nā'pi laukikī de­śa­kā­lā­bhe­da­la­kṣa­ṇā du­gdhāṃ­bha­so­ra- YAṬ-IŚ 141,01py a­yu­ta­si­ddhi­pra­saṃ­gā­t tato na sā­mā­nya­sya­dra­vyā­di­ṣu vṛttiḥ saṃbha- YAṬ-IŚ 141,02vati | '­vṛ­tti­ś ca ku­tsnāṃ­śa­vi­ka­lpa­to na­'­vṛ­tti­ra­bhyu­pa­ga­mya­mā­nā­pi YAṬ-IŚ 141,03sā­mā­nya­sya ta­dva­stu­ne­ti saṃ­baṃ­dhaḥ­, ca­śa­bda­syā­pi­śa­bdā­rtha­tvā­t | YAṬ-IŚ 141,04tathā hi — ku­tsna­vi­ka­lpe vṛttiḥ syād aṃ­śa­vi­ka­lpe vā ? na tāvat YAṬ-IŚ 141,05ku­tsna­vi­ka­lpe kṛtsnasya sā­mā­nya­sya de­śa­kā­lā­kā­ra­bhi­nnā­su YAṬ-IŚ 141,06vyaktiṣu sa­kṛ­dvṛ­ttiḥ sā­dha­yi­tuṃ śa­kyā­sā­mā­nya­ba­hu­tva­pra­saṃ­gā­t YAṬ-IŚ 141,07ta­syai­ka­syā­naṃ­śa­sya ta­da­yo­gā­t­, sā­mā­nyaṃ­yu­ga­pa­dbhi­nna­de­śa­kā­la­vya- YAṬ-IŚ 141,08kti­saṃ­baṃ­dhi sa­rva­ga­ta­ni­tyā­mū­rta­tvā­d ā­kā­śa­va­d ity a­nu­mā­na­ma­pi na YAṬ-IŚ 141,09samyak | sā­dha­na­sye­ṣṭa­vi­ghā­ta­kā­ri­tvā­t | yathaiva hy a­yaṃ­he­tuḥ sā- YAṬ-IŚ 141,10mānyasya yu­ga­pa­dbhi­nna­de­śa­kā­la­vya­kti­saṃ­baṃ­dhi­tvaṃ sā­dha­ya­ti­ta­thā YAṬ-IŚ 141,11sāṃ­śa­tva­m api vyo­ma­va­d eva, ni­raṃ­śe­sa­kṛ­tsa­rva­ga­ta­tva­vi­ro­dhā­d e­ka­pa­ra- YAṬ-IŚ 141,12mā­ṇu­va­t | nanu ni­raṃ­śa­m e­vā­kā­śa­m a­kā­rya­dra­vya­tvā­tpa­ra­mā­ṇu­va­t­, yat tu YAṬ-IŚ 141,13sāṃśaṃ ta­tkā­rya­dra­vyaṃ dṛṣṭaṃ yathā pa­ṭā­di­ka­m a­kā­rya­dra­vyaṃ­cā­kā­śaṃ YAṬ-IŚ 141,14tasmān ni­raṃ­śa­m eva tadvat sā­mā­nya­m iti ne­ṣṭa­vi­ghā­ta­kā­rī­he­tuḥ sarva- YAṬ-IŚ 141,15ga­ta­tvā­di sve­ṣṭa­sā­dhya­sā­dha­na­tvā­d iti cet, ki­ma­ne­nā­kā­rya­dra- YAṬ-IŚ 141,16vya­tve­nā­raṃ­bha­kā­bhā­vā­n ni­raṃ­śa­tvaṃ sā­dhya­te­, svā­tma­bhū­ta­pra­de­śā­bhā­vā- YAṬ-IŚ 141,17d vā ? pra­tha­ma­vi­ka­lpe si­ddha­sā­dhya­tā syā­dā­kā­śa­syā­raṃ­bha­kā­va­ya- YAṬ-IŚ 141,18vā­na­bhyu­pa­ga­mā­t ni­ra­va­ya­va­tva­si­ddheḥ | dvi­tī­ya­vi­ka­lpe tusādhya- YAṬ-IŚ 141,19śūnyo dṛṣṭāṃtaḥ pa­ra­mā­ṇo­r api svā­tma­bhū­te­nai­ke­na pra­de­śe­na­sāṃ­śa­tva- YAṬ-IŚ 141,20vya­va­sthi­teḥ | syā­dvā­di­nāṃ mate sā­dha­na­śū­nya­ś ca dṛ­ṣṭāṃ­taḥ­pa­ra­mā­ṇo YAṬ-IŚ 141,21r a­kā­rya­dra­vya­tvā­si­ddheḥ | YAṬ-IŚ 141,22syān mataṃ te '­kā­rya­dra­vyaṃ pa­ra­mā­ṇu­r ā­raṃ­bha­ka­ra­hi­ta­tvā­dā­kā­śa­va- YAṬ-IŚ 142,01d iti | tad apy atathyaṃ hetor a­si­ddha­tvā­t | ā­raṃ­bha­ka­ra­hi­ta­tvaṃ hi YAṬ-IŚ 142,02yady u­tpā­da­ka­kā­ra­ṇa­ra­hi­tvaṃ hetus tadā pa­ra­mā­ṇo­rdvya­ṇu­ka­vi­nā­śā- YAṬ-IŚ 142,03d utpattiḥ kathaṃ sidhyet ? dvya­ṇu­ka­vi­nā­śo na pa­ra­mā­ṇo­ru­tpā­da­kaḥ YAṬ-IŚ 142,04saṃ­bha­va­ti dvya­ṇu­ko­tpā­dā­t pūrvam api sa­dbhā­vā­t | kā­lā­di­va­di­ti YAṬ-IŚ 142,05cet, na, tasya dvya­ṇu­ko­tpā­de vi­nā­śā­d a­vi­nā­śe tu dvyaṇukā- YAṬ-IŚ 142,06dikāle 'pi pra­tī­ti­pra­saṃ­gā­t | tathā ca gha­ṭa­pra­tī­ti­kā­le 'pigha- YAṬ-IŚ 142,07ṭā­raṃ­bha­ka­pa­ra­mā­ṇū­pa­la­bdhiḥ kathaṃ vāryeta ? YAṬ-IŚ 142,08syān mataṃ — pa­ṭa­pra­tī­tau ta­dā­raṃ­bha­kā­s taṃtavaḥ pra­tī­ya­nta­e­va sā- YAṬ-IŚ 142,09kṣāt pa­raṃ­pa­ra­yā tu ta­dā­raṃ­bha­kāḥ pa­ra­mā­ṇa­vo­'­sma­dā­dya­pra­tya­kṣa­tvā­n na YAṬ-IŚ 142,10pra­tī­ya­nte '­sma­dā­di­bhi­r a­na­dhya­kṣa­ta­s teṣām a­nu­me­ya­tvā­t | tathā hi YAṬ-IŚ 142,11dvya­ṇu­kā­va­ya­vi dravyaṃ sva­pa­ri­mā­ṇā­d a­ṇu­pa­ri­mā­ṇa­kā­ra­ṇā­ra­bdhaṃ­kā- YAṬ-IŚ 142,12rya­dra­vya­tvā­t pa­ṭā­di­va­t yad dvya­ṇu­ka­pa­ri­mā­ṇa­kā­ra­ṇaṃ tau­pa­ra­mā­ṇū sa- YAṬ-IŚ 142,13ma­nu­mī­ye­te | pa­ra­mā­ṇoḥ kā­ra­ṇa­syā­saṃ­bha­vā­n na­ta­dā­ra­bhaṃ­ka­tvaṃ saṃ­bhā­vya­te YAṬ-IŚ 142,14yatas tasya kā­rya­dra­vya­tvaṃ syāt tato nā­kā­śā­de­r a­naṃ­śa­tve­sā­dhye YAṬ-IŚ 142,15pa­ra­mā­ṇu­va­d iti dṛṣṭāṃtaḥ sā­dha­na­śū­nya iti | tad etad a­pi­sva­da­rśa- YAṬ-IŚ 142,16na­ru­ci­pra­kā­śa­na­mā­traṃ­, pa­ra­mā­ṇo­r apy a­nu­mā­nā­tkā­rya­dra­vya­tva­si­ddheḥ | YAṬ-IŚ 142,17tathā hi — pa­ra­mā­ṇa­vaḥ sva­pa­ri­mā­ṇā­nma­hā­pa­ri­mā­ṇā­va­ya­vi­skaṃ­dha­vi- YAṬ-IŚ 142,18nā­śa­kā­ra­ṇa­kā­s ta­dbhā­va­bhā­vi­tvā­t kuṃ­bha­vi­nā­śa­pū­rva­ka­ka­pā­la­va­tya- YAṬ-IŚ 142,19d vi­nā­śā­t pa­ra­mā­ṇa­vaḥ prā­du­rbha­vaṃ­ti tat dvya­ṇu­kā­di dra­vya­mi­ty anumā- YAṬ-IŚ 142,20nasiddhaṃ pa­ra­mā­ṇoḥ kā­rya­dra­vya­tvaṃ tataḥ sā­dha­na­śū­nya­me­vo­dā­ha­ra­ṇaṃ | YAṬ-IŚ 142,21na ca pa­ra­mā­ṇū­nāṃ ska­ndha­vi­bhe­da­na­bhā­va­bhā­vi­tva­m a­si­ddhaṃ­dva­ya­ṇu­kā- YAṬ-IŚ 142,22di­vi­nā­śa­sya bhāve sa­dbhā­vā­bhyu­pa­ga­mā­t | sa­rva­dā­sva­taṃ­tra­pa­ra­mā- YAṬ-IŚ 143,01ṇūnāṃ ska­ndha­bhe­da­m a­nta­re­ṇā­bhā­vā­d a­si­ddho­vya­ti­re­ka­s tatas tadbhāva YAṬ-IŚ 143,02eva bha­va­na­śī­la­tvā­bhā­vā­d asiddhaṃ sā­dha­na­m iti cet, na, sadā YAṬ-IŚ 143,03sva­taṃ­tra­pa­ra­mā­ṇū­nā­m a­saṃ­bha­vā­t | tathā hi — vi­vā­dā­pa­nnāḥ­pa­ra­mā­ṇa­vaḥ YAṬ-IŚ 143,04skaṃ­dha­bhe­da­pū­rva­kāḥ pa­ra­mā­ṇu­tvā­tdvya­ṇu­kā­di­bhe­da­pū­rva­ka­pa­ra­mā­ṇu- YAṬ-IŚ 143,05vad iti na te sarvadā sva­taṃ­trā­s tatas ta­dbhā­va­bhā­vi­ttvaṃ­sā­dha­naṃ siddha- YAṬ-IŚ 143,06m eva | etena ka­pā­lā­nāṃ kuṃ­bha­bhe­da­kā­ra­ṇa­tvaṃ sā­dhi­taṃ­ta­dbhā­va­bhā­vi- YAṬ-IŚ 143,07tvā­vi­śe­ṣā­t | nanu ca pa­ṭa­bhe­da­pū­rva­kā­ṇāṃ ke­ṣāṃ­ci­t ta­ntū­nā­mu­pa­laṃ­bhā- YAṬ-IŚ 143,08t tadbhāve bhāvasya pra­si­ddhā­v api pa­re­ṣāṃ­pa­ṭa­pū­rva­kā­la­bhā­vi­nāṃ paṭabhe- YAṬ-IŚ 143,09dābhāve 'pi bhāvān na tadbhāva eva bhāvaḥ sidhyed iti cetna, YAṬ-IŚ 143,10teṣām api kā­rpā­sa­pra­ve­ṇī­bhe­da­pū­rva­ka­tve­no­pā­laṃ­bhā­tskaṃ­dha­bhe­da­pū­rva­ka- YAṬ-IŚ 143,11tvasiddheḥ | syān mataṃ, ma­hā­pa­ri­mā­ṇa­pra­śi­thi­lā­va­ya­va­kā­rpā­sa­piṃ- YAṬ-IŚ 143,12ḍa­saṃ­ghā­ta­pū­rva­ka­syā­lpa­pa­ri­mā­ṇa­gha­nā­va­ya­va­kā­rpā­sa­piṃ­ḍa­sya­skaṃ­dha­bhe- YAṬ-IŚ 143,13dam a­nta­re­ṇa bhāvāt kathaṃ pa­ra­mā­ṇū­nāṃ­skaṃ­dha­bhe­da­pū­rva­ka­tva­si­ddhi- YAṬ-IŚ 143,14r iti | tad apy a­sa­t­, pa­ra­mā­ṇū­nā­m e­va­skaṃ­dha­bhe­da­pū­rva­ka­tva­ni­ya­ma­sā­dha- YAṬ-IŚ 143,15nāt, pareṣāṃ skaṃdhānāṃ skaṃ­dhā­nta­ra­saṃ­ghā­ta­pū­rva­ka­tva­syā­'­pi­pra­si- YAṬ-IŚ 143,16ddheḥ, yad dhi ya­dbhā­va­bhā­vye­va prasiddhaṃ ta­tkā­ra­ṇa­m i­ti­syā­dvā­di­nāṃ YAṬ-IŚ 143,17mataṃ, tato ye skaṃ­dha­bhe­da­bhā­va­bhā­vi­na eva te­skaṃ­dha­bhe­da­pū­rva­kā eva YAṬ-IŚ 143,18yathā pa­ra­mā­ṇa­vo '­bhe­dā­da­ṇu­r­' iti va­ca­nā­t | ye tu­saṃ­ghā­ta­bhā­va- YAṬ-IŚ 143,19bhāvina eva te saṃ­ghā­ta­pū­rva­kā eva yathā ghanaḥ kā­rpā­sa­piṃ­ḍai­ti YAṬ-IŚ 143,20sarvam a­na­va­dyaṃ pa­ra­mā­ṇo­r api kā­rya­dra­vya­tva­si­ddheḥ | ta­de­va­m ākāśa- YAṬ-IŚ 143,21m a­naṃ­śa­m a­kā­rya­dra­vya­tvā­t pa­ra­mā­ṇu­va­d ity a­nu­mā­naṃ na­sā­dhya­si­ddhi- YAṬ-IŚ 143,22ni­baṃ­dha­na­m u­dā­ha­ra­ṇa­sya sā­dha­na­vi­ka­la­tvā­d dhe­to­ścā­si­ddha­tvā­t paryā- YAṬ-IŚ 144,01yā­rthā­de­śā­d ā­kā­śa­syā­pi kā­rya­dra­vya­tva­si­ddheḥ­syā­dvā­di­nāṃ sarvathā YAṬ-IŚ 144,02nityasya ka­sya­ci­d a­rtha­syā­bhā­vā­t | kha­syā­naṃ­śa­tvā­pra­si­ddhau­cā­naṃ- YAṬ-IŚ 144,03śaṃ sāmānyaṃ sa­rva­ga­ta­tvā­d ā­kā­śa­va­d ity atra sā­dhya­śū­nya­tvā­du­dā- YAṬ-IŚ 144,04ha­ra­ṇa­sya nātaḥ sā­mā­nya­sya ni­raṃ­śa­tva­si­ddhiḥ | sa­rva­ga­ta­tvā­di­ty asya YAṬ-IŚ 144,05hetor a­si­ddha­tvā­c ca na hi sāmānyaṃ sarvaṃ sa­rva­ga­taṃ­pra­mā­ṇa­taḥ YAṬ-IŚ 144,06siddhaṃ | sa­ttā­ma­hā­sā­mā­nyaṃ sarvaṃ sa­rva­ga­taṃ siddham e­va­sa­rva­tra satpra- YAṬ-IŚ 144,07tya­ya­he­tu­tvā­d iti cet na, ta­syā­naṃ­ta­vya­kti­sa­mā­śra­ya­syai­ka­sya YAṬ-IŚ 144,08grā­ha­ka­pra­mā­ṇā­bhā­vā­t | tad evāhuḥ sūrayaḥYAṬ-IŚ 144,09"mānaṃ ca nā­naṃ­ta­sa­mā­śra­ya­sya­" iti | YAṬ-IŚ 144,10na hy a­naṃ­ta­sa­dvya­kti­gra­ha­ṇa­m a­nta­re­ṇa tatra sakṛt sanniti pra­tya­ya­syo- YAṬ-IŚ 144,11tpattir a­sa­rva­vi­dāṃ saṃ­bha­va­ti yataḥ sa­rva­tra­sa­tpra­tya­ya­he­tu­tvaṃ siddhye- YAṬ-IŚ 144,12t | ta­da­si­ddhau ca na ta­da­nu­mā­naṃ pramāṇaṃ sā­mā­nya­syā­naṃ­ta- YAṬ-IŚ 144,13sa­mā­śra­ya­syā­stī­ti na kṛ­tsna­vi­ka­lpa­to vṛttiḥ sā­mā­nya­sya YAṬ-IŚ 144,14sā­mā­nya­ba­hu­tva­pra­saṃ­gā­d iti sthitaṃ | etena vya­kti­sa­rva­ga­taṃ­sā­mā- YAṬ-IŚ 144,15nyaṃ kutsnataḥ svā­śra­ye­ṣu pra­va­rtta­ta iti vadann a­pi­ni­ra­staḥ tasyā- YAṬ-IŚ 144,16py a­naṃ­ta­vya­kti­sa­mā­śra­ya­sya mā­nā­bhā­vā­vi­śe­ṣā­t | etena deśataḥ YAṬ-IŚ 144,17sā­mā­nya­sya svā­śra­ye­ṣu vṛttir ity api vikalpo dū­ṣi­taḥ­, deśato YAṬ-IŚ 144,18'­naṃ­te­ṣu svā­śra­ye­ṣu yu­ga­pa­tsā­mā­nya­sya vṛttir ity a­tra­pra­mā­ṇā­bhā- YAṬ-IŚ 144,19vāt, tato 'sminn api pakṣe "mānaṃ ca nā­naṃ­ta­sa­mā­śra­ya­sya­"­i­ti YAṬ-IŚ 144,20saṃ­baṃ­dha­nī­yaṃ | sa­pra­de­śa­tva­pra­saṃ­gā­c ca sā­mā­nya­sya na­cai­va­m a­bhyu­pa­ga­ntuṃ YAṬ-IŚ 144,21yuktaṃ sva­si­ddhā­nta­vi­ro­dhā­t tasya ni­raṃ­śa­tva­va­ca­nā­t | ta­to­nai­kaṃ YAṬ-IŚ 144,22sā­mā­nya­m a­me­ya­rū­paṃ ku­ta­ści­t pra­mā­ṇā­t siddhaṃ yatas ta­da­me­ya­m eva na syāt | YAṬ-IŚ 145,01saṃprati sā­mā­nya­m a­naṃ­ta­sa­mā­śra­ya­m a­pra­mā­ṇa­ka­ma­va­sthā­pya pakṣāṃ- YAṬ-IŚ 145,02taram anūdya dū­ṣa­yaṃ­ti — YA 56anā­nā­sa­de­kā­tma­sa­mā­śra­yaṃ ce-YA 56bd a­nya­tva­m a­dvi­ṣṭha­ma­nā­tma­noḥ kva | YA 56cvi­ka­lpa­śū­nya­tva­m a­va­stu­na­ś ce-YA 56dt tasminn ameye kva khalu pra­mā­ṇa­m || 56 || YAṬ-IŚ 145,07nānā ca tāni saṃti ca nā­nā­saṃ­ti vi­vi­dha­dra- YAṬ-IŚ 145,08vya­gu­ṇa­ka­rmā­ṇi teṣāṃ nā­nā­sa­tā­m ekātmā sadātmā vā dravyā- YAṬ-IŚ 145,09tmā vā guṇātmā vā karmātmā vā sa e­vā­śra­yo yasya sāmā- YAṬ-IŚ 145,10nyasya ta­nnā­nā­sa­de­kā­tma­sa­mā­śra­yaṃ | eko hi sadātmā samā- YAṬ-IŚ 145,11śrayaḥ sa­ttā­sā­mā­nya­sya sa cai­ka­sa­dvya­kti­pra­ti­bhā­sa­kā­le YAṬ-IŚ 145,12pra­mā­ṇa­taḥ pra­tī­ya­ta e­va­ta­da­nya­dvi­tī­yā­di­sa­dvya­kti­pra­ti­pa­tti- YAṬ-IŚ 145,13kāle 'pi sa e­vā­bhi­vya­kta­tā­m i­ya­rtī­ti ta­nmā­trā­śra­ya­sya sāmā- YAṬ-IŚ 145,14nyasya pramāṇaṃ gra­ha­ṇa­ni­mi­tta­m asty e­va­ta­syā­naṃ­ta­sva­bhā­vā­sa­mā­śra­ya­syai­va YAṬ-IŚ 145,15mānaṃ nāstiti vya­va­sthi­teḥ | tathaiko dravyātmā sa­mā­śra­yo­dra­vya- YAṬ-IŚ 145,16tva­sā­mā­nya­sya­, guṇātmā gu­ṇa­tva­sā­mā­nya­sya­, ka­rmā­tmā­ka­rma­tva­sā- YAṬ-IŚ 145,17mā­nya­sye­ti­, tasyaikāṃ dra­vya­vya­ktiṃ dvitīyāṃ ca pra­tī­ya­ndra­vya­sva- YAṬ-IŚ 145,18bhāvam ekam eva pratyeti ta­tsa­mā­śra­yaṃ ca dra­vya­tva­sā­mā­nya­mi­ti sa- YAṬ-IŚ 145,19dātmā sa­mā­śra­yaḥ­, na ta­syā­mā­na­tā­, evaṃ gu­ṇa­vya­ktīḥ­ka­rma­vya­ktī­r vā YAṬ-IŚ 145,20dvivāḥ paśyan gu­ṇa­sva­bhā­vaṃ ka­rma­sva­bhā­vaṃ ca­pa­śya­tī­ti guṇaikā- YAṬ-IŚ 145,21tma­sa­mā­śra­yaṃ ka­rmai­kā­tma­sa­mā­śra­yaṃ vā gu­ṇa­tva­sā­mā­nyaṃ­ka­rma­tva­sā- YAṬ-IŚ 146,01mānyaṃ vā pratyetuṃ pra­mā­ṇa­taḥ śa­kno­tī­ti na­ta­syā­pra­mā­ṇa­tā YAṬ-IŚ 146,02śakyā sa­mā­pā­da­yi­tu­m a­naṃ­ta­sa­mā­śra­ya­syai­va sā­mā­nya­sya­mā­na­tā­'­gha- YAṬ-IŚ 146,03ṭanād iti yadi manyante sā­mā­nya­vā­di­na­s ta­dai­vaṃ­pra­ṣṭa­vyāḥ-YAṬ-IŚ 146,04kim etat sāmānyaṃ sva­vya­kti­bhyo 'nyad a­na­nya­d vā ? na tā­va­da­nya­tva- YAṬ-IŚ 146,05m asya sa­de­ka­sva­bhā­vā­śra­ya­sā­mā­nya­sya sva­vya­kti­bhyo bhe­de­tā­sā­m a- YAṬ-IŚ 146,06sa­dā­tma­ka­tva­pra­saṃ­gā­t prā­ga­bhā­vā­di­va­t­, vyakter a­sa­dā­tma­ka­tve­ca satsā- YAṬ-IŚ 146,07mā­nya­syā­py a­sa­dā­tma­ka­tvā­pa­tti­r a­sa­dvya­kti­tvā­d a­bhā­vā­mā­tra­va­t | tata- YAṬ-IŚ 146,08ś cā­nā­tma­no­r vya­kti­sā­mā­nya­yo­r anyatvaṃ kva syān naiva syādity arthaḥ | ta- YAṬ-IŚ 146,09d a­dvi­ṣṭha­m iha prasiddhaṃ dvayor abhāve pu­na­ra­dvi­ṣṭha­ma­nya­tvaṃ kveti saṃ­baṃ­dha­nī­yaṃ YAṬ-IŚ 146,10evaṃ dra­vya­vya­kte­r dra­vyai­kā­tma­sa­mā­śra­ya­sya­dra­vya­tva­sā­mā­nya­sya bhede '- YAṬ-IŚ 146,11py a­dra­vya­tva­pra­saṃ­go gu­ṇā­di­va­t | ta­da­dra­vya­tve ca­dra­vya­tva­sā­mā­nya- YAṬ-IŚ 146,12syā­nā­tma­tvā­pa­tti­r ity a­nā­tma­no­rdra­vya­vya­kti­dra­vya­tva­sā­mā­nya­yo­r a- YAṬ-IŚ 146,13nyatvaṃ kva syāt ? ta­syā­dvi­ṣṭha­tve­na ca dvayor a­bhā­ve­kvā­dvi­ṣṭha­ma­nya­tva­m iti YAṬ-IŚ 146,14gha­ṭa­nī­yaṃ | tathā gu­ṇa­tva­sā­mā­nya­sya ka­rma­tva­sā­mā­nya­sya­cai­ka­gu- YAṬ-IŚ 146,15ṇā­tma­sa­mā­śra­ya­syai­ka­ka­rmā­tma­sa­mā­śra­ya­sya ca gu­ṇa­vya­kteḥ­ka­rma­vya- YAṬ-IŚ 146,16kter vā bhede gu­ṇa­vya­kte­r a­gu­ṇa­tva­pra­saṃ­gaḥ ka­rma­vya­kte­ścā­ka­rma­tva­pra­saṃ­ga- YAṬ-IŚ 146,17s ta­da­nā­tma­ka­tve ca gu­ṇa­tva­sā­mā­nya­sya ka­rma­tva­sā­mā­nya­sya­cā­'- YAṬ-IŚ 146,18nā­tma­ka­tvā­pa­tti­r ity a­nā­tma­no­r gu­ṇa­vya­kti­gu­ṇa­tva­sā­mā­nya­yoḥ­ka­rma- YAṬ-IŚ 146,19vya­kti­ka­rma­tva­sā­mā­nya­yo­ś cānyatvaṃ kva syāt ? dvayor a­bhā­ve­cā- YAṬ-IŚ 146,20dviṣṭham anyatvaṃ kveti pra­ti­pa­tta­vyaṃ tato nānyat sā­mā­nyaṃ­sva­vya­kti­bhyo YAṬ-IŚ 146,21vya­va­ti­ṣṭha­te | nā'py a­na­nya­t­, sā­mā­nya­sya vyaktau pra­ve­śe­vya­kti­r eva YAṬ-IŚ 146,22syān na ca sā­mā­nyā­bhā­ve sā saṃ­bha­va­tī­ty anātmā syā­tta­da­nā­tma­tve YAṬ-IŚ 147,01sā­mā­nya­syā­py a­nā­tma­tva­m ity a­nā­tma­no­rvya­kti­sā­mā­nya­yo­r a­na­nya­tvaṃ YAṬ-IŚ 147,02kveti yo­ja­nī­yaṃ | na ca ta­ddvi­ṣṭha­m a­na­nya­tva­m a­stī­ti­kvā­na­nya­tvaṃ | YAṬ-IŚ 147,03e­te­no­bha­ya­m api ni­ra­sta­m u­bha­ya­do­ṣā­nu­ṣaṃ­gā­t | nanu ca­va­stu­bhū­ta­sya YAṬ-IŚ 147,04sā­mā­nya­syā­na­bhyu­pa­ga­mā­d a­va­stu­na eva sā­mā­nya­syā­nyā­po­ha­la­kṣa- YAṬ-IŚ 147,05ṇa­sye­ṣṭa­tvā­t tasya cā­nya­tvā­na­nya­tvā­di­vi­ka­lpa­śū­nya­tvaṃ­kha­ra­vi­ṣā- YAṬ-IŚ 147,06ṇavad iti cet, tarhi tasminn a­va­stu­ni sāmānye kva kha­lu­pra­mā­ṇaṃ YAṬ-IŚ 147,07saṃ­pra­va­rtte­ta naiva kiṃcit pramāṇaṃ syāt ta­syā­me­ya­tvā­da­nyā­po­ha­sya YAṬ-IŚ 147,08sa­rva­pra­mā­ṇā­ti­krā­nta­tvā­t | tathāhi — na tāvat pra­tya­kṣa­ma­va­stu­ni prava- YAṬ-IŚ 147,09rttate tasya va­stu­vi­ṣa­ya­tvā­t | nāpy a­nu­mā­naṃ liṃ­gā­bhā­vā­t | na hi YAṬ-IŚ 147,10tatra sva­bhā­va­liṃ­gaṃ niḥ­sva­bhā­va­syā­va­stu­naḥ­sva­bhā­va­vi­ro­dhā­t­, sva- YAṬ-IŚ 147,11bhāvasya ka­sya­ci­t sadbhāve va­stu­tva­pra­saṃ­gā­t | nā­'­pi­kā­rya­liṃ­gaṃ saka- YAṬ-IŚ 147,12la­kā­rya­śū­nya­tvā­d a­va­stu­naḥ­, ka­sya­ci­t kāryasya bhā­ve­ta­syā­va­stu­tva- YAṬ-IŚ 147,13vi­ro­dhā­t | ta­trā­nu­pa­laṃ­bho liṃgam iti cet, so 'pi kva­ci­da­gnau YAṬ-IŚ 147,14ta­da­nya­syā­na­gne­r abhāvo hy a­nyā­po­haḥ sā­mā­nyaṃ­, ta­sya­cā­na­gneḥ ka- YAṬ-IŚ 147,15syacid e­vo­pa­la­bdhi­la­kṣa­ṇa­prā­pta­sya ja­lā­de­r a­nu­pa­laṃ­bhaḥ syā­tsa­rva­sya YAṬ-IŚ 147,16vā ? pra­tha­ma­vi­ka­lpe na sa­rva­smā­d a­na­gne­r apohaḥ sidhyet | dvitīya- YAṬ-IŚ 147,17vikalpe de­śa­kā­la­sva­bhā­va­vi­pra­kṛ­ṣṭa­sya­dvī­pā­nta­ra­rā­va­ṇa­pa­ra­mā­ṣvā- YAṬ-IŚ 147,18der a­na­gne­r a­nu­pa­la­bdhi­la­kṣa­ṇa­prā­pta­syā­nu­pa­laṃ­bhaḥ ka­tha­ma­bhā­vaṃ kvacid agnau YAṬ-IŚ 147,19sā­dha­ye­d a­bhā­va­vya­va­hā­raṃ vā svā­bhyu­pa­ga­ma­vi­ro­dhā­d iti, nāvastu YAṬ-IŚ 147,20sāmānyaṃ ke­na­ci­t pra­mā­ṇe­na meyaṃ, tasmiṃś cāmeye kva kha­lu­pra­mā­ṇaṃ YAṬ-IŚ 147,21pra­va­rtta­te pa­rā­bhyu­pa­ga­ta­va­stu­bhū­ta­sā­mā­nya­va­d iti na kiṃ­ci­tsā­mā­nyaṃ YAṬ-IŚ 147,22pareṣāṃ vya­va­ti­ṣṭha­te pra­mā­ṇā­bhā­vā­t | YAṬ-IŚ 148,01nanu cā­nu­vṛ­tti­pra­tya­ya­liṃ­ga sāmānyaṃ ka­tha­ma­pra­mā­ṇa­m ity apare | YAṬ-IŚ 148,02a­ta­dvyā­vṛ­tti­pra­tya­ya­sā­dhya­ma­nyā­po­ha­sā­mā­nya­m ity anye | svasvasaṃ YAṬ-IŚ 148,03ve­da­na­mā­traṃ sādhyaṃ sanmātraṃ śarīraṃ vrahmeti ke­ci­tsaṃ­pra­ti­pa­dya­nte­, YAṬ-IŚ 148,04tān prati prāhur ācāryāḥ — YA 57avyā­vṛ­tti­hī­nā­nva­ya­to na siddhye-YA 57bd vi­pa­rya­ye 'py a­dvi­ta­ye 'pi sādhyam | YA 57ca­ta­dvyu­dā­sā­bhi­ni­ve­śa­vā­daḥYA 57dpa­rā­bhyu­pe­tā­rtha­vi­ro­dha­vā­daḥ || 57 || YAṬ-IŚ 148,09yeṣāṃ tāvat — dvividhaṃ sāmānyaṃ pa­ra­ma­pa­raṃ ce­ti­te­ṣāṃ YAṬ-IŚ 148,10ca na paraṃ sāmānyaṃ sattākhyaṃ sādhyaṃ sad ity a­nva­yā­da­sa­dvyā­vṛ­tti- YAṬ-IŚ 148,11hīnād eva siddhyet sa­da­sa­toḥ saṃ­ka­re­ṇa si­ddhi­pra­saṃ­gā­t | sa­da­nva­ya YAṬ-IŚ 148,12e­vā­sa­dvyā­vṛ­tti­r ity a­yu­kta­m a­nu­vṛ­tti­vyā­vṛ­ttyo­rbhā­vā­bhā­va­sva­bhā­va­yo- YAṬ-IŚ 148,13r bhe­dā­bhyu­pa­ga­mā­t | sā­ma­rthyā­t sa­da­nva­ye '­sa­dvyā­vṛ­ttiḥ­si­ddhye- YAṬ-IŚ 148,14d iti cet, tarhi na vyā­vṛ­tti­hī­nā­d a­nva­ya­taḥ sādhyaṃ sidhyet | YAṬ-IŚ 148,15e­te­nā­pa­raṃ sāmānyaṃ dra­vya­tvā­di dravyam ity ā­dya­nva­yā­da­dra­vyā­di­vyā- YAṬ-IŚ 148,16vṛ­tti­hī­nā­n na sidhyed iti ni­ve­di­taṃ­, sā­ma­rthya­si­ddhā­da­dra­vyā­di­vyā- YAṬ-IŚ 148,17vṛ­tti­sa­hi­tā­d eva dra­vyā­dya­nva­yā­t dra­vya­tvā­di­sā­mā­nya­sya­si­ddheḥ YAṬ-IŚ 148,18tata eva tasya sā­mā­nya­vi­śe­ṣā­khya­tva­vya­va­sthā­pa­nā­t | ye 'pike- YAṬ-IŚ 148,19ṣāṃcid vi­pa­rya­ye ta­dvyā­vṛ­tte­r e­vā­nva­ya­hī­nā­yāḥ sā­mā­nyaṃ­pra­tī­ya­nta YAṬ-IŚ 148,20iti tasmin vi­pa­rya­ye 'pi sādhyaṃ na si­ddhye­tsa­rva­thā­nva­ya­ra­hi­tā- YAṬ-IŚ 148,21d a­ta­dvyā­vṛ­tti­pra­tya­yā­d a­nyā­po­ha­si­ddhā­v api ta­dvi­dhe­ra­si­ddhe­s tatra pravṛ- YAṬ-IŚ 149,01tti­vi­ro­dhā­t ta­da­rtha­kri­yā­la­kṣa­ṇa­sya sā­dhya­sya­si­ddhya­bhā­vā­t | dṛ- YAṬ-IŚ 149,02śya­vi­ka­lpya­yo­r e­ka­tvā­dhya­va­sā­yā­t pravṛttau sā­dhyaṃ­si­ddhya­tī­ti YAṬ-IŚ 149,03cet, na, ta­de­ka­tvā­dhya­va­sā­ya­syā­saṃ­bha­vā­t­, na hi da­rśa­naṃ­ta­de­ka- YAṬ-IŚ 149,04tvam a­dhya­va­sya­ti tasya vi­ka­lpā­vi­ṣa­ya­tvā­t­, nā­pi­ta­tpṛ­ṣṭha­bhā­vi­vi­ka- YAṬ-IŚ 149,05lpas tasya dṛ­śyā­vi­ṣa­tvā­n na co­bha­ya­vi­ṣa­yaṃ jñā­nā­nta­ra­m e­kaṃ­saṃ­bha- YAṬ-IŚ 149,06vati yatas ta­de­ka­tvā­dhya­va­sā­yā­t vyā­vṛ­tti­mā­trā­d a­nva­ya­hī­nā­da- YAṬ-IŚ 149,07nyā­po­ha­sā­mā­nyaṃ siddhyet | sva­la­kṣa­ṇe­ṣv iti na sā­dhya­si­ddhiḥ | YAṬ-IŚ 149,08ta­thā­nva­ya­vyā­vṛ­tti­hī­nā­d a­dvi­ta­yā­d eva sa­nmā­tra­pra­ti­bhā­sā­tsa­ttā­dvai­ta- YAṬ-IŚ 149,09siddhir ity api na sa­mya­k­, sa­rva­thā­'­py a­dvi­ta­ye­sā­dhya­sā­dha­na­yo­r bhe- YAṬ-IŚ 149,10dāsiddhau kutaḥ sā­dha­nā­t sādhyaṃ siddhyed a­si­ddhau­cā­dvi­ta­ya­vi- YAṬ-IŚ 149,11rodhāt | yadi punar a­dvi­ta­ye 'pi saṃ­vi­nmā­tre­'­sā­dha­na­vyā­vṛ­ttyā sā- YAṬ-IŚ 149,12dhanam a­sā­dhya­vyā­vṛ­ttyā ca sādhyam i­tya­ta­dvyu­dā­sā­bhi­ni­ve­śa­vā­daḥ sa- YAṬ-IŚ 149,13mā­śrī­ya­te­, ta­dā­'­pi pa­rā­bhyu­pe­tā­rtha­vi­ro­dha­vā­daḥ sau­ga­ta­sya­syā­t | YAṬ-IŚ 149,14pa­rā­bhyu­pa­ga­to hi saṃ­vi­da­dvai­ta­la­kṣa­ṇo 'rthas tā­thā­ga­taiḥ sacāta- YAṬ-IŚ 149,15dvyu­dā­sā­bhi­ni­ve­śa­vā­de­nā­ta­dvyā­vṛ­tti­mā­trā­gra­ha­va­ca­na­rū­pe­ṇa vi- YAṬ-IŚ 149,16rudhyate ka­sya­ci­d a­sā­dha­na­syā­sā­dhya­sya cā­rthā­bhā­ve­ta­da­vyā­vṛ­ttyā YAṬ-IŚ 149,17sā­dhya­sā­dha­na­vya­va­hā­rā­nu­pa­pa­tte­r bhāve ca dvai­ta­si­ddhe­ra­pra­ti­kṣe­pā­rha­tvā- YAṬ-IŚ 149,18d iti sau­ga­tā­nāṃ pū­rvā­bhyu­pe­tā­rtha­vi­ro­dha­vā­daḥ pra­sa­jye­ta | YAṬ-IŚ 149,19yadi tu sā­dha­na­m a­nā­tma­ka­m eva na vāstavaṃ sau­ga­tai­ra­bhyu­pe­ya­te YAṬ-IŚ 149,20nā'pi sādhyaṃ tasya saṃvṛtyā ka­lpi­tā­kā­ra­tvā­t tato na­pa­rā­bhyu- YAṬ-IŚ 149,21pe­tā­rtha­vi­ro­dha­vā­daḥ syād iti ni­ga­dya­te | tadā dū­ṣa­ṇa­m āve- YAṬ-IŚ 149,22dayanti — YA 58aa­nā­tma­nā­nā­tma­ga­te­r a­yu­ktiḥ­,  || 58a || YAṬ-IŚ 150,02iti | a­nā­tma­nā niḥ­sva­bhā­ve­na sāṃ­vṛ­te­nā­sā­dha­na­vyā­vṛ­tti- YAṬ-IŚ 150,03mā­tra­rū­pe­ṇa sā­dha­ne­na sā­dhya­syā­pi ta­thā­vi­dha­syā­nā­tma­no yā YAṬ-IŚ 150,04gatiḥ pra­ti­pa­tti­s tasyāḥ sa­rva­thā­py a­yu­kti­r ayoga eva | YAṬ-IŚ 150,05atra pa­ri­hā­ra­m āśaṃkya ni­rā­ku­rva­nti — YA 58bva­stu­nya­yu­kte­r yadi pa­kṣa­si­ddhiḥ | YA 58bca­va­stva­yu­kteḥ pra­ti­pa­kṣa­si­ddhiḥ­,  || 58bc || YAṬ-IŚ 150,08iti | vastuni saṃ­vi­da­dvai­ta­rū­pe sā­dha­ne­nā­nā­tma­nā sā- YAṬ-IŚ 150,09dhya­syā­nā­tma­no gater ayukteḥ pa­kṣa­si­ddhe­r e­vaṃ­saṃ­vi­da­dvai­ta­vā­di­naḥ YAṬ-IŚ 150,10sā­dhya­sā­dha­na­bhā­va­śū­nya­sya saṃ­ve­da­na­mā­tra­sya pa­kṣa­tvā­tsi­ddhaṃ nasta- YAṬ-IŚ 150,11ttvam iti yadi manyate paras tadāpy a­va­stu­ni vi­ka­lpi­tā­kā­re­sā- YAṬ-IŚ 150,12dhya­sā­dha­na­yo­r ayukteḥ pra­ti­pa­kṣa­sya dvaitasya siddhiḥ syāt | na YAṬ-IŚ 150,13hy avastu sādhanaṃ sā­dha­ya­ti sādhyam a­dvai­ta­ta­ttva­ma­ti­pra­saṃ­gā­t | YAṬ-IŚ 150,14sā­dha­nā­d vinā svata eva saṃ­vi­da­dvai­ta­sā­dhya­si­ddhi­r i­ti­pa­ra­ma- YAṬ-IŚ 150,15tam a­pā­ku­rva­nti — YA 58dna ca svayaṃ sā­dha­na­ri­kta­si­ddhiḥ || 58 ||  || 58d || YAṬ-IŚ 150,17sā­dha­ne­na riktā śūnyā siddhiḥ svayaṃ saṃ­vi­da­dvai­ta­sya na YAṬ-IŚ 150,18pu­jya­te­, pu­ru­ṣā­dvai­ta­syā­pi svayaṃ si­ddhi­pra­saṃ­gā­t ka­sya­ci­tta­tra YAṬ-IŚ 150,19vi­pra­ti­pa­ttya­bhā­va­pra­saṃ­gā­c ca | YAṬ-IŚ 150,20tad evam — YA 59ani­śā­yi­ta­s taiḥ paraśuḥ paraghnaḥYA 59bsvamūrdhni ni­rbhe­da­bha­yā­na­bhi­jñaiḥ | YA 59cvai­ta­ṇḍi­kai­r yaiḥ kusṛtiḥ praṇītāYA 59dmune ! bha­va­cchā­sa­na­dṛ­kpra­mū­ḍhaiḥ || 59 || YAṬ-IŚ 151,05pa­ra­pa­kṣa­dū­ṣa­ṇa­pra­dhā­nai­r vai­ta­ṇḍi­kaiḥ­saṃ­ve­da­nā­dvai­ta­vā­di­bhi­r yaiḥ YAṬ-IŚ 151,06kusṛtiḥ kutsitā gatiḥ pratītiḥ praṇītā | mune ! bha­ga­va­n ! YAṬ-IŚ 151,07bhavataḥ śā­sa­na­sya syā­dvā­da­sya dṛśi pra­mū­ḍhai­s taiḥ­sva­mū­rdhni ni- YAṬ-IŚ 151,08rbhe­da­bha­ya­syā­na­bhi­jñai­r ni­rbhe­da­bha­ya­m a­jā­na­dbhiḥ pa­ra­ghnaḥ­pa­ra­śu­r ni­śā­yi­ta YAṬ-IŚ 151,09iti vā­kyā­rtha­gha­ṭa­nā | yathaiva hi kaiścit pa­ra­śuḥ­pa­ra­ghā­tā­ya ni- YAṬ-IŚ 151,10śāyitaḥ svamūrdhni bhedāya ca pra­va­rtta­ta i­ti­ta­dbha­yā­na­bhi­jñā­s te, ta- YAṬ-IŚ 151,11thaiva vai­ta­ṇḍi­kaiḥ pa­ra­pa­kṣa­ni­rā­ka­ra­ṇā­ya­mā­naiḥ pra­ṇī­ya­mā­no­nyā­yaḥ YAṬ-IŚ 151,12sva­pa­kṣa­m api ni­rā­ka­ro­tī­ti te 'pi sva­pa­kṣa­ghā­ta­bha­yā­na­bhi­jñā­e­va | YAṬ-IŚ 151,13te hi syā­dvā­da­nyā­ya­nā­ya­ka­sya guroḥ śā­sa­na­dṛ­kpra­mū­ḍhāḥ kiṃjā- YAṬ-IŚ 151,14naṃte da­rśa­na­mo­ho­da­yā­krā­ntā­ntaḥ­ka­ra­ṇa­tvā­d iti vi­sta­ra­ta­sta­ttvā- YAṬ-IŚ 151,15rthā­la­ṅkā­ra pra­ti­pa­tta­vyaṃ | YAṬ-IŚ 151,16nanu ca yad uktaṃ "na ca svayaṃ sā­dha­na­ri­kta­si­ddhiḥ­" iti | YAṬ-IŚ 151,17tatra, saṃ­vi­da­dvai­ta­syā­pi siddhir mā bhūt sa­rvā­bhā­va­sya­śū­nya­tā­la­kṣa­ṇa­sya YAṬ-IŚ 151,18vi­cā­ra­ba­lā­d ā­ga­ta­sya pa­ri­ha­rttu­m a­śa­kya­tvā­d iti ke­ci­dā­ca­kṣa­te YAṬ-IŚ 151,19tān pratyāhuḥ — YA 60abha­va­tya­bhā­vo 'pi ca va­stu­dha­rmoYA 60bbhā­vā­nta­raṃ bhā­va­va­d a­rha­ta­s te | YA 60cpra­mī­ya­te ca vya­pa­di­śya­te caYA 60dva­stu­vya­va­sthāṃ­ga­m a­me­ya­m anyat || 60 || YAṬ-IŚ 152,03na hi va­hi­ra­nta­ś ca vastuno '­saṃ­bha­ve ta­da­bhā­vaḥ­sa­rva- YAṬ-IŚ 152,04śū­nya­tā­la­kṣa­ṇaḥ saṃ­bha­va­ti tasya va­stu­dha­rma­tvā­t­, sva­dha­rmi­ṇo '­saṃ­bha­ve YAṬ-IŚ 152,05ka­sya­ci­d dha­rma­syā­pra­tī­teḥ | sa hy abhāvaḥ sva­rū­pe­ṇa bha­va­ti­na vā ? YAṬ-IŚ 152,06bhavati ced abhāve 'pi va­stu­dha­rma­si­ddheḥ ka­sya­ci­ddha­rma­syā­bhā­ve dharmā- YAṬ-IŚ 152,07ntaram eva sa ca kathaṃ va­stu­dha­rmo na siddhyet | na bha­va­ti­ce­d abhāva YAṬ-IŚ 152,08eva na syād a­bhā­va­syā­bhā­ve bhāvasya vi­dhā­nā­t | a­tha­dha­rmi­ṇo- YAṬ-IŚ 152,09'­bhā­vā­s tadā bhā­vā­nta­raṃ syā­dbhā­va­va­t kuṃ­bha­syā­bhā­vo hi­bhū­bhā­go YAṬ-IŚ 152,10bhā­vā­nta­ra­m e­vā­rha­to bha­ga­va­ta­s te, na punas tu­cchaḥ­sa­ka­la­śa­kti­vi- YAṬ-IŚ 152,11ra­ha­la­kṣa­ṇo yau­ga­sye­ve­ti pra­tye­ta­vyaṃ | kuta etat ? ya­smā­tpra­mī­ya­te YAṬ-IŚ 152,12cābhāvo vya­pa­di­śya­te ca va­stu­vya­va­sthāṃ­gaṃ ca ni­ga­dya­te | abhāvo YAṬ-IŚ 152,13hi dharmasya dharmiṇo vā yadi ku­ta­ści­t pra­mā­ṇā­n na pra­mī­ya­te­ta­dā YAṬ-IŚ 152,14kathaṃ vya­va­ti­ṣṭha­te ? pra­mī­ya­te cet, tadā sa ca va­stu­dha­rmo­bhā­vā­nta­raṃ YAṬ-IŚ 152,15vā dha­rma­dha­rmi­sva­bhā­va­bhā­va­va­t | tathā yady abhāvo na­vya­pa­di­śya­te tadā YAṬ-IŚ 152,16kathaṃ pra­ti­pa­dya­te ? vya­pa­di­śya­te cet, va­stu­dha­rmo­va­stvaṃ­ta­raṃ vā YAṬ-IŚ 152,17syād anyathā vya­pa­de­śā­nu­pa­pa­tteḥ­, tathā vastuno gha­ṭā­de­rvya­va­sthā­yā­m aṃ- YAṬ-IŚ 152,18gam abhāvo 'naṃgaṃ vā | yady a­naṃ­gaṃ­, kiṃ ta­tpa­ri­ka­lpa­na­yā | ghaṭe pa­ṭā­de­r a- YAṬ-IŚ 152,19bhāva iti pa­ṭā­di­pa­ri­hā­re­ṇa gha­ṭa­vya­va­sthā­kā­ra­ṇa­ma­bhā­vaḥ pari- YAṬ-IŚ 152,20ka­la­pya­te 'nyathā va­stu­saṃ­ka­ra­pra­saṃ­gā­d i­ti­va­stu­vya­va­sthāṃ­ga­ma­bhā­vo '- YAṬ-IŚ 152,21bhyu­pa­ga­nta­vyaḥ | tato vastu dharma e­vā­bhā­vo­va­stu­vya­va­sthāṃ­ga­tvā­d bhāva- YAṬ-IŚ 153,01vat | nanu ca yathā pramāṇaṃ pra­me­ya­vya­va­sthāṃ­ga­ma­pi na pra­me­ya­dha­rma- YAṬ-IŚ 153,02s tathā va­stu­vya­va­sthāṃ­ga­m apy abhāvo na va­stu­dha­rmaḥ syāt, yo yad vya- YAṬ-IŚ 153,03vasthāṃgaṃ sa tad dharma iti ni­ya­mā­bhā­vā­t­, vya­bhi­cā­ra­da­rśa­nā­t­, na YAṬ-IŚ 153,04hy a­bhā­va­vya­sthāṃ­gaṃ gha­ṭa­di­r bhāga iti ta­syā­bhā­va­dha­rma­tvaṃ­pra­tī­ye- YAṬ-IŚ 153,05teti kaścit | so 'py a­nā­lo­ci­ta­va­ca­naḥ­, pra­mā­ṇa­syā­pi prameya- YAṬ-IŚ 153,06dha­rma­tvā­vi­ro­dhā­t | pramāṇaṃ hi jñānam a­vi­saṃ­vā­da­ka­m i­ṣya­te­ta­c ca YAṬ-IŚ 153,07pra­me­ya­syā­tma­no dharmaḥ ka­ra­ṇa­sā­dha­na­tā­pe­kṣā­yāṃ pra­tī­ya­te­, evaṃ pra- YAṬ-IŚ 153,08mitiḥ pra­mā­ṇa­m iti bhā­va­sā­dha­nā­pe­kṣā­yāṃ tu­pra­mā­ṇa­syā­tmā­rtha­sya YAṬ-IŚ 153,09dha­rma­tva­m apīti siddhaṃ pra­me­ya­dha­rma­tva­m ātmanaḥ pra­mi­ti­ra­rtha­sya pramiti- YAṬ-IŚ 153,10r iti saṃ­pra­tya­yā­t | tathā gha­ṭā­de­r bhā­va­syā­bhā­va­dha­rma­tva­ma­pi na YAṬ-IŚ 153,11vi­ru­ddhya­te­, mṛdo ghaṭa iti yathā mṛddharmo ghaṭa iti ta­thā­su­va­rṇā­dya- YAṬ-IŚ 153,12bhāvasya mṛdo dharma ity api pra­yu­jya­ta e­va­su­va­rṇā­dya­bhā­va­syā­su­va- YAṬ-IŚ 153,13rṇa­mṛ­dā­di­sva­rū­pa­tvā­t tato na vya­bhi­cā­raḥ | kiṃ ca he­to­rvi­pa­kṣe kā- YAṬ-IŚ 153,14rtsnye­nā­bhā­vo he­tu­dha­rma iti svayam icchan ka­thaṃ­he­tu­la­kṣa­ṇa­va­stu­vya- YAṬ-IŚ 153,15va­stāṃ­ga­syā­bhā­va­sya he­tu­rū­pa­va­stu­dha­rma­tvaṃ necchet | yattuna vastu YAṬ-IŚ 153,16vya­va­sthāṃ­ga­m a­bhā­va­ta­ttvaṃ tad a­me­ya­m e­vaṃ­bhā­vai­kā­nta­ta­ttva­va­t | YAṬ-IŚ 153,17tad evaṃ pa­ra­pa­ri­ka­lpi­taṃ sāmānyaṃ va­stu­rū­pa­m arūpaṃ vāyathā YAṬ-IŚ 153,18na vā­kyā­rtha­s tathā vya­kti­mā­traṃ pa­ra­spa­ra­ni­ra­pe­kṣa­m u­bha­yaṃ­vā na vā- YAṬ-IŚ 153,19kyārthaḥ sa­ma­va­ti­ṣṭha­te ta­syā­me­ya­tvā­tsa­ka­la­pra­mā­ṇa­go­ca­rā­ti­krāṃ- YAṬ-IŚ 153,20tattvāt | YAṬ-IŚ 153,21kiṃ tarhi vākyam a­bhi­da­dhā­tī­ti sū­ri­bhi­r a­va­sthā­pya­te | — YA 61avi­śe­ṣa­sā­mā­nya­vi­ṣa­kta­bhe­da-YA 61bvi­dhi­vya­va­cche­da­vi­dhā­yi vākyam | YA 61ca­bhe­da­bu­ddhe­r a­vi­śi­ṣṭa­tā syādYA 61dvya­vṛ­tti­bu­ddhe­ś ca vi­śi­ṣṭa­tā te || 61 || YAṬ-IŚ 154,04vi­sa­dṛ­śa­pa­ri­ṇā­mo viśeṣaḥ sa­dṛ­śa­pa­ri­ṇā­maḥ sā- YAṬ-IŚ 154,05mānyaṃ | tābhyāṃ vi­ṣa­ktā­ś ca te ca te bhedāś ca­dra­vya­pa­ryā­ya­vya­kti­rū- YAṬ-IŚ 154,06pās teṣāṃ vi­dhi­vya­va­cche­dau ta­dvi­dhā­yi vākyam iti ghaṭanā | tatra YAṬ-IŚ 154,07gha­ṭa­mā­na­ye­ti vākyaṃ nā­gha­ṭā­na­ya­na­vya­va­cche­da­mā­tra­vi­dhā­yī­ti­gha- YAṬ-IŚ 154,08ṭā­na­ya­na­vi­dhe­r api te­nā­bhi­dhā­nā­t­, anyathā ta­dvi­dhā­nā­ya­vā­kyā- YAṬ-IŚ 154,09nta­ra­pra­yo­ga­pra­saṃ­gā­t­, tasyāpy a­ta­dvya­va­cche­da­vi­dhā­yi­tve­ta­dvi­dhā­nā- YAṬ-IŚ 154,10yā­pa­ra­vā­kya­pra­yo­ga ity a­na­va­sthā­nu­ṣaṃ­gā­t na ka­dā­ci­dgha­ṭā­na­ya­na- YAṬ-IŚ 154,11vi­dhi­pra­ti­pa­ttiḥ syād iti pra­dhā­na­bhā­ve­na vya­va­cche­da­vi­dhā­yya­pi YAṬ-IŚ 154,12vākyaṃ gu­ṇa­bhā­ve­na vi­dhi­vi­dhā­yi pra­ti­pa­tta­vyaṃ | vi­dhi­mā­tra­vi­dhā- YAṬ-IŚ 154,13yy eva vākyam ity apy ayuktaṃ ta­da­nya­vya­cche­de­na vi­nā­vi­dhi­pra­ti- YAṬ-IŚ 154,14patter a­yo­gā­t­, ta­di­ta­ra­vya­va­cche­dā­ya vā­kyā­nta­ra­pra­yo­gā­pa­tte­sta- YAṬ-IŚ 154,15syāpi ta­dvi­dhi­mā­tra­vi­dhā­yi­tve '­ta­dvya­va­cche­dā­ya­vā­kyā­nta­ra­pra­yo- YAṬ-IŚ 154,16gād a­na­va­sthi­ti­pra­saṃ­gā­t­, tataḥ pra­dhā­na­bhā­ve­na­vi­dhi­pra­ti­pā­da­kaṃ YAṬ-IŚ 154,17vākyaṃ gu­ṇa­bhā­ve­na vya­va­cche­da­vi­dhā­yi pra­ti­pā­da­nī­yaṃ | YAṬ-IŚ 154,18jāter eva vi­dhi­vya­va­cche­do­bha­yaṃ pra­dhā­na­gu­ṇa­bhā­ve­na vā­kya­ma­bhi- YAṬ-IŚ 154,19dhatte, gha­ṭā­na­ya­na­sā­mā­nya­sya vi­dhā­nā­da­gha­ṭā­na­ya­nā­di­sā­mā­nya­sya YAṬ-IŚ 154,20ta­tpra­ti­pa­kṣa­sya vya­va­cche­dā­d iti ma­tā­nta­ra­m api na yu­kti­ma­t | YAṬ-IŚ 154,21bhe­da­vi­dhi­vya­va­cche­da­vi­dhā­yi­tvā­d vā­kya­sya­, bhedo hi vyaktirdraṃ- YAṬ-IŚ 155,01vya­gu­ṇa­ka­rma­la­kṣa­ṇā­, tatra dra­vya­gu­ṇa­yo­r gu­ṇa­bhā­ve­na­kri­yā­yāḥ­, prādhā- YAṬ-IŚ 155,02nyena vi­dhi­vya­va­cche­da­vi­dhā­yi­tva­pra­tī­te­r vākyasya na jā­te­re­va vi- YAṬ-IŚ 155,03dhi­vya­va­cche­da­vi­dhā­yi vākyaṃ vya­va­ti­ṣṭha­te | etena ka­ro­tya­rtha­sya kri- YAṬ-IŚ 155,04yā­sā­mā­nya­syā­rtha­bhā­va­nā­rū­pa­sya vi­dhā­ya­kaṃ vā­kyaṃ­śa­bda­bhā­va­nā­rū- YAṬ-IŚ 155,05pasya vā śa­bda­vyā­pā­ra­la­kṣa­ṇa­sye­ti pra­ti­kṣi­ptaṃ­, ya­jyā­di­kri­yā- YAṬ-IŚ 155,06vi­śe­ṣa­syā­pi vā­kye­nā­bhi­dhā­nā­n ni­yo­ga­vi­śe­ṣa­va­d anyathā tadvi- YAṬ-IŚ 155,07śeṣe pra­vṛ­ttya­bhā­va­pra­saṃ­gā­t­, la­kṣi­ta­la­kṣa­ṇa­yā ta­tra­pra­vṛ­ttau śa­bda­pra­vṛ- YAṬ-IŚ 155,08tti­vi­ro­dhā­t­, śa­bda­pra­ti­pa­nna­sā­mā­nya­liṃ­gā­de­va vi­śe­ṣe­pra­va­rtta­nā­t­, YAṬ-IŚ 155,09śa­bda­mū­la­tvā­t ta­tpra­vṛ­tteḥ śābdatve pa­raṃ­pa­ra­yā­śro­treṃ­dri­ya­pū­rva­ka­tvā­t YAṬ-IŚ 155,10ta­tpra­vṛ­tteḥ a­kṣa­ja­jñā­na­ni­mi­tta­tva­pra­saṃ­gā­t | e­te­nai­va­sa­nmā­tra­sā­mā­nya- YAṬ-IŚ 155,11sya vi­dhā­ya­kaṃ vākyam ity api vyudastaṃ sa­dvi­śe­ṣa­syā­pi­vā­kye­nā- YAṬ-IŚ 155,12bhi­dhī­ya­mā­na­sya pra­tī­te­r dhā­tva­rtha­vi­śe­ṣa­va­t | bhe­da­syai­va­vi­dhi­vya­va­cche- YAṬ-IŚ 155,13da­vi­dhā­yi vākyam iti matam api na śreyaḥ, sā­mā­nya­vi­ṣa­kta­bhe­da- YAṬ-IŚ 155,14vi­dhi­vya­va­cche­da­vi­dhā­yi­tvā­d vā­kya­sya­sa­dṛ­śa­pa­ri­ṇā­ma­la­kṣa­ṇā­sā- YAṬ-IŚ 155,15mā­nya­vi­śi­ṣṭa­syai­va hi bhedasya dra­vya­gu­ṇa­kri­yā­khya­sya­vi­dhi­vya- YAṬ-IŚ 155,16va­cche­da­vi­dhā­yi­tā­yāṃ vākyasya saṃ­ke­ta­vya­va­hā­ra­kā­lā­nva­yaḥ­syā- YAṬ-IŚ 155,17n nā­nya­thā­'­ti­pra­saṃ­gā­t | sā­mā­nya­vi­ṣa­kta­bhe­da­syai­va­vi­dhi­vya­va­cche- YAṬ-IŚ 155,18da­vi­dhā­yi vākyam iti da­rśa­na­m api sva­ru­ci­vi­ra­ci­ta­m eva | viśe- YAṬ-IŚ 155,19ṣa­sā­mā­nya­vi­ṣa­kta­bhe­da­vi­dhi­vya­va­cche­da­vi­dhā­yi­tvā­d vā­kya­sya­sā- YAṬ-IŚ 155,20dṛ­śya­sā­mā­nya­vi­śi­ṣṭa­sye­va vi­sa­dṛ­śa­pa­ri­ṇā­ma­la­kṣa­ṇa­vi­śe­ṣa­vi­śi- YAṬ-IŚ 155,21ṣṭasyāpi bhedasya vi­dhi­vya­va­cche­da­vi­dhā­na­pra­tī­te­ra­bā­dhya­mā­nā­yāḥ YAṬ-IŚ 155,22pre­kṣā­va­dbhi­r ā­śra­ya­ṇī­ya­tvā­t | tatra bhe­da­sya­dra­vyā­di­vya­kti­rū­pa­syā- YAṬ-IŚ 156,01vi­śi­ṣṭa­tā sa­mā­na­tā sā­mā­nya­vi­ṣa­kta­tā syā­da­bhe­da­bu­ddheḥ samā- YAṬ-IŚ 156,02na­bu­ddhe­s tena samāno 'yam anena samānaḥ sa i­tya­bhe­da­bu­ddhiḥ sa­dṛ­śa­pa­ri- YAṬ-IŚ 156,03ṇā­mā­tma­ka­sā­mā­nya­m aṃ­ta­re­ṇā­nu­pa­pa­dya­mā­nā tad eva sā­dha­ya­tī­ti­kiṃ YAṬ-IŚ 156,04na­ści­nta­yā | nanv e­ka­sā­mā­nya­yo­gā­t sa­mā­na­bu­ddhi­r a­nvā­yi­nī napunaḥ YAṬ-IŚ 156,05sa­mā­na­pa­ri­ṇā­ma­yo­gā­d iti cet, na, sā­mā­nya­vā­n iti pratyaya- YAṬ-IŚ 156,06pra­saṃ­gā­t­, sā­mā­nya­ta­dva­to­r bhedāt tayor a­bhe­do­pa­cā­rā­tsa­mā­na­pra­tya­ya iti YAṬ-IŚ 156,07cet, na, ta­thā­'­pi sā­mā­nya­m iti pra­tya­ya­pra­saṃ­gā­t | ya­thai­va­hi YAṬ-IŚ 156,08ya­ṣṭi­yo­gā­t puruṣo yaṣṭir iti pra­tī­ya­te ta­da­bhe­do­pa­cā­rā­tta­thā YAṬ-IŚ 156,09sā­mā­nya­yo­gā­t dravyādiḥ sā­mā­nya­m iti syān na tu samāna iti YAṬ-IŚ 156,10bhā­va­pra­tya­ya­lo­pa­la­kṣa­ṇā­bhā­vā­t | YAṬ-IŚ 156,11syān mataṃ, sā­mā­nya­sya vācakaḥ sa­mā­na­tā­śa­bdo 'stīti YAṬ-IŚ 156,12tena sa­mā­ne­na yogāt sāmāno dra­vyā­di­r iti pratyayaḥ syād iti YAṬ-IŚ 156,13tad apy asad eva | sā­mā­nya­śa­bda­vā­cya­sya va­stu­naḥ­sa­mā­na­śa­bda­vā- YAṬ-IŚ 156,14cya­tvā­pra­tī­teḥ sa­mā­nā­nāṃ bhāvaḥ sāmānyaṃ jātir na pu­naḥ­sa­mā­na YAṬ-IŚ 156,15eva sā­mā­nya­m iti svā­rthi­ka­ṣṭya­ṇpratyayaḥ kriyate ye­na­sa­mā­na- YAṬ-IŚ 156,16śa­vda­vā­cyaṃ sāmānyaṃ syāt | na ca dra­vyā­di­bhyo bhi­nnaṃ­sā­mā­nya- YAṬ-IŚ 156,17m a­nva­ya­pra­tya­yā­t siddhyati nāma, pa­rā­pa­ra­sā­mā­nye­ṣu­sā­mā­nyā­nta­ra- YAṬ-IŚ 156,18si­ddhi­pra­saṃ­gā­t­, tathā cā­na­va­sthā syāt su­dū­ra­m a­pi­ga­tvā­'­nva­ya­pra- YAṬ-IŚ 156,19tyayāt sā­mā­nyā­nta­ra­syā­si­ddhau pra­tha­ma­to '­pi­ta­da­nva­ya­pra­tya­yā­t sā- YAṬ-IŚ 156,20mānyaṃ mā bhavatu sarvathā vi­śe­ṣā­bhā­vā­t | dra­vyā­di­ṣv anva- YAṬ-IŚ 156,21ya­bu­ddhi­r a­bā­dhi­ta­ta­yā­'­nu­pa­ca­ri­tā sā­mā­nye­ṣv a­nva­ya­bu­ddhi­ru­pa­ca­ri­tā- YAṬ-IŚ 156,22'­na­va­sthā pra­saṃ­ge­na bā­dhi­ta­tvā­d iti vi­śe­ṣā­bhyu­pa­ga­mo 'pi nayuktaḥ YAṬ-IŚ 157,01sa­rva­vya­kti­ṣu sā­mā­nya­syai­ka­syā­ne­śa­sya­de­śa­kā­lā­di­bhi­nnā­su yuga- YAṬ-IŚ 157,02pa­dvṛ­tti­vi­ro­dhe­na bā­dhi­ta­syā­nva­ya­bu­ddha­yā­vi­ṣa­yī­kri­ya­mā­ṇa­syā­saṃ- YAṬ-IŚ 