TattvārthaślokavārttikālaṅkāraTattvārthaślokavārttikaTattvārthaPlain text of Manoharlāl's 1918 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2025Print edition: Vidyānandisvāmi-viracitaṃ Tattvārthaślokavārtikaṃ Manoharlālnyāyaśāstriṇā sampāditaṃ saṃśodhitaṃ ca. (Saraswati Oriental Research Sanskrit Series 16). Bombay 1918.Digitized print edition: dcv/Tattvārtha/TA-ML-pThis resource for the text of the Tattvārtha (TA) is published alongside other digital resources for the work. The resource at hand, TA-ML‑t, is a resource for the specific text of the edition by Manoharlāl (ML) in 1918. The resource renders only the plain text (t) without metatext except for punctuation and indication of verse or prose. H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition and to Vitus Angermeier for providing the initial TEI encoding. References in the left margin pertain to page and line of Manoharlāl's edition. References indicate page and line of Manoharlāl's edition. Text of the Tattvārtha and the Ślokavārttika is rendered in a lighter color. References indicate page and line of Manoharlāl's edition. Text of the Tattvārtha is rendered in a lighter color. References in the left margin pertain to the number of the Sūtra in Manoharlāl's edition. TA-ML 1.1 sa­mya­gda­rśa­na­jñā­na­cā­ri­trā­ṇi mo­kṣa­mā­rgaḥ || 1 || TA-ML 1.2 ta­ttvā­rtha­śra­ddhā­naṃ sa­mya­gda­rśa­na­m || 2 || TA-ML 1.3 ta­nni­sa­rgā­d a­dhi­ga­mā­d vā || 3 || TA-ML 1.4 jī­vā­jī­vā­sra­va­baṃ­dha­saṃ­va­ra­ni­rja­rā­mo­kṣā­s tattvam || 4 || TA-ML 1.5 nā­ma­sthā­pa­nā­dra­vya­bhā­va­ta­s tannyāsaḥ || 5 || TA-ML 1.6 pra­mā­ṇa­na­yai­r a­dhi­ga­maḥ || 6 || TA-ML 1.7 ni­rde­śa­svā­mi­tva­sā­dha­nā­dhi­ka­ra­ṇa­sthi­ti­vi­dhā­na­taḥ || 7 || TA-ML 1.8 sa­tsaṃ­khyā­kṣe­tra­spa­rśa­na­kā­lāṃ­ta­ra­bhā­vā­lpa­ba­hu­tvai­ś ca || 8 || TA-ML 1.9 ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­lā­ni jñānam || 9 || TA-ML 1.10 ta­tpra­mā­ṇe || 10 || TA-ML 1.11 ādye pa­ro­kṣa­m || 11 || TA-ML 1.12 pra­tya­kṣa­m anyat || 12 || TA-ML 1.13 matiḥ smṛtiḥ saṃjñā ciṃ­tā­bhi­ni­bo­dha ity a­na­rthāṃ­ta­ra­m || 13 || TA-ML 1.14 ta­diṃ­dri­yā­niṃ­dri­ya­ni­mi­tta­m || 14 || TA-ML 1.15 a­va­gra­he­hā­vā­ya­dhā­ra­ṇāḥ || 15 || TA-ML 1.16 ba­hu­ba­hu­vi­dha­kṣi­prā­ni­sṛ­tā­nu­kta­dhru­vā­ṇāṃ se­ta­rā­ṇā­m || 16 || TA-ML 1.17 arthasya || 17 || TA-ML 1.18 vyaṃ­ja­na­syā­va­gra­haḥ || 18 || TA-ML 1.19 na ca­kṣu­ra­niṃ­dri­yā­bhyā­m || 19 || TA-ML 1.20 śrutaṃ ma­ti­pū­rvaṃ dvya­ne­ka­dvā­d a­śa­bhe­da­m || 20 || TA-ML 1.21 bha­va­pra­tya­yo '­va­dhi­r de­va­nā­ra­kā­ṇā­m || 21 || TA-ML 1.22 kṣa­yo­pa­śa­ma­ni­mi­ttaḥ ṣa­ḍvi­ka­lpaḥ śe­ṣā­ṇā­m || 22 || TA-ML 1.23 ṛ­ju­vi­pu­la­ma­tī ma­naḥ­pa­rya­yaḥ || 23 || TA-ML 1.24 vi­śu­ddhya­pra­ti­pā­tā­bhyāṃ ta­dvi­śe­ṣaḥ || 24 || TA-ML 1.25 vi­śu­ddhi­kṣe­tra­svā­mi­vi­ṣa­ye­bhyo '­va­dhi­ma­naḥ pa­rya­ya­yoḥ || 25 || TA-ML 1.26 ma­ti­śru­ta­yo­r nibandho dravyeṣv a­sa­rva­pa­ryā­ye­ṣu || 26 || TA-ML 1.27 rūpiṣv avidheḥ || 27 || TA-ML 1.28 ta­da­na­nta­bhā­ge ma­naḥ­pa­rya­ya­sya || 28 || TA-ML 1.29 sa­rva­dra­vya­pa­ryā­ye­ṣu ke­va­la­sya || 29 || TA-ML 1.30 e­kā­dī­ni bhājyāni yu­ga­pa­d e­ka­smi­n nā­ca­tu­rbhyaḥ || 30 || TA-ML 1.31 ma­ti­śru­tā­va­dha­yo vi­pa­rya­ya­ś ca || 31 || TA-ML 1.32 sa­da­sa­to­r a­vi­śe­ṣā­d ya­dṛ­ccho­pa­la­bdhe­r u­nma­tta­va­t || 32 || TA-ML 1.33 nai­ga­ma­saṃ­gra­ha­vya­va­hā­ra­rju­sū­tra­śa­bda­sa­ma­bhi­rū­ḍhai­vaṃ­bhū­tā nayāḥ || 33 || TA-ML 2.1 au­pa­śa­mi­ka­kṣā­yi­kau bhāvau miśraśva jīvasya sva­ta­ttva­m au­da­yi­ka­pā- TA-ML 2.1 