SarvārthasiddhiTattvārthaPlain text of Shastri's 1955 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2025Printed edition: Pūjyapāda’s Sarvārthasiddhi. The commentary on Āchārya Griddhapiccha’s Tattvārthasūtra. Ed. and translated [into Hindi] by Phoolchandra Shastri. (Jñānapīṭha Mūrtidevī Jaina Granthamālā: Saṃskṛta Grantha 13). Kāśī 1955.Digitized print edition: dcv/Tattvārtha/TA-PS'55-pThis resource for the text of the Tattvārtha (TA) is published alongside other digital resources for the work. The resource at hand, TA-PS'55‑t, is a resource for the specific text of the edition by Shastri (PS) in 1955. The resource renders only the plain text (t) without metatext except for punctuation and indication of verse or prose. H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to Thomas Malten for organizing the capture of the printed edition and the intial xml-encoding. References in the left margin pertain to page and line of P. Shastri's 1955 edition. References indicate page and line of P. Shastri's 1955 edition, Sūtras of the Tattvārtha are rendered in a lighter color. References to the left pertain to the number of the Sūtra in P. Shastris's 1955 edition. TA-PS-55 1.1 sa­mya­gda­rśa­na­jñā­na­cā­ri­trā­ṇi mo­kṣa­mā­rgaḥ || 1 || TA-PS-55 1.2 ta­ttvā­rtha­śra­ddhā­naṃ sa­mya­gda­rśa­na­m || 2 || TA-PS-55 1.3 ta­nni­sa­rgā­da­dhi­ga­mā­dvā || 3 || TA-PS-55 1.4 jī­vā­jī­vā­sra­va­ba­ndha­saṃ­va­ra­ni­rja­rā­mo­kṣā­sta­ttva­m || 4 || TA-PS-55 1.5 nā­ma­sthā­pa­nā­dra­vya­bhā­va­ta­sta­nnyā­saḥ || 5 || TA-PS-55 1.6 pra­mā­ṇa­na­yai­ra­dhi­ga­maḥ || 6 || TA-PS-55 1.7 ni­rde­śa­svā­mi­tva­sā­dha­nā­dhi­ka­ra­ṇa­sthi­ti­vi­dhā­na­taḥ || 7 || TA-PS-55 1.8 sa­tsa­ṅkhyā­kṣe­tra­spa­rśa­na­kā­lā­nta­ra­bhā­vā­lpa­ba­hu­tvai­śca || 8 || TA-PS-55 1.9 ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­lā­ni jñānam || 9 || TA-PS-55 1.10 ta­tpra­mā­ṇe || 10 || TA-PS-55 1.11 ādye pa­ro­kṣa­m || 11 || TA-PS-55 1.12 pra­tya­kṣa­ma­nya­t || 12 || TA-PS-55 1.13 matiḥ smṛtiḥ saṃjñā ci­ntā­'­bhi­ni­bo­dha i­tya­na­rthā­nta­ra­m || 13 || TA-PS-55 1.14 ta­di­ndri­yā­ni­ndri­ya­ni­mi­tta­m || 14 || TA-PS-55 1.15 a­va­gra­he­hā­vā­ya­dhā­ra­ṇāḥ || 15 || TA-PS-55 1.16 ba­hu­ba­hu­vi­dha­kṣi­prā­niḥ­sṛ­tā­nu­kta­dhru­vā­ṇāṃ se­ta­rā­ṇā­m || 16 || TA-PS-55 1.17 arthasya || 17 || TA-PS-55 1.18 vya­ñja­na­syā­va­gra­haḥ || 18 || TA-PS-55 1.19 na ca­kṣu­ra­ni­ndri­yā­bhyā­m || 19 || TA-PS-55 1.20 śrutaṃ ma­ti­pū­rvaṃ dvya­ne­ka­dvā­da­śa­bhe­da­m || 20 || TA-PS-55 1.21 bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇā­m || 21 || TA-PS-55 1.22 kṣa­yo­pa­śama­ni­mi­ttaḥ ṣa­ḍvi­ka­lpaḥ śe­ṣā­ṇā­m || 22 || TA-PS-55 1.23 ṛ­ju­vi­pu­la­ma­tī ma­naḥ­pa­rya­yaḥ || 23 || TA-PS-55 1.24 vi­śu­ddhya­pra­ti­pā­tā­bhyāṃ ta­dvi­śe­ṣaḥ || 24 || TA-PS-55 1.25 vi­śu­ddhi­kṣe­tra­svā­mi­vi­ṣa­ye­bhyo­'­va­dhi­ma­naḥ­pa­rya­ya­yoḥ || 25 || TA-PS-55 1.26 ma­ti­śru­ta­yo­rni­ba­ndho dra­vye­ṣva­sa­rva­pa­ryā­ye­ṣu || 26 || TA-PS-55 1.27 rū­pi­ṣva­va­dheḥ || 27 || TA-PS-55 1.28 ta­da­na­nta­bhā­ge ma­naḥ­pa­rya­ya­sya || 28 || TA-PS-55 1.29 sa­rva­dra­vya­pa­ryā­ye­ṣu ke­va­la­sya || 29 || TA-PS-55 1.30 e­kā­dī­ni bhājyāni yu­ga­pa­de­ka­smi­nnā caturbhyaḥ || 30 || TA-PS-55 1.31 ma­ti­śru­tā­va­dha­yo vi­pa­rya­ya­śca || 31 || TA-PS-55 1.32 sadasa­to­ra­vi­śe­ṣā­dya­dṛ­ccho­pa­la­bdhe­ru­nma­tta­va­t || 32 || TA-PS-55 1.33 nai­ga­ma­saṃ­gra­ha­vya­va­hā­ra­rju­sū­tra­śa­bda­sa­ma­bhi­rū­ḍhai­va­mbhū­tā nayāḥ || 33 || TA-PS-55 2.1 au­pa­śa­mi­ka­kṣā­yi­kau bhāvau miśraśca jīvasya sva­ta­ttva­mau­da­yi­ka­pā­ri­ṇā­mi­kau ca || 1 || TA-PS-55 2.2 dvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­ti­tri­bhe­dā