157,03bhavād asyāpy a­nva­ya­pra­tya­ya­syā­nu­pa­ca­ri­ta­tvā­si­ddheḥ­sa­ma­rtha­nā­t | nanv e- YAṬ-IŚ 157,04vaṃ sa­dṛ­śa­pa­ri­ṇā­ma­rū­pa­syā­pi sā­mā­nya­syā­nva­ya­bu­ddheḥ ku­taḥ­pra­si­ddhiḥ YAṬ-IŚ 157,05sa­mā­na­pa­ri­ṇā­me­ṣv apy a­nva­ya­bu­ddheḥ­sa­mā­na­pa­ri­ṇā­mā­nta­ra­pra­saṃ­gā­d anava- YAṬ-IŚ 157,06sthāyāḥ bā­dhi­kā­yāḥ saṃ­bha­va­tā­, sa­mā­na­pa­ri­ṇā­ma­syai­kai­ka­tra­bhe­de YAṬ-IŚ 157,07bā­dhā­saṃ­bha­vā­t ta­syā­ne­ka­stha­tvā­d iti cet, na, sa­mā­na­pa­ri­ṇā- YAṬ-IŚ 157,08mānām api sa­mā­na­pa­ri­ṇā­mā­nta­ra­pra­tī­te­s teṣām a­na­nta­tvā­da­na­va­sthā­na- YAṬ-IŚ 157,09va­kā­śā­t | yathaiva hi ghaṭeṣu gha­ṭā­kā­ra­sa­mā­na­pa­ri­ṇā­maḥ­pra­tye­ka- YAṬ-IŚ 157,10m a­pa­ra­gha­ṭa­pa­ri­ṇā­mā­pe­kṣaḥ pra­tī­ya­te "­sa­mā­nā ete ghaṭāḥ" i­ti­ta­thā YAṬ-IŚ 157,11gha­ṭa­sa­mā­na­pa­ri­ṇā­me­ṣv api mṛ­dā­kā­ra­sa­mā­na­pa­ri­ṇā­mā­nta­raṃ­pra­ti­bhā- YAṬ-IŚ 157,12sata eva '­mṛ­dā­kā­re­ṇa samānā ete gha­ṭa­sa­mā­na­pa­ri­ṇā­māḥ­' iti YAṬ-IŚ 157,13teṣv api mṛ­dā­kā­ra­sa­mā­na­pa­ri­ṇā­mā­nta­re­ṣu­pā­rthi­vā­kā­ra­sa­mā­na­pa­ri- YAṬ-IŚ 157,14ṇā­mā­nta­rā­ṇi pā­rthi­vā­kā­re­ṇa samānā ete mṛ­dā­kā­ra­sa­mā­na­pa- YAṬ-IŚ 157,15riṇāmā iti pra­ti­bhā­sa­nā­t | pā­rthi­vā­kā­ra­sa­mā­na­pa­ri­ṇā­me­ṣv api YAṬ-IŚ 157,16mū­rtta­tvā­kā­ra­sa­mā­na­pa­ri­ṇā­mā­nta­rā­ṇi­, teṣv a­pi­dra­vya­tvā­kā­ra­sa- YAṬ-IŚ 157,17mā­na­pa­ri­ṇā­mā­nta­rā­ṇi­, teṣv api sa­ttva­pa­ri­ṇā­mā­nta­rā­ṇi­, teṣvapi YAṬ-IŚ 157,18va­stu­tva­pa­ri­ṇā­mā­nta­rā­ṇi­, teṣv api pra­me­ya­tva­pa­ri­ṇā­mā­nta­rā­ṇi­, YAṬ-IŚ 157,19teṣv api vā­cya­tva­pa­ri­ṇā­mā­nta­rā­ṇi­, teṣv a­pi­jñe­ya­tva­pa­ri­ṇā­mā­nta- YAṬ-IŚ 157,20rāṇi teṣv api punaḥ sa­ttvā­di­pa­ri­ṇā­mā­nta­rā­ṇi pra­ti­ca­kā­saṃ­ti YAṬ-IŚ 157,21bhe­da­na­ya prā­dhā­nyā­n na teṣāṃ va­la­ya­va­dā­di­r aṃto vā vi­dya­te­ya­to '­na­va­sthā YAṬ-IŚ 157,22bādhikā syāt | nāpy e­kai­ka­tra bhede sa­mā­na­pa­ri­ṇā­mo virudhya- YAṬ-IŚ 158,01te tasya saṃyo­ga­va­da­ne­ka­stha­tvā­bhā­bā­t | bi­śe­ṣa­va­da­ne­kā­pe­kṣa- YAṬ-IŚ 158,02yaiva ta­da­bhi­vya­kteḥ kṛ­śa­tvā­dya­pe­kṣa­yā sthū­la­tvā­di­va­t | naca sa- YAṬ-IŚ 158,03mā­na­pa­ri­ṇā­mo '­rthā­nā­m a­pā­ra­mā­rthi­ka e­vā­pe­kṣi­ka­tvā­d i­ti­ni­śce­tuṃ YAṬ-IŚ 158,04śakyaṃ saṃ­vi­dvai­śa­dye­na vya­bhi­cā­rā­t | na hi­vṛ­ddhā­kṣa­saṃ­ve­da­nā­pe- YAṬ-IŚ 158,05kṣayā ku­mā­ra­saṃ­ve­da­nā­nāṃ vi­śa­da­ta­ra­tva­m ā­pe­kṣi­kaṃ na bha­va­ti­ta­da­vi­śe- YAṬ-IŚ 158,06ṣa­pra­saṃ­gā­t | nā'pi ta­da­pā­ri­mā­rthi­kaṃ yena na vya­bhi­cā­raḥ­syā­t | YAṬ-IŚ 158,07yadā tu pa­ri­ṇā­ma­pa­ri­ṇā­mi­no­r a­bhe­da­naya­prā­dhā­nyā­t ka­thaṃ­ci­ttā­dā­tmyaṃ YAṬ-IŚ 158,08pra­ti­pā­dya­te tadā dravyeṣu dra­vya­tva­sa­mā­na­pa­ri­ṇā­mo­dra­vya­sva­rū­pa- YAṬ-IŚ 158,09m eva, tasya ca dra­vya­tva­pa­ri­ṇā­ma­sya sa­ttvā­di­sa­mā­na­pa­ri­ṇā­mā- YAṬ-IŚ 158,10ntaraṃ dra­vya­syai­va pra­tī­ya­te tato '­rthā­nta­ra­bhū­ta­sya­dra­vya­tva­pa­ri­ṇā­ma- YAṬ-IŚ 158,11syā­saṃ­bha­vā­d iti kuto '­na­va­sthā­'­va­kā­śaṃ labhate ? yadi vāyeṣv eva YAṬ-IŚ 158,12dravyeṣu dra­vya­tva­sa­mā­na­pa­ri­ṇā­ma­s teṣv e­va­sa­ttvā­di­pa­ri­ṇā­mā­nta­rā­ṇi YAṬ-IŚ 158,13vya­va­ti­ṣṭhaṃ­te­, kevalaṃ tair i­vai­kā­rtha­sa­ma­vā­ya­ba­lā­tdra­vya­tva­sa­mā­na­pa­ri- YAṬ-IŚ 158,14ṇāmo vya­pa­di­śya­te saṃ­khyā­di­gu­ṇā­nta­rai­r iva rū­pā­di­gu­ṇā i­ti­sa­rvaṃ YAṬ-IŚ 158,15ni­ra­va­dyaṃ­bhe­dā­bhe­do­bha­ya­na­ya­pra­dhā­na­bhā­vā­rpi­ta­sa­mā­na­pa­ri­ṇā­ma­la- YAṬ-IŚ 158,16kṣa­ṇā­sā­mā­nya­vi­ṣa­kta­bhe­da­vi­dhi­vya­va­cche­da­vi­dhā­yi­tva­ni­śca­yā­dvā­kya- YAṬ-IŚ 158,17syānyathā ni­rvi­ṣa­ya­tva­pra­saṃ­gā­t | yathā cā­bhe­da­bu­ddhe­rdra­vya­tvā­di- YAṬ-IŚ 158,18vyakter a­vi­śi­ṣṭa­tā syāt tathā vyā­vṛ­tti­bu­ddhe­ś ca vi­śi­ṣṭa­tā­te bha­ga­va­taḥ YAṬ-IŚ 158,19syād vā­da­di­vā­ka­ra­sye­ti saṃ­pra­tī­ya­te­, vi­sa­dṛ­śa­pa­ri­ṇā­ma­la­kṣa­ṇo­hi YAṬ-IŚ 158,20vi­śe­ṣa­s ta­dvi­ṣa­kta­tā­vi­śi­ṣṭa­tā sā cedam a­smā­dvyā­vṛ­tta­m itivyā- YAṬ-IŚ 159,01vṛ­tti­bu­ddhe­r a­dhya­va­sī­ya­te | nanu cāyaṃ vi­śe­ṣo­'­smā­dvi­śe­ṣā­nta­rā­d YAṬ-IŚ 159,02vyāvṛtta iti vyā­vṛ­tti­bu­ddhe­r api vi­śe­ṣe­ṣu­vi­śe­ṣāṃ­ta­ra­si­ddhi­pra­saṃ- YAṬ-IŚ 159,03gād a­na­va­sthā syāt tatra vi­śe­ṣā­nta­rā­bhā­ve '­pi­vyā­vṛ­tti­bu­ddheḥ saṃbha- YAṬ-IŚ 159,04ve sarvatra tato vi­śe­ṣa­si­ddhi­r na bhaved iti kecit | te 'pina YAṬ-IŚ 159,05sa­mī­cī­na­bu­ddha­yaḥ­, sa­mā­na­pa­ri­ṇā­ma­dbhe­dā­bhe­da­na­ya­prā­dhā­nyā­da­na­va- YAṬ-IŚ 159,06sthā­nu­pa­pa­tteḥ­, bhe­da­na­yā­d ā­naṃ­tya­si­ddhe­r vi­śe­ṣā­ṇā­ma­bhe­da­na­yā­c ca YAṬ-IŚ 159,07dravyeṣv eva vi­śe­ṣā­nta­rā­ṇā­m api saṃ­bha­vā­t­, bhe­dā­bhe­da­na­yā­ttu tade- YAṬ-IŚ 159,08kā­rtha­sa­ma­vā­yi­bhi­r vi­śe­ṣā­nta­rai­r vi­śe­ṣa­sya­vi­va­kṣi­ta­vya­pa­de­śa­si­ddheḥ YAṬ-IŚ 159,09vyā­vṛ­tti­bu­ddhe­r vi­śi­ṣṭa­tā­sā­dha­naṃ sādhīya e­vā­nva­ya­bu­ddheḥ­sa­mā­na- YAṬ-IŚ 159,10tā­sā­dha­na­va­t ta­to­vi­śe­ṣa­sā­mā­nya­vi­ṣa­kta­bhe­da­vi­dhi­vya­va­cche­da­vi- YAṬ-IŚ 159,11vāyi vākyam iti sū­ri­bhi­r a­bhi­dhī­ya­te prā­tī­ti­ka­tvā­t | YAṬ-IŚ 159,12yathā ca vi­śe­ṣa­sā­mā­nya­vi­ṣa­kta­bhe­da­vi­dhi­vya­va­cche­dā­tma­ko YAṬ-IŚ 159,13viṣayaḥ pra­tī­ti­ba­lā­d vākyasya vya­va­sthā­pi­ta­s tathā vā­kya­ma­pi YAṬ-IŚ 159,14pa­ra­mā­ga­ma­la­kṣa­ṇaṃ ta­dā­tma­ka­m eveti pra­ti­pā­da­ya­nti — YA 62asa­rvā­nta­va­t ta­dgu­ṇa­mu­khya­ka­lpaṃYA 62bsa­rvā­nta­śū­nyaṃ ca mi­tho­na­pe­kṣa­m | YA 62csa­rvā­pa­dā­m a­nta­ka­raṃ nirantaṃYA 62dsa­rvo­da­yaṃ tīrtham idaṃ tavaiva || 62 || YAṬ-IŚ 159,19sarve ca te 'ntāś ceti sva­pa­dā­rtha­vṛ­tte­rma­tva­rthī­yaḥ pratyayo YAṬ-IŚ 159,20yujyate '­nya­pa­dā­rtha­vṛ­tteḥ paratve 'pi sa­rva­śa­dbā­dau­ta­da­pa­vā­dā­j jātya- YAṬ-IŚ 159,21rthā­di­va­t­, sarve 'ntāḥ yasya ta­tsa­rvā­nta­m iti pa­ra­tvā­dba­hu­brīhau sati YAṬ-IŚ 160,01tenaiva ma­ttva­rtha­sya pra­ti­pā­da­nā­t ma­tva­rthī­yo nasyād vī­ra­pu­ru­ṣa­ko YAṬ-IŚ 160,02grāma iti yathā, sa­rva­śa­bdā­de­s tu padād a­nya­tra­ba­hu­brīhir ity apa- YAṬ-IŚ 160,03vā­da­va­ca­nā­t sa­rva­śa­bdā­deḥ padasya ka­rma­dhā­ra­ya eva bha­va­ti­ya­thā sarva- YAṬ-IŚ 160,04vījī karṣakaḥ sa­rva­ke­śī naṭa iti tena sarvāntāḥ saṃ­tya­smi­nni­ti YAṬ-IŚ 160,05sa­rvā­nta­va­ttī­rtha­m idaṃ pa­ra­mā­ga­ma­vā­kya­m iti saṃ­baṃ­dha­nī­yaṃ | tarati YAṬ-IŚ 160,06saṃ­sā­ra­ma­hā­rṇa­vaṃ yena ni­mi­tte­na tat tīrtham iti vyutpatteḥ | sarvā- YAṬ-IŚ 160,07ntāḥ pu­na­ra­śe­ṣa­dha­rmā­vi­śe­ṣa­sā­mā­nyā­tma­ka­dra­vya­pa­ryā­ya­vya­kti­vi- YAṬ-IŚ 160,08dhi­vya­va­cche­dāḥ pra­ti­pa­tta­vyāḥ sa­mā­sa­ta­s tair e­vā­naṃ­tā­nā­ma­pi dharmā- YAṬ-IŚ 160,09ṇāṃ saṃ­gra­hā­t | tatra syād asty eva vā­kyaṃ­sva­rū­pā­di­ca­tu­ṣṭa­yā- YAṬ-IŚ 160,10d iti vi­dhi­dha­rma­vā­kyaṃ­, syān nāsty eva pa­ra­rū­pā­di­ca­tu­ṣṭa­yā­di­ti YAṬ-IŚ 160,11vya­va­cche­da­dha­rma­vā­kyaṃ svarūpaṃ tu va­hi­rvā­kya­sya­pa­ra­spa­rā­pe­kṣa­yā YAṬ-IŚ 160,12pa­da­sa­mū­ho ni­rā­kāṃ­kṣaḥ sa­ha­bhu­vā­m iva nānā­pra­va­ktṛ­kā­ṇāṃ­kra­ma­bhu­vā- YAṬ-IŚ 160,13m api sa­mū­ha­sya vya­va­hā­ra­si­ddheḥ pra­tyā­sa­tti­vi­śe­ṣa­sa­dbhā­vā­t | a- YAṬ-IŚ 160,14nta­rvā­kya­sya tu pū­rva­pū­rva­pa­da­jñā­nā­hi­ta­saṃ­skā­ra­syā­tma­no­'­ntya­pa­da­jñā- YAṬ-IŚ 160,15nāt sa­mu­dā­yā­rtha­pra­ti­bhā­sa­s ta­dvya­ti­ri­kta­sya sphoṭasya prāgeva pra- YAṬ-IŚ 160,16ti­kṣi­pta­tvā­t tad etat dvi­vi­dha­m api vākyaṃ sva­rū­pa­ta e­vā­sti­na punaḥ YAṬ-IŚ 160,17pa­ra­rū­pa­taḥ sa­rvā­tma­ka­tva­pra­saṃ­gā­t­, pa­ra­rū­pa­ta eva ca nāstina punaḥ YAṬ-IŚ 160,18sva­rū­pa­taḥ sa­rvā­bhā­va­pra­saṃ­gā­t | tato va­stu­tva­si­ddhiḥ­spa­pa­ra­rū­po- YAṬ-IŚ 160,19pā­dā­nā­po­ha­nā­tma­ka­tvā­d vastunaḥ tathā svadravyaṃ śabdasya tadyogya- YAṬ-IŚ 160,20pu­dga­la­dra­vyaṃ śa­bdā­tma­no vā­kya­sya­śu­dga­la­pa­ryā­ya­tva­vya­va­sthi­teḥ | YAṬ-IŚ 160,21paryāyo hi kā­rya­dra­vya­rū­po gu­ṇa­rū­paḥ kri­yā­rū­po­vā­nā­dya­pa­rya­nta­dra- YAṬ-IŚ 161,01vyasya syā­dvā­di­bhi­r a­bhi­dhī­ya­te | ta­tra­pu­dga­la­dra­vya­syā­nā­di­ni­dha- YAṬ-IŚ 161,02nasya paryāyaḥ śabdo dravyam a­ni­tya­m iti tāvan ni­ścī­ya­te­, dravyaṃ śabdaḥ YAṬ-IŚ 161,03kri­yā­gu­ṇa­yo­gi­tvā­t pṛ­thi­vyā­di­va­t­, kri­yā­vāṃ­ś ca śabdaḥ prava- YAṬ-IŚ 161,04ktṛ­de­śā­d de­śā­nta­ra­prā­pti­da­rśa­nā­t­, sā­ya­kā­di­va­t ta­thā­saṃ­khyā­saṃ­yo­ga- YAṬ-IŚ 161,05vi­bhā­gā­di­gu­ṇā­śra­ya­tve­na pra­tī­ya­mā­na­tvā­t gu­ṇa­vā­n api śabdaḥ YAṬ-IŚ 161,06prasiddhaḥ pṛ­thi­vyā­di­va­d eva | na hi śabdeṣu saṃkhyā na­pra­ti­bhā­sa­te YAṬ-IŚ 161,07ka­sya­ci­d ekaṃ vākyaṃ dve vākye trīṇi vā­kyā­nī­tyā­di­saṃ­khyā- YAṬ-IŚ 161,08pra­tya­ya­syā­bā­dhya­mā­na­sya pra­tī­ya­mā­na­tvā­t­, tathā kṣa­kā­rā­dī­nāṃ YAṬ-IŚ 161,09saṃ­yu­ktā­kṣa­rā­ṇāṃ pratīteḥ saṃyogo pi śabdānāṃ pra­tī­ya­ta­e­va­, YAṬ-IŚ 161,10kṣa­kā­rā­de­r jā­tya­nta­ra­syo­tpa­tte­ra­saṃ­yo­gā­tma­ka­tva­pa­ri­ka­lpa­nā­yāṃ daṃḍa- YAṬ-IŚ 161,11pu­ru­ṣa­saṃ­yo­go 'pi mā bhūt tathā daṃḍino jā­tyaṃ­ta­ra­sya­dra­vya­sya prādu- YAṬ-IŚ 161,12rbhāvād iti sarvaṃ pra­ti­ti­bā­dhi­ta­m a­nu­ṣa­jya­te | ta­taḥ­pra­tī­ti­m a- YAṬ-IŚ 161,13bā­dhi­tā­m icchadbhiḥ śabdaḥ kri­yā­gu­ṇa­yo­gī tathā pra­tī­te­ra­bhyu­pa­gaṃ- YAṬ-IŚ 161,14tavyaḥ | etena na kri­yā­gu­ṇa­yo­gī śabdo '­va­ra­gu­ṇa­tvā­tta­nma­ha­ttva­va- YAṬ-IŚ 161,15d ity a­nu­mā­naṃ pratyuktaṃ pakṣasya pra­tya­kṣā­nu­mā­na­bā­dhi­tvā­tkā­lā­tya- YAṬ-IŚ 161,16yā­pa­di­ṣṭa­tvā­c ca hetoḥ śa­bda­syā­kā­śa­gu­ṇa­tvā­si­ddhe­ś ca | ā­kā­śa­vi- YAṬ-IŚ 161,17śe­ṣa­gu­ṇaḥ śabdaḥ sā­mā­nya­vi­śe­ṣa­va­ttve­sa­tyā­kā­śā­tma­ka­ka­ra­ṇa­grā­hya- YAṬ-IŚ 161,18tvāt | yo pa­dā­tma­ka­ka­ra­ṇa­grā­hyaḥ sa ta­dvi­śe­ṣa­gu­ṇo dṛ­ṣṭo­ya­thā pṛthi- YAṬ-IŚ 161,19vyā­tma­ka­ka­ra­ṇa­grā­hyo gaṃdhaḥ pṛ­thi­vī­vi­śe­ṣa­gu­ṇaḥ­, ā­kā­śā­tma­ka­śro- YAṬ-IŚ 161,20tra­grā­hya­ś ca śabdas tasmād ā­kā­śa­vi­śe­ṣa­gu­ṇa i­tya­nu­mā­nā­dā­kā­śa­vi- YAṬ-IŚ 161,21śe­ṣa­gu­ṇa­tva­si­ddhi­r ity api na sa­mya­k­, sa­tpra­ti­pa­kṣa­tvā­da­nu­mā­na­sya | YAṬ-IŚ 161,22tathā hi — nā­kā­śa­vi­śe­ṣa­gu­ṇaḥ śabdaḥ sā­mā­nya­vi­śe­ṣa­va­ttve sati YAṬ-IŚ 162,01vā­hyo­ndri­ya­pra­tya­kṣa­tvā­d gaṃ­dhā­di­va­d i­ti­pra­ti­pa­kṣā­nu­mā­na­sya satyasya YAṬ-IŚ 162,02sa­dbhā­vaḥ­, tathā na guṇaḥ śabdaḥ saṃ­skā­ra­va­ttvā­d vā­ṇā­di­va­di­ty anumā- YAṬ-IŚ 162,03nasya ca pra­ti­dvaṃ­dvi­naḥ saṃ­pra­tya­yā­t | saṃ­skā­ra­va­ttva­ma­si­ddhaṃ śa­bda­sye­ti YAṬ-IŚ 162,04cet, na, vegasya saṃ­skā­ra­sya śabdeṣu bhāvāt va­ktṛ­vyā­pā­rā­d u- YAṬ-IŚ 162,05tpannasya śabdasya yāvad vegaṃ pra­sa­rpa­ṇā­t | śa­bda­sya­pra­sa­rpa­ṇa­m asiddhaṃ YAṬ-IŚ 162,06śa­bdā­nta­rā­raṃ­bha­ka­tvā­d iti cet, sa tarhi va­ktṛ­vyā­pā­rā­de­kaḥ­śa­bdaḥ YAṬ-IŚ 162,07prādur bhavaty aneko vā ? yady ekas tarhi kathaṃ nā­nā­di­kkā­nnā­nā­śa­bdā- YAṬ-IŚ 162,08n ā­ra­bhe­ta sakṛd iti ciṃ­ta­nī­yaṃ | sa­rva­di­kka­nā­nā­tā­lvā­diṃ­saṃ­yo­ga­ja- YAṬ-IŚ 162,09ni­ta­vā­yvā­kā­śa­saṃ­yo­gā­nā­m a­sa­ma­vā­yi­kā­ra­ṇā­nāṃ bhā­vā­t­, sama- YAṬ-IŚ 162,10vā­yi­kā­ra­ṇa­sya cā­kā­śa­sya sa­rva­ga­ta­tvā­t­, sa­rvā­di­kka­nā­nā­śa­bdā- YAṬ-IŚ 162,11n ā­ra­bha­te sakṛd eko 'pi śabda iti cet; naivaṃ, te­ṣāṃ­śa­bda­syā­raṃ­bha- YAṬ-IŚ 162,12ka­tva­syā­py a­nu­pa­pa­tteḥ | yathaiva hy ādyaḥ śabdo na­śa­bdā­nta­ra­ja­stā- YAṬ-IŚ 162,13lvā­dyā­kā­śa­saṃ­yo­gā­d e­vā­sa­ma­vā­yi­kā­ra­ṇā­d u­tpa­tte­s ta­thā­sa­rva­di­kka- YAṬ-IŚ 162,14śa­bdā­nta­rā­ṇy api na śa­bdā­ra­bdhā­ni tā­lvā­di­vyā­pā­ra­ja­ni­ta­vā- YAṬ-IŚ 162,15yvā­kā­śa­saṃ­yo­ge­bhya e­vā­sa­ma­vā­yi­kā­ra­ṇe­bhya­s te­ṣā­mu­tpa­tti­gha­ṭa­nā- YAṬ-IŚ 162,16t, ta­tho­pa­ga­me ca saṃ­yo­gā­d vi­bhā­gā­c chabdāc ca­śa­bdā­syo­tpa­tti­r iti YAṬ-IŚ 162,17si­ddhāṃ­ta­vyā­ghā­taḥ | śa­bdā­nta­rā­ṇāṃ prathamaḥ śa­bdo­'­sa­ma­vā­yi­kā­ra­ṇaṃ YAṬ-IŚ 162,18ta­tsa­dṛ­śa­tvā­d anyathā ta­dvi­sa­dṛ­śa­śa­bdā­nta­ro­tpa­tti­pra­saṃ­go­ni­yā­ma­kā- YAṬ-IŚ 162,19bhāvād iti cet, na, pra­tha­ma­śa­bda­sya­śa­bdā­nta­ra­sa­dṛ­śa­syā­nya- YAṬ-IŚ 162,20śabdād a­sa­ma­vā­yi­kā­ra­ṇā­d u­tpa­tti­pra­saṃ­gā­t ta­syā­pya­pa­ra­pū­rva­śa­bdā­d iti YAṬ-IŚ 162,21śa­bda­saṃ­tā­na­syā­nā­di­tvā­pa­ttiḥ | yadi punaḥ prathamaḥ śa­bdaḥ­pra­va­ktṛ- YAṬ-IŚ 162,22vyā­pā­rā­d eva pra­ti­ni­ya­tā­d e­vo­tpa­nnaḥ sva­sa­dṛ­śā­ni­śa­bdā­nta­rā­ṇy ā- YAṬ-IŚ 163,01rabhata iti mataṃ tadā tata eva pra­va­ktṛ­vyā­pā­rā­tpra­ti­ni­ya­ta­vā­yvā­kā- YAṬ-IŚ 163,02śa­saṃ­yo­ge­bhya­s ta­tsa­dṛ­śā­ni śa­bdā­nta­rā­ṇi prā­du­rbha­va­ntu ki­mā­dye­na YAṬ-IŚ 163,03śa­bde­nā­sa­ma­vā­yi­kā­ra­ṇe­ne­ti na śabdāc cha­bda­syo­tpa­tti­rgha­ṭa­te­, YAṬ-IŚ 163,04naikaḥ śabdaḥ śa­bdā­nta­rā­ṇā­m ā­raṃ­bha­kaḥ saṃ­bha­va­ti | a­thā­'­ne­kaḥ śabdaḥ YAṬ-IŚ 163,05pra­tha­ma­ta utpannaḥ śa­bdā­nta­rā­ṇi nā­nā­di­kkā­nyā­ra­bha­te i­ti­dvi­tī- YAṬ-IŚ 163,06yaḥ pakṣaḥ ka­kṣī­kri­ya­te ta­trā­'­py e­ka­smā­ttā­lvā­dyā­kā­śa­saṃ­yo­gā­t ka- YAṬ-IŚ 163,07tham anekaḥ śabdaḥ prā­du­rbha­ve­d a­he­tu­ka­tva­pra­saṃ­gā­d e­ka­smā­de­ka­syai­vo­tpa­tteḥ YAṬ-IŚ 163,08śeṣasya he­tva­bhā­vā­t | na cā­ne­ka­tā­lvā­dyā­kā­śa­saṃ­yo­gaḥ sakṛd e- YAṬ-IŚ 163,09kasya vaktuḥ saṃ­bha­va­ti pra­ya­tnai­ka­tvā­t­, na ca pra­ya­tna­ma­nta­re­ṇa tālvā- YAṬ-IŚ 163,10di­kri­yā­pū­rva­ko '­nya­ta­ra­ka­rma­ja­s tā­lvā­dyā­kā­śa­saṃ­yo­gaḥ­pra­sū­ya­te YAṬ-IŚ 163,11yato 'nekaḥ śabdaḥ syāt | prā­du­rbha­va­n vā ku­ta­ści­d ā­dyaḥ­śa­bdo- YAṬ-IŚ 163,12'nekaḥ svadeśa śa­bdā­nta­rā­ṇy ā­ra­bha­te de­śā­nta­re vā ? na tāva- YAṬ-IŚ 163,13t svadeśe de­śā­nta­re­ṣu ta­cchra­va­ṇa­vi­ro­dhā­tbhi­nna­de­śa­stha­śro­tṛ­ja­na- YAṬ-IŚ 163,14śrotreṣu sa­ma­vā­yā­bhā­vā­t­, ta­trā­sa­ma­ve­ta­syā­py a­ne­ka­sya­śa­bdā­nta­ra­sya YAṬ-IŚ 163,15śravaṇo śro­tra­syā­prā­pya­kā­ri­tvā­pa­tteḥ­śa­bdā­nta­rā­raṃ­bha­pa­ri­ka­lpa­nā- YAṬ-IŚ 163,16vai­pa­rthyā­c cā­dya­syai­va śabdasya nā­nā­di­kkai­ryau­gya­de­śa­sthaiḥ śrotṛbhiḥ YAṬ-IŚ 163,17śra­va­ṇa­syo­tpa­tteḥ­, a­ne­kā­dya­śa­bda­pa­ri­ka­lpa­nā­vai­ya­rthyā­c ca­ta­syai­ka­syai- YAṬ-IŚ 163,18va svadeśe prā­du­rbhū­ta­sya nā­nā­śro­tṛ­bhi­r u­pa­laṃ­bhā­t sva­de­śe­sa­to YAṬ-IŚ 163,19rūpasya nā­nā­dṛ­ṣṭi­bhi­r u­pa­laṃ­bha­va­t | syān mataṃ, nā­ya­na­ra­śa­ma­yaḥ prāpya YAṬ-IŚ 163,20rūpam e­ka­de­śa­va­rtty api nā­nā­dra­ṣṭṛ­ja­nā­nāṃ rū­po­pa­laṃ­bhaṃ­ja­na­yaṃ­ti na YAṬ-IŚ 163,21punar aprāpya yena rū­po­pa­laṃ­bho dṛ­ṣṭā­ntaḥ­śa­bdo­pa­laṃ­bha­syā­prā­pte­r eva YAṬ-IŚ 163,22śrotraiḥ sādhyata iti tad api na śreyaḥ | śro­tra­vi­va­tta­vi­śe­ṣaiḥ prā- YAṬ-IŚ 164,01ptasyaiva śa­bda­syo­pa­laṃ­bha­pra­saṃ­gā­t | śakyaṃ hivaktuṃ nā­nā­de­śa­stha- YAṬ-IŚ 164,02ja­na­ka­ra­ṇā­ni prāpya śabdam ekam u­pa­laṃ­bha­ya­nti sa­kṛ­nnā­nā­di­gde­śa- YAṬ-IŚ 164,03vartibhiḥ pra­ti­pa­ttṛ­bhi­r u­pa­la­bhya­mā­na­tvā­t rū­pa­va­d iti | gaṃdhena vya- YAṬ-IŚ 164,04bhicāra iti cet na, tasyāpi pa­kṣī­kṛ­ta­tvā­t­, so 'pi kastūri- YAṬ-IŚ 164,05kā­di­dra­vya­va­rttī nā­nā­di­gde­śa­va­rti­bhi­r janair u­pa­la­bhya­mā­naḥ­sva­sva- YAṬ-IŚ 164,06ghrā­ṇa­ka­ra­ṇaiḥ ka­thaṃ­ci­t saṃprāpta e­vo­pa­laṃ­bha­he­tu­r gha­ṭa­te­gaṃ­dha­sya deśānta- YAṬ-IŚ 164,07ra­stha­ja­na­ghrā­ṇe­ṣu ga­ma­nā­saṃ­bha­vā­d guṇasya ni­ṣkri­ya­tvā­dgaṃ­dha­pa­ra­mā- YAṬ-IŚ 164,08ṇūnāṃ gamane 'pi ta­tsa­ma­ve­ta­gaṃ­dha­syā­nu­pa­la­bhya­mā­na­tvā­t­, a­ne­ka­dra­vye- YAṬ-IŚ 164,09ṇa sa­ma­vā­yā­dru­pa­vi­śe­ṣā­c ca rū­po­pa­la­bdhi­r ity a­nu­va­rtta­mā­ne­, etena gaṃdha- YAṬ-IŚ 164,10ra­sa­spa­rśe­ṣu jñānaṃ vyā­khyā­ta­m iti vai­śe­ṣi­kai­r a­bhi­dhā­nā­t | gandha- YAṬ-IŚ 164,11dra­vyā­va­ya­vi­nā­m u­pa­la­bdhi­la­kṣa­ṇa­prā­ptā­nāṃ de­śā­nta­re­ṣu ga­ma­ne­tu maula- YAṬ-IŚ 164,12ka­stū­ri­kā­di­dra­vya­vya­ya­pra­saṃ­ga­s tasyaiva sa­rva­di­kkaṃ­khaṃ­ḍā­va­ya­vi­rū­pā- YAṬ-IŚ 164,13va­ya­vā­nāṃ ta­dā­raṃ­bha­kā­nāṃ ga­ma­nā­t | yadi punane ka­stū­ri­kā­di- YAṬ-IŚ 164,14dravyasya pa­ra­mā­ṇa­vo gaṃ­dha­sa­ma­vā­yi­no gacchaṃti nā­'­pi­khaṃ­ḍā­va­ya- YAṬ-IŚ 164,15vinas ta­dā­raṃ­bha­kā­va­ya­vā­s tato ga­ndha­dra­vyā­nta­rā­ṇā­m u­tpa­tte­ri­ti mataṃ, YAṬ-IŚ 164,16ta­dā­'­pi ta­dā­raṃ­bha­kaiḥ pārthivaiḥ pa­ra­mā­ṇu­bhi­r bha­vi­ta­vyaṃ­dvya­ṇu­kā­di- YAṬ-IŚ 164,17bhir vā­'­nu­pa­laṃ­bhai­r e­vo­pa­la­bdhi­la­kṣa­ṇa­prā­ptā­nāṃ­pā­rthi­vā­va­ya­vi­nā­m upa- YAṬ-IŚ 164,18la­bdhi­pra­saṃ­gā­t | na cā­nu­pa­la­bdhi­la­kṣa­ṇa­prā­ptaiḥ­pā­rthi­va­dra­vyai­r ā­ra­bdhe­ṣu YAṬ-IŚ 164,19dra­vyāṃ­ta­re­ṣu sa­ma­ve­ta­sya gaṃ­dha­syo­pa­la­bdhi­r yu­jya­te­pa­ra­mā­ṇu­sa­ma­ve­ta­gaṃ- YAṬ-IŚ 164,20dhavad iti na ga­ndha­dra­vyā­nta­rā­ṇi ka­stū­ri­kā­di­ga­ndha­dra­vyā­mā­ra­bha­nte YAṬ-IŚ 164,21yataḥ prāptāny eva dū­ra­stha­pra­ti­pa­ttṛ­ghrā­ṇa­ta­dvi­ṣa­ya­tā­ma­nu­bha­ve­yu­r ghrāṇendri- YAṬ-IŚ 164,22ya­vi­vṛ­ti­bhi­s tu gatvā gandhasya grahaṇe pro­kta­do­ṣā­na­va­kā­śai­ti YAṬ-IŚ 165,01śro­tra­ghrā­ṇa­ra­sa­na­spa­rśa­nā­ni gatvā sva­vi­ṣa­ya­jñā­naṃ­ja­na­ya­nti vā- YAṬ-IŚ 165,02hye­ndri­ya­tvā­c ca­kṣu­rva­da­nya­thā teṣām a­prā­pya­kā­ri­tva­pra­saṃ­gā­t | tato na YAṬ-IŚ 165,03vya­bhi­cā­raḥ śabdasya nā­nā­di­kka­ja­na­ka­ra­ṇai­rgra­ha­ṇā­sā­dha­na­syo­kta­he- YAṬ-IŚ 165,04tor iti nādyād a­ne­ka­smā­d api śabdāc chā­bdā­nta­ro­tpa­ttiḥ­saṃ­bha­va- YAṬ-IŚ 165,05tīti sa­rva­di­kka­pa­rā­pa­ra­śa­bda­pra­sa­rpa­ṇaṃ yāvad ve­ga­ma­bhyu­pa­ga­nta­vyaṃ | tathā ca YAṬ-IŚ 165,06saṃ­skā­rā­khya­gu­ṇa­yo­gi­tvaṃ nāsiddhaṃ yataḥ sūktam idaṃ na syā­t­'­na YAṬ-IŚ 165,07guṇaḥ śabdaḥ saṃ­skā­ra­va­ttvā­d vā­ṇā­di­va­d iti | '­pu­dga­la­dra­vya­pa­ryā­yā­tma- YAṬ-IŚ 165,08katve tu gaṃ­dhā­di­va­d ity a­bhya­nu­jñā­ya­mā­ne na kiṃcid bā­dha­ka­ma­sti | nanu YAṬ-IŚ 165,09ca na spa­rśa­va­t dra­vya­gu­ṇaḥ śabdo '­sma­dā­di­pra­tya­kṣa­tve­sa­tya­kā­ra­ṇa­gu- YAṬ-IŚ 165,10ṇa­pū­rva­ka­tvā­t su­khā­di­va­d iti bā­dha­ka­sa­dbhā­vā­n na­pu­dga­la­dra­vya­pa­ryā­ya­tvaṃ YAṬ-IŚ 165,11śabdasya vya­va­ti­ṣṭha­te su­khā­de­r api ta­thā­bhā­va­pra­saṃ­gā­d i­ti­ka­ści­t | so '- YAṬ-IŚ 165,12pi sva­da­rśa­na­pa­kṣa­pā­tī­, pa­rī­kṣya­mā­ṇa­syā­kā­ra­ṇa­gu­ṇa­pū­rva­ka­tva­syā­si­ddha- YAṬ-IŚ 165,13tvāt, kā­ra­ṇa­gu­ṇa­pū­rva­kaḥ śabdaḥ pu­dga­la­ska­ndha­pa­ryā­ya­tvā­cchā­yā­ta- YAṬ-IŚ 165,14pā­di­va­t­, pu­dga­la­skaṃ­dha­pa­ryā­yaḥ śa­bdo­'­sma­dā­di­vā­hye­ndri­ya­pra­tya­kṣa­tvā- YAṬ-IŚ 165,15t tadvat | na gha­ṭa­tvā­di­sā­mā­nye­na vya­bhi­cā­ra­s ta­syā­pi­sa­mā­na­pa­ri­ṇā- YAṬ-IŚ 165,16ma­la­kṣa­ṇa­sya pu­dga­la­dra­vya­pa­ryā­ya­tva­si­ddheḥ ta­da­si­ddha­me­vā­kā­ra­ṇa­gu­ṇa- YAṬ-IŚ 165,17pū­rva­ka­tvaṃ śabdasya na sā­dhya­si­ddhi­ni­baṃ­dha­naṃ­kā­ra­ṇa­gu­ṇa­pū­rva­ka­tve­na YAṬ-IŚ 165,18sā­dha­nā­t | he­tu­vi­śe­ṣa­ṇaṃ cā­sma­dā­di­pra­tya­kṣa­tve sa­tī­ti­vya­rtha­m eva | YAṬ-IŚ 165,19pa­ra­mā­ṇu­rū­pā­di­vya­bhi­cā­ra­ni­vṛ­ttya­rthaṃ tad iti cet na, pa­ra­mā­ṇu- YAṬ-IŚ 165,20rū­pā­dī­nā­m api kā­ra­ṇa­gu­ṇa­pū­rva­ka­tva­siṃddheḥ, pa­ra­mā­ṇū­nāṃ skaṃdhabhe- YAṬ-IŚ 165,21da­kā­rya­tvā­t ta­da­gu­ṇa­pū­rva­ka­vya­va­sthi­teḥ pa­ra­mā­ṇu rū­pā­dī­nā­mi­ti YAṬ-IŚ 165,22ni­rṇī­ta­prā­yaṃ | yad apy uktaṃ na spa­rśa­va­ddra­vya­gu­ṇaḥ śa­bdo­'­sma­dā­di- YAṬ-IŚ 166,01pra­tya­kṣa­tve sa­tya­yā­va­ddra­vya­bhā­vi­tvā­t su­khā­di­va­di­ti­, tad apy ayuktaṃ YAṬ-IŚ 166,02vi­ru­ddha­tvā­t sā­dha­na­sya | tathā hi — spa­rśa­va­ddra­vya­gu­ṇaḥ­śa­bdo 'smadā- YAṬ-IŚ 166,03di­pra­tya­kṣa­tve sa­tya­yā­va­ddra­vya­bhā­vi­ttvā­d rū­pā­di­vi­śe­ṣa­va­t­, nātra YAṬ-IŚ 166,04sā­dha­ni­vi­ka­la­m u­dā­ha­ra­ṇaṃ rū­pā­di­vi­śe­ṣā­ṇāṃ­yā­va­tpu­dga­la­dra­vya­m a- YAṬ-IŚ 166,05bhāvāt pū­rva­rū­pā­di­vi­nā­śā­d u­tta­ra­rū­pā­di­vi­śe­ṣa­prā­du­rbhā­vā­t | YAṬ-IŚ 166,06nā'pi sā­dhya­vi­ka­laṃ rū­pā­di­vi­śe­ṣā­ṇāṃ spa­rśa­va­ddra­vya­gu­ṇa­tvā­va- YAṬ-IŚ 166,07sthiteḥ | su­khā­di­bhi­r vyā­bhi­cā­raḥ sā­dha­na­sye­ti cet, nāsmadā- YAṬ-IŚ 166,08di­pra­tya­kṣa­tve satīti vi­śe­ṣa­ṇā­t | na ca su­khā­da­yaḥ­śa­bda­va­d­'­sma- YAṬ-IŚ 166,09dādīnāṃ bahūnāṃ pra­tya­kṣāḥ­, sva­saṃ­ve­da­na­pra­tya­kṣe­ṇa tu­ka­sya­ci­t YAṬ-IŚ 166,10su­khā­da­yaḥ svasyaiva pratyakṣā na punar nā­nā­sma­dā­dī­nā­m itina tai- YAṬ-IŚ 166,11r vya­bhi­cā­raḥ | svasyāpy a­sma­dā­di­gra­ha­ṇe­na gṛ­hī­ta­tvā­tsva­pra­tya­kṣa- YAṬ-IŚ 166,12tvam apy a­sma­dā­di­pra­tya­kṣa­tvaṃ su­khā­dī­nāṃ­pra­tya­kṣa­sā­mā­nyā­pe­kṣa­yā­sma- YAṬ-IŚ 166,13dā­di­pra­tya­kṣa­tva­va­ca­nā­d iti cet, ta­thā­'­pi na su­khā­di­bhi­rvya- YAṬ-IŚ 166,14bhi­cā­raḥ­, syā­dvā­di­bhiḥ sāṃ­sā­ri­ka­su­khā­dī­nāṃ ka­thaṃ­ci­tspa­rśa­va­d- YAṬ-IŚ 166,15dra­vya­gu­ṇa­tva­sya pra­ti­jñā­nā­t | yathaiva hy ā­tma­pa­ryā­yāḥ­su­khā­da­ya­ś cidrū- YAṬ-IŚ 166,16pa­sa­ma­nva­yā­s tathā sa­dve­dyā­di­pau­dga­li­ka­ka­rma­dra­vya­pa­ryā­yā­śca­, sva­pa­ra­taṃ- YAṬ-IŚ 166,17trī­ka­ra­ṇa­rū­pa­sa­ma­nva­yā­d au­da­yi­ka­bhā­vā­nāṃ­ka­rma­dra­vya­sva­bhā­va­tva­si­ddheḥ | YAṬ-IŚ 166,18mu­kta­su­kha­jñā­na­da­rśa­nā­di­bhi­s tu gu­ṇai­ra­spa­rśa­va­ddra­vyā­tma­gu­ṇai­r na vya- YAṬ-IŚ 166,19bhi­cā­ra­s teṣām a­sma­dā­dya­pra­tya­kṣa­tvā­da­sma­dā­di­vi­śi­ṣṭa­yo­gi­pra­tya­kṣa- YAṬ-IŚ 166,20vi­ṣa­ya­tvā­t teṣām a­yā­va­dūdra­vya­bhā­vi­tvā­bhā­vā­c cā­naṃ­ta­tve­na­yā­va­d ātma- YAṬ-IŚ 166,21dravyaṃ bha­va­na­śī­la­tvā­t | tato ni­ra­va­dya­m e­va­vi­ru­ddha­sā­dha­na­tva­m etasya YAṬ-IŚ 166,22hetor iti spa­rśa­va­d dra­vya­pa­ryā­ya eva śabdaḥ pra­tī­ti­ba­lā­tsi­ddhiḥ | YAṬ-IŚ 167,01śa­bda­yo­gya­pu­dga­lā­nāṃ sarvatra bhāvād a­nya­thā­ka­ci­ttalvā­di­kā­ra­ṇa- YAṬ-IŚ 167,02sadbhāve 'pi śa­bda­pa­ri­ṇā­mā­nu­tpa­tti­pra­saṃ­gā­t | na ca­śa­bda­pa­ri­ṇā- YAṬ-IŚ 