ri­ṇā­mi­kau ca || 1 || TA-ML 2.2 dvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­ti­tri­bhe­dā ya­thā­kra­ma­m || 2 || TA-ML 2.3 sa­mya­ktva­cā­ri­tre || 3 || TA-ML 2.4 jñā­na­da­rśa­na­dā­na­lā­bha­bho­go­pa­bho­ga­vī­ryā­ṇi ca || 4 || TA-ML 2.5 jñā­nā­jñā­na­da­rśa­na­la­bdha­ya­ś ca­tu­stri­tri­paṃ­ca­bhe­dāḥ sa­mya­ktva­cā­ri­tra­saṃ­ya­mā- TA-ML 2.5 saṃ­ya­mā­ś ca || 5 || TA-ML 2.6 ga­ti­ka­ṣā­ya­liṃ­ga­mi­thyā­da­rśa­nā­jñā­nā­saṃ­ya­tā­si­ddha­le­śyā­ś catu- TA-ML 2.6 śca­tu­strye­kai­kai­kai­ka­ṣa­ṅbhe­dāḥ || 6 || TA-ML 2.7 jī­va­bha­vyā­bha­vya­tvā­ni ca || 7 || TA-ML 2.8 u­pa­yo­go la­kṣa­ṇa­m || 8 || TA-ML 2.9 sa dvividho ṣṭa­ca­tu­rbhe­daḥ || 9 || TA-ML 2.10 saṃ­sā­ri­ṇo muktāś ca || 10 || TA-ML 2.11 sa­ma­na­skā­ma­na­skāḥ || 11 || TA-ML 2.12 saṃ­sā­ri­ṇa­s tra­sa­sthā­va­rāḥ || 12 || TA-ML 2.13 pṛ­thi­vya­pte­jo­vā­yu­va­na­spa­ta­yaḥ sthāvarāḥ || 13 || TA-ML 2.14 dvīṃ­dri­yā­da­ya­s trasāḥ || 14 || TA-ML 2.15 paṃ­ceṃ­dri­yā­ṇi || 15 || TA-ML 2.16 dvi­vi­dhā­ni || 16 || TA-ML 2.17 ni­rvṛ­ttyu­pa­ka­ra­ṇe dra­vyeṃ­dri­ya­m || 17 || TA-ML 2.18 la­bdhyu­pa­yo­gau bhā­veṃ­dri­ya­m || 18 || TA-ML 2.19 spa­rśa­na­ra­sa­na­ghrā­ṇa­ca­kṣuḥ­śro­trā­ṇi || 19 || TA-ML 2.20 spa­rśa­ra­sa­gaṃ­dha­va­rṇa­śa­bdā­s tadarthāḥ || 20 || TA-ML 2.21 śrutam a­niṃ­dri­ya­sya || 21 || TA-ML 2.22 va­na­spa­tyaṃ­tā­nā­m ekam || 22 || TA-ML 2.23 kṛ­mi­pi­pī­li­kā­bhra­ma­ra­ma­nu­ṣyā­dī­nā­m e­kai­ka­vṛ­ddhā­ni || 23 || TA-ML 2.24 saṃjñinaḥ sa­ma­na­skāḥ || 24 || TA-ML 2.25 vi­gra­ha­ga­tau ka­rma­yo­gaḥ || 25 || TA-ML 2.26 a­nu­śre­ṇi gatiḥ || 26 || TA-ML 2.27 a­vi­gra­hā jīvasya || 27 || TA-ML 2.28 vi­gra­ha­va­tī ca saṃ­sā­ri­ṇaḥ prāk caturbhyaḥ || 28 || TA-ML 2.29 e­ka­sa­ma­yā­vi­gra­hā || 29 || TA-ML 2.30 ekaṃ dvau trīn vā­nā­hā­ra­kaḥ || 30 || TA-ML 2.31 saṃ­mū­rcha­na­ga­rbho­pa­pā­dā janma || 31 || TA-ML 2.32 sa­ci­tta­śī­ta­saṃ­vṛ­tāḥ setarā miśrāś cai­ka­śa­s ta­dyo­na­yaḥ || 32 || TA-ML 2.33 ja­rā­yu­jāṃ­ḍa­ja­po­tā­nāṃ garbhaḥ || 33 || TA-ML 2.34 de­va­nā­ra­kā­ṇā­m u­pa­pā­daḥ || 34 || TA-ML 2.35 śeṣāṇāṃ saṃ­mū­rcha­na­m || 35 || TA-ML 2.36 au­dā­ri­ka­vai­kri­yi­kā­hā­ra­ka­tai­ja­sa­kā­rma­ṇā­ni śa­rī­rā­ṇi || 36 || TA-ML 2.37 paraṃ paraṃ sūkṣmam || 37 || TA-ML 2.38 pra­de­śa­to '­saṃ­khye­ya­gu­ṇaṃ prā­ktai­ja­sā­t || 38 || TA-ML 2.39 a­naṃ­ta­gu­ṇe pare || 39 || TA-ML 2.40 a­pra­tī­ghā­te || 40 || TA-ML 2.41 a­nā­di­saṃ­baṃ­dhe ca || 41 || TA-ML 2.42 sarvasya || 42 || TA-ML 2.43 ta­dā­dī­ni bhājyāni yu­ga­pa­d e­ka­smi­nn ā­ca­tu­rbhyaḥ || 43 || TA-ML 2.44 ni­ru­pa­bho­ga­m aṃtyam || 44 || TA-ML 2.45 ga­rbha­saṃ­mū­rcha­na­ja­m ādyam || 45 || TA-ML 2.46 au­pa­pā­di­kaṃ vai­kri­yi­ka­m || 46 || TA-ML 2.47 la­bdhi­pra­tya­yaṃ ca || 47 || TA-ML 2.48 tai­ja­sa­m api || 48 || TA-ML 2.49 śubhaṃ vi­śu­ddha­m a­vyā­ghā­ti cā­hā­ra­kaṃ pra­ma­tta­saṃ­ya­ta­syai­va || 49 || TA-ML 2.50 nā­ra­ka­saṃ­mū­rchi­no na­puṃ­sa­kā­ni || 50 || TA-ML 2.51 na devāḥ || 51 || TA-ML 2.52 śeṣās trivedāḥ || 52 || TA-ML 2.53 au­pa­pā­di­ka­ca­ra­mo­tta­ma­de­hā saṃ­khye­ya­va­rṣā­yu­ṣo '­na­pa­va­rtyā­yu­ṣaḥ || 53 || TA-ML 3.1 ra­tna­śa­rka­rā­vā­lu­kā­paṃ­ka­dhū­ma­ta­mo­ma­hā­ta­maḥ­pra­bhā bhūmayo gha­nāṃ­bu­vā­tā­kā- TA-ML 3.1 śa­pra­ti­ṣṭhāḥ saptādho 'dhaḥ || 1 || TA-ML 3.2 tāsu triṃ­śa­tpaṃ­ca­viṃ­śa­ti­paṃ­ca­da­śa­da­śa­tri­paṃ­co­nai­ka­na­ra­ka­śa­ta­sa­ha­srā­ṇi paṃca TA-ML 3.2 caiva ya­thā­kra­ma­m || 2 || TA-ML 3.3 nārakā ni­tyā­śu­bha­ta­ra­le­śyā­pa­ri­ṇā­ma­de­ha­ve­da­nā­vi­kri­yāḥ || 3 || TA-ML 3.4 pa­ra­spa­ro­dī­ri­ta­duḥ­khāḥ || 4 || TA-ML 3.5 