ya­thā­kra­ma­m || 2 || TA-PS-55 2.3 sa­mya­ktva­cā­ri­tre || 3 || TA-PS-55 2.4 jñā­na­da­rśa­na­dā­na­lā­bha­bho­go­pa­bho­ga­vī­ryā­ṇi ca || 4 || TA-PS-55 2.5 jñā­nā­jñā­na­da­rśa­na­la­bdha­ya­śca­tu­stri­tri­pa­ñca­bhe­dāḥ sa­mya­ktva­cā­ri­tra­saṃ­ya­mā­saṃ­ya­mā­śca || 5 || TA-PS-55 2.6 ga­ti­ka­ṣā­ya­li­ṅga­mi­thyā­da­rśa­nā­jñā­nā­saṃ­ya­tā­si­ddha­le­śyā­śca­tu­śca­tu­strye­kai­kai­kai­ka­ṣa­ḍbhe­dāḥ || 6 || TA-PS-55 2.7 jī­va­bha­vyā­bha­vya­tvā­ni ca || 7 || TA-PS-55 2.8 u­pa­yo­go la­kṣa­ṇa­m || 8 || TA-PS-55 2.9 sa dvi­vi­dho­'­ṣṭa­ca­tu­rbhe­daḥ || 9 || TA-PS-55 2.10 saṃ­sā­ri­ṇo muktāśca || 10 || TA-PS-55 2.11 sa­ma­na­skā­ma­na­skāḥ || 11 || TA-PS-55 2.12 saṃ­sā­ri­ṇa­stra­sa­sthā­va­rāḥ || 12 || TA-PS-55 2.13 pṛ­thi­vya­pte­jo­vā­yu­va­na­spa­ta­yaḥ sthāvarāḥ || 13 || TA-PS-55 2.14 dvī­ndri­yā­da­ya­stra­sāḥ || 14 || TA-PS-55 2.15 pa­ñce­ndri­yā­ṇi || 15 || TA-PS-55 2.16 dvividhāni || 16 || TA-PS-55 2.17 ni­rvṛ­ttyu­pa­ka­ra­ṇe dra­vye­ndri­ya­m || 17 || TA-PS-55 2.18 la­bdhyu­pa­yo­gau bhā­ve­ndri­ya­m || 18 || TA-PS-55 2.19 sparśanara­sa­na­ghrā­ṇa­ca­kṣuḥ­śro­trā­ṇi || 19 || TA-PS-55 2.20 spa­rśa­ra­sa­ga­ndha­va­rṇa­śa­bdā­sta­da­rthāḥ || 20 || TA-PS-55 2.21 śru­ta­ma­ni­ndri­ya­sya || 21 || TA-PS-55 2.22 va­na­spa­tya­ntā­nā­me­ka­m || 22 || TA-PS-55 2.23 kṛ­mi­pi­pī­la­kā­bhra­ma­ra­ma­nu­ṣyā­dī­nā­me­kai­ka­vṛ­ddhā­ni || 23 || TA-PS-55 2.24 saṃjñinaḥ sa­ma­na­skāḥ || 24 || TA-PS-55 2.25 vi­gra­ha­ga­tau ka­rma­yo­gaḥ || 25 || TA-PS-55 2.26 a­nu­śre­ṇi gatiḥ || 26 || TA-PS-55 2.27 a­vi­gra­hāḥ jīvasya || 27 || TA-PS-55 2.28 vi­gra­ha­va­tī ca saṃ­sā­ri­ṇaḥ prāk caturbhyaḥ || 28 || TA-PS-55 2.29 e­ka­sa­ma­yā­'­vi­gra­hā || 29 || TA-PS-55 2.30 ekaṃ dvau trī­nvā­'­nā­hā­ra­kaḥ || 30 || TA-PS-55 2.31 sa­mmū­rccha­na­ga­rbho­pa­pā­dā janma || 31 || TA-PS-55 2.32 sa­ci­tta­śī­ta­saṃ­vṛ­tāḥ setarā mi­śrā­ścai­ka­śa­sta­dyo­na­yaḥ || 32 || TA-PS-55 2.33 ja­rā­yu­jā­ṇḍa­ja­po­tā­nāṃ garbhaḥ || 33 || TA-PS-55 2.34 de­va­nā­ra­kā­ṇā­mu­pa­pā­daḥ || 34 || TA-PS-55 2.35 śeṣāṇāṃ sa­mmū­rccha­na­m || 35 || TA-PS-55 2.36 au­dā­ri­ka­vai­kri­yi­kā­hā­ra­ka­tai­ja­sa­kā­rma­ṇā­ni śa­rī­rā­ṇi || 36 || TA-PS-55 2.37 pa­ra­mpa­raṃ sūkṣmam || 37 || TA-PS-55 2.38 pra­de­śa­to­'­saṃ­khye­ya­gu­ṇaṃ prā­ktai­ja­sā­t || 38 || TA-PS-55 2.39 a­na­nta­gu­ṇe pare || 39 || TA-PS-55 2.40 a­pra­tī­ghā­te || 40 || TA-PS-55 2.41 a­nā­di­sa­mba­ndhe ca || 41 || TA-PS-55 2.42 sarvasya || 42 || TA-PS-55 2.43 ta­dā­dī­ni bhājyāni yu­ga­pa­dekasyā caturbhyaḥ || 43 || TA-PS-55 2.44 ni­ru­pa­bho­ga­ma­ntya­m || 44 || TA-PS-55 2.45 ga­rbha­sa­mmū­rccha­na­ja­mā­dya­m || 45 || TA-PS-55 2.46 au­pa­pā­di­kaṃ vai­kri­yi­ka­m || 46 || TA-PS-55 2.47 la­bdhi­pra­tya­yaṃ ca || 47 || TA-PS-55 2.48 tai­ja­sa­ma­pi || 48 || TA-PS-55 2.49 śubhaṃ vi­śu­ddha­ma­vyā­ghā­ti cā­hā­ra­kaṃ pra­ma­tta­saṃ­ya­ta­syai­va || 49 || TA-PS-55 2.50 nā­ra­ka­sa­mmū­rcchi­no na­puṃ­sa­kā­ni || 50 || TA-PS-55 2.51 na devāḥ || 51 || TA-PS-55 2.52 śe­ṣā­stri­ve­dāḥ || 52 || TA-PS-55 2.53 au­pa­pā­di­ka­ca­ra­mo­tta­ma­de­hā­saṃ­khye­ya­va­rṣā­yu­ṣo­'­na­pa­va­rtyā­yu­ṣaḥ || 53 || TA-PS-55 3.1 ra­tna­śa­rka­rā­vā­lu­kā­pa­ṅka­dhū­ma­ta­mo­ma­hā­ta­maḥ­pra­bhā bhūmayo TA-PS-55 3.1 gha­nā­mbu­vā­tā­kā­śa­pra­ti­ṣṭhāḥ sa­ptā­dho­'­dhaḥ || 1 || TA-PS-55 3.2 tāsu triṃ­śa­tpa­ñca­viṃ­śa­ti­paṃ­ca­da­śa­da­śa­tri­paṃ­co­nai­ka­na­ra­ka­śa­ta­sa­ha­srā­ṇi TA-PS-55 3.2 paṃca caiva ya­thā­kra­ma­m || 2 || TA-PS-55 3.3 nārakā ni­tyā­śu­bha­ta­ra­le­śyā­pa­ri­ṇā­ma­de­ha­ve­da­nā­vi­kri­yāḥ || 3 || TA-PS-55 3.4 pa­ra­spa­ro­dī­ri­ta­duḥ­khāḥ || 4 || TA-PS-55 3.5 saṃ­kli­ṣṭā­su­ro­dī­ri­ta­duḥ­khā­śca prāk caturthyāḥ || 5 || TA-PS-55 3.6 