167,03ma­ni­mi­tta­sa­nni­dhau kvacit ka­dā­ci­c cha­bdā­nu­tpa­ttiḥ syāt sa caśa- YAṬ-IŚ 167,04bda­pa­ri­ṇā­mo naika eva nā­nā­śro­tṛ­bhiḥ śra­va­ṇa­vi­ro­dhā­t | śrotrasyā- YAṬ-IŚ 167,05prā­pya­kā­ri­tvā­n na ta­dvi­ro­dha iti cet; na, ta­syā­prā­pya­kā­ri­tve YAṬ-IŚ 167,06ka­rṇa­śa­ṣku­lya­ntaḥ pra­vi­ṣṭa­ma­śa­ka­śa­bda­gra­ha­ṇa­yo­gā­t ca­kṣu­ṣo­'­prā- YAṬ-IŚ 167,07pya­kā­ri­ṇaḥ tā­ra­kā­prā­ptāṃ­ja­nā­di­gra­ha­ṇa­da­rśa­nā­t tathā ce­da­ma­bhi­dhī- YAṬ-IŚ 167,08yate — nā­prā­pya­kā­ri śrotraṃ prā­pta­śa­bda­gra­ha­ṇā­t spa­rśa­nā­di­va­t­, yat pu- YAṬ-IŚ 167,09nar a­prā­pya­kā­ri tan na prā­pta­vi­ṣa­ya­grā­hi dṛṣṭaṃ yathā ca­kṣu­ri­ti ni- YAṬ-IŚ 167,10ści­ta­vya­ti­re­kā­d a­nu­mā­nā­d a­prā­pya­kā­ri­tva­pra­ti­ṣe­dhaḥ śro­tra­sya­śre­yā- YAṬ-IŚ 167,11n eva | nanu cā­prā­pya­kā­ri­ṇā manasā prāptasya su­khā­de­rgra­ha­ṇā­d YAṬ-IŚ 167,12vya­bhi­cā­ra iti cen na su­khā­de­r ātmani sa­ma­ve­ta­sya ma­na­sā­prā­ptya- YAṬ-IŚ 167,13bhāvāt | manasā saṃyukte puṃsi sukhādeḥ sa­ma­vā­yā­tsaṃ­yu­kta­sa- YAṬ-IŚ 167,14ma­vā­yā­prā­pti­r iti cet na, dū­ra­sthai­r api ma­na­saḥ­prā­pti­pra­saṃ­gā­t­, YAṬ-IŚ 167,15manasā saṃ­yu­kta­syā­tma­na­s taiḥ saṃ­yo­gā­t saṃ­yu­kta­saṃ­yo­ga­sya­prā­pti- YAṬ-IŚ 167,16tvāt, sākṣāt tair a­prā­pti­r manasa iti cet, su­khā­di­bhi­r a­pi­sā­kṣā- YAṬ-IŚ 167,17tprāptiḥ kim asti ? pa­raṃ­pa­ra­yā tair bhanasaḥ prāptis tu na­prā­pya­kā­ri­tvaṃ YAṬ-IŚ 167,18sā­dha­ya­ti dū­rā­rthai­r iveti sa­rva­trā­'­py a­prā­pya­kā­ri­tve­ma­na­sa­s tato YAṬ-IŚ 167,19na tena vya­bhi­cā­ra iti śreyān eva śro­tra­sya­prā­pya­kā­ri­tva­sā­dha­no YAṬ-IŚ 167,20hetuḥ | ye tv āhuḥ śabdo 'prāpta e­veṃ­dri­ye­ṇa gṛ­hya­te­dū­rā­di­tve­na YAṬ-IŚ 167,21gṛ­hya­mā­ṇa­tvā­d rū­pa­va­d iti | te 'pi na pa­rī­kṣa­kāḥ­, gaṃ­dhe­na­vya­bhi­cā- YAṬ-IŚ 167,22rāt sā­dha­na­sya | ga­ndha­dra­vya­sya ga­ndhā­dhi­ṣṭhā­na­sya­dū­rā­di­tvā­t YAṬ-IŚ 168,01gaṃdhasya dū­rā­di­tve­na gṛ­hya­mā­ṇa­tvā­n na te­na­vya­bhi­cā­ra iti cet YAṬ-IŚ 168,02na, śa­bda­syā­pi ta­da­dhi­ṣṭhā­na­bhe­ryā­di­dū­rā­di­tve­na dūre śa­bdo­dū­ra­ta­re YAṬ-IŚ 168,03dū­ra­ta­me veti gra­ha­ṇā­d u­pa­cā­rā­t­, dū­rā­di­tve­na gṛ­hya­mā­ṇa­tva­sya­he­toḥ YAṬ-IŚ 168,04pa­ra­mā­rtha­to '­si­ddha­tvā­pa­tteḥ | tataḥ prāpta eva śa­bdo­vi­vā­dā- YAṬ-IŚ 168,05pannaḥ pa­ri­gṛ­hya­te śa­bda­tvā­tka­rṇa­śa­ṣku­lya­ntaḥ­pra­vi­ṣṭa­ma­śa­ka­śa­bda- YAṬ-IŚ 168,06vad iti prā­pya­kā­ri śrotraṃ siddhaṃ | tathā caikasya śa­bda­sya­yu­ga- YAṬ-IŚ 168,07nnā­nā­de­śa­stha­ja­na­śro­traiḥ prā­ptya­saṃ­bha­vā­nnā­nā­śa­bda­pa­ri­ṇā­māḥ sarva- YAṬ-IŚ 168,08dikkāḥ pra­jā­ya­nte sva­pra­ti­ba­ndha­ka­ku­ḍyā­dya­saṃ­bha­ve­svā­va­ro­dha­ka­na­li- YAṬ-IŚ 168,09kā­dya­saṃ­bha­ve ca sva­pra­ti­ghā­ta­ka­gha­na­ta­ra­ku­ḍyā­di­vi­ra­he casati gaṃdha- YAṬ-IŚ 168,10pa­ri­ṇā­ma­va­t­, sa­mā­nā­ś ca sarve ga­vā­di­śa­bda­vi­va­rttāḥ­sa­mā­na­tā­lvā- YAṬ-IŚ 168,11di­kā­ra­ṇa­pra­bha­va­tvā­t sa­mā­na­ka­sta­ri­kā­di­dra­vya­pra­bha­va­ga­ndha­vi­va­rtta­va­t­, YAṬ-IŚ 168,12śa­bdo­pā­dā­na­pu­dga­lā­nāṃ sa­rva­śa­bda­pa­ri­ṇā­ma­sa­ma­rthā­nāṃ sa­rva­tra­sa­dbhā- YAṬ-IŚ 168,13ve 'pi pra­ti­ni­ya­ta­he­tu­va­śā­t pra­ti­vi­śi­ṣṭa­śa­bda­pa­ri­ṇā­mā­ś caniścī- YAṬ-IŚ 168,14yante, ga­ndho­pā­dā­na­pu­dga­lā­nāṃ sarveṣāṃ sa­rva­tra­sa­rva­ga­ndha­pa­ri­ṇā­ma- YAṬ-IŚ 168,15sa­ma­rthā­nāṃ saṃbhave 'pi pra­ti­ni­ya­ta­he­tu­ga­ndha­va­śā­tpra­ti­vi­śi­ṣṭa­ga­ndha- YAṬ-IŚ 168,16pa­ri­ṇā­ma­va­t | YAṬ-IŚ 168,17nanu ca vāyava eva śa­bdo­pā­dā­naṃ teṣāṃ sarvatra sa­rva­dā­sa­dbhā- YAṬ-IŚ 168,18vād anyathā vyaṃ­ja­nā­di­nā ta­da­bhi­vya­kte­r a­yo­gā­dve­ga­va­dvā­yva­nta­re­ṇā- YAṬ-IŚ 168,19bhi­ghā­tā­c ceti kecit | te 'pi vā­ya­vī­yaṃ śabdam ā­ca­kṣā­ṇāḥ­śro- YAṬ-IŚ 168,20tragrāhyaṃ katham ā­ca­kṣī­ra­n tasya spa­rśa­na­grā­hya­tva­pra­saṃ­gā­tspa­rśa­va­t | YAṬ-IŚ 168,21tathā hi — vā­ya­vī­ya­spa­rśa­ne­ndri­ya­grā­hyaḥ śa­bdo­vā­yva­sā­dhā­ra­ṇa­gu- YAṬ-IŚ 168,22ṇa­tvā­t­, yo ya­da­sā­dhā­ra­ṇa­gu­ṇaḥ sa ta­di­ndri­ya­grā­hyaḥ si­ddho­ya­thā YAṬ-IŚ 169,01pṛ­thi­vya­pte­jo '­sā­dhā­ra­ṇa­gu­ṇo­gaṃ­dha­ra­sa­rū­pa­vi­śe­ṣa­gu­ṇaḥ pā­rthi­vā­pya- YAṬ-IŚ 169,02tai­ja­sa­ghrā­ṇa­ra­sa­na­na­ya­ne­ndri­ya­grā­hyaḥ­, vā­yva­sā­dhā­ra­ṇa­gu­ṇa­śca śabda- YAṬ-IŚ 169,03s tasmād vā­ya­vī­ya­spa­rśa­ne­ndri­ya­grā­hya i­ti­śro­tra­pa­ri­ka­lpa­nā­vai­ya­rthya- YAṬ-IŚ 169,04m ā­pa­dya­te | yadi punar ā­kā­śa­sa­ha­kā­ri­ka­ra­ṇā­tvā­ccha­bda­syā­kā­śa- YAṬ-IŚ 169,05sa­ma­vā­ye­na śrotreṇa gra­ha­ṇa­m u­ra­rī­kri­ya­te tadā spa­rśa­syā­'­pi­śro­tra- YAṬ-IŚ 169,06grā­hya­tva­pra­saṃ­ga stasyāpy ā­kā­śa­sa­ha­kā­ri­vā­yū­pā­dā­na­tvā­ccha­bda­va­t | YAṬ-IŚ 169,07ga­ndhā­dī­nāṃ ca śro­tra­ve­dya­tvaṃ syā­dā­kā­śa­sa­ha­kā­ri­pṛ­thi­vyā­dyu­pā- YAṬ-IŚ 169,08da­na­tvā­t | na hyākāśaṃ ka­sya­ci­d utpattau svo­pā­dā­nā­t sa­ha­kā­ri­na YAṬ-IŚ 169,09bha­ve­t­, sa­rvo­tpa­tti­ma­tāṃ ni­mi­tta­kā­ra­ṇā­t kā­lā­di­va­t | syā­nma­taṃ­, YAṬ-IŚ 169,10nā'yaṃ niyamo 'sti yo ya­da­sā­dhā­ra­ṇa­gu­ṇaḥ sa ta­di­ndri­ya- YAṬ-IŚ 169,11grāhya iti pā­rthi­va­sya paṃ­ca­pra­kā­ra­sya va­rṇa­sya­ṣa­ṭpra­kā­ra­sya rasasyā- YAṬ-IŚ 169,12nu­ṣṇā­śī­ta­sya pā­ka­ja­sya sparśasya ca­pā­rthi­va­ghrā­ṇeṃ­dri­ya­grā­hya­tva- YAṬ-IŚ 169,13pra­saṃ­gā­t tathā śī­ta­spa­rśa­sya śītasya ca rū­pa­syā­pya­ra­sa­ne­ndri­ya­ve­dya- YAṬ-IŚ 169,14tvaṃ, tai­ja­sa­sya co­ṣṇa­spa­rśa­sya tai­ja­sa­ca­kṣu­r ve­dya­tvaṃ­ka­thaṃ vi­ni­vā­rye­ta ? YAṬ-IŚ 169,15ta­nni­ya­ma­ka­lpa­nā­yā­m iti yasya yasmād iṃ­dri­yā­d vi­jñā­na­mu­tpa­dya­te tasya YAṬ-IŚ 169,16ta­diṃ­dri­ya­grā­hya­tvaṃ bya­va­ti­ṣṭha­te tathā pra­tī­te­ra­ti­laṃ­gha­yi­tu­m aśakteḥ keva- YAṬ-IŚ 169,17la­miṃ­dri­ya­sya pra­ti­ni­ya­ta­dra­vyo­pā­dā­na­tvaṃ sā­dhya­te­pra­ti­ni­ya­ta­gu­ṇa- YAṬ-IŚ 169,18grā­ha­ya­ka­tvā­d iti | tad etad a­sā­raṃ­, pra­ti­ni­ya­ta­dra­vyo­pā­da­na­tva- YAṬ-IŚ 169,19sya ghrā­ṇā­dī­nāṃ sā­dha­yi­tu­m a­śa­kya­tvā­t | pārthivaṃ ghrā­ṇaṃ­rū­pā- YAṬ-IŚ 169,20diṣu sa­nni­hi­te­ṣu pā­rthi­va­ga­ndha­syai­vā­bhi­vyaṃ­ja­ka­tvā­nnā­ga­ka­rṇi- YAṬ-IŚ 169,21kā­vi­ma­rda­ka­ka­ra­ta­la­va­d ity a­nu­mā­na­sya sū­rya­ra­śmi­bhi­r u­da­ka­se­ke­na YAṬ-IŚ 169,22cā­ne­kā­ntā­t | dṛśyate hi tai­lā­bhya­kta­sya sū­rya­ma­rī­ci- YAṬ-IŚ 170,01bhir ga­ndhā­bhi­vya­kti­r bhūmes tū­da­ka­s e­ke­ne­ti | ta­thā­ra­sa­neṃ­dri­ya­m āpya- YAṬ-IŚ 170,02m eva rū­pā­di­ṣu sa­nni­hi­te­ṣu ra­sa­syai­vā­bhi­vyaṃ­ja­ka­tvā­l lā­lā­va­di- YAṬ-IŚ 170,03ty a­trā­'­pi hetor la­va­ṇe­na vya­bhi­cā­rā­t ta­syā­nā­pya­tve­na­ra­sā­bhi­vyaṃ- YAṬ-IŚ 170,04ja­ka­tva­si­ddheḥ | tathā cakṣus tai­ja­sa­m eva rū­pā­di­ṣu­sa­nni­hi­te­ṣu rūpa- YAṬ-IŚ 170,05syai­vā­bhi­vyaṃ­ja­ka­tvā­t pra­dī­pā­di­va­d ity a­trā­'­pi he­to­rmā­ṇi­kyo­dyo- YAṬ-IŚ 170,06tena vya­bhi­cā­rā­t | na ca mā­ṇi­kya­pra­bhā tai­ja­sī­mū­lo­ṣṇa­dra­vya- YAṬ-IŚ 170,07vatī prabhā te­ja­sta­dvi­pa­rī­tā bhūr iti va­ca­nā­t | ta­thā­vā­ya­vyaṃ sparśanaṃ YAṬ-IŚ 170,08rū­pā­di­ṣu sa­nni­hi­te­ṣu spa­rśa­syai­vā­bhi­vyaṃ­ja­ka­tvā­tto­ya­śī­ta­spa­rśa­vyaṃ­ja- YAṬ-IŚ 170,09ka­vā­yva­va­ya­vi­va­d ity a­trā­'­pi ka­rpū­rā­di­nā­sa­li­la­śī­ta­spa­rśa­vyaṃ­ja­ke­na YAṬ-IŚ 170,10hetor vya­bhi­cā­rā­t­, pṛ­thi­vya­pte­jaḥ­spa­rśā­bhi­vyaṃ­ja­ka­tvā­c ca­spa­rśa­ne­ndri­ya­sya YAṬ-IŚ 170,11pṛ­thi­vyā­di­kā­rya­tva­pra­saṃ­gā­c ca vā­yu­spa­rśā­bhi­vyaṃ­ja­ka­tvā­dvā­yu­kā­rya­tva­va­t YAṬ-IŚ 170,12etena ca­kṣu­ṣa­s te­jo­rū­pā­bhi­vyaṃ­ja­ka­tvā­t te­jaḥ­kā­rya­tva­va­tpṛ­thi­vya­psa- YAṬ-IŚ 170,13ma­vā­yi­rū­pa­vyaṃ­ja­ka­tvā­t pṛ­thi­vya­pkā­rya­tva­pra­saṃ­gaḥ­pra­ti­pā­di­taḥ | rasa- YAṬ-IŚ 170,14nasya cāpy a­ra­sā­bhi­vyaṃ­ja­ka­tvā­da­pa­kā­rya­tva­va­tpṛ­thvī­ra­sā­bhi­vyaṃ­ja­ka- YAṬ-IŚ 170,15tvāt pṛ­thi­vī­kā­rya­tva­pra­saṃ­ga­ś ca tathā nābhasaṃ śro­traṃ­rū­pā­di­ṣu sannihi- YAṬ-IŚ 170,16teṣu śa­bda­syai­vā­bhi­vyaṃ­ja­ka­tvā­t­, yat punar na nābhasaṃ ta­tra­śa­bdā­bhi- YAṬ-IŚ 170,17vyaṃjakaṃ yathā ghrā­ṇā­di­, śa­bda­syā­bhi­vyaṃ­ja­kaṃ ca śrotraṃta- YAṬ-IŚ 170,18smān nā­bha­sa­m ity a­nu­mā­na­syā­py a­pra­yo­ja­ka­tvā­tna­bho­gu­ṇa­tvā­si­ddheḥ YAṬ-IŚ 170,19śabdasya sa­ma­rtha­nā­t nabhasi sa­ma­ve­ta­sya gra­ha­ṇa­saṃ­bha­vā­t | tato YAṬ-IŚ 170,20ne­ndri­yā­ṇi pra­ti­ni­ya­ta­bhū­ta­pra­kṛ­tī­ni vya­va­ti­ṣṭha­nte­pra­mā­ṇā­bhā- YAṬ-IŚ 170,21vāt pra­ti­ni­ya­teṃ­dri­ya­yo­gya­pu­dga­lā­ra­bdhā­ni tu dra­vyeṃ­dri­yā­ṇi­pra­ti- YAṬ-IŚ 170,22ni­ya­ta­bhā­ve­ndri­yo­pa­ka­ra­ṇa­tvā­nya­thā­'­nu­pa­pa­tte­r bhā­ve­ndri­yā­ṇā­me­va spa- YAṬ-IŚ 171,01rśa­nā­dī­nāṃ­spa­rśā­di­jñā­nā­va­ra­ṇa­vī­ryā­nta­rā­ya­kṣa­yo­pa­śa­ma­vi­śe­ṣa­la­kṣa- YAṬ-IŚ 171,02ṇānāṃ spa­rśā­di­pra­kā­śa­ka­tva­si­ddhe­r iti pau­dga­li­kaḥ śa­bdaḥ­pau­dga­li- YAṬ-IŚ 171,03ka­dra­vye­ndri­yā­bhi­vyaṃ­gya­tvā­t spa­rśa­ra­sa­ga­ndha­va­rṇa­va­t­, na­pu­na­rvā­ya­vī­yo YAṬ-IŚ 171,04na­bho­gu­ṇo vā sa­rva­ga­ta­mū­rtta­ni­tya­dra­vya vā pra­mā­ṇā­bhā­vā­t | prapaṃ- YAṬ-IŚ 171,05cataḥ pra­ti­pā­di­taṃ caitat ta­ttvā­rthā­laṃ­kā­re pra­ti­pa­tta­vyaṃ | tena YAṬ-IŚ 171,06śabdasya dravyaṃ pu­dga­lā­khyaṃ vba­hi­raṃ­ga­sya ni­ścī­ya­te­, tathā ca svadra- YAṬ-IŚ 171,07vyataḥ śa­bdā­tma­kaṃ vākyam asti na pa­ra­dra­vya­taḥ­sa­rvā­tma­ka­tva­pra­saṃ- YAṬ-IŚ 171,08gāt, pa­ra­dra­vya­ta­ś ca nāsti vākyaṃ na punaḥ sva­dra­vya­ta­sta­syā­dra- YAṬ-IŚ 171,09vyā­tma­ka­tva­pra­saṃ­gā­d iti vi­dhi­pra­ti­ṣe­dhā­tma­kaṃ vā­kyaṃ­si­ddha­m | YAṬ-IŚ 171,10tathā sva­kṣe­tra­kā­lā­bhyā­m asti vākyaṃ na pa­ra­kṣe­tra­kā­lā­bhyāṃ­sa­rva- YAṬ-IŚ 171,11kṣe­tra­kā­lā­tma­ka­tva­pra­saṃ­gā­t­, pa­ra­kṣe­tra­kā­lā­bhyā­m eva nāstina punaḥ YAṬ-IŚ 171,12sva­kṣe­tra­kā­lā­bhyāṃ­, ta­syā­kṣe­tra­kā­la­tvā­pa­tteḥ | tad e­vaṃ­sā­mā­nya­to YAṬ-IŚ 171,13vi­dhi­ni­ṣe­dhā­tma­kaṃ­, vākyaṃ sa­rvā­nta­va­t kathyate sa­rvā­ntā­nāṃ­vi­dhi­ni- YAṬ-IŚ 171,14ṣedhābhyāṃ saṃ­gra­hā­t­, ta­da­nā­tma­ka­sya ka­sya­ci­da­nta­syā­saṃ­bha­vā­t | vi- YAṬ-IŚ 171,15śe­ṣa­ta­s tu bhe­dā­bhe­dā­tma­kaṃ dra­vya­pa­ryā­ya­vya­ktyā­tma­ka­tvā­t­, tatra dravyaṃ YAṬ-IŚ 171,16śabdaḥ kri­yā­va­ttvā­d vā­ṇā­di­va­d i­ti­śa­bda­yo­gya­pu­dga­la­dra­vyā­rthā­de­śā­d YAṬ-IŚ 171,17dra­vya­tva­si­ddhiḥ tathā paryāyaḥ śa­bdaḥ­prā­du­rbhā­va­pra­dhvaṃ­sa­va­ttvā­d gaṃ­dhā­di­va- YAṬ-IŚ 171,18d iti śra­va­ṇa­jñā­na­grā­hya­śa­bda­pa­ryā­yā­rthā­de­śā­d i­ti­pa­ryā­ya­tva­si­ddhiḥ | YAṬ-IŚ 171,19tathā vi­sa­dṛ­śa­pa­ri­ṇā­ma­vi­śe­ṣā­tma­kaṃ­sa­dṛ­śa­pa­ri­ṇā­ma­sā­mā­nyā­tma­kaṃ YAṬ-IŚ 171,20ca vākyaṃ śa­bda­dra­vyā­ṇāṃ śa­bda­pa­ryā­yā­ṇāṃ ca nā­nā­tvā­tpa­ra­spa­rā- YAṬ-IŚ 171,21pekṣayā sa­mā­ne­ta­ra­pa­ri­ṇā­ma­si­ddhe­r ga­ndhā­di­dra­vya­pa­ryā­ya­va­di­ti sarvā- YAṬ-IŚ 