saṃ­kli­ṣṭā­su­ro­dī­ri­ta­duḥ­khā­ś ca prāk caturthyāḥ || 5 || TA-ML 3.6 teṣv e­ka­tri­sa­pta­da­śa­sa­pta­da­śa­dvā­viṃ­śa­ti­tra­ya­striṃ­śa­tsā­ga­ro­pa­mā sattvānāṃ TA-ML 3.6 parā sthitiḥ || 6 || TA-ML 3.7 jaṃ­bū­dvī­pa­la­va­ṇo­dā­da­yaḥ śu­bha­nā­mā­no dvī­pa­sa­mu­drāḥ || 7 || TA-ML 3.8 dvi­rdvi­rvi­ṣkaṃ­bhāḥ pū­rva­pū­rva­pa­ri­kṣe­pi­ṇo va­la­yā­kṛ­ta­yaḥ || 8 || TA-ML 3.9 tanmadhye me­ru­nā­bhi­rvṛ­tto yo­ja­na­śa­ta­sa­ha­sra­vi­ṣkaṃ­bho jaṃ­bū­dvī­paḥ || 9 || TA-ML 3.10 bha­ra­ta­hai­ma­va­ta­ha­ri­vi­de­ha­ra­mya­ka­hai­ra­ṇya­va­tai­rā­va­ta­va­rṣāḥ kṣetrāṇi || 10 || TA-ML 3.11 ta­dvi­bhā­ji­naḥ pū­rvā­pa­rā­ya­tā hi­ma­va­nma­hā­hi­ma­va­nni­ṣa­dha­nī­la­ru­kmi­śi­kha- TA-ML 3.11 riṇo va­rṣa­dha­ra­pa­rva­tāḥ || 11 || TA-ML 3.12 he­mā­rju­na­ta­pa­nī­ya­vai­ḍū­rya­ra­ja­ta­he­ma­ma­yāḥ || 12 || TA-ML 3.13 ma­ṇi­vi­ci­tra­pā­rśvāḥ || 13 || TA-ML 3.14 upari mūle ca tu­lya­vi­stā­rāḥ || 14 || TA-ML 3.15 pa­dma­ma­hā­pa­dma­ti­giṃ­cha­ke­śa­ri­ma­hā­puṃ­ḍa­rī­ka­puṃ­ḍa­rī­kā hradās teṣām u- TA-ML 3.15 pari || 15 || TA-ML 3.16 prathamo yo­ja­na­sa­ha­srā­yā­ma­s ta­da­rdha­vi­ṣkaṃ­bho hradaḥ || 16 || TA-ML 3.17 da­śa­yo­ja­nā­va­gā­haḥ || 17 || TA-ML 3.18 tanmadhye yojanaṃ pu­ṣka­ra­m || 18 || TA-ML 3.19 ta­ddvi­gu­ṇa­dvi­gu­ṇā hradāḥ pu­ṣka­rā­ṇi ca || 19 || TA-ML 3.20 ta­nni­vā­si­nyo devyaḥ śrī­hrī­dhṛ­ti­kī­rti­bu­ddhi­la­kṣmyaḥ pa­lyo­pa­ma­sthi­ta­yaḥ TA-ML 3.20 sa­sā­mā­ni­ka­pa­ri­ṣa­tkāḥ || 20 || TA-ML 3.21 gaṃ­gā­siṃ­dhū­ro­hi­dro­hi­tā­syā ha­ri­ddha­ri­kāṃ­tā­sī­tā­sī­to­dā­nā­rī­na­ra­kāṃ- TA-ML 3.21 tā­su­va­rṇa­rū­pya­kū­lā­ra­ktā­ra­kto­dāḥ sa­ri­ta­sta­nma­dhya­gāḥ || 21 || TA-ML 3.22 dvayor dvayoḥ pūrvā pūrvagāḥ || 22 || TA-ML 3.23 śeṣās tv a­pa­ra­gāḥ || 23 || TA-ML 3.24 ca­tu­rda­śa­na­dī­sa­ha­sra­pa­ri­vṛ­tā gaṃ­gā­siṃ­dhvā­da­yo nadyaḥ || 24 || TA-ML 3.25 bharataḥ ṣa­ḍviṃ­śa­ti­paṃ­ca­yo­ja­na­śa­ta­vi­stā­raḥ ṣaṭ cai­ko­na­viṃ­śa­ti­bhā­gā TA-ML 3.25 yo­ja­na­sya || 25 || TA-ML 3.26 ta­ddvi­gu­ṇa­dvi­gu­ṇa­vi­stā­rā va­rṣa­dha­ra­va­rṣā vi­de­hāṃ­tāḥ || 26 || TA-ML 3.27 uttarā da­kṣi­ṇa­tu­lyāḥ || 27 || TA-ML 3.28 bha­ra­tai­rā­va­ta­yo­r vṛ­ddhi­hrā­sau ṣa­ṭsa­ma­yā­bhyā­m u­tsa­rpi­ṇy a­va­sa­rpi­ṇī­bhyā­m || 28 || TA-ML 3.29 tābhyām aparā bhūmayo '­va­sthi­tāḥ || 29 || TA-ML 3.30 e­ka­dvi­tri­pa­lyo­pa­ma­sthi­ta­yo hai­ma­va­ta­ka­hā­ri­va­rṣa­ka­dai­va­ku­ra­va­kāḥ || 30 || TA-ML 3.31 ta­tho­tta­rāḥ || 31 || TA-ML 3.32 vi­de­he­ṣu saṃ­khye­ya­kā­lāḥ || 32 || TA-ML 3.33 bha­ra­ta­sya viṣkaṃbho jaṃ­bū­dvī­pa­sya na­va­ti­śa­ta­bhā­gaḥ || 33 || TA-ML 3.34 dvi­rdhā­ta­kī­khaṃ­ḍe || 34 || TA-ML 3.35 pu­ṣka­rā­rdhe ca || 35 || TA-ML 3.36 prā­ṅmā­nu­ṣo­tta­rā­n manuṣyāḥ || 36 || TA-ML 3.37 āryā mlecchāś ca || 37 || TA-ML 3.38 bha­ra­tai­rā­va­ta­vi­de­hāḥ ka­rma­bhū­ma­yo 'nyatra de­va­ku­rū­tta­ra­ku­ru­bhyaḥ || 38 || TA-ML 3.39 nṛsthitī pa­rā­va­re tri­pa­lyo­pa­māṃ­ta­rmu­hū­rte || 39 || TA-ML 3.40 ti­rya­gyo­ni­jā­nāṃ ca || 40 || TA-ML 4.1 devāś ca­tu­rṇi­kā­yāḥ || 1 || TA-ML 4.2 ā­di­ta­s triṣu pī­tāṃ­ta­le­śyāḥ || 2 || TA-ML 4.3 da­śā­ṣṭa­paṃ­ca­dvā­da­śa­vi­ka­lpāḥ ka­lpo­pa­pa­nna­pa­ryaṃ­tāḥ || 3 || TA-ML 4.4 iṃ­dra­sā­mā­ni­ka­trā­ya­striṃ­śa­pā­ri­ṣa­dā­tma­ra­kṣa­lo­ka­pā­lā­nī­ka­pra­kī­rṇa­kā­bhi- TA-ML 4.4 yo­gya­ki­lbi­ṣi­kā­ś caikaśaḥ || 4 || TA-ML 4.5 trā­ya­striṃ­śa­lo­ka­pā­la­va­rjyā vyaṃ­ta­ra­jyo­ti­ṣkāḥ || 5 || TA-ML 4.6 pū­rva­yo­r dvīndrāḥ || 6 || TA-ML 4.7 kā­ya­pra­vī­cā­rā ā ai­śā­nā­t || 7 || TA-ML 4.8 śeṣāḥ spa­rśa­rū­pa­śa­bda­ma­naḥ­pra­vī­cā­rāḥ || 8 || TA-ML 4.9 pare '­pra­vī­cā­rāḥ || 9 || TA-ML 4.10 bha­va­na­vā­si­no '­su­ra­nā­ga­vi­dyu­tsu­pa­rṇā­gni­vā­ta­sta­ni­to­da­dhi­dvī­pa­di­kku­mā­rāḥ || 10 || TA-ML 4.11 vyaṃtarāḥ kiṃ­na­ra­kiṃ­pu­ru­ṣa­ma­ho­ra­ga­gaṃ­dha­rva­ya­kṣa­rā­kṣa­sa­bhū­ta­pi­śā­cāḥ || 11 || TA-ML 4.12 jyotiṣkāḥ sū­ryā­caṃ­dra­m asau gra­ha­na­kṣa­tra­pra­kī­rṇa­ka­tā­ra­kā­ś ca || 12 || TA-ML 4.13 me­ru­pra­da­kṣi­ṇā ni­tya­ga­ta­yo nṛloke || 13 || TA-ML 4.14 tatkṛtaḥ kā­la­vi­bhā­gaḥ || 14 || TA-ML 4.15 ba­hi­ra­va­sthi­tāḥ || 15 || TA-ML 4.16 vai­mā­ni­kāḥ || 16 || TA-ML 4.17 ka­lpo­pa­pa­nnāḥ ka­lpā­tī­tā­ś ca || 17 || TA-ML 4.18 u­pa­ryu­pa­ri || 18 || TA-ML 4.19 sau­dha­rmai­śā­na­sā­na­tka­mā­ra­mā­heṃ­dra­bra­hma­lo­ka­bra­hmo­tta­ra­lāṃ­ta­va­kā­pi­ṣṭha­śu­kra­ma­hā­śu- TA-ML 4.19 kra­sa­tā­ra­sa­ha­srā­re­ṣv ā­na­ta­prā­ṇa­ta­yo­r ā­ra­ṇā­cyu­ta­yo­r navasu grai­ve­ya­ke­ṣu TA-ML 4.19 vi­ja­ya­vai­ja­yaṃ­ta­ja­yaṃ­tā­pa­rā­ji­te­ṣu sa­rvā­rtha­si­ddha ca || 19 || TA-ML 4.20 sthi­ti­pra­bhā­va­su­kha­dyu­ti­le­śyā­vi­śu­ddhīṃ­dri­yā­va­dhi­vi­ṣa­ya­to dhikāḥ || 20 || TA-ML 4.21 ga­ti­śa­rī­ra­pa­ri­gra­hā­bhi­mā­na­to hīnāḥ || 21 || TA-ML 4.22 pī­ta­pa­dma­śu­kla­le­śyā dvi­tri­śe­ṣe­ṣu || 22 || TA-ML 4.23 prā­ggrai­ve­ya­ke­bhyaḥ kalpāḥ || 23 || TA-ML 4.24 bra­hma­lo­kā­la­yā lau­kāṃ­ti­kāḥ || 24 || TA-ML 4.25 sā­ra­sva­tā­d ity a­va­nhya­ru­ṇa­ga­rda­to­ya­tu­ṣi­tā­vyā­bā­dhā­ri­ṣṭā­ś ca || 25 || TA-ML 4.26 vi­ja­yā­di­ṣu dvi­ca­ra­māḥ || 26 || TA-ML 4.27 au­pa­pā­di­ka­ma­nu­ṣye­bhyaḥ śe­ṣā­sti­rya­gyo­na­yaḥ || 27 || TA-ML 4.28 sthitir a­su­ra­nā­ga­su­pa­rṇa­dvī­pa­śe­ṣā­ṇāṃ sā­ga­ro­pa­ma­tri­pa­lyo­pa­mā­rdha- TA-ML 4.28 hī­na­mi­tā || 28 || TA-ML 4.29 sau­dha­rmai­śā­na­yoḥ sā­ga­ro­pa­me dhike || 29 || TA-ML 4.30 sā­na­tku­mā­ra­mā­heṃ­dra­yoḥ sapta || 30 || TA-ML 4.31 tri­sa­pta­na­vai­kā­da­śa­tra­yo­da­śa­paṃ­ca­da­śa­bhi­r a­dhi­kā­ni tu || 31 || TA-ML 4.32 ā­ra­ṇā­cyu­tā­d ūrdhvam e­kai­ke­na navasu grai­ve­ya­ke­ṣu vi­ja­yā­di­ṣu TA-ML 4.32 sa­rvā­rtha­si­ddhau ca || 32 || TA-ML 4.33 aparā pa­lyo­pa­ma­m a­dhi­ka­m || 33 || TA-ML 4.34 parataḥ parataḥ pūrvā pū­rvā­naṃ­ta­rā || 34 || TA-ML 4.35 nā­ra­kā­ṇāṃ ca dvi­tī­yā­di­ṣu || 35 || TA-ML 4.36 da­śa­va­rṣa­sa­ha­srā­ṇi pra­tha­mā­yā­m || 36 || TA-ML 4.37 bha­va­ne­ṣu ca || 37 || TA-ML 4.38 vyaṃ­ta­rā­ṇāṃ ca || 38 || TA-ML 4.39 pa­rā­pa­lyo­pa­ma­m a­dhi­ka­m || 39 || TA-ML 4.40 jyo­ti­ṣkā­ṇāṃ ca || 40 || TA-ML 4.41 ta­da­ṣṭa­bhā­go 'parā || 41 || TA-ML 5.1 a­jī­va­kā­yā dha­rmā­dha­rmā­kā­śa­pu­dga­lāḥ || 1 || TA-ML 5.2 dravyāṇi || 2 || TA-ML 5.3 jīvāś ca || 3 || TA-ML 5.4 ni­tyā­va­sthi­tā­ny a­rū­pā­ṇi || 4 || TA-ML 5.5 rūpiṇaḥ pudgalāḥ || 5 || TA-ML 5.6 ā ā­kā­śā­d e­ka­dra­vyā­ṇi || 6 || TA-ML 5.7 ni­ṣkri­yā­ṇi ca || 7 || TA-ML 5.8 a­saṃ­khye­yāḥ pradeśā dha­rmā­dha­rmai­ka­jī­vā­nā­m || 8 || TA-ML 5.9 ā­kā­śa­syā­naṃ­tāḥ || 9 || TA-ML 5.10 saṃ­khye­yā­saṃ­khye­yā­ś ca pu­dga­lā­nā­m || 10 || TA-ML 5.11 nāṇoḥ || 11 || TA-ML 5.12 lo­kā­kā­śe '­va­gā­haḥ || 12 || TA-ML 5.13 dha­rmā­dha­rma­yoḥ kṛtsne || 13 || TA-ML 5.14 e­ka­pra­de­śā­di­ṣu bhājyaḥ pu­dga­lā­nā­m || 14 || TA-ML 5.15 a­saṃ­khye­ya­bhā­gā­di­ṣu jī­vā­nā­m || 15 || TA-ML 5.16 pra­de­śa­saṃ­hā­ra­vi­sa­rpā­bhyāṃ pra­dī­pa­va­t || 16 || TA-ML 5.17 ga­ti­sthi­tyu­pa­gra­hau dha­rmā­dha­rma­yo­r u­pa­kā­raḥ || 17 || TA-ML 5.18 ā­kā­śa­syā­va­gā­haḥ || 18 || TA-ML 5.19 śa­rī­ra­vā­ṅma­naḥ­prā­ṇā­pā­nāḥ pu­dga­lā­nā­m || 19 || TA-ML 5.20 su­kha­duḥ­kha­jī­vi­ta­ma­ra­ṇo­pa­gra­hā­ś ca || 20 || TA-ML 5.21 pa­ra­spa­ro­pa­gra­ho jī­vā­nā­m || 21 || TA-ML 5.22 vartanā pa­ri­ṇā­maḥ kriyā pa­ra­tvā­pa­ra­tve ca kālasya || 22 || TA-ML 5.23 spa­rśa­ra­sa­gaṃ­dha­va­rṇa­vaṃ­taḥ pudgalāḥ || 23 || TA-ML 5.24 śa­bda­baṃ­dha­sau­kṣmya­sthau­lya­saṃ­sthā­na­bhe­da­ta­ma­śchā­yā­ta­po­dyo­ta­vaṃ­ta­ś ca || 24 || TA-ML 5.25 aṇavaḥ skaṃdhāś ca || 25 || TA-ML 5.26 bhe­da­saṃ­ghā­te­bhya u­tpa­dyaṃ­te || 26 || TA-ML 5.27 bhedād aṇuḥ || 27 || TA-ML 5.28 bhe­da­saṃ­ghā­tā­bhyāṃ cākṣuṣaḥ || 28 || TA-ML 5.29 sa­ddra­vya­la­kṣa­ṇa­m || 29 || TA-ML 5.30 u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sat || 30 || TA-ML 5.31 ta­dbhā­vā­vya­yaṃ nityaṃ || 31 || TA-ML 5.32 a­rpi­tā­na­rpi­ta­si­ddheḥ || 32 || TA-ML 5.33 sni­gdha­rū­kṣa­tvā­d baṃdhaḥ || 33 || TA-ML 5.34 na ja­gha­nya­gu­ṇā­nā­m || 34 || TA-ML 5.35 gu­ṇa­sā­mye sa­dṛ­śā­nā­m || 35 || TA-ML 5.36 dvya­dhi­kā­di­gu­ṇā­nāṃ tu || 36 || TA-ML 5.37 baṃdhe dhikau pā­ri­ṇā­mi­kau || 37 || TA-ML 5.38 gu­ṇa­pa­rya­ya­va­ddra­vya­m || 38 || TA-ML 5.39 kālaś ca || 39 || TA-ML 5.40 so '­naṃ­ta­sa­ma­yaḥ || 40 || TA-ML 5.41 dra­vyā­śra­yā nirguṇā guṇāḥ || 41 || TA-ML 5.42 tadbhāvaḥ pa­ri­ṇā­maḥ || 42 || TA-ML 6.1 kā­rya­vā­ṅ ma­naḥ­ka­rma yogaḥ || 1 || TA-ML 6.2 sa āsravaḥ || 2 || TA-ML 6.3 śubhaḥ pu­ṇya­syā­śu­bhaḥ pāpasya || 3 || TA-ML 6.4 sa­ka­ṣā­yā­ka­ṣā­ya­yoḥ sāṃ­pa­rā­yi­ke­ryā­pa­tha­yoḥ || 4 || TA-ML 6.5 iṃ­dri­ya­ka­ṣā­yā­vra­ta­kri­yāḥ paṃ­ca­ca­tuḥ­paṃ­ca­paṃ­ca­viṃ­śa­ti­saṃ­khyāḥ pūrvasya bhedāḥ || 5 || TA-ML 6.6 tī­vra­maṃ­da­jñā­tā­jñā­ta­bhā­vā­dhi­ka­ra­ṇa­vī­rya­vi­śe­ṣe­bhya­s ta­dvi­śe­ṣaḥ || 6 || TA-ML 6.7 a­dhi­ka­ra­ṇaṃ jī­vā­jī­vāḥ || 7 || TA-ML 6.8 ādyaṃ saṃ­raṃ­bha­sa­mā­raṃ­bhā­raṃ­bha­yo­ga­kṛ­ta­kā­ri­tā­nu­ma­ta­ka­ṣā­ya­vi­śe­ṣai- TA-ML 6.8 s tri­stri­stri­śca­tu­ś caikaśaḥ || 8 || TA-ML 6.9 ni­rva­rta­nā­ni­kṣe­pa­saṃ­yo­ga­ni­sa­rgā dvi­ca­tu­rdvi­tri­bhe­dāḥ param || 9 || TA-ML 6.10 ta­tpra­do­ṣa­ni­hna­va­mā­tsa­ryāṃ­ta­rā­yā­sā­da­no­pa­ghā­tā jñā­ta­da­rśa­nā­va­ra­ṇa­yoḥ || 10 || TA-ML 6.11 duḥ­kha­śo­ka­tā­pā­kraṃ­da­na­ba­dha­pa­ri­de­va­nā­nyā­tma­pa­ro­bha­ya­sthā­nya­sa­dve­dya­sya || 11 || TA-ML 6.12 bhū­ta­vra­tya­nu­kaṃ­pā­dā­na­sa­rā­ga­saṃ­ya­m ā­di­yo­gaḥ kṣāṃtiḥ śaucam iti TA-ML 6.12 sa­dve­dya­sya || 12 || TA-ML 6.13 ke­va­li­śru­ta­saṃ­gha­dha­rma­de­vā­va­rṇa­vā­do da­rśa­na­mo­ha­sya || 13 || TA-ML 6.14 ka­ṣā­yo­da­yā­t tī­vra­pa­ri­ṇā­ma­ś cā­ri­tra­mo­ha­sya || 14 || TA-ML 6.15 ba­hvā­raṃ­bha­pa­ri­gra­ha­tvaṃ nā­ra­ka­syā­yu­ṣaḥ || 15 || TA-ML 6.16 māyā tai­rya­gyo­na­sya || 16 || TA-ML 6.17 a­lpā­raṃ­bha­pa­ri­gra­ha­tvaṃ mā­nu­ṣa­sya || 17 || TA-ML 6.18 sva­bhā­va­mā­rda­vaṃ ca || 18 || TA-ML 6.19 niḥ­śī­la­vra­ta­tvaṃ ca sa­rve­ṣā­m || 19 || TA-ML 6.20 sa­rā­ga­saṃ­ya­ma­saṃ­ya­mā­saṃ­ya­mā­kā­ma­ni­rja­rā­bā­la­ta­pāṃ­si daivasya || 20 || TA-ML 6.21 samyaktvaṃ ca || 21 || TA-ML 6.22 yo­ga­va­kra­tā vi­saṃ­vā­da­naṃ cā­śu­bha­sya nāmnaḥ || 22 || TA-ML 6.23 ta­dvi­pa­rī­taṃ śubhasya || 23 || TA-ML 6.24 da­rśa­na­vi­śu­ddhi­r vi­na­ya­saṃ­pa­nna­tā śī­la­vra­te­ṣv a­na­tī­cā­ro '­bhī­kṣṇa­jñā­no­pa­yo­ga- TA-ML 6.24 saṃvegau śa­kti­ta­s tyā­ga­ta­pa­sī sā­dhu­sa­mā­dhi­r vai­yā­vṛ­tya­ka­ra­ṇa­m arha- TA-ML 6.24 dā­cā­rya­ba­hu­śru­ta­pra­va­ca­na­bha­kti­r ā­va­śya­kā­pa­ri­hā­ṇi­r mā­rga­pra­bhā- TA-ML 6.24 vanā pra­va­ca­na­va­tsa­la­tva­m iti tī­rtha­ka­ra­tva­sya || 24 || TA-ML 6.25 pa­rā­tma­niṃ­dā­pra­śaṃ­se sa­da­sa­dgu­ṇa­cchā­da­no­dbhā­va­ne ca nīcair gotrasya || 25 || TA-ML 6.26 ta­dvi­pa­rya­yo nīcair vṛ­ttya­nu­tse­kau co­tta­ra­sya || 26 || TA-ML 6.27 vi­ghna­ka­ra­ṇa­m aṃ­ta­rā­ya­sya || 27 || TA-ML 7.1 hiṃ­sā­nṛ­ta­ste­yā­bra­hma­pa­ri­gra­he­bhyo