te­ṣve­ka­tri­sa­pta­da­śa­sa­pta­da­śa­dvā­viṃ­śa­ti­tra­ya­striṃ śa­tsā­ga­ro­pa­mā sattvānāṃ TA-PS-55 3.6 parā sthitiḥ || 6 || TA-PS-55 3.7 ja­mbū­dvī­pa­la­va­ṇo­dā­da­yaḥ śu­bha­nā­mā­no dvī­pa­sa­mu­drāḥ || 7 || TA-PS-55 3.8 dvi­rdvi­rvi­ṣka­mbhāḥ pū­rva­pū­rva­pa­ri­kṣe­pi­ṇo va­la­yā­kṛ­ta­yaḥ || 8 || TA-PS-55 3.9 tanmadhye me­ru­nā­bhi­rvṛ­tto yo­ja­na­śa­ta­sa­ha­sra­vi­ṣka­mbho ja­mbū­dvī­paḥ || 9 || TA-PS-55 3.10 bha­ra­ta­hai­ma­va­ta­ha­ri­vi­de­ha­ra­mya­ka­hai­ra­ṇya­va­tai­rā­va­ta­va­rṣāḥ kṣetrāṇi || 10 || TA-PS-55 3.11 ta­dvi­bhā­ji­naḥ pū­rvā­pa­rā­ya­tā hi­ma­va­nma­hā­hi­ma­va­nni­ṣa­dha­nī­la- TA-PS-55 3.11 ru­kmi­śi­kha­ri­ṇo va­rṣa­dha­ra­pa­rva­tāḥ || 11 || TA-PS-55 3.12 he­mā­rju­na­ta­pa­nī­ya­vai­ḍū­rya­ra­ja­ta­he­ma­ma­yāḥ || 12 || TA-PS-55 3.13 ma­ṇi­vi­ci­tra­pā­rśvā upari mūle ca tu­lya­vi­stā­rāḥ || 13 || TA-PS-55 3.14 pa­dma­ma­hā­pa­dma­ti­gi­ñcha­ke­sa­ri­ma­hā­pu­ṇḍa­rī­ka­pu­ṇḍa­rī­kā hra­dā­ste­ṣā­mu­pa­ri || 14 || TA-PS-55 3.15 prathamo yo­ja­na­sa­ha­srā­yā­ma­sta­da­rddha­vi­ṣka­mbho hradaḥ || 15 || TA-PS-55 3.16 da­śa­yo­ja­nā­va­gā­haḥ || 16 || TA-PS-55 3.17 tanmadhye yojanaṃ pu­ṣka­ra­m || 17 || TA-PS-55 3.18 ta­ddvi­gu­ṇa­dvi­gu­ṇā hradāḥ pu­ṣka­rā­ṇi ca || 18 || TA-PS-55 3.19 ta­nni­vā­si­nyo devyaḥ śrī­thī­dhṛ­ti­kī­rti­bu­ddhi­la­kṣmyaḥ pa­lyo­pa­ma­sthi­ta­yaḥ TA-PS-55 3.19 sa­sā­mā­ni­ka­pa­ri­ṣa­tkāḥ || 19 || TA-PS-55 3.20 ga­ṅgā­si­ndhu­ro­hi­dro­hi­tā­syā­ha­ri­ddha­ri­kā­ntā­sī­tā­sī­to­dā­nā­rī­na­ra­kā­ntā- TA-PS-55 3.20 su­va­rṇa­rū­pya­kū­lā­ra­ktā­ra­kto­dāḥ sa­ri­ta­sta­nma­dhya­gāḥ || 20 || TA-PS-55 3.21 dva­yo­rdva­yoḥ pūrvāḥ pūrvagāḥ || 21 || TA-PS-55 3.22 śe­ṣā­stva­pa­ra­gāḥ || 22 || TA-PS-55 3.23 ca­tu­rda­śa­na­dī­sa­ha­sra­pa­ri­vṛ­tā ga­ṅgā­si­ndhvā­da­yo nadyaḥ || 23 || TA-PS-55 3.24 bharataḥ ṣa­ḍviṃ­śa­pa­ñca­yo­ja­na­śa­ta­vi­stā­raḥ ṣaṭ cai­ko­na­viṃ­śa­ti­bhā­gā yo­ja­na­sya || 24 || TA-PS-55 3.25 ta­ddvi­gu­ṇa­dvi­gu­ṇa­vi­stā­rā va­rṣa­dha­ra­va­rṣā vi­de­hā­ntāḥ || 25 || TA-PS-55 3.26 uttarā da­kṣi­ṇa­tu­lyāḥ || 26 || TA-PS-55 3.27 bha­ra­tai­rā­va­ta­yo­rvṛ­ddhi­hrā­sau ṣa­ṭsa­ma­yā­bhyā­mu­tsa­rpi­ṇya­va­sa­rpi­ṇī­bhyā­m || 27 || TA-PS-55 3.28 tā­bhyā­ma­pa­rā bhū­ma­yo­'­va­sthi­tāḥ || 28 || TA-PS-55 3.29 e­ka­dvi­tri­pa­lyo­pa­ma­sthi­ta­yo hai­ma­va­ta­ka­hā­ri­va­rṣa­ka­dai­va­ku­ra­va­kāḥ || 29 || TA-PS-55 3.30 ta­tho­tta­rāḥ || 30 || TA-PS-55 3.31 vi­de­he­ṣu saṃ­khye­ya­kā­lāḥ || 31 || TA-PS-55 3.32 bha­ra­ta­sya viṣkambho ja­mbū­dvī­pa­sya na­va­ti­śa­ta­bhā­gaḥ || 32 || TA-PS-55 3.33 dvi­dhā­rta­kī­kha­ṇḍe || 33 || TA-PS-55 3.34 pu­ṣka­rā­rddhe ca || 34 || TA-PS-55 3.35 prā­ṅmā­nu­ṣo­tta­rā­nma­nu­ṣyāḥ || 35 || TA-PS-55 3.36 āryā mlecchāśca || 36 || TA-PS-55 3.37 bha­ra­tai­rā­va­ta­vi­de­hāḥ ka­rma­bhū­ma­yo­'­nya­tra de­va­ku­rū­tta­ra­ku­ru­bhyaḥ || 37 || TA-PS-55 3.38 nūsthitī pa­rā­pa­re tri­pa­lyo­pa­mā­nta­rmu­hū­rte || 38 || TA-PS-55 3.39 ti­rya­gyo­ni­jā­nāṃ ca || 39 || TA-PS-55 4.1 de­vā­śca­tu­rṇi­kā­yāḥ || 1 || TA-PS-55 4.2 ā­di­ta­stri­ṣu pī­tā­nta­le­śyāḥ || 2 || TA-PS-55 4.3 da­śā­ṣṭa­pa­ñca­dvā­da­śa­vi­ka­lpāḥ ka­lpo­pa­pa­nna­pa­rya­ntāḥ || 3 || TA-PS-55 4.4 i­ndra­sā­mā­ni­ka­trā­ya­striṃ­śa­pā­ri­ṣa­dā­tma­ra­kṣa­lo­ka­pā­lā­nī­ka­pra­kī­rṇa­kā- TA-PS-55 4.4 bhi­yo­gya­ki­lvi­ṣi­kā­ścai­ka­śaḥ || 4 || TA-PS-55 4.5 trā­ya­striṃ­śa­lo­ka­pā­la­varjyā vya­nta­ra­jyo­ti­ṣkāḥ || 5 || TA-PS-55 4.6 pū­rva­yo­rdvī­ndrāḥ || 6 || TA-PS-55 4.7 kā­ya­pra­vī­cā­rā ā ai­śā­nā­t || 7 || TA-PS-55 4.8 śeṣāḥ spa­rśa­rū­pa­śa­bda­ma­naḥ­pra­vī­cā­rāḥ || 8 || TA-PS-55 4.9 pa­re­'­pra­vi­cā­rāḥ || 9 || TA-PS-55 4.10 bha­va­na­vā­si­no­'­su­ra­nā­ga­vi­dyu­tsu­pa­rṇā­gni­vā­ta­sta­ni­to­da­dhi­dvī­pa­di­kku­mā­rāḥ || 10 || TA-PS-55 4.11 vyantarāḥ ki­nna­ra­ki­mpu­ru­ṣa­ma­ho­ra­ga­ga­ndha­rva­ya­kṣa­rā­kṣa­sa­bhū­ta­pi­śā­cāḥ || 11 || TA-PS-55 4.12 jyotiṣkāḥ sū­ryā­ca­ndra­ma­sau gra­haṃ­na­kṣa­tra­pra­kī­rṇa­ka­tā­ra­kā­śca || 12 || TA-PS-55 4.13 me­ru­pra­da­kṣi­ṇā ni­tya­ga­ta­yo nṛloke || 13 || TA-PS-55 4.14 tatkṛtaḥ kā­la­vi­bhā­gaḥ || 14 || TA-PS-55 4.15 ba­hi­ra­va­sthi­tāḥ || 15 || TA-PS-55 4.16 vai­mā­ni­kāḥ || 16 || TA-PS-55 4.17 ka­lpo­pa­pa­nnāḥ ka­lpā­tī­tā­śca || 17 || TA-PS-55 4.18 u­pa­ryu­pa­ri || 18 || TA-PS-55 4.19 sau­dha­rmai­śā­na­sā­na­tku­mā­ra­mā­he­ndra­bra­hma­bra­hmo­tta­ra­lā­nta­va­kā­pi­ṣṭha- TA-PS-55 4.19 śu­kra­ma­hā­śu­kra­śa­tā­ra­sa­ha­srā­re­ṣvā­na­ta­prā­ṇa­ta­yo­rā­ra­ṇā­cyu­ta­yo­r navasu TA-PS-55 4.19 grai­ve­ya­ke­ṣu vi­ja­ya­vai­ja­ya­nta­ja­ya­ntā­pa­rā­ji­te­ṣu sa­rvā­rtha­si­ddhau ca || 19 || TA-PS-55 4.20 sthi­ti­pra­bhā­va­su­kha­dyu­ti­le­śyā­vi­śu­ddhī­ndri­yā­va­dhi­vi­ṣa­ya­to­'­dhi­kāḥ || 20 || TA-PS-55 4.21 ga­ti­śa­rī­ra­pa­ri­gra­hā­bhi­mā­na­to hīnāḥ || 21 || TA-PS-55 4.22 pī­ta­pa­dma­śu­kla­le­śyā dvi­tri­śe­ṣe­ṣu || 22 || TA-PS-55 4.23 prā­ggrai­ve­ya­ke­bhyaḥ kalpāḥ || 23 || TA-PS-55 4.24 bra­hma­lo­kā­la­yā lau­kā­nti­kāḥ || 24 || TA-PS-55 4.25 sā­ra­sva­tā­di­tya­va­hnya­ru­ṇa­ga­rda­to­ya­tu­ṣi­tā­vyā­bā­dhā­ri­ṣṭā­śca || 25 || TA-PS-55 4.26 vi­ja­yā­di­ṣu dvi­ca­ra­māḥ || 26 || TA-PS-55 4.27 au­pa­pā­di­ka­ma­nu­ṣye­bhyaḥ śe­ṣā­sti­rya­gyo­na­yaḥ || 27 || TA-PS-55 4.28 sthi­ti­ra­su­ra­nā­ga­su­pa­rṇa­dvī­pa­śe­ṣā­ṇāṃ sā­ga­ro­pa­ma­tri­pa­lyo­pa­mā­rddha­hī­na­mi­tā || 28 || TA-PS-55 4.29 sau­dha­rmai­śā­na­yoḥ sā­ga­ro­pa­me adhike || 29 || TA-PS-55 4.30 sā­na­tku­mā­ra­mā­he­ndra­yoḥ sapta || 30 || TA-PS-55 4.31 tri­sa­pta­na­vai­kā­da­śa­tra­yo­da­śa­pa­ñca­da­śa­bhi­ra­dhi­kā­ni tu || 31 || TA-PS-55 4.32 ā­ra­ṇā­cyu­tā­dū­rdhva­me­kai­ke­na navasu grai­ve­ya­ke­ṣu vi­ja­yā­di­ṣu sa­rvā­rtha­si­ddhau ca || 32 || TA-PS-55 4.33 aparā pa­lyo­pa­ma­ma­dhi­ka­m || 33 || TA-PS-55 4.34 parataḥ parataḥ pū­rvā­pū­rvā­'­na­nta­rā || 34 || TA-PS-55 4.35 nā­ra­kā­ṇāṃ ca dvi­tī­yā­di­ṣu || 35 || TA-PS-55 4.36 da­śa­va­rṣa­sa­ha­srā­ṇi pra­tha­mā­yā­m || 36 || TA-PS-55 4.37 bha­va­ne­ṣu ca || 37 || TA-PS-55 4.38 vya­nta­rā­ṇāṃ ca || 38 || TA-PS-55 4.39 parā pa­lyo­pa­ma­ma­dhi­ka­m || 39 || TA-PS-55 4.40 jyo­ti­ṣkā­ṇāṃ ca || 40 || TA-PS-55 4.41 ta­da­ṣṭa­bhā­go­'­pa­rā || 41 || TA-PS-55 4.42 lau­kā­nti­kā­nā­ma­ṣṭau sā­ga­ro­pa­mā­ṇi sa­rve­ṣā­m || 42 || TA-PS-55 5.1 a­jī­va­kā­yā dha­rmā­dha­rmā­kā­śa­pu­dga­lāḥ || 1 || TA-PS-55 5.2 dravyāṇi || 2 || TA-PS-55 5.3 jīvāśca || 3 || TA-PS-55 5.4 ni­tyā­va­sthi­tā­nya­rū­pā­ṇi || 4 || TA-PS-55 5.5 rūpiṇaḥ pudgalāḥ || 5 || TA-PS-55 5.6 ā ā­kā­śā­de­ka­dra­vyā­ṇi || 6 || TA-PS-55 5.7 ni­ṣkri­yā­ṇi ca || 7 || TA-PS-55 5.8 a­saṃ­khye­yāḥ pradeśā dha­rmā­dha­mai ka­jī­vā­nā­m || 8 || TA-PS-55 5.9 ā­kā­śa­syā­na­ntāḥ || 9 || TA-PS-55 5.10 saṃ­khye­yā­'­saṃ­khye­yā­śca pu­dga­lā­nā­m || 10 || TA-PS-55 5.11 nāṇoḥ || 11 || TA-PS-55 5.12 lo­kā­kā­śe­'­va­gā­haḥ || 12 || TA-PS-55 5.13 dha­rmā­dha­rma­yoḥ kṛtsne || 13 || TA-PS-55 5.14 e­ka­pra­de­śā­di­ṣu bhājyaḥ pu­dga­lā­nā­m || 14 || TA-PS-55 5.15 a­saṃ­khye­ya­bhā­gā­di­ṣu jī­vā­nā­m || 15 || TA-PS-55 5.16 pra­de­śa­saṃ­hā­ra­vi­sa­rpā­bhyāṃ pra­dī­pa­va­t || 16 || TA-PS-55 5.17 ga­ti­sthi­tyu­pa­gra­hau dha­rmā­dha­rma­yo­ru­pa­kā­raḥ || 17 || TA-PS-55 5.18 ā­kā­śa­syā­va­gā­haḥ || 18 || TA-PS-55 5.19 śa­rī­ra­vā­ṅma­naḥ prā­ṇā­pā­nāḥ pu­dga­lā­nā­m || 19 || TA-PS-55 5.20 su­kha­duḥ­kha­jī­vi­ta­ma­ra­ṇo­pa­gra­hā­śca || 20 || TA-PS-55 5.21 pa­ra­spa­ro­pa­gra­ho jī­vā­nā­m || 21 || TA-PS-55 5.22 va­rta­nā­pa­ri­ṇā­ma­kri­yāḥ pa­ra­tvā­pa­ra­tve ca kālasya || 22 || TA-PS-55 5.23 spa­rśa­ra­sa­ga­ndha­va­rṇa­va­ntaḥ pudgalāḥ || 23 || TA-PS-55 5.24 śa­bda­ba­ndha­sau­kṣmya­sthau­lya­saṃ­sthā­na­bhe­da­ta­ma­śchā­yā­'­'­ta­po­dyo­ta­va­nta­śca || 24 || TA-PS-55 5.25 aṇavaḥ skandhāśca || 25 || TA-PS-55 5.26 bhe­da­saṃ­ghā­te­bhya u­tpa­dya­nte || 26 || TA-PS-55 5.27 bhe­dā­da­ṇuḥ || 27 || TA-PS-55 5.28 bhe­da­saṃ­ghā­tā­bhyāṃ cākṣuṣaḥ || 28 || TA-PS-55 5.29 sad dra­vya­la­kṣa­ṇa­m || 29 || TA-PS-55 5.30 u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sat || 30 || TA-PS-55 5.31 ta­dbhā­vā­vya­yaṃ nityam || 31 || TA-PS-55 5.32 a­rpi­tā­na­rpi­ta­si­ddheḥ || 32 || TA-PS-55 5.33 sni­gdha­rū­kṣa­tvā­d bandhaḥ || 33 || TA-PS-55 5.34 na ja­gha­nya­gu­ṇā­nā­m || 34 || TA-PS-55 5.35 gu­ṇa­sā­mye sa­dṛ­śā­nā­m || 35 || TA-PS-55 5.36 dvya­dhi­kā­di­gu­ṇā­nāṃ tu || 36 || TA-PS-55 5.37 ba­ndhe­'­dhi­kau pā­ri­ṇā­mi­kau ca || 37 || TA-PS-55 5.38 gu­ṇa­pa­rya­ya­va­d dravyam || 38 || TA-PS-55 5.39 kālaśca || 39 || TA-PS-55 5.40 so­'­na­nta­sa­ma­yaḥ || 40 || TA-PS-55 5.41 dra­vyā­śra­yā nirguṇā guṇāḥ || 41 || TA-PS-55 5.42 tadbhāvaḥ pa­ri­ṇā­maḥ || 42 || TA-PS-55 6.1 kā­ya­vā­ṅma­naḥ­ka­rma yogaḥ || 1 || TA-PS-55 6.2 sa āsravaḥ || 2 || TA-PS-55 6.3 śubhaḥ pu­ṇya­syā­śu­bhaḥ pāpasya || 3 || TA-PS-55 6.4 sa­ka­ṣā­yā­ka­ṣā­ya­yoḥ sā­mpa­rā­yi­ke­ryā­pa­tha­yoḥ || 4 || TA-PS-55 6.5 i­ndri­ya­ka­ṣā­yā­vra­ta­kri­yāḥ pa­ñca­ca­tuḥ­pa­ñca­pa­ñca­viṃ­śa­ti­saṃ­khyāḥ pūrvasya bhedāḥ || 5 || TA-PS-55 6.6 tī­vra­ma­nda­jñā­tā­jñā­ta­bhā­vā­dhi­ka­ra­ṇa­vī­rya­vi­śe­ṣe­bhya­sta­dvi­śe­ṣaḥ || 6 || TA-PS-55 6.7 a­dhi­ka­ra­ṇaṃ jī­vā­jī­vāḥ || 7 || TA-PS-55 6.8 ādyaṃ saṃ­ra­mbha­sa­mā­ra­mbhā­ra­mbha­yo­ga­kṛ­ta­kā­ri­tā­nu­ma­ta­ka­ṣā­ya­vi­śe­ṣai­s tri­stri­stri­śca­tu­ścai­ka­śaḥ || 8 || TA-PS-55 6.9 ni­rva­rta­nā­ni­kṣe­pa­saṃ­yo­ga­ni­sa­rgā dvi­ca­tu­rdvi­tri­bhe­dāḥ param || 9 || TA-PS-55 6.10 ta­tpra­do­ṣa­ni­hna­va­mā­tsa­ryā­nta­rā­yā­sā­da­no­pa­ghā­tā jñā­na­da­rśa­nā­va­ra­ṇa­yoḥ || 10 || TA-PS-55 6.11 duḥ­kha­śo­ka­tā­pā­kra­nda­na­va­dha­pa­ri­de­va­nā­nyā­tma­pa­ro­bha­ya­sthā­nya­sa­dve­dya­sya || 11 || TA-PS-55 6.12 bhū­ta­vra­tya­nu­ka­mpā­dā­na­sa­rā­ga­saṃ­ya­mā­di­yo­gaḥ kṣāntiḥ śau­ca­mi­ti sa­dve­dya­sya || 12 || TA-PS-55 6.13 ke­va­li­śru­ta­saṃ­gha­dha­rma­de­vā­va­rṇa­vā­do da­rśa­na­mo­ha­sya || 13 || TA-PS-55 6.14 ka­ṣā­yo­da­yā­ttī­vra­pa­ri­ṇā­ma­ścā­ri­tra­mo­ha­sya || 14 || TA-PS-55 6.15 ba­hvā­ra­mbha­pa­ri­gra­ha­tvaṃ nā­ra­ka­syā­yu­ṣaḥ || 15 || TA-PS-55 6.16 māyā tai­rya­gyo­na­sya || 16 || TA-PS-55 6.17 a­lpā­ra­mbha­pa­ri­gra­ha­tvaṃ mā­nu­ṣa­sya || 17 || TA-PS-55 6.18 sva­bhā­va­mā­rda­vaṃ ca || 18 || TA-PS-55 6.19 ni­śśī­la­vra­ta­tvaṃ ca sa­rve­ṣā­m || 19 || TA-PS-55 6.20 sa­rā­ga­saṃ­ya­ma­saṃ­ya­mā­saṃ­ya­mā­kā­ma­ni­rja­rā­bā­la­ta­pāṃ­si daivasya || 20 || TA-PS-55 6.21 samyaktvaṃ ca || 21 || TA-PS-55 6.22 yo­ga­va­kra­tā vi­saṃ­vā­da­naṃ cā­śu­bha­sya nāmnaḥ || 22 || TA-PS-55 6.23 ta­dvi­pa­rī­taṃ śubhasya || 23 || TA-PS-55 6.24 da­rśa­na­vi­śu­ddhi­rvi­na­ya­sa­mpa­nna­tā śī­la­vra­te­ṣva­na­tī­cā­ro­'­bhī­kṣṇa­jñā­no­pa­yo­ga­saṃ­ve­gau TA-PS-55 6.24 śa­vi­ta­ta­styā­ga­ta­pa­sī sā­dhu­sa­mā­dhi­rvai­yā­vṛ­ttya­ka­ra­ṇa­m a­rha­dā­cā­rya- TA-PS-55 6.24 ba­hu­śru­ta­pra­va­ca­na­bha­kti­r ā­va­śya­kā­pa­ri­hā­ṇi­rmā­rga­pra­bhā­va­nā pra­va­ca­na­va­tsa­la­tva­mi­ti tī­rtha­ka­ra­tva­sya || 24 || TA-PS-55 6.25 pa­rā­tma­ni­ndā­pra­śaṃ­se sa­da­sa­dgu­ṇo­cchā­da­no­dbhā­va­ne ca nī­cai­rgo­tra­sya || 25 || TA-PS-55 6.26 ta­dvi­pa­rya­yo nī­cai­rvṛ­ttya­nu­tse­kau co­tta­ra­sya || 26 || TA-PS-55 6.27 vi­dhna­ka­ra­ṇa­ma­nta­rā­ya­sya || 27 || TA-PS-55 7.1 