172,01nta­va­dvā­kyaṃ siddhaṃ dra­vya­pa­ryā­ya­sā­mā­nya­vi­śe­ṣe­ṣu­sa­rvā­ntā­nā­m antarbhā- YAṬ-IŚ 172,02vāt sa­rva­syā­nta­sya ta­tsva­bhā­vā­na­ti­kra­mā­t | YAṬ-IŚ 172,03nanv evaṃ dra­vya­pa­ryā­ya­sā­mā­nya­vi­śe­ṣā­tma­ka­sya­sa­rvā­nta­va­ttve YAṬ-IŚ 172,04vākyasya yu­ga­pa­t tathā vya­va­hā­ra­pra­saṃ­ga iti na śaṃ­ka­nī­yaṃ­, tadgu- YAṬ-IŚ 172,05ṇa­mu­khya­ka­lpa­m iti va­ca­nā­t | dravyasya hi gu­ṇa­tva­ka­lpa­nā­yāṃ YAṬ-IŚ 172,06pa­ryā­ya­sya mu­khya­tva­ka­lpa­nā­t paryāyo vākyam iti vya­va­hā­raḥ­pra­va- YAṬ-IŚ 172,07rttate pa­ryā­ya­sya tu gu­ṇa­ka­lpa­na­tve mu­khya­ka­lpaṃ dravyam i­ti­vā­kye YAṬ-IŚ 172,08dra­vya­tva­vya­va­hā­raḥ pra­tī­ya­te tathā sā­mā­nya­sya gu­ṇa­ka­lpa­tve­vi­śe- YAṬ-IŚ 172,09ṣasya mu­khya­ka­lpa­tvā­d viśeṣo vākyam iti vya­va­hri­ya­te­, vi­śe­ṣa­sya YAṬ-IŚ 172,10ca gu­ṇa­ka­lpa­tve sā­mā­nya­sya mu­khya­ka­lpa­nā­t sāmānyaṃ vā­kya­mi­ti YAṬ-IŚ 172,11vya­va­hā­rā­t­, su­ni­rṇī­tā­saṃ­bhadbā­dha­ka­pra­mā­ṇā­tsa­rvā­nta­va­dvā­kyaṃ ni- YAṬ-IŚ 172,12ścī­ya­te­, saṃ­ka­ra­vya­ti­ka­ra­vya­ti­r ekeṇa sa­rvā­ntā­nāṃ ta­tra­vya­va­sthā- YAṬ-IŚ 172,13nād vi­ro­dhā­dī­nāṃ ta­trā­na­va­kā­śā­t pa­ra­spa­rā­pe­kṣa­tvā­t | nacaivaṃ para- YAṬ-IŚ 172,14spa­ra­ni­ra­pe­kṣa­m api sa­rvā­nta­va­d vākyaṃ ka­lpa­yi­tuṃ śa­kyaṃ­"­sa­rvā­nta­śū­nyaṃ YAṬ-IŚ 172,15ca mitho '­na­pe­kṣa­m­" iti va­ca­nā­t | na hi vi­dhi­ni­ra­pe­kṣo­ni­ṣe­dho - YAṬ-IŚ 172,16sti ka­sya­ci­t ka­thaṃ­ci­t kva­ci­dvi­dhī­ya­mā­na­syai­vā­nya­trā­'­nya­dā­nya­thā YAṬ-IŚ 172,17ni­ṣe­dhya­mā­na­tva­da­rśa­nā­t­, nā'pi ni­ṣe­dha­ni­ra­pe­kṣo­vidhirasti sarvasya YAṬ-IŚ 172,18sa­rvā­tma­ka­tva­pra­saṃ­gā­t | tathā na dra­vya­pa­ryā­yau mi­tho­'­na­pe­kṣau tatta- YAṬ-IŚ 172,19dbhā­vā­nya­thā­nu­pa­pa­tteḥ­, nāpi sā­mā­nya­vi­śe­ṣau mitho '­na­pe­kṣau­vi­dye­te YAṬ-IŚ 172,20ta­dbhā­va­vi­ro­dhā­d iti sa­rvā­nta­śū­nyaṃ na mi­tho­na­pe­kṣaṃ vā­kyaṃ­si­ddhaṃ­; YAṬ-IŚ 172,21ta­dvi­ṣa­ya­tvā­t pa­ra­spa­ra­ni­ra­pe­kṣā­ṇāṃ sa­rve­ṣā­m a­ntā­nā­me­ka­tvā­dī­nāṃ ni- YAṬ-IŚ 172,22rū­pya­mā­ṇā­nāṃ sa­rva­thā­'­py a­saṃ­bha­vā­t | YAṬ-IŚ 173,01tena yad uktaṃ dha­rma­kī­rti­nā-YAṬ-IŚ 173,02bhāvā yena ni­rū­pya­nte tadrūpaṃ nāsti tattvataḥ | YAṬ-IŚ 173,03yasmād a­ne­ka­m ekaṃ ca rūpaṃ teṣāṃ na vidyate || iti | YAṬ-IŚ 173,04tat syā­dvā­di­nā­m a­bhi­ma­ta­m eva | YAṬ-IŚ 173,05tad etat tu sa­mā­yā­taṃ yad vadanti vi­pa­ści­taḥ | YAṬ-IŚ 173,06yathā ya­thā­rthā­ś ciṃtyante vi­śī­rya­nte tathā tathā || YAṬ-IŚ 173,07i­tyā­di­va­t | pa­ra­spa­ra­ni­ra­pe­kṣā­ṇāṃ ke­na­ci­d rū­pe­ṇā­rthā­nāṃ YAṬ-IŚ 173,08vya­va­sthā­pa­yi­tu­m a­śa­kya­tvā­t | tataḥ sa­rvā­pa­dā­m a­nta­ka­raṃ­ta­vai­va YAṬ-IŚ 173,09pa­ra­mā­ga­ma­la­kṣa­ṇaṃ tīrthaṃ sa­ka­la­du­rna­yā­nā­m aṃ­ta­ka­ra­tvā­tta­tkā­ra­ṇa­śā- YAṬ-IŚ 173,10rī­ri­ka­mā­na­si­ka­vi­vi­dha­duḥ­kha­la­kṣa­ṇā­nā­m ā­pa­dā­ma­nta­ka­ra­tvo­pa­pa­ttaḥ | YAṬ-IŚ 173,11mi­thyā­da­rśa­na­ni­mi­ttā hi sarvāḥ prā­ṇi­nā­m āpada iti sarvami- YAṬ-IŚ 173,12thyā­da­rśa­nā­nā­m a­nta­ka­raṃ tīrthaṃ sa­rvā­pa­dā­m a­nta­ka­raṃ­si­ddhaṃ | tata eva YAṬ-IŚ 173,13niraṃtaṃ ke­na­ci­n mi­thyā­da­rśa­ne­na vi­cche­ttu­m a­śa­kte­ra­vi­cche­da­tva- YAṬ-IŚ 173,14siddheḥ | tathā sa­rvo­da­yaṃ tīrtham idaṃ tavaitra sa­rve­ṣā­ma­bhyu­da­ya­kā­ra- YAṬ-IŚ 173,15ṇānāṃ sa­mya­gda­rśa­na­jñā­na­cā­ri­tra­bhe­dā­nāṃ he­tu­tvā­da­bhyu­da­ya­he­tu­tvo­pa- YAṬ-IŚ 173,16patteḥ | sarva udayo '­bhyu­da­yo 'smād iti sa­rvo­da­yaṃ tī­rtha­mi­daṃ tavai- YAṬ-IŚ 173,17veti va­ca­nā­t | pareṣāṃ ta­da­saṃ­bha­vaḥ siddha eva | YAṬ-IŚ 173,18nanu paro 'py evaṃ brūyān nai­rā­tmya­vā­di­na eva tī­rthaṃ­sa­rvo­da­yaṃ YAṬ-IŚ 173,19sa­rvā­pa­dā­ma­nta­ka­raṃ na punaḥ pa­re­ṣā­m iti | tad uktam — YAṬ-IŚ 173,20sā­haṃ­kā­re manasi na śamaṃ yāti ja­nma­pra­baṃ­dhoYAṬ-IŚ 173,21nā­haṃ­kā­ra­ś calati hṛ­da­yā­d ā­tma­dṛ­ṣṭau ca satyām | YAṬ-IŚ 173,22anyaḥ śāstā jagati ca yato nāsti nai­rā­tmya­vā­dā-YAṬ-IŚ 174,01n nānyas tasmād u­pa­śa­ma­vi­dhe­s tva­nma­tā­d asti mārgaḥ || itiYAṬ-IŚ 174,02ta­thā­'­nyaḥ pa­ra­mā­tma­vā­dī brūyāt pa­ra­ma­bra­hma­ṇa e­va­tī­rthaṃ sa- YAṬ-IŚ 174,03rvodayaṃ na pareṣāṃ nai­rā­tmya­vā­dyā­dī­nāṃ ta­tra­saṃ­śa­ya­he­tu­tvā­t | YAṬ-IŚ 174,04tathā coktam — YAṬ-IŚ 174,05yo lo­kā­ñjva­la­ya­ty a­na­lpa­m ahimā so 'py eṣa te­jo­ni­dhi-YAṬ-IŚ 174,06r yasmin saty a­va­bhā­ti nāsati punar devo '­ṃ­śu­mā­lī svayam | YAṬ-IŚ 174,07tasmin bo­dha­ma­ya­pra­kā­śa­vi­śa­de mo­hā­ndha­kā­rā­pa­he­, YAṬ-IŚ 174,08ye '­nta­ryā­mi­ni pūruṣe pra­ti­ha­tāḥ saṃ­śe­ra­te te hatāḥ || YAṬ-IŚ 174,09evam a­nyo­pi­śva­ra­vā­dī­śva­rā­de­r eva tīrthaṃ sa­rvo­da­ya­m itisyā- YAṬ-IŚ 174,10dvā­di­tī­rtha­m a­ne­ka­dhā dveṣṭi | so 'pi — YA 63akāmaṃ dviṣann apy u­pa­pa­tti­ca­kṣuḥYA 63bsa­mī­kṣa­tāṃ te sa­ma­dṛ­ṣṭi­r iṣṭam | YA 63ctvayi dhruvaṃ khaṃ­ḍi­ta­mā­na­śṛṃ­goYA 63dbhavaty abhadro 'pi sa­ma­nta­bha­draḥ || 63 || YAṬ-IŚ 174,15kāmaṃ yatheṣṭaṃ sva­du­rā­ga­ma­vā­sa­nā­va­śī­kṛ­tā­ntaḥ­ka- YAṬ-IŚ 174,16raṇaḥ sa­rva­thai­kā­nta­vā­dī dviṣann a­pi­ta­vā­ne­kā­ntā­mṛ­ta­sa­mu­dra­sya tīrthaṃ YAṬ-IŚ 174,17da­rśa­na­mo­ho­da­yā­ku­li­ta­bu­ddhi­s te ta­ve­ṣṭa­m a­ne­kā­ntā­tma­ka­ma­nta­rvahiś ca YAṬ-IŚ 174,18jī­vā­di­ta­ttvaṃ sa­mī­kṣa­tāṃ pa­rī­kṣa­tāṃ sa­ma­dṛ­ṣṭiḥ­sa­nma­dhya­stha­vṛ­tti­rū­pa­pa- YAṬ-IŚ 174,19tti­ca­kṣu­r bhūtvā, mā­tsa­rya­ca­kṣu­ṣa­s ta­ttva­sa­mī­kṣā­yā­ma­na­dhi­kā­rā­d a­sa­ma­dṛ- YAṬ-IŚ 174,20ṣṭeś ca rā­ga­dve­ṣa­ka­lu­ṣi­tā­tma­na ity u­bha­ya­vi­śe­ṣe­ṇa­va­ca­na­mu­pa­pa­tti­ca­kṣuḥ sa- YAṬ-IŚ 174,21ma­dṛ­ṣṭi­r iti, sa tathā sa­mī­kṣa­mā­ṇa­s taveṣṭaṃ śāsanaṃ tvayyeva bha­ga­va­ti YAṬ-IŚ 175,01khaṃ­ḍi­ta­mā­na­śṛṃ­go bhavati dhruvam iti saṃbaṃdhaḥ | māno hi sarvathai- YAṬ-IŚ 175,02kā­ntā­bhi­mā­naḥ sa eva śṛṃgaṃ svā­śra­ya­sya vi­ve­ka­śū­nya­ta­yā­pa­śu­ka­ra- YAṬ-IŚ 175,03ṇāt, khaṃḍitaṃ pra­ti­dhva­staṃ mā­na­śṛṃ­gaṃ yasya sa­khaṃ­ḍi­ta­mā­na­śṛṃ­gaḥ­, YAṬ-IŚ 175,04pa­ri­tya­kta­sa­rva­thai­kā­ntā­bhi­mā­na ity arthaḥ | tathā cā­'­bha­dro­'­pi YAṬ-IŚ 175,05mi­thyā­dṛ­ṣṭi­r api sa­maṃ­ta­bha­draḥ sa­ma­nta­taḥ sa­mya­gdṛ­ṣṭi­rbha­va­tī­ti YAṬ-IŚ 175,06tātparyaṃ | abhadraṃ hi saṃ­sā­ra­duḥ­kha­m anaṃtaṃ ta­tkā­ra­ṇa­tvā­nmi­thyā­da- YAṬ-IŚ 175,07rśanam abhadraṃ ta­dyo­gā­n mi­thyā­dṛ­ṣṭi­r abhadra iti ka­thya­te­sa ca sa­ma­dṛ­ṣṭi- YAṬ-IŚ 175,08r bhū­tvo­pa­pa­tti­ca­kṣu­ṣā sa­mī­kṣa­mā­ṇa­s ta­vai­ve­ṣṭaṃ­śra­ddha­tte sa­rva­thai­kā­nta- YAṬ-IŚ 175,09vā­dī­ṣṭa­syo­pa­pa­tti­śū­nya­tvā­t ta­tro­pa­pa­ttī­nāṃ mi­thyā­tvā­tta­da­bhi­mā- YAṬ-IŚ 175,10na­vi­nā­śā­t­, tathā taveṣṭaṃ śra­dda­dhā­na­ś ca sa­mya­gdṛ­ṣṭiḥ syā­tsa­ma­ntā­d bha- YAṬ-IŚ 175,11drasya ka­lyā­ṇa­syā­naṃ­ta­su­kha­kā­ra­ṇa­sya sa­mya­gda­rśa­na­sya­prā­du­rbhā­vā- YAṬ-IŚ 175,12t sa­ma­nta­bha­dro bhavaty eva | sati da­rśa­na­mo­ha­vi­ga­me­pa­rī­kṣā­yā­s tatkā- YAṬ-IŚ 175,13ra­ṇa­tvā­t­, ta­ttva­pa­ri­kṣā hi ku­ta­ści­tpa­rī­kṣya­jñā­nā­va­ra­ṇa­vī­ryā­nta­rā- YAṬ-IŚ 175,14ya­kṣa­yo­pa­śa­ma­vi­śe­ṣā­t ka­sya­ci­t kva­dā­ci­t ka­thaṃ­ci­tpra­va­rtte­ta­, sā ca YAṬ-IŚ 175,15pra­va­rta­mā­nā ta­ttva­ni­śca­ya­m a­ta­ttva­vya­va­cche­de­na gha­ṭa­ya­ti­, ta­ddha­ṭa­nā ca YAṬ-IŚ 175,16da­rśa­na­mo­ho­pa­śa­ma­kṣa­ya­kṣa­yo­pa­śa­ma­sa­dbhā­ve ta­ttva­śra­ddhā­naṃ­sa­mya­gda­rśa­naṃ YAṬ-IŚ 175,17prā­du­rbhā­va­ya­ti | te­no­pa­pa­tti­ca­kṣu­ṣā samīkṣāṃ vi­da­dhā­naḥ­sa­mya­gdṛ­ṣṭiḥ YAṬ-IŚ 175,18sa­maṃ­ta­bha­draḥ syād iti pra­ti­pa­dye­ma­hi bā­dha­kā­bhā­vā­t | na hiparī- YAṬ-IŚ 175,19kṣāyām u­pa­pa­tti­ba­lā­n nai­rā­tmya­m e­vo­pa­śa­ma­vi­dhe­r mārga i­ti­vya­va­ti­ṣṭha­te | YAṬ-IŚ 175,20syān mataṃ, ja­nma­pra­baṃ­dha­sya kā­ra­ṇa­m a­haṃ­kā­ra­s ta­dbhā­ve­bhā­vā­t tada- YAṬ-IŚ 175,21bhāve cā­bhā­vā­t tasya cā­haṃ­kā­ra­sya kā­ra­ṇa­mā­tma­dṛ­ṣṭiḥ sāca-YAṬ-IŚ 175,22nai­rā­tmya­bhā­va­na­yā ta­dvi­ru­ddha­yā pra­śa­mya­te ta­du­pa­śa­mā­ccā­haṃ­kā­ra­ś ce- YAṬ-IŚ 176,01tasi sa­mū­la­ta­la­m u­pa­śā­mya­ti ta­du­pa­śa­mā­c ca de­hi­nāṃ­ja­nma­pra­baṃ­dha- YAṬ-IŚ 176,02syo­pa­śa­mo ni­ścī­ya­te tena ta­tkā­ra­ṇā­bhā­vā­t te­no­pa­pa­tti­va­lā­de­vo- YAṬ-IŚ 176,03pa­śa­ma­vi­dhe­r nai­rā­tmya­bhā­va­nai­va mārgaḥ sa­ma­va­ti­ṣṭha­te | ta­da­sa­d eva, ā- YAṬ-IŚ 176,04tma­da­rśa­na­syai­va ja­nma­pra­baṃ­dho­pa­śa­ma­vi­dhi­mā­rga­tvo­pa­pa­tte­sta­thā hi — ja- YAṬ-IŚ 176,05nma­pra­baṃ­dha­sya hetur a­haṃ­kā­ro mo­ho­da­ya­ni­mi­tto­'­haṃ­tā­mā­tra­ni­mi­tto YAṬ-IŚ 176,06vā ? pra­tha­ma­pa­kṣe nā­tma­dṛ­ṣṭi­he­tu­kaḥ syād a­vi­dyā­tṛ­ṣṇā­kṣa­ye­'­pi ci- YAṬ-IŚ 176,07tta­mā­tra­ni­baṃ­dha­na­tva­pra­saṃ­gā­t | saty e­vā­vi­dyā­tṛ­ṣṇo­da­ye­ci­tta­m ahaṃkā- YAṬ-IŚ 176,08rasya hetur iti cet, tarhi satyeva mo­ho­da­ye '­haṃ­kā­ra­he­tu­rā­tma­dṛ­ṣṭi- YAṬ-IŚ 176,09r iti kim a­nu­pa­pa­nnaṃ | dvi­tī­ya­pa­kṣe tu yu­kti­vi­ro­dhaḥ­saṃ­sā­ra­syā­haṃ- YAṬ-IŚ 176,10tā­mā­tra­ni­mi­tta­tve mu­kta­syā­pi saṃ­sā­ra­pra­saṃ­gā­t­, ta­to­nā­haṃ­tā­mā­traṃ YAṬ-IŚ 176,11ja­nma­pra­baṃ­dha­he­tu­r avidya tṛ­ṣṇā­śū­nyā­tvā­tsu­ga­ta­ci­ttā­haṃ­tā­mā­tra­va­d ity u- YAṬ-IŚ 176,12pa­pa­ttyā­'­haṃ­tā­mā­tra­he­tu­tvaṃ saṃ­sā­ra­sya bādhyata eva | na ca­su­ga­ta­ci- YAṬ-IŚ 176,13tta­syā­haṃ­tā­mā­tra­m api nāstīti yuktaṃ vaktuṃ, sva­saṃ­ve­da­na­syā­haṃ su- YAṬ-IŚ 176,14gata iti pra­ti­bhā­sa­mā­na­syā­bhā­va­pra­saṃ­gā­t | na hy aham i­ti­vi­ka- YAṬ-IŚ 176,15lpo '­haṃ­tā­mā­traṃ sa­ka­la­vi­ka­lpa­śū­nya­sya yo­gi­na­sta­da­saṃ­bha­vā­t­, nā- YAṬ-IŚ 176,16'py aham asya svāmīti mamedabhāvo '­haṃ­tā­mā­traṃ ta­sya­mo­ho­da­ya­ni- YAṬ-IŚ 176,17ttasya kṣī­ṇa­mo­he yogini saṃ­bha­vā­bhā­vā­t | tato na sā­dhya­śū­nyo YAṬ-IŚ 176,18dṛṣṭāntaḥ sā­dha­na­śū­nyo vā su­ga­ta­ci­tte sva­ya­ma­vi­dyā­tṛ­ṣṇā­śū­nya- YAṬ-IŚ 176,19tvasya sau­ga­tai­r a­bhī­ṣṭa­tvā­t | nanv ā­tma­dṛ­ṣṭe­ra­vi­dyā­tṛ­ṣṇā­śū­nya­tvā­saṃ- YAṬ-IŚ 176,20bhavād ā­tma­dṛ­ṣṭe­r e­vā­vi­dyā­tvā­d a­vi­dyā­yā eva ca tṛ­ṣṇā­he­tu­tvā­da­vi­dyā- YAṬ-IŚ 176,21tṛ­ṣṇā­śū­nya­tva­m a­si­ddha­m eveti cet, nā­tma­dṛ­ṣṭe­ra­vi­dyā­tvā­si­ddhe­ś citta- YAṬ-IŚ 176,22kṣa­ṇa­dṛ­ṣṭi­va­t yathaiva hi pra­ti­kṣa­ṇaṃ ci­tta­da­rśa­naṃ vi­dyā­ta­da­nta­re­ṇa YAṬ-IŚ 177,01bu­ddhi­saṃ­ca­ra­ṇā­nu­pa­pa­tte­s ta­thā­nā­dya­naṃ­tā­tma­dṛ­ṣṭi­ra­pi ta­da­bhā­ve '­haṃ­tā­pra- YAṬ-IŚ 177,02tya­bhi­jñā­na­syā­nu­pa­pa­tteḥ | ci­tta­saṃ­tā­no­'­haṃ­tā­pra­tya­bhi­jñā­na­he­tu­r iti YAṬ-IŚ 177,03cet na, ta­syā­va­stu­tvā­t­, vastutve vā sa evātmā syān nāma- YAṬ-IŚ 177,04mā­tra­bhe­dā­t | tataḥ ka­thaṃ­ci­n nityasya kṣa­ṇi­ka­sya cā­tma­no­da­rśa- YAṬ-IŚ 177,05ra­haṃ­kā­ra­ni­baṃ­dha­na­ja­nma­pra­nya­sya­mā­ha­he­tu­kā­haṃ­kā­ra­ni­vṛ­tti­he­tu­tva­si­ddhe- YAṬ-IŚ 177,06na­syā­vi­dyā­tṛ­ṣṇā­śū­baṃ­dha­syo­pa­śa­mo­pa­pa­tte­r