vi­ra­ti­rvra­ta­m || 1 || TA-ML 7.2 de­śa­sa­rva­to '­ṇu­ma­ha­tī || 2 || TA-ML 7.3 ta­tsthai­ryā­rthaṃ bhāvanāḥ paṃca paṃca || 3 || TA-ML 7.4 vā­ṅma­no­gu­ptī­ryā­dā­na­ni­kṣe­pa­ṇa­sa­mi­tyā­lo­ki­ta­pā­na­bho­ja­nā­ni paṃca || 4 || TA-ML 7.5 kro­dha­lo­bha­bhī­ru­tva­hā­sya­pra­tyā­khyā­nā­ny a­nu­vī­cī­bhā­ṣa­ṇaṃ ca paṃca || 5 || TA-ML 7.6 śū­nyā­gā­ra­vi­mo­ci­tā­vā­sa­pa­ro­pa­ro­dhā­ka­ra­ṇa­bhai­kṣya­śu­ddhi­sa­dha­rmā- TA-ML 7.6 vi­saṃ­vā­dāḥ paṃca || 6 || TA-ML 7.7 strī­rā­ga­ka­thā­śra­va­ṇa­ta­nma­no­ha­rāṃ­ga­ni­rī­kṣa­ṇa­pū­rva­ra­tā­nu­spa­ra­ṇa­vṛ­ṣye­ṣṭa­ra­sa- TA-ML 7.7 śa­rī­ra­saṃ­skā­ra­tyā­gāḥ paṃca || 7 || TA-ML 7.8 ma­no­jñā­ma­no­jñeṃ­dri­ya­vi­ṣa­ya­rā­ga­dve­ṣa­va­rja­nā­ni paṃca || 8 || TA-ML 7.9 hiṃ­sā­di­ṣv i­hā­mu­trā­pā­yā­va­dya­da­rśa­na­m || 9 || TA-ML 7.10 duḥkham eva vā || 10 || TA-ML 7.11 mai­trī­pra­mo­da­kā­ru­ṇya­m ā­dhya­sthyā­ni ca sa­ttva­gu­ṇā­dhi­ka­kli­śya­mā­nā­vi­na­ye­ṣu || 11 || TA-ML 7.12 ja­ga­tkā­ya­sva­bhā­vau vā saṃ­ve­ga­vai­rā­gyā­rtha­m || 12 || TA-ML 7.13 pra­ma­tta­yo­gā­t prā­ṇa­vya­pa­ro­pa­ṇaṃ hiṃsā || 13 || TA-ML 7.14 a­sa­da­bhi­dhā­na­m a­nṛ­ta­m || 14 || TA-ML 7.15 a­da­ttā­dā­naṃ steyam || 15 || TA-ML 7.16 mai­thu­na­m abrahma || 16 || TA-ML 7.17 mūrchā pa­ri­gra­haḥ || 17 || TA-ML 7.18 niḥśalyo vratī || 18 || TA-ML 7.19 a­gā­rya­na­gā­ra­ś ca || 19 || TA-ML 7.20 a­ṇu­vra­to 'gārī || 20 || TA-ML 7.21 di­gde­śā­na­rtha­daṃ­ḍa­vi­ra­ti­sā­mā­yi­ka­pro­ṣa­dho­pa­vā­so­pa­bho­ga­pa­ri­bho­ga­pa­ri­mā- TA-ML 7.21 ṇā­ti­thi­saṃ­vi­bhā­ga­vra­ta­saṃ­pa­nna­ś ca || 21 || TA-ML 7.22 mā­ra­ṇāṃ­ti­kīṃ sa­lle­kha­nāṃ joṣitā || 22 || TA-ML 7.23 śaṃ­kā­kāṃ­kṣā­vi­ci­ki­tsā­nya­dṛ­ṣṭi­pra­śaṃ­sā­saṃ­sta­vāḥ sa­mya­gdṛ­ṣṭe­r a­tī­cā­rāḥ || 23 || TA-ML 7.24 vra­ta­śī­le­ṣu paṃca paṃca ya­thā­kra­ma­m || 24 || TA-ML 7.25 baṃ­dha­va­dha­cche­dā­ti­bhā­rā­ro­pa­ṇā­n na pā­na­ni­ro­dhāḥ || 25 || TA-ML 7.26 mi­thyo­pa­de­śa­ra­ho bhyā­khyā­na­kū­ṭa­le­kha­kri­yā­nyā­sā­pa­hā­ra­sā­kā­ra- TA-ML 7.26 maṃ­tra­bhe­dāḥ || 26 || TA-ML 7.27 ste­na­pra­yo­ga­ta­dā­hṛ­tā­dā­na­vi­ru­ddha­rā­jyā­ti­kra­ma­hī­nā­dhi­ka­mā­no- TA-ML 7.27 nmā­na­pra­ti­rū­pa­ka­vya­va­hā­rāḥ || 27 || TA-ML 7.28 pa­ra­vi­vā­ha­ka­ra­ṇe­tva­ri­kā­pa­ri­gṛ­hī­tā­pa­ri­gṛ­hī­tā­ga­ma­nā­naṃ­ga­krī- TA-ML 7.28 ḍā­kā­ma­tī­vrā­bhi­ni­ve­śāḥ || 28 || TA-ML 7.29 kṣe­tra­vā­stu­hi­ra­ṇya­su­va­rṇa­dha­na­dhā­nya­dā­sī­dā­sa­ku­pya­pra­mā­ṇā­ti­kra­māḥ || 29 || TA-ML 7.30 ū­rdhvā­dha­s ti­rya­gvya­ti­kra­ma­kṣe­tra­vṛ­ddhi­smṛ­tyaṃ­ta­rā­dhā­nā­ni || 30 || TA-ML 7.31 ā­na­ya­na­pre­ṣya­pra­yo­ga­śa­bda­rū­pā­n u­pā­ta­pu­dga­la­kṣe­pāḥ || 31 || TA-ML 7.32 kaṃ­da­rpa­kau­tku­cya­mau­kha­ryā­sa­mī­kṣyā­dhi­ka­ra­ṇo­pa­bho­ga­pa­ri­bho­gā­na­rtha- TA-ML 7.32 kyāni || 32 || TA-ML 7.33 yo­ga­duḥ­pra­ṇi­dhā­nā­nā­da­ra­smṛ­tya­nu­pa­sthā­nā­ni || 33 || TA-ML 7.34 a­pra­tya­ve­kṣi­tā­pra­mā­rji­to­tsa­rgā­dā­na­saṃ­sta­ro­pa­kra­ma­ṇā­nā­da­ra­smṛ­tya- TA-ML 7.34 nu­pa­sthā­nā­ni || 34 || TA-ML 7.35 sa­ci­tta­saṃ­baṃ­dha­saṃ­mi­śrā­bhi­ṣa­va­duḥ­pa­kvā­hā­rāḥ || 35 || TA-ML 7.36 sa­ci­tta­ni­kṣe­pā­pi­dhā­na­pa­ra­vya­pa­de­śa­mā­tsa­rya­kā­lā­ti­kra­māḥ || 36 || TA-ML 7.37 jī­vi­ta­ma­ra­ṇā­śaṃ­sā­mi­trā­nu­rā­ga­su­khā­nu­baṃ­dha­ni­dā­nā­ni || 37 || TA-ML 7.38 a­nu­gra­hā­rthaṃ sva­syā­ti­sa­rgo dānam || 38 || TA-ML 7.39 vi­dhi­dra­vya­dā­tṛ­pā­tra­vi­śe­ṣā­t ta­dvi­śe­ṣaḥ || 39 || TA-ML 8.1 mi­thyā­da­rśa­nā­vi­ra­ti­pra­mā­da­ka­ṣā­ya­yo­gā baṃ­dha­he­ta­vaḥ || 1 || TA-ML 8.2 sa­ka­ṣā­ya­tvā­j jīvaḥ karmaṇo yogyān pu­dga­lā­n ādatte sa baṃdhaḥ || 2 || TA-ML 8.3 pra­kṛ­ti­sthi­tya­nu­bhā­gabhavapra­de­śā­s ta­dvi­dha­yaḥ || 3 || TA-ML 8.4 ādyo jñā­na­da­rśa­nā­va­ra­ṇa­ve­da­nī­ya­mo­ha­nī­yā­yu­rnā­ma­go­trāṃ­ta­rā­yāḥ || 4 || TA-ML 8.5 paṃ­ca­na­va­dvya­ṣṭā­viṃ­śa­ti­ca­tu­rdvi­ca­tvā­riṃ­śa­ddvi­paṃ­ca­bhe­dā ya­thā­kra­ma­m || 5 || TA-ML 8.6 ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­lā­nā­m || 6 || TA-ML 8.7 ca­kṣu­ra­ca­kṣu­ra­va­dhi­ke­va­lā­nāṃ ni­drā­ni­drā­ni­drā­pra­ca­lā­pra­ca­lā­pra­ca­lā­styā­na- TA-ML 8.7 gṛ­ddha­ya­ś ca || 7 || TA-ML 8.8 sa­da­sa­dve­dye || 8 || TA-ML 8.9 da­rśa­na­cā­ri­tra­mo­ha­nī­yā­ka­ṣā­ya­ka­ṣā­ya­ve­da­nī­yā­khyā­s tri­dvi­na­va­ṣo­ḍa­śa­bhe­dāḥ TA-ML 8.9 sa­mya­ktva­mi­thyā­tva­ta­du­bha­yā­nya­ka­ṣā­ya­ka­ṣā­yau hā­sta­ra­tya­ra­ti­śo­ka­bha­ya- TA-ML 8.9 ju­gu­psā­strī­pu­nna­puṃ­sa­ka­ve­dā a­naṃ­tā­nu­baṃ­dhya­pra­tyā­khyā­na­pra­tyā­khyā­na- TA-ML 8.9 saṃ­jva­la­na­vi­ka­lpā­ś caikaśaḥ kro­dha­mā­na­mā­yā­lo­bhāḥ || 9 || TA-ML 8.10 nā­ra­ka­tai­rya­gyo­na­mā­nu­ṣa­dai­vā­ni || 10 || TA-ML 8.11 ga­ti­jā­ti­śa­rī­rāṃ­go­pāṃ­ga­ni­rmā­ṇa­baṃ­dha­na­saṃ­ghā­ta­saṃ­sthā­na­saṃ­ha­na­na­spa­rśa­ra­sa­gaṃ­dha­va- TA-ML 8.11 rṇā­nu­pū­rvyā­gu­ru­la­ghū­pa­ghā­ta­pa­ra­ghā­tā­ta­po­dyo­to­cchvā­sa­vi­hā­yo­ga­ta­yaḥ pratye- TA-ML 8.11 ka­śa­rī­ra­tra­sa­su­bha­ga­su­sva­ra­śu­bha­sū­kṣma­pa­ryā­pti­sthi­rā­de­ya­ya­śa­skī- TA-ML 8.11 rti­se­ta­rā­ṇi tī­rtha­ka­ra­tvaṃ ca || 11 || TA-ML 8.12 uccair nīcaiś ca || 12 || TA-ML 8.13 dā­na­lā­bha­bho­go­pa­bho­ga­vī­ryā­ṇa­m || 13 || TA-ML 8.14 ā­di­ta­s ti­sṛ­ṇā­m aṃ­ta­rā­ya­sya ca triṃ­śa­tsā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ parā TA-ML 8.14 sthitiḥ || 14 || TA-ML 8.15 sa­pta­ti­r mo­ha­nī­ya­sya || 15 || TA-ML 8.16 viṃ­śa­ti­r nā­ma­go­tra­yoḥ || 16 || TA-ML 8.17 tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇyā­yu­ṣaḥ || 17 || TA-ML 8.18 aparā dvādaśa muhūrtā ve­da­nī­ya­sya || 18 || TA-ML 8.19 nā­ma­go­tra­yo­r aṣṭau || 19 || TA-ML 8.20 śe­ṣā­ṇā­m aṃ­ta­rmu­hū­rtā || 20 || TA-ML 8.21 vipāko '­nu­bha­vaḥ || 21 || TA-ML 8.22 sa ya­thā­nā­ma || 22 || TA-ML 8.23 tataś ca nirjarā || 23 || TA-ML 8.24 nā­ma­pra­tya­yāḥ sarvato yo­ga­vi­śe­ṣā­t sū­kṣmai­ka­kṣe­trā­va­gā­ha­sthi­tāḥ sarvā- TA-ML 8.24 tma­pra­de­śe­ṣv a­naṃ­tā­naṃ­ta­pra­de­śāḥ || 24 || TA-ML 8.25 sa­dve­dya­śu­bhā­yu­rnā­ma­go­trā­ṇi puṇyam || 25 || TA-ML 8.26 ato nyat pāpam || 26 || TA-ML 9.1 ā­sra­va­ni­ro­dhaḥ saṃvaraḥ || 1 || TA-ML 9.2 sa gu­pti­sa­mi­ti­dha­rmā­nu­pre­kṣā­pa­rī­ṣa­ha­ja­ya­cā­ri­traiḥ || 2 || TA-ML 9.3 tapasā nirjarā ca || 3 || TA-ML 9.4 sa­mya­gyo­ga­ni­gra­ho guptiḥ || 4 || TA-ML 9.5 ī­ryā­bhā­ṣai­ṣa­ṇā­dā­na­ni­kṣe­po­tsa­rgāḥ sa­mi­ta­yaḥ || 5 || TA-ML 9.6 u­tta­ma­kṣa­mā­mā­rda­vā­rja­va­śau­ca­sa­tya­saṃ­ya­ma­ta­pa­styā­gā­kiṃ­ca­nya­bra­hma­ca­ryā­ṇi TA-ML 9.6 dharmaḥ || 6 || TA-ML 9.7 a­ni­tyā­śa­ra­ṇa­saṃ­sā­rai­ka­tvā­nya­tvā­śu­cyā­sra­va­saṃ­va­ra­ni­rja­rā­lo­ka­bo­dhi­du- TA-ML 9.7 rla­bha­dha­rma­svā­khyā­ta­tvā­nu­ciṃ­ta­na­m a­nu­pre­kṣāḥ || 7 || TA-ML 9.8 mā­rgā­cya­va­na­ni­rja­rā­rthaṃ pa­ri­ṣo­ḍha­vyāḥ pa­rī­ṣa­hāḥ || 8 || TA-ML 9.9 kṣu­tpi­pā­sā­śī­to­ṣṇa­daṃ­śa­ma­śa­ka­nā­gnyā­ra­ti­strī­ca­ryā­ni­ṣa­dyā­śa­yyā­kro­śa- TA-ML 9.9 va­dha­yā­ca­nā­lā­bha­ro­ga­tṛ­ṇa­spa­rśa­ma­la­sa­tkā­ra­pu­ra­skā­ra­pra­jñā­jñā­nā­da- TA-ML 9.9 rśanāni || 9 || TA-ML 9.10 sū­kṣma­sāṃ­pa­rā­ya­cha­dma­stha­vī­ta­rā­ga­yo­ś ca­tu­rda­śa || 10 || TA-ML 9.11 e­kā­da­śa jine || 11 || TA-ML 9.12 bā­da­ra­sāṃ­pa­rā­ye sarve || 12 || TA-ML 9.13 jñā­nā­va­ra­ṇe pra­jñā­jñā­ne || 13 || TA-ML 9.14 da­rśa­na­mo­hāṃ­ta­rā­ya­yo­r a­da­rśa­nā­lā­bhau || 14 || TA-ML 9.15 cā­ri­tra­mo­he nā­gnyā­ra­ti­strī­ni­ṣa­dyā­kro­śa­yā­ca­nā­sa­tkā­ra­pu­ra­skā­rāḥ || 15 || TA-ML 9.16 ve­da­nī­ye śeṣāḥ || 16 || TA-ML 9.17 e­kā­da­yo bhājyā yu­ga­pa­d e­ka­smi­nn ai­ko­na­viṃ­śa­teḥ || 17 || TA-ML 9.18 sā­mā­yi­ka­che­do­pa­sthā­pa­nā­pa­ri­hā­ra­vi­śu­ddhi­sū­kṣma­sāṃ­pa­rā­ya­ya­thā­khyā­ta­m i- TA-ML 9.18 ti cā­ri­tra­m || 18 || TA-ML 9.19 a­na­śa­nā­va­mau­da­rya­vṛ­tti­pa­ri­saṃ­khyā­na­ra­sa­pa­ri­tyā­ga­vi­vi­kta­śa­yyā­sa­na­kā­ya- TA-ML 9.19 kleśāḥ bāhyaṃ tapaḥ || 19 || TA-ML 9.20 prā­ya­ści­tta­vi­na­ya­vai­yā­vṛ­ttya­svā­dhyā­ya­vyu­tsa­rga­dhyā­nā­ny u­tta­ra­m || 20 || TA-ML 9.21 na­va­ca­tu­rda­śa­paṃ­ca­dvi­bhe­dā ya­thā­kra­maṃ prā­gdhyā­nā­t || 21 || TA-ML 9.22 ā­lo­ca­na­pra­ti­kra­ma­ṇa­ta­du­bha­ya­vi­ve­ka­vyu­tsa­rga­ta­pa­śche­da­pa­ri­hā­ro­pa­sthā­pa­nāḥ || 22 || TA-ML 9.23 jñā­na­da­rśa­na­cā­ri­tro­pa­cā­rāḥ || 23 || TA-ML 9.24 ā­cā­ryo­pā­dhyā­ya­ta­pa­svi­śai­kṣya­glā­na­ga­ṇa­ku­la­saṃ­gha­sā­dhu­ma­no­jñā­nā­m || 24 || TA-ML 9.25 vā­ca­nā­pṛ­ccha­nā­nu­pre­kṣā­m nā­ya­dha­rmo­pa­de­śāḥ || 25 || TA-ML 9.26 bā­hyā­bhyaṃ­ta­ro­pa­dhyoḥ || 26 || TA-ML 9.27 u­tta­ma­saṃ­ha­na­na­syai­kā­gra­ciṃ­tā­ni­ro­dho dhyā­na­māṃ­ta­rmu­hū­rtā­t || 27 || TA-ML 9.28 ā­rta­rau­dra­dha­rmya­śu­klā­ni || 28 || TA-ML 9.29 pare mo­kṣa­he­tū || 29 || TA-ML 9.30 ārtam a­ma­no­jña­sya saṃ­pra­yo­ge ta­dvi­pra­yo­gā­ya smṛ­ti­sa­ma­nvā­hā­raḥ || 30 || TA-ML 9.31 vi­pa­rī­taṃ ma­no­jña­sya || 31 || TA-ML 9.32 ve­da­nā­yā­ś ca || 32 || TA-ML 9.33 nidānaṃ ca || 33 || TA-ML 9.34 ta­da­vi­ra­ta­de­śa­vi­ra­ta­pra­ma­tta­saṃ­ya­tā­nā­m || 34 || TA-ML 9.35 hiṃ­sā­nṛ­ta­ste­ya­vi­ṣa­ya­saṃ­ra­kṣa­ṇe­bhyo raudram a­vi­ra­ta­de­śa­vi­ra­ta­yoḥ || 35 || TA-ML 9.36 ā­jñā­pā­ya­vi­pā­ka­saṃ­sthā­na­vi­ca­yā­ya dharmyam || 36 || TA-ML 9.37 śukle cādye pū­rva­vi­daḥ || 37 || TA-ML 9.38 pare ke­va­li­naḥ || 38 || TA-ML 9.39 pṛ­tha­ktvai­ka­tva­vi­ta­rka­sū­kṣma­kri­yā­pra­ti­pā­ti­vyu­pa­ra­ta­kri­yā­ni­va­rtī­ni || 39 || TA-ML 9.40 trye­ka­yo­ga­kā­ya­yo­gā­yo­gā­nā­m || 40 || TA-ML 9.41 e­kā­śra­ye sa­vi­ta­rka­vī­cā­re pūrve || 41 || TA-ML 9.42 a­vī­cā­raṃ dvi­tī­ya­m || 42 || TA-ML 9.43 vitarkaḥ śrutam || 43 || TA-ML 9.44 vīcāro rtha­vyaṃ­ja­na­yo­ga­saṃ­krāṃ­tiḥ || 44 || TA-ML 9.45 sa­mya­gdṛ­ṣṭi­śrā­va­ka­vi­ra­tā­naṃ­ta­vi­yo­ja­ka­da­rśa­na­mo­ha­kṣa­pa­ko­pa­śa­ma­ko­pa­śāṃ­ta­mo­ha- TA-ML 9.45 kṣa­pa­ka­kṣī­ṇa­mo­ha­ji­nāḥ kramaśo '­saṃ­khye­ya­gu­ṇa­ni­rja­rāḥ || 45 || TA-ML 9.46 pu­lā­ka­ba­ku­śa­ku­śī­la­ni­rgraṃ­tha­snā­ta­kā nirgraṃthāḥ || 46 || TA-ML 9.47 saṃ­ya­ma­śru­ta­pra­ti­se­va­nā­tī­rtha­liṃ­ga­le­śyo­pa­pā­da­sthā­na­vi­ka­lpa­taḥ sādhyāḥ || 47 || TA-ML 10.1 mo­ha­kṣa­yā­t jñā­na­da­rśa­nā­va­ra­ṇāṃ­ta­rā­ya­kṣa­yā­c ca ke­va­la­m || 1 || TA-ML 10.2 baṃ­dha­he­tva­bhā­va­ni­rja­rā­bhyāṃ kṛ­tsna­ka­rma­vi­pra­mo­kṣo mokṣaḥ || 2 || TA-ML 10.3 au­pa­śa­mi­kā­di­bha­vya­tvā­nāṃ ca || 3 || TA-ML 10.4 anyatra ke­va­la­sa­mya­ktva­jñā­na­da­rśa­na­si­ddha­tve­bhyaḥ || 4 || TA-ML 10.5 ta­da­naṃ­ta­ra­m ūrdhvaṃ ga­ccha­tyā­lo­kāṃ­tā­t || 5 || TA-ML 10.6 pū­rva­pra­yo­gā­d a­saṃ­ga­tvā­d baṃ­dha­cche­dā­t tathā ga­ti­pa­ri­ṇā­mā­c ca || 6 || TA-ML 10.7 ā­vi­ddha­ku­lā­la­ca­kra­va­dvya­pa­ga­ta­le­pā­lā­bu­va­de­r aṃ­ḍa­bī­ja­va­d a­gni­śi­khā­va­c ca || 7 || TA-ML 10.8 dha­rmā­sti­kā­yā­bhā­vā­t || 8 || TA-ML 10.9 kṣe­tra­kā­la­ga­ti­liṃ­ga­tī­rtha­cā­ri­tra­pra­tye­ka­bu­ddha­bo­dhi­ta­jñā­nā­va­gā­ha­nāṃ­ta­ra­saṃ- TA-ML 10.9 khyā­lpa­ba­hu­tva­taḥ sādhyāḥ || 9 ||