hiṃ­sā­'­nṛ­ta­ste­yā­bra­hma­pa­ri­gra­he­bhyo vi­ra­ti­rvra­tam || 1 || TA-PS-55 7.2 de­śa­sa­rva­to­'­ṇu­ma­hatī || 2 || TA-PS-55 7.3 ta­tsthai­ryā­rthaṃ bhāvanāḥ pañca pañca || 3 || TA-PS-55 7.4 vā­ṅma­no­gu­ptī­ryā­dā­na­ni­kṣe­pa­ṇa­sa­mi­tyā­lo­ki­ta­pā­na­bho­ja­nā­ni pañca || 4 || TA-PS-55 7.5 kro­dha­lo­bha­bhī­ru­tva­hā­sya­pra­tyā­khyā­nā­nya­nu­vī­cī­bhā­ṣa­ṇaṃ ca pañca || 5 || TA-PS-55 7.6 śū­nyā­gā­ra­vi­mo­ci­tā­vā­sa­pa­ro­pa­ro­dhā­ka­ra­ṇa­bhai­kṣa­śu­ddhi­sa­dha­rmā­vi­saṃ­vā­dāḥ pañca || 6 || TA-PS-55 7.7 strī­rā­ga­ka­thā­śra­va­ṇa­ta­nma­no­ha­rā­ṅga­ni­rī­kṣa­ṇa­pū­rva­ra­tā­nu­sma­ra­ṇa- TA-PS-55 7.7 vṛ­ṣye­ṣṭa­ra­sa­sva­śa­rī­ra­saṃ­skā­ra­tyā­gāḥ pañca || 7 || TA-PS-55 7.8 ma­no­jñā­ma­no­jñe­ndri­ya­vi­ṣa­ya­rā­ga­dve­ṣa­va­rja­nā­ni pañca || 8 || TA-PS-55 7.9 hiṃ­sā­di­ṣvi­hā­mu­trā­pā­yā­va­dya­da­rśa­na­m || 9 || TA-PS-55 7.10 duḥ­kha­me­va vā || 10 || TA-PS-55 7.11 mai­trī­pra­mo­da­kā­ru­ṇya­mā­dhya­sthā­ni ca sa­ttva­gu­ṇā­dhi­ka­kli­śya­mā­nā­vi­ne­ye­ṣu || 11 || TA-PS-55 7.12 jagatkāya­sva­bhā­vau vā saṃ­ve­ga­vai­rā­gyā­rtha­m || 12 || TA-PS-55 7.13 pra­ma­tta­yo­gā­tprā­ṇa­vya­pa­ro­pa­ṇaṃ hiṃsā || 13 || TA-PS-55 7.14 a­sa­da­bhi­dhā­na­ma­nṛ­ta­m || 14 || TA-PS-55 7.15 a­da­ttā­dā­naṃ steyam || 15 || TA-PS-55 7.16 mai­thu­na­ma­bra­hma || 16 || TA-PS-55 7.17 mūrchā pa­ri­gra­haḥ || 17 || TA-PS-55 7.18 niśśalyo vratī || 18 || TA-PS-55 7.19 a­gā­rya­na­gā­ra­śca || 19 || TA-PS-55 7.20 a­ṇu­vra­to­'­gā­rī || 20 || TA-PS-55 7.21 di­gde­śā­na­rtha­da­ṇḍa­vi­ra­ti­sā­mā­yi­ka­pro­ṣa­dho­pa­vā­so­pa­bho­ga­pa­ri­bho­ga­pa­ri­mā­ṇā­ti­thi­saṃ- TA-PS-55 7.21 vi­bhā­ga­vra­ta­sa­mpa­nna­śca || 21 || TA-PS-55 7.22 mā­ra­ṇā­nti­kīṃ sa­lle­kha­nāṃ joṣitā || 22 || TA-PS-55 7.23 śa­ṅkā­kā­ṅkṣā­vi­ci­ki­tsā­'­nya­dṛ­ṣṭi­pra­śaṃ­sā­saṃ­sta­vāḥ sa­mya­gdṛ­ṣṭe­ra­ti­cā­rāḥ || 23 || TA-PS-55 7.24 vra­ta­śī­le­ṣu pañca pañca ya­thā­kra­ma­m || 24 || TA-PS-55 7.25 ba­ndha­va­dha­cche­dā­ti­bhā­rā­ro­pa­ṇā­nna­pā­na­ni­ro­dhāḥ || 25 || TA-PS-55 7.26 mi­thyo­pa­de­śa­ra­ho­bhyā­khyā­na­kū­ṭa­le­kha­kri­yā­nyā­sā­pa­hā­ra­sā­kā­ra­ma­ntra­bhe­dāḥ || 26 || TA-PS-55 7.27 ste­na­pra­yo­ga­ta­dā­hṛ­tā­dā­na­vi­ru­ddha­rā­jyā­ti­kra­ma­hī­nā­dhi­ka­mā­no­nmā­na­pra­ti­rū­pa- TA-PS-55 7.27 ka­vya­va­hā­rāḥ || 27 || TA-PS-55 7.28 pa­ra­vi­vā­ha­ka­ra­ṇe­tva­ri­kā­pa­ri­gṛ­hī­tā­'­pa­ri­gṛ­hī­tā­ga­ma­nā­na­ṅga­krī­ḍā­kā­ma- TA-PS-55 7.28 tī­vrā­bhi­ni­ve­śāḥ || 28 || TA-PS-55 7.29 kṣe­tra­vā­stu­hi­ra­ṇya­su­va­rṇa­dha­na­dhā­nya­dā­sī­dā­sa­ku­pya­pra­mā­ṇā­ti­kra­māḥ || 29 || TA-PS-55 7.30 ū­rdhvā­dha­sti­rya­gvya­ti­kra­ma­kṣe­tra­vṛ­ddhi­smṛ­tya­nta­rā­dhā­nā­ni || 30 || TA-PS-55 7.31 ā­na­ya­na­pre­ṣya­pra­yo­ga­śa­bda­rū­pā­nu­pā­ta­pu­dga­la­kṣe­pāḥ || 31 || TA-PS-55 7.32 ka­nda­rpa­kau­tku­cya­mau­kha­ryā­sa­mī­kṣyā­dhi­ka­ra­ṇo­pa­bho­ga­pa­ri­bho­gā­na­rtha­kyā­ni || 32 || TA-PS-55 7.33 yo­ga­du­ṣpra­ṇi­dhā­nā­nā­da­ra­smṛ­tya­nu­pa­sthā­nā­ni || 33 || TA-PS-55 7.34 a­pra­tya­ve­kṣi­tā­pra­mā­rji­to­tsa­rgā­dā­na­saṃ­sta­ro­pa­kra­ma­ṇā­nā­da­ra­smṛ­tya­nu­pa­sthā­nā­ni || 34 || TA-PS-55 7.35 sa­ci­tta­sa­mba­ndha­sa­mmi­śrā­bhi­ṣa­va­du­ṣpa­kvā­hā­rāḥ || 35 || TA-PS-55 7.36 sa­ci­tta­ni­kṣe­pā­pi­dhā­na­pa­ra­vya­pa­de­śa­mā­tsa­rya­kā­lā­ti­kra­māḥ || 36 || TA-PS-55 7.37 jī­vi­ta­ma­ra­ṇā­śaṃ­sā­mi­trā­nu­rā­ga­su­khā­nu­ba­ndha­ni­dā­nā­ni || 37 || TA-PS-55 7.38 a­nu­gra­hā­rthaṃ sva­syā­ti­sa­rgo dānam || 38 || TA-PS-55 7.39 vi­dhi­dra­vya­dā­tṛ­pā­tra­vi­śe­ṣā­tta­dvi­śe­ṣaḥ || 39 || TA-PS-55 8.1 mi­thyā­da­rśa­nā­vi­ra­ti­pra­mā­da­ka­ṣā­ya­yo­gā ba­ndha­he­ta­vaḥ || 1 || TA-PS-55 8.2 sa­ka­ṣā­ya­tvā­jjī­vaḥ karmaṇo yo­gyā­npu­dga­lā­nā­da­tte sa bandhaḥ || 2 || TA-PS-55 