na­nai­rā­tmya­bhā­va­no­pa­śa­ma- YAṬ-IŚ 177,07vidher mārgaḥ sidhyet pu­ru­ṣā­dvai­ta­bhā­va­nā­va­t | YAṬ-IŚ 177,08na hi pu­ru­ṣā­dvai­te saṃ­sā­ra­mo­kṣa­ta­tkā­ra­ṇa­saṃ­bha­vo­dvai­ta­pra­saṃ­gā­t | YAṬ-IŚ 177,09nā'pi kecil lokāḥ santi te­jo­ni­dhi­r vā yas tān jvā­la­ya­ti YAṬ-IŚ 177,10bhāti ca pa­ra­mā­tma­ni saty eva nā­sa­tī­ti mo­hā­ndha­kā­rā­pa­ho­bo­dha- YAṬ-IŚ 177,11ma­ya­pra­kā­śa­vi­śa­do '­nta­ryā­mī puruṣaḥ si­ddhye­t­, tasmiṃś ca yesaṃśe- YAṬ-IŚ 177,12rate te hatāḥ syuḥ | sa­rva­syā­sya pra­paṃ­ca­syā­nā­dya­vi­dyā­va­lā­tpa­ri­ka- YAṬ-IŚ 177,13lpane ca na pa­ra­mā­rtha­taḥ kaścid u­pa­śa­ma­vi­dhe­r mārgaḥ syā­nnai­rā­tmya­da­rśa- YAṬ-IŚ 177,14navat | e­te­ne­śva­rā­di­r e­vo­pa­śa­ma­vi­dhe­r mārga i­ti­bru­va­nni­ra­staḥ­, tasyā- YAṬ-IŚ 177,15py u­pa­pa­tti­vā­dhi­ta­tvā­t su­ga­tā­di­va­d ity ā­pta­pa­rī­kṣā­yāṃ­vi­sta­ra­ta­s ta- YAṬ-IŚ 177,16ttvā­rthā­laṃ­kā­re ca ni­rū­pi­taṃ tataḥ pra­ti­pa­tta­vyaṃ | YAṬ-IŚ 177,17nanv evaṃ bha­ga­va­ti va­rddha­mā­ne rāgād eva bha­va­tāṃ­sto­traṃ dveṣād eva YAṬ-IŚ 177,18vānyeṣu do­ṣo­dbhā­va­naṃ na punaḥ pa­ra­mā­rtha­ta ity ā­śaṃ­kāṃ­ni­rā­ku­rva­nto YAṬ-IŚ 177,19vṛttam āhuḥ — YA 64ana rāgān naḥ stotraṃ bhavati bha­va­pā­śa­cchi­di munauYA 64bna cānyeṣu dveṣād a­pa­gu­ṇa­ka­thā­bhyā­sa­kha­la­tā | YA 64ckimu nyā­yā­nyā­ya­pra­kṛ­ta­gu­ṇa­do­ṣa­jña­ma­na­sāYA 64dhi­tā­nve­ṣo­pā­ya­s tava gu­ṇa­ka­thā­saṃ­ga­ga­di­taḥ || 64 || YAṬ-IŚ 178,03na rāgān no 'smākaṃ pa­rī­kṣā­prā­dhā­nā­naṃ bhavati va- YAṬ-IŚ 178,04rddhamāne 'stotraṃ pravṛttaṃ kīrtyā mahatyā bhu­vi­va­rdha­mā­na­m ity ādikaṃ YAṬ-IŚ 178,05bhavato muner bha­va­pā­śa­cche­di­tvā­t ta­da­rthi­ta­yā­sto­tra­syo­pa­pa­ttaḥ­, ' na cā- YAṬ-IŚ 178,06nyeṣv a­ne­kā­nta­vā­di­ṣu dve­ṣā­de­vā­pa­gu­ṇa­ka­thā­bhyā­se­na kha­la­tā­na- YAṬ-IŚ 178,07stata eva kimuta nyā­yā­nyā­ya­jña­ma­na­sāṃ­pra­kṛ­ta­gu­ṇa­do­ṣa­jña­ma­na­sāṃ ca YAṬ-IŚ 178,08ca hi­tā­hi­tā­nve­ṣa­ṇo­pā­ya­s tava gu­ṇa­ka­thā­saṃ­ge­na­ga­di­ta iti nā- YAṬ-IŚ 178,09pre­kṣā­pū­rva­kā­ri­tā sūreḥ, śra­ddhā­gu­ṇa­jña­ta­yo­r e­va­pa­ra­mā­tma­sto­tre yuktya- YAṬ-IŚ 178,10nu­śā­sa­ne pra­yo­ja­ka­tvā­t | sāmprataṃ sto­tra­pha­laṃ sū­ra­yaḥ­prā­rtha­ya­nti | YA 65aiti stutyaḥ stutyais tri­da­śa­mu­ni­mu­khyaiḥ pra­ṇi­hi­taiḥYA 65bstutaḥ śaktyā śre­yaḥ­pa­da­m a­dhi­ga­ta­s tvaṃ jina mayā | YA 65cma­hā­vī­ro vīro du­ri­ta­pa­ra­se­nā­bhi­vi­ja­yeYA 65dvidheyā me bhaktiḥ pathi bhavata e­vā­pra­ti­ni­dhau || 65 || YAṬ-IŚ 178,15bhavato jinasya pathi mārge sa­mya­gda­rśa­na­jñā­na­cā­ri- YAṬ-IŚ 178,16tra­la­kṣa­ṇo '­pra­ti­ni­dhau — pra­ni­ni­dhi­r a­hi­te­'­nya­yo­ga­vya­va­cche­de­na ni- YAṬ-IŚ 178,17rṇīte bhaktim ā­rā­dha­nāṃ vi­dhe­yā­s tvaṃ jina ? me bha­ga­va­nni­ti sto- YAṬ-IŚ 178,18tra­pha­la­prā­rtha­nā pa­ra­ma­ni­rvā­ṇa­pha­la­sya ta­nmū­la­tvā­t | ku­taḥ­sva­pa­thi YAṬ-IŚ 178,19bhaktiṃ vi­dhe­yā­s tvam iti cet, yato dū­ri­ta­pa­ra­se­nā­bhi­vi­ja­ye­vī- YAṬ-IŚ 178,20ras tvaṃ yataś ca ma­hā­vī­raḥ śre­yaḥ­pa­da­m a­dhi­ga­ta­tvā­t yataśca stutaḥ YAṬ-IŚ 178,21śaktyā mayeti | kasmāt tvaṃ stuta iti cet, stutyo yasmāt YAṬ-IŚ 179,01svayaṃ stutyair api tri­da­śa­mu­khyaiḥ su­re­ndrai­rmu­ni­mu­khyai­ś ca ga­ṇa­dha­ra­de­vā- YAṬ-IŚ 179,02dibhiḥ pra­ṇi­hi­tai­r e­kā­gra­ma­na­skai­r iti he­tu­he­tu­sa­dbhā­ve­na­pa­da­gha­ṭa­nā YAṬ-IŚ 179,03vidheyā | na hi du­ri­ta­pa­ra­se­nā­bhi­vi­ja­yo vī­ra­tva­m a­nta­re­ṇa­saṃ­bha­va- YAṬ-IŚ 179,04ti, a­vī­re­ṣu vī­ryā­ti­śa­ya­śū­nye­ṣu ta­da­gha­ṭa­nā­t­, yato '­yaṃ­vī­ra­tve- YAṬ-IŚ 179,05nā­na­ta­vī­rya­tva­la­kṣa­ṇe sādhye hetur na syāt | na cā­yaṃ­ka­rma­ri­pu­se- YAṬ-IŚ 179,06nā­bhi­vi­ja­yo ji­na­syā­si­ddha eva | YAṬ-IŚ 179,07"tvaṃ śu­ddhi­śa­ktyo­r u­da­ya­sya kāṣṭhāṃ tu­lā­vya­tī­tāṃ jina ? YAṬ-IŚ 179,08śā­nti­rū­pā­m | a­vā­pi­tha bra­hma­pa­tha­sya netā ma­hā­ni­tī­ya­t prati- YAṬ-IŚ 179,09baktum īśāḥ" || YAṬ-IŚ 179,10ity anena tasya sā­dhi­ta­tvā­t | tathā ma­hā­vī­ra­tve sakala- YAṬ-IŚ 179,11vī­rā­dhi­pa­ti­tva­la­kṣa­ṇe sādhye śre­yaḥ­pa­dā­dhi­ga­ta­syā­pi he­tu­tva­mu­pa- YAṬ-IŚ 179,12pannam eva ta­daṃ­ta­re­ṇa ta­da­nu­pa­pa­tteḥ | na ca bha­ga­va­taḥ­śre­yaḥ­pa­dā­dhi- YAṬ-IŚ 179,13ga­ta­tva­m asiddhaṃ bra­hmā­pa­tha­sya ne­te­nya­ne­na tasya sā­dha­nā­t | tathā'- YAṬ-IŚ 179,14nyeṣāṃ stutyais tri­da­śa­mu­khyai­r mu­ni­mu­khyai­ś ca prā­ṇi­hi­tai­ra­na­nya­ma­no­vṛ­tti- YAṬ-IŚ 179,15bhiḥ stutyatve sādhye ma­hī­vī­ra­tvaṃ hetur u­pa­pa­dya­ta­e­vā­nya­sya tair a- YAṬ-IŚ 179,16stutyasya ma­hā­vī­ra­tvā­nu­pa­pa­tte­r iti yaḥ stu­ti­go­ca­ra­tvaṃ­ni­nī­ṣu­rā- YAṬ-IŚ 179,17cāryo bha­ga­vaṃ­taṃ vīram āsīt tena stuto bha­ga­vā­n e­ve­ti­bha­ga­va­ta eva YAṬ-IŚ 179,18pathi bhaktiṃ prā­rthi­ta­vā­n­, ta­syā­pra­ti­ni­dhi­tvā­tta­dā­rā­dha­nā­prā­ptau YAṬ-IŚ 179,19ka­rma­ri­pu­se­nā­bhi­vi­ja­ya­sya ta­tkā­rya­sya saṃ­prā­pti­si­ddhe­ś ca­śre­yaḥ­pa- YAṬ-IŚ 179,20dā­dhi­ga­mo­pa­pa­tte­r ji­na­tva­syo­pa­me­ya­syā­va­śyaṃ­bhā­vi­tvā­t | kathaṃ puna- YAṬ-IŚ 179,21r asau bha­ga­va­taḥ panthāḥ sa­mya­gda­rśa­na­jñā­na­cā­ri­trā­tma­ko­'­pra­ti­ni- YAṬ-IŚ 179,22dhiḥ siddha iti cet | ta­da­pa­ra­sya jñā­na­mā­tra­sya­vai­rā­gya­mā­tra­sya YAṬ-IŚ 180,01vā ta­du­bha­ya­mā­tra­sya vā pa­ra­mā­tmo­pā­ya­syā­saṃ­bha­vā­t­, sa­ka­la­saṃ­sā- YAṬ-IŚ 180,02ra­kā­ra­ṇaṃ hi mi­thyā­da­rśa­na­jñā­na­cā­ri­tra­la­kṣa­ṇaṃ tat ka­thaṃ­jñā­na­mā- YAṬ-IŚ 180,03trān ni­va­rtta­te mi­thyā­jñā­na­syai­va tato ni­vṛ­tteḥ­, na ca­mi­thyā­jñā­na­ni- YAṬ-IŚ 180,04vṛttau rā­gā­di­do­ṣā­di­kaṃ mi­thyā­cā­ri­traṃ ni­va­rtta­te­;­sa­mu­tpa­nna­ta­ttva- YAṬ-IŚ 180,05jñā­na­syā­pi rā­gā­di­do­ṣa­sa­dbhā­va­si­ddheḥ | pra­kṣī­ṇa­mo­hā­tta­ttva­jñā­nā- YAṬ-IŚ 180,06nni­vṛ­tti­r iti cet, sa eva mo­ha­pra­kṣa­yaḥ kutaḥ syāt | tattvajñā- YAṬ-IŚ 180,07nā­ti­śa­yā­d eveti cet; kaḥ punas ta­ttva­jñā­nā­ti­śa­yaḥ ? pra­kṣī­ṇa­mo­ha­tva- YAṬ-IŚ 180,08m iti cet, pa­ra­spa­rā­śra­yaḥ sati mo­ha­pra­kṣa­ye­ta­ttva­jñā­nā­ti­śa­yaḥ YAṬ-IŚ 180,09sati vā­'­ti­śa­ye mo­ha­pra­kṣa­ya iti | sā­kṣā­tsa­ka­la­pa­dā­rtha­pa­ri­cche- YAṬ-IŚ 180,10ditvaṃ ta­ttva­jñā­nā­ti­śa­ya iti cet; tat kutaḥ siddhyet ? dharmavi- YAṬ-IŚ 180,11śeṣād iti cet; so 'pi kutaḥ syāt? sa­mā­dhi­vi­śe­ṣā­d iti YAṬ-IŚ 180,12cet, sa eva sa­mā­dhi­vi­śe­ṣa­s ta­ttva­jñā­nā­d anyo vā ? ta­ttva­jñā­na­m eva YAṬ-IŚ 180,13sthi­rī­bhū­taṃ sa­mā­dhi­r iti cet, tat kim ā­ga­ma­jñā­naṃ­yo­gi­jñā­naṃ vā ? YAṬ-IŚ 180,14yady ā­ga­ma­jñā­naṃ duḥ­kha­ja­nma­pra­vṛ­tti­do­ṣa­mi­thyā­jñā­nā­nāṃ­kā­rya­kā­ra­ṇa- YAṬ-IŚ 180,15bhā­va­vi­ṣa­yaṃ tadā nyā­ya­da­rśa­na­vi­dāṃ tad astīti dha­rma­vi­śe­ṣaṃ­ja­na- YAṬ-IŚ 180,16yet | sa ca yo­gi­jñā­na­m iti tadbhava eva mu­kti­pra­saṃ­gaḥ | atha YAṬ-IŚ 180,17yo­gi­jñā­naṃ sa­mā­dhi­vi­śe­ṣa­s tad e­ve­ta­re­ta­rā­śra­yaḥ syāt — sa­ti­yo­gi­jñā­ne YAṬ-IŚ 180,18sthi­rī­bhū­te sa­mā­dhi­vi­śe­ṣe dha­rma­vi­śe­ṣaḥ­, tasmāc ca ya­tho­ktaḥ­sa­mā- YAṬ-IŚ 180,19dhi­vi­śe­ṣa iti nai­ka­syā­pi prasiddhiḥ | yadi pu­na­sta­ttva­jñā­nā­d anya YAṬ-IŚ 180,20eva sa­mā­dhi­vi­śe­ṣa­sta­dā sa ko 'nyo 'nyatra sa­mya­kcā­ri­trā­t ? | YAṬ-IŚ 180,21sa­mya­kcā­ri­tro­pa­hi­tā­d eva ta­ttva­jñā­nā­tta­ttva­śra­ddhā­nā­vi­nā­bhā­vi­naḥ YAṬ-IŚ 180,22saṃ­sā­ra­kā­ra­ṇa­tra­ya­sya pa­ri­kṣa­yaḥ si­ddhye­t­, na ta­ttva­jñā­nā­de­va kevalā- YAṬ-IŚ 181,01dato na ta­tsa­ka­la­saṃ­sā­ra­he­tu­pra­ti­pa­kṣaḥ­, nā­'­pi­vai­rā­gyaṃ ta­tpra­ti­pa­kṣaḥ YAṬ-IŚ 181,02ka­sya­ci­n mūrkhasya ta­pa­svi­naḥ saty api vai­rā­gye­mi­thyā­jñā­na­sya sa- YAṬ-IŚ 181,03dbhāvāt | ta­ttva­jñā­na­m eva vairāgyaṃ tasmin sa­ti­mi­thyā­jñā­na­sya saṃsā- YAṬ-IŚ 181,04ra­kā­ra­ṇa­sya ni­vṛ­tte­s tad eva saṃ­sā­ra­kā­ra­ṇa­pra­ti­pa­kṣa­bhū­ta­mi­ti cet, YAṬ-IŚ 181,05kiṃ punas tatparaṃ ta­ttva­jñā­naṃ | rā­gā­di­do­ṣa­ra­hi­taṃ­ta­ttva­jñā­na­m iti YAṬ-IŚ 181,06cet, tarhi sa­mya­kcā­ri­traṃ ta­ttva­jñā­na­sa­hi­taṃ­ta­ttva­śra­ddhā­nā­vi­nā YAṬ-IŚ 181,07bhāvi saṃ­sā­ra­kā­ra­ṇa­pra­ti­dva­ndvi siddhaṃ, na pu­na­rvai­rā­gya­mā­traṃ­, etena YAṬ-IŚ 181,08ta­du­bha­ya­mā­tra­sya saṃ­sā­ra­kā­ra­ṇa­pra­ti­dva­ndvi­tva­m a­pā­staṃ­ta­ttva­śra­ddhā­na­śū- YAṬ-IŚ 181,09nyasya ta­du­bha­ya­syā­pi saṃ­sā­ra­he­tu­tva­da­rśa­nā­t | sa­ti­śra­ddhā­vi­śe­ṣe YAṬ-IŚ 181,10ta­ttva­jñā­na­pū­rva­kaṃ vairāgyaṃ na punas ta­ttva­śra­dvā­na­śū­nyaṃ­ta­sya vairāgyā YAṬ-IŚ 181,11bhā­sa­tvā­d iti cet, tarhi sa­mya­gda­rśa­na­jñā­na­cā­ri­tra­tra­ya­m e­va­saṃ­sā- YAṬ-IŚ 181,12ra­kā­ra­ṇa­sya mi­thyā­da­rśa­na­mi­thyā­jñā­na­mi­thyā­cā­ri­tra­rū­pa­sya­tra­yā- YAṬ-IŚ 181,13tmakasya tra­yā­tma­ke­nai­va pra­ti­dva­ndvi­nā ni­va­rtta­yi­tuṃ­śa­kya­tvā­t | YAṬ-IŚ 181,14mi­thyā­jñā­na­syai­va­vi­pa­rī­ta­tvā­bhi­ni­ve­śa­vi­pa­rī­tā­ca­ra­ṇā­ka­ra­ṇa­śa­kti- YAṬ-IŚ 181,15yu­kta­syai­ka­sya saṃ­sā­ra­kā­ra­ṇa­tva­vya­va­sthā­yāṃ tu ta­ttva­jñā­na­me­va tattva- YAṬ-IŚ 181,16śra­ddhā­na­sa­mya­gā­ca­ra­ṇa­śa­kti­yu­ktaṃ ta­nni­va­rtta­ka­m iti yu­kta­mu­tpa­śyā- YAṬ-IŚ 181,17mas ta­ttva­jñā­na­sya ta­ttva­pra­kā­śa­na­śa­kti­rū­pa­tvā­t­, ta­ttva­śra­ddhā­na­śa­kteḥ YAṬ-IŚ 181,18sa­mya­gda­rśa­na­tvā­t sa­mya­gā­ca­ra­ṇā­śa­kteḥ sa­mya­kcā­ri­tra­tvā­ttra­yā­tma- YAṬ-IŚ 181,19ka­tvā­na­ti­kra­mā­t­, saṃ­sā­ra­kā­ra­ṇa­sya mi­thyā­jñā­na­sya­vi­pa­rī­ta­ta­ttva- YAṬ-IŚ 181,20pra­kā­śa­na­vi­pa­rī­tā­bhi­ni­ve­śa­vi­pa­rī­tā­ca­ra­ṇa­śa­ktyā­tma­na­sta­thā­tma­ka- YAṬ-IŚ 181,21tvā­na­ti­kra­ma­va­t | YAṬ-IŚ 181,22tataḥ sa­mya­gda­rśa­na­jñā­na­cā­ri­trā­tma­ka eva pa­ra­mā­tma­tva­sya YAṬ-IŚ 182,01paṃthāḥ sa­ma­va­ti­ṣṭha­te na jñā­na­mā­trā­di­r iti sa e­vā­pra­ti­ni­dhiḥ YAṬ-IŚ 182,02siddhaḥ | YAṬ-IŚ 182,03tatas tatraiva bhaktiṃ prā­rtha­ya­mā­naḥ sa­ma­nta­bha­dra­svā­mī­na prekṣā- YAṬ-IŚ 182,04pū­rva­kā­ri­tāṃ pa­ri­tya­ja­tī­ti pra­ti­pa­tta­vya­m | YAṬ-IŚ 182,05stheyāj jā­ta­ja­ya­ghva­jā­pra­ti­ni­dhiḥ pro­dbhū­ta­bhū­ri­pra­bhuḥ­, YAṬ-IŚ 182,06pra­dhva­stā­khi­la­du­rna­ya­dvi­ṣa­di­bhaḥ sa­nnī­ti­sā­ma­rthya­taḥ | YAṬ-IŚ 182,07sa­nmā­rga­stri­bi­dhaḥ ku­mā­rga­m a­tha­no­'­rha­nvī­ra­nā­thaḥ śriyeYAṬ-IŚ 182,08śa­śva­tsaṃ­stu­ti­go­ca­ro '­na­gha­dhi­yāṃ śrī­sa­tya­vā­kyā­dhi­paḥ | 1 | YAṬ-IŚ 182,09śrī­ma­dvī­ra­ji­ne­śva­rā­ma­la­gu­ṇa­sto­traṃ pa­rī­kṣe­kṣa­ṇaiḥYAṬ-IŚ 182,10sākṣāt svā­mi­sa­ma­nta­bha­dra­gu­ru­bhi­s tattvaṃ sa­mī­kṣa­yā­khi­la­m | YAṬ-IŚ 182,11proktaṃ yu­ktya­nu­śā­sa­naṃ vi­ja­yi­bhiḥ syā­dvā­da­mā­rgā­nu­gai-YAṬ-IŚ 182,12r vi­dyā­naṃ­da­bu­dhai­r a­laṃ­kṛ­ta­m idaṃ śrī­sa­tya­vā­kyā­dhi­paiḥ || 2 || YAṬ-IŚ 182,13iti '­śrī­ma­dvi­dyā­naṃ­dyā­cā­rya­kṛ­to­' yu­ktya­nu­śā­sa­nā­la­ṅkā­raḥ­sa­mā­ptaḥ | YAṬ-IŚ 182,14samāpto ‘yaṃ graṃthaḥ