8.3 pra­kṛ­ti­sthi­tya­nu­bha­va­pra­de­śā­sta­dvi­dha­yaḥ || 3 || TA-PS-55 8.4 ādyo jñā­na­da­rśa­nā­va­ra­ṇa­ve­da­nī­ya­mo­ha­nī­yā­yu­rnā­ma­go­trā­nta­rā­yāḥ || 4 || TA-PS-55 8.5 pa­ñca­na­va­dvya­ṣṭā­viṃ­śa­ti­ca­tu­rdvi­ca­tvā­riṃ­śa­ddvi­pa­ñca­bhe­dā ya­thā­kra­ma­m || 5 || TA-PS-55 8.6 ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­lā­nā­m || 6 || TA-PS-55 8.7 ca­kṣu­ra­ca­kṣu­ra­va­dhi­ke­va­lā­nāṃ ni­drā­ni­drā­ni­drā­pra­ca­lā­pra­ca­lā­pra­ca­lā­styā­na­gṛ­ddha­ya­śca || 7 || TA-PS-55 8.8 sa­da­sa­dve­dye || 8 || TA-PS-55 8.9 da­rśa­na­cā­ri­tra­mo­ha­nī­yā­ka­ṣā­ya­ka­ṣā­ya­ve­da­nī­yā­khyā­stri­dvi­na­va­ṣo­ḍa­śa­bhe­dāḥ samyaktva- TA-PS-55 8.9 mi­thyā­tva­ta­du­bha­yā­nya­ka­ṣā­ya­ka­ṣā­yau hā­sya­ra­tya­ra­ti­śo­ka­bha­ya­ju­gu­psā­strī­pu­nna- TA-PS-55 8.9 puṃ­sa­ka­ve­dā a­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na­pra­tyā­khyā­na­saṃ­jva­la­na­vi­ka- TA-PS-55 8.9 lpā­ścai­ka­śaḥ kro­dha­mā­na­mā­yā­lo­bhāḥ || 9 || TA-PS-55 8.10 nā­ra­ka­tai­rya­gyo­na­mā­nu­ṣa­dai­vā­ni || 10 || TA-PS-55 8.11 ga­ti­jā­ti­śa­rī­rā­ṅgo­pā­ṅga­ni­rmā­ṇa­ba­ndha­na­saṃ­ghā­ta­saṃ­sthā­na­saṃ­ha­na­na­spa­rśa­ra­sa­ga­ndha- TA-PS-55 8.11 va­rṇā­nu­pū­rvyā­gu­ru­la­ghū­pa­ghā­ta­pa­ra­ghā­tā­ta­po­dyo­to­cchvā­sa­vi­hā­yo­ga­ta­yaḥ pratyeka- TA-PS-55 8.11 śa­rī­ra­tra­sa­su­bha­ga­su­sva­ra­śu­bha­sū­kṣma­pa­ryā­pti­sthi­rā­de­ya­ya­śaḥ­kī­rti­se­ta­rā­ṇi tī­rtha­ka­ra­tvaṃ ca || 11 || TA-PS-55 8.12 u­ccai­rnī­cai­śca || 12 || TA-PS-55 8.13 dā­na­lā­bha­bho­go­pa­bho­ga­vī­ryā­ṇā­m || 13 || TA-PS-55 8.14 ā­di­ta­sti­sṛ­ṇā­ma­nta­rā­ya­sya ca triṃ­śa­tsā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ parā sthitiḥ || 14 || TA-PS-55 8.15 sa­pta­ti­rmo­ha­nī­ya­sya || 15 || TA-PS-55 8.16 viṃ­śa­ti­rnā­ma­go­tra­yoḥ || 16 || TA-PS-55 8.17 tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇyā­yu­ṣaḥ || 17 || TA-PS-55 8.18 aparā dvādaśa muhūrtā ve­da­nī­ya­sya || 18 || TA-PS-55 8.19 nā­ma­go­tra­yo­ra­ṣṭau || 19 || TA-PS-55 8.20 śe­ṣā­ṇā­ma­nta­rmu­hū­rtā || 20 || TA-PS-55 8.21 vi­pā­ko­'­nu­bha­vaḥ || 21 || TA-PS-55 8.22 sa ya­thā­nā­ma || 22 || TA-PS-55 8.23 tataśca nirjarā || 23 || TA-PS-55 8.24 nā­ma­pra­tya­yāḥ sarvato yo­ga­vi­śe­ṣā­tsū­kṣmai­ka­kṣe­trā­va­gā­ha­sthi­tāḥ TA-PS-55 8.24 sa­rvā­tma­pra­de­śe­ṣva­na­ntā­na­nta­pra­de­śāḥ || 24 || TA-PS-55 8.25 sa­dve­dya­śu­bhā­yu­rnā­ma­go­trā­ṇi puṇyam || 25 || TA-PS-55 8.26 a­to­'­nya­tpā­pa­m || 26 || TA-PS-55 9.1 ā­sra­va­ni­ro­dhaḥ saṃvaraḥ || 1 || TA-PS-55 9.2 sa gu­pti­sa­mi­ti­dha­rmā­nu­pre­kṣā­pa­ri­ṣa­ha­ja­ya­cā­ri­traiḥ || 2 || TA-PS-55 9.3 tapasā nirjarā ca || 3 || TA-PS-55 9.4 sa­mya­gyo­ga­ni­gra­ho guptiḥ || 4 || TA-PS-55 9.5 ī­ryā­bhā­ṣai­ṣa­ṇā­dā­na­ni­kṣe­po­tsa­rgāḥ sa­mi­ta­yaḥ || 5 || TA-PS-55 9.6 u­tta­ma­kṣa­mā­mā­rda­vā­rja­va­śau­ca­sa­tya­saṃ­ya­ma­ta­pa­styā­gā­ki­ñca­nya­­­bra­hma­­­caṃ­ryā­ṇi dharmaḥ || 6 || TA-PS-55 9.7 a­ni­tyā­śa­ra­ṇa­saṃ­sā­rai­ka­tvā­nya­tvā­śu­cyā­sra­va­saṃ­va­ra­ni­rja­rā­lo­ka­bo­dhi­du­rla­bha­dha­rma­svā- TA-PS-55 9.7 khyā­ta­tvā­nu­ci­nta­na­ma­nu­pre­kṣāḥ || 7 || TA-PS-55 9.8 mā­rgā­cya­va­na­ni­rja­rā­rthaṃ pa­ri­ṣo­ḍha­vyāḥ pa­rī­ṣa­hāḥ || 8 || TA-PS-55 9.9 kṣu­tpi­pā­sā­śī­to­ṣṇa­daṃ­śa­ma­śa­ka­nā­gnyā­ra­ti­strī­ca­ryā­ni­ṣa­dyā­śa­yyā­kro­śa­va­dha­yā­ca- TA-PS-55 9.9 nā­'­lā­bha­ro­ga­tṛ­ṇa­spa­rśa­ma­la­sa­tkā­ra­pu­ra­skā­ra­pra­jñā­jñā­jñā­nā­da­rśa­nā­ni || 9 || TA-PS-55 9.10 sūkṣmasā­mpa­rā­ya­cha­dma­stha­vī­ta­rā­ga­yo­śca­tu­rda­śa || 10 || TA-PS-55 9.11 ekādaśa jine || 11 || TA-PS-55 9.12 bā­da­ra­sā­mpa­rā­ye sarve || 12 || TA-PS-55 9.13 jñā­nā­va­ra­ṇe pra­jñā­'­jñā­ne || 13 || TA-PS-55 9.14 da­rśa­na­mo­hā­nta­rā­ya­yo­ra­da­rśa­nā­lā­bhau || 14 || TA-PS-55 9.15 cā­ri­tra­mo­he nā­gnyā­ra­ti­strī­ni­ṣa­dyā­kro­śa­yā­ca­nā­sa­tkā­ra­pu­ra­skā­rāḥ || 15 || TA-PS-55 9.16 ve­da­nī­ye śeṣāḥ || 16 || TA-PS-55 9.17 e­kā­da­yo bhājyā yu­ga­pa­de­ka­smi­nnaiṃ­kā­nna­viṃ­śa­teḥ || 17 || TA-PS-55 9.18 sā­mā­yi­ka­cche­do­pa­sthā­pa­nā­pa­ri­hā­ra­vi­śu­ddhi­sū­kṣma­sā­mpa­rā­ya­ya­thā­khyā­ta­mi­ti TA-PS-55 9.18 cā­ri­tra­m || 18 || TA-PS-55 9.19 a­na­śa­nā­va­mau­da­rya­vṛ­tti­pa­ri­saṃ­khyā­na­ra­sa­pa­ri­tyā­ga­vi­vi­kta­śa­yyā­sa­na­kā­ya­kle­śā TA-PS-55 9.19 bāhyaṃ tapaḥ || 19 || TA-PS-55 9.20 prā­ya­ści­tta­vi­na­ya­vai­yā­vṛ­ttya­svā­dhyā­ya­vyu­tsa­rga­dhyā­nā­nyu­tta­ra­m || 20 || TA-PS-55 9.21 na­va­ca­tu­rda­śa­pa­ñca­dvi­bhe­dā ya­thā­kra­maṃ prā­gdhyā­nā­t || 21 || TA-PS-55 9.22 ā­lo­ca­na­pra­ti­kra­ma­ṇa­ta­du­bha­ya­vi­ve­ka­vyu­tsa­rga­ta­pa­śche­da­pa­ri­hā­ro­pa­sthā­pa­nāḥ || 22 || TA-PS-55 9.23 jñā­na­da­rśa­na­cā­ri­tro­pa­cā­rāḥ || 23 || TA-PS-55 9.24 ā­cā­ryo­pā­dhyā­ya­ta­pa­svi­śai­kṣa­glā­na­ga­ṇa­ku­la­saṃ­gha­sā­dhu­ma­no­jñā­nā­m || 24 || TA-PS-55 9.25 vā­ca­nā­pra­ccha­nā­'­nu­pre­kṣā­'­'­mnā­ya­dha­rmo­pa­de­śāḥ || 25 || TA-PS-55 9.26 bā­hyā­bhya­nta­ro­pa­dhyoḥ || 26 || TA-PS-55 9.27 u­tta­ma­saṃ­ha­na­na­syai­kā­gra­ci­ntā­ni­ro­dho dhyāna­mā­'­nta­rmu­hū­rtā­t || 27 || TA-PS-55 9.28 ā­rtta­rau­dra­dha­rmya­śu­klā­ni || 28 || TA-PS-55 9.29 pare so­kṣa­he­tū || 29 || TA-PS-55 9.30 ā­rta­ma­ma­no­jña­sya sa­mpra­yo­ge ta­dvi­pra­yo­gā­ya smṛ­ti­sa­ma­nvā­hā­raḥ || 30 || TA-PS-55 9.31 vi­pa­rī­taṃ ma­no­jña­sya || 31 || TA-PS-55 9.32 ve­da­nā­yā­śca || 32 || TA-PS-55 9.33 nidānaṃ ca || 33 || TA-PS-55 9.34 ta­da­vi­ra­ta­de­śa­vi­ra­ta­pra­ma­tta­saṃ­ya­tā­nā­m || 34 || TA-PS-55 9.35 hiṃ­sā­'­nṛ­ta­ste­ya­vi­ṣa­ya­saṃ­ra­kṣa­ṇe­bhyo rau­dra­ma­vi­ra­ta­de­śa­vi­ra­ta­yoḥ || 35 || TA-PS-55 9.36 ā­jñā­pā­ya­vi­pā­ka­saṃ­sthā­na­vi­ca­yā­ya dharmyam || 36 || TA-PS-55 9.37 śukle cādye pū­rva­vi­daḥ || 37 || TA-PS-55 9.38 pare ke­va­li­naḥ || 38 || TA-PS-55 9.39 pṛ­tha­ktvai­ka­tva­vi­ta­rkaṃ­sū­kṣma­kri­yā­pra­ti­pā­ti­vyu­pa­ra­ta­kri­yā­ni­va­rtī­ni || 39 || TA-PS-55 9.40 trye­ka­yo­ga­kā­ya­yo­gā­yo­gā­nā­m || 40 || TA-PS-55 9.41 e­kā­śra­ye sa­vi­ta­rka­vī­cā­re pūrve || 41 || TA-PS-55 9.42 a­vī­cā­raṃ dvi­tī­ya­m || 42 || TA-PS-55 9.43 vitarkaḥ śrutam || 43 || TA-PS-55 9.44 vī­cā­ro­'­rtha­vya­ñja­na­yo­ga­saṃ­krā­ntiḥ || 44 || TA-PS-55 9.45 sa­mya­gdṛ­ṣṭi­śrā­va­ka­vi­ra­tā­na­nta­vi­yo­ja­ka­da­rśaṃ­na­mo­ha­kṣa­pa­ko­pa­śa­ma­ko­pa­śā­nta- TA-PS-55 9.45 mo­ha­kṣa­pa­ka­kṣī­ṇa­mo­ha­ji­nāḥ kra­ma­śo­'­saṃ­khye­ya­gu­ṇa­ni­rja­rāḥ || 45 || TA-PS-55 9.46 pu­lā­ka­ba­ku­śa­ku­śī­la­ni­rgra­ntha­snā­ta­kā nirgranthāḥ || 46 || TA-PS-55 9.47 saṃ­ya­ma­śru­ta­pra­ti­se­va­nā­tī­rtha­li­ṅga­le­śyo­pa­pā­da­sthā­na­vi­ka­lpa­taḥ sādhyāḥ || 47 || TA-PS-55 10.1 mo­ha­kṣa­yā­jjñā­na­da­rśa­nā­va­ra­ṇā­nta­rā­ya­kṣa­yā­cca ke­va­la­m || 1 || TA-PS-55 10.2 ba­ndha­he­tva­bhā­va­ni­rja­rā­bhyāṃ kṛ­tsna­ka­rma­vi­pra­mo­kṣo mokṣaḥ || 2 || TA-PS-55 10.3 au­pa­śa­mi­kā­di­bha­vya­tvā­nāṃ ca || 3 || TA-PS-55 10.4 anyatra ke­va­la­sa­mya­ktva­jñā­na­da­rśa­na­si­ddha­tve­bhyaḥ || 4 || TA-PS-55 10.5 ta­da­na­nta­ra­mū­rdhvaṃ gacchatyā lo­kā­ntā­t || 5 || TA-PS-55 10.6 pū­rva­pra­yo­gā­da­sa­ṅga­tvā­d ba­ndha­cche­dā­tta­thā­ga­ti­pa­ri­ṇā­mā­cca || 6 || TA-PS-55 10.7 ā­vi­ddha­ku­lā­la­ca­kra­va­dvya­pa­ga­ta­le­pā­lā­bu­va­de­ra­ṇḍa­bī­ja­va­da­gni­śi­khā­va­cca || 7 || TA-PS-55 10.8 dha­rmā­sti­kā­yā­bhā­vā­t || 8 || TA-PS-55 10.9 kṣe­tra­kā­la­ga­ti­li­ṅga­tī­rtha­cā­ri­tra­pra­tye­ka­bu­ddha­bo­dhi­ta- TA-PS-55 10.9 jñā­nā­va­gā­ha­nā­nta­ra­saṃ­khyā­lpa­ba­hu­tva­taḥ sādhyāḥ || 9 ||