Tattvārtha with Ślokavārttika and AlaṅkāraDigitized print edition: Capture of Manoharlāl's 1918 editionTattvārthaślokavārttikālaṅkāraTattvārthaślokavārttikaTattvārthaDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2025Print edition: Vidyānandisvāmi-viracitaṃ Tattvārthaślokavārtikaṃ Manoharlālnyāyaśāstriṇā sampāditaṃ saṃśodhitaṃ ca. (Saraswati Oriental Research Sanskrit Series 16). Bombay 1918.This resource reflects the texts of the T­a­ttvā­rtha­, T­a­ttvā­rtha­ślo­ka­vā­rtti­ka and T­a­ttvā­rtha­ślo­ka­vā­rtti­kā­la­ṅkā­ra and is published alongside other digital resources for these works (see TA, TAŚV and TAŚVA). The resource at hand renders the specific texts of the edition by Manoharlāl (ML) in 1918. As a digitized print edition (p) this resource preserves specific editorial features, i.e., page and line breaks, notes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: Diplomatic capture of the 1918 print edition by SwiftTechnologies, Mumbai,Dez. 2012 – Jan. 2013Transliteration with H. Lasic' programme „dev2trans“, September 2013 Segmentation of syntactical units in the translitertation, S. Pajor 2014Standardization of tags in order to prepare a plain text file, silent acceptance of Payor's corrections with regard to changes of spacing, characters and suggested avagrahas, H. Trikha 2016Application of the conventions of the Text Encoding Initiative by V. Angermeier, January 2020, and H. Trikha March 2022 H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition and to Vitus Angermeier for providing the initial TEI encoding. Excluded in plain text: type=note-block-container, type=note-block-page-foot, reftype=no-foot, notetype=inline-commentnoteana=not-accepted, Non-accepted notes are indicted with brackets in full text. All such remarks are removed in plain-text. Accepted notes (ana="accepted", e.g., type="text-addition"), are indicated in full text with css-induced round-brackets. In plain text such brackets are not induced, the text-addtion therefore appear as part of the attestations' text. References in the left margin pertain to page and line of Manoharlāl's edition. References indicate page and line of Manoharlāl's edition. Text of the Tattvārtha and the Ślokavārttika is rendered in a lighter color. References indicate page and line of Manoharlāl's edition. Text of the Tattvārtha is rendered in a lighter color. References in the left margin pertain to the number of the Sūtra in Manoharlāl's edition. श्री­प­र­मा­त्म­ने नमः । श्री­म­द्वि­द्या­नं­दि­स्वा­मि­वि­र­चि­तं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­क­म् । प्रथमो ऽध्यायः । ०५श्री­व­र्ध­मा­न­म् आध्याय घा­ति­सं­घा­त­घा­त­न­म् । वि­द्या­स्प­दं प्र­व­क्ष्या­मि त­त्त्वा­र्थ­श्लो­क­वा­र्ति­क­म् ॥  ॥ श्रे­य­स्त­त्त्वा­र्थ­श्लो­क­वा­र्ति­क­प्र­व­च­ना­त् पूर्वं प­रा­प­र­गु­रु­प्र­वा­ह­स्या­ध्या­नं त­त्सि­द्धि­नि­बं­ध­न­त्वा­त् । तत्र परमो गुरुस् ती­र्थ­क­र­त्व­श्रि­यो­प­ल­क्षि­तो व­र्ध­मा­नो भ­ग­वा­न् घा­ति­सं­घा­त­घा­त­न­त्वा­द् यस् तु न परमो गुरुः स न घा­ति­सं­घा- त­घा­त­नो य­था­स्म­दा­दिः । घा­ति­सं­घा­त­घा­त­नो सौ वि­द्या­स्प­द­त्वा­द् वि­द्यै­क­दे­शा­स्प­दे­ना­स्म­दा­दि­ना­नै­कां­ति­क इति १०चेन् न, स­क­ल­वि­द्या­स्प­द­त्व­स्य हे­तु­त्वा­द् व्य­भि­चा­रा­नु­प­प­त्तेः । प्रसिद्धं च स­क­ल­वि­द्या­स्प­द­त्वं भ­ग­व­तः स­र्व­ज्ञ­त्व­सा­ध- नाद् अतो नान्यः प­र­म­गु­रु­र् ए­कां­त­त­त्त्व­प्र­का­श­ना­द् दृ­ष्टे­ष्ट­वि­रु­द्ध­व­च­न­त्वा­द् अ­वि­द्या­स्प­द­त्वा­द् अ­क्षी­ण­क­ल्म­ष­स­मू­ह­त्वा­च् चेति न त­स्या­ध्या­नं युक्तम् । ए­ते­ना­प­र­गु­रु­र् ग­ण­ध­रा­दिः सू­त्र­का­र­प­र्यं­तो व्या­ख्या­त­स् त­स्यै­क­दे­श­वि­द्या­स्प­द­त्वे­न देशतो घा­ति­सं­घा­त­घा­त­न­त्व­सि­द्धे­स् सा­म­र्थ्या­द् अ­प­र­गु­रु­त्वो­प­प­त्तेः । नन्व् एवं प्रसिद्धो ऽपि प­रा­प­र­गु­रु­प्र­वा­हः कथं तत्त्वार्थ- श्लो­क­वा­र्ति­क­प्र­व­च­न­स्य सि­द्धि­नि­बं­ध­नं यतस् तस्य ततः पूर्वम् आध्यानं साधीय इति क­श्चि­त्­, त­दा­ध्या­ना­द् धर्म- १५वि­शे­षो­त्प­त्ते­र् अ­ध­र्म­ध्वं­सा­त् त­द्धे­तु­क­वि­घ्नो­प­श­म­ना­द् अ­भि­म­त­शा­स्त्र­प­रि­स­मा­प्ति­त­स् त­त्सि­द्धि­नि­बं­ध­न­म् इत्य् एके । तान् प्रति स­मा­द­ध­ते । तेषां पा­त्र­दा­ना­दि­क­म् अपि शा­स्त्रा­रं­भा­त् प्र­थ­म­म् आ­च­र­णी­यं प­रा­प­र­गु­रु­प्र­वा­हा­ध्या­न­व­त् तस्यापि धर्म- वि­शे­षो­त्प­त्ति­हे­तु­त्वा­वि­शे­षा­द् य­थो­क्त­क्र­मे­ण शा­स्त्र­सि­द्धि­नि­बं­ध­न­त्वो­प­प­त्तेः । प­र­म­मं­ग­ल­त्वा­द् आ­प्ता­नु­ध्या­नं शास्त्र- सि­द्धि­नि­बं­ध­न­म् इत्य् अन्ये, तद् अपि तादृग् एव । स­त्पा­त्र­दा­ना­दे­र् अपि मं­ग­ल­तो­प­प­त्तेः­, न हि जि­नें­द्र­गु­ण­स्तो­त्र­म् एव मं­ग­ल­म् इति नियमो स्ति स्वा­ध्या­या­दे­र् एव मं­ग­ल­त्वा­भा­व­प्र­सं­गा­त् । प­र­मा­त्मा­नु­ध्या­ना­द् ग्रं­थ­का­र­स्य ना­स्ति­क­ता- २०प­रि­हा­र­सि­द्धि­स् त­द्व­च­न­स्या­स्ति­कै­र् आ­द­र­णी­य­त्वे­न सर्वत्र ख्या­त्यु­प­प­त्ते­स् त­दा­ध्या­नं त­त्सि­द्धि­नि­बं­ध­न­म् इत्य् अपरे । तद् अप्य् असारं । श्रे­यो­मा­र्ग­स­म­र्थ­ना­द् एव वक्तुर् ना­स्ति­क­ता­प­रि­हा­र­घ­ट­ना­त् । त­द­भा­वे सत्य् अपि शा­स्त्रा­रं­भे प­र­मा­त्मा­नु- ध्या­न­व­च­ने त­द­नु­प­प­त्तेः । शि­ष्टा­चा­र­प­रि­पा­ल­न­सा­ध­न­त्वा­त् त­द­नु­ध्या­न­व­च­नं त­त्सि­द्धि­नि­बं­ध­न­म् इति केचित् । तद् अपि ता­दृ­श­म् एव । स्वा­ध्या­या­दे­र् एव स­क­ल­शि­ष्टा­चा­र­प­रि­पा­ल­न­सा­ध­न­त्व­नि­र्ण­या­त् । ततः शा­स्त्र­स्यो­त्प­त्ति­हे­तु- त्वात् त­द­र्थ­नि­र्ण­य­सा­ध­न­त्वा­च् च प­रा­प­र­गु­रु­प्र­वा­ह­स् त­त्सि­द्धि­नि­बं­ध­न­म् इति धी­म­द्धृ­ति­क­रं । स­म्य­ग्बो­ध एव वक्तुः २५शा­स्त्रो­त्प­त्ति­ज्ञ­प्ति­नि­मि­त्त­म् इति चेन् न, तस्य गु­रू­प­दे­शा­य­त्त­त्वा­त् । श्रु­त­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­द् गु­रू­प­दे­श­स्या- पाये पि श्रु­त­ज्ञा­न­स्यो­त्प­त्ते­र् न तत् तद् आ­य­त्त­म् इति चेन् न, द्र­व्य­भा­व­श्रु­त­स्या­प्तो­प­दे­श­वि­र­हे क­स्य­चि­द् अ­भा­वा­त् । द्र­व्य­श्रु­तं हि द्वा­द­शां­गं व­च­ना­त्म­क­म् आ­प्तो­प­दे­श­रू­प­म् एव, त­द­र्थ­ज्ञा­नं तु भा­व­श्रु­तं­, त­दु­भ­य­म् अपि ग­ण­ध­र­दे­वा­नां भ­ग­व­द­र्ह­त्स­र्व­ज्ञ­व­च­ना­ति­श­य­प्र­सा­दा­त् स्व­म­ति­श्रु­त­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य क्ष­यो­प­श­मा­ति­श­या­च् चो­त्प­द्य­मा­नं कथम् आप्ता- यत्तं न भवेत् । यच् च च­क्षु­रा­दि­म­ति­पू­र्व­कं श्रुतं तन् नेह प्र­स्तु­तं­, श्रोत्रम् अ­ति­पू­र्व­क­स्य भा­व­श्रु­त­स्य प्र­स्तु­त­त्वा­त् तस्य चा­प्तो­प­दे­शा­य­त्त­ता­प्र­ति­ष्ठा­ना­त् प­रा­प­रा­प्त­प्र­वा­ह­नि­बं­ध­न एव प­रा­प­र­शा­स्त्र­प्र­वा­ह­स् त­न्नि­बं­ध­न­श् च स­म्य­ग­व­बो­धः स्वयम् अ­भि­म­त­शा­स्त्र­क­र­ण­ल­क्ष­ण­फ­ल­सि­द्धे­र् अ­भ्यु­पा­य इति त­त्का­मै­र् आप्तस् सकलो प्य् आ­ध्या­त­व्य एव । तद् उक्तं । "अभि- म­त­फ­ल­सि­द्धे­र् अ­भ्यु­पा­यः सुबोधः प्र­भ­व­ति स च शास्त्रात् तस्य चो­त्प­त्ति­रा­प्ता­त् । इति भवति स पूज्य- ०५स् त­त्प्र­सा­द­प्र­बु­द्धै­र् न हि कृतम् उ­प­का­रं साधवो वि­स्म­रं­ति ॥ " ननु यथा गु­रू­प­दे­शः शा­स्त्र­सि­द्धे­र् निबं- धनं त­था­प्ता­नु­ध्या­न­कृ­त­ना­स्ति­क­ता­प­रि­हा­र­शि­ष्टा­चा­र­प­रि­पा­ल­न­मं­ग­ल­ध­र्म­वि­शे­षा­श् च त­त्स­ह­का­रि­त्वा­वि­शे­षा­द् इति चेत् । सत्यं । के­व­ल­म् आ­प्ता­नु­ध्या­न­कृ­ता एव ते तस्य स­ह­का­रि­ण इति नियमो नि­षि­ध्य­ते­, सा­ध­नां­त­र- कृ­ता­ना­म् अपि तेषां त­त्स­ह­का­रि­तो­प­प­त्तेः क­दा­चि­त् त­द­भा­वे पि पू­र्वो­पा­त्त­ध­र्म­वि­शे­षे­भ्य­स् त­न्नि­ष्प­त्ते­श् च । परा- प­र­गु­रू­प­दे­श­स् तु नैवम् अ­नि­य­तः­, शा­स्त्र­क­र­णे त­स्या­व­श्य­म् अ­पे­क्ष­णी­य­त्वा­द् अन्यथा त­द­घ­ट­ना­त् । ततः सूक्तं १०प­रा­प­र­गु­रु­प्र­वा­ह­स्या­ध्या­नं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­क­प्र­व­च­ना­त् पूर्वं श्रे­य­स्त­त्सि­द्धि­नि­बं­ध­न­त्वा­द् इति प्र­धा­न­प्र­यो­ज­ना- पेक्षया ना­न्य­था­, मं­ग­ल­क­र­णा­दे­र् अप्य् अ­नि­वा­र­णा­त् पा­त्र­दा­ना­दि­व­त् । कथं पुनस् तत्त्वार्थः शास्त्रं तस्य श्लो­क­वा­र्ति­कं वा त­द्व्या­ख्या­नं वा, येन त­दा­रं­भे प­र­मे­ष्टि­ना­म् आध्यानं वि­धी­य­त इति चेत्, त­ल्ल­क्ष­ण­यो­ग­त्वा­त् । व­र्णा­त्म­कं हि पदं, प­द­स­मु­दा­य­वि­शे­षः सूत्रं, सू­त्र­स­मू­हः प्र­क­र­णं­, प्र­क­र­ण­स­मि­ति­र् आ­ह्नि­कं­, आ­ह्नि­क­सं­घा­तो अ­ध्या­यः­, अ­ध्या­य­स­मु­दा­यः शास्त्रम् इति शा­स्त्र­ल­क्ष­णं । तच् च त­त्त्वा­र्थ­स्य द­शा­ध्या­यी­रू­प­स्या­स्ती­ति शास्त्रं तत्त्वार्थः । १५शा­स्त्र­भा­स­त्व­शं­का­प्य् अत्र न का­र्या­न्व­र्थ­सं­ज्ञा­क­र­णा­त् । त­त्त्वा­र्थ­वि­ष­य­त्वा­द् धि तत्त्वार्थो ग्रंथः प्रसिद्धो न च शा­स्त्रा­भा­स­स्य त­त्त्वा­र्थ­वि­ष­य­ता वि­रो­धा­त् स­र्व­थै­कां­त­सं­भ­वा­त् । प्रसिद्धे च त­त्त्वा­र्थ­स्य शास्त्रत्वे त­द्वा­र्ति­क­स्य शास्त्रत्वं सिद्धम् एव त­द­र्थ­त्वा­त् । वार्तिकं हि सू­त्रा­णा­म् अ­नु­प­प­त्ति­चो­द­ना त­त्प­रि­हा­रो वि­शे­षा­भि­धा­नं प्र­सि­द्धं­, तत् कथम् अन्यार्थं भवेत् । तद् अनेन त­द्व्या­ख्या­न­स्य शास्त्रत्वं नि­वे­दि­तं । ततो ऽन्यत्र कुतः शा­स्त्र­व्य­व­हा­र इति चेत्, त­दे­क­दे­शे शा­स्त्र­त्वो­प­चा­रा­त् । यत् पु­न­र्द्वा­द­शां­गं श्रुतं तद् ए­वं­वि­धा­ने­क­शा­स्त्र­स­मू­ह­रू­प­त्वा­न् म­हा­शा­स्त्र­म् अ­ने­क­स्कं- २०धा­धा­र­स­मू­ह­म­हा­स्कं­धा­घा­र­व­त् । येषां तु शिष्यंते शिष्या येन तच् छास्त्रम् इति शा­स्त्र­ल­क्ष­णं तेषाम् एकम् अपि वाक्यं शा­स्त्र­व्य­व­हा­र­भा­ग् भवेद् अ­न्य­था­भि­प्रे­त­म् अपि मा भूद् इति य­थो­क्त­ल­क्ष­ण­म् एव शास्त्रम् एतद् अ­व­बो­द्ध­व्यं । ततस् त­दा­रं­भे युक्तं प­रा­प­र­गु­रु­प्र­वा­ह­स्या­ध्या­नं । अथवा यद्य् अ­पू­र्वा­र्थ­म् इदं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­कं न तदा व­क्त­व्यं­, सताम् अ­ना­दे­य­त्व- प्र­सं­गा­त् स्व­रु­चि­वि­र­चि­त­स्य प्रे­क्ष­व­ता­म् अ­ना­द­र­णी­य­त्वा­त् । पू­र्व­प्र­सि­द्धा­र्थं तु सु­त­रा­म् एतन् न वाच्यं, पि­ष्ट­पे­ष­ण­व- द्वै­य­र्थ्या­द् इति ब्रुवाणं प्र­त्ये­त­द् उच्यते । "वि­द्या­स्प­दं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­कं प्र­व­क्ष्या­मी­ति । " विद्या पू­र्वा­चा­र्य- २५शास्त्राणि स­म्य­ग्ज्ञा­न­ल­क्ष­ण­वि­द्या­पू­र्व­क­त्वा­त् ता ए­वा­स्प­द­म् अस्येति वि­द्या­स्प­दं । न पू­र्व­शा­स्त्रा­ना­श्र­यं­, यतः स्वरुचि- वि­र­चि­त­त्वा­द् अ­ना­दे­यं प्रे­क्षा­व­तां भवेद् इति यावत् । पि­ष्ट­पे­ष­ण­व­द्व्य­र्थं तथा स्याद् इत्य् अप्य् अ­चो­द्यं­, आ­ध्या­य­घा­ति- सं­घा­त­घा­त­न­म् इति वि­शे­ष­णे­न सा­फ­ल्य­प्र­ति­पा­द­ना­त् । धियः स­मा­ग­मो हि ध्यायः स­मं­ता­द् ध्यायो स्माद् इत्य् आ- ध्यायं तच् च त­द्घा­ति­सं­घा­त­घा­त­नं चेत्य् आ­ध्या­य­घा­ति­सं­घा­त­घा­त­नं । यस्माच् च प्रे­क्षा­व­तां स­मं­त­तः प्र­ज्ञा­स­मा­ग­मो यच् च मु­मु­क्षू­न् स्वयं घा­ति­सं­घा­तं घ्नतः प्र­यो­ज­य­ति त­न्नि­मि­त्त­का­र­ण­त्वा­त् । तत् कथम् अ­फ­ल­म् आ­वे­द­यि­तुं शक्यं । ३०प्र­ज्ञा­ति­श­य­स­क­ल­क­ल्म­ष­क्ष­य­क­र­ण­ल­क्ष­णे­न फलेन फ­ल­व­त्त्वा­त् । कुतस् त­दा­ध्या­य­घा­ति­सं­घा­त­घा­त­नं सिद्धं ? वि­द्या­स्प­द­त्वा­त् । यत् पुनर् न त­था­वि­धं न त­द्वि­द्या­स्प­दं यथा पा­पा­नु­ष्ठा­न­म् इति स­म­र्थ­यि­ष्य­ते । वि­द्या­स्प­दं कुतस् तद् इति चेत्, श्री­व­र्ध­मा­न­त्वा­त् । प्र­ति­स्था­न­म् अ­वि­सं­वा­द­ल­क्ष­ण­या हि श्रिया व­र्ध­मा­नं कथम् अ­वि­द्या­स्प­दं ना­मा­ति­प्र­सं­गा­त् । तद् एवं स­प्र­यो­ज­न­त्व­प्र­ति­पा­द­न­प­र­म् इदम् आ­दि­श्लो­क­वा­क्यं प्र­यु­क्त­म् अ­व­ग­म्य­ते । ननु कि­म­र्थ­म् इदं प्र­यु­ज्य­ते ? श्रो­तृ­ज­ना­नां प्र­व­र्त­ना­र्थ­म् इति चेत्, ते यदि श्र­द्धा­नु­सा­रि­ण­स् तदा व्यर्थस् त­त्प्र­यो­ग­स् तम् अं­त­रे­णा­पि ३५यथा क­थं­चि­त् तेषां शा­स्त्र­श्र­व­णे प्र­व­र्त­यि­तुं श­क्य­त्वा­त् । यदि प्रे­क्षा­वं­त­स् ते तदा कथम् अ­प्र­मा­ण­का­द् वाक्यात् प्र- वर्तंते प्रे­क्षा­व­त्त्व­वि­रो­धा­द् इति केचित् । त­द­सा­रं । प्र­यो­ज­न­वा­क्य­स्य स­प्र­मा­ण­क­त्व­नि­श्च­या­त् । प्र­व­च­ना­नु- मा­न­मू­लं हि शा­स्त्र­का­रा­स् त­त्प्र­थ­मं प्र­युं­ज­ते ना­न्य­था­, अ­ना­दे­य­व­च­न­त्व­प्र­सं­गा­त् त­था­वि­धा­च् च । ततः श्रद्धानु- सारिणां प्रे­क्षा­व­तां च प्र­वृ­त्ति­र् न वि­रु­ध्य­ते । श्र­द्धा­नु­सा­रि­णो पि ह्य् आ­ग­मा­द् एव प्र­व­र्त­यि­तुं शक्या, न यथा कथं- चित् प्र­व­च­नो­प­दि­ष्ट­त­त्त्वे श्रद्धाम् अ­नु­स­र­तां श्र­द्धा­नु­सा­रि­त्वा­द् अ­न्या­दृ­शा­म­ति­मू­ढ­म­न­स्क­त्वा­त् त­त्त्वा­र्थ­श्र­व­णे ऽनधि- ०५कृ­त­त्वा­द् अ­ति­वि­प­र्य­स्त­व­त् तेषां त­द­नु­रू­पो­प­दे­श­यो­ग्य­त्वा­त् सि­द्ध­मा­तृ­को­प­दे­श­यो­ग्य­दा­र­क­व­त् । प्रे­क्षा­वं­तः पुनर् आ­ग­मा­द् अ­नु­मा­ना­च् च प्र­व­र्त­मा­ना­स् तत्त्वं ल­भं­ते­, न के­व­ला­द् अ­नु­मा­ना­त् प्र­त्य­क्षा­दि­त­स् तेषाम् अ­प्र­वृ­त्ति­प्र­सं­गा­त् । नापि के­व­ला­द् आ­ग­मा­द् एव वि­रु­द्धा­र्थ­म­ते­भ्यो पि प्र­व­र्त­मा­ना­नां प्रे­क्षा­व­त्त्व­प्र­स­क्तेः । तद् उक्तं । "सिद्धं चेद् धेतुतः सर्वं न प्र­त्य­क्षा­दि­तो गतिः । सिद्धं चेद् आ­ग­मा­त् सर्वं वि­रु­द्धा­र्थ­म­ता­न्य् अपि" इति । तस्माद् आप्ते वक्तरि सं­प्र­दा­या- व्य­व­च्छे­दे­न निश्चिते त­द्वा­क्या­त् प्र­व­र्त­न­म् आ­ग­मा­द् एव । वक्तर्य् अनाप्ते तु यत् त­द्वा­क्या­त् प्र­व­र्त­नं तद् अ­नु­मा­ना­द् इति १०विभागः सा­धी­या­न् । तद् अप्य् उक्तं । "­व­क्त­र्य् अनाप्ते यद् धेतोः साध्यं तद् धे­तु­सा­धि­तं । आप्ते वक्तरि तद्वाक्या- त् साध्यम् आ­ग­म­सा­धि­तं । " न चैवं प्र­मा­ण­सं­प्ल­व­वा­दि­वि­रो­धः क्वचिद् उ­भा­भ्या­म् आ­ग­मा­नु­मा­ना­भ्यां प्र­व­र्त­न­स्ये­ष्ट­त्वा­त् । प्र­व­च­न­स्या­हे­तु­हे­तु­म­दा­त्म­क­त्वा­त् । स्व­स­म­य­प्र­ज्ञा­प­क­त्व­स्य त­त्प­रि­ज्ञा­न­नि­बं­ध­न­त्वा­द् अ­प­रि­ज्ञा­ता­हे­तु­वा­दा­ग­म­स्य सि­द्धां­त­वि­रो­ध­क­त्वा­त् । तथा चा­भ्य­धा­यि । "जो हे­दु­वा­द­प­र­क­म्भि हेदुओ आ­ग­म­म्मि आ­ग­म­ओ । सो स­स­म­य­प­ण्ण­व­ओ सि­द्धं­त­वि­रो­ह­ओ अण्णोत्ति ॥ " त­त्रा­ग­म­मू­ल­म् इदम् आ­दि­वा­क्यं प­रा­प­र­गु­रु­प्र­वा­ह­म् आध्याय १५प्र­व­च­न­स्य प्र­व­र्त­कं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­कं प्र­व­क्ष्या­मी­ति व­च­न­स्या­ग­म­पू­र्व­का­ग­मा­र्थ­त्वा­त् । प्रामाण्यं पुनर् अ- स्या­भ्य­स्त­प्र­व­क्तृ­गु­णा­न् प्र­ति­पा­द्या­न् प्रति स्वत ए­वा­भ्य­स्त­का­र­ण­गु­णा­न् प्रति प्र­त्य­क्षा­दि­व­त् । स्वयम् अ­न­भ्य­स्त- व­क्तृ­गु­णां­स् तु वि­ने­या­न् प्रति सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­द् अ­नु­मा­ना­त् स्वयं प्र­ति­प­न्ना­प्तां­त­र­व­च­ना­द् वा निश्चित- प्रा­मा­ण्या­त् । न­चै­व­म् अ­न­व­स्था प­र­स्प­रा­श्र­य­दो­षो वा । अ­भ्य­स्त­वि­ष­ये प्र­मा­ण­स्य स्वतः प्रा­मा­ण्य­नि­श्च­या­द् अन- वस्थाया नि­वृ­त्तेः­, पू­र्व­स्या­न­भ्य­स्त­वि­ष­य­स्य प­र­स्मा­द् अ­भ्य­स्त­वि­ष­या­त् प्र­मा­ण­त्व­प्र­ति­प­त्तेः । त­था­नु­मा­न­मू­ल­म् एत- २०द्वाक्यं, स्वयं स्वा­र्था­नु­मा­ने­न नि­श्चि­त­स्या­र्थ­स्य प­रा­र्था­नु­मा­न­रू­पे­ण प्र­यु­क्त­त्वा­त् । स­म­र्थ­ना­पे­क्ष­सा­ध­न­त्वा­न् न प्र­यो­ज­न­वा­क्यं प­रा­र्था­नु­मा­न­रू­प­म् इति चेत् न, स्वे­ष्टा­नु­मा­ने­न व्य­भि­चा­रा­त् । न हि त­त्स­म­र्थ­ना­पे- क्ष­सा­ध­नं न भवति प्र­ति­वा­दि­वि­प्र­ति­प­त्तौ त­द्वि­नि­वृ­त्त­ये सा­ध­न­स­म­र्थ­न­स्या­व­श्यं भा­वि­त्वा­त्­, केषांचि- द् अ­स­म­र्थि­त­सा­ध­न­व­च­ने अ­सा­ध­नां­ग­व­च­न­स्ये­ष्टेः । प्र­कृ­ता­नु­मा­न­हे­तो­र् अ­श­क्य­स­म­र्थ­न­त्व­म् अपि ना­शं­क­नी­यं­, त­दु­त्त­र­ग्रं­थे­न तद्धेतोः स­म­र्थ­न­नि­श्च­या­त् । स­क­ल­शा­स्त्र­व्या­ख्या­ना­त् त­द्धे­तु­स­म­र्थ­न­प्र­व­णा­त् त­त्त्वा­र्थ­श्लो­क­वा­र्ति­क­स्य २५प्र­यो­ज­न­व­त्त्व­सि­द्धेः । प्राग् ए­वा­पा­र्थ­कं प्र­यो­ज­न­व­च­न­म् इति चेत्, तर्हि स्वे­ष्टा­नु­मा­ने हे­त्व­र्थ­स­म­र्थ­न­प्र­पं­चा­भि­धा­ना- द् एव सा­ध्या­र्थ­सि­द्धे­स् ततः पूर्वं हे­तू­प­न्या­सो­पा­र्थ­कः किन् न भवेत् । सा­ध­न­स्या­न­भि­धा­ने स­म­र्थ­न­म् अ­ना­श्र­य­म् एवेति चेत्, प्र­यो­ज­न­व­त्त्व­स्या­व­च­ने त­त्स­म­र्थ­नं कथम् अ­ना­श्र­यं न स्यात् । ये तु प्र­ति­ज्ञा­म् अ­न­भि­धा­य त­त्सा­ध­ना­य हे­तू­प­न्या­सं कुर्वाणाः सा­ध­न­म् अ­भि­हि­त­म् एव स­म­र्थ­यं­ते ते कथं स्वस्थाः । पक्षस्य ग­म्य­मा­न­स्य सा­ध­ना­द् अदोष इति चेत्, प्र­यो­ज­न­व­त्सा­ध­न­स्य ग­म्य­मा­न­स्य स­म­र्थ­ने को दोषः सं­भा­व्य­ते । सर्वत्र ग­म्य­मा­न­स्यै­व तस्य ३०स­म­र्थ­न­सि­द्धेः प्रयोगो न युक्त इति चेत्, सं­क्षि­प्त­शा­स्त्र­प्र­वृ­त्तौ स­वि­स्त­र­शा­स्त्र­प्र­वृ­त्तौ वा ? प्र­थ­म­प­क्षे न किंचिद् अ­नि­ष्टं­, सू­त्र­का­रे­ण त­स्या­प्र­यो­गा­त्­, सा­म­र्थ्या­द् ग­म्य­मा­न­स्यै­व सू­त्र­सं­द­र्भे­ण स­म­र्थ­ना­त् । द्वि­ती­य­प­क्षे तु त­स्या­प्र­यो­गे प्र­ति­ज्ञो­प­न­य­नि­ग­म­न­प्र­यो­ग­वि­रो­धः । प्र­ति­ज्ञा­नि­ग­म­न­यो­र् अ­प्र­यो­ग एवेति चेत्, त­द्व­त्प­क्ष­ध­र्मो­प- सं­हा­र­स्या­पि प्रयोगो मा भूत् । यत् सत् तत् सर्वं क्ष­णि­क­म् इत्य् उक्ते शब्दादौ सत्त्वस्य सा­म­र्थ्या­द् ग­म्य­मा­न­त्वा­त् । तस्यापि क्वचिद् अ­प्र­यो­गे ऽभीष्ट एव विदुषां "वाच्यो हेतुर् एव हि के­व­ल­" इति व­च­ना­त् । तर्हि स­वि­स्त­र- ३५वचने ग­म्य­मा­न­स्या­पि सिद्धः प्र­यो­गः­, सं­क्षि­प्त­व­च­न­प्र­वृ­त्ता­व् एव त­स्या­प्र­यो­गा­त् । ततः क्वचिद् ग­म्य­मा­नं सप्र- यो­ज­न­त्व­सा­ध­न­म् अ­प्र­यु­क्त­म् अपि स­क­ल­शा­स्त्र­व्या­ख्या­ने­न स­म­र्थ्य­ते क्वचित् प्र­यु­ज्य­मा­न­म् इति नै­कां­तः­, स्याद्वादि- ना­म­वि­रो­धा­त् । स­र्व­थै­कां­त­वा­दि­नां तु न प्र­यो­ज­न­वा­क्यो­प­न्या­सो युक्तस् त­स्या­प्र­मा­ण­त्वा­त् । त­दा­ग­मः प्र­मा­ण­म् इति चेत् । सो ऽ­पौ­रु­षे­यः पौ­रु­षे­यो वा ? न तावद् आ­द्य­प­क्ष­क­क्षी­क­र­णं "­अ­था­तो ध­र्म­जि­ज्ञा­से­" ति प्र­यो­ज­न­वा­क्य­स्या­पौ­रु­षे­य­त्वा­सि­द्धेः । स्वरूपे र्थे तस्य प्रा­मा­ण्या­नि­ष्टे­श् चा­न्य­था­ति­प्र­सं­गा­त् । पौ­रु­षे­य ए­वा­ग­मः ०५प्र­यो­ज­न­वा­क्य­म् इति चेत् । कुतो स्य प्रा­मा­ण्य­नि­श्च­यः । स्वत एवेति न, स्वतः प्रा­मा­ण्यै­कां­त­स्य निरा- क­रि­ष्य­मा­ण­त्वा­त् । परत ए­वा­ग­म­स्य प्रा­मा­ण्य­म् इत्य् अन्ये, तेषाम् अपि नेदं प्रमाणं सिद्ध्यति । परतः प्रामाण्य- स्या­न­व­स्था­दि­दो­ष­दू­षि­त­त्वे­न प्र­ति­क्षे­प्स्य­मा­न­त्वा­त् प्र­ती­ति­वि­रो­धा­त् । प­रा­र्था­नु­मा­न­म् आदौ प्र­यो­ज­न­व­च­न- म् इत्य् अपरे । ते पि न यु­क्ति­वा­दि­नः­, सा­ध्य­सा­ध­न­यो­र् व्या­प्ति­प्र­ति­प­त्तौ तर्कस्य प्र­मा­ण­स्या­न­भ्यु­प­ग­मा­त् । प्रत्यक्ष- स्या­नु­मा­न­स्य वा त­त्रा­स­म­र्थ­त्वे­न सा­ध­यि­ष्य­मा­ण­त्वा­त् । ये त्व् अ­प्र­मा­ण­का­द् एव वि­क­ल्प­ज्ञा­ना­त् तयोर् व्या­प्ति­प्र­ति- १०पत्तिम् आहुस् तेषां प्र­त्य­क्षा­नु­मा­न­प्र­मा­ण­त्व­स­म­र्थ­न­म् अ­न­र्थ­क­म् एव, प्र­मा­णा­द् एव प्र­त्य­क्षा­नु­मे­या­र्थ­प्र­ति­प­त्ति­प्र­सं­गा­त् । ततो न प्र­यो­ज­न­वा­क्यं स्या­द्वा­द­वि­द्वि­षां किंचित् प्रमाणं प्र­मा­णा­दि­व्य­व­स्था­ना­सं­भ­वा­च् च न तेषां त­त्प्र­मा­ण­म् इति शा­स्त्र­प्र­ण­य­न­म् ए­वा­सं­भ­वि वि­भा­व्य­तां किं पुनः प्र­यो­ज­न­वा­क्यो­प­न्य­स­नं । श्र­द्धा­कु­तू­ह­लो­त्पा­द­ना­र्थं तद् इ- त्य् एके । तद् अप्य् अ­ने­नै­व नि­र­स्तं­, तस्य प्र­मा­ण­त्वा­प्र­मा­ण­त्व­प­क्ष­यो­स् त­दु­त्पा­द­क­त्वा­यो­गा­त् । अ­र्थ­सं­श­यो­त्पा­द­ना­र्थं तद् इत्य् अप्य् अ­सा­रं­, क्वचिद् अ­र्थ­सं­श­या­त् प्रवृत्तौ प्र­मा­ण­व्य­व­स्था­प­ना­न­र्थ­क्या­त् । प्र­मा­ण­पू­र्व­को र्थ­सं­श­यः प्र­व­र्त­क १५इति प्र­मा­ण­व्य­व­स्था­प­न­स्य साफल्ये कथम् अ­प्र­मा­ण­का­त् प्र­यो­ज­न­वा­क्या­द् उ­प­जा­तो र्थ­सं­श­यः । प्र­वृ­त्त्यं­गं विरुद्धं च सं­श­य­फ­ल­स्य प्र­मा­ण­त्वं वि­प­र्या­स­फ­ल­व­त्­, स्वा­र्थ­व्य­व­सा­य­फ­ल­स्यै­व ज्ञानस्य प्र­मा­ण­त्व­प्र­सि­द्धेः । ये त्व् आहुर् य- न् नि­ष्प्र­यो­ज­नं तन् ना­रं­भ­णी­यं यथा का­क­दं­त­प­री­क्षा­शा­स्त्रं नि­ष्प्र­यो­ज­नं चेदं शास्त्रम् इति । व्या­प­का­नु­प­ल­ब्ध्या प्र­त्य­व­ति­ष्ठ­मा­ना­त् प्र­ति­व्या­प­का­नु­प­ल­ब्धे­र् अ­सि­द्ध­तो­द्भा­व­ना­र्थं प्र­यो­ज­न­वा­क्य­म् इति । ते पि न प­री­क्ष­काः । स्वयम् अ- प्र­मा­ण­के­न त­द­सि­द्ध­तो­द्भा­व­ना­ऽ­सं­भ­वा­त्­, त­त्प्र­मा­ण­त्व­स्य परैर् व्य­व­स्था­प­यि­तु­म् अशक्तेः । स­क­ल­शा­स्त्रा­र्थो­द्दे­श- २०क­र­णा­र्थ­म् आ­दि­वा­क्य­म् इत्य् अपि फ­ल्गु­प्रा­यं­, त­दु­द्दे­श­स्या­प्र­मा­णा­त् प्र­ति­प­त्तु­म् अ­श­क्ते­स् त­ल्ल­क्ष­ण­प­री­क्षा­व­त् । ततो नोद्देशो लक्षणं परीक्षा चेति त्रिविधा व्याख्या व्य­व­ति­ष्ठ­ते । स­मा­स­तो ऽ­र्थ­प्र­ति­प­त्त्य­र्थ­म् आ­दि­वा­क्यं व्या­स­त­स् त- दु­त्त­र­शा­स्त्र­म् इत्य् अप्य् अ­ने­नै­व प्र­ति­क्षि­प्त­म् अ­प्र­मा­णा­द् व्यासत इव स­मा­स­तो प्य् अ­र्थ­प्र­ति­प­त्ते­र् अ­यो­गा­त् । स्या­द्वा­दि­नां तु सर्वम् अ­न­व­द्यं त­स्या­ग­मा­नु­मा­न­रू­प­त्व­स­म­र्थ­ना­द् इत्य् अलं प्र­सं­गे­न । ननु च त­त्त्वा­र्थ­शा­स्त्र­स्या­दि­सू­त्रं तावद् अ­नु­प­प­न्नं प्र­व­क्तृ­वि­शे­ष­स्या­भा­वे पि प्र­ति­पा­द्य­वि­शे­ष­स्य च क­स्य­चि­त् २५प्र­ति­पि­त्सा­या­म् अ­स­त्या­म् एव प्र­वृ­त्त­त्वा­द् इत्य् अ­नु­प­प­त्ति­चो­द­ना­या­म् उ­त्त­र­म् आ­ह­;­ — प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थे साक्षात् प्र­क्षी­ण­क­ल्म­षे । सिद्धे मु­नी­न्द्र­सं­स्तु­त्ये मो­क्ष­मा­र्ग­स्य नेतरि ॥  ॥ सत्यां त­त्प्र­ति­पि­त्सा­या­म् उ­प­यो­गा­त्म­का­त्म­नः । श्रेयसा यो­क्ष्य­मा­ण­स्य प्रवृत्तं सूत्रम् आ­दि­म­म् ॥  ॥ ३०ते­नो­प­प­न्न­म् एवेति तात्पर्यं । सिद्धे प्र­णे­त­रि मो­क्ष­मा­र्ग­स्य प्र­का­श­कं वचनं प्रवृत्तं त­त्का­र्य­त्वा­द् अन्यथा प्रणेतृ- व्या­पा­रा­न­पे­क्ष­त्व­प्र­सं­गा­त् त­द्व्यं­ग्य­त्वा­त् त­त्त­द­पे­क्ष­म् इति चेत् । न । कू­ट­स्थ­स्य स­र्व­था­भि­व्यं­ग्य­त्व­वि­रो­धा­त् त­द­भि­व्य­क्ते­र् अ- व्य­व­स्थि­तेः । सा हि यदि व­च­न­स्य सं­स्का­रा­धा­नं तदा ततो भिन्नो ऽन्यो वा संस्कारः प्र­णे­तृ­व्या­पा­रे- णा­धी­य­ते­, यद्य् अ­भि­न्न­स् तदा व­च­न­म् एव ते­ना­धी­य­त इति कथं कूटस्थं नाम । भिन्नश् चेत् पू­र्व­व­त् तस्य सर्वदा- प्य् अ­श्र­व­ण­प्र­सं­गः । प्राक् पश्चाद् वा श्र­व­णा­नु­षं­गः स्व­स्व­भा­वा­प­रि­त्या­गा­त् । सं­स्का­रा­धा­न­का­ले प्रा­च्या­श्रा­व- ण­त्व­स्व­भा­व­स्य प­रि­त्या­गे श्रा­व­ण­स्व­भा­वो­पा­दा­ने च शब्दस्य प­रि­णा­मि­त्व­सि­द्धिः­, पू­र्वा­प­र­स्व­भा­व­प­रि­हा­रा­व् आ- प्ति­स्थि­ति­ल­क्ष­ण­त्वा­त् प­रि­णा­मि­त्व­स्य । तथा च व­च­न­स्य किम् अ­भि­व्य­क्ति­प­क्ष­क­क्षी­क­र­णे­न­, उ­त्प­त्ति­प­क्ष­स्यै­व सु­घ­ट­त्वा­त् । शब्दाद् भिन्नो ऽ­भि­न्न­श् च संस्कारः प्र­णे­तृ­व्या­पा­रे­णा­धी­य­त इति चेत् । न । सर्वथा भे­दा­भे­द­यो- र् ए­क­त्व­वि­रो­धा­त् । यदि पुनः क­थं­चि­द् अभिन्नो भिन्नश् च शब्दात् सं­स्का­र­स् तस्य ते­ना­धी­य­त इति मतं, तदा ०५स्यात् पौ­रु­षे­यं त­त्त्वा­र्थ­शा­स­न­म् इत्य् आ­या­त­म् अ­र्ह­न्म­तं । ननु च व­र्ण­सं­स्का­रो ऽ­भि­व्य­क्ति­स् त­दा­वा­र­क­वा­ग­प­न­य­नं घटा- द्या­वा­र­क­त­मो­प­न­य­न­व­त् ति­रो­भा­व­श् च त­दा­वा­र­को­त्प­त्ति­र् न चा­न्यो­त्प­त्ति­वि­ना­शौ शब्दस्य ति­रो­भा­वा­वि­र्भा­वौ कौटस्थ्य- वि­रो­धि­नौ येन प­र­म­त­प्र­सि­द्धि­र् इति चेत् तर्हि किं कुर्वन्न् आ­वा­र­कः शब्दस्य वायुर् उ­पे­य­ते न तावत् स्वरूपं खंड यन् नि­त्यै­कां­त­त्व­वि­रो­धा­त् । त­द्बु­द्धि­प्र­ति­ध्न­न्न् इति चेत्, त­त्प्र­ति­घा­ते श­ब्द­स्यो­प­ल­भ्य­ता प्र­ति­ह­न्य­ते वा न वा ? प्र­ति­ह­न्य­ते चेत् सा शब्दाद् अभिन्ना प्र­ति­ह­न्य­ते न पुनः शब्द इति प्र­ला­प­मा­त्रं । ततो सौ भि­न्नै­वे­ति १०चेत्, स­र्व­दा­नु­प­ल­भ्य­ता­स्व­भा­वः शब्दः स्यात् । त­त्सं­बं­धा­द् उ­प­ल­भ्यः स इति चेत् कस् तया तस्य संबंधः । ध­र्म­ध­र्मि­भा­व इति चेत् नात्यंतं भि­न्न­यो­स् तयोस् त­द्भा­व­वि­रो­धा­त् । भे­दा­भे­दो­प­ग­मा­द् अ­वि­रु­द्ध­स् तद्भाव इति चेत्, तर्हि ये­नां­शे­ना­भि­न्नो­प­ल­भ्य­ता ततः प्र­ति­ह­न्य­ते तेन शब्दो पीति नै­कां­त­नि­त्यो सौ । द्वि­ती­य­वि­क­ल्पे सत्य् अप्य् आ­वा­र­के श­ब्द­स्यो­प­ल­ब्धि­प्र­सं­ग­स् त­दु­प­ल­भ्य­ता­याः प्र­ति­घा­ता­भा­वा­त् । तथा च न त­द्बु­द्धि­प्र­ति­घा­ती कश्चिद् आ­वा­र­कः कू­ट­स्थ­स्य युक्तो यतस् त­द­प­न­य­न­म् अ­भि­व्य­क्तिः सिद्ध्येत् । एतेन श­ब्द­स्यो­प­ल­ब्ध्यु­त्प­त्ति- १५र् अ­भि­व्य­क्ति­र् इति ब्रुवन् प्र­ति­क्षि­प्तः­, तस्यां त­दु­प­ल­भ्य­तो­त्प­त्त्य­नु­त्प­त्त्योः श­ब्द­स्यो­त्प­त्त्य­प्र­ति­प­त्ति­प्र­सं­गा­त् । न हि श­ब्द­स्यो­प­ल­ब्धे­र् उत्पत्तौ त­द­भि­न्नो­प­ल­भ्य­तो­त्प­द्य­ते न पुनः शब्द इति ब्रुवाणः स्वस्थः, तस्या- स् ततो भेदे स­दा­नु­प­ल­भ्य­स्व­भा­व­ता­प­त्ते­र् ध­र्म­ध­र्मि­भा­व­सं­बं­धा­यो­गा­त् त­त्सं­बं­धा­द् अप्य् उ­प­ल­भ्य­त्वा­सं­भ­वा­त् । भे­दा­भे­दो­प­ग­मे क­थं­चि­द् उ­त्प­त्ति­प्र­सि­द्धे­र् ए­कां­त­नि­त्य­ता­वि­रो­धा­त् । श­ब्द­स्यो­प­ल­ब्ध्यु­त्प­त्ता­व् अप्य् उ­प­ल­भ्य­ता­नु­त्प­त्तौ स्याद् अ­प्र­ति­प­त्ति- र् इति व्य­र्था­भि­व्य­क्तिः । श्रो­त्र­सं­स्का­रो ऽ­भि­व्य­क्ति­र् इत्य् अन्ये; तेषाम् अपि श्रो­त्र­स्या­वा­र­का­प­न­य­नं सं­स्का­रः­, शब्द- २०ग्र­ह­ण­यो­ग्य­तो­त्प­त्ति­र् वा । तदा तद्भावे त­स्यो­प­ल­भ्य­तो­त्प­त्त्य­नु­त्प­त्त्योः स एव दोषः । त­दु­भ­य­सं­स्का­रो ऽभि- व्यक्तिर् इत्य् अयं पक्षो ऽ­ने­नै­व प्र­ति­क्षे­प्त­व्यः प्र­वा­ह­नि­त्य­तो­प­ग­मा­द् अ­भि­धा­न­स्या­भि­व्य­क्तौ नोक्तो दोष इति चेत् न, पु­रु­ष­व्या­पा­रा­त् प्राक् त­त्प्र­वा­ह­स­द्भा­वे प्र­मा­णा­भा­वा­त् । प्र­त्य­भि­ज्ञा­नं प्र­मा­ण­म् इति चेत्, त­त्सा­दृ­श्य­नि­बं­ध- नम् ए­क­त्व­नि­बं­ध­नं वा ? । न तावद् आद्यः पक्षः सा­दृ­श्य­नि­बं­ध­ना­त् प्र­त्य­भि­ज्ञा­ना­द् ए­क­श­ब्द­प्र­वा­हा­सि­द्धेः । द्विती- यपक्षे तु कुतस् त­दे­क­त्व­नि­बं­ध­न­त्व­सि­द्धिः । स एवायं शब्द इत्य् ए­क­श­ब्द­प­रा­म­र्शि­प्र­त्य­य­स्य बा­ध­का­भा­वा­त् त- २५न्नि­बं­ध­न­त्व­सि­द्धि­स् तत एव नी­ल­ज्ञा­न­स्य नी­ल­नि­बं­ध­न­त्व­सि­द्धि­व­द् इति चेत् । स्याद् एवं यदि त­दे­क­त्व­प­रा- मर्शिनः प्र­त्य­य­स्य बाधकं न स्यात्, स एवायं दे­व­द­त्त इत्याद्य् ए­क­त्व­प­रा­म­र्शि­प्र­त्य­य­व­त् । अस्ति च बाधकं नाना गोशब्दो बा­ध­का­भा­वे सति यु­ग­प­द्भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­न­त्वा­द् ब्र­ह्म­वृ­क्षा­दि­व­द् इति । न तावद् इदम् एकेन पु­रु­षे­ण क्रमशो ऽ­ने­क­दे­श­त­यो­प­ल­भ्य­मा­ने­ना­नै­कां­ति­कं­, यु­ग­प­द्ग्र­ह­णा­त् । नाप्य् ए­के­ना­दि­त्ये­न ना­ना­पु­रु­षैः सकृद्भि- न्न­दे­श­त­यो­प­ल­भ्य­मा­ने­न प्र­त्य­क्षा­नु­मा­ना­भ्या­म् ए­क­पु­रु­षे­ण वा ना­ना­ज­ल­पा­त्र­सं­क्रां­ता­दि­त्य­विं­बे­न प्र­त्य­क्ष­तो दृश्यमा- ३०नेनेति युक्तं वक्तुं, बा­ध­का­भा­वे सतीति वि­शे­ष­णा­त् । न ह्य् ए­क­स्मि­न्न् आदित्ये सर्वथा भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­ने बा­ध­का­भा­वः­, प्र­ति­पु­रु­ष­म् आ­दि­त्य­मा­ला­नु­प­लं­भ­स्य बा­ध­क­स्य स­द्भा­वा­त् । प­र्व­ता­दि­नै­के­न व्य­भि­चा­री­द­म् अनुमा- नम् इति चेत् । न । तस्य ना­ना­व­य­वा­त्म­क­स्य सतो बा­ध­का­भा­वे सति यु­ग­प­द्भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­न­त्वं व्यव- तिष्ठते । नि­र­व­य­व­त्वे त­था­भा­व­वि­रो­धा­द् ए­क­प­र­मा­णु­व­त् । व्यो­मा­दि­ना त­द­नै­कां­ति­क­त्व­म् अनेन प्र­त्यु­क्तं­, तस्याप्य् अ­ने­क­प्र­दे­श­त्व­सि­द्धेः । खादेर् अ­ने­क­प्र­दे­श­त्वा­द् ए­क­द्र­व्य­वि­रो­ध इति चेत् । न । ना­ना­दे­श­स्या­पि घ­टा­दे­र् ए- ३५क­द्र­व्य­त्व­प्र­ती­तेः । न ह्य् ए­क­प्र­दे­श­त्वे­नै­वै­क­द्र­व्य­त्वं व्याप्तं येन प­र­मा­णो­र् ए­वै­क­द्र­व्य­ता । नापि ना­ना­प्र­दे­श­त्वे­नै­व यतो घ­टा­दे­र् एवेति व्य­व­ति­ष्ठ­ते­, ए­क­द्र­व्य­त्व­प­रि­णा­मे­न तस्याः व्या­प्त­त्व­द­र्श­ना­त् । स­क­ल­लो­क­प्र­सि­द्धा ह्य् ए­क­द्र­व्य- त्व­प­रि­ण­त­स्यै­क­द्र­व्य­ता­, ना­ना­द्र­व्य­त्व­प­रि­ण­ता­ना­म् अर्थानां ना­ना­द्र­व्य­ता­व­त् । स्याद् ए­त­द्बा­ध­का­भा­वे सतीति हेतु- वि­शे­ष­ण­म् असिद्धं गौर् इ­त्या­दि­श­ब्द­स्य स­र्व­ग­त­स्य यु­ग­प­द्व्यं­ज­क­स्य दे­श­भे­दा­द् भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­न­स्य स्वतो देश- वि­च्छि­न्न­त­यो­प­लं­भा­सं­भ­वा­द् इति । तद् अयुक्तं । तस्य स­र्व­ग­त­त्वा­सि­द्धेः कू­ट­स्थ­त्वे­ना­भि­व्यं­ग्य­त्व­प्र­ति­षे­धा­च् च । सर्व- ०५गतः शब्दो नि­त्य­द्र­व्य­त्वे सत्य् अ­मू­र्त­त्वा­द् आ­का­श­व­द् इत्य् एतद् अपि न श­ब्द­स­र्व­ग­त­त्व­सा­ध­ना­या­लं­, जी­व­द्र­व्ये­णा- नै­कां­ति­क­त्वा­त् । तस्यापि प­क्षी­क­र­णा­न् न ते­ना­नै­कां­त इति चेत् न, प्र­त्य­क्षा­दि­वि­रो­धा­त् । श्रोत्रं हि प्रत्यक्षं नि­य­त­दे­श­त­या शब्दम् उ­प­ल­भ­ते स्व­सं­वे­द­ना­ध्य­क्षं चात्मानं श­री­र­प­रि­मा­णा­नु­वि­धा­यि­त­ये­ति का­ला­त्य­या­प- दिष्टो हेतुस् ते­जो­नु­ष्ण­त्वे द्र­व्य­त्व­व­त् । स्व­रू­पा­सि­द्ध­श् च सर्वथा नि­त्य­द्र­व्य­त्वा­मू­र्त­त्व­यो­र् धर्मिण्य् अ­सं­भ­वा­त् । तथाहि । प­रि­णा­मी शब्दो व­स्तु­त्वा­न्य­था­नु­प­प­त्तेः­, न वस्तुनः प्र­ति­क्ष­ण­वि­व­र्ते­नै­के­न व्य­भि­चा­र­स् तस्य १०व­स्त्वे­क­दे­श­त­या व­स्तु­त्वा­व्य­व­स्थि­तेः । न च तस्या वस्तुत्वं व­स्त्वे­क­दे­श­त्वा­भा­व­प्र­सं­गा­त् । व­स्तु­त्व­स्या­न्य­था- नु­प­प­त्ति­र् अ­सि­द्धे­ति चेत् । न । ए­कां­त­नि­त्य­त्वा­दौ पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­स्थि­ति­ल­क्ष­ण­प­रि­णा­मा­भा­वे क्रमयौ- ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­द् व­स्तु­त्वा­सं­भ­वा­द् इति नै­कां­त­नि­त्यः शब्दो, नापि सर्वथा द्रव्यं प­र्या­या­त्म­ता- स्वी­क­र­णा­त् । स हि पु­द्ग­ल­स्य पर्यायः क्र­म­श­स् त­त्रो­द्भ­व­त्वा­त् छा­या­त­पा­दि­व­त् क­थं­चि­द् द्रव्यं शब्दः क्रि­या­व­त्त्वा- द् बा­णा­दि­व­त् । धा­त्व­र्थ­ल­क्ष­ण­या क्रियया क्रि­या­व­ता गु­णा­दि­ना­नै­कां­त इति चेत् । न । प­रि­स्पं­द­रू­प­या १५क्रियया क्रि­या­व­त्त्व­स्य हे­तु­त्व­व­च­ना­त् । क्रि­या­व­त्त्व­म् अ­सि­द्ध­म् इति चेत् । न । दे­शां­त­र­प्रा­प्त्या तस्य त­त्सि­द्धे­र् अन्यथा बा­णा­दे­र् अपि निः­क्रि­य­त्व­प्र­सं­गा­न् म­तां­त­र­प्र­वे­शा­च् च । ततो द्र­व्य­प­र्या­या­त्म­क­त्वा­च् छ­ब्द­स्यै­कां­ते­न द्र­व्य­त्वा­सि­द्धिः । अ­मू­र्त­त्वं वासिद्धं तस्य मू­र्ति­म­द्द्र­व्य­प­र्या­य­त्वा­त् । मू­र्ति­म­द्द्र­व्य­प­र्या­यो सौ सा­मा­न्य­वि­शे­ष­व­त्त्वे सति बाह्येंद्रि- य­वि­ष­य­त्वा­द् आ­त­पा­दि­व­त् । न घ­ट­त्वा­दि­सा­मा­न्ये­न व्य­भि­चा­रः­, सा­मा­न्य­वि­शे­ष­व­त्त्वे सतीति वि­शे­ष­णा­त् । प­र­म­ता­पे­क्षं चेदं वि­शे­ष­णं । स्वमते घ­ट­त्वा­दि­सा­मा­न्य­स्या­पि स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य द्र­व्य­प­र्या­या­त्म­क­त्वे­न २०स्थितेस् तेन व्य­भि­चा­रा­भा­वा­त् । क­र्म­णा­नै­कां­त इति चेत् न, तस्यापि द्र­व्य­प­र्या­या­त्म­क­त्वे­ने­ष्टेः । स्प­र्शा­दि­ना गुणेन व्य­भि­चा­र­चो­द­न­म् अ­ने­ना­पा­स्तं । ततो हेतोर् अ­सि­द्धि­र् एवेति नातो भि­ला­प­स्य स­र्व­ग­त­त्व­सा­ध­नं यतो युगप- द्भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­न­ता अ­स्या­बा­धि­ता न भवेत् । प्र­त्य­भि­ज्ञा­न­स्य वा त­दे­क­त्व­प­रा­म­र्शि­नो नु­मा­न­बा­धि- तत्वेन पु­रु­ष­व्या­पा­रा­त् प्राक् स­द्भा­वा­वे­द­क­त्वा­भा­वा­त् त­द­भि­व्यं­ग्य­त्वा­भा­व इति त­ज्ज­न्य­म् एव वचनं सिद्धं प­र्या­या­र्थ­तः पौ­रु­षे­यं । व­च­न­सा­मा­न्य­स्य पौ­रु­षे­य­त्व­सि­द्धौ विशिष्टं सू­त्र­व­च­नं स­त्प्र­णे­तृ­कं प्र­सि­द्ध्य­त्य् एवेति २५सूक्तं "सिद्धे मो­क्ष­मा­र्ग­स्य नेतरि प्र­बं­धे­न वृत्तं सूत्रम् आदिमं शा­स्त्र­स्ये­ति­" । तथाप्य् अ­ना­प्त­मू­ल­म् इदं व­क्तृ­सा­मा­न्ये सति प्र­वृ­त्त­त्वा­द् दु­ष्ट­पु­रु­ष­व­च­न­व­द् इति न म­त­व्यं­, साक्षात् प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थे प्र­क्षी­ण­क­ल्म­षे चेति वि­शे­ष­णा­त् । सूत्रं हि सत्यं स­यु­क्ति­कं चोच्यते हे­तु­म­त् तथ्यम् इति सू­त्र­ल­क्ष­ण­व­च­ना­त् । तच् च कथम् अ­स­र्व­ज्ञे दो­ष­व­ति च वक्तरि प्र­व­र्त­ते सू­त्रा­भा­स­त्त्व­प्र­सं­गा­द् ब­ह­स्प­त्या­दि­सू­त्र­व­त् ततो र्थतः स­र्व­ज्ञ­वी­त­रा­ग­प्र­णे­तृ­क­म् इदं सूत्रं सू­त्र­त्वा­न्य­था­नु­प­प­त्तेः । ग­णा­धि­प­प्र­त्ये­क­बु­द्ध­श्रु­त­के­व­ल्य­भि­न्न­द­श­पू­र्व­ध­र­सू­त्रे­ण स्वयं सं­म­ते­न व्य­भि­चा­र इति ३०चेत् न, तस्याप्य् अर्थतः स­र्व­ज्ञ­वी­त­रा­ग­प्र­णे­तृ­क­त्व­सि­द्धे­र् अ­र्ह­द्भा­षि­ता­र्थं ग­ण­ध­र­दे­वै­र् ग्रं­थि­त­म् इति व­च­ना­त् । एतेन गृ­द्ध­पि­च्छा­चा­र्य­प­र्यं­त­मु­नि­सू­त्रे­ण व्य­भि­चा­रि­ता निरस्ता । प्र­कृ­त­सू­त्रे सू­त्र­त्व­म् अ­सि­द्ध­म् इति चेत् न, सुनि- श्चि­ता­सं­भ­व­द्बा­ध­क­त्वे­न तथास्य सू­त्र­त्व­प्र­सि­द्धेः स­क­ल­शा­स्त्रा­र्था­धि­क­र­णा­च् च । न हि मो­क्ष­मा­र्ग­वि­शे­ष­प्र- ति­पा­द­कं सूत्रम् अ­स्म­दा­दि­प्र­त्य­क्षे­ण बाध्यते तस्य त­द­वि­ष­य­त्वा­त् यद् धि य­द­वि­ष­यं न तत् त­द्व­च­सो बाधकं यथा रू­पा­वि­ष­यं र­स­न­ज्ञा­नं रू­प­व­च­सः श्रे­यो­मा­र्ग­वि­शे­षा­वि­ष­यं चा­स्म­दा­दि­प्र­त्य­क्ष­म् इति । ए­ते­ना­नु­मा­नं ३५त­द्बा­ध­क­म् इति प्र­त्यु­क्तं­, त­स्या­न­नु­मा­न­वि­ष­य­त्वा­त् । श्रे­यो­मा­र्ग­सा­मा­न्यं हि त­द्वि­ष­यो न पुनस् त­द्वि­शे­षः प्रव- च­न­वि­शे­ष­स­म­धि­ग­म्यः प्र­व­च­नै­क­दे­श­स् त­द्बा­ध­क इति चेत् न, त­स्या­ति­सं­क्षे­प­वि­स्त­रा­भ्यां प्र­वृ­त्त­स्या­प्य् ए­त­द­र्था- न­ति­क्र­मा­त् त­द्बा­ध­क­त्वा­यो­गा­त् पू­र्वा­प­र­प्र­व­च­नै­क­दे­श­यो­र् अ­न्यो­न्य­म् अ­नु­ग्रा­ह­क­त्व­सि­द्धे­श् च । यथा वा­धु­ना­त्र चास्म- दादीनां प्र­त्य­क्षा­द् इति न त­द्बा­ध­कं त­था­न्य­त्रा­न्य­दा­न्ये­षां च वि­शे­षा­भा­वा­द् इति सिद्धं सु­नि­श्चि­ता­सं­भ­व­द्बा- ध­क­त्व­म् अस्य तथ्यतां सा­ध­य­ति । सा च सूत्रत्वं त­त्स­र्व­ज्ञ­वी­त­रा­ग­प्र­णे­तृ­क­त्व­म् इति नि­र­व­द्यं प्रणेतुः साक्षा- ०५त् प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थ­त­या प्र­क्षी­ण­क­ल्म­ष­त­या च वि­शे­ष­णं । मु­नीं­द्र­सं­स्तु­त­त्व­वि­शे­ष­णं च वि­ने­य­मु­ख्य­से­व्य- ताम् अं­त­रे­ण सतो पि स­र्व­ज्ञ­वी­त­रा­ग­स्य मो­क्ष­मा­र्ग­प्र­णे­तृ­त्वा­नु­प­प­त्तेः­, प्र­ति­ग्रा­ह­का­भा­वे पि तस्य त­त्प्र­ण­य­ने अधुना यावत् त­त्प्र­व­र्त­ना­नु­प­प­त्तेः । तत ए­वो­प­यो­गा­त्म­क­स्या­त्म­नः श्रेयसा यो­क्ष्य­मा­ण­स्य वि­ने­य­मु­ख्य­स्य प्र­ति­पि­त्सा­यां सत्यां सूत्रं प्र­वृ­त्त­म् इत्य् उच्यते । सतो पि वि­ने­य­मु­ख्य­स्य य­थो­क्त­स्य प्र­ति­पि­त्सा­भा­वे श्रे­यो­ध­र्म­प्र­ति­प­त्ते­र् अ­यो­गा­त् प्र­ति­ग्रा­ह­क­त्वा­सि­द्धे­र् इदानीं यावत् त­त्सू­त्र­प्र­व­र्त­ना­घ­ट­ना­त्­, प्रवृत्तं चेदं प्र­मा­ण­भू­तं सूत्रं । तस्मात् सिद्धे यथोक्ते १०प्र­णे­त­रि य­थो­दि­त­प्र­ति­पि­त्सा­यां च सत्याम् इति प्र­त्ये­य­म् । नन्व् अ­पौ­रु­षे­या­म् ना­य­मू­ल­त्वे पि जै­मि­न्या­दि­सू­त्र­स्य प्र­मा­ण­भू­त­त्व­सि­द्धे­र् नेदं स­र्व­ज्ञ­वी­त­दो­ष­पु­रु­ष­प्र­णे­तृ­कं सिद्ध्यती- त्य् आ­रे­का­या­म् आ­ह­;­ — नै­कां­ता­कृ­त्रि­मा­म्ना­य­मू­ल­त्वे स्य प्र­मा­ण­ता । त­द्व्या­ख्या­तु­र् अ­स­र्व­ज्ञे रागित्वे वि­प्र­लं­भ­ना­त् ॥  ॥ १५सं­भ­व­न्न् अपि ह्य् अ­कृ­त्रि­मा­म्ना­यो न स्वयं स्वार्थं प्र­का­श­यि­तु­म् ईशस् त­द­र्थ­वि­प्र­ति­प­त्त्य­भा­वा­नु­षं­गा­द् इति तद्व्याख्या- ता­नु­मं­त­व्यः । स च यदि सर्वज्ञो वी­त­रा­ग­श् च स्यात् त­दा­म्ना­य­स्य त­त्प­र­तं­त्र­त­या प्रवृत्तेः किम् अ­कृ­त्रि­म­त्व­म् अ­का­र­णं पोष्यते । त­द्व्या­ख्या­तु­र् अ­स­र्व­ज्ञ­त्वे रागित्वे वा­श्री­य­मा­णे त­न्मू­ल­स्य सूत्रस्य नैव प्र­मा­ण­ता युक्ता, तस्य विप्रलं- भनात् । दो­ष­व­द्व्या­ख्या­तृ­क­स्या­पि प्र­मा­ण­त्वे कि­म­र्थ­म् अ­दु­ष्ट­का­र­ण­ज­न्य­त्वं प्र­मा­ण­स्य वि­शे­ष­णं । यथैव हि खारप- टि­क­शा­स्त्रं दु­ष्ट­का­र­ण­ज­न्यं त­था­म्ना­य­व्या­ख्या­न­म् अपीति त­द्वि­सं­वा­द­क­त्व­सि­द्धे­र् न तन्मूलं वचः प्र­मा­ण­भू­तं सत्यं । २०स­र्व­ज्ञ­वी­त­रा­गे च वक्तरि सिद्धे श्रे­यो­मा­र्ग­स्या­भि­धा­य­कं वचनं प्रवृत्तं न तु क­स्य­चि­त् प्र­ति­पि­त्सा­यां सत्याम् । चे­त­ना­र­हि­त­स्य चात्मनः प्र­धा­न­स्य वा बु­भु­त्सा­यां त­त्प्र­वृ­त्त­म् इति कश्चित् तं प्र­त्या­ह­;­ — नाप्य् असत्यां बु­भु­त्सा­या­म् आत्मनो ऽ­चे­त­ना­त्म­नः । खस्येव मु­क्ति­मा­र्गो­प­दे­शा­यो­ग्य­त्व­नि­श्च­या­त् ॥  ॥ नैव वि­ने­य­ज­न­स्य सं­सा­र­दुः­खा­भि­भू­त­स्य बु­भु­त्सा­या­म् अप्य् असत्यां श्रे­यो­मा­र्गे प­र­म­का­रु­णि­क­स्य करुणा- २५मात्रात् त­त्प्र­का­श­कं वचनं प्र­वृ­त्ति­म­द् इति युक्तं, त­स्यो­प­दे­शा­यो­ग्य­त्व­नि­र्णी­तेः । न हि त­त्प्र­ति­पि­त्सा­र­हि­त­स् त- दु­प­दे­शा­य योग्यो ना­मा­ति­प्र­सं­गा­त् त­दु­प­दे­श­क­स्य च का­रु­णि­क­त्वा­यो­गा­त् । ज्ञात्वा हि बुभुत्सां परेषा- म् अ­नु­ग्र­हे प्र­व­र्त­मा­नः का­रु­णि­कः स्यात् क्वचिद् अ­प्र­ति­पि­त्सा­व­ति प­र­प्र­ति­पि­त्सा­व­ति वा त­त्प्र­ति­पा­द­ना­य प्रयत- मानस् तु न स्वस्थः । परस्य प्र­ति­पि­त्सा­म् अं­त­रे­णो­प­दे­श­प्र­वृ­त्तौ त­त्प्र­श्ना­नु­रू­प­प्र­ति­व­च­न­वि­रो­ध­श् च । यो पि चा­ज्ञ­त्वा­न् न स्वहितं प्र­ति­पि­त्स­ते तस्य हि तत् प्र­ति­पि­त्सा क­र­णी­या । न च कश्चिद् आत्मनः प्र­ति­कू­लं बु­भु­त्स­ते मिथ्याज्ञा- ३०नाद् अपि स्व­प्र­ति­कू­ले अ­नु­कू­ला­भि­मा­ना­द् अ­नु­कू­ल­म् अहं प्र­ति­पि­त्से स­र्व­दे­ति प्र­त्य­या­त् । तत्र नेदं भवतो नुकूलं किंत्व् इ- दम् इत्य् अ­नु­कू­लं प्र­ति­पि­त्सो­त्पा­द्य­ते । स­मु­त्प­न्ना­नु­कू­ल­प्र­ति­पि­त्स­स् त­दु­प­दे­श­यो­ग्य­ता­म् आ­त्म­सा­त् कुरुते । ततः श्रेयो- मा­र्ग­प्र­ति­पि­त्सा­वा­न् ए­वा­धि­कृ­त­स् त­त्प्र­ति­पा­द­ने नान्य इति सूक्तं । प्र­धा­न­स्या­त्म­नो वा चे­त­ना­र­हि­त­स्य बु­भु­त्सा­यां न प्रथमं सूत्रं प्रवृत्तं तस्याप्य् उ­प­दे­शा­यो­ग्य­त्व­नि­श्च­या­त् खा­दि­व­त् । चै­त­न्य­सं­बं­धा­त् तस्य चे­त­न­तो­प­ग­मा­द् उ­प­दे­श- यो­ग्य­त्व­नि­श्च­य इति चेन् न । तस्य चे­त­ना­सं­बं­धे पि प­र­मा­र्थ­त­श् चे­त­न­ता­नु­प­प­त्तेः श­री­रा­दि­व­त् । उ­प­चा­रा­त् तु चे­त­न­स्यो­प­दे­श­यो­ग्य­ता­या­म् अ­ति­प्र­सं­गः श­री­रा­दि­षु त­न्नि­वा­र­णा­घ­ट­ना­त् । त­त्सं­बं­ध­वि­शे­षा­त् प­र­मा­र्थ­तः कस्य- चिच् चे­त­न­त्व­म् इति चेत्, स को न्यो न्यत्र क­थं­चि­च् चे­त­ना­ता­दा­त्म्या­त् । ततो ज्ञा­ना­द्यु­प­यो­ग­स्व­भा­व­स्यै­व श्रेयसा यो­क्ष्य­मा­ण­स्य श्रे­यो­मा­र्ग­प्र­ति­पि­त्सा­यां सत्याम् इदं प्रकृतं सूत्रं प्र­वृ­त्त­म् इति निश्चयः । प्र­मा­ण­भू­त­स्य प्र­बं­धे­न वृत्तेः श्रो­तृ­वि­शे­षा­भा­वे व­क्तृ­वि­शे­षा­सि­द्धौ वि­धा­ना­नु­प­प­द्य­मा­न­त्वा­त् । ०५किं पुनः प्र­मा­ण­म् इदम् इत्य् आ­ह­;­ — सं­प्र­दा­या­व्य­व­च्छे­दा­वि­रो­धा­द् अधुना नृणाम् । स­द्गो­त्रा­द्यु­प­दे­शो त्र य­द्व­त्त­द्व­द्वि­चा­र­तः ॥  ॥ प्र­मा­ण­म् आगमः सूत्रम् आ­प्त­मू­ल­त्व­सि­द्धि­तः । लैंगिकं वा­वि­ना­भा­वि­लिं­गा­त् साध्यस्य नि­र्ण­या­त् ॥  ॥ १०प्र­मा­ण­म् इदं सूत्रम् आ­ग­म­स् तावद् आ­प्त­मू­ल­त्व­सि­द्धेः स­द्गो­त्रा­द्यु­प­दे­श­व­त् । कुतस् त­दा­प्त­मू­ल­त्व­सि­द्धि­र् इति चेत् सं­प्र­दा­या­व्य­व­च्छे­द­स्या­वि­रो­धा­त् तद्वद् एवेति ब्रूमः । कथम् अ­धु­ना­त­ता­नां नृणां त­त्सं­प्र­दा­या­व्य­व­च्छे­दा­वि­रो­धः । सिद्ध इति चेत् स­द्गो­त्रा­द्यु­प­दे­श­स्य कथं ? वि­चा­रा­द् इति चेत् मो­क्ष­मा­र्गो­प­दे­श­स्या­पि तत एव । कः पुनर् अत्र विचारः स­द्गो­त्रा­द्यु­प­दे­शे कः ? प्र­त्य­क्षा­नु­मा­ना­ग­मैः प­री­क्ष­ण­म् अत्र विचारो ऽ­भि­धी­य­ते सो­म­वं­शः क्षत्रियो यम् इति हि कश्चित् प्र­त्य­क्ष­तो तीं­द्रि­या­द् अ­ध्य­व­स्य­ति तद् उच्चैर् गो­त्रो­द­य­स्य स­द्गो­त्र­व्य­व- १५हा­र­नि­मि­त्त­स्य सा­क्षा­त्क­र­णा­त् । कश्चित् तु का­र्य­वि­शे­ष­द­र्श­ना­द् अ­नु­मि­नो­ति । त­था­ग­मा­द् अपरः प्र­ति­प­द्य­ते ततो प्य् अ­प­र­स् त­दु­प­दे­शा­द् इति सं­प्र­दा­य­स्या­व्य­व­च्छे­दः सर्वदा त­द­न्य­थो­प­दे­शा­भा­वा­त् । त­स्या­वि­रो­धः पुनः प्र­त्य­क्षा­दि­वि­रो­ध­स्या­सं­भ­वा­द् इति तद् ए­त­न्मो­क्ष­मा­र्गो­प­दे­शे पि समानं । तत्राप्य् ए­वं­वि­ध­वि­शे­षा­क्रां­ता­नि सम्य- ग्द­र्श­ना­दी­नि मो­क्ष­मा­र्ग इत्य् अ­शे­ष­तो तीं­द्रि­य­प्र­त्य­क्ष­तो भ­ग­वा­न् प­र­म­मु­निः सा­क्षा­त्कु­रु­ते­, त­दु­प­दे­शा­द् ग­णा­धि­पः प्र­त्ये­ति­, त­दु­प­दे­शा­द् अप्य् अन्यस् त­दु­प­दे­शा­च् चापर इति सं­प्र­दा­य­स्या­व्य­व­च्छे­दः सदा त­द­न्य­थो­प­दे­शा­भा­वा­त् । तस्या- २०वि­रो­ध­श् च प्र­त्य­क्षा­दि­वि­रो­ध­स्या­भा­वा­द् इति । स­द्गो­त्रा­द्यु­प­दे­श­स्य यत्र यदा यथा य­स्या­व्य­व­च्छे­द­स् तत्र तदा तथा तस्य प्र­मा­ण­त्व­म् अ­पी­ष्ट­म् इति चेत्, मो­क्ष­मा­र्गो­प­दे­श­स्य किम् अनिष्टं । के­व­ल­म् अ­त्रे­दा­नी­म् एवम् अ­स्म­दा­दे­स् त­द्व्य­व­च्छे­दा­भा­वा- त् प्र­मा­ण­ता साध्यते । क­पि­ला­द्यु­प­दे­श­स्यै­वं प्र­मा­ण­ता स्याद् इति चेत् न, तस्य प्र­त्य­क्षा­दि­वि­रो­ध­स­द्भा­वा­त् । नन्व् आ- प्त­मू­ल­स्या­प्य् उ­प­दे­श­स्य कुतो र्थ­नि­श्च­यो स्म­दा­दी­नां ? न तावत् स्वत एव वै­दि­क­व­च­ना­दि­व­त्पु­रु­ष­व्या­ख्या­ना­द् इति चेत् । स पुरुषो ऽ­स­र्व­ज्ञो रा­गा­दि­मां­श् च यदि तदा त­द्व्या­ख्या­ना­द् अ­र्थ­नि­श्च­या­नु­प­प­त्ति­र् अ­य­था­र्था­भि­धा­न­शं­क­ना­त् । सर्वज्ञो २५वी­त­रा­ग­श् च न सो त्रे­दा­नी­म् इष्टो यतस् त­द­र्थ­नि­श्च­यः स्याद् इति कश्चित् । तद् असत् । प्र­कृ­ता­र्थ­प­रि­ज्ञा­ने तद्विष- य­रा­ग­द्वे­षा­भा­वे च सति त­द्व्या­ख्या­तु­र् वि­प्र­लं­भ­ना­सं­भ­वा­त् त­द्व्या­ख्या­ना­द् अ­र्थ­नि­श्च­यो­प­प­त्तेः । अ­पौ­रु­षे­या­ग­मा­र्थ- नि­श्च­य­स् तद्वद् अस्तु । म­न्वा­दे­स् त­द्व्या­ख्या­तु­स् त­द­र्थ­प­रि­ज्ञा­न­स्य त­द्वि­ष­य­रा­ग­द्वे­षा­भा­व­स्य च प्र­सि­द्ध­त्वा­द् इति चेत् न, प्र­थ­म­तः क­स्य­चि­द् अ­तीं­द्रि­य­वे­दा­र्थ­प­रि­च्छे­दि­नो ऽ­नि­ष्टे­र् अ­न्व­र्थ­प­रं­प­रा­तो र्थ­नि­र्ण­या­नु­प­प­त्तेः । ननु च व्या­क­र­णा­द्य­भ्या- साल् लौ­कि­क­प­दा­र्थ­नि­श्च­ये त­द­वि­शि­ष्ट­वै­दि­क­प­दा­र्थ­नि­श्च­य­स्य स्वतः सिद्धेः प­दा­र्थ­प्र­ति­प­त्तौ च त­द्वा­क्या­र्थ­प्र- ३०ति­प­त्ति­सं­भ­वा­द् अ­श्रु­त­का­व्या­दि­व­न् न वे­दा­र्थ­नि­श्च­ये तीं­द्रि­या­र्थ­द­र्शीं कश्चिद् अ­पे­क्ष्य­ते­, नाप्य् अं­ध­प­रं­प­रा यतस् त­द­र्थ­नि- र्ण­या­नु­प­प­त्ति­र् इति चेत् । न । लौ­कि­क­वै­दि­क­प­दा­ना­म् एकत्वे पि ना­ना­र्थ­त्वा­व­स्थि­ते­र् ए­का­र्थ­प­रि­हा­रे­ण व्या­ख्यां­ग­म् इति त­स्या­र्थ­स्य नि­ग­म­यि­तु­म् अ­श­क्य­त्वा­त् । प्र­क­र­णा­दि­भ्य­स् त­न्नि­य­म इति चेन् न, तेषाम् अप्य् अ­ने­क­धा प्रवृत्तेः पं­च­सं­धा­ना- दि­व­दे­का­र्थ­स्य व्य­व­स्था­ना­यो­गा­त् । यदि पुनर् वे­द­वा­क्या­नि स­नि­बं­ध­ना­न्य् ए­वा­ना­दि­का­ल­प्र­वृ­त्ता­नि न व्याख्यानां- त­रा­पे­क्षा­णि दे­श­भा­षा­व­द् इति मतं, तदा कुतो व्या­ख्या­वि­प्र­ति­प­त्त­य स्तत्र भवेयुः । प्र­ति­प­त्तु­र् मांद्याद् इति चेत् क्वेयं त­द­र्थ­सं­प्र­ति­प­त्ति­र् अ­मं­द­स्य प्र­ति­प­त्तु­र् जा­तु­चि­द­सं­भ­वा­त् । सा­ति­श­य­प्र­ज्ञो म­न्वा­दि­स् त­त्प्र­ति­प­त्ता सं­प्र­ति­प­त्ति­हे­तु- र् अस्त्य् एवेति चेत् । कुतस् तस्य तादृशः प्र­ज्ञा­ति­श­यः ? श्रु­त्य­र्थ­स्मृ­त्य­ति­श­या­द् इति चेत् । सो पि कुतः । पू­र्व­ज­न्म­नि श्रु­त्य­भ्या­सा­द् इति चेत्, स तस्य स्वतो ऽन्यतो वा ? स्वतश् चेत् सर्वस्य स्यात् त­स्या­दृ­ष्ट­वि­शे­षा­द् वे­दा­भ्या­सः स्वतो युक्तो न सर्वस्य त­द­भा­वा­द् इति चेत् कुतो स्यै­वा­दृ­ष्ट­वि­शे­ष­स् ता­दृ­ग्वे­दा­र्था­नु­ष्ठा­ना­द् इति चेत् । तर्हि स वेदा- ०५र्थस्य स्वयं ज्ञा­त­स्या­नु­ष्ठा­ता स्याद् अ­ज्ञा­त­स्य वापि । न तावद् उत्तरः पक्षो ति­प्र­सं­गा­त् । स्वयं ज्ञातस्य चेत् प­र­स्प­रा- श्रयः, सति वे­दा­र्थ­स्य ज्ञाने त­द­नु­ष्ठा­ना­द् अ­दृ­ष्ट­वि­शे­षः सति वा­दृ­ष्ट­वि­शे­षे स्वयं वे­दा­र्थ­स्य प­रि­ज्ञा­न­म् इति । म­न्वा­दे­र् वे­दा­भ्या­सो न्यत एवेति चेत् । स को न्यः ? ब्रह्मेति चेत् । तस्य कुतो वे­दा­र्थ­ज्ञा­नं ध­र्म­वि­शे­षा­द् इति चेत् स ए­वा­न्यो­न्या­श्र­यः । वे­दा­र्थ­प­रि­ज्ञा­ना­भा­वे त­त्पू­र्व­का­नु­ष्ठा­न­ज­नि­त­ध­र्म­वि­शे­षा­नु­त्प­त्तौ वे­दा­र्थ­प­रि­ज्ञा­ना- योगाद् इति । स्यान् मतं । स­ह­स्र­शा­खो वेदः स्व­र्ग­लो­के ब्र­ह्म­णा­धी­य­ते चिरं पुनस् ततो वतीर्य मर्त्ये म­न्वा­दि­भ्यः १०प्र­का­श्य­ते पुनः स्वर्गं गत्वा चिरम् अ­धी­य­ते पुनर् म­र्त्या­व­ती­र्णे­भ्यो म­न्वा­दि­भ्यो ऽ­व­ती­र्य प्र­का­श्य­त इत्य् अ­ना­द्य­नं­तो ब्र­ह्म­म­न्वा­दि­सं­ता­नो वे­दा­र्थ­वि­प्र­ति­प­त्ति­नि­रा­क­र­ण­स­म­र्थो ऽ­ṃ­ध­प­रं­प­रा­म् अपि प­रि­ह­र­ती­ति वेदे त­द्व्या­हृ­तं­, सर्व- पु­रु­षा­णा­म् अ­तीं­द्रि­या­र्थ­ज्ञा­न­वि­क­ल­त्वो­प­ग­मा­द् ब्र­ह्मा­दे­र् अ­तीं­द्रि­या­र्थ­ज्ञा­ना­यो­गा­त् । चो­द­ना­ज­नि­त­म् अ­तीं­द्रि­या­र्थ­ज्ञा­नं पुंसो भ्यु­पे­य­ते चेत्, यो­गि­प्र­त्य­क्षे­ण को­प­रा­धः कृतः । त­द­न्त­रे­णा­पि हे­यो­पा­दे­य­त­त्त्व­नि­श्च­या­त् किम् अ­स्या­दृ­ष्ट­स्य क­ल्प­न­ये­ति चेत् ब्र­ह्मा­दे­र् अ­तीं­द्रि­या­र्थ­ज्ञा­न­स्य किम् इति दृष्टस्य कल्पना । सं­भा­व्य­मा­न­स्ये­ति चेत् यो­गि­प्र­त्य­क्ष­स्य १५किम् अ­सं­भा­व­ना । यथैव हि शा­स्त्रा­र्थ­स्या­क्षा­द्य­गो­च­र­स्य प­रि­ज्ञा­नं के­षां­चि­द् दृष्टम् इति ब्र­ह्मा­दे­र् वे­दा­र्थ­स्य ज्ञानं ता­दृ­श­स्य सं­भा­व्य­ते तथा के­व­ल­ज्ञा­न­म् अपीति नि­वे­द­यि­ष्य­ते । ततः स­क­ला­ग­मा­र्थ­वि­दा­म् इव स­र्व­वि­दां प्रमाण- .­.­.­त्वा­न् ना­नु­प­ल­भ्य­मा­ना­नां प­रि­क­ल्प­ना । नापि तैर् विनैव हे­यो­पा­दे­य­त­त्त्व­नि­र्ण­यः स­क­ला­र्थ­वि­शे­ष­सा­क्षा- त्क­र­ण­म् अं­त­रे­ण क­स्य­चि­द् अ­र्थ­स्या­क्षू­ण­वि­धा­ना­यो­गा­त् । सा­मा­न्य­त­स् त­त्त्वो­प­दे­श­स्या­क्षू­ण­वि­धा­न­म् आ­म्ना­या­द् एवेति चेत् तर्ह्य् अ­नु­मा­ना­द् एव त­त्त­था­स्त्व् इति किम् आ­ग­म­प्रा­मा­ण्य­सा­ध­ना­या­से­न । प्र­त्य­क्षा­नु­मा­ना­वि­ष­य­त्व­नि­र्ण­यो ना­ग­मा­द् वि- २०नेति त­त्प्रा­मा­ण्य­सा­ध­ने प्र­त्य­क्षा­नु­मा­ना­ग­मा­वि­ष­य­त्व­वि­शे­ष­नि­श्च­यो पि न के­व­ल­ज्ञा­ना­द् विनेति त­त्प्रा­मा­ण्यं किं न साध्यते । न हि तृ­ती­य­स्था­न­सं­क्रां­ता­र्थ­भे­द­नि­र्ण­या­सं­भ­वे नु­मे­या­र्थ­नि­र्ण­यो नो­प­प­द्य­त इत्य् आ­ग­म­ग­म्या­र्थ­नि­श्च- यस् त­त्त्वो­प­दे­श­हे­तु­र् न पुनश् च­तु­र्थ­स्था­न­सं­क्रां­ता­र्थ­नि­श्च­यो पीति युक्तं वक्तुं । तदा के­व­ल­ज्ञा­ना­सं­भ­वे त­द­र्थ­नि­श्च­या- योगात् । न च चो­द­ना­वि­ष­य­त्व­म् अ­ति­क्रां­त­श् च­तु­र्थ­स्था­न­सं­क्रां­तः कश्चिद् अ­र्थ­वि­शे­षो न विद्यत एवेति युक्तं, स­र्वा­र्थ­वि­शे­षा­णां चो­द­न­या वि­ष­यी­क­र्तु­म् अ­श­क्ते­स् तस्याः सा­मा­न्य­भे­द­वि­ष­य­त्वा­त् । ततो ऽ­शे­षा­र्थ­वि­शे­षा­णां साक्षा- २५त्क­र­ण­क्ष­मः प्र­व­च­न­स्या­द्यो व्या­ख्या­ता­भ्यु­पे­य­स् त­द्वि­ने­य­मु­ख्य­श् च स­क­ला­ग­मा­र्थ­स्य प­रि­च्छे­दी­ति त­त्सं­प्र­दा­या- व्य­व­च्छे­दा­द् अ­वि­रु­द्धा­त् सिद्धो स्म­दा­दे­र् आ­ग­मा­र्थ­नि­श्च­यो न पुनर् अ­पौ­रु­षे­या­ग­म­सं­प्र­दा­या­व्य­व­च्छे­दा­त् त­त्सू­क्त­म् आगमः प्र­मा­ण­म् इदं सूत्रम् इति । ननु च सन्न् अप्य् आप्तः प्र­व­च­न­स्य प्र­णे­ता­स्ये­ति ज्ञातुम् अ­श­क्य­स् त­द्व्या­पा­रा­दे­र् व्य­भि­चा­रि­त्वा­त् सरागा अपि हि वी­त­रा­गा इव चेष्टंते वी­त­रा­गा­श् च सरागा इवेति कश्चित् । सो प्य् अ­सं­ब­द्ध­प्र­ला­पी । स­रा­ग­त्व- वी­त­रा­ग­त्व­नि­श्च­य­स्य क्वचिद् अ­सं­भ­वे तथा वक्तुम् अशक्तेः । सो यं वी­त­रा­गं स­रा­ग­व­च्चे­ष्ट­मा­नं क­थं­चि­न् नि­श्चि­न्व­न् ३०वी­त­रा­ग­नि­श्च­यं प्र­ति­क्षि­प­ती­ति कथम् अ­प्र­म­त्तः स्वयम् आत्मानं क­दा­चि­द् वी­त­रा­गं स­रा­ग­व­च्चे­ष्ट­मा­नं सं­वे­द­य­ते न पुनः परम् इति चेत् । कुतः सु­ग­त­सं­वि­त्तिः का­र्या­नु­मा­ना­द् इति चेत् न । त­त्का­र्य­स्य व्या­हा­रा­दे­र् व्य­भि­चा­रि- त्व­व­च­ना­त् वि­प्र­कृ­ष्ट­स्व­भा­व­स्य सु­ग­त­स्य नास्तित्वं प्र­ति­क्षि­प्य­ते । बा­ध­का­भा­वा­न् न तु त­द­स्ति­त्व­नि­श्च­यः क्रियत इति चेत् कथम् अ­नि­श्चि­त­स­त्ता­कः स्तुत्यः प्रे­क्षा­व­ता­म् इति साश्चर्यं नश् चेतः । कथं वा सं­ता­नां­त­र­क्ष­ण­स्थि­ति- स्व­र्ग­प्रा­प­ण­श­क्त्या­देः स­त्ता­नि­श्च­यः स्व­भा­व­वि­प्र­कृ­ष्ट­स्य क्रियेत त­द­क­र­णे सर्वत्र सं­श­या­न् ना­भि­म­त­त­त्त्व­नि­श्च­यः ३५सं­वे­द­ना­द्वै­त­म­त एवं श्रेयस् तस्यैव सु­ग­त­त्वा­त् सं­स्तु­त्य­तो­प­प­त्ते­र् इत्य् अपरः । सो पि यदि सं­वे­द्या­द्या­का­र­र­हि­तं निरंश- १०क्ष­णि­क­वे­द­नं वि­प्र­कृ­ष्ट­स्व­भा­वं क्रियात् तदा न त­त्स­त्ता­सि­द्धिः स्वयम् उ­प­ल­भ्य­स्व­भा­वं चेन् न तत्र विभ्रमः स्वयम् उप- ल­ब्ध­स्या­पि नि­श्च­या­भा­वा­द् विभ्रमः स्याद् इति चेत् । कथम् अ­नि­श्चि­तं स्वतः सिद्धं नाम येन स्व­रू­प­स्य स्वतो गतिर् व्य­व­ति­ष्ठे­ते­ति क्वायं तिष्ठेद् वि­प्र­कृ­ष्ट­सं­श­य­वा­दी । अ­ना­द्य­वि­द्या­तृ­ष्णा­क्ष­या­द् अ­द्व­य­सं­वे­द­ने वि­भ्र­मा­भा­वो न नि­श्च­यो­त्पा­दा­त् स­क­ल­क­ल्प­ना­वि­क­ल्प­त्वा­त् तस्येति चेत्, सा तर्ह्य् अविद्या तृष्णा च यद्य् उ­प­ल­भ्य­स्व­भा­वा तदा न ०५सं­वे­द­ना­द्वै­तं तस्यास् ततो न्यस्याः प्रसिद्धेः । सा­नु­प­ल­भ्य­स्व­भा­वा चेत्, कुतस् त­द्भा­वा­भा­व­नि­श्च­यो यतो ह्य् अ­द्व­य­सं­वे- दने वि­भ्र­मा­वि­भ्र­म­व्य­व­स्था । नि­रं­श­सं­वे­द­न­सि­द्धि­र् ए­वा­वि­द्या­तृ­ष्णा­नि­वृ­त्ति­सि­द्धि­र् इत्य् अपि न सम्यक् । वि­प्र­कृ­ष्टे- त­र­स्व­भा­व­यो­र् अ­र्थ­यो­र् ए­क­त­र­सि­द्धा­व् अ­न्य­त­र­स­द्भा­वा­स­द्भा­व­सि­द्धे­र् अ­यो­गा­त् । कथम् अन्यथा व्या­हा­र­दि­वि­शे­षो­प­लं­भा­त् कस्य- चिद् वि­ज्ञा­ना­द्य­ति­श­य­स­द्भा­वो न सिद्ध्येत् । तद् अयं प्र­ति­प­त्ता स्वस्मिन् व्या­हा­रा­दि­का­र्यं रा­गि­त्वा­रा­गि­त्व­योः संकीर्ण- म् उ­प­ल­भ्य परत्र रा­गि­त्व­नि­य­म­भा­वं सा­ध­य­ति न पुनर् अ­रा­गि­त्वं । रागित्वं चेति ब्रुवाणः प­री­क्ष­क­त्व­म् अ­भि­म­न्य­त इति १०किम् अपि म­हा­द्भु­तं । यथैव हि रा­गि­त्वा­द्य­तीं­द्रि­यं तथा त­द­नि­य­त­त्व­म् अपीति । कु­त­श्चि­त् त­त्सा­ध­ने वी­त­रा­गि­त्वा- द्य­ति­श­य­सा­ध­नं साधीयः । ततो यम् अस्य प्र­व­च­न­स्य प्र­णे­ता­प्त इति ज्ञातुं श­क्य­त्वा­द् आ­प्त­मू­ल­त्वं त­त्प्रा­मा­ण्य­नि­बं­ध­नं सिद्ध्यत्य् एव । अ­थ­वा­नु­मा­न­म् इदं सूत्रम् अ­वि­ना­भा­वि­ना भाविनो मो­क्ष­मा­र्ग­त्व­लिं­गा­न् मो­क्ष­मा­र्ग­ध­र्मि­णि स­म्य­ग्द­र्श- ना­दि­त्र­या­त्म­क­त्व­स्य साध्यस्य नि­र्ण­या­त् । तथा हि । स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­त्म­को मो­क्ष­मा­र्गो मो­क्ष­मा­र्ग­त्वा­न्य- था­नु­प­प­त्तेः । न तावद् अ­त्रा­प्र­सि­द्धो धर्मी हेतुर् वा मो­क्ष­वा­दि­ना­म् अ­शे­षा­णा­म् अ­वि­प्र­ति­प­त्तेः । मो­क्षा­भा­व­वा­दि­न­स् तु प्रति १५तत्सिद्धेः प्र­मा­ण­तः क­रि­ष्य­मा­ण­त्वा­त् । प्र­ति­ज्ञा­र्थै­क­दे­शो हेतुर् इति चेत् । कः पुनः प्र­ति­ज्ञा­र्थ­स् त­दे­क­दे­शो वा ? सा­ध्य­ध­र्म­ध­र्मि­स­मु­दा­यः प्र­ति­ज्ञा­र्थ­स् त­दे­क­दे­शः साध्यं धर्मो य­था­नि­त्यः शब्दो ऽ­नि­त्य­त्वा­द् इति धर्मी वा तदेक- देशो यथा नश्वरः शब्दः श­ब्द­त्वा­द् इति । सो यं हे­तु­त्वे­नो­पा­दी­य­मा­नो न सा­ध्य­सा­ध­ना­या­लं स्वयम् अ­सि­द्ध­मि­उ­निः चेत् । कथं धर्मिणो ऽ­सि­द्ध­ता प्रसिद्धो धर्मीति व­च­न­व्या­घा­ता­त् । सत्यं । प्रसिद्ध एव धर्मीति चेत् स तर्हि हेतु- त्वे­नो­पा­दी­य­मा­नो पि न स्वयम् असिद्धो यतो न साध्यं सा­ध­ये­त् स हेतुस् त­द­न्व­यः स्यात् धर्मिणो न्य­त्रा­नु­ग­म­ना- २०भावाद् इति चेत् सर्वम् अनित्यं सत्त्वाद् इति धर्मः किम् अन्वयी येन स्व­सा­ध्य­सा­ध­ने हेतुर् इष्यते स­त्त्वा­दि­ध­र्म- सा­मा­न्य­म् अ­शे­ष­ध­र्मि­व्य­क्ति­ष्व् अ­न्व­यी­ति चेत् तथा ध­र्मि­सा­मा­न्य­म् अपि दृ­ष्टां­त­ध­र्मि­ण्य् अ­न­न्व­यः पुनर् उ­भ­य­त्रे­ति यत् किं- चिद् एतत् । सा­ध्य­ध­र्मः पुनः प्र­ति­ज्ञा­र्थै­क­दे­श­त्वा­न् न हेतुर् धर्मिणा व्य­भि­चा­रा­त् । किं तर्हि स्व­रू­पा­सि­द्ध­त्वा- द् एवेति न प्र­ति­ज्ञा­र्थै­क­दे­शो नाम हे­त्वा­भा­सो स्ति यो त्रा­शं­क्य­ते श्रा­व­ण­त्वा­दि­व­द् अ­सा­धा­र­ण­त्वा­द् अ­नै­कां­ति­को यं हेतुर् इति चेन् न अ­सा­धा­र­ण­त्व­स्या­नै­कां­ति­क­त्वे­न व्या­प्त्य­सि­द्धेः । स­प­क्ष­वि­प­क्ष­यो­र् हि हेतुर् अ­स­त्त्वे­न निश्चितो २५ऽ­सा­धा­र­णः सं­श­यि­तो वा ? नि­श्चि­त­श् चेत् कथम् अ­नै­कां­ति­कः पक्षे सा­ध्या­सं­भ­वे अ­नु­प­प­द्य­मा­न­त­या­स्ति­त्वे­न निश्चि- तत्वात् सं­श­य­हे­तु­त्वा­भा­वा­त् । न च स­प­क्ष­वि­प­क्ष­यो­र् अ­स­त्त्वे­न निश्चिते पक्षे सा­ध्या­वि­ना­भा­वि­त्वे­न निश्चे- तुम् अशक्यः स­र्वा­नि­त्य­त्वा­दौ स­त्त्वा­दे­र् अ­हे­तु­त्व­प्र­सं­गा­त् । न हि स­त्त्वा­दि­वि­प­क्ष ए­वा­स­त्त्वे­न निश्चितः सपक्षे पि त­द­स­त्त्व­नि­श्च­या­त् स­प­क्ष­स्या­भा­वा­त् तत्र स­र्वा­नि­त्य­त्वा­दौ साध्ये स­त्त्वा­दे­र् अ­स­त्त्व­नि­श्च­या­न् नि­श्च­य­हे­तु­त्वं न पुनः श्रा­व­ण­त्वा­दे­स् तद्भावे पीति चेत् । ननु श्रा­व­ण­त्वा­दि­र् अपि यदि सपक्षे स्यात् तदा तं व्या­प्नु­या­द् एवेति समानां- ३०तर्व्याप्तिः । सति विपक्षे धू­मा­दि­श् चा­स­त्त्वे­न निश्चितो नि­श्च­य­हे­तु र्मा भूत् । विपक्षे सत्य् असति वा सत्त्वेन निश्चितः सा­ध्या­वि­ना­भा­वि­त्वा­द् धेतुर् एवेति चेत्, सपक्षे सत्य् असति वा सत्त्वेन निर्णीतो हेतुर् अस्तु तत एव सपक्षे त­दे­क­दे­शे वा सन् कथं हेतुर् इति चेत्; सपक्षे असन्न् एव हेतुर् इत्य् अ­न­व­धा­र­णा­त् । विपक्षे त­द­स­त्त्वा- न­व­धा­र­ण­म् अस्त्व् इत्य् अयुक्तं सा­ध्या­वि­ना­भा­वि­त्व­व्या­घा­ता­त् । नैवं । सपक्षे त­द­स­त्त्वा­न­व­धा­र­णे व्याघातः कश्चिद् इति । तत्र सन्न् असन् वा सा­ध्या­वि­ना­भा­वी हेतुर् एव श्रा­व­ण­त्वा­दिः स­त्त्वा­दि­व­त् । त­द्व­न्मो­क्ष­मा­र्ग- ३५त्वाद् इति हेतुर् ना­सा­धा­र­ण­त्वा­द् अ­ग­म­कः साध्यस्य स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­त्म­क­त्व­स्या­भा­वे ज्ञा­न­मा­त्रा­त्म­क­त्वा­दौ ११स­र्व­था­नु­प­प­न्न­त्व­सा­ध­ना­त् । यदि पुनः स­प­क्ष­वि­प­क्ष­यो­र् अ­स­त्त्वे­न सं­श­यि­तो सा­धा­र­ण इति मतं तदा पक्षत्र- य­वृ­त्ति­त­या नि­श्चि­त­या सं­श­यि­त­या वा­नै­कां­ति­क­त्वं हेतोर् इत्य् आयातं । न च प्र­कृ­त­हे­तोः सास्तीति गमक- त्वम् एव वि­रु­द्ध­ता­ने­न प्रत्युक्ता विपक्षे बा­ध­क­स्य भावाच् च । न चैवं हेतोर् आ­न­र्थ­क्यं ततो वि­धि­मु­खे­न साध्यस्य सिद्धेर् अन्यथा ग­म­क­त्व­वि­त्तौ त­दा­प­त्ते­स् ततः सूक्तं लैंगिकं वा प्र­मा­ण­म् इदं सूत्रम् अ­वि­ना­भा­वि­लिं­गा­त् साध्यस्य ०५नि­र्ण­या­द् इति । प्र­मा­ण­त्वा­च् च सा­क्षा­त्प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थे प्र­क्षी­ण­क­ल्म­षे सिद्धे प्र­वृ­त्त­म् अन्यथा प्र­मा­ण­त्वा­नु­प­प­त्तेः । नेदं सर्वज्ञे सिद्धे प्रवृत्तं तस्य ज्ञा­प­का­नु­प­लं­भा­द् अ­भा­व­सि­द्धे­र् इति परस्य म­हा­मो­ह­वि­चे­ष्टि­त­म् आ­च­ष्टे­;­ — तत्र नास्त्य् एव सर्वज्ञो ज्ञा­प­का­नु­प­लं­भ­ना­त् । व्यो­मां­भो­ज­व­द् इत्य् एतत् तमस् तम् अ­वि­जृं­भि­त­म् ॥  ॥ नास्ति सर्वज्ञो ज्ञा­प­का­नु­ल­ब्धेः ख­पु­ष्प­व­द् इति ब्रुवन्न् आत्मनो म­हा­मो­ह­वि­ला­स­म् आ­वे­द­य­ति । १०यस्माद् इदं ज्ञा­प­क­म् उ­प­ल­भ्य­त इत्य् आ­ह­;­ — सू­क्ष्मा­द्य­र्थो­प­दे­शो हि त­त्सा­क्षा­त्क­र्तृ­पू­र्व­कः । प­रो­प­दे­श­लिं­गा­क्षा­न­पे­क्षा­वि­त­थ­त्व­तः ॥  ॥ शीतं जलम् इ­त्या­द्यु­प­दे­शे­ना­क्षा­पे­क्षे­णा­वि­त­थे­न व्य­भि­चा­रो ऽ­नु­प­च­रि­त­त­त्सा­क्षा­त्क­र्तृ­पू­र्व­क­त्व­स्य साध्यस्या- भावे पि भावाद् अ­वि­त­थ­त्व­स्य हेतोर् उ­प­चा­र­त­स् त­त्सा­क्षा­त्क­र्तृ­पू­र्व­क­त्व­सा­ध­ने स्व­सि­द्धां­त­वि­रो­धा­त् । त­त्सा­मा­न्य­स्य १५साधने स्वा­भि­म­त­वि­शे­ष­सि­द्धौ प्र­मा­णां­त­रा­पे­क्ष­णा­त् प्र­कृ­ता­नु­मा­न­वै­य­र्थ्या­प­त्ति­र् इति न मं­त­व्य­म् अ­क्षा­न­पे­क्ष­त्व- वि­शे­ष­णा­त् । स­र्व­ज्ञ­वि­ज्ञा­न­स्या­प्य् अ­क्ष­ज­त्वा­द् असिद्धं वि­शे­ष­ण­म् इत्य् अपरः । सो प्य् अ­प­री­क्ष­कः । स­क­ला­र्थ­सा­क्षा- त्क­र­ण­स्या­क्ष­ज­ज्ञा­ने­ना­सं­भ­वा­त्­, ध­र्मा­दी­ना­म् अक्षैर् अ­सं­बं­धा­त् । स हि साक्षान् न युक्तः पृ­थि­व्या­द्य­व­य­वि­व­त् । नापि प­रं­प­र­या रू­प­रू­पि­त्वा­दि­व­त् स्वयम् अ­नु­मे­य­त्व­व­च­ना­त् । यो­ग­ज­ध­र्मा­नु­गृ­ही­ता­न्य­क्षा­णि सू­क्ष्मा­द्य­र्थे धर्मादौ प्र­व­र्तं­ते म­हे­श्व­र­स्ये­त्य् अप्य् असारं स्व­वि­ष­ये प्र­व­र्त­मा­ना­ना­म् अ­ति­श­या­घा­न­स्या­नु­ग्र­ह­त्वे­न व्य­व­स्थि­तेः सू­क्षा­द्य­र्थे­क्षा­णा- २०म् अ­प्र­व­र्त­ना­त् त­द­घ­ट­ना­त् । यदि पुनस् तेषाम् अ­वि­ष­ये पि प्र­व­र्त­न­म् अ­नु­ग्र­ह­स् त­दै­क­म् ए­वें­द्रि­यं सर्वार्थं ग्र­ही­ष्य­तां । सत्य- म् अं­तः­क­र­ण­म् एकं यो­ग­ज­ध­र्मा­नु­गृ­ही­तं यु­ग­प­त्स­र्वा­र्थ­सा­क्षा­त्क­र­ण­क्ष­म­म् इष्टम् इति चेत् । कथम् अणोर् मनसः सर्वार्थ- संबंधः सकृद् उ­प­प­द्य­ते दी­र्घ­श­ष्कु­ली­भ­क्ष­णा­दौ स­कृ­च्च­क्षु­रा­दि­भि­स् त­त्सं­बं­ध­प्र­स­क्तेः रू­पा­दि­ज्ञा­न­पं­च­क­स्य क्र­मो­त्प­त्ति- वि­रो­धा­त् । क्रमशो न्यत्र तस्य द­र्श­ना­द् इह क्र­म­प­रि­क­ल्प­ना­यां स­र्वा­र्थे­षु यो­गि­म­नः­सं­बं­ध­स्य क्र­म­क­ल्प­ना­स् तु स­र्वा­र्था­नां सा­क्षा­त्क­र­ण­स­म­र्थ­स्ये­श्व­र­वि­ज्ञा­न­स्या­नु­मा­न­सि­द्ध­त्वा­त् तैर् ई­श­म­न­सः स­कृ­त्सं­बं­ध­सि­द्धि­र् इति चेत् । रूपा- २५दि­ज्ञा­न­पं­च­क­स्य क्वचिद् यौ­ग­प­द्ये­ना­नु­भ­वा­द् अ­नी­श­म­न­सो पि स­कृ­च्च­क्षु­रा­दि­भिः संबंधो स्तु कु­त­श्चि­द् ध­र्म­वि­शे­षा­त् त- थो­प­प­त्तेः । तादृशो ध­र्म­वि­शे­षः कुतो ऽ­नी­श­स्य सिद्ध इति चेत्, ईशस्य कुतः ? स­कृ­त्स­र्वा­र्थ­ज्ञा­ना­त् तत्कार्य- वि­शे­षा­द् इति चेत्, तर्हि स­कृ­द्रू­पा­दि­ज्ञा­न­पं­च­का­त् का­र्य­वि­शे­षा­द् अ­नी­श­स्य त­द्धे­तु­र् ध­र्म­वि­शे­षो स्तीति किं न सिद्ध्येत् । तथा सति तस्य रू­पा­दि­ज्ञा­न­पं­च­कं नें­द्रि­य­जं स्यात् । किं तर्हि ध­र्म­वि­शे­ष­ज­म् एवेति चेत्, स­र्वा­र्थ­ज्ञा­न­म् अप्य् एवम् ई­श­स्यां­तः­क­र­ण­जं मा भूत् स­मा­धि­वि­शे­षो­त्थ­ध­र्म­वि­शे­ष­ज­त्वा­त् तस्य म­नो­न­पे­क्ष­स्य ज्ञानस्या- ३०द­र्श­ना­द् अ­दृ­ष्ट­क­ल्प­ना स्याद् इति चेत् । म­नो­पे­क्ष­स्य वे­द­न­स्य स­कृ­त्स­र्वा­र्थ­सा­क्षा­त्का­रि­णः क्वचिद् दर्शनं किम् अस्ति ये­ना­दृ­ष्ट­स्य कल्पना न स्यात् । स­र्वा­र्थ­ज्ञा­नं म­नो­पे­क्षं ज्ञा­न­त्वा­द् अ­स्म­दा­दि­ज्ञा­न­व­द् इति चेत् न, हेतोः काला- त्य­या­प­दि­ष्ट­त्वा­त् प­क्ष­स्या­नु­मा­न­बा­धि­त­त्वा­त् । तथा हि­–­स­र्व­ज्ञ­वि­ज्ञा­नं म­नो­क्षा­न­पे­क्षं स­कृ­त्स­र्वा­र्थ­प­रि­च्छे­द- कत्वात् यन् म­नो­क्षा­पे­क्षं तत् तु न स­कृ­त्स­र्वा­र्थ­प­रि­च्छे­द­कं दृष्टं य­था­स्म­दा­दि­ज्ञा­नं न च त­थे­द­म् इति म­नो­पे­क्ष­त्व­स्य नि­रा­क­र­णा­त् । नन्व् एवं श­ष्कु­ली­भ­क्ष­णा­दौ रू­पा­दि­ज्ञा­न­पं­च­कं म­नो­क्षा­न­पे­क्षं स­कृ­द्रू­पा­दि­पं­च­क­प­रि­च्छे­द­क­त्वा­द् य- १२न् नैवं तन् नैवं दृष्टं य­था­न्य­त्र क्रमशो रू­पा­दि­ज्ञा­नं न च त­थे­द­म् अतो क्ष­म­नो­न­पे­क्ष­म् इत्य् अप्य् अनिष्टं सिद्ध्येद् इति मा मंस्थाः सा­ध­न­स्या­सि­द्ध­त्वा­त्­, प­र­स्या­पि हि नै­कां­ते­न श­ष्कु­ली­भ­क्ष­णा­दौ रू­पा­दि­ज्ञा­न­पं­च­क­स्य स­कृ­द्रू­पा­दि­पं­च­क­प­रि­च्छे- दकत्वं सिद्धं । सो प­यो­ग­स्या­ने­क­ज्ञा­न­स्यै­क­त्रा­त्म­नि क्र­म­भा­वि­त्व­व­च­ना­त् । शक्तितो नु­प­यु­क्त­स्य यौ­ग­प­द्य­स्या­प्र- सिद्धेः । प्र­ती­ति­वि­रु­द्धं चा­स्या­क्ष­म­नो­न­पे­क्ष­त्व­सा­ध­नं त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­त­या त­द­पे­क्ष­त्व­सि­द्धे­र् अन्यथा ०५क­स्य­चि­त् त­द­पे­क्ष­त्वा­यो­गा­त् । ततः क­स्य­चि­त् स­कृ­त्सू­क्ष्मा­द्य­र्थ­सा­क्षा­त्क­र­ण­म् इच्छता म­नो­क्षा­न­पे­क्ष­म् ए­षि­त­व्य­म् इति ना­क्षा­न­पे­क्ष­त्व­वि­शे­ष­णं सू­क्ष्मा­द्य­र्थो­प­दे­श­स्या­सि­द्धं सिद्धम् अप्य् एतद् अ­न­र्थ­कं तत् सा­क्षा­त्क­र्तृ­पू­र्व­क­त्व­सा­मा­न्य­स्य साध- यितुम् अ­भि­प्रे­त­त्वा­न् न वा स­र्व­ज्ञ­वा­दि­नः सि­द्ध­सा­ध्य­ता­, नापि सा­ध्या­वि­क­ल­त्वा­द् उ­दा­ह­र­ण­स्या­नु­प­प­त्ति­र् इत्य् अन्ये । ते पि स्व­म­ता­न­पे­क्षं ब्रुवाणा न प्र­ति­षि­ध्यं­ते प­रा­नु­रो­धा­त् त­था­भि­धा­ना­त् । स्व­सि­द्धां­ता­नु­सा­रि­णां तु स­फ­ल­म् अक्षान- पे­क्ष­त्व­वि­शे­ष­ण­म् इत्य् उक्तम् एव । त­द­नु­मा­तृ­पू­र्व­क­सू­क्ष्मा­द्य­र्थो­प­दे­शे ना­क्षा­न­पे­क्षा­वि­त­थ­त्व­म् अ­नै­कां­ति­क­म् इत्य् अपि न १०शं­क­नी­यं । लिं­गा­न­पे­क्ष­त्व­वि­शे­ष­णा­त् । न चेदम् असिद्धं प­रो­प­दे­श­पू­र्व­के सू­क्ष्मा­द्य­र्थो­प­दे­शे लिं­गा­न­पे­क्षा- वि­त­थ­त्व­प्र­सि­द्धेः । तेनैव व्य­भि­चा­री­द­म् इति चेत् न, प­रो­प­दे­शा­न­पे­क्ष­त्व­वि­शे­ष­णा­त् । तद् असिद्धं ध­र्मा­द्यु­प­दे­श­स्य सर्वदा प­रो­प­दे­श­पू­र्व­क­त्वा­त् । तद् उक्तं । धर्मे चो­द­नै­व प्रमाणं नान्यत् । किं च । ने­न्द्रि­य­म् इति कश्चित् । तत्र के यं चोदना नाम ? क्रियायाः प्र­व­र्त­कं व­च­न­म् इति चेत् तत् पु­रु­षे­ण व्याख्यातं स्वतो वा क्रियायाः प्र­व­र्त­कं श्रोतुः स्यात् ? न तावत् स्वत ए­वा­चा­र्य­चो­दि­तः क­रो­मी­ति हि दृश्यते न व­च­न­चो­दि­त इति । नन्व् अ- १५पौ­रु­षे­या­द् व­च­ना­त् प्र­व­र्त­मा­नो व­च­न­चो­दि­तः क­रो­मी­ति प्र­ति­प­द्य­ते पौ­रु­षे­या­द् आ­चा­र्य­चो­दि­त इति विशेषो स्त्य् एवेति चेत् । स्याद् एवं यदि मे­घ­ध्वा­न­व­द­पौ­रु­षे­यं वचनं पु­रु­ष­प्र­य­त्न­नि­र­पे­क्षं प्र­व­र्त­कं क्रियायाः प्र­ती­ये­त­, न च प्र­ती­य­ते । सर्वदा पु­रु­ष­व्या­पा­रा­पे­क्ष­त्वा­त् त­त्स्व­रू­प­ला­भ­स्य । पु­रु­ष­प्र­य­त्नो भि­व्यं­ज­क­स् तस्येति चेन् नै­कां­त­नि­त्य­स्या- भि­व्य­क्त्य­सं­भ­व­स्य स­म­र्थि­त­त्वा­त् । पु­रु­षे­ण व्या­ख्या­त­म् अ­पौ­रु­षे­यं वचः क्रियायाः प्र­व­र्त­क­म् इति चेत्, स पुरुषः प्र­त्य­यि­तो ऽ­प्र­त्य­यि­तो वा ? न तावत् प्र­त्य­यि­तो ती­न्द्रि­या­र्थ­ज्ञा­न­वि­क­ल­स्य रा­ग­द्वे­ष­व­तः स­त्य­वा­दि­त­या २०प्र­त्ये­तु­म् अशक्तेः । स्याद् अ­पीं­द्रि­य­गो­च­रे र्थे ऽ­नु­मा­न­गो­च­रे वा पु­रु­ष­स्य प्र­त्य­यि­ता ननु तृ­ती­य­स्था­नं संक्रांते जात्यं- धस्येव रू­प­वि­शे­षे­षु । न च ब्रह्मा म­न्वा­दि­र् वा­ती­न्द्रि­या­र्थ­द­र्शी रा­ग­द्वे­ष­वि­क­लो वा स­र्व­दो­प­ग­तो यतो स्मात् प्र- त्य­यि­ता­च् चो­द­ना­व्या­ख्या­नं प्र­मा­ण्य­म् उ­पे­या­द् इत्य् उक्तं प्राक् । स्वयम् अ­प्र­त्य­यि­ता­त् तु पु­रु­षा­त् त­द्व्या­ख्या­नं प्र­व­र्त­मा­न- म् अ­स­त्य­म् एव नद्यास् तीरे फलानि संतीति लौ­कि­क­व­च­न­व­त् । न चा­पौ­रु­षे­यं व­च­न­म् अ­त­था­भू­त­म् अप्य् अर्थं ब्रूयाद् इति वि­प्र­ति­षि­द्धं यतस् त­द्व्या­ख्या­न­म् असत्यं न स्यात् । लौ­कि­क­म् अपि हि व­च­न­म् अर्थं ब्रवीति बो­ध­य­ति बु­ध्य­मा­न­स्य २५निमित्तं भ­व­ती­त्य् उच्यते वि­त­था­र्था­भ्य­धा­यि च दृष्टम् अ­वि­प्र­ति­षे­धा­त् । तद् यदार्थं ब्रवीति न तदा वि­त­था­र्था­भि- धायि । यदा तु बा­ध­क­प्र­त्य­यो­त्प­त्तौ वि­त­था­र्था­भि­धा­यि न तदा यथार्थं ब्रवीत्य् अ­वि­प्र­ति­षे­धे वे­द­व­च­ने पि तथा वि­प्र­ति­षे­धो मा भूत्, तत्र बा­ध­क­प्र­त्य­यो­त्प­त्ते­र् अ­सं­भ­वा­द् वि­प्र­ति­षे­ध एवेति चेत्, ना­ग्नि­हो­त्रा­त् स्वर्गो भ­व­ती­ति चो­द­ना­यां बा­ध­क­स­द्भा­वा­त् । तथा हि । ना­ग्नि­हो­त्रं स्व­र्ग­सा­ध­नं हिं­सा­हे­तु­त्वा­त् सा­ध­न­व­ध­व­त् साधन- वधो वा न स्व­र्ग­सा­ध­न­स् तत ए­वा­ग्नि­हो­त्र­व­त् । वि­धि­पू­र्व­क­स्य प­श्वा­दि­व­ध­स्य वि­हि­ता­नु­ष्ठा­न­त्वे­न हिं­सा­हे­तु- ३०त्वा­भा­वा­त् असिद्धो हेतुर् इति चेत्, तर्हि वि­धि­पू­र्व­क­स्य सा­ध­न­व­ध­स्य खा­र­प­टि­का­नां वि­हि­ता­नु­ष्ठा­न­त्वे­न हिं­सा­हे­तु­त्वं मा भूद् इति स­ध­न­व­धा­त् स्वर्गो भ­व­ती­ति वचनं प्र­मा­ण­म् अस्तु तस्याप्य् ऐ­हि­क­प्र­त्य­वा­य­प­रि­हा­र­स­म­र्थे ति- क­र्त­व्य­ता­ल­क्ष­ण­वि­धि­पू­र्व­क­त्वा­वि­शे­षा­त् । न हि वे­द­वि­हि­त­म् एव वि­हि­ता­नु­ष्ठा­नं­, न पुनः ख­र­प­ट­शा­स्त्र- वि­हि­त­म् इत्य् अत्र प्र­मा­ण­म् अस्ति यागः । श्रे­यो­र्थि­नां वि­हि­ता­नु­ष्ठा­नं श्रे­य­स्क­र­त्वा­न् न स­ध­न­व­ध­स् त­द्वि­प­री­त­त्वा­द् इति चेत् । कुतो यागस्य श्रे­य­स्क­र­त्वं ? ध­र्म­श­ब्दे­नो­च्य­मा­न­त्वा­त् । यो हि यागम् अ­नु­ति­ष्ठ­ति तं ऽ­धा­र्मि­क­ऽ इति ३५स­मा­च­क्ष­ते­, यश् च यस्य कर्ता स तेन स­मा­ख्या­य­ते यथा याचको लावक इति । तेन यः पुरुषं निःश्रेय- १३सेन सं­यु­न­क्ति स ध­र्म­श­ब्दे­नो­च्य­ते । न केवलं लोके, वेदे पि "­य­ज्ञे­न यज्ञम् अ­य­जं­त दे­वा­स्ता­नि धर्माणि प्र­थ­मा­न्य् आसन्न् इति" य­ज­ति­श­ब्द­वा­च्य एवार्थे ध­र्म­श­ब्दं स­मा­म­नं­ती­ति शवराः । सो ऽयं य­था­र्थ­ना­मा शिष्ट- वि­चा­र­ब­हि­र्भू­त­त्वा­त् । न हि शिष्टाः क्वचिद् ध­र्मा­ध­र्म­व्य­प­दे­श­मा­त्रा­द् एव श्रे­य­स्क­र­त्व­म् अ­श्रे­य­स्क­र­त्वं वा प्र­ति­यं­ति­, तस्य व्य­भि­चा­रा­त् । क्वचिद् अ­श्रे­य­स्क­रे पि हि ध­र्म­व्य­प­दे­शो दृष्टो यथा मां­स­वि­क्र­यि­णां मां­स­दा­ने ०५श्रे­य­स्क­रे पि वा ध­र्म­व्य­प­दे­शो­, यथा संन्यासे स्वघाती पा­प­क­र्मे­ति त­द्वि­धा­यि­नि कैश्चिद् भा­ष­णा­त् । सर्वैर् यस्य ध­र्म­व्य­प­दे­शः प्र­ति­प­द्य­ते स श्रे­य­स्क­रो नान्य इति चेत् । तर्हि न यागः श्रे­य­स्क­र­स् तस्य सौ­ग­ता­दि­भि­र् अ- ध­र्म­त्वे­न व्य­प­दि­श्य­मा­न­त्वा­त् । स­क­लै­र् वे­द­वा­दि­भि­र् यागस्य ध­र्म­त्वे­न व्य­प­दि­श्य­मा­न­त्वा­च् छ्रे­य­स्क­र­त्वे सर्वैः खा­र­प­टि­कैः स­ध­न­व­ध­स्य ध­र्म­त्वे­न व्य­प­दि­श्य­मा­न­त­या श्रे­य­स्क­र­त्वं किं न भ­वे­त्­, यतः श्रे­यो­र्थि­नां सं­वि­हि­ता­नु­ष्ठा­नं न स्यात् । लो­क­ग­र्हि­त­त्व­म् उ­भ­य­त्र स­मा­न­म् । के­षां­चि­द् अ­ग­र्हि­त­त्वं चेति ततो न सधन- १०व­धा­ग्नि­हो­त्र­योः प्र­त्य­वा­ये­त­र­सा­ध­न­त्व­व्य­व­स्था । प्र­त्य­क्षा­दि­प्र­मा­ण­ब­ला­त् तु ना­ग्नि­हो­त्र­स्य श्रे­य­स्क­र­त्व­सि­द्धि­र् इति नास्यैव वि­हि­ता­नु­ष्ठा­न­त्वं­, यतो हिं­सा­हे­तु­त्वा­भा­वा­द् असिद्धो हेतुः स्यात् । तन् न प्र­कृ­त­चो­द­ना­यां बा­ध­क­भा­व- नि­श्च­या­द् अ­र्थ­त­स् त­था­भा­वे सं­श­या­नु­द­यः पु­रु­ष­व­च­न­वि­शे­ष­व­द् इति न त­दु­प­दे­श­पू­र्व­क एव सर्वदा ध­र्मा­द्यु­प­दे­शो येनास्य प­रो­प­दे­शा­न­पे­क्ष­त्व­वि­शे­ष­ण­म् असिद्धं नाम । न च प­रो­प­दे­श­लिं­ग­ज्ञा­ना­पे­क्षा वि­त­थ­त्वे पि त­त्सा­क्षा­त्क­र्तृ- पू­र्व­क­त्वं सू­क्ष्मा­द्य­र्थो­प­दे­श­स्य प्र­सि­द्ध­स्य नो­प­प­द्य­ते तथा वि­ना­भा­वं सं­दे­हा­यो­गा­द् इत्य् अ­न­व­द्यं स­र्व­वि­दो ज्ञा­प­क­म् । १५अ­थ­वा­ — सू­क्ष्मा­द्य­र्थो पि वाध्यक्षः क­स्य­चि­त् सकलः स्फुटम् । श्रु­त­ज्ञा­ना­धि­ग­म्य­त्वा­न् न­दी­द्वी­पा­दी­दे­श­व­त् ॥ १० ॥ ध­र्मा­ध­र्मा­व् एव सो­पा­य­हे­यो­पा­दे­य­त­त्त्व­म् एव वा क­स्य­चि­द् अध्यक्षं सा­ध­नी­यं न तु सकलो र्थ इति न साधीयः स­क­ला­र्थ­प्र­त्य­क्ष­त्वा­सा­ध­ने त­द­ध्य­क्षा­सि­द्धेः । संवृत्या स­क­ला­र्थः प्रत्यक्षः साध्य इत्य् उ­न्म­त्त­भा­षि­तं स्फुटं तस्य २०त­था­भा­वा­सि­द्धौ क­स्य­चि­त् प्र­मा­ण­ता­नु­प­प­त्तेः । न हेतोः स­र्व­थै­कां­तै­र् अ­ने­कां­तः क­थं­च­न । श्रु­त­ज्ञा­ना­धि­ग­म्य­त्वा­त् तेषां दृ­ष्टे­ष्ट­बा­ध­ना­त् ॥ ११ ॥ स्था­न­त्र­या­वि­सं­वा­दि­श्रु­त­ज्ञा­नं हि वक्ष्यते । ते­ना­धि­ग­म्य­मा­न­त्वं सिद्धं सर्वत्र वस्तुनि ॥ १२ ॥ २५ततः प्र­कृ­त­हे­तो­र् अ­व्य­भि­चा­रि­ता प­क्ष­व्या­प­क­ता च सा­मा­न्य­तो बोद्धव्या । यतश् चैवं स­र्व­ज्ञ­सा­ध­न­म् अ­न­व­द्य­म् । ततो ऽसिद्धं प­र­स्या­त्र ज्ञा­प­का­नु­प­लं­भ­न­म् । नो भा­व­सा­ध­ना­या­लं स­र्व­त­त्त्वा­र्थ­वे­दि­नः ॥ १३ ॥ स्वयं सिद्धं हि किंचित् क­स्य­चि­त् साधकं ना­न्य­था­ति­प्र­सं­गा­त् । सिद्धम् अपि — स्व­सं­बं­धि यदीदं स्याद् व्य­भि­चा­रि­प­यो­नि­धेः । ३०अंभः कुं­भा­दि­सं­ख्या­नैः सद्भिर् अ­ज्ञा­य­मा­न­कैः ॥ १४ ॥ न हि प­यो­नि­धे­र् अंभः कुं­भा­दि­सं­ख्या­नं ब­ह्वं­भ­स्त्वा­त् कू­पां­भो­व­द् इत्य् अ­नु­मा­ना­त् । तत् तेषाम् अ­ज्ञा­य­मा­न­ते­ति चेत्, नातो वि­शे­षे­णा­सि­द्धे­स् त­त्सं­ख्या­न­मा­त्रे­णा­व्य­भि­चा­रा­चो­द­ना­त् । ए­ते­ना­र्था­प­त्त्यु­प­मा­ना­भ्यां ज्ञा­य­मा­न­ता प्रत्युक्ता । चो­द­ना­त­स् त­त्प्र­ति­सि­द्धि­र् इति चेत् । न । तस्याः का­र्या­र्था­द् अन्यत्र प्र­मा­ण­ता­नि­ष्टेः । परेषां तु तानि संतीत्य् आ­ग­मा­त् प्र­ति­प­त्ते­र् युक्तं तैर् व्य­भि­चा­र­चो­द­न­म् । १४स­र्व­सं­बं­धि तद्बोद्धुं किंचिद् बोधैर् न शक्यते । स­र्व­बो­द्धा­स्ति चेत् कश्चित् तद्बोद्धा किं नि­षि­ध्य­ते ॥ १५ ॥ स­र्व­सं­बं­धि तद् ज्ञा­ता­सि­द्धं­, किंचिद् ज्ञैर् ज्ञातुम् अ­श­क्य­त्वा­त् । न च स­र्व­ज्ञ­स् त­द्बो­द्धा­स्ति त­त्प्र­ति­षे­ध- वि­रो­धा­त् । षङ्भिः प्रमाणैः सर्वज्ञो न वार्यत इति चायुक्तं । य­स्मा­त्­ — ०५स­र्व­सं­बं­धि­स­र्व­ज्ञ­ज्ञा­प­का­नु­प­लं­भ­न­म् । न च­क्षु­रा­दि­भि­र् वेद्यम् अ­त्य­क्ष­त्वा­द् अ­दृ­ष्ट­व­त् ॥ १६ ॥ ना­नु­मा­ना­द­लिं­ग­त्वा­त् का­र्था­प­त्त्यु­प­मा­ग­तिः । स­र्व­स्या­न­न्य­था­भा­व­सा­दृ­श्या­नु­प­प­त्ति­तः ॥ १७ ॥ स­र्व­प्र­मा­तृ­सं­बं­धि प्र­त्य­क्षा­दि­नि­वा­र­णा­त् । १०के­व­ला­ग­म­ग­म्यं च कथं मी­मां­स­क­स्य तत् ॥ १८ ॥ कार्येर्थे चो­द­ना­ज्ञा­नं प्रमाणं यस्य सं­म­त­म् । तस्य स्व­रू­प­स­त्ता­यां त­न्नै­वा­ति­प्र­सं­ग­तः ॥ १९ ॥ त­द्ज्ञा­प­को­प­लं­भ­स्या­भा­वो ऽ­भा­व­प्र­मा­ण­तः । साध्यते चेन् न तस्यापि स­र्व­त्रा­प्य् अ­प्र­वृ­त्ति­तः ॥ २० ॥ १५गृहीत्वा व­स्तु­स­द्भा­वं स्मृत्वा त­त्प्र­ति­यो­गि­न­म् । मानसं ना­स्ति­ता­ज्ञा­नं येषाम् अ­क्षा­न­पे­क्ष­या ॥ २१ ॥ तेषाम् अ­शे­ष­नृ­ज्ञा­ते स्मृते त­द्ज्ञा­प­के क्षणे । जायते ना­स्ति­ता­ज्ञा­नं मानसं तत्र नान्यथा ॥ २२ ॥ न वा­शे­ष­न­र­ज्ञा­नं सकृत् साक्षाद् उ­पे­य­ते । २०न क्रमाद् अ­न्य­सं­ता­न­प्र­त्य­क्ष­त्वा­न­भी­ष्टि­तः ॥ २३ ॥ यद् आप्तस् तद् अ­धि­क­र­ण­स्य व­च­ना­द्य­नु­मा­ना­त् सि­द्धि­स­द्भा­वा­त् त­द­भि­प्रा­य­स्य च त­द­नु­प­लं­भ­ना­न् निषेधे साध्ये कुतो न दोष इति न वाच्यम् । अ­ने­कां­ते हि वि­ज्ञा­न­म् ए­कां­ता­नु­प­लं­भ­न­म् । त­द्वि­धि­स् त­न्नि­षे­ध­श् च मतो नै­वा­न्य­था­म­तिः ॥ २४ ॥ २५अ­ने­कां­तो­प­ल­ब्धि­र् एव हि प्र­ति­प­त्तु­र् ए­कां­ता­नु­ल­ब्धिः प्र­सि­द्धै­व स्व­सं­बं­धि­नी सा चै­कां­ता­भा­व­म् अं­त­रे­णा­नु­प- प­द्य­मा­ना त­त्सा­ध­नी­या । न चा­ने­कां­तो­प­लं­भा­द् ए­वा­ने­कां­त­वि­धि­र् अ­भि­म­तः स एव चै­कां­त­प्र­ति­षे­ध इति ना­नु­मा­न­तः सा­ध­नी­य­स् तस्य तत्र वै­य­र्थ्या­त् । सत्यम् एतत् । क­स्य­चि­त् तु कु­त­श्चि­त् सा­क्षा­त्कृ­ते प्य् अ­ने­कां­ते विपरी- ता­रो­प­द­र्श­ना­त् त­द्व्य­व­च्छे­दो नु­प­ल­ब्धेः साध्यते । ततो स्याः सा­फ­ल्य­म् एव प्र­मा­ण­सं­प्ल­वो­प­ग­मा­द् वा न दोषः । प­र­स्या­प्य् अयं न्यायः समान इति चेत् — ३०नैवं सर्वस्य स­र्व­ज्ञ­ज्ञा­प­का­नु­प­द­र्श­न­म् । सिद्धं त­द्द­र्श­ना­रो­पो येन तत्र नि­षि­ध्य­ते ॥ २५ ॥ स­र्व­सं­बं­धि­नि स­र्व­ज्ञ­ज्ञा­प­का­नु­प­लं­भे हि प्र­ति­प­त्तुः स्वयं सिद्धे कु­त­श्चि­त् क­स्य­चि­त् स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भ­स­मा­रो­पो यदि व्य­व­च्छे­द्ये­न तदा समानो न्यायः स्यान् न चैवं स­र्व­ज्ञा­भा­व­वा­दि­नां त­द­सि­द्धेः । आसन् संति भ­वि­ष्यं­ति बोद्धारो वि­श्व­दृ­श्व­नः । ३५मदन्ये पीति नि­र्णी­ति­र् यथा स­र्व­ज्ञ­वा­दि­नः ॥ २६ ॥ १५किंचिज् ज्ञस्यापि तद्वन् मे ते­नै­वे­ति वि­नि­श्च­यः । इत्य् अ­यु­क्त­म् अ­शे­ष­ज्ञ­सा­ध­नो­पा­य­सं­भ­वा­त् ॥ २७ ॥ स्वयम् अ­स­र्व­ज्ञ­स्या­पि स­र्व­वि­दो बोद्धारो वृत्ता वर्तंते व­र्ति­ष्यं­ते मत्तो ऽन्ये पीति युक्तं वक्तुं, त­त्सि­द्ध्यु­पा­य- घ­ट­ना­त् । तत् पुनर् अ­स­र्व­ज्ञ­वा­दि­न­स् ते पूर्वं नासन् न संति न भ­वि­ष्यं­ती­ति प्र­मा­णा­भा­वा­त् । क­थ­म्­ — ०५य­था­ह­म् अ­नु­मा­ना­देः सर्वज्ञं वेद्मि तत्त्वतः । तथान्ये पि नराः संतस् त­द्बो­द्धा­रो नि­रं­कु­शाः ॥ २८ ॥ संतः प्रशस्याः प्रे­क्षा­वं­तः पु­रु­षा­स् ते मदन्ये प्य् अ­नु­मा­ना­दि­ना स­र्व­ज्ञ­स्य बोद्धारः प्रे­क्षा­व­त्त्वा­त् य­था­ह­म् इति ब्रुवतो न किंचिद् बा­ध­क­म् अस्ति । न च प्रे­क्षा­व­त्त्वं म­मा­सि­द्धं नि­र­व­द्यं स­र्व­वि­द्या­वे­द­क­प्र­मा­ण­वा­दि­त्वा­त् । यो हि यत्र नि­र­व­द्यं प्रमाणं वक्ति स तत्र प्रे­क्षा­वा­न् इति सु­प्र­सि­द्ध­म् । १०यथा मम न त­द्ज्ञ­प्ते­र् उ­प­लं­भो स्ति जा­तु­चि­त् । तथा स­र्व­नृ­णा­म् इत्य् अ­ज्ञा­न­स्यै­व वि­चे­ष्टि­त­म् ॥ २९ ॥ हेतोर् न­र­त्व­का­या­दि­म­त्त्वा­दे­र् व्य­भि­चा­र­तः । स्या­द्वा­दि­नै­व वि­श्व­ज्ञ­म् अ­नु­मा­ने­न जानता ॥ ३० ॥ मदन्ये पुरुषाः स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भ­शू­न्याः पु­रु­ष­त्वा­त् का­या­दि­म­त्त्वा­द् य­था­ह­म् इति वचस् त­मो­वि­ल­सि­त­म् एव । १५हेतोः स्या­द्वा­दि­ना­नै­कां­ता­त् । तस्य प­क्षी­क­र­णा­द् अदोष इति चेत् । न । पक्षस्य प्र­त्य­क्षा­नु­मा­न­बा­ध­प्र­स­क्तेः । स­र्व­ज्ञ­वा­दि­नो हि स­र्व­ज्ञ­ज्ञा­प­क­म् अ­नु­मा­ना­दि­स्व­सं­वे­द­न­प्र­त्य­क्षं प्र­ति­वा­दि­न­श् च त­द्व­च­न­वि­शे­षो­त्था­नु­मा­न­सि­द्धं स­र्व­पु­रु­षा­णां स­क­ल­वि­त्सा­ध­ना­नु­भ­व­न­शू­न्य­त्वं बाधते हेतुश् चा­ती­त­का­लः स्याद् इति ना­स­र्व­ज्ञ­वा­दि­नां सर्व- विदो बोद्धारो न केचिद् इति वक्तुं युक्तम् । ज्ञा­प­का­नु­प­लं­भो स्ति तन् न त­त्प्र­ति­षे­ध­तः । २०का­र­का­नु­प­लं­भ­स् तु प्र­ति­घा­ती­ष्य­ते ऽग्रतः ॥ ३१ ॥ तद् एवं सिद्धो वि­श्व­त­त्त्वा­नां ज्ञाता त­द­भा­व­सा­ध­न­स्य ज्ञा­प­का­नु­प­लं­भ­स्य का­र­का­नु­प­लं­भ­स्य च नि­रा­क­र­णा­त् । क­ल्म­ष­प्र­क्ष­य­श् चास्य वि­श्व­त­त्त्वा­त् प्र­ती­य­ते । तम् अं­त­रे­ण त­द्भा­वा­नु­प­प­त्ति­प्र­सि­द्धि­तः ॥ ३२ ॥ २५स­र्व­त­त्त्वा­र्थ­ज्ञा­नं च क­स्य­चि­त् स्यात् क­ल्म­ष­प्र­क्ष­य­श् च न स्याद् इति न शं­क­नी­यं तद्भाव एव तस्य सद्भावो- प­प­त्ति­सि­द्धेः । जायते तद्विधं ज्ञानं स्वे सति प्र­ति­बं­ध­रि । स्प­ष्ट­स्वा­र्था­व­भा­सि­त्वा­न् नि­र्दो­ष­न­य­ना­दि­व­त् ॥ ३३ ॥ स­र्व­ज्ञ­वि­ज्ञा­न­स्य स्वं प्र­ति­बं­ध­कं कल्मषं तस्मिन्न् असत्य् एव तद् भवति स्प­ष्ट­स्व­वि­ष­या­व­भा­सि­त्वा­त् निर्दोष- ३०च­क्षु­रा­दि­व­द् इत्य् अत्र नासिद्धं साधनं प्र­मा­ण­स­द्भा­वा­त् । नन्व् आ­मू­ल­क­ल्म­ष­स्य क्षये किं प्र­मा­ण­म् इति चेद् इमं ब्रू­म­हे­;­ — क्षीयते क्वचिद् आमूलं ज्ञानस्य प्र­ति­बं­ध­क­म् । स­म­ग्र­क्ष­य­हे­तु­त्वा­ल् लोचने ति­मि­रा­दि­व­त् ॥ ३४ ॥ १६स­म­ग्र­क्ष­य­हे­तु­कं हि चक्षुषि ति­मि­रा­दि न पुनर् उ­द्भ­व­द्दृ­ष्टं त­द्व­त्स­र्व­वि­दो ज्ञा­न­प्र­ति­बं­ध­क­म् इति । ननु क्ष­य­मा­त्र­सि­द्धा­व् अप्य् आ­मू­ल­क्ष­यो स्य न सिद्ध्येत् । पुनर् नयने ति­मि­र­म् उ­द्भ­व­द् दृष्टम् एवेति चेन् न, तदा तस्य स­म­ग्र­क्ष­य- हे­तु­त्वा­भा­वा­त् । स­म­ग्र­क्ष­य­हे­तु­क­म् एव हि ति­मि­रा­दि­क­म् इ­हो­दा­ह­र­णं नान्यत् । न चानेन हेतोर् अ­नै­कां­ति­क­ता तत्र त­द­भा­वा­त् । किं पुनः के­व­ल­स्य प्र­ति­बं­ध­कं य­स्या­त्यं­त­प­रि­क्ष­यः क्वचित् साध्यत इति ना­क्षे­प्त­व्य­म् । ०५मोहो ज्ञा­न­दृ­गा­वृ­त्त्यं­त­रा­याः प्र­ति­बं­ध­काः । के­व­ल­स्य हि वक्ष्यंते तद्भावे त­द­नु­द्भ­वा­त् ॥ ३५ ॥ यद् भावे नि­य­मे­न य­स्या­नु­द्भ­व­स् तत् तस्य प्र­ति­बं­ध­कं यथा तिमिरं ने­त्र­वि­ज्ञा­न­स्य मो­हा­दि­भा­वो स्म­दा­दे­श् च- क्षु­र्ज्ञा­ना­नु­द्भ­व­श् च के­व­ल­स्ये­ति मो­हा­द­य­स् त­त्प्र­ति­बं­ध­काः प्र­व­क्ष्यं­ते । ततो न धर्मिणो ऽसिद्धिः । कः पुनर् एतत् क्ष­य­हे­तुः समग्रो यद् भावाद् धे­तु­सि­द्धि­र् इति चे­त्­;­ — १०तेषां प्र­क्ष­य­हे­तू च पूर्णौ सं­व­र­नि­र्ज­रे । ते त­पो­ति­श­या­त् साधोः क­स्य­चि­द् भवतो ध्रुवम् ॥ ३६ ॥ तपो ह्य् अ­ना­ग­ता­घौ­घ­प्र­व­र्त­न­नि­रो­ध­न­म् । त­ज्ज­न्म­हे­तु­सं­घा­त­प्र­ति­प­क्ष­य­तो यथा ॥ ३७ ॥ भ­वि­ष्य­त्का­ल­कू­टा­दि­वि­का­रौ­घ­नि­रो­ध­न­म् । १५मं­त्र­ध्या­न­वि­धा­ना­दि स्फुटं लोके प्र­ती­य­ते ॥ ३८ ॥ नृणाम् अप्य् अ­घ­सं­बं­धो रा­ग­द्वे­षा­दि­हे­तु­कः । दुः­खा­दि­फ­ल­हे­तु­त्वा­द् अ­ति­भु­क्ति­वि­षा­दि­व­त् ॥ ३९ ॥ त­द्वि­रो­धि­वि­रा­गा­दि­रू­पं तप इ­हो­च्य­ते । त­द­सि­द्धा­व् अ­त­ज्ज­न्म­का­र­ण­प्र­ति­प­क्ष­ता ॥ ४० ॥ २०तदा दुः­ख­फ­लं क­र्म­सं­चि­तं प्र­ति­ह­न्य­ते । का­य­क्ले­शा­दि­रू­पे­ण तपसा त­त्स­जा­ति­ना ॥ ४१ ॥ स्वा­ध्या­या­दि­स्व­भा­वे­न प­र­प्र­श­म­मू­र्ति­ना । बद्धं सा­ता­दि­कृ­त्क­र्म श­क्रा­दि­सु­ख­जा­ति­ना ॥ ४२ ॥ के­व­ल­प्र­ति­बं­ध­क­स्या­ना­ग­त­स्य सं­चि­त­स्य वा­त्यं­ति­क­क्ष­य­हे­तू समग्रौ सं­व­र­नि­र्ज­रे त­पो­ति­श­या­त् क­स्य­चि­द् अ- २५वश्यं भवत एवेति प्र­मा­ण­सि­द्धं तस्य स­म­ग्र­क्ष­य­हे­तु­त्व­सा­ध­नं यतः । ततो निः­शे­ष­त­त्त्वा­र्थ­वे­दी प्र­क्षी­ण­क­ल्म­षः । श्रे­यो­मा­र्ग­स्य नेतास्ति स सं­स्तु­त्य­स् त­द­र्थि­भिः ॥ ४३ ॥ ननु निः­शे­ष­त­त्त्वा­र्थ­वे­दि­त्वे प्र­क्षी­ण­क­ल्म­ष­त्वे च चा­रि­त्रा­ख्ये स­म्य­ग्द­र्श­ना­वि­ना­भा­वि­नि सिद्धे पि भ­ग­व­तः श­री­र­त्वे­ना­व­स्था­ना­सं­भ­वा­न् न श्रे­यो­मा­र्गो­प­दे­शि­त्वं तथापि त­द­व­स्था­ने श­री­र­त्वा­भा­व­स्य र­त्न­त्र­य- ३०नि­बं­ध­न­त्व­वि­रो­धा­त् तद्भावे प्य् अ­भा­वा­त् । का­र­णां­त­रा­पे­क्षा­यां न र­त्न­त्र­य­म् एव सं­सा­र­क्ष­य­नि­मि­त्त­म् इति कश्चित् । सो पि न वि­प­श्चि­त् । य­स्मा­त्­ — तस्य द­र्श­न­शु­द्ध्या­दि­भा­व­नो­पा­त्त­मू­र्ति­ना । पु­ण्य­ती­र्थ­क­र­त्वे­न नाम्ना सं­पा­दि­त­श्रि­यः ॥ ४४ ॥ स्थितस्य च चिरं स्वायुर् वि­शे­ष­व­श­व­र्ति­नः । ३५श्रे­यो­मा­र्गो­प­दे­शि­त्वं क­थं­चि­न् न वि­रु­ध्य­ते ॥ ४५ ॥ १७तस्य निः­शे­ष­त­त्त्वा­र्थ­वे­दि­नः स­मु­द्भू­त­र­त्न­त्र­य­स्या­पि श­री­रि­त्वे­ना­व­स्था­नं स्वायुर् वि­शे­ष­व­श­व­र्ति­त्वा­त् । न हि त­दा­यु­र् अ­प­व­र्त­नी­यं ये­नो­प­क्र­म­व­शा­त् क्षी­ये­त­, त­द­क्ष­ये च त­द­वि­ना­भा­वि­ना­म् आ­दि­क­र्म­त्र­यो­द­यो पि त­स्या­व­ति­ष्ठ­ते । ततः स्थितस्य भ­ग­व­तः श्रे­यो­मा­र्गो­प­दे­शि­त्वं कथम् अपि न वि­रु­ध्य­ते । कुतस् तर्हि त­स्या­युः­क्ष­यः शे­षा­घा­ति­क­र्म­क्ष- यश् च स्याद् यतो मुक्तिर् इति चेत् फ­लो­प­भो­गा­द् आयुषो नि­र्ज­रो­प­व­र्ण­ना­द् अ­घा­ति­क­र्म­त्र­य­स्य च शे­ष­स्या­धि­क­स्थि- ०५तेर् दं­ड­क­पा­टा­दि­क­र­ण­वि­शे­षा­द् अ­प­क­र्ष­णा­दि­क­र्म­वि­शे­षा­द् वेति ब्रूमः । न चैवं र­त्न­त्र­य­हे­तु­ता मुक्तेर् व्या­ह­न्य­ते नि­श्च­य­न­या­द् अ­यो­गि­के­व­लि­च­र­म् अ­स­म­य­व­र्ति­नो र­त्न­त्र­य­स्य मु­क्ति­हे­तु­त्व­व्य­व­स्थि­तेः । ननु स्थि­त­स्या­प्य् अ­मो­ह­स्य मो­ह­वि­शे­षा­त्म­क­वि­व­क्षा­नु­प­प­त्तेः कुतः श्रे­यो­मा­र्ग­व­च­न­प्र­वृ­त्ति­र् इति च न मंतव्यं । ती­र्थ­क­र­त्व­ना­म­क­र्म­णा पु­ण्या­ति­श­ये­न त­स्या­ग­म­ल­क्ष­ण­ती­र्थ­क­र­त्व­श्रि­यः सं­पा­द­ना­त् ती­र्थ­क­र­त्व­ना­म­क­र्म तु द­र्श­न­वि­शु­द्ध्या­दि­भा­व­ना­ब­ल- भावि वि­भा­व­यि­ष्य­ते । न च मो­ह­व­ति वि­व­क्षा­नां­त­री­य­क­त्वं व­च­न­प्र­वृ­त्ते­र् उ­प­ल­भ्य प्र­क्षी­ण­मो­हे पि तस्य १०त­त्पू­र्व­क­त्व­सा­ध­नं श्रेयः श­री­र­त्वा­देः पू­र्व­स­र्व­ज्ञ­त्वा­दि­सा­ध­ना­नु­षं­गा­त् व­चो­वि­व­क्षा­नां­त­री­य­क­त्वा­सि­द्धे­श् चेति नि­र­व­द्यं स­म्य­ग्द­र्श­ना­दि­त्र­य­हे­तु­क­मु­क्ति­वा­दि­नां श्रे­यो­मा­र्गो­प­दे­शि­त्व­म् ॥ ज्ञा­न­मा­त्रा­त् तु यो नाम मुक्तिम् अभ्येति कश्चन । तस्य तन् न ततः पूर्वम् अ­ज्ञ­त्वा­त् पा­म­रा­दि­व­त् ॥ ४६ ॥ नापि पश्चाद् अ­व­स्था­ना­भा­वा­द् वा­ग्वृ­त्त्य­यो­ग­तः । १५आ­का­श­स्ये­व मुक्तस्य क्वो­प­दे­श­प्र­व­र्त­न­म् ॥ ४७ ॥ सा­क्षा­द­शे­ष­त­त्त्व­ज्ञा­ना­त् पूर्वम् आ­ग­म­ज्ञा­न­ब­ला­द् योगिनः श्रे­यो­मा­र्गो­प­दे­शि­त्व­म् अ­वि­रु­द्ध­म् अ­ज्ञ­त्वा­सि­द्धे­र् इति न मं- तव्यं । स­र्व­ज्ञ­क­ल्प­ना­न­र्थ­क्या­त्­, प­र­म­ता­नु­स­र­ण­प्र­स­क्ते­श् च । यो­गि­ज्ञा­न­स­म­का­लं तस्य तद् इत्य् अप्य् असारं तत्त्व- ज्ञा­न­पू­र्व­त्व­वि­रो­धा­त् त­दु­प­दे­श­स्य त­त्त्व­ज्ञा­ना­त् पश्चात् तु मुक्तेः खस्येव वा­ग्वृ­त्त्य­घ­ट­ना­त् श­री­र­त्वे­ना­व­स्था­ना- सं­भ­वा­द् दूरे स­न्मा­र्गो­प­दे­शः ॥ २०सं­स्का­र­स्या­क्ष­या­त् तस्य यद्य् अ­व­स्था­न­म् इष्यते । तत्क्षये कारणं वाच्यं त­त्त्व­ज्ञा­ना­त् परं त्वया ॥ ४८ ॥ न हि त­त्त्व­ज्ञा­न­म् एव सं­स्का­र­क्ष­ये का­र­ण­म् अ­व­स्था­न­वि­रो­ध­स्य त­द­व­स्थ­त्वा­त् । सं­स्का­र­स्या­यु­रा­ख्य­स्य प­रि­क्ष­य­नि­बं­ध­न­म् । धर्मम् एव समाधिः स्याद् इति केचित् प्र­च­क्ष­ते ॥ ४९ ॥ २५वि­ज्ञा­ना­त् सो पि यद्य् अन्यः प्र­ति­ज्ञा­व्या­ह­ति­स् तदा । स चा­रि­त्र­वि­शे­षो हि मुक्तेर् मार्गः स्थितो भवेत् ॥ ५० ॥ त­त्त्व­ज्ञा­ना­द् अन्यत एव सं­प्र­ज्ञा­त­यो­गा­त् सं­सा­र­क्ष­ये मु­क्ति­सि­द्धि­स् त­त्त्व­ज्ञा­ना­न् मुक्तिर् इति प्रतिज्ञा हीयते स­मा­धि­वि­शे­ष­श् च चा­रि­त्र­वि­शे­षः स्या­द्वा­दि­नां मु­क्ति­मा­र्गो व्य­व­स्थि­तः स्यात् ॥ ज्ञानम् एव स्थि­री­भू­तं स­मा­धि­र् इति चेन् मतम् । ३०तस्य प्र­धा­न­ध­र्म­त्वे नि­वृ­त्ति­स् त­त्क्ष­या­द् यदि ॥ ५१ ॥ तदा सो पि कुतो ज्ञानाद् उ­क्त­दो­षा­नु­षं­ग­तः । स­मा­ध्यं­त­र­त­श् चेन् न तु­ल्य­प­र्य­नु­यो­ग­तः ॥ ५२ ॥ तस्य पुंसः स्व­रू­प­त्वे प्राग् एव स्यात् प­रि­क्ष­यः । सं­स्का­र­स्या­स्य नि­त्य­त्वा­न् न क­दा­चि­द् अ­सं­भ­वः ॥ ५३ ॥ १८आ­वि­र्भा­व­ति­रो­भा­वा­व् अपि ना­त्म­स्व­भा­व­गौ । प­रि­णा­मो हि तस्य स्यात् तथा प्र­कृ­ति­व­च् च तौ ॥ ५४ ॥ ततः स्या­द्वा­दि­नां सिद्धं मतं नै­कां­त­वा­दि­ना­म् । ब­हि­रं­त­श् च वस्तूनां प­रि­णा­म­व्य­व­स्थि­तेः ॥ ५५ ॥ ०५न स्थि­र­ज्ञा­ना­त्म­कः सं­प्र­ज्ञा­तो योगः सं­स्का­र­क्ष­य­का­र­ण­म् इष्यते यतस् तस्य प्र­धा­न­ध­र्म­त्वा­त् त­त्क्ष­या­न् मुक्तिः स्यात् । सो पि च तत्क्षयो ज्ञानाद् अ­ज्ञा­ना­द् वा स­मा­धे­र् इति प­र्य­नु­यो­ग­स्य स­मा­न­त्वा­द् अ­न­व­स्था­न­म् आ­शं­क्य­ते । नापि पु­रु­ष­स्व­रू­प­मा­त्रं स­मा­धि­र् येन तस्य नि­त्य­त्वा­न् नित्यं मुक्तिर् आ­पा­द्य­ते त­दा­वि­र्भा­व­ति­रो­भा­वा­भा­वा­द् अन्यथा प्र­धा­न­व­त् पुं- सो पि प­रि­णा­म­सि­द्धेः स­र्व­प­रि­णा­मी­ति स्या­द्वा­दा­श्र­य­णं प्र­स­ज्ये­त । किं तर्हि ? विशिष्टं पु­रु­ष­स्व­रू­प­म् अ­सं­प्र­ज्ञा­त- योगः सं­स्का­र­क्ष­य­का­र­णं । न च प्र­ति­ज्ञा­व्या­घा­त­स् त­त्त्व­ज्ञा­ना­ज् जी­व­न्मु­क्ते­र् आ­स्था­नां­त­का­ले त­त्त्वो­प­दे­श­घ­ट­ना­त् पर- १०म­निः­श्रे­य­स­स्य स­मा­धि­वि­शे­षा­त् सं­स्का­र­क्ष­ये प्र­ति­ज्ञा­ना­द् इति वदन्न् अं­ध­स­र्प­बि­ल­प्र­वे­श­न्या­ये­न स्या­द्वा­दि­द­र्श­नं स­मा­श्र­य­ती­त्य् उ­प­द­र्श्य­ते ॥ मि­थ्या­र्था­भि­नि­वे­शे­न मि­थ्या­ज्ञा­ने­न व­र्जि­त­म् । यत् पुं­रू­प­म् उ­दा­सी­नं तच् चेद् ध्यानं मतं तव ॥ ५६ ॥ हंत र­त्न­त्र­यं किं न ततः परम् इ­हे­ष्य­ते । १५यतो न त­न्नि­मि­त्त­त्वं मुक्तेर् आ­स्थी­य­ते त्वया ॥ ५७ ॥ ननु च मि­थ्या­र्था­भि­नि­वे­शे­न वर्जितं पु­रु­ष­स्य स्वरूपं न स­म्य­ग्द­र्श­नं तस्य त­त्त्वा­र्थ­श्र­द्धा­न­ल­क्ष­ण­त्वा­त्­, नापि मि­थ्या­ज्ञा­ने­न वर्जितं त­त्स­म्य­ग्ज्ञा­नं तस्य स्वा­र्था­वा­य­ल­क्ष­ण­त्वा­त्­, उ­दा­सी­नं च न पुंरूपं सम्यक्- चारित्रं तस्य गु­प्ति­स­मि­ति­व्र­त­भे­द­स्य बा­ह्या­भ्यं­त­र­क्रि­या­वि­शे­षो प­र­म­ल­क्ष­ण­त्वा­त् येन त­था­भू­त­र­त्न­त्र­य­म् एव मोक्षस्य का­र­ण­म् अ­स्मा­भि­र् आ­स्थी­य­ते । मि­थ्या­भि­नि­वे­श­मि­थ्या­ज्ञा­न­योः प्र­धा­न­वि­व­र्ति­त­या स­मा­धि­वि­शे­ष­का­ले २०प्र­धा­न­सं­स­र्गा­भा­वे पु­रु­ष­स्य त­द्व­र्जि­त­त्वे पि स्व­रू­प­मा­त्रा­व­स्था­ना­त् । तद् उक्तं । "तदा द्रष्टुः स्वरूपे व­स्था­न­म्­" इति कश्चित् । तद् असत् । सं­प्र­ज्ञा­त­यो­ग­का­ले पि तादृशः पुं­रू­प­स्या­भा­वा­त् प­र­म­निः­श्रे­य­स­प्र­स­क्तेः । तदा वै­रा­ग्य­त­त्त्व- ज्ञा­ना­भि­नि­वे­शा­त्म­क­प्र­धा­न­सं­स­र्गा­स­द्भा­वा­न् ना­सं­प्र­ज्ञा­त­यो­गो स्ति, यतः प­र­म­मु­क्ति­र् इति चेत् तर्हि र­त्न­त्र­या­ज् जी- व­न्मु­क्ति­र् इत्य् आयातः प्र­ति­ज्ञा­व्या­घा­तः प­र­म­त­प्र­वे­शा­त् । त­त्त्वा­र्थ­श्र­द्धा­न­त­त्त्व­ज्ञा­न­वै­रा­ग्या­णां र­त्न­त्र­य­त्वा­त् ततो जी­व­न्मु­क्ते­र् आ­र्हं­त्य­रू­पा­याः परैर् इ­ष्ट­त्वा­त् । यद् अपि द्रष्टुर् आत्मनः स्वरूपे वस्थानं ध्यानं प­र­म­मु­क्ति­नि­बं­ध­नं तद् अपि २५न र­त्न­त्र­या­त्म­क­तां व्य­भि­च­र­ति­, स­म्य­ग्ज्ञा­न­स्य पुं­रू­प­त्वा­त्­, तस्य त­त्त्वा­र्थ­श्र­द्धा­न­स­ह­च­रि­त­त्वा­त्­, प­र­मौ­दा­सी- न्यस्य च प­र­म­चा­रि­त्र­त्वा­त् ॥ पुरुषो न ज्ञा­न­स्व­भा­व इति न श­क्य­व्य­व­स्थं । तथा हि — यद्य् अ­ज्ञा­न­स्व­भा­वः स्यात् कपिलो नो­प­दे­श­कृ­त् । सु­षु­प्त­व­त्प्र­धा­नं वा­चे­त­न­त्वा­द् घ­टा­दि­व­त् ॥ ५८ ॥ ३०यथैव हि सु­षु­प्त­व­त्त­त्त्व­ज्ञा­न­र­हि­तः कपिलो ऽन्यो वा नो­प­दे­श­का­री परस्य घटते तथा प्र­धा­न­म् अपि स्वयम् अ­चे­त­न­त्वा­त् कु­टा­दि­व­त् । त­त्त्व­ज्ञा­न­सं­स­र्गा­द् योगी ज्ञा­न­स्व­भा­व इति चे­त्­;­ — ज्ञा­न­सं­स­र्ग­तो प्य् एष नैव ज्ञा­न­स्व­भा­व­कः । व्योम त­द्व­द्वि­शे­ष­स्य स­र्व­था­नु­प­प­त्ति­तः ॥ ५९ ॥ १९यस्य सर्वथा नि­र­ति­श­यः पु­रु­ष­स् तस्य ज्ञा­न­सं­स­र्गा­द् अपि न ज्ञा­न­स्व­भा­वो सौ ग­ग­न­व­त् । कथम् अन्यथा चैतन्यं पु­रु­ष­स्य स्व­रू­प­म् इति न वि­रु­ध्य­ते ? ततो न कपिलो मो­क्ष­मा­र्ग­स्य प्रणेता येन संस्तुत्यः स्यात् । ए­ते­नै­वे­श्व­रः श्रे­यः­प­थ­प्र­ख्या­प­ने ऽप्रभुः । व्याख्यातो ऽ­चे­त­नो ह्य् एष ज्ञानाद् अ­र्थां­त­र­त्व­तः ॥ ६० ॥ ०५नेश्वरः श्रे­यो­मा­र्गो­प­दे­शी स्वयम् अ­चे­त­न­त्वा­द् आ­का­श­व­त् । स्वयम् अ­चे­त­नो सौ ज्ञानाद् अ­र्थां­त­र­त्वा­त् तद्वत् । ना­त्रा­श्र­या­सि­द्धो हेतुर् ई­श्व­र­स्य पु­रु­ष­वि­शे­ष­स्य स्या­द्वा­दि­भि­र् अ­भि­प्रे­त­त्वा­त् । नापि ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि­तः पक्षस् त­द्ग्रा­हि­णा प्र­मा­णे­न तस्य श्रे­यो­मा­र्गो­प­दे­शि­त्वे­ना­प्र­ति­प­त्तेः । प­रो­प­ग­म­तः सा­ध­ना­भि­धा­ना­द् वा न प्रकृत- चो­द्या­व­ता­रः सर्वस्य तथा त­द्व­च­ना­प्र­ति­क्षे­पा­त् । वि­ज्ञा­न­स­म­वा­या­च् चेच् चेतनो ऽयम् उ­पे­य­ते । १०त­त्सं­स­र्गा­त् कथं न ज्ञः कपिलो पि प्र­सि­द्ध्य­ति ॥ ६१ ॥ य­थे­श्व­रो ज्ञा­न­स­म­वा­या­च् चे­त­न­स् तथा ज्ञा­न­सं­स­र्गा­त् कपिलो पि ज्ञो स्तु । तथापि त­स्या­ज्ञ­त्वे कथम् ई­श्व­र­श् चेतनो यतो ऽसिद्धो हेतुः स्यात् । प्र­धा­ना­श्र­यि विज्ञानं न पुंसो ज्ञ­त्व­सा­ध­न­म् । यदि भिन्नं कथं पुंसस् तत् तथेष्टं ज­डा­त्म­भिः ॥ ६२ ॥ १५प्र­धा­ना­श्रि­तं ज्ञानं नात्मनो ज्ञ­त्व­सा­ध­नं ततो भि­न्ना­श्र­य­त्वा­त् पु­रु­षां­त­र­सं­स­र्गि­ज्ञा­न­व­द् इति चेत् ? तर्हि न ज्ञानम् ई­श्व­र­स्य ज्ञ­त्व­सा­ध­नं ततो भि­न्न­प­दा­र्थ­त्वा­द् अ­नी­श्व­र­ज्ञा­न­व­द् इति किं ना­नु­म­न्य­से । ज्ञा­ना­श्र­य­त्व­तो वेधा नित्यं ज्ञो यदि कथ्यते । तद् एव किंकृतं तस्य ततो भेदे पि तत्त्वतः ॥ ६३ ॥ स्रष्टा ज्ञो नित्यं ज्ञा­ना­श्र­य­त्वा­त् यस् तु न ज्ञः स न नित्यं ज्ञा­ना­श्र­यो यथा व्यो­मा­दिः­, न च तथा स्रष्टा २०ततो नित्यं ज्ञ इति चेत् । किंकृतं तदा स्रष्टुर् ज्ञा­ना­श्र­य­त्वं ज्ञानाद् भेदे पि वस्तुत इति चिंत्यम् । स­म­वा­य­कृ­त- म् इति चेत् । स­म­वा­यः किम् अ­वि­शि­ष्टो विशिष्टो वा ? प्र­थ­म­वि­क­ल्पो नु­प­प­न्नः । क­स्मा­त्­;­ — स­म­वा­यो हि सर्वत्र न वि­शे­ष­कृ­दे­क­कः । कथं खादीनि संत्यज्य पुंसि ज्ञानं नि­यो­ज­ये­त् ॥ ६४ ॥ २५यस्मात् "­स­र्वे­षु स­म­वा­यि­ष्व् एक एव स­म­वा­य­स् तत्त्वं भवेन व्या­ख्या­त­म्­" इति व­च­ना­त् । तस्मात् तेषां वि­शे­ष­कृ­न् न नाम येन पुंस्य् एव ज्ञानं नि­यो­ज­ये­द् आ­का­शा­दि­प­रि­हा­रे­ण इति बु­द्ध्या­म­हे । स­त्ता­व­दे­क­त्वे पि स­म­वा­य­स्य प्र­ति­वि­शि­ष्ट­प­दा­र्थ­वि­शे­ष­ण­त­या वि­शे­ष­का­रि­त्व­म् इति चेत्, तर्हि विशिष्टः स­म­वा­यः प्रति विशेष्यं स­त्ता­व­द् एव इति प्राप्तो द्वितीयः पक्षः । तत्र च — विशिष्टः स­म­वा­यो ऽयम् ई­श्व­र­ज्ञा­न­यो­र् यदि । ३०तदा ना­ना­त्व­म् एतस्य प्राप्तं सं­यो­ग­व­त्त­क­म् ॥ ६५ ॥ न हि, संयोगः प्र­ति­वि­शे­ष्यं विशिष्टो नाना न भवति दं­ड­पु­रु­ष­सं­यो­गा­त् प­ट­धू­प­सं­यो­ग­स्या­भे­दा- प्रतीतेः । सं­यो­ग­त्वे­ना­भे­द एवेति चेत्, तद् अपि ततो यदि भिन्नम् एव तदा कथम् अ­स्यै­क­त्वे सं­यो­ग­यो­र् एकत्वं ? तन् नाना संयोगो भ्युपेयो ऽन्यथा स्व­म­त­वि­रो­धा­त् । त­द्व­त्स­म­वा­यो नेकः प्र­ति­प­द्य­तां­; ई­श्व­र­ज्ञा­न­योः स­म­वा­यः­, प­ट­रू­प­योः स­म­वा­य इति वि­शि­ष्ट­प्र­त्य­यो­त्प­त्तेः । स­म­वा­यि­वि­शे­षा­त् स­म­वा­ये विशिष्टः प्रत्यय इति चेत्, २०तर्हि सं­यो­गि­वि­शे­षा­त् संयोगे वि­शि­ष्ट­प्र­त्य­यो स्तु । शिथिलः संयोगो निबिडः संयोग इति प्रत्ययो यथा संयोगे तथा नित्यं स­म­वा­यः क­दा­चि­त् स­म­वा­य इति स­म­वा­ये पि । स­म­वा­यि­नो नि­त्य­त्व­का­दा­चि­त्क­त्वा­भ्यां स­म­वा­ये त­त्प्र­त्य­यो­त्प­त्तौ सं­यो­गि­नोः शि­थि­ल­त्व­नि­बि­ड­त्वा­भ्यां संयोगे तथा प्रत्ययः स्यात् । स्वतः सं­यो­गि­नो­र् नि­बि­ड­त्वे संयोगो नर्थक इति चेत्, स्वतः स­म­वा­यि­नो­र् नित्यत्वे स­म­वा­यो नर्थकः किं न स्यात् । ०५इहेदं स­म­वे­त­म् इति प्रतीतिः स­म­वा­य­स्या­र्थ इति चेत्, सं­यो­ग­स्ये­हे­दं सं­यु­क्त­म् इति प्र­ती­ति­र् अर्थो स्तु । ततो न सं­यो­ग­स­म­वा­य­यो­र् विशेषो न्यत्र वि­ष्व­ग्भा­वा­वि­ष्व­ग्भा­व­स्व­भा­वा­भ्या­म् इति तयोर् नानात्वं क­थं­चि­त् सिद्धं । स­म­वा­य­स्य नानात्वे अ­नि­त्य­त्व­प्र­सं­गः सं­यो­ग­व­द् इति चेत् । न । आ­त्म­भि­र् व्य­भि­चा­रा­त्­, क­थं­चि­द् अनित्य- त्व­स्ये­ष्ट­त्वा­च् च । किं च — अ­ना­श्र­यः कथं चायम् आ­श्र­यै­र् युज्यते ṃजसा । १०त­द्वि­शे­ष­ण­ता येन स­म­वा­य­स्य गम्यते ॥ ६६ ॥ येषाम् अ­ना­श्र­यः स­म­वा­य इति मतं तेषाम् आ­त्म­ज्ञा­ना­दि­भिः स­म­वा­यि­भिः कथं सं­ब­ध्य­ते ? सं­यो­गे­ने­ति चेन् न । त­स्या­द्र­व्य­त्वे­न सं­यो­गा­ना­श्र­य­त्वा­त् । स­म­वा­ये­ने­ति चायुक्तं । स्वयं स­म­वा­यां­त­रा­नि­ष्टेः । वि­शे­ष­ण­भा­वे­ने­ति चेत्, कथं स­म­वा­यि­भि­र् अ­सं­ब­द्ध­स्य तस्य त­द्वि­शे­ष­ण­भा­वो नि­श्ची­य­ते ? स­म­वा­यि­नो वि­शे­ष्या­त् स­म­वा­यो वि­शे­ष­ण­म् इति प्र­ती­ते­र् वि­शे­ष­ण­वि­शे­ष्य­भा­व एव संबंधः स­म­वा­यि­भिः स­म­वा­य­स्ये­ति चेत् । स तर्हि ततो १५यद्य् अ­भि­न्न­स् तद्वद् वा स­म­वा­यि­नां ता­दा­त्म्य­सि­द्धि­र् अ­भि­न्ना­द् अ­भि­न्ना­नां तेषां त­द्व­द्भे­द­वि­रो­धा­त् । भिन्न एवेति चेत् कथं तैर् व्य­प­दि­श्य­ते ? प­र­स्मा­द् वि­शे­ष­ण­वि­शे­ष्य­भा­वा­द् इति चेत्, स एव प­र्य­नु­यो­गो ऽ­न­व­स्था­नं च । सु­दू­र­म् अपि गत्वा स्व­सं­बं­धि­भिः सं­बं­ध­स्य ता­दा­त्म्यो­प­ग­मे प­र­म­त­प्र­सि­द्धे­र् न स­म­वा­यि­वि­शे­ष­ण­त्वं नाम ॥ वि­शे­ष­ण­त्वे चैतस्य वि­चि­त्र­स­म­वा­यि­ना­म् । वि­शे­ष­ण­त्वे ना­ना­त्व­प्रा­प्ति­र् दं­ड­क­टा­दि­व­त् ॥ ६७ ॥ २०सत्य् अपि स­म­वा­य­स्य ना­ना­स­म­वा­यि­नां वि­शे­ष­ण­त्वे ना­ना­त्व­प्रा­प्ति­र् दं­ड­क­टा­दि­व­त् । न हि यु­ग­प­न् नानार्थ- वि­शे­ष­ण­म् एकं दृष्टं । सत्त्वं दृष्टम् इति चेन् न । तस्य क­थं­चि­न् ना­ना­रू­प­त्वा­त् । त­दे­क­त्वै­कां­ते घटः सन्न् इति प्रत्ययो- त्पत्तौ सर्वथा सत्त्वस्य प्र­ती­त­त्वा­त् स­र्वा­र्थ­स­त्त्व­प्र­ती­त्य­नु­षं­गा­त् क्वचित् स­त्ता­सं­दे­हो न स्यात् । सत्त्वं स­र्वा­त्म­ना प्र­ति­प­न्नं न तु स­र्वा­र्था­स् त­द्वि­शे­ष्या इति । तदा क्वचित् स­त्ता­सं­दे­हे घ­ट­वि­शे­ष­ण­त्वं स­त्त्व­स्या­न्य­द् अन्यद् अ­र्थां­त­र- वि­शे­ष­ण­त्व­म् इत्य् आ­या­त­म् अ­ने­क­रू­प­त्वं । ना­ना­र्थ­वि­शे­ष­ण­त्वं नाना न पुनः सत्त्वं तस्य ततो भेदाद् इति चेत् । २५तर्हि घ­ट­वि­शे­ष­ण­त्वा­धा­र­त्वे­न सत्त्वस्य प्रतीतौ स­र्वा­र्थ­वि­शे­ष­ण­त्वा­धा­र­त्वे­ना­पि प्र­ति­प­त्तेः स एव सं­श­या­पा­यः स­र्वा­र्थ­वि­शे­ष­ण­त्वा­धा­र­त्व­स्य ततो न­र्थां­त­र­त्वा­त् । तस्यापि ना­ना­रू­प­स्य स­त्त्वा­द्भे­दे ना­ना­र्थ­वि­शे­ष­ण­त्वा­न् नाना- रूपाद् अ­न­र्थां­त­र­त्व­सि­द्धेः । सिद्धं ना­ना­स्व­भा­वं सत्त्वं स­कृ­न्ना­ना­र्थ­वि­शे­ष­णं । त­द्व­त्स­म­वा­यो स्तु । द्र­व्य­त्वा­दि- सामान्यं द्वि­त्वा­दि­सं­ख्या­नं पृ­थ­क्त्वा­द्य­व­य­वि­द्र­व्य­म् आ­का­शा­दि वि­भु­द्र­व्यं च स्वयम् एकम् अपि पुरा यद् अ­ने­का­र्थ- वि­शे­ष­ण­म् इत्य् एतद् अनेन निरस्तं । स­र्व­थै­क­स्य त­था­भा­व­वि­रो­ध­सि­द्धे­र् इति न प­र­प­रि­क­ल्पि­त­स्व­भा­वः स­म­वा­यो स्ति, ३०ये­ने­श्व­र­स्य सदा ज्ञा­न­स­म­वा­यि­तो­प­प­त्ते­र् ज्ञत्वं सिद्ध्येत् । की­दृ­श­स् तर्हि स­म­वा­यो ऽस्तु? — ततो ऽ­र्थ­स्यै­व पर्यायः स­म­वा­यो गु­णा­दि­व­त् । ता­दा­त्म्य­प­रि­णा­मे­न क­थं­चि­द् अ­व­भा­स­ना­त् ॥ ६८ ॥ भ्रांतं क­थं­चि­द् द्र­व्य­भे­दे­न प्र­ति­भा­स­नं स­म­वा­य­स्ये­ति न मतव्यं त­द्भे­दै­कां­त­स्य ग्रा­ह­का­भा­वा­त् । न हि २१प्रत्यक्षं त­द्ग्रा­ह­कं तत्रेदं द्रव्यम् अयं गु­णा­दि­र् अयं स­म­वा­य इति भे­द­प्र­ति­भा­सा­भा­वा­त् । नाप्य् अ­नु­मा­नं लिंगा- भावात् । इ­हे­द­म् इति प्रत्ययो लिंगम् इति चेत् । न । तस्य स­म­वा­यि­ता­दा­त्म्य­स्व­भा­व­स­म­वा­य­सा­ध­क­त्वे­न वि­रु­द्ध­त्वा­त् । नि­त्य­स­र्व­ग­तै­क­रू­प­स्य स­म­वा­ये­ना­नां­त­री­य­क­त्वा­त् गु­णा­दी­नां द्र­व्य­त्वा­त् क­थं­चि­त् तादात्म्या- भा­स­न­स्य द्र­व्य­प­रि­णा­म­त्व­स्य भावात् सा­ध­न­शू­न्यं सा­ध्य­शू­न्यं च नि­द­र्श­न­म् इति चेन् न, अ­त्यं­त­भे­द­स्य ततस् तेषा- ०५म् अ­नि­श्च­या­त् त­द­सि­द्धेः । गु­ण­गु­णि­नौ क्रि­या­त­द्वं­तौ जा­ति­त­द्वं­तौ च प­र­स्प­र­म् अत्यंतं भिन्नौ भि­न्न­प्र­ति­भा­स­त्वा­त् घ­ट­प­ट­व­द् इत्य् अ­नु­मा­न­म् अपि न त­द्भे­दै­कां­त­सा­ध­नं­, क­थं­चि­द् भि­न्न­प्र­ति­भा­स­त्व­स्य हेतोः क­थं­चि­त् त­द्भे­द­सा­ध­न­त­या वि­रु­द्ध­त्वा­त् सि­द्ध्य­भा­वा­त् । न हि गु­ण­गु­ण्या­दी­नां सर्वथा भे­द­प्र­ति­भा­सो स्ति क­थं­चि­त् ता­दा­त्म्य­प्र­ति­भा­स­ना­त् । तथाहि । गु­णा­द­य­स् तद्वतः क­थं­चि­द् अ­भि­न्ना­स् ततो श­क्य­वि­वे­च­न­त्वा­न्य­था­नु­प­प­त्तेः । किम् इदम् अ­श­क्य­वि­वे­च­न­त्वं नाम? वि­वे­के­न ग्र­ही­तु­म् अ­श­क्य­त्व­म् इति चेद् असिद्धं गु­णा­दी­नां द्रव्याद् भेदेन ग्र­ह­णा­त् । तद्बुद्धौ द्र­व्य­स्या­प्र­ति- १०भा­स­ना­त् द्र­व्य­बु­द्धौ च गु­णा­दी­ना­म् अ­प्र­ती­तेः । दे­श­भे­दे­न वि­वे­च­यि­तु­म् अ­श­क्य­त्वं तद् इति चेत्, का­ल­का­शा­दि- भिर् अ­नै­कां­ति­कं सा­ध­न­म् इति कश्चित् । त­द­न­व­बो­ध­वि­जृ­भि­तं । स्वा­श्र­य­द्र­व्या­द् द्र­व्यां­त­रं नेतुम् अ­श­क्य­त्व­स्या- श­क्य­वि­वे­च­न­त्व­स्य क­थ­ना­त् । न च त­द­सि­द्ध­म् अ­नै­कां­ति­क­त्वं सा­ध्य­ध­र्मि­णि स­द्भा­वा­द् वि­प­क्षा­द् व्या­वृ­त्ते­श् च । तन् न गु­णा­दी­नां क­थं­चि­द् द्र­व्य­ता­दा­त्म्य­प­रि­णा­मे­ना­व­भा­स­न­म् अ­सि­द्धं­, नापि द्र­व्य­प­रि­णा­म­त्वं येन सा­ध्य­शू­न्यं सा­ध­न­शू­न्यं वा नि­द­र्श­न­म् अ­नु­म­न्य­ते । स­म­वा­यो वा­र्थ­स्यै­व पर्यायो न सि­द्ध्ये­त्­, सिद्धे पि स­म­वा­य­स्य १५द्र­व्य­प­रि­णा­म­त्वे नानात्वे च किं सिद्धम् इति प्र­द­र्श­य­ति­;­ — त­दी­श्व­र­स्य वि­ज्ञा­न­स­म­वा­ये­न या ज्ञता । सा क­थं­चि­त् त­दा­त्म­त्व­प­रि­णा­मे­न नान्यथा ॥ ६९ ॥ त­था­ने­कां­त­वा­द­स्य प्रसिद्धिः केन वार्यते । प्र­मा­ण­बा­ध­ना­द्भि­न्न­स­म­वा­य­स्य तद्वतः ॥ ७० ॥ २०तद् एवं स­म­वा­य­स्य तत्त्वतो भिन्नस्य सर्वथा प्र­त्य­क्षा­दि­बा­ध­ना­त् त­द­बा­धि­त­द्र­व्य­प­रि­णा­म­वि­शे­ष­स्य स­म­वा­य- प्र­सि­द्धे­र् ज्ञा­न­स­म­वा­या­द् ज्ञो म­हे­श्व­र इति क­थं­चि­त् ता­दा­त्म्य­प­रि­णा­मा­द् एवोक्तः स्यात् । स च मो­क्षा­मा­र्ग­स्य प्र­णे­ते­ति भ­ग­वा­न् अर्हन्न् एव ना­मां­त­रे­ण स्तू­य­मा­नः केनापि वा­र­यि­तु­म् अशक्यः । परस् तु क­पि­ला­दि­व­द­ज्ञो न त­त्प्र­णे­ता नाम । सुगतो पि न मार्गस्य प्रणेता व्य­व­ति­ष्ठ­ते । २५तृ­ष्णा­वि­द्या­वि­नि­र्मु­क्ते­स् त­त्स­मा­ख्या­त­ख­ङ्गि­व­त् ॥ ७१ ॥ यो प्य् आह । अ­वि­द्या­तृ­ष्णा­भ्यां वि­नि­र्मु­क्त­त्वा­त् प्र­मा­ण­भू­तो ज­ग­द्धि­तै­षी सुगतो मार्गस्य शास्तेति । सो पि न प्रे­क्षा­वा­न् । तथा व्य­व­स्थि­त्य­घ­ट­ना­त् । न हि शोभनं संपूर्णं वा गतः सुगतो व्य­व­ति­ष्ठ­ते­, क्षणिक- नि­रा­स्र­व­चि­त्त­स्य प्र­ज्ञा­पा­र­मि­त­स्य शो­भ­न­त्व­सं­पू­र्ण­त्वा­भ्या­म् इष्टस्य सि­द्ध्यु­पा­या­पा­या­त् । भा­व­ना­प्र­क­र्ष­प­र्यं­त­स् त- त्सि­ध्द्यु­पा­य इति चेत् । न । भा­व­ना­या वि­क­ल्पा­त्म­क­त्वे­ना­त­त्त्व­वि­ष­या­याः प्र­क­र्ष­प­र्यं­त­प्रा­प्ता­या­स् त­त्त्व­ज्ञा­न- ३०वै­तृ­ष्ण्य­स्व­भा­वो­द­य­वि­रो­धा­त् । न हि सा श्रु­त­म­यी त­त्त्व­वि­ष­या श्रुतस्य प्र­मा­ण­त्वा­नु­षं­गा­त् । त­त्त्व­वि­व­क्षा­यां प्रमाणं सेति चेत् तर्हि चिं­ता­म­यी स्यात् । तथा च न श्रु­त­म­यी भावना नाम । प­रा­र्था­नु­मा­न­रू­पा श्रु­त­म­यी स्वा­र्था­नु­मा­ना­त्मि­का चिं­ता­म­यी­ति विभागो पि न श्रेयान् । सर्वथा भा­व­ना­या­स् त­त्त्व­वि­ष­य­त्वा­यो­गा­त् । तत्त्व- प्रा­प­क­त्वा­द् व­स्तु­वि­ष­य­त्व­म् इति चेत्, कथम् अ­व­स्त्वा­लं­ब­ना सा वस्तुनः प्रापिका । त­द­ध्य­व­सा­या­त् तत्र प्र­व­र्त­क­त्वा- द् इति चेत् । किं पुनर् अ­ध्य­व­सा­यो वस्तु वि­ष­यी­कु­रु­ते यतो स्य तत्र प्र­व­र्त­क­त्वं । स्व­ल­क्ष­ण­द­र्श­न­व­श­प्र­भा­वो २२ऽ­ध्य­व­सा­यः प्र­वृ­त्ति­वि­ष­यो­प­द­र्श­क­त्वा­त् प्र­व­र्त­क इति चेत्, प्र­त्य­क्ष­पृ­ष्ट­भा­वी वि­क­ल्प­स् तथास्तु स­मा­रो­प- व्य­व­च्छे­द­क­त्वा­द् अ­नु­मा­ना­ध्य­व­सा­य­स्य त­था­भा­वे द­र्श­नो­त्था­ध्य­व­सा­य­स्य किम् अ­त­था­भा­व­स् त­द­वि­शे­षा­त् । प्र­वृ­त्त­स्या­रो­प­स्य व्य­व­च्छे­दो ध्य­व­सा­यः प्र­व­र्त­को न पुनः प्र­व­र्ति­ष्य­मा­ण­स्य व्य­व­च्छे­द­क इति ब्रुवाणः कथं प­री­क्ष­को नाम त­त्त्वा­र्थ­वा­स­ना­ज­नि­ता­ध्य­व­सा­य­स्य व­स्तु­वि­ष­य­ता­या­म् अ­नु­मा­ना­ध्य­व­सा­य­स्या­पि सेष्टेति त­दा­त्मि­का- ०५भावना न त­त्त्व­वि­ष­य­तो ना­वि­द्या­प्र­सू­ति­हे­तु­र् अ­वि­ज्ञा­तो वि­द्यो­द­य­वि­रो­धा­त् । नन्व् अ­वि­द्या­नु­कू­ला­या एवा- विद्याया वि­द्या­प्र­स­व­न­हे­तु­त्वं विरुद्धं न पुनर् वि­द्या­नु­कू­ला­याः सर्वस्य तत एव वि­द्यो­द­यो प­र­मा­द् अन्यथा वि­द्या­ना­दि­त्व­प्र­स­क्तेः सं­सा­र­प्र­वृ­त्त्य­यो­गा­द् इति चेत् । न । स्या­द्वा­दि­नां वि­द्या­प्र­ति­बं­ध­का­भा­वा­द् वि­द्यो­द­य- स्येष्टेः । वि­द्या­स्व­भा­वो ह्य् आत्मा त­दा­व­र­णो­द­ये स्याद् अ­वि­द्या­वि­व­र्तः स्व­प्र­ति­बं­ध­का­भा­वे तु स्वरूपे व्य­व­ति­ष्ठ­त इति ना­वि­द्यै­वा­ना­दि­र् वि­द्यो­द­य­नि­मि­त्ता स­क­ल­वि­द्या­म् उ­पे­या­म् अपेक्ष्य दे­श­वि­द्या त­दु­पा­य­रू­पा भवत्य् अ­वि­द्यै­वे­ति १०चेत् । न । दे­श­वि­द्या­या देशतः प्र­ति­बं­ध­का­भा­वा­द् अ­वि­द्या­त्व­वि­रो­धा­त् । या तु के­न­चि­द् अंशेन प्र­ति­बं­ध­क­स्य स­द्भा­वा­द् अ­वि­द्या­त्म­नः सापि न वि­द्यो­द­य­का­र­णं त­द­भा­व एव वि­द्या­प्र­सू­ते­र् इति न वि­द्या­त्मि­का भावना गु­रु­णो­प­दि­ष्टा सा­ध्य­मा­ना सु­ग­त­त्व­हे­तु­र् यतः सुगतो व्य­व­ति­ष्ठ­ते । भवतु वा सु­ग­त­स्य वि­द्या­वै­तृ­ष्ण्य­सं­प्रा­प्ति- स् तथापि न शास्तृत्वं व्य­व­स्था­ना­भा­वा­त् । तथा हि । सुगतो न मार्गस्य शास्ता व्य­व­स्था­न­वि­क­ल­त्वा­त् ख­ङ्गि­व­त् । व्य­व­स्था­न­वि­क­लो साव् अ­वि­द्या­तृ­ष्णा­वि­नि­र्मु­क्त­त्वा­त् तद्वत् । १५ज­ग­द्धि­तै­षि­ता­स­क्ते­र् बुद्धो यद्य् अ­व­ति­ष्ठ­ते । त­थै­वा­त्म­हि­तै­षि­त्व­ब­ला­त् खङ्गीह तिष्ठतु ॥ ७२ ॥ बुद्धो भवेयं जगतो हि­ता­ये­ति भा­व­ना­सा­म­र्थ्या­द् अ­वि­द्या­तृ­ण्णा­प्र­क्ष­ये पि सु­ग­त­स्य व्य­व­स्था­ने खङ्गिनो ऽप्य् आत्मानं श­म­यि­ष्या­मी­ति भा­व­ना­ब­ला­द् व्य­व­स्था­न­म् अस्तु वि­शे­षा­भा­वा­त् । त­था­ग­तो­प­का­र्य­स्य जगतो ऽ­नं­त­ता यदि । २०स­र्व­दा­व­स्थि­तौ हेतुर् मतः सु­ग­त­सं­त­तेः ॥ ७३ ॥ खङ्गिनो प्य् उ­प­का­र्य­स्य स्व­सं­ता­न­स्य किं पुनः । न स्याद् अ­नं­त­ता येन त­न्नि­र­न्व­य­नि­र्वृ­तिः ॥ ७४ ॥ स्व­चि­त्त­श­म­ना­त् तस्य संतानो नो­त्त­र­त्र चेत् । नात्मानं श­म­यि­ष्या­मी­त्य् अ­भ्या­स­स्य वि­धा­न­तः ॥ ७५ ॥ २५न चां­त्य­चि­त्त­नि­ष्प­त्तौ त­त्स­मा­प्ति­र् वि­भा­व्य­ते । तत्रापि श­म­यि­ष्या­मी­त्य् ए­ष्य­चि­त्त­व्य­पे­क्ष­णा­त् ॥ ७६ ॥ चिं­तां­त­र­स­मा­रं­भि नांत्यं चित्तम् अ­ना­स्र­व­म् । स­ह­का­रि­वि­ही­न­त्वा­त् ता­दृ­ग्दी­प­शि­खा यथा ॥ ७७ ॥ इत्य् अ­यु­क्त­म् अ­नै­कां­ता­द् बु­द्ध­चि­त्ते­न तादृशा । ३०हि­तै­षि­त्वं­नि­मि­त्त­स्य सद्भावो पि समो द्वयोः ॥ ७८ ॥ च­र­म­त्व­वि­शे­ष­स् तु ने­त­र­स्य प्र­सि­द्ध्य­ति । ततो ऽ­नं­त­र­नि­र्वा­ण­सि­द्ध्य­भा­वा­त् प्र­मा­ण­तः ॥ ७९ ॥ खङ्गिनो नि­रा­स्र­वं चित्तं चि­त्तां­त­रं ना­र­भ­ते ज­ग­द्धि­तै­षि­त्वा­भा­वे च­र­म­त्वे न सति स­ह­का­रि­र­हि­त­त्वा­त् ता­दृ­ग्दी­प­शि­खा­व­द् इत्य् अ­यु­क्तं­, स­ह­का­रि­र­हि­त­त्व­स्य हेतोर् बु­द्ध­चि­त्ते­ना­नै­कां­ता­त्­, त­द्वि­शे­ष­ण­स्य हि­तै­षि­त्वा­भा­व­स्य २३च­र­म­त्व­स्य वा­सि­द्ध­त्वा­त् । समानं हि तावद् धि­तै­षि­त्वं ख­ङ्गि­सु­ग­त­यो­र् आ­त्म­ज­ग­द्वि­ष­यं । स­र्व­वि­ष­यं हि­तै­षि­त्वं खङ्गिनो नास्त्य् एवेति चेत्, सु­ग­त­स्या­पि कृ­त­कृ­त्ये­षु त­द­भा­वा­त् । तत्र तद्भावे वा सु­ग­त­स्य यत् किंचन- कारित्वं प्र­वृ­त्ति­नै­प्फ­ल्या­त् । यत् तु देशतो ऽ­कृ­त­कृ­त्ये­षु तस्य हि­तै­षि­त्वं तत् स्वङ्गिनो पि स्व­चि­त्ते­षू­त्त­रे- ष्व् अस्तीति न ज­ग­द्धि­तै­षि­त्वा­भा­वः सिद्धः । नापि च­र­म­त्वं प्र­मा­णा­भा­वा­त् । चरमं नि­रा­स्र­वं ख­ङ्गि­चि­त्तं ०५स्वो­पा­दे­या­ना­रं­भ­क­त्वा­द् व­र्ति­स्ने­हा­दि­शू­न्य­दी­पा­दि­क्ष­ण­व­द् इति चेत् । न । अ­न्यो­न्या­श्र­य­णा­त् । सति हि तस्य स्वो­पा­दे­या­ना­रं­भ­क­त्वे च­र­म­त्व­स्य सिद्धिस् तत्सिद्धौ च स्वो­पा­दे­या­ना­रं­भ­क­त्व­सि­द्धि­र् इति ना­प्र­मा­ण­सि­द्ध- वि­शे­ष­णो हेतुर् वि­प­क्ष­वृ­त्ति­श् च । ख­ङ्गि­सं­ता­न­स्या­नं­त­त्व­प्र­ति­षे­धा­या­लं ये­नो­त्त­रो­त्त­रै­ष्य­चिं­ता­पे­क्ष­या­त्मा­नं श­म­यि­ष्या- मीत्य् अ­भ्या­स­वि­धा­ना­त् स्व­चि­त्तै­क­स्य शमने पि त­त्सं­ता­न­स्या­प­रि­स­मा­प्ति­सि­द्धे­र् नि­र­न्व­य­नि­र्वा­णा­भा­वः । सु­ग­त­स्ये- वा­नं­त­ज­ग­दु­प­का­र­स्य न व्य­व­ति­ष्ठे­त तथापि क­स्य­चि­त् प्र­शां­त­नि­र्वा­णे सु­ग­त­स्य तद् अस्तु । ततः सुष्ठु गत एव १०सुगतः । स च कथं मार्गस्य प्रणेता नाम ॥ मा भूत् त­च्छां­त­नि­र्वा­णं सुगतो स्तु प्र­मा­त्म­कः । शास्तेति चेन् न तस्यापि वा­क्प्र­वृ­त्ति­वि­रो­ध­तः ॥ ८० ॥ न क­स्य­चि­च् छां­त­नि­र्वा­ण­म् अस्ति येन सु­ग­त­स्य तद्वत् तद् आ­पा­द्य­ते नि­रा­स्र­व­चि­त्तो­त्पा­द­ल­क्ष­ण­स्य नि­र्वा­ण­स्ये­ष्ट- त्वात् । ततः शोभनं संपूर्णं वा गतः सुगतः प्र­मा­त्म­कः शास्ता मा­र्ग­स्ये­ति चेत् । न । तस्यापि वि­धू­त­क- १५ल्प­ना­जा­ल­स्य वि­व­क्षा­वि­र­हा­द् वा­चः­प्र­वृ­त्ति­वि­रो­धा­त् ॥ वि­शि­ष्ट­भा­व­नो­द्भू­त­पु­ण्या­ति­श­य­तो ध्रुवम् । वि­व­क्षा­म् अं­त­रे­णा­पि वाग्वृत्तिः सु­ग­त­स्य चेत् ॥ ८१ ॥ बु­द्ध­भा­व­नो­द्भू­त­त्वा­द् बुद्धत्वं सं­व­र्त­का­द् ध­र्म­वि­शे­षा­द् विनापि वि­व­क्षा­या बुद्धस्य स्फुटं वा­ग्वृ­त्ति­र् यदि तदा स सान्वयो नि­र­न्व­यो वा स्यात् । किं चातः — २०सिद्धं प­र­म­तं तस्य सा­न्व­य­त्वे जि­न­त्व­तः । प्र­ति­क्ष­ण­वि­ना­शि­त्वे स­र्व­था­र्थ­क्रि­या­क्ष­तिः ॥ ८२ ॥ न सान्वयः सुगतो येन ती­र्थ­क­र­त्व­भा­व­नो­पा­त्ता­त्ती­र्थ­क­र­त्व­ना­म­क­र्म­णो ति­श­य­व­तः पुण्याद् आ­ग­म­ल­क्ष­णं तीर्थं प्र­व­र्त­य­तो ऽर्हतो वि­व­क्षा­र­हि­त­स्य ना­मां­त­र­क­र­णा­त् स्या­द्वा­दि­म­तं सिद्ध्येत् । नापि प्र­ति­क्ष­ण­वि­ना­शी सुगतः क्षणे शास्ता येनास्य क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­क्ष­ति­र् आ­पा­द्य­ते । किं तर्हि ? सु­ग­त­सं­ता­नः शास्तेति २५यो ब्रूयात् तस्यापि स संतानः किम् अवस्तु वस्तु वा स्यात् ? उ­भ­य­त्रा­र्थ­क्रि­या­क्ष­ति­प­र­म­त­सि­द्धी त­द­व­स्थे । त­था­हि­ — सं­ता­न­स्या­प्य् अ­व­स्तु­त्वा­द् अ­न्य­था­त्मा त­थो­च्य­ता­म् । क­थं­चि­द् द्र­व्य­ता­दा­त्म्या­द् वि­ना­श­स् तस्य सं­भ­वा­त् ॥ ८३ ॥ स्वयम् अ­प­रा­मृ­ष्ट­भे­दाः पू­र्वो­त्त­र­क्ष­णाः संतान इति चेत् तर्हि त­स्या­व­स्तु­त्वा­द् अ­र्थ­क्रि­या­क्ष­तिः सं­ता­नि­भ्य­स् त- ३०त्त्वा­त­त्त्वा­भ्या­म् अ­वा­च्य­त्व­स्या­व­स्तु­त्वे­न व्य­व­स्था­प­ना­त् । सं­ता­न­स्य वस्तुत्वे वा सिद्धं प­र­म­त­म् आ­त्म­न­स् तथाभि- धानात् । क­थं­चि­द् द्र­व्य­ता­दा­त्म्ये­नै­व पू­र्वो­त्त­र­क्ष­णा­नां सं­ता­न­त्व­सि­द्धेः प्र­त्या­स­त्त्यं­त­र­स्य व्य­भि­चा­रा­त्­, तात्त्विक- ता­न­भ्यु­प­ग­मा­च् च । पू­र्व­का­ल­वि­व­क्षा­तो नष्टाया अपि तत्त्वतः । सु­ग­त­स्य प्र­व­र्तं­ते वाच इत्य् अपरे विदुः ॥ ८४ ॥ २४यथा जा­ग्र­द्वि­ज्ञा­ना­न् नष्टाद् अपि प्र­बु­द्ध­वि­ज्ञा­नं दृष्टं तया नष्टायाः पू­र्व­वि­व­क्षा­याः सु­ग­त­स्य वाचो पि प्र­व­र्त­मा­नाः संभाव्या इति चेत् — तेषां स­वा­स­नं नष्टं क­ल्प­ना­जा­ल­म् अ­र्थ­कृ­त् । कथं न यु­क्ति­म­ध्या­स् ते शु­द्ध­स्या­ति­प्र­सं­ग­तः ॥ ८५ ॥ ०५यत् स­वा­स­नं नष्टं तन् न का­र्य­का­रि य­था­त्मी­या­भि­नि­वे­श­ल­क्ष­णं क­ल्प­ना­जा­लं । सु­ग­त­स्य स­वा­स­नं नष्टं च वि­व­क्षा­व­ख्य­क­ल्प­ना­जा­ल­म् इति न पू­र्व­वि­व­क्षा­तो स्य वा­ग्वृ­त्ति­र् युक्तिम् अ­धि­व­स­ति । जा­ग्र­द्वि­ज्ञा­ने­न व्य­भि­चा­री हेतुर् इति चेत् । न । स­वा­स­न­ग्र­ह­णा­त् । तस्य हि वा­स­ना­प्र­बो­धे सति स्व­का­र्य­का­रि­त्व­म् अ­न्य­था­ति­प्र­सं­गा­त् । सु­ग­त­स्य विवक्षा वा­स­ना­प्र­बो­धो­प­ग­मे तु वि­व­क्षो­त्प­त्ति­प्र­स­क्तेः कुतो ऽत्यंतं क­ल्प­ना­वि­ल­यः । स्यान् मतं । सु­ग­त­वा­चो वि­व­क्षा­पू­र्वि­का वाक्त्वाद् अ­स्म­दा­दि­वा­ग्व­त् । त­द्वि­व­क्षा च बु­द्ध­द­शा­यां न सं­भ­व­ति­, त­त्सं­भ­वे १०बु­द्ध­त्व­वि­रो­धा­त् । सा­म­र्थ्या­त् पू­र्व­का­ल­भा­वि­नी विवक्षा वा­ग्वृ­त्ति­का­र­णं गो­त्र­स्ख­ल­न­व­द् इति । तद् अ­यु­क्त­म् । गो­त्र­स्ख­ल­न­स्य त­त्का­ल­वि­व­क्षा­पू­र्व­क­त्व­प्र­ती­तेः­, तद् धि प­द्मा­व­ती­ति व­च­न­का­ले वा­स­व­द­त्ते ति­व­च­नं । न च वा­स­व­द­त्ता­वि­व­क्षा त­द्व­च­न­हे­तु­र् अन्यदा च त­द्व­च­न­म् इति युक्तं । प्रथमं प­द्मा­व­ती­वि­व­क्षा हि व­त्स­रा­ज­स्य जाता त­द­नं­त­र­म् आश्व् ए­वा­त्यं­ता­भ्या­स­व­शा­द् वा­स­व­द­त्ता­वि­व­क्षा त­द्व­च­नं चेति स­र्व­ज­न­प्र­सि­द्धं । कथम् अ­न्य­था­न्य- म­न­स्के­न मया प्र­स्तु­ता­ति­क्र­मे­णा­न्य­द् उक्तम् इति सं­प्र­त्य­यः स्यात् । तथा च कथम् अ­ती­त­वि­व­क्षा­पू­र्व­क­त्वे सुगत- १५व­च­न­स्य गो­त्र­स्ख­ल­न­म् उ­दा­ह­र­णं येन वि­व­क्षा­म् अं­त­रे­णै­व सु­ग­त­वा­चो न प्र­व­र्ते­र­न् । सु­षु­प्त­व­चो­व­त् प्र­का­रां­त­रा- सं­भ­वा­त् । न हि सु­षु­प्त­स्य सु­षु­प्त­द­शा­यां वि­व­क्षा­सं­वे­द­न­म् अस्ति त­द­भा­व­प्र­सं­गा­त् । पश्चाद् अ­नु­मा­नां­त­र­वि­व­क्षा- सं­वे­द­न­म् इति चेत् । न । लिं­गा­भा­वा­त् । व­च­ना­दि लिंगाम् इति चेत्, सु­षु­प्त­व­च­ना­दि­र् जा­ग्र­द्व­च­ना­दि­र् वा ? प्र­थ­म­प­क्षे व्या­प्त्य­सि­द्धिः­, स्वतः परतो वा सु­षु­प्त­व­च­ना­दे­र् वि­व­क्षा­पू­र्व­क­त्वे­न प्र­ति­प­त्तु­म् अशक्तेः । जा­ग्र­द्व­च­ना- दिस् तु न सु­षु­प्त­वि­व­क्षा­पू­र्व­को दृष्ट इति त­द­ग­म­क एव । स­न्नि­वे­शा­दि­व­ज्ज­ग­त्कृ­त­क­त्व­सा­ध­ने या­दृ­शा­म् अ­भि­न­व- २०कू­पा­दी­नां स­न्नि­वे­शा­दि धी­म­त्का­र­ण­कं दृष्टं ता­दृ­शा­म् अ­दृ­ष्ट­धी­म­त्का­र­णा­ना­म् अपि जी­र्ण­कू­पा­दी­नां त­द्ग­म­कं ना­न्या­दृ­शा­नां भू­ध­रा­दी­ना­म् इति ब्रुवाणा यादृशां जा­ग्र­दा­दी­नां वि­व­क्षा­पू­र्व­कं व­च­ना­दि दृष्टं ता­दृ­शा­म् एव दे­शां­त­रा­दि­व­र्ति­नां त­त्त­द्ग­म­कं ना­न्या­दृ­शां सु­षु­प्ता­दी­ना­म् इति कथं न प्र­ति­प­द्य­ते । तथा प्र­ति­प­त्तौ च न सु­ग­त­स्य वि­व­क्षा­पू­र्वि­का वाग्वृत्तिः सा­क्षा­त्प­रं­प­र­या वा शुद्धस्य वि­व­क्षा­पा­या­द् अ­न्य­था­ति­प्र­सं­गा­त् । सा­न्नि­ध्य­मा­त्र­त­स् तस्य चिं­ता­र­त्नो­प­म­स्य चेत् । २५कु­ट्या­दि­भ्यो पि वाचः स्युर् वि­ने­य­ज­न­सं­म­ताः ॥ ८६ ॥ सत्यं न सु­ग­त­स्य वाचो वि­व­क्षा­पू­र्वि­का­स् त­त्स­न्नि­धा­न­मा­त्रा­त् कु­ट्या­दि­भ्यो पि यथा प्र­ति­प­त्तु­र् अ­भि­प्रा­यं त­दु­द्भू­ते­श् चिं­ता­र­त्नो­प­म­त्वा­त् सुगस्य । तद् उक्तं । "­चिं­ता­र­त्नो­प­मा­नो जगति वि­ज­य­ते वि­श्व­रू­पो प्य् अ­रू­पः­" इति केचित् । ते कथम् ई­श्व­र­स्या­पि स­न्नि­धा­ना­ज् जगद् उ­द्भ­व­ती­ति प्र­ति­षे­द्धुं स­म­र्थाः­, सु­ग­ते­श्व­र­यो­र् अ­नु­प­का­र­क- त्वादिना सर्वथा वि­शे­षा­भा­वा­त् । ३०त­था­हि­ — किम् एवम् ई­श्व­र­स्या­पि सां­नि­ध्या­ज् जगद् उ­द्भ­व­त् । नि­षि­ध्य­ते तदा चैव प्राणिनां भो­ग­भू­त­ये ॥ ८७ ॥ स­र्व­था­नु­प­का­रि­त्वा­न् नि­त्य­स्ये­श­स्य तन् न चेत् । सु­ग­त­स्यो­प­का­रि­त्वं दे­शा­ना­सु किम् अस्ति ते ॥ ८८ ॥ २५त­द्भा­व­भा­वि­ता मात्रा तस्य ता इति चेन् मतम् । पि­शा­चा­दे­स् त­थै­वै­ताः किं न स्युर् अ­वि­शे­ष­तः ॥ ८९ ॥ त­स्या­दृ­श्य­स्य त­द्धे­तु­भा­व­नि­श्चि­त्य­सं­भ­वे । सुगतः किं नु दृश्यस् ते येनासौ त­न्नि­बं­ध­न­म् ॥ ९० ॥ ०५ततो नाश्वास ए­वै­त­द्दे­श­ना­स्तु प­री­क्ष­या । सतां प्र­व­र्त­मा­ना­म् इति कैश्चित् सु­भा­षि­त­म् ॥ ९१ ॥ तद् एवं न सुगतो मा­र्ग­स्यो­प­दे­ष्टा प्र­मा­ण­त्वा­भा­वा­द् ई­श्व­र­व­त् । न प्र­मा­ण­म् असौ त­त्त्व­प­रि­च्छे­द­क­त्वा­भा­वा- त् तद्वत् । न त­त्त्व­प­रि­च्छे­द­को सौ स­र्व­था­र्थ­क्रि­या­र­हि­त­त्वा­त् तद्वद् एव । न वा­र्थ­क्रि­या­र­हि­त­त्व­म् असिद्धं क्ष­णि­क­स्य क्र­मा­क्र­मा­भ्यां त­द्वि­रो­धा­न् नि­त्य­व­त् । स्यान् मतं । सं­वृ­त्त्यै­व सुगतः शास्ता मा­र्ग­स्ये­ष्य­ते न व­स्तु­त­श् चि­त्रा­द्वै­त­स्य १०सु­ग­त­त्वा­द् इति । तद् असत् । सुतरां तस्य शा­स्तृ­त्वा­यो­गा­त् । त­था­हि­ — चि­त्रा­द्य­द्वै­त­वा­दे च दूरे स­न्मा­र्ग­दे­श­ना । प्र­त्य­क्षा­दि­वि­रो­ध­श् च भे­द­स्यै­व प्र­सि­द्धि­तः ॥ ९२ ॥ प­र­मा­र्थ­त­श् चि­त्रा­द्वै­तं तावन् न सं­भ­व­त्य् एव चि­त्रा­स्या­द्वै­त­त्व­वि­रो­धा­त् । त­द्व­द्ब­हि­र­र्थ­क­स्या­प्य् अन्यथा ना­नै­क­त्व­सि­द्धेः । स्वान् मतं । चि­त्रा­का­रा­प्य् एका बुद्धिर् बा­ह्य­चि­त्र­वि­ल­क्ष­ण­त्वा­त् । श­क्य­वि­वे­च­नं हि बाह्यं चित्रम् अ­श­क्य­वि­वे­च­ना १५स्व­बु­द्धि­र् नी­ला­द्या­का­रा इति । तद् असत् । बा­ह्य­द्र­व्य­स्य चि­त्र­प­र्या­या­त्म­क­स्या­श­क्य­वि­वे­च­न­त्वा­वि­शे­षा­च् चित्रैक- रू­प­ता­प­त्तेः । यथैव हि ज्ञा­न­स्या­का­रा­स् ततो वि­वे­च­यि­तु­म् अ­श­क्या­स् तथा पु­द्ग­ला­दे­र् अपि रू­पा­द­यः । ना­ना­र­त्न- राशौ बाह्ये प­द्म­रा­ग­म­णि­र् अयं चं­द्र­कां­त­म­णि­श् चायम् इति वि­वे­च­नं प्र­ती­त­म् एवेति चेत् । तर्हि नी­ला­द्या­का­रै­क- ज्ञाने पि नी­ला­का­रो यं पी­ता­का­र­श् चायम् इति वि­वे­च­नं किं न प्रतीतं ? चि­त्र­प्र­ति­भा­स­का­ले तन् न प्र­ती­य­त एव पश्चात् तु नी­ला­द्य­भा­सा­नि ज्ञा­नां­त­रा­ण्य् अ­वि­द्यो­द­या­द् वि­वे­के­न प्र­ती­यं­त इति चेत् । तर्हि म­णि­रा­शि­प्र­ति- २०भा­स­का­ले प­द्म­रा­गा­दि­वि­वे­च­नं न प्र­ती­य­त एव, पश्चात् तु त­त्प्र­ती­ति­र् अ­वि­द्यो­द­या­द् इति शक्यं वक्तुं । मणि- राशेर् दे­श­भे­दे­न वि­भ­ज­नं वि­वे­च­न­म् इति चेत् । भि­न्न­ज्ञा­न­सं­ता­न­रा­शेः समं । ए­क­ज्ञा­ना­का­रे­षु त­द­भा­व इति चेत् । एकम् अ­ण्या­का­रे­ष्व् अपि । मणेर् एकस्य खंडने त­दा­का­रे­षु तद् अस्तीति चेत् । ज्ञा­न­स्यै­क­स्य खंडने समानं । पराण्य् एव ज्ञानानि त­त्खं­ड­ने तथेति चेत् । पराण्य् एव म­णि­खं­ड­द्र­व्या­णि म­णि­खं­ड­ने तानीति स­मा­न­म् । नन्व् एवं वि­चि­त्र­ज्ञा­नं वि­वे­च­य­न्न् अर्थे प­त­ती­ति त­द­वि­वे­च­न­म् एवेति चेत् । तर्हि ए­क­त्व­प­रि­ण­त- २५द्र­व्या­का­रा­न् एव वि­वे­च­य­न्ना­ना­द्र­व्या­का­रे­षु प­त­ती­ति त­द­वि­वे­च­न­म् अस्तु । ततो य­थै­क­ज्ञा­ना­का­रा­णा­म् अशक्य- वि­वे­च­न­त्वं त­थै­क­पु­द्ग­ला­दि­द्र­व्या­का­रा­णा­म् अपीति ज्ञा­न­व­द्बा­ह्य­म् अपि चित्रं सिध्द्यत् कथं प्र­ति­षे­ध्यं येन चि­त्रा­द्वै­तं सिध्द्येत् । न च सिद्धे पि तस्मिन् मा­र्गो­प­दे­श­ना­स्ति­, तत्त्वतो मो­क्ष­त­न्मा­र्गा­दे­र् अ­भा­वा­त् । सं­वे­द­ना­द्वै­ते त­द­भा­वो ऽनेन नि­वे­दि­तः । प्र­त्य­क्षा­दि­भि­र् भे­द­प्र­सि­द्धेः । त­द्वि­रु­द्धं च चि­त्रा­द्य­द्वै­त­म् इति सु­ग­त­म­ता­द् अन्य एवो- प­श­म­वि­धे­र् मार्गः सिद्धः । ततो न सु­ग­त­स् त­त्प्र­णे­ता ब्र­ह्म­व­त् । ३०न निरोधो न चो­त्प­त्ति­र् न बद्धो न च मोचकः । न बंधो स्ति न वै मुक्तिर् इत्य् एषा प­र­मा­र्थ­ता ॥ ९३ ॥ न ब्र­ह्म­वा­दि­नां सिद्धा वि­ज्ञा­ना­द्वै­त­व­त् स्वयम् । नि­त्य­स­र्व­ग­तै­का­त्मा­प्र­सि­द्धेः परतो पि वा ॥ ९४ ॥ न हि नि­त्या­दि­रू­प­स्य ब्रह्मणः स्वतः सिद्धिः क्ष­णि­का­नं­श­सं­वे­द­न­व­त् । नापि प­र­त­स् त­स्या­नि­ष्टेः । अन्यथा २६द्वै­त­प्र­स­क्तेः । क­ल्पि­ता­द् अ­नु­मा­ना­देः त­त्सा­ध­ने न तात्त्विकी सिद्धिर् यतो नि­रो­धो­त्प­त्ति­ब­द्ध­मो­च­क­बं­ध­मु­क्ति­र­हि­तं प्र­ति­भा­स­मा­त्र­म् आस्थाय मा­र्ग­दे­श­ना दू­रो­त्सा­रि­तै­वे­त्य् अ­नु­म­न्य­ते । तद् एवं त­त्त्वा­र्थ­शा­स­ना­रं­भे ऽर्हन्न् एव स्याद्वाद- नायकः स्तु­ति­यो­ग्यो ऽ­स्त­दो­ष­त्वा­त् । अ­स्त­दो­षो ऽसौ स­र्व­वि­त्त्वा­त् । स­र्व­वि­द् असौ प्र­मा­णा­न्वि­त­मो­क्ष­मा­र्ग- प्र­णा­य­क­त्वा­त् । ये तु क­पि­ला­द­यो ऽ­स­र्व­ज्ञा­स् ते न प्र­मा­णा­न्वि­त­मो­क्ष­मा­र्ग­प्र­णा­य­का­स् तत ए­वा­स­र्व­ज्ञ­त्वा­न् नास्त- ०५दोषा इति न प­री­क्ष­क­ज­न­स्त­व­न­यो­ग्या­स् तेषां स­र्व­थे­हि­त­ही­न­मा­र्ग­त्वा­त् स­र्व­थै­कां­त­वा­दि­नां मो­क्ष­मा­र्ग­व्य­व­स्था­नु- प­प­त्ते­र् इत्य् उ­प­सं­ह्रि­य­ते ॥ ततः प्र­मा­णा­न्वि­त­मो­क्ष­मा­र्ग­प्र­णा­य­कः स­र्व­वि­द­स्त­दो­षः । स्या­द्वा­द­भा­ग् एव नुतेर् इहार्हः सो ऽर्हन् परे ने­हि­त­ही­न­मा­र्गाः ॥ ९५ ॥ इति शास्त्रादौ स्तो­त­व्य­वि­शे­ष­सि­द्धिः ॥ १०स्व­सं­वे­द­न­तः सिद्धः सदात्मा बा­ध­व­र्जि­ता­त् । तस्य क्ष्मा­दि­वि­व­र्ता­त्म­न्य् आत्मन्य् अ­नु­प­प­त्ति­तः ॥ ९६ ॥ क्षि­त्या­दि­प­रि­णा­म­वि­शे­ष­श् चे­त­ना­त्म­कः स­क­ल­लो­क­प्र­सि­द्ध­मू­र्ति­र् आत्मा ततो न्यो न कश्चित् प्र­मा­णा­भा­वा­द् इति कस्य स­र्व­ज्ञ­त्व­वी­त­रा­ग­त्वे मोक्षो मो­क्ष­मा­र्ग­प्र­णे­तृ­त्वं स्तुत्यता मो­क्ष­मा­र्ग­प्र­ति­पि­त्सा वा सिद्ध्येत् । त­द­सि­द्धौ च ना­दि­सू­त्र­प्र­व­र्त­नं श्रेय इति यो प्य् आ­क्षि­प­ति सो पि न प­री­क्ष­कः । स्व­सं­वे­द­ना­द् आत्मनः सि­द्ध­त्वा­त् । १५स्व­सं­वे­द­नं भ्रांतम् इति चेत् । न । तस्य सर्वदा बा­ध­व­र्जि­त­त्वा­त् । प्र­ति­नि­य­त­दे­श­पु­रु­ष­का­ल­बा­ध­व­र्जि­ते­न वि­प­री­त­सं­वे­द­ने­न व्य­भि­चा­र इति न मं­त­व्यं­, स­र्व­दे­ति वि­शे­ष­णा­त् । न च क्ष्मा­दि­वि­व­र्ता­त्म­के चै­त­न्य­वि- शि­ष्ट­का­य­ल­क्ष­णे पुंसि स्व­सं­वे­द­नं सं­भ­व­ति­, येन ततो र्थां­त­र­म् आत्मानं न प्र­सा­ध­ये­त् । स्व­सं­वे­द­न­प्र­सि­द्ध­म् इत्य् अ­त्रो­च्य­ते­;­ — स्व­सं­वे­द­न­म् अप्य् अस्य ब­हिः­क­र­ण­व­र्ज­ना­त् । २०अ­हं­का­रा­स्प­दं स्पष्टम् अ­बा­ध­म् अ­नु­भू­य­ते ॥ ९७ ॥ न हीदं नीलम् इत्यादि प्र­ति­भा­स­नं स्व­सं­वे­द­नं बा­ह्यें­द्रि­य­ज­त्वा­द् अ­न­हं­का­रा­स्प­द­त्वा­त्­, न च तथाहं सुखीति प्र­ति­भा­स­न­म् इति स्पष्टं तद् अ­नु­भू­य­ते । गौरो हम् इत्य् अ­व­भा­स­न­म् अनेन प्र­त्यु­क्तं­, क­र­णा­पे­क्ष­त्वा­द् अहं गुल्मी- त्य् अ­व­भा­स­न­व­त् । क­र­णा­पे­क्षं हीदं श­री­रां­तः­स्प­र्श­नें­द्रि­य­नि­मि­त्त­त्वा­त् । सुख्य् अहम् इत्य् अ­व­भा­स­न­म् इति तथास्तु तत एवेति चेत् । न । त­स्या­हं­का­र­मा­त्रा­श्र­य­त्वा­त् । भ्रांतं तद् इति हि चेन् न । अ­बा­ध­त्वा­त् । नन्व् अहं सुखीति २५वेदनं क­र­णा­पे­क्षं वे­द­न­त्वा­द् अहं गु­ल्मी­त्या­दि­वे­द­न­व­द् इत्य् अ­नु­मा­न­बा­ध­स्य स­द्भा­वा­त् स­बा­ध­म् एवेति चेत् । किम् इदम् अ­नु­मा­नं क­र­ण­मा­त्रा­पे­क्ष­त्व­स्य साधकं ब­हिः­क­र­णा­पे­क्ष­त्व­स्य साधकं वा ? प्र­थ­म­प­क्षे न त­त्सा­ध­कं स्व­सं­वे­द­न­स्यां­त­क­र­णा­पे­क्ष­स्ये­ष्ट­त्वा­त् । द्वि­ती­य­प­क्षे प्र­ती­ति­वि­रो­धः स्वतस् तस्य ब­हिः­क­र­णा­पे­क्ष­त्वा­प्र­ती­तेः । स्व­रू­प­मा­त्र­प­रा­म­र्शि वाहं सुखीत्य् आ­वे­द­न­म् इत्य् अ­नु­मा­ना­द् अपि तस्य त­था­भा­वा­सि­द्धेः । स्वात्मनि क्रि­या­वि­रो­धा­त् स्व­रू­प­प­रा­म­र्श­ण­म् अ­स्या­सि­द्ध­म् इति चेत् । ३०त­द्वि­लो­पे न वै किंचित् क­स्य­चि­द् व्य­व­ति­ष्ठ­ते । स्व­सं­वे­द­न­मू­ल­त्वा­त् स्वे­ष्ट­त­त्त्व­व्य­व­स्थि­तेः ॥ ९८ ॥ पृ­थि­व्या­प­स्ते­जो­वा­यु­र् इति त­त्त्वा­नि­, सर्वम् उ­प­प्ल­व­मा­त्र­म् इति वा स्वेष्टं तत्त्वं व्य­व­स्था­प­य­त्स्व­सं­वे­द­नं स्वीकर्तु- म् अर्हत्य् एव, अन्यथा त­द­सि­द्धेः । प­र­प­र्य­नु­यो­ग­मा­त्रं कुरुते न पुनस् तत्त्वं व्य­व­स्था­प­य­ती­ति चेत्, व्या­ह­त­म् इदं त­स्यै­वे­ष्ट­त्वा­त् । प­रो­प­ग­मा­त् प­र­प­र्य­नु­यो­ग­मा­त्रं कुरुते न तु स्वयम् इष्टे येन तद् एव तत्त्वं व्य­व­स्था­पि­तं २७भवेद् इति चेत् । स प­रो­प­ग­मो यद्य् उ­प­प्लु­त­स् तदा न ततः प­र­प­र्य­नु­यो­गो युक्तः । सो नु­प­प्लु­त­श् चेत् कथं न स्वयम् इष्टः । प­रो­प­ग­मां­त­रा­द् अ­नु­प­प्लु­तो न स्वयम् इ­ष्ट­त्वा­द् इति चेत् । तद् अपि प­रो­प­ग­मां­त­र­म् उ­प­प्लु­तं न वे­द्य­नि­वृ­त्तेः प­र्य­नु­यो­गः । सु­दू­र­म् अपि गत्वा क­स्य­चि­त् स्वयम् इष्टौ सिद्धम् इ­ष्ट­त­त्त्व­व्य­व­स्था­प­नं स्व­सं­वि­दि­तं प्र­मा­ण­म् अ­न्वा­क­र्ष- त्य् अन्यथा घ­टा­दे­र् इव त­द्व्य­व­स्था­प­क­त्वा­यो­गा­त् । न हि स्वयम् अ­सं­वि­दि­तं वेदनं प­रो­प­ग­मे­ना­पि वि­ष­य­प­रि­च्छे- ०५दकं । वे­द­नां­त­र­वि­दि­तं त­दि­ष्ट­सि­द्धि­नि­बं­ध­न­म् इति चेन् न । अ­न­व­स्था­ना­त् । तथा हि — सं­वे­द­नां­त­रे­णै­व वि­दि­ता­द् वे­द­ना­द् यदि । स्वे­ष्टा­सि­द्धि­र् उ­पे­ये­त तदा स्याद् अ­न­व­स्थि­तिः ॥ ९९ ॥ प्राच्यं हि वेदनं तावन् नार्थं वे­द­य­ते ध्रुवम् । यावन् नान्येन बोधेन वुद्ध्यं सो प्य् एवम् एव तु ॥ १०० ॥ १०नार्थस्य दर्शनं सिद्ध्येत् प्रत्यक्षं सु­र­मं­त्रि­णः । तथा सति कृतश् च स्यान् म­तां­त­र­स­मा­श्र­यः ॥ १०१ ॥ अ­र्थ­द­र्श­नं प्र­त्य­क्ष­म् इति वृ­ह­स्प­ति­म­तं प­रि­त्य­ज्यै­का­र्थ­स­म­वे­ता­नं­त­र­ज्ञा­न­वे­द्य­म् अ­र्थ­ज्ञा­न­म् इति ब्रुवाणः कथं चार्वाको नाम ! प­रो­प­ग­मा­त् त­था­व­च­न­म् इति चेन् न । स्व­सं­वि­दि­त­ज्ञा­न­वा­दि­नः प­र­त्वा­त्­, ततो पि म­तां­त­र- स­मा­श्र­य­स्य दु­र्नि­वा­र­त्वा­त् । न च त­दु­प­प­न्न­म् अ­न­व­स्था­ना­त् । इति सिद्धं स्व­सं­वे­द­नं बा­ध­व­र्जि­तं सुख्य् अहम् इत्यादि १५कायात् त­त्त्वां­त­र­त­या­त्म­नो भेदं सा­ध­य­ती­ति किं न­श्चिं­त­या । वि­भि­न्न­ल­क्ष­ण­त्वा­च् च भेदश् चै­त­न्य­दे­ह­योः । त­त्त्वां­त­र­त­या तो­य­ते­जो­व­द् इति मीयते ॥ १०२ ॥ चै­त­न्य­दे­हौ त­त्त्वां­त­र­त्वे­न भिन्नौ भि­न्न­ल­क्ष­ण­त्वा­त् तो­य­ते­जो­व­त् । इत्य् अत्र नासिद्धो हेतुः, स्व­सं­वे­द­न- ल­क्ष­ण­त्वा­च् चै­त­न्य­स्य­, का­ठि­न्य­ल­क्ष­ण­त्वा­त् क्षि­त्या­दि­प­रि­णा­मा­त्म­नो दे­ह­स्य­, तयोर् भि­न्न­ल­क्ष­ण­त्व­स्य सिद्धेः । २०प­रि­णा­मि­प­रि­णा­म­भा­वे­न भे­द­सा­ध­ने सि­द्ध­सा­ध­न­म् इत्य् अयुक्तं त­त्त्वां­त­र­त­ये­ति सा­ध्य­दे­ह­चै­त­न्य­योः तत्त्वा- न्तरया भे­द­सा­ध­न­म् अस्ति वि­शे­ष­णा­त् । कु­ट­प­टा­भ्यां भि­न्न­ल­क्ष­णा­भ्यां त­त्त्वां­त­र­त्वे­न भे­द­र­हि­ता­भ्या­म् अ­ने­कां­त इति चेन् न । तत्र परेषां भि­न्न­ल­क्ष­ण­त्वा­सि­द्धे­र् अन्यथा चत्त्वार्य् एव त­त्त्वा­नी­ति व्य­व­स्था­नु­प­प­त्तेः । कुट- प­टा­दी­नां भि­न्न­ल­क्ष­ण­त्वे पि त­त्त्वां­त­रा­भा­वे क्षि­त्या­दी­ना­म् अपि त­त्त्वां­त­रा­भा­वा­त् । धा­र­णा­दि­ल­क्ष­ण­सा­मा­न्य­भे- दात् तेषां त­त्त्वां­त­र­त्वं न ल­क्ष­ण­वि­शे­ष­भे­दा­द् येन घ­ट­प­टा­दी­नां त­त्प्र­सं­ग इति चेत्, तर्हि स्व­सं­वि­द­त्वे­त­र­त्व­ल­क्ष­ण- २५सा­मा­न्य­भे­दा­द् दे­ह­चै­त­न्य­यो­स् त­त्त्वां­त­र­त्व­सा­ध­ना­त् कथं कु­ट­प­टा­भ्यां तस्य व्य­भि­चा­रः ? स्या­द्वा­दि­नां पुनर् विशेष- ल­क्ष­ण­भे­दा­द् भे­द­सा­ध­ने पि न ताभ्याम् अ­ने­कां­तः­, क­थं­चि­त् त­त्त्वां­त­र­त­या तयोर् भे­दो­प­ग­मा­त् । स­त्त्वा­दि­सा­मा­न्य- ल­क्ष­ण­भे­दे हेतुर् असिद्ध इति चेन् न । कथम् अन्यथा क्षि­त्या­दि­भे­द­सा­ध­ने पि सो ऽसिद्धो न भवेत् ? अ­सा­धा­र­ण- ल­क्ष­ण­भे­द­स्य हे­तु­त्वा­न् नैवम् इति चेत्, स­मा­न­म् अ­न्य­त्र­, सर्वथा वि­शे­षा­भा­वा­त् । भि­न्न­प्र­मा­ण­वे­द्य­त्वा­द् इत्य् अप्य् एतेन व­र्णि­त­म् । ३०साधितं बहिर् अंतश् च प्र­त्य­क्ष­स्य वि­भे­द­तः ॥ १०३ ॥ ब­हि­रं­त­र्मु­खा­का­र­यो­र् इं­द्रि­य­ज­स्व­सं­वे­द­न­यो­र् भेदेन प्रसिद्धौ सिद्धम् इदं साधनं व­र्ण­नी­यं दे­ह­चै­त­न्ये भिन्ने भि­न्न­प्र­मा­ण­वे­द्य­त्वा­द् इति । क­र­ण­ज­ज्ञा­न­वे­द्यो हि देहः स्व­सं­वे­द­न­वे­द्यं चैतन्यं प्र­ती­त­म् इति सिद्धं साधनं स्वयं स्व­सं­वे­द­न­वे­द्ये­न परैर् अ­नु­मे­ये­न भिन्नेन चै­त­न्ये­न व्य­भि­चा­री­ति न युक्तं, स्व­सं­वे­द्या­नु­मे­य­स्व­भा­वा­भ्यां तस्य भेदात् । तत ए­वै­क­स्य प्र­त्य­क्षा­नु­मा­न­प­रि­च्छे­द्ये­ना­ग्नि­ना न त­द­नै­कां­ति­कं­, नापि मा­र­ण­श­क्त्या­त्म­क­वि­ष­द्र­व्ये­ण २८श­कृ­ता­दृ­शा(? ) श­क्ति­श­क्ति­म­तोः क­थं­चि­द् भे­द­प्र­सि­द्धेः । सर्वथा भेदस्य दे­ह­चै­त­न्य­यो­र् अप्य् अ­सा­ध­न­त्वा­त् । तथा साधने स­द्द्र­व्य­त्वा­दि­ना­पि भे­द­प्र­स­क्ते­र् नो­भ­यो­र् अपि स­त्त्व­द्र­व्य­त्वा­द­यो­र् अ­व्य­व­ति­ष्ठे­र­न् । यथा हि देहस्य चै­त­न्या­त् सत्त्वेन व्यावृत्तौ स­त्त्व­वि­रो­ध­स् तथा चै­त­न्य­स्या­पि देहात् । एवं द्र­व्य­त्वा­दि­भि­र् व्यावृत्तौ चोद्यं । भि­न्न­प्र­मा­ण- वे­द्य­त्वा­द् एवेत्य् अ­व­धा­र­णा­द् वा न के­न­चि­द् व्य­भि­चा­र­चो­द­ना हेतोः सं­भ­व­ति येन वि­शे­ष­ण­म् ए­के­ने­त्या­दि प्र­यु­ज्य­ते । ०५सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­त्व­म् अपि नास्य शं­क­नी­यं­, कु­त्र­चि­द् अ­भि­न्न­रू­पे भि­न्न­प्र­मा­ण­वे­द्य­त्वा­सं­भ­वा­त् । तादृशः स­र्व­स्या­ने­क­स्व­भा­व­त्व­सि­द्धे­र् अ­न्य­था­र्थ­क्रि­या­नु­प­प­त्ते­र् अ­व­स्तु­त्व­प्र­स­क्तेः । यद् अप्य् अ­भ्य­धा­यि ॥ क्षि­त्या­दि­स­मु­दा­या­र्थाः श­री­रें­द्रि­य­गो­च­राः । तेभ्यश् चै­त­न्य­म् इत्य् एतन् न प­री­क्षा­क्ष­मे­रि­त­म् ॥ १०४ ॥ पृ­थि­व्या­प­स्ते­जो­वा­यु­र् इति त­त्त्वा­नि­, त­त्स­मु­दा­यः श­री­रें­द्रि­य­सं­ज्ञा­वि­ष­यः­, तेभ्यश् चै­त­न्य­म् इत्य् एतद् अपि न १०प­री­क्षा­क्ष­मे­रि­तं । श­री­रा­दी­नां चै­त­न्य­व्यं­ज­क­त्व­का­र­क­त्व­यो­र् अ­यो­गा­त् । कुतस् त­द­यो­गः ? व्यंजका न हि ते तावच् चितो नि­त्य­त्व­श­क्ति­तः । क्षि­त्या­दि­त­त्त्व­व­द् ज्ञातुः का­र्य­त्व­स्या­प्य् अ­नि­ष्टि­तः ॥ १०५ ॥ नित्यं चैतन्यं श­श्व­द­भि­व्यं­ग्य­त्वा­त् क्षि­त्या­दि­त­त्त्व­व­त्­, श­श्व­द­भि­व्यं­ग्यं त­त्का­र्य­ता­नु­प­ग­मा­त् । कदाचि- त् का­र्य­त्वो­प­ग­मे वा­भि­व्य­क्ति­वा­द­वि­रो­धा­त्­, त­द­भि­व्य­क्ति­का­ल ए­त­स्या­भि­व्यं­ग­त्वं ना­न्य­थे­त्य् असिद्धं सर्वदा- १५भि­व्यं­ग­त्वं न मं­त­व्यं­, अ­भि­व्य­क्ति­यो­ग्य­त्व­स्य हे­तु­त्वा­त् । तत एव न परस्य घ­टा­दि­भि­र् अ­नै­कां­ति­कं तेषां कार्यत्वे सत्य् अ­भि­व्यं­ग्य­त्व­स्या­शा­श्व­ति­क­त्वा­त् । स्या­द्वा­दि­नां तु सर्वस्य क­थं­चि­न् नि­त्य­त्वा­न् न के­न­चि­द् व्य­भि­चा­रः । कुं­भा­दि­भि­र् अ­ने­कां­तो न स्याद् एव क­थं­च­न । तेषां मतं गु­रु­त्वे­न परैर् इष्टः प्र­ती­ति­तः ॥ १०६ ॥ न ह्य् ए­कां­त­न­श्व­रा घ­टा­द­यः प्र­दी­पा­दि­भि­र् अ­भि­व्यं­ग्या नाम ना­शै­कां­ते ऽ­भि­व्यं­ग्या­भि­व्यं­ज­क­भा­व­स्य विरोधा- २०न् नि­त्यै­कां­त­व­त् । जा­त्यं­त­रे तस्य प्र­ती­य­मा­न­त्वा­द् इति प्र­ति­प­क्षा­पे­क्ष­या न घ­टा­दि­भि­र् अ­ने­कां­तः सा­ध­न­स्य । ततः क­थं­चि­च् चै­त­न्य­नि­त्य­ता­प्र­स­क्ति­भ­या­न् न श­री­रा­द­य­श् चि­त्ता­भि­व्यं­ज­काः प्र­ति­पा­द­नी­याः । शब्दस्य ताल्वादि- वत् तेभ्यश् चै­त­न्य­म् उ­त्पा­द्य­त इति क्रि­या­ध्या­हा­रा­द् व्यंजत इति क्रि­या­ध्या­हा­र­स्य पौ­रं­द­र­स्या­यु­क्त­त्वा­त् कारका एव श­री­रा­द­य­स् तस्येति चा­नु­प­प­न्नं­, तेषां स­ह­का­रि­त्वे­नो­पा­दा­न­त्वे­न वा का­र­क­त्वा­यो­गा­द् इत्य् उ­प­द­र्श­य­न्न् आह — नापि ते कारका वित्तेर् भवंति स­ह­का­रि­णः । २५स्वो­पा­दा­न­वि­ही­ना­या­स् तस्यास् तेभ्यो ऽ­प्र­सू­ति­तः ॥ १०७ ॥ स्वो­पा­दा­न­र­हि­ता­या वित्तेः श­री­रा­द­यः कारकाः श­ब्दा­दे­स् ता­ल्वा­दि­व­द् इति चेन् न । अ­सि­द्ध­त्वा­त् । तथा हि — नो­पा­दा­ना­द् विना शब्दो वि­द्यु­दा­देः प्र­व­र्त­ते । का­र्य­त्वा­त् कुं­भ­व­द् यद्य् अ­दृ­ष्ट­क­ल्प­न­म् अत्र ते ॥ १०८ ॥ ३०क्व का­ष्ठां­त­र्ग­ता­द् अग्नेर् अ­ग्न्यं­त­र­स­मु­द्भ­वः । त­स्या­वि­शे­ष­तो येन त­त्त्व­सं­ख्या न हीयते ॥ १०९ ॥ प्र­त्य­क्ष­तो ऽ­प्र­ती­त­स्य श­ब्दा­द्यु­पा­दा­न­स्या­नु­मा­ना­त् साधने परस्य यद्य् अ­दृ­ष्ट­क­ल्प­नं तदा प्र­त्य­क्ष­तो ऽ­प्र­ती­ता­त् का- ष्ठां­त­र्ग­ता­द् अग्नेर् अ­नु­मी­य­मा­ना­द् अ­ग्न्यं­त­र­स­मु­द्भ­व­सा­ध­ने त­द­दृ­ष्ट­क­ल्प­नं कथं न स्याद् भू­त­वा­दि­नः सर्वथा विशेषा- भावात् । काष्ठाद् ए­वा­न­लो­त्प­त्तौ क्व त­त्त्व­सं­ख्या­व्य­व­स्था का­ष्ठो­पा­दे­य­स्या­न­ल­स्य का­ष्ठे­त­र­त्वा­भा­वा­त् पृ­थि­वी­त्व- २९प्रसक्तेः । पा­र्थि­वा­नां च मु­क्ता­फ­ला­नां स्वो­पा­दा­ने जले ऽ­न्त­र्भा­वा­ज् ज­ल­त्वा­प­त्ते­र् जलस्य च चं­द्र­कां­ता­द् उ­द्भ­व­तः पा­र्थि­व­त्त्वा­न­ति­क्र­मा­त् । यदि पुनः का­ष्ठा­द­यो ऽ­न­ला­दी­नां नो­पा­दा­न­हे­त­व­स् त­दा­नु­पा­दा­ना­न­ला­द्यु­त्प­त्तिः क­ल्प­नी­या । सा च न युक्ता प्र­मा­ण­वि­रो­धा­त् । ततः स्वयम् अ­दृ­ष्ट­स्या­पि पा­व­का­द्यु­पा­दा­न­स्य क­ल्प­ना­यां चितो प्य् उ­पा­दा­न­म् अ­व­श्य­म् अ­भ्यु­पे­य­म् । ०५सूक्ष्मो भू­त­वि­शे­ष­श् चेद् उ­पा­दा­नं चितो मतम् । स ए­वा­त्मा­स्तु चि­ज्जा­ति­स­म­न्वि­त­व­पु­र् यदि ॥ ११० ॥ त­द्वि­जा­तिः कथं नाम चि­दु­पा­दा­न­का­र­ण­म् । भ­व­त­स् तेजसो ṃ­भो­व­त् त­थै­वा­दृ­ष्ट­क­ल्प­ना ॥ १११ ॥ स­त्त्वा­दि­ना स­मा­न­त्वा­च् चि­दु­पा­दा­न­क­ल्प­ने । १०क्ष्मा­दी­ना­म् अपि तत् केन नि­वा­र्ये­त प­र­स्प­र­म् ॥ ११२ ॥ येन नैकं भवेत् तत्त्वं क्रि­या­का­र­क­घा­ति ते । पृ­थि­व्या­दे­र् अ­शे­ष­स्य त­त्रै­वा­नु­प्र­वे­श­तः ॥ ११३ ॥ सू­क्ष्म­भू­त­वि­शे­ष­श् चै­त­न्ये­न स­जा­ती­यो वि­जा­ती­यो वा त­दु­पा­दा­नं भवेत् ? स­जा­ती­य­श् चेद् आत्मनो नामां- त­रे­णा­भि­धा­ना­त् प­र­म­त­सि­द्धिः । वि­जा­ती­य­श् चेत् कथम् उ­पा­दा­न­म् अग्नेर् ज­ल­व­त् । सर्वथा वि­जा­ती­य­स्या­प्य् उ­पा­दा­न­त्वे १५सै­वा­दृ­ष्ट­क­ल्प­ना । गो­म­या­दे­र् वृ­श्चि­क­स्यो­त्प­त्ति­द­र्श­ना­न् ना­दृ­ष्ट­क­ल्प­ने­ति चेत्, न । वृ­श्चि­क­श­री­र­गो­म­य­योः पु­द्ग­ल­द्र­व्य­त्वे­न स­जा­ती­य­त्वा­त्­, तयोर् उ­पा­दा­नो­पा­दे­य­ता­पा­या­च् च । वृ­श्चि­क­श­री­रा­रं­भ­का हि पु­द्ग­ला­स् त­दु­पा­दा­नं न पुनर् गो­म­या­दि­स् तस्य स­ह­का­रि­त्वा­त् । सत्त्वेन द्र­व्य­त्वा­दि­ना वा सू­क्ष्म­भू­त­वि­शे­ष­स्य स­जा­ती­य­त्वा­च् चेतनो- पा­दा­न­त्व­म् इति, तत एव क्ष्मा­दी­ना­म् अ­न्यो­न्य­म् उ­पा­दा­न­त्व­म् अस्तु नि­वा­र­का­भा­वा­त् । तथा सति तेषां प­र­स्प­र- म् अ­नं­त­र्भा­वः त­दं­त­र्भा­वो वा स्यात् ? प्र­थ­म­प­क्षे चै­त­न्य­स्या­पि भूतेष्व् अं­त­र्भा­वा­भा­वा­त् त­त्त्वां­त­र­त्व­सि­द्धिः । २०द्वि­ती­य­प­क्षे तत्त्वम् एकं प्र­सि­ध्द्ये­त् पृ­थि­व्या­देः सर्वत्र त­त्रै­वा­नु­प्र­वे­श­ना­त् । तच् चायुक्तं क्रि­या­का­र­क­घा­ति­त्वा­त् । तस्माद् द्र­व्यां­त­रा­पो­ढ­स्व­भा­वा­न्व­यि क­थ्य­ता­म् । उ­पा­दा­नं वि­का­र्य­स्य त­त्त्व­भे­दो ऽन्यथा कुतः ॥ ११४ ॥ तत्त्वम् उ­पा­दा­न­त्वं वि­का­र्य­त्वं च तद्भेदो द्र­व्यां­त­र­व्या­वृ­त्ते­न स्व­भा­वे­ना­न्व­यि­त्वे सत्य् उ­पा­दा­नो­पा­दे­य­यो- र् युक्तोर् ना­न्य­था­ति­प्र­सं­गा­द् इत्य् उ­प­सं­ह­र्त­व्यं । तथा च सूक्ष्मस्य भू­त­वि­शे­ष­स्या­चे­त­न­द्र­व्य­व्या­वृ­त­स्व­भा­वे­न चैतन्य- २५म् अ­नु­ग­च्छ­त­स् त­दु­पा­दा­न­त्व­म् इति व­र्णा­दि­र­हि­तः स्व­सं­वे­द्यो ऽ­नु­मे­यो वा स एवात्मा पं­च­म­त­त्त्व­म् अ­ना­त्म­ज्ञ­स्य प­र­लो­क­प्र­ति­षे­धा­सं­भ­व­व्य­व­स्था­प­न­प­र­त­या प्र­सि­ध्द्य­त्य् एवेति नि­ग­द्य­ते ॥ सूक्ष्मो भू­त­वि­शे­ष­श् च व­र्णा­दि­प­रि­व­र्जि­तः । स्व­सं­वे­द­न­वे­द्यो यम् अ­नु­मे­यो थवा यदि ॥ ११५ ॥ सर्वथा पंचमं भूतम् अ­ना­त्म­ज्ञ­स्य सिद्ध्यति । ३०स एव प­र­लो­की­ति प­र­लो­क­क्ष­तिः कथम् ॥ ११६ ॥ नेदृशो भू­त­वि­शे­ष­श् चै­त­न्य­स्यो­पा­दा­नं किंतु श­री­रा­द­य एव तेषां स­ह­का­रि­त्वे­न का­र­क­त्व­प­क्षा­ना­श्र­या- द् इति चेत् । श­री­रा­द­य एवास्य यद्य् उ­पा­दा­न­हे­त­वः । तदा त­द्भा­व­भा­वि­त्वं वि­ज्ञा­न­स्य प्र­स­ज्य­ते ॥ ११७ ॥ ३०व्यतीते पींद्रिये ऽर्थे च वि­क­ल्प­ज्ञा­न­सं­भ­वा­त् । न त­द्धे­तु­त्व­म् एतस्य तस्मिन् सत्य् अप्य् अ­सं­भ­वा­त् ॥ ११८ ॥ कायश् चेत् कारणं यस्य प­रि­णा­म­वि­शे­ष­तः । सद्यो मृ­त­त­नुः कस्मात् तथा ना­स्थी­य­ते मुना ॥ ११९ ॥ ०५वा­यु­वि­श्ले­ष­त­स् तस्य वै­क­ल्या­च् चेन् नि­बं­ध­न­म् । चै­त­न्य­म् इति संप्राप्तं तस्य स­द्भा­व­भा­व­तः ॥ १२० ॥ सा­म­ग्री­ज­नि­का नैकं कारणं किंचिद् ईक्ष्यते । विज्ञाने पि­ष्ट­तो­या­दि­र् म­द­श­क्ता­व् इवेति चेत् ॥ १२१ ॥ संयुक्ते सति किं न स्यात् क्ष्मा­दि­भू­त­च­तु­ष्ट­ये । १०चै­त­न्य­स्य स­मु­द्भू­तिः सामग्य्रा अपि भावतः ॥ १२२ ॥ त­द्वि­शि­ष्ट­वि­व­र्त­स्या­पा­या­च् चेत् स क इष्यते । भू­त­व्य­क्त्यं­त­रा­सं­गः पि­ठि­रा­दा­व् अ­पी­क्ष्य­ते ॥ १२३ ॥ का­ल­प­र्यु­षि­त­त्वं चेत् पि­ष्टा­दि­व­द् उ­पे­य­ते । तत् किं तत्र न संभाव्यं येन ना­ति­प्र­स­ज्य­ते ॥ १२४ ॥ १५भूतानि क­ति­चि­त् किंचित् कर्तुं शक्तानि के­न­चि­त् । प­रि­णा­म­वि­शे­षे­ण दृ­ष्टा­नी­ति मतं यदि ॥ १२५ ॥ तदा दे­हीं­द्रि­या­दी­नि चि­द्वि­शि­ष्टा­नि का­नि­चि­त् । चि­द्वि­व­र्त­स­मु­द्भू­तौ संतु शक्तानि सर्वदा ॥ १२६ ॥ तथा सति न दृष्टस्य हानिर् ना­दृ­ष्ट­क­ल्प­ना । २०म­ध्या­व­स्था­व­दा­दौ च चि­द्दे­हा­दे­श् चि­दु­द्भ­वा­त् ॥ १२७ ॥ ततश् च चि­दु­पा­दा­ना­च् चे­त­ने­ति वि­नि­श्च­या­त् । न श­री­रा­द­य­स् तस्याः संत्य् उ­पा­दा­न­हे­त­वः ॥ १२८ ॥ तदेवं न श­री­रा­दि­भ्यो भि­व्य­क्ति­व­द् उ­त्प­त्ति­श् चै­त­न्य­स्य घटते सर्वथा तेषां व्यं­ज­क­त्व­व­त्का­र­क­त्वा­नु­प­प­त्तेः । एतेन दे­ह­चै­त­न्य­भे­द­सा­ध­न­म् इ­ष्ट­कृ­त् । २५का­र्य­का­र­ण­भा­वे­ने­त्य् एतद् ध्वस्तं नि­बु­द्ध्य­ता­म् ॥ १२९ ॥ निरस्ते हि दे­ह­चै­त­न्य­योः का­र्य­का­र­ण­भा­वे व्यं­ग्य­व्यं­ज­क­भा­वे च तेन तयोर् भे­द­सा­ध­ने सि­द्ध­सा­ध­न- म् इत्य् एतन् निरस्तं भवति त­त्त्वां­त­र­त्वे­न त­द्भे­द­स्य सा­ध्य­त्वा­त् । न च यद्य् अस्य कार्यं तत् ततस् त­त्त्वां­त­र­म् अ­ति­प्र­सं­गा­त् । नापि स्वा­त्म­भू­तं व्यंग्यं तत एव । व्यं­ज­का­द् भिन्नं त­त्त­त्त्वां­त­र­म् इति चेन् न । अद्भ्यो र­स­न­स्य तद्भाव- प्र­सं­गा­त् । रसनं हि व्यंग्यम् अद्भ्यो भिन्नं च ताभ्यो न च त­त्त्वां­त­रं त­स्या­प्त­त्त्वे ṃ­त­र्भा­वा­त् । का­र्य­का­र­ण­योः ३०सर्वथा भेदात् त­द्वि­शे­ष­यो­र् व्यं­ग्य­व्यं­ज­क­यो­र् अपि भेद एवेति चेन् न । क­यो­श्चि­द् अ­भे­दो­प­ल­ब्धेः । कथम् अन्यथा चै­त­न्य­स्य दे­हो­पा­दा­न­त्वे पि त­त्त्वां­त­र­ता न स्यात्, दे­हा­भि­व्यं­ग्य­त्वे वा । येन का­र्य­का­र­ण­भा­वे­न । दे­ह­चै­त­न्य- योर् भेदे साध्ये सि­द्ध­सा­ध­न­म् उ­द्भा­व्य­ते ॥ देहस्य च गु­ण­त्वे­न बुद्धेर् या सि­द्ध­सा­ध्य­ता । भेदे साध्ये तयोः सापि न साध्वी त­द­सि­द्धि­तः ॥ १३० ॥ ३१कथं दे­ह­गु­ण­त्वे­न बुद्धेर् अ­सि­द्धि­र् यतो बु­द्धि­दे­ह­यो­र् गु­ण­गु­णि­भा­वे­न भे­द­सा­ध­ने सि­द्ध­सा­ध­न­म् अ­सा­धी­यः स्याद् इति ब्रूमहे । न वि­ग्र­ह­गु­णो बोधस् त­त्रा­न­ध्य­व­सा­य­तः । स्प­र्शा­दि­व­त् स्वयं तद्वद् अ­न्य­स्या­पि तथा गतेः ॥ १३१ ॥ ०५न हि यथेह देहे स्प­र्शा­द­य इति स्वस्य परस्य बा­ध्य­व­सा­यो स्ति तथैव देहे बुद्धिर् इति येनासौ दे­ह­गु­णः स्यात् । प्रा­णा­दि­म­ति काये चे­त­ने­त्य् अस्त्य् ए­वा­ध्य­व­सा­यः कायाद् अन्यत्र त­द­भा­वा­द् इति चेत् । न । तस्य बाधक- स­द्भा­वा­त् स­त्य­ता­नु­प­प­त्तेः । क­थ­म्­ — त­द्गु­ण­त्वे हि बोधस्य मृ­त­दे­हे पि वे­द­न­म् । भ­वे­त्त्व­गा­दि­व­द्बा­ह्य­क­र­ण­ज्ञा­न­तो न किम् ॥ १३२ ॥ १०बा­ह्यें­द्रि­य­ज्ञा­न­ग्रा­ह्यो बोधो स्तु दे­ह­गु­ण­त्वा­त् स्प­र्शा­दि­व­द्वि­प­र्य­यो वा न च बोधस्य बा­ह्य­क­र­ण­ज्ञा­न­वे­द्य- त्वम् इत्य् अ­ति­प्र­सं­ग­वि­प­र्य­यौ दे­ह­गु­ण­त्वं बुद्धेर् बाधेते ॥ सू­क्ष्म­त्वा­न् न क्वचिद् बा­ह्य­क­र­ण­ज्ञा­न­गो­च­रः । प­र­मा­णु­व­दे­वा­यं बोध इत्य् अप्य् अ­सं­ग­त­म् ॥ १३३ ॥ जी­व­त्का­ये पि त­त्सि­द्धे­र् अ­व्य­व­स्था­नु­षं­ग­तः । १५स्व­सं­वे­द­न­त­स् तावद् बो­ध­सि­द्धौ न तद्गुणः ॥ १३४ ॥ न क्वचिद् बोधो बा­ह्य­क­र­ण­ज्ञा­न­वि­ष­यः प्र­स­ज्य­तां दे­ह­गु­ण­त्वा­त् तस्य दे­हा­रं­भ­क­प­र­मा­णु­र् उ­पा­दि­भि­र् व्य­भि­चा­रा- त् तेषां ब­हिः­क­र­ण­त्वा­वि­ष­य­त्वे पि दे­ह­गु­ण­त्व­स्य भावात् । न च दे­हा­व­य­व­गु­णा दे­ह­गु­णा न भवंति सर्वथा- व­य­या­व­य­वि­नो­र् भे­दा­भा­वा­द् इत्य् अ­सं­ग­तं । जीवद् देहे पि त­त्सि­द्धे­र् व्य­व­स्था­भा­वा­नु­षं­गा­त् । तत्र त­व्द्य­व­स्था हि इं­द्रि­य­ज­ज्ञा­ना­त् स्व­सं­वे­द­ना­द् वा ? न तावद् आद्यः पक्षो, बो­ध­स्या­बा­ह्य­क­र­ण­ज्ञा­न­गो­च­र­त्व­व­च­ना­त् । द्वि­ती­य­प­क्षे २०तु न बोधो दे­ह­गु­णः स्व­सं­वे­द­न­वे­द्य­त्वा­द् अन्यथा स्प­र्शा­दी­ना­म् अपि स्व­सं­वि­दि­त­त्व­प्र­सं­गा­त् । यत् पुनर् जी­व­त्का­य- गुण एव बोधो न मृ­त­का­य­गु­णो येन तत्र बा­ह्यें­द्रि­या­वि­ष­य­त्वे जी­व­त्का­ये पि बोधस्य त­द्वि­ष­य­त्व­म् आ­प­द्ये­ते­ति मतं । तद् अप्य् असत् । पू­र्वो­दि­त­दो­षा­नु­षं­गा­त् । अ­भ्यु­प­ग­म्यो­च्य­ते ॥ जी­व­त्का­य­गु­णो प्य् एष यद्य् अ­सा­धा­र­णो मतः । प्रा­णा­दि­यो­ग­व­न् न स्यात् त­दा­निं­द्रि­य­गो­च­रः ॥ १३५ ॥ २५जी­व­त्का­ये सत्य् उ­प­लं­भा­द् अ­न्य­त्रा­नु­प­लं­भा­न् नायम् अ­जी­व­त्का­य­गु­णो ऽ­नु­मा­न­वि­रो­धा­त् । किं तर्हि ? यथा प्राणादि- संयोगो जी­व­त्का­य­स्यै­व गुणस् तथा बोधो पीति चेत्, तद्वद् ए­वें­द्रि­य­गो­च­रः स्यात् । न हि प्रा­णा­दि­सं­यो­गः स्प­र्श­नें­द्रि­या­गो­च­रः प्र­ती­ति­वि­रो­धा­त् । कश्चिद् आह । नायं जी­व­च्छ­री­र­स्यै­व गुणस् ततः प्राग् अपि पृ­थि­व्या­दि­षु भावाद् अ­न्य­था­त्यं­ता­स­त­स् त­त्रो­पा­दा­ना­यो­गा­द् ग­ग­नां­भो­ज­व­त्­, सा­धा­र­ण­स् तु स्यात् त­द्दो­षा­भा­वा­द् इति । तद् असत् ॥ सा­धा­र­ण­गु­ण­त्वे तु तस्य प्र­त्ये­क­म् उद्भवः । ३०पृ­थि­व्या­दि­षु किं न स्यात् स्प­र्श­सा­मा­न्य­व­त् सदा ॥ १३६ ॥ जी­व­त्का­या­का­रे­ण प­रि­ण­ते­षु पृ­थि­व्या­दि­षु बो­ध­स्यो­द्भ­व­स् तथा ते­ना­प­रि­ण­ते­ष्व् अपि स्याद् एवेति स­र्व­दा­नु­द्भ­वो न भवेत् स्प­र्श­सा­मा­न्य­स्ये­व सा­धा­र­ण­गु­ण­त्वो­प­ग­मा­त् । प्र­दी­प­प्र­भा­या­म् उ­ष्ण­स्प­र्श­स्या­नु­द्भू­त­स्य द­र्श­ना­त् साध्य- शून्यं नि­द­र्श­न­म् इति न शं­क­नी­यं­,, त­स्या­सा­धा­र­ण­गु­ण­त्वा­त् सा­धा­र­ण­स्य तु स्प­र्श­मा­त्र­स्य प्र­त्ये­कं­, पृ­थि­व्या­दि भेदेष्व् अ­शे­षे­षू­द्भ­व­प्र­सि­द्धेः । प­रि­णा­म­वि­शे­षा­भा­वा­त् न तत्र चै­त­न्य­स्यो­द्भू­ति­र् इति चेत्, तर्हि प­रि­णा­म- ३२वि­शि­ष्ट­भू­त­गु­णो बोध इत्य् अ­सा­धा­र­ण ए­वा­भि­म­तः । तत्र चोक्तो दोषः । त­त्प­रि­जि­ही­र्षु­णा­व­श्य­म् अ­दे­ह­गु­णो बोधो ऽ­भ्यु­प­गं­त­व्यः । इति न दे­ह­चै­त­न्य­यो­र् गु­ण­गु­णि­भा­वे­न भेदः साध्यते येन सि­द्ध­सा­ध्य­ता स्यात्, ततो ऽ­न­व­द्यं तयोर् भे­द­सा­ध­नं । किं च । अहं सुखीति संवित्तौ सु­ख­यो­गो न विग्रहे । ०५ब­हिः­क­र­ण­वे­द्य­त्व­प्र­सं­गा­न् नें­द्रि­ये­ष्व् अपि ॥ १३७ ॥ क­र्तृ­स्थ­स्यै­व संवित्तेः सु­ख­यो­ग­स्य तत्त्वतः । पू­र्वो­त्त­र­वि­दां व्यापी चि­द्वि­व­र्त­स् त­दा­श्र­यः ॥ १३८ ॥ स्याद् गुणी चेत् स एवात्मा श­री­रा­दि­वि­ल­क्ष­णः । क­र्ता­नु­भ­वि­ता स्म­र्ता­नु­सं­धा­ता च निश्चितः ॥ १३९ ॥ १०सु­ख­यो­गा­त् सुख्य् अहम् इति सं­वि­त्ति­स् तावत् प्रसिद्धा । तत्र कस्य सु­ख­यो­गो न वि­ष­य­स्ये­ति प्रत्येयं (? ) ततः क­र्तृ­रू­पः कश्चित् त­दा­श्र­यो वाच्यस् त­द­भा­वे सु­ख्य­ह­म् इति क­र्तृ­स्थ­सु­ख­सं­वि­त्त्य­नु­प­प­त्तेः । स्यान् मतं । पू­र्वो­त्त­र- सु­खा­दि­रू­प­चै­त­न्य­वि­व­र्त­व्या­पी म­हा­चि­द्वि­व­र्तः का­र्य­स्ये­व सु­खा­दि­गु­णा­ना­म् आश्रयः कर्ता, नि­रा­श्र­या­णां तेषाम् अ- सं­भ­वा­त् । नि­रं­श­सु­ख­सं­वे­द­ने चा­श्र­या­श्र­यि­भा­व­स्य वि­रो­धा­त् तस्य भ्रां­त­त्वा­यो­गा­त् बा­ध­का­भा­वा­त् तथा स्वयम् अ- निष्टश् चेति । तर्हि स एवात्मा कर्ता श­री­रें­द्रि­य­वि­ष­य­वि­ल­क्ष­ण­त्वा­त् । त­द्वि­ल­क्ष­णो सौ सु­खा­दे­र् अ­नु­भ­वि­तृ­त्वा­त्­, १५त­द­नु­भ­वि­ता­सौ त­त्स्म­र्तृ­त्वा­त्­, त­त्स्म­र्ता­सौ त­द­नु­सं­धा­तृ­त्वा­त्­, त­द­नु­सं­धा­त­सौ य एवाहं यं सुखम् अ­नु­भू­त­वा­न् स एवाहं संप्रति हर्षम् अ­नु­भ­वा­मी­ति नि­श्च­य­स्या­सं­भ­व­द्बा­ध­क­स्य स­द्भा­वा­त् । नन्व् अस्तु नाम क­र्तृ­त्वा­दि­स्व­भा­व- श् चै­त­न्य­सा­मा­न्य­वि­व­र्तः कायाद् अ­र्थां­त­र­सु­खा­दि­चै­त­न्य­वि­शे­षा­श्र­यो ग­र्भा­दि­म­र­ण­प­र्यं­तः स­क­ल­ज­न­प्र­सि­द्ध­त्वा­त् त- त्त्वां­त­रं­, चत्त्वार्य् एव त­त्त्वा­नी­त्य­व­धा­र­ण­स्या­प्य् अ­वि­रो­धा­त् त­स्या­प्र­सि­द्ध­त­त्त्व­प्र­ति­षे­ध­प­र­त्वे­न स्थि­त­त्वा­त्­, न पुनर् अ- ना­द्यं­ता­त्मा प्र­मा­णा­भा­वा­द् इति वदंतं प्रति ब्रू­म­हे­;­ — २०द्रव्यतो ना­दि­प­र्यं­तः सत्त्वात् क्षि­त्या­दि­त­त्त्व­व­त् । स स्यान् न व्य­भि­चा­रो स्य हेतोर् ना­शि­न्य­सं­भ­वा­त् ॥ १४० ॥ कुं­भा­द­यो हि पर्यंता अपि नै­कां­त­न­श्व­राः । शा­श्व­त­द्र­व्य­ता­दा­त्म्या­त् क­थं­चि­द् इति नो मतम् ॥ १४१ ॥ यथा चा­ना­दि­प­र्यं­त­त­द्वि­प­र्य­य­रू­प­ता । २५घ­टा­दे­र् आत्मनो प्य् एवम् इष्टा सेत्य् अ­वि­रु­द्ध­ता ॥ १४२ ॥ स­र्व­थै­कां­त­रू­पे­ण सत्त्वस्य व्या­प्त्य­सि­द्धि­तः । बहिर् अंतर् अ­ने­कां­तं तद् व्याप्नोति त­थे­क्ष­णा­त् ॥ १४३ ॥ द्र­व्या­र्थि­क­न­या­द् अ­ना­द्यं­तः पुरुषः सत्त्वात् पृ­थि­व्या­दि­त­त्त्व­व­द् इत्य् अत्र न हेतोर् अ­नै­कां­ति­क­त्वं प्र­ति­क्ष­ण­वि­न­श्व­रे क्वचिद् अपि विपक्षे ऽ­न­व­ता­रा­त् । कुं­भा­दि­भिः प­र्य­यै­र् अ­ने­कां­त इति चेन् न । तेषां न­श्व­रै­कां­त­त्वा­भा­वा­त् । ते पि हि ३०नै­कां­त­ना­शि­नः­, क­थं­चि­न् नि­त्य­द्र­व्य­ता­दा­त्म्या­द् इति स्या­द्वा­दि­नां दर्शनं । "नित्यं त­त्प्र­त्य­भि­ज्ञा­ना­न् ना­क­स्मा­त् तद- विच्छिदा । क्षणिकं का­ल­भे­दा­त् ते बु­ध्द्य­सं­च­र­दो­ष­तः­" इति व­च­ना­त् । नन्व् एवं स­र्व­स्या­ना­दि­प­र्यं­त­ता­सा­दि- प­र्यं­त­ता­भ्यां व्या­प्त­त्वा­त् वि­रु­द्ध­ता स्याद् इति चेन् न । आ­त्म­नो­नै­कां­ता­ना­दि­प­र्यं­त­ता­याः सा­ध्य­त्व­व­च­ना­त् । यथैव हि घ­टा­दे­र् अ­ना­द्य­नं­त­ते­त­र­रू­प­त्वे सति सत्त्वं त­था­त्म­न्य् अ­पी­ष्ट­म् इति क्व वि­रु­द्ध­त्वं­? कथं तर्हि सत्त्वम् अने- कां­तै­कां­ते­न व्याप्तं ये­ना­त्म­नो ना­द्य­नं­ते­त­र­रू­प­त­या सा­ध्य­त्व­म् इष्यत इति चेत् । स­र्व­थै­कां­त­रू­पे­ण तस्य ३५व्या­प्त्य­सि­द्धेः । बहिर् अंतश् चा­ने­कां­त­त­यो­प­लं­भा­त्­, अ­ने­कां­तं वस्तु सत्त्वस्य व्या­प­क­म् इति नि­वे­द­यि­ष्य­ते ॥ ३३वृ­ह­स्प­ति­म­त­स्थि­त्या व्य­भि­चा­रो घ­टा­दि­भिः । न युक्तो तस् त­दु­च्छि­त्ति­प्र­सि­द्धेः प­र­मा­र्थ­तः ॥ १४४ ॥ यतश् चैवं प­र­मा­र्थ­तो घ­टा­दी­ना­म् अपि नि­त्या­नि­त्या­त्म­क­त्वं सिद्धं ततो वृ­ह­स्प­ति­म­ता­नु­ष्ठा­ने­ना­पि न सत्त्वस्य घ­टा­दि­भि­र् व्य­भि­चा­रो युक्तस् तेन त­स्या­नै­कां­ते­ना­बा­धि­त­त्वा­त् । न च प्र­मा­णा­सि­द्धे­न प­रो­प­ग­म­मा­त्रा­त् केन- ०५चिद् धेतोर् व्य­भि­चा­र­चो­द­ने कश्चिद् धेतुर् अ­व्य­भि­चा­री स्यात् । वा­दि­प्र­ति­वा­दि­सि­द्धे­न तु व्य­भि­चा­रे­ण सत्त्वं क­थं­चि­द् अ­ना­दि­प­र्यं­त­त्वे साध्ये व्य­भि­चा­री­ति व्यर्थम् अ­स्या­हे­तु­क­त्व­वि­शे­ष­णं । अ­हे­तु­क­त्व­स्य हे­तु­क­त्वे सत्त्व- वि­शे­ष­ण­व­त् प्रा­ग­भा­वे­न व्य­भि­चा­र­स्य स­त्त्व­वि­शे­ष­णे­न व्य­व­च्छि­द्य­त इति तद् व्यर्थम् इति चेत् । न । सर्वस्य तुच्छस्य प्रा­ग­भा­व­त्व­स्या­प्र­सि­द्ध­त्वा­त् । भा­वां­त­र­स्य भावस्य नि­त्या­नि­त्या­त्म­क­त्वा­द् वि­प­क्ष­ता­नु­प­प­त्ते­स् तेन व्य­भि­चा­रा­सं­भ­वा­त् । ततो युक्तं स­त्त्व­स्या­वि­शे­ष­स्य हे­तु­त्व­म् अ­हे­तु­क­त्व­व­द् इति । ततो भवत्य् एव सा­ध्य­सि­द्धिः ॥ १०सा­ध्य­सा­ध­न­वै­क­ल्यं दृष्टांते पि न वीक्ष्यते । नि­त्या­नि­त्या­त्म­ता­सि­द्धिः पृ­थि­व्या­दे­र् अ­दो­ष­तः ॥ १४५ ॥ न ह्य् ए­कां­ता­ना­द्य­नं­त­त्व­म् अंतस् तत्त्वस्य साध्यं येन पृ­थि­व्या­दि­षु त­द­भा­वा­त् सा­ध्य­शू­न्य­म् उ­दा­ह­र­णं । नापि तत्र सत्त्वम् असिद्धं यतः सा­ध­न­वै­क­ल्यं । त­द­सि­द्धौ म­तां­त­रा­नु­स­र­ण­प्र­सं­गा­त् । ततो ऽ­न­व­द्य­म् अ­ना­द्य­नं­त­त्व­सा­ध­न- म् आ­त्म­न­स् त­त्त्वां­त­र­त्व­सा­ध­न­व­त् । सत्यम् अ­ना­द्य­नं­तं चैतन्यं सं­ता­ना­पे­क्ष­या न पुनर् ए­का­न्व­यि­द्र­व्या­पे­क्ष­या क्षणि- १५क­चि­त्ता­ना­म् अ­न्व­या­नु­प­प­त्ते­र् इत्य् अपरः । सो प्य् अ­ना­त्म­ज्ञः । त­द­न­न्व­य­त्व­स्या­नु­मा­न­बा­धि­त­त्वा­त् । तथा हि — ए­क­सं­ता­न­गा­श् चि­त्त­प­र्या­या­स् तत्त्वतो न्विताः । प्र­त्य­भि­ज्ञा­य­मा­न­त्वा­त् मृ­त्प­र्या­या य­थे­दृ­शाः ॥ १४६ ॥ मृ­त्क्ष­णा­स् तत्त्वतो न्विताः प­र­स्या­सि­द्धा इति न मंतव्यं त­त्रा­न्व­या­प­ह्न­वे प्र­ती­ति­वि­रो­धा­त् । स­क­ल­लो­क- साक्षिका हि मृ­द्भे­दे­षु त­था­न्व­य­प्र­ती­तिः । सैवेयं पूर्वं दृष्टा मृद् इति प्र­त्य­भि­ज्ञा­न­स्या­वि­सं­वा­दि­नः २०स­द्भा­वा­त् ॥ सा­दृ­श्या­त् प्र­त्य­भि­ज्ञा­नं ना­ना­सं­ता­न­भा­वि­ना­म् । भे­दा­ना­म् इव त­त्रा­पी­त्य् अ­दृ­ष्ट­प­रि­क­ल्प­न­म् ॥ १४७ ॥ यथा ना­ना­सं­ता­न­व­र्ति­नां मृ­द्भे­दा­नां सा­दृ­श्या­त् प्र­त्य­भि­ज्ञा­य­मा­न­त्वं त­थै­क­सं­ता­न­व­र्ति­ना­म् अपीति ब्रु­व­ता­म् अ- दृ­ष्ट­प­रि­क­ल्प­ना­मा­त्रं प्र­ति­क्ष­णं भूयात् तथा तेषाम् अ­दृ­ष्ट­त्वा­त् । त­दे­क­त्व­म् अपि न दृष्टम् एवेति चेन् नैतत् सत्यम् । २५तद् ए­वे­द­म् इति ज्ञानाद् ए­क­त्व­स्य प्र­सि­द्धि­तः । स­र्व­स्या­प्य् अ­स्ख­ल­द्रू­पा­त् प्र­त्य­क्षा­द् भे­द­सि­द्धि­व­त् ॥ १४८ ॥ यथैव हि सर्वस्य प्र­ति­प­त्तु­र् अर्थस्य चा­स्ख­लि­ता­त् प्र­त्य­क्षा­दे­र् भे­द­सि­द्धि­स् तथा प्र­त्य­भि­ज्ञा­ना­दे­र् ए­क­त्व­सि­द्धि­र् अपीति दृष्टम् एव त­दे­क­त्वं । प्र­त्य­भि­ज्ञा­न­म् अ­प्र­मा­णं सं­वा­द­ना­भा­वा­द् इति चेत् । प्र­त्य­क्ष­म् अपि प्रमाणं मा भूत् तत एव । न हि प्र­त्य­भि­ज्ञा­ने­न प्रतीते विषये प्र­त्य­क्ष­स्या­व­र्त­मा­ना­त् तस्य सं­वा­द­ना­भा­वो न पुनः प्र­त्य­क्ष­प्र­ती­ते प्रत्यभि- ३०ज्ञा­न­स्या­प्र­वृ­त्तेः प्र­त्य­क्ष­स्ये­त्य् आ­च­क्षा­णः प­री­क्ष­को नाम । न प्र­त्य­क्ष­स्य स्वार्थे प्र­मा­णां­त­र­वृ­त्तिः सं­वा­द­नं । किं तर्हि ? अ­बा­धि­ता सं­वि­त्ति­र् इति चेत् । यथा भेदस्य संवित्तिः सं­वा­द­न­म् अ­बा­धि­ता । त­थै­क­त्व­स्य निर्णीतिः पू­र्वो­त्त­र­वि­व­र्त­योः ॥ १४९ ॥ कथं पू­र्वो­त्त­र­वि­व­र्त­यो­र् ए­क­त्व­स्य सं­वि­त्ति­र् अ­बा­धि­ता­या सं­वा­द­न­म् इति चेत् । भेदस्य कथम् इति समः ३४प­र्य­नु­यो­गः । तस्य प्र­मा­णां­त­र­त्वा­द् अ­त­द्वि­ष­ये­ण बा­ध­ना­सं­भ­वा­द् अ­बा­धि­ता सं­वि­त्ति­र् इति चेत् । तर्ह्य् ए­क­त्व­स्य प्र­त्य­भि­ज्ञा­न­वि­ष­य­त्व­स्या­ध्य­क्षा­दे­र् अ­गो­च­र­त्वा­त् तेन बा­ध­ना­सं­भ­वा­द् अ­बा­धि­ता संवित्तिः किं न भवेत् ? कथं प्रत्य- भि­ज्ञा­न­वि­ष­यः प्र­त्य­क्षे­णा­प­रि­च्छे­द्यः ? प्र­त्य­भि­ज्ञा­न­वि­ष­यः कथम् इति समानं । तथा यो­ग्य­ता­प्र­ति­नि­य­मा­द् इति चेत् तर्हि — ०५व­र्त­मा­ना­र्थ­वि­ज्ञा­नं न पू­र्वा­प­र­गो­च­र­म् । यो­ग्य­ता­नि­य­मा­त् सिद्धं प्रत्यक्षं व्या­व­हा­रि­क­म् ॥ १५० ॥ यथा तथैव सं­ज्ञा­न­म् ए­क­त्व­वि­ष­यं मतम् । न व­र्त­मा­न­प­र्या­य­मा­त्र­गो­च­र­म् ईक्ष्यते ॥ १५१ ॥ यद् यद् वि­ष­य­त­या प्र­ती­य­ते तत् तद् वि­ष­य­म् इति व्य­व­स्था­यां व­र्त­मा­ना­र्था­का­र­वि­ष­य­त­या स­मी­क्ष्य­मा­णं प्रत्यक्षं १०त­द्वि­ष­यं­, पू­र्वा­प­र­वि­व­र्त­व­र्त्ये­क­द्र­व्य­वि­ष­य­त­या तु प्र­ती­य­मा­नं प्र­त्य­भि­ज्ञा­नं त­द्वि­ष­य­म् इति को नेच्छेत् । नन्व् अ­नु­भू­ता­नु­भू­य­मा­न­प­रि­णा­म­वृ­त्ते­र् ए­क­त्व­स्य प्र­त्य­भि­ज्ञा­न­वि­ष­य­त्वे ऽ­ती­ता­नु­भू­ता­खि­ल­प­रि­णा­म­व­र्ति­नो ऽ­ना­ग­त- प­रि­णा­म­व­र्ति­न­श् च त­द्वि­ष­य­त्व­प्र­स­क्तिः­, भि­न्न­का­ल­प­रि­णा­म­व­र्ति­त्वा­वि­शे­षा­त्­, अ­न्य­था­नु­भू­ता­नु­भू­य­मा­न­प­रि­णा­म- वर्तिनो पि त­द­वि­ष­य­त्वा­प­त्ते­र् इति चेत् । तर्हि सां­प्र­ति­क­प­र्या­य­स्य प्र­त्य­क्ष­वि­ष­य­त्वे क­स्य­चि­त् स­क­ल­दे­श­व­र्ति- नो प्य् अ­ध्य­क्ष­वि­ष­य­ता स्याद् अ­न्य­थे­ष्ट­स्या­पि त­द­भा­वः सां­प्र­ति­क­त्वा­वि­शे­षा­त् । त­द­वि­शे­षे पि यो­ग्य­ता­वि­शे­षा­त् १५सां­प्र­ति­का­का­र­स्य क­स्य­चि­द् ए­वा­ध्य­क्ष­वि­ष­य­त्वं न स­र्व­स्ये­ति चेत् तर्हि — यथैव व­र्त­मा­ना­र्थ­ग्रा­ह­क­त्वे पि संविदः । स­र्व­सां­प्र­ति­का­र्था­नां वे­द­क­त्वं न बुद्ध्यते ॥ १५२ ॥ त­थै­वा­ना­ग­ता­ती­त­प­र्या­यै­क­त्व­वे­दि­का । वित्तिर् ना­ना­दि­प­र्यं­त­प­र्या­यै­क­त्व­गो­च­रा ॥ १५३ ॥ २०यथा व­र्त­मा­ना­र्थ­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­द् व­र्त­मा­ना­र्थ­स्यै­व प­रि­च्छे­द­क­म् अ­क्ष­ज्ञा­नं तथा क­ति­प­या­ती­ता­ना­ग­त- प­र्या­यै­क­त्व­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­त् तावद् अ­ती­ता­ना­ग­त­प­र्या­यै­क­त्व­स्यै­व ग्राहकं प्र­त्य­भि­ज्ञा­न­म् इति युक्तम् उ­त्प­श्या­मः । तस्माच् चै­क­सं­ता­न­व­र्ति­घ­ट­क­पा­ला­दि­मृ­त्प­र्या­या­णा­म् अ­न्व­यि­त्व­सि­द्धे­र् नो­दा­ह­र­ण­स्य सा­ध्य­सा­ध­न­वि­क­ल­त्वं­, येन चित्त- क्ष­ण­सं­ता­न­व्या­प्ये को ऽन्वितः पुमान्न सिध्द्येत् । कथम् एकः पुरुषः क्र­मे­णा­नं­ता­न् प­र्या­या­न् व्याप्नोति ? न तावद् एकेन स्व­भा­वे­न स­र्वे­षा­म् ए­क­रू­पा­प­त्तेः । ना­ना­स्व­रू­पै­र् व्याप्तानां ज­ला­न­ला­दी­नां ना­ना­त्व­प्र­सि­द्धे­र् अन्यथा- २५नु­प­प­त्तेः । स­त्ता­द्ये­क­स्व­भा­वे­न व्या­प्ता­ना­म् अर्थानां ना­ना­त्व­द­र्श­ना­त् पु­रु­ष­त्वै­क­स्व­भा­वे­न व्या­प्ता­ना­म् अप्य् अ­नं­त­प­र्या- याणां ना­ना­त्व­म् अ­वि­रु­द्ध­म् इति चा­यु­क्तं­, ना­ना­र्थ­व्या­पि­नः स­त्त्वा­दे­र् ए­क­स्व­भा­व­त्वा­न­व­स्थि­तेः । कथम् अ­न्य­थै­क- स्व­भा­व­व्या­प्तं किंचिद् एकं सिद्ध्येत् । यदि पुनर् ना­ना­स्व­भा­वैः पुमान् अ­नं­त­प­र्या­या­न् व्या­प्नु­या­त् तदा ततः स्वभावा- नाम् अभेदे तस्य ना­ना­त्वं­, तेषां चै­क­त्व­म् अ­नु­ष­ज्ये­त­; भेदे सं­बं­धा­सि­द्धे­र् व्य­प­दे­शा­नु­प­प­त्तिः । सं­बं­ध­क­ल्प­ना­यां किम् एकेन स्व­भा­वे­न पुमान् स्व­स्व­भा­वैः सं­ब­ध्य­ते ना­ना­स्व­भा­वै­र् वा ? प्र­थ­म­क­ल्प­ना­यां स­र्व­स्व­भा­वा­ना­म् एकता- ३०पत्तिः, द्वि­ती­य­क­ल्प­ना­यां ततः स्व­भा­वा­ना­म् अभेदे च स एव दोषः, अ­नि­वृ­त­स्व­प­र्य­नु­यो­गः­, इत्य् अ­न­व­स्था­ना­त्­, कुतो ऽ­नं­त­प­र्या­य­वृ­त्ति­र् आत्मा व्य­व­ति­ष्ठे­ते­ति केचित् । ते पि दू­ष­णा­भा­स­वा­दि­नः । क­थ­म्­ — क्रमतो ऽ­नं­त­प­र्या­या­ने­को व्याप्नोति ना सकृत् । यथा ना­ना­वि­धा­का­रां­श् चि­त्र­ज्ञा­न­म् अ­नं­श­क­म् ॥ १५४ ॥ चि­त्र­ज्ञा­न­म् अ­नं­श­म् एकं यु­ग­प­न् ना­ना­का­रा­न् व्या­प्नो­ती­ति स्वयम् उ­प­न­य­न् क्रमतो ऽ­नं­त­प­र्या­या­न् व्या­प्नु­व­न्त­म् आत्मानं ३५प्र­ति­क्षि­प­ती­ति कथं मध्यस्थः ? तत्र स­मा­धा­ना­क्षे­प­योः स­मा­न­त्वा­त् । नन्व् अनेको पि चि­त्र­ज्ञा­ना­का­रो श­क्य­वि­वे- च­न­त्वा­द् एको युक्त इति चेत् — यद्य् अनेको पि वि­ज्ञा­ना­का­रो ऽ­श­क्य­वि­वे­च­नः । स्याद् एकः पुरुषो ऽ­नं­त­प­र्या­यो पि तथा न किम् ॥ १५५ ॥ ०५क्र­म­भु­वा­म् आ­त्म­प­र्या­या­णा­म् अ­श­क्य­वि­वे­च­न­त्व­म् अ­सि­द्ध­म् इति मा­नि­श्चै­षीः । य­स्मा­त्­ — य­थै­क­वे­द­ना­का­रा न शक्या वे­द­नां­त­र­म् । नेतुं तथापि पर्याया जा­तु­चि­त्पु­रु­षां­त­र­म् ॥ १५६ ॥ ननु चा­त्म­प­र्या­या­णां भि­न्न­का­ल­त­या वित्तिर् एव श­क्य­वि­वे­च­न­त्व­म् इति चेत् तर्हि चि­त्र­ज्ञा­ना­का­रा­णां भिन्न- दे­श­त­या वित्तिर् वि­वे­च­न­म् अस्तीत्य् अ­श­क्य­वि­वे­च­न­त्वं मा भूत् । तथा हि — १०भि­न्न­का­ल­त­या वित्तिर् यदि तेषां वि­वे­च­न­म् । भि­न्न­दे­श­त­या वित्तिर् ज्ञा­ना­का­रे­षु किं न तत् ॥ १५७ ॥ न हि चि­त्र­प­टी­नि­री­क्ष­णे पी­ता­द्या­का­रा­श् चि­त्र­भे­द­न­स्य भि­न्न­दे­शा न भवंति ततो बहिस् तेषां भि­न्न­दे­श­ता- प्र­ति­ष्ठा­न­वि­रो­धा­त् । न ह्य् अ­भि­न्न­दे­श­पी­ता­द्या­का­रा­नु­का­रि­णा­श् चि­त्र­वे­द­ना­द् भि­न्न­दे­श­पी­ता­द्या­का­रो ब­हि­र­र्थ­श् चित्रः प्रत्येतुं शक्यो ऽ­पी­ता­का­रा­द् अपि ज्ञानात् पी­त­प्र­ती­ति­प्र­सं­गा­त् ॥ १५पी­ता­का­रा­दि­सं­वि­त्तिः प्रत्येकं चि­त्र­वे­द­ना । न चेद् अ­ने­क­सं­ता­न­पी­ता­दि­ज्ञा­न­व­न्म­त­म् ॥ १५८ ॥ चि­त्र­प­टी­द­र्श­ने प्रत्येकं पी­ता­का­रा­दि­वे­द­नं न चि­त्र­ज्ञा­नं क्र­मा­द्भि­न्न­दे­श­वि­ष­य­त्वा­त् ता­दृ­शा­ने­क­सं­ता­न- पी­ता­दि­ज्ञा­न­व­द् इति मतं यदि । सह नी­ला­दि­वि­ज्ञा­नं कथं चित्रम् उ­पे­य­ते । २०यु­ग­प­द्भा­वि­रू­पा­दि­ज्ञा­न­पं­च­क­व­त्त्व­या ॥ १५९ ॥ शक्यं हि वक्तुं श­ष्कु­ली­भ­क्ष­णा­दौ स­ह­भा­वि­रू­पा­दि­ज्ञा­न­पं­च­क­म् इव नी­ला­दि­ज्ञा­नं सकृद् अपि न चित्रम् इति । स­ह­भा­वि­त्वा­वि­शे­षा­त् । त­द­वि­शे­षे पि पी­ता­दि­ज्ञा­नं चित्रम् अ­भि­न्न­दे­श­त्वा­च् चि­त्र­प­तं­गा­दौ न पुना रू­पा­दि­ज्ञा­न­पं­च­कं क्वचिद् इति न युक्तं वक्तुं तस्याप्य् अ­भि­न्न­दे­श­त्वा­त् । न हि दे­श­भे­दे­न रू­पा­दि­ज्ञा­न­प­ञ्च­कं सकृत् स्वस्मिन् वे­द्य­ते­, यु­ग­प­ज्ज्ञा­नो­त्प­त्ति­वा­दि­न­स् त­था­न­भ्यु­प­ग­मा­त् । ननु चा­दे­श­त्वा­च् चि­त्र­चै­त­सि­का­ना­म् अ­भि­न्ना­भि­न्न­दे­श­त्व­चिं­ता २५श्रे­य­सी­ति चेत्, कथं भि­न्न­दे­श­त्वा­च् चि­त्र­प­टी­पी­ता­दि­ज्ञा­ना­नां चि­त्र­स्व­भा­वाः सा­ध्य­ते­, सं­व्य­व­हा­रा­त् तेषां तत्र भि­न्न­दे­श­त्वा­सि­द्धेः । त­त्सा­ध­ने तत एव श­ष्कु­ली­भ­क्ष­णा­दौ रू­पा­दि­ज्ञा­ना­ना­म् अ­भि­न्न­दे­श­त्व­सि­द्धेः­, स­ह­भा­वि- त्व­सि­द्धे­श् च । तद्वत् सकृद् अपि पी­ता­दि­ज्ञा­नं चित्रम् एकं मा भूत् । यदि पुनर् ए­क­ज्ञा­न­ता­दा­त्म्ये­न पी­ता­द्या­भा­सा­ना­म् अनु- भ­व­ना­त् त­द्वे­द­नं चित्रम् एकम् इति मतं, तदा रू­पा­दि­ज्ञा­न­पं­च­क­स्यै­क­सं­ता­ना­त्म­क­त्वे­न सं­वे­द­ना­द् एकं चि­त्र­ज्ञा­न­म् अस्तु । त­स्या­ने­क­सं­ता­ना­त्म­क­त्वे पू­र्व­वि­ज्ञा­न­म् एकम् ए­वो­पा­दा­नं न स्यात् । पू­र्वा­ने­क­वि­ज्ञा­नो­पा­दा­न­म् ए­क­रू­पा­दि­ज्ञा­न- ३०पं­च­क­म् इति चेत्, तर्हि भि­न्न­सं­ता­न­त्वा­त् त­स्या­नु­सं­घा­न­वि­क­ल्प­ज­न­क­त्वा­भा­वः । पू­र्वा­नु­सं­घा­न­वि­क­ल्प­वा­स­ना त­ज्ज­नि­के­ति चेत्, कुतो हम् एवास्य दृष्टा स्पृष्टा घ्राता स्वा­द­यि­ता श्रोतेत्य् अ­नु­सं­धा­न­वे­द­नं­? रू­पा­दि­ज्ञा­न­पं­च­का- नं­त­र­म् एवेति नियमः सं­भा­व्य­तां­, तस्य त­द्वा­स­ना­प्र­बो­ध­क­त्वा­द् इति चेत्, कुतस् तद् एव तस्याः प्र­बो­ध­कं­? तथा दृ­ष्ट­त्वा­द् इति चेन् न, अ­न्य­था­पि द­र्श­ना­त् । प्राग् अपि हि रू­पा­दि­ज्ञा­न­पं­च­को­त्प­त्ते­र् अहम् अस्य द्रष्टा भविष्या- मी­त्या­द्य­नु­सं­धा­न­वि­क­ल्पो दृष्टः । सत्यं दृष्टः, स तु भ­वि­ष्य­द्द­र्श­ना­द्य­नु­सं­धा­न­वा­स­ना­त एव । त­त्प्र­बो­ध­क­श् च ३६द­र्श­ना­द्य­भि­मु­खी­भा­वो न तु रू­पा­दि­ज्ञा­न­पं­च­क­म् इति त­दु­त्प­त्तेः पूर्वम् अ­न्या­दृ­शा­नु­सं­धा­न­द­र्श­ना­त् तासा नियम- प्र­ति­नि­य­ता­नु­सं­धा­ना­नां प्र­ति­नि­य­त­वा­स­ना­भि­र् ज­न्य­त्वा­त् तासां च प्र­ति­नि­य­त­प्र­बो­ध­क­प्र­त्य­या­य­त् त­प्र­बो­ध­त्वा­द् इति चेत् । कथम् एवम् एकत्र पुरुषे ना­ना­नु­सं­धा­न­सं­ता­ना न स्युः? प्र­ति­नि­य­त­त्वे प्य् अ­नु­सं­धा­ना­म् ए­क­सं­ता­न­त्वं विकल्प- ज्ञा­न­त्वा­वि­शे­षा­द् इति चेत् । किम् एवं रू­पा­दि­ज्ञा­ना­ना­म् एतन् न स्यात्? क­र­ण­ज्ञा­न­त्वा­वि­शे­षा­त् । सं­ता­नां­त­र­क­र­ण- ०५ज्ञानैर् व्य­भि­चा­र इति चेत्, तवापि सं­ता­नां­त­र­वि­क­ल्प­वि­ज्ञा­नैः कुतो न व्य­भि­चा­रः­? ए­क­सा­म­ग्र्य­धी­न­त्वे सतीति वि­शे­ष­णा­च् चेत्, स­मा­न­म् अन्यत्र । त­था­क्ष­म­नो­ज्ञा­ना­ना­म् ए­क­सं­ता­न­त्व­म् ए­क­सा­म­ग्र्य­धी­न­त्वे सति स्व­सं­वि­दि­त- त्वाद् इति कुतस् तेषां भि­न्न­सं­ता­न­त्वं­, येन रू­पा­दि­ज्ञा­न­पं­च­क­स्य यु­ग­प­द्भा­वि­नः पू­र्वै­क­वि­ज्ञा­नो­पा­दा­न­त्वं न सिद्ध्येत् । तत्सिद्धौ च त­स्यै­क­सं­ता­ना­त्म­क­त्वा­द् ए­क­त्व­म् इति सूक्तं दूषणं नी­ला­द्या­भा­स­म् एकं चि­त्र­ज्ञा­न­म् इच्छतां रू­पा­दि­ज्ञा­न­पं­च­क­म् अप्य् एकं चि­त्र­ज्ञा­नं प्र­स­ज्ये­ते­ति ॥ १०चि­त्रा­द्वै­ता­श्र­या­च् चित्रं तद् अप्य् अस्तित्व् अति चेन् न वै । चित्रम् अ­द्वै­त­म् इत्य् ए­त­द­वि­रु­द्धं वि­भा­व्य­ते ॥ १६० ॥ चित्रं ह्य् अ­ने­का­का­र­म् उच्यते तत् कथम् एकं नाम, वि­रो­धा­त् । तस्य जा­त्यं­त­र­त्वे­न वि­रो­धा­भा­व­भा­ष­णे । त­थै­वा­त्मा स­प­र्या­यै­र् अ­नं­तै­र् अ­वि­रो­ध­भा­क् ॥ १६१ ॥ १५नैकं नाप्य् अनेकं । किं तर्हि? चित्रं चित्रम् एव, तस्य जा­त्यं­त­र­त्वा­दि­क­त्वा­ने­क­त्वा­भ्या­म् इत्य् अ­वि­रु­द्धं चित्रा- द्वै­त­सं­वे­द­न­मा­त्रं ब­हि­र­र्थ­शू­न्य­म् इत्य् उ­प­ग­मे­, पुंसि जा­त्यं­त­रे को विरोधः । सो पि हि नैक एव नाप्य् अनेक एव । किं तर्हि? स्याद् एकः स्याद् अनेक इति । ततो जा­त्यं­त­रं त­था­प्र­ति­भा­स­ना­द् अन्यथा सकृद् अप्य् अ­सं­वे­द­ना­त् । इति नात्मनो नं­त­प­र्या­या­त्म­ता विरुद्धा चि­त्र­ज्ञा­न­स्य चि­त्र­ता­व­त् ॥ भ्रांतेयं चित्रता ज्ञाने निरंशे ऽ­ना­दि­वा­स­ना । — २०सा­म­र्थ्या­द् अ­व­भा­से­त स्व­प्ना­ति­ज्ञा­न­व­द् यदि ॥ १६२ ॥ तदा भ्रां­ते­त­रा­का­र­म् एकं ज्ञानं प्र­सि­द्ध्य­ति । भ्रां­ता­का­र­स्य वा सत्त्वे चित्तं स­द­स­दा­त्म­क­म् ॥ १६३ ॥ तच् च प्र­बा­ध­ते ऽवश्यं विरोधं पुंसि पर्ययैः । अक्रमैः क्र­म­व­द्भि­श् च प्र­ती­त­त्वा­वि­शे­ष­तः ॥ १६४ ॥ २५चि­त्रा­द्वै­त­म् अपि मा भूत् सं­वे­द­न­मा­त्र­स्य स­क­ल­वि­क­ल्प­शू­न्य­स्यो­प­ग­मा­द् इत्य् अपरः । तस्यापि किम् अ­ध्या­रो­प्य- माणो धर्मः क­ल्प­ना­, म­नो­वि­क­ल्प­मा­त्रं वा, व­स्तु­नः­, स्वभावो वा? प्र­थ­म­द्वि­ती­य­प­क्ष­योः सि­द्ध­सा­ध­न- म् इत्य् उ­च्य­ते­ — निः­शे­ष­क­ल्प­ना­ती­तं सं­चि­न्मा­त्रं मतं यदि । त­थै­वां­त­र्ब­हि­र्व­स्तु समस्तं तत्त्वतो स्तु नः ॥ १६५ ॥ ३०समस्ताः कल्पना हीमा मि­थ्या­द­र्श­न­नि­र्मि­ताः । स्पष्टं जा­त्यं­त­रे वस्तुन्य् अ­प्र­बा­धं च­का­स­ति ॥ १६६ ॥ अ­ने­कां­ते ह्य् अ­पो­द्धा­र­बु­द्ध­यो ने­क­ध­र्म­गाः । कु­त­श्चि­त् सं­प्र­व­र्तं­ते ऽ­न्यो­न्या­पे­क्षाः सु­नी­त­यः ॥ १६७ ॥ यस्मान् मि­थ्या­द­र्श­न­वि­शे­ष­व­शा­न् नि­त्या­द्ये­कां­ताः क­ल्प­मा­नाः स्पष्टं जा­त्यं­त­रे वस्तुनि नि­र्बा­ध­म् अ­व­भा­स- ३७माने तत्त्वतो न संतीति स्वयम् इष्टं, यतश् चा­ने­कां­ते प्र­मा­ण­तः प्र­ति­प­न्ने कु­त­श्चि­त् प्र­मा­तु­र् वि­व­क्षा­भे­दा­द् अपो- द्धा­र­क­ल्प­ना­नि क्ष­णि­क­त्वा­द्य­ने­क­ध­र्म­वि­ष­या­णि प्र­व­र्त­ते प­र­स्प­रा­पे­क्षा­णि सु­न­य­व्य­प­दे­श­भां­जि भवंति । तस्माद् अ­शे­ष­क­ल्प­ना­ति­क्रां­तं तत्त्वम् इति सिद्धं साध्यते । न हि क­ल्प्य­मा­ना धर्मास् तत्त्वं त­त्क­ल्प­न­मा­त्रं वा, अ­ति­प्र­सं­गा­त् । ते­नां­त­र् बहिश् च तत्त्वं त­द्वि­नि­र्मु­क्त­म् इति युक्तम् एव । तृ­ती­य­प­क्षे तु प्र­ती­ति­वि­रो­धः । ०५क­थ­म्­ — प­रो­प­ग­त­सं­वि­त्ति­र् अनंश ना­व­भा­स­ते । ब्र­ह्म­व­र्त्ते­न तन्मात्रं न प्र­ति­ष्ठा­मि यर्ति नः ॥ १६८ ॥ वस्तुनः स्वभावाः क­ल्प­ना­स् ताभिर् अ­शो­षा­भिः सु­नि­श्चि­ता­सं­भ­व­द्बा­धा­भी रहितं सं­वि­न्मा­त्रं तत्त्वम् इति तु न व्य­व­ति­ष्ठ­ते त­स्या­नं­श­स्य प­रो­प­व­र्णि­त­स्य ब्र­ह्मा­व­द­प्र­ति­भा­स­ना­त् । ना­ना­का­र­म् एकं प्र­ति­भा­स­न­म् अपि वि­रो­धा­द् अस- १०द् एवेति चेत् — ना­ना­का­र­स्य नै­क­स्मि­न्न् अध्यासो स्ति वि­रो­ध­तः । ततो न सत् तद् इत्य् एतत् सुस्पष्टं रा­ज­चे­ष्टि­त­म् ॥ १६९ ॥ सं­वे­द­ना­वि­शे­षे पि द्वयोः सर्वत्र सर्वदा । क­स्य­चि­द् धि ति­र­स्का­रे न प्रे­क्षा­पू­र्व­का­रि­ता ॥ १७० ॥ १५ना­ना­का­र­स्यै­क­त्र वस्तुनि नाध्यासो वि­रो­धा­द् इति ब्रुवाणो ना­ना­का­रं वा ति­र­स्कु­र्वी­तै­क­त्वं वा? ना­ना­क­रं चेत् सु­व्य­क्त­म् इदं रा­ज­चे­ष्टि­तं­, सं­वि­न्मा­त्र­वा­दि­नः स्वरुच्या सं­वे­द­न­म् एंकम् अनंशं स्वीकृत्य ना­ना­का­र­स्य सं­वे­द्य­मा­न­स्या­पि सर्वत्र सर्वदा प्र­ति­क्षे­पा­त्­, तस्य प्रे­क्षा­पू­र्व­का­रि­त्वा­यो­गा­त् ॥ तस्माद् अ­बा­धि­ता सं­वि­त्सु­ख­दुः­खा­दि­प­र्य­यैः । स­मा­क्रां­ते नरे नू न त­त्सा­ध­न­प­ट­य­सी ॥ १७१ ॥ २०न हि प्र­त्य­भि­ज्ञा­न­म­तिः सु­ख­दुः­खा­दि­प­र्या­या­त्म­के पुंसि के­न­चि­द् बाध्यते यतस् त­त्सा­ध­न­प­टी­य­सी न स्यात् । ततो ना­शे­ष­स्व­भा­व­शू­न्य­स्य सं­वि­न्मा­त्र­स्य सिद्धिस् त­द्वि­प­री­ता­त्म­प्र­ती­त्या बा­धि­त­त्वा­त् । नी­ल­वा­स­न­या नी­ल­वि­ज्ञा­नं जन्यते यथा । तथैव प्र­त्य­भि­ज्ञे­यं पू­र्व­त­द्वा­स­नो­द्भ­वा ॥ १७२ ॥ त­द्वा­स­ना च त­त्पू­र्व­वा­स­ना­ब­ल­भा­वि­नी । २५सापि तद्वद् इति ज्ञा­न­वा­दि­नः सं­प्र­च­क्ष­ते ॥ १७३ ॥ तेषाम् अप्य् आत्मनो लोपे सं­ता­नां­त­र­वा­स­ना । — स­मु­द्भू­ता कुतो न स्यात् सं­ज्ञा­भे­दा­वि­शे­ष­तः ॥ १७४ ॥ यथा नी­ल­वा­स­न­या नी­ल­वि­ज्ञा­नं जन्यते तथा प्र­त्य­भि­ज्ञे­यं तद् एवेदं ता­दृ­श­म् एतद् इति वा प्र­ती­य­मा­ना प्र­त्य­भि­ज्ञा­न­वा­स­न­यो­द्भा­व्य­ते न पुनर् ब­हि­र्भू­ते­नै­क­त्वे­न सा­दृ­श्ये­न वा येन त­द्ग्रा­हि­णी स्यात् । त­द्वा­स­ना ३०कुस इति चेत्, पू­र्व­त­द्वा­स­ना­तः­, सापि पू­र्व­स्व­वा­स­ना­ब­ला­द् इत्य् अ­ना­दि­त्वा­द् वा­स­ना­सं­त­ते­र् अयुक्तः प­र्य­नु­यो­गः । कथम् अन्यथा ब­हि­र­र्थे पि न सं­भ­वे­त् । तत्र का­र्य­का­र­ण­भा­व­स्या­ना­दि­त्वा­द् अ­प­र्य­नु­यो­गे पू­र्वा­प­र­वा­स­ना­ना­म् अपि तत ए­वा­प­र्य­नु­यो­गो स्तु । का­र्य­का­र­ण­भा­व­स्या­ना­दि­त्वं हि यथा बहिस् त­थां­त­र­म् अपीति न विशेषः केवलं बहिर- र्थौनर्तः प­रि­हृ­तो भवेत् अ­श­क्य­प्र­ति­ष्ठ­त्वा­त् तस्येति ज्ञा­न­वा­दि­नः । तेषाम् अपि नेयं प्र­त्य­भि­ज्ञा पू­र्व­स्व­वा­स­ना- प्रभवा वक्तुं यु­क्ता­न्वा­यि­नः पु­रु­ष­स्या­भा­वा­त्­, सं­ता­नां­त­र­वा­स­ना­तो पि त­त्प्र­भ­व­प्र­सं­गा­त् त­न्ना­ना­त्वा­वि­शे­षा­त् ॥ ३८सं­ता­नै­क­त्व­सं­सि­द्धि­र् नि­य­मा­त् स कुतो मतः । प्र­त्या­स­त्ते­र् न सं­ता­न­भे­दे प्य् अस्याः स­मी­क्ष­णा­त् ॥ १७५ ॥ व्य­भि­चा­र­वि­नि­र्मु­क्ता का­र्य­का­र­ण­भा­व­तः । पू­र्वो­त्त­र­क्ष­णा­नां हि सं­ता­न­नि­य­मो मतः ॥ १७६ ॥ ०५स च बु­द्धे­त­र­ज्ञा­न­क्ष­णा­ना­म् अपि विद्यते । नान्यथा सु­ग­त­स्य स्यात् स­र्व­ज्ञ­त्वं क­थं­च­न ॥ १७७ ॥ सं­ता­नै­क्या­त् पू­र्व­वा­स­ना प्र­त्य­भि­ज्ञा­या हेतुर् न सं­ता­नां­त­र­वा­स­ने­ति चेत् । कुतः सं­ता­नै­क्यं ? प्र­त्या­स­त्ते- श् चेत्, साप्य् अ­व्य­भि­चा­री का­र्य­का­र­ण­भा­व इष्टस् ततो बु­द्धे­त­र­क्ष­णा­ना­म् अपि स्यात् । न च तेषां स व्य­भि­च­र­ति बु­द्ध­स्या­स­र्व­ज्ञ­त्वा­प­त्तेः । स­क­ल­स­त्त्वा­नां त­द­का­र­ण­त्वे हि न त­द्वि­ष­य­त्वं स्यान् ना­का­र­णं विषय इति व­च­ना­त् । १०स­क­ल­स­त्त्व­चि­त्ता­ना­म् आ­लं­ब­न­प्र­त्य­य­त्वा­त् सु­ग­त­चि­त्त­स्य न त­दे­क­सं­ता­न­ते­ति चेन् न । पू­र्व­स्व­चि­त्तै­र् अपि सहैक- सं­ता­न­ता­पा­य प्र­स­क्ते­स् त­दा­लं­ब­न­प्र­त्य­य­त्वा­वि­शे­षा­त् । स­म­नं­त­र­प्र­त्य­य­त्वा­त् स्व­पू­र्व­चि­त्ता­नां ते­नै­क­सं­ता­न­ते­ति चेत्, कुतस् तेषाम् इव स­म­नं­त­र­प्र­त्य­य­त्वं न पुनः स­क­ल­स­त्त्व­चि­त्ता­ना­म् अपीति नि­य­म्य­ते ? तेषाम् ए­क­सं­ता­न- व­र्ति­त्वा­द् इति चेत्, सो ऽयम् अ­न्यो­न्य­सं­श्र­यः । सत्य् ए­क­सं­ता­न­त्वे पू­र्वा­प­र­सु­ग­त­चि­त्ता­ना­म् अ­व्य­भि­चा­री का­र्य­का­र­ण- भावस् तस्मिन् सति त­दे­क­सं­ता­न­त्व­म् इति । ततः पू­र्व­क्ष­णा­भा­वे नु­त्प­त्ति­र् ए­वो­त्त­र­क्ष­ण­स्या­व्य­भि­चा­री का­र्य­का­र­ण- १५भावो भ्यु­प­गं­त­व्यः । स च स्व­चि­त्तै­र् इव स­क­ल­स­त्त्व­चि­त्तै­र् अपि सहास्ति सु­ग­त­चि­त्त­स्ये­ति कथं न तदेक- सं­ता­न­ता­प­त्तिः ॥ स्व­सं­वे­द­न­म् एवास्य स­र्व­ज्ञ­त्वं य­दी­ष्य­ते । सं­वे­द­ना­द्व­या­स्था­ना­द् गता सं­ता­न­सं­क­था ॥ १७८ ॥ न ह्य् अद्वये संतानो नाम ल­क्ष­ण­भे­दे त­दु­प­प­त्तेः­, अन्यथा स­क­ल­व्य­व­हा­र­लो­पा­त् प्र­मा­ण­प्र­मे­य­वि­चा­रा­न­व- २०तारात् प्र­ला­प­मा­त्र­म् अ­व­शि­ष्य­ते । अ­भ्यु­ग­म्य वा व्य­भि­चा­री का­र्य­का­र­ण­भा­वं सु­ग­ते­त­र­सं­ता­नै­क­त्वा­प­त्तेः सं­ता­न­नि­य­मो नि­र­स्य­ते । त­त्त्व­त­स् तु स एव भे­द­वा­दि­नो संभवी के­षं­चि­द् एव क्ष­णा­ना­म् अ­व्य­भि­चा­री कार्य- का­र­ण­भा­व इति नि­वे­द­य­ति­ — कथं चा­व्य­भि­चा­रे­ण का­र्य­का­र­ण­रू­प­ता । के­षां­चि­द् एव युज्येत क्षणानां भे­द­वा­दि­नः ॥ १७९ ॥ २५का­ल­दे­श­भा­व­प्र­त्या­स­त्तेः क­स्य­चि­त् के­न­चि­द् भावाद् भावे पि व्य­भि­चा­रा­न् न भे­दै­कां­त­वा­दि­ना­म् अ­व्य­भि­चा­री कार्य- का­र­ण­भा­वो नाम । तथा हि — का­ला­नं­त­र्य­मा­त्रा­च् चेत् स­र्वा­र्था­नां प्र­स­ज्य­ते । दे­शा­नं­त­र्य­तो प्य् एषा केन स्कंधेषु पंचसु ॥ १८० ॥ भावाः संति वि­शे­षा­च् चेत् स­मा­ना­का­र­चे­त­सा­म् । ३०वि­भि­न्न­सं­त­ती­नां वै किं नेयं सं­प्र­ती­य­ते ॥ १८१ ॥ यतश् चैव स­व्य­भि­चा­रे­ण का­र्य­का­र­ण­रू­प­ता दे­शा­नं­त­र्या­दि­भ्यो नै­क­सं­ता­ना­त्म­क­त्वा­भि­म­ता­नां क्षणानां व्य­व­ति­ष्ठ­ते तस्माद् एवम् उ­पा­दा­नो­पा­दे­य­नि­य­मो द्र­व्य­प्र­त्या­स­त्ते­र् एवेति प­रि­शे­ष­सि­द्धं द­र्श­य­तिः­ — ए­क­द्र­व्य­स्व­भा­व­त्वा­त् क­थं­चि­त् पू­र्व­प­र्य­यः । उ­पा­दा­न­म् उ­पा­दे­य­श् चोत्तरो नि­य­मा­त् ततः ॥ १८२ ॥ ३९वि­वा­दा­प­न्नः पू­र्व­प­र्या­यः स्याद् उ­पा­दा­नं क­थं­चि­द् उ­पा­दे­या­नु­या­यि­द्र­व्य­स्व­भा­व­त्वे सति पू­र्व­प­र्या­य­त्वा­त्­, यस् तु नो­पा­दा­नं स नैवं यथा त­दु­त्त­र­प­र्या­यः । पू­र्व­पू­र्व­प­र्या­यः कार्यश् च आत्मा वा त­दु­पा­दे­या­न­नु­या­यि- द्र­व्य­स्व­भा­वो वा स­ह­का­र्या­दि­प­र्या­यो वा । तथा वि­वा­दा­प­न्न­स् त­दु­त्त­र­प­र्या­य उ­पा­दे­यः क­थं­चि­त् पू­र्व­प­र्या­या­नु- या­यि­द्र­व्य­स्व­भा­व­त्वे स­त्यु­त्त­र­प­र्या­य­त्वा­त् यस् तु नो­पा­दे­यः स नैवं यथा त­त्पू­र्व­प­र्या­यः । त­दु­त्त­रो­त्त­र­प­र्या­यो वा ०५पू­र्व­प­र्या­या­नु­या­यि­द्र­व्य­स्व­भा­वो वा तत् स्वात्मा वा तथा चासाव् इति नि­य­मा­त् । ततः सिद्धम् उ­पा­दा­न­म् उपादे- यश् च, अन्यथा त­त्सि­द्धे­र् अ­यो­गा­त् ॥ ए­क­सं­ता­न­व­र्ति­त्वा­त् तथा नि­य­म­क­ल्प­ने । पू­र्वा­प­र­वि­दो­र् व्यक्तम् अ­न्यो­न्या­श्र­य­णं भवेत् ॥ १८३ ॥ का­र्य­का­र­ण­भा­व­स्य नि­य­मा­द् ए­क­सं­त­तिः । १०ततस् त­न्नि­य­म­श् च स्यान् नान्यातो विद्यते गतिः ॥ १८४ ॥ सं­ता­नै­क्या­द् उ­पा­दा­नो­पा­दे­य­ता­या नियमे प­र­स्प­रा­श्र­य­णा­त् सैव मा भूद् इत्य् अपि न धी­र­चे­ष्टि­तं­, पू­र्वा­प­र- विदोस् त­त्प­रि­च्छे­द्य­यो­र् वा नि­य­मे­नो­पा­दा­नो­पा­दे­य­ता­याः स­मी­क्ष­णा­त् । त­द­न्य­था­नु­प­प­त्त्या त­द्व्या­प्ये­क­द्र­व्य- स्थितेर् इति त­द्वि­ष­यं प्र­त्य­भि­ज्ञा­नं त­त्प­रि­च्छे­द­क­म् इत्य् उ­प­सं­ह­र­ति­ — तस्मात् स्वा­वृ­त्ति­वि­श्ले­ष­वि­शे­ष­व­श­व­र्ति­नः । १५पुंसः प्र­व­र्त­ते स्वा­र्थै­क­त्व­ज्ञा­न­म् इति स्थितम् ॥ १८५ ॥ सं­ता­न­वा­स­ना­भे­द­नि­य­म­स् तु क्व लभ्यते । नै­रा­त्म्य­वा­दि­भि­र् न स्याद् ये­ना­त्म­द्र­व्य­नि­र्ण­यः ॥ १८६ ॥ तस्मान् न द्र­व्य­नै­रा­त्म्य­वा­दि­नां सं­ता­न­वि­शे­षा­द् वा­स­ना­वि­शे­षा­द् वा प्र­त्य­भि­ज्ञा­न­प्र­वृ­त्ति­स् त­न्नि­य­म­स्य लब्धुम् अ- शक्तेः । किं तर्हि ? पु­रु­षा­द् ए­वो­पा­दा­न­का­र­णा­त् स एवाहं तद् ए­वे­द­म् इति वा स्वा­र्थै­क­त्व­प­रि­च्छे­द­कं प्र­त्य­भि­ज्ञा­नं २०प्र­व­र्त­ते स्वा­व­र­ण­क्ष­यो­प­श­म­व­शा­द् इति व्य­व­ति­ष्ठ­ते । तस्माच् च मृ­त्प­र्या­या­णा­म् इ­वै­क­सं­ता­न­व­र्ति­नां चि­त्प­र्या­या- णाम् अपि तत्त्वतो न्वि­त­त्व­सि­द्धेः सिद्धम् आ­त्म­द्र­व्य­म् उ­दा­ह­र­ण­स्य सा­ध्य­वि­क­ल­ता­नु­प­प­त्तेः ॥ सिद्धो प्य् आ­त्मो­प­यो­गा­त्मा यदि न स्यात् तदा कुतः । श्रे­यो­मा­र्ग­प्र­जि­ज्ञा­सा ख­स्ये­वा­चे­त­न­त्व­तः ॥ १८७ ॥ येषाम् आ­त्मा­नु­प­यो­ग­स्व­भा­व­स् तेषां नासौ श्रे­यो­मा­र्ग­जि­ज्ञा­सा वा­चे­त­न­त्वा­द् आ­का­श­व­त् । नो­प­यो­ग­स्व­भा­व­त्वं २५चे­त­न­त्वं किंतु चै­त­न्य­यो­ग­तः स चात्मनो स्तीत्य् अ­सि­द्ध­म् अ­चे­त­न­त्वं न सा­ध्य­सा­ध­ना­या­ल­म् इति शंकाम् अप- नु­द­ति­ — चै­त­न्य­यो­ग­त­स् यस्य चे­त­न­त्वं य­दी­र्य­ते । खा­दी­ना­म् अपि किं न स्या­त्त­द्यो­ग­स्या­वि­शे­ष­तः ॥ १८८ ॥ पुंसि चै­त­न्य­स्य स­म­वा­यो योगः स च खादिष्व् अपि स­मा­नः­, स­म­वा­य­स्य स्वयम् अ­वि­शि­ष्ट­स्यै­क­स्य प्रति- ३०नि­य­म­हे­त्व­भा­वा­द् आत्मन्य् एव ज्ञानं स­म­वे­तं ना­का­शा­दि­ष्व् इति वि­शे­षा­व्य­व­स्थि­तेः ॥ मयि ज्ञानम् अ­पी­हे­दं प्र­त्य­या­नु­मि­तो नरि । ज्ञानस्य स­म­वा­यो स्ति न खादिष्व् इत्य् अ­यु­क्ति­क­म् ॥ १८९ ॥ यथेह कुंडे दधीति प्र­त्य­या­न् न त­त्कुं­डा­द् अन्यत्र त­द्द­धि­सं­यो­गः श­क्या­पा­दा­न­स् तथेह मयि ज्ञानम् इ­ती­हे­दं प्र­त्य­या­न् नात्मनो ऽन्यत्र स्वादिषु ज्ञा­न­स­म­वा­य इत्य् अ­यु­क्ति­क­म् एव यौगस्य ॥ ४०खादयो पि हि किं नैव प्र­ती­यु­स् तावके मते । ज्ञानम् अस्मास्व् इति क्वात्मा जडस् तेभ्यो वि­शे­ष­भा­क् ॥ १९० ॥ खादयो ज्ञानम् अस्मास्व् इति प्र­ती­यं­तु स्वयम् अ­चे­त­न­त्वा­द् आ­त्म­व­त् । आत्मनो वा मैवं प्र­ती­यु­स् तत एव खादि- वदिति । ज­डा­त्म­वा­दि­म­ते सन्न् अपि ज्ञानम् इ­हे­द­म् इति प्रत्ययः प्र­त्या­त्म­वे­द्यो न ज्ञा­न­स्या­त्म­नि स­म­वा­यं निय- ०५मयति वि­शे­षा­भा­वा­त् । नन्व् इह पृ­थि­व्या­दि­षु रू­पा­द­य इति प्रत्ययो पि न रू­पा­दी­नां पृ­थि­व्या­दि­षु स­म­वा­यं सा­ध­ये­द् यथा खा­दि­षु­, तत्र वा सत्त्वं सा­ध­ये­त् पृ­थि­व्या­दि­ष्व् इवेति न क्वचित् प्र­त्य­य­वि­शे­षा­त् क­स्य­चि­द् व्यवस्था । किंचित् सा­ध­र्म्य­स्य सर्वत्र भावाद् इति चेत् । सत्यं । अयम् अपरो स्य दोषो स्तु, पृ­थि­व्या­दी­नां रू­पा­द्य­ना­त्म­क­त्वे खादि- भ्यो वि­शि­ष्ट­त­या व्य­व­स्था­प­यि­तु­म् अशक्तेः । स्यान् मतं । आत्मानो ज्ञानम् अस्मास्व् इति प्र­ती­यं­ति आ­त्म­त्वा­त् ये तु न तथा ते नात्मानो यथा खादयः । आ­त्मा­न­श् चैते ऽ­हं­प्र­त्य­य­ग्रा­ह्या­स् तस्मात् तथेत्य् आ­त्म­त्व­म् एव खादिभ्यो विशेष- १०मात्मानं सा­ध­य­ति पृ­थि­वी­त्वा­दि­व­त् । पृ­थि­व्या­दी­नां पृ­थि­वी­त्वा­दि­यो­गा­द् धि पृ­थि­व्या­द­य­स् त­द्व­दा­त्म­त्व­यो­गा- द् आत्मान इति । तद् अ­यु­क्त­म् । आ­त्म­त्वा­दि­जा­ती­ना­म् अपि जा­ति­म­द­ना­त्म­क­त्वे त­त्स­म­वा­य­नि­य­मा­सि­द्धेः । प्र­त्य­य­वि- शेषात् त­त्सि­द्धि­र् इति चेत्, स एव वि­चा­र­यि­तु­म् आरब्धः । प­र­स्प­र­म् अ­त्यं­त­भे­दा­वि­शे­षे पि जा­ति­त­द्व­ता­म् आ­त्म­त्व­जा­ति- र् आत्मनि प्र­त्य­य­वि­शे­ष­म् उ­प­ज­न­य­ति न पृ­थि­व्या­दि­षु पृ­थि­वी­त्वा­दि­जा­त­य­श् च तत्रैव प्र­त्य­य­म् उ­त्पा­द­यं­ति नात्म- नीति को त्र नि­य­म­हे­तुः ? स­म­वा­य इति चेत्, सो ऽयम् अ­न्यो­न्य­सं­श्र­यः । सति प्र­त्य­य­वि­शे­षे जा­ति­वि­शे­ष­स्य १५जा­ति­म­ति स­म­वा­यः सति च स­म­वा­ये प्र­त्य­य­वि­शे­ष इति । प्र­त्या­स­त्ति­वि­शे­षा­द् अन्यत एव त­त्प्र­त्य­य­वि­शे­ष इति चेत् । स को ऽन्यो ऽन्यत्र क­थं­चि­त् ता­दा­त्म्य­प­रि­णा­मा­द् इति स एव प्र­त्य­य­वि­शे­ष­हे­तु­र् ए­षि­त­व्यः । त­द­भा­वे त­द­घ­ट­ना­ज् जा­ति­वि­शे­ष­स्य क्वचिद् एव स­म­वा­या­सि­द्धे­र् आ­त्मा­दि­वि­भा­गा­नु­प­प­त्ते­र् आत्मन्य् एव ज्ञानं स­म­वे­त­म् इहेद- म् इति प्रत्ययं कुरुते न पुनः खादिष्व् इति प्र­ति­प­त्तु­म् अ­श­क्ते­र् न चै­त­न्य­यो­गा­द् आ­त्म­न­श् चे­त­न­त्वं सिद्ध्येत् यतो ऽसिद्धो हेतुः स्यात् । २०प्रतीतिः शरणं तत्र केनाप्य् आ­श्री­य­ते यदि । तदा पुंसश् चि­दा­त्म­त्वं प्र­सि­द्ध­म् अ­वि­गा­न­तः ॥ १९१ ॥ ज्ञा­ता­ह­म् इति निर्र्णीतेः क­थं­चि­च् चे­त­ना­त्म­ता­म् । अं­त­रे­ण व्य­व­स्था­ना­सं­भ­वा­त् क­ल­शा­दि­व­त् ॥ १९२ ॥ प्र­ती­ति­वि­लो­पो हि स्या­द्वा­दि­भि­र् न क्षम्यते न पुनः प्र­ती­त्या­श्र­य­णं । ततो निः­प्र­ति­द्व­न्द्व­म् उ­प­यो­गा­त्म­क- २५स्यात्मनः सिद्धेर् न हि जा­तु­चि­त्स्व­य­म् अ­चे­त­नो हं चे­त­ना­यो­गा­च् चेतनो ऽ­चे­त­ने च मयि चे­त­ना­याः स­म­वा­य इति प्र­ती­ति­र् अस्ति । ज्ञा­ता­ह­म् इति स­मा­ना­धि­क­र­ण­त­या प्रतीतेः । भेदे तथा प्र­ती­ति­र् इति चेन् न । कथं- चित् ता­दा­त्म्या­भा­वे त­द­द­र्श­ना­त् । यष्टिः पुरुषः इ­त्या­दि­प्र­ती­ति­स् तु भेदे सत्य् उ­प­चा­रा­द् दृष्टा न पुनस् तात्त्विकी । तथा चात्मनि ज्ञा­ता­ह­म् इति प्रतीतिः क­थं­चि­च् चे­त­ना­त्म­तां ग­म­य­ति­, ताम् अं­त­रे­णा­नु­प­प­द्य­मा­न­त्वा­त् कलशा- दिवत् । न हि क­ल­शा­दि­र् अ­चे­त­ना­त्म­को ज्ञा­ता­ह­म् इति प्रत्येति । चै­त­न्य­यो­गा­भा­वा­द् असौ न तथा प्र­त्ये­ती­ति ३०चेत्, चे­त­न­स्या­पि चै­त­न्य­यो­गा­च् चेतनो हम् इति प्र­ति­प­त्ते­र् नि­र­स्त­त्वा­त् । ननु च ज्ञा­न­वा­न् अहम् इति प्र­त्य­या­द् आत्म- ज्ञा­न­यो­र् भेदो ऽन्यथा ध­न­वा­न् इति प्र­त्य­या­द् अपि ध­न­त­द्व­तो­र् भे­दा­भा­वा­नु­षं­गा­द् इति कश्चित् । तद् असत् । ज्ञा­न­वा­न् अहम् इत्य् एष प्रत्ययो पि न युज्यते । स­र्व­थै­व ज­ड­स्या­स्य पुंसो भि­म­न­ने तथा ॥ १९३ ॥ ज्ञा­न­वा­न् अहम् इति नात्मा प्रत्येति ज­ड­त्वै­कां­त­रू­प­त्वा­द् घ­ट­व­त् । सर्वथा जडश् च स्यात् आत्मा ज्ञा­न­वा­न् अ- ३५हम् इति प्रत्येता च स्याद् वि­रो­धा­भा­वा­द् इति मा नि­र्णै­षी­स् तस्य त­थो­त्प­त्त्य­सं­भ­वा­त् । तथा हि —४१ज्ञानं वि­शे­ष­णं पूर्वं गृ­ही­त्वा­त्मा­न­म् एव च । विशेष्यं जायते बुद्धिर् ज्ञा­न­वा­न् अहम् इत्य् असौ ॥ १९४ ॥ त­द्गृ­ही­तिः स्वतो नास्ति र­हि­त­स्य स्व­सं­वि­दा । प­र­त­श् चा­न­व­स्था­ना­द् इति त­त्प्र­त्य­यः कुतः ॥ २०१ ॥ ०५येषां ना­गृ­ही­त­वि­शे­ष­णा विशेष्ये बुद्धिर् इति मतं श्वेताच् छ्वेते बुद्धिर् इति व­च­ना­त् तेषां ज्ञा­न­वा­न् अहम् इति प्रत्ययो ना­गृ­ही­ते ज्ञानाख्ये वि­शे­ष­णे विशेष्ये चात्मनि जा­तू­त्प­द्य­ते­, स्व­म­त­वि­रो­धा­त् । गृहीते तस्मिन्न् उ- त्पद्यते इति चेत्, कुतस् त­द्गृ­ही­तिः ? न तावत् स्वतः स्व­सं­वे­द­ना­न­भ्यु­प­ग­मा­त् । स्व­सं­वि­दि­ते ह्य् आत्मनि ज्ञाने च स्वतः सा प्र­यु­ज्य­ते नान्यथा सं­ता­नां­त­र­व­त् । प­र­त­श् चेत् तद् अपि ज्ञा­नां­त­रं विशेष्यं ना­गृ­ही­ते ज्ञानत्व- वि­शे­ष­णे ग्रहीतुं शक्यम् इति ज्ञा­नां­त­रा­त् त­द्ग्र­ह­णे­न भाव्यम् इत्य् अ­न­व­स्था­ना­त् कुतः प्र­कृ­त­प्र­त्य­यः ॥ १०नन्व् अ­हं­प्र­त्य­यो­त्प­त्ति­र् आ­त्म­ज्ञ­प्ति­र् नि­ग­द्य­ते । ज्ञानम् एतद् इति ज्ञा­नो­त्प­त्ति­स् त­द्ज्ञ­प्ति­र् एव च ॥ २०२ ॥ ज्ञा­न­वा­न् अहम् इत्य् एष प्र­त्य­य­स् ता­व­तो­दि­ता । त­द्ज्ञा­ना­वे­द­ने प्य् एवं ना­न­व­स्थे­ति केचन ॥ २०३ ॥ ज्ञा­ना­त्म­वि­शे­ष­ण­वि­शे­ष्य­ज्ञा­ना­हि­त­सं­स्का­र­सा­म­र्थ्या­द् एव ज्ञा­न­वा­न् अहम् इति प्र­त्य­यो­त्प­त्ते­र् ना­न­व­स्थे­ति के- १५चिन् म­न्यं­ते­ — ते पि नूनम् अ­ना­त्म­ज्ञा ज्ञा­प्य­ज्ञा­प­क­ता­वि­दः । सर्वं हि ज्ञापकं ज्ञातं स्वयम् अन्यस्य वे­द­क­म् ॥ २०४ ॥ वि­शे­ष­ण­वि­शे­ष्य­यो­र् ज्ञानं हि तयोर् ज्ञापकं तत् कथम् अज्ञातं तौ ज्ञा­प­ये­त् । का­र­क­त्वे तद् अ­यु­क्त­म् एव । तद् इमे यत् पु­स्त­क­म् आश्रित्य मु­द्र­णा­य प्र­ति­पु­स्त­कं कृतं तत्र च­तु­र्द­श­पृ­ष्ठ­स्यै­क­विं­श­ति­त­म­पं­क्त्याः प्रारम्भे "­य­दा­प्त­स् त­द­धि­क­र­ण­स्य­" २०इत्य् अस्य स्थाने अ­धो­लि­खि­त­स्या­स्य पा­ठ­स्या­नु­प­ल­ब्ध­त्वा­त् किंचित् का­ला­न­न्त­रं तु पु­स्त­का­न्त­रे ऽ­स्यो­प­ल­ब्ध­त्वे­ने­हो­द्धृ­तिः कृता । अत एव चेह वा­र्ति­क­सं­ख्या­पि वृद्धिं नीता । तत एव चैनं पाठं त­त्स्था­नी­यं स­मु­प­ग­म्या­ध्य­य­नं वि­धा­स्य­न्ति मयि क्ष­मा­प­रा­य­णाः सुधिय इत्य् आशासे । यदा च क्वचिद् एकत्र तद् एतन् ना­स्ति­ता­म­तिः । नै­वा­न्य­त्र तदा सास्ति क्वैवं सर्वत्र नास्तिता ॥ २४ ॥ प्र­मा­णां­त­र­तो ऽप्य् एषां न स­र्व­पु­रु­ष­ग्र­हः । त­ल्लिं­गा­दे­र् अ­सि­द्ध­त्वा­त् स­हो­दी­रि­त­दू­ष­णा­त् ॥ २५ ॥ २५त­ज्ज्ञा­प­को­प­लं­भो ऽपि सिद्धः पूर्वत्र जा­तु­चि­त् । यस्य स्मृतौ प्र­जा­ये­त ना­स्ति­ता­ज्ञा­न­म् अंजसा ॥ २६ ॥ तद् एवं स­दु­प­लं­भ­क­प्र­मा­ण­पं­च­क­व­द­भा­व­प्र­मा­ण­म् अपि न स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भ­स्य स­र्व­प्र­मा­तृ­सं­बं­धि­नो सं­भ­व­सा­ध­नं तत्र तस्यो- त्था­न­सा­म­ग्र्य­भा­वा­त् । ननु च वि­वा­दा­प­न्ने­ष्व् अ­शे­ष­प्र­मा­तृ­षु त­दु­प­ग­मा­द् एव सिद्धः स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भो नास्तीति साध्यते ततो ना­भा­व­प्र­मा­ण­स्य त­त्रो­त्था­न­सा­म­ग्र्य­भा­व इत्य् आ­रे­का­यां प­रो­प­ग­म­स्य प्र­मा­ण­त्वा­प्र­मा­ण­त्व­यो­र् दू­ष­ण­म् आ­ह­;­ —प­रो­प­ग­म­तः सिद्धस्स चेन् नास्तीति गम्यते । व्या­घा­त­स् त­त्प्र­मा­ण­त्वे ऽन्योन्यं सिद्धो न सो ऽन्यथा ॥ २७ ॥ ३०न हि प्र­मा­णा­त् सिद्धे स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भे प­रो­प­ग­मो­सि­द्धो नाम यतस् त­न्ना­स्ति­ता­सा­ध­ने ऽन्योन्यं व्याघातो न स्यात् । प्रमाण- म् अं­त­रे­ण तु स न सिद्ध्यत्य् एवेति त­त्सा­म­ग्र्य­भा­व एव ॥ न चैवं स­र्व­थै­कां­तः प­रो­प­ग­म­तः कथम् । सिद्धो नि­षि­ध्य­ते जैनैर् इति चोद्यं न धी­म­ता­म् ॥ २८ ॥ न हि सो­प­ग­म­तः स्या­द्वा­दि­नां स­र्व­थै­कां­तः सिद्धो ऽस्तीति निषेध्यो न स्यात् स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भ­व­त्­, तद् ए­त­द­चो­द्य­म् । प्रतीते ऽ­नं­त­ध­र्मा­त्म­न्य् अर्थे स्वयम् अ­बा­धि­ते । को दोषः सु­न­यै­स् त­त्रै­कां­तो­प­प्ल­व­बा­ध­ने ॥ २९ ॥ ३५सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णे ? ऽपि ह्य् अ­ने­कां­ता­त्म­नि वस्तुनि दृ­ष्टि­मो­हो­द­या­त् स­र्व­थै­कां­ता­भि­प्रा­यः क­स्य­चि­द् उ­प­जा­य­ते । स चो­प­प्ल­वः स­म्य­ग्न­यै­र् बाध्यते इति न कश्चिद् दोषः । प्र­ति­षे­ध्या­धि­क­र­णं प्र­ति­प­त्ति­ल­क्ष­णः प्र­ति­षे­ध्या­सि­द्धि­ल­क्ष­णो वा मि­थ्या­दृ­श­स् तद् — ४२तयोर् ज्ञानम् अ­ज्ञा­त­म् एव ज्ञापकं ब्रुवाणा न ज्ञा­प्य­ज्ञा­प­क­भा­व­वि­द इति सत्यम् अ­ना­त्म­ज्ञाः । स्यान् मतं । वि­शे­ष­ण­स्य ज्ञानं न ज्ञापकं नापि कारकं लिं­ग­व­च् च­क्षु­रा­दि­व­च् च । किं तर्हि ? ज्ञ­प्ति­रू­पं फलं । तच् च प्र­मा­णा­ज्ञा­तं चेत् ताव- तै­वा­कां­क्षा­या निवृत्तिः फ­ल­प­र्यं­त­त्वा­त् तस्या वि­शे­ष्य­ज्ञा­न­स्य ज्ञापकं तद् इत्य् अपि वार्तं तस्य त­त्का­र­क­त्वा­त् । प्र­मा­ण­त्वा­त् तस्य ज्ञापकं तद् इत्य् अप्य् असारं सा­ध­क­त­म् अस्य का­र­क­वि­शे­ष­स्य प्र­मा­ण­त्व­व­च­ना­त् । न हि वि­शे­ष­ण- ०५ज्ञानं प्रमाणं वि­शे­ष्य­ज्ञा­नं त­त्फ­ल­म् इत्य् अ­भि­द­धा­न­स् तत्तस्य ज्ञा­प­क­म् इति मन्यते । किं तर्हि ? वि­शे­ष्य­ज्ञा­नो­त्प­त्ति- सा­म­ग्री­त्वे­न वि­शे­ष­ण­ज्ञा­नं प्र­मा­ण­म् इति । तथा म­न्य­मा­न­स्य च का­न­व­स्था नामेति । तद् एतद् अपि नाति विचार- सहं । ए­का­त्म­स­म­वे­ता­नं­त­र­ज्ञा­न­ग्रा­ह्य­म् अ­र्थ­ज्ञा­न­म् इति सि­द्धां­त­वि­रो­धा­त् । यथैव हि वि­शे­ष­णा­र्थ­ज्ञा­नं पूर्वं प्र­मा­ण­फ­लं प्र­ति­प­त्तु­र् आ­कां­क्षा­नि­वृ­त्ति­हे­तु­त्वा­न् न ज्ञा­नां­त­र­म् अ­पे­क्ष­ते तथा वि­शे­षा­र्थ­ज्ञा­न­म् अपि वि­शे­ष­ण­ज्ञा­न­फ­ल- त्वात् तस्य यदि पुनर् वि­शे­ष­ण­वि­शे­ष्या­र्थ­ज्ञा­न­स्य स्व­रू­पा­प­रि­च्छे­द­क­त्वा­त् स्वात्मनि क्रि­या­वि­रो­धा­द् अ­प­र­ज्ञा­ने­न १०वे­द्य­मा­न­ते­ष्टा तदा तद् अपि त­द्वे­द­कं ज्ञानम् अ­प­रे­ण ज्ञानेन वेद्यम् इ­ष्य­ता­म् इत्य् अ­न­व­स्था दुः­प­रि­ह­रा । नन्व् अ­र्थ­ज्ञा­न­प­रि- च्छेदे त­द­नं­त­र­ज्ञा­ने­न व्य­व­ह­र्तु­र् आ­कां­क्षा­क्ष­या­द् अ­र्थ­ज्ञा­न­प­रि­च्छि­त्त­ये न ज्ञा­नां­त­रा­पे­क्षा­स्ति­, त­दा­कां­क्ष­या वा तद् इष्यत एव यस्य य­त्रा­कां­क्षा­क्ष­य­स् तत्र तस्य ज्ञा­नां­त­रा­पे­क्षा­नि­वृ­त्ते­स् तथा व्य­व­हा­र­द­र्श­ना­त् ततो ना­न­व­स्थे­ति चेत्, तर्ह्य् अ­र्थ­ज्ञा­ने­ना­र्थ­स्य प­रि­च्छि­त्तौ क­स्य­चि­द् आ­कां­क्षा­क्ष­या­त् त­द्ज्ञा­ना­पे­क्षा­पि मा भूत् । त­थे­ष्य­त एवेति चेत्, प­रो­क्ष­ज्ञा­न­वा­दी कथं भवता अ­ति­श­य्य­ते ? ज्ञानस्य क­स्य­चि­त् प्र­त्य­क्ष­त्वो­प­ग­मा­द् इति चेत्, य­स्या­प्र­त्य­क्ष­तो­प­ग- १५मस् तेन प­रि­च्छि­न्नो र्थः कथं प्रत्यक्षः ? सं­ता­नां­त­र­ज्ञा­न­प­रि­च्छि­न्ना­र्थ­व­त् प्र­त्य­क्ष­त­या प्र­ती­ते­र् इति चेत्, तर्ह्य् अ- प्र­त्य­क्ष­ज्ञा­न­वा­दि­नो पि तत एवार्थः प्रत्यक्षो स्तु । तथा चा­न­र्थि­का स­र्व­ज्ञ­ज्ञा­न­स्य ज्ञा­नां­त­र­प्र­त्य­क्ष­त्व­क­ल्प­ना । यत्र यथा प्र­ती­ति­स् तत्र त­थे­ष्टि­र् न पुनर् अ­प्र­ती­ति­कं किंचित् कल्प्यत इति चेत्, स्वा­र्थ­सं­वे­द­क­ता­प्र­ती­ति­तो ज्ञानस्य त­थे­ष्टि­र् अस्तु । ज्ञाने स्व­सं­वे­द­क­ता­प्र­ती­तेः । स्वात्मनि क्रि­या­वि­रो­धे­न बा­धि­त­त्वा­न् न त­थे­ष्टि­र् इति चेत् । का पुनः स्वात्मनि क्रिया विरुद्धा प­रि­स्पं­द­रू­पा धा­त्व­र्थ­रू­पा वा ? प्र­थ­म­प­क्षे अ­सि­ज्ञा­ने २०त­द­भा­वा­त् । धा­त्व­र्थ­रू­पा तु न वि­रु­द्धै­व भवति ति­ष्ठ­ती­त्या­दि­क्रि­या­याः स्वात्मनि प्रतीतेः । कथम् अन्यथा भवत्य् आकाशं तिष्ठति मेरुर् इत्यादि व्य­व­हा­रः सिद्ध्येत् ? स­क­र्मि­का धा­त्व­र्थ­रू­पा­पि विरुद्धा स्वा­त्म­नी­ति चेत्, तर्हि ज्ञानं प्र­का­श­ते च­का­स्ती­ति क्रिया न स्वात्मनि विरुद्धा ? ज्ञानम् आत्मानं जा­ना­ती­ति सक- र्मिका तत्र वि­रु­द्धे­ति चेन् न, आत्मानं हं­ती­त्या­दे­र् अपि वि­रो­धा­नु­षं­गा­त् । क­र्तृ­स्व­रू­प­स्य क­र्म­त्वे­नो- प­चा­रा­न् नात्र पा­र­मा­र्थि­कं कर्मेति चेत्, स­मा­न­म् अन्यत्र । ज्ञाने कर्तरि स्व­रू­प­स्यै­व ज्ञा­न­क्रि­या­याः कर्म- २५त­यो­प­चा­रा­त् । ता­त्त्वि­क­म् एव ज्ञाने कर्मत्वं प्र­मे­य­त्वा­त् तस्येति चेत्, तद् यदि सर्वथा कर्तुर् अभिन्नं तदा वि­रो­धः­, सर्वथा भिन्नं चेत् कथं तत्र ज्ञानस्य जा­ना­ती­ति क्रिया स्वात्मनि स्याद् येन वि­रु­द्ध्ये­त् । कथम् अन्यथा कटं क­रो­ती­ति क्रियापि क­ट­का­र­स्य स्वात्मनि न स्याद् यतो न वि­रु­द्ध्य­ते । कर्तुः कर्मत्वं क­थं­चि­द् भिन्नम् इत्य् ए- तस्मिंस् तु दर्शने ज्ञा­न­स्या­त्म­नो वा स्वात्मनि क्रिया दू­रो­त्सा­रि­तै­वे­ति न वि­रु­द्ध­ता­म् अ­धि­व­स­ति । ततो ज्ञानस्य स्व­सं­वे­द­क­ता­प्र­ती­तेः स्वात्मनि क्रि­या­वि­रो­धो बाधकः प्र­त्य­स्त­मि­त­बा­ध­क­प्र­ती­त्या­स्प­दं चा­र्थ­सं­वे­द­क­त्व­व­त्स्व- ३०सं­वे­द­क­त्वं ज्ञानस्य प­री­क्ष­कै­र् ए­ष्ट­व्य­म् एव । प्र­ती­त्य­न­नु­स­र­णे न­व­स्था­न­स्य स्व­म­त­वि­रो­ध­स्य वा प­रि­ह­र्तु­म् अशक्तेः । ततो न ज­डा­त्म­वा­दि­नां ज्ञा­न­वा­न् अहम् इति प्रत्ययः ज्ञा­ता­ह­म् इति प्र­त्य­य­व­त् पु­रु­ष­स्य ज्ञा­न­वि­शि­ष्ट­स्य ग्राहकः ॥ किं चा­हं­प्र­त्य­य­स्या­स्य पुरुषो गोचरो यदि । तदा कर्ता स एव स्यात् कथं नान्यस्य संभवः ॥ २०५ ॥ कश् चास्याहं प्र­त्य­य­स्य विषय इति वि­चा­र्य­ते । पु­रु­ष­श् चेत् प्रमेयः प्रमाता न स्यात् । न हि स एव ३५प्रमेयः स एव प्र­मा­ता­, सकृद् ए­क­स्यै­क­ज्ञा­ना­पे­क्ष­या क­र्म­त्व­क­र्तृ­त­यो­र् वि­रो­धा­त् । ततो ऽन्यः कर्तेति चेन् न, ४३एकत्र शरीरे अ­ने­का­त्मा­न­भ्यु­प­ग­मा­त् । तस्याप्य् अ­हं­प्र­त्य­य­वि­ष­य­त्वे ऽ­प­र­क­र्तृ­प­रि­क­ल्प­ना­नु­षं­गा­द् अ­न­व­स्था­ना­द् ए- का­त्म­ज्ञा­ना­पे­क्षा­या­म् आत्मनः प्र­मा­तृ­त्वा­नु­प­प­त्ते­श् च नान्यः कर्ता सं­भ­व­ति यतो न विरोधः ॥ स्वस्मिन्न् एव प्र­मो­त्प­त्तिः स्व­प्र­मा­तृ­त्व­म् आत्मनः । प्र­मे­य­त्व­म् अपि स्वस्य प्र­मि­ति­श् चेयम् आगता ॥ २०६ ॥ ०५यथा घटादौ प्र­मि­ते­र् उ­त्प­त्ति­स् त­त्प्र­मा­तृ­त्वं पु­रु­ष­स्य तथा स्वस्मिन्न् एव त­दु­त्प­त्तिः स्व­प्र­मा­तृ­त्वं­, यथा च घटादेः प्रमितौ प्र­मे­य­त्वं तस्यैव त­था­त्म­नः प­रि­च्छि­त्तौ स्वस्यैव प्र­मे­य­त्वं­, यथा घटादेः प­रि­च्छि­त्ति­स् तस्यैव प्रमिति- स् त­था­त्म­नः प­रि­च्छि­त्तिः स्व­प्र­मि­तिः प्र­ती­ति­ब­ला­द् आगता प­रि­ह­र्तु­म् अशक्या ॥ तथा चैकस्य नानात्वं वि­रु­द्ध­म् अपि सिद्ध्यति । न चतस्रो विधास् तेषां प्र­मा­त्रा­दि­प्र­रू­प­णा­त् ॥ २०७ ॥ १०प्र­मा­त्रा­दि­प्र­का­रा­श् चत्वारो प्य् आत्मनो भिन्नास् ततो नै­क­स्या­ने­का­त्म­क­त्वं वि­रु­द्ध­म् अपि सि­द्ध्य­ती­ति चेत् न, तस्य प्र­का­रां­त­र­त्व­प्र­सं­गा­त् । क­र्तृ­त्वा­द् आत्मनः प्र­मा­तृ­त्वे­न व्य­व­स्था­ना­त् न प्र­का­रां­त­र­त्व­म् इति चेत् । केयं कर्तृता ना­मा­त्म­नः ? ॥ प्रमितेः स­म­वा­यि­त्व­म् आत्मनः कर्तृता यदि । तदा नास्य प्र­मे­य­त्वं त­न्नि­मि­त्त­त्व­हा­नि­तः ॥ २०८ ॥ १५प्र­मा­ण­स­ह­का­री हि प्रमेयो र्थः प्रमां प्रति । नि­मि­त्त­का­र­णं प्रोक्तो नात्मैवं स्वप्रमां प्रति ॥ २०९ ॥ प्र­मी­य­मा­णो ह्य् अर्थः प्रमेयः प्र­मा­ण­स­ह­का­री प्र­मि­त्यु­त्प­त्तिं प्रति नि­मि­त्त­का­र­ण­त्वा­द् इति ब्रुवाणः कथ- म् आत्मनः स्व­प्र­मि­तिं प्रति स­म­वा­यि­नः प्र­मा­तृ­ता­मा­त्म­सा­त् कुर्वतः प्र­मे­य­त्व­म् आ­च­क्षी­त वि­रो­धा­त् । न चात्मा स्वप्रमां प्रति नि­मि­त्त­का­र­णं स­म­वा­यि­का­र­ण­त्वो­प­ग­मा­त् । यदि पुनर् आत्मनः स्व­प्र­मि­तिं प्रति स­म­वा­यि­त्वं २०नि­मि­त्त­का­र­ण­त्वं चेष्यते र्थ­प्र­मि­तिं प्रति स­म­वा­यि­का­र­ण­त्व­म् एव तदा सा­ध­क­त­म­त्व­म् अप्य् अस्तु । तथा च स एव प्रमाता स एव प्रमेयः स एव च प्र­मा­ण­म् इति कुतः प्र­मा­तृ­प्र­मे­य­प्र­मा­णा­नां प्र­का­रां­त­र­ता ना­व­ति­ष्ठे­त् । क­र्तृ­का­र­का­त् क­र­ण­स्य भेदान् नात्मनः प्र­मा­ण­त्व­म् इति चेत्, क­र्म­का­र­कं कर्तुः किम् अभिन्नं यतस् तस्य प्र­मे­य­त्व- म् इति नात्मा स्वयं प्रमेयः ॥ न­रां­त­र­प्र­मे­य­त्व­म् अ­ने­ना­स्य नि­वा­रि­त­म् । २५कस्यापि स्व­प्र­मे­य­त्वे न्य­प्र­मा­तृ­त्व­क­ल्प­ना­त् ॥ २१० ॥ बाध्या के­ना­न­व­स्था स्यात् स्व­प्र­मा­तृ­त्व­क­ल्प­ने । य­थो­क्ता­शे­ष­दो­षा­नु­षं­गः केन नि­वा­र्य­ते ॥ २११ ॥ वि­व­क्षि­ता­त्मा आ­त्मां­त­र­स्य यदि प्र­मे­य­स् तदास्य स्वात्मा किम् अ­प्र­मे­यः । प्रमेयो वा ? अ­प्र­मे­य­श् चेत् तर्ह्या- त्मां­त­र­स्य प्रमेय इति प­र्य­नु­यो­ग­स्या­प­रि­नि­ष्ठा­ना­द् अ­न­व­स्था केन बाध्यते । प्र­मे­य­श् चेत् स एव प्रमाता स एव ३०प्रमेय इत्य् आ­या­त­म् एकस्य नैकत्वं वि­रु­द्ध­म् अपि प­र­म­त­सा­ध­नं तद्वत् स एव प्रमाणं स्यात् सा­ध­क­त­म­त्वो­प­प­त्ते- र् इति पू­र्वो­क्त­म् अखिलं दू­ष­ण­म् अ­श­क्य­नि­वा­र­ण­म् ॥ स्व­सं­वे­द्ये नरे नायं दोषो ऽ­ने­कां­त­वा­दि­ना­म् । ना­ना­श­क्त्या­त्म­न­स् तस्य क­र्तृ­त्वा­द्य­वि­रो­ध­तः ॥ २१२ ॥ प­रि­च्छे­द­क­श­क्त्या हि प्र­मा­ता­त्मा प्र­ती­य­ते । ३५प्र­मे­य­श् च प­रि­च्छे­द्य­श­क्त्या­कां­क्षा­क्ष­या­त् स्थितिः ॥ २१३ ॥ ४४ननु स्व­सं­वे­द्ये प्य् आत्मनि प्र­मा­तृ­त्व­श­क्तिः प्र­मे­य­त्व­श­क्ति­श् च स्वयं प­रि­च्छे­द­क­श­क्त्या­न्य­या प­रि­च्छे­द्या­, सापि त­त्प­रि­च्छे­द­क­त्व­प­रि­च्छे­द्य­त्व­श­क्ति­प­र­या प­रि­च्छे­द­क­श­क्त्या प­रि­च्छे­द्ये त्य­न­व­स्था­न­म् अ­न्य­था­द्य­श­क्ति­भे­दो पि प्र­मा­तृ­त्व­प्र­मे­य­हे­तु­र् मा भूत् इति न स्या­द्वा­दि­नां चोद्यं । प्र­ति­प­त्तु­र् आ­कां­क्षा­क्ष­या­द् एव क्वचिद् अ­व­स्था­न­सि­द्धेः । न हि प­रि­च्छे­द­क­त्वा­दि­श­क्ति­र् यावत् स्वयं न ज्ञाता तावद् आत्मनः स्व­प्र­मा­तृ­त्वा­दि­सं­वे­द­नं न भवति ये­ना­न­व­स्था ०५स्यात् । प्र­मा­तृ­त्वा­दि­स्व­सं­वे­द­ना­द् एव त­च्छ­क्ते­र् अ­नु­मा­ना­न् नि­रा­कां­क्ष­स्य तत्राप्य् अ­नु­प­यो­गा­द् इति युक्तम् उ­प­यो­गा­त्म- क­त्व­सा­ध­न­म् आत्मनः ॥ क­र्तृ­रू­प­त­या वित्तेर् अ­प­रो­क्षः स्वयं पुमान् । अ­प्र­त्य­क्ष­श् च क­र्म­त्वे­ना­प्र­ती­ते­र् इ­ती­त­रे ॥ २१४ ॥ सत्य् अनात्मा सं­वे­द­ना­त्म­कः स तु न प्रत्यक्षः क­र्म­त्वे­ना­प्र­ती­य­मा­न­त्वा­त् । न हि यथा नीलम् अहं जा­ना­मी­त्य् अत्र १०नीलं क­र्म­त­या चकास्ति तथात्मा क­र्म­त्वे­न । अ­प्र­ति­भा­स­मा­न­स्य च न प्र­त्य­क्ष­त्वं­, तस्य तेन व्या­प्त­त्वा­त् । आ­त्मा­न­म् अहं जा­ना­मी­त्य् अत्र क­र्म­त­या­त्मा भात्य् एवेति चा­यु­क्त­म् उ­प­च­रि­त­त्वा­त् तस्य तथा प्रतीतेः । जा­ना­ते­र् अन्यत्र स­क­र्म­क­स्य द­र्श­ना­द् आत्मनि स­क­र्म­क­त्वो­प­चा­र­सि­द्धेः । प­र­मा­र्थ­त­स् तु पुंसः कर्मत्वे कर्ता स एव वा स्याद् अन्यो वा ? न तावत् स एव वि­रो­धा­त् । कथम् अ­न्य­थै­क­रू­प­ता­त्म­नः सिद्ध्येत् । ना­ना­रू­प­त्वा­द् आत्मनो न दोष इति चेत् न, अ­न­व­स्था­नु­षं­गा­त् । के­न­चि­द् रूपेण कर्मत्वं के­न­चि­त् क­र्तृ­त्व­म् इत्य् अ­ने­क­रू­प­त्वे ह्य् आ­त्म­न­स् तद् अनेकं रूपं १५प्र­त्य­क्ष­म् अ­प्र­त्य­क्षं वा ? प्रत्यक्षं चेत् क­र्म­त्वे­न भाव्यम् अन्येन त­त्क­र्तृ­त्वे­न­, त­त्क­र्म­त्व­क­र्तृ­त्व­यो­र् अपि प्र­त्य­क्ष­त्वे परेण क­र्म­त्वे­न क­र्तृ­त्वे­न चावश्यं भ­वि­त­व्य­म् इत्य् अ­न­व­स्था । तद् अनेकं रूपम् अ­प्र­त्य­क्षं चेत्, क­थ­मा­त्मा प्रत्यक्षो नाम ? पुमान् प्र­त्य­क्ष­स् त­त्स्व­रू­पं न प्र­त्य­क्ष­म् इति कः श्र­द्द­धी­त । यदि पुनर् अन्यः कर्ता स्यात् तदा स प्रत्यक्षो ऽ­प्र­त्य­क्षो वा ? प्र­त्य­क्ष­श् चेत् क­र्म­त्वे­न प्र­ती­य­मा­नो साव् इति न कर्ता स्याद् वि­रो­धा­त् । कथम् अ­न्य­थै­क­रू­प­ता­त्म­नः सिद्ध्येत् । ना­ना­रू­प­त्वा­द् आत्मनो न दोष इति चेन् न, अ­न­व­स्था­नु­षं­गा­त्­, इत्यादि पुनर् आ­व­र्त­त­, इति महच् च­क्र­क­म् । तस्या- २०प्र­त्य­क्ष­त्वे स ए­वा­स्मा­क­म् आत्मेति सिद्धो ऽ­प्र­त्य­क्षः पुरुषः । परोक्षो स्तु पुमान् इति चेत् न, तस्य क­र्तृ­रू­प­त­या स्वयं सं­वे­द्य­मा­न­त्वा­त् । सर्वथा साक्षाद् अ­प्र­ति­भा­स­मा­नो हि परोक्षः प­र­लो­का­दि­व­न् न पुनः के­न­चि­द् रूपेण साक्षा- त् प्र­ति­भा­स­मा­न­, इत्य् अ­प­रो­क्ष एवात्मा व्य­व­स्थि­ति­म् अ­नु­भ­व­ति । इति केचित् ॥ तेषाम् अप्य् आ­त्म­क­र्तृ­त्व­प­रि­च्छे­द्य­त्व­सं­भ­वे । कथं त­दा­त्म­क­स्या­स्य प­रि­च्छे­द्य­त्व­नि­न्ह­वः ॥ २१५ ॥ २५क­र्तृ­त्वे­ना­त्म­नः सं­वे­द­ने त­त्क­र्तृ­त्वं तावत् प­रि­च्छे­द्य­म् इष्टम् अन्यथा त­द्वि­शि­ष्ट­त­या­स्य सं­वे­द­न­वि­रो­धा­त् त­त्सं­भ­वे कथं त­दा­त्म­क­स्या­त्म­नः प्र­त्य­क्ष­त्व­नि­न्ह­वो युक्तः ॥ ततो भेदे न­र­स्या­स्य ना­प­रो­क्ष­त्व­नि­र्ण­यः । न हि विं­ध्य­प­रि­च्छे­द्ये हि­मा­द्र­र् ए­प­रो­क्ष­ता ॥ २१६ ॥ क­र्तृ­त्वा­द् भेदे पुंसः क­र्तृ­त्व­स्य प­रि­च्छे­दो न स्यात् विं­ध्य­प­रि­च्छे­दे हि­मा­द्रे­र् इवेति स­र्व­था­त्म­नः साक्षा- ३०त् प­रि­च्छे­दा­भा­वा­त् प­रो­क्ष­ता­प­त्तेः कथम् अ­प­रो­क्ष­त्व­नि­र्ण­यः । ततो नै­कां­ते­ना­त्म­नः क­र्तृ­त्वा­द् अभेदो वा­भ्यु­प­गं­त­व्यः ॥ भे­दा­भे­दा­त्म­क­त्वे तु क­र्तृ­त्व­स्य नरात् कथम् । न स्यात् तस्य प­रि­च्छे­द्ये नुः प­रि­च्छे­द्य­ता सतः ॥ २१७ ॥ क­थं­चि­द् भेदः क­थं­चि­द् अभेदः क­र्तृ­त्व­स्य नराद् इति चा­यु­क्त­म् अंशतो नरस्य प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । न हि प्र­त्य­क्षा­त् क­र्तृ­त्वा­द्ये नांशेन न­र­स्या­भे­द­स् तेन प्र­त्य­क्ष­त्वं शक्यं निषेद्धुं प्र­त्य­क्षा­द् अ­भि­न्न­स्या­प्र­त्य­क्ष­त्व­वि­रो­धा­त् ॥ ४५प्र­त्य­क्ष­त्वं ततो ṃशेन सिद्धं नि­ह्नु­त­ये कथम् । श्रोत्रियैः सर्वथा चा­त्म­प­रो­क्ष­त्वो­क्त­दू­ष­ण­म् ॥ २१८ ॥ ननु चात्मनः क­र्तृ­रू­प­ता क­थं­चि­द् अभिन्ना प­रि­च्छि­द्य­ते न तु प्रत्यक्षा क­र्तृ­रू­प­ता­, क­र्म­त­या प्र­ती­य­मा­न- त्वा­भा­वा­त् त­न्ना­त्म­नो ṃ­शे­ना­पि प्र­त्य­क्ष­त्वं सि­द्ध्य­ति­; यस्य निह्नवे प्र­ती­ति­वि­रो­ध इति चेत् । कथम् इदानीं ०५कर्तृता प­रि­च्छि­द्य­ते । तस्य क­र्तृ­त­यै­वे­ति चेत्, तर्हि कर्तृता कर्ता न पुनर् आत्मा, तस्यास् ततो भेदात् । न ह्य् अन्यस्यां क­र्तृ­ता­यां प­रि­च्छि­न्ना­या­म् अन्यः कर्ता व्य­व­ति­ष्ठ­ते ति­प्र­सं­गा­त् । नन्व् आत्मा धर्मी कर्ता क­र्तृ­ता­स्य धर्मः कथं- चित् त­दा­त्मा­, तत्रात्मा कर्ता प्र­ती­य­त इति स एवार्थः सिद्धो ध­र्मि­ध­र्मा­भि­धा­यि­नोः श­ब्द­यो­र् एव भेदात् ततः कर्तृता स्व­रू­पे­ण प्र­ति­भा­ति न पुनर् अन्यया क­र्तृ­त­या­, यतः सा कर्त्री स्यात् । कर्ता चात्मा स्व­रू­पे­ण चकास्ति ना­प­रा­स्य कर्तृता यस्याः प्र­त्य­क्ष­त्वे पुंसो पि प्र­त्य­क्ष­त्व­प्र­सं­ग इति चेत् । तर्ह्य् आत्मा तद्धर्मो वा १०प्रत्यक्षः । स्व­रू­पे­ण साक्षात् प्र­ति­भा­स­मा­न­त्वा­न् नी­ला­दि­व­त् । नी­ला­दि­र् वा न प्र­त्य­क्ष­स् तत ए­वा­त्म­व­त् । नीलादिः प्रत्यक्षः साक्षात् क्रि­य­मा­ण­त्वा­द् इति चेत् । तत एवात्मा प्रत्यक्षो स्तु । क­र्म­त्वे­ना­प्र­ती­य­मा­न­त्वा­न् न प्रत्यक्ष इति चेत् । व्या­ह­त­म् एतत् । सा­क्षा­त्प्र­ती­य­मा­न­त्वं हि वि­ष­यी­क्रि­य­मा­ण­त्वं­, वि­ष­य­त्व­म् एव च क­र्म­त्वं­, तच् चात्मन्य् अस्ति । कथम् अन्यथा प्र­ती­य­मा­न­ता­स्य स्यात् । नात्मा प्र­ती­य­ते स्वयं किंतु प्रत्येति सर्वदा न ततो प्र­ती­य­मा­न­त्वा­त् तस्य क­र्म­त्व­सि­द्धि­र् अ­सि­द्ध­ता सा­ध­न­स्ये­ति चेत् । सर्वथा प्र­ती­य­मा­न­त्व­म् असिद्धं क­थं­चि­द् वा ? न १५तावत् स­र्व­था­, प­रे­णा­पि प्र­ती­य­मा­न­त्वा­भा­व­प्र­सं­गा­त् । क­थं­चि­त् पक्षे तु नासिद्धं सा­ध­नं­, त­थै­वो­प­न्या­सा­त् । स्वतः प्र­ती­य­मा­न­त्व­म् अ­सि­द्ध­म् इति चेत् । परतः कथं तत्सिद्धं ? वि­रो­धा­भा­वा­द् इति चेत् । स्वतस् तत्सिद्धौ को विरोधः ? क­र्तृ­त्व­क­र्म­त्व­योः स­हा­न­व­स्था­न­म् इति चेत्, प­र­त­स् तत्सिद्धौ समानं । यदैव स्वयम् अर्थं प्रत्येति तदैव प­रे­णा­नु­मा­ना­दि­ना­त्मा प्र­ती­य­त इति प्र­ती­ति­सि­द्ध­त्वा­न् न स­हा­न­व­स्था­न­वि­रो­धः । स्वयं क­र्तृ­त्व­स्य प­र­क­र्म­त्वे­ने­ति चेत् तर्हि स्वयं क­र्तृ­त्व­क­र्म­त्व­यो­र् अप्य् आ­त्मा­न­म् अहं जा­ना­मी­त्य् अत्र स­ह­प्र­ती­ति­सि­द्ध­त्वा­द् विरोधो २०मा भूत् । न चात्मनि क­र्म­प्र­ती­ति­र् उ­प­च­रि­ता­, क­र्तृ­त्व­प्र­ती­ते­र् अप्य् उ­प­च­रि­त­त्व­प्र­सं­गा­त् । शक्यं हि वक्तुं दहत्य् अग्निर् इं­ध­न­म् इत्य् अत्र क्रियायाः क­र्तृ­स­म­वा­य­द­र्श­ना­त्­, जानात्य् आ­त्मा­र्थ­म् इत्य् अत्रापि जा­ना­ती­ति क्रियायाः क­र्तृ­स­म­वा­यो­प­चा­रः । प­र­मा­र्थ­त­स् तु तस्य कर्तृत्वे कर्म स एव वा स्याद् अन्यो वार्थः स्यात् ? स एव चेद् वि- रोधः । कथम् अ­न्य­थै­क­रू­प­ता­त्म­नः । ना­ना­रू­प­त्वा­त् त­स्या­दो­ष इति चेन् न, अ­न­व­स्था­ना­त् । यदि पुनर् अन्यो र्थः कर्म स्यात् तदा प्र­ति­भा­स­मा­नो ऽ­प्र­ति­भा­स­मा­नो वा ? प्र­ति­भा­स­मा­न­श् चेत् कर्ता स्यात् ततो न्यत्कर्म वाच्यं, तस्यापि २५प्र­ति­भा­स­मा­न­त्वे क­र्तृ­त्वा­द् अन्यत् कर्मेत्य् अ­न­व­स्था­ना­न् न क्वचित् क­र्म­त्व­व्य­व­स्था । यदि पुनर् अ­प्र­ति­भा­स­मा­नो र्थः क­र्मो­च्य­ते तदा ख­र­श्रृं­गा­दे­र् अपि क­र्म­त्वा­प­त्ति­र् इति न किंचित् कर्म स्याद् आ­त्म­व­द­र्थ­स्या­पि प्र­ति­भा­स­मा­न­स्य कर्तृ- त्वसिद्धेः । यदि पुनर् अर्थः प्र­ति­भा­स­ज­न­क­त्वा­द् उ­प­चा­रे­ण प्र­ति­भा­स­त इति न वस्तुतः कर्ता त­दा­त्मा­पि स्व­प्र­ति­भा­स­ज­न­क­त्वा­द् उ­प­चा­रे­ण कर्तास्तु वि­शे­षा­भा­वा­त् । स्व­प्र­ति­भा­सं ज­न­य­न्ना­त्मा कथम् अ­क­र्ते­ति चेद् अर्थः कथं ? ज­ड­त्वा­द् इति चेत् तत एव स्व­प्र­ति­भा­सं मा­जी­ज­न­त् । का­र­णां­त­रा­ज् जाते प्र­ति­भा­से र्थः प्र­ति­भा­स­ते न तु ३०स्वयं प्र­ति­भा­सं ज­न­य­ती­ति चेत्, स­मा­न­म् आत्मनि । सो पि हि स्वा­व­र­ण­वि­च्छे­दा­ज् जाते प्र­ति­भा­से वि­भा­स­ते न त­न्नि­र­पे­क्षः स्व­प्र­ति­भा­सं ज­न­य­ती­ति । तद् एवम् आत्मनः क­र्तृ­त्व­क­र्म­त्वा­प­ला­प­वा­दि­नौ ना­न्यो­न्य­म् अ­ति­श­य्ये­ते । ये तु प्र­ती­त्य­नु­स­र­णे नात्मनः स्व­सं­वि­दि­ता­त्म­त्व­म् आहुस् ते क­र­ण­ज्ञा­ना­त् फ­ल­ज्ञा­ना­च् च भि­न्न­स्या­भि­न्न­स्य वा भि­न्ना­भि­न्न­स्य वा ? भिन्नस्य क­र­ण­ज्ञा­ना­त् फ­ल­ज्ञा­ना­च् च देहिनः । ३५स्वयं सं­वि­दि­ता­त्म­त्वं कथं वा प्र­ति­पे­दि­रे ॥ २१९ ॥ ४६यद् धि सर्वथा स­र्व­स्मा­द् वे­द­ना­द् भिन्नं तन् न स्व­सं­वि­दि­तं यथा व्योम त­था­त्म­त­त्त्वं श्रो­त्रि­या­णा­म् इति कथं तत् तस्येति सं­प्र­ति­प­न्नाः ॥ यदि हे­तु­फ­ल­ज्ञा­ना­द् अ­भे­द­स् तस्य कीर्त्यते । प­रो­क्षे­त­र­रू­प­त्वं तदा केन नि­षि­ध्य­ते ॥ २२० ॥ ०५प­रो­क्षा­त् क­र­ण­ज्ञा­ना­द् अ­भि­न्न­स्य प­रो­क्ष­ता । प्र­त्य­क्षा­च् च फ­ल­ज्ञा­ना­त् प्र­त्य­क्ष­त्वं हि युज्यते ॥ २२१ ॥ प­रो­क्षा­त् क­र­ण­ज्ञा­ना­त् फ­ल­ज्ञा­ना­च् च प्र­त्य­क्षा­द् अ­भि­न्न­स्या­त्म­नो न प­रो­क्ष­ता अहम् इति क­र्तृ­त­या सं­वे­द­ना- न् नापि प्र­त्य­क्ष­ता क­र्म­त­या प्र­ति­भा­सा­भा­वा­द् इति न मं­त­व्यं­, द­त्तो­त्त­र­त्वा­त् ॥ त­थै­वो­भ­य­रू­प­त्वे त­स्यै­त­द्दो­ष­दु­ष्ट­ता । १०स्या­द्वा­दा­श्र­य­णं चास्तु क­थं­चि­द् अ­वि­रो­ध­तः ॥ २२२ ॥ सर्वथा भि­न्ना­भि­न्ना­त्म­क­त्वे क­र­ण­फ­ल­ज्ञा­ना­द् आ­त्म­न­स् त­दु­भ­य­प­क्षो­क्त­दो­ष­दु­ष्ट­ता । क­थं­चि­द् भि­न्ना­त्म­क­त्वे स्या­द्वा­दा­श्र­य­ण­म् एवास्तु वि­रो­धा­भा­वा­त् । स्वा­व­र­ण­क्ष­यो­प­श­म­ल­क्ष­णा­याः शक्तेः क­र­ण­ज्ञा­न­रू­पा­याः द्रव्यार्था- श्र­य­णा­द् अ­भि­न्न­स्या­त्म­नः प­रो­क्ष­त्वं­, स्वा­र्थ­व्य­व­सा­या­त्म­का­च् च फ­ल­ज्ञा­ना­द् अ­भि­न्न­स्य प्र­त्य­क्ष­त्व­म् इति स्या­द्वा­दा­श्र­य­णे न किंचिद् वि­रो­ध­म् उ­त्प­श्या­मः । स­र्व­थै­कां­ता­श्र­य­णे वि­रो­धा­त् । तस्माद् आत्मा स्यात् परोक्षः स्यात् प्रत्यक्षः । १५प्र­भा­क­र­स्या­प्य् एवम् अ­वि­रो­धः किं न स्याद् इति चेत् न, क­र­ण­फ­ल­ज्ञा­न­योः प­रो­क्ष­प्र­त्य­क्ष­यो­र् अ­व्य­व­स्था­ना­त् । तथा हि — प्रत्यक्षे र्थ­प­रि­च्छे­दे स्वा­र्था­का­रा­व् अ­भा­सि­नि । किम् अन्यत् क­र­ण­ज्ञा­नं निष्फलं कल्प्यते ऽमुना ॥ २२३ ॥ अ­र्थ­प­रि­च्छे­दे पुंसि प्रत्यक्षे स्वा­र्था­का­र­व्य­व­सा­यि­नि सति निष्फलं क­र­ण­ज्ञा­न­म् अन्यच् च फ­ल­ज्ञा­नं­, तत्कृत्य- २०स्या­त्म­नै­व कृ­त­त्वा­द् इति त­द­क­ल्प­नी­य­म् एव । स्वा­र्थ­व्य­व­सा­यि­त्व­म् आत्मनो सिद्धं व्य­व­सा­या­त्म­क­त्वा­त् तस्येति चेत् न । स्व­व्य­व­सा­यि­न ए­वा­र्थ­व्य­व­सा­यि­त्व­घ­ट­ना­त् । तथा ह्य् आ­त्मा­र्थ­व्य­व­सा­य­स­म­र्थः सो र्थ­व्य­व­सा­य्य् एवेत्य् अने- नायास्तं । स्व­व्य­व­सा­यि­त्व­म् अं­त­रे­णा­र्थ­व्य­व­सि­ते­र् अ­नु­प­प­त्तेः क­ल­शा­दि­व­त् । सत्य् अपि स्वा­र्थ­व्य­व­सा­यि­न्य् आत्मनि प्र­मा­त­रि प्र­मा­णे­न सा­ध­क­त­मे­न ज्ञानेन भाव्यं । क­र­णा­भा­वे क्रि­या­नु­प­प­त्ते­र् इति चेत् न । इं­द्रि­य­म­न­सो­र् ए- व क­र­ण­त्वा­त् । तयोर् अ­चे­त­न­त्वा­द् उ­प­क­र­ण­मा­त्र­त्वा­त् प्रधाने चेतनं क­र­ण­म् इति चेत् न । भा­वें­द्रि­य­म­न­सोः २५परेषां चे­त­न­त­या­व­स्थि­त­त्वा­त् । तद् एव क­र­ण­ज्ञा­न­म् अ­स्मा­क­म् इति चेत्, त­त्प­रो­क्ष­म् इति सिद्धं साध्यते । ल­ब्ध्यु­प­यो­गा­त्म­क­स्य भा­व­क­र­ण­स्य छ­द्म­स्था­प्र­त्य­क्ष­त्त्वा­त् । त­ज्ज­नि­तं तु ज्ञानं प्र­मा­ण­भू­तं ना­प्र­त्य­क्षं स्वार्थ- व्य­व­सा­या­त्म­क­त्वा­त्­, तच् च नात्मनो र्थां­त­र­म् एवेति स एव स्वा­र्थ­व्य­व­सा­यी य­दी­ष्ट­स् तदा व्यर्थं ततो परं करण- ज्ञानं । फ­ल­ज्ञा­नं च व्यर्थम् अ­ने­नो­क्तं तस्यापि ततो ऽ­न्य­स्यै­वा­सं­भ­वा­त् । अथवा प्रत्यक्षे र्थ­प­रि­च्छे­दे फ­ल­ज्ञा­ने स्वा­र्था­का­रा­व­भा­सि­नि सति किम् अतो न्य­त्क­र­णं ज्ञानं पोष्यते नि­ष्फ­ल­त्वा­त् तस्य । तद् एव तस्य फलम् इति चेत्, ३०प्र­मा­णा­द् अभिन्नं भिन्नं वा ? यद्य् अभिन्नं प्र­मा­ण­म् एव तद् इति कथं फ­ल­ज्ञा­ने प्रत्यक्षे क­र­ण­ज्ञा­न­म् अ­प्र­त्य­क्षं ? भिन्नं चेन् न क­र­ण­ज्ञा­नं प्रमाणं स्वा­र्थ­व्य­व­सा­या­द् अ­र्थां­त­र­त्वा­द् घ­टा­दि­व­त् । क­थं­चि­द् अ­भि­न्न­म् इति चेन् न सर्वथा करण- ज्ञा­न­स्या­प्र­त्य­क्ष­त्वं वि­रो­धा­त् । प्र­त्य­क्षा­त् फ­ल­ज्ञा­ना­त् क­थं­चि­द् अ­भि­न्न­त्वा­त् । क­र्म­त्वे­ना­प्र­ति­भा­स­मा­न­त्वा­त् करण- ज्ञानम् अ­प्र­त्य­क्ष­म् इति चेन् न, क­र­ण­त्वे­न प्र­ति­भा­स­मा­न­स्य प्र­त्य­क्ष­त्वो­प­प­त्तेः । क­थं­चि­त् प्र­ति­भा­स­ते च कर्म च न भ­व­ती­ति व्या­घा­त­स्य प्र­ति­पा­दि­त­त्वा­त् । कथं चायं फ­ल­ज्ञा­नं क­र्म­त्वे­ना­पि प्र­ति­भा­स­मा­न­म् अपि प्रत्यक्ष- ४७म् उ­प­य­न् क­र­ण­ज्ञा­नं तथा नोपैति न चेद् व्या­कु­लां­तः­क­र­णः । फ­ल­ज्ञा­नं क­र्म­त्वे­न प्र­ति­भा­स­त एवेति चेत् न, फ­ल­त्वे­न प्र­ति­भा­स­न­वि­रो­धा­त् । ननु च प्र­मा­ण­स्य प­रि­च्छि­त्तिः फलं सा चार्थस्य प­रि­च्छि­द्य­मा­न­ता­, त­त्प्र­ती­तिः क­र्म­त्व­प्र­ती­ति­र् एवेति चेत् । किं पुनर् इयं प­रि­च्छि­त्ति­र् अ­र्थ­ध­र्मः ? त­थो­प­ग­मे प्र­मा­ण­फ­ल­त्व­वि­रो- धो र्थवत् । प्र­मा­तृ­ध­र्मः सेति चेत्, कथं क­र्म­क­र्तृ­त्वे­न प्रतीतेः न क­र्म­का­र­कं नापि क­र्तृ­का­र­कं प­रि­च्छि­त्तिः । ०५क्रि­या­त्वा­त् क्रियायाः का­र­क­त्वा­यो­गा­त् क्रि­या­वि­शि­ष्ट­स्य द्र­व्य­स्यै­व का­र­क­त्वो­प­प­त्ते­र् इति चेत् । तर्हि फल- ज्ञानस्य क­र्म­त्वे­न प्र­ती­ति­र् युक्ता क्रि­या­त्वे­नै­व फ­ला­त्म­ना प्र­ती­ति­र् इति न प्र­त्य­क्ष­त्व­सं­भ­वः क­र­ण­ज्ञा­न- वद् आ­त्म­व­द् वा ॥ तस्यापि च प­रो­क्ष­त्वे प्रत्यक्षो र्थो न सिद्ध्यति । ततो ज्ञा­ना­व­सा­यः स्यात् कुतो ऽ­स्या­सि­द्ध­वे­द­ना­त् ॥ २२४ ॥ १०फ­ल­ज्ञा­न­म् आत्मा चा­प­रो­क्षो स्तु क­र­ण­ज्ञा­न­व­द् इत्य् अ­यु­क्त­म् अर्थस्य प्र­त्य­क्ष­ता­नु­प­प­त्तेः । प्रत्यक्षां स्व­प­रि­च्छि­त्ति­म् अधि- तिष्ठन्न् एव ह्य् अर्थः प्रत्यक्षो युक्तो ना­न्य­था­, सर्वस्य सर्वदा स­र्व­था­र्थ­स्य प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । त­था­त्म­नः प­रो­क्ष­त्वे सं­ता­नां­त­र­स्ये­वा­र्थः प्रत्यक्षो न स्याद् अन्यथा स­र्वा­त्मां­त­र­प्र­त्य­क्षः स­र्व­स्या­त्म­नः प्रत्यक्षो सौ किं न भ­वे­त्­, सर्वथा वि­शे­षा­भा­वा­त् । ततश् चा­प्र­त्य­क्षा­द् अर्थात् न कु­त­श्चि­त् प­रो­क्ष­ज्ञा­न­नि­श्च­यो स्य वादिनः स्यात् येनेदं शोभेत । -ज्ञाते त्व् अ­नु­मा­ना­द् अ­व­ग­च्छ­ती­ति । नाप्य् अ­सि­द्ध­सं­वे­द­ना­त् पु­रु­षा­त् त­न्नि­श्च­यो यतो नवस्था न भवेत् । तल्लिं- १५ग­ज्ञा­न­स्या­पि प­रो­क्ष­त्वे अ­प­रा­नु­मा­ना­न् नि­र्ण­या­त् त­ल्लिं­ग­स्या­प्य् अ­प­रा­नु­मा­ना­द् इति । स्व­सं­वे­द्य­त्वा­द् आत्मनो ना­न­व­स्थे­ति चेत् न, तस्य ज्ञा­ना­सं­वे­द­क­त्वा­त् । त­त्सं­वे­द­क­त्वे वा­र्थ­सं­वे­द­क­त्वं तस्य किं न स्यात् ? स्व­तो­र्थां­त­रं क­थं­चि­द् ज्ञानम् आत्मा सं­वे­द­य­ते न पुनर् अर्थम् इति किंकृतो यं नियमः ? सं­वे­द­य­मा­नो पि ज्ञा­न­मा­त्मा ज्ञा­नां­त­रे­ण संवेद- यते स्वतो वा ? ज्ञा­नां­त­रे­ण चेत्, प्र­त्य­क्षे­णे­त­रे­ण वा ? न तावत् प्र­त्य­क्षे­ण सर्वस्य स­र्व­ज्ञा­न­स्य प­रो­क्ष­त्वो- प­ग­मा­त् । ना­पी­त­रे­ण ज्ञानेन सं­ता­नां­त­र­ज्ञा­ने­ने­व तेन ज्ञातुम् अशक्तेः । स्वयं ज्ञातेन चेत् ? ज्ञा­नां­त­रे­ण स्वतो २०वा ? ज्ञा­नां­त­रे­ण चेत्, प्र­त्य­क्षे­णे­त­रे­ण वेत्यादि पुनर् आ­व­र्त­त इति च­क्र­क­म् एतत् । स्वतो ज्ञानम् आत्मा सं­वे­द­य­ते स्व­रू­प­व­द् इति चेत्, तथैव ज्ञानम् अर्थं स्वं च स्वतः किं न वे­द­य­ते ? यतः प­रो­क्ष­ज्ञा­न­वा­दो म­हा­मो­ह­वि­जृं­भि­त एव न स्यात् ॥ कथं चात्मा स्व­सं­वे­द्यः सं­वि­त्ति­र् नो­प­ग­म्य­ते । ये­नो­प­यो­ग­रू­पो यं सर्वेषां ना­वि­गा­न­तः ॥ २२५ ॥ २५कुतः पुनर् उ­प­यो­गा­त्मा नरः सिद्ध इति चेत् — क­थं­चि­द् उ­प­यो­गा­त्मा पुमान् अध्यक्ष एव नः । प्र­ति­क्ष­ण­वि­व­र्ता­दि­रू­पे­णा­स्य प­रो­क्ष­ता ॥ २२६ ॥ स्वा­र्था­का­र­व्य­व­सा­य­रू­पे­णा­र्था­लो­च­न­मा­त्र­रू­पे­ण च ज्ञा­न­द­र्श­नो­प­यो­गा­त्म­कः पुमान् प्रत्यक्ष एव तथा स्व­सं­वि­दि­त­त्वा­त् । प्र­ति­क्ष­ण­प­रि­णा­मे­न स्वा­व­र­ण­क्ष­यो­प­श­म­वि­शि­ष्ट­त्वे­ना­सं­ख्या­त­प्र­दे­श­त्वा­दि­ना चा­नु­मे­यः ३०प्र­व­च­न­स­म­धि­ग­म्य­श् चा­त्यं­त­प­रो­क्ष­रू­पे­णे­ति नि­र्णे­त­व्यं बा­ध­का­भा­वा­त् ॥ स्वरूपं चेतना पुंसः स­दौ­दा­सी­न्य­व­र्ति­नः । प्र­धा­न­स्यै­व विज्ञानं विवर्त इति चापरे ॥ २२७ ॥ तेषाम् अ­ध्य­क्ष­तो बाधा ज्ञा­न­स्या­त्म­नि वे­द­ना­त् । भ्रांतिश् चेन् ना­त्म­न­स् तेन शू­न्य­स्या­न­व­धा­र­णा­त् ॥ २२८ ॥ ४८य­था­त्म­नि चे­त­न­स्य सं­वे­द­नं मयि चैतन्यं चेतनो हम् इति वा तथा ज्ञा­न­स्या­पि मयि ज्ञानं ज्ञा­ता­ह­म् इति वा प्र­त्य­क्ष­तः सिद्धेर् य­थो­दा­सी­न­स्य पुंसश् चैतन्यं स्वरूपं तथा ज्ञानम् अपि, त­त्प्र­धा­न­स्यै­व विवर्तं ब्रु­वा­ण­स्य प्र­त्य­क्ष­बा­धा । ज्ञा­न­स्या­त्म­नि सं­वे­द­नं भ्रांतिर् इति चेत् न । स्यात् तदैवं यदि ज्ञा­न­शू­न्य­स्या­त्म­नः क­दा­चि­त् सं- वि­दा­भ्रां­ता स्यात् । सर्वदा ज्ञा­न­सं­स­र्गा­दा­त्म­नो ज्ञा­नि­त्व­सं­वि­त्ति­र् इति चेत् — ०५औ­दा­सी­न्या­द­यो धर्माः पुंसः सं­स­र्ग­जा इति । युक्तं सां­ख्य­प­शो­र् वक्तुं ध्या­दि­सं­स­र्ग­वा­दि­नः ॥ २२९ ॥ ज्ञा­न­सं­स­र्ग­तो ज्ञानी सु­ख­सं­स­र्ग­तः सुखी पुमान् न तु स्वयम् इति वदतः सांख्यस्य पशोर् इ­वा­त्मा­न­म् अप्य् अ­जा­न­तो युक्तं वक्तुम् औ­दा­सी­न्य­स्य सं­स­र्गा­द् उ­दा­सी­नः पुरुषः चै­त­न्य­सं­स­र्गा­च् चेतनो भो­क्तृ­त्व­सं­स­र्गा­द् भोक्ता शु­द्धि­सं­स­र्गा­च् च शुद्ध इति, स्वयं तु ततो वि­प­री­त इति वि­शे­षा­भा­वा­त् । न हि त­स्या­न­व­बो­ध­स्व­भा­व­ता­दौ प्र­मा­ण­म् अस्ति ॥ १०स­दा­त्मा­न­व­बो­धा­दि­स्व­भा­व­श् चे­त­न­त्व­तः । सु­षु­प्ता­व­स्थ­व­न् नायं हेतुर् व्या­प्या­त्म­वा­दि­नः ॥ २३० ॥ स्व­रू­पा­सि­द्धो हि हेतुर् अयं व्या­पि­न­म् आत्मानं वदतः कुतः — जीवो ह्य् अ­चे­त­नः काये जी­व­त्वा­द् बा­ह्य­दे­श­व­त् । वक्तुम् एवं समर्थो न्यः किं न स्याज् ज­ड­जी­व­वा­क् ॥ २३१ ॥ १५कायाद् ब­हि­र­चे­त­न­त्वे­न व्याप्तस्य जी­व­त्व­स्य सिद्धेः काये प्य् अ­चे­त­न­त्व­सि­द्धि­र् इति ना­न­व­बो­धा­दि­स्व­भा­व­त्वे साध्ये चे­त­न­त्वं सा­ध­न­म् अ­सि­द्ध­स्या­सा­ध­न­त्वा­त् ॥ श­री­रा­द् बहिर् अप्य् एष चे­त­ना­त्मा न­र­त्व­तः । का­य­दे­श­व­द् इत्य् ए­त­त्प्र­ती­त्या वि­नि­वा­र्य­ते ॥ २३२ ॥ काये चे­त­न­त्वे­न प्राप्तस्य न­र­त्व­स्य द­र्श­ना­त् ततो बहिर् अप्य् आ­त्म­न­श् चे­त­न­त्व­सि­द्धे­र् ना­सि­द्ध­सा­ध­न­म् इति न मंतव्यं २०प्र­ती­ति­बा­ध­ना­त् ॥ तथा हि बा­ह्य­दे­शे पि पुंसः सं­वे­द­नं न किम् । का­य­दे­श­व­द् एव स्याद् वि­शे­ष­स्या­प्य् अ­सं­भ­वा­त् ॥ २३३ ॥ यस्य हि नि­र­ति­श­यः पु­रु­ष­स् तस्य काये न्यत्र च न तस्य विशेषो स्ति यतः काये सं­वे­द­नं न ततो बहिर् इति युज्यते ॥ २५कायाद् ब­हि­र­भि­व्य­क्ते­र् अ­भा­वा­त् त­द­वे­द­ने । पुंसो व्य­क्ते­त­रा­का­र­भे­दा­द् भेदः कथं न ते ॥ २३४ ॥ काये भि­व्य­क्त­त्वा­त् पुंसः सं­वे­द­नं न ततो बहिर् अ­न­भि­व्य­क्त­त्वा­द् इति ब्रुवाणः कथं त­स्यै­क­स्व­भा­व­तां सा­ध­ये­त्­, व्य­क्ते­त­रा­का­र­भे­दा­द् भेदस्य सिद्धेः । यत्र व्य­क्त­सं­स­र्ग­स् तत्रात्मा सं­वे­द्य­ते ना­न्य­त्रे­त्य् अप्य् अ­ने­ना­पा­स्तं । नि­रं­श­स्य क्वचिद् एव व्य­क्त­सं­स­र्ग­स्ये­त­र­स्य वा स­कृ­द­यो­गा­त् । स­कृ­दे­क­स्य प­र­मा­णोः प­र­मा­ण्वं­त­रे­ण संसर्गं ३०क्वचिद् अन्यत्र वा­सं­स­र्गं प्र­ति­प­द्य­त इति चेत् न, तस्यापि क्वचिद् देशे सतो दे­शां­त­रे च त­द­सि­द्धेः । ग­ग­न­व­त् स्या- द् इति चेत् न, त­स्या­नं­त­प्र­दे­श­त­या प्र­सि­द्ध­स्य त­दु­प­प­त्ते­र् अ­न्य­था­त्म­व­द­घ­ट­ना­त् । नन्व् एकं द्रव्यम् अ­नं­त­प­र्या­या­न् सकृद् अपि यथा व्याप्नोति तथात्मा व्य­क्त­वि­व­र्त­श­री­रे­ण संसर्गं क्वचिद् अन्यत्र वा­ऽ­सं­स­र्गं प्र­ति­प­द्य­त इति चेन् न, वस्तुनो द्र­व्य­प­र्या­या­त्म­क­स्य जा­त्यं­त­र­त्वा­त्­, व्या­प्य­व्या­प­क­भा­व­स्य न­य­व­शा­त् तत्र नि­रू­प­णा­त् । नैवं ना­नै­क­स्व­भा­वः पुरुषो जा­त्यं­त­र­त­यो­पे­य­ते नि­र­ति­श­या­त्म­वा­द­वि­रो­धा­द् इति । काये भिव्यक्तौ ततो बहिर- ४९भि­व्य­क्ति­प्र­स­क्तेः सर्वत्र सं­वे­द­न­म् अ­सं­वे­द­नं नो चेत् ना­ना­त्वा­प­त्ति­र् दुःशक्या प­रि­ह­र्तुं । ततो नैतौ सर्वग- ता­त्म­वा­दि­नौ चे­त­न­त्व­म् अ­चे­त­न­त्वं वा सा­ध­यि­तु­म् आत्मनः समर्थौ यतो सिद्धं साधनं न स्यात् । स्या­द्वा­दि­नः सांख्यस्य च प्र­सि­द्ध­म् एव चे­त­न­त्वं सा­ध­न­म् इति चेन् ना­न­व­बो­धा­द्या­त्म­क­त्वे­न प्र­ति­वा­दि­न­श् चे­त­न­त्व­स्ये­ष्टे­स् तस्य हेतुत्वे वि­रु­द्ध­सि­द्धे­र् विरुद्धो हेतुः स्यात् । सा­ध्य­सा­ध­न­वि­क­ल­श् च दृष्टांतः सु­षु­प्ता­व­स्थ­स्या­प्य् आ­त्म­न­श् चे­त­न­त्व- ०५मा­त्रे­णा­न­व­बो­धा­दि­स्व­भा­व­त्वे­न चा­प्र­सि­द्धेः ॥ क­थ­म्­ — सु­षु­प्त­स्या­पि वि­ज्ञा­न­स्व­भा­व­त्वं वि­भा­व्य­ते । प्र­बु­द्ध­स्य सु­ख­प्रा­प्ति­स्मृ­त्या­देः स्व­प्न­द­र्शि­व­त् ॥ २३५ ॥ स्व­प्न­द­र्शि­नो हि यथा सु­प्त­प्र­बु­द्ध­स्य सु­खा­नु­भ­व­ना­दि­स्म­र­णा­द् वि­ज्ञा­न­स्व­भा­व­त्वं वि­भा­व­यं­ति तथा सुषुप्त- स्यापि सुखम् अ­ति­सु­षु­प्तो हम् इति प्र­त्य­या­त् । कथम् अन्यथा सुषुप्तौ पुंसश् चे­त­न­त्व­म् अपि सिद्ध्येत् । प्रा­णा­दि­द­र्श­ना- १०द् इति चेत् — यथा चै­त­न्य­सं­सि­द्धिः सु­षु­प्ता­व् अपि देहिनः । प्रा­णा­दि­द­र्श­ना­त् त­द्व­द्बो­धा­दिः किं न सिद्ध्यति ॥ २३६ ॥ जाग्रतः सति चैतन्ये यथा प्रा­णा­दि­वृ­त्त­यः । तथैव सति विज्ञाने दृष्टास् ता बा­ध­व­र्जि­ताः ॥ २३७ ॥ १५वी­र­णा­दौ चै­त­न्या­भा­वे प्रा­णा­दि­वृ­त्ती­ना­म् अ­भा­व­नि­श्च­या­न् नि­श्चि­त­व्य­ति­रे­का­भ्य­स् ताभ्यः सुषुप्तौ चैतन्य- सिद्धिर् इति चेत् ॥ प्रा­णा­द­यो नि­व­र्तं­ते यथा चै­त­न्य­व­र्जि­ते । वी­र­णा­दौ तथा ज्ञा­न­शू­न्ये पीति वि­नि­श्च­यः ॥ २३८ ॥ न हि चे­त­न­त्वे साध्ये नि­श्चि­त­व्य­ति­रे­काः प्रा­णा­दि­वृ­त्त­यो न पुनर् ज्ञा­ना­त्म­क­ता­या­म् इति शक्यं वक्तुं, २०त­द­भा­वे पि तासां वी­र­णा­दा­व् अ­भा­व­नि­र्ण­या­त् । चै­त­न्या­भा­वा­द् एव तत्र ता न भवंति न तु वि­ज्ञा­ना­भा­वा­द् इति को­श­पा­नं विधेयं । सत्यं । वि­ज्ञा­ना­भा­वे ता न भ­वं­ति­, सत्य् अपि चैतन्ये मुक्तस्य त­द­भा­वा­द् इत्य् अपरे । तेषां सुषुप्तौ वि­ज्ञा­ना­भा­व­सा­ध­न­म् अ­यु­क्तं­, प्रा­णा­दि­वृ­त्ती­नां स­द्भा­वा­त् । तथा च न सो­दा­ह­र­ण­म् इति कुतः सा­ध्य­सि­द्धिः । सु­ख­बु­द्ध्या­द­यो ना­त्म­स्व­भा­वाः स्वयम् अ­चे­त­न­त्वा­द् रू­पा­दि­व­द् इत्य् अ­नु­मा­ना­द् इति चेत्, कुतस् तेषाम् अचे- त­न­त्व­सि­द्धिः ? २५सु­ख­बु­द्ध्या­द­यो धर्माश् चे­त­ना­र­हि­ता इमे । भं­गु­र­त्वा­दि­तो वि­द्यु­त्प्र­दी­पा­दि­व­द् इत्य् असत् ॥ २३९ ॥ हेतोर् आ­त्मो­प­भो­गे­ना­ने­कां­ता­त् प­र­मा­र्थ­तः । सो प्य् अनित्यो यतः सिद्धः का­दा­चि­त् क­त्व­यो­ग­तः ॥ २४० ॥ पु­रु­षा­नु­भ­वो हि नश्वरः का­दा­चि­त्क­त्वा­द् दी­पा­दि­व­द् इति प­र­मा­र्थ­त­स् तेन भं­गु­र­त्व­म् अ­नै­कां­ति­क­म् अ­चे­त­न­त्वे ३०ऽसाध्ये । का­दा­चि­त्कः कुतः सिद्धः पु­रु­षो­प­भो­गः स्व­स­द्भा­वा­द् इति चेत् । का­दा­चि­त्कः प­रा­पे­क्ष्य­स­द्भा­वा­द् वि­भ्र­मा­दि­व­त् । बु­द्ध्य­ध्य­व­सि­ता­र्थ­स्य श­ब्दा­दे­र् उ­प­लं­भ­तः ॥ २४१ ॥ प­रा­पे­क्ष्यः प्रसिद्धो यम् आत्मनो नुभवो ṃजसा । प­रा­न­पे­क्षि­ता­यां तु पुंदृष्टेः स­र्व­द­र्शि­ता ॥ २४२ ॥ ५०प­रा­पे­क्षि­त­या का­दा­चि­त्क­त्वं व्याप्तं, तेन चा­नि­त्य­त्व­म् इति तत्सिद्धौ तत्सिद्धिः । प­रा­पे­क्षि­ता पु­रु­षा­नु­भ­व­स्य ना­सि­द्धा­, परस्य बु­द्ध्य­ध्य­व­सा­य­स्या­पे­क्ष­णी­य­त्वा­त् । बु­द्ध्य­ध्य­व­सि­त­म् अर्थं पु­रु­ष­श् चे­त­य­त इति व­च­ना­त् । परान- पे­क्षि­ता­यां तु पु­रु­ष­द­र्श­न­स्य स­र्व­द­र्शि­ता­प­त्तिः­, स­क­ला­र्थ­बु­द्ध्य­ध्य­व­सा­या­पा­ये पि स­क­ला­र्थ­द­र्श­न­स्यो­प­प­त्ते­र् इति योगिन इ­वा­यो­गि­नो ऽ­मु­क्त­स्य च सा­र्व­ज्ञ­म् अ­नि­ष्ट­म् आ­या­त­म् ॥ ०५सर्वस्य सर्वदा पुंसः सि­द्ध्यु­पा­य­स् तथा वृथा । ततो दृ­ग्बो­ध­यो­र् आ­त्म­स्व­भा­व­त्वं प्र­सि­द्ध्य­तु ॥ २४३ ॥ क­थं­चि­न् न­श्व­र­त्व­स्या­वि­रो­धा­न् न­र्य­पी­क्ष­णा­त् । त­थै­वा­र्थ­क्रि­या­सि­द्धे­र् अन्यथा व­स्तु­ता­क्ष­तेः ॥ २४४ ॥ सर्वस्य स­र्व­ज्ञ­त्वे च वृथा सि­द्ध्यु­पा­यः­, सा­ध्या­भा­वा­त् । सिद्धिर् हि स­र्व­ज्ञ­ता मुक्तिर् वा कु­त­श्चि­द् अ­नु­ष्ठा­ना- १०त् साध्यते ? तत्र न तावत् स­र्व­ज्ञ­ता तस्याः स्वतः सि­द्ध­त्वा­त् । नापि मुक्तिः स­र्व­ज्ञ­ता­पा­ये त­दु­प­ग­मा­त् तस्य चा­सं­भ­वा­त् । प­रा­न­पे­क्षि­ता­याः स­र्व­द­र्शि­ता­याः प­रा­नि­वृ­त्ता­व् अपि प्रसक्तेः । स्यान् मतं । न बु­द्ध्य­ध्य­व­सि­ता­र्था- लोचनं पुंसो दर्शनं त­स्या­त्म­स्व­भा­व­त्वे­न व्य­व­स्थि­त­त्वा­द् इति । तद् अपि ना­व­धा­नी­यं­, बो­ध­स्या­प्य् आ­त्म­स्व­भा­व­त्वो- पपत्तेः । न ह्य् अ­हं­का­रा­भि­म­ता­र्था­ध्य­व­सा­यो बुद्धिस् तस्याः पुं­स्व­भा­व­त्वे­न प्र­ती­ते­र् बा­ध­का­भा­वा­त् । इति द­र्श­न­ज्ञा­न- योर् आ­त्म­स्व­भा­व­त्व­म् एव प्र­सि­द्ध्य­तु वि­शे­षा­भा­वा­त् । ननु च न­श्व­र­ज्ञा­न­स्व­भा­व­त्वे पुंसो न­श्व­र­त्व­प्र­सं­गो बाधक १५इति चेत् न, न­श्व­र­त्व­स्य नरे पि क­थं­चि­द् वि­रो­धा­भा­वा­त्­, प­र्या­या­र्थ­तः प­र­प­रि­णा­मा­क्रां­त­ता­व­लो­क­ना­त्­, अ­प­रि­णा­मि­नः क्र­मा­क्र­मा­भ्या­म् अ­र्थ­क्रि­या­नु­प­प­त्ते­र् व­स्तु­त्व­हा­नि­प्र­सं­गा­न् नि­त्या­नि­त्या­त्म­क­त्वे­नै­व क­थं­चि­द् अ­र्थ­क्रि­या­सि- द्धिर् इत्य् अलं प्र­पं­चे­न­, आत्मनो ज्ञा­न­द­र्श­नो­प­यो­गा­त्म­क­स्य प्रसिद्धेः ॥ सं­सा­र­व्या­धि­वि­ध्वं­सः क्वचि ज्जीवे भ­वि­ष्य­ति । त­न्नि­दा­न­प­रि­ध्वं­स­सि­द्धे­र् ज्व­र­वि­ना­श­व­त् ॥ २४५ ॥ २०त­त्प­रि­ध्वं­स­ने­ना­तः श्रेयसा यो­क्ष्य­मा­ण­ता । पुंसः स्या­द्वा­दि­नां सिद्धा नैकांते त­द्वि­रो­ध­तः ॥ २४६ ॥ सन्न् अप्य् आ­त्मो­प­यो­गा­त्मा न श्रेयसा यो­क्ष्य­मा­णः कश्चित् सर्वदा रा­गा­दि­स­मा­क्रां­त­मा­न­स­त्वा­द् इति केचि- त् सं­प्र­ति­प­न्नाः । तान् प्रति त­त्सा­ध­न­म् उच्यते । श्रेयसा यो­क्ष्य­मा­णः कश्चित् सं­सा­र­व्या­धि­वि­ध्वं­सि­त्वा­न्य- था­नु­प­प­त्तेः । श्रेयो त्र स­क­ल­दुः­ख­नि­वृ­त्तिः । स­क­ल­दुः­ख­स्य च कारणं सं­सा­र­व्या­धिः । त­द्वि­ध्वं­से क­स्य­चि­त् सिद्धं २५श्रेयसा यो­क्ष्य­मा­ण­त्वं­, त­ल्ल­क्ष­ण­का­र­णा­नु­प­ल­ब्धेः । न च सं­सा­र­व्या­धेः स­क­ल­दुः­ख­का­र­ण­त्व­म् असिद्धं जीवस्य पा­र­तं­त्र्य­नि­मि­त्त­त्वा­त् । पा­र­तं­त्र्यं हि दुःखम् इति । एतेन सां­सा­रि­क­सु­ख­स्य दुः­ख­त्व­म् उक्तं, स्वा­तं­त्र्य­स्यै­व सु­ख­त्वा­त् । श­क्रा­दी­नां स्वातंत्र्यं सुखम् अस्त्य् एवेति चेन् न, तेषाम् अपि क­र्म­प­र­तं­त्र­त्वा­त् । नि­रा­कां­क्ष­ता­त्म­क­सं­तो- षरूपं तु सुखं न सां­सा­रि­कं­, तस्य देशम् उ­क्ति­सु­ख­त्वा­त् । देशतो मो­ह­क्ष­यो­प­श­मे हि देहिनो नि­रा­कां­क्ष­ता वि­ष­य­र­तौ ना­न्य­था­ति­प्र­सं­गा­त् । तद् एतेन य­ति­ज­न­स्य प्र­श­म­सु­ख­म् अ­सां­सा­रि­कं व्याख्यातं । क्षी­ण­मो­हा­नां तु ३०कार्त्स्न्यतः प्र­श­म­सु­खं मो­ह­प­र­तं­त्र­त्व­नि­वृ­त्तेः । यद् अपि सं­सा­रि­णा­म् अ­नु­कू­ल­वे­द­नी­य­प्रा­ती­ति­कं सुखम् इति मतं, तद् अप्य् अ­भि­मा­न­मा­त्रं । पा­र­तं­त्र्या­ख्ये­न दुः­खे­ना­नु­ष­क्त­त्वा­त् तस्य त­त्का­र­ण­त्वा­त् का­र्य­त्वा­च् चेति न सं­सा­र­व्या­धि- र् जा­तु­चि­त्सु­ख­का­र­णं येनास्य दुः­ख­का­र­ण­त्वं न सिद्ध्येत् । त­द्वि­ध्वं­सः कथम् इति चेत्, क्वचिन् नि­दा­न­प­रि­ध्वं­स- सिद्धेः । यत्र यस्य नि­दा­न­प­रि­ध्वं­स­स् तत्र तस्य प­रि­ध्वं­सो दृष्टो यथा क्वचिज् ज्वरस्य । नि­दा­न­प­रि­ध्वं­स­श् च सं­सा­र­व्या­धेः शु­द्धा­त्म­नी­ति का­र­णा­नु­प­ल­ब्धिः । सं­सा­र­व्या­धे­र् निदानं मि­थ्या­द­र्श­ना­दि­, तस्य विध्वंसः सम्य- ३५ग्द­र्श­ना­दि­भा­व­ना­ब­ला­त् क्वचिद् इति स­म­र्थ­यि­ष्य­मा­ण­त्वा­न् न हेतोर् अ­सि­द्ध­ता शं­क­नी­या । सरसि शं­ख­का­दि- ५१ना­नै­कां­ति­को यं हेतुः, स्व­नि­दा­न­स्य जलस्य प­रि­ध्वं­से पि त­स्या­प­रि­ध्वं­सा­द् इति चेन् न । तस्य ज­ल­नि­दा­न- त्वासिद्धेः । स्वा­रं­भ­क­पु­द्ग­ल­प­रि­णा­म­नि­दा­न­त्वा­त् शं­ख­का­दे­स् त­त्स­ह­का­रि­मा­त्र­त्वा­ज् ज­ला­दी­नां । न हि कारण- मात्रं के­न­चि­त् क­स्य­चि­न् नि­दा­न­म् इष्टं नि­य­त­स्यै­व का­र­ण­स्य नि­दा­न­त्वा­त् । न च तन्नाशे क­स्य­चि­न् नि­दा­नि­नो न नाश इत्य् अ­व्य­भि­चा­र्य् एव हेतुः क­थं­च­न सं­सा­र­व्या­धि­वि­ध्वं­स­नं सा­ध­ये­द् यतस् त­त्प­रि­ध्वं­स­ने­न श्रेयसा योक्ष्य- ०५माणः कश्चिद् उ­प­यो­गा­त्म­का­त्मा न स्यात् । नि­र­न्व­य­वि­न­श्व­रं चित्तं श्रेयसा यो­क्ष्य­मा­ण­म् इति न मं­त­व्यं­, तस्य क्ष­णि­क­त्व­वि­रो­धा­त् । सं­सा­र­नि­दा­न­र­हि­ता­च् चि­ता­च्चि­त्तां­त­र­स्य श्रे­यः­स्व­भा­व­स्यो­त्प­द्य­मा­न­तै­व श्रेयसा योक्ष्य- मा­ण­ता­, सा न क्ष­णि­क­त्व­वि­रु­द्धे­ति चेन् न, क्ष­णि­कै­कां­ते कु­त­श्चि­त् क­स्य­चि­द् उ­त्प­त्त्य­यो­गा­त् । संतानः श्रेयसा यो­क्ष्य­मा­ण इत्य् अप्य् अनेन प्र­ति­क्षि­प्तं­, सं­ता­नि­व्य­ति­रे­के­ण सं­ता­न­स्या­नि­ष्टेः । पू­र्वो­त्त­र­क्ष­ण एव हा­प­रा­मृ­ष्ट­भे­दाः (? ) सं­ता­न­स्स चा­व­स्तु­भू­तः कथं श्रेयसा योक्ष्यते ? प्रधानं श्रेयसा यो­क्ष्य­मा­ण­म् इत्य् अप्य् अ­सं­भा­व्यं­, पु­रु­ष­प­रि­क­ल्प­न- १०वि­रो­धा­त् । तद् एव हि सं­स­र­ति तद् एव च वि­मु­च्य­त इति किम् अन्यत् पु­रु­ष­सा­ध्य­म् अस्ति ? प्र­धा­न­कृ­त­स्या­नु­भ­व­नं पुंसः प्र­यो­ज­न­म् इति चेत्, प्र­धा­न­स्यै­व तद् अस्तु । क­र्तृ­त्वा­त् तस्य तन् नेति चेत् । स्याद् एवं यदि क­र्ता­नु­भ­वि­ता न स्यात् । द्रष्टुः कर्तृत्वे मु­क्त­स्या­पि क­र्तृ­त्व­प्र­स­क्ति­र् इति चेत्, मुक्तः किम् अ­क­र्ते­ष्टः ? वि­ष­य­सु­खा­दे­र् अ- क­र्तै­वे­ति चेत्, कुतः स तथा ? त­त्का­र­ण­क­र्म­क­र्तृ­त्वा­भा­वा­द् इति चेत्, तर्हि संसारी वि­ष­य­सु­खा­दि­का­र­ण- क­र्म­वि­शे­ष­स्य क­र्तृ­त्वा­द् वि­ष­य­सु­खा­देः कर्ता स एव चा­नु­भ­वि­ता किं न भवेत् ? सं­सा­र्य­व­स्था­या­म् आत्मा १५वि­ष­य­सु­खा­दि­त­त्का­र­ण­क­र्म­णां न कर्ता चे­त­न­त्वा­न् मु­क्ता­व­स्था­व­द् इत्य् एतद् अपि न सुं­द­रं­, स्वे­ष्ट­वि­घा­त­का­रि- त्वात् । कथं । सं­सा­र्य­व­स्था­या­म् आत्मा न सु­खा­दे­र् भोक्ता चे­त­न­त्वा­न् मु­क्ता­व­स्था­व­द् इति स्वे­ष्ट­स्या­त्म­नो भोक्तृ- त्वस्य वि­घा­ता­त् । प्र­ती­ति­वि­रू­द्ध­म् इ­ष्ट­वि­घा­त­सा­ध­न­म् इति चेत्, क­र्तृ­त्वा­भा­व­सा­ध­न­म् अपि, पुंसः श्रोता घ्राताह- म् इति स्व­क­र्तृ­त्व­प्र­ती­तेः । श्रो­ता­ह­म् इ­त्या­दि­प्र­ती­ते­र् अ­हं­का­रा­स्प­द­त्वा­द् अ­हं­का­र­स्य च प्र­धा­न­वि­व­र्त­त्वा­त् प्र­धा­न­म् एव क­र्तृ­त­या प्र­ती­य­त इति चेत्, तत ए­वा­नु­भ­वि­तृ प्र­धा­न­म् अस्तु । न हि त­स्या­हं­का­रा­स्प­द­त्वं न प्र­ति­भा­ति २०श­ब्दा­दे­र् अ­नु­भ­वि­ता­ह­म् इति प्रतीतेः स­क­ल­ज­न­सा­क्षि­क­त्वा­त् । भ्रांतम् अ­नु­भ­वि­तु­र् अ­हं­का­रा­स्प­द­त्व­म् इति चेत्, कर्तुः कथम् अभ्रांतं ? त­स्या­हं­का­रा­स्प­द­त्वा­द् इति चेत्, तत ए­वा­नु­भ­वि­तु­स् त­द­भ्रां­त­म् अस्तु । त­स्यौ­पा­धि­क­त्वा- द् अ­हं­का­रा­स्प­द­त्वं भ्रांतम् एवेति चेत्, कुतस् त­दौ­पा­धि­क­त्व­सि­द्धिः ? पु­रु­ष­स्व­भा­व­त्वा­भा­वा­द् अ­हं­का­र­स्य त­दा­स्प­द­त्वं पु­रु­ष­स्व­भा­व­स्या­नु­भ­वि­तृ­त्व­स्यौ­पा­धि­क­म् इति चेत्, स्याद् एवं यदि पु­रु­ष­स्व­भा­वो हंकारो न स्यात् । मु­क्त­स्या­हं­का­रा- भावाद् अ­पु­रु­ष­स्व­भा­व ए­वा­हं­का­रः­; स्वभावो हि न जा­तु­चि­त्त­द्वं­तं त्य­ज­ति­, तस्य निः­स्व­भा­व­त्व­प्र­सं­गा­द् इति चेन् न । २५स्व­भा­व­स्य द्वि­वि­ध­त्वा­त्­, सा­मा­न्य­वि­शे­ष­प­र्या­य­भे­दा­त् । तत्र सा­मा­न्य­प­र्या­यः शा­श्व­ति­कः स्व­भा­वः­, कादा- चित्को वि­शे­ष­प­र्या­य­, इति न का­दा­चि­त्क­त्वा­त् पुंस्य् अ­हं­का­रा­दे­र् अ­त­त्स्व­भा­व­ता । ततो न त­दा­स्प­द­त्व­म् अ­नु­भ­वि­तृ- त्व­स्यौ­पा­धि­कं­, ये­ना­भ्रां­तं न भवेत् क­र्तृ­त्व­व­त् । न चा­भ्रां­ता­हं­का­रा­स्प­द­त्वा­वि­शे­षे पि क­र्तृ­त्वा­नु­भ­वि­तृ­त्व­योः प्र­धा­ना­त्म­क­त्व­म् अ­यु­क्तं­, यतः पु­रु­ष­क­ल्प­न­म् अफलं न भ­वे­त्­, पु­रु­षा­त्म­क­त्वे वा तयोः प्र­धा­न­प­रि­क­ल्प­नं । त­था­वि­ध­स्य चासतः प्र­धा­न­स्य ग­ग­न­कु­सु­म­स्ये­व न श्रेयसा यो­क्ष्य­मा­ण­ता । पु­रु­ष­स्य सास्तु इति चेन् न, तस्यापि निरति- ३०शयस्य मुक्ताव् अपि त­त्प्र­सं­गा­त् । तथा च सर्वदा श्रेयसा यो­क्ष्य­मा­ण एव स्यात् पुरुषो न चा­यु­ज्य­मा­नः । पूर्वं यो­क्ष्य­मा­णः पश्चात् ते­ना­यु­ज्य­मा­न इति चा­यु­क्तं­, नि­र­ति­श­यै­कां­त­त्व­वि­रो­धा­त् । स्वतो भिन्नैर् अ­ति­श­यैः सा­ति­श­य­स्य पुंसः श्रेयसा यो­क्ष­मा­ण­ता भवत्व् इति चेन् न, अ­न­व­स्था­नु­षं­गा­त् । पुरुषो हि स्वा­ति­श­यैः संबध्य- मानो यदि ना­ना­स्व­भा­वैः सं­ब­ध्य­ते­, तदा तैर् अपि सं­ब­ध्य­मा­नः परैर् ना­ना­स्व­भा­वै­र् इत्य् अ­न­व­स्था । स तैर् एकेन स्व­भा­वे­न सं­ब­ध्य­ते इति चेत् न, अ­ति­श­या­ना­म् ए­क­त्व­प्र­सं­गा­त् । कथम् अ­न्य­थै­क­स्व­भा­वे­न क्रि­य­मा­णा­नां नाना- ३५का­र्या­णा­म् ए­क­त्वा­प­त्तेः पु­रु­ष­स्य ना­ना­का­र्य­का­रि­णो ना­ना­ति­श­य­क­ल्प­ना युक्तिम् अ­धि­ति­ष्ठे­त् । स्वा­ति­श­यै­र् आत्मा न ५२सं­ब­ध्य­त एवेति चा­सं­बं­धे तैस् तस्य व्य­प­दे­शा­भा­वा­नु­षं­गा­त् । स्वा­ति­श­यैः क­थं­चि­त् ता­दा­त्म्यो­प­ग­मे तु स्याद्वाद- सिद्धिः । इत्य् अ­ने­कां­ता­त्म­क­स्यै­वा­त्म­नः श्रे­यो­यो­क्ष्य­मा­ण­त्वं न पुनर् ए­कां­ता­त्म­नः­, सर्वथा वि­रो­धा­त् ॥ का­ला­दि­ल­ब्ध्यु­पे­त­स्य तस्य श्रे­यः­प­थे बृ­ह­त्­– । पा­पा­पा­या­च् च जिज्ञासा सं­प्र­व­र्ते­त रो­गि­व­त् ॥ २४७ ॥ ०५श्रे­यो­मा­र्ग­जि­ज्ञा­सो­प­यो­ग­स्व­भा­व­स्या­त्म­नः श्रेयसा यो­क्ष्य­मा­ण­स्य क­स्य­चि­त् का­ला­दि­ल­ब्धौ सत्यां बृ­ह­त्पा­पा- पायात् सं­प्र­व­र्त­ते श्रे­यो­मा­र्ग­जि­ज्ञा­सा­त्वा­त् रोगिणो रो­ग­वि­नि­वृ­त्ति­ज­श्रे­यो­मा­र्ग­जि­ज्ञा­सा­व­त् । न तावद् इह सा­ध्य­वि­क­ल­म् उ­दा­ह­र­णं रोगिणः स्वयम् उ­प­यो­ग­स्व­भा­व­स्य रो­ग­वि­नि­वृ­त्ति­ज­श्रे­य­सा­यो­क्ष्य­मा­ण­स्य का­ला­दि­ल­ब्धौ सत्यां बृ­ह­त्पा­पा­पा­या­त् सं­प्र­व­र्त­मा­ना­याः श्रे­यो­जि­ज्ञा­सा­याः सु­प्र­सि­द्ध­त्वा­त् । तत् तत एव न सा­ध­न­वि­क­लं श्रेयो- मा­र्ग­जि­ज्ञा­सा­त्व­स्य तत्र भावात् । नि­र­न्व­य­क्ष­णि­क­चि­त्त­स्य सं­ता­न­स्य प्र­धा­न­स्य वा­ऽ­ना­त्म­नः श्रे­यो­मा­र्ग­जि­ज्ञा­से­ति १०न मं­त­व्य­म् आत्मन इति व­च­ना­त् तस्य च सा­धि­त­त्वा­त् । जडस्य चै­त­न्य­मा­त्र­स्व­रू­प­स्य चात्मनः सेत्य् अपि न शं­क­नी­य­म् उ­प­यो­ग­स्व­भा­व­स्ये­ति प्र­ति­पा­द­ना­त् । तथास्य स­म­र्थ­ना­त् । निः­श्रे­य­से­ना­सं­पि­त्स्य­मा­न­स्य तस्य सेति च न चिं­त­नी­यं­, श्रेयसा यो­क्ष्य­मा­ण­स्ये­ति नि­ग­दि­त­त्वा­त् । तस्य तथा व्य­व­स्था­पि­त­त्वा­त् । का­ल­दे­शा­दि­नि­य­म­म् अं­त­रे­णै­व सेत्य् अपि च न मनसि नि­धे­यं­, का­ला­दि­ल­ब्धौ सत्याम् इत्य् अ­भि­धा­ना­त् तथा प्र­ती­ते­श् च । बृ­ह­त्पा­पा­पा­य­म् अं­त­रे­णै­व सा सं­प्र­व­र्त­त इत्य् अपि मा­भि­मं­स्त­, बृ­ह­त्पा­पा­पा­या­त् त­त्सं­प्र­व­र्त­न­स्य प्र­मा­ण­सि­द्ध­त्वा­त् । न हि क्वचित् सं­श­य­मा­त्रा­त् १५क्वचिज् जि­ज्ञा­सा­, त­त्प्र­ति­बं­ध­क­पा­पा­क्रां­त­म­न­सः सं­श­य­मा­त्रे­णा­व­स्था­ना­त् । सति प्र­यो­ज­ने जिज्ञासा तत्रेत्य् अपि न स­म्य­क्­, प्र­यो­ज­ना­नं­त­र­म् एव क­स्य­चि­द् व्या­सं­ग­त­स् त­द­नु­प­प­त्तेः । ऽ­दुः­ख­त्र­या­भि­घा­ता­ज् जिज्ञासा त­द­प­घा­त­के हेतौऽ इति केचित् । ते पि न न्या­य­वा­दि­नः । स­र्व­सं­सा­रि­णां त­त्प्र­सं­गा­त्­, दुः­ख­त्र­या­भि­घा­त­स्य भावात् । आम्ना- याद् एव श्रे­यो­मा­र्ग­जि­ज्ञा­से­त्य् अन्ये । तेषाम् अथातो ध­र्म­जि­ज्ञा­से­ति सूत्रे थ श­ब्द­स्या­नं­त­र्या­र्थे वृत्तेर् अ­थे­द­म् अ­धी­त्या­म्ना- याद् इत्य् आ­म्ना­या­द् अ­धी­त­वे­द­स्य वे­द­वा­क्या­र्थे­षु जि­ज्ञा­सा­वि­धि­र् अ­ग­म्य­त इति व्याख्यानं । तद् अयुक्तं । सत्य् अप्य् आम्नाय- २०श्रवणे त­द­र्था­व­धा­र­णे ऽभ्यासे च क­स्य­चि­द् ध­र्म­जि­ज्ञा­सा­नु­प­प­त्तेः । का­लां­त­रा­पे­क्षा­यां त­दु­त्प­त्तौ सिद्धं काला- दिलब्धौ त­त्प्र­ति­बं­ध­क­पा­पा­पा­या­च् च श्रे­यः­प­थे जि­ज्ञा­सा­याः प्र­व­र्त­नं । सं­श­य­प्र­यो­ज­न­दुः­ख­त्र­या­भि­घा­ता­म्ना­य- श्र­व­णे­षु सत्स्व् अपि क­स्य­चि­त् त­द­भा­वा­द् असत्स्व् अपि भावात् । क­दा­चि­त् सं­श­या­दि­भ्य­स् त­दु­त्प­त्ति­द­र्श­ना­त् तेषां त­त्का­र­ण­त्वे लो­भा­भि­मा­ना­दि­भ्यो पि त­त्प्रा­दु­र्भा­वा­व­लो­क­ना­त् तेषाम् अपि त­त्का­र­ण­त्व­म् अस्तु । नि­य­त­का­र­ण­त्वं तु त­ज्ज­न­ने बृ­ह­त्पा­पा­पा­य­स्यै­वां­त­रं­ग­स्य­, का­र­ण­त्वं ब­हि­रं­ग­स्य तु का­ला­दे­र् इति युक्तं, त­द­भा­वे त­ज्ज­न­ना­नी­क्ष­णा­त् । कालादि २५न नियतं कारणं ब­हि­रं­ग­त्वा­त् सं­श­य­लो­भा­दि­व­द् इति चेन् न, त­स्या­व­श्य­म् अ­पे­क्ष­णी­य­त्वा­त् । का­र्यां­त­र­सा­धा­र­ण- त्वात् तु ब­हि­रं­गं तद् इ­ष्य­ते­, ततो न हेतोः सा­ध्या­भा­वे पि सद्भावः संदिग्धो निश्चितो वा, यतः सं­दि­ग्ध­व्य­ति- रेकता नि­श्चि­त­व्य­भि­चा­रि­ता वा भवेत् । ननु च स्व­प्र­ति­बं­ध­का­ध­र्म­प्र­क्ष­या­त् का­ला­दि­स­हा­या­द् अस्तु श्रे­यः­प­थे जि­ज्ञा­सा­, त­द्वा­ने­व तु प्र­ति­पा­द्य­ते इत्य् असिद्धं । सं­श­य­प्र­यो­ज­न­जि­ज्ञा­सा­श­क्य­प्रा­प्ति­सं­श­य­व्यु­दा­स­त­द्व­च­न­व­तः प्रति- पा­द्य­त्वा­त् । तत्र सं­श­यि­तः प्र­ति­पा­द्य­स् त­त्त्व­प­र्य­व­सा­यि­ना प्र­श्न­वि­शे­षे­णा­चा­र्यं प्र­त्यु­प­स­र्प­क­त्वा­त्­, ना­व्यु­त्प­न्नो ३०वि­प­र्य­स्तो वा त­द्वि­प­री­त­त्वा­द् बा­ल­क­व­द् द­स्यु­व­द् वा । तथा सं­श­य­व­च­न­वा­न् प्र­ति­पा­द्यः स्व­सं­श­यं व­च­ने­ना­प्र­का­श- यतः सं­श­यि­त­स्या­पि ज्ञातुम् अशक्तेः । प­रि­ज्ञा­त­सं­श­यो पि व­च­ना­त् प्र­यो­ज­न­वा­न् प्र­ति­पा­द्यो न स्व­सं­श­य- प्र­का­श­न­मा­त्रे­ण वि­नि­वृ­त्ता­कां­क्षः । प्र­यो­ज­न­व­च­न­वां­श् च प्र­ति­पा­द्यः स्व­प्र­यो­ज­नं व­च­ने­ना­प्र­का­श­य­तः प्र­यो­ज­न- वतो पि नि­श्चे­तु­म् अ­श­क्य­त्वा­त् । तथा जि­ज्ञा­सा­वा­न् प्र­ति­पा­द्यः प्र­यो­ज­न­व­तो नि­श्चि­त­स्या­पि ज्ञातुम् अ­नि­च्छ­तः प्र­ति­पा­द­यि­तु­म् अ­श­क्य­त्वा­त् । तद्वान् अपि त­द्व­च­न­वा­न् प्र­ति­पा­द्य­ते­, स्वां जिज्ञासां व­च­ने­ना­नि­वे­द­य­त­स् त­द्व­त्त­या ३५नि­र्णे­तु­म् अशक्तेः । तथा जि­ज्ञा­सु­र् निश्चितो पि श­क्य­ग्रा­प्ति­मा­न् एव प्र­ति­पा­द­ना­यो­ग्य­स् तत्त्वम् उ­प­दि­ष्टं प्राप्तुम् अ­श­क्नु­व­तः ५३प्र­ति­पा­द­ने वै­य­र्थ्या­त् । स्वां श­क्य­प्रा­प्तिं व­च­ने­ना­क­थ­य­त­स् तद्वत् तेन प्र­त्ये­तु­म् अशक्तेः श­क्य­प्रा­प्ति­व­च­न­वा­न् एव प्र­ति­पा­द्यः । तथा सं­श­य­व्यु­दा­स­वा­न् प्र­ति­पा­द्यः स­कृ­त्सं­श­यि­तो­भ­य­प­क्ष­स्य प्र­ति­पा­द­यि­तु­म् अशक्तेः । संशय- व्यु­दा­स­वा­न् अपि त­द्व­च­न­वा­न् प्र­ति­पा­द्य­ते­, किम् अयम् अनित्यः शब्दः किं वा नित्य इत्य् उभयोः प­क्ष­यो­र् अन्यत्र सं­श­य­व्यु­दा­स­स्या­नि­त्यः शब्दस् तावत् प्र­ति­पा­द्य­ता­म् इति व­च­न­म् अं­त­रे­णा­व­बो­द्धु­म् अ­श­क्य­त्वा­द् इति केचित् । तान् ०५प्र­ती­द­म् अ­भि­धी­य­ते । तद्वान् एव य­थो­क्ता­त्मा प्र­ति­पा­द्यो म­हा­त्म­ना­म् । इति युक्तं मु­नीं­द्रा­णा­म् आ­दि­सू­त्र­प्र­व­र्त­न­म् ॥ २४८ ॥ यः परतः प्र­ति­प­द्य­मा­न­श्रे­यो­मा­र्गः स श्रे­यो­मा­र्ग­प्र­ति­पि­त्सा­वा­न् एव, य­था­तु­रः स­द्वै­द्या­दि­भ्यः प्रतिप- द्य­मा­न­व्या­धि­वि­नि­वृ­त्ति­ज­श्रे­यो­मा­र्गः । परतः प्र­ति­प­द्य­मा­न­श्रे­यो­मा­र्ग­श् च वि­वा­दा­प­न्नः कश्चिद् उ­प­यो­गा­त्म- १०कात्मा भव्य इति । अत्र न धर्मिण्य् अ­सि­द्ध­स­त्ता­को हेतुर् आत्मनः श्रेयसा यो­क्ष्य­मा­ण­स्यो­प­यो­ग­स्व­भा­व­स्य च वि­शि­ष्ट­स्य प्र­मा­ण­सि­द्ध­स्य ध­र्मि­त्वा­त् तत्र हेतोः स­द्भा­वा­त् । त­द्वि­प­री­ते त्व् आत्मनि धर्मिणि तस्य प्र­मा­ण­बा- धि­त­त्वा­द् अ­सि­द्धि­र् एव । न हि नि­र­न्व­य­क्ष­णि­क­चि­त्त­सं­ता­नः­, प्र­धा­न­म्­, अ­चे­त­ना­त्मा­, चै­त­न्य­मा­त्रा­त्मा वा परतः प्र­ति­प­द्य­मा­न­श्रे­यो­मा­र्गः सि­द्ध्य­ति­; तस्य स­र्व­था­र्थ­क्रि­या­र­हि­त­त्वे­ना­व­स्तु­त्व­सा­ध­ना­त् । नापि श्रेयसा श­श्व­द­यो­क्ष्य­मा­ण­स् तस्य गु­रु­त­र­मो­हा­क्रां­त­स्या­नु­प­प­त्तेः । स्वतः प्र­ति­प­द्य­मा­न­श्रे­यो­मा­र्गे­ण योगिना व्य­भि­चा­री १५हेतुर् इति चेत् न, परतो ग्र­ह­णा­त् । परतः प्र­ति­प­द्य­मा­न­प्र­त्य­वा­य­मा­र्गे­णा­नै­कां­ति­क इति चा­यु­क्तं­, तत्र हे­तु­ध­र्म­स्या­भा­वा­त् । तत एव न विरुद्धो हेतुः श्रे­यो­मा­र्ग­प्र­ति­पि­त्सा­व­त्त­म् अं­त­रे­ण क्वचिद् अप्य् अ­सं­भ­वा­त् । इति प्र­मा­ण­सि­द्ध­म् एतत् तद्वान् एव य­थो­क्ता­त्मा प्र­ति­पा­द्यो म­हा­त्म­नां­, ना­त­द्वा­न् ना­य­थो­क्ता­त्मा वा तत्प्रति- पादने सताम् अ­प्रे­क्षा­व­त्त्व­प्र­सं­गा­त् । प­र­म­क­रु­ण­या कांश्चन श्रे­यो­मा­र्गं प्र­ति­पा­द­य­तां त­त्प्र­ति­पि­त्सा­र­हि- तानाम् अपि ना­प्रे­क्षा­व­त्त्व­म् इति चेन् न, तेषां प्र­ति­पा­द­यि­तु­म् अ­श­क्या­नां प्र­ति­पा­द­ने प्र­या­स­स्य वि­फ­ल­त्वा­त् । तत्प्रति- २०पित्साम् उत्पाद्य तेषां तैः प्र­ति­पा­द­ना­त् स­फ­ल­स् त­त्प्र­या­स इति चेत्, तर्हि त­त्प्र­ति­पि­त्सा­वा­न् एव तेषाम् अपि प्रति- पाद्यः सिद्धः । त­द्व­च­न­वा­न् एवेति तु न नि­य­मः­, स­क­ल­वि­दां प्र­त्य­क्ष­त ए­वै­त­त्प्र­ति­पि­त्सा­याः प्रत्येतुं शक्य- त्वात् । परैर् अ­नु­मा­ना­द् वास्य वि­का­रा­दि­लिं­ग­जा­द् आ­प्तो­प­दे­शा­द् वा तथा प्रतीतेः । सं­श­य­त­द्व­च­न­वां­स् तु साक्षान् न प्रति- पाद्यस् त­त्त्व­प्र­ति­पि­त्सा­र­हि­त­स्य त­स्या­चा­र्यं प्र­त्यु­प­स­र्प­णा­भा­वा­त् । प­रं­प­र­या तु वि­प­र्य­य­त­द्व­च­न­वा­न् अ­व्यु­त्प­त्ति­त­द्व- च­न­वा­न् वा प्र­ति­पा­द्यो स्तु वि­शे­षा­भा­वा­त् । यथैव हि सं­श­य­त­द्व­च­ना­नं­त­रं स्व­प्र­ति­बं­ध­का­भा­वा­त् त­त्त्व­जि­ज्ञा­सा­यां २५क­स्य­चि­त् प्र­ति­पा­द्य­ता तथा वि­प­र्य­या­व्यु­त्प­त्ति­त­द्व­च­ना­नं­त­र­म् अपि । वि­प­र्य­स्ता­व्यु­त्प­न्न­म­न­सां कु­त­श्चि­द् अ­दृ­ष्ट­वि­शे­षा- त् संशये जाते त­त्त्व­जि­ज्ञा­सा भ­व­ती­ति चा­यु­क्तं­, नि­य­मा­भा­वा­त् । न हि तेषाम् अ­दृ­ष्ट­वि­शे­षा­त् संशयो भवति न पुनस् त­त्त्व­जि­ज्ञा­से­ति नि­या­म­क­म् अस्ति । त­त्त्व­प्र­ति­प­त्तेः सं­श­य­व्य­व­च्छे­द­रू­प­त्वा­त् सं­श­यि­तः प्र­ति­पा­द्य­त इति चेत्, तर्ह्य् अ­व्यु­त्प­न्नो वि­प­र्य­स्तो वा प्र­ति­पा­द्यः सं­श­यि­त­व­त् । त­त्त्व­प्र­ति­प­त्ते­र् अ­व्यु­त्प­त्ति­वि­प­र्या­स­व्य­व­च्छे­द- रू­प­त्व­स्य सिद्धेः सं­श­य­व्य­व­च्छे­द­रू­प­त्व­व­त् । सं­श­य­वि­प­र्य­या­व्यु­त्प­त्ती­ना­म् अ­न्य­त­मा­व्य­व­च्छे­दे त­त्त्व­प्र­ति­प­त्ते- ३०र् य­था­र्थ­ता­नु­प­प­त्तेः । यथा वा­ऽ­वि­द्य­मा­न­सं­श­य­स्य प्र­ति­पा­द्य­स्य सं­श­य­व्य­व­च्छे­दा­र्थं त­त्त्व­प्र­ति­पा­द­न­म् अ­फ­लं­, तथैवा- वि­द्य­मा­ना­व्यु­त्प­त्ति­वि­प­र्य­य­स्य त­द्व्य­व­च्छे­दा­र्थ­म् अपि । यथा भ­वि­ष्य­त्सं­श­य­व्य­व­च्छे­दा­र्थं तथा भ­वि­ष्य­द­व्यु­त्प­त्ति- वि­प­र्य­य­व्य­व­च्छे­दा­र्थ­म् अपि । इति त­त्त्व­प्र­ति­पि­त्सा­यां सत्यां त्रिविधः प्र­ति­पा­द्यः­, सं­श­यि­तो वि­प­र्य­स् त­बु­द्धि­र् अव्यु- त्पन्नश् च । प्र­यो­ज­न­श­क्य­प्रा­प्ति­सं­श­य­व्यु­दा­स­त­द्व­च­न­वा­न् प्र­ति­पा­द्य इत्य् अप्य् अ­ने­ना­पा­स्तं । त­त्प्र­ति­पि­त्सा­वि­र­हे तस्य प्र­ति­पा­द्य­त्व­वि­रो­धा­त् । सत्यां तु प्र­ति­पि­त्सा­यां प्र­यो­ज­ना­द्य­भा­वो पि य­था­यो­ग्यं प्र­ति­पा­द्य­त्व­प्र­सि­द्धे­स् तद्वान् एव ५४प्र­ति­पा­द्य­ते । इति युक्तं प­रा­प­र­गु­रू­णा­म् अर्थतो ग्रंथतो वा शास्त्रे प्र­थ­म­सू­त्र­प्र­व­र्त­नं­, त­द्वि­ष­य­स्य श्रे­यो­मा­र्ग­स्य प­रा­प­र­प्र­ति­पा­द्यैः प्र­ति­पि­त्सि­त­त्वा­त् ॥ ननु नि­र्वा­ण­जि­ज्ञा­सा युक्ता पूर्वं त­द­र्थि­नः । प­रि­ज्ञा­ते भ्युपेये र्थे तन्मार्गो ज्ञातुम् इष्यते ॥ २४९ ॥ ०५यो येनार्थी स त­त्प्र­ति­पि­त्सा­वा­न् दृष्टो लोके, मोक्षार्थी च कश्चिद् भव्यस् तस्मान् मो­क्ष­प्र­ति­पि­त्सा­वा­न् एव युक्तो न पुनर् मो­क्ष­मा­र्ग­प्र­ति­पि­त्सा­वा­न्­, अ­प्र­ति­ज्ञा­ते मोक्षे त­न्मा­र्ग­स्य प्र­ति­पि­त्सा­यो­ग्य­तो­प­प­त्ते­र् इति मो­क्ष­सू­त्र- प्र­व­र्त­नं युक्तं त­द्वि­ष­य­स्य बु­भु­त्सि­त­त्वा­न् न पु­न­रा­दा­व् एव त­न्मा­र्ग­सू­त्र­प्र­र्व­त­न­म् इत्य् अयं मन्यते ॥ तन् न प्रायः प­रि­क्षी­ण­क­ल्म­ष­स्या­स्य धीमतः । स्वा­त्मो­प­ल­ब्धि­रू­पे स्मिन् मोक्षे सं­प्र­ति­प­त्ति­तः ॥ २५० ॥ १०न हि यत्र यस्य सं­प्र­ति­प­त्ति­स् तत्र तस्य प्र­ति­पि­त्सा­न­व­स्था­नु­षं­गा­त् । सं­प्र­ति­प­त्ति­श् च मोक्षे स्वा­त्मो­प­ल­ब्धि­रू­पे प्र­कृ­त­स्य प्र­ति­पा­द्य­स्य प्रायशः प­री­क्षी­ण­क­ल्म­ष­त्वा­त्­, सा­ति­श­य­प्र­ज्ञ­त्वा­च् च । ततो न त­द­र्थि­नो पि तत्र प्र­ति­पि­त्सा त­द­र्थि­त्व­मा­त्र­स्य त­त्प्र­ति­पि­त्स­या व्या­प्त्य­सि­द्धेः । सति विवादे र्थित्वस्य प्र­ति­पि­त्सा­या व्यापक- त्वम् इति चेन् न, त­स्या­सि­द्ध­त्वा­त् । न हि मोक्षे धि­कृ­त­स्य प्र­ति­प­त्तु­र् विवादो स्ति । ना­ना­प्र­ति­वा­दि­क­ल्प­ना­भे­दा- द् अस्त्य् एवेति चेत् — १५प्र­वा­दि­क­ल्प­ना­भे­दा­द् विवादो यो पि संभवी । स पुंरूपे त­दा­धा­र­प­दा­र्थे वा न निर्वृतौ ॥ २५१ ॥ स्व­रू­पो­प­ल­ब्धि­र् नि­र्वृ­ति­र् इति सा­मा­न्य­तो निर्वृतौ स­र्व­प्र­वा­दि­नां विवादो ऽसिद्ध एव । यस्य तु स्व­रू­प­स्यो- प­ल­ब्धि­स् तत्र वि­शे­ष­तो वि­वा­द­स् त­दा­व­र­णे वा कर्मणि क­ल्प­ना­भे­दा­त् । तथा हि । प्र­भा­स्व­र­म् इदं प्रकृत्या चित्तं नि­र­न्व­य­क्ष­णि­कं­, अ­वि­द्या­तृ­ष्णे त­त्प्र­ति­बं­ध­के­, त­द­भा­वा­न् नि­रा­स्र­व­चि­त्तो­त्प­त्ति­र् मुक्तिर् इति के­षां­चि­त् कल्पना । २०सर्वथा निः­स्व­भा­व­म् एवेदं चित्तं, तस्य ध­र्मि­ध­र्म­प­रि­क­ल्प­ना प्र­ति­बं­धि­का­, त­द­प­क्ष­या­त् स­क­ल­नै­रा­त्म्यं प्र­दी­प­नि­र्वा­ण- व­त्स्वां­त­नि­र्वा­ण­म् इत्य् अन्येषां । स­क­ला­ग­म­र­हि­तं प­र­मा­त्म­नो रूपम् अ­द्व­यं­, त­त्प्र­ति­बं­धि­का­ना­द्य­वि­द्या­, त­द्वि­ल­या­त् प्रति- भा­स­मा­त्र­स्थि­ति­र् मुक्तिर् इति परेषां । चैतन्यं पु­रु­ष­स्य स्वं रूपं, त­त्प्र­ति­प­क्षः प्र­कृ­ति­सं­स­र्ग­स् त­द­पा­या­त् स्वरूपे ऽ­व­स्था­नं निः­श्रे­य­स­म् इत्य् अ­प­रे­षां । स­र्व­वि­शे­ष­गु­ण­र­हि­त­म् अ­चे­त­न­म् आत्मनः स्व­रू­पं­, त­द्वि­प­री­तो बु­द्ध्या­दि­वि­शे­ष- गु­ण­सं­बं­ध­स् त­त्प्र­ति­बं­ध­क­स् त­त्प्र­क्ष­या­द् आ­का­श­व­द­चे­त­ना­व­स्थि­तिः परा मुक्तिर् इ­ती­त­रे­षां । प­र­मा­नं­दा­त्म­क­म् आत्मनो २५रूपं, बु­द्ध्या­दि­सं­बं­ध­स् त­त्प्र­ति­घा­ती­, त­द­भा­वा­द् आ­नं­दा­त्म­क­त­या स्थितिः परा नि­र्वृ­ति­र् इति च मी­मां­स­का­नां । नैवं नि­र्वृ­ति­सा­मा­न्ये क­ल्प­ना­भे­दो यतस् तत्र विवादः स्यात् । मो­क्ष­मा­र्ग­सा­मा­न्ये पि न प्र­वा­दि­नां वि­वा­दः­, क­ल्प­ना­भे­दा­भा­वा­त् । स­म्य­ग्ज्ञा­न­मा­त्रा­त्म­क­त्वा­दा­व् एव त­द्वि­शे­षे वि­प्र­ति­प­त्तेः । ततो मो­क्ष­मा­र्गे ऽस्य सामान्ये प्रति- पित्सा वि­ने­य­वि­शे­ष­स्य मा भूत् इति चेत् । सत्यम् एतत् । नि­र्वा­ण­मा­र्ग­वि­शे­षे प्र­ति­पि­त्सो­त्प­त्तेः । कथम् अन्यथा त­द्वि­शे­ष­प्र­ति­पा­द­नं सू­त्र­का­र­स्य प्रयुक्तं स्यात् । मो­क्ष­मा­र्ग­सा­मा­न्ये हि वि­प्र­ति­प­न्न­स्य त­न्मा­त्र­प्र­ति­पि­त्सा­या­म् ऽअस्ति ३०मो­क्ष­मा­र्ग­ऽ इति वक्तुं यु­ज्ये­त­, वि­ने­य­प्र­ति­पि­त्सा­नु­रू­प­त्वा­त् सू­त्र­का­र­प्र­ति­व­च­न­स्य । तर्हि मो­क्ष­वि­शे­षे वि­प्र­ति­प­त्ते­स् तम् एव कस्मान् ना­प्रा­क्षी­त् इति चेत् । किम् एवं प्र­ति­पि­त्से­त विनेयः स­र्व­त्रे­दृ­क्का­र्य­स्य सं­भ­वा­त् । तत्प्रश्ने पि हि शक्येत चो­द­यि­तुं किमर्थं मो­क्ष­वि­शे­ष­म् अ­प्रा­क्षी­न् न पुनस् त­न्मा­र्ग­वि­शे­षं­, वि­प्र­ति­प­त्ते­र् अ­वि­शे­षा­द् इति । ततः क­स्य­चि­त् क्वचित् प्र­ति­पि­त्सा­म् इच्छता मो­क्ष­मा­र्ग­वि­शे­ष­प्र­ति­पि­त्सा न प्र­ति­क्षे­प्त­व्या । ननु च सति धर्मिणि ध­र्म­चिं­ता प्र­व­र्त­ते नासति । न च मोक्षः स­र्व­था­स्ति येन तस्य वि­शि­ष्ट­त्व­का­र­णं जि­ज्ञा­स्य­त­, इति ३५न साधीयः । य­स्मा­त्­ —५५ये पि स­र्वा­त्म­ना मुक्तेर् अ­प­ह्न­व­कृ­तो जनाः । तेषां ना­त्रा­धि­का­रो स्ति श्रे­यो­मा­र्गा­व­बो­ध­ने ॥ २५२ ॥ को हि स­र्वा­त्म­ना मुक्तेर् अ­प­ह्न­व­का­रि­णो जनान् मु­क्ति­मा­र्गं प्र­ति­पा­द­ये­त् तेषां त­त्रा­न­धि­का­रा­त् । को वा प्र­मा­ण­सि­द्धं निः­श्रे­य­स­म् अ­प­ह्नु­वी­त­, अन्यत्र प्र­ला­प­मा­त्रा­भि­धा­यि­नो ना­स्ति­का­त् । कुतस् तर्हि प्र­मा­णा­त् त­न्नि­श्ची­य­त ०५इति चेत् — प­रो­क्ष­म् अपि नि­र्वा­ण­म् आ­ग­मा­त् सं­प्र­ती­य­ते । नि­र्बा­धा­द् भा­वि­सू­र्या­दि­ग्र­ह­णा­का­र­भे­द­व­त् ॥ २५३ ॥ परोक्षो पि हि मोक्षो ऽ­स्मा­दृ­शा­म् आ­ग­मा­त् तज्ज्ञैः सं­प्र­ती­य­ते । यथा सां­व­त्स­रैः सू­र्या­दि­ग्र­ह­णा­का­र­वि­शे­ष- स् तस्य नि­र्बा­ध­त्वा­त् । न हि दे­श­का­ल­न­रां­त­रा­पे­क्ष­या­पि बाधातो निर्गतो यम् आगमो न भ­व­ति­, प्रत्यक्षा- १०देर् बा­ध­क­स्य वि­चा­र्य­मा­ण­स्या­सं­भ­वा­त् । नापि नि­र्बा­ध­स्या­प्र­मा­ण­त्व­म् आस्थातुं युक्तं, प्र­त्य­क्षा­दे­र् अप्य् अ­प्र­मा­ण- त्वा­नु­ष­क्तेः । सू­र्या­दि­ग्र­ह­ण­स्या­नु­मा­ना­त् प्र­ती­य­मा­न­त्वा­द् विषमो यम् उ­प­न्या­स इति चेत् न । त­दा­का­र­वि­शे­ष- लिं­गा­भा­वा­द् अ­नु­मा­ना­न­व­ता­रा­त् । न हि प्र­ति­नि­य­त­दि­ग्वे­ला­प्र­मा­ण­फ­ल­त­या सू­र्या­चं­द्र­म­सो­र् ग्र­ह­णे­न व्याप्तं किंचिद् अ­व­गं­तुं शक्यं । वि­शि­ष्टां­क­मा­ला लिंगम् इति चेत् । सा न तावत् त­त्स्व­भा­व­स् त­द्व­द­प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । नापि तत्कार्यं ततः प्राक् पश्चाच् च भावात् । सू­र्या­दि­ग्र­ह­णा­का­र­भे­दो भा­वि­का­र­णं वि­शि­ष्टां­क­मा­ला­या १५इति चेन् न । भाविनः का­र­ण­त्वा­यो­गा­त् । भा­वि­त­म­व­त् का­र्य­का­ले स­र्व­था­प्य् अ­स­त्त्वा­द् अ­ती­त­म­व­त् त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् तस्यास् त­त्का­र­ण­त्व­म् इति चेन् न । त­स्या­सि­द्धेः । न हि सू­र्या­दि­ग्र­ह­णा­का­र­भे­दे भाविनि वि­शि­ष्टां­क­मा­लो­त्प­द्य­ते न पुनर् अ­भा­वि­नी­ति नियमो स्ति, तत्काले ततः पश्चाच् च त­दु­त्प­त्ति­प्र­ती­तेः । क­स्या­श्चि­द् अं­क­मा­ला­याः स भा­वि­का­र­णं क­स्या­श्चि­द् अ­ती­त­का­र­ण­म् अ­प­र­स्याः स्व­स­मा­न­का­ल­व­र्ति­न्याः का­र­ण­का­र्य- म् ए­क­सा­म­ग्र्य­धी­न­त्वा­द् इति चेत्, किम् इं­द्र­जा­ल­म् अ­भ्य­स्त­म् अनेन सू­र्या­दि­ग्र­ह­णा­का­र­भे­दे­न यतो ऽयम् अ­ती­ता­ना­ग­त­व­र्त- २०मा­ना­खि­लां­क­मा­लाः स्वयं नि­र्व­र्त­ये­त् । कथं वा क्र­मा­क्र­म­भा­व्य­नं­त­का­र्या­णि नि­त्यै­क­स्व­भा­वो भावः स्वयं न कु­र्या­त्­, ततो वि­शे­षा­भा­वा­त् । भवन् वा स तस्याः का­र­णं­, उ­पा­दा­नं स­ह­का­रि वा ? न तावद् उ­पा­दा­नं ख­टि­का­दि­कृ­ता­या­स् त­दु­पा­दा­न­त्वा­त् । नापि स­ह­का­रि­का­र­ण­म् उ­पा­दा­न­स­म­का­ल­त्वा­भा­वा­त् । य­थो­पा­दा­न­भि­न्न­दे­शं स­ह­का­रि­का­र­णं त­थो­पा­दा­न­भि­न्न­का­ल­म् अपि दृ­ष्ट­त्वा­द् इति चेत् । किम् एवं कस्य स­ह­का­रि न स्यात् । पिता- म­हा­दे­र् अपि हि ज­न­क­त्व­म् अ­नि­वा­र्यं वि­रो­धा­भा­वा­त् । ततो नां­क­मा­ला सू­र्या­दि­ग्र­ह­णा­का­र­भे­दे साध्यं लिंगं २५स्व­भा­व­का­र्य­त्वा­भा­वा­त् । त­द­स्व­भा­व­का­र्य­त्वे पि त­द­वि­ना­भा­वा­त् स तत्र लिंगम् इत्य् अपरे । तेषाम् अपि कुतो व्याप्तेर् ग्रहः ? न तावत् प्र­त्य­क्ष­तो­, भाविनो तीतस्य वा सू­र्या­दि­ग्र­ह­णा­का­र­भे­द­स्या­स्म­दा­द्य­प्र­त्य­क्ष­त्वा­त् । नाप्य् अनु- मानाद् अ­न­व­स्था­नु­षं­गा­त् । यदि पुनर् आ­ग­मा­त् त­द्व्या­प्ति­ग्र­ह­स् तदा यु­क्त्य­नु­गृ­ही­ता­त् त­द­न­नु­गृ­ही­ता­द् वा ? न तावद् आद्यः पक्षस् तत्र युक्तेर् अ­प्र­वृ­त्ते­स् त­द­सं­भ­वा­त् । द्वि­ती­य­प­क्षे स्वतः सि­द्ध­प्रा­मा­ण्या­त् परतो वा ? न तावत् स्वतः स्वयम् अन- भ्य­स्त­वि­ष­ये ऽ­त्यं­त­प­रो­क्षे स्वतः प्रा­मा­ण्या­सि­द्धे­र् अन्यथा त­द­प्रा­मा­ण्य­स्या­पि स्वतः सि­द्धि­प्र­सं­गा­त् । परतः सिद्ध- ३०प्रा­मा­ण्या­द् आ­ग­मा­त् त­द्व्या­प्ति­ग्र­ह इति चेत् । किं तत्परं प्र­वृ­त्ति­सा­म­र्थ्यं बा­ध­का­भा­वो वा ? प्र­वृ­त्ति­सा­म­र्थ्यं चेत्, फ­ले­ना­भि­सं­बं­धः स­जा­ती­य­ज्ञा­नो­त्पा­दो वा ? प्र­थ­म­क­ल्प­ना­यां किं त­द्व्या­प्ति­फ­लं ? सू­र्या­दि­ग्र­ह­णा­नु­मा­न­म् इति चेत्, सो ऽयम् अ­न्यो­न्य­सं­श्र­यः । प्रसिद्धे हि आ­ग­म­स्य प्रामाण्ये ततो व्या­प्ति­ग्र­हा­द् अ­नु­मा­ने प्र­वृ­त्ति­स् तत्सिद्धौ चा­नु­मा­न­फ­ले­ना­भि­सं­बं­धा­द् आ­ग­म­स्य प्रा­मा­ण्य­म् इति । स­जा­ती­य­ज्ञा­नो­त्पा­दः प्र­वृ­त्ति­सा­म­र्थ्य­म् इति चेत्, तत्स- जा­ती­य­ज्ञा­नं न तावत् प्र­त्य­क्ष­तो नु­मा­न­तो वा, अ­न­व­स्था­नु­षं­गा­त्­, त­द­नु­मा­न­स्या­पि व्या­प्ति­ग्र­ह­ण­पू­र्व­क­त्वा­त् । ३५त­द्व्या­प्ते­र् अपि त­दा­ग­मा­द् एव ग्र­ह­ण­सं­भ­वा­त् त­दा­ग­म­स्या­पि स­जा­ती­य­ज्ञा­नो­त्पा­दा­द् एव प्र­मा­ण­त्वां­गी­क­र­णा­त् । ५६बा­ध­का­भा­वः पर इति चेत्, तर्हि स्वतो भ्या­स­सा­म­र्थ्य­सि­द्धा­द् बा­ध­का­भा­वा­त् प्र­सि­द्ध­प्रा­भा­ण्या­द् आ­ग­मा­द् अं­क­मा­ला­याः सू­र्या­दि­ग्र­ह­णा­का­र­भे­दे­न व्याप्तिः प­रि­गृ­ह्य­ते न पुनः सू­र्या­दि­ग्र­ह­णा­का­र­भे­द एव, इति मु­ग्ध­भा­षि­त­म् । ततो न विषमो ऽयम् उ­प­न्या­सो दृ­ष्टां­त­दा­र्ष्टां­ति­क­यो­र् आ­ग­मा­त् सं­प्र­त्य­य­प्र­सि­द्धेः । सा­मा­न्य­तो­दृ­ष्टा­नु­मा­ना­च् च निर्वाणं प्र­ती­य­ते । तथा हि — ०५शा­री­र­मा­न­सा­सा­त­प्र­वृ­त्ति­र् वि­नि­व­र्त­ते । क्वचित् त­त्का­र­णा­भा­वा­द् घ­टी­यं­त्र­प्र­वृ­त्ति­व­त् ॥ २५४ ॥ यथा घ­टी­यं­त्र­स्य प्र­वृ­त्ति­र् भ्र­म­ण­ल­क्ष­णा स्व­का­र­ण­स्या­र­ग­र्त­भ्र­म­ण­स्य वि­नि­वृ­त्ते­र् नि­व­र्त­ते तथा क्वचिज् जीवे शा­री­र­मा­न­सा­सा­त­प्र­वृ­त्ति­र् अपि च­तु­र्ग­त्य­र­ग­र्त­भ्र­म­ण­स्य । तत् तत् कारणं कुत इति चेत्, तद्भाव एव भावाच् छारीर- मा­न­सा­सा­त­भ्र­म­ण­स्य । न हि त­च्च­तु­र्ग­त्य­र­ग­र्त­भ्र­म­णा­भा­वे सं­भ­व­ति । म­नु­ष्य­स्य म­नु­ष्य­ग­ति­वा­ल्या­दि­वि­व­र्त- १०प­रा­व­र्त­ने सत्य् एव त­स्यो­प­लं­भा­त् । त­द्व­त्ति­र्य­क्सु­र­ना­र­का­णा­म् अपि । यथा स्व­ति­र्य­ग्ग­त्या­दि­षु ना­ना­प­रि­णा­म­प्र­व­र्त­ने सति त­त्त­त्सं­वे­द­नं इति न तस्य त­द­का­र­ण­त्वं । त­न्नि­वृ­त्तिः कुत इति चेत्, स्व­का­र­ण­स्य क­र्मो­द­य­भ्र­म­ण­स्य निवृत्तेः । ब­ली­व­र्द­भ्र­म­ण­स्य निवृत्तौ त­त्का­र्या­र­ग­र्त­भ्र­म­ण­नि­वृ­त्ति­व­त् । न च च­तु­र्ग­त्य­र­ग­र्त­भ्र­म­णं क­र्मो­द­य­भ्र­म­ण- नि­मि­त्त­म् इत्य् असिद्धं दृ­ष्ट­का­र­ण­व्य­भि­चा­रे सति तस्य क­दा­चि­द् भावात् । तस्य का­र­ण­त्वे दृ­ष्ट­का­र­ण­त्वे वा तद- योगात् । त­न्नि­वृ­त्तिः पुनस् त­त्का­र­ण­मि­थ्या­द­र्श­ना­दी­नां स­म्य­ग्द­र्श­ना­दि­प्र­ति­प­क्ष­भा­व­ना­सा­त्मी­भा­वा­त् कस्यचि- १५द् उ­त्प­द्य­त इति स­म­र्थ­यि­ष्य­मा­ण­त्वा­त् तत्सिद्धिः । प्र­कृ­त­हे­तोः कुं­भ­का­र­च­क्रा­दि­भ्रां­त्या­नै­कां­तः­, स्व­का­र­ण­स्य कुं­भ­का­र­स्य व्या­पा­र­स्य नि­वृ­त्ता­व् अपि त­द­नि­वृ­त्ति­द­र्श­ना­त् । इति चेत् — न कुं­भ­का­र­च­क्रा­दि­भ्रां­त्या­नै­कां­त­सं­भ­वः । त­त्का­र­ण­स्य वेगस्य भावे तस्याः स­मु­द्भ­वा­त् ॥ २५५ ॥ न हि सर्वा च­क्रा­दि­भ्रां­तिः कुं­भ­का­र­क­र­व्या­पा­र­का­र­णि­का­, प्र­थ­मा­या एव तस्यास् त­था­भा­वा­त्­, उ­त्त­रो­त्त­र- २०भ्रांतेः पू­र्व­पू­र्व­भ्रां­त्या­हि­त­वे­ग­कृ­त­त्वा­व­लो­क­ना­त् । न चोत्तरा तद्भ्रांतिः स्व­का­र­ण­स्य वेगस्य भावे स­मु­द्भ­व­ति­, तद्भाव एव तस्याः स­मु­द्भ­व­द­र्श­ना­त् । ततो न तया हेतोर् व्य­भि­चा­रः । पा­व­का­पा­ये पि धूमेन गो­पा­ल­घ­टि- का­दि­षू­प­ल­भ्य­मा­ने­ना­नै­कां­त इत्य् अप्य् अ­ने­ना­पा­स्तं । शा­री­र­मा­न­सा­सा­त­प्र­वृ­त्तेः प­रा­प­रो­त्प­त्ते­र् उ­पा­य­प्र­ति­षे­ध्य­त्वा­त्­, सं­चि­ता­या­स् तु फ­लो­प­भो­ग­तः प्र­क्ष­या­त् । न चा­पू­र्व­धू­मा­दि­प्र­वृ­त्तिः स्व­का­र­ण­पा­व­का­दे­र् अभावे पि न नि­व­र्त­ते यतो व्य­भि­चा­रः स्यात् ॥ २५अतो नु­मा­न­तो प्य् अस्ति मो­क्ष­सा­मा­न्य­सा­ध­न­म् । सा­र्व­ज्ञा­दि­वि­शे­ष­स् तु तत्र पूर्वं प्र­सा­धि­तः ॥ २५६ ॥ न हि नि­र­व­द्या­द् अ­नु­मा­ना­त् सा­ध्य­सि­द्धौ संदेहः सं­भ­व­ति । नि­र­व­द्यं च मो­क्ष­सा­मा­न्ये ऽ­नु­मा­नं नि­र­व­द्य- हे­तु­स­मु­त्थ­त्वा­द् इत्य् अतो नु­मा­ना­त् तस्य सिद्धिर् अस्त्य् एव न के­व­ल­म् आ­ग­मा­त् । स­र्व­ज्ञ­त्वा­दि­मो­क्ष­वि­शे­ष­सा­ध­नं तु प्राग् ए­वो­क्त­म् इति ने­हो­च्य­ते । ३०तत्सिद्धेः प्र­कृ­तो­प­यो­गि­त्व­म् उ­प­द­र्श­य­ति­;­ — एवं सा­धी­य­सी साधोः प्राग् ए­वा­स­न्न् अ­नि­र्वृ­तेः । नि­वा­णो­पा­य­जि­ज्ञा­सा त­त्सू­त्र­स्य प्र­व­र्ति­का ॥ २५७ ॥ स­र्व­स्या­द्वा­दि­ना­म् एव प्र­मा­ण­तो मोक्षस्य सिद्धौ त­त्रा­धि­कृ­त­स्य सा­धो­रु­प­यो­ग­स्व­भा­व­स्या­स­न्न­नि­र्वा­ण­स्य प्र­ज्ञा­ति­श­य­व­तो हितम् उ­प­लि­प्सोः श्रेयसा यो­क्ष्य­मा­ण­स्य साक्षाद् अ­सा­क्षा­द् वा प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थ­प्र­क्षी­ण­क­ल्म­ष- ५७प­रा­प­र­गु­रु­प्र­वा­ह­स­भा­म् अ­धि­ति­ष्ठ­तो निर्वाणे वि­प्र­ति­प­त्त्य­भा­वा­त् तन्मार्गे वि­वा­दा­त् त­त्प्र­ति­पि­त्सा­प्र­ति­बं­ध­क­वि­ध्वं- सात् सा­धी­य­सी प्र­ति­पि­त्सा । सा च नि­र्वा­ण­मा­र्गो­प­दे­श­स्य प्र­व­र्ति­का । सत्याम् एव तस्यां प्र­ति­पा­द्य­स्य तत्प्रति- पा­द­क­स्य य­थो­क्त­स्या­दि­सू­त्र­प्र­व­र्त­क­त्वो­प­प­त्ते­र् अन्यथा त­द­प्र­व­र्त­ना­द् इति प्र­ति­प­त्त­व्यं प्र­मा­ण­ब­ला­य त्तत्वात् । स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्गः ॥  ॥ ०५तत्र स­म्य­ग्द­र्श­न­स्य का­र­ण­भे­द­ल­क्ष­णा­नां व­क्ष्य­मा­ण­त्वा­द् इ­हो­द्दे­श­मा­त्र­म् आ­ह­;­ — प्र­णि­धा­न­वि­शे­षो­त्थ­द्वै­वि­ध्यं रूपम् आत्मनः । य­था­स्थि­ता­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् उ­द्दि­शे­त् ॥  ॥ प्र­णि­धा­नं वि­शु­द्ध­म् अ­ध्य­व­सा­नं­, तस्य विशेषः प­रो­प­दे­शा­न­पे­क्ष­त्वं त­द­पे­क्ष­त्वं च, तस्माद् उत्था यस्य त­त्प्र­णि­धा­न­वि­शे­षो­त्थं । द्वे विधो प्रकारौ नि­स­र्गा­धि­ग­म­ज­वि­क­ल्पा­द् यस्य त­द्द्वि­वि­धं­, तस्य भावो द्वै­वि­ध्यं­; प्र­णि­धा­न­वि­शे­षो­त्थं द्वै­वि­ध्य­म् अस्येति प्र­णि­धा­न­वि­शे­षो­त्थ­द्वै­वि­ध्यं­, तच् चात्मनो रूपं । य­था­स्थि­ता­र्था­स् तत्त्वार्था- १०स् तेषां श्रद्धानं स­म्य­ग्द­र्श­न­म् इ­हो­द्दे­ष्ट­व्यं तथैव नि­र्दो­ष­व­क्ष्य­मा­ण­त्वा­त् ॥ स­म्य­ग्ज्ञा­न­ल­क्ष­ण­म् इह नि­रु­क्ति­ल­भ्यं व्या­च­ष्टे­;­ — स्वा­र्था­का­र­प­रि­च्छे­दो निश्चितो बा­ध­व­र्जि­तः । सदा सर्वत्र सर्वस्य स­म्य­ग्ज्ञा­न­म् अ­ने­क­धा ॥  ॥ प­रि­च्छे­दः स­म्य­ग्ज्ञा­नं न पुनः फलम् एव ततो नु­मी­य­मा­नं परोक्षं स­म्य­ग्ज्ञा­न­म् इति तस्य नि­रा­क­र­णा­त् । स चा­का­र­स्य भेदस्य न पुनर् अ­ना­का­र­स्य किंचिद् इति प्र­ति­भा­स­मा­न­स्य प­रि­च्छे­दः तस्य द­र्श­न­त्वे­न वक्ष्य- १५मा­ण­त्वा­त् । स्वा­का­र­स्यै­व प­रि­च्छे­दः सो र्था­का­र­स्यै­व वेति च ना­व­धा­र­णी­यं तस्य त­त्त्व­प्र­ति­क्षे­पा­त् । सं­श­यि­तो ऽ­किं­चि­त्क­रो वा स्वा­र्था­का­र­प­रि­च्छे­द­स् तद् इति च न प्र­स­ज्य­ते­, निश्चित इति वि­शे­ष­णा­त् । विपर्य- यात्मा स तथा स्याद् इति चेन् न, बा­ध­व­र्जि­त इति व­च­ना­त् । बा­ध­को­त्प­त्तेः पूर्वं स एव तथा प्रसक्त इति चेन् न, सदेति वि­शे­ष­णा­त् । क्वचिद् वि­प­री­त­स्वा­र्था­का­र­प­रि­च्छे­दो निश्चितो दे­शां­त­र­ग­त­स्य सर्वदा तद्देश- म् अ­वा­प्नु­व­तः सदा बा­ध­क­व­र्जि­तः स­म्य­ग्ज्ञा­नं भवेद् इति च न शं­क­नी­यं­, स­र्व­त्रे­ति व­च­ना­त् । क­स्य­चि­द् अति- २०मू­ढ­म­न­सः सदा सर्वत्र बा­ध­क­र­हि­तो पि सो स्तीति त­द­व­स्थो ति­प्र­सं­ग इति चेन् न, स­र्व­स्ये­ति व­च­ना­त् । तद् एकम् एव स­म्य­ग्ज्ञा­न­म् इति च प्र­क्षि­प्त­म् अ­ने­क­धे­ति व­च­ना­त् । तत्र नि­श्चि­त­त्वा­दि­वि­शे­ष­ण­त्वं स­म्य­ग्ग्र­ह­णा- ल् लब्धं । स्वा­र्था­का­र­प­रि­च्छे­द­स् तु ज्ञा­न­ग्र­ह­णा­त्­, त­द्वि­प­री­त­स्य ज्ञा­न­त्वा­यो­गा­त् । सम्यक् चारित्रं नि­रु­क्ति­ग­म्य­ल­क्ष­ण­म् आ­ह­;­ — भ­व­हे­तु­प्र­हा­णा­य ब­हि­र­भ्य­न्त­र­क्रि­या­– । वि­नि­वृ­त्तिः परं स­म्य­क्चा­रि­त्रं ज्ञानिनो मतम् ॥  ॥ २५वि­नि­वृ­त्तिः स­म्य­क्चा­रि­त्र­म् इत्य् उ­च्य­मा­ने शी­र्षा­प­हा­रा­दि­षु स्व­शी­र्षा­दि­द्र­व्य­नि­वृ­त्तिः स­म्य­क्त्वा­दि­स्व­गु­ण- नि­वृ­त्ति­श् च तन् मा भूद् इति क्रि­या­ग्र­ह­णं । ब­हिः­क्रि­या­याः का­य­वा­ग्यो­ग­रू­पा­या ए­वा­भ्यं­त­र­क्रि­या­या एव च म­नो­यो­ग­रू­पा­या वि­नि­वृ­त्तिः सम्यक् ... क्रि­या­नि­वृ­त्ति­र् अपि न सम्यक् ... इति व­च­ना­त् । प्र­श­स्त­ज्ञा­न­स्य सा­ति­श­य­ज्ञा­न­स्य वा सं­सा­र­का­र­ण­वि­नि­वृ­त्तिं प्र­त्या­गू­र्ण­स्य ज्ञा­न­व­तो बाह्या- ३०भ्यं­त­र­क्रि­या­वि­शे­षो प­र­म­स्यै­व स­म्य­क्चा­रि­त्र­त्व­प्र­का­श­ना­त्­, अन्यथा त­दा­भा­स­त्व­सि­द्धेः । स­म्य­ग्वि­शे­ष­णा­द् इह ज्ञा­ना­श्र­य­ता भ­व­हे­तु­प्र­हा­ण­ता च लभ्यते । चा­रि­त्र­श­ब्दा­द् ब­हि­र­भ्यं­त­र­क्रि­या­वि­नि­वृ­त्ति­ता स­म्य­क्चा­रि­त्र­स्य सिद्धा त­द­भा­वे त­द्भा­वा­नु­प­प­त्तेः । ५८संप्रति मो­क्ष­श­ब्दं व्या­च­ष्टे­;­ — निः­शे­ष­क­र्म­नि­र्मो­क्षः स्वा­त्म­ला­भो ऽ­भि­धी­य­ते । मोक्षो जीवस्य नाभावो न गु­णा­भा­व­मा­त्र­क­म् ॥  ॥ न क­ति­प­य­क­र्म­नि­र्मो­क्षो ऽ­नु­प­च­रि­तो मोक्षः प्र­ती­य­ते स निः­शे­ष­क­र्म­नि­र्मो­क्ष इति व­च­ना­त् । नाप्य् अ- स्वा­त्म­ला­भः स स्वा­त्म­ला­भः इति श्रुतेः । प्र­दी­प­नि­र्वा­ण­व­त् स­र्व­था­प्य् अ­भा­व­श् चि­त्त­सं­ता­न­स्य मोक्षो न पुनः ०५स्व­रू­प­ला­भ इत्य् एतन् न हि यु­क्ति­म­त्­, त­त्सा­ध­न­स्या­ग­म­क­त्वा­त् । नापि बु­द्ध्या­दि­वि­शे­ष­गु­णा­भा­व­मा­त्र­म् आत्मनः स­त्त्वा­दि­गु­णा­भा­व­मा­त्रं वा मोक्षः, स्व­रू­प­ला­भ­स्य मो­क्ष­तो­प­प­त्तेः । स्व­रू­प­स्य चा­नं­त­ज्ञा­ना­दि­क­दं­ब­क­स्या­त्म­नि व्य­व­स्थि­त­त्वा­त् । नास्ति मोक्षो ऽ­नु­प­ल­ब्धेः ख­र­वि­षा­ण­व­द् इति चेत् न, स­र्व­प्र­मा­ण­नि­वृ­त्ते­र् अ­नु­प­ल­ब्धे­र् अ­सि­द्ध­त्वा- द् आ­ग­मा­नु­मा­नो­प­ल­ब्धेः सा­धि­त­त्वा­त्­, प्र­त्य­क्ष­नि­वृ­त्ते­र् अ­नु­प­ल­ब्धे­र् अ­नै­कां­ति­क­त्वा­त्­, स­क­ल­शि­ष्टा­ना­म् अ­प्र­त्य­क्षे­ष्व् अर्थेषु स­द्भा­वो­प­ग­मा­त् । त­द­नु­प­ग­मे स्व­स­म­य­वि­रो­धा­त् । न हि सां­ख्या­दि­स­म­ये स्म­दा­द्य­प्र­त्य­क्षः कश्चिद् अर्थो न १०विद्यते । चा­र्वा­क­स्य न विद्यत इति चेत्, किं पुनस् तस्य स्व­गु­रु­प्र­भृ­तिः प्रत्यक्षः । क­स्य­चि­त् प्रत्यक्ष इति चेत्, भवतः क­स्य­चि­त् प्र­त्य­क्ष­ता प्रत्यक्षा न वा ? न तावत् प्र­त्य­क्षा­, अ­तीं­द्रि­य­त्वा­त् । सा न प्रत्यक्षा चेत् यद्य् अस्ति तदा त­यै­वा­नु­प­ल­ब्धि­र् अ­नै­कां­ति­की । नास्ति चेत् तर्हि गु­र्वा­द­यः क­स्य­चि­द् अ­प्र­त्य­क्षाः संतीत्य् आयातं । कथं च तैर् अ­नै­कां­ता­नु­प­ल­ब्धि­र् मो­क्षा­भा­वं सा­ध­ये­द् यतो मोक्षो ऽ­प्र­सि­द्ध­त्वा­द् य­थो­क्त­ल­क्ष­णे­न लक्ष्यो न भवेत् ॥ कः पुनस् तस्य मार्ग इत्य् आ­ह­;­ — १५स्वा­भि­प्रे­त­प्र­दे­शा­प्ते­र् उपायो नि­रु­प­द्र­वः । सद्भिः प्र­श­स्य­ते मार्गः कुमार्गो न्यो व­ग­म्य­ते ॥  ॥ न हि स्वयम् अ­न­भि­प्रे­त­प्र­दे­शा­प्ते­र् उपायो ऽ­भि­प्रे­त­प्र­दे­शा­प्ते­र् उपायो वा मार्गो नाम सर्वस्य स­र्व­मा­र्ग­त्व­प्र­सं­गा­त् । नापि त­दु­पा­य एव सो पद्रवः सद्भिः प्र­श­स्य­ते तस्य कु­मा­र्ग­त्वा­त् । तथा च मा­र्गे­र­न् वे­ष­ण­क्रि­य­स्य करण- सा­ध­ने­ष्यं­ति ? सति मार्ग्यते ऽ­ने­ना­न्वि­ष्य­ते ऽ­भि­प्रे­तः प्रदेश इति मार्गः, शु­द्धि­क­र्म­णो वा मृजेर् मृष्टः शुद्धो- ऽसाव् इति मार्गः प्रसिद्धो भवति । न चे­वा­र्था­भ्यं­त­री­क­र­णा­त् स­म्य­ग्द­र्श­ना­दी­नि मो­क्ष­मा­र्ग इति युक्तं, तस्य २०स्वयं मा­र्ग­ल­क्ष­ण­यु­क्त­त्वा­त्­, पा­ट­लि­पु­त्रा­दि­मा­र्ग­स्यै­व त­दु­प­मे­य­त्वो­प­प­त्ते­र् मा­र्ग­ल­क्ष­ण­स्य नि­रु­प­द्र­व­स्य कार्त्स्न्यतो ऽ­सं­भ­वा­त् । त­दे­क­दे­श­द­र्श­ना­त् तत्र त­दु­प­मा­न­प्र­वृ­त्तेः । प्र­सि­द्ध­त्वा­द् उ­प­मा­नं पा­ट­लि­पु­त्रा­दि­मा­र्गो ऽ­प्र­सि­द्ध­त्वा­न् मोक्ष- मार्गो स्तू­प­मे­य इति चेन् न, मो­क्ष­मा­र्ग­स्य प्र­मा­ण­तः प्र­सि­द्ध­त्वा­त् । स­मु­द्रा­दे­र् अ­सि­द्ध­स्या­प्य् उ­प­मा­न­त्व­द­र्श­ना­त् त­दा­ग­मा­देः प्र­सि­द्ध­स्यो­प­मे­य­त्व­प्र­ती­तेः । न हि सर्वस्य त­दा­ग­मा­दि­व­त्स­मु­द्रा­द­यः प्र­त्य­क्ष­तः प्रसिद्धाः । स­मु­द्रा­दे­र् अ­प्र­त्य­क्ष­स्या­पि म­ह­त्त्वा­द् उ­प­मा­न­त्वं त­दा­ग­मा­देः प्र­त्य­क्ष­स्या­प्य् उ­प­मे­य­त्व­म् इति चेत्, तर्हि मो­क्ष­मा­र्ग­स्य २५म­ह­त्त्वा­द् उ­प­मा­न­त्वं युक्तम् इ­त­र­मा­र्ग­स्यो­प­मे­य­त्व­म् इति न मार्ग इव मार्गो यं स्वयं प्र­धा­न­मा­र्ग­त्वा­त् ॥ तत्र भे­द­वि­व­क्षा­यां स्व­वि­व­र्त­वि­व­र्ति­नोः । दर्शनं ज्ञानम् इत्य् एषः शब्दः क­र­ण­सा­ध­नः ॥  ॥ पुंसो वि­व­र्त­मा­न­स्य श्र­द्धा­न­ज्ञा­न­क­र्म­णा । स्वयं त­च्छ­क्ति­भे­द­स्य साविध्येन प्र­व­र्त­ना­त् ॥  ॥ क­र­ण­त्वं न बाध्येत वन्हेर् द­ह­न­क­र्म­णा । स्वयं वि­व­र्त­मा­न­स्य दा­ह­श­क्ति­वि­शे­ष­व­त् ॥  ॥ यथा वन्हेर् द­ह­न­क्रि­य­या प­रि­ण­म­तः स्वयं द­ह­न­श­क्ति­वि­शे­ष­स्य त­त्सा­वि­ध्ये­न व­र्त­मा­न­स्य सा­घ­क­त­म­त्वा­त् ३०क­र­ण­त्वं न बा­ध्य­ते­, त­था­त्म­नः श्र­द्धा­न­ज्ञा­न­क्रि­य­या स्वयं प­रि­ण­म­तः सां­वि­ध्ये­न व­र्त­मा­न­स्य श्र­द्धा­न­ज्ञा­न- श­क्ति­वि­शे­ष­स्या­पि सा­ध­क­त­म­त्वा­वि­शे­षा­त् । ततो द­र्श­ना­दि­प­दे­षु व्या­ख्या­ता­र्थे­षु दर्शनं ज्ञानम् इत्य् एष- स् तावच् छब्दः क­र­ण­सा­ध­नो व­ग­म्य­ते­; द­र्श­न­शु­द्धि­श­क्ति­वि­शे­ष­स­न्नि­धा­ने त­त्त्वा­र्था­न् पश्यति श्रद्धत्ते ऽ­ने­ना­त्मे­ति द­र्श­नं­, ज्ञा­न­शु­द्धि­श­क्ति­वि­शे­ष­स­न्नि­धा­ने जानात्य् अ­ने­ने­ति ज्ञानम् इति । नन्व् एवं स एव कर्ता स एव स­ह­का­रि­त्वे­न । ५९क­र­ण­म् इत्य् आयातं तच् च वि­रु­द्ध­म् एवेति चेत् न, स्व­प­रि­णा­म­प­रि­णा­मि­नो­र् भे­द­वि­व­क्षा­यां त­था­भि­धा­ना­त् । द­र्श­न­ज्ञा­न­प­रि­णा­मो हि क­र­ण­म् आत्मनः कर्तुः क­थं­चि­द् भिन्नं वन्हेर् द­ह­न­प­रि­णा­म­व­त् । कथम् अ­न्य­था­ऽ­ग्नि­र् द­ह­ती­न्ध­नं दा­ह­प­रि­णा­मे­ने­त्य् अ­वि­भ­क्त­क­र्तृ­कं क­र­ण­म् उ­प­प­द्य­ते । स्यान् मतं । वि­वा­दा­प­न्नं करणं कर्तुः सर्वथा भिन्नं क­र­ण­त्वा­द् वि­भ­क्त­क­र­ण­व­द् इति । तद् अयुक्तं । हेतोर् अ­ती­त­का­ल­त्वा­त् । प्र­त्य­क्ष­तो ज्ञा­ना­दि­क­र­ण­स्या­त्मा­देः कर्तुः ०५क­थं­चि­द् अ­भि­न्न­स्य प्रतीतेः । स­म­वा­या­त् तथा प्र­ती­ति­र् इति चेन् न, क­थं­चि­त् ता­दा­त्म्या­द् अन्यस्य स­म­वा­य­स्य निरा- क­र­णा­त् । प­क्ष­स्या­नु­मा­न­बा­धि­त­त्वा­च् च नायं हेतुः । तथा हि । क­र­ण­श­क्तिः श­क्ति­म­तः क­थं­चि­द् अभिन्ना त­च्छ­क्ति­त्वा­त्­, या तु न तथा सा न त­च्छ­क्ति­र् यथा व्यक्तिर् अन्या, त­च्छ­क्ति­श् चात्मादेः क­र­ण­श­क्ति­स् तस्माच् छ- क्तिमतः क­थं­चि­द् अभिन्ना ॥ नन्व् एवम् आत्मनो ज्ञा­न­श­क्तौ ज्ञा­न­ध्व­नि­र् यदि । त­दा­र्थ­ग्र­ह­णं नैव क­र­ण­त्वं प्र­प­द्य­ते ॥  ॥ १०न ह्य् अ­र्थ­ग्र­ह­ण­श­क्ति­र् ज्ञानम् अ­न्य­त्रो­प­चा­रा­त्­, प­र­मा­र्थ­तो र्थ­ग्र­ह­ण­स्य ज्ञा­न­त्व­व्य­व­स्थि­तेः­, त­दु­क्त­म् अ­र्थ­ग्र­ह­णं बुद्धि- र् इति, ततो न ज्ञा­न­श­क्तौ ज्ञा­न­श­ब्दः प्र­व­र्त­ते येन तस्य क­र­ण­सा­ध­न­ता स्या­द्वा­दि­नां सिद्ध्येत् । पु­रु­षा­द् भि- न्नस्य तु ज्ञानस्य गु­ण­स्या­र्थ­प्र­मि­तौ सा­ध­क­त­म­त्वा­त् क­र­ण­त्वं युक्तं, तथा प्र­ती­ते­र् बा­ध­का­भा­वा­त् । भवतु ज्ञा­न­श­क्तिः करणं तथापि न सा कर्तुः क­थं­चि­द् अभिन्ना युज्यते ॥ शक्तिः कार्ये हि भावानां सान्निध्यं स­ह­का­रि­णः । सा भिन्ना तद्वतो त्यंतं का­र्य­त­श् चेति कश्चन ॥ १० ॥ १५ज्ञा­ना­दि­क­र­ण­स्या­त्मा­देः स­ह­का­रि­णः सांनिध्यं हि शक्तिः स्व­का­र्यो­त्प­त्तौ न पुनस् तद्वत् स्व­भा­व­कृ­ता श­क्ति­म­तः कार्याच् चात्यंतं भि­न्न­त्वा­त् तस्या इति कश्चित् ॥ त­स्या­र्थ­ग्र­ह­णे शक्तिर् आत्मनः कथ्यते कथम् । भे­दा­द­र्थां­त­र­स्ये­व सं­बं­धा­त् सो पि कस् तयोः ॥ ११ ॥ न ह्य् आ­त्म­नो­त्यं­तं भि­न्ना­ऽ­र्थ­ग्र­ह­ण­श­क्ति­स् तस्येति व्य­प­दे­ष्टुं शक्या । सं­बं­ध­तः शक्येति चेत्, कस् तस्यास् तेन संबंधः ? २०संयोगो द्र­व्य­रू­पा­याः शक्तेर् आत्मनि मन्यते । गु­ण­क­र्म­स्व­भा­वा­याः स­म­वा­य­श् च यद्य् असौ ॥ १२ ॥ च­क्षु­रा­दि­द्र­व्य­रू­पा­याः शक्तेर् आ­त्म­द्र­व्ये संयोगः संबंधो ऽ­न्तः­क­र­ण­सं­यो­गा­दि­गु­ण­रू­पा­याः स­म­वा­य­श् च शब्दाद् वि­ष­यी­क्रि­य­मा­ण­रू­पा­याः सं­यु­क्त­स­म­वा­यः सा­मा­न्या­दे­श् च वि­ष­यी­क्रि­य­मा­ण­स्य सं­यु­क्त­स­म­वे­त­स­म­वा­या- दिर् यदि मतः ॥ तदाप्य् अ­र्थां­त­र­त्वे स्य सं­बं­ध­स्य कथं निजात् । सं­बं­धि­नो व­धा­र्ये­त त­त्सं­बं­ध­स्व­भा­व­ता ॥ १३ ॥ २५सं­बं­धां­त­र­तः सा चेद् अ­न­व­स्था म­ही­य­सी । गत्वा सु­दू­र­म् अप्य् ऐक्यं वाच्यं सं­बं­ध­त­द्व­तोः ॥ १४ ॥ तथा सति न सा शक्तिस् तद्वतो त्यं­त­भे­दि­नी । सं­बं­धा­भि­न्न­सं­बं­धि­रू­प­त्वा­त् त­त्स्व­रू­प­व­त् ॥ १५ ॥ ननु गत्वा सु­दू­र­म् अपि सं­बं­ध­त­द्व­तो­र् नैक्यम् उच्यते ये­ना­त्म­नो द्र­व्या­दि­रू­पा शक्तिस् त­त्सं­बं­धा­भि­न्न­स­म्ब­न्धि­स्व­भा­व- त्वाद् अभिन्ना सा­ध्य­ते­, प­रा­प­र­सं­बं­धा­द् एव सं­बं­ध­स्य सं­बं­धि­ता­व्य­प­दे­शो­प­ग­मा­त् । न चैवम् अ­न­व­स्था­, प्र­ति­प­त्तु­र् आ- कां­क्षा­नि­वृ­त्तेः क्वचित् क­दा­चि­द् अ­व­स्था­न­सि­द्धेः­, प्र­ती­ति­नि­बं­ध­न­त्वा­त् त­त्त्व­व्य­व­स्था­या इति परे । तेषां संयो- ३०ग­स­म­वा­य­व्य­व­स्थै­व तावन् न घ­ट­ते­, प्र­ती­त्य­नु­स­र­णे य­थो­प­ग­म­प्र­ती­त्य­भा­वा­त् । तथा हि — संयोगो यु­त­सि­द्धा­नां प­दा­र्था­नां य­दी­ष्य­ते । स­म­वा­य­स् तदा प्राप्तः सं­यो­ग­स् तावके मते ॥ १६ ॥ कस्मात् स­म­वा­यो पि संयोगः प्र­स­ज्य­ते मामके मते ? यु­त­सि­द्धि­र् हि भावानां वि­भि­न्ना­श्र­य­वृ­त्ति­ता । द­धि­कुं­डा­दि­व­त् सा च समाना स­म­वा­यि­षु ॥ १७ ॥ ६०नन्व् अ­यु­त­सि­द्धा­नां स­म­वा­यि­त्वा­त् स­म­वा­यि­नां यु­त­सि­द्धि­र् अ­सि­द्धे­ति चेत् ॥ त­द्व­द्वृ­त्ति­र् गु­णा­दी­नां स्वा­श्र­ये­षु च त­द्व­ता­म् । यु­त­सि­द्धि­र् यदा न स्यात् त­दा­न्य­त्रा­पि सा कथम् ॥ १८ ॥ गु­ण्या­दि­षु गु­णा­दी­नां वृत्तिर् गु­ण्या­दी­नां तु स्वाश्रये वृत्तिर् इति कथं न गु­ण­गु­ण्या­दी­नां स­म­वा­यि­नां यु­त­सि­द्धिः ? पृ­थ­गा­श्र­या­श्र­यि­त्वं यु­त­सि­द्धि­र् इति व­च­ना­त् । तथापि तेषां यु­त­सि­द्धे­र् अभावे द­धि­कुं­डा­दी­ना­म् अपि ०५सा न स्याद् वि­शे­ष­ल­क्ष­णा­भा­वा­त् ॥ लौकिको दे­श­भे­द­श् चेद् यु­त­सि­द्धिः प­र­स्प­र­म् । प्राप्ता रू­प­र­सा­दी­ना­म् ए­क­त्रा­यु­त­सि­द्ध­ता ॥ १९ ॥ विभूनां च स­म­स्ता­नां स­म­वा­य­स् तथा न किम् । क­थं­चि­द् अ­र्थ­ता­दा­त्म्या­न् ना­वि­ष्व­ग्भ­व­नं परम् ॥ २० ॥ लौकिको दे­श­भे­दो यु­त­सि­द्धि­र् न शास्त्रीयो यतः स­म­वा­यि­नां यु­त­सि­द्धिः स्याद् इत्य् ए­त­स्मि­न्न् अपि पक्षे रू­पा­दी­ना­म् एकत्र द्रव्ये विभूनां च स­म­स्ता­नां लौ­कि­क­दे­श­भे­दा­भा­वा­द् यु­त­सि­द्धे­र् अ­भा­व­प्र­सं­गा­त् स­म­वा­य­प्र­स­क्तिः । १०अ­वि­ष्व­ग्भ­व­न­म् ए­वा­यु­त­सि­द्धि­र् वि­ष्व­ग्भ­व­नं यु­त­सि­द्धि­र् इति चेत्, त­त्स­म­वा­यि­नां क­थं­चि­त् ता­दा­त्म्य­म् एव सिद्धं ततः प­र­स्या­वि­ष्व­ग्भ­व­न­स्या­प्र­ती­तेः ॥ तद् ए­वा­बा­धि­त­ज्ञा­न­म् आरूढं श­क्ति­त­द्व­तोः । सर्वथा भेदम् आहंति प्र­ति­द्र­व्य­म् अ­ने­क­धा ॥ २१ ॥ क­थं­चि­त् ता­दा­त्म्य­म् एव स­म­वा­यि­ना­म् एकम् अमूर्तं स­र्व­ग­त­म् इ­हे­द­म् इति प्र­त्य­य­नि­मि­त्तं स­म­वा­यो ऽ­र्थ­भे­दा­भा­वा­द् इति मा­मं­स्त­, तस्य प्र­ति­द्र­व्य­म् अ­ने­क­प्र­का­र­त्वा­त्­, त­थै­वा­बा­धि­त­ज्ञा­ना­रू­ढ­त्वा­त् । मू­र्ति­म­द्द्र­व्य­प­र्या­य­ता­दा­त्म्यं हि १५मू­र्ति­म­ज् जायते ना­मू­र्तं­, अ­मू­र्त­द्र­व्य­प­र्या­य­ता­दा­त्म्यं पुनर् अ­मू­र्त­म् एव, तथा स­र्व­ग­त­द्र­व्य­प­र्या­य­ता­दा­त्म्यं स­र्व­ग­तं­, अ­स­र्व­ग­त­द्र­व्य­प­र्या­य­ता­दा­त्म्यं पुनर् अ­स­र्व­ग­त­म् एव, तथा चे­त­ने­त­र­द्र­व्य­प­र्या­य­ता­दा­त्म्यं चे­त­ने­त­र­रू­प­म् इत्य् अ- नेकधा तत्सिद्धं श­क्ति­त­द्व­तोः सर्वथा भेदम् आहंत्य् एव ॥ ततो र्थ­ग्र­ह­णा­का­रा शक्तिर् ज्ञानम् इ­हा­त्म­नः । क­र­ण­त्वे­न निर्दिष्टा न विरुद्धा क­थं­च­न ॥ २२ ॥ न ह्य् अं­त­रं­ग­ब­हि­रं­गा­र्थ­ग्र­ह­ण­रू­पा­त्म­नो ज्ञा­न­श­क्तिः क­र­ण­त्वे­न क­थं­चि­न् नि­र्दि­श्य­मा­ना वि­रु­ध्य­ते­, सर्वथा २०श­क्ति­त­द्व­तो­र् भेदस्य प्र­ति­ह­न­ना­त् । ननु च ज्ञा­न­श­क्ति­र् यदि प्रत्यक्षा तदा स­क­ल­प­दा­र्थ­श­क्तेः प्र­त्य­क्ष­त्व­प्र­सं­गा­द् अ- नु­मे­य­त्व­वि­रो­धः । प्र­मा­ण­बा­धि­तं च शक्तेः प्र­त्य­क्ष­त्वं । तथा हि­–­ज्ञा­न­श­क्ति­र् न प्र­त्य­क्षा­स्म­दा­देः शक्ति- त्वात् पा­व­का­दे­र् द­ह­ना­दि­श­क्ति­व­त् । न सा­ध्य­वि­क­ल­म् उ­दा­ह­र­णं पा­व­का­दि­द­ह­ना­दि­श­क्तेः प्र­त्य­क्ष­त्वे कस्य- चित् तत्र सं­श­या­नु­प­प­त्तेः । यदि पुनर् अ­प्र­त्य­क्षा ज्ञा­न­श­क्ति­स् तदा तस्याः क­र­ण­ज्ञा­न­त्वे प्रा­भा­क­र­म­त­सि­द्धिः­, तत्र क­र­ण­ज्ञा­न­स्य प­रो­क्ष­त्व­व्य­व­स्थि­तेः फ­ल­ज्ञा­न­स्य प्र­त्य­क्ष­त्वो­प­ग­मा­त् । ततः प्रत्यक्षं क­र­ण­ज्ञा­न­म् इच्छतां न २५त­च्छ­क्ति­रू­प­म् ए­षि­त­व्यं स्या­द्वा­दि­भि­र् इति चेत् । तद् अ­नु­प­प­न्नं । ए­कां­त­तो स्म­दा­दि­प्र­त्य­क्ष­त्व­स्य क­र­ण­ज्ञा­ने न्यत्र वा वस्तुनि प्र­ती­ति­वि­रु­द्ध­त्वे­ना­न­भ्यु­प­ग­मा­त् । द्र­व्या­र्थ­तो हि ज्ञानम् अ­स्म­दा­देः प्र­त्य­क्षं­, प्र­ति­क्ष­ण­प­रि­णा­म- श­क्त्या­दि­प­र्या­या­र्थ­त­स् तु न प्रत्यक्षं । तत्र स्वा­र्थ­व्य­व­सा­या­त्म­कं ज्ञानं स्व­सं­वि­दि­तं फलं प्र­मा­णा­भि­न्नं वदतां क­र­ण­ज्ञा­नं प्रमाणं क­थ­म­प्र­त्य­क्षं नाम । न च येनैव रूपेण त­त्प्र­मा­णं तेनैव फलं, येन विरोधः । किं तर्हि ? सा­ध­क­त­म­त्वे­न प्रमाणं सा­ध्य­त्वे­न फलं । सा­ध­क­त­म­त्वं तु प­रि­च्छे­द­न­श­क्ति­र् इति प्र­त्य­क्ष­फ­ल­ज्ञा­ना­त्म- ३०कत्वात् प्रत्यक्षं श­क्ति­रू­पे­ण परोक्षं । ततः स्यात् प्रत्यक्षं स्याद् अ­प्र­त्य­क्ष­म् इत्य् अ­ने­कां­त­सि­द्धिः । यदा तु प्रमाणा- द् भिन्नं फलं हा­नो­पा­दा­नो­पे­क्षा­ज्ञा­न­ल­क्ष­णं तदा स्वा­र्थ­व्य­व­सा­या­त्म­कं क­र­ण­सा­ध­नं ज्ञानं प्रत्यक्षं सिद्धम् एवेति न प­र­म­त­प्र­वे­श­स् त­च्छ­क्ते­र् अपि सूक्ष्मायाः प­रो­क्ष­त्वा­त् । तद् एतेन सर्वं क­र्त्रा­दि­का­र­क­त्वे­न प­रि­ण­तं वस्तु क­स्य­चि­त् प्रत्यक्षं परोक्षं च क­र्त्रा­दि­श­क्ति­रू­प­त­यो­क्तं प्रत्येयं । ततो ज्ञा­न­श­क्ति­र् अपि च क­र­ण­त्वे­न निर्दिष्टा न स्वा­ग­मे­न युक्त्या च वि­रु­द्धे­ति सूक्तं ॥ ६१आत्मा चा­र्थ­ग्र­हा­का­र­प­रि­णा­मः स्वयं प्रभुः । ज्ञानम् इत्य् अ­भि­सं­धा­न­क­र्तृ­सा­ध­न­ता मता ॥ २३ ॥ त­स्यो­दा­सी­न­रू­प­त्व­वि­व­क्षा­यां नि­रु­च्य­ते । भा­व­सा­ध­न­ता ज्ञा­न­श­ब्दा­दी­ना­म् अ­बा­धि­ता ॥ २४ ॥ ननु च जा­ना­ती­ति ज्ञानम् आत्मेति वि­व­क्षा­यां क­र­ण­म् अ­न्य­द्वा­च्यं­, निः­क­र­ण­स्य क­र्तृ­त्वा­यो­गा­द् इति चेन् न । अ­वि­भ­क्त­क­र्तृ­क­स्य स्व­श­क्ति­रू­प­स्य क­र­ण­स्या­भि­धा­ना­त् । भा­व­सा­ध­न­ता­यां ज्ञानस्य फ­ल­त्व­व्य­व­स्थि­तेः ०५प्र­मा­ण­त्वा­भा­व इति चेन् न, त­च्छ­क्ते­र् एव प्र­मा­ण­त्वो­प­प­त्तेः ॥ तथा चा­रि­त्र­श­ब्दो पि ज्ञेयः क­र्मा­नु­सा­ध­नः । का­र­का­णां वि­व­क्षा­तः प्र­वृ­त्ते­र् ए­क­व­स्तु­नि ॥ २५ ॥ चा­रि­त्र­मो­ह­स्यो­प­श­मे क्षये क्ष­यो­प­श­मे वात्मना चर्यते तद् इति चा­रि­त्रं­, चर्यते नेन च­र­ण­मा­त्रं वा च­र­ती­ति वा चा­रि­त्र­म् इति क­र्मा­दि­सा­ध­न­श् चा­रि­त्र­श­ब्दः प्रत्येयः । ननु च "­भू­वा­दि­गृ­ग्भ्यो णित्र" इत्य् अधि- कृत्य "­च­रे­र् वृत्ते" इति कर्मणि णित्रस्य वि­धा­ना­त्­, क­र्त्रा­दि­सा­ध­न­त्वे ल­क्ष­णा­भा­व इति चेत् न, ब­हु­ला­पे­क्ष­या १०त­द्भा­वा­त् । एतेन द­र्श­न­ज्ञा­न­श­ब्द­योः क­र्तृ­सा­ध­न­त्वे ल­क्ष­णा­भा­वो व्युदस्तः । "युड्वा ब­हु­ल­म्­" इति व­च­ना­त्­, तथा द­र्श­ना­च् च । दृश्यते हि क­र­णा­धि­क­र­ण­भा­वे­भ्यो न्यत्रापि प्रयोगो यथा नि­र­दं­ति तद् इति नि­र­द­नं­, स्पंदते स्माद् इति स्पं­द­न­म् इति । कथम् ए­क­ज्ञा­ना­दि वस्तु क­र्त्रा­द्य­ने­क­का­र­का­त्म­कं वि­रो­धा­त् इति चेन् न, वि­व­क्षा­तः का­र­का­णां प्र­वृ­त्ते­र् ए­क­त्रा­प्य् अ­वि­रो­धा­त् । कुतः पुनः कस्येति का­र­क­म् आ­व­स­ति विवक्षा कस्य- चिद् अ­वि­व­क्षे­ति चे­त्­;­ — १५विवक्षा च प्र­धा­न­त्वा­द् वा­स्तु­रू­प­स्य क­स्य­चि­त् । तदा त­द­न्य­रू­प­स्या­वि­व­क्षा गु­ण­भा­व­तः ॥ २६ ॥ नन्व् असद् एव रूपम् अ­ना­द्य­वि­द्या­वा­स­नो­प­क­ल्पि­तं वि­व­क्षे­त­र­यो­र् विषयो न तु वास्तवं रूपं यतः प­र­मा­र्थ- सती ष­ट्का­र­की स्याद् इति चेत् ॥ भावस्य वासतो नास्ति विवक्षा चे­त­रा­पि वा । प्र­धा­ने­त­र­ता­पा­या­द् ग­ग­नां­भो­रु­हा­दि­व­त् ॥ २७ ॥ प्र­धा­ने­त­र­ता­भ्यां वि­व­क्षे­त­र­यो­र् व्या­प्त­त्वा­त् प­र­रू­पा­दि­भि­र् इव स्व­रू­पा­दि­भि­र् अप्य् अ­स­त­स् त­द­भा­वा­त् त­द­भा­व- २०सिद्धिः ॥ स­र्व­थै­व सतो नेन त­द­भा­वो नि­वे­दि­तः । ए­क­रू­प­स्य भावस्य रू­प­द्व­य­वि­रो­ध­तः ॥ २८ ॥ न हि स­दे­कां­ते प्र­धा­ने­त­र­रू­पे स्तः । कल्पिते स्त एवेति चेन् न, क­ल्पि­ते­त­र­रू­प­द्व­य­स्य स­त्ता­द्वै­त­वि­रो­धि­नः प्र­सं­गा­त् । क­ल्पि­त­स्य रू­प­स्या­स­त्त्वा­द् अ­क­ल्पि­त­स्यै­व सत्त्वान् न रू­प­द्व­य­म् इति चेत् तर्ह्य् असतां प्र­धा­ने­त­र­रू­पे वि­व­क्षे­त­र­यो­र् वि­ष­य­ता­म् आ­स्कं­द­त इत्य् आयातं । तच् च प्र­ति­क्षि­प्तं । स्या­द्वा­दि­नां तु नायं दोषः । चि­त्रै­क­रू­पे वस्तुनि २५प्र­धा­ने­त­र­रू­प­द्व­य­स्य स्व­रू­पे­ण सतः प­र­रू­पे­णा­स­तो वि­व­क्षे­त­र­यो­र् वि­ष­य­त्वा­वि­रो­धा­त् ॥ विवक्षा चा­वि­व­क्षा च विशेष्ये नं­त­ध­र्मि­णि । सतो वि­शे­ष­ण­स्या­त्र नासतः स­र्व­थो­दि­ता ॥ २९ ॥ न स­र्व­था­पि सतो धर्मस्य नाप्य् असतो ऽ­नं­त­ध­र्मि­णि वस्तुनि विवक्षा चा­वि­व­क्षा च भ­ग­व­द्भिः स­मं­त­भ­द्र- स्वा­मि­भि­र् अ­भि­हि­ता­स्मि­न् विचारे । किं तर्हि ? क­थं­चि­त् स­द­स­दा­त्म­न एव प्र­धा­न­ता­या गु­ण­ता­या­श् च स­द्भा­वा­त् । कुतः क­स्य­चि­द् रूपस्य प्र­धा­ने­त­र­ता च स्याद् येनासौ वा­स्त­वी­ति चे­त्­;­ — ३०स्वा­भि­प्रे­ता­र्थ­सं­प्रा­प्ति­हे­तो­र् अत्र प्र­धा­न­ता । भावस्य वि­प­री­त­स्य नि­श्ची­ये­ता­प्र­धा­न­ता ॥ ३० ॥ नैवातः क­ल्प­ना­मा­त्र­व­श­तो सौ प्र­व­र्ति­ता । व­स्तु­सा­म­र्थ्य­सं­भू­त­नु­त्वा­द् अ­र्थ­दृ­ष्टि­व­त् ॥ ३१ ॥ क­र्तृ­प­रि­णा­मो हि पुंसो यदा स्वा­भि­प्रे­ता­र्थ­सं­प्रा­प्ते­र् हेतुस् तदा प्र­धा­न­म् अन्यदा त्व् अ­प्र­धा­नं स्यात्, तथा क­र­णा­दि- प­रि­णा­मो पि । ततो न प्र­धा­ने­त­र­ता क­ल्प­ना­मा­त्रा­त् प्र­व­र्ति­ता­स्या व­स्तु­सा­म­र्थ्या­य­त्त­त्वा­द् अ­र्थ­द­र्श­न­व­त् । ६२नन्व् अ­भि­प्रे­तो र्थो न प­र­मा­र्थः स­न्म­नो­रा­ज्या­दि­व­त् ततस् त­त्सं­प्रा­प्त्य­प्रा­प्ती न व­स्तु­रू­पे यतस् त­द्धे­तु­क­योः प्र­धा­ने­त­र- भा­व­यो­र् व­स्तु­सा­म­र्थ्य­सं­भू­त­त­नु­त्वं सिद्ध्यत् तयोर् वा­स्त­व­तां सा­ध­ये­त् इति चेत् । स्याद् एवं, यदि सर्वो भि- प्रेतो र्थो ऽ­प­र­मा­र्थः सन् सिद्ध्येत् । क­स्य­चि­न् म­नो­रा­ज्या­दे­र् अ­प­र­मा­र्थ­त्व­स­त्त्व­प्र­ति­प­त्ते­र् अ­बा­धि­ता­भि­प्रा­य­वि­ष­यी­कृ­त- स्याप्य् अ­प­र­मा­र्थ­स­त्त्व­सा­ध­ने चं­द्र­द्व­य­द­र्श­न­वि­ष­य­स्या­व­स्तु­त्व­सं­प्र­त्य­या­द् अ­बा­धि­ता­खि­ल­द­र्श­न­वि­ष­य­स्या­व­स्तु­त्वं साध्य- ०५ताम् अ­भि­प्रे­त­त्व­दृ­ष्ट­त्व­हे­तो­र् अ­वि­शे­षा­त् । स्व­सं­वे­द­न­वि­ष­य­स्य च स्व­रू­प­स्य कुतः प­र­मा­र्थ­स­त्त्व­सि­द्धि­र् यतः संवेद- नाद्वैतं चि­त्रा­द्वै­तं वा स्व­रू­प­स्य स्वतो गतिं सा­ध­ये­त् । यदि पुनः स्व­रू­प­स्य स्वतो पि गतिं नेच्छेत् तदा न स्वतः सं­वे­द्य­ते नापि परतो स्ति च तद् इति किम् अ­घ­शी­ल­व­च­नं । न स्वतः सं­वे­द्य­ते सं­वे­द­नं नापि परतः किं तु सं­वे­द्य­त एवेति तस्य स­त्त्व­व­च­ने­, न क्रमान् नित्यो र्थः कार्याणि करोति नाप्य् अ­क्र­मा­त्­; किं तर्हि ? करोत्य् एवेति ब्रुवाणः कथं प्र­ति­क्षि­प्य­ते ? नै­क­दे­शे­न स्वा­व­य­वे­ष्व् अ­व­य­वी वर्तते नापि स­र्वा­त्म­ना किं तु १०वर्तते एवेति च । नै­क­दे­शे­न प­र­मा­णुः प­र­मा­ण्वं­त­रैः सं­यु­ज्य­ते नापि स­र्वा­त्म­ना किं तु सं­यु­ज्य­त एवेत्य् अपि ब्रुवन् न प्र­ति­क्षे­पा­र्हो ने­ना­पा­दि­तः । यदि पुनः क्र­मा­क्र­म­व्य­ति­रि­क्त­प्र­का­रा­सं­भ­वा­त् ततः का­र्य­क­र­णा­दे­र् अ­यो­गा­द् एवं ब्रु­वा­ण­स्य प्र­ति­क्षे­पः क्रियते तदा स्व­प­र­व्य­ति­रि­क्त­प्र­का­रा­भा­वा­न् न ततः सं­वे­द­नं सं­वे­द्य­त एवेत्य् अ­प्र­ति­क्षे­पा­र्हः सिद्ध्येत् । सं­वे­द­न­स्य प्र­ति­क्षे­पे स­क­ल­शू­न्य­ता स­र्व­स्या­नि­ष्टा स्याद् इति चेत्, स­मा­न­म् अ­न्य­त्रा­पि । ततः स्वयं सं­वे­द्य­स्य दृश्यस्य वा रूपादेः प­र­मा­र्थ­स­त्त्व­म् उ­प­य­ता­भि­प्रे­त­स्या­प्य् अ­व्य­भि­चा­रि­ण­स् तन् न प्र­ति­क्षे­प्त­त्वं सर्वथा १५वि­शे­षा­भा­वा­त् । प­र­मा­र्थ­स­त्त्वे च स्वा­भि­प्रे­ता­र्थ­स्य सु­न­य­वि­ष­य­स्य त­त्सं­प्रा­प्त्य­सं­प्रा­प्ती व­स्तु­रू­पे सिद्धे त­द्धे­तु­क­यो­श् च प्र­धा­ने­त­र­भा­व­यो­र् व­स्तु­सा­म­र्थ्य­सं­भू­त­त­नु­त्वं नासिद्धं यतस् तयोर् वा­स्त­व­त्वं न सा­ध­ये­द् इति । तत्र विवक्षा चा­वि­व­क्षा च न नि­र्वि­ष­या येन त­द्व­शा­द् एकत्र वस्तुन्य् अ­ने­क­का­र­का­त्म­क­त्वं न व्य­व­ति­ष्ठे­त ॥ नि­रं­श­स्य च तत्त्वस्य स­र्व­था­नु­प­प­त्ति­तः । नैकस्य बाध्यते ऽ­ने­क­का­र­क­त्वं क­थं­च­न ॥ ३२ ॥ ना­त्मा­दि­त­त्त्वे ना­ना­का­र­का­त्म­ता वास्तवी तस्य नि­रं­श­त्वा­त्­, क­ल्प­ना­मा­त्रा­द् एव त­दु­प­प­त्ते­र् इति न २०शं­क­नी­यं । बहिर् अंतर् वा नि­रं­श­स्य स­र्व­था­र्थ­क्रि­या­का­रि­त्वा­यो­गा­त् । प­र­मा­णुः कथम् अ­र्थ­क्रि­या­का­री­ति चेन् न, तस्यापि सां­श­त्वा­त् । न हि प­र­मा­णो­र् अंश एव नास्ति द्वि­ती­या­द्यं­शा­भा­वा­न् नि­र­व­य­व­त्व­व­च­ना­त् । न च यथा प­र­मा­णु­र् ए­क­प्र­दे­शा­मा­त्र­स् त­था­त्मा­दि­र् अपि शक्यो वक्तुं स­कृ­न्ना­ना­दे­श­व्या­पि­त्व­वि­रो­धा­त् । तस्य वि­भु­त्वा­न् न त­द्वि­रो­ध इति चेत् । व्या­ह­त­म् एतत् । विभुश् चै­क­प्र­दे­श­मा­त्र­श् चेति न किंचित् स­क­ले­भ्यो ṃशेभ्यो निर्गतं तत्त्वं नाम स­र्व­प्र­मा­णा­गो­च­र­त्वा­त् ख­र­शृं­ग­व­त् । यदा त्वंशा धर्मास् तदा तेभ्यो निर्गत तत्त्वं न किंचित् प्र­ती­ति­गो- २५च­र­ता­म् अं­च­ती­ति सांशम् एव सर्वं तत्त्वम् अ­न्य­था­र्थ­क्रि­या­वि­रो­धा­त् । तत्र चा­ने­क­का­र­क­त्व­म् अ­बा­धि­त­म् अ­ब­बु­द्ध्या­म­हे भे­द­न­या­श्र­य­णा­त् । तथा च द­र्श­ना­दि­श­ब्दा­नां सूक्तं क­र्त्रा­दि­सा­ध­न­त्वं ॥ पूर्वं द­र्श­न­श­ब्द­स्य प्रयोगो ऽ­भ्या­र्हि­त­त्व­तः । अ­ल्पा­क्ष­रा­द् अपि ज्ञा­न­श­ब्दा­द् द्वंद्वो त्र संमतः ॥ ३३ ॥ दर्शनं च ज्ञानं च चारित्रं च द­र्श­न­ज्ञा­न­चा­रि­त्रा­णी­ति इ­त­रे­त­र­यो­गे द्वंद्वे सति ज्ञा­न­श­ब्द­स्य पूर्व- नि­पा­त­प्र­स­क्ति­र् अ­ल्पा­क्ष­र­त्वा­द् इति न चोद्यं, द­र्श­न­स्या­भ्य­र्हि­त­त्वे­न ज्ञानात् पू­र्व­प्र­यो­ग­स्य सं­म­त­त्वा­त् । कुतो भ्यर्हो ३०द­र्श­न­स्य न पुनर् ज्ञानस्य स­र्व­पु­रु­षा­र्थ­सि­द्धि­नि­बं­ध­न­स्ये­ति चे­त्­;­ — ज्ञा­न­स­म्य­क्त्व­हे­तु­त्वा­द् अभ्यर्हो द­र्श­न­स्य हि । त­द­भा­वे त­दु­द्भू­ते­र् अ­भा­वा­द् दू­र­भ­व्य­व­त् ॥ ३४ ॥ इदम् इह सं­प्र­धा­र्यं ज्ञा­न­मा­त्र­नि­बं­ध­ना स­र्व­पु­रु­षा­र्थ­सि­द्धिः स­म्य­ग्ज्ञा­न­नि­बं­ध­ना वा ? न तावद् आद्यः पक्षः सं­श­या­दि­ज्ञा­न­नि­बं­ध­न­त्वा­नु­षं­गा­त् । स­म्य­ग्ज्ञा­न­नि­बं­ध­ना चेत्, तर्हि ज्ञा­न­स­म्य­क्त्व­स्य द­र्श­न­हे­तु­क­त्वा­त् त­त्त्वा­र्थ­श्र­द्धा­न­म् ए­वा­भ्य­र्हि­तं । त­द­भा­वे ज्ञा­न­स­म्य­क्त्व­स्या­नु­द्भू­ते­र् दू­र­भ­व्य­स्ये­व । न चेदम् उ­दा­ह­र­णं सा­ध्य­सा­ध­न- ६३वि­क­ल­म् उभयोः सं­प्र­ति­प­त्तेः । नन्व् इदम् अयुक्तं त­त्त्वा­र्थ­श्र­द्धा­न­स्य ज्ञा­न­स­म्य­क्त्व­हे­तु­त्वं द­र्श­न­स­म्य­ग्ज्ञा­न­यो स­ह­च­र­त्वा­त् स­व्ये­त­र­गो­वि­षा­ण­व­द्धे­तु­हे­तु­म­द्भा­वा­घ­ट­ना­त् । त­त्त्वा­र्थ­श्र­द्धा­न­स्या­वि­र्भा­व­का­ले स­म्य­ग्ज्ञा­न­स्या­वि- र्भावात् त­त्त­द्धे­तु­र् इति चा­सं­ग­तं­, स­म्य­ग्ज्ञा­न­स्य त­त्त्वा­र्थ­श्र­द्धा­न­हे­तु­त्व­प्र­सं­गा­त् । म­त्या­दि­स­म्य­ग्ज्ञा­न­स्या­वि­र्भा­व­का­ल एव त­त्त्वा­र्थ­श्र­द्धा­न­स्या­वि­र्भा­वा­त् । ततो न द­र्श­न­स्य ज्ञानाद् अ­भ्य­र्हि­त­त्वं ज्ञा­न­स­म्य­क्त्व­हे­तु­त्वा­व्य­स्थि­ते­र् इति ०५कश्चित् । तद् असत् । अ­भि­हि­ता­न­व­बो­धा­त् । न हि स­म्य­ग्ज्ञा­नो­त्प­त्ति­हे­तु­त्वा­द् द­र्श­न­स्या­भ्य­र्हो भि­धी­य­ते । किं तर्हि ? ज्ञा­न­स­म्य­ग्व्य­प­दे­श­हे­तु­त्वा­त् । पूर्वं हि द­र्श­नो­त्प­त्तेः सा­का­र­ग्र­ह­ण­स्य मि­थ्या­ज्ञा­न­व्य­प­दे­शो मिथ्यात्व- स­ह­च­रि­त­त्वे­न यथा, तथा द­र्श­न­मो­हो­प­श­मा­दे­र् द­र्श­नो­त्प­त्तौ स­म्य­ग्ज्ञा­न­व्य­प­दे­श इति । नन्व् एवं स­म्य­ग्ज्ञा­न­स्य द­र्श­न­स­म्य­क्त्व­हे­तु­त्वा­द् अभ्यर्हो स्तु मि­थ्या­ज्ञा­न­स­ह­च­रि­त­स्या­र्थ­श्र­द्धा­न­स्य मि­थ्या­द­र्श­न­व्य­प­दे­शा­त् । मत्यादि- ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­न् म­त्या­दि­ज्ञा­नो­त्प­त्तौ तस्य स­म्य­ग्द­र्श­न­व्य­प­दे­शा­त् । न हि दर्शनं ज्ञानस्य सम्यग्व्य- १०प­दे­श­नि­मि­त्तं न पुनर् ज्ञानं द­र्श­न­स्य स­ह­चा­रि­त्वा­वि­शे­षा­द् इति चेत् न । ज्ञा­न­वि­शे­षा­पे­क्ष­या द­र्श­न­स्य ज्ञा­न­स­म्य­क्त्व­व्य­प­दे­श­हे­तु­त्व­सि­द्धेः । स­क­ल­श्रु­त­ज्ञा­नं हि के­व­ल­म­नः­प­र्य­य­ज्ञा­न­व­त् प्रा­गु­द्भू­त­स­म्य­ग्द­र्श­न­स्यै­वा- वि­र्भ­व­ति न म­त्या­दि­ज्ञा­न­सा­मा­न्य­व­द्द­र्श­न­स­ह­चा­री­ति सिद्धं ज्ञा­न­स­म्य­क्त्व­हे­तु­त्वं द­र्श­न­स्य ज्ञानाद् अभ्यर्ह- साधनं । ततो द­र्श­न­स्य पूर्वं प्रयोगः । कश्चिद् आह– । ज्ञानम् अ­भ्य­र्हि­तं तस्य प्र­क­र्ष­प­र्यं­त­प्रा­प्तौ भ­वां­त­रा­भा­वा­त्­, न तु दर्शनं तस्य क्षा­यि­क­स्या­पि नि­य­मे­न भ­वां­त­रा­भा­व­हे­तु­त्वा­भा­वा­द् इति । सो पि चा­रि­त्र­स्या­भ्य­र्हि­त­त्वं १५ब्रवीतु त­त्प्र­क­र्ष­प­र्यं­त­प्रा­प्तौ भ­वां­त­रा­भा­व­सि­द्धेः । के­व­ल­ज्ञा­न­स्या­नं­त­त्वा­च् चा­रि­त्रा­द् अभ्यर्हो न तु चा­रि­त्र­स्य मुक्तौ तथा व्य­प­दि­श्य­मा­न­स्या­भा­वा­द् इति चेत् । तत एव क्षा­यि­क­द­र्श­न­स्या­भ्य­र्हो स्तु मुक्ताव् अपि स­द्भा­वा­त् अ­नं­त­त्व­सि­द्धेः । सा­क्षा­द्भ­वां­त­रा­भा­व­हे­तु­त्वा­भा­वा­द् द­र्श­न­स्य के­व­ल­ज्ञा­ना­द् अ­न­भ्य­र्हे के­व­ल­स्या­प्य् अभ्यर्हो मा भूत् तत एव । न हि त­त्का­ला­दि­वि­शे­ष­नि­र­पे­क्षं भ­वां­त­रा­भा­व­का­र­ण­म् अ­यो­गि­के­व­ल­च­र­म् अ­स­म­य­प्रा­प्त­स्य द­र्श­ना­दि­त्र­य­स्य सा­क्षा­न्मो­क्ष­का­र­ण­त्वे­न व­क्ष्य­मा­ण­त्वा­त् । ततः सा­क्षा­त्प­रं­प­र­या वा मो­क्ष­का­र­ण­त्वा­पे­क्ष­या द­र्श­ना­दि­त्र­य­स्या- २०भ्य­र्हि­त­त्वं स­मा­न­म् इति न तथा क­स्य­चि­द् ए­वा­भ्य­र्ह­व्य­व­स्था येन ज्ञानम् ए­वा­भ्य­र्हि­तं स्यात् द­र्श­ना­त् । नन्व् एवं वि­शि­ष्ट­स­म्य­ग्ज्ञा­न­हे­तु­त्वे­ना­पि द­र्श­न­स्य ज्ञानाद् अभ्यर्हे स­म्य­ग्द­र्श­न­हे­तु­त्वे­न ज्ञानस्य द­र्श­ना­द् अभ्यर्हो स्तु श्रुत- ज्ञा­न­पू­र्व­क­त्वा­द् अ­धि­ग­म­ज­स­द्द­र्श­न­स्य­, म­त्य­व­धि­ज्ञा­न­पू­र्व­क­त्वा­न् नि­स­र्ग­ज­स्ये­ति चेन् न । द­र्श­नो­त्प­त्तेः पूर्वं श्रु­त­ज्ञा­न­स्य म­त्य­व­धि­ज्ञा­न­यो­र् वा अ­ना­वि­र्भा­वा­त् । म­त्य­ज्ञा­न­श्रु­ता­ज्ञा­न­वि­भं­गा­ज्ञा­न­पू­र्व­क­त्वा­त् प्र­थ­म­स­म्य­ग्द­र्श­न­स्य । न च तथा तस्य मि­थ्या­त्व­प्र­सं­गः स­म्य­ग्ज्ञा­न­स्या­पि मि­थ्या­ज्ञा­न­पू­र्व­क­स्य मि­थ्या­त्व­प्र­स­क्तेः । स­त्य­ज्ञा­न­ज­न­न­स­म­र्था- २५न् मि­थ्या­ज्ञा­ना­त् स­त्य­ज्ञा­न­त्वे­नो­प­च­र्य­मा­णा­द् उत्पन्नं स­त्य­ज्ञा­नं न मिथ्यात्वं प्र­ति­प­द्य­ते मि­थ्या­त्व­का­र­णा­दृ­ष्टा­भा­वा- द् इति चेत्, स­म्य­ग्द­र्श­न­म् अपि ता­दृ­शा­न् मि­थ्या­ज्ञा­ना­द् उ­प­जा­तं कथं मिथ्या प्र­स­ज्य­ते त­त्का­र­ण­स्य द­र्श­न­मो­हो­द- य­स्या­भा­वा­त् । स­त्य­ज्ञा­नं मि­थ्या­ज्ञा­ना­नं­त­रं न भवति तस्य ध­र्म­वि­शे­षा­नं­त­र­भा­वि­त्वा­द् इति चेत्, सम्य- ग्द­र्श­न­म् अपि न मि­थ्या­ज्ञा­ना­नं­त­र­भा­वि त­स्या­ध­र्म­वि­शे­षा­भा­वा­नं­त­र­भा­वि­त्वो­प­ग­मा­त् । मि­थ्या­ज्ञा­ना­नं­त­र- भा­वि­त्वा­भा­वे च स­त्य­ज्ञा­न­स्य स­त्य­ज्ञा­ना­नं­त­र­भा­वि­त्वं स­त्या­स­त्य­ज्ञा­न­पू­र्व­क­त्वं वा स्यात् ? प्र­थ­म­क­ल्प­ना­यां ३०स­त्य­ज्ञा­न­स्या­ना­दि­त्व­प्र­सं­गो मि­थ्या­ज्ञा­न­सं­ता­न­स्य चा­नं­त­त्व­प्र­स­क्ति­र् इति प्र­ती­ति­वि­रु­द्धं स­त्ये­त­र­ज्ञा­न­पौ­र्वा­प­र्य- द­र्श­न­नि­रा­क­र­ण­म् आयातं । द्वि­ती­य­क­ल्प­ना­यां तु स­त्य­ज्ञा­नो­त्प­त्तेः पूर्वं स­क­ल­ज्ञा­न­शू­न्य­स्या­त्म­नो नात्मत्वा- नुषंगो दु­र्नि­वा­र­स् त­स्यो­प­यो­ग­ल­क्ष­ण­त्वे­न सा­ध­ना­त् । स चा­नु­प­प­न्न ए­वा­त्म­नः प्र­सि­द्धे­र् इति मि­थ्या­ज्ञा­न- पू­र्व­क­म् अपि स­त्य­ज्ञा­नं किंचिद् अ­भ्यु­पे­यं । त­द्व­त्स­म्य­ग्द­र्श­न­म् अपि इत्य् अ­नु­पा­लं­भः । क्षा­यो­प­श­मि­क­स्य क्षा­यि­क­स्य च द­र्श­न­स्य स­त्य­ज्ञा­न­पू­र्व­क­त्वा­त् स­त्य­ज्ञा­नं द­र्श­ना­द् अ­भ्य­र्हि­त­म् इति च न चोद्यं, प्र­थ­म­स­म्य­ग्द­र्श­न­स्यौ­प­श­मि- ३५कस्य स­त्य­ज्ञा­ना­भा­वे पि भावात् । नैवं किंचित् स­म्य­ग्वे­द­नं स­म्य­ग्द­र्श­ना­भा­वे भवति । प्रथमं भवत्य् एवेति चेत् ६४न, तस्यापि स­म्य­ग्द­र्श­न­स­ह­चा­रि­त्वा­त् । तर्हि प्र­थ­म­म् अपि स­म्य­ग्द­र्श­नं न स­म्य­ग्ज्ञा­ना­भा­वे स्ति तस्य सत्य- ज्ञा­न­स­ह­चा­रि­त्वा­द् इति न स­त्य­ज्ञा­न­पू­र्व­क­त्व­म् अव्यापि द­र्श­न­स्य­, स­त्य­ज्ञा­न­स्य­, द­र्श­न­पू­र्व­क­त्व­व­त्­, ततः प्रकृतं चोद्यम् एवेति चेन् न । प्र­कृ­ष्ट­द­र्श­न­ज्ञा­ना­पे­क्ष­या द­र्श­न­स्या­भ्य­र्हि­त­त्व­व­च­ना­द् उ­क्तो­त्त­र­त्वा­त् । न हि क्षायिकं दर्शनं के­व­ल­ज्ञा­न­पू­र्व­कं येन त­त्कृ­ता­भ्य­र्हि­तं स्यात् । अ­नं­त­भ­व­प्र­हा­ण­हे­तु­त्वा­द् वा स­द्द­र्श­न­स्या­भ्य­र्हः ॥ ०५वि­शि­ष्ट­ज्ञा­न­तः पू­र्व­भा­वा­च् चास्यास्तु पू­र्व­वा­क् । तथैव ज्ञा­न­श­ब्द­स्य चा­रि­त्रा­त् प्राक् प्र­व­र्त­न­म् ॥ ३५ ॥ यद् यत् का­ल­त­या व्य­व­स्थि­तं त­त्त­थै­व प्र­यो­क्त­व्य­म् आर्षान् न्यायाद् इति क्षा­यि­क­ज्ञा­ना­त्पू­र्व­का­ल­त­या­व­स्थि­तं दर्शनं पूर्वम् उ­च्य­ते­, चा­रि­त्रा­च् च स­मु­च्छि­न्न­क्रि­या­नि­व­र्ति­ध्या­न­ल­क्ष­णा­त् स­क­ल­क­र्म­क्ष­य­नि­बं­ध­ना­त् स­सा­म­ग्री­का­त् प्रा­क्का­ल­त­यो­द्भ­वा­त् स­म्य­ग्ज्ञा­नं ततः पूर्वम् इति नि­र­व­द्यो द­र्श­ना­दि­प्र­यो­ग­क्र­मः ॥ प्रत्येकं सम्यग् इत्य् ए­त­त्प­दं प­रि­स­मा­प्य­ते । द­र्श­ना­दि­षु निः­शे­ष­वि­प­र्या­स­नि­वृ­त्त­ये ॥ ३६ ॥ १०स­म्य­ग्द­र्श­नं स­म्य­ग्ज्ञा­नं स­म्य­क्चा­रि­त्र­म् इति प्र­त्ये­क­प­रि­स­मा­प्त्या सम्यग् इति पदं सं­ब­ध्य­ते प्रत्येकं द­र्श­ना­दि­षु निः­शे­ष­वि­प­र्या­स­नि­वृ­त्त्य­र्थ­त्वा­त् तस्य । तत्र दर्शने वि­प­र्या­स­मौ­ढ्या­द­यो मि­थ्या­त्व­भे­दाः शं­का­द­य­श् चा­ती­चा­रा व­क्ष्य­मा­णाः­, संज्ञाने सं­श­या­द­यः­, स­च्चा­रि­त्रे मा­या­द­यः­, प्र­ति­चा­रि­त्र­वि­शे­ष­म् अ­ती­चा­रा­श् च य­था­सं­भ­वि­नः प्रत्येयाः । तेषु सत्सु द­र्श­ना­दी­नां स­म्य­क्त्वा­नु­प­प­त्तेः । तद् एवं स­क­ल­सू­त्रा­व­य­व­व्या­ख्या­ने त­त्स­मु­दा­य­व्या­ख्या­ना­त् स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्गो वे­दि­त­व्य इति व्य­व­ति­ष्ठ­ते । तत्र किम् अयं १५सा­मा­न्य­तो मोक्षस्य मार्गस् त्र­या­त्म­कः सू­त्र­का­र­म­त­म् आरूढः किं वा वि­शे­ष­त ? इति शं­का­या­म् इदम् आ­ह­;­ — त­त्स­म्य­ग्द­र्श­ना­दी­नि मो­क्ष­मा­र्गो वि­शे­ष­तः । सू­त्र­का­र­म­ता­रू­ढो न तु सा­मा­न्य­तः स्थितः ॥ ३७ ॥ का­ला­दे­र् अपि त­द्धे­तु­सा­मा­न्य­स्या­वि­रो­ध­तः । स­र्व­का­र्य­ज­नौ तस्य व्या­पा­रा­द् अ­न्य­था­स्थि­तेः ॥ ३८ ॥ सा­धा­र­ण­का­र­णा­पे­क्ष­या हि स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­कं मो­क्ष­मा­र्ग­म् आ­च­क्षा­णो न स­क­ल­मो­क्ष­का­र­ण­सं­ग्र­ह­प­रः स्यात् का­ला­दी­ना­म् अ­व­च­ना­त् । न च का­ला­द­यो मो­क्ष­स्यो­त्प­त्तौ न व्या­प्रि­यं­ते स­र्व­का­र्य­ज­न­ने तेषां २०व्या­पा­रा­त्­, तत्र व्यापारे वि­रो­धा­भा­वा­त् । यदि पुनः स­म्य­ग्द­र्श­ना­दी­न्य् एवेत्य् अ­व­धा­र­णा­भा­वा­न् न का­ला­दी­ना­म् अ- सं­ग्र­ह­स् तदा स­म्य­ग्द­र्श­नं मो­क्ष­मा­र्ग इति व­क्त­व्यं­, स­म्य­ग्द­र्श­न­म् एवेत्य् अ­व­धा­र­णा­भा­वा­द् एव ज्ञा­ना­दी­नां कालादी- नाम् इव सं­ग्र­ह­सि­द्धे­स् त­त्त­द्व­च­ना­द् वि­शे­ष­का­र­णा­पे­क्ष­या­यं त्र­या­त्म­को मो­क्ष­मा­र्गः सूत्रित इति बु­द्ध्या­म­हे । पू­र्वा­व­धा­र­णं तेन कार्यं ना­न्या­व­धा­र­ण­म् । यथैव तानि मोक्षस्य मार्गस् तद्वद् धि संवदः ॥ ३९ ॥ स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­ण्य् एव मो­क्ष­मा­र्ग इत्य् अ­व­धा­र­णं हि कार्यम् अ­सा­धा­र­ण­का­र­ण­नि­र्दे­शा­द् ए­वा­न्य­था तद- २५घ­ट­ना­त् । तानि मो­क्ष­मा­र्ग एवेति तु ना­व­धा­र­णं कर्तव्यं तेषां स्व­र्गा­द्य­भ्यु­द­य­मा­र्ग­त्व­वि­रो­धा­त् । न च तान्य् अ­भ्यु­द­य­मा­र्गो नेति शक्यं वक्तुं स­द्द­र्श­ना­देः स्व­र्गा­दि­प्रा­प्ति­श्र­व­णा­त् । प्र­क­र्ष­प­र्यं­त­प्रा­प्ता­नि तानि ना­भ्यु­द­य­मा­र्ग इति चेत्, सिद्धं तर्ह्य् अ­प­कृ­ष्टा­नां तेषाम् अ­भ्यु­द­य­मा­र्ग­त्व­म्­, इति नो­त्त­रा­व­धा­र­णं न्याय्यं व्य­व­हा­रा­त् । नि­श्च­य­न­या­त् तू­भ­या­व­धा­र­ण­म् अ­पी­ष्ट­म् एव, अ­नं­त­र­स­म­य­नि­र्वा­ण­ज­न­न­स­म­र्था­ना­म् एव स­द्द­र्श­ना­दी­नां मो­क्ष­मा­र्ग­त्वो­प­प­त्तेः प­रे­षा­म् अ­नु­कू­ल­मा­र्ग­ता­व्य­व­स्था­ना­त् । एतेन मो­क्ष­स्यै­व मार्गो मोक्षस्य मार्ग एवेत्य् उ­भ­या­व- ३०धा­र­ण­म् इष्टं प्र­त्या­य­नी­य­म् ॥ पू­र्वा­व­धा­र­णे प्यत्र तपो मोक्षस्य का­र­ण­म् । न स्याद् इति न मंतव्यं तस्य च­र्या­त्म­क­त्व­तः ॥ ४० ॥ न ह्य् अ­सा­धा­र­ण­का­र­णा­भि­धि­त्सा­या­म् अपि व्य­व­हा­र­न­या­त् स­म्य­ग्द­र्श­ना­दी­न्य् एव मो­क्ष­मा­र्ग इत्य् अ­व­धा­र­णं श्रेयस्त- पसो मो­क्ष­मा­र्ग­त्वा­भा­व­प्र­सं­गा­त् । न च तपो मो­क्ष­स्या­सा­धा­र­ण­का­र­णं न भवति त­स्यै­वो­त्कृ­ष्ट­स्या­भ्यं­त­र- स­मु­च्छि­न्न­क्रि­या­प्र­ति­पा­ति­ध्या­न­ल­क्ष­ण­स्य कृ­त्स्न­क­र्म­वि­प्र­मो­क्ष­का­र­ण­त्व­व्य­व­स्थि­तेः । स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र- ६५तपांसि मो­क्ष­मा­र्ग इति सूत्रे क्रि­य­मा­णे तु युज्येत पू­र्वा­व­धा­र­णं । अ­नु­त्प­न्न­ता­दृ­क्त­पो­वि­शे­ष­स्य च सयोग- के­व­लि­नः स­मु­त्प­न्न­र­त्न­त्र­य­स्या­पि ध­र्म­दे­श­ना न वि­रु­ध्य­ते ऽ­व­स्था­न­स्य सिद्धेः । ततः स­क­ल­चो­द्या­व­ता­र­ण- नि­वृ­त्त­ये च­तु­ष्ट­यं मो­क्ष­मा­र्गो वक्तव्यः । तद् उक्तं । द­र्श­न­ज्ञा­न­चा­रि­त्र­त­प­सा­म् आ­रा­ध­ना भ­णि­ते­ति केचित् । तद् अप्य् अ­चो­द्यं­, त­प­स­श् चा­रि­त्रा­त्म­क­त्वे­न व्य­व­स्था­ना­त् स­द्द­र्श­ना­दि­त्र­य­स्यै­व मो­क्ष­का­र­ण­त्व­सि­द्धेः ॥ ०५ननु र­त्न­त्र­य­स्यै­व मो­क्ष­हे­तु­त्व­सू­च­ने । किं वार्हतः क्षणाद् ऊर्ध्वं मुक्तिं सं­पा­द­ये­न् न तत् ॥ ४१ ॥ प्राग् एवेदं चोदितं प­रि­हृ­तं च न पुनः शं­क­नी­य­म् इति चेत् न, प­रि­हा­रां­त­रो­प­द­र्श­ना­र्थ­त्वा­त् पुनश् चोद्य- क­र­ण­स्य । तथा हि — स­ह­का­रि­वि­शे­ष­स्या­पे­क्ष­णी­य­स्य भाविनः । त­दै­वा­स­त्त्व­तो नेति स्फुटं केचित् प्र­च­क्ष­ते ॥ ४२ ॥ कः पुनर् असौ स­ह­का­री सं­पू­र्णे­ना­पि र­त्न­त्र­ये­णा­पे­क्ष्य­ते ? य­द­भा­वा­त् त­न्मु­क्ति­म् अर्हतो न सं­पा­द­ये­त्­; इति चे­त्­;­ — १०स तु श­क्ति­वि­शे­षः स्याज् जी­व­स्या­घा­ति­क­र्म­णा­म् । ना­मा­दी­नां त्रयाणां हि नि­र्ज­रा­कृ­द् धि निश्चितः ॥ ४३ ॥ दं­ड­क­पा­ट­प्र­त­र­लो­क­पू­र­ण­क्रि­या­नु­मे­यो ऽ­प­क­र्ष­ण­प­र­प्र­कृ­ति­सं­क्र­म­ण­हे­तु­र् वा भ­ग­व­तः स्व­प­रि­णा­म­वि­शे­षः शक्ति- विशेषः सो ṃ­त­रं­गः स­ह­का­री नि­श्रे­य­सो­त्प­त्तौ र­त्न­त्र­य­स्य­, त­द­भा­वे ना­मा­द्य­घा­ति­क­र्म­त्र­य­स्य नि­र्ज­रा­नु­प­प­त्ते- र् निः­श्रे­य­सा­नु­त्प­त्तेः । आ­यु­ष­स् तु य­था­का­ल­म् अ­नु­भ­वा­द् एव निर्जरा न पुनर् उ­प­क्र­मा­त् त­स्या­न­प­व­र्त्य­त्वा­त् । त­द­पे­क्षं क्षा­यि­क­र­त्न­त्र­यं स­यो­ग­के­व­लि­नः प्र­थ­म­स­म­ये मुक्तिं न सं­पा­द­य­त्य् एव तदा त­त्स­ह­का­रि­णो ऽ­स­त्त्वा­त् ॥ १५क्षा­यि­क­त्वा­न् न सा­पे­क्ष­म् अर्हद् र­त्न­त्र­यं यदि । किन् न क्षी­ण­क­षा­य­स्य दृ­क्चा­रि­त्रे तथा मते ॥ ४४ ॥ के­व­ला­पे­क्षि­णी ते हि यथा तद्वच् च त­त्त्र­य­म् । स­ह­का­रि­व्य­पे­क्षं स्यात् क्षा­यि­क­त्वे न­पे­क्षि­ता ॥ ४५ ॥ न क्षा­यि­क­त्वे पि र­त्न­त्र­य­स्य स­ह­का­रि­वि­शे­षा­पे­क्ष­णं ऽ­क्षा­यि­क­भा­वा­नां न हानिर् नापि वृद्धिर् इति प्र­व­च­ने­न बा­ध्य­ते­, क्षा­यि­क­त्वे नि­र­पे­क्ष­त्व­व­च­ना­त् । क्षायिको हि भावः स­क­ल­स्व­प्र­ति­बं­ध­क्ष­या­द् आ­वि­र्भू­तो ना­त्म­ला­भे किंचिद् अ­पे­क्ष­ते­ऽ येन त­द­भा­वे तस्य हानिस् त­त्प्र­क­र्षे च वृद्धिर् इति । त­त्प्र­ति­षे­ध­प­रं प्र­व­च­नं कृ­त्स्न­क­र्म­क्ष­य­क­र­णे २०स­ह­का­रि­वि­शे­षा­पे­क्ष­णं कथं बाधते ? न च क्षा­यि­क­त्वं तत्र त­द­न­पे­क्ष­त्वे­न व्याप्तं, क्षी­ण­क­षा­य­द­र्श­न­चा­रि­त्र­योः क्षा­यि­क­त्वे पि मु­क्त्यु­त्पा­द­ने के­व­ला­पे­क्षि­त्व­स्य सु­प्र­सि­द्ध­त्वा­त् । ताभ्यां त­द्बा­ध­क­हे­तो­र् व्य­भि­चा­रा­त् । ततो स्ति स­ह­का­री त­द्र­त्न­त्र­य­स्या­पे­क्ष­णी­यो यु­क्त्या­ग­मा­वि­रु­द्ध­त्वा­त् ॥ न च तेन वि­रु­ध्ये­त त्रैविध्यं मो­क्ष­व­र्त्म­नः । वि­शि­ष्ट­का­ल­यु­क्त­स्य त­त्त्र­य­स्यै­व शक्तितः ॥ ४६ ॥ क्षा­यि­क­र­त्न­त्र­य­प­रि­णा­म­तो ह्य् आत्मैव क्षा­यि­क­र­त्न­त्र­यं तस्य वि­शि­ष्ट­का­ला­पे­क्षः श­क्ति­वि­शे­षः ततो २५ऽ­ना­र्थां­त­रं येन त­त्स­हि­त­स्य द­र्श­ना­दि­त्र­य­स्य मो­क्ष­व­र्त्म­न­स् त्रैविध्यं वि­रु­ध्य­ते ॥ ते­ना­यो­गि­जि­न­स्यां­त्य­क्ष­ण­व­र्ति प्र­की­र्ति­त­म् । र­त्न­त्र­य­म् अ­शे­षा­घ­वि­घा­त­क­र­णं ध्रुवम् ॥ ४७ ॥ ततो नान्यो स्ति मोक्षस्य साक्षान् मार्गो वि­शे­ष­तः । पू­र्वा­व­धा­र­णं येन न व्य­व­स्था­म् इयर्ति नः ॥ ४८ ॥ नन्व् एवम् अप्य् अ­व­धा­र­णे त­दे­कां­ता­नु­षं­ग इति चेत्, नायम् अ­ने­कां­त­वा­दि­ना­म् उ­पा­लं­भो न­या­र्प­णा­द् ए­कां­त­स्ये­ष्ट­त्वा­त्­, प्र­मा­णा­र्प­णा­द् ए­वा­ने­कां­त­स्य व्य­व­स्थि­तेः ॥ ३०ज्ञानाद् ए­वा­श­री­र­त्व­सि­द्धि­र् इत्य् अ­व­धा­र­ण­म् । स­ह­का­रि­वि­शे­ष­स्या­पे­क्ष­या­स्त्व् इति केचन ॥ ४९ ॥ त­त्त्व­ज्ञा­न­म् एव निः­श्रे­य­स­हे­तु­र् इत्य् अ­व­धा­र­ण­म् अस्तु स­ह­का­रि­वि­शे­षा­पे­क्ष­स्य तस्यैव निः­श्रे­य­स­सं­पा­द­न­स­म­र्थ- त्वात् । तथा सति स­मु­त्प­न्न­त­त्त्व­ज्ञा­न­स्य योगिनः स­ह­का­रि­वि­शे­ष­सं­नि­धा­ना­त् पूर्वं स्थि­त्यु­प­प­त्ते­र् उ­प­दे­श- प्र­वृ­त्ते­र् अ­वि­रो­धा­त्­, तदर्थं र­त्न­त्र­य­स्य मु­क्ति­हे­तु­त्व­क­ल्प­ना­न­र्थ­क्या­त्­, त­त्क­ल्प­ने पि स­ह­का­र्य­पे­क्ष­ण­स्या­व­श्यं भा­वि­त्वा­त्­, त­त्त्र­य­म् एव मु­क्ति­हे­तु­र् इत्य् अ­व­धा­र­णं मा भूद् इति केचित् ॥ ६६तेषां फ­लो­प­भो­गे­न प्रक्षयः कर्मणां मतः । स­ह­का­रि­वि­शे­षो स्य नासौ चा­रि­त्र­तः पृथक् ॥ ५० ॥ त­त्त्व­ज्ञा­ना­न् मि­थ्या­ज्ञा­न­स्य स­ह­ज­स्या­हा­र्य­स्य चा­ने­क­प्र­का­र­स्य प्र­ति­प्र­मे­यं दे­शा­दि­भे­दा­द् उ­द्भ­व­तः प्र­क्ष­या­त् तद्धे- तु­क­दो­ष­नि­वृ­त्तेः प्र­वृ­त्त्य­भा­वा­द् अ­ना­ग­त­स्य जन्मनो नि­रो­धा­द् उ­पा­त्त­ज­न्म­न­श् च प्रा­कृ­त­ध­र्मा­ध­र्म­योः फ­ल­भो­गे­न प्र­क्ष­य­णा­त् स­क­ल­दुः­ख­नि­वृ­त्ति­र् आ­त्यं­ति­की मुक्तिः, दुः­ख­ज­न्म­नां प्र­वृ­त्ति­दो­ष­मि­थ्या­ज्ञा­ना­ना­म् उ­त्त­रो­त्त­रा­पा­ये ०५त­द­नं­त­रा­भा­वा­न् निः­श्रे­य­स­म् इति कैश्चिद् व­च­ना­त्­, सा­क्षा­त्का­र्य­का­र­ण­भा­वो­प­ल­ब्धे­स् त­त्त्व­ज्ञा­ना­न् निः­श्रे­य­स­म् इत्य् अपरैः प्र­ति­पा­द­ना­त्­, ज्ञानेन चा­प­व­र्ग इत्य् अन्यैर् अ­भि­धा­ना­त्­, विद्यात ए­वा­वि­द्या­सं­स्का­रा­दि­क्ष­या­न् नि­र्वा­ण­म् इ­ती­त­रै- र् अ­भ्यु­प­ग­मा­त्­, फ­लो­प­भो­गे­न सं­चि­त­क­र्म­णां प्रक्षयः स­म्य­ग्ज्ञा­न­स्य मु­क्त्यु­त्प­त्तौ स­ह­का­री ज्ञा­न­मा­त्रा­त्म­क­मो­क्ष- का­र­ण­वा­दि­ना­म् इष्टो न पुनर् अन्यो ऽ­सा­धा­र­णः कश्चित् । स च फ­लो­प­भो­गो य­था­का­ल­म् उ­प­क्र­म­वि­शे­षा­द् वा कर्मणां स्यात् ? न तावद् आद्यः पक्ष इत्य् आ­ह­;­ — १०भोक्तुः फ­लो­प­भो­गो हि य­था­का­लं य­दी­ष्य­ते । तदा क­र्म­क्ष­यः क्वातः क­ल्प­को­टि­श­तै­र् अपि ॥ ५१ ॥ न हि त­ज्ज­न्म­न्य् उ­पा­त्त­यो­र् ध­र्मा­ध­र्म­योः ज­न्मां­त­र­फ­ल­दा­न­स­म­र्थ­यो­र् य­था­का­लं फ­लो­प­भो­गे­न ज­न्मां­त­रा­दृ­ते क­ल्प­को­टि­श­तै­र् अप्य् आ­त्यं­ति­कः क्षयः कर्तुं शक्यो वि­रो­धा­त् । ज­न्मां­त­रे शक्य इति चेन् न, सा­क्षा­दु­त्प­न्न- स­क­ल­त­त्त्व­ज्ञा­न­स्य ज­न्मां­त­रा­सं­भ­वा­त् । न च तस्य त­ज्ज­न्म­फ­ल­दा­न­स­म­र्थ­त्वे च ध­र्मा­ध­र्मौ प्रा­दु­र्भ­व­त इति शक्यं वक्तुं प्र­मा­णा­भा­वा­त् । त­ज्ज­न्म­नि मो­क्षा­र्ह­स्य कु­त­श्चि­द् अ­नु­ष्ठा­ना­द् ध­र्मा­ध­र्मौ त­ज्ज­न्म­फ­ल­दा­न­स­म­र्थौ १५प्रा­दु­र्भ­व­तः त­ज्ज­न्म­मो­क्षा­र्ह­ध­र्मा­ध­र्म­त्वा­द् इत्य् अप्य् अयुक्तं हेतोर् अ­न्य­था­नु­प­प­त्त्य­भा­वा­त् । यौ ज­न्मां­त­र­फ­ल­दा­न- समर्थौ तौ न त­ज्ज­न्म­मो­क्षा­र्ह­ध­र्मा­ध­र्मौ य­था­स्म­दा­दि­ध­र्मा­ध­र्मौ इत्य् अस्त्य् एव सा­ध्या­भा­वे सा­ध­न­स्या­नु­प­प­त्ति­र् इति चेत्, स्याद् एवं, यदि त­ज्ज­न्म­मो­क्षा­र्ह­ध­र्मा­ध­र्म­त्वं ज­न्मां­त­र­फ­ल­दा­न­स­म­र्थ­त्वे­न वि­रु­ध्ये­त­, नान्यथा । तस्य ते­ना­वि­रो­धे त­ज्ज­न्म­नि मो­क्षा­र्ह­स्या­पि मो­क्षा­भा­व­प्र­सं­गा­द् वि­रु­ध्य­त एवेति चेत् न, तस्य ज­न्मां­त­रे­षु फ­ल­दा­न- स­म­र्थ­यो­र् अपि ध­र्मा­ध­र्म­यो­र् उ­प­क्र­म­वि­शे­षा­त् फ­लो­प­भो­गे­न प्रक्षये मो­क्षो­प­प­त्तेः । यदि पुनर् न य­था­का­लं २०त­ज्ज­न्म­मो­क्षा­र्ह­स्य ध­र्मा­ध­र्मौ त­ज्ज­न्म­नि फ­ल­दा­न­स­म­र्थौ सा­ध्ये­ते­, किं तर्ह्य् उ­प­क्र­म­वि­शे­षा­द् एव सं­चि­त­क­र्म­णां फ­लो­प­भो­गे­न प्रक्षय ? इति प­क्षां­त­र­म् आ­या­त­म् ॥ वि­शि­ष्टो­प­क्र­मा­द् एव मतश् चेत् सो पि तत्त्वतः । स­मा­धि­र् एव सं­भा­व्य­श् चा­रि­त्रा­त्मे­ति नो मतम् ॥ ५२ ॥ यस्माद् उ­प­क्र­म­वि­शे­षा­त् कर्मणां फ­लो­प­भो­गो योगिनो ऽ­भि­म­तः स स­मा­धि­र् एव तत्त्वतः सं­भा­व्य­ते­, समाधा- व् उ­त्था­पि­त­ध­र्म­ज­नि­ता­या­म् ऋद्धौ ना­ना­श­री­रा­दि­नि­र्मा­ण­द्वा­रे­ण सं­चि­त­क­र्म­फ­ला­नु­भ­व­स्ये­ष्ट­त्वा­त् । स­मा­धि­श् चा­रि­त्रा­त्म­क २५एवेति चा­रि­त्रा­न् मु­क्ति­सि­द्धेः सिद्धं स्या­द्वा­दि­नां मतं स­म्य­क्त्व­ज्ञा­ना­नं­त­री­य­क­त्वा­च् चा­रि­त्र­स्य ॥ स­म्य­ग्ज्ञा­नं विशिष्टं चेत् समाधिः सा वि­शि­ष्ट­ता । तस्य क­र्म­फ­ल­ध्वं­स­श­क्ति­र् ना­मां­त­रं ननु ॥ ५३ ॥ मि­थ्या­भि­मा­न­नि­र्मु­क्ति­र् ज्ञा­न­स्ये­ष्टं हि द­र्श­न­म् । ज्ञानत्वं चा­र्थ­वि­ज्ञा­प्ति­श् चर्यात्वं क­र्म­हं­तृ­ता ॥ ५४ ॥ श­क्ति­त्र­या­त्म­का­द् एव स­म्य­ग्ज्ञा­ना­द् अ­दे­ह­ता । सिद्धा र­त्न­त्र­या­द् एव तेषां ना­मां­त­रो­दि­ता­त् ॥ ५५ ॥ स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्गः­, स­म्य­ग्ज्ञा­नं मि­थ्या­भि­नि­वे­श­मि­थ्या­च­र­णा­भा­व­वि­शि­ष्ट­म् इति वा न ३०कश्चिद् अ­र्थ­भे­दः­, प्र­क्रि­या­मा­त्र­स्य भेदान् ना­मां­त­र­क­र­णा­त् ॥ एतेन ज्ञा­न­वै­रा­ग्या­न् मु­क्ति­प्रा­प्त्य­व­धा­र­ण­म् । न स्या­द्वा­द­वि­घा­ता­ये­त्य् उक्तं बो­द्ध­व्य­म् अंजसा ॥ ५६ ॥ त­त्त्व­ज्ञा­नं मि­थ्या­भि­नि­वे­श­र­हि­तं स­द्द­र्श­न­म् अ­न्वा­क­र्ष­ति­, वैराग्यं तु चा­रि­त्र­म् एवेति र­त्न­त्र­या­द् एव मुक्तिर् इत्य् अ- व­धा­र­णं बलाद् अ­व­स्थि­तं । "दुःखे वि­प­र्या­स­म­ति­स्तृ­ष्णा वा बं­ध­का­र­णं । जन्मिनो यस्य ते न स्तो न स ज­न्मा­धि­ग­च्छ­ती­" त्य् अप्य् अ­र्ह­न्म­त­स­मा­श्र­य­ण­म् ए­वा­ने­न नि­ग­दि­तं­; द­र्श­न­ज्ञा­न­योः क­थं­चि­द् भेदान् म­तां­त­रा­सि­द्धेः ॥ ६७न चात्र स­र्व­थै­क­त्वं ज्ञा­न­द­र्श­न­यो­स् तथा । क­थं­चि­द् भे­द­सं­सि­द्धि­र् ल­क्ष­णा­दि­वि­शे­ष­तः ॥ ५७ ॥ न हि भि­न्न­ल­क्ष­ण­त्वं भि­न्न­सं­ज्ञा­सं­ख्या­प्र­ति­भा­स­त्वं वा क­थं­चि­द् भेदं व्य­भि­च­र­ति­; तेजो ṃ­भ­सो­र् भि­न्न­ल­क्ष­ण­यो­र् एक- पु­द्ग­ल­द्र­व्या­त्म­क­त्वे पि प­र्या­या­र्थ­तो भे­द­प्र­ती­तेः­; श­क्र­पु­रं­द­रा­दि­सं­ज्ञा­भे­दि­नो दे­व­रा­जा­र्थ­स्यै­क­त्वे पि श­क­न­पू­र्दा- र­णा­दि­प­र्या­य­तो भे­द­नि­श्च­या­त्­; जलम् आप इति भि­न्न­सं­ख्य­स्य तो­य­द्र­व्य­स्यै­क­त्वे पि श­क्त्यै­क­त्व­ना­ना­त्व­प­र्या- ०५यतो भे­द­स्या­प्र­ति­ह­त­त्वा­त्­, स्प­ष्टा­स्प­ष्ट­प्र­ति­भा­स­वि­ष­य­स्य पा­द­प­स्यै­क­त्वे पि त­था­ग्रा­ह्य­त्व­प­र्या­या­र्था­द् एशान् नानात्व- व्य­व­स्थि­तेः । अन्यथा स्वे­ष्ट­त­त्त्व­भे­दा­सि­द्धेः सर्वम् एकम् आ­स­ज्ये­त । इति क्वचित् क­स्य­चि­त् कु­त­श्चि­द् भेदं सा­ध­य­ता ल­क्ष­णा­दि­भे­दा­द् द­र्श­न­ज्ञा­न­यो­र् अपि भेदो भ्यु­प­गं­त­व्यः ॥ तत एव न चारित्रं ज्ञानं ता­दा­त्म्य­म् ऋच्छति । प­र्या­या­र्थ­प्र­धा­न­त्व­वि­व­क्षा­तो मुनेर् इह ॥ ५८ ॥ न ज्ञानं चा­रि­त्रा­त्म­क­म् एव ततो भि­न्न­ल­क्ष­ण­त्वा­द् द­र्श­न­व­द् इत्य् अत्र न स्व­सि­द्धां­त­वि­रो­धः प­र्या­या­र्थ­प्र­धा­न- १०त्वस्येह सूत्रे सू­त्र­का­रे­ण वि­व­क्षि­त­त्वा­त् ॥ द्र­व्या­र्थ­स्य प्र­धा­न­त्व­वि­व­क्षा­यां तु तत्त्वतः । भवेद् आत्मैव संसारो मोक्षस् त­द्धे­तु­र् एव च ॥ ५९ ॥ तथा च सू­त्र­का­र­स्य क्व त­द्भे­दो­प­दे­श­ना । द्र­व्या­र्थ­स्या­प्य् अ­शु­द्ध­स्या­वां­त­रा­भे­द­सं­श्र­या­त् ॥ ६० ॥ यथा स­म­स्तै­क्य­सं­ग्र­हो द्र­व्या­र्थि­कः शुद्धस् त­था­वां­त­रै­क्य­ग्र­हो प्य् अशुद्ध इति त­द्वि­व­क्षा­यां सं­सा­र­मो­क्ष­त­दु- पायानां भे­दा­प्र­सि­द्धे­र् आ­त्म­द्र­व्य­स्यै­वै­क­स्य व्य­व­स्था­ना­त् त­द्भे­द­दे­श­ना क्व व्य­व­ति­ष्ठे­त ? ततः सैव सू­त्र­का­र­स्य १५प­र्या­या­र्थ­प्र­धा­न­त्व­वि­व­क्षां ग­म­य­ति­, ताम् अं­त­रे­ण भे­द­दे­श­ना­नु­प­प­त्तेः । ये तु द­र्श­न­ज्ञा­न­यो­र् ज्ञा­न­चा­रि­त्र­यो­र् वा स­र्व­थै­क­त्वं प्र­ति­प­द्यं­ते ते का­ला­भे­दा­द् दे­शा­भे­दा­त् सा­मा­ना­धि­क­र­ण्या­द् वा ? ग­त्यं­त­रा­भा­वा­त् । न चैते स­द्धे­त­वो ऽ­नै­कां­ति­क­त्वा­द् वि­रु­द्ध­त्वा­च् चेति नि­वे­द­य­ति­;­ — का­ला­भे­दा­द् अ­भि­न्न­त्वं तयोर् ए­कां­त­तो यदि । त­दै­क­क्ष­ण­वृ­त्ती­ना­म् अर्थानां भिन्नता कुतः ॥ ६१ ॥ दे­शा­भे­दा­द् अ­भे­द­श् चेत् का­ला­का­शा­दि­भि­न्न­ता । सा­मा­ना­धि­क­र­ण्या­च् चेत् तत एवास्तु भिन्नता ॥ ६२ ॥ २०सा­मा­ना­धि­क­र­ण्य­स्य क­थं­चि­द् भिदया विना । नी­ल­तो­त्प­ल­ता­दी­नां जातु क्वचिद् अ­द­र्श­ना­त् ॥ ६३ ॥ न हि नी­ल­तो­त्प­ल­त्वा­दी­ना­म् ए­क­द्र­व्य­वृ­त्ति­त­या सा­मा­ना­धि­क­र­ण्यं क­थं­चि­द् भेदम् अं­त­रे­णो­प­प­द्य­ते­, ये­नै­क­जी­व- द्र­व्य­वृ­त्ति­त्वे­न द­र्श­ना­दी­नां सा­मा­ना­धि­क­र­ण्यं त­था­भे­द­सा­ध­ना­द् विरुद्धं न स्यात् ॥ मि­थ्या­श्र­द्धा­न­वि­ज्ञा­न­च­र्या­वि­च्छि­त्ति­ल­क्ष­ण­म् । कार्यं भिन्नं दृ­गा­दी­नां नै­कां­ता­भि­दि संभवि ॥ ६४ ॥ स­द्द­र्श­न­स्य हि कार्यं मि­थ्या­श्र­द्धा­न­वि­च्छि­त्तिः­, सं­ज्ञा­न­स्य मि­थ्या­ज्ञा­न­वि­च्छि­त्तिः­, स­च्चा­रि­त्र­स्य मिथ्या- २५च­र­ण­वि­च्छि­त्ति­र् इति च भिन्नानि द­र्श­ना­दी­नि भि­न्न­का­र्य­त्वा­त् सु­ख­दुः­खा­दि­व­त् । पा­व­का­दि­ना­नै­कां­त इति चेन् न, तस्यापि स्व­भा­व­भे­द­म् अं­त­रे­ण दा­ह­पा­का­द्य­ने­क­का­र्य­का­रि­त्वा­यो­गा­त् । दृ­ङ्मो­ह­वि­ग­म­ज्ञा­ना­व­र­ण­ध्वं­स­वृ­त्त­मु­ट्­– । सं­क्ष­या­त्म­क­हे­तो­श् च भेदस् तद्भिदि सिद्ध्यति ॥ ६५ ॥ द­र्श­न­मो­ह­वि­ग­म­ज्ञा­ना­व­र­ण­ध्वं­स­वृ­त्त­मो­ह­सं­क्ष­या­त्म­का हेतवो द­र्श­ना­दी­नां भेदम् अं­त­रे­ण न हि प­र­स्प­रं भिन्ना घटंते येन त­द्भे­दा­त् तेषां क­थं­चि­द् भेदो न सिद्ध्येत् । च­क्षु­रा­द्य­ने­क­का­र­णे­नै­के­न रू­प­ज्ञा­ने­न व्य­भि­चा­री ३०का­र­ण­भे­दो भिदि सा­ध्या­या­म् इति चेन् न, त­स्या­ने­क­स्व­रू­प­त्व­सि­द्धेः । कथम् अन्यथा भि­न्न­य­वा­दि­वी­ज­का­र­णा य­वां­कु­रा­द­यः सिद्ध्येयुः प­र­स्प­र­भि­न्नाः । न चै­क­का­र­ण­नि­ष्पा­द्ये का­र्यै­क­स्व­रू­पे का­र­णां­त­रं प्र­व­र्त­मा­नं सफलं । स­ह­का­रि­त्वा­त् स­फ­ल­म् इति चेत्, किं पुनर् इदं स­ह­का­रि­का­र­ण­म् अ­नु­प­का­र­क­म् अ­पे­क्ष­णी­यं ? त­दु­पा­दा­न­स्यो- कुतः स्याद् इति शेषः । ६८प­का­र­कं तद् इति चेन् न, त­त्का­र­ण­त्वा­नु­षं­गा­त् । सा­क्षा­त्का­र्ये व्या­प्रि­य­मा­ण­म् उ­पा­दा­ने­न सह त­त्क­र­ण­शी­लं हि स­ह­का­रि­, न पुनः का­र­ण­म् उ­प­कु­र्वा­णं । तस्य का­र­ण­का­र­ण­त्वे­ना­नु­कू­ल­का­र­ण­त्वा­द् इति चेत्, तर्हि स­ह­का­रि- सा­ध्य­रू­प­तो­पा­दा­न­सा­ध्य­रू­प­ता­याः परा प्रसिद्धा का­र्य­स्ये­ति न किंचिद् अ­ने­क­का­र­ण­म् ए­क­स्व­भा­वं­, येन हेतोर् व्य- भि­चा­रि­त्वा­द् द­र्श­ना­दी­नां स्व­भा­व­भे­दो न सिद्ध्येत् ॥ ०५तेषां पूर्वस्य लाभे पि भा­ज्य­त्वा­द् उ­त्त­र­स्य च । नै­कां­ते­नै­क­ता युक्ता ह­र्षा­म­र्षा­दि­भे­द­व­त् ॥ ६६ ॥ न चेदम् असिद्धं सा­ध­न­म्­;­ — त­त्त्व­श्र­द्धा­न­ला­भे हि विशिष्टं श्रुतम् आप्यते । नावश्यं नापि तल्लाभे य­था­ख्या­त­म् अ­मो­ह­क­म् ॥ ६७ ॥ न ह्य् एवं वि­रु­द्ध­ध­र्मा­ध्या­से पि द­र्श­ना­दी­नां स­र्व­थै­क­त्वं युक्तम् अ­ति­प्र­सं­गा­त् । न च स्या­द्वा­दि­नः किंचिद् वि- रु­द्ध­ध­र्मा­धि­क­र­णं स­र्व­थै­क­म् अस्ति तस्य क­थं­चि­द् भि­न्न­रू­प­त्व­व्य­व­स्थि­तेः । न च स­त्त्वा­द­यो धर्मा नि­र्बा­ध­बो­धो- १०प­द­र्शि­ताः क्वचिद् ए­क­त्रा­पि विरुद्धा येन वि­रु­द्ध­ध­र्मा­धि­क­र­ण­म् एकं वस्तु प­र­मा­र्थ­तः न सिद्ध्येत् । अ­नु­प­लं­भ­सा- ध­न­त्वा­त् सर्वत्र वि­रो­ध­स्या­न्य­था स्व­भा­वे­ना­पि स्व­भा­व­व­तो वि­रो­धा­नु­षं­गा­त् । ततो न वि­रु­द्ध­ध­र्मा- ध्यासो व्य­भि­चा­री ॥ नन्व् एवम् उ­त्त­र­स्या­पि लाभे पूर्वस्य भाज्यता । प्राप्ता ततो न तेषां स्यात् सह नि­र्वा­ण­हे­तु­ता ॥ ६८ ॥ न हि पूर्वस्य लाभे भ­ज­नी­य­म् उ­त्त­र­म् उ­त्त­र­स्य तु लाभे नियतः पू­र्व­ला­भ इति युक्तं, त­द्वि­रु­द्ध­ध­र्मा­ध्या­स­स्या- १५वि­शे­षा­त्­, उ­त्त­र­स्या­पि लाभे पूर्वस्य भा­ज्य­ता­प्रा­प्ते­र् इत्य् अ­स्या­भि­म­न­न­म् ॥ त­त्रो­पा­दी­य­सं­भू­ते­र् ऊ­पा­दा­ना­स्ति­ता गतेः । क­टा­दि­का­र्य­सं­भू­ते­स् त­दु­पा­दा­न­स­त्त्व­व­त् ॥ ६९ ॥ उ­पा­दे­यं हि चारित्रं पू­र्व­ज्ञा­न­स्य वीक्षते । त­द्भा­व­भा­वि­ता­दृ­ष्टे­स् त­द्व­ज्ज्ञा­न­दृ­शो मतम् ॥ ७० ॥ न हि त­द्भा­व­भा­वि­ता­यां दृ­ष्टा­या­म् अपि क­स्य­चि­त् त­दु­पा­दे­य­ता नास्तीति युक्तं, क­टा­दि­व­त् स­र्व­स्या­पि वी­र­णा­द्यु­पा­दे­य­त्वा­भा­वा­नु­ष­क्तेः । न चो­पा­दे­य­सं­भू­ति­र् उ­पा­दा­ना­स्ति­तां न ग­म­य­ति क­टा­दि­सं­भू­ते­र् वी­र­णा­द्य­स्ति- २०त्व­स्या­ग­ति­प्र­सं­गा­त्­, ये­नो­त्त­र­स्यो­पा­दे­य­स्य लाभे पू­र्व­ला­भो नियतो न भवेत् । तत ए­वो­पा­दा­न­स्य लाभे नो­त्त­र­स्य नियतो लाभः का­र­णा­ना­म् अवश्यं का­र्य­व­त्त्वा­भा­वा­त् । स­म­र्थ­स्य का­र­ण­स्य का­र्य­व­त्त्व­म् एवेति चेन् न, त­स्ये­हा­वि­व­क्षि­त­त्वा­त् । त­द्वि­व­क्षा­यां तु पूर्वस्य लाभे नोत्तरं भ­ज­नी­य­म् उच्यते स्वयम् अ­वि­रो­धा­त् । इति दर्शना- दीनां वि­रु­द्ध­ध­र्मा­ध्या­सा­वि­शे­षे प्य् उ­पा­दा­नो­पा­दे­य­भा­वा­द् उत्तरं पू­र्वा­स्ति­ता­नि­य­तं न तु पूर्वम् उ­त्त­रा­स्ति­त्व­ग­म­क­म् ॥ न­नू­पा­दे­य­सं­भू­ति­र् उ­पा­दा­नो­प­म­र्द­ना­त् । दृष्टेति नो­त्त­रो­द्भू­तौ पू­र्व­स्या­स्ति­त्व­सं­ग­तिः ॥ ७१ ॥ २५सत्य् अप्य् उ­पा­दा­नो­पा­दे­य­भा­वे द­र्श­ना­दी­नां नो­पा­दे­य­स्य संभवः पू­र्व­स्या­स्ति­तां स्वकाले ग­म­य­ति त­दु­प­म­र्द­ने­न त­दु­द्भू­तेः । अ­न्य­थो­त्त­र­प्र­दी­प­ज्वा­ला­दे­र् अ­स्ति­त्व­प्र­स­क्तिः । तथा च कुतस् त­त्का­र्य­का­र­ण­भा­वः स­मा­न­का­ल­त्वा­त् स­व्ये­त­र­गो­वि­षा­ण­व­द् इत्य् अ­स्या­कू­त­म् ॥ सत्यं क­थं­चि­द् इ­ष्ट­त्वा­त् प्रा­ङा­श­स्यो­त्त­रो­द्भ­वे । सर्वथा तु न तन्नाशः का­र्यो­त्प­त्ति­वि­रो­ध­तः ॥ ७२ ॥ ज्ञा­नो­त्प­त्तौ हि स­द्दृ­ष्टि­स् त­द्वि­शि­ष्टो प­जा­य­ते । पू­र्वा­वि­शि­ष्ट­रू­पे­ण न­श्य­ती­ति सु­नि­श्चि­त­म् ॥ ७३ ॥ ३०चा­रि­त्रो­त्प­त्ति­का­ले च पू­र्व­दृ­ग्ज्ञा­न­यो­श् च्युतिः । च­र्या­वि­शि­ष्ट­यो­र् भूतिस् त­त्स­कृ­त्त्र­य­सं­भ­वः ॥ ७४ ॥ द­र्श­न­प­रि­णा­म­प­रि­ण­तो ह्य् आत्मा द­र्श­नं­, त­दु­पा­दा­नं वि­शि­ष्ट­ज्ञा­न­प­रि­णा­म­स्य निष्पत्तेः प­र्या­य­मा­त्र­स्य नि­र­न्व­य­स्य जी­वा­दि­द्र­व्य­मा­त्र­स्य च स­र्व­थो­पा­दा­न­त्वा­यो­गा­त् कू­र्म­रो­मा­दि­व­त् । तत्र नश्यत्य् एव द­र्श­न­प­रि­णा­मे वि­शि­ष्ट­ज्ञा­ना­त्म­त­या­त्मा प­रि­ण­म­ते­, वि­शि­ष्ट­ज्ञा­ना­स­ह­चा­रि­ते­न रूपेण द­र्श­न­स्य वि­ना­शा­त् त­त्स­ह­च­रि­ते­न ६९रू­पे­णो­त्पा­दा­त् । अन्यथा वि­शि­ष्ट­ज्ञा­न­स­ह­च­रि­त­रू­प­त­यो­त्प­त्ति­वि­रो­धा­त् पू­र्व­व­त् । तथा द­र्श­न­ज्ञा­न­प­रि­ण­तो जीवो द­र्श­न­ज्ञा­ने­, ते चा­रि­त्र­स्यो­पा­दा­नं­, प­र्या­य­वि­शे­षा­त्म­क­स्य द्र­व्य­स्यो­पा­दा­न­त्व­प्र­ती­ते­र् घ­ट­प­रि­ण­म­न­स­म­र्थ­प­र्या- या­त्म­क­मृ­द्द्र­व्य­स्य घ­टो­पा­दा­न­व­त्त्व­व­त् । तत्र न­श्य­तो­र् एव द­र्श­न­ज्ञा­न­प­रि­णा­म­यो­र् आत्मा चा­रि­त्र­प­रि­णा­म­म् इयर्ति चा­रि­त्रा­स­ह­च­रि­ते­न रूपेण तयोर् वि­ना­शा­च् चा­रि­त्र­स­ह­च­रि­ते­नो­त्पा­दा­त् । अन्यथा पू­र्व­व­च्चा­रि­त्रा­स­ह­च­रि­त­रू­प­त्व- ०५प्र­सं­गा­त् । इति क­थं­चि­त् पू­र्व­रू­प­वि­ना­श­स्यो­त्त­र­प­रि­णा­मो­त्प­त्त्य­वि­शि­ष्ट­त्वा­त् सत्यम् उ­पा­दा­नो­प­म­र्द­ने­नो­पा­दे­य­स्य भवनं । न चैवं स­कृ­द्द­र्श­ना­दि­त्र­य­स्य संभवो वि­रु­ध्य­ते चा­रि­त्र­का­ले द­र्श­न­ज्ञा­न­योः सर्वथा वि­ना­शा­भा­वा­त् । एतेन स­कृ­द्द­र्श­न­ज्ञा­न­द्व­य­सं­भ­वो पि क्वचिन् न वि­रु­ध्य­ते इत्य् उक्तं वे­दि­त­व्यं­, वि­शि­ष्ट­ज्ञा­न­का­र्य­स्य द­र्श­न­स्य सर्वथा वि­ना­शा­नु­प­प­त्तेः­, का­र्य­का­ल­म् अ­प्रा­प्नु­व­तः का­र­ण­त्व­वि­रो­धा­त् प्र­ली­न­त­म­व­त्­, ततः का­र्यो­त्प­त्ते­र् अ- योगाद् ग­त्यं­त­रा­सं­भ­वा­त् ॥ १०नन्व् अत्र क्षायिकी दृष्टिर् ज्ञा­नो­त्प­त्तौ न नश्यति । त­द­प­र्यं­त­ता­हा­ने­र् इत्य् अ­सि­द्धां­त­वि­द्व­चः ॥ ७५ ॥ क्षा­यि­क­द­र्श­नं ज्ञा­नो­त्प­त्तौ न नश्यत्य् ए­वा­नं­त­त्वा­त् क्षा­यि­क­ज्ञा­न­व­त्­, अन्यथा त­द­प­र्य­न्त­त्व­स्या­ग­मो­क्त­स्य हा­नि­प्र­सं­गा­त् । ततो न द­र्श­न­ज्ञा­न­यो­र् ज्ञा­न­चा­रि­त्र­यो­र् वा क­थं­चि­द् उ­पा­दा­नो­पा­दे­य­ता युक्ता । इति ब्रुवाणो न सि­द्धा­न्त­वे­दी ॥ सिद्धान्ते क्षा­यि­क­त्वे­न त­द­प­र्य­न्त­तो­क्ति­तः । सर्वथा त­द­वि­ध्वं­से कौ­ट­स्थ्य­स्य प्र­स­ङ्ग­तः ॥ ७६ ॥ १५त­थो­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सद् इति हीयते । प्र­ति­क्ष­ण­म­तो भावः क्षायिको पि त्रि­ल­क्ष­णः ॥ ७७ ॥ ननु च पू­र्व­स­म­यो­पा­धि­त­या क्षा­यि­क­स्य भावस्य वि­ना­शा­द् उ­त्त­र­स­म­यो­पा­धि­त­यो­त्पा­दा­त् स्व­स्व­भा­वे­न सदा स्थानात् त्रि­ल­क्ष­ण­त्त्वो­प­प­त्तेः­, न सि­द्धा­न्त­म् अ­न­व­बु­ध्य क्षा­यि­क­द­र्श­न­स्य ज्ञा­न­का­ले स्थितिं ब्रूते येन तथा वचो ऽ­सि­द्धा­न्त­वे­दि­नः स्याद् इति चे­त्­;­ — पू­र्वो­त्त­र­क्ष­णो­पा­धि­स्व­भा­व­क्ष­य­ज­न्म­नोः । क्षा­यि­क­त्वे­ना­व­स्था­ने स यथैव त्रि­ल­क्ष­णः ॥ ७८ ॥ २०तथा हे­त्व­न्त­रो­न्मु­क्त­यु­क्त­रू­पे­ण विच्युतौ । जातौ च क्षा­यि­क­त्वे­न स्थितौ किमु न तादृशः ॥ ७९ ॥ क्षा­यि­क­द­र्श­नं तावन् मुक्तेर् हेतुस् ततो हे­त्व­न्त­रं विशिष्टं ज्ञानं चारित्रं च, त­दु­न्मु­क्त­रू­पे­ण तस्य नाशे त­द्यु­क्त­रू­पे­ण जन्मनि क्षा­यि­क­त्वे­न स्थाने त्रि­ल­क्ष­ण­त्वं भवत्य् एव; तथा क्षा­यि­क­द­र्श­न­ज्ञा­न­द्व­य­स्य मु­क्ति­हे­तो- र् द­र्श­न­ज्ञा­न­चा­रि­त्र­त्र­य­स्य वा हे­त्वं­त­रं चा­रि­त्र­म् अ­घा­ति­त्र­य­नि­र्ज­रा­का­री क्रि­या­वि­शे­षः का­ला­दि­वि­शे­ष­श् च, ते­नो­न्मु­क्त­या प्राक्तन्या यु­क्त­रू­प­या चो­त्त­र­या नाशे जन्मनि च क्षा­यि­क­त्वे­न स्थाने वा तस्य त्रि­ल­क्ष­ण- २५त्वम् अनेन व्या­ख्या­त­म् इति क्षायिको भावस् त्रि­ल­क्ष­णः सिद्धः । ननु तस्य हे­त्वं­त­रे­णो­न्मु­क्त­ता हे­त्वं­त­र­स्य प्रा­ग­भा­व एव, तेन युक्तता त­दु­त्पा­द एव, न चा­न्य­स्या­भा­वो­त्पा­दौ क्षा­यि­क­स्य युक्तौ, येनैवं त्रि­ल­क्ष­ण­ता स्यात् । इति चेत्; तर्हि पू­र्वो­त्त­र­स­म­य­यो­स् त­दु­पा­धि­भू­त­यो­र् ना­शो­त्पा­दौ कथं तस्य स्यातां यतो ऽसौ स्वयं स्थितो पि स­र्व­त­द­पे­क्ष­या त्रि­ल­क्ष­णः स्याद् इति कौ­ट­स्थ्य­म् आ­या­त­म् । तथा च सि­द्धा­न्त­वि­रो­धः प­र­म­त- प्र­वे­शा­त् । यदि पुनस् तस्य पू­र्व­स­म­ये­न वि­शि­ष्ट­तो­त्त­र­स­म­ये­न च त­त्स्व­भा­व­भू­त­ता ततस् त­द्वि­ना­शो­त्पा­दौ ३०तस्येति मतं, तदा हे­त्वं­त­रे­णो­न्मु­क्त­ता युक्तता च त­द्भा­वे­न त­द्भा­वे­न च वि­शि­ष्ट­ता तस्य स्व­भा­व­भू­त­तै­वे­ति त­न्ना­शो­त्पा­दौ कथं न तस्य स्यातां यतो नैवं त्रि­ल­क्ष­णो सौ भवेत् । ततो युक्तं क्षा­यि­का­ना­म् अपि क­थं­चि­द् उ- पा­दा­नो­पा­दे­य­त्त्व­म् । कारणं यदि सद्दृष्टिः स­द्बो­ध­स्य तदा न किम् । त­द­न­न्त­र­म् उत्पादः के­व­ल­स्ये­ति केचन ॥ ८० ॥ त­द­स­त्त­त्प्र­ति­द्वं­द्वि­क­र्मा­भा­वे त­थे­ष्टि­तः । कारणं हि स्व­का­र्य­स्या­प्र­ति­बं­धि­प्र­भा­व­क­म् ॥ ८१ ॥ ७०न हि क्षा­यि­क­द­र्श­नं के­व­ल­ज्ञा­ना­व­र­णा­दि­भिः सहितं के­व­ल­ज्ञा­न­स्य प्रभवं प्र­यो­ज­य­ति­, तैस् त­त्प्र­भा­व­त्वा- शक्तेस् तस्य प्र­ति­बं­धा­त् येन त­द­नं­त­रं त­स्यो­त्पा­दः स्यात् । तैर् विमुक्तं तु दर्शनं के­व­ल­स्य प्र­भा­व­क­म् एव त­थे­ष्ट­त्वा­त्­, का­र­ण­स्या­प्र­ति­बं­ध­स्य स्व­का­र्य­ज­न­क­त्व­प्र­ती­तेः । स­द्बो­ध­पू­र्व­क­त्वे पि चा­रि­त्र­स्य स­मु­द्भ­वः । प्राग् एव के­व­ला­न् न स्याद् इत्य् एतच् च न यु­क्ति­म­त् ॥ ८२ ॥ ०५स­मु­च्छि­न्न­क्रि­य­स्या­तो ध्या­न­स्या­वि­नि­व­र्ति­नः । सा­क्षा­त्सं­सा­र­वि­च्छे­द­स­म­र्थ­स्य प्र­सू­ति­तः ॥ ८३ ॥ य­थै­वा­पू­र्ण­चा­रि­त्र­म् अ­पू­र्ण­ज्ञा­न­हे­तु­क­म् । तथा तत् किन् न संपूर्णं पू­र्ण­ज्ञा­न­नि­बं­ध­न­म् ॥ ८४ ॥ तन् न ज्ञा­न­पू­र्व­क­तां चारित्रं व्य­भि­च­र­ति । प्राग् एव क्षायिकं पूर्णं क्षा­यि­क­त्वे­न के­व­ला­त् । न त्व् अ­घा­ति­प्र­ति­ध्वं­सि­क­र­णो­पे­त­रू­प­तः ॥ ८५ ॥ के­व­ला­त् तत्प्राग् एव क्षायिकं य­था­ख्या­त­चा­रि­त्रं सम्पूर्णं ज्ञा­न­का­र­ण­क­म् इति न शं­क­नी­यं­, तस्य मुक्त्यु- १०त्पादने स­ह­का­रि­वि­शे­षा­पे­क्षि­त­या पू­र्ण­त्वा­नु­प­प­त्तेः । वि­व­क्षि­त­स्व­का­र्य­क­र­णें­त्य् अ­क्ष­ण­प्रा­प्त­त्वं हि सं­पू­र्णं­, तच् च न के­व­ला­त् प्राग् अस्ति चा­रि­त्र­स्य­, ततो ऽप्य् ऊर्ध्वम् अ­घा­ति­प्र­ति­ध्वं­सि­क­र­णो­पे­त­रू­प­त­या सं­पू­र्ण­स्य त­स्यो­द­या­त् । न च ऽ­य­था­ख्या­तं पूर्णं चा­रि­त्र­म् इति प्र­व­च­न­स्यै­वं बा­धा­स्ति­ऽ तस्य क्षा­यि­क­त्वे­न तत्र पू­र्ण­त्वा­भि­धा­ना­त् । न हि स­क­ल­मो­ह­क्ष­या­द् उ­द्भ­व­च्चा­रि­त्र­म् अंशतो पि म­ल­व­द् इति श­श्व­द­म­ल­व­दा­त्यं­ति­कं त­द­भि­ष्टू­य­ते । कथं पुनस् तद- सं­पू­र्णा­द् एव ज्ञानात् क्षा­यो­प­श­मि­का­द् उ­त्प­द्य­मा­नं तथापि सं­पू­र्ण­म् इति चेत् न, स­क­ल­श्रु­ता­शे­ष­त­त्त्वा­र्थ­प­रि­च्छे- १५दिनस् त­स्यो­त्प­त्तेः । पूर्णं तत एव तद् अस्त्व् इति चेन् न, वि­शि­ष्ट­स्य रूपस्य त­द­नं­त­र­म् अ­भा­वा­त् । किं त­द्वि­शि­ष्टं रूपं चा­रि­त्र­स्ये­ति चेत्, ना­मा­द्य­घा­ति­क­र्म­त्र­य­नि­र्ज­र­ण­स­म­र्थं स­मु­च्छि­न्न­क्रि­या­प्र­ति­पा­ति­ध्या­न­म् इत्य् उ­क्त­प्रा­यं । त­द्रू­पा­व­र­णं कर्म नवमं न प्र­स­ज्य­ते । चा­रि­त्र­मो­ह­नी­य­स्य क्षयाद् एव त­दु­द्भ­वा­त् ॥ ८६ ॥ यद् यद् आत्मकं तत् तद् आ­व­र­क­क­र्म­णः क्षयाद् उ­द्भ­व­ति­, यथा के­व­ल­ज्ञा­न­स्व­रू­पं त­दा­व­र­ण­क­र्म­णः क्षयात् । चा­रि­त्रा­त्म­कं च प्र­कृ­त­म् आत्मनो रूपम् इति चा­रि­त्र­मो­ह­नी­य­क­र्म­ण एव क्षयाद् उ­द्भ­व­ति । न पुनस् त­दा­व­र­णं २०कर्म नवमं प्र­स­ज्य­ते ऽ­न्य­था­ति­प्र­स­ङ्गा­त् । क्षी­ण­मो­ह­स्य किं न स्याद् एवं तद् इति चेन् न वै । तदा का­ल­वि­शे­ष­स्य तादृशो ऽ­स­म्भ­वि­त्व­तः ॥ ८७ ॥ तथा के­व­ल­बो­ध­स्य स­हा­य­स्या­प्य् अ­सं­भ­वा­त् । स्व­सा­म­ग्र­या विना कार्यं न हि जा­तु­चि­द् ईक्ष्यते ॥ ८८ ॥ का­ला­दि­सा­म­ग्री­को हि मो­ह­क्ष­य­स् त­द्रू­पा­वि­र्भा­व­हे­तु­र् न के­व­ल­स् त­था­प्र­ती­तेः । क्षीणे पि मो­ह­नी­या­ख्ये कर्मणि प्र­थ­म­क्ष­णे । यथा क्षी­ण­क­षा­य­स्य शक्तिर् अ­न्त्य­क्ष­णे मता ॥ ८९ ॥ २५ज्ञा­ना­वृ­त्या­दि­क­र्मा­णि हंतुं त­द्व­द­यो­गि­नः । प­र्यं­त­क्ष­ण एव स्याच् छे­प­क­र्म­क्ष­ये ऽप्य् असौ ॥ ९० ॥ क­र्म­नि­र्ज­र­ण­श­क्ति­र् जीवस्य स­म्य­ग्द­र्श­ने स­म्य­ग्ज्ञा­ने स­म्य­क्चा­रि­त्रे चा­न्त­र्भ­वे­त् ततो न्या वा स्यात् । तत्र न तावत् स­म्य­ग्द­र्श­ने ज्ञा­ना­व­र­णा­दि­क­र्म­प्र­कृ­ति­च­तु­र्द­श­क­नि­र्ज­र­ण­श­क्ति­र् अ­न्त­र्भ­व­त्य् अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्त­प­र्यं­त­गु- ण­स्था­ने­ष्व् अ­न्य­त­म­गु­ण­स्था­ने द­र्श­न­मो­ह­क्ष­या­त् त­दा­वि­र्भा­व­प्र­स­क्तेः । ज्ञाने सा­न्त­र्भ­व­ती­ति चा­यु­क्तं­, क्षा­यि­के­नै­त­द- न्तर्भावे स­यो­गि­के­व­लि­नः के­व­ले­न स­हा­वि­र्भा­वा­प­त्तेः । क्षा­यो­प­श­मि­के त­द­न्त­र्भा­वे तेन स­हो­त्पा­द­प्र­स­क्तेः । ३०क्षा­यो­प­श­मि­के चारित्रे त­द­न्त­र्भा­वे तेनैव सह प्रा­दु­र्भा­वा­नु­षं­गा­त् । क्षायिके त­द­न्त­र्भा­वे क्षी­ण­क­षा­य­स्य प्रथमे क्षणे त­दु­द्भू­ते­र् नि­द्रा­प्र­च­ल­यो­र् ज्ञा­ना­व­र­णा­दि­प्र­कृ­ति­च­तु­र्द­श­क­स्य च नि­र्ज­र­ण­प्र­स­क्ते­र् नो­पां­त्य­स­म­ये अ­न्त्य­क्ष­णे च त­न्नि­र्ज­रा स्यात् । द­र्श­ना­दि­षु त­द­न­न्त­र्भा­वे त­दा­वा­र­कं क­र्मा­न्त­रं प्र­स­ज्ये­त­, द­र्श­न­मो­ह­ज्ञा­ना­व­र­ण­चा­रि­त्र- मोहानां त­दा­वा­र­क­त्वा­नु­प­प­त्तेः । वी­र्या­न्त­रा­य­स् त­दा­वा­र­क इति चेन् न, त­त्क्ष­या­न­न्त­रं त­दु­द्भ­व­प्र­सं­गा­त् । तथा चा­न्यो­न्या­श्र­य­णं­–­स­ति वी­र्या­न्त­रा­य­क्ष­ये त­न्नि­र्ज­र­ण­श­क्त्या­वि­र्भा­व­स् तस्मिंश् च सति वी­र्या­न्त­रा­य­क्ष­य ७१इति । एतेनः ज्ञा­ना­व­र­ण­प्र­कृ­ति­पं­च­क­द­र्श­ना­व­र­ण­प्र­कृ­ति­च­तु­ष्ट­या­न्त­रा­य प्र­कृ­ति­प­चं­का­नां त­न्नि­र्ज­र­ण­श­क्ते­र् आ- वा­र­क­त्वे ऽ­न्यो­न्या­श्र­य­णं व्या­ख्या­त­म् । ना­मा­दि­च­तु­ष्ट­यं तु न तस्याः प्र­ति­बं­ध­क­म् त­स्या­त्म­स्व­रू­पा­घा­ति­त्वे­न क­थ­ना­त् । न च स­र्व­था­ना­वृ­त्ति­र् एव सा सर्वदा त­त्क्ष­य­णी­य­क­र्म­प्र­कृ­त्य­भा­वा­नु­षं­गा­त् । स्यान् मतं, चारित्र- मो­ह­क्ष­ये त­दा­वि­र्भा­वा­च् चारित्र ए­वा­न्त­र्भा­वो वि­भा­व्य­ते । न च क्षी­ण­क­षा­य­स्य प्र­थ­म­स­म­ये त­दा­वि­र्भा­व- ०५प्रसंगः का­ल­वि­शे­षा­पे­क्ष­त्वा­त् त­दा­वि­र्भा­व­स्य । प्रधानं हि कारणं मो­ह­क्ष­य­स् त­दा­वि­र्भा­वे स­ह­का­रि­का­र­ण­म् अंत्य- स­म­य­म् अ­न्त­रे­ण न तत्र स­म­र्थं­, तद्भाव एव त­दा­वि­र्भा­वा­द् इति । तर्हि ना­मा­द्य­घा­ति­क­र्म­नि­र्ज­र­ण­श­क्ति­र् अपि चारित्रे न्त­र्भा­व्य­ते । तन् नापि क्षायिके न क्षा­यो­प­श­मि­के दर्शने नापि ज्ञाने क्षा­यो­प­श­मि­के क्षायिके वा तेनैव सह त­दा­वि­र्भा­व­प्र­सं­गा­त् । न चा­ना­व­र­णा सा स­र्व­दा­वि­र्भा­व­प्र­सं­गा­त् सं­सा­रा­नु­प­प­त्तेः । न ज्ञान- द­र्श­ना­व­र­णा­न्त­रा­यैः प्र­ति­ब­द्धा तेषां ज्ञा­ना­दि­प्र­ति­बं­ध­क­त्वे­न त­द­प्र­ति­बं­ध­क­त्वा­त् । नापि ना­मा­द्य­घा­ति­क­र्म- १०भिस् त­त्क्ष­या­नं­त­रं त­दु­त्पा­द­प्र­स­क्तेः । तथा चा­न्यो­न्या­श्र­य­णा­त् सिद्धे ना­मा­द्य­घा­ति­क्ष­ये त­न्नि­र्ज­र­ण­श­क्त्या- वि­र्भा­वा­त् तत्सिद्धौ ना­मा­द्य­घा­ति­क्ष­या­त् । इति चा­रि­त्र­मो­ह­स् तस्याः प्र­ति­बं­ध­कः सिद्धः । क्षी­ण­क­षा­य­प्र­थ­म- समये त­दा­वि­र्भा­व­प्र­स­क्ति­र् अपि न वाच्या, का­ल­वि­शे­ष­स्य स­ह­का­रि­णो­पे­क्ष­णी­य­स्य तदा वि­र­हा­त् । प्रधानं हि कारणं मो­ह­क्ष­यो ना­मा­दि­नि­र्ज­र­ण­श­क्ते­र् ना­यो­ग­के­व­लि­गु­ण­स्था­नो­पा­न्त्या­न्त्य­स­म­यं स­ह­का­रि­ण­म् अ­न्त­रे­ण ताम् उ­प­ज­न­यि­तु­म् अलं सत्य् अपि केवले ततः प्रा­क्त­द­नु­त्प­त्ते­र् इति । न सा मो­ह­क्ष­य­नि­मि­त्ता­पि क्षी­ण­क­षा­य­प्र­थ­म- १५क्षणे प्रा­दु­र्भ­व­ति­, नापि त­दा­व­र­णं कर्म नवमं प्र­स­ज्य­ते इति स्थितं का­ला­दि­स­ह­का­रि­वि­शे­षा­पे­क्ष­क्षा­यि­कं चारित्रं क्षा­यि­क­त्वे­न सं­पू­र्ण­म् अपि मु­क्त्यु­त्पा­द­ने साक्षाद् अ­स­म­र्थ­म् के­व­ला­त् प्रा­क्का­ल­भा­वि त­द­का­र­क­म् के­व­लो­त्त­र- का­ला­भा­वि तु साक्षान् मो­क्ष­का­र­णं संपूर्णं के­व­ल­का­र­ण­क­म् अन्यथा त­द­घ­ट­ना­त् । का­ला­पे­क्षि­त­या वृत्तम् अ­स­म­र्थं य­दी­ष्य­ते । द्व्या­दि­सि­द्ध­क्ष­णो­त्पा­दे तदन्त्यं तादृग् इत्य् असत् ॥ ९१ ॥ प्रा­च्य­सि­द्ध­क्ष­णो­त्पा­दा­पे­क्ष­या मो­क्ष­व­र्त्म­नि । वि­चा­र­प्र­स्तु­ते­र् एवं का­र्य­का­र­ण­ता­स्थि­तेः ॥ ९२ ॥ २०न हि द्व्या­दि­सि­द्ध­क्ष­णैः स­हा­यो­गि­के­व­लि­च­र­म् अ­स­म­य­व­र्ति­नो र­त्न­त्र­य­स्य का­र्य­का­र­ण­भा­वो वि­चा­र­यि­तु­म् उ­प­क्रां­तो येन तत्र त­स्या­सा­म­र्थ्यं प्र­स­ज्य­ते । किं तर्हि ? प्र­थ­म­सि­द्ध­क्ष­णे­न सह; तत्र च त­त्स­म­र्थ­म् एवेत्य् अ­स­च्चो­द्य­म् एतत् । कथम् अ- न्यथाग्निः प्र­थ­म­धू­म­क्ष­ण­म् उ­प­ज­न­य­न्न् अपि तत्र समर्थः स्यात् ? धू­म­क्ष­ण­ज­नि­त­द्वि­ती­या­दि­धू­म­क्ष­णो­त्पा­दे तस्यास- म­र्थ­त्वे­न प्र­थ­म­धू­म­क्ष­णो­त्पा­द­ने प्य् अ­सा­म­र्थ्ये प्रसक्तेः । तथा च न किंचित् क­स्य­चि­त् समर्थं का­र­णं­, न चा­स­म­र्था- त् का­र­णा­द् उ­त्प­त्ति­र् इति क्वेयं वराकी तिष्ठेत् का­र्य­का­र­ण­ता­? का­ला­न्त­र­स्था­यि­नो ऽग्ने स्व­का­र­णा­द् उत्पन्नो धूमः काला- २५न्त­र­स्था­यी स्कन्ध एक एवेति स तस्य कारणं प्र­ती­य­ते तथा व्य­व­हा­रा­द् अन्यथा त­द­भा­वा­द् इति चेत्, तर्हि स­यो­गि­के­व­लि­र­त्न­त्र­य­म् अ­यो­गि­के­व­लि­च­र­म् अ­स­म­य­प­र्यं­त­म् एकम् एव त­द­न­न्त­र्भा­वि­नः सि­द्ध­त्व­प­र्या­य­स्या­नं­त­स्यै­क­स्य का­र­ण­म् इत्य् आ­या­त­म्­, तच् च ना­नि­ष्ट­म्­, व्य­व­हा­र­न­या­नु­रो­ध­त­स् त­थे­ष्ट­त्वा­त् । नि­श्च­य­न­या­श्र­य­णे तु यद् अ­न­न्त­रं मो­क्षो­त्पा­द­स् तद् एव मुख्यं मोक्षस्य का­र­ण­म् अ­यो­गि­के­व­लि­च­र­म् अ­स­म­य­व­र्ति र­त्न­त्र­य­म् इति नि­र­व­द्य­म् एतत् तत्त्ववि- दाम् आ­भा­स­ते । ३०ततो मो­ह­क्ष­यो­पे­तः पुमान् उ­द्भू­त­के­व­लः । वि­शि­ष्ट­का­र­णं सा­क्षा­द­श­री­र­त्व­हे­तु­ना ॥ ९३ ॥ र­त्न­त्रि­त­य­रू­पे­णा­यो­ग­के­व­लि­नो ṃतिमे । क्षणे वि­व­र्त­ते ह्य् एतद् अबाध्यं नि­श्चि­ता­न् नयात् ॥ ९४ ॥ व्य­व­हा­र­न­या­श्रि­त्या त्व् एतत् प्राग् एव का­र­ण­म् । मो­क्ष­स्ये­ति वि­वा­दे­न पर्याप्तं त­त्त्व­वे­दि­ना­म् ॥ ९५ ॥ सं­सा­र­का­र­ण­त्रि­त्वा­सि­द्धे­र् नि­र्वा­ण­का­र­णे । त्रित्वं नै­वो­प­प­द्ये­ते­त्य् अचोद्यं न्या­य­द­र्शि­नः ॥ ९६ ॥ आ­द्य­सू­त्र­स्य सा­म­र्थ्या­द् भ­व­हे­तो­स् त्र­या­त्म­नः । सू­चि­त­स्य प्र­मा­णे­न बा­ध­ना­न­व­ता­र­तः ॥ ९७ ॥ ७२ऽ­स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्ग­ऽ इ­त्या­द्य­सू­त्र­सा­म­र्थ्या­त् मि­थ्या­द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि सं­सा­र­मा­र्ग इति सिद्धेः सिद्धम् एव सं­सा­र­का­र­ण­त्रि­त्वं बा­ध­क­प्र­मा­णा­भा­वा­त् ततो न सं­सा­र­का­र­ण­त्रि­त्वा­सि­द्धे­र् नि­र्वा­ण­का­र­ण- त्रि­त्वा­नु­प­प­त्ति­चो­द­ना क­स्य­चि­न् न्या­य­द­र्शि­ता­म् आ­वे­द­य­ति । वि­प­र्य­य­मा­त्र­म् एव वि­प­र्य­या­वै­रा­ग्य­मा­त्र­म् एव वा संसार- का­र­ण­म् इति व्य­व­स्था­प­यि­तु­म् अ­श­क्ते­र् न सं­सा­र­का­र­ण­त्रि­त्व­स्य बाधास्ति । तथा हि । ०५मौलो हेतुर् भ­व­स्ये­ष्टो येषां तावद् वि­प­र्य­यः । तेषाम् उ­द्भू­त­बो­ध­स्य घटते न भ­व­स्थि­तिः ॥ ९८ ॥ अ­त­स्मिं­स् तद्ग्रहो वि­प­र्य­यः­, स दोषस्य रा­गा­दे­र् हेतुः, तद्भावे भावात् त­द­भा­वे ऽ­भा­वा­त् । सो प्य् अ­दृ­ष्ट­स्या­शु­द्ध- क­र्म­सं­ज्ञि­त­स्य­, तद् अपि ज­न्म­न­स् त­द्दु­ख­स्या­ने­क­वि­ध­स्ये­ति मौलो भवस्य हेतुर् वि­प­र्य­य एव एषाम् अ­भि­म­त­स् तेषां तावद् उ­द्भू­त­त­त्त्व­ज्ञा­न­स्य योगिनः कथम् इह भवे स्थितिर् घटते का­र­णा­भा­वे का­र्यो­त्प­त्ति­वि­रो­धा­त् । संसारे ति­ष्ठ­त­स् तस्य यदि कश्चिद् वि­प­र्य­यः । सं­भा­व्य­ते तदा किन् न दो­षा­दि­स् त­न्नि­बं­ध­नः ॥ ९९ ॥ १०स­मु­त्प­न्न­त­त्त्व­ज्ञा­न­स्या­प्य् अ­शे­ष­तो ऽ­ना­ग­त­वि­प­र्य­य­स्या­नु­त्प­त्ति­र् न पुनः पू­र्व­भ­वो­पा­त्त­स्य पू­र्वा­ध­र्म­नि­बं­ध­न­स्य­, ततो ऽस्य भ­व­स्थि­ति­र् घटत एवेति स­म्भा­व­ना­यां­, त­द्वि­प­र्य­य­नि­बं­ध­नो दोषस् त­द्दो­ष­नि­बं­ध­नं चादृष्टं त­द­दृ­ष्ट- निमित्तं च जन्म त­ज्ज­न्म­नि­मि­त्तं च दुःखम् अ­ने­क­प्र­का­रं किन् न सं­भा­व्य­ते ? न हि पू­र्वो­पा­त्तो वि­प­र्या­स­स् तिष्ठति न पुनस् त­न्नि­बं­ध­नः पू­र्वो­पा­त्त एव दो­षा­दि­र् इति प्र­मा­ण­म् अस्ति त­त्स्थि­ते­र् एव प्र­मा­ण­तः सिद्धेः । तथा सति कुतो ज्ञानी वी­त­दो­षः पुमान् परः । त­त्त्वो­प­दे­श­सं­ता­न­हे­तुः स्याद् भ­व­दा­दि­षु ॥ १०० ॥ १५पू­र्वो­पा­त्त­दो­षा­दि­स्थि­तौ च त­त्त्वो­प­दे­श­सं­प्र­दा­या­वि­च्छे­द­हे­तो­र् भ­व­दा­दि­षु वि­ने­ये­षु स­र्व­ज्ञ­स्या­पि परम- पु­रु­ष­स्य कुतो वी­त­दो­ष­त्वं ये­ना­ज्ञो­प­दे­श­वि­प्र­लं­भ­न­शं­कि­भि­स् त­दु­क्त­प्र­ति­प­त्त­ये प्रे­क्षा­व­द्भि­र् भवद्भिः स एव मृग्यते । यदि पुनर् न योगिनः पू­र्वो­पा­त्तो वि­प­र्य­यो स्ति नापि दोषस् तस्य क्ष­णि­क­त्वे­न स्व­का­र्य­म् अदृष्टं निर्वर्त्त्य नि­वृ­त्तेः­, किं तर्ह्य् अ­दृ­ष्ट­म् एव त­त्कृ­त­म् आस्ते त­स्या­क्ष­णि­क­त्वा­द् अं­त्ये­नै­व कार्येण वि­रो­धि­त्वा­त् त­त्का­र्य­स्य च जन्म- फ­ला­नु­भ­व­न­स्यो­प­भो­गे­नै­व नि­वृ­त्ते­स् ततः पूर्वं त­स्या­व­स्थि­ति­र् इति मतं; तदा त­त्त्व­ज्ञा­नो­त्प­त्तेः प्राक् तस्मिन्न् एव २०जन्मनि वि­प­र्य­यो न स्यात् पू­र्व­ज­न्म­न्य् एव तस्य नि­वृ­त्त­त्त्वा­त्­, त­द्व­द्दो­षो पीत्य् आ­प­ति­तं­, त­त्कृ­ता­दृ­ष्ट­स्यै­व स्थितेः । न चैतद् युक्तं, प्र­ती­ति­वि­रो­धा­त् । यदि पुनः पू­र्व­ज­न्म­वि­प­र्य­या­द् दोषस् ततो प्य् अ­ध­र्म­स् तस्माद् इह जन्मनि मि­थ्या­ज्ञा­नं ततो ऽपरो दोषस् ततो प्य् अ­ध­र्म­स् तस्माद् अपरं मि­थ्या­ज्ञा­न­म् इति तावद् अस्य सं­ता­ने­न प्र­वृ­त्ति­र् यावत् त­त्त्व­ज्ञा­नं साक्षाद् उत्प- द्यते इति मतं; तदा त­त्त्व­ज्ञा­न­का­ले ऽपि त­त्पू­र्वा­नं­त­र­वि­प­र्या­सा­द् दो­षो­त्प­त्ति­स् ततो प्य् अ­ध­र्म­स् ततो ऽन्यो वि­प­र्य­य इति कुतस् त­त्त्व­ज्ञा­ना­द् अ­ना­ग­त­वि­प­र्य­या­दि­नि­वृ­त्तिः ? २५वि­त­था­ग्र­ह­रा­गा­दि­प्रा­दु­र्भा­व­न­श­क्ति­भृ­त् । मौलो वि­प­र्य­यो नांत्य इति केचित् प्र­पे­दि­रे ॥ १०१ ॥ मौल एव वि­प­र्य­यो वि­त­था­ग्र­ह­रा­गा­दि­प्रा­दु­र्भा­व­न­श­क्तिं बिभ्राणो मि­थ्या­भि­नि­वे­शा­त्म­कं दोषं ज­न­य­ति­, स चा­ध­र्म­म् अ­ध­र्म­श् च जन्म तच् च दुः­खा­त्म­कं सं­सा­रं­; न पुनर् अंत्यः क्रमाद् अ­प­कृ­ष्य­मा­ण­त­ज्ज­न­न­श­क्ति­क­वि­प­र्य­या- द् उ­त्प­न्न­स् त­ज्ज­न­न­श­क्ति­र­हि­तो पि, य­त­स्त­त्त्व­ज्ञा­न­का­ले मि­थ्या­भि­नि­वे­शा­त्म­क­दो­षो­त्प­त्ति­स् ततो प्य् अ­ध­र्मा­दि­र् उ­त्प­द्ये­ते­ति केचित् सं­प्र­ति­प­न्नाः । ३०तेषां प्रसिद्ध एवायं भ­व­हे­तु­स् त्र­या­त्म­कः । श­क्ति­त्र­या­त्म­ता­पा­ये भ­व­हे­तु­त्व­हा­नि­तः ॥ १०२ ॥ य एव वि­प­र्य­यो मि­थ्या­भि­नि­वे­श­रा­गा­द्यु­त्पा­द­न­श­क्तिः स एव भ­व­हे­तु­र् नान्य इति वदतां प्रसिद्धो मि­थ्या­द­र्श­न­ज्ञा­न­चा­रि­त्रा­त्म­को भ­व­हे­तु­र् मि­थ्या­भि­नि­वे­श­श­क्ते­र् एव मि­थ्या­द­र्श­न­त्वा­न् मि­थ्या­र्थ­ग्र­ह­ण­स्य स्वयं विप- र्ययस्य मि­थ्या­ज्ञा­न­त्वा­द् रा­गा­दि­प्रा­दु­र्भ­व­न­सा­म­र्थ्य­स्य मि­थ्या­चा­रि­त्र­त्वा­त् ॥ ७३ततो मि­थ्या­ग्र­हा­वृ­त्त­श­क्ति­यु­क्तो वि­प­र्य­यः । मि­थ्या­र्थ­ग्र­ह­णा­का­रो मि­थ्या­त्वा­दि­भि­दो­दि­तः ॥ १०३ ॥ न हि ना­म­मा­त्रे विवादः स्या­द्वा­दि­नो स्ति क्वचिद् ए­क­त्रा­र्थे ना­ना­ना­म­क­र­ण­स्या­वि­रो­धा­त् । तदर्थे तु न विवादो स्ति मि­थ्या­त्वा­दि­भे­दे­न वि­प­र्य­य­स्य श­क्ति­त्र­या­त्म­क­स्ये­र­णा­त् ॥ तथा वि­प­र्य­य­ज्ञा­ना­सं­य­मा­त्मा वि­बु­ध्य­ता­म् । भ­व­हे­तु­र् अ­त­त्त्वा­र्थ­श्र­द्धा­श­क्ति­स् त्र­या­त्म­कः ॥ १०४ ॥ ०५याव् एव वि­प­र्य­या­सं­य­मौ वि­त­था­र्थ­श्र­द्धा­न­श­क्ति­यु­तौ मौलौ ताव् एव भ­व­सं­ता­न­प्रा­दु­र्भा­व­न­स­म­र्थौ नांत्यौ प्र­क्षी­ण­श­क्ति­का­व् इति ब्रु­वा­णा­ना­म् अपि भ­व­हे­तुः त्र­या­त्म­क­स् तथैव प्र­त्ये­त­व्यो वि­शे­षा­भा­वा­त् । इत्य् अ­वि­वा­दे­न सं­सा­र­का­र­ण­त्रि­त्व­सि­द्धे­र् न सं­सा­र­का­र­ण­त्रि­त्वा­नु­प­प­त्तिः ॥ यु­क्ति­त­श् च भ­व­हे­तो­स् त्र­या­त्म­क­त्वं सा­ध­य­न्न् आ­ह­;­ — मि­थ्या­दृ­गा­दि­हे­तुः स्यात् सं­सा­र­स् त­द­प­क्ष­ये । क्षी­य­मा­ण­त्व­तो वा­त­वि­का­रा­दि­ज­रो­ग­व­त् ॥ १०५ ॥ १०यो य­द­प­क्ष­ये क्षी­य­मा­णः स त­द्धे­तु­र् यथा वा­त­वि­का­रा­द्य­प­क्षी­य­मा­णो वा­त­वि­का­रा­दि­जो रोगः । मिथ्या- द­र्श­न­ज्ञा­न­चा­रि­त्रा­प­क्ष­ये क्षी­य­मा­ण­श् च संसार इति । अत्र न तावद् अयं वा­द्य­सि­द्धो हेतुः मि­थ्या­द­र्श­न­स्या­प- क्षये ऽ­सं­य­त­स­म्य­ग्दृ­ष्टे­र् अ­नं­त­सं­सा­र­स्य क्षी­य­मा­ण­त्व­सि­द्धेः­, सं­ख्या­त­भ­व­मा­त्र­त­या तस्य सं­सा­र­स्थि­तेः । तत एव मि­थ्या­ज्ञा­न­स्या­प­क्ष­ये स­म्य­ग्ज्ञा­नि­नः सं­सा­र­स्य क्षी­य­मा­ण­त्वं सिद्धं । स­म्य­क्चा­रि­त्र­व­त् अस्तु मि­थ्या­चा­रि­त्र- स्या­प­क्ष­ये त­द्भ­व­मा­त्र­सं­सा­र­सि­द्धे­र् मोक्षसं प्राप्तेः सिद्धम् एव सं­सा­र­स्य क्षी­य­मा­ण­त्वं । न चैतद् आ­ग­म­मा­त्र­ग­म्य­म् एव १५यतो ऽयं हेतुर् आ­ग­मा­श्र­यः स्यात्, त­द्ग्रा­ह­का­नु­मा­न­स­द्भा­वा­त् । तथा हि । मि­थ्या­द­र्श­ना­द्य­प­क्ष­ये क्षी­य­मा­णः संसारः सा­क्षा­त्प­रं­प­र­या वा दुः­ख­फ­ल­त्वा­द् वि­ष­म­वि­ष­भ­क्ष­णा­ति­भो­ज­ना­दि­व­त् । यथैव हि सा­क्षा­द्दुः­ख­फ­लं वि­ष­म­वि­ष­भ­क्ष­णं­, प­रं­प­र­या­ति­भो­ज­ना­दि­, त­न्मि­थ्या­भि­नि­वे­शा­द्य­प­क्ष­ये त­त्त्व­ज्ञा­न­व­तः क्षीयते ततो नि­वृ­त्तेः­, तथा संसारो पि; ही­न­स्था­न­प­रि­ग्र­ह­स्य दुः­ख­फ­ल­स्य सं­सा­र­त्व­व्य­व­स्था­प­न­त्वा­त् । न च किंचित् सा­क्षा­त्प­रं­प­र­या वा दुः­ख­फ­लं मि­थ्या­त्वा­द्य­प­क्ष­ये प्य् अ­क्षी­य­मा­णं दृष्टं येन हेतोर् व्य­भि­चा­रः स्यात् । गं­ड­पा­ट­ना­दि­कं दृष्टम् इति चेत् २०न, तस्य बु­द्धि­पू­र्वं चि­कि­त्से­त्य् अ­नु­म­न्य­मा­न­स्य सु­ख­फ­ल­त्वे­ना­भि­म­त­त्वा­त् दुः­ख­फ­ल­त्वा­सि­द्धेः­, शि­शु­प्र­भृ­ती­ना­म् अ- बु­द्धि­पू­र्व­क­स्य दुः­ख­फ­ल­स्या­पि पू­र्वो­पा­त्त­मि­थ्या­द­र्श­ना­दि­कृ­त­क­र्म­फ­ल­त्वे­न तस्य मि­थ्या­द­र्श­ना­द्य­न­प­क्ष­ये ऽक्षीय- मा­ण­त्व­सि­द्धेः । का­य­क्ले­शा­दि­रू­पे­ण तपसा व्य­भि­चा­र इत्य् अपि न मं­त­व्यं­, तपसः प्र­श­म­सु­ख­फ­ल­त्वे­न दुःख- फ­ल­त्वा­सि­द्धेः । तदा सं­वे­द्य­मा­न­दुः­ख­स्य पू­र्वो­पा­र्जि­त­क­र्म­फ­ल­त्वा­त् त­पः­फ­ल­त्वा­सि­द्धेः । ऽ­सा­क्षा­त्प­रं­प­र­या वा दुः­ख­फ­ल­त्वं स्यात्, संसारो मि­थ्या­द­र्श­ना­द्य­प­क्ष­ये क्षी­य­मा­ण­श् च न स्यात्ऽ इति सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­त्व­म् अपि २५न सा­ध­न­स्य शं­क­नी­यं­; स­म्य­ग्द­र्श­नो­त्प­त्ता­व­सं­य­त­स­म्य­ग्दृ­ष्टे­र् मि­थ्या­द­र्श­न­स्या­प­क्ष­ये मि­थ्या­ज्ञा­ना­नु­त्प­त्ते­स् त­त्पू­र्व­क­मि- थ्या­चा­रि­त्रा­भा­वा­त् त­न्नि­बं­ध­न­सं­सा­र­स्या­प­क्ष­य­प्र­सि­द्धेः । अन्यथा मि­थ्या­द­र्श­ना­दि­त्र­या­प­क्ष­ये पि त­द­प­क्ष­या­घ­ट­ना­त् । न च स­म्य­ग्दृ­ष्टे­र् मि­थ्या­चा­रि­त्रा­भा­वा­त् सं­य­त­त्व­म् एव स्यान् न पुनः क­दा­चि­द् अ­सं­य­त­त्व­म् इ­त्या­रे­का युक्ता, चारित्र- मो­हो­द­ये सति स­म्य­क्चा­रि­त्र­स्या­नु­प­प­त्ते­र् अ­सं­य­त­त्वो­प­प­त्तेः । कात्रुर् यतो देशतो वा न संयमो नापि मिथ्या- संयम इति व्या­ह­त­म् अपि न भ­व­ति­, मि­थ्या­ग­म­पू­र्व­क­स्य सं­य­म­स्य पं­चा­ग्नि­सा­ध­ना­दे­र् मि­थ्या­सं­य­म­त्वा­त् सम्य- ३०गा­ग­म­पू­र्व­क­स्य स­म्य­क्सं­य­म­त्वा­त् । ततो न्यस्य मि­थ्या­त्वो­द­या­स­त्त्वे पि प्र­व­र्त­मा­न­स्य हिं­सा­दे­र् अ­सं­य­म­त्वा­त् । न चा­सं­य­मा­द् भेदेन मि­थ्या­सं­य­म­स्यो­प­दे­शा­भा­वा­द् अभेद एवेति युक्तं, तस्य वा­ल­त­पः­श­ब्दे­नो­प­दि­ष्ट­त्वा­त् ततः क­थं­चि­द् भे­द­सि­द्धेः । न हि चा­रि­त्र­मो­हो­द­य­मा­त्रा­द् भ­व­च्चा­रि­त्रं द­र्श­न­चा­रि­त्र­मो­हो­द­य­ज­नि­ता­द् अ­चा­रि­त्रा- द् अ­भि­न्न­म् एवेति सा­ध­यि­तुं शक्यं, सर्वत्र का­र­ण­भे­द­स्य फ­ला­भे­द­क­त्व­प्र­स­क्तेः । मि­थ्या­दृ­ष्ट­सं­य­म­स्य नि­य­मे­न मि­थ्या­ज्ञा­न­पू­र्व­क­त्व­प्र­सि­द्धेः­, स­म्य­ग्दृ­ष्टे­र् अ­सं­य­म­स्य मि­थ्या­द­र्श­न­ज्ञा­न­पू­र्व­क­त्व­वि­रो­धा­त्­, वि­रु­द्ध­का­र­ण­पू­र्व­क­त­या­पि ७४भे­दा­भा­वे सि­द्धां­त­वि­रो­धा­त् । कथम् एवं मि­थ्या­त्वा­दि­त्र­यं सं­सा­र­का­र­णं सा­ध­य­तः सि­द्धां­त­वि­रो­धो न भवेद् इति चेन् न, चा­रि­त्र­मो­हो­द­ये ṃ­त­रं­ग­हे­तौ सत्य् उ­त्प­द्य­मा­न­यो­र् अ­सं­य­म­मि­थ्या­सं­य­म­यो­र् ए­क­त्वे­न वि­व­क्षि­त­त्वा­च् च­तु­ष्ट­य­का­र­ण- त्वासिद्धेः सं­स­र­ण­स्य । तत ए­वा­वि­र­ति­श­ब्दे­ना­सं­य­म­सा­मा­न्य­वा­चि­ना बं­ध­हे­तो­र् अ­सं­य­म­स्यो­प­दे­श­घ­ट­ना­त् । सम्य- ग्दृष्टेर् अपि क­स्य­चि­द् वि­ष­भ­क्ष­णा­दि­ज­नि­त­दुः­ख­फ­ल­स्य ही­न­स्था­न­प­रि­ग्र­ह­स्य सं­सा­र­स्य द­र्श­ना­न् मि­थ्या­द­र्श­न­ज्ञा­न­यो- ०५र् अ­प­क्ष­ये क्षी­य­मा­ण­त्वा­भा­वा­न् न क­थं­चि­द् दुः­ख­फ­ल­त्वं मि­थ्या­द­र्श­न­ज्ञा­ना­प­क्ष­ये क्षी­य­मा­ण­त्वे­न व्याप्तम् इति चेन् न, तस्याप्य् अ­ना­ग­ता­नं­ता­नं­त­सं­सा­र­स्य प्र­क्ष­य­सि­द्धेः सा­ध्यां­तः­पा­ति­त्वे­न व्य­भि­चा­र­स्य ते­ना­सं­भ­वा­त् । नि­द­र्श­नं प­र­प्र­सि­द्ध्या वि­ष­म­वि­ष­भ­क्ष­णा­ति­भो­ज­ना­दि­क­म् उक्तं, तत्र परस्य सा­ध्य­व्या­प्त­सा­ध­ने वि­वा­दा­भा­वा­त् । न हि वि­ष­म­वि­ष­भ­क्ष­णे ऽ­ति­भो­ज­ना­दौ वा दुः­ख­फ­ल­त्व­म् अ­सि­द्धं­, नापि ना­च­र­णी­य­म् ए­त­त्सु­खा­र्थि­ने­ति स­त्य­ज्ञा­नो­त्प­त्तौ त­त्सं­स­र्ग­ल­क्ष­ण­सं­सा­र­स्या­प­क्ष­यो पि सिद्धस् तावता च तस्य दृ­ष्टां­त­ता­प्र­सि­द्धे­र् अ­वि­वा­द एव । तद् एवम् अ­नु­मि­ता­नु- १०मानान् मि­थ्या­द­र्श­ना­दि­नि­मि­त्त­त्वं भवस्य सि­द्ध्य­ती­ति न वि­प­र्य­य­मा­त्र­हे­तु­को वि­प­र्य­या­वै­रा­ग्य­हे­तु­को वा भवो वि­भा­व्य­ते ॥ त­द्वि­प­क्ष­स्य नि­र्वा­ण­का­र­ण­स्य त्र­या­त्म­ता । प्र­सि­द्धै­व­म् अतो युक्ता सू­त्र­का­रो­प­दे­श­ना ॥ १०६ ॥ मि­थ्या­द­र्श­ना­दी­नां भ­व­हे­तू­नां त्रयाणां प्र­मा­ण­तः स्थितानां निवृत्तिः प्र­ति­प­क्ष­भू­ता­नि स­म्य­ग्द­र्श­ना­दी­नि त्रीण्य् अ­पे­क्ष­ते अ­न्य­त­मा­पा­ये त­द­नु­प­प­त्तेः­, श­क्ति­त्र­या­त्म­क­स्य वा भ­व­हे­तो­र् एकस्य वि­नि­व­र्त­नं प्र­ति­प­क्ष­भू­त- १५श­क्ति­त्र­या­त्म­क­म् एकम् अं­त­रे­ण नो­प­प­द्य­त इति युक्ता सू­त्र­का­र­स्य त्र­या­त्म­क­मो­क्ष­मा­र्गो­प­दे­श­ना । तत्र यदा सं­सा­र­नि­वृ­त्ति­र् एव मोक्षस् तदा का­र­ण­वि­रु­द्धो­प­ल­ब्धि­र् इयं, नास्ति क्वचिज् जीवे संसारः प­र­म­स­म्य­ग्द­र्श­न­ज्ञा­न- चा­रि­त्र­स­द्भा­वा­द् इति; यदा तु सं­सा­र­नि­वृ­त्ति­का­र्यं मोक्षस् तदा का­र­ण­वि­रु­द्धो­प­ल­ब्धिः­, क­स्य­चि­द् आत्मनो नास्ति दुःखम् अशेषं मु­ख्य­स­म्य­ग्द­र्श­ना­दि­स­द्भा­वा­द् इति नि­श्ची­य­ते­, स­क­ल­दुः­खा­भा­व­स्या­त्यं­ति­क­सु­ख­स्व­भा­व- त्वात् तस्य च सं­सा­र­नि­वृ­त्ति­फ­ल­त्वा­त् । यदा मोक्षः क्वचिद् वि­धी­य­ते तदा का­र­णो­प­ल­ब्धि­र् इयं, क्वचिन् मो- २०क्षो ऽ­व­श्यं­भा­वी स­म्य­ग्द­र्श­ना­दि­यो­गा­त् । इति न कथम् अपि सूत्रम् इदम् अ­यु­क्त्या­त्म­कं­, आ­ग­मा­त्म­क­त्वं तु निरू- पितम् एवं सत्य् अलं प्र­पं­चे­न ॥ बं­ध­प्र­त्य­य­पां­च­ध्य­सू­त्रं न च वि­रु­ध्य­ते । प्र­मा­दा­दि­त्र­य­स्यां­त­र्भा­वा­त् सा­मा­न्य­तो ऽयमे ॥ १०७ ॥ त्र­या­त्म­क­मो­क्ष­का­र­ण­सू­त्र­सा­म­र्थ्या­त् त्र­या­त्म­क­सं­सा­र­का­र­ण­सि­द्धौ यु­क्त्य­नु­ग्र­हा­भि­धा­ने बं­ध­प्र­त्य­य­पं­च­बि­ध­त्वं ऽ­मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­गा बं­ध­हे­त­व­ऽ इति सू­त्र­नि­र्दि­ष्टं न वि­रु­ध्य­त एव प्र­मा­दा­दि­त्र­य­स्य २५सा­मा­न्य­तो ऽ­चा­रि­त्रे ऽ­न्त­र्भा­वा­त् । वि­शे­ष­त­श् च त्र­य­स्या­चा­रि­त्रे ऽ­न्त­र्भा­वे­न को दोष ? इति चे­त्­;­ — वि­शे­ष­तः पुनस् त­स्या­चा­रि­त्रां­तः­प्र­वे­श­ने । प्र­म­त्त­सं­य­ता­दी­ना­म् अष्टानां स्याद् अ­सं­य­मः ॥ १०८ ॥ तथा च सति सि­द्धां­त­व्या­घा­तः सं­य­त­त्व­तः । मो­ह­द्वा­द­श­क­ध्वं­सा­त् तेषाम् अयम् अ­हा­नि­तः ॥ १०९ ॥ नन्व् एवं सा­मा­न्य­तो प्य् अ­चा­रि­त्रे प्र­मा­दा­दि­त्र­य­स्यां­त­र्भा­वा­त् कथं सि­द्धां­त­व्या­घा­तो न स्यात् ? प्र­म­त्त­सं­य­ता- त् पू­र्वे­षा­म् एव सा­मा­न्य­तो वि­शे­ष­तो वा त­त्रां­त­र्भा­व­व­च­ना­त्­, प्र­म­त्त­सं­य­ता­दी­नां तु स­यो­ग­के­व­ल्यं­ता­ना­म् अष्टाना- ३०म् अपि मो­ह­द्वा­द­श­क­स्य क्ष­यो­प­श­मा­द् उ­प­श­मा­द् वा स­क­ल­मो­ह­स्य क्षयाद् वा सं­य­त­त्व­प्र­सि­द्धेः­, अन्यथा संयता- सं­य­त­त्व­प्र­सं­गा­त्­, सा­मा­न्य­तो ऽ­सं­य­म­स्या­पि तेषु भावाद् इति केचित् । ते प्य् एवं प­र्य­नु­यो­ज्याः । कथं भवतां च­तुः­प्र­त्य­यो बंधः सि­द्धां­त­वि­रु­द्धो न भवेत् तत्र तस्य सू­त्रि­त­त्वा­द् इति । प्र­मा­दा­नां क­षा­ये­ष्व् अं­त­र्भा­वा- द् इति चेत्, सा­मा­न्य­तो वि­शे­ष­तो वा तत्र तेषाम् अं­त­र्भा­वः स्यात् ? न तावद् उत्तरः पक्षो निद्रायाः प्रमाद- वि­शे­ष­स्व­भा­वा­याः क­षा­ये­ष्व् अं­त­र्भा­व­यि­तु­म् अ­श­क्य­त्वा­त् तस्या द­र्श­ना­व­र­ण­वि­शे­ष­त्वा­त् । प्र­मा­द­सा­मा­न्य­स्य ७५क­षा­ये­ष्व् अं­त­र्भा­व इति चेत् न, अ­प्र­म­त्ता­दी­नां सू­क्ष्म­सां­प­रा­यि­कां­ता­नां प्र­म­त्त­त्व­प्र­सं­गा­त् । प्र­मा­दै­क­दे­श­स्यै­व क­षा­य­स्य नि­द्रा­या­श् च तत्र स­द्भा­वा­त् स­र्व­प्र­मा­दा­ना­म् अ­भा­वा­न् न प्र­म­त्त­त्व­प्र­स­क्ति­र् इति चेत्, तर्हि प्र­मा­दा­दि­त्र- य­स्या­चा­रि­त्रे ṃ­त­र्भा­वे पि प्र­म­त्त­सं­य­ता­दी­ना­म् अ­ष्टा­ना­म् अ­सं­य­त­त्वं मा प्रापत् । तथा हि । पं­च­द­श­सु प्र­मा­द­व्य­क्ति­षु व­र्त­मा­न­स्य प्र­मा­द­सा­मा­न्य­स्य क­षा­ये­ष्व् अं­त­र्भा­वे पि न सर्वा व्य­क्त­य­स् त­त्रां­त­र्भ­वं­ति वि­क­थें­द्रि­या­णा­म् अ­प्र­म­त्ता­दि- ०५ष्व् अ­भा­वा­त्­, क­षा­य­प्र­ण­य­नि­द्रा­णा­म् एव सं­भ­वा­त्­, इति न तेषां प्र­म­त्त­त्वं । तथा मो­ह­द्वा­द­श­को­द­य­का­ल­भा­वि­षु त­त्क्ष­यो­प­श­म­का­ल­भा­वि­षु च प्र­मा­द­क­षा­य­यो­ग­वि­शे­षे­षु व­र्त­मा­न­स्य प्र­मा­द­क­षा­य­यो­ग­सा­मा­न्य­स्या­चा­रि­त्रे ऽ­ṃ­त­र्भा- वे पि न प्र­म­त्ता­दी­ना­म् अ­सं­य­त­त्वं । स्यान् मतं । प्र­मा­दा­दि­सा­मा­न्य­स्या­सं­य­ते­षु सं­य­ते­षु च स­द्भा­वा­द् अ­सं­य­मे संयमे चां­त­र्भा­वो युक्तो न पुनर् अ­सं­य­म एव, अन्यथा वृ­क्ष­त्व­स्य न्यग्रोधे ऽ­न्त­र्व्या­पि­नो पि न्य­ग्रो­धे­ष्व् ए­वां­त­र्भा­व- प्र­स­क्ते­र् इति । तद् अ­स­त्­, वि­व­क्षि­ता­प­रि­ज्ञा­ना­त् । प्र­मा­दा­दि­त्र­य­म् अ­सं­य­मे च य­स्यां­त­र्भा­वी­ति तस्य त­न्नि­य­त- १०त्वात् त­त्रां­त­र्भा­वो वि­व­क्षि­तः­, प्र­मा­दा­ना­म् अ­प्र­म­त्ता­दि­ष्व् अ­भा­वा­त् क­षा­या­णा­म् अ­क­षा­ये­ष्व् अ­सं­भ­वा­त् यो­गा­ना­म् अयोगे ऽन- व­स्था­ना­द् इति तेषां संयमे नां­त­र्भा­वो वि­व­क्षि­तः । प्र­ति­नि­य­त­वि­शे­षा­पे­क्ष­या तु तेषाम् अ­सं­य­मे ऽ­नं­त­र्भा­वा­त् पं­च­वि­ध एव बं­ध­हे­तुः मो­ह­द्वा­द­श­क­क्ष­यो­प­श­म­स­ह­भा­वि­नां प्र­मा­द­क­षा­य­यो­गा­नां वि­शि­ष्टा­ना­म् अ­सं­य­ते­ष्व् अ- भावात् क­षा­यो­प­श­म­क्ष­य­भा­वि­नां च प्र­म­त्त­क­षा­य­सं­य­ते­ष्व् अप्य् अ­भा­वा­त् सर्वेषां स्वा­नु­रू­प­बं­ध­हे­तु­त्वा­प्र­ती­घा­ता­त् ॥ नन्व् एवं पंचधा बं­ध­हे­तौ सति वि­शे­ष­तः । प्राप्तो नि­र्वा­ण­मा­र्गो पि तावद्धा त­न्नि­व­र्त­कः ॥ ११० ॥ १५यथा त्रिविधे बं­ध­हे­तौ त्रिविधो मार्गस् तथा पं­च­वि­धे बं­ध­का­र­णे पं­च­वि­धो मो­क्ष­हे­तु­र् व­क्त­व्यः­, त्रिभि- र् मो­क्ष­का­र­णैः पं­च­वि­ध­बं­ध­का­र­ण­स्य नि­व­र्त­यि­तु­म् अशक्तेः । अन्यथा त्रयाणां पंचानां वा बं­ध­हे­तू­ना­म् ए­के­नै­व मो­क्ष­हे­तु­ना नि­व­र्त­न­सि­द्धे­र् मो­क्ष­का­र­ण­त्रै­वि­ध्य­व­च­न­म् अप्य् अ­यु­क्ति­क­म् अ­नु­ष­ज्ये­ते­ति कश्चित् ॥ तद् ए­त­द­नु­कू­लं नः सा­म­र्थ्या­त् स­मु­पा­ग­त­म् । बं­ध­प्र­त्य­य­सू­त्र­स्य पांचध्यं मो­क्ष­व­र्त्म­नः ॥ १११ ॥ स­म्य­ग्द­र्श­न­वि­र­त्य­प्र­मा­दा­क­षा­या­यो­गा मो­क्ष­हे­त­वः इति पं­च­वि­ध­बं­ध­हे­तू­प­दे­श­सा­म­र्थ्या­ल्ल­भ्य­त एव मोक्ष- २०हेतोः पं­च­वि­ध­त्वं­, ततो न त­दा­पा­द­नं प्र­ति­कू­ल­म् अस्माकं । स­म्य­ग्ज्ञा­न­मो­क्ष­हे­तो­र् अ­सं­ग्र­हः स्याद् एवम् इति चेन् न, तस्य स­द्द­र्श­ने ṃ­त­र्भा­वा­त् मि­थ्या­ज्ञा­न­स्य मि­थ्या­द­र्श­ने न्त­र्भा­व­व­त् । तस्य त­त्रा­नं­त­र्भा­वे वा षोढा मो­क्ष­का­र­णं बं­ध­का­र­णं चा­भि­म­त­म् एव वि­रो­धा­भा­वा­द् इत्य् उ­च्य­ते­;­ — स­म्य­ग्बो­ध­स्य स­द्दृ­ष्टा­व् अं­त­र्भा­वा­त् त्व् अ­द­र्श­ने । मि­थ्या­ज्ञा­न­व­द् एवास्य भेदे षोढो भयं मतम् ॥ ११२ ॥ तत्र कुतो भवन् भ­वे­त्यं­तं बंधः केन नि­व­र्त्य­ते­, येन पं­च­वि­धो मो­क्ष­मा­र्गः स्याद् इत्य् अ­धी­य­ते­;­ — २५तत्र मि­थ्या­दृ­शो बंधः स­म्य­ग्दृ­ष्ट्या नि­व­र्त्य­ते । कु­चा­रि­त्रा­द् वि­र­त्यै­व प्र­मा­दा­द् अ­प्र­मा­द­तः ॥ ११३ ॥ क­षा­या­द् अ­क­षा­ये­ण योगाच् चा­यो­ग­तः क्रमात् । ते­ना­यो­ग­गु­णा­न् मुक्तेः पूर्वं सिद्धा जि­न­स्थि­तिः ॥ ११४ ॥ मि­थ्या­द­र्श­ना­द् भवन् बंधः द­र्श­ने­न नि­व­र्त्य­ते तस्य त­न्नि­दा­न­वि­रो­धि­त्वा­त् । मि­थ्या­ज्ञा­ना­द् भवन् बंधः स­त्य­ज्ञा­ने­न नि­व­र्त्य­त इत्य् अप्य् अ­ने­नो­क्तं । मि­थ्या­चा­रि­त्रा­द् भ­व­न्स­च्चा­रि­त्रे­ण­, प्र­मा­दा­द् भ­व­न्न­प्र­मा­दे­न­, क­षा­या­द् भवन्न- क­षा­ये­ण­, योगाद् भ­व­न्न­यो­गे­न स नि­व­र्त्य­त इत्य् अ­यो­ग­गु­णा­नं­त­रं मो­क्ष­स्या­वि­र्भा­वा­त् स­यो­गा­यो­ग­गु­ण­स्था­न­यो­र् भ- ३०ग­व­द­र्ह­तः स्थितिर् अपि प्रसिद्धा भवति ॥ सामग्री यावती यस्य जनिका सं­प्र­ती­य­ते । तावती ना­ति­व­र्त्यै­व मो­क्ष­स्या­पी­ति केचन ॥ ११५ ॥ यस्य यावती सामग्री जनिका दृष्टा तस्य तावत्य् एव प्र­त्ये­या­, यथा य­व­बी­जा­दि­सा­म­ग्री य­वां­कु­र­स्य । तथा स­म्य­ग्ज्ञा­ना­दि­सा­म­ग्री मोक्षस्य जनिका सं­प्र­ती­य­ते ततो नैव सा­ति­व­र्त­नी­या­, मि­थ्या­ज्ञा­ना­दि­सा­म­ग्री ७६च बंधस्य ज­नि­के­ति मो­क्ष­बं­ध­का­र­ण­सं­ख्या­नि­य­मः­, वि­प­र्य­या­द् एव बंधो ज्ञानाद् एव मोक्ष इति नेष्यत एव, प­र­स्या­पि सं­चि­त­क­र्म­फ­लो­प­भो­गा­दे­र् अ­भी­ष्ट­त्वा­द् इति केचित् ॥ ए­ते­षा­म् अप्य् अ­ने­कां­ता­श्र­य­णे श्रेयसी मतिः । नान्यथा स­र्व­थै­कां­ते बं­ध­हे­त्वा­द्य­यो­ग­तः ॥ ११६ ॥ नि­त्य­त्वै­कां­त­प­क्षे हि प­रि­णा­म­नि­वृ­त्ति­तः । नात्मा बं­धा­दि­हे­तुः स्यात् क्ष­ण­प्र­क्ष­यि­चि­त्त­व­त् ॥ ११७ ॥ ०५प­रि­णा­म­स्या­भा­वे नात्मनि क्र­म­यौ­ग­प­द्ये तयोस् तेन व्या­प्त­त्वा­त् । पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­स्थि­ति­ल­क्ष­णो हि प­रि­णा­मो न पू­र्वो­त्त­र­क्ष­ण­वि­ना­शो­त्पा­द­मा­त्रं स्थि­ति­मा­त्रं वा प्र­ती­त्य­भा­वा­त् । स च क्र­म­यौ­ग­प­द्य­यो­र् व्याप- कतया सं­प्र­ती­य­ते । बहिर् अंतश् च बा­ध­का­भा­वा­न् ना­पा­र­मा­र्थि­को यतः स्वयं नि­व­र्त­मा­नः क्र­म­यौ­ग­प­द्ये न नि­व­र्त­ये­त् । ते च नि­व­र्त­मा­ने अ­र्थ­क्रि­या­सा­मा­न्यं नि­व­र्त­य­त­स् ताभ्यां तस्य व्या­प्त­त्वा­त् । अ­र्थ­क्रि­या­सा­मा­न्यं तु यत्र नि­र­ति­श­या­त्म­नि न सं­भ­व­ति तत्र बं­ध­मो­क्षा­द्य­र्थ­क्रि­या­वि­शे­षः कथं सं­भा­व्य­ते­, ये­ना­यं­, त­दु­पा­दा­न- १०हेतुः स्यात्, नि­र­न्व­य­क्ष­णि­क­चि­त्त­स्या­पि त­दु­पा­दा­न­त्व­प्र­सं­गा­त् ॥ न चात्मनो गुणो भिन्नस् त­द­सं­बं­ध­तः सदा । त­त्सं­बं­धे क­दा­चि­त् तु तस्य नै­कां­त­नि­त्य­ता ॥ ११८ ॥ गु­णा­सं­बं­ध­रू­पे­ण नाशाद् गु­ण­यु­ता­त्म­ना । प्रा­दु­र्भा­वा­च् चि­दा­दि­त्व­स्था­ना­त् त्र्या­त्म­त्व­सि­द्धि­तः ॥ ११९ ॥ ना­प­रि­णा­म्या­त्मा त­स्ये­च्छा­द् वे­षा­दि­प­रि­णा­मे­ना­त्यं­त­भि­न्ने­न प­रि­णा­मि­त्वा­त्­, ध­र्मा­ध­र्मो­त्प­त्त्या­ख्या बं­ध­स­म­वा- यि­का­र­ण­त्वो­प­प­त्ते­र् इति न मं­त­व्यं­, स्वतो ऽ­त्यं­त­भि­न्ने­न प­रि­णा­मे­न क­स्य­चि­त् प­रि­णा­मि­त्वा­सं­भ­वा­त्­, अन्यथा १५रू­पा­दि­प­रि­णा­मे­ना­त्मा­का­शा­देः प­रि­णा­मि­त्व­प्र­सं­गा­त् । ततो ऽ­प­रि­णा­म्य् ए­वा­त्मे­ति न बंधादेः स­म­वा­यि- का­र­णं­, नाप्य् आ­त्मां­तः­क­र­ण­सं­यो­गो ऽ­स­म­वा­यि­का­र­णं­, प्रा­ग­दृ­ष्टं वा तद्गुणो नि­मि­त्त­का­र­णं­, तस्य ततो भिन्नस्य सर्वदा ते­ना­सं­बं­धा­त् । क­दा­चि­त् त­त्सं­बं­धे वा नि­त्यै­कां­त­हा­नि­प्र­सं­गा­त्­, स्व­गु­णा­सं­बं­ध­रू­पे­ण नाशाद् गु­ण­सं­बं­ध- रू­पे­णो­त्पा­दा­च् चे­त­न­त्वा­दि­ना स्थिते स्व­त्त्र­या­त्म­क­त्व­सि­द्धेः । ए­ते­ना­त्म­नो भिन्नो गुणः स­त्त्व­र­ज­स्त­मो­रू­पो बं­धा­दि­हे­तु­र् इत्य् ए­त­त्प्र­ति­व्यू­ढं­, तेन तस्य श­श्व­द­सं­बं­धे­न त­द्धे­तु­त्वा­नु­प­प­त्तेः­, क­दा­चि­त् संबंधे त्र्या­त्म­क­त्वा­सि­द्धे­र् अ- २०वि­शे­षा­त् ॥ यद् वि­न­श्य­ति तद्रूपं प्रा­दु­र्भ­व­ति तत्र यत् । तद् ए­वा­नि­त्य­मा­त्मा तु तद्भिन्नो नित्य इत्य् अपि ॥ १२० ॥ न युक्तं न­श्व­रो­त्पि­त्सु­रू­पा­धि­क­र­णा­त्म­ना । का­दा­चि­त्क­त्व­त­स् तस्य नि­त्य­त्वै­कां­त­हा­नि­तः ॥ १२१ ॥ क­दा­चि­न् न­श्व­र­स्व­भा­वा­धि­क­र­णं क­दा­चि­द् उ­त्पि­त्सु­ध­र्मा­धि­क­र­ण­म् आत्मा नि­त्यै­कां­त­रू­प इति ब्रुवन् न स्वस्थः, का­दा­चि­त् का­ने­क­ध­र्मा­श्र­य­त्व­स्या­नि­त्य­त्वा­त् ॥ २५ना­ना­ध­र्मा­श्र­य­त्व­स्य गौ­ण­त्वा­द् आत्मनः सदा । स्था­स्नु­ते­ति न साधीयः स­त्या­स­त्या­त्म­ता­भि­दः ॥ १२२ ॥ स­त्या­स­त्य­स्व­भा­व­त्वा­भ्या­मा­त्म­नो भेदः सं­भ­व­ती­त्य् अ­यु­क्तं­, वि­रु­द्ध­ध­र्मा­ध्या­स­ल­क्ष­ण­त्वा­द् भे­द­स्या­न्य­था­त्मा­ना- त्मनोर् अपि भे­दा­भा­व­प्र­सं­गा­त् ॥ अ­स­त्या­त्म­क­ता­स­त्त्वे सत्त्वे स­त्या­त्म­ता­त्म­नः । सिद्धं स­द­स­दा­त्म­त्व­म् अन्यथा व­स्तु­ता­क्ष­तिः ॥ १२३ ॥ ना­ना­ध­र्मा­श्र­य­त्वं गौणम् असद् एव मुख्यं स्थायि तु सद् इति तत्त्वतो जी­व­स्यै­क­रू­प­त्व­म् अयुक्तं स­द­स­त्स्व­भा­व- ३०त्वाभ्याम् अ­ने­क­रू­प­त्व­सि­द्धेः । यदि पुनर् आत्मनो मु­ख्य­स्व­भा­वे­ने­वो­प­च­रि­त­स्व­भा­वे­ना­पि सत्त्वम् उ­र­री­क्रि­य­ते तदा त­स्या­शे­ष­प­र­रू­पे­ण स­त्त्व­प्र­स­क्ते­र् आ­त्म­त्वे­नै­व व्य­व­स्था­नु­प­प­त्तिः स­त्ता­मा­त्र­व­त्स­क­ला­र्थ­स्व­भा­व­त्वा­त् । तस्यो- प­च­रि­त­स्व­भा­वे­ने­व मु­ख्य­स्व­भा­वे­ना­प्य् असत्त्वे कथम् अ­व­स्तु­त्वं न स्यात् स­क­ल­स्व­भा­व­शू­न्य­त्वा­त् स्व­र­शृं­ग­व­त् । ये त्व् आहुः उ­प­च­रि­ता ए­वा­त्म­नः स्व­भा­व­भे­दा न पुनर् वा­स्त­वा­स् तेषां ततो भेदे त­त्स्व­भा­व­त्वा­नु­प­प­त्तेः । अर्थां- त­र­स्व­भा­व­त्वे­न सं­बं­धा­त् त­त्स्व­भा­व­त्वे प्य् एकेन स्व­भा­वे­न तेन तस्य तैः संबंधे स­र्वे­षा­म् ए­क­रू­प­ता­प­त्तिः­, नाना- ७७स्वभावैः संबंधे ऽ­न­व­स्था­नं तेषाम् अप्य् अन्यैः स्वभावैः सं­बं­धा­त् । मु­ख्य­स्व­भा­वा­ना­म् उ­प­च­रि­तैः स्व­भा­वै­स् ता­व­द्भि­र् आ- त्मनो ऽ­सं­बं­धे ना­ना­का­र्य­का­र­णं ना­ना­प्र­ति­भा­स­वि­ष­य­त्वं चात्मनः किम् उ­प­च­रि­तै­र् एव ना­ना­स्व­भा­वै­र् न स्यात्, येन मु­ख्य­स्व­भा­व­क­ल्प­नं स­फ­ल­म् अ­नु­म­न्ये­म­हि । ना­ना­स्व­भा­वा­ना­म् आत्मनो न­र्थां­त­र­त्वे तु स्वभावा एव नात्मा कश्चि- द् एको भिन्नेभ्यो न­र्थां­त­र­स्यै­क­त्वा­यो­गा­त्­, आत्मैव वा न केचित् स्वभावाः स्युः, यतो नो­प­च­रि­त­स्व­भा­व­व्य­व­स्था- ०५त्मनो न भवेत् । क­थं­चि­द् भे­दा­भे­द­प­क्षे पि स्व­भा­वा­ना­म् आत्मनो न­व­स्था­नं तस्य नि­वा­र­यि­तु­म् अशक्तेः । प­र­मा­र्थ­तः क­स्य­चि­द् एकस्य ना­ना­स्व­भा­व­स्य मे­च­क­ज्ञा­न­स्य ग्रा­ह्या­का­र­वे­द­न­स्य वा सा­मा­न्य­वि­शे­षा­दे­र् वा प्र­मा­ण­ब­ला­द् अ- व्य­व­स्था­ना­त् तेन व्य­भि­चा­रा­सं­भ­वा­द् इति ते प्य् अ­ने­नै­व प्र­ति­क्षि­प्ताः­, स्वयम् इ­ष्टा­नि­ष्ट­स्व­भा­वा­भ्यां स­द­स­त्त्व­स्व­भा­व- सिद्धेर् अ­प्र­ति­बं­धा­त् । न च क­स्य­चि­द् उ­प­च­रि­ते स­द­स­त्त्वे तत्त्वतो नु­भ­य­त्व­स्य प्र­स­क्तेः­, तच् चा­यु­क्तं­, सर्वथा व्या­घा­ता­त् । क­थं­चि­द् अ­नु­भ­य­त्वं तु वस्तुनो नो­भ­य­स्व­भा­व­तां वि­रु­ण­द्धि­; कथं वा­नु­भ­य­रू­प­त­या तत्त्वं तदन्य- १०रू­प­त­या चा­त­त्त्व­म् इति ब्रुवाणः क­स्य­चि­द् उ­भ­य­रू­प­तां प्र­ति­क्षि­पे­त् । न सन् नाप्य् असन् नोभयं ना­नु­भ­य­म् अन्यद् वा वस्तु; किं तर्हि ? वस्त्व् एव स­क­लो­पा­धि­र­हि­त­त्वा­त् तथा वक्तुम् अ­श­क्ते­र् अ­वा­च्य­म् एवेति चेत्, कथं वस्त्व् इत्य् उच्यते ? स­क­लो­पा­धि­र­हि­त­म् अवाच्यं वा ? व­स्त्वा­दि­श­ब्दा­ना­म् अपि त­त्रा­प्र­वृ­त्तेः । सत्याम् अपि व­च­ना­गो­च­र­ता­या­म् आ­त्मा­दि­त- त्त्व­स्यो­प­ल­भ्य­ता­भ्यु­पे­या­; सा च स्व­स्व­रू­पे­णा­स्ति न प­र­रू­पे­णे­ति स­द­स­दा­त्म­क­त्व­म् आयातं तस्य त­थो­प­ल­भ्य- त्वात् । न च स­द­स­त्त्वा­दि­ध­र्मै­र् अप्य् अ­नु­प­ल­भ्यं वस्त्व् इति शक्यं प्रत्येतुं स्व­र­शृं­गा­दे­र् अपि व­स्तु­त्व­प्र­सं­गा­त् । धर्म- १५ध­र्मि­रू­प­त­या­नु­प­ल­भ्यं स्व­रू­पे­णो­प­ल­भ्यं वस्त्व् इति चेत्, य­थो­प­ल­भ्यं तथा सत् यथा चा­नु­प­ल­भ्यं तथा तद् असद् इति । तद् एवं स­द­स­दा­त्म­क­त्वं सु­दू­र­म् अप्य् अ­नु­सृ­त्य तस्य प्र­ति­क्षे­प्तु­म् अशक्तेः । ततः स­द­स­त्स्व­भा­वौ पार- मार्थिकौ क्वचिद् इ­च्छ­ता­ऽ­नं­त­स्व­भा­वाः प्र­ती­य­मा­ना­स् त­था­त्म­नो भ्यु­प­गं­त­व्याः । तेषां च क्रमतो वि­ना­शो­त्पा­दौ त­स्यै­वे­ति सिद्धं त्र्या­त्म­क­त्व­म् आत्मनो गु­णा­सं­बं­धे­त­र­रू­पा­भ्यां ना­शो­त्पा­द­व्य­व­स्था­ना­द् आ­त्म­त्वे­न ध्रौ­व्य­त्व­सि­द्धेः । ततो पि बिभ्यता नात्मनो भिन्नेन गुणेन संबंधो भि­मं­त­व्यो न वा­सं­ब­द्ध­स् तस्यैव गुणो व्य­व­स्था­प­यि­तुं शक्यो २०यतः सं­बं­धा­द् इति हेतुः स्याद् इति सूक्तं नि­त्यै­कां­ते नात्मा हि बं­ध­मो­क्षा­दि­का­र्य­स्य का­र­ण­म् इत्य् अ­न­व­स्था­ना­त् ॥ क्ष­ण­क्ष­ये पि नैवास्ति का­र्य­का­र­ण­तां­ज­सा । क­स्य­चि­त् क्वचिद् अ­त्यं­ता­व्या­पा­रा­द् अ­च­ला­त्म­व­त् ॥ १२४ ॥ क्षणिकाः सर्वे संस्काराः स्थिराणां कुतः क्रियेति नि­र्व्या­पा­र­ता­यां क्ष­ण­क्ष­यै­कां­ते भूतिर् एव क्रिया- का­र­क­व्य­व­हा­र­भा­ग् इति ब्रुवाणः कथम् अ­च­ला­त्म­नि नि­र्व्या­पा­रे पि सर्वथा भूतिर् एव क्रि­या­का­र­क­व्य­व­हा­र- म् अ­नु­स­र­ती­ति प्र­ति­क्षि­पे­त् ॥ २५अ­न्व­य­व्य­ति­रे­का­द्यो यस्य दृष्टो नु­व­र्त­कः । स त­द्धे­तु­र् इति न्यायस् त­दे­कां­ते न संभवी ॥ १२५ ॥ नि­त्यै­कां­ते नास्ति का­र्य­का­र­ण­भा­वो ऽ­न्व­य­व्य­ति­रे­का­भा­वा­त् । न हि क­स्य­चि­न् नित्यस्य सद्भावो ऽन्वयः स­र्व­नि­त्या­न्व­य­प्र­सं­गा­त्­, प्र­कृ­त­नि­त्य­स­द्भा­व इव त­द­न्य­नि­त्य­स­द्भा­वे पि भा­वा­त्­, स­र्व­था­वि­शे­षा­भा­वा­त् । नापि व्य­ति­रे­कः शा­श्व­त­स्य त­द­सं­भ­वा­त् । दे­श­व्य­ति­रे­कः सं­भ­व­ती­ति चेत् न, तस्य व्य­ति­रे­क­त्वे­न नि­य­म­यि­तु- म् अशक्तेः प्र­कृ­त­दे­शे वि­व­क्षि­ता­स­र्व­ग­त­नि­त्य­व्य­ति­रे­क­व­द­वि­व­क्षि­त­स­र्व­ग­त­नि­त्य­व्य­ति­रे­क­स्या­पि सिद्धेः । ३०तथापि क­स्य­चि­द् अ­न्व­य­व्य­ति­रे­क­सि­द्धौ स­र्व­नि­त्या­न्व­य­व्य­ति­रे­क­सि­द्धि­प्र­सं­गा­त् किं कस्य कार्यं स्यात् ? ततो ऽ­च­ला­त्म­नो न्व­य­व्य­ति­रे­कौ नि­व­र्त­मा­नौ स्वव्याप्यां का­र्य­का­र­ण­तां नि­व­र्त­य­तः । तद् उ­क्तं­–­"­अ­न्व­य­व्य­ति- रेकाद्यो यस्य दृष्टो नु­व­र्त­कः । स भावस् तस्य त­द्धे­तु­र् अतो भिन्ना न संभवा ॥ " इति । न चायं न्यायस् तत्र सं­भ­व­ती­ति नित्ये यदि का­र्य­का­र­ण­ता­प्र­ति­क्षे­प­स् तदा क्षणिके पि त­द­सं­भ­व­स्या­वि­शे­षा­त् ॥ ७८तत्र हेताव् असत्य् एव का­र्यो­त्पा­दे न्वयः कुतः । व्य­ति­रे­क­श् च संवृत्त्या तौ चेत् किं पा­र­मा­र्थि­क­म् ॥ १२६ ॥ न हि क्ष­ण­क्ष­यै­कां­ते सत्य् एव कारणे का­र्य­स्यो­त्पा­दः सं­भ­व­ति का­र्य­का­र­ण­यो­र् ए­क­का­ला­नु­षं­गा­त्­, का­र­ण­स्यै- कस्मिन् क्षणे जातस्य का­र्य­का­ले पि सत्त्वे क्ष­ण­भं­ग­भं­ग­प्र­सं­गा­च् च । सर्वथा तु विनष्टे कारणे का­र्य­स्यो­त्पा­दे कथम् अन्वयो नाम चि­र­त­र­वि­न­ष्टा­न्व­य­व­त् । तत एव व्य­ति­रे­का­भा­वः का­र­णा­भा­वे का­र्य­स्या­भा­वा­भा­वा­त् । ०५स्यान् मतं । स्वकाले सति कारणे कार्यस्य स्व­स­म­ये प्रा­दु­र्भा­वो ऽन्वयो असति वा­ऽ­भ­व­नं व्य­ति­रे­को न पुनः का­र­ण­का­ले तस्य भ­व­न­म् अन्वयो ऽ­न्य­दा­त्व­भ­व­नं व्य­ति­रे­कः । स­र्व­था­प्य् अ­भि­न्न­दे­श­योः का­र्य­का­र­ण­भा­वो­प­ग­मे कुतो ग्नि­धू­मा­दी­नां का­र्य­का­र­ण­भा­वो भि­न्न­दे­श­त­यो­प­लं­भा­त् । भि­न्न­दे­श­यो­स् तु का­र्य­का­र­ण­भा­वे भि­न्न­का­ल­योः स कथं प्र­ति­क्षि­प्य­ते ये­ना­न्व­य­व्य­ति­रे­कौ तादृशौ न स्यातां । का­र­ण­त्वे­ना­भि­म­ते प्य् अर्थे स्वकाले सति क­स्य­चि­त् स्वकाले भ­व­न­म् असति वा­ऽ­भ­व­न­म् अन्वयो व्य­ति­रे­क­श् च स्याद् इत्य् अपि न मं­त­व्य­म् अन्यत्र स­मा­न­त्वा­त् । १०का­र­ण­त्वे­ना­न­भि­म­ते र्थे स्वदेशे सति सर्वस्य स्वदेशे भ­व­न­म् अन्वयो असति वा­ऽ­भ­व­नं व्य­ति­रे­क इत्य् अपि वक्तुं श­क्य­त्वा­त् । स्व­यो­ग्य­ता­वि­शे­षा­त् क­यो­श्चि­द् ए­वा­र्थ­यो­र् भि­न्न­दे­श­यो­र् अ­न्व­य­व्य­ति­रे­क­नि­य­मा­त् का­र्य­का­र­ण­नि­य­म­प­रि­क- ल्पनायां भि­न्न­का­ल­यो­र् अपि स किं न भवेत् तत एव सर्वथा वि­शे­षा­भा­वा­त् । तद् एतद् अप्य् अ­वि­चा­रि­त­र­म्यं । तन्मते यो­ग्य­ता­प्र­ति­नि­य­म­स्य वि­चा­र्य­मा­ण­स्या­यो­गा­त् । योग्यता हि का­र­ण­स्य का­र्यो­त्पा­द­न­श­क्तिः­, कार्यस्य च का­र­ण­ज­न्य­त्व­श­क्ति­स् तस्याः प्र­ति­नि­य­मः­, शा­लि­बी­जां­कु­र­यो­श् च भि­न्न­का­ल­त्वा­वि­शे­षे पि शालिबी- १५जस्यैव शा­ल्यं­कु­र­ज­ने­न शक्तिर् न य­व­बी­ज­स्य­, तस्य य­वां­कु­र­ज­न­ने न शा­लि­बी­ज­स्ये­ति कथ्यते । तत्र कुतस् त­च्छ­क्ते­स् तादृशः प्र­ति­नि­य­मः ? स्व­भा­व­त इति चेत् न, अ­प्र­त्य­क्ष­त्वा­त् । प­रो­क्ष­स्य श­क्ति­प्र­ति­नि­य­म­स्य प­र्य­नु­यु­ज्य­मा­न­ता­यां स्व­भा­वै­र् उ­त्त­र­स्या­सं­भ­वा­त्­, अन्यथा सर्वस्य वि­ज­यि­त्व­प्र­सं­गा­त् । प्र­त्य­क्ष­प्र­ती­त एव चार्थे प­र्य­नु­यो­गे स्व­भा­वै­र् उ­त्त­र­स्य स्वयम् अ­भि­धा­ना­त् । कथम् अ­न्य­थे­दं शो­भे­त­ —­"­य­त् किंचिद् आ­त्मा­भि­म­तं विधाय नि­रु­त्त­र­स् तत्र कृतः परेण । व­स्तु­स्व­भा­वै­र् इति वाच्यम् इत्थं त­दु­त्त­रं स्याद् विजयी समस्तः ।  । प्र­त्य­क्षे­ण २०प्रतीते र्थे यदि प­र्य­नु­यु­ज्य­ते । स्व­भा­वै­र् उत्तरं वाच्यं दृष्टे का­नु­प­प­न्न­ता ।  । " इति । शा­लि­बी­जा­देः शा­ल्यं­कु­रा­दि­का­र्य­स्य द­र्श­ना­त् त­ज्ज­न­न­श­क्ति­र् अ­नु­मी­य­त इति चेत्, तस्य त­त्का­र्य­त्वे प्रसिद्धे ऽ­प्र­सि­द्धे पि वा ? प्र­थ­म­प­क्षे पि(? ) कुतः शा­ल्यं­कु­रा­देः शा­लि­बी­जा­दि­का­र्य­त्वं सिद्धं ? न तावद् अ­ध्य­क्षा­त् तत्र तस्याप्र- ति­भा­स­ना­त्­, अन्यथा सर्वस्य तथा नि­श्च­य­प्र­सं­गा­त् । त­द्भा­व­भा­वा­ल् लिंगात् त­त्सि­द्धि­र् इति चेन् न, साध्य- स­म­त्वा­त् । को हि साध्यम् एव सा­ध­न­त्वे­ना­भि­द­धा­ती­त्य् अ­न्य­त्रा­स्व­स्था­त् । त­द्भा­व­भा­व एव हि त­त्का­र्य­त्वं न २५ततो न्यत् । शा­लि­बी­जा­दि­का­र­ण­क­त्वा­च् छा­ल्यं­कु­रा­दे­स् त­त्का­र्य­त्वं सिद्धम् इत्य् अपि तादृग् एव । प­र­स्प­रा­श्रि­तं चै­त­त्­, सिद्धे शा­लि­बी­जा­दि­का­र­ण­क­त्वे शा­ल्यं­कु­रा­दे­स् त­त्का­र्य­त्व­सि­द्धि­स् तत्सिद्धौ च शा­लि­बी­जा­दि­का­र­ण- त्व­सि­द्धि­र् इति । त­द­नु­मा­ना­त् प्र­त्य­क्ष­प्र­ती­ते तस्य त­त्का­र्य­त्वे स­मा­रो­पः क­स्य­चि­द् व्य­व­च्छि­द्य­त इत्य् अप्य् अ­ने­ना­पा­स्तं­, स्वयम् अ­सि­द्धा­त् सा­ध­ना­त् त­द्व्य­व­च्छे­दा­सं­भ­वा­त् । त­द­नं­त­रं त­स्यो­प­लं­भा­त् त­त्का­र्य­त्व­सि­द्धि­र् इत्य् अपि फ­ल्गु­प्रा­यं­, शा­ल्यं­कु­रा­देः पू­र्वा­खि­ला­र्थ­का­र्य­त्व­प्र­सं­गा­त् । शा­लि­बी­जा­भा­वे त­द­नं­त­र­म् अ­नु­प­लं­भा­न् न त­त्का­र्य­त्व­म् इति चेत्, ३०सार्द्रे ध­ना­भा­वे ṃ­गा­रा­द्य­व­स्था­ग्ने­र् अ­नं­त­रं धू­म­स्या­नु­प­ल­ब्धे­र् अ­ग्नि­का­र्य­त्वं मा भूत् । सा­म­ग्री­का­र्य­त्वा­द् धूमस्य ना­ग्नि­मा­त्र- का­र्य­त्व­म् इति चेत्, तर्हि स­क­ला­र्थ­स­हि­त­शा­लि­बी­जा­दि­सा­म­ग्री­का­र्य­त्वं शा­ल्यं­कु­रा­दे­र् अस्तु वि­शे­षा­भा­वा­त् । तथा च न किंचित् क­स्य­चि­द् अ­का­र­ण­म् अकार्यं वेति सर्वं स­र्व­स्मा­द् अ­नु­मी­ये­ते­ति वा कु­त­श्चि­त् किंचिद् इति ना­नु­मा­ना­त् क­स्य­चि­च् छ­क्ति­प्र­ति­नि­य­म­सि­द्धि­र् यतो न्व­य­व्य­ति­रे­क­प्र­ति­नि­य­म­का­र्य­का­र­ण­भा­वे प्र­ति­नि­य­म­नि­बं­ध­नः सिद्ध्येत् । तत एव सं­वृ­त्त्या­न्व­य­व्य­ति­रे­कौ य­था­द­र्श­नं का­र­ण­स्य का­र्ये­णा­नु­वि­धी­य­ते न तु य­था­त­त्त्व­म् इति ७९चेत्, कथम् एवं का­र्य­का­र­ण­भा­वः पा­र­मा­र्थि­कः­? सो पि सं­वृ­त्त्ये­ति चेत्, कुतो र्थ­क्रि­या­का­रि­त्वं वा­स्त­वं­? तद् अपि सां­वृ­त्त­म् एवेति चेत्, कथं त­ल्ल­क्ष­ण­व­स्तु­त­त्त्व­म् इति न किंचित् क्ष­ण­क्ष­यै­कां­त­वा­दि­नः शा­श्व­तै­कां­त­वा- दिन इव पा­र­मा­र्थि­कं सिद्ध्येत् ॥ तथा सति न बं­धा­दि­हे­तु­सि­द्धिः क­थं­च­न । स­त्या­ने­कां­त­वा­दे­न विना क्वचिद् इति स्थितम् ॥ १२७ ॥ ०५न सत्यो ऽ­ने­कां­त­वा­दः प्र­ती­ति­स­द्भा­वे पि तस्य वि­रो­ध­वै­य­धि­क­र­ण्या­दि­दो­षो­प­द्रु­त­त्वा­द् इति ना­नु­मं­त­व्यं­, स­र्व­थै­कां­त एव वि­रो­धा­दि­दो­षा­व­ता­रा­त्­, स­त्ये­ना­ने­कां­त­वा­दे­न विना बं­धा­दि­हे­तू­नां क्वचिद् असिद्धेः ॥ सत्यम् अ­द्व­य­म् एवेदं स्व­सं­वे­द­न­म् इत्य् असत् । त­द्व्य­व­स्था­प­का­भा­वा­त् पु­रु­षा­द्वै­त­त­त्त्व­व­त् ॥ १२८ ॥ न हि कु­त­श्चि­त् प्र­मा­णा­द् अद्वैतं सं­वे­द­नं व्य­व­ति­ष्ठ­ते ब्र­ह्मा­द्वै­त­व­त् प्र­मा­ण­प्र­मे­य­यो­र् द्वै­त­प्र­सं­गा­त् । प्र­त्य­क्ष­त­स् त- द्व्य­व­स्था­प­ने ना­द्वै­त­वि­रो­ध इति चेन् न, अन्यतः प्र­त्य­क्ष­स्य भे­द­प्र­सि­द्धेः । अ­ने­ना­नु­मा­ना­द् उ­प­नि­ष­द्वा­क्या­द् वा १०त­द्व्य­व­स्था­प­ने द्वै­त­प्र­सं­गः कथितः ॥ न च स्वतः स्थितिस् तस्य ग्रा­ह्य­ग्रा­ह­क­ते­क्ष­णा­त् । सर्वदा नापि तद्भ्रांतिः स­त्य­सं­वि­त्त्य­सं­भ­वा­त् ॥ १२९ ॥ न सं­वे­द­ना­द्वै­तं प्र­त्य­क्षां­त­रा­द् अ­नु­मा­ना­द् वा स्थाप्यते स्वतस् तस्य स्थितेर् इति न सा­धी­यः­, सर्वदा ग्रा­ह्य­ग्रा­ह- का­का­रा­क्रां­त­स्य सं­वे­द­न­स्या­नु­भ­व­ना­त्­, स्व­रू­प­स्य स्वतो गतेर् इति वक्तुम् अशक्तेः । संविदि ग्रा­ह्य­ग्रा­ह­का- का­र­स्या­नु­भ­व­नं भ्रांतम् इति न वाच्यं, त­द्र­हि­त­स्य सत्यस्य सं­वि­त्त्य­भा­वा­त् । स­र्व­दा­व­भा­स­मा­न­स्य सर्वत्र १५सर्वेषां भ्रां­त­त्वा­यो­गा­त् ॥ य­थै­वा­रा­म­वि­भ्रां­तौ पु­रु­षा­द्वै­त­स­त्य­ता । त­त्स­त्य­त्वे च त­द्धां­ति­र् इत्य् अ­न्यो­न्य­स­मा­श्र­यः ॥ १३० ॥ तथा वे­द्या­दि­वि­भ्रां­तौ वे­द­का­द्वै­त­स­त्य­ता । त­त्स­त्य­त्वे च त­द्भ्रां­ति­र् इत्य् अ­न्यो­न्य­स­मा­श्र­यः ॥ १३१ ॥ कथम् अयं पु­रु­षा­द्वै­तं निरस्य ज्ञा­ना­द्वै­तं व्य­व­स्था­प­ये­त् । स्यान् मतं । न वे­द्या­द्या­का­र­स्य भ्रांतता सं­चि­न्मा­त्र­स्य स­त्य­त्वा­त् साध्यते किं त्व् अ­नु­मा­ना­त् ततो ने­त­रे­त­रा­श्र­यः इति । तद् अ­यु­क्तं­, लिं­गा­भा­वा­त् । २०वि­वा­द­गो­च­रो वे­द्या­द्या­का­रो भ्रां­त­भा­स­जः । अथ स्व­प्ना­दि­प­र्या­या­का­र­व­द् यदि वृत्तयः ॥ १३२ ॥ विभ्रांत्या भेदम् आपन्नो विच्छेदो वि­भ्र­मा­त्म­कः । वि­च्छे­द­त्वा­द् यथा स्व­प्न­वि­च्छे­द इति सिद्ध्यतु ॥ १३३ ॥ न हि स्व­प्ना­दि­द­शा­यां ग्रा­ह्या­का­र­त्वं भ्रां­त­त्वे­न व्याप्तं दृष्टं न पुनर् वि­च्छे­द­त्व­म् इति शक्यं वक्तुं प्रतीति- वि­रो­धा­त् । त­दु­भ­य­स्य भ्रां­त­त्व­सि­द्धौ किम् अ­नि­ष्ट­म् इति चेत् ? नित्यं स­र्व­ग­तं ब्रह्म नि­रा­का­र­म् अ­नं­श­क­म् । का­ल­दे­शा­दि­वि­च्छे­द­भ्रां­त­त्वे ऽ­क­ल­य­द्द्व­य­म् ॥ १३४ ॥ २५का­ल­वि­च्छे­द­स्य भ्रांतत्वे नित्यं दे­श­वि­च्छे­द­स्य स­र्व­ग­त­म् आ­का­र­स्य नि­रा­का­र­म् अं­श­वि­च्छे­द­स्य निरंशं ब्रह्म सिद्धं क्ष­णि­का­द्वै­तं प्र­ति­क्षि­प­ती­ति कथम् अनिष्टं सौ­ग­त­स्य न स्यात् ॥ नि­त्या­दि­रू­प­सं­वि­त्ते­र् अ­भा­वा­त् त­द­सं­भ­वे । प­र­मा­र्था­त्म­ता­वि­त्ते­र् अ­भा­वा­द् एतद् अप्य् असत् ॥ १३५ ॥ न हि नि­त्य­त्वा­दि­स्व­भा­वे प­र­मा­र्था­त्मा­दि­स्व­भा­वे वा सं­वि­त्त्य­भा­वं प्रति विशेषो स्ति यतो ब्रह्मणो सत्यत्वे क्ष­णि­क­त्वे सं­वे­द­ना­द्वै­त­स्या­स­त्य­त्वं न सिद्ध्येत् ॥ ३०न नित्यं नाप्य् अ­नि­त्य­त्वं स­र्व­ग­त्व­म् अ­स­र्व­ग­म् । नैकं ना­ने­क­म् अथवा स्व­सं­वे­द­न­म् एव तत् ॥ १३६ ॥ समस्तं तद्वचो न्यस्य तन् नाद्वैतं क­थं­च­न । स्वे­ष्टे­त­र­व्य­व­स्था­न­प्र­ति­क्षे­पा­प्र­सि­द्धि­तः ॥ १३७ ॥ स्वेष्टस्य सं­वे­द­ना­द्व­य­स्य व्य­व­स्था­न­म् अ­नि­ष्ट­स्य भेदस्य पु­रु­षा­द्वै­ता­दे­र् वा प्र­ति­क्षे­पो यतो स्य न क­थं­च­ना­पि प्र­सि­द्ध्य­ति­, ततो नाद्वैतं तत्त्वं बं­ध­हे­त्वा­दि­शू­न्य­म् आस्थातुं युक्तम् अ­नि­ष्ट­त­त्त्व­व­त् ॥ ८०नन्व् अ­ना­दि­र् अ­वि­द्ये­यं स्वे­ष्टे­त­र­वि­भा­ग­कृ­त् । स­त्ये­त­रे­व दुःपारा ता­मा­श्रि­त्य प­री­क्ष­णा ॥ १३८ ॥ सर्वस्य त­त्त्व­नि­र्णी­तेः पूर्वं किं चान्यथा स्थितिः । एष प्रलाप एवास्य शू­न्यो­प­प्ल­व­वा­दि­व­त् ॥ १३९ ॥ किंचिन् नि­र्णी­त­म् आश्रित्य विचारो न्यत्र वर्तते । स­र्व­वि­प्र­ति­प­त्तौ हि क्वचिन् नास्ति वि­चा­र­णा ॥ १४० ॥ न हि सर्वं स­र्व­स्या­नि­र्णी­त­म् एव वि­चा­रा­त् पूर्वम् इति स्वयं नि­श्चि­न्व­न् किंचिन् नि­र्णी­त­म् इष्टं प्र­ति­क्षे­प्तु­म् अर्हति ०५वि­रो­धा­त् ॥ तत्रेष्टं यस्य निर्णीतं प्रमाणं तस्य वस्तुतः । त­दं­त­रे­ण नि­र्णी­ते­स् त­त्रा­यो­गा­द् अ­नि­ष्ट­व­त् ॥ १४१ ॥ य­था­नि­ष्टे प्रमाणं वा­स्त­व­म् अं­त­रे­ण नि­र्णी­ति­र् नो­प­प­द्य­ते तथा स्वयम् इष्टे पीति । तत्र नि­र्णी­ति­म् अ­नु­म­न्य­मा­ने­न त­द­नु­मं­त­व्य­म् एव ॥ त­त्स्व­सं­वे­द­नं तावद् यद्य् उ­पे­ये­त के­न­चि­त् । सं­वा­द­क­त्व­त­स् त्द्व­द­क्ष­लिं­गा­दि­वे­द­न­म् ॥ १४२ ॥ १०प्र­मा­णा­न् नि­श्चि­ता­द् एव स­र्व­त्रा­स्तु प­री­क्ष­ण­म् । स्वे­ष्टे­त­र­वि­भा­गा­य विद्या वि­द्यो­प­गा­मि­ना­म् ॥ १४३ ॥ स्व­सं­वे­द­न­म् अपि न स्वेष्टं निर्णीतं येन तस्य सं­वा­द­क­त्वा­त् तत्त्वतः प्र­मा­ण­त्वे त­द्व­द­क्ष­लिं­गा­दि­ज­नि­त­वे­द­न­स्य प्र­मा­ण­त्व­सि­द्धे­र् नि­श्चि­ता­द् एव प्र­मा­णा­त् सर्वत्र प­री­क्ष­णं स्वे­ष्टे­त­र­वि­भा­गा­य विद्या प्र­व­र्त्ते­त त­त्त्वो­प­प्ल­व­वा­दि­नः­, प­र­प­र्य­नु­यो­ग­मा­त्र­प­र­त्वा­द् इति कश्चित् । सो पि यत् किंचन भाषी, प­र­प­र्य­नु­यो­ग­मा­त्र­स्या­प्य­यो­गा­त् । तथा हि — य­स्या­पी­ष्टं न निर्णीतं क्वापि तस्य न संशयः । त­द­भा­वे न युज्यंते प­र­प­र्य­नु­यु­क्त­यः ॥ १४४ ॥ १५कथम् अ­व्य­भि­चा­रि­त्वं वे­द­न­स्य नि­श्ची­य­ते­? किम् अ­दु­ष्ट­का­र­क­सं­दो­हो­त्पा­द्य­त्वे­न बा­धा­र­हि­त­त्वे­न प्र­वृ­त्ति­सा­म­र्थ्ये ऽ­ना­न्य­था वेति प्र­मा­ण­त­त्त्वे प­र्य­नु­यो­गाः सं­श­य­पू­र्व­का­स् त­द­भा­वे त­द­सं­भ­वा­त्­, किम् अयं स्थाणुः किं वा पुरुष इत्यादेः प­र्य­नु­यो­ग­व­त् । सं­श­य­श् च तत्र क­दा­चि­त् क्वचिन् नि­र्ण­य­पू­र्व­कः स्था­ण्वा­दि­सं­श­य­व­त् । तत्र यस्य क्वचि- त् क­दा­चि­द् अ­दु­ष्ट­का­र­क­सं­दो­हो­त्पा­द्य­त्वा­दि­ना प्र­मा­ण­त्व­नि­र्ण­यो नास्त्य् एव तस्य कथं त­त्पू­र्व­कः सं­श­यः­, त­द­भा­वे कुतः प­र्य­नु­यो­गाः प्र­व­र्ते­र­न्न् इति न प­र­प­र्य­नु­यो­ग­प­रा­णि बृ­ह­स्प­तेः सूत्राणि स्युः ॥ २०ओम् इति ब्रुवतः सिद्धं सर्वं सर्वस्य वां­छि­त­म् । क्वचित् प­र्य­नु­यो­ग­स्या­सं­भ­वा­त् त­न्नि­रा­कु­ल­म् ॥ १४५ ॥ ततो न शू­न्य­वा­द­व­त् त­त्त्वो­प­प्ल­व­वा­दो वा­दां­त­र­व्यु­दा­से­न सिद्ध्येत् त­था­ने­कां­त­त­त्त्व­स्यै­व सिद्धैः ॥ शू­न्यो­प­प्ल­व­वा­दे पि ना­ने­कां­ता­द् विना स्थितिः । स्वयं क्वचिद् अ­शू­न्य­स्य स्वी­कृ­ते­र् अ­नु­प­प्लु­ते ॥ १४६ ॥ शू­न्य­ता­यां हि शून्यत्वं जा­तु­चि­न् नो­प­ग­म्य­ते । त­थो­प­प्ल­व­नं त­त्त्वो­प­प्ल­वे पी­त­र­त्र तत् ॥ १४७ ॥ शून्यम् अपि हि स्व­स्व­भा­वे­न यदि शून्यं तदा कथम् अ­शू­न्य­वा­दो न भवेत् । न त­स्या­शू­न्य­त्वे ऽ­ने­कां­ता­द् एव २५शू­न्य­वा­द­प्र­वृ­त्तिः­, शून्यस्य निः­स्व­भा­व­त्वा­त् । न स्व­भा­वे­ना­शू­न्य­ता नापि प­र­स्व­भा­वे­न शू­न्य­ता­, खर- वि­षा­णा­दे­र् इव तस्य सर्वथा नि­र्णे­तु­म् अशक्तेः कुतो ने­कां­त­सि­द्धि­र् इति चेत्, तर्हि त­त्त्वो­प­प्ल­व­मा­त्र­म् एतद् आयातं शू­न्य­त­त्त्व­स्या­प्य् अ­प्र­ति­ष्ठा­ना­त् । न तद् अपि सिद्ध्यत्य् अ­ने­कां­त­म् अं­त­रे­ण त­त्त्वो­प­प्ल­व­मा­त्रे नु­प­प्ल­व­सि­द्धेः । तत्राप्य् उ­प­प्ल­वे कथम् अखिलं तत्त्वम् अ­नु­प­प्लु­तं न भ­वे­त्­? न­नू­प­प्ल­व­मा­त्रे ऽ­नु­प­प्ल­व इत्य् अ­यु­क्तं­, व्या­घा­ता­द् अभावे भा­व­व­त् । त­थो­प­प्ल­वो न तत्र सा­धी­यां­स् तत ए­वा­भा­वे ऽ­भा­व­व­त् । ततो यथा न सन् नाप्य् असन्न् अभावः सर्वथा व्य­व­स्था­प­यि­तु­म् अशक्तेः ३०किं तर्ह्य् अभाव एव, तथा त­त्त्वो­प­प्ल­वो पि वि­चा­रा­त्­, कु­त­श्चि­द् यदि सिद्धस् तदा न तत्र के­न­चि­द् रू­पे­णो­प­प्ल­वो नाप्य् अ­नु­प­प्ल­वो व्या­घा­ता­त्­, किं तर्ह्य् उ­प­प्ल­व एवेति ना­ने­कां­ता­व­ता­र इति चेत्, तर्हि प्र­मा­ण­त­त्त्वं ना­दु­ष्ट­का­र­क- सं­दो­हो­त्पा­द्य­त्वे­न नापि बा­धा­र­हि­त­त्वा­दि­भिः स्व­भा­वै­र् व्य­व­स्था­प्य­ते व्या­घा­ता­त्­, किं तु प्रमाणं प्र­मा­ण­म् एव प्र­मा­ण­त्वे­नै­व तस्य व्य­व­स्था­ना­त् । न हि पृथिवी कि­म­ग्नि­त्वे­न व्य­व­स्था­प्य­ते ज­ल­त्वे­न वा­यु­त्वे­न वेति प­र्य­नु­यो­गो युक्तः, पृ­थि­वी­त्वे­नै­व तस्याः प्र­ति­ष्ठा­ना­त् । प्र­मा­ण­स्व­भा­वा ए­वा­दु­ष्ट­का­र­क­सं­दो­हो­त्पा­द्य­त्वा­द­य- ८१स् ततो न तैः प्र­मा­ण­स्य व्य­व­स्था­प­ने व्याघात इति चेत्, किम् इदानीं प­र्य­नु­यो­गे­न­? त­त्स्व­ब­ले­न प्र­मा­ण­स्य सि­द्ध­त्वा­त् । स्यान् मतं । न वि­चा­रा­त् प्र­मा­ण­स्या­दु­ष्ट­का­र­क­सं­दो­हो­त्पा­द्य­त्वा­द­यः स्वभावाः प्रसिद्धाः प­रो­प­ग­म- मात्रेण तेषां प्रसिद्धेः । सं­श­या­व­ता­रा­त् प­र्य­नु­यो­गो युक्त एवेति तद् अप्य् अ­सा­रं­, अ­वि­चा­र­स्य प्र­मा­ण­स्व­भा­व- व्य­व­स्था­न­प्र­ति­क्षे­प­का­रि­णः स्वयम् उ­प­प्लु­त­त्वा­त् । त­स्या­नु­प­प्लु­त­त्वे वा कथं स­र्व­थो­प­प्ल­वः ? यदि पुनर् उ­प­प्लु­ता­नु- ०५प­प्लु­त­त्वा­भ्या­म् अवाच्यो ऽ­वि­चा­र­स् तदा सर्वं प्र­मा­ण­प्र­मे­य­त­त्त्वं तथास्त्व् इति न क्वचिद् उ­प­प्लु­तै­कां­तो नाम । यथा चो­प­प्ल­वो ऽ­वि­चा­रो वा त­द्धे­तु­र् उ­प­प्लु­त­त्वा­नु­प­प्लु­त­त्वा­भ्या­म् अवाच्यः स्व­रू­पे­ण तु वाच्यः तथा सर्वं तत्त्वम् इत्य् अ- ने­कां­ता­द् ए­वो­प­प्ल­व­वा­दे प्रवृत्तिः स­र्व­थै­कां­ते त­द­यो­गा­त् । नन्व् एम् अ­ने­कां­तो प्य् अ­ने­कां­ता­द् एव प्र­व­र्ते­त सो प्य् अ­न्य­स्मा­द् अ- ने­कां­ता­द् इत्य् अ­न­व­स्था­ना­त् कुतः प्र­कृ­ता­ने­कां­त­सि­द्धिः ? सु­दू­र­म् अप्य् अ­नु­सृ­त्या­ने­कां­त­स्यै­कां­ता­त् प्रवृत्तौ न सर्वस्या- ने­कां­ता­त् सिद्धिः । ऽ­प्र­मा­णा­र्प­णा­द् अ­ने­कां­त­ऽ इत्य् अ­ने­कां­तो प्य् अ­ने­कां­तः कथम् अ­व­ति­ष्ठ­ते ? प्र­मा­ण­स्या­ने­कां­ता­त्म­क­त्वे- १०ना­ना­व­स्था­न­स्य प­रि­ह­र्तु­म् अ­श­क्ते­र् ए­कां­ता­त्म­क­त्वे प्र­ति­ज्ञा­हा­नि­प्र­स­क्तेः । न­य­स्या­प्य् ए­कां­ता­त्म­क­त्वे अयम् एव दोषो ऽ­ने­कां­ता­त्म­क­त्वे सै­वा­न­व­स्थे­ति केचित् । ते प्य् अ­ति­सू­क्ष्मे क्षि­कां­त­रि­त­प्र­ज्ञाः­, प्र­कृ­ता­ने­कां­त­सा­ध­न­स्या­ने­कां­त­स्य प्र­मा­णा­त्म­क­त्वे­न सि­द्ध­त्वा­द् अ­भ्य­स्त­वि­ष­ये ऽ­व­स्था­द्य­न­व­ता­रा­त्­, तथा त­दे­कां­त­सा­ध­न­स्यै­कां­त­स्य सु­न­य­त्वे­न स्वतः प्र­सि­द्धे­र् ना­न­व­स्था प्र­ति­ज्ञा­हा­नि­र् वा सं­भ­व­ती­ति नि­रू­प­णा­त् । ततः सूक्तं ऽ­शू­न्यो­प­प्ल­व­वा­दे पि ना­ने­कां­ता­द् विना स्थि­ति­र्­ऽ इति ॥ १५ग्रा­ह्य­ग्रा­ह­क­तै­ते­न बा­ध्य­बा­ध­क­ता­पि वा । का­र्य­का­र­ण­ता­दि­र् वा नास्त्य् एवेति नि­रा­कृ­त­म् ॥ १४८ ॥ ग्रा­ह्य­ग्रा­ह­क­बा­ध्य­बा­ध­क­का­र्य­का­र­ण­वा­च्य­वा­च­क­भा­वा­दि­स्व­रू­पे­ण नास्ति सं­वे­द­नं सं­वि­न्मा­त्रा­का­र­त­या­स्ती- त्य् अ­ने­कां­तो भीष्ट एव सं­वे­द­ना­द्व­य­स्य तथैव व्य­व­स्थि­ते­र् ग्रा­ह्या­द्या­का­रा­भा­वा­त् स­द्वि­ती­य­ता­नु­प­प­त्तेः स­र्व­थै­कां­ता- भावस्य स­म्य­गे­कां­ता­ने­कां­ता­भ्यां तृ­ती­य­ता­नु­प­प­त्ति­व­त् । इति न प्रा­ती­ति­कं­, ग्रा­ह्य­ग्रा­ह­क­भा­वा­दि­नि­रा­क­र­ण­स्यै- कांततो ऽसिद्धेः ॥ २०ग्रा­ह्य­ग्रा­ह­क­शू­न्य­त्वं ग्राह्यं त­द्ग्रा­ह­क­स्य चेत् । ग्रा­ह्य­ग्रा­ह­क­भा­वः स्याद् अन्यथा त­द­शू­न्य­ता ॥ १४९ ॥ बा­ध्य­बा­ध­क­भा­वो पि बाध्यते यदि के­न­चि­त् । बा­ध्य­बा­ध­क­भा­वो स्ति नो चेत् कस्य नि­रा­कृ­तिः ॥ १५० ॥ का­र्या­पा­ये न वस्तुत्वं सं­वि­न्मा­त्र­स्य युज्यते । का­र­ण­स्या­त्य­ये तस्य सर्वदा सर्वथा स्थितिः ॥ १५१ ॥ वा­च्य­वा­च­क­ता­पा­यो वाच्यश् चेत् त­द्व्य­व­स्थि­तिः । प­रा­व­बो­ध­नो­पा­यः को नाम स्याद् इ­हा­न्य­था­? ॥ १५२ ॥ सो यं तयोः वा­च्य­वा­च­क­योः ग्रा­ह्य­ग्रा­ह­क­भा­वा­दे­र् नि­रा­कृ­ति­म् आ­च­क्षा­ण­स् तद्भावं सा­ध­य­त्य् ए­वा­न्य­था तदनु- २५पपत्तेः ॥ संवृत्त्या स्व­प्न­व­त् सर्वं सिद्धम् इत्य् अ­ति­वि­स्मृ­त­म् । निः­शे­पा­र्थ­क्रि­या­हे­तोः सं­वृ­ते­र् व­स्तु­ता­प्ति­तः ॥ १५३ ॥ यद् ए­वा­र्थ­क्रि­या­का­रि तद् एव प­र­मा­र्थ­स­त् । सांवृतं रूपम् अन्यत् तु सं­वि­न्मा­त्र­म् अवस्तु सत् ॥ १५४ ॥ ऽ­स्व­प्न­व­त्सां­वृ­ते­न रुपेण ग्रा­ह्य­ग्रा­ह­क­भा­वा­भा­वो ग्राह्यो बा­ध्य­बा­ध­क­भा­वो बाध्यः का­र्य­का­र­ण­भा­वो पि कार्यो वा­च्य­वा­च­क­भा­वो वाच्यऽ इति ब्रुवाणो वि­स्म­र­ण­शी­लः­, स्वयम् उक्तस्य सां­वृ­त­रू­पा­न­र्थ­क्रि­या­का­रि­त्व­स्य ३०वि­स्म­र­णा­त् । तथा ह्य् अ­शे­ष­ग्रा­ह्य­ग्रा­ह­क­ता­द्य­र्थ­क्रि­या­नि­मि­त्तं यत् सांवृतं रूपं तद् एवं प­र­मा­र्थ­स­त् त­द्वि­प­री­तं तु सं­वे­द­न­मा­त्र­म् अवस्तु सद् इति द­र्श­नां­त­र­म् आ­या­त­म् ॥ संवृतं चेत् क्व ना­मा­र्थ­क्रि­या­का­रि च त­न्म­त­म् । हतं सिद्धं कथं सर्वं संवृत्त्या स्व­प्न­व­त् तव ॥ १५५ ॥ ग्रा­ह्य­ग्रा­ह­क­भा­वा­द्य­र्थ­क्रि­या­पि सांवृती न पुनः पा­र­मा­र्थि­की यतस् त­न्नि­मि­त्तं सांवृतं रूपं प­र­मा­र्थ­स­त् सिद्ध्येत् । तात्त्विकी त्व् अ­र्थ­क्रि­या स्व­सं­वे­द­न­मा­त्रं­, त­दा­त्म­कं सं­वे­द­ना­द्वै­तं कथम् अवस्तु सन् नाम? ततो र्थ­क्रि­या­का­रि ८२सांवृतं चेति व्या­ह­त­म् एतद् इति यदि म­न्य­से­, तदा कथं स्व­प्न­व­त् संवृत्त्या सर्वं सिद्धम् इति ब्रूषे त­द­व­स्थ- त्वाद् व्या­घा­त­स्य सांवृतं सिद्धं चेति ॥ स्व­प्न­सि­द्धं हि नो सिद्धम् अस्वप्नः को ऽपरो न्यथा । सं­तो­ष­कृ­न् न वै स्वप्न संतोषं न प्र­क­ल्प­ते ॥ १५६ ॥ वस्तुन्य् अपि न संतोषो द्वेषात् तद् इति क­स्य­चि­त् । अ­व­स्तु­न्य् अपि रागात् स्याद् इत्य् अस्वप्नो स्त्व् अ­बा­धि­तः ॥ १५७ ॥ ०५यथा हि स्व­प्न­सि­द्ध­म् असिद्धं तथा सं­वृ­ति­सि­द्ध­म् अप्य् अ­सि­द्ध­म् एव, कथम् अन्यथा स्व­प्न­सि­द्ध­म् अपि सिद्धम् एव न भवेत् तथा च न कश्चित् ततो ऽपरो स्वप्नः स्यात् । सं­तो­ष­का­र्य­स्व­प्न इति चेन् न, स्व­प्न­स्या­पि सं­तो­ष­का­रि­त्व­द­र्श­ना­त् । का­लां­त­रे न स्वप्न सं­तो­ष­का­री इति चेत्, स­मा­न­म् अस्वप्ने । सर्वेषां सर्वत्र सं­तो­ष­का­री न स्वप्न इति चेत्, ता­दृ­ग­स्व­प्ने पि । क­स्य­चि­त् क्वचित् क­दा­चि­त् सं­तो­ष­हे­तो­र् अ­स्व­प्न­त्वे तु न कश्चित् स्वप्नो नाम । न च सं­तो­ष­हे­तु­त्वे­न वस्तुत्वं व्याप्तं, क्वचित् क­स्य­चि­द् द्वेषात् सं­तो­षा­भा­वे पि व­स्तु­त्व­सि­द्धेः । नापि व­स्तु­त्वे­न सं­तो­ष­हे­तु­त्व­म् अव- १०स्तुन्य् अपि क­ल्प­ना­रू­ढे रागात् क­स्य­चि­त् सं­तो­ष­द­र्श­ना­त् । ततः सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­को ऽस्वप्नो ऽस्तु ॥ बा­ध्य­मा­नः पुनः स्वप्नो नान्यथा त­द्भि­दे­क्ष्य­ते । स्वतः क्वचिद् अ­बा­ध्य­त्व­नि­श्च­यः परतो पि वा ॥ १५८ ॥ का­र­ण­द्व्य­स­मा­र्थ्या­त् सं­भ­व­न्न् अ­नु­भू­य­ते । प­र­स्प­रा­श्र­यं त­त्रा­न­व­स्थां च प्र­ति­क्षि­पे­त् ॥ १५९ ॥ बा­धा­र­हि­तो ऽस्वप्नो बा­ध्य­मा­न­स् तु स्वप्न इति तयोर् भेदो न्वी­क्ष्य­ते­, नान्यथा । ननु चा­स्व­प्न­ज्ञा­न­स्या­बा­ध्य­त्वं यदि अत एव नि­श्ची­य­ते त­दे­त­रे­ता­रा­श्र­यः­, सत्य् ऽ­अ­बा­ध्य­त्व­नि­श्च­ये सं­वे­द­न­स्या­स्व­प्न­कृ­न्नि­श्च­य­स् तस्मिन् सत्य् अबाध्य- १५त्व­नि­श्च­य इति । परतो ऽ­स्व­प्न­वे­द­ना­त् त­स्या­बा­ध्य­त्व­नि­श्च­ये तस्याप्य् अ­बा­ध्य­त्व­नि­श्च­यो न्यस्माद् अ­स्व­प्न­वे­द­ना­द् इत्य् अन- व­स्था­ना­न् न क­स्य­चि­द् अ­बा­ध्य­त्व­नि­श्च­य इति केचित् । तद् अयुक्तं । क्वचित् स्वतः क्वचित् परतः सं­वे­द­न­स्या­बा­ध्य- त्व­नि­श्च­ये ऽ­न्यो­न्या­श्र­या­न­व­स्था­न­व­ता­रा­त् । न च क्वचित् स्वतस् त­न्नि­श्च­ये सर्वत्र स्वतो निश्चयः परतो पि वा क्वचिन् निर्णीतौ सर्वत्र परत एव नि­र्णी­ति­र् इति चोद्यम् अ­न­व­द्यं हे­तु­द्व­य­नि­य­मा­न् नि­य­म­सि­द्धेः । स्वतस् त­न्नि­श्च­ये हि ब­हि­रं­गो हेतुर् अ­भ्या­सा­दिः­, परतो ऽनभ्या­सा­दिः­, अं­त­रं­ग­स् तु त­दा­व­र­ण­क्ष­यो­प­श­म­वि­शे­षः सं­प्र­ती­य­ते । तद् अनेन २०स्वप्नस्य बा­ध्य­मा­न­त्व­नि­श्च­ये प्य् अ­न्यो­न्या­श्र­या­न­व­स्था­प्र­ति­क्षे­पः प्र­द­र्शि­त­, इति स्व­प्न­सि­द्ध­म् अ­सि­द्ध­म् एव, त­द्व­त्सं­वृ­ति- सिद्धम् अपीति न त­दा­श्र­यं प­री­क्ष­णं नाम ॥ ततो न नि­श्चि­ता­न्मा­नाद् विना त­त्त्व­प­री­क्ष­ण­म् । ज्ञाने ये­ना­द्व­ये शून्ये न्यत्र वा तत् प्र­त­न्य­ते ॥ १६० ॥ प्र­मा­णा­सं­भ­वा­द् यत्र व­स्तु­मा­त्र­म् अ­सं­भ­वि । मि­थ्यै­कां­ते­षु का तत्र बं­ध­हे­त्वा­दि­सं­क­था ॥ १६१ ॥ प्र­मा­ण­नि­ष्ठा हि व­स्तु­व्य­व­स्था तन्निष्ठा बं­ध­हे­त्वा­दि­वा­र्ता­, न च स­र्व­थै­कां­ते प्रमाणं सं­भ­व­ती­ति वीक्ष्यते ॥ २५स्या­द्वा­दि­ना­म­तो युक्तं यस्य यावत् प्र­ती­य­ते । कारणं तस्य तावत् स्याद् इति वक्तुम् अ­सं­श­य­म् ॥ १६२ ॥ प्र­ती­त्या­श्र­य­णे सम्यक् चारित्रं द­र्श­न­वि­शु­द्धि­वि­जृं­भि­तं प्र­वृ­द्धे­द्ध­बो­ध­म् अ­धि­रू­ढ­म् अ­ने­का­का­रं सकल- क­र्म­नि­र्द­ह­न­स­म­र्थं य­थो­दि­त­मो­क्ष­ल­क्ष्मी­सं­पा­द­न­नि­मि­त्त­म् अ­सा­धा­र­णं­, सा­धा­र­णं तु का­ला­दि­सं­प­द् इति निर्बाध- म् अ­नु­म­न्य­ध्वं­, प्र­मा­ण­न­यै­स् त­त्त्वा­धि­ग­म­सि­द्धेः ॥ नाना ना­ना­त्म­नी­नं न­य­न­य­न­यु­तं तन् न दु­र्णी­ति­मा­नं ३०त­त्त्व­श्र­द्धा­न­शु­द्ध्यु­ध्यु­षि­त­त­नु बृ­ह­द्बो­ध­धा­मा­दि­रू­ढं । चं­च­च्चा­रि­त्र­च­क्रं प्र­चु­र­प­रि­च­र­च्चं­ड­क­र्मा­रि­से­नां सातुं सा­क्षा­त्स­म­र्थं घ­ट­य­तु सुधियां सि­द्ध­सा­म्रा­ज्य­ल­क्ष्मी­म् ॥  ॥ इति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे प्र­थ­मा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । परतो निश्चये अ­न­भ्या­सा­दि­र् ब­हि­रं­गो हेतुः ।  प्र­मा­णा­त् । ८३अथ स­म्य­ग्द­र्श­न­वि­प्र­ति­प­त्ति­नि­वृ­त्त्य­र्थ­म् आ­ह­;­ — त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् ॥  ॥ ननु स­म्या­ग्द­र्श­न­श­ब्द­नि­र्व­च­न­सा­म­र्थ्या­द् एव स­म्य­ग्द­र्श­न­स्व­रू­प­नि­र्ण­या­द् अ­शे­ष­त­द्वि­प्र­ति­प­त्ति­नि­वृ­त्तेः सिद्ध- त्वात् तदर्थं त­ल्ल­क्ष­ण­व­च­नं न यु­क्ति­म­द् एवेति क­स्य­चि­द् आ­रे­का­, ताम् अ­पा­क­रो­ति­;­ — ०५स­म्य­क्श­ब्दे प्र­शं­सा­र्थे दृ­शा­वा­लो­च­न­स्थि­तौ । न स­म्य­ग्द­र्श­नं लभ्यम् इष्टम् इत्य् आह ल­क्ष­ण­म् ॥  ॥ सू­त्र­का­रो ऽत्र त­त्त्वा­र्थ­श्र­द्धा­न­म् इति द­र्श­न­म् । धा­त्व­ने­का­र्थ­वृ­त्ति­त्वा­द् दृशेः श्र­द्धा­र्थ­ता­ग­तेः ॥  ॥ सम्यग् इति प्र­शं­सा­र्थो निपातः वयंतो क्व्यंतो व­च­ना­त् प्र­शं­सा­र्थो यं सम्यक् शब्दः सिद्धः प्र­श­स्त­निः­श्रे­य­सा- भ्यु­द­य­हे­तु­त्वा­द् द­र्श­न­स्य प्र­श­स्त­त्वो­प­प­त्ते­र् ज्ञा­न­चा­रि­त्र­व­त् । दृशेश् चा­लो­च­ने स्थितिः प्र­सि­द्धा­, दृशिन् प्रेक्षणे इति व­च­ना­त् । तत्र सम्यक् पश्यत्य् अ­ने­ने­त्या­दि­क­र­ण­सा­ध­न­त्वा­दि­व्य­व­स्था­यां द­र्श­न­श­ब्द­नि­रु­क्ते­र् इ­ष्ट­ल­क्ष­णं स­म्य­ग्द­र्श­नं १०न लभ्यत एव ततः प्र­श­स्ता­लो­च­न­मा­त्र­स्य लब्धेः । न च तद् ए­वे­ष्ट­म् अ­ति­व्या­पि­त्वा­द् अ­भ­व्य­स्य मि­थ्या­दृ­ष्टेः प्रशस्ता- लो­च­न­स्य स­म्य­ग्द­र्श­न­प्र­सं­गा­त् । ततः सू­त्र­का­रो ऽत्र "­त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म्­" इति त­ल्ल­क्ष­णं ब्र­वी­ति­, त­द्व­च­न­म् अं­त­रे­णा­ति­व्या­प्तेः प­रि­ह­र्तु­म् अशक्तेः । श­ब्दा­र्था­ति­क्र­मः श्र­द्धा­ना­र्थ­त्वा­भा­वा­द् दृशेर् इति चेत् न, अने- का­र्थ­त्वा­द् धातूनां दृशेः श्र­द्धा­ना­र्थ­त्व­ग­तेः । कथम् अ­ने­क­स्मि­न्न् अर्थे सं­भ­व­त्य् अपि श्र­द्धा­ना­र्थ­स्यै­व गतिर् इति चेत्, प्रक- र­ण­वि­शे­षा­त् । मो­क्ष­का­र­ण­त्वं हि प्रकृतं त­त्त्वा­र्थ­श्र­द्धा­न­स्य युज्यते ना­लो­च­ना­दे­र् अ­र्थां­त­र­स्य । भ­ग­व­द­र्ह­दा­द्या- १५लो­च­न­स्य मो­क्ष­का­र­ण­त्वो­प­प­त्ते­स् त­त्प्र­क­र­णा­द् अपि न त­न्नि­वृ­त्ति­र् इति चेत्, त­त्त्वा­र्थ­श्र­द्धा­ने­न र­हि­त­स्य मोक्ष- का­र­ण­त्वे ऽ­ति­प्र­सं­गा­त्­, तेन स­हि­त­स्य तु त­त्का­र­ण­त्वे तद् एव मोक्षस्य कारणं त­दा­लो­च­ना­भा­वे पि श्र­द्धा­न­स्य त­द्भा­वा­वि­रो­धा­त् ॥ अ­र्थ­ग्र­ह­ण­तो न­र्थ­द्धा­नं वि­नि­वा­रि­त­म् । क­ल्पि­ता­र्थ­व्य­व­च्छे­दो र्थस्य त­त्त्व­वि­शे­ष­णा­त् ॥  ॥ ल­क्ष­ण­स्य ततो ना­ति­व्या­प्ति­र् दृ­ग्मो­ह­व­र्जि­त­म् । पुंरूपं तद् इति ध्वस्ता त­स्या­व्या­प्ति­र् अपि स्फुटम् ॥  ॥ २०श्रद्धानं स­म्य­ग्द­र्श­न­म् इत्य् उ­च्य­मा­ने ऽ­न­र्थ­श्र­द्धा­न­म् अपि त­त्स्या­दि­त्य् अ­ति­व्या­प्ति­र् ल­क्ष­ण­स्य मा भूत् अ­र्थ­ग्र­ह­णा­त् । न चा­र्था­न­र्थ­वि­भा­गो दुर्घटः प्र­मा­णो­प­द­र्शि­त­स्या­र्थ­त्व­सि­द्धे­र् इ­त­र­स्या­न­र्थ­त्व­व्य­व­स्था­ना­त् । सर्वो वा­ग्वि­क­ल्प- गोचरो र्थ एव प्र­मा­णो­प­द­र्शि­त­त्वा­द् अन्यथा त­द­नु­प­प­त्तेः­, प्र­मा­णो­प­द­र्शि­त­त्वं तु सर्वस्य वि­क­ल्प­वा­ग्गो­च­र- त्वा­न्य­था­नु­प­प­त्तेः ततो नानर्थः कश्चिद् इत्य् अन्ये । ते प्य् एवं प्रष्टव्याः । सर्वो नर्थ एवेति पक्षो ऽर्थे स्याद् वा न वा ? स्याच् चेत् स­र्व­स्या­र्थ­त्व­व्या­घा­तो दु­र्नि­वा­रः­, न स्याच् चेत् तेन व्य­भि­चा­री हेतुर् वा­ग्वि­क­ल्प­गो­च­र­त्वे­न प्र­मा­णो­प­द­र्शि­त- २५त्व­स्या­र्थ­त्व­म् अं­त­रे­णा­पि भावात् । यदि पुनः प्र­मा­णो­प­द­र्शि­त एव न भवति तदा वि­क­ल्प­वा­ग्गो­च­र­त्वं ते­ना­नै­कां­ति­कं सा­ध्या­भा­वे पि भावात् । यदि पुनः सर्वो नर्थ एवेति पक्षो वि­क­ल्प­वा­ग्गो­च­रो न भ­व­ती­ति ब्रुवते तदा स्व­व­च­न­वि­रो­धः । कु­त­श्चि­द् अ­वि­द्या­वि­शे­षा­त् सर्वो नर्थ इति व्य­व­हा­रो न तात्त्विक इति चेत्, स तर्ह्य् अ­वि­द्या­वि­शे­षो ऽर्थो ऽनर्थो वा ? यद्य् अर्थस् तदा कथम् ए­त­न्नि­बं­ध­नो व्य­व­हा­रो ऽ­ता­त्त्वि­कः स्यात् सर्वो र्थ एवेति व्य­व­हा­र­व­त् । सो नर्थश् चेत्, कथं सर्वो र्थ एवेत्य् एकांतः सिद्ध्येत् ? सर्वो नर्थ एवेत्य् एकांतो पि न सा­धी­या­न्­, ३०त­द्व्य­व­स्था­प­क­स्या­न­र्थ­त्वे ततस् त­त्सि­द्ध्य­यो­गा­द् अर्थत्वे स­र्वा­न­र्थ­तै­कां­त­हा­नेः । सं­वि­न्मा­त्र­म् अ­र्था­न­र्थ­वि­भा­ग­र­हि­त- म् इत्य् अपि न श्रेयः, सं­वि­न्मा­त्र­स्यै­वा­र्थ­त्वा­त् ततो न्य­स्या­न­र्थ­त्व­सि­द्धेः । स­र्व­स्या­प्य् अ­र्था­वि­भा­ग­सि­द्धे­र् अवश्यं- भावाद् युक्तम् अ­र्थ­ग्र­ह­ण­म् अ­न­र्थ­श्र­द्धा­न­नि­वृ­त्त्य­र्थं । क­ल्पि­ता­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् एवं स्यात् ततः सै­वा­ति­व्या­प्ति­र् इति चेत् न, त­त्त्व­वि­शे­ष­णा­त् । नन्व् अ­र्थ­ग्र­ह­णा­द् एव क­ल्पि­ता­र्थ­स्य नि­वृ­त्ते­स् त­स्या­न­र्थ­त्वा­द् व्यर्थं त­त्त्व­वि­शे­ष­ण­म् इति चेत् न, ध­न­प्र­यो­ज­ना­भि­धे­य­वि­शे­षा­भा­वा­ना­म् अ­र्थ­श­ब्द­वा­च्या­नां ग्र­ह­ण­प्र­सं­गा­त् । न च तेषां श्रद्धानं सम्य- ८४ग्द­र्श­न­स्य लक्षणं युक्तं, धर्माद् अर्थो धनम् इति श्र­द्द­धा­न­स्या­भ­व्या­दे­र् अपि स­म्य­ग्द­र्श­न­प्र­स­क्तेः । "को र्थः पुत्रेण जातेन यो न विद्वान् न धा­र्मि­क­" इति प्र­यो­ज­न­वा­चि­नो र्थ­श­ब्दा­त् प्र­यो­ज­नं श्र­द्द­ध­तो पि स­द्दृ­ष्टि­त्वा­प­त्तेः । ध­न­प्र­यो­ज­न­यो­र् अ­र्था­भि­प्रा­यो मो­हो­द­या­द् अ­वा­स्त­व एव प्र­क्षी­ण­मो­हा­ना­म् उ­दा­सी­ना­ना­म् इव ममेदं स्वं धनं प्र­यो­ज­नं चेति सं­प्र­त्य­या­नु­प­प­त्तेः । सु­व­र्णा­दे­र् दे­श­का­ल­न­रां­त­रा­पे­क्षा­यां ध­न­प्र­यो­ज­न­त्वा­प्र­ती­ते­र् व­स्तु­ध­र्म­स्य त­द­यो­गा­त् सुवर्ण- ०५त्वा­दि­व­द् इति केचित् । तेषां क्रो­धा­द­यो प्य् आत्मनः पा­र­मा­र्थि­का न स्युर् मो­हो­द­य­नि­बं­ध­न­त्वा­द् ध­न­प्र­यो­ज­न- योर् अ­र्था­भि­प्रा­य­व­त् । तेषाम् औ­द­यि­क­त्वे­न वा­स्त­व­त्व­म् इति चेत्, अन्यत्र समानं । व­स्तु­स्व­रू­पं धनं प्र­यो­ज­नं वा न भ­व­ती­ति चेत्, सत्यं वै­श्र­सि­क­त्वा­पे­क्ष­या तस्य व­स्तु­रू­प­त्व­व्य­व­स्था­ना­सं­भ­वा­त् । प­रो­पा­धि­कृ­त­त्वे­न तु तस्य वा­स्त­व­त्व­म् अ­नि­षि­द्ध­म् एवेति ना­न­र्थ­त्वं­, ये­ना­र्थ­ग्र­ह­णा­द् एव त­न्नि­व­र्त­नं सिद्ध्येत् । त­था­भि­धे­ये विशेषे अभावे चार्थे श्रद्धानं स­म्य­ग्द­र्श­न­स्य ल­क्ष­ण­म् अव्यापि प्र­स­ज्य­ते­, स­र्व­स्या­भि­धे­य­त्वा­भा­वा­द् व्यं­ज­न­प­र्या­या­णा­म् ए­वा­भि­धे­य­त­या व्यव- १०स्था­पि­त­त्वा­द् अ­र्थ­प­र्या­या­णा­म् आ­ख्या­तु­म् अ­श­क्ते­र् अ­न­नु­ग­म­ना­त् सं­के­त­स्य तत्र वै­य­र्थ्या­द् व्य­व­हा­रा­सि­द्धे­र् ना­भि­धे­य­स्या­र्थ­स्य श्रद्धानं त­ल्ल­क्ष­णं युक्तं । नापि वि­शे­ष­स्य सा­मा­न्य­श्र­द्धा­न­स्य द­र्श­न­त्वा­भा­व­प्र­सं­गा­त् । त­थै­वा­भा­व­स्या­र्थ­स्य श्रद्धानं न त­ल्ल­क्ष­णं भा­व­श्र­द्धा­न­स्या­सं­ग्र­हा­द् अ­व्या­प्ति­प्र­स­क्तेः । नन्व् एवम् अ­र्थ­ग्र­ह­णा­दि­व­त्त­त्त्व­व­च­ना­द् अपि कथम् अभि- धे­य­वि­शे­षा­भा­वा­नां नि­वृ­त्ति­स् तेषां क­ल्पि­त­त्वा­भा­वा­द् इति चेत् न, अ­भि­धे­य­स्य श­ब्द­न­यो­प­क­ल्पि­त­त्वा­द् वि­शे­ष­स्य ऋ­जु­सू­त्रो­प­क­ल्पि­त­त्वा­द् अ­भा­व­स्य च ध­न­प्र­यो­ज­न­व­त्क­ल्पि­त­त्व­सि­द्धे­स् ता­व­न्मा­त्र­स्य स­क­ल­व­स्तु­त्वा­भा­वा­द् वस्त्वेक- १५दे­श­त­या स्थि­त­त्वा­त् । त­त्त्व­श्र­द्धा­न­म् इत्य् अस्तु ल­घु­त्वा­द् अ­ति­व्या­प्त्य­व्या­प्त्यो­र् अ­सं­भ­वा­द् इत्य् अपरः । सो पि न परा- नु­ग्र­ह­बु­द्धि­स् त­त्त्व­श­ब्दा­र्थे सं­दे­हा­त् । तत्त्वम् इति श्रद्धानं तत्त्वस्य वा तत्त्वे वा तत्त्वेन वे­त्या­दि­प­क्षः सं­भ­वे­त् क्वचिन् नि­र्ण­या­नु­प­प­त्तेः । न हि तत्त्वम् इति श्रद्धानं त­त्त्व­श्र­द्धा­न­म् इत्य् अयं पक्षः श्रेयान् "­पु­रु­ष एवेदं सर्वं नेह नानास्ति किं­च­न­" इति स­र्वै­क­त्व­स्य त­त्त्व­स्य­, ज्ञा­ना­द्वै­ता­दे­र् वा श्र­द्धा­न­प्र­सं­गा­त् । नापि तत्त्वस्य तत्त्वे तत्त्वेन वा श्र­द्धा­न­म् इति पक्षाः सं­ग­च्छं­ते कस्य कस्मिन् वेति प्र­श्ना­वि­नि­वृ­त्तेः । त­त्त्व­वि­शे­ष­णे त्व् अर्थे श्र­द्धा­न­स्य न २०किंचिद् अवद्यं द­र्श­न­मो­ह­र­हि­त­स्य पु­रु­ष­स्व­रू­प­स्य वा त­त्त्वा­र्थ­श्र­द्धा­न­श­ब्दे­ना­भि­धा­ना­त्­, स­रा­ग­वी­त­रा­ग­स­म्य- ग्द­र्श­न­यो­स् तस्य स­द्भा­वा­द् अव्याप्तेः स्फुटं वि­ध्वं­स­ना­त् । कथं तर्हि त­त्त्वे­ना­र्थो वि­शे­ष्य­ते ? इत्य् उ­च्य­ते­;­ — यत् त्वे­ना­व­स्थि­तो भावस् त­त्त्वे­नै­वा­र्य­मा­ण­कः । तत्त्वार्थः सकलो न्यस् तु मिथ्यार्थ इति गम्यते ॥  ॥ तद् इति सा­मा­न्या­भि­धा­यि­नी प्रकृतिः स­र्व­ना­म­त्वा­त्­, त­द­पे­क्ष­त्वा­त् प्र­त्य­या­र्थ­स्य भा­व­सा­मा­न्य­सं­प्र­त्य­य­स् त- त्त्व­व­च­ना­त्­, तस्य भावास् तत्त्वम् इति, न तु गु­णा­दि­सं­प्र­त्य­य­स् त­द­न­पे­क्ष­त्वा­त् प्र­त्य­या­र्थ­स्य । तत्र त­त्त्वे­ना­र्य- २५माणस् तत्त्वार्थ इत्य् उक्ते सा­म­र्थ्या­द् गम्यते य­त्त्वे­ना­व­स्थि­त इति, य­त्त­दो­र् नि­त्य­सं­बं­धा­त् । ते­नै­त­द् उक्तं भ­व­ति­, यत्त्वेन जी­वा­दि­त्वे­ना­व­स्थि­तः प्र­मा­ण­न­यै­र् भावस् त­त्त्वे­नै­वा­र्य­मा­ण­स् तत्त्वार्थः सकलो जी­वा­दि­र् न पुनस् त­दं­श­मा­त्र- म् उ­प­क­ल्पि­तं कु­त­श्चि­द् इति । ततो न्यस् तु स­र्व­थै­कां­त­वा­दि­भि­र् अ­भि­म­न्य­मा­नो मि­थ्या­र्थ­स् तस्य प्र­मा­ण­न­यै­स् तथार्य- मा­ण­त्वा­भा­वा­द् इति स्वयं प्रे­क्षा­व­द्भि­र् गम्यते किं न­श्चिं­त­या ॥ मो­हा­रे­क­वि­ष­र्या­स­वि­च्छे­दा­त् तत्र द­र्श­न­म् । सम्यग् इत्य् अ­भि­धा­ना­त् तु ज्ञानम् अप्य् एवम् ई­रि­त­म् ॥  ॥ ३०तत्र तत्त्वार्थे क­स्य­चि­द् अ­व्यु­त्प­त्ति­र् मो­हो­ध्य­व­सा­या­पा­य इति यावत् । चलिता प्र­ति­प­त्ति­र् आ­रे­का­, किम् अयं जीवादिः किम् इत्थम् इति वा धर्मिणि धर्मे वा क्वचिद् अ­व­स्था­ना­भा­वा­त् । अ­त­स्मिं­स् त­द­ध्य­व­सा­यो वि­प­र्या­सः । इति सं­क्षे­प­त­स् त्रि­वि­ध­मि­थ्या­द­र्श­न­व्य­व­च्छे­दा­द् उ­प­जा­य­मा­नं सम्यग् इति वि­ज्ञा­प­य­ते ज्ञानम् अप्य् एवम् एव सम्यग् इति नि­वे­दि­तं­, तस्य मो­हा­दि­व्य­व­च्छे­दे­न त­त्त्वा­र्था­ध्य­व­सा­य­स्य व्य­व­स्था­प­ना­त् । तर्हि सू­त्र­का­रे­ण स­म्य­ग्ज्ञा­न­स्य लक्षणं कस्माद् भेदेन नोक्तम् ? —८५सा­म­र्थ्या­दा­दि­सू­त्रे त­न्नि­रु­क्त्या लक्षितं यतः । चा­रि­त्र­व­त् ततो नोक्तं ज्ञा­ना­दे­र् लक्षणं पृथक् ॥  ॥ यथा पा­व­क­श­ब्द­स्यो­च्चा­र­णा­त् सं­प्र­ती­य­ते । त­द­र्थ­ल­क्ष­णं त­द्व­ज्ज्ञा­न­चा­रि­त्र­श­ब्द­ना­त् ॥  ॥ ज्ञा­ना­दि­ल­क्ष­णं तस्य सिद्धेर् य­त्नां­त­रं वृथा । श­ब्दा­र्था­व्य­भि­चा­रे­ण न पृ­थ­ग्ल­क्ष­णं क्वचित् ॥  ॥ नन्व् एवं म­त्या­दी­नां पृ­थ­ग्ल­क्ष­ण­सू­त्रं वक्तव्यं श­ब्दा­र्थ­व्य­भि­चा­रा­द् इति न चोद्यं, कार­णा­दि­वि­शे­ष­सू­त्रै­स् त- ०५द­र्थ­व्य­भि­चा­र­स्य प­रि­हृ­त­त्वा­त् । स­म्य­ग्द­र्श­न­स्य ल­क्ष­ण­सू­त्र­म् अ­न­र्थ­क­म् एवं स्यात् का­र­ण­वि­शे­ष­सू­त्रा­द् एव तच्छ- ब्दार्थस्य व्य­भि­चा­र­प­रि­ह­र­णा­द् इति चेन् न, नि­स­र्गा­धि­ग­म­का­र­णा­वि­शे­ष­स्य प्र­श­स्ता­लो­च­ने पि भावद् व्य­भि­चा­र­स्य त­द­व­स्था­ना­त् । न हि प­रो­प­दे­श­नि­र­पे­क्षं नि­स­र्ग­जं प्र­श­स्ता­लो­च­नं न सं­भ­व­ति­, प­रो­प­दे­शा­पे­क्षं वा­धि­ग­म­जं प्र­श­स्ता­लो­च­न­व­द् इति युक्तं स­म्य­ग्द­र्श­न­स्य पृ­थ­ग्ल­क्ष­ण­व­च­नं श­ब्दा­र्थ­व्य­भि­चा­रा­त्­, त­द­व्य­भि­चा­रे तद्वन् नान्यस्य म­त्या­दे­र् ज्ञा­न­चा­रि­त्र­व­द् एव ॥ १०इच्छा श्र­द्धा­न­म् इत्य् एके तद् अ­यु­क्त­म् अ­मो­हि­नः । श्र­द्धा­न­वि­र­हा­श­क्ते­र् ज्ञा­न­चा­रि­त्र­हा­नि­तः ॥ १० ॥ न ह्य् अ­मो­हा­ना­म् इच्छास्ति तस्य मो­ह­का­र्य­त्वा­द् अन्यथा मु­क्ता­त्म­ना­म् अपि त­द्भा­व­प्र­सं­गा­त् । हे­यो­पा­दे­य­यो­र् जिहा- सो­पा­दि­त्सा च विशिष्टा श्रद्धा वी­त­मो­ह­स्या­पि सं­भ­व­ति तस्या म­नः­का­र्य­त्वा­द् इति चेन् न, तस्या म­न­स्का­र्य­त्वे स­र्व­म­न­स्वि­नां त­द्भा­वा­नु­षं­गा­त् । ज्ञा­ना­पे­क्षं मनः का­र­ण­म् इच्छाया इति चेन् न, के­षां­चि­न् मि­थ्या­ज्ञा­न­भा­वे ऽप्य् उ­दा­सी­न­द­शा­यां हे­ये­षू­पा­दि­त्सा­न­व­लो­क­ना­त् उ­पा­दे­ये­षु च जि­हा­सा­न­नु­भा­वा­त्­, परेषां स­म्य­ग्ज्ञा­न­स­द्भा­वे पि १५हे­यो­पा­दे­य­जि­हा­सो­पा­दि­त्सा­वि­र­हा­त् । वि­ष­य­वि­शे­षा­पे­क्षा­न् म­न­स­स् त­दि­च्छा­प्र­भ­व इत्य् अपि न युक्तं, त­द­भा­वे पि क­स्य­चि­द् इ­च्छो­त्प­त्ते­स् तद्भावे पि चेच् छा­नु­द्भ­वा­त् । का­ला­द­यो ने­नै­वे­च्छा­हे­त­वो वि­ध्व­स्ताः­, तेषां स­र्व­का­र्य- सा­धा­र­ण­का­र­ण­त्वा­च् च ने­च्छा­वि­शे­ष­का­र­ण­त्व­नि­य­मः । स्वो­त्प­त्ता­व­दृ­ष्ट­वि­शे­षा­द् इ­च्छा­वि­शे­ष इति चेत्, भा­वा­दृ­ष्ट­वि­शे­षा­द् द्र­व्या­दृ­ष्ट­वि­शे­षा­द् वा ? प्र­थ­म­क­ल्प­ना­यां न तावत् साक्षात् भा­वा­दृ­ष्ट­स्या­त्म­प­रि­णा­म­स्ये­च्छा- व्य­भि­चा­रि­त्वात् । प­रं­प­र­या चेत् तर्हि द्र­व्या­दृ­ष्टा­द् एव साक्षाद् इ­च्छो­त्प­त्ति­स् तच् च द्र­व्या­दृ­ष्टं मो­ह­नी­या­ख्यं कर्म २०पौ­द्ग­लि­क­म् आ­त्म­पा­र­तं­त्र्य­हे­तु­त्वा­द् उ­न्म­त्त­क­र­सा­दि­व­द् इति मो­ह­का­र्य­म् इच्छा कथम् अ­मो­हा­ना­म् उ­द्भ­वे­त् ? यतस् त­ल्ल­क्ष­णं श्रद्धानं स­म्य­ग्द­र्श­नं तेषां स्यात् । त­द­भा­वे न स­म्य­ग्ज्ञा­नं त­त्पू­र्व­कं वा स­म्य­क्चा­रि­त्र­म् इति क्षी­ण­मो­हा­नां र­त्न­त्र­या­पा­या­न् मु­क्त्य­पा­यः प्र­स­ज्ये­त । ततस् तेषां त­द्व्य­व­स्था­म् इच्छता नेच्छा श्रद्धानं व­क्त­व्य­म् ॥ नि­र्दे­शा­ल्प­ब­हु­त्वा­दि­चिं­त­न­स्या­वि­रो­ध­तः । श्रद्धाने जी­व­रू­पे स्मिन् न दोषः कश्चिद् ईक्ष्यते ॥ ११ ॥ न हि नि­र्दे­शा­द­यो द­र्श­न­मो­ह­र­हि­त­जी­व­स्व­रू­पे श्रद्धाने वि­रु­द्ध्यं­ते तथैव नि­र्दे­शा­दि­सू­त्रे वि­व­र­णा­त्­, २५नाप्य् अ­ल्प­ब­हु­त्व­सं­ख्या­भे­दां­त­र­भा­वाः पु­रु­ष­प­रि­णा­म­स्य ना­ना­त्व­सि­द्धेः । पु­रु­ष­रू­प­स्यै­क­त्वा­त् तत्र त­द्वि­रो­ध एवेति चेन् न, द­र्श­न­मो­हो­प­श­मा­दि­भे­दा­पे­क्ष­स्य त­स्यै­क­त्वा­यो­गा­त् । अन्यथा स­र्व­स्यै­क­त्वा­प­त्तिः का­र­णा­दि­भे­द- स्या­भे­द­क­त्वा­त्­, क्वचित् तस्य भे­द­क­त्वे वा सिद्धः पु­रु­ष­स्य स्व­भा­व­भे­दः । इति जी­व­द्र­व्या­द् भेदेन नि­र्दे­शा­द­य­स् तत्र सा­धी­यां­सो ल्प­ब­हु­त्वा­दि­व­द् इति वक्ष्यते । क­र्म­रू­प­त्वे पि श्र­द्धा­न­स्य त­द­वि­रो­ध इति चेन् न, तस्य मो­क्ष­का­र­ण- त्वा­भा­वा­त्­, स्व­प­रि­णा­म­स्यै­व त­त्का­र­ण­त्वो­प­प­त्तेः । कर्मणो पि मु­क्ति­का­र­ण­त्व­म् अ­वि­रु­द्धं स्व­प­र­नि­मि­त्त­त्वा­न् मोक्ष- ३०स्येति चेन् न, कर्मणो न्यस्यैव कालादेः प­र­नि­मि­त्त­स्य स­द्भा­वा­त् । ननु च यथा मोक्षो जी­व­क­र्म­णोः परिणा- मस् तस्य द्वि­ष्ठ­त्वा­त्­, तथा मो­क्ष­का­र­ण­श्र­द्धा­न­म् अपि त­दु­भ­य­वि­व­र्त­रू­पं भवत्व् इति चेन् न, मो­क्षा­व­स्था­यां त­द­भा­व- प्र­सं­गा­त्­, स्व­प­रि­णा­मि­नो ऽसत्त्वे प­रि­णा­म­स्या­घ­ट­ना­त्­, पु­रु­ष­प­रि­णा­मा­द् एव च क­र्म­सा­म­र्थ्य­ह­न­ना­त् तस्य क­र्म­रू­प- "­त­दि­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्त­म्­" इ­त्या­दि­का­र­णा­सू­त्रा­णि मत्यादेः ।  साक्षाद् आ­त्म­प­रि­णा­म­स्ये­च्छा न । कुतः ? व्यभि- चारात् । यतो न ह्य् आत्मनः सर्वदा इच्छा । ८६त्वा­यो­गा­त् । ततो न क­र्म­रू­पं स­म्य­ग्द­र्श­नं निः­श्रे­य­प्र­धा­न­का­र­ण­त्वा­द् अ­हे­य­त्वा­त् स­म्य­ग्ज्ञा­न­व­त् । निः­श्रे­य­स­स्य प्रधानं कारणं स­म्य­ग्द­र्श­न­म् अ­सा­धा­र­ण­स्व­ध­र्म­त्वा­त् तद्वत् । अ­सा­धा­र­णः स्वधर्मः स­द्द­र्श­नं मु­क्ति­यो­ग्य­स्य ततो ऽ­न्य­स्या­सं­भ­वा­त् तद्वत् । इति जी­व­रू­पे श्रद्धाने स­द्द­र्श­न­स्य लक्षणे न कश्चिद् दोषो संभवो ति­व्या­प्ति­र् अ­व्या­प्ति­र् वा स­मी­क्ष्य­ते ॥ ०५सरागे वी­त­रा­गे च तस्य सं­भ­व­तो ṃजसा । प्र­श­मा­दे­र् अ­भि­व्य­क्तिः शु­द्धि­मा­त्रा­च् च चेतसः ॥ १२ ॥ यथैव हि वि­शि­ष्टा­त्म­स्व­रू­पं श्रद्धानं स­रा­गे­षु सं­भ­व­ति तथा वी­त­रा­गे­ष्व् अपीति त­स्या­व्या­प्ति­र् अपि दोषो न शं­क­नी­यः । कुतस् तत्र त­स्या­भि­व्य­क्ति­र् इति चेत्, प्र­श­म­सं­वे­गा­नु­कं­पा­स्ति­क्ये­भ्यः स­रा­गे­षु स­द्द­र्श­न­स्य वी­त­रा­गे­ष्व् आ­त्म­वि­शु­द्धि­मा­त्रा­द् इत्य् आ­च­क्ष­ते । त­त्रा­नं­ता­नु­बं­धि­नां रा­गा­दी­नां मि­थ्या­त्व­स­म्य­ग्मि­थ्या­त्व­यो­श् चा­नु­द्रे­कः प्रशमः । द्र­व्य­क्षे­त्र­का­ल­भ­व­भा­व­प­रि­व­र्त­न­रू­पा­त् सं­सा­रा­द् भीरुता संवेगः । त्र­स­स्था­व­रे­षु प्राणिषु द­या­नु­कं­पा । १०जी­वा­दि­त­त्त्वा­र्थे­षु यु­क्त्या­ग­मा­भ्या­म् अ­वि­रु­द्धे­षु या­था­म्त्यो­प­ग­म­न­म् आस्तिक्यं । एतानि प्रत्येकं स­मु­दि­ता­नि वा स्वस्मिन् स्व­सं­वि­दि­ता­नि­, परत्र का­य­वा­ग्व्य­व­हा­र­वि­शे­ष­लिं­गा­नु­मि­ता­नि स­रा­ग­स­म्य­ग्द­र्श­नं ज्ञा­प­यं­ति­, तद- भावे मि­थ्या­दृ­ष्टि­ष्व् अ­सं­भ­वि­त्वा­त्­, संभवे वा मि­थ्या­त्वा­यो­गा­त् । मि­थ्या­दृ­शा­म् अपि के­षां­चि­त् क्रो­धा­द्य­नु­द्रे­क- द­र्श­ना­त् प्रशमो ऽ­नै­कां­ति­क इति चेन् न, तेषाम् अपि स­र्व­थै­कांते ऽ­नं­ता­नु­बं­धि­नो मा­न­स्यो­द­या­त् । स्वात्मनि चा­ने­कां­ता­त्म­नि द्वे­षो­द­य­स्या­व­श्यं­भा­वा­त् पृ­थि­वी­का­यि­का­दि­षु प्राणिषु ह­न­न­द­र्श­ना­च् च । एतेन सं­वे­गा­नु- १५कं­प­यो­र् मि­थ्या­दृ­ष्टि­ष्व् अ­सं­भ­व­क­थ­ना­द् अ­नै­कां­ति­क­ता हता, सं­वि­ग्न­स्या­नु­कं­पा­व­तो वा निः­शं­क­प्रा­णि­घा­ते प्र­वृ­त्त्य­नु- पपत्तेः । स­द्दृ­ष्टे­र् अप्य् अ­ज्ञा­ना­त् तत्र तथा प्र­वृ­त्ति­र् इति चेत्, व्या­ह­त­म् इदं ऽ­स­द्दृ­ष्टि­श् च जी­व­त­त्त्वा­न­भि­ज्ञ­श् चेऽ ति त­द­ज्ञा­न­स्यै­व मि­थ्या­त्व­वि­शे­ष­रू­प­त्वा­त् । प­रे­षा­म् अपि स्वा­भि­म­त­त­त्त्वे­ष्व् आ­स्ति­क्य­स्य भावाद् अ­नै­कां­ति­क­त्व­म् इति चेत् न, स­र्व­थै­कां­त­त­त्त्वा­नां दृ­ष्टे­ष्ट­बा­धि­त­त्वे­न व्य­व­स्था­ना­यो­गा­द् ए­कां­त­वा­दि­नां भ­ग­व­द­र्ह­त्स्या­द्वा­द­श्र­द्धा­न- वि­धु­रा­णां­, ना­स्ति­क­त्व­नि­र्ण­या­त् । तद् उक्तं । "­त्व­न्म­ता­मृ­त­बा­ह्या­नां स­र्व­थै­कां­त­वा­दि­ना­म् । आ­त्मा­भि­मा­न- २०दग्धानां स्वेष्टं दृष्टेन बा­ध्य­ते­" इति । तद् अनेन प्र­श­मा­दि­स­मु­दा­य­स्या­नै­कां­ति­क­त्वो­द्भा­व­नं प्र­ति­क्षि­प्तं । ननु प्र­श­मा­द­यो यदि स्वस्मिन् स्व­सं­वे­द्याः श्र­द्धा­न­म् अपि त­त्त्वा­र्था­नां किन् न स्व­सं­वे­द्यं­? यतस् तेभ्यो नु­मी­य­ते । स्व­सं­वे­द्य- त्वा­वि­शे­षे पि तैस् तद् अ­नु­मी­य­ते न पुनस् ते तस्माद् इति कः श्र­द्द­धी­ता­न्य­त्र प­री­क्ष­का­द् इति चेत्, नैतत् सारं, दर्शन- मो­हो­प­श­मा­दि­वि­शि­ष्टा­त्म­स्व­रू­प­स्य त­त्त्वा­र्थ­श्र­द्धा­न­स्य स्व­सं­वे­द्य­त्वा­नि­श्च­या­त् । स्व­सं­वे­द्यं­, पुनर् आस्तिक्यं तद- भि­व्यं­ज­कं प्र­श­म­सं­वे­गा­नु­कं­पा­व­त् क­थं­चि­त् ततो भिन्नं त­त्फ­ल­त्वा­त् । तत एव फ­ल­त­द्व­तो­र् अ­भे­द­वि­व­क्षा­या- २५म् आ­स्ति­क्य­म् एव त­त्त्वा­र्थ­श्र­द्धा­न­म् इति, तस्य त­द्व­त्प्र­त्य­क्ष­सि­द्ध­त्वा­त् त­द­नु­मे­य­त्व­म् अपि न वि­रु­ध्य­ते । म­तां­त­रा­पे­क्ष­या च स्व­सं­वि­दि­ते पि त­त्त्वा­र्थ­श्र­द्धा­ने वि­प्र­ति­प­त्ति­स­द्भा­वा­त् त­न्नि­रा­क­र­णा­य तत्र प्र­श­मा­दि­लिं­गा­द् अ­नु­मा­ने दोषा- भावः । स­म्य­ग्ज्ञा­न­म् एव हि स­म्य­ग्द­र्श­न­म् इति हि केचिद् वि­प्र­व­दं­ते तान् प्रति ज्ञानात् भेदेन दर्शनं प्र­श­मा­दि­भिः का­र्य­वि­शे­षैः प्र­का­श्य­ते । ज्ञा­न­का­र्य­त्वा­त् तेषां न त­त्प्र­का­श­क­त्व­म् इति चेन् न, अ­ज्ञा­न­नि­वृ­त्ति- फ­ल­त्वा­त् ज्ञानस्य । सा­क्षा­द­ज्ञा­न­नि­वृ­त्ति­र् ज्ञानस्य फलं, प­रं­प­र­या प्र­श­मा­द­यो हा­ना­दि­बु­द्धि­व­द् इति चेत्, तर्हि ३०हा­ना­दि­बु­द्धि­व­द् एव ज्ञानाद् उ­त्त­र­का­लं प्र­श­मा­द­यो ऽ­नु­भू­ये­र­न्­, न चैवं ज्ञा­न­स­म­का­लं प्र­श­मा­द्य­नु­भ­व­ना­त् । पू­र्व­ज्ञा­न- फ­ल­त्वा­त् प्र­श­मा­देः सां­प्र­ति­क­ज्ञा­न­स­म­का­ल­त­या­नु­भ­व­न­म् इति चेत्, तर्हि पू­र्व­ज्ञा­न­स­म­का­ल­व­र्ति­नो पि प्रशमा- देस् त­त्पू­र्व­ज्ञा­न­फ­ल­त्वे­न भ­वि­त­व्य­म् इत्य् अ­ना­दि­त्व­प्र­स­क्ति­र् अ­वि­त­था ज्ञानस्य । स­म्य­ग्द­र्श­न­स­म­स­म­य­म् अ­नु­भू­य­मा­न­त्वा­त् प्र­श­मा­दे­स् त­त्फ­ल­त्व­म् अपि मा भूत् इति चेन् न, तस्य त­द­भि­न्न­फ­ल­त्वो­प­ग­मा­त् त­त्स­म­स­म­य­वृ­त्ति­त्वा­वि­रो­धा­त् । ततो द­र्श­न­का­र्य­त्वा­द् द­र्श­न­स्य ज्ञापकाः प्र­श­मा­द­यः स­ह­च­र­का­र्य­त्वा­त् तु ज्ञा­न­स्ये­त्य् अ­न­व­द्यं । परत्र प्र­श­मा­द­यः ३५ ए­का­न्ता­त्म­के भिमते साधु मे मतम् इत्य् आ­का­र­क­स्या­नं­ता­नु­बं­धि­नो मा­न­स्ये­त्य् अर्थः ।  प­र­स्मि­न् पुरुषे । ८७सं­दि­ग्ध­सि­द्ध­त्वा­न् न स­द्द­र्श­न­स्य गमका इति चेन् न, का­य­वा­ग्व्य­व­हा­र­वि­शे­षे­भ्य­स् तेषां तत्र स­द्भा­व­नि­र्ण­य­स्यो­क्त- त्वात् । तेषां त­द्व्य­भि­चा­रा­न् न त­त्स­द्भा­व­नि­र्ण­य­हे­तु­त्व­म् इति चेन् न, सु­प­री­क्षि­ता­ना­म् अ­व्य­भि­चा­रा­त् । सु­प­री­क्षि­तं हि कार्यं कारणं ग­म­य­ति नान्यथा । यदि पुनर् अ­तीं­द्रि­य­त्वा­त् प­र­प्र­श­मा­दी­नां तद्भावे का­या­दि­व्य­व­हा­र­वि­शे­ष- सद्भावो ऽशक्यो नि­श्चे­तु­म् इति मतिः, तदा त­द­भा­व तद्भाव इति कथं नि­श्ची­य­ते­? तत एव संशयो स्त्व् इति ०५चेन् न, तस्य क्वचित् क­दा­चि­न् नि­र्ण­य­म् अं­त­रे­णा­नु­प­प­त्तेः स्था­णु­पु­रु­ष­सं­श­य­व­त् । स्व­सं­ता­ने निर्णयो स्तीति चेत्, तर्हि यादृशाः प्र­श­मा­दि­षु सत्सु का­या­दि­व्य­व­हा­र­वि­शे­षाः स्वस्मिन् नि­र्णी­ता­स् तादृशाः प­र­त्रा­पि तेषु सत्स्व् एवेति नि­र्णी­य­तां । या­दृ­शा­स् तु तेष्व् असत्सु प्र­ती­ता­स् तादृशाः त­द­भा­व­स्य गमकाः कथं न स्युः? सं­श­यि­त­स्व­भा­वा­स् तु त­त्सं­श­य­हे­त­व इति युक्तं वक्तुं । नन्व् एवं यथा स­रा­गे­षु त­त्त्वा­र्थ­श्र­द्धा­नं प्र­श­मा­दि­भि­र् अ­नु­मी­य­ते तथा वी­त­रा­गे­ष्व् अपि तत् तैः किं ना­नु­मी­य­ते­? इति चेन् न, तस्य स्वस्मिन्न् आ­त्म­वि­शु­द्धि­मा­त्र­त्वा­त् स­क­ल­मो­हा­भा­वे १०स­मा­रो­पा­न­व­ता­रा­त् स्व­सं­वे­द­ना­द् एव नि­श्च­यो­प­प­त्ते­र् अ­नु­मे­य­त्वा­भा­वः । परत्र तु प्र­श­मा­दी­नां त­ल्लि­ङ­गा­नां सता- म् अपि नि­श्च­यो­पा­या­नां का­या­दि­व्य­व­हा­र­वि­शे­षा­णा­म् अपि त­दु­पा­या­ना­म् अ­भा­वा­त् । कथम् इ­दा­नी­म् अ­प्र­म­त्ता­दि­षु सूक्ष्म- सां­प­रा­यां तेषु स­द्द­र्श­नं प्र­श­मा­दे­र् अ­नु­मा­तुं शक्यं? त­न्नि­र्ण­यो­पा­या­नां का­या­दि­व्य­व­हा­र­वि­शे­षा­णा­म् अ­भा­वा­द् एव । न हि तेषां कश्चिद् व्यापारो स्ति वी­त­रा­ग­व­त्­, व्यापारे वा तेषाम् अ­प्र­म­त्त­त्वा­दि­वि­रो­धा­द् इति कश्चित् । सो प्य् अ- भि­हि­ता­न­भि­ज्ञः­, सर्वेषु स­रा­गे­षु स­द्द­र्श­नं प्र­श­मा­दि­भि­र् अ­नु­मी­य­त इत्य् अ­न­भि­धा­ना­त्­, य­था­सं­भ­वं स­रा­गे­षु १५वी­त­रा­गे­षु च स­द्द­र्श­न­स्य त­द­नु­मे­य­त्व­म् आ­त्म­वि­शु­द्धि­मा­त्र­त्वं चेत्य् अ­भि­हि­त­त्वा­त् । तत एव स­यो­ग­के­व­लि­नो वा­ग्व्य­व­हा­र­वि­शे­ष­द­र्श­ना­त् सू­क्ष्मा­द्य­र्थ­वि­ज्ञा­ना­नु­मा­नं न वि­रु­ध्य­ते । प्र­धा­न­स्य विवर्तो ऽयं श्र­द्धा­ना­ख्य इ­ती­त­रे । तद् असत् पुंसि स­म्य­क्त्व­भा­वा­सं­गा­त् ततो परे ॥ १३ ॥ न हि प्र­धा­न­स्य प­रि­णा­मः श्रद्धानं ततो ऽ­प­र­स्मि­न् पुरुषे स­म्य­क्त्व­म् इति युक्तं ल­क्ष्य­ल­क्ष­ण­यो­र् भि­न्ना­श्र­य- त्व­वि­रो­धा­द् अ­ग्न्यु­ष्ण­त्व­व­त् ॥ २०प्र­धा­न­स्यै­व स­म्य­क्त्वा­च् चैतन्यं सम्यग् इष्यते । बु­द्ध्य­ध्य­व­सि­ता­र्थ­स्य पुंसा सं­चे­त­ना­द् यदि ॥ १४ ॥ त­दा­हं­का­र­स­म्य­क्त्वा­त् बुद्धेः स­म्य­क्त्व­म् अश्रुते । अ­हं­का­रा­स्प­दा­र्थ­स्य तथाप्य् अ­ध्य­व­सा­न­तः ॥ १५ ॥ म­नः­स­म्य­क्त्व­तः स­म्य­ग­हं­का­र­स् तथा न किम् । म­नः­सं­क­ल्पि­ता­र्थे­षु त­त्प्र­वृ­त्ति­प्र­क­ल्प­ना­त् ॥ १६ ॥ त­थै­वें­द्रि­य­स­म्य­क्त्वा­न् मनः स­म्य­गु­पे­य­ता­म् । इं­द्रि­या­लो­चि­ता­र्थे­षु म­नः­सं­क­ल्प­नो­द­या­त् ॥ १७ ॥ इं­द्रि­या­णि च सम्यञ्चि भवंतु प­र­त­स् तव । स्वा­भि­व्यं­ज­क­स­म्य­क्त्वा­दि­भिः स­म्य­क्त्व­तः किमु ॥ १८ ॥ २५अ­र्थ­स्व­व्यं­ज­का­धी­नं मुख्यं स­म्य­क्त्व­म् इष्यते । इं­द्रि­या­दि­षु तद्वत् स्यात् पुंसि त­त्प­र­मा­र्थ­तः ॥ १९ ॥ एवं प्र­धा­न­स­म्य­क्त्वा­च् चै­त­न्य­स­म्य­क्त्वे ऽ­भ्यु­प­ग­म्य­मा­ने ऽ­ति­प्र­सं­ज­न­म् उक्तं । त­त्त्व­त­स् तु — न च प्र­धा­न­ध­र्म­त्वं श्र­द्धा­न­स्य चि­दा­त्म­नः । चै­त­न्य­स्यै­व सं­सि­द्ध्ये­द् अन्यथा स्याद् वि­प­र्य­यः ॥ २० ॥ चि­दा­त्म­क­त्व­म् असिद्धं श्र­द्धा­न­स्ये­ति चेन् न, तस्य स्व­सं­वे­द­न­तः प्र­सि­द्धे­र् ज्ञा­न­व­त् । साधितं ज्ञा­ना­दी­नां चे­त­ना­त्म­क­त्वं पु­र­स्ता­त् ॥ ३०न श्रद्धत्ते प्रधानं वा ज­ड­त्वा­त् क­ल­शा­दि­व­त् । प्र­ती­त्या­श्र­य­णे त्वात्मा श्र­द्धा­ता­स् तु नि­रा­कु­ल­म् ॥ २१ ॥ न हि श्र­द्धा­ता­ह­म् इति प्र­ती­ति­र् अ­चे­त­न­स्य प्र­धा­न­स्य जा­तु­चि­त्सं­भा­व्य­ते क­ल­शा­दि­व­त् । यतो ऽयम् आत्मैव श्रद्धाता नि­रा­कु­लं न स्यात् । भ्रां­ते­य­म् आत्मनि प्र­ती­ति­र् इति चेन् न, बा­ध­का­भा­वा­त् । ना­त्म­ध­र्मः श्रद्धानं भं­गु­र­त्वा­द् घ­ट­व­द् इत्य् अपि न त­द्बा­ध­कं­, ज्ञानेन व्य­भि­चा­रि­त्वा­त् । न च ज्ञा­न­स्या­ना­त्म­ध­र्म­त्वं युक्तम् आ­त्म­ध­र्म­त्वे­न प्र­सा­धि­त­त्वा­त् । ततः सूक्तम् आ­त्म­स्व­रू­पं द­र्श­न­मो­ह­र­हि­तं त­त्त्वा­र्थ­श्र­द्धा­नं स­म्या­ग्द­र्श­न­स्य ल­क्ष­ण­म् इति ॥ ८८न स­म्य­ग्द­र्श­नं नित्यं नापि त­न्नि­त्य­हे­तु­क­म् । ना­हे­तु­क­म् इति प्राह द्विधा त­ज्ज­न्म­का­र­ण­म् ॥ — त­न्नि­स­र्गा­द् अ­धि­ग­मा­द् वा ॥  ॥ उ­त्प­द्य­त इति क्रि­या­ध्या­हा­न् न नित्यं स­म्य­ग्द­र्श­नं ज्ञायत इति । नो­त्प­द्य­त इति क्रि­या­ध्या­हा­रा­न् नित्यं तद् इति चेत्, द्रव्यतः प­र्या­य­तो वा? द्र­व्य­त­श् चेत् सि­द्ध­सा­ध्य­ता । प­र्या­य­त­स् तु तस्य नित्यत्वे स­त­त­सं­वे­द­न- ०५प्रसंगः । नित्यं त­द­नं­त­त्वा­ज् जी­व­द्र­व्य­व­द् इति चेत् न, के­व­ल­ज्ञा­ना­दि­भि­र् व्य­भि­चा­रा­त् । तेषाम् अपि प­क्षी­क­र­णे मोक्षस्य नि­त्य­त्व­प्र­स­क्तेः क्व सं­सा­रा­नु­भ­वः­? न च मो­क्ष­का­र­ण­स्य स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­स्या­नि­त्य­त्वे पि मो­क्ष­स्या­नि­त्य­त्व­म् उ­प­प­द्य­ते­, मो­क्ष­स्या­नं­त­त्वे पि न सादित्वे स­म्य­क्त्वा­दी­ना­म् अ­नं­त­त्वे पि सादित्वं कथं न भ­वे­त्­? ततो नो­त्प­द्य­त इति क्रि­या­ध्या­हा­र­वि­रो­धः । ए­ते­ना­हे­तु­कं स­द्द­र्श­न­म् इति निरस्तं । नि­त्य­हे­तु­कं तद् इत्य् अप्य् अ- युक्तं, मि­थ्या­द­र्श­न­स्या­स्व­स­द्भा­व­प्र­सं­गा­त् त­त्का­र­ण­स्य स­द्द­र्श­न­का­र­णे वि­रो­धि­नि सर्वदा सति सं­भ­वा­द् अनु- १०पपत्तेः येन च तन्नित्यं नापि नि­त्य­हे­तु­कं ना­हे­तु­कं । तेन ना­ना­दि­ता तस्य स­र्व­दो­त्प­त्ति­र् एव वा । नित्यं त­त्स­त्व­सं­ब­द्धा­त् प्र­स­ज्ये­ता­वि­शे­ष­तः ॥  ॥ ननु च मि­थ्या­द­र्श­न­स्य नि­त्य­त्वा­भा­वे पि ना­ना­दि­त्व­व्य­व­च्छे­दो दृष्ट इति चेन् न, त­स्या­ना­दि­का­र­ण­त्वा­त् । न च त­त्का­र­ण­स्या­ना­दि­त्वा­न् नि­त्य­त्व­प्र­स­क्तिः सं­ता­ना­पे­क्ष­या­ना­दि­त्व­व­च­ना­त्­, प­र्या­या­पे­क्ष­या तस्यापि सादि- त्वात् । त­स्या­ना­द्य­नं­त­त्वे वा सर्वदा मो­क्ष­स्या­भा­वा­प­त्तेः । नि­त्य­हे­त्व­हे­तु­क­त्वा­भा­वे स­र्व­दो­त्प­त्ति­व्य­व­च्छे- १५दो नु­प­प­न्नः के­षां­चि­त् सं­सा­र­स्य ता­दृ­श­त्वे पि स­र्व­दो­त्प­त्ति­द­र्श­ना­द् इति चेन् न, तस्य नि­त्य­हे­तु­सं­ता­न­त्वा­त् । प्रा­ग­भा­व­स्या­हे­तु­क­त्वे पि नि­त्य­त्व­स­त्त्व­यो­र् अ­द­र्श­ना­न् ना­हे­तु­क­स्य स­म्य­ग्द­र्श­न­स्य त­त्प्र­सं­गो येन त­न्नि­वृ­त्त­ये तस्य स­हे­तु­क­त्व­म् उच्यते इति चेन् न, प्रा­ग­भा­व­स्या­हे­तु­क­त्वा­सि­द्धेः । स हि घ­टो­त्प­त्तेः प्राक् त­द्वि­वि­क्त­प­र्या­य­प­रं- प­रा­रू­पो वा द्र­व्य­मा­त्र­रू­पो वा? प्र­थ­म­प­क्षे पू­र्व­पू­र्व­प­र्या­या­द् उत्पत्तेः कथम् असौ का­र्यो­त्प­त्ति­पू­र्व­का­ल­भा­वी प­र्या­य­क­ला­पो ऽ­हे­तु­को नाम यतः का­र्य­ज­न्म­नि त­स्या­स­त्त्वं पूर्वं सतो पि वि­रु­ध्य­ते तदा वा­ऽ­स­त्त्वे पि पूर्वं २०सत्त्वं न घटते । द्वि­ती­य­प­क्षे तु यथा प्रा­ग­भा­व­स्या­हे­तु­क­त्वं तथा नित्यं सत्त्वम् अपि द्र­व्य­मा­त्र­स्य क­दा­चि­द् अ- स­त्त्वा­यो­गा­त् । का­र्यो­त्प­त्तौ का­र्य­र­हि­त­त्वे­न प्राच्येन रूपेण द्रव्यम् असद् एवेति चेत्, नन्व् एवं का­र्य­र­हि­त­त्व­म् एव वि­शे­ष­ण­म् असन्न पुनर् द्रव्यं तस्य त­न्मा­त्र­स्व­रू­प­त्वा­भा­वा­त् । तुच्छः प्रा­ग­भा­वो न भा­व­स्व­भा­व इति चा­यु­क्तं­, तस्य का­र्यो­त्प­त्तेः पूर्वम् एव स­त्त्व­वि­रो­धा­त् का­र्य­का­ले वा स­त्त्वा­यो­गा­त्­, स­त्त्वा­स­त्त्व­वि­शे­ष­ण­यो­र् भा­वा­श्र­य- त्व­द­र्श­ना­त् । तथा च न प्रा­ग­भा­व­स् तुच्छः स­त्त्वा­स­त्त्व­वि­शे­ष­णा­श्र­य­त्वा­द् द्र­व्या­दि­व­त् वि­प­र्य­य­प्र­सं­गो वा २५वि­शे­षा­भा­वा­त् । क­दा­चि­त् सत्त्वम् असत्त्वं च वि­शे­ष­ण­म् उ­प­चा­रा­त् प्रा­ग­भा­व­स्ये­ति चेत्, तर्हि न तत्त्वतः कदाचि- त् सत्त्वं पुनर् अ­स­त्त्व­म् अ­हे­तु­क­स्या­पि भ­व­ती­ति सर्वदा स­त्त्व­स्या­स­त्त्व­स्य वा नि­वृ­त्त­ये स­द्द­र्श­न­स्या­हे­तु­क­त्वं व्य­व­च्छे­त्त­व्य­म् एव नि­त्य­त्व­नि­त्य­हे­तु­क­त्व­व­त् ॥ नि­स­र्गा­द् इति निर्देशो हे­ता­व­धि­ग­मा­द् इति । त­च्छ­ब्दे­न प­रा­मृ­ष्टं स­म्य­ग्द­र्श­न­मा­त्र­क­म् ॥  ॥ सूत्रे स्मिन् नि­स­र्गा­द् इति निर्देशो धि­ग­मा­द् इति च हेतौ भवन् स­म्य­ग्द­र्श­न­मा­त्र­प­रा­म­र्शि­त्वं त­च्छ­ब्द­स्य ३०ज्ञा­प­य­ति त­दु­त्प­त्ता­व् एव तयोर् हे­तु­त्व­घ­ट­ना­त्­, ज्ञा­न­चा­रि­त्रो­त्प­त्तौ तयोर् हेतुत्वे सि­द्धां­त­वि­रो­धा­न् न मा­र्ग­प­रा­म­र्शि- त्वम् उ­प­प­न्नं । स­म्य­ग्ज्ञा­नं हि नि­स­र्गा­दे­र् उ­त्प­द्य­मा­नं निः­शे­ष­वि­ष­यं नि­य­त­वि­ष­यं वा? न तावद् आ­दि­वि­क­ल्पः के­व­ल­स्य स­क­ल­श्रु­त­पू­र्व­क­त्वो­प­दे­शा­न् नि­स­र्ग­ज­त्व­वि­रो­धा­त् । स­क­ल­श्रु­त­ज्ञा­नं नि­स­र्गा­द् उ­त्प­द्य­त इत्य् अप्य् अ­सि­द्धं­, प­रो­प­दे­शा­भा­वे त­स्या­नु­प­प­त्तेः । स्व­यं­बु­द्ध­श्रु­त­ज्ञा­न­म् अ­प­रो­प­दे­श­म् इति चेन् न, तस्य ज­न्मा­न्त­रो­प­दे­श­पू­र्व­क- त्वात् त­ज्ज­न्मा­पे­श­या स्व­यं­बु­द्ध­त्व­स्या­वि­रो­धा­त् । दे­श­वि­ष­यं म­त्य­व­धि­म­नः­प­र्य­य­ज्ञा­नं नि­स­र्गा­दे­र् उ­त्प­द्य­त ८९इति द्वि­ती­य­वि­क­ल्पो पि न श्रेयान् त­स्या­धि­ग­म­ज­त्वा­सं­भ­वा­त् द्वि­वि­ध­हे­तु­क­त्वा­घ­ट­ना­त् । किंचिन् निसर्गा- द् अ­प­र­म् अ­धि­ग­मा­द् उ­त्प­द्य­त इति ज्ञा­न­सा­मा­न्यं द्वि­वि­ध­हे­तु­कं घटत एवेति चेत् न, दर्शने पि तथा प्र­सं­गा­त् । न चैतद् युक्तं प्र­ति­व्य­क्ति तस्य द्वि­वि­ध­हे­तु­क­त्व­प्र­सि­द्धेः । यथा ह्य् औ­प­श­मि­कं दर्शनं नि­स­र्गा­द् अ­धि­ग­मा­च् चो- त्पद्यते तथा क्षा­यो­प­श­मि­कं क्षायिकं चेति सु­प्र­ती­तं­, चारित्रं पु­न­र­धि­ग­म् अजम् एव तस्य श्रु­त­पू­र्व­क­त्वा­त् त- ०५द्वि­शे­ष­स्या­पि नि­स­र्ग­ज­त्वा­भा­वा­न् न द्वि­वि­ध­हे­तु­क­त्वं सं­भ­व­ती­ति न त्र­या­त्म­को मार्गः सं­ब­ध्य­ते­, अत्र द­र्श­न­मा­त्र­स्यै­व नि­स­र्गा­द् अ­धि­ग­मा­द् वो­त्प­त्त्य­भि­सं­बं­ध­घ­ट­ना­त् । नन्व् एवं तच्छब्दो नर्थकः सा­म­र्थ्या­द् द­र्श­ने­ना­त्रा­भि- सं­बं­ध­सि­द्धे­र् इति चेत् न, शा­ब्द­न्या­या­न् मा­र्गे­णा­भि­सं­बं­ध­प्र­स­क्तेः । प्र­त्या­स­त्ते­स् ततो पि द­र्श­न­स्यै­वा­भि­सं­बं­ध इति चेन् न, मार्गस्य प्र­धा­न­त्वा­द् द­र्श­न­स्या­स्य त­द­व­य­व­त्वे­न गु­ण­भू­त­त्वा­त्­, प्र­त्या­स­त्तेः प्र­धा­न­स्य ब­ली­य­स्त्वा­त्­, स­न्नि­कृ­ष्ट­वि­प्र­कृ­ष्ट­योः स­न्नि­कृ­ष्टे सं­प्र­त्य­य इत्य् एतस्य गौ­ण­मु­ख्य­यो­र् मुख्ये सं­प्र­त्य­य इत्य् अ­ने­ना­पो­हि­त­त्वा­त् सार्थक १०एव तच्छब्दो मा­र्गा­भि­सं­बं­ध­प­रि­हा­रा­र्थ­त्वा­त् । ननु च द­र्श­न­व­न्मा­र्ग­स्या­पि पू­र्व­प्र­क्रां­त­त्व­प्र­ती­तेः त­च्छ­ब्द­स्य च पू­र्व­प्र­क्रां­त­प­रा­म­र्शि­त्वा­त् कथं शा­ब्द­न्या­या­द् द­र्श­न­स्यै­वा­भि­सं­बं­धो न तु मा­र्ग­स्ये­ति चेत् न, अस्मात् सूत्राद् द­र्श­न­स्य मुख्यतः पू­र्व­प्र­क्रां­त­त्वा­त् प­रा­म­र्शो­प­प­त्तेः मार्गस्य पू­र्व­प्र­क्रां­त­त्वा­द् उ­प­चा­रे­ण तथा भावात् प­रा­म­र्शा­घ­ट­ना­त् । तद् इति न पुं­स­क­लिं­ग­स्यै­क­स्य नि­र्दे­शा­च् च न मार्गस्य पु­ल्लिं­ग­स्य प­रा­म­र्शो नापि बहूनां स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि- त्राणाम् इति शाब्दान् न्यायाद् आर्थाद् इव स­द्द­र्श­नं त­च्छ­ब्दे­न प­रा­मृ­ष्ट­म् उ­न्नी­य­ते । कः पुनर् अयं निसर्गो धिगमो १५वा यस्मात् तदुत् प­द्य­त­? इत्य् आ­ह­;­ — विना प­रो­प­दे­शे­न त­त्त्वा­र्थ­प्र­ति­भा­स­न­म् । निसर्गो धि­ग­म­स् तेन कृतं तद् इति निश्चयः ॥  ॥ ततो ना­प्र­ति­भा­ते र्थे श्र­द्धा­न­म् अ­नु­ष­ज्य­ते । नापि सर्वस्य तस्येह प्रत्ययो धिगमो भवेत् ॥  ॥ न हि निसर्गः स्वभावो येन ततः स­म्य­ग्द­र्श­न­म् उ­त्प­द्य­मा­न­म् अ­नु­प­ल­ब्ध­त­त्त्वा­र्थ­गो­च­र­त­या र­सा­य­न­व­न् नो- प­प­द्ये­त । न प­रो­प­दे­श­नि­र­पे­क्षे ज्ञाने नि­स­र्ग­श­ब्द­स्य प्र­व­र्त­ना­न् नि­स­र्ग­तः शूरः सिंह इति यथा स्व­का­र­ण- २०वि­शे­षा­द् अ­भ­व­द् अपि हि तस्य शौर्य प­रो­प­दे­शा­न­पे­क्षं लोके नै­स­र्गि­कं प्रसिद्धं त­द्व­त्त­त्त्वा­र्थ­श्र­द्धा­न­म् अ­प­रो­प­दे­श- म­त्या­दि­ज्ञा­ना­धि­ग­ते तत्त्वार्थे भ­व­न्नि­स­र्गा­न् न वि­रु­ध्य­ते । नन्व् एवं म­त्या­दि­ज्ञा­न­स्य द­र्श­ने­न स­हो­त्प­त्ति­र् वि- हन्यते तस्य ततः प्राग् अपि भावाद् इति चेन् न, स­म्य­ग्द­र्श­नो­त्पा­द­न­यो­ग्य­स्य म­त्य­ज्ञा­ना­दे­र् म­ति­ज्ञा­ना­दि­व्य­प­दे­शा- द् द­र्श­न­स­म­का­लं म­त्या­दि­ज्ञा­नो­त्प­त्तेः । तर्हि मि­थ्या­ज्ञा­ना­धि­ग­ते र्थे दर्शनं मिथ्या प्र­स­क्त­म् इति चेन् न, ज्ञा­न­स्या­पि मि­थ्या­त्व­प्र­सं­गा­त् । स­त्य­ज्ञा­न­स्या­पू­र्वा­र्थ­त्वा­न् न मि­थ्या­ज्ञा­ना­धि­ग­ते र्थे प्र­वृ­ति­र् इत चेन् न, सर्वेषां स­त्य­ज्ञा­न- २५सं­ता­न­स्या­ना­दि­त्व­प्र­सं­गा­त् । स­त्य­ज्ञा­ना­त् प्राक् तदर्थे मि­थ्या­ज्ञा­न­व­त्स­त्य­ज्ञा­न­स्या­प्य् अ­भा­वा­न् न त­स्या­ना­दि­त्व- प्र­स­क्ति­र् इति चेन् न, स­र्व­ज्ञा­न­शू­न्य­स्य प्र­मा­तु­र् अ­ना­त्म­त्व­प्र­सं­गा­त् । न चानात्मा प्रमाता युक्तो ति­प्र­सं­गा­त् । स­त्य­ज्ञा­ना­त् पूर्वं त­द्वि­ष­ये ज्ञानं न मिथ्या स­त्य­ज्ञा­न­ज­न­न­यो­ग्य­त्वा­त्­, नापि सत्यं प­दा­र्थ­या­था­त्म्य­प­रि­च्छे­द­क- त्वा­भा­वा­त् । किं तर्हि? स­त्ये­त­र­ज्ञा­न­वि­वि­क्तं ज्ञा­न­सा­मा­न्यं­, ततो न ते­ना­धि­ग­ते र्थे प्र­व­र्त­मा­नं स­त्य­ज्ञा­नं मि­थ्या­ज्ञा­नं मि­थ्या­ज्ञा­ना­धि­ग­त­वि­ष­य­स्य ग्राहकं नापि गृ­ही­त­ग्रा­ही­ति चेत्, तर्हि क­थं­चि­द् अ­पू­र्वा­र्थं स­त्य­ज्ञा­नं ३०न स­र्व­थे­त्य् आयातं । त­थो­प­ग­मे स­म्य­ग्द­र्श­नं त­थै­वो­प­ग­म्य­मा­नं कथं मि­थ्या­ज्ञा­ना­धि­ग­ता­र्थे स्यात्? स­त्य­ज्ञा­न­पू­र्व­कं वा? यतस् त­त्स­म­का­लं म­ति­ज्ञा­ना­द्यु­प­ग­म­वि­रो­धः । सर्वं स­द्द­र्श­न­म् अ­धि­ग­म­ज­म् एव ज्ञा­न­मा­त्रा­धि­ग­ते प्र­व­र्त­मा­न­त्वा­द् इति चेन् न, प­रो­प­दे­शा­पे­क्ष­स्य त­त्त्वा­र्थ­ज्ञा­न­स्या­धि­ग­म­श­ब्दे­ना­भि­धा­ना­त् । नन्व् एवम् इ­त­रे­त­रा­श्र­यः सति स­म्य­ग्द­र्श­ने प­रो­प­दे­श­पू­र्व­कं त­त्त्वा­र्थ­ज्ञा­नं तस्मिन् सति स­म्य­ग्द­र्श­न­म् इति चेन् न, उ­प­दे­ष्टृ­ज्ञा­ना­पे­क्ष­या त­था­भि­धा­ना­द् इत्य् एके स­मा­द­ध­ते । ते पि न यु­क्त­वा­दि­नः । प­रो­प­दे­शा­पे­क्ष­त्वा­भा­वा­द् उ­प­दे­ष्टृ­ज्ञा­न­स्य­, स्व­यं­बु­द्ध­स्यो­प­दे­ष्टृ­त्वा­त्­, प्रति- ९०पा­द्य­स्यै­व प­रो­प­दे­शा­पे­क्ष­त­त्त्वा­र्थ­ज्ञा­न­स्य सं­भ­वा­त् । यदैव प्र­ति­पा­द्य­स्य प­रो­प­दे­शा­त­त्त्वा­र्थ­ज्ञा­नं तदैव सम्य- ग्दर्शनं तयोः स­ह­चा­रि­त्वा­त् ततो ने­त­रे­त­रा­श्र­य इत्य् अन्ये । ते पि न प्र­कृ­त­ज्ञाः । स­द्द­र्श­न­ज­न­क­स्य प­रो­प­दे­शा- पे­क्ष­त्वा­त् त­त्त्वा­र्थ­ज्ञा­न­स्य प्र­कृ­त­त्वा­त् तस्य त­त्स­ह­चा­रि­त्वा­भा­वा­त् स­ह­चा­रि­ण­स् त­द­ज­न­क­त्वा­त् प­रो­प­दे­शा- पेक्षस्य त­त्त्वा­र्थ­ज्ञा­न­स्य स­म्य­ग्द­र्श­न­ज­न­न­यो­ग्य­स्य प­रो­प­दे­शा­न­पे­क्ष­त­त्त्वा­र्थ­ज्ञा­न­व­त्स­म्य­ग्द­र्श­ना­त् पूर्वं स्वकार- ०५णाद् उ­त्प­त्ते­र् ने­त­रे­त­रा­श्र­य­ण­म् इत्य् अ­प­रे­, स­क­ल­चो­द्या­ना­म् अ­सं­भ­वा­द् आ­ग­मा­वि­रो­धा­त् । सर्वं स­म्य­ग्द­र्श­नं स्वा­भा­वि­क- म् एव स्वकाले स्वयम् उ­त्प­त्ते­र् निः­श्रे­य­स­व­द् इति चेन् न, हेतोर् अ­सि­द्ध­त्वा­त् । सर्वथा ज्ञा­न­मा­त्रे­णा­प्य् अ­न­धि­ग­ते र्थे श्रद्धा- न­स्या­प्र­सि­द्धेः । वेदार्थे शू­द्र­व­त् तत् स्याद् इति चेन् न, भा­र­ता­दि­श्र­व­णा­धि­ग­ते शूद्रस्य तस्मिन्न् एव श्र­द्धा­न­द­र्श­ना­त् । न प्र­त्य­क्ष­तः स्वयम् अ­धि­ग­ते मणौ प्र­भा­वा­दि­ना सं­भ­वा­नु­मा­ना­न् निर्णीते क­स्य­चि­द् भ­क्ति­सं­भ­वा­द् अन्यथा त­द­यो­गा­त् । सा­ध्य­सा­ध­न­वि­क­ल­त्वा­च् च दृ­ष्टां­त­स्य न स्वा­भा­वि­क­त्व­सा­ध­नं द­र्श­न­स्य साधीयः । न हि स्वा­भा­वि­कं निःश्रे- १०यसं त­त्त्व­ज्ञा­ना­दि­क­त­दु­पा­या­न­र्थ­क­त्वा­प­त्तेः । नापि स्वकाले स्वयम् उ­त्प­त्ति­स् तस्य युक्ता तत एव । केचित् संख्या- तेन कालेन सेत्स्यंति भव्याः केचिद् अ­सं­ख्या­ते­न­, केचिद् अ­नं­ते­न­, केचिद् अ­नं­ता­नं­ते­ना­पि कालेन न सेत्स्यंती- त्य् आ­ग­मा­न् निः­श्रे­य­स­स्य स्वकाले स्वयम् उ­त्प­त्ति­र् इति चेत् न, आ­ग­म­स्यै­वं­प­र­त्वा­भा­वा­त् । स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र- म् आ­त्मी­भा­वे सति सं­ख्या­ता­दि­ना कालेन से­त्स्यं­ती­त्य् एवम् अ­र्थ­त­या तस्य नि­श्चि­त­त्त्वा­त्­, द­र्श­न­मो­हो­प­श­मा­दि­ज­न्य- त्वाच् च न दर्शनं स्व­का­ले­नै­व जन्यते यतः स्वा­भा­वि­कं स्यात् ॥ १५अं­त­र्द­र्श­न­मो­ह­स्य भ­व्य­स्यो­प­श­मे सति । त­त्क्ष­यो­प­श­मे वापि क्षये वा द­र्श­नो­द्भ­वः ॥  ॥ बहिः का­र­णा­सा­क­ल्ये प्य् अ­स्यो­त्प­त्ते­र् अ­पी­क्ष­णा­त् । क­दा­चि­द् अन्यथा त­स्या­नु­प­प­त्ते­र् इति स्फुटम् ॥  ॥ ततो न स्वा­भा­वि­को स्ति वि­प­री­त­ग्र­ह­क्ष­यः स्या­द्वा­दि­ना­म् इ­वा­न्ये­षा­म् अपि त­था­न­भ्यु­प­ग­मा­त् ॥ पा­पा­पा­या­द् भवत्य् एष वि­प­री­त­ग्र­ह­क्ष­यः । पुंसो ध­र्म­वि­शे­षा­द् वेत्य् अन्ये सं­प्र­ति­पे­दि­रे ॥  ॥ ननु च यदि द­र्श­न­मो­ह­स्यो­प­श­मा­दि­स् त­त्त्व­श्र­द्धा­न­स्य कारणं तदा स सर्वस्य सर्वदा त­ज्ज­न­ये­त् आत्मनि २०त­स्या­हे­तु­क­त्वे­न सर्वदा स­द्भा­वा­त्­, अन्यथा क­दा­चि­त् क­स्य­चि­न् न ज­न­ये­त् स­र्व­दा­प्य् अ­स­त्त्वा­त् वि­शे­षा­भा­वा­द् इति चेन् न, तस्य स­हे­तु­क­त्वा­त् प्र­ति­प­क्ष­वि­शे­ष­म् अं­त­रे­णा­भा­वा­त् । कथं प्र­ति­प­क्ष­वि­शे­षा­द् द­र्श­न­मो­ह­स्यो­प­श­मा­दि­र् इ- त्य् उ­च्य­ते­;­ — दृ­ग्मो­ह­स् तु क्वचिज् जातु क­स्य­चि­न् नुः प्र­शा­म्य­ति । प्र­ति­प­क्ष्य­वि­शे­ष­स्य सं­प­त्ते­स् ति­मि­रा­दि­व­त् ॥  ॥ क्ष­यो­प­श­म­म् आयाति क्षयं वा तत एव सः । तद्वद् एवेति त­त्त्वा­र्थ­श्र­द्धा­नं स्यात् स्व­हे­तु­तः ॥  ॥ २५यः क्वचित् क­दा­चि­त् क­स्य­चि­द् उ­प­शा­म्य­ति क्ष­यो­प­श­म­मे­ति क्षीयते वा स स्व­प्र­ति­प­क्ष­प्र­क­र्ष­म् अ­पे­क्ष­ते यथा चक्षुषि ति­मि­रा­दिः । तथा च द­र्श­न­मो­ह इति ना­हे­तु­क­स् त­दु­प­श­मा­दिः ॥ प्र­ति­प­क्ष­वि­शे­षो पि दृ­ङ्मो­ह­स्या­स्ति कश्चन । जी­व­व्या­मो­ह­हे­तु­त्वा­द् उ­न्म­त्त­क­र­सा­दि­व­त् ॥ १० ॥ यो जी­व­व्या­मो­ह­हे­तु­स् तस्य प्र­ति­प­क्ष­वि­शे­षो स्ति य­थो­न्म­त्त­क­र­सा­देः । तथा च द­र्श­न­मो­ह इति न तस्य प्र­ति­प­क्ष­वि­शे­ष­स्य सं­प­त्ति­र­सि­द्धा ॥ ३०स च द्रव्यं भवेत् क्षेत्रं कालो भावो पि वां­गि­ना­म् । मो­ह­हे­तु­स­प­त्न­त्वा­द् वि­षा­दि­प्र­ति­प­क्ष­व­त् ॥ ११ ॥ मो­ह­हे­तो­र् हि देहिनां विषादेः प्र­ति­प­क्षो बं­ध्य­क­र्को­ट्या­दि द्रव्यं प्र­ती­य­ते­, तथा दे­व­ता­य­त­ना­दि क्षेत्रं, कालश् च मू­हू­र्ता­दिः­, भावश् च ध्या­न­वि­शे­षा­दि­स् त­द्व­द्द­र्श­न­मो­ह­स्या­पि सपत्नो जि­नें­द्र­बिं­बा­दि द्रव्यं, स­म­व­श­र­णा­दि क्षेत्रं, कालश् चा­र्ध­पु­द्ग­ल­प­रि­व­र्त­न­वि­शे­षा­दि­र् भावश् चा­धा­प्र­वृ­त्ति­क­र­णा­दि­र् इति नि­श्ची­य­ते । त­द­भा­वे त­दु­प­श­मा­दि- प्र­ति­प­त्तेः­, अन्यथा त­द­भा­वा­त् ॥ ९१त­त्सं­प­त्सं­भ­वो येषां ते प्र­त्या­स­न्न् अ­मु­क्त­यः । भव्यास् ततः परेषां तु त­त्सं­प­त्ति­र् न जा­तु­चि­त् ॥ १२ ॥ प्र­त्या­स­न्न­मु­क्ती­ना­म् एव भव्यानां द­र्श­न­मो­ह­प्र­ति­प­क्षः सं­प­द्य­ते नान्येषां क­दा­चि­त् का­र­णा­स­न्नि­धा­ना­त् । इति यु­क्ति­मा­ना­स­न्न­भ­व्या­दि­वि­भा­गः स­द्द­र्श­ना­दि­श­क्त्या­त्म­क­त्वे पि स­र्व­सं­सा­रि­णा­म् ॥ स­म्य­ग्द­र्श­न­श­क्ते­र् हि भे­दा­भा­वे पि दे­हि­ना­म् । सं­भ­वे­त­र­तो भेदस् तद्व्यक्तेः क­न­का­श्म­व­त् ॥ १३ ॥ ०५यथा किंचित् क­न­का­श्मा­दि सं­भ­व­त्क­न­क­भा­वा­भि­व्य­क्ति­क­म् अ­चि­रा­द् एव प्र­ती­य­ते­, अपरं चि­र­त­रे­णा­पि कालेन सं­भ­व­त्क­न­क­भा­वा­भि­व्य­क्ति­क­म् अ­न्य­द­सं­भ­व­त्क­न­क­भा­वा­भि­व्य­क्ति­कं श­श्व­त्क­न­क­श­क्त्या­त्म­क­त्वा­वि­शे­षे पि सं­भा­व्य­ते तथा कश्चित् संसारी सं­भ­व­द् आ­स­न्न­मु­क्ति­र् अ­भि­व्य­क्त­स­म्य­ग्द­र्श­ना­दि­प­रि­णा­मः­, परो नं­ते­ना­पि कालेन सं­भ­व­द­भि­व्य­क्त­स­द्द­र्श­ना­दि­र् अन्यः श­श्व­द­सं­भ­व­द­भि­व्य­क्त­स­द्द­र्श­ना­दि­स् त­च्छ­क्त्या­त्म­क­त्वा­वि­शे­षे पि सं­भा­व्य­ते­, इति नासन्न् अ­भ­व्य­दू­र­भ­व्या­भ­व्य­वि­भा­गो वि­रु­ध्य­ते बा­ध­का­भा­वा­त् सु­खा­दि­व­त् । तत्र प्र­त्या­स­न्न­नि­ष्ठ­स्य भव्यस्य १०द­र्श­न­मो­हो­प­श­मा­दौ स­त्यं­त­रं­गे हेतौ ब­हि­रं­गा­द् अ­प­रो­प­दे­शा­त् त­त्त्वा­र्थ­ज्ञा­ना­त् प­रो­प­दे­शा­पे­क्षा­च् च प्र­जा­य­मा­नं त­त्त्वा­र्थ­श्र­द्धा­नं नि­स­र्ग­ज­म­धि­ग­म­जं च प्र­त्ये­त­व्य­म् ॥ किं तत्त्वं नाम ये­ना­र्य­मा­ण­स् तत्त्वार्थ इष्यते । इत्य् अ­शे­ष­वि­वा­दा­नां नि­रा­सा­या­ह सू­त्र­कृ­त् ॥ — जी­वा­जी­वा­स्र­व­बं­ध­सं­व­र­नि­र्ज­रा­मो­क्षा­स् तत्त्वम् ॥  ॥ तत्त्वस्य हि संख्यायां स्वरूपे च प्र­वा­दी­नो वि­प्र­व­दं­ते त­द्वि­प्र­ति­प­त्ति­प्र­ति­षे­धा­य सूत्रम् इदम् उच्यते । तत्र १५जी­वा­दि­व­च­ना­त् । सप्त जी­वा­द­य­स् तत्त्वं न प्र­कृ­त्या­द­यो ऽपरे । श्र­द्धा­न­वि­ष­या ज्ञेया मु­मु­क्षो­र् नि­य­मा­द् इह ॥  ॥ तथा चा­नं­त­प­र्या­यं द्रव्यम् एकं न सू­चि­त­म् । तत्त्वं स­मा­स­तो नापि त­द­नं­तं प्र­पं­च­तः ॥  ॥ म­ध्य­मो­क्त्या­पि त­द्द्व्या­दि­भे­दे­न बहुधा स्थितम् । नातः स­प्त­वि­धा तत्त्वाद् वि­ने­या­पे­क्षि­ता­त् परम् ॥  ॥ प्र­कृ­त्या­द­यः पं­च­विं­श­ति­स् तत्त्वम् इ­त्या­दि­सं­ख्यां­त­र­नि­रा­चि­की­र्ष­या­पि सं­क्षे­प­त­स् तावद् एकं द्रव्यम् अ­नं­त­प­र्या­यं २०तत्त्वम् इत्य् ए­का­द्य­नं­त­वि­क­ल्पो­पा­या­दौ तत्त्वस्य म­ध्य­म­स्था­ना­श्र­य­म् अपेक्ष्य वि­ने­य­स्य म­ध्य­मा­भि­धा­नं सूरेः सं­क्षे­पा­भि­धा­नं सु­मे­ध­सा­म् ए­वा­नु­ग्र­हा­द् वि­स्त­रा­भि­धा­ने चि­रे­णा­पि प्र­ति­प­त्ते­र् अ­यो­गा­त् । स­र्वा­नु­ग्र­हा­नु­प­प­त्ति­र् इत्य् एके । ते न सू­त्र­का­रा­भि­प्रा­य­वि­दः । स­प्ता­ना­म् एव जी­वा­दी­नां प­दा­र्था­नां नि­य­मे­न मुमुक्षोः श्र­द्धे­य­त्व­ज्ञा­प­ना­र्थ­त्वा­द् उ- प­दे­श­स्य म­ध्य­म­रु­चि­वि­ने­या­नु­रो­धे­न तु सं­क्षे­पे­णै­कं तत्त्वं प्र­पं­च­त­श् चानंतं मा भूत् सू­त्र­यि­त­व्यं । म­ध्य­मो­क्त्या तु द्व्या­दि­भे­दे­न ब­हु­प्र­का­रं कथनं सू­त्र­यि­त­व्यं वि­शे­ष­हे­त्व­भा­वा­त् । स­प्त­वि­ध­त­त्त्वो­प­दे­शे तु वि­शे­ष­हे­तु­र् अवश्यं २५मुमुक्षोः श्र­द्धा­त­व्य­त्व­म् अ­भ्य­वा­प्ये­त परैः । कथम् ? मोक्षस् तावद् वि­ने­ये­न श्र­द्धा­त­व्य­स् त­द­र्थि­ना । बंधश् च नान्यथा तस्य त­द­र्थि­त्वं घ­टा­म­टे­त् ॥  ॥ आस्रवो पि च बंधस्य हेतुः श्र­द्धी­य­ते न चेत् । क्वा­हे­तु­क­स्य बंधस्य क्षयो मोक्षः प्र­सि­द्ध्य­ति ॥  ॥ बं­ध­हे­तु­नि­रो­ध­श् च संवरो निर्जरा क्षयः । पू­र्वो­पा­त्त­स्य बंधस्य मो­क्ष­हे­तु­स् त­दा­श्र­यः ॥  ॥ जीवो ऽ­जी­व­श् च बंधश् च द्वि­ष्ठ­त्वा­त् त­त्क्ष­य­स्य च । श्रद्धेयो ना­न्य­दा­फ­ल्या­द् इति सू­त्र­कृ­तां मतम् ॥  ॥ ३०ननु च पु­ण्य­पा­प­प­दा­र्था­व् अपि वक्तव्यौ तयोर् बं­ध­व्य­त्वा­द् बं­ध­फ­ल­त्वा­द् वा त­द­श्र­द्धा­ने बंधस्य श्र­द्धा­ना­नु­प­प­त्ते­र् अ- सं­भ­वा­द् अ­फ­ल­त्वा­च् चेति कश्चित् । तद् असद् इत्य् आ­ह­;­ — पु­ण्य­पा­प­प­दा­र्थौ तु बं­धा­स्र­व­वि­क­ल्प­गौ । श्र­द्धा­त­व्यौ न भेदेन सप्तभ्यो ति­प्र­सं­ग­तः ॥  ॥ न हि पु­ण्य­पा­प­प­दा­र्थौ बंधव्यौ जी­वा­जी­व­बं­ध­व्य­व­त्­, नापि बं­ध­फ­लं सु­ख­दुः­खा­द्य­नु­भ­व­ना­त्म­क­नि­र्ज­रा- ९२वत् । किं तर्हि ? बं­ध­वि­क­ल्पौ । पु­ण्य­पा­प­बं­ध­भे­दे­न बंधस्य द्वि­वि­धो­प­दे­शा­त् । त­द्धे­तु­त्वा­स्र­व­वि­क­ल्पौ वा सूत्रितौ । ततो न सप्तभ्यो जी­वा­दि­भ्यो भेदेन श्र­द्धा­त­व्यौ । तथा तयोः श्रद्धाने ति­प्र­सं­गा­त् । संवर- वि­क­ल्पा­नां गु­प्त्या­दी­नां नि­र्ज­रा­वि­क­ल्प­यो­श् च य­था­का­लौ­प­क्र­मि­का­नु­भ­व­न­योः सं­व­र­नि­र्ज­रा­भ्यां भेदेन श्र­द्धा­त­व्य­ता­नु­षं­गा­त् । नन्व् एवं जी­वा­जी­वा­भ्यां भेदेन ना­स्र­वा­द­यः श्र­द्धे­या­स् त­द्वि­क­ल्प­त्वा­त् अ­न्य­था­ति- ०५प्र­सं­गा­द् इति न चोद्यं, तेषां त­द्वि­क­ल्प­त्वे पि सा­र्व­क­त्वे­न भिदा श्र­द्धे­य­त्वो­प­प­त्तेः ॥ बंधो मोक्षस् तयोर् हेतू जी­वा­जी­वौ त­दा­श्र­यौ । ननु सूत्रे षड् एवैते वाच्याः सा­र्व­त्व­वा­दि­ना ॥  ॥ जी­वा­जी­वौ बं­ध­मो­क्षौ तद्धेतु च तत्त्वम् इति सूत्रं वक्तव्यं स­क­ल­प्र­यो­ज­ना­र्थ­सं­ग्र­हा­त्­, बंधस्य हि हेतुर् आस्रवो मोक्षस्य हेतुर् द्वि­वि­क­ल्पः सं­व­र­नि­र्ज­रा­भे­दा­द् इति न क­स्य­चि­द् अ­सं­ग्र­ह­स् तत्त्वस्य मो­क्ष­हे­तु­वि­क­ल्प­योः पृ­थ­ग­भि­धा­ने बं­धा­स्र­व­वि­क­ल्प­यो­र् अपि पु­ण्य­पा­प­योः पृ­थ­ग­भि­धा­न­प्र­सं­गा­द् इति चे­त्­;­ — १०सत्यं किं त्व् आ­श्र­य­स्यै­व बं­ध­हे­तु­त्व­सं­वि­दे । मि­थ्या­दृ­गा­दि­भे­द­स्य वचो युक्तं प­रि­स्फु­ट­म् ॥ १० ॥ मो­क्ष­सं­पा­दि­के चोक्ते सम्यक् सं­व­र­नि­र्ज­रे । र­त्न­त्र­या­दृ­ते न्यस्य मो­क्ष­हे­तु­त्व­हा­न­ये ॥ ११ ॥ ते­ना­ना­ग­त­बं­ध­स्य हे­तु­ध्वं­सा­द् वि­मु­च्य­ते । सं­चि­त­स्य क्षयाद् वेति मि­थ्या­वा­दो नि­रा­कृ­तः ॥ १२ ॥ सं­चि­त­स्य स्वयं नाशाद् ए­ष्य­द्बं­ध­स्य रोधकः । एकः कश्चिद् अ­नु­ष्ठे­य इत्य् एके त­द­सं­ग­त­म् ॥ १३ ॥ नि­र्हे­तु­क­स्य नाशस्य स­र्व­था­नु­प­प­त्ति­तः । का­र्यो­त्पा­द­व­द् अन्यत्र विस्रसा प­रि­णा­म­तः ॥ १४ ॥ १५यतश् चा­ना­ग­ता­घौ­घ­नि­रो­धः क्रियते ऽमुना । तत एव क्षयः पू­र्व­पा­पौ­ध­स्ये­हे­तु­कः ॥ १५ ॥ सन्न् अप्य् असौ भवत्य् एव मो­क्ष­हे­तुः स संवरः । तयोर् अ­न्य­त­र­स्या­पि वैकल्ये मु­क्त्य­यो­ग­तः ॥ १६ ॥ एतेन सं­चि­ता­शे­ष­क­र्म­ना­शे वि­मु­च्य­ते । भ­वि­ष्य­त्क­र्म­सं­रो­धा­पा­ये पीति नि­रा­कृ­त­म् ॥ १७ ॥ एवं प्र­यो­ज­ना­पे­क्षा­वि­शे­षा­द् आ­स्र­वा­द­यः । नि­र्दि­श्यं­ते मु­नी­शे­न जी­वा­जी­वा­त्म­का अपि ॥ १८ ॥ बं­ध­मो­क्षौ तद्धेतू च तत्त्वम् इति सूत्रं वाच्यं जी­वा­जी­व­यो­र् बं­ध­मो­क्षो­पा­दा­न­हे­तु­त्वा­द् आ­स्र­व­स्य बं­ध­स­ह­का­रि- २०हे­तु­त्वा­त् सं­व­र­नि­र्ज­र­यो­र् मो­क्ष­स­ह­का­रि­हे­तु­त्वा­त् तावता स­र्व­त­त्त्व­सं­ग्र­हा­द् इति ये प्य् आहुस् ते प्य् अ­ने­नै­व नि­रा­कृ­ताः । आ­स्र­वा­दी­नां पृ­थ­ग­भि­धा­ने प्र­यो­ज­ना­भि­धा­ना­त्­, जी­वा­जी­व­यो­श् चा­न­भि­धा­ने सौ­ग­ता­दि­म­त­व्य­व­च्छे­दा­नु­प­प­त्तेः ॥ जी­वा­दी­ना­म् इह ज्ञेयं लक्षणं व­क्ष्य­मा­ण­क­म् । त­त्प­दा­नां नि­रु­क्ति­श् च य­था­र्था­न­ति­लं­घ­ना­त् ॥ १९ ॥ जीवस्य उ­प­यो­ग­ल­क्ष­णः­, सा­म­र्थ्या­द् अ­जी­व­स्या­नु­प­यो­गः­, आ­स्र­व­स्य का­य­वा­ङ्म­नः­क­र्मा­त्म­को योगः, बंधस्य क­र्म­यो­ग्य­पु­द्ग­ला­दा­नं­, सं­व­र­स्या­स्र­व­नि­रो­धः­, नि­र्ज­रा­याः­, क­र्मै­क­दे­श­वि­प्र­मो­क्षः­, मोक्षस्य कृ­त्स्न­क­र्म- २५वि­प्र­मो­क्ष इति व­क्ष्य­मा­णं लक्षणं जी­वा­दी­ना­म् इह यु­क्त्या­ग­मा­वि­रु­द्ध­म् अ­व­बो­द्ध­व्यं । नि­र्व­च­नं च जीवादि- पदानां य­था­र्था­न­ति­क्र­मा­त् । तत्र भा­व­प्रा­ण­धा­र­णा­पे­क्षा­यां जीवत्य् अ­जी­वी­ज् जी­वि­ष्य­ती­ति वा जीवः, न जीवति ना­जी­वी­त् न जी­वि­ष्य­ती­त्य् अ­जी­वः­, आ­स्र­व­त्य् अ­ने­ना­स्र­व­ण­मा­त्रं वास्रवः ब­ध्य­ते­ने­न बं­ध­मा­त्रं वा बंधः, सं­व्रि­य­ते नेन सं­व­र­ण­मा­त्रं वा सं­व­रः­, नि­र्जी­र्य­ते नया नि­र्ज­र­ण­मा­त्रं वा नि­र्ज­रा­, मोक्ष्यते नेन मो­क्ष­ण­मा­त्रं वा मोक्ष, इति क­र­ण­भा­वा­पे­क्ष­या ॥ ३०क्रमो हे­तु­वि­शे­षा­त् स्याद् द्वं­द्व­वृ­त्ता­व् इति स्थितेः । जीवः पूर्वं वि­नि­र्दि­ष्ट­स् त­द­र्थ­त्वा­द् व­चो­वि­धेः ॥ २० ॥ त­दु­प­ग्र­ह­हे­तु­त्वा­द् अ­जी­व­स् त­द­नं­त­र­म् । त­दा­श्र­य­त्व­त­स् तस्माद् आस्रवः परतः स्थितः ॥ २१ ॥ बंधश् चा­स्र­व­का­र्य­त्वा­त् त­द­नं­त­र­म् ईरितः । त­त्प्र­ति­ध्वं­स­हे­तु­त्वा­द् अ­जी­व­स् त­द­नं­त­र­म् ॥ २२ ॥ संवरे सति सं­भू­ते­र् नि­र्ज­रा­या­स् ततः स्थितिः । तस्यां मोक्ष इति प्रोक्तस् त­द­नं­त­र­म् एव सः ॥ २३ ॥ जी­वा­दि­प­दा­नां द्वं­द्व­वृ­त्तौ यथोक्तः क्रमो हे­तु­वि­शे­ष­म् अ­पे­क्ष­ते ऽन्यथा त­न्नि­य­मा­यो­गा­त् । तत्र जी­व­स्या­दौ ९३वचनं त­त्त्वो­प­दे­श­स्य जी­वा­र्थ­त्वा­त् । प्र­धा­ना­र्थ­स् त­त्त्वो­प­दे­श इत्य् अ­यु­क्तं­, त­स्या­चे­त­न­त्वा­त् त­त्त्वो­प­दे­शे­ना­नु- ग्र­हा­सं­भ­वा­त् घ­टा­दि­व­त् । सं­ता­ना­र्थः स इत्य् अप्य् अ­सा­रं­, त­स्या­व­स्तु­त्वे­न त­द­नु­ग्रा­ह्य­त्वा­यो­गा­त् । नि­र­न्व­य- क्ष­णि­क­चि­त्ता­र्थ­स् त­त्त्वो­प­दे­श इत्य् अप्य् अ­सं­भा­व्यं­, तस्य सर्वथा प्र­ति­पा­द्य­त्वा­नु­प­प­त्तेः । सं­के­त­ग्र­ह­ण­व्य­व­हा­र- का­ला­न्व­यि­नः प्र­ति­पा­द्य­त्व­प्र­ती­तेः । चै­त­न्य­वि­शि­ष्ट­का­र्या­र्थ­स् त­त्त्वो­प­दे­श इति चेत्, त­च्चै­त­न्यं कायात् तत्त्वां- ०५तरम् अ­त­त्त्वां­त­रं वा ? प्र­थ­म­प­क्षे सि­द्ध­सा­ध्य­ता­, बंधं प्र­त्ये­क­ता­म् आ­प­न्न­योः का­य­चै­त­न्य­यो­र् व्य­व­हा­र­न­या­ज् जीव- व्य­प­दे­श­सि­द्धेः । नि­श्च­य­न­या­त् तु चै­त­न्या­र्थ एव त­त्त्वो­प­दे­शः­, चै­त­न्य­शू­न्य­स्य कायस्य त­द­र्थ­त्वा­घ­ट­ना­त् । द्वि­ती­य­प­क्षे तु का­या­न­र्थां­त­र­भू­त­स्य चै­त­न्य­स्य का­य­त्वा­त् काय एव त­त्त्वो­प­दे­शे­ना­गु­गृ­ह्य­त इत्य् आ­प­न्नं­, तच् चा- युक्तम् अ­ति­प्र­सं­गा­त् । ततो जीवार्थ एव त­त्त्वो­प­दे­श इति नासिद्धो हेतुः । जीवाद् अ­नं­त­र­म् अ­जी­व­स्या­भि­धा­नं त­दु­प­ग्र­ह­हे­तु­त्वा­त् । ध­र्मा­ध­र्मा­का­श­पु­द्ग­ला­द्य­जी­व­वि­शे­षा अ­सा­धा­र­ण­ग­ति­स्थि­त्य­व­गा­ह­व­र्त­ना­दि­श­री­रा­द्यु­प­ग्र­ह- १०हेतवो वक्ष्यंते । द्र­व्या­स्र­व­स्या­जी­व­वि­शे­ष­पु­द्ग­ला­त्म­क­क­र्मा­स्र­व­त्वा­द् अ­जी­वा­नं­त­र­म् अ­भि­धा­नं­, भा­वा­स्र­व­स्य जीवा- जी­वा­श्र­य­त्वा­द् वा त­दु­भ­या­नं­त­रं । स­त्या­स्र­वे बं­ध­स्यो­त्प­त्ते­स् त­द­नं­त­रं त­द्व­च­नं­, आ­स्र­व­बं­ध­प्र­ति­ध्वं­स­हे­तु­त्वा­त् सं­व­र­स्य त­त्स­मी­पे ग्र­ह­णं­, सति संवरे प­र­म­नि­र्ज­रो­प­प­त्ते­स् त­दं­ति­के नि­र्ज­रा­व­च­नं­, सत्यां नि­र्ज­रा­यां मोक्षस्य घ­ट­ना­त् त­द­नं­त­र­म् उ­पा­दा­नं । मो­क्ष­प­र­म् अ­नि­र्ज­र­यो­र­वि­शे­ष इति चेतसि मा कृथाः, प­र­म­नि­र्ज­र­ण­स्या­यो­ग­के­व­लि- चरम् अ­स­म­य­व­र्ति­त्वा­त् त­द­नं­त­र­स­म­य­व­र्ति­त्वा­च् च मोक्षस्य । य ए­वा­त्म­नः क­र्म­बं­ध­वि­ना­श­स्य कालः स एव १५के­व­ल­त्वा­ख्य­मो­क्षो­त्पा­द­स्ये­ति चेत् न, त­स्या­यो­ग­के­व­लि­च­र­म् अ­स­म­य­त्व­वि­रो­धा­त् पूर्वस्य स­म­य­स्यै­व तथा- त्वापत्तेः । तस्यापि मोक्षत्वे त­त्पू­र्व­स­म­य­स्ये­ति स­त्य­यो­ग­के­व­लि­च­र­म् अ­स­म­यो व्य­व­ति­ष्ठे­त । न च तस्यैव मोक्षत्वे अ­ती­त­गु­ण­स्था­न­त्वं मोक्षस्य युज्यते च­तु­र्द­श­गु­ण­स्था­नां­तः­पा­ति­त्वा­नु­षं­गा­त् । लो­का­ग्र­स्था­न­स­म­य- वर्तिनो मो­क्ष­स्या­ती­त­गु­ण­स्था­न­त्वं युक्तम् एवेति चेत्, प­र­म­नि­र्ज­रा­तो न्यत्वम् अपि तस्यास् तु नि­श्च­य­न­या­द­स्यै­व मो­क्ष­त्व­व्य­व­स्था­ना­त् । ततः सूक्तो जी­वा­दी­नां क्रमो हे­तु­वि­शे­षः ॥ किं पुनस् तत्त्वम् इत्य् आ­ह­;­ — २०तस्य भावो भवेत् तत्त्वं सा­मा­न्या­द् एकम् एव तत् । त­त्स­मा­ना­श्र­य­त्वे­न जी­वा­दी­नां ब­हु­त्व­वा­क् ॥ २४ ॥ भावस्य तद्वतो भेदात् क­थं­चि­न् न वि­रु­ध्य­ते । व्यक्तीनां च ब­हु­त्व­स्य ख्या­प­ना­र्थ­त्व­तः सदा ॥ २५ ॥ तस्य भावस् तत्त्वम् इति भा­व­सा­मा­न्य­स्यै­क­त्वा­त् स­मा­ना­धि­क­र­ण­त­या नि­र्दि­श्य­मा­ना­नां जी­वा­दी­नां बहुत्व- वचनं वि­रु­ध्य­त इति चेत् न, भा­व­त­द्व­तोः क­थं­चि­द् अ­भे­दा­दे­का­ने­क­यो­र् अपि सा­मा­ना­धि­क­र­ण्य­द­र्श­ना­त् स­द­स­ती तत्त्वम् इति जातेर् ए­क­त्व­व­त् सर्वदा व्यक्तीनां ब­हु­त्व­ख्या­प­ना­र्थ­त्वा­च् च तयोर् ए­क­व­च­न­ब­हु­व­च­ना­वि­रो­धः २५प्र­त्ये­त­व्यः ॥ जीवत्वं तत्त्वम् इत्यादि प्र­त्ये­क­म् उ­प­व­र्ण्य­ते । ततस् ते­ना­र्य­मा­णो ऽयं तत्त्वार्थः सकलो मतः ॥ २६ ॥ तस्य जीवस्य भावो जी­व­त्वं­, अ­जी­व­स्य भावो अ­जी­व­त्वं­, आ­स्र­व­स्य भाव आ­स्र­व­त्वं­, बंधस्य भावो बं­ध­त्वं­, सं­व­र­स्य भावः सं­व­र­त्वं­, नि­र्ज­रा­या भावो नि­र्ज­रा­त्वं­, मोक्षस्य भावो मोक्षत्वं । तत्त्वम् इति प्र­त्ये­क­म् उ­प­व­र्ण्य­ते­, सा­मा­न्य­चो­द­ना­नां वि­शे­षे­ष्व् अ­व­स्था­न­प्र­सि­द्धेः । तथा च जी­वा­त्वा­दि­ना त­त्त्वे­ना­र्य­त इति ३०तत्त्वार्थो जीवादिः सकलो मतः श्र­द्धा­न­वि­ष­यः ॥ जीव एवात्र तत्त्वार्थ इति केचित् प्र­च­क्ष­ते । त­द­यु­क्त­म् अ­जी­व­स्या­भा­वे त­त्सि­द्ध्य­यो­ग­तः ॥ २७ ॥ परार्था जी­व­सि­द्धि­र् हि तेषां स्या­द्व­च­ना­त्मि­का । अजीवो वचनं तस्य ना­न्य­था­न्ये­न वे­द­न­म् ॥ २८ ॥ अस्त्य् अजीवः प­रा­र्थ­जी­व­सा­ध­ना­न्य् अ­था­नु­प­प­त्तेः । प­रा­र्थ­जी­व­सा­ध­नं च स्याद् अ­जी­व­श् च न स्याद् इति न शं­क­नी­यं­, तस्य व­च­ना­त्म­क­त्वा­द् व­च­न­स्या­जी­व­त्वा­त् जीवत्वे परेण सं­वे­द­ना­नु­प­प­त्तेः । स्वा­र्थ­स्यै­व जीव- ९४सा­ध­न­स्य भावात् परार्थं जी­व­सा­ध­न­म् अ­सि­द्ध­म् इति चेत्, कथं परेषां त­त्त्व­प्र­त्या­य­नं ? त­द­भा­वे कथं केचि- त् प्र­ति­पा­द­का­स् तत्त्वस्य परे प्र­ति­पा­द्या­स् तेषाम् इति प्रतीतिः स्यात् ॥ न जीवा बहवः संति प्र­ति­पा­द्य­प्र­ति­पा­द­काः । भ्रांतेर् अन्यत्र मा­या­दि­दृ­ष्ट­जी­व­व­द् इत्य् असत् ॥ २९ ॥ एक एव हि प­र­मा­त्मा प्र­ति­पा­द्य­प्र­ति­पा­द­क­रू­प­त­या­ने­को वा प्र­ति­भा­स­ते अ­ना­द्य­वि­द्या­प्र­भा­वा­त् । न ०५पुनर् बहवो जीवाः संति भ्रांतेर् अन्यत्र मा­या­स्व­प्ना­दि­जी­व­व­त् तेषां पा­र­मा­र्थि­क­ता­नु­प­प­त्तेः । तथा हि । जीव- ब­हु­त्व­प्र­त्य­यो मिथ्या ब­हु­त्व­प्र­त्य­य­त्वा­त् स्व­प्ना­दि­दृ­ष्ट­जी­व­ब­हु­त्व­प्र­त्य­य­व­द् इति क­श्चि­त्­, त­द­ना­लो­चि­त­व­च­न­म् ॥ अ­द्व­य­स्या­पि जीवस्य वि­भ्रां­त­त्वा­नु­षं­ग­तः । एको ऽहम् इति संवित्तेः स्वप्नादौ भ्र­म­द­र्श­ना­त् ॥ ३० ॥ शक्यं हि वक्तुं जी­वै­क­त्व­प्र­त्य­यो मिथ्या ए­क­त्व­प्र­त्य­य­त्वा­त् स्व­प्नै­क­त्व­प्र­त्य­य­व­द् इति । ए­क­त्व­प्र­त्य­य­श् च स्यान् मिथ्या च न स्याद् वि­रो­धा­भा­वा­त् । क­स्य­चि­द् ए­क­त्व­प्र­त्य­य­स्य मि­थ्या­त्व­द­र्श­ना­त् सर्वस्य मि­थ्या­त्व­सा­ध­ने ति- १०प्र­सं­गा­द् इति चेत् स­मा­न­म् अन्यत्र ॥ व्य­भि­चा­र­वि­नि­र्मु­क्तेः सं­वि­न्मा­त्र­स्य सर्वदा । न भ्रां­त­ते­ति चेत् सिद्धा ना­ना­सं­ता­न­सं­वि­दः ॥ ३१ ॥ यथैव मम सं­वि­त्ति­मा­त्रं सत्यं व्य­व­स्थि­त­म् । स्व­सं­वे­द­न­सं­वा­दा­त् त­था­न्ये­षा­म् अ­सं­श­य­म् ॥ ३२ ॥ ब­हु­त्व­प्र­त्य­य­व­दे­क­त्व­प्र­त्य­यो पि मिथ्यास् तु तस्य व्य­भि­चा­रि­त्वा­त् स्व­प्ना­दि­व­त् । स्व­सं­वि­न्मा­त्र­स्य तु प­र­मा­त्म­नो नि­रु­पा­धे­र् व्य­भि­चा­र­वि­नि­र्मु­क्त­त्वा­त् सर्वदा सं­वा­दा­न् न मि­थ्या­त्व­म् इति वदतां सिद्धाः स्वसंवि- १५दात्मनो ना­ना­सं­ता­नाः । स्वस्येव प­रे­षा­म् अपि सं­वि­न्मा­त्र­स्या­व्य­भि­चा­रि­त्वा­त् । तथा हि । ना­ना­सं­ता­न- संविदः सत्याः सर्वदा व्य­भि­चा­र­वि­नि­र्मु­क्त­त्वा­त् स्व­सं­वि­दा­त्म­व­द् इति न मिथ्या प्र­ति­पा­द्य­प्र­ति­पा­द­का­, यतः परार्थं जी­व­सा­ध­न­म् अभ्रांतं न सिद्ध्येत् ॥ अन्ये त्वत्तो न संतीति स्वस्य नि­र्णी­त्य­भा­व­तः । नान्ये मत्तो पि संतीति वचने स­र्व­शू­न्य­ता ॥ ३३ ॥ तस्याप्य् अन्यैर् अ­सं­वि­त्ते­र् वि­शे­षा­भा­व­तो न्यथा । सिद्धं तद् एव नानात्वं पुंसां स­त्य­स­मा­श्र­य­म् ॥ ३४ ॥ २०मत्तो न्ये पि नि­रु­पा­धि­कं स्व­रू­प­मा­त्र­म् अ­व्य­भि­चा­रि सं­वि­दं­ती­ति नि­र्णी­ते­र् अ­सं­भ­वा­त् तत्र प्र­त्य­क्ष­स्या­प्र­वृ­त्ते­र् अ- व्य­भि­चा­रि­णो लिं­ग­स्या­भा­वा­द् अ­नु­मा­ना­नु­त्था­ना­द् इति वचने स­र्व­शू­न्य­ता­प­त्तिः । त्व­त्सं­वि­दो पि त­था­न्यै­र् नि- श्चेतुम् अशक्तेः सर्वथा वि­शे­षा­भा­वा­त् । यदि पुनर् अ­प­रै­र् अ­नि­श्च­ये पि तथा स्व­सं­वि­दः स्वयं नि­श्च­या­त् सत्यत्व- सिद्धिस् तदा त्वया नि­श्चे­तु­म् अ­श­क्या­ना­म् अपि तथा प­र­सं­वि­दां स­त्य­त्व­सि­द्धेः सिद्धं पुंसां नानात्वं पा­र­मा­र्थि­क­म् ॥ आत्मानं सं­वि­दं­त्य् अन्ये न वेति यदि संशयः । तदा न पु­रु­षा­द्वै­त­नि­र्ण­यो जातु क­स्य­चि­त् ॥ ३५ ॥ २५मत्तः परे प्य् आत्मानः स्व­सं­वि­दं­तो न संत्य् एवेति निर्णये हि क­स्य­चि­त् पु­रु­षा­द्वै­ते निर्णयो युक्तो न पुनः संशये तत्रापि सं­श­य­प्र­सं­गा­त् । "­पु­रु­ष एवेदं सर्वं" इत्य् आ­ग­मा­त् पु­रु­षा­द्वै­त­सि­द्धि­र् इति चेत् "संत्य् अनंता- जीवा" इत्य् आ­ग­मा­न् ना­ना­जी­व­सि­द्धि­र् अस्तु । पु­रु­षा­द्वै­त­वि­धि­स्र­गा­ग­मे­न प्र­का­श­ना­त् प्र­त्य­क्ष­स्या­पि वि­धा­तृ­त­या स्थितस्य तत्रैव प्र­वृ­त्ते­स् तेन त­स्या­वि­रो­धा­त् ततः पु­रु­षा­द्वै­त­नि­र्ण­य इति चेत्, ना­ना­त्वा­ग­म­स्या­पि ते­ना­वि­रो­धा­न् ना­ना­जी­व­नि­र्ण­यो ऽस्तु । तथा हि — ३०आहुर् वि­धा­तृ­प्र­त्य­क्षं न नि­षे­द्धृ­वि­प­श्चि­तः । न ना­ना­त्वा­ग­म­स् तेन प्र­त्य­क्षे­ण वि­रु­ध्य­ते ॥ ३६ ॥ ते­ना­नि­षे­ध­ते ऽ­न्य­स्या­भा­वा­भा­वा­त् क­थं­च­न । सं­शी­ति­गो­च­र­त्वा­द् वा­न्य­स्या­भा­वा­वि­नि­श्च­या­त् ॥ ३७ ॥ भवतु नाम वि­धा­तृ­प्र­त्य­क्ष­म् अ­नि­षे­द्धृ च तथापि तेन ना­ना­त्व­वि­धा­यि­नो ना­ग­म­स्य विरोधः सं­भ­व­त्य् ए- क­त्व­वि­धा­यि­न इव वि­धा­य­क­त्वा­वि­शे­षा­त् । कथम् ए­क­त्व­म् अ­नि­षे­ध­त्प्र­त्य­क्षं ना­ना­त्व­म् आत्मनो वि­द­धा­ती­ति ९५चेत्, ना­ना­त्व­म् अ­नि­षे­ध­दे­क­त्वं कथं वि­द­धी­त ? त­स्यै­क­त्व­वि­धा­न­म् एव ना­ना­त्व­प्र­ति­षे­ध­क­त्व­म् इति चेत्, नाना- त्व­वि­धा­न­म् ए­वै­क­त्व­नि­षे­ध­न­म् अस्तु । किं पुनः प्र­त्य­क्ष­म् आत्मनो ना­ना­त्व­स्य वि­धा­य­क­म् इति चेत् त­दे­क­त्व­स्य किं ? न ह्य् अ­स्म­दा­दि­प्र­त्य­क्ष­म् इं­द्रि­य­जं मानसं वा स्व­सं­वे­द­न­म् एक एवात्मा सर्व इति विधातुं समर्थं ना­ना­त्म­भे­दे­षु तस्य प्रवृत्तेः । यो­गि­प्र­त्य­क्षं स­म­र्थ­म् इति चेत्, पु­रु­ष­ना­ना­त्व­म् अपि विधातुं तद् एव स­म­र्थ­म् अस्तु त­त्पू­र्व­का­ग­म- ०५श् चेत्य् अ­वि­रो­धः । स्व­सं­वे­द­न­म् ए­वा­स्म­दा­देः स्वै­क­त्व­स्य वि­धा­य­क­म् इति चेत्, त­था­न्ये­षां स्वै­क­त्व­स्य तद् एव वि­धा­य­क­म् अ­नु­म­न्य­तां । कथं ? यथैव च म­मा­ध्य­क्षं विधातृ न निषेधृ वा । प्र­त्य­क्ष­त्वा­त् त­था­न्ये­षा­म् अ­न्य­थै­त­त्त­था कुतः ॥ ३८ ॥ परेषां प्रत्यक्षं स्वस्य वि­धा­य­कं परस्य न नि­षे­ध­कं वा प्र­त्य­क्ष­त्वा­न् मम प्र­त्य­क्ष­व­त् । वि­प­र्य­यो वा अति- प्र­सं­ग­वि­प­र्य­या­भ्यां प्र­त्या­त्म­स्व­सं­वे­द­न­स्यै­क­त्व­वि­धा­यि­त्वा­सि­द्धे­र् आ­त्म­ब­हु­त्व­सि­द्धि­र् आ­त्मै­क­त्वा­सि­द्धि­र् वा । न च १०वि­धा­य­क­म् एव प्र­त्य­क्ष­म् इति नियमो स्ति, नि­षे­ध­क­त्वे­ना­पि तस्य प्र­ती­य­मा­न­त्वा­त् । तथा हि — विधात्र् अहं स­दै­वा­न्य­नि­षे­द्धृ न भवाम्य् अहम् । स्वयं प्र­त्य­क्ष­म् इत्य् एवं वेत्ति चेन् न नि­षे­द्धृ­क­म् ॥ ३९ ॥ विधातृ च ना­न्य­नि­षे­द्धृ­प्र­त्य­क्ष­म् इति न प्र­मा­णां­त­रा­न् निश्चयो द्वै­त­प्र­सं­गा­त् । स्वत एव यथा निश्चये सिद्धं तस्य नि­षे­ध­क­त्वं परस्य निषेद्ध्र् अहं न भ­वा­मी­ति स्वयं प्रतीतेः ॥ संति स­त्या­स्त­तो नाना जीवाः सा­ध्य­क्ष­सि­द्ध­यः । प्र­ति­पा­द्याः परेषां ते क­दा­चि­त् प्र­ति­पा­द­काः ॥ ४० ॥ १५यतश् चैवं प्र­मा­ण­तो ना­ना­त्म­नः सिद्धास् ततो न तेषां प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वो मिथ्या येन परार्थं जी­व­सा­ध­न­म् असिद्धं स्यात् ॥ परार्थं नि­र्ण­यो­पा­यो वचनं चास्ति तत्त्वतः । तच् च जी­वा­त्म­कं नेति तद्वद् अन्यच् च किं न नः ॥ ४१ ॥ न ह्य् उ­पा­या­पा­ये प­रा­र्थ­सा­ध­नं सिद्ध्यति त­स्यो­पे­य­त्वा­द् अ­न्य­था­ति­प्र­स­क्ते­र् इति । त­स्यो­पा­यो स्ति व­च­न­म् अन्यथा- नु­प­प­त्ति­ल­क्ष­ण­लिं­ग­प्र­का­श­कं जी­वा­त्म­क­म् एव तद् इत्य् अ­यु­क्तं­, प्र­ति­पा­द­क­जी­वा­त्म­क­त्वे तस्य प्र­ति­पा­द्या­द्य­सं­वे­द्य- २०त्वापत्तेः । प्र­ति­पा­द्य­जी­वा­त्म­क­त्वे प्र­ति­पा­द­का­द्य­सं­वे­द्य­ता­नु­ष­क्तेः­, स­त्य­जी­वा­त्म­क­त्वे प्र­ति­पा­द्य­प्र­ति­पा­द­का­सं­वे­द्य- त्वा­सं­गा­त् । प्र­ति­पा­द­का­द्य­शे­ष­जी­वा­त्म­क­त्वे त­द­ने­क­त्वे वि­रो­धा­द् ए­क­व­च­ना­त्म­क­त्वे­न तेषाम् ए­क­त्व­सि­द्धेः । सत्यम् एव एवात्मा प्र­ति­पा­द­का­दि­भे­द­मा­स्ति­ष्णु­ते अ­ना­द्य­वि­द्या­व­शा­द् इत्य् अप्य् उ­क्तो­त्त­र­प्रा­य­मा­त्म­ना­ना­त्व­सा­ध­ना­त् । कथं चात्मनः स­र्व­थै­क­त्वे प्र­ति­पा­द­क­स्यै­व तत्र सं­प्र­ति­प­त्ति­र् न तु प्र­ति­पा­द्य­स्ये­ति प्र­ति­प­द्ये­म­हि । तस्यैव वा वि­प्र­ति­प­त्ति­र् न पुनः प्र­ति­पा­द­क­स्ये­ति तथा त­द्भे­द­स्यै­व सिद्धेः । यदि पुनर् अ­वि­द्या­प्र­भे­दा­त् तथा विभा- २५गस् तदा साप्य् अविद्या प्र­ति­पा­द­क­ग­ता कथं प्र­ति­पा­द्या­दि­ग­ता न स्यात् ? तद्गता वा प्र­ति­पा­द­क­ग­ता त­द­भे­दे पीती साश्चर्यं नश् चेतः । प्र­ति­पा­द­क­ग­ते यम् अविद्या प्र­ति­पा­द्या­दि­ग­ते यम् इति च वि­भा­ग­सं­प्र­त्य­यो­ना­द्य­वि­द्या­कृ­त एवेति चेत्, किम् इदानीं सर्वो प्य् अ­वि­द्या­प्र­पं­चः । स­र्वा­त्म­ग­त­स् तत्त्वो स्तु सो प्य् अ­वि­द्या­व­शा­त् तथेति चेत्, तर्हि तत्त्वतो न क्वचिद् अ­वि­द्या­प्र­पं­च इति न तत्कृतो विभागः । प­र­मा­र्थ­तः एव प्र­ति­पा­दि­का­दि­जी­व­वि­भा­ग­स्य सिद्धेः । ततो नै­का­त्म­व्य­व­स्था­नं येन वचसो शे­ष­जी­वा­त्म­क­त्वे यथोक्तो दोषो न भवेद् इति न जी­वा­त्म­कं ३०वचनं । त­द्व­च्छ­री­रा­दि­क­म् अप्य् अ­जी­वा­त्म­क­म् अस्माकं प्र­सि­द्ध्य­त्य् एव ॥ बा­ह्यें­द्रि­य­प­रि­च्छे­द्यः शब्दो नात्मा यथैव हि । तथा का­र्या­दि­र् अर्थो पि त­द­जी­वो स्ति वस्तुतः ॥ ४२ ॥ न केवलं प्र­ति­पा­द­क­स्य शरीरं लि­प्य­क्ष­रा­दि­कं वा प­र­प्र­ति­प­त्ति­सा­ध­नं व­च­न­व­त् साक्षात् प­र­सं­वे­द्य­त्वा­द् अ- जी­वा­त्म­कं । किं तर्हि ? बा­ह्यें­द्रि­य­ग्रा­ह्य­त्वा­च् च । जी­वा­त्म­क­त्वे त­द­नु­प­प­त्ते­र् इति सूक्तं प­रा­र्थ­सा­ध­ना­न्य् अ­था­नु­प­प­त्ते­र् अ- जी­वा­स्ति­त्व­सा­ध­न­म् ॥ ९६यो पि ब्रूते पृ­थि­व्या­दि­र् अजीवो ध्य­क्ष­नि­श्चि­तः । तत्त्वार्थ इति तस्यापि प्रायशो दत्तम् उ­त्त­र­म् ॥ ४३ ॥ अस्ति जीवः स्वा­र्था­जी­व­सा­ध­ना­न्य­था­नु­प­प­त्तेः पृ­थि­व्या­दि­र् अजीव एव तत्त्वार्थ इति न स्वयं साधन- म् अं­त­रे­ण नि­श्चे­तु­म् अर्हति क­स्य­चि­द् अ­सा­ध­न­स्य नि­श्च­या­यो­गा­त् । सत्त्वात् तथा निश्चय इति चेत् न, त­स्या­चे­त­न- त्वात् चे­त­न­त्वे त­त्त्वां­त­र­त्व­सि­द्धे­स् तस्यैव जी­व­त्वो­प­प­त्तेः । स्यान् मतम् अ­जी­व­वि­व­र्त­वि­शे­ष­श् चे­त­ना­त्म­कं प्रत्यक्षं ०५न पुनर् जीव इति । तद् असत् । चे­त­ना­चे­त­ना­त्म­क­यो­र् वि­व­र्त­वि­व­र्ति­भा­व­स्य वि­रो­धा­त् प­र­स्प­रं वि­जा­ती­य- त्वाज् ज­ला­न­ल­व­त् । सु­व­र्ण­रू­प्य­व­द्वि­जा­ती­य­त्वे पि तद्भावः स्याद् इति चेन् न, तयोः पा­र्थि­व­त्वे­न स­जा­ती­य­त्वा­त् लो­ह­त्वा­दि­भि­श् च तर्हि चे­त­न­योः स­त्त्वा­दि­भिः स­जा­ती­य­त्वा­त् तद्भावो भवत्व् इति चेन् न भवतो ज­ला­न­ला­भ्या- म् अ­ने­कां­ता­त् । तयोर् अ­द्र­व्यां­त­र­त्वा­त् तद्भाव इति चेन् न, अ­सि­द्ध­त्वा­त् । तयोर् अपि द्र­व्यां­त­र­त्व­स्य नि­र्ण­या­त् तद्भावा- योगात् । नि­र्णे­ष्य­ते हि ल­क्ष­ण­भे­दा­च् चे­त­ना­चे­त­न­यो­र् द्र­व्यां­त­र­त्व­म् इति न तयोर् वि­व­र्त­वि­व­र्ति­भा­वो येन १०चे­त­ना­त्म­कं प्रत्यक्षं जी­व­द्र­व्य­स्व­रू­पं न स्यात् । प्रायेण द­त्तो­त्त­रं च चे­त­न­स्या­द्र­व्यां­त­र­त्व­व­च­न­म् इति न जीवम् अं­त­रे­ण स्वा­र्थ­जी­व­सा­ध­न­म् उ­प­प­द्य­ते । एतेन स्मृ­ति­प्र­त्य­भि­ज्ञा­ना­नु­मा­ना­दि­कं गौ­ण­पृ­थि­व्या­द्य­जी­व­सा­ध­नं स्वार्थं जीवम् अं­त­रे­णा­नु­प­प­न्न­म् इति नि­वे­दि­तं­, तस्यापि चे­त­न­द्र­व्य­स्व­रू­प­त्वा­वि­शे­षा­त् प्र­धा­ना­दि­रू­प­त­या तस्य प्र­ति­वि­हि­त­त्वा­त् ॥ न का­या­दि­क्रि­या­रू­पो जी­व­स्या­स्त्य् आस्रवः सदा । निः­क्रि­य­त्वा­द् यथा व्योम्न इत्य् असत् त­द­सि­द्धि­तः ॥ ४४ ॥ १५क्रि­या­वा­न् पुरुषो स­र्व­ग­त­द्र­व्य­त्व­तो यथा । पृ­थि­व्या­दिः स्व­सं­वे­द्यं साधनं सिद्धम् एव नः ॥ ४५ ॥ न हि क्रि­या­व­त्त्वे साध्ये पु­रु­ष­स्या­स­र्व­ग­त­द्र­व्य­त्वं सा­ध­न­म् असिद्धं तस्य स्व­सं­वे­द्य­त्वा­त् पृ­थि­व्या­दि­व­त् । भ्रांतम् अ­स­र्व­ग­त­द्र­व्य­त्वे­ना­त्म­नः सं­वे­द­न­म् इति चेत् न, बा­ध­का­भा­वा­त् । स­र्व­ग­त आ­त्मा­ऽ­मू­र्त­त्वा­द् आकाश- वद् इत्य् ए­त­द्बा­ध­क­म् इति चेन् न, अस्य प्र­ति­वा­दि­नां का­ले­ना­ने­कां­ता­त् । कालो पि स­र्व­ग­त­स् तत एव तद्वद् इति नात्र प­क्ष­स्या­नु­मा­ना­ग­म­बा­धि­त­त्व­म् । तथा हि । आत्मा कालश् चा­स­र्व­ग­तो ना­ना­द्र­व्य­त्वा­त् पृ­थि­व्या­दि­व­त् । २०कालो ना­ना­द्र­व्य­त्वे­ना­सि­द्ध इति चेन् न, यु­ग­प­त् प­र­स्प­र­वि­रु­द्ध­ना­ना­द्र­व्य­क्रि­यो­त्प­त्तौ नि­मि­त्त­त्त्वा­त् तद्वत् । स्वेन व्य­भि­चा­री­दं सा­ध­न­म् इति चेन् न, त­स्या­व­गा­ह­न­क्रि­या­मा­त्र­त्वे­न प्र­सि­द्धे­स् त­त्रा­नि­मि­त्त­त्वा­त् । नि­मि­त्त­त्वे वा प­रि­क­ल्प­ना­न­र्थ­क्या­त् त­त्का­र्य­स्या­का­शा­द् ए­वो­त्प­त्ति­घ­ट­ना­त् प­रा­प­र­त्व­प­रि­णा­म­क्रि­या­दी­ना­म् आ­का­श­नि­मि­त्त­क- त्व­वि­रो­धा­द् अ­व­गा­ह­न­व­त् प­रा­प­र­यौ­ग­प­द्या­यौ­ग­प­द्य­चि­र­क्षि­प्र­प्र­त्य­य­लिं­गः कालो न्य ए­वा­का­शा­द् इति चेत्, स्याद् एवं यदि प­र­त्वा­दि­प्र­त्य­य­नि­मि­त्त­त्त्व­म् आ­का­श­स्य वि­रु­ध्ये­त । श­ब्द­लिं­ग­त्वा­द् आ­का­श­स्य त­न्नि­मि­त्त­त्वं वि­रु­ध्य­त २५एवेति चेन् न, ए­क­स्या­पि ना­ना­का­र्य­नि­मि­त्त­त्वे­न द­र्श­ना­त् स्वयम् ई­श्व­र­स्य त­था­भ्यु­प­ग­मा­च् च । यदि पुनर् ईशस्य ना­ना­र्थ­सि­सृ­क्षा­भि­सं­बं­धा­न् ना­ना­का­र्य­नि­मि­त्त­त्व­म् अ­वि­रु­द्धं तदा नभसो पि ना­ना­श­क्ति­सं­बं­धा­त् त­द­वि­रु­द्ध­म् अस्तु वि­शे­षा­भा­वा­त् । तथा चा­त्मा­दि­क्का­ला­द्य­शे­ष­द्र­व्य­क­ल्प­न­म् अ­न­र्थ­कं त­त्का­र्या­णा­म् आ­का­शे­नै­व नि­व­र्त­यि­तुं शक्य- त्वात् । अथ प­र­स्प­र­वि­रु­द्ध­बु­द्ध्या­दि­का­र्या­णां यु­ग­प­द् ए­क­द्र­व्य­नि­व­र्त्य­त्व­वि­रो­धा­त् त­न्नि­मि­त्ता­नि ना­ना­त्मा­दि- द्रव्याणि कल्प्यंते तर्हि ना­ना­द्र­व्य­क्रि­या­णा­म् अ­न्यो­न्य­वि­रु­द्धा­नां स­कृ­दे­क­का­ल­द्र­व्य­नि­मि­त्त­त्वा­नु­प­प­त्ते­स् तन्नि- ३०मित्तानि ना­ना­का­ल­द्र­व्या­ण्य् अ­नु­म­न्य­ध्वं । तथा च नासिद्धं ना­ना­द्र­व्य­त्व­म् आ­त्म­का­ल­यो­र् अ­स­र्व­ग­त­त्व­सा­ध­नं । नापि पृ­थि­व्या­दि­दृ­ष्टां­तः सा­ध­न­ध­र्म­वि­क­लः पृ­थि­व्य­प्ते­जो­वा­यू­नां धा­र­ण­क्ले­द­न­प­च­न­स्पं­द­न­ल­क्ष­ण­प­र­स्प­र­वि­रु­द्ध- क्रि­या­नि­मि­त्त­त्वे­न स­कृ­दु­प­ल­भ्य­मा­न­त्वा­त् । नापि सा­ध्य­ध­र्म­वि­क­ल­स् तेषां क­थं­चि­न् ना­ना­द्र­व्य­त्व­सि­द्धे­र् इत्य् अ­नु­मा­न- विरुद्धं पक्षं का­ला­त्म­स­र्व­ग­त­त्वा­सा­ध­नं­, लो­का­का­श­प्र­दे­शे­षु प्र­त्ये­क­म् ए­कै­क­स्य का­ला­णो­र् अ­व­स्था­ना­द् र­त्न­रा­शि­व­त् का­ला­ण­वो ऽ­सं­ख्या­ताः स्वयं व­र्त­मा­ना­ना­म् अर्थानां नि­मि­त्त­हे­त­व इत्य् आ­ग­म­वि­रु­द्धं पक्षं च । न चायम् आगमो प्र- ९७माणं स­र्व­था­प्य् अ­सं­भ­व­द्बा­ध­क­त्वा­द् आ­त्मा­दि­प्र­ति­पा­द­का­ग­म­व­त् । ततः सिद्धम् अ­स­र्व­ग­त­द्र­व्य­त्व­म् आत्मनः क्रि­या­व­त्त्वं सा­ध­य­त्य् एव । का­ला­णु­ना­नै­कां­ति­क­म् इति चेन् न, त­त्रा­स­र्व­ग­त­द्र­व्य­त्व­स्या­भा­वा­त् । स­र्व­ग­त­द्र­व्य­त्व­प्र­ति­षे­धे हि त­त्स­दृ­शे न्यत्र स­कृ­न्ना­ना­दे­श­सं­बं­धि­नि सं­प्र­त्य­यो न पुनर् निरंशे कालाणौ । ऽनञ् इव युक्तम् अ­न्य­स­दृ­शा­धि­क­र­णे तथा ह्य् अ­र्थ­ग­ति­र् इति व­च­ना­त्­, प्र­स­ह्य­प्र­ति­षे­धा­ना­श्र­य­णा­त् । अ­सं­ख्ये­य­भा­गा­दि­षु जी­वा­ना­म् इति जीवाव- ०५गाहस्य ना­ना­लो­का­का­श­प्र­दे­श­व­र्ति­त­या व­क्ष्य­मा­ण­त्वा­त् । तथा च क­ति­प­य­प्र­दे­श­व्या­पि­द्र­व्य­त्वा­द् इति हेत्वर्थः प्र­ति­ष्ठि­तः । न च कालाणुः स्या­द्वा­दि­नां क­ति­प­य­प्र­दे­श­व्या­पि­द्र­व्यं यतस् तेन हेतोर् व्य­भि­चा­रः । कालाद् अन्यत्वे स­त्य­स­र्व­ग­त­द्र­व्य­त्वा­द् इति स्पष्टं सा­ध­न­व्य­भि­चा­रि वाच्यम् इति चेन् न किंचिद् अ­नि­ष्ट­म् ई­दृ­ग­र्थ­स्य हेतोर् इ­ष्ट­त्वा­त् । परेषां तु कालस्य स­र्व­ग­त­द्र­व्य­त्वे­ना­भि­प्रे­त­त्वा­त् तेन व्य­भि­चा­र­चो­द­न­स्या­सं­भ­वा­द् वार्तिके तथा वि­शे­ष­णा­भा­वः । एवं च नि­र­व­द्या­त् सा­ध­ना­द् आत्मनः क्रि­या­व­त्त्व­सि­द्धेः का­या­दि­क्रि­या­रू­पो ऽ­स्या­स्र­वः प्र­सि­द्ध्य­त्य् एव । कायालं- १०बनाया जी­व­प्र­दे­श­प­रि­स्पं­द­न­क्रि­या­याः का­या­स्र­व­त्वा­द् वा­गा­लं­ब­ना­या वा­गा­श्र­य­त्वा­न् म­नो­व­र्ग­णा­लं­ब­ना­या मान- सा­श्र­य­त्वा­त् ॥ बंधः पुं­ध­र्म­तां धत्ते द्वि­ष्ठ­त्वा­न् न प्र­धा­न­के । केवले ऽ­सं­भ­वा­त् तस्य धर्मो सौ ना­व­धा­र्य­ते ॥ ४६ ॥ न हि प्र­धा­न­स्यै­व धर्मो बंधः सं­भ­व­ति तस्य द्वि­ष्ठ­त्वा­द् इति । जी­व­स्या­पि धर्मः सो व­धा­र्य­ते सर्वथा पु­रु­ष­स्य बं­धा­भा­वे बं­ध­फ­ला­नु­भ­व­ना­यो­गा­द् बं­ध­व­त् प्र­कृ­ति­सं­स­र्गा­द् बं­ध­फ­ला­नु­भ­व­नं तस्येति चेत्, स एव बंधवि- १५व­र्ता­त्मि­क­या प्रकृत्या संसर्गः पु­रु­ष­स्य बंधः । इति सिद्धः क­थं­चि­त् पु­रु­ष­ध­र्मः सं­स­र्ग­स्य द्वि­ष्ठ­त्वा­त् ॥ संवरो जी­व­ध­र्मः स्यात् कर्तृस्थो नि­र्ज­रा­पि च । मोक्षश् च क­र्म­ध­र्मो पि कर्मस्थो बं­ध­व­न्म­तः ॥ ४७ ॥ ध­र्मि­ध­र्मा­त्म­कं तत्त्वं स­प्त­भे­द­म् इ­ती­रि­त­म् । श्रद्धेयं ज्ञेयम् आधेयं मु­मु­क्षो­र् नि­य­मा­द् इह ॥ ४८ ॥ जी­वा­जी­वौ हि धर्मिणौ त­द्ध­र्मा­स् त्व् आ­स्र­वा­द­य इति ध­र्मि­ध­र्मा­त्म­कं तत्त्वं स­प्त­वि­ध­म् उक्तं मु­मु­क्षो­र् अवश्यं श्र­द्धे­य­त्वा­द् वि­ज्ञे­य­त्वा­द् आ­ध्ये­य­त्वा­च् च स­म्य­ग्द­र्श­न­ज्ञा­न­ध्या­न­वि­ष­य­त्वा­न् नि­र्वि­ष­य­स­म्य­ग्द­र्श­ना­द्य­नु­प­प­त्ते­स् त­द्वि­ष­यां­त­र- २०स्या­सं­भ­वा­त् । संभवे त­त्रै­वां­त­र्भा­वा­त् ॥ न च त­त्त्वां­त­रा­भा­व­स् तत्त्वम् अ­ष्ट­म­म् आ­स­जे­त् । स­प्त­त­त्त्वा­स्ति­ता­रू­पो ह्य् एषो ऽ­न्य­स्या­प्र­ती­ति­तः ॥ ४९ ॥ तत्त्वं सतश् च सद्भावो ऽसतो ऽ­स­द्भा­व इत्य् अपि । वस्तुन्य् एव द्विधा वृत्तिर् व्य­व­हा­र­स्य वक्ष्यते ॥ ५० ॥ यथा हि सति सत्त्वेन वेदनं सिद्धम् अंजसा । तथा स­दं­त­रे सिद्धम् अ­स­त्त्वे­न प्र­वे­द­न­म् ॥ ५१ ॥ अ­स­द्रू­प­प्र­ती­ति­र् हि ना­व­स्तु­वि­ष­या क्वचित् । भा­वां­श­वि­ष­य­त्वा­त् स्यात् सि­त­त्वा­दि­प्र­ती­ति­व­त् ॥ ५२ ॥ २५भावांशो स­त्स­दा­भा­व­वि­शे­ष­ण­त­ये­क्ष­णा­त् । स­र्व­था­भा­व­नि­र्मु­क्त­स्या­दृ­ष्टेः पा­ट­ला­दि­व­त् ॥ ५३ ॥ न ह्य् अभावः सर्वथा तुच्छः प्र­त्य­क्ष­तो ऽ­नु­मा­न­तो वा प्र­ती­य­ते यतो स्य सर्वदा भा­व­वि­शे­ष­ण­त­या द­र्श­न­म् अ­प्र­सि­द्धं स्यात् त­त्प्र­ति­द्ध्य­द­भा­व­स्य भा­वां­श­त्वं सा­ध­य­ति सि­त­त्वा­दि­व­त् । ततो न क्वचिद् अ­व­स्तु­नि क­स्य­चि­द् अ­स­त्त्व­प्र­ती­ति­र् वस्तुन्य् एव त­त्प्र­ती­ते­स् त­त्त्वां­त­रा­भा­व­स्य स­प्त­त­त्त्व­.­.­.­.­.­.­.­.­.(? ) सिद्धेर् अ­न्य­म­त­त्वा­सं­भा­व- नैवेति स­र्व­सं­ग्र­हः ॥ ३०प्र­मा­णा­द­य एव स्युः पदार्थाः षो­ड­शे­ति तु । ब्रु­वा­णा­नां न सर्वस्य संग्रहो व्य­व­ति­ष्ठ­ते ॥ ५४ ॥ त­त्रा­न­ध्य­व­सा­य­स्य वि­प­र्या­स­स्य वा गतेः । ना­स्या­प्र­मा­ण­रू­प­स्य प्र­मा­ण­ग्र­ह­णा­द् गतिः ॥ ५५ ॥ सं­शी­ति­व­त्प्र­मे­यां­त­र्भा­वे त­त्त्व­द्व­यं भवेत् । सं­श­या­देः पृ­थ­ग्भा­वे पृ­थ­ग्भा­वो स्य किं ततः ॥ ५६ ॥ प्र­मा­ण­वि­धि­सा­म­र्थ्या­द् अ­प्र­मा­ण­ग­तौ यदि । त­त्रा­न­ध्य­व­सा­या­दे­र् अं­त­र्भा­वो वि­रु­ध्य­ते ॥ ५७ ॥ सं­श­य­स्व त­दा­त्रै­व नां­त­र्भा­वः किम् इष्यते । प्र­मा­ण­भा­व­रू­प­त्वा­वि­शे­षा­त् तस्य सर्वथा ॥ ५८ ॥ ९८प्र­मा­ण­वृ­त्ति­हे­तु­त्वा­त् सं­श­य­श् चेत् पृ­थ­क्कृ­तः । तत एव वि­धी­ये­त जि­ज्ञा­सा­दि­स् तथा न किम् ॥ ५९ ॥ अ­भा­व­स्या­वि­ना­भा­व­सं­बं­धा­दे­र् अ­सं­ग्र­हा­त् । प्र­मा­णा­दि­प­दा­र्था­ना­म् उ­प­दे­शो न दो­ष­जि­त् ॥ ६० ॥ द्र­व्या­दि­ष­ट्प­दा­र्था­ना­म् उ­प­दे­शो पि तादृशः । स­र्वा­र्थ­सं­ग्र­हा­भा­वा­द् अ­ना­प्तो­प­ज्ञ­म् इत्य् अतः ॥ ६१ ॥ सूत्रे व­धा­र­णा­भा­वा­च् छे­षा­र्थ­स्या­नि­रा­कृ­तौ । त­त्त्वे­नै­के­न प­र्या­प्त­म् उ­प­दि­ष्टे­न धी­म­ता­म् ॥ ६२ ॥ ०५प्र­मा­णा­दि­सू­त्रे द्र­व्या­दि­सू­त्रे वा­व­धा­र­णा­भा­वा­द् अ­न­ध्य­व­सा­य­वि­प­र्य­य­जि­ज्ञा­सा­द्य­वि­ना­भा­व­वि­शे­ष­ण­वि­शे­ष्य- भा­व­प्रा­ग­भा­वा­द­यः सं­गृ­ही­ता एवेति स­र्व­सं­ग्र­हे प्रमाणं तत्त्वं द्रव्यं तत्त्वम् इति चो­प­दे­शः क­र्त­व्य­स् त­त्रा­न­व- धा­र­णा­द् एव प्र­मे­या­दी­नां गु­णा­दी­नां वा­न­ध्य­व­सा­या­दि­व­त्सं­ग्र­हो­प­प­त्ते­र् इत्य् आ­कु­ल­त्वा­द् अ­ना­प्त­मू­ल एवायं प्र­मा­णा­द्यु- पदेशो द्र­व्या­द्यु­प­दे­शो वा प्र­कृ­त्या­द्यु­प­दे­श­व­त् ॥ नन्व् एवं स­प्त­त­त्त्वा­र्थ­व­च­ने­ना­प्य् अ­सं­ग्र­हा­त् । र­त्न­त्र­य­स्य तद्बाध्ये प्य् अ­यु­क्त­म् इ­ती­त­रे ॥ ६३ ॥ १०न हि र­त्न­त्र­यं जी­वा­दि­ष्व् अं­त­र्भ­व­त्य् अ­द्र­व्य­त्वा­द् आ­स्र­वा­दि­त्वा­भा­वा­च् च । तस्य त­त्त्वां­त­र­त्वे कथं सप्तैव तत्त्वानि यतो जी­वा­दि­सू­त्रे­ण स­र्व­त­त्त्वा­सं­ग्र­हा­त्­, तद् अप्य् अयुक्तं न भवेद् इति केचित् ॥ त­द­स­त्त­स्य जी­वा­दि­स्व­भा­व­त्वे­न नि­र्ण­या­त् । तथा पु­ण्या­स्र­व­त्वे­न सं­व­र­त्वे­न वा स्थितेः ॥ ६४ ॥ जी­वा­जी­व­प्र­भे­दा­ना­म् अ­नं­त­त्वे पि नान्यता । प्र­सि­द्ध्य­त्य् आ­स्र­वा­दि­भ्य इत्य् अ­व्या­प्त्या­द्य­सं­भ­वः ॥ ६५ ॥ न हि जीवो द्रव्यम् एव पर्याय एव वा येन त­त्प­र्या­य­वि­शे­षाः स­म्य­ग्द­र्श­ना­द­यः त­द्ग्र­ह­णे­न न गृ­ह्यं­ते­, १५द्र­व्य­प­र्या­या­त्म­क­स्य जी­व­त्व­स्या­भि­प्रे­त­त्वा­त् । ततो ना­द्र­व्य­त्वे पि र­त्न­त्र­य­स्य जीवे ṃ­त­र्भा­वा­भा­वः । त­था­स्र­वा­दि- त्वाभावो प्य् अ­सि­द्ध­स् तस्य पु­ण्या­स्र­व­त्वे­न सं­व­र­त्वे­न च व­क्ष्य­मा­ण­त्वा­त् इति ना­स्र­वा­दि­ष्व् अ­नं­त­र्भा­वः । ये पि च जी­वा­जी­व­यो­र् अनंताः प्र­भे­दा­स् ते पि जीवस्य पु­ण्या­ग­म­स्य हेतवः पा­पा­ग­म­स्य वा पु­ण्य­पा­पा­ग­म­न­नि­रो­धि­नो वा त­द्बं­ध­नि­र्ज­र­ण­हे­त­वो वा मो­क्ष­स्व­भा­वा वा, ग­त्यं­त­रा­भा­वा­त् । इति ना­स्र­वा­दि­भ्यो ऽन्यतां लभ्यंते येना- व्याप्तिर् अ­ति­व्या­प्त्य­सं­भ­वौ तु दू­रो­त्सा­रि­ता­व् एवेति नि­र­व­द्यं जी­वा­दि­स­प्त­त­त्त्व­प्र­ति­पा­द­कं सूत्रं, ततस् तदाप्तो- २०पज्ञम् एव ॥ नन्व् एते जी­वा­द­यः श­ब्द­ब्र­ह्म­णो विवर्ताः श­ब्द­ब्र­ह्मै­व नाम तत्त्वं नान्यद् इति केचित् । तेषां कल्पना- रो­प­मा­त्र­त्वा­त् । तस्य च स्था­प­ना­मा­त्र­म् एवेत्य् अन्ये, तेषां द्र­व्यां­तः­प्र­वि­ष्ट­त्वा­त् । त­द्व्य­ति­रे­के­णा­सं­भ­वा­त् द्रव्यम् एवेत्य् एके । प­र्या­य­मा­त्र­व्य­ति­रे­के­ण स­र्व­स्या­घ­ट­ना­द् भाव एवेत्य् अपरे । त­न्नि­रा­क­र­णा­य लो­क­स­म­य­व्य­व­हा­रे­ष्व् अ- प्र­कृ­ता­पा­क­र­णा­य प्र­कृ­त­व्या­क­र­णा­य च सं­क्षे­प­तो नि­क्षे­प­प्र­सि­द्ध्य­र्थ­म् इदम् आ­ह­;­ — २५ना­म­स्था­प­ना­द्र­व्य­भा­व­त­स् तन्न्यासः ॥  ॥ न ना­म­मा­त्र­त्वे­न स्था­प­ना­मा­त्र­त्वे­न द्र­व्य­मा­त्र­त्वे­न भा­व­मा­त्र­त्वे­न वा सं­क­र­व्य­ति­रे­का­भ्यां वा जीवा- दीनां निक्षेप इत्य् अर्थः ॥ तत्र — सं­ज्ञा­क­र्मा­न­पे­क्ष्यै­व नि­मि­त्तां­त­र­म् इष्टितः । ना­मा­ने­क­वि­धं लो­क­व्य­व­हा­रा­य सू­त्रि­त­म् ॥  ॥ न हि नाम्नो ऽ­न­भि­धा­ने लोके त­द्व्य­व­हा­र­स्य प्र­वृ­त्ति­र् घटते येन तन् न सूत्र्यते । नापि त­दे­क­वि­ध­म् एव ३०वि­शे­ष­तो ने­क­वि­ध­त्वे­न प्रतीतेः । किंचिद् धि प्र­ती­त­म् ए­क­जी­व­ना­म यथा डित्थ इति, किंचिद् अ­ने­क­जी­व­ना­म यथा यूथ इति, किंचिद् ए­का­जी­व­ना­म यथा घट इति, किंचिद् अ­ने­का­जी­व­ना­म यथा प्रासाद इति । किंचि- द् ए­क­जी­वै­का­जी­व­ना­म यथा प्र­ती­हा­र इति, किंचिद् ए­क­जी­वा­ने­का­जी­व­ना­म यथा काहार इति, किंचिद् एका- जी­वा­ने­क­जी­व­ना­म यथा मं­दु­रे­ति­, किंचिद् अ­ने­क­जी­वा­जी­व­ना­म यथा न­ग­र­म् इति प्र­ति­वि­ष­य­म् अ­वां­त­र­भे­दा­द् ब- हुधा भिद्यते सं­व्य­व­हा­रा­य नाम लोके । तच् च नि­मि­त्तां­त­र­म् अ­न­पे­क्ष्य सं­ज्ञा­क­र­णं वक्तुर् इच्छातः प्र­व­र्त­ते ॥ ९९किं पुनर् नाम्नो निमित्तं किं वा नि­मि­त्तां­त­रं ? इत्य् आ­ह­;­ — नाम्नो वक्तुर् अ­भि­प्रा­यो निमित्तं कथितं समम् । तस्माद् अन्यत् तु जा­त्या­दि­नि­मि­त्तां­त­र­म् इष्यते ॥  ॥ जा­ति­द्वा­रे­ण शब्दो हि यो द्र­व्या­दि­षु वर्तते । जा­ति­हे­तुः स विज्ञेयो गौरश् च इति श­ब्द­व­त् ॥  ॥ जाताव् एव तु यत् सं­ज्ञा­क­र्म तन् नाम मन्यते । तस्याम् अ­प­र­जा­त्या­दि­नि­मि­त्ता­ना­म् अ­भा­व­तः ॥  ॥ ०५गुणे कर्मणि वा नाम संज्ञा कर्म त­थे­ष्य­ते । गु­ण­क­र्मां­त­रा­भा­वा­ज् जातेर् अप्य् अ­न­पे­क्ष­णा­त् ॥  ॥ गु­ण­प्रा­धा­न्य­तो वृत्तो द्रव्ये गु­ण­नि­मि­त्त­कः । शुक्लः पाटल इ­त्या­दि­श­ब्द­व­त् सं­प्र­ती­य­ते ॥  ॥ क­र्म­प्रा­धा­न्य­त­स् तत्र क­र्म­हे­तु­र् नि­बु­ध्य­ते । चरति प्लवते यद्वत् कश्चिद् इत्य् अ­ति­नि­श्चि­त­म् ॥  ॥ द्र­व्यां­त­र­मु­खे तु स्यात् प्रवृत्तो द्र­व्य­हे­तु­कः । शब्दस् त­द्द्वि­वि­ध­स् तज्ज्ञैर् नि­रा­कु­ल­म् उ­दा­हृ­तः ॥  ॥ सं­यो­गि­द्र­व्य­श­ब्दः स्यात् कुं­ड­ली­त्या­दि­श­ब्द­व­त् । स­म­वा­यि­द्र­व्य­श­ब्दो वि­षा­णी­त्या­दि­र् आस्थितः ॥  ॥ १०कुं­ड­ली­त्या­द­यः शब्दा यदि सं­यो­ग­हे­त­वः । वि­षा­णी­त्या­द­यः किं न स­म­वा­य­नि­बं­ध­नाः ॥ १० ॥ तथा सति न शब्दानां वाच्या जा­ति­गु­ण­क्रि­याः । द्र­व्य­व­त्स­म­वा­ये­न स्व­सं­बं­धि­षु व­र्त­ना­त् ॥ ११ ॥ यथा जा­त्या­द­यो द्रव्ये स­म­वा­य­ब­ला­त् स्थिताः । शब्दानां वि­ष­य­स् तद्वत् द्रव्यं तत्रास्तु किंचन ॥ १२ ॥ सं­यो­ग­ब­ल­त­श् चैवं व­र्त­मा­नं त­थे­ष्य­ता­म् । द्र­व्य­मा­त्रे तु संज्ञानं नामेति स्फुटम् ईक्ष्यते ॥ १३ ॥ तेन पं­च­त­यी वृत्तिः श­ब्दा­ना­म् उ­प­व­र्णि­ता । शा­स्त्र­का­रै­र् न बाध्येत न्या­य­सा­म­र्थ्य­सं­ग­ता ॥ १४ ॥ १५वक्तुर् वि­व­क्षा­या­म् एव शब्दस्य प्र­वृ­त्ति­स् त­त्प्र­वृ­त्तेः सैव निमित्तं न तु जा­ति­द्र­व्य­गु­ण­क्रि­या­स् त­द­भा­वा­त् । स्व­ल­क्ष­णे ध्य­क्ष­त­स् त­द­न­व­भा­स­ना­त्­, अन्यथा सर्वस्य ता­व­ती­नां बुद्धीनां स­कृ­दु­द­य­प्र­सं­गा­त् । प्र­त्य­क्ष­पृ­ष्ट- भाविन्यां तु क­ल्प­ना­या­म् अ­व­भा­स­मा­ना जा­त्या­द­यो यदि शब्दस्य वि­ष­या­स् तदा क­ल्प­नै­व तस्य विषय इति केचित् । ते प्य् अ­ना­लो­चि­त­व­च­नाः । प्र­ती­ति­सि­द्ध­त्वा­ज् जा­त्या­दी­नां श­ब्द­नि­मि­त्ता­नां वक्तुर् अ­भि­प्रा­य­नि­मि­त्तां­त­र­तो- पपत्तेः । स­दृ­श­प­रि­णा­मो हि जातिः प­दा­र्था­नां प्र­त्य­क्ष­तः प्र­ती­य­ते वि­स­दृ­श­प­रि­णा­मा­ख्य­वि­शे­ष­व­त् । २०पिंडो यं गौरयं च गौर् इति प्र­त्य­या­त् खंडो यं मुंडो यम् इति प्र­त्य­य­व­त् । भ्रांतो यं सा­दृ­श्य­प्र­त्य­यः इति चेत् वि­स­दृ­श­प्र­त्य­यः कथम् अभ्रांतः ? सो पि भ्रांत एव स्व­ल­क्ष­ण­प्र­त्य­य­स्यै­वा­भ्रां­त­त्वा­त् तस्य स्प­ष्टा­भ­त्वा­द् अ­वि­सं­वा­द- कत्वाच् चेति चेत्, ना­क्ष­ज­स्य सा­दृ­श्या­दि­प्र­त्य­य­स्य स्प­ष्टा­भ­त्वा­वि­शे­षा­द् अ­भ्रां­त­त्व­स्य नि­रा­क­र्तु­म् अशक्तेः । सादृश्य- वै­स­दृ­श्य­व्य­ति­रे­के­ण स्व­ल­क्ष­ण­स्य जा­तु­चि­द­प्र­ति­भा­स­ना­त् । स­दृ­शे­त­र­प­रि­णा­मा­त्म­क­स्यै­व स­र्व­दो­प­लं­भा­त् । सर्वतो व्या­वृ­त्ता­नं­श­क्ष­णि­क­स्व­ल­क्ष­ण­स्य प्र­त्य­य­वि­ष­य­त­या नि­रा­क­रि­ष्य­मा­ण­त्वा­त् । स­वि­क­ल्प­प्र­त्य­क्षे सदृश- २५प­रि­णा­म­स्य स्पष्टम् अ­व­भा­स­ना­त् सर्वथा बा­ध­का­भा­वा­त् । वृ­त्ति­वि­क­ल्पा­दि­दू­ष­ण­स्या­त्रा­न­व­ता­रा­त् । न हि स­दृ­श­प­रि­णा­मो वि­शे­षे­भ्यो त्यंतं भिन्नो नाप्य् अभिन्नो येन भे­दा­भे­दै­कां­त­दो­षो­प­पा­तः । क­थं­चि­द् भे­दा­भे­दा­त् । न च तेषु तस्य क­थं­चि­त् ता­दा­त्म्या­द् अन्या वृत्तिर् ए­क­दे­शे­न स­र्वा­त्म­ना वा यतः सा­व­य­व­त्त्वं सा­दृ­श्य­प­रि­णा­म­स्य व्य­क्त्यं­त­रा वृत्तिर् वा स्यात् । न चास्य स­र्व­ग­त­त्वं येन क­र्का­दि­षु गो­त्वा­दि­प्र­त्य­य­सां­क­र्यं­, नापि स्व­व्य­क्ति­षु सर्वास्व् एक एव ये­नो­त्पि­त्सु व्यक्तौ पू­र्वा­धा­र­स्य त्या­गे­ना­ग­म­ने तस्य निः­सा­मा­न्य­त्वं त­द­त्या­गे­ना­ग­तौ सा­व­य­व­त्वं ३०प्राग् एव तद्देशे स्तित्वे स्व­प्न­प्र­त्य­य­हे­तु­त्वं प्र­स­ज्य­ते­, वि­स­दृ­श­प­रि­णा­मे­ने­व स­दृ­श­प­रि­णा­मे­ना­क्रां­ता­या एवोत्पि- त्सुव्यक्तेः स्व­का­र­णा­द् उत्पत्तेः । कथम् एवं नित्या जातिर् उ­त्प­त्ति­म­द्व्य­क्ति­व­द् इति चेत्, द्र­व्या­र्था­दे­शा­द् इति ब्रूमः । व्यक्तिर् अपि तथा नित्या स्याद् इति चेत् न किंचिद् अ­नि­ष्टं­, प­र्या­या­र्था­दे­शा­द् एव वि­शे­ष­प­र्या­य­स्य सामान्य- प­र्या­य­स्य वा नि­त्य­त्वो­प­ग­मा­त् । नो­त्प­त्ति­म­त्सा­मा­न्य­म् उ­त्पि­त्सु­व्य­क्तेः पूर्वं व्य­क्त्यं­त­रे त­त्प्र­त्य­या­द् इति चेत् । तत एव विशेषो प्य् उ­त्प­त्ति­मा­न् मा भूत् । पूर्वो विशेषः स्व­प्र­त्य­य­हे­तु­र् अन्य ए­वो­त्पि­त्सु­वि­शे­षा­द् इति चेत्, पूर्व- ३५व्य­क्ति­सा­मा­न्य­म् अप्य् अन्यद् अस्तु । तर्हि सामान्यं स­मा­न­प्र­त्य­य­वि­ष­यो न स्यात् व्य­क्त्या­त्म­क­त्वा­द् व्य­क्ति­स्वा­त्म­व­द् इति १००चेत् न, स­दृ­श­प­रि­णा­म­स्य व्यक्तेः क­थं­चि­द् भे­द­प्र­ती­तेः । प्र­थ­म­म् ए­क­व्य­क्ता­व् अपि स­दृ­श­प­रि­णा­मः स­मा­न­प्र­त्य­य- विषयः स्याद् इति चेत् न, अ­ने­क­व्य­क्ति­ग­त­स्यै­वा­ने­क­स्य स­दृ­श­प­रि­णा­म­स्य स­मा­न­प्र­त्य­य­वि­ष­य­त­या प्रतीतेः वि­शे­ष­प्र­त्य­य­वि­ष­य­त­या वै­स­दृ­श­प­रि­णा­म­व­त् । ननु च प्र­ति­व्य­क्ति­भि­न्नो यदि स­दृ­श­प­रि­णा­मः परं सदृश- प­रि­णा­म­म् अपेक्ष्य स­मा­न­प्र­त्य­य­वि­ष­य­स् तदा व्यक्तिर् एव परां व्यक्तिम् अपेक्ष्य तथास्तु वि­शे­षा­भा­वा­द् अलं सदृश- ०५प­रि­णा­म­क­ल्प­न­ये­ति चेत् न, वि­स­दृ­श­व्य­क्ते­र् अपि व्य­क्त्यं­त­रा­पे­क्ष­या स­मा­न­प्र­त्य­य­वि­ष­य­त्व­प्र­सं­गा­त् । तथा च द­धि­क­र­भा­द­यो पि समाना इति प्र­ती­ये­र­न् । ननु चैकस्यां गोव्यक्तौ गोत्वं स­दृ­श­प­रि­णा­मो गोव्यक्त्यं- त­र­स­दृ­श­प­रि­णा­म­म् अपेक्ष्य यथा स­मा­न­प्र­त्य­य­वि­ष­य­स् तथा स­त्त्वा­दि­स­दृ­श­प­रि­णा­मं क­र्का­दि­व्य­क्ति­ग­त­म् अपेक्ष्य स तथास्तु भे­दा­वि­शे­षा­त् त­द­वि­शे­षे पि शक्तिः तादृशी तस्य तया किंचिद् एव स­दृ­श­प­रि­णा­मं स­न्नि­धा­य तथा न सर्वम् इति नि­य­म­क­ल्प­ना­यां द­धि­व्य­क्ति­र् अपि द­धि­व्य­क्त्यं­त­रा­पे­क्ष्य द­धि­त्व­प्र­त्य­य­ता­म् इयर्तु ता­दृ­श­श­क्ति- १०सं­धा­ना­त् क­र­भा­दी­न् अपेक्ष्य मात्मेय इति चेत् सा तर्हि शक्तिर् व्यक्तीनां का­सां­चि­द् एव स­मा­न­प्र­त्य­य­त्व­हे­तु­र् यद्य् एका तदा जातिर् ए­वै­क­सा­दृ­श्य­व­त् । तद् उक्तं जा­ति­वा­दि­ना । "­अ­भे­द­रू­पं सा­दृ­श्य­म् आ­त्म­भू­ता­श् च शक्तयः । जाति- प­र्या­य­श­ब्द­त्व­म् एषाम् अ­भ्यु­प­व­र्ण्य­ते­" इति । अथ शक्तिर् अपि तासां भिन्ना सैव स­दृ­श­प­रि­णा­म इति ना­म­मा­त्रं भिद्यते कथं नि­य­त­व्य­क्त्या­श्र­याः केचिद् एव स­दृ­श­प­रि­णा­माः स­मा­न­प्र­त्य­य­वि­ष­या इति चेत्, शक्तयः कथं काश्चिद् एव नि­य­त­व्य­क्त्या­श्र­याः स­मा­न­प्र­त्य­य­वि­ष­य­त्व­हे­त­व ? इति समः प­र्य­नु­यो­गः । शक्तयः स्वा­त्म­भू­ता १५एव व्यक्तीनां स्व­का­र­णा­त् त­थो­प­जा­ता इति चेत् स­दृ­श­प­रि­णा­मा­स् तथैव संतु । ननु च यथा व्यक्तयः समाना एता इति प्र­त्य­य­स् त­त्स­मा­न­प­रि­णा­म­वि­ष­य­स् तथा स­मा­न­प­रि­णा­मा एते इति तत्र स­मा­न­प्र­त्य­यो पि त­द­प­र­स­मा­न­प­रि­णा­म­हे­तु­र् अस्तु । तथा चा­न­व­स्था­नं । यदि पुनः स­मा­न­प­रि­णा­मे­षु स्व­स­मा­न­प­रि­णा­मा­भा­वे पि स­मा­न­प्र­त्य­य­स् तदा खं­डा­दि­व्य­क्ति­षु किं स­मा­न­प­रि­णा­म­क­ल्प­न­या । नि­त्यै­क­व्या­पि­सा­मा­न्य­व­त्त­द­नु­प­प­त्ते­र् इति चेत् कथम् इ­दा­नी­म् अर्थानां वि­स­दृ­श­प­रि­णा­मा वि­शे­ष­प्र­त्य­य­वि­ष­याः ? स्व­वि­स­दृ­श­प­रि­णा­मां­त­रे­भ्य इति २०चेद् अ­न­व­स्था­नं । स्वत एवेति चेत् सर्वत्र वि­स­दृ­श­प­रि­क­ल्प­ना­न­र्थ­क्यं । स्व­का­र­णा­द् उ­प­जा­ताः सर्वे र्था वि­स­दृ­श- प्र­त्य­य­वि­ष­याः स्व­भा­व­त एवेति चेत्, स­मा­न­प्र­त्य­य­वि­ष­या­स् ते स्व­भा­व­तः स्व­का­र­णा­द् उ­प­जा­य­मा­नाः किं ना­नु­म­न्यं­ते तथा प्र­ती­त्य­प­ला­पे फ­ला­भा­वा­त् । केवलं स्व­स्व­भा­वो वि­शे­ष­प्र­त्य­य­वि­ष­यो र्थानां वि­स­दृ­श- प­रि­णा­मः­, स­मा­न­प्र­त्य­य­वि­ष­यः स­दृ­श­प­रि­णा­म इति व्य­प­दि­श्य­ते न पुनर् अ­व्य­प­दे­श्यः । सामर्थ्ये वा तत्ता- दृशम् इति पर्यंते व्य­व­स्था­प­यि­तुं युक्तं, ततो लो­क­या­त्रा­याः प्र­वृ­त्त्य­नु­प­प­त्तेः । सं­नि­वे­श­वि­शे­ष­स् त­त्प्र­त्य­य- २५विषयो व्य­प­दि­श्य­त इति चेत्, स कथं प­रि­मि­ता­स्व् एव व्यक्तिषु न पु­न­र­न्या­सु स्यात् । स्व­हे­तु­व­शा­द् इति चेत् स एव हेतुस् त­त्प्र­त्य­य­वि­ष­यो स्तु किं सं­नि­वे­शे­न­, सो पि हेतुः कुतः प­रि­मि­ता­स्व् एव व्यक्तिषु स्याद् इति समानः प­र्य­नु­यो­गः । स्व­हे­तो­र् इति चेत् सो पि कुत इत्य् अ­नि­ष्टा­नं पर्यंते नित्यो हेतुर् उ­पे­य­ते । अ­न­व­स्था­न- प­रि­ह­र­ण­स­म­र्थ इति चेत् प्र­थ­म­त एव सो भ्यु­पे­य­तां सं­नि­वे­श­वि­शे­ष­प्र­स­वा­य । सो पि कुतः प­रि­मि­ता­स्व् एव व्यक्तिषु सं­नि­वे­श­वि­शे­षं प्रसूते न पुनर् अन्यास्व् इति वाच्यं । स्व­भा­वा­त् ता­दृ­शा­त् सा­म­र्थ्या­द् वा व्य­प­दे­श्या­द् इति ३०चेत् तर्हि तेन वा­ग्गो­च­रा­ती­ते­न स्व­भा­वे­न सा­म­र्थ्ये­न वा व­च­न­मा­र्गा­व­ता­रि­व­स्तु­नि­बं­ध­ना लो­क­या­त्रा प्र­व­र्त­त इति । स­म­भ्य­धा­यि भ­र्तृ­ह­रि­णा । "­स्व­भा­वो व्य­प­दे­श्यो वा सामर्थ्यं वा­व­ति­ष्ठ­ते । स­र्व­स्यां­ते यतस् तस्माद् व्य­व­हा­रो न क­ल्प­ते­" इति । तस्माद् वा­ग्गो­च­र­व­स्तु­नि­बं­ध­नं लो­क­व्य­व­हा­र­म् अ­नु­रु­ध्य­मा­नै­र् व्य­प­दे­श्यै­व जातिः स­दृ­श­प­रि­णा­म­ल­क्ष­णा स्फुटम् ए­षि­त­व्या । त­त्सा­ध्य­स्य कार्यस्य त­द­धि­क­र­णे­न सा­ध­यि­तु­म् अशक्तेः । पुरुषे दंडीति प्र­त्य­य­व­द्दं­ड­सं­बं­धे­न साध्यस्य त­द­धि­क­र­णे­न पु­रु­ष­मा­त्रे­ण वा सा­ध­यिं­तु­म् अ­श­क्य­त्वा­त् । दं­डो­पा­दि- ३५त्सया दं­डी­ति­प्र­त्य­यः साध्यते इति चा­यु­क्तं­, ततो दं­डो­पा­दि­त्सा­वा­न् इति प्र­त्य­य­स्य प्रसूतेः । अन्यथा १०१स्या­पी­च्छा­का­र­णैः सं­स्त­वो­प­का­र­गु­ण­द­र्श­ना­दि­भिः सा­ध्य­त्व­प्र­सं­गा­त् । ततः सर्वस्य स्वा­नु­रू­प­प्र­त्य­य­वि­ष­य­त्वं वस्तुनो भि­प्रे­य­ता स­मा­न­प­रि­णा­म­स्यै­व स­मा­न­प्र­त्य­य­वि­ष­य­त्व­म् अ­भि­प्रे­त­व्यं । ए­क­त्व­स्व­भा­व­स्य सा­मा­न्य­स्यै­क­त्व- प्र­त्य­य­वि­ष­य­त्व­प्र­सं­गा­त् । स एवायं गौर् इत्य् ए­क­त्व­प्र­त्य­य एवेति चेत् न, त­स्यो­प­च­रि­त­त्वा­त् । स इव स इति त­त्स­मा­ने त­दे­क­त्वो­प­चा­रा­त् स गौर् अयम् अपि गौर् इति स­मा­न­प्र­त्य­य­स्य स­क­ल­ज­न­सा­क्षि­क­स्या­स्ख­ल­द्रू­प­त­था- ०५नु­प­च­रि­त­त्व­सि­द्धेः । कश्चिद् आह । दं­डी­त्या­दि­प्र­त्य­यः प­रि­च्छि­द्य­मा­न­दं­ड­सं­बं­धा­दि­वि­ष­य­त­या ना­र्थां­त­र­वि­ष­यः क­ल्प­यि­तुं शक्यः स­मा­न­प्र­त्य­य­स् तु प­रि­च्छि­द्य­मा­न­व्य­क्ति­वि­ष­य­त्वा­भा­वा­द् अ­र्थां­त­र­वि­ष­य­स् तच् चा­र्थां­त­रं सामान्यं प्र­त्य­क्ष­तः प­रि­च्छे­द्य­म् अन्यथा तस्य य­त्नो­प­ने­य­प्र­त्य­य­त्वा­घ­ट­ना­त् नी­ला­दि­व­द् इति । तद् असत् । सा­मा­न्य­स्य वि­शे­ष­व­त्प्र­त्य­क्ष­त्वे पि य­त्नो­प­नी­य­मा­न­प्र­त्य­य­त्वा­वि­रो­धा­त् । प्र­मा­ण­सं­प्ल­व­स्यै­क­त्रा­र्थे व्य­व­स्था­प­ना­त् सा­मा­न्य­म् एव प­रि­च्छि­द्य­मा­न­स्व­रू­पं न वि­शे­षा­स् तेषां व्या­वृ­त्ति­प्र­त्य­या­नु­मे­य­त्वा­द् इति वदतो पि नि­षे­द्धु­म् अशक्तेः । न हि १०व­स्तु­स्व­रू­प­म् एव व्या­व­र्त­मा­ना­का­र­प्र­त्य­य­स्य नि­बं­ध­नं अपि तु त­त्सं­स­र्गि­णो र्थास् ते च भे­द­हे­त­वो यदा सकला- स्ति­र­यं­ते तदा सद्वस्तु पदार्थ इति वा नि­रु­पा­धि­सा­मा­न्य­प्र­त्य­यः प्र­सू­ते­, यदा तु गु­ण­क­र्म­भ्यां भे­द­हे­त­वो अ­ति­रो­भू­ताः शेषास् ति­रो­धी­यं­ते तदा द्रव्यम् इति बुद्धिर् एवम् अ­वां­त­र­सा­मा­न्ये­ष्व् अ­शे­षे­ष्व् अपि बुद्धयः प्र­व­र्तं­ते भेद- हेतूनां पु­न­रा­वि­र्भू­ता­नां वस्तुना संसर्गे तत्र वि­शे­ष­प्र­त्य­यः । तथा च सा­मा­न्य­म् एव व­स्तु­स्व­रू­पं वि­शे­षा­स् तू- पा­धि­ब­ला­व­लं­बि­न इति म­तां­त­र­म् उ­प­ति­ष्ठे­त । व­स्तु­वि­शे­षा नो­पा­धि­का य­त्नो­प­ने­य­प्र­त्य­य­त्वा­भा­वा­त् स्वयं १५प्र­ती­य­मा­न­त्वा­द् इति चेत् तत एव सा­मा­न्य­म् औ­पा­धि­कं मा भूत् । सा­मा­न्य­वि­शे­ष­यो­र् व­स्तु­स्व­भा­व­त्वे स­र्व­त्रो­भ- य­प्र­त्य­य­प्र­स­क्ति­र् इति चेत् किं पुनस् तयोर् ए­क­त­र­प्र­त्य­य एव क्वचिद् अस्ति । द­र्श­न­का­ले सा­मा­न्य­प्र­त्य­य­स्या­भा­वा- द् वि­शे­ष­प्र­त्य­य ए­वा­स्ती­ति चेत् न, तदापि स­द्द्र­व्य­त्वा­दि­सा­मा­न्य­प्र­त्य­य­स्य स­द्भा­वा­द् उ­भ­य­प्र­त्य­य­सि­द्धेः । प्रथम- म् एकां गां पश्यन्न् अपि हि स­दा­दि­ना सादृश्यं त­त्रा­र्थां­त­रे­ण व्य­व­स्य­त्य् एव अन्यथा त­द­भा­व­प्र­सं­गा­त् । प्र­थ­म­म् अव- ग्रहे सा­मा­न्य­स्यै­व प्र­ति­भा­स­ना­न् नो­भ­य­प्र­त्य­यः स­र्व­त्रे­ति चा­यु­क्तं­, व­र्ण­सं­स्था­ना­दि­स­मा­न­प­रि­णा­मा­त्म­नो वस्तु- २०नो ऽ­र्थां­त­रा­द् वि­स­दृ­श­प­रि­णा­मा­त्म­न­श् चा­व­ग्र­हे प्र­ति­भा­स­ना­त् । क्वचिद् उ­भ­य­प्र­त्य­या­स­त्त्वे पि वा न वस्तुनः सामान्य- वि­शे­षा­त्म­क­त्व­वि­रो­धः­, प्र­ति­पु­रु­षं क्ष­यो­प­श­म­वि­शे­षा­पे­क्ष­या प्र­त्य­य­स्या­वि­र्भा­वा­त् । यथा व­स्तु­स्व­भा­वं प्रत्य- योत्पत्तौ क­स्य­चि­द् अ­ना­द्यं­त­व­स्तु­प्र­त्य­य­प्र­सं­गा­त् परस्य स्व­र्ग­प्रा­प­ण­श­क्त्या­दि­नि­र्ण­या­नु­षं­गा­त् । ततो विशेष- प्र­त्य­या­द् वि­शे­ष­म् उ­र­री­कु­र्व­ता स­मा­न­प्र­त्य­या­त् सा­मा­न्य­म् उ­र­री­क­र्त­व्य­म् इति प्र­ती­ति­प्र­सि­द्धा जातिर् नि­मि­त्तां­त­रं तथा द्रव्यं व­क्ष्य­मा­णं गुणाः क्रिया च प्र­ती­ति­सि­द्धे­ति न त­न्नि­मि­त्तां­त­र­त्व­म् असिद्धं व­क्त्र­भि­प्रा­या­त् येन कल्पना- २५रो­पि­ता­ना­म् एव जा­त्या­दी­नां शब्दैर् अ­भि­धा­ना­त् क­ल्प­नै­व शब्दानां विषयः स्यात्, पं­च­त­यी वा शब्दानां प्र­वृ­त्ति­र् अ- बाधिता न भवेत् ॥ जातिः सर्वस्य शब्दस्य पदार्थो नित्य इत्य् असन् । व्य­क्ति­सं­प्र­त्य­या­भा­व­प्र­सं­गा­द् ध्वनितः सदा ॥ १५ ॥ कश्चिद् आह । जातिर् एव सर्वस्य श­ब्द­स्या­र्थः स­र्व­दा­नु­वृ­त्ति­प्र­त्य­य­प­रि­च्छे­द्ये व­स्तु­स्व­भा­वे शा­ब्द­व्य­व­हा­र- द­र्श­ना­त् । यथैव हि गोर् इति श­ब्दो­नु­वृ­त्ति­प्र­त्य­य­वि­ष­ये गोत्वे प्र­व­र्त­ते इति जातिस् तथा शु­क्ल­श­ब्द­स् त­था­वि­धे ३०शुक्लत्वे प्र­व­र्त­मा­नो न गु­ण­श­ब्दः । च­र­ति­श­ब्द­श् च­र­ण­सा­मा­न्ये प्रवृत्तो न क्रि­या­श­ब्दः­, वि­षा­णी­ति शब्दो पि वि­षा­णि­त्व­सा­मा­न्ये वृ­त्ति­मा­त्र­स­म­वा­यि­द्र­व्य­श­ब्दः­, दंडीति शब्दश् च दं­डि­त्व­सा­मा­न्ये वृत्तिम् उ­प­ग­च्छ­न् न संयोगि- द्र­व्य­श­ब्दः­, डि­त्थ­श­ब्दो पि बा­ल­कु­मा­र­यु­व­म् अ­ध्य­स्थ­वि­र­डि­त्था­व­स्था­सु प्र­ती­य­मा­ने डि­त्थ­त्व­सा­मा­न्ये प्र­व­र्त­मा­नो न य­दृ­च्छा­श­ब्दः । कथं जा­ति­श­ब्दो जा­ति­वि­ष­यः स्याज् जातौ जा­त्यं­त­र­स्या­भा­वा­द् अ­न्य­था­न­व­स्था­नु­षं­गा­द् इति च न चोद्यं, जातिष्व् अपि जा­त्यं­त­र­स्यो­प­ग­मा­ज् जा­ती­ना­म् आ­नं­त्या­त् । य­था­कां­क्षा­क्ष­यं व्य­व­हा­र­प­रि­स­मा­प्ते­र् अनव- ३५स्था­ना­सं­भ­वा­त् । कालो दि­गा­का­श­म् इति शब्दाः कथं जा­ति­वि­ष­याः का­ला­दि­षु जातेर् अ­सं­भ­वा­त् तेषाम् एक- १०२द्र­व्य­त्वा­द् इत्य् अपि न शं­क­नी­यं­, का­ल­श­ब्द­स्य त्रु­टि­ल­वा­दि­का­ल­भे­दे­ष्व् अ­नु­स्यू­त­प्र­त्य­या­व­च्छे­द्ये का­ल­त्व­सा­मा­न्ये प्र­व­र्त­ना­त् । पू­र्वा­प­रा­दि­दि­ग्भे­दे­ष्व् अ­न्व­य­ज्ञा­न­ग­म्ये दि­क्त्व­सा­मा­न्ये दि­क्छ­ब्द­स्य प्रवृत्तेः । पा­ट­लि­पु­त्र­चि­त्र­कू­टा­द्या- का­श­भे­दे­ष्व् अ­नु­स्यू­त­प्र­ती­ति­गो­च­रे चा­का­श­सा­मा­न्ये प्र­व­र्त­मा­न­स्या­का­श­श­ब्द­स्य सं­प्र­त्य­या­ज् जा­ति­श­ब्द­त्वो­प­प­त्तेः । का­ला­दी­ना­म् उ­प­चा­रि­ता एव भेदा न प­र­मा­र्थ­सं­त इति द­र्श­ने­न त­ज्जा­ति­र् अप्य् उ­प­च­रि­ता तेष्व् अस्तु । तथा च ०५उ­प­च­रि­त­जा­ति­श­ब्दाः का­ला­द­य इति न व्य­क्ति­श­ब्दाः । कथम् अ­त­त्त्व­श­ब्दो जातौ प्र­व­र्त­त इति न नोपा- लंभः त­त्त्व­सा­मा­न्य­स्यै­व वि­चा­रि­त­स्या­त­त्त्व­श­ब्दे­ना­भि­धा­ना­त् । तद् उक्तं । "न त­त्त्वा­त­त्त्व­यो­र् भेद इति वृद्धेभ्य आगमः । अ­त­त्त्व­म् इति मन्यंते तत्त्वम् ए­वा­वि­भा­वि­त­म् ॥ " इति । एतेन प्रा­ग­भा­वा­दि­श­ब्दा­नां भा­व­सा­मा­न्ये वृत्तिर् उक्ता, प्रा­ग­भा­वा­दी­नां भा­व­स्व­भा­व­त्वा­द् अन्यथा नि­रु­पा­ख्य­त्वा­प­त्ते­र् इति । तद् ए­त­द­स­त्य­म् । सर्वदा जाति- शब्दाद् व्य­क्ति­सं­प्र­त्य­य­स्या­भा­वा­नु­षं­गा­त् । तथा चा­र्था­क्रि­या­र्थि­नः प्र­ति­प­त्तॄ­न् प्रति श­ब्द­प्र­यो­गो नर्थकः स्यात् । १०ततः प्र­ती­य­मा­न­या जा­त्या­भि­प्रे­ता­र्थ­स्य वा­ह­दो­हा­दे­र् अ­सं­पा­द­ना­त् । स्व­वि­ष­य­ज्ञा­न­मा­त्रा­र्था­क्रि­या­याः संपाद- नाद् अदोष इति चेन् न, त­द्वि­ज्ञा­न­मा­त्रे­ण व्य­व­हा­रि­णः प्र­यो­ज­ना­भा­वा­त् । न श­ब्द­जा­तौ ल­क्षि­ता­या­म् अ­र्थ­क्रि­या- र्थिनां व्यक्तौ प्र­वृ­त्ति­र् उ­त्प­द्य­ते अति प्र­सं­गा­त् ॥ शब्देन लक्षिता जातिर् व्यक्तीर् ल­क्ष­य­ति स्वकाः । सं­बं­धा­द् इत्य् अपि व्यक्तम् अ­श­ब्दा­र्थ­ज्ञ­ते­हि­त­म् ॥ १६ ॥ तथा ह्य् अ­नु­मि­ते­र् अर्थो व्यक्तिर् जातिः पुनर् ध्वनेः । क्वा­न्य­था­क्षा­र्थ­ता­बा­धा श­ब्दा­र्थ­स्या­पि सिध्यतु ॥ १७ ॥ १५अ­क्षे­णा­नु­ग­तः शब्दो जातिं प्र­त्या­प­ये­द् इह । सं­बं­धा­त् सापि निःशेषा स्व­व्य­क्ती­र् इति तन्नयः ॥ १८ ॥ द्र­व्य­त्व­जा­तिः शब्देन लक्षिता द्रव्यं ल­क्ष­य­ति तत्र तस्याः स­म­वा­या­त् । गु­ण­त्व­जा­ति र्गुणं क­र्म­त्व­जा­तिः कर्म । तत एव द्रव्यं तु स­म­वे­त­स­म­वा­या­त् प्र­त्या­प­य­ति । वि­व­क्षा­सा­मा­न्यं तु शब्दात् प्रतीतं वि­व­क्षि­ता­र्थं सं­यु­क्त­स­म­वा­या­दे­र् इत्य् एतद् अ­श­ब्दा­र्थ­ज्ञ­ता­या एव वि­जृं­भि­तं । द्र­व्य­गु­ण­क­र्म­णां वि­व­क्षि­ता­र्था­नां चैवम् अ­नु­मे­या­नां श­ब्दां­र्थ­त्वा­भि­धा­ना­त् । शब्दात् प­रं­प­र­या तेषां प्र­ती­य­मा­न­त्वा­त् श­ब्दा­र्थ­त्वे कथम् अ­क्षा­र्थ­ता न स्याद् अक्षात् परं- २०परायाः प्र­ती­य­मा­न­त्वा­त् । शब्दो हि श्रो­त्रे­णा­व­ग­तो जातिं प्रत्यायः यति सापि स्व­व्य­क्ती­र् इति सर्वः शब्दार्थो ऽक्षार्थ एव । त­था­नु­मा­ना­र्थाः क­र­णे­न प्र­ती­ता­ल् लिंगाल् लिंगिनि ज्ञा­नो­त्प­त्तेः । ए­ते­ना­र्था­प­त्त्या­दि­प­रि­च्छे­द्य­स्या­र्थ- स्या­क्षा­र्थ­ता­प्र­स­क्ति­र् व्या­ख्या­ता­, पा­रं­प­र्ये­णा­क्षा­त् प­रि­च्छि­द्य­मा­न­त्वा­वि­शे­षा­द् इत्य् अक्षार्थ एव शब्दो निर्बाधः स्यान् न श­ब्दा­द्य­र्थः सा­मा­न्य­श­ब्दा­र्थ­वा­दि­नो न चैवं प्रसिद्धः ॥ यद्य् अ­स्प­ष्टा­व­भा­सि­त्वा­च् छब्दार्थः क­श्च­ने­ष्य­ते । लिंगार्थो पि तदा प्राप्तः शब्दार्थो नान्यथा स्थितिः ॥ १९ ॥ २५शब्दात् प्रतीता जातिर् जात्या वा लक्षिता व्यक्तिः शब्दार्थ ए­वा­स्प­ष्टा­व­भा­सि­त्वा­द् इत्य् अ­यु­क्तं­, लिं­गा­र्थे­न व्य­भि­चा­रा­त् । तस्यापि प­क्षी­क­र­णे लिं­गा­र्थ­योः स्थि­त्य­यो­गा­त् ॥ यत्र शब्दात् प्रतीतिः स्यात् सो र्थः शब्दस्य चेन् ननु । व्यक्तेः श­ब्दा­र्थ­ता न स्याद् एवं लिंगात् प्र­ती­ति­तः ॥ २० ॥ शब्दाद् एव प्र­ती­य­मा­नं श­ब्दा­र्थ­म् अ­भि­प्रे­त्य श­ब्द­ल­क्षि­ता­त् सा­मा­न्या­ल् लिंगात् प्र­ती­य­मा­नां व्यक्तिं शब्दार्थ- म् आ­च­क्ष­णः कथं स्वस्थः, प­रं­प­र­या शब्दात् प्र­ती­य­मा­न­त्त्वा­त् तस्याः श­ब्दा­र्थ­त्वे क्षार्थतां कथं बाध्यते तथा- ३०क्षेणापि प्र­ती­य­मा­न­त्वा­द् उ­प­चा­र­स्यो­भ­य­त्रा­वि­शे­षा­त् । न च ल­क्षि­त­ल­क्ष­ण­या­पि श­ब्द­व्य­क्तौ प्रवृत्तिः सं­भ­व­ती- त्य् आ­ह­;­ — श­ब्द­प्र­ती­त­या जात्या न च व्यक्तिः स्व­रू­प­तः । प्रत्येतुं शक्यते तस्याः सा­मा­न्या­का­र­तो गतेः ॥ २१ ॥ व्य­क्ति­सा­मा­न्य­तो व्य­क्ति­प्र­ती­ता­व् अ­न­व­स्थि­तेः । क्व विशेषे प्रवृत्तिः स्यात् पा­रं­प­र्ये­ण शब्दतः ॥ २२ ॥ श­ब्द­ल­क्ष­ण­त­या हि जात्या व्यक्तेः प्र­ति­प­त्तु­र् अ­नु­मा­न­म् अ­र्था­प­त्ति­र् वा ? प्र­थ­म­प­क्षे न तस्याः व्यक्तेः स्व­रू­पे­णा- १०३सा­धा­र­णे ना­र्थ­क्रि­या­स­म­र्थे­न प्र­ती­ति­स् तेन जातेर् व्या­प्त्य­सि­द्धे­र् अ­न्व­या­त् त­दं­त­रे­णा­पि व्य­क्त्यं­त­रे­षू­प­ल­ब्धे­र् व्य­भि­चा­रा­च् च, सा­मा­न्य­रू­पे­ण तु त­त्प्र­ति­प­त्तौ ना­भि­म­त­व्य­क्तौ प्र­वृ­त्ति­र् अ­ति­प्र­सं­गा­त् । यदि पुनर् जा­ति­ल­क्षि­त­व्य­क्ति­सा­मा­न्या- द् अ­भि­म­त­व्य­क्तेः प्र­ती­ति­स् तदा साप्य् अ­नु­मा­न­म् अ­र्था­प­त्ति­र् वेति स एव प­र्य­नु­यो­ग­स् तद् एव चा­नु­मा­न­प­क्षे दू­ष­ण­म् इत्य् अन- वस्थानं श­ब्द­प्र­ती­त­या जात्या व्यक्तेः प्र­ति­प­त्ते­र् एवेति चेत्, प्र­ति­नि­य­त­रू­पे­ण सा­मा­न्य­रू­पे­ण वा ? न ताव- ०५दा­दि­वि­क­ल्प­स् तेन सह जातेर् अ­वि­ना­भा­वा­प्र­सि­द्धेः । द्वि­ती­य­वि­क­ल्पे तु ना­भि­म­त­व्य­क्तौ प्र­वृ­त्ति­र् इत्य् अ­नु­मा­न­प­क्ष- भावी दोषः । सा­मा­न्य­वि­शे­ष­स्या­नु­मा­ना­र्थ­त्वा­द् अदोष इत्य् अपरः । तस्यापि शब्दार्थो जा­ति­मा­त्रं मा भूत् सा­मा­न्य­वि­शे­ष­स्यै­व त­द­र्थ­तो­प­प­त्तेः । सं­के­त­स्य तत्रैव ग्रहीतुं श­क्य­त्वा­त् । तथा च शब्दात् प्र­त्य­क्षा­दे­र् इव सा­मा­न्य­वि­शे­षा­त्म­नि वस्तुनि प्रवृत्तेः प­र­म­त­सि­द्धे­र्न जा­ति­रे­व शब्दार्थः ॥ द्रव्यम् एव पदार्थो स्तु नित्यम् इत्य् अप्य् अ­सं­ग­त­म् । त­त्रा­नं­त्ये­न सं­के­त­क्रि­या­यु­क्ते­र् अ­न­न्व­या­त् ॥ २३ ॥ १०वां­छि­ता­र्थ­प्र­वृ­त्त्या­दि­व्य­व­हा­र­स्य हानितः । श­ब्द­स्या­क्षा­दि­सा­म­र्थ्या­द् एव तत्र प्र­वृ­त्ति­तः ॥ २४ ॥ न हि क्ष­णि­क­स्व­ल­क्ष­ण­म् एव शब्दस्य वि­ष­य­स् तत्र सा­क­ल्ये­न सं­के­त­स्य कर्तुम् अ­श­क्ते­र् आ­नं­त्या­द् एकत्र संकेत- करणे अ­न­न्व­या­द् अ­भि­म­ता­र्थे प्र­वृ­त्त्या­दि­व्य­व­हा­र­स्य वि­रो­धा­त् । स्वयम् अ­प्र­ति­प­न्ने स्व­ल­क्ष­णे सं­के­त­स्या­सं­भ­वा­च् च । वा­च­का­नां प्र­त्य­क्षा­दि­भिः प्र­ति­प­न्ने क्षा­दि­सा­म­र्थ्या­द् एव प्र­वृ­त्ति­सि­द्धेः । प्र­ति­प­त्तुः श­ब्दा­र्था­पे­क्ष­या­न­र्थ­क्या­त् किं तु द्र­व्य­नि­त्य­म् अपि त­स्या­नं­त्या­वि­शे­षा­त् । स्यान् मतं । तत्र सा­क­ल्ये­न सं­के­त­स्य क­र­ण­म् अशक्तेः । किं तर्हि १५क्वचिद् एकत्र न चा­न­न्व­यो स्य सं­के­त­व्य­व­हा­र­का­ल­व्या­पि­त्वा­न् नि­त्य­त्वा­द् इति । त­द­सं­ग­तं । कर्के सं­के­ति­ता­द् अश्व- शब्दाच् छोणादौ प्र­वृ­त्त्य­भा­व­प्र­सं­गा­त् तत्र त­स्या­न­न्व­या­त् । न च प्र­ति­पा­द्य­प्र­ति­पा­द­का­भ्या­म् अ­ध्य­क्षा­दि­ना नित्ये पि कर्के प्र­ति­प­न्ने वा­च­क­स्य सं­के­त­क­र­णं किंचिद् अर्थं पुष्णाति प्र­त्य­क्षा­दे­र् एव तत्र प्र­वृ­त्त्या­दि­सि­द्धेः । स्वयं ताभ्याम् अ­प्र­ति­प­न्ने तु कुतः संकेतो वा­च­क­स्या­ति­प्र­सं­गा­त् । केचिद् आहुः । न नाना द्रव्यं नित्यं शब्द- स्यार्थः किंत्व् एकम् एव प्रधानं त­स्यै­वा­त्मा व­स्तु­स्व­भा­वः शरीरं तत्त्वम् इ­त्या­दि­प­र्या­य­श­ब्दै­र् अ­भि­धा­ना­त् । यथैको २०ऽयम् आ­त्मो­द­कं नामेत्य् आ­त्म­श­ब्दो द्र­व्य­व­च­नो दृष्टः । वस्त्व् एकं तेज इति जलं नामैकः स्वभावः शरीरं तत्त्व- म् इति च द­र्श­ना­न­ति­क्र­मा­त् । यथा च द्रव्यम् आ­त्मे­त्या­द­यः श­ब्द­प­र्या­या द्रव्यस्य वा­च­का­स् तथान्ये पि सर्वे रू­पा­दि­श­ब्दाः प्रत्यस् त­म­या­दि­श­ब्दा­श् च क­थं­चि­त् स­दा­प­न्नाः सर्वे शब्दा द्र­व्य­स्या­द्व­य­स्य वाचकाः शब्दत्वा- द् द्रव्यम् आ­त्मे­त्या­दि­श­ब्द­व­त् । तद् उक्तं । "आत्मा व­स्तु­स्व­भा­व­श् च शरीरं तत्त्वम् इत्य् अपि । द्रव्यम् इत्य् अस्य पर्या- यास् तच् च नित्यम् इति स्मृतम् ॥ " इति । न च नि­त्य­श­ब्दे­नो­द­या­स् त­म­य­श­ब्दा­भ्या­म् अ­द्र­व्य­श­ब्दे­न व्यभि- २५चारस् त­द्वि­प­री­ता­र्था­भि­धा­य­क­त्वा­द् इति न मं­त­व्यं­, द्र­व्यो­पा­धि­भू­त­रू­पा­दि­वि­ष­य­त्वा­द् अ­नि­त्या­दि­श­ब्दा­नां रूपा- दयो व्यु­त्प­द्यं­ते वियंति चे­त्य­नि­त्याः द्र­व्य­त्वा­भा­वा­च् च द्र­व्य­त्व­म् इति कथ्यंते । न चो­पा­धि­वि­ष­य­त्वा­द् अमीषां श­ब्दा­ना­म् अ­द्र­व्य­वि­ष­य­त्वं येन तैः सा­ध­न­स्य व्य­भि­चा­र एव स­त्य­स्यै­व व­स्तु­न­स् तैर् अ­स­त्यै­र् आ­का­रै­र् अ­व­धा­र्य­मा­ण- त्वाद् अ­स­त्यो­पा­धि­भिः शब्दैर् अपि स­त्या­भि­धा­नो­प­प­त्तेः । तद् अप्य् अ­भि­धा­यि । "सत्यं वस्तु त­दा­का­रै­र् अ­स­त्यै­र् अवधा- र्यते । अ­स­त्यो­पा­धि­भिः शब्दैः सत्यम् ए­वा­भि­धी­य­ते ॥ " कथं पुनर् अ­स­त्या­नु­पा­धी­न् अ­भि­धा­य तद् उ­पा­धी­नां सत्यम् अ- ३०भि­द­धा­नाः शब्दा द्र­व्य­वि­ष­या एव त­दु­पा­धी­ना­म् अपि त­द्वि­ष­य­त्वा­त् अन्यथा नो­पा­धि­व्य­व­च्छि­न्नं वस्तु- शब्दार्थः इति न चोद्यं, क­त­र­द् दे­व­द­त्त­स्य गृ­ह­म­दो यत्रासौ काक इति स्वा­मि­वि­शे­षा­व­च्छि­न्न­गृ­ह­प्र­ति­प­त्तौ का­क­सं­बं­ध­स्य नि­बं­ध­न­त्वे­नो­पा­दा­ने पि तत्र व­र्त­मा­न­स्य गृ­ह­श­ब्द­स्या­भि­धे­य­त्वे­न का­का­न­पे­क्ष­णा­त् । रु­च­का­दि- शब्दानां च रु­च­क­व­र्ध­मा­न­स्व­स्ति­का­द्या­का­रै­र् अ­पा­यि­भि­र् उ­प­हि­तं सु­व­र्ण­द्र­व्य­म् अ­भि­द­ध­ता­म् अपि शु­द्ध­सु­व­र्ण­वि­ष­य­तो- पपत्तेः । तद् उक्तं । "­अ­ध्रु­वे­ण नि­मि­त्ते­न दे­व­द­त्त­गृ­हं यथा । गृहीतं गृ­ह­श­ब्दे­न शुद्धम् ए­वा­भि­धी­य­ते ॥ " ३५"­सु­व­र्णा­दि यथा युक्तं स्वैर् आ­का­रै­र् अ­पा­यि­भिः । रु­च­का­द्य­भि­धा­ना­नां शुद्धम् एवेति वा­च्य­ता­म् ॥ " इति । १०४त­द्व­द्रू­पा­द्यु­पा­धि­भि­र् उ­प­धी­य­मा­न­द्र­व्य­स्य रू­पा­दि­श­ब्दै­र् अ­भि­धा­ने पि शुद्धस्य द्र­व्य­स्यै­वा­भि­धा­न­सि­द्धै­र् न तेषाम् अद्रव्य- वि­ष­य­त्वं त­दु­पा­धी­ना­म् अ­स­त्य­त्वा­द् गृहस्य का­का­द्यु­पा­धि­व­त्­, सु­व­र्ण­स्य रु­च­का­द्या­का­रो­पा­धि­व­च् च । सत्यत्वे पुनर् उ­पा­धी­नां रू­पा­द्यु­पा­धी­ना­म् अपि स­त्य­त्व­प्र­सं­गा­त् तथा त­दु­पा­धी­ना­म् इत्य् अ­न­व­स्था­न­म् एव स्यात्, उ­पा­धि­त­द्व­तो­र् अ- व्य­व­स्था­ना­त् । भ्रांतत्वे पुनर् उ­पा­धी­नां द्र­व्यो­पा­धी­ना­म् अ­स­त्य­त्व­म् अस्तु त­द्व्य­ति­रे­के­ण तेषां सं­भ­वा­त् स्वयम् अ­सं­भ­व­तां ०५शब्दैर् अ­भि­धा­ने तेषां नि­र्वि­ष­य­त्व­प्र­सं­गा­द् इति स­वि­ष­य­त्वं श­ब्दा­ना­म् इच्छता शु­द्ध­द्र­व्य­वि­ष­य­त्व­म् ए­ष्ट­व्यं­, तस्य सर्वत्र सर्वदा व्य­भि­चा­रा­भा­वा­द् उ­पा­धी­ना­म् एव व्य­भि­चा­रा­त् । न च व्य­भि­चा­रि­णा­म् अप्य् उ­पा­धी­ना­म् अ­भि­धा­य­काः शब्दाः स­वि­ष­या­णा­म् अ­स्व­प्ना­दि­प्र­त्य­या­नां स्व­प्न­वि­ष­य­त्व­प्र­सं­गा­त् इति शु­द्ध­द्र­व्य­प­दा­र्थ­वा­दि­नः । ते पि न परी- क्षकाः । स­र्व­श­ब्दा­नां स्व­रू­प­मा­त्रा­भि­धा­यि­त्व­प्र­सं­गा­त् । परे पि ह्य् एवं वदेयुः । सर्वे वि­वा­दा­प­न्नाः शब्दाः स्व­रू­प­मा­त्र­स्य प्र­का­श­काः श­ब्द­त्वा­न् मे­घ­श­ब्द­व­द् इति । नन्व् इदम् अ­नु­मा­न­वा­क्यं यदि स्व­रू­पा­ति­रि­क्तं साध्यं १०प्र­का­श­य­ति त­दा­ने­नै­व व्य­भि­चा­रः सा­ध­न­स्य । नो चेत् कथम् अतः सा­ध्य­सि­द्धि­र् अ­ति­प्र­सं­गा­द् इति दूषणं शुद्ध- द्र­व्या­द्वै­त­वा­च­क­त्व­सा­ध­ने पि समानं । त­द्वा­क्ये­ना­पि द्र­व्य­मा­त्रा­द् व्य­ति­रि­क्त­स्य त­द्वा­च­क­त्व­स्य श­ब्द­ध­र्म­स्य प्र­का­श­ने तेनैव हेतोर् व्य­भि­चा­रा­त् । त­द­प्र­का­श­ने सा­ध्य­सि­द्धे­र् अ­यो­गा­त् । द्र­व्या­द्वै­त­वा­दि­नः शब्दस्य तद्वाच- क­त्व­ध­र्म­स्य प­र­मा­र्थ­तो द्रव्याद् अ­व्य­ति­रि­क्त­त्वा­त् सा­ध­न­वा­क्ये­न त­त्प्र­का­श­ने पि न हेतोर् व्य­भि­चा­र इति चेत् तर्हि श­ब्दा­द्वै­त­वा­दि­नो पि सुतरां प्र­कृ­त­सा­ध­न­वा­क्ये­न न व्य­भि­चा­रः­, स्व­रू­प­मा­त्रा­भि­धा­य­क­स्य साध्यस्य १५श­ब्द­ध­र्म­स्य शब्दाद् अ­व्य­ति­रि­क्त­स्य तेन सा­ध­ना­त् द्र­व्य­मा­त्रे शब्दस्य प्र­वे­श­ने­न त­द्ध­र्म­स्या­पि तत्र पा­रं­प­र्या- नुषक्तेः प­रि­ह­र­णा­त् । ननु श­ब्दा­द्वै­ते कथं वा­च्य­वा­च­क­भा­वः शु­द्ध­द्र­व्या­द्वै­ते कथं ? क­ल्प­ना­मा­त्रा­द् इति चेत्, इ­त­र­त्र समानं । यथैव ह्य् आत्मा व­स्तु­स्व­भा­वः शरीरं तत्त्वम् इ­त्या­द­यः पर्याया द्र­व्य­स्यै­वं कथ्यंते तदा श­ब्द­स्यै­व ते पर्याया इत्य् अपि शक्यं क­थ­यि­तु­म् अ­वि­शे­षा­त् । ननु च जा­ति­द्र­व्य­गु­ण­क­र्मा­णि शब्देभ्यः प्र­ती­यं­ते न च तानि श­ब्द­स्व­रू­पं श्रो­त्र­ग्रा­ह्य­त्वा­भा­वा­द् इत्य् अपि न चोद्यं, जा­त्या­दि­भि­र् आ­का­रै­र् अ­स­त्यै­र् एव सत्यस्य २०श­ब्द­स्व­रू­प­स्या­व­धा­र्य­मा­ण­त्वा­त् । त­च्छ­ब्दै­श् चा­स­त्यो­पा­धि­व­शा­द् भेदम् अ­नु­भ­व­द्भि­स् त­स्यै­वा­भि­धा­ना­त् । न च जात्या- द्यु­पा­धि­क­थ­न­द्वा­रे­ण त­दु­पा­धि­श­ब्द­स्व­रू­पा­भि­धा­ना­द्­, अन्यथा त­दु­पा­धि­व्य­व­च्छि­न्न­श­ब्द­रू­प­प्र­का­श­ना­सं­भ­वा­त् । जा­त्या­दि­श­ब्दा जा­त्या­द्यु­पा­धि­प्र­ति­पा­द­का एवेति न शं­क­नी­यं­, जा­त्या­द्यु­पा­धी­ना­म् अ­स­त्य­त्वा­त् गृहस्य काकादि- व­त्सु­व­र्ण­स्य रु­च­का­द्या­का­रो­पा­धि­व­च् च । न च जा­त्या­द्यु­पा­ध­यः सत्या एव त­दु­पा­धी­ना­म् अपि स­त्य­त्वा­प­त्तेः उ­पा­धि­त­द्व­तोः क्वचिद् व्य­व­स्था­ना­यो­गा­त् । त­दु­पा­धी­ना­म् अ­स­त्य­त्वे मौ­लो­पा­धी­ना­म् अप्य् अ­स­त्य­त्वा­नु­षं­गा­त् । न २५चा­स­त्या­ना­म् उ­पा­धी­नां प्र­का­श­काः शब्दाः सत्या नाम नि­र्वि­ष­य­त्वा­त् । ततः स­वि­ष­य­त्वं श­ब्द­स्ये­च्छ­ता स्वरूप- मा­त्र­वि­ष­य­त्व­म् ए­षि­त­व्यं­, तस्य त­त्रा­व्य­भि­चा­रा­त् । जा­त्या­दि­श­ब्दा­नां तु जा­त्या­द्य­भा­वे पि भावाद् व्य­भि­चा­र- द­र्श­ना­त् । न हि गौर् अश्व इ­त्या­द­यः शब्दा गो­त्वा­श्व­त्वा­दि­जा­त्य­भा­वे पि वा­ह­का­दौ न प्र­व­र्तं­ते । तत्रोप- चारात् प्र­व­र्तं­त इति चेन् ना­प­रा­ग­त­यो पि यत्र क्वचन तेषां प्र­व­र्त­ना­त् । तथा द्र­व्य­श­ब्दा दं­डी­वि­षा­णी­त्या- दयो गु­ण­श­ब्दाः शु­क्ला­द­य­श् च र­त्या­द­य­श् च क्रि­या­श­ब्दाः द्र­व्या­दि­व्य­भि­चा­रि­णो भ्यूह्याः । सन्मात्रं न व्य­भि­च­रं- ३०तीति चेत् न, असत्य् अपि स­त्ता­भि­धा­यि­नां शब्दानां प्र­वृ­त्ति­द­र्श­ना­त् । न किंचित् सद् अस्तीत्य् उ­प­य­न् सद् एव सर्व- म् इति ब्रुवाणः कथं स्वस्थो नाम, ततो नर्थो ṃतरे गु­णा­दा­व् इव शु­द्ध­द्र­व्ये पि शब्दस्य व्य­भि­चा­रा­त् स्व­रू­प­मा­त्रा- भि­धा­यि­त्व­म् एव श्रेय इ­ती­त­रे । तकेत्र प्रष्टव्याः । क­थ­म­मी शब्दाः स्व­रू­प­मा­त्रं प्र­का­श­यं­तो रू­पा­दि­भ्यो भि­द्ये­र­न् ? तेषाम् अपि स्व­रू­प­मा­त्र­प्र­का­श­ने व्य­भि­चा­रा­भा­वा­त् । न स्व­रू­प­प्र­का­शि­नो रू­पा­द­यो ऽ­चे­त­न­त्वा­द् इति चेत्, किं वै शब्दश् चेतनः ? प­र­म­ब्र­ह्म­स्व­भा­व­त्वा­त् श­ब्द­ज्यो­ति­ष­श् चे­त­न­त्व­म् एवेति चेत्, रू­पा­द­यः किं न ३५त­त्स्व­भा­वाः­? प­र­मा­र्थ­त­स् तेषाम् अ­स­त्त्वा­त् । अ­त­त्स्व­भा­वा एवेति चेत्, श­ब्द­ज्यो­ति­र् अपि तत एव त­त्स्व­भा­वं मा १०५भूत् । तस्य सत्यत्वे वा द्वै­त­सि­द्धिः श­ब्द­ज्यो­तिः­प­र­म­ब्र­ह्म­णोः स्व­भा­व­त­द्व­तो­र् व­स्तु­स­तो­र् भावात् श­ब्द­ज्यो­ति- र् अ­स­त्य­म् अपि प­र­म­ब्र­ह्म­णो धि­ग­त्यु­पा­य­त्वा­त् त­त्स्व­रू­प­म् उच्यते "­श­ब्द­ब्र­ह्म­णि निष्णातः परं ब्र­ह्मा­धि­ग­च्छ­ती­ति­" व­च­ना­त् । न तथा रू­पा­द­य इति चेत् कथम् असत्यं त­द्व­द­धि­ग­ति­नि­मि­त्तं ? रू­पा­दी­ना­म् अपि त­था­नु­षं­गा­भा­वा­त् । तस्य वि­द्या­नु­कू­ल­त्वा­द् भा­व­ना­प्र­क­र्ष­सा­त्मी­भा­वे वि­द्या­व­भा­स­म् अ­र्थ­का­र­ण­ता न तु रू­पा­दी­ना­म् इति चेत्, रू­पा­द­यः ०५कुतो न वि­द्या­नु­कू­लाः ? भे­द­व्य­व­हा­र­स्या­वि­द्या­त्म­नः का­र­ण­त्वा­द् इति चेत्, तत एव शब्दो पि वि­द्या­नु­कू­लो मा भूत् । गु­रु­णो­प­दि­ष्ट­स्य तस्य रा­गा­दि­प्र­श­म­हे­तु­त्वा­द् वि­द्या­नु­कू­ल­त्वे रू­पा­दी­नां तथैव तद् अस्तु वि­शे­षा­भा­वा­त् । तेषाम् अ­नि­र्दि­श्य­त्वा­न् न गु­रू­प­दि­ष्ट­त्व­सं­भ­व इति चेत् न, स्व­म­त­वि­रो­धा­त् । "न सो स्ति प्रत्ययो लोके यः श­ब्दा­नु­ग­मा­दृ­ते । अ­नु­वि­द्ध­म् इ­वा­भा­ति सर्वं शब्दे प्र­त­ष्ठि­त­म् ॥ " इति व­च­ना­त् । शाब्दः प्रत्ययः सर्वः श­ब्दा­न्वि­तो नान्य इति चा­यु­क्तं­, श्रो­त्र­ज­श­ब्द­प्र­त्य­य­स्या­श­ब्दा­न्वि­त­त्व­प्र­स­क्तेः स्वा­भि­धा­न­वि­शे­षा­त् प्रत्यक्ष १०एवार्थः प्र­त्य­यै­र् नि­श्ची­य­त इत्य् अ­भ्यु­प­ग­मा­च् च । ननु च रू­पा­द­यः शब्दान् ना­र्थां­त­रं तेषां त­द्वि­व­र्त­त्वा­त् । ततो न ते गु­रु­णो­प­दि­श्यं­ते येन वि­द्या­नु­कू­लाः स्युर् इति चेत्, तर्हि शब्दो पि प­र­म­ब्र­ह्म­णो नान्य इति कथं गु­रु­णो­प­दे­श्यः । ततो भेदेन प्रकल्प्य शब्दं गुरुर् उ­प­दि­श­ती­ति चेत्, रू­पा­दी­न् अपि त­थो­प­दि­श­तु । तथा च श­ब्दा­द्वै­त­म् उ­पा­य­त­त्त्वं प­र­म­ब्र­ह्म­णो न पुना रू­पा­द्वै­तं र­सा­द्वै­ता­दि चेति ब्रुवाणो न प्रे­क्षा­वा­न् । ननु च लोके शब्दस्य प­र­प्र­ति­पा­द­नो­पा­य­त्वे­न सु­प्र­ती­त­त्वा­त् सु­घ­ट­स्त­स्य गु­रू­प­दे­शो न तु रू­पा­दी­ना­म् इति चेत् न, १५तेषाम् अपि स्व­प्र­ति­प­त्त्यु­पा­य­त­या हि प्र­ती­त­त्वा­त् । त­द्वि­ज्ञा­नं स्व­प्र­ति­प­त्त्यु­पा­यो न त एवेति चेत् तर्हि श­ब्द­ज्ञा­नं परस्य प्र­ति­प­त्त्यु­पा­यो न शब्द इति समानं । प­रं­प­र­या शब्दस्य प्र­ति­प­त्त्यु­पा­य­त्वे रू­पा­दी­नां सु­प्र­ति­प­त्त्यु­पा­य­ता­स् तु । न हि धू­मा­दि­र् ऊ­पा­दी­नां वि­ज्ञा­ना­त् पा­व­का­दि­प्र­त्ति­प­त्ति­र् ज­न­स्या­प्र­सि­द्धाः । शब्दः साक्षात् प­र­प्र­ति­प­त्त्यु­पा­य­स् तस्य प्र­ति­भा­सा­द् अ­भि­न्न­त्वा­द् इति चेत्, तत एव रू­पा­द­यः साक्षात् स्व­प्र­ति­प­त्ति­हे­त­वः संतु । एवं च यथा श्रो­त्र­प्र­ति­भा­सा­द् अभिन्नः शब्दस् त­त्स­मा­ना­धि­क­र­ण­त­या सं­वे­द­ना­च् छ्रो­त्र­प्र­ति­भा­स­श् च २०प­र­म­ब्र­ह्म त­त्त्व­वि­क­ल्पा­च् छब्दात् सो पि च ब्र­ह्म­त­त्त्वा­त् सं­वे­द­न­मा­त्र­ल­क्ष­णा­द् अ­व्य­भि­चा­रि­स्व­रू­पा­द् इति । ततः प­र­म­ब्र­ह्म­सि­द्धिः । तथा रू­पा­द­यः स्व­प्र­ति­भा­सा­द् अ­भि­न्नाः­, सो पि प्र­ति­भा­स­मा­त्र­वि­क­ल्पा­ल् लिं­गा­त्­, सो पि च प­र­मा­त्म­नः स्व­सं­वे­द­न­मा­त्र­ल­क्ष­णा­द् इति न श­ब्दा­द्रू­पा­दी­नां कंचन वि­शे­ष­म् उ­त्प­श्या­मः । सर्वथा तम् अ­प­श्यं­त­श् च शब्द एव स्व­रू­प­प्र­का­श­नो न तु रू­पा­द­यः­, स एव प­र­म­ब्र­ह्म­णो­धि­ग­मो­पा­य­स् त­त्स्व­भा­वो वा न पुनस्त इति कथं प्र­ति­प­द्ये­म­हि । अ­त्रा­प­रः प्राह । पु­रु­षा­द्वै­त­म् एवास्तु पदार्थः प्र­धा­न­श­ब्द­ब्र­ह्मा­दे­स् त­त्स्व­भा­व­त्वा­त् तस्यैव २५वि­धि­रू­प­स्य नि­त्य­द्र­व्य­त्वा­द् इति । तद् अप्य् असारं । त­द­न्या­पो­ह­स्य प­दा­र्थ­त्व­सि­द्धेः । शब्दो हि ब्रह्म ब्रुवाणः स्व­प्र­ति­प­क्षा­द् अपोढं ब्रूयात् । किं वान्यथा प्र­थ­म­प­क्षे वि­धि­प्र­ति­षे­धा­त्म­नो वस्तुनः प­दा­र्थ­त्व­सि­द्धिः । द्वितीय- पक्षे पि सैव, स्व­प्र­ति­प­क्षा­द् अ­व्या­वृ­त­स्य प­र­मा­त्म­नः श­ब्दे­ना­भि­धा­ना­त् । त­द्वि­धि­र् ए­वा­न्य­नि­षे­ध इति चेत्, त­द­न्य­प्र­ति­षे­ध एव त­द्वि­धि­र् अस्तु । तथा चा­न्या­पो­ह एव पदार्थः स्यात् स्व­रू­प­स्य विधेस् त­द­पो­ह इति नाम- मा­त्र­भे­दा­द् अर्थो न भिद्यते एव यतो नि­ष्ट­सि­द्धिः स्याद् इति चेत् । न । अ­न्या­पो­ह­स्या­न्या­र्था­पे­क्ष­त्वा­त् स्वरूप- ३०विधेः प­रा­न­पे­क्ष­त्वा­द् अ­र्थ­भे­द­ग­तेः । प­र­मा­त्म­न्य् अद्वये सति ततो न्य­स्या­र्थ­स्या­भा­वा­त् कथं त­द­पे­क्ष­या­न्या­पो­ह इति चेत् न । प­र­प­रि­कं­ल्पि­त­स्या­व­श्या­भ्यु­ग­म­नी­य­त्वा­त् । सो प्य् अ­वि­द्या­त्म­क एवेति चेत्, किम् अ­वि­द्या­तो­पो­ह­स् तद- पेक्षो नेष्टः ? सो प्य् अ­वि­द्या­त्म­क एवेति चेत् तर्हि तत्त्वतो ना­वि­द्या­तो­पो­हः प­र­मा­त्म­न इति कु­तो­वि­द्या­त्वं येन स एव प­द­स्या­र्थो नित्यः प्र­ति­ष्ठे­त । सत्य् अपि च प­र­मा­त्म­नि सं­वे­द­ना­त्म­न्य् अद्वये कथं श­ब्द­वि­ष­य­त्वं ? स्व­सं­वे­द­ना­द् एव तस्य प्र­सि­द्धे­स् त­त्प्र­ति­प­त्त­ये श­ब्द­वै­य­र्थ्या­त् । ततो मि­थ्या­प्र­वा­द एवायं नित्यं द्रव्यं पदार्थ ३५इति ॥ १०६व्य­क्ता­वे­क­त्र शब्देन नि­र्णी­ता­यां क­थं­च­न । त­द्वि­शे­ष­ण­भू­ता­या जातेः सं­प्र­त्य­यः स्वतः ॥ २५ ॥ गु­ड­श­ब्दा­द् यथा ज्ञाने गुडे मा­धु­र्य­नि­र्ण­यः । स्वतः प्र­ती­य­ते लोके प्रोक्तो निंबे च तिक्तता ॥ २६ ॥ प्र­ती­त­या पुनर् जात्या विशिष्टां व्यक्तिम् ई­हि­ता­म् । यां यां पश्यति तत्रायं प्र­व­र्ते­ता­र्थ­सि­द्ध­ये ॥ २७ ॥ तथा च सकलः शा­ब्द­व्य­व­हा­रः प्र­ति­द्ध्य­ति । प्र­ती­ते­र् बा­ध­शू­न्य­त्वा­द् इत्य् एके सं­प्र­च­क्ष­ते ॥ २८ ॥ ०५न प्रधानं शु­द्ध­द्र­व्यं श­ब्द­त­त्त्व­म् आ­त्म­त­त्त्वं वाद्वयं पदार्थः प्र­ती­ति­बा­धि­त­त्वा­त् । नापि भे­द­वा­दि­नां ना­ना­व्य­क्ति­षु नित्यासु वा­श­ब्द­स्य प्रवृत्तिः तत्र सं­के­त­क­र­णा­सं­भ­वा­दि­दो­षा­व­ता­रा­त् । किं तर्हि ? व्यक्ताव् ए- कस्यां शब्दः प्र­व­र्त­ते शृं­ग­ग्रा­हि­क­या प­रो­प­दे­शा­ल् लिं­ग­द­र्श­ना­द् वा तस्यां ततो नि­र्णी­ता­यां त­द्वि­शे­ष­ण­भू­ता­यां जातौ स्वत एव निश्चयो यथा गु­डा­दि­श­ब्दा­द् गु­डा­दे­र् निर्णये त­द्वि­शे­ष­णे मा­धु­र्या­दौ त­था­भ्या­सा­दि­व­शा­ल् लोके सं­प्र­त्य­या­त् । ततः स्व­नि­श्च­त­या जात्या वि­शि­ष्टा­म् अ­भि­प्रे­तां यां व्यक्तिं पश्यति तत्र त­त्रे­ष्ट­सि­द्ध­ये प्र­व­र्त­ते । १०तावता च स­क­ल­शा­ब्द­व्य­व­हा­रः सिद्ध्यति बा­ध­का­भा­वा­द् इति व्य­क्ति­प­दा­र्थ­वा­दि­नः प्राहुः ॥ तद् अप्य् अ­सं­ग­तं जा­ति­प्र­ती­ते­र् वृ­त्ति­सं­भ­वे । श­ब्दे­ना­ज­न्य­मा­ना­याः श­ब्द­वृ­त्ति­वि­रो­ध­तः ॥ २९ ॥ पा­रं­प­र्ये­ण चेच् छब्दात् सा वृत्तिः क­र­णा­न् न किम् । ततो न शब्दतो वृत्तिर् एषां स्याज् जा­ति­वा­दि­व­त् ॥ ३० ॥ प्र­ती­ता­या­म् अपि शब्दाद् व्यक्ताव् एकत्र यावत् स्वतस् त­ज्जा­ति­र् न प्रतीता न तावत् त­द्वि­शि­ष्टां व्यक्तिं प्रतीत्य कश्चित् प्र­व­र्त­ते इति । जा­ति­प्र­त्य­या­द् एव प्र­वृ­त्ति­सं­भ­वे शब्दात् सा प्र­वृ­त्ति­र् इति वि­रु­द्धं­, जा­ति­प्र­त्य­य­स्य १५श­ब्दे­ना­ज­न्य­मा­न­त्वा­त् । शब्दाद् व्य­क्ति­प्र­ती­ति­भा­वे त­द्वि­शे­ष­ण­भू­ता­या जातेः सं­प्र­त्य­या­त् तत एव जातिर् गम्यत एवेति चेत्, कथम् एवं व्य­क्ति­व­ज्जा­ति­र् अपि शब्दार्थो न स्यात् ? तस्याः शब्दतो ऽ­श्रू­य­मा­ण­त्वा­द् इति चेत्, किम् इदानीं शब्दतो ग­म्य­मा­नो र्थः श­ब्द­स्या­वि­ष­यः । प्र­धा­न­भा­वे­ना­वि­ष­य एवेति चेन् न, ग­म्य­मा­न­स्या­पि प्र­धा­न­भा­व­द­र्श­ना­त् यथा गु­ड­श­ब्दा­द् ग­म्य­मा­नं माधुर्यं पि­त्तो­प­श­म­न­प्र­क­र­णे । न चात्र जातेर् अ­प्र­धा­न­त्व­म् उचितं त­त्प्र­ती­ति­म् अं­त­रे­ण प्र­वृ­त्त्या­र्थि­नः प्र­वृ­त्त्य­नु­प­प­त्तेः । यदि पु­न­र्जा­तिः शब्दाद् ग­म्य­मा­ना­पि नेष्यते त­त्प्र­त्य­य­स्या- २०भ्या­सा­दि­व­शा­द् ए­वो­त्प­त्ते­स् तदा कथम् अ­श­ब्दा­ज् जा­ति­प्र­त्य­या­न् न प्रवृत्तिः ? पा­रं­प­र्ये­ण शब्दात् सा प्र­वृ­त्ति­र् इति चेत्, क­र­णा­त् किं न स्यात् ? यथैव हि श­ब्दा­द्व्य­क्ति­प्र­ती­ति­स् ततो जा­ति­प्र­त्य­य­स् ततस् त­द्वि­शि­ष्टे हि तद्व्यक्तौ संप्रत्य- यात् प्र­वृ­त्ति­र् इति श­ब्द­मू­ला सा तथा श­ब्द­स्या­प्य् अक्षात् प्र­ती­ते­र् अ­क्ष­मू­ला­स् तु तथा व्य­व­हा­रा­न् नैवम् इति चेत्, समान- म् अन्यत्र । ततो न व्य­क्ति­प­दा­र्थ­वा­दि­नां जा­ति­प­दा­र्थ­वा­दि­ना­म् इव शब्दात् स­मी­हि­ता­र्थो प्रवृत्तिः श­ब्दे­ना­प­रि- च्छिन्न एव तत्र तेषां प्र­व­र्त­ना­त् ॥ २५एतेन त­द्द्व­य­स्यै­व प­दा­र्थ­त्वं नि­वा­रि­त­म् । पक्षे द्व­यो­क्त­दो­ष­स्या­श­क्तेः स्या­द्वा­द­वि­द्वि­षा­म् ॥ ३१ ॥ न हि जा­ति­व्य­क्ती प­र­म­भि­न्ने भिन्ने वा सर्वथा सं­भा­व्ये­ते येन प­दा­र्थ­त्वे­न यु­ग­प­त् प्रतीमः । येन स्व­भा­वे­न भिन्ने ते­नै­वा­भि­न्ने इत्य् अपि वि­रु­द्धं­, क्रमेण जा­ति­व्य­क्त्योः प­र­स्प­रा­न­पे­क्ष­योः प­दा­र्थ­त्वे प­क्ष­द्व­यो­क्त- दो­षा­स­क्तिः । क्वचिज् जा­ति­श­ब्दा­त् प्रतीत्य ल­क्ष­ण­या व्यक्तिं प्र­ति­प­द्य­ते­, क्वचिद् व्यक्तिं प्रतीत्य जातिम् इति हि जा­ति­व्य­क्ति­प­दा­र्थ­वा­दि­प­क्षा­द् ए­वा­स­कृ­ज्जा­ति­व्य­क्त्या­त्म­व­स्तु­नः प­दा­र्थ­त्वे किम् अनेन स्या­द्वा­द­वि­द्वे­षे­ण । केचि- ३०द् अ­त्रा­कृ­ति­प­दा­र्थ­वा­दि­नः प्राहुः ॥ लो­हि­ता­कृ­ति­म् आचष्टे यथोक्तो लो­हि­त­ध्व­निः । लो­हि­ता­कृ­त्य­धि­ष्ठा­ने वि­भा­गा­ल् लोहिते गुणे ॥ ३२ ॥ त­दा­वे­शा­त् तथा तत्र प्र­त्य­य­स्य स­मु­द्भ­वा­त् । द्रव्ये च स­म­वा­ये­न प्र­सू­ये­त त­दा­श्र­ये ॥ ३३ ॥ गुणे स­मा­सृ­त­त्वे­न स­म­वा­या­त् त­दा­कृ­तेः । सं­यु­क्त­स­म­वे­ते च द्रव्ये न्य­त्रो­प­पा­द­ये­त् ॥ ३४ ॥ लो­हि­त­प्र­त्य­यं र­क्त­व­स्त्र­द्व­य­वृ­ते पि च । तथा गौर् इति शब्दे पि क­थ­य­त्य् आकृतिं स्वतः ॥ ३५ ॥ १०७गो­त्व­रू­पा­त् त­दा­वे­शा­त् त­द­धि­ष्ठा­न एव तु । त­दा­श्र­ये च गोपिंडे गोबुद्धिं कुरुते ṃजसा ॥ ३६ ॥ कस्मात् पुनर् गुणे द्रव्ये द्र­व्यां­त­रे च प्रत्ययं कुर्वन् ना­कृ­ते­र् अ­भि­धा­य­कः शब्द इति न चोद्यं, लो­हि­त­श­ब्दो ह्य् अ­र्थां­त­र­नि­र­पे­क्षो गु­ण­सा­मा­न्ये स्वरूपं प्र­ति­ल­ब्ध­स्व­रू­पः त­द­धि­ष्ठा­नो यदा न गुणस्य लो­हि­त­स्य नाप्य् अलोहि- तत्वेन व्या­वे­शा­त् प्र­त्या­य­नं करोति तदा वि­भा­गा­भा­वा­द् आ­कृ­त्य­धि­ष्ठा­न एव । स तु गुणो प्र­त्य­य­म् आ­द­ध­ती­त्य् आ- ०५कृतिम् अ­भि­ध­त्ते । य­थो­पा­श्र­य­वि­शे­षा­त् स्फ­टि­क­म­णिं त­द्गु­ण­म् उ­प­ल­भ्य­मा­न­म् अध्यक्षं स्फ­टि­क­म­णे­र् एव प्र­का­श­कं त­द­धि­ष्ठा­न­स्य प­रो­प­हि­त­गु­ण­व्या­वे­शा­द् अ­वि­भा­गे­न त­द्गु­ण­त्व­प्र­त्य­य­ज­न­ना­त् । एवं द्रव्यम् अ­भि­द­धा­नो लो­हि­त­श­ब्दः स्वा­भि­धे­य­लो­हि­त­त्वा­कृ­ते­र् लो­हि­त­गु­णे स­म­वे­ता­या­स् तस्य च द्रव्ये स­म­वे­त­त्वा­द् आ­कृ­त्य­धि­ष्ठा­न एव त­त्स­म­वे­त­स­म­वा- याद् गु­ण­व्य­व­हि­ते पि द्रव्ये लो­हि­त­प्र­त्य­य­म् उ­प­पा­द­ये­त्­, एवम् अन्यत्र द्रव्ये लो­हि­त­द्र­व्य­स्य सं­यु­क्त­त्वा­त् तत्र च लो­हि­त­गु­ण­स्य स­म­वे­त­त्वा­त् तत्र च लो­हि­ता­कृ­तेः स­म­वा­या­त् सं­यु­क्त­स­म­वे­त­स­म­वा­यां­त­र­म् उ­प­ज­न­ये­त् । एवं १०तु व­स्त्र­द्व­य­वृ­ते शुक्ले वस्त्रे सं­यु­क्त­स­म­वे­त­स­म­वा­या­द् इति यथा प्रतीतं लोके तथा गौर् इति शब्दाद् अपि स्वतो गो­त्व­रू­पा­म् आकृतिं क­थ­य­ति तत्र प्र­ति­ल­ब्ध­स्व­रू­प­स् त­द­धि­ष्ठा­न एव त­द्गो­पिं­डे गो­प्र­त्य­यं करोत्य् अ­वि­भा­गे­न तस्य त­दा­वे­शा­त् ॥ एवं पचति शब्दो धि­श्र­य­णा­दि­क्रि­या­ग­तैः । सामान्यैः समम् ए­का­र्थ­स­म­वे­तं प्र­बो­ध­ये­त् ॥ ३७ ॥ व्यापकं प­चि­सा­मा­न्य­म् अ­धि­श्रि­त्या­दि­क­र्म­णा­म् । यथा भ्र­म­ण­सा­मा­न्यं भ्र­म­ती­ति ध्व­नि­र्ज­ने ॥ ३८ ॥ १५प­च­त्या­दि­श­ब्दः क्रि­या­प्र­ति­पा­द­क एव ना­कृ­ति­वि­ष­य इति मा मंस्थाः स्वयम् आ­कृ­त्य­धि­ष्ठा­न­स्य तस्य प­च­ना­दि­क्रि­या­प्र­त्य­य­हे­तु­त्वा­त् । प­च­ति­श­ब्दो हि याः का­श्च­ना­धि­श्र­य­णा­दि­क्रि­या­स् तासां यानि प्र­त्य­र्थ­नि­य- तान्य् अ­धि­श्र­य­ण­त्वा­दि­सा­मा­न्या­नि तैः स­है­का­र्थे स­म­वे­तं यत् स­र्व­वि­ष­यं प­चि­सा­मा­न्य­म् अ­भि­व्य­क्तं त­त्प्र­ति­पा­द­य­ति यथा भ्र­म­ति­श­ब्दो ऽ­ने­क­क­र्म­वि­ष­यं भ्र­म­ण­सा­मा­न्यं लोके ॥ तथा डि­त्था­दि­श­ब्दा­श् च पू­र्वा­प­र­वि­शे­ष­ग­म् । य­दृ­च्छ­त्वा­दि­सा­मा­न्यं तस्यैव प्र­ति­बो­ध­काः ॥ ३९ ॥ २०न हि डित्थो डवित्थ इ­त्या­द­यो य­दृ­च्छा­श­ब्दा­स् तैर् अपि डि­त्थ­त्वा­द्या­कृ­ते­र् अ­भि­धा­ना­त् ॥ इत्य् एवम् आकृतिं श­ब्द­स्या­र्थं ये नाम मेनिरे । ते­ना­ति­शे­र­ते जा­ति­वा­दि­नं प्रो­क्त­नी­ति­तः ॥ ४० ॥ जातिर् आ­कृ­ति­र् इत्य् अ­र्थ­भे­दा­भा­वा­त् क­थं­च­न । गुणत्वे त्व् आ­कृ­ते­र् व्य­क्ति­वा­द ए­वा­स्थि­तो भवेत् ॥ ४१ ॥ न सर्वा जातिर् आ­कृ­ति­र् नापि गुणश् च­तु­र­स्त्रा­दि­सं­स्था­न­ल­क्ष­णः । किं तर्हि ? सं­स्था­न­वि­शे­ष­व्यं­ग्या जाति- र् लो­हि­त­त्व­गो­त्वा­दि­र् आकृतिः सा च सं­स्था­न­वि­शे­षा­न­भि­व्यं­ग्या­याः स­त्त्वा­दि­जा­ते­र् अन्या । न सर्वं संस्थान- २५वि­शे­षे­णै­व व्यंग्यं त­द्र­हि­ता­का­शा­दि­ष्व् अपि भावात् । द्र­व्य­त्व­म् अ­ने­ना­त­द्व्य­ग्य­म् उक्तं तथा गुणेषु सं­स्था­न­वि­शे­षा- भावात् । त­द्व­दा­त्म­त्वा­दि त­द­न­भि­व्यं­ग्यं बहुधा प्रत्येयं । गोत्वं पुनर् न सा­स्ना­दि­स­न्नि­वे­श­वि­शे­ष­म् अं­त­रे­ण पिं­ड­मा­त्रे­ण युज्यते अ­श्वा­दि­पिं­डे­ना­पि त­द­भि­व्य­क्ति­प्र­सं­गा­त् । तथा रा­ज­त्व­म् आ­नु­ष­त्वा­दि सर्वम् इति कश्चित् । सो पि न वि­प­श्चि­त् । लो­हि­त­त्वा­देः सं­स्था­न­वि­शे­ष­र­हि­ते­न लो­हि­ता­दि­गु­णे­न व्य­व­च्छे­द्य­मा­न­त्वा­त् । पच- त्या­दि­सा­मा­न्य­स्य च प­च­ना­दि­क­र्म­णा ता­दृ­शे­न व्यं­ग्य­त्वा­द् आ­कृ­ति­त्वा­भा­वा­नु­षं­गा­त् । स­त्त्वा­दि­जा­ते­श् चाकृति- ३०त्वा­न­भ्यु­प­ग­मे कथम् आ­कृ­ति­र् एव पदार्थ इत्य् एकांतः सिद्ध्येत् । जा­ति­गु­ण­क­र्म­णा­म् अपि प­दा­र्थ­त्व­सि­द्धे­र् व्य­क्ता­कृ­ति- जा­त­य­श् च पदार्थ इत्य् अ­भ्यु­प­ग­च्छ­ता­म् अदोष इति चेन् न, तेषाम् अपि क­स्य­चि­त् पदस्य व्यक्तिर् एवार्थः क­स्य­चि­द् आ- कृतिर् एव क­स्य­चि­ज् जातिर् एवेत्य् ए­कां­तो­प­ग­मा­त् प­क्ष­त्र­यो­क्त­दो­षा­नु­ष­क्तेः । किं च । सं­स्था­न­वि­शे­षे­ण व्य­ज्य­मा­नां जातिम् आकृतिं वदतां कुतः सं­स्था­ना­नां विशेषः सिद्ध्येत् ये­ना­कृ­ती­नां वि­शे­ष­स् त­द्व्यं­ग्य­त­या­व­ति­ष्ठे­त । न तावत् स्वत एव त­न्नि­श्चि­ति­र् अ­ति­प्र­सं­गा­त् । प­र­स्मा­द् वि­शे­ष­णा­त् त­द्वि­शे­षो नि­श्ची­य­ते इति चेत्, त­द्वि­शे­ष­ण­स्या­पि १०८कुतो विशेषो व­सी­य­तां ? प­र­स्मा­द् वि­शे­ष­णा­द् इति चेद् अ­न­व­स्था­ना­त् । सं­स्था­न­वि­शे­षा प्र­ति­प­त्ति­र् इति कथं त­द्व्यं­ग्या­कृ­ति­वि­शे­ष­नि­श्च­यः । यदि पुनर् आ­कृ­ति­वि­शे­ष­नि­श्च­या­द् एतद् अ­भि­व्यं­ज­क­सं­स्था­न­वि­शे­ष­नि­श्च­यः स्याद् इति मतं तदा प­र­स्प­रा­श्र­णं­, सं­स्था­न­वि­शे­ष­स्य निश्चये सत्य् आ­कृ­ति­वि­शे­ष­स्य नि­श्च­य­स् त­नि­श्च­ये सति सं­स्था­न­वि­शे­ष- निश्चय इति । स्वत ए­वा­कृ­ति­वि­शे­ष­स्य नि­श्च­या­द् अदोष इति चेत् न, सं­स्था­न­वि­शे­ष­नि­श्च­य­स्या­पि स्वत ०५ए­वा­नु­षं­गा­त् । प्र­त्य­य­वि­शे­षा­द् आ­कृ­ति­वि­शे­षः सं­स्था­न­वि­शे­ष­श् च नि­श्ची­य­त इति चेत्, कुतः प्र­त्य­य­वि­शे­ष­सि­द्धिः ? न तावत् स्व­सं­वे­द­न­तः सि­द्धां­त­वि­रो­धा­त् । प्र­त्य­यां­त­रा­च् चेद् अ­न­व­स्था । वि­ष­य­वि­शे­ष­नि­र्ण­या­द् इति चेत्, प­र­स्प­रा- श्र­य­णं­, वि­ष­य­वि­शे­ष­स्य सिद्धौ प्र­त्य­य­वि­शे­ष­स्य सिद्धिः तत्सिद्धौ च त­त्सि­द्धि­र् इति । न चैवं सर्वत्र वि­शे­ष­व्य­व­स्था­प­ह्न­वः स्व­सं­वि­दि­त­ज्ञा­न­वा­दि­नां प्र­त्य­य­वि­शे­ष­स्य स्वा­र्थ­व्य­व­सा­या­त्म­नः स्वतः सिद्धेः सर्वत्र वि­ष­य­व्य­व­स्थो­प­प­त्तेः । कथं चायम् आ­कृ­ती­नां गो­त्वा­दी­नां प­र­स्प­रं वि­शि­ष्ट­कृ­ता­म् अ­प­र­वि­शे­षे­ण विरहो पि १०स्वयम् उ­प­प­न्नः । ग­वा­दि­व्य­क्ती­नां वि­शे­ष­ण­व­शा­द् एव ताम् उ­प­ग­च्छे­त् तथा दृ­ष्ट­त्वा­द् इति चेत् न, तत्रैव विवा- दात् । त­द­वि­वा­दे वा व्य­क्त्या­कृ­त्या­त्म­क­स्य वस्तुनः प­दा­र्थ­त्व­सि­द्धि­स् तथा द­र्श­न­स्य सर्वत्र भावात् । यो पि मन्यते न्या­पो­ह­मा­त्रं श­ब्द­स्या­र्थ इति त­स्या­पि­ — यदि गौर् इत्य् अयं शब्दो विधत्ते न्य­वि­व­र्त­न­म् । वि­द­धी­त तदा गोत्वं तन् ना­न्या­पो­ह­गो­च­रः ॥ ४२ ॥ स्व­ल­क्ष­ण­म् अ­न्य­स्मा­द् अ­पो­ह्य­ते नेनेत्य् अ­न्या­पो­हो वि­क­ल्प­स्तं यदि गोशब्दो विधत्ते तदा गाम् एव किं न विद- १५ध्यात् । तथा च ना­न्या­पो­ह­श­ब्दा­र्थः गो­श­ब्दे­ना­गो­नि­वृ­त्तेः क­ल्प­ना­त्मि­का­याः स्वयं वि­धा­ना­त् ॥ अ­गो­नि­वृ­त्ति­म् अप्य् अ­न्य­नि­वृ­त्ति­मु­ख­तो यदि । गोशब्दः क­थ­ये­न् नूनम् अ­न­व­स्था प्र­स­ज्य­ते ॥ ४३ ॥ न गौर् अगौर् इति गो­नि­वृ­त्ति­स् तावद् एका ततो द्वितीया त्व् अ­गो­नि­वृ­त्ति­स् ततो न्या त­न्नि­वृ­त्ति­स् तृतीया ततो न्य- नि­वृ­ति­श् चतुर्थी यदि गो­श­ब्दे­न कथ्यते त­न्मु­खे­न ग­ति­प्र­व­र्त­ना­त् तदा सापि न गो­श­ब्दे­न वि­धि­प्रा­धा­न्ये- ना­भि­धे­या द्वि­ती­य­नि­वृ­त्ते­र् अपि त­था­वि­धे­य­त्व­प्र­सं­गा­त् । गौर् एव वि­धि­सि­द्धेः स्वा­न्य­नि­वृ­त्ति­द्वा­रे­णा­भि­धी­य­त २०इति चेत्, तर्हि ततो न्या पंचमी नि­वृ­त्ति­स् ततो निवृत्तिः षष्ठी सा गो­श­ब्द­स्या­र्थ इत्य् अ­न­व­स्था सु­दू­र­म् अप्य् अ­नु­सृ­त्य त­द्वि­धि­द्वा­रे­णा­श्र­य­णा­त् । नि­वृ­त्ति­प­रं­प­रा­या­म् एव शब्दस्य व्या­पा­रा­त् शब्दो विवक्षां विधत्ते न पुनर् ब­हि­र­र्थ- म् इत्य् अ­भ्यु­प­ग­मे कथम् अ­न्या­पो­ह­कृ­त् सर्वः शब्दः स­र्व­था­ — वक्तुर् इच्छां विधत्ते सौ ब­हि­र­र्थं न जा­तु­चि­त् । शब्दो न्या­पो­ह­कृ­त् सर्वः यस्य वां­ध्य­वि­जृं­भि­त­म् ॥ ४४ ॥ यथैव हि शब्देन ब­हि­र­र्थ­स्य प्र­का­श­ने तत्र प्र­मा­णां­त­रा वृत्तिः स­र्वा­त्म­ना त­द्वे­द­ने नार्थस्य निश्चित- २५त्वान् निश्चिते स­मा­रो­पा­भा­वा­त् । त­द्व्य­व­च्छे­दे पि प्र­मा­णां­त­र­स्या­प्र­वृ­त्ते­र् वस्तुनो धर्मस्य क­स्य­चि­न् निश्चये सर्व- ध­र्मा­त्म­क­स्य धर्मिणो नि­श्च­या­त् स­र्व­ग्र­हा­प­त्ते­र् अन्यथा त­दा­त्म­क­स्यै­क­ध­र्म­स्या­पि नि­श्च­या­नु­प­प­त्ति­स् ततो भिन्नस्य धर्मस्य निश्चये धर्मिणि प्र­वृ­त्ति­घ­ट­ना­त् तेन तस्य सं­बं­धा­भा­वा­द् अ­नु­प­का­र्यो­प­का­र­क­त्वा­त् । त­दु­प­का­रे वा ध­र्मो­प­का­र­श­क्त्या­त्म­क­स्य धर्मिणो ध­र्म­द्वा­रे­ण शब्दात् प्र­ति­प­त्तौ स­क­ल­ग्र­ह­स्य त­द­व­स्थ­त्वा­त् त­दु­प­का­र­श­क्ते­र् अपि ततो भे­दे­ना­न­व­स्था­ना­त् । प्र­त्य­क्ष­व­द्व­स्तु­वि­ष­य­स्य श­ब्द­प्र­त्य­य­स्य स्प­ष्ट­प्र­ति­भा­स­प्र­सं­गा­च् च न शब्दस्य तद्विष- ३०यत्वं तथैव व­क्तृ­वि­व­क्षा­याः श­ब्दे­ना­भि­धा­ने वि­शे­षा­भा­वा­त् । न च तत्र प्र­मा­णां­त­रा वृत्तिर् ए­वा­भ्यु­प­गं­तुं युक्ता शब्दात् सा­मा­न्य­तः प्र­ति­प­न्ना­या­म् अपि तस्यां वि­शे­ष­सं­श्र­या­त् प्र­मा­णां­त­र­वृ­त्ते­र् एव नि­श्च­या­त् । ततो वक्तुर् इच्छायां ब­हि­र­र्थ­व­च्छ­ब्द­स्य प्र­वृ­त्त्य­सं­भ­वे पि ताम् एव शब्दो वि­द­धा­ती­ति कथं न वां­ध्य­वि­जृं­भि­तं­, स­र्व­श­ब्दा­ना­म् अ­न्या­पो­ह­का­रि­त्व­प्र­ति­ज्ञा­ना­त् । ननु च वि­व­क्षा­याः स्वरूपे सं­वे­द्य­मा­ने शब्दो न प्र­व­र्त­ते एव कल्पिते न्यापोहे तस्य प्र­वृ­त्ते­स् ततो न्या­पो­ह­का­री सर्वः शब्द इति व­च­ना­न् न वां­ध्य­वि­ल­सि­त­म् इति चेत्, स १०९तर्हि कल्पितो न्यापोहः वि­व­क्षा­तो भि­न्न­स्व­भा­वो वक्तुः स्व­सं­वे­द्यो न स्याद् भा­वां­त­र­व­त् तस्य त­त्स्व­भा­व­त्वे वा सं­वे­द्य­त्व­सि­द्धेः कथं न सं­वे­द्य­मा­ने त­त्स्व­रू­पे शब्दः प्र­व­र्त­ते । ननु च वक्तुर् वि­व­क्षा­याः स्व­सं­वि­दि­तं रूपं सं­वे­द­न­मा­त्रो­पा­दा­नं स­क­ल­प्र­त्य­ये भावात् क­ल्प­ना­का­र­स् तु पू­र्व­श­ब्द­वा­स­नो­पा­दा­न­स् तत्र व­र्त­मा­नः शब्दः कथं स्व­सं­वे­द्ये रूपे वास्तवे प्र­व­र्त­ते नाम यतो व­स्तु­वि­ष­यः स्याद् इति चेत्, नैवं । स्व­सं­वि­दि­त­रू­प­क­ल्प­ना- ०५का­र­यो­र् भि­न्नो­पा­दा­ना­त्वे­न सं­ता­न­भे­द­प्र­सं­गा­त् । तथा च स­र्व­चि­त्त­चै­ता­ना­म् आ­त्म­सं­वे­द­नं प्र­त्य­क्ष­म् इति व्या­ह­न्य­तो स्व­सं­वे­द­ना­द्भि­न्न­स्य वि­क­ल्प­स्य स्व­सं­वि­दि­त­त्व­वि­रो­धा­त् रू­पा­दि­व­त् स्व­सं­वे­द­न­स्यै­वो­पा­दा­न­त्वा­त् । क­ल्प­नो­त्प­त्तौ श­ब्द­वा­स­ना­याः स­ह­का­रि­त्वा­न् न स्व­सं­वि­दि­त­स्व­रू­पा­त् क­ल्प­ना­का­रो भि­न्न­सं­ता­न इति चेत्, कथम् इदानीं ततो साव् अनन्य एव न स्याद् अ­भि­न्नो­पा­दा­न­त्वा­त् । तथापि तस्य ततो न्यत्वे कथम् उ­पा­दा­न­भे­दो भेदकः ? कार्याणां व्य­ति­रे­का­सि­द्धेः का­र्य­भे­द­स्यो­पा­दा­न­भे­द­म् अं­त­रे­णा­पि भावात् तस्य त­त्सा­ध­न­ता­नु­प­प­त्तेः । स्व­सं­वि­दि­ता­का­र­स्य १०क­ल्पि­ता­का­र­स्य चैकस्य वि­क­ल्प­ज्ञा­न­स्य त­था­वि­धा­ने­का­का­र­वि­क­ल्पो­पा­दा­न­त्वा­द् अदोषो यम् इति चेत्, नैकस्या- ने­का­का­र­स्य वस्तुनः सि­द्ध्य­नु­षं­गा­त् । संविदि क­ल्पि­ता­का­र­स्य भ्रां­त­त्वा­न् नैकम् अ­ने­का­का­रं वि­क­ल्प­वे­द­न­म् इति चेत् न, भ्रां­ते­त­रा­का­र­स्य त­द­व­स्थ­त्वा­त् । भ्रां­ता­का­र­स्या­स­त्त्वे तद् एकं स­द­स­दा­त्म­क­म् इति कुतो न सत्त्व- सिद्धिः । यदि पुनर् अ­स­दा­का­र­स्या­किं­चि­द्रू­प­त्वा­द् ए­क­रू­प­म् एव वि­क­ल्प­वे­द­न­म् इति मतिः, तदा तत्र शब्दः प्रव- र्तत इति न क्वचित् प्र­व­र्त­त इत्य् उक्तं स्यात् । त­थो­प­ग­मे च वि­व­क्षा­ज­न्मा­नो हि शब्दास् ताम् एव ग­म­ये­यु­र् इति १५रिक्ता वा­चो­यु­क्तिः । ग­म­ये­यु­र् इति सं­भा­व­ना­यं लि­ङ्प्र­यो­गा­त् ताम् अपि मा­जी­ग­म­न् न गीर् ब­हि­र­र्थ­व­त् सर्वथा निर्विष- यत्वेन तेषां व्य­व­स्था­प­ना­द् इत्य् अप्य् आ­त्म­धा­ति­नो वचनं स्वयं सा­ध­न­दू­ष­ण­व­च­ना­न­र्थ­क्य­प्र­स­क्तेः । संवृत्या त­द्व­च­न­म् अ­र्थ­व­द् इति चेत् के­ना­र्थे­ने­ति वक्तव्यं ? त­द­न्या­पो­ह­मा­त्रे­णे­ति चेत्, वि­चा­रो­प­प­न्ने­ने­त­रे­ण वा ? न तावत् प्र­थ­म­प­क्ष­स्त­स्य वि­चा­र्य­मा­ण­स्या­किं­चि­द्रू­प­त्व­स­म­र्थ­ना­त् । वि­चा­रा­नु­प­प­न्ने­न त्व् अ­न्या­पो­हे­न सां­वृ­त्ते­न वचन- स्या­र्थ­व­त्त्वे ब­हि­र­र्थे­न त­था­भू­ते­न त­स्या­र्थ­व­त्त्वं किम् अनिष्टं तथा व्य­व­ह­र्तु­र् व­च­ना­द् बहिः प्र­वृ­ते­र् अपि घ­ट­ना­त् ॥ २०अ­न्या­पो­हे प्रतीते च क­थ­म­र्थे प्र­व­र्त­न­म् । शब्दात् सिद्ध्येज् ज­न­स्या­स्य स­र्व­था­ति­प्र­सं­ग­तः ॥ ४५ ॥ न ह्य् अन्यत्र शब्देन चोद्यते न्यत्र तन्मूला प्र­वृ­त्ति­र् युक्ता गो­दे­ह­चो­द­ने ब­ली­व­र्द­वा­ह­ना­दौ त­त्प्र­सं­गा­त् ॥ ए­क­त्वा­रो­प­मा­त्रे­ण यदि दृ­श्य­वि­क­ल्प­योः । प्रवृत्तिः क­स्य­चि­द् दृश्ये विकल्पे प्य् अस्त्व् अ­भे­द­तः ॥ ४६ ॥ नै­क­त्वा­ध्य­व­सा­यो पि दृश्यं स्पृशति जा­तु­चि­त् । वि­क­ल्प्य­स्या­न्य­था सिद्ध्येद् दृ­श्य­स्प­र्शि­त्व­म् अंजसा ॥ ४७ ॥ वि­क­ल्प्य­दृ­श्य­सा­मा­न्यै­क­त्वे­ना­ध्य­व­सी­य­ते । यदि दृ­श्य­वि­शे­षे स्यात् कथं वृ­त्ति­स्त­द­र्थि­ना­म् ॥ ४८ ॥ २५तस्य चेद् दृ­श्य­सा­मा­न्यै­क­त्वा­रो­पा­त् क्व व­र्त­न­म् । सौ­ग­त­स्य भवेद् अर्थे न­व­स्था­प्य­नु­षं­ग­तः ॥ ४९ ॥ ना­न्य­स्मा­द् व्या­वृ­त्ति­र् अ­न्या­र्थ­स्य न च व्यावृत्तो न्य एवेत्य् उच्यते घ­ट­स्या­घ­ट­व्या­वृ­त्तेः नि­व­र्त­मा­न­स्या­घ­ट­त्व­सं­गा­त् । तथा च न तस्या घ­ट­व्या­वृ­त्ति­र् नाम तस्माद् यैवान्या व्यावृत्तिः स एव व्यावृत्तः श­ब्द­प्र­ति­प­त्ति­भे­द­स् तु संकेत- भेदाद् एव व्या­वृ­त्ति­र् व्यावृत्त इति । ध­र्म­ध­र्मि­प्रा­धा­न्ये­न सं­के­त­वि­शे­षे प्र­वृ­त्ते­स् त­द्वा­च्य­भे­द­स् तु न वास्तवो ति- प्र­सं­गा­त् । तद् उक्तं । "अपि चा­न्यो­न्य­व्या­वृ­त्ति­वृ­त्त्यो­र् व्यावृत्त इत्य् अपि । शब्दाश् च नि­श्च­या­श् चैवं संकेतं न ३०नि­रुं­ध­ते­" इति दृ­श्य­वि­क­ल्प­यो­र् व्या­वृ­त्त्यो­र् ए­क­त्वा­रो­पा­व्या­वृ­त्ति­चो­द­ने पि शब्देन वि­क­ल्पे­न वा व्यावृत्तेः प्र­वृ­त्ति­र् अर्थे स्याद् इति कश्चित् । तस्य विकल्प्ये पि क­दा­चि­त् प्र­वृ­त्ति­र् अस्तु वि­शे­षा­भा­वा­त् । न हि दृश्य- वि­क­ल्प्य­यो­र् ए­क­त्वा­ध्य­व­सा­या­वि­शे­षे पि दृश्य एव प्र­वृ­त्ति­र् न तु विकल्पे जा­तु­चि­द् इति बु­द्ध्या­म­हे । दृश्ये र्थ- क्रि­या­र्थि­नां प्र­वृ­त्ति­स् त­स्या­र्थ­क्रि­या­यां स­म­र्थ­ना­न् न पुनर् विकल्प्ये तस्य त­त्रा­स­म­र्थ­त्वा­द् इति चेन् ना, अ­र्थ­क्रि­या- स­म­र्थे­न वि­क­ल्पे­न स­है­क­त्वा­ध्या­रो­प­म् आ­प­न्न­स्य दृ­श्य­स्या­र्थ­क्रि­या­स­म­र्थ­त्वै­कां­ता­भा­वा­त् । स्वतो र्थ­क्रि­या­स­म­र्थं­ ११०दृश्यम् इति चेत् त­दे­क­त्वा­ध्या­रो­पा­द् वि­क­ल्प्य­म् अपि स्वतो न त­त्स­म­र्थ­म् इति चेत् त­दै­क्या­रो­पा­द् दृश्यम् अपि त­द­न­यो­र् ए­क­त्वे­ना­ध्य­व­सि­त­यो­र् अ­वि­शे­षा­त् सर्वथा क्वचित् प्रवृत्तौ कथम् अ­न्य­त्रा­पि प्र­वृ­त्ति­र् वि­नि­वा­र्य­ते । न चान- योर् ए­क­त्वा­ध्य­व­सा­यः सं­भ­व­ति दृ­श्य­स्या­ध्य­व­सा­या­वि­ष­य­त्वा­त् अन्यथा वि­क­ल्प्य­स्य व­स्तु­सं­स्प­र्शि­त्व­प्र­सं­गा­त् । न च प­रा­मा­र्थ­तो दृश्यम् अ­वि­ष­यी­कु­र्व­न् विकल्पो वि­क­ल्प्ये­न स­है­क­त­या­ध्य­व­स्य­ति ना­मा­ति­प्र­सं­गा­त् । ननु ०५च दृश्यं वि­क­ल्प­स्या­लं­ब­नं मा भूद् अ­ध्य­व­से­यं तु भ­व­ती­ति युक्तं त­द्वि­क­ल्प्ये­न स­है­क­त­या­ध्य­व­सा­य­त्व­म् इति चेत्, तर्हि न वि­शे­ष­रू­पं ते­नै­क्ये­ना­ध्य­व­सी­य­ते सा­मा­न्या­का­र­स्यै­वा­ध्य­व­से­य­त्वा­त् । दृ­श्य­सा­मा­न्ये­न सह वि­क­ल्प्य­म् एकत्वे ना­ध्य­व­सी­य­त इति चेत्, कथं दृ­श्य­वि­शे­षे त­द­र्थि­नां प्रवृत्तिः स्यात् । दृ­श्य­वि­शे­ष­स्य दृ­श्य­सा­मा­न्ये­न स­है­क­त्वा­रो­पा­त् तत्र प्र­वृ­त्ति­र् इति चेत्, क्वेदानीं सौ­ग­त­स्य प्र­वृ­त्ति­र् अ­न­व­स्था­ना­त् । सु­दू­र­म् अप्य् अ- नुसृत्य विशेषे ध्य­व­सा­या­सं­भ­वा­त् । ततो र्थ­प्र­वृ­त्ति­म् इच्छता शब्दात् तस्य ना­न्या­पो­ह­मा­त्रं विषयो भ्युपेयो १०जा­ति­मा­त्रा­दि­व­त् । सर्वथा नि­र्वि­ष­यः शब्दो स्त्व् इत्य् अ­सं­ग­तं­, वृत्त्यापि तस्य नि­र्वि­ष­य­त्वे सा­ध­ना­दि­व­च­न- व्य­व­हा­र­वि­रो­धा­त् ॥ किं पुनर् एवं शब्दस्य विषय इत्य् आ­ह­;­ — जा­ति­व्य­क्त्या­त्म­कं वस्तु ततो स्तु ज्ञा­न­गो­च­रः । प्रसिद्धं ब­हि­रं­त­श् च शा­ब्द­व्य­व­हृ­ती­क्ष­णा­त् ॥ ५० ॥ यद्य् अत्र व्य­व­हृ­ति­म् उ­प­ज­न­य­ति त­त्त­द्वि­ष­यं यथा प्र­त्य­क्षा­दि । जा­ति­व्य­क्त्या­त्म­के वस्तुनि व्य­व­हृ­ति­म् उ­प­ज­न- १५य­त्त­द्वि­ष­यं । तथा च शब्द इत्य् अत्र नासिद्धं साधनं ब­हि­रं­त­श् च व्य­व­हृ­तेः सा­मा­न्य­वि­शे­षा­त्म­नि वस्तुनि स­मी­क्ष­णा­त् । तथा च यत्रैव शब्दात् प्र­ति­प­त्ति­स् तत्रैव प्रवृत्तिः तस्यैव प्राप्तिः प्र­त्य­क्षा­दे­र् इवेति सर्वं सुस्थं । स­त्ता­श­ब्दा­द् द्र­व्य­त्वा­दि­श­ब्दा­द् वा कथं सा­मा­न्य­वि­शे­षा­त्म­नि वस्तुनि प्र­ति­प­त्ति­र् इति चेत्, स­द्वि­शे­षो­प­हि­त­स्य स­त्सा­मा­न्य­स्य द्र­व्या­दि­वि­शे­षो­प­हि­त­स्य च द्र­व्य­त्वा­दि­सा­मा­न्य­स्य तेन प्र­ति­पा­द­ना­त् । तद् अ­ने­ना­भा­व­श­ब्दा­द् अद्रव्य- त्वा­दि­त्वा­द् वा तत्र प्र­ति­प­त्ति­र् उक्ता भा­वां­त­र­स्व­भा­व­त्वा­द् अ­भा­व­स्य­, गु­णा­दि­स्व­भा­व­त्वा­च् चा­द्र­व्य­त्वा­देः भा­वो­प­ह- २०त­स्या­भा­व­स्या­भा­व­श­ब्दे­न गु­णा­द्यु­प­हि­त­स्य चा­द्र­व्य­त्वा­दे­र् अ­द्र­व्य­त्वा­दि­श­ब्दे­न प्र­का­श­ना­द् वा । न च भा­वो­प­हि- तत्वम् अ­भा­व­स्या­सि­द्धं सर्वदा घ­ट­स्या­भा­वः प­ट­स्या­भा­व इत्यादि भा­वो­पा­धे­र् ए­वा­भा­व­स्य प्रतीतेः । स्वा­तं­त्र्ये­ण सकृद प्य् अ­वे­द­ना­त् । त­थै­वा­द्र­व्यं गु­णा­दि­र् अजीवो ध­र्मा­दि­र् इति गु­णा­द्य­पा­धे­र् अ­द्र­व्य­त्वा­देः सु­प्र­ती­त­त्वा­त् न तस्य त­दु­प­हि­त­त्व­म् असिद्धं तथा प्र­ती­ते­र् अ­बा­ध­त्वा­त् । एतेन स­त्सा­मा­न्य­स्य वि­शे­षो­प­हि­त­त्वं द्र­व्य­त्वा­दि­सा­मा­न्य­स्य च द्र­व्य­त्वा­दि­वि­शे­षो­प­हि­त­त्व­म् असिद्धं ब्रुवाणः प्र­त्या­ख्या­तः­, सतां वि­शे­षा­णां भावः सत्ता द्र­व्या­दी­नां भावो २५द्र­व्या­दि­त्व­म् इति स­त्ता­दि­सा­मा­न्य­स्य स्व­वि­शे­षा­श्र­य­स्यै­व प्र­त्य­या­भि­धा­न­व्य­व­हा­र­गो­च­र­त्वा­त् । सद्द्रव्यं सुवर्णं वा­न­ये­त्य् उक्ते त­न्मा­त्र­स्या­न­या­न­द­र्श­ना­त् स्व­वि­शे­षा­त्म­न एव स­दा­दि­सा­मा­न्य­स्य त­द्गो­च­र­त्वं प्र­ती­ति­सि­द्धं । स­दा­दि­वि­शे­ष­म् आ­न­ये­ति वचने तस्य स­त्त्वा­दि­सा­मा­न्या­त्म­क­स्य व्य­व­हा­र­गो­च­र­त्व­व­त् । ततः सूक्तं सामान्य- वि­शे­षा­त्म­नो वस्तुनः श­ब्द­गो­च­र­त्वं । तथा श­ब्द­व्य­व­हा­र­स्य नि­र्बा­ध­म् अ­व­भा­स­ना­त् । कथम् एवं पं­च­त­यी शब्दानां वृत्तिर् जा­त्या­दि­श­ब्दा­ना­म् अ­भा­वा­द् इति न शं­क­नी­यं­, य­स्मा­त्­;­ — ३०तत्र स्या­द्वा­दि­नः प्राहुः कृ­त्वा­यो­द्धा­र­क­ल्प­ना­म् । जातेः प्र­धा­न­भा­वे­न कांश्चिच् छब्दान् प्र­बो­ध­का­न् ॥ ५१ ॥ व्यक्तेः प्र­ख्या­प­कां­श् चान्यान् गु­ण­द्र­व्य­क्रि­या­त्म­नः । लो­क­सं­व्य­व­हा­रा­र्थ­म् अ­प­रा­न् पा­रि­भा­षि­का­न् ॥ ५२ ॥ न हि गौरश् च इ­त्या­दि­श­ब्दा­ज् जातेः प्र­धा­न­भा­वे­न गु­णी­भू­त­व्य­क्ति­स्व­भा­वा­याः प्र­का­श­न गु­ण­क्रि­या­द्र­व्य- शब्दाद् वा य­थो­दि­ता­द् व्यक्तेर् गु­णा­द्या­त्मि­का­याः प्रा­धा­न्ये­न गु­णी­भू­त­जा­त्या­त्म­नः प्र­ति­पा­द­ने स्या­द्वा­दि­नां कश्चि- द् विरोधो येन सा­मा­न्य­वि­शे­षा­त्म­क­व­स्तु­वि­ष­य­श­ब्द­म् आ­च­क्षा­णा­नां पं­च­त­यी श­ब्द­प्र­वृ­त्ति­र् न सिद्ध्येत् ॥ १११ते­ने­च्छा­मा­त्र­तं­त्रं य­त्सं­ज्ञा­क­र्म तद् इष्यते । ना­मा­चा­र्यै­र् न जा­त्या­दि­नि­मि­त्ता­प­न्न­वि­ग्र­ह­म् ॥ ५३ ॥ सिद्धे हि जा­त्या­दि­नि­मि­त्तां­त­रे वि­व­क्षा­त्म­नः शब्दस्य नि­मि­त्ता­त् सं­व्य­व­हा­रि­णां नि­मि­त्तां­त­रा­न­पे­क्षं सं­ज्ञा­क­र्म नामेत्य् आहुर् आ­चा­र्या­स् ततो जा­त्या­दि­नि­मि­त्तं सं­ज्ञा­क­र­ण­म् अ­ना­दि­यो­ग्य­ता­पे­क्षं न नाम । केन चित् स्वेच्छया सं­व्य­व­हा­रा­र्थं प्र­व­र्ति­त­त्त्वा­त्­, प­रा­प­र­वृ­द्ध­प्र­सि­द्धे­स् त­थै­वा­व्य­व­च्छे­दा­त्­, बा­ध­का­भा­वा­त् । ०५का पुनर् इयं स्था­प­ने­त्य् आ­ह­;­ — वस्तुनः कृ­त­सं­ज्ञ­स्य प्रतिष्ठा स्थापना मता । स­द्भा­वे­त­र­भे­दे­न द्विधा त­त्त्वा­धि­रो­प­तः ॥ ५४ ॥ स्थाप्यत इति स्थापना प्र­ति­कृ­तिः सा चा­हि­त­ना­म् अ­क­स्यें­द्रा­दे­र् वा­स्त­व­स्य त­त्त्वा­ध्या­रो­पा­त् प्रतिष्ठा सो ऽय- म् इत्य् अ­भि­सं­बं­धे­ना­न्य­स्य व्य­व­स्था­प­ना स्था­प­ना­मा­त्रं स्था­प­ने­ति व­च­ना­त् । त­त्रा­ध्या­रो­प्य­मा­ने­न भा­वें­द्रा­दि­ना समाना प्रतिमा स­द्भा­व­स्था­प­ना मु­ख्य­द­र्शि­नः स्वयं तस्यास् त­द्बु­द्धि­सं­भ­वा­त् । क­थं­चि­त् सा­दृ­श्य­स­द्भा­वा­त् । १०मु­ख्या­का­र­शू­न्या व­स्तु­मा­त्रा पुनर् अ­स­द्भा­व­स्था­प­ना प­रो­प­दे­शा­द् एव तत्र सो ऽयम् इति सं­प्र­त्य­या­त् ॥ सा­द­रा­नु­ग्र­हा­कां­क्षा­हे­तु­त्वा­त् प्र­ति­भि­द्य­ते । नाम्नस् तस्य त­था­भा­वा­भा­वा­द् अ­त्रा­वि­वा­द­तः ॥ ५५ ॥ स्था­प­ना­या­म् ए­वा­द­रो नु­ग्र­हा­कां­क्षा च लोकस्य न पुनर् नाम्नीत्य् अत्र न हि क­स्य­चि­द् विवादो स्ति येन ततः सा न प्र­ति­भि­द्य­ते । नाम्नि क­स्य­चि­द् आ­द­र­द­र्श­ना­न् न ततस् तद्भेद इति चेन् न, स्व­दे­व­ता­या­म् अ­ति­भ­क्ति­त­स् त­न्ना­म­के र्थे त­द­ध्या­रो­प­स्या­शु­वृ­त्ते­स् त­त्स्था­प­ना­या­म् ए­वा­द­रा­व­ता­रा­त् । तद् अनेन नाम्नि क­स्य­चि­द् अ­नु­ग्र­हा­कां­क्षा­शं­का व्यु­द­स्ता­, १५के­व­ल­म् आ­हि­त­ना­म­के वस्तुनि क­स्य­चि­त्का­दा­चि­त्की स्थापना क­स्य­चि­त् तु का­लां­त­र­स्था­यि­नी नियता । भूय- स् तथा सं­प्र­त्य­य­हे­तु­र् इति विशेषः ॥ नन्व् अ­ना­हि­त­ना­म्नो पि क­स्य­चि­द् द­र्श­नें­ज­सा । पुनस् त­त्स­दृ­शे चि­त्र­क­र्मा­दौ दृश्यते स्वतः ॥ ५६ ॥ सो ऽयम् इत्य् अ­व­सा­य­स्य प्रा­दु­र्भा­वः क­थं­च­न । स्थापना सा च तस्येति कृ­त­सं­ज्ञ­स्य सा कुतः ॥ ५७ ॥ नैतत् सन् नाम सा­मा­न्य­स­द्भा­वा­त् तत्र तत्त्वतः । क्वान्यथा सो यम् इ­त्या­दि­व्य­व­हा­रः प्र­व­र्त­ता­म् ॥ ५८ ॥ २०नन्व् एवं सति नाम्नि स्था­प­ना­नु­प­प­त्ते­स् तस्यास् तेन व्याप्तिः कथं न ता­दा­त्म्य­म् इति चेन् न, वि­रु­द्ध­ध­र्मा­ध्या- सात् । तथा हि — सिद्धं भावम् अ­पे­क्ष्यै­व स्था­प­ना­याः प्र­वृ­त्ति­तः । त­द­पे­क्षां विना नाम भावाद् भिन्नं ततः स्थितम् ॥ ५९ ॥ किं स्व­रू­प­प्र­का­रं द्रव्यम् इत्य् आ­ह­;­ — यत् स्वतो भिमुखं वस्तु भ­वि­ष्य­त्प­र्य­यं प्रति । तद्द्रव्यं द्विविधं ज्ञेयम् आ­ग­मे­त­र­भे­द­तः ॥ ६० ॥ २५न ह्य् अवस्त्व् एव द्रव्यम् अ­बा­धि­त­प्र­ती­ति­सि­द्धं वा, नाप्य् अ­ना­ग­त­प­रि­णा­म­वि­शे­षं प्रति ग्र­ही­ता­भि­मु­ख्यं न भवति पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­स्था­न­ल­क्ष­ण­त्वा­द् वस्तुनः सर्वथा त­द्वि­प­री­त­स्य प्र­ती­ति­वि­रु­द्ध­त्वा­त् । तच् च द्विविध- म् आ­ग­म­नो आ­ग­म­भे­दा­त् प्र­ति­प­त्त­व्य­म् ॥ आत्मा त­त्प्र­भृ­त­ज्ञा­यी यो ना­मा­नु­प­यु­क्त­धीः । सो त्रागमः स­मा­म्ना­तः स्याद् द्रव्यं ल­क्ष­णा­न्व­या­त् ॥ ६१ ॥ अ­नु­प­यु­क्तः प्रा­भृ­त­ज्ञा­यी आ­त्मा­ग­मः । कथं द्रव्यम् इति ना­शं­क­नी­यं द्र­व्य­ल­क्ष­णा­न्व­या­त् । जीवादि- ३०प्रा­भृ­त­ज्ञ­स्या­त्म­नो नु­प­यु­क्त­स्यो­प­यु­क्तं त­त्प्रा­भृ­त­ज्ञा­ना­ख्य­म् अ­ना­ग­त­प­रि­णा­म­वि­शे­षं प्रति गृ­ही­ता­भि­मु­ख्य­स्व­भा­व- त्वसिद्धेः ॥ नो आगमः पुनस् त्रेधा ज्ञ­श­री­रा­दि­भे­द­तः । त्रि­का­ल­गो­च­रं ज्ञातुः शरीरं तत्र च त्रिधा ॥ ६२ ॥ भावि नो आ­ग­म­द्र­व्य­म् एष्यत् प­र्या­य­म् एव तत् । तथा त­द्व्य­ति­रि­क्तं च कर्मनो क­र्म­भे­द­भृ­त् ॥ ६३ ॥ ११२ज्ञा­ना­वृ­त्त्या­दि­भे­दे­न क­र्मा­ने­क­वि­धं मतम् । नो कर्म च श­री­र­त्व­प­रि­णा­म­नि­रु­त्सु­क­म् ॥ ६४ ॥ पु­द्ग­ल­द्र­व्य­मा­हा­र­प्र­भृ­त्यु­प­च­या­त्म­क­म् । वि­ज्ञा­त­व्यं प्र­पं­चे­न य­था­ग­म­म् अ­बा­धि­त­म् ॥ ६५ ॥ नन्व् आ­ग­त­प­रि­णा­म­वि­शे­षं प्रति गृ­ही­ता­भि­मु­ख्यं द्रव्यम् इति द्र­व्य­ल­क्ष­ण­म् अ­यु­क्तं­, गु­ण­प­र्य­य­व­द्द्र­व्य­म् इति तस्य सू­त्रि­त­त्वा­त्­, त­दा­ग­म­वि­रो­धा­द् इति कश्चित् । सो पि सू­त्रा­र्था­न­भि­ज्ञः । प­र्य­य­व­द्द्र­व्य­म् इति हि सू­त्र­का­रे­ण ०५वदता त्रि­का­ल­गो­च­रा­न­त­क्र­म­भा­वि­प­रि­णा­मा­श्र­यं द्रव्यम् उक्तं । तच् च य­दा­ना­ग­त­प­रि­णा­म­वि­शे­षं प्र­त्य­भि­मु­खं तदा व­र्त­मा­न­प­र्या­या­क्रां­तं प­रि­त्य­क्त­पू­र्व­प­र्या­यं च नि­श्ची­य­ते न्य­था­ना­ग­त­प­रि­णा­मा­भि­मु­ख्या­नु­प­प­त्तेः स्व­र­वि­षा­णा- दिवत् । केवलं द्र­व्या­र्थ­प्र­धा­न­त्वे­न वचने ऽ­ना­ग­त­प­रि­णा­मा­भि­मु­ख­म् अ­ती­त­प­रि­णा­मं वा­नु­पा­यि द्रव्यम् इति निक्षेप- प्र­क­र­णे तथा द्र­व्य­ल­क्ष­ण­म् उक्तं । सू­त्र­का­रे­ण तु प­र­म­त­व्य­व­च्छे­दे­न प्र­मा­णा­र्प­णा­द् गु­ण­प­र्य­य­व­द्द्र­व्य­म् इति सूत्रितं क्र­मा­क्र­मा­ने­कां­त­स्य तथा व्य­व­स्थि­तेः ॥ १०कुतस् तर्हि त्रि­का­ला­नु­या­यि द्रव्यं सिद्धम् इत्य् आ­ह­;­ — अ­न्व­य­प्र­त्य­या­त् सिद्धं सर्वथा बा­ध­व­र्जि­ता­त् । तद्द्रव्यं ब­हि­रं­त­श् च मुख्यं गौणं ततो ऽ­प­र­म् ॥ ६६ ॥ तद् ए­वे­द­म् इत्य् ए­क­त्व­प्र­त्य­भि­ज्ञा­न­म् अ­न्व­य­प्र­त्य­यः स तावज् जी­वा­दि­प्रा­भृ­त­ज्ञा­यि­न्या­त्म­न्य­नु­प­यु­क्ते जी­वा­द्या­ग­म- द्रव्ये स्ति । य एवाहं जीवादि प्रा­भृ­त­ज्ञा­ने स्वयम् उ­प­यु­क्तः प्राग् आसन् स ए­वे­दा­नीं तन् ना­नु­प­यु­क्तो वर्ते पुनर् उ- पयुक्तो भ­वि­ष्या­मी­ति सं­प्र­त्य­या­त् । न चायं भ्रांतः सर्वथा बा­ध­व­र्जि­त­त्वा­त् । न तावद् अ­स्म­दा­दि­प्र­त्य­क्षे­ण १५तस्य बाधस् त­द्वि­ष­ये स्व­सं­वे­द­न­स्या­पि वि­श­द­स्य व­र्त­मा­न­प­र्या­य­वि­ष­य­स्या­प्र­व­र्त­ना­त् । नाप्य् अ­नु­मा­ने­न तस्य बाधस् तस्य त­द्वि­प­री­त­वि­ष­य­व्य­व­स्था­प­क­स्या­सं­भ­वा­त् । यत् सत् तत् सर्वं क्ष­णि­क­म् अ­क्ष­णि­के स­र्व­था­र्थ­क्रि­या­वि­रो­धा­त् त- ल्ल­क्ष­ण­स­त्त्वा­नु­प­प­त्ते­र् इत्य् अ­नु­मा­ने­न तद्बाध इति चेन् नास्य वि­रु­द्ध­त्वा­त् । सत्त्वं ह्य् अ­र्थ­क्रि­य­या व्याप्तं, सा च क्र­म­यौ­ग­प­द्या­भ्यां ते च क­थं­चि­द् अ­न्व­यि­त्वे­न­, स­र्व­था­न­न्व­यि­नः क्र­म­यौ­ग­प­द्य­वि­रो­धा­द् अ­र्थ­क्रि­या­वि­र­हा­त् सत्त्वा- नु­प­प­त्ते­र् इति स­म­र्थ­ना­त् । सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न­म् आत्मन्य् ए­क­त्व­प्र­त्य­यं बाधत इति चेन् न, एकत्र संताने तस्य २०जा­तु­चि­द­भा­वा­त् । नाना सं­ता­न­चि­त्ते­षु त­द्द­र्श­ना­द् ए­क­सं­ता­न­चि­त्ते­षु सद्भाव इति चेन् न, अ­ने­क­सं­ता­न- वि­भा­गा­भा­व­प्र­सं­गा­त् । स­दृ­श­त्वा­वि­शे­षे पि के­षां­चि­द् एव चि­त्त­वि­शे­षा­णा­म् ए­क­सं­ता­न­त्वं प्र­त्या­स­त्ति­वि­शे­षा­त् परेषां ना­ना­सं­ता­न­वि­भा­ग­सि­द्धौ सिद्धम् ए­क­द्र­व्या­त्म­क­चि­त्त­वि­शे­षा­णा­म् ए­क­सं­ता­न­त्वं द्र­व्य­प्र­त्या­स­त्ते­र् एव तथा भा­व­नि­बं­ध­न­त्वो­प­प­त्ते­र् उ­पा­दा­नो­पा­दे­य­भा­वा­नं­त­र्या­दे­र् अ­पा­कृ­त­त्वा­त् । ततो ऽ­स्ख­ल­त्सा­दृ­श्य­प्र­त्य­भि­ज्ञा­ना­त् सादृश्य- सि­द्धि­व­द­स्ख­ल­दे­क­त्व­प्र­त्य­भि­ज्ञा­ना­द् ए­क­त्व­सि­द्धि­र् एवेति नि­रू­पि­त­प्रा­यं । एतेन जी­वा­दि­नो आ­ग­म­द्र­व्य­सि­द्धि- २५र् उक्ता । य एवाहं म­नु­ष्य­जी­वः प्राग् आसन् स ए­वा­धु­ना देवो वर्ते पुनर् मनुष्यो भ­वि­ष्या­मी­त्य् अ­न्व­य­प्र­त्य­य­स्य स­र्व­था­प्य् अ­बा­ध्य­मा­न­स्य स­द्भा­वा­त् । यद् एवं जलं शु­क्ति­वि­शे­षे पतितं तद् एव मु­क्ता­फ­ली­भू­त­म् इ­त्या­द्य­न्व­य- प्र­त्य­य­व­त् । ननु च जी­वा­दि­नो आ­ग­म­द्र­व्य­म् अ­सं­भा­व्यं जी­वा­दि­त्व­स्य सा­र्व­का­लि­क­त्वे­ना­ना­ग­त­त्वा­सि­द्धे­स् त- द­भि­मु­ख्य­स्य क­स्य­चि­द् अ­भा­वा­द् इति चेत् । सत्यम् एतत् । तत एव जी­वा­दि­वि­शे­षा­पे­क्ष­यो­दा­हृ­तो जीवादि- द्र­व्य­नि­क्षे­पो । नन्व् एवम् आ­ग­म­द्र­व्यं वा बा­धि­ता­त् त­द­न्व­य­प्र­त्य­या­न् मुख्यं सिद्ध्यतु ज्ञा­य­क­श­री­रं तु त्रि­का­ल­गो­च­रं ३०त­द्व्य­ति­रि­क्तं च कर्मनो क­र्म­वि­क­ल्प­म् अ­ने­क­वि­धं कथं तथा सिद्ध्येत् प्र­ती­त्य­भा­वा­द् इति चेन् न, तत्रापि तथा- वि­धा­न्व­य­प्र­त्य­य­स्य स­द्भा­वा­त् । यद् एव मे शरीरं ज्ञातुम् आ­र­भ­मा­ण­स्य तत्त्वं त­दे­वे­दा­नीं प­रि­स­मा­प्त­त­त्त्व­ज्ञा­न­स्य वर्तत इति व­र्त­मा­न­ज्ञा­य­क­श­री­रे तावद् अ­न्व­य­प्र­त्य­यः । यद् ए­वो­प­यु­क्त­त­त्त्व­ज्ञा­न­स्य मे श­री­र­म् आसीत् तद् ए­वा­धु­ना­नु­प- यु­क्त­त­त्त्व­ज्ञा­न­स्ये­त्य् अ­ती­त­ज्ञा­य­क­श­री­रे प्र­त्य­व­म­र्शः । यद् ए­वा­धु­ना­नु­प­यु­क्त­त­त्त्व­ज्ञा­न­स्य शरीरं तद् ए­वो­प­यु­क्त­त­त्त्व- ज्ञानस्य भ­वि­ष्य­ती­त्य् अ­ना­ग­त­ज्ञा­य­क­श­री­रे प्रत्ययः । तर्हि ज्ञा­य­क­श­री­रं भाविनो आ­ग­म­द्र­व्या­द् अ­न­न्य­द् एवेति ११३चेन् न, ज्ञा­य­क­वि­शि­ष्ट­स्य ततो न्यत्वात् । त­स्या­ग­म­द्र­व्या­द् अन्यत्वं सु­प्र­ती­त­म् ए­वा­ना­त्म­त्वा­त् । कर्म नोकर्मं वा­न्व­य­प्र­त्य­य­प­रि­च्छि­न्नं ज्ञा­य­क­श­री­रा­द् अ­न­न्य­द् इति चेत् न, का­र्म­ण­स्य श­री­र­स्य तै­ज­स­स्य च श­री­र­स्य श­री­र­भा­व­म् आ­प­न्न­स्या­हा­रा­दि­पु­द्ग­ल­स्य वा ज्ञा­य­क­श­री­र­त्वा­सि­द्धेः­, औ­दा­रि­क­वै­क्रि­यि­का­हा­र­क­श­री­र­त्र­य­स्यै­व ज्ञा­य­क­श­री­र­त्वो­प­प­त्ते­र् अन्यथा वि­ग्र­ह­ग­ता­व् अपि जी­व­स्यो­प­यु­क्त­ज्ञा­न­त्व­प्र­सं­गा­त् तै­ज­स­का­र्म­ण­श­री­र­योः स­द्भा­वा­त् । ०५कर्म नोकर्म नो­आ­ग­म­द्र­व्यं भाविनो आ­ग­म­द्र­व्या­द् अ­न­र्थां­त­र­म् इति चेन् न, जी­वा­दि­प्रा­भृ­त­ज्ञा­यि­पु­रु­ष­क­र्म नोकर्म- भावम् आ­प­न्न­स्यै­व त­था­भि­धा­ना­त् ततो न्यस्य भाविनो आ­ग­म­द्र­व्य­त्वो­प­ग­मा­त् । तद् ए­त­दु­क्त­प्र­का­रं द्रव्यं यथो- दि­त­स्व­रू­पा­पे­क्ष­या मुख्यम् अ­न्य­था­त्वे­ना­ध्या­रो­पि­तं गौणम् अ­व­बो­द्ध­व्य­म् ॥ सांप्रतो व­स्तु­प­र्या­यो भावो द्वेधा स पू­र्व­व­त् । आगमः प्रा­भृ­त­ज्ञा­यी पुमांस् त­त्रो­प­यु­क्त­धीः ॥ ६७ ॥ नो आगमः पुनर् भावो वस्तु त­त्प­र्य­या­त्म­क­म् । द्रव्याद् अ­र्थां­त­रं भे­द­प्र­त्य­या­द् ध्व­स्त­बा­ध­ना­त् ॥ ६८ ॥ १०वस्तुनः प­र्या­य­स्व­भा­वो भाव इति व­च­ना­त् त­स्या­व­स्तु­स्व­भा­व­ता व्यु­द­स्य­ते । सांप्रत इति व­च­ना­त् का­ल­त्र­य- व्यापिनो द्रव्यस्य भा­व­रू­प­ता । नन्व् एवम् अ­ती­त­स्या­ना­ग­त­स्य च प­र्या­य­स्य भा­व­रू­प­ता­वि­रो­धा­द् व­र्त­मा­न­स्या­पि सा न स्यात् तस्य पू­र्वा­पे­क्ष­या­ना­ग­त­त्वा­त् उ­त्त­रा­पे­क्ष­या­ती­त­त्वा­द­तो भा­व­ल­क्ष­ण­स्या­व्या­प्ति­र् अ­सं­भ­वो वा स्याद् इति चेन् न, अ­ती­त­स्या­ना­ग­त­स्य च प­र्या­य­स्य स्व­का­ला­पे­क्ष­या सां­प्र­ति­क­त्वा­द् भा­व­रू­प­तो­प­प­त्ते­र् अ­न­नु­या­यि­नः प­रि­णा­म­स्य सां­प्र­ति­क­त्वो­प­ग­मा­द् उ­क्त­दो­षा­भा­वा­त् । स तु भावो द्वेधा द्र­व्य­व­दा­ग­म­नो आ­ग­म­वि­क­ल्पा­त् । त­त्प्रा­भृ­त- १५वि­ष­यो­प­यो­गा­वि­ष्ट आत्मा आगमः जी­वा­दि­प­र्या­या­वि­ष्टो ऽन्य इति व­च­ना­त् । कथं पुनर् आगमो जी­वा­दि­भा­व इति चेत्, प्र­त्य­य­जी­वा­दि­व­स्तु­नः सां­प्र­ति­क­प­र्या­य­त्वा­त् । प्र­त्य­या­त्म­का हि जी­वा­द­यः प्रसिद्धा एवार्था- भि­धा­ना­त्म­क­जी­वा­दि­व­त् । तत्र जी­वा­दि­वि­ष­यो­प­यो­गा­ख्ये­न त­त्प्र­त्य­ये­ना­वि­ष्टः पुमान् एव त­दा­ग­म इति न वि­रो­धः­, ततो न्यस्य जी­वा­दि­प­र्या­या­वि­ष्ट­स्या­र्था­दे­र् नो आ­ग­म­भा­व­जी­व­त्वे­न व्य­व­स्था­प­ना­त् । न चै­वं­प्र­का­रो भावो ऽ­सि­द्ध­स् तस्य बा­ध­र­हि­ते­न प्र­त्य­ये­न सा­धि­त­त्वा­त् प्रो­क्त­प्र­का­र­द्र­व्य­व­त् । नापि द्रव्याद् अ­न­र्थां­त­र­म् एव तस्या- २०बा­धि­त­भे­द­प्र­त्य­य­वि­ष­य­त्वा­त् अ­न्य­था­न्व­य­प्र­त्य­य­वि­ष­य­त्वा­नु­षं­गा­द् द्र­व्य­व­त् ॥ नामोक्तं स्थापना द्रव्यं द्र­व्या­र्थि­क­न­या­र्प­णा­त् । प­र्या­या­र्था­र्प­णा­द् भावस् तैर् न्यासः स­म्य­गी­रि­तः ॥ ६९ ॥ नन्व् अस्तु द्रव्यं शुद्धम् अशुद्धं च द्र­व्या­र्थि­क­न­या­दे­शा­त् ना­म­स्था­प­ने तु कथं तयोः प्र­वृ­त्ति­म् आरभ्य प्रागु- प­र­मा­द् अ­न्व­यि­त्वा­द् इति ब्रूमः । न च त­द­सि­द्धं दे­व­द­त्त इत्यादि नाम्नः क्वचिद् बा­ला­द्य­व­स्था­भे­दा­द् भिन्ने पि विच्छे- दा­नु­प­प­त्ते­र् अ­न्व­यि­त्व­सि­द्धेः । क्षे­त्र­पा­ला­दि­स्था­प­ना­या­श् च का­ल­भे­दे पि त­था­त्वा­वि­च्छे­द इत्य् अ­न्व­यि­त्व­म् अ­न्व­य­प्र­त्य­य- २५वि­ष­य­त्वा­त् । यदि पुनर् अ­ना­द्य­नं­ता­न्व­या­स­त्त्वा­न् ना­म­स्था­प­न­यो­र् अ­न­न्व­यि­त्वं तदा घ­टा­दे­र् अपि न स्यात् । तथा च कुतो द्रव्यत्वं ? व्य­व­हा­र­न­या­त् त­स्या­वां­त­र­द्र­व्य­त्वे तत एव ना­म­स्था­प­न­यो­स् तद् अस्तु वि­शे­षा­भा­वा­त् । ततः सूक्तं ना­म­स्था­प­ना­द्र­व्या­णि द्र­व्या­र्थि­क­स्य निक्षेप इति । भावस् तु प­र्या­या­र्थि­क­स्य सां­प्र­ति­क­वि­शे­ष­मा­त्र­त्वा­त् तस्य । तद् एतैर् ना­मा­दि­भि­र् न्यासो न मिथ्या, सम्यग् इत्य् अ­धि­का­रा­त् । सम्यक्त्वं पुनर् अस्य सु­न­यै­र् अ­धि­ग­म्य­मा­न­त्वा­त् ॥ तेषां द­र्श­न­जी­वा­दि­प­दा­र्था­ना­म­शे­ष­तः । इति सं­प्र­ति­प­त्त­व्यं त­च्छ­ब्द­ग्र­ह­णा­द् इह ॥ ७० ॥ ३०यद् अमस्तं कश्चित् त­द्ग्र­ह­णं सूत्रे नर्थकं तेन विनापि ना­मा­दि­भि­र् न्यासः । स­म्य­ग्द­र्श­न­जी­वा­दी­ना­म् इत्य् अभि- सं­बं­ध­सि­द्धे­स् तेषां प्र­कृ­त­त्वा­न् न जी­वा­दी­ना­म् एव अ­नं­त­र­त्वा­त् त­द­भि­सं­बं­ध­प्र­स­क्ति­स् तेषां वि­शे­षा­द् इ­ष्ट­त्वा­त् प्रकृत- द­र्श­ना­दी­ना­म् अ­बा­ध­क­त्वा­त् त­द्वि­ष­य­त्वे­ना­प्र­धा­न­त्वा­च् च । नापि स­म्य­ग्द­र्श­ना­दी­ना­म् एव ना­मा­दि­न्या­सा­भि­सं­बं­धा- पत्तिः जी­वा­दी­ना­म् अपि प्र­त्या­स­न्न­त्वे­न त­द­भि­सं­बं­ध­घ­ट­ना­द् इति । तद् अनेन निरस्तं । स­म्य­ग्द­र्श­ना­दी­नां प्रधा- ११४नानाम् अ­प्र­त्या­स­न्ना­नां जी­वा­दी­नां च प्र­धा­ना­नां प्र­त्या­स­न्ना­नां ना­मा­दि­न्या­सा­भि­सं­बं­धा­र्थ­त्वा­त् त­द्ग्र­ह­ण­स्य । त­द­भा­वे प्र­त्या­स­त्तेः प्रधानं बलीय इति न्यायात् स­म्य­ग्द­र्श­ना­दी­ना­म् एव त­त्प्र­सं­ग­स्य नि­वा­र­यि­तु­म् अशक्तेः ॥ नन्व् अनंतः प­दा­र्था­नां निक्षेपो वाच्य इत्य् असन् । ना­मा­दि­ष्व् एव त­स्यां­त­र्भा­वा­त् सं­क्षे­प­रू­प­तः ॥ ७१ ॥ संख्यात एव नि­क्षे­प­स् त­त्प्र­रू­प­क­न­या­नां सं­ख्या­त­त्वा­त्­, संख्याता एव नयास् त­च्छ­ब्दा­नां सं­ख्या­त­त्वा­त् । ०५"­या­वं­तो व­च­न­प­था­स् तावंतः सं­भ­वं­ति न­य­वा­दाः­" इति व­च­ना­त् । ततो न निक्षेपो ऽ­नं­त­वि­क­ल्पः प्र­पं­च­तो पि प्र­सं­ज­नी­य इति चेन् न, वि­क­ल्पा­पे­क्ष­या­र्था­पे­क्ष­या च नि­क्षे­प­स्या­सं­ख्या­त­तो­प­प­त्ते­र् अ­नं­त­तो­प­प­त्ते­श् च त­था­भि­धा­ना­त् । के­व­ल­म् अ­नं­त­भे­द­स्या­पि नि­क्षे­प­स्य ना­मा­दि­वि­जा­ती­य­स्या­भा­वा­न् ना­मा­दि­ष्व् अं­त­र्भा­वा­त् सं­क्षे­प­त­श् चा­तु­र्वि­ध्य­म् आह ॥ नन्व् ए­व­म्­ — द्र­व्य­प­र्या­य­तो वाच्यो न्यास इत्य् अप्य् अ­सं­ग­त­म् । अ­ति­सं­क्षे­प­त­स् त­स्या­नि­ष्टे­र् अ­त्रा­न्य­था­स्तु सः ॥ ७२ ॥ १०न ह्य् अ­त्रा­ति­सं­क्षे­प­तो निक्षेपो वि­व­क्षि­तो येन त­द्द्वि­वि­ध एव स्याद् द्रव्यतः प­र्या­य­त­श् चेति तथा वि­व­क्षा­यां तु तस्य द्वैविध्ये न किंचिद् अनिष्टं । सं­क्षे­प­त­स् तु च­तु­र्वि­धो सौ कथित इति सर्वम् अ­न­व­द्य­म् ॥ ननु न्यासः प­दा­र्था­नां यदि स्यान् न्य­स्य­मा­न­ता । तदा तेभ्यो न भिन्नः स्याद् अ­भे­दा­द् ध­र्म­ध­र्मि­णोः ॥ ७३ ॥ भेदे ना­मा­दि­त­स् तस्य परो न्यासः प्र­क­ल्प्य­ता­म् । तथा च स­त्य­व­स्था­नं क्व स्यात् तस्येति केचन ॥ ७४ ॥ न हि जी­वा­द­यः पदार्था ना­मा­दि­भि­र् न्य­स्यं­ते­, न पुनस् तेभ्यो भिन्नो न्यास इत्य् अत्र वि­शे­ष­हे­तु­र् अस्ति यतो १५ऽ­न­व­स्था न स्यात् ध­र्म­ध­र्मि­णो­र् भे­दो­प­ग­मा­त् । त­न्न्या­स­स्या­पि तैर् न्या­सां­त­रे तस्यापि तैर् न्या­सां­त­रे तस्यापि तैर् न्या­सां­त­र­स्य दु­र्नि­वा­र­त्वा­द् इति केचित् ॥ त­द­यु­क्त­म् अ­ने­कां­त­वा­दि­ना­म् अ­नु­प­द्र­वा­त् । स­र्व­थै­कां­त­वा­द­स्य प्रो­क्त­नी­त्या नि­वा­र­णा­त् ॥ ७५ ॥ द्र­व्या­र्थि­क­न­या­त् तावद् अभेदे न्या­स­त­द्व­तोः । न्यासो न्या­स­व­द­र्था­ना­म् इति गौणी व­चो­ग­तिः ॥ ७६ ॥ प­र्या­या­र्थ­न­या­द् भेदे तयोर् मुख्यैव सा मता । न्या­स­स्या­पि च ना­मा­दि­न्या­से­ष्टे­र् ना­न­व­स्थि­तिः ॥ ७७ ॥ २०भे­द­प्र­भे­द­रू­पे­णा­नं­त­त्वा­त् स­र्व­व­स्तु­नः । सद्भिर् वि­चा­र्य­मा­ण­स्य प्र­मा­णा­न् नान्यथा गतिः ॥ ७८ ॥ न्य­स्य­मा­न­ता प­दा­र्थे­भ्यो ऽ­न­र्थां­त­र­म् एव चेत्य् ए­कां­त­वा­दि­न ए­वो­प­द्र­वं­ते न पुनर् अ­ने­कां­त­वा­दि­न­स् तेषां द्रव्यार्थि- क­न­या­र्प­णा­त् त­द­भे­द­स्य­, प­र्या­या­र्था­र्प­णा­द् भे­द­स्ये­ष्ट­त्वा­त् । त­त्रा­भे­द­वि­व­क्षा­यां प­दा­र्था­नां न्यास इति गौणी वाचो- युक्तिः प­दा­र्थे­भ्यो ऽ­न­न्य­स्या­पि न्यासस्य भे­दे­नो­प­च­रि­त­स्य तथा क­थ­ना­त् । न हि द्र­व्या­र्थि­क­स्य तद्भेदो मुख्यो स्ति त­स्या­भे­द­प्र­धा­न­त्वा­त् । भे­द­वि­व­क्षा­यां तु मुख्या सा प­र्या­या­र्थि­क­स्य भे­द­प्र­धा­न­त्वा­त् । न च २५त­त्रा­न­व­स्था­, न्या­स­स्या­पि ना­मा­दि­भि­र् न्या­सो­प­ग­मा­त् । ना­म­जी­वा­द­यः स्था­प­ना­जी­वा­द­यो द्र­व्य­जी­वा­द­यो भा­व­जी­वा­द­य­श् चेति जी­वा­दि­भे­दा­नां प्रत्येकं ना­मा­दि­भे­दे­न व्य­व­हा­र­स्य प्रवृत्तेः प­रा­प­र­त­त्प्र­भे­दा­ना­म् अ­नं­त­त्वा­त् सर्वस्य वस्तुनो ऽ­नं­ता­त्म­क­त्वे­नै­व प्र­मा­ण­तो वि­चा­र्य­मा­ण­स्य व्य­व­स्थि­त­त्वा­त् स­र्व­थै­कां­ते प्र­ती­त्य­भा­वा­त् ॥ ननु ना­मा­द­यः के न्ये न्य­स्य­मा­ना­र्थ­रू­प­तः । यैर् न्यासो स्तु प­दा­र्था­ना­म् इति के प्य् अ­नु­युं­ज­ते ॥ ७९ ॥ तेभ्यो पि भे­द­रू­पे­ण क­थं­चि­द् अ­व­सा­य­तः । ना­मा­दी­नां प­दा­र्थे­भ्यः प्रायशो दत्तम् उ­त्त­र­म् ॥ ८० ॥ ३०ना­में­द्रा­दिः पृ­थ­क्ता­व­द्भा­वें­द्रा­देः प्र­ती­य­ते । स्था­प­नें­द्रा­दि­र् अप्य् एवं द्र­व्यें­द्रा­दि­श् च तत्त्वतः ॥ ८१ ॥ त­द्भे­द­श् च प­दा­र्थे­भ्यः क­थं­चि­द् ध­ट­रू­प­व­त् । स्था­प्य­स्था­प­क­भा­वा­दे­र् अ­न्य­था­नु­प­प­त्ति­तः ॥ ८२ ॥ ना­मा­द­यो विशेषा जी­वा­द्य­र्था­त् क­थं­चि­द् भिन्ना नि­क्षि­प्य­मा­ण­नि­क्षे­प­क­भा­वा­त् सा­मा­न्य­वि­शे­ष­भा­वा­त् प्र­त्य­या­दि­भे­दा­च् च । ततस् तेषाम् अभेदे त­द­नु­प­प­त्ते­र् इति । घ­टा­द्रू­पा­दी­ना­म् इव प्र­ती­ति­सि­द्ध­त्वा­न् ना­मा­दी­नां न्यस्य- मा­ना­र्था­द्भे­दे­न तस्य तैर् न्यासो युक्त एव । न हि नामेंद्रः स्था­प­नें­द्रो द्रव्येंद्रो वा भा­वें­द्रा­द् अभिन्न एव प्रती- ११५यते येन ना­में­द्रा­दि­वि­शे­षा­णां तद्वतो भेदो न स्यात् । नन्व् एवं ना­मा­दी­नां प­र­स्प­र­प­रि­हा­रे­ण स्थि­त­त्वा­द् ए- कत्रार्थे वस्थानं न स्यात् वि­रो­धा­त् शी­तो­ष्ण­स्प­र्श­व­त्­, स­त्त्वा­स­त्त्व­व­द् वेति चेन् न; अ­सि­द्ध­त्वा­द् वि­रो­ध­स्य नामा- दीनाम् एकत्र द­र्श­ना­द् वि­रो­ध­स्या­द­र्श­न­सा­ध्य­त्वा­त् । प­र­मै­श्व­र्य­म् अ­नु­भ­व­त् कश्चित् मा हि भावेंद्रः सां­प्र­ति­कें- द्र­त्व­प­र्या­या­व् इ­ष्ट­त्वा­त् । स ए­वा­ना­ग­त­म् इं­द्र­त्व­प­र्या­यं प्रति गृ­ही­ता­भि­मु­ख्य­त्वा­द् द्र­व्यें­द्रः­, स ए­वें­द्रां­त­र­त्वे­न ०५व्य­व­स्था­प्य­मा­नः स्था­प­नें­द्रः­, स ए­वें­द्रां­त­र­ना­म् ना­भि­धी­य­मा­नो नामेंद्र इत्य् ए­क­त्रा­त्म­नि दृ­श्य­मा­ना­नां कथम् इह विरोधो नाम अ­ति­प्र­सं­गा­त् । तत एव न ना­मा­दी­नां संकरो व्य­ति­क­रो वा स्व­रू­पे­णै­व प्रतीतेः । तद् अनेन ना­मा­दी­ना­म् ए­क­त्रा­भा­व­सा­ध­ने वि­रो­धा­दि­सा­ध­न­स्या­सि­द्धि­र् उक्ता । ये­ना­त्म­ना नाम तेनैव स्था­प­ना­दी­ना­म् एकत्रै- कदा विरोध एवेति चेत् न, त­था­न­भ्यु­प­ग­मा­त् ॥ ए­क­त्रा­र्थे वि­रो­ध­श् चेन् ना­मा­दी­नां स­हो­च्य­ते । नै­क­त्वा­सि­द्धि­तो र्थस्य ब­हि­रं­त­श् च सर्वथा ॥ ८३ ॥ १०न हि ब­हि­रं­त­र् वा स­र्व­थै­क­स्व­भा­वं भावम् अ­नु­भ­वा­मो ना­नै­क­स्व­भा­व­स्य तस्य प्र­ती­ते­र् बा­ध­का­भा­वा­त् । न च त­था­भू­ते र्थे, येन स्व­भा­वे­न ना­म­व्य­व­हा­र­स् तेनैव स्था­प­ना­दि­व्य­व­ह­र­णं तस्य प्र­ति­नि­य­त­स्व­भा­व­नि­बं­ध­न­त­या- नु­भू­ते­र् इति कथं विरोधः सिद्ध्येत् । किं च । ना­मा­दि­भ्यो विरोधो नन्यो ऽन्यो वा स्याद् उ­भ­य­रू­पो वा ? प्र­थ­म­द्वि­ती­य­प­क्ष­यो­र् नासौ वि­रो­ध­क इत्य् आ­ह­;­ — ना­मा­दे­र् अ­वि­भि­न्न­श् चेद् विरोधो न वि­रो­ध­कः । ना­मा­द्या­त्म­व­द् अन्यश् चेत् कः कस्यास् तु वि­रो­ध­कः ॥ ८४ ॥ १५न तावद् आ­त्म­भू­तो विरोधो ना­मा­दी­नां वि­रो­ध­कः स्याद् आ­त्म­भू­त­त्वा­न् ना­मा­दि­स्वा­त्म­व­त् वि­प­र्य­यो वा । नाप्य् अ­ना­त्म­भू­तो ऽ­ना­त्म­भू­त­त्वा­द् वि­रो­ध­को र्थां­त­र­व­त् वि­प­र्य­यो वा ॥ भि­न्ना­भि­न्नो वि­रो­ध­श् चेत् किं न ना­मा­द­य­स् तथा । कु­त­श्चि­त् तद्वतः संति क­थं­चि­द् भि­द­भि­द्भृ­तः ॥ ८५ ॥ विरोधो वि­रो­धि­भ्यः क­थं­चि­द् भिन्नो ऽ­भि­न्न­श् चा­वि­रु­द्धो न पुनर् ना­मा­द­य­स् तद्वतो र्थाद् इति ब्रुवाणो न प्रे­क्षा­वा­न् ॥ एकस्य भावतो ऽ­क्षी­ण­का­र­ण­स्य स­दु­द्भ­वे । क्षयो वि­रो­ध­क­स् तस्य सो र्थो यद्य् अ­भि­धी­य­ते ॥ ८६ ॥ २०तदा ना­मा­द­यो न स्युः प­र­स्प­र­वि­रो­ध­काः । स­कृ­त्सं­भ­वि­नो र्थेषु जी­वा­दि­षु वि­नि­श्चि­ताः ॥ ८७ ॥ न विरोधो नाम कश्चिद् अर्थो येन वि­रो­धि­भ्यो भिन्नः स्यात् के­व­ल­म् अ­क्षी­ण­का­र­ण­स्य सं­ता­ने­न प्र­व­र्त­मा­न­स्य शीतादेः क्षयो य­स्यो­द्भ­वे पा­व­का­देः स एव तस्य वि­रो­ध­कः । क्षयः पुनः प्र­ध्वं­सा­भा­व­ल­क्ष­णः का­र्यां­त­रो- त्पाद एवेत्य् अभिन्नो वि­रो­धि­भ्यां भिन्न इव कु­त­श्चि­द् व्य­व­ह्रि­य­त इति यद् उच्यते तदापि ना­मा­द­यः क्वचिद् एकत्र प­र­स्प­र­वि­रो­धि­नो न स्युः स­कृ­त्सं­भ­वि­त्वे­न वि­नि­श्चि­त­त्वा­त् । न हि द्रव्यस्य प्र­बं­धे­न व­र्त­मा­न­स्य नाम- २५स्था­प­ना­भा­वा­ना­म् अ­न्य­त­म­स्या­पि त­त्रो­द्भ­वे क्षयो नु­भू­य­ते नाम्नो वा स्था­प­ना­या भावस्य वा तथा व­र्त­मा­न­स्य त­दि­त­र­प्र­वृ­त्तौ येन विरोधो गम्येत । त­था­नु­भ­वा­भा­वे पि त­द्वि­रो­ध­क­ल्प­ना­यां न किंचित् के­न­चि­द् अ­वि­रु­द्धं सिद्ध्येत् । न च कल्पित एव विरोधः सर्वत्र तस्य व­स्तु­ध­र्म­त्वे­ना­ध्य­व­सी­य­मा­न­त्वा­त् स­त्त्वा­दि­व­त् । सत्त्वा- दयो पि स­त्त्वे­ना­ध्य­व­सी­य­मा­नाः कल्पिता एवेत्य् अयुक्तं तत्त्वतो र्थ­स्या­स­त्त्वा­दि­प्र­सं­गा­त् । स­क­ल­ध­र्म­नै­र् आत्म्यो- प­ग­मा­द् अदोषो यम् इति चेत् कथम् एवं धर्मी तात्त्विकः । सो पि कल्पित एवेति चेत्, किं पुनर् अ­क­ल्पि­तं ? ३०स्पष्टम् अ­व­भा­स­मा­नं स्व­ल­क्ष­ण­म् इति चेत् नै­क­त्रें­द्रौ द्वित्वस्य बा­धि­त­त्व­प्र­सं­गा­त् । यदि पुनर् अ­बा­धि­त­स्प­ष्ट­सं­वे­द- न­वे­द्य­त्वा­त् स्व­ल­क्ष­णं प­र­मा­र्थ­स­त् नै­क­त्रें­द्रौ द्वि­त्वा­दि­बा­धि­त­त्वा­द् इति मन्यसे तदा कथम् अ­बा­धि­त­वि­क­ल्पा­ध्य- व­सी­य­मा­न­स्य धर्मस्य धर्मिणो वा प­र­मा­र्थ­स­त्त्वं नि­रा­कु­रु­षे । वि­क­ल्पा­ध्य­व­सि­त­स्य स­र्व­स्या­बा­धि­त­त्वा- सं­भ­वा­न् न व­स्तु­स­त्त्व­म् इति चेत्, कुतस् तस्य त­द­सं­भ­व­नि­श्च­यः । वि­वा­दा­प­न्नो ध­र्मा­दि­र् ना­बा­धि­तो विकल्पा- ध्य­व­सि­त­त्वा­त् म­नो­रा­ज्या­दि­व­द् इत्य् अ­नु­मा­ना­द् इति चेत्, स तर्ह्य् अ­बा­धि­त­त्वा­भा­व­स् त­स्या­नु­मा­न­वि­क­ल्पे­ना­ध्य- ११६वसितः प­र­मा­र्थ­स­न् न प­र­मा­र्थ­स­न् वा ? प्र­थ­म­प­क्षे तेनैव हेतोर् व्य­भि­चा­रः­, प­क्षां­त­रे त­त्त्व­त­स् त­स्या­बा­धि­त­त्वं अ­बा­धि­त­त्वा­भा­व­स्या­भा­वे त­द­बा­धि­त­त्व­वि­धा­ना­त् । न चा­वि­चा­र­सि­द्ध­यो­र् ध­र्मि­ध­र्म­यो­र् अ­बा­धि­त­त्वा­भा­वः प्रमाण- सिद्धम् अ­बा­धि­त­त्वं वि­रु­ण­द्धि सं­वृ­त्ति­सि­द्धे­न प­र­मा­र्थ­सि­द्ध­स्य बा­ध­ना­नि­ष्टेः । तदिष्टौ वा स्वे­ष्ट­सि­द्धे­र् अ­यो­गा­त् । कथं वि­क­ल्पा­ध्य­व­सि­त­स्या­बा­धि­त­त्वं प्र­मा­ण­सि­द्ध­म् इति चेत्, दृष्टस्य कथं ? बा­ध­का­भा­वा­द् इति चेत् तत ०५ए­वा­न्य­स्या­पि । न हि दृ­ष्ट­स्यै­व सर्वत्र सर्वदा सर्वस्य सर्वथा बा­ध­का­भा­वो निश्चेतुं शक्यो न पुनर् अध्व- सि­त­स्ये­ति ब्रुवाणः स्वस्थः प्र­ती­त्य­प­ला­पा­त् । ततो विरोधः क्वचित् तात्त्विक ए­वा­बा­धि­त­प्र­त्य­य­वि­ष­य­त्वा­द् इष्टो व­स्तु­स्व­भा­व­व­द् इति वि­रो­धि­भ्यां भि­न्न­सि­द्धेः । स भिन्न एव स­र्व­थे­त्य् अ­यु­क्त­म् उ­क्तो­त्त­र­त्वा­त् । ताभ्यां भिन्नस्य तस्य वि­रो­ध­क­त्वे सर्वः सर्वस्य वि­रो­ध­कः स्याद् इति । ननु चा­र्थां­त­र­भू­तो पि वि­रो­धि­नो­र् वि­रो­ध­को विरोधः त­द्वि­शे­ष­ण­त्वे सति वि­रो­ध­प्र­त्य­य­वि­ष­य­त्वा­त्­, यस् तु न तयोर् वि­रो­ध­कः स न तथा य­था­प­रो­र्थः ततो न १०सर्वः सर्वस्य वि­रो­ध­क इति चेन् न; तस्य त­द्वि­शे­ष­ण­त्वा­नु­प­प­त्तेः । विरोधो हि भावः स च तु­च्छ­स्व­भा­वो यदि शी­तो­ष्ण­द्र­व्य­यो­र् वि­शे­ष­णं तदा स­कृ­त्त­यो­र् अ­द­र्श­ना­प­त्तिः । अथ शी­त­द्र­व्य­स्यै­व वि­शे­ष­णं तदा तद् एव विरोधि स्यान् नो­ष्ण­द्र­व्यं । तथा च न द्विष्ठो सौ ए­क­त्रा­व­स्थि­तेः । न चैकत्र विरोधः सर्वदा त­त्प्र­सं­गा­त् । ए­ते­नो­ष्ण­द्र­व्य­स्यै­व विरोधो वि­शे­ष­णं इत्य् अपि निरस्तं । यदि पुनः क­र्म­स्थ­क्रि­या­पे­क्ष­या वि­रु­द्ध­मा­न­त्वं विरोधः स शी­त­द्र­व्य­स्य वि­शे­ष­णं­, क­र्तृ­स्थ­क्रि­या­पे­क्ष­या विरोधः स उ­ष्ण­द्र­व्य­स्य । वि­रो­ध­सा­मा­न्या- १५पेक्षया वि­रो­ध­स्यो­भ­य­वि­शे­ष­ण­त्वो­प­प­त्ते­र् द्विष्ठत्वं तदा रू­पा­दे­र् अपि द्वि­ष्ठ­त्व­नि­य­मा­प­त्ति­स् त­त्सा­मा­न्य­स्य द्वि­ष्ठ­त्वा­त्­, रू­पा­दे­र् गु­ण­वि­शे­ष­णा­त् त­त्सा­मा­न्य­स्य प­दा­र्थां­त­र­त्वा­त् न त­द­ने­क­स्थ­त्वे त­स्या­ने­क­स्थ­त्व­म् इति चेत् तर्हि क­र्म­क­र्तृ­स्था­द् वि­रो­ध­वि­शे­षा­त् प­दा­र्थां­त­र­स्य । वि­रो­ध­सा­मा­न्य­स्य द्विष्ठत्वे कुतस् त­द्द्वि­ष्ठ­त्वं येन द्वयोर् वि­शे­ष­णं विरोधः । एतेन गुणयोः क­र्म­णो­र् द्र­व्य­गु­ण­योः गु­ण­क­र्म­णोः द्र­व्य­क­र्म­णो­र् वा विरोधो वि­शे­ष­णं इत्य् अ­पा­स्तं­, वि­रो­ध­स्य गुणत्वे गु­णा­दा­व् अ­सं­भ­वा­च् च । त­स्या­भा­व­रू­प­त्वे कथं सा­मा­न्य­वि­शे­ष­भा­वो ये­ना­ने­क­वि­रो­धि­वे­शे­ष­ण- २०भू­त­वि­रो­ध­वि­शे­ष­म् अव्यापि वि­रो­ध­सा­मा­न्य­म् उ­पे­य­ते । यदि पुनः ष­ट्प­दा­र्थ­व्य­ति­रे­क­त्वा­त् प­दा­र्थ­शे­षो विरोधो ऽ­ने­क­स्थः­, स च वि­रो­ध्य­वि­रो­ध­क­भा­व­प्र­त्य­य­वि­शे­ष­सि­द्धेः स­मा­श्री­य­ते तदा तस्य कुतो द्र­व्य­वि­शे­ष­ण­त्वं ? न तावत् सं­यो­गा­त् पुरुषे दं­ड­व­त् त­स्या­द्र­व्य­त्वे­न सं­यो­गा­ना­श्र­य­त्वा­त्­, नापि स­म­वा­या­द् गवि वि­षा­ण­व­त् तस्य द्र­व्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­व्य­ति­रि­क्त­त्वे­ना­स­म­वा­यि­त्वा­त् । न च सं­यो­ग­स­म­वा­या­भ्या­म् अ­सं­बं­ध­स्य वि­रो­ध­स्य क्वचिद् वि­शे­ष­ण­ता युक्ता, सर्वस्य स­र्व­वि­शे­ष­णा­नु­षं­गा­त् । स­म­वा­य­व­त्स­म­वा­यि­षु सं­यो­ग­स­म­वा­या­स­त्त्वे पि २५तस्य वि­शे­ष­ण­ते­ति चेन् न, तस्यापि तथा सा­ध्य­त्वा­त् । न चा­भा­व­व­द्भा­वे­षु तस्य वि­शे­ष­ण­ता तस्यापि तथा सि­द्ध्य­भा­वा­त् । न ह्य् अ­सि­द्ध­म् अ­सि­द्ध­स्यो­दा­ह­र­णं­, अ­ति­प्र­सं­गा­त् । ननु च वि­रो­धि­ना­व् एतौ स­म­वा­यि­ना­व् इमौ नास्तीह घट इति वि­शि­ष्ट­प्र­त्य­यः कथं वि­शे­ष­ण­वि­शे­ष्य­भा­व­म् अं­त­रे­ण स्यात् । दंडीति प्र­त्य­य­व­द् भवति चायम् अ- बा­धि­त­व­पु­र् न च द्र­व्या­दि­ष­ट्प­दा­र्था­ना­म् अ­न्य­त­म­नि­मि­त्तो ऽयं त­द­नु­रू­प­त्वा­त् प्र­ती­तेः­, नाप्य् अ­नि­मि­त्तः क­दा­चि­त् क्व- चिद् भावात् । ततो स्या­प­रे­ण हेतुना भ­वि­त­व्यं सतो वि­शे­ष­ण­वि­शे­ष्य­भा­वः सं­बं­ध­शे­षः प­दा­र्थ­शे­षे­ष्व् अ­वि­ना­भा- ३०ववद् इति स­म­वा­य­व­द् अ­भा­व­व­द् वा वि­रो­ध­स्य क्वचिद् वि­शे­ष­ण­त्व­सि­द्धौ तस्यापि वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्य स्वाश्रय- वि­शे­षा­श्रा­यि­णः कुतस् त­द्वि­शे­ष­ण­त्वं । प­र­स्मा­द् वि­शे­ष­ण­वि­शे­ष्य­भा­वा­द् इति चेत् तस्यापि स्व­वि­शे­ष्य­वि­शे­ष­ण­त्वं । प­र­स्मा­द् इत्य् अ­न­व­स्था­द् अ­प्र­ति­प­त्ति­वि­शे­ष्य­स्य वि­शे­ष­ण­प्र­ति­प­त्ति­म् अं­त­रे­ण त­द­नि­ष्टेः­, ना­गृ­ही­त­वि­शे­ष­णा विशेष्ये बुद्धिर् इति व­च­ना­त् । सु­दू­र­म् अपि गत्वा वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्या­प­र­वि­शे­ष­ण­वि­शे­ष्य­भा­वा­भा­वे पि स्वा­श्र­य­वि­शे­ष- ण­त्वो­प­ग­मे स­म­वा­या­दे­र् अपि क्व वि­शे­ष­ण­त्वं­, त­द­भा­वे पि किं न स्यात् ? इति न वि­शे­ष­ण­वि­शे­ष्य­भा­व- ३५सिद्धिः । त­द­सि­द्धौ च न किंचित् क­स्य­चि­द् वि­शे­ष­ण­म् इति न विरोधो वि­रो­धि­वि­शे­ष­ण­त्वे­न सिध्यति । ११७वि­रो­ध­प्र­त्य­य­वि­शे­ष­त्वं तु केवलं वि­रो­ध­मा­त्रं सा­ध­ये­न् न पुनर् अ­न­यो­र् विरोध इति त­त्प्र­ति­नि­य­मं­, ततो न वि­रो­धि­भ्यो त्यं­त­भि­न्नो विरोधो भ्यु­प­गं­त­व्यः । क­थं­चि­द् वि­रो­ध्या­त्म­क­त्वे तु वि­रो­ध­स्य प्र­ति­नि­य­म­सि­द्धि­र् न कश्चिद् उ­पा­लं­भ इति सूक्तं वि­रो­ध­व­त्स्वा­श्र­या­न् ना­मा­दी­नां भि­न्ना­भि­न्न­त्व­सा­ध­नं । ना­मा­दि­भि­र् न्यासो ऽर्थाना- म् अ­न­र्थ­क इति चेन् न, तस्य प्र­कृ­त­व्या­क­र­णा­र्थ­त्वा­द् अ­प्र­कृ­ता­व्या­क­र­णा­र्थ­त्वा­च् च । भा­व­स्त­म्भ­प्र­क­र­णे हि तस्यैव ०५व्या­क­र­णं ना­म­स्तं­भा­दी­ना­म् अ­व्या­क­र­णं च अ­प्र­कृ­ता­नां न ना­मा­दि­नि­क्षे­पा­भा­वे र्थस्य घ­ट­ते­, त­त्सं­क­र­व्य­ति­क- राभ्यां व्य­व­हा­र­प्र­सं­गा­त् । ननु भा­व­स्तं­भ­स्य मु­ख्य­त्वा­द् व्या­क­र­णं न ना­मा­दी­नां "­गौ­ण­मु­ख्य­यो­र् मुख्ये संप्र- त्यय" इति व­च­ना­त् । नैतन् नि­य­तं­, गो­पा­ल­क­मा­न­य क­ट­ज­क­मा­न­ये­त्या­दौ गौणे सं­प्र­त्य­य­सि­द्धेः । न हि तत्र यो गाः पा­ल­य­ति यो वा कटे जातो मुख्यस् तत्र सं­प्र­त्य­यो स्ति । किं तर्हि ? य­स्यै­त­न् नाम कृतं तत्रैव गौणे प्रतीतिः । कृ­त्रि­म­त्वा­द् गौणे सं­प्र­त्य­यो न मुख्ये त­स्या­कृ­त्रि­म­त्वा­त् "­कृ­त्रि­मा­कृ­त्रि­म­योः कृत्रिमे सं­प्र­त्य­य­" इति १०व­च­ना­त् । नै­त­दे­कां­ति­कं पां­सु­ल­पा­द­स्य त­त्रै­वो­भ­य­ग­ति­द­र्श­ना­त् । स ह्य् अ­प्र­क­र­ण­ज्ञ­त्वा­द् उभयं प्रत्येति किम् अहं यो गाः पा­ल­य­ति यो वा कटे जातस् तम् आ­न­या­मि किं वा यस्यैषा संज्ञा तं ? इति वि­क­ल्प­ना­त् । प्र­क­र­ण­ज्ञ­स्य कृत्रिमे सं­प्र­त्य­यो स्तीति चेत् न, त­स्या­कृ­त्रि­मे पि सं­प्र­त्य­यो­प­प­त्ते­स् तथा प्र­क­र­णा­त् । ननु च जी­व­श­ब्दा­दि­भ्यो भा­व­जी­वा­दि­ष्व् एव सं­प्र­त्य­य­स् तेषाम् अ­र्थ­क्रि­या­का­रि­त्वा­द् इति चेत् न, ना­मा­दी­ना­म् अपि स्वा­र्थ­क्रि­या­का­रि­त्व­सि­द्धेः । भा­वा­र्थ­क्रि­या­या­स् तैर् अ­क­र­णा­द् अ­न­र्थ­क्रि­या­का­रि­त्वं तेषाम् इति चेत्, ना­मा­द्य­र्थ­क्रि­या­या­स् तर्हि भा­वे­ना­क­र­णा­त् त- १५स्या­न­र्थ­क्रि­या­का­रि­त्व­म् अस्तु । कांचिद् अप्य् अ­र्थ­क्रि­यां न ना­मा­द­यः कु­र्वं­ती­त्य् अयुक्तं तेषाम् अ­व­स्तु­त्व­प्र­सं­गा­त् । न चैतद् उ­प­प­न्नं भा­व­व­न्ना­मा­दी­ना­म् अ­बा­धि­त­प्र­ती­त्या व­स्तु­त्व­सि­द्धेः । एतेन नामैव वास्तवं न स्था­प­ना­दि­त्र­य­म् इति श­ब्दा­द्वै­त­वा­दि­म­तं­, स्था­प­नै­व क­ल्प­ना­त्मि­का न ना­मा­दि­त्र­यं वस्तु सर्वस्य क­ल्पि­त­त्वा­द् इति वि­भ्र­मै­कां­त­वा- दि­म­तं­, द्रव्यम् एव तत्त्वं न भा­वा­दि­त्र­य­म् इति च द्र­व्या­द्वै­त­वा­दि­द­र्श­नं प्र­ति­व्यू­ढं । त­द­न्य­त­मा­पा­ये स­क­ल­सं- व्य­व­हा­रा­नु­प­प­त्ते­श् च युक्तः स­र्व­प­दा­र्था­नां ना­मा­दि­भि­र् न्या­स­स्ता­व­ता प्र­क­र­ण­प­रि­स­मा­प्तेः ॥ २०ननु ना­मा­दि­भि­र् न्य­स्ता­ना­म् अ­खि­ल­प­दा­र्था­ना­म् अ­धि­ग­मः केन कर्तव्यो यतस् त­द्व्य­व­स्था अ­धि­ग­म­ज­स­म्य­ग्द­र्श­न­व्य- वस्था च स्यात् । न चा­स्त­ध­ना क­स्य­चि­द् व्यवस्था सर्वस्य स्वे­ष्ट­त­त्त्व­व्य­व­स्था­नु­षं­गा­द् इति वदंतं प्रत्याह सू­त्र­का­र­;­ — प्र­मा­ण­न­यै­र् अ­धि­ग­मः ॥  ॥ स­र्वा­र्था­नां मु­मु­क्षु­भिः कर्तव्यो न पुनर् अ­सा­ध­न ए­वा­धि­ग­म इति वाक्यार्थः ॥ कथम् असौ तैः कर्तव्य २५इ­त्या­ह­;­ — सूत्रे ना­मा­दि­नि­क्षि­प्त­त­त्त्वा­र्था­धि­ग­म­स्थि­तः । कार्त्स्न्यतो देशतो वापि स प्र­मा­ण­न­यै­र् इह ॥  ॥ त­न्नि­स­र्गा­द् अ­धि­ग­मा­द् वेत्य् अत्र सूत्रे ना­मा­दि­नि­क्षि­प्ता­नां त­त्त्वा­र्था­नां यो धिगमः स­म्य­ग्द­र्श­न­हे­तु­त्वे­न स्थितः स इह शास्त्रे प्रस्तावे वा कार्त्स्न्यतः प्र­मा­णे­न कर्तव्यो देशतो नयैर् एवेति व्यवस्था । नन्व् एवं प्र­मा­ण­न­या­ना­म् अधि- गमस् तथान्यैः प्र­मा­ण­न­यैः कार्यस् त­द­धि­ग­मो प्य् अ­प­रै­र् इत्य् अ­न­व­स्था­, स्वतस् तेषाम् अ­धि­ग­मे स­र्वा­र्था­नां स्वतः सो स्त्व् इति ३०न तेषाम् अ­धि­ग­म­सा­ध­न­त्वं । न वा­न­धि­ग­ता एव प्र­मा­ण­न­याः प­दा­र्था­धि­ग­मो­पा­या ज्ञा­प­क­त्वा­द् अ­ति­प्र­सं­गा­च् चेत्य् अ- परः । सो प्य् अ­प्र­स्तु­त­वा­दी । प्र­मा­ण­न­या­ना­म् अ­भ्या­सा­न­भ्या­सा­व­स्थ­योः स्वतः प­र­त­श् चा­धि­ग­म­स्य व­क्ष्य­मा­ण­त्वा­त् । प­र­त­स् तेषाम् अ­धि­ग­मे क्वचिद् अ­भ्या­सा­त् स्वतो धि­ग­म­सि­द्धे­र् अ­न­व­स्था­प­रि­ह­र­णा­त् । स्वतो धिगमे स­र्वा­र्था­ना­म् अ­धि­ग­म­स्य तेषाम् अ­चे­त­न­त्वे­ना­ति­प्र­सं­गा­त् । चे­त­ना­र्था­नां क­थं­चि­त् प्र­मा­ण­न­या­त्म­क­त्वे­न स्वतो धि­ग­म­स्ये­ष्ट­त्वा­च् च श्रेयान् प्र­मा­ण­न­यै­र् अ­धि­ग­मो र्थानां सर्वथा दो­षा­भा­वा­त् ॥ ११८ननु च प्रमाणं नयाश् चेति द्वं­द्व­वृ­त्तौ नयस्य पू­र्व­नि­पा­तः स्याद् अ­ल्पा­च्त­र­त्वा­न् न प्र­मा­ण­स्य ब­ह्व­च्त­स्त्वा­द् इत्य् आ- क्षेपे प्रा­ह­;­ — प्रमाणं च नयाश् चेति द्वंद्वे पू­र्व­नि­पा­त­न­म् । कृतं प्र­मा­ण­श­ब्द­स्या­भ्य­र्हि­त­त्वे­न बह्वचः ॥  ॥ न ह्य् अ­ल्पा­च्त­रा­द् अ­भ्य­र्हि­तं पूर्वं नि­प­त­ती­ति क­स्य­चि­द् अ­प्र­सि­द्धं ल­क्ष­ण­हे­त्वो­र् इत्य् अत्र हे­तु­श­ब्दा­द् अ­ल्पा­च्त­रा­द् अपि ०५ल­क्ष­ण­प­द­स्य बह्वचो ऽ­भ्य­र्हि­त­स्य पू­र्व­प्र­यो­ग­द­र्श­ना­त् ॥ कथं पुनः प्र­मा­ण­म् अ­भ्य­र्हि­तं नयाद् इत्य् आ­ह­;­ — प्रमाणं स­क­ला­दे­शि न­या­द­भ्य­र्हि­तं मतम् । वि­क­ला­दे­शि­न­स् तस्य वाचको पि त­थो­च्य­ते ॥  ॥ कथम् अ­भ्य­र्हि­त­त्वा­न­भ्य­र्हि­त­त्वा­भ्यां स­क­ला­दे­शि­त्व­वि­क­ला­दे­शि­त्वे व्या­प्ति­सि­द्धे यतः प्र­मा­ण­न­य­यो­स् ते सिद्ध्यत इति चेत्, प्र­कृ­ष्टा­प्र­कृ­ष्ट­वि­शु­द्धि­ल­क्ष­ण­त्वा­द् अ­भ्य­र्हि­त­त्वा­न­भ्य­र्हि­त­त्व­यो­स् त­द्व­या­प­क­त्व­म् इति ब्रूमः । न हि प्रकृष्टां १०वि­शु­द्धि­म् अं­त­रे­ण प्र­मा­ण­म् अ­ने­क­ध­र्म­ध­र्मि­स्व­भा­वं स­क­ल­म् अर्थम् आ­दि­श­ति­, न­य­स्या­पि स­क­ला­दे­शि­त्व­प्र­सं­गा­त् । नापि वि­शु­द्ध्य­प­क­र्ष­म् अं­त­रे­ण नयो ध­र्म­मा­त्रं वा वि­क­ल­म् आ­दि­श­ति प्र­मा­ण­स्या­वि­क­ला­दे­शि­त्व­प्र­सं­गा­त् ॥ स्वा­र्थ­नि­श्चा­य­क­त्वे­न प्रमाणं नय इत्य् असत् । स्वा­र्थै­क­दे­श­नि­र्णी­ति­ल­क्ष­णो हि नयः स्मृतः ॥  ॥ नयः प्र­मा­ण­म् एव स्वा­र्थ­व्य­व­सा­य­क­त्वा­दि­ष्ट­प्र­मा­ण­व­द् वि­प­र्य­यो वा, ततो न प्र­मा­ण­न­य­यो­र् भेदो स्ति येना- भ्य­र्हि­ते­त­र­ता चिंत्या इति कश्चित् । तद् असत् । नयस्य स्वा­र्थै­क­दे­श­ल­क्ष­ण­त्वे­न स्वा­र्थ­नि­श्चा­य­क­त्वा­सि­द्धेः । १५स्वार्थो ṃ­श­स्या­पि वस्तुत्वे त­त्प­रि­च्छे­दे छे­द­ल­क्ष­ण­त्वा­त् प्र­मा­ण­स्य स न चेद् वस्तु त­द्वि­ष­यो मि­थ्या­ज्ञा­न­म् एव स्यात् त- स्या­व­स्तु­वि­ष­य­त्व­ल­क्ष­ण­त्वा­द् इति चोद्यम् असद् एव । कुतः ? नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । ना­स­मु­द्रः समुद्रो वा स­मु­द्रां­शो य­थो­च्य­ते ॥  ॥ त­न्मा­त्र­स्य स­मु­द्र­त्वे शे­षां­श­स्या­स­मु­द्र­ता । स­मु­द्र­ब­हु­त्वं वा स्यात् तच् चेत् कास् तु स­मु­द्र­वि­त् ॥  ॥ यथैव हि स­मु­द्रां­श­स्य स­मु­द्र­त्वे शे­ष­स­मु­द्रां­शा­ना­म् अ­स­मु­द्र­त्व­प्र­सं­गा­त् स­मु­द्र­ब­हु­त्वा­प­त्ति­र् वा तेषाम् अपि प्रत्येकं २०स­मु­द्र­त्वा­त् । त­स्या­स­मु­द्र­त्वे वा शे­ष­स­मु­द्रां­शा­ना­म् अप्य् अ­स­मु­द्र­त्वा­त् क्वचिद् अपि स­मु­द्र­व्य­व­हा­रा­यो­गा­त् स­मु­द्रां­शः स ए­वो­च्य­ते । तथा स्वा­र्थै­क­दे­शो नयस्य न वस्तु स्वा­र्थै­क­दे­शां­त­रा­णा­म् अ­व­स्तु­त्व­प्र­सं­गा­त्­, व­स्तु­ब­हु­त्वा­नु- षक्तेर् वा । नाप्य् अवस्तु शे­षां­शा­ना­म् अप्य् अ­व­स्तु­त्वे­न क्वचिद् अपि व­स्तु­व्य­व­स्था­नु­प­प­त्तेः । किं तर्हि ? । वस्त्वंश एवासौ ता­दृ­क्प्र­ती­ते­र् बा­ध­का­भा­वा­त् ॥ नांशेभ्यो र्थांतरं कश्चित् तत्त्वतो ṃशीत्य् अ­यु­क्ति­क­म् । त­स्यै­क­श् च स्थ­वि­ष्ठ­स्य स्फुटं दृष्टेस् त­दं­श­व­त् ॥  ॥ २५नां­त­र्ब­हि­र्वां­शे­भ्यो भिन्नोंशी कश्चित् तत्त्वतो स्ति यो हि प्र­त्य­क्ष­बु­द्धा­व् आत्मानं न स­म­र्प­य­ति प्र­त्य­क्ष­तां च स्वी­क­रो­ति । सो यम् अ­मू­ल्य­दा­न­क्र­यी­त्य् अ­यु­क्ति­क­म् एव, स्थ­वि­ष्ठ­स्यै­क­स्य स्फुटं सा­क्षा­त्क­र­णा­त् त­द्व­य­ति­रे­के­णां­शा­ना­म् ए- वा­प्र­ति­भा­स­ना­त् । तथा इमे प­र­मा­ण­वो नात्मनः प्र­त्य­क्ष­बु­द्धौ स्वरूपं स­म­र्प­यं­ति प्र­त्य­क्ष­तां च स्वी­क­र्तु­म् उ­त्स­हं­त इत्य् अ­मू­ल्य­दा­न­क्र­यि­णः ॥ क­ल्प­ना­रो­पि­तो ṃशी चेत् स न स्यात् क­ल्प­नां­त­रे । तस्य ना­र्थ­क्रि­या­श­क्ति­र् न स्प­ष्ट­ज्ञा­न­वे­द्य­ता ॥  ॥ ३०शक्यंते हि कल्पनाः प्र­ति­सं­ख्या­ने­न नि­वा­र­यि­तुं नें­द्रि­य­बु­द्ध­य इति स्वयम् अ­भ्यु­पे­त्य क­ल्प­नां­त­रे सत्य् अप्य् अ- नि­व­र्त­मा­नं स्थ­वी­या­न्सं एकम् अ­व­य­वि­नं क­ल्प­ना­रो­पि­तं ब्रुवन् कथम् अ­व­य­वे व­य­वि­व­च­नः ? यदि पुनर् अ­व­य­वि­क­ल्प- नायाः क­ल्प­नां­त­र­स्य वा­शु­वृ­त्ते­र् वि­च्छे­दा­नु­प­ल­क्ष­णा­त् स­ह­भा­वा­भि­मा­नो लोकस्य । ततो न क­ल्प­नां­त­रे सति क­ल्प­ना­त्म­नो प्य् अ­व­य­वि­नो स्तित्वम् इति मतिः तदा कथम् इं­द्र­य­बु­द्धी­नां क्वचित् स­ह­भा­व­स् तात्त्विकः सिद्ध्येत् ।  ११९तासाम् अप्य् आ­शु­वृ­त्ते­र् वि­च्छे­दा­नु­प­ल­क्ष­णा­त् स­ह­भा­वा­भि­मा­न­सि­द्धेः । कथं वाश्वं वि­क­ल्प­य­तो पि च गो­द­र्श­ना­द् द­र्श­न­क- ल्प­ना­वि­र­ह­सि­द्धिः ? क­ल्प­ना­त्म­नो पि गो­द­र्श­न­स्य त­था­श्व­वि­क­ल्पे­न स­ह­भा­व­प्र­ती­ते­र् अ­वि­रो­धा­त् । ततः सर्वत्र क­ल्प­ना­याः क­ल्प­नां­त­रो­द­ये नि­वृ­त्ति­र् ए­ष्ट­व्या­, अ­न्य­थे­ष्ट­व्या­घा­ता­त् । तथा च न क­ल्प­ना­रो­पि­तो ṃशी क­ल्प­नां­त­रे सत्य् अप्य् अ­नि­व­र्त­मा­न­त्वा­त् स्व­सं­वे­द­न­व­त् । त­स्या­र्थ­क्रि­या­यां सा­म­र्थ्या­च् च न क­ल्प­ना­रो­पि­त­त्वं । न हि मा­ण­व­के ०५ऽग्निर् अ­ध्या­रो­पि­तः पा­का­दा­व् आ­धी­य­ते । क­रां­गु­लि­ष्व् आ­रो­पि­तो वै­न­ते­यो नि­र्वि­षी­क­र­णा­दा­व् आ­धी­य­त इति चेत् न, स­मु­द्रो­ल्लं­घ­ना­द्य­र्थ­क्रि­या­या­म् अपि त­स्या­धा­न­प्र­सं­गा­त् । नि­र्वि­षी­क­र­णा­द­य­स् तु तदा पा­ना­दि­मा­त्र­नि­बं­ध­ना एवेति न ततो वि­रु­ध्यं­ते । नन्व् अ­र्थ­क्रि­या­श­क्ति­र् अ­सि­द्धा­व­य­वि­नः प­र­मा­णू­ना­म् ए­वा­र्थ­क्रि­या­स­म­र्थ­सि­द्धे­स् त एव ह्य् अ­सा­धा­र­णा- र्थ­क्रि­या­का­रि­णो रू­पा­दि­त­या व्य­व­ह्रि­यं­ते । ज­ला­ह­र­णा­दि­ल­क्ष­ण­सा­धा­र­णा­र्थ­क्रि­या­यां प्र­व­र्त­मा­ना­स् तु घटादि- तया । ततो घ­टा­द्य­व­य­वि­नो अ­व­स्तु­त्व­सि­द्धि­स् तस्य सं­वृ­त­स­त्त्वा­द् इति चेन् न, प­र­मा­णू­नां ज­ला­ह­र­णा­द्य­र्थ­क्रि­या­यां १०सा­म­र्थ्या­नु­प­प­त्ते­र् घ­टा­दे­र् एव तत्र सा­म­र्थ्या­त् प­र­मा­र्थ­सि­द्धेः । प­र­मा­ण­वो हि तत्र प्र­व­र्त­मा­नाः कंचिद् अ­ति­श­य­म् अ- पेक्षंते नवा ? न तावद् उत्तरः पक्षः सर्वदा सर्वेषां तत्र प्र­वृ­त्ति­प्र­सं­गा­त् । स्व­का­र­ण­कृ­त­म् अ­ति­श­य­म् अ­पे­क्षं­त एवेति चेत्, कः पुनर् अ­ति­श­यः ? स­मा­न­दे­श­त­यो­त्पा­द इति चेत्, का पुनस् तेषां स­मा­न­दे­श­ता ? भि­न्न­दे­शा­ना­म् एवो- प­ग­त­त्वा­त् ज­ला­ह­र­णा­द्य­र्थ­क्रि­या­यो­ग्य­दे­श­ता तेषां स­मा­न­दे­श­ता नान्या, यादृशि हि देशे स्थितः प­र­मा­णु­र् ए- कस् त­त्रो­प­यु­ज्य­ते तादृशि परे पि प­र­मा­ण­वः स्थितास् त­त्रै­वो­प­यु­ज्य­मा­नाः स­मा­न­दे­शाः कथ्यंते न पुनर् एकत्र देशे १५व­र्त­मा­ना­, वि­रो­धा­त् । स­र्वे­षा­म् ए­क­प­र­मा­णु­मा­त्र­त्व­प्र­सं­गा­त् स­र्वा­त्म­ना प­र­स्प­रा­नु­प्र­वे­शा­द् अ­न्य­थै­क­दे­श­त्वा­यो­गा­द् इति चेत् । का पुनर् इयम् एका ज­ला­ह­र­णा­द्य­र्थ­क्रि­या ? यस्याम् उ­प­यु­ज्य­मा­ना भि­न्न­दे­श­वृ­त्त­यो प्य् अणवः स­मा­न­दे­शाः स्युः । प्र­ति­प­र­मा­णु­भि­द्य­मा­ना हि सा­ने­कै­व युक्ता भ­व­ता­म् अ­न्य­था­ने­क­घ­टा­दि­प­र­मा­णु­सा­ध्या­पि सैका स्याद् अ­वि­शे­षा­त् । सत्यं । अ­ने­कै­व सा ज­ला­ह­र­णा­द्या­का­र­प­र­मा­णू­ना­म् एव तत् क्रि­या­त्वे­न व्य­व­ह­र­णा­त् । त­द्व­य­ति­रे­के­ण क्रि- याया वि­रो­धा­त् के­व­ल­म् ए­क­का­र्य­क­र­णा­द् ए­क­त्वे­नो­प­च­र्य­त इति चेन् न, त­त्का­र्या­णा­म् अप्य् ए­क­त्वा­सि­द्धे­स् तत्त्वतो नेकत्वे- २०नो­प­ग­त­त्वा­त् स्व­की­यै­का­र्य­क­र­णा­त् त­त्का­र्या­णा­म् ए­क­त्वो­प­ग­मे स्याद् अ­न­व­स्था तत्त्वतः सु­दू­र­म् अपि गत्वा बहूना- म् एकस्य का­र्य­स्या­न­भ्यु­प­ग­मा­त् । त­दु­प­ग­मे वा ना­ना­णू­ना­म् एको वयवी कार्यं किं न भवेत् । यदि पुनर् ए­क­त­या प्र­ती­य­मा­न­त्वा­द् एकैव ज­ला­ह­र­णा­द्य­र्थ­क्रि­यो­पे­य­ते तदा घ­टा­द्य­व­य­वी तत एवैकः किं न स्यात् ? सं­वृ­त्त्या­स् तु त­दे­क­त्व­प्र­त्य­य­स्य सां­वृ­त­त्वा­द् इति चेत्, ज­ला­ह­र­णा­द्य­र्थ­क्रि­या­पि सं­वृ­त्त्यै­का­स् तु त­द­वि­शे­षा­त् । त­थो­प­ग­मे कथं तत्त्वतो भि­न्न­दे­शा­ना­म् अ­णू­ना­म् ए­क­स्या­म् अ­र्थ­क्रि­या­यां प्रवृत्तेः स­मा­न­दे­श­ता य­यो­त्पा­दे ति­श­य­स् तैस् त­त्रा­पे­क्ष­ते । तदन- २५पेक्षाश् च कथं सा­धा­र­णा­द्य­र्थ­क्रि­या­हे­त­वो ति­प्र­सं­गा­द् इति न घ­टा­दि­व्य­व­हा­र­भा­जः स्युः । न चायं घ­टा­द्ये­क­त्व­प्र- त्ययः सांवृतः स्प­ष्ट­त्वा­द् अ­क्ष­ज­त्वा­द् बा­ध­का­भा­वा­च् च यतस् त­दे­क­त्वं पा­र­मा­र्थि­कं न स्यात् । ततो यु­क्तां­शि­नो र्थक्रि- यायां शक्तिर् अं­श­व­द् इति नासिद्धं साधनं स्प­ष्ट­ज्ञा­न­वे­द्य­त्वा­च् च नांशी क­ल्प­ना­रो­पि­तों­श­व­त् । नन्व् अंशा एव स्पष्ट- ज्ञा­न­वे­द्या नांशी तस्य प्रत्यक्षे ऽ­प्र­ति­भा­स­ना­द् इति चेत् न, अ­क्ष­व्या­पा­रे सत्य् अयं घ­टा­दि­र् इति सं­प्र­त्य­या­त् । अ- सति त­द­भा­वा­त् । नन्व् अ­क्ष­व्या­पा­रे ṃशा एव प­र­म­सू­क्ष्माः संचिताः प्र­ति­भा­सं­ते त एव स्प­ष्ट­ज्ञा­न­वे­द्याः केवल- ३०प्र­ति­भा­सा­नं­त­र­म् आश्व् ए­वां­शि­वि­क­ल्पः प्रादुर् भवन्न् अ­क्ष­व्या­पा­र­भा­वी­ति लोकस्य वि­भ्र­मः­, स­वि­क­ल्पा­वि­क­ल्प­यो­र् ज्ञान- योर् ए­क­त्वा­ध्य­व­सा­या­द् यु­ग­प­द्वृ­त्ते­र् ल­घु­वृ­त्ते­र् वा । य­दां­श­द­र्श­नं स्पष्टं तदैव पू­र्वां­श­द­र्श­न­ज­नि­तां­शि­वि­क­ल्प­स्या­भा­वा­त् । तद् उक्तं । "­म­न­सो­र् यु­ग­प­द्वृ­त्ते­स् स­वि­क­ल्पा­वि­क­ल्प­योः । विमूढो ल­घु­वृ­त्ते­र् वा तयोर् ऐक्यं व्य­व­स्य­ति­" इति । तद- प्य् अयुक्तं । वि­क­ल्पे­ना­स्प­ष्टे­न स­है­क­त्वा­ध्य­व­सा­ये नि­र्वि­क­ल्प­स्यां­श­द­र्श­न­स्या­स्प­ष्ट­त्व­प्र­ति­भा­स­ना­नु­षं­गा­त् । स्पष्ट- प्र­ति­भा­से­न द­र्श­ने­ना­भि­भू­त­त्वा­द् वि­क­ल्प­स्य स्प­ष्ट­प्र­ति­भा­स­न­म् एवेति चेत् न, अ­श्व­वि­क­ल्प­गो­द­र्श­न­यो­र् यु­ग­प­द्वृ­त्तौ तत ३५एवाश्व् अ­वि­क­ल्प­स्य स्प­ष्ट­प्र­ति­भा­स­प्र­सं­गा­त् । तस्य भि­न्न­वि­ष­य­त्वा­न् न गो­द­र्श­ने­ना­भि­भ­वो स्तीति चेत्, किम् इदानी- १२०म् ए­क­वि­ष­य­त्वे सति वि­क­ल्प­स्य द­र्श­ने­ना­भि­भ­वः साध्यते ततस् तस्य स्प­ष्ट­प्र­ति­भा­स इति मतं । नैतद् अपि सा- धीयः । श­ब्द­स्व­ल­क्ष­ण­द­र्श­ने­न त­त्क्ष­ण­क्ष­या­नु­मा­न­वि­क­ल्प­स्या­भि­भ­व­प्र­सं­गा­त् । नहि तस्य तेन यु­ग­प­द्भा­वो नास्ति वि­रो­धा­भा­वा­त् ततो स्य स्प­ष्ट­प्र­ति­भा­सः स्यात् । भि­न्न­सा­म­ग्री­ज­न्य­त्वा­द् अ­नु­मा­न­वि­क­ल्प­स्य न द­र्श­ने­ना­भि­भ­व इति चेत्, स्याद् एवं । यद्य् अ­भि­न्न­सा­म­ग्री­ज­न्य­यो­र् वि­क­ल्प­द­र्श­न­यो­र् अ­भि­भा­व्या­भि­भा­व­क­भा­वः सिद्ध्येत् नि­य­मा­त् । न चासौ ०५सिद्धः स­क­ल­वि­क­ल्प­स्य स्व­सं­वे­द­ने­न स्प­ष्टा­व­भा­सि­ना प्र­त्य­क्षे­णा­भि­न्न­सा­म­ग्री­ज­न्ये­ना­प्य् अ­भि­भ­वा­भा­वा­त् । स्वविक- ल्प­वा­स­ना­ज­न्य­त्वा­द् वि­क­ल्प­स्य पू­र्व­सं­वे­द­न­मा­त्र­ज­न्य­त्वा­च् च स्व­सं­वे­द­न­स्य । तयोर् भि­न्न­सा­म­ग्री­ज­न्य­त्व­म् एवेति चेत् । कथम् एवम् अं­श­द­र्श­ने­नां­शि­वि­क­ल्प­स्या­भि­भ­वो नाम तथा दृ­ष्ट­त्वा­द् इति चेन् न, अं­श­द­र्श­ने­नां­शि­वि­क­ल्पो ऽ­भि­भू­त इति क­स्य­चि­त् प्र­ती­त्य­भा­वा­त् । ननु चापि विकल्पः स्पष्टाभो ऽ­नु­भू­य­ते न चासौ युक्तस् त­स्या­स्प­ष्टा­व­भा­सि­त्वे­न व्या­प्त­त्वा­त् । तद् उक्तं । "न वि­क­ल्पा­नु­वि­द्ध­स्य स्प­ष्टा­र्थ­प्र­ति­भा­स­ता­" इति । ततो स्य द­र्श­ना­भि­भ­वा­द् एव स्प­ष्ट­प्र­ति­भा­सो ऽन्यथा १०त­द­सं­भ­वा­द् इति चेन् न, वि­क­ल्प­स्या­स्प­ष्टा­व­भा­सि­त्वे­न व्या­प्त्य­सि­द्धेः । का­मा­द्यु­प­प्लु­त­चे­त­सां का­मि­न्या­दि­वि­क­ल्प­स्य स्प­ष्ट­त्व­प्र­ती­तेः सो क्षज एव प्र­ति­भा­सो न वि­क­ल्प­ज इत्य् अ­यु­क्तं­, नि­मी­लि­ता­क्ष­स्यां­ध­का­रा­वृ­त­न­य­न­स्य च तद- भा­व­प्र­सं­गा­त् । भा­व­ना­ति­श­य­ज­नि­त­त्वा­त् तस्य यो­गि­प्र­त्य­क्ष­ते­त्य् अ­सं­भा­व्यं­, भ्रां­त­त्वा­त् । ततो वि­क­ल्प­स्यै­वा­क्ष­ज­स्य मा­न­स­स्य वा क­स्य­चि­त् स्पष्टम् अ­ति­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­पे­क्ष­स्या­भ्रां­त­स्य भ्रांतस्य वा नि­र्बा­ध­प्र­ती­ति­सि­द्ध­त्वा­द् अवय- वि­वि­क­ल्प­स्य स्वतः स्प­ष्ट­तो­प­प­त्तेः सिद्धम् अंशिनः स्प­ष्ट­ज्ञा­न­वे­द्य­त्व­म् अं­श­व­त् । तच् च न क­ल्प­ना­रो­पि­त­त्वे संभव- १५तीति त­स्या­ना­रो­पि­त­त्व­सि­द्धेः । ननु स्प­ष्ट­ज्ञा­न­वे­द्य­त्वं ना­व­य­वि­नो अ­ना­रो­पि­त­त्वं सा­ध­य­ति का­मि­न्या­दि­ना स्प­ष्ट­भा­व­ना­ति­श­य­ज­नि­त­त­द्वि­क­ल्प­वे­द्ये­न व्य­भि­चा­रा­द् इति चेन् न, स्प­ष्ट­स­त्य­ज्ञा­न­वे­द्य­त्व­स्य हे­तु­त्वा­त् । तथा स्वसं- वेद्येन सु­खा­दि­ना­नै­कां­त इत्य् अपि न मं­त­व्यं­, क­ल्प­ना­ना­रो­पि­त­त्व­स्या­क्ष­ज­त्व­स्य सा­ध्य­त­या­न­भ्यु­प­ग­मा­त् । परमा- र्थ­स­त्त्व­स्यै­व सा­ध्य­त्वा­त् । ननु प­र­मा­र्थ­स­तो व­य­वि­नः स्प­ष्ट­ज्ञा­ने­न वेदनं स­र्वा­व­य­व­वे­द­न­पू­र्व­कं क­ति­प­या­व­य­व- व­वे­द­ना­सं­भ­वा­त् । त­द­व­य­वा­ना­म् अपि स्थ­वी­य­सा­म­व­य­वि­त्वे­न स­क­ला­व­य­व­वे­द­न­पु­रः­स­र­त्वे तस्य प­र­मा­णू­ना­म् अव- २०य­वा­ना­म् अ­वे­द­ने­न त­दा­र­ब्ध­श­ता­णु­का­दी­नां वे­द­ना­नु­षं­गा­द् अ­भि­म­त­प­र्व­ता­दे­र् अपि वे­द­ना­नु­प­प­त्तेः । एतेन द्वि­ती­य­प- क्षो­पा­कृ­तः­, क­ति­प­य­प­र­मा­णु­वे­द­ने त­द­वे­द­ना­नु­प­प­त्ते­र् अ­वि­शे­षा­त् । तृ­ती­य­प­क्षे तु स­क­ला­व­य­व­शू­न्ये देशे वयवि- वे­द­न­प्र­सं­ग­स् ततो ना­व­य­वि­नः स्प­ष्ट­ज्ञा­ने­न वित्तिः । यतः स्प­ष्ट­ज्ञा­न­वे­द्य­त्वं तत्त्वतः सिद्ध्येत् । इत्य् अपि प्रतीति- वि­रु­द्धं­, सर्वस्य हि स्थ­वी­या­न­र्थः स्फु­ट­त­र­म् अ­व­भा­स­त इति प्रतीतिः ॥ भ्रांतिर् इं­द्रि­य­जे­यं चेत् स्थ­वि­ष्टा­का­र­द­र्शि­नी । क्वा­भ्रां­त­म् इं­द्रि­य­ज्ञा­नं प्र­त्य­क्ष­म् इति सिद्ध्यतु ॥  ॥ २५प्र­त्या­स­न्ने­ष्व् अ­यु­क्ते­षु प­र­मा­णु­षु चेन् न ते । क­दा­चि­त् क­स्य­चि­द् बु­द्धि­गो­च­राः प­र­मा­त्म­व­त् ॥ १० ॥ सर्वदा सर्वथा स­र्व­स्यें­द्रि­य­बु­ध्य­गो­च­रा­न् प­र­मा­णू­न­सं­स्पृ­ष्टा­न् स्वयम् उ­प­यं­स्त­त्रें­द्रि­य­जं प्र­त्य­क्ष­म­भ्रां­तं कथं ब्रू- यात्, यतस् तस्य स्थ­वि­ष्टा­का­र­द­र्श­नं भ्रांतं सिद्ध्येत् । क­या­चि­त् प्र­त्या­स­त्त्या तान् इं­द्रि­य­बु­द्धि­वि­ष­या­न् इच्छत् कथम् अ­व­य­वि­वे­द­न­म् अ­पा­कु­र्वी­त स­र्व­स्या­व­य­व्या­रं­भ­क­प­र­मा­णू­नां कार्त्स्न्यतो ऽन्यथा वा वे­द­न­सि­द्धे­स् त­द्वे­द­न­पू­र्व­का­व­य- वि­वे­द­नो­प­प­त्तेः स­हा­व­य­वा­व­य­वि­वे­द­नो­प­प­त्ते­र् वा नि­य­मा­भा­वा­त् । यदि पुनर् न प­र­मा­ण­वः क­थं­चि­त् कस्यचि- ३०द् इं­द्रि­य­बु­द्धे­र् गोचरा नाप्य् अ­व­य­वी । न च त­त्रें­द्रि­य­जं प्र­त्य­क्ष­म् अभ्रांतं सर्वम् आ­लं­ब­ते­, भ्रांतम् इति व­च­ना­त् । सर्वज्ञा- नानाम् अ­ना­लं­ब­न­त्वा­द् इति मतिस् तदा प्रत्यक्षं क­ल्प­ना­पो­ढ­म् अ­भ्रां­त­म् इति वचो ऽ­न­र्थ­क­म् एव स्यात् क­स्य­चि­त् प्रत्यक्ष- स्या­भा­वा­त् ॥ स्व­सं­वे­द­न­म् एवैकं प्रत्यक्षं यदि तत्त्वतः । सिद्धिर् अं­शां­शि­रू­प­स्य चे­त­न­स्य ततो न किम् ॥ ११ ॥ य­थें­द्रि­य­ज­स्य ब­हिः­प्र­त्य­क्ष­स्य तत्त्वतो ऽ­स­द्भा­व­स् तथा मा­न­स­स्य यो­गि­ज्ञा­न­स्य च स्व­रू­प­मा­त्र­प­र्य­व­सि­त­त्वा­त् १२१ततः स्व­सं­वे­द­न­म् एकं प्र­त्य­क्ष­म् इति चेत् सिद्धं तर्हि चे­त­ना­त­त्त्व­म् अं­शां­शि­स्व­रू­पं स्व­सं­वे­द­ना­त् तस्यैव प्र­ती­य­मा­न- त्वात् । न हि सु­ख­नी­ला­द्या­भा­सां­शा एव प्र­ती­यं­ते स्व­श­री­र­व्या­पि­नः सु­खा­दि­सं­वे­द­न­स्य महतो ऽ­नु­भ­वा­त् नी­ला­द्या­भा­स­स्य चें­द्र­नी­ला­देः प्र­च­या­त्म­नः प्र­ति­भा­स­ना­त् ॥ वि­ज्ञा­न­प्र­च­यो प्य् एष भ्रांतश् चेत् किम् अ­वि­भ्र­म­म् । स्व­सं­वे­द­न­म् अध्यक्षं ज्ञा­ना­णो­र् अ­प्र­वे­द­ना­त् ॥ १२ ॥ ०५न हि स्व­सं­वि­दि प्र­ति­भा­स­मा­न­स्य वि­ज्ञा­न­प्र­च­य­स्य भ्रां­त­ता­यां किचित् स्व­सं­वे­द­न­म् अभ्रांतं नाम यतस् तद् एव प्रत्यक्षं सिद्ध्येत् । वि­ज्ञा­न­प­र­मा­णोः सं­वे­द­नं तद् इति चेत् न, तस्य स­र्व­दा­प्य् अ­प्र­वे­द­ना­त् । सर्वस्य ग्रा­ह्य­ग्रा­ह- कात्मनः सं­वे­द­न­स्य सिद्धेः । स्यान् मतं । न बुद्ध्या कश्चिद् अ­नु­भा­व्यो भि­न्न­का­लो स्ति सु­प्र­सि­द्ध­भि­न्न­का­ला­न् अनुभा- व्यवत् । तस्य हे­तु­त्वे­ना­प्य् अ­नु­भा­व्य­त्व­सा­ध­ने न­य­ना­दि­ना­ने­कां­ता­त् । स्वा­का­रा­र्प­ण­क्ष­मे­णा­पि तेन त­त्सा­ध­ने स­मा­ना­र्थ­स­म­नं­त­र­प्र­त्य­ये­न व्य­भि­चा­रा­त् ते­ना­ध्य­व­सा­य­स­हि­ते­ना­पि त­त्सा­ध­ने भ्रां­त­ज्ञा­न­स­म­नं­त­र­प्र­त्य­ये­ना- १०ने­कां­ता­त् । तत्त्वतः क­स्य­चि­त् त­त्का­र­ण­त्वा­द्य­सि­द्धे­श् च । नापि स­मा­न­का­ल­स् तस्य स्व­तं­त्र­त्वा­त्­, यो­ग्य­ता­वि­शे­ष- स्यापि त­द्व्य­ति­रि­क्त­स्या­सं­भ­वा­त् तस्याप्य् अ­नु­भा­व्य­त्वा­सि­द्धेः । परेण यो­ग्य­ता­वि­शे­षे­णा­नु­भा­व्य­त्वे न­व­स्था­ना­त्­, प्र­का­रां­त­रा­सं­भ­वा­च् च । नापि बुद्धेर् ग्रा­ह­क­त्वे­न परो नुभवो स्ति, स­र्व­था­नु­भा­व्य­व­द­नु­भा­व­क­स्या­सं­भ­वे त­द­घ­ट­ना­त् । ततो बुद्धिर् एव स्वयं प्र­का­श­ते ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् । तद् उक्तं । "नान्यो नुभाव्यो बुद्ध्यास्ति तस्या ना­नु­भ­वो ऽपरः । ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् स्वयं सैव प्र­का­श­ते ॥ " इति ॥ अ­त्रो­च्य­ते­;­ — १५ना­न्यो­नु­भा­व्यो बुद्ध्यास्ति तस्या ना­नु­भ­वो­प­रः । ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् स्वयं सा न प्र­का­श­ते ॥ १३ ॥ न हि बुद्ध्यान्यो नुभाव्यो नास्ति सं­ता­नां­त­र­स्या­न­नु­भा­व्य­त्वा­नु­षं­गा­त् । कु­त­श्चि­द् अ­व­स्थि­ते­र् अ­यो­गा­त् । तदुप- गमे च कुतः स्व­सं­ता­न­सि­द्धिः ? पू­र्वो­त्त­र­क्ष­णा­नां भावतो न­नु­भा­व्य­त्वा­त् । स्याद् आकूतं । यथा वर्त- मा­न­बु­द्धिः स्व­रू­प­म् एव वे­द­य­ते न पूर्वाम् उत्तरां वा बुद्धिं सं­ता­नां­त­रं ब­हि­र­र्थं वा । त­था­ती­ता­ना­ग­ता च बुद्धि- स् ततः स्व­सं­वि­दि­तः स्व­सं­ता­नः स्व­सं­वि­दि­त­क्र­म­व­र्त्य­ने­क­बु­द्धि­क्ष­णा­त्म­क­त्वा­द् इति । तद् असत् । व­र्त­मा­न­या २०बुद्ध्या पू­र्वो­त्त­र­बु­द्ध्यो­र् अ­वे­द­ना­त् स्व­रू­प­मा­त्र­वे­दि­त्वा­नि­श्च­या­त् । ते चा­नु­मा­न­बु­द्ध्या वेद्येते । स्व­रू­प­मा­त्र­वे­दि- न्याव् इत्य् अप्य् असारं । सं­ता­नां­त­र­सि­द्धि­प्र­सं­गा­त् । तथा च सं­ता­नां­त­रं स्व­सं­ता­न­श् चा­नु­मा­न­बु­द्ध्या­नु­भा­व्यो न पुनर् ब­हि­र­र्थ इति कुतो विभागः स­र्व­था­वि­शे­षा­भा­वा­त् । वि­वा­दा­प­न्ना ब­हि­र­र्थ­बु­द्धि­र् अ­ना­लं­ब­ना बु­द्धि­त्वा­त् स्व­प्ना­दि­बु­द्धि­व­द् इत्य् अ­नु­मा­ना­द् ब­हि­र­र्थो न­नु­भा­व्यो बुद्ध्या सि­द्ध­य­ति न पुनः सं­ता­नां­त­रं । स्व­सं­ता­न­श् चेति न बु­द्ध्या­म­हे­, स्व­प्न­सं­ता­नां­त­र­स्व­सं­ता­न­बु­द्धे­र् अ­ना­लं­ब­न­त्व­द­र्श­ना­द् अ­न्य­था­पि त­था­त्व­सा­ध­न­स्य कर्तुं श­क्य­त्वा­त् । ब­हि­र­र्थ­ग्रा- २५ह्य­ता­दू­ष­ण­स्य च सं­ता­नां­त­र­ग्रा­ह्य­ता­यां स­मा­न­त्वा­त् तस्यास् तत्र क­थं­चि­द् अ­दू­ष­ण­त्वे ब­हि­र­र्थ­ग्रा­ह्य­ता­या­म् अप्य् अ­दू­ष­ण­त्वा­त् कथं ततस् त­त्प्र­ति­क्षे­प इत्य् अस्त्य् एव बु­द्ध्या­नु­भा­व्यः । एतेन बुद्धेर् बु­द्ध्यं­त­रे­णा­नु­भ­वो पि परो स्तीति निश्चितं ततो न ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् स्वयं बुद्धिर् एव प्र­का­श­ते । मा भूत् सं­ता­नां­त­र­स्य स्व­सं­ता­न­स्य वा व्य­व­स्थि­ति­र् ब­हि­र­र्थ­व­त्सं­वे­द­ना । द्वैतस्य ग्रा­ह्य­ग्रा­ह­का­का­र­वि­वे­के­न स्वयं प्र­का­श­ना­द् इत्य् अपरः । तस्यापि सं­ता­नां­त­रा­द्य­भा­वो ऽ­नु­भा­व्यः­, सं­वे­द­न­स्य स्याद् अन्यथा त­स्या­द्व­य­स्या­प्र­सि­द्धेः । स्वा­नु­भ­व­न­म् एव सं­ता­नां­त­रा­द्य­भा­वा­नु­भ­व­नं सं­वे­द­न­स्ये­ति च न सु­भा­षि­तं­, ३०स्व­रू­प­मा­त्र­सं­वे­द­न­स्यै­वा­सि­द्धिः । न हि क्ष­णि­का­नं­श­स्व­भा­वं सं­वे­द­न­म् अ­नु­भू­य­ते­, स्प­ष्ट­त­या­नु­भ­व­न­स्यै­व क्षणि- कत्वात् । क्षणिकं वे­द­न­म् अ­नु­भू­य­त एवेति चेत् न, ए­क­क्ष­ण­स्था­यि­त्व­स्या­क्ष­णि­क­त्व­स्या­भि­धा­ना­त् । अथ स्पष्टा- नु­भ­व­न­म् ए­वै­क­क्ष­ण­स्था­यि­त्वं अ­ने­क­क्ष­ण­स्था­यि­त्वे त­द्वि­रो­धा­त् । तत्र त­द­वि­रो­धे वा­ना­द्य­नं­त­स्प­ष्टा­नु­भ­व­प्र­सं­गा­त् । तथा चेदानीं स्पष्टं वे­द­न­म् अ­नु­भ­वा­मी­ति प्र­ती­ति­र् न स्याद् इति मतं । तद् असत् । क्ष­णि­क­त्वे वे­द­न­स्ये­दा­नी­म् अनु- भ­वा­मी­ति प्रतीतौ पूर्वं पश्चाच् च तथा प्र­ती­ति­वि­रो­धा­त् । त­द­वि­रो­धे वा कथम् अ­ना­द्य­नं­त­र­सं­वे­द­न­सि­द्धि­र् न १२२भवेत् । स­र्व­दे­दा­नी­म् अ­नु­भ­वा­मी­ति प्र­ती­ति­र् एव हि नित्यता सैव च व­र्त­मा­न­ता त­था­प्र­ती­ते­र् वि­च्छे­दा­भा­वा­त् । ततो न क्ष­णि­क­सं­वे­द­न­सि­द्धिः । इ­दा­नी­म् ए­वा­नु­भ­व­नं स्पष्टं न पूर्वं न पश्चाद् इति प्रतीतेः क्षणिकं सं­वे­द­न- म् इति चेत्, स्याद् एवं यदि पूर्वं पश्चाद् वा­नु­भ­व­स्य विच्छेदः सिद्ध्येत् । न चासौ प्र­त्य­क्ष­तः सिद्ध्यति तदनु- मानस्य वै­फ­ल्य­प्र­सं­गा­त्­, पश्यन्न् अ­पी­त्या­दि­ग्रं­थ­स्य वि­रो­धा­त् । प्र­त्य­क्ष­पृ­ष्ट­भा­वि­नो वि­क­ल्पा­द् इ­दा­नी­म् अ­नु­भ­व­नं ०५ममेति नि­श्च­या­न् नो­क्त­ग्रं­थ­वि­रो­धः । त­द्ब­ला­द् इ­दा­नी­म् एवेत्य् अ­नि­श्च­या­च् च ना­नु­मा­ने नैष्फल्यं ततस् तथा नि­श्च­या­द् इति चेत्, नैतत् सारं । प्र­त्य­क्ष­पृ­ष्ट­भा­वि­नो वि­क­ल्प­स्ये­दा­नी­म् अ­नु­भ­वो मे न पूर्वं पश्चाद् वेति वि­धि­नि­षे­ध­वि­ष­य­त­या- न् उत्पत्तौ व­र्त­मा­न­मा­त्रा­नु­भ­व­व्य­व­स्था­प­क­त्वा­यो­गा­त् । पश्यन्न् अ­पी­त्या­दि­वि­रो­ध­स्य त­द­व­स्थ­त्वा­द् अन्यथा स­र्व­त्रे­द­म् उप- लभे नेदम् उ­प­ल­भे हम् इति वि­क­ल्प­द्व­या­नु­त्प­त्ता­व् अपि दृ­ष्ट­व्य­व­हा­र­प्र­सं­गा­त् । त­द­न्य­व्य­व­च्छे­द­वि­क­ल्पा­भा­वे पी- दानीं ते­ना­नु­भ­व­न­नि­श्च­ये तद् ए­वा­नु­मा­न­नै­ष्फ­ल्य­म् इति यत् किंचिद् एतत् । ए­ते­ना­नु­मा­ना­द् अ­नु­भ­व­स्य पू­र्वो­त्त­र­क्ष­ण- १०व्य­व­च्छे­दः सि­द्ध्य­ती­ति नि­रा­कृ­तं स्वतस् ते­ना­ध्य­क्ष­तो व्याप्तेर् अ­सि­द्धेः­, प­र­तो­नु­मा­ना­त् सिद्धाव् अ­न­व­स्था­प्र­सं­गा­त् । विपक्षे बा­ध­क­प्र­मा­ण­ब­ला­द् व्याप्तिः सिद्धेति चेत् । किं तत्र बाधकं प्रमाणं ? न तावद् अध्यक्षं तस्य क्ष­णि­क­त्व- नि­श्चा­यि­त्वे­ना­क्ष­णि­क­त्वे बा­ध­क­त्वा­यो­गा­त् । नाप्य् अ­नु­मा­नं क्ष­णि­क­त्व­वि­ष­यं त­स्या­सि­द्ध­व्या­प्ति­क­त्वा­त् । प्रथमा- नु­मा­ना­त् त­द्व्या­प्ति­सि­द्धौ प­र­स्प­रा­श्र­य­णा­त् । सति सि­द्ध­व्या­प्ति­के विपक्षे बाधके नुमाने प्र­थ­मा­नु­मा­न­स्य सिद्ध- व्या­प्ति­क­त्वं तत्सिद्धौ च त­त्स­द्भा­व इति । विपक्षे बा­ध­क­स्या­नु­मा­न­स्या­पि प­र­स्मा­द् विपक्षे बा­ध­का­नु­मा­ना­द् व्याप्ति- १५सिद्धौ सै­वा­न­व­स्था । एतेन व्या­प­का­नु­प­लं­भा­त् सत्त्वस्य क्ष­णि­क­त्वे­न व्याप्तिं सा­ध­य­न् निक्षिप्तः । सत्त्वम् इ- दम् अ­र्थ­क्रि­या­या व्याप्तं साधनं क्र­म­यौ­ग­प­द्या­भ्यां­, ते चा­क्ष­णि­का­द् वि­नि­व­र्त­मा­ने र्थक्रियां स्वव्याप्यां नि­व­र्त­य­तः । सापि नि­व­र्त­मा­ना सत्त्वं । ततस् ती­रा­द­र्शि­श­कु­नि­न्या­ये­न क्ष­णि­क­त्व एव सत्त्वम् अ­व­ति­ष्ठ­त इति हि प्र­मा­णां­त­रं क्र­म­यौ­ग­प­द्य­यो­र् अ­र्थ­क्रि­य­या तस्याश् च सत्त्वेन व्या­प्य­व्या­प­क­भा­व­स्य सिद्धौ सिद्ध्यति । तस्य बा­ध्य­क्ष­तः सि­द्ध्य­सं­भ­वे ऽ­नु­मा­नां­त­रा­द् एव सिद्धौ कथम् अ­न­व­स्था न स्यात् ? त­त्सि­द्धा­व् अपि ना­क्ष­णि­के क्र­म­यौ­ग­प­द्य­यो­र् निवृत्तिः सिद्धा २०श­श्व­द­वि­च्छि­न्ना­त्म­न्य् ए­वा­नु­भ­वे ऽ­ने­क­का­ल­व­र्ति­त्व­ल­क्ष­ण­स्य क्र­म­स्यो­प­प­त्ते­र् यौ­ग­प­द्य­स्य वा­वि­च्छि­न्ना­ने­क­प्र­ति­भा­स­ल- क्षणस्य तत्रैव भावात् सु­ख­सं­वे­द­ने प्रा­च्य­दुः­ख­सं­वे­द­ना­भा­वा­न् ना­वि­च्छि­न्न­म् एकं सं­वे­द­नं य­द­ना­द्य­नं­त­का­ल­व­र्ति­त­या क्र­म­व­त् स्याद् इति चेन् न, सु­ख­दुः­खा­द्या­का­रा­णा­म् अ­ना­द्य­वि­द्यो­प­द­र्शि­ता­ना­म् एव वि­च्छे­दा­त् । एतेन ना­ना­नी­ल­पी­ता- दि­प्र­ति­भा­सा­नां दे­श­वि­च्छे­दा­द् यु­ग­प­त्स­क­ल­व्या­पि­नो नु­भ­व­स्या­वि­च्छे­दा­भा­वः प्र­त्यु­क्तः­, त­त्त्व­त­स् त­द्व­द्वि­च्छे­दा­भा- वात् । ततो न क्ष­णि­क­म् अद्वयं सं­वे­द­नं नाम तस्य व्यापि नि­त्य­स्यै­व प्र­ती­ति­सि­द्ध­त्वा­त् । तद् एवास्तु ब्र­ह्म­त­त्त्व- २५म् इत्य् अ­प­र­स्तं प्र­त्या­ह­;­ — यन् न प्र­का­श­सा­मा­न्यं स­र्व­त्रा­नु­ग­मा­त्म­क­म् । त­त्प्र­का­श­वि­शे­षा­णा­म् अभावे केन वेद्यते ॥ १४ ॥ के­न­चि­द् वि­शे­षे­ण शून्यस्य सं­वे­द­न­स्या­नु­भ­वे पि वि­शे­षां­त­रे­णा­शू­न्य­त्वा­न् न स­क­ल­वि­शे­ष­वि­र­हि­त­त्वे­न कस्य- चित् त­द­नु­भ­वः स्व­र­श्रृं­ग­व­त् ॥ नात्र सं­वे­द­नं किंचिद् अनंशं ब­हि­र­र्थ­व­त् । प्रत्यक्षं ब­हि­रं­त­श् च सां­श­स्यै­क­स्य वे­द­ना­त् ॥ १५ ॥ ३०यथैव क्ष­णि­क­म् अ­क्ष­णि­कं वा नानैकं वा ब­हि­र्व­स्तु नानंशं तस्य क्ष­णि­के­त­रा­त्म­नो ना­नै­का­त्म­न­श् च साक्षात् प्र­ति­भा­स­ना­त् त­थां­तः­सं­वे­द­न­म् अपि त­द­वि­शे­षा­त् ॥ स्वांशेषु नांशिनो वृत्तौ वि­क­ल्पो­पा­त्त­दू­ष­ण­म् । स­र्व­था­र्थां­त­र­त्व­स्या­भा­वा­द् अं­शां­शि­नो­र् इह ॥ १६ ॥ ता­दा­त्म्य­प­रि­णा­म­स्य तयोः सिद्धेः क­थं­च­न । प्र­त्य­क्ष­तो नु­मा­ना­च् च न प्र­ती­ति­वि­रु­द्ध­ता ॥ १७ ॥ स्वांशेष्व् अंशिनः प्रत्येकं कार्त्स्न्येन वृत्तौ ब­हु­त्व­म् ए­क­दे­शे­न सा­व­य­व­त्व­म् अ­न­व­स्था चेति न दूषणं सम्यक् तस्य ३५स्वांशेभ्यो भि­न्न­स्या­न­भ्यु­प­ग­मा­त् । क­थं­चि­त् ता­दा­त्म्य­प­रि­णा­म­स्य प्र­सि­द्धे­स् तस्यैव स­म­वा­य­त्वे­न सा­ध­ना­त् । न- १२३वां­शां­शि­नो­स् ता­दा­त्म्या­त् तादात्म्ये विरुद्धे प्र­त्य­क्ष­त­स् त­थो­प­लं­भा­भा­व­प्र­सं­गा­त् । न च त­थो­प­लं­भो नु­मा­ने­न बाध्यते तस्य त­त्सा­ध­न­त्वे­न प्रवृत्तेः । तथा हि­–­य­यो­र् न क­थं­चि­त् तादात्म्यं तयोर् नां­शां­शि­भा­वो यथा स­ह्य­वि­न्ध्य­योः­, अं­शां­शि­भा­व­श् चा­व­य­वा­व­य­वि­नो­र् ध­र्म­ध­र्मि­णो­र् वा स्वे­ष्ट­यो­र् इति नै­कां­त­भे­दः । तद् एवं प­र­मा­र्थ­तो ṃ­शां­शि­स­द्भा­वा- त् सूक्तं वस्त्वंश एव तत्र च प्र­व­र्त­मा­नो नयः । स्वा­र्थै­क­दे­श­व्य­व­सा­य­फ­ल­ल­क्ष­णो नयः प्र­मा­ण­म् इति कश्चिद् आ­ह­;­ — ०५य­थां­शि­नि प्र­वृ­त्त­स्य ज्ञा­न­स्ये­ष्टा प्र­मा­ण­ता । त­थां­शे­ष्व् अपि किं न स्याद् इति मा­ना­त्म­को नयः ॥ १८ ॥ यथांशो न वस्तु नाप्य् अवस्तु । किं तर्हि ? वस्त्वंश एवेति मतं, तथांशी न वस्तु नाप्य् अवस्तु तस्यां- शित्वाद् एव व­स्तु­नों­शां­शि­स­मू­ह­ल­क्ष­ण­त्वा­त् । ततो ṃशेष्व् इव प्र­व­र्त­मा­नं ज्ञानम् अंशिन्य् अपि नयो स्तु नो चेत् यथा तत्र प्रवृत्तं ज्ञानं प्रमाणं त­थां­शे­ष्व् अपि वि­शे­षा­भा­वा­त् । त­थो­प­ग­मे च न प्र­मा­णा­द् अपरो नयो स्तीत्य् अपरः ॥ तन् नांशिन्य् अपि निः­शे­ष­ध­र्मा­णां गु­ण­ता­ग­तौ । द्र­व्या­र्थि­क­न­य­स्यै­व व्या­पा­रा­न् मु­ख्य­रू­प­तः ॥ १९ ॥ १०ध­र्मि­ध­र्म­स­मू­ह­स्य प्रा­धा­न्या­र्प­ण­या विदः । प्र­मा­ण­त्वे­न निर्णीतेः प्र­मा­णा­द् अपरो नयः ॥ २० ॥ गु­णी­भू­ता­खि­लां­शे ṃशिनि ज्ञानं नय एव तत्र द्र­व्या­र्थि­क­स्य व्या­पा­रा­त् । प्र­धा­न­भा­वा­र्पि­त­स­क­लां­शे तु प्रमा- णम् इति ना­नि­ष्टा­प­त्ति­र् अंशिनो त्र ज्ञानस्य प्र­मा­ण­त्वे­ना­भ्यु­प­ग­मा­त् । ततः प्र­मा­णा­द् अपर एव नयः । नन्व् एवम् अप्रमा- णात्मको नयः कथम् अ­धि­ग­मो­पा­यः स्यान् मि­थ्या­ज्ञा­न­व­द् इति च न चोद्यं । य­स्मा­त्­ — ना­प्र­मा­णं प्रमाणं वा नयो ज्ञा­ना­त्म­को मतः । स्यात् प्र­मा­णै­क­दे­श­स् तु स­र्व­था­प्य् अ­वि­रो­ध­तः ॥ २१ ॥ १५प्र­मा­णा­द् अपरो नयो ऽ­प्र­मा­ण­म् ए­वा­न्य­था व्याधातः सकृद् एकस्य प्र­मा­ण­त्वा­प्र­मा­ण­त्व­नि­षे­धा­सं­भ­वा­त् । प्रमाण- त्व­नि­षे­धे­ना­प्र­मा­ण­त्व­वि­धा­ना­द् अ­प्र­मा­ण­प्र­ति­षे­धे­न च प्र­मा­ण­त्व­वि­धे­र् ग­त्यं­त­रा­भा­वा­द् इति न चोद्यं, प्र­मा­णै­क­दे­श­स्य ग­त्यं­त­र­स्य स­द्भा­वा­त् । न हि तस्य प्र­मा­ण­त्व­म् एव प्र­मा­णा­द् ए­कां­ते­ना­भि­न्न­स्या­नि­ष्टे­र् नाप्य् अ­प्र­मा­ण­त्वं भे­द­स्यै­वा- नु­प­ग­मा­त् दे­श­दे­शि­नोः क­थं­चि­द् भेदस्य सा­ध­ना­त् । ये­ना­त्म­ना प्रमाणं त­दे­क­दे­श­स्य भेदस् ते­ना­प्र­मा­ण­त्वं ये­ना­भे­द­स् तेन प्र­मा­ण­त्व­म् एवं स्याद् इति चेत् किम् अनिष्टं देशतः प्र­मा­ण­प्र­मा­ण­त्व­यो­र् इ­ष्ट­त्वा­त्­, सा­म­स्त्ये­न नयस्य २०त­न्नि­षे­धा­त् स­मु­द्रै­क­दे­श­स्य त­था­स­मु­द्र­त्वा­स­मु­द्र­त्व­नि­षे­ध­व­त् । कार्त्स्न्येन प्रमाणं नयः सं­वा­द­क­त्वा­त् स्वे­ष्ट­प्र­मा- णवद् इति चेन् न, अ­स्यै­क­दे­शे­न सं­वा­द­क­त्वा­त् कार्त्स्न्येन तत्सिद्धेः । कथम् एवं प्र­त्य­क्षा­दे­स् ततः प्र­मा­ण­त्व­सि­द्धि- स् त­स्यै­क­दे­शे­न सं­वा­द­क­त्वा­द् इति चेन् न, क­ति­प­य­प­र्या­या­त्म­क­द्र­व्ये तस्य त­त्त्वो­प­ग­मा­त् । तथैव स­क­ला­दे­शि- त्व­प्र­मा­ण­त्वे­ना­भि­धा­ना­त् स­क­ला­दे­शः प्र­मा­णा­धी­न इति । न च स­क­ला­द् ए­शि­त्व­म् एव सत्यत्वं वि­क­ला­दे­शि­नो न­य­स्या­स­त्य­त्व­प्र­स­ङ्गा­त् । न च नयो पि स­क­ला­दे­शी­, वि­क­ला­दे­शो न­या­धी­न इति व­च­ना­त् । नाप्य् असत्यः २५सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­त्वा­त् प्र­मा­ण­व­त् । ततः सूक्तं स­क­ला­दे­शि प्रमाणं वि­क­ला­दे­शि­नो नयाद् अ­भ्य­र्हि­त­म् इति सर्वथा वि­रो­धा­भा­वा­त् ॥ प्र­मा­णे­न गृ­ही­त­स्य वस्तुनो ṃ­शे­वि­गा­न­तः । सं­प्र­त्य­य­नि­मि­त्त­त्वा­त् प्र­मा­णा­च् चेन् न­यो­चिं­तः ॥ २२ ॥ ना­शे­ष­व­स्तु­नि­र्णी­तेः प्र­मा­णा­द् एव क­स्य­चि­त् । तादृक् सा­म­र्थ्य­शू­न्य­त्वा­त् स­न्न­य­स्या­पि सर्वदा ॥ २३ ॥ नयो भ्यर्हितः प्र­मा­णा­त् त­द्वि­ष­यां­शे वि­प्र­ति­प­त्तौ सं­प्र­त्य­य­हे­तु­त्वा­द् इति चेन् न, क­स्य­चि­त् प्र­मा­णा­द् ए­वा­शे­ष- ३०व­स्तु­नि­र्ण­या­त् त­द्वि­ष­यां­शे वि­प्र­ति­प­त्ते­र् अ­सं­भ­वा­न् नयात् सं­प्र­त्य­या­सि­द्धेः । क­स्य­चि­त् त­त्सं­भ­वे नयात् सं­प्र­त्य­य­सि- द्धिर् इति चेत्, सकले वस्तुनि वि­प्र­ति­प­त्तौ प्र­मा­णा­त् किं न सं­प्र­त्य­य­सि­द्धिः । सो यं स­क­ल­व­स्तु­वि­प्र­ति- प­त्ति­नि­रा­क­र­ण­स­म­र्था­त् प्र­मा­णा­द् व­स्त्वे­क­दे­श­वि­प्र­ति­प­त्ति­नि­र­स­न­स­म­र्थं सन्न् अयम् अ­भ्य­र्हि­तं ब्रुवाणो न न्या­य­वा­दी ॥ मतेर् अ­व­धि­तो वापि म­नः­प­र्य­य­तो पि वा । ज्ञा­त­स्या­र्थ­स्य नांशे स्ति नयानां वर्तनं ननु ॥ २४ ॥ निः­शे­ष­दे­श­का­ला­र्था­गो­च­र­त्व­वि­नि­श्च­या­त् । तस्येति भाषितं कैश्चिद् युक्तम् एव त­थे­ष्टि­तः ॥ २५ ॥ १२४न हि म­त्य­व­धि­म­नः­प­र्य­या­णा­म् अ­न्य­त­मे­ना­पि प्र­मा­णे­न गृ­ही­त­स्या­र्थ­स्यां­शे नयाः प्र­व­र्तं­ते तेषां निःशेष- दे­श­का­ला­र्थ­गो­च­र­त्वा­त् म­त्या­दी­नां त­द­गो­च­र­त्वा­त् । न हि म­नो­म­ति­र् अप्य् अ­शे­ष­वि­ष­या क­र­ण­वि­ष­ये त­ज्जा­ती­ये वा प्रवृत्तेः ॥ त्रि­का­ल­गो­च­रा­शे­ष­प­दा­र्थां­शे­षु वृत्तितः । के­व­ल­ज्ञा­न­मू­ल­त्व­म् अपि तेषां न युज्यते ॥ २६ ॥ ०५प­रो­क्षा­का­र­ता­वृ­त्तेः स्प­ष्ट­त्वा­त् के­व­ल­स्य तु । श्रु­त­मू­ला नयाः सिद्धा व­क्ष्य­मा­णाः प्र­मा­ण­व­त् ॥ २७ ॥ यथैव हि श्रुतं प्र­मा­ण­म् अ­धि­ग­म­ज­स­म्य­ग्द­र्श­न­नि­बं­ध­न­त­त्त्वा­र्था­धि­ग­मो­पा­य­भू­तं म­त्य­व­धि­म­नः­प­र्या­य­के­व­ला­त्म­कं च व­क्ष्य­मा­णं तथा श्रु­त­मू­ला नयाः सिद्धास् तेषां प­रो­क्षा­का­र­त­या वृत्तेः । ततः के­व­ल­मू­ला न­या­स्त्रि­का­ल­गो- च­रा­शे­ष­प­दा­र्थां­शे­षु व­र्त­ना­द् इति न युक्तम् उ­त्प­श्या­म­स् तद्वत् तेषां स्प­ष्ट­त्व­प्र­सं­गा­त् । न हि स्प­ष्ट­स्या­व­धे­र् म­नः­प­र्य- यस्य वा भेदाः स्वयम् अस्पष्टा न युज्यंते श्रु­ता­ख्य­प्र­मा­ण­मू­ल­त्वे तु न­या­ना­म् अ­स्प­ष्टा­व­भा­सि­त्वे­ना­वि­रु­द्धा­नां सूक्तं १०तेभ्यः प्र­मा­ण­स्या­भ्य­र्हि­त­त्वा­त् प्रा­ग्व­च­न­म् ॥ ननु प्र­मा­ण­न­ये­भ्यो धि­ग­म­स्या­भि­न्न­त्वा­न् न तत्र तेषां क­र­ण­त्व­नि­र्दे­शः श्रे­या­नि­त्या­रे­का­या­म् आ­ह­;­ — प्र­मा­णे­न नयैश् चापि स्वा­र्था­का­र­वि­नि­श्च­यः । प्रत्येयो ऽ­धि­ग­म­स् तज्ज्ञैस् तत्फलं स्याद् अ­भे­द­भृ­त् ॥ २८ ॥ तेनेह सू­त्र­का­र­स्य वचनं करणं कृतः । सूत्रे य­द्घ­ट­नां याति त­त्प्र­मा­ण­न­यै­र् इति ॥ २९ ॥ न हि प्र­मा­णे­न नयैश् चा­ध्य­व­सा­या­त्मा­धि­ग­मः क्वचित् संभाव्यः क्ष­ण­क्ष­या­दा­व् अपि त­त्प्र­सं­गा­त् । व्य­व­सा­य- १५जननः स्वयम् अ­ध्य­व­सा­या­त्मा­प्य् अ­धि­ग­मो युक्त इति चेन् न, तस्य त­ज्ज­न­न­वि­रो­धा­त् । स्व­ल­क्ष­ण­व­त् बोधः स्वयम् अ- वि­क­ल्प­को पि वि­क­ल्प­म् उ­प­ज­न­य­ति न पुनर् अर्थ इति किंकृतो विभागः । पू­र्व­वि­क­ल्प­वा­स­ना­पे­क्षा­दि­वि­क­ल्प- प्र­ति­भा­सा­द् वि­क­ल्प­स्यो­त्प­त्तौ क­थ­म­र्था­त् ता­दृ­शा­न् नोत्पत्तिः । यथा चा­प्र­ति­भा­ता­द् अर्थात् त­दु­त्प­त्ता­व् अ­ति­प्र­सं­ग­स् तथा स्वयम् अ­नि­श्चि­ता­द् अपि । यदि पुनर् अ­र्थ­द­र्श­नं त­द्वि­क­ल्प­वा­स­ना­याः प्र­बो­ध­क­त्वा­द् वि­क­ल्प­स्य जनकं तदा क्ष­ण­क्ष­या­दौ वि­क­ल्प­ज­न­न­प्र­सं­ग­स् तत एव तस्य नी­ला­दा­व् इव तत्राप्य् अ­वि­शे­षा­त् । क्ष­ण­क्ष­या­दा­व् अ­न­भ्या­सा­न् न २०त­त्त­द्वि­क­ल्प­वा­स­ना­याः प्र­बो­ध­क­म् इति चेत्, को यम् अभ्यासो नाम ? बहुशो द­र्श­न­म् इति चेन् न, तस्य नी­ला­दा­व् इव तत्राप्य् अ­वि­शे­षा­द् अ­भा­वा­सि­द्धेः । त­द्वि­क­ल्पो­त्प­त्ति­र् अभ्यास इति चेत्, तस्य कुतः क्ष­ण­क्ष­या­दि­दृ­ष्टा­व् अभावः ? त­द्वि­क­ल्प­वा­स­ना­प्र­बो­ध­क­त्वा­भा­वा­द् इति चेत्, सो यम् अ­न्यो­न्य­सं­श्र­यः । सिद्धे हि क्ष­ण­क्ष­या­दौ द­र्श­न­स्य त­द्वि­क­ल्प­वा­स­ना­प्र­बो­ध­क­त्वा­भा­वे भ्या­सा­भा­व­स्य सिद्धिस् तत्सिद्धौ च त­त्सि­द्धि­र् इति । एतेन नीलादौ द­र्श­न­स्य त­द्वा­स­ना­प्र­बो­ध­क­त्वा­भ्या­से­भ्यो ऽ­न्यो­न्या­श्र­यो व्याख्यातः । सति त­द्वा­स­ना­प्र­बो­ध- २५कत्वे त­द्वि­क­ल्पो­त्प­त्ति­ल­क्ष­णो­भ्या­स­स् तत्र च सति तद् इति नी­ला­दा­व् इव क्ष­ण­क्ष­या­दा­व् अपि द­र्श­न­स्या­स्या­वि­शे­ष एव, क्वचिद् अ­भ्या­स­स्या­न­भ्या­स­स्य वा व्य­व­स्था­प­यि­तु­म् अशक्तेः । व­स्तु­स्व­भा­वा­न् नी­ला­दा­व् अ­नु­भ­वः प­टी­यां­स् तद्वा- सनायाः प्र­बो­ध­को न तु क्ष­ण­क्ष­या­दा­व् इति चेत्, किम् इदं त­त्रा­नु­भ­व­स्य प­टी­य­स्त्वं ? त­द्वि­क­ल्प­ज­न­क­त्व­म् इति चेत् तद् एव कुतः ? त­द्वा­स­ना­प्र­बो­ध­क­त्वा­द् इति चेत्, सो यम् अ­न्यो­न्य­सं­श्र­यः । स्पष्टत्वं तु यदि तस्य प­टी­य­स्त्वं तदा क्ष­ण­क्ष­या­दा­व् अपि समानं । प्र­क­र­णा­र्थि­त्वा­पे­क्षो नी­ला­दा­व् अ­नु­भ­व­स् त­द्वा­स­ना­याः प्र­बो­ध­क इत्य् अ- ३०प्य् अ­सा­रं­, क्ष­ण­क्ष­या­दा­व् अपि त­स्या­वि­शे­षा­त् । सत्य् अपि क्ष­ण­क्ष­या­दौ प्र­क­र­णे र्थित्वे च त­द्वि­क­ल्प­वा­स­ना­प्र­बो­ध­का­भा- वाच् च नीलादौ न त­द­पे­क्षं दर्शनं त­त्प्र­बो­ध­कं युक्तं, व्य­भि­चा­रा­त् । नीलादौ द­र्श­न­स्य सा­म­र्थ्य­वि­शे­ष­स् त­त्का­र्ये­ण वि­क­ल्पे­ना­नु­मी­य­मा­न­स् त­द्वा­स­ना­याः प्र­बो­ध­को ना­भ्या­सा­द् इति चेत् तर्हि सा­म­र्थ्य­वि­शे­षो र्थस्यैव सा­क्षा­द्व्य­व­सा­ये- ना­मी­य­मा­नो व्य­व­सा­य­स्य जनको स्तु किम् अ­दृ­ष्ट­प­रि­क­ल्प­न­या ? यतश् च सा­म­र्थ्य­वि­शे­षा­द् दर्शनं व्य­व­सा­य­स्य जनकं त­द्वा­स­ना­या­श् च प्र­बो­ध­कं तत एवात्मा त­ज्ज­न­क­स् त­त्प्र­बो­ध­क­श् चास्तु । तथा च नाम्न्य् एव विवादो द­र्श­न­म् आत्मेति १२५नार्थे त­त्त­दा­व­र­ण­वि­च्छे­द­वि­शि­ष्ट­स्या­त्म­न ए­वें­द्रि­या­दि­ब­हि­रं­ग­का­र­णा­पे­क्ष­स्य य­था­सं­भ­वं व्य­व­सा­य­ज­न­क­त्वे­ने- ष्टत्वात् त­द्व्य­ति­रे­के­ण द­र्श­न­स्या­प्र­ती­ति­क­त्वा­च् चेति नि­वे­द­यि­ष्य­ते प्र­त्य­क्ष­प्र­क­र­णे । ततो ना­ध्य­व­सा­या­त्मा प्रत्येयो धिगमो र्थानां स­र्व­था­नु­प­प­न्न­त्वा­त् । पु­रु­ष­स्य स्व­व्य­व­सा­य ए­वा­धि­ग­मो ना­र्थ­व्य­व­सा­य­स् त­द्व्य­ति­रे­के­णा­र्थ- स्या­भा­वा­द् इति केचिद् वे­दां­त­वा­दि­नः­, ते पि न तात्त्विकाः । पु­रु­षा­द् भि­न्न­स्या­जी­वा­र्थ­स्य जी­वा­दि­सू­त्रे साधित- ०५त्वात् त­द्व्य­व­सा­य­स्या­पि घ­ट­ना­त् । अ­र्थ­स्यै­व व्य­व­सा­यो न स्वस्य स्वात्मनि क्रि­या­वि­रो­धा­द् इत्य् अपरः । सो पि यत् किं­च­न­भा­षी­, स्वात्मन्य् एव क्रियायाः प्रतीतेः । स्वात्मा हि क्रियायाः स्वरूपं यदि तदा कथं तत्र त­द्वि­रो­धः सर्वस्य वस्तुनः स्वरूपे वि­रो­धा­नु­ष­क्ते­र् निः­स्व­रू­प­त्व­प्र­सं­गा­त् । क्रि­या­व­दा­त्मा स्वात्मा चेत्, तत्र त­द्वि­रो­धे क्रियाया नि­रा­श्र­य­त्वं स­र्व­द्र­व्य­स्य च नि­ष्क्रि­य­त्व­म् उ­प­ढौ­के­त । न चैवं । क­र्म­स्था­याः क्रियायाः कर्मणि क­र्तृ­स्था­याः कर्तरि प्र­ती­य­मा­न­त्वा­त् । यदि पुनः ज्ञा­न­क्रि­या­याः क­र्तृ­स­म­वा­यि­न्याः १०स्वात्मनि क­र्म­त­या वि­रो­ध­स् ततो न्यत्रैव क­र्म­त्व­द­र्श­ना­द् इति मतं, तदा ज्ञा­ने­ना­र्थ­म् अहं जा­ना­मी­त्य् अत्र ज्ञानस्य क­र­ण­त­या­पि विरोधः स्यात् क्रियातो न्यस्य क­र­ण­त्व­द­र्श­ना­त् । ज्ञा­न­क्रि­या­याः क­र­ण­ज्ञा­न­स्य चा­न्य­त्वा­द् अ­वि­रो­ध इति चेत्, किं पुनः क­र­ण­ज्ञा­नं का वा ज्ञा­न­क्रि­या ? वि­शे­ष­ण­ज्ञा­नं करणं वि­शे­ष्य­ज्ञा­नं त­त्फ­ल­त्वा­त् ज्ञा­न­क्रि­ये­ति चेत्, स्याद् एवं यदि वि­शे­ष­ण­ज्ञा­ने­न विशेष्यं जा­ना­मी­ति प्र­ती­ति­र् उ­त्प­द्ये­त । न च कस्यचि- द् उ­त्प­द्य­ते । वि­शे­ष­ण­ज्ञा­ने­न वि­शे­ष­णं वि­शे­ष्य­ज्ञा­ने­न च विशेष्यं जा­ना­मी­त्य् अ­नु­भ­वा­त् । क­र­ण­त्वे­न ज्ञानक्रि- १५यायाः प्र­ती­य­मा­न­त्वा­द् अ­वि­रो­धे क­र्म­त्वे­ना­प्य् अत ए­वा­वि­रो­धो स्तु, वि­शे­षा­भा­वा­त् । च­क्षु­रा­दि­क­र­णं ज्ञा­न­क्रि­या­तो भि­न्न­मे­वे­ति चेन् न, ज्ञा­ने­ना­र्थं जा­ना­मी­त्य् अपि प्रतीतेः । ज्ञायते ऽ­ने­ने­ति ज्ञानं च­क्षु­रा­द्य् एव ज्ञा­न­क्रि­या­यां सा­ध­क­त­मं क­र­ण­म् इति चेत् न, तस्य सा­ध­क­त­म­त्व­नि­रा­क­र­णा­त् । तत्र ज्ञा­न­स्यै­व सा­ध­क­त­म­त्वो­प­प­त्तेः । ननु यद् ए­वा­र्थ­स्य ज्ञा­न­क्रि­या­यां ज्ञानं करणं सैव ज्ञा­न­क्रि­या­, तत्र कथं क्रि­या­क­र­ण­व्य­व­हा­रः प्र­ती­ति­कः स्याद् वि- रोधाद् इति चेन् न, क­थं­चि­द् भेदात् । प्र­मा­तु­र् आत्मनो हि व­स्तु­प­रि­च्छि­त्तौ सा­ध­क­त­म­त्वे­न व्यापृतं रूपं क­र­णं­, २०नि­र्व्या­पा­रं तु क्रि­यो­च्य­ते­, स्वा­तं­त्र्ये­ण पु­न­र्व्या­प्रि­य­मा­णः क­र्ता­त्मे­ति नि­र्णी­त­प्रा­यं । तेन ज्ञा­ना­त्म­क एवात्मा ज्ञा­ना­त्म­ना­र्थं जा­ना­ती­ति क­र्तृ­क­र­ण­क्रि­या­वि­क­ल्पः प्र­ती­ति­सि­द्ध एव । तद्वत् तत्र क­र्म­व्य­व­हा­रो पि ज्ञानात्मा आ­त्मा­त्मा­न­म् आत्मना जा­ना­ती­ति घटते । सर्वथा क­र्तृ­क­र­ण­क­र्म­क्रि­या­ना­म् अ­भे­दा­न­भ्यु­प­ग­मा­त्­, तासां क­र्तृ­त्वा­दि- श­क्ति­नि­मि­त्त­त्वा­त् क­थं­चि­द् अ­भे­द­सि­द्धेः । ततो ज्ञानं ये­ना­त्म­ना­र्थं जानाति तेनैव स्वम् इति वदतां स्वात्मनि क्रि­या­वि­रो­ध एव, प­रि­च्छे­द्य­स्य रूपस्य सर्वथा प­रि­च्छे­द­क­स्व­रू­पा­द् अ­भि­न्न­स्यो­प­ग­ते­श् च । क­थं­चि­त् त­द्भे­द­वा­दि­नां २५तु नायं दोषः । ननु च ये­ना­त्म­ना ज्ञानम् आत्मानं व्य­व­स्य­ति येन चार्थं तौ यदि ततो नन्यौ तदा ताव् एव न ज्ञानं तस्य तत्र प्र­वे­शा­त्­, स्व­रू­प­व­त् ज्ञानम् एव वा तयोस् त­त्रा­नु­प्र­वे­शा­त् । तथा च न स्वा­र्थ­व्य­व­सा­यः । यदि पुनस् तौ ततो न्यौ, तदा स्व­सं­वे­द्यौ स्वा­श्र­य­ज्ञा­न­वे­द्यौ वा ? प्र­थ­म­प­क्षे स्व­सं­वि­दि­त­ज्ञा­न­त्र­य­प्र­सं­गः तत्र च प्रत्येकं स्वा­र्थ­व्य­व­सा­या­त्म­क­त्वे स एव प­र्य्नु­यो­गो ऽ­न­व­स्था च । द्वि­ती­य­प­क्षे पि स्वा­र्थ­व्य­व­सा­य­हे­तु­भू­त­योः स्व­स्व­भा­व­यो­र् ज्ञानं यदि व्य­व­सा­या­त्म­कं तदा स एव दोषो ऽन्यथा प्र­मा­ण­त्वा­घ­ट­ना­त् । ततो न स्वा­र्थ­व्य­व- ३०सायः सं­भ­व­ती­त्य् ए­कां­त­वा­दि­ना­म् उ­पा­लं­भः­, स्या­द्वा­दि­नां न, य­था­प्र­ती­ति त­द­भ्यु­प­ग­मा­त् स्वा­र्थ­व्य­व­सा­य­स्व- भा­व­द्व­या­त् क­थं­चि­द् अ­भि­न्न­स्यै­क­स्य ज्ञानस्य प्र­ति­प­त्तेः । सर्वथा ततस् तस्य भे­दा­भे­द­यो­र् अ­सं­भ­वा­त्­, त­त्प­क्ष­भा­वि- दू­ष­ण­स्य नि­र्वि­ष­य­त्वा­द् दू­ष­णा­भा­स­तो­प­प­त्तेः । प­रि­क­ल्पि­त­यो­र् भे­दा­भे­दै­कां­त­यो­स् त­द्दू­ष­ण­स्य प्रवृत्तौ सर्वत्र प्रवृत्ति- प्र­सं­गा­त् क­स्य­चि­द् इ­ष्ट­त­त्त्व­व्य­व­स्था­नु­प­प­त्तेः । सं­वे­द­न­मा­त्र­म् अपि हि स्वरूपं सं­वे­द­य­मा­नं ये­ना­त्म­ना सं­वे­द­य­ते तस्य हेतोर् भे­दा­भे­दै­कां­त­क­ल्प­ना­यां य­थो­प­व­र्णि­त­दू­ष­ण­म् अ­व­त­र­ति किं पुनर् अन्यत्र । यदि पुनः सं­वे­द­नं संवेद- ३५नम् एव, तस्य स्वरूपे वे­द्य­वे­द­क­भा­वा­त् संवृत्या त­त्स्व­रू­पं सं­वे­द­य­त इति वचनं तदा स्वा­र्थ­व्य­व­सा­यः । १२६स्वा­र्थ­व्य­व­सा­य एव स्व­स्या­र्थ­स्य च व्य­व­सा­य इत्य् अ­यो­द्धा­र­क­ल्प­न­या न­य­व्य­व­हा­रा­त् । ततो ना­सं­भ­वः । स्वार्थ- वि­नि­श्च­य­स्य स्व­सं­वे­द­ने र्थ­व्य­व­सा­या­स­त्त्वा­द् अ­व्या­प्ति­र् इति चेन् न, ज्ञा­न­स्व­रू­प­स्यै­वा­र्थ­त्वा­त् त­स्या­र्य­मा­ण­त्वा­द् अन्यथा ब­हि­र­र्थ­स्या­प्य् अ­न­र्थ­त्व­प्र­सं­गा­त् । ननु स्व­रू­प­स्य बाह्यस्य चार्थत्वे ऽ­र्थ­व्य­व­सा­य इत्य् अस्तु, नार्थः स्व­ग्र­ह­णे­न । सत्यं । केवलं स्वस्मै योग्यो र्थः स्वात्मा परात्मा त­दु­भ­यं वा स्वार्थ इत्य् अपि व्याख्याने त­द्ग्र­ह­ण­स्य सा­र्थ­क­त्वा­न् न ०५दोषः । स्व­रू­प­ल­क्ष­णे र्थे व्य­व­सा­य­स्या­प्र­मा­णे पि भावाद् अ­ति­व्या­प्ति­र् इति चेत् न, तत्र स­र्व­वे­द­न­स्य प्र­मा­ण­त्वो- प­ग­मा­त् । न च प्र­मा­ण­त्वा­प्र­मा­ण­त्व­यो­र् एकत्र वि­रो­धः­, सं­वा­दा­सं­वा­द­द­र्श­ना­त् तथा व्य­व­स्था­ना­त् । सर्वत्र प्र­मा­णे­त­र­त्व­यो­स् ता­व­न्मा­त्रा­य­त्त­त्वा­द् इति वक्ष्यते । च­क्षु­र्द­र्श­ना­दौ किंचिद् इति स्वा­र्थ­वि­नि­श्च­य­स्य भावाद् अतिव्या- प्तिर् इत्य् अपि न शं­क­नी­यं­, आ­का­र­ग्र­ह­णा­त् । न हि तत्र स्वा­र्था­का­र­स्य वि­नि­श्च­यो स्ति नि­रा­का­र­स्य स­न्मा­त्र­स्य ते­ना­लो­च­ना­त् । वि­प­र्य­य­ज्ञा­ने क­स्य­चि­त् क­दा­चि­त् क्वचित् स्वा­र्था­का­र­नि­श्च­य­स्य भावाद् अपि ना­ति­व्या­प्ति­र् वि- १०ग्र­ह­णा­त् । वि­शे­षे­ण दे­श­का­ल­न­रां­त­रा­पे­क्ष­बा­ध­का­भा­व­रू­पे­ण निश्चयो हि वि­नि­श्च­यः­, स च वि­प­र्य­य­ज्ञा­ने ना- स्तीति नि­र­व­द्यः स्वा­र्था­का­र­वि­नि­श्च­यो धिगमः का­र्त्स्न­य­तः प्र­मा­ण­स्य देशतो न­या­ना­म् अ­भि­न्न­फ­ल­त्वे­न कथंचि- त् प्रत्येयः प्र­मा­ण­न­य­त­त् फ­ल­वि­द्भिः । एवं च प्र­मा­ण­न­यै­र् अ­धि­ग­म इत्य् अत्र सूत्रे प्र­मा­ण­न­या­नां यत् क­र­ण­त्वे­न वचनं सू­त्र­का­र­स्य त­द्घ­ट­नां यात्य् एव, तेभ्यो धि­ग­म­स्य फलस्य क­थं­चि­द् भे­द­सि­द्धेः ॥ सा­रू­प्य­स्य प्र­मा­ण­स्य स्वभावो धिगमः फलम् । तद्भेदः क­ल्प­ना­मा­त्रा­द् इति केचित् प्र­पे­दि­रे ॥ ३० ॥ १५सं­वे­द­न­स्या­र्थे­न सारूप्यं प्रमाणं तत्र ग्रा­ह­क­त­या व्या­प्रि­य­मा­ण­त्वा­त् पुत्रस्य पित्रा सा­रू­प्य­व­त् । पितृ- स्वरूपो हि पुत्रः पि­तृ­रू­पं गृ­ह्णा­ती­ति लोको भि­म­न्य­ते न च त­त्त्व­त­स् तस्य ग्राहको नी­रु­प­त्व­प्र­सं­गा­त् । त­द्व­द­र्थ­स­रू­प­सं­वे­द­न­म् अर्थं गृ­ह्णा­ती­ति व्य­व­ह­र­ती­ति तत् तस्य ग्रा­ह­क­त्वा­त् प्र­मा­ण­म् अ­र्था­धि­ग­तिः फलं तस्य त­द­र्थ­त्वा­त् । न च सं­वे­द­ना­द् अ­र्थ­सा­रू­प्य­म् अन्यद् एव स्व­सं­वे­द्य­त्वा­द् अ­धि­ग­ति­व­त् । न ह्य् अ­धि­ग­तिः सं­वे­द­ना­द् अन्या तस्या- न­धि­ग­म् अ­प्र­सं­गा­त् । ततस् तद् एव प्रमाणं फलं न पुनः प्र­मा­णा­त् तत्फलं भिन्नम् अन्यत्र क­ल्प­ना­मा­त्रा­द् इति केचित् ॥ २०तन् न युक्तं नि­रं­शा­याः सं­वि­त्ते­र् द्व­य­रू­प­तां । प्र­ति­क­ल्प­य­तां हे­तु­वि­शे­षा­सं­भ­वि­त्व­तः ॥ ३१ ॥ न हि निरंशां संवित्तिं स्वयम् उपेत्य प्र­मा­ण­फ­ल­द्व­य­रू­प­तां त­त्त्व­प्र­वि­भा­गे­न क­ल्प­यं­तो यु­क्ति­वा­दि­न­स् तथा- कल्पने हे­तु­वि­शे­ष­स्या­सं­भ­वि­त्वा­त् ॥ विना हे­तु­वि­शे­षे­ण ना­न्य­व्या­वृ­त्ति­मा­त्र­तः । कल्पितो र्थो र्थ­सं­सि­द्ध्यै स­र्व­था­ति­प्र­सं­ग­तः ॥ ३२ ॥ न हि नि­मि­त्त­वि­शे­षा­द् विना कल्पितं सा­रू­प्य­म् अन्यद् वा किंचिद् अर्थं सा­ध­य­ति­, म­नो­रा­ज्या­दे­र् अपि त­था­नु­षं- २५गात् । नाप्य् अ­सा­रू­प्य­व्या­वृ­त्ति­तः सारूप्यं अ­न­धि­ग­ति­व्या­वृ­त्ति­तो धिगतिः सं­वे­द­ने नंशे पि वस्तुतो व्यव- ह्रियत इति युक्तं, दरिद्रे प्य् अ­रा­ज्य­व्या­वृ­त्त्या राज्यं अ­निं­द्र­त्व­व्या­वृ­त्त्या इं­द्र­त्व­म् इ­त्या­दि­व्य­व­हा­रा­नु­षं­गा­त् । यदि पुनस् तत्र रा­ज्या­दे­र् अ­भा­वा­त् त­द्व्या­वृ­त्ति­र् असिद्धा तदा सं­वे­द­न­स्य सा­रू­प्या­दि­शू­न्य­त्वा­त् कथम् अ­सा­रू­प्या­दि- व्यावृत्तिः ? यतस् त­न्नि­बं­ध­नं सा­रू­प्य­क­ल्प­नं तस्यात्र स्यात् । ततो न साकारो बोधः प्र­मा­ण­म् ॥ प्र­ति­क­र्म­व्य­व­स्था­न­स्या­न्य­था­नु­प­प­त्ति­तः । सा­का­र­स्य च बोधस्य प्र­मा­ण­त्वा­प­व­र्ण­न­म् ॥ ३३ ॥ ३०क्ष­ण­क्ष­या­दि­रू­प­स्य व्य­व­स्था­प­क­ता न किम् । तेन तस्य स्व­रू­प­त्वा­द् वि­शे­षां­त­र­हा­नि­तः ॥ ३४ ॥ यथैव हि नी­ल­वे­द­नं नी­ल­स्या­का­रं बिभर्ति तथा क्ष­ण­क्ष­या­दे­र् अपि त­द­भि­न्न­त्वा­द् वि­शे­षां­त­र­स्य चा­भा­वा­त् । ततो नी­ला­का­र­त्वा­न् नी­ल­वे­द­न­स्य नी­ल­व्य­व­स्था­प­क­त्वे क्ष­ण­क्ष­या­दि­व्य­व­स्था­प­क­ता­प­त्ति­र् अन्यथा त­दा­का­रे­ण व्य- भि­चा­रा­त् न त­दा­का­र­त्वा­त् त­द्व्य­व­स्था­प­क­त्वं साध्यते । किं तर्हि त­द्व्य­व­स्था­प­क­त्वा­त् त­दा­का­र­त्व­म् इति चेन् न, स्व­रू­प­व्य­व­स्था­प­क­त्वे­ना­ने­कां­ता­त् ॥ १२७प्रमाणं यो­ग्य­ता­मा­त्रा­त् स्व­रू­प­म् अ­धि­ग­च्छ­ति । यथा त­था­र्थ­म् इत्य् अस्तु प्र­ती­त्य­न­ति­लं­घ­ना­त् ॥ ३५ ॥ स्व­रू­पे­पि च सा­रू­प्या­न् ना­धि­ग­त्यु­प­व­र्ण­न­म् । युक्तं तस्य द्वि­नि­ष्ठ­त्वा­त् क­ल्पि­त­स्या­प्य् अ­सं­भ­वा­त् ॥ ३६ ॥ कल्पने वा­न­व­स्था­ना­त् कुतः सं­वि­त्ति­सं­भ­वः । स्वार्थेन घ­ट­य­त्ये­नां प्रमाणे स्वा­वृ­ति­क्ष­या­त् ॥ ३७ ॥ नायं दोषस् ततो नैव सा­रू­प्य­स्य प्र­मा­ण­ता । नाभिन्नो धि­ग­म­स् तस्माद् ए­कां­ते­ने­ति निश्चयः ॥ ३८ ॥ ०५स्वरूपे प्र­ति­नि­य­म­व्य­व­स्था­प­क­त्वं सं­वे­द­न­स्य सा­रू­प्या­पा­ये पि ब्रुवाणः क­थ­म­र्थे सारूप्यं ततः सा­ध­ये­त् । नि­रा­का­र­स्य बोधस्य के­न­चि­द् अर्थेन प्र­त्या­स­त्ति­वि­क­र्षा­भा­वा­त् स­र्वै­क­वे­द­ना­प­त्ति­र् इत्य् अ­यु­क्तं­, स्व­रू­प­सं­वे­द­न­स्या­पि तथा प्र­सं­गा­त् । ननु च सं­वे­द­न­म् अ­सं­वे­द­ना­द् भिन्नं स्व­का­र­णा­त् त­दु­त्प­न्नं स्व­रू­प­प्र­का­श­कं युक्तम् एव अन्यथा त­स्या­सं­वे- द­न­त्व­प्र­स­क्ते­र् इति चेत्, तर्ह्य् अ­र्थ­सं­वे­द­न­म् अप्य् अ­न­र्थ­सं­वे­द­ना­द् भिन्नं स्व­हे­तो­र् उ­प­जा­त­म् अ­र्थ­प्र­का­श­क­म् अस्तु त­स्या­न्य­था­न- र्थ­सं­वे­द­न­त्वा­प­त्ति­र् इति समानं । स­र्व­स्या­र्थ­स्य प्र­का­श­कं कस्मान् नेति चेत्, स्व­सं­वे­द­न­म् अपि प­र­रू­प­स्य कस्मान् न १०प्र­का­श­कं ? स्व­रू­प­प्र­का­श­ने यो­ग्य­ता­स­द्भा­वा­त् । प­र­रू­प­प्र­का­श­ने तु त­द­भा­वा­द् इति चेत्, प्र­ति­नि­य­ता­र्थ­प्र- काशने स­र्वा­र्थ­प्र­का­श­ना­भा­वा­त् समः प­रि­हा­रः । प्र­ती­त्य­न­ति­लं­घ­न­स्या­प्य् अ­वि­शे­षा­त् संवृत्त्या सारूप्ये पि सं- वे­द­न­स्य सा­रू­प्या­द् अ­धि­ग­ति­र् इत्य् अ­यु­क्तं­, तस्य द्वि­ष्ठ­त्वा­द् ए­क­त्रा­सं­भ­वा­त् । ग्राह्यस्य स्व­रू­प­स्य ग्रा­ह­का­त् स्वरूपा- द् भे­द­क­ल्प­न­या तस्य तेन सा­रू­प्य­क­ल्प­ना­द् अदोष इति चेत् । तद् अपि ग्राह्यं ग्राहकं च स्वरूपं । यदि स्वसं- विदितं त­दा­न्य­ग्रा­ह्य­ग्रा­ह­क­स्व­रू­प­क­ल्प­ने प्र­त्ये­क­म् अ­न­व­स्था । त­द­स्व­सं­वि­दि­तं चेत् कथं सं­वे­द­न­स्व­रू­प­म् इति १५यत् किंचिद् एतत् । न चायं दोषः समानः संवित्तिं स्वार्थेन घ­ट­य­ति सति प्रमाणे स्वा­व­र­ण­क्ष­या­त् क्षयो- प­श­मा­द् वा त­था­स्व­भा­व­त्वा­त् प्र­मा­ण­स्य । तन् न सा­रू­प्य­म् अस्य प्र­मा­ण­म् अ­धि­ग­तिः फलम् ए­कां­त­तो न­र्थां­त­रं तत इति नि­श्चि­त­म् ॥ भिन्न एवेति चायुक्तं स्वयम् अ­ज्ञा­न­ता­प्ति­तः । प्र­मा­ण­स्य घ­ट­स्यै­व प­र­त्वा­त् स्वा­र्थ­नि­श्च­या­त् ॥ ३९ ॥ य­त्स्वा­र्था­धि­ग­मा­द् अत्यंतं भिन्नं त­द­ज्ञा­न­म् एव यथा घटादि । तथा च क­स्य­चि­त् प्रमाणं न वा­ज्ञा­न­स्य २०प्र­मा­ण­ता युक्ता ॥ च­क्षु­रा­दि प्रमाणं चेद् अ­चे­त­न­म् अ­पी­ष्य­ते । न सा­ध­क­त­म­त्व­स्या­भा­वा­त् त­स्या­चि­तः सदा ॥ ४० ॥ चितस् तु भावने त्रादेः प्र­मा­ण­त्वं न वार्यते । त­त्सा­ध­क­त­म­त्व­स्य क­थं­चि­द् उ­प­प­त्ति­तः ॥ ४१ ॥ सा­ध­क­त­म­त्वं प्र­मा­ण­त्वे­न व्याप्तं त­द­र्थ­प­रि­च्छि­त्तौ च­क्षु­रा­दे­र् उ­प­ल­भ्य­मा­नं प्र­मा­ण­त्वं सा­ध­य­ती­ति यदी- ष्यते तदा त­द्द्र­व्य­च­क्षु­रा­दि भा­व­च­क्षु­रा­दि वा ? न ता­व­द्द्र­व्य­ने त्रादि तस्य सा­ध­क­त­म­त्वा­सि­द्धेः । न हि त- २५त्सा­ध­क­त­मं स्वा­र्थ­प­रि­च्छि­त्ता­व् अ­चे­त­न­त्वा­द् वि­ष­य­व­त् । यत् तु सा­ध­क­त­मं त­च्चे­त­नं दृष्टं यथा वि­शे­ष­ण­ज्ञा­नं विशे- ष्य प­रि­च्छि­त्तौ । न च चेतनं पौ­द्ग­लि­कं द्र­व्य­न­य­ना­दी­ति न सा­ध­क­त­मं­, यतः प्रमाणं सिद्ध्येत् । छिदौ प­र­श्वा­दि­ना सा­ध­क­त­मे­न व्य­भि­चा­र इति चेन् न, स्वा­र्थ­प­रि­च्छि­त्तौ सा­ध­क­त­म­त्वा­भा­व­स्य सा­ध्य­त्वा­त् । न हि सर्वत्र सा­ध­क­त­म­त्वं प्र­मा­ण­त्वे­न व्याप्तं प­र­श्वा­दे­र् अपि प्र­मा­ण­त्व­प्र­सं­गा­त् । भावने त्रा­दि­चे­त­नं प्र­मा­ण­म् इति तु नानिष्टं तस्य क­थं­चि­त् सा­ध­क­त­म­त्वो­प­प­त्तेः­, आ­त्मो­प­यो­ग­स्य स्वा­र्थ­प्र­मि­तौ सा­ध­क­त­म­त्वा­त् तस्य भावेंद्रि- ३०य­त्वो­प­ग­मा­त् ॥ हा­ना­दि­वे­द­नं भिन्नं फलम् इष्टं प्र­मा­ण­तः । त­द­भि­न्नं पुनः स्वा­र्था­ज्ञा­न­व्या­व­र्त­नं समम् ॥ ४२ ॥ स्या­द्वा­दा­श्र­य­णे युक्तम् एतद् अप्य् अन्यथा न तु । हा­ना­दि­वे­द­न­स्या­पि प्र­मा­णा­दि­भि­दे­क्ष­णा­त् ॥ ४३ ॥ हा­नो­पा­दा­ना­न­पे­क्ष्यं ज्ञानं व्य­व­हि­तं फलं प्र­मा­ण­स्या­ज्ञा­न­व्या­वृ­त्ति­र् अ­व्य­व­हि­त­म् इत्य् अपि स्या­द्वा­दा­श्र­य­णे युक्तं- म् अन्यथा त­द­यो­गा­त्­, हा­ना­दि­ज्ञा­न­स्या­पि प्र­मा­णा­त् क­थं­चि­द् अ­व्य­व­धा­नो­प­ल­ब्धेः सर्वथा व्य­व­हि­त­त्वा­सि­द्धेः । ३५तथा हि-१२८ये­नै­वा­र्थो मया ज्ञातस् तेनैव त्यज्यते धुना । गृह्ये तो पेक्षते चेति तदैक्यं केन नेष्यते ॥ ४४ ॥ भे­दै­कां­ते पुनर् न स्यात् प्र­मा­ण­फ­ल­ता गतिः । सं­ता­नां­त­र­व­त्स्वे­ष्टे प्य् ए­क­त्रा­त्म­नि संविदोः ॥ ४५ ॥ न ह्य् एकेन प्रमिते र्थे परस्य हा­ना­दि­वे­द­नं त­त्प्र­मा­ण­फ­लं युक्तम् अ­ति­प्र­सं­गा­त् । यस्य यत्र प्रमाणं ज्ञानं तस्यैव तत्र फ­ल­ज्ञा­न­म् इत्य् उ­प­ग­मे सिद्धं प्र­मा­ण­फ­ल­यो­र् ए­क­प्र­मा­त्रा­त्म­क­यो­र् एकत्वं । न चैवं तयोर् भे­द­प्र­ति­भा­सो ०५वि­रु­ध्य­ते वि­शे­षा­पे­क्ष­या तस्य व्य­व­स्था­ना­त् ॥ प­र्या­या­र्था­र्प­णा­द् भेदो द्र­व्या­र्था­द् अ­भि­दा­स् तु नः । प्र­मा­ण­फ­ल­योः साक्षाद् अ­सा­क्षा­द् अपि तत्त्वतः ॥ ४६ ॥ साक्षात् प्र­मा­ण­फ­ल­यो­र् अभेद एवेत्य् अयुक्तं प­र्या­य­श­क्ति­भे­द­म् अं­त­रे­ण क­र­ण­सा­ध­न­स्य भा­व­सा­ध­न­स्य च फलस्या- नु­प­प­त्तेः । स­र्व­थै­क्ये तयोर् ए­क­सा­ध­न­त्वा­प­त्तेः क­र­णा­द्य­ने­क­का­र­क­स्यै­क­त्रा­पि क­ल्प­ना­मा­त्रा­द् उ­प­प­त्ति­र् इति चेन् न, तत्त्वतः सं­वे­द­न­स्या­का­र­क­त्वा­नु­ष­क्तेः । न चा­का­र­कं वस्तु कू­ट­स्थ­व­त् तयोर् अ­सा­क्षा­द् भेद एवेत्य् अप्य् अ­सं­ग­तं­, त- १०दे­को­पा­दा­न­त्वा­भा­व­प्र­सं­गा­त् । न च तयोर् भि­न्नो­पा­दा­न­ता युक्ता सं­ता­नां­त­र­व­द् अ­नु­सं­धा­न­वि­रो­धा­त् । यदा पुनर् अ­व्य­व­हि­तं व्य­व­हि­तं च फलं प्र­मा­णा­द् द्र­व्या­र्था­द् अभिन्नं प­र्या­या­र्था­द् भिन्नम् इष्यते तदा न कश्चिद् विरो- धस् त­था­प्र­ती­तेः । त­त्प्र­मा­णा­न् नयाच् च स्यात् त­त्त्व­स्या­धि­ग­मो परः । स स्वार्थश् च प­रा­र्थ­श् च ज्ञा­न­श­ब्दा­त्म­का­त् ततः ॥ ४७ ॥ ज्ञानं म­त्या­दि­भे­दे­न व­क्ष्य­मा­णं प्र­पं­च­तः । शब्दस् तु सप्तधा वृत्तो ज्ञेयो वि­धि­नि­षे­ध­गः ॥ ४८ ॥ १५म­त्या­दि­ज्ञा­नं व­क्ष्य­मा­णं त­दा­त्म­कं प्रमाणं स्वार्थं श­ब्दा­त्म­कं प­रा­र्थं­, श्रु­त­वि­ष­यै­क­दे­श­ज्ञा­नं नयो वक्ष्य- माणः स स्वार्थः श­ब्दा­त्म­कः परार्थः कार्त्स्न्यतो दे­श­त­श् च त­त्त्वा­र्था­धि­ग­मः फलात्मा स च प्र­मा­णा­न् नयाच् च क­थं­चि­द् भिन्न इति सूक्तं प्र­मा­ण­न­य­पू­र्व­कः । शब्दो वि­धि­प्र­धा­न एवेत्य् अ­यु­क्तं­, प्र­ति­षे­ध­स्य शब्दाद् अ­प्र­ति­प­त्ति- प्र­सं­गा­त् । तस्य गु­ण­भा­वे­नै­व ततः प्र­ति­प­त्ति­र् इत्य् अप्य् अ­सा­रं­, सर्वत्र सर्वदा सर्वथा प्र­धा­न­भा­वे­ना­प्र­ति­प­न्न­स्य गु­ण­भा­वा­नु­प­प­त्तेः । स्व­रू­पे­ण मुख्यतः प्र­ति­प­न्न­स्य क्वचिद् वि­शे­ष­ण­त्वा­दि­द­र्श­ना­त् प्र­ति­षे­ध­प्र­धा­न एव शब्द २०इत्य् अप्य् अ­ने­ना­पा­स्तं । क्रमाद् उ­भ­य­प्र­धा­न एव शब्द इत्य् अपि न सा­धी­यः­, त­स्यै­कै­क­प्र­धा­न­त्व­प्र­ती­ते­र् अप्य् अ­बा­धि­त- त्वात् । स­कृ­द्वि­धि­नि­षे­धा­त्म­नो र्थ­स्या­वा­च­क एवेति च मिथ्या, त­स्या­वा­च्य­श­ब्दे­ना­प्य् अ­वा­च्य­त्व­प्र­स­क्तेः । वि­ध्या­त्म­नो र्थस्य वाचक ए­वो­भ­या­त्म­नो यु­ग­प­द­वा­च­क एवेत्य् एकांतो पि न युक्तः, प्र­ति­षे­धा­त्म­नः उभया- त्मनश् च स­हा­र्थ­स्य वा­च­क­त्वा­वा­च­क­त्वा­भ्यां शब्दस्य प्रतीतेः । इत्थम् एवेत्य् अप्य् अ­सं­ग­त­म् अ­न्य­था­पि सं­प्र­त्य­या­त् । क्र­मा­क्र­मा­भ्या­म् उ­भ­या­त्म­नो र्थस्य वा­च­क­श् चा­वा­च­क­श् च ना­न्य­थे­त्य् अपि प्र­ती­ति­वि­रु­द्धं­, वि­धि­मा­त्रा­दि­प्र­धा­न­त­या­पि २५तस्य प्र­सि­द्धे­र् इति सप्तधा प्रवृत्तो र्थे शब्दः प्र­ति­प­त्त­व्यो वि­धि­प्र­ति­षे­ध­वि­क­ल्पा­त् ॥ तत्र प्र­श्न­व­शा­त् कश्चिद् विधौ शब्दः प्र­व­र्त­ते । स्याद् अस्त्य् ए­वा­खि­लं य­द्व­त्स्व­रू­पा­दि­च­तु­ष्ट­या­त् ॥ ४९ ॥ स्यान् नास्त्येव वि­प­र्या­सा­द् इति कश्चिन् नि­षे­ध­ने । स्याद् द्वैतम् एव त­द्द्वै­ता­द् इत्य् अ­स्ति­त्व­नि­षे­ध­योः ॥ ५० ॥ क्रमेण यौ­ग­प­द्या­द् वा स्याद् अ­व­क्त­व्य­म् एव तत् । स्याद् अस्त्य् अ­वा­च्य­म् एवेति य­थो­चि­त­न­या­र्प­णा­त् ॥ ५१ ॥ स्यान् नास्त्य् अ­वा­च्य­म् एवेति तत एव नि­ग­द्य­ते । स्याद् द्व­या­वा­च्य­म् एवेति स­प्त­भं­ग्य­वि­रो­ध­तः ॥ ५२ ॥ ३०न ह्य् ए­क­स्मि­न् वस्तुनि प्र­श्न­व­शा­द् वि­धि­नि­षे­ध­यो­र् व्यस्तयोः स­म­स्त­यो­श् च क­ल्प­न­योः सप्तधा व­च­न­मा­र्गो वि­रु­ध्य­ते­, तत्र त­था­वि­ध­यो­स् तयोः प्र­ती­ति­सि­द्ध­त्वा­द् ए­कां­त­मं­त­रे­ण व­स्तु­त्वा­नु­प­प­त्ते­र् अ­सं­भ­वा­त् । स्व­ल­क्ष­णे तयोर् अ­प्र­ती­ते­र् वि­क­ल्पा­का­र­त­या सं­वे­द­ना­न् न प्र­ती­ति­सि­द्ध­म् इति चेत्, किं पुनर् व्य­स्त­स­म­स्ता­भ्यां वि­धि­प्र­ति- षेधाभ्यां शून्यं स्व­ल­क्ष­ण­म् उ­प­ल­क्ष्य­ते क­दा­चि­त् ? सं­हृ­त­स­क­ल­वि­क­ल्पा­व­स्था­या­म् उ­प­ल­क्ष्य­त एव त­द­नं­त­रं व्यु­च्छि­त्त­चि­त्त­द­शा­या­म् इदम् इत्थम् अस्त्य् अन्यथा ना­स्ती­त्या­दि­वि­धि­प्र­ति­षे­ध­ध­र्म­वि­शे­ष­प्र­ती­तेः पूर्वं त­था­वि­घ- १२९वा­स­नो­प­ज­नि­त­वि­क­ल्प­बु­द्धौ प्रवृत्तेः । केवलं तान् ध­र्म­वि­शे­षां­स् तत्र प्र­ति­भा­स­मा­ना­न् अपि कु­त­श्चि­द् वि­भ्र­म­हे­तोः स्व­ल­क्ष­णे प्य् आ­रो­प­यं­स् तद् अपि त­द्ध­र्मा­त्म­कं व्य­व­हा­री मन्यते । व­स्तु­त­स् त­द्ध­र्मा­णा­म् अ­सं­भ­वा­त् । संभवे वा प्रत्यक्षे प्र­ति­भा­स­प्र­सं­गा­द् ए­क­त्रा­पि ना­ना­बु­द्धी­नां नि­वा­र­यि­तु­म् अ­श­क्ते­र् इति केचित् । ते पि प­र्य­नु­यो­ज्याः । कुतः ? स­क­ल­ध­र्म­वि­क­लं स्व­ल­क्ष­ण­म् अ­भि­म­त­द­शा­यां प्र­ति­भा­स­मा­नं वि­नि­श्चि­त­म् इति । प्र­त्य­क्ष­त एवेति चेन् न, तस्या- ०५नि­श्चा­य­क­त्वा­त् । नि­श्च­य­ज­न­क­त्वा­न् नि­श्चा­य­क­म् एव तद् इति चेत्, तर्ह्य् अ­स्ति­त्वा­दि­ध­र्म­नि­श्च­य­ज­न­ना­त् त­न्नि­श्च­यो पि प्रत्यक्षो स्तु तस्य त­न्नि­श्चा­य­क­त्वो­प­प­त्तेः अन्यथा स्व­ल­क्ष­ण­नि­श्चा­य­क­त्व­स्य वि­रो­धा­त् । यदि पुनर् अ­स्ति­त्वा­दि- ध­र्म­वा­स­ना­व­शा­त् त­द्ध­र्म­नि­श्च­य­स्यो­त्प­त्ते­र् न प्रत्यक्षं त­न्नि­श्च­य­स्य ज­न­क­म् इति मतं तदा स्व­ल­क्ष­णं शुद्धं प्र­ति­भा­त- म् इति नि­श्च­य­स्या­पि स्व­ल­क्ष­ण­वा­स­ना­ब­ला­द् उ­द­या­न् न तत् तस्य जनकं स्यात् । स्व­ल­क्ष­णे नु­भ­व­ना­भा­वे नि­श्च­या­यो­गो न पुनर् अ­स्ति­त्वा­दि­ध­र्मे­ष्व् इति स्व­रु­चि­प्र­का­श­मा­त्रं श्रु­ति­मा­त्रा­त् त­द्ध­र्म­नि­श्च­य­स्यो­त्प­त्तौ स्व­ल­क्ष­ण­नि­र्ण­य­स्या­पि तत १०ए­वो­त्प­त्ति­र् अस्तु । तथा च न वस्तुतः स्व­ल­क्ष­ण­स्य सिद्धिस् त­द्ध­र्म­व­त् स्व­ल­क्ष­ण­स्य त­न्नि­श्च­य­ज­न­ना­स­म­र्था­द् अपि प्र­त्य­क्षा­त् सिद्धौ त­द्ध­र्मा­णा­म् अपि त­था­वि­धा­द् ए­वा­ध्य­क्षा­त् सिद्धिः स्यात् । प्रत्यक्षे स्व­ल­क्ष­ण­म् एव प्र­ति­भा­ति न तु कियंतो धर्मा इत्य् अ­यु­क्तं­, स­त्त्वा­दि­ध­र्मा­क्रां­त­स्यै­व वस्तुनः प्र­ति­भा­स­ना­त् । प्र­त्य­क्षा­द् उ­त्त­र­का­ल­म् अ­नि­श्चि­ताः कथं प्र­ति­भा­सं­ते नाम तद्धर्मा इति चेत्, स्व­ल­क्ष­णं कथं ? स्व­ल­क्ष­ण­त्वे­न सा­मा­न्ये­न रूपेण नि­श्चि­त­म् एव तत् प्र­त्य­क्ष­पृ­ष्ट­भा­वि­ना नि­श्च­ये­ने­ति चेत्, तद्धर्माः कथं सा­मा­न्ये­ना­नि­श्चि­ताः स­मा­ना­का­र­स्या­व­स्तु­त्वा­त् । तेन १५निश्चिता न ते वास्तवाः स्युर् इति चेत् स्व­ल­क्ष­णं कथं तेन नि­श्ची­य­मा­नं वस्तु सत् । तथा त­द­व­स्त्व् एवेति चेत् यथा न नि­श्ची­य­ते तथा वस्तु तद् इत्य् आयातं । तच् चा­नु­प­प­न्नं । पु­रु­षा­द्य­द्वै­त­व­त् स्व­ल­क्ष­ण­म् एव वस्तु सत् स्वार्थ- क्रि­या­नि­मि­त्त­त्वा­न् ना­त्मा­द्य­द्वै­त­म् इत्य् अपि न सत्यं, स­त्त्वा­दि­ध­र्मा­णा­म् अभावे तस्य त­न्नि­मि­त्त­त्वा­सि­द्धेः स्वरश्रृं- गा­दि­व­त् सर्वत्र स­र्व­थै­कां­ते प्य् अ­क्रि­या­नि­मि­त्त­त्व­स्य नि­रा­कृ­त­त्वा­च् च । ब­हि­रं­त­र् वा­ने­कां­ता­त्म­न्य् एव तस्य समर्थ- नात् क्ष­णि­क­स्व­ल­क्ष­ण­स्य त­न्नि­मि­त्त­त्व­म् अं­गी­कृ­त्या­श­क्य­नि­श्च­य­स्या­पि धर्माणां त­त्प्र­ति­क्षे­पे तान्य् अप्य् अं­गी­कृ­त्य २०स्व­ल­क्ष­णे त­त्प्र­ति­क्षे­प­स्य कर्तुं सु­श­क­त्वा­त् । तथा हि­–­स­त्त्वा­द­यो धर्मा ए­वा­र्थ­क्रि­या­का­रि­णः सं­हृ­त­स­क­ल- वि­क­ल्पा­व­स्था­या­म् उ­प­ल­क्ष्यं­ते न स्व­ल­क्ष­णं तस्य स्व­वा­स­ना­प्र­बो­धा­द् वि­क­ल्प­बु­द्धौ प्र­ति­भा­स­ना­त् । केवलं तत्राव- भा­स­मा­न­म् अपि तद्धर्मे ध्या­रो­प­य­न् कु­त­श्चि­द् वि­भ्र­मा­द् अ­र्थ­क्रि­या­नि­मि­त्त­म् इव जनो नु­म­न्य­ते प­र­मा­र्थ­त­स् त­स्या­सं­भ- वात् । संभवे वाध्यक्षे ऽ­व­भा­सा­नु­षं­गा­त् चि­त्र­सं­वि­दां सकृद् अ­प­ने­तु­म् अशक्तेः । स्व­ल­क्ष­ण­स्य वस्तुतो सत्त्वे क­स्या­य­त्ताः स­त्त्वा­द­यो धर्मा इति चेत् तेषां प­र­मा­र्थ­तो सत्त्वे कस्य स्व­ल­क्ष­ण­म् आश्रय इति समः पर्य- २५नुयोगः । स्व­रू­प­स्यै­वे­ति चेत् तर्हि धर्माः स्व­रू­पा­य­त्ता एव संतु स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्यं स्वस्य परस्य वाश्र- य­त्वे­ना­न्य­था वा नि­र्दे­ष्टु­म् अ­श­क्य­त्वा­द् इति चेत् तत एव धर्मास् तथा भवंतु वि­रो­धा­भा­वा­त् । स्या­द्वा­दि­नां शु­द्ध­द्र­व्य­स्ये­वा­र्थ­प­र्या­या­णा­म् अ­नि­र्दि­श्य­त्वो­प­ग­मा­त् । यथा च व्यं­ज­न­प­र्या­या­णां स­दृ­श­प­रि­णा­म­ल­क्ष­णा­नां निर्दे- श्यत्वं तैर् इष्टं तथा द्र­व्य­स्या­प्य् अ­शु­द्ध­स्ये­ति नै­कां­त­तः किंचिद् अ­नि­र्दे­श्यं निर्देश्यं वा कुतः । स­मा­ने­त­र- प­रि­णा­मा धर्मा इति चेत् स्व­ल­क्ष­णा­नि कुतः ? तथा स्व­का­र­णा­द् उ­त्प­त्ते­र् इति चेत् तुल्यम् इ­त­र­त्र । स्वलक्ष- ३०णान्य् ए­क­का­र्य­क­र­णा­क­र­णा­भ्यां स­मा­ने­त­र­रू­पा­णी­त्य् अ­यु­क्तं­, के­षां­चि­द् ए­क­का­र्य­का­रि­णा­म् अपि वि­स­दृ­श­त्वे­क्ष­णा­त् कथम् अ­न्य­थें­द्रि­य­वि­ष­य­म­न­स्का­रा­णां ग­डू­च्या­दी­नां च ज्ञा­ना­दे­र् ज्व­रो­प­श­म­ना­दे­श् चै­क­का­र्य­स्य करणं भेदे स्वभा- वत ए­वो­दा­ह­र­णा­र्हं । चि­त्र­का­ष्ठ­क­र्मा­द्य­ने­क­का­र्य­का­रि­णा­म् अपि म­नु­ष्या­णां स­मा­न­त्व­द­र्श­ना­त् समान इति प्र­ती­ते­र् अ­न्य­था­नु­प­प­त्तेः । स­मा­ना­स­मा­न­का­र्य­क­र­णा­द् भावानां त­था­भा­व इति चेत् कुतस् त­त्का­र्या­णां तथा भावः ? स­मा­ने­त­र­स्व­का­र्य­क­र­णा­द् इति चेत्, स एव प­र्य­नु­यो­गो नवस्था च । त­थो­त्प­त्ति­र् इति चेत् सर्व- ३५भावानां तत एव त­था­भा­वो स्तु । स­मा­ने­त­र­का­र­ण­त्वा­त् तेषां त­था­भा­व इत्य् अप्य् अ­ने­ना­पा­स्तं­, स­मा­ने­त­र­प­रि- १३०णा­म­यो­गा­द् अर्थास् तथेत्य् अप्य् अ­सा­रं­, त­त्प­रि­णा­मा­ना­म् अ­प­र­था­प­रि­णा­म­यो­गा­त् त­था­भा­वे न­व­स्थि­तेः । स्वतस्तु तथात्वे र्थानाम् अपि व्यर्थस् त­था­प­रि­णा­म­यो­गः­, स­मा­ने­त­रा­का­रौ वि­क­ल्प­नि­र्भा­सि­ना­व् एव स्व­ल­क्ष­णे­ष्व् अ­ध्या­रो­प्ये­ते न तु वा­स्त­वा­व् इत्य् अप्य् अयुक्तं तयोस् तत्र स्पष्टम् अ­व­भा­स­ना­त् त­द्वि­क­ल्पा­नां तेषां जा­तु­चि­द­प्र­ति­प­त्ते­र् इति । तथा प­रि­ण­ता­ना­म् एव स्व­ल­क्ष­णा­नां त­था­त्व­सि­द्धि­र् अ­प्र­ति­बं­धा त­द्व­द्ध­र्मा­णा­म् अ­स्ति­त्वा­दी­ना­म् अपीति प­र­मा­र्थ­त एव समा- ०५नाकाराः पर्यायाः शब्दौर् निर्देश्याः प­र्या­यि­व­त् । सूक्ष्मास् त्व् अ­र्थ­प­र्या­याः केचिद् अ­त्यं­ता­स­मा­ना­का­रा न तैर् नि- र्देश्याः इति नि­र­व­द्यं दर्शनं न पुनर् वि­क­ल्प­प्र­ति­भा­सि­नो­र् वि­क­ल्पा­त्म­न एव स­मा­ना­का­राः शब्दैर् अ­भि­धे­याः । बाह्यार्थः स­र्व­था­न­भि­धे­य इत्य् एकांतः प्र­ती­ति­वि­रो­धा­त् । प्र­ति­पा­द­यि­त्रा य ए­वो­द्धृ­त्य कु­त­श्चि­ज् जा­त्यं­त­रा­द् अर्था- त् स्वयम् अ­धि­ग­त्य धर्मी धर्मो वा शब्देन निर्दिष्टः स एव मया प्रतिन्न इति व्य­व­हा­र­स्या­वि­सं­वा­दि­नः सु­प्र­सि­द्ध­त्वा­च् च । त­द्भ्रां­त­त्व­व्य­व­स्था­प­नो­पा­या­पा­या­त् । नन्व् एकत्र वस्तुन्य् अ­नं­ता­नां ध­र्मा­णा­म् अ­भि­ला­प­यो­ग्या­ना- १०म् उ­प­ग­मा­द् अनंता एव व­च­न­मा­र्गाः स्या­द्वा­दि­नां भवेयुः न पुनः सप्तैव वा­च्ये­य­त्ता­त्वा­त् वा­च­के­य­त्ता­याः । ततो वि­रु­द्धै­व स­प्त­भं­गी­ति चेत् न, वि­धी­य­मा­न­नि­षि­ध्य­मा­न­ध­र्म­वि­क­ल्पा­पे­क्ष­या त­द­वि­रो­धा­त् "­प्र­ति­प­र्या­यं स­प्त­भं­गी व­स्तु­नि­" इति व­च­ना­त् त­था­नं­ताः स­प्त­भं­ग्यो भ­वे­यु­र् इत्य् अपि ना­नि­ष्टं­, पू­र्वा­चा­र्यै­र् अ­स्ति­त्व­ना­स्ति­त्व­वि- कल्पात् स­प्त­भं­गी­म् उ­दा­हृ­त्य "­ए­का­ने­क­वि­क­ल्पा­दा­व् उ­त्त­र­त्रा­पि यो­ज­ये­त् । प्रक्रियां भं­गि­नी­म् एनां नयैर् न­य­वि­शा­र­द­" इत्य् अ­ति­दे­श­व­च­ना­त् त­द­नं­त­त्व­स्या­प्र­ति­षे­धा­त् । ननु च प्र­ति­प­र्या­य­म् एक एव भगः स्या­द्व­च­न­स्य न तु सप्त- १५भंगी तस्य सप्तधा वक्तुम् अशक्तेः । प­र्या­य­श­ब्दै­स् तु त­स्या­भि­धा­ने कथं त­न्नि­य­मः स­ह­स्र­भं­ग्या अपि तथा नि­षे­द्धु­म् अ­श­क्ते­र् इति चेत् नै­त­त्सा­रं­, प्र­श्न­व­शा­द् इति व­च­ना­त् । तस्य सप्तधा प्रवृत्तौ त­त्प्र­ति­व­च­न­स्य स­प्त­वि­ध- त्वो­प­प­त्तेः प्रश्नस्य तु सप्तधा प्रवृत्तिः वस्तुन्य् एकस्य प­र्या­य­स्या­भि­धा­ने प­र्या­यां­त­रा­णा­म् आक्षे पसिद्धेः । कुतस् त­दा­क्षे­प इति चेत् तस्य त­न्नां­त­री­य­क­त्वा­त् । यथैव हि क्वचिद् अ­स्ति­त्व­स्य जि­ज्ञा­सा­यां प्रश्नः प्र­व­र्त­ते तथा त­न्नां­त­री­य­के नास्तित्वे पि क्र­मा­र्पि­तो­भ­य­रू­प­त्वा­दौ चेति जि­ज्ञा­सा­याः स­प्त­वि­ध­त्वा­त् प्र­श्न­स­प्त­वि­ध­त्वं ततो व­च­न­स­प्त­वि- २०धत्वं । क्वचिद् अ­स्ति­त्व­स्य ना­स्ति­त्वा­दि­ध­र्म­ष­ट्क­नां­त­री­य­क­त्वा­सि­द्धे­स् त­ज्जि­ज्ञा­सा­याः स­प्त­वि­ध­त्व­म् अ­यु­क्त­म् इति चेन् न, तस्य यु­क्ति­सि­द्ध­त्वा­त् । तथा हि­–­ध­र्मि­ण्ये­क­त्रा­स्ति­त्वं प्र­ति­षे­ध्य­ध­र्मै­र् अ­वि­ना­भा­वि ध­र्म­त्वा­त् सा­ध­ना­स्ति­त्व­व­त् । न हि क्वचिद् अ­नि­त्य­त्वा­दौ साध्ये स­त्त्वा­दि­सा­ध­न­स्या­स्ति­त्वं विपक्षे ना­स्ति­त्व­म् अं­त­रे­णो­प­प­न्नं तस्य सा­ध­ना­भा­स- त्व­प्र­सं­गा­त् इति सिद्धम् उ­दा­ह­र­णं । हेतुम् अ­न­भ्यु­प­ग­च्छ­तां तु स्वे­ष्ट­त­त्त्वा­स्ति­त्व­म् अ­नि­ष्ट­रू­प­ना­स्ति­त्वे­ना­वि­ना­भा­वि सिद्धं, अन्यथा त­द­व्य­व­स्थि­ते­र् इति तद् एव नि­द­र्श­नं । ननु च सा­ध्या­भा­वे सा­ध­न­स्य नास्तित्वं नियतं २५सा­ध्य­स­द्भा­वे स्तित्वम् एव तत्कथं त­त्प्र­ति­षे­ध्य­त्वा­नु­प­प­त्तेः स्व­रू­प­ना­स्ति­त्वं तु यत् त­त्प्र­ति­षे­ध्यं ते­ना­वि­ना­भा­वि- त्वेन स्व­रू­पा­स्ति­त्व­स्य व्या­घा­त­स् तेनैव रू­पे­णा­स्ति नास्ति चेति प्र­ती­त्य­भा­वा­त् । तथा स्वे­ष्ट­त­त्त्वे स्तित्वम् एवा- नि­ष्ट­त­त्वे ना­स्ति­त्व­म् इति न त­त्प्र­ति­षे­ध्यं येन तस्य त­द­वि­ना­भा­वि­त्वं सिद्ध्येत् । तेनैव तु रूपेण नास्तित्वं वि­प्र­ति­षि­द्ध­म् इति कथं नि­द­र्श­नं नाम प्र­कृ­त­सा­ध्ये स्याद् इति चेन् न, हेतोस् त्रि­रू­प­त्वा­दि­वि­रो­धा­त् । स्वे­ष्ट­त­त्त्वं विधौ चा­व­धा­र­ण­वै­य­र्थ्या­त् । प­क्ष­स­प­क्ष­यो­र् अ­स्ति­त्व­म् अ­न्य­त्सा­ध­न­स्य विपक्षे नास्तित्वं ब्रुवाणः स्वे­ष्ट­त­त्त्व­स्य च ३०कथम् एकस्य वि­धि­प्र­ति­षे­ध­यो­र् वि­प्र­ति­षे­धा­न् नि­द­र्श­ना­भा­वं वि­भा­व­ये­त् । क्वचिद् अ­स्ति­त्व­सि­द्धि­सा­म­र्थ्या­त् त­स्या­न्य­त्र ना­स्ति­त्व­स्य सिद्धेर् न रू­पां­त­र­त्व­म् इति चेत् व्या­ह­त­म् एतत् सिद्धौ सा­म­र्थ्य­सि­द्धं च न रू­पां­त­रं चेति कथम् अ- वधेयं क­स्य­चि­त् क्वचिन् ना­स्ति­त्व­सा­म­र्थ्या­च् चा­स्ति­त्व­स्य सिद्धेस् ततो रू­पां­त­र­त्वा­भा­व­प्र­सं­गा­त् । सो यं भा­वा­भा­व- योर् ए­क­त्व­म् आ­च­क्षा­णः सर्वथा न क्वचित् प्र­व­र्ते­त नापि कु­त­श्चि­न् नि­व­र्ते­त त­न्नि­वृ­त्ति­वि­ष­य­स्य भा­व­स्या­भा­व­प­रि­हा- रे­णा­सं­भ­वा­द् अ­भा­व­स्य च भा­व­प­रि­हा­रे­णे­ति । वस्तुतो स्ति­त्व­ना­स्ति­त्व­योः क्वचिद् रू­पां­त­र­त्व­म् एष्टव्यं । तथा चास्तित्वं ३५ना­स्ति­त्वे­न प्र­ति­षे­ध्ये­ना­वि­ना­भा­वे ध­र्म­रू­पं च यत्र हेतौ स्वे­ष्ट­त­त्त्वे वा सिद्धं तद् एव नि­द­र्श­न­म् इति न तदभा- १३१वाशंका । प्र­ति­षे­ध्यं पुन र्य­था­स्ति­त्व­स्य नास्तित्वं तथा प्र­धा­न­भा­व­तः क्र­मा­र्पि­तो­भ­या­त्म­क­त्वा­दि­ध­र्म­पं­च­क- म् अपि तस्य त­द्व­त्प्र­धा­न­भा­वा­र्पि­ता­स्ति­त्वा­द् अ­न्य­त्वो­प­प­त्तेः । एतेन नास्तित्वं क्र­मा­र्पि­तं द्वैतं स­हा­र्पि­तं चावक्त- व्यो­त्त­र­शे­ष­भं­ग­त्र­यं वस्तुतो न्येन ध­र्म­ष­ट्के­न प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि साधितं प्र­ति­प­त्त­व्यं । क्र­मा­र्पि­तो­भ­या­दी­नां वि­रु­द्ध­त्वे­न सं­भ­वा­न् न त­द­वि­ना­भा­वि­त्वं श­क्य­सा­ध­नं धर्मिणः सा­ध­न­स्य वा­सि­द्धे­र् इति चेत् न, स्व­रू­पा­दि- ०५च­तु­ष्ट­ये­न क­स्य­चि­द् अ­स्ति­त्व­स्य प­र­रू­पा­दि­च­तु­ष्ट­ये­न च ना­स्ति­त्व­स्य सिद्धौ क्र­म­त­स् त­द्द्व­या­द् अ­स्ति­त्व­ना­स्ति­त्व­द्व­य­स्य स­हा­व­क्त­व्य­स्य स­हा­र्पि­त­स्व­प­र­रू­पा­दि­च­तु­ष्ट­या­भ्यां स्व­रू­प­च­तु­ष्ट­या­च् चास्त्य् अ­व­क्त­व्य­त्व­स्य ताभ्यां प­र­रू­पा­दि­च­तु- ष्टयाच् च नास्त्य् अ­व­क्त­व्य­त्व­स्य क्र­मा­क्र­मा­र्पि­ता­भ्यां ताभ्याम् उ­भ­या­व­क्त­व्य­त्व­स्य च प्र­सि­द्धे­र् वि­रो­धा­भा­वा­च् च धर्मिणः सा­ध­न­स्य च प्रसिद्धेः । न हि स्वरूपे स्ति वस्तु न प­र­रू­पे स्तीति वि­रु­ध्य­ते­, स्व­प­र­रू­पा­दा­ना­पो­ह­न­व्य­व­स्था­पा- द्यत्वाद् व­स्तु­त्व­स्य­, स्व­रू­पो­पा­दा­न­व­त् प­र­रू­पो­पा­दा­ने सर्वथा स्व­प­र­वि­भा­गा­भा­व­प्र­सं­गा­त् । स चा­यु­क्तः­, पु­रु­षा­द्वै­ता- १०देर् अपि प­र­रू­पा­द् अ­पो­ढ­स्य त­था­भा­वो­प­प­त्ते­र् अन्यथा द्वै­त­रू­प­त­या­पि त­द्भा­व­सि­द्धे­र् ए­का­ने­का­त्म­व­स्तु­नो नि­षे­द्धु­म् अशक्तेः प­र­रू­पा­पो­ह­न­व­त्स्व­रू­पा­पो­ह­ने तु नि­रू­पा­ख्य­त्व­स्य प्र­सं­गा­त् । तच् चा­नु­प­प­न्नं । ग्रा­ह्या­ग्रा­ह­क­भा­वा­दि­शू­न्य­स्या­पि सं­वि­न्मा­त्र­त्व­स्य स्व­रू­पो­पा­दा­ना­द् एव तथा व्य­व­स्था­प­ना­द् अन्यथा प्र­ति­षे­धा­त् । तथा सर्वं वस्तु स्वद्रव्ये स्ति न पर- द्रव्ये तस्य स्व­प­र­द्र­व्य­स्वी­का­र­ति­र­स्का­र­व्य­व­स्थि­ति­सा­ध्य­त्वा­त् । स्व­द्र­व्य­व­त् प­र­द्र­व्य­स्य स्वीकारे द्र­व्या­द्वै­त­प्र­स­क्तेः स्व­प­र­द्र­व्य­वि­भा­गा­भा­वा­त् । तच् च विरुद्धं । जी­व­पु­द्ग­ला­दि­द्र­व्या­णां भि­न्न­ल­क्ष­णा­नां प्रसिद्धेः । कथम् एकं १५द्रव्यम् अ­नं­त­प­र्या­य­म् अ­वि­रु­द्ध­म् उक्तम् इति चेत्, जी­वा­दी­ना­म् अ­नं­त­द्र­व्या­णा­म् अ­नि­रा­क­र­णा­द् इति ब्रूमः । सन्मात्रं हि शुद्धं द्रव्यं तेषाम् अ­नं­त­भे­दा­नां व्या­प­क­म् एकं त­द­भा­वे कथम् आत्मानं लभते । कथम् इदानीं तद् एव स्वद्रव्ये स्ति प­र­द्र­व्ये नास्तीति सिद्ध्येत् । न हि तस्य स्व­द्र­व्य­म् अस्ति प­र्या­य­त्व­प्र­सं­गा­द् यतस् त­त्रा­स्ति­त्वं । नापि द्र­व्यां­त­रं यत्र नास्ति- त्वम् इति चेन् न क­थं­चि­त्­, न हि सन्मात्रं स्वद्रव्ये स्ति प­र­द्र­व्ये नास्तीति नि­ग­द्य­ते । किं तर्हि, वस्तु । न च त­त्सं­ग्र­ह­न­य­प­रि­च्छे­द्यं वस्तु व­स्त्वे­क­दे­श­त्वा­त् प­र्या­य­व­त् । ततो यथा जी­व­व­स्तु पु­द्ग­ला­दि­व­स्तु वा स्वद्रव्ये २०जीवत्वे न्वयिनि पु­द्ग­ला­दि­त्वे वा पर्याये च स्वभावे ज्ञानादौ रूपादौ वास्ति न प­र­द्र­व्ये प­र­स्व­रू­पे वा तथा परमं वस्तु स­त्त्व­मा­त्रे स्वद्रव्ये स्व­प­र्या­ये च जी­वा­दि­भे­द­प्र­भे­दे स्ति न प­रि­क­ल्पि­ते स­र्व­थै­कां­ते कथंचि- द् इति नि­र­व­द्यं तथा स्वक्षेत्रे स्ति प­र­क्षे­त्रे नास्तीत्य् अपि न वि­रु­ध्य­ते स्व­प­र­क्षे­त्र­प्रा­प्ति­प­रि­हा­रा­भ्यां वस्तुनो व­स्तु­त्व­सि­द्धे­र् अन्यथा क्षे­त्र­सं­क­र­प्र­सं­गा­त् । स­र्व­स्या­क्षे त्र­त्वा­प­त्ते­श् च । न चै­त­त्सा­धी­यः प्र­ती­ति­वि­रो­धा­त् । तत्र प­र­म­स्य वस्तुनः स्वात्मैव क्षेत्रं तस्य स­र्व­द्र­व्य­प­र्या­य­व्या­पि­त्वा­त् । त­द्व्य­ति­रि­क्त­स्य क्षे­त्र­स्या­भा­वा­त् त­द­प­र­स्य २५वस्तुनो ग­ग­न­स्या­ने­न स्वात्मैव क्षेत्रम् इत्य् उक्तं त­स्या­नं­त्या­त् क्षे­त्रां­त­रा­घ­ट­ना­त् । जी­व­पु­द्ग­ल­ध­र्मा­ध­र्म­का­ल­व­स्तू­नां तु नि­श्च­य­न­या­त् स्वात्मा व्य­व­हा­र­न­या­द् आकाशं क्षेत्रं ततो प्य् अ­प­र­स्य वस्तुनो जी­वा­दि­भे­द­रू­प­स्य य­था­यो­गं पृ­थि­व्या­दि क्षेत्रं प्रत्येयं । न चैवं स्व­रू­पा­त् स्व­द्र­व्या­द् वा क्षे­त्र­स्या­न्य­ता न स्यात् त­द्व्य­प­दे­श­हे­तोः प­रि­णा­म­वि­शे­ष­स्य ततो न्यत्वेन प्र­ती­ते­र् अ­वि­रो­धा­त् । तथा स्वकाले स्ति प­र­का­ले नास्तीत्य् अपि न विरुद्धं स्व­प­र­का­ल­ग्र­ह­ण­प­रि- त्यागाभ्यां व­स्तु­न­स् त­त्त्व­प्र­सि­द्धे­र् अन्यथा का­ल­सां­क­र्य­प्र­सं­गा­त् । सर्वदा स­र्व­स्या­भा­व­प्र­सं­गा­च् च । तत्र प­र­म­स्य ३०वस्तुनो ना­द्य­नं­तः का­लो­प­र­स्य च जी­वा­दि­व­स्तु­नः सर्वदा वि­च्छे­दा­भा­वा­त् तत्र तद् अस्ति न प­र­का­ले न्यथा कल्पिते क्ष­ण­मा­त्रा­दौ जी­व­वि­शे­ष­रू­पं तु मा­नु­षा­दि­व­स्तु स्वायुः प्र­मा­ण­स्व­का­ले स्ति न प­रा­युः­प्र­मा­णे पुद्गल- वि­शे­ष­रू­पं च पृ­थि­व्या­दि तथा प­रि­णा­म­स्थि­ति­नि­मि­त्ते स्वकाले स्ति न त­द्वि­प­री­ते तदा त­स्या­न्य­व­स्तु­वि­शे­ष- त्वे­ना­भा­वा­त् । नन्व् एवं यु­ग­प­द् एकत्र वस्तुनि स­त्त्वा­स­त्त्व­द्व­य­स्य प्र­सि­द्धे­स् तद् एव प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि साध्यं न तु के­व­ल­म् अस्तित्वं ना­स्ति­त्वा­दि वा तस्य त­था­भू­त­स्या­सं­भ­वा­द् इति चेन् न, न­यो­प­नी­त­स्य के­व­ला­स्ति­त्वा­दे­र् अपि ३५भावात् सिद्धे वस्तुन्य् ए­क­त्रा­स्ति­त्वा­दौ ना­ना­ध­र्मे वा­दि­प्र­ति­वा­दि­नोः प्रसिद्धो धर्मस् त­द­प्र­सि­द्धे­न ध­र्मे­णा­वि­ना- १३२भावी साध्यत इति यु­क्ति­सि­द्ध­म् अ­स्ति­त्वा­दि­ध­र्म­स­प्त­कं कु­त­श्चि­त् प्र­ति­प­त्तु­र् वि­प्र­ति­प­त्ति­स­प्तं­क ज­न­ये­त् । जिज्ञा- सायाः स­प्त­वि­ध­त्वं तच् च प्र­श्न­स­प्त­वि­ध­त्वं तद् अपि वचन स­प्त­वि­ध­त्व­म् इति सूक्ता प्र­श्न­व­शा­द् एकत्र स­प्त­भं­गी­, भं­गां­त­र­नि­मि­त्त­स्य प्र­श्नां­त­र­स्या­सं­भ­वा­त् । त­द­भा­व­श् च जि­ज्ञा­सां­त­रा­सं­भ­वा­त् त­द­सं­भ­वो पि वि­प्र­ति­प­त्त्यं­त­रा- योगात् त­द­यो­गो पि वि­धि­प्र­ति­षे­ध­वि­क­ल्प­न­या ध­र्मां­त­र­स्य वस्तुन्य् अ­वि­रु­द्ध­स्या­नु­प­प­त्तेः­, त­द­नु­प­प­त्ता­व् अपि ०५प्र­श्नां­त­र­स्या­प्र­व­र्त­मा­न­स्या­सं­बं­ध­प्र­ला­प­मा­त्र­त­या प्र­ति­व­च­ना­न­र्ह­त्वा­त् । तद् धि प्र­श्नां­त­रं व्य­स्ता­स्ति­त्व­ना­स्ति­त्व- विषयं स­म­स्त­त­द्वि­ष­यं वा ? प्र­थ­म­प­क्षे प्र­धा­न­भा­वे­न प्र­थ­म­द्वि­ती­य­प्र­श्ना­व् एव गु­ण­भा­वे­न तु सत्त्वस्य द्वितीय- प्रश्नः स्याद् अ­स­त्त्व­स्य प्रथमः । स­म­स्ता­स्ति­त्व­ना­स्ति­त्व­वि­ष­ये तु प्र­श्नां­त­रं क्र­म­त­स् तृतीयः सह चतुर्थः प्र­थ­म­च­तु­र्थ­स­मु­दा­य­वि­ष­यः पंचमः द्वि­ती­य­च­तु­र्थ­स­मु­दा­य­वि­ष­यः ष­ष्ठ­स्तृ­ती­य­च­तु­र्थ­स­मु­दा­य­वि­ष­यः सप्तम इति सप्तस्व् ए­वां­त­र्भ­व­ति । प्र­थ­म­तृ­ती­य­योः स­मु­दा­ये तु प्रश्नः पुनर् उक्तः, प्र­थ­म­स्य तृ­ती­या­व­य­व­त्वे­न पृष्ट- १०त्वात् । तथा प्र­थ­म­स्य च­तु­र्था­दि­भि­र् द्वि­ती­य­स्य तृ­ती­या­दि­भि­स् तृ­ती­य­स्य च­तु­र्था­दि­भि­श् च­तु­र्थ­स्य पं­च­मा­दि­भिः पं­च­म­स्य ष­ष्ठा­दि­ना षष्ठस्य स­प्त­मे­न स­ह­भा­वे प्रश्नः पुनर् उक्तः प्र­त्ये­य­स् ततो न त्रि­च­तुः­पं­च­ष­ट्स­प्त­यो­ग­क­ल्प- नया प्र­ति­व­च­नां­त­रं सं­भ­व­ति । नापि त­त्सं­यो­गा­न­व­स्था­नं यतः स­प्त­भं­गी­प्र­सा­दे­न स­प्त­श­त­भं­ग्य् अपि जायत इति चोद्यं भवेत् । नन्व् एवं तृ­ती­या­दी­ना­म् अपि प्रश्नानां पुनर् उ­क्त­त्व­प्र­स­क्ति­र् इति चेन् न, तृतीये द्वयोः क्रमशः प्र­धा­न­भा­वे­न पृष्टेः प्रथमे द्वितीये वा तथा तयोर् अपृष्टेः । स­त्त्व­स्यै­वा­स­त्त्व­स्यै­व च प्र­धा­न­त­या पृ­ष्ट­त्वा­त् । १५चतुर्थे तु द्वयो सह प्र­धा­न­त्वे पृष्टेर् न पुनर् उक्तता । पंचमे तु स­त्त्वा­व­क्त­व्य­त­योः प्र­धा­न­त­या पृष्टेः पूर्वं तयोर् अ­पृ­ष्टे­र् अ­पु­न­र् उक्तया । षष्ठे पि ना­स्ति­त्वा­व­क्त­व्य­त­यो­स् तथा पृष्टेर् एव । सप्तमे क्र­मा­क्र­मा­र्पि­त­योः सत्त्वा- सत्त्वयोः प्र­धा­न­त­या पृष्टेः कुतः पौनर् उक्त्यं । नन्व् एवं तृ­ती­य­स्य प्र­थ­मे­न संयोगे द्वयोर् अ­स्ति­त्व­यो­र् एकस्य ना­स्ति­त्व­स्य प्रा­धा­न्या­द् द्वि­ती­ये­न संयोगे द्वयोर् ना­स्ति­त्व­यो­र् ए­क­स्या­स्ति­त्व­स्य क्रमशः पृ­ष्ठे­ना­पु­न­रु­क्त­ता­स्तु पूर्वं तथा पृष्टेर् अ­भा­वा­त् । तथा च­तु­र्थ­स्य पं­च­मे­न संयोगे द्वयोर् अ­व्य­क्त­यो­र् ए­क­स्या­स्ति­त्व­स्य षष्ठेन संयोगे द्वयोर् अ- २०व्य­क्त­यो­र् एकस्य ना­स्ति­त्व­स्य स­प्त­मे­न संयोगे द्वयोर् अ­व्य­क्त­यो­र् ए­क­स्या­स्ति­त्व­स्य ना­स्ति­त्व­स्य च क्रमेण प्रधान- तया पृष्टेर् न पुनर् उक्तता । तथा पं­च­म­स्य षष्ठेन संयोगे द्वयोर् अ­व्य­क्त­यो­र् ए­क­स्या­स्ति­त्व­स्य ना­स्ति­त्व­स्य पृष्टेः पं­च­म­स्य स­प्त­मे­न संयोगे द्वयोर् अ­व्य­क्त­यो­र् ना­स्ति­त्व­यो­श् चै­क­स्या­स्ति­त्व­स्य स­प्त­म­स्य प्र­थ­मे­न संयोगे द्वयोर् अस्तित्व- योर् एकस्य ना­स्ति­त्व­स्या­व­क्त­व्य­स्य च द्वि­ती­ये­न संयोगे द्वयोर् ना­स्ति­त्व­यो­र् ए­क­स्या­व­क्त­व्य­स्य च तृ­ती­ये­न संयोगे द्वयोर् अ­स्ति­त्व­यो­र् ना­स्ति­त्व­यो­श् चै­क­स्या­व­क्त­व्य­स्य क्रमशः प्र­धा­न­भा­वे­न पृष्टेर् न पुनर् उ­क्त­त्व­म् इति त­त्प्र­ति­व­च­ना­ना­म् अप्य् ए- २५का­द­शा­ना­म् अ­पु­न­रु­क्त­त्व­सि­द्धे­र् अ­ष्टा­द­श­भं­गा­स् तथा संयोगे च भं­गां­त­रा­णि सि­द्ध्ये­यु­स् तथा त­त्सं­यो­गे पि ततो भंगां- त­रा­णी­ति कथं श­त­भं­गी नि­षि­ध्य­ते ? द्वि­भं­गी­प्र­सं­गा­द् इति के­चि­त्­, तद् अयुक्तं । अ­स्ति­त्व­स्य ना­स्ति­त्व­स्य तद- व­क्त­व्य­स्य चा­ने­क­स्यै­क­त्र व­स्तु­न्य­भा­वा­त् नाना वस्तुषु स­प्त­भं­ग्याः स्वयम् अनिष्टेः । यत् पुनर् जी­व­व­स्तु­नि जीवत्वे- ना­स्ति­त्व­म् ए­वा­जी­व­त्वे­न च नास्तित्वं मु­क्त­त्वे­ना­प­र­म­म् उ­क्त­त्वे­न चे­त्या­द्य­नं­त­स्व­प­र­प­र्या­या­पे­क्ष­या­ने­कं तत् सं­भ­व­ति वस्तुनो ऽ­नं­त­प­र्या­या­त्म­क­त्वा­द् इति वचनं तद् अपि न स­प्त­भं­गी­वि­धा­त­कृ­त­, जी­व­त्वा­जी­व­त्वा­पे­क्षा­भ्या­म् इवास्ति- ३०ना­स्ति­त्वा­भ्यां मु­क्त­त्वा­म् उ­क्त­त्वा­द्य­पे­क्षा­भ्या­म् अपि पृथक् स­प्त­भं­गी­क­ल्प­ना­त् वि­व­क्षि­त­व­क्त­व्य­त्वा­व­क्त­व्य­त्वा­भ्या- म् अपि स­प्त­भं­गी प्र­क­ल्प­मा­ना­न्यै­वा­ने­न प्र­ति­पा­दि­ता । प्र­कृ­ता­भ्या­म् एव धर्माभ्यां स­हा­र्पि­ता­भ्या­म् अ­व­क्त­व्य­त्व­स्या­ने- क­स्या­सं­भ­वा­द् एकत्र त­त्प्र­क­ल्प­न­या भं­गां­त­रा­नु­प­प­त्तेः । यत् तु ताभ्याम् ए­वा­स­हा­र्पि­ता­भ्यां व­क्त­व्य­त्वं तद् अपि न शे­ष­भं­गे­भ्यो भि­द्य­ते­, तेषाम् एव व­क्त­व्य­त्वा­त् । ततो ना­ति­व्या­पि­नी स­प्त­भं­गी नाप्य् अ­व्या­पि­न्य् अ­सं­भ­वि­नी वा यतः प्रे­क्षा­व­द्भि­र् ना­श्री­य­ते । ननु च सप्तसु व­च­न­वि­क­ल्पे­ष्व् अ­न्य­त­मे­ना­नं­त­ध­र्मा­त्म­क­स्य वस्तुनः प्र­धा­न­गु­ण­भा­वे­न १३३प्र­ति­पा­द­ना­च् छे­ष­व­च­न­वि­क­ल्पा­ना­म् आ­न­र्थ­क्या­द् अ­ना­श्र­य­णी­य­त्व­म् एवेति चेत् न, तेष्व् अ­प­रा­प­र­ध­र्म­प्रा­धा­न्ये­न शेष- ध­र्म­गु­ण­भा­वे­न च वस्तुनः प्र­ति­प­त्तेः सा­फ­ल्या­त् । तत्रास्त्य् एव सर्वम् इ­त्या­दि­वा­क्ये ऽ­व­धा­र­णं कि­म­र्थ­म् इत्य् आ­ह­;­ — वा­क्ये­व­धा­र­णं तावद् अ­नि­ष्टा­र्थ­नि­वृ­त्त­ये । क­र्त­व्य­म् अ­न्य­था­नु­क्त­स­म­त्वा­त् तस्य कु­त्र­चि­त् ॥ ५३ ॥ ०५ननु गौर् ए­वे­त्या­दि­षु सत्य् अप्य् अ­व­धा­र­णे नि­ष्टा­र्थ­नि­वृ­त्ते­र् अ­भा­वा­द् असत्य् अपि चै­व­का­रे भावान् ना­व­धा­र­ण­सा­ध्या­न्य- नि­वृ­त्ति­स् त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­भा­वा­त् । न ह्य् एव कारो नि­ष्टा­र्थ­नि­वृ­त्तिं कुर्वन्न् ए­व­का­रां­त­र­म् अ­पे­क्ष­ते अ­न­व­स्था- प्र­सं­गा­त् । त­त्प्र­यो­गे प्र­क­र­णा­दि­भ्यो ऽ­नि­ष्टा­र्थ­नि­वृ­त्ति­र् अयुक्ता स­र्व­श­ब्द­प्र­यो­गे तत एव त­त्प्र­स­क्ते­स् ततो न त­द­र्थ­म् अ­व­धा­र­णं क­र्त­व्य­म् इत्य् एके, ते पि न श­ब्दा­म्ना­यं विंदंति । तत्र हि ये शब्दाः स्वा­र्थ­मा­त्रे­न व­धा­रि­ते सं­के­ति­ता­स्ते त­द­व­धा­र­ण­वि­व­क्षा­या­म् ए­व­का­र­म् अ­पे­क्षं­ते त­त्स­मु­च्च­या­दि­वि­व­क्षा­यां तु च­का­रा­दि­श­ब्दं । न चैवम् एव- १०का­रा­दी­ना­म् अ­व­धा­र­णा­द्य­र्थं ब्रु­वा­णा­नां त­द­न्य­नि­वृ­त्ता­व् ए­व­का­रां­त­रा­द्य­पे­क्षा सं­भ­व­ति यतो नवस्था तेषां स्वयं द्योत- कत्वात् द्यो­त­कां­त­रा­न­पे­क्ष­त्वा­त् प्र­दी­पा­दि­व­त् । नन्व् एवम् ए­वे­त्या­दि­श­ब्द­प्र­यो­गे द्यो­त­क­स्या­प्य् ए­वं­श­ब्द­स्या­न्य­नि­वृ­त्तौ द्यो­त­कां­त­र­स्यै­व­का­रा­दे­र् अ­पे­क्ष­णी­य­स्य भावात् सर्वो द्योतको द्योत्ये र्थे द्यो­त­कां­त­रा­पे­क्षः स्यात् तथा चा­न­व­स्था- नान् न क्वचिद् अ­व­धा­र­णा­द्य­र्थ­प्र­ति­प­त्ति­र् इति चेत् न, ए­व­श­ब्दा­देः स्वार्थे वा­च­क­त्वा­द् अ­न्य­नि­वृ­त्तौ द्यो­त­कां­त­रा- पे­क्षो­प­प­त्तेः । न हि द्योतका एव निपाताः क्वचिद् वा­च­का­ना­म् अपि तेषाम् इ­ष्ट­त्वा­त् । द्यो­त­का­श् च भवंति निपाता १५इत्य् अत्र च­श­ब्दा­द् वा­च­का­श् चेति व्या­ख्या­ना­त् । न चैवं सर्वे शब्दा नि­पा­त­व­त्स्वा­र्थ­स्य द्यो­त­क­त्वे­ना­म्ना­ता येन त­न्नि­य­मे द्योतकं ना­पे­क्षे­र­न् । ततो वा­च­क­श­ब्द­प्र­यो­गे त­द­नि­ष्टा­र्थ­नि­वृ­त्त्य­र्थः श्रेयान् ए­व­का­र­प्र­यो­गः सर्व- श­ब्दा­ना­म् अ­न्य­व्या­वृ­त्ति­वा­च­क­त्वा­त् । तत एव त­त्प्र­ति­प­त्ते­स् त­द­र्थ­म् अ­व­धा­र­ण­म् अ­यु­क्त­म् इत्य् अन्ये, तेषां वि­धि­रू­प­त- या­र्थ­प्र­त­प­त्तिः शब्दात् प्रसिद्धा वि­रु­ध्य­ते कथं चा­न्य­व्या­वृ­त्ति­स्व­रू­पं वि­धि­रू­प­त­या­न्य­व्या­वृ­त्ति­श­ब्दः प्रति- पा­द­ये­न् न पुनः सर्वे शब्दाः स्वार्थम् इति बु­ध्या­म­हे । तस्यापि त­द­न्य­था वृ­त्ति­प्र­ति­पा­द­ने न­व­स्था­नं स्वा­र्थ­वि­धि- २०प्र­ति­पा­दि­ता सिद्धिर् वेत्य् उ­क्त­प्रा­यं । वि­धि­रू­पं एव शब्दार्थो ना­न्य­नि­वृ­त्ति­रू­पो यतस् त­त्प्र­ति­प­त्त­ये व­धा­र­ण­म् इत्य् अ­प­रे­, तेषाम् अपि स्व­व­च­न­वि­रो­धः । सुरा न पा­त­व्ये­त्य् आ­दि­न­ञ् के­षां­चि­त् प्र­ति­षे­ध एव द्वै­रा­श्ये­न स्थि­त­त्वा­द् बो­ध­व­त् इति तु येषां मतं तेषां घ­ट­मा­न­ये­त्या­दि­वि­धा­य­क­श­ब्द- प्रयोगे घटम् एव ना­घ­ट­मा­न­यै­व मा नै­षी­रि­त्य् अ­न्य­व्या­वृ­त्ते­र् अ­प्र­ति­प­त्ते­स् त­द्वै­य­र्थ्य­प्र­सं­गो नु­क्त­स­म­त्वा­त् । सुरा न पा­त­व्ये­त्या­दि­प्र­ति­षे­ध­क­श­ब्द­प्र­यो­गे च सुरातो न्य­स्यो­द­का­देः पा­न­वि­धे­र् अ­प्र­ती­तेः सु­रा­श­ब्द­प्र­यो­ग­स्या­न­र्थ­क­त्वा- २५पत्तिः, सु­रा­पा­न­स्यै­व ततः प्र­ति­षे­धा­त् प­यः­पा­ना­दे­र् अ शब्दस्य क्वचित् प्र­ति­षे­ध­नं त­द­न्य­त्रौ­दा­सी­न्यं च विषयः स्यात् तथा क्वचिद् विधानं त­द­न्य­त्र विधानं न प्रति- षेधनं चेति नैवं व्या­घा­ता­द् इति चेत्, तत ए­वा­न्या­प्र­ति­षे­धे स्वार्थस्य विधानं त­द­वि­धा­ने चा­न्य­प्र­ति­षे­धो मा भूत् । सर्वस्य शब्दस्य वि­धि­प्र­ति­षे­ध­द्व­यं विषयो स्तु तथा चा­व­धा­र­ण­म् अ­न­र्थ­कं त­द­भा­वे पि स्वा­र्थ­वि­धा­ने न्य­नि­वृ­त्ति­सि­द्धे­र् इत्य् अ­प­रः­, तस्यापि स­कृ­द्वि­धि­प्र­ति­षे­धौ स्वा­र्थे­त­र­योः शब्दः प्र­ति­पा­द­यं­स् त­द­नु­भ­य­व्य­व­च्छे­दं यदि ३०कुर्वीत तदा युक्तम् अ­व­धा­र­णं त­द­र्थ­त्वा­त् । नो चेत् अ­नु­क्त­स­मः त­द­नु­भ­य­स्य व्या­घा­ता­द् ए­वा­सं­भ­वा­द् । व्यव- च्छे­द­क­र­ण­म् अ­न­र्थ­क­म् इति चेत् न, अ­सं­भ­वि­नो पि के­न­चि­द् आ­शं­कि­त­स्य व्य­व­च्छे­द्य­तो­प­प­त्तेः स्वयम् अ­नि­ष्ट­त­त्त्व- वत् । यद् एव मू­ढ­म­ते­र् आ­शं­का­स्था­नं तस्यैव नि­व­र्त्य­त्वा­त् क्वचित् किंचिद् अ­ना­शं­क­मा­न­स्य प्र­ति­पा­द्य­त्वा­सं­भ­वा­त् तं प्र­युं­जा­न­स्य यत् किंचन भा­षि­त्वा­द् उ­पे­क्षा­र्ह­त्वा­त् । तत एव सर्वः शब्दः स्वार्थस्य वि­धा­य­कः प्रा­धा­न्या­त् सा­म­र्थ्या­द् अन्यस्य नि­व­र्त­कः स­कृ­त्स्वा­र्थ­वि­धा­न­स्या­न्य­नि­व­र्त­न­स्य वा योगात् । न हि शब्दस्य द्वौ व्यापारौ १३४स्वा­र्थ­प्र­ति­पा­द­न­म् अ­न्य­नि­व­र्त­नं चेति, त­द­न्य­नि­वृ­त्ते­र् ए­वा­सं­भ­वा­त् तस्याः स्व­ल­क्ष­णा­द् अ­भि­न्ना­याः स्व­मा­न­स्व­ल­क्ष­णे- ष्व् अ­नु­ग­म­ना­यो­गा­द् ए­क­स्व­ल­क्ष­ण­व­त् । ततो भि­न्ना­या­स् त­द­न्य­व्या­वृ­त्ति­रू­प­त्वा­घ­ट­ना­त् स्व­ल­क्ष­णां­त­र­व­त् स्वान्य- व्या­वृ­त्ते­र् अपि च तस्या व्यावृत्तौ स­जा­ती­ये­त­र­स्व­ल­क्ष­ण­यो­र् ऐ­क्य­प्र­सं­गा­द् अ­व­स्तु­रू­पा­याः स्व­त्वा­न्य­त्वा­भ्या­म् एवा- वाच्यायां नि­रू­प­त्वा­त् इदम् अ­स्मा­द्व्या­वृ­त्त­म् इति प्र­त्य­यो­प­ज­न­ना­स­म­र्थ­त्वा­न् न श­ब्दा­र्थ­त्वं नापि त­द्वि­शि­ष्टा­र्थ­स्य ०५त­स्या­वि­शे­ष­ण­त्वा­यो­गा­त् त­द्वि­शे­ष­ण­त्वे वा वि­शे­ष्य­स्य नि­रू­प­त्व­प्र­सं­गा­द् अन्यथा नी­लो­प­हि­त­स्यो­त्प­ला­दे­र् नीलत्व- वि­रो­धा­त् त­द­न्य­व्या­वृ­त्त­व­स्तु­द­र्श­न­भा­वि­ना तु प्र­ति­षे­ध­वि­क­ल्पे­न प्र­द­र्शि­ता­या­स् तस्याः प्र­ती­ते­र् वि­धि­वि­क­ल्पो- प­द­र्शि­त­श­ब्दा­र्थ­वि­धि­सा­म­र्थ्या­द् गतिर् अ­भि­धी­य­त इति के­षां­चि­द् अ­भि­नि­वे­शः सो पि पा­पी­या­न्­, स्वा­र्थ­वि­धि- सा­म­र्थ्या­द् अ­न्य­व्या­वृ­त्ति­ग­ति­व­त् क्वचिद् अ­न्य­व्या­वृ­त्ति­सा­म­र्थ्या­द् अपि स्वा­र्थ­वि­धि­ग­ति­प्र­सि­द्धेः श­ब्दा­नि­त्य­त्व­सा­ध­ने स­त्त्वा­दे­र् व्य­ति­रे­क­ग­ति­सा­म­र्थ्या­द् अ­न्व­य­ग­ते­र् अ­भ्यु­प­ग­मा­त् त­द­भि­धा­ने न्यथा पुनर् उ­क्त­त्वा­घ­ट­ना­त् शब्देन विधीय- १०मानस्य नि­षि­ध्य­मा­न­स्य च धर्मस्य व­स्तु­स्व­भा­व­त­या सा­धि­त­त्वा­त् । सर्वथा ध­र्म­नै­रा­त्म्य­स्य सा­ध­यि­तु­म् अ- शक्तेश् च, बौद्धे पि च श­ब्द­स्या­र्थे अ­न­व­धा­र­ण­स्या­सि­द्धे­र् अलं वि­वा­दे­न । केचिद् आहुः– नैकं वाक्यं स्वार्थस्य वि­धा­य­कं सा­म­र्थ्या­द् अ­न्य­नि­वृ­त्तिं ग­म­य­ति । किं तर्हि ? प्र­ति­षे­ध­वा­क्यं­, त­त्सा­म­र्थ्य­ग­तौ तु ततो न्य­प्र­ति­षे­ध- गतिर् इति ते पि ना­व­धा­र­णं नि­रा­क­र्तु­म् ईशास् त­द­भा­वे वि­धा­य­क­वा­क्या­द् अ­न्य­प्र­ति­षे­ध­क­वा­क्य­ग­ते­र् अ­यो­गा­त् । यदि चैकं वाक्यम् एकम् एवार्थं ब्रूयाद् अ­ने­का­र्थ­स्य तेन वचने भिद्येत तद् इति मतं तदा पदम् अपि ना­ने­का­र्थ­म् आच- १५क्षी­ता­ने­क­त्व­प्र­सं­गा­त् । तथा च य एव लौकिकाः शब्दास् त एव वैदिका इति व्या­ह­न्ये­त । पदम् एकम् अनेक- म् अर्थं प्र­ति­पा­द­य­ति न पुनस् त­त्क्र­मा­त्म­कं वाक्यम् इति त­मो­वि­जृं­भि­त­मा­त्रं­, पदेभ्यो हि यावतां प­दा­र्था­नां प्र­ति­प­त्ति­स् ताव् अंतस् त­द­व­बो­धा­स् त­द्धे­तु­का­श् च वा­क्या­र्था­व­बो­धा इति च­तुः­सं­धा­ना­दि­वा­क्य­सि­द्धि­र् न वि­रु­ध्य­ते । केवलं पदम् अ­न­र्थ­क­म् एव ज्ञे­या­दि­प­द­व­द्व्य­व­च्छे­द्व्या­भा­वा­द् वा­क्य­स्थ­स्यै­व तस्य व्य­व­च्छे­द्य­स­द्भा­वा­द् इति ये प्य् आहुस् ते पि श­ब्द­न्या­य­ब­हि­ष्कृ­ता एव, वा­क्य­स्था­ना­म् इव के­व­ला­ना­म् अपि प­दा­ना­म् अ­र्थ­व­त्त्व­प्र­ती­तेः । स­मु­दा­या­र्थे­न तेषा- २०म् अ­न­र्थ­व­त्त्वे वा­क्य­ग­ता­ना­म् अपि तद् अस्तु वि­शे­षा­भा­वा­त् । प­दां­त­रा­पे­क्ष­त्वा­त् तेषां वि­शे­ष­स् त­न्नि­र­पे­क्षे­भ्यः के­व­ले­भ्य इति केचित् । न । तस्य सतो पि तथा प्र­वि­भा­ग­क­र­णा­सा­म­र्थ्या­त् । न हि स्वयम् अ­स­म­र्था­नां वाक्यार्थ- प्र­ति­पा­द­ने सर्वथा प­दां­त­रा­पे­क्षा­या­म् अपि सा­म­र्थ्य­म् उ­प­प­न्न­म् अ­ति­प्र­सं­गा­त्­, तदा त­त्स­म­र्थ­त्वे­न तेषाम् उत्पत्तेः । के­व­ला­व­स्था­तो विशेष इति चेत् तर्हि वाक्यम् एव वा­क्या­र्थ­प्र­का­श­ने समर्थं तथा प­रि­ण­ता­नां पदानां पदव्य- प­दे­शा­भा­वा­त् । यदि पुनर् अ­व­य­वा­र्थे­ना­न­र्थ­व­त्त्वं के­व­ला­नां तदा प­दा­र्था­भा­व एव सर्वत्र स्यात् ततो न्येषां २५प­दा­ना­म् अ­भा­वा­त् । वा­क्ये­भ्यो­द्धृ­त्य क­ल्पि­ता­ना­म् अ­र्थ­व­त्त्वं न पुनर् अ­क­ल्पि­ता­नां के­व­ला­ना­म् इति ब्रुवाणः कथं स्वस्थः । व्य­व­च्छे­द्या­भा­व­श् चासिद्धः के­व­ल­ज्ञे­य­प­द­स्या­ज्ञे­य­व्य­व­च्छे­दे­न स्वा­र्थ­नि­श्च­य­न­हे­तु­त्वा­त् । सर्वं हि वस्तु ज्ञानं ज्ञेयं चेति द्वै­रा­श्ये­न यदा व्याप्तम् अ­व­ति­ष्ठ­ते तदा ज्ञेयाद् अ­न्य­ता­मा­द् अधानं ज्ञानम् अज्ञेयं प्र­सि­द्ध­म् एव ततो ज्ञे­य­प­द­स्य त­द्व्य­व­च्छे­द्यं कथं प्र­ति­क्षि­प्य­ते । यदि पुनर् ज्ञा­न­स्या­पि स्वतो ज्ञा­य­मा­न­त्वा­न् ना­ज्ञे­य­त्व­म् इति मतं, तदा सर्वथा ज्ञा­ना­भा­वा­त् कुतो ज्ञे­य­व्य­व­स्था ? स्वतो ज्ञेयं ज्ञानम् इति चेत् न, ज्ञा­प­क­स्य रूपस्य कर्तृ- ३०सा­ध­ने­न ज्ञा­न­श­ब्दे­न वाच्यस्य क­र­ण­सा­ध­ने­न वा सा­ध­क­त­म­स्य भा­व­सा­ध­ने­न च क्रि­या­मा­त्र­स्य कर्म- सा­ध­ने­न प्र­ती­य­मा­ना­द् रूपाद् भेदेन प्र­सि­द्धे­र् अ­ज्ञे­य­त्वो­प­प­त्तेः । कथम् अ­ज्ञे­य­स्य ज्ञा­प­क­त्वा­दे­र् ज्ञा­न­रू­प­स्य सिद्धिः ? ज्ञा­य­मा­न­स्य कुतः ? स्वत एवेति चेत्, परत्र समानं । यथैव हि ज्ञानं ज्ञे­य­त्वे­न स्वयं प्र­का­श­ते तथा ज्ञा­य­क­त्वा­दि­ना­पि वि­शे­षा­भा­वा­त् । ज्ञे­यां­त­रा­द्य­न­पे­क्ष­स्य कथं ज्ञा­य­क­त्वा­दि­रू­पं तस्येति चेत् ज्ञा­य­का­द्य­न- पेक्षस्य ज्ञेयत्वं कथं ? स्वतो न ज्ञे­य­रू­पं नापि ज्ञा­य­का­दि­रू­पं ज्ञानं सर्वथा व्या­घा­ता­त् किंतु ज्ञा­न­स्व­रू­प- ३५म् एवेति चेन् न, त­द­भा­वे तस्याप्य् अ­भा­वा­नु­षं­गा­त् । तद्भावे पि च सिद्धं ज्ञे­य­प­द­स्य व्य­व­च्छे­द्य­म् इति सा­र्थ­क­त्व- १३५म् एव । ज्ञानं हि स्याद् ज्ञेयं स्याद् ज्ञानं । अज्ञानं तु ज्ञेयम् एवेति स्या­द्वा­दि­म­ते प्रसिद्धं सिद्धम् एव । क­थं­चि­त् तद्व्य- वच्छेद्यं न च ज्ञानं स्वतः परतो वा, येन रूपेण ज्ञेयं तेन ज्ञेयम् एव येन तु ज्ञानं तेन ज्ञानम् एवेत्य् अ­व­धा­र­णे स्या­द्वा­दि­वि­रो­धः­, स­म्य­गे­कां­त­स्य त­थो­प­ग­मा­त् । नाप्य् अ­न­व­स्था प­रा­प­र­ज्ञा­न­ज्ञे­य­रू­प­प­रि­क­ल्प­ना­भा­वा­त् ताव- तैव क­स्य­चि­द् आ­कां­क्षा­नि­वृ­त्तेः । सा­कां­क्ष­स्य तु तत्र तत् रू­पां­त­र­क­ल्प­ना­या­म् अपि दो­षा­भा­वा­त् स­र्वा­र्थ­ज्ञा­नो- ०५त्पत्तौ स­क­ला­पे­क्षा­प­र्य­व­सा­ना­त् । प­रा­शं­कि­त­स्य वा स­र्व­स्या­ज्ञे­य­स्य व्य­व­च्छे­द्य­त्व­व­च­ना­न् न ज्ञे­य­प­द­स्या­न­र्थ­क­त्वं स­र्व­प­दं द्व्या­दि­सं­ख्या­प­दं वानेन सा­र्थ­क­म् उक्तम् अ­स­र्व­स्या­द्व्या­दे­श् च व्य­व­च्छे­द्य­स्य स­द्भा­वा­त् । न ह्य् अ­स­र्व­श­ब्दा- भि­धे­या­नां स­मु­दा­यि­नां व्य­व­च्छे­दे त­दा­त्म­नः स­मु­दा­य­स्य स­र्व­श­ब्द­वा­च्य­स्य प्र­ति­षे­धा­दि­ष्टा­प­वा­दः सं­भ­व­ति­, स­मु­दा­यि­भ्यः क­थं­चि­द् भेदात् स­मु­दा­य­स्य । नाप्य् अ­द्व्या­दी­नां प्र­ति­षे­धे द्व्या­दि­वि­धा­न­वि­रो­धः प­र­म­सं­ख्या­तो ल्प- संख्यायाः क­थं­चि­द् अ­न्य­त्वा­त् । तद् एवं वि­वा­दा­प­न्नं केवलं पदं स­व्य­व­च्छे­द्यं प­द­त्वा­द् घ­टा­दि­प­द­व­त् स­व्य­व­च्छे- १०द्यत्वाच् च सार्थकं तद्वद् इति प्र­ति­यो­गि­व्य­व­च्छे­दे­न स्वा­र्थ­प्र­ति­पा­द­ने वा­क्य­प्र­यो­ग­व­त्प­द­प्र­यो­गे पि युक्तम् अव- धा­र­ण­म् अ­न्य­था­नु­क्त­स­म­त्वा­त् त­त्प्र­यो­ग­स्या­न­र्थ­क्या­त् । अन्ये त्व् आहुः सर्वं वस्त्व् इति शब्दो द्र­व्य­व­च­नो जीव इ­त्या­दि­श­ब्द­व­त् त­द­भि­धे­य­स्य वि­शे­ष्य­त्वे­न द्र­व्य­त्वा­त्­, अस्तीति गु­ण­व­च­न­स् त­द­र्थ­स्य वि­शे­ष­ण­त्वे­न गुण- त्वात् । तयोः सा­मा­न्या­त्म­नो­र् वि­शे­षा­द् व्य­व­च्छे­दे­न वि­शे­ष­ण­वि­शे­ष्य­सं­भ­व­त्वा­व­द्यो­त­ना­र्थ ए­व­का­रः । शुक्ल एव पट इ­त्या­दि­व­त् स्वा­र्थ­सा­मा­न्या­भि­धा­य­क­त्वा­द् वि­शे­ष­वि­शे­ष्य­श­ब्द­यो­स् त­त्सं­बं­ध­सा­मा­न्य­द्यो­त­क­त्वो­प­प­त्तेः १५ए­व­का­र­स्ये­ति । ते पि यदि वि­शि­ष्ट­प­द­प्र­यो­गे­नै­व­का­रः प्र­यो­क्त­व्य इत्य् अ­भि­म­न्यं­ते स्मृते तदा न स्या­द्वा­दि­न- स् तेषां नि­य­त­प­दा­र्था­व­द्यो­त­क­त्वे­ना­प्य् ए­व­का­र­स्ये­ष्ट­त्वा­त् । अथास्त्य् एव सर्वम् इ­त्या­दि­वा­क्ये वि­शे­ष्य­वि­शे­ष­ण- सं­बं­ध­सा­मा­न्या­व­द्यो­त­ना­र्थ ए­व­का­रो न्यत्र प­द­प्र­यो­गे नि­य­त­प­दा­र्था­व­द्यो­त­ना­र्थो पीति नि­ज­गु­स् तदा न दोषः । केन पुनः श­ब्दे­नो­पा­त्तो र्थ ए­व­का­रे­ण द्योत्यत इति चेत्, येन सह प्र­यु­ज्य­ते असाव् इति प्रत्येयं । पदेन हि सह प्रयुक्तो सौ नियतं त­द­र्थ­म् अ­व­द्यो­त­य­ति वाक्येन वा­क्या­र्थ­म् इति सिद्धं । ननु च सद् एव सर्वम् इत्य् उक्ते २०सर्वस्य सर्वथा स­त्त्व­प्र­स­क्तिः स­त्त्व­सा­मा­न्य­स्य वि­शे­ष­ण­त्वा­द् व­स्तु­सा­मा­न्य­स्य च वि­शे­ष्य­त्वा­त् त­त्सं­बं­ध­स्य च सा­मा­न्या­द् ए­व­का­रे­ण द्यो­त­ना­त् । तथा च जीवो प्य् अ­जी­व­स­त्त्वे नास्तीति व्याप्तं स्व­प्र­ति­यो­गि­नो ना­स्ति­त्व­स्यै- वास्तीति पदेन व्य­व­च्छे­दा­त् जीव ए­वा­स्ती­त्य् अ­व­धा­र­णे तु भवेद् अ­जी­व­ना­स्ति­ता । नैव सेष्टा प्र­ती­ति­वि­रो- धात् । ततः कथम् अस्त्य् एव जीव इ­त्या­दि­व­त् सद् एव सर्वम् इति वचनं घटत इत्य् आ­रे­का­या­म् आ­ह­;­ — सर्वथा त­त्प्र­यो­गे पि स­त्त्वा­दि­प्रा­प्ति­वि­च्छि­दे । स्यात्कारः सं­प्र­यु­ज्ये­ता­ने­कां­त­द्यो­त­क­त्व­तः ॥ ५४ ॥ २५स्याद् अस्त्य् एव जीव इत्य् अत्र स्यात्कारः सं­प्र­यो­ग­म् अर्हति त­द­प्र­यो­गे जीवस्य पु­द्ग­ला­द्य­स्ति­त्वे­ना­पि स­र्व­प्र­का­रे- णा­स्ति­त्व­प्रा­प्ते­र् वि­च्छे­दा­घ­ट­ना­त् तत्र त­था­श­ब्दे­ना­प्रा­प्ति­त्वा­त् । प्र­क­र­णा­दे­र् जीवे पु­द्ग­ला­द्य­स्ति­त्व­व्य­व­च्छे­दे तु त­स्या­श­ब्दा­र्थ­त्वं त­त्प्र­क­र­णा­दे­र् अ­श­ब्द­त्वा­त् । न चा­श­ब्दा­द् अ­र्थ­प्र­ति­प­त्ति­र् भवंती शाब्दी यु­क्ता­ति­प्र­सं­गा­त् । नन्व् अ- स्ति­त्व­सा­मा­न्ये­न जीवस्य व्या­प्त­त्वा­त् पु­द्ग­ला­द्य­स्ति­त्व­वि­शे­षै­र् अ­व्या­प्ते­र् न त­त्प्र­स­क्तिः कृ­त­क­स्या­नि­त्य­त्व­सा­मा­न्ये­न व्या­प्त­स्या­नि­त्य­त्व­वि­शे­षा­प्र­स­क्ति­व­त् । ततो न­र्थ­क­स् त­न्नि­वृ­त्त­ये स्यात् प्रयोग इति चेन् न, अ­व­धा­र­ण­वै­य­र्थ्य­प्र­सं­गा­त् । ३०स्व­ग­ते­ना­स्ति­त्व­वि­शे­षे­ण जी­व­स्या­स्ति­त्वा­व­धा­र­णा­त् प्र­ती­य­ते कृ­त­क­स्य स्व­ग­ता­नि­त्य­त्व­वि­शे­षे­णा­नि­त्य­त्व­व­द् इति चेन् न, स्व­ग­ते­ने­ति वि­शे­ष­णा­त् प­र­ग­ते­न नैवेति सं­प्र­त्य­या­द् अ­व­धा­र­णा­न­र्थ­क्य­स्य त­द­व­स्थ­त्वा­त् । न चानव- धा­र­ण­कं वाक्यं युक्तं, जी­व­स्या­स्ति­त्व­व­न् ना­स्ति­त्व­स्या­प्य् अ­नु­षं­गा­त् कृ­त­क­स्य नि­त्य­त्वा­नु­षं­ग­व­त् । तत्रास्ति- त्वा­स्वा­न­व­धृ­त­त्वा­त् कृ­त­के­ना­नि­त्य­त्वा­न­व­धा­र­णे नि­त्य­त्य­व­त् । सर्वेण हि प्र­का­रे­ण जी­वा­दे­र् अ­स्ति­त्वा­भ्यु­प­ग­मे त­न्ना­स्ति­त्व­नि­रा­से वा­व­धा­र­णं फ­ल­व­त् स्यात् । यथा कृ­त­क­स्य स­र्वे­णा­नि­त्य­त्वे­न श­ब्द­घ­टा­दि­ग­ते­ना­नि­त्वा- १३६भ्यु­प­ग­मे त­न्नि­त्य­त्व­नि­रा­से च ना­न्य­था­, त­था­व­धा­र­ण­सा­फ­ल्यो­प­ग­मे च जी­वा­दि­र् अ­स्ति­त्व­सा­मा­न्ये­ना­स्ति­, न पुनर् अ­स्ति­त्व­वि­शे­षे­ण पु­द्ग­ला­दि­ग­ते­ने­ति प्र­ति­प­त्त­ये युक्तः स्यात् का­र­प्र­यो­ग­स् तस्य ता­दृ­ग­र्थ­द्यो­त­क­त्वा­त् । ननु च यो स्ति स स्वा­य­त्त­द्र­व्य­क्षे­त्र­का­ल­भा­वै­र् एव ने­त­रै­स् तेषाम् अ­प्र­स्तु­त­त्वा­द् इति के­चि­त्­, सत्यं । स तु तादृशो र्थः शब्दात् प्र­ती­य­मा­नः । की­दृ­शा­त् प्र­ती­य­ते इति शा­ब्द­व्य­व­हा­र­चिं­ता­यां स्यात्कारो द्योतको निपातः प्र­यु­ज्य­ते ०५लि­ङं­त­प्र­ति­रू­प­कः । केन पुनः श­ब्दे­नो­क्तो नेकांतः ? स्या­त्का­रे­ण द्योत्यत इति चेत्, सद् एव सर्वम् इ­त्या­दि­वा­क्ये- ना­भे­द­वृ­त्त्या­भे­दो­प­चा­रे­ण चेति ब्रूमः । स­क­ला­दे­शो हि यौ­ग­प­द्ये­ना­श­षे­ध­र्मा­त्म­कं वस्तु का­ला­दि­भि­र् अ­भे­द­वृ­त्त्या प्र­ति­पा­द­य­त्य् अ­भे­दो­प­चा­रे­ण वा तस्य प्र­मा­णा­धी­न­त्वा­त् । वि­क­ला­दे­श­स् तु क्रमेण भे­दो­प­चा­रे­ण भे­द­प्रा­धा­न्ये­न वा तस्य न­या­य­त्त­त्वा­त् । कः पुनः क्रमः किं वा यौ­ग­प­द्यं ? य­दा­स्ति­त्वा­दि­ध­र्मा­णां का­ला­दि­भि­र् भे­द­वि­व­क्षा त­दै­क­स्य श­ब्द­स्या­ने­का­र्थ­प्र­त्या­य­ने श­क्त्य­भा­वा­त् क्रमः । यदा तु तेषाम् एव धर्माणां का­ला­दि­भि­र् अ­भे­दे­न वृत्तम् आत्म- १०रूपम् उच्यते त­दै­के­ना­पि श­ब्दे­नै­क­ध­र्म­प्र­त्या­य­न­मु­खे­न त­दा­त्म­क­ता­म् आ­प­न्न­स्या­ने­का­शे­ष­रू­प­स्य प्र­ति­पा­द­न­सं­भ­वा- द् यौ­ग­प­द्यं । के पुनः का­ला­द­यः ? कालः आ­त्म­रू­पं अर्थः संबंधः उ­प­का­रो गु­णि­दे­शः संसगः शब्द इति । तत्र स्याज् जीवादि वस्तु अस्त्य् एव इत्य् अत्र यत् कालम् अस्तित्वं तत्कालाः शे­षा­नं­त­ध­र्मी वस्तुन्य् ए­क­त्रे­ति­, तेषां का­ले­ना­भे­द­वृ­त्तिः । यद् एव चा­स्ति­त्व­स्य त­द्गु­ण­त्व­म् आ­त्म­रू­पं तद् ए­वा­न्या­नं­त­गु­णा­ना­म् अपीत्य् आ­त्म­रू­पे­णा­भे­द- वृत्तिः । य एव चाधारो र्थो द्रव्याख्यो स्तित्वस्य स ए­वा­न्य­प­र्या­या­णा­म् इत्य् अ­र्थे­ना­भे­द­वृ­त्तिः । य ए­वा­वि­ष्व- १५ग्भावः क­थं­चि­त् ता­दा­त्म्य­ल­क्ष­णः संबंधो स्तित्वस्य स ए­वा­शे­ष­वि­शे­षा­णा­म् इति सं­बं­धे­ना­भे­द­वृ­त्तिः । य एव चो­प­का­रो स्तित्वेन स्वा­नु­र­क्त­क­र­णं स एव शेषैर् अपि गुणैर् इत्य् उ­प­का­रे­णा­भे­द­वृ­त्तिः । य एव च गु­णि­दे­शो स्ति- त्वस्य स ए­वा­न्य­गु­णा­ना­म् इति गु­णि­दे­शे­ना­भे­द­वृ­त्तिः । य एव चै­क­व­स्त्वा­त्म­ना­स्ति­त्व­स्य संसर्गः स एव शे­ष­ध­र्मा­णा­म् इति सं­स­र्गे­णा­भे­द­वृ­त्तिः । य एव वास्तीति शब्दो स्ति­त्व­ध­र्मा­त्म­क­स्य वस्तुनो वाचकः स एव शे­षा­नं­त­ध­र्मा­त्म­क­स्या­पी­ति श­ब्दे­ना­भे­द­वृ­त्तिः । प­र्या­या­र्थे गु­ण­भा­वे द्र­व्या­र्थि­क­त्व­प्रा­धा­न्या­द् उ­प­प­द्य­ते­, द्रव्यार्थि- २०क­गु­ण­भा­वे­न प­र्या­या­र्थि­क­प्रा­धा­न्ये तु न गुणानां का­ला­दि­भि­र् अ­भे­द­वृ­त्तिः अष्टधा सं­भ­व­ति । प्र­ति­क्ष­ण­म् अन्यतो प­प­त्ते­र् भि­न्न­का­ल­त्वा­त् । सकृद् एकत्र ना­ना­गु­णा­ना­म् अ­सं­भ­वा­त् । संभवे वा त­दा­श्र­य­स्य तावद् वा भे­द­प्र­सं­गा­त् । तेषाम् आ­त्म­रू­प­स्य च भि­न्न­त्वा­त् त­द­भे­दे त­द्भे­द­वि­रो­धा­त् । स्वा­श्र­य­स्या­र्थ­स्या­पि ना­ना­त्वा­त् अन्यथा नाना- गु­णा­श्र­य­त्व­वि­रो­धा­त् सं­बं­ध­स्य च सं­बं­धि­भे­दे­न भे­द­द­र्श­ना­त् ना­ना­सं­बं­धि­भि­र् ए­क­त्रै­क­सं­बं­धा­घ­ट­ना­त् तैः क्रिय- मा­ण­स्यो­प­का­र­स्य च प्र­ति­नि­य­त­रू­प­स्या­ने­क­त्वा­त् गु­णि­दे­श­स्य च प्र­ति­गु­णं भेदात् त­द­भे­दे भि­न्ना­र्थ­गु­णा­ना- २५म् अपि गु­णि­दे­शा­भे­द­प्र­सं­गा­त् । सं­स­र्ग­स्य च प्र­ति­सं­स­र्गि­भे­दा­त् त­द­भे­दे सं­स­र्गि­भे­द­वि­रो­धा­त् । शब्दस्य च प्र­ति­वि­ष­यं ना­ना­त्वा­त् स­र्व­गु­णा­ना­म् ए­क­श­ब्द­वा­च्य­ता­यां स­र्वा­र्था­ना­म् ए­क­श­ब्द­वा­च्य­ता­प­त्तेः श­ब्दां­त­र­वै­फ- ल्यात् । तत्त्वतो स्ति­त्वा­दी­ना­म् एकत्र वस्तुन्य् एवम् अ­भे­द­वृ­त्ते­र् अ­सं­भ­वे का­ला­दि­भि­र् भि­न्ना­त्म­ना­म् अ­भे­दो­प­चा­रः क्रियते । त­दे­वा­भ्या­म् अ­भे­द­वृ­त्त्य­भे­दो­प­चा­रा­भ्या­म् एकेन श­ब्दे­नै­क­स्य जी­वा­दि­व­स्तु­नो ऽ­नं­त­ध­र्मा­त्म­क­स्यो­पा­त्त­स्य स्यात्कारो द्योतकः स­म­व­ति­ष्ठ­ते ॥ ३०स्याच् छाब्दाद् अप्य् अ­ने­कां­त­सा­मा­न्य­स्वा­व­बो­ध­ने । श­ब्दां­त­र­प्र­यो­गो त्र वि­शे­ष­प्र­ति­प­त्त­ये ॥ ५५ ॥ स्याद् इति निपातो ऽयम् अ­ने­कां­त­वि­धि­वि­चा­रा­दि­षु बहुष्व् अर्थेषु व­र्त­ते­, त­त्रै­का­र्थ­वि­व­क्षा च स्याद् अ­ने­कां­ता­र्थ­स्य वाचको गृह्यते इत्य् एके । तेषां श­ब्दां­त­र­प्र­यो­गो ऽ­न­र्थ­कः स्याच् छ­ब्दे­नै­वा­ने­कां­ता­त्म­नो वस्तुनः प्र­ति­पा­दि- तत्वाद् इत्य् अ­प­रे­, ते पि यद्य् अ­ने­कां­त­वि­शे­ष­स्य वाचके स्याच् छब्दे प्रयुक्ते श­ब्दां­त­र­प्र­यो­ग­म् अ­न­र्थ­क­म् आ­च­क्ष­ते तदा न नि­वा­र्यं­ते­, श­ब्दां­त­र­त्व­स्य स्याच् छब्देन कृ­त­त्वा­त् । अ­ने­कां­त­सा­मा­न्य­स्य तु वाचके तस्मिन् प्रयुक्ते १३७जी­वा­दि­श­ब्दां­त­र­प्र­यो­गो ना­न­र्थ­क­स् तस्य त­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­त्वा­त् क­स्य­चि­त् सा­मा­न्ये­नो­पा­दा­ने पि विशेषा- र्थिना विशेषो ऽ­नु­प्र­यो­क्त­व्यो वृ­क्ष­श­ब्दा­द् वृ­क्ष­त्व­सा­मा­न्य­स्यो­पा­दा­ने पि ध­वा­दि­त­द्वि­शे­षा­र्थि­त­या ध­वा­दि­श­ब्द- वि­शे­ष­व­द् इति व­च­ना­त् । भवतु नाम द्योतको वा­च­क­श् च स्याच् छब्दो ऽ­ने­कां­त­स्य तु प्र­ति­प­दं प्र­ति­वा­क्यं वा श्रू­य­मा­णः समये लोके च कुतस् तथा प्र­ती­य­त इत्य् आ­ह­;­ — ०५सो प्रयुक्तो पि वा तज्ज्ञैः स­र्व­त्रा­र्था­त् प्र­ती­य­ते । य­थै­व­का­रो यो­गा­दि­व्य­व­च्छे­द­प्र­यो­ज­नः ॥ ५६ ॥ यथा चैत्रो ध­नु­र्ध­रः पार्थो ध­नु­र्ध­रः नीलं सरोजं भ­व­ती­त्य् अ­त्रा­यो­ग­स्या­न्य­यो­ग­स्या­त्यं­त­यो­ग­स्य च व्य­व­च्छे­दा- या­प्र­यु­क्तो प्य् ए­व­का­रः प्र­क­र­ण­वि­शे­ष­सा­म­र्थ्या­त् त­द्वि­द्भि­र् अ­व­ग­म्य­ते­, त­स्या­न्य­त्र वि­शे­ष­णे­न क्रियया च सह प्र­यु­क्त­स्य त­त्फ­ल­त्वे­न प्र­ति­प­न्न­त्वा­त् । तथा सर्वत्र स्यात्कारो पि स­र्व­स्या­ने­कां­ता­त्म­क­त्व­व्य­व­स्था­प­न­सा­म­र्थ्या­द् ए­कां­त­व्य- व­च्छे­दा­य किं न प्र­ती­य­ते । न हि कश्चित् पदार्थो वाक्यार्थो वा स­र्व­थै­कां­ता­त्म­को स्ति प्र­ती­ति­वि­रो­धा­त् । १०क­थं­चि­द् ए­कां­ता­त्म­क­स् तु सु­न­या­पे­क्षो ने­कां­ता­त्म­क एव ततो युक्तः प्र­मा­ण­वा­क्ये न­य­वा­क्ये च स­प्त­वि­क­ल्पे स्या­त्का­र­स् तदर्थं श­ब्दां­त­रं वा श्रू­य­मा­णं ग­म्य­मा­नं वा­व­धा­र­ण­व­त् । किं पुनः प्र­मा­ण­वा­क्यं किं वा नय- वाक्यं ? स­क­ला­दे­शः प्र­मा­ण­वा­क्यं वि­क­ला­दे­शो न­य­वा­क्य­म् इत्य् उक्तं । कः पुनः स­क­ला­दे­शः को वा वि­क­ला­दे­शः ? अ­ने­का­त्म­क­स्य वस्तुनः प्र­ति­पा­द­नं स­क­ला­दे­शः­, ए­क­ध­र्मा­त्म­क­व­स्तु­क­थ­नं वि­क­ला­दे­श इत्य् एके, तेषां स­प्त­वि­ध­प्र­मा­ण­न­य­वा­क्य­वि­रो­धः । स­त्त्वा­स­त्त्वा­व­क्त­व्य­व­च­ना­नां सै­कै­क­ध­र्मा­त्म­जी­वा­दि­व­स्तु- १५प्र­ति­पा­द­न­प्र­मा­णा­नां सर्वदा वि­क­ला­दे­श­त्वे­न य­था­वा­क्य­ता­नु­षं­गा­त् क्र­मा­र्पि­तो­भ­य­स­द­व­क्त­व्या­स­द­व­क्त­व्यो- भ­या­व­क्त­व्य­व­च­ना­नां वा­ने­क­ध­र्मा­त्म­क­व­स्तु­प्र­का­शि­नां सदा स­क­ला­दे­श­त्वे­न प्र­मा­ण­वा­क्य­ता­प­त्तेः । न च त्रीण्य् एव न­य­वा­क्या­नि चत्वार्य् एव प्र­मा­ण­वा­क्या­नी­ति युक्तं सि­द्धां­त­वि­रो­धा­त् । ध­र्मि­मा­त्र­व­च­नं स­क­ला­दे­शः ध­र्म­मा­त्र­क­थ­नं तु वि­क­ला­दे­श इत्य् अप्य् अ­सा­रं­, स­त्त्वा­द्य­न्य­त­मे­ना­पि ध­र्मे­णा­वि­शे­षि­त­स्य धर्मिणो व­च­ना­सं­भ- वात् । ध­र्म­मा­त्र­स्य क्वचिद् धर्मिण्य् अ­व­र्त­मा­न­स्य वक्तुम् अशक्तेः । स्याज् जीव एव स्याद् अस्त्य् एवेति ध­र्मि­मा­त्र­स्य च २०ध­र्म­मा­त्र­स्य वचनं सं­भ­व­त्य् एवेति चेत् न, जी­व­श­ब्दे­न जीवत्य् अ­ध­र्मा­त्म­क­स्य जी­व­व­स्तु­नः क­थ­ना­द् अ­स्ति­श­ब्दे­न चा­स्ति­त्व­स्य क्वचिद् विशेष्ये वि­शे­ष­ण­त­या प्र­ती­य­मा­न­स्या­भि­धा­ना­त् । द्र­व्य­श­ब्द­स्य भा­व­श­ब्द­स्य चैवं वि­भा­गा­भा­व इति चेन् न, त­द्वि­भा­ग­स्य ना­मा­दि­सू­त्रे प्र­रू­पि­त­त्वा­त् । ये पि हि पाचको ऽयं पा­च­क­त्व­म् अस्येति द्र­व्य­भा­व­वि­धा­यि­नोः श­ब्द­यो­र् वि­भा­ग­म् आहुस् तेषाम् अपि न पा­च­क­त्व­ध­र्मा­दि­वि­शे­षः पा­च­क­श­ब्दा­भि­धे­यो र्थः सं­भ­व­ति­, नापि पा­च­का­ना­श्रि­तः पा­च­क­त्व­ध­र्म इत्य् अलं वि­वा­दे­न । स­दा­दि­वा­क्यं स­प्त­वि­ध­म् अपि प्रत्येकं २५वि­क­ला­दे­शः स­मु­दि­तं स­क­ला­दे­श इत्य् अन्ये, ते पि न यु­क्त्या­ग­म­कु­श­ला­स् तथा यु­क्त्या­ग­म­यो­र् अ­भा­वा­त् । स­क­ला­प्र­ति­पा­द­क­त्वा­त् प्रत्येकं स­दा­दि­वा­क्यं वि­क­ला­दे­श इति न स­मी­ची­नां युक्तिस् त­त्स­मु­दा­य­स्या­पि वि­क­ला­दे­श­त्व­प्र­सं­गा­त् । न हि स­दा­दि­वा­क्य­स­प्त­कं स­मु­दि­तं स­क­ला­र्थ­प्र­ति­पा­द­कं स­क­ल­श्रु­त­स्यै­व तथा- भा­व­प्र­सि­द्धेः । एतेन स­क­ला­र्थ­प्र­ति­पा­द­क­त्वा­त् स­प्त­भं­गी­वा­क्यं स­क­ला­दे­श इति युक्तिर् अ­स­मी­ची­नो­क्ता­, हेतोर् अ­सि­द्ध­त्वा­त् । स­दा­दि­वा­क्य­स­प्त­क­म् एव स­क­ल­श्रु­तं ना­न्य­त्त­द्व्य­ति­रि­क्त­स्या­भा­वा­त् अतो न हेतोर् अ­सि­द्धि­र् इति ३०चेन् न, ए­का­ने­का­दि­स­प्त­भं­गा­त्म­नो वा­क्य­स्या­श्रु­त­त्व­प्र­सं­गा­त् । स­क­ल­श्रु­ता­र्थ­स्य स­दा­दि­स­प्त­वि­क­ल्पा­त्म­क- वा­क्ये­नै­व प्र­का­श­ना­त् तस्य प्र­का­शि­त­प्र­का­श­न­त­या­न­र्थ­क­त्वा­त् । तेन स­त्त्वा­दि­ध­र्म­स­प्त­क­स्यै­व प्र­ति­पा­द­ना­द् ए- क­त्वा­दि­ध­र्म­स­प्त­क­स्य चै­का­ने­का­दि­स­प्त­वि­शे­षा­त्म­क­वा­क्ये­न क­थ­ना­त् त­स्या­न­र्थ­क्या­द् अ­श्रु­त­त्व­प्र­सं­ग इति चेन् न, तस्य स­क­ला­दे­श­त्वा­भा­वा­प­त्ते­र् अ­नं­त­ध­र्मा­त्म­क­स्य वस्तुनो ऽ­प्र­ति­पा­द­ना­त् । यदि पुनर् अ­स्ति­त्वा­दि­ध­र्म­स­प्त­क­मु­खे­ना- शे­षा­नं­त­स­प्त­भं­गी­वि­ष­या­नं­त­ध­र्म­स­प्त­क­स्व­भा­व­स्य वस्तुनः का­ला­दि­भि­र् अ­भे­द­वृ­त्त्या­भे­दो­प­चा­रे­ण प्र­क­श­ना­त् सदादि- १३८स­प्त­वि­क­ल्पा­त्म­क­वा­क्य­स्य स­क­ला­दे­श­त्व­सि­द्धि­स् तदा स्याद् अस्त्य् एव जी­वा­दि­व­स्त्व् इत्य् अस्य स­क­ला­दे­श­त्व­म् अस्तु । वि­व­क्षि­ता­स्ति­त्व­मु­खे­न शे­षा­नं­त­ध­र्मा­त्म­नो व­स्तु­न­स् त­था­वृ­त्त्या क­थ­ना­त् । स्यान् नास्त्य् एवेत्य् अस्य च नास्तित्व- मु­खे­न­, स्याद् अ­व­क्त­व्य­म् एवेत्य् अ­स्या­व­क्त­व्य­त्व­मु­खे­न­, स्याद् उ­भ­य­म् एवेत्य् अस्य च क्र­मा­र्पि­तो­भ­या­त्म­क­त्व­मु­खे­न­, स्याद् अ- स्त्य् अ­व­क्त­व्य­म् एवेत्य् अस्य चास्त्य् अ­व­क्त­व्य­त्व­मु­खे­न­, स्यान् नास्त्य् अ­व­क्त­व्य­म् ए­वे­त्य­स्य च नास्त्य् अ­व­क्त­व्य­त्व­मु­खे­न स्याद् उ- ०५भ­या­व­क्त­व्य­म् एवेत्य् अस्य चो­भ­या­व­क्त­व्य­त्व­मु­खे­ने­ति प्रत्येकं स­प्ता­ना­म् अपि वाक्यानां कुतो वि­क­ला­दे­श­त्वं ? प्र­थ­मे­नै­व वाक्येन स­क­ल­स्य वस्तुनः क­थ­ना­त् द्वि­ती­या­दी­ना­म् अ­फ­ल­त्व­म् इति चेत्, तदाप्य् ए­क­स­प्त­भं­ग्या स­क­ल­स्य वस्तुनः प्र­ति­पा­द­ना­त् परासां स­प्त­भं­गी­ना­म् अ­फ­ल­त्वं किं न भवेत् ? प्र­धा­न­भा­वे­न स्व­वि­ष­य­ध­र्म- स­प्त­क­स्व­भा­व­स्यै­वा­र्थ­स्यै­क­या स­प्त­भं­ग्या प्र­क­थ­ना­त्­, स्व­गो­च­र­ध­र्म­स­प्त­कां­त­रा­णा­म् अ­प­रा­भिः स­प्त­भं­गी­भिः कथ- नान् न तासाम् अ­फ­ल­त्व­म् इति चेत्, तर्हि प्र­थ­मे­न वाक्येन स्व­वि­ष­यै­क­ध­र्मा­त्म­क­स्य वस्तुनः प्र­धा­न­भा­वे­न १०क­थ­ना­त् द्वि­ती­या­दि­भिः स्व­गो­च­रै­कै­क­ध­र्मा­त्म­क­स्य प्र­का­श­ना­त् कुतस् तेषाम् अ­फ­ल­ता कथं पुनर् अ­र्थ­स्यै­क­ध­र्मा­त्म- कत्वं प्रधानं तथा श­ब्दे­नो­पा­त्त­त्वा­त् शे­षा­नं­त­ध­र्मा­त्म­क­त्व­म् अप्य् एवं प्र­धा­न­म् अस्त्व् इति चेन् न, त­स्यै­क­तो वाक्याद- श्रू­य­मा­ण­त्वा­त् । कथं ततस् तस्य प्र­ति­प­त्तिः अ­भे­द­वृ­त्त्या­भे­दो­प­चा­रे­ण वा ग­म्य­मा­न­त्वा­त् । तर्हि श्रू­य­मा­ण- स्येव ग­म्य­मा­न­स्या­पि वा­क्या­र्थ­त्वा­त् प्र­धा­न­त्व­म् अन्यथा श्रू­य­मा­ण­स्या­प्य् अ­प्र­धा­न­त्व­म् इति चेन् न, अग्निर् मा­ण­व­क इत्यादि वा­क्यै­क्या­र्थे­ना­नै­कां­ता­त् । मा­ण­व­के ग्नि­त्वा­ध्या­रो­पो हि त­द्वा­क्या­र्थो भवति न च प्र­धा­न­म् आरो- १५पि­त­स्या­ग्ने­र् अ­प्र­धा­न­त्वा­त् । तत्र त­दा­रो­पो पि प्र­धा­न­भू­त एव तथा शब्देन वि­व­क्षि­त­त्वा­द् इति चेत्, कस् तर्हि गौणः शब्दार्थो स्तु न कश्चिद् इति चेन् न, गौ­ण­मु­ख्य­यो­र् मुख्ये सं­प्र­त्य­य­व­च­ना­त् । धृतम् आ­यु­र­न्नं वै प्राणा इति कारणे का­र्यो­प­चा­रं­, मंचाः क्रो­शं­ती­ति ता­त्स्था­त्ता­च् छ­ब्दो­प­चा­रः । सा­ह­च­र्या­द्य­ष्टिः पुरुष इति, सा­मी­प्या­द् वृक्षा ग्राम इति च गौणं शब्दार्थं व्य­व­ह­र­न् स्वयम् अगौणः शब्दार्थः सर्वो पीति कथम् आ­ति­ष्ठे­त ? न चेद् उन्मत्तः । गौण एव च शब्दार्थ इत्य् अप्य् अ­यु­क्तं­, मु­ख्या­भा­वे त­द­नु­प­प­त्तेः । क­ल्प­ना­रो­पि­त­म् अपि हि २०सकलं श­ब्दा­र्थ­म् आ­च­क्षा­णै­र् अ­गो­व्या­वृ­त्तो र्थाद् अर्थो बु­द्धि­नि­र्भा­सी गो­श­ब्द­स्य मुख्यो र्थस् ततो न्यो बा­ही­का­दि­र् गौण इत्य् अ­भ्यु­प­गं­त­व्यं । तथा च गौ­ण­मु­ख्य­यो­र् वा­क्या­र्थ­योः सर्वैः श­ब्द­व्य­व­हा­र­वा­दि­भि­र् इ­ष्ट­त्वा­न् न क­स्य­चि­त् तद- पह्नवो युक्तो ऽन्यत्र व­च­ना­न­धि­कृ­ते­भ्यः । ननु यत्र शब्दाद् अ­स्ख­ल­त्प्र­त्य­यः स मुख्यः शब्दार्थः श्रू­य­मा­ण इव ग­म्य­मा­ने पि यत्र त्व् अ­स्ख­ल­त्प्र­त्य­यः स गौणो स्तु, ततो न श्रू­य­मा­ण­त्वं मु­ख्य­त्वे­न व्याप्तं गौ­ण­त्वे­न वा ग­म्य­मा­न­त्वं येन श­ब्दो­पा­त्त एव धर्मो मुख्यः स्याद् अ­प­र­स् तु गौण इति चेन् न, अ­स्ख­ल­त्प्र­त्य­य­त्व­स्या­पि २५मु­ख्य­त्वे­न व्या­प्त्य­भा­वा­त् प्र­क­र­णा­दि­सि­द्ध­स्या­स्ख­ल­त्प्र­त्य­य­स्या­पि गौ­ण­त्व­सि­द्धेः प्र­ति­प­त्रा बु­भु­त्सि­तं वस्तु यदा मुख्यो र्थस् तदा तं प्रति प्र­यु­ज्य­मा­ने­न श­ब्दे­नो­पा­त्तो धर्मः प्र­धा­न­भा­व­म् अ­नु­भ­व­ती­ति वि­शे­षा­नं­त­ध­र्मे­षु गु­ण­भा­व­सि­द्धेः । नन्व् अस्तु प्र­थ­म­द्वि­ती­य­वा­क्या­भ्या­म् ए­कै­क­ध­र्म­मु­ख्ये­न शे­षा­नं­त­ध­र्मा­त्म­क­स्य वस्तुनः प्र­ति­प­त्तिः क­थं­चि­द् अ­भि­हि­त­प्र­का­रा­श्र­य­णा­त् तृ­ती­या­दि­वा­क्यै­स् तु कथं स­त्त्व­स्यै­व वा­नं­श­श­ब्द­स्य तेभ्यो ऽ­प्र­ति­प­त्ते­र् इति चेन् न, तृ­ती­या­द् वाक्याद् द्वाभ्याम् आ­त्म­का­भ्यां स­त्त्वा­स­त्त्वा­भ्यां स­हा­र्पि­ता­भ्यां नि­ष्प­न्न­स्यै­क­स्या­व­क्त­व्य­त्व­स्या­नं­श­श­ब्द­स्य ३०प्रतीतेः । च­तु­र्था­त् ताभ्याम् एव क्र­मा­र्पि­ता­भ्या­म् उ­भ­या­त्म­क­त्व­स्य द्व्यंशस्य प्र­त्य­या­त् । पं­च­मा­स् त्रिभिर् आ­त्म­भि­र् द्व्यं- शस्यास्त्य् अ­व­क्त­व्य­त्व­स्य नि­र्ज्ञा­ना­त् । षष्ठाच् च त्रिभिर् आ­त्म­भि­र् द्व्यंशस्य नास्त्य् अ­व­क्त­व्य­त्व­स्या­व­ग­मा­त् । स­प्त­मा­च् चतु- र्भिर् आ­त्म­भि­स् त्र्यं­श­स्या­स्ति­ना­स्त्य­व­क्त­व्य­त्व­स्या­व­बो­धा­त् । न च धर्मस्य सां­श­त्वे­नै­क­स्व­भा­व­त्वे वा ध­र्भि­त्व­प्र­सं­गः द्वि­त्वा­दि­सं­ख्या­या­स् त­था­भा­वे पि ध­र्म­त्व­द­र्श­ना­त् । नि­रं­शै­क­स्व­भा­वा द्वि­त्वा­दि­सं­ख्ये­ति चेन् न, द्वे द्रव्ये इति सां­शा­ने­क­स्व­भा­व­ता प्र­ती­ति­वि­रो­धा­त् । सं­ख्ये­य­यो­र् द्र­व्य­यो­र् अ­ने­क­त्वा­त् तत्र तथा प्र­ती­ति­र् इति चेत्, कथम् अन्यत्रा- ३५नेकत्वे तत्र त­था­भा­व­प्र­त्य­यो ति­प्र­सं­गा­त् । स­म­वा­या­द् इति चेत्, स को न्यो न्यत्र क­थं­चि­त् ता­दा­त्म्या­द् इति । १३९सं­ख्ये­य­व­त् क­थं­चि­त् त­द­भि­न्ना­याः संख्यायाः सां­श­त्वा­द् अ­ने­क­स्व­भा­व­त्व­सि­द्धेः । एवं स्व­भा­व­स्या­ने­क­त्वे पि तद्वतो द्रव्यस्य क­थं­चि­त् त­द­भि­न्न­स्यै­क­त्वा­ने­कां­श­त्व­म् अ­व­क्त­व्य­त्व­स्य सिद्धम् अंशस्य चा­ने­क­त्वे प्य् ए­क­ध­र्म­त्व­म् अस्त्य् अ­व­क्त­व्य- त्वादेर् अ­वि­रु­द्धं­, तथा श्रु­त­ज्ञा­ने व­भा­स­मा­न­त्वा­त् त­द्बा­ध­का­भा­वा­च् च । त एते स्ति­त्वा­द­यो धर्मा जी­वा­दि­व­स्तु­नि स­र्व­सा­मा­न्ये­न त­द­भा­वे­न च, वि­शि­ष्ट­सा­मा­न्ये­न त­द­भा­वे­न­, वि­शि­ष्ट­सा­मा­न्ये­न त­द­भा­व­सा­मा­न्ये­न च, ०५वि­शि­ष्ट­सा­मा­न्ये­न च द्र­व्य­सा­मा­न्ये­न गु­ण­सा­मा­न्ये­न च ध­र्म­स­मु­दा­ये­न त­द्व्य­ति­रे­के­ण च ध­र्म­सा­मा­न्य­सं­बं­धे­न त­द­भा­वे­न च ध­र्म­वि­शे­ष­सं­बं­धे­न त­द­भा­वे­न च नि­रू­प्यं­ते । त­त्रा­र्थ­प्र­क­र­ण­सं­भ­व­लिं­गौ­चि­त्य­दे­श­का­ला­भि- प्रा­य­ग­म्यः श­ब्द­स्या­र्थ इत्य् अ­र्था­द्य­ना­श्र­य­णो भि­प्रा­य­मा­त्र­व­श­व­र्ति­ना स­र्व­सा­मा­न्ये­न च व­स्तु­त्वे­न जी­वा­दि­र् अस्त्य् एव त­द­भा­वे­न चा­व­स्तु­त्वे­न नास्त्य् एवेति नि­रू­प्य­ते । तथा श्रु­त्यु­पा­त्ते­न वि­शि­ष्ट­सा­मा­न्ये­न जी­वा­दि­त्वे­ना­स्ति त­त्प्र­ति­यो­गि­ना त­द­भा­वे­ना­जी­वा­दि­त्वे­न नास्तीति च भं­ग­द्व­यं । तेनैव वि­शि­ष्ट­सा­मा­न्ये­ना­स्ति त­द­भा­व- १०सा­मा­न्ये­न व­स्त्वं­त­रा­त्म­ना सर्वेण सा­मा­न्ये­न नास्तीति च भं­ग­द्वं­य­, तेनैव वि­शि­ष्ट­सा­मा­न्ये­ना­स्ति त­द्वि­शे­ष­ण- मु­ख्य­त्वे­न नास्तीति च भं­ग­द्व­यं­, सा­मा­न्ये­ना­वि­शे­षि­ते­न द्र­व्य­त्वे­ना­स्ति वि­शि­ष्ट­सा­मा­न्ये­न प्र­ति­यो­गि­नै­वा- जी­वा­दि­त्वे­न नास्तीति च भं­ग­द्व­यं­, द्र­व्य­सा­मा­न्ये­ना­वि­शे­षि­ते­नै­वा­स्ति गु­ण­सा­मा­न्ये­न गु­ण­त्वे­न स एव नास्तीति च भं­ग­द्व­यं­, ध­र्म­स­मु­दा­ये­न त्रि­का­ल­गो­च­रा­नं­त­श­क्ति­ज्ञा­ना­दि­स­मि­ति­रू­पे­णा­स्ति त­द्व्य­ति­रे­के­णो- प­ल­भ्य­मा­ने­न रू­पे­ण­, नास्तीति च भं­ग­द्व­यं­, ध­र्म­सा­मा­न्य­सं­बं­धे­न यस्य क­स्य­चि­द् ध­र्म­स्या­श्र­य­त्वे­ना­स्ति तद- १५भावेन क­स्य­चि­द् अपि ध­र्म­स्या­ना­श्र­य­त्वे­न नास्तीति च भं­ग­द्व­यं­, ध­र्म­वि­शे­ष­सं­बं­धे­न नि­त्य­त्व­चे­त­न­त्वा­द्य­न्य­त­म- ध­र्म­सं­बं­धि­त्वे­ना­स्ति त­द­भा­वे­न त­द­सं­बं­धि­त्वे­न नास्तीति च भं­ग­द्व­य­म् इत्य् अ­ने­क­धा वि­धि­प्र­ति­षे­ध­क­ल्प­न­या सर्वत्र मू­ल­भं­ग­द्व­यं नि­रू­प­णी­यं । अथास्ति जीव इत्य् अ­स्ति­श­ब्द­वा­च्या­द् अर्थाद् भि­न्न­स्व­भा­वो जी­व­श­ब्द­वा­च्यो र्थः स्याद् अ­भि­न्न­स्व­भा­वो वा ? यद्य् अ­भि­न्न­स्व­भा­व­स् तदा तयोः सा­मा­ना­धि­क­र­ण्य­वि­शे­ष­त्वा­भा­वो घ­ट­कु­ट­श­ब्द­व­त् त­द­न्य­त­रा­प्र­यो­ग­श् च, तद्वद् एव वि­प­र्य­य­प्र­सं­गो वा । स­र्व­द्र­व्य­प­र्या­य­वि­ष­या­स्ति­श­ब्द­वा­च्या­द् अ­भि­न्न­स्य च जीवस्य २०स­र्व­द्र­व्य­प­र्या­या­त्म­क­त्व­प्र­सं­गः स­र्व­द्र­व्य­प­र्या­या­णां वा जी­व­त्व­म् इति सं­क­र­व्य­ति­क­रौ स्यातां । यदि पुनर् अस्ति- वाच्याद् अर्थाद् भिन्न एव जी­व­श­ब्द­वा­च्यो र्थः कल्प्यते तदा जी­व­स्या­स­द्रू­प­त्व­प्र­सं­गो स्ति­श­ब्द­वा­च्या­द् अर्थाद् भिन्न- त्वात् स्व­र­श्रृं­ग­व­त् वि­प­र्य­य­प्र­सं­गा­त् । जी­व­व­त्स­क­ला­र्थे­भ्यो भि­न्न­स्या­स्ति­त्व­स्या­भा­व­प्र­स­क्ति­र् अ­ना­श्र­य­त्वा­त् । तस्य जी­वा­दि­षु स­म­वा­या­द् अदोषो ऽयम् इति चेन् न, स­म­वा­य­स्य स­त्त्वा­द्भि­न्न­स्या­स­द्रू­प­त्वा­त् स तद्वतोः सं­बं­ध­त्व­वि­रो- धात् । न च स­म­वा­ये सत्त्वस्य स­म­वा­यां­त­र­म् उ­प­प­न्नं अ­न­व­स्था­नु­षं­गा­त् स्वयं त­था­नि­ष्टे­श् च । तत्र तस्य २५वि­शे­ष­णा­भा­वा­द् अदोष इति चेत् सो पि वि­शे­ष­णा­भा­वः संबंधो यदि सत्त्वाद् भिन्नस् तदा न सद्रूप इति स्वर- वि­षा­ण­व­त् कथं संबंधः ? प­र­स्मा­द् वि­शे­ष­णी­भा­वा­त् सत्त्वस्य प्र­थ­म­वि­शे­ष­णी­भा­वे यद्य् अ­स­द्रू­प­त्वा­भा­व­स् तदा सैवान- वस्था तत्रापि सत्त्वस्य भि­न्न­स्या­न्य­वि­शे­ष­णी­भा­व­क­ल्प­ना­द् इति न किंचित् सन् नाम । सत्त्वाद् भिन्नस्य सर्वस्य स्व­भा­व­स्या­स­द्रू­प­त्व­प्र­सि­द्धे­र् इति । स­र्व­थै­कां­त­वा­दि­ना­म् उ­पा­लं­भो न स्या­द्वा­दि­ना­म् अ­स्ति­श­ब्द­वा­च्या­द् अर्थाज् जी­व­श­ब्द- वा­च्य­स्या­र्थ­स्य क­थं­चि­द् भि­न्न­त्वो­प­ग­मा­त् । तथैव वा­चिं­त्य­प्र­ती­ति­स­द्भा­वा­च् च । प­र्या­या­र्था­दे­शा­द् धि भवन- ३०जी­व­न­योः प­र्या­य­यो­र् अ­स्ति­जी­व­श­ब्दा­भ्यां वाच्ययोः प्र­ती­ति­वि­शि­ष्ट­त­या प्र­ती­ते­र् भेदः द्र­व्या­र्था­दे­शा­त् तु तयोर् अ- व्य­ति­रे­का­द् ए­क­त­र­स्य ग्र­ह­णे­ना­न्य­त­र­स्य ग्र­ह­णा­द् अभेदः प्र­ति­भा­स­त इति न विरोधः संशयो वा तथा निश्च- यात् । तत एव न संकरो व्य­ति­क­रो वा, येन रूपेण जी­व­स्या­स्ति­त्वं तेनैव ना­स्ति­त्वा­नि­ष्टेः येन च नास्तित्वं ते­नै­वा­स्ति­त्वा­नु­प­ग­मा­त् त­दु­भ­य­स्या­प्य् उ­भ­या­त्म­क­त्वा­ना­स्था­ना­च् च । न चैवम् ए­कां­तो­प­ग­मे कश्चिद् दोषः सु­न­या­र्पि­त­स्यै­कां­त­स्य स­मी­ची­न­त­या स्थि­त­त्वा­त् प्र­मा­णा­र्पि­त­स्या­स्ति­त्वा­ने­कां­त­स्य प्रसिद्धेः । ये­ना­त्म­ना- ३५ने­कां­त­स् ते­ना­त्म­ना­ने­कां­त एवेत्य् ए­कां­ता­नु­षं­गो पि नानिष्टः प्र­मा­ण­सा­ध­न­स्यै­वा­ने­कां­त­त्व­सि­द्धः न­य­सा­ध­न­स्यै­कां­त- १४०त्व­व्य­व­स्थि­ते­र् अ­ने­कां­तो प्य् अ­ने­कां­त इति प्र­ति­ज्ञा­ना­त् ॥ तद् उक्तं । "­अ­ने­कां­तो प्य् अ­ने­कां­तः प्र­मा­ण­न­य­सा­ध­नः । अ­ने­कां­तः प्र­मा­णा­त् ते त­दे­कां­ता­र्पि­ता­न् न­या­त्­" इति । न चैवम् अ­न­व­स्था­ने­कां­त­स्यै­कां­ता­पे­क्षि­त्वे­नै­वा­ने­कां­त­त्व- व्य­व­स्थि­तेः ए­कां­त­स्या­प्य् अ­ने­कां­ता­पे­क्षि­त­यै­वै­कां­त­व्य­व­स्था­ना­त् । न चेत्थम् अ­न्यो­न्या­श्र­य­णं­, स्व­रू­पे­णा­ने­कां­त­स्य वस्तुनः प्र­सि­द्ध­त्वे­नै­कां­ता­न­पे­क्ष­त्वा­द् ए­कां­त­स्या­प्य् अ­ने­कां­ता­न­पे­क्ष­त्वा­त् । तत एव तयोर् अ­वि­ना­भा­व­स्या­न्यो­न्या- ०५पेक्षया प्रसिद्धेः का­र­क­ज्ञा­प­का­दि­वि­शे­ष­व­त् । तद् उक्तं । "­ध­र्म­ध­र्म्य­वि­ना­भा­वः सिद्ध्यत्य् अ­न्यो­न्य­वी­क्ष­या । न स्वरूपं स्वतो ह्य् ए­त­त्का­र­क­ज्ञा­प­कां­ग­व­त् ॥ " इति । किं चा­र्था­भि­धा­न­प्र­त्या­य­ना­त् तु­ल्य­ना­म­त्वा­त् त­द­न्य­त­म­स्या- पह्नवे स­क­ल­व्य­व­हा­र­वि­लो­पा­त् तेषां भ्रा­त­त्वै­का­ते क­स्य­चि­द् अ­भ्रां­त­स्य त­त्त्व­स्या­प्र­ति­ष्ठि­ते­र् अवश्यं प­र­मा­र्थ­स­त्त्व­म् उररी- कर्तव्यं । तथा चा­र्था­भि­धा­न­प्र­त्य­या­त्म­ना स्याद् अस्त्य् एव जी­वा­दि­स् त­द्वि­प­री­ता­त्म­ना तु स एव नास्तीति भं­ग­द्व­यं स­र्व­प्र­वा­दि­नां सिद्धम् अन्यथा स्वे­ष्ट­त­त्त्वा­व्य­व­स्थि­तेः । तथा चोक्तं । "सद् एव सर्व को नेच्छेत् स्व­रू­पा­दि- १०च­तु­ष्ट­या­त् । असद् एव वि­प­र्या­सा­न् न चेन् न व्य­व­ति­ष्ठ­ते ॥ " इति कथम् अ­व­क्त­व्यो जीवादिः ? द्वाभ्यां य­थो­दि­त- प्र­का­रा­भ्यां प्र­ति­यो­गि­भ्यां ध­र्मा­भ्या­म् अ­व­धा­र­णा­त्म­का­भ्यां यु­ग­प­त्प्र­धा­न­न­या­र्पि­ता­भ्या­म् एकस्य वस्तुनो भवि- त्सायां ता­दृ­श­स्य शब्दस्य प्र­क­र­णा­दे­श् चा­सं­भ­वा­द् इति केचित् । तत्र को यं गुणानां यु­ग­प­द्भा­वो नामेति चिंत्यं । का­ला­द्य­भे­द­वृ­त्ति­र् इति चेत् न, प­र­स्प­र­वि­रु­द्धा­नां गु­णा­ना­म् एकत्र वस्तुन्य् ए­क­स्मि­न् काले वृत्तेर् अ­द­र्श­ना­त् सु­ख­दुः­खा­दि­व­त् । नाप्य् आ­त्म­रू­पे­णा­भे­द­वृ­त्ति­स् तेषां यु­ग­प­द्भा­व­स्त­दा­त्म­रू­प­स्य प­र­स्प­र­वि­भ­क्त­त्वा­त् तद्वत् । न १५चै­क­द्र­व्या­धा­र­त­या वृत्तिर् यु­ग­प­द्भा­व­स् तेषां भि­न्ना­धा­र­त­या प्रतीतेः शी­तो­ष्ण­स्प­र्श­व­त् । सं­बं­धा­भे­दो यु­ग­प­द्भा­व इत्य् अप्य् अ­यु­क्तं­, तेषां सं­बं­ध­स्य भि­न्न­त्वा­द् दे­व­द­त्त­स्य छ­त्र­दं­डा­दि­सं­बं­ध­व­त् स­म­वा­य­स्या­प्य् ए­क­त्वा­घ­ट­ना­द् भि­न्ना­भि­धा­न- प्र­त्य­य­हे­तु­त्वा­त् सं­यो­ग­व­त् । न चो­प­का­रा­भे­द­स् तेषां यु­ग­प­द्भा­वः प्र­ति­गु­ण­म् उ­प­का­र­स्य भि­न्न­त्वा­न् नी­ल­पी­ता­द्य नु­रं­ज­न­व­त् पटादौ । न चै­क­दे­शो गुणिनः सं­भ­व­ति नि­रं­श­त्वो­प­ग­मा­त् । यतो गु­णि­दे­शा­भे­दो यु­ग­प­द्भा­वो गु­णा­ना­म् उ­प­प­द्ये­त । न तेषाम् अन्योन्यं संसर्गो यु­ग­प­द्भा­व­स् त­स्या­सं­भ­वा­द् आ­सं­सृ­ष्ट­रू­प­त्वा­द् गुणानां शु­क्ल­कृ­ष्णा­दि­व­त् २०त­त्सं­स­र्गे गु­ण­भे­द­वि­रो­धा­त् । न च श­ब्दा­भे­दो यु­ग­प­द्भा­वो गुणानां भि­न्न­श­ब्दा­भि­धे­य­त्वा­न् नी­ला­दि­व­त् । ततो यु­ग­प­द्भा­वा­त् स­द­स­त्त्वा­दि­गु­णा­नां न त­द्वि­व­क्षा युक्ता यस्याम् अ­व­क्त­व्यं वस्तु स्यात् इत्य् ए­कां­त­वा­दि­ना- म् उ­प­द्र­वः­, स्या­द्वा­दि­नां का­ला­दि­भि­र् अ­भे­द­वृ­त्तेः प­र­स्प­र­वि­रु­द्धे­ष्व् अपि गुणेषु स­त्त्वा­दि­ष्व् एकत्र वस्तुनि प्रसिद्धेः प्रमाणे तथैव प्र­ति­भा­स­ना­त् स्व­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­या वि­रो­धा­भा­वा­त् । केवलं यु­ग­प­द्वा­च­का­भा­वा­त् सद- स­त्त्व­यो­र् ए­क­त्रा­वा­च्य­ता स­त्ता­मा­त्र­नि­बं­ध­न­त्वा­भा­वा­द् वा­च्य­ता­याः । वि­द्य­मा­न­म् अपि हि स­द­स­त्त्व­गु­ण­द्व­यं युग- २५पद् एकत्र सद् इत्य् अ­भि­धा­ने­न वक्तुम् अशक्यं त­स्या­स­त्त्व­प्र­ति­पा­द­ना­स­म­र्थ­त्वा­त् त­थै­वा­स­द् इत्य् अ­भि­धा­ने­न तद्वक्तु- म् अशक्यं तस्य स­त्त्व­प्र­त्या­य­ने सा­म­र्थ्या­भा­वा­प­त्तेः । सां­के­ति­क­म् ए­क­प­दं त­द­भि­धा­तुं स­म­र्थ­म् इत्य् अपि न सत्यं, तस्यापि क्र­मे­णा­र्थ­द्व­य­प्र­त्या­य­ने सा­म­र्थ्यो­प­प­त्तेः । तौ सद् इति श­तृ­शा­न­योः सं­के­ति­त­स­च्छ­ब्द­व­त् द्वं­द्व­वृ­त्ति- पदं तयोः स­कृ­द­भि­धा­य­क­म् इत्य् अ­ने­ना­पा­स्तं­, स­द­स­त्त्वे इत्य् आ­दि­प­द­स्य क्रमेण ध­र्म­द्व­य­प्र­त्या­य­न­स­म­र्थ­त्वा­त् । क­र्म­धा­र­या­दि­वृ­त्ति­प­द­म् अपि न तयोर् अ­भि­धा­य­कं­, तत एव प्र­धा­न­भा­वे­न ध­र्म­द्व­य­प्र­त्या­य­ने त­स्या­सा­म­र्थ्या­च् च । ३०वाक्यं तयोर् अ­भि­धा­य­क­म् अ­ने­नै­वा­पा­स्त­म् इति स­क­ल­वा­च­क­र­हि­त­त्वा­द् अ­व­क्त­व्यं वस्तु यु­ग­प­त्स­द­स­त्त्वा­भ्यां प्राधान- भा­वा­र्पि­ता­भ्या­म् आक्रांतं व्य­व­ति­ष्ठ­ते तच् च न स­र्व­थै­वा­व­क्त­व्य­म् एव श­ब्दे­ना­स्य व­क्त­व्य­त्वा­द् इत्य् एके । ते च पृष्टव्याः । किम् अ­भि­धे­य­म् अ­व­क्त­व्य­श­ब्द­स्ये­ति ? यु­ग­प­त्प्र­धा­न­भू­त­स­द­स­त्त्वा­दि­ध­र्म­द्व­या­क्रां­तं वस्त्व् इति चेत्, कथं तस्य स­क­ल­वा­च­क­र­हि­त­त्वं ? अ­व­क्त­व्य­प­द­स्यै­व त­द्वा­च­क­स्य स­द्भा­वा­त् । यथा व­क्त­व्य­म् इति पदं सां­के­ति­कं तस्य वाचकं त­था­न्य­द् अपि किं न भवेत् ? तस्य क्र­मे­णै­व त­त्प्र­त्या­य­क­त्वा­द् इति चेत्, तत ३५ए­वा­व­क्त­व्य­म् इति पदस्य त­द्वा­च­क­त्वं मा भूत् । ततो पि हि स­कृ­त्प्र­धा­न­भू­त­स­द­स­त्त्वा­दि­ध­र्मा­क्रां­तं वस्तु क्रमे- १४१णैव प्र­ती­य­ते सां­के­ति­क­प­दां­त­रा­द् इव वि­शे­षा­भा­वा­त् व­क्त­व्य­त्वा­भा­व­स्यै­वै­क­स्य ध­र्म­स्या­व­क्त­व्य­प­दे­न प्रत्याय- नाच् च न त­था­वि­ध­व­स्तु­प्र­त्या­य­नं सुघटं ये­ना­व­क्त­व्य­प­दे­न त­द्व्य­क्त­म् इति युज्यते । कथम् इदानीं "­अ­वा­च्य- तैकांते प्य् उक्तिर् ना­वा­च्य­म् इति यु­ज्य­ते­" इत्य् उक्तं घ­ट­ते­? स­कृ­द्ध­र्म­द्व­या­क्रां­त­त्वे­ने­व स­त्त्वा­द्ये­कै­क­ध­र्म­स­मा­क्रां­त- त्वेनाप्य् अ­वा­च्य­त्वे वस्तुनो वा­च्य­त्वा­भा­व­ध­र्मे­णा­क्रां­त­स्या­वा­च्य­प­दे­ना­भि­धा­नं न युज्यते इति व्या­ख्या­ना­त् । ०५येन रू­पे­णा­वा­च्यं तेनैव वाच्यम् अ­वा­च्य­श­ब्दे­न वस्त्व् इति व्या­च­क्षा­णो वस्तु ये­ना­त्म­ना सत् तेनैवा- सद् इति वि­रो­धा­न् नो­म­यै­का­त्म्यं वस्तुन इति कथं व्य­व­स्था­प­ये­त्­? सर्वत्र स्या­द्वा­द­न्या­य­वि­द्वे­षि­ता­प­त्तेः । ततो वस्तुनि मु­ख्य­वृ­त्त्या स­मा­न­ब­ल­योः स­द­स­त्त्व­योः प­र­स्प­रा­भि­धा­न­व्या­घा­ते­न व्याघाते स­ती­ष्ट­वि­प­री­त- नि­र्गु­ण­त्वा­प­त्तेः । वि­व­क्षि­तो­भ­य­गु­णे­ना­भि­धा­ना­त् अ­व­क्त­व्यो र्थ इत्य् अयम् अपि स­क­ला­दे­शः प­र­स्प­रा­व­धा­रि­त- वि­वि­क्त­रू­पै­का­त्म­का­भ्यां गुणाभ्यां गु­णि­वि­शे­ष­ण­त्वे­न यु­ग­प­दु­प­क्षि­प्ता­भ्या­म् अ­वि­व­क्षि­तां­श­भे­द­स्य वस्तुनः समस्तै- १०केन गु­ण­रू­पे­णा­भे­द­वृ­त्त्या­भे­दो­प­चा­रे­ण वा­भि­धा­तुं प्र­क्रां­त­त्वा­त् । स चा­व­क्त­व्य­श­ब्दे­ना­न्यै­श् च षड्भिर् वचनैः प­र्या­यां­त­र­वि­व­क्ष­या च व­क्त­व्य­त्वा­त् स्याद् अ­व्य­क्त­व्य इति नि­र्णी­त­म् एतत् । एतेन सर्वथा वस्तु सत् स्व­ल­क्ष­ण- म् अ­व­क्त­व्य­म् एवेति मतम् अपास्तं स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्य­म् इ­त्या­दि­व­च­न­व्य­व­हा­र­स्य त­त्रा­भा­व­प्र­सं­गा­त् । यदि पुनर् अस्व- लक्षणं श­ब्दे­नो­च्य­ते नि­र्दे­श्य­व्या­वृ­त्त्या च नि­र्दे­श्य­श­ब्दे­न वि­क­ल्प­प्र­ति­भा­सि­न ए­वा­भि­धा­ना­त् न तु वस्तु रूपं प­रा­मृ­श्य­त इति मतं, तदा कथं वस्तु तथा प्र­ति­प­न्नं स्यात्? तथा व्य­व­सा­या­द् इति चेत्, सो पि १५व्य­व­सा­यो यदि व­स्तु­सं­स्प­र्शी शब्दस् तं स्पृशतु क­र­ण­व­त् । न हि क­र­ण­ज­नि­तं ज्ञानं वस्तु सं­स्पृ­श­ति न पुनः क­र­ण­म् इति युक्तं । क­र­ण­म् उ­प­चा­रा­त् त­त्स्पृ­श­ती­ति चेत् तथा शब्दो पीति समानं । श­ब्द­ज­नि­तो व्यवसा- यो पि न वस्तु सं­स्पृ­श­ती­ति चेत् कथं ततो व­स्तु­रू­पं प्र­त्ये­यं­? भ्रां­ति­मा­त्रा­द् इति चेत्, न हि प­र­मा­र्थ- तस् त­द­नि­र्दे­श्य­म् अ­व­धा­र­णं वा सिद्ध्येत् । द­र्श­ना­त् तथा त­त्सि­द्धि­र् इति चेत् न, तस्यापि त­त्रा­सा­म­र्थ्या­त् । न हि प्रत्यक्षं भा­व­स्या­नि­र्दे­श्य­तां प्रत्येति नि­र्दे­श­यो­ग्य­स्य सा­धा­र­णा­सा­धा­र­ण­रू­प­स्य व­स्तु­न­स् तेन सा­क्षा­त्क­र- २०णात् । स्व­ल­क्ष­ण­व्य­क्ति­रि­क्ता केयं नि­र्दे­श्य­ता सा­धा­र­ण­ता वा प्र­ति­भा­ती­ति चेत् त­स्या­सा­धा­र­ण­ता­नि­र्दे­श्य­ता वा केति समः प­र्य­नु­यो­गः । स्व­ल­क्ष­ण­त्व­म् एव सेति चेत् समः स­मा­धिः­, सा­धा­र­ण­ता­नि­र्दे­श्य­त­यो­र् अपि त­त्स्व­रू­प­त्वा­त् । तर्हि निर्देश्यं सा­धा­र­ण­म् इति स्व­ल­क्ष­ण­म् एव ना­मां­त­रे­णो­क्तं स्याद् इति चेत् तवाप्य् अ­सा­धा­र­ण- म् अ­नि­र्दे­श्य­म् इति किं न ना­मां­त­रे­ण तद् ए­वा­भि­म­तं । तथेष्टौ वस्तु न सा­धा­र­णं नाप्य् अ­सा­धा­र­णं न निर्देश्यं नाप्य् अ­नि­र्दे­श्य­म् अन्यथा चेत्य् आयातं । ततो ऽ­किं­चि­द् रूपं जा­त्यं­त­रं भवन् न दू­री­क­र्त­व्यं ग­त्यं­त­रा­भा­वा­त् । तद् अ- २५किं­चि­द्रू­पं चेत् कथं वस्तु व्याघातं स­कृ­त्क­ल्पि­त­रू­पा­भा­वा­द् अ­किं­चि­द् रूपं ना­नु­भू­य­मा­न­रू­पा­भा­वा­द् इति चेत् तवाप्य् अ­सा­धा­र­णं । तत् किम् इ­दा­नी­म् अ­नु­भू­य­मा­न­रू­पं वस्तु स्थितं तथा वा? स्थाने तै­मि­रि­का­नु­भू­य­मा­न­म् अपीं- दुद्वयं वस्तु स्यात् । सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णं वस्तु नान्यद् इति चेत् तर्हि यथा प्र­त्य­क्ष­तो नु­भू­य­मा­नं तादृशं वस्तु त­द्व­ल्लिं­ग­श­ब्दा­दि­वि­क­ल्पो­प­द­र्शि­त­म् अपि दे­श­का­ल­न­रां­त­रा­बा­धि­त­रू­प­त्वे सति किं ना­भ्यु­पे­य­ते वि­शे­षा­भा­वा­त् । ततो जा­त्यं­त­र­म् एव स­र्व­थै­कां­त­क­ल्प­ना­ती­तं व­स्तु­त्व­म् इत्य् उक्तेः स्याद् अ­व­क्त­व्य­म् इति सूक्तं ३०"­क्र­मा­र्पि­ता­भ्यां तु स­द­स­त्त्वा­भ्यां वि­शे­षि­तं­" । जीवादि वस्तु स्याद् अस्ति च नास्ति चेति वक्तुं शक्य- त्वाद् वक्तव्यं स्याद् अस्तीत्य् आ­दि­व­त् । कथम् अस्त्य् अ­व­क्त­व्य­म् इति चेत् प्र­ति­षे­ध­श­ब्दे­न व­क्त­व्य­म् ए­वा­स्ती­त्या­दि विधि- श­ब्दे­ना­व­क्त­व्य­म् इत्य् एके त­द­यु­क्तं­, स­र्व­था­प्य् अ­स्ति­त्वे­ना­व­क्त­व्य­स्य ना­स्ति­त्वे­न व­क्त­व्य­ता­नु­प­प­त्तेः वि­धि­पू­र्व­क- त्वात् प्र­ति­षे­ध­स्य । स­र्व­थै­कां­त­प्र­ति­षे­धो पि हि वि­धि­पू­र्व­क ए­वा­न्य­था मि­थ्या­दृ­ष्टि­गु­ण­स्था­ना­भा­व­प्र­सं­गा­त् । दु­र्न­यो­प­क­ल्पि­तं रूपं सु­न­य­प्र­मा­ण­वि­ष­य­भू­तं न भ­व­ती­ति प्र­ति­षे­धे स­र्व­थै­कां­त­स्य न कश्चिद् व्याघातः । अस्ति- ३५त्व­वि­शि­ष्ट­त­या स­हा­र्पि­त­त­द­न्य­ध­र्म­द्व­य­वि­शि­ष्ट­त­या च वस्तुनि प्र­ति­पि­त्सि­ते तद् अस्त्य् अ­व­क्त­व्य­म् इत्य् अन्ये, तद् अप्य् अ- १४२सारं । तत्रास्त्य् अ­व­क्त­व्या­व­क्त­व्या­दि­भं­गां­त­र­प्र­सं­गा­त् । ततो पि स­हा­र्पि­त­त­द­न्य­ध­र्म­द्व­य­वि­शि­ष्ट­स्य ततो प्य् अपर- स­हा­र्पि­त­ध­र्म­द्व­य­वि­शि­ष्ट­स्य वस्तुनो वि­व­क्षा­या नि­रा­क­र्तु­म् अशक्तेः प्र­ति­यो­गि­ध­र्म­यु­ग­ला­ना­म् एकत्र व­स्तु­न्य­नं­ता­नां सं­भ­वा­त् तेषां च स­हा­र्पि­ता­नां वक्तुम् अ­श­क्य­त्वा­त् अस्त्य् अ­नं­ता­व­क्त­व्यं वस्तु स्यात् तच् चानिष्टं । येन रूपेण वस्त्व् इति तेन त­त्प्र­ति­यो­गि­ना च स­हा­क्रां­तं यदा प्र­ति­प­त्तु­म् इष्टं तदास्त्य् अ­व­क्त­व्य­म् इति के­चि­त्­, ते पि यावद्भिः ०५स्वभावैः यावंति वस्तुनो स्तित्वानि त­त्प्र­ति­यो­गि­भि­स् ता­व­द्भि­र् एव धर्मैः, यावंति च ना­स्ति­त्वा­नि त­द्यु­ग­लैः सहार्पि- तैस् तावंत्य् अ­व­क्त­व्या­नि च रूपाणि ततस् तावंत्यः स­प्त­भं­ग्य इत्य् आ­च­क्ष­ते चेत् प्र­ति­ष्ठ­त्य् एव यु­क्त्या­ग­मा­वि­रो­धा­त् । एतेन नास्त्य् अ­व­क्त­व्यं चिंतितं प्र­त्ये­यं­, स्याद् अस्ति नास्त्य् अ­व­क्त­व्यं च वस्त्व् इति प्र­मा­ण­स­प्त­भं­गी स­क­ल­वि­रो­ध- वै­धु­र्या­त् सिद्धा । न­य­स­प्त­भं­गी तु न­य­सू­त्रे प्र­पं­च­तो नि­रू­प­यि­ष्य­ते । ततः परार्थो धिगमः प्र­मा­ण­न­यै­र् वच- नात्मभिः कर्तव्यः स्वार्थ इव ज्ञा­ना­त्म­भिः­, अन्यथा का­र्त्स्न्ये­नै­क­दे­शे­न च त­त्त्वा­र्था­धि­ग­मा­नु­प­प­त्तेः ॥ १०तद् एवं सं­क्षे­प­तो धि­ग­मो­पा­यं प्र­ति­पा­द्य म­ध्य­म­प्र­स्था­न­त­स् तम् उ­प­द­र्श­यि­तु­म­नाः सू­त्र­का­रः प्रा­ह­;­ — नि­र्दे­श­स्वा­मि­त्व­सा­ध­ना­धि­क­र­ण­स्थि­ति­वि­धा­न­तः ॥  ॥ नि­र्दे­शा­दी­ना­म् इ­त­रे­त­र­यो­गे द्वंद्वः क­र­ण­नि­र्दे­श­श् च ब­हु­व­च­नां­तः प्र­त्ये­य­स् तथा तसि वि­धा­ना­त् । स्थिति- शब्दस्य स्व­तं­त्र­त्वा­द् अ­ल्पा­क्ष­र­त्वा­च् च पू­र्व­नि­पा­तो स्त्व् इति न चोद्यं, बहुष्व् अ­नि­य­मा­त् । सर्वस्य नि­र्दे­श­पू­र्व­क- त्वात् स्वा­मि­त्वा­दि­नि­रू­प­ण­स्य पूर्व नि­र्दे­श­ग्र­ह­ण­म् अर्थान् न्यायान् न वि­रु­ध्य­ते स्वा­मि­त्वा­दी­नां तु प्र­श्न­व­शा­त् क्रमः । १५ननु च संक्षिप्तैः प्र­मा­ण­न­यैः सं­क्षे­प­तो ऽ­धि­ग­मो वक्तव्यो म­ध्य­म­प्र­स्था­न­त­स् तैर् एव म­ध्य­म­प्र­पं­चै­र् न पुनर् नि­र्दे­शा­दि- भिस् ततो नेदं सूत्रम् आ­रं­भ­णी­य­म् इत्य् अ­नु­प­प­त्ति­चो­द­ना­या­म् इदम् आ­ह­;­ — नि­र्दे­शा­द्यै­श् च कर्तव्यो धिगमः कांश्चन प्रति । इत्य् आह सूत्रम् आचार्यः प्र­ति­पा­द्या­नु­रो­ध­तः ॥  ॥ ये हि नि­र्दे­श्य­मा­ना­दि­षु स्व­भा­वे­षु त­त्त्वा­न्य­प्र­ति­प­न्नाः प्र­ति­पा­द्या­स् तान् प्रति नि­र्दे­शा­दि­भि­स् तेषाम् अ­धि­ग­मः कर्तव्यो न केवलं प्र­मा­ण­न­यै­र् एवेति सूक्तं नि­र्दे­शा­दि­सू­त्रं वि­ने­या­श­य­व­श­व­र्ति­त्वा­त् सू­त्र­का­र­व­च­न­स्य । २०वि­ने­या­श­यः कुतस् तादृश इति चेत् ततो न्यादृशः कुतः तथा वि­वा­दा­द् इति । तत ए­वा­य­म् ईदृशो स्तु न्यायस्य स­मा­न­त्वा­त् ॥ किं पुनर् नि­र्दे­शा­द­य इत्य् आ­ह­;­ — यत् किम् इत्य् अ­नु­यो­गे र्थ­स्व­रू­प­प्र­ति­पा­द­न­म् । कार्स्न्त्यतो देशतो वापि स निर्देशो विदां मतः ॥  ॥ कस्य चेत्य् अ­नु­यो­गे स­त्या­धि­प­त्य­नि­वे­द­नं । स्वामित्वं साधनं केनेत्य् अ­नु­यो­गे तथा वचः ॥  ॥ २५क्वेति प­र्य­नु­यो­गे तु वचो धि­क­र­णं विदुः । कियच् चिरम् इति प्रश्ने प्र­त्यु­त्त­र­व­चः स्थितिः ॥  ॥ क­ति­धे­द­म् इति प्रश्ने वचनं त­त्त्व­वे­दि­ना­म् । विधानं कीर्तितं शब्दं तत् त्व् ऽ­अ­ज्ञा­नं च ग­म्य­ता­म् ॥  ॥ किं कस्य केन कस्मिन् कियच् चिरं क­ति­वि­धं वा वस्तु तद्रूपं चेत्य् अ­नु­यो­गे कार्त्स्न्येन देशेन च तथा प्र­ति­व­च­नं । नि­र्दे­शा­द­य इति व­च­ना­त् प्रवक्तुः पदार्थाः श­ब्दा­त्म­का­स् ते प्रत्येयाः तथा प्र­की­र्ति­ता­स् तु सर्वे सा­म­र्थ्या­त् ते ज्ञा­ना­त्म­का गम्यंते ऽन्यथा त­द­नु­प­प­त्तेः । सत्य् अ­ज्ञा­न­पू­र्व­का मि­थ्या­ज्ञा­न­पू­र्व­का वा? शब्दा ३०नि­र्दे­शा­द­यः सत्या नाम सु­षु­प्ता­दि­व­त्­, नाप्य् असत्या एव ते सं­वा­द­क­त्वा­त् प्र­त्य­क्षा­दि­व­त् ॥ किं स्व­भा­वै­र् नि­र्दे­शा­दि­भि­र् अ­र्थ­स्या­धि­ग­मः स्याद् इत्य् आ­ह­;­ — तैर् अ­र्था­धि­ग­मो भेदात् स्यात् प्र­मा­ण­न­या­त्म­भिः । अ­धि­ग­म्य­स्व­भा­वै­र् वा वस्तुनः क­र्म­सा­ध­नः ॥  ॥ कर्तृस्थो ऽ­धि­ग­म­स् ता­व­द्व­स्तु­नः सा­क­ल्ये­न प्र­मा­णा­त्म­भि­र् भेदेन नि­र्दे­शा­दि­भि­र् भ­व­ती­ति प्र­मा­ण­वि­शे­षा­स् त्व् एते । १४३देशस् तु न­या­त्म­भि­र् इति नयाः ततो ना­प्र­मा­ण­न­या­त्म­कै­स् तैर् अ­धि­ग­ति­र् इष्टा यतो व्याघातः । कस्य पुनः प्रमाण- स्यैते विशेषाः श्रु­त­स्या­स्प­ष्ट­स­र्वा­र्था­वि­ष­य­ता प्र­ती­ति­र् इति केचित् । म­ति­श्रु­त­यो­र् इत्य् अपरे । तेत्र प्रष्टव्याः । कुतो मतेर् भेदास् ते इति? म­ति­पू­र्व­क­त्वा­द् उ­प­चा­रा­द् इति चेन् न, अ­व­धि­म­नः­प­र्य­य­वि­शे­ष­त्वा­नु­षं­गा­त् । यथैव हि मत्यार्थं प­रि­च्छि­द्य श्रु­त­ज्ञा­ने­न प­रा­मृ­श­न्नि­र्दे­शा­दि­भिः प्र­रू­प­य­ति त­था­व­धि­म­नः प­र्य­ये­ण वा । न चैवं, ०५श्रु­त­ज्ञा­न­स्य त­त्पू­र्व­क­त्व­प्र­सं­गः साक्षात् त­स्या­निं­द्रि­य­म­ति­पू­र्व­क­त्वा­त् प­रं­प­र­या तु त­त्पू­र्व­क­त्वं नानिष्टं । शब्दात्म- नस् तु श्रुतस्य साक्षाद् अपि ना­व­धि­म­नः­प­र्य­य­पू­र्व­क­त्वं वि­रु­ध्य­ते के­व­ल­पू­र्व­क­त्व­व­त् । ततो मुख्यतः श्रु­त­स्यै­व भेदा नि­र्दे­शा­द­यः प्र­ति­प­त्त­व्याः किम् उ­प­चा­रे­ण­, प्र­यो­ज­ना­भा­वा­त् । तत एव श्रु­तै­क­दे­श­ल­क्ष­ण­न­य­वि­शे­षा­श् च ते व्य­व­ति­ष्ठं­ते । येषां तु श्रुतं प्र­मा­ण­म् एव तेषां त­द्व­च­न­म् अ­सा­ध­नां­ग­त­या नि­ग्र­ह­स्था­न­म् आ­स­ज्य­त इति क्वचि- त् क­थं­चि­त् प्र­श्न­प्र­ति­व­च­न­व्य­व­हा­रो न स्यात् । स्व­प­रा­र्था­नु­मा­ना­त्म­को सौ इति चेन् न, तस्य स­र्व­त्रा­प्र­वृ­त्ते­र् अत्यंत- १०प­रो­क्षे­ष्व् अर्थेषु त­द­भा­व­प्र­सं­गा­त् । न च श्रुताद् अन्यद् एव स्वा­र्था­नु­मा­नं म­ति­पू­र्व­कं प­रा­र्था­नु­मा­नं चेति, तद्भेद- त्वम् इष्टम् एव नि­र्दे­शा­दी­नां । प्रामाण्यं पुनः श्रु­त­स्या­ग्रे स­म­र्थ­यि­ष्य­त इति नेह प्र­त­न्य­ते । कर्मस्थः पुनर् अधिग- मो र्थानाम् अ­धि­ग­म्य­मा­ना­नां स्व­भा­व­भू­तै­र् एव नि­र्दे­शा­दि­भिः का­र्त्स्न्यै­क­दे­शा­भ्यां प्र­मा­ण­न­य­वि­ष­यै­र् व्य­व­स्था­प्य­ते । नि­र्दे­श्य­मा­न­त्वा­दि­भि­र् एव धर्मैर् अ­र्था­ना­म् अ­धि­ग­ति­प्र­ती­तेः क­र्म­त्वा­त् तेषां कथं क­र­ण­त्वे­न घ­ट­ने­ति चेत्, तथा प्रतीतेः । अग्नेर् उ­ष्ण­त्वे­ना­धि­ग­म इत्य् अत्र यथा । नन्व् अग्नेः कर्मणः क­र­ण­म् उष्णत्वं भिन्नम् एवेति चेत्, तद्भे- १५दै­कां­त­स्य नि­रा­क­र­णा­त् । क­थं­चि­द् भेदस् तु समानो न्यत्र । न हि नि­र्दे­श­त्वा­द­यो धर्माः क­र­ण­त­या स­म­भि­धी­य- माना जीवादेः कर्मणः प­र्या­या­र्था­द्भि­न्ना नेष्यंते । द्र­व्या­र्था­त् तु ततस् तेषाम् अभेदे पि भे­दो­प­चा­रा­त् क­र्म­क­र­ण­नि­र्दे­श- घ­ट­ने­ति केचित् । परे पुनः क­र्म­सा­ध­ना­धि­ग­म­प­क्षे नि­र्दे­श्य­त्वा­दी­नां क­र्म­त­या प्रतीतेः क­र­ण­त्व­म् एव नेच्छंति तेषां वि­शे­ष­ण­त्वे­न घ­ट­ना­त् । न हि य­था­ग्नि­र् उ­ष्ण­त्वे­न विशिष्टो धि­ग­मो­पा­यै­र् अ­धि­ग­म्य­त इति प्र­ती­ति­र् अ- विरुद्धा तथा सर्वे र्था नि­र्दे­श्या­दि­भि­र् भावैर् अ­धि­ग­म्यं­त इति निर्णयो प्य् अ­वि­रु­द्धो ना­व­धा­र्य­ते । तथा सति २०प­रा­प­र­क­र­ण­प­रि­क­ल्प­ना­यां मुख्यतो गुणतो वा­न­व­स्था­प्र­स­क्ति­र् अपि नि­वा­रि­ता स्यात् । त­द­प­रि­क­ल्प­ना­यां वा स्वा­भि­म­त­ध­र्मा­णा­म् अपि क­र­ण­त्वं मा भूद् इत्य् अपि चो­द्य­मा­न­म् अ­न­व­का­श्यं स्यात् । नन्व् एवम् अ­प­रा­प­र­वि­शे­ष­ण- क­ल्प­ना­या­म् अप्य् अ­न­व­स्था वि­शे­ष­णां­त­र­र­हि­त­स्य वा जीवादेः स्वा­भि­म­त­ध­र्म­वि­शे­ष­णैः प्र­ति­प­त्तौ तैर् अपि र­हि­त­स्य प्र­ति­प­त्ति­र् अस्तु वि­शे­षा­भा­वा­द् इति चेन् न, वि­शे­ष्या­त् क­थं­चि­द् अ­भि­न्न­त्वा­द् वि­शे­ष­णा­नां । वस्तुतो ऽनंता विधयो पि हि धर्मा नि­र्दे­शा­दि­भिः सं­गृ­ही­ता वि­शे­ष­णा­न्य् एव, त­द्व्य­ति­रि­क्त­स्य ध­र्म­स्या­सं­भ­वा­त् । तत्र जी­वा­दि­व­स्तु २५वि­शे­ष्य­म् एव द्र­व्या­र्था­दे­शा­त् नि­र्दे­श्य­त्वा­दि वि­शे­ष­ण­म् एव प­र्या­या­र्था­त् । प्र­मा­णा­दे­शा­द् अपि वि­शे­ष­ण­वि­शे­ष्या- त्मकं वस्तु जा­त्यं­त­र­म् इति प्र­रू­प­णा­यां नो­क्त­दो­षा­व­का­शः । नन्व् एवं नि­र्दे­शा­दि­ध­र्मा­णां क­र­ण­त्व­प­क्षे पि न प­रा­प­र­ध­र्म­क­र­ण­त्व­प­रि­क­ल्प­ना­द् अ­न­व­स्था त­द्व्य­ति­रे­के­ण प­रा­प­र­ध­र्मा­णा­म् अ­भा­वा­त् तेषां तु क­र­ण­त्वं तैर् अ­धि­ग­म्य­मा­न- स्यार्थस्य कर्मता न­या­दे­शा­त्­, प्र­मा­णा­दे­शा­त् तु क­र्म­क­र­णा­त्म­कं जा­त्यं­त­रं वस्तु प्र­रू­प्य­ते इति न किंचिद् अ- वद्यं । नैतत् साधीयः । क­र­ण­त्वे नि­र्दे­शा­दी­नां क­र्म­सा­ध­न­ता­नु­प­प­त्तेः वि­शे­ष­ण­त्वे तु त­दु­प­प­त्तेः । वि­शे­ष­ण- ३०वि­शे­ष्य­भू­त­स्य जी­वा­द्य­र्थ­स्य क­र्म­सा­ध­नो धिगमः प्र­ति­प­त्तुं शक्यत इति वि­शे­ष­ण­त्व­प­क्ष एव श्रेयान् स­क­ल­वि­शे­ष­ण­र­हि­त­त्वा­द् वस्तुनो न सं­भ­व­त्य् एव नि­र्दि­श्य­मा­न­रू­प­म् इति मतम् अ­पा­कु­र्व­न्न् आ­ह­;­ — भावा येन नि­रू­प्यं­ते तद्रूपं नास्ति तत्त्वतः । त­त्स्व­रू­प­व­चो मिथ्येत्य् अयुक्तं निः­प्र­मा­ण­क­म् ॥  ॥ यत् तद् एकम् अनेकं च रूपं तेषां प्र­ती­य­ते । प्र­त्य­क्ष­तो नु­मा­ना­च् चा­बा­धि­ता­द् आ­ग­मा­द् अपि ॥  ॥ न हि प्र­त्य­क्षा­नु­मे­या­ग­म­ग­म्य­मा­ना­ना­म् अर्थानां प्र­त्य­क्षा­नु­मा­ना­ग­मै­र् एकम् अनेकं च रूपं प­र­स्प­रा­पे­क्षं न १४४प्र­ती­य­ते प­र­स्प­र­नि­रा­क­र­ण­प्र­व­ण­स्यै­व त­स्या­प्र­ती­तेः । न चा­प्र­ती­य­मा­न­स्य स­र्व­थै­कां­त­स्या­प्य् अ­व­स्थि­तौ प्रतीय- मा­न­स्या­पि जा­त्यं­त­र­स्या­व­स्थि­ति­र् नाम स्वे­ष्ट­रू­प­स्या­पि त­त्प्र­सं­गा­त् । तथा चै­क­रू­पा­भा­व­स्य भावेष्व् अ­न­व­स्थि­तौ स्याद् ए­वै­क­रू­प­स्य विधिस् त­द­न­व­स्थि­तौ अ­ने­क­रू­प­स्य प­र­स्प­र­व्य­व­च्छे­द­रू­प­यो­र् ए­क­त­र­प्र­ति­षे­धो न्य­त­र­स्य विधेर् अ- वश्यं भावान् नी­ल­त्वा­नी­ल­त्व­व­त् प­र­स्प­र­व्य­व­च्छे­द­स्व­भा­वौ ए­क­रू­प­भा­वा­भा­वौ प्र­ती­तौ­, त­द­ने­ना­ने­क­रू­पा­भा­व­स्य ०५भावेष्व् अ­न­व­स्थि­ता­व् अ­ने­क­रू­प­स्य विधिस् त­द­न­व­स्थि­ता­व् ए­क­रू­प­स्य नि­वे­दि­तः स­मा­न­त्वा­न् न्यायस्य न तु वाध्यक्षे स­क­ल­ध­र्म­र­हि­त­स्य स्व­ल­क्ष­ण­स्य प्र­ति­भा­स­ना­त् न त­त्रै­क­म् अनेकं वा रूपं प­र­स्प­रं सापेक्षं नि­र­पे­क्षं वा तद्र- हितत्वं वा प्र­ति­भा­ति क­ल्प­ना­रो­पि­त­स्य तु तथा प्र­ति­भा­स­न­स्य तत्त्वतो सत्त्वात् । संवृत्त्या त­त्स­द्भा­वो भीष्ट एव । तथा चै­क­रू­प­त­द­भा­व­यो­र् अ­ने­क­रू­प­त­द­भा­व­यो­श् चै­का­ने­क­रू­प­योः प­र­स्प­र­व्य­व­च्छे­द­स्व­भा­व­यो­र् ए­क­त­र­स्य प्र­ति­षे­धे ऽ­न्य­त­र­स्य विधेर् अ­व­श्यं­भा­वे पि न किंचिद् वि­रु­द्धं­, भा­वा­भा­वो­भ­य­व्य­व­हा­र­स्या­ना­दि­श­ब्द­वि­क­ल्प­वा­स- १०नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठि­त­स्य श­ब्दा­र्थ­त­यो­प­ग­मा­त् । तद् उक्तं । "­अ­ना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठि­तः । श­ब्दा­र्थ­स् त्रिविधो धर्मो भा­वा­भा­वो­भ­या­श्र­यः ॥ " इति केचित् । ते पि ना­न­व­द्य­व­च­सः । सु­ख­नी­ला­दी­ना­म् अपि रूपाणां क­ल्पि­त­त्व­प्र­सं­गा­त् । स्पष्टम् अ­व­भा­स­मा­न­त्वा­न् न तेषां क­ल्पि­त­त्व­म् इति चेन् न, स्व­प्ना­व­भा­सि­भि­र् अने- कांतात् । न हि चैषाम् अपि क­ल्पि­त­त्वं मा­न­स­वि­भ्र­मा­त्म­ना स्व­प्न­स्यो­प­ग­मा­त् तस्य क­र­ण­ज­वि­भ्र­मा­त्म­नो­प­ग­मे वा कथम् इं­द्रि­य­ज­वि­भ्र­मा­त् तद्भ्रांतेः पृथक् प्र­रू­प­णं न वि­रु­ध्य­ते । मा­न­स­वि­भ्र­म­त्वे पि वि­श­द­त्वं स्वप्नस्य १५वि­रु­ध्य­त इति चेन् न, वि­श­दा­क्ष­ज्ञा­न­वा­स­ना­स­द्भू­त­त्वे­न तस्य वै­श­द्य­सं­भ­वा­त् । न च तत्र वि­श­द­रू­प­त­या- व­भा­स­मा­ना­ना­म् अपि सु­ख­नी­ला­दी­नां पा­र­मा­र्थि­क­त्वं वि­सं­वा­दा­त् । त­द्व­ज्जा­ग्र­द्द­शा­या­म् अपि तेषाम् अ­ना­दीं­द्रि­या­दि- ज­ज्ञा­न­वा­स­नो­द्भू­त­प्र­ति­भा­स­प­रि­नि­ष्ठि­त्वा­त् प्रत्यक्षा एव ते न व­स्तु­स्व­भा­वा इति शक्यं वक्तुं । बा­ध­का­भा­वा- द् वा­स्त­वा­स् ते इति चेत्, श­ब्दा­र्था­स् तथा संतु । न चा­भा­व­स्या­पि श­ब्दा­र्थ­त्वा­त् स­र्व­श­ब्दा­र्था­ना­म् अ­वा­स्त­व­त्व­म् इति युक्तं, भा­वां­त­र­रू­प­त्वा­द् अ­भा­व­स्य । ननु तु­च्छा­भा­व­स्या­श­ब्दा­र्थ­त्वे कथं प्र­ति­षे­धो नाम नि­र्वि­ष­य­प्र­सं­गा­द् इति २०चेन् न, व­स्तु­स्व­भा­व­स्या­भा­व­स्य वि­धा­ना­द् एव तु­च्छ­स्व­भा­व­स्य तस्य प्र­ति­षे­ध­सि­द्धेः क्वचिद् अ­ने­कां­त­वि­धा­ना­त् । स­र्व­थै­कां­त­प्र­ति­षे­ध­सि­द्धि­व­त् तथा तस्य मुख्यः प्र­ति­षे­धो न स्याद् इति चेन् न किंचिद् अ­नि­ष्टं­, न हि सर्वस्य मु­ख्ये­नै­व प्र­ति­षे­धे­न भ­वि­त­व्यं गौणेन वेति नियमो स्ति य­था­प्र­ती­त­स्यो­प­ग­मा­त् । ननु गौणे पि प्र­ति­षे­धे तु­च्छा­भा­व­स्य श­ब्दा­र्थ­त्व­सि­द्धि­र् ग­म्य­मा­न­स्य श­ब्दा­र्थ­त्वा­वि­रो­धा­त् स­र्व­थै­कां­त­व­द् इति चेन् न, त­स्या­ग­म्य­मा­न- त्वात् तद्वत् । यथैव हि वस्तुनो ने­कां­ता­त्म­क­त्व­वि­धा­ना­त् स­र्व­थै­कां­ता­भा­वो गम्यते न स­र्व­थै­कां­त­स् तथा २५व­स्तु­रू­प­स्या­भा­व­स्य वि­धा­ना­त् तु­च्छा­भा­व­स्या­भा­वो न तु स ग­म्य­मा­नः । ननु तु­च्छा­भा­व­स्या­भा­व­ग­तौ तस्य गतिर् अ­व­श्यं­भा­वि­नो प्र­ति­षे­ध्य­नां­त­री­य­क­त्वा­त् प्र­ति­षे­ध­स्ये­ति चेन् न, व्या­घा­ता­त् । तु­च्छा­भा­व­स्या­भा­व­श् च कु­त­श्चि­द् गम्यते भावश् चेति को हि ब्रूयात् स्वस्थः । ननु व­स्तु­रू­प­स्या­भा­व­स्य वि­धा­ना­त् तु­च्छा­भा­व­स्या­भा­व­ग­ति­स् त- द्गतेस् तस्य गतिस् ततो न व्याघातो नाम, यत एव हि त­स्या­भा­व­ग­ति­स् तत एव भा­व­स्या­पि गतौ व्याघातो ना­न्य­थे­ति चेन् न, सा­म­स्त्ये­न त­स्या­भा­व­ग­तौ पुनर् भा­व­ग­ते­र् व्या­ह­ते­र् अ­व­स्था­ना­त् । प्र­ति­नि­य­त­दे­शा­दि­त­या तु ३०क­स्य­चि­द् अ­भा­व­ग­ता­व् अपि न भा­व­ग­ति­र् वि­ह­न्य­त इति युक्तं । कथम् इदानीं "­सं­ज्ञि­नः प्र­ति­षे­धो न प्रति- षे­ध्या­दृ­ते क्व­चि­त्­" इति मतं न वि­रु­ध्य­ते­? तु­च्छा­भा­व­स्य प्र­ति­षे­ध्य­स्या­भा­वे पि प्र­ति­षे­ध­सि­द्धे­र् अन्यथा तस्य श­ब्दा­र्थ­ता­प­त्ते­र् इति चेन् न, संज्ञिनः स­म्य­ग्ज्ञा­न­व­तः प्र­ति­षे­ध्या­दृ­ते न क्वचिद् अंतर् बहिर् वा प्र­ति­षे­ध इति व्या­ख्या­ना­त् त­द­वि­रो­धा­त् । स­क­ल­प्र­मा­णा­वि­ष­य­स्य तु­च्छा­भा­व­स्य प्र­ति­षे­धः स्वयम् अ­नु­भू­त­स­क­ल­प्र­मा­णा­वि­ष­य­त्वे­न त­द­नु­व­द­न­म् एवेति स्यात् प्र­ति­षे­धा­दृ­ते प्र­ति­षे­धः स्यान् नेत्य् अ­ने­कां­त­वा­दि­ना­म् अ­वि­रो­धः प्र­मा­ण­वृ­त्तां­त­वा­द­प­र­त्वा­त् तेषां । ३५न हि यथा जी­वा­दि­व­स्तु प्र­ति­नि­य­त­दे­शा­दि­त­या वि­द्य­मा­न­म् एव दे­शां­त­रा­दि­त­या नास्तीति प्र­मा­ण­म् उप- १४५द­र्श­य­ति तथा तु­च्छा­भा­वं तस्य भा­व­रू­प­त्व­प्र­सं­गा­त् । सर्वत्र सर्वदा सर्वथा व­स्तु­रू­प­म् ए­वा­भा­वं त­दु­प­द­र्श- यति तथा तु­च्छा­भा­वा­भा­व­म् उ­प­द­र्श­य­ती­ति त­द्व­च­ने दो­षा­भा­वः । नन्व् एवं तु­च्छा­भा­व­स­दृ­श­स्या­न­र्थ­क­त्वे प्रयोगो न युक्तो ति­प्र­सं­गा­त्­, प्रयोगे पुनर् अर्थः कश्चिद् वक्तव्यः स च ब­हि­र्भू­तो नास्त्य् एव च क­ल्प­ना­रू­ढ- स् त्व् अ­न्य­व्य­व­च्छे­द एवोक्तः स्यात् त­द्व­त्स­र्व­श­ब्दा­ना­म् अ­न्या­पो­ह­वि­ष­य­त्वे सिद्धेर् न वास्तवाः शब्दार्था इति चेत् ०५नैतद् अपि सारं, अ­भा­व­श­ब्द­स्या­भा­व­सा­मा­न्य­वि­ष­य­त्वा­त् तस्य वि­वा­दा­प­न्न­त्वा­त् । सर्वो हि किम् अयम् अभावो वस्तु- धर्मः किं वा तुच्छ इति प्र­ति­प­द्य­ते न नास्तीति प्र­त्य­या­र्थो ऽ­भा­व­मा­त्रे । तत्र च व­स्तु­ध­र्म­ता­म् अ­भा­व­स्या­च­क्षा­णाः स्या­द्वा­दि­नः कथम् अ­भा­व­श­ब्दं क­ल्पि­ता­र्थं स्वी­कु­र्युः­? स्वयं तु­च्छ­रू­प­तां तु तस्य नि­रा­कु­र्वं­तः परैर् आरोपि- ताम् आ­शं­कि­तां वा­नु­व­द­ती­त्य् उ­क्त­प्रा­यं । न चा­त्यं­ता­सं­भ­वि­नो रूपस्य वस्तुन्य् आ­रो­पि­त­स्य के­न­चि­द् आ­शं­कि­त­स्य चा­तु­च्छा­देः स­र्व­श­ब्दा­ना­म् अ­न्य­व्य­व­च्छे­द­वि­ष­य­त्व­प्र­सं­ज­नं प्रायः प्र­ती­ति­वि­रो­धा­त् । कथम् अन्यथा क­स्य­चि­त् प्र- १०त्यक्षस्य नी­ल­वि­ष­य­त्वे स­र्व­प्र­त्य­क्षा­णां नी­ल­वि­ष­य­त्व­प्र­सं­ज­नं ना­नु­ज्ञा­य­ते सर्वथा वि­शे­षा­भा­वा­त् । अथ यत्र प्रत्यक्षे नीलं प्र­ति­भा­स­ते नि­र्बा­धा­त् त­न्नी­ल­वि­ष­यं यत्र पीतादि त­त्त­द्वि­ष­य­म् इत्य् अ­नु­ग­म्य­ते तर्हि यत्र शाब्दे ज्ञाने व­स्तु­रू­प­म् अ­क­ल्पि­त­म् आभाति त­द्व­स्तु­रू­प­वि­ष­यं यत्र तु क­ल्प­ना­रो­पि­त­रू­पं त­त्त­द्गो­च­र­म् इ- त्य् उक्तं । ततः श­ब्दा­र्था­नां भा­वा­भा­वो­भ­य­ध­र्मा­णा­म् अ­भा­वा­दि­वा­स­नो­दि­त­वि­क­ल्प­प­रि­नि­ष्ठि­त­त्वे प्र­त्य­क्षा­र्था­ना­म् अपि तत् स्यात् तेषां बा­ध­का­भा­वा­त् । पा­र­मा­र्थि­क­त्वे वा तत एव श­ब्दा­र्था­ना­म् अपि तद् भवेद् इति न प्र­ति­पा­दि­त- १५वि­रो­धा­भा­वः । यद् अप्य् उक्तं प्रत्यक्षे स­क­ल­ध­र्म­र­हि­त­स्य स्व­ल­क्ष­ण­स्य प्र­ति­भा­स­ना­न् न त­त्रै­क­म् अनेकं वा रूपं वा प­र­स्प­र­सा­पे­क्षं वा नि­र­पे­क्षं वा त­द्र­हि­तं वा प्र­ति­भा­ती­ति । तद् अपि मो­ह­वि­ल­सि­त­म् एव, अ­ने­कां­ता­त्म­क- व­स्तु­प्र­ती­ते­र् अ­प­ह­वा­त् । को हि म­हा­मो­ह­वि­डं­बि­तः प्र­ति­भा­स­मा­न­म् आ­बा­ल­म् अ­बा­धि­त­म् एकम् अ­ने­का­का­रं वस्तु प्र­त्य­क्ष­वि­ष­य­त­या­ना­दृ­त्य कथम् अप्य् अ­प्र­ति­भा­स­मा­नं ब्र­ह्म­त­त्त्व­म् इव स्व­ल­क्ष­णं तथा आ­च­क्षी­त­? अ­ति­प्र­सं­गा­त् त­था­नु­मा­ना­द् आ­ग­मा­च् च भा­व­स्यै­का­ने­क­रू­प­वि­शि­ष्ट­स्य प्र­ती­य­मा­न­त्वा­न् न "भावा येन नि­रू­प्यं­ते तद्रूपं नास्ति २०त­त्त्व­तः­" इति वचनं निः­प्र­मा­ण­क­म् ए­वो­र­री­का­र्यं­, यतः स्व­रू­प­व­च­नं सूत्रे मिथ्या स्यात् । यथा च प्रत्यक्ष- म् अ­नु­मा­न­म् आगमो वा­ने­कां­ता­त्म­कं वस्तु प्र­का­श­य­ति स्व­नि­र्णी­ता­बा­धं तथाग्रे प्र­पं­च­यि­ष्य­ते । किं च — निः­शे­ष­ध­र्म­नै­रा­त्म्यं स्वरूपं वस्तुनो यदि । तदा न निः­स्व­रू­प­त्व­म् अन्यथा ध­र्म­यु­क्त­ता ॥  ॥ तत्त्वं स­क­ल­ध­र्म­र­हि­त­त्व­म् अ­क­ल्प­ना­रो­पि­तं प्र­त्य­क्ष­तः स्फुटम् अ­व­भा­स­मा­नं वस्तुनः स्व­रू­प­म् एव, तेन तस्य न निः­स्व­रू­प­त्व­म् इ­ती­ष्ट­सि­द्धिं । क­ल्प­ना­रो­पि­तं तु तन् न वस्तुनः स्व­रू­प­म् आ­च­क्ष्म­हे । न च क­ल्पि­त­निः­शे­ष- २५ध­र्म­नै­रा­त्म्य­स्या­त्म­स्व­रू­प­त्वे वस्तुनो निः­शे­ष­ध­र्म­यु­क्त­ता­नि­ष्टा­, क­ल्पि­त­स­क­ल­ध­र्म­यु­क्त­स्य त­स्ये­ष्ट­त्वा­त् । व­स्तु­कृ­ता­खि­ल­ध­र्म­स­हि­त­ता तु न श­क्या­पा­द­यि­तुं तया वस्तुनि क­ल्पि­त­निः­शे­ष­ध­र्म­नै­रा­त्म्य­स्व­रू­प­त्व­स्या- वि­ना­भा­वा­त् ताम् अं­त­रे­णा­पि त­स्यो­प­प­त्ते­र् इति केचित् । ते पि म­हा­मो­हा­भि­भू­त­म­न­सः । स्वयं व­स्तु­भू­त­स­क­ल- ध­र्मा­त्म­क­ता­याः स्वी­क­र­णे पि त­द­सं­भ­वा­भि­धा­ना­त् । क­ल्पि­ता­खि­ल­ध­र्म­र­हि­त­त्वं हि वस्तुनः स्वरूपं ब्रु­वा­णे­न व­स्तु­भू­त­स­क­ल­ध­र्म­स­हि­त­ता स्वी­कृ­तै­व तस्य तन् नां­त­री­य­क­त्वा­त् । क­ल्प­ना­पो­ढं प्र­त्य­क्ष­म् इत्य् अत्र क­ल्प­ना­का­र- ३०र­हि­त­त्व­स्य व­स्तु­भू­ता­का­र­नां­त­री­य­क­त्वे­न प्रत्यक्षे त­द्व­च­ना­त् त­त्सि­द्धि­व­त् तथा क­ल्प­ना­का­र­र­हि­त­त्व­स्य वचना- द् व­स्तु­भू­ता­का­र­सि­द्धि­र् न प्रत्यक्षे स्वी­कृ­तै­वे­ति चेत्, तत् किम् इदानीं स­क­ला­का­र­र­हि­त­त्व­म् अस्तु तस्य सं­वि­दा­का­र- मा­त्र­त्वा­त् त­त्त्व­त­स् तथापि नेति चेत् कथं न व­स्तु­भू­ता­का­र­सि­द्धिः । न हि सं­वि­दा­का­रो व­स्तु­भू­तो न भवति सं­वि­द­द्वै­त­स्या­प्य् अ­भा­व­प्र­सं­गा­त् । ततः क­ल्पि­त­त्वे­न निः­शे­ष­ध­र्मा­णां नैरात्म्यं यदि वस्तुनः स्वरूपं तदा स्व­रू­प­सं­सि­द्धिः यस्माद् अन्यथा व­स्तु­भू­त­त्वे­ना­खि­ल­ध­र्म­यु­क्त­ता तस्य सिद्धेति व्याख्या प्रेयसी । अथवा १४६व­स्तु­भू­त­निः­शे­ष­ध­र्मा­णां नैरात्म्यं वस्तुनो यदि स्वरूपं तदा तस्य स्व­रू­प­सं­सि­द्धि­स् त­त्स्व­रू­प­स्या­नि­रा­क­र­णा­त् । अन्यथा तस्य प­र­रू­प­त्व­प्र­का­रे­ण तु सैव व­स्तु­भू­त­ध­र्म­यु­क्त­ता वा­स्त­वा­खि­ल­ध­र्मा­भा­व­स्य वस्तुनः प­र­भा­वे ता­दृ­श­स­क­ल­ध­र्मा­स­द्भा­व­स्य स्वा­त्म­भू­त­त्व­प्र­सि­द्धे­र् अन्यथा त­द­नु­प­प­त्तेः । अथवा क­ल्पि­ता­नां व­स्तु­भू­ता­नां च निः­शे­ष­ध­र्मा­णां नैरात्म्यं वस्तुनः स्वरूपं यदि तदा तस्य स्व­रू­प­सं­सि­द्धि­र् अन्यथा क­ल्पि­ता­क­ल्पि­त­स­क­ल­ध­र्म- ०५युक्तता तस्येति व्याख्येयं सा­मा­न्ये­न निः­शे­ष­ध­र्म­व­च­ना­त् । व्या­घा­त­श् चास्मिन् पक्षे ना­शं­क­नी­यः क­ल्पि­ता­नां व­स्तु­भू­ता­नां च धर्माणां वस्तुनि य­था­प्र­मा­णो­प­प­न्न­त्वा­त् । तत यत् स­क­ल­ध­र्म­र­हि­तं तन् न वस्तु यथा पुरुषा- द्यद्वैतं तथा च क्ष­णि­क­त्व­ल­क्ष­ण­म् इति जी­वा­दि­व­स्तु­नः स्व­ध­र्म­सि­द्धिः स­क­ल­ध­र्म­र­हि­ते­न ध­र्मे­णा­ने­कां­त­स्त­स्य व­स्तु­त्वा­द् इति चेन् न, व­स्त्वं­श­त्वे­न तस्य प्र­रू­पि­त­त्वा­त् व­स्तु­त्वा­सि­द्धेः । अन्यथा व­स्त्व­न­व­स्था­ना­नु­षं­गा­त् । तद् एवं सर्वथा वस्तुनि स्व­रू­प­स्य नि­रा­क­र्तु­म् अशक्तेः सूक्तं नि­र्दे­श्य­मा­न­त्व­म् अ­धि­ग­म्यं ॥ १०न कश्चित् क­स्य­चि­त् स्वामी सं­बं­धा­भा­व­तो ṃजसा । पा­र­तं­त्र्य­वि­ही­न­त्वा­त् सि­द्ध­स्ये­त्य् अपरे विदुः ॥ १० ॥ संबंधो हि न तावद् अ­सि­द्ध­योः स्व­स्वा­मि­नोः श­शा­श्व­वि­षा­ण­व­त्­, नापि सि­द्धा­सि­द्ध­यो­स् तत् वं­ध्या­पु­त्र­व­त् । सिद्धयो स्तु पा­र­तं­त्र्या­भा­वा­द् ए­वा­सं­बं­ध एव अ­न्य­था­ति­प्र­सं­गा­त् । के­न­चि­द् रूपेण सि­द्ध­स्या­सि­द्ध­स्य च पा­र­तं­त्र्ये सिद्धे प­र­तं­त्र­सं­बं­ध इत्य् अपि मिथ्या, प­क्ष­द्व­य­भा­वि­दो­षा­नु­षं­गा­त् । न चैकस्य नि­ष्प­न्ना­नि­ष्प­न्ने रूपे स्तः प्र­ती­घा­ता­त् । तन् न तत्त्वतः संबंधो स्तीति । तद् उक्तं । "­पा­र­तं­त्र्ये हि संबंधे सिद्धे का प­र­तं­त्र­ता । तस्मा- १५त् सर्वस्य भावस्य संबंधो नास्ति तत्त्वतः ॥ " इति सं­बं­ध­मा­त्रा­भा­वे च सिद्धे सति न कश्चित् क­स्य­चि­त् स्वामी नाम यतः स्वा­मि­त्व­म् अ­र्था­ना­म् अ­धि­ग­म्यं स्याद् इत्य् एके ॥ तथा स्या­द्वा­द­सं­बं­धो भावानां प­र­मा­र्थ­तः । स्वा­तं­त्र्या­त् किं न दे­शा­दि­नि­य­मो­द्भू­ति­र् ईक्ष्यते ॥ ११ ॥ पा­र­तं­त्र्य­स्या­भा­वा­द् भावानां सं­बं­धा­भा­व­म् अ­भि­द­धा­ना­स् तेन संबंधं व्याप्तं क्वचित् प्र­ति­प­द्यं­ते न वा? प्र­ति­प­द्यं­ते चेत् कथं सर्वत्र सर्वदा सं­बं­धा­भा­व­म् अ­भि­द­धु­र्वि­रो­धा­त् । नो चेत् कथम् अ­व्या­प­का­भा­वा­द् अ­व्या­प्या­भा­व­सि­द्धेः । २०प­रो­प­ग­मा­त् तस्य तेन व्या­प्ति­सि­द्धे­र् अदोष इति चेन् न, तथा स्व­प्र­ति­प­त्ते­र् अ­भा­वा­नु­षं­गा­त् । प­रो­प­ग­मा­द् धि परः प्र­ति­पा­द­यि­तुं शक्यः । सर्वथा सं­बं­धा­भा­वा­न् नाशक्य एव प्र­त्य­क्ष­त इति चेन् न, तस्य स्वां­श­मा­त्र­प­र्य­व­सा­ना­त् । न कश्चित् के­न­चि­त् क­थं­चि­त् क­दा­चि­त् संबंध इ­ती­य­तो व्या­पा­रा­त् कर्तुम् अ­स­म­र्थ­त्वा­द् अन्यथा स­र्व­ज्ञ­त्वा­प­त्तेः । स­र्वा­र्था­नां सा­क्षा­त्क­र­ण­म् अं­त­रे­ण सं­बं­धा­भा­व­स्य तेन प्र­ति­प­त्तु­म् अशक्तेः । के­षां­चि­द् अर्थानां स्वा­तं­त्र्य­म् अ­सं­बं­धे­न व्याप्तं सर्वोप- सं­हा­रे­ण प्र­ति­प­द्य ततो न्येषाम् अ­सं­बं­ध­प्र­ति­प­त्ति­र् आ­नु­मा­नि­की स्याद् इति चेत् तत् तर्हि स्वा­तं­त्र्य­म् अर्थानां न तावद् अ- २५सि­द्धा­नां­, सिद्धानां तु स्वा­तं­त्र्या­त् सं­बं­धा­भा­वे तत्त्वतः किंन् न दे­शा­दि­नि­य­मे­नो­द्भ­वो दृश्यते तस्य पा­र­तं­त्र्ये­ण व्या­प्त­त्वा­त् । न हि स्वतंत्रो र्थः स­र्व­नि­र­पे­क्ष­त­या नि­य­त­दे­श­का­ल­द्र­व्य­भा­व­ज­न्मा­स्ति न चाजन्मा स­र्व­था­र्थ- क्रि­या­स­म­र्थः स्वयं त­स्या­का­र­णा­त् । प्र­त्या­स­त्ति­वि­शे­षा­द् दे­शा­दि­भि­स् त­न्नि­य­तो­त्प­त्ति­र् अर्थस्य स्याद् इति चेत्, स एव प्र­त्या­स­त्ति­वि­शे­षः संबंधः पा­र­मा­र्थि­कः सिद्ध इत्य् आ­ह­;­ — द्रव्यतः क्षेत्रतः का­ल­भा­वा­भ्यां क­स्य­चि­त् स्वतः । प्र­त्या­स­न्न­कृ­तः सिद्धः संबंधः के­न­चि­त् स्फुटः ॥ १२ ॥ ३०क­स्य­चि­त् प­र्या­य­स्य स्वतः के­न­चि­त् प­र्या­ये­ण स­है­क­त्र द्रव्ये स­म­वा­या­द् द्र­व्य­प्र­त्या­स­त्ति­र् यथा स्म­र­ण­स्या­नु­भ­वे­न स­हा­त्म­न्य् एकत्र स­म­वा­य­स् तम् अं­त­रे­ण तत्रैव य­था­नु­भ­व­स्म­र­णा­नु­प­प­त्तेः सो­म­मि­त्रा­नु­भ­वा­द् वि­ष्णु­मि­त्र­स्म­र­णा­नु­प­प­त्ति- वत् । सं­ता­नै­क­त्वा­द् उ­प­प­त्ति­र् इति चेन् न, सं­ता­न­स्या­व­स्तु­त्वे­न त­न्नि­य­म­हे­तु­त्वा­घ­ट­ना­त् । वस्तुत्वे वा ना­म­मा­त्रं भिद्येत सतां नो द्रव्यम् इति । त­थै­क­सं­ता­ना­श्र­य­त्व­म् एव द्र­व्या­द्र­व्या­श्र­य­त्वं चेति व कश्चिद् विशेषः यत् संतानो वा­स­ना­प्र­बो­ध­स् त­त्सं­ता­नं स्म­र­ण­म् इति नि­य­मो­प­ग­मो पि न श्रे­या­न्­, प्रो­क्त­दो­षा­न­ति­क्र­मा­त् । सं­ता­न­स्या­त्म- १४७द्र­व्य­त्वो­प­प­त्तौ य­दा­त्म­द्र­व्य­प­रि­णा­मो वा­स­ना­प्र­बो­ध­स् त­दा­त्म­द्र­व्य­वि­व­र्तः स्म­र­ण­म् इति प­र­म­त­सि­द्धेः । कथं प­र­स्प­र­भि­न्न­स्व­भा­व­का­ल­यो­र् एकम् आ­त्म­द्र­व्यं व्या­प­क­म् इति च न चोद्यं, स­कृ­न्ना­ना­का­र­व्या­पि­ना ज्ञा­ने­नै­के­न प्र­ति­वि­हि­त­त्वा­त् । स­म­स­म­य­व­र्ति­नो र­स­रू­प­यो­र् ए­क­गु­णि­व्या­प्त­यो­र् अ­नु­मा­ना­नु­मे­य­व्य­व­हा­र­यो­र् ए­क­द्र­व्य­प्र­त्या­स­त्ति­र् अ- तेनोक्ता त­द­भा­वे तयोस् त­द्व्य­व­हा­र­यो­ग्य­ता­नु­प­प­त्तेः । ए­क­सा­म­ग्र्य­धी­न­त्वा­त् त­दु­प­प­त्ति­र् इति चेत् कथम् एका- ०५सामग्री नाम? एकं का­र­ण­म् इति चेत्, त­त्स­ह­का­र्यु­पा­दा­नं वा? स­ह­का­रि चेत् कु­ला­ल­क­ल­श­यो­र् दण्डादि- र् एका सामग्री स्यात् स­मा­न­क्ष­ण­यो­स् तयोर् उत्पत्तौ तस्य स­ह­का­रि­त्वा­त् । तथा ए­त­यो­र् अ­नु­मा­ना­नु­मे­य­व्य­व­हा­र- योग्यता अ­व्य­भि­चा­रि­णी स्यात् त­दे­क­सा­म­ग्र्य­धी­न­त्वा­त् । ए­क­स­मु­दा­य­व­र्ति­स­ह­का­रि­का­र­ण­म् एका सामग्री न भि­न्न­स­मु­दा­य­व­र्ति यतो यम् अ­ति­प्र­सं­ग इति चेत्, कः पुनर् अयम् एकः स­मु­दा­यः­? सा­धा­र­णा­र्थ­क्रि­या­नि­य­ताः प्र­वि­भा­ग­र­हि­ता रू­पा­द­य इति चेत् कथं प्र­वि­भा­ग­र­हि­त­त्व­म् ए­क­त्व­प­रि­णा­मा­भा­वे तेषाम् उ­प­प­द्य­ते­ति प्र­सं­गा­त् । १०सां­वृ­त्यै­क­त्व­प­रि­णा­मे­ने­ति चेन् न, तस्य प्र­वि­भा­गा­भा­व­हे­तु­त्वा­यो­गा­त् । प्र­वि­भा­गा­भा­वो पि तेषां सांवृत इति चेन् न हि तत्त्वतः प्र­वि­भ­क्ता एव रू­पा­द­यः स­मु­दा­य इत्य् आपन्नं । न चैवं के­षां­चि­त् स­मु­दा­ये­त­र­व्य­व­स्था सा­धा­र­णा­र्थ­क्रि­या­नि­य­त­त्वे­त­रा­भ्यां सो­प­प­न्ने­ति वा युक्तं, सू­र्यां­बु­ज­यो­र् अपि स­मु­दा­य­प्र­सं­गा­त् । तयोर् अंबुज- प्र­बो­ध­र­व्योः सा­धा­र­णा­र्थ­क्रि­या­नि­य­त­त्वा­त् । ततो वा­स्त­व­म् एव प्र­वि­भा­ग­र­हि­त­स­मु­दा­य­वि­शे­ष­स् तेषाम् एकत्वा- ध्य­व­सा­य­हे­तु­र् अं­गी­क­र्त­व्यः । स चै­क­त्व­प­रि­णा­मं ता­त्त्वि­क­म् अं­त­रे­ण न घटत इति सो पि प्र­ति­प­त्त­व्य एव, १५स चैकं द्रव्यम् इति सिद्धं । स्व­गु­ण­प­र्या­या­णां स­मु­दा­य­स्कं­ध इति व­च­ना­त् । त­था­स­ति र­स­रू­प­यो­र् ए­का­र्था­त्म- कयोर् ए­क­द्र­व्य­प्र­त्या­स­त्ति­र् एवं लिं­ग­लिं­गि­व्य­व­हा­र­हे­तुः का­र्य­का­र­ण­भा­व­स्या­पि नि­य­त­स्य त­द­भा­वे नु­प­प­त्तेः सं­ता­नां­त­र­व­त् । न हि क्वचित् पूर्वे र­सा­दि­प­र्या­याः प­र­र­सा­दि­प­र्या­या­णा­म् उ­पा­दा­नं नान्यत्र द्रव्ये व­र्त­मा­ना इति नि­य­म­स् तेषाम् ए­क­द्र­व्य­ता­दा­त्म्य­वि­र­हे क­थं­चि­द् उ­प­प­न्नः । एकम् उ­पा­दा­न­म् एका सा­म­ग्री­ति द्वितीयो पि पक्षः सौ­ग­ता­ना­म् अ­सं­भा­व्य एव, ना­ना­का­र्य­स्यै­को­पा­दा­न­त्व­वि­रो­धा­त् । यदि पुनर् एकं द्रव्यम् अ­ने­क­का­र्यो­पा­दा­नं २०भवेत् तदा सै­वे­क­द्र­व्य­प्र­त्या­स­त्ति­र् आयाता । र­स­रू­प­योः क्षे­त्र­प्र­त्या­स­त्ति­र् यथा ब­ला­का­स­लि­ल­यो­र् एकस्यां भूमौ- स्थितयोः सं­यु­क्त­सं­यो­गो हि ततो नान्यः प्र­ति­ष्ठा­म् इयर्ति । ज­न्य­ज­न­क­भा­व एव तयोः प­र­स्प­रं प्र­त्या­स­त्ति- र् इति चेन् न, अ­न्य­त­र­स­मु­द्भू­ता­याः परत्र सरसि ब­ला­का­या नि­वा­स­सं­भ­वा­त् । नैका बलाका पूर्वं सरः प्र­वि­हा­य सरो ṃ­त­र­म् अ­धि­ति­ष्ठं­ती काचिद् अस्ति प्र­ति­क्ष­णं त­द्भे­दा­द् इति चेन् न, क­थं­चि­त् त­द­क्ष­णि­क­त्व­स्य प्र­ती­ते­र् बाध- का­भा­वा­त् त­द्भां­त­त्वा­नु­प­प­त्तेः । क्षितेः प्र­ति­प्र­दे­शं भेदाद् एकत्र प्रदेशे ब­ला­का­स­लि­ल­यो­र् अ­न­व­स्था­ना­न् नैव २५त­त्क्षे­त्र­प्र­त्या­स­त्ति­र् इति चेन् न, क्षि­त्या­द्य­व­य­वि­न­स् त­दा­धा­र­स्यै­क­स्य सा­ध­ना­त् । न चै­क­स्या­व­य­वि­नो ना­ना­व­य­व- व्यापिनः स­कृ­द­सं­भ­वः प्र­ती­ति­सि­द्ध­त्वा­द् वे­द्या­द्या­का­र­व्या­प्य् ए­क­ज्ञा­न­व­त् । का­ल­प्र­त्या­स­त्ति­र् यथा स­ह­च­र­योः स­म्य­ग्द­र्श­न­ज्ञा­न­सा­मा­न्य­योः शरीरे जी­व­स्प­र्श­वि­शे­ष­यो­र् वा पू­र्वो­त्त­र­यो­र् भ­र­णि­कृ­त्ति­क­योः कृ­त्ति­का­रो­हि­ण्यो­र् वा तयोः प्र­त्या­स­त्त्य् अं­त­र­स्या­व्य­व­स्था­ना­त् । भा­व­प्र­त्या­स­त्ति­र् यथा गो­ग­व­य­योः के­व­लि­सि­द्ध­यो­र् वा तयोर् ए­क­त­र­स्य हि या­दृ­ग्भा­वः सं­स्था­ना­दि­र् अ­नं­त­ज्ञा­ना­दि­र् वा ता­दृ­क्त­द­न्य­त­र­स्य सु­प्र­ती­त इति न प्र­त्या­स­त्त्यं­त­रं क­यो­श्चि­द् अनेक- ३०प्र­त्या­स­त्ति­सं­बं­धे वा न किंचिद् अनिष्टं प्र­ति­नि­य­तो­द्भू­तेः स­र्व­प­दा­र्था­नां द्र­व्या­दि­प्र­त्या­स­त्ति­च­तु­ष्ट­य­व्य­ति­रे­के­णा- नु­प­प­द्य­मा­न­त्वे­न प्रसिद्धेः । सैव च­तु­र्वि­धा प्र­त्या­स­त्तिः स्फुटः संबंधो बा­ध­का­भा­वा­द् इति न सं­बं­धा­भा­वो व्य­व­ति­ष्ठ­ते । ननु च द्र­व्य­प्र­त्या­स­त्ति­र् एकेन द्रव्येण क­यो­श्चि­त् प­र्या­य­योः क्र­म­भु­वोः स­ह­भु­वो­र् वा तादात्म्यं तच् च रू­प­श्ले­षः स च द्वित्वे सति सं­बं­धि­नो­र् अयुक्त एव वि­रो­धा­त् तयोर् ऐक्ये पि न संबंधः सं­बं­धि­नो­र् अभावे त­स्वा­घ­ट­ना­त् द्वि­ष्ठ­त्वा­द् अ­न्य­था­ति­प्र­सं­गा­त् । नै­रं­त­र्यं तयो रू­प­श्ले­षः इत्य् अप्य् अ­यु­क्तं­, त­स्यां­त­रा­भा­व­रू­प­त्वे ३५ता­त्त्वि­क­त्वा­यो­गा­त् प्रा­प्ति­रू­प­त्वे पि प्राप्तेः । प­र­मा­र्थ­तः का­र्त्स्यै­क­दे­शा­भ्या­म् अ­सं­भ­वा­द् ग­त्यं­त­रा­भा­वा­त् । कल्पि- १४८तस्य तु रू­प­श्ले­ष­स्या­प्र­ति­षे­धा­त् न स तात्त्विकः संबंधो स्ति प्र­कृ­ति­भि­न्ना­नां स्व­स्व­भा­व­व्य­व­स्थि­तेः अन्यथा सां­त­र­त्व­स्य सं­बं­ध­प्र­सं­गा­द् इति केचित् । तद् उक्तं । "­रू­प­श्ले­षो हि संबंधो द्वित्वे स च कथं भवेत् । तस्मात् प्र­कृ­ति­भि­न्ना­नां संबंधो नास्ति तत्त्वतः ॥ " इति । तद् ए­त­दे­कां­त­वा­दि­न­श् चोद्यं न पुनः स्या­द्वा­दि­नां । ते हि क­थं­चि­द् ए­क­त्वा­प­त्तिं सं­बं­धि­नो रू­प­श्ले­षं सं­बं­ध­म् आ­च­क्ष­ते । न च सा द्वि­त्व­वि­रो­धि­नी क­थं­चि­त् स्वभाव- ०५नै­रं­त­र्यं वा तद् अपि नां­त­रा­भा­व­रू­प­म् अस्तित्वं छिद्रम् अ­ध्य­वि­र­हे­ष्व् अ­न्य­त­म­स्यां­त­र­स्या­भा­वो हि त­त्स्व­भा­वां­त­रा­त्म­को व­स्तु­भू­त एव यदा रू­प­श्ले­षः क­यो­श्चि­द् आ­स्थी­य­ते निर्बाधं तथा प्र­त्य­य­वि­ष­य­स् तदा कथं क­ल्प­ना­रो­पि­तः स्यात् । के­न­चि­द् अंशेन ता­दा­त्म्य­म् अ­ता­दा­त्म्यं च सं­बं­धि­नो­र् वि­रु­द्ध­म् इत्य् अपि न मंतव्यं त­था­नु­भ­वा­च् चि­त्रा­का­र­सं­वे­द­न- वत् । एतेन प्रा­प्त्या­दि­रू­पं नै­रं­त­र्यं रू­प­श्ले­ष इत्य् अपि स्वीकृतं तस्यापि क­थं­चि­त्ता­दा­त्म्या­न­ति­क्र­मा­त् । ततः स्व­स्व­भा­व­व्य­व­स्थि­तेः प्र­कृ­ति­भि­न्ना­ना­म् अर्थानां न सं­बं­ध­स् तात्त्विक इत्य् अयुक्तं तत एव तेषां सं­बं­ध­सि­द्धेः । स्वस्व- १०भावो हि भावानां प्र­ती­य­मा­नः क­थं­चि­त् प्र­त्या­स­त्ति­वि­प्र­क­र्ष­श् च सर्वथा त­द­प्र­ती­ते­स् तेन चा­व­स्थि­तिः कथं सं­बं­धा­भा­वै­कां­तं सा­ध­ये­त् सं­बं­धै­कां­त­व­त् । न चा­पे­क्ष­त्वा­त् सं­बं­ध­स्व­भा­व­स्य मि­थ्या­प्र­ति­भा­सः सू­क्ष्म­त्वा­दि- वद् अ­सं­बं­ध­स्व­भा­व­स्या­पि त­था­नु­षं­गा­त् । स चा­सं­बं­ध­स्व­भा­वो ऽ­ना­पे­क्षि­कः क­थं­चि­द् अर्थम् अपेक्ष्य क­स्य­चि­त् त­द्व्य­व­स्थि- तेर् अ­न्य­था­नु­प­प­त्तेः । स्थू­ल­त्वा­दि­व­त् प्र­त्य­क्ष­बु­द्धौ प्र­ति­भा­स­मा­नो अ­ना­पे­क्षि­क एव त­त्पृ­ष्ट­भा­वि­ना तु विकल्पे- ना­ध्य­व­सी­य­मा­नो य­था­पे­क्षि­क­स् तथा वास्तवो भ­व­ती­ति चेत्, सं­बं­ध­स्व­भा­वो पि समानं । न हि स प्र­त्य­क्षे­न १५प्र­ति­भा­स­ते यतो ऽ­ना­पे­क्षि­को न स्यात् । ननु च प­रा­पे­क्षै­व सं­बं­ध­स् तस्य त­न्नि­ष्ठ­त्वा­त् त­द­भा­वे स­र्व­था­प्य् अ- सं­भ­वा­त् । प­रा­पे­क्ष­मा­णो भावः स्वयम् अ­स­त्त्वा­द् अ­पे­क्ष­ते स तथा न तावद् असन्न् अपेक्षो ध­र्मा­श्र­य­त्व­वि­रो­धा­त् ख­र­शृ­गं­व­त् । नापि सन् स­र्व­नि­रा­शं­स­त्वा­द् अन्यथा स­त्त्व­वि­रो­धा­त् क­थं­चि­त् सन्न् असन्न् आपेक्ष्य इत्य् अयम् अपि पक्षो न श्रेयान् प­क्ष­द्व­य­दो­षा­न­ति­क्र­मा­त् । न चैको र्थः सन्न् असंश् च के­न­चि­द् रूपेण सं­भ­व­ति वि­रो­धा­द् अ­न्य­था­ती­ता­ना­ग- ता­द्य­शे­षा­त्म­को व­र्त­मा­ना­र्थः स्याद् इति न क्वचित् स­द­स­त्त्व­व्य­व­स्था­, सं­क­र­व्य­ति­क­रा­प­त्तेः । ततो प­रा­पे­क्षा- २०णाम् अ­स­न्नि­बं­ध­नः संबंधः सिध्येत् । तद् उक्तं । "­प­रा­पे­क्षा­दि­सं­बं­धः सो सत् कथम् अ­पे­क्ष­ते । संश् च स­र्व­नि­रा­शं­सो भावः कथम् अ­पे­क्ष्य­ते ॥ " इति कश्चित् । सो पि सर्वथा स­द­स­त्त्वा­भ्यां भावस्य प­रा­पे­क्षा­या वि­रो­ध­म् अ­प्र­ति­प­द्य­मा­नः कथं तां प्र­ति­षे­ध्या­त् । प्र­ति­प­द्य­मा­न­स् तु स्वयं प्र­ति­षे­द्धु­म् अ­स­म­र्थ­स् तस्याः क्वचि- त् सिद्धेर् अन्यथा वि­रो­धा­यो­गा­त् कथं चा­नि­रा­कु­र्व­न्न् अपि प­रा­पे­क्षां सर्वत्र सं­बं­ध­स्या­ना­पे­क्षि­क­त्वं प्र­त्या­च­क्षी­त­? न चेद् उन्मत्तः । स्व­ल­क्ष­ण­म् एव संबंधो ऽ­ना­पे­क्षि­कः स्यान् न ततो ऽन्यः । स चेष्टो ना­म­मा­त्रे वि­वा­दा­द् वस्तुन्य् अ- २५वि­वा­दा­द् इति चेत् । कः पुनः सं­बं­ध­म् अ­स्व­ल­क्ष­ण­म् आ­ह­त­स्या­पि स्वेन रूपेण ल­क्ष्य­मा­ण­स्य स्व­ल­क्ष­ण­त्वा­त् । ननु कुतः सं­बं­ध­स् तथा द्वयोः सं­बं­धि­नोः सिद्धः? एकेन गु­णा­ख्ये­न सं­यो­गे­ना­न्ये­न वा ध­र्मे­णां­त­र­स्थि­ते­ना­वा­च्ये­न वा व­स्तु­रू­पे­ण सं­बं­धा­द् इति चेत्, स त­त्सं­बं­धि­नो­र् अ­न­र्थां­त­र­म् अ­र्थां­त­रं वा? यद्य् अ­न­र्थां­त­रं तदा सं­बं­धि­ना­व् एव प्र­स­ज्ये­ते । तथा च न संबंधो नाम । स ततो र्थांतरं चेत् सं­बं­धि­नौ केवलौ कथं संबंधौ स्यातां तत्त्वान्य- त्वाभ्याम् अ­वा­च्य­श् चेत् कथं व­स्तु­भू­तः स्यात् । भवतु चा­र्थां­त­र­म् अ­न­र्थां­त­रं वा संबंधः । स तु द्वयोर् एकेन ३०कुतः स्यात् । प­रे­णै­के­न सं­बं­धा­द् इति चेत् तेनापि न संबंधः । प­रे­णै­के­न सं­बं­धा­द् इत्य् अ­न­व­स्था­ना­त् संबंध- मतिः सु­दू­र­म् अपि गत्वा द्वयोर् ए­का­भि­सं­बं­ध­म् अं­त­रे­णा­पि सं­बं­ध­त्वे­न ...(? ) अ­भि­सं­बं­ध­त्व­म­तिः के­व­ल­योः सं­बं­धि­नो­र् अ­ति­प्र­सं­गा­त् । यदि सं­बं­ध­श् च स्वे­ना­सा­धा­र­णे­न रूपेण स्थितस् तदा सिद्धम् अ­मि­श्र­ण­म् अर्थानां प­र­मा­र्थ­तः । तद् उक्तं । "­द्व­यो­र् ए­का­भि­सं­बं­धा­त् संबंधो यदि तद्द्वयोः । कः संबंधो ऽ­न­व­स्था च न सं­बं­ध­म­ति­स् तथा ॥ " "तौ च भावौ त­द­न्य­श् च सर्वे ते स्वात्मनि स्थिताः । इत्य् अमिश्राः स्वयं भावास् तन् मि­श्र­य­ति कल्पना ॥ " ३५इति कथं संबंधः स्व­ल­क्ष­ण­म् इष्यते सं­बं­धि­नो­र् अ­र्थां­त­रं तप्तो ऽ­न­र्थां­त­र­स्य तु तथेष्टौ न व­स्तु­व्य­ति­रे­के­ण १४९संबंधो न्यत्र क­ल्प­ना­मा­त्रा­द् इति वदन्न् अपि न स्या­द्वा­दि­म­त­म् अ­व­बु­ध्य­ते । त­द्वि­भे­दा­भे­दै­कां­त­प­रा­ङ्मु­खं न तद्दो- षास्पदं । येन रूपेण ल­क्ष्य­मा­णः संबंधो अन्यो वार्थः स्व­ल­क्ष­ण­म् इति तु प­र­स्प­रा­पे­क्ष­भे­दा­भे­दा­त्म­कं जात्यं- तरम् एवोक्तं त­स्या­बा­धि­त­प्र­ती­ति­सि­द्ध­त्वे­न स्व­ल­क्ष­ण­व्य­प­दे­शा­त् । ततो न क­ल्प­ना­म् ए­वा­नु­रुं­धा­नैः प्र­ति­प­त्तृ­भिः क्रि­या­का­र­क­वा­चि­नः शब्दाः सं­यो­ज्यं­ते ऽ­न्या­पो­ह­प्र­ती­त्य­र्थ­म् एवेति घटते येनेदं शोभेत । "ताम् एव चा­नु­रुं­धा­नौ ०५क्रि­या­का­र­क­वा­चि­नः । भा­व­भे­द­प्र­ती­त्य­र्थं सं­यो­ज्यं­ते ऽ­भि­धा­यि­काः ॥ " इति क्रि­या­का­र­का­दी­नां सं­बं­धि­न- त­त्सं­बं­ध­स्य च व­स्तु­रू­प­प्र­ती­त­ये त­द­भि­धा­यि­का­नां प्र­यो­ग­सि­द्धेः स­र्व­त्रा­न्या­पो­ह­स्यै­व श­ब्दा­र्थ­त्व­नि­रा­क­र­णा­च् च । ततः कश्चित् क­स्य­चि­त् स्वामी सं­बं­धा­त् सिध्यत्य् एवेति स्वा­मि­त्व­म् अ­र्था­ना­म् अ­धि­ग­म्यं नि­र्दे­श्य­त्व­व­द् उ­प­प­न्न­म् एव ॥ न किंचित् के­न­चि­द् वस्तु साध्यते सन् न चाप्य् असत् । ततो न साधनं नामेत्य् अन्ये ते प्य् अ­स­दु­क्त­यः ॥ १३ ॥ साधनं हि कारणं तच् च न सद् एव कार्यं सा­ध­य­ति स्व­रू­प­व­त्­, नाप्य् अ­स­त्ख­र­वि­षा­ण­व­त् । प्रा­ग­स­त्सा­ध­य­ऽ १०तीति न वा युक्तं, सद् एव सा­ध­य­ती­ति प­क्षा­न­ति­क्र­मा­त् । न ह्य् उत्पत्तेः प्राग् असत् प्राग् एव कारणं निष्पाद- यति, त­स्या­स­त एव नि­ष्पा­द­न­प्र­स­क्तेः । उ­त्प­त्ति­का­ले सद् एव क­रो­ती­ति तु क­थ­ने­न कथं न सत्पक्षः । क­थं­चि­त् सह क­रो­ती­त्य् अपि न व्य­व­ति­ष्ठ­ते­, येन रूपेण सत्तेन क­र­णा­यो­गा­द् अन्यथा स्वात्मनो पि क­र­ण­प्र­सं­गा­त् । येन चात्मना त­द­स­त्ते­ना­पि न का­र्य­ता­म् इयर्ति श­श­वि­षा­ण­व­द् इत्य् उ­भ­य­दो­षा­व­का­शा­त् । स­द­स­द्रू­पं कार्यं ना­ऽ­ना­कु­लं­, न च क­थं­चि­द् अपि कार्यम् अ­सा­ध­य­त् किंचित् साधनं नाम का­र्य­क­र­ण­भा­व­स्य तत्त्वतो सं­भ­वा­च् च । १५तद् उक्तं । "­का­र्य­का­र­ण­भा­वो पि तयोर् अ­स­ह­भा­व­तः । प्र­सि­द्ध्य­ति कथं द्विष्ठो ऽद्विष्ठे सं­बं­ध­ता कथं ॥ " "­क्र­मे­ण भाव एकत्र व­र्त­मा­नो न्य­नि­स्पृ­हः । त­द­भा­वे पि भावाच् च संबंधो नै­क­वृ­त्ति­मा­न् ॥ " "यद्य् अपेक्ष्य तयोर् एकम् अन्य- त्रासौ प्र­व­र्त­ते । उ­प­का­री ह्य् अपेक्षः स्यात् कथं चो­प­क­रो­त्य् असत् ॥ " "यद्य् ए­का­र्था­भि­सं­बं­धा­त् का­र्य­का­र­ण­ता तयोः । प्राप्ता द्वि­त्वा­दि­सं­बं­धा­त् स­व्ये­त­र­वि­षा­ण­योः ॥ " "द्विष्ठो हि कश्चित् संबंधो नातो न्यत् तस्य लक्षणं । भा­वा­भा­वो­प­धि­र् योगः का­र्य­का­र­ण­ता यदि ॥ " यो­गो­पा­धी न ताव् एव का­र्य­का­र­ण­ता­त्र किं । भेदाच् चेन् न त्व् अयं २०शब्दो नि­यो­क्ता­रं स­मा­श्रि­तः ॥ " "­प­श्य­न्न् एकम् अ­दृ­ष्ट­स्य दर्शने त­द­द­र्श­ने । अ­प­श्य­त्का­र्य­म् अन्वेति विनाप्य् आ- ख्या­तृ­भि­र् जनः ॥ " "­द­र्श­ना­द् अर्शने मुक्त्वा का­र्य­बु­द्धे­र् अ­सं­भ­वा­त् । का­र्या­दि­श्रु­ति­र् अप्य् अत्र ला­घ­वा­र्थं नि­वे­शि­ता ॥ ऽ "­त­द्भा­व­भा­वा­त् त­त्का­र्य­ग­ति­र् यस्य तु वर्तते । सं­के­त­वि­ष­या­ख्या सा सा­स्ना­दे­र् गो­ग­ति­र् यथा ॥ " "भावे भाविनि तद्भावो भाव एव च भाविता । प्रसिद्धे हे­तु­फ­ल­ते प्र­त्य­क्षा­नु­प­लं­भ­तः ॥ " "­ए­ता­व­न्मा­त्र­त­त्त्वा­र्थाः कार्य- का­र­ण­गो­च­राः । विकल्पा द­र्श­यं­त्य् अर्थान् मि­थ्या­र्था­न् घ­टि­ता­न् इव ॥ " "भिन्ने का घ­ट­ना­ऽ­भि­न्ने २५का­र्य­का­र­ण­ता­पि का । भावे वान्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं न तौ । " इति । तद् ए­त­द­स­द्दू­ष­णं । स्वा­भि­म­ते प्य् अ­का­र्य­का­र­ण­भा­वे स­मा­न­त्वा­त् । तथा हि । अ­का­र्य­का­र­ण­भा­वो­द्वि­ष्ठ एव कथम् अ­स­ह­भा­वि­नोः का­र्य­का­र­ण­त्वा­भ्यां नि­षे­ध्य­यो­र् अ­र्थ­यो­र् वर्तते । न वा द्विष्ठो सौ सं­बं­धा­भा­व­त्त्व­वि­रो­धा­त् । पूर्वत्र भावे वर्तित्वा परत्र क्रमेण व­र्त­मा­नो पि यदि सो न्य­नि­स्पृ­ह ए­वै­क­त्र ति­ष्ठ­त्क­थ­म् अ­सं­बं­धः­? परस्य ह्य् अ­नु­त्प­न्न­स्या­भा­वे पि पूर्वत्र व­र्त­मा­नः पूर्वस्य च न­ष्ट­त्वे­ना­भा­वे पि परत्र व­र्त­मा­नो साव् ए­क­वृ­त्ति­र् एव स्यात् । पूर्वत्र व­र्त­मा­नः परम् अ­पे­क्ष­ते ३०परत्र च ति­ष्ठ­त्पू­र्व­म­तो संबंधो द्विष्ठ ए­वा­न्य­नि­स्पृ­ह­त्वा­भा­वा­द् इति चेत् कथम् अ­नु­प­का­रं त­थो­त्त­र­म् अ­पे­क्ष्य­ते­ति प्र­सं­गा­त् । सो­प­का­र­क­म् अ­पे­क्ष­त इति चेत् ना­स­त­स् त­दो­प­का­र­क­त्वा­यो­गा­त् । यदि पुनर् ए­के­ना­भि­सं­बं­धा­त् पूर्व- प­र­यो­र् अ­का­र्य­का­र­ण­भा­व­स् तदा स­व्ये­त­र­वि­षा­ण­योः स स्याद् एकेन द्वि­त्वा­दि­ना­भि­सं­बं­धा­त् । तथा च सिद्ध- साध्यता । द्विष्ठो हि कश्चिद् अ­सं­बं­धो नातो न्यत् तस्य लक्षणं ये­ना­भि­म­त­सि­द्धिः । यदि पुनः पू­र्व­स्या­भा­व एव यो भावो ऽभावे ऽ­भा­व­स् त­दु­प­धि­यो­गो­का­र्य­का­र­ण­भा­व­स् तदा ताव् एव भा­वा­भा­वा­व­यो­गो­पा­धी किं नो ऽकार्य- १५०का­र­ण­भा­वः स्यात् तयोर् भेदाद् इति चेत्, शब्दस्य नि­यो­क्तृ­स­मा­श्रि­त­त्वे­न भेदे प्य् अ­भे­द­वा­चि­नः प्र­यो­गा­भ्यु­प­ग- मात् । स्वयं हि लोको यम् एकम् अ­दृ­ष्ट­स्य दर्शने प्य् अ­प­श्यं­स् त­द­द­र्श­ने च पश्यद् विनाप्य् आ­ख्या­तृ­भि­र् अ­का­र्य­म् अ­व­बु­ध्य­ते । न च तथा द­र्श­ना­द­र्श­ने मुक्त्वा क्वचिद् अ­का­र्य­बु­द्धि­र् अस्ति । न च तयोर् अ­का­र्या­दि­श्रु­ति­र् वि­रु­ध्य­ते ला­घ­वा­र्थ­त्वा­त् त­न्नि­वे­श­स्य । या पुनर् अ­त­द्भा­वा­भा­वा­द् अ­का­र्य­ग­ति­र् उ­प­व­र्ण्य­ते सा सं­के­त­वि­ष­या­ख्या­, यथा अ­सा­स्ना­दे­र् अ­गो­ग­तिः । ०५नैताव् अता तत्त्वतो का­र्य­का­र­ण­भा­वो नाम । भावे हि अ­भा­वि­नी वा भाविता अ­हे­तु­फ­ल­ते प्रसिद्धे । प्रसिद्धे प्र­त्य­क्षा­नु­प­लं­भा­भ्या­म् एव । तद् ए­ता­व­न्मा­त्र­त­त्त्वा­र्था ए­वा­का­र्य­का­र­ण­गो­च­रा विकल्पा द­र्श­यं­त्य् अर्थान् मि­थ्या­र्था­त् स्वयम् अ­घ­टि­ता­न् अपीति स­मा­या­तं । भिन्ने हि भावे का ना­मा­घ­ट­ना तत् क्वा­न्या­व­भा­स­ते­? येनासौ तात्त्विकी स्यात् । अभिन्ने सुतरां ना­घ­ट­ना । न च भिन्नाव् अर्थौ के­न­चि­द् अ­का­र्य­का­र­ण­भा­वे­न योगाद् अकार्य- का­र­ण­भू­तौ स्यातां सं­बं­ध­वि­धि­प्र­सं­गा­त् । तद् एवं न तात्त्विको ऽर्थो नाम का­र्य­का­र­ण­भा­वो व्य­व­ति­ष्ठ­ते ऽकार्य- १०का­र­ण­भा­व­व­त् । स्व­स्व­भा­व­व्य­व­स्थि­ता­र्था­न् विहाय नान्यः कश्चिद् अ­का­र्य­का­र­ण­भा­वो स्त्व् इति । तथा व्य­व­हा­र­स् तु क­ल्प­ना­मा­त्र­नि­र्मि­त एव का­र्य­का­र­ण­व्य­व­हा­र­व­द् इति चेत् तर्हि वास्तव एव का­र्य­का­र­ण­भा­वो ऽ­का­र्य­का­र­ण- भा­व­व­त् । केवलं त­द्व्य­व­हा­रो वि­क­ल्प­श­ब्द­ल­क्ष­णो वि­क­ल्प­नि­र्मि­त इति किम् अनिष्टं । व­स्तु­रू­प­यो­र् अपि कार्य- का­र­ण­भा­वे तयोर् अभावो व­स्तु­त्वे­ति न तु युक्तं, व्या­घा­ता­त् क्वचिन् नी­ले­त­र­त्वा­भा­व­व­त् । ततो यदि कु­त­श्चि­त् प्र- माणात् का­र्य­का­र­ण­भा­वः प­र­मा­र्थ­तः के­षां­चि­द् अर्थानां सिध्येत् तदा तत एव का­र्य­का­र­ण­भा­वो पि प्र­ती­ते­र् अ- १५वि­शे­षा­त् तथैव हि ग­वा­दी­ना­म् अ­सा­ध्य­सा­ध­न­भा­वः प­र­स्प­र­म् अ­त­द्भा­व­भा­वि­त्व­प्र­ती­ते­र् व्य­व­ति­ष्ठ­ते । त­था­ग्नि­धू­मा- दीनां सा­ध्य­सा­ध­न­भा­वो पि त­द्भा­व­भा­वि­त्व­प्र­ती­ते­र् बा­ध­का­भा­वा­त् । नन्व् अ­क­स्मा­द् अग्निं धूमं वा केवलं पश्यतः का­र­ण­त्वं कार्यत्वं वा किं न प्र­ति­भा­ती­ति चेत् किं पुनर् अ­का­र­ण­त्व­म् अ­का­र्य­त्वं वा प्र­ति­भा­ति । सा­ति­श­य- संविदां प्र­ति­भा­त्य् एवेति चेत्, का­र­ण­त्वं कार्यत्वं वा तत्र तेषां न प्र­ति­भा­ती­ति को­श­पा­नं विधेयं । अ­स्म­दा­दी­नां तु त­द­प्र­ति­भा­स­नं तथा नि­श्च­या­नु­प­प­त्तेः क्ष­ण­क्ष­या­दि­व­त् । त­थो­भ­य­त्र समानं । यथैव हि २०त­द्भा­व­भा­वि­त्वा­न­ध्य­व­सा­यि­नां न क्वचित् का­र्य­त्व­का­र­ण­त्व­नि­श्च­यो स्ति तथा स्वयम् अ­त­द्भा­व­भा­वि­त्व­व्य­व­सा­यि- नाम् अ­का­र्य­का­र­ण­त्व­नि­श्च­यो पि प्र­ति­नि­य­त­सा­म­ग्री­सा­पे­क्ष­क­त्वा­द् व­स्तु­ध­र्म­नि­श्च­य­स्य । न हि सर्वत्र स­मा­न­सा­म­ग्री- प्रभावो नि­र्ण­य­स् त­स्यां­त­रं­ग­ब­हि­रं­ग­सा­म­ग्री­वै­चि­त्र्य­द­र्श­ना­त् । धू­मा­दि­ज्ञा­न­सा­म­ग्री­मा­त्रा­त् त­त्का­र्य­त्वा­दि­नि­श्च­या- नुत्पत्तेः न का­र्य­त्वा­दि धू­मा­दि­स्व­रू­प­म् इति चेत् तर्हि क्ष­णि­क­त्वा­दि­र् अपि त­त्स्व­रू­पं मा भूत् तत एव क्ष­णि­क­त्वा- भावे व­स्तु­त्व­म् एव न स्याद् इति चेत् का­र्य­त्व­का­र­ण­त्वा­भा­वे पि कुतो वस्तुत्वं स्व­र­शृं­ग­व­त् । स­र्व­था­प्य् अकार्य- २५का­र­ण­स्य व­स्तु­त्वा­नु­प­प­त्तेः कू­ट­स्थ­व­त् । क्ष­णि­कै­कां­त­व­द् वा वि­शे­षा­सं­भ­वा­त् । ननु च सद् अपि कार्यत्वं का­र­ण­त्वं वा व­स्तु­त्व­स्व­रू­पं न संबंधो ऽ­द्वि­ष्ठ­त्वा­त् । कार्यत्वं कारणे हि न वर्तते का­र­ण­त्वं वा कार्ये येन द्विष्ठं भवेत् । का­र्य­का­र­ण­भा­व­स् तयोर् एको व­र्त­मा­नः संबंध इति चेन् न, तस्य का­र्य­का­र­णा­भ्यां भिन्नस्या- प्रतीतेः । सतो पि प्र­त्ये­क­प­रि­स­मा­प्त्या तत्र वृत्तौ त­स्या­ने­क­त्वा­प­त्तेः । ए­क­दे­शे­न वृत्तौ सा­व­य­व­त्वा­नु­ष­क्तेः स्वा­व­य­वे­ष्व् अपि वृत्तौ प्र­कृ­त­प­र्य­नु­यो­ग­स्य त­द­व­स्थ­त्वा­द् अ­न­व­स्था­ना­व­ता­रा­त् । का­र्य­का­र­णां­त­रा­ले त­स्यो­प­लं­भ- ३०प्र­सं­गा­च् च ताभ्यां त­स्या­भे­दे पि कथम् एकत्वं भि­न्ना­भ्या­म् अ­भि­न्न­स्या­भि­न्न­त्व­वि­रो­धा­त् । स्वयम् अ­भि­न्न­स्या­पि भि­न्ना­र्थै­स् तादात्म्ये प­र­मा­णो­र् एकस्य स­क­ला­र्थै­स् ता­दा­त्म्य­प्र­सं­गा­द् ए­क­प­र­मा­णु­मा­त्रं जगत् स्यात् स­क­ल­ज­ग­त्स्व­रू­पो वा प­र­मा­णु­र् इति भे­दा­भे­दै­कां­त­वा­दि­नो­र् उ­प­लं­भः स्या­द्वा­दि­न­स् त­था­न­भ्यु­प­ग­मा­त् । का­र्य­का­र­ण­भा­व­स्य हि सं­बं­ध­स्या- बा­धि­त­त­था­वि­ध­प्र­त्य­या­रू­ढ­स्य स्व­सं­बं­धि­नो वृत्तिः क­थं­चि­त् ता­दा­त्म्य­म् ए­वा­ने­कां­त­वा­दि­नो­च्य­ते । स्वा­का­रे­षु ज्ञा­न­वृ­त्ति­व­त् कुतो ने­क­सं­बं­धि­ता­दा­त्म्ये का­र्य­का­र­ण­भा­व­स्य सं­बं­ध­स्यै­क­त्वं न वि­रु­ध्य­ते इति चेत्, ना­ना­का­र- ३५तादात्म्ये ज्ञा­न­स्यै­क­त्वं कुतो न वि­रु­ध्य­ते­? त­द­श­क्य­वि­वे­च­न­त्वा­द् इति चेत् तत ए­वा­न्य­त्रा­पि का­र्य­का­र­ण- १५१योर् हि द्र­व्य­रू­प­त­यै­क­त्वा­त् का­र्य­का­र­ण­भा­व­स्यै­क­त्व­म् उच्यते न च तस्य शब्दे वि­वे­च­न­त्वं मृ­द्द्र­व्या­त् कुशूल- घ­ट­यो­र् हे­तु­फ­ल­भा­वे­नो­प­ग­त­यो­र् द्र­व्यां­त­रं नेतुम् अशक्तेः । क्र­म­भु­वोः प­र्या­य­यो­र् ए­क­द्र­व्य­प्र­त्या­स­त्ते­र् उ­पा­दा­नो­पा­दे­य- त्वस्य व­च­ना­त् । न चै­वं­वि­धः क­र्य­का­र­ण­भा­वः सि­द्धां­त­वि­रू­द्धः स­ह­का­रि­का­र­णे­न कार्यस्य कथं यत् स्याद् ए­क­द्र­व्य­प्र­त्या­स­त्ते­र् अ­भा­वा­द् इति चेत् का­ल­प्र­त्या­स­त्ति­वि­शे­षा­त् तत्सिद्धिः । यद् अ­नं­त­रं हि यद् अवश्यं भवति ०५तत् तस्य स­ह­का­रि­का­र­ण­म् इ­त­र­त्का­र्य­म् इति प्रतीतं । न चेदं स­ह­का­रि­त्वं क्वचिद् भा­व­प्र­त्या­स­त्तिः क्षे­त्र­प्र­त्या- सत्तिर् वा नि­य­मा­भा­वा­त् । नि­क­ट­दे­श­स्या­पि चक्षुषो रू­प­ज्ञा­नो­त्प­त्तौ स­ह­का­रि­त्व­द­र्श­ना­त् । सं­दं­श­का­दे­श् चा- सु­व­र्ण­स्व­भा­व­स्य सौ­व­र्ण­क­ट­को­त्प­त्तौ यदि पुनर् या­व­त्क्षे­त्रं यद्य् अ­स्यो­त्प­त्तौ स­ह­का­रि दृष्टं य­था­भा­वं च तत् ता­व­त्क्षे­त्रं त­था­भा­व­म् एव स­र्व­त्रे­ति नियता क्षे­त्रा­भा­व­प्र­त्या­स­त्तिः स­ह­का­रि­त्वं काये नि­ग­द्य­ते तदा न दोषो विरोधा- भावात् । तद् एवं व्य­व­हा­र­न­य­स­मा­श्र­य­णे का­र्य­का­र­ण­भा­वो द्विष्ठः संबंधः सं­यो­ग­स­म­वा­या­दि­व­त्प्र­ती­ति­सि­द्ध- १०त्वात् पा­र­मा­र्थि­क एव न पुनः क­ल्प­ना­रो­पि­तः स­र्व­था­प्य् अ­न­व­द्य­त्वा­त् । सं­ग्र­ह­र्जु­सू­त्र­न­या­श्र­य­णे तु न कस्य- चित् कश्चित् संबंधो न्यत्र क­ल्प­ना­मा­त्रा­त् इति सर्वम् अ­वि­रू­द्धं । न चात्र सा­ध्य­सा­ध­न­भा­व­स्य व्य­व­हा­र­न­या­द् आ- श्रयणे क­थं­चि­द् अ­सं­भ­व इति सूक्तं सा­ध­न­त्व­म् अ­धि­ग­म्य­म् अर्थानां त­द­प­ल­पं­तो ऽ­स­दु­क्त­य एव इत्य् आ­ह­;­ — मो­क्षा­दि­सा­ध­ना­भ्या­सा­भा­वा­स­क्ते­स् त­द­र्थि­ना­म् । त­त्रा­वि­द्या­वि­ला­से­ष्टौ क्व मुक्तिः पा­र­मा­र्थि­की ॥ १४ ॥ संविच् चेत् संविद् एवेत्य् अदोषः सा यद्य् अ­सा­ध­ना । नित्या स्याद् अन्यथा सिद्धं साधनं प­र­मा­र्थ­तः ॥ १५ ॥ १५नि­त्य­स­र्व­ग­ते­ष्व् इष्टौ तस्याः सं­वि­त्त्य­सं­भ­वा­त् । क्व व्य­व­स्था­प­ना­नं­श­क्ष­णि­क­ज्ञा­न­त­त्त्व­व­त् ॥ १६ ॥ न हि क्ष­णि­का­नं­श­सं­वे­द­नं स्वतः प्र­ति­भा­स­ते सर्वस्य भ्रां­त्य­भा­वा­नु­षं­गा­त् । त­द्व­न्नि­त्यं स­र्व­ग­तं ब्रह्मेति न त­त्सं­वे­द­न­म् एव मुक्तिः पा­र­मा­र्थि­की युक्ता, ततः स­क­ल­क­र्म­वि­प्र­मो­क्षो मुक्तिर् उ­र­री­क­र्त­व्या । सा बं­ध­पू­र्वि- केति तात्त्विको बंधो भ्यु­प­गं­त­व्यः तयोः स­सा­ध­न­त्वा­त् । अन्यथा का­दा­चि­त्क­त्वा­यो­गा­त् साधनं तात्त्विक- म् अ­भ्यु­प­गं­त­व्यं न पुनर् अ­वि­द्या­वि­ला­स­मा­त्र­म् इति सूक्तं सा­ध­न­म् अ­धि­ग­म्य­म् ॥ २०आ­धा­रा­धे­य­भा­व­स्य प­दा­र्था­ना­म् अ­यो­ग­तः । तत्त्वतो विद्यते ना­धि­क­र­णं किंचिद् इत्य् असत् ॥ १७ ॥ स्फुटं द्र­व्य­गु­णा­दी­ना­म् आ­धा­रा­धे­य­ता­ग­तेः । प्र­सि­द्धि­बा­धि­त­त्वे­न त­द­भा­व­स्य सर्वथा ॥ १८ ॥ न हि द्रव्यम् अ­प्र­सि­द्धं गु­णा­द­यो वा प्र­त्य­भि­ज्ञा­ना­दि­प्र­त्य­ये­ना­बा­धि­ते­न त­न्नि­रू­प­णा­त् । नाप्य् आ­धा­रा­धे­य­ता द्र­व्य­गु­ण­दी­ना­म् अ­प्र­सि­द्धा यतः स­र्व­था­धि­क­र­ण­म् असद् इति पक्षः प्र­सि­द्धि­बा­धि­तो न स्यात् । हेतुश् चासिद्धः प­दा­र्था­ना­म् आ­धा­रा­धे­य­भा­व­स्य वि­चा­र्य­मा­ण­स्या­यो­गा­द् इति । स्थाल्यां दधि पटे रूपम् इति त­त्प्र­त्य­य­स्य निर्बा- २५धस्य त­त्सा­ध­न­त्वा­त् का­र्य­का­र­ण­भा­व­वि­शे­ष­स्य साधको यं प्रत्यय इति चेत् स ए­वा­धा­रा­धे­य­भा­वो स्तु । सांवृतो साव् इति चेत् न, का­र्य­का­र­ण­भा­व­स्य ता­त्त्वि­क­स्य सा­धि­त­त्वा­त् । त­द्वि­शे­ष­स्य ता­त्त्वि­क­त्व­सि­द्धेः । कथं तर्हि गु­णा­दी­नां द्र­व्या­धा­र­त्वे द्र­व्य­स्या­प्य् अ­न्या­धा­र­त्वं न स्याद् यतो ऽ­न­व­स्था नि­वा­र्ये­त । तेषां वा द्रव्याना- धा­र­त्व­प्र­स­क्ति­र् इति चेत् — ना­न­व­स्था­प्र­सं­गो त्र व्योम्नः स्वा­श्र­य­ता­स्थि­तेः । स­र्व­लो­का­श्र­य­स्यां­त­वि­ही­न­स्य स­मं­त­तः ॥ १९ ॥ ३०स्वाश्रयं व्योम, स­मं­त­तो ṃ­त­वि­ही­न­त्वा­न्य­था­नु­प­प­त्तेः । स­मं­त­तो ṃ­त­वि­ही­नं तत् स­क­ला­स­र्व­ग­ता­र्था­भा­व­स्व­भा­व­त्वे सत्य् ए­क­द्र­व्य­रू­प­त्वा­त् । रू­पा­दि­प­र­मा­णू­नां र­सा­दि­प­र­मा­णु­भा­व­रू­प­त्वा­द् अ­वि­रो­ध इति चेत् ते तर्हि रूपर- सा­दि­प­र­मा­ण­वः सर्वे स­कृ­त्प­र­स्प­रं संसृष्टा व्य­व­हि­ता वा स्युः ? न तावत् संसृष्टाः का­र्त्स्न्ये­नै­क­दे­शे­न वा सं­स­र्ग­स्य स्वयं नि­रा­क­र­णा­त् । व्य­व­हि­त­त्वे तु तेषाम् अ­नं­ता­ना­म् अ­नं­त­प्र­दे­शं व्य­व­धा­य­कं किंचिद् उ­र­री­क­र्त­व्यं तद् एव व्योम तेषाम् अभावे । इति सिद्धं स­क­ला­स­र्वा­ग­ता­र्था­भा­व­स्व­भा­व­त्वं व्योम्नः । न च त­स्या­नं­ताः प्रदेशाः १५२प­र­स्प­र­म् एकशो व्य­व­हि­ता यतस् त­द्व्य­व­धा­य­कां­त­र­क­ल्प­ना­या­म् अ­न­व­स्था क­थं­चि­द् ए­क­द्र­व्य­ता­दा­त्म्ये­ना­व्य­व­हि­त­त्वा­त् अन्यथा त­द­व्य­व­धा­ना­यो­गा­त् । भ­वि­त­व्यं वा व्य­व­धा­ने­न तेषां प्र­सि­द्ध­स­त्त्वा­नां व्य­व­धा­ने न­व­स्था­ना­त् । येन चैकेन द्रव्येण तेषां क­थं­चि­त् तादात्म्यं ततो व्योमेति त­स्यै­क­द्र­व्य­त्व­सि­द्धि­र् इति नासिद्धं व्योम्नो गतत्त्व- साधनं । ततस् त­द­नं­तं स­र्व­लो­का­धि­क­र­ण­म् इति ना­न­व­स्था त­दा­धा­रा­न्त­रा­नु­प­प­त्तेः ॥ ०५व्यो­म­व­त्स­र्व­भा­वा­नां स्व­प्र­ति­ष्ठा­नु­षं­ज­नं । कर्तुं नै­कां­त­तो युक्तं स­र्व­ग­त्वा­नु­षं­ग­व­त् ॥ २० ॥ नि­श्च­य­न­या­त् सर्वे भावाः स्व­प्र­ति­ष्ठा इति युक्तं न पुनः सर्वथा व्यो­म­व­त् तेषां स­र्व­ग­त­त्वा­मू­र्त­त्वा­दि­प्र­सं­ग- स्यापि दु­र्नि­वा­र­त्वा­त् । स­र्व­द्र­व्या­णां स­र्व­ग­त­त्वे को दोष इति चेत् प्र­ती­ति­वि­रो­ध ए­वा­मू­र्त­त्वा­द् इति वक्ष्यामः । प्र­ती­त्य­ति­क्र­मे तु का­र­णा­भा­वा­त् सर्वम् अ­स­मं­ज­सं मानम् एयं प्र­ला­प­मा­त्र­म् उ­पे­क्ष­णी­यं स्याद् इति यथा- प्र­ती­ति­सि­द्ध­म् अ­धि­क­र­ण­म् अ­धि­ग­म्य­म् अ­र्था­ना­म् ॥ १०अ­स्थि­र­त्वा­त् प­दा­र्था­नां स्थितिर् नैवास्ति तात्त्विकी । क्ष­णा­दू­र्ध्व­म् इ­ती­च्छं­ति केचित् तद् अपि दु­र्घ­ट­म् ॥ २१ ॥ नि­र­न्व­य­क्ष­यै­कां­ते सं­ता­ना­द्य­न­व­स्थि­तेः । पु­ण्य­पा­पा­द्य­नु­ष्ठा­ना­भा­वा­स­क्ते­र् नि­रू­प­णा­त् ॥ २२ ॥ संवृत्या सं­ता­न­स­मु­दा­य­सा­ध­र्म्या­त् प्रे­त्य­भा­वा­नां पु­ण्य­पा­प­मु­क्ति­मा­र्गा­नु­ष्ठा­न­स्य चा­भ्यु­प­ग­मा­त् प­र­मा­र्थ- तस् त­द­भा­वा­स­क्ति­र् ना­नि­ष्टे­ति चेत्, किम् इदानीं सं­वे­द­ना­द्वै­त­म् अस्तु प­र­मा­र्थं सत् नि­र­न्व­य­वि­न­श्व­रा­णा­म् ए­क­क्ष­ण- स्थितीनां ना­ना­प­दा­र्था­ना­म् अ­नु­भ­वा­त् । तद् अपि नेति चेत् तर्हि इष्टं सं­ता­ना­दि सर्वं नि­रं­कु­श­त्वा­त् तच् च निरन्व- १५य­क्ष­यै­कां­ते सं­वृ­त्त्या­पि न स्यात् । तथा च नि­रू­पि­तं "­सं­ता­नः स­मु­दा­य­श् च साधर्म्यं च नि­रं­कु­शः । प्रेत्य- भावश् च तत् सर्वं न स्याद् ए­क­त्व­नि­ह्न­वे ॥ " इति । ननु च बी­जां­कु­रा­दी­ना­म् ए­क­त्वा­भा­वे पि संतानः सिद्धस् ति- लादीनां स­मु­दा­य­सा­ध­र्म्यं च तद्वत् सर्वत्र तत्सिद्धौ किम् ए­क­त्वे­ने­ति चेन् न, स­र्व­बी­जां­कु­रा­दी­ना­म् ए­क­सं­ता­न- त्वा­प­त्तेः­, स­क­ल­ति­ला­दी­नां वा स­मु­दा­य­सा­ध­र्म्य­प्र­स­क्तेः । प्र­त्या­स­त्ते­र् वि­शे­षा­त् के­षां­चि­द् एव संतानः स­मु­दा­यः साधर्म्यं च वि­शि­ष्ट­म् इति चेत्, स को न्यो ऽ­न्य­त्रै­क­द्र­व्य­क्षे­त्र­भा­व­प्र­त्या­स­त्ते­र् इति ना­न्व­य­नि­ह्न­वो युक्तः । २०न ह्य् अ­व्य­भि­चा­री का­र्य­का­र­ण­भा­वः सं­ता­न­नि­य­म­हे­तुः­, सु­ग­ते­त­र­चि­त्ता­ना­म् ए­क­सं­ता­न­त्व­प्र­सं­गा­द् इति स­म­र्थि­तं प्राक् । नाप्य् ए­क­सा­म­ग्र्य­धी­न­त्वं स­मु­दा­यै­क­त्व­नि­य­म­नि­बं­ध­नं धू­में­ध­न­वि­का­रा­दि­रू­पा­दी­नां ना­ना­स­मु­दा­या­ना- म् ए­क­स­मु­दा­य­त्वा­नु­षं­गा­त् प्र­ती­त­मा­तु­लिं­ग­रू­पा­दि­व­त् । एतेन स­मा­न­का­ल­त्वं त­न्नि­मि­त्त­म् इति प्र­त्यु­क्तं­, एक- द्र­व्या­धि­क­र­ण­त्वं तु स­ह­भु­वा­म् ए­क­स­मु­दा­य­त्व­व्य­व­स्था­हे­तु­र् इति सत्य् ए­वा­न्वि­ते द्रव्ये ति­ला­दि­रू­पा­दि­स­मु­दा­यै- क­त्व­नि­य­मः साधर्म्यं । न पुनर् ना­ना­द्र­व्या­णां स­मा­न­हे­तु­क­त्वा­द् इति वा­र्ता­मा­त्रं­, वि­स­दृ­श­हे­तू­ना­म् अपि बहुलं २५सा­ध­र्म्य­द­र्श­ना­त् । र­ज­त­शु­क्ति­का­दि­व­त् स­मा­न­प­रि­णा­म­स­त्त्वा­त् साधर्म्ये भा­व­प्र­त्या­स­त्ति­वि­शे­षा­द् एव साधर्म्यं । न च स­मा­न­प­रि­णा­मो नाना प­रि­णा­मि­द्र­व्या­भा­वे सं­भ­व­ती­ति न त­द्वा­दि­ना­म् ए­क­द्र­व्या­प­ह्न­वः श्रेयान् । प्रे­त्य­भा­वः कथम् ए­क­त्वा­भा­वे न स्याद् इति चेत् तस्य मृत्वा पुनर् भ­व­न­ल­क्ष­ण­त्वा­त् । सं­ता­न­स्यै­व मृत्वा पुनर् भवनं न पुन- र् द्र­व्य­स्ये­ति चेन् न, सं­ता­न­स्यै­क­द्र­व्या­भा­वे नि­य­मा­यो­ग­स्य प्र­ति­पा­द­ना­त् । क­थं­चि­द् ए­क­द्र­व्या­त्म­नो जीवस्य प्रेत्य- भा­व­सि­द्धेः । पु­ण्य­पा­पा­द्य­नु­ष्ठा­नं पुनर् अपि सं­वा­ह­क­र्तृ­क्रि­या­फ­ला­नु­भ­वि­तृ­ना­ना­त्वे कृ­त­ना­शा­कृ­ता­भ्या­ग­म­प्र­स­क्ते- ३०र् दू­रो­त्सा­रि­त­म् एव । त­त्सं­ता­नै­क्ये चै­क­द्र­व्य­त्व­स्य सिद्धेर् न नि­र­न्व­य­क्ष­यै­कां­त­स् त­द्वा­दि­भि­र् अ­भ्यु­प­गं­त­व्यः । ततः सर्वथा सं­ता­ना­द्यु­प­ग­मे द्रव्यस्य का­लां­त­र­स्था­यि­नः प्र­सि­द्धे­र् न क्षणाद् ऊर्ध्वम् अस्थितिः प­दा­र्था­ना­म् ॥ यथा चै­क­क्ष­ण­स्था­यी भावो हेतोः स­मु­द्भ­वे­त् । त­था­ने­क­क्ष­ण­स्था­यी किन् न लोके प्र­ती­य­ते ॥ २३ ॥ ननु प्रथमे क्षणे य­था­र्था­नां क्ष­ण­द्व­य­स्था­स्नु­ता तथा द्वितीये पीति न क­दा­चि­द् विनाशः स्याद् अन्यथा सैव क्ष­ण­स्थि­तिः प्र­ति­क्ष­णं स्व­भा­वा­त् ततो न का­लां­त­र­स्था­यी भावो हेतोः स­मु­द्भ­व­न् प्र­ती­य­ते ऽन्यत्र वि­भ्र­मा­द् इति १५३न मं­त­व्यं­, क्ष­ण­क्ष­य­स्था­यि­नां तृ­ती­या­दि­क­क्ष­ण­स्था­यि­त्व­वि­रो­धा­त् । प्र­थ­म­क्ष­णे द्वि­ती­य­क्ष­णा­पे­क्षा­या­म् इव द्वि­ती­य­क्ष­णे प्र­थ­म­क्ष­णा­पे­क्षा­यां क्ष­ण­द्व­य­स्था­स्नु­त्वा­वि­शे­षा­त् प्र­ति­क्ष­णं स्व­भा­व­भे­दा­नु­प­प­त्तेः का­लां­त­र­स्था­यि­त्व- सिद्धेः । ननु च प्र­थ­म­क्ष­णे द्वि­ती­य­क्ष­णा­पे­क्षं क्ष­ण­द्व­य­स्था­यि­त्व­म् अन्यद् एव, द्वि­ती­य­क्ष­णे प्र­थ­म­क्ष­णा­पे­क्षा­त् ततो स्त्य् एव प्र­ति­क्ष­णं स्व­भा­व­भे­दो ऽसत्तः क्ष­ण­मा­त्रा­स्थि­तिः सिद्ध्येत् स­र्वा­र्था­ना­म् इति वदंतं प्र­त्या­ह­;­ — ०५क्ष­ण­मा­त्र­स्थि­तिः सि­द्धै­व­र्जु­सू­त्र­न­या­द् इह । द्र­व्या­र्थि­क­न­या­द् एव सिद्धा का­लां­त­र­स्थि­तिः ॥ २४ ॥ न हि व­य­मृ­जु­सू­त्र­न­या­त् प्र­ति­क्ष­ण­स्व­भा­व­भे­दा­त् क्ष­ण­मा­त्र­स्थि­तिं प्र­ती­क्ष­या­मः ततः का­लां­त­र­स्थि­ति­वि­रो- धात् । केवलं य­था­र्जु­सू­त्रा­त् क्ष­ण­स्थि­ति­र् एव भावः स्व­हे­तो­रू­त्प­न्न­स् तथा द्र­व्या­र्थि­क­न­या­त् का­लां­त­र­स्थि­ति­र् एवेति प्र­ति­च­क्ष्म­हे स­र्व­था­प्य् अ­बा­धि­त­प्र­त्य­या­त् त­त्सि­द्धि­र् इति स्थितिर् अ­धि­ग­म्या ॥ विश्वम् एकं स­दा­का­रा­वि­शे­षा­द् इत्य् अ­सं­भ­वि । विधानं वास्तवं वस्तुन्य् एवं केचित् प्र­ला­पि­नः ॥ २५ ॥ १०स­दा­का­रा­वि­शे­ष­स्य ना­ना­र्था­ना­म् अ­प­ह्न­वे । सं­भ­वा­भा­व­तः सिद्धे वि­धा­न­स्यै­व तत्त्वतः ॥ २६ ॥ सर्वम् एकं स­द­वि­शे­षा­द् इति विरुद्धं सा­ध­नं­, ना­ना­र्था­भा­वे स­द­वि­शे­ष­स्या­नु­प­प­त्ते­स् त­स्या­भे­द­नि­ष्ठ­त्वा­त् । ननु च स­दे­क­त्वं स­द­वि­शे­षो न त­त्सा­ध­र्म्यं यतो विरूद्धं सा­ध­ये­द् इति चेन् न, तस्य सा­ध्य­स­म­त्वा­त् । को हि सद् एकम् इच्छत् सर्वम् एकं नेच्छेत् । यदि पुनः स­त्ता­वि­शे­षा­भा­वा­द् इति हेतुस् तदाप्य् अ­सि­द्धं­, सद्घटः सत्पट इति वि­शे­ष­स्य प्रतीतेः । मिथ्येयं प्र­ती­ति­र् घ­टा­दि­वि­शे­ष­स्य स्व­प्ना­दि­व­द्व्य­भि­चा­रा­द् इति चेन् न, सत्ता- १५द्वैते स­म्य­ङ्मि­थ्या­प्र­ती­ति­वि­शे­ष­स्या­सं­भ­वा­त् संभवे वा तद्वद् अन्यत्र त­त्सं­भ­वः कथं ना­नु­म­न्य­ते ? मिथ्या- प्र­ती­ते­र् अ­वि­द्या­त्वा­द् अ­वि­द्या­या­श् च नी­रू­प­त्वा­न् न सा स­न्मा­त्र­प्र­ती­ते­र् द्वितीया यतो भेदः सिद्ध्येत् इति चेन् न, व्या­घा­ता­त् । प्र­ती­ति­र् हि सर्वा स्वयं प्र­ति­भा­स­मा­न­रू­पा सा कथं नीरूपा स्यात् । ग्रा­ह्य­रू­पा­भा­वा­न् नीरूपा मि­थ्या­प्र­ती­ति­र् इति चेत् तर्हि ग्रा­ह्य­रू­प­स­हि­ता सम्यक् प्र­ती­ति­र् इति त­द्वि­शे­ष­सि­द्धेः । स­म्य­क्प्र­ती­ति­र् अपि ग्राह्य- रू­प­र­हि­ते­ति चेत् कथम् इदानीं स­त्ये­त­र­प्र­ती­ति­व्य­व­स्था ? यथैव हि स­न्मा­त्र­प्र­ती­तिः स्वरूप ए­वा­व्य­भि- २०चारात् सत्या तथा भे­द­प्र­ती­ति­र् अपि । यथा वा सा ग्रा­ह्या­भा­वा­द् असत्या तथा स­न्मा­त्र­प्र­ती­ति­र् अपीति न विद्या- वि­द्या­वि­भा­गं बु­द्ध्या­म­हे न्यत्र क­थं­चि­द् भे­द­वा­दा­त् । ततो न सन्मात्रं तत्त्वतः सिद्धं सा­ध­ना­घ­ट­ना­द् इति वि­धा­न­स्यै­व ना­ना­र्था­श्र­य­स्य सिद्धेस् त­द­धि­ग­म्य­म् एव नि­र्दे­शा­दि­व­त् ॥ तद् एवं मानतः सिद्धैर् नि­र्दे­शा­दि­भि­र् अंजसा । युक्तं जी­वा­दि­षू­क्ते­षु नि­रू­प­ण­म् अ­सं­श­य­म् ॥ २७ ॥ न हि प्र­मा­ण­न­या­त्म­भि­र् एव नि­र्दे­शा­दि­भि­र् जी­वा­दि­षु भा­व­सा­ध­नो धिगमः कर्तव्य इति युक्तं त­द्वि­ष­यै­र् अपि २५नि­र्दि­श्य­मा­न­त्वा­दि­भिः का­र्त्स्न्यै­क­दे­शा­र्पि­तैः क­र्म­सा­ध­न­स्या­धि­ग­म­स्य क­र­णा­त् तेषाम् उ­क्त­प्र­मा­ण­सि­द्ध­त्वा­द् इति व्य­व­ति­ष्ठ­ते ॥ य­था­ग­म­म् उ­दा­हा­र्या नि­र्दे­ष्ट­व्या­द­यो बुधैः । नि­श्च­य­व्य­व­हा­रा­भ्यां नयाभ्यां मानतो पि वा ॥ २८ ॥ नि­श्च­य­न­य ए­वं­भू­तः व्य­व­हा­र­न­यो ऽ­शु­द्ध­द्र­व्या­र्थि­क­स् ताभ्यां नि­र्दे­ष्ट­व्या­द­यो य­था­ग­म­म् उ­दा­ह­र्त­व्या विकला- देशात् प्र­मा­ण­त­श् च स­क­ला­दे­शा­त् । तद् यथा । नि­श्च­य­न­या­द् अ­ना­दि­पा­रि­णा­मि­क­चै­त­न्य­ल­क्ष­ण­जी­व­त्व­प­रि­ण­तो ३०जीवः व्य­व­हा­रा­दौ­प­श­मि­का­दि­भा­व­च­तु­ष्ट­य­स्व­भा­वः­, नि­श्च­य­तः स्व­प­रि­णा­म­स्य व्य­व­हा­र­तः स­र्वे­षां­, निश्च- यतो जी­व­त्व­सा­ध­नः व्य­व­हा­रा­दौ­प­श­मि­का­दि­भा­व­सा­ध­न­श्च­, नि­श्च­य­तः स्व­प्र­दे­शा­धि­क­र­णो व्य­व­हा­र­तः श­री­रा­द्य­धि­क­र­णः­, नि­श्च­य­तो जी­व­न­स­म­य­स्थि­तिः व्य­व­हा­र­तो द्वि­स­म­या­दि­स्थि­ति­र् अ­ना­द्य­वा­स­न­स्थि­ति­र् वा, नि­श्च­य­तो नं­त­वि­धा­न एव व्य­व­हा­र­तो ना­र­का­दि­सं­ख्ये­या­सं­ख्ये­या­नं­त­वि­धा­न­श् च । प्र­मा­ण­त­स् त­दु­भ­य­न­य- प­रि­च्छि­त्ति­रू­प­स­मु­दा­य­स्व­भा­व इ­त्या­द­यो जी­वा­दि­ष्व् अप्य् आ­ग­मा­वि­रो­धा­न् नि­र्दे­शा­दी­ना­म् उ­दा­ह­र­ण­म् अ­व­गं­त­व्य­म् ॥ १५४न केवलं नि­र्दे­शा­दी­ना­म् अ­धि­ग­म­स्त­त्त्वा­र्था­नां किं त­र्हि­;­ — स­त्सं­ख्या­क्षे­त्र­स्प­र्श­न­का­लां­त­र­भा­वा­ल्प­ब­हु­त्वै­श् च ॥  ॥ स्वार्थो ऽ­धि­ग­मो ज्ञा­ना­त्म­कैः­, परार्थः श­ब्दा­त्म­कैः कर्तव्य इति घ­ट­ना­त् ॥ ननु पू­र्व­सू­त्र ए­वा­धि­ग­म­स्य हेतोः प्र­ति­पा­दि­त­त्वा­त् किं चि­की­र्षु­र् इदं सूत्रम् अ­ब्र­वी­त् इति चे­त्­;­ — ०५स­दा­दि­भिः प्र­पं­चे­न त­त्त्वा­र्था­धि­ग­मं मुनिः । सं­दि­द­र्श­यि­षुः प्राह सूत्रं शि­ष्या­नु­रो­ध­तः ॥  ॥ ये हि शिष्याः सं­क्षे­प­रु­च­य­स् तान् प्रति "­प्र­मा­ण­न­यै­र् अ­धि­ग­मः­" इति सूत्रम् आह, ये च म­ध्य­म­रु­च­य­स्त् आन् प्रति नि­र्दे­शा­दि­सू­त्रं­, ये पुनर् वि­स्त­र­रु­च­य­स् तान् प्रति स­दा­दि­भि­र् अ­ष्टा­भि­स् त­त्त्वा­र्था­धि­ग­मं द­र्श­यि­तु­म् इदं सूत्रं, शि­ष्या­नु­रो­धे­ना­चा­र्य­व­च­न­प्र­वृ­त्तेः ॥ ना­स्ति­त्वै­कां­त­वि­च्छि­त्त्यै तावत् प्राक् च प्र­रू­प­ण­म् । सा­मा­न्य­तो वि­शे­षा­त् तु जी­वा­द्य­स्ति­त्व­भि­द्वि­दे ॥  ॥ १०नन्व् ए­क­त्वा­द् अ­स्ति­त्व­स्य न सा­मा­न्य­वि­शे­ष­सं­भ­वो येन सा­मा­न्य­तो ना­स्ति­त्वै­कां­त­स्य वि­शे­ष­तो जीवादि- ना­स्ति­त्व­स्य व्य­व­च्छे­दा­त् त­त्प्र­रू­प­णं प्राग् एव सं­ख्या­दि­भिः क्रियते । न ह्य् एका सत्ता स­र्व­त्र­, सर्वदा तस्या वि­च्छे­दा­भा­वा­त् । स­त्ता­शू­न्य­स्य क­स्य­चि­द् देशस्य वा­नु­प­प­त्तेः­, स­त्प्र­त्य­य­स्य सर्वत्र सर्वदा स­द्भा­वा­त् । सत्प्रत्य- य­स्यै­क­रू­प­त्वे पि स­त्ता­ने­क­त्वे च न किंचिद् एकं स्याद् इति क­श्चि­त्­, सो ऽ­स­मी­क्षि­ता­भ्य­धा­यी । स­त्ता­या­स् त- द्बा­ह्या­र्थे­भ्यः सर्वथा भिन्नायाः प्र­ती­त्य­भा­वा­त् तेभ्यः क­थं­चि­द् भि­न्ना­या­स् तु प्रतीतौ त­द्व­त्सा­मा­न्य­वि­शे­ष­व­त्त्व- १५सिद्धे नो­क्तो­पा­लं­भः ॥ सर्वम् असद् एवेति वदंतं प्र­त्या­ह­;­ — स­न्मा­त्रा­प­ह्न­वे सं­वि­त्स­त्त्वा­भा­वा­न् न सा­ध­न­म् । स्वेष्टस्य दूषणं वास्ति ना­नि­ष्ट­स्य क­थं­च­न ॥  ॥ सं­वे­द­ना­धी­नं हीष्टस्य सा­ध­न­म् अ­नि­ष्ट­स्य च दूषणं ज्ञा­ना­त्म­कं न च स­र्व­शू­न्य­ता­वा­दि­नः सं­वे­द­न­म् अस्ति, वि­प्र­ति­षे­धा­त् । ततो न तस्य च युक्तं । नापि परार्थं व­च­ना­त्म­कं तत एवेति न स­न्मा­त्रा­प­ह्न­वो­पा­या­त् २०सं­वि­न्मा­त्रं ग्रा­ह्य­ग्रा­ह­क­भा­वा­दि­शू­न्य­त्वा­च् छून्यम् इति चे­त्­;­ — ग्रा­ह्य­ग्रा­ह­क­भा­वा­दि­शू­न्यं सं­वि­त्ति­मा­त्र­क­म् । न स्वतः सि­द्ध­मा­रे­का­भा­वा­प­त्ते­र् अ­शे­ष­तः ॥  ॥ परतो ग्रहणे तस्य ग्रा­ह्य­ग्रा­ह­क­ता­स्थि­तिः । प­रो­प­ग­म­तः सा चेत् स्वतः सापि न सिध्यति ॥  ॥ कु­त­श्चि­द् ग्रा­ह­का­त् सिद्धः प­रा­भ्यु­प­ग­मो यदि । ग्रा­ह्य­ग्रा­ह­क­भा­वः स्यात् तत्त्वतो नान्यथा स्थितिः ॥  ॥ ग्रा­ह्य­ग्रा­ह­क­भा­वो­तः सिद्धस् स्वेष्टस्य सा­ध­ना­त् । स­र्व­थै­वा­न्य­था त­स्या­नु­प­प­त्ति­र् वि­नि­श्च­या­त् ॥  ॥ २५न हि ग्रा­ह्य­ग्रा­ह­क­भा­वा­दि­शू­न्य­स्य सं­वे­द­न­स्य स्वयम् इष्टस्य साधनं स्वा­भ्यु­प­ग­म­तः प­रा­भ्यु­प­ग­म­तो वा स्वतः परतो वा प­र­मा­र्थ­तः ग्रा­ह्य­ग्रा­ह­क­भा­वा­भा­वे घ­ट­ते­, अ­ति­प्र­सं­गा­त् । संवृत्या घटत एवेति चेत्, तर्हि सं­वे­द­न­मा­त्रं प­र­मा­र्थं सत् सं­वृ­त्ति­सि­द्धं । ग्रा­ह­क­वे­द्य­त्वा­द् भे­द­व्य­व­हा­र­व­त् स्व­रू­प­स्य स्वतो गतिर् इति चेत्, कुतस् तत्र संशयः ? तथा नि­श्च­या­नु­प­प­त्ते­र् इति चेन् न, सु­ग­त­स्या­पि तत्र त­त्प्र­सं­गा­त् । तस्य वि­धू­त­क­ल्प­ना- जा­ल­त्वा­न् न स्वरूपे संशय इति चेत्; तद् इदम् अ­न­व­स्थि­त­प्र­ज्ञा­स्य सु­भा­षि­तं सं­वे­द­ना­द्वै­त­त­त्त्वं प्र­ति­ज्ञा­य ३०वि­धू­त­क­ल्प­ना­जा­लः सु­ग­तः­, पृ­थ­ग्ज­नाः क­ल्प­ना­जा­ला­वृ­त्त­म­न­स इति भेदस्य क­थ­ना­त् कथं च सं­वे­द­ना- द्वै­त­वा­दि­नः सं­वृ­त्ति­प­र­मा­र्थ­स­त्य­द्व­य­वि­भा­गः सिद्धः? सं­वृ­त्त्ये­ति चेत्, सो ऽयम् अ­न्यो­न्य­सं­श्र­यः । सिद्धे हि प­र­मा­र्थ­सं­वृ­त्ति­स­त्य­वि­भा­गे सं­वृ­त्ति­र् आ­श्री­य­ते तस्यां च सिद्धायां त­द्वि­भा­ग इति कुतः किं सि­द्ध्ये­त्­, तन् न तत्त्वतो ग्रा­ह्य­ग्रा­ह­क­भा­वा­भा­वे स्वे­ष्ट­सा­ध­नं नामेति वि­नि­श्च­यः ॥ १५५बा­ध्य­बा­ध­क­भा­व­स्या­प्य् अबाधे नि­ष्ट­सा­ध­नं । स्वा­न्यो­प­ग­म­तः सिद्ध्येन् नेत्य् असाव् अपि ता­त्त्वि­क­म् ॥  ॥ न हि बा­ध्य­बा­ध­क­भा­वा­दे­र् अ­नि­ष्ट­स्या­बा­ध­नं स्वतः सर्वेषां प्र­ति­भा­स­ते­, वि­प्र­ति­प­त्ता­व­भा­व­प्र­सं­गा­त् । सं­वि­न्मा­त्र­प्र­ति­भा­स­न­म् एव त­त्प्र­ति­भा­स­न­म् इति चेत् न, त­स्या­सि­द्ध­त्वा­त् । परतो बा­ध­का­द् अ­नि­ष्ट­स्य बा­ध­न­म् इति चेत् सिद्धस् तर्हि बा­ध्य­बा­ध­क­भा­वः इति त­न्नि­रा­क­र­ण­प्र­क­र­ण­सं­ब­धं प्र­ला­प­मा­त्रं । संवृत्त्या अ­नि­ष्ट­स्य बा­ध­ना­द् अ- ०५दोष इति चेत् तर्हि तत्त्वतो न वा बा­ध्य­बा­ध­क­भा­व­स्य बा­ध­न­म् इति दोष एव । प­रा­भ्यु­प­ग­मा­त् त­द्बा­ध­न- म् इति चेत् तस्य सां­वृ­त­त्वे दोषस्य त­द­व­स्थ­त्वा­त् । पा­र­मा­र्थि­क­त्वे पि त­द­न­ति­क्र­म एवेति सर्वथा बाध्य- बा­ध­क­भा­वा­भा­वे तत्त्वतो ना­नि­ष्ट­बा­ध­न­म् अ­नु­प­प­न्न­म् ॥ का­र्य­का­र­ण­भा­व­स्या­भा­वे सं­वि­द­का­र­णा । सती नि­त्या­न्य­था व्यो­मा­र­विं­दा­दि­व­द­प्र­मा ॥  ॥ स­र्व­थै­वा­फ­ल­त्वा­च् च तस्याः सिध्येन् न वस्तुता । स­फ­ल­त्वे पुनः सिद्धा का­र्य­का­र­ण­तां­ज­सा ॥ १० ॥ १०न सं­वि­द­का­र­णा नापि स­का­र­णा नाफला नापि सफला यतो ऽयं दोषः । किं तर्हि ? सं­वि­त्सं­वि­द् एवेति चेत्, नैवं प­र­म­ब्र­ह्म­सि­द्धेः सं­वि­न्मा­त्र­स्य स­र्व­था­प्य् असिद्धेः स­म­र्थ­ना­त् ॥ वा­च्य­वा­च­क­ता­प्य् ए­व­मि­ष्टा­नि­ष्टा­त्म­नोः स्वयम् । सा­ध­ना­द् दू­ष­णा­च् चापि वाग्भिः सि­द्धा­न्य­था न तत् ॥ ११ ॥ स्वयम् इ­ष्टा­नि­ष्ट­योः सा­ध­न­दू­ष­णे परं प्रति वाग्भिः प्र­का­श­यि­त्वा­ती­त्य वा­च­क­भा­वं नि­रा­क­रो­ति कथं स्वस्थः । नो चेत् कथम् इ­ष्टा­नि­ष्ट­योः सा­ध­न­दू­ष­ण­म् इति चिंत्यं । संवृत्त्या चेत् न तया त­स्यो­क्त­स्या­प्य् अ- १५नु­क्त­स­म­त्वा­त् । स्व­प्ना­दि­व­त्सं­वृ­त्ते­र् मृ­षा­रू­प­त्वा­त् । त­द­मृ­षा­रू­प­त्वे प­र­मा­र्थ­स्य सं­वृ­ति­र् इति ना­म­क­र­ण­मा­त्रं स्यात् ततो न ग्रा­ह्य­ग्रा­ह­क­भा­वा­दि­शू­न्यं सं­वि­त्ति­मा­त्र­म् अपि शू­न्य­सा­ध­ना­भा­वा­त् स­र्व­शू­न्य­ता­व­त् ॥ त­त्स­त्प्र­रू­प­णं युक्तम् आदाव् एव वि­प­श्चि­ता­म् । क्वान्यथा प­र­ध­र्मा­णां नि­रू­प­ण­म् अ­ना­कु­ल­म् ॥ १२ ॥ स­त्प्र­रू­प­णा­भा­वे ऽर्थानां ध­र्मि­णा­म् अ­स­त्त्वा­त् क्व सं­ख्या­दि­ध­र्मा­णां प्र­रू­प­णं सु­नि­श्चि­तं प्र­व­र्त­ते श­श­वि­षा­णा- दिवत् । क­ल्प­ना­रो­पि­ता­र्थे­षु त­त्प्र­रू­प­ण­म् इति चेत् न तेष्व् अपि क­ल्प­ना­रो­पि­ते­न रू­पे­णा­स­त्सु न त­न्नि­रू­प­णं २०युक्तम् अ­ति­प्र­सं­गा­त् । सत्सु त­न्नि­रू­प­णे स­त्प्र­रू­प­ण­म् एवादौ प्रे­क्षा­व­तां युक्तम् इति नि­रा­कु­ल­म् ॥ नि­र्दे­श­व­च­ना­द् ए­त­द्भि­न्नं द्र­व्या­दि­गो­च­रा­त् । स­न्मा­त्र­वि­ष­यी­कु­र्व­द­र्था­न­स्ति­त्व­सा­ध­न­म् ॥ १३ ॥ नि­र्दे­श­व­च­ना­त् स­त्त्व­सि­द्धेः स­द्व­च­नं पुनर् उक्तम् इत्य् अ­सा­रं­, नि­र्दे­श­व­च­न­स्य द्र­व्या­दि­वि­ष­य­त्वा­त् स­द्व­च­न­स्य स­न्मा­त्र­वि­ष­य­त्वा­त् भि­न्न­वि­ष­य­त्वे­न ततस् तस्य पुनर् उ­क्त­त्वा­सि­द्धेः । न हि यथा जी­वा­द­यो सा­धा­र­ण­ध­र्मा­धा­राः प्र­ति­प­क्ष­व्य­व­च्छे­दे­न नि­र्दे­श­व­च­न­स्य वि­ष­या­स् तथा स­द्व­च­न­स्य तेन स­र्व­द्र­व्य­प­र्या­य­सा­ध­ने­न स­त्त्व­स्या­भि- २५धानात् । तस्यापि स्व­प्र­ति­प­क्षा­स­त्त्व­व्य­व­च्छे­दे­न प्र­वृ­त्ते­र् अ­सा­धा­र­ण­वि­ष­य­त्व­म् एवेति चेन् न, अ­स­त्त्व­स्य स­दं­त­र- रू­प­त्वे­न स­द्व­च­ना­द् अ­व्य­व­च्छे­दा­त् भवद् अपि सा­म­र्थ्य­न् ना­स्ति­त्व­सा­ध­नं स­द्व­च­नं स­प्र­ति­प­क्ष­व्य­व­च्छे­दे­न सन्मात्र- गोचरं नि­र्दे­श­व­च­ना­द् भि­न्न­वि­ष­य­म् एव ततो म­हा­वि­ष­य­त्वा­त् । नि­र्दि­श्य­मा­न­व­स्तु­वि­ष­यं हि नि­र्दे­श­व­च­नं न स्वा­मि­त्वा­दि­वि­ष­यं­, स­द्व­च­नं पुनः स­र्व­वि­ष­य­म् इति म­हा­वि­ष­य­त्वं । सत्त्वम् अपि नि­र्दि­श्य­मा­नं नि­र्दे­श­व­च­ने­न वि­ष­यी­क्रि­य­मा­णं न त­स्या­वि­ष­य इति चेन् न, स्वा­मि­त्वा­दि­व­च­न­वि­ष­य­स­त्त्व­स्य त­द­वि­ष­य­त्वा­त् । किं ३०सद् इति हि प्रश्ने स्याद् उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सद् इति नि­र्दे­श­व­च­नं­, न पुनः कस्य सत् केन कस्मिन् किय- च्चिरं किं वि­धा­न­म् इति प्रश्ने व­त­र­ति तत्र स्व­मि­त्वा­दि­व­च­ना­ना­म् ए­वा­व­ता­रा­त् । नैवं, स­द्व­च­नं किम् इत्य् अनु- योग एव प्र­व­र्त­ते सर्वथा स­र्वा­नु­यो­गे­षु तस्य प्रवृत्तेः । सं­ख्या­दि­व­च­न­वि­ष­ये स­द्व­च­न­स्या­प्र­वृ­त्ते­र् न स­र्व­वि­ष­य- त्वम् इति चेन् न, त­स्या­स­त्त्व­प्र­सं­गा­त् । न ह्य् असंत एव सं­ख्या­द­यः सं­ख्या­दि­व­च­नै­र् वि­ष­यी­क्रि­यं­ते तेषाम् असत्त्व- १५६प्र­सं­गा­त् । सतां न तेषां नि­र्वि­ष­यी­क­र­णे सिद्धं । स­द्व­च­ने­ना­पि वि­ष­यी­क­र­ण­मि­ति तद् एव स­र्व­वि­ष­य­त्वे­न म­हा­वि­ष­यं ततो न पु­न­रु­क्त­म् ॥ ग­त्या­दि­मा­र्ग­णा­स्था­नैः प्र­पं­चे­न नि­रू­प­ण­म् । मि­थ्या­दृ­ष्ट्या­दि­वि­ख्या­त­गु­ण­स्था­ना­त्म­का­त्म­नः ॥ १४ ॥ कृतम् अन्यत्र प्र­ति­प­त्त­व्य­म् इति वा­क्य­शे­षः । सो­प­स्का­र­त्वा­त् वा­र्ति­क­स्य सू­त्र­व­त् । ०५संख्या सं­ख्या­व­तो भिन्ना न काचिद् इति केचन । सं­ख्या­सं­प्र­त्य­य­स् तेषां नि­रा­लं­बः प्र­स­ज्य­ते ॥ १५ ॥ नैव सं­ख्या­सं­प्र­त्य­यो स्तीं­द्रि­य­जः त­त्रै­क­स्मि­न् स्व­ल­क्ष­ण­प्र­ति­भा­स­मा­ने स्पष्टम् ए­क­त्व­सं­ख्या­याः प्र­ति­भा­स­ना- भावात् । न हीदं स्व­ल­क्ष­ण­म् इयम् ए­क­त्व­सं­ख्ये­ति प्र­ति­भा­स­द्व­य­म् अ­नु­भ­वा­मः । नापि लिंगजो ऽयं सं­ख्या­सं­प्र­त्य­यः सं­ख्या­प्र­ति­ब­द्ध­लिं­ग­स्य प्र­त्य­क्ष­सि­द्ध­स्या­भा­वा­त् । तत एव न शाब्दो ऽयं प्र­त्य­क्षा­नु­मा­न­मू­लः । यो­गि­प्र­त्य­क्ष- मूलो ऽयम् इति चेन् न, तस्य त­था­व­गं­तु­म् अ­श­क्य­त्वा­त् । ततो ऽयं मि­थ्या­प्र­त्य­यो नि­रा­लं­ब­न एवेति के­चि­त्­, १०तेषां तस्य दि­शा­वि­नि­य­मो न स्यात् का­र­ण­र­हि­त­त्वा­द् अ­न्या­न­पे­क्ष­णा­त् सर्वदा सत्त्वम् असत्त्वं वा प्र­स­ज्ये­त । अ­नि­रा­लं­ब­नो पि स­म­नं­त­र­प्र­त्य­य­नि­य­मा­त् प्र­ति­नि­य­तो यम् इति चेन् न बहिः संख्यायाः प्र­ति­नि­य­ता­या प्र­ती­य­ते ॥ वा­स­ना­मा­त्र­हे­तु­श् चेत् सा मि­थ्या­क­ल्प­ना­त्मि­का । वस्तु सा­पे­क्षि­क­त्वे­न स्थ­वि­ष्ठ­त्वा­दि­ध­र्म­व­त् ॥ १६ ॥ नी­रू­पे­षु श­श­श्वा­वि­षा­णे­ष्व् अपि किं न सा त­त्क­ल्प­ना सुसत्या सु­स्व­रू­पे­ण तु सांजसा ब­हि­र्व­स्तु­षु सं­ख्या­ध्य­व­सी­य­मा­ना वा­स­ना­मा­त्र­हे­तु­का मि­थ्या­क­ल्प­ना­त्मि­कै­वा­पे­क्षि­क­त्वा­दि­ध­र्म­व­द् इति चेन् न, नी­रू­पे­षु १५श­शा­दि­वि­षा­णे­ष्व् अपि त­त्प्र­सं­गा­त् । त­त्क­ल्प­ना­स्व् अस्त्य् एवेति चेत् तर्हि ताः कल्पनाः स्व­रू­पे­ण सत्याः किं वा न सत्याः ? न तावद् उत्तरः पक्षः स्व­म­त­वि­रो­धा­त् । कथम् इदानीं स्व­रू­पे­ण सत्यासु क­ल्प­ना­सु संख्या प­र­मा­र्थ­तो न स्यात्, तास्व् अपि क­ल्प­नां­त­रा­रो­पि­ता­पे­क्षि­क­त्वा­वि­शे­षा­त् । ब­हि­र्व­स्तु­ष्व् एवेति चेत्, स्याद् एवं यदि वि­क­ल्प­ना­रो­पि­त­त्वे­ना­पे­क्षि­कं व्याप्तं सिद्ध्येत् ॥ न चा­पे­क्षि­क­ता व्याप्ता नी­रू­प­त्वे­न गम्यते । वस्तु सत्स्व् अपि नी­ला­दि­रू­पे­ष्व् अस्याः प्र­सि­द्वि­तः ॥ १७ ॥ २०नी­ल­नी­लां­त­र­यो­र् हि रूपो यथा नी­ला­पे­क्षं नी­लां­त­र­रू­पं तथा नी­लां­त­रा­पे­क्षं नीलम् इति नी­ला­दि­रू­पे­षु वस्तु सत्स्व् अपि भावाद् अ­पे­क्षि­क­ता­या न क­ल्प­ना­रो­पि­त­त्वे­न व्याप्तिर् अ­व­ग­म्य­ते यतः सं­ख्यां­त­र­या ब­हि­रं­त­र्नी- रूपत्वं । यदि पुनर् अ­स्प­ष्टा­व­भा­सि­त्वे स­त्या­पे­क्षि­क­त्वा­द् इति हेतुस् तदा सा­ध­न­वि­क­लो दृ­ष्टां­तः­, स्थ­वि­ष्ठ­त्वा­दि- धर्माणां स्प­ष्टा­व­भा­सि­त्वा­त् । तत्र भ्रांतम् इति चेन् न, बा­ध­का­भा­वा­त् । स्थ­वि­ष्ट­त्वा­दि­ध­र्म­प्र­ति­भा­सो न स्पष्टो वि­क­ल्प­त्वा­द् अ­नु­मा­ना­दि­वि­क­ल्प­व­द् इत्य् अ­नु­मा­नं त­द्बा­ध­क­म् इति चेन् न, पु­रो­व­र्ति­नि व­स्तु­नी­द्रि­य­ज­वि­क­ल्पे­न २५स्पष्टेन व्य­भि­चा­रा­त् । तस्यापि प­क्षी­क­र­णा­द् अ­व्य­भि­चा­र इति चेत् तर्हि सं­भा­व्य­व्य­भि­चा­रो हेतुः स्प­ष्ट­त्वे­न वि­क­ल्प­त्व­स्य वि­रो­धा­सि­द्धेः क्वचिद् वि­क­ल्प­त्व­स्या­स्प­ष्ट­त्वे­न द­र्श­ना­त् । स्प­ष्ट­त्वे­न विरोधे चं­द्र­द्व­य­प्र­ति­भा­स­त्व­स्य स­त्य­त्वे­ना­द­र्श­ना­त् स्व­सं­वि­त्प्र­ति­भा­स­त्व­स्या­पि सत्यत्वं मा भूत् तथा त­द्वि­रो­ध­सि­द्धे­र् अ­वि­शे­षा­त् । अथ प्रति- भा­सि­त्वा­वि­शे­षे पि स्व­सं­वि­त्प्र­ति­भा­सः सत्यः श­शि­द्व­य­प्र­ति­भा­स­श् चासत्यः सं­वा­दा­द् अ­सं­वा­दा­च् चोच्यते तर्हि वि­क­ल्प­त्वा­वि­शे­षे पीं­द्रि­य­ज­वि­क­ल्पः स्पष्टः सा­क्षा­द­र्थ­ग्रा­ह­क­त्वा­त् ना­नु­मा­ना­दि­य­क­ल्पो ऽ­सा­क्षा­द­र्थ­ग्रा­ह- ३०कत्वाद् इत्य् अ­नु­म­न्य­तां । तथा चें­द्रि­य­ज­वि­क­ल्पे व्य­भि­चा­र एव नि­र्वि­क­ल्प­त्वा­द् इं­द्रि­य­ज­स्य ज्ञा­न­स्वा­निं­द्रि­य­जो विकल्पो स्तीति चेन् न, तस्याग्रे व्य­स्था­प­यि­ष्य­मा­ण­त्वा­त् ततो ना­व­स्प­ष्टा­व­भा­सि­त्वं दृष्टांते स्तीति । साधन- वै­क­ल्य­म् एव सर्वत्र संख्यायां च तन् नास्तीति प­क्षा­व्या­प­को हेतुर् व­न­स्प­ति चैतन्ये स्वा­प­व­त् । न हि स्पष्टाव- भासिष्व् अर्थेष्व् अ­स्प­ष्टा­व­भा­सि­त्वं संख्यायाः प्रसिद्धं । न च तत्र स्प­ष्ट­सं­ख्या­नु­भ­वा­भा­व त­द­नु­सा­री विकल्पः पाश्चात्यो युक्तः, पी­ता­नु­भ­वा­भा­वे पी­त­वि­क­ल्प­व­त् त­द­भि­ला­ष­वि­क­ल्पे वासना । तस्माद् युक्त एवेति चेत् १५७तर्हि पी­ता­दि­वि­क­ल्पो पि तत एवेति न पी­ता­द्या­का­रो वास्तवो र्थेषु सं­ख्या­व­द् इति नी­रू­प­त्वं । स­त्यें­द्रि­य­ज्ञा­ने व­भा­स­ना­त् पी­ता­द्या­का­रो वास्तव एवेति चेत् तत एव संख्या वास्तवी किं न स्यात् । न हि सा तत्र ना­व­भा­स­ते त­द­व­भा­सा­भा­वा­त् क­स्य­चि­त् त­द­क्ष­व्या­पा­रां­त­रां­त­रं त­द­नि­श्च­या­त् तद विज्ञाने तस्याः प्र­ति­भा­स­न- म् इति चेत्, तत एव पी­ता­द्या­का­रः स्यात् तत्र तन् मा भूत् । यदि पुनर् अ­भ्या­सा­दि­सा­क­ल्ये स­र्व­स्या­क्ष­व्या­पा­रां­त­रं ०५पी­ता­द्या­का­रे­षु नि­श्च­यो­त्प­त्ते­स् त­द्वे­द­ने त­त्प्र­ति­भा­स­न­म् इति मतं तदा सं­ख्या­प्र­ति­भा­स­न­म् अपि तत ए­वा­नु­म­न्य­तां । न हि त­द­भ्या­सा­दि­प्र­त्य­या­सा­क­ल्ये स­र्व­स्या­क्ष­व्या­पा­रा­न् निश्चयः सं­ख्या­या­म् असिद्ध इति कश्चित् पी­ता­द्या­का­रा- द् विशेषः सं­ख्या­व­त्पी­ता­द्या­का­रा­णा­म् अपि वस्तुन्य् अभाव एवेति वा­यु­क्तं­, स­क­ला­का­र­र­हि­त­स्य वस्तुनो ऽ­प्र­ति­भा­स- नात् पु­रु­षा­द्वै­त­व­त् । वि­धू­त­स­क­ल­क­ल्प­ना­क­ला­पं स्व­सं­वे­द­न­भे­द स्वतः प्र­ति­भा­स­मा­नं स­क­ला­का­र­र­हि­तं वस्तु मतम् इति चेत् तद् एव ब्र­ह्म­त­त्त्व­म् अस्तु न च त­त्प्र­ति­भा­स­ते क­स्य­चि­न् ना­नै­का­त्म­न एव सर्वदा प्रतीतेः । १०सर्वस्य प्र­ती­त्य­नु­सा­रे­ण त­त्त्व­व्य­व­स्था­यां ब­हि­रं­त­श् च व­स्तु­भे­द­स्य सिद्धेः । कथं पी­ता­द्या­का­र­व­त् संख्यायाः प्र­ति­क्षे­पः प्र­ती­त्य­ति­क्र­मे कुतः स्वे­ष्ट­सि­द्धि­र् इत्य् उ­क्त­प्रा­यं । ततः — सा चै­क­त्वा­दि­सं­ख्ये­यं सर्वेष्व् अर्थेषु वास्तवी । वि­द्य­मा­ना­पि निर्णीतिं कुर्याद् धेतोः कु­त­श्च­न ॥ १८ ॥ प्र­ति­क्ष­ण­वि­ना­शा­दि ब­हि­रं­त­र्य­था­स्थि­तेः । स्वा­वृ­त्त्य­पा­य­वै­चि­त्र्या­द् बो­ध­वै­चि­त्र्य­नि­ष्ठि­तेः ॥ १९ ॥ न हि प्र­मे­य­स्य सत्तैव प्र­मा­तु­र् निश्चये हेतुः सर्वस्य सर्वदा स­र्व­नि­श्च­य­प्र­सं­गा­त् । ना­पीं­द्रि­या­दि­सा­म­ग्री- १५मात्रं व्य­भि­चा­रा­त् । स्वा­व­र­ण­वि­ग­मा­भा­वे त­त्स­द्भा­वे पि प्र­ति­क्ष­ण­वि­ना­शा­दि­षु ब­हि­रं­त­श् च नि­श्च­या­नु­त्प­त्तेः­, स्वा­व­र­ण­वि­ग­म­वि­शे­ष­वै­चि­त्र्या­द् एव नि­श्च­य­वै­चि­त्र्या­सि­द्धे­र् अ­न्य­था­नु­प­प­त्तेः । तथा सति नि­य­त­म् ए­क­त्वा­द्य­शे­षं संख्या सर्वेष्व् अर्थेषु वि­द्य­मा­ना­पि नि­श्च­य­का­र­ण­स्य क्ष­यो­प­श­म­ल­क्ष­ण­स्या­भा­वे निश्चयं ज­न­य­ति तद्भाव एव क­स्य­चि­त् त­द­नि­श्च­या­त् ॥ य­त्रै­क­त्वं कथं तत्र द्वि­त्वा­दे­र् अपि संभवः । प­र­स्प­र­वि­रो­धा­च् चेत् तयोर् नैवं प्र­ती­ति­तः ॥ २० ॥ २०प्रतीते हि वस्तुन्य् ए­क­त्व­सं­ख्या द्वि­ती­या­द्य­पे­क्षा­यां द्वि­त्वा­दि­सं­ख्या वा नै­क­स्थ­त्वा­त् तस्यास् ततो न विरोधः ॥ वस्तुन्य् एकत्र दृष्टस्य प­र­स्प­र­वि­रो­धि­नः । वृ­त्ति­ध­र्म­क­ला­प­स्य नो­पा­लं­भा­य कल्पते ॥ २१ ॥ स्या­द्वा­द­वि­द्वि­षा­म् एव वि­रो­ध­प्र­ति­पा­द­ना­त् । य­थै­क­त्वं प­दा­र्थ­स्य तथा द्वित्वादि वां­छ­ता­म् ॥ २२ ॥ ये खलु प­दा­र्थ­स्य येन रू­पे­णै­क­त्वं तेनैव द्वित्वादि वांछंति तेषाम् एव स्या­द्वा­द­वि­द्वि­षां वि­रो­ध­स्य प्रति- पा­द­ना­त् । "­वि­रो­धा­न् नो­भ­यै­का­त्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षां­" इति व­च­ना­त् न स्या­द्वा­दि­ना­म् ए­क­त्वा­दि­ध­र्म- २५क­ला­प­स्य प­र­स्प­रं प्र­ति­प­क्ष­भू­त­स्य वृत्तिर् ए­क­त्रै­क­दा वि­रु­ध्य­ते तथा दृ­ष्ट­त्वा­त् । ततो नो­पा­लं­भः प्र­क­ल्प­नी­यः ॥ स्या­द्वा­दि­नां कथं न वि­रु­द्ध­ता उ­भ­यै­का­त्म्या­वि­शे­षा­द् इति चे­त्­;­ — ये­नै­क­त्वं स्व­रू­पे­ण तेन द्वित्वादि कथ्यते । नै­वा­नं­ता­त्म­नो ऽ­र्थ­स्ये­त्य् अस्तु क्वेयं वि­रु­द्ध­ता ॥ २३ ॥ द्वि­ती­या­द्य­न­पे­क्षे­ण हि रू­पे­णा­र्थ­स्यै­क­त्वं त­द­पे­क्षे­ण द्वि­त्वा­दि­क­म् इति दू­रो­त्सा­रि­तै­व वि­रु­द्ध­ता ऽनयोः स्व­रू­प­भे­दः पुनर् अ­नं­ता­त्म­क­त्वा­त् तस्य तत्त्वतो व्य­व­ति­ष्ठ­ते क­ल्प­ना­रो­पि­त­स्य तस्य नि­रा­क­र­णा­त् भवंश् चैकत्वा- ३०दीनाम् एकत्र स­र्व­था­प्य् असतां विरोधः स्यात् सतां वा । किं चातः ॥ स­र्व­थै­वा­स­तां नास्ति विरोधः कू­र्म­रो­म­व­त् । सताम् अपि यथा दृ­ष्ट­स्वे­ष्ट­त­त्त्व­वि­शे­ष­व­त् ॥ २४ ॥ न स­र्व­था­प्य् असतां विरोधो नापि यथा दृ­ष्ट­स­तां । किं तर्हि, स­है­क­त्रा­दृ­ष्टा­ना­म् इति चेत् कथम् इ­दा­नी­म् ए- क­त्वा­दी­ना­म् एकत्र स­कृ­दु­प­ल­भ्य­मा­ना­नां विरोधः सिद्ध्येत् ? मू­र्त­त्वा­दी­ना­म् एव तत्त्वतो भे­द­न­या­त् तत्सिद्धेः । ननु च य­थै­क­स्या­र्थ­स्य स­र्व­सं­ख्या­त्म­क­त्वं तथा स­र्वा­र्था­त्म­क­त्व­म् अस्तु त­त्का­र­ण­त्वा­द् अन्यथा त­द­यो­गा­त् ॥ १५८सर्वं स­र्वा­त्म­कं सिद्ध्येद् एवम् इत्य् अ­ति­सा­कु­ल­म् । स­र्व­का­र्यो­द्भ­वे स­त्त्व­स्या­र्थ­स्ये­दृ­क्ष­श­क्ति­तः ॥ २५ ॥ भवद् अपि हि सर्वं स­र्व­का­र्यो­द्भ­वे शक्तं स­र्व­का­र्यो­द्भा­व­न­श­क्त्या­त्म­कं सिध्येद् यथा स­र्व­सं­ख्या­प्र­त्य­य­वि­ष­य- भूतं स­र्व­सं­ख्या­त्म­क­म् इति श­क्त्या­त्म­ना सर्वं स­र्वा­त्म­क­त्व­म् इष्टम् एव ॥ व्य­क्त्या­त्म­ना­नु­भा­व­स्य स­र्वा­त्म­त्वं न युज्यते । सां­क­र्य­प्र­त्य­या­प­त्ते­र् अ­व्य­व­स्था­नु­षं­ग­तः ॥ २६ ॥ ०५न हि सर्वथा श­क्ति­व्य­क्त्यो­र् अभेदो येन व्य­क्त्या­त्म­ना­पि सर्वस्य स­र्वा­त्म­क­त्वे सां­क­र्ये­ण प्र­त्य­य­स्या­प­त्ते- र् भा­व­स्या­व्य­व­स्था­नु­ष­ज्य­ते क­थं­चि­द् भेदात् । प­र्या­या­र्थ­तो हि शक्तेर् व्यक्तिर् भिन्ना त­द­प्र­त्य­क्ष­त्वे पि प्र­त्य­क्षा­द- भेदेन त­द­घ­ट­ना­त् । ननु च यथा प्र­त्य­य­नि­य­मा­द् व्यक्तयः प­र­स्प­रं न सं­की­र्यं­ते तथा शक्तयो पि तत एवेति कथं श­क्त्या­त्म­कं सर्वं स्यात् । न हि द­ह­न­स्य द­ह­न­यु­क्ता­व् अ­नु­मा­न­प्र­त्य­यः स ए­वो­द्या­न­श­क्तौ यत् सू­त्र­प्र­त्य­य- प्र­ति­नि­य­मो न भवेद् इति क­श्चि­त्­, सो प्य् उ­क्ता­न­भि­ज्ञ एव । न हि वयं शक्तीनां संकरं ब्रूमो व्य­क्ती­ना­म् इव १०तासां क­थं­चि­त् प­र­स्प­र­म् अ­सां­क­र्या­त् । किं तर्हि, भा­व­स्यै­क­स्य यावंति कार्याणि का­ल­त्र­ये पि सा­क्षा­त्पा­रं­प­र्ये­ण वा तावंत्यः शक्तयः सं­भा­व्यं­त इत्य् अ­भि­द­ध्म­हे प्रत्येकं स­र्व­भा­वा­नां क­थं­चि­द् अ­नु­का­र्य­स्य क­स्य­चि­द् अ­भा­वा­त् । सर्वं कृ­त­क­म् ए­कां­त­त­स् तथा स्याद् इति चेन् न, सर्वथा सर्वेण स­र्व­स्यो­प­का­र्य­त्वा­सि­द्धेः । द्र­व्या­र्थ­तः क­स्य­चि­त् केन- चिद् अ­नु­प­क­र­णा­त् । न चो­प­का­र्य­त्वा­नु­प­का­र्य­त्व­यो­र् एकत्र वि­रो­धः­, संविदि वे­द्य­वे­द­का­का­र­व­त् प्र­त्य­क्षे­त­र­स्व- सं­वि­द्वे­द्या­का­र­वि­वे­क­व­द् वा नि­र्बा­ध­ना­त् प्र­त्य­या­त् तथा सिद्धेः । अन्यथा क­स्य­चि­त् त­त्त्व­नि­ष्ठा­ना­सं­भ­वा­त् । नन्व् एवं १५सर्वत्र स­र्व­सं­ख्य­या सं­प्र­त्य­या­स­त्त्वा­त् कथम् ए­क­त्वा­दि­सं­ख्या सर्वा सर्वत्र व्य­व­ति­ष्ठ­ते अ­ति­प्र­स­क्ते­र् इति चेन् न, ए­क­त्रै­क­प्र­त्य­य­व­द् द्वि­ती­या­द्य­पे­क्ष­या द्वि­त्वा­दि­प्र­त्य­या­ना­म् अ­नु­भ­वा­त् । स­कृ­त्स­र्व­सं­ख्या­याः प्रत्ययो ना­नु­भू­य­ते एवेति चेत् । सत्यं । क्रमाद् अ­भि­व्य­क्तिः क्वचिद् द्वि­त्व­सं­ख्या हि द्वि­ती­या­भि­व्य­क्ता द्वि­त्व­प्र­त्य­य­वि­ज्ञे­या­, तृ­ती­या­द्य­पे­क्ष­या तु त्रि­त्वा­दि­सं­ख्या­भि­व्य­क्ता त्रि­त्वा­दि­प्र­त्य­य­वे­द्या । त­था­न­भि­व्य­क्ता­या­स् तस्याः त­त्प्र­त्य­या­वि­ष­य- त्वाद् अ­स­कृ­त्स­र्व­सं­ख्या­सं­प्र­त्य­यः । ननु सं­ख्या­भि­व्य­क्तः प्राक् कु­त­स्त­नी कुतः सिद्धा ? तदा त­त्प्र­त्य­य­स्या­सं­भ­वा­त् । २०त­त्सं­भ­वे वा कथं ना­भि­व्य­क्ता ? यदि पुनर् असती तदा कुतो ऽ­भि­व्य­क्ति­स् तस्याः मं­डू­क­शि­खा­व­द् इत्य् ए­कां­त­वा­दि- नाम् उ­पा­लं­भः न स्या­द्वा­दि­नां स­द­स­दे­कां­ता­न­भ्यु­प­ग­मा­त् । सा हि श­क्ति­रू­प­त­या प्राक् कु­त­स्त­नी प­रा­पे­क्षा­तः पश्चाद् अ­भि­व्य­क्त्या­न्य् अ­था­नु­प­प­त्त्या सिद्धा व्य­क्ति­रू­प­त­या त्व् असती साक्षात् स्व­प्र­त्य­या­वि­ष­य­त्वा­द् इति द्रव्यार्थ- प्रा­धा­न्या­द् उ­पे­य­ते । प­र्या­या­र्थ­प्रा­धा­न्या­त् तु सापेक्षा कार्या त­द्भा­व­भा­वा­त् । न ह्य् अ­स­त्या­म् अ­पे­क्षा­यां द्वित्वादि- सं­ख्यो­त्प­द्य­त इति न भावस्य व्य­क्त­सं­ख्या­पे­क्ष­या स­र्व­सं­ख्या­त्म­क­त्वं यतस् तद्वत् सर्वं स­र्वा­त्म­क­त्वं यतस् त- २५द्वत् प्र­स­ज्य­ते । त­त्प्र­सं­ग एव च सर्वत्र स­र्व­सं­ख्या­प्र­त्य­य­स्य य­था­सं­भ­व­म् अ­नु­भू­य­मा­न­स्य बाधकः स्यात् तद- बा­धि­ता­च् च सं­ख्या­प्र­त्य­या­त् सिद्धा वास्तवी संख्या ॥ ततो नि­र्बा­ध­ना­द् एव प्र­त्य­या­त् त­त्त्व­नि­ष्ठि­तौ । सं­ख्या­सं­प्र­त्य­या­त् सत्या ता­त्त्वि­की­ति व्य­व­स्थि­त­म् ॥ २७ ॥ यत्र निर्बाधः प्र­त्य­य­स् तत् तात्त्विकं य­थो­भ­य­प्र­सि­द्धं व­स्तु­रू­पं­, नि­र्बा­ध­प्र­त्य­य­श् च सं­ख्या­या­म् इति सा तात्त्विकी सिद्धा ॥ ३०सा नैव तत्त्वतो येषां तेषां द्रव्यम् अ­सं­ख्य­क­म् । संख्यातो त्य­न्त­भि­न्न­त्वा­द् गु­ण­क­र्मा­दि­व­न् न किम् ॥ २८ ॥ स­म­वा­य­व­शा­द् एवं व्य­प­दे­शो न युज्यते । त­स्यै­क­रू­प­ता­भी­ष्टे नि­य­मा­का­र­ण­त्व­तः ॥ २९ ॥ संख्या तद्वतो भिन्नैव भि­न्न­प्र­ति­भा­स­त्वा­त् स­ह्य­विं­ध्य­व­द् इत्य् एके, तेषां द्रव्यम् असंख्यं स्यात् संख्यातो त्यं- त­भि­न्न­त्वा­द् गु­णा­दि­व­त् । तत्र सं­ख्या­स­म­वा­या­त् स­सं­ख्य­म् एव तद् इति चेत् न, त­द्व­शा­द् एवं व्य­प­दे­श­स्या­यो­गा­त् । न स­म­वा­यः सं­ख्या­व­द्द्र­व्य­म् इति व्य­प­दे­श­नि­मि­त्तं नि­य­मा­का­र­ण­त्वा­त् । प्र­ति­नि­य­मा­का­र­णं स­म­वा­यः सर्व- १५९स­म­वा­यि­सा­धा­र­णै­क­रू­प­त्वा­त् सा­मा­न्या­दि­म­त् तु द्रव्यम् इति प्र­ति­नि­य­त­व्य­प­दे­श­नि­मि­त्तं स­म­वा­य इत्य् अप्य् अनेना- पास्तं । के­न­चि­द् अंशेन क्वचिन् नि­य­म­हे­तुः स­म­वा­य इति चेन् न, तस्य सा­व­य­व­त्व­प्र­स­क्तेः स्व­सि­द्धां­त­वि­रो­धा­त् । निरंश एव स­म­वा­य­स् तथा श­क्ति­वि­शे­षा­न् नि­य­म­हे­तु­र् इत्य् अ­यु­क्तं­, अ­नु­मा­न­वि­रो­धा­त् ॥ स­म­वा­यो न संख्यादि तद्वतां घटने प्रभुः । नि­रं­श­त्वा­द्य­थै­वै­कः प­र­मा­णुः सकृत् तव ॥ ३० ॥ ०५न हि निरंशः स­कृ­दे­कः प­र­मा­णुः संख्यादि भवतां प­र­स्प­र­म् इ­ष्ट­व्य­प­दे­श­न­घ­ट­ने समर्थः सिद्धः तद्वत्स- मवायो पि वि­शे­षा­भा­वा­त् । श­क्ति­वि­शे­ष­यो­गा­त् स­म­वा­य­स् तत्र प­रि­वृ­ढ इति चेत्, प­र­मा­णु­स् तथास्तु । स­र्व­ग­त­त्वा­त्स तत्र समर्थ इति चेन् न, नि­रं­श­स्य त­द­यो­गा­त् प­र­मा­णु­व­त् । ननु निरंशो पि स­म­वा­यो यदा यत्र ययोः स­म­वा­यि­नो­र् वि­शे­ष­णं तदा तत्र तयोः प्र­ति­नि­य­त­व्य­प­दे­श­हे­तु­र् वि­शे­ष­ण­वि­शे­ष्य­भा­वा­त् प्रति- नि­या­म­का­त् स्वयं तस्य प्र­ति­नि­य­त­त्वा­द् इति चेन् न, अ­सि­द्ध­त्वा­त् ॥ १०यु­ग­प­न् न वि­शे­ष्यं­ते तेनैव स­म­वा­यि­नः । भि­न्न­दे­शा­द­वृ­त्ति­त्वा­द् अ­न्य­था­ति­प्र­सं­ग­तः ॥ ३१ ॥ न खा­दि­भि­र् अ­ने­कां­त­स् तेषां सां­श­त्व­नि­श्च­या­त् । नि­रं­श­त्वे प्र­मा­भा­वा­द् व्या­पि­त्व­स्य वि­रो­ध­तः ॥ ३२ ॥ वि­शे­ष­ण­वि­शे­ष्य­त्वं संबंधः स­म­वा­यि­भिः । स­म­वा­य­स्य सिद्ध्येत द्वौ वः प्र­ति­नि­या­म­कः ॥ ३३ ॥ न हि भे­दै­कां­ते स­म­वा­य­स­म­वा­यि­नां वि­शे­ष­ण­वि­शे­ष्य­भा­वः प्र­ति­नि­य­तः सं­भ­व­ति यतः स­म­वा­य­स्य क्वचिन् नि­य­म­हे­तु­त्वे प्र­ति­नि­या­म­कः स्यात् ॥ १५सन्न् अप्य् अयं ततस् तावन् नाभिन्नः स्व­म­त­क्ष­तेः । भिन्नश् चेत् स स्व­सं­बं­धि­सं­बं­धो न्यो स्य क­ल्प­ना­त् ॥ ३४ ॥ सो पि त­द्भि­न्न­रू­प­श् चेद् अ­न­व­स्थो­प­व­र्णि­ता । ता­दा­त्म्य­प­रि­णा­म­स्य स­म­वा­य­स्य तु स्थितिः ॥ ३५ ॥ सु­दू­र­म् अपि गत्वा वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्य स्व­सं­बं­धि­भ्यां क­थं­चि­द् अ­न­न्य­त्वो­प­ग­मे स­म­वा­य­स्य स्वसम- वा­यि­भ्या­म् अ­न्य­त्व­सि­द्धेः सिद्धः क­थं­चि­त् ता­दा­त्म्य­प­रि­णा­मः स­म­वा­य इति संख्या तद्वतः क­थं­चि­द् अन्या ॥ ग­ण­ना­मा­त्र­रू­पे­यं सं­ख्यो­क्ता­तः क­थं­च­न । भिन्ना वि­धा­न­तो भे­द­ग­ण­ना­ल­क्ष­णा­दि­ह ॥ ३६ ॥ २०नि­र्दे­शा­दि­सू­त्रे वि­धा­न­स्य व­च­ना­द् इह सं­ख्यो­प­दे­शो न युक्तः पु­न­रु­क्त­त्वा­द् वि­धा­न­स्य सं­ख्या­रू­प­त्वा­द् इति न चोद्यं, तस्य ततः क­थं­चि­द् भे­द­प्र­सि­द्धेः । संख्या हि ग­ण­ना­मा­त्र­रू­पा व्या­पि­नी­, विधानं तु प्र­का­र­ग­ण­ना- रूपं ततः प्र­ति­वि­शि­ष्ट­म् एवेति युक्तः सं­ख्यो­प­दे­श­स् त­त्त्वा­र्था­धि­ग­मे हेतुः ॥ नि­वा­स­ल­क्ष­णं क्षेत्रं प­दा­र्था­नां न वा­स्त­व­म् । स्व­स्व­भा­व­व्य­व­स्था­ना­द् इत्य् एके त­द­पे­श­ल­म् ॥ ३७ ॥ राज्ञः सति कु­रु­क्षे­त्रे त­न्नि­वा­स­स्य द­र्श­ना­त् । तस्मिन्न् असति चादृष्टे वा­स्त­व­स्या­प्र­बा­ध­ना­त् ॥ ३८ ॥ २५नन्व् एवं राज्ञः कु­रु­क्षे­त्रं का­र­ण­म् एव तत्र नि­व­स­न­स्व­भा­व­स्य तस्यं तेन ज­न्य­मा­न­त्वा­द् इति चेत् किम् अ­नि­ष्टं­, का­र­ण­वि­शे­ष­स्य क्षे­त्र­त्वो­प­ग­मा­त् का­र­ण­मा­त्र­स्य क्षेत्रत्वे ति­प्र­सं­गः ॥ प्र­मा­ण­गो­च­र­स्या­स्य ना­व­स्तु­त्वं स्व­त­त्त्व­व­त् । ना­नु­मा­गो­च­र­स्या­पि वस्तुत्वं न व्य­व­स्थि­त­म् ॥ ३९ ॥ न वास्तवं क्षेत्रम् आ­पे­क्षि­क­त्वा­त् स्थौ­ल्या­दि­व­द् इत्य् अ­यु­क्तं­, तस्य प्र­मा­ण­गो­च­र­त्वा­त् स्व­त­त्त्व­व­त् । न ह्य् आ­पे­क्षि­क- म् अ­प्र­मा­ण­गो­च­रः सु­ख­नी­ले­त­रा­देः प्र­मा­ण­वि­ष­य­त्व­सि­द्धेः । सं­वि­न्मा­त्र­वा­दि­न­स् तस्यापि त­द­वि­ष­य­त्व­म् इति चेन् न ३०तस्या नि­र­स्त­त्वा­त् । ननु च क्षेत्रत्वं कस्य प्र­मा­ण­स्य विषयः स्यात् ? न तावत् प्र­त्य­क्ष­स्य तत्र त­स्या­न­व- भा­स­ना­त् । न हि प्र­त्य­क्ष­भू­भा­ग­मा­त्र­प्र­ति­भा­स­मा­ने का­र­ण­वि­शे­ष­रू­पे क्षे­त्र­त्व­म् आ­भा­स­ते का­र्य­द­र्श­ना­त् त्व् अ­नु­मी­य- मानं कथं वा­स्त­व­म् अ­नु­मा­न­स्या­व­स्तु­वि­ष­य­त्वा­द् इति क­श्चि­त्­, सो प्य् अ­यु­क्त­वा­दी । व­स्तु­वि­ष­य­त्वा­द् अ­नु­मि­ते­र् अन्यथा प्र­मा­ण­ता­नु­प­प­त्ते­र् इति व­क्ष्य­मा­ण­त्वा­त् ॥ १६०ननु नि­र्दे­शा­दि­सू­त्रे धि­क­र­ण­व­च­ना­द् इह क्षेत्रस्य वचनं पु­न­रु­क्तं तयोर् ए­क­त्वा­द् इति शंकाम् अ­प­नु­द­न्न् आ­ह­;­ — सा­मी­प्या­दि­प­रि­त्या­गा­द् व्या­प­क­स्य प­रि­ग्र­हा­त् । शरीरे जीव इत्य् अ­धि­क­र­णं क्षेत्रम् अन्यथा ॥ ४० ॥ शरीरे जीव इत्य् अ­धि­क­र­णं व्या­प­का­धा­र­रू­प­म् उक्तं, सा­मी­प्या­द्या­त्म­का­धा­र­रू­पं तु क्षेत्रम् इ­हो­च्य­ते ततो न्यथै- वेति न पुनर् उक्तता क्षे­त्रा­नु­यो­ग­स्य ॥ ०५त्रि­का­ल­वि­ष­या­र्थो­प­श्ले­ष­णं स्पर्शनं मतम् । क्षेत्राद् अ­न्य­त्व­भा­ग्व­र्त­मा­ना­र्थ­श्ले­ष­ल­क्ष­णा­त् ॥ ४१ ॥ त्रि­का­ल­वि­ष­यो­प­श्ले­ष­णं स्प­र्श­नं­, व­र्त­मा­ना­र्थो­प­श्ले­ष­णा­त् क्षेत्राद् अन्यद् एव क­थं­चि­द् अ­व­से­यं । स­र्व­स्या­र्थ­स्य व­र्त­मा­न­रू­प­त्वा­त् स्प­र्श­न­म् असद् एवेति चेन् न, तस्य द्रव्यतो ऽ­ना­दि­प­र्यं­त­रू­प­त्वे­न त्रि­का­ल­वि­ष­यो­प­प­त्तेः । नन्व् इद- म् अयुक्तं वर्तते वस्तु त्रि­का­ल­वि­ष­य­रू­प­म् अ­ना­द्य­नं­तं चेति । तद्धि यद्य् अ­ती­त­रू­पं कथम् अनंतं ? वि­रो­धा­त् । तथा यद्य् अ­ना­ग­तं कथम् अनादि ? ततो न त्रि­का­ल­व­र्ती­ति ॥ १०द्रव्यतो ऽ­ना­दि­प­र्यं­ते सिद्धे वस्तुन्य् अ­बा­धि­ते । स्प­र्श­न­स्य प्र­ति­क्षे­प­स् त्रि­का­ल­स्य न युज्यते ॥ ४२ ॥ न हि ये­ना­त्म­ना­ती­त­म् अ­ना­ग­तं वा ते­ना­नं­त­म् अनादि वा वस्तु ब्रू­म­हे­, यतो विरोधः स्यात् । नापि स तदात्मा वस्तुनो भिन्न एव, येन त­स्या­ती­त­त्वे ऽ­ना­ग­त­त्वे च वस्तुनो ऽ­नं­त­त्व­म् अ­ना­दि­त्वं च क­थं­चि­न् न सिध्येत् । ततो ऽ­ना­द्य­नं­त­व­स्तु­नः क­थं­चि­त् त्रि­का­ल­वि­ष­य­त्वं न प्र­ति­क्षे­पा­र्ह­म् अ­वि­रु­द्ध­त्वा­द् इति श्ले­षां­श­स् त­ल्ल­क्ष­णः स्प­र्श­नो­प­दे­शः ॥ १५स्थितिम् अत्सु प­दा­र्थे­षु यो वधिं द­र्श­य­त्य् असौ । कालः प्र­च­क्ष्य­ते मुख्यस् तदन्यः स्वस्थितेः परः ॥ ४३ ॥ न हि स्थितिर् एव प्र­च­क्ष्य­मा­णः कालः स्थितिम् अत्सु प­दा­र्थे­ष्व् अ­व­धि­द­र्श­न­हे­तुः का­ल­त्वा­त् स्था­न­क्रि­यै­व व्य­व­हा­र­का­लो नातो ऽन्यो मुख्य इति चेन् न, त­द­भा­वे त­द­नु­प­प­त्तेः ॥ तथा हि — न क्रि­या­मा­त्र­कं कालो व्य­व­हा­र­प्र­यो­ज­नः । मु­ख्य­का­ला­दृ­ते सिद्ध्येद् व­र्त­ना­ल­क्ष­णा­त् क्वचित् ॥ ४४ ॥ न हि व्या­व­हा­रि­को पि कालः क्रि­या­मा­त्रं स­म­का­ल­स्थि­ति­र् इति का­ल­वि­शे­ष­णा­याः स्थितेर् अ­भा­व­प्र­सं­गा­त् । २०परमः सूक्ष्मः कालो हि समयः स­क­ल­ता­दृ­श­क्रि­या­वि­शे­ष­ण­ता­म् आ­त्म­सा­त् कु­र्वं­स्त­तो ऽन्य एव व्य­व­हा­र­का­ल- स्या­व­लि­का­दे­र् मूलम् उ­न्नी­य­ते । स च मु­ख्य­का­लं व­र्त­ना­ल­क्ष­ण­म् आ­क्षि­प­ति त­स्मा­दृ­ते क्वचित् त­द­घ­ट­ना­त् । न हि किंचिद् गौणं मु­ख्या­दृ­ते दृष्टं ये­ना­त­स् त­स्या­सा­ध­नं ॥ प­र­त्व­म् अ­प­र­त्वं च स­म­दि­ग्न­त­योः सतोः । स­मा­न­गु­ण­योः सिद्धं ता­दृ­क्का­ल­नि­बं­ध­नं ॥ ४५ ॥ प­रा­प­रा­दि­का­ल­स्य त­त्त्व­हे­त्वं­त­रा­न् न हि । यतो ऽ­न­व­स्थि­ति­स् तत्राप्य् अ­न्य­हे­तु­प्र­क­ल्प­ना­त् ॥ ४६ ॥ २५स्वतस् त­त्त्व­त­था­त्वे च स­र्वा­र्था­नां न तद् भवेत् । व्या­प्य­सि­द्धे­र् म­नी­षा­दि­र् अ­मू­र्त­त्वा­दि­ध­र्म­व­त् ॥ ४७ ॥ य­था­प्र­ती­ति­भा­वा­नां स्व­भा­व­स्य व्य­व­स्थि­तौ । काले प­रा­प­रा­दि­त्वं स्वतो स्त्व् अन्यत्र त­त्कृ­त­म् ॥ ४८ ॥ क्वान्यथा व्य­व­ति­ष्ठं­ते ध­र्मा­ध­र्म­न­भां­स्य् अपि । ग­त्या­दि­हे­तु­ता­प­त्ते­र् जी­व­पु­द्ग­ल­योः स्वतः ॥ ४९ ॥ श­री­र­वा­ङ्म­नः­प्रा­णा­पा­ना­दी­न् अपि पुद्गलाः । प्रा­णि­ना­म् उ­प­कु­र्यु­र् न स्वतस् तेषां हि देहिनः ॥ ५० ॥ जीवा वा चेतना न स्युः कायाः संतु स्वकास् तथा । निं­बा­दि­र् मधुर् अस्तिक्तो गुडादिः का­ल­वि­द्वि­षा­म् ॥ ५१ ॥ ३०ए­क­त्रा­र्हे हि दृष्टस्य स्व­भा­व­स्य कु­त­श्च­न । कल्पना त­द्वि­जा­ती­ये स्वे­ष्ट­त­त्त्व­वि­धा­ति­नी ॥ ५२ ॥ तस्माज् जी­वा­दि­भा­वा­नां स्वतो वृ­त्ति­म­तां सदा । कालः सा­धा­र­णो हेतुर् व­र्त­ना­ल­क्ष­णः स्वतः ॥ ५३ ॥ न हि जी­वा­दी­नां वृत्तिर् अ­सा­धा­र­णा­द् एव का­र­णा­द् इति युक्तं, सा­धा­र­ण­का­र­णा­द् विना क­स्य­चि­त् कार्यस्या- सं­भ­वा­त् क­र­ण­ज्ञा­न­व­त् । तत्र हि म­नः­प्र­भृ­ति सा­धा­र­णं कारणं च­क्षु­रा­द्य­सा­धा­र­ण­म् अ­न्य­त­रा­पा­ये तदनु- पपत्तेः । त­द्व­त्स­क­ल­वृ­त्ति­म­तां वृत्तौ कालः सा­धा­र­णं नि­मि­त्त­श् चो­पा­दा­न­म् अ­सा­धा­र­ण­म् इति युक्तं पश्यामः । १६१खादि त­न्नि­मि­त्तं सा­धा­र­ण­म् इति चेन् न, त­स्या­न्य­नि­मि­त्त­त्वे­न प्रसिद्धेः । के­न­चि­द् आत्मना त­त्त­न्नि­मि­त्त­त्व­म् अपीति चेत् स एवात्मा काल इति न तद्भावः । तथा सति कालो द्रव्यं न स्याद् इति चेन् न, तस्य द्र­व्य­त्वे­न व­क्ष्य­मा­ण­त्वा­त् ॥ स्व­हे­तो­र् जा­य­मा­न­स्य कु­त­श्चि­द् वि­नि­व­र्त­ते । पुनः प्र­सू­ति­तः पूर्वं विरहो ṃ­त­र­म् इष्यते ॥ ५४ ॥ ०५काल एव स चेद् इष्टं वि­शि­ष्ट­त्वा­न् न भेदतः । सूचनं तस्य सूत्रे स्मिन् क­थं­चि­न् न वि­रु­ध्य­ते ॥ ५५ ॥ ननु न केवलं वि­र­ह­का­लो ṃतरं । किं तर्हि छिद्रं मध्यं वा अं­त­र­श­ब्द­स्या­ने­का­र्थ­वृ­त्ते­श् छिद्रम् अ­ध्य­वि­र­हे­ष्व् अ- न्य­त­म­ग्र­ह­ण­म् इति व­च­ना­त् । न चेदं व­च­न­म् अयुक्तं का­ल­व्य­व­धा­न­व­त् क्षेत्रस्य व्य­व­धा­य­क­स्य भागस्य च प­दा­र्थे­षु भावाद् इति कश्चित् । सो पि यदि मुख्यम् अंतरं छिद्रं मध्यं वा ब्रूयात् त­दा­नु­प­ह­त­वी­र्य­स्य न्यग्भावे पुनर् उ­द्भू­ति­द­र्श­ना­त् त­द्व­च­न­म् इति वि­रु­ध्य­ते । वि­र­ह­का­ला­ख्य­स्यां­त­र­स्या­ने­न स­म­र्थ­ना­त् । अ­था­प्र­धा­नं तद् इष्ट- १०म् एव । सांतरं काष्ठं स­छि­द्र­म् इति प्र­ती­ते­र् मुख्यं छिद्रम् इति चेन् न, तत्रापि वि­र­ह­स्य त­था­भि­धा­ना­त् । द्रव्य- विरहः छिद्रं न का­ल­वि­र­ह इति चेन् न, द्र­व्य­वि­र­ह­स्य प­दा­र्थ­प्र­रू­प­णा­नं­ग­त्वा­त् । क्षेत्रं व्य­व­धा­य­कं छिद्र- म् इति चायुक्तं तस्य म­ध्य­व्य­प­दे­श­प्र­सं­गा­त् । भागो व्य­व­धा­य­को मध्यम् इति वा­यु­क्ति­कं हि­म­व­त् सा­ग­रां­त­र- म् इ­त्या­दि­षु म­ध्य­स्यां­त­र­स्य व्य­व­धा­य­क­भा­ग­स्या­प्र­ती­तेः । पू­र्वा­प­रा­दि­भा­ग­वि­र­हो ṃ­त­रा­ल­भा­गो मध्यम् इति चेत् तर्हि सर्व एव क्व क्षे­त्र­वि­र­हो ṃ­त­रा­ल­रू­पः छिद्रं इति विरह ए­वां­त­रं न्याय्यं तत्र छिद्रम् अध्ययोः क­थं­चि­द् विर- १५ह­का­ला­द् अ­न­न्य­त्वे पि जी­व­त­त्त्वा­धि­ग­मा­नं­ग­त्वा­द् इ­हा­न­धि­का­रा­द् अ­व­च­नं । वि­र­ह­का­ल­स्य तु त­दं­ग­त्वा­द् उ­प­दे­श इति युक्तं । पु­द्ग­ल­त­त्त्व­नि­रू­प­णा­यां तु छिद्रम् अ­ध्य­यो­र् अपि वचनं वा­र्ति­क­का­र­स्य सिद्धम् ॥ अ­त्रौ­प­श­मि­का­दी­नां भावानां प्र­ति­प­त्त­ये । भावो ना­मा­दि­सू­त्रो­क्तो प्य् उक्तस् त­त्त्वा­नु­यु­क्त­ये ॥ ५६ ॥ ना­मा­दि­षु भा­व­ग्र­ह­णा­त् पुनर् भा­व­ग्र­ह­ण­म् अ­यु­क्त­म् इति न चोद्यं, अ­त्रौ­प­श­मि­का­दि­भा­वा­पे­क्ष­त्वा­त् त­द्ग्र­ह­ण­स्य विने- या­श­य­व­शो वा त­त्त्वा­धि­ग­म­हे­तु­वि­क­ल्पः सर्वो ऽयम् इत्य् अ­नु­पा­लं­भः ॥ २०एते ल्पे ब­ह­व­श् चैते ऽमीभ्यो ऽ­र्था­ति­वि­वि­क्त­ये । कथ्यते ल्प­ब­हु­त्वं त­त्सं­ख्या­तो भि­न्न­सं­ख्य­या ॥ ५७ ॥ प्रत्येकं संख्यया पूर्वं नि­श्चि­ता­र्थे पि पिंडतः । कथ्यते ल्प­ब­हु­त्वं यत् तत् ततः किं न भिद्यते ॥ ५८ ॥ ननु यथा वि­शे­ष­तो ऽर्थानां गणना संख्या तथा पिंडतो पि ततो न संख्यातो ल्प­ब­हु­त्वं भिन्नम् इति चेन् न, क­थं­चि­द् भेदस्य त्व­यै­वा­भि­धा­ना­त् । न हि सर्वथा ततस् त­द­भे­द­वि­शे­ष संख्या पिंडं संख्येति वक्तुं शक्यम् ॥ इति प्र­पं­च­तः स­र्व­भा­वा­धि­ग­ति­हे­त­वः । स­दा­द­यो नुयोगाः स्युस्ते स्या­द्वा­द­न­या­त्म­काः ॥ ५९ ॥ २५सकलं हि व­स्तु­स­त्त्वा­द­यो ऽ­नु­युं­जा­नाः स्या­द्वा­दा­त्म­का एव वि­क­ल्प­यं­तु न­या­त्म­का एवेति न प्र­मा­ण­न- येभ्यो भिद्यंते । त­त्प्र­भे­दा­स् तु प्र­पं­च­तः सर्वे त­त्त्वा­र्था­धि­ग­म­हे­त­वो ऽ­नु­वे­दि­त­व्याः ॥ सत्त्वेन निश्चिता भावा गम्यंते संख्यया बुधैः । संख्यातः क्षेत्रतो ज्ञेयाः स्प­र्श­ने­न च कालतः ॥ ६० ॥ त­थां­त­रा­च् च भावेभ्यो ज्ञेयं ते ल्प­ब­हु­त्व­तः । क्रमाद् इति त­थै­ते­षां निर्देशो व्य­व­ति­ष्ठ­ते ॥ ६१ ॥ प्र­श्न­क्र­म­व­शा­द् वापि वि­ने­या­ना­म् अ­सं­श­य­म् । नो­पा­लं­भ­म् अ­वा­प्नो­ति प्र­त्यु­त्त­र­व­चः­क्र­मः ॥ ६२ ॥ ३०ततो युक्त एव सूत्रे स­दा­दि­पा­ठ­क्र­मः श­ब्दा­र्थ­न्या­या­वि­रो­धा­त् । सा­मा­न्ये­ना­धि­ग­म्यं­ते वि­शे­षे­ण च ते यथा । जी­वा­द­य­स् तथा ज्ञेया व्या­से­ना­न्य­त्र कीर्तिताः ॥ ६३ ॥ जीवस् तत्र संसारी मुक्तश् च, संसारी स्था­व­र­श् च त्रसश् च, स्थावरः पृ­थि­वी­का­यि­का­दि­र् ए­कें­द्रि­यः सूक्ष्मो बा­द­र­श् च, सूक्ष्मः प­र्या­प्त­को­प­र्या­प्त­क­श् च, तथा बादरो पि, त्रसः पुनर् द्वी­न्द्रि­या­दिः प­र्या­प्त­को ऽ­प­र्या­प्त­क­श् चेति १६२सा­मा­न्ये­न वि­शे­षे­ण च यथा स­त्त्वे­ना­धि­ग­म्यं­ते सं­ख्या­दि­भि­श् च तथा सं­क्षे­पे­णा­जी­वा­द­यो पीहैव । व्यासेन तु ग­त्या­दि­मा­र्ग­णा­सु सा­मा­न्य­तो वि­शे­ष­त­श् च जी­व­व­द­जी­वा­द­यो ऽन्यत्र कीर्तिता वि­ज्ञा­त­व्याः ॥ इत्य् उद्दिष्टौ त्र्यात्मके मु­क्ति­मा­र्गे स­म्य­ग्दृ­ष्टे­र् ल­क्ष­णो­त्प­त्ति­हे­तू­न् । त­त्त्व­न्या­सौ गो­च­र­स्या­धि­गं­तुं हेतुर् ना­ना­नी­ति­क­श् चा­नु­यो­गः ॥  ॥ ०५इति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे प्र­थ­म­स्या­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­नि ज्ञानम् ॥  ॥ कि­म­र्थ­म् इदं सूत्रम् आहेत्य् उ­च्य­ते­;­ — अथ स्व­भे­द­नि­ष्ठ­स्य ज्ञा­न­स्ये­ह प्र­सि­द्ध­ये । प्राह प्र­वा­दि­मि­थ्या­भि­नि­वे­श­वि­नि­वृ­त्त­ये ॥  ॥ न हि ज्ञानम् अ­न्व­य­म् एवेति मि­थ्या­भि­नि­वे­शः क­स्य­चि­न् नि­व­र्त­यि­तुं शक्यो विना म­त्या­दि­भे­द­नि­ष्ठ­स­म्य­ग्ज्ञा­न- १०नि­र्ण­या­त् त­द­न्य­मि­थ्या­भि­नि­वे­श­व­त् । न चै­त­स्मा­त् सू­त्रा­दृ­ते त­न्नि­र्ण­य इति सूक्तम् इदं सं­प­श्या­मः ॥ किं पुनर् इह ल­क्ष­णी­य­म् इत्य् उ­च्य­ते­;­ — ज्ञानं सं­ल­क्षि­तं तावद् आ­दि­सू­त्रे नि­रु­क्ति­तः । म­त्या­दी­न्य् अत्र त­द्भे­दा­ल् ल­क्ष­णी­या­नि तत्त्वतः ॥  ॥ न हि स­म्य­ग्ज्ञा­न­म् अत्र ल­क्ष­णी­यं त­स्या­दि­सू­त्रे ज्ञा­न­श­ब्द­नि­रु­क्त्यै­वा­व्य­भि­चा­रि­ण्या ल­क्षि­त­त्वा­त् तद्भेद- म् आसृत्य म­त्या­दी­नि तु लक्ष्यंते त­न्नि­रु­क्ति­सा­म­र्थ्या­द् इति बु­ध्या­म­हे । कथं ? १५म­त्या­व­र­ण­वि­च्छे­द­वि­शे­षा­न् मन्यते यथा । मननं मन्यते यावत् स्वार्थे मतिर् असौ मता ॥  ॥ श्रु­ता­व­र­ण­वि­श्ले­ष­वि­शे­षा­च् छ्रवणं श्रुतम् । शृणोति स्वार्थम् इति वा श्रूयते स्मेति वागमः ॥  ॥ अ­व­ध्या­वृ­ति­वि­ध्वं­स­वि­शे­षा­द् अ­व­धी­य­ते । येन स्वार्थो वधानं वा सो वधिर् नियतः स्थितिः ॥  ॥ यन् म­नः­प­र्य­या­वा­र­प­रि­क्ष­य­वि­शे­ष­तः । . . . . . . .(? )मनः पर्येति यो पि वा ॥  ॥ स म­नः­प­र्य­यो ज्ञेयो म­नो­न्ना­र्था म­नो­ग­ताः । परेषां स्वमनो वापि त­दा­लं­ब­न­मा­त्र­क­म् ॥  ॥ २०क्षा­यो­प­श­मि­क­ज्ञा­ना­स­हा­यं केवलं मतम् । य­द­र्थ­म् अर्थिनो मार्गं केवंते वा तद् इष्यते ॥  ॥ म­त्या­दी­नां नि­रु­क्त्यै­व लक्षणं सूचितं पृथक् । त­त्प्र­का­श­क­सू­त्रा­णा­म् अ­भा­वा­द् उ­त्त­र­त्र हि ॥  ॥ य­था­दि­सू­त्रे ज्ञानस्य चा­रि­त्र­स्य च ल­क्ष­ण­म् । नि­रु­क्ते­र् व्य­भि­चा­रे हि ल­क्ष­णां­त­र­सू­च­न­म् ॥ १० ॥ न म­त्या­दी­नां नि­रु­क्ति­स् त­ल्ल­क्ष­णं व्य­भि­च­र­ति ज्ञा­ना­दि­व­त् न च त­द­व्य­भि­चा­रे पि त­ल्ल­क्ष­ण­प्र­ण­य­नं युक्त- म् अ­ति­प्र­सं­गा­त् सू­त्रा­ति­वि­स्त­र­प्र­स­क्ति­र् इति सं­क्षे­प­तः स­क­ल­ल­क्ष­ण­प्र­का­श­ना­व­हि­त­म­नाः सू­त्र­का­रो न निरुक्ति- २५लभ्ये लक्षणे य­त्नां­त­र­म् अ­क­रो­त् ॥ स्व­त­त्त्वा­ल्पा­क्ष­र­त्वा­भ्यां वि­ष­या­ल्प­त्व­तो पि च । मतेर् आदौ वचो युक्तं श्रुतात् तस्य त­दु­त्त­र­म् ॥ ११ ॥ म­ति­सं­पू­र्व­तः सा­ह­च­र्या­त् मत्या क­थं­च­न । प्र­त्य­क्ष­त्रि­त­य­स्या­दा­व् अवधिः प्र­ति­पा­द्य­ते ॥ १२ ॥ स­र्व­स्तो­क­वि­शु­द्धि­त्वा­त् तु­च्छ­त्वा­च् चा­व­धि­ध्व­नेः । ततः परं पु­न­र्वा­च्यं म­नः­प­र्य­य­वे­द­न­म् ॥ १३ ॥ वि­शु­द्ध­त­र­ता­यो­गा­त् तस्य स­र्वा­व­धे­र् अपि । अंते के­व­ल­म् आख्यातं प्र­क­र्षा­ति­श­य­स्थि­तेः ॥ १४ ॥ ३०तस्य नि­र्वृ­त्त्य­व­स्था­या­म् अपि स­द्भा­व­नि­श्च­या­त् । न हि सूत्रे स्मिन् म­त्या­दि­श­ब्दा­नां पा­ठ­क्र­मे य­थो­क्त­हे­तु­भ्यः श­ब्दा­र्थ­न्या­या­श्र­ये­भ्यो ऽन्ये पि हेतवः किं नोक्ता इति प­र्य­नु­यो­गः श्रेयांस् त­दु­क्ता­व् अप्य् अन्ये किन् नोक्ता इति प­र्य­नु­यो­ग­स्या­नि­वृ­त्तेः कु­त­श्चि­त् क­स्य­चि­त् क्व- चित् सं­प्र­ति­प­त्तौ त­द­र्थ­हे­त्वं­त­रा­व­च­न­म् इति स­मा­धा­न­म् अपि स­मा­न­म् अन्यत्र ॥ १६३ज्ञा­न­श­ब्द­स्य संबंधः प्रत्येकं भु­जि­व­न्म­तः । समूहो ज्ञानम् इत्य् अ­स्या­नि­ष्टा­र्थ­स्य नि­वृ­त्त­ये ॥ १५ ॥ म­त्या­दी­नि ज्ञानम् इत्य् अ­नि­ष्टा­र्थो न शं­क­नी­यः प्रत्येकं ज्ञा­न­श­ब्द­स्या­भि­सं­बं­धा­द् भु­जि­व­त् । न चायम् अ­यु­क्ति­कः­, सा­मा­न्य­स्य स्व­वि­शे­ष­व्या­पि­त्वा­त् सु­व­र्ण­त्वा­दि­व­त् । यथैव सु­व­र्ण­वि­शे­षे­षु क­ट­का­दि­षु सु­व­र्ण­सा­मा­न्यं प्रत्येक- म् अ­भि­सं­ब­ध्य­ते कटकं सुवर्णं कुंडलं सु­व­र्ण­म् इति । तथा म­ति­र्ज्ञा­नं श्रुतं ज्ञानं अ­व­धि­र्ज्ञा­नं म­नः­प­र्य­यो ज्ञानं ०५केवलं ज्ञानम् इत्य् अपि वि­शे­षा­भा­वा­त् सा­मा­न्य­ब­हु­त्व­म् एवं स्याद् इति चेत्, क­थं­चि­न् नानिष्टं सर्वथा सा­मा­न्यै­क­त्वे अ­ने­क­त्व­स्वा­श्र­ये स­कृ­द्वृ­त्ति­वि­रो­धा­द् ए­क­प­र­मा­णु­व­त् । क्र­म­श­स् तत्र तद्वृत्तौ सा­मा­न्या­भा­व­प्र­सं­गा­त् स­कृ­द­ने­का­श्र­य- वर्तिनः सा­मा­न्य­स्यो­प­ग­मा­त् । न चैकस्य सा­मा­न्य­स्य क­थं­चि­द् ब­हु­त्व­म् उ­प­प­त्ति­वि­रु­द्धं ब­हु­व्य­क्ति­ता­दा­त्म्या­त् । य­मा­त्मा­नं पु­रो­धा­य तस्य व्यक्तिस् तादात्म्यं यं च तादात्म्यं तौ चेद् भिन्नौ भेद एव, नो चेद् अभेद एवेत्य् अपि ब्रुवाणो अ­न­भि­ज्ञ एव । यम् आ­त्मा­न­म् आसृत्य भेदः सं­व्य­व­ह्रि­य­ते स एव हि भेदो नान्यः, यं चा­त्मा­न­म् अवलं- १०ब्या­भे­द­व्य­व­हा­रः स ए­वा­भे­द इति त­त्प्र­ति­प­त्तौ क­थं­चि­द् भे­दा­भे­दौ प्र­ति­प­न्ना­व् एव त­द­प्र­ति­प­त्तौ किम् आश्रयो ऽयम् उ- पालंभः स्यात् प्र­ति­प­त्ति­वि­ष­यः । प­रा­भ्यु­प­ग­मा­श्र­य इति चेत् स यदि त­वा­त्रा­सि­द्धः कथम् आ­श्र­यि­त­व्यः । अथ सिद्धः कथम् उ­पा­लं­भो वि­वा­दा­भा­वा­त् । अथ परस्य व­च­ना­द् अ­भ्यु­प­ग­मः सिद्धः स तु स­म्य­ग्मि­थ्या चेति वि­वा­द­स­द्भा­वा­द् उ­पा­लं­भः श्रेयान् दो­ष­द­र्श­ना­त् । गु­ण­द­र्श­ना­त् क्वचित् स­मा­धा­न­व­द् इति चेत्, कस्य पुनर् दो­ष­स्या­त्र दर्शनं ? अ­न­व­स्था­न­स्ये­ति चेन् न, तस्य प­रि­हृ­त­त्वा­त् । वि­रो­ध­स्ये­ति चेन् न, प्रतीतौ सत्यां वि­रो­ध­स्या­न­व­ता- १५रात् । सं­श­य­स्ये­ति चेन् न, च­ल­ना­भा­वा­त् । वै­य­धि­क­र­ण्या­पि न दर्शनं सा­मा­न्य­वि­शे­षा­त्म­नो ने­का­धि­क­र­ण- त­या­ब­सा­या­त् । सं­क­र­व्य­ति­क­र­यो­र् अपि न तत्र दर्शनं त­द्व्य­ति­रे­के­णै­व प्रतीतेः । मि­थ्या­प्र­ती­ति­र् इयम् इति चेन् न, स­क­ल­बा­ध­का­भा­वा­त् । वि­शे­ष­मा­त्र­स्य सा­मा­न्य­मा­त्र­स्य वा प­रि­च्छे­द­क­प्र­त्य­यः बा­ध­क­म् इति चेन् न, तस्य जा­तु­चि­त्त­द­प­रि­च्छे­दि­त्वा­त् स­र्व­जा­त्यं­त­र­स्य सा­मा­न्य­वि­शे­षा­त्म­नो व­स्तु­न­स् तत्र प्र­ति­भा­स­ना­त् । प्रत्यक्ष- पृ­ष्ट­भा­वि­नि विकल्पे तथा प्र­ति­भा­स­नं न प्रत्यक्षे नि­र्वि­क­ल्पा­त्म­नी­ति चेन् न, त­स्या­सि­द्ध­त्वा­त् सर्वथा निर्वि- २०कल्पस्य नि­रा­क­रि­ष्य­मा­ण­त्वा­त् । अ­नु­मा­नं बा­ध­क­म् इति चेन् न, तस्य नि­र्वि­शे­ष­मा­त्र­ग्रा­हि­णो भावात् सामान्य- मा­त्र­ग्रा­हि­व­त् । सा­मा­न्य­वि­शे­षा­त्म­न एव जा­त्यं­त­र­स्या­नु­मा­ने­न व्य­व­स्थि­तेः । यथा हि । सामान्य- वि­शे­षा­त्म­क­म् अखिलं वस्तु, व­स्त्व­न्य­था­नु­प­प­त्तेः । वस्तुत्वं हि तावद् अ­र्थ­क्रि­या­व्या­प्तं सा च क्र­म­यौ­ग­प­द्या­भ्यां­, ते च स्थि­ति­पू­र्वा­प­र­भा­व­त्या­गो­पा­दा­ना­भ्यां­, ते च सा­मा­न्य­वि­शे­षा­त्म­क­त्वे­न सा­मा­न्या­त्म­नो­पा­ये स्थित्य- सं­भ­वा­त् वि­शे­षा­त्म­नो संभवे पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­स्या­नु­प­प­त्तेः । त­द­भा­वे क्र­म­यौ­ग­प­द्य­यो­गा­द् अ­न­यो­र् अर्थ- २५क्रि­या­न­व­स्थि­तेः न क­स्य­चि­त् सा­मा­न्यै­कां­त­स्य वि­शे­षै­कां­त­स्य वा वस्तुत्वं नाम ख­र­वि­षा­ण­व­त् । न हि सामान्यं वि­शे­ष­नि­र­पे­क्षं कांचिद् अप्य् अ­र्थ­क्रि­यां सं­पा­द­य­ति­, नापि विशेषः सा­मा­न्य­नि­र­पे­क्षः­, सु­व­र्ण­सा­मा­न्य­स्य क­ट­का­दि­वि­शे­षा­श्र­य­स्यै­वा­र्थ­क्रि­या­या­म् उ­प­यु­ज्य­मा­न­त्वा­त् क­ट­का­दि­वि­शे­ष्यं च सु­व­र्ण­सा­मा­न्या­नु­ग­त­स्यै­वे­ति स­क­ला­वि­क­ल­ज­न­सा­क्षि­क­म् अ­व­सी­य­ते । तद्वद् इह ज्ञा­न­सा­मा­न्य­स्य म­त्या­दि­वि­शे­षा­क्रां­त­स्य स्वा­र्थ­क्रि­या­या­म् उ­प­यो­गो म­त्या­दि­वि­शे­ष­स्य च ज्ञा­न­सा­मा­न्या­न्वि­त­स्ये­ति युक्ता ज्ञानस्य म­त्या­दि­षु प्रत्येकं प­रि­स­मा­प्तिः । ततश् च मत्या- ३०दि­स­मू­हो ज्ञानम् इत्य् अनिष्टो र्थो नि­व­र्ति­तः स्यात् । कुतो यम् अर्थो निष्टः ? के­व­ल­स्य म­त्या­दि­क्ष­यो­प­श­मि­क­ज्ञा­न- च­तु­ष्ट­या­सं­पृ­क्त­स्य ज्ञा­न­त्व­वि­रो­धा­त् । म­त्या­दी­नां चैकशः सो­प­यो­गा­ना­म् उ­क्त­ज्ञा­नां­त­रा­सं­पृ­क्ता­नां ज्ञा­न­त्व­व्या- घातात् तस्य प्र­ती­ति­वि­रो­धा­च् चेति नि­श्ची­य­ते । किं म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­न्य् एव ज्ञानम् इति पूर्वा- व­धा­र­णं द्रष्टव्यं तानि ज्ञानम् एवेति प­रा­व­धा­र­णं वा त­दु­भ­य­म् अ­वि­रो­धा­द् इत्य् आ­ह­;­ — म­त्या­दी­न्य् एव सं­ज्ञा­न­म् इति पू­र्वा­व­धा­र­णा­त् । म­त्य­ज्ञा­ना­दि­षु ध्व­स्त­स­म्य­ग्ज्ञा­न­त्व­म् ऊह्यते ॥ १६ ॥ १६४सं­ज्ञा­न­म् एव तानीति प­र­स्मा­द् अ­व­धा­र­णा­त् । तेषाम् अ­ज्ञा­न­ता­पा­स्ता मि­थ्या­त्वो­द­य­सं­सृ­ता ॥ १७ ॥ न ह्य् अत्र पू­र्वा­प­रा­व­धा­र­ण­यो­र् अन्योन्यं विरोधो स्त्य् ए­क­त­र­व्य­व­च्छे­द्य­स्या­न्य­त­रे­णा­न­प­ह­र­णा­त् । नापि तयोर् अन्य- तरस्य वै­य­र्थ्य­म् ए­क­त­र­सा­ध्य­व्य­व­च्छे­द्य­स्या­न्य­त­रे­णा­सा­ध्य­त्वा­द् इत्य् अ­वि­रो­ध एव ॥ किं पुनर् अत्र म­ति­ग्र­ह­णा­त् सू­त्र­का­रे­ण कृतम् इत्य् आ­ह­;­ — ०५म­ति­मा­त्र­ग्र­हा­द् अत्र स्मृ­त्या­दे­र् ज्ञानता गतिः । ते­ना­क्ष­म­ति­र् एवैका ज्ञानम् इत्य् अ­प­सा­रि­त­म् ॥ १८ ॥ सानुमा सो­प­मा­ना च सा­र्था­प­त्त्या­दि­के­त्य् अपि । सं­वा­द­क­त्व­त­स् तस्याः सं­ज्ञा­न­त्वा­वि­रो­ध­तः ॥ १९ ॥ अ­क्ष­म­ति­र् एवैका स­म्य­ग्ज्ञा­न­म् अ­गौ­ण­त्वा­त् प्र­मा­ण­स्य ना­नु­मा­ना­दि ततो र्थ­नि­श्च­य­स्य दु­र्ल­भ­त्वा­द् इति केषांचि- द् दर्शनं । सा­नु­मा­न­स­हि­ता स­म्य­ग्ज्ञा­नं स्व­सा­मा­न्य­ल­क्ष­ण­योः प्र­त्य­क्ष­प­रो­क्ष­यो­र् अर्थयोः प्र­त्य­क्षा­नु­मा­ना­भ्या­म् अव- गमात् ताभ्यां त­त्प­रि­च्छि­त्तौ प्रवृत्तौ प्राप्तौ च वि­सं­वा­दा­भा­वा­द् इत्य् अन्येषां । सै­वा­नु­मा­नो­प­मा­न­स­हि­ता सम्य- १०ग्ज्ञानं, उ­प­मा­ना­भा­वे तथा चात्र धूम इत्य् उ­प­न­य­स्या­नु­प­प­त्ते­र् इति परेषां । सै­वा­नु­मा­नो­प­मा­ना­र्था­प­त्त्य­भा­व­स­हि- ता­ग­म­स­हि­ता च स­म्य­ग्ज्ञा­नं त­द­न्य­त­मा­पा­ये र्था­प­रि­स­मा­प्ते­र् इ­ती­त­रे­षां । त­न्म­ति­मा­त्र­ग्र­ह­णा­द् अ­प­सा­रि­तं । ततः स्मृ­त्या­दी­नां स­म्य­ग्ज्ञा­न­ता­व­ग­मा­त् त­था­व­धा­र­णा­वि­रो­धा­त् । न च तासां प्र­मा­ण­त्वं विरुद्धं सं­वा­द­क­त्वा­द् । दृ­ष्ट­प्र­मा­णा­द् गृ­ही­त­ग्र­ह­णा­द् अ­प्र­मा­ण­त्व­म् इति चेन् न, इ­ष्ट­प्र­मा­ण­स्या­प्य् अ­प्र­मा­ण­त्व­प्र­सं­गा­द् इति चे­त­यि­ष्य­मा­ण­त्वा­त् ॥ श्रुता वाचात्र किं कृतम् इत्य् आ­ह­;­ — १५श्रु­त­स्या­ज्ञा­न­ता­म् इच्छंस् त­द्वा­चै­व नि­रा­कृ­तः । स्वार्थे क्ष­म­ति­व­त्त­स्य सं­वि­दि­त्वे­न नि­र्ण­या­त् ॥ २० ॥ न हि श्रु­त­ज्ञा­न­म् अ­प्र­मा­णं क्वचिद् वि­सं­वा­दा­द् इति ब्रुवाणः स्वस्थः प्र­त्य­क्षा­दे­र् अप्य् अ­प्र­मा­ण­त्वा­प­त्तेः । सं­वा­द­क- त्वात् तस्य प्र­मा­ण­त्वे तत एव श्रुतं प्र­मा­ण­म् अस्तु । न हि ततो र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो र्थ­क्रि­या­यां वि­सं­वा­द्य­ते प्र­त्य­क्षा­नु­मा­न­त इव श्रु­त­स्या­प्र­मा­ण­ता­म् इच्छन्न् एव श्रु­त­व­च­ने­न नि­रा­कृ­तो द्रष्टव्यः ॥ अ­त्रा­व­ध्या­दि­व­च­ना­त् किं कृतम् इत्य् आ­ह­;­ — २०जिघ्रत्य् अ­तीं­द्रि­य­ज्ञा­न­म् अ­व­ध्या­दि­व­चो बलात् । प्र­त्या­ख्या­त­सु­नि­र्णी­त­बा­ध­क­त्वे­न तद्गतेः ॥ २१ ॥ सिद्धे हि के­व­ल­ज्ञा­ने स­र्वा­र्थे­षु स्फु­टा­त्म­नि । कार्त्स्न्येन रूपिषु ज्ञानेष्व् अवधिः केन बाध्यते ॥ २२ ॥ प­रि­चि­त्ता­ग­ते­ष्व् अर्थेष्व् एवं सं­भा­व्य­ते न किम् । म­नः­प­र्य­य­वि­ज्ञा­नं क­स्य­चि­त् प्र­स्फु­टा­कृ­तिः ॥ २३ ॥ स्व­ल्प­ज्ञा­नं स­मा­र­भ्य प्र­कृ­ष्ट­ज्ञा­न­म् अं­ति­म­म् । कृत्वा त­न्म­ध्य­तो ज्ञा­न­ता­र­त­म्यं न हन्यते ॥ २४ ॥ न ह्य् एवं सं­भा­व्य­मा­न­म् अपि यु­क्त्या­ग­मा­भ्या­म् अ­व­ध्या­दि­ज्ञा­न­त्र­य­म् अ­तीं­द्रि­यं प्र­त्य­क्षे­ण बाध्यते तस्य त­द­वि­ष­य- २५त्वाच् च । नाप्य् अ­नु­मा­ने­, ना­र्था­प­त्त्या­दि­भि­र् वा तत एवेत्य् अ­वि­रो­धः सिद्धः ॥ कश्चिद् आह, म­ति­श्रु­त­यो­र् एकत्वं सा­ह­च­र्या­द् ए­क­त्रा­व­स्था­ना­द् अ­वि­शे­षा­च् चेति त­द्वि­रु­द्धं साधनं तावद् आ­ह­;­ — न म­ति­श्रु­त­यो­र् ऐक्यं सा­ह­च­र्या­त् स­ह­स्थि­तेः । वि­शे­षा­भा­व­तो नापि ततो ना­ना­त्व­सि­द्धि­तः ॥ २५ ॥ सा­ह­च­र्या­दि­सा­ध­नं क­थं­चि­न् ना­ना­त्वे­न व्याप्तं स­र्व­थै­क­त्वे त­द­नु­प­प­त्ते­र् इति तद् एव सा­ध­ये­न् म­ति­श्रु­त­यो­र् न पुनः स­र्व­थै­क­त्वं तयोः क­थं­चि­द् ए­क­त्व­स्य साध्यत्वे सि­द्ध­सा­ध्य­ता­ने­नै­वो­क्ता ॥ ३०सा­ह­च­र्य­म् असिद्धं च सर्वदा त­त्स­ह­स्थि­तिः । नै­त­यो­र् अ­वि­शे­ष­श् च प­र्या­या­र्थ­न­या­र्प­णा­त् ॥ २६ ॥ सा­मा­न्या­र्प­णा­यां हि म­ति­श्रु­त­योः सा­ह­च­र्या­द­यो न वि­शे­षा­र्प­णा­यां पौ­र्वा­प­र्या­दि­सि­द्धेः । का­र्य­का­र­ण- भावाद् ए­क­त्व­म् अ­न­यो­र् एवं स्याद् इति चेत् न, ततो पि क­थं­चि­द् भे­द­सि­द्धे­स् त­दा­ह­;­ — का­र्य­का­र­ण­भा­वा­त् स्यात् तयोर् ए­क­त्व­म् इत्य् अपि । विरुद्धं साधनं तस्य क­थं­चि­द् भे­द­सा­ध­ना­त् ॥ २७ ॥ १६५न ह्य् उ­पा­दा­नो­पा­दे­य­भा­वः क­थं­चि­द् भे­द­मं­त­रे­ण म­ति­श्रु­त­प­र्या­य­यो­र् घटते यतो स्य वि­रु­द्ध­सा­ध­न­त्वं न भवेत् क­थं­चि­द् ए­क­त्व­स्य साधने तु न किंचिद् अ­नि­ष्ट­म् ॥ गो­च­रा­भे­द­त­श् चेन् न सर्वथा त­द­सि­द्धि­तः । श्रु­त­स्या­स­र्व­प­र्या­य­द्र­व्य­ग्रा­हि­त्व­वा­च्य् अपि ॥ २८ ॥ के­व­ल­ज्ञा­न­व­त् स­र्व­त­त्त्वा­र्थ­ग्रा­हि­ता­स्थि­तेः । मतेस् त­था­त्व­शू­न्य­त्वा­द् अन्यथा स्व­म­त­क्ष­तेः ॥ २९ ॥ ०५"­म­ति­श्रु­त­यो­र् निबंधो द्रव्येष्व् अ­स­र्व­प­र्या­ये­षु­" इति व­च­ना­द् गो­च­रा­भे­द­स् ततस् तयोर् ए­क­त्व­म् इति न प्र­ति­प­त्त­व्यं सर्वथा त­द­सि­द्धेः । श्रु­त­स्या­स­र्व­प­र्या­य­द्र­व्य­ग्रा­हि­त्व­व­च­ने पि के­व­ल­ज्ञा­न­व­त् स­र्व­त­त्त्वा­र्थ­ग्रा­हि­त्व­व­च­ना­त् । "­स्या­द्वा­द- के­व­ल­ज्ञा­ने स­र्व­त­त्त्व­प्र­का­श­ने­" इति त­द्व्या­ख्या­ना­त् । न मतिस् त­स्या­र्थि­त्वा­त्मि­का­याः स्वा­र्था­नु­मा­ना­त्मि- कायाश् च त­था­भा­व­र­हि­त­त्वा­त् । न हि यथा श्रुतम् अ­नं­त­व्यं­ज­न­प­र्या­य­स­मा­क्रां­ता­नि स­र्व­द्र­व्या­णि गृह्णाति त­था­भा­व­र­हि­त­त्वा­त् । स्व­म­त­सि­द्धां­ते ऽस्याः व­र्ण­सं­स्था­ना­दि­स्तो­क­प­र्या­य­वि­शि­ष्ट­द्र­व्य­वि­ष­य­त­या प्रतीतेः । १०स्व­म­त­वि­रो­धो पि त­स्या­न्य­थै­वा­व­ता­रा­त् तयोर् अ­स­र्व­प­र्या­य­द्र­व्य­वि­ष­य­त्व­मा­त्र­म् एव हि स्व­सि­द्धां­ते प्रसिद्धं न पुनर् अ­नं­त­व्यं­ज­न­प­र्या­या­शे­ष­द्र­व्य­वि­ष­य­त्व­म् इति त­द्व्या­ख्या­न­म् अप्य् अ­वि­रु­द्ध­म् एव बा­ध­का­भा­वा­द् इति न विषया- भेदस् त­दे­क­त्व­स्य साधकः ॥ इं­द्रि­या­निं­द्रि­या­य­त्त­वृ­त्ति­त्व­म् अपि सा­ध­न­म् । न साधीयो प्र­सि­द्ध­त्वा­च् छ्रु­त­स्या­क्षा­न­पे­क्ष­णा­त् ॥ ३० ॥ म­ति­श्रु­त­यो­र् ए­क­त्व­म् इं­द्रि­या­निं­द्रि­या­य­त्त­वृ­त्ति­त्वा­द् इत्य् अपि न श्रेयः सा­ध­न­म् अ­सि­द्ध­त्वा­त् सा­क्षा­द­क्षा­न­पे­क्ष- १५त्वाच् छ्रु­त­स्य­, प­रं­प­र­या तु त­स्या­क्षा­न­पे­क्ष­त्वं भे­द­भा­व­न­म् एव सा­क्षा­द­क्षा­पे­क्ष­यो­र् वि­रु­द्ध­ध­र्मा­ध्या­स­सि­द्धेः ॥ ना­निं­द्रि­य­नि­मि­त्त­त्वा­द् ई­ह­न­श्रु­त­यो­र् इह । तादात्म्यं ब­हु­वे­दि­त्वा­च् छ्रु­त­स्ये­हा­व्य­पे­क्ष­या ॥ ३१ ॥ अ­व­ग्र­ह­ग्र­ही­त­स्य वस्तुनो भेदम् ईहते । व्य­क्त­मी­हा श्रुतं त्व् अर्थान् प­रो­क्षा­न् वि­वि­धा­न् अपि ॥ ३२ ॥ न हि या­दृ­श­म् अ­निं­द्रि­य­नि­मि­त्त­त्व­म् ई­हा­या­स् तादृशं श्रु­त­स्या­पि । त­न्नि­मि­त्त­त्व­मा­त्रं तु न तयोस् ता­दा­त्म्य­ग­म- कम् अ­वि­ना­भा­वा­भा­वा­त् स­त्त्वा­दि­व­त् । केचिद् आहुर् म­ति­श्रु­त­यो­र् एकत्वं श्र­व­ण­नि­मि­त्त­त्वा­द् इति, ते पि न युक्ति- २०वादिनः । श्रुतस्य साक्षाच् छ्र­व­ण­नि­मि­त्त्वा­सि­द्धेः त­स्या­निं­द्रि­य­व­त्त्वा­दृ­ष्टा­र्थ­स­जा­ती­य­वि­जा­ती­य­ना­ना­र्थ­प­रा- म­र्श­न­स्व­भा­व­त­या प्र­सि­द्ध­त्वा­त् । श्रु­ता­व­धा­र­णा­द्ये तु श्रुतं व्या­च­क्ष­ते न ते तस्य श्रो­त्र­म­ते­र् भेदं प्र­ख्या­प­यि­तु- म् ईशते । श्रु­ता­व­धा­र­णा­च् छ्रुतम् इत्य् आ­च­क्षा­णाः शब्दं श्रुत्वा त­स्यै­वा­व­धा­र­णं श्रुतं सं­प्र­ति­प­न्ना­स् त­द­र्थ­स्या­व­धा­र­णं तद् इति प्रष्टव्याः । प्र­थ­म­क­ल्प­ना­यां श्रुतस्य श्र­व­ण­म­ते­र् अ­भे­द­प्र­सं­गो ऽ­श­क्य­प्र­ति­षे­धः­, द्वि­ती­य­क­ल्प­ना­यां तु श्रो­त्र­म­ति­पू­र्व­म् एव श्रुतं स्यान् नें­द्रि­यां­त­र­म­ति­पू­र्वं ॥ तथा हि — २५शब्दं श्रुत्वा त­द­र्था­ना­म् अ­व­धा­र­ण­म् इष्यते । यैः श्रुतं तैर् न लभ्येत ने­त्रा­दि­म­ति­जं श्रुतम् ॥ ३३ ॥ यदि पुना रू­पा­दी­न् उ­प­ल­भ्य त­द­वि­ना­भा­वि­ना­म् अ­र्था­ना­म् अ­व­धा­र­णं श्रुतम् इत्य् अ­पी­ष्य­ते श्रु­त्वा­व­धा­र­णा­त् श्रुत- म् इत्य् अस्य दृ­ष्ट्वा­व­धा­र­णा­त् श्रुतम् इ­त्या­द्यु­प­ल­क्ष­ण­त्वा­द् इति मतं तदा न विरोधः प्र­ति­प­त्ति­गौ­र­वं न स्यात् । न चैवम् अपि मतेः श्रु­त­स्या­भे­दः सिद्ध्येत् त­ल्ल­क्ष­ण­भे­दा­च् चेत्य् उ­प­सं­ह­र्त­व्य­म् ॥ तस्मान् मतिः श्रुताद् भिन्ना भि­न्न­ल­क्ष­ण­यो­ग­तः । अ­व­ध्या­दि­व­द­र्था­दि­भे­दा­च् चेति सु­नि­श्चि­त­म् ॥ ३४ ॥ ३०यथैव ह्य् अ­व­धि­म­नः­प­र्य­य­के­व­ला­नां प­र­स्प­रं मतेः स्व­ल­क्ष­ण­भे­दो र्थभेदः का­र­णा­दि­भे­द­श् च सिद्धस् तथा श्रुतस्या- पीति युक्तं तस्य मतेर् ना­ना­त्व­म् अ­व­ध्या­दि­व­त् । ततः सूक्तं म­त्या­दि­ज्ञा­न­पं­च­क­म् ॥ स­र्व­ज्ञा­न­म् अ­न­ध्य­क्षं प्रत्यक्षो र्थः प­रि­स्फु­टः । इति केचिद् अ­ना­त्म­ज्ञाः प्र­मा­ण­व्या­ह­तं विदुः ॥ ३५ ॥ परोक्षा नो बुद्धिः प्रत्यक्षो र्थः स हि ब­हि­र्दे­श­सं­बं­धः प्र­त्य­क्ष­म् अ­नु­भू­य­त इति केचित् सं­प्र­ति­प­न्ना­स् ते प्य् अ- नात्मज्ञा प्र­मा­ण­व्या­ह­ता­भि­धा­यि­त्वा­त् ॥ १६६प्र­त्य­क्ष­म् आत्मनि ज्ञानम् अ­प­र­त्रा­नु­मा­नि­क­म् । प्र­त्या­त्म­वे­द्य­म् आहंति त­त्प­रो­क्ष­त्व­क­ल्प­ना­म् ॥ ३६ ॥ साक्षात् प्र­ति­भा­स­मा­नं हि प्रत्यक्षं स्वस्मिन् वि­ज्ञा­न­म् अ­नु­मे­य­म् अ­प­र­त्र व्या­हा­रा­दे­र् इति प्र­त्या­त्म­वे­द्यं सर्वस्य ज्ञा­न­प­रो­क्ष­त्व­क­ल्प­ना­म् आहंत्य् एव ॥ किं च — वि­ज्ञा­न­स्य प­रो­क्ष­त्वे प्रत्यक्षो र्थः स्वतः कथम् । सर्वदा सर्वथा सर्वः सर्वस्य न तथा भवेत् ॥ ३७ ॥ ०५ग्रा­ह­क­प­रो­क्ष­त्वे पि सर्वदा सर्वथा सर्वस्य पुंसः क­स्य­चि­द् एव स्वतः प्रत्यक्षो र्थ कश्चित् क­दा­चि­त् क­थं­चि­द् इति व्या­ह­त­त­रां ॥ ततः परं च विज्ञानं कि­म­र्थ­म् उ­प­क­ल्प्य­ते । का­दा­चि­त्क­त्व­सि­द्ध्य­र्थ­म् अ­र्थ­ज्ञ­प्ते­र् न सा परा ॥ ३८ ॥ वि­ज्ञा­ना­द् इत्य् अ­न­ध्य­क्षा­त् कुतो वि­ज्ञा­य­ते परैः । लिंगाच् चेत् त­त्प­रि­च्छि­त्ति­र् अपि लिं­गां­त­रा­द् इति ॥ ३९ ॥ क्वा­व­स्था­न­म् अ­ने­नै­व त­त्रा­र्था­प­त्ति­र् आहता । अ­वि­ज्ञा­त­स्य सर्वस्य ज्ञा­प­क­त्व­वि­रो­ध­तः ॥ ४० ॥ १०स्वतः प्र­त्य­क्षा­द् अर्थात् परं विज्ञानं किमर्थं चो­प­क­ल्पि­त इति न वक्तव्यं परैः का­दा­चि­त्क­त्व­सि­द्व्य­र्थ­म् अर्थ- ज्ञप्तेर् इति चेत्, उच्यते । न सा पूर्वा वि­ज्ञा­ना­त् ततो नाध्यक्षा सती कुतो वि­ज्ञा­त­व्या ? लिंगाच् चेत- त्प­रि­च्छि­त्ति­र् अपि लिं­गां­त­रा­द् एव इत्य् ए­त­दु­प­स्था­प­न­वि­रो­धा­वि­शे­षा­त् । अ­र्था­प­त्त्यं­त­रा­त् तस्य ज्ञाने न­व­स्था­ना­त् । ए­ते­नो­प­मा­ना­दे­स् त­द्वि­ज्ञा­ने प्य् अ­न­व­स्था­न­म् उक्तं सा­दृ­श्या­दे­र् अ­ज्ञा­त­स्यो­प­मा­ना­द्यु­प­ज­न­क­त्वा­सं­भ­वा­त् ज्ञाने प्य् उ­प­मा­नां­त- रा­दि­प­रि­क­ल्प­न­स्या­व­श्यं भा­वि­त्वा­त् । तद् एवं प्र­मा­ण­वि­रु­द्धं सं­वि­दं­तो ऽ­ना­त्म­ज्ञा एव ॥ १५ज्ञाताहं ब­हि­र­र्थ­स्य सु­खा­दे­श् चेति नि­र्ण­या­त् । स्व­सं­वे­द्य­त्व­तः पुंसो न दोष इति चेन् मतम् ॥ ४१ ॥ स्व­सं­वे­द्यां­त­रा­द् अ­न्य­द्वि­ज्ञा­नं किं क­रि­ष्य­ते । क­र­णे­न विना कर्तुः कर्मणि व्या­वृ­ति­र् न चेत् ॥ ४२ ॥ स्व­सं­वि­त्ति­क्रि­या न स्यात् स्वतः पुंसो र्थ­वि­त्ति­व­त् । यदि स्वात्मा स्व­सं­वि­त्ता­व् आत्मनः करणं मतम् ॥ ४३ ॥ स्वा­र्थ­वि­त्तौ त­दे­वा­स्तु ततो ज्ञानं स एव नः । न सर्वथा प्र­ति­भा­स­र­हि­त­त्वा­त् परोक्षं ज्ञानं क­र­ण­त्वे­न प्र­ति­भा­स­ना­त् । केवलं क­र्म­त्वे­ना­प्र­ति­भा­स- २०मा­न­त्वा­त् परोक्षं तद् उच्यत इति कश्चित् तं प्र­त्यु­च्य­ते­;­ — क­र्म­त्वे­ना­प­रि­च्छि­त्ति­र् अ­प्र­त्य­क्षं य­दी­ष्य­ते । ज्ञानं तदा परो न स्याद् अ­ध्य­क्ष­स् तत एव ते ॥ ४४ ॥ यदि पुनर् आत्मा क­र्तृ­त्वे­ने­व क­र्म­त्वे­ना­पि प्र­ति­भा­स­तां वि­रो­धा­भा­वा­द् एव । ततः प्र­त्य­क्ष­म् अस्तु अर्थो अ­नं­श­त्वा­न् न ज्ञानं करणं कर्म च वि­रो­धा­द् इत्य् आ­कू­तं­, तत एवात्मा कर्ता कर्म च मा भूद् इत्य् अ­प्र­त्य­क्ष एव स्यात् ॥ २५तथास्त्व् इति मतं ध्व­स्त­प्रा­यं न पुनर् अस्य ते । स्व­वि­ज्ञा­नं ततो ध्यक्षम् आ­त्म­व­द् अ­व­ति­ष्ठ­ते ॥ ४५ ॥ अ­प्र­त्य­क्षः पुरुष इति मतं प्रा­ये­णो­प­यो­गा­त्म­का­ल­प्र­क­र­णे नि­र­स्त­म् इति नेह पुनर् नि­र­स्य­ते । ततः प्रत्यक्ष एव क­थं­चि­द् आ­त्मा­भ्यु­प­गं­त­व्यः । त­द्वि­ज्ञा­नं प्र­त्य­क्ष­म् इति व्यवस्था श्रेयसी प्र­ती­त्य­न­ति­क्र­मा­त् ॥ प्रत्यक्षं स्व­फ­ल­ज्ञा­नं करणं ज्ञानम् अन्यथा । इति प्रा­भा­क­री दृष्टिः स्वे­ष्ट­व्या­घा­त­का­रि­णी ॥ ४६ ॥ क­र्म­त्वे­न प­रि­च्छि­त्ते­र् अभावो ह्य् आत्मनो यथा । फ­ल­ज्ञा­न­स्य तद्वच् चेत् कुतस् तस्य स­म­क्ष­ता ॥ ४७ ॥ ३०त­त्क­र्म­त्व­प­रि­च्छि­त्तौ फ­ल­ज्ञा­नां­त­रं भवेत् । तत्राप्य् एव मतो न स्याद् अ­व­स्था­नं क्वचित् सदा ॥ ४८ ॥ फ­ल­त्वे­न फ­ल­ज्ञा­ने प्रतीते चेत् स­म­क्ष­ता । क­र­ण­त्वे­न तद्ज्ञाने क­र्तृ­त्वे­ना­त्म­नी­ष्य­ता­म् ॥ ४९ ॥ तथा च न प­रो­क्ष­त्व­म् आत्मनो न प­रो­क्ष­ता । क­र­णा­त्म­नि विज्ञाने फ­ल­ज्ञा­न­त्व­वे­दि­नः ॥ ५० ॥ साक्षात् क­र­ण­ज्ञा­न­स्य क­र­ण­त्वे­ना­त्म­नि स्व­क­र्तृ­त्वे­न प्र­ती­ता­व् अपि न प्र­त्य­क्ष­ता­, फ­ल­ज्ञा­न­स्य फ­ल­त्वे­न १६७प्रतीतौ प्र­त्य­क्ष­म् इति मतं व्याहतं । ततः स्व­रू­पे­ण स्प­ष्ट­प्र­ति­भा­स­मा­न­त्वा­त् क­र­ण­ज्ञा­न­म् आत्मा वा प्रत्यक्षः स्या­द्वा­दि­नां सिद्धः फ­ल­ज्ञा­न­व­त् ॥ ज्ञानं ज्ञा­नां­त­रा­द् वेद्यं स्वा­त्म­ज्ञ­प्ति­वि­रो­ध­तः । प्र­मे­य­त्वा­द् यथा कुंभ इत्य् अप्य् अ­श्ली­ल­भा­षि­त­म् ॥ ५१ ॥ ज्ञा­नां­त­रं यदा ज्ञानाद् अ­न्य­स्मा­त् तेन विद्यते । त­दा­न­व­स्थि­ति­प्रा­प्ते­र् अन्यथा ह्य् अ­वि­नि­श्च­या­त् ॥ ५२ ॥ ०५अ­र्थ­ज्ञा­न­स्य विज्ञानं ना­ज्ञा­त­म् अ­व­बो­ध­क­म् । ज्ञा­प­क­त्वा­द् यथा लिंगं लिंगिनो नान्यथा स्थितिः ॥ ५३ ॥ न ह्य् अ­र्थ­ज्ञा­न­स्य विज्ञानं प­रि­च्छे­द­कं कारकं ये­ना­ज्ञा­त­म् अपि ज्ञा­नां­त­रे­ण तस्य ज्ञापकं स्यात् अ­न­व­स्था- प­रि­हा­रा­द् इति चिं­ति­त­प्रा­य­म् ॥ प्र­धा­न­प­रि­णा­म­त्वा­त् सर्वं ज्ञानम् अ­चे­त­न­म् । सु­ख­क्ष्मा­दि­व­द् इत्य् ए­क­प्र­ती­ते­र् अ­प­ला­पि­नः ॥ ५४ ॥ चे­त­ना­त्म­त­या वित्तेर् आ­त्म­व­त् सर्वदा धियः । प्र­धा­न­प­रि­णा­म­त्वा­सि­द्धे­श् चेति नि­रू­प­णा­त् ॥ ५५ ॥ १०त­त्स्वा­र्थ­व्य­व­सा­या­त्म­ज्ञा­नं चे­त­न­म् अंजसा । सम्यग् इत्य् अ­धि­का­रा­च् च सं­म­त्या­दि­क­भे­द­भृ­त् ॥ ५६ ॥ त­त्प्र­मा­णे ॥ १० ॥ कुतः पुनर् इदम् अ­भि­धी­य­ते­;­ — स्व­रू­प­सं­ख्य­योः केचित् प्र­मा­ण­स्य वि­वा­दि­नः । तत् प्रत्याह स­मा­से­न वि­द­ध­त् त­द्वि­नि­श्च­य­म् ॥  ॥ तद् एव ज्ञानम् आस्थेयं प्रमाणं नें­द्रि­या­दि­क­म् । प्रमाणे एव तद् ज्ञानं वै­क­त्र्या­दि­प्र­मा­ण­वि­त् ॥  ॥ १५प्रमाणं हि सं­ख्या­व­न्नि­र्दि­ष्ट­म् अत्र त­त्त्व­सं­ख्या­व­द्द्वि­व­च­ना­न् न प्र­यो­गा­त् । तत्र तद् एव म­त्या­दि­पं­च­भे­दं सम्य- ग्ज्ञानं प्र­मा­ण­म् इत्य् एकं वाक्यम् इं­द्रि­या­द्य­चे­त­न­व्य­व­च्छे­दे­न प्र­मा­ण­स्व­रू­प­नि­रू­प­ण­प­रं । त­न्म­त्या­दि­ज्ञा­नं पं­च­वि­धं प्रमाणे एवेति द्वि­ती­य­म् ए­क­त्र्या­दि­सं­ख्यां­त­र­व्य­व­च्छे­दे­न सं­ख्या­वि­शे­ष­व्य­व­स्था­प­न­प्र­धा­न­म् इत्य् अतः सूत्रात् प्र­मा­ण­स्य स्व­रू­प­सं­ख्या­वि­वा­द­नि­रा­क­र­ण­पु­रः­स­र­नि­श्च­य­वि­धा­ना­त् इदम् अ­भि­धी­य­त एव ॥ ननु प्र­मी­य­ते येन प्रमाणं त­दि­ती­र­ण­म् । प्र­मा­ण­ल­क्ष­ण­स्य स्या­दिं­द्रि­या­देः प्र­मा­ण­ता ॥  ॥ २०त­त्सा­ध­क­त­म­त्व­स्या­वि­शे­षा­त् तावता स्थितिः । प्रा­मा­ण्य­स्या­न्य­था ज्ञानं प्रमाणं सकलं न किम् ॥  ॥ इं­द्रि­या­दि­प्र­मा­ण­म् इति सा­ध­क­त­म­त्वा­त् सु­प्र­ती­तौ वि­शे­षे­ण ज्ञा­न­व­त् यत् पुनर् अ­प्र­मा­णं तन् न सा­ध­क­त­मं यथा प्र­मे­य­म­चे­त­नं चेतनं वा श­श­ध­र­द्व­य­वि­ज्ञा­न­म् इति प्र­मा­ण­त्वे­न सा­ध­क­त­म­त्वं व्याप्तं न पुनर् ज्ञा­न­त्व­म् अ- ज्ञानत्वं वा तयोः सद्भावे पि प्र­मा­ण­त्वा­नि­श्च­या­द् इति कश्चित् ॥ तत्रेदं चिंत्यते तावद् इंद्रियं किमु भौ­ति­क­म् । चेतनं वा प्र­मे­य­स्य प­रि­च्छि­त्तौ प्र­व­र्त­ते ॥  ॥ २५न तावद् भौतिकं त­स्या­चे­त­न­त्वा­द् घ­टा­दि­व­त् । मृ­त­द्र­व्यें­द्रि­य­स्या­पि तत्र वृ­त्ति­प्र­सं­ग­तः ॥  ॥ प्र­मा­त्रा­धि­ष्ठि­तं तच् चेत् तत्र वर्तेत नान्यथा । किं न स्वा­पा­द्य­व­स्था­यां त­द­धि­ष्ठा­न­सि­द्धि­तः ॥  ॥ आत्मा प्र­य­त्न­वां­स् त­स्या­धि­ष्ठा­ना­न् ना­प्र­य­त्न­कः । स्वा­पा­दा­व् इति चेत् को यं प्रयत्नो नाम देहिनः ॥  ॥ प्रमेये प्र­मि­ता­वा­भि­मु­ख्यं चैतद् अ­चे­त­न­म् । यद्य् अ­किं­चि­त्क­रं तत्र प­ट­व­त् किम् अ­पे­क्ष­ते ॥  ॥ चेतनं चैतद् एवास्तु भा­वें­द्रि­य­म् अ­बा­धि­त­म् । यत् सा­ध­क­त­मं वित्तौ प्रमाणं स्वा­र्थ­यो­र् इह ॥ १० ॥ ३०ए­ते­नै­वो­त्त­रः पक्षः चिंतितः सं­प्र­ती­य­ते । ततो ना­चे­त­नं किंचित् प्र­मा­ण­म् इति सं­स्थि­त­म् ॥ ११ ॥ प्र­मी­य­ते ऽ­ने­ने­ति प्र­मा­ण­म् इति क­र­ण­सा­ध­न­त्व­वि­व­क्षा­यां सा­ध­क­त­मं प्र­मा­ण­म् इत्य् अ­भि­म­त­म् एव अन्यथा तस्य क­र­ण­त्वा­यो­गा­त् । के­व­ल­म् अ­र्थ­प्र­मि­तौ सा­ध­क­त­म­त्व­म् ए­वा­चे­त­न­स्य क­स्य­चि­न् न सं­भा­व­या­म इति भा­वें­द्रि­यं चे­त­ना­त्म­कं सा­ध­क­त­म­त्वा­त् प्र­मा­ण­म् उ­प­ग­च्छा­मः । न चैवम् आ­ग­म­वि­रो­धः प्र­स­ज्य­ते­, "­ल­ब्ध्यु­प­यो­गौ भावें- द्रियं" इति व­च­ना­त् उ­प­यो­ग­स्या­र्थ­ग्र­ह­ण­स्य प्र­मा­ण­त्वो­प­प­त्तेः ॥ १६८अ­र्थ­ग्र­ह­ण­यो­ग्य­त्व­म् आ­त्म­न­श् चेत् अ­ना­त्म­क­म् । स­न्नि­क­र्षः प्रमाणं नः क­थं­चि­त् केन वार्यते ॥ १२ ॥ त­था­प­रि­ण­तो ह्य् आत्मा प्र­मि­णो­ति स्वयं स्वभुः । यदा तदापि युज्येत प्रमाणं क­र्तृ­सा­ध­न­म् ॥ १३ ॥ सं­नि­क­र्षः प्र­मा­ण­म् इत्य् एतद् अपि न स्या­द्वा­दि­नां वार्यते क­थं­चि­त् तस्य प्र­मा­ण­त्वो­प­ग­मे वि­रो­धा­भा­वा­त् । पुंसो ऽ­र्थ­ग्र­ह­ण­यो­ग्य­त्वं स­न्नि­क­र्षो न पुनः सं­यो­गा­दि­र् इष्टः । न ह्य् अ­र्थ­ग्र­ह­ण­यो­ग्य­ता­प­रि­ण­त­स्या­त्म­नः प्र­मा­ण­त्वे ०५कश्चिद् विरोधः क­र्तृ­सा­ध­न­स्य प्र­मा­ण­स्य तथैव च घ­ट­ना­त् । प्र­मा­त्रा­त्म­कं च स एव प्र­मा­ण­म् इति चेत्, प्र­मा­तृ­प्र­मा­ण­योः क­थं­चि­त् ता­दा­त्म्या­त् ॥ प्रमाता भिन्न ए­वा­त्म­प्र­मा­णा­द् यस्य दर्शने । त­स्या­न्या­त्मा प्रमाता स्यात् किन् न भे­दा­वि­शे­ष­तः ॥ १४ ॥ प्रमाणं यत्र संबंद्धं स प्र­मा­ते­ति चेन् न किम् । कायः सं­ब­द्ध­स­द्भा­वा­त् तस्य तेन क­थं­च­न ॥ १५ ॥ प्र­मा­ण­फ­ल­सं­बं­धो प्र­मा­तै­ते­न दूषितः । सं­यु­क्त­स­म­वा­य­स्य सिद्धेः प्र­मि­ति­का­य­योः ॥ १६ ॥ १०ज्ञा­ना­त्म­क­प्र­मा­णे­न प्रमित्या चात्मनः परः । स­म­वा­यो न युज्येत ता­दा­त्म्य­प­रि­णा­म­तः ॥ १७ ॥ ततो ना­त्यं­ति­को भेदः प्रमातुः स्व­प्र­मा­ण­तः । स्वा­सं­नि­र्णी­त­रू­पा­याः प्र­मि­ते­श् च फ­ला­त्म­नः ॥ १८ ॥ तथा च यु­क्ति­म­त्प्रो­क्तं प्रमाणं भा­व­सा­ध­न­म् । सतो पि श­क्ति­भे­द­स्य प­र्या­या­र्था­द् अ­ना­श्र­या­त् ॥ १९ ॥ सर्वथा प्रमातुः प्र­मि­ति­प्र­मा­णा­भ्या­म् अ­भे­दा­द् एवं त­द्वि­भा­गः कल्पितः स्यान् न पुनर् वास्तव इति न मं­त­व्यं­, क­थं­चि­द् भे­दो­प­ग­मा­त् । सर्वथा तस्य ताभ्यां भे­दा­दु­प­च­रि­तं प्रमातुः प्र­मि­ति­प्र­मा­ण­त्वं न ता­त्त्वि­क­म् इत्य् अपि न १५मंतव्यं क­थं­चि­त् त­द­भे­द­स्या­पी­ष्टेः । तथा हि — स्यात् प्रमाता प्रमाणं स्यात् प्रमितिः स्व­प्र­मे­य­व­त् । ए­कां­ता­भे­द­भे­दौ तु प्र­मा­त्रा­दि­ग­तौ क्व नः ॥ २० ॥ ए­क­स्या­ने­क­रू­प­त्वे विरोधो पि न युज्यते । मे­च­क­ज्ञा­न­व­त्प्रा­य­श्चिं­ति­तं चै­त­दं­ज­सा ॥ २१ ॥ यथैव हि मे­च­क­ज्ञा­न­स्यै­क­स्या­ने­क­रू­प­म् अ­वि­रु­द्ध­बा­धि­त­प्र­ती­त्या रू­ढ­त्वा­त् त­था­त्म­नो पि त­द­वि­शे­षा­त् । न ह्य् अयम् आ­त्मा­र्थ­ग्र­ह­ण­यो­ग्य­ता­प­रि­ण­तः स­न्नि­क­र्षा­ख्यं प्र­ति­प­द्य­मा­नो प्र­बा­ध­प्र­ती­त्या­रू­ढो न भवति येन कथंचि- २०त् प्रमाणं न स्यात् । नाप्य् अयम् अ­व्या­पृ­ता­व­स्थो ऽ­र्थ­ग्र­ह­ण­व्या­पा­रां­त­र­स्वा­र्थ­वि­दा­त्म­को न प्र­ति­भा­ति येन कथंचि- त् प्र­मि­ति­र् न भवेत् । न चायं प्र­मि­ति­प्र­मा­णा­भ्यां क­थं­चि­द् अ­र्थां­त­र­भू­तः स्वतंत्रो न चकास्ति येन प्रमाता न स्यात् ॥ सं­यो­गा­दि पुनर् येन स­न्नि­क­र्षो ऽ­भि­धी­य­ते । त­त्सा­ध­क­त­म­त्व­स्य भावात् त­स्या­प्र­मा­ण­ता ॥ २२ ॥ स­तीं­द्रि­या­र्थ­यो­स् तावत् सं­यो­गे­नो­प­जा­य­ते । स्वा­र्थ­प्र­मि­ति­र् ए­कां­त­व्य­भि­चा­र­स्य द­र्श­ना­त् ॥ २३ ॥ २५क्षि­ति­द्र­व्ये­ण संयोगो न­य­ना­दे­र् यथैव हि । तस्य व्यो­मा­दि­ना­प्य­स्ति न च त­ज्ज्ञा­न­का­र­ण­म् ॥ २४ ॥ सं­यु­क्त­स­म­वा­य­श् च शब्देन सह चक्षुषः । श­ब्द­ज्ञा­न­म् अ­कु­र्वा­णो रू­प­चि­च्च­क्षु­र् एव किम् ॥ २५ ॥ सं­यु­क्त­स­म­वे­ता­र्थ­स­म­वा­यो प्य् अ­भा­व­य­न् । श­ब्द­त्व­स्य न नेत्रेण बुद्धिं रू­प­त्व­वि­त्क­रः ॥ २६ ॥ श्रो­त्र­स्या­द्ये­न शब्देन स­म­वा­य­श् च त­द्वि­द­म् । अ­कु­र्व­न् न त्व् अ­श­ब्द­स्य ज्ञानं कुर्यात् कथं तु वः ॥ २७ ॥ त­स्यै­वा­दि­म् अ­श­ब्दे­षु श­ब्द­त्वे­न समं भवेत । स­म­वे­त­स­म­वा­यं स­द्वि­ज्ञा­न­म् अ­ना­दि­व­त् ॥ २८ ॥ ३०अं­त्य­श­ब्दे­षु शब्दत्वे ज्ञानम् ए­कां­त­तः कथम् । वि­द­धी­त वि­शे­ष­स्या­भा­वे यौगस्य दर्शने ॥ २९ ॥ त­था­ग­त­स्य सं­यु­क्त­वि­शे­ष­ण­त­या दृशा । ज्ञा­ने­ना­धी­य­मा­ने पि स­म­वा­या­दि­वि­त् कुतः ॥ ३० ॥ योग्यतां कांचिद् आसाद्य सं­यो­गा­दि­र् अयं यदि । क्षि­त्या­दि­वि­त् तद् एव स्यात् तदा नैवास्तु संमता ॥ ३१ ॥ स्वात्मा स्वा­वृ­ति­वि­च्छे­द­वि­शे­ष­स­हि­तः क्वचित् । संविदं ज­न­य­न्न् इष्टः प्र­मा­ण­म् अ­वि­गा­न­तः ॥ ३२ ॥ श­क्ति­रिं­द्रि­य­म् इत्य् एतद् अ­ने­नै­व नि­रू­पि­तं । यो­ग्य­ता­व्य­ति­रे­के­ण सर्वथा त­द­सं­भ­वा­त् ॥ ३३ ॥ १६९स­न्नि­क­र्ष­स्य यो­ग्य­ता­ख्य­स्य प्रमितौ सा­ध­क­त­म­स्य प्र­मा­ण­व्य­प­दे­श्यं प्र­ति­पा­द्य­मा­न­स्य स्वां­व­र­ण­क्ष­यो­प­श­म- वि­शि­ष्टा­त्म­रू­प­ता­नि­रू­प­णे­नै­व शक्तेः । इं­द्रि­य­त­यो­प­ग­ता­या­स् सा नि­रू­पि­ता बोद्धव्या तस्या यो­ग्य­ता­रू­प- त्वात् । ततो व्य­ति­रे­के­ण स­र्व­था­प्य् अ­सं­भ­वा­त् स­न्नि­क­र्ष­व­त् । न हि त­द्व्य­ति­रे­कः स­न्नि­क­र्षः सं­यो­गा­दिः स्वा­र्थ­प्र­मि­तौ सा­ध­क­त­मः सं­भ­व­ति व्य­भि­चा­रा­त् । तत्र क­र­ण­त्वा­त् स­न्नि­क­र्ष­स्य सा­ध­क­त­म­त्वं त­द्व­दिं­द्रि­य­श­क्ति- ०५र् अपीति चेत्, कुतस् त­त्क­र­ण­त्वं ? सा­ध­क­त­म­त्वा­द् इति चेत् प­र­स्प­रा­श्र­य­दो­षः । त­द्भा­वा­भा­व­यो­स् त­द्व­त्ता­सि­द्धः सा­ध­क­त­म­त्व­म् इत्य् अपि न साधीयो ऽ­सि­द्ध­त्वा­त् । स्वा­र्थ­प्र­मि­तेः स­न्नि­क­र्षा­दि­स­द्भा­वे प्य् अ­भा­वा­त्­, त­द­भा­वे पि च भावात् स­र्व­वि­दः कथं वा प्र­मा­तु­र् एवं सा­ध­क­म­त्वं न स्यात् । न हि तस्य भा­वा­भा­व­योः प्र­मि­ते­र् भावा- भा­व­व­त्त्वं नास्ति ? सा­धा­र­ण­स्या­त्म­नो नास्त्य् एवेति चेत् सं­यो­गा­दे­र् इं­द्रि­य­स्य न सा­धा­र­ण­स्य सा किम् अस्ति ? त­स्या­सा­धा­र­ण­स्या­स्त्य् एवेति चेत्, आत्मनो प्य् अ­सा­धा­र­ण­स्या­स्तु । प्रमातुः किम् अ­सा­धा­र­ण­त्व­म् इति चेत्, सन्नि- १०कर्षादेः किम् ? वि­शि­ष्ट­प्र­मि­ति­हे­तु­त्व­म् एवेति चेत्, प्र­मा­तु­र् अपि तद् एव तस्य स­त­ता­व­स्था­यि­त्वा­त् । स­र्व­प्र­मि­ति- सा­धा­र­ण­का­र­ण­त्व­सि­द्धे­र् न सं­भ­व­ती­ति चेत्, तर्हि का­लां­त­र­स्था­यि­त्वा­त् सं­यो­गा­दे­र् इं­द्रि­य­स्य च त­त्सा­धा­र­ण- का­र­ण­त्वं कथं न सिद्ध्येत् ? त­द­सं­भ­व­नि­मि­त्तं यदा प्र­मि­त्यु­त्प­त्तौ व्या­प्रि­य­ते तदैव स­न्नि­क­र्षा­दि त­त्का­र­णं नान्यदा इत्य् अ­सा­धा­र­ण­म् इति चेत्, तर्हि यदात्मा तत्र व्या­प्रि­य­ते तदैव त­त्का­र­णं नान्यदा इत्य् अ­सा­धा­र­णो हेतुर् अस्तु । तथा सति तस्य नि­त्य­त्वा­प­त्ति­र् इति चेत् नो दोषो यं, क­थं­चि­त् तस्या नि­त्य­त्व­सि­द्धेः स­न्नि­क­र्षा- १५दिवत् । सर्वथा क­स्य­चि­न् नित्यत्वे ऽ­र्थ­क्रि­या­वि­रो­धा­द् इत्य् उ­क्त­प्रा­यं ॥ प्रमाणं येन सारूप्यं कथ्यते ऽ­धि­ग­तिः फलम् । स­न्नि­क­र्षः कुतस् तस्य न प्र­मा­ण­त्व­सं­म­तः ॥ ३४ ॥ सारूप्यं प्र­मा­ण­म् अ­स्या­धि­ग­तिः फलं सं­वे­द­न­स्या­र्थ­रू­प­ता­म् उ­क्ता­र्थे­न घ­ट­यि­तु­म् अशक्तेः । नी­ल­स्ये­दं सं­वे­द­न- म् इति नि­रा­का­र­सं­वि­दः के­न­चि­त् प्र­त्या­स­त्ति­वि­प्र­क­र्षे सिद्धे स­र्वा­र्थे­न घ­ट­न­प्र­स­क्तेः स­र्वै­क­वे­द­ना­प­त्तेः । सर्वैक- वे­द­ना­प­त्तेः क­र­णा­देः स­र्वा­र्थ­सा­धा­र­ण­त्वे­न त­त्प्र­ति­नि­य­म­नि­मि­त्त­ता­नु­प­प­त्ते­र् इत्य् अपि ये­नो­च्य­ते तस्य स­न्नि­क­र्षः २०प्र­मा­ण­म् अ­धि­ग­तिः फलं तस्माद् अं­त­रे­णा­र्थ­घ­ट­ना­सं­भ­वा­त् सा­का­र­स्य स­मा­ना­र्थ­स­क­ल­वे­द­न­सा­धा­र­ण­त्वा­त् केनचि- त् प्र­त्या­स­त्ति­वि­प्र­क­र्षे सिद्धे स­क­ल­स­मा­ना­र्थे­न घ­ट­न­प्र­स­क्तेः स­र्व­स­मा­ना­र्थै­क­वे­द­ना­प­त्तेः­, त­दु­त्प­त्ते­र् इं­द्रि­या­दि­ना व्य­भि­चा­रा­न् नि­या­म­क­त्वा­यो­गा­त् । त­द­व्य­व­सा­य­स्य मि­थ्या­त्व­स­म­नं­त­र­प्र­त्य­ये­न कु­त­श्चि­त् सिते शंखे पीता- का­र­ज्ञा­न­ज­नि­ता­प­र­पी­ता­का­र­ज्ञा­न­स्य त­ज्ज­न्मा­दि­रू­प­स­द्भा­वे पि तत्र प्र­मा­ण­त्वा­भा­वा­द् इति कुतो न संमतं । सत्य् अपि स­न्नि­क­र्षे र्था­धि­ग­ते­र् अ­भा­वा­न् न प्र­मा­ण­म् इति चे­त्­;­ — २५स­न्नि­क­र्षे यथा सत्य् अप्य् अ­र्था­धि­ग­ति­शू­न्य­ता । सारूप्ये पि तथा सेष्टा क्ष­ण­भं­गा­दि­षु स्वयम् ॥ ३५ ॥ यथा च­क्षु­रा­दे­र् आ­का­शा­दि­भिः सत्य् अपि सं­यो­गा­दौ स­न्नि­क­र्षे त­द­धि­ग­ते­र् अ­भा­व­स् तथा क्ष­ण­क्ष­य­स्व­र्ग­प्रा­प­ण- श­क्त्या­दि­भि­र् दा­ना­दि­सं­वे­द­न­स्य सत्य् अपि सारूप्ये त­द­धि­ग­तेः शून्यता स्वयम् इष्टैव त­दा­लं­ब­न­प्र­त्य­य­त्वे पि तस्य त­च्छू­न्य­त्व­ता­व­त् । "­य­त्रै­व ज­न­ये­दे­नां त­त्रै­वा­स्य प्र­मा­ण­ता­" इति व­च­ना­त् । ततो नायं स­न्नि­क­र्ष­वा­दि­न- म् अ­ति­शे­ते ॥ किं च — ३०स्व­सं­वि­द­प्र­मा­ण­त्वं सा­रू­प्ये­ण विना यदि । किं ना­र्थ­वे­द­न­स्ये­ष्टं पा­रं­प­र्य­स्य व­र्ज­ना­त् ॥ ३६ ॥ सा­रू­प्य­क­ल्प­ने तत्राप्य् अ­न­व­स्थो­दि­ता न किम् । प्रमाणं ज्ञानम् एवास्तु ततो नान्यद् इति स्थितम् ॥ ३७ ॥ स्व­सं­वि­दः स्वरूपे प्र­मा­ण­त्वं नास्त्य् ए­वा­न्य­त्रो­प­चा­रा­द् इत्य् अयुक्तं सर्वथा मु­ख्य­प्र­मा­णा­भा­व­प्र­सं­गा­त् स्वमत- वि­रो­धा­त् । प्रामाण्यं व्य­व­हा­रे­ण शास्त्रं मो­ह­नि­व­र्त­न­म् इति व­च­ना­त् मु­ख्य­प्र­मा­णा­भा­वे न स्व­म­त­वि­रो­धः सौ­ग­त­स्ये­ति चेत्, स्याद् एवं । यदि मुख्यं प्र­मा­ण­म् अयं न वदेत् "­अ­ज्ञा­ता­र्थ­प्र­का­शो वा स्व­रू­पा­धि­ग­तेः १७०परं" इति सं­वे­द­ना­द्वै­ता­श्र­य­णा­त् । तद् अपि न च । तद् इत्य् एवेति चेत् न तस्य नि­र­स्त­त्वा­त् । किं चेदं सं­वे­द­नं सत्यं प्र­मा­ण­म् एव मृ­षा­स­त्य­म् अ­प्र­मा­णं । न हि न प्रमाणं नाप्य् असत्यं । स­र्व­वि­क­ल्पा­ती­त­त्वा­त् सं­वे­द­न- म् एवेति चेत् सु­व्य­व­स्थि­तं तत्त्वं । को हि स­र्व­था­न­व­स्थि­ता­त् ख­र­वि­षा­णा­द् अस्य विशेषः । स्वयं प्र­का­श­मा­न­त्व- म् इति चेत् तद् यदि प­र­मा­र्थ­स­त् प्र­मा­ण­त्व­म् अ­न्वा­क­र्ष­ति । ततो द्वयं सं­वे­द­नं य­था­स्व­रू­पे के­न­चि­त् अ­द­त­त्स्व­रू­प- ०५म् अपि प्रमाणं तथा हि ब­हि­र­र्थे किं न भवेत् तस्य त­द्व्य­भि­चा­रि­णो नि­रा­क­र्तु­म् अशक्तेः । पा­रं­प­र्यं च प­रि­हृ­त­म् एव स्यात् सं­वि­द­र्थ­यो­र् अं­त­रा­ले सा­रू­प­स्या­प्र­वे­शा­त् । यदि पुनः सं­वे­द­न­स्य स्व­रू­प­सा­रू­प्यं प्रमाणं सा­रू­प्या­धि- गतिः फलम् इति प­रि­क­ल्प्य­ते त­दा­न­व­स्थो­दि­तै­व । ततो ज्ञानाद् अ­न्य­दिं­द्रि­या­दि­सा­रू­प्यं न प्र­मा­ण­म् अन्यत्रो- प­चा­रा­द् इति स्थितं ज्ञानं प्र­मा­ण­म् इति ॥ मि­थ्या­ज्ञा­नं प्रमाणं न सम्यग् इत्य् अ­धि­का­र­तः । यथा य­त्रा­वि­सं­वा­द­स् तथा तत्र प्र­मा­ण­ता ॥ ३८ ॥ १०यदि सम्यग् एव ज्ञानं प्रमाणं तदा चं­द्र­द्व­या­दि­वे­द­नं वा­व­ल्या­दौ प्रमाणं कथम् उक्तम् इति न चोद्यं, तत्र त­स्या­वि­वा­दा­त् सम्यग् एतद् इति स्वयम् इष्टेः । कथम् इयम् इष्टिर् अ­वि­रु­द्धे­ति चेत्, सि­द्धां­ता­वि­रो­धा­त् तथा प्र­ती­ते­श् च ॥ स्वार्थे म­ति­श्रु­त­ज्ञा­नं प्रमाणं देशतः स्थितं । अ­व­ध्या­दि तु कार्त्स्न्येन केवलं स­र्व­व­स्तु­षु ॥ ३९ ॥ स्वस्मिन्न् अर्थे च देशतो ग्र­ह­ण­यो­ग्य­ता­स­द्भा­वा­त् म­ति­श्रु­त­यो­र् न सर्वथा प्रा­मा­ण्यं­, नाप्य् अ­व­धि­म­नः­प­र्य­य­योः १५स­र्व­व­स्तु­षु के­व­ल­स्यै­व तत्र प्रा­मा­ण्या­द् इति सि­द्धां­ता­वि­रो­ध एव "यथा य­त्रा­वि­सं­वा­द­स् तथा तत्र प्र­मा­ण­ता­" इति व­च­न­स्य प्रत्येयः । प्र­ती­त्य­वि­रो­ध­स् तू­च्य­ते­;­ — अ­नु­प­प्लु­त­दृ­ष्टी­नां चं­द्रा­दि­प­रि­वे­द­न­म् । त­त्सं­ख्या­दि­षु संवादि न प्र­त्या­स­न्न­ता­दि­षु ॥ ४० ॥ तथा ग्र­हो­प­रा­गा­दि­मा­त्रे श्रुतम् अ­वा­धि­त­म् । नां­गु­लि­द्वि­त­या­दौ त­न्मा­न­भे­दे ऽन्यथा स्थिते ॥ ४१ ॥ एवं हि प्रतीतिः स­क­ल­ज­न­सा­क्षि­का सर्वथा म­ति­श्रु­त­योः स्वार्थे प्र­मा­ण­तां हंतीति तया त­दे­त­त्प्र­मा­ण- २०म् अ­बा­ध­म् ॥ न­नू­प­प्लु­त­वि­ज्ञा­नं प्रमाणं किं न देशतः । स्व­प्ना­दा­व् इति नानिष्टं तथैव प्र­ति­भा­स­ना­त् ॥ ४२ ॥ स्व­प्ना­द्यु­प­प्लु­त­वि­ज्ञा­न­स्य क्वचिद् अ­वि­सं­वा­दि­नः प्रा­मा­ण्य­स्ये­ष्टौ त­द्व्य­व­हा­रः स्याद् इति चे­त्­;­ — प्र­मा­ण­व्य­व­हा­र­स् तु भूयः सं­वा­द­म् आश्रितः । गं­ध­द्र­व्या­दि­व­द्भू­यो वि­सं­वा­दं त­द­न्य­था ॥ ४३ ॥ स­त्य­ज्ञा­न­स्यै­व प्र­मा­ण­त्व­व्य­व­हा­रो यु­क्ति­मा­न् भूयः सं­वा­दा­त् । वि­त­थ­ज्ञा­न­स्यै­व वा­प्र­मा­ण­त्व­व्य­व­हा­रो २५भूयो वि­सं­वा­दा­त् त­दा­श्रि­त­त्वा­त् त­द्व्य­व­हा­र­स्य । दृष्टो हि लोके भूयसि व्य­प­दे­शो यथा गं­धा­दि­ना गंध- द्रव्यादेः सत्य् अपि स्प­र्श­व­त्त्वा­दौ । येषाम् ए­कां­त­तो ज्ञानं प्र­मा­ण­म् इ­त­र­च् च न । तेषां वि­प्लु­त­वि­ज्ञा­न­प्र­मा­णे­त­र­ता कुतः ॥ ४४ ॥ अ­था­य­म् एकांतः सर्वथा वि­त­थ­ज्ञा­न­म् अ­प्र­मा­णं सत्यं तु प्र­मा­ण­म् इति चेत् तदा कुतो वि­त­थ­वे­द­न­स्य स्वरूपे प्र­मा­ण­ता ब­हि­र­र्थे त्व् अ­प्र­मा­ण­ते­ति व्य­व­ति­ष्ठे­त् ॥ ३०स्वरूपे स­र्व­वि­ज्ञा­न­प्र­मा­ण­त्वे म­त­क्ष­तिः । ब­हि­र्वि­क­ल्प­वि­ज्ञा­न­प्र­मा­ण­त्वे प्र­मां­त­र­म् ॥ ४५ ॥ न हि स­त्य­ज्ञा­न­म् एव स्वरूपे प्रमाणं न पुनर् मि­थ्या­ज्ञा­न­म् इति युक्तं । नापि सर्वं तत्र प्र­मा­ण­म् इति स­र्व­चि­त्त­चै­ता­ना­म् आ­त्म­सं­वे­द­नं प्र­त्य­क्ष­म् इति स्व­म­त­क्ष­तेः सर्वं मि­थ्या­ज्ञा­नं वि­क­ल्प­वि­ज्ञा­न­म् एव ब­हि­र­र्थे प्रमाणं स्व­रू­प­व­द् इत्य् अप्य् अ­यु­क्तं­, प्र­कृ­त­प्र­मा­णा­त् प्र­मा­णां­त­र­सि­द्धि­प्र­सं­गा­त् । ति­मि­रा­श्व­भ्र­म­ण­नौ­या­त­सं­क्षो­भा­द्या­हि­त­वि­भ्र- १७१मस्य वे­द­न­स्य प्र­त्य­क्ष­त्वे प्र­त्य­क्ष­म् अ­भ्रां­त­म् इति वि­शे­ष­णा­न­र्थ­क्यं । तस्याप्य् अ­भ्रां­त­तो­प­ग­मे कुतो वि­सं­वा­दि­त्वं वि­क­ल्प­ज्ञा­न­स्य च प्र­त्य­क्ष­त्वे क­ल्प­ना­पो­ढं प्र­त्य­क्ष­म् इति वि­रु­ध्य­ते त­स्या­नु­मा­न­त्वे प्र­मा­णां­त­र­त्व­म् अ­नि­वा­र्य­म् इति मि­थ्या­ज्ञा­नं स्वरूपे प्रमाणं ब­हि­र­र्थे त्व् अ­प्र­मा­ण­म् इत्य् अ­भ्यु­प­गं­त­व्यं । तथा च सिद्धं देशतः प्रामाण्यं । तद्वद् अ- वि­त­थ­वे­द­न­स्या­पी­ति सर्वम् अ­न­व­द्यं एकत्र प्र­मा­ण­त्वा­प्र­मा­ण­त्व­योः सिद्धिः । कथम् एकम् एव ज्ञानं प्रमाणं ०५वा­प्र­मा­णं च वि­रो­धा­द् इति चेत् नो, अ­सि­द्ध­त्वा­द् वि­रो­ध­स्य । तथा हि — न चैकत्र प्र­मा­ण­त्वा­प्र­मा­ण­त्वे वि­रो­धि­नी । प्र­त्य­क्ष­त्व­प­रो­क्ष­त्वे य­थै­क­त्रा­पि संविदि ॥ ४६ ॥ ययोर् ए­क­स­द्भा­वे ऽ­न्य­त­रा­नि­वृ­त्ति­स् तयोर् न विरोधो यथा प्र­त्य­क्ष­त्व­प­रो­क्ष­त्व­यो­र् एकस्यां संविदि । तथा च प्र­मा­ण­त्वा­प्र­मा­ण­त्व­यो­र् एकत्र ज्ञाने ततो न विरोधः ॥ स्व­सं­वि­न्मा­त्र­तो­ध्य­क्षा यथा बुद्धिस् तथा यदि । वे­द्या­का­र­वि­नि­र्मु­क्ता तदा सर्वस्य बुद्धता ॥ ४७ ॥ १०तया यथा प­रो­क्ष­त्वं हृ­त्सं­वि­त्ते­र् अतो पि चेत् । बु­द्धा­दे­र् अपि जायेत जाड्यं मा­न­वि­व­र्जि­त­म् ॥ ४८ ॥ न हि सर्वस्य बुद्धता बु­द्धा­दे­र् अपि च जाड्यं स­र्व­थे­त्य् अत्र प्र­मा­ण­म् अ­प­र­स्या­स्ति यतः सं­वि­दा­का­रे­णे­व वे­द्या­का­र­वि­वे­के­ना­पि सं­वे­द­न­स्य प्र­त्य­क्ष­ता युज्यते तद्वद् एव वा सं­वि­दा­का­रे­ण प­रो­क्ष­ता त­द­यो­गे च कथं दृष्टांतः सा­ध्य­सा­ध­न­वि­क­लः हेतुर् वा न सिद्धः स्यात् ॥ यैव बुद्धेः स्वयं वित्तिर् वे­द्या­का­र­वि­मु­क्त­ता । सैवेत्य् अ­ध्य­क्ष­तै­वे­ष्टा तस्यां कि­म­प­रो­क्ष­ता ॥ ४९ ॥ १५बुद्धेः स्व­सं­वि­त्ति­र् एव वे­द्या­का­र­वि­मु­क्त­ता तया प्र­त्य­क्ष­ता­यां वे­द्या­का­र­वि­मु­क्त­या­पि प्र­त्य­क्ष­तै­व य­दी­ष्य­ते तदा तस्याः प­रो­क्ष­ता­यां स्व­सं­वि­त्ते­र् अपि प­रो­क्ष­ता किं नेष्टा ? स्व­सं­वि­त्ति­वे­द्या­का­र­वि­मु­क्त­यो­स् तादात्म्या- वि­शे­षा­त् ॥ ननु च के­व­ल­भू­त­लो­प­ल­ब्धि­र् एव घ­टा­नु­प­ल­ब्धि­र् इति घ­टा­नु­प­ल­ब्धि­ता­दा­त्म्ये पि न के­व­ल­भू­त- लो­प­ल­ब्धे­र् अ­नु­प­ल­ब्धि­रू­प­ता­स्ति त­द्व­द्वे­द्या­का­र­वि­मु­क्त्य­नु­प­ल­ब्धि­ता­दा­त्म्ये पि न स्व­रू­पो­प­ल­ब्धे­र् अ­नु­प­ल­ब्धि- स्व­भा­व­ता व्या­प­क­स्य व्या­प्या­व्य­भि­चा­रा­त् व्या­प्य­स्यै­व व्या­प­क­व्य­भि­चा­र­सि­द्धेः पा­द­प­त्व­शिं­शि­पा­त्व­व­त् २०स्व­रू­पो­प­ल­ब्धि­मा­त्रं हि व्याप्यं व्यापिका च वे­द्या­का­र­म् उ­क्ता­नु­प­ल­ब्धि­र् इति चेत् नैतद् एवं तयोः स­म­व्या­प्ति- कत्वेन प­र­स्प­रा­व्य­भि­चा­र­सि­द्धेः कृ­त­क­त्वा­नि­त्य­व­त् । न हि वे­द्या­का­र­वि­वे­का­नु­प­ल­ब्धा­व् अपि क्वचित् सं­वे­द­ने क­दा­चि­त् स्व­रू­पो­प­ल­ब्धि­र् नास्ति ततः प्र­त्य­क्ष­त्वा­त् स्व­सं­वे­द­ना­द् अभिन्नो ग्रा­ह्या­का­र­वि­वे­कः प्रत्यक्षो न पुनः प­रो­क्षा­द् बा­ह्या­का­र­वि­वे­का­द् अभिन्नं स्व­सं­वे­द­नं बुद्धेः प­रो­क्ष­म् इत्य् आ­च­क्षा­णो न प­री­क्षा­क्ष­मः प्र­त्य­क्ष­त्व­प­रो­क्ष­त्व­यो- र् भि­न्ना­श्र­य­त्वा­न् न ता­दा­त्म्य­म् इति चेन् न ए­क­ज्ञा­ना­श्र­य­त्वा­त् त­द­सि­द्धेः । सं­वि­न्मा­त्र­वि­ष­या प्र­त्य­क्ष­ता वे­द्या­का­र- २५वि­वे­क­वि­ष­या प­रो­क्ष­ते­ति तयोर् भि­न्न­वि­ष­य­त्वे कथं स्व­सं­वि­त्प्र­त्य­क्ष­तै­व वे­द्या­का­र­वि­वे­क­प­रो­क्ष­ता स्व­सं­वे­द- नस्यैव वे­द्या­का­र­वि­वे­क­रू­प­त्वा­द् इति चेत्, कथम् एवं प्र­त्य­क्ष­प­रो­क्ष­त्व­यो­र् भि­न्ना­श्र­य­त्वं ध­र्मि­ध­र्म­वि­भे­द­वि­ष­य­त्व- क­ल्प­ना­द् इति चेत् तर्हि प­र­मा­र्थ­त­स् तयोर् भि­न्ना­श्र­य­त्व­म् इति सं­वि­न्मा­त्र­प्र­त्य­क्ष­त्वे वे­द्या­का­र­वि­वे­क­स्य प्रत्यक्ष- त्वम् आयातं तथा तस्य प­रो­क्ष­त्वे सं­वि­न्मा­त्र­स्य प­रो­क्ष­ता­पि किं न स्यात् । तत्र नि­श्च­यो­त्प­त्तेः प्र­त्य­क्ष­ते­ति चेत्, वे­द्या­का­र­वि­वे­क­नि­श्च­या­नु­प­प­त्तेः प­रो­क्ष­तै­वा­स्तु । तथा चैकत्र संविदि सिद्धे प्र­त्य­क्षे­त­र­ते प्र­मा­णे­त­र­योः ३०प्र­सा­रि­के स्त इति न विरोधः ॥ स­र्वे­षा­म् अपि विज्ञानं स्व­वे­द्या­त्म­नि वे­द­क­म् । ना­न्य­वे­द्या­त्म­नी­ति स्याद् वि­रु­द्धा­का­र­म् अंजसा ॥ ५० ॥ स­र्व­प्र­वा­दि­नां ज्ञानं स्व­वि­ष­य­स्य स्व­रू­प­मा­त्र­स्यो­भ­य­स्य वा प­रि­च्छे­द­कं तद् एव ना­न्य­वि­ष­य­स्ये­ति सिद्धं वि­रु­द्धा­का­र­म् अन्यथा स­र्व­वे­द­न­स्य नि­र्वि­ष­य­त्वं स­र्व­वि­ष­य­त्वं वा दु­र्नि­वा­रं स्व­वि­ष­य­स्या­प्य् अ­न्य­वि­ष­य­व­द- प­रि­च्छे­दा­स्व­वि­ष­य­व­द् वा­न्य­वि­ष­या­व­सा­या­त् । स्वा­न्य­वि­ष­य­प­रि­च्छे­द­ना­प­रि­च्छे­द­न­स्व­भा­व­यो­र् अ­न्य­त­र­स्यां प­र­मा­र्थ- १७२तायाम् अ­पी­द­म् एव दू­ष­ण­म् उ­न्ने­य­म् इति । प­र­मा­र्थ­त­स् त­दु­भ­य­स्व­भा­व­वि­रु­द्ध­म् एकत्र प्र­मा­णे­त­र­त्व­यो­र् अ­वि­रो­धं सा­ध­य­ति ॥ किं च — स्व­व्या­पा­र­स­मा­स­क्तो न्य­व्या­पा­र­नि­रु­त्सु­कः । सर्वो भावः स्वयं वक्ति स्या­द्वा­द­न्या­य­नि­ष्ठ­ता­म् ॥ ५१ ॥ सर्वो ग्नि­सु­खा­दि­भा­वः स्वा­म­र्थ­क्रि­यां कुर्वन् त­दै­वा­न्या­म् अ­कु­र्व­न्न् अ­ने­कां­तं वक्तीति किं न­श्चिं­त­या । स एव च ०५प्र­मा­णे­त­र­भा­वा­वि­रो­ध­म् एकत्र व्य­व­स्था­प­यि­ष्य­ती­ति सूक्तं "यथा य­त्रा­वि­सं­वा­द­स् तथा तत्र प्र­मा­ण­ता­" इति ॥ चंद्रे चं­द्र­त्व­वि­ज्ञा­न­म् अ­न्य­त्सं­ख्या­प्र­वे­द­न­म् । प्र­त्या­स­न्न­त्व­वि­च् चा­न्य­त्वे­का­द्या­का­र­वि­न् न चेत् ॥ ५२ ॥ हंत मे­च­क­वि­ज्ञा­नं तथा स­र्व­ज्ञ­ता कुतः । प्र­सि­द्ध्ये­द् ई­श्व­र­स्ये­ति ना­ना­का­रै­क­वि­त्स्थि­तिः ॥ ५३ ॥ एक ए­वे­श्व­र­ज्ञा­न­स्या­का­रः स­र्व­वे­द­कः । तादृशो यदि संभाव्यः किं ब्रह्मैवं न ते मतम् ॥ ५४ ॥ त­च्चे­त­ने­त­रा­का­र­क­रं­बि­त­व­पुः स्वयम् । भा­वै­क­म् एव सर्वस्य सं­वि­त्ति­भ­व­नं परम् ॥ ५५ ॥ १०यद्य् एकस्य वि­रु­द्ध्ये­त ना­ना­का­रा­व­भा­सि­ता । तदा ना­ना­र्थ­बो­धो पि नै­का­का­रो व­ति­ष्ठ­ते ॥ ५६ ॥ नाना ज्ञानानि नेशस्य क­ल्प­नी­या­नि धीमता । क्रमात् स­र्व­ज्ञ­ता­हा­ने­र् अन्यथा ननु संधितः ॥ ५७ ॥ तस्माद् एकम् अ­ने­का­त्म­वि­रु­द्ध­म् अपि तत्त्वतः । सिद्धं वि­ज्ञा­न­म् अन्यच् च व­स्तु­सा­म­र्थ्य­तः स्वयम् ॥ ५८ ॥ नन्व् एकम् अ­ने­का­त्म­कं तत्त्वतः सिद्धं चेत् कथं वि­रु­द्ध­म् इति स्या­द्वा­द­वि­द्वि­षा­म् उ­पा­लं­भः क्वचित् त­द्वि­रु­द्ध- म् उ­प­ल­भ्य सर्वत्र वि­रो­ध­म् उ­द्भा­व­य­तां न पुनर् अ­बा­ध्य­प्र­ती­त्य­नु­सा­रि­णा­म् ॥ १५प्र­मा­ण­म् अ­वि­सं­वा­दि ज्ञानाम् इत्य् उ­प­व­र्ण्य­ते । कैश्चित् त­त्रा­वि­सं­वा­दो यद्य् आ­कां­क्षा­नि­व­र्त­न­म् ॥ ५९ ॥ तदा स्व­प्ना­दि­वि­ज्ञा­नं प्र­मा­ण­म् अ­नु­ष­ज्य­ते । ततः क­स्य­चि­द् अर्थेषु प­रि­तो­ष­स्य भावतः ॥ ६० ॥ न हि स्वप्तौ वेदने नार्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो र्थ­क्रि­या­या­म् आ­कां­क्षा­तो न नि­व­र्त­ते प्र­त्य­क्ष­तो नु­मा­न­तो वा द­ह­ना­द्य­व­भा­स­स्य दा­हा­द्य­र्थ­क्रि­यो­प­ज­न­न­स­म­र्थ­स्या­कां­क्षि­त­द­ह­ना­द्य­र्थ­प्रा­प­ण­यो­ग्य­ता­स्व­भा­व­स्य जा­ग्र­द्द­शा- याम् इ­वा­नु­भ­वा­त् । ता­दृ­श­स्ये­वा­कां­क्षा­नि­व­र्त­न­स्य प्रमाणे प्रे­क्षा­व­द्भि­र् अ­र्थ्य­मा­न­त्वा­त् । ततो तिव्यापि प्रमाण- २०सा­मा­न्य­ल­क्ष­ण­म् इति आ­या­त­म् ॥ अ­र्थ­क्रि­या स्थितिः प्रोक्ता विमुक्तिः सा न त­त्र­चे­त् । शा­ब्दा­दा­व् इव तद्भावो स्त्व् अ­भि­प्रा­य­नि­वे­द­ना­त् ॥ ६१ ॥ ना­कां­क्षा­नि­व­र्त­न­म् अपि सं­वा­द­नं । किं तर्हि ? अ­र्थ­क्रि­या स्थितिः । सा चा­वि­मु­क्ति­र् अ­वि­च­ल­म् अनर्थ- क्रियायां । न च त­त्स्व­प्ना­दौ द­ह­ना­द्य­व­भा­स­स्या­स्ती­ति केचित् । तेषां गी­ता­दि­श­ब्द­ज्ञा­नं चि­त्रा­दि­रू­प­ज्ञा­नं वा कथं प्रमाणं तथा वि­मु­क्ते­र् अ­भा­वा­त् त­द­नं­त­रं क­स्य­चि­त् साध्यस्य फ­ल­स्या­नु­भ­व­ना­त् । तत्रापि प्र­ति­प­त्तु­र् अ- २५भि­प्रा­य­नि­वे­द­ना­त् सा­ध्या­वि­म् उक्तिर् इति चेत् तर्हि नि­रा­कां­क्ष­तै­व स्वा­र्थ­क्रि­या­स्थि­तिः स्वप्नादौ कथं न स्यात् । प्र­बो­धा­व­स्था­यां प्र­ति­प­त्तु­र् अ­भि­प्रा­य­च­ल­ना­द् इति चेत्, किम् इदं त­च्च­ल­नं नाम ? धिङ् मिथ्या प्र­त­र्कि­तं मया इति प्र­त्य­यो­प­ज­न­न­म् इति चेत्, त­त्स्व­प्ना­दा­व् अप्य् अस्ति । न हि स्व­प्नो­प­ल­ब्धा­र्थ­क्रि­या­या­श् चलनं जाग्रद्द- शायां बा­ध­का­नु­भ­व­न­म् अ­नु­म­न्य­ते­, न पुनर् जा­ग्र­द्द­शो­प­ल­ब्धा­र्थ­क्रि­या­याः स्व­प्ना­दा­व् इति युक्तं वक्तुं, सर्वथा वि­शे­षा­भा­वा­त् । स्व­प्ना­दि­षु बा­ध­क­प्र­त्य­य­स्य स­बा­ध­त्वा­न् न त­द­नु­भ­व­नं तच् च फलम् इति चेत्, कुतस् तस्य सबाध- ३०त्वसिद्धिः । क­स्य­चि­त् ता­दृ­श­स्य स­बा­ध­क­त्व­द­र्श­ना­दि चेत्, नन्व् एवं जा­ग­द्बा­ध­क­प्र­त्य­य­स्य क­स्य­चि­त् स­बा­ध­त्व- द­र्श­ना­त् सर्वस्य स­बा­धं­त्वं सिद्ध्येत् । तस्य नि­र्वा­ध­स्या­पि द­र्श­ना­न् नैवम् इति चेत्, सत्य् अ­स्व­प्न­ज­प्र­त्य­य­स्य नि­र्बा­ध­स्या­व­लो­क­ना­त् सर्वस्य तस्य स­बा­ध­त्वं मा भूत् । तस्माद् अ­वि­चा­रि­त­र­म­णी­य­त्व­म् ए­वा­वि­च­ल­न­म् अ­र्थ­क्रि­या­याः सं­वा­द­न­म् अ­भि­प्रा­य­नि­वे­द­ना­त् क्वचिद् अ­भ्यु­प­गं­त­व्यं । ते च स्व­प्ना­दा­व् अपि दृश्यंत इति त­त्प्र­त्य­य­स्य प्रामाण्यं दु­र्नि­वा­र­म् ॥ १७३प्रामाण्यं व्य­व­हा­रे­ण शास्त्रं मो­ह­नि­व­र्त­न­म् । ततो प­र्य­नु­यो­ज्या­श् चेत् तत्रैते व्य­व­हा­रि­णः ॥ ६२ ॥ शास्त्रेण क्रियतां तेषां कथं मो­ह­नि­व­र्त­न­म् । त­द­नि­ष्टौ तु शास्त्राणां प्र­ती­ति­र् व्याहता न किम् ॥ ६३अ ॥ व्य­व­हा­रे­ण प्रा­मा­ण्य­स्यो­प­ग­मा­त् त­त्रा­प­र्य­नु­यो­ज्या एव व्य­व­हा­रि­णः । किं न भवंतः स्व­प्ना­दि­प्र­त्य­य­स्य जा­ग्र­त्प्र­त्य­य­व­त् प्र­मा­ण­त्वं व्य­व­ह­रं­ति त­द्व­द्वा­दो जा­ग्र­द्बो­ध­स्या­प्र­मा­ण­त्व­म् इति केवलं त­द­नु­सा­रि­भि­स् त­द­नु­रो­धा- ०५द् एव क्वचित् प्र­मा­ण­त्व­म् अ­प्र­मा­ण­त्वं चा­नु­मं­त­व्य­म् इति ब्रुवाणः कथं शास्त्रं मो­ह­नि­व­र्त­न­म् आ­च­क्षी­त न चेद् व्याक्षिप्तः । ये हि य­स्या­प­र्य­नु­यो­ज्या­स् त­च्छा­स्त्रे­ण कथं तेषां मो­ह­नि­व­र्त­नं क्रियते । व्य­व­हा­रो मो­ह­व­त् क्रियत इति चेत् कुतस् तेषां वि­नि­श्च­यः ? प्र­सि­द्ध­व्य­व­हा­रा­ति­क्र­मा­द् इति चेत् को सौ प्रसिद्धौ व्य­व­हा­रः ? सु­ग­त­शा­स्त्रो- प­द­र्शि­त इति चेत् क­पि­ला­दि­शा­स्त्रो­प­द­र्शि­तः कस्मान् न स्यात् ? तत्र व्य­व­हा­रि­णा­म् अ­न­नु­रो­धा­द् इति चेत्, तर्हि यत एव व्य­व­हा­रि­ज­ना­नां सु­ग­त­शा­स्त्रो­क्तो व्य­व­हा­रः प्र­सि­द्धा­त्मा व्य­व­स्थि­त एवम् अ­ति­क्रा­म­तां तत्र १०मो­ह­नि­व­र्त­नं सिद्धम् इति किं शास्त्रेण त­द­र्थे­न तेन । त­न्नि­व­र्त­न­स्या­नि­ष्टौ तु व्याहता शा­स्त्र­प्र­णी­तिः किं न भवेत् ? ॥ युक्त्या यन् न घ­टा­मे­ति दृष्ट्वापि श्रद्दधे न तत् । इति ब्रुवन् प्र­मा­ण­त्वं युक्त्या श्र­द्धा­तु­म् अर्हति ॥ ६३ ॥ न केवलं व्य­व­हा­री दृष्टं दृष्टम् अपि तत्त्वं युक्त्या श्र­द्धा­त­व्यं । सा च युक्तिः शास्त्रेण व्यु­त्पा­द्य­ते । ततो शा­स्त्र­प्र­णी­ति­व्या­ह­ते­ति ब्रुवन् क­स्यं­चि­त् प्र­मा­ण­त्वं युक्त्यैव श्र­द्धा­तु­म् अर्हति ॥ १५त­था­स­ति प्र­मा­ण­स्य लक्षणं ना­व­ति­ष्ठ­ते । प­रि­ह­र्तु­म् अ­ति­व्या­प्ते­र् अ­श­क्य­त्वा­त् क­थं­च­न ॥ ६४ ॥ प्र­मा­ण­स्य हि ल­क्ष­ण­म् अ­वि­सं­वा­द­नं तच् च यथा सौ­ग­तै­र् उ­प­ग­म्य­ते तथा युक्त्या न घटत ए­वा­ति­व्या­प्ते­र् दुः- प­रि­ह­र­त्वा­द् इत्य् उक्तं स्व­प्ना­दि­ज्ञा­न­स्य प्र­मा­ण­त्वा­पा­द­ना­त् ॥ क्ष­ण­क्ष­या­दि­बो­धे वि­मु­क्त्य­भा­वा­च् च दूष्यते । प्रत्येक्षे पि किम् अव्याप्त्या तदुक्तं नैव ल­क्ष­ण­म् ॥ ६५ ॥ क्ष­णि­के­षु वि­भि­न्ने­षु प­र­मा­णु­षु सर्वतः । संभवो प्य् अ­वि­मो­क्ष­स्य न प्र­त्य­क्षा­नु­मा­न­योः ॥ ६६ ॥ २०न हि वस्तुनः क्ष­ण­क्ष­ये सर्वतो व्या­वृ­त्ति­र् न स प­र­मा­णु­स्व­भा­वे वा प्र­त्य­क्ष­म् अपि सं­वा­द­ल­क्ष­ण­म् अ­वि­मो­क्षा- भावाद् इत्य् उक्तं प्राक् । प्र­त्य­क्षा­नु­मा­न­यो­र् वा वि­मो­क्ष­स्या­सं­भ­वा­द् अव्याप्त्या वा­सं­भ­वे­न च त­ल्ल­क्ष­णं दूष्यत एव, ततो ति­व्या­प्त्य­व्या­प्त्य­सं­भ­व­दो­षो­प­द्रु­तं न यु­क्ति­म­ल्ल­क्ष­ण­म् अ­वि­सं­वा­द­न­म् ॥ अ­ज्ञा­ता­र्थ­प्र­का­श­श् चेल् लक्षणं प­र­मा­र्थ­तः । गृ­ही­त­ग्र­ह­णा­न् न स्याद् अ­नु­मा­न­स्य मानता ॥ ६७ ॥ प्र­त्य­क्षे­ण गृहीते पि क्ष­णि­क­त्वा­दि­व­स्तु­नि । स­मा­रो­प­व्य­व­च्छे­दा­त् प्रामाण्यं लैं­गि­क­स्य चेत् ॥ ६८ ॥ २५स्मृ­त्या­दि­वे­द­न­स्या­तः प्र­मा­ण­त्व­म् अ­पी­ष्य­ता­म् । मा­न­द्वै­वि­ध्य­वि­ध्वं­स­नि­बं­ध­न­म् अ­बा­धि­त­म् ॥ ६९ ॥ मुख्यं प्रा­मा­ण्य­म् अध्यक्षे ऽ­नु­मा­ने व्या­व­हा­रि­क­म् । इति ब्रुवन् न बौद्धः स्यात् प्रमाणे ल­क्ष­ण­द्व­य­म् ॥ ७० ॥ चार्वाको व्पि ह्य् एवं प्र­मा­ण­द्व­य­म् इच्छत्य् एव प्र­त्य­क्ष­म् एकम् एव प्र­मा­ण­म् अ­गौ­ण­त्वा­त् प्र­मा­ण­स्ये­ति व­च­ना­द् अ­नु­मा­न­स्य गौ­ण­प्रा­मा­ण्या­नि­रा­क­र­णा­त् ॥ त­त्रा­पू­र्वा­र्थ­वि­ज्ञा­नं निश्चितं बा­ध­व­र्जि­त­म् । प्र­मा­ण­म् इति यो प्य् आह सो प्य् एतेन नि­रा­कृ­तः ॥ ७१ ॥ ३०गृ­ही­त­ग्र­ह­णा­भे­दा­द् अ­नु­मा­ना­दि संविदः । प्र­त्य­भि­ज्ञा­न­नि­र्णी­त­नि­त्य­श­ब्दा­दि­व­स्तु­षु ॥ ७२ ॥ न प्र­त्य­भि­ज्ञा­न­नि­र्णी­ते­षु नित्येषु श­ब्दा­त्मा­दि­ष्व् अर्थेष्व् अ­नु­मा­ना­दि­सं­वि­दः प्र­व­र्तं­ते पि­ष्ट­पे­ष­ण­व­द्वै­य­र्थ्या­द् अन- व­स्था­प्र­सं­गा­च् च । ततो न गृ­ही­त­ग्र­ह­ण­म् इत्य् अ­यु­क्तं­, द­र्श­न­स्य प­रा­र्थ­त्वा­द् इत्यादि श­ब्दा­नि­त्य­त्व­सा­ध­न­स्या­भ्यु- प­ग­मा­त् । तत एव त­त्सा­ध­नं न पुनः प्र­त्य­भि­ज्ञा­ना­द् इत्य् अ­सा­रं­, नित्यः शब्दः प्र­त्य­भि­ज्ञा­य­मा­न­त्वा­द् इत्य् अत्र हे­त्व­सि­द्धि­प्र­सं­गा­त् । प्र­त्य­भि­ज्ञा­य­मा­न­त्वं हि हेतुः तदा सिद्धः स्याद् यदा सर्वेषु प्र­त्य­भि­ज्ञा­नं प्र­व­र्ते­त तच् च १७४प्र­व­र्त­मा­नं श­ब्द­नि­त्य­त्वे प्र­व­र्त­ते न श­ब्द­रू­प­मा­त्रे प्र­त्य­क्ष­त्व­व­द् अ­ने­कां­ता­र्थ­प्र­सं­गा­त् । यदि पुनः प्र­त्य­भि­ज्ञा- नान् नि­त्य­श­ब्दा­दि­सि­द्धा­व् अपि कु­त­श्चि­त् स­मा­रो­प­स्य प्र­सू­ते­स् त­द्व्य­व­च्छे­दा­र्थ­म् अ­नु­मा­नं न पू­र्वा­र्थ­म् इति मतं तदा स्मृ­ति­त­र्का­दे­र् अपि पू­र्वा­र्थ­त्वं मा भूत् तत एव । तथा च स्वा­भि­म­त­प्र­मा­ण­सं­ख्या­व्या­घा­तः । कथं वा प्रत्यभि- ज्ञानं गृ­ही­त­ग्रा­हि प्र­मा­ण­म् इष्टं तद् धि प्र­त्य­क्ष­म् एव वा ततो ऽन्यद् एव वा प्रमाणं स्यात् ॥ ०५प्रत्यक्षं प्र­त्य­भि­ज्ञा चेद् ग्र­ही­त­ग्र­ह­णं भवेत् । ततो न्यच् चेत् तथाप्य् एवं प्र­मा­णां­त­र­ता च ते ॥ ७३ ॥ न ह्य् अ­न­नु­भू­ता­र्थे प्र­त्य­भि­ज्ञा स­र्व­था­ति­प्र­सं­गा­त् । नाप्य् अ­स्म­र्य­मा­णे यतो ग्र­ही­त­ग्रा­हि­णी न भवेत् ॥ प्र­त्य­क्षे­णा­ग्र­ही­ते र्थे प्र­त्य­भि­ज्ञा प्र­व­र्त­ते । पू­र्वो­त्त­र­वि­व­र्तै­क­ग्रा­हा­च् चेन् ना­क्ष­ज­त्व­तः ॥ ७४ ॥ पू­र्वो­त्त­रा­व­स्थ­यो­र् यद् व्या­प­क­म् एकत्वं तत्र प्र­त्य­भि­ज्ञा प्र­व­र्त­ते न प्र­त्य­क्षे­ण प­रि­च्छि­न्ने व­स्था­मा­त्रे स्म­र्य­मा­णे नु- भू­य­मा­ने वा ततो न ग्र­ही­त­ग्रा­हि­णी चेत् तत् ने­न्द्रि­य­ज­त्वा­त् तस्याः कथम् अन्यथा प्रत्यक्षे ṃ­त­र्भा­वः । न १०चेंद्रियं पू­र्वो­त्त­रा­व­स्थ­यो­र् अ­ती­त­व­र्त­मा­न­योः व­र्त­मा­ने त­दे­क­त्वे प्र­व­र्ति­तुं समर्थं व­र्त­मा­ना­र्थ­ग्रा­हि­त्वा­त् संबंधं व­र्त­मा­नं च गृह्यंते च­क्षु­रा­दि­भि­र् इति व­च­ना­त् ॥ पू­र्वो­त्त­र­वि­व­र्ता­क्ष­ज्ञा­ना­भ्यां सो प­ज­न्य­ते । त­न्मा­त्र­म् इति चेत् क्वे यं त­द्भि­न्नै­क­त्व­वे­दि­नी ॥ ७५ ॥ न हि पू­र्वो­त्त­रा­व­स्था­भ्यां भिन्ने च स­र्व­थै­क­त्वे त­त्प­रि­च्छे­दि­भ्या­म् अ­क्ष­ज्ञा­ना­भ्यां ज­न्य­मा­नं प्र­त्य­भि­ज्ञा­नं प्र­व­र्त­ते स्म­र­ण­व­त् सं­ता­नां­त­रै­क­त्व­व­द् वा ॥ १५वि­व­र्ता­भ्या­म् अ­भे­द­श् चेद् ए­क­त्व­स्य क­थं­च­न । त­द्ग्रा­हि­ण्याः कथं न स्यात् पू­र्वा­र्थ­त्वं स्मृतेर् इव ॥ ७६ ॥ यद्य् अ­व­स्था­भ्या­म् ए­क­त्व­स्य क­थं­चि­द् अ­भे­दा­त् त­द्ग्रा­हीं­द्रि­य­ज्ञा­ना­भ्यां ज­नि­ता­याः प्र­त्य­भि­ज्ञा­या ग्रहणं न वि­रु­ध्य­ते स­र्व­था­भे­दे त­द्वि­रो­धा­द् इति मतिस् तदास्याः कथं पू­र्वा­र्थ­त्वं न स्यात् स्मृ­ति­व­त् । क­थं­चि­त् पू­र्वा­र्थ­त्वे वा सर्वं प्रमाणं नै­कां­ते­ना­पू­र्वा­र्थं । तद्वद् एवं च त­त्रा­पू­र्वा­र्थ­वि­ज्ञा­नं प्र­मा­ण­म् इत्य् अ­सं­बं­धं । ए­ते­ना­नु­मा­न­म् एव प्रत्यभि- ज्ञा­न­प्र­मा­णां­त­र­म् एव चेति प्र­त्या­ख्या­तं­, स­र्व­था­प्य् अ­पू­र्वा­र्थ­त्व­नि­रा­कृ­तेः स­र्व­प्र­मा­णा­नां प्र­मा­णां­त­रा­सि­द्धि- २०प्र­सं­गा­च् च ॥ त­त्त्वा­र्थ­व्य­व­सा­या­त्म­ज्ञा­नं मानम् इ­ती­य­ता । ल­क्ष­णे­न ग­ता­र्थ­त्वा­द् व्यर्थम् अन्यम् अ­न्य­द्वि­शे­ष­ण­म् ॥ ७७ ॥ गृ­ही­त­म् अ­गृ­ही­तं वा स्वार्थं यदि व्य­व­स्य­ति । तन् न लोके न शास्त्रेषु वि­ज­हा­ति प्र­मा­ण­ता­म् ॥ ७८ ॥ बा­ध­व­र्जि­त­ता­प्य् एषा नापरा स्वा­र्थ­नि­श्च­या­त् । स च प्र­बा­ध्य­ते चेति व्या­घा­ता­न् मु­ग्ध­भा­षि­त­म् ॥ ७९ ॥ बा­ध­को­द­य­तः पूर्वं वर्तते स्वा­र्थ­नि­श्च­यः । त­स्यो­द­ये तु बा­ध्ये­ते­त्य् एतद् अप्य् अ­वि­चा­रि­त­म् ॥ ८० ॥ २५अ­प्र­मा­णा­द् अपि ज्ञानात् प्र­वृ­त्ते­र् अ­नु­षं­ग­तः । बा­ध­को­द्भू­ति­तः पूर्वं प्रमाणं विफलं ततः ॥ ८१ ॥ बा­ध­का­भा­व­वि­ज्ञा­ना­त् प्र­मा­ण­त्व­स्य निश्चये । प्र­वृ­त्त्यं­गे तद् एव स्यात् प्र­ति­प­त्तुः प्र­व­र्त­क­म् ॥ ८२ ॥ तस्यापि च प्र­मा­ण­त्वं बा­ध­का­भा­व­वे­द­ना­त् । प­र­स्मा­द् इत्य् अ­व­स्था­नं क नामैवं ल­भे­म­हि ॥ ८३ ॥ बा­ध­का­भा­व­बो­ध­स्य स्वा­र्थ­नि­र्णी­ति­र् एव चेत् । बा­ध­कां­त­र­शू­न्य­त्व­नि­र्णी­तिः प्रथमे त्र सा ॥ ८४ ॥ सं­प्र­त्य­यो यथा यत्र तथा तत्रास्त्व् इ­ती­र­णे । बा­ध­का­भा­व­वि­ज्ञा­न­प­रि­त्या­गः स­मा­ग­तः ॥ ८५ ॥ ३०यच् चा­र्थ­वे­द­ने बा­धा­भा­व­ज्ञा­नं तद् एव नः । स्याद् अ­र्थ­सा­ध­नं बा­ध­स­द्भा­व­ज्ञा­न­म् अन्यथा ॥ ८६ ॥ तत्र दे­शां­त­र­दी­नि वापेक्ष्य यदि जायते । तदा सु­नि­श्चि­तं बा­धा­भा­व­ज्ञा­नं न चान्यथा ॥ ८७ ॥ अ­दु­ष्ट­का­र­णा­र­ब्ध­म् इत्य् एतच् च वि­शे­ष­ण­म् । प्र­मा­ण­स्य न साफल्यं प्र­या­त्य­व्य­भि­चा­र­तः ॥ ८८ ॥ दु­ष्ट­का­र­ण­ज­न्य­स्य स्वा­र्थ­नि­र्णी­त्य­सं­भ­वा­त् । सर्वस्य वे­द­न­स्यो­त्थं तत ए­वा­नु­मा­न­तः ॥ ८९ ॥ स्वा­र्थ­नि­श्चा­य­क­त्वे­ना­दु­ष्ट­का­र­ण­ज­न्य­ता । तथा च तत्त्वम् इत्य् ए­त­त्प­र­स्प­र­स­मा­श्रि­त­म् ॥ ९० ॥ १७५यदि का­र­ण­दो­ष­स्या­भा­व­ज्ञा­नं च गम्यते । ज्ञा­न­स्या­दु­ष्ट­हे­तू­त्था तदा स्याद् अ­न­व­स्थि­तिः ॥ ९१ ॥ हे­तु­दो­ष­वि­ही­न­त्व­ज्ञा­न­स्या­पि प्र­मा­ण­ता । स्व­हे­तु­दो­ष­शू­न्य­त्व­ज्ञा­ना­त् तस्यापि सा ततः ॥ ९२ ॥ गत्वा सु­दू­र­म् एकस्य त­द­भा­वे पि मानता । यदीष्टा तद्वद् एव स्याद् आ­द्य­ज्ञा­न­स्य सा न किम् ॥ ९३ ॥ एवं न बा­ध­व­र्जि­त­त्व­म् अ­दु­ष्ट­का­र­णा­र­ब्ध­त्वं लो­क­सं­म­त­त्वं वा प्र­मा­ण­स्य वि­शे­ष­णं स­फ­ल­पू­र्वा­र्थ­व­त् । ०५स्वा­र्थ­व्य­व­सा­या­त्म­क­त्व­मा­त्रे­ण सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­त्म­ना प्र­मा­ण­त्व­स्य वा व्य­व­स्थि­ते­र् अपि प­री­क्ष­कैः प्र­ति­प­त्त­व्य­म् ॥ स्वतः स­र्व­प्र­मा­णा­नां प्रा­मा­ण्य­म् इति केचन । यतः स्वतो ऽसती शक्तिः कर्तुं नान्येन शक्यते ॥ ९४ ॥ तेषां स्वतो प्र­मा­ण­त्व­म् अ­ज्ञा­ना­नां भवेन् न किम् । तत एव वि­शे­ष­स्या­भा­वा­त् सर्वत्र सर्वथा ॥ ९५ ॥ य­था­र्थ­बो­ध­क­त्वे­न प्र­मा­ण­त्वं व्य­व­स्थि­त­म् । अ­र्था­न्य­था­त्व­हे­तू­त्थ­दो­ष­ज्ञा­ना­द् अ­पो­ह्य­ते ॥ ९६ ॥ १०तथा मि­थ्या­व­भा­सि­त्वा­द् अ­प्र­मा­ण­त्व­म् आदितः । अ­र्थ­या­था­त्म्य­हे­तू­त्थ­गु­ण­ज्ञा­ना­द् अ­पो­ह्य­ते ॥ ९७ ॥ यद्य् अ­था­र्था­न्य­था­भा­वा­भा­व­ज्ञा­नं नि­ग­द्य­ते । अ­र्थ­या­था­त्म्य­वि­ज्ञा­न­म् अ­प्र­मा­ण­त्व­बा­ध­क­म् ॥ ९८ ॥ त­थै­वा­स्त्व् अ­र्थ­या­था­त्म्या­भा­व­ज्ञा­नं स्वतः सताम् । अ­र्था­न्य­था­त्व­वि­ज्ञा­नं प्र­मा­ण­त्वा­प­वा­द­क­म् ॥ ९९ ॥ वि­ज्ञा­न­का­रे­ण दो­षा­भा­वः प्र­ज्ञा­य­ते गुणः । यथा तथा गु­णा­भा­वो दोषः किं नात्र मन्यते ॥ १०० ॥ यथा च जा­त­मा­त्र­स्या­दु­ष्टा ने­त्रा­द­यः स्वतः । जा­त्यं­धा­दे­स् तथा दुष्टाः शिष्टैस् ते किं न लक्षिताः ॥ १०१ ॥ १५धू­मा­द­यो य­था­ग्न्या­दी­न् विना न स्युः स्व­भा­व­तः । धू­मा­भा­सा­द­य­स् तद्वत् तैर् विना संत्य् अ­बा­धि­ताः ॥ १०२ ॥ यथा शब्दाः स्वतस् त­त्त्व­प्र­त्या­य­न­प­रा­स् तथा । श­ब्दा­भा­सा­स् तथा मि­थ्या­प­दा­र्थ­प्र­ति­पा­द­काः ॥ १०३ ॥ दुष्टे वक्तरि शब्दस्य दोषस् तत् सं­प्र­ती­य­ते । गुणो गु­ण­व­ती­ति स्याद् व­क्त्र­धी­न­म् इदं द्वयम् ॥ १०४ ॥ यथा व­क्तृ­गु­णै­र् दोषः शब्दानां वि­नि­व­र्त्य­ते । तथा गुणो पि त­द्दो­षै­र् इति स्पृष्टम् अ­भी­क्ष्य­ते ॥ १०५ ॥ यथा च व­क्र­भा­वे­न न स्युर् दोषास् त­दा­श्र­याः । तद्वद् एव गुणा न स्युर् मे­घ­ध्वा­ना­दि­व­द्ध्रु­व­म् ॥ १०६ ॥ २०ततश् च चो­द­ना­बु­द्धि­र् न प्रमाणं न वा प्रमा । आ­प्ता­ना­प्तो­प­दे­शो­त्थ­बु­द्धे­स् त­त्त्व­प्र­सि­द्धि­तः ॥ १०७ ॥ एवं स­म­त्व­सं­सि­द्धौ प्र­मा­ण­त्वे­त­र­त्व­योः । स्वत एव द्वयं सिद्धं स­र्व­ज्ञा­ने­ष्व् इ­ती­त­रे ॥ १०८ ॥ यथा प्र­मा­णा­नां स्वतः प्रामाण्यं सर्वथा वि­शे­षा­भा­वा­त् तयोर् उत्पत्तौ स्वकार्ये च सा­म­ग्र्यं­त­र­स्व­ग्र­ह­ण- नि­र­पे­क्ष­त्वो­प­प­त्तेः प्र­का­रां­त­रा­सं­भ­वा­द् इत्य् अपरे ॥ स्वतः प्र­मा­णे­त­रै­कां­त­वा­दि­नं प्र­त्या­ह­;­ — २५त­न्ना­न­भ्या­स­का­ले पि तथा भा­वा­नु­षं­ग­तः । न च प्र­ती­य­ते तादृक् प­र­त­स् त­त्त्व­नि­र्ण­या­त् ॥ १०९ ॥ स्वतः प्रा­मा­ण्ये­त­रै­कां­त­वा­दि­ना­म् अ­भ्या­सा­व­स्था­या­म् इ­वा­न­भ्या­स­द­शा­या­म् अपि स्वत एव प्र­मा­ण­त्व­म् इ­त­र­च् च स्याद् अन्यथा त­दे­कां­त­हा­नि­प्र­सं­गा­त् । न चेदृक् प्र­ती­य­ते ऽ­न­भ्या­से परतः प्र­मा­ण­त्व­स्ये­त­र­स्य च नि­र्ण­या­त् । न हि तत् तदा क­स्य­चि­त् त­थ्या­र्था­व­बो­ध­क­त्वं मि­थ्या­व­भा­सि­त्वं वा नेतुं शक्यं स्वत एव त­स्या­र्था­न्य­था­त्व­हे­तू­त्थ- दो­ष­ज्ञा­ना­द् अ­र्थ­या­था­त्म्य­हे­तू­त्थ­गु­ण­ज्ञा­ना­द् वा अ­न­प­वा­द­प्र­सं­गा­त् । तथा च ना­प्र­मा­ण­त्व­स्या­र्था­न्य् अ­था­भा­वा­भा­व- ३०ज्ञानं बाधकं प्र­मा­ण­त्व­स्य वा­र्था­न्य­था­त्व­वि­ज्ञा­नं सिद्ध्येत् । न चा­न­भ्या­से ज्ञा­न­का­र­णे­षु दो­षा­भा­वो गुणा- भावो वा गु­ण­दो­ष­स्व­भा­वः स्वतो वि­भा­व्य­ते यतो जा­त­मा­त्र­स्या­दु­ष्टा दुष्टा वा ने­त्रा­द­यः प्र­त्य­क्ष­हे­त­वः सिद्धेयुः धू­मा­दि­त­दा­भा­सा वा­नु­मा­न­हे­त­वः श­ब्द­त­दा­भा­सा वा शा­ब्द­ज्ञा­न­हे­त­वः प्र­मा­णां­त­र­हे­त­वो वा यथोप- वर्णिता इति । कथं वा­न­भ्या­से दुष्टो वक्ता गु­णा­वा­न् वा स्वतः श­क्यो­व­सा­तुं यतः शब्दस्य दो­ष­व­त्त्वं गु­ण­व­त्त्वं वा व­क्र­धी­न­म् अ­नु­रु­ध्य­ते । तथा वक्तुर् गुणैः शब्दानां दोष उ­प­नी­य­ते दोषैर् वा गुण इत्य् एतद् अपि १७६ना­न­भ्या­से स्वतो नि­र्णे­यं­, व­क्तृ­र­हि­त­त्वं वा गु­ण­दो­षा­भा­व­नि­बं­ध­न­त­या चो­द­ना­बु­द्धेः प्र­मा­णे­त­र­त्वा­भा­व- नि­बं­ध­न­म् इति न प्र­मा­णे­त­र­त्व­यो समत्वं सिद्ध्येत् स्वतस् त­न्नि­बं­ध­नं स­र्व­था­न­भ्या­से ज्ञा­ना­ना­म् उत्पत्तौ स्वकार्ये च सा­म­ग्र्यं­त­र­स्व­ग्र­ह­ण­नि­र­पे­क्ष­त्वा­सि­द्धे­श् च । ततो न स्वत एवेति युक्तम् उ­त्प­श्या­मः ॥ द्वयं परत एवेति केचित् तद् अपि सा­कु­ल­म् । स्व­भ्य­स्त­वि­ष­ये तस्य प­रा­पे­क्षा­न­भी­क्ष­णा­त् ॥ ११० ॥ ०५स्वभ्यस्ते पि विषये प्र­मा­णा­प्र­मा­ण­यो­स् त­द्भा­व­सि­द्धौ प­रा­पे­क्षा­या­म् अ­न­व­स्था­ना­प­त्तेः कुतः क­स्य­चि­त् प्रवृत्ति- निवृत्ती च स्याताम् इति न परत एव त­दु­भ­य­म् अ­भ्यु­प­गं­त­व्यं ॥ तत्र प्र­वृ­त्ति­सा­म­र्थ्या­त् प्र­मा­ण­त्वं प्र­ती­य­ते । प्र­मा­ण­स्या­र्थ­व­त्त्वं चेन् ना­न­व­स्था­नु­षं­ग­तः ॥ १११ ॥ प्र­मा­णे­न प्रतीते र्थे यत् तद् दे­शो­प­स­र्प­ण­म् । सा प्रवृत्तिः फ­ल­स्या­प्ति­स् तस्याः सा­म­र्थ्य­म् इष्यते ॥ ११२ ॥ प्र­सू­ति­र् वा स­जा­ती­य­वि­ज्ञा­न­स्य यदा तदा । फ­ल­प्रा­प्ति­र् अपि ज्ञाता सामर्थ्यं नान्यथा स्थितिः ॥ ११३ ॥ १०त­द्वि­ज्ञा­न­स्य चा­न्य­स्मा­त् प्र­वृ­त्ति­ब­ल­तो यदि । त­दा­न­व­स्थि­ति­स् तावत् केनात्र प्र­ति­ह­न्य­ते ॥ ११४ ॥ स्वतस् त­द्ब­ल­तो ज्ञानं प्रमाणं चेत् तथा न किम् । प्रथमं कथ्यते ज्ञानं प्रद्वेषो नि­र्नि­बं­ध­न­म् ॥ ११५ ॥ ए­ते­नै­व स­जा­ती­य­ज्ञा­नो­त्प­त्तौ नि­वे­दि­ता । अ­न­व­स्था­न्य­त­स् तस्य प्र­मा­ण­त्व­व्य­व­स्थि­तेः ॥ ११६ ॥ न च सा­म­र्थ्य­वि­ज्ञा­ने प्रा­मा­ण्या­न­व­धा­र­णे । त­न्नि­बं­ध­न­म् आद्यस्य ज्ञा­न­स्यै­त­त् प्र­सि­द्ध्य­ति ॥ ११७ ॥ न ह्य् अ­न­व­धा­रि­त­प्रा­मा­ण्या­द् वि­ज्ञा­ना­त् प्र­वृ­त्ति­सा­म­र्थ्यं सिद्ध्यति यतो न­व­स्था­प­रि­हा­रः । प्र­मा­ण­तो र्थ­प्र­ति­प­त्तौ १५प्र­वृ­त्ति­सा­म­र्थ्या­द् अ­र्थ­व­त्प्र­मा­ण­म् इत्य् एतद् वा भाष्यं सुघटं स्यात् प्र­वृ­त्ति­सा­म­र्थ्या­द् अ­सि­द्धा­प्र­मा­ण­स्या­र्थ­व­त्त्वा­घ­ट­ना­त् । किं च प्र­मा­ण­तः प्र­वृ­त्ति­र् अपि ज्ञा­त­प्रा­मा­ण्या­द् अ­ज्ञा­त­प्रा­मा­ण्या­द् वा स्यात् । ज्ञा­त­प्रा­मा­ण्य­तो मानात् प्रवृत्तौ केन वार्यते । प­र­स्प­रा­श्र­यो दोषो वृ­त्ति­प्रा­मा­ण्य­सं­वि­दोः ॥ ११८ ॥ अ­वि­ज्ञा­त­प्र­मा­ण­त्वा­त् प्र­वृ­त्ति­श् चेद्वृथा भवेत् । प्रा­मा­ण्य­वे­द­नं वृत्तेः क्षौरे न­क्ष­त्र­पृ­ष्टि­व­त् ॥ ११९ ॥ अ­र्थ­सं­श­य­तो वृत्तिर् अ­ने­नै­व नि­वा­रि­ता । अ­न­र्थ­सं­श­या­द् वापि नि­वृ­त्ति­र् वि­दु­षा­म् इव ॥ १२० ॥ २०प­र­लो­क­प्र­सि­द्ध्य­र्थ­म् अ­नु­ष्ठा­नं प्र­मा­ण­तः । सिद्धं तस्य ब­हु­क्ले­श­वि­त्त­त्या­गा­त्म­क­त्व­तः ॥ १२१ ॥ इति ब्रुवन् म­हा­या­त्रा­वि­वा­हा­दि­षु व­र्त­न­म् । सं­दे­हा­द् अ­भि­म­न्ये­न जाड्याद् एव म­हा­त­मा­त् ॥ १२२ ॥ प­र­लो­का­र्था­नु­ष्ठा­ने म­हा­या­त्रा वि­वा­हा­दौ च ब­हु­क्ले­श­वि­त्त­त्या­गा­वि­शे­षे पि नि­श्चि­त­प्रा­मा­ण्या­द् वेदना- द् ए­क­त्रा­न्य­त्र वर्तनं सं­दे­हा­च् च स्वयम् आ­च­क्षा­ण­स्य किम् अ­न्य­त्का­र­ण­म् अन्यत्र म­हा­त­मा­ज् जाड्यात् । एकत्र प­र­स्प­रा- श्र­य­स्या­न्य­त्र प्रा­मा­ण्य­व्य­व­स्था­प­न­वै­य­र्थ्य­स्य च त­द­व­स्थ­त्वा­त् ॥ २५तस्मात् प्रे­क्षा­व­तां युक्ता प्र­मा­णा­द् एव नि­श्चि­ता­त् । स­र्व­प्र­वृ­त्ति­र् अन्येषां सं­श­या­दे­र् अपि क्वचित् ॥ १२३ ॥ द्विविधा हि प्र­व­र्ति­ता­रो दृश्यंते विचार्य प्र­व­र्त­मा­ना केचिद् अ­वि­चा­र्य चान्ये । त­त्रै­के­षां नि­श्चि­त­प्रा­मा­ण्या- द् एव वे­द­ना­त् क्वचित् प्र­वृ­त्ति­र् अन्यथा प्रे­क्षा­व­त्व­वि­रो­धा­त् । परेषां सं­श­या­द् वि­प­र्य­या­द् वा अन्यथा प्रे­क्षा­का­रि­त्व- व्या­घा­ता­द् इति युक्तं वक्तुं, लो­क­वृ­त्ता­नु­वा­द­स्ये­वं घ­ट­ना­त् । सो यम् उ­द्यो­त­क­रः स्वयं लो­क­प्र­वृ­त्ता­नु­वा­द­म् उपय- त्प्रा­मा­ण्य­प­री­क्षा­यां त­द्वि­रु­द्ध­म् अ­भि­द­धा­ती­ति किम् अ­न्य­द­ना­त्म­ज्ञ­ता­याः । ननु च लो­क­व्य­व­हा­रं प्रति बा­ल­पं­डि- ३०तयोः स­दृ­श­त्वा­द् अ­प्रे­क्षा­व­त्त­यै­व सर्वस्य प्रवृत्तेः क्वचित् सं­श­या­त् प्र­वृ­त्ति­र् यु­क्तै­वा­न्य­था प्रे­क्षा­व­तः प्र­वृ­त्त्य­भा­व- प्र­सं­गा­द् इति चेत् न, तस्य क्वचित् क­दा­चि­त् प्रे­क्षा­व­त्त­या­पि प्र­वृ­त्त्य­वि­रो­धा­त् ॥ प्रे­क्षा­व­ता पुनर् ज्ञेया क­दा­चि­त् क­स्य­चि­त् क्वचित् । अ­प्रे­क्ष­का­रि­ता­प्य् एवम् अ­न्य­त्रा­शे­ष­वे­दि­नः ॥ १२४ ॥ प्रे­क्षा­व­र­ण­क्ष­यो­प­श­म­वि­शे­ष­स्य सर्वत्र सर्वदा स­र्वे­षा­म् अ­सं­भ­वा­त् क­स्य­चि­द् एव क्वचित् क­दा­चि­च् च प्रे­क्षा­व­ते- तरयोः सिद्धिर् अन्यत्र प्र­क्षी­णा­शे­षा­व­र­णा­द् अ­शे­ष­ज्ञा­द् इति नि­श्चि­त­प्रा­मा­ण्या­त् प्र­मा­णा­त् प्रे­क्षा­व­तः प्रवृत्तिः कदाचि- १७७द् अन्यदा त­स्यै­वा­प्रे­क्षा­व­तः यतः सं­श­या­दे­र् अपीति न सर्वदा लो­क­व्य­व­हा­रं प्रति बा­ल­पं­डि­त­स­दृ­शौ । कथम् एवं प्रे­क्षा­व­तः प्रा­मा­ण्य­नि­श्च­ये ऽ­न­व­स्था­दि­दो­ष­प­रि­हा­र इति चे­त्­;­ — त­त्रा­भ्या­सा­त् प्र­मा­ण­त्वं निश्चितः स्वत एव नः । अ­न­भ्या­से तु परत इत्य् आहुः केचिद् अंजसा ॥ १२५ ॥ तच् च स्या­द्वा­दि­ना­म् एव स्वा­र्थ­नि­श्च­य­ना­त् स्थितम् । न तु स्व­नि­श्च­यो­न्मु­क्त­निः­शे­ष­ज्ञा­न­वा­दि­ना­म् ॥ १२६ ॥ ०५क्वचिद् अ­त्यं­ता­भ्या­सा­त् स्वतः प्र­मा­ण­त्व­स्य नि­श्च­या­न् ना­न­व­स्था­दि­दो­षः­, क्वचिद् अ­न­भ्या­सा­त् प­र­त­स् तस्य व्य­व­स्थि­ते­र् ना­व्या­प्ति­र् इत्य् एतद् अपि स्या­द्वा­दि­ना­म् एव प­र­मा­र्थ­तः सिद्ध्येत् स्वा­र्थ­नि­श्च­यो­प­ग­मा­त् । न पुनः स्वरूप- नि­श्च­य­र­हि­त­स­क­ल­सं­वे­द­न­वा­दि­ना­म् अ­न­व­स्था­द्य­नु­षं­ग­स्य त­द­व­स्थ­त्वा­त् । तथा हि । व­स्तु­व्य­व­स्था­नि­बं­ध­न­स्य स्व­रू­प­नि­श्च­य­र­हि­त­स्या­स्व­सं­वे­दि­त­स्यै­वा­नु­प­यो­गा­त् । तत्र निश्चयं ज­न­य­त एव प्र­मा­ण­त्व­म् अ­भ्यु­प­गं­त­व्य­म् । त­न्नि­श्च­य­स्य स्वरूपे स्वयम् अ­नि­श्चि­त­स्या­नु­त्पा­दि­ता­वि­शे­षा­न् नि­श्च­यां­त­र­ज­न­ना­नु­षं­गा­द् अ­न­व­स्था­, पू­र्व­नि­श्च­य­स्यो­त्त­र- १०नि­श्च­या­त् सिद्धौ तस्य पू­र्व­नि­श्च­या­द् अ­न्यो­न्या­श्र­य­णं । यदि पुनर् निश्चयः स्वरूपे नि­श्च­य­म् अ­ज­न­य­न्न् अपि सिद्ध्यति नि­श्च­य­त्वा­द् एव न प्र­त्य­क्ष­म् अ­नि­श्च­य­त्वा­द् इति मतं त­दा­र्थ­ज्ञा­न­ज्ञा­नं ज्ञा­नां­त­रा­प­रि­च्छि­न्न­म् अपि सिद्ध्येत् तद्- ज्ञा­न­त्वा­त् न पुनर् अ­र्थ­ज्ञा­नं त­स्या­त­त्त्वा­द् इति ज्ञा­नां­त­र­वे­द्य­ज्ञा­न­वा­दि­नो पि ना­र्थ­चि­न्त­न­म् उ­त्सी­दे­त् । ज्ञानं ज्ञानं च स्याज् ज्ञा­नां­त­र­प­रि­च्छे­द्यं च वि­रो­धा­भा­वा­द् इति चेत्, तर्हि निश्चयो नि­श्च­य­श् च स्यात् स्वरूपे निश्चयं च ज­न­ये­त् तत एव सो पि त­थै­वे­ति स एव दोषः । स्व­सं­वि­दि­त­त्वा­न् नि­श्च­य­स्य स्वयं नि­श्च­या­न्त­रा­न­पे­क्ष­त्वे १५नु­भ­व­स्या­पि त­द­पे­क्षा मा भूत्, श­क्य­नि­श्च­य­म् अ­ज­न­य­न्न् ए­वा­र्था­नु­भ­वः प्र­मा­ण­म् अ­भ्या­स­पा­ट­वा­द् इत्य् अपरः । तस्यापि "­य­त्रै­व ज­न­ये­द् एनां त­त्रै­वा­स्य प्र­मा­ण­ता­" इति ग्रंथो वि­रु­ध्य­ते । कश् चायम् अभ्यासो नाम ? पुनः पुनर् अनु- भवस्य भाव इति चेत्, क्ष­ण­क्ष­या­दौ त­त्प्र­मा­ण­त्वा­प­त्ति­स् तत्र सर्वदा स­र्वा­र्थे­षु द­र्श­न­स्य भावात् प­र­मा­भ्या­स- सिद्धेः । पुनः पुनर् वि­क­ल्प­स्य भावः स इति चेत्, ततो नु­भ­व­स्य प्र­मा­ण­त्वे नि­श्च­य­ज­न­ना­द् एव त­दु­प­ग­तं स्याद् इति प­क्षां­त­रं पा­ट­व­म् ए­ते­नै­व नि­रू­पि­तं । अ­वि­द्या­वा­स­ना­प्र­हा­णा­द् आ­त्म­ला­भो नु­भ­व­स्य पाटवं न तु पौनः २०पु­न्ये­ना­नु­भ­वो वि­क­ल्पो­त्प­त्ति­र् वा, यतो भ्या­से­नै­वा­स्य व्याख्येति चेत्; कथम् एवम् अ­प्र­ह­णा­वि­द्या­वा­स­ना­नां जना- नाम् अ­नु­भ­वा­त् क्वचित् प्र­व­र्त­नं सि­द्धे­त्­, तस्य पा­ट­वा­भा­वा­त् प्र­मा­ण­त्वा­यो­गा­त् । प्रा­णि­मा­त्र­स्या­वि­द्या­वा­स­ना- प्र­हा­णा­द् अन्यत्र क्ष­ण­क्ष­या­द्य­नु­भ­वा­द् इति दो­षा­पा­क­र­णे कथम् ए­क­स्या­नु­भ­व­स्य पा­ट­वा­पा­ट­वे प­र­स्प­र­वि­रु­द्धे वा­स्त­वे­न स्यातां । तयोर् अ­न्य­त­र­स्या­प्य् अ­वा­स्त­व­त्वे क्वचिद् एव प्र­मा­ण­त्वा­प्र­मा­ण­त्व­यो­र् ए­क­त्रा­नु­भ­वे नु­प­प­त्तेः प्र­क­र­णा- प्र­क­र­ण­यो­र् अ­नु­त्प­त्ति­र् अ­ने­नो­क्ता । अ­र्थि­त्वा­न­र्थि­त्वे पुनर् अ­र्थ­ज्ञा­ना­त् प्र­मा­णा­त्म­का­द् उ­त्त­र­का­ल­भा­वि­नी कथम् अ­र्था­नु­भ­व­स्य २५प्रा­मा­ण्ये­त­र­हे­तु­तां प्र­ति­प­द्ये­ते स्व­म­त­वि­रो­धा­त् । ततः स्वा­र्थ­व्य­व­सा­या­त्म­क­ज्ञा­ना­भि­धा­यि­ना­म् ए­वा­भ्या­से स्वतो ऽ­न­भ्या­से परतः प्रा­मा­ण्य­सि­द्धिः ॥ स्वतः प्र­मा­ण­ता यस्य तस्यैव परतः कथम् । त­दै­वै­क­त्र नैवातः स्याद्वादो स्ति वि­रो­ध­तः ॥ १२७ ॥ नै­त­त्सा­धु प्र­मा­ण­स्या­ने­क­रू­प­त्व­नि­श्च­या­त् । प्र­मे­य­स्य च नि­र्भा­ग­त­त्त्व­वा­द­स् तु बाध्यते ॥ १२८ ॥ तत्र यत् परतो ज्ञानम् अ­न­भ्या­से प्र­मा­ण­ता­म् । याति स्वतः स्वरूपे तत् ताम् इति क्वै­क­रू­प­ता ॥ १२९ ॥ ३०स्वा­र्थ­यो­र् अपि यस्य स्याद् अ­न­भ्या­सा­त् प्र­मा­ण­ता । प्र­ति­क्ष­ण­वि­व­र्ता­दौ तस्यापि परतो न किम् ॥ १३० ॥ स्याद्वादो न विरुद्धो तः स्यात् प्र­मा­ण­प्र­मे­य­योः । स्व­द्र­व्या­दि­व­शा­द् वापि तस्य सर्वत्र निश्चयः ॥ १३१ ॥ के­व­ल­ज्ञा­न­म् अपि स्व­द्र­व्या­दि­व­शा­त् प्रमाणं न प­र­द्र­व्या­दि­व­शा­द् इति सर्वं क­थं­चि­त् प्र­मा­णं­, तथा तद् एव स्वात्मनः स्वतः प्रमाणं छ­द्म­स्था­नां तु परत इति सर्वं स्यात् स्वतः, स्यात् परतः प्र­मा­ण­म् उ­प­ग­म्य­ते विरोधा- भावात् । न पुनर् यत्स्वतः तत्स्वत एव य­त्प­र­त­स् त­त्प­र­त एवेति स­र्व­थै­कां­त­प्र­स­क्ते­र् उ­भ­य­प­क्ष­प्र­क्षि­प्त­दो­षा­नु­षं­गा­त् ॥ १७८नन्व् असिद्धं प्रमाणं किं स्व­रू­पे­ण नि­रू­प्य­ते । श­श­शृं­ग­व­द् इत्य् एके तद् अप्य् उ­न्म­त्त­भा­षि­त­म् ॥ १३२ ॥ स्वे­ष्टा­नि­ष्टा­र्थ­यो­र् ज्ञातुर् वि­धा­न­प्र­ति­षे­ध­योः । सिद्धिः प्र­मा­ण­सं­सि­द्ध्य­भा­वे स्ति न हि क­स्य­चि­त् ॥ १३३ ॥ इ­ष्टा­र्थ­स्य विधेर् अ­नि­ष्टा­र्थ­स्य वा प्र­ति­षे­ध­स्य प्र­मा­णा­नां तत्त्वतो ऽ­सं­भ­वे क­दा­चि­द् अ­नु­प­प­त्ते­र् न स्व­रू­पे­णा­सि­द्धं प्र­मा­ण­म् अ­नि­रू­प­णा­त् श­श­शृं­ग­व­न् नास्ति प्रमाणं वि­चा­र्य­मा­ण­स्या­यो­गा­द् इति स्वयम् इष्टम् अर्थं सा­ध­य­न्न् अनिष्टं च ०५नि­रा­कु­र्व­न् प्र­मा­ण­त एव कथम् अ­न­नु­म­तः । ततः प्र­मा­ण­सि­द्धि­र् अर्थाद् आयता ॥ ननु प्र­मा­ण­सं­सि­द्धिः प्र­मा­णां­त­र­तो यदि । त­दा­न­व­स्थि­ति­र् नो चेत् प्र­मा­णा­न्वे­ष­णं वृथा ॥ १३४ ॥ आ­द्य­प्र­मा­ण­तः स्याच् चेत् प्र­मा­णां­त­र­सा­ध­न­म् । ततश् चा­द्य­प्र­मा­ण­स्य सिद्धेर् अ­न्यो­न्य­सं­श्र­यः ॥ १३५ ॥ प्र­सि­द्धे­ना­प्र­सि­द्ध­स्य वि­धा­न­म् इति नो­त्त­र­म् । प्र­सि­द्ध­स्या­व्य­व­स्था­ना­त् प्र­मा­ण­वि­र­हे क्वचित् ॥ १३६ ॥ प­रा­नु­रो­ध­मा­त्रे­ण प्रसिद्धो र्थो य­दी­ष्य­ते । प्र­मा­ण­सा­ध­न­स् त­द्व­त्प्र­मा­णं किं न सा­ध­न­म् ॥ १३७ ॥ १०प­रा­भ्यु­प­ग­मः केन सि­द्ध्य­ती­त्य् अपि च द्वयोः । समः प­र्य­नु­यो­गः स्यात् स­मा­धा­नं च ना­धि­क­म् ॥ १३८ ॥ त­त्प्र­मा­ण­प्र­मे­या­दि­व्य­व­हा­रः प्र­व­र्त­ते । स­र्व­स्या­प्य् अ­वि­चा­रे­ण स्व­प्ना­दि­व­द् इ­ती­त­रे ॥ १३९ ॥ तेषां सं­वि­त्ति­मा­त्रं स्याद् अन्यद् वा तत्त्वम् अंजसा । सिद्धं स्वतो यथा त­द्व­त्प्र­मा­ण­म् अपरे विदुः ॥ १४० ॥ यथा स्वा­तं­त्र्य­म् अ­भ्य­स्त­वि­ष­ये ऽस्य प्र­ती­य­ते । प्र­मे­य­स्य तथा नेति न प्र­मा­न्वे­ष­णं वृथा ॥ १४१ ॥ परतो पि प्र­मा­ण­त्वे­न­भ्य­स्त­वि­ष­ये क्वचित् । ना­ना­व­स्था­नु­ष­ज्ये­त तत एव व्य­व­स्थि­तेः ॥ १४२ ॥ १५स्व­रू­प­स्य स्वतो गतिर् इति सं­वि­द­द्वै­तं ब्रह्म वा स्वतः, सिद्धम् उ­प­प­न्न­म् अ­भ्य­स्त­वि­ष­ये सर्वं प्रमाणं तथा- भ्यु­प­गं­तु­म् अर्हति । नो चेद् अ­न­व­धे­य­व­च­नो न प्रे­क्षा­पू­र्व­वा­दी । न च यथा प्रमाणं स्वतः सिद्धं तथा प्र­मे­य­म् अपि तस्य त­द्व­त्स्वा­तं­त्र्यां­प्र­ती­तेः तथा प्रतीतौ वा प्र­मे­य­स्य प्र­मा­ण­त्वा­प­त्तेः­, स्वा­र्थ­प्र­मि­तौ सा­ध­क­त­म­स्य स्व­तं­त्र­स्य प्र­मा­ण­त्वा­त्म­क­त्वा­त् । ततो न प्र­मा­णा­न्वे­ष­ण­म् अ­फ­लं­, तेन विना स्वयं प्र­मे­य­स्या­व्य­व­स्था­ना­त् । यदा पुनर् अभ्यस्ते र्थे परतः प्र­मा­णा­नां प्रामाण्यं तदापि ना­न­व­स्था प­र­स्प­रा­श्र­यो वा स्वतः सि­द्ध­प्रा­मा­ण्या­त् कुतश्चि- २०त् क्वचित् प्र­मा­णा­द् अ­व­स्थो­प­प­त्तेः । ननु च क्वचित् क­स्य­चि­द् अभ्यासे सर्वत्र स­र्व­स्या­भ्या­सो स्तु वि­शे­षा­भा­वा­द् अन- भ्यास एव प्र­ति­प्रा­णि त­द्वै­चि­त्र्य­का­र­णा­भा­वा­त् । तथा च कुतो भ्या­सा­न­भ्या­स­योः स्वतः परतो वा प्रा­मा­ण्य­व्य­व­स्था भवेद् इति चेत् । नैवं, त­द्वै­चि­त्र्य­सि­द्धेः ॥ दृ­ष्टा­दृ­ष्ट­नि­मि­त्ता­नां वै­चि­त्र्या­द् इह दे­हि­ना­म् । जायते क्वचिद् अभ्यासो ऽ­न­भ्या­सो वा क­थं­च­न ॥ १४३ ॥ दृष्टानि नि­मि­त्ता­न्य् अ­भ्या­स­स्य क्वचित् पौनः पु­न्ये­ना­नु­भ­वा­दी­नि तद् ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­मा­दी­न्य् अ- २५दृष्टानि वि­चि­त्रा­ण्य् अभ्यास एव स्व­हे­तु­वै­चि­त्र्या­त् जा­यं­ते­, अ­न­भ्या­स­स्य च स­कृ­द­नु­भ­वा­दी­न्य् अ­न­भ्या­स­ज्ञा­ना- व­र­ण­क्ष­यो­प­श­मा­दी­नि च । त­द्वै­चि­त्र्या­द् वैचित्र्ये ऽभ्यासो ऽ­न­भ्या­स­श् च जायते । ततः युक्ता स्वतः प­र­त­श् च प्रा­मा­ण्य­व्य­व­स्था ॥ त­त्प्र­सि­द्धे­न मानेन स्वतो सिद्धस्य सा­ध­न­म् । प्र­मे­य­स्य यथा त­द्व­त्प्र­मा­ण­स्ये­ति धीधनाः ॥ १४४ ॥ न हि स्व­सं­वे­द­न­व­द­भ्या­स­द­शा­यां स्वतः सिद्धेन प्र­मा­णे­न प्र­मे­य­स्य स्वयम् अ­सि­द्ध­स्य सा­ध­न­म् अ­नु­रु­ध्य- ३०मानैर् अ­न­भ्या­स­द­शा­यां स्वयम् अपि सिद्धस्य प्र­मा­ण­स्य त­द­पा­क­र्तुं युक्तं, सि­द्धे­ना­सि­द्ध­स्य सा­ध­नो­प­प­त्तेः । ततः सूक्तं संति प्र­मा­णा­नी­ष्ट­सा­ध­ना­द् इति ॥ एवं वि­चा­र­तो मा­न­स्व­रू­पे तु व्य­व­स्थि­ते । त­त्सं­ख्या­न­प्र­सि­द्ध्य­र्थं सूत्रे द्वित्वस्य सू­च­ना­त् ॥ १४५ ॥ त­त्प्र­मा­णे­, इति हि द्वि­त्व­नि­र्दे­शः सं­ख्यां­त­रा­व­धा­र­ण­नि­रा­क­र­णा­य युक्तः कर्तुं तत्र वि­प्र­ति­प­त्तेः ॥ प्र­मा­ण­म् एकम् एवेति केचित् तावत् कु­दृ­ष्ट­यः । प्र­त्य­क्ष­मु­ख्य­म् अ­न्य­स्मा­द् अ­र्थ­नि­र्णी­त्य­सं­भ­वा­त् ॥ १४६ ॥ १७९प्र­त्य­क्ष­म् एव मुख्यं स्वा­र्थ­नि­र्णी­ता­व­न्या­न­पे­क्ष­त्वा­द् अन्यस्य प्र­मा­ण­स्य ज­न्म­नि­मि­त्त­त्वा­त् न पुनर् अ­नु­मा­दि तस्य प्र­त्य­क्षा­पे­क्ष­त्वा­त् प्र­त्य­क्ष­ज­न­ना­नि­मि­त्त­त्वा­च् च गौ­ण­तो­प­प­त्तेः । न च गौणं प्र­मा­ण­म् अ­ति­प्र­सं­गा­त् । ततः प्रत्यक्ष- म् एकम् एव प्र­मा­ण­म् अ­गौ­ण­त्वा­त् प्र­मा­ण­स्ये­ति केचित् ॥ तेषां तत्किं स्वतः सिद्धं प्र­त्य­क्षां­त­र­यो पि वा । स्वस्य सर्वस्य चेत्य् एतद् भवेत् प­र्य­नु­यो­ज­न­म् ॥ १४७ ॥ ०५स्व­स्या­ध्य­क्षं सर्वस्य वा स्वतो वा सिद्ध्येत् प्र­त्य­क्षां­त­रा­द् वेति प­र्य­नु­यो­गो ऽ­व­श्यं­भा­वी ॥ स्वस्यैव चेत् स्वतः सिद्धं नष्टं गु­र्वा­दि­की­र्त­न­म् । त­द­व्य­क्त­प्र­मा­ण­त्व­सि­द्ध्य­भा­वा­त् क­थं­च­न ॥ १४८ ॥ प्र­त्य­क्षां­त­र­तो वा­प्य­सि­द्धौ स्याद् अ­न­व­स्थि­तिः । क्वचित् स्वतो ऽन्यतो वेति स्या­द्वा­दा­श्र­य­णं परम् ॥ १४९ ॥ स­र्व­स्या­पि स्वतो ध्य­क्ष­प्र­मा­ण­म् इति चेन् मतिः । के­ना­व­ग­म्य­ता­म् ए­त­द­ध्य­क्षा­द् यो­गि­वि­द्वि­षा­म् ॥ १५० ॥ प्र­मा­णां­त­र­तो ज्ञाने नै­क­मा­न­व्य­व­स्थि­तिः । अ­प्र­मा­णा­द् गताव् एव प्रत्यक्षं किमु पोष्यते ॥ १५१ ॥ १०सर्वस्य प्रत्यक्षं स्वत एव प्र­मा­ण­म् इति प्र­मा­ण­म् अं­त­रे­णा­धि­ग­च्छ­न् प्र­मे­य­म् अपि त­था­धि­ग­च्छ­तु विशेषा- भावात् । ततस् तैः प्रत्यक्षं किमु पोष्यत इति चिंत्यम् ॥ प्र­त्य­क्ष­म् अ­नु­मा­नं च प्रमाणे इति केचन । तेषाम् अपि कुतो व्याप्तिः सिद्ध्येन् मा­नां­त­रा­द् विना ॥ १५२ ॥ यो प्य् आ­ह­–­प्र­त्य­क्षं मुख्यं प्रमाणं स्वा­र्थ­नि­र्णी­ता­व् अ­न्या­न­पे­क्ष­त्वा­द् इति त­स्या­नु­मा­नं मुख्यम् अस्तु तत एव । न हि तत् त­स्या­म­न्या­न­पे­क्षं । स्वोत्पत्तौ त­द­न्या­पे­क्ष­म् इति चेत्, त­त्स्व­नि­मि­त्त­म् अ­क्षा­दि­क­म् अ­पे­क्ष­ते न पुनः प्रमाण- १५म् अन्यद् इति चेत्, त­था­नु­मा­न­म् अपि । न हि त­त्त्रि­रू­प­लिं­ग­नि­श्च­यं स्व­हे­तु­म् अपेक्ष्य जा­य­मा­न­म् अ­न्य­त्प्र­मा­ण­म् अ­पे­क्ष्य­ते । यत् तु त्रि­रू­प­लिं­ग­ग्रा­हि प्रमाणं त­द­नु­मा­नो­त्प­त्ति­का­र­ण­म् एव न भ­व­ति­, लिं­ग­प­रि­च्छि­त्ता­व् एव च­रि­ता­र्थ­त्वा­त् । यद् अप्य् अ­भ्य­धा­यि­, प्रत्यक्षं मुख्यं प्र­मा­णां­त­र­ज­न्म­नो नि­मि­त्त­त्वा­द् इति त­त्त्रि­रू­प­लिं­गा­दि­ना­नै­कां­ति­कं । यदि पुनर् अ­र्थ­स्या­सं­भ­वे ऽ­भा­वा­त् प्रत्यक्षं मुख्यं त­दा­नु­मा­न­म् अपि तत एव वि­शे­षा­भा­वा­त् । तद् उ­क्तं­–­"­अ­र्थ­स्या- संभवे भावात् प्रत्यक्षे पि प्र­मा­ण­ता । प्र­ति­बं­ध­स्व­भा­व­स्य त­द्धे­तु­त्वे समं द्व­य­म्­" इति सं­वा­द­क­त्वा­त् तन्मुख्य- २०म् इति चेत् तत ए­वा­नु­मा­नं न पुनर् द्वाभ्याम् अर्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो र्थ­क्रि­या­यां सं­वा­द्य­ते । व­स्तु­वि­ष­य- त्वान् मुख्यं प्र­त्य­क्ष­म् इति चेत् तत ए­वा­नु­मा­नं तथास्तु प्रा­प्य­व­स्तु­वि­ष­य­त्वा­द् अ­नु­मा­न­स्य व­स्तु­वि­ष­यं प्रामाण्यं द्वयोः इति व­च­ना­त् । ततो मुख्ये द्वे एव प्रमाणे प्र­त्य­क्ष­म् अ­नु­मा­नं चेति के­चि­त्­, तेषाम् अपि यावत् कश्चि- द् ब्रूमः ससवो प्य् अ­ग्नि­ज­न्मा­न­ग्नि­ज­न्मा वा न भ­व­ती­ति व्याप्तिः सा­ध्य­सा­ध­न­योः कुतः प्र­मा­णां­त­रा­द् विनेति चिंत्यम् ॥ २५प्र­त्य­क्षा­नु­प­लं­भा­भ्यां न तावत् त­त्प्र­सा­ध­न­म् । तयोः स­न्नि­हि­ता­र्थ­त्वा­त् त्रि­का­ला­गो­च­र­त्व­तः ॥ १५३ ॥ का­र­णा­नु­प­लं­भा­च् चेत् का­र्य­का­र­ण­ता­नु­मा । व्या­प­का­नु­प­लं­भा­च् च व्या­प्य­व्या­प­क­ता­नु­मा ॥ १५४ ॥ त­द्व्या­प्ति­सि­द्धि­र् अप्य् अ­न्या­नु­मा­ना­द् इति न स्थितिः । प­र­स्प­र­म् अपि व्या­प्ति­सि­द्धा­व् अ­न्यो­न्य­म् आश्रयः ॥ १५५ ॥ यो­गि­प्र­त्य­क्ष­तो व्या­प्ति­सि­द्धि­र् इत्य् अपि दु­र्घ­ट­म् । स­र्व­त्रा­नु­मि­ति­ज्ञा­ना­भा­वा­त् स­क­ल­यो­गि­नः ॥ १५६ ॥ प­रा­र्था­नु­मि­तौ तस्य व्यापारो पि न युज्यते । अ­यो­गि­नः स्वयं व्याप्तिम् अ­जा­ना­नः जनान् प्रति ॥ १५७ ॥ ३०योगिनो पि प्रति व्यर्थः स्व­स्वा­र्था­नु­मि­ता­व् इव । स­मा­रो­प­वि­शे­ष­स्या­भा­वा­त् सर्वत्र यो­गि­ना­म् ॥ १५८ ॥ ए­ते­नै­व ह­ता­दे­श­यो­गि­प्र­त्य­क्ष­तो गतिः । सं­बं­ध­स्या­स्फु­टं दृष्टेत्य् अ­नु­मा­नं नि­र­र्थ­क­म् ॥ १५९ ॥ त­स्या­वि­श­द­रू­प­त्वे प्र­त्य­क्ष­त्वं वि­रु­ध्य­ते । प्र­मा­णां­त­र­ता­यां तु द्वे प्रमाणे न तिष्ठतः ॥ १६० ॥ न चा­प्र­मा­ण­तो ज्ञानाद् युक्तो व्या­प्ति­वि­नि­श्च­यः । प्र­त्य­क्षा­दि­प्र­मे­य­स्या­प्य् एवं नि­र्णी­त­सं­ग­तः ॥ १६१ ॥ प्रत्यक्षं मानसं येषां संबंधं लिं­ग­लिं­गि­नोः । व्याप्त्या जानाति ते प्य् अर्थे तींद्रिये किमु कुर्वते ॥ १६२ ॥ १८०य­त्रा­क्षा­णि प्र­व­र्तं­ते मानसं तत्र वर्तते । नो न्य­त्रा­क्षा­दि­वै­धु­र्य­प्र­सं­गा­त् स­र्व­दे­हि­ना­म् ॥ १६३ ॥ संबंधो तीं­द्रि­या­र्थे­षु नि­श्ची­ये­ता­नु­मा­न­तः । त­द्व्या­प्ति­श् चा­नु­मा­ने­ना­न्ये­न यावत् प्र­व­र्त­ते ॥ १६४ ॥ प्र­त्य­क्ष­नि­श्चि­त­व्या­प्ति­र् अ­नु­मा­नो न­व­स्थि­तिः । नि­व­र्त्य­ते त­था­न्यो­न्य­सं­श्र­य­श्चे­ति केचन ॥ १६५ ॥ तेषां त­न्मा­न­सं ज्ञानं स्पष्टं न प्र­ति­भा­स­ते । अस्पष्टं च कथं नाम प्र­त्य­क्ष­म् अ­नु­मा­न­व­त् ॥ १६६ ॥ ०५तर्कश् चैवं प्रमाणं स्यात् स्मृ­ति­सं­ज्ञा च किं न वः । मा­न­स­त्वा­वि­सं­वा­दा­वि­शे­षा­न् ना­नु­मा­न् यथा ॥ १६७ ॥ मानसं ज्ञानम् अस्पष्टं व्याप्तौ प्र­मा­ण­म् अ­वि­सं­वा­द­क­त्वा­द् इति वदन् कथम् अयं तर्कम् एवं नेच्छेत् ? स्मरणं प्र­त्य­भि­ज्ञा­नं वा कुतः प्र­ति­क्षि­पे­त् । त­द­वि­शे­षा­त् म­नो­ज्ञा­न­त्वा­न् न त­त्प्र­मा­ण­म् इति चेत्, तत एव स्म­र­णा­दि प्र­मा­ण­म् अस्तु । न हि ततो र्थं प­रि­च्छि­द्य व­र्त­मा­नो र्थ­क्रि­या­यां विं­स­वा­द्य­ते प्र­त्य­क्षा­दि­व­त् ॥ त­र्का­दे­र् मानसे ध्यक्षे यदि लिं­गा­न­पे­क्षि­णः । स्याद् अं­त­र्भ­व­नं सिद्धिस् ततो ध्य­क्षा­नु­मा­न­योः ॥ १६८ ॥ १०यदि त­र्का­दे­र् मा­न­से­ध्य­क्षे ṃ­त­र्भा­वः स्याल् लिं­गा­न­पे­क्ष­त्वा­त् ततो ऽ­ध्य­क्षा­नु­मा­न­योः सिद्धिः प्र­मा­णां­त­र­भा­व­वा­दि­नः सं­भा­व्य­ते नान्यथा ॥ तदा मतेः प्र­मा­ण­त्वं ना­मां­त­र­वृ­त्तो स्तु नः । तद्वद् ए­वा­वि­सं­वा­दा­च् छ्रु­त­स्ये­ति प्र­मा­त्र­य­म् ॥ १६९ ॥ यो ह्य् अ­ग्र­हा­द्या­त्म­क­म् इं­द्रि­य­जं प्र­त्य­क्ष­म् अक्षैर् ज­नि­त­त्वा­त् त­द­न­पे­क्षं तु स्म­र­णा­दि मानसं लिं­गा­न­पे­क्ष­णा­द् इति ब्रूयात् तेन म­ति­ज्ञा­न­म् ए­वा­स्मा­क­म् इष्टं ना­मां­त­रे­णो­क्तं स्यात् । त­द्वि­शे­ष­स् तु लिं­गा­पे­क्षो नु­मा­न­म् इति च प्रमाण- १५द्वयं म­ति­ज्ञा­न­व्य­क्त्य­पे­क्ष­यो­प­ग­तं भवेत् । तथा च श­ब्दा­पे­क्ष­त्वा­त् कुतो ज्ञानं ततः प्र­मा­णां­त­रं सिद्ध्येत् सं­वा­द­क­त्वा­वि­शे­षा­द् इति प्र­मा­ण­त्र­य­सि­द्धेः । यत् प्र­त्य­क्ष­प­रा­म­र्शि­व­चः प्र­त्य­क्ष­म् एव तत् लैंगिकं त­त्प­रा­म­र्शि त­त्प्र­मा­णां­त­रं न चेत् सर्वः प्र­त्य­क्षे­णा­नु­मा­ने­न वा प­रि­च्छि­द्या­र्थं स्वयम् उ­प­दि­शे­त् परस्मै नान्यथा तस्या- ना­प्त­त्व­प्र­सं­गा­त् । तत्र प्र­त्य­क्ष­प­रा­म­र्श्यु­प­दे­शः प्र­त्य­क्ष­म् एव यथा लैं­गि­क­म् इति न श्रुतं ततः प्र­मा­णां­त­रं येन प्र­मा­ण­द्व­य­नि­य­मो न स्याद् इति चेत् ॥ २०ना­क्ष­लिं­ग­वि­भि­न्ना­याः सामग्र्या व­च­ना­त्म­नः । स­मु­द्भू­त­स्य बोधस्य मा­नां­त­र­त­या स्थितेः ॥ १७० ॥ अ­क्ष­लिं­गा­भ्यां विभिन्ना हि व­च­ना­त्मा सामग्री तस्याः स­मु­द्भू­तं श्रुतं प्र­मा­णां­त­रं युक्तम् इति न त­द­ध्य­क्ष­म् ए­वा­नु­मा­न­म् एव वा सा­म­ग्री­भे­दा­त् प्र­मा­ण­भे­द­व्य­व­स्था­प­ना­त् ॥ य­त्रें­द्रि­य­म­नो­ध्य­क्षं यो­गि­प्र­त्य­क्ष­म् एव वा । लैंगिकं वा श्रुतं तत्र वृत्तेर् मा­नां­त­रं भवेत् ॥ १७१ ॥ प्र­त्य­क्षा­द् अ­नु­मा­न­स्य मा भूत् तर्हि वि­भि­न्न­ता । तदर्थे व­र्त­मा­न­त्वा­त् सा­म­ग्री­भि­त्स­मा श्रुतिः ॥ १७२ ॥ २५न हि वि­ष­य­स्या­भे­दा­त् प्र­मा­ण­भे­दः प्र­त्य­क्षा­द् अ­नु­मा­न­स्य भे­द­प्र­सं­गा­त् । न च तत् ततो भि­न्न­वि­ष­यं सा­मा­न्य­वि­शे­षा­त्म­क­व­स्तु­वि­ष­य­त्वा­त् प्र­त्य­क्ष­म् एव सा­मा­न्य­वि­शे­षा­त्म­क­व­स्तु­वि­ष­यं न पुनर् अ­नु­मा­नं तस्य सा­मा­न्य­वि­ष­य­त्वा­द् इति चेत् ततः क­स्य­चि­त् क्वचित् प्र­कृ­त्य­भा­व­प्र­सं­गा­त् । सर्वो र्थ­क्रि­या­र्थी हि प्र­व­र्त­ते न च सामा- न्यम् अ­शे­ष­वि­शे­ष­र­हि­तं कांचिद् अ­र्थ­क्रि­यां सं­पा­द­यि­तुं समर्थं तत् तु ज्ञा­ना­मा­त्र­स्या­प्य् अ­भा­वा­त् सा­मा­न्या­द् अ­नु­मि­ता- द् वि­शे­षा­नु­मा­ना­त् प्र­व­र्त­क­म् अ­नु­मा­न­म् इति चेत्, न अ­न­व­स्था­नु­षं­गा­त् । विशेषे पि ह्य् अ­नु­मा­नं त­त्सा­मा­न्य­वि­ष­य- ३०म् एव परं वि­शे­ष­म् अ­नु­पा­य यद् एव प्र­व­र्त­कं तत्राप्य् अ­नु­मा­नं त­त्सा­मा­न्य­वि­ष­य­म् इति सु­दू­र­म् अपि गत्वा सामान्य- वि­शे­ष­वि­ष­य­म् अ­नु­मा­न­म् उ­प­गं­त­व्यं ततः प्रवृत्तौ तस्य प्रा­प्ति­प्र­सि­द्धेः । सा­म­ग्री­भे­दा­द् भिन्नम् अ­नु­मा­न­म् अ­ध्य­क्षा­द् इति चेत् तत एव श्रुतं ताभ्यां भिन्नम् अस्तु वि­शे­षा­भा­वा­त् ॥ श­ब्द­लिं­गा­क्ष­सा­म­ग्री­भे­दा­द् येषां प्रमात्र् अयं । तेषाम् अ­श­ब्द­लिं­गा­क्ष­ज­न्म­ज्ञा­नं प्र­मां­त­र­म् ॥ १७३ ॥ यो­गि­प्र­त्य­क्ष­म् अप्य् अ­क्ष­सा­म­ग्री­ज­नि­तं न हि । स­र्वा­र्था­गो­च­र­त्व­स्य प्र­सं­गा­द् अ­स्म­दा­दि­व­त् ॥ १७४ ॥ १८१न हि यो­गि­ज्ञा­न­म् इं­द्रि­य­जं स­र्वा­र्थ­ग्रा­हि­त्वा­भा­व­प्र­सं­गा­द् अ­स्म­दा­दि­व­त् । न हींद्रियैः साक्षात् प­रं­प­र­या वा सर्वे र्थाः सकृत् सं­नि­कृ­ष्यं­ते न चा­सं­नि­कृ­ष्टे­षु तज्ज्ञानं सं­भ­व­ति । यो­ग­ज­ध­र्मा­नु­गृ­ही­ते­न मनसा सर्वार्थ- ज्ञा­न­सि­द्धे­र् अदोष इति चेत्, कुतः पुनस् तेन मनसो ऽ­नु­ग्र­हः ? स­कृ­त्स­र्वा­र्थ­स­न्नि­क­र्ष­क­र­ण­म् इति चेत् तद्वद- सं­यो­ग­जो धर्मः स्वयं स­कृ­त्स­र्वा­र्थ­ज्ञा­नं प­रि­स्फु­टं किं न कुर्वीत प­रं­प­रा­प­रि­हा­र­श् चैवं स्यान् नान्यथा योगज- ०५धर्मात् मनसो नु­ग्र­ह­स् ततो ऽ­शे­षा­र्थ­ज्ञा­न­म् इति प­रं­प­रा­या नि­ष्प्र­यो­ज­न­त्वा­त् । क­र­णा­द् विना ज्ञानम् इत्य् अ­दृ­ष्ट­क­ल्प­न- त्यागः प्र­यो­ज­न­म् इति चेत् । नन्व् एवं स­कृ­त्स­र्वा­र्थ­स­न्नि­क­र्षो मनस इत्य् अ­दृ­ष्ट­क­ल्प­नं त­द­व­स्था­नं­, स­कृ­त्स­र्वा­र्थ- ज्ञा­ना­न्य­था­नु­प­प­त्ते­स् तस्य सिद्धेर् ना­दृ­ष्ट­क­ल्प­ने­ति चेत् न, अ­न्य­था­पि तत्सिद्धेः आ­त्मा­र्था­स­न्नि­क­र्ष­मा­त्रा­द् एव त­दु­प­प­त्तेः । तथा हि । यो­गि­ज्ञा­नं क­र­ण­क्र­मा­ति­व­र्ति साक्षात् स­र्वा­र्थ­ज्ञा­न­व­त्त्वा­त् यन्नैवं तन् न तथा यथास्म- दा­दि­ज्ञा­न­म् इति युक्तम् उ­त्प­श्या­मः । अत एव क­र­णा­द् विना ज्ञानम् इति दृ­ष्ट­प­रि­क­ल्प­नं प्र­क्षी­ण­क­र­णा­व­र­ण­स्य १०स­र्वा­र्थ­प­रि­च्छि­त्तिः स्वात्मन एव क­र­ण­त्वो­प­प­त्ते­श् च भा­स्क­र­व­त् । न हि भानोः स­क­ल­ज­ग­न्मं­ड­ल­प्र­का­श- ने र्थांतरं क­र­ण­म् अस्ति । प्र­का­श­स् तस्य तत्र क­र­ण­म् इति चेत्, स ततो ना­र्थां­त­रं । निः­प्र­का­श­त्वा­प­त्ते­र् अ- न­र्थां­त­र­म् इति चेत्, सिद्धं स्वात्मनः क­र­ण­त्वं स­म­र्थि­तं च कर्तुर् अ­न­न्य­द् अ­वि­भ­क्त­क­र्तृ­कं क­र­ण­म् अग्नेर् औष्ण्यादि- वद् इति ना­र्थां­त­र­क­र­ण­पू­र्व­कं यो­गि­ज्ञा­नं । नाप्य् अ­क­र­णं येन त­दिं­द्रि­य­ज­म् अदृष्टं वा कल्पितं सं­भ­वे­त् । ये त्व् आहुः, इं­द्रि­या­निं­द्रि­य­प्र­त्य­क्ष­म् अ­निं­द्रि­य­प्र­त्य­क्षं चा­क्षा­श्रि­तं क्षी­णो­प­शां­ता­व­र­ण­स्य क्षी­णा­व­र­ण­स्य चात्मनो क्ष- १५श­ब्द­वा­च्य­त्वा­द् अ­नु­मा­नं लिं­गा­पे­क्षं श­ब्दा­पे­क्षं श्रुतम् इति प्र­त्य­क्षा­नु­मा­ना­ग­माः प्र­मा­णा­नि व्य­व­ति­ष्ठं­ते अक्षादि- सा­म­ग्री­भे­दा­द् इति तेषां स्मृ­ति­सं­ज्ञा­चिं­ता­नां प्र­त्य­क्ष­त्व­प्र­सं­गः क्षी­णो­प­शां­ता­व­र­णा­त्म­ल­क्ष­ण­म् अक्षम् आ­श्रि­त्यो­त्प­त्ति- लिं­ग­श­ब्दा­न­पे­क्ष­त्वा­च् च ॥ प्रत्यक्षं विशदं ज्ञानं यो­गी­त­र­ज­ने­षु चेत् । स्म­र­णा­दे­र् अ­वै­श­द्या­द् अ­प्र­त्य­क्ष­त्व­म् आ­ग­त­म् ॥ १७५ ॥ विशदं ज्ञानं प्र­त्य­क्ष­म् इति वचने स्मृ­त्या­दे­र् अ­प्र­त्य­क्ष­त्व­म् इत्य् आयातं । तथा च प्र­मा­णां­त­र­त्वं लैंगिके शाब्दे २०वा­नं­त­र्भा­वा­द् अ­प्र­मा­ण­त्वा­नु­प­प­त्तेः । क­थ­म्­ — लिं­ग­श­ब्दा­न­पे­क्ष­त्वा­द् अ­नु­मा­ग­म­ता च न । सं­वा­दा­न् ना­प्र­मा­ण­त्व­म् इति संख्या प्र­ति­ष्ठि­ता ॥ १७६ ॥ यथा हि स्म­र­णा­दे­र् अ­वि­सं­वा­द­त्वा­न् न प्र­त्य­क्ष­त्वं तथा लिं­ग­श­ब्दा­न­पे­क्ष­त्वा­न् ना­नु­मा­ना­ग­म­त्वं सं­वा­द­क­त्वा­न् ना- प्र­मा­ण­त्व­म् इति प्र­मा­णां­त­र­तो­प­प­त्तेः सु­प्र­ति­ष्ठि­ता संख्या त्रीण्य् एव प्र­मा­णा­नी­ति ॥ ए­ते­नै­व च­तुः­पं­च­ष­ट्प्र­मा­णा­भि­धा­यि­नां । स्वे­ष्ट­सं­ख्या­क्ष­ति­र् ज्ञेया स्मृ­त्या­दे­स् त­द्वि­भे­द­तः ॥ १७७ ॥ २५ये प्य् अ­भि­द­ध­ते प्र­त्य­क्षा­नु­मा­नो­प­मा­न­श­ब्दाः प्र­मा­णा­नि चत्वार्य् एवेति स­हा­र्था­प­त्त्या पं­चै­वे­ति वा सहा- भावेन षड् एवेति वा, तेषाम् अपि स्वे­ष्ट­सं­ख्या­क्ष­तिः प्र­मा­ण­त्र­य­वा­दी­ष्ट­सं­ख्या­नि­रा­क­र­णे­नै­व प्र­त्ये­त­व्या । स्मृ­त्या­दी­नां ततो वि­शे­षा­पे­क्ष­या­र्थां­त­र­त्व­सि­द्धेः । न ह्य् उ­प­मा­ने र्था­प­त्त्या­म् अभावे वा स्मृ­त्या­द­यो ṃ­त­र्भा­व­यि­तुं शक्याः सा­दृ­श्या­दि­सा­म­ग्र्य­न­पे­क्ष­त्वा­त् उ­प­मा­ना­र्था­प­त्ति­रू­प­त्वे न­व­स्था­प्र­सं­गा­त् । अ­भा­व­रू­प­त्वे सदंशे प्र­व­र्त­क­त्व­वि­रो­धा­त् । सा­दृ­श्य­स्मृ­त्या­द­यो हि यद्य् उ­प­मा­न­रू­पा­स् तदा त­दु­त्था­प­क­सा­दृ­श्या­दि­स्मृ­त्या­दि­भि­र् भ­वि­त­व्यं ३०अन्यथा तस्य त­दु­त्था­प­न­सा­म­र्थ्या­सं­भ­वा­त् स्मृ­त्या­द्य­गो­च­र­स्या­पि त­दु­त्था­प­न­सा­म­र्थ्ये ति­प्र­सं­गा­त् । प्रत्यक्ष- गो­च­र­चा­रि सा­दृ­श्य­म् उ­प­मा­न­स्यो­त्था­प­क­म् इति चेन् न, तस्य दृ­ष्ट­दृ­श्य­मा­न­गो­ग­व­य­व्य­क्ति­ग­त­स्य प्र­त्य­क्षा­गो­च­र- त्वात् । गो­स­दृ­शो गवय इत्य् अ­ति­दे­श­वा­क्या­हि­त­सं­स्का­रो हि गवयं पश्यत् प्रत्येति गो­स­दृ­शो ऽयं गवय इति । तत्र गो­द­र्श­न­का­ले यदि ग­व­ये­न सादृश्यं दृष्टं श्रुतं ग­व­य­द­र्श­न­स­म­ये स्मर्यते प्र­त्य­भि­ज्ञा­य­ते च गवय- प्र­त्य­य­नि­मि­त्तः सो यं ग­व­य­श­ब्द­वा­च्य इति सं­ज्ञा­सं­ज्ञि­सं­बं­ध­प्र­ति­प­त्ति­नि­मि­त्तं वा तदा सिद्धम् एव स्मृत्यादि- १८२वि­ष­य­त्व­म् उ­प­मा­न­ज­न­न­स्य सा­दृ­श्य­स्ये­ति कुतः प्र­त्य­क्ष­गो­च­र­त्वं ? यतस् त­त्सा­दृ­श्य­स्मृ­त्या­दे­र् उ­प­मा­न­त्वे अ­न­व­स्था न स्यात् । त­था­र्था­प­त्त्यु­त्था­प­क­स्या­न­न्य­था भ­व­न­स्य प­रि­च्छे­द­क­स्मृ­त्या­द­यो यद्य् अ­र्था­प­त्ति­रू­पा­स् तदा त­दु­त्था­प­का प­रा­न­न्य­था भ­व­न­प्र­मा­ण­रू­प­त्व­प­रि­च्छे­दि­र् अपरैः स्मृ­त्या­दि­भि­र् भ­वि­त­व्य­म् इत्य् अ­न­व­स्था तासाम् अ­नु­मा­न­रू­प­त्व­व­त् प्रति- पत्तव्याः । कथम् अ­भा­व­प्र­मा­ण­रू­प­त्वे स्मृ­त्या­दी­नां सदंशे प्र­व­र्त­क­त्वं वि­रु­ध्य­त इति चेत्, अ­भा­व­प्र­मा­ण­स्या- ०५स­दं­श­नि­य­त­त्वा­द् इति ब्रूमः । न हि त­द्वा­दि­भि­स् तस्य स­दं­श­वि­ष­य­त्व­म् अ­भ्यु­प­ग­म्य­ते । सा­म­र्थ्या­द् अ­भ्यु­प­ग­म्य­त इति चेत्, प्र­त्य­क्षा­दे­र् अ­स­दं­श­वि­ष­य­त्वं त­था­भ्यु­प­ग­म्य­तां वि­शे­षा­भा­वा­त् । एवं चा­भा­व­प्र­मा­ण­वै­य­र्थ्य­म् अ- स­दं­श­स्या­पि प्र­त्य­क्षा­दि­स­म­धि­ग­म्य­त्व­सि­द्धेः । साक्षाद् अ­प­र­भा­व­प­रि­च्छे­दि­त्वा­न् ना­भा­व­प्र­मा­ण­स्य वै­य­र्थ्य­म् इति चेत्, तर्हि स्मृ­त्या­दी­ना­म् अ­भा­व­प्र­मा­ण­रू­पा­णां साक्षाद् अ­भा­व­वि­ष­य­त्वा­त् सदंशे प्र­व­र्त­क­त्वं कथं न विरुद्धं । ततो नो प­मा­ना­दि­षु स्मृ­त्या­दी­ना­म् अं­त­र्भा­व इति प्र­मा­णां­त­र­त्व­सि­द्धेः सिद्धा स्वे­ष्ट­सं­ख्या­क्ष­तिः च­तुः­पं­च­ष­ट्- १०प्र­मा­णा­भि­धा­यि­ना­म् ॥ त­द्व­क्ष्य­मा­ण­का­न् सू­त्र­द्व­य­सा­म­र्थ्य­तः स्थितः । द्वि­त्व­सं­ख्या­वि­शे­षो त्रा­क­लं­कै­र् अ­भ्य­धा­यि यः ॥ १७८ ॥ प्रत्यक्षं विशदं ज्ञानं त्रिधा श्रुतम् अ­वि­ष्णु­त­म् । परोक्षं प्र­त्य­भि­ज्ञा­दी प्रमाणे इति संग्रहः ॥ १७९ ॥ त्रिधा प्र­त्य­क्ष­म् इत्य् ए­त­त्सू­त्र­व्या­ह­त­म् ईक्ष्यते । प्र­त्य­क्षा­तीं­द्रि­य­त्व­स्य नि­य­मा­द् इत्य् अ­पे­श­ल­म् ॥ १८० ॥ अ­त्य­क्ष­स्य स्व­सं­वि­त्तिः प्र­त्य­क्ष­स्या­वि­रो­ध­तः । वै­श­द्यां­श­स्य स­द्भा­वा­त् व्य­व­हा­र­प्र­सि­द्धि­तः ॥ १८१ ॥ १५प्र­त्य­क्ष­म् एकम् एवोक्तं मुख्यं पू­र्णे­त­रा­त्म­क­म् । अक्षम् आ­त्मा­न­म् आश्रित्य व­र्त­मा­न­म् अ­तीं­द्रि­य­म् ॥ १८२ ॥ प­रा­प्त­ह­त­या­ख्या­तं परोक्षं तु म­ति­श्रु­त­म् । श­ब्दा­र्थ­श्र­य­णा­द् एवं न दोषः कश्चिद् ईक्ष्यते ॥ १८३ ॥ प्रत्यक्षं विशदं ज्ञानं त्रिधेति ब्रु­वा­णे­ना­पि मुख्यम् अ­तीं­द्रि­यं पूर्णं के­व­ल­म् अ­पू­र्ण­म् अ­व­धि­ज्ञा­नं म­नः­प­र्य­य­ज्ञा­नं चेति नि­वे­दि­त­म् एव, त­स्या­क्ष­म् आ­त्मा­न­म् आश्रित्य व­र्त­मा­न­त्वा­त् । व्य­व­हा­र­तः पुनर् इं­द्रि­य­प्र­त्य­क्ष­म् अ­निं­द्रि­य­प्र­त्य­क्ष- म् इति वै­श­द्यां­श­स­द्भा­वा­त् । ततो न तस्य सू­त्र­व्या­ह­तिः । श्रुतं प्र­त्य­भि­ज्ञा­दि च प­रो­क्ष­म् इत्य् एतद् अपि न २०सू­त्र­वि­रु­द्धं­, आद्ये प­रो­क्ष­म् इत्य् अनेन तस्य प­रो­क्ष­प्र­ति­पा­द­ना­त् । अ­व­ग्र­हे­हा­वा­य­धा­र­णा­नां स्मृतेश् च परोक्ष- त्व­व­च­ना­त् त­द्वि­रो­ध इति चेन् न, प्र­त्य­भि­ज्ञा­दी­त्य् अत्र वृ­त्ति­द्व­ये­न स­र्व­सं­ग्र­हा­त् । कथं प्र­त्य­भि­ज्ञा­या आदिः पूर्वं प्र­त्य­भि­ज्ञा­दी­ति स्मृ­ति­प­र्यं­त­स्य ज्ञानस्य सं­ग्र­हा­त् प्रा­धा­न्ये­ना­व­ग्र­हा­दे­र् अपि प­रो­क्ष­त्व­व­च­ना­त् प्र­त्य­भि­ज्ञा आदिर् यस्येति वृत्त्या पुनर् अ­भि­नि­बो­ध­प­र्यं­त­सं­गृ­ही­ते­र् न काचित् प­रो­क्ष­व्य­क्ति­र् अ­सं­ग्र­ही­ता स्यात् । तत एव प्रत्य- भि­ज्ञा­दी­ति युक्तं व्य­व­हा­र­तो मुख्यतः स्वेष्टस्य प­रो­क्ष­व्य­क्ति­स­मू­ह­स्य प्र­त्या­य­ना­त् अन्यथा स्म­र­णा­दि परोक्षं २५तु प्रमाणे इति संग्रह इत्य् एवं स्पष्टम् अ­भि­धा­नं स्यात् । ततः श­ब्दा­र्था­श्र­य­णा­न् न कश्चिद् दोषो त्रो­प­ल­भ्य­ते ॥ आद्ये प­रो­क्ष­म् ॥ ११ ॥ अक्षाद् आत्मनः प­रा­वृ­त्तं परोक्षं ततः परैर् इं­द्रि­या­दि­भि­र् ऊक्ष्यते सिंच्यते भि­व­र्ध्य­त इति परोक्षं । किं पुनस् तत, आद्ये ज्ञाने म­ति­श्रु­ते ॥ कुतस् तयोर् आद्यता प्र­त्ये­ये­त्य् उ­च्य­ते­ — ३०आद्ये प­रो­क्ष­म् इत्य् आह सू­त्र­पा­ठ­क्र­मा­द् इह । ज्ञे­या­द्य­ता मतिर् मुख्या श्रुतस्य गु­ण­भा­व­तः ॥  ॥ यस्माद् आद्ये प­रो­क्ष­म् इत्य् आह सू­त्र­का­र­स् तस्मान् म­त्या­दि­सू­त्र­पा­ठ­क्र­मा­द् इ­हा­द्य­ता ज्ञेया । सा च मतेर् मुख्या कथम् अप्य् अ­ना­द्य­ता­या­स् त­त्रा­भा­वा­त् श्रु­त­स्या­द्य­ता गु­णा­भा­वा­त् नि­रु­प­च­रि­ता­द्य­सा­मी­प्या­द् आ­द्य­त्वो­प­चा­रा­त् । अ­व­ध्या­द्य­पे­क्ष­या­स् तु तस्य मु­ख्या­द्य­ते­ति चेत् न, म­नः­प­र्य­या­द्य­पे­क्ष­या­व­धे­र् अप्य् आ­द्य­त्व­सि­द्धे­र् म­त्य­व­ध्यो­र् ग्रहण- प्र­सं­गा­त् द्वि­त्व­नि­र्दे­श­स्या­प्य् एवम् अ­वि­रो­धा­त् । के­व­ला­पे­क्ष­या स­र्वे­षा­म् आद्यत्वे पि म­त्या­दी­नां म­ति­श्रु­त­यो­र् इह १८३सं­प्र­त्य­यः सा­ह­च­र्या­द् इति चेन् न, म­त्य­पे­क्ष­या श्रु­ता­दी­ना­म् अ­ना­द्य­ता­या अपि स­द्भा­वा­न् मु­ख्या­द्य­ता­नु­प­प­त्ते­स् तद- व­स्थ­त्वा­त् । आ­द्य­श­ब्दो हि य­दा­द्य­म् एव त­त्प्र­व­र्त­मा­नो मुख्यः, यत् पुनर् आद्यम् अनाद्यं च क­थं­चि­त् तत्र प्र­व­र्त­मा­नो गौण इति न्यायात् तस्य गु­ण­भा­वा­द् आद्यता क्र­मा­र्प­णा­या­म् ॥ बुद्धौ ति­र्य­ग­व­स्था­ना­न् मुख्यं वा­द्य­त्व­म् एतयोः । अ­व­ध्या­दि­त्र­या­पे­क्षं क­थं­चि­न् न वि­रु­ध्य­ते ॥  ॥ ०५परोक्ष इति व­क्त­व्य­म् आद्ये इत्य् अनेन सा­मा­ना­धि­क­र­ण्या­द् इति चेत् । अ­त्रो­च्य­ते­ — प­रो­क्ष­म् इति निर्देशो ज्ञानम् इत्य् अ­नु­व­र्त­ना­त् । ततो म­ति­श्रु­ते ज्ञानं प­रो­क्ष­म् इति निर्णयः ॥  ॥ द्वयोर् एकेन नायुक्ता स­मा­ना­श्र­य­ता यथा । गोदौ ग्राम इति प्रायः प्र­यो­ग­स्यो­प­ल­क्ष­णा­त् ॥  ॥ प्रमाणे इति वा द्वित्वे प्र­ति­ज्ञा­ते प्र­मा­ण­योः । प्र­मा­ण­म् इति वर्तेत प­रो­क्ष­म् इति संगतौ ॥  ॥ किं पुनस् त­द­नु­व­र्त­ना­त् सिद्धम् इत्य् आ­ह­;­ — १०ज्ञा­ना­नु­व­र्त­ना­त् तत्र ना­ज्ञा­न­स्य प­रो­क्ष­ता । प्र­मा­ण­स्या­नु­वृ­त्ते­र् न प­रो­क्ष­स्या­प्र­मा­ण­ता ॥  ॥ अक्षेभ्यो हि प­रा­वृ­त्तं परोक्षं श्रुतम् इष्यते । यथा तथा स्मृतिः संज्ञा चिंता चा­भि­नि­बो­धि­क­म् ॥  ॥ अ­व­ग्र­हा­दि­वि­ज्ञा­न­म् अक्षाद् आत्मा वि­धा­न­तः । प­रा­वृ­त्त­त­या­म्ना­तं प्र­त्य­क्ष­म् अपि देशतः ॥  ॥ श्रुतं स्मृ­त्या­द्य­व­ग्र­हा­दि च ज्ञानम् एव परोक्षं यस्माद् आम्नातं तस्मान् नाज्ञानं श­ब्दा­दि­प­रो­क्ष­म् अ­न­धि­ग­म­मा­त्रं वा प्र­ती­ति­वि­रो­धा­त् ॥ १५अस्पष्टं वेदनं केचिद् अ­र्था­ना­लं­ब­नं विदुः । म­नो­रा­ज्या­दि विज्ञानं य­थै­वे­त्य् एव दु­र्घ­ट­म् ॥  ॥ स्प­ष्ट­स्या­प्य् अ­व­बो­ध­स्य नि­रा­लं­ब­न­ता­प्ति­तः । यथा चं­द्र­द्व­य­ज्ञा­न­स्ये­ति क्वार्थस्य निष्ठितः ॥ १० ॥ परोक्षं ज्ञानम् अ­ना­लं­ब­न­म् अ­स्प­ष्ट­त्वा­न् म­नो­रा­ज्या­दि­ज्ञा­न­व­त् अतो न प्र­मा­ण­म् इत्य् एतद् अपि दु­र्घ­ट­म् एव । प्रत्यक्ष- म् अ­ना­लं­ब­नं स्प­ष्ट­त्वा­च् चं­द्र­द्व­य­ज्ञा­ना­द् इति तस्याप्य् अ­प्र­मा­ण­त्व­प्र­सं­गा­त् । तथा च क्वेष्टस्य व्यवस्था उ­पा­या­स­त्त्वा­त् ॥ अ­ना­लं­ब­न­ता व्याप्तिर् न स्प­ष्ट­त्व­स्य ते यथा । अ­स्प­ष्ट­त्व­स्य तद्विद्धि लैं­गि­क­स्या­र्थ­व­त्त्व­तः ॥ ११ ॥ २०त­स्या­न­र्था­श्र­य­त्वे र्थे स्यात् प्र­व­र्त­क­ता कुतः । सं­बं­धा­च् चेन् न तस्यापि तथात्वे नु­प­प­त्ति­तः ॥ १२ ॥ लिं­ग­लिं­गि­धि­यो­र् एवं पा­रं­प­र्ये­ण वस्तुनि । प्र­ति­बं­धा­त् त­दा­भा­स­शू­न्य­यो­र् अप्य् अ­वं­च­न­म् ॥ १३ ॥ म­णि­प्र­भा­म­णि­ज्ञा­ने प्र­मा­ण­त्व­प्र­सं­ग­तः । पा­रं­प­र्या­न् मणौ तस्य प्र­ति­बं­धा­वि­शे­ष­तः ॥ १४ ॥ यथैव न स्प­ष्ट­त्व­स्या­ना­लं­ब­न­त­या व्याप्तित्वे स्व­सं­वे­द­ने­न व्य­भि­चा­रा­त् त­थै­वा­स्प­ष्ट­त्व­स्या­नु­मा­ने­ना­ने­कां­ता­त् तस्याप्य् अ­ना­लं­ब­न­त्वे कुतो र्थे प्र­व­र्त­क­त्वं ? सं­बं­धा­द् इति चेन् न, तस्याप्य् अ­नु­प­प­त्तेः । यद् धि ज्ञानं यम् अर्थम् आ­लं­ब­ते २५तत्र तस्य कथं संबंधो ना­मा­ति­प्र­सं­गा­त् । तद् अनेन यद् उक्तं "­लिं­ग­लिं­गि­धि­यो­र् एवं पा­रं­प­र्ये­ण वस्तुनि । प्र­ति­बं­धा­त् त­दा­भा­स­शू­न्य­यो­र् अप्य् अ­वं­च­नं­" इति त­न्नि­षि­द्धं­, स्व­वि­ष­ये प­रं­प­र­या­पी­ष्ट­स्य सं­बं­ध­स्या­नु­प­प­त्तेः सत्य् अपि संबंधे म­णि­प्र­भा­यां म­णि­ज्ञा­न­स्य प्र­मा­ण­त्व­प्र­सं­गा­च् च त­द­वि­शे­षा­त् ॥ तच् चा­नु­मा­न­म् इष्टं चेन् न दृष्टांतः प्र­सि­द्ध्य­ति । प्र­मा­ण­त्व­व्य­व­स्था­ने नु­मा­न­स्या­र्थ­ल­ब्धि­तः ॥ १५ ॥ न हि स्वयम् अ­नु­मा­नं म­णि­प्र­भा­यां म­णि­ज्ञा­न­म् अ­र्थ­प्रा­प्ति­तो नु­मा­न­स्य प्र­मा­ण­त्व­व्य­व­स्थि­तौ दृष्टांतो नाम ३०सा­ध्य­वै­क­ल्या­त् तथा ॥ म­णि­प्र­दी­प­प्र­भ­यो­र् म­णि­बु­द्ध्या­भि­धा­व­तः । मि­थ्या­ज्ञा­न­वि­शे­षे पि विशेषो र्थक्रियां प्रति ॥ १६ ॥ यथा तथा य­था­र्थ­त्वे प्य् अ­नु­मा­नं त­दो­भ­योः । ना­र्थ­क्रि­या­नु­रो­धे­न प्र­मा­ण­त्वं व्य­व­स्थि­त­म् ॥ १७ ॥ ततो ना­स्या­नु­मा­न­त­दा­भा­स­व्य­व­स्था । १८४दृष्टं यद् एव त­त्प्रा­प्त­म् इत्य् ए­क­त्वा­वि­रो­ध­तः । प्रत्यक्षं क­स्य­चि­त् तच् चेन् न स्याद् धांतं वि­रो­ध­तः ॥ १८ ॥ प्र­त्य­क्ष­म् अ­भ्रां­त­म् इति स्वयम् उ­प­य­न् कथं भ्रांतं ज्ञानं प्रत्यक्षं स­न्नि­द­र्श­नं ब्रूयात् ? ॥ अ­प्र­मा­ण­त्व­प­क्षे पि तस्य दृ­ष्टां­त­ता क्षतिः । प्र­मा­णां­त­र­ता­यां तु संख्या न व्य­व­ति­ष्ठ­ते ॥ १९ ॥ ततः सा­लं­ब­नं सिद्धम् अ­नु­मा­नं प्र­मा­त्व­तः । प्र­त्य­क्ष­व­द्वि­प­र्या­सो वान्यथा स्याद् दु­रा­त्म­ना­म् ॥ २० ॥ ०५कथं सा­लं­ब­न­त्वे­न व्याप्तं प्र­मा­ण­त्व­म् इति चेत् — अ­र्थ­स्या­सं­भ­वे भावात् प्रत्यक्षे पि प्र­मा­ण­ता­म् । त­द­व्या­प्तं प्र­मा­ण­त्व­म् अ­र्थ­व­त्त्वे­न म­न्य­ता­म् ॥ २१ ॥ प्रा­प्या­र्था­पे­क्ष­ये­ष्टं चेत् त­था­ध्य­क्षे पि ते स्तु तत् । तथा वा­ध्य­क्ष­म् अप्य् अ­र्था­ना­लं­ब­न­म् उ­प­स्थि­त­म् ॥ २२ ॥ प्रत्यक्षं यद्य् अ­व­स्त्वा­लं­ब­नं स्यात् तदा नार्थं प्रा­प­ये­द् इति चेत् — अ­नु­मा­न­म् अवस्त्व् एव सा­मा­न्य­म् अ­व­लं­ब­ते । प्रा­प­य­त्य् अर्थम् इत्य् एतत् स­चे­ता­ना­प्य मोक्षते ॥ २३ ॥ १०तस्माद् वस्त्व् एव सा­मा­न्य­वि­शे­षा­त्म­क­म् अंजसा । वि­ष­यी­कु­रु­ते ध्यक्षं यथा तद्वच् च लैं­गि­क­म् ॥ २४ ॥ सर्वं हि वस्तु सा­मा­न्य­वि­शे­षा­त्म­कं सिद्धं त­द्व्य­व­स्था­प­य­त्प्र­त्य­क्षं यथा तद् एव वि­ष­यी­कु­रु­ते त­या­नु­मा­न­म् अपि वि­शे­षा­भा­वा­त् । तथा सति — स्मृ­त्या­दि­श्रु­त­प­र्यं­त­म् अ­स्प­ष्ट­म् अपि तत्त्वतः । स्वा­र्था­लं­ब­न­म् इत्य् अ­र्थ­शू­न्यं त­न्नि­भ­म् एव नः ॥ २५ ॥ य­दा­र्था­लं­ब­नं परोक्षं त­त्प्र­मा­ण­म् इ­त­र­त्प्र­मा­णा­भा­स­म् इति प्र­मा­ण­स्या­नु­व­र्त­ना­त् सिद्धं ॥ १५प्र­त्य­क्ष­म् अन्यत् ॥ १२ ॥ च ननु च प्र­त्य­क्षा­ण्य् अ­न्या­नी­ति व­क्त­व्य­म् अ­व­ध्या­दी­नां त्रयाणां प्र­त्य­क्ष­वि­धा­ना­द् इति न शं­क­नी­यं । य­स्मा­त्­ — मि­प्र­त्य­क्ष­म् अन्यद् इत्य् आह प­रो­क्षा­द् उ­दि­ता­त् परं । अ­व­ध्या­दि­त्र­यं ज्ञानं प्रमाणं चा­नु­वृ­त्ति­तः ॥  ॥ सू उक्तात् प­रो­क्षा­द् अ­व­शि­ष्ट­म् अ­न्य­त्प्र­त्य­क्ष­म् अ­व­धि­ज्ञा­नं म­नः­प­र्य­य­ज्ञा­नं के­व­ल­ज्ञा­न­म् इति सं­ब­ध्य­ते ज्ञानम् इत्य् अ­नु­व­र्त- नात् । प्र­मा­ण­म् इति च त­स्या­नु­वृ­त्तेः । ततो न प्र­त्य­क्षा­ण्य् अ­न्या­नी­ति वक्तव्यं वि­शे­षा­ना­श्र­या­त् सामान्या- २०श्र­य­णा­द् ए­वे­ष्ट­वि­शे­ष­सि­द्धे­र् ग्रं­थ­गौ­र् अ­व­प­रि­हा­रा­च् च ॥ ज्ञा­न­ग्र­ह­ण­सं­बं­धा­त् के­व­ला­व­धि­द­र्श­ने । व्यु­द­स्ये­ते प्र­मा­णा­भि­सं­बं­धा­द् अ­प्र­मा­ण­ता ॥  ॥ सम्यग् इत्य् अ­धि­का­रा­च् च वि­भं­ग­ज्ञा­न­व­र्ज­नं । प्र­त्य­क्ष­म् इति शब्दाच् च प­रा­पे­क्षा­न् नि­व­र्त­न­म् ॥  ॥ न ह्य् अक्षम् आ­त्मा­न­म् ए­वा­श्रि­तं प­र­मिं­द्रि­य­म् अ­निं­द्रि­यं वा­पे­क्ष­ते यतः प्र­त्य­क्ष­श­ब्दा­द् एव प­रा­पे­क्षा­न् नि­वृ­त्ति­र् न भवेत् । ते­नें­द्रि­या­निं­द्रि­या­न­पे­क्ष­म् अ­ती­त­व्य­भि­चा­रं सा­का­र­ग्र­ह­ण­म् इत्य् ए­त­त्सू­त्रो­पा­त्त­म् उक्तं भवति । ततः । २५प्र­त्य­क्ष­ल­क्ष­णं प्राहुः स्पष्टं सा­का­र­म् अंजसा । द्र­व्य­प­र्या­य­सा­मा­न्य­वि­शे­षा­र्था­त्म­वे­द­न­म् ॥  ॥ सू­त्र­का­रा इति ज्ञेयम् आ­क­लं­का­व­बो­ध­ने । प्र­धा­न­गु­ण­भा­वे­न ल­क्ष­ण­स्या­भि­धा­न­तः ॥  ॥ यदा प्र­धा­न­भा­वे­न द्र­व्या­र्था­त्म­वे­द­नं प्र­त्य­क्ष­ल­क्ष­णं तदा स्पष्टम् इत्य् अनेन म­ति­श्रु­त­म् इं­द्रि­या­निं­द्रि­या­पे­क्षं व्यु­द­स्य­ते­, तस्य सा­क­ल्ये­ना­स्प­ष्ट­त्वा­त् । यदा तु गु­ण­भा­वे­न तदा प्रा­दे­शि­क­प्र­त्य­क्ष­व­र्ज­नं तद् अ­पा­क्रि­य­ते­, व्य­व­हा­रा­श्र­य­णा­त् । सा­का­र­म् इति व­च­ना­न् नि­रा­का­र­द­र्श­न­व्यु­दा­सः । अं­ज­से­ति वि­शे­ष­णा­द् वि­भं­ग­ज्ञा­न­म् इंद्रि- ३०या­निं­द्रि­य­प्र­त्य­क्षा­भा­स­म् उ­त्सा­रि­तं । तच् चै­वं­वि­धं द्र­व्या­दि­गो­च­र­म् एव नान्यद् इति वि­ष­य­वि­शे­ष­व­च­ना­द् दर्शितं । ततः सू­त्र­वा­र्ति­का­वि­रो­धः सिद्धो भवति । न चैवं योगिनां प्र­त्य­क्ष­म् अ­सं­गृ­ही­तं यथा परेषां तद् उक्तं ॥ लक्षणं समम् ए­ता­वा­न् विशेषो ऽ­शे­ष­गो­च­रं । अक्रमं क­र­णा­ती­त­म् अ­क­लं­कं म­ही­य­सा­म् ॥  ॥ १८५तद् अस्तीति कुतो ऽ­व­ग­म्य­त इति चे­त्­;­ — एतच् चास्ति सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्व­तः । स्व­सं­वि­त्ति­व­द् इत्य् उक्त व्यासतो न्यत्र ग­म्य­ता­म् ॥  ॥ धर्म्य् अ­त्रा­सि­द्ध इति चेन् नो­भ­य­सि­द्ध­स्य प्र­त्य­क्ष­स्य ध­र्मि­त्वा­त् । तद् धि के­षां­चि­द् अ­शे­ष­गो­च­रं क्रमं क­र­णा­ती­त- म् इति साध्यते ऽ­क­लं­क­त्वा­न्य­था­नु­प­प­त्तेः । न चा­क­लं­क­त्व­म् असिद्धं तस्य पूर्वं सा­ध­ना­त् । प्र­ति­नि­य­त­गो­च­र­त्वं ०५वि­ज्ञा­न­स्य प्र­ति­नि­य­ता­व­र­ण­वि­ग­म­नि­बं­ध­नं भा­नु­प्र­का­श­व­त् निः­शे­षा­व­र­ण­प­रि­क्ष­या­त् निः­शे­ष­गो­च­रं सिद्ध्य- त्य् एव । ततः ए­वा­क्र­मं त­त्क्र­म­स्य क­लं­क­वि­ग­म­क्र­म­कृ­त­त्वा­त् । यु­ग­प­त्त­द्वि­ग­मे कुतो ज्ञानस्य क्रमः स्यात् । क­र­ण­क्र­मा­द् इति चेन् न, तस्य क­र­णा­ती­त­त्वा­त् । देशतो हि ज्ञानम् अ­वि­श­दं चा­क्ष­म­नो­पे­क्षं सिद्धं न पुनः स­क­ल­वि­ष­यं प­रि­स्फु­टं स­कृ­दु­प­जा­य­मा­न­म् इति । न चै­वं­वि­धं ज्ञानं प्रत्यक्षं सं­भ­व­द्बा­ध­कं­, प्र­त्य­क्षा­दे­र् अत- द्वि­ष­य­स्य त­द्बा­ध­क­त्व­वि­रो­धा­त् । तत एव न सं­दि­ग्धा­सं­भ­व­द्बा­ध­कं­, नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­त् । न हि १०तादृशं प्रत्यक्षं किंचित् सं­भ­व­द्बा­ध­क­म् अ­प­र­म­सं­भ­व­द्बा­ध­कं सिद्धं येनेदं संप्रति सं­दे­ह­वि­ष­य­ता­म् अ­नु­भ­वे­त् । कथं वा­त्यं­त­म् अ­सं­दि­ग्धा­सं­भ­व­द्बा­ध­कं नाम ? नि­य­त­दे­श­का­ल­पु­रु­षा­पे­क्ष­या नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वे पि दे­शां­त­रा­द्य- पेक्षया सं­दि­ग्धा­सं­भ­व­द्बा­ध­क­त्व­म् इति चेन् न, सुष्टु त­था­भा­व­स्य सिद्धेः । य­था­भू­तं हि प्र­त्य­क्षा­दि प्र­मा­ण­म् अत्र- त्येदानीं त­न­पु­रु­षा­णा­म् उ­त्प­द्य­मा­न­बा­ध­कं के­व­ल­स्य त­था­भू­त­म् ए­वा­न्य­दे­श­का­ल­पु­रु­षा­णा­म् अपीति कुतस् त­द्बा­ध­नं संदेहः । यदि पुनर् अ­न्या­दृ­शं प्र­त्य­क्ष­म् अन्यद् वा त­द्बा­ध­क­म् अ­भ्यु­प­ग­म्य­ते तदा केवले को म­त्स­रः­, के­व­ले­नै­व के­व­ल­बा­ध­न- १५सं­भ­वा­त् । ततः प्र­सि­द्धा­त् सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्वा­त् स्व­सं­वे­द­न­व­न्म­ही­य­सां प्र­त्य­क्ष­म् अ­क­लं­क­म् अस्तीति प्र­ती­य­ते प्र­पं­च­तो ऽन्यत्र त­त्स­म­र्थ­ना­त् ॥ प्रत्यक्षं क­ल्प­ना­पो­ढ­म् अ­भ्रां­त­म् इति केचन । तेषाम् अ­स्प­ष्ट­रू­पा स्यात् प्रतीतिः क­ल्प­ना­थ­वा ॥  ॥ स्वा­र्थ­व्य­व­सि­ति­र् नान्या गतिर् अस्ति वि­चा­र­तः । अ­भि­ला­प­व­ती वित्तिस् तद्योग्या वापि सा यतः ॥  ॥ अस्पष्टा प्रतीतिः क­ल्प­ना­, नि­श्चि­ति­र् वा कल्पना इति प­रि­स्फु­टं कल्पना ल­क्ष­ण­म् अनुक्त्वा अ­भि­ला­प­व­ती २०प्रतीतिः क­ल्प­ने­त्या­दि त­ल्ल­क्ष­ण­म् आ­च­क्षा­णो न प्रे­क्षा­वा­न् ग्रं­थ­गौ­र­वा­प­रि­हा­रा­त् । न हि काचित् कल्पना स्पष्टास्ति वि­क­ल्पा­नु­वि­द्ध­स्य स्प­ष्टा­र्थ­प्र­ति­भा­स­ता इति व­च­ना­त् । स्व­प्न­व­ती प्र­ती­ति­र् अस्तीति चेन् न, तस्याः सौ­ग­तै­र् इं­द्रि­य­ज­त्वे­ना­भ्यु­प­ग­मा­त् स्व­प्ना­ति­कें­द्रि­य­व्या­पा­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् मा­न­स­त्वे तस्या तदनु- पपत्तेः । म­री­चि­का­सु तो­य­प्र­ती­तिः स्पष्टेति चेन् न, तस्याः स्वयम् अ­स्प­ष्ट­त्वे पि म­री­चि­का­द­र्श­न­स्प­ष्ट­त्वा­ध्या­रो- पात् त­था­व­भा­स­ना­त् । ततो ना­व्या­पी­दं लक्षणं । नाप्य् अ­ति­व्या­पि क्वचिद् अ­क­ल्प­ना­याः स्प­ष्ट­त्वा­भा­वा­त् । दूरा- २५त् पा­द­पा­दि­द­र्श­ने क­ल्प­ना­र­हि­ते प्य् अ­स्प­ष्ट­त्व­प्र­ती­ते­र् अ­ति­व्या­पी­दं ल­क्ष­ण­म् इति चेन् न, तस्य वि­क­ल्पा­स्प­ष्ट­त्वे­नै­क- त्वा­रो­पा­द् अ­स्प­ष्ट­तो­प­ल­ब्धेः । स्वयम् अ­स्प­ष्ट­त्वे नि­र्वि­क­ल्प­क­त्व­वि­रो­धा­त् । ततो नि­र­व­द्य­म् इदं क­ल्प­ना­ल­क्ष­णं । एतेन निश्चयः क­ल्प­ने­त्य् अपि नि­र­व­द्यं वि­चा­रि­तं­, ल­क्ष­णां­त­रे­णा­प्य् ए­वं­वि­धा­याः प्रतीतेः क­ल्प­ना­त्व­वि­धा­ना- द् ग­त्यं­त­रा­भा­वा­त् ॥ त­त्रा­द्य­क­ल्प­ना­पो­ढे प्रत्यक्षे सि­द्ध­सा­ध­न­म् । स्पष्टे तस्मिन्न् अ­वै­श­द्य­व्य­व­च्छे­द­स्य सा­ध­ना­त् ॥ १० ॥ ३०अ­स्प­ष्ट­प्र­ति­भा­सा­याः प्र­ती­ते­र् अ­न­पो­ह­ने । प्र­त्य­क्ष­स्या­नु­मा­ना­दे­र् भेदः के­ना­व­बु­ध्य­ते ॥ ११ ॥ स्वा­र्थ­व्य­व­सि­ति­स् तु स्यात् कल्पना यदि संमता । तदा ल­क्ष­ण­म् एतत् स्याद् अ­सं­भा­व्य् एव सर्वथा ॥ १२ ॥ द­वि­ष्ट­पा­द­पा­दि­द­र्श­न­स्या­स्प­ष्ट­स्या­पि प्र­त्य­क्ष­तो­प­ग­मा­त् कथं अ­स्प­ष्ट­प्र­ती­ति ल­क्ष­ण­या क­ल्प­न­या­पो­ढुं प्रत्यक्ष- म् इति वचने सि­द्ध­सा­ध­न­म् इति कश्चित् । श्रुतम् एतन् न प्रत्यक्षं श्रुतम् अ­स्प­ष्ट­त­र्क­णं इति व­च­ना­त् ततो न दोष इत्य् अपरः । पा­द­पा­दि­सं­स्था­न­मा­त्रे द­वी­य­स्या­पि स्प­ष्ट­त्वा­व­स्थि­तेः । श्रु­त­त्वा­भा­वा­द् अ­क्ष­व्या­पा­रा­न्व­य­व्य­ति­रे­का­नु- १८६वि­धा­ना­च् च प्र­त्य­क्ष­म् एव तत् त­था­वि­ध­क­ल्प­ना­पो­ढुं चेति सि­द्ध­सा­ध­न­म् एव । न हि सर्वम् अ­स्प­ष्ट­त­र्क­णं श्रुतम् इति युक्तं स्मृत्यादेः श्रु­त­त्व­प्र­सं­गा­त् व्यं­ज­ना­व­ग्र­ह­स्य वा । न हि तस्य स्प­ष्ट­त्व­म् अस्ति प­रो­क्ष­त्व­व­च­न­वि­रो­धा­त् अ­व्य­क्त­श­ब्दा­दि­जा­त­ग्र­ह­णं व्यं­ज­ना­व­ग्र­ह इति व­च­ना­च् च म­ति­पू­र्व­म् अ­स्प­ष्ट­त­र्क­णं श्रुतम् इत्य् उ­प­ग­मे तु सिद्धं स्मृ­त्या­दि­म­ति­ज्ञा­नं व्यं­ज­ना­व­ग्र­हा­दि वा श्रुतं द­वि­ष्ट­पा­द­पा­दि­द­र्श­नं च प्रा­दे­शि­कं प्र­त्य­क्ष­म् इति न किंचि- ०५द् वि­रु­ध्य­ते । यदि पुनर् नास्पष्टा प्रतीतिः कल्पना यतस् त­द­पो­ह­ने प्र­त्य­क्ष­स्य सि­द्ध­सा­ध­नं । किं तर्हि? स्वार्थ- व्य­व­सि­तिः स­र्व­क­ल्प­ने­ति मतं तदा प्र­त्य­क्ष­ल­क्ष­ण­म् अ­सं­भा­व्यं च ता­दृ­श­क­ल्प­ना­पो­ढ­स्य क­दा­चि­द् अ­सं­भ­वा­त् व्य­व­सा­या­त्म­क­मा­न­स­प्र­त्य­क्षो­प­ग­म­वि­रो­ध­श् च । के­षां­चि­त् सं­हृ­त­स­क­ल­वि­क­ल्पा­व­स्था­यां सर्वथा व्य­व­सा­य­शू­न्यं प्रत्यक्षं प्र­त्या­त्म­वे­द्यं सं­भ­व­ती­ति ना­सं­भ­वि ल­क्ष­ण­म् इति चेत् न, अ­सि­द्ध­त्वा­त् । यस्मात्- संहृत्य स­र्व­त­श् चित्तं स्ति­मि­ते­नां­त­रा­त्म­ना । स्थितो पि चक्षुषा रूपं स्वं च स्पष्टं व्य­व­स्य­ति ॥ १३ ॥ १०ततो न प्रत्यक्षं क­ल्प­ना­पो­ढं प्र­त्य­क्ष­त एव सि­द्ध्य­ति­, नाप्य् अ­नु­मा­ना­त् । तथा हि — पुनर् वि­क­ल्प­य­न् किंचिद् आसीन् मे स्वा­र्थ­नि­श्च­यः । ईदृग् इत्य् एव बुध्येन प्रा­गिं­द्रि­य­ग­ता­व् अपि ॥ १४ ॥ ततो न्य­था­स्मृ­ति­र् न स्यात् क्ष­णि­क­त्वा­दि­व­त् पुनः । अ­भ्या­सा­दि­वि­शे­ष­स् तु नान्यः स्वा­र्थ­वि­नि­श्च­या­त् ॥ १५ ॥ अश्वं वि­क­ल्प­य­तः प्राग्न चें­द्रि­य­ग­ता­व् अ­पी­दृ­शः स्वा­र्थ­नि­श्च­यो म­मा­सी­द् इति पश्चात् स्म­र­णा­त् तस्याः स्वार्थ- व्य­व­सा­या­त्म­क­त्व­स्य मानान् न नि­र्वि­क­ल्प­क­त्वा­नु­मा­नं नाम । न हीं­द्रि­य­ग­ते­र् अ­ध्य­व­सा­या­त्म­क­त्वे स्मरणं युक्तं १५क्ष­णि­क­त्वा­दि­द­र्श­न­व­त् अ­भ्या­सा­दे­र् गो­द­र्श­न­स्मृ­ति­र् इति चेन् न, तस्य व्य­व­सा­या­द् अन्यत्र वि­चा­रा­स­ह­त्वा­त् ॥ त­द­क­ल्प­क­म् अर्थस्य सा­म­र्थ्ये­न स­मु­द्भ­वा­त् । अ­र्थ­क्ष­ण­व­द् इत्य् एके न वि­रु­द्ध­स्यै­व सा­ध­न­म् ॥ १६ ॥ जा­त्या­द्या­त्म­क­भा­व­स्य सा­म­र्थ्ये­न स­मु­द्भ­वा­त् । स­वि­क­ल्प­क­म् एव स्यात् प्रत्यक्षं स्फुटम् अंजसा ॥ १७ ॥ प­र­मा­र्थे­न विशदं स­वि­क­ल्प­कं प्रत्यक्षं न पुनर् अ­वि­क­ल्प­कं वै­श­द्या­रो­पा­त् । ननु कथं त­ज्जा­त्या­द्या­त्म- काद् अर्थाद् उ­प­जा­ये­ता­वि­क­ल्पा­न् न हि वस्तु सत्सु जा­ति­द्र­व्य­गु­ण­क­र्म­सु शब्दाः संति त­दा­त्मा­नो वा येन तेषु २०प्र­ति­भा­स­मा­ने­षु प्र­ति­भा­से­र­न् । न च तत्र शब्दात् प्रतीतौ कल्पना युक्ता तस्याः श­ब्दा­प्र­ती­ति­ल­क्ष­ण­त्वा­द् अ- श­ब्द­क­ल्प­ना­ना­म् अ­सं­भ­वा­त् । ततो न विरुद्धो हेतुर् इति चेत् । अ­त्रो­च्य­ते­ — य­था­व­भा­स­तो कल्पात् प्र­त्य­क्षा­त् प्र­भ­व­न्न् अपि । त­त्पृ­ष्ठ­तो विकल्पः स्यात् त­था­था­क्षा­च् च स स्फुटः ॥ १८ ॥ द­र्श­ना­द् अ­वि­क­ल्पा­द् विकल्पः प्र­जा­य­ते न पुनर् अर्थाद् इति कुतो विशेषः । न चा­भि­ला­प­व­त्य् एव प्रतीतिः कल्पना जा­त्या­दि­म­त्प्र­ती­ते­र् अपि त­था­त्वा­वि­रो­धा­त् । संति चार्थेषु जा­त्या­द­यो पि तेषु प्र­ति­भा­स­मा­ने­षु प्रति- २५भा­से­र­न् । ततो जा­त्या­द्या­त्म­का­र्थ­द­र्श­नं स­वि­क­ल्पं प्र­त्य­क्ष­सि­द्ध­म् इति वि­रु­द्ध­म् एव सा­ध­न­म् ॥ न च जा­त्या­दि­रू­प­त्व­म् अ­र्थ­स्या­सि­द्ध­म् अंजसा । नि­र्बा­ध­बो­ध­वि­ध्व­स्त­स­म­स्ता­रे­कि तत्त्वतः ॥ १९ ॥ जा­त्या­दि­रू­प­त्वे हि भावानां निर्बाधो बोधः स­म­स्त­म् आ­रे­कि­तं हंतीति किं नश् चिंतया । नि­र्बा­ध­त्वं पुन- र् जा­त्या­दि­बो­ध­स्या­न्य­त्र स­म­र्थि­तं प्र­ति­प­त्त­व्यं ततो जा­त्या­द्या­त्म­क­स्वा­र्थ­व्य­व­सि­तिः कल्पना स्पष्टा प्रत्यक्षे व्य­व­ति­ष्ठ­ते ॥ ३०सं­के­त­स्म­र­णो­पा­या दृ­ष्ट­सं­क­ल्प­ना­त्मि­का । नैषा व्य­व­सि­तिः स्पष्टा ततो यु­क्ता­क्ष­ज­न्म­नि ॥ २० ॥ यद् एव हि सं­के­त­स्म­र­णो­पा­यं दृ­ष्ट­सं­क­ल्प­ना­त्म­कं कल्पनं तद् एव पू­र्वा­प­र­प­रा­म­र्श­शू­न्ये चाक्षुषे स्प­र्श­ना­दि­के वा दर्शने वि­रु­ध्य­ते । न चेयं वि­श­दा­व­भा­सा­र्थ­व्य­व­सि­ति­स् तथा, ततो युक्ता सा प्रत्यक्षे कुतः पुनर् इयं न सं­के­त­स्म­र­णो­पा­ये­त्य् उच्यते ॥ १८७स्वतो हि व्य­व­सा­या­त्म­प्र­त्य­क्षं सकलं मतम् । अ­भि­धा­ना­द्य­पे­क्षा­या­म् अ­न्यो­न्या­श्र­य­णा­त् तयोः ॥ २१ ॥ सति ह्य् अ­भि­धा­न­स्म­र­णा­दौ क्वचिद् व्य­व­सा­यः सति च व्य­व­सा­ये ह्य् अ­भि­धा­न­स्म­र­णा­दी­ति कथम् अ­न्यो­न्या­श्र­य­णं न स्यात् । स्वा­भि­धा­न­वि­शे­षा­पे­क्षा ए­वा­र्थ­नि­श्च­यै­र् व्य­व­सी­य­ते इति ब्रुवन् नार्थम् अ­ध्य­व­स्यं­स् त­द­भि­धा­न­वि­शे­ष­स्य स्मरति अ­न­नु­स्म­र­न् न यो­ज­य­ति अ­यो­ज­य­न् न व्य­व­स्य­ती­त्य् अ­क­ल्प­कं ज­ग­द­र्थ­ये­त् । स्व­व­च­न­वि­रु­द्धं चेदं । ०५किं च — स्वा­भि­धा­न­वि­शे­ष­स्य निश्चयो यद्य् अ­पे­क्ष­ते । स्वा­भि­ला­षां­त­रं नूनम् अ­न­व­स्था तदा न किम् ॥ २२ ॥ गत्वा सु­दू­र­म् अप्य् एवम् अ­भि­धा­न­स्य निश्चये । स्वा­भि­ला­पा­न­पे­क्ष­स्य किमु नार्थस्य निश्चयः ॥ २३ ॥ अ­भि­धा­न­वि­शे­ष­श् चेत् स्वस्मिन्न् अर्थे च नि­श्च­य­म् । कुर्वन् दृष्टः स्व­श­क्त्यै­व लिं­गा­द्य­र्थे पि तादृशः ॥ २४ ॥ शाब्दस्य निश्चयो र्थस्य श­ब्दा­पे­क्षो स्त्व् अ­बा­धि­तः । लिं­ग­ज­न्मा­क्ष­ज­न्मा च त­द­पे­क्षो भि­धी­य­ते ॥ २५ ॥ १०ततः प्र­त्य­क्ष­म् आस्थेयं मुख्यं वा देशतो पि वा । स्यान् नि­र्वि­क­ल्प­कं सिद्धं युक्त्या स्यात् स­वि­क­ल्प­कं ॥ २६ ॥ सर्वथा नि­र्वि­क­ल्प­त्वे स्वा­र्थ­व्य­व­सि­तिः कुतः । सर्वथा स­वि­क­ल्प­त्वे तस्य स्याच् छ­ब्द­क­ल्प­ना ॥ २७ ॥ न केवलं जैनस्य क­थं­चि­त् स­वि­क­ल्प­कं प्रत्यक्षं । किं तर्हि सौ­ग­त­स्या­पी­त्य् आ­ह­;­ — स­वि­त­र्क­वि­चा­रा हि पंच वि­ज्ञा­न­धा­त­वः । नि­रू­प­णा­नु­स्म­र­ण­वि­क­ल्पे­ना­वि­क­ल्प­काः ॥ २८ ॥ इत्य् एवं स्वयम् इ­ष्ट­त्वा­न् नै­कां­ते­ना­वि­क­ल्प­कं । प्रत्यक्षं युक्तम् आस्थातुं प­र­स्या­पि वि­रो­ध­तः ॥ २९ ॥ १५वि­धू­त­क­ल्प­ना­जा­लं यो­गि­प्र­त्य­क्ष­म् एव चेत् । सर्वथा ल­क्ष­णा­व्या­प्ति­दो­षः केनास्य वार्यते ॥ ३० ॥ लौकिकी क­ल्प­ना­पो­ढा यतो ध्यक्षं तद् एव चेत् । शास्त्रीया सास्ति तत्रेति नै­कां­ते­ना­वि­क­ल्प­क­म् ॥ ३१ ॥ त­द­पा­ये च बुद्धस्य न स्याद् ध­र्मो­प­दे­श­ना । कु­ट्या­दे­र् या न सा तस्येत्य् ए­त­त्पू­र्वं वि­नि­श्चि­तं ॥ ३२ ॥ ततः स्यात् क­ल्प­ना­स्व­भा­व­शू­न्य­भ्रां­तं प्र­त्य­क्ष­म् इति न व्याहतं । ये त्व् आहुर् ने­द्रि­या­निं­द्रि­या­न­पे­क्षं प्रत्यक्षं तस्य त­द­पे­क्षा­म् अं­त­रे­णा­सं­भ­वा­द् इति तान् प्र­त्या­ह­;­ — २०ये पि चा­त्म­म­नो क्षा­र्थ­स­न्नि­क­र्षो­द्भ­वं विदुः । प्रत्यक्षं ने­श्व­रा­ध्य­क्षं सं­ग्र­ह­स् तैः कृतो भवेत् ॥ ३३ ॥ ने­श्व­र­स्या­क्ष­ज­ज्ञा­नं स­र्वा­र्थ­वि­ष­य­त्व­तः । नाक्षैः स­र्वा­र्थ­सं­बं­धः स­है­क­स्या­स्ति सर्वथा ॥ ३४ ॥ यो­ग­जा­ज् ज्ञायते यत् तु ज्ञानं ध­र्म­वि­शे­ष­तः । न सं­नि­क­र्ष­जं तस्माद् इति न व्यापि लक्षणं ॥ ३५ ॥ ननु च यो­ग­जा­द् ध­र्म­वि­शे­षा­त् स­र्वा­र्थै­र् अ­क्ष­स­न्नि­क­र्ष­स् ततः स­र्वा­र्थ­ज्ञा­न­म् इत्य् अ­क्षा­र्थ­स­न्नि­क­र्ष­ज­म् एव तत् । नैत- त् सारं । त­त्रा­क्षा­र्थ­स­न्नि­क­र्ष­स्य वै­य­र्थ्या­त् । योगजो हि ध­र्म­वि­शे­षः स­र्वा­र्था­क्ष­स­न्नि­क­र्ष­म् उ­प­ज­न­य­ति न पुनः २५साक्षात् स­र्वा­र्थ­ज्ञा­न­म् इति स्व­रु­चि­प्र­द­र्श­न­मा­त्रं­, वि­शे­ष­हे­त्व­भा­वा­द् इत्य् उ­क्त­प्र­त्य­य­म् ॥ सौ­त्रा­दि­वृ­त्ति­र् अ­ध्य­क्ष­म् इत्य् अप्य् एतेन चिंतितं । तस्या वि­चा­र्य­मा­णा­या वि­रो­ध­श् च प्र­मा­ण­तः ॥ ३६ ॥ इं­द्रि­या­ण्य् अर्थम् आ­लो­च­यं­ति त­दा­लो­चि­तं मनः सं­क­ल्प­य­ति त­त्सं­क­ल्पि­त­म् अ­हं­का­रो भि­म­न्य­ते त­द­भि­म­तं बुद्धिर् अ­ध्य­व­स­ति त­द­ध्य­व­सि­तं पु­रु­ष­श् चे­त­य­त इति श्रो­त्रा­दि­वृ­त्ति­र् हि न स­कृ­त्स­र्वा­र्थ­वि­ष­या यतस् त­त्प्र­त्य­क्ष­त्वे यो­गि­प्र­त्य­क्ष­सं­ग्र­हः स्यात् । न च प्र­मा­ण­तो वि­चा­र्य­मा­णा श्रो­त्रा­दि­वृ­त्तिः सांख्यानां युज्यते । सा हि न ३०तावत् पु­रु­ष­प­रि­णा­मो न­भ्यु­प­ग­मा­त्­, नापि प्र­धा­न­स्या­नं­श­स्या­मू­र्त­स्य नित्यस्य सा का­दा­चि­त्क­त्वा­त् । न ह्य् अकादा- चि­त्क­स्या­न­पे­क्ष­स्य का­दा­चि­त्कः प­रि­णा­मो युक्तः सा­पे­क्ष­स्य तु कुतः कौटस्थ्यं ना­मा­पे­क्ष­णा­र्थ­कृ­ता­ति­श­य- स्यावश्यं भावान् नि­र­ति­श­य­त्व­वि­रो­धा­त् कौ­ट­स्थ्या­नु­प­प­त्तेः ॥ पुंसः स­त्सं­प्र­यो­गे यद् इं­द्रि­या­णां प्र­जा­य­ते । तद् एव वेदनं युक्तं प्र­त्य­क्ष­म् इति केचन ॥ ३७ ॥ ते न समर्था नि­रा­क­र्तुं प्र­त्य­क्ष­म् अ­तीं­द्रि­यं प्र­त्य­क्ष­तो नु­मा­ना­दे­र् वा स­र्व­ज्ञ­त्व­प्र­सं­ग­तः । न ह्य् अ­स­र्व­ज्ञः सर्वार्थ- १८८सा­क्षा­त्का­रि­ज्ञा­नं नास्तीति कु­त­श्चि­त् प्र­मा­णा­न् निश्चेतुं समर्थ इति प्र­ति­पा­दि­त­प्रा­यं । न च त­द­भा­वा­न् निश्चये क­र­ण­ज­म् एव प्र­त्य­य­म् इति नियमः सिद्ध्येत् ॥ त­त्स्वा­र्थ­व्य­व­सा­या­त्म­वि­धा प्र­त्य­क्ष­म् अंजसा । ज्ञानं वि­श­द­म् अन्यत् तु प­रो­क्ष­म् इति संग्रहः ॥ ३८ ॥ मतिः स्मृतिः संज्ञा चिं­ता­भि­नि­बो­ध इत्य् अ­न­र्थां­त­र­म् ॥ १३ ॥ ०५कि­म­र्थ­म् इदम् उच्यते । म­ति­भे­दा­नां म­ति­ग्र­ह­णे­न ग्र­ह­णा­द् अ­न्य­था­ति­प्र­सं­गा­त् ॥ म­त्या­दि­ष्व् अ­व­बो­धे­षु स्मृ­त्या­दी­ना­म् अ­सं­ग्र­हः । इत्य् आ­शं­क्या­ह म­त्या­दि­सू­त्रं म­त्या­त्म­नां विदे ॥  ॥ मतिर् एव स्मृतिः संज्ञा चिंता वा­भि­नि­बो­ध­क­म् । ना­र्थां­त­रं म­ति­ज्ञा­ना­वृ­ति­च्छे­द­प्र­सू­ति­तः ॥  ॥ यथैव वी­र्यां­त­रा­य म­ति­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­न् मतिर् अ­व­ग्र­हा­दि­रू­पा सूते तथा स्मृ­त्या­दि­र् अपि ततो मत्या- त्म­क­त्व­म् अस्य वे­दि­त­व्य­म् ॥ १०इति शब्दात् किं गृह्यते इत्य् आ­ह­;­ — इति शब्दात् प्र­का­रा­र्था­द् बुद्धिर् मेधा च गृह्यते । प्रज्ञा च प्र­ति­भा­भा­वः सं­भ­वो­प­मि­ती तथा ॥  ॥ ननु च कथं म­त्या­दी­ना­म् अ­न­र्थां­त­र­त्वं व्य­प­दे­श­ल­क्ष­ण­वि­ष­य­प्र­ति­भा­स­भे­दा­द् इति चेत् — क­थं­चि­द् व्य­प­दे­शा­दि­भे­दे प्य् ए­त­द­भि­न्न­ता । न वि­रो­ध­म् अ­धि­ष्ठा­तु­म् ईष्टे प्रा­ती­ति­क­त्व­तः ॥  ॥ न हि व्य­प­दे­शा­दि­भे­दे पि प्र­त्य­क्ष­व्य­क्ती­नां प्र­मा­णां­त­र­त्वं प­रे­षां­, नाप्य् अ­नु­मा­ना­दि­व्य­क्ती­ना­म् अ­नु­मा­ना­दि­ता १५स्वे­ष्ट­प्र­मा­ण­सं­ख्या नि­य­म­व्या­घा­ता­त् प्र­त्य­क्ष­ता­नु­मा­ना­दि­त्वे­न वा । व्य­प­दे­शा­दि­भे­दा­भा­वा­न् न दोष इति चेत् म­ति­ज्ञा­न­त्वे­न सा­मा­न्य­त­स् त­द­भा­वा­द् अ­वि­रो­धो स्तु । प्रा­ती­ति­की ह्य् ए­ते­षा­म् अ­भि­न्न­ता क­थं­चि­द् इति न प्रतिक्षे- पम् अर्हति । कः कस्य प्रकारः स्याद् इत्य् उ­च्य­ते­;­ — बुद्धिर् मतेः प्रकारः स्याद् अ­र्थ­ग्र­ह­ण­श­क्ति­का । मेधा स्मृतेः तथा श­ब्द­स्मृ­ति­श­क्ति­र् म­न­स्वि­ना­म् ॥  ॥ ऊ­हा­पो­हा­त्मि­का प्रज्ञा चिंतायाः प्र­ति­भो­प­मा । सा­दृ­श्यो­पा­धि­के भावे सादृश्ये त­द्वि­शे­ष­णे ॥  ॥ २०प्र­व­र्त­मा­ना के­षां­चि­द् दृष्टा सा­दृ­श्य­सं­वि­दः । संज्ञायाः सं­भ­वा­द्य् अस्तु लैं­गि­क­स्य त­था­ग­तेः ॥  ॥ म­ति­सा­मा­न्या­त्मि­का­पि बुद्धिर् इं­द्रि­या­निं­द्रि­य­नि­मि­त्ता स­न्नि­कृ­ष्टा­र्थ­ग्र­ह­ण­श­क्ति­का­व­ग्र­हा­दि­म­ति­वि­शे­ष­स्य प्रकारः । य­थो­क्त­श­ब्द­स्म­र­ण­श­क्ति­का तु मेधा स्मृतेः । सा हि के­षां­चि­द् एव म­न­स्वि­नां जा­य­मा­ना विशिष्टा च स्म­र­ण­सा­मा­न्या­त् । ऊ­हा­पो­हा­त्मि­का प्रज्ञा चिंतायाः प्रकारः प्र­ति­भो­प­मा च सा­दृ­श्यो­पा­धि­के वस्तुनि के­षां­चि­द् व­स्तू­पा­धि­के वा सादृश्ये प्र­व­र्त­मा­ना संज्ञायाः सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न­रू­पा­याः प्र­का­रः­, सं­भ­वा­र्था­प­त्त्य- २५भा­वो­प­मा­स्तु लैं­गि­क­स्य प्र­का­र­स् तथा प्रतीतेः ॥ प्र­त्ये­क­म् इति शब्दस्य ततः सं­ग­ति­र् इष्यते । समाप्तौ चेति शब्दो यं सूत्रे स्मिन् न वि­रु­ध्य­ते ॥  ॥ मतिर् इति स्मृतिर् इति संज्ञेति चिंतेत्य् अ­भि­नि­बो­ध इति प्रकारो न त­द­र्थां­त­र­म् एव म­ति­ज्ञा­न­म् एकम् इति ज्ञेयं । म­त्या­दि­भे­दं म­ति­ज्ञा­नं म­ति­प­रि­स­मा­प्तं त­द्भे­दा­ना­म् अ­न्ये­षा­म् अ­त्रै­वां­त­र्भा­वा­द् इति व्याख्येयं ग­त्यं­त­रा­सं­भ­वा­त् तथा वि­रो­धा­भा­वा­च् च । स्मृतिर् अ­प्र­मा­ण­म् एव सा कथं प्रमाणे ṃ­त­र्भ­व­ती­ति चेन् न, त­द­प्र­मा­ण­त्वे स­र्व­शू­न्य­ता­प­त्तेः । ३०तथा हि — स्मृतेः प्र­मा­ण­ता­पा­ये संज्ञाया न प्र­मा­ण­ता । त­द­प्र­मा­ण­ता­यां तु चिंता न व्य­व­ति­ष्ठ­ते ॥  ॥ त­द­प्र­ति­ष्ठि­तौ क्वात्र मानं नाम प्र­व­र्त­ते । त­द­प्र­व­र्त­ने ध्य­क्ष­प्रा­मा­ण्यं ना­व­ति­ष्ठ­ते ॥ १० ॥ ततः प्र­मा­ण­शू­न्य­त्वा­त् प्र­मे­य­स्या­पि शून्यता । सापि मानाद् विना नेति किम् अप्य् अस्तीति सा­कु­ल­म् ॥ ११ ॥ १८९तस्मात् प्र­व­र्त­क­त्वे­न प्र­मा­ण­त्वे त्र क­स्य­चि­त् । स्मृ­त्या­दी­नां प्र­मा­ण­त्वं युक्तम् उक्तं च कैश्चन ॥ १२ ॥ अ­क्ष­ज्ञा­नै­र् अ­नु­स्मृ­त्य प्र­त्य­भि­ज्ञा­य चिं­त­ये­त् । आ­भि­मु­ख्ये­न त­द्भे­दा­न् वि­नि­श्चि­त्य प्र­व­र्त­ते ॥ १३ ॥ अ­क्ष­ज्ञा­नै­र् वि­नि­श्चि­त्य प्र­व­र्त­त इति यथा प्र­त्य­क्ष­स्य प्र­व­र्त­क­त्व­म् उक्तं तथा स्मृत्वा प्र­व­र्त­त इति स्मृतेर् अपि प्र­त्य­भि­ज्ञा­य प्र­व­र्त­त इति संज्ञाया अपि चिं­त­य­त् तत् प्र­व­र्त­त इति त­र्क­स्या­पि आ­भि­मु­ख्ये­न त­द्भे­दा­न् ०५वि­नि­श्चि­त्य प्र­व­र्त­त इत्य् अ­भि­नि­बो­ध­स्या­पि ततस् ततः प्र­ति­प­त्तुः प्र­वृ­त्ते­र् य­था­भा­स­म् आ­कां­क्षा­नि­वृ­त्ति­घ­ट­ना­त् । तत्र प्र­त्य­क्ष­म् एव प्र­व­र्त­कं प्रमाणं न पुनः स्मृतिर् इति मतम् उ­पा­ल­भ­ते­;­ — अ­क्ष­ज्ञा­नै­र् वि­नि­श्चि­त्य सर्व एव प्र­व­र्त­ते । इति ब्रुवन् स्व­चि­त्ता­दौ प्र­व­र्त­त इति स्मृतेः ॥ १४ ॥ क­थ­म्­ — गृ­ही­त­ग्र­ह­णा­त् तत्र न स्मृतेश् चेत् प्र­मा­ण­ता । धा­रा­वा­ह्य­क्ष­वि­ज्ञा­न­स्यै­वं लभ्येत केन सा ॥ १५ ॥ १०वि­शि­ष्ट­स्यो­प­यो­ग­स्या­भा­वे सापि न चेन् मता । त­द­भा­वे स्मरणे प्य् अ­क्ष­ज्ञा­न­व­न्मा­न­ता­स्तु नः ॥ १६ ॥ स्मृत्या स्वार्थं प­रि­च्छि­द्य प्रवृत्तौ न च बाध्यते । येन प्रे­क्षा­व­तां तस्याः प्र­वृ­त्ति­र् वि­नि­वा­र्य­ते ॥ १७ ॥ स्मृ­ति­मू­ला­भि­ला­षा­दे­र् व्य­व­हा­रः प्र­व­र्त­कः । न प्रमाणं यथा त­द्व­द­क्ष­धी­मू­लि­का स्मृतिः ॥ १८ ॥ इत्य् आ­च­क्ष­णि­को ना­मा­नु­मा­मं­स्त पृ­थ­क्प्र­मा । प्रत्यक्षं तद्धि त­न्मू­ल­म् इति चा­र्वा­क­ता­ग­तिः ॥ १९ ॥ यो पि प्र­त्य­क्ष­म् अ­नु­मा­नं च प्र­व­र्त­कं प्र­मा­ण­म् इति म­न्य­मा­नः स्मृ­ति­मू­ल­स्या­भि­ला­षा­दे­र् इव व्य­व­हा­र­प्र­वृ­त्ते­र् हेतोः १५प्र­त्य­क्ष­मू­ल­स्म­र­ण­स्या­पि प्र­मा­ण­तां प्र­त्या­क्षी­त सो नु­मा­न­म् अपि प्र­त्य­क्षा­त् पृ­थ­क्प्र­मा­णं मामंस्त तस्य प्र­त्य­क्ष­मू­ल- त्वात् । न ह्य् अ­प्र­त्य­क्ष­पू­र्व­क­म् अ­नु­मा­न­म् अस्ति । अ­नु­मा­नां­त­र­पू­र्व­क­म् अस्तीति चेन् न, तस्यापि प्र­त्य­क्ष­पू­र्व­क­त्वा­त् । सु­दू­र­म् अपि गत्वा त­स्या­प्र­त्य­क्ष­पू­र्व­क­त्वे न­व­स्था­प्र­सं­गा­त् । त­त्पू­र्व­त्वे सिद्धे प्र­त्य­क्ष­पू­र्व­क­म् अ­नु­मा­न­म् इति न प्रमाणं स्यात् । ततश् च बा­ध­क­त्व­प्रा­प्ति­र् अस्य ॥ स्वा­र्थ­प्र­का­श­क­त्वे­न प्र­मा­ण­म् अनुमा यदि । स्मृतिर् अस्तु तथा ना­भि­ला­षा­दि­स् त­द­भा­व­तः ॥ २० ॥ २०स्वा­र्थ­प्र­का­श­क­त्वं प्र­व­र्त­क­त्वं न तु प्र­त्य­क्षा­र्थ­प्र­द­र्श­क­त्वं नाप्य् अ­र्था­भि­मु­ख­ग­ति­हे­तु­त्वं तच् चा­नु­मा­न­स्या­स्ती­ति प्र­मा­ण­त्वे स्म­र­ण­स्य तद् अस्तु तत एव ना­भि­ला­षा­दे­स् त­द­भा­वा­त् । न हि यथा स्मरणं स्वा­र्थ­स्म­र्त­व्य­स्यै­व प्र­का­श­कं त­था­भि­ला­षा­दि­स् तस्य मो­हो­द­य­फ­ल­त्वा­त् ॥ स­मा­रो­प­व्य­व­च्छे­द­स् समः स्मृ­त्य­नु­मा­न­तः । स्वार्थे प्र­मा­ण­ता तेन नै­क­त्रा­पि नि­वा­र्य­ते ॥ २१ ॥ यथा चा­नु­मा­याः क्वचित् प्र­वृ­त्त­स्य स­मा­रो­प­स्य व्य­व­च्छे­द­स् तथा स्मृतेर् अपीति युक्तम् उभयोः प्र­मा­ण­त्व- २५म् अ­न्य­था­प्र­मा­ण­त्वा­प­त्तेः । स्मृतिर् अ­नु­मा­न­त्वे­न प्र­मा­ण­म् इष्टम् एव ना­न्य­थे­ति चेत् ॥ स्मृतिर् न लैंगिकं लिं­ग­ज्ञा­ना­भा­वे पि भावतः । सं­बं­ध­स्मृ­ति­व­न् न स्याद् अ­न­व­स्था­न­म् अन्यथा ॥ २२ ॥ प­रा­प­रा­नु­मा­ना­नां क­ल्प­न­स्य प्र­सं­ग­तः । वि­व­क्षि­ता­नु­मा­न­स्या­प्य् अ­नु­मा­नां­त­रा­ज् जनौ ॥ २३ ॥ सं­बं­ध­स्मृ­ते­र् ह्य् अ­नु­मा­न­त्वे स्म­र्त­व्या­र्थे­न लिंगेन भाव्यं तस्य तेन सं­बं­ध­स् त्व् अ­भ्यु­प­गं­त­व्य­स् तस्य च स्मरणं परं तस्याप्य् अ­नु­मा­न­त्वे तथेति प­रा­प­रा­नु­मा­ना­नां क­ल्प­ना­द् अ­न­व­स्था । न ह्य् अ­नु­मा­नां­त­रा­द् अ­नु­मा­न­स्य जनने क्वचिद् अ- ३०वस्था नाम सा सं­बं­ध­स्मृ­ति­र् अ­प्र­मा­ण­म् एवेति चेत् ॥ ना­प्र­मा­णा­त्म­नो स्मृत्या संबंधः सिद्धम् ऋच्छति । प्र­मा­णा­न­र्थ­क­त्व­स्य प्र­सं­गा­त् स­र्व­व­स्तु­नि ॥ २४ ॥ न ह्य् अ­प्र­मा­णा­त् प्र­मे­य­स्य सिद्धौ प्र­मा­ण­म् अ­र्थ­व­न् नाम । न चा­प्र­मा­णा­त् किंचित् सिद्ध्यति किंचिन् नेत्य् अ­र्ध­ज­र­ती- न्यायः श्रेयान् सर्वत्र त­द्वि­शे­षा­भा­वा­त् ॥ स्मृतिस् तद् इति वि­ज्ञा­न­म् अ­र्था­ती­ते भवेत् कथम् । स्याद् अ­र्थ­व­द् इति स्वेष्टं याति बौद्धस्य लक्ष्यते ॥ २५ ॥ १९०प्र­त्य­क्ष­म् अ­र्थ­व­न् न स्याद् अतीते र्थे स­मु­द्भ­व­त् । तस्य स्मृ­ति­व­द् एवं हि तद्वद् एव च लैं­गि­क­म् ॥ २६ ॥ नार्थाज् ज­न्मो­प­प­द्ये­त प्र­त्य­क्ष­स्य स्मृतेर् इव । तद्वत् स एव त­द्भा­वा­द् अन्यथा न क्ष­ण­क्ष­यः ॥ २७ ॥ अ­र्था­का­र­त्व­तो ध्यक्षं य­द­र्थ­स्य प्र­बो­ध­कं । तत एव स्मृतिः किं न स्वार्थस्य प्र­ति­बो­ध­का ॥ २८ ॥ अ­स्प­ष्ट­त्वे­न चेन् ना­नु­मा­ने प्य् एवं प्र­सं­ग­तः । प्रा­प्या­र्थे­ना­र्थ­व­त्ता चेद् अ­नु­मा­ना­याः स्मृतेर् न किम् ॥ २९ ॥ ०५ततो न सौगतो ऽ­नु­मा­न­स्य प्र­मा­ण­ता­म् उ­प­यं­स् ताम् अ­पा­क­र्तु­म् ईशः सर्वथा वि­शे­षा­भा­वा­त् ॥ मनसा ज­न्य­मा­न­त्वा­त् सं­स्का­र­स­ह­का­रि­णा । स­र्व­त्रा­र्था­न­पे­क्षे­ण स्मृतिर् ना­र्थ­व­ती यदि ॥ ३० ॥ तदा संस्कार एव स्यात् प्र­वृ­त्ति­स् त­न्नि­बं­ध­ना । त­त्रा­सं­भ­व­तो र्थे चेद् व्यक्तम् ई­श्व­र­चे­ष्टि­त­म् ॥ ३१ ॥ अ­न­र्थ­वि­ष­य­त्वे पि स्मृतेः प्र­व­र्त­मा­ना­र्थे प्र­व­र्त­ते संस्कारे प्र­वृ­त्ते­र् अ­सं­भ­वा­द् इति स्फुटं रा­ज­चे­ष्टि­तं यथेष्टं प्र­व­र्त­मा­ना­त् ॥ १०प्रत्यक्षं मानसं ज्ञानं स्मृतेर् यस्याः प्र­जा­य­ते । सा हि प्र­मा­ण­सा­म­ग्री­व­र्ति­नी स्यात् प्र­व­र्ति­का ॥ ३२ ॥ प्र­मा­ण­त्वा­द् यथा लिं­गि­लिं­ग­सं­बं­ध­सं­स्मृ­तिः । लिं­गि­ज्ञा­न­फ­ले­त्य् आह सा­म­ग्री­मा­न­वा­दि­नः ॥ ३३ ॥ तद् अप्य् अ­सं­ग­तं लिं­गि­ज्ञा­न­स्यै­व प्र­सं­ग­तः । प्र­त्य­क्ष­त्व­क्ष­ते­र् लिं­ग­त­त्फ­ला­याः स्मृतेर् इव ॥ ३४ ॥ यस्याः स्मृतेः प्रत्यक्षं मानसं जायते सा तद् एव प्रमाणं त­त्सा­म­ग्र्यं­त­र्भू­त­त्व­तः प्र­व­र्ति­का स्वार्थे यथानु- मा­न­फ­ला सं­बं­ध­स्मृ­ति­र् अ­नु­मा­न­म् एवेति । व­च­न­सं­बं­धं प्र­मा­ण­म् अ­नु­मा­न­सा­म­ग्र्यं­त­र्भू­त­म् अपीति चेत् — १५प्र­त्य­क्ष­व­त्स्मृ­तेः सा­क्षा­त्फ­ले स्वा­र्थ­वि­नि­श्च­ये । किं सा­ध­क­त­म­त्वे­न प्रामाण्यं नो­प­ग­म्य­ते ॥ ३५ ॥ पा­रं­प­र्ये­ण हा­ना­दि­ज्ञा­नं च फलम् ईक्ष्यते । तस्यास् त­द­नु­स्मृ­त्यं­त­र्या­था­र्थ्य­वृ­त्ति­तो र्थिनः ॥ ३६ ॥ ततो न योगो पि स्मृतेर् अ­प्र­मा­ण­त्वं स­म­र्थ­यि­तु­म् ईशः प्र­त्य­क्षा­दि­प्र­मा­ण­त्वं वा, य­थो­क्त­दो­षा­नु­षं­गा­त् ॥ प्र­त्य­भि­ज्ञा­य च स्वार्थं व­र्त­मा­नो यतो र्थभाक् । मतं त­त्प्र­त्य­भि­ज्ञा­नं प्रमाणं प­र­म­न्य­था ॥ ३७ ॥ त­द्वि­धै­क­त्व­सा­दृ­श्य­गो­च­र­त्वे­न निश्चितं । सं­की­र्ण­व्य­ति­की­र्ण­त्व­व्य­ति­रे­के­ण तत्त्वतः ॥ ३८ ॥ २०तेन तु न पुनर् जा­त­म­द­नां­कु­र­गो­च­रं । सा­दृ­श्य­प्र­त्य­भि­ज्ञा­नं प्रमाणं नै­क­ता­त्म­नि ॥ ३९ ॥ ए­क­त्व­गो­च­रं न स्याद् एकत्वे मानम् अंजसा । सादृश्ये यथा तस्मिंस् तादृशे यम् इति ग्रहः ॥ ४० ॥ न ह्य् एवं सा­दृ­श्यै­क­त्व­प्र­त्य­भि­ज्ञा­न­योः सं­क­र­व्य­ति­क­र­व्य­ति­रे­को लौ­कि­क­प­री­क्ष­क­यो­र् असिद्धो ऽन्यत्र विभ्र- मात् । ततो युक्तं स्व­वि­ष­ये नि­य­मे­न प्र­व­र्त­क­योः प्र­मा­ण­त्वं प्र­त्य­क्षा­दि­व­त् ॥ तद् इत्य् अ­ती­त­वि­ज्ञा­नं दृ­श्य­मा­ने­न नैकतां । वेत्ति नेदम् इति ज्ञानम् अ­ती­ते­ने­ति केचन ॥ ४१ ॥ २५त­त्सि­द्ध­सा­ध­नं ज्ञा­न­द्वि­त­यं ह्य् एतद् इष्यते । मा­न­दृ­ष्टे र्थ­प­र्या­ये दृ­श्य­मा­ने च भेदतः ॥ ४२ ॥ द्रव्येण त­द्ब­लो­द्भू­त­ज्ञा­न­म् ए­क­त्व­सा­ध­न­म् । दृ­ष्टे­क्ष्य­मा­ण­प­र्या­य­व्या­पि­न्य् अन्यत् ततो मतम् ॥ ४३ ॥ न हि सां­प्र­ति­का­ती­त­प­र्या­य­यो­र् द­र्श­न­स्म­र­णे एव त­त्प्र­त्य­भि­ज्ञा­नं यतो दो­षा­व­का­शः स्यात् । किं तर्हि? त­द्व्या­पि­न्य् एकत्र द्रव्ये सं­क­ल­न­ज्ञा­नं । नन्व् एवं त­द­ना­दि­प­र्या­य­व्या­पि द्र­व्य­वि­ष­यं प्र­स­ज्ये­त नि­या­म­का­भा­वा­द् इति चेन् न, नि­या­म­क­स्य स­द्भा­वा­त् ॥ ३०क्ष­यो­प­श­म­त­स् तच् च नियतं स्यात् कु­त­श्च­न । अ­ना­दि­प­र्य­य­व्या­पि द्र­व्य­सं­वि­त्ति­तो स्ति नः ॥ ४४ ॥ तया यावत् स्व­ती­ते­षु प­र्या­ये­ष्व् अस्ति संस्मृतिः । केन त­द्व्या­पि­नि द्रव्ये प्र­त्य­भि­ज्ञा­स्य वार्यते ॥ ४५ ॥ बालको हं य एवासं स एव च कु­मा­र­कः । युवानो मध्यमो वृद्धो ऽ­धु­ना­स्मी­ति प्र­ती­ति­तः ॥ ४६ ॥ स्मृतिः किन् ना­नु­भू­ते­षु स्वयं भेदेष्व् अ­शे­ष­तः । प्र­त्य­भि­ज्ञा­न­हे­तुः स्याद् इति चोद्यं न यु­क्ति­म­त् ॥ ४७ ॥ ता­दृ­क्ष­यो­ग्य­ता­हा­नेः तद्भावे त्व् अस्ति सांगिनां । व्य­भि­चा­री हि तन् नान्यो हेतुः सर्वः स­मी­क्ष्य­ते ॥ ४८ ॥ १९१स्म­र­ण­स्य हि ना­नु­भ­व­न­मा­त्रं कारणं सर्वस्य सर्वत्र स्वा­नु­भू­ते र्थे स्म­र­ण­प्र­सं­गा­त् । नापि दृ­ष्ट­स­जा­ती­य- दर्शनं तस्मिन् सत्य् अपि क­स्य­चि­त् त­द­नु­प­प­त्ते­र् वा­स­ना­प्र­बो­धः का­र­ण­म् इति चेत्, कुतः स्यात् । दृ­ष्ट­स­जा­ती­य- द­र्श­ना­द् इति चेन् न, तद्भावे पि त­द­भा­वा­त् । ए­ते­ना­र्थ­त्वा­दि­स् तद्धेतुः प्र­त्या­ख्या­तः­, सर्वस्य दृष्टस्य हेतोर् व्य- भि­चा­रा­त् । त­द­वि­द्या­वा­स­ना­प्र­हा­णं त­त्का­र­ण­म् इति चेत्, सैव योग्यता स्म­र­णा­व­र­ण­क्ष­यो­श­म­ल­क्ष­णा तस्यां ०५च सत्यां स­दु­प­यो­ग­वि­शे­षा वासना प्रबोध इति ना­म­मा­त्रं भिद्यते । ततो यत्रार्थे नुभवः प्र­वृ­त्त­स् तत्र स्मरणा- व­र­ण­क्ष­यो­प­श­मे स­त्यं­त­रं­गे हेतौ ब­हि­रं­गे च दृ­ष्ट­स­जा­ती­य­द­र्श­ना­दौ स्म­र­ण­स्यो­त्प­त्ति­र् न पुनस् त­द­भा­वे­ति- प्र­सं­गा­द् इति ना­ना­दि­द्र­व्य­प­र्या­ये­षु स्वयम् अ­नु­भू­ते­ष्व् अपि क­स्य­चि­त् स्म­र­णं­, नापि प्र­त्य­भि­ज्ञा­नं त­न्नि­बं­ध­नं तस्य यथा स्मरणं तथा प्र­त्य­भि­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मं च प्रा­दु­र्भा­वा­द् उ­प­प­न्नं त­द्वै­चि­त्र्यं यो­ग्य­ता­या­स् त­दा­व­र­ण­क्ष­यो­प­श­म- ल­क्ष­णा­या वै­चि­त्र्या­त् ॥ १०कुतः पुनर् विचित्रा योग्यता स्याद् इत्य् उ­च्य­ते­;­ — म­ला­वृ­त­म­णे­र् व्यक्तिर् य­था­ने­क­वि­धे­क्ष्य­ते । क­र्मा­वृ­ता­त्म­न­स् त­द्व­द्यो­ग्य­ता विविधा न किम् ॥ ४९ ॥ स्वा­व­र­ण­वि­ग­म­स्य वै­चि­त्र्या­न् मणेर् इ­वा­त्म­नः स्व­रू­पा­भि­व्य­क्ति­वै­चि­त्र्यं न हि त­द्वि­रु­द्धं । त­द्वि­ग­म­स् तु स्व­का­र­ण­वि­शे­ष­वै­चि­त्र्या­द् उ­प­प­द्य­ते । त­द्वि­ग­म­का­र­णं पुनर् द्र­व्य­क्षे­त्र­का­ल­भ­व­भा­व­ल­क्ष­णं यद् अ­न्व­य­व्य­ति­रे­क­स् त- त् सं­भा­व­ने­ति पर्याप्तं प्र­पं­चे­न । सा­दृ­श्यै­क­त्व­प्र­त्य­भि­ज्ञा­न­योः सर्वथा नि­र­व­द्य­त्वा­त् ॥ १५नन्व् अस्त्व् ए­क­त्व­सा­दृ­श्य­प्र­ती­ति­र् ना­र्थ­गो­च­रा । सं­वा­दा­भा­व­तो व्यो­म­के­श­पा­श­प्र­ती­ति­व­त् ॥ ५० ॥ सा­दृ­श्य­प्र­त्य­भि­ज्ञै­क­त्व­प्र­त्य­भि­ज्ञा च ना­स्मा­भि­र् अ­प­ह्नू­य­ते तथा प्र­ती­तेः­, केवलं सा­न­र्थ­वि­ष­या संवादा- भावाद् आ­का­श­के­श­पा­श­प्र­ति­भा­स­न­व­द् इति चेत् — तत्र यो नाम संवादः प्र­मा­णां­त­र­सं­ग­मः । सो ध्यक्षे पि न संभाव्य इति ते क्व प्र­मा­ण­ता ॥ ५१ ॥ प्र­त्य­क्ष­वि­ष­ये तावन् ना­नु­मा­न­स्य संगतिः । तस्य स्व­ल­क्ष­णे वृ­त्त्य­भा­वा­द् आ­लं­ब­ना­त्म­नि ॥ ५२ ॥ २०त­त्रा­ध्य­क्षां­त­र­स्या­पि न वृत्तिः क्ष­ण­भं­गि­नि । तथैव सि­द्ध­सं­वा­द­स्या­न­व­स्था तथा न किम् ॥ ५३ ॥ प्राप्य स्व­ल­क्ष­णे वृत्तिर् य­था­ध्य­क्षा­नु­मा­न­योः । प्र­त्य­क्ष­स्य तथा किं न संज्ञया सं­प्र­ती­य­ते ॥ ५४ ॥ त­या­लं­बि­त­म् अन्यच् चेत् प्राप्तम् अ­न्य­त्स्व­ल­क्ष­णं । प्र­त्य­क्षे­णा­नु­मा­ने­न किं तद् एव भ­व­न्म­ते ॥ ५५ ॥ गृ­ही­त­प्रा­प्त­यो­र् ए­वा­ध्या­रो­पा­च् चेत् तद् एव तत् । समानं प्र­त्य­भि­ज्ञा­यां सर्वे पश्यंतु सद्धियः ॥ ५६ ॥ प्र­त्य­भि­ज्ञा­न­मा­न­त्वे प्रमाणं ना­न्य­थे­त्य् अपि । तत्र यु­क्ता­नु­मा­न­स्यो­त्था­ना­भा­व­प्र­सं­ग­तः ॥ ५७ ॥ २५तत्र लिंगे तद् ए­वे­द­म् इति ज्ञानं नि­बं­ध­न­म् । लैं­गि­क­स्या­नु­मा­नं चेद् अ­न­व­स्था प्र­स­ज्य­ते ॥ ५८ ॥ लिं­ग­प्र­त्य­व­म­र्शे­ण विना नास्त्य् एव लैं­गि­क­म् । विभिन्नः सो नु­मा­ना­च् चेत् प्र­मा­णां­त­र­म् आ­ग­त­म् ॥ ५९ ॥ न हि लिं­ग­प्र­त्य­व­ग­मो प्रमाणं ततो व्या­प्ति­व्य­व­हा­र­का­ल­भा­व­लिं­ग­सा­दृ­श्या­व्य­व­स्थि­ति­प्र­सं­गा­त् । तथा चा­नु­मा­नो­द­या­सं­भ­व­स् त­त्सं­भ­वे ति­प्र­सं­गा­त् । अ­प्र­मा­णा­त् त­द­व्य­व­स्थि­तौ प्र­मा­णा­न­र्थ­क्य­प्र­सं­ग इत्य् उक्तं । ततो नु- मानं प्र­त्य­भि­ज्ञा­नं । किं तर्हि प्र­मा­णां­त­रं सं­वा­द­क­त्वा­त् प्र­त्य­क्षा­दि­व­त् । न हि दृ­श्य­प्रा­प्य­यो­र् ए­क­त्वा­ध्या- ३०रोपेण प्र­मा­णां­त­र­सं­ग­म­ल­क्ष­णः संवादः सं­ज्ञा­या­म् अ­सि­द्धः­, प्र­त्य­क्षा­दा­व् अपि त­द­सि­द्धि­प्र­सं­गा­त् । ए­ते­ना­र्थ­क्रि­या- स्थितिर् अ­वि­सं­वा­दा(? )न् न प्र­त्य­भि­ज्ञा­प्र­मा­ण­म् इत्य् अपि प्रत्युक्तं । तत एव प्र­त्य­क्षा­दे­र् अ­प्र­मा­ण­त्व­प्र­सं­गा­त् । प्र­ति­प­त्तुः प­रि­तो­षा­त् सं­वा­द­स् तत्र प्र­मा­ण­तां व्य­व­स्था­प­य­ती­ति चेत्, प्र­त्य­भि­ज्ञा­ने पि । न हि ततः प्र­वृ­त्त­स्या­र्थ- क्रि­या­स्थि­तौ प­रि­तो­षो नास्तीति । यदि पुनः बा­ध­का­भा­वः सं­वा­द­स् त­द­भा­वा­न् न प्र­त्य­भि­ज्ञा प्र­मा­ण­म् इति मतं तदा न सिद्धो हेतुः सं­वा­दा­भा­वा­द् इति । तथा हि —१९२संवादो बा­ध­वै­धु­र्य­नि­श्च­य­श् चेत् स विद्यते । सर्वत्र प्र­त्य­भि­ज्ञा­ने प्र­त्य­क्षा­दा­व् इ­वां­ज­सा ॥ ६० ॥ प्रत्यक्षं बाधकं तावन् न सं­ज्ञा­न­स्य जा­तु­चि­त् । त­द्भि­न्न­गो­च­र­त्वे­न प­र­लो­क­म­ते­र् इव ॥ ६१ ॥ यत्र प्र­व­र्त­ते ज्ञानं स्वयं तत्रैव सा­ध­क­म् । बाधकं वा परस्य स्यान् ना­न्य­त्रा­ति­प्र­सं­ग­तः ॥ ६२ ॥ अ­दृ­श्या­नु­प­ल­ब्धि­श् च बाधिका तस्य न प्रमा । दृश्या दृष्टिस् तु स­र्व­त्रा­सि­द्धा त­द्गो­च­रे सदा ॥ ६३ ॥ ०५तद् एवं न प्र­त्य­क्ष­स्व­भा­वा­नु­प­ल­ब्धि­र् वा बाधिका ॥ यत् सत् तत् सर्वं क्षणिकं स­र्व­थै­व वि­ल­क्ष­णं । ततो ऽन्यत्र प्र­ती­घा­ता­त् स­त्त्व­स्या­र्थ­क्रि­या­क्ष­तेः ॥ ६४ ॥ अ­र्थ­क्रि­या­क्ष­ति­स् तत्र क्र­म­वृ­त्ति­वि­रो­ध­तः । त­द्वि­रो­ध­स् ततो नंशः स्यान् ना­पे­क्षा­वि­घा­त­तः ॥ ६५ ॥ इतीयं व्यापका दृष्टिर् नित्यत्वं हंति वस्तुनः । सादृश्यं च ततः संज्ञा बा­धि­के­त्य् अपि दु­र्घ­ट­म् ॥ ६६ ॥ सत्त्वम् इदम् अ­र्थ­क्रि­य­या व्याप्तं सा च क्र­मा­क्र­मा­भ्यां तौ वा क्ष­णि­का­त् स­दृ­शा­च् च नि­व­र्त­मा­नौ स्वव्याप्या- १०म् अ­र्थ­क्रि­यां नि­व­र्त­य­तः । सा नि­व­र्त­मा­ना स्वव्याप्यं सत्त्वं नि­व­र्त­य­ती­ति व्या­प­का­नु­प­ल­ब्धि­र् नि­त्य­स्या­स­त्त्वं सर्वथा सादृश्यं च सा­ध­यं­ती नि­त्य­त्व­सा­दृ­श्य­वि­ष­य­स्य प्र­त्य­भि­ज्ञा­न­स्य बा­धि­का­स्ती­ति केचित् । तद् एतद् अपि दु­र्घ­ट­म् । कुतः — क्ष­ण­प्र­ध्वं­सि­नः संतः स­र्व­थै­व वि­ल­क्ष­णाः । इति व्याप्तेर् अ­सि­द्ध­त्वा­द् वि­प्र­कृ­ष्टा­र्थ­शं­कि­ना­म् ॥ ६७ ॥ नित्यानां वि­प्र­कृ­ष्टा­ना­म् अभावे भा­व­नि­श्च­या­त् । कु­त­श्चि­द् व्या­प्ति­सं­सि­द्धि­र् आ­श्र­ये­त यदा तदा ॥ ६८ ॥ १५नेदं नै­रा­त्म­कं जी­व­च्छ­री­र­म् इति सा­ध­ये­त् । प्रा­णा­दि­म­त्त्व­तो स्यैवं व्य­ति­रे­क­प्र­सि­द्धि­तः ॥ ६९ ॥ यथा वि­प्र­कृ­ष्टा­नां नि­त्या­द्य­र्था­ना­म् अभावे सत्त्वस्य हेतोः स­द्बा­ध­नि­श्च­य­स् त­द्व्या­प्ति­सि­द्धि­नि­बं­ध­नं तथा वि­प्र­कृ­ष्ट­स्या­त्म­नः पा­षा­णा­दि­स्व­भा­वे प्रा­णा­दि­म­त्त्व­स्य हेतोर् अ­भा­व­नि­श्च­यो पि त­द्व्या­प्ति­सि­द्धे­र् नि­बं­ध­नं किं न भवेत् ? यतो व्य­ति­रे­क्य् अपि हेतुर् न स्यात् । न च सत्त्वाद् अस्य विशेषं पश्यामः सर्वथा ग­म­क­त्वा­ग­म­क­त्व- योर् इति प्रा­णा­दि­म­त्त्वा­दे­र् व्या­प्त­सि­द्धि­म् उ­प­य­तां स­त्त्वा­दे­र् अपि त­द­सि­द्धि­र् ब­ला­दा­द् आ­प­त­त्य् एव । ततो न क्ष­णि­क­त्वं २०सर्वथा वि­ल­क्ष­ण­त्वं वार्थानां सिद्ध्यति वि­रु­द्ध­त्वा­च् च हेतोः । तथा हि — क्षणिके पि वि­रु­द्ध्ये­ते भा­वे­नं­शे क्र­मा­क्र­मौ । स्वा­र्थ­क्रि­या च सत्त्वं च ततो ने­कां­त­वृ­त्ति तत् ॥ ७० ॥ सर्वथा क्षणिके न क्र­मा­क्र­मौ प­र­मा­र्थ­तः सं­भ­व­त­स् त­द­सं­भ­वे ज्ञा­न­मा­त्र­म् अपि स्व­की­या­र्थ­क्रि­यां कुतो व्य­व­ति­ष्ठ­ते ? यतः सत्त्वं ततो वि­नि­व­र्त­मा­नं क­थं­चि­त् क्षणिके ने­कां­ता­त्म­नि स्थितिम् आसाद्य त­द्वि­रु­द्धं न भवेद् इत्य् उ­क्तो­त्त­र­प्रा­यं । तथा च किं कुर्याद् इत्य् आ­ह­;­ — २५निहंति स­र्व­थै­कां­तं सा­ध­ये­त् प­रि­णा­मि­नं । भवेत् तत्र न भावे त­त्प्र­त्य­भि­ज्ञा क­थं­च­न ॥ ७१ ॥ द्र­व्य­प­र्या­या­त्म­नि नि­त्या­त्म­के वस्तुनि जा­त्यं­त­र­प­रि­णा­मि­न्य् एव द्रव्यतः प्र­त्य­भि­ज्ञा स­दृ­श­प­रि­णा­म­तो सं­भ­व­ति सर्वथा वि­रो­धा­भा­वा­न् न पुनर् नि­त्या­द्ये­कां­ते वि­रो­ध­सि­द्धेः । तथा हि — नि­त्यै­कां­ते न सा तावत् पौ­र्वा­प­र्य­वि­यो­ग­तः । ना­शै­कां­ते पि चै­क­त्व­सा­दृ­श्या­घ­ट­ना­त् तथा ॥ ७२ ॥ नि­त्या­नि­त्या­त्म­के त्व् अर्थे क­थं­चि­द् उ­प­ल­क्ष्य­ते । जा­त्यं­त­रे वि­रु­ध्ये­त प्र­त्य­भि­ज्ञा न सर्वथा ॥ ७३ ॥ ३०ततो न प्र­त्य­भि­ज्ञा­याः किंचिद् बा­ध­क­म् अस्तीति बा­धा­वि­र­ह­ल­क्ष­ण­स्य सं­वा­द­स्य सिद्धेर् अ­प्र­मा­ण­त्व­सा­ध­न­म् अयुक्तं । ननु चैकत्वे प्र­त्य­भि­ज्ञा तत्सिद्धौ प्रमाणं सं­वा­दा­त् त­त्प्र­मा­ण­त्व­सि­द्धौ ततस् त­द्वि­ष­य­स्यै­क­त्व­स्य सिद्धिर् इत्य् अन्योन्या- श्रयः । प्र­त्य­भि­ज्ञां­त­रा­त् प्र­थ­म­प्र­त्य­भि­ज्ञा­वि­ष­य­स्य साधने त­द्वि­ष­य­स्या­पि प्र­त्य­भि­ज्ञां­त­रा­त् सा­ध­न­म् इत्य् अ­न­व­स्था­न- म् इति चेन् न, प्र­त्य­क्ष­स्या­पि नीलादौ प्र­मा­ण­त्व­सा­ध­ने स­मा­न­त्वा­त् । इ­त­र­था हि — नी­ल­सं­वे­द­न­स्या­र्थे नीले सिद्धे प्र­मा­ण­ता । तत्र तस्यां च सिद्धायां नीलो र्थस् तेन सिद्ध्यति ॥ ७४ ॥ १९३इत्य् अ­न्यो­न्या­श्रि­तं नास्ति य­था­भ्या­स­ब­ला­त् क्वचित् । स्वतः प्रा­मा­ण्य­सं­सि­द्धे­र् अ­ध्य­स्वा­र्थ­सं­वि­दः ॥ ७५ ॥ त­दे­क­त्व­स्य संसिद्धौ प्र­त्य­भि­ज्ञा त­दा­श्र­या । प्रमाणं त­त्प्र­मा­ण­त्वे तया व­स्त्वे­क­ता गतिः ॥ ७६ ॥ इ­त्य­न्यो­न्या­श्रि­ति­र् न स्यात् स्वतः प्रा­मा­ण्य­सि­द्धि­तः । स्व­भ्या­सा­त् प्र­त्य­भि­ज्ञा­या­स् ततो न्य­त्रा­नु­मा­न­तः ॥ ७७ ॥ प्र­त्य­भि­ज्ञां­त­रा­द् आ­द्य­प्र­त्य­भि­ज्ञा­र्थ­सा­ध­ने । यान् अवस्था समा सापि प्र­त्य­क्षा­र्थ­प्र­सा­ध­ने ॥ ७८ ॥ ०५प्र­त्य­क्षां­त­र­तः सिद्धा स्वतः सा चेन् नि­व­र्त­ते । प्र­त्य­भि­ज्ञां­त­रा­द् एतत् त­था­भू­ता­न् नि­व­र्त­ता­म् ॥ ७९ ॥ ततो नैकत्वं प्र­त्य­भि­ज्ञा­नं सावद्यं स­र्व­दो­ष­प­रि­हा­रा­त् ॥ सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न­म् ए­ते­नै­व वि­चा­रि­त­म् । प्रमाणं स्वा­र्थ­सं­वा­दा­द् अ­प्र­मा­णं ततो न्यथा ॥ ८० ॥ नन्व् इदं सादृश्यं प­दा­र्थे­भ्यो यदि भिन्नं तदा कुतस् तेषाम् इति प्र­दृ­श्य­ते । सं­बं­ध­त्वा­च् चेत्, कः पुनः सा­दृ­श्य­त­द्व­ता­म् अ­र्थां­त­र­भू­ता­ना­म् अ­का­र्य­का­र­णा­त्म­नां संबंधः ? स­म­वा­य इति चेत्, कः पुनर् असौ ? न ताव- १०त् प­दा­र्थां­त­र­म् अ­न­भ्यु­प­ग­मा­त् । अ­वि­भ्र­म­द्भा­व इति चेत् स­र्वा­त्म­नै­क­दे­शे­न वा प्र­ति­व्य­क्ति । स­र्वा­त्म­ना चेत् सा- दृ­श्य­ब­हु­त्व­प्र­सं­गः । न चैकत्र सादृश्यं त­स्या­ने­क­स्व­भा­व­त्वा­त् । यदि पुनर् ए­क­दे­शे­न सादृश्यं व्यक्तिषु स­म­वे­तं तदा सा­व­य­व­त्वं स्यात् । तथा च तस्य सा­व­य­वैः सं­बं­ध­चिं­ता­यां स एव प­र्य­नु­यो­ग इत्य् अ­न­व­स्था । यदि पुनर् अभिन्नं सा­दृ­श्य­म् अर्थेभ्यो ऽ­भ्यु­प­ग­म्य­ते तदापि त­स्यै­क­त्वे त­द­भि­न्ना­ना­म् अ­र्था­ना­म् ए­क­त्वा­प­त्ति­र् ए­क­स्मा­द् अ- भिन्नानां सर्वथा ना­ना­त्व­वि­रो­धा­त् । प­दा­र्थ­ना­ना­त्व­व­द् वा तस्य ना­ना­त्वे­भ्यो ऽ­न­र्थां­त­र­स्य स­र्व­थै­क­त्व­वि­रो­धा­त् । १५तथा चो­भ­यो­र् अपि पक्षयोः सा­दृ­श्या­सं­भ­वः । सा­दृ­श्य­व­तां स­र्व­थै­क­त्वे तत्र सा­दृ­श्या­न­व­स्था­ना­त् । सादृश्यं सर्वथा नाना चेत् सा­दृ­श्य­रू­प­ता­नु­प­प­त्तेः । सा­दृ­श्य­म् अर्थेभ्यो भि­न्ना­भि­न्न­म् इति युक्तं वि­रो­धा­द् उ­भ­य­दो­षा­नु­षं- गाच् च । त­द­र्थे­भ्यो ये­ना­त्म­ना भिन्नं ते­नै­वा­भि­न्नं वि­रु­ध्य­ते । परेण भिन्नं त­द­न्ये­ना­भि­न्न­म् इत्य् अ­व­धा­र­णा­त् त- दु­भ­य­दो­ष­प्र­स­क्तिः । सं­श­य­वै­य­धि­क­र­ण्या­द­यो पि दोषास् तत्र दु­र्नि­वा­रा एवेति सा­दृ­श्य­स्य वि­चा­रा­स­ह­त्वा­त् क­ल्प­ना­रो­पि­त­त्व­म् एव त­द्वि­ष­यं च प्र­त्य­भि­ज्ञा­नं स्वार्थे सं­वा­द­शू­न्यं न प्रमाणं ना­मा­ति­प्र­सं­गा­त् । कल्पना- २०रो­पि­ता­द् एव स्वा­र्थ­सं­वा­दा­त् प्र­मा­ण­त्वे म­नो­रा­ज्या­दि­वि­क­ल्प­क­ला­प­स्य प्र­मा­ण­त्वा­नु­षं­गा­त् ता­दृ­क्सं­वा­द­स्य स­द्भा­वा­द् इति कश्चित् तं प्र­त्या­ह­;­ — भे­दा­भे­द­वि­क­ल्पा­भ्यां सादृश्यं येन दूष्यते । वै­सा­दृ­श्यं कुतस् तस्य प­दा­र्था­नां प्र­सि­ध्य­तु ॥ ८१ ॥ वि­स­दृ­शा­नां भावो हि वै­सा­दृ­श्यं तच् च प­दा­र्थे­भ्यो भिन्नम् अभिन्नं भि­न्ना­भि­न्नं वा स्याद् अतो ऽ­न्य­ग­त्य­भा­वा­त् । सर्वथा सा­दृ­श्य­प­क्ष­भा­वी दोषो दु­र्नि­वा­र इति कुतस् तत्सिद्धिः । सा­दृ­श्य­व­द्वै­स­दृ­श­म् अपि न प­र­मा­र्थ­म् अ­र्थ­क्रि­या- २५शू­न्य­त्वा­त् स्व­ल­क्ष­ण­स्यै­व सत्त्वस्य प­र­मा­र्थ­त्वा­त् । त­स्या­र्थ­क्रि­या­स­म­र्थ­त्वा­द् इति चेत्, न वै­स­दृ­श­सा­दृ­श्य­त्य­क्तं किंचित् स्व­ल­क्ष­णं प्र­मा­ण­सि­द्ध­म् अस्तीह यथा व्यो­म­कु­शे­श­यं । प्र­त्य­क्ष­सं­वि­दि प्र­ति­भा­नं स्पष्टं स्व­ल­क्ष­ण­म् इति चेत् — स­मा­ना­का­र­ता स्पष्टा प्रत्यक्षं प्र­ति­भा­स­ते । व­र्त­मा­ने­षु भावेषु यथा भि­न्न­स्व­भा­व­ता ॥ ८२ ॥ इ­दा­नीं­त­न­त­या प्र­ति­भा­स­मा­ना हि भावास् तेषु यथा प­र­स्प­रं भि­न्न­रू­पं प्रत्यक्षे स्पष्टम् अ­व­भा­स­ते तथा ३०स­मा­न­म् अपीति स­दृ­शे­त­रा­त्म­कं स्व­ल­क्ष­ण­सि­द्ध­म् अन्यथा व्यो­मा­र­विं­द­व­त् त­स्या­न­व­भा­स­ना­त् । स्प­ष्टा­व­भा­सि­त्वं स­मा­न­स्य रूपस्य भ्रांतम् इति चेत्, भिन्नस्य कथम् अभ्रांतं । बा­ध­का­भा­वा­द् इति चेत्, सा­मा­न्य­स्प­ष्टा­व­भा­सि­त्वे किं बा­ध­क­म् अस्ति ? न तावत् प्रत्यक्षं स्व­ल­क्ष­णा­नि प­श्या­मी­ति प्र­य­त­मा­न­स­स्या­पि स्थू­ल­स्थि­रा­का­र­स्य सा­ध­न­स्य स्फुटं द­र्श­ना­त् । तद् उक्तं । "यस्य स्व­ल­क्ष­णा­न्य् एकं स्थूलम् अ­क्ष­णि­कं स्फुटम् । यद् वा पश्यति वैशद्यं तद्विद्धि स­दृ­श­स्मृ­तेः ॥ " इति । नाप्य् अ­नु­मा­नं लिं­गा­भा­वा­त् । स्व­स्व­भा­व­स्थि­त­लिं­गा­द् उत्पन्नं भि­न्न­स्व­ल­क्ष­णा­नु­मा­न- १९४सा­दृ­श्य­ज्ञा­न­वै­श­द्य­स्य बा­ध­क­ज्ञा­न­म् इति चेन् न, त­स्या­वि­रु­द्ध­त्वा­त् । तथा हि­–­स­दृ­शे­त­र­प­रि­णा­मा­त्म­काः सर्वे भावाः स्व­भा­व­व्य­व­स्थि­ते­र् अ­न्य­था­नु­प­प­त्तेः । स्व­स्व­भा­वो हि भा­वा­ना­म् अ­बा­धि­त­प्र­ती­ति­वि­ष­यः स­मा­ने­त­र­प­रि­णा- मा­त्म­क­त्वं तस्य व्य­व­स्थि­ति­र् उ­प­ल­ब्धि­स् तस्यैव साधिका न पुनर् अन्यत्र भिन्नस्य स्व­ल­क्ष­ण­स्य जा­तु­चि­द­नु­प­ल­भ्य- मानस्य हे­त्व­सि­द्धि­प्र­सं­गा­त् । तेन हे­त­व­स् तत्र प्रत्युक्ताः । ते हि य­थो­प­ल­भ्यं­ते तथा तैर् उ­र­री­क्रि­यं­ते अन्यथा ०५वा ? प्र­थ­म­प­क्षे विरुद्धाः सा­ध्य­वि­प­री­त­स्य सा­ध­ना­त् तस्यैव स­त्त्वा­दि­स्व­भा­वे­नो­प­ल­भ्यं­ते । यदि पुनः प­रा­भि­त- स्व­ल­क्ष­ण­स्व­भा­वाः स­त्त्वा­द­यो मतास् तदा तेषाम् अ­सि­द्धि­र् एव । न च स्वयम् अ­सि­द्धा­स् ते सा­ध्य­सा­ध­ना­या­लं न त्व् अयं दोषः स­र्व­हे­तु­षु स्यात् । तथा हि­–­धू­मो ऽ­न­ग्नि­ज­न्य­रू­पो वा हेतुर् अ­ग्नि­ज­न्य­त्वे साध्ये ऽ­न्य­था­रू­पो वा ? प्र­थ­म­प­क्षे वि­रु­द्ध­स् त­स्या­न­ग्नि­ज­न्य­त्व­सा­ध­ना­त् । सो ग्नि­ज­न्य­रू­प­स् तु न सिद्ध इति कुतः सा­ध्य­सा­ध­नः । यदि पुनर् वि­वा­दा­प­न्न­वि­शे­ष­णा­पे­क्षो धूमः कं­ठा­दि­वि­का­र­का­रि­त्वा­दि­प्र­सि­द्ध­स्व­भा­वो हेतुर् इति मतं तदा सत्त्वा- १०दयो पि तथा हेतवो न विरुद्धा नाप्य् असिद्धा इति चेन् नै­त­त्सा­रं­, स­त्त्वा­दि­हे­तू­नां वि­वा­दा­प­न्न­वि­शे­ष­णा­पे­क्ष­स्य प्र­सि­द्ध­स्व­भा­व­स्या­सं­भ­वा­त् । अ­र्थ­क्रि­या­का­रि­त्वं प्रसिद्धः स्व­भा­व­स् तेषाम् इति चेत् न, तस्यापि हे­तु­त्वा­त् त­त्प्र­त्य­क्ष­तो ति­क्र­मा­त् त­द्दो­षा­नु­षं­ग­स्य भावात् त­द­व­स्थ­त्वा­त् । स­त्त्वा­दि­सा­मा­न्य­स्य सा­ध्ये­त­र­स्व­भा­व­स्य सत्त्वा- द् इति चेन् न, अ­ने­कां­त­त्व­प्र­सं­गा­त् सा­ध्ये­त­र­यो­स् तस्य भावात् । न च परेषां स­त्त्वा­दि­सा­मा­न्यं प्रसिद्धं स्व­ल­क्ष­णै­कां­तो­प­ग­म­वि­रो­धा­त् । कल्पितं सिद्धम् इति चेत् व्या­ह­त­म् इदं सिद्धं प­र­मा­र्थ­स­द् अ­भि­धी­य­ते तत् कथं १५क­ल्पि­त­म् अ­प­र­मा­र्थ­स­द् इति न व्या­ह­न्य­ते । न च क­ल्पि­त­स्य हेतुत्वं अर्थो ह्य् अर्थं ग­म­य­ती­ति व­च­ना­त् । न च प्र­ती­य­ते स्व­ल­क्ष­णा­त्म­को र्थो यस्य हेतुत्वं धर्मः कल्पते यस् तु प्र­ती­य­ते ना­सा­व­र्थो ऽ­भि­म­त इति । किं च त­ल्लिं­ग­म् आश्रित्य क्ष­णि­क­प­र­मा­णु­स्व­ल­क्ष­णा­नु­मा­नं प्र­व­र्ते­त यत् सा­दृ­श्य­ज्ञा­न­वै­श­द्य­प्र­ति­भा­स­स्य बाधकं स्यात् । ततो वि­ध्व­स्त­बा­धं वै­सा­दृ­श्य­ज्ञा­न­व­त् सा­दृ­श्य­वै­श­द्य­म् इति । प­र­मा­र्थ­स­त्सा­दृ­श्यं प्र­त्य­भि­ज्ञा­न­स्य विषय- भावम् अ­नु­भ­व­त्य् ए­क­त्व­व­त् ॥ २०त­द­वि­द्या­ब­ला­द् इष्टा क­ल्प­नै­क­त्व­भा­सि­नी । सा­दृ­श्य­भा­सि­नी चेति वा­ग­वि­द्यो­द­या­द् ध्रुवम् ॥ ८३ ॥ तद् एवं नि­र्बा­ध­बो­धा­धि­रू­ढे प्रसिद्धे प्य् एकत्वे सादृश्ये च भावानां क­ल्प­नै­वे­य­म् ए­क­त्व­सा­दृ­श्या­व­भा­सि­नी दु­रं­ता­ना­द्य­वि­द्यो­प­ज­नि­ता लो­क­स्ये­ति ब्रुवाणः प­र­म­द­र्श­न­मो­हो­द­य­म् ए­वा­त्म­नो ध्रुवम् अ­व­बो­ध­य­ति­, स­ह­क्र­मा­दि- प­र्या­य­व्या­पि­नो द्र­व्य­स्यै­क­त्वे­न सु­प्र­ती­त­त्वा­त् । सा­दृ­श्य­स्य च प­र्या­य­सा­मा­न्य­स्य प्र­ति­द्र­व्य­व्य­क्ति­व्य­व­स्थि­त­स्य समाना इति प्र­त्य­य­वि­ष­य­स्यो­प­चा­रा­द् ए­क­त्व­व्य­व­हा­र­भा­जः स­क­ल­दो­षा­सं­स्पृ­ष्ट­स्य सु­स्प­ष्ट­त्वा­त् । ततस् त­द्वि­ष­य- २५प्र­त्य­भि­ज्ञा­न­सि­द्धि­र् अ­न­व­द्यै­व ॥ संबंधं व्याप्तितो र्थानां वि­नि­श्चि­त्य प्र­व­र्त­ते । येन तर्कः स सं­वा­दा­त् प्रमाणं तत्र गम्यते ॥ ८४ ॥ येन हि प्र­त्य­ये­न प्र­ति­प­त्ता सा­ध्य­सा­ध­ना­र्था­नां व्याप्त्या संबंधं नि­श्चि­त्या­नु­मा­ना­य प्र­व­र्त­ते स तर्कः संबंधे सं­वा­दा­त् प्र­मा­ण­म् इति म­न्या­म­हे । कुतः पुनर् अयं संबंधो वस्तु सत् सिद्धो यतस् तर्कस्य तत्र सं­वा­दा­त् प्र­मा­ण­त्वं कल्पितो हि सं­बं­ध­स् तस्य वि­चा­रा­स­ह­त्वा­द् इत्य् अ­त्रो­च्य­ते­ — ३०संबंधो वस्तु स­न्न­र्थ­क्रि­या­का­रि­त्व­यो­ग­तः । स्वे­ष्टा­र्थ­त­त्त्व­व­त् तत्र चिंता स्याद् अ­र्थ­भा­सि­नी ॥ ८५ ॥ का पुनः सं­बं­ध­स्या­र्थ­क्रि­या नाम ॥ येयं सं­बं­धि­ता­र्था­नां सं­बं­ध­व­श­व­र्ति­नी । सै­वे­ष्टा­र्थ­क्रि­या तज्ज्ञैः सं­बं­ध­स्य स्वधीर् अपि ॥ ८६ ॥ सति संबंधे र्थानां सं­बं­धि­ता भवति ना­स­ती­ति त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­नी या प्रतीता सै­वा­र्थ­क्रि­या तस्य त­द्वि­द्भि­र् अ­भि­म­ता यथा नी­ला­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­नी क्वचिन् नीलता नी­ल­स्या­र्थ­क्रि­या तस्यास् तत्साध्य- १९५त्वात् । सं­बं­ध­ज्ञा­नं च सं­बं­ध­स्या­र्थ­क्रि­या नीलस्य नी­ल­ज्ञा­न­व­त् । तद् उक्तं । मत्या तावद् इयम् अ­र्थ­क्रि­या यद् उत स्व­वि­ष­य­वि­ज्ञा­नो­त्पा­द­नं नामेति ॥ वि­शि­ष्टा­र्था­न् प­रि­त्य­ज्य नान्या सं­बं­धि­ता­स्ति चेत् । त­द­भा­वे कुतो र्थानां प्र­ति­ति­ष्ठे­द् वि­शि­ष्ट­ता ॥ ८७ ॥ स्व­का­र­ण­व­शा­द् एषा तेषां चेत् सैव संमता । सं­बं­धि­ते­ति भिद्येत नाम नार्थः क­थं­च­न ॥ ८८ ॥ ०५न हि सं­बं­धा­भा­वे र्थाः प­र­स्प­रं संबद्धा इति वि­शि­ष्ट­ता तेषां प्र­ति­ति­ष्ठ­त्य् अ­ति­प्र­सं­गा­त् । स्व­का­र­ण­व­शा­त् के­षां­चि­द् एव सं­बं­ध­प्र­त्य­य­हे­तु­ता­स­मा­न­प्र­त्य­य­हे­तु­ता­व­द् इति चेत् सैव सं­बं­धि­ता तद्वद् इति ना­म­मा­त्रं भिद्यते न पुनर् अर्थः प्र­सा­धि­त­श् च संबंधः प­र­मा­र्थि­को ऽर्थानां प्र­पं­च­तः प्राक् सं­बं­धि­ता­स्य मा­न­व्य­व­स्थि­ति­हे­तु­र् इत्य् अलं विवा- देन निर्बाधं सं­बं­धि­ता­याः स्वबुद्धेः स्वा­र्थ­क्रि­या­याः सं­बं­ध­स्य व्य­व­स्था­ना­त् । पा­व­क­स्य दा­हा­द्य­र्थ­क्रि­या­व­त् सं­वे­द­न­स्य स्व­रू­प­प्र­ति­भा­स­न­व­द् वा तस्या वा­स­ना­मा­त्र­नि­मि­त्त­त्वे तु स­र्वा­र्थ­क्रि­या सर्वस्य वा­स­ना­मा­त्र­हे­तु­का १०स्याद् इति न किंचित् प­र­मा­र्थ­तो र्थ­क्रि­या­का­री­ति कुतो व­स्तु­त्व­व्य­व­स्था प­रि­तो­ष­हे­तोः पा­र­मा­र्थि­क­त्वे प्य् उक्तं स्व­प्नो­प­ल­ब्ध­स्य त­त्त्व­प्र­सं­गा­त् इति न हि तत्र प­रि­तो­षः क­स्य­चि­न् नास्तीति सर्वस्य सर्वदा सर्वत्र नास्त्य् ए- वेति चेत् जा­ग्र­द्द­शा­र्थ­क्रि­या­या­स् तर्हि सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­त् प­र­मा­र्थ­स­त्त्व­म् इत्य् आयातं । तथा चार्थानां सं­बं­धि­ता­र्थ­क्रि­या­सं­बं­ध­स्य कथं प­र­मा­र्थ­स­ती­ति न सिद्ध्येत् । न हि तत्र क­स्य­चि­त् क­दा­चि­द् बा­ध­क­प्र­त्य­य उच्यते येन सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वं न भवेत् । सर्वथा सं­बं­धा­भा­व­वा­दि­न­स् तत्रास्ति बा­ध­क­प्र­त्य­य इति १५चेत्, सर्वथा शू­न्य­वा­दि­न­स् त­त्त्वो­प­प्ल­व­वा­दि­नो ब्र­ह्म­वा­दि­नो वा जा­ग्र­दु­प­ल­ब्धा­र्थ­क्रि­या­यां किं न बाधक- प्रत्ययः । स तेषाम् अ­वि­द्या­ब­ला­द् इति चेत् सं­बं­धि­ता­या­म् अपि तत एव परेषां बा­ध­क­प्र­त्य­यो न प्र­मा­ण­ब­ला­द् इति नि­र्वि­वा­द­म् एतत् यतः सैव तर्कात् संबंधं प्रतीत्य व­र्त­मा­नो र्थानां सं­बं­धि­ता­म् आ­बा­ध­म् अ­नु­भ­व­ति ॥ त­त्त­र्क­स्या­वि­सं­वा­दो नुमा सं­वा­द­ना­द् अपि । वि­सं­वा­दे हि तर्कस्य जातु तन् नो­प­प­द्य­ते ॥ ८९ ॥ न हि त­र्क­स्या­नु­मा­न­नि­बं­ध­ने संबंधे सं­वा­दा­भा­वे नु­मा­न­स्य संवादः सं­भ­वि­नि­श्चि­तः सं­वा­द­स् तर्कस्य २०नास्ति वि­प्र­कृ­ष्टा­र्थ­वि­ष­य­त्वा­द् इति चेत् — त­र्क­सं­वा­द­सं­दे­हे निः­शं­का­नु­मि­तिः क्व ते । त­द­भा­वे न चाध्यक्षं ततो ने­ष्ट­व्य­व­स्थि­तिः ॥ ९० ॥ तस्मात् प्र­मा­ण­म् इ­च्छ­द्भि­र् अ­नु­मे­यं स्व­सं­ब­ला­त् । चिंता चेति वि­वा­दे­न पर्याप्तं ब­हु­ना­त्र नः ॥ ९१ ॥ सर्वेण वादिना ततः स्वे­ष्ट­सि­द्धिः प्र­क­र्त­व्या अन्यथा प्र­ला­प­मा­त्र­प्र­सं­गा­त् । सा च प्र­मा­ण­सि­द्धि­म् अन्वा- कर्षति त­द­भा­वे त­द­नु­प­प­त्तेः । तत्र प्रत्यक्षं प्र­मा­ण­व­श्य­म् अ­भ्यु­प­ग­च्छ­ता­नु­मा­न­म् उ­र­री­क­र्त­व्य­म् अन्यथा तस्य २५सा­म­स्त्ये­ना­प्र­मा­ण­व्य­व­च्छे­दे­न प्र­मा­ण­सि­द्ध्य­यो­गा­त् । निः­सं­दे­ह­म् अ­नु­मा­नं छे­द­त्स­ता सा­ध्य­सा­ध­न­सं­बं­ध­ग्रा­हि प्र­मा­ण­म् अ­सं­दि­ग्ध­म् ए­षि­त­व्य­म् इति तद् एव च तर्कः ततस् तस्य च संवादो निः­सं­दे­ह एव सिद्धो ऽन्यथा प्रलाप- मात्रम् अ­हे­यो­पा­दे­य­म् अ­श्ली­ल­वि­जृं­भि­त­म् आ­या­ती­ति प­र्या­प्त­म् अत्र ब­हु­भि­र् वि­वा­दै­र् ऊ­ह­सं­वा­द­सि­द्धे­र् उ­ल्लं­ध­ना­र्ह­त्वा­त् ॥ गृ­ही­त­ग्र­ह­णा­त् तर्को ऽ­प्र­मा­ण­म् इति चेन् न वै । त­स्या­पू­र्वा­र्थ­वे­दि­त्वा­द् उ­प­यो­ग­वि­शे­ष­तः ॥ ९२ ॥ प्र­त्य­क्षा­नु­प­लं­भा­भ्यां संबंधो देशतो गतः । सा­ध्य­सा­ध­न­यो­स् तर्कात् सा­म­स्त्ये­ने­ति चिं­ति­त­म् ॥ ९३ ॥ ३०प्र­मां­त­रा­गृ­ही­ता­र्थ­प्र­का­शि­त्वं प्र­पं­च­तः । प्रामाण्यं च गृ­ही­ता­र्थ­ग्रा­हि­त्वे पि क­थं­च­न ॥ ९४ ॥ किं च । लिं­ग­ज्ञा­ना­द् विना नास्ति लिं­गि­ज्ञा­न­म् इ­ती­ष्य­ति । यथा तस्य त­दा­य­त्त­वृ­त्ति­ता न त­द­र्थि­ता ॥ ९५ ॥ प्र­त्य­क्षा­नु­प­लं­भा­दे­र् वि­ना­नु­द्भू­ति­त­स् तथा । तर्कस्य तज्ज्ञता जातु न त­द्गो­च­र­तः स्मृता ॥ ९६ ॥ न हि यद् यद् आ­त्म­ला­भ­का­र­णं तत् तस्य विषय एव लिं­ग­ज्ञा­न­स्य लिं­गि­ज्ञा­न­वि­ष­य­त्व­प्र­सं­गा­त् प्र­त्य­क्ष­स्य च १९६च­क्षु­रा­दि­गो­च­र­ता­प­त्तेः । स्वा­का­रा­र्प­ण­क्ष­म­का­र­णं विषय इति चेत् कथम् इदानीं प्र­त्य­क्षा­नु­प­लं­भ­यो­स् तर्कात्म- ला­भ­नि­मि­त्त­यो­र् विषयं स्वा­का­र­म् अ­न­र्प­य­त­मू­हा­य सा­क्षा­त्का­र­ण­भा­वं चा­नु­भ­व­तं त­र्क­वि­ष­य­म् आ­च­क्ष­ती­त ? तथा- चक्षाणो वा कथम् अ­नु­मा­न­नि­बं­ध­न­स्य लिं­ग­ज्ञा­न­स्य वि­ष­य­म् अ­नु­मा­न­गो­च­र­त­या प्रत्यक्षं प्रा­च­क्षी­त ? न चेद् वि- क्षिप्तः । ततो न प्र­त्य­क्षा­नु­प­लं­भा­र्थ­ग्रा­ही तर्कः । सर्वथा क­थं­चि­त् त­द­र्थ­ग्रा­हि­त्वं तु तस्य ना­प्र­मा­ण­तां ०५वि­रु­ण­द्धि प्र­त्य­क्षा­नु­मा­न­व­द् इत्य् उक्तं ॥ स­मा­रो­प­व्य­व­च्छे­दा­त् स्वार्थे तर्कस्य मानता । लैं­गि­क­ज्ञा­न­व­न् नैव वि­रो­ध­म् अ­नु­धा­व­ति ॥ ९७ ॥ प्र­वृ­त्त­श् च स­मा­रो­पः सा­ध्य­सा­ध­न­योः क्वचित् । संबंधे तर्कतो मातुर् व्य­व­च्छे­द्ये­त क­स्य­चि­त् ॥ ९८ ॥ सं­वा­द­को प्र­सि­द्धा­र्थ­सा­ध­न­स् त­द्व्य­व­स्थि­तः । स­मा­रो­प­छि­द् ऊहो त्र मानं म­ति­नि­बं­ध­नः ॥ ९९ ॥ प्र­मा­ण­मू­हः सं­वा­द­क­त्वा­द् अ­प्र­सि­द्धा­र्थ­सा­ध­न­त्वा­त् स­मा­रो­प­व्य­व­च्छे­दि­त्वा­त् प्र­मा­ण­भू­त­म­ति­ज्ञा­न­नि­बं­ध­न­त्वा­द् अ- १०नु­मा­ना­दि­व­द् इति सूक्तं बु­द्ध्या­म­हे । ननूहो मतिः स्वयं न पुनर् म­ति­नि­बं­ध­न इति चेन् न, म­ति­वि­शे­ष­स्य तस्य पू­र्व­म­ति­वि­शे­ष­नि­बं­ध­न­त्वा­वि­रो­धा­त् सा­ध­न­स्या­सि­द्ध­त्वा­यो­गा­त् । न च त­न्नि­बं­ध­न­त्वं प्र­मा­ण­त्वे­न व्याप्तम् अ­नु­मा­ने­न स्वयं प्र­ति­प­न्नं लिं­ग­ज्ञा­नं म­ति­वि­शे­ष­पू­र्व­क­त्व­स्य प्र­मा­ण­त्व­व्या­प्त­स्य तत्र प्र­ती­ते­र् व्य­भि­चा­रा- भावात् । श्रुतेन व्य­भि­चा­र इति चेन् न, तस्य प्र­मा­ण­त्व­व्य­व­स्था­प­ना­त् । त­द­व्य­भि­चा­रि­णो म­ति­नि­बं­ध­न- त्वात् सं­वा­द­क­त्वा­द् एवोहः प्रमाणं व्य­व­ति­ष्ठ­त एव ॥ १५न­नू­ह­स्या­पि संबंधे स्वार्थे ना­ध्य­क्ष­तो गतिः । सा­ध्य­सा­ध­न­सं­बं­धे यथा नाप्य् अ­नु­मा­न­तः ॥ १०० ॥ त­स्यो­हां­त­र­तः सिद्धौ क्वा­न­व­स्था­नि­वा­र­णं । त­त्सं­बं­ध­स्य चासिद्धौ नोहः स्याद् इति केचन ॥ १०१ ॥ न­नू­ह­स्या­पि स्वार्थैर् ऊह्यैः संबंधो भ्यु­प­गं­त­व्य­स् तस्य च सा­ध्य­सा­ध­न­स्ये­व ना­ध्य­क्षा­द् गतिस् तावतो व्या­पा­रा­त् क­र्तु­म­श­क्तेः स­न्नि­हि­ता­र्थ­ग्रा­हि­त्वा­च् च स­वि­क­ल्प­स्या­पि प्र­त्य­क्ष­स्य । नाप्य् अ­नु­मा­न­तो ऽ­न­व­स्था­प्र­सं­गा­त् तस्यापि ह्य् अ­नु­मा­न­स्य प्र­वृ­त्ति­र् लिं­ग­लिं­गि­सं­बं­ध­नि­श्च­या­त् स चोहात् तस्यापि प्रवृत्तिः स्वा­र्थ­सं­बं­ध­नि­श्चा­या­त् सो प्य् अ­नु­मा­नां- २०तराद् इति त­स्यो­हां­त­रा­त् सिद्धौ क्वेयम् अ­न­व­स्था­नि­वृ­त्तिः । यदि पुनर् अयम् ऊहः स्वा­र्थ­सं­बं­ध­सि­द्धि­म् अ­न­पे­क्ष­मा­णः स्व­वि­ष­ये प्र­व­र्त­ते त­दा­नु­मा­न­स्या­पि तथा प्र­वृ­त्ति­र् अस्त्व् इति व्य­र्थ­मू­ह­प­रि­क­ल्प­न­म् इति कश्चित् ॥ तन् न प्र­त्य­क्ष­व­त् तस्य यो­ग्य­ता­ब­ल­तः स्थितेः । स्वा­र्थ­प्र­का­श­क­त्व­स्य क्वा­न्य­था­ध्य­क्ष­नि­ष्ठि­तिः ॥ १०२ ॥ यो­ग्य­ता­ब­ला­द् ऊहस्य स्वा­र्थ­प्र­का­श­क­त्वं व्य­व­ति­ष्ठ­त एव प­त्य­क्ष­व­त् । न हि प्रत्यक्षं स्व­वि­ष­य­सं­बं­ध­ग्र­ह­णा- पेक्षम् अ­न­व­स्था­प्र­सं­गा­त् । तथा हि — २५ग्रा­ह्य­ग्रा­ह­क­भा­वो वा संबंधो न्यो पि कश्चन । स्वार्थे न गृह्यते केन प्र­त्य­क्ष­स्ये­ति चिं­त्य­ता­म् ॥ १०३ ॥ प्र­त्य­क्ष­स्या­पि स्वार्थे संबंधो ग्रा­ह्य­ग्रा­ह­क­भा­वः का­र्य­का­र­ण­भा­वो वा­भ्यु­प­गं­त­व्य ए­वा­न्य­था ततः स्वार्थ- प्र­ति­प­त्ति­नि­य­मा­यो­गा­द् अ­ति­प्र­सं­गा­त् । स च यदि गृहीत ए­वा­ध्य­क्ष­प्र­वृ­त्ति­नि­मि­त्तं तदा केन गृह्यत इति चिंत्यं स्वेन प्र­त्य­क्षां­त­रे­णा­नु­मा­ने­न वा ॥ स तच् चेत् ता­दृ­शा­का­रा प्रतीतिः स्वा­त्म­नि­ष्ठि­ता । नासौ घटो यम् इत्य् एवम् आ­का­रा­याः प्र­ती­ति­तः ॥ १०४ ॥ ३०प्र­त्य­क्षां­त­र­त­श् चेन् नाप्य् अ­न­व­स्था­नु­षं­ग­तः । त­त्सं­बं­ध­स्य चान्येन प्र­त्य­क्षे­ण वि­नि­श्च­या­त् ॥ १०५ ॥ ना­नु­मा­ने­न तस्यापि प्र­त्य­क्षा­य­त्त­ता स्थितेः । अ­न­व­स्था­प्र­सं­ग­स्य त­द­व­स्थ­त्व­त­स्त­रा­म् ॥ १०६ ॥ स्व­सं­वे­द­न­तः सिद्धे स्वा­र्थ­सं­वे­द­न­स्य चेत् । संबंधो क्षधियः स्वार्थे सिद्धे कश्चिद् अ­तीं­द्रि­यः ॥ १०७ ॥ क्ष­यो­प­श­म­सं­ज्ञे­यं यो­ग्य­ता­त्र स­मा­न­ता । सैव तर्कस्य सं­बं­ध­ज्ञा­न­सं­वि­त्ति­तः स्वतः ॥ १०८ ॥ न प्रत्यक्षं स्वार्थे सं­बं­ध­ग्र­ह­णा­पे­क्षं प्र­व­र्त­ते क्वचिद् अ­क­स्मा­त् त­त्प्र­वृ­त्ति­द­र्श­ना­त् । किं तर्हि । तस्य स्व­सं­वे­द- १९७ना­दि­व­त् स्वा­र्थ­ग्र­ह­ण­सि­द्धिः स्वतो तींद्रियः कश्चित् संबंधः । स्वा­र्था­नु­मा­नः सिद्ध्येद् इति चेत् सैव योग्यता स्वा­व­र­ण­क्ष­यो­प­श­मा­ख्या प्र­त्य­क्ष­स्या­र्थ­प्र­का­श­न­हे­तु­र् इह स­मा­या­ता । त­र्क­स्या­पि स्वयं व्या­प्ति­ग्र­ह­णा­नु­भ­वा­त् त- ज्ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­रू­पा यो­ग्य­ता­नु­मी­य­मा­ना सिद्ध्यतु प्र­त्य­क्ष­व­द­न­व­स्था­प­रि­हा­र­स्या­न्य­था कर्तुम् अशक्तेः । ननु च यथा तर्कस्य स्व­वि­ष­य­सं­बं­ध­ग्र­ह­ण­म् अ­न­पे­क्ष­मा­ण­स्य प्र­वृ­त्ति­स् त­था­नु­मा­न­स्या­पि सर्वत्र ज्ञाने स्वा­व­र­ण- ०५क्ष­यो­प­श­म­स्य स्वा­र्थ­प्र­का­श­न­हे­तु­र् अ­वि­शे­षा­त् । ततो न­र्थ­क­म् एव त­त्सं­बं­ध­ग्र­ह­णा­य त­र्क­प­रि­क­ल्प­न­म् इति चेत्, सत्यम् अ­नु­मा­न­स्या­पि स्व­यो­ग्य­ता ग्र­ह­ण­नि­र­पे­क्ष­क­म् अ­नु­मे­या­र्थ­प्र­का­श­नं न पुनर् उ­त्प­त्ति­लिं­ग­लिं­गि­सं­बं­ध­ग्र­ह­ण­नि­र- पेक्षास्त्य् अ­गृ­ही­त­त­त्सं­बं­ध­स्य प्र­ति­प­त्तुः क्वचित् क­दा­चि­द् अ­नु­त्प­त्ति­नि­श्च­या­त् । नैवं प्र­त्य­क्ष­स्यो­त्प­त्ति­र् अपि क­र­णा­र्थ- सं­बं­ध­ग्र­ह­णा­पे­क्षा स्वयम् अ­गृ­ही­त­त­त्सं­बं­ध­स्या­पि पुनस् त­दु­त्प­त्ति­द­र्श­ना­त् । त­द्व­दू­ह­स्या­प्य् अ­तीं­द्रि­या­त्मा­र्थ­सं­बं­ध­ग्र­ह­ण- नि­र­पे­क्ष­स्यो­त्प­त्ति­द­र्श­ना­न् नो­त्प­त्ता­व् अपि सं­बं­ध­ग्र­ह­णा­पे­क्ष­त्व­म् इति युक्तं तर्कः ॥ १०प्र­मा­ण­वि­ष­य­स्या­यं साधको न पुनः स्वयं । प्रमाणं तर्क इत्य् एतत् क­स्य­चि­द् व्याहतं मतम् ॥ १०९ ॥ प्र­मा­ण­वि­ष­ये शुद्धिः कथं ना­मा­प्र­मा­ण­तः । प्र­मे­यां­त­र­तो मि­थ्या­ज्ञा­ना­च् चै­त­त्प्र­सं­ग­तः ॥ ११० ॥ यथा सं­श­यि­ता­र्थे­षु प्र­मा­णा­नां प्र­व­र्त­नं । नि­र्ण­या­य तथा लोके त­र्कि­ते­ष्व् इति चेन् मतम् ॥ १११ ॥ संशयः साधकः प्राप्तः प्र­मा­णा­र्थ­स्य ते तथा । ना­प्र­मा­ण­त्व­त­स् तर्कः प्र­मा­ण­म् अ­नु­म­न्य­ता­म् ॥ ११२ ॥ स चेत् सं­श­य­जा­ती­यः सं­श­या­त् पृ­थ­गा­स्थि­तः । कथं प­दा­र्थ­सं­ख्या­नं ना­न्य­था­स्त्व् इति त्व् अश्नुते ॥ ११३ ॥ १५तस्मात् प्र­मा­ण­क­र्त­व्य­का­रि­णो वे­दि­ता­त्म­नः । स­त्त­र्क­स्या­प्र­मा­ण­त्व­म् अ­वि­त­र्क्य प्र­च­क्ष्य­ते ॥ ११४ ॥ प्रमाणं तर्कः प्र­मा­ण­क­र्त­व्य­का­रि­त्वा­त् प्र­त्य­क्षा­दि­व­त् प्र­त्य­य­सा­ध­नं प्र­मा­ण­क­र्त­व्यं तत्कारी च तर्कः प्रसिद्ध इति नासिद्धो हेतुः । नाप्य् अ­नै­कां­ति­को ऽ­प्र­मा­णे विपक्षे वृ­त्त्य­भा­वा­त् । न हि प्र­मे­यां­त­रं सं­श­या­दि वा प्र­मा­ण­वि­ष­य­स्य साधनं वि­रो­धा­त् । ततस् त­र्क­स्थ­प्र­मा­ण­वि­ष­य­सा­ध­क­त्व­म् इच्छता प्र­मा­ण­त्व­म् उ­प­गं­त­व्य­म् । किं च — २०सम्यक् तर्कः प्रमाणं स्यात् त­था­नु­ग्रा­ह­क­त्व­तः । प्र­मा­ण­स्य य­था­ध्य­क्ष­म् अ­नु­मा­ना­दि चाश्नुते ॥ ११५ ॥ अ­नु­ग्रा­ह­क­ता व्याप्ता प्र­मा­ण­त्वे­न लक्ष्यते । प्र­त्य­क्षा­दौ त­था­भा­से ना­ग­मा­नु­ग्र­ह­क्ष­तेः ॥ ११६ ॥ यस्मिन्न् अर्थं प्रवृत्तं हि प्रमाणं किंचिद् आदितः । तत्र प्र­वृ­त्ति­र­न्य­स्य या­नु­ग्रा­ह­क­ता­त्र सा ॥ ११७ ॥ पू­र्व­नि­र्णी­त­दा­र्ढ्य­स्य वि­धा­ना­द् अ­भि­धी­य­ते । उ­त्त­रे­ण तु त­द्यु­क्त­म् अ­प्र­मा­णे­न जा­तु­चि­त् ॥ ११८ ॥ स्वयं प्र­मा­णा­ना­म् अ­नु­ग्रा­ह­कं तर्कम् इच्छन् ना­प्र­मा­णं प्र­ति­प­त्तुं समर्थो वि­रो­धा­त् । प्र­मा­ण­सा­म­ग्र्यं­त­र्भू­तः २५कश्चित् तर्कः प्र­मा­ण­म् इष्ट एवेति चेन् न, तस्य स्वयं प्र­मा­ण­त्वो­प­प­त्तेः । तथा हि­–­प्र­मा­णं तर्कः सा­क्षा­त्प­रं­प­र­या च स्वा­र्थ­नि­श्च­य­ने फले सा­ध­क­त­म­त्वा­त् प्र­त्य­क्ष­व­त् स्व­वि­ष­य­भू­त­स्य सा­ध्य­सा­ध­न­सं­बं­धा­ज्ञा­न­नि­वृ­त्ति­रू­पे साक्षा- त्स्वा­र्थ­नि­श्च­य­ने फले सा­ध­क­त­म­स् तर्कः प­रं­प­र­या तु स्वा­र्था­नु­मा­ने हा­नो­पा­दा­नो­पे­क्षा­ज्ञा­ने वा प्रसिद्ध एवेत्य् उप- सं­ह्रि­य­ते ॥ ततस् तर्कः प्रमाणं नः स्यात् सा­ध­क­त­म­त्व­तः । स्वा­र्थ­नि­श्च­य­ने साक्षाद् अ­सा­क्षा­च् चा­न्य­मा­न­व­त् ॥ ११९ ॥ ३०सा­ध­ना­त् सा­ध्य­वि­ज्ञा­न­म् अ­नु­मा­नं विदुर् बुधाः । प्र­धा­न­गु­ण­भा­वे­न वि­धा­न­प्र­ति­षे­ध­योः ॥ १२० ॥ अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­णं तत्र साधनं । साध्यं शक्यम् अ­भि­प्रे­त­म् अ­प्र­सि­द्ध­म् उ­दा­हृ­त­म् ॥ १२१ ॥ त­त्सा­ध्या­भि­मु­खो बोधो नियतः साधने तु यः । कृतो निं­द्रि­य­यु­क्ते­ना­भि­नि­बो­धः स लक्षितः ॥ १२२ ॥ सा­ध्या­भा­वा­सं­भ­व­नि­य­म­ल­क्ष­णा­त् सा­ध­ना­द् एव श­क्या­भि­प्रे­ता­प्र­सि­द्ध­त्व­ल­क्ष­ण­स्य सा­ध्य­स्यै­व यद् विज्ञानं तद् अनु- मानम् आचार्या विदुः य­थो­क्त­हे­तु­वि­ष­य­द्वा­र­क­वि­शे­ष­ण­यो­र् अ­न्य­त­र­स्या­नु­मा­न­त्वा­प्र­ती­तेः । स एव वाभिनि- १९८बोध इति लक्षितः । साध्यं प्र­त्य­भि­मु­ख­स्य नि­य­मि­त­स्य च सा­ध­ने­ना­निं­द्रि­य­यु­क्ते­ना­भि­बो­ध­स्या­भि­नि­बो­ध- त्वात् । ननु म­ति­ज्ञा­न­सा­मा­न्य­म् अ­भि­नि­बो­धः प्रोक्तो न पुनः स्वा­र्था­नु­मा­नं त­द्वि­शे­ष इति चेन् न, प्र­क­र­ण- वि­शे­षा­च् छ­ब्दां­त­र­सं­नि­धा­ना­दे­र् वा सा­मा­न्य­श­ब्द­स्य विशेषे प्र­वृ­त्ति­द­र्श­ना­त् गो­श­ब्द­व­त् । तेन यदा कृ­त­ष­ट्त्रिं- श­त्त्रि­श­त­भे­द­म् आ­भि­नि­बो­धि­क­म् उच्यते त­दा­भि­नि­बो­ध­सा­मा­न्यं वि­ज्ञा­य­ते­, यदा त्व् अ­व­ग्र­हा­दि­म­ति­वि­शे­षा­न- ०५भिधाय ततः पृथग् अ­भि­नि­बो­ध इत्य् उच्यते तदा स्वा­र्था­नु­मा­न­म् इति इं­द्रि­या­निं­द्रि­या­भ्यां नि­य­मि­त­स्या­स­र्व- प­र्या­य­द्र­व्यं प्र­त्य­भि­मु­ख­स्य बो­ध­स्या­स्या­भि­नि­बो­धि­क­व्य­प­दे­शा­द् अ­भि­नि­बो­ध ए­वा­भि­नि­बो­धि­क­म् इति स्वा­र्थे­क­स्य ठणो वि­धा­ना­त् । न च त­द­निं­द्रि­ये­ण लिं­गा­पे­क्षे­णं नि­य­मि­तं सा­ध्या­र्था­भि­मु­खं बो­ध­न­म् आ­भि­नि­बो­धि­क­म् इति वि­रु­ध्य­ते­, त­ल्ल­क्ष­ण­वा­क्ये वा­क्यां­त­रो­प­प्ल­वा­त् । न तु नै­क­ल­क्ष­णा­ल् लिंगाल् लिंगिनि ज्ञानम् अ­नु­मा­नं यद् अभिनि- बो­ध­श­ब्दे­नो­च्य­ते । किं तर्हि । त्रि­रू­पा­ल् लिंगाद् अ­नु­मे­ये ज्ञानम् अ­नु­मा­न­म् इति प­र­म­त­म् उ­प­द­र्श­य­न्न् आ­ह­;­ — १०निश्चितं प­क्ष­ध­र्म­त्वं विपक्षे सत्त्वम् एव च । सपक्ष एव जन्मत्वं तत्त्रयं हे­तु­ल­क्ष­ण­म् ॥ १२३ ॥ केचिद् आहुर् न तद्युक्तं हे­त्वा­भा­से पि सं­भ­वा­त् । अ­सा­धा­र­ण­ता­पा­या­ल् ल­क्ष­ण­त्व­वि­रो­ध­तः ॥ १२४ ॥ अ­सा­धा­र­णो हि स्वभावो भा­व­ल­क्ष­ण­म् अ­व्य­भि­चा­रा­द् अग्नेर् औ­ष्ण्य­व­त् । न च त्रै­रू­प्य­स्या­सा­धा­र­ण­ता तद्धेतौ त­दा­भा­से पि तस्य स­मु­द्भ­वा­त् । ततो न त­द्धे­तु­ल­क्ष­णं युक्तं पं­च­रू­प­त्वा­दि­व­त् ॥ कुत एव तद् इत्य् उ­च्य­ते­;­ — व­क्तृ­त्वा­दा­व् अ­सा­र्व­ज्ञ­सा­ध­ने त्रयम् ईक्ष्यते । न हेतुत्वं विना सा­ध्या­भा­वा­सं­भू­ष्णु­तां यतः ॥ १२५ ॥ १५इदम् इह सं­प्र­धा­र्यं त्रै­रू­प्य­मा­त्रं वा हेतोर् लक्षणं विशिष्टं वा त्रै­रू­प्य­म् इति ? प्र­थ­म­प­क्षे­न त­द­सा­धा­र­ण- हे­त्वा­भा­से पि ता­व­दा­दि­त्व­ल­क्ष­ण­म् एव बुद्धो सर्वज्ञो व­क्तृ­त्वा­दे र­थ्या­पु­रु­ष­व­द् इत्य् अत्र हेतोः प­क्ष­ध­र्म­त्वं सपक्षे सत्त्वं विपक्षे वासत्त्वं । सर्वज्ञो वक्ता पुरुषो वा न दृष्ट इति । न च ग­म­क­त्व­म् अ­न्य­था­नु­प­प­न्न­त्व­वि­र­हा­त् । विशिष्टं त्रैरूप्यं हे­तु­ल­क्ष­ण­म् इति चेत् कुतो न त­द­वि­शि­ष्टं ? ॥ स­र्व­ज्ञ­त्वे­न वक्तृत्वं विरुद्धं न वि­नि­श्चि­तं । ततो न तस्य हे­तु­त्व­म् इत्य् आ­च­क्ष­ण­कः स्वयम् ॥ १२६ ॥ २०त­दे­क­ल­क्ष­णं हेतोर् ल­क्ष­य­त्य् एव तत्त्वतः । सा­ध्या­भा­व­वि­रो­धो हि हेतोर् नान्यस् ततो मतः ॥ १२७ ॥ तदिष्टौ तु त्र­ये­णा­पि प­क्ष­ध­र्मा­दि­ना­त्र किं । त­द­भा­वे पि हे­तु­त्व­सि­द्धेः क्वचिद् अ­सं­श­य­म् ॥ १२८ ॥ सा­ध्या­भा­व­वि­रो­धि­त्वा­द् धेतुस् त्रै­रू­प्य­म् अ­वि­शि­ष्ट­क­र्तृ­त्वा­द् इति वदन्न् अ­न्य­था­नु­प­प­न्न­त्व­म् एव वि­शि­ष्ट­त्व­म् अभ्युप- गच्छति सा­ध्या­भा­व­वि­रो­धि­त्व­स्यै­वा­न्य­था­नु­प­प­न्न­त्व­नि­य­म­व्य­प­दे­शा­त् । तथा प­क्ष­ध­र्म­त्व­म् एकम् अ­न्य­था­नु­प­प­न्न­त्वे­न विशिष्टं सपक्षे सत्त्वं वा वि­प­क्षा­स­त्त्व­म् एव वा निश्चितं सा­ध्य­सा­ध­ना­या­ल­म् इति किं­त­न्त्र­ये­ण स­मु­दि­ते­न २५कर्तव्यं यतस् त­द्धे­तु­ल­क्ष­ण­म् आ­च­क्षी­त । न हि — प­क्ष­ध­र्म­त्व­शू­न्यो यं हेतुः स्याद् ए­क­ल­क्ष­णः । उ­दे­ष्य­च्छ­क­टं व्योम कृ­त्ति­को­द­य­व­त्त्व­तः ॥ १२९ ॥ इति प्र­यो­ग­तः प­क्ष­ध­र्म­ता­म् एष्यते यदि । तदा धूमो ग्निमान् एष धू­म­त्वा­द् इति ग­द्य­ता­म् ॥ १३० ॥ ततः स्व­भा­व­हे­तुः स्यात् सर्वो लिंगस् त्रिवान् न ते । यदि लो­का­नु­रो­धे­न भिन्नाः सं­बं­ध­भे­द­तः ॥ १३१ ॥ वि­ष­य­स्य च भेदेन का­र्या­द्य­नु­प­ल­ब्ध­यः । किं न ता­दा­त्म्य­त­ज्ज­न्म­सं­बं­धा­भ्यां वि­ल­क्ष­णा­त् ॥ १३२ ॥ ३०अ­न्य­था­नु­प­प­न्न­त्वा­द् धेतुः स्यात् कृ­त्ति­को­द­यः । यथैव हि लोकः का­र्य­स्व­भा­व­योः सं­बं­ध­भे­दा­त् ततो नु­प­लं­भ­स्य च वि­ष­य­भे­दा­द् भेदम् अ­नु­रु­ध्य­ते त­था­वि­ना- भा­व­नि­य­म­मा­त्रा­त् का­र्या­दि­हे­तु­त्र­या­त् कृ­त्ति­को­द­या­दि हेतोर् अपीति कथम् असौ चतुर्थो हेतुर् न स्यात् । न ह्य् अत्र लो­क­स्या­नु­रो­ध­न­व­चो बा­ध­का­द् इति शक्यं वक्तुं बा­ध­का­सं­भ­वा­त् । नन्व् इदम् अ­न्य­था­नु­प­प­न्न­त्वं नियतं सं­बं­धे­न व्याप्तं त­द­भा­वे त­त्सं­भ­वे ति­प्र­सं­गा­त् सो पि ता­दा­त्म्य­त­ज्ज­न्म­भ्या­म् अ­ता­दा­त्म्य­व­त­स् त­ज्ज­न्म­नो वा सं­बं­धा­नु­प­प­त्तेः । १९९ततः कृ­त्ति­को­द­या­दौ साध्ये न ता­दा­त्म्य­स्य त­दु­त्प­त्ते­र् वा वैधुर्ये कुतः सं­बं­ध­स् त­द­भा­वे कुतो न्य­था­नु­प­प­न्न­त्व- नियमो येन स गमको हेतुः स्याद् इति व्या­प­का­नु­प­लं­भो बा­ध­क­स् तत्र लो­का­नु­रो­ध­स्य प्र­ती­य­ते कृ­त्ति­को­द­या- देर् ग­म­क­त्वं हे­तु­त्व­नि­बं­ध­नं त­दे­वा­न्य­था­नु­प­प­न्न­त्वं सा­ध­य­ति तद् अपि संबंधं सो पि ता­दा­त्म्य­त­ज्ज­न्म­नो­र् अ­न्य­त­रं । तत्र त­दु­त्प­त्ति­र् व­र्त­मा­न­भ­वि­ष्य­तोः कृ­त्ति­को­द­य­श­क­टो­द­य­योः प­र­स्प­र­म् अ­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­सं­भ­वा­न् न ०५युज्यत एव तादात्म्यं तु व्योम्नः श­क­टो­द­य­व­त्त्वे साध्ये कृ­त्ति­को­द­य­व­त्त्वं शक्यं क­ल्प­यि­तुं सा­ध­न­ध­र्म- मा­त्रा­नु­बं­धि­नः सा­ध्य­ध­र्म­स्य त­दा­त्म­त्वो­प­प­त्तेः । यत एव बा­ह्या­लो­क­त­मो­रू­प­भू­त­सं­घा­त­स्य व्यो­म­व्य­व­हा­रा- र्हस्य कृ­त्ति­को­द­य­व­त्त्वं तत एव भ­वि­ष्य­च्छ­क­टो­द­य­व­त्त्वं हे­त्वं­त­रा­न­पे­क्ष­त्वा­देः सिद्धं न त­न्मा­ना­नु­बं­धि- त्वम् अ­नि­त्य­त्वं नि­त्य­त्व­स्य कृ­त­क­त्व­मा­त्रा­नु­बं­धि­त्व­व­द् इति केचित् तान् प्र­त्या­ह­;­ — ना­न्य­था­नु­प­प­न्न­त्वं ताभ्यां व्याप्तं नि­क्षे­प­णा­त् । सं­यो­ग्या­दि­षु लिंगेषु तस्य त­त्त्व­प­री­क्ष­कैः ॥ १३३ ॥ १०अ­र्वा­ग्भा­गो ऽ­वि­ना­भा­वी प­र­भा­गे­न क­स्य­चि­त् । सो पि तेन तथा सिद्धः संयोगी हेतुर् ईदृशः ॥ १३४ ॥ सा­स्ना­दि­मा­न् अयं गोत्वाद् गौर् वा सा­स्ना­दि­म­त्त्व­तः । इत्य् अ­न्यो­न्या­श्र­यी­भा­वः स­म­वा­यि­षु दृश्यते ॥ १३५ ॥ चं­द्रो­द­यो ऽ­वि­ना­भा­वी प­यो­नि­धि­वि­व­र्ध­नैः । तानि तेन विनाप्य् ए­त­त्सं­बं­ध­द्वि­त­या­द् इह ॥ १३६ ॥ ए­वं­वि­धं रूपम् इदम् आ­म­त्व­म् एव र­स­त्वा­द् इत्य् ए­का­र्थ­स­म­वा­यि­नो वृक्षो यं शिं­श­पा­त्वा­द् इत्य् एतस्य वा त­दु­त्प­त्ति- ता­दा­त्म्य­ब­ला­द् अ­वि­ना­भा­वि­त्वं । नास्त्य् अत्र शी­त­स्प­र्शो ग्नेर् इति वि­रो­धि­न­स् ता­दा­त्म्य­ब­ला­त् तद् इति स्व­म­नो­र­थं प्रथ- १५यतो पि सं­यो­गि­स­म­वा­यि­नो­र् य­थो­क्त­यो­स् ततो न्यस्य च प्र­सि­द्ध­स्य हेतोर् विनैव ताभ्याम् अ­वि­ना­भा­वि­त्व­म् आयातं । नास्त्य् ए­वा­त्रा­वि­ना­भा­वि­त्वं वि­नि­य­त­म् इत्य् एतद् आशंक्य प­रि­ह­र­न्न् आ­ह­;­ — सं­यो­गि­ना विना वह्निः स्वेन धूमेन दृश्यते । गवा विना वि­षा­णा­दिः स­म­वा­यी­ति चेन् मतिः ॥ १३७ ॥ का­र­णे­न विना स्वेन तस्माद् अ­व्या­प­के­न च । वृ­क्ष­त्वे­न क्षते किं न चू­त­त्वा­दि­र् अ­ने­क­शः ॥ १३८ ॥ ततो य­था­वि­ना­भू­ते सं­यो­गा­दि­र् न लक्ष्यते । व्यापको व्य­भि­चा­र­त्वा­त् ता­दा­त्म्या­त् तत् तथा न किम् ॥ १३९ ॥ २०दे­श­का­ला­द्य­पे­क्ष­श् चेद् भ­स्मा­दे­र् व­ह्नि­सा­ध­नः । चू­त­त्वा­दि­र् वि­शि­ष्टा­त्मा वृ­क्ष­त्व­ज्ञा­प­को मतः ॥ १४० ॥ सं­यो­गा­दि­वि­शि­ष्ट­स् त­न्नि­श्चि­तः सा­ध्य­सा­ध­नः । वि­शि­ष्ट­ता तु सर्वस्य सा­न्य­था­नु­प­प­न्न­ता ॥ १४१ ॥ सो यं का­र्या­दि­लिं­ग­स्या­वि­शि­ष्ट­स्या­ग­म­क­ता­म् उ­प­ल­क्ष्य का­र्य­स्व­भा­वै­र् या­व­द्भि­र् अ­वि­ना­भा­वि­का­र­णे तेषां हेतुः स्व­भा­वा­भा­वे पि भा­व­मा­त्रा­नु­वि­रो­धि­नि "इष्टं वि­रु­द्ध­का­र्ये पि दे­श­का­ला­द्य­पे­क्ष­णं । अन्यथा व्य­भि­चा­री स्याद् भस्मे वा शी­त­सा­ध­न­" इ­त्या­दि­व­च­ने­न स्वयं वि­शि­ष्ट­ता­म् उ­प­प­न्ने यथा हेतोर् ग­म­क­त्व­म् अ­वि­ना­भा­व­नि­य­मे­न २५व्याप्तम् आचष्टे वि­ना­भा­व­नि­य­मं त­द­भा­वे पि त­त्सं­भ­वा­द् अन्यथा तस्य तेन वि­शे­ष­णा­न­र्थ­क्या­त् । ततः संयोगा- दिर् अप्य् अ­वि­ना­भा­व­नि­य­म­वि­शि­ष्टो गमको हेतुर् इत्य् अ­भ्यु­प­गं­तु­म् अर्हति वि­शि­ष्ट­ता­याः स­र्व­त्रा­न्य­था­नु­प­प­त्ति­रू­प­त्व- सिद्धेर् इति न त­दु­त्प­त्ति­ता­दा­त्म्या­भ्या­म् अ­न्य­था­नु­प­प­न्न­त्वं व्याप्तं । त­द्वि­शि­ष्टा­भ्यां व्याप्तम् इति चेत् तर्ह्य् अन्यथा- नु­प­प­न्न­त्वे­ना­न्य­था­नु­प­प­न्न­त्वं व्याप्तम् इत्य् आयातं । तच् च न सारं तस्यैव तेनैव व्या­प्य­व्या­प­क­भा­व­वि­रो­धा­त् व्या­प्य­व्या­प­क­योः क­थं­चि­द् भे­द­प्र­सि­द्धेः । "­व्या­प­कं त­द­त­न्नि­ष्ठं व्याप्यं त­न्नि­ष्ठ­म् एव च" इति तयोर् विरुद्ध- ३०ध­र्मा­ध्या­स­व­च­ना­त् । अथ मतं ताभ्यां संबंधो व्याप्तस् ते­ना­न्य­था­नु­प­प­न्न­त्व­म् इति । तद् अप्य् अ­वि­चा­रि­त­म् एव, त­द्व्य­ति­रि­क्त­स्य सं­यो­गा­देः सं­बं­ध­स्य स­द्भा­वा­त् । का­र्य­का­र­ण­भा­व­यो­र् अ­सं­यो­गा­दि­रू­प­का­र्यो­प­का­र­क­भा­व­म् अं­त­रे­ण क्वचिद् अप्य् अ­भा­वा­द् इति चेन् न, नि­त्य­द्र­व्य­सं­यो­गा­द् दे­शां­त­रे­णै­व भावात् । न च नि­त्य­द्र­व्यं न सं­भ­वे­त् क्षणिक- प­रि­णा­म­व­त् तस्य प्र­मा­ण­सि­द्ध­त्वा­त् त­द­व­श्यं स­र्व­सं­बं­ध­व्य­क्ती­नां व्या­प­क­स् त­दु­त्प­त्ति­ता­दा­त्म्या­भ्या­म् अन्य एवाभि- धातव्यो यो­ग्य­ता­ल­क्ष­ण इत्य् आ­ह­;­ —२००यो­ग्य­ता­ख्य­श् च संबंधः स­र्व­सं­बं­ध­भे­द­गः । स्याद् एकस् त­द्व­शा­ल् लिंगम् एकम् ए­वो­क्त­ल­क्ष­ण­म् ॥ १४२ ॥ वि­शे­ष­तो पि सं­बं­ध­द्व­य­स्यै­वा­व्य­व­स्थि­तेः । सं­बं­ध­ष­ट्क­व­न् नातो लिं­गे­य­त्ता व्य­व­स्थि­तेः ॥ १४३ ॥ त­द्वि­शे­ष­वि­व­क्षा­या­म् अपि सं­ख्या­व­ति­ष्ठ­ते । न लिंगस्य परैर् इष्टा वि­शे­षा­णां ब­हु­त्व­तः ॥ १४४ ॥ सं­बं­ध­त्व­सा­मा­न्यं स­र्व­सं­बं­ध­भे­दा­नां व्यापकं न यो­ग्य­ता­ख्यः संबंध इत्य् अ­चो­द्यं­, प्र­त्या­स­त्ते­र् इह यो­ग्य­ता­याः ०५सा­मा­न्य­रू­प­योः स्वयम् उ­प­ग­मा­त् । सै­वा­न्य­था­नु­प­प­त्ति­र् इत्य् अपि न मंतव्यं प्र­त्या­स­त्ति­मा­त्रे क्वचित् सत्य् अपि तद- भावात् । न हि द्र­व्य­क्षे­त्र­का­ल­भा­व­प्र­त्या­स­त्त­यः सर्वत्र का­र्य­का­र­ण­भा­व­सं­यो­गा­दि­रू­पाः सत्यो प्य् अ­वि­ना­भा­व- रहिता न दृश्यंते ततः सं­बं­ध­व­शा­द् अपि सा­मा­न्य­तो न्य­था­नु­प­प­त्ति­र् ए­कै­वे­ति त­ल्ल­क्ष­ण­म् एकं लिंगम् अ­नु­मं­त­व्यं । वि­शे­ष­तो पि सं­बं­ध­द्व­य­स्य ता­दा­त्म्य­त­ज्ज­न्मा­ख्य­स्या­व्य­व­स्था­ना­त् । सं­यो­गा­दि­सं­बं­ध­ष­ट्क­व­त्त­द­व्य­व­स्था­ने च कुतो लिं­गे­य­त्ता­नि­य­म इति त­द्वि­शे­ष­वि­व­क्षा­या­म् अपि न परैर् इष्टा लिं­ग­सं­ख्या­व­ति­ष्ठ­ते वि­शे­षा­णां ब­हु­त्वा­त् । १०प­रे­ष्ट­सं­बं­ध­सं­ख्या­म् अ­ति­क्रा­मं­तो हि सं­बं­ध­वि­शे­षा­स् त­दि­ष्ट­लिं­ग­सं­ख्यां वि­घ­ट­यं­त्य् एव स्वे­ष्ट­वि­शे­ष­योः शे­ष­वि­शे­षा- णाम् अं­त­र्भा­व­यि­तु­म् अशक्तेः वि­ष­य­स्य वि­धि­प्र­ति­षे­ध­रू­प­स्य भेदाल् लिं­ग­भे­द­स्थि­ति­र् इत्य् अपीष्टं त­त्सं­ख्या­वि­रो­ध्य् एव । य­स्मा­त्­ — य­थै­वा­स्ति­त्व­ना­स्ति­त्वे भिद्येते गु­ण­मु­ख्य­तः । त­थो­भ­यं क्र­मे­णे­ष्ट­म् अ­क्र­मे­ण त्व् अ­बा­ध्य­ता ॥ १४५ ॥ अ­व­क्त­व्यो­त्त­रा शेषास् त्रयो भंगाश् च तत्त्वतः । सप्त चैवं स्थिते च स्युस् तद्वशाः स­प्त­हे­त­वः ॥ १४६ ॥ १५वि­रो­धा­न् नो­भ­या­त्मा­दि­र् अर्थश् चेन् न त­थे­क्ष­णा­त् । अ­न्य­थै­वा­व्य­व­स्था­ना­त् प्र­त्य­क्षा­दि­वि­रो­ध­तः ॥ १४७ ॥ नि­रा­कृ­त­नि­षे­धो हि विधिः स­र्वा­त्म­दो­ष­भा­क् । नि­र्वि­धि­श् च निषेधः स्यात् सर्वथा स्व­व्य­था­क­रः ॥ १४८ ॥ ननु च यथा भा­वा­भा­वो­भ­या­श्रि­त­स् त्रिविधो धर्मः श­ब्द­वि­ष­यो ना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठि­त एव न बहिः स्व­ल­क्ष­णा­त्म­क­स् तथा स्याद् अ­व­क्त­व्या­दि प­र­मा­र्थ­तो सन्न् ए­वा­र्थ­क्रि­या­र­हि­त­त्वा­न् म­नो­रा­ज्या­दि­व­त् न च सर्वथा कल्पितो र्थो मा­न­वि­ष­यो नाम येन त­द्भे­दा­त् स­प्त­वि­धो हेतुर् आ­पा­द्य­ते इत्य् अ­त्रो­च्य­ते­;­ — २०ना­ना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठि­तः । भा­वा­भा­वो­भ­या­द्य­र्थं स्पष्टं ज्ञाने व­भा­स­ना­त् ॥ १४९ ॥ श­ब्द­ज्ञा­न­प­रि­च्छे­द्यो पि पदार्थो स्प­ष्ट­त­या­व­भा­स­मा­नो पि नै­कां­त­तः क­ल्प­ना­रो­पि­त­स्वा­र्थ­क्रि­या­का­रि­त्वा­न् नि- र्बाधम् अ­नु­भू­य­ते किं पुनर् अध्यक्षे स्पष्टम् अ­व­भा­स­मा­नो भा­वा­भा­वो­भ­या­दि­र् अर्थ इति प­र­मा­र्थ­स­न्न् एव ॥ भा­वा­भा­वा­त्म­को नार्थः प्र­त्य­क्षे­ण य­दी­क्षि­तः । कथं ततो विकल्पः स्याद् भा­वा­भा­वा­व­बो­ध­नः ॥ १५० ॥ नी­ल­द­र्श­न­तः पी­त­वि­क­ल्पो हि न ते मतः । भ्रांतेर् अन्यत्र तत्त्वस्य व्य­व­स्थि­ति­म­द् ईप्सितः ॥ १५१ ॥ २५त­द्वा­स­ना­प्र­बो­धा­च् चेद् भा­वा­भा­व­वि­क­ल्प­ना । नी­ला­दि­वा­स­नो­द्बो­धा­त् त­द्वि­क­ल्प­व­द् इष्यते ॥ १५२ ॥ भा­वा­भा­वे­क्ष­णं सिद्धं वा­स­नो­द्बो­ध­का­र­णं । नी­ला­दि­वा­स­नो­द्बो­ध­हे­तु­त­द्दृ­ष्टि­व­त् ततः ॥ १५३ ॥ यथा नी­ला­दि­द­र्श­नं नी­ला­दि­वा­स­नो­द्बो­ध­स्य का­र­ण­म् इष्टं तथा भा­वा­भा­वो­भ­या­द्य­र्थ­द­र्श­नं त­द्वा­स­ना- प्र­बो­ध­स्य स्वयम् ए­षि­त­व्य­म् इति भा­वा­द्य­र्थ­स्य प्र­त्य­क्ष­तः प­रि­च्छे­दः सिद्धः ॥ यत्रैव ज­न­ये­द् एनां त­त्रै­वा­स्य प्र­मा­ण­ता । क्वान्यथा स्याद् अ­ना­श्वा­सा­द्वि­क­ल्प­स्य स­मु­द्भ­वे ॥ १५४ ॥ ३०यदि हि भा­वा­दि­वि­क­ल्प­वा­स­ना­याः प्र­बो­ध­का­र­ण­म् आ­भो­गा­द्य् एव न पुनर् भा­वा­दि­द­र्श­नं तदा नीलादि- वि­क­ल्प­वा­स­न­या­पि न नी­ला­दि­द­र्श­नं प्र­बो­ध­नि­बं­ध­न­म् आ­भो­ग­श­ब्द­यो­र् एव त­त्का­र­ण­त्वा­प­त्तेः । एवं च नीलादौ द­र्श­ना­भा­वे पि वि­क­ल्प­वा­स­ना­याः सं­भ­वा­त् सर्वत्र प्र­त्य­क्ष­पृ­ष्ठ­भा­वि­नो वि­क­ल्प­स्य सा­म­र्थ्या­त् प्र­त्य­क्ष­स्य प्र­मा­ण­ता­व­स्था­प­ने ऽ­ना­श्वा­स एव स्यात् । स्व­ल­क्ष­ण­द­र्श­न­प्र­भ­वो वि­क­ल्प­स् त­त्प्र­मा­ण­ता­हे­तु­र् न सर्व इति चेन् ना- न्यो­न्या­श्र­य­प्र­सं­गा­त् । तथा हि­–­सि­द्धे स्व­ल­क्ष­ण­द­र्श­न­प्र­भ­व­त्वे वि­क­ल्प­स्य ततस् त­द्द­र्श­न­प्र­मा­ण­ता­सि­द्धिः २०१तत्सिद्धौ च स्वस्य स्व­ल­क्ष­ण­द­र्श­न­प्र­भ­व­त्व­सि­द्धि­र् इति ना­न्य­त­र­स्या­पि तयोर् व्यवस्था । स्व­ल­क्ष­ण­द­र्श­न­प्र­भ­व­त्वं नी­ला­दि­वि­क­ल्प­स्य स्व­सं­वे­द­ना­द् एव सिद्धं सर्वेषां वि­क­ल्प­स्य प्र­त्या­त्म­वे­द्य­त्वा­त् ततो ना­न्यो­न्या­श्र­य इति चेत्, तर्हि भा­वा­भा­वो­भ­या­दि­वि­क­ल्प­स्या­प्य् अ­लिं­ग­ज­स्य श­ब्द­ज­स्य च भा­वा­दि­द­र्श­न­प्र­भ­व­त्वं स्व­सं­वे­द­ना- द् एव कुतो न सिद्ध्येत् ? सर्वथा वि­शे­षा­भा­वा­त् । तद् अयं नी­ला­द्य­र्थं पा­र­मा­र्थि­क­म् इच्छता चाद्य- ०५म् अ­वि­त­थो­प­गं­तु­म् अर्हत्य् एवेति त­द­नु­मा­ने सप्त हेतवः स्युः । यतश् चैवं कृ­त्ति­को­द­या­देः क­थं­चि­त् प्रतीत्य् अ­ति­क्र­मे­ण स्व­भा­व­हे­तु­त्वं ब्रुवतः सर्वः स्व­भा­व­हे­तुः स्याद् एक एव । सं­बं­ध­भे­दा­त् तद्भेदं सा­ध­य­तः सा­मा­न्य­तो वि­शे­ष­त­श् च स्वे­ष्ट­लिं­ग­सं­ख्या­क्ष­तिः । वि­ष­य­भे­दा­च् च त­द्भे­द­म् इच्छतः स­प्त­वि­धो हेतुर् अ­र्थ­स्या­स्ति­त्वा­दि­स­प्त­रू­प­त­या­नु­मे­य­त्वो- पपत्तेः ॥ तस्मात् प्र­ती­ति­म् आश्रित्य हेतुं ग­म­क­म् इच्छता । प­क्ष­ध­र्म­त्व­शू­न्यो स्तु गमकः कृ­त्ति­को­द­यः ॥ १५५ ॥ १०प­ल्व­लो­द­क­नै­र्म­ल्यं त­दा­ग­स्त्यु­द­ये स च । तत्र हेतुः सु­नि­र्णी­तः पूर्वं शरदि सन्मतः ॥ १५६ ॥ चंद्रादौ ज­ल­चं­द्रा­दि सो पि तत्र त­था­वि­धः । छा­या­दि­पा­द­पा­दौ च सो पि तत्र क­दा­च­न ॥ १५७ ॥ पर्णको यं स्व­स­द्धे­तु­र् ब­ला­दा­हे­ति दूरगे । का­र्य­का­र­ण­भा­व­स्या­भा­वे पि स­ह­भा­वि­ता ॥ १५८ ॥ पित्रोर् ब्रा­ह्म­ण­ता पु­त्र­ब्रा­ह्म­ण्ये प­क्ष­ध­र्म­कः । सिद्धो हेतुर् अतो नायं प­क्ष­ध­र्म­त्व­ल­क्ष­णः ॥ १५९ ॥ नन्व् आ­का­श­का­ला­दे­र् धर्मित्वे भ­वि­ष्य­च्छ­क­टो­द­य­प­ल्व­लो­द­क­नै­र्म­ल्या­देः साध्यत्वे कृ­त्ति­को­द­य­त्वा­ग­स्त्यु­द­या- १५देर् हेतुत्वे प­क्ष­ध­र्म­त्व­यु­क्त­स्यै­व हे­तु­त्व­म् अतो ना­प­क्ष­ध­र्म­त्व­ल­क्ष­णो हेतुः कश्चिद् इति चेत्, किम् एवं चाक्षुष- त्वादिः श­ब्दा­नि­त्य­त्व­हे­तु­र् न स्यात् ? न हि जगतो वा ध­र्म­चा­क्षु­ष­त्वं म­हा­न­स­धू­मः प­क्ष­ध­र्मः । तथा हि–श- ब्दा­नि­त्य­यो­गि ज­ग­च्चा­क्षु­ष­त्व­यो­गि­त्वा­त् म­हो­द­धि जगन् म­हा­न­स­धू­म­यो­गि­त्वा­द् इति कथं न चा­क्षु­ष­त्वं शब्दा- नित्यत्वं सा­ध­ये­त् म­हा­न­स­धू­मो वा म­हो­द­धौ वह्निं तथा त्वया सं­भ­वा­द् इति चेत् कृ­त्ति­को­द­या­देः कुतो न्वय- संभवः पू­र्वो­प­ल­ब्धा­का­शा­दे­र् दृ­ष्टां­त­स्य स­द्भा­वा­द् अन्वयः सि­द्ध्य­ती­ति चेत्, पू­र्वो­प­ल­ब्ध­ज­ग­तो दृ­ष्टां­त­स्य सिद्धेश् चा- २०क्षु­ष­त्व­यो­गि­त्वा­दे­र् अन्वयो स्तु वि­शे­षा­भा­वा­त् तथाप्य् अ­स्या­वि­ना­भा­वा­सं­भ­वा­द् अ­ग­म­क­त्वे वि­ना­भा­व­स्व­भा­व­म् एव पक्ष- धर्मत्वं ग­म­क­त्वां­गं लिंगस्य लक्षणं । तथा च न ध­र्म­ध­र्मि­स­मु­दा­यः पक्षो नापि त­त्त­द्ध­र्मी त­द्ध­र्म­त्व­स्या­वि­ना- भा­व­स्व­भा­व­त्वा­भा­वा­त् । किं तर्हि, साध्य एव पक्ष इति प्र­ति­प­त्त­व्यं त­द्ध­र्म­त्व­स्यै­वा­वि­ना­भा­वि­त्व­नि­य­मा­द् इ- त्य् उच्यते ॥ साध्यः पक्षस् तु नः सिद्धस् तद्धर्मो हेतुर् इत्य् अपि । ता­दृ­क्ष­प­क्ष­ध­र्म­त्व­सा­ध­ना­भा­व एव वै ॥ १६० ॥ २५कथं पुनः साध्यस्य धर्मस्य धर्मो हेतुस् त­स्या­ध­र्मि­त्व­प्र­सं­गा­द् इति चेत् न, ते­ना­वि­ना­भा­वा­त् तस्य धर्म इत्य् अ- भि­धा­ना­त् । न हि सा­ध्या­धि­क­र­ण­त्वा­त् सा­ध्य­ध­र्मः हेतुर् येन सा­ध्य­ध­र्मा धर्मी स्यात् । ततः सा­ध्या­वि­ना­भा­वी हेतुः प­क्ष­ध­र्म इति स्या­द्वा­दि­ना­म् एव प­क्ष­ध­र्म­त्वं हेतोर् ल­क्ष­ण­म् अ­वि­रु­द्धं स्पष्टम् अ­वि­ना­भा­वि­त्व­स्यै­व त­था­भि­धा­ना­त् । तच् च कृ­त्ति­को­द­या­दि­षु सा­ध्य­ध­र्मि­ण्य् असत्स्व् अपि यथा प्र­ती­ति­र् विद्यत एवेति कि­मा­का­शा­दि­ध­र्मि­प­रि­क­ल्प­न­या प्र­ती­त्य­ति­लं­घ­ना­प­र­या­ति­प्र­सं­गि­न्या । तथा च न प­रि­क­ल्पि­तं प­क्ष­ध­र्म­त्वं हेतोर् लक्षणं नाप्य् अन्वय इत्य् अभि- ३०धीयते ॥ निःशेषं सात्मकं जी­व­च्छ­री­रं प­रि­णा­मि­ना । पुंसा प्रा­णा­दि­म­त्त्व­स्य त्व् अ­न्य­था­नु­प­प­त्ति­तः ॥ १६१ ॥ स­प­क्ष­स­त्त्व­शू­न्य­स्य हेतोर् अस्य स­म­र्थ­ना­त् । नूनं नि­श्ची­य­ते सद्भिर् नान्वयो हे­तु­ल­क्ष­ण­म् ॥ १६२ ॥ न चा­द­र्श­न­मा­त्रे­ण व्य­ति­रे­कः प्र­सा­ध्य­ते । येन सं­श­य­हे­तु­त्वं रागादौ व­क्तृ­ता­दि­व­त् ॥ १६३ ॥ आ­त्मा­भा­वो हि भस्मादौ त­त्का­र्य­स्या­स­मी­क्ष­णा­त् । सिद्धः प्रा­णा­द्य­भा­व­श् च व्य­ति­रे­क­वि­नि­श्च­यः ॥ १६४ ॥ २०२वा­क्क्रि­या­का­र­भे­दा­दे­र् अ­त्यं­ता­भा­व­नि­श्चि­तः । नि­वृ­त्ति­र् निश्चिता तज्ज्ञैः चिंता व्या­वृ­त्ति­सा­ध­नी ॥ १६५ ॥ स­र्व­का­र्या­स­म­र्थ­स्य चे­त­न­स्य नि­व­र्त­नं । ततश् चेत् केन साध्येत कू­ट­स्थ­स्य नि­षे­ध­न­म् ॥ १६६ ॥ यथा हि स­र्व­का­र­णा­स­म­र्थं चैतन्यं का­र्या­भा­वा­द् भस्मादौ नि­षे­द्धु­म् अशक्यं तथा कू­ट­स्थ­म् अपि क्र­म­यौ­ग­प­द्या- भ्याम् अ­र्थ­क्रि­या­वि­रो­धा­त् ॥ ०५क्ष­णि­क­त्वे­न न व्याप्तं सत्त्वम् एवं प्र­सि­द्ध्य­ति । सं­दि­ग्ध­व्य­ति­रे­का­च् च ततो सिद्धिः क्ष­ण­क्ष­ये ॥ १६७ ॥ चे­त­ना­चे­त­ना­र्था­नां वि­भा­ग­श् च न सिद्ध्यति । चि­त्त­सं­ता­न­ना­ना­त्वं नि­ज­सं­ता­न एव वा ॥ १६८ ॥ न वे­द्य­वे­द­का­का­र­वि­वे­को तः स्व­सं­वि­दः । स­र्व­का­र्ये­ष्व् अ­श­क्त­स्य स त्व् अ­सं­भ­व­भा­ष­णे ॥ १६९ ॥ न संति चे­त­ने­ष्व् अ­चे­त­ना­र्था­स् त­द्वे­द­ना­दि­का­र्या­स­त्त्वा­त् । तथा न संत्य् अ­चे­त­ना­र्थे­षु चे­त­ना­र्था­स् तत एवेति चे­त­ना­चे­त­न­वि­भा­गो न सिद्ध्यत्य् एव स­र्व­का­र्य­क­र­णा­स­म­र्था­नां तेषां तत्र नि­षे­द्धु­म् अशक्तेः । चे­त­ना­र्था एव १०संतु तथा वि­ज्ञा­न­वा­दा­व­ता­रा­ज् जडस्य प्र­ति­भा­स­यो­गा­द् इति चेन् न, तथा वि­ज्ञा­न­सं­ता­ना­नां ना­ना­त्वा­प्र­सि­द्धेः । क्वचिच् चि­त्त­सं­त­तेः सं­ता­नां­त­रा­णां स­र्व­का­र्य­क­र­णा­स­म­र्था­नां स्व­का­र्या­स­त्त्वे पि स­त्त्वा­वि­रो­धा­त् । मा भूत् संता- नां­त­र­सि­द्धि­स् त­थे­ष्टे­र् इति चेन् न, नि­ज­सं­ता­न­स्या­प्य् अ­सि­द्धि­प्र­सं­गा­त् । व­र्त­मा­न­चि­त्त­क्ष­णे सं­वे­द्य­मा­ने पू­र्वो­त्त­र- चि­त्त­क्ष­णा­ना­म् अ­नु­भ­व­मा­त्र­म् अप्य् अ­कु­र्व­तां प्र­ति­षे­द्धु­म् अ­श­क्य­त्वा­द् ए­क­चि­त्त­क्ष­णा­त्म­क­त्वा­प­त्तेः । न चैकः क्षणः संतानो नाम तत एव सं­वे­द­ना­द्वै­त­म् अस्तु उत्तमं पा­न­द्व­य­म् इति व­च­ना­त् । नेदम् अपि सिद्ध्यति वे­द्य­वे­द­का­का­र­वि­वे­क- १५स्या­व्य­व­स्था­ना­त् । सं­वे­द­ने वे­द्य­वे­द­का­का­रौ न स्तः स्वयम् अ­प्र­ति­भा­स­ना­द् इति न शक्यं वक्तुम् अ­प्र­ति­भा­स- मानयोः स­त्त्व­वि­रो­धा­त् । ततः क्वचित् क­स्य­चि­त् प्र­ति­भा­स­ना­देः स्व­का­र्य­स्या­भा­वा­द् अ­भा­व­सा­ध­ने भस्मादौ चैत- न्यस्य स्व­का­र्य­नि­वृ­त्ति­नि­श्च­या­द् अभावो नि­श्चे­त­व्य इति विपक्षे बा­ध­क­प्र­मा­णा­द् एव प्रा­णा­दि­म­त्त्व­स्य व्य­ति­रे­कः साध्यते न पुनर् अ­द­र्श­न­मा­त्रे­ण यतः सं­श­य­हे­तु­त्वं रागादौ व­क्तृ­त्वा­दे­र् इव स्यात् । न चैवम् अ­प­रि­णा­मि­ना­त्म­ना सात्मकं जी­व­च्छ­री­र­स्य सिद्ध्यति । यतः — २०प­रि­णा­मि­न­म् आ­त्मा­न­म् अं­त­रे­ण क्र­मा­क्र­मौ । न स्यातां त­द­भा­वे च न प्रा­णा­दि­क्रि­या क्वचित् ॥ १७० ॥ त­त्रै­कां­ता­त्म­ना जी­व­च्छ­री­रं सात्मकं भवेत् । नि­ष्क­ल­स्य स­हा­ने­क­दे­श­दे­हा­स्ति­हा­नि­तः ॥ १७१ ॥ निष्कलः स­कृ­द­ने­क­दे­श­दे­हं व्याप्नोत्य् आत्मेति कः श्र­द्द­धी­त ? प­र­म­म­ह­त्त्वा­द् व्याप्नोत्य् एवेति चे­द्व्या­ह­त­म् इदं निरंशः प­र­म­म­हा­न् वेति प­र­मा­णो­र् अपि प­र­म­म­ह­त्त्व­प्र­सं­गा­त् । यदि पुनः स्वा­रं­भ­का­व­य­वा­भा­वा­न् नि­र­व­य­व­त्व- म् आत्मनो ग­ग­न­त्वा­दि­व­द् इति मतं तदा प­र­म­त­सि­द्धिः सर्वथा नि­र­व­य­व­त्वा­सि­द्धेः प­र­मा­णु­प्र­मी­य­मा­ण­स्वा­त्म- २५भू­ता­व­य­वा­ना­म् आत्मनो प्र­ति­षे­धा­द् इति स­म­र्थ­यि­ष्य­ते ॥ अ­ने­कां­ता­त्म­कं सर्वं सत्त्वाद् इत्यादि साधनं । स­म्य­ग­न्व­य­शू­न्य­त्वे प्य् अ­वि­ना­भा­व­श­क्ति­तः ॥ १७२ ॥ नि­त्या­नि­त्या­त्म­कः शब्दः श्रा­व­ण­त्वा­त् क­थं­च­न । श­ब्द­त्वा­द् वा­न्य­था­भा­वा­भा­वा­द् इ­त्या­दि­हे­त­वः ॥ १७३ ॥ हेतोर् अ­न्व­य­वै­धु­र्ये व्य­ति­रे­को न चेन् न वै । तेन तस्य वि­नै­वे­ष्टेः स­र्वा­नि­त्य­त्व­सा­ध­ने ॥ १७४ ॥ निश्चितो व्य­ति­रे­क एव ह्य् अ­वि­ना­भा­वः सा­ध­न­स्य नान्यः स चो­प­द­र्शि­त­स्य सर्वस्य हेतोर् अ­न्व­या­सं­भ­वे­न ३०सिद्ध्यत्य् एव । सत्य् एवाग्नौ धूम इत्य् अ­न्व­य­नि­श्च­ये ग्न्यभावे न क्वचिद् धूम इति व्य­ति­रे­क­नि­श्च­य­स्य दृ­ष्ट­त्वा­त् । संदिग्धे ऽ­न्व­य­व्य­ति­रे­क­सं­दे­हा­च् चेति न वै मंतव्यं सर्वे भावाः क्षणिकाः सत्त्वाद् इत्य् अ­स्या­न्व­या­स­त्त्वे पि व्य­ति­रे­क­नि­श्च- यस्य स्वयम् इष्टेर् अन्यथा तस्य ग­म­क­त्वा­यो­गा­त् । नन्व् अत्र सत्य् एव क्ष­णि­क­त्वे सत्त्वम् इति नि­श्च­य­म् ए­वा­न्व­यो स्तीति चेत् । अ­त्रो­च्य­ते­;­ — साध्ये सत्य् एव स­द्भा­व­नि­श्च­यः सा­ध­न­स्य यः । सो न्वयश् चेत् त­थै­वो­प­प­त्तिः स्वेष्टा परो ऽफलः ॥ १७५ ॥ २०३यथैव प्र­ति­षे­ध­प्रा­धा­न्या­द् अ­न्य­था­नु­प­प­त्ति­र् व्य­ति­रे­क इ­ती­ष्य­ते त­था­वि­ध­प्रा­धा­न्या­त् त­थो­प­प­त्ति­र् ए­वा­न्व­य इति किम् अनिष्टं स्या­द्वा­दि­भि­स् तस्य हे­तु­ल­क्ष­ण­त्वो­प­ग­मा­त् । प­रो­प­ग­त­स् तु नान्वयो हे­तु­ल­क्ष­णं प­क्ष­ध­र्म­त्व­व­त् नापि व्य­ति­रे­कः । स हि वि­प­क्षा­द् व्यावृत्तिः वि­प­क्ष­स् त­द्वि­रु­द्ध­स् त­द­न्य­स् त­द­भा­व­श् चेति त्रिविध एव । तत्र — त­द्वि­रु­द्धे विपक्षे च त­द­न्य­त्रै­व हेतवः । असत्य् अ­नि­श्चि­ता­स­त्त्वाः सा­क­ल्या­न् ने­ष्ट­सा­ध­नाः ॥ १७६ ॥ ०५यथा साध्याद् अ­न्य­स्मि­न् विपक्षे नि­श्चि­ता­स­त्त्वा अपि हेतवो ग्नि­त्वा­द­यो नेष्टाः स­त्त्वा­दि­सा­ध­ना­स् तेषां सा­ध्या­भा­व­ल­क्ष­णे पि पक्षे कु­त­श्चि­द् अ­नि­श्चि­ता­स­त्त्व­रू­प­त्वा­त् । तथा सा­ध्या­वि­रु­द्धे पि विपक्षे नि­श्चि­ता­स­त्त्वा अपि धू­मा­द­यो नेष्टा अ­ग्न्या­दि­सा­ध­ना­स् तेषाम् अ­ग्न्य­भा­वे स्वयम् अ­स­त्त्वे­ना­नि­श्च­या­त् । ननु च सा­ध्य­वि­रु­द्धो विपक्षः सा­ध्या­भा­व­रू­प एव प­र्यु­दा­सा­श्र­य­णा­त् प्र­स­ह्य­प्र­ति­षे­धा­श्र­य­णे तु त­द­भा­व­स् त­द्वि­रु­द्धा­द् अन्य इति साध्या- भा­व­वि­प­क्ष एव वि­प­क्ष­हे­तो­र् अ­स­त्त्व­नि­श्च­यो व्य­ति­रे­को नान्य इत्य् अ­त्रो­च्य­ते­;­ — १०सा­ध्या­भा­वे विपक्षे तु यो स­त्त्व­स्यै­व निश्चयः । सो वि­ना­भा­व एवास्तु हेतो रूपात् तथाह च ॥ १७७ ॥ अ­न्य­था­नु­प­प­न्न­त्वं यत्र तत्र त्रयेण किम् । ना­न्य­था­नु­प­प­न्न­त्वं यत्र तत्र त्रयेण किम् ॥ १७८ ॥ यथा चैवम् अ­न्य­था­नु­प­प­न्न­त्व­नि­य­मे सति हेतोर् न किंचित् त्रयेण प­क्ष­ध­र्म­त्वा­दी­ना­म् अ­न्य­त­मे­नै­व प­र्या­प्त­त्वा­त् त- स्यै­वा­न्य­था­नु­प­प­न्न­स्व­भा­व­सि­द्धे­र् इति च तस्मिंस् त­त्त्र­य­स्य हे­त्वा­भा­स­ग­त­स्ये­वा­किं­चि­त्क­र­त्वं युक्तं ॥ त­द्धे­तो­स् त्रिषु रूपेषु निर्णयो येन वर्णितः । अ­सि­द्ध­वि­प­री­ता­र्थ­व्य­भि­चा­रि­वि­प­क्ष­तः ॥ १७९ ॥ १५तेन कृतं तु निर्णीतं हेतोर् ल­क्ष­ण­म् अंजसा । हे­त्वा­भा­सा­व्य­व­च्छे­दि तद् वदेत् कथम् अन्यथा ॥ १८० ॥ ननु च प­क्ष­ध­र्म­त्वे नि­र्ण­य­श् चा­क्षु­ष­त्वा­दे­र् अ­सि­द्ध­प्र­पं­च­स्य प्र­ति­प­क्ष­त्वे­न वर्णितः स­प­क्ष­स­त्त्वे वि­रु­द्ध­प्र­पं­च- प्र­ति­प­क्ष­त्वे­न वि­प­क्षा­स­त्त्वे चा­नै­कां­ति­क­वि­स्ता­र­प्र­ति­प­क्षे­णे­ति कथं हे­त्वा­भा­सा­व्य­व­च्छे­दि हेतोर् लक्षणं तेनोक्तं येन पा­र­मा­र्थि­कं रूपं ज्ञानम् इति चेत् अ­न्य­था­नु­प­प­न्न­त्व­स्यै­व हे­तु­ल­क्ष­ण­त्वे­ना­भि­धा­ना­द् इति ब्रूमः । तस्यै- वा­सि­द्ध­वि­रु­द्धा­नै­कां­ति­क­हे­त्वा­भा­स­प्र­ति­प­क्ष­त्व­सि­द्धेः । न ह्य् अ­न्य­था­नु­प­प­न्न­त्व­नि­य­म­व­च­नो सि­द्ध­त्वा­दि­सं­भ­वो २०वि­रो­धा­त् । न चैकेन स­क­ल­प्र­ति­प­क्ष­व्य­व­च्छे­दे सिद्धे तदर्थं त्रयम् अ­भि­द­ध­तां तदेकं समर्थं लक्षणं हेतोर् ज्ञातं भवति तद् एव त्रिभिः स्व­भा­वै­र् अ­सि­द्धा­दी­नां त्रयाणां व्य­व­च्छे­द­क­म­त­स् तानि त्रीणि रूपाणि नि­श्चि­ता­न्य­नु­क्ता­नि । त­द­व­च­ने वि­शे­ष­तो हे­तु­ल­क्ष­ण­सा­म­र्थ्य­स्या­व­च­न­प्र­सं­गा­त् । तदुक्तौ तु वि­शे­ष­तो हे­तु­ल­क्ष­णं ज्ञातम् एवेति चेत् न, अ­बा­धि­त­वि­ष­य­त्वा­दी­ना­म् अपि व­च­न­प्र­सं­गा­त् । तेषाम् अनुक्तौ बा­धि­त­वि­ष­य­त्वा­दि­व्य­व­च्छे­दा­सि­द्धेः । नि­श्चि­त­त्रै­रू­प्य­स्य हेतोर् बा­धि­त­वि­ष­य­त्वा­द्य­सं­भ­वा­त् त­द्व­च­ना­द् एव त­द्व्य­व­च्छे­द­सि­द्धे­र् ना­बा­धि­त­वि­ष­य­त्वा­दि­व­च­न- २५म् इति चेत् न, हेतोः पंचभिः स्वभावैः पंचानां प­क्ष­व्या­प­क­त्वा­दी­नां व्य­व­च्छे­द­क­त्वा­द् वि­शे­ष­त­ल्ल­क्ष­ण­स्यै­व क­थ­ना­त् अन्यथा त­द­ज्ञा­न­प्र­सं­गा­त् । त­द्वि­शे­ष­वि­व­क्षा­यां तु पं­च­रू­प­त्व­व­त् त्रि­रू­प­त्व­म् इति न वक्तव्यं सा­मा­न्य­तो न्य­था­नु­प­प­न्न­त्व­व­च­ने­नै­व प­र्या­प्त­त्वा­त्­, रू­प­त्र­य­म् अं­त­रे­ण हेतोर् अ­सि­द्धा­दि­त्र­य­व्य­व­च्छे­दा­नु­प­प­त्तेः । तत्र तस्य त­द्भा­वा­द् उ­प­प­न्नं व­च­न­म् इति चेत् — रू­प­त्र­य­स्य स­द्भा­वा­त् तत्र त­द्व­च­नं यदि । नि­श्चि­त­त्व­स्व­रू­प­स्य च­तु­र्थ­स्य वचो न किम् ॥ १८१ ॥ ३०त्रिषु रूपेषु चेद् रूपं नि­श्चि­त­त्वं न साधने । नाज्ञाता सिद्धता हेतो रूपं स्यात् त­द्वि­प­र्य­यः ॥ १८२ ॥ प­क्ष­ध­र्म­त्व­रू­पं स्याज् ज्ञातत्वे हे­त्व­भे­दि­नः । हेतोर् अ­ज्ञा­न­ते­ष्टा चेन् नि­श्चि­त­त्वं तथा न किम् ॥ १८३ ॥ हे­त्वा­भा­से पि त­द्भा­वा­त् सा­धा­र­ण­त­या न चेत् । ध­र्मां­त­र­म् इ­वा­रू­पं हेतोः सद् अपि सं­म­त­म् ॥ १८४ ॥ हं­ता­सा­धा­र­णं सिद्धं सा­ध­न­स्यै­क­ल­क्ष­णं । तत्त्वतः पा­व­क­स्यै­व सोष्णत्वं तद्विदां मतम् ॥ १८५ ॥ यो य­स्या­सा­धा­र­णे निश्चितः स्वभावः स तस्य लक्षणं यथा पा­व­क­स्यै­व सो­ष्ण­त्व­प­रि­णा­म­स् तथा च २०४हेतोर् अ­न्य­था­नु­प­प­न्न­त्व­नि­य­म इति न सा­धा­र­णा­ना­म् अ­न्य­था­नु­प­प­त्ति­नि­य­म­वि­क­ला­नां प­क्ष­ध­र्म­त्वा­दी­नां हेतु- ल­क्ष­ण­त्वं निश्चितं त­त्त्व­मा­त्र­व­त् ॥ एतेन पं­च­रू­प­त्वं हेतोर् ध्वस्तं नि­बु­ध्य­ते । स­त्त्वा­दि­ष्व् अ­ग्नि­ज­न्य­त्वे साध्ये धूमस्य के­न­चि­त् ॥ १८६ ॥ अ­ग्नि­ज­न्यो यं धूमः सत्त्वात् द्र­व्य­त्वा­द् वा धूमे स­त्त्वा­दे­र् अ­सं­दि­ग्ध­त्वा­त् । त­था­न्व­यं पू­र्व­दृ­ष्ट­धू­मे ग्नि­ज­न्य­त्वे ०५व्याप्तस्य सत्त्वादेः स­द्भा­वा­त् व्य­ति­रे­क­श् च ख­र­वि­षा­णा­दौ सा­ध्या­भा­वे सा­ध­न­स्य स­त्त्वा­दे­र् अ­भा­व­नि­श्च­या­त् । त­था­त्रा­बा­धि­त­वि­ष­य­त्वं वि­वा­दा­प­न्ने धूमे ग्नि­ज­न्य­त्व­स्य बा­ध­का­भा­वा­त् । तत ए­वा­स­त्प्र­ति­प­क्ष­त्व­म् अ­न­ग्नि­ज­न्य- त्व­सा­ध­न­प्र­ति­प­क्षा­नु­मा­न­सं­भ­वा­द् इति सिद्धं सा­धा­र­ण­त्वं पं­च­रू­प­त्व­स्य त्रै­रू­प्य­व­त् सा­म­स्त्ये­न व्य­ति­रे­क­नि­श्च­य- स्या­भा­वा­द् अ­सि­द्ध­म् इति चेन् न, त­स्या­न्य­था­नु­प­प­न्न­त्व­रू­प­त्वा­त् । त­द­भा­वे शे­षा­णा­म् अ­किं­चि­त्क­र­त्वा­प­त्ते­स् त­द्वि­क­ल्प- स्यैव पं­च­रू­प­त्वा­दे­र् अ­ल­क्ष­ण­त्वे­न सा­ध्य­त्वा­द्यु­क्तो तिदेशः । एवम् अ­न्व­य­व्य­ति­रे­कि­णो हेतोः पं­च­रू­प­त्व­म् अ­ल­क्ष­णं १०व्य­व­स्था­प्या­न्व­यि­नो पि नान्वयो लक्षणं सा­धा­र­ण­त्वा­द् एवेत्य् आ­ह­;­ — अन्वयो लो­ह­ले­ख्य­त्वे पा­र्थि­व­त्वे­श­ने­स् तथा । त­त्पु­त्र­त्वा­दि­षु श्या­म­रु­प­त्वे क्वचिद् ईप्सते ॥ १८७ ॥ लो­ह­ले­ख्यो ऽशनिः पा­र्थि­व­त्वा­द् धा­तु­रू­प­व­त्­, स श्या­म­रू­प­स् त­त्पु­त्र­त्वा­त् त­न्न­प्तृ­त्वा­द् वा प­रि­दृ­ष्ट­त­त्पु­त्रा­दि­व­द् इति हे­त्वा­भा­से पि स­द्भा­वा­द् अ­न्व­य­स्य सा­धा­र­ण­त्वं । ततो हे­त्व­ल­क्ष­ण­त्वं । यस् तु सा­ध्य­स­द्भा­व एव भावो हेतोर् अ- न्वयः सो ऽ­न्य­था­नु­प­प­न्न­त्व­म् एव त­थो­प­प­त्त्या­ख्य­म् अ­सा­धा­र­णं हे­तु­ल­क्ष­णं । प­रो­प­ग­त­स् तु ना­न्व­य­स् त­ल्ल­क्ष­णं नापि १५के­व­ल­व्य­ति­रे­कि­णो व्य­ति­रे­क इत्य् आह — अ­दृ­ष्टि­मा­त्र­सा­ध्य­श् च व्य­ति­रे­कः स­मी­क्ष्य­ते । व­क्तृ­त्वा­दि­षु बुद्धादेः किं­चि­ज्ज्ञ­त्व­स्य साधने ॥ १८८ ॥ सा­ध्या­भा­वे त्व् अ­भा­व­स्य निश्चयो यः प्र­मा­ण­तः । व्य­ति­रे­कः स सा­क­ल्या­द् अ­वि­ना­भा­व एव नः ॥ १८९ ॥ सत्य् अप्य् अ­बा­धि­त­वि­ष­य­ता­यां सत्य् अप्य् अ­स­त्प्र­ति­प­क्ष­ता­यां च हेतौ न रू­पां­त­र­त्व­म् अ­न्य­था­नु­प­प­न्न­त्वा­द् इत्य् आ­ह­;­ — अ­बा­धि­ता­र्थ­ता च स्यान् नान्या तस्माद् अ­सं­श­या । न वा स­त्प्र­ति­प­क्ष­त्वं त­द­भा­वे न­भी­क्ष­णा­त् ॥ १९० ॥ २०न हि क्वचिद् धेतौ सा­ध्या­भा­वा­सं­भू­ष्णु­ता­पा­ये प्य् अ­बा­धि­त­वि­ष­य­त्व­म् अ­स­त्प्र­ति­प­क्ष­त्वं स­मी­क्ष्य­ते येन ततो रू­पां­त­र­त्वं । ननु च यथा स्प­र्शा­भा­वे क्वचिद् अ­सं­भ­व­व­तो पि रूपस्य स्पर्शाद् रू­पां­त­र­त्वं त­था­वि­ना­भा­वा­भा­वे क्वचिद् अ­सं­भ­व­तो पि ततो रू­पां­त­र­त्व­म् अ­बा­धि­त­वि­ष­य­त्व­स्या­स­त्प्र­ति­प­क्ष­त्व­स्य च न वि­रु­ध्य­ते न्यथा स्पर्शाद् रूप- स्यापि रू­पां­त­र­त्व­वि­रो­धा­द् इति चेत् नैतत् सारं, अ­न्य­था­नु­प­प­न्न­त्वा­द् अ­बा­धि­त­वि­ष­य­त्वा­दे­र् अ­भे­दा­त् । सा­ध्या­भा­व- प्र­का­रे­णो­प­प­त्ते­र् अभावो ह्य् अ­न्य­था­नु­प­प­त्तिः स एव वा­बा­धि­त­वि­ष­य­त्व­म् अ­स­त्प्र­ति­प­क्ष­त्वं च प्र­ती­य­ते ततो न्यत् २५किंचिन् नैवं स्पर्शाद् रू­प­स्या­भे­दः प्र­ती­ति­भे­दा­त् ततो विषमो ऽयम् उ­प­न्या­सः । ननु हे­तू­प­न्या­से सति क्रमेण प्रतीय- मा­न­त्वा­द् अ­वि­ना­भा­वा­बा­धि­त­वि­ष­य­त्वा­दी­ना­म् अपि प­र­स्प­रं भेद एवेति चेन् न, बा­ध­क­क्र­मा­पे­क्ष­त्वा­त् त­त्क्र­म­प्र­ती­तेः । श­क्रें­द्र­पु­रं­द­रा­दि­प्र­ती­ति­व­द­र्थ­प्र­ती­तेः क्र­मा­भा­वा­त् । न ह्य् अभिन्ने प्य् अर्थे बा­ध­क­भे­दो विरुद्धो यतस् तत्क्रम- प्र­ती­ति­र् अ­र्थ­भे­द­क्र­मं सा­ध­ये­त् । ततो ना­म­मा­त्रं भिद्यते हेतोर् अ­न्य­था­नु­प­प­न्न­त्व­म् अ­बा­धि­त­वि­ष­य­त्व­म् अ­स­त्प्र­ति- प­क्ष­त्व­म् इति नार्थः । एतेन यद् उक्तं हेतोर् अ­बा­धि­त­वि­ष­य­त्वा­भा­वे ऽनुष्णो ग्निर् द्र­व्य­त्वा­त् नित्यो घटः सत्त्वात् ३०प्रे­त्या­सु­स्व­प्र­दो धर्मः पु­रु­ष­गु­ण­वि­शे­ष­त्वा­द् इत्य् एवम् आदेः प्र­त्य­क्षा­नु­मा­ना­भ्या­म् अ­बा­धि­त­वि­ष­य­स्या­प्य् अ­ग­म­क­त्व­प्र­स- क्तिर् अ­स­त्प्र­ति­प­क्ष­त्वा­भा­वे च स­त्प्र­ति­प­क्ष­स्य स­र्व­ग­तं सामान्यं सर्वत्र स­त्प्र­त्य­य­हे­तु­त्वा­द् इत्य् एवम् आदेर् ग­म­क­त्वा- पत्तिर् इति त­त्प्र­त्या­ख्या­तं । प्र­त्य­क्षा­दि­भिः सा­ध्य­वि­प­री­त­स्व­भा­व­व्य­व­स्था­प­न­स्य बा­धि­त­वि­ष­य­त्व­स्य व­च­ना­त् । प्र­ति­प­क्षा­नु­मा­ने­न च तस्य स­त्प्र­ति­प­क्ष­त्व­स्या­भि­धा­ना­त् त­द्व्य­व­च्छे­द­स्य च सा­ध्य­स्व­भा­वे­न त­थो­प­प­ति­रू­पे­ण २०५सा­म­र्थ्या­द् अ­न्य­था­नु­प­प­त्ति­स्व­भा­वे­न सि­द्ध­त्वा­द् अ­बा­धि­त­वि­ष­य­त्वा­दे रू­पां­त­र­त्व­क­ल्प­ना­न­र्थ­क्या­त् सत्य् अपि तस्य रू­पां­त­र­त्वे त­न्नि­श्च­या­सं­भ­वः प­र­स्प­रा­श्र­य­णा­त् त­त्सा­ध्य­वि­नि­श्च­य­यो­र् इत्य् आह — यावच् च सा­ध­ना­द् अर्थः स्वयं न प्र­ति­नि­श्चि­तः । तावन् न बा­ध­ना­भा­व­स् तत् स्याच् छ­क्य­वि­नि­श्च­यः ॥ १९१ ॥ सति हि बा­ध­ना­भा­व­नि­श्च­ये हेतोर् अ­बा­धि­त­वि­ष­य­त्वा­स­त्प्र­ति­प­क्ष­त्व­सि­द्धेः सा­ध्य­नि­श्च­य­स्त­न्नि­श्च­या­च् च ०५बा­ध­ना­भा­व­नि­श्च­य इ­ती­त­रे­त­रा­श्र­या­न् न तयोर् अ­न्य­त­र­स्य व्यवस्था । यदि पुनर् अन्यतः कु­त­श्चि­त् त­द्बा­ध­ना­भा­व­नि­श्च- यात् त­द­नि­श्च­यां­गी­क­र­णा­द् वा प­र­स्प­रा­श्र­य­प­रि­हा­रः क्रियते तदाप्य् अ­किं­चि­त्क­र­त्वं हेतोर् उ­प­द­र्श­य­न्न् आ­ह­;­ — त­द्बा­धा­भा­व­नि­र्णी­तिः सिद्धा चेत् सा­ध­ने­न किम् । यथैव हेतोर् वेशस्य बा­धा­स­द्भा­व­नि­श्च­ये ॥ १९२ ॥ त­त्सा­ध­न­स­म­र्थ­त्वा­द् अ­किं­चि­त्क­र­त्वं तथा वा वि­र­ह­नि­श्च­ये कु­त­श्चि­त् तस्य स­द्भा­व­सि­द्धेः । स­त­त­सा­ध­ना­य प्र­व­र्त­मा­न­स्य सि­द्ध­सा­ध­ना­द् अपि न सा­धी­य­स् त­ल्ल­क्ष­ण­त्वं । नन्व् एवम् अ­वि­ना­भा­वो पि लक्षणं मा भून् नि­श्च­य­स्या­पि १०सा­ध्य­स­द्भा­व­नि­य­म­नि­श्च­या­य­त्त­त्वा­त् तस्य चा­वि­ना­भा­वा­धी­न­त्वा­द् इ­त­रे­त­रा­श्र­य­स्य प्र­सं­गा­त् इति चेन् न, अवि- ना­भा­व­नि­य­म­स्य हेतौ प्र­मा­णां­त­रा­नि­श्च­यो­प­ग­मा­द् इ­त­रे­त­रा­श्र­या­न­व­का­शा­त् । ऊहाख्यं हि प्र­मा­ण­म् अविना- भा­व­नि­श्च­य­नि­बं­ध­नं प्र­त्य­क्षा­नु­मा­न­यो­स् त­त्रा­व्या­पा­रा­द् इत्य् उक्तं तर्हि यत ए­वा­न्य­था­नु­प­प­न्न­त्व­नि­श्च­यो हेतोस् तत एव सा­ध्य­सि­द्धे­स् तत्र हेतोर् अ­किं­चि­त्क­र­त्व­म् इति चेन् न, ततो दे­शा­दि­वि­शे­षा­व­च्छि­न्न­स्य साध्यस्य सा­ध­ना­त् सा­मा­न्य­त ए­वो­हा­त् त­त्सि­द्धे­र् इत्य् उ­क्त­प्रा­यं । अ­थ­वा­ — १५त्रि­रू­प­हे­तु­नि­ष्ठा­न­वा­दि­नै­व नि­रा­कृ­ते । हेतोः पं­च­स्व­भा­व­त्वे तद्ध्वंसे य­त­ने­न किम् ॥ १९३ ॥ न हि स्या­द्वा­दि­ना­म् अयम् एव पक्षो यत् स्वयं पं­च­रू­प­त्वं हेतोर् नि­रा­क­र्त­व्य­म् इति त्रि­रू­प­व्य­व­स्था­न­वा­दि­ना­पि त­न्नि­रा­क­र­ण­स्या­भि­म­त­त्वा­त् प­र­म­त­म् अ­भि­म­त­प्र­ति­षि­द्ध­म् इति व­च­ना­त् तद् अलम् अ­त्रा­भि­प्र­य­त­ने­ने­ति हे­तु­ल­क्ष­णं वा­र्ति­क­का­रे­णै­व­म् उक्तं "­अ­न्य­था­नु­प­प­न्न­त्वं यत्र तत्र त्रयेण किम्" इति स्वयं स्या­द्वा­दि­नां तु त­न्नि­रा­क­र­ण- प्रयत्ने त्रयं पं­च­रू­प­त्वं किम् इत्य् अपि वक्तुं युज्यते सांप्रतं पू­र्व­व­दा­दि­त्र­ये­ण वी­ता­दि­त्र­ये­ण वा किम् इति व्याख्या- २०नांतरं स­म­र्थ­यि­तुं प्र­त्य­क्ष­पू­र्व­कं त्रि­वि­ध­म् अ­नु­मा­नं पू­र्व­व­च्छे­ष­व­त्सा­मा­न्य­तो दृष्टं चेति न्या­य­सू­त्र­स्य वाक्य- भेदात् त्रिसूत्री कैश्चित् प­रि­क­ल्पि­ता स्यात् ताम् अनूद्य नि­रा­कु­र्व­न्न् आ­ह­;­ — पूर्वं प्र­स­ज्य­मा­न­त्वा­त् पू­र्व­प­क्ष­स् ततो परः । शेषः सुपक्ष ए­वे­ष्ट­स् तद्योगो यस्य दृश्यते ॥ १९४ ॥ पू­र्व­व­च्छे­ष­व­त् प्रोक्तं के­व­ला­स्व् अपि सा­ध­न­म् । सा­ध्या­भा­वे भवत् तच् च त्रि­रू­पा­न् न वि­शि­ष्य­ते ॥ १९५ ॥ यस्य वै­ध­र्म्य­दृ­ष्टां­ता­धा­रः कश्चन विद्यते । तस्यैव व्य­ति­रे­को स्ति ना­न्य­स्ये­ति न यु­क्ति­म­त् ॥ १९६ ॥ २५ततो वै­ध­र्म्य­दृ­ष्टां­ते­ने­ष्टो वश्यम् इ­हा­श्र­यः । त­द­भा­वे प्य् अ­भा­व­स्या­वि­रो­धा­द् धे­तु­त­द्व­तोः ॥ १९७ ॥ के­व­ल­व्य­ति­रे­की­ष्ट­म् अ­नु­मा­नं न पू­र्व­व­त् । तथा सा­मा­न्य­तो दृष्टं ग­म­क­त्वं न तस्य वः ॥ १९८ ॥ त­द्वि­रु­द्धे वि­प­क्ष­स्या­स­त्त्वे व्य­व­सि­ते पि हि । त­द­भा­वे त्व् अ­नि­र्णी­ते कुतो निः­सं­श­या­त्म­ता ॥ १९९ ॥ यो विरुद्धो त्र साध्येन त­स्या­भा­वः स एव चेत् । ततो नि­व­र्त­मा­न­श् च हेतुः स्या­द्वा­दि­नां मतम् ॥ २०० ॥ अ­न्व­य­व्य­ति­रे­की च हेतुर् यस् तेन वर्णितः । पू­र्वा­नु­मा­न­सू­त्रे­ण सो प्य् एतेन नि­रा­कृ­तः ॥ २०१ ॥ ३०का­र्या­दि­त्र­य­व­त् तस्माद् ए­ते­ना­पि त्रयेण किम् । भेदानां ल­क्ष­णा­नां च वी­ता­दि­त्रि­त­ये­न च ॥ २०२ ॥ पू­र्व­व­च्छे­ष­व­त्के­व­ला­न्व­यि­सा­ध­नं य­था­व­य­वा­व­य­वि­नौ गु­ण­गु­णि­नौ क्रि­या­क्रि­या­वं­तौ जा­ति­जा­ति­मं­तौ वा प­र­स्प­र­तो भिन्नौ भि­न्न­प्र­ति­भा­स­त्वा­त् स­ह्य­विं­ध्य­व­द् इति त­त्सा­ध्या­भा­वे पि यदि सत् त­दा­नै­कां­ति­क­म् एव । अथा- सत् कथं न व्य­ति­रे­क्य् अपि ? सा­ध्या­भा­वे सा­ध­न­स्या­भा­वो हि व्य­ति­रे­कः स चा­स्या­स्ती­ति तदा के­व­ला­न्व­यि लिंगं त्रि­रू­पा­द् अ­वि­शि­ष्ट­त्वा­त् वै­ध­र्म्य­दृ­ष्टां­ता­धा­रा­भा­वा­न् नास्य व्य­ति­रे­क इति चेन् नेदं यु­क्ति­म­त्­, त­द­भा­वे पि २०६सा­ध्या­भा­व­प्र­यु­क्त­स्य सा­ध­ना­भा­व­स्या­वि­रो­धा­त् । न ह्य् अभावे क­स्य­चि­द् अभावो वि­रु­ध्य­ते ख­र­वि­षा­णा­भा­वे ग­ग­न­कु­सु­मा­भा­व­स्य वि­रो­ध­प्र­सं­गा­त् सर्वत्र वै­ध­र्म्य­दृ­ष्टां­ते धि­क­र­ण­स्या­व­श्यं भा­वि­त­या­नि­ष्ट­त्वा­च् च । किं चेदं भि­न्न­प्र­ति­भा­सि­त्वं यदि क­थं­चि­त् त­दा­न्य­था­नु­प­प­न्न­त्वा­द् एव क­थं­चि­द् भे­द­सा­ध­नं ना­न्व­यि­त्वा­त् द्रव्यं गु­ण­क­र्म- सा­मा­न्य­वि­शे­ष­स­म­वा­य­प्रा­ग­भा­वा­द­यः प्र­मे­य­त्वा­त् पृ­थि­व्या­दि­व­द् इत्य् ए­त­स्या­पि ग­म­क­त्व­प्र­सं­गा­त् । ध­र्मि­ग्रा­ह­क- ०५प्र­मा­ण­बा­धि­त­त्वे­न का­ला­त्य­या­प­दि­ष्ट­त्वा­न् नेदं ग­म­क­म् इति चेत्, तर्ह्य् अ­बा­धि­त­वि­ष­य­त्व­म् अपि लिं­ग­ल­क्ष­णं तच्चान्य- था­नु­प­प­न्न­त्व­म् एवेत्य् उक्तं । स­त्प्र­ति­प­क्ष­त्वा­न् नेदं ग­म­क­त्व­म् इति चेत् तर्हि अ­स­त्प्र­ति­प­क्ष­त्वं हे­तु­ल­क्ष­णं तद् अप्य् अविना- भाव एवेति नि­वे­दि­तं ततो न्य­था­नु­प­प­न्न­त्वा­भा­वा­द् ए­वे­द­म् अ­ग­म­कं । एतेन सर्वथा भि­न्न­प्र­ति­भा­स­त्वं भे­द­सा­ध­न- म् अ­ग­म­क­म् उक्तं का­ला­त्य­या­प­दि­ष्ट­त्व­स­त्प्र­ति­प­क्ष­त्वा­वि­शे­षा­त् । अ­व­य­वा­दी­नां हि स­त्त्वा­दि­ना क­थं­चि­द् अभेदः प्र­मा­णे­न प्र­ती­य­ते सर्वथा त­द्भे­द­स्य सकृद् अप्य् अ­न­व­भा­स­ना­त् । तत ए­वा­सि­द्ध­त्वा­न् नेदं गमकं सि­द्ध­स्यै­वा­न्य­था- १०नु­प­प­त्ति­सं­भ­वा­त् । तथा पू­र्व­व­त्सा­मा­न्य­तो ऽदृष्टं के­व­ल­व्य­ति­रे­कि लिंगं विपक्षे देशतः कार्त्स्न्यतो वा तस्या- दृ­ष्ट­त्वा­त् । सात्मकं जी­व­च्छ­री­रं प्रा­णा­दि­म­त्त्वा­त् यन् न सात्मकं तन् न प्रा­णा­दि­म­द् दृष्टं यथा भस्मादि न च तथा जी­व­च्छ­री­रं तस्मात् सा­त्म­क­म् इति । तद् एतद् अपि न परेषां गमकं । सा­ध्य­वि­रु­द्धे विपक्षे अ­नु­भू­य- मानम् अपि सा­ध्या­भा­वे विपक्षे स्वयम् अ­स­त्त्वे­ना­नि­श्च­या­त् तत्र तत्र तस्य त­त्त्व­सं­भा­व­ना­यां नै­कां­ति­क­त्वो­प­प­त्तेः सा­ध्य­वि­रु­द्ध एव सा­ध्या­भा­व­स् ततो नि­व­र्त­मा­न­त्वा­द् ग­म­क­म् ए­वे­द­म् इति चेत् तर्हि त­द­न्य­था­नु­प­प­न्न­त्व­सा­ध­नं १५सा­ध्या­भा­व­सं­भ­वं­नि­य­म­स्यै­व स्या­द्वा­दि­भि­र् अ­वि­ना­भा­व­स्ये­ष्ट­त्वा­त् न पुनः के­व­ल­व्य­ति­रे­कि­त्वा­न् नेदं क्षणिकं त­त्स­च्चि­त्त­शू­न्यं जी­व­च्छ­री­रं प्रा­णा­दि­म­त्त्वा­त् सर्वं क्षणिकं सत्त्वाद् इत्य् एवम् आदेर् अपि ग­म­क­त्व­प्र­सं­गा­त् । साध्या- भावे प्य् अस्य स­द्भा­वा­न् न सा­ध­न­त्व­म् इति चेत् तर्ह्य् अ­न्य­था­नु­प­प­त्ति­ब­ला­द् एव प­रि­णा­मि­ना सा­त्म­क­त्वे प्रा­णा­दि­म­त्त्वं साधनं ना­प­रि­णा­मि­ना सर्वथा त­द­भा­वा­त् । तथा पू­र्व­व­च्छे­ष­व­त्सा­मा­न्य­तो दृष्टम् अ­न्व­य­व्य­ति­रे­कि­सा­ध­नं­, य­था­ग्नि­र् अत्र धूमाद् इति । तद् अपि के­व­ल­व्य­ति­रे­कि­णो यो­गो­प­ग­त­स्य नि­रा­क­र­णा­द् एव नि­रा­कृ­तं­, सा­ध्या­भा­व- २०सं­भ­व­नि­य­म­नि­श्च­य­म् अं­त­रे­ण सा­ध­न­त्वा­सं­भ­वा­त् । तद् अनेन न्या­य­वा­र्ति­क­टी­का­का­र­व्या­ख्या­न­म् अ­नु­मा­न­सू­त्र­स्य त्रि­सू­त्री­क­र­णे­न प्र­त्या­ख्या­तं प्र­ति­प­त्त­व्य­म् इति लिं­ग­ल­क्ष­णा­ना­म् अ­न्व­यि­त्वा­दी­नां त्रयेण प­क्ष­ध­र्म­त्वा­दी­ना­म् इव न प्र­यो­ज­नं । नापि पू­र्व­व­दा­दि­भे­दा­नां का­र्या­दी­ना­म् इव सत्य् अ­न्य­था­नु­प­प­न्न­त्वे तेनैव प­र्या­प्त­त्वा­त् । यद् अप्य् अत्रा- वाचि उ­दा­ह­र­ण­सा­ध­र्म्या­त् सा­ध्य­सा­ध­नं हेतुर् इति वी­त­ल­क्ष­णं लिंगं त­त्स्व­रू­पे­णा­र्थ­प­रि­च्छे­द­क­त्वं वी­त­ध­र्म इति व­च­ना­त् । तद् य­था­–­अ­नि­त्यः शब्दः उ­त्प­त्ति­ध­र्म­क­त्वा­द् घ­ट­व­द् इति श­ब्द­स्व­रू­पे­णो­त्प­त्ति­ध­र्म­क­त्वे­ना- २५नि­त्य­त्वा­र्थ­स्य प­रि­च्छे­दा­त् । त­थो­दा­ह­र­ण­वै­ध­र्म्या­त् सा­ध्य­सा­ध­नं हेतुर् इत्य् अ­वी­त­ल­क्ष­णं प­र­प­क्ष­प्र­ति­षे­धे­ना­र्थ­प­रि- च्छेदने व­र्त­मा­न­म् अ­वी­त­म् इति व­च­ना­त् । तद् यथा । नेदं नै­रा­त्म­कं जी­व­च्छ­री­र­म् अ­प्रा­णा­दि­म­त्त्व­प्र­सं­गा­द् इति । यद् उ­भ­य­प­क्ष­सं­प्र­ति­प­न्न­म् अ­प्रा­णा­दि­म­त्त­न्नि­रा­त्म­कं दृष्टं यथा घटादि न चेदम् अ­प्रा­णा­दि­म­ज्जी­व­च्छ­री­रं तस्मान् न नि­रा­त्म­क­म् इति नि­रा­त्म­क­त्व­स्य प­र­प­क्ष­स्य प्र­ति­षे­ध­नं जी­व­च्छ­री­रे सा­त्म­क­त्व­स्या­र्थ­प­रि­च्छि­त्ति­हे­तु­त्वा­द् इति न्या­य­वा­र्ति­क­का­र­व­च­ना­त् । त­थो­दा­ह­र­ण­सा­ध­र्म्य­वै­ध­र्म्या­भ्यां सा­ध्य­सा­ध­न­म् अ­नु­मा­न­म् इति वी­ता­वी­त­ल­क्ष­णं ३०स्व­प­क्ष­वि­धा­ने­न प­र­प­क्ष­प्र­ति­षे­धे­न चा­र्थ­प­रि­च्छे­द­हे­तु­त्वा­त् । तद् य­था­–­सा­ग्निः पर्वतो यम् अ­न­ग्नि­र् न भवति धू­म­व­त्त्वा­द् अन्यथा नि­र्धू­म­त्व­प्र­सं­गा­त् । धू­म­वा­न् म­हा­न­सः सा­ग्नि­र्दृ­ष्टो ऽ­न­ग्नि­स् तु म­हा­न­सो निर्धूम इति तद् एत- द्वी­ता­दि­त्रि­त­यं यदि सा­ध्य­भा­व­सं­भू­ष्णुः त­दा­न्य­था­नु­प­प­त्ति­व­ला­द् एव ग­म­क­त्वं न पुनर् वी­ता­दि­त्वे­नै­वे­त्य् अन्यथा- नु­प­प­त्ति­वि­र­हे पि ग­म­क­त्व­प्र­सं­गा­त् । यदि पुनर् अ­न्य­था­नु­प­प­त्ति­र् वी­ता­दि­त्वं प्राप्य हेतोर् लक्षणं तदा "­दे­व­तां प्राप्य ह­री­त­की वि­रे­च­य­ते­" इति क­स्य­चि­त् सु­भा­षि­त­म् आयातं । ह­री­त­क्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­द् वि­रे­च­न­स्य ३५स्व­दे­व­तो­प­यो­गि­नी त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­भा­वा­त् तस्येति प्रकृते पि समानं । हेतोर् अ­न्य­था­नु­प­प­त्ति­स­द- २०७स­त्त्व­प्र­यु­क्त­त्वा­द् ग­म­क­त्वा­ग­म­क­त्व­यो­र् इति न किंचिद् वी­ता­दि­त्रि­त­ये­न ल­क्ष­णा­नां भेदानां वा सर्वथा ग­म­क­त्वा- नं­ग­त्वा­त् स­र्व­भे­दा­सं­ग्र­हा­च् च ॥ का­र­णा­त् का­र्य­वि­ज्ञा­नं कार्यात् का­र­ण­वे­द­न­म् । अ­का­र्य­का­र­णा­च् चापि दृष्टात् सा­मा­न्य­तो गतिः ॥ २०३ ॥ तादृशी त्रि­त­ये­णा­पि नि­य­ते­न प्र­यो­ज­न­म् । किम् ए­क­ल­क्ष­णा­ध्या­सा­द् अ­न्य­स्या­प्य् अ­नि­वा­र­णा­त् ॥ २०४ ॥ ०५ननु च य­व­बी­ज­सं­ता­नो­त्थं च कारणं वा­नु­भ­यं वा स्यात् सर्वं वस्तु कार्यं वा नान्या गतिर् अस्ति यतो ऽन्यद् अपि लिंगं सं­भा­व्य­ते ऽ­न्य­था­नु­प­प­न्न­त्वा­ध्या­सा­द् इति चेन् न, उ­भ­या­त्म­नो पि वस्तुनो भावात् । यथैव हि का­र­णा­त् कार्ये नुमानं वृ­ष्ट्यु­त्पा­द­न­श­क्त­यो­मी मेघा गं­भी­र­ध्वा­न­त्वे चि­र­प्र­भा­व­त्वे च सति स­मु­न्न­त­त्वा­त् प्रसि- द्धै­वं­वि­ध­मे­घ­व­द् इति । कार्यात् कारणे वह्निर् अत्र धूमान् म­हा­न­स­व­द् इति । अ­का­र्य­का­र­णा­द् अ­नु­भ­या­त्म­नि ज्ञानं म­धु­र­र­स­म् इदं फलम् ए­वं­रू­प­त्वा­त् ता­दृ­शा­न्य­फ­ल­व­द् इति । त­थै­वो­भ­या­त्म­का­त् लिंगाद् उ­भ­या­त्म­के लिंगिनि ज्ञान- १०म् अ­वि­रु­द्धं प­र­स्प­रो­प­का­र्यो­प­का­र­क­यो­र् अ­वि­ना­भा­व­द­र्श­ना­त् यथा बी­जां­कु­र­सं­ता­न­योः । न हि बी­ज­सं­ता­नो ऽṃ- कु­र­सं­ता­ना­भा­वे भ­व­ति­, नाप्य् अं­कु­र­सं­ता­नो बी­ज­सं­ता­ना­भा­वे यतः प­र­स्प­रं ग­म्य­ग­म­क­भा­वो न स्यात् । तथा चास्त्य् अत्र देशे य­व­बी­ज­सं­ता­नो य­वां­कु­र­सं­ता­न­द­र्श­ना­त् । अस्ति य­वां­कु­र­सं­ता­नो य­व­बी­जो­प­ल­ब्धे­र् इ- त्यादि लिं­गां­त­र­सि­द्धिः । न­नू­ष­र­क्षे­त्र­स्थे­न य­व­बी­ज­सं­ता­ने­न व्य­भि­चा­र­स् त­दं­कु­र­सं­ता­ने क्वचित् साध्ये तद्बीज- संताने चोक्ष्यते त­दं­कु­र­सं­ता­ने­न य­व­बी­ज­मा­त्र­र­हि­त­दे­श­स्थे­ने­ति न मंतव्यं वि­शि­ष्ट­दे­श­का­ला­द्य­पे­क्ष­स्य तदु- १५भ­य­स्या­न्यो­न्य­म् अ­वि­ना­भा­व­सि­द्धेः स्वसाध्ये धू­मा­दि­व­त् । धू­मा­व­य­वि­सं­ता­नो हि पा­व­का­व­य­वि­सं­ता­नै­र् अविना- भावी दे­श­का­ला­द्य­पे­क्ष्यै­वा­न्य­था गो­पा­ल­घ­टि­का­यां धू­मा­व­य­वि­सं­ता­ने­न व्य­भि­चा­र­प्र­सं­गा­त् । सं­ता­न­यो­र् उप- का­र्यो­प­का­र­क­भा­वो पि न शं­क­नी­यः पा­व­क­धू­मा­व­य­वि­सं­ता­न­यो­स् त­द­भा­व­प्र­सं­गा­त् । न चैवं वाच्यं, तयो- र् नि­मि­त्ता­नि­मि­त्त­भा­वो­प­ग­मा­त् । पा­व­क­धू­मा­व­य­वि­द्र­व्य­यो­र् नि­मि­त्ता­नि­मि­त्त­भा­व­सि­द्धे­स् त­त्सं­ता­न­यो­र् उ­प­चा­र­नि­मि­त्त- भाव इति चेन् न, त­द्व्य­ति­रि­क्त­सं­ता­न­सि­द्धेः । का­ला­दि­वि­शे­षा­त् संतानः सं­ता­नि­भ्यो व्य­ति­रि­क्त इति चेत्, २०कुतः का­ला­दि­वि­शे­ष­स् तेषां सं­ता­न­स्या­ना­दि­प­र्य­व­सा­न­त्वा­द् अ­प्र­ति­नि­य­त­क्षे­त्र­का­र्य­का­रि­त्वा­च् च सं­ता­नि­नां तद्वि- प­री­त­त्वा­द् इति चेन् न, तस्य प­दा­र्थां­त­र­त्व­प्र­सं­गा­त् । संतानो हि सं­ता­नि­भ्यः स­क­ल­का­र्य­क­र­ण­द्र­व्ये­भ्यो र्थांतरं भवंस् त­द्वृ­त्ति­र् अ­त­द्वृ­त्ति­र् वा ? त­द्वृ­त्ति­श् चेन् न तावद् अ­गु­ण­स् त­स्यै­क­द्र­व्य­वृ­त्ति­त्वा­त् । सं­यो­गा­दि­व­द् अ­ने­क­द्र­व्य­वृ­त्तिः संतानो गुण इति चेत् स तर्हि सं­यो­गा­दि­भ्यो ऽन्यो वा स्यात् त­द­न्य­त­मो वा ? यद्य् अन्यः स तदा च­तु­र्विं­श­ति­सं­ख्या- व्या­घा­तः­, त­द­न्य­त­म­श् चेत् तर्हि न तावत् सं­यो­ग­स् तस्य वि­द्य­मा­न­द्र­व्य­वृ­त्ति­त्वा­त् । सं­ता­न­स्य का­ल­त्र­य­वृ­त्ति- २५सं­ता­नि­स­मा­श्र­य­त्वा­त् । तत एव न विभागो पि प­र­त्व­म् अपि वा तस्यापि दे­शा­पे­क्ष­स्य व­र्त­मा­न­द्र­व्या­श्र­य­त्वा­त् । पृथक्त्वं इत्य् अप्य् अ­सा­रं­, भि­न्न­सं­ता­न­द्र­व्य­पृ­थ­क्त्व­स्या­पि सं­ता­न­त्व­प्र­सं­गा­त् । तत एवम संख्यो सौ । एतेन सं­यो­गा­दी­नां सं­ता­न­त्वे भि­न्न­सं­ता­न­ग­ता­ना­म् अप्य् एषां सं­ता­न­त्व­प्र­सं­गः स­मा­पा­दि­तो बोद्धव्यः । का­र्य­का­र­ण- प­रं­प­रा­वि­शि­ष्टा स­त्ता­सं­ता­न इति चेत् कुतस् त­द्वि­शि­ष्टः का­र्य­का­र­णो­पा­धि­त्वा­द् इति चेत्, कथम् एवम् अनेका सत्ता न स्यात् । वि­शे­ष­णा­ने­क­त्वा­द् उ­प­चा­रा­द् अ­ने­का­स् त्व् इति चेत् कथम् एवं प­र­मा­र्थ­तो ने­क­सं­ता­न­सि­द्धि­र् ये­नै­क­सं­ता­नां­त­रे ३०प्र­वृ­त्ति­र् अ­वि­सं­वा­दि­नी स्यात् । येषां पुनर् ए­का­ने­का च वस्तुनः सत्ता तेषां सा­मा­न्य­तो वि­शे­ष­त­श् च तथा सं­ता­नै­क­त्व­ना­ना­त्व­व्य­व­हा­रो न वि­रु­ध्य­ते । न च वि­शि­ष्ट­का­र्य­का­र­णो­पा­धि­क­योः स­त्ता­वि­शे­ष­योः संता- नयोः प­र­स्प­र­म् उ­प­का­र्यो­प­का­र­क­भा­वा­भा­वः शा­श्व­त­त्वा­द् इति युक्तं वक्तुं, क­थं­चि­द् अ­शा­श्व­त­त्वा­वि­रो­धा­त् । पर्या- यार्थतः स­र्व­स्या­नि­त्य­त्व­व्य­व­स्थि­तिः । ततः सं­ता­नि­ना­म् इव सं­ता­न­योः क­थं­चि­द् उ­प­का­र्यो­प­का­र­क­भा­वो ऽभ्युप- गंतव्य इति सिद्धम् उ­भ­या­त्म­क­यो­र् अन्योन्यं सा­ध­न­त्वं लिं­ग­त्रि­त­य­नि­मि­त्तं वि­घ­ट­य­त्ये­व । न चैवम् अ­न्यो­न्या­श्र­य­णं ३५तयोर् ए­क­त­रे­ण प्र­सि­द्धे­ना­न्य­त­र­स्या­प्र­सि­द्ध­स्य सा­ध­ना­त् । त­दु­भ­य­सि­द्धौ क­स्य­चि­द् अ­नु­मा­ना­नु­द­या­त् ॥ २०८संप्रति प­रा­भि­त­सं­ख्यां­त­र­नि­य­म­म् अनूद्य दू­ष­य­न्न् आ­ह­;­ — यच् चा­भू­त­म् अ­भू­त­स्य भूतं भूतस्य सा­ध­न­म् । त­था­भू­त­म् अभूत् त­स्या­भू­तं भूतस्य चेष्ट्यते ॥ २०५ ॥ ना­न्य­था­नु­प­प­न्न­त्वा­भा­वे तद् अपि सं­ग­त­म् । तद्भावे तु किम् एतेन नि­य­मे­ना­फ­ले­न वः ॥ २०६ ॥ न ह्य् अ­भू­ता­दि­लिं­ग­च­तु­ष्ट­य­नि­य­मो व्य­व­ति­ष्ठ­ते भू­ता­भू­तो यं स्व­भा­व­स्या­पि लिंगस्य तादृशि साध्ये सं­भ­वा­त् । ०५न च त­द्व्य­व­च्छे­द­म् अ­कु­र्व­न्नि­य­मः सफलो नाम ॥ स­र्व­हे­तु­वि­शे­षा­णां संग्रहो भासते यथा । तथा त­द्भे­द­नि­य­मे द्विभेदो हेतुर् इ­ष्य­ता­म् ॥ २०७ ॥ सं­क्षे­पा­द् उ­प­लं­भ­श् चा­नु­प­लं­भ­श् च वस्तुनः । परेषां त­त्प्र­भे­द­त्वा­त् त­त्रां­त­र्भा­व­सि­द्धि­तः ॥ २०८ ॥ उ­प­ल­ब्ध्य­नु­प­ल­ब्ध्यो­र् एवेति स­र्व­हे­तु­वि­शे­षा­णा­म् अं­त­र्भा­वः प्र­ति­भा­स­ते सं­क्षे­पा­त् तेषां त­त्प्र­भे­द­त्वा­द् इति तदिष्टिः श्रेयसी । न हि का­र्या­द­यः सं­यो­ग्या­द­यः पू­र्व­व­दा­द­यो वी­ता­द­यो वा हे­तु­वि­शे­षा­स् ततो भिद्यंते १०त­द­प्र­भे­द­त्वा­प्र­ती­तेः ॥ न­नू­प­ल­भ्य­मा­न­त्व­म् उ­प­लं­भो य­दी­ष्य­ते । तदा स्व­भा­व­हे­तुः स­द्व्य­व­हा­र­प्र­सा­ध­ने ॥ २०९ ॥ अ­थो­प­ल­भ्य­ते येन स तथा का­र्य­सा­ध­नः । समानो नु­प­लं­भे पि विचारो यं कथं न ते ॥ २१० ॥ यद्य् उ­प­लं­भः क­र्म­सा­ध­न­स् तदा स्व­भा­व­हे­तु­र् एव स­द्व्य­व­हा­रे साध्ये क­र­ण­सा­ध­न­म् अ­नु­प­लं­भे ततः सो पि न स्व­भा­व­का­र्य­हे­तु­भ्यां भिन्नः स्यात् । क­र्म­सा­ध­न­त्वे नु­प­ल­भ्य­मा­न­त्व­स्य स्व­भा­व­हे­तु­त्वा­त् । क­र­ण­सा- १५धनत्वे नु­प­लं­भ­न­स्य का­र्य­स्व­भा­व­यो­र् वि­धि­सा­ध­न­त्वा­द् अ­नु­प­लं­भ­स्य प्र­ति­षे­ध­वि­ष­य­त्वा­द् अन्यस् ताभ्याम् अ­नु­प­लं­भ इत्य् अ­सं­ग­तं इत्य् आह — यथा चा­नु­प­लं­भे­न निषेधो र्थस्य साध्यते । तथा का­र्य­स्व­भा­वा­भ्या­म् इति युक्ता न तद्भिदा ॥ २११ ॥ ननु च द्वौ सा­ध­ना­व् एकः प्र­ति­षे­ध­हे­तु­र् इत्य् अत्र द्वाव् एव व­स्तु­सा­ध­नौ प्र­ति­षे­ध­हे­तु­र् एवैक इति नि­य­म्य­ते न पुनर् द्वौ व­स्तु­सा­ध­ना­व् एव ताभ्याम् अ­न्य­व्य­व­च्छे­द­स्या­पि सा­ध­ना­त् । तथा नैक एव प्र­ति­षे­ध­हे­तु­र् इत्य् अ­व­धा­र्य­ते २०तत एव यतो लिं­ग­त्र­य­नि­य­मः सं­क्षे­पा­न् न व्य­व­ति­ष्ठ­त इति न त­द्द्वि­भे­दो हेतुर् इष्यते त­स्या­व्य­व­स्था­ना­द् इत्य् अ- त्राह — नि­षे­ध­हे­तु­र् एवैक इत्य् अयुक्तं विधेर् अपि । सिद्धेर् अ­नु­प­लं­भे­ना­न्य­व्य­व­च्छि­द्वि­धि­र् यतः ॥ २१२ ॥ नास्तीह प्रदेशे ध­टा­दि­र् उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­ल­ब्धे­र् इत्य् अ­नु­प­लं­भे­न यथा नि­षे­ध्य­स्य प्र­ति­षे­ध­स् तथा व्य­व­च्छे­द­स्य विधिर् अपि कर्तव्य एव । प्र­ति­षे­धो हि साध्यस् ततो ऽन्यो ऽ­प्र­ति­षे­ध­स् त­द्व्य­व­च्छे­द­स्य विधौ कथं २५प्र­ति­षे­धः सिद्ध्येत् ? तद्विधौ वा कथं प्र­ति­षे­ध­हे­तु­र् एवैक इत्य् अ­व­धा­र­णं सुघटं गु­ण­भा­वे­न विधेर् अ­नु­प­लं­भे­न सा­ध­ना­त् प्रा­धा­न्ये­न प्र­ति­षे­ध­स्यै­व व्य­व­स्था­प­ना­त् सुघटं त­था­व­धा­र­ण­म् इति चेत्, तर्हि द्वौ व­स्तु­सा­ध­ना­व् इत्य् अव- धा­र­ण­म् अस्तु ताभ्यां वस्तुत एव प्रा­धा­न्ये­न वि­धा­ना­त् प्र­ति­षे­ध­स्य गु­ण­भा­वे­न सा­ध­ना­त् । यदि पुनः प्रति- षेधो पि का­र्य­स्व­भा­वा­भ्यां प्रा­धा­न्ये­न साध्यते यथा ना­न­ग्नि­र् अत्र धू­मा­त्­, नावृक्षो ऽयं शिं­श­पा­त्वा­द् इति मतं त­दा­नु­प­लं­भे­ना­पि विधिः प्र­धा­न­भा­वे­न साध्यतां । यथास्त्य् अ­त्रा­ग्नि­र् अ­नौ­ष्ण्या­नु­प­ल­ब्धे­र् इति कथं नि­षे­ध­सा­ध­न ३०एवैक इत्य् एकं सं­वि­ध­त्सो­र् अ­न्य­त्प्र­च्य­व­ते । ननु च ना­न­ग्नि­र् अत्र धूमाद् इति वि­रु­द्ध­का­र्यो­प­ल­ल्धिः प्र­ति­षे­ध­स्य साधिका नावृक्षो यं शिं­श­पा­त्वा­द् इति वि­रु­द्ध­व्या­प्तो­प­ल­ब्धि­श् च यावत् कश्चित् प्र­ति­षे­धः स सर्वो नु­प­ल­व्धे­र् इति व­च­ना­त् । तथास्त्य् अ­त्रा­ग्नि­र् अ­नौ­ष्ण्या­नु­प­ल­ब्धे­र् इत्य् अयम् अपि स्व­भा­व­हे­तु­र् औ­ष्ण्यो­प­ल­ब्धे­र् एव हे­तु­त्वा­त् प्र­ति­षे­ध­द्व­य­त्व- प्र­कृ­ता­र्थ­स­म­र्थ­क­त्वा­द् इति न प्रा­धा­न्ये­न द्वौ प्र­ति­षे­ध­सा­ध­नौ । नाप्य् एको वि­धि­सा­ध­नो यतो दोषः स्याद् इति क­श्चि­त्­, सो पि न प्रा­ती­ति­का­भि­धा­यी का­र्य­स्व­भा­वा­नु­प­ल­ब्धि­षु प्र­ती­य­मा­ना­सु वि­प­र्य­य­क­ल्प­ना­त् । तथा- २०९हि­–­स­र्व­त्र का­र्य­स्व­भा­व­हे­तो­र् वि­रु­द्ध­व्या­प्तो­प­ल­ब्धि­रू­प­ता­प­त्ते­र् अ­नु­प­ल­ब्धि­र् एवैका स्यात् अ­नु­प­ल­ब्धे­र् वा कार्य- स्व­भा­व­हे­तु­ता­प­त्ते­स् ताव् एव स्यातां तत्र प्र­ती­त्य­नु­स­र­णे य­थो­प­यो­क्त्र­भि­प्रा­यं का­र्य­स्व­भा­वा­व् अपि प्रा­धा­न्ये­न विधि- प्र­ति­षे­ध­सा­ध­ना­व् उपेयौ । वि­धि­सा­ध­न­श् चा­नु­प­लं­भ इति न वि­ष­य­भे­दा­ल् लिं­ग­सं­ख्या­नि­य­मः सिद्ध्येत् ॥ यस्माद् अ­नु­प­लं­भो­त्रा­नु­प­ल­भ्य­त्व­म् इष्यते । त­थो­प­ल­भ्य­मा­न­त्व­म् उ­प­लं­भः स्व­रू­प­तः ॥ २१३ ॥ ०५भिन्नाव् एतौ न तु स्वा­र्था­भे­दा­द् इति नि­य­म्य­ते । भा­वा­भा­वा­त्म­कै­का­र्थ­गो­च­र­त्वा­वि­शे­ष­तः ॥ २१४ ॥ उ­प­ल­भ्य­त्वा­नु­प­ल­भ्य­त्व­स्व­रू­प­भे­दा­द् एव भिन्नाद् उ­प­लं­भौ मंतव्यौ न पुनः स्व­वि­ष­य­भे­दा­द् इति नि­य­म्य­ते वि­धि­प्र­ति­षे­धा­त्म­कै­क­व­स्तु­वि­ष­य­त्व­स्य तयोर् वि­शे­षा­भा­वा­त् । य­थै­वे­त्य् उ­प­लं­भे­न प्रा­धा­न्या­द् विधिर् गु­ण­भा­वा­त् प्र­ति­षे­ध­श् च वि­ष­यी­क्रि­य­ते त­था­नु­प­लं­भे­ना­पि । य­था­नु­प­लं­भे­न प्र­ति­षे­धः प्रा­धा­न्या­त्­, विधिश् च गु­ण­भा­वा­त् त- थो­प­लं­भे­ना­पी­ति य­था­यो­ग्य­म् उ­दा­ह­रि­ष्य­ते । ततः सं­ख्ये­या­द् उ­प­लं­भा­नु­प­लं­भा­व् एव हेतू प्र­ति­प­त्त­व्यौ ॥ १०तत् त­त्रै­वो­प­लं­भः स्यात् सिद्धः का­र्या­दि­भे­द­तः । का­र्यो­प­ल­ब्धि­र् अग्न्यादौ धूमादिः सु­वि­धा­न­तः ॥ २१५ ॥ का­र­ण­स्यो­प­ल­ब्धिः स्याद् वि­शि­ष्ट­ज­ल­दो­न्न­तेः । वृष्टौ वि­शि­ष्ट­ता तस्याश् चिंत्या छा­या­वि­शे­ष­तः ॥ २१६ ॥ का­र­णा­नु­प­लं­भे पि यथा कार्ये वि­शि­ष्ट­ता । बो­ध्या­भ्या­सा­त् तथा का­र्या­नु­प­लं­भे पि कारणे ॥ २१७ ॥ समर्थं कारणं तेन नां­त्य­क्ष­ण­ग­तं मतम् । तद्बोधे येन वै­य­र्थ्य­म् अ­नु­मा­न­स्य गद्यते ॥ २१८ ॥ न चा­नु­कू­ल­ता­मा­त्रं का­र­ण­स्य वि­शि­ष्ट­ता । येनास्य प्र­ति­बं­धा­दि­सं­भ­वा­द् व्य­भि­चा­रि­ता ॥ २१९ ॥ १५वै­क­ल्य­प्र­ति­बं­धा­भ्या­म् अ­ना­सा­द्य स्व­भा­व­ता­म् । वि­शि­ष्ट­ता­त्र विज्ञातुं शक्या छा­या­दि­भे­द­तः ॥ २२० ॥ त­द्वि­लो­पे खि­ल­ख्या­त­व्य­व­हा­र­वि­लो­प­न­म् । तृ­प्त्या­दि­का­र्य­सि­द्ध्य­र्थ­म् आ­हा­रा­दि­प्र­वृ­त्ति­तः ॥ २२१ ॥ हेतुना यः स­म­ग्रे­ण का­र्यो­त्पा­दो नु­मी­य­ते । अ­र्थां­त­रा­न­पे­क्ष­त्वा­त् स स्वभाव इ­ती­र­णे ॥ २२२ ॥ का­र्यो­त्पा­द­न­यो­ग्य­त्वे कार्ये वा श­क्त­का­र­ण­म् । स्व­भा­व­हे­तु­र् इत्य् आ­र्यै­र्वि­चा­र्य प्रथमे मतः ॥ २२३ ॥ स्वकार्ये भि­न्न­रू­पै­क­स्व­भा­वं कारणं वदेत् । का­र्य­स्या­पि स्व­भा­व­त्व­प्र­सं­गा­द् अ­वि­शे­ष­तः ॥ २२४ ॥ २०स­म­ग्र­का­र­णं का­र्य­स्व­भा­वो न तु तस्य तत् । को न्यो ब्रूयाद् इति ध्व­स्त­प्र­ज्ञा­नै­र् आ­त्म­वा­दि­नः ॥ २२५ ॥ यत् स्व­का­र्या­वि­ना­भा­वि कारणं कार्यम् एव तत् । कार्यं तु कारणं भावीत्य् ए­त­दु­न्म­त्त­भा­षि­त­म् ॥ २२६ ॥ प­र­स्प­रा­वि­ना­भा­वा­त् क­या­श्चि­त् (? ) । हे­तु­त­त्त्व­व्य­व­स्थै­व­म् अ­न्यो­न्या­श्र­य­णा­ज् जनैः ॥ २२७ ॥ रा­त्र्या­दि­दा­य­का­दृ­ष्ट­वि­शे­ष­स्या­नु­मा­प­क­म् । पा­णि­च­क्रा­दि तत्कार्यं कथं वो भा­वि­का­र­ण­म् ॥ २२८ ॥ त­त्प­री­क्ष­क­लो­का­नां प्र­सि­द्ध­म् अ­नु­म­न्य­ता­म् । कारणं का­र्य­व­द्धे­तु­र् अ­वि­ना­भा­व­सं­ग­त­म् ॥ २२९ ॥ २५एवं का­र्यो­प­ल­ब्धिं का­र­णो­प­ल­ब्धिं च निश्चित्य सं­प्र­त्य­का­र्य­का­र­णो­प­ल­ब्धिं वि­भि­द्यो­दा­ह­र­न्न् आ­ह­;­ — का­र्य­का­र­ण­नि­र्मु­क्त­व­स्तु­दृ­ष्टि­र् वि­व­क्ष्य­ते । त­त्स्व­भा­वो­प­ल­ब्धि­श् च­.­.­.­.­.­.­. (? ) निश्चिताः ॥ २३० ॥ क­थं­चि­त् सा­ध्य­ता­दा­त्म्य­प­रि­णा­म­मि­त­स्य या । स्व­भा­व­स्यो­प­ल­ब्धिः स्यात् सा­वि­ना­भा­व­ल­क्ष­णा ॥ २३१ ॥ उ­त्पा­दा­दि­त्र­या­क्रां­तं समस्तं सत्त्वतो यथा । गु­ण­प­र्य­य­व­द्द्र­व्यं द्र­व्य­त्वा­द् इति चोच्यते ॥ २३२ ॥ य­था­र्थ­स्य स्व­भा­वो­प­लं­भः स­व्य­व­सा­य­कः । (? ) स्त­स्या­नु­मा­ने­न किं त्व­या­न्य­त् प्र­सा­ध्य­ते ॥ २३३ ॥ ३०स­मा­रो­प­व्य­व­च्छे­द­स् तेनेत्य् अपि न यु­क्ति­म­त् । निश्चिते र्थे स­मा­रो­पा­सं­भ­वा­द् इति केचन ॥ २३४ ॥ त­द­स­द्व­स्तु­नो ने­क­स्व­भा­व­स्य वि­नि­श्चि­ते । स­त्त्वा­दा­व् अपि सा­ध्या­त्म­नि­श्च­या­न् नि­य­मा­न् नृणाम् ॥ २३५ ॥ नि­श्चि­ता­नि­श्चि­ता­त्म­त्वं न चैकस्य वि­रु­ध्य­ते । चि­त्र­ता­ज्ञा­न­व­न् ना­ना­स्व­भा­वै­का­र्थ­सा­ध­ना­त् ॥ २३६ ॥ तत एव न पक्षस्य प्र­मा­णे­न वि­रो­ध­नं । नापि वृत्तिर् वि­प­क्ष­स् ते हेतोर् ए­कां­त­त­श् च्युतेः ॥ २३७ ॥ उ­त्पा­द­व्य­य­नि­र्मु­क्तं न वस्तु ख­र­शृं­ग­व­त् । नापि ध्रौ­व्य­प­रि­त्य­क्तं त्र्यात्मकं स्वा­र्थ­त­त्त्व­तः ॥ २३८ ॥ २१०स­ह­भा­वि गु­णा­त्म­त्वा­भा­वे द्रव्यस्य तत्त्वतः । क्र­मो­त्पि­त्सु स्व­प­र्या­या­भा­व­त्वे च न क­स्य­चि­त् ॥ २३९ ॥ ना­क्र­मे­ण क्र­मे­णा­पि का­र्य­का­रि­त्व­सं­ग­तिः । त­द­भा­वे कुतस् तस्य द्रव्यत्वं व्यो­म­पु­ष्प­व­त् ॥ २४० ॥ एवं हेतुर् अयं शक्तः साध्यं सा­ध­यि­तुं ध्रुवं । स­त्त्व­व­न् नि­य­मा­द् एव ल­क्ष­ण­स्य वि­नि­श्च­या­त् ॥ २४१ ॥ तद् इयम् अ­का­र्य­का­र­ण­रू­प­स्य सा­ध्य­स्व­भा­व­स्यो­प­ल­ब्धि­र् नि­श्चि­तो­क्ता । ०५साध्याद् अ­न्य­स्यो­प­ल­ब्धिं पुनर् विभज्य नि­श्चि­न्व­न्न् आ­ह­;­ — साध्याद् अ­न्यो­प­ल­ब्धि­स् तु द्वि­वि­धा­प्य् अ­व­सी­य­ते । वि­रु­द्ध­स्या­वि­रु­द्ध­स्य दृष्टेस् तेन वि­क­ल्प­ना­त् ॥ २४२ ॥ साध्याद् अन्यस्य हि तेन साध्येन वि­रु­द्ध­स्यो­प­ल­ब्धि­र् अ­वि­रु­द्ध­स्य वा द्विधा कल्प्यते सा ग­त्यं­त­रा­भा­वा­त् । तत्र — प्र­ति­षे­धे वि­रु­द्धो­प­ल­ब्धि­र् अर्थस्य तद् यथा । नास्त्य् एव स­र्व­थै­कां­तो ने­कां­त­स्यो­प­लं­भ­तः ॥ २४३ ॥ यावत् कश्चिन् निषेधो त्र स सर्वो नु­प­लं­भ­वा­न् । यत् तद् एष वि­रु­द्धो­प­लं­भो­स् त्व् अ­नु­प­लं­भ­न­म् ॥ २४४ ॥ १०इत्य् अयुक्तं त­था­भू­त­श्रु­ते­र् अ­नु­प­लं­भ­नं । त­न्मू­ल­त्वा­त् त­था­भा­वे प्र­त्य­क्ष­म् अ­नु­मा­स्तु ते ॥ २४५ ॥ त­थै­वा­नु­प­लं­भे­न विरोधे साधिते क्वचित् । स्यात् स्व­भा­व­वि­रु­द्धो­प­ल­ब्धि­वृ­त्ति­स् तथैव वा ॥ २४६ ॥ लिंगे प्र­त्य­क्ष­तः सिद्धे सा­ध्य­ध­र्मि­णि वा क्वचित् । लिं­गि­ज्ञा­नं प्र­व­र्ते­त ना­न्य­था­ति­प्र­सं­ग­तः ॥ २४७ ॥ गौणश् चेद् व्य­प­दे­शो यं का­र­ण­स्य फलेस् तु नः । प्र­धा­न­भा­व­त­स् तस्य त­त्रा­भि­प्रा­य­व­र्त­ना­त् ॥ २४८ ॥ स्व­भा­व­वि­रु­द्धो­प­ल­ब्धिं नि­श्चि­त्या­नु­प­ल­ब्धे­र् अ­र्थां­त­र­भू­तां व्या­प्य­वि­रु­द्धो­प­ल­ब्धि­म् उ­दा­ह­र­ति­;­ — १५व्या­प­का­र्थ­वि­रु­द्धो­प­ल­ब्धि­र् अत्र नि­वे­दि­ता । यथा न स­न्नि­क­र्षा­दिः प्रमाणं प­र­सं­म­त­म् ॥ २४९ ॥ अ­ज्ञा­न­त्वा­द् अ­ति­व्या­प्ते­र् ज्ञा­न­त्वे­न मितेर् इह । व्या­प­क­व्या­प­क­द्वि­ष्टो­प­ल­ब्धि­र् वेयम् इष्यते ॥ २५० ॥ स्यात् सा­ध­क­त­म­त्वे­न स्वा­र्थ­ज्ञ­प्तौ प्र­मा­ण­ता । व्याप्ता या च त­द­व्या­प्तं ज्ञा­ना­त्म­त्वे­न साध्यते ॥ २५१ ॥ यदा प्र­मा­ण­त्वं ज्ञा­न­त्वे­न व्याप्तं साध्यते ऽ­ज्ञा­न­स्य प्र­मा­ण­त्वे ति­प्र­सं­गा­त् तदा त­द्वि­रु­द्ध­स्या­ज्ञा­न­त्व­स्यो- प­ल­ब्धि­र् व्या­प­क­वि­रु­द्धो­प­ल­ब्धि­र् बोध्या न स­न्नि­क­र्षा­दि­र् अ­चे­त­नः प्र­मा­ण­म् अ­ज्ञा­न­त्वा­द् इति । यदा तु प्र­मा­ण­त्वं २०सा­ध­क­त­म­त्वे­न व्याप्तं तद् अपि ज्ञा­ना­त्म­क­त्वे­न व्याप्तं साध्यते सा­ध­क­त­म­स्य प्र­मा­ण­ता­नु­प­प­त्ते­र् अ­ज्ञा­ना­त्म­क­स्य च स्वा­र्थ­प्र­मि­तौ सा­ध­क­त­म­त्वा­यो­गा­त् । छि­दि­क्रि­या­दा­व् ए­वा­ज्ञा­ना­त्म­नः प­र­श्वा­देः सा­ध­क­त­मो­प­प­त्तेः । तदा व्या­प­क­व्या­प­क­वि­रु­द्धो­प­ल­ब्धिः सै­वो­दा­ह­र्त­व्या ॥ व्या­प­क­द्वि­ष्ठ­का­यो­प­ल­ब्धिः का­र्यो­प­ल­ब्धि­गा । श्रु­ति­प्रा­धा­न्य­तः सिद्धा पा­रं­प­र्या­द् वि­रु­द्ध­व­त् ॥ २५२ ॥ यथा नात्मा विभुः काये त­त्सु­खा­द्यु­प­ल­ब्धि­तः । विभुत्वं स­र्व­भू­ता­र्थ­सं­बं­धि­त्वे­न वस्तुतः ॥ २५३ ॥ २५व्याप्तं तेन वि­रो­धी­दं का­य­सं­बं­ध­मा­त्र­कं । काय एव सु­खा­दी­नां त­त्का­र्या­णां वि­बो­ध­न­म् ॥ २५४ ॥ ननु प्र­दे­श­वृ­त्ती­नां तेषां सं­वा­द­नं कथं । श­री­र­मा­त्र­सं­बं­ध­म् आत्मनो भा­व­ये­त् सदा ॥ २५५ ॥ यतो निः­शे­ष­मू­र्ता­र्थ­सं­बं­ध­वि­नि­व­र्त­ना­त् । वि­भु­त्वा­भा­व­सि­द्धिः स्याद् इति केचित् प्र­च­क्ष्य­ते ॥ २५६ ॥ तद् अयुक्तं म­नी­षा­याः सा­क­ल्ये­ना­त्म­नः स्थितेः । त­च्छू­न्य­स्या­त्म­ता­हा­ने­स् ता­दा­त्म्य­स्य प्र­सा­ध­ना­त् ॥ २५७ ॥ यद्य् अपि शिरसि मे सुखं पादे मे वे­द­ने­ति वि­शे­ष­तः प्र­दे­श­वृ­त्ति­त्वं सु­खा­दी­ना­म् अ­नु­भू­य­ते त­द­नु­भ­व- ३०वि­शे­षा­णां च तथापि ज्ञा­न­सा­मा­न्य­स्य स­र्वा­त्म­द्र­व्य­वृ­त्ति­त्व­म् एव, ज्ञा­न­मा­त्र­शू­न्य­स्या­त्म­वि­रो­धा­द् अ­ति­प्र­स­क्ते­र् इति साधितं उ­प­यो­गा­त्म­सि­द्धौ । ततो युक्तेयं व्या­प­क­वि­रु­द्ध का­र्यो­प­ल­ब्धिः ॥ वि­रु­द्ध­का­र्य­सं­सि­द्धि­र् ना­स्त्ये­कां­ते ऽ­न­पे­क्षि­ण्य – । ने कांते र्थ­क्रि­या­दृ­ष्टे­र् इत्य् एवम् अ­व­ग­म्य­ते ॥ २५८ ॥ नि­र­पे­क्षै­कां­ते­न ह्य् अ­ने­कां­तो वि­रु­द्ध­स् त­त्का­र्य­म् अ­र्थ­क्रि­या­नु­प­ल­ब्धि­र् नि­षे­ध­स्या­भा­वं सा­ध­य­ति ॥ का­र­णा­र्थ­वि­रु­द्धा­नु­प­ल­ब्धि­र् ज्ञायते यथा । नास्ति मि­थ्या­च­रि­त्रं मे स­म्य­ग्वि­ज्ञा­न् अ­वे­द­ना­त् ॥ २५९ ॥ २११तद् धि मि­थ्या­च­रि­त्र­स्य कारणं वि­नि­व­र्त­ये­त् । मि­थ्या­ज्ञा­न­नि­वृ­त्ति­स् तु तस्य त­द्वि­नि­व­र्ति­का ॥ २६० ॥ ननु च स­म्य­ग्वि­ज्ञा­ना­न् मि­थ्या­ज्ञा­न­नि­वृ­त्ति­र् न मि­थ्या­चा­रि­त्र­स्य नि­वृ­त्ति­का प्रा­दु­र्भू­त­स­म्य­ग्ज्ञा­न­स्या­पि पुंसो ऽ­चा­रि­त्र­प्र­सि­द्धेः पूर्वस्य लाभे भ­ज­नी­य­म् उ­त्त­र­म् इति व­च­ना­द् अन्यथा त­द्व्या­घा­ता­द् इति चेन् न, मि­थ्या­चा­रि­त्र­स्य मि­थ्या­ग­मा­दि­ज्ञा­न­पू­र्व­स्य पं­चा­ग्नि­सा­ध­ना­दे­र् नि­षे­ध­त्वा­त् । चा­रि­त्र­मो­हो­द­ये सति नि­वृ­त्ति­प­रि­णा­मा­भा­व­ल­क्ष­ण- ०५स्या­चा­रि­त्र­स्य तु नि­षे­ध्य­त्वा­नि­ष्टे­र् मो­हो­द­य­मा­त्रा­पे­क्षि­त्व­स्य तु द्वयोर् अप्य् अ­चा­रि­त्र­मि­थ्या­चा­रि­त्र­यो­र् अ­भे­दे­न वचन- म् आगमे व्य­व­स्थि­ति­वि­रु­द्ध­म् एव मि­थ्या­द­र्श­ने मि­थ्या­चा­रि­त्र­स्यां­त­र्भा­वा­च् च मि­थ्या­ज्ञा­न­व­त् ॥ का­र­ण­द्वि­ष्ठ­का­र्यो­प­ल­ब्धि­र् या­था­त्म्य­वा­क्कृ­तः । तस्य ते­ना­वि­ना­भा­वा­त् पा­रं­प­र्ये­ण तत्त्वतः ॥ २६१ ॥ नास्ति मि­थ्या­चा­रि­त्र­म् अस्य या­था­त्म्य­वा­क्कृ­द् इति का­र­ण­वि­रु­द्ध­का­र्यो­प­ल­ब्धिः । मि­थ्या­चा­रि­त्र­स्य हि निषे- धस्य कारणं मि­थ्या­ज्ञा­नं तेन विरुद्धं स­म्य­ग्ज्ञा­न­स्य कार्यं या­था­त्म्य­व­च­नं त­न्नि­र्मा­य सु­वि­वे­चि­तं निषेध्या- १०भावं सा­ध­य­त्य् एव व्य­भि­चा­रा­भा­वा­त् ॥ का­र­ण­व्या­प­क­द्वि­ष्टो­प­ल­ब्धि­र् नास्ति निर्वृतिः । सां­ख्या­दे­र् ज्ञा­न­मा­त्रो­प­ग­मा­द् इति य­थे­क्ष्य­ते ॥ २६२ ॥ निर्वृतेः कारणं व्याप्तं दृ­ष्ट्या­दि­त्रि­त­या­त्म­ना । त­द्वि­रु­द्धं तु वि­ज्ञा­न­मा­त्रं सां­ख्या­दि­स­म्म­त­म् ॥ २६३ ॥ न हीयं का­र­ण­व्या­प­क­वि­रु­द्धो­प­ल­ब्धि­र् असिद्धा नि­षे­ध्य­स्य नि­र्वा­ण­स्य हेतोर् व्या­प­क­स्य स­म्य­ग्द­र्श­ना­दि­त्र- या­त्म­क­त्व­स्य नि­श्च­या­त् त­द्वि­रु­द्ध­स् तु ज्ञा­न­मा­त्रा­त्म­क­त्व­स्य सां­ख्या­दि­भिः स्वयं सं­म­त­त्वा­त् ॥ १५का­र­ण­व्या­प­क­द्वि­ष्ठ­का­र्य­दृ­ष्टि­स् तु तद्वचः । स­म्य­ग्वि­वे­चि­तं सा­ध्या­वि­ना­भा­वि प्र­ती­य­ते ॥ २६४ ॥ सां­ख्या­दे­र् नास्ति निर्वाणं ज्ञा­न­मा­त्र­व­च­न­श्र­व­णा­द् इति का­र­ण­व्या­प­क­वि­रु­द्ध­का­र्यो­प­ल­ब्धिः प्रत्येया सुविवे- चितस्य कार्यस्य सा­ध्या­वि­ना­भा­व­सि­द्धेः ॥ द्रष्टा स­ह­च­र­द्वि­ष्ठो­प­ल­ब्धि­स् तद् यथा मयि । नास्ति म­त्या­द्य­वि­ज्ञा­नं त­त्त्व­श्र­द्धा­न­सि­द्धि­तः ॥ २६५ ॥ स­ह­चा­रि­नि­षे­धे­न मि­थ्या­श्र­द्धा­न­म् ई­क्षि­त­म् । तन् निहंत्य् एव त­द्घा­ति­त­त्त्व­श्र­द्धा­न­म् अंजसा ॥ २६६ ॥ २०त­द­भा­वे च म­त्या­द्य­वि­ज्ञा­नं वि­नि­व­र्त­ते । म­ति­ज्ञा­ना­दि­भा­वे­न तदास्य प­रि­णा­म­तः ॥ २६७ ॥ स­ह­च­र­वि­रु­द्धो­प­ल­ब्धि­र् अपि हि गमिका प्र­ती­य­ते इति प्र­सि­द्धा­सौ । तथा स­ह­च­र­द्वि­ष्ठ­का­र्य­सि­द्धि­र् नि­वे­दि­ता । प्र­श­मा­दि­वि­नि­र्णी­ते­स् तन् नास्मास्व् इति साधने ॥ २६८ ॥ तस्मिन् स­ह­च­र­व्या­पि वि­रु­द्ध­स्यो­प­लं­भ­न­म् । स­द्द­र्श­न­त्व­नि­र्णी­ते­र् इति तज्ज्ञैर् उ­दा­हृ­त­म् ॥ २६९ ॥ तद् ए­त­त्स­ह­च­र­व्या­पि द्वि­ष्ठ­का­र्यो­प­लं­भ­न­म् । प्र­मा­णा­दि­प्र­ति­ष्ठा­न­सि­द्धे­र् इति नि­बु­ध्य­ता­म् ॥ २७० ॥ २५स­ह­चा­रि­नि­मि­त्ते­न वि­रु­द्ध­स्यो­प­लं­भ­नं । तन् नास्त्य् अस्मासु दृग्मोहः प्र­ति­प­क्षो­प­लं­भ­तः ॥ २७१ ॥ यथेयं स­ह­च­र­वि­रु­द्धो­प­ल­ब्धि­र् नास्ति मयि म­त्या­द्य­ज्ञा­नं त­त्त्व­श्र­द्धा­नो­प­ल­ब्धे­र् इति तथा स­ह­च­र­वि­रु­द्ध- का­र्यो­प­ल­ब्धिः प्र­श­मा­दि­नि­श्चि­ते­र् इति स­ह­च­र­व्या­प­क­वि­रु­द्धो­प­ल­ब्धिः स­द्द­र्श­न­त्व­नि­श्चि­ते­र् इति स­ह­च­र- व्या­प­क­वि­रु­द्ध­का­र्यो­प­ल­ब्धिः प्र­मा­णा­दि­व्य­व­स्थो­प­ल­ब्धे­र् इति स­ह­च­र­का­र­ण­वि­रु­द्धो­प­ल­ब्धि­र् द­र्श­न­मो­ह­प्र­ति­प­क्ष- प­रि­णा­मो­प­ल­ब्धे­र् इति नि­बु­ध्य­तां म­त्या­द्य­ज्ञा­न­ल­क्ष­ण­नि­षे­ध्या­भा­वा­वि­ना­भा­व­प्र­ती­ते­र् अ­वि­शे­षा­त् ॥ ३०इत्य् एवं त­द्वि­रु­द्धो­प­ल­ब्धि­भे­दाः प्र­ती­ति­गाः । य­था­यो­ग­म् उ­दा­हा­र्याः स्वयं त­त्त्व­प­री­क्ष­कैः ॥ २७२ ॥ इत्य् एवं निषिद्धे वि­रु­द्धो­प­ल­ब्धि­भे­दा­श् च­तु­र्द­शो­दा­हृ­ताः प्र­ती­ति­म् अ­नु­स­रं­ति का­र्य­का­र­ण­स्व­भा­वो­प­ल­ब्धि­र् भेद- त्र­य­व­त् ततो य­था­यो­ग­म् अन्यान्य् उ­दा­ह­र­णा­नि लो­क­स­म­य­प्र­सि­द्धा­नि प­री­क्ष­कै­र् उ­प­द­र्श­नी­या­नि प्र­ती­ति­दा­र्ढ्यो­प­प­त्तेः ॥ संप्रति सा­ध्ये­ना­वि­रु­द्ध­स्या­का­र्य­का­र­णे­ना­र्थ­स्यो­प­ल­ब्धि­भे­दा­न् विभज्य प्र­द­र्श­य­न्न् आ­ह­;­ — सा­ध्या­र्थे­न वि­रु­द्ध­स्य का­र्य­का­र­ण­भे­दि­नः । उ­प­ल­ब्धि­स् त्रि­धा­म्ना­ता प्रा­क्स­हो­त्त­र­चा­रि­णः ॥ २७३ ॥ २१२तत्र पू­र्व­च­र­स्यो­प­ल­ब्धिः सि­द्धां­त­वे­दि­ना­म् । य­थो­दे­ष्य­ति नक्षत्रं शकटं कृ­त्ति­को­द­या­त् ॥ २७४ ॥ पू­र्व­चा­रि­त­निः­शे­षं कारणं नि­य­मा­द् अपि । का­र्या­त्म­ला­भ­हे­तू­नां का­र­ण­त्व­प्र­सि­द्धि­तः ॥ २७५ ॥ न रो­हि­ण्यु­द­य­स् तु स्याद् अ­मु­ष्मि­न् कृ­त्ति­को­द­या­त् । त­द­नं­त­र­सं­धि­त्वा­भा­वा­त् का­लां­त­रे­क्ष­णा­त् ॥ २७६ ॥ वि­शि­ष्ट­का­ल­म् आसाद्य कृत्तिकाः कुर्वते यदि । शकटं भरणिः किं न तत् करोति तथैव च ॥ २७७ ॥ ०५व्य­व­धा­ना­द् अ­हे­तु­त्वे तस्यास् तत्र क्व वासना । स्मृ­ति­हे­तु­र् वि­भा­व्ये­त तत्त एवेत्य् अ­व­र्ति­न­म् ॥ २७८ ॥ कारणं भ­र­णि­स् तत्र कृ­त्ति­का­स­ह­का­रि­णी । यदि का­लां­त­रा­पे­क्षा तथा स्याद् अश्विनी न किम् ॥ २७९ ॥ पि­ता­म­हः पिता किं न तथैव प्र­पि­ता­म­हः । सर्वो वा­ना­दि­सं­ता­नः सूनोः पू­र्व­त्व­यो­ग­तः ॥ २८० ॥ स्व­रू­प­ला­भ­हे­तो­श् चेत् पितृत्वं ने­त­र­स्य तु । प्राक् श­क­ट­स्य मा भूवन् कृ­त्ति­का­हे­त­व­स् तथा ॥ २८१ ॥ पू­र्व­पू­र्व­च­रा­दी­ना­म् उ­प­ल­ब्धिः प्र­द­र्शि­ता । पू­र्वा­चा­र्यो­प­लं­भे­न ततो ना­र्थां­त­रं मतम् ॥ २८२ ॥ १०स­ह­चा­र्यु­प­ल­ब्धिः स्यात् का­य­श्चै­त­न्य­वा­न् अयम् । वि­शि­ष्ट­स्प­र्श­सं­सि­द्धे­र् इति कैश्चिद् उ­दा­हृ­त­म् ॥ २८३ ॥ कार्य हेतुर् अयं स्वेष्टः स­मा­न­स­म­य­त्व­तः । स्वा­तं­त्र्ये­ण व्य­व­स्था­ना­द् वा­म­द­क्षि­ण­शृं­ग­व­त् ॥ २८४ ॥ ए­क­सा­म­ग्र्य­धी­न­त्वा­त् तयोः स्यात् स­ह­भा­वि­ता । क्वान्यथा नि­य­म­स् तस्यास् ततो न्येषाम् इतीति चेत् ॥ २८५ ॥ नै­क­द्र­व्या­त्म­त­त्त्वे­न विना तस्या वि­रो­ध­तः । सा­म­ग्र्ये­का हि तद्द्रव्यं र­स­रू­पा­दि­षु स्फुटम् ॥ २८६ ॥ न च त­स्या­नु­मा­सा­द्य­मा­ना­द् र­स­वि­शे­ष­तः । स­मा­न­स­म­य­स्यै­व रू­पा­दे­र् अ­नु­मा­न­तः ॥ २८७ ॥ १५कार्येण का­र­ण­स्या­नु­मा­नं ये­ने­द­म् उच्यते । का­र­णे­ना­पि रू­पा­दे­स् ततो द्रव्येण नानुमा ॥ २८८ ॥ स­मा­न­का­र­ण­त्वं तु सा­म­ग्र्ये­का य­दी­ष्य­ते । प­यो­र­सा­त् स­रो­ज­न्म­रू­प­स्या­नु­मि­ति­र् न किम् ॥ २८९ ॥ यथैव हि पयोप(? )रूपाद् र­स­स­हा­य­का­त् । तथा स­रो­द्भ­वे पीति स्यात् स­मा­न­नि­मि­त्त­ता ॥ २९० ॥ प्र­त्या­स­त्ते­र् अ­भा­वा­च् चेत् सा­ध्य­सा­ध­न­ता­न­योः । न­ष्टै­क­द्र­व्य­ता­दा­त्म्या­त् प्र­त्या­स­त्तिः परा च सा ॥ २९१ ॥ नन्व् अ­र्थां­त­र­भू­ता­ना­म् अ­हे­तु­फ­ल­ना­श्रि­ता­म् । स­ह­चा­रि­त्व­म् अर्थानां कुतो नि­य­त­म् ईक्ष्यसे ॥ २९२ ॥ २०का­र्य­का­र­ण­भा­वा­स् ते कस्माद् इति समं न किम् । तथा सं­प्र­त्य­या­त् तुल्यं स­मा­धा­न­म् अ­पी­दृ­शं ॥ २९३ ॥ स्व­का­र­णा­त् त­था­ग्नि­श् चेज् जातो धूमस्य कारकः । चै­त­न्य­स­ह­का­र्य­स् तु स्पर्शो ṃगे त­द­दृ­ष्ट­तः ॥ २९४ ॥ दृष्टाद् धेतोर् विना ये र्था नि­य­मा­त् स­ह­चा­रि­णः । अ­दृ­ष्ट­क­र­णं तेषां किंचिद् इत्य् अ­नु­मी­य­ते ॥ २९५ ॥ द्रव्यतो ऽ­ना­दि­रू­पा­णां स्वभावो स्तु न तादृशः । सा­ध्य­सा­ध­न­तै­वै­षां त­त्कृ­ता­न्यो­न्य­म् इत्य् असत् ॥ २९६ ॥ ये चा­र्वा­क्प­र­भा­गा­द्या नि­य­मे­न प­र­स्प­राः । स­ह­भा­व­म् इतास् तेषां हेतुर् एतेन वर्णितः ॥ २९७ ॥ २५ततो ती­तै­क­का­ला­नां गतिः किं­का­र्य­लिं­ग­जा । नि­य­मा­द् अन्यथा दृष्टिः स­ह­चा­र्या­द् अ­सि­द्धि­तः ॥ २९८ ॥ त­थो­त्त­र­च­र­स्यो­प­ल­ब्धि­स् तज्ज्ञैर् उ­दा­हृ­ता । उ­द­गा­द्भ­र­णि­रा­ग्ने­य­द­र्श­ना­न् न­भ­सी­ति सा ॥ २९९ ॥ सर्वम् उ­त्त­र­चा­री­ह कार्यम् इत्य् अ­नि­रा­कृ­तेः । नाना प्रा­णि­ग­णा­दृ­ष्टा­त् सा­ते­त­र­फ­ला­द् विना ॥ ३०० ॥ पू­र्वो­त्त­र­च­रा­णि स्युर् भानि क्र­म­भु­वः सदा । नान्योन्यं हेतुता तेषां का­र्या­बा­धा ततो मता ॥ ३०१ ॥ सा­ध्य­सा­ध­न­ता न स्याद् अ­वि­ना­भा­व­यो­ग­तः । ३०तद् एवं स­ह­च­रो­प­ल­ब्ध्या­दी­नां का­र्य­स्व­भा­वा­नु­प­ल­ब्धि­भ्यो न्य­त्व­भा­जां व्य­व­स्था­प­ना­त् ततो न्ये । हे­त्वा­भा­सा एवेति न वक्तव्यं सौ­ग­तै­र् इत्य् उ­प­द­र्श­य­ति­;­ — प­क्ष­ध­र्म­स् त­दं­शे­न व्याप्तो हेतुस् त्रिधैव सः । अ­वि­ना­भा­व­नि­य­मा­द् इति वाच्यं न धीमता ॥ ३०२ ॥ प­क्ष­ध­र्मा­त्य­ये युक्ताः स­ह­चा­र्या­द­यो यतः । सत्यं च हेतवो नातो हे­त्वा­भा­सा­स् त­था­प­रे ॥ ३०३ ॥ त्रिधैव वा­वि­ना­भा­वा­नि­य­मा­द् धेतुर् आस्थितः । का­र्या­दि­र् नान्य इत्य् एषा व्या­ख्यै­ते­न नि­रा­कृ­ता ॥ ३०४ ॥ ३५तद् एवं क­स्य­चि­द् अर्थस्य विधौ प्र­ति­षे­धो­प­ल­ब्धि­भे­दा­न­भि­धा­य संप्रति निषेधे नु­प­ल­ब्धि­प्र­पं­चं नि­श्चि­न्व­न्न् आ­ह­;­ —२१३निषेधे नु­प­ल­ब्धिः स्यात् फ­ल­हे­तु­द्व­या­त्म­ना । हे­तु­सा­ध्या­वि­ना­भा­व­नि­य­म­स्य वि­नि­श्च­या­त् ॥ ३०५ ॥ निषेधे नु­प­ल­ब्धि­र् एवेति ना­व­धा­र­णी­यं वि­रु­द्धो­प­ल­ब्ध्या­दे­र् अपि तत्र प्रवृत्तिः निषेध ए­वा­नु­प­ल­ब्धि­र् इत्य् अव- धारणे तु न दोषः प्र­धा­ने­न विधौ त­द­प्र­वृ­त्तेः । सा च का­र्य­का­र­णा­नु­भ­या­त्म­ना­म् अ­व­बो­द्ध­व्या ॥ तत्र का­र्या­प्र­सि­द्धिः स्यान् नास्ति चिन् मृ­त­वि­ग्र­हे । वा­क्क्रि­या­का­र­भे­दा­ना­म् अ­सि­द्धे­र् इति निश्चिता ॥ ३०६ ॥ ०५ननु वा­गा­दि­ष्व् अ­प्र­ति­ब­द्ध­सा­म­र्थ्या­या एव चितो नास्तित्वं व­च­ना­नु­प­ल­ब्धेः सिद्ध्येन् न तु प्र­ति­ब­द्ध- सा­म­र्थ्या­या वि­द्य­मा­ना­या अपि वा­गा­दि­का­र्ये व्या­पा­रा­सं­भ­वा­न् नावश्यं का­र­णा­नि कार्यं चिति भवंति प्र­ति­बं­ध- वै­क­ल्य­सं­भ­वे क­स्य­चि­त् का­र­ण­स्य स्व­का­र्या­क­र­ण­द­र्श­ना­त् ततो नेयं का­र्या­नु­प­ल­ब्धि­र् गमिका चि­न्मा­त्रा­भा­व­सि­द्धा- व् इति कश्चित् । तथापि सं­बं­ध­का­र्या­भा­वा­त् कथं नि­त्या­त्मा­द्य­भा­व­सि­द्धि­र् इत स्व­म­त­व्या­ह­ति­र् उक्ता । ततः स्व­सं­ता­ने सं­ता­नां­त­रं व­र्त­मा­न­क्ष­णे क्ष­णां­त­रं सं­वि­द­द्व­ये वे­द्या­का­र­भे­दं वा त­त्का­र्या­नु­प­ल­ब्धे­र् अ­स­त्वे­न साधय- १०त्का­र्या­नु­प­ल­ब्धे­र् अ­न्य­था­नु­प­प­त्ति­सा­म­र्थ्या­नि­श्च­या­द् ग­म­क­त्व­म् अ­भ्यु­प­गं­तु­म् अर्हत्य् एव । स्व­भा­वा­नु­प­ल­ब्धे­स् तु तादृशे निष्टे प्र­कृ­त­का­र्या­नु­प­ल­ब्धौ पुनर् अ­न्य­था­नु­प­प­न्न­त्व­सा­म­र्थ्य­नि­श्च­यो लोकस्य स्वत ए­वा­त्यं­ता­भ्या­सा­त् तादृशं लोको वि­वे­च­य­ती­ति प्र­सि­द्धे­स् ततः सा­धी­य­सी का­र्या­नु­प­ल­ब्धिः ॥ का­र­णा­नु­प­ल­ब्धि­स् तु ना­र्थि­ता­च­र­णं शुभम् । स­म्य­ग्बो­धो­प­लं­भ­स्या­भा­वा­द् इति वि­भा­व्य­ते ॥ ३०७ ॥ स­म्य­ग्बो­धो हि कारणं सम्यक् १५जातस्य वि­भ्र­म­स्या­न्य­था वि­च्छे­दा­यो­गा­त् ॥ अ­हे­तु­फ­ल­रू­प­स्य वस्तुनो नु­प­लं­भ­न­म् । द्वेधा निषेध्य ता­दा­त्म्ये­त­र­स्या­दृ­ष्टि­क­ल्प­ना­त् ॥ ३०८ ॥ त­त्रा­भि­न्ना­त्म­नोः सिद्धिर् द्विविधा सं­प्र­ती­य­ते । स्व­भा­वा­नु­प­ल­ब्धि­श् च व्या­प­का­दृ­ष्टि­र् एव च ॥ ३०९ ॥ आद्या यथा न मे दुःखं वि­पा­दा­नु­प­लं­भ­तः । व्या­प­का­नु­प­ल­ब्धि­स् तु वृ­क्षा­दृ­ष्टे­र् न शिंशपा ॥ ३१० ॥ का­र्य­का­र­ण­भि­न्न­स्या­नु­प­ल­ब्धि­र् न बु­ध्य­ता­म् । स­ह­चा­रि­ण एवात्र प्र­ति­षे­धे­न वस्तुना ॥ ३११ ॥ २०मयि नास्ति म­ति­ज्ञा­नं स­द्दृ­ष्ट्य­नु­प­ल­ब्धि­तः । रू­पा­द­यो न जीवादौ स्प­र्शा­सि­द्धे­र् इ­ती­य­ता­म् ॥ ३१२ ॥ सैवम् अ­नु­प­ल­ब्धिः पं­च­वि­धो­क्ता श्रु­ति­प्रा­धा­न्या­त् । ननु का­र­ण­व्या­प­का­नु­प­ल­ब्ध­यो पि श्रू­य­मा­णाः संति । सत्यं । तास् त्व् अ­त्रै­वां­त­र्भा­व­म् उ­प­यां­ती­त्य् आ­ह­;­ — का­र­ण­व्या­प­क­दृ­ष्टि­प्र­मु­खा­श् चास्य दृष्टयः । त­त्रां­त­र्भा­व­म् आयांति पा­रं­प­र्या­द् अ­ने­क­धा ॥ ३१३ ॥ काः पुनस् ता इत्य् आह — २५प्रा­णा­द­यो न संत्य् एव भ­स्मा­दि­षु क­दा­च­न । जी­व­त्वा­सि­द्धि­तो हे­तु­व्या­प­का­दृ­ष्टि­र् ईदृशी ॥ ३१४ ॥ क्वचिद् आत्मनि सं­सा­र­प्र­सू­ति­र् नास्ति कार्त्स्न्यतः । स­र्व­क­र्मो­द­या­भा­वा­द् इति वा स­मु­दा­हृ­ता ॥ ३१५ ॥ त­द्धे­तु­हे­त्व­दृ­ष्टिः स्यान् मि­थ्या­त्वा­द्य­प्र­सि­द्धि­तः । त­न्नि­वृ­त्तौ हि त­द्धे­तु­क­र्मा­भा­वा­त् क्व संसृतिः ॥ ३१६ ॥ त­त्का­र्य­व्या­प­का­सि­द्धि­र् यथा नास्ति नि­र­न्व­यं । तत्त्वं क्र­मा­क्र­मा­भा­वा­द् अ­न्व­यै­कां­त­त­त्त्व­व­त् ॥ ३१७ ॥ त­त्का­र्य­व्या­प­क­स्या­पि प­दा­र्था­नु­प­लं­भ­नं । प­रि­णा­म­वि­शे­ष­स्या­भा­वा­द् इति वि­भा­व्य­ता­म् ॥ ३१८ ॥ ३०का­र­ण­व्या­प­का दृष्टिः सां­ख्या­दे­र् नास्ति निर्वृतिः । स­द्दृ­ष्ट्या­दि­त्र­या­सि­द्धे­र् इयं पुनर् उ­दा­हृ­ता ॥ ३१९ ॥ का­र­ण­व्या­प­का व्याप्तिः स्व­भा­वा­नु­प­लं­भ­नं । तत्रैव प­रि­णा­म­स्या­सि­द्धे­र् इति य­थो­च्य­ते ॥ ३२० ॥ प­रि­णा­म­नि­वृ­त्तौ हि तद् व्याप्तं वि­नि­व­र्त­ते । स­द्दृ­ष्ट्या­दि­त्र­यं मार्गं व्यापकं पू­र्व­व­त्प­र­म् ॥ ३२१ ॥ स­ह­चा­रि­फ­ला दृष्टिर् म­त्य­ज्ञा­ना­दि नास्ति मे । ना­स्ति­क्या­ध्य­व­सा­ना­दे­र् अ­भा­वा­द् इति दर्शिता ॥ ३२२ ॥ ना­स्ति­क्य­प­रि­णा­मो हि फलं मि­थ्या­दृ­शः स्फुटम् । स­ह­चा­रि­त­या म­त्य­ज्ञा­ना­दि­व­द्वि­प­श्चि­ता­म् ॥ ३२३ ॥ २१४स­ह­चा­रि­नि­मि­त्त­स्या­नु­प­ल­ब्धि­र् उ­दा­हृ­ता । दृ­ष्टि­मो­हो­द­या­सि­द्धे­र् इति व्यक्तं तथैव हि ॥ ३२४ ॥ स­ह­भू­व्या­प­का दृष्टिर् नास्ति वे­द­क­द­र्श­नैः । स­ह­भा­वि म­ति­ज्ञा­नं त­त्त्व­श्र­द्धा­न­हा­नि­तः ॥ ३२५ ॥ स­ह­भू­व्या­पि हे­त्वा­द्य­दृ­ष्ट­यो प्य् अ­वि­रो­ध­तः । प्र­त्ये­त­व्याः प्र­पं­चे­न लो­क­शा­स्त्र­नि­द­र्श­नैः ॥ ३२६ ॥ स­ह­च­र­व्या­प­क­का­र्या­नु­प­ल­ब्धि­र् यथा नास्त्य् अभव्ये स­म्य­ग्वि­ज्ञा­नं द­र्श­न­मो­हो­प­श­मा­द्य­भा­वा­त् । स­ह­च­र- ०५व्या­प­क­का­र­णा­नु­प­ल­ब्धि­र् यथा त­त्रै­वा­धः­प्र­वृ­त्ता­दि­क­र­ण­का­ल­ल­ब्ध्या­द्य­भा­वा­त् । स­ह­च­र­व्या­प­क­का­र­ण­व्या­प­का- नु­प­ल­ब्धि­स् तत्रैव द­र्श­न­मो­हो­प­श­मा­दि­त्वा­भा­वा­द् इति स­म­य­प्र­सि­द्धा­न्य् उ­दा­ह­र­णा­नि । लो­क­प्र­सि­द्धा­नि पुनर् नाश्वस्य दक्षिणं श्­ṃ­ऋ­गं शृं­गा­रं­भ­का­भा­वा­द् इति स­ह­च­र­व्या­प­क­का­र­णा­नु­प­ल­ब्धिः । द­क्षि­ण­शृं­ग­स­ह­चा­रि­णो हि वाम- शृंगस्य व्यापकं शृं­ग­मा­त्रं तस्य कारणं त­दा­रं­भ­काः पु­द्ग­ल­वि­शे­षाः त­द­नु­प­ल­ब्धि­र् द­क्षि­ण­शृं­ग­स्या­भा­वं साधय- त्य् एव । स­ह­च­र­व्या­प­क­का­र­ण­का­र­णा­नु­प­ल­ब्धि­स् तत्रैव शृं­गा­रं­भ­क­पु­द्ग­ल­सा­मा­न्या­भा­वा­द् इति प्र­ति­प­त्त­व्या­नि ॥ १०उ­प­ल­ब्ध्य­नु­प­ल­ब्धि­भ्या­म् इत्य् एवं स­र्व­हे­त­वः । सं­गृ­ह्यं­ते न का­र्या­दि­त्रि­त­ये­न क­थं­च­न ॥ ३२७ ॥ नापि पू­र्व­व­दा­दी­नां त्रितयो न नि­षे­ध­ने । साध्ये त­स्या­स­म­र्थ­त्वा­द् द्विधा चैव प्र­यु­क्ति­तः ॥ ३२८ ॥ ननु च का­र्य­स्व­भा­वा­नु­प­ल­ब्धि­भिः स­र्व­हे­तू­नां संग्रहो मा भूत् स­ह­च­रा­दी­नां त­त्रां­त­र्भा­व­यि­तु­म् अशक्तेः । पू­र्व­व­दा­दि­भि­स् तु भवत्य् एवं विधौ निषेधे च पू­र्व­व­तः प­रि­शे­षा­नु­मा­न­स्य सा­मा­न्य­तो दृष्टस्य च प्रवृत्ति- वि­रो­धा­त् स­ह­च­रा­दी­ना­म् अपि त­त्रां­त­र्भा­व­यि­तु­म् अ­श­क्य­त्वा­त् । ते हि पू­र्व­व­दा­दि­ल­क्ष­ण­यो­ग­म् अ­न­ति­क्रा­मं­तो न ततो १५भिद्यंत इति कश्चित् । सो पि यदि पू­र्व­व­दा­दी­नां सा­ध्या­वि­रु­द्धा­ना­म् उ­प­ल­ब्धिं विधौ प्र­युं­जी­त निषेध्यं वि­रु­द्धा­नां च प्र­ति­षे­धे नि­षे­ध्य­स्व­भा­व­का­र­णा­दी­नां त्व् अ­नु­प­ल­ब्धिं तदा कथम् उ­प­ल­ब्ध्य­नु­प­ल­ब्धि­भ्यां सर्व- हे­तु­सं­ग्र­हं नेच्छेत् ॥ पू­र्व­व­त्का­र­णा­त् कार्ये नु­मा­न­म् अ­नु­म­न्य­ते । शे­ष­व­त्का­र­णे कार्याद् विज्ञानं नि­य­त­स्थि­तेः ॥ ३२९ ॥ का­र्य­का­र­ण­नि­र्मु­क्ता­द् अर्थात् साध्ये त­था­वि­धे । भवेत् सा­मा­न्य­तो दृष्टम् इति व्या­ख्या­न­सं­भ­वे ॥ ३३० ॥ २०विधौ त­दु­प­लं­भः स्युर् निषेधे नु­प­ल­ब्ध­यः । ततश् च षड्विधो हेतुः सं­क्षे­पा­त् केन वार्यते ॥ ३३१ ॥ अत्र निषेधे नु­प­ल­ब्ध­य एवेति ना­व­धा­र्य­ते स्व­भा­व­वि­रु­द्धो­प­ल­ब्ध्या­दी­ना­म् अपि तत्र व्या­पा­रा­त् तत एव विधाव् ए­वो­प­ल­ब्ध­य इति ना­व­धा­र­णं श्रेय इत्य् उ­क्त­प्रा­यं । एतेन प्रा­ग्व्या­ख्या­ने पि पू­र्व­व­दा­दी­ना­म् उ­प­ल­ब्ध­य­स् ति- स्रो नु­प­ल­ब्ध­य­श् चेति सं­क्षे­पा­त् षड्विधो हेतुर् अ­नि­वा­र्य­त इति नि­वे­दि­तं । अ­ति­सं­क्षे­पा­द् वि­शे­ष­तो द्विविध उच्यते सा­मा­न्या­द् एक ए­वा­न्य­था­नु­प­प­त्ति­नि­य­म­ल­क्ष­णो र्थ इति न किंचिद् वि­रु­द्ध­म् उ­त्प­श्या­मः ॥ षड्विधो हेतुः कुतो न २५नि­वा­र्य­त इत्य् आ­ह­;­ — के­व­ला­न्व­य­सं­यो­गी वी­त­भू­ता­दि­भे­द­तः । वि­नि­र्णी­ता­वि­ना­भा­व­हे­तु­ना­म् अत्र सं­ग्र­हा­त् ॥ ३३२ ॥ न हि के­व­ला­न्व­यि­के­व­ल­व्य­ति­रे­क्य­न्व­य­व्य­ति­रे­कि­णः सं­यो­गि­स­म­वा­यि­वि­रो­धि­नो वा वी­ता­वी­त­त- दु­भ­य­स्व­भा­वा वा भू­ता­द­यो वा का­र्य­का­र­णा­नु­भ­वो­प­लं­भ­ना­ति­क्र­मं नियता नि­य­त­हे­तु­भ्यो न्ये भ­वे­यु­र् अविना- भा­व­नि­य­म­ल­क्ष­ण­यो­गि­नां तेषां त­त्रै­वां­त­र्भ­व­ना­द् इति प्र­कृ­त­म् उ­प­सं­ह­र­न्न् आह ॥ ३०अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­णं साधनं ततः । सूक्तं साध्यं विना सद्भिः श­क्य­त्वा­दि­वि­शे­ष­णं ॥ ३३३ ॥ एवं हि यैर् उक्तं "साध्यं शक्यम् अ­भि­प्रे­त­म् अ­प्र­सि­द्धं ततो परं । सा­ध्या­भा­सं वि­रु­द्धा­दि­सा­ध­ना­वि­ष­य­त्व­तः ॥ " इति तैः सूक्तम् एव, अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­ण­सा­ध­न­वि­ष­य­स्य सा­ध्य­त्व­प्र­ती­ते­स् त­द­वि­ष­य­स्य प्र­त्य­क्षा­दि­वि­रु­द्ध­स्य प्र­सि­द्ध­स्या­न­भि­प्रे­त­स्य वा सा­ध­यि­तु­म् अ­श­क्य­स्य सा­ध्या­भा­स­त्व­नि­र्ण­या­त् । तत्र हि — शक्यं सा­ध­यि­तुं साध्यम् इत्य् अनेन नि­रा­कृ­तः । प्र­त्य­क्षा­दि­प्र­मा­णे­न पक्ष इत्य् ए­त­दा­स्थि­त­म् ॥ ३३४ ॥ २१५ते­ना­नु­ष्णो ग्निर् इत्य् एष पक्षः प्र­त्य­क्ष­बा­धि­तः । धूमो नग्निज ए­वा­य­म् इति लैं­गि­क­बा­धि­तः ॥ ३३५ ॥ प्रे­त्या­सु­ख­प्र­दो धर्म इत्य् आ­ग­म­नि­रा­कृ­तः । नृ­क­पा­लं शुचीति स्याल् लो­क­रू­ढि­प्र­बा­धि­तः ॥ ३३६ ॥ प­क्षा­भा­सः स्व­वा­ग्वा­ध्यः सदा मौ­न­व्र­ती­ति यः । स सर्वो पि प्र­यो­क्त­व्यो नैव त­त्त्व­प­री­क्ष­कैः ॥ ३३७ ॥ श­ब्द­क्ष­ण­क्ष­यै­कां­तः सत्त्वाद् इत्य् अत्र केचन । दृ­ष्टां­ता­भा­व­तो शक्यः पक्ष इत्य् अ­भ्य­मं­स­त ॥ ३३८ ॥ ०५तेषां सर्वम् अ­ने­कां­त­म् इति पक्षो वि­रु­ध्य­ते । तत ए­वो­भ­योः सिद्धो दृष्टांतो न हि कु­त्र­चि­त् ॥ ३३९ ॥ प्र­मा­ण­बा­धि­त­त्वे­न सा­ध्या­भा­स­त्व­भा­ष­णे । सर्वस् तथेष्ट एवेह स­र्व­थै­कां­त­सं­ग­रः ॥ ३४० ॥ तथा साध्यम् अ­भि­प्रे­त­म् इत्य् अनेन नि­वा­र्य­ते । अ­नु­क्त­स्य स्वयं सा­ध्या­भा­वा­भा­वः प­रो­दि­तः ॥ ३४१ ॥ यथा ह्य् उक्तो भवेत् पक्षस् त­था­नु­क्तो ऽपि वादितः । प्र­स्ता­वा­दि­ब­ला­त् सिद्धः सा­म­र्थ्या­द् उक्त एव चेत् ॥ ३४२ ॥ स्वा­ग­मो­क्तो ऽपि किं न स्याद् एव पक्षः क­थं­च­न । त­था­नु­क्तो ऽपि चोक्तो वा साध्यः स्वेष्टो ऽस्तु तात्त्विकः ॥ ३४३ ॥ १०नानिष्टो ऽ­ति­प्र­सं­ग­स्य प­रि­ह­र्तु­म् अ­श­क्ति­तः । ननु नेच्छति वादीह साध्यं सा­ध­यि­तुं स्वयम् ॥ ३४४ ॥ प्र­सि­द्ध­स्या­न्य­सं­वि­त्ति­का­र­णा­पे­क्ष्य­व­र्त­ना­त् । प्र­ति­वा­द्य् अपि त­स्यै­त­न्नि­रा­कृ­ति­प­र­त्व­तः ॥ ३४५ ॥ सत्या नो­भ­य­सि­द्धा­न्त­वे­दि­नः प­क्ष­पा­ति­नः । इत्य् अ­यु­क्त­म् अ­व­क्त­व्य­म् अ­भि­प्रे­त­वि­शे­ष­ण­म् ॥ ३४६ ॥ जि­ज्ञा­सि­त­वि­शे­ष­त्व­म् इवान्ये सं­प्र­च­क्ष­ते । त­द­स­द्वा­दि­ने­ष्ट­स्य सा­ध्य­त्वा­प्र­ति­घा­ति­तः ॥ ३४७ ॥ स्वा­र्था­नु­मा­सु पक्षस्य त­न्नि­श्च­य­वि­वे­क­तः । प­रा­र्थे­ष्व् अ­नु­मा­ने­षु परो बो­ध­यि­तुं स्वयम् ॥ ३४८ ॥ १५किं ने­ष्ट­स्ये­ह साध्यत्वं वि­शे­षा­न­भि­धा­न­तः । इष्टः सा­ध­यि­तुं साध्यः स्व­प­र­प्र­ति­प­त्त­ये ॥ ३४९ ॥ इति व्या­ख्या­न­तो युक्तम् अ­भि­प्रे­त­वि­शे­ष­णं । अ­प्र­सि­द्धं तथा साध्यम् इत्य् अ­ने­ना­भि­धी­य­ते ॥ ३५० ॥ त­स्या­रे­का वि­प­र्या­सा व्यु­त्प­त्ति­वि­ष­या­त्म­ता । तस्य त­द्व्य­व­च्छे­द­त्वा­त्सि­द्धि­र् अर्थस्य तत्त्वतः ॥ ३५१ ॥ ततो न युज्यते वक्तुं व्यस्तो हेतोर् अ­पा­श्र­यः । संशयो ह्य् अ­नु­मा­ने­न यथा वि­च्छि­द्य­ते तथा ॥ ३५२ ॥ अ­व्यु­त्प­त्ति­वि­प­र्या­सा­व् अन्यथा निर्णयः कथं । अ­व्यु­त्प­न्न­वि­प­र्य­स्तौ ना­चा­र्य­म् उ­प­स­र्प­तः ॥ ३५३ ॥ २०कौचेद् एव यथा त­द्व­त्सं­श­या­त्मा­पि कश् च नः । नावश्यं नि­र्ण­या­कां­क्षा सं­दि­ग्ध­स्या­प्य् अ­न­र्थि­नः ॥ ३५४ ॥ सं­दे­ह­मा­त्र­का­स्था­ना­त् स्वा­र्थ­सि­द्धौ प्र­व­र्त­ना­त् । य­था­प्र­व­र्त­मा­न­स्य सं­दि­ग्ध­स्य प्र­व­र्त­न­म् ॥ ३५५ ॥ वि­धी­य­ते नु­मा­ने­न तथा किं न नि­षि­ध्य­ते । अ­व्यु­त्प­न्न­वि­प­र्य­स् त­म­न­सो प्य् अ­प्र­व­र्त­न­म् ॥ ३५६ ॥ प­रा­नु­ग्र­ह­वृ­त्ती­ना­म् उ­पे­क्षा­नु­प­प­त्ति­तः । अ­वि­ने­यि­षु माध्यस्थ्यं न चैवं प्र­ति­ह­न्य­ते ॥ ३५७ ॥ रा­ग­द्वे­ष­वि­ही­न­त्वं नि­र्गु­णे­षु हि तेषु नः । स्वयं मा­ध्य­स्थ्य­म् आलंब्य गु­ण­दो­षो­प­दे­श­ना ॥ ३५८ ॥ २५कार्या तेभ्यो पि धी­म­द्भि­स् त­द्वि­ने­य­त्व­सि­द्ध­ये । अ­व्यु­त्प­न्न­वि­प­र्य­स्ता प्र­ति­पा­द्य­त्व­नि­श्च­ये ॥ ३५९ ॥ प्र­ति­पा­द्यः कथं नाम दुष्टोज्ञः स्वसुतो जनैः । लौ­कि­क­स्या­प्र­बो­ध्य­त्वे कथम् अस्तु प­री­क्ष­कः ॥ ३६० ॥ प्र­बो­ध्य­स् तस्य यत्नेन क्र­म­त­स् त­त्त्व­सं­भ­वा­त् । प्र­ति­पा­द्य­स् ततस् त्रेधा पक्षस् त­त्प्र­ति­प­त्त­ये ॥ ३६१ ॥ सं­दि­ग्धा­दिः प्र­यो­क्त­व्यो ऽ­प्र­सि­द्ध इति की­र्त­ना­त् । सु­प्र­सि­द्ध­श् च विक्षिप्तः पक्षो ऽ­किं­चि­त्क­र­त्व­तः ॥ ३६२ ॥ तत्र प्र­व­र्त­मा­न­स्य सा­ध­न­स्य स्व­रू­प­व­त् । स­मा­रो­पे तु पक्षत्वं साधने पि न वार्यते ॥ ३६३ ॥ ३०स्व­रु­पे­णै­व नि­र्दि­श्य­स् तथा सति भवत्य् असौ । जि­ज्ञा­सि­त­वि­शे­ष­स् तु धर्मी यैः पक्ष इष्यते ॥ ३६४ ॥ तेषां संति प्र­मा­णा­नि स्वे­ष्ट­सा­ध­न­तः कथं । धर्मिण्य् अ­सि­द्ध­रू­पे पि हेतुर् गमक इष्यते ॥ ३६५ ॥ अ­न्य­था­नु­प­प­न्न­त्वं सिद्धं सद्भिर् अ­सं­श­यं । ध­र्मि­सं­ता­न­सा­ध्या­श् चेत् सर्वे भावाः क्ष­ण­क्ष­याः ॥ ३६६ ॥ इति पक्षो न युज्येत हेतोस् त­द्ध­र्म­ता­पि च । प्र­त्य­क्षे­णा­प्र­सि­द्ध­त्वा­द् ध­र्मि­णा­म् इह कार्त्स्न्यतः ॥ ३६७ ॥ अ­नु­मा­ने­न तत्सिद्धौ ध­र्मि­स­त्ता­प्र­सा­ध­नं । प­र­प्र­सि­द्धि­त­स् तेषां धर्मित्वं हे­तु­ध­र्म­व­त् ॥ ३६८ ॥ ३५ध्रुवं तेषां स्व­तं­त्र­स्य सा­ध­न­स्य नि­षे­ध­कं । प्र­सं­ग­सा­ध­नं वेच्छेत् तत्र ध­र्मि­ग्र­हः कुतः ॥ ३६९ ॥ २१६इति ध­र्मि­स­ण्य­सि­द्धे पि साधनं मतम् एव च । व्या­प्य­व्या­प­क­भा­वे हि सिद्धे सा­ध­न­सा­ध्य­योः ॥ ३७० ॥ प्र­सं­ग­सा­ध­नं प्रोक्तं त­त्प्र­द­र्श­न­मा­त्र­कं । अथ निः­शे­ष­शू­न्य­त्व­वा­दि­नं प्रति तार्किकैः ॥ ३७१ ॥ वि­रो­धो­द्भा­व­नं स्वेष्टे वि­धी­ये­ते­ति संमतं । त­द­प्र­मा­ण­कं तावद् अ­किं­चि­त्क­र­म् ईक्ष्यते ॥ ३७२ ॥ स­प्र­मा­ण­क­ता तस्य क्व प्र­मा­णा­प्र­सा­ध­ने । नन्व् इ­ष्ट­सा­ध­ना­त् संति प्र­मा­णा­नी­ति भाषणे ॥ ३७३ ॥ ०५समः प­र्य­नु­यो­गो­यं प्र­मा­शू­न्य­त्व­वा­दि­नः । त­दि­ष्ट­सा­ध­नं ता­व­द­प्र­मा­ण­म­सा­ध­न­म् ॥ ३७४ ॥ स्व­सा­ध्ये­न प्रमाणं तु न प्रसिद्धं द्वयोर् अपि । त­द­सं­ग­त­म् इष्टस्य सं­वि­न्मा­त्र­स्य सा­ध­न­म् ॥ ३७५ ॥ स्वयं प्र­का­श­नं ध्व­स्त­व्य­भि­चा­रं हि सुस्थितं । स्व­सं­वे­द­न­म् अध्यक्षं वादिनो मानम् अंजसा ॥ ३७६ ॥ ततो ऽन्येषां प्र­मा­णा­ना­म् अ­स्ति­त्व­स्य व्य­व­स्थि­तिः । नन्व् इ­ष्ट­सा­ध­नं ध­र्मि­प्र­मा­णै­र् अ­प­रै­र् युतम् ॥ ३७७ ॥ त­दि­ष्ट­सा­ध­न­त्व­स्ये­त­र­था­नु­प­प­त्ति­तः । एवं प्र­यो­ग­तः सिद्धिः प्र­मा­णा­ना­म् अ­ना­कु­ल­म् ॥ ३७८ ॥ १०तत्सत्ता नैव साध्या स्यात् स­र्व­त्रे­ति परे विदुः । यतो भयं तद् एवैषां स्वयम् अग्रे व्य­व­स्थि­त­म् ॥ ३७९ ॥ हेतोर् अ­न­न्व­य­त्व­स्य प्र­सं­ज­न­म् अ­सं­श­यं । सत्तायां हि प्र­सा­ध्या­यां वि­शे­ष­स्यै­व सा­ध­ना­त् ॥ ३८० ॥ य­था­न­न्व­य­ता­दो­ष­स् त­था­त्रा­प्य् अ­नि­द­र्श­ना­त् । हेतोर् अ­न­न्व­य­स्या­पि ग­म­क­त्वो­प­व­र्ण­ने ॥ ३८१ ॥ सत्ता साध्यास् तु मा­ना­ना­म् इति धर्मी न संगरः । ध­र्मि­ध­र्म­स­मू­हो ऽत्र पक्ष इत्य् अ­प­सा­रि­त­म् ॥ ३८२ ॥ ए­ते­ने­ति स्थितः साध्यः पक्षो वि­ध्व­स्त­बा­ध­कः । व्या­प्ति­का­ले मतः साध्यः पक्षो येषां नि­रा­कु­लः ॥ ३८३ ॥ १५सो न्यथैव कथं तेषां ल­क्ष­ण­व्य­व­हा­र­योः । व्याप्तिः साध्येन निर्णीता हेतोः सार्ध्यं प्र­सा­ध्य­ते ॥ ३८४ ॥ तद् एवं व्य­व­हा­रे पीत्य् अ­न­व­द्यं न चान्यथा । धर्मिणो प्य् अ­प्र­सि­द्ध­स्य सा­ध्य­त्वा­प्र­ति­घा­ति­तः ॥ ३८५ ॥ अस्ति धर्मिणि धर्मस्य चेति नो­भ­य­प­क्ष­ता । तद्य् अत्र सा­ध­ना­द्बो­धो नि­य­मा­द् अ­भि­जा­य­ते ॥ ३८६ ॥ स तस्य विषयः साध्यो नान्यः पक्षो स्तु जा­तु­चि­त् । तद् एवं श­क्य­त्वा­दि­वि­शे­ष­ण­सा­ध्य­सा­ध­ना­य का­ला­पे­क्ष­त्वे­न व्य­व­स्था­पि­ते अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­णे साधने २०च प्र­कृ­त­म् अ­भि­नि­बो­ध­ल­क्ष­णं व्य­व­स्थि­तं भवति । यः सा­ध्या­भि­मु­खो बोधः सा­ध­ने­ना­निं­द्रि­य­स­ह­का­रि­णा नि­य­मि­तः सो भि­नि­बो­धः स्वा­र्था­नु­मा­न­म् इति कश्चिद् आ­ह­;­ — इं­द्रि­या­णीं­द्रि­या­र्था­भि­मु­खो बोधो न तु स्मृतः । नियतो क्ष­म­नो­भ्यां यः केवलो न तु लिंगजः ॥ ३८७ ॥ इं­द्रि­या­निं­द्रि­या­भ्यां नि­य­मि­तः कृतः स्व­वि­ष­या­भि­मु­खो बोधो भि­नि­बो­धः प्रसिद्धो न पुनर् अ­निं­द्रि­य­स­ह- कारिणा लिंगेन लिं­गि­नि­य­मि­तः केवल एव चिं­ता­प­र्यं­त­स्या­भि­नि­बो­ध­त्वा­भा­व­प्र­सं­गा­त् । तथा च सिद्धांत- २५विरोधो ऽशक्यः प­रि­ह­र्तु­म् इत्य् अ­त्रो­च्य­ते­ — सत्यं स्वा­र्था­नु­मा­नं तु विना यच् छ­ब्द­यो­ज­ना­त् । त­न्मा­नां­त­र­तां मागाद् इति व्या­ख्या­य­ते तथा ॥ ३८८ ॥ न हि लिंगज एव बो­धो­भि­नि­बो­ध इति व्या­च­क्ष्म­हे । किं तर्हि । लिंगजो बोधः श­ब्द­यो­ज­न­र­हि­तो भि­नि­बो­ध एवेति तस्य प्र­मा­णां­त­र­त्व­नि­वृ­त्तिः कृता भवति सि­द्धां­त­श् च सं­गृ­ही­तः स्यात् । न हीं­द्रि­या­निं­द्रि- याभ्याम् एव स्व­वि­ष­ये भिमुखो नि­य­मि­तो बोधो भि­नि­बो­ध इति सिद्धांतो स्ति स्मृ­त्या­दे­स् त­द्भा­व­वि­रो­धा­त् । ३०किं तर्हि । सो निं­द्रि­ये­णा­पि वा­क्य­भे­दा­त् । कथं अ­निं­द्रि­य­ज­न्या­भि­नि­बो­धे कम् अ­निं­द्रि­य­जा­भि­मु­ख­नि­य­मि­त- बो­ध­न­म् इति व्या­ख्या­ना­त् । नन्व् एवम् अप्य् अ­र्था­प­त्तिः प्र­मा­णां­त­र­म् अ­प्र­त्य­क्ष­त्वा­त् प­रो­क्ष­भे­दे­षू­क्ते­ष्व् अ­नं­त­र्भा­वा­त् । प्र­मा­ण­ष­ट्क­वि­ज्ञा­त­स्या­र्थ­स्या­न­न्य­था­भ­व­न­यु­क्त­स्य सा­म­र्थ्या­द् अ­दृ­ष्टा­न्य् अ­व­स्तु­क­ल्प­ने अ­र्था­प­त्ति­व्य­व­हा­रा­त् । तद् उक्तं । "­प्र­मा­ण­ष­ट्क­वि­ज्ञा­तो यत्रार्थो नन्यथा भवेत् । अदृष्टं क­ल्प­ये­द् अन्यं सा­र्था­प­त्ति­र् उ­दा­हृ­ता ॥ " प्र­त्य­क्ष­पू­र्वि­का ह्य् अ­र्था­प­त्तिः प्र­त्य­क्ष­वि­ज्ञा­ता­द् अर्थाद् अन्यथा दृष्टे र्थे प्र­ति­प­त्ति­र् यथा रा­त्रि­भो­जी दे­व­द­त्तो यं दिवा भो­ज­न­र­हि­त­त्वे २१७चि­रं­जी­वि­त्वे च सति स्त­न­पी­नां­ग­त्वा­न्य­था­नु­प­प­त्ते­र् इति, त­थो­प­मा­न­पू­र्वि­को­प­मा­न­वि­ज्ञा­ता­द् अर्थाद् वा­हा­दि­श­क्ति- र् अयं गवयो ग­व­य­त्वा­न्य­था­नु­प­प­त्ते­र् इति, त­था­ग­म­पू­र्वि­का आ­ग­म­वि­ज्ञा­ता­द् अर्थाद् अ­र्थ­प्र­ति­पा­द­न­श­क्तिः शब्दो नि­त्या­र्थ­सं­बं­ध­त्वा­न्य­था­नु­प­प­त्ते­र् इति, त­था­र्था­प­त्ति­पू­र्वि­का­र्था­प­त्ति­र् अ­र्था­प­त्ति­प्र­मा­ण­वि­ज्ञा­ता­द् अर्थाद् यथा रा­त्रि­भो­ज­न- शक्तिः वि­वा­दा­प­न्नो दे­व­द­त्तो यं रा­त्रि­भो­जि­त्वा­न्य­था­नु­प­प­त्ते­र् इति । त­थै­वा­भा­व­पू­र्वि­का­र्था­प­त्ति­र् अ­भा­व­प्र­मा­ण- ०५वि­ज्ञा­ता­द् अर्थाद् य­था­स्मा­द् गृहाद् ब­हि­स्ति­ष्ठ­ति दे­व­द­त्तो जीवित्वे सत्य् अ­त्रा­भा­वा­न्य­था­नु­प­प­त्ते­र् इति । ए­ते­ना­भा­व­स्य प्र­मा­णां­त­र­त्व­म् उक्तम् उ­प­मा­न­स्य वा वस्तुनो सतः स­दु­प­लं­भ­क­प्र­मा­णा­प्र­वृ­त्ते­र् अ­भा­व­प्र­मा­ण­स्या­व­श्या­श्र­य­णी­य­त्वा­त् । सा­दृ­श्य­वि­शि­ष्टा­द् वस्तुनो व­स्तु­वि­शि­ष्टा­द् वा सा­दृ­श्या­त् प­रो­क्षा­र्थ­प्र­ति­प­त्ति­र् अ­भ्यु­प­ग­म­नी­य­त्वा­च् चेति केचित् । संभवः प्र­मा­णां­त­र­म् आढकं दृष्ट्वा सं­भ­व­त्य् अ­द्व­ढि­क­म् इति प्र­ति­प­त्ते­र् अन्यथा वि­रो­धा­त् । प्रातिभं च प्र­मा­णां­त­र­म् अत्यं- ता­भ्या­सा­द् अ­न्य­ज­ना­वे­द्य­स्य र­त्ना­दि­प्र­भा­व­स्य झटिति प्र­ति­प­त्ते­र् द­र्श­ना­द् इत्य् अन्ये तान् प्र­ती­द­म् उ­च्य­ते­;­ — १०सिद्धः सा­ध्या­वि­ना­भा­वो ह्य् अ­र्था­प­त्तेः प्र­भा­व­कः । सं­भ­वा­दे­श् च यो हेतुः सो पि लिंगान् न भिद्यते ॥ ३८९ ॥ दृ­ष्टां­त­नि­र­पे­क्ष­त्वं लिं­ग­स्या­पि ने­वे­दि­त­म् । तन् न मा­नां­त­रं लिंगाद् अ­र्था­प­त्त्या­दि­वे­द­न­म् ॥ ३९० ॥ म­ति­ज्ञा­न­वि­शे­षा­णा­म् उ­प­ल­क्ष­ण­ता स्थितं । तेन सर्वं म­ति­ज्ञा­नं सिद्धम् आ­भि­नि­बो­धि­क­म् ॥ ३९१ ॥ त­दिं­द्रि­या­निं­द्रि­य­नि­मि­त्त­म् ॥ १४ ॥ म­ति­वि­ज्ञा­न­स्या­भ्यं­त­र­त्वा­त् त­न्नि­मि­त्तं म­ति­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­ल­क्ष­णं प्र­सि­द्ध­म् एव वा­मु­ना­नु­मा­ना- १५देस् त­द्भा­वा­यो­गा­द् अतः किम् अर्थम् इदम् उच्यते सूत्रम् इत्य् आ­शं­का­या­म् आ­ह­;­ — तस्य बा­ह्य­नि­मि­त्तो­प­द­र्श­ना­ये­द­म् उच्यते । तद् इ­त्या­दि­व­चः सू­त्र­का­रे­णा­न्य­म­त­च्छि­दे ॥  ॥ कस्य पुनस् त­च्छ­ब्दे­न प­रा­म­र्शो यस्य बा­ह्य­नि­मि­त्तो­प­द­र्श­ना­र्थं तद् इ­त्या­दि­सू­त्र­म् अ­भि­धी­य­त इति तावद् आ­ह­;­ — त­च्छ­ब्दे­न प­रा­म­र्शो न­र्थां­त­र­म् इति ध्वनेः । वा­च्य­स्यै­क­स्य म­त्या­दि­प्र­का­र­स्या­वि­शे­ष­तः ॥  ॥ म­ति­ज्ञा­न­स्य सा­म­र्थ्या­ल् ल­भ्य­मा­न­स्य वा­क्य­व­तः प्र­त्या­स­न्न­त्वा­द् अ­भि­नि­बो­ध­स्य त­च्छ­ब्दे­न प­रा­म­र्शः प्रसक्त- २०श् चिंता तस्याः प्र­त्या­स­त्ते­र् इति न मं­त­व्य­म् अ­र्थां­त­र­म् इति शब्देन वाच्यस्य म­त्या­दि­प्र­का­र­स्यै­क­स्या­वि­शे­ष­तः सा­म­र्थ्या­ल् ल­भ्य­मा­न­स्य प्र­त्या­स­न्न­त­र­स्य सु­ख­व­द्भा­वा­त् त­च्छ­ब्दे­न प­रा­म­र्शो­त्प­त्तेः स्वे­ष्ट­सि­द्धे­श् च तस्यास्य बाह्य- नि­मि­त्त­म् उ­प­द­र्श­यि­तु­म् इदम् उच्यते । किं पुनस् तद् इत्य् आ­ह­;­ — व­क्ष्य­मा­णं च वि­ज्ञे­य­म् अ­त्रें­द्रि­य­म् अ­निं­द्रि­य­म् । वक्ष्यते हि स्प­र्श­ना­दीं­द्रि­यं पंच द्र­व्य­भा­व­तो द्वै­वि­ध्य­मा­स्ति­ध्रु­वा­नं त­था­निं­द्रि­यं चा­नि­य­त­म् इं­द्रि­ये­ष्टे­भ्यो न्य- २५त्वम् आ­त्म­सा­त् कुर्वद् इति ने­हो­च्य­ते । त­द्बा­ह्य­नि­मि­त्तं प्र­ति­प­त्त­व्यं । किम् इदं ज्ञापकं कारकं वा तस्येष्टं कुतः स्वे­ष्ट­सं­ग्र­ह इत्य् आ­ह­;­ — निमित्तं कारकं यस्य त­त्त­थो­क्तं वि­भा­ग­तः । वा­क्य­स्या­स्य वि­शे­षा­द् वा पा­रं­प­र्य­स्य चाश्रितौ ॥  ॥ तद् धि नि­मि­त्त­म् इह न ज्ञापकं त­त्प्र­क­र­णा­भा­वा­त् । किं तर्हि । कारकं । तथा च सति प्र­कृ­त­म् इंद्रिय- म् अ­निं­द्रि­यं च निमित्तं यस्य त­त्त­थो­क्त­म् एकं म­ति­ज्ञा­न­म् इति ज्ञायते इ­ष्ट­सं­ग्र­हः । पुनर् अस्य वाक्यस्य विभज- ३०नात् त­दिं­द्रि­या­निं­द्रि­य­नि­मि­त्तं धा­र­णा­प­र्यं­तं त­द­निं­द्रि­य­नि­मि­त्तं स्मृ­त्या­दी­नां स­र्व­सं­ग्र­हा­त् । पा­रं­प­र्य­स्य चा­श्र­य­णे वा­क्य­स्या­वि­शे­ष­तो वा­भि­प्रे­त­सि­द्धिः । यथा हि धा­र­णा­प­र्यं­तं त­दिं­द्रि­या­निं­द्रि­य­नि­मि­त्तं तथा स्मृ­त्या­दि­क­म् अपि तस्य प­रं­प­र­यें­द्रि­या­निं­द्रि­य­नि­मि­त्त­त्वो­प­प­त्तेः । किं पुनर् अत्र त­दे­वें­द्रि­या­निं­द्रि­य­नि­मि­त्त­म् इत्य् अ­व­धा­र­ण­म् आ­हो­स्वि­त्त- दिं­द्रि­या­निं­द्रि­य­नि­मि­त्त­म् एवेति क­थं­चि­द् उ­भ­य­म् इष्टम् इत्य् आ­ह­;­ —२१८वा­क्य­भे­दा­श्र­ये युक्तम् अ­व­धा­र­ण­म् उत्तरं । त­द­भे­दे पुनः पूर्वम न्यथा व्य­भि­चा­रि­ता ॥  ॥ कुतः पुनर् अ­व­धा­र­णा­द् अ­न्य­म­त­च्छि­त् कुतो वा म­त्य­ज्ञा­नं श्रु­ता­दी­नि च व्य­व­च्छि­न्ना­नी­त्य् आ­ह­;­ — ध्वस्तं त­त्रा­र्थ­ज­न्य­त्व­म् उ­त्त­रा­द् अ­व­धा­र­णा­त् । म­त्य­ज्ञा­न­श्रु­ता­दी­नि नि­र­स्ता­नि तु पूर्वतः ॥  ॥ अ­त्रा­र्थ­ज­न्य­म् एव वि­ज्ञा­न­म् अ­नु­मा­ना­त् सिद्धं ना­र्था­ज­न्यं यतस् त­द्व्य­व­च्छे­दा­र्थ­म् उ­त्त­रा­व­धा­र­णं स्याद् इति म­न्य­मा­न- ०५स्या­नु­मा­न­म् उ­प­न्य­स्य दू­ष­य­न्न् आ­ह­;­ — स्व­ज­न्य­ज्ञा­न­सं­वे­द्यो र्थः प्र­मे­य­त्व­तो ननु । य­था­निं­द्रि­य­म् इत्य् एके त­द­स­द्व्य­भि­चा­र­तः ॥  ॥ निः­शे­ष­व­र्त­मा­ना­र्थो न स्व­ज­न्ये­न स­र्व­वि­त् । सं­वे­द­ने­न संवेद्यः स­मा­न­क्ष­ण­व­र्ति­ना ॥  ॥ स्वा­र्थ­ज­न्य­म् इदं ज्ञानं स­त्य­ज्ञा­न­त्व­तो न्यथा । वि­प­र्या­सा­दि­व­त् तस्य स­त्य­त्वा­नु­प­प­त्ति­तः ॥  ॥ इत्य् अप्य् अ­शे­ष­वि­द्बो­धै­र् अ­नै­कां­ति­क­म् ईरितं । साधनं न ततो ज्ञानम् अ­र्थ­ज­न्य­म् इति स्थितम् ॥  ॥ १०नन्व् एवम् आ­लो­क­ज­न्य­त्व­म् अपि ज्ञानस्य चा­क्षु­ष­स्य त­स्या­दि­ष्टं च त­द­न्य­था­नु­प­प­त्तेः । प­र­प्र­त्य­यः पुनर् आलोक- लिं­गा­दि­र् इति व­च­ना­त् । त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् तस्य त­ज्ज­न्य­त्वा­र्थ­ज­न्य­त्व­म् अपि सत्य् अ­स्या­स्म­दा­दि­ज्ञा­न- स्यास्तु वि­शे­षा­भा­वा­त् । न चैवं सं­श­या­दि­ज्ञा­न­म् अं­त­रे­ण वि­रु­ध्य­ते तस्य स­त्य­ज्ञा­न­त्वा­भा­वा­त् । नापि स­र्व­वि­द्बो­धै­र् अ­नै­कां­ति­क­त्व­म् अ­स्म­दा­दि­स­त्य­ज्ञा­न­त्व­स्य हे­तु­त्वा­त् । अ­स्म­दा­दि­वि­ल­क्ष­णा­नां तु स­र्व­वि­दां ज्ञानं चा­र्था­ज­न्यं नि­श्चि­त्या­स्म­दा­दि­ज्ञा­ने र्था­ज­न्य­त्व­शं­का­यां न­क्तं­च­रा­णां मा­र्जा­रा­दी­ना­म् अं­ज­ना­दि­सं­स्कृ­त­च­क्षु­षां वास्म- १५द्वि­जा­ती­या­ना­म् आ­लो­का­ज­न्य­त्व­म् उ­प­ल­भ्या­स्म­दा­दी­ना­म् अपि ना­र्था­वे­द­न­स्या­लो­का­ज­न्य­त्वं शं­क­नी­य­म् इति कश्चित् तं प्र­त्या­ह­;­ — आ­लो­के­ना­पि ज­न्य­त्वे­ना­लं­ब­न­त­या भिदः । किं त्व् इं­द्रि­य­ब­ला­धा­न­मा­त्र­त्वे­ना­नु­म­न्य­ते ॥ १० ॥ त­था­र्थ­ज­न्य­ता­पी­ष्टा का­ला­का­शा­दि­त­त्त्व­व­त् । सा­लं­ब­न­त­या त्व् अर्थो जनकः प्र­ति­षि­ध्य­ते ॥ ११ ॥ इदम् इह सं­प्र­धा­र्यं किम् अ­स्म­दा­दि­स­त्य­ज्ञा­न­त्वे­ना­लो­को नि­मि­त्त­मा­त्रं चा­क्षु­ष­ज्ञा­न­स्ये­ति प्र­ति­पा­द्य­ते काला- २०का­शा­दि­व­त् आ­हो­स्वि­दा­लं­ब­न­त्वे­ने­ति ? प्रथम् अ­क­ल्प­ना­यां न किंचिद् अनिष्ट द्वि­ती­य­क­ल्प­ना तु न युक्ता प्र­ती­ति­वि­रो­धा­त् । रू­प­ज्ञा­नो­त्प­त्तौ हि च­क्षु­र्ब­ला­धा­न­रू­पे­णा­लो­कः कारणं प्र­ती­य­ते त­द­न्व­य­व्य­ति­रे­का­नु- वि­धा­न­स्या­न्य­था­नु­प­प­त्तेः त­द्व­द­र्थो पि य­दा­द्य­क्ष­ण­ज्ञा­न­स्य जनकः स्यान् न किंचिद् वि­रु­ध्य­ते त­स्या­लं­ब­न­त्वे­न जन- क­त्वो­प­ग­मे व्या­घा­ता­त् । आ­लं­ब­नं ह्य् आ­लं­ब­न­त्वं ग्राह्यत्वं प्र­का­श्य­त्व­म् उच्यते तच् चार्थस्य प्र­का­श­क­स­मा­न­का­ल­स्य दृष्टं यथा प्रदीपः स्व­प्र­का­श­स्य । न हि प्रकाश्यो र्थः स्व­प्र­का­श­कं प्र­दी­प­म् उ­प­ज­न­य­ति स्व­का­र­ण­क­ला­पा­द् एव २५त­स्यो­प­ज­न­ना­त् प्र­का­श्य­स्या­भा­वे प्र­का­श­क­स्य प्र­का­श­क­त्वा­यो­गा­त् । स तस्य जनक इति चेत्, प्रकाश- क­स्या­भा­वे प्र­का­श्य­स्या­पि प्र­का­श्य­त्वा­घ­ट­ना­त् । स तस्य जनको स्तु तथा चा­न्यो­न्या­श्र­य­णं प्र­का­श्या­नु­प­प­त्तौ प्र­का­श­का­नु­प­प­त्ते­स् त­द­नु­त्प­त्तौ च प्र­का­श्या­नु­त्प­त्ति­र् इति । यदि पुनः स्व­का­र­ण­क­ला­पा­द् उ­त्प­न्न­योः प्र­दी­प­घ­ट­योः स्व­रू­प­तो भ्यु­प­ग­मा­द् अ­न्यो­न्या­पे­क्षौ प्र­का­श­क­त्व­प्र­का­श्य­त्व­ध­र्मौ प­र­स्प­रा­वि­ना­भा­वि­नौ भ­वि­ष्ये­ते त­था­न्यो­न्या- श्र­य­णा­त् त­त­रा­द­त्ता­ज्ञा­ना­र्थ­यो­र् अपि स्व­सा­म­ग्री­ब­ला­द् उ­प­जा­त­योः स्व­रू­पे­ण प­र­स्प­रा­पे­क्ष­या ग्रा­ह्य­ग्रा­ह­क­भा­व­ध­र्म- ३०व्यवस्था स्थीयतां तथा प्र­ती­ते­र् अ­वि­शे­षा­त् । तद् उक्तं । "­ध­र्म­ध­र्म्य­वि­ना­भा­वः सिध्यत्य् अ­न्यो­न्य­वी­क्ष­या । न स्वरूपं स्वतो ह्य् ए­त­त्का­र­क­ज्ञा­प­का­द् इति" ततो ज्ञा­न­स्या­लं­ब­नं चेद् अर्थो न जनकः ज­न­क­श् चेन् ना­लं­ब­नं विरो- धात् । पू­र्व­का­ल­भा­व्य­र्थो ज्ञानस्य कारणं स­मा­न­का­लः स ए­वा­लं­ब­नं तस्य क्ष­णि­क­त्वा­द् इति चेत् न हि, यदा ज­न­क­स् त­दा­लं­ब­न­म् इति कथम् आ­लं­ब­न­त्वे­न जनको र्थः संविदः स्यात् । पू­र्व­का­ल एवार्थो जनको ज्ञान- स्या­लं­ब­नं च स्वा­का­रा­र्प­ण­क्ष­म­त्वा­द् इति व­च­न­म् अयुक्तं स­मा­ना­र्थ­स­भ­नं­त­र­ज्ञा­ने­न व्य­भि­चा­रा­त् । न त्वा­लं­ब­न­त्वे­न २१९यो जनकः स्वा­का­रा­र्प­ण­क्ष­म­श् च स ग्राह्यो ज्ञानस्य न पुनः स­म­नं­त­र­त्वे­ना­धि­प­ति­त्वे­न वा यतो व्य­भि­चा­र इति चेद् इ­त­रा­श्र­य­प्र­सं­गा­त् । स­त्या­लं­ब­न­त्वे­न ज­न­क­त्वे र्थस्य ज्ञा­ना­लं­ब­न­त्वं सति च तस्मिन्न् आ­लं­ब­न­त्वे­न ज­न­क­स्य ग्रा­ह्य­त्वा­व्य­भि­चा­रा­त् । प­र­मा­णु­ना व्य­भि­चा­र इत्य् अपि न श्रेयः प­र­मा­णो­र् ए­क­स्या­लं­ब­न­त्वे­न ज्ञान- ज­न­क­त्वा­सं­भ­वा­त् । सं­चि­ता­लं­ब­नाः पंच वि­ज्ञा­न­का­या इति व­च­ना­त् । प्रत्येकं प­र­मा­णू­ना­म् आ­लं­ब­न­त्वे­न ते ०५बु­द्धि­गो­च­रा इति ग्रं­थ­वि­रो­धा­त् । तर्हि यो­धि­प­ति­स­म­नं­त­रा­लं­ब­न­त्वे­ना­ज­न­को नि­मि­त्त­मा­त्र­त्वे­न जनकः स्वा­का­रा­र्प­ण­क्ष­मः स्व­सं­वे­द­न­स्य ग्राह्यो स्त्व् अ­व्य­भि­चा­रा­द् इति चेन् न, त­स्या­सं­भ­वा­त् । न हि सं­वे­द­न­स्या­धि- प­त्या­दि­व्य­ति­रि­क्तो न्यः प्रत्ययो स्ति । त­त्सा­मा­न्य­म् अस्तीति चेत् न, त­स्या­व­स्तु­त्वे­नो­प­ग­मा­ज् ज­न­क­त्व­वि­रो­धा­त् । वस्तुत्वे तस्य ततो र्थां­त­र­त्वे तद् एव ग्राह्यं स्यान् न पुनर् अर्थो नी­ला­दि­र् हे­तु­त्व­सा­मा­न्य­ज­न­क­नी­ला­द्य­र्थो ग्राह्यः संवेद- नस्येति ब्रुवाणः कथं जनक एव ग्राह्य इति व्य­व­स्था­प­ये­त् । ततो न पू­र्व­का­लो र्थः संविदो ग्राह्यः । किं १०तर्हि स­मा­न­स­म­य एवेति प्र­ति­प­त्त­व्यं । नन्व् एवं यो­गि­वि­ज्ञा­नं श्रु­त­ज्ञा­नं स्मृ­ति­प्र­त्य­भि­ज्ञा­दि वा कथम् अ­स­मा­न- का­ला­र्थ­प­रि­च्छि­दिः सिद्ध्येद् इति चेत् स­मा­न­स­म­य­म् एव ग्राह्यं सं­वे­द­न­स्ये­ति नि­य­मा­भा­वा­त् । अ­क्ष­ज्ञा­नं हि स्व­स­म­य­व­र्ति­न­म् अर्थं प­रि­च्छि­न­त्ति स्व­यो­ग्य­ता­वि­शे­ष­नि­य­मा­द् यथा स्मृतिर् अ­नु­भू­त­मा­त्रं पूर्वम् एव प्र­त्य­भि­ज्ञा­ती­त­व­र्त- मा­न­प­र्या­य­वृ­त्त्ये­कं पदं चिंता त्रि­का­ल­सा­ध्य­सा­ध­न­व्या­प्तिं स्वा­र्था­नु­मा­नं त्रि­का­ल­म् अ­नु­मे­यं श्रु­त­ज्ञा­नं त्रिकाल- गो­च­रा­नं­त­व्यं­ज­न­प­र्या­या­त्म­का­न् भावान् अ­व­धि­र् अ­ती­त­व­र्त­मा­ना­ना­ग­तं च रू­पि­द्र­व्यं म­नः­प­र्य­यो ऽ­ती­ता­ना­ग­ता­न् १५व­र्त­मा­नां­श् चार्थान् प­र­म­नो­ग­ता­न्­, केवलं स­र्व­द्र­व्य­प­र्या­या­न् इति वक्ष्यते ग्रतः ॥ ततो ना­का­र­णं वित्तेर् विषयो स्तीति दु­र्घ­ट­म् । यं रू­प­स्या­प्र­वे­द्य­त्वा­प­त्तेः का­र­ण­तां विना ॥ १२ ॥ सं­वे­द­न­स्य ना­का­र­णं विषय इति नियमे स्व­रू­प­स्या­प्र­वे­द्य­त्व­म् अ­का­र­ण­त्वा त­द्व­द्व­र्त­मा­ना­ना­ग­ता­ना­म् अ­ती­ता­नां वा का­र­णा­नां यो­गि­ज्ञा­ना­वि­ष­य­त्वं प्र­स­ज्य­ते ॥ अ­स्व­सं­वे­द्य­वि­ज्ञा­न­वा­दी पूर्वं नि­रा­कृ­तः । प­रो­क्ष­ज्ञा­न­वा­दी चेत्य् अलं सं­क­थ­या­न­या ॥ १३ ॥ २०ततः सूक्तम् इदम् उ­त्त­रा­व­धा­र­णं प­र­म­ता­लं­ब­न­ज­न्य­त्व­व्य­व­च्छे­दा­र्थं सूत्रे पूर्वं तु म­त्य­ज्ञा­न­नि­वृ­त्त्य­र्थं संज्ञि- पं­चें­द्रि­य­ज­म् एवेति त­दे­वें­द्रि­या­निं­द्रि­य­नि­मि­त्त­म् उच्यते । सं­ज्ञि­पं­चें­द्रि­या­णां मि­थ्या­दृ­शां म­त्य­ज्ञा­न­म् अ­पीं­द्रि­या­निं­द्रि- य­नि­मि­त्त­म् अस्ति तस्य कुतो व्य­व­च्छे­दः स­म्य­ग­धि­का­रा­त् । तत ए­वा­सं­ज्ञि­पं­चें­द्रि­यां­ता­नां म­त्य­ज्ञा­न­स्य व्यव- च्छेदो स्तु न हि श्रु­त­व्य­व­च्छे­दा­र्थं पू­र्वा­व­धा­र­णं त­स्या­निं­द्रि­य­मा­त्र­नि­मि­त्त­त्वा­त् । तथा मि­थ्या­दृ­शां दर्शन- मो­हो­प­ह­त­म् अ­निं­द्रि­यं सद् अप्य् अ­स­त्क­ल्प­ने­ति वि­व­क्षा­यां त­द्वे­द­न­म् इं­द्रि­य­ज­म् एवेति म­त्य­ज्ञा­नं सर्वत उ­भ­य­नि­मि­त्तं २५ततस् त­द्व्य­व­च्छे­दा­र्थं च युक्तं पू­र्वा­व­धा­र­ण­म् ॥ अ­व­ग्र­हे­हा­वा­य­धा­र­णाः ॥ १५ ॥ कि­म­र्थ­म् इदम् उच्यते न तावत् त­न्म­ति­भे­दा­ना क­थ­ना­र्थं मतिः स्मृ­त्या­दि­सू­त्रे­ण क­थ­ना­त् । नापि मतेर् अज्ञान- भे­द­क­थ­ना­र्थं प्र­मा­णां­त­र­त्व­प्र­सं­गा­द् इति म­न्य­मा­नं प्र­त्यु­च्य­ते­;­ — म­ति­ज्ञा­न­स्य नि­र्णी­त­प्र­का­र­स्यै­क­शो विदि । भिदाम् अ­व­ग्र­हे­त्य् आ­दि­सू­त्र­मा­हा­वि­प­र्य­य­म् ॥  ॥ ३०म­ति­ज्ञा­न­स्य निर्णीताः प्रकारा म­ति­स्मृ­त्या­द­य­स् तेषां प्रत्येकं भेदानां वि­त्त्यै­क­सू­त्र­म् इदम् आ­र­भ्य­ते । यथैव हीं­द्रि­य­म­नो­म­तेः स्मृ­त्या­दि­भ्यः पूर्वम् अ­व­ग्र­हा­द­यो भेदास् त­था­निं­द्रि­य­नि­मि­त्ता­या अपीति प्रसिद्धिं सिद्धांते ॥ किं­ल­क्ष­णाः पुनर् अ­व­ग्र­हा­द् अय इत्य् आ­ह­;­ — अ­क्षा­र्थ­यो­ग­जा­द् व­स्तु­मा­त्र­ग्र­ह­ण­ल­क्ष­णा­त् । जातं यद् व­स्तु­भे­द­स्य ग्रहणं तद् अ­व­ग्र­हः ॥  ॥ २२०त­द्नृ­ही­ता­र्थ­सा­मा­न्ये य­द्वि­शे­ष­स्य कां­क्ष­ण­म् । नि­श्च­या­भि­मु­खं सेहा सं­शी­ते­र् भि­न्न­ल­क्ष­णा ॥  ॥ तस्यैव निर्णयो वायः स्मृ­ति­हे­तुः सा धारणा । इति पू­र्वो­दि­तं सर्वं म­ति­ज्ञा­नं च­तु­र्वि­ध­म् ॥  ॥ सा­मा­ना­धि­क­र­ण्यं तु तद् ए­वा­व­ग्र­हा­द­यः । तद् इति प्रा­क्सू­त्र­त­च्छ­ब्द­सं­बं­धा­द् इह युज्यते ॥  ॥ त­दिं­द्रि­या­निं­द्रि­य­नि­मि­त्त­म् इत्य् अत्र पू­र्व­सू­त्रे यत् त­द्ग्र­ह­णं तस्येह सं­बं­धा­त् सा­मा­ना­धि­क­र­ण्यं युक्तं तद् ए­वा­व­ग्र­हा- ०५दय इति भा­व­त­द्व­तो­र् भेदात् त­स्या­व­ग्र­हा­द­यो भि­हि­त­ल­क्ष­णा इति वै­य­धि­क­र­ण्य­म् एवेति ना­शं­क­नी­यं तयोः कथं- चिद् अ­भे­दा­त् सा­मा­ना­धि­क­र­ण्य­घ­ट­ना­त् । भे­दै­कां­ते त­द­नु­प­प­त्तेः स­ह्य­विं­ध्य­व­द् इत्य् उ­क्त­प्रा­य­म् ॥ तत्र यद् व­स्तु­मा­त्र­स्य ग्रहणं पा­र­मा­र्थि­क­म् । द्विधा त्रेधा क्वचिज् ज्ञानं तद् इत्य् एकं न चा­प­र­म् ॥  ॥ तन् न सा­ध्व­क्ष­ज­स्या­र्थ­भे­द­ज्ञा­न­स्य तत्त्वतः । स्प­ष्ट­स्या­नु­भ­वा­द् बा­धा­वि­नि­र्मु­क्त­त्व­म् इष्टम् अन्यथा त­द­व्य­व­स्था­ना­त् तच् चा­र्थ­भे­द­ज्ञा­न­स्या­पि स्प­ष्ट­स्या­नु­भू­य­ते । १०प्र­ति­नि­य­त­का­ल­सं­वे­द­ने­न कथम् अ­स्म­दा­दे­स् तत्र सर्वदा बा­ध­र­हि­त­त्वं सिद्ध्येद् इति चेत् प्र­ति­भा­स­मा­त्रे कथं सकृ- द् अपि बा­धा­नु­प­लं­भ­ना­त् सर्वदा बा­धा­सं­भ­व­ना­नु­प­प­त्ते­र् इति चेत् भे­द­प्र­ति­भा­से पि । तत एव चं­द्र­द्व­या­दि­वे­द­ने भे­द­प्र­ति­भा­स­स्य बा­धो­प­लं­भा­द् अ­न्य­त्रा­पि बा­ध­सं­भ­व­ना­न् न भे­द­प्र­ति­भा­से सदा बा­ध­वै­धु­र्यं सि­द्ध्य­ती­ति चेत् तर्हि व­कु­ल­ति­ल­का­दि­वे­द­ने दूराद् अ­भे­द­प्र­ति­भा­स­स्य बा­ध­स­हि­त­स्यो­प­लं­भ­ना­द् अ­भे­द­प्र­ति­भा­से पि सदा बा­ध­शू­न्य­त्वं मा­सि­ध­त् । तत्रापि प्र­ति­भा­स­मा­त्र­स्य बा­धा­नु­प­लं­भ इति चेत् चं­द्र­द्व­या­दि­वे­द­ने पि वि­शे­ष­मा­त्र­प्र­ति­भा­से १५बा­धा­नु­प­लं­भ एवेत्य् उ­पा­लं­भ­स­मा­धा­ना­नां स­मा­न­त्वा­द् अलम् अ­ति­नि­र्बं­ध­ने­न । ननु च वि­ष­य­स्य सत्यत्वे सं­वे­द­न­स्य स­त्य­त्व­म् इति न्याये प्र­ति­भा­स­मा­त्र­म् एव प­र­म­ब्र­ह्म सत्यं त­द्वि­ष­य­स्य स­न्मा­त्र­स्य स­त्य­त्वा­न् न भे­द­ज्ञा­नं त­द्गो­च­र- स्या­स­त्य­त्वा­द् इति मतम् अनूद्य दू­ष­य­न्न् आ­ह­;­ — ननु स­न्मा­त्र­कं वस्तु व्य­भि­चा­र­वि­मु­क्ति­तः । न भेदो व्य­भि­चा­रि­त्वा­त् तत्र ज्ञानं न ता­त्त्वि­क­म् ॥  ॥ इत्य् अयुक्तं स­दा­शे­ष­वि­शे­ष­वि­धु­रा­त्म­नः । स­त्त्व­स्या­नु­भ­वा­भा­वा­द् भे­द­मा­त्र­क­व­स्तु­व­त् ॥  ॥ २०दृष्टेर् अभेद भे­दा­त्म­व­स्तु­न्य् अ­व्य­भि­चा­र­तः । पा­र­मा­र्थि­क­ता युक्ता नान्यथा त­द­सं­भ­वा­त् ॥  ॥ न हि स­क­ल­वि­शे­ष­वि­क­लं स­न्मा­त्र­म् उ­प­ल­भा­म­हे निः­सा­मा­न्य­वि­शे­ष­व­त् स­त्सा­मा­न्य­वि­शे­षा­त्म­नो वस्तुनो द­र्श­ना­त् । न च त­द्व्य­भि­चा­रो स्ति के­न­चि­त् स­द्वि­शे­ष­ण­र­हि­त­स्य स­न्मा­त्र­स्यो­प­लं­भे पि स­द्वि­शे­षां­त­र­हि­त­स्या- नु­प­लं­भ­ना­त् । ततस् तस्यैव स­त्सा­मा­न्य­वि­शे­षा­त्म­नो र्थ­स्या­व्य­भि­चा­रि­त्व­ल­क्ष­णं पा­र­मा­र्थि­क­त्वं युक्तम् इति तद्वि- धा­तृ­प्र­त्य­क्षं सिद्धम् ॥ २५जा­त्या­दि­क­ल्प­नो­न्मु­क्तं व­स्तु­मा­त्रं स्व­ल­क्ष­ण­म् । त­ज्ज्ञा­न­म् अक्षजं नान्यद् इत्य् अप्य् एतेन दू­षि­त­म् ॥ १० ॥ किं पुनर् एवं स्या­द्वा­दि­नो द­र्श­न­म् अ­व­ग्र­ह­पू­र्व­का­ल­भा­वि भवेद् इत्य् अ­त्रो­च्य­ते­ — किंचिद् इत्य् अ­व­भा­स्य् अत्र व­स्तु­मा­त्र­म् अ­पो­द्धृ­तं । तद्ग्राहि दर्शनं ज्ञेयम् अ­व­ग्र­ह­नि­बं­ध­न­म् ॥ ११ ॥ अ­ने­कां­ता­त्म­के भावे प्रसिद्धे पि हि भावतः । पुंसः स्व­यो­ग्य­ता­पे­क्षं ग्रहणं क्वचिद् अंशतः ॥ १२ ॥ ते­ना­र्थ­मा­त्र­नि­र्भा­सा­द् द­र्श­ना­द् भिन्नम् इष्यते । ज्ञानम् अ­र्थ­वि­शे­षा­त्मा­भा­सि वित्त्वेन त­त्स­म­म् ॥ १३ ॥ ३०कृतो भेदो नयात् स­त्ता­मा­त्र­ज्ञा­त् सं­ग्र­हा­त् परम् । न­र­मा­त्रा­च् च ने­त्रा­दि­द­र्श­नं वक्ष्यते ग्रतः ॥ १४ ॥ न हि स­न्मा­त्र­ग्रा­ही संग्रहो नयो दर्शनं स्याद् इत्य् अ­ति­व्या­प्तिः शं­क­नी­य तस्य श्रु­त­भे­द­त्वा­द् अ­स्प­ष्टा­व­भा­सि- तया न­य­त्वो­प­प­त्तेः श्रु­त­भे­दा नया इति व­च­ना­त् । नाप्य् आ­त्म­मा­त्र­ग्र­ह­णं दर्शनं च­क्षु­र­व­धि­के­व­ल­द­र्श­ना­ना­म् अ- भा­व­प्र­सं­गा­त् । च­क्षु­रा­द्य­पे­क्ष­स्या­त्म­न­स् त­दा­व­र­ण­क्ष­यो­प­श­म­वि­शि­ष्ट­स्य च­क्षु­र्द­र्श­ना­दि­वि­भा­ग­भा­क्त्वे तु नात्म- मा­त्र­ग्र­ह­णे द­र्श­न­व्य­प­दे­शः श्रे­या­नि­त्य­ग्रे प्र­पं­च­तो वि­चा­र­यि­ष्य­ते ॥ २२१नन्व् अ­व­ग्र­ह­वि­ज्ञा­नं द­र्श­ना­ज् जायते यदि । त­स्यें­द्रि­य­म­नो­ज­त्वं तदा किं न वि­रु­ध्य­ते ॥ १५ ॥ पा­रं­प­र्ये­ण त­ज्ज­त्वा­त् त­स्ये­हा­दि­वि­दा­म् इव । को विरोधः क्रमाद् वा­क्ष­म­नो­ज­न्य­त्व­नि­श्च­या­त् ॥ १६ ॥ इं­द्रि­या­निं­द्रि­या­भ्यां हि यस् त्व् आ­लो­च­न­म् आत्मनः । स्वयं प्र­ती­य­ते यद्वत् त­थै­वा­व­ग्र­हा­द­यः ॥ १७ ॥ य एवाहं किंचिद् इति व­स्तु­मा­त्र­म् इं­द्रि­या­निं­द्रि­या­भ्या­म् अद्राक्षं स एव त­द्व­र्ण­सं­स्था­ना­दि­सा­मा­न्य­भे­दे­ना­व­गृ­ह्णा­मि ०५त­द्वि­शे­षा­त्म­ना­कां­क्षा­मि तद् एव त­था­वै­मि तद् एव धा­र­या­मी­ति क्रमशः स्वयं द­र्श­ना­व­ग्र­हा­दी­ना­म् इं­द्रि­या­निं­द्रि­यो- त्पाद्यत्वं प्र­ती­य­ते प्र­मा­ण­भू­ता­त् प्र­त्य­भि­ज्ञा­ना­त् क्र­म­भा­व्य­ने­क­प­र्या­य­व्या­पि­नो द्रव्यस्य नि­श्च­या­द् इत्य् उ­क्त­प्रा­य­म् ॥ व­र्ण­सं­स्था­दि­सा­मा­न्यं यत्र ज्ञाने व­भा­स­ते । तन् नो वि­शे­ष­ण­ज्ञा­न­म् अ­व­ग्र­ह­प­रा­भि­ध­म् ॥ १८ ॥ वि­शे­ष­नि­श्च­यो वा य इत्य् एतद् उ­प­प­द्य­ते । ज्ञा­ने­ने­हा­भि­ला­षा­त्मा सं­स्का­रा­त्मा न धारणा ॥ १९ ॥ इति केचित् प्र­भा­षं­ते तच् च न व्य­व­ति­ष्ठ­ते । वि­शे­ष­वे­द­न­स्ये­ह दृ­ढ­स्ये­हा­त्व­सू­च­ना­त् ॥ २० ॥ १०ततो दृ­ढ­त­रा­वा­य­ज्ञा­ना­द् दृ­ढ­त­म् अस्य च । धा­र­ण­त्व­प्र­ति­ज्ञा­ना­त् स्मृ­ति­हे­तो­र् वि­शे­ष­तः ॥ २१ ॥ अ­ज्ञा­ना­त्म­क­ता­यां तु सं­स्का­र­स्ये­ह तस्य वा । ज्ञा­नो­पा­दा­न­ता न स्याद् रू­पा­दे­र् इव सास्ति च ॥ २२ ॥ सु­खा­दि­ना न चात्रास्ति व्य­भि­चा­रः क­थं­च­न । तस्य ज्ञा­ना­त्म­क­त्वे­न स्व­सं­वे­द­न­सि­द्धि­तः ॥ २३ ॥ सर्वेषां जी­व­भा­वा­नां जी­वा­त्म­त्वा­र्प­णा­न् नयात् । सं­वे­द­ना­त्म­ता­सि­द्धे­र् ना­म­सि­द्धा­न् न संभवः ॥ २४ ॥ औ­प­श­मि­का­द­यो हि पंच जीवस्य भावाः सं­वे­द­ना­त्म­का ए­वो­प­यो­ग­स्व­भा­व­जी­व­द्र­व्या­र्था­द् एव । तत्र १५के­षां­चि­द् अ­सं­वे­द­ना­त्म­त्वो­प­दे­शा­द् अन्यथा त­द्व्य­व­स्थि­ति­वि­रो­धा­द् इति वक्ष्यते ॥ तत एव प्र­धा­न­स्य धर्मा ना­व­ग्र­हा­द­यः । आ­लो­च­ना­दि­ना­मा­नः स्व­सं­वि­त्ति­वि­रो­ध­तः ॥ २५ ॥ आ­लो­च­न­सं­क­ल्प­ना­भि­म­न­ना­ध्य­व­सा­न­ना­मा­नो­व­ग्र­हा­द­यः प्र­धा­न­स्य वि­व­र्ता­श् चेतनाः पुंसः स्वभाव इति ये प्य् आहुस् ते पि न यु­क्त­वा­दि­नः­, स्व­सं­वे­द­ना­त्म­क­त्वा­द् एव तेषाम् आ­त्म­स्व­भा­व­त्व­प्र­सि­द्धे­र् अ­न्य­थो­प­ग­मे स्व­सं­वि­त्ति- वि­रो­धा­त् । न हीदं स्व­सं­वे­द­नं भ्रांतं बा­ध­का­भा­वा­द् इत्य् उक्तं पु­र­स्ता­त् ॥ २०ननु दूरे य­थै­ते­षां क्रमशो र्थे प्र­व­र्त­नं । सं­वे­द्य­ते त­था­स­न्ने किन् न सं­वि­दि­ता­त्म­ना­म् ॥ २६ ॥ वि­शे­ष­ण­वि­शे­ष्या­दि­ज्ञा­ना­नां समम् ईदृशं । वेद्यं तत्र स­मा­धा­नं यत् तद् अत्रापि युज्यते ॥ २७ ॥ त­थै­वा­लो­च­ना­दी­नां दृ­गा­दी­नां च बुध्यते । सं­बं­ध­स्म­र­णा­दी­ना­म् अ­नु­मा­नो­प­का­रि­णा­म् ॥ २८ ॥ अ­त्यं­ता­भ्या­स­तो ह्य् आशु वृत्तेर् अ­नु­प­ल­क्ष­ण­म् । क्रमशो वे­द­ना­नां स्यात् स­र्वे­षा­म् अ­वि­गा­न­तः ॥ २९ ॥ ततः क्र­म­भु­वो व­ग्र­हा­द­यो अ­न­भ्य­स् त­दे­शा­दा­व् इ­वा­भ्य­स्त­दे­शा­दौ सिद्धाः स्वा­व­र­ण­क्ष­यो­प­श­म­वि­शे­षा­णां २५क्र­म­भा­वि­त्वा­त् ॥ अ­त्रा­प­रः प्राह । नाक्षजो व­ग्र­ह­स् तस्य वि­क­ल्पा­त्म­क­त्वा­त् तत एव न प्र­मा­ण­म् अ­व­स्तु­वि­ष­य- त्वाद् इति तं प्र­त्या­ह­;­ — द्र­व्य­प­र्या­य­सा­मा­न्य­वि­ष­यो वग्रहो क्षजः । त­स्या­प­र­वि­क­ल्पे­ना­नि­षे­ध्य­त्वा­त् स्फु­ट­त्व­तः ॥ ३० ॥ सं­वा­द­क­त्व­तो मानं स्वा­र्थ­व्य­व­सि­तेः फलं । सा­क्षा­द्व्य­व­हि­तं तु स्याद् ईहा हा­ना­दि­धी­र् अपि ॥ ३१ ॥ द्र­व्य­प­र्या­य­सा­मा­न्य­वि­ष­यो वग्रहो क्षजो युक्तः प्र­ति­सं­ख्या­ने­ना­वि­रो­ध्य­त्वा­द् वि­श­द­त्वा­च् च । त­स्या­न­क्ष­ज­त्वे ३०त­द­यो­गा­त् । शक्यंते हि कल्पनाः प्र­ति­सं­ख्या­ने­न नि­वा­र­यि­तुं नें­द्रि­य­बु­द्ध­य इति स्वयम् इष्टेः । मनो- वि­क­ल्प­स्य वै­श­द्या­नि­षे­धो प्रमाणं चायं सं­वा­द­क­त्वा­त् सा­ध­क­त­म­त्वा­द् अ­नि­श्चि­ता­र्थ­नि­श्चा­य­क­त्वा­त् प्र­ति­प­त्त्र­पे­क्ष­णी- यत्वाच् च । न पुनर् नि­र्वि­क­ल्प­कं दर्शनं त­द्वि­प­री­त­त्वा­त् स­न्नि­क­र्षा­दि­व­त् । फलं पुनर् अ­व­ग्र­ह­स्य प्र­मा­ण­त्वे स्वार्थ- व्य­व­स्थि­तिः सा­क्षा­त्प­रं­प­र­या त्व् ईहा हा­ना­दि­बु­द्धि­र् वा । ननु च प्र­मा­णा­त् फ­ल­स्या­भे­दे कथं प्र­मा­ण­फ­ल­व्य­व­स्था वि­रो­धा­द् इति चेत् न, ए­क­स्या­ने­का­त्म­नो ज्ञानस्य सा­ध­क­त­म­त्वे­न प्र­मा­ण­त्व­व्य­व­स्थि­तेः । क्रि­या­त्वे­न फलत्व- २२२व्य­व­स्था­ना­द् वि­रो­धा­न­व­ता­रा­त् । कथम् एकं ज्ञानं करणं क्रिया च यु­ग­प­द् इति चेत् त­च्छ­क्ति­द्व­य­यो­गा­त् पाव- का­दि­व­त् । पावको दहत्य् औ­ष्ण्ये­ने­त्य् अत्र हि द­ह­न­क्रि­या त­त्का­र­णं चौष्ण्यं यु­ग­प­त्पा­व­के दृष्टं त­च्छ­क्ति­द्व­य- सं­बं­धा­द् इति नि­र्णी­त­प्रा­यं । नन्व् अथो पि वै­श­द्य­स्य प्र­ति­सं­ख्या­ना­नि­रो­ध्य­त्व­स्य चा­सं­भ­वा­न् न ततो व­ग्र­ह­स्या­क्ष­ज- त्व­सि­द्धि­र् इति प­रा­कू­त­म् उ­प­द­र्श्य नि­रा­कु­रु­ते­;­ — ०५नि­र्वि­क­ल्प­क­या दृष्ट्या गृहीते र्थे स्व­ल­क्ष­णे । त­दा­न्या­पो­ह­सा­मा­न्य­गो­च­रो वग्रहः स्फुटः ॥ ३२ ॥ स­ह­भा­वो विकल्पो पि नि­र्वि­क­ल्प­क­या दृशा । प­रि­क­ल्प­न­या वातो निषेध्य इति केचन ॥ ३३ ॥ त­द­स­त्स्वा­र्थ­सं­वि­त्ते­र् अ­वि­क­ल्प­त्व­दू­ष­णा­त् । सदा स व्य­व­सा­या­क्ष­ज्ञा­न­स्या­नु­भ­वा­त् स्वयम् ॥ ३४ ॥ म­न­सो­र् यु­ग­प­द्वृ­त्तिः स­वि­क­ल्पा­वि­क­ल्प­योः । मोहाद् ऐक्यं व्य­व­स्यं­ती­त्य् अ­स­त्पृ­थ­ग् अ­पी­क्ष­णा­त् ॥ ३५ ॥ लैं­गि­का­दि­वि­क­ल्प­स्या­स्प­ष्टा­त्म­त्वो­प­लं­भ­ना­त् । युक्ता ना­क्ष­वि­क­ल्पा­ना­म् अ­स्प­ष्टा­त्म­क­तो­दि­ता ॥ ३६ ॥ १०अन्यथा तै­मि­र­स्या­क्ष­ज्ञा­न­स्य भ्रां­त­ते­क्ष­णा­त् । स­र्वा­क्ष­सं­वि­दो भ्रांत्या किन् नोह्यंते वि­क­ल्प­कैः ॥ ३७ ॥ स­ह­भा­वो पि गो­दृ­ष्टि­तु­रं­ग­म् अ­वि­क­ल्प­योः । किन् नैकत्वं व्य­व­स्यं­ति स्वे­ष्ट­दृ­ष्टि­वि­क­ल्प­व­त् ॥ ३८ ॥ प्र­त्या­स­त्ति­वि­शे­ष­स्या­भा­वा­च् चेत् सो त्र को परः । ता­दा­त्म्या­द् ए­क­सा­म­ग्र्य­धी­न­त्व­स्या­वि­शे­ष­तः ॥ ३९ ॥ तादृशी वासना काचिद् ए­क­त्व­व्य­व­सा­य­कृ­त् । स­ह­भा­वा­वि­शे­षे पि क­यो­श्चि­द् दृ­ग्वि­क­ल्प­योः ॥ ४० ॥ साभीष्टा यो­ग्य­ता­स्मा­कं क्ष­यो­प­श­म­ल­क्ष­णा । स्पष्टत्वे क्ष­वि­क­ल्प­स्य हेतुर् नान्यस्य जा­तु­चि­त् ॥ ४१ ॥ १५त­न्नि­र्ण­या­त्म­कः सिद्धो वग्रहो व­स्तु­गो­च­रः । स्पष्टाभो क्ष­ब­लो­द्भू­तो ऽस्पष्टो व्यं­ज­न­गो­च­रः ॥ ४२ ॥ स्प­ष्टा­क्षा­व­ग्र­ह­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­यो­ग्य­ता हि स्प­ष्टा­क्षा­व­ग्र­ह­स्य हेतुर् अ­स्प­ष्टा­क्षा­व­ग्र­ह­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म- लक्षणा पुनर् अ­स्प­ष्टा­क्षा­व् अ­ग्र­ह­स्ये­ति तत ए­वो­भ­यो­र् अप्य् अ­व­ग्र­हः सिद्धः प­रो­प­ग­म­स्य वा­स­ना­दे­स् त­द्धे­तु­त्वा­सं­भ­वा­त् । सं­प्र­ती­हां वि­चा­र­यि­तु­म् उ­प­क्र­म्य­ते । किम् अ­निं­द्रि­य­जै­वा­हो­स्वि­द­क्ष­जै­वो­भ­य­जै­व वेति । तत्र — ने­हा­निं­द्रि­य­जै­वा­क्ष­व्या­पा­रा­पे­क्ष­णा स्फुटा । स्वा­क्ष­व्या­पृ­त्य­भा­वे स्याः प्र­भ­वा­भा­व­नि­र्ण­या­त् ॥ ४३ ॥ २०न हि मानसं प्र­त्य­क्ष­म् ईहास्तु स्प­ष्ट­त्वा­द् अ­क्ष­ज्ञा­न­स­म­नं­त­र­प्र­त्य­य­त्वा­च् च नि­श्च­या­त्म­क­म् अपि जा­त्या­दि­क­ल्प­ना- र­हि­त­म् अभ्रांतं चेति कश्चित् । त­द­नि­श्च­या­त्म­क­म् एव नि­र्वि­क­ल्प­स्या­भ्रां­त­स्य च नि­श्च­या­त्म­वि­रो­धा­द् इत्य् अपरः । त­न्म­त­म् अ­पा­कु­र्व­न्न् आ­ह­;­ — नापीयं मानसं ज्ञानम् अ­क्ष­वि­त्स­म­नं­त­रं । नि­श्च­या­त्म­क­म् अन्यद् वा स्पष्टाभं तत एव नः ॥ ४४ ॥ तस्य प्र­त्य­क्ष­रू­प­स्य प्र­मा­णे­न प्र­सि­द्धि­तः । स्व­सं­वे­द­न­तो न्यस्य कल्पनं किमु नि­ष्फ­ल­म् ॥ ४५ ॥ २५मा­न­स­स्म­र­ण­स्या­क्ष­ज्ञा­ना­द् उ­त्प­त्त्य­सं­भ­वा­त् । वि­जा­ती­या­त् प्र­क­ल्प्ये­त यदि तत् तस्य जन्म ते ॥ ४६ ॥ त­दा­क्ष­वे­द­नं न स्यात् स­म­नं­त­र­का­र­ण­म् । म­नो­ध्य­क्ष­स्य तस्यैव वै­ल­क्ष­ण्या­वि­शे­ष­तः ॥ ४७ ॥ प्र­त्य­क्ष­त्वे­न वै­श­द्य­व­स्तु­गो­च­र­ता­त्म­ना । स­जा­ती­यं म­नो­ध्य­क्ष­म् अ­क्ष­ज्ञा­ने­न चेन् मतम् ॥ ४८ ॥ स्मरणं सं­वि­दा­त्म­त्व­सं­ता­नै­क्ये­न वस् तथा । किन् न सिद्ध्येद् यतस् तस्य त­त्रो­पा­दा­न­का­र­क­म् ॥ ४९ ॥ अन्यथा न म­नो­ध्य­क्षं स्म­र­णे­न स­ल­क्ष­णं । अ­स्यो­पा­दा­न­ता­पा­या­द् इत्य् अ­न­र्थ­क­क­ल्प­न­म् ॥ ५० ॥ ३०स्म­र­णा­क्ष­वि­दो­र् भिन्नौ संतानौ चेद् अ­न­र्थ­क­म् । म­नो­ध्य­क्षं विनाप्य् अस्मात् स्म­र­णो­त्प­त्ति­सं­भ­वा­त् ॥ ५१ ॥ अ­क्ष­ज्ञा­नं हि पू­र्व­स्मा­द् अ­क्ष­ज्ञा­ना­न्य­थो­दि­या­त् । स्मृतिः स्मृतेस् त­था­ना­दि­का­र्य­का­र­ण­ते­दृ­शी ॥ ५२ ॥ सं­ता­नै­क्ये तयोर् अ­क्ष­ज्ञा­ना­त् स्मृ­ति­स­मु­द्भ­वः । पूर्वं त­द्वा­स­ना युक्ताद् अ­क्ष­ज्ञा­नं च के­व­ला­त् ॥ ५३ ॥ सह स्मृ­त्य­क्ष­वि­ज्ञा­ने ततः स्यातां क­दा­च­न । सौ­ग­ता­ना­म् इति व्यर्थं म­नो­ध्य­क्ष­प्र­क­ल्प­नं ॥ ५४ ॥ स्या­द्वा­दि­नां पुनर् ज्ञा­ना­वृ­त्ति­च्छे­द­वि­शे­ष­तः । स­मा­ने­त­र­वि­ज्ञा­न­सं­ता­नो न वि­रु­ध्य­ते ॥ ५५ ॥ २२३नन्व् एवं प­र­स्या­पि स­मा­ने­त­र­ज्ञा­न­सं­ता­नै­क­त्व­म् अ­दृ­ष्ट­वि­शे­षा­द् ए­वा­वि­रु­द्ध­म­तो­क्ष­ज्ञा­न­स­म­नं­त­र­प्र­त्य­यं निश्चया- त्मकं मा­न­स­प्र­त्य­क्षं सि­द्ध्य­ती­त्य् अ­भ्यु­प­ग­मे पि दू­ष­ण­म् आ­ह­;­ — प्रत्यक्षं मानसं स्वा­र्थ­नि­श्च­या­त्म­क­म् अस्ति चेत् । स्प­ष्टा­भ­म् अ­क्ष­वि­ज्ञा­नं कि­म­र्थ­क्या­द् उ­पे­य­ते ॥ ५६ ॥ अ­क्ष­सं­वे­द­ना­भा­वे त­स्यो­त्प­त्तौ वि­रो­ध­तः । स­र्वे­षा­म् अं­ध­ता­दी­नां कृतं त­त्क­ल्प­नं यदि ॥ ५७ ॥ ०५त­दा­क्षा­निं­द्रि­यो­त्पा­द्यं स्वा­र्थ­नि­श्च­य­ना­त्म­कं । रू­पा­दि­वे­द­नं युक्तम् एकं ख्या­प­यि­तुं सताम् ॥ ५८ ॥ यथैव ह्य् अ­क्ष­व्या­पा­रा­भा­वे मा­न­स­प्र­त्य­क्ष­स्य नि­श्च­या­त्म­क­स्यो­त्प­त्तौ जा­त्यं­धा­दी­ना­म् अपि त­दु­त्प­त्ति­प्र­सं­गा­द् अंध- ब­धि­र­ता­दि­वि­रो­ध­स् तथा म­नो­व्या­पा­रा­पा­ये प्य् अ­क्ष­ज्ञा­न­स्यो­त्प­त्ति­र् वि­गु­ण­म­न­स्क­स्या­पि त­दु­त्प­त्ति­प्र­सं­गा­त् म­न­स्का­रा- पे­क्ष­त्व­वि­रो­ध इत्य् अ­क्ष­म­नो­पे­क्ष­म् अ­क्ष­ज्ञा­न­म् अ­क्ष­म­नो­पे­क्ष­त्वा­द् एव च नि­श्च­या­त्म­क­म् अस्तु किम् अन्येन मा­न­स­प्र­त्य­क्षे­ण ॥ ननु यद्य् एकम् ए­वे­द­म् इं­द्रि­या­निं­द्रि­य­नि­मि­त्त­रू­पा­दि­ज्ञा­नं तदा कथं क्रमतो व­ग्र­हे­हा­स्व­भा­वौ प­र­स्प­रं भिन्नौ स्यातां १०नो चेत् कथम् एकं त­द्वि­रो­धा­द् इत्य् अ­त्रो­च्य­ते­ — क्रमाद् अ­व­ग्र­हे­हा­त्म­द्र­व्य­प­र्या­य­गो­च­रं । जी­व­स्या­वृ­त्ति­वि­च्छे­द­वि­शे­ष­क्र­म­हे­तु­क­म् ॥ ५९ ॥ त­त्स­म­क्षे­त­र­व्य­क्ति­श­क्त्ये­का­र्थ­व­द् एकदा । न विरुद्धं वि­चि­त्रा­भ­ज्ञा­न­व­द् वा प्र­ती­ति­तः ॥ ६० ॥ प्र­त्य­क्ष­प­रो­क्ष­व्य­क्ति­रू­प­म् एकम् अर्थं वि­चि­त्रा­भा­सं ज्ञानं वा स्वयम् अ­वि­रु­द्धं यु­ग­प­द् अ­भ्यु­प­ग­च्छ­त् क्रमतो द्रव्य- प­र्या­या­त्म­क­म् अर्थं प­रि­च्छिं­द­द­व­ग्र­हे­हा­स्व­भा­व­भि­न्न­म् एकं म­ति­ज्ञा­नं वि­रु­द्ध­म् उ­द्भा­व­य­ती­ति कथं वि­शु­द्धा­त्मा ? १५त­द­श­क्य­वि­वे­च­न­स्या­वि­शे­षा­त् । न ह्य् ए­क­स्या­त्म­नो व­र्ण­सं­स्था­ना­दि­वि­शे­ष­ण­द्र­व्य­त­द्वि­शे­ष्य­ग्रा­हि­णा­व­ग्र­हे­हा- प्रत्ययौ स्व­हे­तु­क्र­मा­त् क्रमशो भवन् न वा­त्मां­त­रं नेतुं शक्यौ संतौ श­क्य­वि­वे­च­नौ न स्यातां चि­त्र­ज्ञा­न­व­त् तथा प्र­ती­ते­र् अ­वि­शे­षा­त् । कथं पुनर् अवायः स्याद् इत्य् आ­ह­;­ — अ­व­ग्र­ह­गृ­ही­ता­र्थ­भे­द­म् आ­कां­क्ष­तो क्षजः । स्पष्टो वायस् त­दा­वा­र­क्ष­यो­प­श­म­तो त्र तु ॥ ६१ ॥ संशयो वा वि­प­र्या­स­स् त­द­भा­वे कु­त­श्च­न । ते­ने­हा­तो विभिन्नो सौ सं­शी­ति­भ्रां­ति­हे­तु­तः ॥ ६२ ॥ २०वि­प­री­त­स्व­भा­व­त्वा­त् सं­श­या­द्य­नि­बं­ध­नं । अवायं हि प्र­भा­षं­ते केचिद् दृ­ढ­त­र­त्व­तः ॥ ६३ ॥ अ­क्ष­ज्ञा­न­त­या त्वैक्यम् ई­ह­या­व­ग्र­हे­ण च । या­त्य­वा­यः क्रमात् पुं­स­स्त­था­त्वे­न वि­व­र्त­ना­त् ॥ ६४ ॥ वि­च्छे­दा­भा­व­तः स्प­ष्ट­प्र­ति­भा­स­स्य धारणा । प­र्यं­त­स्यो­प­यु­क्ता­क्ष­न­र­स्या­नु­भ­वा­त् स्वयम् ॥ ६५ ॥ ननु च य­त्रै­वा­व­ग्र­ह­गृ­ही­ता­र्थ­स्य वि­शे­ष­प्र­व­र्त­न­म् ई­हा­या­स् त­त्रै­वा­वा­य­स्य धा­र­णा­या­श् च ततो ना­वा­य­धा­र­णा­याः प्र­मा­ण­त्वं गृ­ही­त­ग्र­ह­णा­द् इति प­रा­कू­त­म् अनूद्य प्र­ति­क्षि­प­न्न् आ­ह­;­ — २५अ­वा­य­स्य प्र­मा­ण­त्वं धा­र­णा­या­श् च नेष्यते । स­मी­ह­ये­हि­ते स्वार्थे गृ­ही­त­ग्र­ह­णा­द् इति ॥ ६६ ॥ त­दा­नु­मा­प्र­मा­ण­त्वं व्या­प्रि­या­त् तत एव ते । इत्य् उक्तं स्म­र­णा­दी­नां प्रा­मा­ण्य­प्र­ति­पा­द­ने ॥ ६७ ॥ सत्य् अपि गृ­ही­त­ग्रा­हि­त्वे वा­य­धा­र­ण­योः स्वस्मिन्न् अर्थे च प्र­मा­ण­त्वं युक्तम् उ­प­यो­ग­वि­शे­षा­त् । न हि यथेहा गृह्णाति विशेषं क­दा­चि­त् सं­श­या­दि­हे­तु­त्वे­न तथा चावायः तस्य दृ­ढ­त­र­त्वे­न सर्वदा सं­श­या­द्य­हे­तु­त्वे­न व्या­पा­रा­त् । नापि य­था­वा­यः क­दा­चि­द् वि­स्म­र­ण­हे­तु­त्वे­ना­पि तत्र व्या­प्रि­य­ते तथा धारणा तस्याः का­लां­त­रा- ३०वि­स्म­र­ण­हे­तु­त्वे­नो­प­यो­गा­दी­हा­वा­या­भ्यां दृ­ढ­त­म­त्वा­त् । प्र­पं­च­तो निश्चितं चै­त­त्स्म­र­णा­दि­प्र­मा­ण­त्व­प्र­रू­प­णा- याम् इति नेह प्र­त­न्य­ते ॥ ब­हु­ब­हु­वि­ध­क्षि­प्रा­नि­सृ­ता­नु­क्त­ध्रु­वा­णां से­त­रा­णा­म् ॥ १६ ॥ कि­म­र्थ­म् इदं सूत्रं ब्रवीति । यद्य् अ­व­ग्र­हा­दि­वि­ष­य­वि­शे­ष­नि­र्ज्ञा­ना­र्थं तदा न व­क्त­व्य­म् उ­त्त­र­त्र स­र्व­ज्ञा­ना­नां वि­ष­य­प्र­रू­प­णा­त् प्र­यो­ज­नां­त­रा­भा­वा­द् इति म­न्य­मा­नं प्र­त्या­ह­;­ —२२४केषां पुनर् इमे व­ग्र­हा­द­यः क­र्म­णा­म् इति । प्राह सं­प्र­ति­प­त्त्य­र्थं बह्व् इ­त्या­दि­प्र­भे­द­तः ॥  ॥ ना­व­ग्र­हा­दी­नां वि­ष­य­वि­शे­ष­नि­र्ज्ञा­ना­र्थ­म् इदम् उच्यते प्रा­धा­न्ये­न । किं तर्हि । ब­ह्वा­दि­क­र्म­द्वा­रे­ण तेषां प्र­भे­द­नि­श्च­या­र्थं कर्मणि ष­ष्ठी­वि­धा­ना­त् ॥ कथं तर्हि ब­ह्वा­दी­नां क­र्म­णा­म् अ­व­ग्र­हा­दी­नां च क्रि­या­वि­शे­षा­णां प­र­स्प­र­म् अ­भि­सं­बं­ध इत्य् आ­ह­;­ — ०५ब­ह्वा­द्य­व­ग्र­हा­दी­नां प­र­स्प­र­म् अ­सं­श­य­म् । प्र­त्ये­क­म् अ­भि­सं­बं­धः कार्यो न स­मु­दा­य­तः ॥  ॥ बहोः सं­ख्या­वि­शे­ष­स्या­व­ग्र­हो वि­पु­ल­स्य वा । क्ष­यो­प­श­म­तो नुः स्याद् ई­हा­वा­यो थ धारणा ॥  ॥ इ­त­र­स्या­ब­हो­र् ए­क­द्वि­त्वा­ख्य­स्या­ल्प­क­स्य वा । से­त­र­ग्र­ह­णा­द् एवं प्र­त्ये­त­व्य­म् अ­शे­ष­तः ॥  ॥ ब­हु­वि­ध­स्य त्र्या­दि­प्र­का­र­स्य वि­पु­ल­प्र­का­र­स्य वा त­दि­त­र­स्यै­क­द्वि­प्र­का­र­स्या­ल्प­प्र­का­र­स्य वा, क्षि­प्र­स्या­चि­र- का­ल­प्र­वृ­त्ते­र् इ­त­र­स्य चि­र­का­ल­प्र­वृ­त्तेः­, अ­निः­सृ­त­स्या­स­क­ल­पु­द्ग­लो­द्ग­ति­म­त इ­त­र­स्य स­क­ल­पु­द्ग­लो­द्ग­ति­म­तः­, अनुक्त- १०स्या­भि­प्रा­ये­ण वि­ज्ञे­य­स्ये­त­र­स्य स­र्वा­त्म­ना प्र­का­शि­त­स्य­, ध्रु­व­स्या­वि­च­लि­त­स्ये­त­र­स्य वि­च­लि­त­स्या­व­ग्र­ह इत्य् अशे- षतो वग्रहः सं­बं­ध­नी­यः­, तथेहा त­था­वा­य­स् तथा धा­र­णे­ति स­मु­दा­य­तो भि­सं­बं­धो नि­ष्ट­प्र­ति­प­त्ति­हे­तुः प्र­ति­क्षि­प्तो भवति ॥ कथं ब­हु­ब­हु­वि­ध­यो­स् त­दि­त­र­यो­श् च भेद इत्य् आ­ह­;­ — व्य­क्ति­जा­त्या­श्रि­त­त्वे­न तयोर् ब­हु­वि­ध­स्य च । भेदः प­र­स्प­रं तद्वद्धो ध्य­स्त­दि­त­र­स्य च ॥  ॥ व्य­क्ति­वि­शे­षौ ब­हु­त्व­त­दि­त­र­त्व­ध­र्मौ जा­ति­वि­ष­यौ तु ब­हु­वि­ध­त्व­त­दि­त­र­त्व­ध­र्मा­व् इति ब­हु­ब­हु­वि­ध­यो­स् त- १५दि­त­र­यो­श् च भेदः सिद्धः । एवं ब­ह्वे­क­वि­ध­यो­र् अभेद इत्य् अपास्तं ब­हू­ना­म् अप्य् अ­ने­का­ना­म् ए­क­प्र­का­र­त्वं ह्य् ए­क­वि­धं न पुनर् ब­हु­त्व­म् एवेत्य् उ­दा­हृ­तं द्र­ष्ट­व्य­म् ॥ क्षि­प्र­स्या­चि­र­का­ल­स्या­ध्रु­व­स्य च­लि­ता­त्म­नः । स्व­भा­वै­क्यं न मंतव्यं तथा त­दि­त­र­स्य च ॥  ॥ अ­चि­र­का­ल­त्वं ह्य् आ­शु­प्र­ति­प­त्ति­वि­ष­य­त्वं च­लि­त­त्वं पुनर् अ­नि­य­त­प्र­ति­प­त्ति­गो­च­र­त्व­म् इति स्व­भा­व­भे­दा­त् क्षिप्रा- ध्रुवं नैक्यम् अ­व­से­यं । तथा त­दि­त­र­यो­र् अ­क्षि­प्र­ध्रु­व­यो­स् तत एव ॥ २०निः­शे­ष­पु­द्ग­लो­द्ग­त्य­भा­वा­द् भवति निःसृतः । स्तो­क­पु­द्ग­ल­नि­ष्क्रां­ते­र् अ­नु­क्त­स् त्व् आ­भि­सं­हि­तः ॥  ॥ (? ) निष्क्रांतो निःसृतः कार्त्स्न्याद् उक्तः सं­द­र्शि­तो मतः । इति त­द्भे­द­नि­र्णी­ते­र् अ­यु­क्तै­क­त्व­चो­द­ना ॥  ॥ अ­निः­सृ­ता­नु­क्त­यो­र् निः­सृ­तो­क्त­यो­श् च नै­क­त्व­चो­द­ना युक्ता ल­क्ष­ण­भे­दा­त् ॥ कुतो ब­ह्वा­दी­नां प्रा­धा­न्ये­न तदि- तरेषां गु­ण­भा­वे­न प्र­ति­पा­द­नं न पुनर् वि­प­र्य­ये­णे­त्य् अ­त्रो­च्य­ते­;­ — तत्र प्र­धा­न­भा­वे­न ब­ह्वा­दी­नां नि­वे­द­नं । प्र­कृ­ष्टा­वृ­त्ति­वि­श्ले­ष­वि­शे­षा­त् नुः स­मु­द्भ­वा­त् ॥  ॥ २५त­द्वि­शे­ष­ण­भा­वे­न कथं चा­त्रा­ल्प­यो­ग्य­तां । स­मा­सृ­त्य स­मु­द्भू­ते­र् इ­त­रे­षां वि­धी­य­ते ॥ १० ॥ अथ ब­ह्वा­दी­नां क्र­म­नि­र्दे­श­का­र­ण­म् आ­ह­;­ — ब­हु­ज्ञा­न­स­म­भ्य­र्च्यं वि­शे­ष­वि­ष­य­त्व­तः । स्फुटं ब­हु­वि­ध­ज्ञा­ना­ज् जा­ति­भे­दा­व् अ­भा­सि­नः ॥ ११ ॥ त­त्क्षि­प्र­ज्ञा­न­सा­मा­न्या­त् तच् चा­निः­सृ­त­वे­द­ना­त् । त­द­नु­क्त­ग­मा­त् सो पि ध्रु­व­ज्ञा­ना­त् कु­त­श्च­न ॥ १२ ॥ त­त्त­द्वि­ष­य­त्वा­दे­र् ब­ह्वा­दी­न् स­म­भ्या­र्हि­ता­न् तथा बोध्यं त­द्वा­च­का­नां च क्र­म­नि­र्दे­श­का­र­णं । ब­ह्वा­दी­नां हि ३०श­ब्दा­ना­म् इ­त­रे­त­र­यो­गे द्वंद्वे ब­हु­श­ब्दो ब­हु­वि­ध­श­ब्दा­त् प्राक् प्रयुक्तो भ्य­र्हि­त­त्वा­त् सो पि क्षि­प्र­श­ब्दा­त् सो प्य् अ- निः­सृ­त­श­ब्दा­त् सो प्य् अ­नु­क्त­श­ब्दा­त् सो पि ध्रु­व­श­ब्दा­त् । एवं कथं श­ब्दा­ना­म् अ­भ्य­र्हि­त­त्वं ? त­द्वा­च्या­ना­म् अ­र्था­ना­म् अ- भ्य­र्हि­त­त्वा­त् । तद् अपि कथं ? त­द्ग्रा­हि­णां ज्ञा­ना­ना­म् अ­भ्य­र्हि­त­त्वो­प­प­त्तेः । सो पि ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य क्षयो- प­श­म­वि­शे­ष­प्र­क­र्षा­द् उ­क्त­वि­शु­द्धि­प्र­क­र्ष­स्य प­र­मा­र्थ­तो भ्य­र्हि­त­स्य भावाद् इति । तद् एव य­थो­क्त­क्र­म­नि­र्दे­श­क­स्य का­र­ण­म् अ­व­सी­य­ते का­र­णां­त­र­स्या­प्र­ती­तेः ॥ २२५वि­जा­ना­ति न विज्ञानं बहून् ब­हु­वि­धा­न् अपि । प­दा­र्था­न् इति के­षां­चि­न् मतं प्र­त्य­क्ष­बा­धि­त­म् ॥ १३ ॥ प्र­त्य­क्षा­णि बहून्य् एव तेष्व् अ­ज्ञा­ना­नि चेत् कथम् । त­द्ब­द्बो­धै­क­नि­र्भा­सैः शतैश् चेन् ना­प्र­बा­ध­ना­त् ॥ १४ ॥ त­द्बो­ध­ब­हु­ता­वि­त्ति­र् बा­धि­का­त्रे­ति चेन् मतं । सा यद्य् एकेन बोधेन त­द­र्थे­ष्व् अ­नु­म­न्य­ता­म् ॥ १५ ॥ ब­हु­भि­र् वे­द­नै­र् अ­न्य­ज्ञा­न­वे­द्यै­स् तु सा यदि । त­द­व­स्था तदा प्रश्नो नवस्था न म­ही­य­सी ॥ १६ ॥ ०५स्वतो ब­ह्व­र्थ­नि­र्भा­सि­ज्ञा­ना­नां बहुता गतिः । ना­न्यो­न्य­म् अ­नु­सं­धा­ना­भा­वा­त् प्र­त्या­त्म­व­र्ति­ना­म् ॥ १७ ॥ त­त्पृ­ष्ठ­जो वि­क­ल्प­श् चेद् अ­नु­सं­धा­न­कृ­न् मतः । सो पि ना­ने­क­वि­ज्ञा­न­वि­ष­य­स्ता­व­के मते ॥ १८ ॥ ब­ह्व­र्थ­वि­ष­यो न स्याद् विकल्पः कथम् अन्यथा ॥ स्पष्टः प­रं­प­र­या स प­रि­हा­र­स् तथा सति यथैव ब­ह्व­र्थ­ज्ञा­ना­नि बहून्य् ए­वा­नु­सं­धा­न­वि­क­ल्प­स् त­त्पृ­ष्ठ­जः स्पष्टो व्य­व­स्य­ति तथा स्पष्टो व्य­व­सा­यः स­कृ­द्ब­हू­न् ब­हु­बि­धा­न् वा प­दा­र्था­ना­लं­ब­तां वि­रो­धा­भा­वा­त् । प­रं­प­र­या १०शश्वद् एवं प­रि­हृ­तं स्यात् ततो झटिति ब­ह्वा­द्य­र्थ­स्यै­व प्र­ति­प­त्तेः ॥ एवं ब­हु­त्व­सं­ख्या­या­म् ए­क­स्या­वे­द­नं ननु । सं­ख्ये­ये­षु बहुष्व् इत्य् अयुक्तं केचित् प्र­पे­दि­रे ॥ १९ ॥ ब­हु­त्वे­न वि­शि­ष्टे­षु सं­ख्ये­ये­षु प्र­व­र्ति­तः । ब­हु­ज्ञा­न­स्य त­द्भे­दै­कां­ता­भा­वा­च् च युक्तितः ॥ २० ॥ न हि ब­हु­त्व­म् इदम् इति ज्ञानं बहुष्व् अर्थेषु क­स्य­चि­च् चकास्ति बहवो मी भावा इत्य् एकस्य वे­द­न­स्या­नु­भ­वा­त् । सं­ख्ये­ये­भ्यो भिन्नाम् एव ब­हु­त्व­सं­ख्यां सं­चि­न्व­न् बहवो र्था इति चेत् तेषां स­त्स­म­वा­यि­त्वा­द् इत्य् अयुक्ता प्रति- १५पत्तिः । कु­टा­द्य­व­य­वि­प्र­ति­प­त्तौ साक्षात् त­दा­रं­भ­क­प­र­मा­णु­प्र­ति­प­त्ति­प्र­सं­गा­त् । अन्यत्र प्र­ति­प­त्तौ नान्यत्र प्रति- पत्तिर् इति चेत्, तर्हि ब­हु­त्व­सं­वि­त्तौ ब­ह्व­र्थ­सं­वि­त्ति­र् अपि मा भूत् । येषां तु ब­हु­त्व­सं­ख्या­वि­शि­ष्टे­ष्व् अर्थेषु ज्ञानं प्र­व­र्त­मा­नं बहवो र्था इति प्रतीतिः तेषां न दोषो स्ति, ब­हु­त्व­सं­ख्या­याः सं­ख्ये­ये­भ्यः सर्वथा भे­दा­न­भ्यु­प- गमात् । गु­ण­गु­णि­नोः क­थं­चि­द् अ­भे­द­स्य युक्त्या व्य­व­स्था­प­ना­त् । ततो न प्र­त्य­र्थ­व­श­व­र्ति विज्ञानं ब­हु­ब­हु- विधे सं­वे­द­न­व्य­व­हा­रा­भा­व­प्र­सं­गा­त् ॥ २०कथं च मे­च­क­ज्ञा­नं प्र­त्य­र्थ­व­श­व­र्ति­नि । ज्ञाने सर्वत्र युज्येत परेषां न­ग­रा­दि­षु ॥ २१ ॥ न हि नगरं नाम किंचिद् एकम् अस्ति ग्रामादि वा यतस् त­द्वे­द­नं प्र­त्य­र्थ­व­श­व­र्ति स्यात् । प्रा­सा­दा­दी­ना­म् अल्प- सं­यु­क्त­सं­यो­ग­ल­क्ष­णा­त् प्र­त्या­स­त्ति­र् न­ग­रा­दी­ति चेत् न, प्रा­सा­दा­दी­नां स्वयं सं­यो­ग­त्वे­न सं­यो­गां­त­रा­ना­श्र­य- त्वात् । का­ष्ठे­ष्ट­का­दी­नां त­ल्ल­क्ष­णा प्र­त्या­स­त्ति­र् न­ग­रा­दि भवंत्व् इति चेन् न, तस्याप्य् अ­ने­क­ग­त्वा­त् । न हि य­थै­क­स्य का­ष्ठा­दे­र् एकेन के­न­चि­द् इ­ष्ट­का­दि­ना संयोगः स ए­वा­न्ये­ना­पि सर्वत्र सं­यो­ग­त्व­स्यै­क­त्व­व्या­पि­त्वा­दि­प्र­सं­गा­त् २५स­म­वा­य­व­त् । चि­त्रै­क­रू­प­व­च्चि­त्रै­क­सं­यो­गो न­ग­रा­द्ये­क­म् इति चेन् न, सा­ध्य­स­म­त्वा­द् उ­दा­ह­र­ण­स्य । न ह्य् एकं चित्रं रूपं प्र­सि­द्ध­म् उ­भ­यो­र् अस्ति ॥ यथा नीलं तथा चित्रं रूपम् एकं प­टा­दि­षु । चि­त्र­ज्ञा­नं प्र­व­र्ते­त तत्रेत्य् अपि वि­रु­ध्य­ते ॥ २२ ॥ चि­त्र­सं­व्य­व­हा­र­स्या­भा­वा­द् एकत्र जा­तु­चि­त् । ना­ना­र्थे­ष्व् इं­द्र­नी­ला­दी­रू­पे­षु व्य­व­हा­रि­णा­म् ॥ २३ ॥ ए­क­स्या­ने­क­रू­प­स्य चि­त्र­त्वे­न व्य­व­स्थि­तेः । म­ण्या­दे­र् इव नान्यस्य स­र्व­था­ति­प्र­सं­ग­तः ॥ २४ ॥ ३०य­था­ने­क­व­र्ण­म­णे­र् म­यू­रा­दे­र् वा­ने­क­व­र्णा­त्म­क­स्यै­क­स्य चि­त्र­व्य­प­दे­श­स् तथा सर्वत्र रू­पा­दा­व् अपि स व्य­व­ति­ष्ठ­ते नान्यथा । न ह्य् एकत्र चि­त्र­व्य­व­हा­रो युक्तः सं­ता­नां­त­रा­र्थ­नी­ला­दि­व­त् नाप्य् अ­ने­क­त्रै­व तद्वद् एवेति नि­रू­पि­त- प्रायम् ॥ नन्व् एवं द्रव्यम् ए­वै­क­म् अ­ने­क­स्व­भा­वं चित्रं स्यान् न पुनर् एकं रूपं । तथा च तत्र चि­त्र­व्य­व­हा­रो न स्यात् । अ­त्रो­च्य­ते­ — चित्रं रूपम् इति ज्ञानम् एव न प्र­ति­ह­न्य­ते । रूपे प्य् अ­ने­क­रू­प­त्व­प्र­ती­ते­स् त­द्वि­शे­ष­तः ॥ २५ ॥ २२६ननु रूपं गुणस् तस्य कथम् अ­ने­क­स्व­भा­व­त्वं वि­रो­धा­त् । नैतत् साधु यतः — गुणो ने­क­स्व­भा­वः स्याद् द्र­व्य­व­न् न गु­णा­श्र­यः । इति रू­प­गु­णे ने­क­स्व­भा­वे चि­त्र­शे­मु­षी ॥ २६ ॥ न हि गुणस्य नि­र्गु­ण­त्व­व­न्नि­र्वि­शे­ष­त्वं रूपे नी­ल­नी­ल­त­र­त्वा­दि­वि­शे­ष­प्र­ती­तेः । प्र­ति­यो­ग्य­पे­क्ष­स् तत्र विशेषो न तात्त्विक इति चेन् न, पृ­थ­क्त्वा­दे­र् अ­ता­त्त्वि­क­प्र­सं­गा­त् । पृ­थ­क्त्वा­दे­र् अ­ने­क­द्र­व्या­श्र­य­स्यै­वो­त्प­त्ते­र् न प्रति- ०५यो­ग्य­पे­क्ष­त्व­म् इति चेन् न, तथापि त­स्यै­क­पृ­थ­क्त्वा­दि­प्र­ति­यो­ग्य­पे­क्ष­या व्य­व­स्था­ना­त् । सू­क्ष्म­त्वा­द्य­पे­क्षै­क­द्र­व्या­श्र­या म­ह­त्वा­दि­व­त् त­स्या­स्ख­ल­त्प्र­त्य­य­वि­ष­य­त्वे­न पा­र­मा­र्थि­क­त्वे­न नी­ल­त­र­त्वा­दे­र् अपि रू­प­वि­शे­ष­स्य पा­र­मा­र्थि­क­त्वं युक्तम् अन्यथा नै­रा­त्म्य­प्र­सं­गा­त् । नी­ल­त­र­त्वा­दि­व­त्स­र्व­वि­शे­षा­णां प्र­ति­क्षे­पे द्र­व्य­स्या­सं­भ­वा­त् । ततो द्रव्य- व­द्गु­णा­दे­र् अ­ने­क­स्व­भा­व­त्वं प्र­त्य­य­वि­रु­द्ध­म् अ­व­बो­द्ध­व्य­म् ॥ नन्व् अ­ने­क­स्व­भा­व­त्वा­त् स­र्व­स्या­र्थ­स्य तत्त्वतः । न चि­त्र­व्य­व­हा­रः स्याज् जैनानां क्वचिद् इत्य् असत् ॥ २७ ॥ १०सिद्धे जा­त्यं­त­रे चित्रे ततो पोद्धृत्य भाषते । जनो ह्य् एकम् इदं नाना वेत्य् अ­र्थि­त्व­वि­शे­ष­तः ॥ २८ ॥ सिद्धे प्य् ए­का­ने­क­स्व­भा­वे जा­त्यं­त­रे स­र्व­व­स्तु­नि स्या­द्वा­दि­नां चि­त्र­व्य­व­हा­रा­र्हे ततो यो­द्धा­र­क­ल्प­न­या क्वचि- द् ए­क­त्रा­र्थि­त्वा­द् एकम् इदम् इति क्वचिद् अ­ने­का­र्थि­त्वा­द् अ­ने­क­म् इदम् इति व्य­व­हा­रो जनैः प्र­त­न्य­त इति सर्वत्र सर्वदा चि­त्र­व्य­व­हा­र­प्र­सं­ग­तः क्वचित् पुनर् ए­का­ने­क­स्व­भा­व­भा­वा­र्थि­त्वा­च् चि­त्र­व्य­व­हा­रो पीति नैकम् एव किंचिच् चित्रं नाम यत्र नियतं वेदनं स्यात् प्र­त्य­र्थ­व­श­व­र्ती­ति ॥ १५यो­गि­ज्ञा­न­व­द् इष्टं त­द्ब­ह्वा­द्य­र्था­व् अ­भा­स­न­म् । ज्ञानम् एकं स­ह­स्रां­शु­प्र­का­श­ज्ञा­न­म् एव चेत् ॥ २९ ॥ त­दे­वा­व­ग्र­हा­द्या­ख्यं प्रा­प्नु­व­त् किमु वार्यते । न च स्मृ­ति­स­हा­ये­न का­र­णे­नो­प­ज­न्य­ते ॥ ३० ॥ ब­ह्वा­द्य­व­ग्र­हा­दी­दं वेदनं श­ब्द­बो­ध­व­त् । ये­ना­व­भा­स­ना­द् भिन्नं ग्रहणं तत्र नेष्यते ॥ ३१ ॥ यो ह्य् अ­ने­क­त्रा­र्थे क्षा­व­भा­स­न­म् ई­श्व­र­ज्ञा­न­व­दा­द् इत्य् अ­प्र­का­श­न­व­द् व्या­च­क्षी­त ननु त­द्ग्र­ह­णं स्मृ­ति­स­हा­ये­नें­द्रि­ये­ण जनितं तस्य प्र­त्य­र्थि­व­श­व­र्ति­त्वा­त् । स इदं प्रष्टव्यः किम् इदं ब­ह्वा­द्य­र्थे अ­व­ग्र­हा­दि­वे­द­नं स्मृ­ति­नि­र­पे­क्षि­णा- २०क्षेण जन्यते स्मृ­ति­स­हा­ये­न वा ? प्र­थ­म­प­क्षे सिद्धं स्या­द्वा­दि­म­तं ब­ह्वा­द्य­र्था­व­भा­स­न­स्यै­वा­व­ग्र­हा­दि­ज्ञा­न­त्वे­न व्य­व­स्था­प­ना­त् । द्वि­ती­य­क­ल्प­ना­यां तु प्र­ती­ति­वि­रो­ध­तः स्वयम् अ­नु­भू­त­पू­र्वे पि ब­ह्वा­द्य­र्थे व­ग्र­हा­दि­प्र­ती­तेः स्मृति- स­हा­यें­द्रि­य­ज­न्य­त्वा­सं­भ­वा­त् तत्र स्मृतेर् अ­नु­द­या­त् तस्याः स्वयम् अ­नु­भू­ता­र्थ एव प्र­व­र्त­ना­द् अ­न्य­था­ति­प्र­सं­गा­त् । ततो नेदं ब­ह्वा­द्य­व­ग्र­हा­दि­ज्ञा­न­म् अ­व­भा­स­ना­द् भिन्नं श­ब्द­ज्ञा­न­व­त्स्मृ­ति­सा­पे­क्षं ग्र­ह­ण­म् इति मंतव्यं । ततो युग- प­द­ने­कां­ता­र्थे न स्यात् । भवतु नाम धा­र­णा­प­र्यं­त­म् अ­व­भा­स­नं तत्र न पुनः स्म­र­णा­दि­कं वि­रो­धा­द् इति २५म­न्य­मा­नं प्र­त्या­ह­ — बहौ ब­हु­वि­धे चार्थे सेतरे ऽ­व­ग्र­हा­दि­क­म् । स्मरणं प्र­त्य­भि­ज्ञा­नं चिंता वा­भि­नि­बो­ध­न­म् ॥ ३२ ॥ धा­र­णा­वि­ष­ये तत्र न विरुद्धं प्र­ती­ति­तः । प्र­वृ­त्ते­र् अन्यथा जातु त­न्मू­ला­या वि­रो­ध­तः ॥ ३३ ॥ न हि धा­र­णा­वि­ष­ये ब­ह्वा­द्य­र्थे स्मृतिर् वि­रु­ध्य­ते त­न्मू­ला­या­स् तत्र प्र­वृ­त्ते­र् जा­तु­चि­द­भा­व­प्र­सं­गा­त् । नापि तत्र स्मृ­ति­वि­ष­ये प्र­त्य­भि­ज्ञा­या­स् तत एव । नापि प्र­त्य­भि­ज्ञा­वि­ष­ये चिं­ता­या­श् चिं­ता­वि­ष­ये वा­भि­नि­बो­ध­स्य तत ३०एव प्र­ती­य­ते च तत्र तन्मूला प्र­वृ­त्ति­र् अभ्रांता च प्र­ती­ति­र् इति निश्चितं प्राक् ॥ क्ष­ण­स्था­यि­त­या­र्थ­स्य निः­शे­ष­स्य प्र­सि­द्धि­तः । क्षि­प्रा­व­ग्र­ह एवेति केचित् त­द­प­री­क्षि­त­म् ॥ ३४ ॥ स्था­स्नू­त्पि­त्सु­वि­ना­शि­त्व­स­मा­क्रां­त­स्य वस्तुनः । स­म­र्थ­यि­ष्य­मा­ण­स्य ब­हु­तो­ब­हु­तो ग्रतः ॥ ३५ ॥ कौ­ट­स्था­त् पू­र्व­भा­वा­नां प­र­स्या­भ्यु­प­ग­च्छ­तः । अ­क्षि­प्रा­व­ग्र­है­कां­तो प्य् ए­ते­नै­व नि­रा­कृ­तः ॥ ३६ ॥ क्षि­प्रा­व­ग्र­हा­दि­व­द­क्षि­प्रा­व­ग्र­हा­द­यः संति त्र­या­त्म­नो वस्तुनः सिद्धेः ॥ २२७प्रा­प्य­का­रीं­द्रि­यै­र् युक्तो नि­सृ­ता­नु­क्त­व­स्तु­नः । ना­व­ग्र­हा­दि­र् इत्य् एके प्रा­प्य­का­री­णि तानि वा ॥ ३७ ॥ प्रा­प्य­का­रि­भि­र् इंद्रियैः स्प­र्श­न­र­स­न­घ्रा­ण­श्रो­त्रै­र् अ­नि­सृ­त­स्या­नु­क्त­स्य चा­र्थ­स्या­व­ग्र­हा­दि­र् अ­नु­प­प­न्न एव वि­रो­धा­त् । त­दु­प­प­न्न­त्वे वा न तानि प्रा­प्य­का­री­णि च­क्षु­र्व­त् । चक्षुषो पि ह्य् अ­प्रा­प्ता­र्थ­प­रि­च्छे­द­हे­तु­त्व­म् अ­प्रा­प्य­का­रि­त्वं तच् चा­नि­सृ­ता­नु­क्ता­र्था­व­ग्र­हा­दि­हे­तोः स्प­र्श­ना­दि­र् अस्तीति केचित् ॥ ०५तन् ना­नि­सृ­त­भा­व­स्या­नु­क्त­स्या­पि च कैश्चन । सूक्ष्मैर् अंशैः प­रि­प्रा­प्त­स्या­क्षै­स् तैर् अ­व­बो­ध­ना­त् ॥ ३८ ॥ नि­सृ­तो­क्त­म् अथैवं स्यात् तस्येत्य् अपि न शंक्यते । स­र्वा­प्रा­प्ति­म वे­क्ष्यै­वा­नि­सृ­ता­नु­क्त­ता­स्थि­तेः ॥ ३९ ॥ न हि वयं का­र्त्स्न्ये­ना­प्रा­प्ति­म् अ­र्थ­स्या­नि­सृ­त­त्व­म् अ­नु­क्त­त्वं वा ब्रूमहे यतस् त­द­व­ग्र­हा­दि­हे­तो­र् इं­द्रि­य­स्या­प्रा­प्य- का­रि­त्व­म् आ­यु­ज्य­ते । किं तर्हि । सूक्ष्मैर् अ­व­य­वै­स् त­द्वि­ष­य­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­र­हि­त­ज­ना­वे­द्यैः कैश्चित् प्रा­प्ता­न­व- भासस्य चा­नि­सृ­त­स्या­नु­क्त­स्य च प­रि­च्छे­दे प्र­व­र्त­मा­न­म् इंद्रियं ना­प्रा­प्य­का­रि स्याच् चक्षुष्य् एवम् अ­प्रा­प्य­का­रि­त्व­स्या- १०प्रतीतेः । कथं तर्हि च­क्षु­र­निं­द्रि­या­भ्या­म् अ­नि­सृ­ता­नु­क्ता­व­ग्र­हा­दि­स् तयोर् अपि प्रा­प्य­का­रि­त्व­प्र­सं­गा­द् इति चेन् न, यो­ग्य­दे­शा­व­स्थि­ते­र् एव प्राप्तेर् अ­भि­धा­ना­त् । तथा च र­स­गं­ध­स्प­र्शा­नां स्व­ग्रा­हि­भि­र् इंद्रियैः स्पृ­ष्टि­बं­ध­स्व­यो­ग्य­दे­शा- वस्थितिः शब्दस्य श्रोत्रेण स्पृ­ष्टि­मा­त्रं रूपस्य च­क्षु­षा­भि­मु­ख­त­या­न­ति­दू­रा­.­.­.­त­या­व­स्थि­तिः । सा च यथा स­क­ल­स्य व­स्त्रा­दे­स् तथा त­द­व­य­वा­नां च के­षां­चि­द् इति त­त्प­रि­च्छे­दि­ना चक्षुषा प्रा­प्य­का­रि­त्व­म् उ­प­ढौ­क­ते । स्वस्मिन्न् अ­स्पृ­ष्टा­ना­म् अ­ब­द्धा­नां च त­द­व­य­वा­नां कियतां चित्तेन प­रि­च्छे­द­ना­त् तावता चा­नि­सृ­ता­नु­क्ता­व­ग्र­हा­दि- १५सिद्धेः किम् अ­धि­के­ना­भि­हि­ते­न ॥ ध्रुवस्य से­त­र­स्या­त्रा­व­ग्र­हा­दे­र् न बाध्यते । नि­त्या­नि­त्या­त्म­के भावे सिद्धिः स्या­द्वा­दि­नो ṃजसा ॥ ४० ॥ यदि कश्चिद् ध्रुव एवार्थः कश्चिद् अध्रुवः स्यात् तदा स्या­द्वा­दि­न­स् त­त्रा­व­ग्र­हा­व­बो­ध­म् आ­च­क्षा­ण­स्य स्व­सि­द्धां­त- बाधः स्यान् न पुनर् एकम् अर्थं क­थं­चि­द् ध्रुवम् अध्रुवं चा­व­धा­र­य­त­स् तस्य सिद्धांते सु­प्र­सि­द्ध­त्वा­त् स तथा विरोधो बाधक इति चेत् न, तस्यापि सु­प्र­ती­ते विषये ऽ­न­व­का­शा­त् । प्रतीतं च सर्वस्य वस्तुनो नि­त्या­नि­त्या­त्म­क­त्वा­त् । २०प्र­त्य­क्ष­तो­नु­मा­ना­च् च त­स्या­व­बो­धा­द् अन्यथा जा­तु­चि­द­प्र­ती­ते प­र­मा­र्थ­तो नो­भ­य­रू­प­ता­र्थ­स्य त­त्रा­न्य­त­र­स्व­भा­व­स्य क­ल्प­ना­रो­पि­त­त्वा­द् इत्य् अपि न क­ल्प­नी­यं नि­त्या­नि­त्य­स्व­भा­व­यो­र् अ­न्य­त­र­क­ल्पि­त­त्वे त­द­वि­ना­भा­वि­नो प­र­स्या­पि क­ल्पि­त­त्व­प्र­सं­गा­त् । न चो­भ­यो­स् तयोः क­ल्पि­त­त्वे किंचिद् अ­क­ल्पि­तं वस्तुनो रूपम् उ­प­प­त्ति­म् अ­नु­स­र­ति यतस् तत्र व्य­व­ति­ष्ठ­ते वायम् इति त­दु­भ­य­म् अं­ज­सा­भ्यु­प­गं­त­व्य­म् ॥ अर्थस्य ॥ १७ ॥ २५कि­म­र्थ­म् इदं सूत्र्यते सा­म­र्थ्य­सि­द्ध­त्वा­द् इति चेद् अ­त्रो­च्य­ते­;­ — ननु ब­ह्वा­द­यो धर्माः सेतराः कस्य धर्मिणः । ते ऽ­व­ग्र­हा­द­यो येषाम् इत्य् अ­र्थ­स्ये­ति सू­त्रि­त­म् ॥  ॥ न कश्चिद् धर्मी विद्यते ब­ह्वा­दि­भ्यो न्यो ऽनन्यो वा­ने­क­दो­षा­नु­षं­गा­त् त­द­भा­वे­न ते पि धर्मिणां ध­र्म­प­र­तं­त्र- ल­क्ष­ण­त्वा­त् स्व­तं­त्रा­णा­म् अ­सं­भ­वा­त् । ततः केषाम् अ­व­ग्र­हा­द­यः क्रि­या­वि­शे­षा इत्य् आ­क्षि­पं­तं प्र­ती­द­म् उच्यते । अर्थ- स्या­बा­धि­त­प्र­ती­ति­सि­द्ध­स्य धर्मिणो ब­ह्वा­दी­नां से­त­रा­णां त­त्प­र­तं­त्र­त­या प्र­ती­य­मा­ना­नां ध­र्मा­णा­म् अ­व­ग्र­हा­द­यः ३०प­रि­च्छि­त्ति­वि­शे­षा­स् तद् एकं म­ति­ज्ञा­न­म् इति सू­त्र­त्र­ये­णै­कं वाक्यं च­तु­र्थ­सू­त्रा­पे­क्षे­ण वा प्र­ति­प­त्त­व्यं ॥ कः पुनर् अर्थो नामेत्य् आ­ह­;­ — यो व्यक्तो द्र­व्य­प­र्या­या­त्मा­र्थः सो त्रा­भि­सं­हि­तः । अ­व्य­क्त­स्यो­त्त­रे सूत्रे व्यं­ज­न­स्यो­प­व­र्ण­ना­त् ॥  ॥ केवलो ना­र्थ­प­र्या­यः सूरेर् इष्टो वि­रो­ध­तः । तस्य ब­ह्वा­दि­प­र्या­य­वि­शि­ष्ट­त्वे­न संविदः ॥  ॥ २२८तत एव न निः­शे­ष­प­र्या­ये­भ्यः प­रा­ङ्मु­ख­म् । द्रव्यम् अर्थो न चा­न्यो­न्या­न­पे­क्ष्य तद्द्वयं भवेत् ॥  ॥ एवम् अर्थस्य धर्माणां ब­ह्वा­दी­त­र­भे­दि­ना­म् । अ­व­ग्र­हा­द­यः सिद्धं त­न्म­ति­ज्ञा­न­म् ई­रि­त­म् ॥  ॥ न हि धर्मी धर्मेभ्यो ऽन्य एव यतः सं­बं­धा­सि­द्धि­र् अ­नु­प­का­रा­त् त­दु­प­का­रे वा का­र्य­का­र­ण­भा­वा­प­त्ते­स् तयो- र् ध­र्म­ध­र्मि­भा­वा­भा­वो ग्नि­धू­म­व­त् । धर्मिणि धर्माणां वृत्तौ च स­र्वा­त्म­ना प्रत्येकं ध­र्मि­ब­हु­त्वा­प­त्तिः ए­क­दे­शे­न ०५सा­व­य­व­त्वं पुनस् तेभ्यो व­य­वे­भ्यो भेदे स एव प­र्य­नु­यो­गो नवस्था च, प्र­का­रां­त­रे­ण वृत्ताव् अ­दृ­ष्ट­प­रि­क­ल्प­न- म् इ­त्या­दि­दो­षो­प­नि­पा­तः स्यात् । नाप्य् अनन्य एव यतो धर्म्य् एव वा धर्म एव तदन्ये ṃ­त­रा­याः । ये चोभया- सत्त्वं ततो पि सर्वो व्य­व­हा­र इत्य् उ­पा­लं­भः सं­भ­वे­त् । नापि तेनैव रू­पे­णा­न्य­त्व­म् अ­न­न्य­त्वं च ध­र्म­ध­र्मि­णो­र् यतो वि­रो­धो­भ­य­दो­ष­सं­क­र­व्य­ति­क­राः प्र­ति­प­त्त­व्याः स्युः । किं तर्हि । क­थं­चि­द् अ­न्य­त्व­म् अ­न­न्य­त्वं च यथा- प्रतीति जा­त्यं­त­र­म् अ­वि­रु­द्धं चि­त्र­वि­ज्ञा­न­व­त्सा­मा­न्य­वि­शे­ष­व­द् वा स­त्त्वा­द्या­त्म­कै­क­प्र­धा­न­व­द् वा चि­त्र­प­ट­व­द्वे­त्य् उक्त- १०प्रायं । तत एव न सि­द्धा­ना­म् अ­सि­द्धा­नां वा ब­ह्वा­दी­नां धर्मिणि न पा­र­तं­त्र्या­नु­प­प­त्तिः क­थं­चि­त् ता­दा­त्म्य­स्य ततः पा­र­तं­त्र्य­स्य व्य­व­स्थि­तेः । न च त­द्द्र­व्या­र्थ­तः सतां प­र्या­या­र्थ­तो ऽसतां धर्माणां धर्मी वि­रु­द्ध्य­ते ऽ­न्य­थै­व वि­रो­धा­त् । ततो द्र­व्य­प­र्या­या­त्मा­र्थौ धर्मी व्यक्तः प्र­ती­य­ता­म् अ­व्य­क्त­स्य व्यं­ज­न­प­र्या­य­स्यो­त्त­र­सू­त्रे वि­धा­ना­त् । द्र­व्य­नि­र­पे­क्ष­स् त्व् अ­र्थ­प­र्या­यः केवलो नार्थो त्र त­स्या­प्र­मा­ण­क­त्वा­त् । नापि द्र­व्य­मा­त्रं प­र­स्प­रं नि­र­पे­क्षं त­दु­भ­यं वा तत एव । न चै­वं­भू­त­स्या­र्थ­स्य वि­व­र्ता­नां ब­ह्वा­दी­त­र­भे­द­भृ­ता­म् अ­व­ग्र­हा­द­यो वि­रु­ध्यं­ते येन एवैकं मति- १५ज्ञानं यथोक्तं न सिद्ध्येत् ॥ व्यं­ज­न­स्या­व­ग्र­हः ॥ १८ ॥ ना­र­ब्ध­व्य­म् इदं पू­र्व­सू­त्रे­णै­व सि­द्ध­त्वा­त् इत्य् आ­रे­का­या­म् आ­ह­;­ — नि­य­मा­र्थ­म् इदं सूत्रं व्यं­ज­ने­त्या­दि द­र्शि­त­म् । सिद्धे हि विधिर् आरभ्यो नि­य­मा­य म­नी­षि­भिः ॥  ॥ किं पुनर् व्यं­ज­न­म् इत्य् आ­ह­;­ — २०अ­व्य­क्त­म् अत्र श­ब्दा­दि­जा­तं व्यं­ज­न­म् इष्यते । त­स्या­व­ग्र­ह एवेति नियमो ध्य­क्ष­व­द्ग­तः ॥  ॥ ई­हा­द­यः पुनस् तस्य न स्युः स्प­ष्टा­र्थ­गो­च­राः । नि­य­मे­ने­ति सा­म­र्थ्या­द् उक्तम् अत्र प्र­ती­य­ते ॥  ॥ नन्व् अ­र्था­व­ग्र­हो य­द्व­द­क्ष­तः स्प­ष्ट­गो­च­रः । तद्वत् किं ना­भि­म­न्ये­त व्यं­ज­ना­व­ग्र­हो प्य् असौ ॥  ॥ क्ष­यो­प­श­म­भे­द­स्य तादृशो ऽ­सं­भ­वा­द् इह । अ­स्प­ष्टा­त्म­क­सा­मा­न्य­वि­ष­य­त्व­व्य­व­स्थि­त­म् ॥  ॥ अ­ध्य­क्ष­त्वं न हि व्याप्तं स्प­ष्ट­त्वे­न वि­शे­ष­तः । द­वि­ष्ठ­पा­द­पा­ध्य­क्ष­ज्ञा­न­स्या­स्प­ष्ट­ते­क्ष­णा­त् ॥  ॥ २५वि­शे­ष­वि­ष­य­त्वं च दिवा ता­म­स­प­क्षि­णां । ति­ग्म­रो­चि­र् म­यू­खे­षु भृं­ग­पा­दा­व् अ­भा­स­ना­त् ॥  ॥ ननु च दू­र­त­म­दे­श­व­र्ति­नि पा­द­पा­दौ ज्ञानम् अ­स्प­ष्ट­म् अ­स्म­दा­दे­र् अस्ति वि­शे­ष­वि­ष­यं चा­दि­त्य­कि­र­णे­षु ध्याम- ला­का­र­म् अ­धु­क­र­च­र­ण­व­द­व­भा­स­न­म् उ­लू­का­दी­नां प्रसिद्धं । ननु त­द­क्ष­जं श्रुतम् अ­स्प­ष्ट­त्वा­च् छ्रुतम् अ­स्प­ष्ट­त­र्क­ण­म् इति व­च­ना­त् । ततो न तेन व्य­भि­चा­रो क्ष­ज­त्व­स्य हेतोः स्पष्टत्वे साध्ये व्यं­ज­ना­व­ग्र­हे ध­र्मि­णी­ति कश्चित् । तन् न यु­क्त्या­ग­मा­वि­रु­द्धं द­वि­ष्ठ­पा­द­पा­दि­ज्ञा­न­म् अ­क्ष­ज­म् अ­क्षा­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­त्वा­त् स­न्नि­कृ­ष्ट­पा­द­पा­दि- ३०वि­ज्ञा­न­व­त् । श्रु­त­ज्ञा­नं वा न भवति साक्षात् प­रं­प­र­या वा म­ति­पू­र्व­क­त्वा­भा­वा­त् तद्वद् एवेति यु­क्ति­वि­रु­द्ध- म् आ­ग­म­वि­रु­द्धं च तस्य श्रु­त­ज्ञा­न­त्वं यतो धी­म­द्भि­र् अ­नु­भू­य­ते । न चा­स्प­ष्ट­त­र्क­णं श्रुतस्य लक्षणं स्मृ­त्या­दे­र् अपि श्रु­त­त्व­प्र­सं­गा­त् । म­ति­गृ­ही­ते र्थे निं­द्रि­य­ब­ला­द् अ­स्प­ष्ट­स्व­सं­वे­द­न­प्र­त्य­क्षा­द् अ­न्य­त्वा­त् तर्कणं । ना­ना­स्व­रू­प­प्र­रू­प­णं श्रुत- म् इति तस्य व्याख्याने ऽश्रुतं म­ति­पू­र्वं­ऽ इत्य् एतद् एव लक्षणं तथोक्तं स्यात् तच् च न प्र­कृ­त­ज्ञा­ने स्ति । न हि साक्षाच् च­क्षु­र्म­ति­पू­र्व­कं त­त्स्प­ष्ट­प्र­ति­भा­सा­नं­त­रं त­द­स्प­ष्टा­व् अ­भा­स­न­प्र­सं­गा­त् । नापि प­रं­प­र­या लिं­गा­दि­श्रु­त­ज्ञा­न- २२९पू­र्व­क­त्वे­न त­स्या­न­नु­भ­वा­त् । न चात्र या­दृ­श­म् अ­क्षा­न­पे­क्षं पा­द­पा­दि सा­क्षा­त्क­र­ण­पू­र्व­कं प्र­रू­प­ण­म् अस्पष्टं तादृश- म् अ­नु­भू­य­ते येन श्रु­त­ज्ञा­नं त­द­नु­म­न्ये­म­हि । श्रुतस्य स्मृ­त्या­द्य­पे­क्ष­या स्प­ष्ट­त्वा­त् । सं­स्था­ना­दि­सा­मा­न्य­स्य प्रति- भा­स­ना­त् । स­न्नि­कृ­ष्ट­पा­द­पा­दि­प्र­ति­भा­स­ना­पे­क्ष­या तु द­वि­ष्ठ­पा­द­पा­दि­प्र­ति­भा­स­न­म् अ­स्प­ष्ट­म् अ­क्ष­ज­म् अपीति युक्तो नेन व्य­भि­चा­रः प्र­कृ­त­हे­तोः । अपरः प्राह । स्पष्टम् एव स­र्व­वि­ज्ञा­नं स्व­वि­ष­ये न्यस्य त­द्व्य­व­स्था­प­क­त्वा­यो­गा­द् अप्रति- ०५भा­स­न­व­त् । ततो नास्पष्टो व्यं­ज­ना­व­ग्र­ह इ­ति­.­.­.­. (? ) मन्येत स्प­ष्टा­स्प­ष्टा­व­भा­स­यो­र् अ­बा­धि­त­व­पु­षोः स्वयं स­र्व­स्या­नु­भ­वा­त् । ननु चा­स्प­ष्ट­त्वं यदि ज्ञा­न­ध­र्म­स् तदा कथम् अ­र्थ­स्या­स्प­ष्ट­त्व­म् अ­न्य­स्या­स्प­ष्ट­त्वा­द् अ­न्य­स्या­स्प­ष्ट- त्वे ति­प्र­सं­गा­द् इति चेत् तर्हि स्प­ष्ट­त्व­म् अपि यदि ज्ञानस्य धर्मस् तदा कथम् अर्थस्य स्प­ष्ट­ता­ति­प्र­सं­ग­स्य स­मा­न­त्वा­त् । विषये वि­ष­यि­ध­र्म­स्यो­प­चा­रा­द् अदोष इति चेत् तत ए­वा­न्य­त्रा­पि न दोषः । यथैव हि दूराद् अ­स्प­ष्ट­स्व­भा­व- त्वम् अर्थस्य स­न्नि­कृ­ष्ट­स्प­ष्ट­ता­प्र­ति­भा­स­नं बाध्यते तथा स­न्नि­हि­ता­र्थ­स्य स्प­ष्ट­त्व­म् अपि दूराद् अ­स्प­ष्ट­ता प्र­ति­भा­से­न १०नि­रा­क्रि­य­त इति नार्थः स्वयं क­स्य­चि­त् स्पष्टो ऽस्पष्टो वा स्व­वि­ष­य­ज्ञा­न­स्प­ष्ट­त्वा­स्प­ष्ट­त्वा­भ्या­म् एव तस्य तथा व्य­व­स्था­प­ना­त् । नन्व् एवं ज्ञानस्य कुतः स्पष्टता ? स्व­ज्ञा­न­त्वा­द् इति चेन् न, अ­न­व­स्था­नु­षं­गा­त् । स्वत एवेति चेत् स­र्व­ज्ञा­ना­नां स्प­ष्ट­त्वा­प­त्ति­र् इत्य् अत्र कश्चिद् आचष्टे । अक्षात् स्पष्टता ज्ञा­न­स्ये­ति त­द­यु­क्तं­, द­वि­ष्ठ­पा­द­पा­दि- ज्ञानस्य दिवा ता­म­स­ख­ग­कु­ल­वि­ज्ञा­न­स्य च स्प­ष्ट­त्व­प्र­सं­गा­त् त­दु­त्पा­द­क­म् अक्षम् एव न भवति दू­र­त­म­दि­व­स­क­र- प्र­ता­पा­भ्या­म् उ­प­ह­त­त्वा­त् म­री­चि­का­सु तो­या­का­र­ज्ञा­नो­त्पा­द­का­क्ष­व­द् इति चेत् तर्हि ताभ्याम् अक्षस्य स्व­रू­प­म् उप- १५हन्यते शक्तिर् वा । न ता­व­दा­द्यः पक्षः त­त्स्व­रू­प­स्या­वि­क­ल­स्या­नु­भ­वा­त् । द्वि­ती­य­प­क्षे तु यो­ग्य­ता­सि­द्धि­स् त- द्व्य­ति­रे­के­णा­क्ष­श­क्ते­र् अ­व्य­व­स्थि­तेः । क्ष­यो­प­श­म­वि­शे­ष­ल­क्ष­णा­याः यो­ग्य­ता­या एव भा­वें­द्रि­या­ख्या­याः स्वीकर- णा­र्ह­त्वा­त् ॥ ज्ञानस्य स्पष्टता लो­क­नि­मि­त्ते­त्य् अपि दू­षि­त­म् । एतेन स्था­पि­ता­क­री­.­.­.­.­.­.­.­.­.­.­.(? ) ॥  ॥ सै­वा­स्प­ष्ट­त्व­हे­तुः स्याद् व्यं­ज­ना­व­ग्र­ह­स्य नः । गं­धा­दि­द्र­व्य­प­र्या­य­ग्रा­हि­णो प्य् अ­क्ष­ज­न्म­नः ॥  ॥ २०यथा स्प­ष्ट­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य क्ष­यो­प­श­म­वि­शे­षा­द् अ­स्प­ष्ट­ता व्य­व­ति­ष्ठ­त इति नान्यो हेतुर् अ­व्य­भि­चा­री तत्र सं­भा­व्य­ते ततो र्थ­स्या­व­ग्र­हा­दिः स्पष्टो व्यं­ज­न­स्या­स्प­ष्टो ऽ­व­ग्र­ह एवेति सूक्तम् ॥ न च­क्षु­र­निं­द्रि­या­भ्या­म् ॥ १९ ॥ किम् अ­व­ग्र­हे­हा­दी­नां सर्वेषां प्र­ति­षे­धा­र्थ­म् इदम् आ­हो­स्वि­द्व्यं­ज­ना­व­ग्र­ह­स्यै­वे­ति शं­का­या­म् इदम् आ­च­ष्टे­;­ — नेत्याद्य् आह नि­षे­धा­र्थ­म् अ­नि­ष्ट­स्य प्र­सं­गि­नः । च­क्षु­र्म­नो­नि­मि­त्त­स्य व्यं­ज­ना­व­ग्र­ह­स्य तत् ॥  ॥ २५व्यं­ज­ना­व­ग्र­हो नैव च­क्षु­षा­निं­द्रि­ये­ण च । अ­प्रा­प्य­का­रि­णा तेन स्प­ष्टा­व­ग्र­ह­हे­तु­ना ॥  ॥ प्रा­प्य­का­रीं­द्रि­य­श् चार्थे प्रा­प्ति­भे­दा­द् धि कु­त्र­चि­त् । त­द्यो­ग्य­तां विशेषां वा स्प­ष्टा­व­ग्र­ह­का­र­ण­म् ॥  ॥ यथा न­व­श­रा­व् आदौ द्वि­त्रा­द्या­स् तो­य­विं­द­वः । अ­व्य­क्ता­मा­र्द्र­तां क्षिप्ताः कुर्वंति प्रा­प्य­का­रि­णः ॥  ॥ पौनः पुन्येन विक्षिप्ता व्यक्तां ताम् एव कुर्वते । त­त्प्रा­प्ति­भे­द­त­स् त­द्व­दिं­द्रि­या­ण्य् अप्य् अ­व­ग्र­ह­म् ॥  ॥ अ­प्रा­प्ति­का­रि­णी च­क्षु­र्म­न­सी कुरुतः पुनः । व्यक्ताम् अ­र्थ­प­रि­च्छि­त्ति­म् अ­प्रा­प्ते­र् अ­वि­शे­ष­तः ॥  ॥ ३०य­था­य­स्कां­त­पा­षा­णः श­ल्या­कृ­ष्टिं स्व­श­क्ति­तः । करोत्य् अ­प्रा­प्ति­का­री­ति व्यक्तिम् एव श­री­र­तः ॥  ॥ न हि यथा स्वार्थयोः स्पृ­ष्टि­ल­क्ष­णा­प्रा­प्ति­र् अ­न्यो­प­च­य­स्पृ­ष्टि­ता­र­त­म्या­द् भिद्यते तथा तयोः प्राप्तिर् दे­श­व्य­व- धा­न­ल­क्ष­णा­पि का­र्त्स्न्ये­ना­स्पृ­ष्टे­र् अ­वि­शे­षा­त् त­द्व्य­व­धा­य­क­दे­शा­स् पदाद् अ­प्रा­प्ति­र् अपि भिद्यते ए­वे­ति­चे­त् किम् अयं पर्यु- दा­स­प्र­ति­षे­धः प्र­स­ज्य­प्र­ति­षे­धो वा ? प्रथम् अ­प­क्षे­क्षा­र्था­प्रा­प्ति­र् अन्या न वार्थः पुनर् एवं "नञ् इव युक्तम् अ­न्य­स­दृ­शा- धि­क­र­णे तथा ह्य् अ­र्थ­ग­तिः­" इति व­च­ना­त् सा च ना­व­ग्र­हा­देः का­र­ण­म् इति तद्भेदे पि कुतस् तद्भेदः । द्वितीय- २३०पक्षे तु प्राप्तेर् अभावो ऽप्राप्तिः सा च न भिद्यते भावस्य स्वयं स­र्व­त्रा­भे­दा­त् । कथम् अ­व­ग्र­हा­द्यु­त्प­त्तौ सा कारण- म् इति चेत् तस्यां त­त्प्रा­दु­र्भा­वा­नु­भ­वा­त् नि­मि­त्त­मा­त्र­त्वो­प­प­त्तेः प्रा­प्ति­व­त् प्रधानं तु कारणं स्वा­व­र­ण­क्ष­यो­प­श­म एवेति न किंचन वि­रु­द्ध­म् उ­त्प­श्या­मः ॥ अत्र परस्य चक्षुषि प्रा­प्य­का­रि­त्व­सा­ध­न­म् अनूद्य दू­ष­य­न्न् आ­ह­;­ — चक्षुः प्रा­प्त­प­र् इच्छेद् अ­का­र­णं रू­प­व्य­क्ति­तः । स्प­र्श­ना­दि­व­द् इत्य् एके तन् न पक्षस्य बा­ध­ना­त् ॥  ॥ ०५बाह्यं चक्षुर् यदा तावत् कृ­ष्ण­ता­रा­दि दृ­श्य­ता­म् । प्राप्तं प्र­त्य­क्ष­तो बाधात् त­स्या­र्था­प्रा­प्ति­वे­दि­नः ॥  ॥ श­क्ति­रू­प­म् अदृश्यं चेद् अ­नु­मा­ने­न बा­ध­न­म् । आ­ग­मे­न सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­के­न च ॥ १० ॥ व्य­क्ति­रू­प­स्य चक्षुषः प्रा­प्य­का­रि­त्वे साध्ये प्र­त्य­क्षे­ण बाध्यते पक्षो नुष्णो ग्निर् इ­त्या­दि­व­त् । प्र­त्य­क्ष­तः सा­ध्य­वि­प­र्य­सि­द्धेः श­क्ति­रू­प­स्य तस्य त­था­त्व­सा­ध­ने नु­मा­ने­न बाध्यते तत एव सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­के ना­ग­मे­न च । किं त­द­नु­मा­नं पक्षस्य बा­ध­क­म् इत्य् आ­ह­;­ — १०त­त्रा­प्रा­प्ति­प­रि­च्छे­दि चक्षुः स्प­ष्टा­न­व­ग्र­हा­त् । अन्यथा त­द­सं­भू­ते­र् घ्रा­णा­दे­र् इव सर्वथा ॥ ११ ॥ के­व­ल­व्य­ति­रे­का­नु­मा­न­म् अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­ण­यो­गा­द् उ­प­प­न्नं पक्षस्य बा­ध­क­म् इति भावः । अत्र हेतोर् अ- सि­द्ध­ता­म् आशंक्य प­रि­ह­र­न्न् आ­ह­;­ — चक्षुषा श­क्ति­रू­पे­ण ता­र­का­ग­त­म् अंजनं । न स्पृष्टम् इति त­द्धे­तो­र् अ­सि­द्ध­त्व­म् इ­हो­च्य­ते ॥ १२ ॥ शक्तिः शक्तिम् अतो न्यत्र ति­ष्ठ­ता­र्थे­न युज्यते । त­त्र­स्थे­न तु नैवेति को न्यो ब्रूयाज् ज­डा­त्म­नः ॥ १३ ॥ १५व्य­क्ति­रू­पा­च् चक्षुषः शक्तिम् अतो न्यत्र दू­रा­दि­दे­शे ति­ष्ठ­ता­र्थे­न घ­टा­दि­ना श­क्तीं­द्रि­यं युज्यते न पु­न­र्व्य­क्ति- न­य­न­स्थे­नां­ज­ना­दि­ने­ति को न्यो ज­डा­त्म­वा­दि­नो ब्रूयात् । दू­रा­दि­दे­श­स्थे­ना­र्थे­न व्य­क्ति­च­क्षु­षः सं­बं­ध­पू­र्व­कं चक्षुः सं­ब­ध्य­ते त­द्वे­द­न­स्या­न्य­था­नु­प­प­त्ते­र् इति चेत् स्याद् एतद् एवं यद्य् अ­सं­बं­धे­न तत्र वे­द­न­म् उ­प­ज­न­यि­तुं नेत्रेण न शक्येत म­नो­व­त् । न हि प्राप्तिर् एव तस्य वि­ष­य­ज्ञा­न­ज­न­न­नि­मि­त्त­म् अं­ज­ना­देः प्रा­प्त­स्या­प्र­वे­द­ना­त् । योग्यता- यास् तत्र भावात् त­द­प्र­वे­द­न­म् इति चेत् सैवास्तु किं प्रा­प्ति­नि­र्बं­धे­न । यो­ग्य­ता­यां हि सत्यां किंचिद् अक्षं प्राप्त- २०म् अर्थं प­रि­च्छि­न­त्ति किंचिद् अ­प्रा­प्त­म् इति य­था­प्र­ती­त­म् अ­भ्यु­प­गं­त­व्यं । न हि प्रा­प्त्य­भा­वे र्थ­प­रि­च्छे­द­न­यो­ग्य­ता­क्ष­स्य न सं­भ­व­ति म­नो­व­द्वि­रो­धा­भा­वा­त् । येन प्र­ती­त्य­ति­क्र­मः क्रियते ततो न स्व­रू­पा­सि­द्धो हेतुः । प­क्षा­व्या­प­को पि न भ­व­ती­त्य् आ­हः­;­ — प­क्षा­व्या­प­क­ता हेतोर् मनस्य प्रा­प्य­का­रि­णि । वि­र­हा­द् इति मंतव्यं ना­स्या­पे­क्ष­त्व­यो­ग्य­तः ॥ १४ ॥ चक्षुर् एव ह्य् अ­नु­प­क्षी­कृ­तं न पुनर् मनस् त­स्या­प्रा­प्य­का­रि­त्वे­न प्र­सि­द्ध­त्वा­त् स्वयम् अ­प्र­सि­द्ध­स्य सा­ध्य­त्वे­न व्यव- २५स्था­प­ना­त् । न वेदम् अ­प्र­सि­द्ध­म् इत्य् आ­ह­;­ — मनसो प्रा­प्य­का­रि­त्वं ना­प्र­सि­द्धं प्र­वा­दि­ना­म् । क्वा­न्य­था­ती­त­दू­रा­दि­प­दा­र्थ­ग्र­ह­णं ततः ॥ १५ ॥ न ह्य् अ­ती­ता­द­यो दू­र­स्था­र्था मनसा प्रा­प्य­का­रि­णा वि­ष­यी­क­र्तुं शक्या इति सर्वैः प्र­वा­दि­भि­र् अ­प्रा­प्य­का­रि त­दं­गी­क­र्त­व्य­म् अ­न्य­था­ती­त­दू­रा­दि­व­स्तु­प­रि­च्छि­त्ते­र् अ­नु­प­प­त्तेः । ततो न प­क्षा­व्या­प­को हेतुः स्पृ­ष्टा­न­व­ग्र­हा­द् इति प­क्षी­कृ­ते चक्षुषि भावात् । नाप्य् अ­नै­कां­ति­को विरुद्धो वा प्रा­प्य­का­रि­णि विपक्षे स्प­र्श­ना­दा­व् अ­सं­भ­वा­द् इत्य् अतो ३०हेतोर् भवत्य् एव सा­ध्य­सि­द्धिः ॥ इतश् च भ­व­ती­त्य् आ­ह­;­ — का­चा­द्यं­त­रि­ता­र्था­नां ग्रहाच् चा­प्रा­प्त­का­रि­ता । चक्षुषः प्रा­प्य­का­रि­त्वे मनसः स्प­र्श­ना­दि­व­त् ॥ १६ ॥ ननु च यद्य् अं­त­रि­ता­र्थ­ग्र­ह­णं स्व­भा­व­का­लां­त­रि­ता­र्थ­ग्र­ह­ण­म् इष्यते तदा न सिद्धं साधनं चक्षुषि तद- भावात् । दे­शां­त­रि­ता­र्थ­ग्र­ह­णं चेत् तद् एव साध्यं साधनं चेत्य् आयातं । दे­शां­त­रि­ता­र्थ­ग्रा­हि­त्व­म् एव ह्य् अ­प्रा­प्य­का­रि- २३१त्वम् इति क­श्चि­त्­, तद् असत् । चक्षुषो प्राप्तम् अर्थं प­रि­च्छे­त्तुं शक्तेः सा­ध्य­त्वा­त् त­त्रा­प्र­सि­द्ध­त्वा­द् अ­प्रा­प्त­का­र­ण­श­क्ति- त्व­स्या­प्रा­प्य­का­रि­त्व­स्ये­ष्ट­त्वा­त् । सा­ध­न­स्य पुनर् अं­त­रि­ता­र्थ­ग्र­ह­ण­स्य स्व­सं­वे­द­न­प्र­त्य­क्ष­सि­द्ध­स्या­भि­धा­ना­त् । ननु च का­चा­द्यं­त­रि­ता­र्थ­स्य प्रा­प्त­स्यै­व चक्षुषा प­रि­च्छे­दा­द् असिद्धो हेतुर् इत्य् आशंकां प­रि­ह­र­न्न् आ­ह­;­ — विभज्य स्फ­टि­का­दीं­श् चेत् क­थं­चि­च् च­क्षु­रं­श­वः । प्रा­प्नु­वं­स् तू­ल­रा­श्या­दी­न् न­श्व­रा­न् नेति चा­द्भु­त­म् ॥ १७ ॥ ०५नि­ष्ठु­र­स्थि­र­स्व­भा­वा­न् स्फ­टि­का­दी­न् विभज्य न­य­न­र­श्म­यः प्र­का­श­यं­ति न पुनर् मृ­दु­ना­शि­स्व­भा­वां­स् तूल- रा­श्या­दी­न् इति किम् अ­त्य­द्भु­त­म् आश्रित्य हेतोर् अ­सि­द्ध­ता­म् उ­द्भा­व­यं­तः कथं स्वस्थाः ? ॥ सामर्थ्यं पा­र­दी­य­स्य यथा य­स्या­नु­भे­द­ने । ना­लां­बू­भा­नो­द्भे­दे मनाग् अपि स­मी­क्ष्य­ते ॥ १८ ॥ का­चा­दि­भे­द­ने शक्तिस् तथा न­य­न­रो­चि­षां । संभाव्या तू­ल­रा­श्या­दि­भि­दा­यां नेति केचन ॥ १९ ॥ त­द­प्रा­ती­ति­कं सो यं का­चा­दि­र् इति नि­श्च­या­त् । वि­ना­श­व्य­व­हा­र­स्य त­त्रा­भा­वा­च् च क­स्य­चि­त् ॥ २० ॥ १०स­मा­न­स­न्नि­वे­श­स्य त­स्यो­त्प­त्ते­र् अ­ना­शि­तां । जनो मन्येत नि­र्लू­न­के­शा­दे­र् वेति चेन् मतम् ॥ २१ ॥ न क्वचित् प्र­त्या­भि­ज्ञा­न­म् ए­क­त्व­स्य प्र­सा­ध­कं । सिद्ध्येद् इति क्ष­ण­ध्वं­सि ज­ग­दा­पा­त­म् अंजसा ॥ २२ ॥ आ­त्मा­द्ये­क­त्व­सि­द्धि­श् चेत् प्र­त्य­भि­ज्ञा­न­तो दृढात् । दार्ढ्यात् तत्र कुतो बा­धा­भा­वा­च् चेत् प्रकृते सभं ॥ २३ ॥ न हि स्फ­टि­का­दौ प्र­त्य­भि­ज्ञा­न­स्यै­क­त्व­प­रा­म­र्शि­नः किंचिद् बा­ध­क­म् अस्ति पु­रु­षा­दि­व­त् । त­द्भे­दे­ना­भ्यु­प­ग­मे तु बा­ध­क­म् अस्तीत्य् आ­ह­;­ — १५का­चा­द्यं­त­रि­ता­न­र्था­न् प­श्य­त­श् च नि­रं­त­रं । तत्र भेदस्य नि­ष्ठा­ना­न् ना­भि­न्न­स्य क­र­ग्र­हः ॥ २४ ॥ सततं पश्यतो हि का­च­शि­ला­दी­न् न­य­न­र­श्म­यो नि­रं­त­रं भि­दं­ती­ति प्र­ति­ष्ठा­यां कथम् अ­भि­न्न­स्व­भा­वा­नां तथा तस्य हस्तेन ग्रहणं तच् चेद् अस्ति त­द्भे­दा­भ्यु­प­ग­मं बा­धि­ष्य­त इति किं न­श्चिं­त­या ॥ वि­ना­शा­नं­त­रो­त्प­त्तौ पु­न­र्ना­शे पु­न­र्भ­वे­त् । कुतो नि­रं­त­रं तेन छा­दि­ता­र्थ­स्य द­र्श­न­म् ॥ २५ ॥ स्प­र्श­ने­न च नि­र्भे­द­श­री­र­स्य म­हों­गि­ना­म् । सां­त­रे­णा­नु­भू­यं­ते तस्य स्प­र्श­न­द­र्श­ने ॥ २६ ॥ २०स्फ­टि­का­दे­र् आ­शू­त्पा­द­वि­ना­शा­भ्या­म् अ­भे­द­ग्र­ह­णं नि­रं­त­रं पश्यतः संततं न त­द्भे­दा­भ्यु­प­ग­म­स्य बा­ध­क­म् इत्य् अ- युक्तम् आश्व् एव स्प­र्श­न­द­र्श­न­यो­स् तत्र प्र­सं­गा­त् । स्प­र्श­ना­स्प­र्श­न­यो­श् च । न च तत्र तदा क­स्य­चि­द् उ­प­यु­क्त­स्या- द­र्श­ना­स्प­र्श­ना­भ्यां व्य­व­हि­त­द­र्श­न­स्प­र्श­ने स­म­नु­भू­ये­ते त­द्वि­ना­श­स्य पू­र्वो­त्त­रो­त्पा­दा­भ्या­म् आशु भाविभ्यां तिरो- हि­त­त्वा­न् न त­त्रा­द­र्श­न­म् अ­स्प­र्श­नं वा स्याद् इति चेत् । नन्व् एवं त­दु­त्पा­द­स्य पू­र्वो­त्त­र­वि­ना­शा­भ्या­म् आशु भाविभ्या- म् एव वि­रो­धा­न् ना­द­र्श­न­स्प­र्श­न मा भूतां त­दु­त्पा­द­योः स्व­म­ध्य­ग­त­वि­ना­श­ति­रो­धा­ने सामर्थ्यं भा­व­स्व­भा­व­त्वे­न २५ब­ली­य­स्त्वा­त् त­द्वि­ना­श­योः स्व­म­ध्य­ग­तो­त्पा­द­ति­रो­धा­ने ऽ­भा­व­स्व­भा­व­त्वे­न दु­र्ब­ल­त्वा­द् इति चेन् न, भा­वा­भा­व- स्व­भा­व­योः स­मा­न­ब­ल­त्वा­त् । तयोर् अ­न्य­त­र­ब­ली­य­स्त्वे यु­ग­प­द्भा­वा­भा­वा­त्म­क­व­स्तु­प्र­ती­ति­वि­रो­धा­त् । न हि वस्तुनो भाव एव क­दा­चि­त् प्र­ती­य­ते स्व­रू­पा­दि­च­तु­ष्ट­ये­ने­व प­र­रू­पा­दि­च­तु­ष्ट­ये­ना­पि भा­व­प्र­ती­ति­श­क्तेः । न चा­ना­द्य­नं­त­स­र्वा­त्म­कं च वस्तु प्र­ति­भा­ति यतस् त­था­भ्यु­प­ग­मः श्रेयान् । नाप्य् अभाव एव वस्तुनो नु­भू­य­ते प­र­रू­पा­दि­च­तु­ष्ट­ये­ने­व स्व­रू­पा­दि­च­तु­ष्ट­ये­ना­प्य् अ­भा­व­प्र­ति­प­त्ति­प्र­सं­गा­त् । न च स­र्व­था­प्य् असत् प्र­ति­भा­ति यतस् त- ३०द­भ्यु­प­ग­मो पि क­स्य­चि­त् प्र­ति­ति­ष्ठे­त् । प्र­रू­पि­त­प्रा­यं च भा­वा­भा­व­स्व­भा­व­व­स् तु प्र­ति­भा­स­न­म् इति कृतं प्र­पं­चे­न । स­र्व­थो­त्पा­दे विनाशे च पुनः पुनः स्फ­टि­का­दौ द­र्श­न­स्प­र्श­न­योः सां­त­र­योः प्र­सं­ज­न­स्य दु­र्नि­वा­र­त्वा­त् तदर्थो नु­मी­ये­ते­ति चेन् न, तेषां का­चा­दे­र् न भ्रां­त­त्व­म् अ­र्थो­प­र­क्त­स्य वि­ज्ञा­न­स्या­नु­द्ग­ति­र् नः (? ) ॥ प्रा­प्त­स्यां­त­रि­ता­र्थे­न वि­भि­न्न­स्य प­री­क्ष­णा­त् । नार्थस्य दर्शनं सिद्ध्येद् अनुमा च तथैव वा ॥ २७ ॥ नन्व् अ­त्यं­त­प­रो­क्ष­त्वे स­त्या­र्थ­स्या­नु­मा­ग­तेः । वि­ज्ञा­न­स्यो­प­र­क्त­त्वे तेन वि­ज्ञा­य­ते कथम् ॥ २८ ॥ २३२तया श­श्व­द­दृ­श्ये­न वेधसा निर्मितं जगत् । कथं नि­श्चि­य­ते का­र्य­वि­शे­षा­च् चेत् परैर् अपि ॥ २९ ॥ य­थै­वा­त्रा­स्म­दा­दि­वि­नि­र्मि­ते­त­र­च्छ­री­रा­दि­वि­शि­ष्टं कार्यम् उ­प­ल­भ्य त­स्ये­श्व­रे­णा­त्यं­त­प­रो­क्षे­ण नि­र्मि­त­त्व­म् अनु- मीयते भवता तथा परैर् अपि विज्ञानं नी­ला­द्य­र्था­का­र­वि­शि­ष्टं कार्यम् अ­भि­सं­वे­द्य नी­ला­द्य­र्थो नु­मी­य­त इति समं पश्यामः । यथा च का­चा­द्यं­त­रि­ता­र्थे प्र­त्य­क्ष­ता व्य­व­हा­रो वि­भ्र­म­व­शा­द् एवं ब­हि­र­र्थे पीति कुतो म­तां­त­रं ०५नि­रा­क्रि­य­ते ? ॥ प्र­त्य­क्षे­णा­प्र­बा­धे­न ब­हि­र­र्थ­स्य द­र्श­न­म् । ज्ञा­न­स्यां­तः प्रसिद्धं चेन् नान्यथा प­रि­क­ल्प्य­ते ॥ ३० ॥ का­चा­द्यं­त­रि­ता­र्थे पि स­मा­न­म् इदम् उत्तरं । का­चा­दे­र् भि­न्न­दे­श­स्य त­स्या­वा­धं वि­नि­श्च­या­त् ॥ ३१ ॥ यथा मुखं नि­री­क्षं­ते दर्पणे प्र­ति­बिं­बि­त­म् । स्वदेहे सं­स्पृ­शं­ती­ति बाधा सिद्धात्र धी­म­ता­म् ॥ ३२ ॥ तथा न स्फ­टि­कां­भो नु­प­ट­ला­वृ­त्त­व­स्तु­नि । स्व­दे­शा­दि­त­या तस्य तदा पश्चाच् च द­र्श­ना­त् ॥ ३३ ॥ १०न च न­य­न­र­श्म­यः प्रसिद्धाः प्र­मा­ण­सा­म­र्थ्या­देः स्फ­टि­का­दी­न् विभज्य घ­टा­दी­न् प्र­का­श­यं­ती­त्य् आ­ह­;­ — न चेक्षंते स्म­दा­दी­नां स्फु­रं­त­श् च­क्षु­रं­श­वः । सां­ध­का­र­नि शीथिन्य् आ­म­न्या­न्व­भि­भ­वा­द् अपि ॥ ३४ ॥ यद्य् अ­नु­द्भू­त­रू­पा­स् ते शक्यंते नेक्षितुं जनैः । तदा प्र­मां­त­रं वाच्यं त­त्स­द्भा­वा­व­बो­ध­क­म् ॥ ३५ ॥ र­श्मि­व­ल्लो­च­नं सर्वं तै­ज­स­त्वा­त् प्र­दी­प­व­त् । इति सिद्धं न नेत्रस्य ज्यो­ति­ष्क­त्वं प्र­सा­ध­ये­त् ॥ ३६ ॥ तैजसं नयनं सत्सु स­न्नि­कृ­ष्ट­र­सा­दि­षु । रूपस्य व्यं­ज­क­त्वा­च् चेत् प्र­दी­पा­दि­व­द् ईर्यते ॥ ३७ ॥ १५हेतोर् दि­न­नि­शा­ना­थ­म­यू­खै­र् व्य­र्भि­चा­रि­ता । तैजसं निहिते चं­द्र­कां­त­रं तत्क्षितौ भवाः ॥ ३८ ॥ ते­जो­नु­सू­त्रि­ता ज्ञेया गा मू­लो­ष्ण­व­ती प्रभा । नान्या म­क­र­ता­दी­नां पा­र्थि­व­त्व­प्र­सि­द्धि­तः ॥ ३९ ॥ च­क्षु­ष­स् तै­ज­स­त्वे साध्ये रू­प­स्यै­व व्यं­ज­क­त्वा­द् इत्य् अस्य हेतोश् चं­द्रा­द्यु­द्यो­ते­न मू­लो­ष्ण­त्व­र­हि­ते­न पा­र्थि­व­त्वे­न व्य­भि­चा­रा­द् अ­ग­म­क­त्वा­त् त­त्तै­ज­स­त्व­स्या­सि­द्धे­र् न ततो र­श्मि­व­च्च­क्षु­षः सिद्ध्येत् ॥ रू­पा­भि­व्यं­ज­ने चाक्ष्णां नाशे क्वा­पे­क्ष­णं भवेत् । तै­ज­स­त्वा­त् प्र­दी­पा­दे­र् इव सर्वस्य देहिनः ॥ ४० ॥ २०य­थै­क­स्य प्र­दी­प­स्य सु­स्प­ष्टा­र्थ­प्र­का­श­ने । मं­द­त्वा­द् अ­स­म­र्थ­स्य द्वि­ती­या­दे­र् अ­पे­क्ष­ण­म् ॥ ४१ ॥ त­था­क्ष्णो­र् न वि­रु­द्ध्ये­त सू­र्या­लो­का­द्य­पे­क्ष­णं । स्वकार्यो हि स्व­जा­ती­यं स­ह­का­रि प्र­ती­क्ष्य­ते ॥ ४२ ॥ त­द­स­ल्लो­च­न­स्या­र्थ­प्र­का­शि­त्वा­वि­नि­श्च­या­त् । क­थं­चि­द् अपि दी­पा­दि­नि­र­पे­क्ष­स्य प्र­दी­प­व­त् ॥ ४३ ॥ अं­ध­का­रा­व­भा­सो स्ति वि­ना­लो­के­न चेन् न वै । प्र­सि­द्ध­स्तें­ध­का­रो स्ति ज्ञा­ना­भा­वा­त् प­रो­र्थ­कृ­त् ॥ ४४ ॥ प­रे­ष्ट्या­स्ती­ति चेत् तस्याः सिद्धं च­क्षु­र­तै­ज­सं । प्र­मा­ण­त्वे न्यथा नां­ध­का­रः सिद्ध्येत् ततस् तव ॥ ४५ ॥ २५अ­तै­ज­सां­ज­ना­पे­क्षि चक्षू रूपं व्यनक्ति यं । नातः स­मा­न­जा­ती­य­स­ह­का­रि नि­य­म्य­ते ॥ ४६ ॥ तै­ज­स­म् ए­वां­ज­ना­दि रू­प­प्र­का­श­ने नेत्रस्य स­ह­का­रि न पुनः पा­र्थि­व­म् एव त­त्रा­नु­द्भू­त­स्य ते­जो­द्र­व्य- भावाद् इत्य् अयुक्तं प्र­मा­णा­भा­वा­त् । तै­ज­स­म् अं­ज­ना­दि रू­पा­व­भा­स­ने न­य­न­स­ह­का­रि­त्वा­द् दी­पा­दि­व­त्य् अप्य् अ­स­म्य­क्­, चं­द्र­द्यो­ता­दि­ना­नै­कां­ता­त् । तस्यापि प­क्षी­क­र­णा­न् न व्य­भि­चा­र इति चेन् न, हेतोः का­ला­त्य­या­प­दि­ष्ट­त्व- प्र­सं­गा­त् । पक्षस्य प्र­त्य­क्षा­नु­मा­ना­ग­म­बा­धि­त­त्वा­त् तस्य प्र­त्य­क्षे­णा­तै­ज­स­त्वे­ना­नु­भ­वा­त् । न तै­ज­स­श् चं­द्रो­द्यो­तो ३०न­या­ना­नं­द­हे­तु­त्वा­त् स­लि­ला­दि­व­द् इत्य् अ­नु­मा­ना­त् । मू­लो­ष्ण­व­ती प्रभा तेज इत्य् आ­ग­मा­च् चा­ब्धि­ज­ल­क­ल्लो­लै­श् चं­द्र­कां­त- प्र­ति­ह­ताः सू­र्यां­श­वः प्र­द्यो­तं­ते शि­शि­रा­श् च भवंति । तत एव न­य­ना­नं­द­हे­त­व इत्य् आ­ग­म­स् तु न प्र­मा­णं­, युक्त्यान् अ­नु­गृ­ही­त­त्वा­त् त­था­वि­धा­ग­मां­त­र­व­त् । त­द­न­नु­गृ­ही­त­स्या­पि प्र­मा­ण­त्वे ति­प्र­सं­गा­त् । पु­रु­षा­द्वै­त­प्र­ति- पा­द­का­ग­म­स्य प्र­मा­ण­त्व­प्र­सं­गा­त् स­क­ल­यौ­ग­म­त­वि­रो­धा­त् । किंच — किम् उ­ष्ण­स्प­र्श­वि­ज्ञा­नं तै­ज­से­क्ष्णि न जायते । त­स्या­नु­द्भू­त­ता­यां तु रू­पा­नु­द्भू­त­ता कुतः ॥ ४७ ॥ २३३ते­जो­द्र­व्यं ह्य् अ­नु­द्भू­त­स्प­र्श­म् उ­द्भू­त­रू­प­भृ­त् । दृष्टं यथा प्र­दी­प­स्य प्र­भा­भा­रः स­मं­त­तः ॥ ४८ ॥ त­था­नु­द्भू­त­रू­पं त­दु­द्भू­त­स्प­र्श­म् ई­क्षि­त­म् । य­थो­ष्णो­द­क­सं­यु­क्तं प­र­मु­द्भू­त­त­द्द्व­य­म् ॥ ४९ ॥ ना­नु­भू­त­द्व­यं तेजो दृष्टं चक्षुर् यतस् तथा । अ­दृ­ष्ट­व­श­त­स् तच् चेत् सर्वम् अक्षं तथा न किम् ॥ ५० ॥ सु­व­र्ण­घ­ट­व­त् त­त्स्या­दि­त्य­सि­द्धं नि­द­र्श­नं । प्र­मा­ण­ब­ल­त­स् तस्य तै­ज­स­त्वा­प्र­सि­द्धि­तः ॥ ५१ ॥ ०५नो­ष्ण­वी­र्य­त्व­त­स् तस्य तै­ज­स­त्वं प्र­सि­द्ध्य­ति । व्य­भि­चा­रा­न् म­री­चा­दि­द्र­व्ये­ण तै­ज­से­न वः ॥ ५२ ॥ ततो ना­सि­द्ध­ता हेतोः सि­द्ध­सा­ध्य­स्य बुध्यते । च­क्षु­ष­त्वा­दि­तो ध्वा­ने­नि­त­त्य­त्व­स्य यथैव हि ॥ ५३ ॥ तद् एवं तै­ज­स­त्वा­द् इत्य् अस्य हेतोर् अ­सि­द्ध­त्वा­न् न चक्षुषि र­श्मि­व­त्त्व­सि­द्धि­नि­बं­ध­न­त्वं यतस् तस्य रश्मयो र्थ- प्र­का­श­न­श­क्त­यः स्युः सताम् अपि तेषां बृ­ह­त्त­र­गि­रि­प­रि­च्छे­द­न­म् अयुक्तं मनसो धिष्ठाने स­र्व­थे­त्य् आ­ह­;­ — संतो पि रश्मयो नेत्रे म­न­सा­धि­ष्ठि­ता यदि । वि­ज्ञा­न­हे­त­वो र्थेषु प्राप्तेष्व् एवेति मन्यते ॥ ५४ ॥ १०मनसो णु­त्व­त­श् च­क्षु­र्म­यू­खे­ष्व् अ­न­धि­ष्ठि­तेः । भि­न्न­दे­शे­षु भू­य­स्त्व­प­र­मा­णु­व­दे­क­शः ॥ ५५ ॥ म­ही­य­सो म­ही­ध्र­स्य प­रि­च्छि­त्ति­र् न युज्यते । क्र­मे­णा­धि­ष्ठि­तौ तस्य त­दं­शे­ष्व् एव संविदः ॥ ५६ ॥ निरंशो वयवी शैलो म­ही­या­न् अपि रोचिषा । न­य­ने­न प­रि­च्छे­द्यो म­न­सा­धि­ष्ठि­ते­न चेत् ॥ ५७ ॥ न स्यान् मे­च­क­वि­ज्ञा­नं ना­ना­व­य­व­गो­च­र­म् । त­द्दे­शि­ष­वि­ष­यं चास्य म­नो­ही­नै­र् दृ­गं­शु­भिः ॥ ५८ ॥ शै­ल­चं­द्र­म­सो­श् चापि प्र­त्या­स­न्न­द­वि­ष्ठ­योः । सह ज्ञानेन युज्यते प्र­सि­द्ध­म् अपि स­द्धि­या­म् ॥ ५९ ॥ १५कालेन यावता शैलं प्रयांति न­य­नां­श­वः । केचिच् चं­द्र­म­सं चान्ये ता­व­तै­वे­ति युज्यते ॥ ६० ॥ तयोश् च क्रमतो ज्ञानं यदि स्यात् ते म­नो­द्व­यं । ना­न्य­थै­क­स्य म­न­स­स् त­द­धि­ष्ठि­त्य­सं­भ­वा­त् ॥ ६१ ॥ वि­की­र्णा­ने­क­ने­त्रां­शु­रा­शे­र् अ­प्रा­प्य­का­रि­णः । म­न­सो­धि­ष्ठि­तौ का­र्य­स्यै­क­दे­शे पि तिष्ठतः ॥ ६२ ॥ स­हा­क्ष­पं­च­क­स्यै­त­त् किं ना­धि­ष्ठा­य­कं मतं । यतो न क्रमतो भीष्टं रू­पा­दि­ज्ञा­न­पं­च­क­म् ॥ ६३ ॥ तथा च यु­ग­प­ज्ज्ञा­ना­नु­त्प­त्ते­र् अ­प्र­सि­द्धि­तः । साध्ये मनसि लिंगत्वं न स्याद् इति मनः कुतः ॥ ६४ ॥ २०म­नो­न­धि­ष्ठि­ता­श् च­क्षू­र­श्म­यो यदि कुर्वते । स्वा­र्थ­ज्ञा­नं तद् अप्य् ए­त­द्दू­ष­णं दु­र­ति­क्र­म­म् ॥ ६५ ॥ ततो क्षि­र­श्म­यो भित्त्वा का­चा­दी­न् अ­र्थ­भा­सि­नः । तेषाम् अ­भा­व­तो भावे प्य् उ­क्त­दो­षा­नु­षं­ग­तः ॥ ६६ ॥ का­चा­द्यं­त­रि­ता­र्था­नां ग्रहणं चक्षुषः स्थितम् । अ­प्रा­प्य­का­रि­ता­लिं­गं प­र­प­क्ष­स्य बा­ध­क­म् ॥ ६७ ॥ एवं प­क्ष­स्या­ध्य­क्ष­बा­धा­म् अ­नु­मा­न­बा­धां च प्र­रू­प्या­ग­म­बा­धां च द­र्श­य­न्न् आ­ह­;­ — स्पृष्टं शब्दं शृणोत्य् अक्षम् अस्पृष्टं रूपम् ईक्ष्यते । स्पृष्टं बद्धं च जानाति स्पर्शं गंधं रसं तथा ॥ ६८ ॥ २५इत्य् आ­ग­म­श् च तस्यास्ति बाधको बा­ध­व­र्जि­तः । चक्षुषो प्रा­प्य­का­रि­त्व­सा­ध­नः शु­द्ध­धी­म­तः ॥ ६९ ॥ ननु न­य­ना­प्रा­प्य­का­रि­त्व­सा­ध­न­स्या­ग­म­स्य बा­धा­र­हि­त­त्व­म् अ­सि­द्ध­म् इति प­रा­कू­त­म् उ­प­द­र्श्य दू­ष­य­न्न् आ­ह­;­ — म­नो­बु­द्धि­प्र­कृ­ष्टा­र्थ­ग्रा­ह­क­त्वा­नु­षं­ज­नं । ने­त्र­स्या­प्रा­प्य­का­रि­त्वे बाधकं येन गीयते ॥ ७० ॥ तस्य प्रा­प्ता­नु­गं­धा­दि­ग्र­ह­ण­स्य प्र­सं­ज­न­म् । प्राणादेः प्रा­प्य­का­रि­त्वे बाधकं केन बाध्यते ॥ ७१ ॥ सूक्ष्मे महित च प्राप्तेर् अ­वि­शे­षे पि योग्यता । गृहीतुं चेन् म­ह­द्द्र­व्यं दृश्यं तस्य न चा­प­र­म् ॥ ७२ ॥ ३०तर्ह्य् अ­प्रा­प्ते­र् अभेदे पि चक्षुषः शक्तिर् ईदृशी । यथा किंचिद् धि दू­रा­र्थ­म् अ­वि­दि­क्कं प्र­प­श्य­ति ॥ ७३ ॥ ननु च प्रा­णा­दीं­द्रि­यं प्रा­प्य­का­रि प्राप्तम् अपि त­त्रा­णु­गं­धा­दि­यो­गि­नः प­रि­च्छि­न­त्ति ना­स्म­दा­दे­स् ता­दृ­शा­दृ­ष्ट- वि­शे­ष­स्या­भा­वा­त् म­ह­त्त्वा­द्यु­पे­त­द्र­व्यं गंधादि तु प­रि­च्छि­न­त्ति ता­दृ­ग­दृ­ष्ट­वि­शे­ष­स्य स­द्भा­वा­द् इत्य् अ­दृ­ष्ट­वै­चि­त्र्या- त् त­द्वि­ज्ञा­न­भा­वा­भा­व­वै­चि­त्र्यं म­न्य­मा­ना­न् प्र­त्या­ह­;­ — समं चा­दृ­ष्ट­वै­चि­त्र्यं ज्ञा­न­वै­चि­त्र्य­का­र­णं । स्या­द्वा­दि­नां परेषां चेत्य् अलं वादेन तत्र नः ॥ ७४ ॥ २३४स्या­द्वा­दि­ना­म् अपि हि च­क्षु­र­प्रा­प्य­का­रि के­षां­चि­द् अ­ति­श­य­ज्ञा­न­भृ­ता­मृ­द्धि­म­ता­म् अ­स्म­दा­द्य­गो­च­रं वि­प्र­कृ­ष्ट- स्व­वि­ष­य­प­रि­च्छे­द­कं तादृशं त­दा­व­र­ण­क्ष­यो­प­श­म­वि­शे­ष­स­द्भा­वा­त् । अ­स्म­दा­दी­नां तु य­था­प्र­ती­ति स्वार्थ- प्र­का­श­कं स्वा­नु­रू­प­त­दा­व­र­ण­क्ष­यो­प­श­मा­द् इति स­म­म­दृ­ष्ट­वै­चि­त्र्यं ज्ञा­न­वै­चि­त्र्य­नि­बं­ध­न­म् उ­भ­ये­षां । ततो न नयना- प्रा­प्य­का­रि­त्वं बाध्यते के­न­चि­त् घ्रा­णा­दि­प्रा­प्य­का­रि­त्व­व­द् इति न त­दा­ग­म­स्य बाधो स्ति येन बाधको न ०५स्यात् पक्षस्य । तद् एवं — प्र­त्य­क्षे­णा­नु­मा­ने­न स्वा­ग­मे­न च बाधितः । पक्षः प्रा­प्ति­प­रि­च्छे­द­का­रि चक्षुर् इति स्थितः ॥ ७५ ॥ का­ला­त्य­या­प­दि­ष्ट­श् च हे­तु­र्बा­ह्यें­द्रि­य­त्व­तः । इत्य् अ­प्रा­प्ता­र्थ­का­रि­त्वे घ्रा­णा­दे­र् इव वांछिते ॥ ७६ ॥ न हि प­क्ष­स्यै­वं प्र­मा­ण­बा­धा­यां हेतुः प्र­व­र्त­मा­नः सा­ध्य­सा­ध­ना­या­ल­म् अ­ती­त­का­ल­त्वा­द् अ­न्य­था­ति­प्र­सं­गा­त् ॥ एतेन भौ­ति­क­त्वा­दि साधनं तत्र वारितं । प्र­त्ये­त­व्यं प्र­मा­णे­न प­क्ष­बा­ध­स्य नि­र्ण­या­त् ॥ ७७ ॥ १०प्रा­प्य­का­रि च­क्षु­र्भौ­ति­क­त्वा­त् क­र­ण­त्वा­त् घ्रा­णा­दि­व­द् इत्य् अत्र न केवलं पक्षः प्र­त्य­क्षा­दि­बा­धि­तः । कालात्य- या­प­दि­ष्ट­श् चेद् धेतुः पू­र्व­व­द् उक्तः । किं तर्ह्य् अ­नै­कां­ति­क­श् चेति क­थ­य­न्न् आ­ह­;­ — अ­य­स्कां­ता­दि­नां लोहम् अ­प्रा­प्या­क­र्ष­ता स्वयं । अ­नै­कां­ति­क­ता हेतोर् भौ­ति­का­र्थ­स्य बाध्यते ॥ ७८ ॥ का­यां­त­र्ग­त­लो­ह­स्य ब­हि­र्दे­श­स्य वक्ष्यते । ना­य­स्कां­ता­दि­ना प्राप्तिस् त­त्क­रै­र् वो­क्त­क­र्म­णि ॥ ७९ ॥ यथा क­स्तू­रि­का­द्र­व्ये वियुक्ते पि प­टा­दि­तः । तत्र सौ­गं­ध्य­तः प्राप्तिस् त­द्गं­धा­णु­भि­र् इष्यते ॥ ८० ॥ १५अ­य­स्कां­ता­णु­भिः कैश्चित् तथा लोहे पि सेष्यतां । विभक्ते पि ततस् त­त्रा­कृ­ष्ट्या­दे­र् दृ­ष्टि­त­स् तदा ॥ ८१ ॥ इत्य् अ­यु­क्त­म् अ­य­स्कां­त­म् अप्राप्तं प्रति द­र्श­ना­त् । लो­हा­कृ­ष्टेः प­रि­प्रा­प्ता­स् त­दं­शा­स् तु न जा­तु­चि­त् ॥ ८२ ॥ यथा क­स्तू­रि­का­द्य­र्थं गं­धा­दि­प­र­मा­ण­वः । स्वा­धि­ष्ठा­ना­भि­मु­ख्ये­न ता नयंति प­टा­दि­गाः ॥ ८३ ॥ त­था­य­स्कां­त­पा­षा­णं सू­क्ष्म­भा­गा­श् च लोहगाः । इत्य् आ­या­त­म् इतो प्रा­प्ता­य­स्कां­तो लो­ह­क­र्म­कृ­त् ॥ ८४ ॥ ननु यथा ह­री­त­की प्राप्य म­ल­मं­गा­द् वि­रे­च­य­ति त­था­य­स्कां­त­प­र­मा­ण­वः श­री­रां­त­र्ग­तं शल्यं प्रा­प्या­क­र्षं­ति २०श­री­रा­द् इति म­न्य­मा­नं प्र­त्या­ह­;­ — प्राप्ता ह­री­त­की शक्ता कर्तुं म­ल­वि­रे­च­नं । मलं न पुनर् आनेतुं ह­री­त­क्यं­त­रं प्रति ॥ ८५ ॥ तर्हि य­था­न­ना­न् निर्गतो वायुः प­द्म­नी­ला­दि­गः प्राप्य पा­नी­य­मा­न­नं प्र­त्या­क­र्ष­ति त­था­य­स्कां­तां­त­र­गाः प­र­मा­ण­वो बहिर् अ­व­स्थि­ता­य­स्कां­ता­व­य­वि­नो निर्गताः प्राप्य लोहं तं प्रत्य् ए­वा­क­र्षं­ती­ति शं­क­मा­नं प्र­त्या­ह­;­ — २५आ­क­र्ष­ण­प्र­य­त्ने­न वि­ना­न­न­कृ­ता­नि­लः । प­द्म­ना­ला­दि­गो ṃभांसि ना­क­र्ष­ति मुखं प्रति ॥ ८६ ॥ तर्हि पु­रु­ष­प्र­य­त्न­नि­र­पे­क्षा य­था­दि­त्य­र­श्म­यः प्राप्य भूगतं तोयं तम् एव प्रति नयंति त­था­य­स्कां­त­प­र­मा­ण- वो पीत्य् अ­भि­म­न्य­मा­नं प्र­त्या­ह­;­ — सू­र्यां­श­वो नयंत्य् अंभः प्राप्य त­त्सू­र्य­मं­ड­लं । चि­त्र­भा­नु­त्वि­षो नास्तम् इति स्वे­च्छो­प­क­ल्पि­त­म् ॥ ८७ ॥ निः­प्र­मा­ण­क­म् उ­दा­ह­र­ण­म् आ­श्रि­त्या­य­स्कां­त­स्य प्रा­प्य­का­रि­त्वं व्य­व­स्था­प­य­त् कथं न स्वे­च्छा­का­रि ? त­दा­ग­मा­त् सिद्ध- ३०म् इति चेन् न, तस्य प्र­त्या­ग­मे सर्वत्र दृ­ष्टे­ष्टा­वि­रु­द्धे­न प्र­मा­ण­ता­म् आ­त्म­सा­त् कुर्वता प्र­ति­ह­त­त्वा­त् स्वयं युक्तान् अनु- गृ­ही­त­स्य प्र­मा­ण­त्वा­न् अ­भ्यु­प­ग­मा­च् च न ततस् तत्सिद्धिः यतो य­स्कां­त­स्य प्रा­प्य­का­रि­त्व­सि­द्धौ ते­ना­नै­कां­ति­क­त्वं भौ­ति­क­त्व­स्य न स्यात् ॥ तथैव का­र­ण­त्व­स्य मनसा व्य­भि­चा­रि­ता । मंत्रेण च भु­जं­गा­द्यु­च्चा­ट­का­दि­क­रे­ण वा ॥ ८८ ॥ श­ब्दा­त्म­नो हि मंत्रस्य प्राप्तिर् न भु­ज­गा­दि­ना । मनाग् आ­व­र्त­मा­न­स्य दू­र­स्थे­न प्र­ती­य­ते ॥ ८९ ॥ २३५प्रा­प्य­का­रि चक्षुः क­र­ण­त्वा­द् दा­त्रा­दि­व­द् इत्य् अत्राप्य् अंशतः सर्वान् प्र­त्यु­द्यो­त­क­रे­णो­क्तो हेतुर् अ­नै­कां­ति­को मनसा मंत्रेण च स­र्वा­द्या­कृ­ष्टि­का­रि­णा प्रत्येयः पक्षश् च प्र­मा­णा­बा­धि­तः पू­र्व­व­त् ॥ तद् एवं चक्षुषः प्रा­प्य­का­रि­त्वे नास्ति साधनं । म­न­स­श् च ततस् ताभ्यां व्यं­ज­ना­व­ग्र­हः कुतः ॥ ९० ॥ यत्र क­र­ण­त्व­म् अपि चक्षुषि प्रा­प्य­का­रि­त्व­सा­ध­ना­य नालं च त­त्रा­न्य­त्सा­ध­नं दू­रो­त्सा­रि­त­म् एवेति म­नो­व­द- ०५प्रा­प्य­का­रि चक्षुः सिद्धं । ततश् च न च­क्षु­र्म­नो­भ्यां व्यं­ज­न­स्या­व­ग्र­ह इति व्य­व­ति­ष्ठ­ते ॥ दूरे शब्दं शृ­णो­मी­ति व्य­व­हा­र­स्य द­र्श­ना­त् । श्रोत्रम् अ­प्रा­प्य­का­री­ति केचिद् आहुस् तद् अप्य् असत् ॥ ९१ ॥ दूरे जिघ्राम्य् अहं गंधम् इति व्य­व­हृ­ती­क्ष­णा­त् । घ्रा­ण­स्या­प्रा­प्य­का­रि­त्व­प्र­स­क्ति­र् इ­ष्ट­हा­नि­तः ॥ ९२ ॥ गं­धा­धि­ष्ठा­न­भू­त­स्य द्र­व्य­प्रा­प्त­स्य क­स्य­चि­त् । दू­र­त्वे­न तथा वृत्तौ व्य­व­हा­रो त्र चेन् नृणाम् ॥ ९३ ॥ समं शब्दे स­मा­धा­न­म् इति यत् किं­च­ने­दृ­शं । चोद्यं मी­मां­स­का­दी­ना­म् अ­प्रा­ती­ति­क­वा­दि­ना­म् ॥ ९४ ॥ १०कु­ट्या­दि­व्य­व­धा­ने पि शब्दस्य श्र­व­णा­द् यदि । श्रोत्राम् अ­प्रा­प्य­का­री­ष्टं तथा घ्राणं त­थे­ष्य­तां ॥ ९५ ॥ द्र­व्यां­त­रि­त­गं­ध­स्य घ्रा­त­सू­क्ष्म­स्य तस्य चेत् । घ्रा­ण­प्रा­प्त­स्य संवित्तिः श्रो­त्र­प्रा­प्त­स्य नो ध्वनेः ॥ ९६ ॥ यथा गं­धा­ण­वः केचिच् छक्ताः कु­ट्या­दि­भे­द­ने । सूक्ष्मास् तथैव नः सिद्धाः प्र­मा­ण­ध्व­नि­पु­द्ग­लाः ॥ ९७ ॥ पु­द्ग­ल­प­रि­णा­मः शब्दो बा­ह्यें­द्रि­य­वि­ष­य­त्वा­त् गं­धा­दि­व­द् इत्यादि प्र­मा­ण­सि­द्धाः श­ब्द­प­रि­ण­त­पु­द्ग­लाः इत्य् अग्रे स­म­र्थ­यि­ष्या­म­हे । ते च गं­ध­प­रि­ण­त­पु­द्ग­ल­व­त् कु­ट्या­दि­कं भित्वा स्वेंद्रियं प्रा­प्र­वं­तः प­रि­च्छे­द्या इति न १५तेषाम् अ­प्रा­प्ता­ना­म् इं­द्रि­ये­ण ग्रहणं । कथं मूर्ताः स्कंधाः श्रा­व­ण­स्व­भा­वाः कु­ट्या­दि­ना मू­र्ति­म­ता न प्र­ति­ह­न्यं­ते इति चेत्, तव् आपि वा­य­वी­या ध्वनयः श­ब्दा­भि­व्यं­ज­काः कथं ते न प्र­ति­ह­न्यं­ते इति समानं चोद्यं । त­त्प्र­ति­घा­ते तत्र श­ब्द­स्या­भि­व्य­क्ते­र् अ­यो­गा­द् अ­न­भि­व्य­क्त­स्य च श्र­व­णा­सं­भ­वा­द् अ­प्र­ति­घा­तः तस्य कु­ट्या­दि­ना सिद्धस् त­दं­त­रि­त­स्य श्र­व­णा­न्य­था­नु­प­प­त्ति­र् इति चेत्, तत एव श­ब्दा­त्म­नां पु­द्ग­ला­ना­म् अ­प्र­ति­घा­तो स्तु दृ­ढ­प­रि- हारात् । दृष्टो हि गं­धा­त्म­पु­द्ग­ला­ना­म् अ­प्र­ति­घा­ता­स् त­द्व­च्छ­ब्दा­नां न वि­रु­ध्य­ते । यदि पुनर् अ­मू­र्त­स्य स­र्व­ग­त­स्य २०च शब्दस्य प­रि­क­ल्प­ना­त् त­द्व्यं­ज­का­ना­म् ए­वा­प्र­ति­घा­ता­च् छ्र­व­ण­म् इत्य् अ­भि­नि­वे­शः तथा गं­ध­स्या­मू­र्त­स्य क­स्तू­रि­का­दि- द्र­व्य­वि­शे­ष­सं­यो­ग­ज­नि­ता­व­य­वा व्यं­ज­का­मू­र्त­द्र­व्यां­त­रे­णा­प्र­ति­ह­ता­स् तथा घ्रा­ण­हे­त­वः इति क­ल्प­ना­नु­ष­ज्य­मा­ना कथं नि­वा­र­णी­या ? गं­ध­स्यै­वं पृ­थि­वी­गु­ण­त्व­वि­रो­ध इति चेत् श­ब्द­स्या­पि पु­द्ग­ल­त्व­वि­रो­ध­स् तथा परैः शब्दस्य द्र­व्यां­त­र­त्वे­ना­भ्यु­प­ग­मा­द् अदोष इति चेत् तथा गंधो पि द्र­व्यां­त­र­म् अ­भ्यु­प­ग­म्य­तां प्र­मा­ण­ब­ला­या­त­स्य प­रि­ह­र्तु­म् अ- शक्तेः । स्प­र्शा­दी­ना­म् अप्य् एवं द्र­व्यां­त­र­त्व­प्र­सं­ग इति चेत्, तान्य् अपि द्र­व्यां­त­रा­णि संतु । नि­र्गु­ण­त्वा­त् तेषाम् अ- २५द्र­व्य­त्व­म् इति चेत्, तत एव गं­ध­स्प­र्शा­दी­नां द्र­व्य­त्व­म् अस्तु । ते­षू­प­च­रि­त­म­ह­त्त्वा­द­य इति चेत् शब्दे प्य् उप- चरिताः संतु । कुतः शब्देन त­दु­प­चा­र इति चेत् गं­धा­दि­षु कुतः ? स्वा­श्र­य­म­ह­त्त्वा­द् इति चेत् तत एव शब्दे पि मु­ख्य­म­ह­त्त्वा­दे­र् अ­सं­भ­वः । शब्दे किम् अ­व­ग­तः ? त्वयापि गंधादौ स किमु निश्चितः । गं­धा­द­यो न मु­ख्य­म­ह­त्त्वा­द्यु­पे­ताः श­श्व­द­स्व­तं­त्र­त्वा­द् अ­भा­व­व­द् इत्य् अतो नु­मा­ना­त् त­द­सं­भ­वो निश्चित इति चेत्, तत एव शब्दे पि स नि­श्ची­य­तां । शब्दे त­द­सि­द्धे­र् न त­न्नि­श्चे­यः सर्वदा त­स्या­स्व­तं­त्र­स्यो­प­ल­ब्धे­र् इति चेत् गं­धा­दा­व् अपि ३०तत एव त­द­सि­द्धेः । कुतस् तु त­न्नि­श्च­यः तस्य क्षि­त्या­दि­द्र­व्य­तं­त्र­त्वे­न प्र­ती­ते­र् अ­स्व­तं­त्र­त्व­सि­द्धि­र् इति चेत् श­ब्द­स्या­पि व­क्तृ­भे­र्या­दि­द्र­व्य­तं­त्र­स्यो­प­ल­ब्धे­र् अ­स्व­तं­त्र­त्व­सि­द्धे­र् अस्तु । तस्य त­द­भि­व्यं­ज­क­ध्व­नि­नि­बं­ध­न­त्वा­त् तंत्रत्वो- प­ल­ब्धे­र् इति चेत् तर्हि क्षि­त्या­दि­द्र­व्य­स्या­पि गं­धा­दि­व्यं­ज­क­वा­यु­वि­शे­ष­नि­बं­ध­न­त्वा­त् तु गं­धा­दे­स् तं­त्र­त्वो­प­प­त्तिः । शब्दस्य वक्तुर् अ­न्य­त्रो­प­ल­ब्धे­र् न तंत्रत्वं स­र्व­दे­ति चेत् गं­धा­दे­र् अपि क­स्तू­रि­का­दि­द्र­व्या­द् अ­न्य­त्रो­प­लं­भा­त् त­त्प­र­तं­त्र­त्वं सर्वदा मा भूत् । ततो न्यत्रापि सू­क्ष्म­द्र­व्या­श्रि­ता गं­धा­द­यः प्र­ती­यं­ते इति चेत् शब्दो पि ता­ल्वा­दि­भ्यो ऽन्यत्र ३५सू­क्ष्म­पु­द्ग­ला­श्रि­त एव श्रूयत इति कथम् इव स्वतंत्रः । त­दा­श्र­य­द्र­व्य­स्य च­क्षु­षो­प­ल­ब्धिः स्याद् इति चेत् २३६गं­धा­द्या­श्र­य­स्य किं न स्यात् ? सू­क्ष्म­त्वा­द् इति चेत् तत एव श­ब्दा­श्र­य­द्र­व्य­स्या­पि न च­क्षु­षो­प­ल­ब्धि­र् इति सर्वं समं पश्यामः । ततो यदि गं­धा­दी­नां श­श्व­द­स्व­तं­त्र­त्वा­न् म­ह­त्त्वा­द्यु­पे­त­त्वा­भा­वा­द् आख्यातो न द्रव्यत्वं तदा श­ब्द­स्या­पि न तत् । ननु श­ब्द­स्या­द्र­व्य­त्वे प्य् अ­स­र्व­ग­त­द्र­व्या­श्र­य­त्वे कथं स­कृ­त्स­र्व­त्रो­प­लं­भः यथा गंधादेः स­मा­न­प­रि­णा­म­भृ­तां पु­द्ग­ला­नां स्व­का­र­ण­व­शा­त् स­मं­त­तो वि­स­र्प­णा­त् वृक्षाद् व्य­व­हि­ता­नां वि­स­र्प­णं ०५कथं न तेषाम् इति चेत्, यथा गं­ध­द्र­व्य­स्कं­धा­नां तथा प­रि­णा­मा­त् तद् एव गं­धा­दि­कृ­ति­प्र­ति­वि­धा­न­या दूराद् ए- कोत्करः शब्दे समस्तो ना­व­त­र­ती­ति त­द्व­त्प्रा­प्त­स्यें­द्रि­ये­ण ग्रहणं नि­रा­रे­क­म् अ­व­ति­ष्ठ­ते त­था­प्र­ती­ते­र् इत्य् आ­ह­;­ — त­त्रा­रे­को­त्क­रः सर्वो गं­ध­द्र­व्ये स­म­स्थि­तः । स­मा­धि­श् चेति न व्या­से­ना­स्मा­भि­र् अ­भि­धी­य­ते ॥ ९८ ॥ प्र­पं­च­तो वि­चा­रि­त­म् ए­त­द­न्य­त्रा­स्मा­भि­र् इति ने­हो­च्य­ते ॥ श्रुतं म­ति­पू­र्वं द्व्य­ने­क­द्वा­द् अ­श­भे­द­म् ॥ २० ॥ १०कि­म­र्थ­म् इदम् उ­प­दि­ष्टं म­ति­ज्ञा­न­प्र­रू­प­णा­नं­त­र­म् इत्य् आ­ह­;­ — किं निमित्तं श्रु­त­ज्ञा­नं किं भेदं किं प्र­भे­द­क­म् । प­रो­क्ष­म् इति निर्णेतुं श्रुतम् इत्यादि सू­त्रि­त­म् ॥  ॥ किं निमित्तं श्रु­त­ज्ञा­नं नि­त्य­श­ब्द­नि­मि­त्त­म् अ­न्य­नि­मि­त्तं चेति शंकाम् अ­प­नु­द­ति म­ति­पू­र्व­क­म् इति व­च­ना­त् । किं भेदं तत् ? षड्भेदं द्वि­भे­द­म् इत्य् अभेदं वेति संशयं स­ह­स्र­प्र­भे­दं द्वा­द­श­प्र­भे­द­म् अ­ने­क­भे­दं वेति चा­रे­का­म् अ- पा­क­रो­ति द्व्य­ने­क­द्वा­द­श­भे­द­म् इति व­च­ना­त् । तत्र किम् इदं श्रुतम् इत्य् आ­ह­;­ — १५श्रुते ने­का­र्थ­ता­सि­द्धे ज्ञानम् इत्य् अ­नु­व­र्त­ना­त् । श्रवणं हि श्रु­त­ज्ञा­नं न पुनः श­ब्द­मा­त्र­क­म् ॥  ॥ कथम् एवं श­ब्दा­त्म­कं श्रुतम् इह प्रसिद्धं सि­द्धां­त­वि­दा­म् इत्य् आ­ह­;­ — तच् चो­प­चा­र­तो ग्राह्यं श्रु­त­श­ब्द­प्र­यो­ग­तः । श­ब्द­भे­द­प्र­भे­दो­क्तः स्वयं त­त्का­र­ण­त्व­तः ॥  ॥ तच् च श­ब्द­मा­त्रं श्रुतम् इह ज्ञेयम् उ­प­चा­रा­त् द्व्य­ने­क­द्वा­द­श­भे­द­म् इत्य् अनेन श­ब्द­सं­द­र्भ­स्य भे­द­प्र­भे­द­यो­र् व­च­ना­त् स्वयं सू­त्र­का­रे­ण श्रु­त­श­ब्द­प्र­यो­गा­च् च । स हि श्रूयते स्मेति श्रुतं प्र­व­च­न­म् इत्य् अ­स्ये­ष्टा­र्थ­स्य सं­ग्र­हा­र्थः श्रेयो २०नान्यथा स्प­ष्ट­ज्ञा­ना­भि­धा­यि­नः शब्दस्य प्र­यो­गा­र्ह­त्वा­त् । कुतः पुनर् उ­प­चा­रः त­त्का­र­ण­त्वा­त् । श्रु­त­ज्ञा­न- कारणं हि प्र­व­च­नं श्रुतम् इत्य् उ­प­च­र्य­ते मुख्यस्य श्रु­त­ज्ञा­न­स्य भे­द­प्र­ति­पा­द­नं कथम् उ­प­प­न्नं त­ज्ज्ञा­न­स्य भेद- प्र­भे­द­रू­प­त्वो­प­प­त्तेः द्वि­भे­द­प्र­व­च­न­ज­नि­तं हि ज्ञानं द्विभेदं अं­ग­बा­ह्य­प्र­व­च­न­ज­नि­त­स्य ज्ञा­न­स्यां­ग­बा­ह्य­त्वा­त् अं­ग­प्र­वि­ष्ट­व­च­न­ज­नि­त­स्य चां­ग­प्र­वि­ष्ट­त्वा­त् । त­था­ने­क­द्वा­द­श­प्र­भे­द­व­च­न­ज­नि­तं ज्ञा­न­म­न् ए­क­द्वा­द­श­प्र­भे­द­कं का­लि­को­त्का­लि­का­दि­व­च­न­ज­नि­त­स्या­ने­क­प्र­भे­द­रू­प­त्वा­त्­, आ­चा­रा­दि­व­च­न­ज­नि­त­स्य च द्वा­द­श­प्र­भे­द­त्वा­द् इद- २५म् उ­प­च­रि­तं च श्रुतं द्व्य­ने­क­द्वा­द­श­भे­द­म् इहैव वक्ष्यते । द्वि­भे­द­म् अ­ने­क­द्वा­द­श­भे­द­म् इति प्रत्येकं भे­द­श­ब्द­स्या­भि- सं­बं­धा­त् तथा च­तु­र्भे­दो वेदः षडंगः स­ह­स्र­शा­खः इत्यादि श्रु­ता­भा­स­नि­वृ­त्ति­र् अ­प्र­मा­ण­त्व­प्र­त्य­क्ष­त्वा­दि­नि- वृत्तिश् च कृता भवति । कथम् इत्य् आ­ह­;­ — सम्यग् इत्य् अ­धि­का­रा­त् तु श्रु­ता­भा­स­नि­व­र्त­न­म् । त­स्या­प्रा­मा­ण्य­वि­च्छे­दः प्र­मा­ण­प­द­वृ­त्ति­तः ॥  ॥ प­रो­क्षा­वि­ष्कृ­ते­स् तस्य प्र­त्य­क्ष­त्व­नि­रा­क्रि­या । ना­व­ध्या­दि­नि­मि­त्त­त्वं म­ति­पू­र्व­म् इति श्रुतेः ॥  ॥ ३०न नित्यत्वं द्र­व्य­श्रु­त­स्य भा­व­श्रु­त­स्य वा न नि­त्य­नि­मि­त्त­त्व­म् इति सा­म­र्थ्या­द् अ­व­सी­य­ते म­ति­पू­र्व­त्व­व­च­ना- द् अ­व­ध्या­द्य­नि­मि­त्त­त्व­व­त् । श्रु­त­नि­मि­त्त­त्वं श्रु­त­स्यै­व बा­ध्ये­ते­ति न शं­क­नी­यं । कुतः ? पूर्वं श­ब्द­प्र­यो­ग­स्य व्य­व­धा­ने पि द­र्श­ना­त् । न सा­क्षा­न्म­ति­पू­र्व­स्य श्रु­त­स्ये­ष्ट­स्य बा­ध­न­म् ॥  ॥ २३७लिं­गा­दि­व­च­न­श्रो­त्र­म­ति­पू­र्वा­त् त­द­र्थ­गा­त् श्रुताच् छुतम् इति सिद्धं लिं­गा­दि­वि­ष­यं विदाम् । नन्व् एवं के­व­ल­ज्ञा­न­पू­र्व­कं भ­ग­व­द­र्ह­त्प्र­भा­षि­तं द्र­व्य­श्रु­तं वि­रु­द्ध्य­त इति म­न्य­मा­नं प्र­त्या­ह­;­ — न च के­व­ल­पू­र्व­त्वा­त् स­र्व­ज्ञ­व­च­ना­त्म­नः । श्रुतस्य म­ति­पू­र्व­त्व­नि­य­मो त्र वि­रु­ध्य­ते ॥  ॥ ज्ञा­ना­त्म­न­स् त­था­भा­व­प्रो­क्ते ग­ण­भृ­ता­म् अपि । म­ति­प्र­क­र्ष­पू­र्व­त्वा­द् अ­र्ह­त्प्रो­क्ता­र्थ­सं­वि­दः ॥  ॥ ०५श्रु­त­ज्ञा­नं हि म­ति­पू­र्वं सा­क्षा­त्पा­रं­प­र्ये­ण वेति नि­य­म्य­ते न पुनः श­ब्द­मा­त्रं यतस् तस्य के­व­ल­पू­र्व­त्वे­न विरोधः स्यात् । न च ग­ण­ध­र­दे­वा­दी­नां श्रु­त­ज्ञा­नं के­व­ल­पू­र्व­कं त­न्नि­मि­त्त­श­ब्द­वि­ष­य­म­ति­ज्ञा­ना­ति­श­य­पू­र्व­क- त्वात् तस्येति नि­र­व­द्यं ॥ म­ति­सा­मा­न्य­नि­र्दे­शा­न् न श्रो­त्र­म­ति­पू­र्व­कं । श्रुतं नि­य­म्य­ते ऽ­शे­ष­म­ति­पू­र्व­स्य वी­क्ष­णा­त् ॥  ॥ श्रुत्वा शब्दं यथा तस्मात् तदर्थं ल­क्ष­ये­द् अयं । त­थो­प­ल­भ्य रू­पा­दी­न् अर्थं तन् नां­त­री­य­क­म् ॥ १० ॥ १०यथा हि शब्दः स्व­वा­च्य­म् अ­वि­ना­भा­वि­नां प्र­त्या­प­य­ति तथा रू­पा­द­यो पि स्वा­वि­ना­भा­वि­न­म् अर्थं प्र­त्या­प­यं- तीति श्रो­त्र­म­ति­पू­र्व­क­म् एव श्रु­त­ज्ञा­न­म् ईक्ष्यते । ततो न श्रो­त्र­म­ति­पू­र्व­म् एव तद् इति नियमः श्रे­या­न्­, मति- सा­मा­न्य­व­च­ना­त् ॥ न स्मृत्यादि म­ति­ज्ञा­नं श्रुतम् एवं प्र­स­ज्य­ते । म­ति­पू­र्व­त्व­नि­य­मा­त् तस्यास्य तु म­ति­त्व­तः ॥ ११ ॥ श्रु­त­ज्ञा­ना­वृ­ति­च्छे­द­वि­शे­षा­पे­क्ष­ण­स्य च । स्मृ­त्या­दि­ष्व् अं­त­रं­ग­स्या­भा­वा­न् न श्रु­त­ता­स्थि­तिः ॥ १२ ॥ १५मतिर् हि ब­हि­रं­गं श्रुतस्य कारणं अं­त­रं­गं तु श्रु­त­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­वि­शे­षः । स च स्मृ­त्या­दे­र् मतिवि- शे­ष­ण­स्य नास्तीति न श्रु­त­त्व­म् ॥ म­ति­पू­र्वं ततो ज्ञेयं श्रुतम् अ­स्प­ष्ट­त­र्क­ण­म् । न तु स­र्व­म­ति­व्या­प्ति­प्र­सं­गा­द् इ­ष्ट­बा­ध­ना­त् ॥ १३ ॥ श्रुतम् अ­स्प­ष्ट­त­र्क­ण­म् इत्य् अपि म­ति­पू­र्वं ना­ना­र्थ­प्र­रू­प­णं श्रु­त­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­पे­क्ष­म् इत्य् अ­व­गं­त­व्य­म् अन्यथा स्मृ­त्या­दी­ना­म् अ­स्प­ष्टा­क्ष­ज्ञा­ना­नां च श्रु­त­त्व­प्र­सं­गा­त् सि­द्धां­त­वि­रो­धा­प­त्ति­र् इति सूक्तं म­ति­पू­र्वं श्रुतं । तच् च — २०द्वि­भे­द­म् अं­ग­बा­ह्य­त्वा­द् अं­ग­रू­प­त्व­तः श्रुतम् । अ­ने­क­भे­द­म् अत्रैकं का­लि­को­त्का­लि­का­दि­क­म् ॥ १४ ॥ द्वा­द­शा­व­स्थ­म् अं­गा­त्म­त­दा­चा­रा­दि­भे­द­तः । प्रत्येकं भे­द­श­ब्द­स्य सं­बं­धा­द् इति वा­क्य­भि­त् ॥ १५ ॥ मुख्या ज्ञा­ना­त्म­का भे­द­प्र­भे­दा­स् तस्य सूत्रिताः । श­ब्दा­त्म­काः पुनर् गौणाः श्रु­त­स्ये­ति वि­भि­द्य­ते ॥ १६ ॥ तत्र श्रु­त­ज्ञा­न­स्य म­ति­पू­र्व­क­त्वे पि सर्वेषां वि­प्र­ति­प­त्ति­म् उ­प­द­र्श­य­ति­;­ — श­ब्द­ज्ञा­न­स्य सर्वे पि म­ति­पू­र्व­त्व­म् आदृताः । वादिनः श्रो­त्र­वि­ज्ञा­ना­भा­वे तस्य स­मु­द्भ­वा­त् ॥ १७ ॥ २५भवतु नाम श्रु­त­ज्ञा­नं म­ति­पू­र्व­कं या­ज्ञि­का­ना­म् अपि त­त्रा­वि­प्र­ति­प­त्तेः "­श­ब्दा­द् उदेत्य वि­ज्ञा­न­म् अ­प्र­त्य­क्षे­थ वस्तुनि । शाब्दं तद् इति मन्यंते प्र­मा­णां­त­र­वा­दि­नः­" इति व­च­ना­त् । श­ब्दा­त्म­कं तु श्रुतं वे­द­ना­ख्यं न म­ति­पू­र्व­कं तस्य नि­त्य­त्वा­द् इति म­न्य­मा­नं प्र­त्या­ह­ — श­ब्दा­त्म­कं पुनर् येषां श्रुतम् अ­ज्ञा­न­पू­र्व­कं । नित्यं तेषां प्र­मा­णे­न विरोधो ब­हु­चो­दि­तः ॥ १८ ॥ प्र­त्य­क्ष­बा­ध­नं तावद् अग्निम् ईले पु­रो­हि­तं । इत्य् एवम् आ­दि­श­ब्द­स्य ज्ञा­न­पू­र्व­त्व­वे­द­ना­त् ॥ १९ ॥ ३०तद्व्यक्तेः ज्ञा­न­पू­र्व­त्वं स्वयं सं­वे­द्य­ते न तु । श­ब्द­स्ये­ति न साधीयो व्यक्तेः श­ब्दा­त्म­क­त्व­तः ॥ २० ॥ श­ब्दा­द्य­र्थां­त­रं व्यक्तिः शब्दस्य कथम् उच्यते । सं­बं­धा­च् चेति संबंधः स्वभाव इति सैकता ॥ २१ ॥ श­ब्द­व्य­क्ते­र­भि­न्नै­क­सं­बं­धा­त्म­त्व­तो न किम् । सं­बं­ध­स्या­पि तद्भेदे नवस्था केन वार्यते ॥ २२ ॥ भि­न्ना­भि­न्ना­त्म­क­त्वे तु सं­बं­ध­स्य ततस् तव । शब्दस्य बु­द्धि­पू­र्व­त्वं व्यक्तेर् इव क­थं­च­न ॥ २३ ॥ व्यक्तिर् वर्णस्य संस्कारः श्रो­त्र­स्या­थो­भ­य­स्य वा । त­द्बु­द्धि­ता­वृ­त्ति­च्छे­दः साप्य् ए­ते­नै­व दूषिता ॥ २४ ॥ २३८वि­शे­षा­धा­न­म् अप्य् अस्य ना­भि­व्य­क्ति­र् वि­भा­व्य­ते । नि­त्य­स्या­ति­श­यो­त्प­त्ति­वि­रो­धा­त् स्वा­त्म­ना­श­व­त् ॥ २५ ॥ क­ल­शा­दे­र् अ­भि­व्य­क्ति­र् दीपादेः प­रि­णा­मि­नः । प्र­सि­द्धे­ति न सर्वत्र दो­षो­य­म् अ­नु­ष­ज्य­ते ॥ २६ ॥ नित्यस्य व्यापिनो व्यक्तिः सा­क­ल्ये­न य­दी­ष्य­ते । किं न सर्वत्र सर्वस्य सर्वदा त­द्वि­नि­श्च­यः ॥ २७ ॥ स्वा­दृ­ष्ट­व­श­तः पुंसां शा­ब्द­ज्ञा­न­वि­चि­त्र­ता । व्यक्ते पि कार्त्स्न्यतः शब्दे भावे स­र्वा­त्म­के न किम् ॥ २८ ॥ ०५दे­श­त­स् त­द­भि­व्य­क्तौ सांशता न वि­रु­ध्य­ते । व्यंजके यत् तु श­ब्द­ना­म् अभिन्ने स­क­ल­श्रु­तिः ॥ २९ ॥ तस्य क्वचिद् अ­भि­व्य­क्तौ व्यापारे दे­श­भा­क् स्वतः । ना­ना­रू­पे तु नानात्वं कुतस् त­स्या­व­ग­म्य­ता­म् ॥ ३० ॥ स्वा­भि­प्रे­ता­भि­ला­प­स्य श्रुतेर् अ­न्यो­न्य­सं­श्र­यः । सिद्धे व्यं­ज­क­ना­ना­त्वे वि­शि­ष्ट­व­च­सः श्रुतिः ॥ ३१ ॥ प्र­सि­द्धा­यां पुनस् तस्यां त­त्प्र­सि­द्धि­र् हि ते मते । यदि प्र­त्य­क्ष­सि­द्धे­यं वि­शि­ष्ट­व­च­सः श्रुतिः ॥ ३२ ॥ शे­मु­षी­पू­र्व­ता­सि­द्धि­र् वाचा किं ना­नु­म­न्य­ते । ननु ज्ञा­न­नि­मि­त्त­त्वं वाचाम् उ­च्चा­र­ण­स्य नः ॥ ३३ ॥ १०सिद्धं ना­पू­र्व­रू­पे­ण प्रा­दु­र्भा­वः क­दा­च­न । कर्तुर् अ­स्म­र­णं तासां ता­दृ­शी­नां वि­शे­ष­तः ॥ ३४ ॥ पु­रु­षा­र्थो­प­यो­ग­त्व­भा­जा­म् अपि म­हा­त्म­नां । नैवं स­र्व­नृ­णां कर्तुः स्मृतेर् अ­प्र­ति­सि­द्धि­तः ॥ ३५ ॥ त­त्का­र­णं हि काणादाः स्मरंति च­तु­रा­न­नं । जैनाः का­ला­सु­रं बौद्धाः स्वा­ष्ट­का­त् सकलाः सदा ॥ ३६ ॥ सर्वे स्व­सं­प्र­दा­य­स्या­वि­च्छे­दे­ना­वि­गा­न­तः । ना­ना­क­र्तृ­स्मृ­ते­र् नास्ति तासां कर्तेत्य् अ­सं­ग­तं ॥ ३७ ॥ ब­हु­क­र्तृ­क­ता­सि­द्धेः खं­ड­श­स् ता­दृ­ग­न्य­व­त् । कर्तुर् अ­स्म­र­णं हेतुर् या­ज्ञि­का­नां य­दी­ष्य­ते ॥ ३८ ॥ १५तदा स्व­गृ­ह­मा­न्या स्याद् वे­द­स्या­पौ­रु­षे­य­ता । जगतो ऽ­क­र्तृ­ता­प्य् एवं प­रे­षा­म् इति चेन् न वै ॥ ३९ ॥ कर्तुः स्म­र­ण­हे­तु­स् तत्सिद्धौ तैश् च प्र­यु­ज्य­ते । महत्त्वं तु न वेदस्य प्र­ति­वा­द्या­ग­मा­त् स्थितम् ॥ ४० ॥ ये­ना­श­क्य­क्रि­य­त्व­स्य साधनं तत् तव स्मृतेः । पु­रु­षा­र्थो­प­यो­गि­त्वं वि­वा­दा­ध्या­सि­तं कथं ॥ ४१ ॥ वि­शे­ष­ण­त­या हेतोः प्रयोक्तुं युज्यते सतां । वे­दा­ध्य­य­न­वा­च्य­त्वं वे­दा­ध्य­य­न­पू­र्व­ता­म् ॥ ४२ ॥ न वे­दा­ध्य­य­ने शक्तं प्रा­ज्ञा­प­यि­तु­म् अ­न्य­व­त् । यथा हि­र­ण्य­ग­र्भः सो ऽध्येता वेदस्य साध्यते ॥ ४३ ॥ २०युगादौ प्र­थ­म­स् त­द्व­द्बु­द्धा­दिः स्वा­ग­म­स्य च । सा­क्षा­त्कृ­त्या­ग­म­स्या­र्थ­व­क्ता क­र्ता­ग­म­स्य चेत् ॥ ४४ ॥ अग्निर् इत्य् अग्निर् इ­त्या­दि­र् वक्ता कर्ता तु तादृशः । प­रा­भ्यु­प­ग­मा­त् कर्ता स चेद् वेदे पि­ता­म­हः ॥ ४५ ॥ तत एव न धातास्तु न वा कश्चित् स­म­त्व­तः । ना­ना­धी­त­स्य वे­द­स्या­ध्ये­ता­स्त्य् अ­ध्या­प­का­द् विना ॥ ४६ ॥ न सो स्ति ब्रह्मणो त्रादाव् इति ना­ध्ये­तृ­ता गतिः । स्वर्गे धीतान् स्वयं वे­दा­न­नु­स्मृ­त्य् एह संभवी ॥ ४७ ॥ ब्र­ह्मा­ध्ये­ता परेषां बा­ध्या­प­क­श् चेद् यथा यथं । सर्वे पि कवयः संतु त­था­ध्ये­ता­र एव च ॥ ४८ ॥ २५इत्य् अ­कृ­त्रि­म­ता स­र्व­शा­स्त्रा­णां स­मु­पा­ग­ता । स्वयं ज­न्मां­त­रा­धी­त­म् अ­धी­या­म­हि संप्रति ॥ ४९ ॥ इति सं­वे­द­ना­भा­वा­त् तेषाम् अ­ध्ये­तृ­ता न चेत् । पू­र्वा­नु­भू­त­पा­ना­दे­स् त­द­ह­र्जा­त­दा­र­काः ॥ ५० ॥ स्मर्तारः कथम् एवं स्युस् तथा सं­वे­द­ना­द् विना । स्मृ­ति­लिं­ग­वि­शे­षा­च् चेत् तेषां तत्र प्र­सा­ध्य­ते ॥ ५१ ॥ कवीनां किं न काव्येषु पू­र्वा­धी­ते­षु सान्वया । यदि व्यु­त्प­त्ति­व­र्णे­षु पदेष्व् अर्थेष्व् अ­ने­क­धा ॥ ५२ ॥ वाक्येषु चेह कुर्वंतः कवयः काव्यम् ईक्षिताः । किं न प्र­जा­प­ति­र् वेदान् कुर्वन्न् एवं स­ती­क्षि­तः ॥ ५३ ॥ ३०कश्चित् प­री­क्ष­कै­र् लोकैः सद्भिस् त­द्दे­श­का­ल­गैः । तथा च श्रूयते सापि गिरा सामानि रु­ग्नि­रा­ट् ॥ ५४ ॥ ऋचः कृता इति क्वेयं वे­द­स्या­पौ­रु­षे­य­ता । प्र­त्य­भि­ज्ञा­य­मा­न­त्वं नि­त्यै­कां­तं न सा­ध­ये­त् ॥ ५५ ॥ पौ­र्वा­प­र्य­वि­ही­ने र्थे त­द­यो­गा­द् वि­रो­ध­तः । पू­र्व­दृ­ष्ट­स्य पश्चाद् या दृ­श्य­मा­न­स्य चै­क­ता­म् ॥ ५६ ॥ वेत्ति सा प्र­त्य­भि­ज्ञे­ति प्रायशो वि­नि­वे­दि­त­म् । दृ­ष्ट­त्व­दृ­श्य­मा­न­त्वे रूपे पू­र्वा­प­रे न चेत् ॥ ५७ ॥ भावस्य प्र­त्य­भि­ज्ञा­नं स्यात् तद् अत्राश्व् अ­शृं­ग­व­त् । तदा नि­त्या­त्म­कः शब्दः प्र­त्य­भि­ज्ञा­न­तो यथा ॥ ५८ ॥ ३५दे­व­द­त्ता­दि­र् इत्य् अस्तु विरुद्धो हेतुर् ईरितः । द­र्श­न­स्य प­रा­र्थ­त्वा­द् इत्य् अपि प­र­द­र्शि­तः ॥ ५९ ॥ २३९विरुद्धो हेतुर् इत्य् एवं श­ब्दै­क­त्व­प्र­सा­ध­ने । ततो ऽ­कृ­त­क­ता सिद्धेर् अ­भा­वा­न् न­य­श­क्ति­तः ॥ ६० ॥ वेदस्य प्रथमो ध्येता कर्तेति म­ति­पू­र्व­तः । प­द­वा­क्या­त्म­क­त्वा­च् च भा­र­ता­दि­व­द् अन्यथा ॥ ६१ ॥ त­द­यो­गा­द् वि­रु­ध्ये­त संगिरौ च म­हा­न­सः । सर्वेषां हि वि­शे­षा­णां क्रिया शक्या व­चो­त्त­रे ॥ ६२ ॥ वे­द­वा­क्ये­षु दृ­श्या­ना­म् अन्येषां चेति हेतुता । यु­क्ता­न्य­था न धू­मा­दे­र् अ­ग्न्या­दि­षु भवेद् असौ ॥ ६३ ॥ ०५ततः स­र्वा­नु­मा­ना­ना­म् उ­च्छे­द­स् ते दु­रु­त्त­रः । प्रमाणं न पुनर् वे­द­व­च­सो कृ­त्रि­म­त्व­तः ॥ ६४ ॥ साध्यते चेद् भवेद् अ­र्थ­वा­द् अस्यापि प्र­मा­ण­ता । अ­दु­ष्ट­हे­तु­ज­न्य­त्वं त­द्व­त्प्रा­मा­ण्य­सा­ध­ने ॥ ६५ ॥ हे­त्वा­भा­स­न­म् इत्य् उक्तम् अ­पू­र्वा­र्थ­त्व­म् अप्यदः । बा­ध­व­र्जि­त­ता हेतुस् तत्र चेल् लैं­गि­का­दि­व­त् ॥ ६६ ॥ किम् अ­कृ­त्रि­म­ता तस्य पोष्यते कारणं विना । पुंसो दो­षा­श्र­य­त्वे­न पौ­रु­षे­य­स्य दुष्टता ॥ ६७ ॥ शक्यते त­ज्ज­सं­वि­त्ते­र् अतो बा­ध­न­शं­क­नं । निः­सं­श­यं पुनर् बा­ध­व­र्जि­त­त्वं प्र­सि­द्ध्य­ति ॥ ६८ ॥ १०क­र्तृ­ही­न­व­चो वित्तेर् इत्य् अ­कृ­त्रि­म­ता­र्थ­कृ­त् । प­रे­षा­म् आ­ग­म­स्ये­ष्टं गु­ण­व­द्व­क्तृ­क­त्व­तः ॥ ६९ ॥ सा­धी­य­सी­ति यो वक्ति सो पि मी­मां­स­कः कथं । स­म­त्वा­द् अ­क्ष­लिं­गा­देः क­स्य­चि­द् दुष्टता दृशः ॥ ७० ॥ श­ब्द­ज्ञा­न­व­दा­शं­का­प­त्ते­स् त­ज्ज­न्म­सं­वि­दः । मि­थ्या­ज्ञा­न­नि­मि­त्त­स्य यद्य् अ­क्षा­दे­स् तदा न ताः ॥ ७१ ॥ तादृशः किं न वाक्यस्य श्रु­त्या­भा­स­त्व­म् इष्यते । गु­ण­व­द्व­क्तृ­क­त्वं तु परैर् इष्टं यद् आगमे ॥ ७२ ॥ त­त्सा­ध­नां­त­रं तस्य प्रामाण्ये कांश्चन प्रति । सु­नि­र्बा­ध­त्व­हे­तो­र् वा स­म­र्थ­न­प­रं भवेत् ॥ ७३ ॥ १५तन् नो च पौ­रु­षे­य­त्वं भ­व­त­स् तत्र तादृशं । मं­त्रा­र्थ­वा­द­नि­ष्ठ­स्य पौ­रु­षे­य­स्य बा­ध­ना­त् ॥ ७४ ॥ वे­द­स्या­पि प­यो­दा­दि­ध्व­ने­र् नै­ष्फ­ल्य­द­र्श­ना­त् । सत्यं श्रुतं सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्व­तः ॥ ७५ ॥ प्र­त्य­क्षा­दि­व­द् इत्य् ए­त­त्स­म्य­क् प्रा­मा­ण्य­सा­ध­नं । क­दा­चि­त् स्याद् अ­प्र­मा­णं शुक्तौ र­ज­त­बो­ध­व­त् ॥ ७६ ॥ नापेक्षं सं­भ­व­द्बा­धं दे­श­का­ल­न­रां­त­रं । स्वे­ष्ट­ज्ञा­न­व­द् इत्य् अस्य ना­नै­कां­ति­क­ता स्थितिः ॥ ७७ ॥ न च हेतुर् असिद्धो यम् अ­व्य­क्ता­र्थ­व­चो­वि­दः । प्र­त्य­क्ष­बा­ध­ना­भा­वा­द् अ­ने­कां­ते क­दा­च­न ॥ ७८ ॥ २०अ­नु­मे­ये नु­मा­ने­न बा­ध­वै­धु­र्य­नि­र्ण­या­त् । तृ­ती­य­स्था­न­सं­क्रां­ते त्व् आ­ग­मा­व­य­वे­न च ॥ ७९ ॥ प­रा­ग­मे प्र­मा­ण­त्वं नैवं सं­भा­व्य­ते सदा । दृ­ष्टे­ष्ट­बा­ध­ना­त् स­र्व­शू­न्य­त्वा­ग­म­बो­ध­व­त् ॥ ८० ॥ भा­वा­द्ये­कां­त­वा­चा­नां स्थितं दृ­ष्टे­ष्ट­बा­ध­नं । सा­मं­त­भ­द्र­तो न्यायाद् इति नात्र प्र­पं­चि­त­म् ॥ ८१ ॥ क­रि­ष्य­ते च तद्वत्स य­था­व­स­र­म् अग्रतः । युक्त्या सर्वत्र तत्त्वार्थे प­र­मा­ग­म­गो­च­र­म् ॥ ८२ ॥ प्रो­क्त­भे­द­प्र­भे­दं त­च्छ्रु­त­म् एव हि तद्दृढं । प्रा­मा­ण्य­म् आ­त्म­सा­त् कुर्याद् इति न­श्चिं­त­या­त्र किम् ॥ ८३ ॥ २५तद् एवं श्रु­त­स्या­पौ­रु­षे­य­तै­कां­त­म् अ­पा­कृ­त्य क­थं­चि­द् अ­पौ­रु­षे­य­त्वे पि चो­द­ना­याः प्रा­मा­ण्य­सा­ध­ना­सं­भ­वं विभाव्य स्या­द्वा­द­स्य च सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वं प्रा­मा­ण्य­सा­ध­नं व्य­व­स्था­प्य स­र्व­थै­कां­ता­नां त­द­सं­भ­वं भ­ग­व­त्स­मं­त- भ­द्रा­चा­र्य­न्या­या­द्भा­वा­द्ये­कां­त­नि­रा­क­र­ण­प्र­व­णा­द् आवेद्य व­क्ष्य­मा­णा­च् च न्यायात् सं­क्षे­प­तः प्र­व­च­न­प्रा­मा­ण्य­दा­र्ढ्य­म् अ­व­धा­र्य तत्र निश्चितं ना­मा­त्म­सा­त् कृत्य संप्रति श्रु­त­स्व­रू­प­प्र­ति­पा­द­क­म् अ­क­लं­क­ग्रं­थ­म् अ­नु­वा­द­पु­र­स्स­रं वि­चा­र­य­ति­;­ — अत्र प्र­च­क्ष­ते केचिच् छ्रुतं श­ब्दा­नु­यो­ज­ना­त् । त­त्पू­र्व­नि­य­मा­द्यु­क्तं ना­न्य­थे­ष्ट­वि­रो­ध­तः ॥ ८४ ॥ ३०श­ब्दा­नु­यो­ज­ना­द् एव श्रुतं हि यदि कथ्यते । तदा श्रो­त्र­म­ति­ज्ञा­नं न स्यान् ना­न्य­म­तौ भवम् ॥ ८५ ॥ यद्य् अ­पे­क्ष­व­च­स् तेषां श्रुतं सां­व्य­व­हा­रि­कं । स्वेष्टस्य बाधनं न स्याद् इति सं­प्र­ति­प­द्य­ते ॥ ८६ ॥ न सो स्ति प्रत्ययो लोको यः श­ब्दा­नु­ग­मा­दृ­ते । इत्य् एकांतं नि­रा­क­र्तुं तथोक्तं तैर् इहेति वा ॥ ८७ ॥ ज्ञानम् आद्यं स्मृतिः संज्ञा चिंता चा­भि­नि­बो­धि­कं । प्रा­ग्ना­म­सं­सृ­तं शेषं श्रुतं श­ब्दा­नु­यो­ज­ना­त् ॥ ८८ ॥ अ­त्रा­क­लं­क­दे­वाः प्राहुः "­ज्ञा­न­म् आद्यं स्मृतिः संज्ञा चिंता चा­भि­नि­बो­धि­कं । प्रा­ङ्ना­म­यो­ज­ना­च् छेषं श्रुतं ३५श­ब्दा­नु­यो­ज­ना­त् ॥ " इति तत्रेदं वि­चा­र्य­ते म­ति­ज्ञा­ना­द् आद्याद् आ­भि­नि­बो­धि­क­प­र्यं­ता­च् छेषं श्रुतं श­ब्दा­नु­यो­ज­ना- २४०द् एवेत्य् अ­व­धा­र­णं श्रुतम् एव श­ब्दा­नु­यो­ज­ना­द् इति वा ? यदि श्रुतम् एव श­ब्दा­नु­यो­ज­ना­द् इति पू­र्व­नि­य­म­स् तदा न कश्चिद् विरोधः श­ब्द­सं­सृ­ष्ट­ज्ञा­न­स्या­श्रु­त­ज्ञा­न­त्व­व्य­व­च्छे­दा­त् । अथ श­ब्दा­नु­यो­ज­ना­द् एव श्रुतम् इति नि­य­म­स् तदा श्रो­त्र­म­ति­पू­र्व­क­म् एव श्रुतं न च­क्षु­रा­दि­म­ति­पू­र्व­क­म् इति सि­द्धां­त­वि­रो­धः स्यात् । सां­व्य­व­हा­रि­कं शाब्दं ज्ञानं श्रुतम् इत्य् अ­पे­क्ष­या तथा नियमे तु ने­ष्ट­बा­धा­स्ति च­क्षु­रा­दि­म­ति­पू­र्व­क­स्या­पि श्रुतस्य प­र­मा­र्थ­तो भ्यु­प­ग­मा­त् ०५स्व­स­म­य­सं­प्र­ति­प­त्तेः । अथवा "न सो स्ति प्रत्ययो लोके यः श­ब्दा­नु­ग­मा­दृ­ते । अ­नु­वि­द्ध­म् इ­वा­भा­ति सर्वं शब्दे प्र­ति­ष्ठि­तं ॥ " इत्य् एकांतं नि­रा­क­र्तुं प्रा­ग्ना­म­यो­ज­ना­द् आद्यम् इष्टं न तु त­न्ना­म­सं­सृ­ष्ट­म् इति व्या­ख्या­न­म् आ- क­लं­क­म­नु­स­र्त­व्यं । तथा सति यदाह परः "­वा­ग्रू­प­ता चेद् उ­त्क्रा­मे­द् अ­व­बो­ध­स्य शाश्वती । न प्रकाशः प्र­का­शे­त सा हि प्र­त्य­व­म­र्शि­नी­" इति त­द­पा­स्तं भवति तया वि­नै­वा­भि­नि­बो­धि­क­स्य प्र­का­श­ना­द् इत्य् आ­वे­द­य­ति­ — वा­ग्रू­प­ता ततो न स्याद् योक्ता प्र­त्य­व­म­र्शि­नी । म­ति­ज्ञा­नं प्र­का­शे­त सदा तद् धि तया विना ॥ ८९ ॥ १०न हीं­द्रि­य­ज्ञा­नं वाचा सं­सृ­ष्ट­म् अ­न्यो­न्या­श्र­य­प्र­सं­गा­त् । तथा हि । न तावद् अज्ञात्वा वाचा सं­सृ­जे­द् अ­ति­प्र­सं- गात् । ज्ञात्वा सं­सृ­ज­ती­ति चेत् तेनैव सं­वे­द­ने­ना­न्य् एव वा ? तेनैव चेद् अ­न्यो­न्या­श्र­य­ण­म् अन्येन चेद् अ­न­व­स्था­नं । अत्र श­ब्दा­द्वै­त­वा­दि­ना­म् अ­ज्ञ­त्व­म् उ­प­द­र्श्य दू­ष­य­न्न् आ­ह­;­ — वैखरीं मध्यमां वाचं वि­ना­क्ष­ज्ञा­न­म् आत्मनः । स्व­सं­वे­द­न­म् इष्टं नो न्यो­न्या­श्र­य­ण­म् अन्यथा ॥ ९० ॥ पश्यंत्या नु विना नै­त­द्व्य­व­सा­या­त्म­वे­द­न­म् । युक्तं न चात्र संभाव्यः प्रोक्तो न्यो­न्य­स­मा­श्र­यः ॥ ९१ ॥ १५व्यापिन्या सूक्ष्मया वाचा व्याप्तं सर्वं च वेदनं । तया विना हि पश्यंती वि­क­ल्पा­त्मा कुतः पुनः ॥ ९२ ॥ मध्यमा त­द­भा­वे क्व निर्बीजा वैखरी रवात् । ततः सा शाश्वती स­र्व­वे­द­ने­षु प्र­का­श­ते ॥ ९३ ॥ इति ये पि स­मा­द­ध्यु­स् ते प्य् अ­ना­लो­चि­तो­क्त­यः । श­ब्द­ब्र­ह्म­णि निर्भागे तथा वक्तुम् अ­श­क्ति­तः ॥ ९४ ॥ न ह्य् अवस्था च श्रोत्रस्य स­त्या­द्वै­त­प्र­सं­ग­तः । न च तासाम् अ­वि­द्या­त्वं त­त्त्वा­सि­द्धौ प्र­सि­द्ध्य­ति ॥ ९५ ॥ च­तु­र्वि­धा हि वा­ग्वै­ख­री मध्यमा पश्यंती सूक्ष्मा चेति । त­त्रा­ज्ञा­नं विनैव वैखर्या म­ध्य­म­या चात्मनः २०प्र­भ­व­ति स्व­सं­वे­द­नं च अ­न्य­था­न्यो­न्या­श्र­य­ण­स्य दु­र्नि­वा­र­त्वा­त् । तत ए­वा­न­व­स्था­प­रि­हा­रो पि । न चैवं वा­ग्रू­प­ता स­र्व­वे­द­ने­षु प्र­त्य­व­म­र्शि­नी­ति वि­रु­ध्य­ते पश्यंत्या वाचा वि­ना­क्ष­ज्ञा­ना­दे­र् अप्य् अ­सं­भ­वा­त् । तद् धि यदि व्य­व­सा­या­त्म­कं तदा व्य­व­सा­य­रू­पां प­श्यं­ती­वा­चं कस् तत्र नि­रा­कु­र्या­द् अ­व्य­व­सा­या­त्म­क­त्व­प्र­सं­गा­त् । न चैव- म् अ­न्यो­न्या­श्र­यो नवस्था वा यु­ग­प­त् स्व­का­र­ण­व­शा­द् वाक् त्मकं दर्शनं त­त्प­श्यं­त्या­पि वि­नो­प­जा­य­मा­नं न वा­चा­न­नु­ग­तं सूक्ष्मया वाचा स­हो­त्प­द्य­मा­न­त्वा­त् तस्याः २५स­क­ल­सं­वे­द­ना­नु­या­यि­स्व­भा­व­त्वा­त् । तया विना पुनः पश्यंत्या म­ध्य­मा­या वै­ख­र्या­श् चो­त्प­त्ति­वि­रो­धा­द् अन्यथा नि­र्बी­ज­त्व­प्र­सं­गा­त् । ततस् त­द्बी­ज­म् इच्छता त­दु­त्पा­द­न­श­क्ति­रू­पा सूक्ष्मा वाक् व्यापिनी सततं प्र­का­श­मा­ना- भ्यु­प­गं­त­व्या । सै­वा­नु­प­रि­ह­र­त्य् अ­भि­धा­ना­द्य­पे­क्षा­यां भ­व­द­न्यो­न्य­सं­श्र­य इति दूषणं "­अ­भि­ला­प­त­द्व­शा­ना­म् अभिला- प­वि­वे­क­तः । अ­प्र­मा­ण­प्र­मे­य­त्व­म् अ­व­श्य­म् अ­नु­ष­ज्य­ते­" इत्य् अ­न­व­स्था­नं च अ­भि­ला­प­स्य त­द्भा­गा­नां वा पराभि- लापेन वै­ख­री­रू­पे­ण म­ध्य­मा­रू­पे­ण च वि­नि­बा­ध­सं­वे­द­नो­त्प­त्ते­र् अ­प्र­मा­ण­प्र­मे­य­त्वा­नु­षं­गा­भा­वा­द् इति ये स­मा­द­ध­ते ३०ते प्य् अ­ना­लो­चि­तो­क्त­य एव, नि­रं­श­श­ब्द­ब्र­ह्म­णि तथा वक्तुम् अशक्तेः । त­स्या­व­स्था­नां च­त­सृ­णां सत्यत्वे ऽद्वैत- वि­रो­धा­त् । तासाम् अ­वि­द्या­त्वा­द् अदोष इति चेन् न, श­ब्द­ब्र­ह्म­णो नंशस्य वि­द्या­त्व­सि­द्धौ त­द­व­स्था­ना­म् अ­वि­द्या­त्वा- प्रसिद्धेः । तद् धि श­ब्द­ब्र­ह्म नि­रं­श­म् इं­द्रि­य­प्र­त्य­क्षा­द् अ­नु­मा­ना­त् स्व­सं­वे­द­न­प्र­त्य­क्षा­द् आ­ग­मा­द् वा न प्र­सि­द्ध्य­ती­त्य् आह — ब्रह्मणो न व्य­व­स्था­न­म् अ­क्ष­ज्ञा­ना­त् कु­त­श्च­न । स्व­प्ना­दा­व् इव मि­थ्या­त्वा­त् तस्य सा­क­ल्य­तः स्वयम् ॥ ९६ ॥ ना­नु­मा­ना­त् ततो र्थानां प्र­ती­ते­र् दु­र्ल­भ­त्व­तः । प­र­प्र­सि­द्धि­र् अप्य् अस्य प्रसिद्धा ना­प्र­मा­णि­का ॥ ९७ ॥ ३५स्वतः सं­वे­द­ना­त् सिद्धिः क्ष­णि­का­नं­श­वि­त्ति­व­त् । न प­र­ब्र­ह्म­णो नापि सा युक्ता सा­ध­ना­द् विना ॥ ९८ ॥ २४१आ­ग­मा­द् एव तत्सिद्धौ भे­द­सि­द्धि­स् तथा न किम् । नि­र्बा­धा­द् एव चेत्तव्यं व प्र­मा­णां­त­रा­दृ­ते ॥ ९९ ॥ त­दा­ग­म­स्य निश्चेतुं शक्यं जातु प­री­क्ष­कैः । न चा­ग­म­स् ततो भिन्नः समस्ति प­र­मा­र्थ­तः ॥ १०० ॥ त­द्वि­व­र्त­स् त्व् अ­वि­द्या­त्मा तस्य प्र­ज्ञा­प­कः कथं । न चा­वि­नि­श्चि­ते तत्त्वे फे­न­बु­द्बु­द­व­द्भि­दा ॥ १०१ ॥ मायेयं बत दुःपारा वि­प­श्चि­द् इति पश्यति । ये­ना­वि­द्या वि­नि­र्णी­ता विद्यां ग­म­य­ति ध्रुवम् ॥ १०२ ॥ ०५भ्रांतेर् बी­जा­वि­ना­भा­वा­द् अ­नु­मा­त्रै­व­म् आगता । ततो नैव परं ब्रह्मास्त्य् अ­ना­दि­नि­ध­ना­त्म­क­म् ॥ १०३ ॥ वि­व­र्ते­ता­र्थ­भा­वे­न प्रक्रिया जगतो यतः । न हि भ्रांतिर् इयम् अ­खि­ल­भे­द­प्र­ती­ति­र् इत्य् अ­नि­श्च­ये त­द­न्य­था­नु­प­प­त्त्या त­द्बी­ज­भू­तं श­ब्द­त­त्त्व­म् अ­ना­दि­नि­ध­नं ब्रह्म सिद्ध्यति । नापि त­द­सि­द्धौ भे­द­प्र­ती­ति­भ्रां­ति­र् इति प­र­स्प­रा­श्र­य­णा­त् कथम् इदम् अ­व­ति­ष्ठ­ते "­अ­ना­दि­नि­ध­नं ब्रह्म श­ब्द­त­त्त्वं यद् अक्षरं । वि­व­र्ते­ता­र्थ­भा­वे­न प्रक्रिया जगतो यतः ॥ " इति यतस् तस्य चतस्त्रो वस्था वैखर्या- १०दयः सं­भा­व्यं­ते सत्यो सत्यो वा । न च त­द­सं­भ­वे­ना­यं सर्वत्र प्रत्यये श­ब्दा­नु­ग­मः सिद्ध्येत् सूक्ष्मायाः सर्वत्र भावात् । यतो भि­धा­ना­पे­क्षा­या­म् अ­क्षा­दि­ज्ञा­ने न्यो­न्या­श्र­यो ऽ­न­व­स्था च न स्यात् स­र्व­थै­कां­ता­भ्यु­प­ग­मा­त् ॥ स्या­द्वा­दि­नां पु­न­र्वा­चो द्र­व्य­भा­व­वि­क­ल्प­तः । द्वैविध्यं द्र­व्य­वा­ग्द्वे­धा द्र­व्य­प­र्या­य­भे­द­तः ॥ १०४ ॥ श्रो­त्र­ग्रा­ह्या­त्र प­र्या­य­रू­पा सा वैखरी मता । मध्यमा च परैस् तस्याः कृतं ना­मां­त­रं तथा ॥ १०५ ॥ द्र­व्य­रू­पा पुनर् भा­षा­व­र्ग­णाः पुद्गलाः स्थिताः । प्र­त्य­या­न् मनसा नापि स­र्व­प्र­त्य­य­गा­मि­नी ॥ १०६ ॥ १५भा­व­वा­ग्व्य­क्ति­रू­पा­त्र वि­क­ल्पा­त्म­नि­बं­ध­नं । द्र­व्य­वा­चो­भि­धा तस्याः प­श्यं­ती­त्य् अ­नि­रा­कृ­ताः ॥ १०७ ॥ वा­ग्वि­ज्ञा­ना­वृ­त्ति­च्छे­द­वि­शे­षो­प­हि­ता­त्म­नः । वक्तुः शक्तिः पुनः सूक्ष्मा भा­व­वा­ग् अ­भि­धी­य­ता­म् ॥ १०८ ॥ तया विना प्र­व­र्तं­ते न वाचः क­स्य­चि­त् क्वचित् । स­र्व­ज्ञ­स्या­प्य् अ­नं­ता­या ज्ञा­न­श­क्ते­स् त­दु­द्भ­वः ॥ १०९ ॥ इति चि­द्रू­प­सा­मा­न्या­त् स­र्वा­त्म­व्या­पि­नी ननु । वि­शे­षा­त्म­त­ये­त्य् उक्ता मतिः प्राङ् ना­म­यो­ज­ना­त् ॥ ११० ॥ श­ब्दा­नु­यो­ज­ना­द् एव श्रुतम् एवं न बाध्यते । ज्ञा­न­श­ब्दा­द् विना तस्य श­क्ति­रू­पा­द् अ­सं­भ­वा­त् ॥ १११ ॥ २०ल­ब्ध्य­क्ष­र­स्य विज्ञानं नि­त्यो­द्धा­ट­न­वि­ग्र­हं । श्रु­ता­ज्ञा­ने पि हि प्रोक्तं तत्र स­र्व­ज­घ­न्य­के ॥ ११२ ॥ स्प­र्श­नें­द्रि­य­मा­त्रो­त्थे म­त्य­ज्ञा­न­नि­मि­त्त­कं । ततो क्ष­रा­दि­वि­ज्ञा­नं श्रुते सर्वत्र सं­म­त­म् ॥ ११३ ॥ ना­क­लं­क­व­चो­बा­धा सं­भ­व­त्य् अत्र जा­तु­चि­त् । तादृशः सं­प्र­दा­य­स्या­वि­च्छे­दा­द्यु­क्त्य­नु­ग्र­हा­त् ॥ ११४ ॥ ननु च श्रो­त्र­ग्रा­ह्या प­र्या­य­रू­पा वैखरी मध्यमा च वागुक्ता श­ब्दा­द्वै­त­वा­दि­भि­र् यतो ना­मां­त­र­मा­त्रं तस्याः स्यान् न पुनर् अ­र्थ­भे­द इति । नापि पश्यंती वाग् वा­च­क­वि­क­ल्प­ल­क्ष­णा सूक्ष्मा वा वाक् श­ब्द­ज्ञा­न­श­क्ति­रू­पा । २५किं तर्हि । स्था­ने­षू­रः­प्र­भृ­ति­षु वि­भ­ज्य­मा­ने विवृत्ते वायौ व­र्ण­त्व­म् आ­प­द्य­मा­ना व­क्तृ­प्रा­ण­वृ­त्ति­हे­तु­का वैखरी स्था­ने­षू­रः­प्र­भृ­ति­षु वि­भ­ज्य­मा­ने विवृत्ते वायौ कृ­त­व­र्ण­त्व­प­रि­ग्र­हः । "­वै­ख­री वाक् प्र­यो­क्तॄ­णां प्रा­ण­वृ­त्ति- नि­ब­न्ध­ना­" इति व­च­ना­त् । तथा मध्यमा के­व­ल­म् एव बु­द्ध्यु­पा­दा­ना क्र­म­रू­पा­नु­पा­ति­नी व­क्तृ­प्रा­ण­वृ­त्ति- म् अ­ति­क्र­म्य प्र­व­र्त­मा­ना निश्चिता केवलं बु­द्ध्यु­पा­दा­ना क्र­म­रू­पा­नु­पा­ति­नी । "­प्रा­ण­वृ­त्ति­म् अ­ति­क्र­म्य मध्यमा वाक् प्र­व­र्त्त­ते­" इति व­च­ना­त् । पश्यन्ती पुनर् अ­वि­भा­गा सर्वतः सं­हृ­त­क्र­मा प्रत्येया । सूक्ष्मात्र स्व­रू­प­ज्यो­ति- ३०र् ए­वा­न्त­र­व­भा­सि­नी नि­त्या­व­ग­न्त­व्या । "­अ­वि­भा­गा­नु­प­श्य­न्ती सर्वतः सं­हृ­त­क्र­मा । स्व­रू­प­ज्यो­ति­र् एवान्तः सूक्ष्मा वा­ग­व­भा­सि­नी ।  । ऽऽ इति व­च­ना­त् । ततो न स्या­द्वा­दि­नां क­ल्प­यि­तुं युक्ताश् चतस्त्रो ऽवस्थाः श्रुतस्य वै­ख­र्या­द­य­स् त­द­नि­ष्ट­ल­क्ष­ण­त्वा­द् इति केचित् । ते ऽपि न प्रा­ती­ति­को­क्त­यः । वैखर्या म­ध्य­मा­या­श् च श्रोत्र- ग्रा­ह्य­त्व­ल­क्ष­णा­न­ति­क्र­मा­त् । स्थानेषु विवृतो हि वायुर् वक्तॄणां प्रा­ण­वृ­त्ति­श् च वर्णत्वं प­रि­गृ­ह्णं­त्या वैखर्याः कारणं । व­र्ण­त्व­प­रि­ग्र­ह­स् तु लक्षणं । स च श्रो­त्र­ग्रा­ह्य­त्व­प­रि­णा­म एव । इति न किञ्चिद् अनिष्टं । तथा केवला २४२बुद्धिर् व­क्तृ­प्रा­ण­वृ­त्त्य­ति­क्र­म­श् च म­ध्य­मा­याः कारणं तु लक्षणं क्र­म­रू­पा­नु­पा­ति­त्व­म् एव च तत्र श्रो­त्र­ग्र­ह­ण­यो­ग्य- त्वा­वि­रु­द्ध­म् इति न नि­रा­क्रि­य­ते । पश्यन्त्याः सर्वतः सं­हृ­त­क्र­म­त्व­म् अ­वि­भा­ग­त्वं च लक्षणं । तच् च यदि सर्वथा तदा प्र­मा­ण­वि­रो­धो­, वा­च्य­वा­च­क­वि­क­ल्प­क्र­मा­वि­भा­ग­यो­स् तत्र प्र­ति­भा­स­ना­त् । क­थं­चि­त् तु सं­हृ­त­क्र­म­त्वं वि­भा­ग­त्वं च त­त्रे­ष्ट­म् एव, यु­ग­प­दु­प­यु­क्त­श्रु­त­वि­क­ल्पा­ना­म् अ­स­म्भ­वा­द् व­र्णा­दि­वि­भा­गा­भा­वा­च् चा­नु­प­यु­क्त­श्रु­त­वि­क­ल्प- ०५स्येति । त­स्या­वि­क­ल्पा­त्म­क­त्व­ल­क्ष­णा­न­ति­क्र­म एव । सूक्ष्मायाः पु­न­र­न्तः­प्र­का­श­मा­न­स्व­रू­प­ज्यो­ति­र् ल­क्ष­ण­त्वं क­थं­चि­न् नित्यत्वं च नि­त्यो­द्घा­टि­ता­न् नि­रा­व­र­ण­ल­ब्ध्य­क्ष­र­ज्ञा­ना­च् छ­क्ति­रु­पा­च् च चि­त्सा­मा­न्या­न् न वि­शि­ष्य­ते । सर्वथा नि­त्या­द्व­य­रू­प­त्वं तु प्र­मा­ण­वि­रु­द्ध­स्य वे­दि­त­प्रा­य­म् । इत्य् अलं प्र­पं­चे­न "श्रुतं श­ब्दा­नु­यो­ज­ना­द् एव" इत्य् अ­व­धा­र­ण­स्या­क­लं­का­भि­प्रे­त­स्य क­दा­चि­द् वि­रो­धा­भा­वा­त्­; तथा सं­प्र­दा­य­स्या­वि­च्छे­दा­द्यु­क्त्य­नु­ग्र­हा­च् च सर्वम् अति- पू­र्व­क­स्या­पि श्रु­त­स्या­क्ष­र­ज्ञा­न­त्व­व्य­व­स्थि­तेः । अ­त्रो­प­मा­न­स्या­न्त­र्भा­वं वि­भा­व­य­न्न् आ­ह­;­ — १०कृ­ता­भि­दे­श­वा­च्या­भिः सं­स्का­र­स्य क्वचित् पुनः । सं­वि­त्प्र­सि­द्ध­सा­ध­र्म्या­त् तथा वा­च­क­यो­जि­ता ॥ ११५ ॥ प्र­का­शि­तो­प­मा कैश्चित् सा श्रुतान् न वि­भि­द्य­ते । श­ब्दा­नु­यो­ज­ना­त् तस्याः प्र­सि­द्धा­ग­म­वि­त्ति­व­त् ॥ ११६ ॥ प्र­मा­णा­न्त­र­ता­या­न् तु प्र­मा­ण­नि­य­मः कुतः । संख्या सं­वे­द­ना­दी­नां प्र­मा­णां­त­र­ता­स्थि­तौ ॥ ११७ ॥ प्रत्यक्षं द्व्या­दि­वि­ज्ञा­न­म् उ­त्त­रा­ध­र्य­वे­दि­नं । स्थ­वि­ष्ठो­रु­द­वि­ष्ठा­ल्प­ल­घ्वा­स­न्ना­दि­वि­च् च चेत् ॥ ११८ ॥ नो­प­दे­श­म् अ­पे­क्षे­त जातु रू­पा­दि­वि­त्ति­व­त् । प­रो­प­दे­श­नि­र्मु­क्तं प्रत्यक्षं हि सतां मतं ॥ ११९ ॥ १५त­त्सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्ति­र् अ­पे­क्ष­ते । प­रो­प­दे­श­म् अध्यक्षं सं­ख्या­दि­वि­ष­यं यदि ॥ १२० ॥ त­त्रो­प­मा­न­तः सैतत् प्र­मा­णा­न्त­र­म् अस्तु वः । नो­प­मा­ना­र्थ­ता तस्यास् त­द्वा­क्ये­न वि­नो­द्भ­वा­त् ॥ १२१ ॥ आ­ग­म­त्वं पुनः सिद्धम् उ­प­मा­नं श्रुतं यथा । सिं­हा­स­ने स्थितो रा­जे­त्या­दि­श­ब्दो­त्थ­वे­द­नं ॥ १२२ ॥ प्र­सि­द्ध­सा­ध­र्म्या­त् सा­ध्य­सा­ध­न­म् उ­प­मा­नं­, गौर् इव गवय इति ज्ञानं । तथा वै­ध­र्म्या­द् यो ऽ­ग­व­यो म­हि­षा­दिः स न गौर् इवेति ज्ञानं । सा­ध­र्म्य­वै­ध­र्म्या­भ्यां सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­रू­प­मा­ना­र्थः । अयं स ग­व­य­श­ब्द- २०वाच्यः पिंड, इति सो ऽयं म­हि­षा­दि­र् अ­ग­व­य­श­ब्द­वा­च्य इति वा । सा­ध­र्म्य­वै­ध­र्म्यो­प­मा­न­वा­क्या­दि­सं­स्का­र­स्य प्र­ति­पा­द्य­स्यो­प­जा­य­ते । इति द्वे­धो­प­मा­नं शब्दात् प्र­मा­णा­न्त­रं ये स­मा­च­क्ष­ते तेषां द्व्या­दि­सं­ख्या­ज्ञा­नं प्रमाणा- न्तरं, ग­णि­त­ज्ञ­सं­ख्या­वा­क्या­हि­त­सं­स्का­र­स्य प्र­ति­पा­द्य­स्य पु­न­र्द्व्या­दि­षु सं­ख्या­वि­शि­ष्ट­द्र­व्य­द­र्श­ना­द् एतानि द्व्यादीनि तानीति सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्ति­र् द्व्या­दि­सं­ख्या­ज्ञा­न­प्र­मा­ण­फ­ल­म् इति प्र­ति­प­त्त­व्यं । त­थो­त्त­रा­ध­र्य­ज्ञा­नं सो­प­मा­नादिषु स्थ­वि­ष्ठ­ज्ञा­नं प­र्वा­दि­षु म­ह­त्व­ज्ञा­नं स्व­वं­शा­दि­षु द­वि­ष्ठ­ज्ञा­नं च­न्द्रा­र्का­दि­ष्व् अ­ल्प­त्व­ज्ञा­नं सर्ष- २५पा­दि­षु­, ल­घु­त्व­ज्ञा­नं तू­ला­दि­षु­, प्र­त्या­स­न्न­ज्ञा­नं स्व­गृ­हा­दि­षु­, सं­स्था­न­ज्ञा­नं त्र्य­स्र्या­दि­षु­, व­क्र­र्ज्वा­दि­ज्ञा­नं च क्वचित् प्र­मा­णां­त­र­म् आयातं । प­रो­प­दि­ष्टो­त्त­रा­ध­र्या­दि­वा­क्या­हि­त­सं­स्का­र­स्य वि­ने­य­ज­न­स्य पुनर् औ­त्त­रा­ध­र्य­द­र्श- नाद् इदं त­दौ­त्त­रा­ध­र्या­दी­ति सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्ते­स् त­त्फ­ल­स्य भावान् न हि सं­ख्या­ज्ञा­ना­दि प्र­त्य­क्ष­म् इति युक्तं वक्तुं, प­रो­प­दे­शा­पे­क्षा­वि­र­ह­प्र­सं­गा­त् रू­पा­दि­ज्ञा­न­व­त्­, प­रो­प­दे­श­वि­नि­र्मु­क्तं प्र­त्य­क्ष­म् इत्य् अत्र सतां सं­प्र­ति­प­त्तेः । यदि पुनः सं­ख्या­दि­वि­ष­य­ज्ञा­नं प्र­त्य­क्ष­म् अ­प­रो­प­दे­श­म् एव त­त्सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्ते­र् एव परो- ३०प­दे­शा­पे­क्षा­नु­भ­वा­द् इति मतं तदा सैव सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्तिः प्र­मा­णा­न्त­र­म् अस्तु, वि­नो­प­मा­न­वा­क्ये­न भावाद् उ­प­मा­ने ऽ­न्त­र्भा­वि­तु­म् अ­श­क्य­त्वा­त् । ननु चा­प्तो­प­दे­शा­त् प्रति पाद्यस्य त­त्सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्ति­र् आगम- फलम् एव ततो ऽ­प्र­मा­णां­त­र­म् इति चेत् तर्ह्य् आ­प्तो­प­दि­ष्टो­प­मा­न­वा­क्या­द् अपि त­त्प्र­ति­प­त्ति­र् आ­ग­म­ज्ञा­न­म् एवेति नो­प­मा­नं श्रुतात् प्र­मा­णा­न्त­रं­, सिं­हा­स­न­स्थो राजा मंचके म­हा­दे­वी सु­व­र्ण­पी­ठे सचिवः ए­त­स्मा­त् पूर्वत ए­त­स्मा­द् उ- त्तरत ए­त­स्मा­द् दक्षित ए­त­न्ना­मा­ण­व­यं ग्रा­म­वा­न­क इ­त्या­दि­वा­क्या­हि­त­सं­स्का­र­स्य पुनस् तथैव द­र्श­ना­त् सो ३५ मा­ना­प­मा­ना­दि­षु इति पाठः सम्यक् । २४३ऽयं रा­जे­त्या­दि­सं­ज्ञा­सं­ज्ञि­सं­ब­न्ध­प्र­ति­प­त्तिः । ष­डा­न­नो गुहश् च­तु­र्मु­खो ब्रह्मा तुं­ग­ना­सो भा­ग­व­तः क्षीरा- म्भो वि­वे­च­न­तु­ण्डो हंसः स­प्त­च्छ­द इ­त्या­दि­वा­क्या­हि­त­सं­स्का­र­स्य तथा प्र­ति­प­त्ति­र् वा यद्य् आ­ग­म­ज्ञा­नं तदा तद्व- द् ए­वो­प­मा­न­म् अ­व­से­यं वि­शे­षा­भा­वा­त् । यदि पुनर् उ­प­मा­नो­प­मे­य­भा­व­प्र­ति­पा­द­न­प­र­त्वे­न वि­शि­ष्टा­द् उ­प­मा­न­वा­क्या- द् उ­त्प­द्य­मा­नं श्रुतात् प्र­मा­णा­न्त­र­म् इत्य् अ­भि­नि­वे­श­स् तदा रू­प्य­रू­प­क­भा­वा­दि­प्र­ति­पा­द­न­प­र­त्वे­न ततो ऽपि विशिष्टा- ०५द् रू­प­का­दि­वा­क्या­द् उ­प­जा­य­मा­नं विज्ञानं प्र­मा­णा­न्त­र­म् अ­नु­म­न्य­तां­, तस्यापि स्व­वि­ष­य­प्र­मि­तौ सा­ध­क­त­म­त्वा­द् वि- सं­वा­द­क­त्वा­भा­वा­द् अ­प्र­मा­ण­त्वा­यो­गा­त् । अथ रू­प­का­द्य­लं­का­र­भा­जो ऽपि वा­क्य­वि­शे­षा­द् उ­प­जा­त­म् अ­र्थ­ज्ञा­नं श्रुतम् एव प्र­व­च­न­मू­ल­त्वा­वि­शे­षा­द् इति मतिस् त­दो­प­मा­न­वा­क्यो­प­ज­नि­त­म् अपि वेदनं श्रु­त­ज्ञा­न­म् अप्य् उ­प­ग­न्त­व्यं तत एवेत्य् अलं प्र­पं­चे­न । प्रतिभा किं प्र­मा­ण­म् इत्य् आ­ह­;­ — उ­त्त­र­प्र­ति­प­त्त्या­ख्या प्रतिभा च श्रुतं मता । ना­भ्या­स­जा सु­सं­वि­त्तिः कू­ट­द्रु­मा­दि­गो­च­रा ॥ १२३ ॥ १०उ­त्त­र­प्र­ति­प­त्तिः प्रतिभा कैश्चिद् उक्ता सा श्रुतम् एव, न प्र­मा­णा­न्त­रं­, श­ब्द­यो­ज­ना­स­द्भा­वा­त् । अत्यन्ता- भ्यासाद् आशु प्र­ति­प­त्ति­र् अ­श­ब्द­जा कू­ट­द्रु­मा­दा­व­कृ­ता­भ्या­स­स्या­शु प्रवृत्तिः प्रतिभा परैः प्रोक्ता । सा न श्रुतं, सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न­रू­प­त्वा­त् त­स्या­स्त­योः(? ) पू­र्वो­त्त­र­यो­र् हि दृ­ष्ट­दृ­श्य­मा­न­योः कू­ट­द्रू­म­योः सा­दृ­श्य­प्र­त्य­भि­ज्ञा झटित्य् एकतां प­रा­मृ­ष­न्ती तद् एवेत्य् उ­प­जा­य­ते । सा च मतिर् एव नि­श्चि­ते­त्य् आ­ह­;­ — "सो ऽयं कूट इति प्रा­च्यौ­दी­च्य­दृ­ष्टे क्ष­मा­ण­योः । सादृश्ये प्र­त्य­भि­ज्ञे­यं मतिर् एव हि निश्चिता ॥ १२४ ॥ १५श­ब्दा­नु­यो­ज­ना­त् त्व् एषा श्रुतम् अस्त्व् अ­क्ष­वि­त्ति­व­त् । सं­भ­वा­भा­व­सं­वि­त्ति­र् अ­र्था­प­त्ति­स् त­था­नु­मा ॥ १२५ ॥ ना­ना­सं­सृ­ष्ट­रू­पा हि मतिर् एषा प्र­की­र्ति­ता । नातः कश्चिद् विरोधो ऽस्ति स्या­द्वा­दा­मृ­त­भो­गि­नां ॥ १२६ ॥ ना­मा­सं­सृ­ष्ट­रू­पा प्रतिभा सं­भ­व­वि­त्ति­र् अ­भा­व­वि­त्ति­र् अ­र्था­प­त्तिः स्वा­र्था­नु­मा च पूर्वं मतिर् इत्य् उक्ता । ना­म­सं­सृ­ष्टा तु सम्प्रति श्रुतम् इत्य् उ­च्य­मा­ने पू­र्वा­प­र­वि­रो­धो न स्या­द्वा­दा­मृ­त­भा­जां स­म्भा­व्य­ते­, तथैव यु­क्त्या­ग­मा­नु­रो- धात् । तद् एवं पू­र्वो­क्त­या मत्या सह श्रुतं परोक्षं प्रमाणं स­क­ल­मु­नी­श्व­र­वि­श्रु­त­म् उ­न्मू­लि­त­निः­शे­ष­दु­र्म­त­नि­क­र- २०म् इह त­त्वा­र्थ­शा­स्त्रे स­मु­दी­रि­त­म् इति प­री­क्ष­का­श् चेतसि धा­र­य­न्तु स्व­प्र­ज्ञा­ति­श­य­व­शा­द् इत्य् उ­प­सं­ह­र­न्न् आह । इति श्रुंत स­र्व­मु­नी­श­वि­श्रु­तं । स­हो­क्त­म् अत्यात्र प­रो­क्ष­म् ईरितं । प्र­मा­ण­म् उ­न्मू­लि­त­दु­र्म­तो­त्क­रं । प­री­क्ष­का­श् चेतसि धा­र­य­न्तु तम् ॥ १२७ ॥ इति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे प्र­थ­म­स्या­ध्या­य­स्य तृ­ती­य­म् आ­ह्नि­क­म् ॥ भ­व­प्र­त्य­यो ऽ­व­धि­र् दे­व­ना­र­का­णा­म् ॥ २१ ॥ २५किं पुनः कुर्वन्न् इदम् आ­वे­द­य­ती­त्य् आ­ह­;­ — भ­व­प्र­त्य­य इ­त्या­दि­सू­त्र­म् आ­हा­व­धे­र् बहिः । कारणं क­थ­य­न्न् एकं स्वा­मि­भे­द­व्य­पे­क्ष­या ॥  ॥ दे­व­ना­र­का­णां भ­व­भे­दा­त् कथं भवस् त­द­व­धे­रे­कं का­र­ण­म् इति न चोद्यं भ­व­सा­मा­न्य­स्यै­क­त्वा­वि­रो­धा­त् । कथं ब­हि­रं­ग­का­र­णं भवस् त­स्या­त्म­प­र्या­य­त्वा­द् इति चेत् । ना­मा­यु­रु­द­या­पे­क्षो नुः पर्यायो भवः स्मृतः । स ब­हिः­प्र­त्य­यो यस्य स भ­व­प्र­त्य­यो ऽवधिः ॥  ॥ ३०ब­हि­रं­ग­स्य दे­व­ग­ति­ना­म­क­र्म­णो दे­वा­यु­ष­श् चो­द­या­द् दे­व­भ­वः । तथा न­र­क­ग­ति­ना­म­क­र्म­णो ना­र­का­यु­ष­श् चो- दयान् न­र­क­भ­व इति । तस्य ब­हि­रं­ग­ता­त्म­प­र्या­य­त्वे ऽपि न विरुद्धा । कथम् अ­त्रा­व­धा­र­णं­, दे­व­ना­र­का­णा­म् एव भ­व­प्र­त्य­यो ऽ­व­धि­र् इति वा भ­व­प्र­त्य­य एव दे­व­ना­र­का­णा­म् इति ? उ­भ­य­था­प्य् अदोष इत्य् आ­ह­;­ —२४४ये ऽग्रतो ऽत्र प्र­व­क्ष्य­न्ते प्राणिनो दे­व­ना­र­काः । तेषाम् ए­वा­य­म् इत्य् अर्थान् नान्येषां भ­व­का­र­णः ॥  ॥ भ­व­प्र­त्य­य एवेति नि­य­मा­न् न गु­णो­द्भ­वः । सं­य­मा­दि­गु­णा­भा­वा­द् दे­व­ना­र­क­दे­हि­ना­म् ॥  ॥ नन्व् एवम् अ­व­धा­र­णे ऽवधौ ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­हे­तु­र् अपि न भवेद् इत्य् आ­शं­का­म् अ­प­नु­द­ति­;­ — ना­व­धि­ज्ञा­न­वृ­त्क­र्म­क्ष­यो­प­श­म­हे­तु­ता । व्य­व­च्छे­द्या प्र­स­ज्ये­ता­प्र­ति­यो­गि­त्व­नि­र्ण­या­त् ॥  ॥ ०५बाह्यौ हि प्र­त्य­या­व् अ­त्रा­ख्या­तौ भ­व­गु­णौ तयोः । प्र­ति­यो­गि­त्व­म् इत्य् ए­क­नि­य­मा­द् अ­न्य­वि­च्छि­दे ॥  ॥ यथैव हि चैत्रो ध­नु­र्द्ध­र एवेत्य् अ­त्रा­यो­ग­व्य­व­च्छे­दे ऽप्य् अ­धा­नु­र्द्ध­र्य­स्य व्य­व­च्छे­दो ना­पा­ण्डि­त्या­दे­स् तस्य तद- प्र­ति­यो­गि­त्वा­त् । किं चैत्रो ध­नु­र्द्ध­रः किं वायम् अ­ध­नु­र्द्ध­र इति आ­शं­का­यां धा­नु­द्ध­र्ये­त­र­यो­र् एव प्र­ति­यो­गि­त्वा­द् धा- नु­र्द्ध­र्य­नि­य­ते­ना­धा­नु­र्द्ध­र्यं व्य­व­च्छि­द्य­ते । तथा किम् अ­व­धि­र् भ­व­प्र­त्य­य इति ब­हि­रं­ग­का­र­ण­यो­र् भ­व­गु­ण­योः प­र­स्प­रं प्र­ति­यो­गि­नोः शं­का­या­म् ए­क­त­र­स्य भवस्य का­र­ण­त्वे­न नियमे गु­ण­का­र­ण­त्वं व्य­व­च्छि­द्य­ते । न पुनर् अवधि- १०ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­वि­शे­षः क्षे­त्र­का­ला­दि­व­त् तस्य त­द­प्र­ति­यो­गि­त्वा­त् । त­द्व्य­व­च्छे­दे भवस्य सा­धा­र­ण­त्वा­त् सर्वेषां सा­धा­र­णो ऽवधिः प्र­स­ज्ये­त । तच् चा­नि­ष्ट­म् एव । प­रि­हृ­तं च भ­व­ती­त्य् आ­ह­;­ — प्र­त्य­य­स्या­न्त­र­स्या­त­स् त­त्क्ष­यो­प­श­मा­त्म­नः । प्र­त्य­ग्भे­दो ऽ­व­धे­र् युक्तो भ­वा­भे­दे ऽपि चा­ङ्गि­ना­म् ॥  ॥ कुतः पुनर् भ­वा­भे­दे ऽपि दे­व­ना­र­का­णा­म् अ­व­धि­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­भे­दः सिद्ध्येत् इति चेत्, स्वशुद्धि- भेदात् । सो ऽपि ज­न्मा­न्त­रो­प­प­त्ति­वि­शु­द्धि­भा­वा­त्­, ना­भे­दा­त् । सो ऽपि स्व­का­र­ण­भे­दा­त् । इति न पर्यनु- १५योगो विधेयः का­र­ण­वि­शे­ष­प­र­म्प­रा­याः स­र्व­त्रा­प­र्य­नु­यो­गा­र्ह­त्वा­त् । क्ष­यो­प­श­म­नि­मि­त्तः ष­ड्वि­क­ल्पः शे­षा­णा­म् ॥ २२ ॥ कि­म­र्थ­म् इदम् इत्य् आ­ह­;­ — गु­ण­हे­तुः स केषां स्यात् कि­य­द्भे­द इ­ती­रि­तु­म् । प्राह सूत्रं क्ष­ये­त्या­दि सं­क्षे­पा­द् इ­ष्ट­सं­वि­दे ॥  ॥ कः पुनर् अत्र क्षयः क­श्चो­प­श­मः कश् च क्ष­यो­प­श­म इत्य् आ­ह­;­ — २०क्ष­य­हे­तु­र् इत्य् आख्यातः क्षयः क्षा­यि­क­सं­य­मः । सं­य­त­स्य गुणः पूर्वं स­म­भ्य­र्हि­त­वि­ग्र­हः ॥  ॥ तथा चा­रि­त्र­मो­ह­स्यो­प­श­मा­द् उ­द्भ­व­न्न् अयम् । क­थ्ये­तो­प­श­मो हेतोर् उ­प­चा­र­स् त्व् अयं फले ॥  ॥ क्ष­यो­प­श­म­तो जातः क्ष­यो­प­श­म उच्यते । सं­य­मा­सं­य­मो ऽपीति वा­क्य­भे­दा­द् वि­वि­च्य­ते ॥  ॥ क्ष­य­नि­मि­त्तो ऽवधिः शे­षा­णा­म् उ­प­श­म­नि­मि­त्तः क्ष­यो­प­श­म­नि­मि­त्त इति वा­क्य­भे­दा­त् क्षा­यि­कौ­प­श­मि­क­क्षा­यो- प­श­मि­क­सं­य­म् अ­गु­ण­नि­मि­त्त­स्या­व­धि­र् अ­व­ग­म्य­ते । कार्ये का­र­णो­प­चा­रा­त् क्ष­या­दी­नां क्षा­यि­क­सं­य­मा­दि­षू­प­चा­रः २५त­था­भि­धा­नो­प­प­त्तेः ॥ किमर्थं मु­ख्य­श­ब्दा­न­भि­धा­न­म् इत्य् आ­ह­;­ — क्षा­यो­प­श­म इत्य् अ­न्त­रं­गो हेतुर् नि­ग­द्य­ते । यदि वेति प्रतीत्य् अर्थं मु­ख्य­श­ब्दा­प्र­की­र्त­न­म् ॥  ॥ तेनेह प्रा­च्य­वि­ज्ञा­ने व­क्ष्य­मा­णे च भेदिनि । क्ष­यो­प­श­म­हे­तु­त्वा­त् सूत्रितं सं­प्र­ती­य­ते ॥  ॥ क्ष­यो­प­श­म इत्य् अ­न्त­रं­गो हेतुः सा­मा­न्ये­ना­भि­धी­य­मा­न­स् त­दा­व­र­णा­पे­क्ष­या व्य­व­ति­ष्ठ­ते स च स­क­ल­क्षा­यो- प­श­मि­क­ज्ञा­न­भे­दा­नां सा­धा­र­ण इति । यथेह ष­ड्वि­ध­स्या­व­धे­र् निमित्तं तथा पूर्वत्र भ­व­प्र­त्य­ये ऽवधौ श्रुते मतौ ३०चा­व­सी­य­ते । व­क्ष्य­मा­णे च म­नः­प­र्य­ये स एव त­दा­व­र­णा­पे­क्ष­ये­ति सूत्रितं भवति । मुख्यस्य शब्दस्या- श्र­य­णा­त् सर्वत्र ब­हि­रं­ग­का­र­ण­प्र­ति­पा­द­ना­च् च मु­ख्य­श­ब्द­प्र­यो­गो युक्तो ऽन्यथा गु­ण­प्र­त्य­य­स्या­व­धे­र् अ­प्र­ति­प­त्तेः । के पुनः शेषा इत्य् आ­ह­;­ — शेषा म­नु­ष्य­ति­र्य­ञ्चो व­क्ष्य­मा­णाः प्र­पं­च­तः । ते यतः प्र­ति­प­त्त­व्या ग­ति­ना­मा­भि­धा­श्र­याः ॥  ॥ २४५स्यात् तेषाम् अ­व­धि­र् बा­ह्य­गु­ण­हे­तु­र् इ­ती­र­णा­त् । भ­व­हे­तु­र् न मे ऽस्तीति सा­म­र्थ्या­द् अ­व­धा­र्य­ते ॥  ॥ तेषाम् एवेति नि­र्णी­ते­र् दे­व­ना­र­क­वि­च्छि­दा । क्ष­यो­प­श­म­हे­तुः सन्न् इत्य् उक्ते ना­वि­शे­ष­तः ॥  ॥ क्ष­यो­प­श­म­नि­मि­त्त एव शे­षा­णा­म् इत्य् अ­व­धा­र­णा­द् भ­व­प्र­त्य­य­त्व­व्यु­दा­सः शे­षा­णा­म् एव क्ष­यो­प­श­म­नि­मि­त्त इति दे­व­ना­र­का­णां नि­य­मा­त् ततो नो­भ­य­था­प्य् अ­व­धा­र­णे दोषो ऽस्ति । क्ष­यो­प­श­म­नि­मि­त्तो ऽवधिः शे­षा­णा­म् इत्य् उभय- ०५त्रा­न­व­धा­र­णा­च् च ना­वि­शे­ष­तो ऽ­व­धि­स्ति­र्य­ङ्म­नु­ष्या­णा­म् अ­न्त­र­ङ्ग­स्य तस्य का­र­ण­स्य वि­शे­षा­त् । तथा पू­र्व­त्रा­न­व- धा­र­णा­द् ब­हि­रं­ग­का­र­णा­व्य­व­च्छे­दः । प­र­त्रा­न­व­धा­र­णा­द् दे­व­ना­र­का­व्य­व­च्छे­दः प्रसिद्धो भवति ॥ ष­ड्वि­क­ल्पः स­म­स्ता­नां भे­दा­ना­म् उ­प­सं­ग्र­हा­त् । प­र­मा­ग­म­सि­द्धा­नां युक्त्या स­म्भा­वि­ता­त्म­ना­म् ॥ १० ॥ अ­नु­गा­म्य­न­नु­गा­मी व­र्द्ध­मा­नो ही­य­मा­नो ऽ­व­स्थि­तो ऽ­न­व­स्थि­त इति ष­ड्वि­क­ल्पो ऽवधिः सं­प्र­ति­पा­ता­प्र­ति­पा­त- योर् अ­त्रै­वा­न्त­र्भा­वा­त् । दे­शा­व­धिः प­र­मा­व­धिः स­र्वा­व­धि­र् इति च प­र­मा­ग­म­प्र­सि­द्धा­नां पू­र्वो­क्त­यु­क्त्या सम्भा- १०वि­ता­ना­म् अ­त्रो­प­सं­ग्र­हा­त् कुतः पुनर् अवधिः कश्चिद् अ­नु­गा­मी कश्चिद् अन्यथा स­म्भ­व­ती­त्य् आ­ह­;­ — वि­शु­द्ध्य­नु­ग­मा­त् पुंसो ऽ­नु­गा­मी देशतो ऽवधिः । प­र­मा­व­धि­र् अप्य् उक्तः स­र्वा­व­धि­र् अ­पी­दृ­शः ॥ ११ ॥ वि­शु­द्ध्य­न­न्व­या­दे­शो ऽ­न­नु­गा­मी च क­स्य­चि­त् । त­द्भ­वा­पे­क्ष­या प्राच्यः शेषो ऽ­न्य­भ­व­वी­क्ष­या ॥ १२ ॥ व­र्द्ध­मा­नो ऽवधिः कश्चिद् विशुद्धे वृद्धितः स तु । दे­शा­व­धि­र् इ­हा­म्ना­तः प­र­मा­व­धि­र् एव च ॥ १३ ॥ ही­य­मा­नो ऽवधिः शुद्धे ही­य­मा­न­त्व­तो मतः । स­द्दे­शा­व­धि­र् एवात्र हाने स­द्भा­व­सि­द्धि­तः ॥ १४ ॥ १५अ­व­स्थि­तो ऽवधिः शुद्धेर् अ­व­स्था­ना­न् नि­य­म्य­ते । सर्वो ङ्गिनां वि­रो­ध­स्या­थ­भा­वा­न् ना­न­व­स्थि­तेः ॥ १५ ॥ वि­शु­द्धे­र् अ­न­व­स्था­ना­त् स­म्भ­वे­द् अ­न­व­स्थि­तः । स दे­शा­व­धि­र् एवैको ऽन्यत्र तत् प्र­ति­घा­त­तः ॥ १६ ॥ प्रोक्तः स­प्र­ति­पा­तो वा­ऽ­प्र­ति­पा­त­स् त­था­ऽ­व­धेः । सो ऽ­न्त­र्भा­व­म् अमीष्व् एव प्र­या­ती­ति न सूत्रितः ॥ १७ ॥ विशुद्घेः प्र­ति­पा­ता­प्र­ति­पा­ता­भ्यां स­प्र­ति­पा­ता­प्र­ति­पा­तौ ह्य् अवधी षट्स्व् ए­वा­न्त­र्भ­व­तः । अ­न­गा­म्या­द­यो हि केचित् प्र­ति­पा­ताः केचिद् अ­प्र­ति­पा­ता इति । २०ऋ­जु­वि­पु­ल­म­ती म­नः­प­र्य­यः ॥ २३ ॥ नन्व् इह ब­हि­रं­ग­का­र­ण­स्य भेदस्य च ज्ञानानां प्र­स्तु­त­त्वा­न् नेदं वक्तव्यं ज्ञा­न­भे­द­का­र­णा­प्र­ति­पा­द­क­त्वा- द् इत्य् आ­रे­का­या­म् आ­ह­;­ — म­नः­प­र्य­य­वि­ज्ञा­न­भे­द­का­र­ण­सि­द्ध­ये । प्राहर्ज्व् इ­त्या­दि­कं सूत्रं स्व­रू­प­स्य वि­नि­श्च­या­त् ॥  ॥ न हि म­नः­प­र्य­य­ज्ञा­न­रू­प­स्य नि­श्च­या­र्थ­म् इदं सूत्रम् उच्यते यतो ऽ­प्र­स्तु­ता­र्थं स्यात् । तस्य म­त्या­दि­सू­त्रे २५नि­रु­क्त्यै­व नि­श्च­या­त् । किं तर्हि । प्र­कृ­त­स्य ब­हि­रं­ग­का­र­ण­स्य भेदस्य प्र­सि­द्ध­ये स­मा­र­भ­ते । ऋज्वी मतिर् यस्य न ऋ­जु­म­तिः । विपुला मतिर् यस्य स वि­पु­ल­म­तिः । ऋ­जु­म­ति­श् च वि­पु­ल­म­ति­श् च ऋ­जु­वि­पु­ल­म­ती । एकस्य म­ति­श­ब्द­स्य ग­म्य­मा­न­त्वा­ल् लोप इति व्याख्याने का सा ऋज्वी विपुला च मतिः किं­प्र­का­रा च म­ति­श­ब्दे­न चा­न्य­प­दा­र्था­नां वृत्तौ को ऽ­न्य­प­दा­र्थ इत्य् आ­ह­;­ — नि­र्व­र्ति­त­श­री­रा­दि­कृ­त­स्या­र्थ­स्य वे­द­ना­त् । ऋज्वी नि­र्व­र्ति­ता त्रेधा प्रगुणा च प्र­की­र्ति­ता ॥  ॥ ३०अ­नि­र्व­र्ति­त­का­या­दि­कृ­ता­र्थ­स्य च वेदिका । विपुला कुटिला षोढा च­क्र­र्जु­त्र­य­गो­च­रा ॥  ॥ ए­त­यो­र् म­ति­श­ब्दे­न वृत्तिर् अ­न्य­प­दा­र्थि­का । कैश्चिद् उक्ता स चान्यो ऽर्थो म­नः­प­र्य­य इत्य् असन् ॥  ॥ द्वि­त्र­प्र­सं­ग­त­स् तत्र प्रवक्तुं धीधनो जनः । न म­नः­प­र्य­यो युक्तो म­नः­प­र्य­य इत्य् अलम् ॥  ॥ यदात्व् अन्यौ पदार्थौ स्त­स्त­द्वि­शे­षौ बलाद् गतौ । सा­मा­न्य­त­स् तदेको ऽयम् इति युक्तं तथा वचः ॥  ॥ सा­मा­ना­धि­क­र­ण्यं च न सा­मा­न्य­वि­शे­ष­योः । प्र­बा­ध्य­ते त­दा­त्म­त्वा­त् क­थं­चि­त् सं­प्र­ती­ति­तः ॥  ॥ २४६ये ऽप्य् आहुः । ऋजुश् च विपुला च ऋ­जु­वि­पु­ले ते च ते मतीति च स्व­प­दा­र्थ­वृ­त्ति­स् तेन ऋ­जु­वि­पु­ल- मती विशिष्टे प­रि­च्छि­न्नं म­नः­प­र्य­य उक्तो भ­व­ती­ति त­द्भे­द­क­थ­नं प्र­ती­य­त इति तेषाम् अप्य् अ­वि­रो­ध­म् उ­प­द­र्श- यति ॥ स्व­प­दा­र्था च वृत्तिः स्याद् अ­वि­रु­द्धा तथा सति । विशिष्टे हि म­ति­ज्ञा­ने म­नः­प­र्य­य इष्यते ॥  ॥ ०५य­थ­र्जु­वि­पु­ल­म­ती म­नः­प­र्य­य­वि­शे­षौ म­नः­प­र्य­य­सा­मा­न्ये­ने­ति सा­मा­ना­धि­क­र­ण्य­म् अ­वि­रु­द्धं सा­मा­न्य­वि­शे­ष­योः क­थं­चि­त् ता­दा­त्म्या­त् तथा सं­प्र­ती­ते­श् च त­द्व­दृ­जु­वि­पु­ल­म­ती ज्ञा­न­वि­शे­षौ म­नः­प­र्य­य­यो­र् ज्ञानम् इत्य् अपि न वि­रु­ध्य­ते म­नः­प­र्य­य­ज्ञा­न­भे­दा­प्र­ति­प­त्तेः प्र­कृ­त­योः स­द्भा­वा­त् वि­शे­षा­त् । कथं बा­ह्य­का­र­ण­प्र­ति­प­त्ति­र् अत्रेत्य् आ­ह­;­ — परतो ऽयम् अ­पे­क्ष­स्या­त्म­नः स्वस्य परस्य वा । म­नः­प­र्य­य इत्य् अस्मिन् पक्षे बा­ह्य­नि­मि­त्त­व­त् ॥  ॥ म­नः­प­री­त्या­नु­सं­धा­य वायनं म­नः­प­र्य­य इति व्युत्पत्तौ ब­हि­रं­ग­नि­मि­त्त­को ऽयं म­नः­प­र्य­य इति बाह्य- १०नि­मि­त्त­प्र­ति­प­त्ति­र् अस्य कृता भवति । न म­ति­ज्ञा­न­ता­प­त्ति­स् तस्यैवं मनसः स्वयं । नि­र्व­र्त्त­क­त्व­वै­धु­र्या­द् अ­पे­क्षा­मा­त्र­ता­स्थि­तेः ॥ १० ॥ क्ष­यो­प­श­म­म् आ­बि­भ्र­दा­त्मा मुख्यं हि कारणं । त­त्प्र­त्य­क्ष­स्य निर्वृत्तौ प­र­हे­तु­प­रा­ङ्मु­खः ॥ ११ ॥ म­नो­लि­ङ्ग­ज­ता­प­त्ते­र् न च त­स्या­नु­मा­न­तः । प्र­त्य­क्ष­ल­क्ष­ण­स्यै­व नि­र्बा­ध­स्य व्य­व­स्थि­तेः ॥ १२ ॥ नन्व् एवं म­नः­प­र्य­य­श­ब्द­नि­र्व­च­न­सा­म­र्थ्या­त् त­द्बा­ह्य­प्र­ति­प­त्तिः कथम् अतः स्याद् इत्य् आ­ह­;­ — १५यदा प­र­म­नः­प्रा­प्तः पदार्थो मन उच्यते । तात्स्थ्यात् ता­च्छ­ब्द्य­सं­सि­द्धे­र् मं­च­क्रो­श­न­व­त् तदा ॥ १३ ॥ तस्य प­र्य­य­णं यस्मात् तद् वा येन प­री­य­ते । स म­नः­प­र्य­यो ज्ञेय इत्य् उक्तेस् त­त्स्व­रू­प­वि­त् ॥ १४ ॥ वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां त­द्वि­शे­षः ॥ २४ ॥ ननु ऋ­जु­वि­पु­ल­म­त्योः स्व­व­च­न­सा­म­र्थ्या­द् एव वि­शे­ष­प्र­ति­प­त्ते­स् त­द­र्थ­म् इदं किम् आ­र­भ्य­त इत्य् आ­शं­का­या­म् आ­ह­;­ — म­नः­प­र्य­य­यो­र् उ­क्त­भे­द­योः स्व­व­चो­ब­ला­त् । वि­शे­ष­हे­तु­सं­वि­त्तौ वि­शु­द्धी­त्या­दि­सू­त्रि­त­म् ॥  ॥ २०न र्जु­म­ति­त्व­वि­पु­ल­म­ति­त्वा­भ्या­म् एव र्जु­वि­पु­ल­म­त्यो­र् विशेषो ऽत्र प्र­ति­पा­द्य­ते । यतो ना­न­र्थ­क­म् इदं स्यात् । किं तर्हि वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां तयोः प­र­स्प­रं वि­शे­षा­न्त­र­म् इ­हो­च्य­ते ततो ऽस्य सा­फ­ल्य­म् एव । का पुनर् विशुद्धिः कश् चा­प्र­ति­पा­तः को वा­न­यो­र् विशेष इत्य् आ­ह­;­ — आ­त्म­प्र­स­त्ति­र् अत्रोक्ता वि­शु­द्धि­र् नि­ज­रू­प­तः । प्रच्युत्य सं­भ­व­श् चा­स्या­प्र­ति­पा­तः प्र­ती­य­ते ॥  ॥ ताभ्यां वि­शे­ष­मा­ण­त्वं विशेषः क­र्म­सा­ध­नः । त­च्छ­ब्दे­न प­रा­म­र्शो म­नः­प­र्य­य भेदयोः ॥  ॥ २५तयोर् एव र्जु­वि­पु­ल­म­त्यो­र् वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां विशेषो ऽ­व­से­य इत्य् अर्थः ॥ न­नू­त्त­र­त्र त­द्भे­द­स्थि­ता­भ्यां स वि­शि­ष्य­ते । वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां पूर्वस् तु न क­थं­च­न ॥  ॥ इत्य् अयुक्तं वि­शे­ष­स्य द्वि­ष्ठ­त्वे­न प्र­सि­द्धि­तः । वि­शि­ष्य­ते यतो यस्य विशेषः सो ऽत्र हीक्षते ॥  ॥ पा­ठा­पे­क्ष­यो­त्त­रो म­नः­प­र्य­य­स्य भेदो वि­पु­ल­म­ति­स् त­द्ग­ता­भ्यां वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां स एव पू­र्व­स्मा­त् त- द्भेदाद् ऋ­जु­म­ते­र् वि­शि­ष्य­ते न पुनः पूर्व उ­त्त­र­स्मा­त् कथम् अपीत्य् अयुक्तं वि­शे­ष्य­स्यो­भ­य­त्वे­न प्रसिद्धेः । यतो विशि- ३०ष्यते स विशेषो यश् च वि­शि­ष्य­ते स विशेष्य इति व्युत्पत्तेः । वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां चो­त्त­र­त­द्भे­द­ग- ताभ्यां पूर्वो य­थो­त्त­र­स्मा­द् वि­शि­ष्य­ते तथा पू­र्व­व­द्भे­द­गा­भ्या­म् उत्तर इति सर्वं नि­र­व­द्यं । ननु च र्जु­म­ते­र् विपुल- मतिर् विशुद्ध्या वि­शि­ष्य­ते तस्य ततो वि­शु­द्ध­त­र­त्वा­न् म­नः­प­र्य­य­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­प्र­क­र्षा­द् उ­त्प­न्न­त्वा­त् । अ­प्र­ति­पा­ते­न च त­त्स्वा­मि­ना­म­प्र­ति­प­ति­त­सं­य­म­त्वे­न त­त्सं­य­म् अ­गु­णै­का­र्थ­स­म­वा­यि­त्वे­न वि­पु­ल­म­ते­र् अ­प्र­ति­पा­ता­द् वि- २४७पु­ल­म­ते­स् तु कथम् ऋ­जु­म­ति­र् वि­शि­ष्य­ते ? ताभ्याम् इति चेत् स्व­वि­शु­द्ध्या­ल्प­या प्र­ति­पा­ते­न चेति ग­म्य­ता­म् । विपुल- म­त्य­पे­क्ष­य­र्जु­म­ते­र् अ­ल्प­वि­शु­द्धि­त्वा­त् त­त्स्वा­मि­ना­म् उ­प­शा­न्त­क­षा­या­णा­म् अपि स­म्भ­व­त्प्र­ति­प­त­त्सं­य­म् अ­गु­णै­का­र्थ­स­म­वा­यि­नः प्र­ति­पा­त­स­म्भ­वा­द् इति प्र­पं­चि­त­म् अ­स्मा­भि­र् अन्यत्र ॥ वि­शु­द्धि­क्षे­त्र­स्वा­मि­वि­ष­ये­भ्यो ऽ­व­धि­म­नः प­र्य­य­योः ॥ २५ ॥ ०५विशेष इत्य् अ­नु­व­र्त्त­ते । कि­म­र्थ­म् इदम् उच्यते इत्य् आ­ह­;­ — कुतो ऽ­व­धे­र् विशेषः स्यान् म­नः­प­र्य­य­सं­वि­दः । इत्य् आख्यातुं वि­शु­द्ध्या­दि­सू­त्र­म् आह य­था­ग­मं ॥  ॥ वि­शु­द्धि­र् उक्ता क्षेत्रं प­रि­च्छे­द्या­द्य­धि­क­र­णं स्वा­मी­श्व­रं विषयः प­रि­च्छे­द्य­स् तैर् विशेषो ऽ­व­धि­म­नः­प­र्य­य­यो­र् विशेषः । कथम् इत्य् आ­ह­;­ — भूयः सू­क्ष्मा­र्थ­प­र्या­य­वि­न्म­नः­प­र्य­यो ऽवधेः । प्र­भू­त­द्र­व्य­वि­ष­या­द् अपि शुद्ध्या वि­शे­ष्य­ते ॥  ॥ १०क्षेत्रतो ऽ­व­धि­र् एवातः प­र­म­क्षे­त्र­ता­म् इतः । स्वामिना त्व् अवधेः सः स्याद् विशिष्टः सं­य­त­प्र­भुः ॥  ॥ वि­ष­ये­ण च निः­शे­ष­रू­प­रू­प्य­र्थ­गो­च­रः । रू­प्य­र्थ­गो­च­रा­द् एव तस्माद् एतच् च वक्ष्यते ॥  ॥ एवं म­त्या­दि­बो­धा­नां स­भे­दा­नां नि­रू­प­ण­म् । कृतं न के­व­ल­स्या­त्र भे­द­स्या­प्र­स्तु­त­त्व­तः ॥  ॥ व­क्ष्य­मा­ण­त्व­त­श् चास्य घा­ति­क्ष­य­ज­म् आत्मनः । स्व­रू­प­स्य नि­रु­क्त्यै­व ज्ञानं सूत्रे प्र­रू­प­णा­त् ॥  ॥ म­ति­श्रु­त­यो­र् निबन्धो द्रव्येष्व् अ­स­र्व­प­र्या­ये­षु ॥ २६ ॥ १५म­त्या­दि­ज्ञा­ने­षु स­भे­दा­नि चत्वारि ज्ञानानि भेदतो व्याख्याय ब­हि­रं­ग­का­र­ण­त­श् च के­व­ल­म् अभेदं वक्ष्य- मा­ण­का­र­ण­स्व­रू­प­म् इ­हा­प्र­स्तु­त­त्वा­त् त­था­नु­क्त्वा कि­म­र्थ­म् इदम् उच्यत इत्य् आ­ह­;­ — अ­था­द्य­ज्ञा­न­यो­र् अ­र्थ­वि­वा­द­वि­नि­वृ­त्त­ये । म­ती­त्या­दि वचः सम्यक् सू­त्र­य­न् सूत्रम् आह सः ॥  ॥ संप्रति के म­ति­श्रु­ते कश् च निबन्धः कानि द्रव्याणि के वा पर्याया इत्य् आ­ह­;­ — म­ति­श्रु­ते स­मा­ख्या­ते निबन्धो नियमः स्थितः । द्रव्याणि व­क्ष्य­मा­णा­नि प­र्या­या­श् च प्र­पं­च­तः ॥  ॥ २०ततो म­ति­श्रु­त­योः प्र­पं­चे­न व्या­ख्या­त­यो­र् व­क्ष्य­मा­णे­षु द्रव्येष्व् अ­स­र्व­प­र्या­ये­षु निबन्धो नियमो प्र­त्ये­त­व्य इति सूत्रार्थो व्य­व­ति­ष्ठ­ते । वि­ष­ये­ष्व् इत्य् अनुक्तं कथम् अ­त्रा­ग­म्य­त इत्य् आ­ह­;­ — पू­र्व­सू­त्रो­दि­त­श् चात्र वर्त्तते वि­ष­य­ध्व­निः । केवलो ऽर्थाद् वि­शु­द्ध्या­दि­स­ह­यो­गं श्रयन्न् अपि ॥  ॥ वि­शु­द्धि­क्षे­त्र­स्वा­मि­वि­ष­यो­भ्यो ऽ­व­धि­म­नः­प­र्य­य­यो­र् इत्य् अस्मात् सूत्रात् त­द्वि­ष­य­श­ब्दो ऽ­त्रा­नु­व­र्त्त­ते । कथं स विशुद्ध्या- दिभिः सह योगम् आ­श्र­य­न्न् अपि केवलः शक्यो ऽ­नु­व­र्त­यि­तुं ? सा­म­र्थ्या­त् । तथा हि–न तावद् वि­शु­द्धे­र् अ­नु­व­र्त्त­न­सा­म­र्थ्यं २५प्र­यो­ज­ना­भा­वा­त्­, तत एव न क्षेत्रस्य स्वामिनो वा सू­त्र­सा­म­र्थ्या­भा­वा­त् । नन्व् एवं द्रव्येष्व् अ­स­र्व­प­र्या­ये­षु नि­ब­न्ध­न इति व­च­न­सा­म­र्थ्या­द् वि­ष­य­श­ब्द­स्या­नु­व­र्त्त­ने­ष्व् इति कथं वि­ष­ये­भ्य इति पूर्वं नि­र्दे­शा­त् त­थै­वा­नु­वृ­त्ति- प्र­सं­गा­द् इत्य् आ­शं­का­या­म् आ­ह­;­ — द्रव्येष्व् इति प­दे­ना­स्य सा­मा­ना­धि­क­र­ण्य­तः । त­द्वि­भ­क्त्य­न्त­ता­प­त्ते­र् वि­ष­ये­ष्व् इति बुध्यते ॥  ॥ किं पुनः फलं वि­ष­ये­ष्व् इति स­म्ब­न्ध­स्ये­त्य् आ­ह­;­ — ३०वि­ष­ये­षु निबन्धो ऽस्तीत्य् उक्ते नि­र्वि­ष­ये­न ते । म­ति­श्रु­ते इति ज्ञेयं न वा नि­य­त­गो­च­रे ॥  ॥ तर्हि द्रव्येष्व् अ­स­र्व­प­र्या­ये­ष्व् इति वि­शे­ष­ण­फ­लं किम् इत्य् आ­ह­;­ — प­र्या­य­मा­त्र­गे नैते द्रव्येष्व् इति वि­शे­ष­णा­त् । द्रव्यगे एव ते ऽ­स­र्व­प­र्या­ये द्र­व्य­गो­च­रे ॥  ॥ २४८एतेष्व् अ­स­र्व­प­र्या­ये­ष्व् इत्य् उक्तेर् इ­ष्ट­नि­र्ण­या­त् । त­था­नि­ष्टौ तु सर्वस्य प्र­ती­ति­व्या­ह­ती­र­णा­त् ॥  ॥ म­ति­श्रु­त­यो­र् ये ता­व­द्बा­ह्या­र्था­ना­ल­म्ब­न­त्व­म् इच्छन्ति तेषां प्र­ती­ति­व्या­ह­तिं द­र्श­य­न्न् आ­ह­;­ — म­त्या­दि­प्र­त्य­यो नैव बा­ह्या­र्था­ल­म्ब­नं सदा । प्र­त्य­य­त्वा­द् यथा स्व­प्न­ज्ञा­न­म् इत्य् अपरे विदुः ॥  ॥ त­द­स­त्स­र्व­शू­न्य­त्वा­प­त्ते­र् बा­ह्या­र्थ­वि­त्ति­व­त् । स्वा­न्य­सं­ता­न­सं­वि­त्ते­र् अ­भा­वा­त् त­द­भे­द­तः ॥  ॥ ०५म­ति­श्रु­त­प्र­त्य­याः न बा­ह्या­र्था­लं­ब­नाः सर्वदा प्र­त्य­य­त्वा­त् स्व­प्न­प्र­त्य­य­व­द् इति यो­गा­चा­र­स् त­द­यु­क्तं­, स­र्व­शू­न्य- त्वा­नु­षं­गा­त् । बा­ह्या­र्थ­सं­वे­द­न­व­त्स्व­प­र­सं­ता­न­सं­वे­द­ना­स­म्भ­वा­द् ग्रा­ह­क­ज्ञा­ना­पे­क्ष­या स्व­स­न्ता­न­स्य प­र­स­न्ता­न­स्य च बा­ह्य­त्वा­वि­शे­षा­त् । सं­वे­द­नं हि यदि किंचित् स्वस्माद् अ­र्था­न्त­रं प­र­स­न्ता­नं स्व­स­न्ता­नं वा पू­र्वा­प­र­क्ष­ण­प्र­वा­ह- रूपम् आ­ल­म्ब­ते । तदा घ­टा­द्य­र्थे­न तस्य को ऽ­प­रा­धः कृतः यतस् तम् अपि ना­ल­म्ब­ते । अथ घ­टा­दि­व­त्स्व­प­र­स­न्ता- नम् अपि ना­ल­म्ब­त एव तस्य स्व­स­मा­न­स­म­य­स्य भि­न्न­स­म­य­स्य बा­लं­ब­ना­स­म्भ­वा­त् । न चैवं स्व­रू­प­स­न्ता­ना­भा­वः १०स्व­रू­प­स्य स्वतो गतेः । नी­ला­दे­स् तु यदि स्वतो गतिस् तदा सं­वे­द­न­त्व­म् एवेति स्व­रू­प­मा­त्र­प­र्य­व­सि­ताः सर्वे प्रत्यया नि­रा­ल­म्ब­नाः सिद्धास् तत् कुतः स­र्व­शू­न्य­त्वा­प­त्ति­र् इति मतं त­द­स­त्­, व­र्त्त­मा­न­सं­वे­द­ना­त् स्वम् अ­नु­भू­य- मानाद् अन्यानि स्व­प­र­स­न्ता­न­सं­वे­द­ना­नि स्व­रू­प­मा­त्रे प­र्य­व­सि­ता­नी­ति नि­श्चे­तु­म् अ­श­क्य­त्वा­द् वि­वा­दा­ध्या­सि­ता­नि स्व­रू­प­स­न्ता­न­ज्ञा­ना­नि स्व­रू­प­मा­त्र­प­र्य­व­सि­ता­नि ज्ञा­न­त्वा­त् स्व­सं­वे­द­न­व­द् इत्य् अ­नु­मा­ना­त् तथा निश्चय इति चेत्, त­स्या­नु­मा­न­ज्ञा­न­स्य प्र­कृ­त­सा­ल­म्ब­न­त्वे ऽ­ने­नै­व हेतोर् व्य­भि­चा­रा­त् स्व­रू­प­मा­त्र­प­र्य­व­सि­त­त्वे प्र­कृ­त­सा­ध्य­स्या­स्मा­द् अ- १५सिद्धेः । सं­वे­द­ना­द्वै­त­स्यै­वं प्र­सि­द्धे­स् तथापि न स­र्व­शू­न्य­त्वा­प­त्ति­र् इति म­न्य­मा­नं प्र­त्या­ह­;­ — न चैवं स­म्भ­वे­द् इष्टम् अद्वयं ज्ञानम् उ­त्त­म­म् । ततो ऽन्यस्य नि­रा­क­र्त्तु­म् अ­श­क्ते­स् तेन सर्वथा ॥ १० ॥ यथैव हि स­न्ता­ना­न्त­रा­णि स्व­स­न्ता­न­वे­द­ना­नि चा­नु­भू­य­मा­ने­न सं­वे­द­ने­न सर्वथा विधातुं न शक्यन्ते । तथा प्र­ति­षि­द्ध­म् अपि तद्धि तानि नि­रा­कु­र्व­दा­त्म­मा­त्र­वि­धा­न­मु­खे­न वा त­त्प्र­ति­षे­ध­मु­खे­न वा नि­रा­कु­र्या­त् । प्र­थ­म­क­ल्प­ना­यां दू­ष­ण­म् आ­ह­;­ — २०स्वतो न तस्य सं­वि­त्ति­र् अस्य न स्यान् नि­रा­कृ­तिः । किम् अन्यस्य स्व­सं­वि­त्ति­र् अन्यस्य स्यान् नि­रा­कृ­तिः ॥ ११ ॥ स्वयं सं­वे­द्य­मा­न­स्य कथम् अन्यैर् नि­रा­कृ­तिः । परैः सं­वे­द्य­मा­न­स्य भवतां सा कथं मता ॥ १२ ॥ परैः सं­वे­द्य­मा­नं वे­द­न­म् अस्तीति ज्ञातुम् अ­श­क्ते­स् तस्य नि­रा­कृ­ति­र् अस्माकं मतेति चेत्, तर्हि तन् नास्तीति ज्ञातुम् अ­श­क्ते­स् त­द्व्य­व­स्थि­तिः किन् न मता । ननु तद् अस्तीति ज्ञातुम् अ­श­क्य­त्व­म् एव । तन् नास्तीति ज्ञातुं शक्तिर् इति चेत्, तन् नास्तीति ज्ञातुम् अ­श­क्य­त्व­म् एव । तद् अस्तीति ज्ञातुं शक्तिर् अस्तु वि­शे­षा­भा­वा­त् । यदि पुनस् तद् अस्ति २५नास्तीति वा ज्ञातुम् अशक्तेः सं­दि­ग्ध­म् इति मतिस् तदापि कथं सं­वे­द­ना­द्वै­ते सिद्ध्येद् अ­सं­श­य­म् इति चिन्त्यतां सं­वे­द­ना­न्त­रं प्र­ति­षे­ध­मु­खे­न नि­रा­क­रो­ती­ति । द्वि­ती­य­क­ल्प­ना­यां पुनर् अ­द्वै­त­वे­द­ना­सि­द्धि­दू­रो­त्सा­रि­तै­व तत्प्रति- षे­ध­ज्ञा­न­स्य द्वि­ती­य­स्या­भा­वा­त् स्वयं त­त्प्र­ति­षे­ध­क­र­णा­द् अदोष इति चेत्, तर्हि स्व­रू­प­वि­धि­प्र­ति­षे­ध­वि­ष­य­म् एक- सं­वे­द­न­म् इत्य् आयातं । तथा चैकम् एव वस्तु साध्यं साधनं वा­पे­क्षा­तः कार्यं कारणं च बाध्यं बाधकं चेत्यादि किन् न सिद्ध्येत् । वि­रु­द्ध­ध­र्मा­ध्या­सा­द् इति चेत्, तत एव सं­वे­द­न­म् एकं च प­र­रू­प­वि­धि­प्र­ति­षे­ध­वि­ष­यं ३०मा भूत् स्वा­पे­क्षा­वि­धा­य­कं प­रा­पे­क्ष­या प्र­ति­षे­ध­क­म् इत्य् अ­वि­रो­धे स्व­का­र्या­पे­क्ष­या कारणं स्व­का­र­णा­पे­क्ष­या कार्य- म् इत्य् अ­वि­रो­धो ऽस्तु । अथ स्वतो ऽन्यस्य कार्यस्य का­र­ण­स्य वा साध्यस्य सा­ध­क­स्य वा स­द्भा­वा­सि­द्धेः कथं तद- पेक्षा यतस् तत्कार्यं कारणं बाध्यं बाधकं च साध्यं साधनं च स्याद् इति ब्रूते तर्हि परस्य स­द्भा­वा­सि­द्धेः कथं त­द­पे­क्षा यतस् त­त्प­र­स्य प्र­ति­षे­ध­कं सु­वि­धा­य­कं वा स्याद् इत्य् उ­प­हा­सा­स्प­दं तत्त्वं सु­ग­ते­न भा­वि­त­म् इत्य् आ­ह­;­ — न सा­ध्य­सा­ध­न­त्वा­दि­र् न च स­त्ये­त­र­स्थि­तिः । ते स्व­सि­द्धि­र् अपीत्य् ए­त­त्त­त्त्वं सु­ग­त­भा­वि­त­म् ॥ १३ ॥ २४९ततः स्व­रू­प­सि­द्धि­म् इच्छता स­त्ये­त­र­स्थि­ति­र् अ­ङ्गी­क­र्त्त­व्या सा­ध्य­सा­ध­न­त्वा­दि­र् अपि स्वी­क­र­णी­य इति बाह्यार्था- लम्बनाः प्रत्ययाः केचित् सन्त्य् एव, सर्वथा तेषां नि­रा­ल­म्ब­न­त्व­स्य व्य­व­स्था­ना­यो­गा­त् ॥ अ­क्ष­ज्ञा­नं ब­हि­र्व­स्तु वेति न स्म­र­णा­दि­कं । इत्य् उक्तं तु प्र­मा­णे­न बा­ह्या­र्थ­स्या­स्य सा­ध­ना­त् ॥ १४ ॥ श्रुतं तु बा­ह्या­र्था­ल­म्ब­नं । कथम् इत्य् उ­च्य­ते­;­ — ०५श्रु­ते­ना­र्थं प­रि­च्छि­द्य व­र्त्त­मा­नो न बाध्यते । अ­क्ष­जे­नै­व तत् तस्य बा­ह्या­र्था­लं­ब­ना स्थितिः ॥ १५ ॥ सा­मा­न्य­म् एव श्रुतं प्र­का­श­य­ति वि­शे­ष­म् एव प­र­स्प­र­नि­र­पे­क्ष­म् उ­भ­य­म् एवेति वा­शं­का­म् अ­पा­क­रो­ति­;­ — अ­ने­का­न्ता­त्म­कं वस्तु सं­प्र­का­श­य­ति श्रुतं । स­द्बो­ध­त्वा­द् य­था­क्षो­त्थ­बो­ध इत्य् उ­प­प­त्ति­म­त् ॥ १६ ॥ नयेन व्य­भि­चा­र­श् चेन् न तस्य गु­ण­भा­व­तः । स्व­गो­च­रा­र्थ­ध­र्मा­ण्य् अ­ध­र्मा­र्थ­प्र­का­श­ना­त् ॥ १७ ॥ श्रु­त­स्या­व­स्तु­वे­दि­त्वे प­र­प्र­त्या­य­नं कुतः । सं­वृ­ते­श् चेद् वृ­थै­वै­षा प­र­मा­र्थ­स्य निश्चितेः ॥ १८ ॥ १०ननु स्वत एव प­र­मा­र्थ­व्य­व­स्थि­तेः कु­त­श्चि­द् अ­वि­द्या­प्र­क्ष­या­न् न पुनः श्रु­त­वि­क­ल्पा­त् त­दु­क्त­शा­स्त्रे­षु प्र­क्रि­या­भे­दै­र् अ­वि­द्यै­वो­प­व­र्ण्य­ते । अ­ना­ग­म­वि­क­ल्पा हि स्वंय वि­द्यो­प­व­र्त्त­त इति त­द­यु­क्तं­, प­रे­ष्ट­त­त्त्व­स्या­प्र­त्य­क्ष- वि­ष­य­त्वा­त् त­द्वि­प­री­त­स्या­ने­का­न्ता­त्म­नो वस्तुनः सर्वदा प­र­स्या­प्य् अ­व­भा­स­ना­त् । लिङ्गस्य त्व् अ­स्या­ङ्गी­क­र­णी­य- त्वात् । न च तत्र लिंगं वा­स्त­व­म् अस्ति तस्य सा­ध्या­वि­ना­भा­वि­त्वे­न प्र­त्य­क्ष­त एव प्र­ति­प­त्तु­म् अ­श­क्ते­र् अ­नु­मा­ना­न्त­र- त्वात् प्र­ति­प­त्ता­व् अ­न­व­स्था­प्र­सं­गा­त्­, प्र­व­च­ना­द् अपि ने­ष्ट­त­त्त्व­व्य­व­स्थि­तिः तस्य त­द्वि­ष­य­त्वा­यो­गा­द् इति कथम् अपि १५त­द्ग­ते­र् अ­भा­वा­त् स्वतस् त­त्त्वा­व­भा­स­ना­स­म्भ­वा­त् । तथा चोक्तं । "­प्र­त्य­क्ष­बु­द्धिः क्रमते न यत्र त­ल्लि­ङ्ग­म्यं न त­द­र्थ­लि­ङ्गं । वाचो न वा त­द्वि­ष­ये न योगः का तद्गतिः कष्टम् अ­सृ­ज्य­ता­न्ते ॥ " इति तत एव वे­द्य­वे­द­क- भावः प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वो वा न प­र­मा­र्थ­तः किन्तु सं­वृ­त्यै­वे­ति चेत्, तद् इह म­हा­धा­र्ष्ट्यं येनायं व्रि­ष्टि­क­म् अपि जपेत् । तथोक्तं । "­सं­वृ­त्या सा­ध­यं­स् तत्त्वं जये धार्ष्ट्येन डिंडिकं । मत्या म­त­वि­ला­सि­न्या राज- वि­प्रो­प­दे­शि­नं ॥ " इति । कथं वा सं­वृ­त्य­सं­वृ­त्त्योः विभागं बुद्ध्येत् ? सं­वृ­त्ये­ति चेत्, सा चा­नि­श्चि­ता तयैव २०किञ्चिन् नि­श्चि­नो­ती­ति कथम् अ­नु­न्म­त्तः­, सु­दू­र­म् अपि गत्वा स्वयं किञ्चिन् नि­श्चि­न्व­न् परं च नि­श्चा­य­य­न्वे­द्य- वे­द­क­भा­वं प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वं च प­र­मा­र्थ­तः स्वी­क­र्त्तु­म् अर्हत्य् एव, अ­न्य­थो­पे­क्ष­णी­य­त्वा­प्र­सं­गा­त् । तथा च व­स्तु­वि­ष­य­म् अ­ध्य­क्ष­म् इव श्रुतं सिद्धं स­द्बो­ध­व­त्त्वा­न्य­था­नु­प­प­त्तेः । तर्हि द्रव्येष्व् एव म­ति­श्रु­त­यो­र् निबंधो स्तु तेषाम् एव व­स्तु­त्वा­त् प­र्या­या­णां प­रि­क­ल्पि­त­त्वा­त् प­र्या­ये­ष्व् एव वा द्र­व्य­स्या­व­स्तु­त्वा­दि च म­न्य­मा­नं प्र­त्या­ह­;­ — स­र्व­प­र्या­य­म् उक्तानि न स्युर् द्रव्याणि जा­तु­चि­त् । स­द्वि­यु­क्ता­श् च पर्यायाः श­श­श्रृं­गो­च्च­ता­दि­व­त् ॥ १९ ॥ २५न सन्ति स­र्व­प­र्या­य­म् उक्तानि द्रव्याणि स­र्व­प­र्या­या­नि­र्मु­क्त­त्वा­च् छ­श­श्रृ­ङ्ग­व­त् । न सन्त्य् ए­का­न्त­प­र्या­याः सर्वथा द्रव्यम् उ­क्त­त्वा­च् छ­श­श्रृ­ङ्गो­च्च­त्वा­दि­व­त् । ततो न त­द्वि­ष­य­त्वं म­ति­श्रु­त­योः श­ङ्क­नी­यं प्र­ती­ति­वि­रो­धा­त् ॥ ना­शे­ष­प­र्य­या­क्रा­न्त­त­नू­नि च च­का­स­ति । द्रव्याणि प्र­कृ­त­ज्ञा­ने तथा यो­ग्य­त्व­हा­नि­तः ॥ २० ॥ ननु च यदि द्रव्याण्य् अ­नं­त­प­र्या­या­णि वस्तुत्वं विभ्रति तदा म­ति­श्रु­ता­भ्यां त­द्वि­शे­षा­भ्यां भ­वि­त­व्य­म् अन्यथा तयोर् अ­व­स्तु­वि­ष­य­त्वा­प­त्ते­र् इति न चोद्यं, तथा यो­ग्य­ता­पा­या­त् । न हि वस्तु स­त्ता­मा­त्रे­ण ज्ञा­न­वि­ष­य­त्व- ३०म् उ­प­या­ति । सर्वस्य सर्वदा स­र्व­पु­रु­ष­ज्ञा­न­वि­ष­य­त्व­प्र­स­ङ्गा­त् । किं तर्हि वस्तुनः प­रि­च्छि­त्तौ का­र­ण­म् इत्य् आ­ह­;­ — ज्ञा­न­स्या­र्थ­प­रि­च्छि­त्तौ कारणं नान्यद् ईक्ष्यते । यो­ग्य­ता­या­स् त­दु­त्प­त्तिः सारूप्य् आदिषु सत्स्व् अपि ॥ २१ ॥ तस्माद् उ­त्प­द्य­ते ज्ञानं येन च सरूपं तस्य ग्रा­ह­क­म् इत्य् अ­यु­क्तं­, स­मा­ना­र्थ­स­म­न­न्त­र­प्र­त्य­य­स्य स­म­नं­त­र- प्र­त्य­य­स्य ते­ना­ग्र­ह­णा­त् । त­द्ग्र­ह­ण­यो­ग्य­ता­पा­या­त् त­स्या­ग्र­ह­णे यो­ग्य­तै­व वि­ष­य­ग्र­ह­ण­नि­म् इत्तं वे­द­न­स्ये­त्य् आ­या­त­म् । योग्यता पुनर् वे­द­न­स्य स्वा­व­र­ण­वि­च्छे­द­वि­शे­ष एवेत्य् उ­क्त­प्रा­य­म् ॥ २५०रूपिष्व् अविधेः ॥ २७ ॥ कि­म­र्थ­म् इदं सूत्रम् इत्य् आ­ह­;­ — प्र­त्य­क्ष­स्या­व­धेः केषु वि­ष­ये­षु नि­ब­न्ध­न­म् । इति नि­र्णी­त­ये प्राह रूपिष्व् इ­त्या­दि­कं वचः ॥  ॥ रूपं पु­द्ग­ल­सा­मा­न्य­गु­ण­स् ते­नो­प­ल­क्ष्य­ते । स्प­र्शा­दि­र् इति त­द्यो­गा­त् रू­पि­णी­ति वि­नि­श्च­यः ॥  ॥ ०५तेष्व् एव नियमो ऽ­स­र्व­प­र्या­ये­ष्व् अवधेः स्फुटम् । द्रव्येषु वि­ष­ये­ष्व् एवम् अ­नु­वृ­त्ति­र् वि­धी­य­ते ॥  ॥ रूपं मूर्तिर् इत्य् एके, तेषाम् अ­स­र्व­ग­त­द्र­व्य­प­रि­मा­णं मूर्तिः स्प­र्शा­दि­र् वा मूर्तिर् इति मतं स्यात् । प्र­थ­म­प­क्षे जी­व­स्व­रू­प­त्व­प्र­स­क्ति­र् अ­स­र्व­ग­त­द्र­व्य­प­रि­मा­ण­ल­क्ष­णा­या मूर्तेस् तत्र भावात् । स­र्व­ग­त­त्वा­द् आ­त्म­न­स् तद्भाव इति चेन् न श­री­र­प­रि­मा­णा­नु­वि­धा­यि­न­स् तस्य प्र­सा­ध­ना­त् । स्प­र्शा­दि­मू­र्ति­र् इत्य् अस्मिंस् तु पक्षे रूपं पु­द्ग­ल­सा­मा­न्य­गु­ण­स् तेन स्प­र्शा­दि­रू­पं लक्ष्यते इति त­द्यो­गा­द् द्रव्याणि रूपीणि मू­र्ति­म­न्ति क­थि­ता­नि भवन्त्य् एव तथेह द्रव्येष्व् अ­स­र्व­प­र्या­ये­षु १०इति निबन्ध इति चा­नु­व­र्त्त­ते । ते­ने­द­म् उक्तं भवति मू­र्ति­म­त्सु द्रव्येष्व् अ­स­र्व­प­र्या­ये­षु वि­ष­ये­षु अ­व­धे­र् निबन्ध इति । कुत एवं ना­न्य­थे­त्य् आ­ह­;­ — स्व­श­क्ति­व­श­तो ऽ­स­र्व­प­र्या­ये­ष्व् एव व­र्त्त­न­म् । तस्य ना­ना­ग­ता­ती­ता­न­न्त­प­र्या­य­यो­गि­षु ॥  ॥ पु­द्ग­ले­षु त­था­का­शा­दि­ष्व् अ­मू­र्ते­षु जा­तु­चि­त् । इति युक्तं सु­नि­र्णी­ता­स­म्भ­व­द्बा­ध­क­त्व­तः ॥  ॥ अ­त्रा­स­र्व­प­र्या­य­रू­प­द्र­व्य­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­वि­शे­षा­व­धेः स्व­श­क्ति­स् त­द्व­शा­त् त­स्या­स­र्व­प­र्या­ये­ष्व् एव पु­द्ग­ले­षु १५वृत्तिर् ना­ती­ता­द्य­न­न्त­प­र्या­ये­षु नाप्य् अ­मू­र्ते­ष्व् आ­का­शा­दि­षु इति युक्तम् उ­त्प­श्या­मः । सु­नि­र्णी­ता­स­म्भ­व­द्बा­ध­क­त्वा­न् मति- श्रु­त­यो­र् निबन्धो द्रव्येष्व् अ­स­र्व­प­र्या­ये­ष्व् इ­त्या­दि­व­त् ॥ त­द­न­न्त­भा­गे म­नः­प­र्य­य­स्य ॥ २८ ॥ कि­म­र्थ­म् इदम् इत्य् आ­ह­;­ — क्वः म­नः­प­र्य­य­स्या­र्थे निबन्ध इति द­र्श­य­त् । तद् इत्याद्य् आह स­त्सू­त्र­म् इ­ष्ट­सं­ग्र­ह­सि­द्ध­ये ॥  ॥ २०कस्य पुनस् त­च्छ­ब्दे­न प­रा­म­र्शो यद् अ­न­न्त­भा­गे ऽ­स­र्व­प­र्या­ये­षु निबंधो म­नः­प­र्य­य­स्ये­त्य् आ­ह­;­ — प­र­मा­व­धि­नि­र्णी­ते विषये ऽ­न­न्त­भा­ग­ता­म् । नीते स­र्वा­व­धे­र् ज्ञेयो भागः सूक्ष्मो ऽपि सर्वतः ॥  ॥ ए­त­स्या­न­न्त­भा­गे स्याद् विषये स­र्व­प­र्य­ये । व्य­व­स्थ­र्जु­म­ते­र् अ­न्य­म­नः­स्थे प्रगुणे ध्रुवम् ॥  ॥ अ­मु­ष्या­न­न्त­भा­गे­षु परमं सौ­क्ष्म्य­मा­ग­ते । स्यान् म­नः­प­र्य­य­स्यै­वं निबन्धो विषये खिले ॥  ॥ तच्छब्दो ऽ­त्रा­व­धि­वि­ष­यं प­रा­मृ­श­ति न पुनर् अवधिं वि­ष­य­प्र­क­र­णा­त् । स च मुख्यस्य प­रा­म­र्श्य­ते २५गौणस्य प­रा­म­र्शे प्र­यो­ज­ना­भा­वा­त् । मुख्यस्य प­र­भा­व­धि­वि­ष­य­स्य सर्वतो दे­शा­व­धि­वि­ष­या­त् सू­क्ष्म­स्या­नं­त­भा­गी- कृ­त­स्या­न­न्तो भागः स­र्वा­व­धि­वि­ष­य­स् तस्य स­म्पू­र्णे­न मुख्येन स­र्वा­व­धि­प­रि­च्छे­द्य­त्वा­त् । त­त्र­र्जु­म­ते­र् निबन्धो बो­द्ध­व्य­स् तस्य म­नः­प­र्य­य­प्र­थ­म­व्य­क्ति­त्वा­त् सा­म­र्थ्या­द् ऋ­जु­म­ति­वि­ष­य­स्या­न­न्त­भा­गे विषये वि­पु­ल­म­ते­र् निबन्धो ऽव- सीयते तस्य प­र­म­नः­प­र्य­य­त्वा­द् अ­स­र्व­प­र्या­य­ग्र­ह­णा­नु­वृ­त्ते­र् नास्तीति ना­ना­द्य­न­न्त­प­र्या­या­क्रा­न्ते द्रव्ये म­नः­प­र्य- यस्य प्र­वृ­त्ति­स् त­द्ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­स­म्भ­वा­त् । अ­ती­ता­ना­ग­त­व­र्त्त­मा­ना­न­न्त­प­र्या­या­त्म­क­व­स्तु­नः सकल- ३०ज्ञा­ना­व­र­ण­क्ष­य­वि­जृं­भि­त­के­व­ल­ज्ञा­न­प­रि­च्छे­द्य­त्वा­त् । कथं पुनस् तद् ए­वं­वि­ध­वि­ष­यं म­नः­प­र्य­य­ज्ञा­नं प­री­क्ष्य­ते इत्य् आ­ह­;­ — क्षा­यो­प­श­मि­कं ज्ञानं प्रकर्षं परमं व्रजेत् । सूक्ष्मे प्र­क­र्ष­मा­ण­त्वा­द् अर्थे तद् इदम् ई­रि­त­म् ॥  ॥ न हि क्षा­यो­प­श­मि­क­स्य ज्ञानस्य सूक्ष्मे ऽर्थे प्र­कृ­ष्य­मा­ण­त्व­म् असिद्धं त­ज्ज्ञा­ना­व­र­ण­हा­नेः प्र­कृ­ष्य­मा­ण­त्व- २५१सिद्धेः । प्र­कृ­ष्य­मा­णा­त् त­ज्ज्ञा­ना­व­र­ण­हा­नि­त्वा­न् मा­णि­क्या­द्या­व­र­ण­हा­नि­व­त् । कथम् आ­व­र­ण­हा­नेः प्र­कृ­ष्य­मा­ण­त्वे सिद्धे ऽपि क्वचिद् वि­ज्ञा­न­स्य प्र­कृ­ष्य­मा­ण­त्वं सि­द्ध्य­ती­ति चेत् प्र­का­शा­त्म­क­त्वा­त् । यद् धि प्र­का­शा­त्म­कं तत्स्वाव- र­ण­हा­नि­प्र­क­र्षे प्र­कृ­ष्य­मा­णं दृष्टं यथा चक्षुः । प्र­का­शा­त्म­कं च वि­वा­दा­ध्या­सि­तं ज्ञानम् इति स्व­वि­ष­ये प्र­कृ­ष्य­मा­णं सि­द्ध्य­त्­, तस्य प­र­म­प्र­क­र्ष­ग­म­नं सा­ध­य­ति । यत् त­त्प­र­म­प्र­क­र्ष­प्रा­प्तं क्षा­यो­प­श­मि­क ज्ञानं स्पष्टं ०५तन् म­नः­प­र्य­य इत्य् उक्तं । यथा चापि म­ति­श्रु­ता­नि प­र­म­प्र­क­र्ष­भा­ञ्जि क्षा­यो­प­श­मि­का­नी­ति द­र्श­य­न्न् आ­ह­;­ — क्षे­त्र­द्र­व्ये­षु भूयेषु यथा च वि­वि­ध­स्थि­तिः । स्पष्टा या परमा त­द्व­द­स्य स्वार्थे य­थो­दि­ते ॥  ॥ यथा चे­न्द्रि­य­ज­ज्ञा­नं वि­ष­ये­ष्व् अ­ति­शा­य­ना­त् । स्वेषु प्र­क­र्ष­म् आपन्नं त­द्वि­द्भि­र् वि­नि­वे­दि­त­म् ॥  ॥ म­ति­पू­र्वं श्रुतं य­द्व­द­स्प­ष्टं स­र्व­व­स्तु­षु । स्थितं प्र­कृ­ष्य­मा­ण­त्वा­त् पर्यंतं प्राप्य तत्त्वतः ॥  ॥ म­नः­प­र्य­य­वि­ज्ञा­नं तथा प्र­स्प­ष्ट­भा­स­नं । वि­क­ला­ध्य­क्ष­प­र्य­न्तं तथा स­म्य­क्प­री­क्षि­तं ॥  ॥ १०प्र­कृ­ष्य­मा­ण­ता त्व् अ­क्ष­ज्ञा­ना­देः सं­प्र­ती­य­ते । इति ना­सि­द्ध­ता हेतोर् न चास्य व्य­भि­चा­रि­ता ॥ १० ॥ साध्ये सत्य् एव स­द्भा­वा­द् अ­न्य­था­नु­प­प­त्ति­तः । स्वे­ष्ट­हे­तु­व­द् इत्य् अस्तु ततः सा­ध्य­वि­नि­श्च­यः ॥ ११ ॥ दृ­ष्टे­ष्ट­बा­ध­नं त­स्या­प­ह्न­वे स­र्व­वा­दि­नां । स­र्व­थै­का­न्त­वा­दे­षु तद्वादे ऽपीति निर्णयः ॥ १२ ॥ स­र्व­द्र­व्य­प­र्या­ये­षु के­व­ल­स्य ॥ २९ ॥ ननु अ­सि­द्ध­त्वा­त् के­व­ल­स्य वि­ष­य­नि­ब­न्ध­क­थ­नं न युक्तम् इत्य् आ­शं­का­या­म् इदम् आ­ह­;­ — १५केवलं स­क­ल­ज्ञे­य­व्या­पि स्पष्टं प्र­सा­धि­त­म् । प्र­त्य­क्ष­म् अक्रमं तस्य निबन्धो वि­ष­ये­ष्व् इह ॥  ॥ बोध्यो द्रव्येषु सर्वेषु प­र्या­ये­षु च तत्त्वतः । प्र­क्षी­णा­व­र­ण­स्यै­व त­दा­वि­र्भा­व­नि­श्च­या­त् ॥  ॥ आ­त्म­द्र­व्यं ज्ञ एवेष्टः सर्वज्ञः परमः पुमान् । कैश्चित् त­द्व्य­ति­रि­क्ता­र्था­भा­वा­द् इत्य् अ­प­सा­रि­तं ॥  ॥ द्रव्येष्व् इति ब­हु­त्व­स्य नि­र्दे­शा­त् त­त्प्र­सि­द्धि­तः । व­र्त्त­मा­ने ऽस्तु पर्याये ज्ञानी सर्वज्ञ इत्य् अपि ॥  ॥ प­र्या­ये­ष्व् इति नि­र्दे­शा­द् अ­व­य­व­स्य प्र­ती­ति­तः । स­र्व­था­भे­द­त­त्त्व­स्य यथेति प्र­ति­पा­द­ना­त् ॥  ॥ २०तस्माद् अ­नु­ष्ठे­य­ग­तं ज्ञानम् अस्य वि­चा­र्य­तां । की­ट­सं­ज्ञा­प­रि­ज्ञा­नं तस्य ना­त्रो­प­यु­ज्य­ते ॥  ॥ इत्य् एतच् च व्य­व­च्छि­न्नं स­र्व­श­ब्द­प्र­यो­ग­तः । त­दे­क­स्या­प्य् अ­वि­ज्ञा­ने क्वाक्षूणां शि­ष्य­सा­ध­नं ॥  ॥ हे­यो­पा­दे­य­त­त्त्व­स्य सा­भ्यु­पा­य­स्य वेदकं । स­र्व­ज्ञ­ता­मि­तं निष्टं तज्ज्ञानं स­र्व­गो­च­र­म् ॥  ॥ उ­पे­क्ष­णी­य­त­त्त्व­स्य हे­या­दि­भि­र् अ­सं­ग्र­हा­त् । न ज्ञानं न पुनस् तेषां न ज्ञाने ऽपीति केचन ॥  ॥ त­द­स­द्वी­त­रा­गा­णा­म् उ­पे­क्ष­त्वे­न नि­श्च­या­त् । स­र्वा­र्था­नां कृ­ता­र्थ­त्वा­त् तेषां क्वचिद् अ­वृ­त्ति­तः ॥ १० ॥ २५वि­ने­या­पे­क्ष­या हेयम् उ­पा­दे­यं च किंचन । सोपायं यदि ते ऽप्य् आहुस् त­दो­पे­क्ष्यं न विद्यते ॥ ११ ॥ निःशेषं संपरं तावद् उपेयं सम्मतं सताम् । हेयं ज­न्म­ज­रा­मृ­त्यु­की­र्णं सं­स­र­णं सदा ॥ १२ ॥ अनयोः कारणं तत् स्याद् यद् अन्यत् तन् न विद्यते । पा­रं­प­र्ये­ण साक्षाच् च व­स्तू­पे­क्षं ततः किमु ॥ १३ ॥ द्वेषो हानम् उ­पा­दा­नं रागस् त­द्द्व­य­व­र्ज­नं । ख्या­तो­पे­क्षे­ति हेयाद्या भावास् त­द्वि­ष­या­द् इमे ॥ १४ ॥ इति मो­हा­भि­भू­ता­नां व्यवस्था प­रि­क­ल्प्य­ते । हे­य­त्वा­दि­व्य­व­स्था­ना­स­म्भ­वा­त् कु­त्र­चि­त् तव ॥ १५ ॥ ३०हातुं योग्यं मु­मु­क्षू­णां हे­य­त­त्त्वं व्य­व­स्थि­तं । उ­पा­दा­तुं पु­न­र्यो­ग्य­म् उ­पा­दे­य­म् इ­ती­य­ते ॥ १६ ॥ उ­पे­क्ष­न्तु पुनः सर्वम् उ­पा­दे­य­स्य का­र­ण­म् । स­र्वो­पे­क्षा­स्व­भा­व­त्वा­च् चा­रि­त्र­स्य म­हा­त्म­नः ॥ १७ ॥ त­त्त्व­श्र­द्धा­न­सं­ज्ञा­न­गो­च­र­त्वं यथा दधत् । त­द्भा­व्य­मा­न­म् आ­म्ना­त­म् अ­मो­घ­म् अ­घ­घा­ति­भिः ॥ १८ ॥ मि­थ्या­दृ­ग्बो­ध­चा­रि­त्र­गो­च­र­त्वे­न भा­वि­त­म् । सर्वं हेयस्य तत्त्वस्य सं­सा­र­स्यै­व कारणं ॥ १९ ॥ त­द­व­श्यं प­रि­ज्ञे­यं त­त्त्वा­र्थ­म् अ­नु­शा­स­ता । वि­ने­या­न् इति बोद्धव्यं ध­र्म्म­व­त्स­क­लं जगत् ॥ २० ॥ २५२धर्माद् अ­न्य­त्प­रि­ज्ञा­नं वि­प्र­कृ­ष्ट­म् अ­शे­ष­तः । येन तस्य कथं नाम ध­र्म­ज्ञ­त्व­नि­षे­ध­न­म् ॥ २१ ॥ स­र्वा­न­तीं­द्रि­या­न् वेत्ति सा­क्षा­द्ध­र्म­म­ती­न्द्रि­य­म् । प्र­मा­ते­ति व­द­न्न्या­य­म् अ­ति­क्रा­म­ति केवलं ॥ २२ ॥ यथैव हि हे­यो­पा­दे­य­त­त्त्वं सा­भ्यु­पा­यं स वेत्ति न पुनः स­र्व­की­ट­सं­ख्या­दि­क­म् इति व­द­न्न्या­य­म् अ­ति­क्रा­म­ति केवलं त­त्सं­वे­द­ने स­र्व­सं­वे­द­न­स्य न्या­य­प्रा­प्त­त्वा­त् । तथा धर्माद् अ­न्या­न­ती­न्द्रि­या­न् सर्वान् अर्थान् वि­जा­न­न्न् अपि धर्मं सा- ०५क्षान् न स वेत्तीति वदन्न् अपि त­त्सा­क्षा­त्क­र­णे धर्म्मस्य सा­क्षा­त्क­र­ण­सि­द्धे­र् अ­ती­न्द्रि­य­त्वे­न जा­त्य­न्त­र­त्वा­भा­वा­त् । यस्य य­ज्जा­ती­याः पदार्थाः प्र­त्य­क्षा­स् त­स्या­स­त्या­व­र­णे ऽपि प्रत्यक्षा यथा घ­ट­स­मा­न­जा­ती­य­भू­त­ल­प्र­त्य­क्ष­त्वे घटः । प्र­त्य­क्षा­श् च क­स्य­चि­द् वि­वा­दा­प­न्न­स्य ध­र्म­स­जा­ती­याः प­र­मा­ण्वा­द­यो दे­श­का­ल­स्व­भा­व­वि­प्र­कृ­ष्टा इति न्यायस्य सु­व्य­व­स्थि­त­त्वा­त् । ततो नेदं सूक्तं मी­मां­स­क­स्य । "­ध­र्म­ज्ञ­त्व­नि­षे­ध­स् तु केवलो ऽ­त्रो­प­यु­ज्य­ते । सर्वम् अ­न्य­द्वि­जा­नं­स् तु पुरुषः केन वा­र्य­ते­" इति । न त्व् अ­व­धी­र­णा­ना­द­रः । त­त्स­र्व­म् अ­न्य­द्वि­जा­नं­स् तु पुरुषः केन वार्यत इति । तत्र नो १०ना­ति­त­रा­म् आदरः । प­र­मा­र्थ­त­स् तु न कथम् अपि पु­रु­ष­स्या­ती­न्द्रि­या­र्थ­द­र्श­ना­ति­श­यः स­म्भा­व्य­ते सा­ति­श­या­ना­म् अपि प्र­ज्ञा­मे­घा­दि­भिः स्तो­क­स्तो­का­न्त­र­त्वे­नै­व द­र्श­ना­त् । तद् उक्तं "ये ऽपि सा­ति­श­या दृष्टाः प्र­ज्ञा­मे­धा­दि­भि­र् नराः । स्तो­क­स्तो­का­न्त­र­त्वे­ना­ती­न्द्रि­य­ज्ञा­न­द­र्श­ना­त् ॥ " इति कश्चित् तं प्रति वि­ज्ञा­न­स्य प­र­म­प्र­क­र्ष­ग­म­न­सा­ध­न­म् आ­ह­;­ — ज्ञानं प्र­क­र्ष­मा­या­ति परमं क्व­चि­दा­त्म­नि । ता­र­त­म्या­धि­रू­ढ­त्वा­द् आकाशे प­रि­मा­ण­व­त् ॥ २३ ॥ ता­र­त­म्या­धि­रू­ढ­त्व­म् अ­सं­श­य­प्रा­प्त­त्वं त­द्वि­ज्ञा­न­स्य सिद्ध्यत् क्वचिद् आत्मनि प­र­म­प्र­क­र्ष­प्रा­प्तिं सा­ध­य­ति­, १५तया तस्य व्या­प्त­त्वा­त् प­रि­मा­ण­व­दा­का­शे ॥ अत्र यद्य् अ­क्ष­वि­ज्ञा­नं तस्य साध्यं प्र­भा­ष्य­ते । सि­द्ध­सा­ध­न­म् एतत् स्यात् प­र­स्या­प्य् एवम् इष्टितः ॥ २४ ॥ लि­ङ्गा­ग­मा­दि­वि­ज्ञा­नं ज्ञा­न­सा­मा­न्य­म् एव वा । तथा साध्यं वदंस् तेन दोषं प­रि­ह­रे­त् कथम् ॥ २५ ॥ अक्रमं क­र­णा­ती­तं यदि ज्ञानं प­रि­स्फु­ट­म् । ध­र्मी­ष्ये­त तदा प­क्ष­स्या­प्र­सि­द्ध­वि­शे­ष्य­ता ॥ २६ ॥ स्व­रू­पा­सि­द्ध­ता हेतोर् आ­श्र­या­सि­द्ध­ता­पि च । तन् नै­त­त्सा­ध­नं सम्यग् इति केचित् प्र­वा­दि­नः ॥ २७ ॥ २०अत्र प्र­च­क्ष्म­हे ज्ञा­न­सा­मा­न्यं धर्मि ना­प­र­म् । स­र्वा­र्थ­गो­च­र­त्वे­न प्रकर्षं परमं व्रजेत् ॥ २८ ॥ इति साध्यम् अ­नि­च्छ­न्तं भू­ता­दि­वि­ष­यं परं । चो­द­ना­ज्ञा­न­म् अन्यद् वा वादिनं प्रति ना­स्ति­क­म् ॥ २९ ॥ न सि­द्ध­सा­ध्य­तै­वं स्यान् ना­प्र­सि­द्ध­वि­शे­ष्य­ता । पक्षस्य नापि दो­षो­.­.­.­.­.­.­.­.­.­.(? ) ॥ ३० ॥ स हेतोः क्वचित् प्र­द­र्शि­तः । न ह्य् अ­त्रा­क्ष­वि­ज्ञा­नं परमं प्रकर्षं यातीति साध्यते नापि लि­ङ्गा­ग­मा­दि­वि­ज्ञा­नं येन सि­द्ध­सा­ध्य­ता­ना­म पक्षस्य दोषो दुः­प­रि­हा­रः स्यात् । प­र­स्या­पी­न्द्रि­य­ज्ञा­ने लि­ङ्गा­दि­ज्ञा­ने च प­र­म­प्र­क­र्ष­ग­म­न- २५स्ये­ष्ट­त्वा­त् । नाप्य् अक्रमं क­र­णा­ती­तं प­रि­स्फु­टं ज्ञानं तथा साध्यते यतस् तस्यैव ध­र्मि­णो­र् अ­प्र­सि­द्ध­वि­शे­ष्य­ता .­.­.­.­. रूपादेः सिद्धिश् च हेतुर् धर्मिणो सिद्धौ त­द्ध­र्म­स्य सा­ध­न­स्या­स­म्भ­वा­द् आ­श्र­या­सि­द्ध­श् च भवेत् । किं तर्हि ज्ञा­न­सा­मा­न्यं धर्मि ? न च तस्य स­र्वा­र्थ­गो­च­र­त्वे­न प­र­म­प्र­क­र्ष­मा­त्रे साध्ये सि­द्ध­सा­ध्य­ता भू­ता­दि­वि­ष­यं चो­द­ना­ज्ञा­न­म् अनुमा- ना­दि­ज्ञा­नं वा प्र­कृ­ष्ट­म् अ­नि­च्छ­न्तं वादिनं नास्तिकं प्रति प्र­यो­गा­त् । मी­मां­स­कं प्रति त­त्प्र­यो­गे सि­द्ध­सा­ध­न­म् एव भू­ता­द्य­शे­षा­र्थ­गो­च­र­स्य चो­द­ना­ज्ञा­न­स्य प­र­म­प्र­क­र्ष­प्रा­प्त­स्य ते­ना­भ्यु­प­ग­त­त्वा­द् इति चेन् न, तं प्रति प्र­त्य­क्ष­सा­मा- ३०न्यस्य ध­र्मि­त्वा­त् तस्य तेन स­र्वा­र्थ­वि­ष­य­त्वे­ना­त्य­न्त­प्र­कृ­ष्ट­स्या­न­भ्यु­प­ग­मा­त् । न चैवम् अ­प्र­सि­द्ध­वि­शे­ष्या­दि­दो­षः पक्षादेः स­म्भ­व­ति केवलं मी­मां­स­का­न् प्रति य­दै­त­त्सा­ध­नं तदा प्रत्यक्षं विशदं सू­क्ष्मा­द्य­र्थ­वि­ष­यं सा­ध­य­त्य् ए- वा­न­व­द्य­त्वा­त् । यदा तु नास्तिकं प्रति स­र्वा­र्थ­गो­च­रं ज्ञा­न­सा­मा­न्यं साध्यते तदा तस्य क­र­ण­क्र­म­व्य­व­धा- ना­ति­व­र्ति­त्वं स्पष्टत्वं च कथं सिद्ध्यति इत्य् आ­ह­;­ — तच् च स­र्वा­र्थ­वि­ज्ञा­नं पुनः सा­व­र­णं मतं । अ­दृ­ष्ट­त्वा­द् यथा चक्षुस् ति­मि­रा­दि­भि­र् आवृतं ॥ ३१ ॥ २५३ज्ञा­न­स्या­व­र­णं याति प्रक्षयं परमं क्वचित् । प्र­कृ­ष्य­मा­ण­हा­नि­त्वा­द् धेमादौ श्या­मि­का­दि­व­त् ॥ ३२ ॥ ततो ऽ­ना­व­र­णं स्पष्टं वि­प्र­कृ­ष्टा­र्थ­गो­च­रं । सिद्धम् अ­क्र­म­वि­ज्ञा­नं स­क­लं­क­म­ही­य­सा­म् ॥ ३३ ॥ यत एवम् अ­ती­न्द्रि­या­र्थ­प­रि­च्छे­द­न­स­म­र्थं प्र­त्य­क्ष­म् अ­स­र्व­ज्ञ­वा­दि­नं प्रति सिद्धम् ॥ ततः सा­ति­श­या दृष्टाः प्र­ज्ञा­मे­धा­दि­भि­र् नराः । भू­ता­द्य­शे­ष­वि­ज्ञा­न­भा­ज­श् चेच् चो­द­ना­ब­ला­त् ॥ ३४ ॥ ०५किन् न क्षी­णा­वृ­तिः सू­क्ष्मा­न­र्था­न् द्रष्टुं क्षमः स्फुटं । मं­द­ज्ञा­ना­न­ति­क्रा­म­न् ना­ति­शे­ते परान् नरान् ॥ ३५ ॥ यदि परैर् अ­भ्य­धा­यि । "­द­श­ह­स्ता­न्त­रं व्योम्नि यो न नामात्र गच्छति । न यो­ज­न­म् असौ गंतुं शक्तो- भ्या­स­श­तै­र् अ­पि­ऽ­ऽ इत्यादि । तद् अपि न युक्तम् इत्य् आ­ह­;­ — ल­ङ्घ­ना­दि­क­दृ­ष्टा­न्तः स्व­भा­वा­न् न वि­लं­घ­ने । ना­वि­र्भा­वे स्व­भा­व­स्य प्र­ति­षे­धः कु­त­श्च­न ॥ ३६ ॥ स्वा­भा­वि­की गतिर् न स्यात् प्र­क्षी­णा­शे­ष­क­र्म­णः । क्षणाद् ऊर्द्ध्वं ज­ग­च्चू­डा­म­णौ व्योम्नि म­ही­य­सि ॥ ३७ ॥ १०वी­र्या­न्त­रा­य­वि­च्छे­द­वि­शे­ष­व­श­तो­प­रा । बहुधा केन वार्येत नियतं व्यो­म­ल­ङ्घ­ना­त् ॥ ३८ ॥ ततो यद् उ­प­ह­स­न­म­का­रि भट्टेन । "यैर् उक्तं के­व­ल­ज्ञा­न­म् इ­न्द्रि­या­द्य­न­पे­क्षि­णः । सू­क्ष्मा­ती­ता­दि­वि­ष­यं सूक्तं जीवस्य तैर् अदः" इति, तद् अपि प­रि­हृ­त­म् इत्य् आ­ह­;­ — ततः स­म­न्त­त­श् च­क्षु­रि­न्द्रि­या­द्य­न­पे­क्षि­णः । निः­शे­ष­द्र­व्य­प­र्या­य­वि­ष­यं केवलं स्थितं ॥ ३९ ॥ तद् एवं प्र­मा­ण­तः सिद्धे के­व­ल­ज्ञा­ने स­क­ल­कु­वा­द्य­वि­ष­ये युक्तं तस्य वि­ष­य­प्र­रू­प­णं म­ति­ज्ञा­ना­दि­व­त् ॥ १५ए­का­दी­नि भाज्यानि यु­ग­प­द् ए­क­स्मि­न् ना­च­तु­र्भ्यः ॥ ३० ॥ कान् प्रतीदं सूत्रम् इत्य् आ­वे­द­य­ति­;­ — ए­क­त्रा­त्म­नि वि­ज्ञा­न­म् एकम् ए­वै­क­दे­ति ये । मन्यन्ते तान् प्रति प्राह यु­ग­प­ज् ज्ञा­न­स­म्भ­व­म् ॥  ॥ अ­त्रै­क­श­ब्द­स्य प्रा­थ­म्य­व­च­न­त्वा­त् प्रा­धा­न्य­व­च­न­त्वा­द् वा क्वचिद् आत्मनि ज्ञानं एकं प्रथमं प्रधानं वा सं­ख्या­व­च­न­त्वा­द् ए­क­सं­ख्यं वा वक्तव्यं । तच् च किं द्वे च ज्ञाने किं यु­ग­प­द् एकत्र त्रीणि चत्वारि वा ज्ञानानि २०कानीत्य् आ­ह­;­ — प्राच्यम् एकं म­ति­ज्ञा­नं श्रु­ति­भे­दा­न­पे­क्ष­या । प्रधानं केवलं वा स्याद् एकत्र यु­ग­प­न् नरि ॥  ॥ द्वेधा म­ति­श्रु­ते स्यातां ते चा­व­धि­यु­ते क्वचित् । म­नः­प­र्य­य­ज्ञा­ने वा त्रीणि येन युते तथा ॥  ॥ प्रथमं म­ति­ज्ञा­नं क्वचिद् आत्मनि श्रु­त­भे­द­स्य तत्र सतो ऽप्य् अ­प­रि­पू­र्ण­त्वे­ना­न­पे­क्ष­णा­त् प्रधानं के­व­ल­म् एते- नै­क­सं­ख्या­वा­च्य् अप्य् ए­क­श­ब्दो व्याख्यातः स्वयम् इ­ष्ट­स्यै­क­स्य प­रि­ग्र­हा­त् । पं­चा­ना­म् अ­न्य­त­म­स्या­नि­ष्ट­स्या­स­म्भ­वा­त् । २५क्वचित् पुनर् द्वे म­ति­श्रु­ते क्वचित् ते वा­व­धि­यु­ते म­नः­प­र्य­य­यु­ते चेति त्रीणि ज्ञानानि सं­भ­व­न्ति क्वचित् ते ए­वा­व­धि- म­नः­प­र्य­य­द्व­ये­न युते चत्वारि ज्ञानानि भवन्ति । पं­चै­क­स्मि­न् न भ­व­न्ती­त्य् आ­ह­;­ — आ­च­तु­र्भ्य इति व्या­प्त­वा­दो व­च­न­तः पुनः । पं­चै­क­त्र न विद्यन्ते ज्ञानान्य् एतानि जा­तु­चि­त् ॥  ॥ क्षा­यो­प­श­मि­क­ज्ञा­नैः स­ह­भा­व­वि­रो­धा­त् क्षा­यि­क­स्ये­त्य् उक्तं पं­चा­ना­म् ए­क­त्रा­स­ह­भ­व­न­म् अन्यत्र ॥ भाज्यानि प्र­वि­भा­गे­न स्था­प्या­नी­ति नि­बु­द्ध्य­तां । ए­का­दी­न्य् ए­क­दै­क­त्रा­नु­प­यो­गा­नि नान्यथा ॥  ॥ ३०सो­प­यो­ग­स्या­ने­क­स्य ज्ञा­न­स्यै­क­त्र यौ­ग­प­द्य­व­च­ने हि सि­द्धा­न्त­वि­रो­धः सू­त्र­का­र­स्य न पुनर् अ­नु­प­यो­ग­स्य सह द्वाव् उ­प­यो­गौ न स्त इति व­च­ना­त् ॥ सो­प­यो­ग­यो­र् ज्ञानयोः सह प्र­ति­षे­धा­द् इति नि­वे­द­य­न्ति­;­ — क्षा­यो­प­श­मि­कं ज्ञानं सो­प­यो­गं क्रमाद् इति । नार्थस्य व्याहतिः काचित् क्र­म­ज्ञा­ना­भि­धा­यि­नः ॥  ॥ २५४नि­रु­प­यो­ग­स्या­ने­क­स्य ज्ञानस्य स­ह­भा­व­व­च­न­सा­म­र्थ्या­त् सो­प­यो­ग­स्य क्र­म­भा­वः क्षा­यो­प­श­मि­क­स्ये­त्य् उक्तं भवति । तथा च नार्थस्य हानिः क्र­म­भा­वि­ज्ञा­ना­व­बो­ध­क­स्य स­म्भा­व्य­ते । अ­त्रा­प­रा­कू­त­म् अनूद्य नि­रा­कु­र्व­न्न् आ­ह­;­ — मो­प­यो­गौ सह स्याताम् इत्य् आर्याः ख्या­प­य­न्ति ये । द­र्श­न­ज्ञा­न­रू­पौ तौ न तु ज्ञा­ना­त्म­का­व् इति ॥  ॥ ज्ञानानां स­ह­भा­वा­य तेषाम् एतद् वि­रु­द्ध्य­ते । क्र­म­भा­वि च यज् ज्ञानम् इति युक्तं ततो न तत् ॥  ॥ ०५यदापि क्र­म­भा­वि च यज् ज्ञानम् इति स­म­न्त­भ­द्र­स्वा­मि­व­च­न­म् अन्यथा व्या­च­क्ष­ते वि­रो­ध­प­रि­हा­रा­र्थं तदापि- दोषम् उ­द्भा­व­य­ति­;­ — श­ब्द­सं­सृ­ष्ट­वि­ज्ञा­ना­पे­क्ष­या वचनं तथा । यस्माद् उक्तं तद् एवार्यैः स्या­द्वा­द­न­य­सं­स्थि­त­म् ॥  ॥ इति व्या­च­क्ष­ते ये तु तेषां म­त्या­दि­वे­द­नं । प्रमाणं तत्र नेष्टं स्यात् ततः सूत्रस्य बा­ध­न­म् ॥ १० ॥ त­त्त्व­ज्ञा­नं प्रमाणं ते यु­ग­प­त् स­र्व­भा­स­न­म् इत्य् अनेन के­व­ल­स्य क्र­म­भा­वि च यज् ज्ञानं स्या­द्वा­द­न­य­सं­स्कृ­त- १०म् इत्य् अनेन च श्रु­त­स्या­ग­म­स्य प्र­मा­णा­न्त­र­व­च­न­म् इति व्याख्याने म­ति­ज्ञा­न­स्या­व­धि­म­नः­प­र्य­य­यो­श् च नात्र प्र­मा­ण­त्व- म् उक्तं स्यात् । तथा च ऽ­म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­नि ज्ञानंऽ ऽ­त­त्प्र­मा­णे­ऽ इति ज्ञा­न­पं­च­क­स्य प्रमाण- द्व­य­रू­प­त्व­प्र­ति­पा­द­क­सू­त्रे­ण बाधनं प्र­स­ज्ये­त । यदा तु म­त्या­दि­ज्ञा­न­च­तु­ष्ट­यं क्र­म­भा­वि केवलं च युग- प­त्स­र्व­भा­वि प्रमाणं स्या­द्वा­दे­न प्र­मा­णे­न स­क­ला­दे­शि­ना तयोश् च वि­क­ला­दे­शि­भिः संस्कृतं स­क­ल­वि­प्र­ति­प­त्ति- नि­रा­क­र­ण­द्वा­रे­णा­ग­त­म् इति व्या­ख्या­य­ते तदा-सू­त्र­बा­धा प­रि­हृ­ता भवत्य् एव । ननु प­र­व्या­ख्या­ने ऽपि न १५सू­त्र­बा­धा क्र­म­भा­वि चेति च­श­ब्दा­न् म­ति­ज्ञा­न­स्या­व­धि­म­नः­प­र्य­य­यो­श् च सं­ग्र­हा­द् इत्य् अत्र दोषम् आ­ह­;­ — च­श­ब्दा­सं­ग्र­हा­त् तस्य त­द्वि­रो­धो न चेत् कथम् । तस्य क्रमेण जन्मेति लभ्यते व­च­ना­द् विना ॥ ११ ॥ क्र­म­भा­वि स्या­द्वा­द­न­य­सं­स्कृ­तं च­श­ब्दा­न् म­त्या­दि­ज्ञा­नं क्र­म­भा­वी­ति न व्या­ख्या­य­ते यतस् तस्य क्रम- भावित्वं व­च­ना­द् विना न लभ्येत । किं तर्हि स्या­द्वा­द­न­य­सं­स्कृ­तं । यत् तु श्रु­त­ज्ञा­नं क्र­म­भा­वि च­श­ब्दा­द् अक्रम- भावि च म­त्या­दि­ज्ञा­न­म् इति व्याख्यानं क्रियते सू­त्र­बा­धा­प­रि­हा­र­स्यै­वं प्र­सि­द्धे­र् इति चेत्, नैवम् इति व­च­ना­त् २०सूत्रान् म­त्या­दि­ज्ञा­न­म् अ­क्र­म­भा­वि­प्र­का­श­ना­द् विना लब्धुम् अशक्तेः । ननु ब­ह्वा­दि­सू­त्रं म­ति­ज्ञा­न­यौ­ग­प­द्य­प्र­ति­पा­द­कं तावद् अस्तीति शंकाम् उ­प­द­र्श्य प्र­त्या­च­ष्टे­;­ — ब­ह्वा­द्य­व­ग्र­हा­दी­ना­म् उ­प­दे­शा­त् स­हो­द्भ­वः । ज्ञा­ना­ना­म् इति चेन् नैवं सू­त्रा­र्था­न­व­बो­ध­तः ॥ १२ ॥ बहुष्व् अर्थेषु तत्रैको व­ग्र­हा­दि­र् इ­ती­ष्य­ते । तथा च न बहूनि स्युः स­ह­ज्ञा­ना­नि जा­तु­चि­त् ॥ १३ ॥ कथम् एवम् इदं सूत्रम् एकस्य ज्ञा­न­स्यै­क­त्र स­ह­भा­वं प्र­का­श­य­न् न वि­रु­द्ध्य­ते इति चेद् उ­च्य­ते­;­ — २५श­क्त्य­र्प­णा­त् तु तद्भावः सहेति न वि­रु­ध्य­ते । क­थं­चि­द् अ­क्र­मो­द्भू­तिः स्या­द्वा­द­न्या­य­वे­दि­ना­म् ॥ १४ ॥ क्षा­यो­प­श­मि­क­ज्ञा­ना­नां हि स्वा­व­र­ण­क्ष­यो­प­श­म­यौ­ग­प­द्य­श­क्तेः स­ह­भा­वो ऽस्त्य् ए­क­त्रा­त्म­नि योग इति क­थ­ञ्चि­द् अ­क्र­मो­त्प­त्ति­र् न वि­रु­ध्य­ते सूत्रोक्ता स्या­द्वा­द­न्या­य­वि­दां । सर्वथा स­ह­भा­व­यो­र् अ­न­भ्यु­प­ग­मा­च् च न प्रतीति- विरोधः श­क्त्या­त्म­नै­व हि स­ह­भा­वो नो­प­यु­क्ता­त्म­ना­नु­प­यु­क्ता­त्म­ना वा स­ह­भा­वो न श­क्त्या­त्म­ना­पी­ति प्र­ती­ति­सि­द्धं । स­हो­प­यु­क्ता­त्म­ना­पि रू­पा­दि­ज्ञा­न­पं­च­क­प्रा­दु­र्भा­व­म् उ­प­य­न्तं प्र­त्या­ह­;­ — ३०श­ष्कु­ली­भ­क्ष­णा­दौ तु र­सा­दि­ज्ञा­न­पं­च­क­म् । सकृद् एव तथा तत्र प्र­ती­ते­र् इति यो वदेत् ॥ १५ ॥ तस्य त­त्स्मृ­त­यः किन् न सह स्युर् अ­वि­शे­ष­तः । तत्र ता­दृ­क्ष­सं­वि­त्तेः क­दा­चि­त् क­स्य­चि­त् क्वचित् ॥ १६ ॥ सर्वस्य स­र्व­दा­त्वे त­द्र­सा­दि­ज्ञा­न­पं­च­क­म् । स­हो­प­जा­य­ते नैव स्मृ­ति­व­त्त­त्क्र­मे­क्ष­णा­त् ॥ १७ ॥ क्र­म­ज­न्म क्वचिद् दृष्ट्वा स्मृ­ती­ना­म् अ­नु­मी­य­ते । सर्वत्र क्र­म­भा­वि­त्वं यद्य् अ­न्य­त्रा­पि तत्समं ॥ १८ ॥ पं­च­भि­र् व्य­व­धा­नं तु श­ष्कु­ली­भ­क्ष­णा­दि­षु । र­सा­दि­वे­द­ने­षु स्याद् यथा त­द्व­त्स्मृ­ति­ष्व् अपि ॥ १९ ॥ २५५ल­घु­वृ­त्ते­र् न विच्छेदः स्मृ­ती­ना­म् उ­प­ल­क्ष्य­ते । यथा तथैव रू­पा­दि­ज्ञा­ना­ना­म् इति म­न्य­ता­म् ॥ २० ॥ अ­सं­ख्या­तैः क्षणैः प­द्म­प­त्र­द्वि­त­य­भे­द­न­म् । विच्छिन्नं सकृद् आभाति येषां भ्रान्तेः कु­त­श्च­न ॥ २१ ॥ पंचषैः स­म­यै­स् तेषां किन् न रू­पा­दि­वे­द­न­म् । वि­च्छि­न्न­म् अपि भा­ती­हा­वि­च्छि­न्न­म् इव वि­भ्र­मा­त् ॥ २२ ॥ व्य­व­सा­या­त्म­कं च­क्षु­र्ज्ञा­नं गवि यदा तदा । म­त­ङ्ग­ज­वि­क­ल्पो ऽपीत्य् अनयोः स­कृ­दु­द्भ­वः ॥ २३ ॥ ०५ज्ञा­नो­द­य­स­कृ­ज्ज­न्म­नि­षे­धे हन्ति चेन् न वै । तयोर् अपि स­है­वो­प­यु­क्त­यो­र् अस्ति वे­द­न­म् ॥ २४ ॥ य­दो­प­यु­ज्य­ते ह्य् आत्मा म­त­ङ्ग­ज­वि­क­ल्प­ने । तदा लो­च­न­वि­ज्ञा­नं गवि म­न्दो­प­यो­ग­हृ­त् ॥ २५ ॥ तथा त­त्रो­प­यु­क्त­स्य म­त­ङ्ग­ज­वि­क­ल्प­ने । प्र­ती­य­न्ति स्वयं सन्नो भा­व­य­न्तो वि­शे­ष­तः ॥ २६ ॥ स­मो­प­यु­क्त­ता तत्र क­स्य­चि­त् प्र­ति­भा­ति या । साशु सं­च­र­णा­द् धान्तेर् गो­कु­ञ्ज­र­वि­क­ल्प­व­त् ॥ २७ ॥ नन्व् अ­श्व­क­ल्प­ना­का­ले गोदृष्टेः स­वि­क­ल्प­ता­म् । कथम् एवं प्र­सा­ध्ये­त क्वचित् स्या­द्वा­द­वे­दि­भिः ॥ २८ ॥ १०सं­स्का­र­स्मृ­ति­हे­तु­र् या गोदृष्टिः स­वि­क­ल्पि­का । सान्यथा क्ष­ण­भं­गा­दि दृ­ष्टि­व­न् न तथा भवेत् ॥ २९ ॥ इत्य् आ­श्र­यो­प­यो­गा­याः स­वि­क­ल्प­त्व­सा­ध­नं । ने­त्रा­लो­च­न­मा­त्र­स्य ना­प्र­मा­णा­त्म­नः सदा ॥ ३० ॥ गो­द­र्श­नो­प­यो­गे­न स­ह­भा­वः कथं न तु । त­द्वि­ज्ञा­ने ऽस्य योगस्य ना­र्थ­व्या­घा­त­कृ­त् तदा ॥ ३१ ॥ इत्य् अचोद्यं दृशस् त­त्रा­नु­प­यु­क्त­त्व­सि­द्धि­तः । पुंसो वि­क­ल्प­वि­ज्ञा­नं प्रत्येवं प्र­णि­धा­न­तः ॥ ३२ ॥ सो­प­यो­गं पुनश् च­क्षु­र्द­र्श­नं प्रथमं ततः । च­क्षु­र्ज्ञा­नं श्रुतं तस्मात् तत्रार्थे ऽन्यत्र च क्रमात् ॥ ३३ ॥ १५प्रा­दु­र्भ­व­त् करोत्य् आशु वृत्या सह जनौ धियं । यथा दृ­ग्ज्ञा­न­यो­र् नृणाम् इति सि­द्धा­न्त­नि­श्च­यः ॥ ३४ ॥ जननं जनिर् इति ना­य­मि­ग­न्तो ऽयं यतो जिर् इति प्र­स­ज्य­ते किं तर्हि, औ­णा­दि­कै­का­रो ऽत्र क्रियते बहुल- व­च­ना­त् । उ­णा­द­यो बहुलं च सन्तीति व­च­ना­त् इ­का­रा­द­यो ऽप्य् अनुक्ताः कर्तव्या एवेति सिद्धं जनिर् इति । तत्र जनौ स­ह­धि­यं करोत्य् आ­शु­वृ­त्त्या च­क्षु­र्ज्ञा­नं त­च्छ्रु­त­ज्ञा­नं च क्रमाद् अ­भ­व­द् अपि क­थं­चि­द् इति हि सिद्धान्त- वि­नि­श्च­यो न पुनः सह क्षा­यो­प­श­मि­क­द­र्श­न­ज्ञा­ने सो­प­यो­गे म­ति­श्रु­त­ज्ञा­ने वा येन सू­त्रा­वि­रो­धो न २०भवेत् । न चै­ता­व­ता प­र­म­त­सि­द्धि­स् तत्र सर्वथा क्र­म­भा­वि­ज्ञा­न­व्य­व­स्थि­ते­र् इह क­थं­चि­त् त­था­भि­धा­ना­त् ॥ म­ति­श्रु­ता­व­ध­यो वि­प­र्य­य­श् च ॥ ३१ ॥ कस्याः पुनर् आ­शं­का­या नि­वृ­त्त्य­र्थं क­स्य­चि­द् वा सि­द्ध्य­र्थ­म् इदं सूत्रम् इत्य् आ­ह­;­ — अथ ज्ञानापि पंचानि व्या­ख्या­ता­नि प्र­पं­च­तः । किं सम्यग् एव मिथ्या वा सर्वाण्य् अपि क­दा­च­न ॥  ॥ का­नि­चि­द् वा तथा पुंसा मि­थ्या­शं­का­नि­वृ­त्त­ये । स्वे­ष्ट­प­क्ष­प­क्ष­सि­द्ध्य­र्थं म­ती­त्या­द्य् आह संप्रति ॥  ॥ २५पू­र्व­प­दा­व­धा­र­णे­न सूत्रं व्या­च­ष्टे­;­ — म­त्या­द­यः स­मा­ख्या­ता­स्त एवेत्य् अ­व­धा­र­णा­त् । सं­गृ­ह्ये­ते क­दा­चि­न् न म­नः­प­र्या­य­के­व­ले ॥  ॥ नि­य­मे­न तयोः स­म्य­ग्भा­व­नि­र्ण­य­तः सदा । मि­थ्या­त्व­का­र­णा­भा­वा­द् वि­शु­द्धा­त्म­नि स­म्भ­वा­त् ॥  ॥ दृ­ष्टि­चा­रि­त्र­मो­ह­स्य क्षये वो­प­श­मे ऽपि वा । म­नः­प­र्य­य­वि­ज्ञा­नं भ­व­न्मि­थ्या न युज्यते ॥  ॥ स­र्व­घा­ति­क्ष­ये ऽत्यन्तं केवलं प्र­भ­व­त् कथम् । मिथ्या सं­म्भा­व्य­ते जातु विशुद्धिं परमं दधत् ॥  ॥ ३०म­ति­श्रु­ता­व­धि­ज्ञा­न­त्र­यं तु स्यात् क­दा­च­न । मिथ्येति ते च निर्दिष्टा वि­प­र्य­य इ­हा­ङ्गि­ना­म् ॥  ॥ स च सा­मा­न्य­तो मि­थ्या­ज्ञा­न­म् अ­त्रो­प­व­र्ण्य­ते । सं­श­या­दि­वि­क­ल्पा­नां त्रयाणां सं­गृ­ही­य­ते ॥  ॥ स­मु­च्चि­नो­ति चस्तेषां सम्यक्त्वं व्या­व­हा­रि­क­म् । मुख्यं च त­द­नु­क्तौ तु तेषां मि­थ्या­त्व­म् एव हि ॥  ॥ ते वि­प­र्य­य एवेति सूत्रे चेन् ना­व­धा­र्य­ते । च­श­ब्द­म् अ­न्त­रे­णा­पि सदा स­म्य­क्त्व­म् अत्त्वतः ॥ १० ॥ मि­थ्या­ज्ञा­न­वि­शे­षः स्याद् आ­स्मि­न्प­क्षे वि­प­र्य­य­म् । सं­श­या­ज्ञा­न­भे­द­स्य च­श­ब्दे­न स­मु­च्च­यः ॥ ११ ॥ २५६अत्र म­ति­श्रु­ता­व­धी­ना­म् अ­वि­शे­षे­ण सं­श­य­वि­प­र्या­सा­न­ध्य­व­सा­य­रू­प­त्व­स­क्तौ य­था­प्र­ती­ति त­द्द­र्श­ना­र्थ­म् आ­ह­;­ — तत्र त्रिधापि मिथ्यात्वं म­ति­ज्ञा­ने प्र­ती­य­ते । श्रुते च द्विविधं बोध्यम् अवधौ सं­श­या­द् विना ॥ १२ ॥ त­स्ये­न्द्रि­य­म­नो­हे­तु­स­मु­द्भू­ति­नि­या­म­तः । इ­न्द्रि­या­नि­न्द्रि­या­ज­न्य­स्व­भा­व­श् चावधिः स्मृतः ॥ १३ ॥ मतौ श्रुते च त्रिविधं मिथ्यात्वं बोद्धव्यं मतेर् इ­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्त­क­त्व­नि­य­मा­त् । श्रु­त­स्या­नि­न्द्रि­य- ०५नि­मि­त्त­क­त्व­नि­य­मा­त् द्वि­वि­ध­म् अवधौ सं­श­या­द् विना वि­प­र्य­या­न­ध्य­व­सा­या­व् इत्य् अर्थः । कुतः सं­श­या­द् इन्द्रिया- नि­न्द्रि­या­ज­न्य­स्व­भा­वः प्रोक्तः । संशयो हि च­लि­ता­प्र­ति­प­त्तिः­, किम् अयं स्थाणुः किं वा पुरुष इति । स च सा­मा­न्य­प्र­त्य­क्षा­द् वि­शे­षा­प्र­त्य­क्षा­द् उ­भ­य­वि­शे­ष­स्म­र­णा­त् प्र­जा­य­ते । दूरस्थे च वस्तुनि इ­न्द्रि­ये­ण सा­मा­न्य­त­श् च स­न्नि­कृ­ष्टे सा­मा­न्य­प्र­त्य­क्ष­त्वं वि­शे­षा­प्र­त्य­क्ष­त्वं च दृष्टं मनसा च पू­र्वा­नु­मू­त­त­दु­म­य­वि­शे­ष- स्म­र­णे­न­, न चा­व­ध्यु­त्प­त्तौ क्वचिद् इ­न्द्रि­य­व्या­पा­रो ऽस्ति म­नो­व्या­पा­रो वा स्वा­व­र­ण­क्ष­यो­प­श­म­वि­शे­षा­त्म­ना १०सा­मा­न्य­वि­शे­षा­त्म­नो वस्तुनः स्व­वि­ष­य­स्य तेन ग्र­ह­णा­त् । ततो न सं­श­या­त्मा­व­धिः । वि­प­र्य­या­त्मा तु मि­थ्या­त्वो­द­या­द् वि­प­री­त­व­स्तु­स्व­भा­व­श्र­द्धा­न­स­ह­भा­वा­त् स­म्बो­ध्य­ते । त­था­न­ध्य­व­सा­या­त्मा­प्य् आशु उ­प­यो­ग­सं­ह­र­णा- द् वि­ज्ञा­ना­न्त­रो­प­यो­गा­द् ग­च्छ­त्तृ­ण­स्प­र्श­व­द् उ­त्पा­द्य­ते । दृ­ढो­प­यो­गा­व­स्था­यां तु ना­व­धि­र् अ­न­ध्य­व­सा­या­त्मा­पि कथम् एवा- वस्थितो ऽ­व­धि­र् इति चेत्, क­दा­चि­द् अ­नु­ग­म­ना­त् क­दा­चि­द् अ­न­नु­ग­म­ना­त् क­दा­चि­द् व­र्ध­मा­न­त्वा­त् क­दा­चि­द् धी­य­मा­न­त्वा­त् तथा वि­शु­द्धि­वि­प­रि­व­र्त्त­मा­ना­द् अ­व­स्थि­ता­व­धि­र् एकेन रू­पे­णा­व­स्था­ना­न् न पुनर् अ­दृ­ष्टो­प­यो­ग­त्वा­त् स्व­भा­व­प­रा­व­र्त्त­ने ऽपि, तस्य १५तथा तथा दृ­ढो­प­यो­ग­त्वा­वि­रो­धा­त् । कुतः पुनस् त्रिष्व् एव बोधेषु मि­थ्या­त्व­म् इत्य् आ­ह­;­ — मिथ्यात्वं त्रिषु बोधेषु दृ­ष्टि­मो­हो­द­या­द् भवेद् । तेषां सा­मा­न्य­त­स् तेन स­ह­भा­वा­वि­रो­ध­तः ॥ १४ ॥ यदा म­त्या­द­यः पुंसस् तदा न स्याद् वि­प­र्य­यः । स यदा ते तदा न स्युर् इत्य् एतेन नि­रा­कृ­त­म् ॥ १५ ॥ वि­शे­षा­पे­क्ष­या ह्य् एषां न वि­प­र्य­य­रू­प­ता । म­त्य­ज्ञा­ना­दि­सं­ज्ञे­षु तेषु तस्याः प्र­सि­द्धि­तः ॥ १६ ॥ स­म्य­क्त्वा­व­स्था­या­म् एव म­ति­श्रु­ता­व­ध­यो व्य­प­दि­श्य­न्ते मि­थ्या­त्मा­व­स्था­यां तेषां म­त्य­ज्ञा­न­व्य­प­दे­शा­त् । २०ततो न वि­शे­ष­रू­प­त­या ते वि­प­र्य­य इति व्या­ख्या­य­ते येन स­हा­न­व­स्था­ल­क्ष­णो विरोधः स्यात् । किं तर्हि सम्यग् मि­थ्या­म­त्या­दि­व्य­क्ति­ग­त­म­त्या­दि­सा­मा­न्या­पे­क्ष­या ते वि­प­र्य­य इति नि­श्ची­य­ते मि­थ्या­त्वे­न स­ह­भा­वा- वि­रो­धा­त् तथा म­त्या­दी­नां । ननु च तेषां तेन स­ह­भा­वे ऽपि कथं मि­थ्या­त्व­म् इ­त्या­शं­क्यो­त्त­र­म् आ­ह­;­ — मि­थ्या­त्वो­द­य­स­द्भा­वे त­द्वि­प­र्य­य­रू­प­ता । न यु­क्ता­ग्र्या­दि­सं­पा­ते जा­त्य­हे­म्नो यथेति चेत् ॥ १७ ॥ ना­श्र­य­स्या­न्य­था­भा­व­स­म्य­क्प­रि­दृ­ढे सति । प­रि­णा­मे त­दा­धे­य­स्या­न्य­था भा­व­द­र्श­ना­त् ॥ १८ ॥ २५यथा स­र­ज­सा­ला­म्बू­फ­ल­स्य कटु किन् न तत् । क्षिप्तस्य पयसो दृष्टः क­टु­भा­व­स् त­था­वि­धः ॥ १९ ॥ त­था­त्म­नो ऽपि मि­थ्या­त्व­प­रि­णा­मे स­ती­ष्य­ते । म­त्या­दि­सं­वि­दां ता­दृ­ङ्भि­थ्या­त्वं क­स्य­चि­त् सदा ॥ २० ॥ जा­त्य­हे­म्नो मा­णि­क्य­स्य चा­ग्न्या­दि­र् वा गृ­हा­दि­र् वा ना­हे­म­त्व­म् अ­मा­णि­क्य­त्वं वा कर्त्तुं स­म­र्थ­स् त­स्या­प­रि­णा­म- कत्वात् । मि­थ्या­त्व­प­रि­ण­त­स् तु आत्मा सा­श्र­यी­णि म­त्या­दि­ज्ञा­ना­नि वि­प­र्य­य­रू­प­ता­म् आ­पा­द­य­ति । तस्य तथा प­रि­णा­म­क­त्वा­त् स­र­ज­स­क­टु­का­ला­म्बू­व­त्स्वा­श्र­यि पय इति न मि­थ्या­त्व­स­ह­भा­वे ऽपि म­त्या­दी­नां सम्यक्- ३०त्व­प­रि­त्या­गः श­ङ्क­नी­यः । प­रि­णा­मि­त्व­म् आत्मनो सिद्धम् इति चेद् अ­त्रो­च्य­ते­;­ — न चेदं प­रि­णा­मि­त्व­म् आत्मनो न प्र­सा­धि­त­म् । स­र्व­स्या­प­रि­णा­मि­त्वे स­त्त्व­स्यै­व वि­रो­ध­तः ॥ २१ ॥ यतो वि­प­र्य­यो न स्यात् प­रि­णा­मः क­दा­च­न । म­त्या­दि­वे­द­ना­का­र­प­रि­णा­म­नि­वृ­त्ति­तः ॥ २२ ॥ २५७स­द­स­तो­र् अ­वि­शे­षा­द् य­दृ­च्छो­प­ल­ब्धे­र् उ­न्म­त्त­व­त् ॥ ३२ ॥ किं कुर्वन्न् इदं सूत्रं ब्र­वी­ति­ति शं­का­या­म् आ­ह­;­ — स­मा­नो­र्थ­प­रि­च्छे­दः स­द्दु­ष्ट्य­र्थ­प­रि­च्छि­दा । कुतो वि­ज्ञा­य­ते त्रेधा मि­थ्या­दृ­ष्टे­र् वि­प­र्य­यः ॥  ॥ इत्य् अत्र ज्ञापकं हेतुं स­दृ­ष्टा­न्तं प्र­द­र्श­य­त् । सद् इत्याद्य् आह सं­क्षे­पा­द् वि­शे­ष­प्र­ति­प­त्त­ये ॥  ॥ ०५मि­थ्या­दृ­ष्टे­र् अप्य् अ­र्थ­प­रि­च्छे­दः स­द्दृ­ष्ट्य­र्थ­प­रि­च्छे­दे­न समानो भूयते तत् कुतो ऽसौ त्रेधा वि­प­र्य­य इत्य् आरे- कायां सत्यां दर्शनं ज्ञापकं हेतुम् अ­ने­नो­प­द­र्श­य­ति ॥ के पुनर् अत्र स­द­स­ती कश् च तयोर् अ­वि­शे­षः का च य­दृ­च्छो­प­ल­ब्धि­र् इत्य् आ­ह­;­ — ना­त्रो­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सद् इति वक्ष्यति । ततो ऽन्यद् असद् इत्य् ए­त­त्सा­म­र्थ्या­द् अ­व­सी­य­ते ॥  ॥ अ­वि­शे­ष­स् तयोः सद्भिर् अ­वि­वे­को वि­धी­य­ते । सां­क­र्य­तो हि त­द्वि­त्ति­स् तथा वै­य­ति­क­र्य्य­तः ॥  ॥ १०प्र­ति­प­त्ति­र् अ­भि­प्रा­य­मा­त्रं यद् अ­नि­ब­न्ध­नं । सा यदृक्षा तया वित्तिर् उ­प­ल­ब्धिः क­थं­च­न ॥  ॥ किम् अत्र साध्यम् इत्य् आ­ह­;­ — म­त्या­द­यो ऽत्र वर्त्तन्ते ते वि­प­र्य­य इत्य् अपि । हेतोर् य­थो­दि­ता­द् अत्र साध्यते स­द­स­त्त्व­योः ॥  ॥ ते­नै­त­द् उक्तं भवति मि­थ्या­दृ­ष्टे­र् म­ति­श्रु­ता­व­ध­यो वि­प­र्य­यः स­द­स­तो­र् अ­वि­शे­षे­ण य­दृ­च्छो­प­ल­ब्धे­र् उन्मत्त- स्यैवेति । समाने ऽप्य् अ­र्थ­प­रि­च्छे­दे क­स्य­चि­द् वि­प­र्य­य­सि­द्धिं दृष्टान्ते सा­ध्य­सा­ध­न­यो­र् व्याप्तिं प्र­द­र्श­य­न्न् आ­ह­;­ — १५स्वर्णे स्वर्णम् इति ज्ञानम् अस्वर्णे स्वर्णम् इत्य् अपि । स्वर्णे वा­स्व­र्ण­म् इत्य् एवम् उ­न्म­त्त­स्य क­दा­च­न ॥  ॥ वि­प­र्य­यो यथा लोके तद् य­दृ­च्छो­प­ल­ब्धि­तः । वि­शे­षा­भा­व­त­स् त­द्व­न्मि­थ्या­दृ­ष्टे­र् घ­टा­दि­षु ॥  ॥ स­र्व­त्रा­हा­र्य एव वि­प­र्य­यः सहज एवेत्य् ए­का­न्त­व्य­व­च्छे­दे­न त­दु­भ­यं स्वी­कु­र्व­न्न् आ­ह­;­ — स­ह­चा­र्यो वि­नि­र्दि­ष्टः स­ह­ज­श् च वि­प­र्य­यः । प्राच्यस् तत्र श्रु­ता­ज्ञा­नं मि­थ्या­स­म­य­सा­धि­त­म् ॥  ॥ म­त्य­ज्ञा­नं वि­भ­ङ्ग­श् च सहजः सं­प्र­ती­य­ते । प­रो­प­दे­श­नि­र्मु­क्तेः श्रु­ता­ज्ञा­नं च किंचन ॥ १० ॥ २०च­क्षु­रा­दि­म­ति­पू­र्व­कं श्रु­ता­ज्ञा­न­म् अ­प­रो­प­दे­श­त्वा­त् सहजं म­त्य­ज्ञा­न­वि­भ­ङ्ग­ज्ञा­न­व­त् । श्रोत्रम् अ­ति­पू­र्व­कं तु परो- प­दे­शा­पे­क्ष­त्वा­द् आहार्यं प्रत्येयं । तत्र सति विषये श्रु­ता­ज्ञा­न­म् आ­हा­र्य­वि­प­र्य­य­म् आ­द­र्श­य­ति­;­ — सति स्व­रू­प­तो ऽशेषे शू­न्य­वा­दो वि­प­र्य­यः । ग्रा­ह्य­ग्रा­ह­क­भा­वा­दौ सं­वि­द­द्वै­त­व­र्ण­न­म् ॥ ११ ॥ चि­त्रा­द्वै­त­प्र­वा­द­श् च पुं­श­ब्दा­द्वै­त­व­र्ण­न­म् । बा­ह्य­र्थे­षु च भिन्नेषु वि­ज्ञा­नां­ड­प्र­क­ल्प­नं ॥ १२ ॥ बहिर् अन्तश् च वस्तूनां सादृश्ये वै­स­दृ­श्य­वा­क् । वै­स­दृ­श्ये च सा­दृ­श्यै­का­न्त­वा­दा­व­ल­म्ब­न­म् ॥ १३ ॥ २५द्रव्ये प­र्या­य­मा­त्र­स्य पर्याये द्र­व्य­क­ल्प­ना । त­द्द्व­या­त्म­नि त­द्भे­द­वा­दो वा­च्य­त्व­वा­ग् अपि ॥ १४ ॥ उ­त्पा­द­व्य­य­वा­द­श् च ध्रौव्ये त­द­व­ल­म्ब­न­म् । ज­न्म­प्र­ध्वं­स­यो­र् एवं प्र­ति­व­स्तु प्र­बु­द्ध्य­ता­म् ॥ १५ ॥ सति तावत् का­र्त्स्न्ये­नै­क­दे­शे­न च वि­प­र्य­यो ऽस्ति तत्र कार्त्स्न्येन शू­न्य­वा­दः स्व­रू­प­द्र­व्य­क्षे­त्र­का­ल­तः । सर्वस्य सत्त्वेन प्र­मा­ण­सि­द्ध­त्वा­त् । वि­शे­ष­त­स् तु सति ग्रा­ह्य­ग्रा­ह­क­भा­वे का­र्य­का­र­ण­भा­वे च वा­च्य­वा­च­क­भा- वादौ च त­द­स­त्त्व­व­च­न­म् । तत्र सं­वि­द­द्वै­त­स्य वा­व­ल­म्ब­ने­न सौ­ग­त­स्य­, पु­रु­षा­द्वै­त­स्या­ल­म्ब­ने­न ब्र­ह्म­वा­दि­नः­, ३०श­ब्दा­द्वै­त­स्या­श्र­ये­ण वै­या­क­र­ण­स्ये­ति प्रत्येयं । वि­प­र्य­य­त्वं तु तस्य ग्रा­ह्य­ग्रा­ह­क­भा­वा­दी­नां प्र­ती­ति­सि­द्धं । त­द्व­च­ना­त् तथा ब­हि­र­र्थे भिन्ने सति त­द्व­द­स­त्त्व­व­च­नं वि­ज्ञा­नां­श­प्र­क­ल्प­ना­द् वि­प­र्य­यः । प­र­मा­र्थ­तो बहिर् अन्तश् च वस्तूनां सादृश्ये सति त­द­स­त्त्व­व­च­नं स­र्व­वै­स­दृ­श्या­व­ल­म्ब­ने­न त­था­ग­त­स्यै­व वि­प­र्य­यः । सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न- स्या­बा­धि­त­स्य प्र­मा­ण­त्व­सा­ध­ने­न सा­दृ­श्य­स्य सा­ध­ना­त् सत्य् अपि च क­थं­चि­द् वि­शि­ष्ट­सा­दृ­श्ये त­द­स­त्त्व­व­च­नं । सर्वथा २५८सा­दृ­श्या­व­ल­म्ब­ना­त् सा­दृ­श्यै­का­न्त­वा­दि­नो वि­प­र्य­यः । ए­क­त्व­प्र­त्य­भि­ज्ञा­न­स्या­बा­धि­त­स्य प्र­मा­ण­त्व­सा­ध- नात् त­त्स­त्त्व­सि­द्धेः पर्याये च सति त­द­स­त्त्व­व­च­नं द्र­व्य­मा­त्रा­स्था­ना­द् अ­प­र­स्य वि­प­र्य­यः । भे­द­ज्ञा­ना­द्य­बा­धि- तात् त­त्स­त्त्व­सा­ध­ना­त् । द्र­व्य­प­र्या­त्म­नि वस्तुनि सति त­द­स­त्त्वा­भि­धा­नं प­र­स्प­र­भि­न्न­द्र­व्य­प­र्या­य­वा­दा­श्र­य­णा- द् अन्येषां तस्य प्र­मा­ण­तो व्य­व­स्था­प­ना­त् । त­त्त्वा­न्य­त्वा­भ्या­म् अ­वा­च्य­त्व­वा­दा­ल­म्ब­ना­द् वा तत्र वि­प­र्य­यः । सति ०५ध्रौव्ये त­द­स­त्त्व­क­थ­न­म् उ­त्पा­द­व्य­य­मा­त्रां­गी­क­र­णा­त् के­षां­चि­द् वि­प­र्य­यः क­थं­चि­त् सर्वस्य नि­त्य­त्व­सा­ध­ना­त् । उ­त्पा­द­व्य­य­यो­श् च सतोस् त­द­स­त्त्वा­भि­नि­वे­शः शा­श्व­तै­का­न्ता­श्र­य­णा­द् अन्येषां वि­प­र्य­यः । सर्वस्य क­थं­चि­द् उत्पाद- व्य­या­त्म­नः सा­ध­ना­द् एवं प्र­ति­व­स्तु­स­त्त्वे ऽ­स­त्त्व­व­च­नं वि­प­र्य­यः प्र­पं­च­तो बुध्यतां । जीवे सति त­द­स­त्त्व­व­च­नं चा­र्वा­क­स्य वि­प­र्य­य­स् त­त्स­त्त्व­स्य प्र­मा­ण­तः सा­ध­ना­त् । अजीवे त­द­स­त्त्व­व­च­नं ब्र­ह्म­वा­दि­नो वि­प­र्य­यः । आस्रवे त­द­स­त्त्व­व­च­नं च बौ­द्ध­चा­र्वा­क­स्यै­व । संवरे नि­र्ज­रा­यां मोक्षे च त­द­स­त्त्व­व­च­नं या­ज्ञि­क­स्य १०वि­प­र्य­यः । पूर्वम् एव जी­व­व­द­जी­वा­दी­नां प्र­मा­ण­तः प्र­रू­प­णा­त् । वि­शे­ष­तः सं­सा­रि­णि मुक्ते च जीवे सति त­द­स­त्त्व­व­च­नं वि­प­र्य­यः । जीवे पुद्गले धर्मे ऽधर्मे नभसि काले च सति त­द­स­त्त्व­व­च­नं । त­त्क­पु­ण्या­स्र­वे पा­पा­स्र­वे च पु­ण्य­व­त्त्वे पा­प­व­त्त्वे च दे­श­सं­व­रे स­र्व­सं­व­रे च य­था­का­लं नि­र्ज­रा­या­म् औ­प­क्र­मि­क­नि­र्ज­रा­यां च आ­र्ह­त्य­मो­क्षे सि­द्ध­त्व­मो­क्षे च सति त­द­स­त्त्व­व­च­नं क­स्य­चि­द् वि­प­र्य­य­स् त­त्स­त्त्व­स्य पु­र­स्ता­त् प्र­मा­ण­तः सा­ध­ना­त् । एवं तदा भेदेषु प्र­मा­ण­सि­द्धे­षु त­द­स­त्सु त­द­स­त्त्व­व­च­नं वि­प­र्य­यो ब­हु­धा­व­बो­द्ध­व्यः प­री­क्षा­क्ष­म् अ­धि­ष­णै­र् इ- १५त्य् अलं वि­चा­रे­ण ॥ प­र­रू­पा­दि­तो­शे­षे वस्तुन्य् असति सर्वथा । स­त्त्व­वा­दः स­मा­म्ना­तः प­रा­हा­र्यो वि­प­र्य­यः ॥ १६ ॥ प­र­रू­प­द्र­व्य­क्षे­त्र­का­ल­तः स­र्व­व­स् त्व् असत् तत्र कार्त्स्न्यतः स­त्त्व­व­च­न­म् आहार्यो वि­प­र्य­यः । स­त्त्वै­का­न्ता­व­ल- म्बनात् क­स्य­चि­त् प्र­त्ये­त­व्यः । प्र­मा­ण­त­स् तथा स­र्व­स्या­स­त्त्व­सि­द्धेः देशतो ऽसतो ऽसति स­त्त्व­वि­प­र्य­य­म् उ­प­द­र्श­य­ति­;­ — स­त्य­स­त्त्व­वि­प­र्या­सा­द् वै­प­री­त्ये­न की­र्ति­ता­त् । प्र­ती­य­मा­न­कः सर्वो ऽसति स­त्त्व­वि­प­र्य­यः ॥ १७ ॥ २०सति ग्रा­ह्य­ग्रा­ह­क­भा­वा­दौ सं­वि­द­द्वै­ता­द्या­ल­म्ब­ने­न त­द­स­त्त्व­व­च­न­ल­क्ष­णा­द् वि­प­र्य­या­त् पू­र्वो­क्ता­द् वि­प­री­त­त्वे­ना- सति प्र­ती­त्या­रू­ढे ग्रा­ह्य­ग्रा­ह्य­क­भा­वा­दौ सौ­त्रा­न्ति­का­द्यु­प­व­र्णि­ते स­त्त्व­व­च­नं वि­प­र्य­यः प्र­पं­च­तो ऽ­व­बो­द्ध­व्यः । एवम् आहार्यं श्रु­त­वि­प­र्य­य­म् उ­प­द­र्श्य श्रु­ता­न­ध्य­व­सा­यं चाहार्यं द­र्श­य­ति­;­ — सति त्रि­वि­प्र­कृ­ष्टा­र्थे संशयः श्रु­ति­गो­च­रे । के­षां­चि­द् दृ­श्य­मा­ने ऽपि त­त्त्वो­प­प्ल­व­वा­दि­ना­म् ॥ १८ ॥ त­था­न­ध्य­व­सा­यो ऽपि के­षां­चि­त् स­र्व­वे­दि­नि तत्त्वे । सर्वत्र वा­ग्गो­च­रा­हा­र्यो ऽ­व­ग­म्य­ता­म् ॥ १९ ॥ २५श्रु­त­वि­ष­ये दे­श­का­ल­स्व­भा­व­वि­प्र­कृ­ष्टे ऽर्थे संशयः । सौ­ग­ता­ना­म् अ­दृ­श्य­सं­श­यै­का­न्त­वा­दा­व­ल­म्ब­ना­द् आहार्यो ऽ­व­से­यः । पृ­थि­व्या­दौ दृ­श्य­मा­ने ऽपि संशयः के­षां­चि­त् त­त्त्वो­प­प्ल­व­वा­द् आ­व­ष्टं­भा­त् । स­र्व­वे­दि­नि पुनः संशयो ऽ­ध्य­व­सा­य­श् च के­षां­चि­द् वि­प­र्य­य­व­दा­हा­र्यो ऽ­व­ग­म्य­ता­म् । स­र्व­ज्ञा­भा­व­वा­द् आ­व­ले­पा­त् सर्वत्र वा तत्त्वे के­षां­चि­द् अन्यो ऽ­न­ध्य­व­सा­यः । सं­श­य­वि­प­र्य­य­व­त् "तर्को ऽ­प्र­ति­ष्ठः श्रुतयो विभिन्ना नासौ मुनिर् यस्य वचः प्रमाणं । धर्मस्य तत्त्वं निहितं गुहायां म­हा­ज­नो येन गतः स पन्थाः" इति प्र­ला­प­मा­त्रा­श्र­य­णा­त् । तथा प्र­ला­पि­नां स्वोक्ता- ३०प्र­ति­ष्ठा­ना­त् त­त्प्र­ति­ष्ठा­ने वा तथा व­च­न­वि­रो­धा­द् इत्य् उ­क्त­प्रा­यं ॥ सम्प्रति म­ति­ज्ञा­न­वि­प­र्य­य­स­ह­ज­म् आ­वे­द­य­ति­;­ — ब­ह्वा­द्य­व­ग्र­हा­द्ये­षु च­त्वा­रिं­श­त्सु वित्तिषु । कु­त­श्चि­न् म­ति­भे­दे­षु सहजः स्याद् वि­प­र्य­यः ॥ २० ॥ स्मृताव् अ­न­नु­भू­ता­र्थे स्मृ­ति­सा­ध­र्म्य­सा­ध­नः । सं­ज्ञा­या­म् ए­क­ता­ज्ञा­नं सादृश्यः श्रो­त्र­द­र्शि­तः ॥ २१ ॥ त­थै­क­त्वे ऽपि सा­दृ­श्य­वि­ज्ञा­नं क­स्य­चि­द् भवेत् । स वि­सं­वा­द­तः सिद्धश् चिंतायां लि­ङ्ग­लि­ङ्गि­नोः ॥ २२ ॥ हे­त्वा­भा­स­ब­ला­ज्ञा­नं लिङ्गिनि ज्ञानम् उच्यते । स्वा­र्था­नु­मा­वि­प­र्या­सो बहुधा तद्धियां मतः ॥ २३ ॥ ३५कः पु­न­र­सौ हे­त्वा­भा­सो यतो जा­य­मा­नं लिङ्गिनि ज्ञानं स्वा­र्था­नु­मा­न­वि­प­र्य­यः । सहजो मतिः २५९स्मृ­ति­सं­ज्ञा­चि­न्ता­ना­म् इव स्व­वि­ष­ये ति­मि­रा­दि­का­र­ण­व­शा­द् उ­प­ग­म्य­ते इति प­र्य­नु­यो­गे स­मा­स­व्या­स­तो हेत्वा- भासम् उ­प­द­र्श­य­ति­;­ — हे­त्वा­भा­स­स् तु सा­मा­न्या­द् एकः सा­ध्या­प्र­सा­ध­नः । यथा हेतुः स्व­सा­ध्ये­ना­वि­ना­भा­वी नि­वे­दि­तः ॥ २४ ॥ त्रिविधो ऽ­सा­व­सि­द्धा­दि­भे­दा­त् कश्चिद् वि­नि­श्चि­तः । स्व­रू­पा­श्र­य­सं­दि­ग्ध­ज्ञा­ता­सि­द्ध­श् च­तु­र्वि­धः ॥ २५ ॥ ०५तत्र स्व­रू­प­तो ऽसिद्धो वादिनः शू­न्य­सा­ध­ने । सर्वो हेतुर् यथा ब्र­ह्म­त­त्त्वो­प­प्ल­व­सा­ध­ने ॥ २६ ॥ सत्त्वादिः सर्वथा साध्ये श­ब्द­भं­गु­र­ता­दि­के । स्या­द्वा­दि­नः क­थं­चि­न् न स­र्व­थै­का­न्त­वा­दि­नः ॥ २७ ॥ शब्दाद् वि­न­श्व­रा­द् धे­तु­सा­ध्ये चा­ऽ­कृ­त­का­द­यः । हेतवो ऽ­सि­द्ध­तां यान्ति बौद्धादेः प्र­ति­वा­दि­नः ॥ २८ ॥ जैनस्य स­र्व­थै­का­न्त­धू­म­व­त्त्वा­द­यो ऽग्निषु । साध्येषु हेतवो ऽसिद्धा प­र्व­ता­दौ त­था­ग्नि­तः ॥ २९ ॥ शब्दादौ चा­क्षु­ष­त्वा­दि­र् उ­भ­या­सि­द्ध इष्यते । निःशेषो ऽपि यथा शू­न्य­ब्र­ह्मा­द्वै­त­प्र­वा­दि­नोः ॥ ३० ॥ १०बा­द्य­सि­द्धौ तत्र सा­ध्य­प्र­सा­ध­नौ ॥ स­म­र्थ­न­वि­ही­नः स्याद् असिद्धः प्र­ति­वा­दि­नः । हेतोर् य­स्या­श्र­यो न स्यात् आ­श्र­या­सि­द्ध एव सः ॥ ३१ ॥ स्व­सा­ध्ये­ना­वि­ना­भा­वा­भा­वा­द् अ­ग­म­को मतः । प्र­त्य­क्षा­देः प्र­मा­णा­देः सं­वा­दि­त्वा­द­यो यथा ॥ ३२ ॥ शू­न्यो­प­प्ल­व­श­ब्दा­द्य­द्वै­त­वा­दा­व­ल­म्बि­नां । सं­दे­ह­वि­ष­यः सर्वः सं­दि­ग्धा­सि­द्ध उच्यते ॥ ३३ ॥ त­था­ग­म­प्र­मा­ण­त्वे रु­द्रो­क्त­त्वा­दि­र् आस्थितः । सन्न् अप्य् अ­ज्ञा­य­मा­नो ऽ­त्रा­ज्ञा­ता­सि­द्धो वि­भा­व्य­ते ॥ ३४ ॥ १५सौ­ग­ता­दे­र् यथा सर्वः स­त्त्वा­दि­स्वे­ष्ट­सा­ध­ने । न नि­र्वि­क­ल्प­का­ध्य­क्षा­द् अस्ति हेतोर् वि­नि­श्च­यः ॥ ३५ ॥ त­त्पृ­ष्ठ­जा­द् वि­क­ल्पा­च् च व­स्तु­गो­च­र­तः क्व सः । अ­नु­मा­ना­न्त­रा­द् धे­तु­नि­श्च­यो चा­न­व­स्थि­तिः ॥ ३६ ॥ प­रा­प­रा­नु­मा­ना­नां पू­र्व­पू­र्व­त्र­वृ­त्ति­तः । ज्ञानं ज्ञा­ना­न्त­रा­ध्य­क्षं वदतो नेन दर्शितः ॥ ३७ ॥ सर्वो हे­तु­र­वि­ज्ञा­तो ऽ­न­व­स्था­ना­वि­शे­ष­तः । अ­र्था­प­त्ति­प­रि­च्छे­द्यं परोक्षं ज्ञानम् आदृताः ॥ ३८ ॥ सर्वं ये ते ऽप्य् अ­ने­नो­क्ता स्वा­ज्ञा­ता­सि­द्ध­हे­त­वः । प्रत्यक्षं तु फ­ल­ज्ञा­न­म् आत्मानं वा स्व­सं­वि­द­म् ॥ ३९ ॥ २०प्रा­ङ्भ­यो­क­र­णा­ज्ञा­नं व्यर्थं तेषां नि­वे­दि­तं । प्र­धा­न­प­रि­णा­म­त्वा­द् अ­चे­त­न­म् इ­ती­रि­त­म् ॥ ४० ॥ ज्ञानं यैस् ते कथं न स्युर् अ­ज्ञा­ता­सि­द्ध­हे­त­वः । प्र­ति­ज्ञा­र्थै­क­दे­श­स् तु स्व­रू­पा­सि­द्ध एव नः ॥ ४१ ॥ शब्दो नासौ वि­ना­शि­त्वा­द् इत्यादि सा­ध्य­स­न्नि­भः । यस् सा­ध्य­वि­प­री­ता­र्थो व्य­भि­चा­री सु­नि­श्चि­तः ॥ ४२ स विरुद्धो ऽ­व­बो­द्ध­व्य­स् त­थै­वे­ष्ट­वि­घा­त­कृ­त् । सत्त्वादिः क्ष­णि­क­त्वा­दौ यथा स्या­द्वा­द­वि­द्वि­षां ॥ ४३ ॥ अ­ने­का­न्ता­त्म­क­त्व­स्य नि­य­मा­त् तेन सा­ध­ना­त् । परार्थ्यं च­क्षु­रा­दी­नां सं­ह­न्त­व्यं प्र­सा­ध­ये­त् ॥ ४४ ॥ २५परस्य प­रि­णा­मि­त्वं त­थे­ती­ष्ट­वि­घा­त­कृ­त् । अ­नु­स्यू­त­म­नी­षा­दि­सा­मा­न्या­दि­नि सा­ध­ये­त् ॥ ४५ ॥ तेषां द्र­व्य­वि­व­र्त्त­त्व­म् एवम् इ­ष्ट­वि­घा­त­कृ­त् । वि­रु­द्धा­न् न च भिन्नो ऽसौ स्वयम् इष्टाद् वि­प­र्य­ये ॥ ४६ ॥ सा­म­र्थ्य­स्या­वि­शे­षे­ण भे­द­वा­दि­प्र­सं­ग­तः । वि­वा­दा­ध्या­सि­तं धी­म­द्धे­तु­कं कृ­त­क­त्व­तः ॥ ४७ ॥ यथा श­क­ट­म् इत्यादि विरुद्धो तेन दर्शितः । यथा हि बु­द्धि­म­त्पू­र्वं जगद् एतत् प्र­सा­ध­ये­त् ॥ ४८ ॥ तथा बु­द्धि­म­तो हेतोर् अ­ने­क­त्व­श­री­रि­ता­म् । स्व­श­री­र­स्य कर्त्तात्मा ना­श­री­रो ऽस्ति सर्वथा ॥ ४९ ॥ ३०का­र्म­णे­न श­री­रे­णा­ना­दि­स­म्ब­न्ध­सि­द्धि­तः । यतः साध्ये शरीरे स्वे धीमतो व्य­भि­चा­र­ता ॥ ५० ॥ ज­ग­त्क­र्त्तुः प्र­प­द्ये­त तेन हेतोः कु­ता­र्कि­कः । बोध्यो ऽ­नै­का­न्ति­को हेतुः स­म्भ­वा­न् नान्यथा तथा ॥ ५१ ॥ संशीतिं वि­धि­व­त्स­र्वः सा­धा­र­ण­त­या स्थितः । श­ब्द­त्व­श्रा­व­ण­त्वा­दि शब्दादौ प­रि­णा­मि­नि ॥ ५२ ॥ सा­ध्य­हे­तु­स् ततो वृत्तेः पक्ष एव सु­नि­श्चि­तः । सं­शी­त्या­लि­ङ्गि­ता­ङ्ग­स् तु यः स­प­क्ष­वि­प­क्ष­योः ॥ ५३ ॥ पक्षे स व­र्त­मा­नः स्याद् अ­नै­का­न्ति­क­ल­क्ष­णः । तेन सा­धा­र­णो नान्यो हे­त्वा­भा­स­स् ततो ऽस्ति नः ॥ ५४ ॥ ३५त­स्या­नै­का­न्ति­के स­म्य­ग्घे­तौ वा­न्त­र्ग­तिः स्थितिः । प्र­मे­य­त्वा­दि­र् एतेन स­र्व­स्मि­न् प­रि­णा­मि­नि ॥ ५५ ॥ २६०साध्ये वस्तुनि निर्णीतो व्याख्यातः प्र­ति­प­द्य­तां । प­क्ष­त्रि­त­य­हा­नि­स् तु य­स्या­नै­का­न्ति­को मतः ॥ ५६ ॥ के­व­ल­व्य­ति­रे­का­दि­स् त­स्या­नै­का­न्ति­कः कथं । व्य­क्ता­त्म­नां हि भेदानां प­रि­णा­मा­दि­सा­ध­न­म् ॥ ५७ ॥ एकं का­र­ण­पू­र्व­त्वे के­व­ल­व्य­ति­रे­कि­नः । का­र­ण­त्र­य­पू­र्व­त्वा­त् का­र्ये­णा­न­न्व­या­ग­तेः ॥ ५८ ॥ पु­रु­षै­र् व्य­भि­चा­री­ष्टं प्र­धा­न­पु­रु­षै­र् अपि । विना स­प­क्ष­स­त्त्वे­न गमकं यस्य सा­ध­न­म् ॥ ५९ ॥ ०५अ­न्य­था­नु­प­प­न्न­त्वा­त् तस्य सा­धा­र­णो मतः । साध्ये च त­द­भा­वे च व­र्त्त­मा­नो वि­नि­श्चि­तः ॥ ६० ॥ सं­शी­त्या­क्रा­न्त­दे­हो वा हेतुः का­र्त्स्न्यै­क­दे­श­तः । तत्र कार्त्स्न्येन नि­र्णी­त­स् ता­व­त्सा­ध्य­वि­प­क्ष­योः ॥ ६१ ॥ यथा द्रव्यं नभः सत्त्वाद् इत्यादिः कश्चिद् ईरितः । वि­श्व­वे­दी­श्व­रः स­र्व­ज­ग­त्क­र्तृ­त्व­सि­द्धि­तः ॥ ६२ ॥ इति सं­श्र­य­त­स् त­त्रा­वि­ना­भा­व­स्य सं­श­या­त् । सति ह्य् अ­शे­ष­वे­दि­त्वे संदिग्धा वि­श्व­क­र्तृ­ता ॥ ६३ ॥ त­द­भा­वे च तन् नायं गमको न्या­य­वे­दि­ना­म् । नित्यो र्थो नि­र्मू­र्त्त­त्वा­द् इति स्याद् ए­क­दे­श­तः ॥ ६४ ॥ १०स्थितस् तयोर् वि­नि­र्दि­ष्ट­प­रो ऽ­पी­दृ­क् तदा तु कः । यत्रार्थे सा­ध­ये­द् एकं धर्मं हेतुर् वि­व­क्षि­त­म् ॥ ६५ ॥ त­त्रा­न्य­स् त­द्वि­रु­द्धं चेद् विरुद्ध्या व्य­भि­चा­र्य् असौ । इति केचित् त­द­प्रा­प्त­म् अ­ने­का­न्त­स्य युक्तितः ॥ ६६ ॥ स­म्य­ग्घे­तु­त्व­नि­र्णी­ते­र् नि­त्या­नि­त्य­त्व­हे­तु­व­त् । स­र्व­थै­का­न्त­वा­दे तु हे­त्वा­भा­सो ऽयम् इष्यते ॥ ६७ ॥ स­र्व­ग­त्वे प­र­स्मिं­श्च जातेः ख्या­पि­त­हे­तु­व­त् । स च स­प्र­ति­प­क्षो ऽत्र कश्चिद् उक्तः परैः पुनः ॥ ६८ ॥ अ­नै­का­न्ति­क एवेति ततो नास्य वि­भि­न्न­ता । स्वे­ष्ट­ध­र्म­वि­ही­न­त्वे हे­तु­ना­न्ये­न साध्यते ॥ ६९ ॥ १५सा­ध्या­भा­वे प्र­यु­क्त­स्य हेतोर् ना­भा­व­नि­श्च­यः । ध­र्मि­णी­ति स्वयं सा­ध्या­सा­ध्य­यो­र् वृ­त्ति­सं­श्र­या­त् ॥ ७० ॥ ना­नै­का­न्ति­क­ता बाध्या तस्य त­ल्ल­क्ष­णा­न्व­या­त् । यः स्व­प­क्ष­स­प­क्षा­न्य­त­र­वा­दः स्व­ना­दि­षु ॥ ७१ ॥ नित्यत्वे भं­गु­र­त्वे वा प्रोक्तः प्र­क­र­णे समः । सो ऽप्य् अ­नै­का­न्ति­का­न् नान्य इत्य् अ­ने­नै­व की­र्ति­त­म् ॥ ७२ ॥ स्वसाध्ये सति सम्भूतिः संशया स­वि­शे­ष­तः । का­ला­त्य­या­प­दि­ष्टो ऽपि सा­ध्य­मा­ने­न बाधिते ॥ ७३ ॥ यः प्र­यु­ज्ये­त हेतुः स्यात् स नो नै­का­न्ति­को ऽपरः । सा­ध्या­भा­वे प्रवृत्तो हि प्रमाणैः कु­त्र­चि­त् स्वयम् ॥ ७४ ॥ २०साध्ये हेतुर् न निर्णीतो वि­प­क्ष­वि­नि­व­र्त्त­नः । विपक्षे बाधके वृत्ते स­मी­ची­नो य­थो­च्य­ते ॥ ७५ ॥ साध्यके सति किन् न स्यात् तदा हासस् तथैव सः । सा­ध्या­भा­वे प्र­वृ­त्ते­न किं प्र­मा­णे­न बाध्यते ॥ ७६ ॥ हेतुः किं वा तद् ए­ते­ने­त्य् अत्र सं­शी­ति­स­म्भ­वः । सा­ध्य­स्या­भा­व एवायं प्रवृत्त इति निश्चये ॥ ७७ ॥ विरुद्धो हेतुर् उद्भाव्यो ऽ­ती­त­का­लो न चापरः । प्र­मा­ण­बा­ध­नं नाम दोषः पक्षस्य वस्तुतः ॥ ७८ ॥ क्व तस्य हे­तु­भि­स् त्राणो ऽ­नु­त्प­न्ने­न त­पो­ह­तः । सिद्धे साध्ये प्रवृत्तो ऽ­त्रा­किं­चि­त्क­र इ­ती­रि­तः ॥ ७९ ॥ २५कैश्चिद् धेतुर् न संचिंत्यः स्या­द्वा­द­न­य­शा­लि­भिः । गृ­ही­त­ग्र­ह­णा­त् त­स्या­प्र­मा­ण­त्वं य­दी­ष्य­ते ॥ ८० ॥ स्मृ­त्या­दे­र् अ­प्र­मा­ण­त्वं स्मृ­त्या­दे­श् चेत् कथं तु तैः । सिद्धे र्थे व­र्त­मा­न­स्य हेतोः सं­वा­दि­ता न ते ॥ ८१ ॥ प्र­यो­ज­न­वि­शे­ष­स्य स­द्भा­वा­न् मानता यदि । त­दा­ल्प­ज्ञा­न­वि­ज्ञा­नं हेतोः किं न प्र­यो­ज­न­म् ॥ ८२ ॥ प्र­मा­ण­सं­प्ल­व­स् त्व् एवं स्वयम् इष्टो वि­रु­ध्य­ते । सिद्धे कु­त­श्च­ना­र्थे न्य­प्र­मा­ण­स्या­फ­ल­त्व­तः ॥ ८३ ॥ मा­ने­नै­के­न सिद्धे र्थे प्र­मा­णां­त­र­व­र्त­ने । यान् अ­व­स्थो­च्य­ते सापि ना­कां­क्षा­क्ष­य­तः स्थितेः ॥ ८४ ॥ ३०स­रा­ग­प्र­ति­प­त्तॄ­णां स्वा­दृ­ष्ट­त्व­म­तः क्वचित् । स्याद् आ­कां­क्षा­क्ष­यः का­ल­दे­शा­देः स्व­नि­मि­त्त­तः ॥ ८५ ॥ वी­त­रा­गाः पुनः स्वार्थान् वे­द­नै­र् अ­प­रा­प­रैः । प­रि­क्षे­त्रं प्र­व­र्तं­ते स­दो­पे­क्षा­प­रा­य­णा ॥ ८६ ॥ प्र­मा­ण­सं­प्ल­वे चैवम् अदोषे प्र­त्यु­प­स्थि­ते । गृ­ही­त­ग्र­ह­णा­त् क्व स्यात् के­व­ल­स्या­प्र­मा­ण­ता ॥ ८७ ॥ ततः स­र्व­प्र­मा­णा­ना­म् अ­पू­र्वा­र्थ­त्व­स­न्न­ये । स्याद् अ­किं­चि­त्क­रो हे­त्वा­भा­सो नै­वा­न्य­था­र्प­णा­त् ॥ ८८ ॥ तत्रापि के­व­ल­ज्ञा­नं ना­प्र­मा­णं प्र­स­ह्य­ते । सा­द्य­प­र्य­व­सा­न­स्य त­स्या­पू­र्वा­र्थ­ता स्थितेः ॥ ८९ ॥ ३५प्रा­दु­र्भू­ति­क्ष­णा­द् ऊर्ध्वं प­रि­णा­मि­त्व­वि­च्यु­तिः । के­व­ल­स्यै­क­रू­पि­त्वा­द् इति चोद्यं न यु­क्ति­म­त् ॥ ९० ॥ २६१प­रा­प­रे­ण कालेन सं­बं­धा­त् प­रि­णा­मि च । .­.­.­.­.­.­.­.­.­.­.(? )ज्ञा­तृ­त्वे­नै­क­म् एव हि ॥ ९१ ॥ एवं व्या­ख्या­न­निः­शे­ष­हे­त्वा­भा­स­स­मु­द्भ­वं । ज्ञानं स्वा­र्था­नु­मा­भा­सं मि­थ्या­दृ­ष्टे­र् वि­प­र्य­यः ॥ ९२ ॥ यथा श्रु­त­ज्ञा­ने वि­प­र्या­स­स् त­द्व­त्सं­श­यो ऽ­न­ध्य­व­सा­य­श् च प्र­ति­प­त्त­व्यः । सा­मा­न्य­तो वि­प­र्य­य­श­ब्दे­न मिथ्या- ज्ञा­न­सा­मा­न्य­स्या­भि­धा­ना­त् । ०५संप्रति वा­क्या­र्थ­ज्ञा­न­वि­प­र्य­य­म् आहार्यं द­र्श­य­न्न् आ­ह­;­ — नियोगो भा­व­नै­कां­ता­द् धात्वर्थो विधिर् एव च । य­त्रा­रू­ढा­दि­व्य­र्थो ॠ­न्या­पो­हो वा वचसो यदा ॥ ९३ ॥ कैश्चिन् मन्येत तज्ज्ञानं श्रुताभं वेदनं तदा । तथा वा­क्या­र्थ­नि­र्णी­ते­र् विधातुं दुः­श­क­त्व­तः ॥ ९४ ॥ कः पुनर् अयं नियोगो नाम नियुक्तो हम् अनेन वा­क्ये­ने­ति नि­र­व­शे­षो योगो नि­यो­ग­स् तत्र मनाग् अप्य् अयोगा- शंकायाः सं­भ­वा­भा­वा­त् । स चा­ने­क­धा­, के­षां­चि­ल् लि­ङा­दि­प्र­त्य­या­र्थः शुद्धो ऽ­न्य­नि­र­पे­क्षः का­र्य­रू­पो नियोग १०इति मतम् ॥ प्र­त्य­या­र्थो नि­यो­ग­श् च यतः शुद्धं प्र­ती­य­ते । का­र्य­रू­प­श् च तेनात्र शुद्धं कार्यम् असौ यतः ॥ ९५ ॥ वि­शे­ष­णं तु यत् तस्य किंचिद् अ­न्य­त्प्र­ती­य­ते । प्र­त्य­या­र्थो न तद्युक्तः धात्वर्थः स्व­र्ग­का­म­व­त् ॥ ९६ ॥ प्रे­र­क­त्वं तु यत् तस्य वि­शे­ष­ण­म् इ­हे­ष्य­ते । त­स्या­प्र­त्य­य­वा­च्य­त्वा­त् शुद्धे कार्ये नि­यो­ग­ता ॥ ९७ ॥ परेषां शुद्धा प्रेरणा नियोग इत्य् आशयः । १५प्रे­र­णै­व नियोगो त्र शुद्धा सर्वत्र गम्यते । ना­प्रे­रि­तो यतः कश्चिन् नियुक्तं स्वं प्र­बु­ध्य­ते ॥ ९८ ॥ प्रे­र­णा­स­हि­तं कार्यं नियोग इति केचिन् मन्यंते । ममेदं कार्यम् इत्य् एवं ज्ञानं पूर्वं यदा भवेत् । स्वसिद्ध्यै प्रेरकं तत् स्याद् अन्यथा तन् न सिद्ध्यति ॥ ९९ ॥ का­र्य­स­हि­ता प्रेरणा नियोग इत्य् अपरे ॥ प्रेर्यते पुरुषो नैव का­र्ये­णे­ह विना क्वचित् । ततश् चेत् प्रेरणा प्रोक्ता नियोगः का­र्य­सं­ग­ता ॥ १०० ॥ २०का­र्य­स्यै­वो­प­चा­र­तः प्र­व­र्त­क­त्वं नियोग इत्य् अन्ये । प्रे­र­णा­वि­ष­यः कार्यं न तु त­त्प्रे­र­कं स्वतः । व्या­पा­र­स् तु प्र­मा­ण­स्य प्रमेय उ­प­च­र्य­ते ॥ १०१ ॥ का­र्य­प्रे­र­ण­योः संबंधो नियोग इत्य् अपरे । प्रेरणा हि विना कार्यं प्रेरिका नैव क­स्य­चि­त् । का­र्य­प्रे­र­ण­यो­र् योगो नि­यो­ग­स् तेन सम्मतः ॥ १०२ ॥ त­त्स­मु­दा­यो नियोग इति चापरे । २५प­र­स्प­रा­वि­ना­भू­तं द्वयम् एतत् प्र­ती­य­ते । नियोगः स­मु­दा­यो स्मात् का­र्य­प्रे­र­ण­यो­र् मतः ॥ १०३ ॥ त­दु­भ­य­स्व­भा­व­नि­र्मु­क्तो नियोग इति चान्ये । सिद्धम् एकं यतो ब्र­ह्म­ग­त­म् आ­म्ना­य­तः सदा । सि­द्ध­त्वे­न च तत्कार्यं प्रेरकं कुत एव तत् ॥ १०४ ॥ यं­त्रा­रू­ढो नियोग इति कश्चित् । कामी यत्रैव यः कश्चिन् नियोगे सति तत्र सः । वि­ष­या­रू­ढ­म् आत्मानं म­न्य­मा­नः प्र­व­र्त­ते ॥ १०५ ॥ ३०भो­ग्य­रू­पो नियोग इत्य् अपरः ॥ ममेदं भोग्यम् इत्य् एवं भो­ग्य­रू­पं प्र­ती­य­ते । म­म­त्वे­न च विज्ञानं भोक्तर्य् एव व्य­व­स्थि­त­म् ॥ १०६ ॥ स्वा­मि­त्वे­ना­भि­मा­नो हि भोक्तुर् यत्र भवेद् अयं । भोग्यं तद् एव विज्ञेयं तद् एवं स्वं नि­रु­च्य­ते ॥ १०७ ॥ सा­ध्य­रू­प­त­या येन म­मे­द­म् इति गम्यते । त­त्प्र­सा­ध्ये­न रूपेण भोग्यं स्वं व्य­प­दि­श्य­ते ॥ १०८ ॥ सि­द्ध­रू­पं हि यद् भोग्यं न नियोगः स तावता । सा­ध्य­त्वे­ने­ह भोग्यस्य प्रे­र­क­त्वा­न् नि­यो­ग­ता ॥ १०९ ॥ २६२पुरुष एव नियोग इत्य् अन्यः । ममेदं कार्यम् इत्य् एवं मन्यते पुरुषः सदा । पुंसः का­र्य­वि­शि­ष्ट­त्वं नियोगः स्याद् अ­बा­धि­तः ॥ ११० ॥ कार्यस्य सिद्धौ जातायां तद् युक्तः पुरुषः सदा । भवेत् साधित इत्य् एवं पुमान् वाक्यार्थ उच्यते ॥ १११ ॥ सो ऽयम् ए­का­द­श­वि­क­ल्पो नियोग एव वाक्यार्थ इत्य् एकांतो वि­प­र्य­यः प्र­भा­क­र­स्य तस्य स­र्व­स्या­प्य् ए­का­द­श- ०५भेदस्य प्रत्येकं प्र­मा­णा­द्य­ष्ट­वि­क­ल्पा­न­ति­क्र­मा­त् । यद् उक्तं — प्रमाणं किं नियोगः स्यात् प्र­मे­य­म् अथवा पुनः । उ­भ­ये­न विहीनो वा द्व­य­रू­पो थवा पुनः ॥ ११२ ॥ श­ब्द­व्या­पा­र­रू­पो वा व्यापारः पु­रु­ष­स्य वा । द्व­य­व्या­पा­र­रू­पो वा द्व­या­व्या­पा­र एव वा ॥ ११३ ॥ त­त्रै­का­द­श­भे­दो पि नियोगो यदि प्रमाणं तदा विधिर् एव वाक्यार्थ इति वे­दां­त­वा­द­प्र­वे­शः प्र­भा­क­र­स्य स्यात् प्र­मा­ण­स्य चि­दा­त्म­क­त्वा­त्­, चि­दा­त्म­नः प्र­ति­भा­स­मा­त्र­त्वा­त् तस्य च प­र­ब्र­ह्म­त्वा­त् । प्र­ति­भा­स­मा­त्रा­द् धि १०पृ­थ­ग्वि­धिः का­र्य­त­या न प्र­ती­य­ते घ­टा­दि­व­त् प्रे­र­क­त­या व­च­ना­दि­व­त् । क­र्म­का­र­ण­सा­ध­न­त­या च हि त­त्प्र­ती­तौ का­र्य­ता­प्रे­र­क­ता­प्र­त्य­यो युक्तो नान्यथा । किं तर्हि, द्रष्टव्यो ऽरे ऽयम् आत्मा श्रोतव्यो ऽ­नु­मं­त­व्यो नि­दि­ध्या­सि­त­व्य इत्यादि श्र­व­णा­द् अ­व­स्थां­त­र­वि­ल­क्ष­णे­न प्रेरितो हम् इति जा­ता­कू­ते­ना­का­र­णै­व स्वयम् आत्मैव प्र­ति­भा­ति स एव विधिर् इति वे­दां­त­वा­दि­भि­र् अ­भि­धा­ना­त् । प्र­मे­य­त्वं तर्हि नि­यो­ग­स्या­स् तु प्र­मा­ण­त्वे दोषा- भि­धा­ना­त् इति कश्चित् । तद् अ­स­त्­, प्र­मा­ण­व­च­ना­भा­वा­त् । प्र­मे­य­त्वे हि तस्य प्र­मा­ण­म् अ­न्य­द्वा­च्यं­, त­द­भा­वे १५क्वचित् प्र­मे­य­त्वा­यो­गा­त् । श्रु­ति­वा­क्यं प्र­मा­ण­म् इति चेन् न त­स्या­चि­दा­त्म­क­त्वे प्र­मा­ण­त्वा­घ­ट­ना­द् अ­न्य­त्रो­प­चा­रा­त् । सं­वि­दा­त्म­क­त्वे श्रु­ति­वा­क्य­स्य पुरुष एव तद् इति स एव प्रमाणं त­त्सं­वे­द­न­वि­व­र्त­श् च । नियुक्तो हम् इत्य् अ- भि­धा­न­रू­पो नियोगः प्रमेय इति नायं पु­रु­षा­द् अन्यः प्र­ती­य­ते यतो वे­दां­त­वा­दि­म­ता­नु­प्र­वे­शो ऽस्मिन्न् अपि पक्षे न सं­भ­वे­त् । प्र­मा­ण­प्र­मे­य­स्व­भा­वो नियोग इति चेत् सिद्धस् तर्हि चिद् विवर्तो सौ प्र­मा­ण­रू­प­ता­न्य­था­नु­प­प­त्तेः । तथा च स एव चि­दा­त्मो­भ­य­स्व­भा­व­त­या­त्मा­न­म् आ­द­र्श­य­न् नियोग इति स एव ब्र­ह्म­वा­दः । अ­नु­भ­व­स्व­भा­वो २०नियोग इति चेत् तर्हि सं­वे­द­न­मा­त्र­म् एव पा­र­मा­र्थि­कं तस्य क­दा­चि­द् अ­हे­य­त्वा­त् त­था­वि­ध­त्व­सं­भ­वा­त् सन्मात्र- दे­ह­त­या नि­रू­पि­त­त्वा­द् इति वे­दां­त­वा­द एव । श­ब्द­व्या­पा­रो नियोग इति चेत् भ­ट्ट­म­त­प्र­वे­शः­, शब्द- व्या­पा­र­स्य श­ब्द­भा­व­ना­रू­प­त्वा­त् । पु­रु­ष­व्या­पा­रो नियोग इति चेत्, स एव दोषः तस्यापि भावना- रू­प­त्वा­त्­; श­ब्दा­त्म­व्या­पा­र­रू­पे­ण भा­व­ना­या द्वै­वि­ध्या­भि­धा­ना­त् । त­दु­भ­य­रू­पो नियोग इत्य् अ­ने­नै­व व्याख्यातं । त­द­नु­भ­य­व्या­पा­र­रू­प­त्वे त­न्नि­यो­ग­स्य वि­ष­य­स्व­भा­व­ता फ­ल­स्व­भा­व­ता निः­स्व­भा­व­ता वा स्यात् ? २५प्र­थ­म­प­क्षे या­गा­दि­वि­ष­य­स्या­ग्नि­ष्टो­मा­दि­वा­क्य­का­ले वि­र­हा­त् त­द्रू­प­स्य नि­यो­ग­स्या­सं­भ­व एव । संभवे वा न वाक्यार्थो नि­यो­ग­स् तस्य नि­ष्पा­द­ना­र्थ­त्वा­त् नि­ष्प­न्न­स्य नि­ष्पा­द­ना­यो­गा­त् पु­रु­षा­दि­व­त् । द्वितीये पक्षे पि नासौ नियोगः फलस्य भा­व­त्वे­न नि­यो­ग­त्वा­घ­ट­ना­त् तदा त­स्या­सं­नि­धा­ना­च् च । तस्य वा­क्या­र्थ­त्वे निरा- लं­ब­न­श­ब्द­वा­दा­श्र­य­णा­त् कुतः प्र­भा­क­र­म­त­सि­द्धिः ? निः­स्व­भा­व­त्वे नि­यो­ग­स्या­य­म् एव दोषः । किं च, सन् वा नियोगः स्याद् असन् वा ? प्र­थ­म­प­क्षे वि­धि­वा­द एव द्वितीये नि­रा­लं­ब­न­वा­द इति न नियोगो वाक्यार्थः ३०सं­भ­व­ति­; परस्य वि­चा­रा­सं­भ­वा­त् । तथा वाक्यार्थ इत्य् एकांतो पि वि­प­र्य­य­स् तथा व्य­व­स्था­प­यि­तु­म् अशक्तेः । भावना हि द्विविधा श­ब्द­भा­व­ना अ­र्थ­भा­व­ना चेति "­श­ब्दा­त्म­भा­व­ना­म् आहुर् अन्याम् एव लि­ङा­द­यः । इयं त्व् अन्यैव सर्वार्था स­र्वा­ख्या­ते­षु वि­द्य­ते­" इति व­च­ना­त् । अत्र श­ब्द­भा­व­ना श­ब्द­व्या­पा­र­स् तत्र श­ब्द­व्या­पा­रो भाव्यते पु­रु­ष­व्या­पा­रे­ण धात्वर्थो धा­त्व­र्थे­न च फलम् इति श­ब्द­भा­व­ना­वा­दि­नो मतं, तच् च न युज्यते शब्द- व्या­पा­र­स्य श­ब्दा­र्थ­त्वा­यो­गा­त् । न ह्य् अ­ग्नि­ष्टो­मे­न यजेत स्व­र्ग­का­म इति शब्दात् त­व्द्या­पा­र एव प्र­ति­भा­ति ३५स्वयम् एकस्य प्र­ति­पा­द्य­प्र­ति­पा­द­क­त्व­वि­रो­धा­त् । प्र­ति­पा­द­क­स्य सि­द्ध­रू­प­त्वा­त् प्र­ति­पा­द्य­स्य चा­सि­द्ध­स्य तथात्व- २६३सिद्धेर् एकस्य च स­कृ­त्प्र­ति­सि­द्धे­त­र­रू­प­त्वा­सं­भ­वा­त् त­द्वि­रो­धः । शब्दः स्व­रू­प­म् अपि श्रो­त्र­ज्ञा­ने­र् प­य­ती­ति तस्य प्र­ति­पा­द­क­त्वा­वि­रो­धे रू­पा­द­यो पि स्वस्य प्र­ति­पा­द­काः सं­च­क्षु­रा­दि­ज्ञा­ने स्व­रू­पा­द­यो प्य् ऽ­र्प­णा­द् वि­शे­षा­भा­वा­त् । स्वा­भि­धे­य­प्र­ति­पा­द­क­त्व­स­म­र्प­णा­त् । प्र­ति­पा­द­कः शब्दो न रू­पा­द­य इति चा­यु­क्ति­कं­, शब्दस्य स्वा­भि­धे­य- प्र­ति­पा­द­क­त्व­स­म­र्प­णे स्वयं प्रसिद्धे प­रो­प­दे­शा­न­र्थ­क्य­प्र­सं­गा­त् । स्वत एव शब्देन म­मे­द­म् अ­भि­धे­य­म् इति ०५प्र­ति­पा­द­ना­त् । पु­रु­ष­सं­के­त­ब­ला­त् स्वा­भि­धे­य­प्र­ति­पा­द­न­व्या­पा­र­म् आत्मनः शब्दो नि­वे­द­य­ती­ति चेत्, तर्हि यत्रार्थे सं­के­ति­तः शब्दस् त­स्या­र्थ­स्य पु­रु­षा­भि­प्रे­त­स्य प्र­ति­पा­द­क­त्वं तस्य व्यापार इति न श­ब्द­व्या­पा­रो भावना व­क्त्र­भि­प्रा­य­रू­ढा­र्थः । कथं ? तस्य त­था­भि­धा­ना­त् । तथा च कथम् अ­ग्नि­ष्टो­मा­दि­वा­क्ये­न भा­व­के­न पु­रु­ष­स्य या­ग­वि­ष­य­प्र­वृ­त्ति­ल­क्ष­णो व्यापारो भाव्यते पु­रु­ष­व्या­पा­रे­ण वा धात्वर्थो य­ज­न­क्रि­या­ल­क्ष­णो धात्व- र्थेन फलं स्व­र्गा­ख्यं­, यतो भा­व्य­भा­व­क­क­र­ण­रू­प­त­या त्र्यं­श­प­रि­पू­र्णा भावना वि­भा­व्य­त इति पुरुष- १०व्यापारो भा­व­ने­त्य् अत्रापि पुरुषो या­गा­दि­ना स्वर्गं भा­व­य­ती­ति कथ्यते । न चैवं धा­त्व­र्थ­भा­व­ना शब्दार्थः स्व­र्ग­स्या­सं­नि­हि­त­त्वा­त् । प्र­ति­पा­द­यि­तृ­वि­वं­क्षा­बु­द्धौ प्र­ति­भा­स­मा­न­स्य श­ब्दा­र्थ­त्वे बौद्ध वि­श­ब्दा­र्थ इत्य् अभि- मतं स्यात् । तद् उक्तं । "­व­क्तृ­व्या­पा­र­वि­ष­यो यो र्थो बुद्धौ प्र­का­श­ते । प्रामाण्यं तत्र शब्दस्य ना­र्थ­त­त्त्व- नि­बं­ध­न­म् ॥ " इति न भा­व­ना­वा­दा­व­ता­रो मी­मां­स­क­स्य­, सौ­ग­त­प्र­वे­शा­नु­षं­गा­द् इति । तथा धात्वर्थो वाक्यार्थ इ­त्ये­कां­तो वि­प­र्य­यः शुद्धस्य भा­व­स्व­भा­व­त­या वि­धि­रू­प­त्व­प्र­सं­गा­त् । तद् उक्तं । "­स­न्मा­त्रं भाव- १५लिंगं स्याद् अ­सं­पृ­क्तं तु कारकैः । धात्वर्थः केवलः शुद्धो भाव इत्य् अ­भि­धी­य­ते ॥ " इति वि­धि­वा­द एव, न च प्र­त्य­या­र्थ­स् तयोर् धात्वर्थः कु­त­श्चि­द् वि­धि­वा­क्या­त् प्र­ती­य­ते त­दु­पा­धे­र् एव तस्य ततः प्रतीतेः । प्रत्य- यार्थस् तत्र प्र­ति­भा­स­मा­नो पि न प्रधानं क­र्मा­दि­व­द् अ­न्य­त्रा­पि भा­व­ना­द् इति चेत्, तर्हि धात्वर्थो पि प्रधानं मा भूत् प्र­त्य­यां­त­रे पि भावात् । प्र­कृ­त­प्र­त्य­या­पा­ये पीति समानं पश्यामः । नन्व् एवं धा­त्व­र्थ­स्य सर्वत्र प्रत्यये- ष्व् अ­नु­स्यू­त­त्वा­त् प्र­धा­न­त्व­म् इष्यत इति चेत्, प्र­त्य­या­र्थ­स्य स­र्व­धा­त्व­र्थे­ष्व् अ­नु­ग­त­त्वा­त् प्र­धा­न­त्व­म् अस्तु । प्रत्य- २०या­र्थ­वि­शे­षः स­र्व­धा­त्व­र्था­न् अ­नु­या­यी­ति चेत्, धा­त्व­र्थ­वि­शे­षो पि स­र्व­प्र­त्य­या­र्था­न् अ­नु­गा­म्य् एव धा­त्व­र्थ­सा­मा­न्य­स्य स­र्व­प्र­त्य­या­र्था­न् अ­नु­पा­यि­त्व­म् इति न वि­शे­ष­सि­द्धिः । तथा विधिर् वाक्यार्थ इत्य् एकांतो पि वि­प­र्य­य­स् तस्य विचार्य- मा­ण­स्या­यो­गा­त् । तद् धि वि­धि­वि­ष­यं वाक्यं गु­ण­भा­वे­न प्र­धा­न­भा­वे­न विधौ प्रमाणं स्यात् ? यदि गुण- भावेन त­दा­ग्नि­हो­त्रं जु­हु­या­त् स्व­र्ग­का­म इ­त्या­दे­र् अपि तद् अस्तु गु­ण­भा­वे­न वि­धि­वि­ष­य­त्व­स्य भावात् । तत्र भ­ट्ट­म­ता­नु­सा­रि­भि­र् भा­व­ना­प्रा­धा­न्यो­प­ग­मा­त् प्रा­भा­क­रै­श् च नि­यो­गा­गो­च­र­त्व­प्र­धा­नां­गी­क­र­णा­त् । तौ च भावना- २५नियोगौ ना­स­द्वि­ष­यौ प्र­व­र्ते­ते प्र­ती­ये­ते वा स­र्व­था­प्य् असतोः प्रवृत्तौ प्रतीतौ वा श­श­वि­षा­णा­दे­र् अपि तदनु- षक्तेः स­द्रू­प­तां च तयोर् वि­धि­नां­त­री­य­क­त्व­सि­द्धेः सिद्धं गु­ण­भा­वे­न वि­धि­वि­ष­य­त्वं वा­क्य­स्ये­ति न प्र­मा­ण­ता­प­त्ते­र् वि­प्र­ति­प­त्तिः येन क­र्म­कां­ड­स्य पा­र­मा­र्थि­क­ता न भवेत् । प्र­धा­न­भा­वे­न वि­धि­वि­ष­यं वे­द­वा­क्यं प्र­मा­ण­म् इति चा­यु­क्तं­, विधेः सत्यत्वे द्वै­ता­व­ता­रा­त् । त­द­स­त्य­त्वे प्रा­धा­न्या­यो­गा­त् । तथा हि–यो यो ऽसत्यः स स न प्र­धा­न­भा­व­म् अ­नु­भ­व­ति यथा त­द­वि­द्या­वि­ला­सः तथा चासत्यो विधिर् इति न प्र­धा­न­भा­वे­न ३०त­द्वि­ष­य­तो­प­प­त्तिः । स्यान् मतं, न स­म्य­ग­व­धा­रि­तं विधेः स्वरूपं भवता त­स्यै­व­म् अ­व्य­व­स्थि­त­त्वा­त् । प्र­ति­भा­स- मात्राद् धि पृ­थ­ग्वि­धिः का­र्य­त­या न प्र­ती­य­ते घ­टा­दि­व­त् प्रे­र­क­त­या वा व­च­ना­दि­व­त् । क­र्म­क­र­ण­सा­ध­न­त­या हि त­त्प्र­ती­तौ का­र्य­ता­प्रे­र­क­ता­प्र­त्य­यो युक्तो नान्यथा । किं तर्हि द्रष्टव्यो ऽरे ऽयम् आत्मा श्रोतव्यो अ­नु­म­न्त­व्यो नि­दि­ध्या­सि­त­व्य इत्यादि श­ब्द­श्र­व­णा­द् अ­व­स्थां­त­र­वि­ल­क्ष­णे­न प्रेरितो हम् इति जा­ता­कू­ते­ना­का­रे­ण स्वयम् आत्मैव प्र­ति­भा­ति­, स एव विधिर् इत्य् उच्यते । तस्य ज्ञा­न­वि­ष­य­त­या सं­बं­ध­म् अ­धि­ति­ष्ठ­ती­ति प्र­धा­न­भा­व­वि­भा­व­ना- ३५विधिर् न वि­ह­न्य­ते­, त­था­वि­ध­वे­द­वा­क्या­द् आत्मन एव वि­धा­य­क­त­या बुद्धौ प्र­ति­भा­स­ना­त् । त­द्द­र्श­न­श्र­व­णा­त् तु २६४म­न­न­नि­दि­ध्या­स­न­रू­प­स्य वि­धी­य­मा­न­त­या­नु­भ­वा­त् । तथा च स्वयम् आत्मानं द्रष्टुं श्रोतुम् अ­नु­भं­तुं निध्यातुं वा प्र­व­र्त­ते­, अन्यथा प्र­वृ­त्त्य­सं­भ­वे प्य् आत्मनः प्रेरितो हम् इत्य् अत्र ग­ति­र­प्र­मा­णि­का स्यात् । ततो नासत्यो विधिर् येन प्र­धा­न­ता न वि­रु­ध्य­ते । नापि सत्यत्वे द्वै­त­सि­द्धिः आ­त्म­स्व­रू­प­व्य­ति­रे­के­ण त­द­भा­वा­त्­, तस्यैक- स्यैव तथा प्र­ति­भा­स­ना­त् इति । तद् अप्य् असत्यं । नि­यो­गा­दि­वा­क्या­र्थ­स्य नि­श्च­या­त्म­त­या प्र­ती­य­मा­न­त्वा­त् । ०५तथा हि­–­नि­यो­ग­स् तावद् अ­ग्नि­हो­त्रा­दि­वा­क्या­दि­व­त् द्रष्टव्यो रे ऽयम् आत्मा इ­त्या­दि­व­च­ना­द् अपि प्र­ती­य­ते एव नियुक्तो हम् अनेन वा­क्ये­ने­ति नि­र­व­शे­षो योगो नियोगः प्र­ति­भा­ति मनाग् अप्य् अ­यो­गा­शं­का­न­व­ता­रा­द् अ­व­श्य­क­र्त- व्य­ता­सं­प्र­त्य­या­त् । कथम् अन्यथा त­द्वा­क्य­श्र­व­णा­द् अस्य प्र­वृ­त्ति­र् उ­प­प­द्य­ते­, मे­घ­ध्व­न्या­दे­र् अपि प्र­वृ­त्ति­प्र­सं­गा­त् । स्याद् एतत् । मिथ्येयं प्र­ती­ति­र् नि­यो­ग­स्य वि­चा­र्य­मा­ण­स्य प्र­वृ­त्ति­हे­तु­त्वा­यो­गा­त् । स हि प्र­व­र्त­क­स्व­भा­वो वा स्याद् अ­त­त्स्व­भा­वो वा ? प्र­थ­म­क­ल्प­ना­यां प्रा­भा­क­रा­णा­म् इव ता­था­ग­ता­दी­ना­म् अपि प्र­व­र्त­कः स्यात् । सर्वथा १०प्र­व­र्त­क­त्वा­त् तेषां वि­प­र्या­सा­द् अ­प्र­व­र्त­क इत्य् आपि न निश्चेतुं शक्यं प­रे­षा­म् अपि वि­प­र्या­सा­त् प्र­व­र्त­क­त्वा­द् अ­नु­षं­गा­त् । प्रा­भा­क­रा हि वि­प­र्य­स्त­म­न­सः श­ब्द­नि­यो­गा­त् प्र­व­र्तं­ते नेतरे स­वि­प­र्य­स्त­त्वा­द् इति वदतो नि­वा­र­यि­तु­म् अ- शक्तेः सौ­ग­ता­दि­म­त­स्य प्र­मा­ण­बा­धि­त­त्वा­त् त एव वि­प­र्य­स्ता न प्रा­भा­क­रा इत्य् अपि प­क्ष­पा­त­मा­त्रं तन्म- तस्यापि प्र­मा­ण­बा­ध­ना­वि­शे­षा­त् । यथैव हि प्र­ति­क्ष­ण­वि­न­श्व­र­स­क­ला­र्थ­व­च­नं प्र­त्य­क्षा­दि­वि­रु­द्धं तथा नि­यो­गा­द् वि­ष­या­दि­भे­द­क­ल्प­न­म् अपि स­र्व­प्र­मा­णा­नां वि­धि­वि­ष­य­त­या­व­धा­र­णा­त् स­दे­क­त्व­स्यै­व प­र­मा­र्थ­तो­प­प­त्तेः । १५यदि पुनर् अ­प्र­व­र्त­क­स्व­भा­वः श­ब्द­नि­यो­ग­स् तदा सिद्ध एव तस्य प्र­कृ­ति­हे­तु­त्वा­यो­गः फ­ल­र­हि­ता­द् वा नियोग- मात्रान् न प्रे­क्षा­व­तां प्र­वृ­त्ति­र् अ­प्रे­क्षा­व­त्त्व­प्र­सं­गा­त्­, प्र­यो­ज­न­म् अ­नु­द्दि­श्य न मंदो पि प्र­व­र्त­त इति प्र­सि­द्धे­श् च । प्र­चं­ड­प­रि­दृ­ढ­व­च­न­नि­यो­गा­द् अ­फ­ला­द् अपि प्र­व­र्त­न­द­र्श­ना­द् अदोष इति चेन् न, ति­न्नि­मि­त्ता­पा­य­प­रि­र­क्ष­ण­स्य फ­ल­त्वा­त् । त­न्नि­यो­गा­द् अ­प्र­व­र्त­ने हि म­मा­न­पा­यो वश्यं भावीति त­न्नि­वा­र­णा­य प्र­व­र्त­मा­ना­नां प्रे­क्षा­व­ता­म् अपि त­त्त्वा­वि­रो- धात् । तर्हि वे­द­व­च­ना­द् अपि नि­यु­क्त­प्र­त्य­वा­य­प­रि­हा­रा­य प्र­व­र्त­तां "­नि­त्य­नै­मि­त्ति­के कुर्यात् प्र­त्य­वा­य­जि­हा­स- २०या" इति व­च­ना­त् । कथम् इदानीं स्व­र्ग­का­म इति व­च­न­म् अ­व­ति­ष्ठ­ते­, जु­हु­या­त् जुहोतु हो­त­व्य­म् इति लिंङ्लो- ट्त­व्य­प्र­त्य­यां­त­नि­र्दे­शा­द् एव नि­यो­ग­मा­त्र­प्र­ति­प­त्तेः­, तत एव च प्र­वृ­त्ति­सं­भ­वा­त् । फ­ल­स­हि­ता­न् नि­यो­गा­त् प्रवृत्ति- फ­ल­सि­द्धौ च फ­ला­र्थि­तै­व प्र­व­र्ति­का न नि­यो­ग­स्त­म् अं­त­रे­णा­पि फ­ला­र्थि­नां प्र­वृ­त्ति­द­र्श­ना­त् । पु­रु­ष­व­च­ना­न् नि- योगे अयम् उ­पा­लं­भो ना­पौ­रु­षे­या­ग्नि­हो­त्रा­दि­वा­क्य­नि­यो­गे त­स्या­नु­पा­ल­भ्य­त्वा­त् । इति न युक्तं, "सर्वं खल्व् इदं ब्रह्म" इत्यादि व­च­न­स्या­प्य् अ­नु­पा­ल­भ्य­त्व­सि­द्धे­र् वे­दां­त­वा­द­प­रि­नि­ष्ठा­ना­त् । तस्मान् न नियोगो वाक्यार्थः २५क­स्य­चि­त् प्र­वृ­त्ति­हे­तु­र् इति । तद् ए­त­द्वि­धि­वा­दि­नो पि समानं विधेर् अपि प्र­वृ­त्ति­हे­तु­त्वा­यो­ग­स्या­वि­शे­षा­त् । प्रकृ- वि­क­ल्पा­न् अ­ति­वृ­त्तेः । तस्यापि हि प्र­व­र्त­क­स्व­भा­व­त्वे वे­दां­त­वा­दि­ना­म् इव प्रा­भा­क­र­त­था­ग­ता­दी­ना­म् अपि प्रवर्त- क­त्व­प्र­स­क्ते­र् अ­प्र­व­र्त­क­स्व­भा­वा­त् तेषाम् अपि न प्र­व­र्त­को विधिः स्यात् । स्वयम् अ­वि­प­र्य­स्ता­स् ततः प्र­व­र्तं­ते न विप- र्यस्ता इति चेत्, कुतः सं­वि­भा­गो वि­भा­व्य­तां । प्र­मा­णा­बा­धि­ते­त­र­म­ता­श्र­य­णा­द् इति चेत्, तर्हि वेदांत- वादिनः कथं न वि­प­र्य­स्ताः सर्वथा स­र्वै­क­त्व­म­त­स्या­ध्य­क्ष­वि­रु­द्ध­त्वा­त् प­र­स्प­र­नि­र­पे­क्ष­द्र­व्य­गु­णा­दि­भे­दा- ३०भे­द­म­न­न­व­त् । त­द्वि­प­री­त­स्या­ने­कां­त­स्य जा­त्यं­त­र­स्य प्रतीतेः फ­ल­र­हि­त­श् च विधिर् न प्र­व­र्त­को नि­यो­ग­व­त् । सफलः प्र­व­र्त­क इति चेत्, किंचिज् ज्ञानां फ­ला­र्थि­नां फलाय द­र्श­ना­द् एव प्र­वृ­त्त्यु­प­प­त्तेः । पु­रु­षा­द्वै­ते न काश्चित् कु­त­श्चि­त् प्र­व­र्त­त इति चेत्, सिद्धस् तर्हि विधिर् अ­प्र­व­र्त­को नि­यो­ग­व­द् इति न वाक्यार्थः । पु­रु­षा­द्वै­त­वा­दि­ना- म् उ­प­नि­ष­द्वा­क्या­द् आत्मनि द­र्श­न­श्र­व­णा­नु­म­न­न­नि­ध्या­न­वि­धा­ने प्य् अ­प्र­व­र्त­ने कुतस् तेषां त­द­भ्या­सः सा­फ­ल्य­म् अनु- भवति म­त्तो­न्म­त्ता­दि­प्र­ला­प­व­त्­, कथं वा स­र्व­था­प्य् अ­प्र­व­र्त­को विधिर् एव वाक्यार्थो न पुनर् नियोगः प­टा­दि­व­त् ३५प­दा­र्थां­त­र­त्वे­ना­प्र­ति­भा­स­ना­त् । नि­यु­ज्य­मा­न­वि­ष­य­नि­यो­क्तृ­ध­र्म­त्वे­न चा­न­व­स्था­ना­न् न नियोगो वाक्यार्थ इति २६५चेत् तद् इ­त­र­त्र स­मा­नं­, विधेर् अपि घ­टा­दि­व­त्प­दा­र्थां­त­र­त्वे­ना­प्र­ति­भा­स­ना­द् वि­धा­प्य­मा­न­वि­ष­य­वि­धा­य­क­ध­र्म­त्वे व्य­व­स्थि­ते­श् च । यथैव हि नि­यो­ज्य­स्य पुंसो धर्मे नियोगे अ­न­नु­ष्ठे­य­ता नि­यो­ग­स्य सि­द्ध­त्वा­द् अ­न्य­था­नु­ष्ठा­नो प­र­मा­भा­वा­नु­षं­गा­त् क­स्य­चि­त् त­द्रू­प­स्या­सि­द्ध­स्या­भा­वा­द्­, स­सि­द्ध­रू­प­ता­यां वा नि­यो­ज्य­त्वं वि­रो­धा­द् वं­ध्या­स्त­नं­ध­या- दिवत् । सि­द्ध­रू­पे­ण नि­यो­ज्य­त्वे अ­सि­द्ध­रू­पे­ण वा नि­यो­ज्य­ता­म् एकस्य पु­रु­ष­स्या­सि­द्ध­सि­द्ध­रू­प­सं­क­रा­न् नि- ०५यो­ज्ये­त­र­त्व­वि­भा­गा­सि­द्धि­स् त­द्रू­पा­सं­क­रे वा भे­द­प्र­सं­गा­द् आत्मनः सि­द्धा­सि­द्ध­रू­प­योः सं­बं­धा­भा­वो नु­प­का­रा­त् । उ­प­का­र­क­ल्प­ना­या­म् आ­त्म­न­स् त­दु­प­का­र्य­त्वे नि­त्य­त्व­हा­नि­स् तयोर् आ­त्मो­प­का­र्य­त्वे सि­द्ध­रू­प­स्य स­र्व­थो­प­का­र्य­त्व- व्याघातो ऽ­सि­द्ध­रू­प­स्या­प्य् उ­प­का­र्य­त्वे­न ग­ग­न­कु­सु­मा­दे­र् उ­प­का­र्य­त्वा­नु­षं­गः । सि­द्धा­सि­द्ध­रू­प­यो­र् अपि क­थं­चि­द् अ- सि­द्ध­रू­पो­प­ग­मे प्र­कृ­त­प­र्य­नु­यो­गा­नि­वृ­त्ते­र् अ­न­व­स्था­नु­षं­ग इत्य् उ­पा­लं­भः । तथा वि­धी­य­मा­न­स्य पु­रु­ष­स्य धर्मे विधाव् अपि सिद्धस्य पुंसो द­र्श­न­श्र­व­णा­नु­म­न­न­नि­ध्या­न­वि­धा­न­वि­रो­धा­त् । त­द्वि­धा­ने वा सर्वदा तदनु- १०प­र­ति­प्र­स­क्तिः । द­र्श­ना­दि­रू­पे­ण त­स्या­सि­द्धौ वि­धा­न­व्या­घा­तः कू­र्म­रो­मा­दि­व­त् । सि­द्ध­रू­पे­ण विधाप्य- मानस्य विधाने सि­द्ध­रू­पे­ण विधाने सि­द्धा­सि­द्ध­रू­पे­ण वा विधाने सि­द्धा­सि­द्ध­रू­प­सं­क­रा­त् वि­धा­प्ये­त­र- वि­भा­गा­सि­द्धे­स् त­द्रू­पा­सं­क­रे वा भे­द­प्र­सं­गा­द् आत्मनः सि­द्धा­सि­द्ध­रू­प­यो­स् त­त्सं­बं­धा­भा­वा­दि­दो­षा­सं­ज­न­न­स्या- विशेषः । तथा वि­ष­य­स्य या­ग­ल­क्ष­ण­स्य धर्मे नियोगे त­स्या­प­रि­नि­ष्प­न्न­त्वा­त् स्व­रू­पा­भा­वा­द् वाक्येन प्रत्येतु- म् अ­श­क्य­त्व­स्य विधाव् अपि वि­ष­य­ध­र्मे स­मा­न­त्वा­त् कुतो वि­ष­य­ध­र्मे विधिः ? पु­रु­ष­स्यै­व वि­ष­य­त­या­व­भा­स- १५मानस्य वि­ष­य­त्वा­त् तस्य वा प­रि­नि­ष्प­न्न­त्वा­न् न त­द्ध­र्म­स्य विधेर् अ­सं­भ­व इति चेत्, तर्हि य­ज­ना­श्र­य­स्य द्रव्यादेः सि­द्ध­त्वा­त् तस्य वि­ष­य­त्वा­त् कथं तद्धर्मो नियोगो पि न सिध्येत् ? येन रूपेण विषयो विद्यते तेन धर्मेण नियोगो पीति, त­द­नु­ष्ठा­ना­भा­वे वि­धि­वि­ष­यो येन रूपेण नास्ति तेन त­द्ध­र्म­स्य विधेः कथम् अ­नु­ष्ठा­नं ? ये­ना­त्म­ना­स्ति ते­ना­नु­ष्ठा­न­म् इति चेत् त­न्नि­यो­गे­न समानं । कथम् अ­स­न्नि­यो­गो ऽ­नु­ष्ठी­य­ते अ­प्र­ती­य­मा­न­त्वा­त् ख­र­वि­षा­ण­व­त् इति चेत्, तत एव विधिर् अपि ना­नु­ष्ठे­यः । प्र­ती­य­मा­न­त­या सि­द्ध­त्वा­द् अ­नु­ष्ठे­यो विधिर् इति २०चेत्, नियोगो पि तथास्तु । नन्व् अ­नु­ष्ठे­य­त­यै­व नियोगो व­ति­ष्ठ­ते न प्र­ती­य­मा­न­त­या तस्याः स­क­ल­व­स्तु- सा­धा­र­ण­त्वा­त् । अ­नु­ष्ठे­य­ता चेत् प्र­ति­भा­ता को न्यो नियोगो य­स्या­नु­ष्ठि­ते­र् इति चेत्, तर्हि विधिर् अपि न प्रती- य­मा­न­त­या प्र­ति­ष्ठा­म् अ­नु­भ­व­ति किं तु वि­धी­य­मा­न­त­या । सा चेद् अ­नु­भू­ता को न्यो विधिर् नाम ? यस्य वि­धा­न­म् उ­प­नि­ष­द्वा­क्या­द् उ­प­व­र्ण्य­ते । द्र­ष्ट­व्या­दि­वा­क्ये­ना­त्म­द­र्श­ना­दि­वि­हि­तं ममेति प्र­ती­ते­र् अ­प्र­ति­क्षे­पा­र्हो विधिः कथम् अ­पा­क्रि­य­ते ? किम् इ­दा­नी­म् अ­ग्नि­हो­त्रा­दि­वा­क्ये­न या­गा­दि­वि­ष­ये नियुक्तो हम् इति प्र­ती­ति­र् न वि­द्य­ते­, येन २५नियोगः प्र­ति­क्षि­प्य­ते । सा प्र­ती­ति­र् अ­प्र­मा­ण­म् इति चेत्, वि­धि­प्र­ती­तिः कथम् अ­प्र­मा­णं न स्यात् ? पुरुष- दो­ष­र­हि­त­वे­द­व­च­नो­प­ज­नि­त­त्वा­द् इति चेत्, तत एव नि­यो­ग­प्र­ती­ति­र् अप्य् अ­प्र­मा­णं मा भूत् स­र्व­था­प्य् अविशे- षात् । तथापि नि­यो­ग­स्य वि­ष­य­ध­र्म­स्या­सं­भ­वे विधेर् अपि धर्मस्य न संभवः । शब्दस्य वि­धा­य­क­स्य च धर्मो विधिर् इत्य् अपि न निश्चेतुं शक्यं, नि­यो­ग­स्या­पि नि­यो­क्तृ­श­ब्द­ध­र्मा­र्थ­प्र­ति­घा­ता­भा­वा­नु­ष­क्तेः । शब्दस्य सि­द्ध­रू­प­त्वा­न् न तद्धर्मो नियोगः कथम् असिद्धो येनासौ सं­पा­द्य­ते क­स्य­चि­द् इत्य् अपि न मं­त­व्यं­, वि­धि­सं­पा­द­न- ३०वि­रो­धा­त् तस्यापि सि­द्धो­प­नि­ष­द्वा­क्य­ध­र्म­त्व­वि­शे­षा­त् । प्र­सि­द्ध­स्या­पि सं­पा­द­ने पुनः पुनस् त­त्सं­पा­द­ने प्र­वृ­त्त्य­नु­प­र­मा­त् कथम् उ­प­नि­ष­द्व­च­न­स्य प्र­मा­ण­ता अ­पू­र्वा­र्थ­ता­वि­र­हा­त् स्मृ­ति­व­त् । तस्य वा प्र­मा­ण­त्वे नियोग- वाक्यं प्र­मा­ण­म् अस्तु वि­शे­षा­भा­वा­त् । स्यान् मतं, नि­यो­ग­स्य स­र्व­प­क्षे­षु वि­चा­र्य­मा­ण­स्या­यो­गा­त् त­द्व­च­न­म् अ- प्रमाणं । तेषां हि न तावत् कार्यं शुद्धं नियोगः प्रेरणा नि­यो­ज्य­व­र्जि­त­स्य नि­यो­ग­स्या­सं­भ­वा­त् । तस्मिन् नि­यो­ग­सं­ज्ञा­क­र­णे स्व­कं­ब­ल­स्य कु­र्दा­लि­के­ति ना­मां­त­र­क­र­ण­मा­त्रं स्यात् । न च तावता स्वे­ष्ट­सि­द्धिः । ३५शुद्धा प्रेरणा नियोग इत्य् अप्य् अ­ने­ना­पा­स्तं­, नि­यो­ज्य­फ­ल­र­हि­ता­याः प्रे­र­णा­याः प्र­ला­प­मा­त्र­त्वा­त् । प्रे­र­णा­स­हि­तं २६६कार्यं नियोग इत्य् अप्य् अ­सं­भ­वि­, नि­यो­गा­द्य­सं­भ­वे त­द्वि­रो­धा­त् । का­र्य­स­हि­ता प्रेरणा नियोग इत्य् अप्य् अनेन निरस्तं । का­र्य­स्यै­वो­प­चा­र­तः प्र­व­र्त­क­त्वं नियोग इत्य् अप्य् अ­सा­रं­; नि­यो­ज्या­दि­नि­र­पे­क्ष­स्य कार्यस्य प्र­व­र्त­क­त्वो- प­चा­रा­यो­गा­त्­, क­दा­चि­त् क्वचित् प­र­मा­र्थ­त­स् तस्य त­था­नु­प­लं­भा­त् । का­र्य­प्रे­र­ण­योः संबंधो नियोग इति व­च­न­म् अ­सं­ग­तं­, ततो भिन्नस्य सं­बं­ध­स्य सं­बं­धि­नि­र­पे­क्ष­स्य नि­यो­ग­त्वे­ना­घ­ट­ना­त् । सं­बं­धा­त्म­नः सं­बं­ध­स्य ०५नि­यो­ग­त्व­म् इत्य् अपि दु­र­न्व­यं­, प्रे­र्य­मा­ण­पु­रु­ष­नि­र­पे­क्ष­योः सं­बं­धा­त्म­नो­र् अपि का­र्य­प्रे­र­ण­योः नि­यो­ग­त्वा­नु­प­प­त्तेः । स­मु­दा­य­नि­यो­ग­वा­दो प्य् अनेन प्र­त्या­ख्या­तः । का­र्य­प्रे­र­णा­स्व­भा­व­नि­र्मु­क्त­स् तु नियोगो न वि­धि­वा­द­म् अ­ति­शे­ते । यत् पुनः स्व­र्ग­का­मः पुरुषो ग्नि­हो­त्रा­दि­वा­क्य­नि­यो­गे सति या­ग­ल­क्ष­णं वि­ष­य­म् आ­रू­ढ­म् आत्मानं म­न्य­मा­नः प्र­व­र्त­त इति यं­त्रा­रू­ढ­नि­यो­ग­व­च­नं तद् अपि न प­र­मा­त्म­वा­दे प्र­ति­कू­लं­, पु­रु­षा­भि­मा­न­मा­त्र­स्य नि­यो­ग­त्व- व­च­ना­त् तस्य चा­वि­द्यो­द­य­नि­बं­ध­न­त्वा­त् । भो­ग्य­रू­पो नियोग इति चा­यु­क्तं­, नि­यो­क्तृ­प्रे­र­णा­शू­न्य­स्य भोग्यस्य १०त­द­भा­वा­नु­प­प­त्तेः । पु­रु­ष­स्व­भा­वो पि न नियोगो घ­ट­ते­, तस्य शा­श्व­ति­क­त्वे­न नि­यो­ग­स्य शा­श्व­ति­क­त्व- प्र­सं­गा­त् । पु­रु­ष­मा­त्र­वि­धे­र् एव तथा विधाने वे­दां­त­वा­दि­प­रि­स­मा­प्तेः । कुतो नि­यो­ग­वा­दो नामेति ? तद् एतद- सारं, सर्वथा विधेर् अपि वा­क्या­र्था­नु­प­प­त्तेः । सो पि हि श­ब्दा­दि­र् द्र­ष्ट­व्य­ता­दि­व्य­व­च्छे­दे­न रहितो य­दी­ष्य­ते तदा न क­दा­चि­त् प्र­वृ­त्ति­हे­तुः­, प्र­ति­नि­य­त­वि­ष­य­वि­धि­नां­त­री­य­क­त्वा­त् प्रे­क्षा­व­त्प्र­वृ­त्तेः तस्य वा त­द्वि­ष­य­प­रि- हा­रा­वि­ना­भा­वि­त्वा­त् कटः कर्तव्य इति यथा । न हि क­ट­क­र्त­व्य­ता­वि­धि­र् अ­त­द्व्य­व­च्छे­द­म् अं­त­रे­ण व्य­व­हा­र- १५मार्ग्यम् अ­व­ता­र­यि­तुं शक्यः । प­र­प­रि­हा­र­स­हि­तो विधिः शब्दार्थ इति चेत्, तर्हि वि­धि­प्र­ति­षे­धा­त्म­कः शब्दार्थ इति कुतो वि­ध्ये­कां­त­वा­द­प्र­ति­ष्ठा प्र­ति­षे­धै­कां­त­वा­द­व­त् । स्यान् मतं, प­र­प­रि­हा­र­स्य गु­णी­भू­ता- द् विधेर् एव प्र­वृ­त्त्यं­ग­त्वे प्रा­धा­न्या­द् विधिः शब्दार्थ इति । कथम् इदानीं शु­द्ध­का­र्या­दि­रू­प­नि­यो­ग­व्य­व­स्थि­ति­र् न स्यात् ? का­र्य­स्यै­व शुद्धस्य प्र­वृ­त्त्यं­ग­त­या प्र­धा­न­त्वो­प­प­त्तेः­, नि­यो­ज्या­देः सतो पि गु­णी­भा­वा­त् । त­द्व­त्प्रे­र­णा- दि­स्व­भा­व­नि­यो­ग­वा­दि­नां प्रे­र­णा­दौ प्र­धा­न­ता­भि­प्रा­या­त् । तद् इ­त­र­स्य सतो पि गु­णी­भा­वा­ध्य­व­सा­या­द् उक्तो २०नियोगः शब्दार्थः । शु­द्ध­का­र्य­प्रे­र­णा­दि­षु स्वा­भि­प्रा­या­त् क­स्य­चि­त् प्र­धा­न­भा­वे पि प­रा­भि­प्रा­या­त् प्र­धा­न­त्वा­भा­वा- द् अ­न्य­त­र­स्या­पि स्व­भा­व­स्या­व्य­व­स्थि­ते­र् नै­क­स्या­पि श­ब्दा­र्थ­त्व­म् इति चेत्, तर्हि पु­रु­षा­द्वै­त­वा­द्या­श­य­व­शा­द् विधेः प्र­धा­न­त्वे पि त­था­ग­त­म­ता­श्र­य­णा­द् अ­प्र­धा­न­ता­घ­ट­ना­त् सो पि न प्र­ति­ष्ठा­म् अ­टा­ट्ये­त वि­प्र­ति­प­त्ति­स­द्भा­वा­वि­शे­षा­त् । प्र­मा­ण­रू­प­श् च यदि विधिः तदा प्र­मे­य­म् अन्यद् वाच्यं । त­त्स्व­रू­प­म् एव प्र­मे­य­म् इति चेत्, कथम् अ­स्या­र्थ­द्व­य­रू­प­ता न वि­रु­ध्य­ते ? क­ल्प­न­ये­ति चेत्, तर्ह्य् अ­न्या­पो­हः शब्दार्थः कथं प्र­ति­षि­ध्य­ते ? प्र­मा­ण­त्व­व्या­वृ­त्त्या विधेः २५प्र­मा­ण­त्व­व­च­ना­द् अ­प्र­मे­य­व्या­वृ­त्त्या च प्र­मे­य­त्व­प­रि­क­ल्प­ना­त् । प­दा­र्थ­स्व­रू­प­वि­धा­य­क­त्व­म् अं­त­रे­णा­न्या­पो­ह­मा­त्र- वि­धा­य­क­स्य शब्दस्य क्वचित् प्र­व­र्त­क­त्वा­यो­गा­द् अ­न्या­पो­हो न शब्दार्थ इति चेत्, तर्हि प­दा­र्थ­स्व­रू­प­वि­धा­य- कस्यापि श­ब्द­स्या­न्या­पो­हा­न­भि­धा­यि­नः कथम् अ­न्य­प­रि­हा­रे­ण क्वचित् प्र­वृ­त्ति­नि­मि­त्त­त्व­सि­द्धिः येन वि­धि­मा­त्रं शब्दार्थः स्यात् । प­र­म­पु­रु­ष एव विधिः स एव च प्रमाणं प्रमेयं चा­वि­द्या­व­शा­द् आ­भा­स­ते प्र­ति­भा­स- मा­त्र­व्य­ति­रे­के­ण व्या­वृ­त्त्या­दे­र् अप्य् अ­सं­भ­वा­द् इत्य् अपि द­त्तो­त्त­रं­, प्र­ति­भा­स­व्य­ति­रि­क्त­स्य प्र­ति­भा­स्य­स्या­र्थ­स्य व्यव- ३०स्था­पि­ता­त्वा­त् । प्र­मे­य­रू­पो विधिर् इति व­च­न­म् अ­यु­क्तं­, प्र­मा­णा­भा­वे प्र­मे­य­रू­प­त्वा­यो­गा­त् तस्यैव च द्व­य­रू­प­त्व­वि­रो­धा­त् । क­ल्प­ना­व­शा­द् विधेर् द्व­य­रू­प­त्वे अ­न्या­पो­ह­वा­दा­नु­षं­ग­स्या­वि­शे­षा­त् । प्र­मा­ण­प्र­मे­यो­भ­य­रू­पो विधिर् इत्य् अप्य् अनेन निरस्तं भवतु । अ­नु­भ­य­रू­पो ऽसाव् इति चेत्, स्व­र­शृं­गा­दि­व­द­व­स्तु­ता­प­त्तिः कथम् इव तस्य नि­वा­र्य­तां ? तथा यं­त्रा­रू­ढो वाक्यार्थ इत्य् एकांतो पि वि­प­र्य­य ए­वा­न्या­पो­ह­म् अं­त­रे­ण तस्य प्र­व­र्त­क­त्वा­यो­गा- द् वि­धि­व­च­न­व­त् । एतेन भोग्यम् एव पुरुष एव वाक्यार्थ इत्य् अप्य् एकान्तो नि­र­स्तः­, यो­ग­वि­शे­ष­त­या च यंत्रा- ३५रूढादेः प्र­ति­वि­हि­त­त्वा­त् । न पुनस् त­त्प्र­ति­वि­धा­ने ति­त­रा­मा­द­रो स्माकम् इत्य् उ­प­र­म्य­ते । त­था­न्या­पो­ह एव २६७शब्दार्थ इत्य् एकांतो वि­प­र्य­यः स्व­रू­प­वि­धि­म् अं­त­रे­णा­न्या­पो­ह­स्या­सं­भ­वा­त् । व­क्र­भि­प्रा­या­रू­ढ­स्या­र्थ­स्य विधिर् ए- वा­न्या­पो­ह इत्थं इति चेत्, तथैव ब­हि­र­र्थ­स्य विधिर् अस्तु वि­शे­षा­भा­वा­त् । तेन शब्दस्य सं­बं­धा­भा­वा­न् न शब्दात् त­द्वि­धि­र् इति चेत्, तत एव व­क्र­भि­प्रे­त­स्या­प्य् अर्थस्य विधिर् मा भूत् । तेन सह का­र्य­का­र­ण­भा­व­स्य सं­बं­ध­स्य स­हा­या­च् छब्दस्य त­द्वि­धा­यि­त्व­म् इति चेन् न, वि­व­क्षा­म् अं­त­रे­णा­पि सु­प्ता­द्य­व­स्था­यां शब्दस्य प्रवृत्ति- ०५द­र्श­ना­त् का­र्य­त्वा­द् व्य­व­स्था­ना­त् । प्र­ति­क्षि­प्त­श् चा­न्या­पो­है­कां­तः पु­र­स्ता­द् इति तर्कितं । नियोगो भावना धात्वर्थो वि­धि­यं­त्रा­रू­ढा­दि­र् अ­न्या­पो­हो वा यदा कैश्चिद् ए­कां­ते­न विषयो वा­क्य­स्या­नु­म­न्य­ते तदा त­ज्ज­नि­तं वेदनं श्रु­ता­भा­सं प्र­ति­प­त्त­व्यं­, तथा वा­क्या­र्थ­नि­र्णी­ते­र् विधातुं दुः­श­क­त्वा­द् इति ॥ कः पुनर् अ­व­धि­वि­प­र्य­य इत्य् आ­ह­;­ — भवं प्रतीत्य यो जातो गुणं वा प्रा­णि­ना­म् इह । दे­शा­व­धिः स विज्ञेयो दृ­ष्टि­मो­हा­द् वि­प­र्य­यः ॥ ११३ अ ॥ १०स­त्सं­य­म­वि­शे­षो­त्थो न जातु प­र­मा­व­धिः । स­र्वा­व­धि­र् अपि व्यस्तो म­नः­प­र्य­य­बो­ध­व­त् ॥ ११४ ॥ प­र­मा­व­धिः स­र्वा­व­धि­श् च न क­दा­चि­द् वि­प­र्य­यः स­त्सं­य­म­वि­शे­षो­त्थ­त्वा­त् म­नः­प­र्य­य­व­द् इति । दे­शा­व­धि­र् एव क­स्य­चि­न् मि­थ्या­द­र्श­ना­वि­र्भा­वे वि­प­र्य­यः प्र­ति­पा­द्य­ते । किं पुनः कर्तुं प्र­मा­णा­त्म­क­स­म्य­ग्ज्ञा­न­वि­धौ प्रकृते वि­प­र्य­यं ज्ञानम् अ­ने­क­धा मत्यादि प्र­रू­पि­तं सू­त्र­का­रै­र् इत्य् आ­ह­;­ — इति प्र­मा­णा­त्म­वि­बो­ध­सं­वि­धौ वि­प­र्य­य­ज्ञा­न­म् अ­ने­क­धो­दि­त­म् । १५वि­प­क्ष­वि­क्षे­प­मु­खे­न निर्णयः सु­बो­ध­रू­पे­ण वि­धा­तु­म् उद्यतः ॥ ११५ ॥ पूर्वं स­म्य­ग­व­बो­ध­स्व­रू­पा­व­धि­रू­प­मु­खे­न निर्णयं विधाय वि­प­क्ष­वि­क्षे­प­मु­खे­ना­पि तं वि­धा­तु­म् उ­द्य­तै­र् अ­ने­क­धा वि­प­र्य­य­ज्ञा­न­म् उदितं वा­दि­नो­भ­यं कर्तव्यं स्व­प­र­प­क्ष­सा­ध­न­दू­ष­ण­म् इति न्या­या­नु­स­र­णा­त्­, स्व­वि­धि­सा­म­र्थ्या­त् प्रति- षेधस्य सिद्धेस् त­त्सा­म­र्थ्या­द् वा स्व­प­क्ष­वि­धि­सि­द्धे­र् नो­भ­य­व­च­न­म् अ­र्थ­व­द् इति प्र­वा­द­स्या­व­स्था­पि­तु­म् अ­श­क्तेः­, सर्वत्र सा­म­र्थ्य­सि­द्ध­स्या­व­च­न­प्र­सं­गा­त् । स्वे­ष्ट­व्या­धा­त­स्या­नु­षं­गा­त् । क्वचित् सा­म­र्थ्य­सि­द्ध­स्या­पि वचने स्या­द्वा­द­न्या­य­स्यै­व २०सिद्धेः सर्वं शुद्धम् ॥ इति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे प्र­थ­म­स्या­ध्या­य­स्य च­तु­र्थ­म् आ­ह्नि­क­म् ॥ नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­र्जु­सू­त्र­श­ब्द­स­म­भि­रू­ढै­वं­भू­ता नयाः ॥ ३३ ॥ किं कृ­त्वा­धु­ना किं च कर्तुम् इदं सूत्रं ब्र­वी­ती­त्य् आ­ह­;­ — नि­र्दे­श्या­धि­ग­मो­पा­यं प्र­मा­ण­म् अधुना नयान् । नयैर् अ­धि­ग­मे­त्या­दि प्राह सं­क्षे­प­तो खिलान् ॥  ॥ २५प्र­मा­ण­न­यै­र् अ­धि­ग­म इत्य् अनेन प्रमाणं नयाश् चा­धि­ग­मो­पा­या इत्य् उद्दिष्टं । तत्र प्रमाणं त­त्त्वा­र्था­धि­ग­मो­पा­यं प्र­पं­च­तो नि­र्दे­श्या­धु­ना नयांस् त­द­धि­ग­मो­पा­या­न् अ­खि­ला­न् सं­क्षे­प­तो न्यथा च व्या­ख्या­तु­म् इदं प्राह भ­ग­वा­न् । कथं ? न­य­सा­मा­न्य­स्य त­ल्ल­क्ष­ण­स्यै­व सं­क्षे­प­तो वि­भा­ग­स्य वि­शे­ष­ल­क्ष­ण­स्य च वि­स्त­र­तो न­य­वि­भा­ग­स्य अ­ति­वि­स्त­र­तो न­य­प्र­पं­च­स्य चात्र प्र­ति­पा­द­ना­त् सर्वथा न­य­प्र­रू­प­ण­स्य सू­त्रि­त­त्वा­द् इति ब्रूमहे ॥ तत्र सा­मा­न्य­तो न­य­सं­ख्यां लक्षणं च नि­रू­प­य­न्न् आ­ह­;­ — ३०सा­मा­न्या­दे­श­त­स् तावद् एक एव नयः स्थितः । स्या­द्वा­द­प्र­वि­भ­क्ता­र्थ­वि­शे­ष­व्यं­ज­ना­त्म­कः ॥  ॥ सा­मा­न्या­दे­शा­त् तावद् एक एव नयः स्थितः सा­मा­न्य­स्या­ने­क­त्व­वि­रो­धा­त् । स च स्या­द्वा­द­प्र­वि­भ­क्ता­र्थ- वि­शे­ष­व्यं­ज­को नय इति व­च­ना­त् । ननु चेदं हेतुर् ल­क्ष­ण­व­च­न­म् इति केचित् । तद् अयुक्तं । हेतोः स्या­द्वा­दे­न प्र­वि­भ­क्त­स्या­र्थ­स्य स­क­ल­स्य विशेषं व्यं­ज­यि­तु­म् अ­स­म­र्थ­त्वा­द् अ­न्य­त्रो­प­चा­रा­त् । हे­तु­ज­नि­त­स्य बोधस्य व्यंजकः २६८प्र­धा­न­भा­व­त एव युक्तः । स च नय एव स्वा­र्थै­क­दे­श­व्य­व­सा­या­त्म­क­त्वा­द् इत्य् उक्तं । नन्व् एवं दृ­ष्टे­ष्ट­वि­रु­द्धे­ना­पि रूपेण तस्य व्यंजको नयः स्याद् इति न शं­क­नी­यं­, "­स­ध­र्म­णै­व शाब्दस्य सा­ध­र्म्या­द् अ­वि­रो­ध­तः­" इति वच- नात् । समानो हि धर्मो यस्य दृ­ष्टां­त­स्य तेन साधर्म्यं साध्यस्य धर्मिणो मनाग् अपि वै­ध­र्म्या­भा­वा­त् । ततो स्या­वि­रो­धे­नै­व व्यंजक इति नि­श्ची­य­ते दृ­ष्टां­त­सा­ध­र्म्या­द् अ­दृ­ष्टां­तो­त्स­र­णा­द् इत्य् अनेन दृ­ष्ट­वि­रो­ध­स्य निवर्त- ०५नात् । ननु क­थं­चि­द् अपि दृ­ष्टां­त­वै­ध­र्म्या­द् दृ­ष्ट­वै­प­री­त्या­द् इत्य् अ­ने­ने­ष्ट­वि­रो­ध­स्य प­रि­ह­र­णा­त् दृ­ष्ट­वि­प­री­त­स्य स­र्व­था­नि­ष्ट­त्वा­त् स्वयम् उ­दा­हृ­त­श् चैवं लक्षणो नयः स्वा­मि­स­मं­त­भ­द्रा­चा­र्यैः । "सद् एव सर्वं को नेच्छेत् स्व- रू­पा­दि­च­तु­ष्ट­या­त्­" इति सर्वस्य वस्तुनः स्या­द्वा­द­प्र­वि­भ­क्त­स्य विशेषः सत्त्वं तस्य व्यंजको बोधः स्वरू- पा­दि­च­तु­ष्ट­या­द् दृ­ष्ट­सा­ध­र्म्य­स्य स्व­रू­प­दि­च­तु­ष्ट­या­त् स­न्नि­श्चि­तं न प­र­रू­पा­दि­च­तु­ष्ट­ये­न त­द्व­त्स­र्वं विवादा- पन्नं सत् को नेच्छेत् ? कस्यात्र वि­प्र­ति­प­त्ति­र् इति व्या­ख्या­ना­त् ॥ १०सं­क्षे­प­तो न­य­वि­भा­ग­म् आ­म­र्श­य­ति­;­ — सं­क्षे­पा­द् द्वौ वि­शे­षे­ण द्र­व्य­प­र्या­य­गो­च­रौ । द्रव्यार्थो व्य­व­हा­रां­तः प­र्या­या­र्थ­स् ततो परः ॥  ॥ वि­शे­ष­तः सं­क्षे­पा­द् द्वौ नयौ द्रव्यार्थः प­र्या­या­र्थ­श् च । द्र­व्य­वि­ष­यो द्रव्यार्थः प­र्या­य­वि­ष­यः प­र्या­या­र्थः प्रथमो नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­वि­क­ल्पः । ततो परश् चतुर्धा ऋ­जु­सू­त्र­श­ब्द­स­म­भि­रू­ढै­वं­भू­त­वि­क­ल्पा­त् ॥ वि­स्त­रे­णे­ति सप्तैते विज्ञेया नै­ग­मा­द­यः । त­था­ति­वि­स्त­रे­णै­त­द्भे­दाः सं­ख्या­त­वि­ग्र­हाः ॥  ॥ १५कुत एवम् अतः सूत्राल् लक्ष्यत इत्य् आ­ह­;­ — नयो नयौ नयाश् चेति वा­क्य­भे­दे­न योजिताः । नै­ग­मा­द­य इत्य् एवं स­र्व­सं­ख्या­भि­सू­च­ना­त् ॥  ॥ नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­र्जु­सू­त्र­श­ब्द­स­म­भि­रू­ढै­वं­भू­ता नयाः इत्य् अत्र नय इत्य् एकं वाक्यं, ते नयौ द्र­व्या­र्थि­क­प­र्या- यार्थिकौ इति द्वि­ती­य­मे­ते नयाः सप्तेति तृ­ती­यं­, पुनर् अपि ते नयाः संख्याता शब्दत इति चतुर्थं । सं­क्षे­प­प­रा­यां वाक २०भिधाने द­र्श­ना­त् । के­षां­चि­त् तथा व­च­नो­प­लं­भा­च् च न वि­रु­ध्य­ते । अत्र वा­क्य­भे­दौ नै­ग­मा­दि­र् एकस्य द्वयोश् च सा­मा­ना­धि­क­र­ण्या­वि­रो­धा­च् च गृहा ग्रामः देवम् अनुष्या उभौ राशी इति यथा । नन्व् एवम् ए­क­त्व­द्वि­त्वा­दि­सं­ख्या- गताव् अपि कथं नयस्य सा­मा­न्य­ल­क्ष­णं द्विधा वि­भ­क्त­स्य त­द्वि­शे­ष­णं वि­ज्ञा­य­त इत्य् आ­शं­का­या­म् आ­ह­;­ — नयानां लक्षणं लक्ष्यं त­त्सा­मा­न्य­वि­शे­ष­तः । नीयते गम्यते येन श्रु­ता­र्थां­शो नयो हि सः ॥  ॥ तदंशौ द्र­व्य­प­र्या­य­ल­क्ष­णौ सा­ध्य­प­क्षि­णौ । नीयेते तु यकाभ्यां तौ नयाव् इति वि­नि­श्चि­तौ ॥  ॥ २५नीयते ऽ­ने­ने­ति नय इत्य् उक्ते तस्य विषयः सा­म­र्थ्या­द् आ­क्षि­प्य­ते । स च श्रु­ता­ख्य­प्र­मा­ण­वि­ष­यी­कृ­त­स्यां­श इति त­द­पे­क्षा नि­रु­क्ति­र् न­य­सा­मा­न्य­ल­क्ष­णे ल­क्ष­य­ति­, तथा नीयेते यकाभ्यां तौ नयाव् इत्य् उक्ते तु द्रव्यार्थि- क­प­र्या­या­र्थि­कौ नयौ द्वौ तौ च द्र­व्य­प­र्या­या­व् इति त­द­पे­क्षं नि­र्व­च­नं न­य­वि­शे­ष­द्व­य­ल­क्ष­णं प्र­का­श­य­ति । ननु च गु­ण­वि­ष­यो गु­णा­र्थि­को पि तृतीयो वक्तव्य इत्य् अ­त्रा­ह­;­ — गुणः पर्याय एवात्र स­ह­भा­वी वि­भा­वि­तः । इति त­द्गो­च­रो नान्यस् तृतीयो स्ति गु­णा­र्थि­कः ॥  ॥ ३०पर्यायो हि द्वि­वि­धः­, क्र­म­भा­वी स­ह­भा­वी च । द्रव्यम् अपि द्विविधं शुद्धम् अशुद्धं च । तत्र सं­क्षे­प­शु­द्ध- वचने द्वित्वम् एव यु­ज्य­ते­, प­र्या­य­श­ब्दे­न प­र्या­य­सा­मा­न्य­स्य स्व­व्य­क्ति­व्या­पि­नो भि­धा­ना­त् । द्र­व्य­श­ब्दे­न च द्र­व्य­सा­मा­न्य­स्य स्व­श­क्ति­व्या­पि­नः क­थ­ना­त् । ततो न गुणः स­ह­भा­वी प­र्या­य­स् तृतीयः शु­द्ध­द्र­व्य­व­त् । सं­क्षे­पा­वि­व­क्षा­यां तु वि­शे­ष­व­च­न­स्य चत्वारो नयाः स्युः, प­र्या­य­वि­शे­ष­गु­णं च द्र­व्य­वि­शे­ष­शु­द्ध­द्र­व्य­स्य पृ­थ­गु­पा­दा­न­प्र­सं­गा­त् । ननु च द्र­व्य­प­र्या­य­यो­स् तद्वांस् तृतीयो स्ति त­द्वि­ष­य­तृ­ती­यो मू­ल­न­यो स्तीति चेत् न, २६९त­त्प­रि­क­ल्प­ने ऽ­न­व­स्था­प्र­सं­गा­त् द्र­व्य­प­र्या­य­स् त­द्व­ता­म् अपि त­द्व­दं­त­र­प­रि­क­ल्प­ना­नु­ष­क्ते­र् दु­र्नि­वा­र­त्वा­त् । यदि तु यथा तंतवो व­य­वा­स् तद्वान् अ­व­य­वी प­ट­स्त­यो­र् अपि तं­तु­प­ट­यो­र् नान्यो स्ति त­द्वां­स्त­स्या­प्र­ती­य­मा­न­त्वा­त् । तथा पर्यायाः स्व­भा­वा­स् तद्वद् द्रव्यं तयोर् अपि नान्यस् तद्वान् अस्ति प्र­ती­ति­वि­रो­धा­द् इति मतिस् तदा प्र­धा­न­भा­वे­न स्व­प­र्या­या­त्म­क- व­स्तु­प्र­मा­ण­वि­ष­य­स् त­वो­पो­द्धृ­तं । द्र­व्य­मा­त्रं द्र­व्या­र्थि­क­वि­ष­यः प­र्या­य­मा­त्रं प­र्या­या­र्थि­क­वि­ष­य इति न तृतीयो ०५न­य­वि­शे­षो­स्ति यतो मू­ल­न­य­स् तृतीयः स्यात् । तद् ए­व­म्­ — प्र­मा­ण­गो­च­रा­र्थां­शा नीयंते यैर् अ­ने­क­धा । ते नया इति व्याख्याता जाता मू­ल­न­य­द्व­या­त् ॥  ॥ द्र­व्य­प­र्या­य­सा­मा­न्य­वि­शे­ष­प­रि­बो­धि­काः । न मूलं नै­ग­मा­दी­नां नयाश् चत्वार एव तत् ॥ १० ॥ सा­मा­न्य­स्य पृ­थ­क्त्वे­न द्रव्याद् अ­नु­प­प­त्ति­तः । सा­दृ­श्य­प­रि­णा­म­स्य तथा व्यं­ज­न­प­र्य­या­त् ॥ ११ ॥ वै­स­दृ­श्य­वि­व­र्त­स्य वि­शे­ष­स्य च पर्यये । अं­त­र्भा­वा­द् वि­भा­व्ये­त द्वौ तन्मूलं नयाव् इति ॥ १२ ॥ १०ना­मा­द­यो पि च­त्वा­र­स् तन्मूलं नेत्य् अतो गतं । द्र­व्य­क्षे­त्रा­द­य­श् चैषां द्र­व्य­प­र्या­य­ग­त्व­तः ॥ १३ ॥ भा­वा­न्वि­ता न पंचैते स्कंधा वा प­रि­की­र्ति­ताः । रू­पा­द­यो त एवेह ते पि हि द्र­व्य­प­र्य­यौ ॥ १४ ॥ तथा द्र­व्य­गु­णा­दी­नां षोढात्वं न व्य­व­स्थि­तं । षट् स्युर् मू­ल­न­या येन द्र­व्य­प­र्या­य­ग्रा­हि­ते ॥ १५ ॥ ये प्र­मा­णा­द­यो भावा प्र­धा­ना­द­य एव वा । ते नै­ग­मा­दि­भे­दा­ना­म् अर्था ना­प­र­नी­त­यः ॥ १६ ॥ प्र­मा­ण­प्र­मे­य­सं­श­य­प्र­यो­ज­न­दृ­ष्टां­त­सि­द्धां­ता­व­य­व­त­र्क­नि­र्ण­य­वा­द­ज­ल्प­वि­तं­डा­हे­त्वा­भा­स­च्छ­ल­जा­ति­नि­ग्र­ह­स्था­ना- १५ख्याः षोडश पदार्थाः कैश्चिद् उ­प­दि­ष्टाः­, ते पि द्र­व्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­स­म् अ­वा­ये­भ्यो न जा­त्यं­त­र­त्वं प्र­ति­प­द्यं­ते­, गु­णा­द­य­श् च प­र्या­या­न् ना­र्थां­त­र­म् इत्य् उ­क्त­प्रा­यं । ततो द्र­व्य­प­र्या­या­व् एव तैर् इष्टौ स्यातां, तयोर् एव तेषा- म् अं­त­र्भा­वा­न् ना­मा­दि­व­त् । ये प्य् आहुः । "­मू­ल­प्र­कृ­ति­र् अ­वि­कृ­ति­र् म­ह­दा­द्याः प्र­कृ­ति­वि­कृ­त­यः सप्त । षो­ड­श­क­श् च विकारो न प्र­कृ­ति­र् न विकृतिः पुरुषः ॥ " इति पं­च­विं­श­ति­स् त­त्त्वा­नी­ति । तैर् अपि द्र­व्य­प­र्या­या­व् एवांगी- क­र­णी­यौ मू­ल­प्र­कृ­तेः पु­रु­ष­स्य च द्र­व्य­त्वा­त्­, म­ह­दा­दी­नां प­रि­णा­म­त्वे­न प­र्या­य­त्वा­त् रू­पा­दि­स्कं­ध­सं­ता­न- २०क्ष­ण­व­त् । ततो नै­ग­मा­दि­भे­दा­ना­म् ए­वा­र्था­स् ते न पुनर् अ­प­रा­नी­त­यः । अ­प­रा­नी­ति­र् येषु त एव ह्य् अ­प­रा­नी­त­यः इति ग­म्य­ते­, न चैतेषु द्र­व्या­र्थि­क­प­र्या­या­र्थि­का­भ्यां नै­ग­मा­दि­भे­दा­भ्यां अ­प­रा­नी­तिः प्र­व­र्त­त इति ताव् एव मू­ल­न­यौ­, नै­ग­मा­दी­नां तत एव जा­त­त्वा­त् ॥ तत्र नैगमं व्या­च­ष्टे­;­ — तत्र सं­क­ल्प­मा­त्र­स्य ग्राहको नैगमो नयः । सो­पा­धि­र् इत्य् अ­शु­द्ध­स्य द्र­व्या­र्थ­स्या­भि­धा­न­तः ॥ १७ ॥ २५संकल्पो नि­ग­म­स् तत्र भवो यं त­त्प्र­यो­ज­नः । तथा प्र­स्था­दि­सं­क­ल्पः त­द­भि­प्रा­य इष्यते ॥ १८ ॥ नन्व् अयं भाविनीं संज्ञां स­मा­श्रि­त्यो­प­च­र्य­ते । अ­प्र­स्था­दि­षु त­द्भा­व­स् तं­डु­ले­ष्व् ओ­द­ना­दि­व­त् ॥ २१ ॥ इत्य् अ­स­द्ब­हि­र­र्थे­षु त­था­न­ध्य­व­सा­न­तः । स्व­वे­द्य­मा­न­सं­क­ल्पे सत्य् एवास्य प्र­वृ­त्ति­तः ॥ २० ॥ यद् वा नैकं गमो योत्र स सतां नैगमो मतः । ध­र्म­यो­र् धर्मिणो वापि विवक्षा ध­र्म­ध­र्मि­णोः ॥ २१ ॥ प्र­मा­णा­त्म­क ए­वा­य­म् उ­भ­य­ग्रा­ह­क­त्व­तः । इत्य् अयुक्तं इह ज्ञप्तेः प्र­धा­न­गु­ण­भा­व­तः ॥ २२ ॥ ३०प्राधान्ये नो­भ­या­त्मा­न­म् अर्थं गृ­ह्ण­द्द्वि­वे­द­न­म् । प्रमाणं नान्यद् इत्य् ए­त­त्प्र­पं­चे­न नि­वे­दि­त­म् ॥ २३ ॥ संग्रहे व्य­व­हा­रे वा नां­त­र्भा­वः स­मी­क्ष्य­ते । नै­ग­म­स्य तयोर् ए­क­व­स्त्वं­श­प्र­व­ण­त्व­तः ॥ २४ ॥ न­र्जु­सू­त्रा­दि­षु प्रो­क्त­हे­त­वो वेति षण्नयाः । सं­ग्र­हा­द­य एवेह न वाच्याः प्र­प­री­क्ष­कैः ॥ २५ ॥ सप्तैते नियतं युक्ता नै­ग­म­स्य न­य­त्व­तः । तस्य त्रि­भे­द­व्या­ख्या­ना­त् कैश्चिद् उक्ता नया नव ॥ २६ ॥ तत्र प­र्या­य­ग­स् त्रेधा नैगमो द्रव्यगो द्विधा । द्र­व्य­प­र्या­य­गः प्रोक्तश् च­तु­र्भे­दो ध्रुवं ध्रुवैः ॥ २७ ॥ २७०अ­र्थ­प­र्या­य­यो­स् तावद् गु­ण­मु­ख्य­स्व­भा­व­तः । क्वचिद् वस्तुन्य् अ­भि­प्रा­यः प्र­ति­प­त्तुः प्र­जा­य­ते ॥ २८ ॥ यथा प्र­ति­क्ष­णं ध्वंसि सु­ख­सं­वि­च्छ­री­रि­णः । इति स­त्ता­र्थ­प­र्या­यो वि­शे­ष­ण­त­या गुणः ॥ २९ ॥ सं­वे­द­ना­र्थ­प­र्या­यो वि­शे­ष्य­त्वे­न मु­ख्य­ता­म् । प्र­ति­ग­च्छ­न्न् अ­भि­प्रे­तो ना­न्य­थै­वं व­चो­ग­तिः ॥ ३० ॥ सर्वथा सु­ख­सं­वि­त्त्यो­र् नानात्वे भिमतिः पुनः । स्वाश्रया चा­र्थ­प­र्या­य­नै­ग­मा­भो प्र­ती­ति­तः ॥ ३१ ॥ ०५कश्चिद् व्यं­ज­न­प­र्या­यो वि­ष­यी­कु­रु­ते ṃजसा । गु­ण­प्र­धा­न­भा­वे­न धर्मिण्य् एकत्र नैगमः ॥ ३२ ॥ स­च्चै­त­न्यं नरीत्य् एवं सत्त्वस्य गु­ण­भा­व­तः । प्र­धा­न­भा­व­त­श् चापि चै­त­न्य­स्या­भि­सि­द्धि­तः ॥ ३३ ॥ तयोर् अ­त्यं­त­भे­दो­क्ति­र् अन्योन्यं स्वा­श्र­या­द् अपि । ज्ञेयो व्यं­ज­न­प­र्या­य­नै­ग­मा­भो वि­रो­ध­तः ॥ ३४ ॥ अ­र्थ­व्यं­ज­न­प­र्या­यौ गो­च­री­कु­रु­ते परः । धार्मिके सु­ख­जी­वि­त्व­म् इत्य् एवम् अ­नु­रो­ध­तः ॥ ३५ ॥ भिन्ने तु सु­ख­जी­व­त्वे यो भि­म­न्ये­त सर्वथा । सो र्थ­व्यं­ज­न­प­र्या­य­नै­ग­मा­भा­स एव नः ॥ ३६ ॥ १०शु­द्ध­द्र­व्य­म् अशुद्धं च त­था­भि­प्रै­ति यो नयः । स तु नैगम एवेह सं­ग्र­ह­व्य­व­हा­र­जः ॥ ३७ ॥ सद्द्रव्यं सकलं वस्तु त­था­न्व­य­वि­नि­श्च­या­त् । इत्य् एवम् अ­व­गं­त­व्य­स् त­द्भे­दो­क्ति­स् तु दुर्नयः ॥ ३८ ॥ यस्तु प­र्या­य­व­द्द्र­व्यं गु­ण­व­द् वेति निर्णयः । व्य­व­हा­र­न­या­ज् जातः सो ऽ­शु­द्ध­द्र­व्य­नै­ग­मः ॥ ३९ ॥ त­द्भे­दै­कां­त­वा­द­स् तु त­दा­भा­सो नु­म­न्य­ते । त­थो­क्ते­र् बहिर् अंतश् च प्र­त्य­क्षा­दि­वि­रो­ध­तः ॥ ४० ॥ शु­द्ध­द्र­व्या­र्थ­प­र्या­य­नै­ग­मो स्ति परो यथा । सत्सुखं क्षणिकं शुद्धं संसारे स्मिन्न् इ­ती­र­ण­म् ॥ ४१ ॥ १५सत्त्वं सु­खा­र्थ­प­र्या­या­द् भिन्नम् एवेति संमतिः । दुर्नीतिः स्यात् स­बा­ध­त्वा­द् इति नी­ति­वि­दो विदुः ॥ ४२ ॥ क्षणम् एकं सुखी जीवो वि­ष­यी­ति वि­नि­श्च­यः । वि­नि­र्दि­ष्टो र्थ­प­र्या­या­शु­द्ध­द्र­व्य­ग­नै­ग­मः ॥ ४३ ॥ सु­ख­जी­व­भि­दो­क्ति­स् तु सर्वथा मा­न­बा­धि­ता । दु­र्नी­ति­र् एव बोद्धव्या शु­द्ध­बो­धै­र् अ­सं­श­या­त् ॥ ४४ ॥ गो­च­री­कु­रु­ते शु­द्ध­द्र­व्य­व्यं­ज­न­प­र्य­यौ । नैगमो न्यो यथा स­च्चि­त्सा­मा­न्य­म् इति निर्णयः ॥ ४५ ॥ विद्यते चा­प­रो­शु­द्ध­द्र­व्य­ब्यं­ज­न­प­र्य­यौ । अ­र्थी­क­रो­ति यः सो त्र ना­गु­णी­ति नि­ग­द्य­ते ॥ ४६ ॥ २०भि­दा­भि­दा­भि­र् अत्यंतं प्र­ती­ते­र् अ­प­ला­प­तः । पू­र्व­व­न्नै­ग­मा­भा­सौ प्र­त्ये­त­व्यौ तयोर् अपि ॥ ४७ ॥ नवधा नै­ग­म­स्यै­वं ख्यातेः पं­च­द­शो­दि­ताः । नयाः प्र­ती­ति­म् आरूढाः सं­ग्र­हा­दि­न­यैः सह ॥ ४८ ॥ त्रि­वि­ध­स् ता­व­न्नै­ग­मः । प­र्या­य­नै­ग­मः­, द्र­व्य­नै­ग­मः­, द्र­व्य­प­र्या­य­नै­ग­म­श् चेति । तत्र प्र­थ­म­स् त्रेधा । अर्थ- प­र्या­य­नै­ग­मो व्यं­ज­न­प­र्या­य­नै­ग­मो ऽ­र्थ­व्यं­ज­न­प­र्या­य­नै­ग­म­श् च इति । द्वितीयो द्विधा । शु­द्ध­द्र­व्य­नै­ग­मः­, अशुद्ध- द्र­व्य­नै­ग­म­श् चेति । तृ­ती­य­श् चतुर्धा । शु­द्ध­द्र­व्या­र्थ­प­र्या­य­नै­ग­मः­, शु­द्ध­द्र­व्य­व्यं­ज­न­प­र्या­य­नै­ग­मः­, अ­शु­द्ध­द्र­व्या­र्थ- २५प­र्या­य­नै­ग­मः अ­शु­द्ध­द्र­व्य­व्यं­ज­न­प­र्या­य­नै­ग­म­श् चेति नवधा नैगमः साभास उ­दा­हृ­तः प­री­क्ष­णी­यः । सं­ग्र­हा­द- यस् तु व­क्ष्य­मा­णा षड् इति सर्वे पं­च­द­श नयाः स­मा­स­तः प्र­ति­प­त्त­व्याः ॥ तत्र सं­ग्र­ह­न­यं व्या­च­ष्टे­;­ — ए­क­त्वे­न वि­शे­षा­णां ग्रहणं संग्रहो नयः । स­जा­ते­र् अ­वि­रो­धे­न दृ­ष्टे­ष्टा­भ्यां क­थं­च­न ॥ ४९ ॥ स­मे­की­भा­व­स­म्य­क्त्वे व­र्त­मा­नो हि गृह्यते । निरुक्त्या लक्षणं तस्य तथा सति वि­भा­व्य­ते ॥ ५० ॥ ३०शु­द्ध­द्र­व्य­म् अ­भि­प्रै­ति सन्मात्रं संग्रहः परः । स चा­शे­ष­वि­शे­षे­षु स­दौ­दा­सी­न्य­भा­ग् इह ॥ ५१ ॥ नि­रा­कृ­त­वि­शे­ष­स् तु स­त्ता­द्वै­त­प­रा­य­णः । त­दा­भा­सः स­मा­ख्या­तः सद्भिर् दृ­ष्टे­ष्ट­बा­ध­ना­त् ॥ ५२ ॥ अभिन्नं व्य­क्ति­भे­दे­भ्यः सर्वथा ब­हु­धा­न­कं । म­हा­सा­मा­न्य­म् इत्य् उक्तिः के­षां­चि­द् दु­र्न­य­स् तथा ॥ ५३ ॥ श­ब्द­ब्र­ह्मे­ति चान्येषां पु­रु­षा­द्वै­त­म् इत्य् अपि । सं­वे­द­ना­द् वयं चेति प्रायशो न्यत्र द­र्शि­त­म् ॥ ५४ ॥ द्रव्यत्वं स­क­ल­द्र­व्य­व्या­प्य् अ­भि­प्रै­ति चापरः । प­र्या­य­त्वं च निः­शे­ष­प­र्या­य­व्या­पि­सं­ग्र­हः ॥ ५५ ॥ २७१त­थै­वा­वां­त­रा­न् भेदान् सं­गृ­ह्यै­क­त्व­तो बहुः । वर्तते यं नयः सम्यक् प्र­ति­प­क्षा­नि­रा­कृ­तेः ॥ ५६ ॥ स्व­व्य­क्त्या­त्म­म् अ­नै­कां­त­स् त­दा­भा­सो प्य् अ­ने­क­धा । प्र­ती­ति­बा­धि­तो बोध्यो निःशेषो प्य् अनया दिशा ॥ ५७ ॥ द्रव्यत्वं द्र­व्या­त्म­क­म् एव ततो र्थां­त­र­भू­ता­नां द्र­व्या­णा­म् अ­भा­वा­द् इत्य् अ­प­र­सं­ग्र­हा­भा­सः­, प्र­ती­ति­वि­रो­धा­त् । तथा प­र्या­य­त्वं प­र्या­या­त्म­क­म् एव ततो र्थां­त­र­भू­त­प­र्या­या­स­त्त्वा­द् इति तत्त्वं तत एव । तथा जीवत्वं जी­वा­त्म­क­म् एव, ०५पु­द्ग­ल­त्वं पु­द्ग­ला­त्म­क­म् एव, धर्मत्वं ध­र्मा­त्म­क­म् एव, अ­ध­र्म­त्वं अ­ध­र्मा­त्म­क­म् एव, आ­का­श­त्वं आ­का­शा­त्म­क­म् एव, कालत्वं का­ला­त्म­क­म् एवेति चा­प­र­सं­ग्र­हा­भा­साः । जी­व­त्वा­दि­सा­मा­न्या­नां स्व­व्य­क्ति­भ्यो भेदेन कथं- चित् प्र­ती­ते­र् अन्यथा त­द­न्य­त­र­लो­पे स­र्व­लो­पा­नु­षं­गा­त् । तथा क्र­म­भा­वि­प­र्या­य­त्वं क्र­म­भा­वि­प­र्या­य­वि­शे­षा- त्मकम् एव, स­ह­भा­वि­गु­ण­त्वं त­द्वि­शे­षा­त्म­क­म् एवेति वा­प­र­सं­ग्र­हा­भा­सौ प्र­ती­ति­प्र­ति­घा­ता­द् एव । एवम् अ­प­रा­प­र- द्र­व्य­प­र्या­य­भे­द­सा­मा­न्या­नि स्व­व्य­क्त्या­त्म­का­न्य् ए­वे­त्य­भि­प्रा­याः सर्वे प्य् अ­प­र­सं­ग्र­हा­भा­साः प्र­मा­ण­बा­धि­त­त्वा­द् एव १०बो­द्ध­व्याः­, प्र­ती­त्य­वि­रु­द्ध­स्यै­वा­प­र­सं­ग्र­ह­प्र­पं­च­स्या­व­स्थि­त­त्वा­त् ॥ व्य­व­हा­र­न­यं प्र­रू­प­य­ति­;­ — सं­ग्र­हे­ण गृ­ही­ता­ना­म् अर्थानां वि­धि­पू­र्व­कः । यो वहारो विभागः स्याद् व्य­व­हा­रो नयः स्मृतः ॥ ४८ ॥ स चा­ने­क­प्र­का­रः स्याद् उत्तरः प­र­सं­ग्र­हा­त् । यत् सत् तद् द्र­व्य­प­र्या­या­व् इति प्रा­गृ­जु­सू­त्र­तः ॥ ५९ ॥ क­ल्प­ना­रो­पि­त­द्र­व्य­प­र्या­य­प्र­वि­भा­ग­भा­क् । प्र­मा­ण­बा­धि­तो न्यस् तु त­दा­भा­सो ऽ­व­सी­य­ता­म् ॥ ६० ॥ १५प­र­सं­ग्र­ह­स् तावत् सर्वं सद् इति सं­गृ­ह्णा­ति­, व्य­व­हा­र­स् तु त­द्वि­भा­ग­म् अ­भि­प्रै­ति यत् सत् तद् द्रव्यं पर्याय इति । यथैवा- प­र­सं­ग्र­हः स­र्व­द्र­व्या­णि द्रव्यम् इति सं­गृ­ह्णा­ति स­र्व­प­र्या­याः पर्याय इति । व्य­व­हा­र­स् तद् वि­भ­ज­ते यद् द्रव्यं तज् जी- वा­दि­ष­ड्वि­धं­, यः पर्यायः स द्विविधः क्र­म­भा­वी स­ह­भा­वी चेति । पुनर् अपि संग्रहः सर्वान् जी­वा­दी­न् सं­गृ­ह्णा­ति जीवः पुद्गलो धर्मो ऽधर्मः आकाशं काल इति, क्र­म­भु­व­श् च प­र्या­या­न् क्र­म­भा­वि­प­र्या­य इति, सह- भा­वि­प­र्या­यां­स् तु स­ह­भा­वि­प­र्या­य इति । व्य­व­हा­र­स् तु त­द्वि­भा­ग­म् अ­भि­प्रै­ति यो जीवः स मुक्तः संसारी च, २०यः पुद्गलः सो णुः स्कंधश् च, यो ध­र्मा­स्ति­का­यः स जी­व­ग­ति­हे­तुः पु­द्ग­ल­ग­ति­हे­तु­श् च, यस् त्व् अ­ध­र्मा­स्ति­का­यः स जी­व­स्थि­ति­हे­तु­र् अ­जी­व­स्थि­ति­हे­तु­श् च प­र्या­य­तो द्र­व्य­त­स् त­स्यै­क­त्वा­त् । तथा यद् आकाशं तल् लो­का­का­श­म् अलोका- काशं च, यः कालः स मुख्यो व्या­व­हा­रि­क­श् चेति, यः क्र­म­भा­वी पर्यायः स क्रि­या­रू­पो ऽ­क्रि­या­रू­प­श् च, विशेषः यः स­ह­भा­वी पर्यायः स गुणः, स­दृ­श­प­रि­णा­म­श् च सा­मा­न्य­म् इति अ­प­रा­प­र­सं­ग्र­ह­व्य­व­हा­र­प्र­पं­चः प्रा­गृ­जु­सू­त्रा­त् प­र­सं­ग्र­हा­द् उत्तरः प्र­ति­प­त्त­व्यः­, सर्वस्य वस्तुनः क­थं­चि­त् सा­मा­न्य­वि­शे­षा­त्म­क­त्वा­त् । न चैवं २५व्य­व­हा­र­स्य नै­ग­म­त्व­प्र­स­क्तिः सं­ग्र­ह­वि­ष­य­प्र­वि­भा­ग­प­र­त्वा­त् सर्वत्र नै­ग­म­स्य तु गु­ण­प्र­धा­नो­भ­य­वि­ष­य­त्वा­त् । यः पुनः क­ल्प­ना­रो­पि­त­द्र­व्य­प­र्या­य­वि­भा­ग­म् अ­भि­प्रै­ति स व्य­व­हा­रा­भा­सः­, प्र­मा­ण­बा­धि­त­त्वा­त् । तथा हि–न क­ल्प­ना­रो­पि­त एव द्र­व्य­प­र्या­य­प्र­वि­भा­गः स्वा­र्थ­क्रि­या­हे­तु­त्वा­द् अन्यथा त­द­नु­प­प­त्तेः । वं­ध्या­पु­त्रा­दि­व­त् व्य­व­हा­र­स्य मिथ्यात्वे त­दा­नु­कू­ल्ये­न प्र­मा­णा­नां प्र­मा­ण­ता च न स्यात्, स्व­प्ना­दि­वि­भ्र­मा­नु­कू­ल्ये­ना­पि तेषां प्र­मा­ण­त्व- प्र­सं­गा­त् । तद् उक्तं । "­व्य­व­हा­रा­नु­कू­ल्ये­न प्र­मा­णा­नां प्र­मा­ण­ता । नान्यथा बा­ध्य­मा­ना­नां तेषां च तत्प्र- ३०संगतः ॥ " इति ॥ सां­प्र­त­मृ­जु­सू­त्र­न­यं सू­त्र­य­ति­;­ — ऋ­जु­सू­त्रं क्ष­ण­ध्वं­सि वस्तु सत् सू­त्र­ये­द् ऋजु । प्रा­धा­न्ये­न गु­णी­भा­वा­द् द्र­व्य­स्या­न­र्प­णा­त् सतः ॥ ६१ ॥ नि­रा­क­रो­ति यद् द्रव्यं बहिर् अंतश् च सर्वथा । स तदाभो ऽ­भि­मं­त­व्यः प्र­ती­ते­र् अ­प­ला­प­तः ॥ ६२ ॥ का­र्य­का­र­ण­ता चेति ग्रा­ह्य­ग्रा­ह­क­ता­पि वा । वा­च्य­वा­च­क­ता चेति क्वा­र्थ­सा­ध­न­दू­ष­णं ॥ ६३ ॥ २७२लो­क­सं­वृ­त्ति­स­त्यं च सत्यं च प­र­मा­र्थ­तः । क्वैवं सिद्ध्येद् य­दा­श्रि­त्य बुद्धानां ध­र्म­दे­श­ना ॥ ६४ ॥ सा­मा­ना­धि­क­र­ण्यं क्व वि­शे­ष­ण­वि­शे­ष्य­ता । सा­ध्य­सा­ध­न­भा­वो वा क्वा­धा­रा­धे­य­ता­पि च ॥ ६५ ॥ संयोगो वि­प्र­यो­गो वा क्रि­या­का­र­ण­सं­स्थि­तिः । सादृश्यं वै­स­दृ­श्यं वा स्व­सं­ता­ने­त­र­स्थि­तिः ॥ ६६ ॥ स­मु­दा­यः क्व च प्रे­त्य­भा­वा­दि द्र­व्य­नि­ह्न­वे । बं­ध­मो­क्ष­व्य­व­स्था वा स­र्व­थे­ष्टा­ऽ­प्र­सि­द्धि­तः ॥ ६७ ॥ ०५क्ष­ण­ध्वं­सि­न एव ब­हि­रं­त­श् च भावाः, क्ष­ण­द्व­य­स्था­ष्णु­त्वे पि तेषां सर्वदा ना­शा­नु­प­प­त्तेः कौ­ट­स्थ्य­प्र­सं­गा­त् क्र­मा­क्र­मा­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­द् अ­व­स्तु­ता­प­त्तेः इति यो द्रव्यं नि­रा­क­रो­ति सर्वथा सो त्र­र्जु­सू­त्रा­भा­सो हि मंतव्यः प्र­ती­त्य­ति­क्र­मा­त् । प्र­त्य­भि­ज्ञा­न­प्र­ती­ति­र् हि ब­हि­रं­त­श् चैकं द्रव्यं पू­र्वो­त्त­र­प­रि­णा­म­व­र्ति सा­ध­यं­ती बाध- विधुरा प्र­सा­धि­तै­व पु­र­स्ता­त् । तस्मिन् सति प्र­ति­क्ष­ण­वि­ना­शे स्ये­ष्ट­त्वा­न् न वि­ना­शा­नु­प­प­त्ति­र् न भावानां कौट- स्थ्यापत्तिः यतः स­र्व­था­र्थ­क्रि­या­वि­रो­धा­त् अ­व­स्तु­ता स्यात् । यो पि च मन्यते प­र­मा­र्थ­तः का­र्य­का­र­ण- १०भा­व­स्या­भा­वा­न् न ग्रा­ह्य­ग्रा­ह­क­भा­वो वा­च्य­वा­च­क­भा­वो वा यतो ब­हि­र­र्थः सिद्ध्येत् । वि­ज्ञा­न­मा­त्रं तु सर्वम् इदं त्रै­धा­तु­क­म् इति, सो पि च­र्जु­सू­त्रा­भा­सः स्व­प­र­क्ष­सा­ध­न­दू­ष­णा­भा­व­प्र­सं­गा­त् । लो­क­सं­वृ­त्त्या स्व­प­क्ष­स्य सा­ध­ना­त् प­र­प­क्ष­स्य बा­ध­ना­त् दू­ष­णा­द् अदोष इति चेन् न, लो­क­सं­वृ­त्ति­स­त्य­स्य प­र­मा­र्थ­स­त्य­स्य च प्र­मा­ण­तो सिद्धेः त­दा­श्र­य­णे­ना­पि बु­द्धा­न­प­व­र्ण­दे­श­ना­द् दू­ष­ण­द्वा­रे­ण ध­र्म­दे­श­ना­नु­प­प­त्तेः । एतेन चि­त्रा­द्वै­तं सं­वे­द­ना­द्वै­तं क्ष­णि­क­म् इत्य् अपि म­न­न­मृ­जु­सू­त्रा­भा­स­ता­म् आ­या­ती­त्य् उक्तं वे­दि­त­व्यं । किं च, सा­मा­ना­धि­क­र­ण्या­भा­वो द्रव्यस्यो- १५भ­या­धा­र­भू­त­स्य नि­ह्न­वा­त् । तथा च कुतः श­ब्दा­दे­र् वि­शे­ष्य­ता क्ष­णि­क­त्व­कृ­त­क­त्वा­देः सा­ध्य­सा­ध­न­ध­र्म- क­ला­प­स्य च त­द्वि­शे­ष­ण­ता सिद्ध्येत् ? त­द­सि­द्धौ च न सा­ध्य­सा­ध­न­भा­वः सा­ध­न­स्य प­क्ष­ध­र्म­त्व­स­प­क्ष­त्वा­नु- पपत्तेः । क­ल्प­ना­रो­पि­त­स्य सा­ध्य­सा­ध­न­भा­व­स्ये­ष्टे­र् अदोष इति चेन् न, ब­हि­र­र्थ­त्व­क­ल्प­ना­याः सा­ध्य­सा­ध­न- ध­र्मा­धा­रा­नु­प­प­त्तेः­, क्वचिद् अप्य् आ­धा­रा­धे­य­ता­याः सं­भ­वा­भा­वा­त् । किं च, सं­यो­ग­वि­भा­गा­भा­वो द्र­व्या­भा­वा­त् क्रि­या­वि­र­ह­श् च ततो न का­र­क­व्य­व­स्था यतः किंचित् प­र­मा­र्थ­तो ऽ­र्थ­क्रि­या­का­रि वस्तु स्यात् । स­दृ­शे­त­र­प­रि­णा- २०मा­भा­व­श् च प­रि­णा­मि­नो द्र­व्य­स्या­प­ह्न­वा­त् । ततः स्व­प­र­सं­ता­न­व्य­व­स्थि­ति­वि­रो­धः स­दृ­शे­त­र­का­र्य­का­र­णा- नाम् अ­त्यं­त­म् अ­सं­भ­वा­त् स­मु­दा­या­यो­ग­श् च, स­मु­दा­यि­नो द्र­व्य­स्या­ने­क­स्या­स­मु­दा­या­व­स्था­प­रि­त्या­ग­पू­र्व­क­स­मु­दा­या- वस्थाम् उ­पा­द­दा­न­स्या­प­ह्न­वा­त् । तत एव न प्रे­त्य­भा­वः शु­भा­शु­भा­नु­ष्ठा­नं तत्फलं च पुण्यं पापं बंधो वा व्य­व­ति­ष्ठ­ते यतो सं­सा­र­मो­क्ष­व्य­व­स्था तत्र स्यात्, स­र्व­था­पी­ष्ट­स्या­प्र­सि­द्धेः । संवृत्या हि चेष्टस्य सिद्धिः सं­वृ­ते­र् मृ­षा­त्वा­त् । नापि प­र­मा­र्थ­तः पा­र­मा­र्थि­कै­क­द्र­व्य­सि­द्धि­प्र­सं­गा­त् त­द­भा­वे त­द­नु­प­प­त्ते­र् इति प­री­क्षि­त­म् अस- कृ­द्वि­द्या­नं­दि­म­हो­द­यैः । २५श­ब्द­न­य­म् उ­प­व­र्ण­य­ति­;­ — का­ला­दि­भे­द­तो र्थस्य भेदं यः प्र­ति­पा­द­ये­त् । सो त्र श­ब्द­न­यः श­ब्द­प्र­धा­न­त्वा­द् उ­दा­हृ­तः ॥ ६८ ॥ का­ल­का­र­क­लिं­ग­सं­ख्या­सा­ध­नो­प­ग्र­ह­भे­दा­द् भिन्नम् अर्थं श­प­ती­ति शब्दो नयः श­ब्द­प्र­धा­न­त्वा­द् उ­दा­हृ­तः । यस् तु व्य­व­हा­र­न­यः का­ला­दि­भे­दे प्य् अ­भि­न्न­म् अर्थम् अ­भि­प्रै­ति तम् अनूद्य दू­ष­य­न्न् आह — वि­श्व­दृ­श्वा­स्य जनिता सूनुर् इत्य् एकम् आदृताः । पदार्थं का­ल­भे­दे पि व्य­व­हा­रा­नु­रो­ध­तः ॥ ६९ ॥ ३०करोति क्रियते पु­ष्य­स्ता­र­का योंभ इत्य् अपि । का­र­क­व्य­क्ति­सं­ख्या­नां भेदे पि च परे जनाः ॥ ७० ॥ एहि मन्ये र­थे­ने­त्या­दि­क­सा­ध­न­भि­द्य् अपि । सं­ति­ष्ठे­ता­व­ति­ष्ठे­ते­त्या­द्यु­प­ग्र­ह­भे­द­ने ॥ ७१ ॥ तन् न श्रेयः प­री­क्षा­या­म् इति शब्दः प्र­का­श­ये­त् । का­ला­दि­भे­द­ने प्य् अ­र्था­भे­द­ने ति­प्र­सं­ग­तः ॥ ७२ ॥ ये हि वै­या­क­र­ण­व्य­व­हा­र­न­या­नु­रो­धे­न ऽ­धा­तु­सं­बं­धे प्र­त्य­या­ऽ इति सूत्रम् आरभ्य वि­श्व­दृ­श् वास्य पुत्रो जनिता २७३भावि कृत्यम् आसीद् इत्य् अत्र का­ल­भे­दे प्य् ए­क­प­दा­र्थ­म् आदृता यो विश्वं दृक्ष्यति सो पि पुत्रो ज­नि­ते­ति भ­वि­ष्य­त्का­ले- ना­ती­त­का­ल­स्या­भे­दो भिमतः तथा व्य­व­हा­र­द­र्श­ना­द् इति । तत्र यः प­री­क्षा­या मू­ल­क्ष­तेः का­ल­भे­दे प्य् अर्थस्या- भेदे ति­प्र­सं­गा­त् रा­व­ण­शं­ख­च­क्र­व­र्ति­नो­र् अप्य् अ­ती­ता­ना­ग­त­का­ल­यो­र् ए­क­त्वा­प­त्तेः । आसीद् रावणो राजा शं­ख­च­क्र­व­र्ती भ­वि­ष्य­ती­ति श­ब्द­यो­र् भि­न्न­वि­ष­य­त्वा­न् नै­का­र्थ­ते­ति चेत्, वि­श्व­दृ­श् वा ज­नि­ते­त्य् अ­न­यो­र् अपि मा भूत् तत एव । न ०५हि विश्वं दृ­ष्ट­वा­न् इति वि­श्व­दृ­शि त्वे­ति­श­ब्द­स्य यो र्थो ती­त­का­ल­स्य ज­नि­ते­ति श­ब्द­स्या­ना­ग­त­का­लः पुत्रस्य भाविनो ती­त­त्व­वि­रो­धा­त् । अ­ती­त­का­ल­स्या­प्य् अ­ना­ग­त­त्वा­व्य­प­रो­पा­द् ए­का­र्थ­ता­भि­प्रे­ते­ति चेत्, तर्हि न प­र­मा­र्थ­तः का­ल­भे­दे प्य् अ­भि­न्ना­र्थ­व्य­व­स्था । तथा करोति क्रियते इति का­र­क­योः क­र्तृ­क­र्म­णो­र् भेदे प्य् अ­भि­न्न­म् अर्थत एवाद्रि- यते स एव करोति किंचित् स एव क्रियते के­न­चि­द् इति प्र­ती­ते­र् इति । तद् अपि न श्रेयः प­री­क्षा­यां । दे­व­द­त्तः कटं क­रो­ती­त्य् अत्रापि क­र्तृ­क­र्म­णो­र् दे­व­द­त्त­क­ट­यो­र् अ­भे­द­प्र­सं­गा­त् । तथा पुष्यं ता­र­के­त्य­व्य­क्ति­भे­दे पि १०न कृ­ता­र्थ­म् एकम् आ­द्रि­यं­ते­, लिंगम् अशिष्यं लो­का­श्र­य­त्वा­द् इति । तद् अपि न श्रेयः, पटः कुटीत्य् अत्रापि प­ट­कु­ट्यो- र् ए­क­त्व­प्र­सं­गा­त् त­ल्लिं­ग­भे­दा­वि­शे­षा­त् । त­था­पों­भ इत्य् अत्र सं­ख्या­भे­दे प्य् एकम् अर्थं ज­ला­ख्य­म् आदृताः संख्या- भे­द­स्यो­द्भे­द­क­त्वा­त् गु­र्वा­दि­व­द् इति । तद् अपि न श्रेयः प­री­क्षा­यां । घ­ट­सं­स् तव इत्य् अत्रापि त­था­भा­वा­नु­षं­गा­त् सं­ख्या­भे­दा­वि­शे­षा­त् । एहि मन्ये रथेन यास्यसि न हि यास्यसि स यातस्ते पिता इति सा­ध­न­भे­दे पि प­दा­र्थ­म् अ­भि­न्न­म् आदृताः "­प्र­हा­से मन्य वावि यु­ष्म­न्म­न्य­ते­र् अ­स्म­दे­क­व­च् च" इति व­च­ना­त् । तद् अपि न श्रेयः १५प­री­क्षा­यां­, अहं पचामि त्वं प­च­सी­त्य् अत्रापि अ­स्म­द्यु­ष्म­त्सा­ध­ना­भे­दे प्य् ए­का­र्थ­त्व­प्र­सं­गा­त् । तथा सं­ति­ष्ठ­ते अ­व­ति­ष्ठ­त इत्य् अ­त्रो­प­स­र्ग­भे­दे प्य् अ­भि­न्न­म् अर्थम् आदृता उ­प­स­र्ग­स्य धा­त्व­र्थ­मा­त्र­द्यो­त­क­त्वा­द् इति । तद् अपि न श्रेयः । तिष्ठति प्र­ति­ष्ठ­त इत्य् अत्रापि स्थि­ति­ग­ति­क्रि­य­यो­र् अ­भे­द­प्र­सं­गा­त् । ततः का­ला­दि­भे­दा­द् भिन्न एवार्थो ऽ­न्य­था­ति- प्र­सं­गा­द् इति श­ब्द­न­यः प्र­का­श­य­ति तद्भेदे प्य् अ­र्था­भे­दे दू­ष­णां­त­रं च द­र्श­य­ति­ — तथा का­ला­दि­ना­ना­त्व­क­ल्प­नं निः­प्र­यो­ज­न­म् । सिद्धं का­ला­दि­नै­के­न का­र्य­स्ये­ष्ट­स्य तत्त्वतः ॥ ७३ ॥ २०का­ला­दि­भे­दा­द् अर्थस्य भेदो स्त्व् इति हि त­त्प­रि­क­ल्प­नं प्र­यो­ज­न­व­न् नान्यथा सा­ध­ना­स्ती­ति निः­प्र­यो­ज­न­म् एव तत् । किं च — का­ला­द्य­न्य­त­म­स्यै­व कल्पनं तैर् वि­धी­य­तां । येषां का­ला­दि­भे­दे पि प­दा­र्थै­क­त्व­नि­श्च­यः ॥ ७४ ॥ का­ल­भे­दे प्य् अ­भि­न्ना­र्थः । का­ल­का­र­क­लिं­ग­सं­ख्या­सा­ध­न­भे­दे­भ्यो भिन्नो ऽर्थो न भ­व­ती­ति स्व­रु­चि­प्र­का­श­न- मात्रं ॥ का­ला­दि­भे­दा­द् भिन्नो र्थः इत्य् अ­त्रो­प­प­त्ति­म् आ­वे­द­य­ति­;­ — २५शब्दः का­ला­दि­भि­र् भि­न्ना­भि­न्ना­र्थ­प्र­ति­पा­द­कः । का­ला­दि­भि­न्न­श­ब्द­त्वा­त् ता­दृ­क्सि­द्धा­न्य­श­ब्द­व­त् ॥ ७५ ॥ सर्वस्य का­ला­दि­भि­न्न­श­ब्द­स्या­र्थ­प्र­ति­पा­द­क­त्वे­ना­भि­म­त­स्य वि­वा­दा­ध्या­सि­त­त्वे­न प­क्षी­क­र­णा­न् न के­न­चि­द् धे- तोर् व्य­भि­चा­रः । प्र­मा­ण­बा­धि­तः पक्षः इति चेन् न, का­ला­दि­भि­न्न­श­ब्द­स्या­भि­न्ना­र्थ­त्व­ग्रा­हि­णः प्र­मा­ण­स्य भि­न्ना­र्थ­ग्रा­हि­णा प्र­मा­णे­न बा­धि­त­त्वा­त् ॥ स­म­भि­रू­ढ­म् इदानीं व्या­च­ष्टे­;­ — ३०प­र्या­य­श­ब्द­भे­दे­न भि­न्ना­र्थ­स्या­धि­रो­ह­णा­त् । नयः स­म­भि­रू­ढः स्यात् पू­र्व­व­च् चास्य निश्चयः ॥ ७६ ॥ वि­श्व­दृ­श् वा स­र्व­दृ­श् वेति प­र्या­य­भे­दे पि शब्दो भि­न्ना­र्थ­म् अ­भि­प्रै­ति भविता भ­वि­ष्य­ती­ति च का­ल­भे­दा­भि­म­न- नात् । क्रियते वि­धी­य­ते करोति वि­द­धा­ति पु­ष्य­स्ति­षाः तारको दुः आपो वाः अंभः स­लि­ल­म् इत्यादि प­र्या­य­भे­दे पि चा­भि­न्न­म् अर्थं शब्दो मन्यते का­र­का­दि­भे­दा­द् ए­वा­र्थ­भे­दा­भि­म­न­ना­त् । स­म­भि­रू­ढः पुनः पर्याय- भेदे पि भि­न्ना­र्था­न् अ­भि­प्रै­ति । कथं ? २७४इंद्रः पु­रं­द­रः शक्र इत्याद्या भि­न्न­गो­च­राः । शब्दा वि­भि­न्न­श­ब्द­त्वा­द् वा­जि­वा­र­ण­श­ब्द­व­त् ॥ ७७ ॥ ननु चात्र भि­न्ना­र्थ­त्वे साध्ये वि­भि­न्न­श­ब्द­त्व­हे­तो­र् अ­न्य­था­नु­प­प­त्ति­र् अ­सि­द्धे­ति न मं­त­व्यं­, सा­ध्य­नि­वृ­त्तौ सा­ध­न­नि­वृ­त्ते­र् अत्र भावात् । भि­न्ना­र्थ­त्वं हि व्यापकं वा­जि­वा­र­ण­श­ब्द­यो­र् वि­भि­न्न­यो­र् अस्ति गोशब्दे वाभिन्ने पि तद् अस्ति वि­भि­न्न­श­ब्द­त्वं तद्व्याप्यं साधनं वि­भि­न्ना­र्थ एव साध्येस्ति नो भि­न्ना­र्थ­त्वे­, ततो न्य­था­नु­प­प­त्ति- ०५र् अस्त्य् एव हेतोः ॥ संप्रत्य् ए­वं­भू­तं नयं व्या­च­ष्टे­;­ — त­त्क्रि­या­प­रि­णा­म् ओर्थस् त­थै­वे­ति वि­नि­श्च­या­त् । ए­वं­भू­ते­न नीयेत क्रि­यां­त­र­प­रा­ङ्मु­खः ॥ ७८ ॥ स­म­भि­रू­ढो हि श­क­न­क्रि­या­यां सत्याम् असत्यां च दे­व­रा­ज्या­र्थ­स्य श­क्र­व्य­प­दे­श­म् अ­भि­प्रै­ति­, पशोर् गमन- क्रियायां सत्याम् असत्यां च गो­व्य­प­दे­श­व­त्त­था­रू­ढेः स­द्भा­वा­त् । ए­वं­भू­त­स् तु श­क­न­क्रि­या­प­रि­ण­त­म् एवार्थं १०त­त्क्रि­या­का­ले शक्रम् अ­भि­प्रै­ति नान्यदा ॥ कुत इत्य् आह — यो यं क्रि­या­र्थ­म् आचष्टे नासाव् अ­न्य­त्क्रि­यं ध्वनिः । प­ठ­ती­त्या­दि­श­ब्दा­नां पा­ठा­द्य­र्थ­त्व­सं­ज­ना­त् ॥ ७९ ॥ न हि कश्चिद् अ­क्रि­या­श­ब्दो स्यास्ति गौरश्व इति जा­ति­श­ब्दा­भि­म­ता­ना­म् अपि क्रि­या­श­ब्द­त्वा­त् आशु गाम्यश्व इति, शुक्लो नील इति गु­ण­श­ब्दा­भि­म­ता अपि क्रि­या­श­ब्दा एव । शु­चि­भ­व­ना­च् छुक्लः नी­ल­ना­न् नील इति दे­व­द­त्त इति य­दृ­च्छा­भिः श­ब्दा­भि­म­ताः अपि क्रि­या­श­ब्दा एव देव एव देयाद् इति दे­व­द­त्तः य­ज्ञ­द­त्त इति १५सं­यो­गि­द्र­व्य­श­ब्दाः स­म­वा­यि­द्र­व्य­श­ब्दा­भि­म­ताः क्रि­या­श­ब्दा एव । दं­डो­स्या­स्ती­ति दंडी, वि­षा­ण­म् अ­स्या­स्ती­ति वि­षा­णी­त्या­दि पं­च­त­यी तु शब्दानां प्रवृत्तिः व्य­व­हा­र­मा­त्रा­न् न नि­श्च­या­द् इत्य् अयं मन्यते ॥ एवम् एते श­ब्द­स­म­भि­रू­ढै­वं­भू­त­न­याः सापेक्षाः स­म्य­क्­, प­र­स्प­र­म् अ­न­पे­क्षा­स् तु मिथ्येति प्र­ति­पा­द­य­ति­;­ — इतो न्योन्यम् अ­पे­क्षा­यां संतः शब्दाद् अयो नयाः । नि­र­पे­क्षाः पुनस् ते स्युस् त­दा­भा­सा­वि­रो­ध­तः ॥ ८० ॥ के पुनर् अत्र सप्तसु नयेष्व् अ­र्थ­प्र­धा­ना के च श­ब्द­प्र­धा­ना नयाः ? इत्य् आ­ह­;­ — २०त­त्र­र्जु­सू­त्र­प­र्यं­ता­श् चत्वारो र्थनया मताः । त्रयः श­ब्द­न­याः शेषाः श­ब्द­वा­च्या­र्थ­गो­च­राः ॥ ८१ ॥ कः पुनर् अत्र ब­हु­वि­ष­यः क­श्चा­ल्प­वि­ष­यो नय इत्य् आ­ह­;­ — पू­र्व­पू­र्वो नयो भू­म­वि­ष­यः का­र­णा­त्म­कः । परः परः पुनः सू­क्ष्म­गो­च­रो हे­तु­मा­न् इह ॥ ८२ ॥ तत्र नै­ग­म­सं­ग्र­ह­यो­स् तावन् न संग्रहो ब­हु­वि­ष­यो नै­ग­मा­त् परः । किं तर्हि, नैगम एव सं­ग्र­हा­त् पूर्वं इत्य् आ­ह­;­ — स­न्मा­त्र­वि­ष­य­त्वे­न सं­ग्र­ह­स्य न युज्यते । म­हा­वि­ष­य­ता­भा­वा­भा­वा­र्था­न् नै­ग­मा­न् नयात् ॥ ८३ ॥ २५यथा हि सति सं­क­ल्प­स् त­थै­वा­स­ति वेद्यते । तत्र प्र­व­र्त­मा­न­स्य नै­ग­म­स्य म­हा­र्थ­ता ॥ ८४ ॥ सं­ग्र­हा­द् व्य­व­हा­रो ब­हु­वि­ष­य इति वि­प­र्य­य­म् अ­पा­क­रो­ति­;­ — सं­ग्र­हा­द् व्य­व­हा­रो पि स­द्वि­शे­षा­व­बो­ध­कः । न भू­म­वि­ष­यो शे­ष­स­त्स­मू­हो­प­द­र्शि­तः ॥ ८५ ॥ व्य­व­हा­रा­द् ऋ­जु­सू­त्रो ब­हु­वि­ष­य इति वि­प­र्या­सं नि­र­स्य­ति­;­ — न­र्जु­सू­त्र­प्र­भू­ता­र्थो व­र्त­मा­ना­र्थ­गो­च­रः । का­ल­त्रि­त­य­वृ­त्त्य­र्थ­गो­च­रा­द् व्य­व­हा­र­तः ॥ ८६ ॥ ३०ऋ­जु­सू­त्रा­च् छब्दो ब­हु­वि­ष­य इत्य् आ­शं­का­म् अ­प­सा­र­य­ति­;­ — का­ला­दि­भे­द­तो प्य् अर्थम् अ­भि­न्न­म् उ­प­ग­च्छ­तः । न­र्जु­सू­त्रा­न् महार्थो त्र शब्दस् त­द्वि­प­री­त­व­त् ॥ ८७ ॥ शब्दात् स­म­भि­रू­ढो म­हा­वि­ष­य इत्य् आरेकां हं­ति­;­ — शब्दात् प­र्या­य­भे­दे­ना­भि­न्न­म् अर्थम् अ­भी­प्सि­नः । न स्यात् स­म­भि­रू­ढो पि म­हा­र्थ­स् त­द्वि­प­र्य­यः ॥ ८८ ॥ स­म­भि­रू­ढा­द् ए­वं­भू­तो भू­म­वि­ष­य इति चा­कू­त­म् अ­पा­स्य­ति­;­ — ३५क्रि­या­भे­दे पि चा­भि­न्न­म् अर्थम् अ­भ्यु­प­ग­च्छ­तः । नै­वं­भू­तः प्र­भू­ता­र्थो नयः स­म­भि­रू­ढ­तः ॥ ८९ ॥ २७५कथं पुनर् न­य­वा­क्य­प्र­वृ­त्ति­र् इत्य् आ­ह­;­ — नै­ग­मा­प्रा­ति­कू­ल्ये­न न संग्रहः प्र­व­र्त­ते । ताभ्यां वाच्यम् इ­हा­भी­ष्टा स­प्त­भं­गी­वि­भा­ग­तः ॥ ९० ॥ नै­ग­म­व्य­व­हा­रा­भ्यां वि­रु­द्धा­भ्यां तथैव सा । सा नै­ग­म­र्जु­सू­त्रा­भ्यां ता­दृ­ग्भ्या­म् अ­वि­गा­न­तः ॥ ९१ ॥ सा शब्दान् नि­ग­मा­द् अन्याद् युक्तात् स­म­भि­रू­ढ­तः । सै­वं­भू­ता­च् च सा ज्ञेया वि­धा­न­प्र­ति­षे­ध­गा ॥ ९२ ॥ ०५सं­ग्र­हा­दे­श् च शेषेण प्र­ति­प­क्षे­ण ग­म्य­ता­म् । तथैव व्यापिनी स­प्त­भं­गी न­य­वि­दां मता ॥ ९३ ॥ वि­शे­षै­र् उत्तरैः सर्वैर् न­या­ना­म् उ­दि­ता­त्म­ना­म् । प­र­स्प­र­वि­रु­द्धा­र्थै­र् द्वं­द्व­वृ­त्ते­र् य­था­य­थ­म् ॥ ९४ ॥ प्रत्येया प्र­ति­प­र्या­य­म् अ­वि­रु­द्धा तथैव सा । प्र­मा­ण­स­प्त­भं­गी च तां विना ना­भि­वा­ग्ग­तिः ॥ ९५ ॥ इह तावन् नै­ग­म­स्य सं­ग्र­हा­दि­भिः सह षड्भिः प्रत्येकं षट् स­प्त­भं­ग्यः­, सं­ग्र­ह­स्य व्य­व­हा­रा­दि­भिः सह व­च­ना­त् पंच, व्य­व­हा­र­स्य­र्जु­सू­त्रा­दि­भि­श् च­त­स्रः­, ऋ­जु­सू­त्र­स्य श­ब्दा­दि­भि­स् तिस्रः, शब्दस्य स­म­भि­रू­ढा­दि­भ्यां १०द्वे, स­म­भि­रू­ढ­स्यै­वं­भू­ते नेका, इत्य् ए­क­विं­श­ति­मू­ल­न­य­स­प्त­भं­ग्यः प­क्ष­प्र­ति­प­क्ष­त­या वि­धि­प्र­ति­षे­ध­क­ल्प­न­या- व­गं­त­व्याः । तथा नवानां नै­ग­म­भे­दा­नां द्वाभ्यां प­रा­प­र­सं­ग्र­हा­भ्यां सह व­च­ना­द् अ­ष्टा­द­श स­प्त­भं­ग्यः­, प­रा­प­र­व्य­व­हा­रा­भ्यां चा­ष्टा­द­श­, ऋ­जु­सू­त्रे­ण नव, श­ब्द­भे­दैः षडिः सह च­तुः­पं­चा­श­त्­, स­म­रू­ढे­न सह नव, ए­वं­भू­ते­न च नव, इति स­प्त­द­शो­त्त­रं शतं । तथा सं­ग्र­हा­दि­न­य­भे­दा­नां शे­ष­न­य­भे­दैः स­प्त­भं­ग्यो योज्याः । एवम् उ­त्त­र­न­य­स­प्त­भं­ग्यः पं­च­स­प्त­त्यु­त्त­र­श­तं । त­थो­त्त­रो­त्त­र­न­य­स­प्त­भं­ग्यो पि शब्दतः संख्याताः १५प्र­ति­प­त्त­व्याः । इति पर्यायं स­प्त­भं­गी बहुधा वस्तुन्य् ए­क­त्रा­वि­रो­धे­न वि­धि­प्र­ति­षे­ध­क­ल्प­ना प्रा­ग­व­दु­क्ता­चा­र्यैः नान्या व्यापिन्य् अ­ति­व्या­पि­नी वा नाप्य् अ­सं­भ­वि­नी तथा प्र­ती­ति­सं­भ­वा­त् । तद् य­था­–­सं­क­ल्प­ना­मा­त्र­ग्रा­हि­णो नै­ग­म­स्य तावद् आ­श्र­य­णा­द् वि­धि­क­ल्प­ना­, प्र­स्था­दि­सं­क­ल्प­मा­त्रं प्रस्थाद्य् आनेतुं ग­च्छा­मी­ति व्य­व­हा­रो­प­ल­ब्धेः । भाविनि भू­त­व­दु­प­चा­रा­त् तथा व्य­व­हा­रः तं­दु­ले­ष्व् ओ­द­न­व्य­व­हा­र­व­द् इति चेन् न, प्र­स्था­दि­सं­क­ल्प्य­स्य तदानु- भू­य­मा­न­त्वे­न भा­वि­त्वा­भा­वा­त् प्र­स्था­दि­प­रि­णा­मा­भि­मु­ख­स्य काष्ठस्य प्र­स्था­दि­त्वे­न भा­वि­त्वा­त् तत्र तदुप- २०चारस्य प्रसिद्धिः । प्र­स्था­दि­भा­वा­भा­व­यो­स् तु त­त्सं­क­ल्प्य­स्य व्यापिनो नु­प­च­रि­त­त्वा­त् । न च त­द्व्य­व­हा­रो मुख्य एवेति त­त्प्र­ति­सं­ग्र­हा­श्र­य­णा­त् प्र­ति­षे­ध­क­ल्प­ना न प्र­स्था­दि­सं­क­ल्प­मा­त्रं प्र­स्था­दि­स­न्मा­त्र­स्य तथा प्रतीतेः असतः प्र­ती­ति­वि­रो­धा­द् इति व्य­व­हा­रा­श्र­य­णा­त् द्रव्यस्य त­थो­प­ल­व्धे­र् अ­द्र­व्य­स्या­स­तः सतो वा प्र­त्ये­तु­म् अशक्तेः प­र्या­य­स्य त­दा­त्म­क­त्वा­द् अन्यथा द्र­व्यां­त­र­त्व­प्र­सं­गा­द् इति ऋ­जु­सू­त्रा­श्र­य­णा­त् प­र्या­य­मा­त्र­स्य प्र­स्था­दि­त्वे­नो­प­ल­ब्धेः­, अन्यथा प्र­ती­त्य­नु­प­प­त्ते­र् इति श­ब्दा­श्र­य­णा­त् का­ला­दि­भे­दा­द् भि­न्न­स्या­र्थ­स्य प्र­स्था­दि­त्वा­द् अ­न्य­था­ति­प्र­सं­गा­त् । २५इति स­म­भि­रू­ढा­श्र­य­णा­त् प­र्या­य­भे­दे­न भि­न्न­स्या­र्थ­स्य प्र­स्था­दि­त्वा­त् अ­न्य­था­ति­प्र­सं­गा­द् इति, ए­वं­भू­ता­श्र­य­णा­त् प्र­स्था­दि­क्रि­या­प­रि­ण­त­स्यै­वा­र्थ­स्य प्र­स्था­दि­त्वा­द् अ­न्य­था­ति­प्र­सं­गा­द् इति । तथा स्याद् उभयं क्र­मा­र्पि­तो­भ­य­न­या­र्प­णा­त्­, स्याद् अ­व­क्त­व्यं स­हा­र्पि­तो­भ­य­न­या­श्र­य­णा­त्­, अ­व­क्त­व्यो­त्त­राः शेषास् त्रयो भंगा य­था­यो­ग­म् उ­दा­हा­र्या­, इत्य् एताः ष­ट्स­प्त­भं­ग्यः । तथा सं­ग्र­हा­श्र­य­तो वि­धि­क­ल्प­ना स्यात् सद् एव सर्वम् असतो ऽ­प्र­ती­तेः ख­र­शृं­ग­व­द् इति तत् प्र­ति­षे­ध­क­ल्प­ना व्य­व­हा­रा­श्र­य­णा­न् न स्यात्, सर्वं सद् एव द्र­व्य­त्वा­दि­नो­प­ल­ब्धे­द्र­र्व्या­दि­र­हि­त­स्य स­न्मा­त्र­स्या­नु- ३०प­ल­ब्धे­श् चेति ऋ­जु­सू­त्रा­श्र­य­णा­त् प्र­ति­षे­ध­क­ल्प­ना न सर्वं स्यात् सद् एव व­र्त­मा­ना­द् रूपाद् अन्येन रू­पे­णा­नु­प­ल­ब्धे- र् अन्यथा अ­ना­द्य­नं­त­स­त्तो­प­लं­भ­प्र­सं­गा­द् इति श­ब्दा­श्र­य­णा­त् प्र­ति­षे­ध­क­ल्प­ना न सर्वं स्यात् सद् एव का­ला­दि­भे­दे­न भि­न्न­स्या­र्थ­स्यो­प­ल­ब्धे­र् अन्यथा का­ला­दि­भे­दा­न­र्थ­क्य­प्र­सं­गा­द् इति स­म­भि­रू­ढा­श्र­या प्र­ति­षे­ध­क­ल्प­ना न सर्वं सद् एव स्यात्, प­र्या­य­भे­दे­न भि­न्न­स्या­र्थ­स्यो­प­ल­ब्धे­र् अ­न्य­थै­क­प­र्या­य­त्व­प्र­सं­गा­त् इति । ए­वं­भू­ता­श्र­या­त् प्र­ति­षे­ध- कल्पना न सर्वं सद् एव त­त्क्रि­या­प­रि­ण­त­स्यै­वा­र्थ­स्य त­थो­प­प­त्ते­र् अन्यथा क्रि­या­सं­क­र­प्र­सं­गा­त् इति । त­थो­भ­य­न- ३५य­क्र­मा­क्र­मा­र्प­णा­द् उ­भ­या­व­क्त­व्य­क­ल्प­ना वि­धि­न­या­श्र­य­णा­त् स­हो­भ­य­न­या­श्र­य­णा­च् च प्र­ति­षे­धा­व­क्त­व्य­क­ल्प­ना २७६क्र­मा­क्र­मो­भ­य­न­या­श्र­य­णा­त् त­दु­भ­या­व­क्त­व्य­क­ल्प­ने­ति पं­च­स­प्त­भं­ग्यः । तथा व्य­व­हा­र­न­या­द् वि­धि­क­ल्प­ना सर्वं द्र­व्या­द्या­त्म­कं प्र­मा­ण­प्र­मे­य­व्य­व­हा­रा­न्य् अ­था­नु­प­प­त्तेः क­ल्प­ना­मा­त्रे­ण त­द्व्य­व­हा­रे स्व­प­र­प­क्ष­व्य­व­स्था­प­न­नि­रा­क­र­ण­योः प­र­मा­र्थ­तो नु­प­प­त्ते­र् इति तं प्रति ता­व­दृ­जु­सू­त्रा­श्र­या­त् प्र­ति­षे­ध­क­ल्प­ना­, न सर्वं द्र­व्या­द्या­त्म­कं प­र्या­य­मा­त्र­स्यो- प­ल­ब्धे­र् इति । श­ब्द­स­म­भि­रू­ढै­वं­भू­ता­श्र­या­त् प्र­ति­षे­ध­क­ल्प­ना न सर्वं द्र­व्या­द्या­त्म­कं­, का­ला­दि­भे­दे­न प­र्या­य­भे­दे­न ०५क्रि­या­भे­दे­न च भि­न्न­स्या­र्थ­स्यो­प­ल­ब्धेः इति । प्र­थ­म­द्वि­ती­य­भं­गौ पू­र्व­व­दु­त्त­रे भंगा इति चतस्रः स­प्त­भं­ग्यः प्र­ति­प­त्त­व्याः । त­थ­र्जु­सू­त्रा­श्र­या­द् वि­धि­क­ल्प­ना सर्वं प­र्या­य­मा­त्रं द्रव्यस्य क्वचिद् अ­व­स्थि­ते­र् इति तं प्रति श­ब्दा­श्र­या­त् प्र­ति­षे­ध­क­ल्प­ना । स­म­भि­रू­ढै­वं­भू­ता­श्र­या­च् च न सर्वं प­र्या­य­मा­त्रं का­ला­दि­भे­दे­न प­र्या­य­भे­दे­न क्रि­या­भे­दे­न च भिन्नस्य प­र्या­य­स्यो­त्प­त्ति­म­त्त्वा­द् इति । द्वौ भंगौ क्र­मा­क्र­मा­र्पि­तो­भ­य­न­या­स् तृ­ती­य­च­तु­र्थ­भं­गाः त्रयो न्ये प्र­थ­म­द्वि­ती­य­तृ­ती­या ए­वा­व­क्त­व्यो­त्त­रा य­थो­क्त­न­य­यो­गा­द् अ­व­से­या इति तिस्रः स­प्त­भं­ग्यः । तथा १०श­ब्द­न­या­श्र­या­त् वि­धि­क­ल्प­ना सर्वं का­ला­दि­भे­दा­द् भिन्नं वि­व­क्षि­त­का­ला­दि­क­स्या­र्थ­स्या­वि­व­क्षि­त­का­ला­दि- त्वा­नु­प­प­त्ते­र् इति । तं प्रति स­म­भि­रू­ढै­वं­भू­ता­श्र­या प्र­ति­षे­ध­क­ल्प­ना न सर्वं का­ला­दि­भे­दा­द् एव भिन्नं पर्याय- भेदात् क्रि­या­भे­दा­च् च भि­न्न­स्या­र्थ­स्य प्रतीतेः इति मू­ल­भं­ग­द्व­यं पू­र्व­व­त् परे पंच भंगाः प्रत्येया इति द्वे स­प्त­भं­ग्यौ । तथा स­म­भि­रू­ढ्या­श्र­या वि­धि­क­ल्प­ना सर्वं प­र्या­य­भे­दा­द् भिन्नं वि­व­क्षि­त­प­र्या­य­स्या­वि­व­क्षि­त- प­र्या­य­त्वे­ना­नु­प­ल­ब्धे­र् इति तं प्रत्य् ए­वं­भू­ता­श्र­या प्र­ति­षे­ध­क­ल्प­ना न सर्वं प­र्या­य­भे­दा­द् एव भिन्नं क्रि­या­भे­दे­न १५प­र्या­य­स्य भे­दो­प­ल­ब्धे­र् इति । ए­त­त्सं­यो­ग­जाः पू­र्व­व­त्प­रे पं­च­भं­गाः प्र­त्ये­त­व्या इत्य् एका स­प्त­भं­गी । एवम् एता ए­क­विं­श­ति­स­प्त­भं­ग्यः वै­प­री­त्ये­ना­पि ताव् अंत्यः प्र­पं­च­तो­भ्यू­ह्या । त­थो­त्त­र­न­य­स­प्त­भं­ग्यः सर्वाः प­र­स्प­र- वि­रु­द्धा­र्थ­यो­र् द्वयोर् न­व­भे­द­यो­र् ए­क­त­र­स्य स्व­वि­ष­य­वि­धौ त­त्प्र­ति­प­क्ष­स्य न­य­स्या­व­लं­ब­ने­न त­त्प्र­ति­षे­धे मू­ल­भं­ग­द्व­य- क­ल्प­न­या य­थो­दि­त­न्या­ये­न त­दु­त्त­र­भं­ग­क­ल्प­न­या च प्र­ति­प­र्या­य­म् अ­व­गं­त­व्याः । पू­र्वो­क्त­प्र­मा­ण­स­प्त­भं­गी­व­त्त­द्वि- चारश् च कर्तव्यः । प्र­ति­पा­दि­त­न­य­स­प्त­भं­गी­ष्व् अपि प्र­ति­भं­गं स्यात् का­र­स्यै­व­का­र­स्य च प्र­यो­ग­स­द्भा­वा­त् । तासां २०वि­क­ला­दे­श­त्वा­दे­.­.­.­स­प्त­भं­गी­तः स­क­ला­दे­शा­त्मि­का­या व्य­व­स्था­प­ना­त् । येन च का­र­णे­न स­र्व­न­या­श्र­याः सप्त वा व­च­न­मा­र्गाः प्र­व­र्तं­ते ॥ सर्वे श­ब्द­न­या­स् तेन प­रा­र्थ­प्र­ति­पा­द­ने । स्वा­र्थ­प्र­का­श­ने मातुर् इमे ज्ञा­न­न­याः स्थिताः ॥ ९६ ॥ वै नी­य­मा­न­व­स्त्वं­शाः कथ्यंते ऽ­र्थ­न­या­श् च ते । त्रैविध्यं व्य­व­ति­ष्ठं­ते प्र­धा­न­गु­ण­भा­व­तः ॥ ९७ ॥ किं पुनर् अमीषां न­या­ना­म् ए­क­स्मि­न्न् अर्थे प्र­वृ­त्ति­र् आ­हो­स्वि­त्प्र­ति­वि­शे­षो स्तीत्य् आ­ह­;­ — २५यत्र प्र­व­र्त­ते स्वार्थे नि­य­मा­द् उत्तरो नयः । पू­र्व­पू­र्वो नयस् तत्र व­र्त­मा­नो न वार्यते ॥ ९८ ॥ सहस्रं च शती यद्वत् तस्यां पं­च­श­ती मता । पू­र्व­सं­ख्यो­त्त­र­त्वा­भ्यां सं­ख्या­या­म् अ­वि­रो­ध­तः ॥ ९९ ॥ परः परः पूर्वत्र पूर्वत्र कस्मान् नयो न प्र­व­र्त­त इत्य् आ­ह­;­ — पूर्वत्र नोत्तरा संख्या य­था­या­ता­नु­व­र्त्य­ते । त­थो­त्त­र­न­यः पू­र्व­न­या­र्थ­स­क­ले सदा ॥ १०० ॥ प्र­मा­ण­न­या­ना­म् अपि प­र­स्प­र­वि­ष­य­ग­म­न­वि­शे­षे­ण वि­शे­षि­त­श् चेति शं­का­या­म् इदम् आ­ह­;­ — ३०न­या­र्थे­षु प्र­मा­ण­स्य वृत्तिः स­क­ल­दे­शि­नः । भवेन् न तु प्र­मा­णा­र्थे न­या­ना­म् अ­खि­ले­षु सा ॥ १०१ ॥ किम् एवं प्रकारा एव नयाः सर्वे प्य् आहुस् त­द्वि­शे­षाः संति ? अपरे पीत्य् आ­ह­;­ — सं­क्षे­पे­ण नयास् ता­व­द्व्या­ख्या­ता­स् तत्र सूचिताः । त­द्वि­शे­षाः प्र­पं­चे­न संचिंत्या न­य­च­क्र­तः ॥ १०२ ॥ एवम् अ­धि­ग­मो­पा­य­भू­ताः प्र­मा­ण­न­याः व्याख्याताः (य) ॥ इति न­य­सू­त्र­स्य व्याख्यानं समाप्तं ॥ २७७त­त्त्वा­र्था­धि­ग­म­भे­दः । त­त्त्वा­र्था­धि­ग­म­भे­द­म् आ­ह­;­ — त­त्त्वा­र्था­धि­ग­म­स् तावत् प्र­मा­ण­न­य­तो मतः । सर्वः स्वर्थः परार्थो वा­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­सि­तः ॥  ॥ अ­धि­ग­च्छ­त्य् अनेन त­त्त्वा­र्था­न­धि­ग­म­य­त्य् अ­ने­ने­ति वा­धि­ग­मः स्वार्थो ज्ञा­ना­त्म­कः परार्थो व­च­ना­त्म­क ०५इति प्र­त्ये­य­म् ॥ प­रा­र्था­धि­ग­म­स् त­त्रा­नु­द्भ­व­द्रा­ग­गो­च­रः । जि­गी­षु­गो­च­र­श् चेति द्विधा शु­द्ध­धि­यो विदुः ॥  ॥ स­त्य­वा­ग्भि­र् वि­धा­त­व्यः प्र­थ­म­स् त­त्त्व­वे­दि­भिः । यथा क­थं­चि­द् इत्य् एष च­तु­रं­गो न संमतः ॥  ॥ प्र­व­क्रा­ज्ञा­प्य­मा­न­स्य प्र­स­भ­ज्ञा­न­पे­क्ष­या । त­त्त्वा­र्था­धि­ग­मं कर्तुं स­म­र्थो­.­.­.­.­.­.­.­.­.­.­.­. ॥  ॥ वि­श्रु­तः­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­स्व­यं प्रभुः । ता­दृ­शा­न्य­भ­सा­मी­ता भावे पि प्र­ति­बो­ध­कः ॥  ॥ १०सा­भि­मा­न­ज­ना­र­भ्य­श् च­तु­रं­गो नि­वे­दि­तः । तज्ज्ञैर् अ­न्य­त­मा­पा­ये प्य् अ­र्था­प­रि­स­मा­प्ति­तः ॥  ॥ जि­गी­ष­द्भ्यां विना तावन् न विवादः प्र­व­र्त­ते । ताभ्याम् एव जयो न्योन्यं विधातुं न च शक्यते ॥  ॥ वादिनो स्पर्द्धया वृद्धिर् अ­भि­मा­नः प्र­वृ­द्धि­तः । सिद्धे वा­त्रा­क­लं­क­स्य महतो न्या­य­वे­दि­नः ॥  ॥ स्व­प्र­जा­प­रि­पा­का­दि­प्र­यो­ज­ने­ति केचन । तेषाम् अपि विना मानाद् द्वयोर् यदि स संमतः ॥  ॥ तदा तत्र भ­वे­द्व्य­र्थः स­त्प्रा­श्नि­क­प­रि­ग्र­हः । १५तयोर् अ­न्य­त­म­स्य स्याद् अ­भि­मा­नः क­दा­च­न । त­न्नि­वृ­त्त्य­र्थ­म् एवेष्टं स­भ्या­पे­क्ष­ण­म् अत्र चेत् ॥ १० ॥ रा­जा­पे­क्ष­ण­म् अप्य् अस्तु तथैव च­तु­रं­ग­ता । वादस्य भा­वि­नी­म् इष्टाम् अपेक्षां वि­जि­गी­ष­ता­म् ॥ ११ ॥ सभ्यैर् अ­नु­म­तं त­त्त्व­ज्ञा­नं दृ­ढ­त­रं भवेत् । इति ते वी­त­रा­गा­भ्या­म् अपेक्षा तत एव चेत् ॥ १२ ॥ तच् चेन् म­हे­श्व­र­स्या­पि स्व­शि­ष्य­प्र­ति­पा­द­ने । स­भ्या­पे­क्ष­ण­म् अप्य् अस्तु व्याख्याने च भ­वा­दृ­शां ॥ १३ ॥ स्वयं म­हे­श्व­रः सभ्यो म­ध्य­स्थ­स् त­त्त्व­वि­त्त्व­तः । प्रवक्ता च वि­ने­या­नां त­त्त्व­ख्या­प­न­तो यदि ॥ १४ ॥ २०तदान्यो पि प्र­व­क्तै­वं भवेद् इति वृथा तव । प्रा­श्नि­का­पे­क्ष­णं वा­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. ॥ १५ ॥ यथा चैकः प्रवक्ता च म­ध्य­स्थो­भ्यु­प­ग­म्य­ते । तथा स­भा­प­तिः किं न प्र­ति­पा­द्यः स एव ते ॥ १६ ॥ मर्याद् आ­ति­क्र­मा­भा­व­हे­तु­त्वा­द् बो­ध्य­श­क्ति­तः । प्र­सि­द्ध­प्र­भ­वा ता­दृ­ग्वि­ने­य­ज­न­व­द्ध्रु­व­म् ॥ १७ ॥ स्वयं बुद्धः प्रवक्ता स्यात् बो­ध्य­सं­दि­ग्ध­धी­र् इह । तयोः कथं स­है­क­त्र सद्भाव इति चाकुलं ॥ १८ ॥ प्रा­श्नि­क­त्व­प्र­व­क्तृ­त्व­स­द्भा­व­स्या­पि हानितः । स्व­प­क्ष­रा­गौ­दा­सी­न­वि­रो­ध­स्या­नि­वा­र­णा­त् ॥ १९ ॥ २५पूर्वं वक्ता बुधः पश्चात् सभ्यो न व्याहतो यदि । तदा प्र­बो­ध­को बोध्यस् तथैव न वि­रु­ध्य­ते ॥ २० ॥ व­क्तृ­वा­क्या­नु­व­क्ता­दि स्वस्य स्यात् प्र­ति­पा­द­कः । तदर्थं बु­ध्य­मा­न­स् तु प्र­ति­पा­द्यो न म­न्य­ता­म् ॥ २१ ॥ त­थै­कां­गो पि वादः स्याच् च­तु­रं­गो वि­शे­ष­तः । पृथक् स­भ्या­दि­भे­दा­ना­म् अ­न­पे­क्षा­च् च सर्वदा ॥ २२ ॥ यथा वा­द्या­द­यो लोके दृश्यंते ते न्य­भे­दि­नः । तथा न्या­य­वि­दा­म् इष्टा व्य­व­हा­रे­षु ते यदि ॥ २३ ॥ त­द­भा­वा­त् स्वयं वक्तुः सभ्या भिन्ना भवंतु ते । स­भा­प­ति­श् च त­द्बो­ध्य­ज­न­वं­त­श् च नेष्यते ॥ २४ ॥ ३०जि­गी­षा­वि­र­हा­त् तस्य तत्त्वं बो­ध­य­तो जनान् । न स­भ्या­दि­प्र­ती­क्षा­स्ति यदि वादे क्व सा भवेत् ॥ २५ ॥ ततो वादो जि­गी­षा­यां वादिनोः सं­प्र­व­र्त­ते । स­भ्या­पे­क्ष­ण­तो ज­ल्प­वि­तं­डा­व­द् इति स्फुटं ॥ २६ ॥ त­द­पे­क्षा च तत्रास्ति ज­ये­त­र­वि­धा­न­तः । तद्वद् ए­वा­न्य­था तत्र सा न स्याद् अ­वि­शे­ष­तः ॥ २७ ॥ सिद्धो जि­गी­ष­तो वादश् च­तु­रं­ग­स् तथा सति । स्वा­भि­प्रे­त­व्य­व­स्था­ना­ल् लो­क­प्र­ख्या­त­वा­द­व­त् ॥ २८ ॥ २७८ननु च प्रा­श्नि­का­पे­क्ष­णा­वि­शे­षे पि वा­द­ज­ल्प­वि­तं­डा­नां न वादो जि­गी­ष­तो­स् त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थ- त्व­र­हि­त­त्वा­त् । यस् तु जि­गी­ष­तो­र् न स तथा सिद्धो यथा जल्पो वितंडा च तथा वादः तस्मान् न जिगीष- तोर् इति । न हि वादस् त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थो भवति ज­ल्प­वि­तं­ड­यो­र् एव त­था­त्वा­त् । तद् उक्तं । "तत्त्वा- व्य­व­सा­य­सं­र­क्ष­णा­र्थे ज­ल्प­वि­तं­डे बी­ज­प्र­रो­ह­सं­र­क्ष­णा­र्थं कं­ट­क­शा­खा­व­र­ण­व­द् इति । तद् ए­त­त्प्र­ला­प­मा­त्रं­, वाद- ०५स्यैव त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थ­त्वो­प­प­त्तेः । तथा हि­–­वा­द एव त­त्त्वा­व्य­व­सा­य­र­क्ष­णा­र्थः प्र­मा­ण­त­र्क­सा­ध­नो- पा­लं­भ­त्वे सि­द्धां­ता­वि­रु­द्ध­त्वे पं­चा­व­य­वो­प­प­न्न­त्वे च सति प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­ह­त्वा­त् यस् तु न तथा स न यथा आ­क्रो­शा­दिः तथा च वादस् तस्मात् त­त्त्वा­व्य­व­सा­य­र­क्ष­णा­र्थ इति यु­क्ति­स­द्भा­वा­त् । न तावद् अयम् असिद्धो हेतुः प्र­मा­ण­त­र्क­सा­ध­नो­पा­लं­भः सि­द्धां­ता­वि­रु­द्धः पं­चा­व­य­वो­प­प­न्नः प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­हो वाद इति व­च­ना­त् । प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­हा­द् इत्य् उ­च्य­मा­ने जल्पेपि तथा स्याद् इत्य् अ­व­धा­र­ण­वि­रो­ध­स् त­त्प­रि­हा­रा­र्थं प्र­मा­ण­त­र्क­सा­ध­नो- १०पा­लं­भ­त्वा­दि­वि­शे­ष­णं । न हि जल्पे तद् अस्ति य­थो­क्तो­प­प­न्न­छ­ल­जा­ति­नि­ग्र­ह­स्था­न­सा­ध­नो­पा­लं­भो जल्प इति व­च­ना­त् । तत एव न वितंडा तथा प्र­स­ज्य­ते प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­ह­र­हि­त­त्वा­च् च । प­क्ष­प्र­ति­प­क्षौ हि वस्तु- धर्माव् ए­का­धि­क­र­णौ विरुद्धौ ए­क­का­ला­ध्य­न­व­सि­तौ व­स्तु­वि­शे­षौ वस्तुनः सा­मा­न्ये­ना­धि­ग­त­त्वा­च् च विशेषा- व­ग­म­नि­मि­त्तो विवादः । ए­का­धि­क­र­णा­व् इति ना­ना­धि­क­र­णौ विचारं न प्र­यो­ज­त उभयोः प्र­मा­णे­नो- पपत्तेः । तद् य­था­–­अ­नि­त्या बुद्धिर् नित्य आत्मेति अ­वि­रु­द्धा­व् अप्य् एवं विचारं न प्र­यो­ज­य­तः । तद् यथा क्रिया- १५वद्द्रव्यं निःक्रियं च का­ल­भे­दे सतीत्य् ए­क­का­ला­व् इत्य् उक्तं । त­था­व­सि­तौ विचारं न प्र­यो­ज­ये­ते नि­श्च­यो­त्त­र- कालं वि­वा­दा­भा­वा­द् इत्य् अ­न­व­सि­तौ निर्दिष्टौ । एवं वि­शे­ष­ण­वि­शि­ष्ट­यो­र् धर्मयोः प­क्ष­प्र­ति­प­क्ष­योः प­रि­ग्र­ह इ­त्थं­भा­व­नि­य­मः । एवं धर्मायं धर्मी नैवं धर्मेति वा सो ऽयं प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­हो न वि­तं­डा­या­म् अस्ति सप्रति- प­क्ष­स्था­प­ना­र्हा नो वितंडा इति व­च­ना­त् । तथा यथोक्तो जल्पः प्र­ति­प­क्ष­स्था­प­ना­ही­न­त­या वि­शे­ष­तो वि­तं­डा­त्वं प्र­ति­प­द्य­ते । वै­तं­डि­क­स्य च स्वपक्ष एव सा­ध­न­वा­दि­प­क्षा­पे­क्ष­या प्र­ति­प­क्षो ह­स्ति­प्र­ति­ह­स्ति­न्या- २०ये­न­.­.­.­.­वै­तं­डि­को न साधनं वक्ति केवलं प­र­प­क्ष­नि­रा­क­र­णा­यै­व प्र­व­र्त­त इति व्या­ख्या­ना­त् । ननु वैतंडि- कस्य प्र­ति­प­क्षा­भि­धा­नः स्वपक्षो स्त्य् ए­वा­न्य­था प्र­ति­प­क्ष­ही­न इति सू­त्र­का­रो ब्रूयात् न तु प्र­ति­प­क्ष­स्था­प­ना- हीन इति । न हि रा­ज­ही­नो देश इति च कश्चिद् रा­ज­पु­रु­ष­ही­न इति वक्ति त­था­भि­प्रे­ता­र्था­प्र­ति­प­त्ते­र् इति केचित् । ते पि न स­मी­ची­न­वा­चः­, प्र­ति­प­क्ष इत्य् अनेन वि­धि­रू­पे­ण प्र­ति­प­क्ष­ही­न­स्या­र्थ­स्य वि­व­क्षि­त­त्वा­त् । यस्य हि स्थापना क्रियते स वि­धि­रू­पः प्र­ति­प­क्षो न पुनर् यस्य प­र­प­क्ष­नि­रा­क­र­ण­सा­म­र्थ्यो­न्न­तिः सो त्र २५मु­ख्य­वि­धि­रू­प­त­या व्य­व­ति­ष्ठ­ते तस्य गु­ण­भा­वे­न व्य­व­स्थि­तेः । जल्पो पि कश्चिद् एवं प्र­ति­प­क्ष­स्था­प­ना­ही­नः स्यान् नेदं नि­रा­त्म­कं जी­व­च्छ­री­रं प्रा­णा­दि­म­त्त्व­प्र­सं­गा­द् इति प­र­प­क्ष­प्र­ति­षे­ध­व­च­न­सा­म­र्थ्या­त् सात्मकं जीव- च्छ­री­र­म् इति स्व­प­क्ष­स्य सिद्धेर् वि­रू­पे­ण स्था­प­ना­वि­र­हा­द् इति चेन् न, नि­य­मे­न प्र­ति­प­क्ष­स्था­प­ना­ही­न­त्वा­भा­वा- ज् जल्पस्य । तत्र हि क­दा­चि­त् स्व­प­क्ष­वि­धा­न­द्वा­रे­ण प­र­प­क्ष­प्र­ति­षे­धः क­दा­चि­त् प­र­प­क्ष­प्र­ति­षे­ध­द्वा­रे­ण स्वपक्ष- वि­धा­न­म् इष्यते नैवं वि­तं­डा­यां प­र­प­क्ष­प्र­ति­षे­ध­स्यै­व सर्वदा तत्र नि­य­मा­त् । नन्व् एवं प्र­ति­प­क्षो पि विधि- ३०रूपो वि­तं­डा­यां नास्तीति प्र­ति­प­क्ष­ही­न इत्य् एव वक्तव्यं स्था­प­ना­ही­न इत्य् अस्यापि तथा सिद्धेः, स्था­प्य­मा­न- स्याभावे स्था­प­ना­याः सं­भ­वा­यो­गा­द् इति चेन् न; अ­नि­ष्ट­प्र­सं­गा­त् सर्वथा प्र­ति­प­क्ष­ही­न­स्या­र्थ­स्या­नि­ष्ट­स्य प्रसक्तौ च यथा वि­तं­डा­यां सा­ध्य­नि­र्दे­शा­भा­व­स् तस्य चेतसि प­रि­स्फु­र­णा­भा­व­श् च त­था­र्था­प­त्त्या­पि ग­म्य­मा­न­स्य प्रति- प­क्ष­स्या­भा­व इति व्याहतिः स्याद् व­च­न­स्य ग­म्य­मा­न­स्व­प­क्षा­भा­वे प­र­प­क्ष­प्र­ति­षे­ध­स्य भा­वि­वि­रो­धा­त् प्र­ति­प­क्ष- स्था­प­ना­ही­न इति वचने तु न विरोधः स­र्व­शू­न्य­वा­दि­नां प­र­प­क्ष­प्र­ति­षे­धे सर्वः शून्यम् इति स्व­प­क्ष­ग­म्य- ३५मानस्य भावे पि स्था­प­ना­या ग­म्य­मा­ना­या­स् त­द्भा­वा­भा­वे वा शू­न्य­ता­व्या­घा­ता­त् । तर्हि प्र­ति­प­क्ष­ही­न­म् अपि २७९वा प्र­यो­ज­ना­र्थ­म् अ­र्थि­त्वे­न तम् अ­भ्यु­पे­या­द् इत्य् अत्रापि प्र­ति­प­क्ष­ही­न­म् अपि चेति व­क्त­व्यं­, सर्वथा प्र­ति­प­क्ष­ही­न­वा­द­स्या- सं­भ­वा­द् इति चेत् । क एवं व्याचष्टे स­र्व­प्र­ति­प­क्ष­ही­न­म् इति ? परतः प्र­ति­ज्ञा­म् उ­पा­दि­त्स­मा­न­स् त­त्त्व­बु­भु­त्सा- प्र­का­श­ने­न स्वपक्षं व­च­न­तो न­व­स्था­प­य­त्स्व­द­र्श­नं सा­ध­ये­द् इति व्या­ख्या­ना­त् तत्र ग­म्य­मा­न­स्य स्व­प­क्ष­स्य भा­वा­त्­, स्व­प­क्ष­म् अ­न­व­स्था­प­य­न्न् इति भा­ष्य­का­र­व­च­न­स्या­न्य­था वि­रो­धा­त् । कुतो न्यथा भा­ष्य­का­र­स्यै­व ०५व्या­ख्या­न­म् इति चेत्, सर्वथा स्व­प­क्ष­ही­न­स्य वादस्य ज­ल्प­वि­तं­डा­व­द­सं­भ­वा­द् एव कथम् एवं वा­द­ज­ल्प­यो­र् वितं- डातो भेदः ? प्र­ति­प­क्ष­स्था­प­ना­ही­न­त्वा­वि­शे­षा­द् इति चेत्, उक्तम् अत्र नि­य­म­तः प्र­ति­प­क्ष­स्था­प­ना­या हीना वि­तं­डा­, क­दा­चि­त् तया हीनौ वा­द­ज­ल्पा­व् इति । केवलं वादः प्र­मा­ण­त­र्क­सा­ध­नो­प­लं­भ­त्वा­दि­वि­शे­ष­णः पक्ष- प्र­ति­प­क्ष­प­रि­ग्र­हः । जल्पस् तु छ­ल­जा­ति­नि­ग्र­ह­स्था­न­सा­ध­नो­पा­लं­भ­श् च य­थो­क्तो­प­प­न्न­श् चेति वि­तं­डा­तो विशि- ष्यते । तद् एवं प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­ह­स्य जल्पे सतो पि प्र­मा­ण­त­र्क­सा­ध­नो­प­लं­भ­त्वा­दि­वि­शे­ष­णा­भा­वा­द् वि­तं­डा­या- १०म् अ­स­त्त्वा­च् च न ज­ल्प­वि­तं­ड­यो­स् त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थ­त्व­सि­द्धिः प्र­कृ­त­सा­ध­ना­द् ये­ने­ष्ट­वि­घा­त­का­री­दं स्याद् अ- निष्टस्य सा­ध­ना­द् इति वाद एव त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थ­त्वा­ज् जि­गी­ष­तो­र् युक्तो न ज­ल्प­वि­तं­डे ताभ्यां तत्त्वा- व्य­व­सा­य­सं­र­क्ष­णा­सं­भ­वा­त् । प­र­मा­र्थ­तः ख्या­ति­ला­भ­पू­जा­व­त् त­त्त्व­स्या­व्य­व­सा­यो हि त­त्त्व­नि­श्च­य­स् तस्य सं­र­क्ष­णं न्या­य­ब­ला­त् स­क­ल­बा­ध­क­नि­रा­क­र­णे­न पुनस् तत्र बा­ध­क­म् उ­द्भा­व­य­ते य­था­क­थं­चि­न् नि­र्मु­खी­क­र­णं च­पे­टा­दि­भि­स् त- त्प­क्ष­नि­रा­क­र­ण­स्या­पि त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­ण­त्व­प्र­सं­गा­त् । न च ज­ल्प­वि­तं­डा­भ्यां तत्र स­क­ल­बा­ध­क­प­रि- १५हरणं छ­ल­जा­त्या­द्यु­प­क्र­म­प­रा­भ्यां सं­श­य­स्य वि­प­र्या­स­स्य वा ज­न­ना­त् । त­त्त्वा­व्य­व­सा­र्य सत्य् अपि हि वादिनः प­र­नि­र्मु­खी­क­र­णे प्रवृत्तौ प्रा­श्नि­का­स् तत्र सं­शे­र­ते वि­प­र्य­स्य­न्न् इव किम् अस्य त­त्त्वा­व्य­व­सा­यो स्ति किं वा नास्तीति । नास्त्य् एवेति व्या­पा­र­नि­र्मु­खी­क­र­ण­मा­त्रे तथा व्य­व­सा­य­र­हि­त­स्या­पि प्र­वृ­त्ति­द­र्श­ना­त् त­त्त्वो­प­प्ल­व­वा­दि- वत् तथा व्या­ख्या­ति­र् एव प्रे­क्षा­व­त्सु न स्याद् इति कुतः पू­जा­ला­भो वा ? ततश् चैवं वक्तव्यं वादो जिगीष- तोर् एव त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थ­त्वा­द् अन्यथा त­द­नु­प­प­त्तेः । प­रा­भ्यु­प­ग­म­मा­त्रा­ज् ज­ल्प­वि­तं­डा­व­त्त्वा­त् नि­ग्र­ह­स्था­न- २०वत्त्वाच् च । न हि वादे नि­ग्र­ह­स्था­ना­नि न संति । सि­द्धां­ता­वि­रु­द्धः इत्य् अ­ने­ना­प­सि­द्धां­त­स्य पं­चा­व­य­वो­प­प­न्न इत्य् अत्र पं­च­ग्र­ह­णा­न् न्यू­ना­धि­क­यो­र् अ­व­य­वो­प­प­न्न­ग्र­ह­णा­द् धे­त्वा­भा­स­पं­च­क­स्य प्र­ति­पा­द­ना­द् दुष्टानां नि­ग्र­ह­स्था­ना­नां तत्र नि­य­म­व्या­ख्या­ना­त् । ननु वादे सताम् अपि नि­ग्र­ह­स्था­ना­नां नि­ग्र­ह­बु­द्ध्यो­द्भा­व­ना­भा­वा­न् न जि­गी­षा­स्ति । तदुक्तं त­र्क­श­ब्दे­न भू­त­पू­र्व­ग­ति­न्या­ये­न वी­त­रा­ग­क­था­त्व­ज्ञा­प­ना­द् उ­द्भा­व­नि­य­मो लभ्यते तेन सि­द्धां­ता­वि­रु­द्धः । पं­चा­व­य­वो­प­प­न्न इति चो­त्त­र­प­द­योः स­म­स्त­नि­ग्र­ह­स्था­ना­द्यु­प­ल­क्ष­णा­र्थ­त्वा­द् एव प्र­मा­ण­बु­द्ध्या परेण छ­ल­जा­ति- २५नि­ग्र­ह­स्था­ना­नि प्र­यु­क्ता­नि न नि­ग्र­ह­बु­द्ध्यो­द्भा­व्यं­ते किं तु नि­वा­र­ण­बु­द्ध्या त­त्त्व­ज्ञा­ना­या­व­य­वः प्र­वृ­त्ति­र् न च सा­ध­ना­भा­सो दू­ष­णा­भा­वे वा त­त्त्वा­ज्ञा­न­हे­तु­र् अतो न त­त्प्र­यो­गो युक्तः इति । तद् ए­त­द­सं­ग­तं । ज­ल्प­वि­तं­ड- योर् अपि त­थो­द्भ­व­नि­य­म­प्र­सं­गा­त् तयोस् त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­य स्वयम् अ­भ्यु­प­ग­मा­त् । तस्य छ­ल­जा­ति­नि­ग्र­ह- स्थानैः कर्तुम् अ­श­क्य­त्वा­त् । परस्य तू­ष्णी­भा­वा­र्थं ज­ल्प­वि­तं­ड­यो­श् छ­ला­द्यु­द्भा­व­न­म् इति चेन् न, तथा परस्य तू­ष्णी­भा­वा­सं­भ­वा­द् अ­स­दु­त्त­रा­णा­म् आ­नं­त्या­न् न्या­य­ब­ला­द् एव प­र­नि­रा­क­र­ण­सं­भ­वा­त् । सो यं प­र­नि­रा­क­र­णा­या­न्य- ३०यो­ग­व्य­व­च्छे­दे­न व्य­व­सि­ता­द्य­नु­जा­तं त­त्त्व­वि­ष­य­प्र­ज्ञा­पा­रि­पा­का­दि च फलम् अ­भि­प्रे­त्य वादं कुर्वन् परं निग्रह- स्थानैर् नि­रा­क­रो­ती­ति कथम् अ­वि­रु­द्ध­वा­क् न्यायेन प्र­ति­वा­दि­नः स्वा­भि­प्रा­या­न् नि­व­र्त­न­स्यै­व नि­ग्र­ह­त्वा­द् अलाभे वा ततो नि­ग्र­ह­त्वा­यो­गा­त् । तद् उक्तं । "आस्तां तावद् अ­ला­भा­दि­र् अयम् एव हि निग्रहः । न्यायेन वि­जि­गी­षू­णां स्वा­भि­प्रा­य­नि­व­र्त­न­म् ॥ " इति सिद्धम् एतत् जि­गी­ष­तो वादो नि­ग्र­ह­स्था­न­व­त्त्वा­न्य् अ­था­नु­प­प­त्ते­र् इति । स च च­तु­रं­गः स्वा­भि­प्रे­त­स्व­व्य­व­स्था­न­फ­ल­त्वा­ल् लो­क­प्र­ख्या­त­वा­द­व­त् । तथा हि — ३५म­र्या­दा­ति­क्र­मं लेके यथा हंति म­ही­प­तिः । तथा शास्त्रे प्य् अ­हं­का­र­ग्र­स् तयोर् वादिनोः क्वचित् ॥ २९ ॥ २८०वा­दि­नो­र् वादनं वादः समर्थे हि स­भा­प­तौ । स­म­र्थ­योः स­म­र्थे­षु प्रा­श्नि­के­षु प्र­व­र्त­ते ॥ ३० ॥ सामर्थ्यं पुनर् ईशस्य श­क्ति­त्र­य­म् उ­दा­हृ­त­म् । येन स्व­मं­ड­ल­स्या­ज्ञा वि­धे­य­त्वं प्र­सि­द्ध्य­ति ॥ ३१ ॥ मं­त्र­श­क्त्या प्रभुस् तावत् स्व­लो­का­न् स­म­या­न् अपि । ध­र्म­न्या­ये­न सं­र­क्षे­द् वि­प्ल­वा­त् सा­धु­सा­त् सुधीः ॥ ३२ ॥ प्र­भु­सा­म­र्थ्य­तो वापि दु­र्लं­घ्या­त्म­ब­लै­र् अपि । स्वो­त्सा­ह­श­क्ति­तो वापि दंडं नी­ति­वि­दां­व­रः ॥ ३३ ॥ ०५रा­ग­द्वे­ष­वि­ही­न­त्वं वादिनि प्र­ति­वा­दि­नि । न्याये ऽन्याये च तद्वत्त्वं सामर्थ्यं प्रा­श्नि­के­ष्व् अदः ॥ ३४ ॥ सि­द्धां­त­द्व­य­वे­दि­त्वं प्रो­क्ता­र्थ­ग्र­ह­ण­त्व­ता । प्र­ति­भा­दि­गु­ण­त्वं च त­त्त्व­नि­र्ण­य­का­रि­ता ॥ ३५ ॥ ज­ये­त­र­व्य­व­स्था­या­म् अ­न्य­था­न­धि­का­र­ता । स­भ्या­ना­म् आत्मनः पत्युर् यशो धर्मं च वांछतः ॥ ३६ ॥ कु­मा­र­नं­दि­न­श् चाहुर् वा­द­न्या­य­वि­च­क्ष­णाः । रा­ज­प्रा­श्नि­क­सा­म­र्थ्य­म् ए­वं­भू­त­म् अ­सं­श­य­म् ॥ ३७ ॥ एकतः का­र­ये­त् सभ्यान् वा­दि­ना­म् एकतः प्रभुः । पश्चाद् अ­भ्य­र्ण­का­न् वीक्ष्य प्र­मा­ण­गु­ण­दो­ष­योः ॥ ३८ ॥ १०लौ­कि­का­र्थ­वि­चा­रे­षु न तथा प्राश्निका यथा । शा­स्त्री­या­र्थ­वि­चा­रे­षु वा तज्ज्ञाः प्राश्निका यथा ॥ ३९ ॥ स­त्य­सा­ध­न­सा­म­र्थ्य­सं­प्र­का­श­न­पा­ट­वः । वा­द्य­जे­यो विजेता नो स­दो­न्मा­दे­न के­व­ल­म् ॥ ४० ॥ इति स­म­र्थ­सा­ध­ना­ख्या­नं सामर्थ्यं वादिनो मतं । सा त्व् अवश्यं च सा­म­र्थ्या­द् अ­न्य­था­नु­प­प­न्न­ता ॥ ४१ ॥ स­द्दो­षो­द्भा­व­नं वापि सामर्थ्यं प्र­ति­वा­दि­नः । दू­ष­ण­स्य च सामर्थ्यं प्र­ति­प­क्ष­वि­घा­ति­ता ॥ ४२ ॥ ननु यथा स­भा­प­तेः प्रा­श्नि­का­नां च सा­म­र्थ्य­म् अ­वि­रु­द्ध­म् उक्तं वादिनोः सा­ध­न­दू­ष­ण­यो­श् च प­र­स्प­र­व्या­घा- १५तात् । तथा हि­–­य­दि वादिनः स­म्य­क्सा­ध­न­व­च­नं सामर्थ्यं सा­ध­न­स्य चा­न्य­था­नु­प­प­न्न­त्वं तदा कथं तत्र प्र­ति­वा­दि­नः स­द्दो­षो­द्भा­व­नं सामर्थ्यं संसाध्यं दू­ष­ण­स्य च प­क्ष­वि­घा­ति­ता­व­त् कथम् इ­त­र­द् इति प­र­स्प­र­व्या­ह­तं पश्यामः । त­द­न्य­त­मा­स­म­र्थ­त्वे वा यथा समर्थे स­भा­प­तौ प्रा­श्नि­के­षु वचनं वादस् तथा स­म­र्थ­यो­र् वादि- प्र­ति­वा­दि­नोः सा­ध­न­दू­ष­ण­यो­श् चेति व्या­ख्या­न­म् अ­नु­प­प­न्न­म् आ­या­त­म् इति कश्चित् । तद् असत् । वा­दि­प्र­ति­वा­दि­नोः सा­ध­न­दू­ष­ण­व­च­ने क्रमतः प्रवृत्तौ वि­रो­धा­भा­वा­त् । पूर्वं ता­व­द्वा­दी स्व­द­र्श­ना­नु­सा­रि­त­या समर्थः साधनं २०स­म­र्थ­म् उ­प­न्य­स्य­ति पश्चात् प्र­ति­वा­दी स्व­द­र्श­ना­लं­ब­ने­न दो­षो­द्भा­व­न­स­म­र्थ­स­द्दू­ष­णं त­त्सा­म­र्थ्यं प्र­ति­प­क्ष- वि­घा­ति­ता न वि­रु­ध्य­ते ॥ का पुनर् इयं प्र­ति­प­क्ष­वि­घा­ति­ते­त्य् आ­ह­;­ — सा प­क्षां­त­र­सि­द्धि­र् वा सा­ध­ना­श­क्ति­ता­पि वा । हेतोर् वि­रु­द्ध­ता य­द्व­द­भा­सां­त­र­ता­पि च ॥ ४३ ॥ सा­ध­न­स्य स्व­प­क्ष­धा­ति­ता प­क्षां­त­र­सा­ध­न­त्वं यथा विरुद्धं स्व­प­क्ष­सा­ध­ना­श­क्त­त्व­मा­त्रं वा य­था­नै­कां­ति- २५कत्वादि सा­ध­ना­भा­स­त्वं­, त­दु­द्भ­व­ने स्व­प­क्ष­सि­द्धे­र् अ­पे­क्ष­णी­य­त्वा­त् । तद् उक्तं । "­वि­रु­द्धं हेतुम् अ­द्भा­व्य­वा­दि­नं ज­य­ती­त­रः । आ­भा­सां­त­र­म् उद्भाव्य प­क्ष­सि­द्ध­म् अ­पे­क्ष­ते ॥ " इति । न चैवम् अष्टांगो विवादः स्यात् त­त्सा­ध­न- त­द्व­च­न­यो­र् वा­दि­सा­म­र्थ­रू­प­त्वा­त् स­दू­ष­ण­त­द्व­च­न­यो­श् च प्र­ति­वा­दि­सा­म­र्थ्य­रू­प­त्वा­द् दि­गं­त­र­त्वा­यो­गा­त् नैवं प्रभुः सभ्यो वा वा­दि­प्र­ति­वा­दि­नोः सामर्थ्यं तयोः स्व­तं­त्र­त्वा­त् । ततो ना­भि­मा­नि­को पि वादो द्व्यंग एव वी­त­रा­ग­वा­द­व­द् इति शक्यं वक्तुं, च­तु­र्णा­म् अं­गा­ना­म् अ­न्य­त­म­स्या­प्य् अपाये अ­र्था­प­रि­स­मा­प्ते­र् इत्य् उ­क्त­प्रा­यं । एव- ३०म् अ­य­मा­भि­मा­नि­को वादो जि­गी­ष­तो­र् द्विविद इत्य् आ­ह­;­ — इत्य् आ­भि­मा­नि­कः प्रोक्तस् तात्त्विकः प्रातिभो पि वा । स­म­र्था­व­च­नं वादश् च­तु­रं­गो जि­गी­ष­तोः ॥ ४४ ॥ पू­र्वा­चा­र्यो पि भ­ग­वा­न् अमुम् एव द्विविधं ज­ल्प­मा­वे­दि­त­वा­न् इत्य् आ­ह­;­ — द्वि­प्र­का­रं जगौ जल्पं त­त्त्व­प्रा­ति­भ­गो­च­र­म् । त्रि­ष­ष्टे­र् वादिनां जेता श्रीदत्तो ज­ल्प­नि­र्ण­ये ॥ ४५ ॥ २८१कः पुनर् जयो त्रेत्य् आ­ह­;­ — तत्रेह तात्त्विके वादे ऽ­क­लं­कैः कथितो जयः । स्व­प­क्ष­सि­द्धि­र् एकस्य निग्रहो न्यस्य वादिनः ॥ ४६ ॥ क­थं­;­ — स्व­प­क्ष­सि­द्धि­प­र्यं­ता शा­स्त्री­या­र्थ­वि­चा­र­णा । व­स्त्वा­श्र­य­त्व­तो य­द्व­ल्लौ­कि­का­र्थे वि­चा­र­णा ॥ ४७ ॥ ०५कः पुनः स्वस्य पक्षो यत् सिद्धिर् जयः स्याद् इति वि­चा­र­यि­तु­म् उ­प­क्र­म­ते­;­ — जि­ज्ञा­सि­त­वि­शे­षो त्र धर्मी पक्षो न युज्यते । त­स्या­सं­भ­व­दो­षे­ण बा­धि­त­त्वा­त् ख­पु­ष्प­व­त् ॥ ४८ ॥ क्वचित् सा­ध्य­वि­शे­षं हि न वादी प्र­ति­पि­त्स­ते । स्वयं वि­नि­श्चि­ता­र्थ­स्य प­र­बो­धा­य वृत्तितः ॥ ४९ ॥ प्र­वृ­त्ति­वा­दी तस्यैव प्र­ति­क्षे­पा­य व­र्त­ना­त् । जि­ज्ञा­सि­ते­न सभ्याश् च सि­द्धां­त­द्व­य­वे­दि­नः ॥ ५० ॥ स्वा­र्था­नु­मा­ने वाद्ये च जि­ज्ञा­सि­ते­ति चेन् मतं । वादे त­स्या­धि­का­रः स्यात् प­र­प्र­त्य­य­ना­दृ­ते ॥ ५१ ॥ १०जि­ज्ञा­प­यि­ता­त्मे­ह धर्मी पक्षो य­दी­ष्य­ते । ल­क्ष­ण­द्व­य­म् आयातं पक्षस्य ग्रं­थ­घा­ति­ने ॥ ५२ ॥ त­था­नु­ष्णो ग्निर् इत्यादिः प्र­त्य­क्षा­दि­नि­रा­कृ­तः । स्वपक्षं स्याद् अ­ति­व्या­पि नेदं पक्षस्य लक्षणं ॥ ५३ ॥ लिंगात् सा­ध­यि­तुं शक्यो विशेषो यस्य धर्मिणः । स एव पक्ष इति चेत् वृथा ध­र्म­वि­शे­ष­वा­क् ॥ ५४ ॥ लिंगं ये­ना­वि­ना­भा­वि सो र्थः साध्यो व­धा­र्य­ते । न च धर्मी त­था­भू­तः स­र्व­त्रा­न­न्व­या­त्म­कः ॥ ५५ ॥ न धर्मी केवलः साध्यो न धर्मः सि­द्ध्य­सं­भ­वा­त् । स­मु­दा­य­स् तु साध्येत यदि सं­व्य­व­हा­रि­भिः ॥ ५६ ॥ १५तदा त­त्स­मु­दा­य­स्य स्वा­श्र­ये­ण विना सदा । सं­भ­वा­भा­व­तः सो पि त­द्वि­शि­ष्टः प्र­सा­ध्य­ता­म् ॥ ५७ ॥ त­द्वि­शे­षो पि सो न्येन स्वा­श्र­ये­णे­ति न क्वचित् । सा­ध्य­व्य­व­स्थि­ति­र् मू­ढ­चे­त­सा­म् आ­त्म­वि­द्वि­षा­म् ॥ ५८ ॥ विनापि तेन लिंगस्य भावात् तस्य न साध्यता । ततो न­पे­क्ष­ते­त्य् एतद् अ­नु­कू­लं स­मा­च­रे­त् ॥ ५९ ॥ ध­र्मि­णा­पि विना भावात् क्वचिल् लिंगस्य पक्षता । तस्य मा भूत् ततः सिद्धः पक्षः सा­ध­न­गो­च­रः ॥ ६० ॥ यादृग् एव हि स्वा­र्था­नु­मा­ने पक्षः श­क्य­त्वा­दि­वि­शे­ष­णः सा­ध­न­वि­ष­य­स् तादृग् एव प­रा­र्था­नु­मा­ने युक्तः २०स्व­नि­श्च­य­व­द् अन्येषां नि­श्च­यो­त्पा­द­ना­य प्रे­क्षा­व­तां प­रा­र्था­नु­मा­न­प्र­यो­गा­त्­, अन्यथा त­ल्ल­क्ष­ण­स्या­सं­भ­वा­दि- दो­षा­नु­षं­गा­त् ॥ का पुनः पक्षस्य सिद्धिर् इत्य् आ­ह­;­ — स­भ्य­प्र­त्या­य­नं तस्य सिद्धिः स्या­द्वा­दि­नो थवा । प्र­ति­वा­दि­न इत्य् एष निग्रहो न्य­त­र­स्य तु ॥ ६१ ॥ वादिनः स्व­प­क्ष­प्र­त्या­य­नं सभायां स्व­प­क्ष­सि­द्धिः­, प्र­ति­वा­दि­नः स एव नि­ग्र­हः­, प्र­ति­वा­दि­नो थवा त­त्स्व­प­क्ष­सि­द्धि­र् वादिनो निग्रह इत्य् ए­त­त्प्र­त्ये­य­म् ॥ तथोक्तं । "­स्व­प­क्ष­सि­द्धि­र् एकस्य निग्रहो न्यस्य वादिनः । २५ना­सा­ध­नां­ग­व­च­नं ना­दो­षो­द्भा­व­नं द्वयोः ॥ " इति ॥ अत्र प­र­म­त­म् अनूद्य वि­चा­र­य­ति­;­ — अ­सा­ध­नां­ग­व­च­न­म् अ­दो­षो­द्भा­व­नं द्वयोः । नि­ग्र­ह­स्था­न­म् अन्यत् तन् न युक्तम् इति केचन ॥ ६२ ॥ स्वपक्षं सा­ध­य­न् तत्र तयोर् एको जयेद् यदि । तू­ष्णी­भू­तं ब्रुवाणं वा यत् किंचित् तत् स­मं­ज­स­म् ॥ ६३ ॥ सत्यम् ए­त­त्­, स्वपक्षं सा­ध­य­न्न् ए­वा­सा­ध­नां­ग­व­च­ना­द् अ­दो­षो­द्भा­व­ना­द् वा वादी प्र­ति­वा­दी वा तू­ष्णी­भू­तं यत् किं- ३०चिद् ब्रुवाणं वा परं जयति नान्यथा केवलं पक्षो वा­दि­प्र­ति­वा­दि­नोः सम्यक् सा­ध­न­दू­ष­ण­व­च­न­म् एवेति परा- कूतम् अनूद्य प्र­ति­क्षि­प­ति­;­ — त­त्सा­ध­न­व­चः पक्षो मतः सा­ध­न­वा­दि­नः । स­द्दू­ष­णा­भि­धा­नं तु स्वपक्षः प्र­ति­वा­दि­नः ॥ ६४ ॥ इत्य् अयुक्तं द्वयोर् ए­क­वि­ष­य­त्वा­न­व­स्थि­तेः । स्व­प­क्ष­प्र­ति­प­क्ष­त्वा­सं­भ­वा­द् भि­न्न­प­क्ष­व­त् ॥ ६५ ॥ वस्तुन्य् एकत्र वर्तेते तयोः सा­ध­न­दू­ष­णे । तेन त­द्व­च­सो­र् युक्ता स्व­प­क्षे­त­र­ता यदि ॥ ६६ ॥ २८२तदा वा­स्त­व­प­क्षः स्यात् सा­ध्य­मा­नं क­थं­च­न । दू­ष्य­मा­णं च निःशंकं त­द्वा­दि­प्र­ति­वा­दि­नोः ॥ ६७ ॥ यद् वस्तु श­ब्दा­नि­त्य­त्वा­वा­दि­नां सा­ध्य­मा­नं वा­दि­ना­, दू­ष्य­मा­णं च प्र­ति­वा­दि­ना तद् एव वादिनः पक्षः श­क्य­त्वा­दि­वि­शे­ष­ण­स्य सा­ध­न­वि­ष­य­स्य प­क्ष­त्व­व्य­व­स्था­प­ना­त् । तथा यद् दू­ष­ण­वा­दि­ना शब्दादि वस्तु अ­नि­त्य­त्वा­दि­ना सा­ध्य­मा­नं वादिना दू­ष्य­मा­णं तद् एव प्र­ति­वा­दि­नः पक्ष इति व्य­व­ति­ष्ठ­ते न पुनः साधन ०५वचनं वादिनः दू­ष­ण­व­च­नं च प्र­ति­वा­दि­नः पक्ष इति वि­वा­दा­भा­वा­त् तयोस् तत्र विवादे वा य­थो­क्त­ल­क्ष­ण एव पक्ष इति त­स्या­सि­द्धे­र् एकस्य जयो ऽ­प­र­स्य प­रा­ज­यो व्य­व­ति­ष्ठ­ते­, न पुनर् अ­सा­ध­नां­ग­व­च­न­मा­त्र­म् अ­दो­षो­द्भा­व­न­मा­त्रं वा । प­क्ष­सि­द्ध्य­वि­ना­भा­वि­न­स् तु सा­ध­नां­ग­स्या­व­च­नं वादिनो नि­ग्र­ह­स्था­नं प्र­ति­प­क्ष­सि­द्धौ सत्यां प्र­ति­वा­दि­न इति न नि­वा­र्य­त एव । तथा हि — प­क्ष­सि­द्ध्य­वि­ना­भा­वि सा­ध­ना­व­च­नं ततः । निग्रहो वादिनः सिद्धः स्वपक्षे प्र­ति­वा­दि­नि ॥ ६८ ॥ १०सा­म­र्थ्या­त् प्र­ति­वा­दि­नः स­द्दू­ष­ण­व­त्त्व­नि­ग्र­हा­दि­क­र­णं वादिनः प­क्ष­सि­द्धौ सत्याम् इत्य् अ­व­गं­त­व्यं । तथा वादिनं सा­ध­न­मा­त्रं ब्रु­वा­ण­म् अपि प्र­ति­वा­दी कथं ज­य­ती­त्य् आ­ह­;­ — वि­रु­द्ध­सा­ध­नो­द्भा­वी प्र­ति­वा­दी­त­रं जयेत् । तथा स्व­प­क्ष­सं­सि­द्धे­र् विधानं तेन तत्त्वतः ॥ ६९ ॥ दू­ष­णां­त­र­म् उद्भाव्य स्वपक्षं सा­ध­य­न् जयत्य् एव अन्यथा तस्य न जयो न प­रा­ज­यः । यत्र ध­र्म­की­र्ति- ना­भ्य­घा­यि साधनं सिद्धिस् तदंगं त्रिरूपं लिंगं त­स्या­व­च­नं वादिनो नि­ग्र­ह­स्था­नं । तथा सा­ध­न­स्य त्रिरूपं १५लिंगं स­म­र्थ­नं व्य­ति­रे­क­नि­श्च­य­नि­रू­प­ण­त्वा­त्­, तस्य विपक्षे बा­ध­क­प्र­मा­ण­व­च­न­स्य हेतोः स­म­र्थ­त्वा­त् तस्या- वचनं वादिनो नि­ग्र­ह­स्था­न­म् इति च त­न्नै­या­यि­क­स्या­पि स­मा­न­म् इत्य् आ­ह­;­ — स्वे­ष्टा­र्थ­सि­द्धि­र् अंगस्य त्र्यं­श­हे­तो­र् अ­भा­ष­णं । त­स्या­स­म­र्थ­नं चापि वादिनो निग्रहो यथा ॥ ७० ॥ पं­चा­व­य­व­लिं­ग­स्या­भा­ष­णं न तथैव किम् । त­स्या­स­म­र्थ­नं चापि स­र्व­था­प्य् अ­वि­शे­ष­तः ॥ ७१ ॥ ननु च न सौ­ग­त­स्य पं­चा­व­य­व­सा­ध­न­स्य त­त्स­म­र्थ­न­स्य वा वचनं नि­ग्र­ह­स्था­नं तत्र नि­ग­म­नां­त­सा­म­र्थ्या- २०द् ग­म्य­मा­न­त्वा­त् त­द्व­च­न­स्य पुनर् उ­क्त­त्वे­ना­फ­ल­त्वा­द् इत्य् अपि न सं­ग­त­म् इत्य् आ­ह­;­ — सा­म­र्थ्या­द् ग­म्य­मा­न­स्य नि­ग­म­स्य वचो यथा । प­क्ष­ध­र्मो­प­सं­हा­र­व­च­नं च तथा फलम् ॥ ७२ ॥ ननु च स­प­क्ष­ध­र्मो­प­सं­हा­र­स्य सा­म­र्थ्या­द् ग­म्य­मा­न­स्या­पि हेतोर् अ­प­क्ष­ध­र्म­त्वे­ना­सि­द्ध­त्व­स्य व्य­व­च्छे­दः फल- म् अस्तीति युक्तं त­द्व­च­न­म् अ­नु­म­न्य­ते यत् सत् तत् सर्वं क्षणिकं यथा घटः संश् च शब्द इति । तर्हि नि­ग­म­न­स्या­पि प्र­ति­ज्ञा­हे­तू­दा­ह­र­णो­प­न­या­ना­म् ए­का­र्थ­त्वो­प­द­र्श­नं फलम् अस्ति त­त्त­द्व­च­न­म् अपि यु­क्ति­म­द् एवेत्य् आ­ह­;­ — २५त­स्या­सि­द्ध­त्व­वि­च्छि­त्तिः फलं हेतोर् यथा तथा । नि­ग­म­स्य प्र­ति­ज्ञा­ना­द्ये­का­र्थ­त्वो­प­द­र्श­न­म् ॥ ७३ ॥ न हि प्र­ति­ज्ञा­दी­ना­म् ए­का­र्थ­त्वो­प­द­र्श­न­म् अं­त­रे­ण सं­ग­त­त्व­म् उ­प­प­द्य­ते भि­न्न­वि­ष­य­प्र­ति­ज्ञा­दि­व­त् । तथा प्रति- ज्ञातः सा­ध्य­सि­द्धौ हे­त्वा­दि­व­च­न­म् अ­न­र्थ­कं स्याद् अन्यथा तस्या न सा­ध­नां­ग­ते­ति यद् उक्तं तद् अपि स्व­म­त­घा­ति- ध­र्म­की­र्ते­र् इत्य् आ­ह­;­ — प्र­ति­ज्ञा­तो र्थसिद्धौ स्याद् धे­त्वा­दि­व­च­नं वृथा । नान्यथा सा­ध­नां­ग­त्वं तस्या इति यथैव तत् ॥ ७४ ॥ ३०त­त्त्वा­र्थ­नि­श्च­ये हेतोर् दृष्टांतो ऽ­न­र्थ­को न किम् । ततो र्था­ति­वि­प­री­त­व्य­ति­रे­क­त्वं प्र­द­र्शि­त­व्य­ति­रे­क­त्व­म् इति । न च वै­ध­र्म्य­दृ­ष्टां­त­दो­षाः क्वचिन् न्याय- वि­नि­श्च­या­दौ प्र­ति­पा­द्या­नु­रो­ध­तः स­दृ­ष्टां­ते­षु स­प्र­यो­गे­षु स­वि­भा­ग­म् उ­दा­हृ­ताः न पुनः सा­ध­नां­ग­त्वा­नि­य- मात् । त­द­नु­द्भा­व­नं प्र­ति­वा­दि­नो नि­ग्र­हा­धि­क­र­णं वादिना स्व­प­क्ष­स्या­सा­ध­ने पीति ब्रुवाणः सौगतो ज­ड­त्वे­न जडान् अपि छ­ला­दि­ना व्य­व­हा­र­तो नै­या­यि­का­न् जयेत् । किं च —२८३सत्ये च साधने प्रोक्ते वादिना प्र­ति­वा­दि­नः । दो­षा­नु­त्सा­ध­ने न स्यान् नकारो वितथे पि वा ॥ ७५ ॥ प्राच्ये पक्षे क­लं­को­क्ति­र् द्वितीये लो­क­बा­धि­ता । द्वयोर् हि प­क्ष­सं­सि­द्ध्य­भा­वे कस्य वि­नि­ग्र­हः ॥ ७६ ॥ अत्रान्ये प्राहुर् इष्टं नस् तथा नि­ग्र­ह­णं द्वयोः । त­त्त्व­ज्ञा­नो­क्ति­सा­म­र्थ्य­शू­न्य­त्व­स्या­वि­शे­ष­तः ॥ ७७ ॥ य­थो­पा­त्ता­प­रि­ज्ञा­नं सा­ध­ना­भा­स­वा­दि­नः । तथा स­द्दू­ष­णा­ज्ञा­नं दो­षा­नु­द्भा­वि­नः समं ॥ ७८ ॥ ०५जानतो पि स­भा­ती­ते हन्यतो वा कु­त­श्च­न । दो­षा­नु­द्भा­व­नं य­द्व­त्सा­ध­ना­भा­स­वा­क् तथा ॥ ७९ ॥ दो­षा­नु­द्भा­व­ने तु स्या­द्वा­दि­ना प्र­ति­वा­दि­ते । परस्य नि­ग्र­ह­स् तेन नि­रा­क­र­ण­तः स्फुटम् ॥ ८० ॥ अ­न्यो­न्य­श­क्ति­नि­र्घा­ता­पे­क्ष­या हि ज­ये­त­रः । व्यवस्था वादिनोः सिद्धाः ना­न्य­था­ति­प्र­सं­ग­तः ॥ ८१ ॥ इत्य् ए­त­द्दु­र्वि­द­ग्ध­त्वे चेष्टितं प्रकटं न तु । वादिनः की­र्ति­का­रि स्याद् एवं मा­ध्य­स्थ­हा­नि­तः ॥ ८२ ॥ दो­षा­नु­द्भा­व­ना­ख्या­ना­द् यथा प­र­नि­रा­कृ­तिः । तथैव वादिनः स्वस्य दृ­ष्ट­वा­न् का ति­र­स्कृ­तिः ॥ ८३ ॥ १०दों­षा­नु­द्भा­व­ना­द् एकं न कुर्वंति स­भा­स­दः । सा­ध­ना­नु­क्ति­तो नान्यम् इत्य् अहो ते ऽ­ति­स­ज्ज­नाः ॥ ८४ ॥ अत्र प­रे­षा­म् आ­कू­त­म् उ­प­द­र्श्य वि­चा­र­य­ति­;­ — प­क्ष­सि­द्धि­वि­ही­न­त्वा­द् ए­क­स्या­त्र प­रा­ज­ये । प­र­स्या­पि न किं न स्याज् जयो प्य् अ­न्य­त­र­स्य तु ॥ ८५ ॥ तथा चैकस्य यु­ग­प­त् स्यातां ज­य­प­रा­ज­यौ । प­क्ष­सि­द्धी­त­रा­त्म­त्वा­त् तयोः सर्वत्र लो­क­व­त् ॥ ८६ ॥ त­दे­क­स्य प­रे­णे­ह नि­रा­क­र­ण­म् एव नः । प­रा­ज­यो वि­चा­रे­षु प­क्षा­सि­द्धि­स् तु सा क्व नुः ॥ ८७ ॥ १५प­रा­ज­य­प्र­ति­ष्ठा­न­म् अपेक्ष्य प्र­ति­यो­गि­नां । लोके हि दृश्यते यादृक् सिद्धं शास्त्रे पि ता­दृ­श­म् ॥ ८८ ॥ सि­द्ध्य­भा­वः पु­न­र्दृ­ष्टः सत्य् अपि प्र­ति­यो­गि­नि । सा­ध­ना­भा­व­तः शून्ये सत्य् अपि च स जा­तु­चि­त् ॥ ८९ ॥ त­न्नि­रा­कृ­ति­सा­म­र्थ्य­शू­न्ये वादम् अ­कु­र्व­ति । प­रा­ज­य­स् ततस् तस्य प्राप्त इत्य् अपरे विदुः ॥ ९० ॥ तत्रेदं चिंत्यते तावत् त­न्नि­रा­क­र­णं किमु । नि­र्मु­खी­क­र­णं किं वा वाग्भिस् त­त्त­त्त्व­दू­ष­ण­म् ॥ ९१ ॥ ना­त्रा­दि­क­ल्प­ना युक्ता प­रा­नु­ग्रा­हि­णां सतां । नि­र्मु­खी­क­र­णा­वृ­त्ते­र् बो­धि­स­त्त्वा­दि­व­त् क्वचित् ॥ ९२ ॥ २०द्वि­ती­य­क­ल्प­ना­यां तु प­क्ष­सि­द्धिः प­रा­ज­यः । सर्वस्य व­च­नै­स् त­त्त्व­दू­ष­णे प्र­ति­यो­गि­ना­म् ॥ ९३ ॥ सि­द्ध्य­भा­व­स् तु यो­गि­ना­म् असति प्र­ति­यो­गि­नि । सा­ध­ना­भा­व­स् तत्र कथं वादे प­रा­ज­यः ॥ ९४ ॥ यदैव वादिनोः पक्षः प्र­ति­प­क्ष­प­रि­ग्र­हः । रा­ज­न्व­ति स­दे­क­स्य प­क्षा­सि­द्ध­स् तथैव हि ॥ ९५ ॥ सा तत्र वादिनो सम्यक् सा­ध­नो­क्ते­र् वि­भा­व्य­ते । तू­ष्णी­भा­वा­च् च नान्यत्र ना­न्य­दे­त्य् अ­क­लं­क­वा­क् ॥ ९६ ॥ तू­ष्णी­भा­वो थवा दो­षा­ना­श­क्तिः स­त्य­सा­ध­ने । वा­दि­नो­क्ते प­र­स्ये­ष्टा प­क्ष­सि­द्धि­र् न चान्यथा ॥ ९७ ॥ २५क­स्य­चि­त् त­त्त्व­सं­सि­द्ध्य­प्र­ति­क्षे­पो नि­रा­कृ­तः । कीर्तिः प­रा­ज­यो व­श्य­म­की­र्ति­कृ­द् इति स्थितम् ॥ ९८ ॥ अ­सा­ध­नां­ग­व­च­न­म् अ­दो­षो­द्भा­व­नं द्वयोः । न युक्तं नि­ग्र­ह­स्था­नं सं­धा­हा­न्या­दि­व­त् ततः ॥ ९९ ॥ के पुनस् ते प्र­ति­ज्ञा­हा­न्या­द­य इमे कथ्यंते ? प्र­ति­ज्ञा­हा­निः प्र­ति­ज्ञां­त­रं प्र­ति­ज्ञा­वि­रो­धः प्र­ति­ज्ञा­सं­न्या­सः हे­त्वं­त­रं अ­र्थां­त­रं नि­र­र्थ­कं अ­वि­ज्ञा­ता­र्थं अ­पा­र्थ­कं प्रा­प्त­का­लं पुनर् उक्तं अ­न­नु­भा­ष­णं अज्ञानं अ­प्र­ति­भा प­र्य­नु­यो­ग्या­नु­पे­क्ष­णं नि­र­नु­यो­ज्या­नु­यो­गः विक्षेपः म­ता­नु­ज्ञा न्यूनं अधिकं अ­प­सि­द्धां­तः हे­त्वा­भा­साः छलं ३०जातिर् इति । तत्र प्र­ति­ज्ञा­हा­नि­नि­ग्र­ह­स्था­नं कथम् अ­यु­क्त­म् इत्य् आ­ह­;­ — प्र­ति­दृ­ष्टां­त­ध­र्म­स्य यानुज्ञा न्या­य­द­र्श­ने । स्व­दृ­ष्टां­ते मता सैव प्र­ति­ज्ञा­हा­नि­र् ऐश्वरैः ॥ १०० ॥ प्र­ति­दृ­ष्टां­त­ध­र्मा­नु­ज्ञा स्व­दृ­ष्टां­ते प्र­ति­ज्ञा­हा­नि­र् इत्य् अ­क्ष­पा­द­व­च­ना­त् । एवं सूत्रम् अनूद्य प­री­क्ष­णा­र्थं भाष्य- म् अ­नु­व­द­ति­;­ — सा­ध्य­ध­र्म­वि­रु­द्धे­न धर्मेण प्र­त्य­व­स्थि­ते । अ­न्य­दृ­ष्टां­त­ध­र्मा­.­.­.­.­.­.­.­. म् ए­वा­नु­जा­न­तः ॥ १०१ ॥ २८४प्र­ति­ज्ञा­हा­नि­र् इत्य् एव भा­ष्या­का­रा­ग्र­हो न वा । प्र­का­रां­त­रो प्य् अस्य स्यात् सं­भ­वा­च् चि­त्र­वि­भ्र­मा­त् ॥ १०२ ॥ वि­न­श्व­र­स्व­भा­वो यं शब्द ऐं­द्रि­य­क­त्व­तः । यथा घट इति प्रोक्ते परः प्र­त्य­व­ति­ष्ठ­ते ॥ १०३ ॥ दृष्टम् ऐं­द्रि­य­कं नित्यं सामान्यं तद्वद् अस्तु नः । शब्दो पीति स्व­लिं­ग­स्य ज्ञानात् ते नाप्य् अ­सं­म­तं ॥ १०४ ॥ कामं घटो पि नित्यो स्तु सामान्यं यदि शाश्वतं । इत्य् एवं भा­ष्य­मा­णे­न प्र­ति­ज्ञो­त्प­द्य­ते कथम् ॥ १०५ ॥ ०५दृ­ष्टां­त­स्य प­रि­त्या­गा­त् स्वहेतोः प्र­कृ­त­क्ष­तेः । नि­ग­मां­त­स्य पक्षस्य त्यागाद् इति मतं यदि ॥ १०६ ॥ तदा दृ­ष्टां­त­हा­निः स्यात् साक्षाद् इयम् अ­ना­कु­ला । सा­ध्य­ध­र्म­प­रि­त्या­गा­द् दृष्टांते स्वे­ष्ट­सा­ध­ने ॥ १०७ ॥ पा­रं­प­र्ये­ण तु त्यागो हे­तू­प­न­य­यो­र् अपि । उ­दा­ह­र­ण­हा­नौ हि ना­न­यो­र् अस्ति साधुता ॥ १०८ ॥ नि­ग­म­स्य प­रि­त्या­गः प­क्ष­वा­दो पि वा स्वयं । तथा च न प्र­ति­ज्ञा­त­हा­नि­र् एवेति सं­ग­त­म् ॥ १०९ ॥ प­क्ष­त्या­गा­त् प्र­ति­ज्ञा­या­स् त्यागस् तस्य त­दा­सृ­तेः । प­क्ष­त्या­गे पि दृ­ष्टां­त­त्या­गा­द् इति य­दी­ष्य­ते ॥ ११० ॥ १०हे­त्वा­दि­त्या­ग­तो पि स्यात् प्र­ति­ज्ञा­त्य­ज­नं तदा । ततः प­क्ष­प­रि­त्या­गा­वि­शे­षा­न् नियमः कुतः ॥ १११ ॥ सा­ध­र्म­प्र­त्य­नी­क­ध­र्मे­ण प्र­त्य­व­स्थि­तः प्र­ति­दृ­ष्टां­त­ध­र्मं स्व­दृ­ष्टां­ते नु­जा­न­न् प्रतिज्ञां ज­हा­ती­ति प्र­ति­ज्ञा­हा­निः । यथा अनित्यः शब्द ऐं­द्रि­य­क­त्वा­त् घ­ट­व­द् इति ब्रुवन् परेण दृष्टम् ऐं­द्रि­य­कं सामान्यं नित्यं कस्मान् न तथा शब्द इत्य् एवं प्र­त्य­व­स्थि­तः । प्र­यु­क्त­स्य हेतोर् आ­भा­स­ता­म् अ­व­श्य­म् अपि क­था­व­सा­न­म् अ­कु­र्व­न्नि­श्च­य­म् अ­ति­लं­ब्य प्रति- ज्ञात्यागं क­रो­ति­, य­थैं­द्रि­य­कं सामान्यं नित्यं कामं घटो पि नित्यो स्ति इति । स खल्व् अयं स­सा­ध­न­स्य १५दृ­ष्टां­त­स्य नित्यत्वं प्र­स­ज­न्नि­ग­मां­त­म् एव पक्षं च प­रि­त्य­ज­न् प्रतिज्ञां ज­हा­ती­त्य् उच्यते प्र­ति­ज्ञा­श्र­य­त्वा­त् पक्ष- स्येति भा­ष्य­का­र­म­त­मा­लू­न­वि­स्ती­र्ण­म् आ­द­र्शि­त­म् ॥ प्र­ति­ज्ञा­हा­नि­सू­त्र­स्य व्याख्यां वा­र्ति­क­कृ­त् पुनः । करोत्य् एवं वि­रो­धे­न न्या­य­भा­ष्य­कृ­तः स्फुटम् ॥ ११२ ॥ दृष्टश् चांते स्थितश् चायम् इति दृष्टांत उच्यते । स्व­दृ­ष्टां­तः स्वपक्षः स्यात् प्र­ति­प­क्षः पुनर् मतः ॥ ११३ ॥ प्र­ति­दृ­ष्टां­त एवेति त­द्ध­र्म­म् अ­नु­जा­न­तः । स्वपक्षे स्यात् प्र­ति­ज्ञा­न­म् इति न्या­या­वि­रो­ध­तः ॥ ११४ ॥ २०सा­मा­न्य­म् ऐंद्रियं नित्यं यदि शब्दो पि तादृशः । नित्यो ऽस्त्व् इति ब्रु­वा­ण­स्या­नि­त्य­त्व­त्या­ग­नि­श्च­या­त् ॥ ११५ ॥ इत्य् एतच् च न युक्तं स्याद् उ­द्यो­त­क­र­जा­द्य­कृ­त् । प्र­ति­ज्ञा­हा­नि­र् इत्थं तु यतस् ते­ना­व­धा­र्य­ते ॥ ११६ ॥ सा हे­त्वा­दि­प­रि­त्या­गा­त् प्र­ति­प­क्ष­प्र­सा­ध­ना । प्रायः प्र­ती­य­ते वादे मं­द­बो­ध­स्य वादिनः ॥ ११७ ॥ कु­त­श्चि­द् आ­कु­ला­भा­वा­द् अन्यतो वा नि­मि­त्त­तः । तथा तद्वाचि सूत्रार्थो नि­य­मा­न् न व्य­व­स्थि­तः ॥ ११८ ॥ यथाह उ­द्यो­त­क­रः दृष्टश् चा­सा­वं­ते च व्य­व­स्थि­त इति दृष्टांतः स्व­प­क्षः­, प्र­ति­दृ­ष्टां­तः प्र­ति­प­क्षः प्रति- २५पक्षस्य धर्मं पक्षे न्यत्र जानन् प्रतिज्ञां जहाति । यदि सा­मा­न्य­म् ऐं­द्रि­य­कं नित्यं शब्दो प्य् एवम् अस्त्व् इति तदे- तद् अपि तस्य जा­ड्य­का­रि सं­ल­क्ष्य­ते । इत्थम् एव प्र­ति­ज्ञा­हा­ने­र् एव वा­र­यि­तु­म् अशक्तेः । प्र­ति­प­क्ष­प्र­सा­ध­ना­द् धि प्र­ति­ज्ञा­याः किल हानिः सं­प­द्य­ते त­त्त्व­हे­त्वा­दि­प­रि­त्या­गा­द् अपि क­स्य­चि­न् मं­द­बु­द्धे­र् वादिनो वा­दि­प्रा­ये­ण प्र­ती­य­ते न पुनः प्र­ति­प­क्ष­स्य धर्मं स्वपक्षे भ्य­नु­जा­न­त एव ये­ना­य­म् ए­क­प्र­का­रः प्र­ति­ज्ञा­हा­नौ स्यात् । तथा वि­क्षे­पा­दि- भिर् आ­कु­ली­भा­वा­त् प्रकृत्या स­भा­भी­रु­त्वा­द् अ­न्य­म­न­स्क­त्वा­दे­र् वा नि­मि­त्ता­त् किंचित् सा­ध्य­त्वे­न प्र­ति­ज्ञा­य त­द्वि­प­री­तं ३०प्रति जनिर् उ­प­ल­भ्य­त एव पु­रु­ष­भ्रां­ते­र् अ­ने­क­का­र­ण­त्वो­प­प­त्तेः । ततो ना­प्तो­प­ज्ञ­म् एवेदं सूत्रं भा­ष्य­का­र­स्य वार्तिक- कारस्य च व्य­व­स्था­प­यि­तु­म् अ­श­क्य­त्वा­त् यु­क्त्या­ग­म­वि­रो­धा­त् ॥ अत्र ध­र्म­की­र्ते­र् दू­ष­ण­म् उ­प­द­र्श्य प­रि­ह­र­न्न् आ­ह­;­ — यस् त्व् आ­हैं­द्रि­य­क­त्व­स्य व्य­भि­चा­रा­द् वि­न­श्व­रे । श­ब्द­सा­ध्ये­न हेतुत्वं सा­मा­न्ये­ने­ति सो प्य् अधीः ॥ ११९ ॥ सि­द्ध­सा­ध­न­त­स् तेषां सं­धा­हा­ने­श् च भेदतः । साधनं व्य­भि­चा­रि­त्वा­त् त­द­नं­त­र­तः कुतः ॥ १२० ॥ सास्त्य् एव हि प्र­ति­ज्ञा­न­हा­नि­र् दोषः कु­त­श्च­न । क­स्य­चि­न् नि­ग्र­ह­स्था­नं त­न्मा­त्रा­त् तु न युज्यते ॥ १२१ ॥ २८५येषां प्र­यो­ग­यो­ग्या­स्ति प्र­ति­ज्ञा­न­म् इ­ती­र­णे । तेषां त­द्धा­नि­र् अप्य् अस्तु निग्रहो वा प्र­सा­ध­ने ॥ १२२ ॥ परेण साधिते स्वार्थे ना­न्य­थे­ति हि निश्चितं । स्व­प­क्ष­सि­द्धि­र् एवात्र जय इत्य् अ­भि­धा­न­तः ॥ १२३ ॥ ग­म्य­मा­ना प्रतिज्ञा न येषां तेषां च तत्क्षतिः । ग­म्य­मा­नै­व दोषः स्याद् इति सर्वं स­मं­ज­स­म् ॥ १२४ ॥ न हि वयं प्र­ति­ज्ञा­हा­नि­र् दोष एव न भ­व­ती­ति सं­गि­रा­म­हे अ­नै­कां­ति­क­त्वा­त् सा­ध­न­दो­षा­त् पश्चात् ०५त­द्भा­वा­त् ततो भेदेन प्रसिद्धेः । प्रतिज्ञां प्रयोज्यां सा­म­र्थ्य­ग­म्यां वा व­द­त­स् त­द्धा­ने­स् त­थै­वा­भ्यु­प­ग­म­नी­य- त्वात् सर्वथा ताम् अ­नि­च्छ­तो वादिन ए­वा­सं­भ­वा­त् के­व­ल­म् ए­त­स्मा­द् एव नि­मि­त्ता­त् प्र­ति­ज्ञा­हा­नि­र् भवति प्रति- प­क्ष­सि­द्ध­म् अं­त­रे­ण च क­स्य­चि­न् नि­ग्र­हा­धि­क­र­ण­म् इत्य् एतन् न क्षम्यते त­त्त्वा­व्य­व­स्था­प­यि­तु­म् अशक्तेः ॥ प्र­ति­ज्ञां­त­र­म् इ­दा­नी­म् अ­नु­व­द­ति­;­ — प्र­ति­षे­धे प्र­ति­ज्ञा­ता­र्थ­स्य ध­र्म­वि­क­ल्प­तः । यो सौ त­द­र्थ­नि­र्दे­श­स् त­त्प्र­ति­ज्ञां­त­रं किल ॥ १२५ ॥ १०प्र­ति­ज्ञा­ता­र्थ­प्र­ति­षे­धे ध­र्म­वि­क­ल्पा­त् त­द­र्थ­नि­र्दे­शः प्र­ति­ज्ञां­त­रं त­ल्ल­क्ष­ण­सू­त्र­म् अ­ने­नो­क्त­म् इदं व्या­च­ष्टे­;­ — घटो ऽ­स­र्व­ग­तो यद्वत् तथा शब्दो प्य् अ­स­र्व­गः । तद्वद् एवास्तु नित्यो यम् इति ध­र्म­वि­क­ल्प­ना­त् ॥ १२६ ॥ सा­मा­न्ये­नैं­द्रि­य­त्व­स्य स­र्व­ग­त्वो­प­द­र्शि­तं । व्य­भि­चा­रे पि पूर्वस्याः प्र­ति­ज्ञा­याः प्र­सि­द्ध­ये ॥ १२७ ॥ शब्दो ऽ­स­र्व­ग­त­स् तावद् इति स­त्त्वां­त­रं कृतम् । तच् च त­त्सा­ध­ना­श­क्त­म् इति भाष्येन निग्रहः ॥ १२८ ॥ अनित्यः शब्दः ऐं­द्रि­य­क­त्वा­द् घ­ट­व­द् इत्य् एकः सा­मा­न्य­म् ऐं­द्रि­य­कं नित्यं कस्मान् न तथा शब्द इति द्वितीयः । १५सा­ध­न­स्या­नै­कां­ति­क­त्वं सा­मा­न्ये­नो­द्भा­व­य­ति तेन प्र­ति­ज्ञा­ता­र्थ­स्य प्र­ति­षे­धे सति तं दोषम् अ­नु­द्ध­र­न् ध­र्म­वि­क­ल्पं क­रो­ति­, सो यं शब्दो ऽ­स­र्व­ग­तो घ­ट­व­दा­हो­स्वि­त्स­र्व­ग­तः सा­मा­न्य­व­द् इति ? यद्य् अ­स­र्व­ग­तो घ­ट­व­त् तदा तद्वद् एवा- नित्यो स्त्व् इति ब्रूते । सो यं स­र्व­ग­त­त्वा­स­र्व­ग­त­त्व­ध­र्म­वि­क­ल्पा­त् त­द­र्थ­नि­र्दे­शः प्र­ति­ज्ञां­त­रं अनित्यः शब्द इति प्र­ति­ज्ञा­तो ऽ­स­र्व­ग­तो अनित्यः शब्द इति प्र­ति­ज्ञा­या अ­न्य­त्वा­त् । तद् इदं नि­ग्र­ह­स्था­नं सा­ध­न­सा­म­र्थ्या­प­रि- ज्ञानाद् वादिनः । न चो­त्त­र­प्र­ति­ज्ञा पू­र्व­प्र­ति­ज्ञां सा­ध­य­त्य् अ­ति­प्र­सं­गा­त् इति प­र­स्या­कू­तं ॥ २०अत्र ध­र्म­की­र्तेः दू­ष­ण­म् उ­प­द­र्श­य­ति­;­ — नात्रेदं युज्यते पू­र्व­प्र­ति­ज्ञा­याः प्र­सा­ध­ने । प्र­यु­क्ता­यां प­र­स्या­स् त­द्भा­व­हा­ने­न हे­तु­व­त् ॥ १२९ ॥ त­द­स­र्व­ग­त­त्वे­न प्र­यु­क्ता­द् ऐं­द्रि­य­त्व­तः । श­ब्दा­नि­त्य­त्व­मा­हा­य­म् इति हे­त्वं­त­रं भवेत् ॥ १३० ॥ न प्र­ति­ज्ञां­त­रं तस्य क्वचिद् अप्य् अ­प्र­यो­ग­तः । प्र­ज्ञा­व­तां जडानां तु ना­धि­का­रो वि­चा­र­णे ॥ १३१ ॥ वि­रु­द्धा­दि­प्र­यो­ग­स् तु प्रा­ज्ञा­ना­म् अपि सं­भ­वा­त् । कु­त­श्चि­द् वि­श्र­मा­त् तत्रेत्य् आहुर् अन्ये तद् अप्य् असत् ॥ १३२ ॥ २५प्र­ति­ज्ञा­ता­र्थ­सि­द्ध्य­र्थं प्र­ति­ज्ञा­याः स­मी­क्ष­णा­त् । भ्रांतैः प्र­यु­ज्य­मा­ना­याः विचारे सि­द्ध­हे­तु­व­त् ॥ १३३ ॥ प्राज्ञेति वि­भ्र­मा­द् ब्रूयाद् वादे ऽ­सि­द्धा­दि­सा­ध­न­म् । स्व­प­क्ष­सि­द्धि­र् येन स्यात् सत्त्वम् इत्य् अ­ति­दु­र्घ­ट­म् ॥ १३४ ॥ ततो प्र­ति­प­त्ति­व­त्प्र­ति­ज्ञां­त­रं क­स्य­चि­त् सा­ध­न­सा­म­र्थ्या­प्र­ति­ज्ञा­ना­त् प्र­ति­ज्ञा­हा­नि­व­त् ॥ तर्हि कथम् इदम् अ­यु­क्त­म् इत्य् आ­ह­;­ — ततो नेनैव मार्गेण प्र­ति­ज्ञां­त­र­सं­भ­वः । इत्य् एतद् एव नि­र्मु­क्ति­स् तद् धि ना­ना­नि­मि­त्त­कं ॥ १३५ ॥ ३०प्र­ति­ज्ञा­हा­नि­त­श् चास्य भेदः कथम् उ­पे­य­ते । प­क्ष­त्या­गा­वि­शे­षे पि योगैर् इति च विस्मयः ॥ १३६ ॥ प्र­ति­दृ­ष्टां­त­ध­र्म­स्य स्व­दृ­ष्टां­ते भ्य­नु­ज्ञ­या । यथा प­क्ष­प­रि­त्या­ग­स् तथा सं­धां­त­रा­द् अपि ॥ १३७ ॥ स्व­प­क्ष­सि­द्ध­ये य­द्व­त्सं­धां­त­र­म् उ­दा­हृ­तं । भ्रांत्या तद्वच् च शब्दो पि नित्यो स्त्व् इति न किं पुनः ॥ १३८ ॥ श­ब्दा­नि­त्य­त्व­सि­द्ध्य­र्थं नित्यः शब्द इ­ती­र­णं । स्वस्थस्य वाहतं यद्वत् तथा स­र्व­ग­श­ब्द­वा­क् ॥ १३९ ॥ २८६ततः प्र­ति­ज्ञा­हा­नि­र् एव प्र­ति­ज्ञां­त­रं नि­मि­त्त­भे­दा­त् त­द्भे­दै­र् नि­ग्र­ह­स्था­नां­त­रा­णां प्र­सं­गा­त् । तेषां त­त्रां­त­र्भा­वे प्र­ति­ज्ञां­त­र­स्ये­ति प्र­ति­ज्ञा­ना­व­र्त­भा­व­स्य नि­वा­र­यि­तु­म् अशक्तेः ॥ प्र­ति­ज्ञा­वि­रो­ध­म् अनूद्य वि­चा­र­य­न्न् आ­ह­;­ — प्र­ति­ज्ञा­या विरोधो यो हेतुना सं­प्र­ती­य­ते । स प्र­ति­ज्ञा­वि­रो­धः स्याद् इत्य् एतच् च न यु­क्ति­म­त् ॥ १४० ॥ प्र­ति­ज्ञा­हे­त्वो­र् विरोधः प्र­ति­ज्ञा­वि­रो­ध इति सूत्रं । यत्र प्रतिज्ञा हेतुना वि­रु­ध्य­ते हेतुश् च प्र­ति­ज्ञा­याः ०५स प्र­ति­ज्ञा­वि­रो­धो नाम नि­ग्र­ह­स्था­नं­, यथा गु­ण­व्य­ति­रि­क्तं द्रव्यं भे­दे­ना­ग्र­ह­णा­द् इति न्या­य­वा­र्ति­कं । तच् च न यु­क्ति­म­त् ॥ प्र­ति­ज्ञा­याः प्र­ति­ज्ञा­त्वे हेतुना हि नि­रा­कृ­ते । प्र­ति­ज्ञा­हा­नि­र् एवेयं प्र­का­रां­त­र­तो भवेत् ॥ १४१ ॥ द्रव्यं भिन्नं गुणात् स्वस्माद् इति पक्षे भि­भा­षि­ते । रू­पा­द्य­र्थां­त­र­त्वे­ना­नु­प­ल­ब्धे­र् इ­ती­र्य­ते ॥ १४२ ॥ येन हेतुर् हतस् ते­ना­सं­दे­हं भे­द­सं­ग­रः । त­द­भे­द­स्य नि­र्णी­ते­स् तत्र तेनेति बु­ध्य­ता­म् ॥ १४३ ॥ १०हेतोर् वि­रु­द्ध­ता वा स्याद् दोषो यं स­र्व­सं­म­तः । प्र­ति­ज्ञा­दो­ष­ता त्व् अस्य नान्यथा व्य­व­ति­ष्ठ­ते ॥ १४४ ॥ यद् अपि उ­द्यो­त­क­रे­णा­भ्य­धा­यि­; ऽ­ए­ते­नै­व प्र­ति­ज्ञा­वि­रो­धो प्य् उक्तः, यत्र प्रतिज्ञा स्व­व­च­ने­न वि­रु­ध्य­ते यथा श्रवणा गर्भिणी ना­स्त्या­त्मे­ति वा­क्यां­त­रो­प­प्ल­वा­द् इतिऽ तद् अपि न युक्तम् इत्य् आ­ह­;­ — प्रतिज्ञा च स्वयं यत्र वि­रो­ध­म् अ­धि­ग­च्छ­ति । ना­स्त्या­त्मे­त्या­दि­व­त् तत्र प्र­ति­ज्ञा­वि­धि­र् एव नः ॥ १४५ ॥ त­द्वि­रो­धो­द्भा­व­ने­न त्या­ग­स्या­व­श्यं भा­वि­त्वा­त् । स्वयम् अ­त्या­गा­न् नेयं प्र­ति­ज्ञा­हा­नि­र् इति चेत् न, त­द्वि­रु­द्ध­त्व- १५प्र­ति­प­त्ते­र् एव न्या­य­ब­ला­त् त्या­ग­रू­प­त्वा­त् । यत् किंचिद् अ­व­द­तो पि प्र­ति­ज्ञा­कृ­ति­सि­द्धे­र् वदतो पि दो­ष­त्वे­नै­व तत्त्या- गस्य व्य­व­स्थि­तेः । यद् अपि तेनोक्तं हे­तु­वि­रो­धो पि प्र­ति­ज्ञा­वि­रो­ध एव ए­ते­नो­क्तो यत्र हेतुः प्र­ति­ज्ञ­या बाध्यते यथा सर्वं पृथक् समूहे भा­व­श­ब्द­प्र­यो­गा­द् इति, तद् अपि न साधीय इत्य् आ­ह­;­ — हेतुः प्र­ति­ज्ञ­या यत्र बाध्यते हे­तु­दु­ष्ट­ता । तत्र सि­द्धा­न्य­था सं­धा­वि­रो­धो ति­प्र­स­ज्य­ते ॥ १४६ ॥ सर्वं पृथक् स­मु­दा­यः भा­व­श­ब्द­प्र­यो­ग­तः । इत्य् अत्र सिद्धया भे­द­सं­ध­या यदि बाध्यते ॥ १४७ ॥ २०हेतुस् तत्र प्र­सि­द्धे­न हेतुना सापि बाध्यतां । प्र­ति­ज्ञा­व­त् प­र­स्या­पि हे­तु­सि­द्धे­र् अ­भे­द­तः ॥ १४८ ॥ भा­व­श­ब्दः समूहं हि यस्यैकं वक्ति वास्तवं । तस्य सर्वं पृ­थ­क्त­त्त्व­म् इति सं­धा­धि­ह­न्य­ते ॥ १४९ ॥ वि­रु­द्ध­सा­ध­ना­द् वायं विरुद्धो हेतुर् आगतः । स­मू­हा­वा­स्त­वे हे­तु­दो­षो नैको पि पूर्वकः ॥ १५० ॥ सर्वथा भेदिनो ना­ना­र्थे­षु श­ब्द­प्र­यो­ग­तः । प्र­क­ल्पि­त­स­मू­हे­ष्व् इत्य् एवं हे­त्व­र्थ­नि­श्च­या­त् ॥ १५१ ॥ तथा सति विरोधो यं तद्धेतोः संधया स्थितः । सं­धा­हा­नि­स् तु सिद्धे यं हेतुना त­त्प्र­बा­ध­ना­त् ॥ १५२ ॥ २५यद् अप्य् अ­भि­हि­तं तेन, एतेन प्र­ति­ज्ञा­या दृ­ष्टां­त­वि­रो­धो वक्तव्यो हेतोश् च दृ­ष्टां­ता­दि­भि­र् विरोधः प्रमाण- वि­रो­ध­श् च प्र­ति­ज्ञा­हे­तो­र् यथा वक्तव्यः इति, तद् अपि न प­री­क्षा­क्ष­म­म् इत्य् आ­ह­;­ — दृ­ष्टां­त­स्य च यो नाम विरोधः सं­ध­यो­दि­तः । सा­ध­न­स्य च दृ­ष्टां­त­प्र­मु­खै­र् मा­न­बो­ध­न­म् ॥ १५३ ॥ प्र­ति­ज्ञा­दि­षु तस्यापि न प्र­ति­ज्ञा­वि­रो­ध­ता । सू­त्रा­रू­ढ­त­यो­क्त­स्य भां­डा­ले­ख्य­न­यो­क्ति­व­त् ॥ १५४ ॥ प्र­ति­ज्ञा­ने­न दृ­ष्टां­त­बा­ध­ने सति गम्यते । त­त्प्र­ति­ज्ञा­वि­रो­धः स्याद् वि­स्त­त्त्वा­द् इति चेन् मतम् ॥ १५५ ॥ ३०हंत हे­तु­वि­रो­धो पि किं नैषो भीष्ट एव ते । दृ­ष्टां­ता­दि­वि­रो­धो पि हेतुर् एतेन वर्णितः ॥ १५६ ॥ नि­ग्र­ह­स्था­न­सं­ख्या­न­वि­घा­त­कृ­द् अयं ततः । य­थो­क्त­नि­ग्र­ह­स्था­ने­ष्व् अं­त­र्भा­वा­वि­रो­ध­तः ॥ १५७ ॥ प्र­त्य­क्षा­दि­प्र­मा­णे­न प्र­ति­ज्ञा­बा­ध­नं पुनः । प्र­ति­ज्ञा­हा­नि­र् आयाता प्र­का­रां­त­र­तः स्फुटम् ॥ १५८ ॥ नि­द­र्श­ना­दि­बा­धा च नि­ग्र­हां­त­र­म् एव ते । प्र­ति­ज्ञा­न­श्रु­ते­स् त­त्रा­भा­वा­त् त­द्बा­ध­ना­त्य­या­त् ॥ १५९ ॥ यद् अप्य् अवादि तेन प­र­प­क्ष­सि­द्धे­न गो­त्वा­दि­ना­नै­कां­ति­क­चो­द­ना­वि­रु­द्धे­ति यः प­र­प­क्ष­सि­द्धे­न गो­त्वा­दि­ना २८७व्य­भि­चा­र­य­ति त­द्वि­रु­द्ध­म् उत्तरं वे­दि­त­व्य­म् । अनित्यः शब्दः ऐं­द्रि­य­क­त्वा­त् घ­ट­व­द् इति के­न­चि­द् बौद्धं प्र­त्यु­क्तं­, नै­या­यि­क­प्र­सि­द्धे­न गो­त्वा­दि­ना सा­मा­न्ये­न हेतोर् अ­नै­कां­ति­क­त्व­चो­द­ना हि वि­रु­द्ध­म् उत्तरं सौ­ग­त­स्या- नि­ष्ट­सि­द्धे­र् इति । तद् अपि न वि­चा­रा­र्ह­म् इत्य् आ­ह­;­ — मो­क्षा­दि­ना स्व­सि­द्धे­न या­नै­कां­ति­क­चो­द­ना । प­र­प­क्ष­वि­रु­द्धं स्यादुत् तरं तद् इहेत्य् अपि ॥ १६० ॥ ०५न प्र­ति­ज्ञा­वि­रो­धे ṃ­त­र्भा­व­मे­ति क­थं­च­न । स्वयं तु साधिते स­म्य­ग्गो­त्वा­दौ दोष एव सः ॥ १६१ ॥ नि­रा­कृ­तौ प­रे­णा­स्या­नै­कां­ति­क­स­मा­न­ता । हेतोर् एव भवेत् तावत् सं­धा­दो­ष­स् तु नेष्यते ॥ १६२ ॥ यद् अप्य् अभाणि तेन, स्व­प­क्षा­न­पे­क्षं च तथा यः स्व­स्व­प­क्षा­न­पे­क्षं हेतुं प्रयुंक्ते अनित्यः शब्द ऐंद्रिय- कत्वाद् इति स स्व­सि­द्ध­स्य गो­त्वा­दे­र् अ­नि­त्य­त्व­वि­रो­धा­द् विरुद्ध इति । तद् अप्य् अ­पे­श­ल­म् इत्य् आ­ह­;­ — हेताव् ऐं­द्रि­य­क­त्वे तु नि­ज­प­क्षा­न­पे­क्षि­णि । स प्र­सि­द्ध­स्य गो­त्वा­दे­र् इति त­त्त्व­वि­रो­ध­तः ॥ १६३ ॥ १०स्याद् विरोध इतीदं च तद्वद् एव न भिद्यते । अ­नै­कां­ति­क­ता­दो­षा­त् त­द­भा­वा­वि­शे­ष­तः ॥ १६४ ॥ वा­दी­त­र­प्र­ता­ने­न गोत्वेन व्य­भि­चा­र­ता । हेतोर् यथा चै­क­त­र­सि­द्धे­ना­सा­ध­ने­न किम् ॥ १६५ ॥ प्र­मा­णे­ना­प्र­सि­द्धौ तु तस्य सैव तदा भवत् । स­र्वे­षा­म् अपि तेनायं विभागो ज­ड­क­ल्पि­तः ॥ १६६ ॥ सो यम् उ­द्यो­त­क­रः स्वयम् उ­भ­य­प­क्ष­सं­प्र­ति­प­न्न­स् त्व् अ­नै­कां­ति­क इति प्र­ति­प­द्य­मा­नो वादिनः प्र­ति­वा­दि­न एव प्र­मा­ण­तः सिद्धेन गो­त्वा­दि­ना­नै­कां­ति­क­चो­द­ने­न हेतोर् वि­रु­द्ध­म् उत्तरं ब्रु­वा­ण­म् अ­ति­क्र­मे­ण कथं न्या­य­वा­दी ? १५अ­प्र­मा­ण­सि­द्धे­न तु सर्वेषां त­च्चो­द­नं दो­षा­भा­स एवेति त­द्वि­भा­गं कुर्वन् ज­ड­त्व­म् आत्मनो नि­वे­द­य­ति । अत्र प्र­ति­ज्ञा­व­च­ना­द् ए­वा­सा­ध­नां­ग­व­च­ने­न वा­दि­नि­गृ­ही­ते प्र­ति­ज्ञा­वि­रु­द्ध­स्या­नि­ग्र­ह­त्व­म् एवेति ध­र्म­की­र्ति­नो­क्तं दूषण- म् अ­सं­ग­तं ग­म्य­मा­नः प्रा­ह­;­ — प्र­ति­ज्ञा­व­च­ने­नै­व नि­गृ­ही­त­स्य वादिनः । न प्र­ति­ज्ञा­वि­रो­ध­स्य नि­ग्र­ह­त्व­म् इ­ती­त­रे ॥ १६७ ॥ तेषाम् अ­ने­क­दो­ष­स्य सा­ध­न­स्या­भि­भा­ष­णे । प­रे­णै­क­स्य दोषस्य कथनं निग्रहो यथा ॥ १६८ ॥ २०त­था­न्य­स्या­त्र तेनैव कथनं तस्य निग्रहः । किं नेष्टो वा­दि­नो­र् एवं यु­ग­प­न्नि­ग्र­ह­स् तव ॥ १६९ ॥ सा­ध­ना­व­य­व­स्या­पि क­स्य­चि­द् वचने सकृत् । जयो स्तु वादिनो न्य­स्या­व­च­ने च प­रा­ज­यः ॥ १७० ॥ प्र­ति­प­क्षा­वि­ना­भा­वि­दो­ष­स्यो­द्भा­व­ने यदि । वादिनि न्यत्कृते न्यस्य कथं नास्य वि­नि­ग्र­हः ॥ १७१ ॥ तदा सा­ध्या­वि­ना­भा­वि सा­ध­ना­व­य­वे­र­णे । तस्यैव श­क्त्यु­भ­या­का­रे न्यस्य वाक् च प­रा­ज­यः ॥ १७२ ॥ वि­रु­द्धो­द्भा­व­नं हेतोः प्र­ति­प­क्ष­प्र­सा­ध­नं । यथा तथा वि­ना­भा­वि­हे­तू­क्तिः स्वा­र्थ­सा­ध­ना ॥ १७३ ॥ २५सा­ध­ना­व­य­वो नेकः प्र­यो­क्त­व्यो य­था­प­रः । तथा दोषो पि किं न स्याद् उ­द्भा­व्य­स् तत्र तत्त्वतः ॥ १७४ ॥ तस्मात् प्र­यु­ज्य­मा­न­स्य ग­म्य­मा­न­स्य वा स्वयं । सं­ग­र­स्य व्य­व­स्था­न­क­था­वि­च्छे­द­मा­त्र­कृ­त् ॥ १७५ ॥ संगरः प्र­ति­ज्ञा­त­स्य वादिना यु­ज्य­मा­न­स्य प­क्ष­ध­र्मो­प­सं­हा­र­व­च­न­सा­म­र्थ्या­द् ग­म्य­मा­न­स्य वा यद् अ­व्य­व­स्था­नं स्व­दृ­ष्टां­ते प्र­ति­दृ­ष्टां­त­ध­र्मा­नु­ज्ञा­ना­त् प्र­ति­ज्ञा­ता­र्थ­प्र­ति­षे­धे­न ध­र्म­वि­क­ल्पा­त् त­द­र्थ­नि­र्दे­शा­द् वा प्र­ति­ज्ञा­हे­त्वो- र् वि­रो­धा­त् प्र­ति­ज्ञा­वि­रो­धा­द् वा प्र­ति­वा­दि­ना­प­द्ये­त त­त्क­था­वि­च्छे­द­मा­त्रं करोति न पुनः प­रा­ज­यं वादिनः ३०स्व­प­क्ष­स्य प्र­ति­वा­दि­ना­व­श्यं सा­ध­नी­य­त्वा­द् इति न्यायं बु­द्ध्या­म­हे । प्र­ति­ज्ञा­व­च­नं तु क­था­वि­च्छे­द­मा­त्र­म् अपि न प्र­यो­ज­य­ति त­स्या­सा­ध­नां­ग­त्वा­व्य­व­स्थि­तेः प­क्ष­ध­र्मो­प­सं­हा­र­व­च­ना­द् इत्य् उक्तं प्राक् । केवलं स्व­द­र्श­ना­नु- रा­ग­मा­त्रे­ण प्र­ति­ज्ञा­व­च­न­स्य नि­ग्र­ह­त्वे­नो­द्भा­व­ने पि सौगतैः प्र­ति­ज्ञा­वि­रो­धा­दि­दो­षो­द्भा­व­नं ना­व­स­र­म् अ­नु­मं­त­व्यं­, अ­ने­क­सा­ध­न­व­च­न­व­द् अ­ने­क­दू­ष­ण­व­च­न­स्या­पि वि­रो­धा­भा­वा­त् सर्वथा वि­शे­षा­भा­वा­द् इति वि­चा­रि­त­म् अस्माभिः ॥ संप्रति प्र­ति­ज्ञा­सं­न्या­सं वि­चा­र­यि­तु­म् उ­प­क्र­म­म् आ­ह­;­ — ३५प्र­ति­ज्ञा­र्था­प­न­य­नं पक्षस्य प्र­ति­षे­ध­ने । न प्र­ति­ज्ञा­न­सं­न्या­सः प्र­ति­ज्ञा­हा­नि­तः पृथक् ॥ १७६ ॥ २८८ननु प­क्ष­प्र­ति­षे­धे ऽ­प्र­ति­ज्ञा­ना­र्था­प­न­य­नं प्र­ति­ज्ञा­सं­न्या­सः­ऽ इति सू­त्र­का­र­व­च­ना­त् यः प्र­ति­ज्ञा­त­म् अर्थं पक्ष- प्र­ति­षे­धे कृते प­रि­त्य­ज्य­ति स प्र­ति­ज्ञा­सं­न्या­सो वे­दि­त­व्यः उ­दा­ह­र­णं पू­र्व­व­त् । सा­मा­न्ये­नै­कां­ति­क­त्वा­द् धेतोः कृते ब्रूयाद् एक एव महान् नित्य शब्द इति । ए­त­त्सा­ध­न­स्य सा­म­र्थ्या­प­रि­च्छे­दा­द् वि­प्र­ति­प­त्ति­तो नि­ग्र­ह­स्था­न- म् इत्य् उ­द्यो­त­क­र­व­च­ना­च् च प्र­ति­ज्ञा­सं­न्या­स­स् तस्य प्र­ति­ज्ञा­हा­ने­र् भेद एवेति म­न्य­मा­नं प्र­त्या­ह­;­ — ०५एक एव महान् नित्यो यं शब्दः इत्य् अ­नी­य­त । प्र­ति­ज्ञा­र्थः कि­ला­ने­न पू­र्व­व­त्प­क्ष­दू­ष­णे ॥ १७७ ॥ हेतोर् ऐं­द्रि­य­क­त्व­स्य व्य­भि­चा­र­प्र­द­र्श­ना­त् । तथा चा­प­न­यो हानिः संधाया इति ना­र्थ­भि­त् ॥ १७८ ॥ प्र­ति­ज्ञा­हा­नि­र् एवैतैः प्र­का­रै­र् यदि कथ्यते । प्र­का­रां­त­र­तो पीयं तदा किं न प्र­क­थ्य­ते ॥ १७९ ॥ त­न्नि­मि­त्त­प्र­का­रा­णां नि­य­मा­भा­व­तः क्व नु । यथोक्ता नि­य­ति­स् तेषां न­सो­प­ज्ञं वचस् ततः ॥ १८० ॥ पक्षस्य प्र­ति­षे­धे हि तू­ष्णीं­भा­वो ध­रे­क्ष­णं । व्यो­मे­क्ष­णं दि­गा­लो­कः खात्कृतं च­प­ला­यि­त­म् ॥ १८१ ॥ १०ह­स्ता­स्फा­ल­न­म् आकंपः प्र­स्वे­दा­द्य् अप्य् अ­ने­क­धा । नि­ग्र­हां­त­र­म् अस्यास्तु त­त्प्र­ति­ज्ञां­त­रा­दि­व­त् ॥ १८२ ॥ हे­त्वं­त­रं वि­चा­र­य­न्न् आ­ह­;­ — अ­वि­शे­षो­दि­ते हेतौ प्र­ति­षि­द्धे प्र­वा­दि­ना । वि­शे­ष­म् इच्छतः प्रोक्तं हे­त्वं­त­र­म् अपीह यत् ॥ १८३ ॥ तद् एवम् एव संभाव्यं ना­न्य­थे­ति न निश्चयः । प­र­स्मि­न्न् अपि हेतौ स्याद् उक्ते हे­त्वं­त­रं यथा ॥ १८४ ॥ यथा च प्रकृते हेतौ दो­ष­व­त्य् अपि दर्शिते । परस्य वचनं हेतोर् हे­त्वं­त­र­म् उ­दा­हृ­त­म् ॥ १८५ ॥ १५तथा नि­द­र्श­ना­दौ च दृ­ष्टां­ता­द्यं­त­रं न किम् । नि­ग्र­ह­स्था­न­म् आस्थेयं व्य­व­स्था­प्या­ति­नि­श्चि­त­म् ॥ १८६ ॥ यदि हे­त्वं­त­रे­णै­व नि­गृ­ही­त­स्य वादिनः । दृ­ष्टां­ता­द्यं­त­रं तत् स्यात् कथायां वि­नि­व­र्त­ना­त् ॥ १८७ ॥ त­दा­नै­कां­ति­क­त्वा­दि­हे­तु­दो­षे­ण निर्जिते । मा भूद् धे­त्वं­त­रं तस्य तत ए­वा­वि­शे­ष­तः ॥ १८८ ॥ यथा चो­द्भा­वि­ते दोषे हेतोर् यद् वा वि­शे­ष­णं । ब्रूयात् कश्चित् तथा दृ­ष्टां­ता­दे­र् अपि जि­गी­ष­या ॥ १८९ ॥ अ­वि­शे­षो­क्तौ हेतौ प्र­ति­षि­द्धे वि­शे­ष­म् इच्छतो हे­त्वं­त­र­म् इति सू­त्र­का­र­व­च­ना­त् द्वित्वत्वं नि­ग्र­ह­स्था­नं २०सा­ध­नां­त­रो­पा­दा­ने पू­र्व­स्या­सा­म­र्थ्य­ख्या­प­ना­त् । सामर्थ्ये वा पूर्वस्य हे­त्वं­त­रं व्यर्थम् इत्य् उ­द्यो­त­क­रो व्याच- क्षाणो ग­ता­नु­ग­ति­क­ता­म् आ­त्म­सा­त् कुरुते प्र­का­रां­त­रे­णा­पि हे­त्वं­त­र­व­च­न­द­र्श­ना­त् । तथा अ­वि­शे­षो­क्ते दृष्टांतो- प­न­य­न­नि­ग­म­ने प्र­ति­सि­द्धे वि­शे­ष­म् इच्छतो दृ­ष्टां­ता­द्यं­त­रो­पा­दा­ने पू­र्व­स्या­सा­म­र्थ्य­ख्या­प­ना­त् । सामर्थ्ये वा पूर्वस्य प्र­ति­दृ­ष्टां­ता­द्यं­त­रं व्यर्थम् इति वक्तुम् अ­श­क्य­त्वा­त् । अ­त्रा­क्षे­प­स­मा­धा­ना­नां स­मा­न­त्वा­त् यद् अप्य् अ­प्रा­दे­शि- प्र­कृ­ता­द् अर्थाद् अ­प्र­ति­सं­बं­ध­त्वा­र्थ­म् अ­र्थां­त­र­म् अ­भ्यु­प­ग­मा­र्था­सं­ग­त­त्वा­न् नि­ग्र­ह­स्था­न­म् इति तद् अपि वि­चा­र­य­ति­;­ — २५प्र­ति­सं­बं­ध­शू­न्या­ना­म् अ­र्था­ना­म् अ­भि­भा­ष­ण­म् । यत् पुनः प्र­कृ­ता­द् अर्थाद् अ­र्थां­त­र­स­मा­श्रि­त­म् ॥ १९० ॥ क्वचित् किंचिद् अपि न्यस्य हेतुं त­च्छ­ब्द­सा­ध­ने । प­दा­दि­व्या­कृ­तिं कुर्याद् य­था­ने­क­प्र­का­र­तः ॥ १९१ ॥ तत्रापि साधने नुक्ते प्रोक्ते र्थां­त­र­वा­क् कथम् । निग्रहो दूषणे वापि लो­क­ना­द् वि­नि­य­म्य­ते ॥ १९२ ॥ अ­स­म­र्थे तु तन् न स्यात् क­स्य­चि­त् प­क्ष­सा­ध­ने । नि­ग्र­हा­र्थां­त­रं वादे ना­न्य­थे­ति वि­नि­श्च­यः ॥ १९३ ॥ नि­र­र्थ­कं वि­चा­र­यि­तु­म् आ­र­भ­ते­;­ — ३०व­र्ण­क्र­म­स्य निर्देशो यथा त­द्व­न्नि­र­र्थ­कं । कथं यथा ज­ब­झ­भे­त्या­देः प्र­त्या­हा­र­स्य कु­त्र­चि­त् ॥ १९४ ॥ यद् उक्तं व­र्ण­क्र­मो नि­र्दे­श­व­न्नि­र­र्थ­कं । तद् य­था­–­नि­त्यः शब्दो ज­ब­ग­ड­द­स्त्वा­ज् झ­भ­घ­ढ­ध­व­द् इति ॥ त­त्स­र्व­था­र्थ­शू­न्य­त्वा­त् किं साध्य उ­प­यो­ग­तः । किं वा­ना­दि­वि­क­ल्पो त्रा­सं­भ­वा­द् एव तादृशः ॥ १९५ ॥ व­र्ण­क्र­मा­दि­श­ब्द­स्या­प्य् अ­र्थ­व­त्त्वा­त् क­थं­च­न । त­द्वि­चा­रे क्वचिच् च म­त्का­र्ये­णा­र्थे­न योगतः ॥ १९६ ॥ द्वि­ती­य­क­ल्प­ना­यां तु सर्वम् एव नि­र­र्थ­क­म् । नि­ग्र­ह­स्था­न­म् उक्तं स्यात् सि­द्ध­व­न् नो­प­यो­गि­व­त् ॥ १९७ ॥ २८९तस्मान् नेदं पृ­थ­ग्यु­क्तं क­क्षा­दि­हि­त­का­दि­व­त् । क­था­वि­च्छे­द­मा­त्रं तु भवेत् प­क्षां­त­रो­क्ति­व­त् ॥ १९८ ॥ तथा हि­–­ब्रु­व­न् न साध्यं न साधनं जानीते अ­सा­ध्य­सा­ध­नं चो­पा­द­त्ते इति नि­गृ­ह्य­ते स्वपक्षं साधय- तान्येन ना­न्य­था­, न्या­य­वि­रो­धा­त् । यद् अप्य् उक्तं, "­प­रि­ष­त्प्र­ति­वा­दि­भ्यां त्रिर् अ­भि­हि­त­म् अप्य् अ­वि­ज्ञा­त­म् अ­वि­ज्ञा­ता­र्थं भाष्ये चो­द­ना­हृ­त­म् अ­सा­म­र्थ्यं च व्या­प­ना­न् नि­ग्र­ह­स्था­नं स­सा­म­र्थ्यं चा­ज्ञा­न­म् इति, तद् इह वि­चा­र्य­ते­;­ — ०५प­रि­ष­त्प्र­ति­वा­दि­भ्यां त्रिर् उ­क्त­म­पि वादिना । अ­वि­ज्ञा­त­म् अ­वि­ज्ञा­ता­र्थं तद् उक्तं ज­डा­त्म­भिः ॥ १९९ ॥ यदा मं­द­म­ती तावत् प­रि­ष­त्प्र­ति­वा­दि­नौ । तदा स­त्य­गि­रो­पे­ते नि­ग्र­ह­स्था­न­म् आ­प­ये­त् ॥ २०० ॥ यदा तु तौ म­हा­प्रा­ज्ञौ तदा गू­ढा­भि­धा­न­तः । द्रु­तो­च्चा­रा­दि­तो वा स्यात् तयोर् अ­न­व­बो­ध­न­म् ॥ २०१ ॥ प्रा­ग्वि­क­ल्पे कथं युक्तं तस्य नि­ग्र­ह­णं सताम् । यत्र वा­क्य­प्र­यो­गे पि वक्तुस् त­द­नु­षं­ग­तः ॥ २०२ ॥ यत्र वाक्यं स्वयं वादी व्याचष्टे न्यैर् अ­नि­श्चि­त­म् । यथा तथैव व्याचष्टं गू­ढो­प­न्या­स­म् आत्मनः ॥ २०३ ॥ १०अ­ध्या­ख्या­ने तु तस्यास् तु ज­या­भा­वो न निग्रहः । परस्य प­क्ष­सं­सि­द्ध्य­भा­वा­द् ए­ता­व­ता ध्रुवम् ॥ २०४ ॥ द्रु­तो­च्चा­रा­दि­त­स् त्व् एताः क­थं­चि­द् अ­व­ग­च्छ­तः । सि­द्धां­त­द्व­य­त­त्त्व­ज्ञै­स् ततो ना­ज्ञा­न­सं­भ­वः ॥ २०५ ॥ वक्तुः प्र­ला­प­मा­त्रे तु तयोर् अ­न­व­बो­ध­न­म् । ना­वि­ज्ञा­ता­र्थ­म् एतत् स्याद् व­र्णा­नु­क्त­म् अ­वा­द­व­त् ॥ २०६ ॥ ततो नेदम् अ­वि­ज्ञा­ता­र्थं नि­र­र्थ­का­द्भि­द्य­ते नाप्य् अ­पा­र्थ­क­म् इत्य् आ­ह­;­ — प्र­ति­सं­बं­ध­ही­ना­नां श­ब्दा­ना­म् अ­भि­भा­ष­णं । पौ­र्वा­प­र्ये­ण योगस्य त­त्रा­भा­वा­द् अ­पा­र्थ­क­म् ॥ २०७ ॥ १५दा­डि­मा­नि द­शे­त्या­दि­श­ब्द­व­त् प­रि­की­र्त­न­म् । ते नि­र­र्थ­क­तो भिन्नं न युक्त्या व्य­व­ति­ष्ठ­ते ॥ २०८ ॥ नै­र­र्थ­क्यं हि वर्णानां यथा त­द्व­त्प­दा­ति­षु । ना­भि­द्ये­ता­न्य­था वाक्यं नै­र­र्थ­क्यं ततो परम् ॥ २०९ ॥ न हि प­र­स्प­र­सं­ग­ता­नि पदान्य् एव न पुनर् वा­क्या­नी­ति शक्यं वक्तुं, तेषाम् अपि पौ­र्वा­प­र्ये­णा­पि यु­ज्य­मा­ना­नां ब­हु­ल­म् उ­प­लं­भा­त् । "शंखः कदल्यां कदली च भेर्यां तस्यां च भेर्यां सु­म­ह­द्वि­मा­नं । त­च्छं­ख­भे­री कदली वि­मा­न­म् उ­न्म­त्त­गं­ग­प्र­ति­मं बभूव ॥ " इ­त्या­दि­व­त् । यदि पुनः प­द­नै­र­र्थ­क्य­म् एव वा­क्य­नै­र­र्थ­क्यं प­द­स­मु­दा­य­त्वा- २०द् वा­क्य­स्ये­ति मतिस् तदा व­र्ण­नै­र­र्थ­क्य­म् एव प­द­नै­र­र्थ­क्य­म् अस्तु व­र्ण­स­मु­दा­य­त्वा­त् प­द­स्ये­ति म­न्य­तां­, वर्णानां सर्वत्र नि­र­र्थ­क­त्वा­त् पदस्य नि­र­र्थ­क­त्व­प्र­सं­ग इति चेत्, प­द­स्या­पि नि­र­र्थ­क­त्वा­त् त­त्स­मु­दा­या­त्म­नो वा­क्य­स्या­पि नि­र­र्थ­क- त्वा­नु­षं­गः । प­दा­र्था­पे­क्ष­या सार्थकं पदम् इति चेत्, व­र्णा­र्था­पे­क्ष­या वर्णः सार्थको स्तु । प्र­कृ­ति­प्र­त्य­या­दि­व­र्ण­व­त् न प्रकृतिः केवला पदं प्रत्ययो वा, नापि तयोर् अ­र्थ­क­त्व­म् अ­भि­व्य­क्ता­र्था­भा­वा­द् अ­न­र्थ­क­त्वे प­द­स्या­प्य् अ­न­र्थ­क­त्वं । यथैव हि प्र­कृ­त्य­र्थः प्र­त्य­ये­ना­भि­भि­द्य­ते प्र­त्य­या­र्थः स्व­प्र­कृ­त्या तयोः के­व­ल­यो­र् अ­प्र­यो­गा­र्ह­त्वा­त् । तथा देव- २५दत्तस् ति­ष्ठ­ती­त्या­दि­प्र­यो­गे­षु सु­बं­त­प­दा­र्थ­स्य ति­ङं­त­प­दे­ना­भि­व्य­क्तेः ति­ङं­त­प­दा­र्थ­स्य च सु­बं­त­प­दे­ना­भि­व्य­क्तेः के­व­ल­स्या­प्र­यो­गा­र्ह­त्वा­द् अ­भि­व्य­क्ता­र्था­भा­वो वि­भा­व्य­त एव । प­दां­त­रा­पे­क्ष­त्वे सा­र्थ­क­त्व­म् एवेति त­त्प्र­कृ­त्य­पे­क्ष­स्य प्र­त्य­य­स्य त­द­पे­क्ष­स्य च प्र­कृ­त्या­दि­व­त्स्व­स्य सा­र्थ­क­त्वं सा­ध­य­त्य् एव सर्वथा वि­शे­षा­भा­वा­त् । ततो वर्णानां पदानां च सं­ग­ता­र्था­नां नि­र­र्थ­क­त्व­म् इच्छता वा­क्या­ना­म् अप्य् अ­सं­ग­ता­र्था­नां नि­र­र्थ­क­त्व­म् ए­षि­त­व्यं । तस्य ततः पृ­थ­क्त्वे­न नि­गृ­ह्ण­न् स्था­न­त्वा­नि­ष्टौ व­र्ण­प­द­नि­र­र्थ­क­त्व­यो­र् अपि तथा नि­ग्र­हा­धि­क­र­ण­त्वं मा भूत् । यद् अप्य् उक्तं, ३०अ­व­य­व­वि­प­र्या­सं बं­ध­न­म् अ­प्रा­प्त­का­लं अ­व­य­वा­नां प्र­ति­ज्ञा­दी­नां वि­प­र्य­ये­णा­भि­धा­नं नि­ग्र­ह­स्था­न­म् इति । तद् अपि न सु­घ­ट­म् इत्य् आह — सं­धा­द्य­व­य­वा­न् न्यायाद् वि­प­र्या­से­न भा­ष­ण­म् । अ­प्रा­प्त­का­ल­म् आख्यातं तच् चायुक्तं म­नी­षि­णा­म् ॥ २१० ॥ पदानां क्र­म­नि­य­मं वि­ना­र्था­व्य­व­सा­य­तः । दे­व­द­त्ता­दि­वा­क्ये­षु शास्त्रे प्य् एवं वि­नि­र्ण­या­त् ॥ २११ ॥ य­था­प­श­ब्द­तः श­ब्द­प्र­त्य­या­द् अ­र्थ­नि­श्च­यः । शब्दाद् एव तथा स्वा­दि­व्यु­त्क्र­मा­न् न क्रमस्य वित् ॥ २१२ ॥ २९०ततो वा­क्या­र्थ­नि­र्णी­तिः पा­रं­प­र्ये­ण जायते । वि­प­र्या­सा­त् तु नैवेति केचिद् आहुस् तद् अप्य् असत् ॥ २१३ ॥ व्यु­त्क्र­मा­द् अ­र्थ­नि­र्णी­ति­र् अ­प­श­ब्दा­द् इवेत्य् अपि । वक्तुं शक्तेस् तथा दृष्टेः स­र्व­था­प्य् अ­वि­शे­ष­तः ॥ २१४ ॥ शब्दाद् व्या­ख्या­न­वै­य­र्थ्य­म् एवं चेत् त­त्त्व­वा­दि­ना­म् । ना­प­श­ब्दे­ष्व् अपि प्रायो व्या­ख्या­न­स्यो­प­ल­क्ष­णा­त् ॥ २१५ ॥ तथा च सं­स्कृ­ता­च् छब्दात् सत्याद् धर्मस् त­था­न्य­तः । स्याद् असत्यं यदा धर्मः क्व नियमः पु­ण्य­पा­प­योः ॥ २१६ ॥ ०५वृ­द्धि­प्र­सि­द्धि­त­स् त्व् एष व्य­व­हा­रः प्र­व­र्त­ते । सं­स्कृ­तै­र् इति सर्वापि शब्दैर् भा­षा­स्व­नै­र् इव ॥ २१७ ॥ ततो र्था­नि­श्च­यो येन पदेन क्रमशः स्थितः । त­द्व्य­ति­क्र­म­णा­द् दोषो नै­र­र्थ­क्यं न चा­प­र­म् ॥ २१८ ॥ ए­ते­नै­त­द् अपि प्र­त्या­ख्या­तं । य­दा­हो­द्यो­त­क­रः­, यथा गौर् इत्य् अस्य प­द­स्या­र्थे गौणीति प्र­यु­ज्य­मा­नं पदं न व­क्रा­दि­म् अंतम् अर्थं प्र­ति­पा­द­य­ती­ति न श­ब्दा­द्व्या­ख्या­नं व्यर्थं अ­ने­ना­प­श­ब्दे­ना­सौ गो­श­ब्द­म् एव प्र­ति­प­द्य­ते गो­श­ब्दा­च् च­क्रा­दि­म् अंतम् अर्थं तथा प्र­ति­ज्ञा­द्य­व­य­वा­वि­प­र्य­ये­णा­नु­पू­र्वं प्र­ति­प­द्य­ते त­था­नु­पू­र्व्या­र्थ­म् इति । पूर्वं हि १०तावत् क­र्मो­पा­दी­य­ते लोके ततो धि­क­र­णा­दि मृ­त्पिं­ड­च­क्रा­दि­व­त् । तथा नैवायं समयो पि त्व् अ­र्थ­स्या­नु­पू­र्वी । सो यम् अ­र्था­नु­पू­र्वी­म् अ­न्वा­च­क्षा­णो नाम व्या­ख्ये­या­त् कस्यायं समय इति । तथा शास्त्रे वा­क्या­र्थ­सं­ग्र­हा­र्थ­म् उपादी- यते सं­गृ­ही­तं त्व् अर्थं वाक्येन प्र­ति­पा­द­यि­ता प्र­यो­ग­का­ले प्र­ति­ज्ञा­दि­क­या­नु­पू­र्व्या प्र­ति­पा­द­य­ती­ति स­र्व­था­नु- पू­र्वी­प्र­ति­पा­द­न­भा­वा­द् ए­वा­प्रा­प्त­का­ल­स्य नि­ग्र­ह­स्था­न­त्व­स­म­र्थ­ना­द् अन्यथा प­र­चो­द्य­स्यै­व­म् अपि सिद्धेः । स­म­वा­या- न­भ्यु­प­ग­मा­द् ब­हु­प्र­यो­गा­च् च नै­वा­व­य­व­वि­प­र्या­स­व­च­नं नि­ग्र­ह­स्था­न­म् इत्य् एतस्य प­रि­ह­र्तु­म् अशक्तेः । स­र्वा­र्था­नु­पू­र्वीं १५प्र­ति­पा­द­ना­भा­वो ऽ­व­य­व­वि­प­र्या­स­व­च­न­स्य नि­र­र्थ­क­त्वा­न् न्याय्यः । ततो नेदं नि­ग्र­ह­स्था­नां­त­रं यथोक्तं हीनम् अन्य- त­मे­ना­प्य् अ­व­य­वे­न न्यूनं । यस्मिन् वाक्ये प्र­ति­ज्ञा­दी­ना­म् अ­न्य­त­मा­व­य­वो न भवति तद्वाक्यं हीनं वे­दि­त­व्यं । तच् च नि­ग्र­ह­स्था­न­सा­ध­ना­भा­वे सा­ध्य­सि­द्धे­र् अ­भा­वा­त् प्र­ति­ज्ञा­दी­नां पं­चा­ना­म् अपि सा­ध­न­त्वा­त् प्र­ति­ज्ञा­न्यू­नं नास्तीत्य् एके । ते त्र प­र्य­नु­यो­ज्याः­, प्र­ति­ज्ञा­न्यू­नं वाक्यं यो ब्रूते स किं नि­गृ­ह्य­ते ? अथ नेति यदि नि­गृ­ह्य­ते कथम् अ­नि­ग्र­ह­स्था­नं ? न हि तत्र हे­त्वा­द­यो न संति न च हे­त्वा­दि­दो­षाः संतीति निग्रहं चाभ्यु- २०पैति । तस्मात् प्र­ति­ज्ञा­न्यू­न­म् एवेति । अथ न निग्रहः न्यूनं वाक्यम् अर्थं सा­ध­य­ती­ति सा­ध­ना­भा­वे सिद्धि- र् अ­भ्यु­प­ग­ता भवति । यच् च ब्रवीषि सि­द्धां­त­प­रि­ग्र­ह एव प्र­ति­ज्ञे­ति­, तद् अपि न बु­ध्द्या­म­हे । कर्मण उ­पा­दा­नं हि प्र­ति­ज्ञा­सा­मा­न्यं वि­शे­ष­तो व­धा­रि­त­स्य वस्तुनः प­रि­ग्र­हः सिद्धांत इति कथम् अ­न­यो­र् ऐक्यं, यतः प्रतिज्ञा- सा­ध­न­वि­ष­य­त­या सा­ध­नां­गं तत् स्याद् इत्य् उ­द्यो­त­क­र­स्या­कू­तं­, तद् एतद् अपि न स­मी­ची­न­म् इति द­र्श­य­ति­ — हीनम् अ­न्य­त­मे­ना­पि वाक्यं स्वा­व­य­वे­न यत् । त­न्न्यू­न­म् इत्य् अ­स­त्स्वा­र्थे प्र­ती­ते­स् ता­दृ­शा­द् अपि ॥ २१९ ॥ २५यावद् अ­व­य­वं वाक्यं साध्यं सा­ध­य­ति तावद् अ­व­य­व­म् एव साधनं न च पं­चा­व­य­व­म् एव साध्यं सा­ध­य­ति क्वचित् प्र­ति­ज्ञा­म् अं­त­रे­णा­पि सा­ध­न­वा­क्य­स्यो­त्प­त्ते­र् ग­म्य­मा­न­स्य कर्मणः सा­ध­ना­त् । त­थो­दा­ह­र­ण­ही­न­म् अपि साधन- वाक्यम् उ­प­प­न्नं सा­ध­र्म्य­वै­ध­र्म्यो­दा­ह­र­ण­वि­र­हे पि हेतोर् ग­म­क­त्व­स­म­र्थ­ना­त् । तत ए­वो­प­न­य­नि­ग­म­न­ही­न­म् अपि वाक्यं च साधनं प्र­ति­ज्ञा­ही­न­व­त् विदुषः प्रति हेतोर् एव के­व­ल­स्य प्र­यो­गा­भ्यु­प­ग­मा­त् । धूमो त्र दृश्यते इत्य् उक्ते पि क­स्य­चि­द् अ­ग्नि­प्र­ति­प­त्तेः प्र­वृ­त्ति­द­र्श­ना­त् सा­म­र्थ्या­द् ग­म्य­मा­ना­स् तत्र प्र­ति­ज्ञा­द­यो पि संतीति चेत्, ३०तर्हि प्र­यु­ज्य­मा­ना न संतीति तैर् विनापि सा­ध्य­सि­द्धेः न तेषां वचनं साधनं सा­ध्या­वि­ना­भा­वि­सा­ध­न- म् अं­त­रे­ण सा­ध्य­सि­द्धे­र् अ­सं­भ­वा­त् । त­द्व­च­न­म् एव सा­ध­न­म् अतस् तन्न्यूनं न नि­ग्र­ह­स्था­नं परस्य स्व­प­क्ष­सि­द्धौ सत्या- म् इत्य् एतद् एव श्रेयः प्र­ति­प­द्या­म­हे । प्र­ति­ज्ञा­दि­व­च­नं तु प्र­ति­पा­द्या­श­या­नु­रो­धे­न प्र­यु­ज्य­मा­नं न नि­वा­र्य­ते तत ए­वा­सि­द्धो हेतुर् इ­त्या­दि­प्र­ति­ज्ञा­व­च­नं हे­तु­दू­ष­णो­द्भा­व­न­का­ले क­स्य­चि­न् न वि­रु­ध्य­ते त­द­व­च­न­नि­य­मा­न­भ्यु­प­ग- मात् । तर्हि य­था­वि­धा­न् न्यूनाद् अ­र्थ­स्या­पि सिद्धिस् त­था­वि­धं त­न्नि­ग्र­ह­स्था­न­म् इत्य् अपि न घटत इत्य् आ­ह­;­ — ३५य­था­चा­र्या­प्र­ती­तिः स्यात् त­न्नि­र­र्थ­क­म् एव ते । नि­ग्र­हां­त­र­तो­क्ति­स् तु तत्र श्र­द्धा­नु­सा­रि­णा­म् ॥ २२० ॥ २९१य­थो­क्तं­, हे­तू­दा­ह­र­णा­दि­क­म् अधिकं यस्मिन् वाक्ये द्वौ हेतू द्बौ वा दृष्टांतौ त­द्वा­क्य­धि­कं नि­ग्र­ह­स्था­नं आ­धि­क्या­द् इति तद् अपि न्यूनेन व्या­ख्या­त­म् इत्य् आ­ह­;­ — हे­तू­दा­ह­र­णा­भ्यां यद् वाक्यं स्याद् अधिकं परैः । प्रोक्तं त­द­धि­कं नाम तच् च न्यूनेन व­र्णि­त­म् ॥ २२१ ॥ त­त्त्वा­प­र्य­व­सा­ना­यां कथायां त­त्त्व­नि­र्ण­यः । यदा स्याद् आ­धि­का­द् एव तदा का नाम दुष्टता ॥ २२२ ॥ ०५स्वार्थिके के धिके सर्वं नास्ति वा­क्या­भि­भा­ष­णे । त­त्प्र­सं­गा­त् ततो र्थ­स्या­नि­श्च­या­त् त­न्नि­र­र्थ­क­म् ॥ २२३ ॥ सो यम् उ­द्यो­त­क­रः­, सा­ध्य­स्यै­के­न ज्ञा­पि­त­त्वा­द् व्यर्थम् अ­भि­धा­नं द्वि­ती­य­स्य­, प्र­का­शि­ते प्र­दी­पां­त­रो­पा­दा­न­व­द­न­व- स्थानं वा, प्र­का­शि­ते पि सा­ध­नां­त­रो­पा­दा­ने प­रा­प­र­सा­ध­नां­त­रो­पा­दा­न­प्र­सं­गा­द् इति ब्रुवाणः प्र­मा­ण­सं­प्ल­वं स­म­र्थ­य­त इति कथं स्वस्थः ? क­स्य­चि­द् अ­र्थ­स्यै­के­न प्र­मा­णे­न निश्चये पि प्र­मा­णां­त­र­वि­ष­य­त्वे पि न दोषो दार्ढ्याद् इति चेत्, किम् इदं दार्ढ्यं नाम ? सुतरां प्र­ति­प­त्ति­र् इति चेत् किम् उक्तं भ­व­ति­, सु­त­रा­म् इति सिद्धेः । १०प्र­ति­प­त्ति­र् द्वाभ्यां प्र­मा­णा­भ्या­म् इति चेत्, तर्ह्य् आद्येन प्र­मा­णे­न निश्चिते र्थे द्वितीयं प्रमाणं प्र­का­शि­त­प्र­का­श­न- व­द्व्य­र्थ­म् अ­न­व­स्था­नं वा निश्चिते पि प­रा­प­र­प्र­मा­णा­न्वे­ष­णा­त् । इति कथं प्र­मा­ण­सं­प्ल­वः ? यदि पुनर् ब­हू­पा­य- प्र­त्ति­प­त्तिः कथं दार्ढ्यम् एकत्र भूयसां प्र­मा­णा­नां प्रवृत्तौ सं­वा­द­सि­द्धि­श् चेति मतिस् तदा हेतुना दृ­ष्टां­ते­न वा के­न­चि­द् ज्ञापिते र्थे द्वि­ती­य­स्य हेतोर् दृ­ष्टां­त­स्य वा वचनं कथम् अ­न­र्थ­कं तस्य त­था­वि­ध­दा­र्ढ्य­त्वा­त् । न चैव- म् अ­न­व­स्था­, क­स्य­चि­त् क्वचिन् नि­रा­कां­क्ष­तो­प­प­त्तेः प्र­मा­णां­त­र­व­त् । कथं कृ­त­क­त्वा­द् इति हेतुः क्वचिद् वदतः १५स्वा­र्थि­क­स्य क­प्र­त्य­य­स्य वचनं यत् कृतकं तद् अनित्यं दृष्टम् इति व्याप्तिं प्र­द­र्श­य­ते यत् त­द्व­च­न­म् अधिकं नाम नि­ग्र­ह­स्था­नं न स्यात्, तेन विनापि त­द­र्थ­प्र­ति­प­त्तेः । सर्वत्र वृ­त्ति­प­द­प्र­यो­गा­द् एव चा­र्थ­प्र­ति­प­त्तौ संभाव्य- मानायां वाक्यस्य व­च­न­म् अर्थं पुष्णाति ये­ना­धि­कं न स्यात् । त­था­वि­ध­व­च­न­स्या­पि प्र­ति­प­त्त्यु­पा­य­त्वा­त् तन्नि- ग्र­ह­स्था­न­म् इति चेत्, कथम् अ­ने­क­स्य हेतोर् दृ­ष्टां­त­स्य वा प्र­ति­प­त्त्यु­पा­य­भू­त­स्य वचनं नि­ग्र­हा­धि­क­र­णं ? निरर्थ- कस्य तु वचनं नि­र­र्थ­क­म् एव नि­ग्र­ह­स्था­नं न्यू­न­व­न् न पुनस् ततो न्यत् ॥ २०पु­न­रु­त्कं नि­ग्र­ह­स्था­नं वि­चा­र­यि­तु­का­म आ­ह­;­ — पु­न­र्व­च­न­म् अर्थस्य शब्दस्य च नि­वे­दि­त­म् । पु­न­रु­त्कं विचारे न्य­त्रा­नु­वा­दा­त् प­री­क्ष­कैः ॥ २२४ ॥ त­त्रा­य­म् एव मन्यंते पु­न­रु­क्तं व­चो­र्थ­तः । श­ब्द­सा­म्ये पि भे­द­स्या­सं­भ­वा­द् इत्य् उ­दा­हृ­त­म् ॥ २२५ ॥ हसति हसति स्वाम् इत्य् उच्चैर् उ­द­त्य­ति रोदिति कृ­त­प­रि­क­रं स्वे­दो­द्गा­रि प्र­धा­व­ति धावति । गु­ण­स­मु­दि­तं दो­षा­पे­तं प्र­णिं­द­ति निदति ध­न­व­ति प­रि­क्री­तं यंत्रं प्र­नृ­त्य­ति नृत्यति ॥ २२६ ॥ २५स­त्य­प्र­त्या­य­नं यावत् तावद् वाच्यम् अतो बुधैः । स्वे­ष्टा­र्थ­वा­चि­भिः शब्दैस् तैश् चान्यैर् वा नि­रा­कु­ल­म् ॥ २२७ ॥ त­द­प्र­त्या­यि शब्दस्य वचनं तु नि­र­र्थ­क­म् । स­कृ­दु­क्तं पुनर् वेति तात्त्विकः सं­प्र­च­क्ष­ते ॥ २२८ ॥ स­कृ­द्वा­दे पुनर् वादो नुवादो र्थ­वि­शे­ष­तः । पु­न­रु­क्तं यथा नेष्टं क्वचित् तद्वद् इहापि तत् ॥ २२९ ॥ अर्थाद् आ­प­द्य­मा­न­स्य यच् छब्देन पु­न­र्व­चः । पु­न­रु­क्तं भतं यस्य तस्य स्वे­ष्टो­क्ति­बा­ध­न­म् ॥ २३० ॥ यो प्य् आह, श­ब्दा­र्थ­योः पु­न­र्व­च­नं पु­न­रु­क्त­म् अ­न्य­त्रा­नु­वा­दा­त् अर्थाद् आ­प­न्न­स्य स्व­श­ब्दे­न पु­न­र्व­च­नं पु­न­रु­क्त- ३०म् इति च तस्य प्र­ति­प­न्ना­र्थ­प्र­ति­पा­द­क­त्वे­न वै­य­र्थ्या­न् नि­ग्र­ह­स्था­न­म् इति मतं न पुनर् अन्यथा । तथा च निरर्थ- कान् न वि­शि­ष्य­ते­, स्व­व­च­न­वि­रो­ध­श् च । स्वयम् उ­द्दे­श­ल­क्ष­ण­प­री­क्षा­व­च­ना­नां पुनर् उक्तानां प्रा­ये­णा­भ्यु­प­ग­मा­द् अर्था- द् ग­म्य­मा­न­स्य प्र­ति­ज्ञा­दे­र् व­च­ना­च् च । यद् अप्य् उक्तं, वि­ज्ञा­त­स्य प­रि­ष­दा त्रिभिर् अ­भि­हि­त­स्या­प्र­त्यु­च्चा­र­ण­म् अ­न­नु­भा­ष­णं नि­ग्र­ह­स्था­न­म् इति तद् अनूद्य वि­चा­र­य­न्न् आ­ह­;­ — नि­र्वा­दि­नो­दि­त­स्या­पि वि­ज्ञा­त­स्या­पि संसदा । अ­प्र­त्यु­च्चा­र­णं प्राह प­र­स्या­न­नु­भा­ष­ण­म् ॥ २३१ ॥ २९२तद् ए­त­दु­त्त­र­वि­ष­या­प­रि­ज्ञा­न­नि­ग्र­ह­स्था­न­म् अ­प्र­त्यु­च्चा­र­य­तो दू­ष­ण­व­च­न­वि­रो­धा­त् । तत्रेदं वि­चा­र्य­ते­, किं सर्वस्य वा­दि­नो­क्त­स्या­न­नु­च्चा­र­णं किं यन् नां­त­री­य­का सा­ध्य­सि­द्धि­र् अ­भि­म­ता तस्य सा­ध­न­वा­क्य­स्या­न­नु- च्चा­र­ण­म् इति? ॥ यन् नां­त­री­य­का सिद्धिः साध्यस्य त­द­भा­ष­णं । परस्य कथ्यते कैश्चित् स­र्व­था­न­नु­भा­ष­णं ॥ २३२ ॥ ०५प्रा­गु­प­न्य­स्य निःशेषं प­रो­प­न्य­स्त­म् अंजसा । प्रत्येकं दू­ष­णा­वा­च्ये पुनर् उ­च्चा­र्य­ते यदि ॥ २३३ ॥ तद् एव स्यात् तदा तस्य पु­न­रु­क्त­म् अ­सं­श­य­म् । नो­च्चा­र्य­ते यदा त्व् एतत् तदा दोषः क्व गद्यते ॥ २३४ ॥ तस्माद् यद् दूष्यते यत् त­त्क­र्म­त्वा­दि प­रो­दि­त­म् । तद् उ­च्चा­र­ण­म् ए­वे­ष्ट­म् अ­न्यो­च्चा­रो नि­र­र्थ­कः ॥ २३५ ॥ उक्तं दू­ष­य­ता­व­श्यं द­र्श­नी­यो त्र गोचरः । अन्यथा दू­ष­णा­वृ­त्तेः स­र्वो­च्चा­र­स् तु नेत्य् अपि ॥ २३६ ॥ क­स्य­चि­द् वचनं ने­ष्ट­नि­ग्र­ह­स्था­न­सा­ध­नं । त­स्या­प्र­ति­भ­यै­वो­क्तै­र् उ­त्त­रा­प्र­ति­प­त्ति­तः ॥ २३७ ॥ १०तद् ए­त­द्ध­र्म­की­र्ते­र् मतम् अ­यु­क्त­म् इत्य् आ­ह­;­ — प्र­त्यु­च्चा­रा­स­म­र्थ­त्वं कथ्यते ऽ­न­नु­भा­ष­णं । तस्मिन्न् उ­च्चा­रि­ते प्य् अ­न्य­प­क्ष­वि­क्षि­प्त्य­वे­द­न­म् ॥ २३८ ॥ ख्याप्यते प्र­ति­भा­न्य­स्ये­त्य् ए­त­यो­र् नै­क­ता­स्थि­तिः । साक्षात् सं­ल­क्ष्य­ते लोकैः कीर्तेर् अन्यत्र दुर्गतेः ॥ २३९ ॥ ततो ऽ­न­नु­भा­ष­णं सर्वस्य दू­ष­ण­वि­ष­य­मा­त्र­स्य वान्यद् ए­वा­प्र­ति­भा­याः केवलं त­न्नि­ग्र­ह­स्था­न­म् अ­यु­क्तं­, प­रो­क्ष­म् अ- प्र­त्यु­च्चा­र­य­तो पि दू­ष­ण­व­च­न­न्या­य्या­त् । तद् य­था­–­स­र्वं प्र­ति­क्ष­ण­वि­न­श्व­रं सत्त्वाद् इति के­न­चि­द् उक्ते तदुक्ते १५प­त्यु­च्चा­र­य­न्न् एव परो वि­रु­द्ध­त्वं हेतोर् उ­द्भा­व­य­ति­, सर्वम् अ­ने­कां­ता­त्म­कं सत्त्वात् । क्ष­ण­क्ष­या­द्ये­कां­ते स­र्व­था­र्थ­क्रि­या- वि­रो­धा­त् त­त्त्वा­नु­प­प­त्ते­र् इति स­म­र्थ­य­ते च तावता प­रो­प­न्य­स्त­हे­तो­र् दू­ष­णा­त् किं प्र­त्यु­च्चा­र­णे­न । यथैवं दू­ष­यि­तु­म् अ­स­म­र्थः शा­स्त्रा­र्थ­ज्ञा­न­प­रि­ण­ति­वि­शे­ष­र­हि­त­त्वा­त् त­दा­य­म् उ­त्त­रा­प्र­ति­प­त्ते­र् एव ति­र­स्क्रि­य­ते न पुनर् अप्रत्यु- च्चा­र­णा­त् । सर्वस्य प­क्ष­ध­र्म­त्वा­दे­र् वा­नु­वा­दे पु­न­रु­क्त­त्वा­नि­ष्टेः प्र­त्यु­च्चा­र­णो पि त­त्रो­त्त­र­म् अ­प्र­का­श­य­न् न हि न नि­गृ­ह्य­ते स्वपक्षं सा­ध­य­ता­, यतो ऽ­प्र­ति­भै­व नि­ग्र­ह­स्था­नं न स्यात् । यद् अप्य् उक्तं, अ­वि­ज्ञा­तं चा­ज्ञा­न­म् इति २०नि­ग्र­ह­स्था­नं­, तद् अपि न प्र­ति­वि­शि­ष्ट­म् इत्य् आ­ह­;­ — अज्ञानं च कि­ला­ज्ञा­नं वि­ज्ञा­त­स्या­पि संसदा । परस्य नि­ग्र­ह­स्था­नं त­त्स­मा­नं प्र­ती­य­ते ॥ २४० ॥ सर्वेषु हि प्र­ति­ज्ञा­न­हा­न्या­दि­षु न वादिनोः । अ­ज्ञा­ना­द् अपरं किंचिन् नि­ग्र­ह­स्था­न­म् आं­ज­स­म् ॥ २४१ ॥ तेषाम् ए­त­त्प्र­भे­द­त्वे ब­हु­नि­ग्र­ह­णं न किम् । अ­र्था­ज्ञा­ना­दि­भे­दा­नां बहु वा­त्रा­व­धा­र­णा­त् ॥ २४२ ॥ उ­त्त­रा­प्र­ति­प­त्ति­र­प्र­ति­भे­त्य­पि नि­ग्र­ह­स्था­न­म­स्य ना­ज्ञा­ना­न्य­दि­त्या­ह­;­ — २५उ­त्त­रा­प्र­ति­प­त्ति­र् या परैर् अ­प्र­ति­भा­स­ता । साप्य् एतेन प्र­ति­व्यू­ढा भे­दे­ना­ज्ञा­न­तः स्फुटम् ॥ २४३ ॥ यद् अप्य् उक्तं, नि­ग्र­ह­प्रा­प्त­स्या­नि­ग्र­ह­प­र्य­नु­यो­ज्यो­पे­क्ष­णं नि­ग्र­ह­स्था­न­म् इति, तद् अपि न साधीय इत्य् आ­ह­;­ — यः पुनर् नि­ग्र­ह­प्रा­प्ते प्य् अ­नि­ग्र­ह उ­पे­य­ते । क­स्य­चि­त् प­र्य­नु­यो­ज्यो­पे­क्ष­णं तद् अपि कृतम् ॥ २४४ ॥ स्वयं प्र­ति­भ­या हि चेत् त­दं­त­र्भा­व­नि­र्ण­यः । सभ्यैर् उ­द्भा­व­नी­य­त्वा­त् तस्य भेदो म­हा­न­हो ॥ २४५ ॥ वादे प्य् उ­द्भा­व­य­न् नैतन् न हि केनापि धार्यते । स्वं कौपीनं न कोपीह वि­वृ­णो­ती­ति चा­कु­ल­म् ॥ २४६ ॥ ३०उ­त्त­रा­प्र­ति­प­त्ति­र् हि प­र­स्यो­द्भा­व­य­न्स्व­यं । सा­ध­न­स्य स­दो­ष­त्व­म् आ­वि­र्भा­व­य­ति ध्रुवम् ॥ २४७ ॥ सं­भ­व­त्य् उत्तरं यत्र तत्र त­स्या­नु­दी­र­ण­म् । युक्तं नि­ग्र­ह­णं ना­न्य­थे­ति ना­न्य­वि­दां मतम् ॥ २४८ ॥ नि­र्दे­ष­सा­ध­नो­क्तौ तु तू­ष्णीं­भा­वा­द् वि­नि­ग्र­हः । प्र­ला­प­मा­त्र­तो वेति प­क्ष­सि­द्धेः स आगतः ॥ २४९ ॥ यद् अप्य् अ­भ्य­धा­यि­, स्व­प­क्ष­दो­षा­भ्यु­प­ग­मा­त् पक्षे दो­ष­प्र­सं­गो म­ता­नु­ज्ञा । यः परेण चोदितं दोषम् अ­नु­द्धृ­त्य भवतो प्य् अयं दोष इति ब्रवीति सा म­ता­नु­ज्ञा­स्य नि­ग्र­ह­स्था­न­म् इति, तद् अप्य् अ­प­री­क्षि­त­म् एवेति प­री­क्ष्य­ते­ —२९३स्वपक्षे दोषम् उ­प­य­न् प­र­प­क्षे प्र­सं­ज­य­न् । म­ता­नु­ज्ञा­म् अ­वा­प्नो­ति नि­गृ­ही­तिं न युक्तितः ॥ २५० ॥ द्वयोर् एवं स­दो­ष­त्वं तात्त्विकैः स्थाप्यते यतः । प­क्ष­सि­द्धि­नि­रो­ध­स्य स­मा­न­त्वे­न नि­र्ण­या­त् ॥ २५१ ॥ अ­नै­कां­ति­क­तै­वै­वं स­मु­द्भा­व्ये­ति केचन । हेतोर् अ­व­च­ने तच् च नो­प­प­त्ति­म­द् ईक्ष्यते ॥ २५२ ॥ त­थो­त्त­रा­प्र­ती­तिः स्याद् इत्य् अप्य् आ­ग्र­ह­मा­त्र­कं । स­र्व­स्या­ज्ञा­न­मा­त्र­त्वा­प­त्ते­र् दोषस्य वादिनोः ॥ २५३ ॥ ०५सं­क्षे­प­तो न्यथा क्वायं नियमः स­र्व­वा­दि­ना­म् । हे­त्वा­भा­सो­त्त­रा­वि­त्ती कीर्तेः स्यातां यतः स्थितेः ॥ २५४ ॥ ननु चा­ज्ञा­न­मा­त्रे पि नि­ग्र­हे­ति प्र­स­ज्य­ते । स­र्व­ज्ञा­न­स्य सर्वेषां सा­दृ­श्या­ना­म् अ­सं­भ­वा­त् ॥ २५५ ॥ सत्यम् ए­त­द­भि­प्रे­त­व­स्तु­सि­द्ध­प्र­यो­गि­नोः । ज्ञानस्य यदि नाभावो दोषो न्य­स्या­र्थ­सा­ध­ने ॥ २५६ ॥ सत्स्व् अ­प­क्ष­प्र­सि­द्धै­व निग्राह्यो न्य इति स्थितम् । स­मा­स­तो न­व­द्य­त्वा­द् अन्यथा त­द­यो­ग­तः ॥ २५७ ॥ त­स्क­र­त्वं न­र­त्वा­दे­र् इति हेतुर् य­दो­च्य­ते । त­दा­नै­कां­ति­क­त्वो­क्ति­त्व­म् अपीति न वार्यते ॥ २५८ ॥ १०वा­चो­यु­क्ति­प्र­का­रा­णां लोके वै­चि­त्र्य­द­र्श­ना­त् । नो­पा­लं­भ­स् तथोक्तौ स्याद् विपक्षे हे­तु­द­र्श­न­म् ॥ २५९ ॥ दो­ष­हे­तु­म् अ­भि­ग­म्य स्वपक्षे प­र­प­क्ष­ता­म् । दोषम् उद्भाव्य पश्चात्त्वे स्वपक्षं सा­ध­ये­ज् जयी ॥ २६० ॥ यद् अप्य् अ­भि­हि­त­म् अ­नि­ग्र­ह­स्था­ने नि­ग्र­ह­स्था­ना­नु­यो­गो नि­र­नु­यो­ज्या­नु­यो­गो नि­ग्र­ह­स्था­न­म् इति तद् अप्य् असद् इत्य् आ­ह­;­ — यदा त्व् अ­नि­ग्र­ह­स्था­ने नि­ग्र­ह­स्था­न­म् उच्यते । तदा नि­र­नु­यो­ज्या­नु­यो­गा­ख्यो निग्रहो मतः ॥ २६१ ॥ सो प्य् अ­प्र­ति­भ­यो­क्तः स्याद् एवम् उ­त्त­र­वि­कृ­तेः । त­त्प्र­का­र­पृ­थ­ग्भा­वे किम् एतैः स्व­ल्प­भा­षि­तैः ॥ २६२ ॥ १५यथोक्तं का­र्य­व्या­सं­गा­त् क­था­वि­च्छे­दो विक्षेपः यत्र कर्तव्यं व्या­स­ज्य­क­थां वि­च्छि­न­त्ति प्र­ति­स्था­य कला- म् एकां क्षणोति पश्चात् क­थ­यि­ष्या­मी­ति स विक्षेपो नाम नि­ग्र­ह­स्था­नं तथा ते­ना­ज्ञा­न­स्या­वि­ष्क­र­णा­द् इति तद् अपि न सद् इत्य् आ­ह­;­ — सभां प्राप्तस्य तस्य स्या­त्का­र्य­व्या­सं­ग­तः कथा । वि­च्छे­द­स् तस्य निर्दिष्टो विक्षेपो नाम निग्रहः ॥ २६३ ॥ सो पि ना­प्र­ति­भा­तो स्ति भिन्नः कश्चन पू­र्व­व­त् । तद् एवं भेदतः सूत्रं ना­क्ष­पा­द­स्य की­र्ति­कृ­त् ॥ २६४ ॥ २०यद् अप्य् उक्तं, सि­द्धां­त­म् अ­भ्यु­पे­त्य नि­य­मा­त् क­था­प्र­सं­गो­प­सि­द्ध­तः प्र­ति­ज्ञा­ता­र्थ­व्य­ति­रे­के­णा­भ्यु­पे­ता­र्थ­प­रि­त्या­गा­न् नि- ग्र­ह­स्था­न­म् इति, तद् अपि वि­चा­र­य­ति­ — स्वयं नि­य­त­सि­द्धां­तो नि­य­मे­न विना यदा । कथां प्र­सं­ज­ये­त् त­स्या­प­सि­द्धां­त­स् त­थो­दि­तः ॥ २६५ ॥ सो प्य् अयुक्तः स्व­प­क्ष­स्या­सा­ध­ने नेन तत्त्वतः । अ­सा­ध­नां­ग­व­च­ना­द् दो­षो­द्भा­व­न­मा­त्र­व­त् ॥ २६६ ॥ त­त्रा­भ्यु­पे­त्य श­ब्दा­दी­न् नित्यान् एव पुनः स्वयम् । तान् अ­नि­त्या­न् ब्रु­वा­ण­स्य पू­र्व­सि­द्धां­त­बा­ध­न­म् ॥ २६७ ॥ २५तथैव शून्यम् आस्थाय तस्य सं­वि­द­मा­त्र­तः । पू­र्व­स्यो­त्त­र­तो बाधा सि­द्धां­त­स्या­न्य­था क्व तत् ॥ २६८ ॥ प्रधानं चैवम् आसृत्य त­द्वि­का­र­प्र­रू­प­ण­म् । तादृग् ए­वा­न्य­था हेतुस् तत्र न स्यात् स­म­न्व­यः ॥ २६९ ॥ ब्र­ह्मा­द्या­द्वै­त­म् अप्य् एवम् उ­पे­त्या­ग­म­व­र्ण­नं । कु­र्व­न्ना­म्ना­य­नि­र्दि­ष्टं बाध्यो न्यो प्य् अनया दिशा ॥ २७० ॥ स्वयं प्र­व­र्त­मा­ना­च् च स­र्व­थै­कां­त­वा­दि­नः । अ­ने­कां­ता­वि­ना­भू­त­व्य­हा­रे­षु तादृशाः ॥ २७१ ॥ यद्य् अप्य् अ­वा­दि­, हे­त्वा­भा­सा­श् च यथोक्ता इति तत्राप्य् आ­ह­;­ — ३०हे­त्वा­भा­सा­श् च योगोक्ताः पंच पूर्वम् उ­दा­हृ­ताः । स­प्त­धा­न्यौः स­मा­ख्या­तां नि­ग्र­हा­धि­क­तां गतैः ॥ २७२ ॥ हे­त्वा­भा­स­त्र­यं ते पि समर्थं ना­ति­व­र्ति­तुं । अ­न्य­था­नु­प­प­न्न­त्व­वै­क­ल्यं तच् च नै­क­क­म् ॥ २७३ ॥ य­थै­क­ल­क्ष­णो हेतुः समर्थः सा­ध्य­सा­ध­ने । तथा त­द्वि­क­ला­श­क्तो हे­त्वा­भा­सो नु­म­न्य­ता­म् ॥ २७४ ॥ यो ह्य् अ­सि­द्ध­त­या साध्यं व्य­भि­चा­रि­त­या­पि वा । वि­रु­द्ध­त्वे­न वा हेतुः सा­ध­ये­न् न स तन्निभः ॥ २७५ ॥ अ­सि­द्धा­द­यो पि हेतवो यदि सा­ध्या­वि­ना­भा­व­नि­य­म­ल­क्ष­ण­यु­क्ता­स् तदा न हे­त्वा­भा­सा भ­वि­तु­म् अर्हंति । न २९४चैवं, तेषां त­द­यो­गा­त् । न ह्य् असिद्धः सा­ध्या­वि­ना­भा­व­नि­य­त­स् तस्य स्वयम् अ­स­त्त्वा­त् । नाप्य् अ­नै­कां­ति­को विप- क्षे पि भावात् । न च विरुद्धो विपक्ष एव भावाद् इत्य् अ­सि­द्धा­दि­प्र­का­रे­णा­प्य् अ­न्य­था­नु­प­प­न्न­त्व­वै­क­ल्य­म् एव हेतोः स­म­र्थ्य­ते । ततस् तस्य हे­त्वा­भा­स­त्व­म् इति सं­क्षे­पा­द् एक एव हे­त्वा­भा­सः प्र­ती­य­ते अ­न्य­था­नु­प­प­न्न­त्व­नि­य­म- ल­क्ष­णै­क­हे­तु­व­त् । अतस् त­द्व­च­नं वादिनो नि­ग्र­ह­स्था­नं परस्य प­क्ष­सि­द्धा­व् इति प्र­ति­प­त्त­व्यं । तथा च संक्षे- ०५पतः ऽ­स्व­प­क्ष­सि­द्धि­र् एकस्य निग्रहो न्यस्य वा­दि­न­ऽ इति व्य­व­ति­ष्ठ­ते । न पुनर् वि­प्र­ति­प­त्त्य­प्र­ति­प­त्ती तद्भावे पि क­स्य­चि­त् स्व­प­क्ष­सि­द्ध्य­भा­वे परस्य प­रा­ज­या­नु­प­प­त्ते­र् अ­सा­ध­नां­ग­व­च­ना­दो­षो­द्भा­व­न­मा­त्र­व­त् छ­ल­व­द् वा ॥ किं पुनश् छलम् इत्य् आ­ह­;­ — यो र्था­रो­पो­प­प­त्त्या स्याद् विधातो व­च­न­स्य तत् । छलं सा­मा­न्य­तः शक्यं नो­दा­ह­र्तुं क­थं­च­न ॥ २७६ ॥ वि­भा­गे­नो­दि­त­स्या­स्यो­दा­हृ­तिः स त्रिधा मतः । वा­क्सा­मा­न्यो­प­चा­रे­षु छ­ला­ना­म् उ­प­व­र्ण­ना­त् ॥ २७७ ॥ १०अ­र्थ­स्या­रो­पो विकल्पः क­ल्प­ने­त्य् अर्थः त­स्यो­प­प­त्तिः घटना तया यो व­च­न­स्य वि­शे­षे­णा­भि­हि­त­स्य विघातः प्र­ति­पा­द­का­द् अ­भि­प्रे­ता­द् अर्थात् प्र­च्या­व­नं त­च्छ­ल­म् इति ल­क्ष­णी­यं­, ऽ­व­च­न­वि­घा­तो र्थ­वि­क­ल्पो­प­प­त्त्या छलंऽ इति व­च­ना­त् । तच् च सा­मा­न्य­तो लक्षणे कथम् अपि न शक्यम् उ­दा­ह­र्तुं वि­भा­गे­नो­क्त­स्य त­च्छ­ल­स्यो- दा­ह­र­णा­नि शक्यंते द­र्श­यि­तुं । स च वि­भा­ग­स् त्रिधा मतो क्ष­पा­द­स्य तु त्रि­वि­ध­म् इति व­च­ना­त् । वाक्सा- मा­न्यो­प­चा­रे­षु छलानां त्र­या­णा­म् ए­वो­प­व­र्ण­ना­त् । वा­क्छ­लं­, सा­मा­न्य­छ­लं­, उ­प­चा­र­छ­लं चेति ॥ १५तत्र किं वा­क्छ­ल­म् इत्य् आ­ह­;­ — त­त्रा­वि­शे­ष­दि­ष्टे र्थे वक्तुर् आ­कू­त­तो न्यथा । क­ल्प­ना­र्थां­त­र­स्ये­ष्टं वाक्छलं छ­ल­वा­दि­भिः ॥ २७८ ॥ तेषाम् अ­वि­शे­षे­ण दिष्टे अ­भि­हि­ते र्थे वक्तुर् आ­कू­ता­द् अ­भि­प्रा­या­द् अन्यथा स्वा­भि­प्रा­ये­णा­र्थां­त­र­स्य क­ल्प­न­म् आ­रो­प­णं वा­क्छ­ल­म् इष्टं, तेषाम् अ­वि­शे­षा­भि­हि­ते र्थे वक्तुर् अ­भि­प्रा­या­द् अ­र्थां­त­र­क­ल्प­ना वाक्छलं इति व­च­ना­त् ॥ अ­स्यो­दा­ह­र­ण­म् उ­प­द­र्श­य­ति­;­ — २०आद्यौ वै दे­व­द­त्तो यं वर्तते न­व­कं­ब­लः । इत्य् उक्ते प्र­त्य­व­स्था­नं कुतो स्य नव कंबलाः ॥ २७९ ॥ यस्माद् दा­र्ढ्य­त्व­सं­सि­द्धि­र् भवेद् इति यदा परः । प्र­ति­ब्रू­या­त् तदा वाचि छलं ते­नो­प­पा­दि­त­म् ॥ २८० ॥ न­व­कं­ब­ल­श­ब्दे हि वृत्त्या प्रोक्ते वि­शे­ष­तः । नवो ऽस्य कंबलो जीर्णो नैवेत्य् आ­कू­त­म् आं­ज­स­म् ॥ २८१ ॥ वक्तुः सं­भा­व्य­ते तस्माद् अ­न्य­स्या­र्थ­स्य कल्पना । नवास्य कंबला नाष्टाव् इत्य् अ­स्या­सं­भ­वा­त्म­नः ॥ २८२ ॥ प्र­त्य­व­स्था­तु­र् अ­न्या­य­वा­दि­ता­म् आ­न­ये­द् भुवं । सं­त­स्त­त्त्व­प­री­क्षा­यां कथं स्युश् छ­ल­वा­दि­नः ॥ २८३ ॥ २५कथं पुनर् अ­नि­य­म­वि­शे­षा­भि­हि­तो र्थः वक्तुर् अ­भि­प्रा­या­द् अ­र्थां­त­र­क­ल्प­ना वा­क्छ­ला­ख्या प्र­त्य­व­स्था­तु­र् अन्याय- वा­दि­ता­म् आ­न­ये­द् इति चेत्, छ­ल­स्या­न्या­य­रू­प­त्वा­त् । तथा हि­–­त­स्य प्र­त्य­व­स्था­नं सा­मा­न्य­श­ब्द­स्या­ने­का­र्थ­त्वे अ­न्य­त­रा­भि­धा­न­क­ल्प­ना­या वि­शे­ष­व­च­ना­द् द­र्श­नी­य­म् एतत् स्यात् वि­शे­षा­ज् जानीमो ऽयम् अर्थस् त्वया वि­व­क्षि­तो नवास्य कंबला इति, न पुनर् नवो स्य कंबल इति । स च विशेषो नास्ति तस्मान् मि­थ्या­भि­यो­ग­मा­त्र­म् एत- द् इति । प्र­सि­द्ध­श् च लोके श­ब्दा­र्थ­सं­बं­धो भि­धा­ना­भि­धे­य­नि­य­म­नि­यो­गो स्या­भि­धा­न­स्या­य­म् अर्थो भिधेय इति ३०स­मा­ना­र्थः सा­मा­न्य­श­ब्द­स्य­, विशिष्टो र्थो वि­शे­ष­श­ब्द­स्य । प्र­यु­क्त­पू­र्वा­श् चामी शब्दाः प्र­यु­ज्यं­ते ऽर्थेषु सा­म­र्थ्या­न् ना­प्र­यु­क्त­पू­र्वाः प्र­यो­ग­स्या­र्थ­सं­प्र­त्य­या­द् व्यहार इति । त­त्रै­व­म् अ­र्थ­ग­त्या­र्थ­श­ब्द­प्र­यो­गे सा­म­र्थ्या­त् सामान्य- शब्दस्य प्र­यो­ग­नि­य­मः । अ­जा­मा­न­य ग्रामं, सर्पिर् आ­ह­र­, ब्राह्मणं भो­ज­ये­ति सा­मा­न्य­श­ब्दाः संतो र्था­व­य­वे­षु प्र­यु­ज्यं­ते सा­म­र्थ्या­त् । यत्रार्थे क्रि­या­चो­द­ना सं­भ­व­ति तत्र व­र्तं­ते­, न चा­र्थ­सा­मा­न्ये अजादौ क्र­या­चो­द­ना सं­भ­व­ति । ततो जा­दि­वि­शे­षा­णा­म् ए­वा­न­य­ना­द­यः क्रियाः प्र­ती­यं­ते न पुनस् त­त्सा­मा­न्य­स्या­सं­भ­वा­त् । एवम् अयं २९५सा­मा­न्य­श­ब्दो न­व­कं­ब­ल इति यो र्थः सं­भ­व­ति नवः कंबलो स्येति तत्र व­र्त­ते­, यस् तु न सं­भ­व­ति नवास्य कंबला इति तत्र न वर्तते प्र­त्य­क्षा­दि­वि­रो­धा­त् । सो यम् अ­नु­प­प­द्य­मा­ना­र्थ­क­ल्प­न­या प­र­वा­क्यो­पा­लं­भो न क­ल्प­ते­, तत्र प­री­क्षा­यां सतां छलेन प्र­त्य­व­स्था­ना­यो­गा­त् । तद् इदं छ­ल­व­च­नं परस्य प­रा­ज­य एवेति म­न्य­मा­नं न्या­य­भा­ष्य­का­रं प्र­त्या­ह­;­ — ०५ए­ते­ना­पि नि­गृ­ह्ये­त जि­गी­षु­र् यदि धीधनैः । यत्र वाक्यं त­द­न्या­र्थं व्या­च­क्षा­णो नि­गृ­ह्य­ता­म् ॥ २८४ ॥ तत्र स्वयम् अ­भि­प्रे­त­म् अर्थं स्था­प­यि­तुं न यैः । यो ऽ­सा­म­र्थ्यो ऽपरैः शक्तैः स्वा­भि­प्रे­ता­र्थ­सा­ध­ने ॥ २८५ ॥ यो र्थ­सं­भ­व­न्न् अर्थः प्र­मा­णै­र् उ­प­प­द्य­ते । वाक्ये स एव युक्तो स्तु नापरो ति­प्र­सं­ग­तः ॥ २८६ ॥ यत्र पक्षे वि­वा­दे­न प्र­वृ­त्ति­र् वा­दि­नो­र् अभूत् । त­त्सि­द्ध्यै­वा­स्य धिक्कारो न्यस्य पत्रे स्थितेन चेत् ॥ २८७ ॥ क्वैवं प­रा­ज­यः सिद्धे छ­ल­मा­त्रे­ण ते मते । सं­धा­हा­न्या­दि­दो­षै­श् च दा­त्रा­दा­त्रोः स­प­त्र­क­म् ॥ २८८ ॥ १०प­त्र­प­क्षे वा­दि­प्र­ति­वा­दि­नो­र् वि­प्र­ति­प­त्त्या प्र­वृ­त्ति­स् त­त्सि­द्धि­र् ए­वै­क­स्य प­रा­ज­यो न्यस्य, न पुनः यत्र वाक्यार्था- न­व­स्था­प­न­म् इति ब्रु­वा­ण­स्य कथं छ­ल­मा­त्रे­ण प्र­ति­ज्ञा­हा­न्या­दि­दो­षै­श् च स प­रा­ज­यः स्यात् पत्रं दातुर् अ­दा­तु­श् चेति चिंत्यतां । न हि यत्र वा­क्य­वि­द­र्थे तस्य वृत्तिस् त­त्सि­द्धि­श् च पत्रं दातुर् अदातुः प­रा­ज­य­स् त­न्नि­रा­क­र­णं वा तदा दातुर् जयो ऽदातुः प­रा­ज­य इति च द्वि­ती­या­र्थे पि तस्य वृ­त्ति­सं­भ­वा­त्­, प्र­मा­ण­त­स् तथापि प्रतीतेः समान- प्र­क­र­णा­दि­क­त्वा­द् वि­शे­षा­भा­वा­त् । तथाद्यो वै दे­व­द­त्तो न­व­क­बं­ल­त्वा­त् सो­म­द­त्त­व­त् इति प्रयोगे पि यदि वक्तु- १५र् नवः कंबलो स्येति नवास्य कंबला इति वा­र्थ­द्व­यं न­व­कं­ब­ल­श­ब्द­स्या­भि­प्रे­तं भवति तदा कुतो स्य न­व­कं­ब­ला इति प्र­त्य­व­ति­ष्ठ­मा­नो हेतोर् अ­सि­द्ध­ता­म् ए­वो­द्भा­व­य­ति न पुनश् छलेन प्र­त्य­व­ति­ष्ठ­ते । त­त्प­रि­हा­रा­य च चे­ष्ट­मा­न­स् त- दु­भ­या­र्थ­स­म­र्थ­ने­न त­दे­क­त­रा­र्थ­स­म­र्थ­ने­न वा हे­तु­सि­द्धि­म् उ­प­द­र्श­य­ति नवस् तावद् एकः कंबलो स्य प्रतीतो भ­व­ता­ऽ­न्ये स्याष्टौ कंबला गृहे ति­ष्ठं­ती­त्य् उ­भ­य­था न­व­कं­ब­ल­त्व­स्य सिद्धेः ना­सि­द्ध­तो­द्भा­व­नी­या । न कं­ब­ल­यो­गि- त्वस्य वा हे­तु­त्वे­नो­पा­दा­ना­त् सिद्ध एव हेतुर् इति स्व­प­क्ष­सि­द्धौ सत्याम् एव वादिनो जयः परस्य च प­रा­ज­यो २०नान्यथा । तद् एवं वा­क्छ­ल­म् अपास्य सा­मा­न्य­छ­ल­म् अनूद्य नि­र­स्य­ति­;­ — यत्र सं­भ­व­तो र्थस्य न सा­मा­न्य­स्य योगतः । अ­स­द्भू­त­प­दा­र्थ­स्य कल्पना क्रियते बलात् ॥ २८९ ॥ त­त्सा­मा­न्य­छ­लं प्राहुः सा­मा­न्य­वि­नि­बं­ध­नं । वि­द्या­च­र­ण­सं­प­त्ति­र् ब्राह्मणे सं­भ­वे­द् इति ॥ २९० ॥ केनाप्य् उक्ते यथैवं सा व्रात्ये पि ब्रा­ह्म­णे­न किम् । ब्रा­ह्म­ण­त्व­स्य स­द्भा­वा­द् भवेद् इत्य् अपि भा­ष­ण­म् ॥ २९१ ॥ तद् एतन् न छलं युक्तं स­प­क्षे­त­र­द­र्श­ना­त् । त­ल्लिं­ग­स्या­न्य­था तस्य व्य­भि­चा­रो खिलो स्तु तत् ॥ २९२ ॥ २५क्वचिद् एति त­था­त्ये­ति वि­द्या­च­र­ण­सं­प­दं । ब्रा­ह्म­ण­त्व­म् इति ख्यातम् इति सा­मा­न्य­म् अत्र चेत् ॥ २९३ ॥ त­थै­वा­स्प­र्श­व­त्त्वा­दि शब्दं नि­त्य­त्व­सा­ध­ने । किं न स्याद् इति सामान्यं स­र्व­था­प्य् अ­वि­शे­षः ॥ २९४ ॥ तन् न तस्येति नि­त्य­त्व­म् अस्येति च सु­खा­दि­व­त् । ते­ना­नै­कां­ति­कं युक्तं स­प­क्षे­त­र­वृ­त्ति­तः ॥ २९५ ॥ वि­द्या­च­र­ण­सं­प­त्ति­र् वि­ष­य­स्य प्र­शं­स­नं । ब्रा­ह्म­ण­स्य यथा शा­लि­गो­च­र­क्षे­त्र­व­र्ण­न­म् ॥ २९६ ॥ यस्येष्टं प्रकृते वाक्ये तस्य ब्रा­ह्म­ण­ध­र्मि­णि । प्र­श­स्त­त्वे स्वयं साध्ये ब्रा­ह्म­ण­त्वे­न हेतुना ॥ २९७ ॥ ३०के­ना­नै­कां­ति­को हेतुर् उद्भाव्यो न प्र­स­ह्य­ते । क्षेत्रे क्षे­त्र­त्व­व­च्छा­लि­यो­ग्य­त्व­स्य प्र­सा­ध­ने ॥ २९८ ॥ यत्र भवतो र्थ­स्या­ति­सा­मा­न्य­स्य योगाद् अ­स­द्भू­ता­र्थ­क­ल्प­ना हठात् क्रियते त­त्सा­मा­न्य­नि­बं­ध­न­त्वा­त् सा­मा­न्य­छ­लं प्राहुः । सं­भ­व­तो र्थ­स्या­ति­सा­मा­न्य­स्य योगाद् अ­स­द्भू­ता­र्थ­क­ल्प­ना सा­मा­न्य­छ­ल­म् इति व­च­ना­त् । तद् य­था­–­अ­हो तु खल्व् असौ ब्राह्मणो वि­द्या­च­र­ण­सं­प­न्न इत्य् उक्ते के­न­चि­त् क्वचिद् आह सं­भ­व­ति ब्राह्मणे वि­द्या­च­र­ण- संपद् इति, तं प्रत्यस्य वाक्यस्य विघातो र्थ­वि­क­ल्पो­प­प­त्त्या­ऽ­स­द्भू­ता­र्थ­क­ल्प­न­या क्रियते । यदि ब्राह्मणो विद्या- २९६च­र­ण­सं­प­त् सं­भ­व­ति व्रात्ये पि सं­भ­वा­त् । व्रात्यो पि ब्राह्मणो वि­द्या­च­र­ण­सं­प­न्नो स्तु । तद् इदं ब्रा­ह्म­ण­त्वं वि­व­क्षि­त­म् अर्थं वि­द्या­च­र­ण­सं­प­ल्ल­क्ष­णं क्वचिद् ब्राह्मणो ता­दृ­श्ये­ति क्वचिद् व्रात्ये पि तद्भावे पि भावाद् इत्य् अपि सामान्यं तेन योगाद् वक्तुर् अ­भि­प्रे­ता­द् अर्थात् स­द्धू­ता­द् अ­न्य­स्या­स­द्भू­त­स्या­र्थ­स्य कल्पना सा­मा­न्य­छ­लं । तच् च न युक्तं । यस्माद् अ­वि­व­क्षि­ते हे­तु­क­स्य वि­ष­या­र्थ­वा­दः प्र­शं­सा­र्थ­त्वा­द् वाक्यस्य त­त्रा­स­द्भू­ता­र्थ­क­ल्प­ना­नु­प­प­त्तिः । यथा ०५सं­भ­व­त्य् अस्मिन् क्षेत्रे शालस्य इत्य् अ­त्रा­वि­व­क्षि­तं शा­लि­बी­ज­म् अ­नि­रा­कृ­तं च त­न्नि­वृ­त्ति­वि­ष­य­क्षे­त्रं प्र­श­स्य­ते । सो यं क्षे­त्रा­र्थ­वा­दो नास्मिन् शालयो विद्यंत इति । बीजात् तु शा­लि­नि­र्वृ­त्तिः सती न वि­व­क्षि­ता । तथा सं­भ­व­ति ब्राह्मणे वि­द्या­च­र­ण­सं­प­द् इति स­म्य­ग्वि­ष­यो ब्रा­ह्म­ण­त्वं न सं­प­द्धे­तु­र् न चात्र त­द्धे­तु­र् वि­व­क्षि­त­स् त­द्वि­ष­या­र्थ­वा­द- स् त्व् अयं प्र­शं­सा­र्थ­त्वा­द् वाक्यस्य सति ब्रा­ह्म­ण­त्वे सं­प­द्धे­तुः समर्थ इति वि­ष­य­त्वा­प्र­शं­स­ता वाक्येन यथा हे­तु­फ­ला­न् नि­वृ­त्ति­र् न प्र­त्या­ख्या­य­ते तद् एवं सति व­च­न­वि­घा­तो स­द्धू­ता­र्थ­क­ल्प­न­या नो­प­प­द्य­ते इति परस्य १०प­रा­ज­य­स् तथा व­च­ना­द् इत्य् एवं न्या­य­भा­ष्य­का­रो ब्रुवन् नायं वेत्ति, तथा छ­ल­व्य­व­हा­रा­नु­प­प­त्तेः । हे­तु­दो­ष­स्या- नै­कां­ति­क­त्व­स्य प­रे­णो­द्भा­व­ना वा न वा­नै­कां­ति­क­त्वो­द्भा­व­न­म् एव सा­मा­न्य­छ­ल­म् इति सत्यं वक्तुं स­र्व­त्र­, तस्य सा­मा­न्य­छ­ल­त्व­प्र­सं­गा­त् । शब्दो नित्यो ऽ­स्प­र्श­व­त्त्वा­द् आ­का­श­व­द् इत्य् अत्र हि यथा श­ब्द­नि­त्य­त्वे साध्ये अस्पर्श- वत्त्वम् आकाशे नि­त्य­त्व­मे­ति । सु­खा­दि­ष्व् अ­त्ये­ती­ति व्य­भि­चा­रि­त्वा­द् अ­नै­कां­ति­क­म् उच्यते न पुनः सा­मा­न्य­छ­लं­, तथा प्र­कृ­त­म् अपीति न विशेषः कश्चिद् अस्ति । सो यं ब्राह्मणे धर्मिणि वि­द्या­च­र­ण­सं­प­द्वि­ष­ये प्र­शं­स­नं ब्राह्मण- १५त्वेन हेतुना सा­ध्य­ते­, यथा शा­लि­वि­ष­य­क्षे­त्रे प्रशंसा क्षे­त्र­त्वे­न साक्षान् न पु­न­र्वि­द्या­च­र­ण­सं­प­त्स­त्ता साध्यते ये­ना­ति­प्र­श­क्य­त इति स्वयम् अ­नै­कां­ति­क­त्वं हेतोः प­रि­ह­र­न्न् अपि त­त्रा­नु­म­न्य­त इति कथं न्या­य­वि­त् ? त­थो­प­चा­र­छ­ल­म् अनूद्य वि­चा­र­य­न्न् आ­ह­;­ — ध­र्मा­ध्या­रो­प­नि­र्दे­शे स­त्या­र्थ­प्र­ति­षे­ध­न­म् । उ­प­चा­र­छ­लं मंचाः क्रो­शं­ती­त्या­दि­गो­च­र­म् ॥ २९९ ॥ मंचाः क्रोशंति गा­यं­ती­त्या­दि­श­ब्द­प्र­यो­ज­न­म् । आरोप्य स्थानिनां धर्मं स्थानेषु क्रियते जनैः ॥ ३०० ॥ २०गौणं श­ब्दा­र्थ­म् आसृत्य सा­मा­न्या­दि­षु स­त्त्व­व­त् । तत्र मु­ख्या­भि­धा­ना­र्थे प्र­ति­षे­ध­श् छलं स्थितम् ॥ ३०१ ॥ न चेदं वाक्छलं युक्तं किंचित् सा­ध­र्म्य­मा­त्र­तः । स्व­रू­प­भे­द­सं­सि­द्धे­र् अ­न्य­था­ति­प्र­सं­ग­तः ॥ ३०२ ॥ क­ल्प­ना­र्थां­त­र­स्यो­क्ता वा­क्छ­ल­स्य हि लक्षणं । स­द्भू­ता­र्थ­नि­षे­ध­स्तू­प­चा­र­छ­ल­ल­क्ष­ण­म् ॥ ३०३ ॥ अ­त्रा­भि­धा­न­स्य धर्मो यथार्थे प्र­यो­ग­स् त­स्या­ध्या­रो­प्यो विकल्पः अन्यत्र दृ­ष्ट­स्या­न्य­त्र प्र­यो­गः­, मंचाः क्रोशंति गा­यं­ती­त्या­दौ श­ब्द­प्र­यो­ग­व­त् । स्थानेषु हि मंचेषु स्थानिनां पु­रु­षा­णां धर्मम् आ­क्रो­ष्टि­त्वा­दि­कं समा- २५रोप्य जनैस् तथा प्रयोगः क्रियते गौ­ण­श­ब्दा­र्थ­श्र­य­णा­त् सा­मा­न्या­दि­ष्व् अस्तीति श­ब्द­प्र­यो­ग­व­त् तस्य धर्मा- ध्या­रो­प­नि­र्दे­शे सत्य् अर्थस्य प्र­ति­षे­ध­नं न मंचाः क्रोशंति मंचस्थाः पुरुषाः क्रो­शं­ती­ति । तद् इदम् उ­प­चा­र­छ­लं प्रत्येयं । ध­र्म­वि­क­ल्प­नि­र्दे­शे अ­र्थ­स­द्भा­व­प्र­ति­षे­ध उ­प­चा­र­छ­लं इति व­च­ना­त् । का पु­न­र­त्रा­र्थ­वि­क­ल्पो- प­प­त्ति­र् यया व­च­न­वि­घा­त­श् छलम् इति, अन्यथा प्र­यु­क्त­स्या­भि­धा­न­स्य न तथा प­रि­क­ल्प­नं । भक्त्या हि प्रयो- गो ऽयं मंचाः क्रो­शं­ती­ति ता­त्स्था­त्त­च्छ­ब्दो­प­चा­रा­त् प्राधान्ये तस्य प­रि­क­ल्प­नं कृत्वा परेण प्र­त्य­व­स्था­नं विधी- ३०यते । कः पुनर् उ­प­चा­रो नाम ? सा­ह­च­र्या­दि­ना नि­मि­त्ते­न त­द­भा­वे पि त­द्व­द­भि­धा­न­म् उ­प­चा­रः । यद्य् एवं वा­क्छ­ला­द् उ­प­चा­र­छ­लं न भिद्यते अ­र्थां­त­र­क­ल्प­ना­या अ­वि­शे­षा­त् । इहापि हि स्थानार्थो गु­ण­श­ब्दः प्रधान- शब्दः स्थानार्थ इति क­ल्प­यि­त्वा प्र­ति­षि­ध्य­ते ना­न्य­थे­ति । नै­त­त्सा­रं । अ­र्थां­त­र­क­ल्प­ना­तो र्थ­स­द्भा­व­प्र­ति- षे­ध­स्या­न्य­था­त्वा­त्­, किंचित् सा­ध­र्म्या­त् तयोर् एकत्वे वा त्र­या­णा­म् अपि छ­ला­ना­म् ए­क­त्व­प्र­सं­गः । अथ वाक्छल- सा­मा­न्य­छ­ल­योः किंचित् साधर्म्यं सद् अपि द्वित्वं न नि­व­र्त­य­ति­, तर्हि तयोर् उ­प­चा­र­छ­ल­स्य च किंचित् साधर्म्यं ३५वि­द्य­मा­न­म् अपि त्रित्वं तेषा न नि­व­र्त­यि­ष्य­ति­, व­च­न­वि­घा­त­स्या­र्थ­वि­क­ल्पो­प­प­त्त्या त्रिष्व् अपि भावात् । ततो न्य- २९७द् एव वा­क्छ­ला­द् उ­प­चा­र­छ­लं । तद् अपि परस्य प­रा­ज­या­या­व­क­ल्प­ते य­था­व­क्त्र­भि­प्रा­य­म् अ­प्र­ति­षे­धा­त् । शब्दस्य हि प्रयोगो लोके प्र­धा­न­भा­वे­न गु­ण­भा­वे­न च प्रसिद्धः । तत्र यदि वक्तुर् गु­ण­भू­तो र्थो ऽ­भि­प्रे­त­स् तदा त­स्या­नु­ज्ञा­नं प्र­ति­षे­धो वा वि­धी­य­ते­, प्र­धा­न­भू­त­श् चेत् त­स्या­नु­ज्ञा­न­प्र­ति­षे­धौ कर्तव्यौ प्र­ति­पा­द्ये­त इति न्यायः । यदात्र गौ­ण­मा­त्रं व­क्ता­भि­प्रै­ति प्र­धा­न­भू­तं तु तं प­रि­क­ल्प्य परः प्र­ति­षे­ध­ति तदा तेन स्व­म­नी­षा प्र­ति­षि­द्धा स्यान् न ०५प­र­स्या­भि­प्रा­य इति न त­स्या­य­म् उ­पा­लं­भः स्यात् । त­द­नु­पा­लं­भा­च् चासौ प­रा­जी­य­ते त­दु­पा­लं­भा­प­रि­ज्ञा­ना­द् इति नै­या­यि­का मन्यंते ॥ तद् ए­त­स्मि­न् प्रयुक्ते स्यान् निग्रहो यदि क­स्य­चि­त् । तदा योगो नि­गृ­ह्ये­त प्र­ति­षे­धा­त् प्र­मा­दि­क­म् ॥ ३०४ ॥ मु­ख्य­रू­प­त­या शू­न्य­वा­दि­नं प्रति सर्वथा । तेन सं­व्य­व­हा­रे­ण प्र­मा­दे­र् उ­प­व­र्ण­ना­त् ॥ ३०५ ॥ सर्वथा शून्यता वादे प्र­मा­णा­दे­र् वि­रु­ध्य­ते । ततो नायं सतां युक्त इत्य् अ­शू­न्य­त्व­सा­ध­ना­त् ॥ ३०६ ॥ १०योगेन निग्रहः प्राप्यः स्वो­प­चा­र­च्छ­ले पि चेत् । सिद्धः स्व­प­क्ष­सि­द्ध्यै­व प­र­स्या­य­म् अ­सं­श­य­म् ॥ ३०७ ॥ अथ जातिं वि­चा­र­यि­तु­म् आ­र­भ­ते­;­ — स्व­सा­ध्या­द् अ­वि­ना­भा­व­ल­क्ष­णे साधने स्थिते । जननं यत् प्र­सं­ग­स्य सा जातिः कैश्चिद् ईरिता ॥ ३०८ ॥ "­प्र­यु­क्ते हेतौ यः प्रसंगो जायते सा जातिः" इति व­च­ना­त् ॥ कः पुनः प्रसंगः ? इत्य् आ­ह­;­ — १५प्रसंगः प्र­त्य­व­स्था­नं सा­ध­र्म्ये­णे­त­रे­ण वा । वै­ध­र्म्यो­क्ते ऽ­न्य­थो­क्ते च साधने स्याद् य­था­क्र­म­म् ॥ ३०९ ॥ उ­दा­ह­र­ण­वै­ध­र्म्ये­णो­क्ते साधने सा­ध­र्म्ये­ण प्र­त्य­व­स्था­न­म् उ­दा­ह­र­ण­सा­ध­र्म्ये­णो­क्ते वै­ध­र्म्ये­ण प्र­त्य­व­स्था­न­म् उ­पा­लं­भः प्र­ति­षे­धः प्रसंग इति वि­ज्ञे­यं­, "­सा­ध­र्म्य­वै­ध­र्म्या­भ्यां प्र­त्य­व­स्था­नं जातिः" इति व­च­ना­त् ॥ एतद् ए­वा­ह­;­ — उ­दा­ह­र­ण­सा­ध­र्म्या­त् सा­ध्य­स्या­र्थ­स्य साधनं । हेतुस् तस्मिन् प्रयुक्ते न्यो यदा प्र­त्य­व­ति­ष्ठ­ते ॥ ३१० ॥ २०उ­दा­ह­र­ण­वै­ध­र्म्या­त् तत्र व्याप्तिम् अ­खं­ड­य­त् । तदासौ जा­ति­वा­दी स्याद् दू­ष­णा­भा­स­वा­क् ततः ॥ ३११ ॥ य­थो­दा­हृ­ति­वै­ध­र्म्या­त् सा­ध्य­स्या­र्थ­स्य साधनं । हेतुस् तस्मिन् प्रयुक्ते पि परस्य प्र­त्य­व­स्थि­तिः ॥ ३१२ ॥ सा­ध­र्म्ये­णे­ह दृष्टांते दू­ष­णा­भा­स­वा­दि­नः । जा­य­मा­ना भवेज् जातिर् इत्य् अन्वर्थे प्र­व­क्ष्य­ते ॥ ३१३ ॥ उ­द्यो­त­क­र­स् त्व् आ­ह­–­जा­ते­र् ना­म­स्था­प­ना­हे­तौ प्रयुक्ते यः प्र­ति­षे­धा­स­म­र्थो हेतुर् इति सो पि प्र­सं­ग­स्य पर- प­क्ष­प्र­ति­षे­धा­र्थ­स्य हेतोर् जननं जातिर् इत्य् अ­न्व­र्थ­सं­ज्ञा­म् एव जातिं व्याचष्टे ऽन्यथा न्या­य­भा­ष्य­वि­रो­धा­त् ॥ २५कथम् एवं जा­ति­ब­हु­त्वं क­ल्प­नी­य­म् इत्य् आ­ह­;­ — स­र्व­स­त्त्व­वि­ध­र्म­त्व­प्र­त्य­व­स्था­वि­क­ल्प­तः । कल्प्यं जा­ति­ब­हु­त्वं स्याद् व्यासतो ऽ­नं­त­शः सताम् ॥ ३१४ ॥ यथा वि­प­र्य­य­ज्ञा­ना­ज्ञा­न­नि­ग्र­ह­भे­द­तः । बहुत्वं नि­ग्र­ह­स्था­न­स्यो­क्तं पूर्वं सु­वि­स्त­र­म् ॥ ३१५ ॥ तत्र ह्य् अ­प्र­ति­भा­ज्ञा­ना­न­नु­भा­ष­ण­प­र्य­नु­– । यो­ज्यो­पे­क्ष­ण­वि­क्षे­पा लभंते प्र­ति­प­त्ति­ता­म् ॥ ३१६ ॥ शेषा वि­प्र­ति­प­त्ति­त्वं प्रा­प्नु­वं­ति स­मा­स­तः । त­द्वि­भि­न्न­स्व­भा­व­स्य नि­ग्र­ह­स्था­न­म् ई­क्ष­णा­त् ॥ ३१७ ॥ ३०त­त्रा­ति­वि­स्त­रे­णा­नं­त­जा­त­यो न शक्या वक्तुम् इति वि­स्त­रे­ण च­तु­र्विं­श­ति­जा­त­यः प्रोक्ता इत्य् उ­प­द­र्श­य­ति­ — प्रयुक्ते स्था­प­ना­हे­तौ जातयः प्र­ति­षे­धि­काः । च­तु­र्विं­श­ति­र् अ­त्रो­क्ता­स् ताः सा­ध­र्म्य­स­मा­द­यः ॥ ३१८ ॥ तथा चाह न्या­य­भा­ष्य­का­रः । सा­ध­र्म्य­वै­ध­र्म्या­भ्यां प्र­त्य­व­स्था­न­स्य वि­क­ल्पा­ज् जा­ति­ब­हु­त्व­म् इति संक्षे- २९८पे­णो­क्तं­, त­द्वि­स्त­रे­ण वि­भि­द्य­ते । ताश् च खल्व् इमा जातयः स्था­प­ना­हे­तौ प्रयुक्ते च­तु­र्विं­श­तिः प्र­ति­षे­ध­हे­त­व- "­सा­ध­र्म्य­वै­ध­र्म्यो­त्क­र्षा­प­क­र्ष­व­र्ण्या­व­र्ण्य­वि­क­ल्प­सा­ध्य­प्रा­प्त्य­प्रा­प्ति­प्र­सं­ग­प्र­ति­दृ­ष्टां­ता­नु­प­प­त्ति­सं­श­य­प्र­क­र­णा­हे­त्व­र्था­प- त्त्य­वि­शे­षो­प­ल­ब्ध्य­नु­प­ल­ब्धि­नि­त्या­नि­त्य­का­र्य­स­माः­" इति सू­त्र­का­र­व­च­ना­त् ॥ य­त्रा­वि­शि­ष्य­मा­णे­न हेतुना प्र­त्य­व­स्थि­तिः । सा­ध­र्म्ये­ण समा जातिः सा सा­ध­र्म्य­स­मा मता ॥ ३१९ ॥ ०५नि­र्व­क्त­व्या­स् तथा शेषास् ता वै­ध­र्म्य­स­मा­द­यः । लक्षणं पुनर् एतासां य­थो­क्त­म् अ­भि­भा­ष्य­ते ॥ ३२० ॥ अत्र जातिषु या सा­ध­र्म्ये­ण प्र­त्य­व­स्थि­ति­र् अ­वि­शि­ष्य­मा­ण­स्था­प­ना­हे­तु­तः सा सा­ध­र्म्य­स­मा जातिः । एवम् अ­वि­शि­ष्य­मा­ण­स्था­प­ना­हे­तु­तो वै­ध­र्म्ये­ण प्र­त्य­व­स्थि­तिः वै­ध­र्म्य­स­मा । त­थो­त्क­र्षा­दि­भिः प्र­त्य­व­स्थि­त­यः उ­त्क­र्षा­दि­स­मा इति नि­र्व­क्त­व्याः । लक्षणं तु य­थो­क्त­म् अ­भि­भा­ष्य­ते तत्र ॥ सा­ध­र्म्ये­णो­प­सं­हा­रे त­द्ध­र्म­रू­प वि­प­र्य­या­त् । यस् तत्र दू­ष­ण­भा­सः स सा­ध­र्म्य­स­मो मतः ॥ ३२१ ॥ १०यथा क्रि­या­भृ­दा­त्मा­यं क्रि­या­हे­तु­गु­णा­श्र­या­त् । य ईदृशः स ईदृक्षो यथा लोष्ठस् तथा च सः ॥ ३२२ ॥ तस्मात् क्रि­या­भृ­द् इत्य् एवम् उ­प­सं­हा­र­भा­ष­णे । कश्चिद् आ­हा­क्रि­यो जीवो वि­भु­द्र­व्य­त्व­तो यथा ॥ ३२३ ॥ व्योम तथा न विज्ञातो वि­शे­ष­स्य प्र­सा­ध­कः । हेतुः प­क्ष­द्व­यो प्य् अस्ति ततो यं दो­ष­स­न्नि­भः ॥ ३२४ ॥ सा­ध्य­सा­ध­न­यो­र् व्याप्तेर् वि­च्छे­द­स्या­स­म­र्थ­ना­त् । त­त्स­म­र्थ­न­तं­त्र­स्य द्वे­ष­त्वे­नो­प­व­र्ण­ना­त् ॥ ३२५ ॥ ना­स्त्या­त्म­नः क्रि­या­व­त्त्वे साध्ये क्रि­या­हे­तु­गु­णा­श्र­य­त्व­स्य सा­ध­न­स्य स्व­सा­ध्ये­न व्याप्तिर् वि­भु­त्वा­न् निष्क्रिय- १५त्वसिद्धौ वि­च्छि­द्य­ते­, न च त­द­वि­च्छे­दे त­द्दू­ष­ण­त्वं सा­ध्य­सा­ध­न­यो­र् व्या­प्ति­वि­च्छे­द­स­म­र्थ­न­तं­त्र­स्यै­व दोषत्वे- नो­प­व­र्ण­ना­त् । तथा चोक्तं न्या­य­भा­ष्य­का­रे­ण । "­सा­ध­र्म्ये­णो­प­सं­हा­रे सा­ध्य­ध­र्म­वि­प­र्य­यो­प­प­त्तेः सा­ध­र्म्ये­ण प्र­त्य­व­स्था­नं सा­ध­र्म्य­स­मः प्र­ति­षे­ध­" इति । नि­द­र्श­नं­, क्रि­या­वा­न् आत्मा द्रव्यस्य क्रि­या­हे­तु­गु­ण­यो­गा­त् । द्रव्यं लोष्ठः स च क्रि­या­हे­तु­गु­ण­यु­क्तः क्रि­या­वां­स् तथा चात्मा तस्मात् क्रि­या­वा­न् इत्य् एवम् उ­प­सं­हृ­त्य परः सा­ध­र्म्ये­णै­व प्र­त्य­व­ति­ष्ठ­ते । निष्क्रिय आत्मा विभुनो द्रव्यस्य नि­ष्क्रि­य­त्वा­त् । वि­भ्वा­का­शं निष्क्रियं तथा २०चात्मा तस्मान् निष्क्रिय इति । न चास्ति विशेषः क्रि­या­व­त्सा­ध­र्म्या­त् क्रि­या­व­ता भ­वि­त­व्यं­, न पुनर् नि- ष्क्रि­य­सा­ध­र्म्या­त् क्रि­ये­णे­ति विशेषः । हे­त्व­भा­वा­त् सा­ध­र्म्य­स­मा­प्त­दू­ष­णा­भा­सो भ­व­ती­त्य् अत्र वा­र्ति­क­का­र एवम् आ­ह­–­सा­ध­र्म्ये­णो­प­सं­हा­रे त­द्वि­प­री­त­सा­ध­र्म्ये­णो­प­सं­हा­रे त­त्सा­ध­र्म्ये­ण प्र­त्य­व­स्था­नं सा­ध­र्म्य­स­मः । यथा अनित्यः शब्द उ­त्प­त्ति­ध­र्म­क­त्वा­त् । उ­त्प­त्ति­ध­र्म­कं कुं­भा­द्य­नि­त्ये दृष्टम् इति वा­दि­नो­प­सं­हृ­ते परः प्र­त्य­व­ति­ष्ठ­ते । यद्य् अ­नि­त्य­घ­ट­सा­ध­र्म्य­द­य­म् अनित्यो नि­त्ये­ना­प्य् अ­स्या­का­शे­न सा­ध­र्म्य­म् अ­मू­र्त­त्व­म् अस्तीति नि­त्य­प्रा­प्तः­, २५तथा अनित्यः शब्द उ­त्प­त्ति­ध­र्म­क­त्वा­त् यत् पुनर् अनित्यं न भवति तन् नो­त्प­त्ति­म­द­र्थ­कं य­था­का­श­म् इति प्रति- पादिते परः प्र­त्य­व­ति­ष्ठ­ते । यदि नि­त्या­का­श­वै­ध­र्म्या­द् अनित्यः शब्दस् तदा सा­ध­र्म्य­म् अप्य् अ­स्या­का­शे­ना­स्त्य् अमूर्त- त्वम् अतो नित्यः प्राप्तः । अथ सत्य् अप्य् ए­त­स्मि­न् साधर्म्ये न नित्यो भ­व­ति­, न तर्हि व­क्त­व्य­म् अ­नि­त्य­घ­ट­सा­ध­र्म्या- न् नि­त्या­का­श­वै­ध­र्म्या­द् वा अनित्यः शब्द इति । सेयं जातिः वि­शे­ष­हे­त्व­भा­वं द­र्श­य­ति वि­शे­ष­हे­त्व­भा­वा­च् चा- नै­कां­ति­क­चो­द­ना­भा­सो गोत्वाद् गो­सि­द्धि­व­दु­त्प­त्ति­ध­र्म­क­त्वा­द् अ­नि­त्य­त्व­सि­द्धिः । साधर्म्यं हि यद् अ­न्व­य­व्य­ति­रे­कि ३०गोत्वं तस्माद् एव गौः सिद्ध्यति न स­त्त्वा­दे­स् तस्य गोर् इत्य् अ­त्रा­श्वा­दा­व् अपि भावाद् अ­व्य­ति­रे­कि­त्वा­त् । एवम् अगो- वै­ध­र्म्य­म् अपि गोः साधनं नै­क­श­फ­त्वा­द् इत्य् अ­स्या­व्य­ति­रे­कि­त्वा­द् एव पु­रु­षा­दा­व् अपि भावात् । गोत्वं पुनर् गवि दृ­श्य­मा­न­म् अ­न्व­य­व्य­ति­रे­कि गोः सा­ध­न­म् उ­प­प­द्य­ते त­द्व­दु­त्प­त्ति­ध­र्म­क­त्वं घ­टा­दा­व् अ­नि­त्य­त्वे सति भावाद् आका- शादौ वा नि­त्य­त्वा­भा­वे अ­भा­वा­द् अ­न्व­य­व्य­ति­रे­कि शब्दे स­मु­प­ल­भ्य­मा­न­म् अ­नि­त्य­त्व­स्य सा­ध­नं­, न पुनर् अ- नि­त्य­घ­ट­सा­ध­र्म्य­मा­त्र­स­त्त्वा­दि­ना­प्य् आ­का­श­वै­ध­र्म्य­मा­त्र­म् अ­मू­र्त­त्वा­दि त­स्या­न्व­य­व्य­ति­रे­कि­त्वा­भा­वा­त् । ततस् तेन २९९प्र­त्य­व­स्था­न­म् अयुक्तं दू­ष­णा­भा­स­त्वा­द् इति । ए­ते­ना­त्म­नः क्रि­या­व­त्सा­ध­र्म्य­मा­त्रं नि­ष्क्रि­य­वै­ध­र्म्य­मा­त्रं वा क्रि- या­व­त्त्व­सा­ध­नं प्र­त्या­ख्या­त­म् अ­न्व­य­व्य­ति­रे­कि­त्वा­त्­, अ­न्व­य­व्य­ति­रे­कि­ण एव सा­ध­न­स्य सा­ध्य­सा­ध­न­सा­म­र्थ्या­त् ॥ तत्रैव प्र­त्य­व­स्था­नं वै­ध­र्म्ये­णो­प­द­र्श्य­ते । यः क्रि­या­वा­न् स दृष्टो त्र क्रि­या­हे­तु­गु­णा­श्र­यः ॥ ३२६ ॥ यथा लोष्ठो न वात्मैवं तस्मान् निष्क्रिय एव सः । पू­र्व­व­द्दू­ष­णा­भा­सो वै­ध­र्म्य­स­म ई­क्ष्य­ता­म् ॥ ३२७ ॥ ०५क्रि­या­वा­न् आत्मा क्रि­या­हे­तु­गु­णा­श्र­य­त्वा­ल् लो­ष्ठ­व­द् इत्य् अत्र वै­ध­र्म्ये­ण प्र­त्य­व­स्था­नं­, यः क्रि­या­हे­तु­गु­णा­श्र­यो लोष्ठः स क्रि­या­वा­न् प­रि­च्छि­न्नो दृष्टो न च तथात्मा तस्मान् न लो­ष्ठ­व­त्क्रि­या­वा­न् इति निष्क्रिय एवेत्य् अर्थः । सो ऽयं सा­ध­र्म्ये­णो­प­सं­हा­रे वै­ध­र्म्ये­ण प्र­त्य­व­स्था­ना­त् वै­ध­र्म्य­स­मः प्र­ति­षे­धः पू­र्व­द्दू­ष­ण­भा­सो वे­दि­त­व्यः ॥ का पुनर् वै­ध­र्म्य­स­मा जातिर् इत्य् आ­ह­;­ — वै­ध­र्म्ये­णो­प­सं­हा­रे सा­ध्य­ध­र्म­वि­प­र्य­या­त् । वै­ध­र्म्ये­णे­त­रे­णा­पि प्र­त्य­व­स्था­न­म् इष्यते ॥ ३२८ ॥ १०या वै­ध­र्म्य­स­मा जातिर् इदं तस्या नि­द­र्श­न­म् । नरो निष्क्रिय एवायं वि­भु­त्वा­त् सक्रियः पुनः ॥ ३२९ ॥ वि­भु­त्व­र­हि­तं दृष्टं लोष्ठादि न तथा नरः । तस्मान् निष्क्रिय इत्य् उक्ते प्र­त्य­व­स्था वि­धी­य­ते ॥ ३३० ॥ वै­ध­र्म्ये­णै­व सा तावत् कैश्चिन् नि­ग्र­ह­भी­रु­भिः । क­र्म­बं­ध­क्रि­या­हे­तु­र् गु­णा­दी­नां स­मी­क्षि­तं ॥ ३३१ ॥ नै­व­मा­त्मा ततो नायं निष्क्रियः सं­प्र­ती­य­ते । सा­ध­र्म्ये­णा­पि तत्रैवं प्र­त्य­व­स्था­न­म् उच्यते ॥ ३३२ ॥ क्रि­या­वा­न् एव लोष्ठादिः क्रि­या­हे­तु­गु­णा­श्र­यः । तृ­ष्णा­ता­दृ­क्त्व­जी­वो पि तस्मात् सक्रिय एव सः ॥ ३३३ ॥ १५इति सा­ध­र्म्य­वै­ध­र्म्य­स­म­यो दू­ष­णो­द्भ­वा­त् । स­ध­र्म­त्व­वि­ध­र्म­त्व­मा­त्रा­त् सा­ध्या­प्र­सि­द्धि­तः ॥ ३३४ ॥ अ­थो­त्क­र्षा­प­क­र्ष­व­र्ण्या­व­र्ण्य­वि­क­ल्प­सा­ध्य­स­मा साध्याया वि­धी­य­ते­;­ — सा­ध्य­दृ­ष्टां­त­यो­र् ध­र्म­वि­क­ल्पा­द् द्व­य­सा­ध्य­ता । स­द्भा­वा­च् च मता जातिर् उ­त्क­र्षे­णा­प­क­र्ष­तः ॥ ३३५ ॥ व­र्ण्या­व­र्ण्य­वि­क­ल्पै­श् च साध्येन च समाः पृथक् । तस्याः प्र­ती­य­ता­म् ए­त­ल्ल­क्ष­णं स­न्नि­द­र्श­न­म् ॥ ३३६ ॥ यद् आह, सा­ध्य­दृ­ष्टां­त­यो­र् ध­र्म­वि­क­ल्पा­द् उ­भ­य­सा­ध्य­त्वा­च् चो­त्क­र्षा­प­क­र्ष­व­र्ण्या­व­र्ण्य­वि­क­ल्प­सा­ध्य­स­मा इति ॥ २०त­त्रो­त्क­र्ष­स­मा ता­व­ल्ल­क्ष­ण­तो नि­द­र्श­न­च­श् चापि वि­धी­य­ते­;­ — दृ­ष्टां­त­ध­र्मं साध्यार्थे स­मा­सं­ज­य­तः स्मृता । त­त्रो­त्क­र्ष­स­मा य­द्व­त्क्रि­या­व­ज्जी­व­सा­ध­ने ॥ ३३७ ॥ क्रि­या­हे­तु­गु­णा­सं­गी यद्य् आत्मा लो­ष्ठ­व­त् तदा । तद्वद् एव भवेद् एष स्प­र्श­वा­न् अन्यथा न सः ॥ ३३८ ॥ दृ­ष्टां­त­ध­र्मं साध्ये स­मा­सं­ज­य­तः स्मृ­तो­त्क­र्ष­स­मा जातिः स्वयं, यथा क्रि­या­वा­न् आत्मा क्रि­या­हे­तु­गु­ण­यो­गा- ल् लो­ष्ठ­व­त् इत्य् अत्र क्रि­या­व­ज्जी­व­सा­ध­ने प्रोक्ते सति परः प्र­त्य­व­ति­ष्ठ­ते । यदि क्रि­या­हे­तु­गु­णा­सं­गी पुमांल् लोष्ठ- २५वत् तदा लो­ष्ठ­व­द् एव स्प­र्श­वा­न् भवेत् । अथ न स्प­र्श­वां­ल् लो­ष्ठ­व­दा­त्मा क्रि­या­वा­न् अपि न स स्याद् इति वि­प­र्य­ये वा विशेषो वाच्य इति ॥ का पुनर् अ­प­क­र्ष­स­मे­त्य् आ­ह­;­ — सा­ध्य­ध­र्मि­णि ध­र्म­स्या­भा­वं दृ­ष्टां­त­तो वदन् । अ­प­क­र्ष­स­मां वक्ति जातिं तत्रैव साधने ॥ ३३९ ॥ लोष्ठः क्रि­या­श्र­यो दृष्टो विभुः कामं तथास्तु ना । त­द्वि­प­र्य­य­प­क्षे वा वाच्यो हेतुर् वि­शे­ष­कृ­त् ॥ ३४० ॥ ३०तत्रैव क्रि­या­व­ज्जी­व­सा­ध­ने प्रयुक्ते सति सा­ध्य­ध­र्मि­णि ध­र्म­स्या­भा­वं दृ­ष्टां­ता­त् स­मा­सं­ज­य­न् यो वक्ति सो­प­क­र्ष­स­मा­जा­तिं वदति । यथा लोष्ठः क्रि­या­श्र­यो ऽ­स­र्व­ग­तो दृष्टस् त­द्व­दा­त्मा सदाप्य् अ­स­र्व­ग­तो स्तु विपर्य- यैर् वा वि­शे­ष­कृ­द्धे­तु­र् वाच्य इति ॥ ३००व­र्ण्या­व­र्ण्य­स­मौ प्र­ति­षे­ध­का­व् इत्य् आ­ह­;­ — ख्या­प­नी­यो मतो वर्ण्यः स्याद् अवर्ण्यो वि­प­र्य­या­त् । तत्समा सा­ध्य­दृ­ष्टां­त­ध­र्म­यो­र् अत्र साधने ॥ ३४१ ॥ वि­प­र्या­स­न­तो जातिर् विज्ञेया त­द्वि­ल­क्ष­णा । भि­न्न­ल­क्ष­ण­ता­यो­गा­त् क­थं­चि­त् पू­र्व­जा­ति­व­त् ॥ ३४२ ॥ ख्या­प­नी­यो वर्ण्यस् त­द्वि­प­र्य­या­द् अ­ख्या­प­नी­यः पुनर् अ­व­र्ण्य­स् तेन व­ण्ये­ना­व­र्ण्ये­न च समा जातिर् व­र्ण्य­स­मा­व­र्ण्य- ०५समा च विज्ञेया । अत्रैव साधने सा­ध्य­दृ­ष्टां­त­ध­र्म­यो­र् वि­प­र्या­स­ना­त् । उ­त्क­र्षा­प­क­र्ष­स­मा­भ्यां कुतो नयोर् भेद इति चेत्, ल­क्ष­ण­भे­दा­त् । तथा हि­–­अ­वि­द्य­मा­न­ध­र्म­व्या­प­क उत्कर्षः वि­द्य­मा­न­ध­र्मा­प­न­यो ऽ­प­क­र्षः । वर्ण्यस् तु साध्यो ऽवर्ण्यो ऽसाध्य इति, त­त्प्र­यो­गा­ज् जातयो वि­भि­न्न­ल­क्ष­णाः सा­ध­र्म्य­वै­ध­र्म्य­स­म­व­त् ॥ सा­ध्य­ध­र्म­वि­क­ल्पं तु ध­र्मां­त­र­वि­क­ल्प­तः । प्र­सं­ज­य­त इष्येत वि­क­ल्पे­न समा बुधैः ॥ ३४३ ॥ क्रि­या­हे­तु­गु­णो­पे­तं किंचिद् गुरु स­मी­क्ष्य­ते । परं लघु यथा लोष्ठो वायुश् चेति क्रि­या­श्र­यं ॥ ३४४ ॥ १०किंचित् तद् एव युज्येत यथा लोष्ठादि निष्क्रियं । किंचिन् न स्याद् य­था­त्मे­ति विशेषो वा नि­वे­द­ता­म् ॥ ३४५ ॥ विशेषो वि­क­ल्पा­वि­शे­षः सा­ध्य­ध­र्म­स्य विकल्पः सा­ध्य­ध­र्म­वि­क­ल्प­स्तं ध­र्मां­त­र­वि­क­ल्पा­त् प्र­सं­ज­य­त­स् तु वि­क­ल्प­स­मा जातिः तत्रैव साधने प्रयुक्ते परः प्र­त्य­व­ति­ष्ठ­ते । क्रि­या­हे­तु­गु­णो­पे­तं किंचिद् गुरु दृश्यते यथा लो­ष्ठा­दि­, किंचित् तु लघु स­मी­क्ष्य­ते यथा वायुर् इति । तथा क्रि­या­हे­तु­गु­णो­पे­त­म् अपि किंचित् क्रि­या­श्र­यं युज्यते यथा लो­ष्ठा­दि­, किंचित् तु लघु स­मी­क्ष्य­ते यथा वायुर् इति, किंचित् तु निष्क्रियं य­था­त्मे­ति व­र्ण्या­व­र्ण्य- १५स­मा­भ्या­म् इयं भिन्ना तत्रैवं प्र­त्य­व­स्था­ना­भा­वा­त् व­र्ण्या­व­र्ण्य­स­म­यो­र् ह्य् एवं प्र­त्य­व­स्था­नं­, यद्य् आत्मा क्रि­या­वा­न् वर्ण्यः साध्यस् तदा लो­ष्ठा­दि­र् अपि साध्यो स्तु । अथ लो­ष्ठा­दि­र् अ­व­र्ण्य­स् तर्ह्य् आत्माप्य् अवर्ण्यो स्तु, विशेषो वा वक्तव्य इति । वि­क­ल्प­स­मा­यां तु क्रि­या­हे­तु­गु­णा­श्र­य­स्य गु­रु­ल­घु­वि­क­ल्प­व­त्स­क्रि­य­नि­ष्क्रि­य­त्व­वि­क­ल्पो स्त्व् इति प्र­त्य­व­स्था­नं । अतो सौ भिन्ना ॥ का पुनः सा­ध्य­स­मे­त्य् आ­ह­;­ — २०हे­त्वा­दि­कां­ग­सा­म­र्थ्य­यो­गी धर्मो व­धा­र्य­ते । साध्यस् तम् एव दृष्टांते प्र­सं­ज­य­ति यो नरः ॥ ३४६ ॥ तस्य सा­ध्य­स­मा जातिर् उद्भाव्या त­त्त्व­वि­त्त­कैः । यथा लोष्ठस् तथा चात्मा य­था­त्मा­यं तथा न किम् ॥ ३४७ ॥ लोष्ठः स्यात् स­क्रि­य­श् चात्मा साध्यो लोष्ठो ऽपि तादृशः । साध्यो स्तु नेति चेल् लोष्ठो य­था­त्मा­पि तथा कथं ॥ ३४८ ॥ हे­त्वा­द्य­व­य­व­सा­म् अ­र्थ्य­यो­गी धर्मः साध्यो ऽ­व­धा­र्य­ते तम् एव दृष्टांते प्र­सं­ज­य­ति यो वादी तस्य सा­ध्य­स­मा जातिस् त­त्त्व­प­री­क्ष­कै­र् उ­द्भा­व­नी­या । तद् य­था­–­त­त्रै­व साधने प्रयुक्ते परः प्र­त्य­व­स्था­नं करोति यदि यथा २५लोष्ठस् त­था­त्मा­, तदा यथात्मा तथायं लोष्ठः स्यात् सक्रिय इति, साध्यश् चात्मा लोष्ठो पि साध्यो स्तु सक्रियः इति । अथ लोष्ठः क्रि­या­वा­न् साध्यस् तर्ह्य् आत्मापि क्रि­या­वा­न् साध्यो मा भूत्, विशेषो वा वक्तव्य इति ॥ कथम् आसां दू­ष­ण­भा­स­त्व­म् इत्य् आ­ह­;­ — दू­ष­णा­भा­स­ता त्व् अत्र दृ­ष्टां­ता­दि­स­म­र्थ­ना । युक्ते सा­ध­न­ध­र्मे पि प्र­ति­षे­ध­म् अ­ल­ब्धि­तः ॥ ३४९ ॥ ३०सा­ध्य­दृ­ष्टां­त­यो­र् ध­र्म­वि­क­ल्पा­द् उ­प­व­र्णि­ता­त् । वैधर्म्यं गवि सादृश्ये ग­व­ये­न यथा स्थिते ॥ ३५० ॥ सा­ध्या­ति­दे­श­मा­त्रे­ण दृ­ष्टां­त­स्यो­प­प­त्ति­तः । सा­ध्य­त्वा­सं­भ­वा­च् चोक्तं दृ­ष्टां­त­स्य न दूषणं ॥ ३५१ ॥ क्रि­या­वा­न् आत्मा क्रि­या­हे­तु­गु­णा­श्र­य­त्वा­ल् लो­ष्ठ­व­द् इत्यादौ दृ­ष्टां­ता­दि­स­म­र्थ­न­यु­क्ते सा­ध­न­ध­र्मे प्रयुक्ते सत्य् अपि सा­ध्य­दृ­ष्टां­त­यो­र् ध­र्म­वि­क­ल्पा­द् उ­प­व­र्णि­ता­द् वै­ध­र्म्ये­ण प्र­ति­षे­ध­स्य कर्तुम् अलब्धेः किंचित् सा­ध­र्म्या­द् उ­प­सं­हा­र­सि­द्धेः । ३०१तदाह न्या­य­भा­ष्य­का­रः । "­अ­ल­भ्यः सिद्धस्य निह्नवः सिद्धं च किंचित् सा­ध­र्म्या­द् उ­प­मा­नं यथा गौस् तथा ग­व­य­ऽ­ऽ इति । तत्र न लभ्यो गो­ग­व­य­यो­र् ध­र्म­वि­क­ल्प­श् चो­द­यि­तुं । एवं सा­ध­न­ध­र्मे दृ­ष्टां­ता­दि­सा­म­र्थ्य­यु­क्ते सति न लभ्यः सा­ध्य­दृ­ष्टां­त­यो­र् ध­र्म­वि­क­ल्पा­द् वै­ध­र्म्या­त् प्र­ति­षे­धो वक्तुम् इति । सा­ध्या­ति­दे­श­मा­त्रा­च् च दृ­ष्टां­त­स्यो­प­प­त्तेः सा­ध्य­त्वा­सं­भ­वा­त् । यत्र हि लौ­कि­क­प­री­क्ष­ण­का­णां बुद्धेर् अ­भे­द­स् ते­ना­वि­प­री­तो र्थः साध्ये ऽ­ति­दि­श्य­ते प्र­ज्ञा­प­ना­र्थं । ०५एवं च सा­ध्या­ति­दे­शा­द् दृष्टांते क्वचिद् उ­प­प­द्य­मा­ने सा­ध्य­त्व­म् अ­नु­प­प­न्न­म् इति । त­थो­द्यो­त­क­रो प्य् आह । दृष्टांतः साध्य इ­ति­.­.­.­.­.­.­.­.­.­व­त्ता भवता न दृ­ष्टां­त­ल­क्ष­णं व्यज्ञायि । दृष्टांतो हि नाम द­र्श­न­यो­र् वि­हि­त­यो- र् विषयः । तथा च साध्यम् अ­नु­प­प­न्नं । अथ दर्शनं वि­ह­न्य­ते तर्हि नासौ दृष्टांतो ल­क्ष­णा­भा­वा­द् इति ॥ प्राप्त्या यत् प्र­त्य­व­स्था­नं जातिः प्रा­प्ति­स­मै­व सा । अप्राप्त्या पुनर् अ­प्रा­प्ति­स­मा स­त्सा­ध­ने­र­णे ॥ ३५२ ॥ यथायं सा­ध­ये­द् धेतुः सा­ध्य­प्रा­प्त्या­न् यथापि वा । प्राप्त्या चेद् यु­ग­प­द्भा­वा­त् सा­ध्य­सा­ध­न­ध­र्म­योः ॥ ३५३ ॥ १०प्राप्तयोः कथम् एकस्य हे­तु­ता­न्य­स्य साध्यता । युक्तेति प्र­त्य­व­स्था­नं प्राप्त्या तावद् उ­दा­हृ­त­म् ॥ ३५४ ॥ अप्राप्य सा­ध­ये­त् साध्यं हेतुश् चेत् स­र्व­सा­ध­नः । सो स्तु दीपो हि ना­प्रा­प्त­प­दा­र्थ­स्य प्र­का­श­कः ॥ ३५५ ॥ इत्य् अ­प्रा­प्त्या­व­बो­द्ध­व्यं प्र­त्य­व­स्था­नि­द­र्श­न­म् । ताव् एतौ दू­ष­णा­भा­सौ नि­षे­ध­स्यै­व­म् अ­न्व­या­त् ॥ ३५६ ॥ प्रा­प्त­स्या­पि दंडादेः कुं­भ­सा­ध­क­ते­क्ष्य­ते । त­था­भि­चा­र­म् अंत्रस्य प्रा­प्त­स्या­सा­त­का­रि­ता ॥ ३५७ ॥ नन्व् अत्र का­र­क­स्य हेतोः प्रा­प्त­स्या­प्रा­प्त­स्य च दं­डा­दे­र् अ­भि­चा­र­म् अं­त्रा­दे­श् च स्व­का­र्य­का­रि­तो­प­द­र्शि­ता ज्ञा­प­क­स्य १५तु हेतोः प्रा­प्त­स्या­प्रा­प्त­स्य वा स्वसाध्या प्र­का­शि­ता चो­दि­ते­ति न सं­ग­ति­र् अस्तीति कश्चित् । तद् असत् । कार- कस्य ज्ञा­प­क­स्य वा वि­शे­षे­ण प्र­ति­क्षे­पो यम् इत्य् एवं ज्ञा­प­ना­र्थ­त्वा­त् का­र­क­हे­तु­व्य­व­स्था­प­न­स्य । तेन ज्ञापको पि हेतुः कश्चित् प्राप्तः स्व­सा­ध्य­स्य ज्ञापको दृष्टो यथा संयोगी धूमादिः पा­व­का­देः । कश्चिद् अप्राप्तो वि­श्ले­षे­, यथा कृ­त्ति­को­द­यः श­क­टो­द­य­स्ये­त्य् अपि वि­ज्ञा­य­ते । यथायं सर्वो पि प­क्षी­कृ­त­स् तर्हि येन हेतुना प्र­ति­षि­ध्य­ते सो पि प्र­ति­षे­ध­को न स्याद् उ­भ­य­थो­क्त­दू­ष­ण­प्र­सं­गा­द् इत्य् अ­प्र­ति­षे­ध­स् ततो दू­ष­णा­भा­सा­वि­मौ प्र­ति­प­त्त­व्यौ ॥ २०वक्तव्यं सा­ध­न­स्या­पि साधनं वा­दि­ने­ति तु । प्र­सं­ग­व­च­नं जातिः प्र­सं­ग­स­म­तां गता ॥ ३५८ ॥ क्रि­या­हे­तु­गु­णो­पे­तः क्रि­या­वां­ल्लो­ष्ठ इष्यते । कुतो हेतोर् विना तेन क­स्य­चि­न् न व्य­व­स्थि­तिः ॥ ३५९ ॥ एवं हि प्र­त्य­व­स्था­नं न युक्तं न्या­य­वा­दि­नां । वा­दि­नो­र् यत्र वा साम्यं तस्य दृ­ष्टां­त­ता­स्थि­तिः ॥ ३६० ॥ यथा रूपं दि­दृ­क्षू­णां दी­पा­दी­नां प्र­ती­य­ते । स्वयं प्र­का­श­मा­नं तु दीपं दी­पां­त­रा­ग्र­हा­त् ॥ ३६१ ॥ तथा सा­ध्य­प्र­सि­द्ध्य­र्थं दृ­ष्टां­त­ग्र­ह­णं मतं । प्र­ज्ञा­ता­त्म­नि दृष्टांते त्व् अफलं सा­ध­नां­त­र­म् ॥ ३६२ ॥ २५प्र­ति­दृ­ष्टां­त­रू­पे­ण प्र­त्य­व­स्था­न­म् इष्यते । प्र­ति­दृ­ष्टां­त­तु­ल्ये­ति जातिस् तत्रैव साधना ॥ ३६३ ॥ क्रि­या­हे­तु­गु­णो­पे­तं दृष्टम् आ­का­श­म् अक्रियं । क्रि­या­हे­तु­र् गुणो व्योम्नि संयोगो वायुना स च ॥ ३६४ ॥ सं­स्का­रा­पे­क्ष­णो य­द्व­त्सं­यो­ग­स् तेन पादपे । स चायं दू­ष­णा­भा­स­सा­ध­ना­प्र­ति­बं­ध­कः ॥ ३६५ ॥ साधकः प्र­ति­दृ­ष्टां­तो दृष्टांतो पि हि हेतुना । तेन त­द्व­च­ना­भा­वा­त् स­दृ­ष्टां­तो स्तु हेतुकः ॥ ३६६ ॥ एवं ह्य् आह, दृ­ष्टां­त­स्य का­र­ण­म् अ­प­दे­शा­त् प्र­त्य­व­स्था­ना­च् च प्र­ति­दृ­ष्टां तेन प्र­सं­ग­प्र­ति­दृ­ष्टां­त­स­मौ । तत्र ३०सा­ध­न­स्या­पि दृ­ष्टां­त­स्य साधनं कारणं प्र­ति­प­त्तौ वा­च्य­प्र­सं­गे­न प्र­त्य­व­स्था­नं प्र­सं­ग­स­मः प्र­ति­षे­धः तत्रैव साधने क्रि­या­हे­तु­गु­ण­यो­गा­त् क्रि­या­वां­ल् लोष्ठ इति हे­तु­ना­प­दि­श्य­ते­, न च हेतुम् अं­त­रे­ण क­स्य­चि­त् सिद्धिर् अस्तीति । सो यम् एवं व­द­द्दू­ष­णा­भा­स­वा­दी न्या­य­वा­दि­ना­म् एवं प्र­त्य­व­स्था­न­स्या­यु­क्त­त्वा­त् । अत्र वा­दि­प्र­ति­वा­दि­नोः बुद्धि- ३०२सा­मा­न्य­स्य दृ­ष्टां­त­त्व­व्य­व­स्थि­तेः । यथा हि रूपं दि­दृ­क्षू­णां प्र­दी­पो­पा­दा­नं प्र­ती­य­ते न पुनः स्वयं प्रकाश- मानं प्रदीपं दि­दृ­क्षू­णां तेषां त­द­ग्र­ह­णा­त् । तथा सा­ध्य­स्या­त्म­नः क्रि­या­व­त्त्व­स्य प्र­सि­द्ध्य­र्थं दृ­ष्टां­त­स्य लोष्ठस्य ग्र­ह­ण­म् अ­भि­प्रे­तं न पु­न­र्दृ­ष्टां­त­स्यै­व प्र­सि­द्ध्य­र्थं सा­ध­नां­त­र­स्यो­पा­दा­नं प्र­ज्ञा­त­स्व­भा­व­दृ­ष्टां­त­त्वो­प­प­त्तेः तत्र सा­ध­नां­त­र­स्या­फ­ल­त्वा­त् । तथा प्र­ति­दृ­ष्टां­त­रू­पे­ण प्र­त्य­व­स्था­नं प्र­ति­दृ­ष्टां­त­स­मा जातिस् तत्रैव साधने ०५प्रयुक्ते कश्चित् प्र­ति­दृ­ष्टां­ते­न प्र­त्य­व­ति­ष्ठ­ते क्रि­या­हे­तु­गु­णा­श्र­य­म् आकाशं निष्क्रियं दृष्टम् इति । कः पुनरा- काशस्य क्रि­या­हे­तु­र् गु­ण­सं­यो­गो वायुना सह, स च सं­स्का­रा­पे­क्षो दृष्टो यथा पादपे वायुना संयोगः का­ल­त्र­ये प्य् अ­सं­भ­वा­द् आकाशे क्रियायाः । कथं क्रि­या­हे­तु­र् वायुना संयोग इति न शं­क­नी­यं­, वायुना संयोगो न व­न­स्प­तौ क्रि­या­का­र­णे­न प्र­सि­द्धे­न स­मा­न­ध­र्म­त्वा­द् आकाशे वा­यु­सं­यो­ग­स्य­, यत् त्व् असौ त­था­भू­तः क्रियां न करोति त­त्रा­का­र­ण­त्वा­द् अपि तु प्र­ति­बं­धा­न् म­हा­प­रि­मा­णे­न । यथा मं­द­वा­यु­ना­नं­ता­नां लो­ष्ठा­दी­ना­म् इति । १०यदि च क्रिया दृष्टा क्रि­या­का­र­णं वा­यु­सं­यो­ग इति मन्यसे तदा स­र्व­का­र­णं क्रि­या­नु­शे­षं भवतः प्राप्तं । ततश् च क­स्य­चि­त् का­र­ण­स्यो­पा­दा­नं प्राप्नोति क्रि­या­र्थि­नां किम् इदं क­रि­ष्य­ति किं वा न क­रि­ष्य­ती­ति संदे- हात् । यस्य पुनः क्रि­या­स­म­र्थ­त्वा­द् उ­पा­दा­नं का­र­ण­स्य युक्तं तस्य सर्वम् आभाति । अथ क्रि­या­का­र­ण­वा­यु- व­न­स्प­ति­सं­यो­ग­स­दृ­शो वा प्र­का­श­सं­यो­गो न्यश् चान्यत् क्रि­या­का­र­ण­म् इति म­न्य­से­, तर्हि न कश्चिद् धेतुर् अ- नै­कां­ति­कः स्यात् । तथा हि । अनित्यः शब्दो मू­र्त­त्वा­त् सु­खा­दि­व­द् इत्य् अ­त्रा­मू­र्त­त्व­हे­तुः शब्दो न्योन्यश् चाकाशे १५त­त्स­दृ­श इति कथम् अ­स्या­का­शे­ना­नै­कां­ति­क­त्वं स­र्वा­नु­मा­ना­भा­व­प्र­सं­ग­श् च भ­वे­त्­, अ­नु­मा­न­स्या­न्ये­न दृ­ष्ट­स्या­न्य­त्र दृश्याद् एव प्र­व­र्त­ना­त् । न हि ये धू­म­ध­र्माः क्वचिद् धूमे दृष्टांत एव, घू­मां­त­रे­ष्व् अपि दृश्यंते त­त्स­दृ­शा­नां द­र्श­ना­त् । ततो ऽनेन क­स्य­चि­द् धेतोर् अ­नै­कां­ति­क­त्व­म् इच्छता क्वचिद् अ­नु­मा­ना­प्र­वृ­त्ति­श् चा­कु­र्व­ता त­द्ध­र्म­स­दृ­श­स् तद्धर्मो नु­मं­त­व्य इति क्रि­या­का­र­ण­वा­यु­व­न­स्प­ति­सं­यो­ग­स­दृ­शो वा­य्वा­का­श­सं­यो­गो पि क्रि­या­का­र­ण­म् एव । तथा च प्र­ति­दृ­ष्टां­ते- ना­का­शे­न प्र­त्य­व­स्था­न­म् इति प्र­ति­दृ­ष्टां­त­स­म­प्र­ति­षे­ध­वा­दि­नो भिप्रायः । स चायुक्तः । प्र­ति­दृ­ष्टां­त­स­म­स्य २०दू­ष­णा­भा­स­त्वा­त् प्र­कृ­त­सा­ध­ना­प्र­ति­बं­धि­त्वा­त् तस्य, प्र­ति­दृ­ष्टां­तो हि स्वयं हेतुः साधकः साध्यस्य न पुनर् अन्येन हेतुना तस्यापि दृ­ष्टां­तां­त­रा­पे­क्षा­यां दृ­ष्टां­तां­त­र­स्य वा परेण हेतुना सा­ध­क­त्वे प­रा­प­र­दृ­ष्टां­त­हे­तु­प­रि­क­ल्प­ना- याम् अ­न­व­स्था­प्र­सं­गा­त् । तथा दृष्टांतो पि न परेण हेतुना साधकः प्रो­क्ता­न­व­स्था­नु­षं­ग­स­मा­न­त्वा­त् ततो दृष्टांते पि प्र­ति­दृ­ष्टां­त इव हे­तु­व­च­ना­भा­वा­द् भवतो दृष्टांतो स्तु हेतुक एव । त­दा­हो­द्यो­त­क­रः । प्र­ति­दृ­ष्टां­त­स्य हे­तु­भा­वं प्र­ति­प­द्य­मा­ने­न दृ­ष्टां­त­स्या­पि हे­तु­भा­वो भ्यु­प­गं­त­व्यः । हे­तु­भा­व­श् च सा­ध­क­त्वं स च कथम् अ­हे­तु­र् न स्यात् । यद्य् अप्र- २५तिषिद्धः स्यात् अ­प्र­ति­सि­द्ध­श् चायं साधकः । किं च, यदि तावद् एवं ब्रूते यथायं त्वदीयो दृष्टांतो लोष्ठादि- स् तथा मदीयो प्य् आ­का­शा­दि­र् इति तदा दृ­ष्टां­त­स्य लो­ष्ठा­दे­र् अ­भ्यु­प­ग­मा­न् न दृ­ष्टां­त­त्वं व्या­घा­त­त्वा­त् । अथैवं ब्रूते यथायं मदीयो दृ­ष्टां­त­स् तथा त्वदीय इति तथापि न दृष्टांतः कश्चित् व्या­घा­ता­द् एव दृ­ष्टां­त­प्र­ति­दृ­ष्टां­त­त्वैः प­र­स्प­रं व्याघातः स­मा­न­ब­ल­त्वा­त् । तयोर् अ­दृ­ष्टां­त­त्वे तु प्र­ति­दृ­ष्टां­त­त्वे दृ­ष्टां­त­स्या­दृ­ष्टां­त­त्व­व्या­घा­तः प्र­ति­दृ­ष्टां- ताभावे तस्य दृ­ष्टां­त­त्वो­प­प­त्तेः दृ­ष्टां­त­स्य चा­दृ­ष्टां­त­त्वे प्र­ति­दृ­ष्टां­त­स्या­दृ­ष्टां­त­त्व­व्या­घा­तः दृ­ष्टां­ता­भा­वे तस्य ३०प्र­ति­दृ­ष्टां­त­तो­प­प­त्तेः । न चो­भ­यो­र् दृ­ष्टां­त­त्वं व्या­घा­ता­द् इति न प्र­ति­दृ­ष्टां­ते­न प्र­त्य­व­स्था­नं युक्तम् ॥ का­र­णा­भा­व­तः पूर्वम् उत्पत्तेः प्र­त्य­व­स्थि­तिः । या­नु­त्प­त्त्या प­र­स्यो­क्ता सा­नु­त्प­त्ति­स­मा भवेत् ॥ ३६७ ॥ शब्दो वि­न­श्व­रा­त् सैवम् उ­प­प­न्नो भवत्व् अतः । क­दं­बा­दि­व­द् इत्य् उक्ते साधने प्राह कश्चन ॥ ३६८ ॥ प्रा­गु­त्प­त्ते­र् अ­नु­त्प­न्ने शब्दे नि­त्य­त्व­का­र­णं । प्र­य­त्ना­नं­त­रो­त्थ­त्वं नास्तीत्य् एषो ऽ­वि­न­श्व­रः ॥ ३६९ ॥ शा­श्व­त­स्य च शब्दस्य नोत्पत्तिः स्यात् प्र­य­त्न­तः । प्र­त्य­व­स्थे­त्य् अ­नु­त्प­त्त्या जातिर् न्या­या­ति­लं­घ­ना­त् ॥ ३७० ॥ ३०३उ­त्प­न्न­स्यै­व शब्दस्य त­था­भा­व­प्र­सि­द्धि­तः । प्रा­गु­त्प­त्ते­र् न शब्दो स्तीत्य् उ­पा­लं­भः कि­मा­श्र­यः ॥ ३७१ ॥ सत एव तु शब्दस्य प्र­य­त्ना­नं­त­रो­त्थ­ता । कारणं न­श्व­र­त्वे स्ति त­न्नि­षे­ध­स् ततः कथम् ॥ ३७२ ॥ उत्पत्तेः पूर्वं का­र­णा­भा­व­तो या प्र­त्य­व­स्थि­तिः प­र­स्या­नु­त्प­त्ति­स­मा जातिर् उक्ता भवेत् । "­प्रा­गु­त्प­त्तेः का­र­णा­भा­वा­द् अ­नु­त्प­त्ति­स­म इति व­च­ना­त् । तद् य­था­–­वि­न­श्व­रः शब्दः पु­रु­ष­प्र­य­त्नो­द्भ­वा­त् क­दं­बा­दि­व­द् इ- ०५त्य् उक्ते साधने सति पर एवं ब्रवीति प्रा­गु­त्प­त्ते­र् अ­नु­त्प­न्ने श­ब्द­वि­न­श्व­र­त्व­स्य कारणं यत् प्र­य­त्ना­नं­त­री­य­क­त्वं तन् नास्ति ततो यम् अ­वि­न­श्व­रः­, शा­श्व­त­स्य च शब्दस्य न प्र­य­त्ना­नं­त­रं जन्मेति सेयम् अ­नु­त्प­त्त्या प्र­त्य­व­स्था दू­ष­णा­भा­सो न्या­या­ति­लं­घ­ना­त् । उ­त्प­न्न­स्यै­व हि श­ब्द­ध­र्मि­णः प्र­य­त्ना­नं­त­री­य­क­त्व­म् उ­त्प­त्ति­ध­र्म­क­त्वं वा भ­व­ति­, ना­नु­त्प­न्न­स्य प्रा­गु­त्प­त्तेः शब्दस्य चासत्त्वे किम् आश्रयो यम् उ­पा­लं­भः । न ह्य् अयम् अ­नु­त्प­त्तौ सन्न् एव शब्द इति वा प्र­य­त्ना­नं­त­री­य­क इति वा अनित्य इति वा व्य­प­दे­शं शक्यः । शब्दे तु सिद्धम् एव प्र­य­त्ना­नं­त­री­य- १०कत्वं कारणं न­श्व­र­त्वे साध्ये । ततः कथम् अस्य प्र­ति­षे­धः किं वायं हेतुर् ज्ञापको न पुनः का­र­को­, ज्ञापके च का­र­क­व­त्प्र­त्य­व­स्था­न­म् अ­सं­ब­द्ध­म् एव । ज्ञा­प­क­स्या­पि किंचित् कुर्वतः का­र­क­त्व­म् एवेति चेत् न, क्रि­या­हे­तो­र् एव का­र­क­त्वो­प­प­त्ते­र् अ­स्या­नु­त्प­न्ने स्ति हेतोर् ज्ञा­प­क­त्वा­त् । का­र­क­ता हि व­स्तू­त्पा­द­य­ति ज्ञा­प­क­स् तूत्पन्नं वस्तु ज्ञाप- यतीत्य् अस्ति विशेषः । का­र­क­वि­शे­षे वा ज्ञापके का­र­क­सा­मा­न्य­व­त्प्र­त्य­व­स्था­न­म् अयुक्तं । किं च­–­प्रा­गु­त्प­त्ते­र् अ- प्र­य­त्ना­नं­त­री­य­को अ­नु­त्प­त्ति­ध­र्म­को वा शब्द इति ब्रुवाणः शब्दम् अ­भ्यु­पै­ति नासतो प्र­य­त्ना­नं­त­री­य­क­त्वा­दि- १५धर्म इति तत्त्वस्य वि­शे­ष­ण­म् अ­न­र्थ­कं प्रा­गु­त्प­त्तौ इति । अपरे तु प्राहुः, प्रा­गु­त्प­त्तेः का­र­णा­भा­वा­द् इत्य् उक्ते अ­र्था­प­त्ति­स­मै­वे­य­म् इति प्रा­गु­त्प­त्तेः प्र­य­त्ना­नं­त­री­य­क­त्व­स्या­भा­वा­द् अ­प्र­य­त्ना­नं­त­री­य­क­त्वा­च् च इति कृते स­त्प्र­त्यु­त्त­रं ब्रूते । नायं नियमो अ­प्र­य­त्ना­नं­त­री­य­क­त्वं नित्यम् इति तु, न हि तस्य गतिः किंचिन् नित्यम् आ­का­शा­द्य् एव, के­षां­चि­द् अनित्यं वि­द्यु­दा­दि­, किंचिद् असद् ए­वा­का­श­पु­ष्पा­दी­ति । एतत् तु न पश्यन् युक्तम् इति पश्यामः । कथम् इति? यत् तावद् असत् तद् अ­प्र­य­त्ना­नं­त­री­य­क­त्वं व्य­ज­न्म­वि­शे­ष­ण­त्वा­त् । य­स्या­प्र­य­त्ना­नं­त­रं जन्म तद् अ­प्र­य­त्ना­नं­त­री­य­कं न २०चाभावो विद्यते अतो न तस्य जन्म यच् चासत् किं तस्य वि­शे­ष्य­म् अस्ति । एतेन नित्यं प्र­यु­क्तं­, न हि नित्यम् अ­प्र­य­त्ना­नं­त­री­य­क­म् इति युक्तं वक्तुं, तस्य ज­न्मा­भा­वा­द् इति जा­ति­ल­क्ष­णा­भा­वा­न् नेयम् अ­नु­त्प­त्ति­स­मा जातिर् इ- ति चेत् ना­नु­त्प­त्ते­र् अ­हे­तु­भिः सा­ध­र्म्या­त् यो नु­त्प­न्न­.­.­.­.­.­.­.­.­भि­स् तद् य­था­नु­त्प­न्ना­स् तंतवो न पटस्य का­र­ण­म् इति ॥ सामान्ये घ­ट­यो­स् तुल्य ऐं­द्रि­य­त्वे व्य­व­स्थि­ते । नि­त्या­नि­त्य­त्व­सा­ध­र्म्या­त् सं­श­ये­न समा मता ॥ ३७३ ॥ तत्रैव साधने प्रोक्ते सं­श­ये­न स्वयं परः । प्र­त्य­व­स्था­न­म् आधत्ते पश्यन् स­द्भू­त­दू­ष­ण­म् ॥ ३७४ ॥ २५प्र­य­त्ना­नं­त­रो­त्थे पि शब्दे सा­ध­र्म्य­म् ऐंद्रिये । सा­मा­न्ये­ना­स्ति नित्येन घटेन च वि­ना­शि­ना ॥ ३७५ ॥ ता­दृ­शे­ने­ति संदेहो नि­त्या­नि­त्य­त्व­ध­र्म­योः । स चायुक्तो वि­शे­षे­ण श­ब्दा­नि­त्य­त्व­सि­द्धि­तः ॥ ३७६ ॥ यथा पुंसि वि­नि­र्णी­ते शि­रः­सं­य­म­ना­दि­ना । पु­रु­ष­स्था­णु­सा­ध­र्म्या­द् ध­र्म­त्वा­न् नास्ति संशयः ॥ ३७७ ॥ तथा प्र­य­त्न­ज­त्वे­ना­नि­त्ये शब्दे वि­नि­श्चि­ते । घ­ट­सा­मा­न्य­सा­ध­र्म्या­द् ऐं­द्रि­य­त्वा­न् न संशयः ॥ ३७८ ॥ सं­दे­हे­त्य् अं­त­सं­दे­हः सा­ध­र्म्य­स्या­वि­ना­श­तः । पुं­सि­त्वा­दि­ग­त­स्ये­ति निर्णयः क्वास्पदं व्रजेत् ॥ ३७९ ॥ ३०ननु चैषा सं­श­य­स­मा सा­ध­र्म्य­स­मा­तो न भिद्यते ए­वो­दा­ह­र­ण­सा­ध­र्म्या­त् त­स्या­प्र­व­र्त­ना­द् इति न चोद्यं, सं­श­य­स­मा­नो­भ­य­सा­ध­र्म्या­त् प्रवृत्तेः । सा­ध­र्म्य­स­मा­या ए­क­सा­ध­र्म्या­द् उ­प­दे­शा­त् । ततो जा­त्यं­त­र­म् एव सं­श­य­स­मा । तथा हि­–­नि­त्यः शब्दः प्र­य­त्ना­नं­त­री­य­क­त्वा­त् घ­ट­व­द् इति, अत्र च साधने प्रयुक्ते सति परः स्वयं सं­श­ये­न प्र­त्य­व­स्था­नं करोति सद्भूतं दू­ष­ण­म् अप्य् अ­स­त्­, प्र­य­त्ना­नां­त­री­य­के पि शब्दे सा­मा­न्ये­न सा­ध­र्म्य­गैं­द्रि­य­क­त्वं ३०४नि­त्ये­ना­स्ति घटेन वा­नि­त्ये­ने­ति संशयः । शब्दे नि­त्या­नि­त्य­त्व­ध­र्मा­ध­र्म­यो­र् इत्य् एषा सं­श­य­स­मा जातिः । सा­मा­न्य­घ­ट­यो­र् ऐं­द्रि­य­क­त्वे सामान्ये स्थिते नि­त्या­नि­त्य­सा­ध­र्म्या­न् न पुनर् ए­क­सा­ध­र्म्या­त् । सा­मा­न्य­दृ­ष्टां- तयोर् ऐं­द्रि­य­क­त्वे समाने नि­त्या­नि­त्य­सा­ध­र्म्या­त् सं­श­य­स­म इति व­च­ना­त् । अत्र संशयो न युक्तो वि­शे­षे­ण श­ब्दा­नि­त्य­त्व­सि­द्धेः । तथा हि­–­पु­रु­षे शि­रः­सं­य­म­ना­दि­ना वि­शे­षे­ण नित्यत्वे सति न ०५पु­रु­ष­स्था­णु­सा­ध­र्म्या­द् ऊ­र्द्ध्व­त्वा­त् सं­श­य­स् तथा प्र­य­त्ना­नं­त­री­य­क­त्वे­न वि­शे­षे­णा­नि­त्ये शब्दे निश्चिते सति न घ­ट­सा­मा­न्य­सा­ध­र्म्या­द् ऐं­द्रि­य­क­त्वा­त् संशयः अ­त्यं­त­सं­श­यः । सा­ध­र्म्य­स्या­वि­ना­शि­त्वा­त् पु­रु­ष­स्था­ण्वा­दि­ग­त- स्येति निर्णयः क्वास्पदं प्रा­प्नु­या­त् । सा­ध­र्म्य­मा­त्रा­द् धि संशये क्वचिद् वै­ध­र्म्य­द­र्श­ना­न् निर्णयो युक्तो न पुनर् वै­ध­र्म्या­त् सा­ध­र्म्य­वै­ध­र्म्या­भ्यां वा संशये त­था­त्यं­त­सं­श­या­त् । न चा­त्यं­त­सं­श­यो ज्यायान् सा­मा­न्या­त् सं­श­या­द् वि­शे­ष­द­र्श­ना­त् सं­श­य­नि­वृ­त्ति­सि­द्धेः ॥ १०अ­था­नि­त्ये­न नित्येन सा­ध­र्म्या­द् उ­भ­ये­न या । प्र­क्रि­या­याः प्रसिद्धिः स्यात् ततः प्र­क­र­णे समा ॥ ३८० ॥ उभाभ्यां नि­त्या­नि­त्या­भ्यां सा­ध­र्म्या­द् या प्र­क्रि­या­सि­द्धि­स् ततः प्र­क­र­ण­स­मा जातिर् अ­व­से­या­, "­उ­भ­य­सा­ध­र्म्या­त् प्र­क्रि­या­सि­द्धेः प्र­क­र­ण­स­मा­" इति व­च­ना­त् ॥ किम् उ­दा­ह­र­ण­म् एतस्या इत्य् आ­ह­;­ — त­त्रा­नि­त्ये­न सा­ध­र्म्या­न् निः­प्र­य­त्नो­द्भ­व­त्व­तः । श­ब्द­स्या­नि­त्य­तां कश्चित् सा­ध­ये­द् अपरः पुनः ॥ ३८१ ॥ १५तस्य नित्येन गो­त्वा­दि­सा­मा­न्ये­न हि नित्यता । ततः पक्षे विपक्षे च समाना प्रक्रिया स्थिता ॥ ३८२ ॥ तत्र हि प्र­क­र­ण­स­मा­यां जातौ कश्चिद् अनित्यः शब्दः प्र­य­त्ना­नां­त­री­य­क­त्वा­द् घ­ट­व­द् इत्य् अ­नि­त्य­सा­ध­र्म्या­त् पु­रु­ष­प्र­य­त्नो­द्भ­व­त्वा­च् छ­ब्द­स्या­नि­त्य­त्वं सा­ध­य­ति । परः पुनर् गो­त्वा­दि­ना सा­मा­न्ये­न सा­ध­र्म्या­त् तस्य नित्यतां सा­ध­ये­त् । ततः पक्षे विपक्षे च प्रक्रिया स­मा­ने­त्य् उ­भ­य­प­क्ष­प­रि­ग्र­हे­ण वा­दि­प्र­ति­वा­दि­नो­र् नि­त्य­त्वा­नि­त्य­त्वे सा­ध­य­तः । सा­ध­र्म्य­स­मा­यां सं­श­य­स­मा­यां च नैवम् इति ताभ्यां भिन्नेयं प्र­क­र­ण­स­मा जातिः ॥ २०कथम् ईदृशं प्र­त्य­व­स्था­न­म् अ­यु­क्त­म् इत्य् आ­ह­;­ — प्र­क्रि­यां­त­नि­वृ­त्त्या च प्र­त्य­व­स्था­न­म् ईदृशं । विपक्षे प्र­क्रि­या­सि­द्धौ न युक्तं त­द्वि­रो­ध­तः ॥ ३८३ ॥ प्र­ति­प­क्षो­प­प­त्तौ हि प्र­ति­षे­धो न युज्यते । प्र­ति­षे­धो­प­प­त्तौ च प्र­ति­प­क्ष­कृ­ति­र् ध्रुवम् ॥ ३८४ ॥ त­त्त्वा­व­धा­र­णे चै­त­त्सि­द्धं प्र­क­र­णं भवेत् । त­द­भा­वे­न त­त्सि­द्धि­र् येनेयं प्र­त्य­व­स्थि­तिः ॥ ३८५ ॥ प्र­क्रि­यां­त­नि­वृ­त्त्या प्र­त्य­व­स्था­न­म् ई­दृ­श­म् अ­यु­क्तं­, विपक्षे प्र­क्रि­या­सि­द्धौ तयोर् वि­रो­धा­त् । प्र­ति­प­क्ष­प्र­क्रि­या- २५सिद्धौ हि प्र­ति­षे­धो वि­रु­ध्य­ते­, प्र­ति­षे­धो­प­प­त्तौ च प्र­ति­प­क्ष­प्र­क्रि­या­सि­द्धि­र् व्या­ह­न्य­ते इति वि­रु­द्ध­स् तयोर् एव सांभवी । किं च, त­त्त्वा­व­धा­र­णे सत्य् ए­वै­त­त्प्र­क­र­णं सिद्धं भवेन् नान्यथा । न चात्र त­त्त्वा­व­धा­र­णं ततो ऽसिद्धं प्र­क­र­णं­, त­द­सि­द्धौ च नैवेयं प्र­त्य­व­स्थि­तिः सं­भ­व­ति ॥ का पुनर् अ­हे­तु­स­मा जातिर् इत्य् आ­ह­;­ — त्रै­का­ल्या­नु­प­प­त्ते­स् तु हेतोः सा­ध्या­र्थ­सा­ध­ने । स्याद् अ­हे­तु­स­मा जातिः प्रयुक्ते साधने क्वचित् ॥ ३८६ ॥ ३०पूर्वं वा साधनं साध्याद् उत्तरं वा सहापि वा । पूर्वं तावद् असत्य् अर्थे कस्य सा­ध­न­म् इष्यते ॥ ३८७ ॥ पश्चाच् चेत् किं न तत्साध्यं साधने ऽसति कथ्यतां । यु­ग­प­द्वा­चि चि­त्सा­ध्य­सा­ध­न­त्वं न युज्यते ॥ ३८८ ॥ स्व­तं­त्र­यो­स् त­था­भा­वा­सि­द्धे­र् वि­न्ध्य­हि­मा­द्रि­व­त् । तथा चा­हे­तु­ना हेतुर् न क­थं­चि­द् वि­शि­ष्य­ते ॥ ३८९ ॥ ३०५इत्य् अ­हे­तु­स­म­त्वे­न प्र­त्य­व­स्था­प्य युक्तिता । हेतोः प्र­त्य­क्ष­तः सिद्धेः का­र­क­स्य घ­टा­दि­षु ॥ ३९० ॥ कार्येषु कुं­भ­का­र­स्य त­न्नि­वृ­त्ते­स् ततो ग्रहात् । ज्ञा­प­क­स्य च धू­मा­दे­र् अग्र्यादौ ज्ञ­प्ति­का­रि­णः ॥ ३९१ ॥ स्वज्ञेये प­र­सं­ता­ने वा­गा­दे­र् अपि नि­श्च­या­त् । त्रै­का­ल्या­नु­प­प­त्ते­श् च प्र­ति­षे­धे क्वचित् तथा ॥ ३९२ ॥ समा न कार्यासौ प्र­ति­षे­ध­.­.­.­.­.­.­वि­द्भिः­, कथं पुनस् त्रैकाल्या सिद्धिर् हेतोर् अ­हे­तु­स­मा जातिर् अ­भि­धी­य­ते ? अहेतु- ०५सा­मा­न्या­प्र­त्य­व­स्था­ना­त् । यथा ह्य् अहेतुः सा­ध्य­स्या­सा­ध­क­स् तथा हेतुर् अपि त्रि­का­ल­त्वे­ना­प्र­सि­द्ध इति स्पष्ट- त्वाद् अ­हे­तु­स­मा जातेर् ल­क्ष­णो­दा­ह­र­ण­प्र­ति­वि­धा­ना­ना­म् अलं व्या­ख्या­ने­न ॥ प्र­य­त्ना­नं­त­रो­त्थ­त्वा­द् धेतोः पक्षे प्र­सा­धि­ते । प्र­ति­प­क्ष­प्र­सि­द्ध्य­र्थ­म् अ­र्था­प­त्त्या वि­धी­य­ते ॥ ३९३ ॥ या प्र­त्य­व­स्थि­तिः सात्र मता जा­ति­वि­दां­व­रैः । अ­र्था­प­त्तिः स­मै­वो­क्ता सा­ध­ना­प्र­ति­वे­दि­नी ॥ ३९४ ॥ यदि प्र­य­त्न­ज­त्वे­न श­ब्द­स्या­नि­त्य­ता­भ­व­त् । त­दा­र्था­प­त्ति­तो नि­त्य­सा­ध­र्म्या­द् अस्तु नित्यता ॥ ३९५ ॥ १०य­थै­वा­स्प­र्श­न­त्वा­दे­र् नित्ये दृष्टा तथा ध्वनौ । इत्य् अत्र वि­द्य­मा­न­त्वा­त् स­मा­धा­न­स्य तत्त्वतः ॥ ३९६ ॥ शब्दो ना­स्ती­ति­.­.­.­.­.­.­प­क्षे हेतोर् अ­सं­श­य­म् । एष नास्तीति पक्षस्य हानिर् अर्थात् प्र­ती­य­ते ॥ ३९७ ॥ यया च प्र­त्य­व­स्था­न­म् अ­र्था­प­त्त्या वि­धी­य­ते । ना­नै­कां­ति­क­ता दृष्टा स­म­त्वा­द् उ­भ­यो­र् अपि ॥ ३९८ ॥ ग्रा­.­.­.­.­.­द्य­न­स्य पातः स्याद् इत्य् उक्तेर् थान् न सिद्ध्यति । द्र­व्या­त्म­ना­म­सं­पा­ता­भा­वो ऽ­र्था­प­त्ति­तो यथा ॥ ३९९ ॥ तस्याः सा­ध्या­वि­ना­भा­व­शू­न्य­त्वं तद्वद् एव हि । श­ब्दा­नि­त्य­त्व­सं­सि­द्धौ ना­र्था­नि­त्य­त्व­सा­ध­नं ॥ ४०० ॥ १५न ह्य् अ­र्था­प­त्त्या­नै­कां­ति­क्या प्र­ति­प­क्षः सिद्ध्यति येन प्र­य­त्ना­नं­त­री­य­क­त्वा­त् श­ब्द­स्या­नि­त्य­त्वे साधिते ऽपि अ­स्प­र्श­व­त्त्वा­न्य­था­नु­प­प­त्त्या तस्य नित्यत्वं । सिद्धे तु सु­खा­दि­ना­नै­कां­ति­की चेयम् अ­र्था­प­त्ति­र् अतो न प्र­ति­प­क्ष­स्य सिद्धिस् त­द­सि­द्धौ च ना .­.­.­.­.­.­.­.­.­.­.­उ­प­प­द्य­ते­, स­र्वा­प­त्त्य­र्था­प­त्ति­तः प्र­ति­प­क्ष­सि­द्धे­र् अ­र्था­प­त्ति­स­म इति व­च­ना­त् ॥ का पुनर् अ­वि­शे­ष­स­मा जातिर् इत्य् आ­ह­;­ — २०क्वचिद् एकस्य धर्मस्य घ­ट­ना­द् उ­र­री­कृ­ते । अ­वि­शे­षो त्र स­द्भा­वा­घ­ट­ना­त् स­र्व­व­स्तु­नः ॥ ४०१ ॥ अ­वि­शे­षः प्रसंगः स्याद् अ­वि­शे­ष­स­मा स्फुटं । जातिर् ए­वं­वि­धं न्या­य­प्रा­प्त­दो­षा­स­मी­क्ष­णा­त् ॥ ४०२ ॥ एको धर्मः प्र­य­त्ना­नं­त­री­य­क­त्वं तस्य क्वचिच् छ­ब्द­घ­ट­यो­र् घ­ट­ना­द् अ­वि­शे­षे स­मा­न­त्वे स­त्य­नि­त्य­त्वे वा­दि­नो­र् उ- र­री­कृ­ते पुनः सद्भावः सर्वस्य स­त्त्व­ध­र्म­स्य वस्तुषु घ­ट­ना­द् अ­वि­शे­ष­स्या­नि­त्य­त्व­प्र­सं­ज­न­म् अ­वि­शे­ष­स­मा जातिः स्फुटं, एवं विधस्य न्या­य­प्रा­प्त­स्य दो­ष­स्या­स­मी­क्ष­णा­त् । ए­क­ध­र्मो­प­प­त्ते­र् अ­वि­शे­षे स­र्वा­वि­शे­ष­प्र­सं­गा­त् सद्भावो- २५प­प­त्ते­र् अ­वि­शे­षः सम इत्य् ए­वं­वि­धो हि प्र­ति­षे­धे­न न्या­य­प्रा­प्तः ॥ कुत इत्य् आ­ह­;­ — प्र­य­त्ना­नं­त­री­य­त्व­ध­र्म­स्यै­क­स्य सं­भ­वा­त् । अ­वि­शे­षे ह्य् अ­नि­त्य­त्वे सिद्धे पि घ­ट­श­ब्द­योः ॥ ४०३ ॥ न स­र्व­स्या­वि­शे­षः स्यात् स­त्त्व­ध­र्मो­प­प­त्ति­तः । ध­र्मां­त­र­स्य स­द्भा­व­नि­मि­त्त­स्य नि­री­क्ष­णा­त् ॥ ४०४ ॥ प्र­य­त्ना­नं­त­री­य­त्वे नि­मि­त्त­स्य च द­र्श­ना­त् । न समो यम् उ­प­न्या­सः प्र­ति­भा­ती­ति मु­च्य­ता­म् ॥ ४०५ ॥ ३०स­र्वा­र्थे­ष्व् अ­वि­शे­ष­स्य प्र­सं­गा­त् प्र­त्य­व­स्थि­तिः । न हि यथा प्र­य­त्ना­नं­त­री­य­क­त्वं सा­ध­न­ध­र्मः साध्यम् अ­नि­त्य­त्वं सा­ध­य­ति शब्दे तथा स­र्व­व­स्तु­नि सत्त्वं ३०६यतः स­र्व­स्या­वि­शे­षः स्यात् स­त्त्व­ध­र्मो­प­प­त्ति­त­यै­व ध­र्मां­त­र­स्या­पि नि­त्य­त्व­स्या­का­शा­दौ स­द्भा­व­नि­मि­त्त­स्य दर्श- नात् प्र­य­त्ना­नं­त­री­य­क­त्व­नि­मि­त्त­स्य वा नि­त्य­त्व­स्य घटादौ द­र्श­ना­त् । ततो विषमो यम् उ­प­न्या­सः इति त्यज्यतां स­र्वा­र्थे­ष्व् अ­वि­शे­ष­प्र­सं­गा­त् प्र­त्य­व­स्था­नं । यदि तु स­र्वे­षा­म् अ­र्था­ना­म् अ­नि­त्य­ता स­त्व­स्या­नि­मि­त्त­म् इष्यते तदापि प्र­त्य­व­स्था­ना­द् अनित्याः सर्वे भावाः सत्त्वाद् इति पक्षः प्राप्नोति तत्र च प्र­ति­ज्ञा­र्थ­व्य­ति­रि­क्तं क्वोदा- ०५हरणो हेतुर् अस्तु । उ­दा­ह­र­ण­सा­ध­र्म्या­त् सा­ध्य­सा­ध­न­त्वं हेतुर् इति स­म­र्थ­ना­त् । प­क्षै­क­दे­श­स्य प्र­दी­प­ज्वा­ला- देर् उ­दा­ह­र­ण­त्वे सा­ध्य­त्व­वि­रो­धः साध्यत्वे तू­दा­ह­र­णं वि­रु­ध्य­ते । न च सर्वेषां सत्त्वम् अ­नि­त्य­त्वं सा­ध­य­ति नित्यत्वे पि के­षां­चि­त् स­त्त्व­प्र­ती­तेः । संप्रति सिद्धार्था वा स­र्वे­षा­म् अ­नि­त्य­ता­या कथं श­ब्दा­नि­त्य­त्वं प्र­ति­षि­ध्य­ते सत्त्वैर् इति प­री­क्ष्य­तां । सो यं स­र्व­स्या­नि­त्य­त्वं सा­ध­ये­न् नैव श­ब्दा­नि­त्य­त्वं प्र­ति­षे­ध­ती­ति कथं स्वस्थः ? ॥ का­र­ण­स्यो­प­प­त्तेः स्याद् उभयोः प­क्ष­यो­र् अपि । उ­प­प­त्ति­स­मा जातिः प्रयुक्ते स­त्य­सा­ध­ने ॥ ४०६ ॥ १०उ­भ­यो­र् अपि पक्षयोः का­र­ण­स्यो­भ­यो­र् उ­प­प­त्तिः प्रत्येया उ­भ­य­का­र­णो­प­प­त्ति­स­म इति व­च­ना­त् ॥ एतद् उ­दा­ह­र­ण­म् आ­ह­;­ — कारणं यद्य् अ­नि­त्य­त्वे प्र­य­त्नो­त्थ­त्व­म् इत्य् अयं । शब्दो ऽ­नि­त्य­स् तदा तस्य नित्यत्वे ऽ­स्प­र्श­ना­स्ति तत् ॥ ४०७ ॥ ततो नित्यो प्य् असाव् अस्तु न नित्यः कथम् अन्यथा । यद्य् अ­नि­त्य­त्वं कारणं प्र­य­त्नां­त­री­क­त्वं श­ब्द­स्या­स्ती­त्य् अनित्यः शब्दस् तदा नित्यत्वे पि तस्य का­र­ण­म् अ­स्प­र्श­त्व- १५म् उ­प­प­द्य­ते । ततो नित्यो प्य् अस्तु कथम् अनित्यो न्यथा स्याद् इत्य् उ­भ­य­स्य नि­त्य­त्व­स्या­नि­त्य­त्व­स्य च का­र­णो­प­प­त्त्या प्र­त्य­व­स्था­न­म् उ­प­प­त्ति­स­मो दू­ष­णा­भा­सः ॥ इत्य् एष हि नपुंस्को त्र प्र­ति­षे­धः क­थं­च­न । का­र­ण­स्या­भ्य­नु­ज्ञा­दि यादृशं ब्रुवता स्वयं ॥ ४०८ ॥ श­ब्दा­नि­त्य­त्व­सि­द्धि­श् चो­प­प­त्ते­र् अ­वि­गा­न­तः । व्या­घा­त­स् तु द्वयोस् तुल्यः स­प­क्ष­प्र­ति­प­क्ष­योः ॥ ४०९ ॥ सा­ध­ना­द् इति नैवासौ तयोर् एकस्य साधकः । एवं ह्य् एष न युक्तो त्र प्र­ति­षे­धः कथं मयि ॥ ४१० ॥ २०का­र­ण­स्या­भ्य­नु­ज्ञा­ना­त् उ­भ­य­का­र­णो­प­प­त्ते­र् इति ब्रुवता स्वयम् एव खत्वे नि­त्य­का­र­णं प्र­य­त्ना­नं­त­री­य­क­त्वं तावद् अ­भ्य­नु­ज्ञा­त­म् अ­ने­ना­भ्य­नु­ज्ञा­ना­न् ना­नु­प­प­न्न­स् त­त्प्र­ति­षे­धः । श­ब्दा­नि­त्य­त्व­सि­द्धा­या उ­प­प­त्ते­र् अ­वि­वा­दा­त् । यदि पुनर् नि­त्य­त्व­का­र­णो­प­प­त्तौ सत्याम् अ­नि­त्य­त्व­का­र­णो­प­प­त्ते­र् व्या­घा­ता­द् अ­नि­त्य­त्वा­द् अ­सि­द्धे­र् युक्तः प्र­ति­षे­ध इति मति- स् तदास्त्य् अ­नि­त्य­त्व­का­र­णो­प­प­त्तौ सत्यां नि­त्य­त्व­का­र­णो­प­प­त्ति­र् अपि व्या­घा­ता­न् न नि­त्य­त्व­सि­द्धि­र् अपीति नित्यत्वा- नि­त्य­त्व­यो­र् ए­क­त­र­स्या­पि न सा­ध­क­स् तु­ल्य­त्वा­द् उ­भ­यो­र् व्या­घा­त­स्य ॥ २५का पुनर् उ­प­ल­ब्धि­स­मा जातिर् इत्य् आ­ह­;­ — सा­ध्य­ध­र्म­नि­मि­त्त­स्या­भा­वे प्य् उक्तस्य यत् पुनः । सा­ध्य­ध­र्मो­प­ल­ब्ध्या स्यात् प्र­त्य­व­स्था­न­मा­त्र­क­म् ॥ ४११ ॥ सो­प­ल­ब्धि­स­मा जातिर् यथा श्वा­सा­दि­भं­ग­जे । शब्दे स्त्य् अ­नि­त्य­ता य­त्न­ज­त्वा­भा­वे प्य् असाव् इति ॥ ४१२ ॥ सा­ध्य­ध­र्म­स् तावद् अ­नि­त्य­त्वं तस्य नि­मि­त्त­का­र­णं प्र­य­त्ना­नं­त­री­य­क­त्वं ज्ञापकं त­स्यो­क्त­स्य वादिना क्वचिद् अ- भावे पि पुनः सा­ध्य­ध­र्म­स्यो­प­ल­ब्ध्या यत् प्र­त्य­व­स्था­न­मा­त्र­कं सो­प­ल­ब्धि­स­मा जातिर् वि­ज्ञे­या­, "­नि­र्दि­ष्ट­का­र­णा- ३०भावे प्य् उ­प­लं­भा­द् उ­प­ल­ब्धि­स­म­" इति व­च­ना­त् । तद् य­था­–­श्वा­सा­दि­भं­ग­जे शब्दे प्र­य­त्ना­नं­त­री­य­क­त्वा­भा­वे प्य् अ- नि­त्य­त्व­म् अस्ति सा­ध्य­ध­र्मो साव् इति ॥ ३०७स चायं प्र­ति­षे­धो न युक्त इत्य् आ­ह­;­ — का­र­णां­त­र­तो प्य् अत्र सा­ध्य­ध­र्म­स्य सिद्धितः । न युक्तः प्र­ति­षे­धो ऽयं का­र­णा­नि­य­मो­क्ति­तः ॥ ४१३ ॥ प्र­य­त्ना­नं­त­री­य­क­त्वा­त् का­र­णा­द् अ­न्य­दु­त्प­त्ति­ध­र्म­क­त्वा­दि­का­र­णां­त­र­म् अ­नि­त्य­त्व­स्य सा­ध­र्म्य­स्य­, ततो पि सिद्धिर् न युक्तः प्र­ति­षे­धो यं तत्र का­र­णा­नि­य­म­व­च­ना­त् । ना­भि­ज्ञा­प­क­म् अं­त­रे­ण ज्ञाप्यं न भ­व­ती­ति नियमो स्ति, साध्या- ०५भावे सा­ध­न­स्या­नि­य­म­व्य­व­स्थि­तेः इति ॥ नि­षे­ध्या­नु­प­ल­ब्धे­श् चा­नु­प­ल­ब्धेः प्र­सा­ध­ने । अ­भा­व­स्य वि­प­र्या­सा­द् उ­प­प­त्तिः प्र­की­र्ति­ता ॥ ४१४ ॥ प्र­स्तु­ता­र्थ­वि­घा­ता­या­नु­प­ल­ब्धि­स­मा­न­घैः । कश्चिद् आह, न प्रा­गु­च्चा­र­णा­द् वि­द्य­मा­न­स्य श­ब्द­स्या­नु­प­ल­ब्धिः स­दा­व­र­ण­श् चा­नु­प­ल­ब्धे­र् उत्पत्तेः प्रा­ग्घ­टा­दे­र् इव । यस्य तु द­र्श­ना­त् प्रा­ग्वि­द्य­मा­न­स्या­नु­प­ल­ब्धि­स् तस्य ना­व­र­णा­द्य­नु­प­ल­ब्धिः यथा भू­म्या­वृ­त्त­स्यो­द­का­दे­र् ना­व­र­णा- १०द्य­नु­प­ल­ब्धि­श् च श्र­व­णा­त् प्राक् शब्दस्य । तस्मान् न वि­द्य­मा­न­स्या­नु­प­ल­ब्धि­र् इत्य् अ­वि­द्य­मा­नः श­ब्द­श्र­व­णा­त् पूर्व- म् अ­नु­प­ल­ब्धि­र् इति नि­षे­ध­स्य श­ब्द­स्या­नु­प­ल­ब्धि­र् या तस्याश् चा­नु­प­ल­ब्धे­र् अ­भा­व­स्य साधने कृते सति वि­प­र्या­सा­द् अ- भावे ऽ­स्यो­प­प­त्ति­र् अ­नु­प­ल­ब्धि­स­मा जातिः प्र­की­र्ति­ता­न­धैः­, प्र­स्तु­ता­र्था­वि­धा­ता­य तस्याः प्र­यो­गा­त् । तद् उक्तं । "­त­द­नु­प­ल­ब्धे­र् अ­नु­प­लं­भा­द् अ­भा­व­सि­द्धौ वि­प­री­तो­प­प­त्ते­र् अ­नु­प­ल­ब्धि­स­म­" इति ॥ कथम् इति श्लोकैर् उ­प­द­र्श­य­ति­;­ — १५यथा न वि­द्य­मा­न­स्य शब्दस्य प्रा­गु­दी­र­णा­त् । अश्रुतिः स्यात् त­दा­वृ­त्त्या वा दृष्टेर् इति भाषिते ॥ ४१५ ॥ कश्चिद् आ­व­र­णा­दी­ना­म् अ­दृ­ष्टे­र् अप्य् अ­दृ­ष्टि­तः । शिवं मा भूत् ततः शब्दे सत्ये वा श्र­व­णा­त् तदा ॥ ४१६ ॥ वृत्या स्व­भा­व­सं­सि­द्धे­र् अ­भा­वा­द् इति जल्पति ॥  ॥ तद् ईदृशं प्र­त्य­व­स्था­न­म् अ­सं­ग­त­म् इत्य् आ­वे­द­य­ति­;­ — त­द­सं­बं­ध­म् ए­वा­स्या­नु­प­ल­ब्धेः स्वयं सदा– । नु­प­ल­ब्धि­स्व­भा­वो नो­प­ल­ब्धि­वि­ष­य­त्व­तः ॥ ४१७ ॥ २०नै­वो­प­ल­ब्ध्य­भा­वे­ना­भा­वो यस्मात् प्र­सि­द्ध्य­ति । वि­प­री­तो­प­प­त्ति­श् च नास्पदं प्र­ति­प­द्य­ते ॥ ४१८ ॥ श­ब्द­स्या­व­र­णा­दी­नि प्रा­गु­च्चा­र­ण­तो न वै । स­र्व­त्रो­प­ल­भे हंत इत्य् आ­बा­ल­म् अ­ना­कु­ल­म् ॥ ४१९ ॥ ततश् चा­व­र­णा­दी­ना­म् अ­दृ­ष्टे­र् अप्य् अ­दृ­ष्टि­तः । सिद्ध्यत्य् अभाव इत्य् एष नो­पा­लं­भः प्र­मा­न्वि­तः ॥ ४२० ॥ ना­वि­द्य­मा­न­स्य शब्दस्य प्रा­गु­च्चा­र­णा­द्य­नु­प­ल­ब्धे­र् इत्य् उ­प­म­स्ते यत् क­स्य­चि­त् प्र­त्य­व­स्था­नं त­दा­व­र­णा­दी­ना­म् अनु- प­ल­ब्धे­र् अप्य् अ­नु­प­लं­भा­त् । सै­वा­व­र­णा­द्य­नु­प­ल­ब्धि­र् मा भूत् ततः शब्दस्य प्रा­गु­च्चा­र­णा­त् सत ए­वा­श्र­व­णं तदा- २५व­र­णा­द्य­भा­व­सि­द्धे­र् अ­भा­वा­द् आ­व­र­णा­दि­स­द्भा­वा­द् इति सं­बं­ध­म् ए­वा­नु­प­ल­ब्धेः सर्वदा स्वयम् ए­वा­नु­प­लं­भ­स्व­भा­व­त्वा- द् उ­प­ल­ब्धि­वि­ष­य­त्वा­त् । यथैव ह्य् उ­प­ल­ब्धि­र् वि­ष­य­स् त­था­नु­प­ल­ब्धि­र् अपि । कथम् अ­न्य­था­स्ति मे घ­टो­प­ल­ब्धि­र् नास्ति मे घ­टो­प­ल­ब्धि­र् इति सं­वे­द­न­म् उ­प­प­द्य­ते यतश् चैवम् आ­व­र­णा­द्य­नु­प­ल­ब्धि­र् अ­नु­प­लं­भा­न् नै­वा­भा­वः सिद्ध्यति त­द­सि­द्धौ च वि­प­री­त­स्या­व­र­णा­दि­स­द्भा­व­स्यो­प­प­त्ति­श् च नास्पदं प्र­ति­प­द्य­ते । यतश् च प्रा­गु­च्चा­र­णा­च् छ­ब्द­स्या­व­र­णा­दी­नि सो हं नै­वो­प­ल­भे­, त­द­नु­प­ल­ब्धि­म् उ­प­ल­भे स­र्व­त्रे­त्य् आ­बा­ल­म् अ­ना­कु­लं सं­वे­द­न­म् अस्ति । तस्माद् आ­व­र­णा­दी­ना­म् अदृ- ३०ष्टिर् अ­दृ­ष्टे­र् नः सिद्ध्यत्य् अभावः इत्य् अयम् उ­पा­लं­भो न प्र­मा­णा­न्वि­तः­, स­र्व­त्रो­प­लं­भा­नु­प­लं­भ­व्य­व­स्थि­त्य­भा­व­प्र­सं­गा­त् । ततो नु­प­ल­ब्धे­र् अपि स­म­या­नु­प­ल­ब्ध्या प्र­त्य­व­स्था­न­म् अ­नु­प­ल­ब्धि­म­तो दू­ष­णा­भा­स एवेति प्र­ति­प­त्त­व्यं ॥ का पुनर् अ­नि­त्य­स­मा जातिर् इत्य् आ­ह­;­ — कृ­त­क­त्वा­दि­ना साम्यं घटेन यदि सा­ध­ये­त् । श­ब्द­स्या­नि­त्य­तां सर्वं वस्तु नित्यं तदा न किम् ॥ ४२१ ॥ ३०८अ­नि­त्ये­न घ­टे­ना­स्य साधर्म्यं ग­म­ये­त् स्वयं । सत्त्वेन सा­म्य­मा­त्र­स्य वि­शे­षा­प्र­ति­वे­द­ना­त् ॥ ४२२ ॥ इत्य् अ­नि­त्ये­न या नाम प्र­त्य­व­स्था वि­धी­य­ते । सा­त्रा­नि­त्य­स­मा जातिर् विज्ञेया न्या­य­बा­ध­ना­त् ॥ ४२३ ॥ अनित्यः शब्दः कृ­त­क­त्वा­द् घ­ट­व­द् इति प्रयुक्ते साधने यदा कश्चित् प्र­त्य­व­ति­ष्ठ­ते यदि शब्दस्य घटेन सा­ध­र्म्या­त् कृ­त­क­त्वा­दि­ना कृत्वा सा­ध­ये­द् अ­नि­त्य­त्वं तदा सर्वं वस्तु नित्यं किं न ग­म­ये­त् ? सत्त्वेन कृत्वा ०५सा­ध­र्म्यं­, अ­नि­त्ये­न­, घटेन सा­ध­र्म्य­मा­त्र­स्य वि­शे­षा­प्र­वे­दा­द् इति । तद् एवम् अ­नि­त्य­स­मा जातिर् विज्ञेया न्यायेन बा­ध्य­मा­न­त्वा­त् । तद् उक्तं । "­सा­ध­र्म्या­त् तु­ल्य­ध­र्मो­प­प­त्तेः स­र्वा­नि­त्य­त्व­प्र­सं­गा­द् अ­नि­त्य­स­मा­" इति ॥ एतच् च सर्वम् अ­स­मं­ज­स­म् इत्य् आ­ह­;­ — नि­षे­ध­स्य त­थो­क्त­स्या­सि­द्धि­प्रा­प्तेः स­म­त्व­तः । प­क्षे­णा­सि­द्धि­म् आ­प्ते­ने­त्य् अ­शे­ष­म् अ­स­मं­ज­सं ॥ ४२४ ॥ पक्षस्य हि नि­षे­ध­स्य प्र­ति­प­क्षो भि­ल­प्य­ते । निषेधो धी­ध­नै­र् अत्र तस्यैव वि­नि­व­र्त­कः ॥ ४२५ ॥ १०प्र­ति­ज्ञा­ना­दि­यो­ग­स् तु तयोः सा­ध­र्म्य­म् इष्यते । स­र्व­त्रा­सं­भ­वा­त् तेन विना प­क्ष­वि­प­क्ष­योः ॥ ४२६ ॥ ततो सिद्धिर् यथा पक्षे विपक्षे पि तथास्तु सा । नो चेद् अ­नि­त्य­ता शब्दे घ­ट­व­न् ना­खि­ला­र्थ­गा ॥ ४२७ ॥ दृष्टांते पि च यो धर्मः सा­ध्य­सा­ध­न­भा­व­तः । प्र­ज्ञा­य­ते स एवात्र हेतुर् उक्तो र्थ­सा­ध­नः ॥ ४२८ ॥ तस्य के­न­चि­द् अर्थेन स­मा­न­त्वा­त् स­ध­र्म­ता । के­न­चि­त् तु वि­शे­षा­त् स्याद् वै­ध­र्म्य­म् इति निश्चयः ॥ ४२९ ॥ हेतुर् वि­शि­ष्ट­सा­ध­र्म्यं न तु सा­ध­र्म्य­मा­त्र­कं । सा­ध्य­सा­ध­न­सा­म­र्थ्य­भा­ग­यं न च सर्वगः ॥ ४३० ॥ १५सत्त्वेन च स­ध­र्म­त्वा­त् स­र्व­स्या­नि­त्य­ते­र­णे । दोषः पू­र्वो­दि­तो वाच्यः सा­वि­शे­षः स­मा­श्र­यः ॥ ४३१ ॥ तेन प्र­का­रे­णो­क्तो यो नि­षे­ध­स् तस्याप्य् अ­सि­द्धि­प्र­स­क्ते­र् अ­स­मं­ज­स­म­शे­षं स्याद् इत्य् अ­नि­त्य­स­म­वा­दि­नः । कुत इति चेत्, प­क्षे­णा­सि­द्धिं प्राप्तेन स­मा­न­त्वा­त् प्र­ति­षे­ध­स्ये­ति । निषेधो ह्य् अत्र पक्षः प्र­ति­षे­ध­स् तस्य प्र­ति­प­क्षः कथ्यते धीमद्भिः प्र­ति­प­क्ष इति प्र­सि­द्धिः­, तयोश् च प­क्ष­प्र­ति­प­क्ष­योः साधर्म्यं प्र­ति­ज्ञा­दि­भि­र् योग इष्यते तेन विना तयोः स­र्व­त्रा­सं­भ­वा­त् । ततः प्र­ति­ज्ञा­दि­यो­गा­द् यथा प­क्ष­स्या­सि­द्धि­स् तथा प्र­ति­प­क्ष­स्या­प्य् अस्तु । अथ सत्य् अपि २०साधर्म्ये प­क्ष­प्र­ति­प­क्ष­योः प­क्ष­स्यै­वा­सि­द्धि­र् न प्र­ति­प­क्ष­स्ये­ति मन्यते तर्हि घटेन सा­ध­र्म्या­त् कृ­त­क­त्वा­देः शब्द- स्या­नि­त्य­ता­स्तु । स­क­ला­र्थ­ग­त्वं नित्यता तेन सा­ध­र्म्य­मा­त्रा­त् मा भूद् इति स­मं­ज­सं । अपि च, दृष्टांते घटादौ यो धर्मः सा­ध्य­सा­ध­न­भा­वे­न प्र­ज्ञा­य­ते कृ­त­क­त्वा­दिः स एवात्र सि­द्धि­हे­तुः सा­ध्य­सा­ध­नो भिहि- तस् तस्य च के­न­चि­द् अर्थेन स­प­क्षे­ण स­मा­न­त्वा­त् साधर्म्यं के­न­चि­द् वि­प­क्षे­णा­स­मा­न­त्वा­द् वै­ध­र्म्य­म् इति निश्चयो न्या­य­वि­दां । ततो वि­शि­ष्ट­सा­ध­र्म्य­म् एव हेतुः सा­ध्य­सा­ध­न­सा­म­र्थ्य­भा­क् । स च न स­र्वा­र्थे­ष्व् अ­नि­त्य­त्वे २५साध्ये सं­भ­व­ती­ति न स­र्व­ग­तः । सर्वे भावाः क्षणिकाः सत्त्वाद् इति सं­भ­व­त्य् एवेति चेत् न, अन्वया- सं­भ­वा­द् व्य­ति­रे­का­नि­श्च­या­त् । किं च, न सत्त्वेन सा­ध­र्म्या­त् सर्वस्य प­दा­र्थ­स्या­नि­त्य­त्व­सा­ध­ने सर्वो अ­वि­शे­ष- स­मा­श्र­यो दोषः पू­र्वो­दि­तो वाच्यः । स­र्व­स्या­नि­त्य­त्वं सा­ध­य­न्न् एव श­ब्द­स्या­नि­त्य­त्वं प्र­ति­षे­ध­ती­ति कथं स्वस्थ इत्यादिः । तन् नेयम् अ­नि­त्य­स­मा जातिर् अ­वि­शे­ष­स­मा­तो भि­द्य­मा­ना­पि क­थं­चि­द् उ­प­प­त्ति­म­ती­ति ॥ अनित्यः शब्द इत्य् उक्ते नि­त्य­त्व­प्र­त्य­व­स्थि­तिः । जातिर् नि­त्य­स­मा वक्तुर् अ­ज्ञा­ना­त् सं­प्र­व­र्त­ते ॥ ४३२ ॥ ३०श­ब्दा­श्र­य­म् अ­नि­त्य­त्वं नित्यं वा­नि­त्य­म् एव वा । नित्ये शब्दो पि नित्यं स्यात् त­दा­धा­रो ऽन्यथा क्व तत् ॥ ४३३ ॥ त­त्रा­नि­त्ये प्य् अयं दोषः स्याद् अ­नि­त्य­त्व­वि­च्यु­तौ । नित्यं शब्दस्य स­द्भा­वा­द् इत्य् एतद् धि न सं­ग­त­म् ॥ ४३४ ॥ अ­नि­त्य­त्व­प्र­ति­ज्ञा­ने त­न्नि­षे­ध­वि­रो­ध­तः । स्वयं त­द­प्र­ति­ज्ञा­ने प्य् एष तस्य नि­रा­श्र­यः ॥ ४३५ ॥ ३०९सर्वदा किम् अ­नि­त्य­त्व­म् इति प्रश्नो प्य् अ­सं­भ­वी । प्रा­दु­र्भू­त­स्य भावस्य नि­रो­धि­श् च तद् इष्यते ॥ ४३६ ॥ ना­श्र­या­श्र­यि­भा­वो पि व्या­घा­ता­द् अनयोः सदा । नि­त्या­नि­त्य­त्व­यो­र् ए­क­व­स्तु­नी­ष्टौ वि­रो­ध­तः ॥ ४३७ ॥ ततो ना­नि­त्य­ता शब्दे नि­त्य­त्व­प्र­त्य­व­स्थि­तिः । परैः शक्या नि­रा­क­र्तुं वा­चा­लै­र् ज­य­लो­लु­पैः ॥ ४३८ ॥ अथ का­र्य­स­मा जातिर् अ­भि­धी­य­ते­;­ — ०५प्र­य­त्ना­ने­क­का­र्य­त्वा­ज् जातिः का­र्य­स­मो­दि­ता । त्रि­प्र­य­त्नो­द्भ­व­त्वे­न श­ब्दा­नि­त्य­त्व­सा­ध­ने ॥ ४३९ ॥ प्र­य­त्ना­नं­त­रं तावद् आ­त्म­ला­भः स­मी­क्षि­तः । कुं­भा­दी­नां त­था­व्य­क्ति­र् व्य­व­धा­ने प्य् अ­पो­ह­ना­त् ॥ ४४० ॥ त­द्बु­द्धि­ल­क्ष­णा­त् पूर्वं सताम् एवेत्य् अ­नि­त्य­ता । प्र­य­त्ना­नं­त­रं भावान् न श­ब्द­स्या­वि­शे­ष­तः ॥ ४४१ ॥ त­त्रो­त्त­र­म् इदं शब्दः प्र­य­त्ना­नं­त­रो­द्भ­वः । प्रा­ग­दृ­ष्टि­नि­मि­त्त­स्या­भा­वे प्य् अ­नु­प­ल­ब्धि­तः ॥ ४४२ ॥ स­त्या­भा­वा­द् अ­भू­त्वा­स्य भावो जन्मैव गम्यते । ना­भि­व्य­क्तिः सतः पूर्वं व्य­व­धा­ना­व्य­पो­ह­ना­त् ॥ ४४३ ॥ १०अ­नै­कां­ति­क­ता हेतोर् एवं चेद् उ­प­प­द्य­ते । प्र­ति­षे­धे पि सा तुल्या ततो ऽ­सा­ध­क एव सः ॥ ४४४ ॥ विधाव् इव निषेधे पि समा हि व्य­भि­चा­रि­ता । वि­शे­ष­स्यो­क्ति­त­श् चायं हेतोर् दोषो नि­वा­रि­तः ॥ ४४५ ॥ एवं भेदेन निर्दिष्टा ज्ञा­त­यो­.­.­.­.­दि­ष्ट । ये च­तु­र्विं­श­ति­र् अ­न्या­नं­ता बोध्यास् तथा बुधैः ॥ ४४६ ॥ नै­ता­भि­र्नि­ग्र­हो वादे स­त्य­सा­ध­न­वा­दि­नः । सा­ध­ना­भं ब्रु­वा­ण­स् तु तत एव नि­गृ­ह्य­ते ॥ ४४७ ॥ नि­ग्र­हा­य प्र­क­ल्प्यं­ते त्व् एता ज­ल्प­वि­तं­ड­योः । जि­गी­ष­या प्र­वृ­त्ता­ना­म् इति यौगाः प्र­च­क्ष­ते ॥ ४४८ ॥ १५तत्रेदं दुर्घटं ता­व­ज्जा­तेः सा­मा­न्य­ल­क्ष­णं । सा­ध­र्म्ये­णे­त­रे­णा­पि प्र­त्य­व­स्था­न­म् ई­रि­त­म् ॥ ४४९ ॥ सा­ध­ना­भ­प्र­यो­गे पि त­ज्जा­ति­त्व­प्र­सं­ग­तः । दू­ष­णा­भा­स­रू­प­स्य जा­ति­त्वे­न प्र­की­र्त­ने ॥ ४५० ॥ अस्तु मि­थ्यो­त्त­रं जातिर् अ­क­लं­को­क्त­ल­क्ष­णा । युक्तं तावद् इह यद् अनंता जातय इति वचनं त­थे­ष्ट­त्वा­द् अ­स­दु­त्त­रा­णा­म् आ­नं­त्य­प्र­सि­द्धेः । सं­क्षे­प­त­स् तु वि­शे­षे­ण च­तु­र्विं­श­ति­र् इत्य् अ­यु­क्तं­, जा­त्यं­त­रा­णा­म् अपि भावात् । तेषाम् आ­स्वे­वां­त­र्भा­वा­द् अदोष इति चेत् न, जा­ति­सा­मा­न्य- २०ल­क्ष­ण­स्य तत्र दु­र्घ­ट­त्वा­त् । सा­ध­र्म्य­वै­ध­र्म्या­भ्यां प्र­त्य­व­स्था­नं जातिर् इत्य् एतद् धि सा­मा­न्य­ल­क्ष­णं जातेर् उ­दी­रि­तं यौगैस् तच् च न सु­घ­टं­, सा­ध­ना­भा­स­प्र­यो­गे पि सा­ध­र्म्य­वै­ध­र्म्या­भ्यां प्र­त्य­व­स्था­न­स्य जा­ति­त्व­प्र­सं­गा­त् । तथेष्ट- त्वान् न दोष इत्य् एके । तथा हि­–­अ­सा­धौ साधने प्रयुक्ते यो जातीनां प्रयोगः सो न­भि­ज्ञ­त­या वा साधन- दोषः स्यात्, त­द्दो­ष­प्र­द­र्श­ना­र्थ­त्वा­प्र­सं­ग­व्या­जे­ने­ति । तद् अप्य् अयुक्तं । स्वयम् उ­द्यो­त­क­रे­ण सा­ध­ना­भा­से प्रयुक्ते जा­ति­प्र­यो­ग­स्य नि­रा­क­र­णा­त् । जा­ति­वा­दी हि सा­ध­ना­भा­स­म् एतद् इति प्र­ति­प­द्य­ते वा न वा ? यदि प्रति- २५पद्यते एवास्य सा­ध­ना­भा­स­त्व­हे­तु­र् दोषो नेन प्र­ति­प­न्नः स एव वक्तव्यो न जातिः, प्र­यो­ज­ना­भा­वा­त् । प्रसंग- व्याजेन दो­ष­प्र­द­र्श­न­त्व­म् इति चा­यु­क्तं­, अ­न­र्थ­सं­श­या­त् । यदि हि परेण प्र­यु­क्ता­यां जातौ सा­ध­ना­भा­स- बाधा स्व­प्र­यु­क्त­सा­ध­न­दो­षं पश्यन् स­भा­या­म् एवं ब्रूयात् मया प्रयुक्ते साधने अयं दोषः स च परेण नो­द्भा­वि­तः किं तु जातिर् उ­द्भा­वि­ते­ति­, तदापि न जा­ति­वा­दि­नो जयः प्र­यो­ज­नं स्यात्, उ­भ­यो­र् अज्ञान- सिद्धेः । नापि साम्यं प्र­यो­ज­नं सर्वथा ज­य­स्या­सं­भ­वे त­स्या­भि­प्रे­त­त्वा­द् ए­कां­त­प­रा­ज­या­द् वरं संदेह इति ३०व­च­ना­त् । यदा तु सा­ध­ना­भा­स­वा­दी स्व­सा­ध­न­दो­षं प्रच्छाद्य युक्तां जातिम् ए­वो­द्भा­व­य­ति तदापि न तस्य जयः प्र­यो­ज­नं साम्यं वा प­रा­ज­य­स्यै­व तथा सं­भ­वा­त् । अथ सा­ध­न­दो­ष­म् अ­न­व­बु­ध्य­मा­नो जातिं प्रयुंक्ते तदा निः­प्र­यो­ज­नो जा­ति­प्र­यो­गः स्यात् । यत् किंचन वदतो पि तू­ष्णी­भा­व­तो पि वा सा­म्य­प्रा­ति­भै­र् व्य­व­स्था­प- नाद् द्वयोर् अ­ज्ञा­न­स्य नि­श्च­या­त् । एवं तर्हि सा­धु­सा­ध­ने प्रयुक्ते यत् परस्य सा­ध­र्म्या­भ्यां प्र­त्य­व­स्था­नं दू­ष­णा­भा­स- ३१०रूपं तज्जातेः सा­मा­न्य­ल­क्ष­ण­म् अस्तु नि­र­व­द्य­त्वा­द् इति चेत्, मि­थ्यो­त्त­रं जातिर् इत्य् ए­ता­व­द् एव जा­ति­ल­क्ष­ण- म् अ­क­लं­क­प्र­णी­त­म् अस्तु किम् अ­प­रे­ण । "तत्र मि­थ्यो­त्त­रं जातिर् य­था­ने­कां­त­वि­द्वि­षा­म्­" इति व­च­ना­त् ॥ त­था­स­ति अ­व्या­प्ति­दो­ष­स्या­सं­भ­वा­न् नि­र­व­द्य­म् एतद् एवेत्य् आ­ह­;­ — सां­क­र्या­त् प्र­त्य­व­स्था­नं य­था­ने­कां­त­सा­ध­ने । यथा वै­य­धि­क­र्ये­ण वि­रो­धे­ना­न­व­स्थ­या ॥ ४५१ ॥ ०५भि­न्ना­चा­र­त­या ताभ्यां दोषाभ्यां सं­श­ये­न च । अ­प्र­ती­त्या तया भा­वे­ना­न्य­था वा य­थे­च्छ­या ॥ ४५२ ॥ व­स्तु­त­स् ता­दृ­शै­र् दोषैः सा­ध­ना­प्र­ति­घा­त­तः । सिद्धं मि­थ्यो­त्त­र­त्वं नो नि­र­व­द्यं हि ल­क्ष­ण­म् ॥ ४५३ ॥ न चैवं प­र­ल­क्ष­ण­स्या­व्या­प्ति­दो­षा­भा­व इत्य् आ­ह­;­ — परोक्तं पुनर् अ­व्या­प्ति­प्रो­क्ते­ष्व् एतेष्व् अ­सं­भ­वा­त् । ततो न नि­ग्र­ह­स्था­नं युक्तम् एतद् इति स्थितम् ॥ ४५४ ॥ परोक्तं पुनर् जा­ति­सा­मा­न्य­ल­क्ष­ण­म् अ­यु­क्त­म् एव, सं­क­र­व्य­ति­क­र­वि­रो­धा­न­व­स्था­वै­य­धि­क­र­ण्यो­भ­य­दो­ष­सं­श­या­प्र­ती- १०त्य­भा­वा­दि­भिः प्र­त्य­व­स्था­ने­षु त­स्या­सं­भ­वा­त् । ततो न नि­ग्र­ह­स्था­न­म् ए­त­द्यु­क्तं तात्त्विके वादे, प्रतिज्ञा- हा­न्या­दि­व­च्छ­ल­व­द­सा­ध­नां­ग­दो­षो­द्भा­व­न­व­च् चेति ॥ तथा च तात्त्विको वादः स्वे­ष्ट­सि­द्ध्य­व­सा­न­भा­क् । पक्षे प­त­त्व­यु­क्त्यै­व नि­य­मा­नु­प­प­त्ति­तः ॥ ४५५ ॥ एवं तावत् तात्त्विको वादः स्वा­भि­प्रे­त­प­क्ष­सि­द्धि­प­र्यं­त­भा­वा­व­स्थि­तः प­क्षे­य­त् तायाः कर्तुम् अ­श­क्ते­र् नि­य­मा­नु­प­प­त्ति- तश् च न स­क­ल­प­क्ष­सि­द्धि­प­र्यं­तः क­स्य­चि­ज् जयो व्य­व­स्थि­तः ॥ १५सांप्रतं प्रातिभे वादे नि­ग्र­ह­व्य­व­स्थां द­र्श­य­ति­;­ — यस् तूक्तः प्रातिभो वादः सं­प्रा­ति­भ­प­री­क्ष­णः । नि­ग्र­ह­स् तत्र विज्ञेयः स्व­प्र­ति­ज्ञा­व्य­ति­क्र­मः ॥ ४५६ ॥ यथा पद्यं मया वाच्यम् आ­ग्र­स्तु­त­वि­नि­श्च­या­त् । सा­लं­का­रं तथा गद्यम् अ­स्ख­ल­द्रू­प­म् इत्य् अपि ॥ ४५७ ॥ २०पं­चा­व­य­व­वा­क्यं वा त्रिरूपं वा­न्य­था­पि वा । नि­र्दो­ष­म् इति वा सं­धा­स्थ­ल­भे­दं तम् ऊह्यते ॥ ४५८ ॥ तथा सं­ग­र­हा­न्या­दि­नि­ग्र­ह­स्था­न­तो प्य् असौ । छलोक्त्या जा­ति­वा­च्य­त्वा­त् तथा सं­धा­व्य­ति­क्र­मा­त् ॥ ४५९ ॥ यथा द्यू­त­वि­शे­षा­दौ स्व­प्र­ति­ज्ञा­क्ष­ते­र् जयः । २५लोके तथैव शास्त्रेषु वादे प्रा­ति­भ­गो­च­रे ॥ ४६० ॥ द्वि­प्र­का­रं ततो जल्पात् त­त्त्व­प्रा­ति­भ­गो­च­रा­त् । ना­न्य­भे­द­प्र­ति­ष्ठा­नं प्र­क्रि­या­मा­त्र­घो­ष­णा­त् ॥ ४६१ ॥ सो ऽयं जि­गी­षु­बो­धा­य वा­द­न्या­यः सतां मतं । प्र­क­र्त­व्यो ब्रु­वा­णे­न न­य­वा­क्यै­र् य­थो­दि­तैः ॥ ४६२ ॥ ३११एवं प्र­पं­चे­न प्र­थ­मा­ध्या­यं व्याख्याय सं­गृ­ह्ण­न्न् आ­ह­;­ — स­मु­द्दि­ष्टो मार्गस् त्रि­व­पु­र् अ­भ­व­त्व­स्य नियमा- द् वि­नि­र्दि­ष्टा दृष्टिर् नि­खि­ल­वि­धि­ना ज्ञानम् अ­म­ल­म् । प्रमाणं सं­क्षे­पा­द् वि­वि­ध­न­य­सं­प­च् च मुनिना ०५सु­गृ­ह्या­द्ये ऽध्याये ऽ­धि­ग­म­न­प­थः स्वा­न्य­वि­ष­यः ॥ ४६३ ॥ इति प्र­थ­मा­ध्या­य­स्य पं­च­म­म् आह्निकं स­मा­प्त­म् ॥  ॥ इति श्री­वि­द्या­नं­दि–­आ­चा­र्य­वि­र­चि­ते तत्त्वार्थश्लो­क­वा­र्ति­कालङ्कारे प्रथमो ऽध्यायः समाप्तः ॥  ॥ प्रथमो ऽध्यायः समाप्तः३१३अथ द्वितीयो ऽध्यायः । स­म्य­ग्दृ­ग्गो­च­रो जीवस् त­स्यौ­प­श­मि­का­द­यः । स्वं तत्त्वं पंच भावाः स्युः स­प्त­सू­त्र्या नि­रू­पि­ताः ॥  ॥ स­म्य­ग्दृ­क्त­त्त्वा­र्थ­श्र­द्धा­नं तस्याः गोचरो विषयो जीवो नि­रू­पि­त­स् तावद् अ­जी­वा­दि­व­त् तस्य स्वम् अ­सा­धा­र­णं ०५तत्त्वम् औ­प­श­मि­का­द­यः पंच भावाः स्युर् न पुनः पा­रि­णा­मि­क एव भावश् चै­त­न्य­मा­त्रं­, यतश् चैतन्यं पु­रु­ष­स्य स्वं रूपम् इति दर्शनं के­षां­चि­द् व्य­व­ति­ष्ठ­ते । बु­द्ध्या­द­यो न चै­वा­त्म­नो वि­शे­ष­गु­णा इति वा, आ­नं­द­मा­त्रं ब्रह्म- रूपम् इति वा प्र­भा­क­र­म् एवेदं चित्तम् इति वा, प्र­मा­णा­भा­वा­त् । प्र­मा­णो­प­प­न्ना­स्तु जी­व­स्या­सा­धा­र­णाः स्वभावाः पं­चौ­प­श­मि­का­द­य­स् ते स­प्त­सू­त्र्या नि­रू­पि­ताः सू­त्र­का­रे­ण ल­क्ष­ण­तः संख्यातः प्र­भे­द­त­श् च ॥ तत्र तेषां ल­क्ष­ण­तो नि­रू­प­णा­र्थ­म् इदम् आद्यं सूत्रम् उ­प­ल­क्ष्य­ते­;­ — १०औ­प­श­मि­क­क्षा­यि­कौ भावौ मिश्रश्व जीवस्य स्व­त­त्त्व­म् औ­द­यि­क­पा- रि­णा­मि­कौ च ॥  ॥ अ­त्रौ­प­श­मि­का­दि­श­ब्द­नि­रु­क्ति­त ए­वौ­प­श­मि­का­दि­भा­वा­नां ल­क्ष­ण­म् उ­प­द­र्शि­तं तस्यास् त­द­व्य­भि­चा­रा­त् ॥ तथा हि — अ­नु­द्भू­त­स्व­सा­म­र्थ्यं वृ­त्ति­तो­प­श­मो मतः । कर्मणां पुंसि तो­या­दा­व् अ­धः­प्रा­पि­त­प­ङ्क­व­त् ॥  ॥ १५तेषाम् आ­त्यं­ति­की हानिः क्षयस् त­दु­भ­या­त्म­कः । क्ष­यो­प­श­म उद्गीतः क्षी­णा­क्षी­ण­ब­ल­त्व­तः ॥  ॥ उदयः फ­ल­का­रि­त्वं द्र­व्या­दि­प्र­त्य­य­द्व­या­त् । द्र­व्या­त्म­ला­भ­हे­तुः स्यात् प­रि­णा­मो न­पे­क्षि­णः ॥  ॥ ए­त­त्प्र­यो­ज­ना भावाः स­र्वौ­प­श­मि­का­द­यः । इत्य् औ­प­श­मि­का­दी­नां श­ब्दा­ना­म् उ­प­व­र्णि­ता ॥  ॥ नि­रु­क्ति­र् अ­र्थ­सा­म­र्थ्या­द् ज्ञातुम् अ­व्य­भि­चा­रि­णी । ततो न्य­त्रा­प्र­वृ­त्त­त्वा­त् ज्ञा­न­चा­रि­त्र­श­ब्द­व­त् ॥  ॥ प्रा­गौ­प­श­मि­क­स्यो­क्ति­र् भ­व्य­स्या­ना­दि­सं­सृ­तौ । व­र्त­मा­न­स्य स­म्य­क्त्व­ग्र­ह­णे तस्य सं­भ­वा­त् ॥  ॥ २०स्तो­क­त्वा­त् स­र्व­भा­वे­भ्यः स्तो­क­का­ल­त्व­तो पि वा । शेषेभ्यः क्षा­यि­का­दि­भ्यः क­थं­चि­त् तद् वि­रु­ध्य­ते ॥  ॥ ततस् तु क्षा­यि­क­स्यो­क्ति­र् अ­सं­ख्ये­य­गु­ण­त्व­तः । भ­व्य­जी­व­स्व­भा­व­त्व­ख्या­प­ना­र्थ­त्व­तो पि च ॥  ॥ क्षा­यो­प­श­मि­क­स्या­तो या सं­ख्ये­य­गु­ण­त्व­तः । युक्तास्ति त­द्द्व­या­त्म­त्वा­द् भ­व्ये­त­र­स­म­त्व­तः ॥ १० ॥ उक्तिर् औ­द­यि­क­स्या­त­स् तेन जीवाव् अ­बो­ध­तः । पा­रि­णा­मि­क­भा­व­स्य ततो ṃते स­र्व­नृ­स्थि­तेः ॥ ११ ॥ न चैषां द्व­न्द्व­नि­र्दे­शः सर्वेषां सूरिणा कृतः । क्षा­यो­प­श­मि­क­स्यै­व मिश्रस्य प्र­ति­प­त्त­ये ॥ १२ ॥ २५ना­न­र्थ­क­श् चशब्दौ तौ मध्ये सूत्रस्य लक्ष्यते । नाप्य् अंते द्व्या­दि­सं­यो­ग­ज­न्म­भा­वो­प­सं­ग्र­हा­त् ॥ १३ ॥ क्षा­यो­प­श­मि­कं चांते नोक्तं मध्ये त्र युज्यते । ग्रंथस्य गौ­र­वा­भा­वा­द् अन्यथा त­त्प्र­सं­ग­तः ॥ १४ ॥ नि­र­व­द्य­म­तः सूत्रं भा­व­पं­च­क­ल­क्ष­ण­म् । प्र­ख्या­प­य­ति निः­शे­ष­दु­रा­रे­का­वि­वे­क­तः ॥ १५ ॥ ३१४अ­थौ­प­श­मि­का­दि­भे­द­सं­ख्या­ख्या­प­ना­र्थं द्वितीयं सू­त्र­म्­;­ — द्वि­न­वा­ष्टा­द­शै­क­विं­श­ति­त्रि­भे­दा य­था­क्र­म­म् ॥  ॥ द्व्यादीनां भे­द­श­ब्दे­न वृत्तिर् अ­न्य­प­दा­र्थि­का । द्वं­द्व­भा­जां भवेद् अत्र स्वा­भि­प्रे­ता­र्थ­सि­द्धि­तः ॥  ॥ प्रत्येकं भे­द­श­ब्द­स्य स­मा­प्ति­र् भु­जि­व­न्म­ता । य­था­क्र­म­म् इति ख्याते प्य् अ­क्र­म­स्य नि­रा­क्रि­या ॥  ॥ ०५तथा च सत्य् एतद् उक्तं भवति औ­प­श­मि­को भावो द्विभेदः क्षायिको न­व­भे­दः मिश्रो ष्टा­द­श­भे­दः औद- यिक ए­क­विं­श­ति­भे­दः पा­रि­णा­मि­क­स् त्रिभेद इति ॥ त­त्रौ­प­श­मि­क­भे­द­द्व­य­प्र­चि­ख्या­प­यि­ष­या तृ­ती­य­सू­त्र­म् आ­ह­;­ — स­म्य­क्त्व­चा­रि­त्रे ॥  ॥ औ­प­श­मि­क­स्य द्वौ भेदाव् इत्य् अ­भि­सं­बं­धः सा­म­र्थ्या­त् । तत्र द­र्श­न­मो­ह­स्यो­प­श­मा­द् औ­प­श­मि­क­स­म्य­क्त्वं­, १०चा­रि­त्र­मो­हो­प­श­मा­द् औ­प­श­मि­क­चा­रि­त्रं ॥ द­र्श­न­मो­ह­स्य चा­रि­त्र­मो­ह­स्य चो­प­श­मः कथं क्वचिद् आत्मनि सिद्ध इति चेद् उ­च्य­ते­;­ — पुंसि स­म्य­क्त्व­चा­रि­त्र­मो­ह­स्यो­प­श­मः क्वचित् । शां­त­प्र­स­त्ति­सं­सि­द्धे­र् यथा पंकस्य वारिणि ॥  ॥ यथैव हि जले सपंके कु­त­श्चि­त् प्र­स­न्न­ता सा च सा­ध्य­मा­ना पं­क­स्यो­प­श­मे सति भवति ना­नु­प­श­मे­, का­लु­ष्य­प्र­ती­तेः­; नापि क्षये, शां­त­त्व­वि­रो­धा­त् । त­था­त्म­नि स­म्य­क्त्व­चा­रि­त्र­ल­क्ष­णा प्र­स­न्न­ता सत्य् एव १५द­र्श­न­चा­रि­त्र­मो­ह­स्यो­प­श­मे भवति ना­नु­प­श­मे­, मि­थ्या­त्वा­सं­य­म् अ­ल­क्ष­ण­का­लु­ष्यो­प­ल­ब्धेः । न क्षये, तस्याः शां­त­त्व­वि­रो­धा­द् इति युक्तं पश्यामः ॥ कुतः पुनः प्र­स­न्न­ता तादृशी प्र­सि­द्धा­त्म­न इति चेद् इमे ब्रू­म­हे­;­ — यौ यत् का­लु­ष्य­हे­तुः स्यात् स कु­त­श्चि­त् प्र­शा­म्य­ति । तत्र तोये यथा पंकः क­त­का­दि­नि­मि­त्त­तः ॥  ॥ न चा­भ­व्या­दि­का­लु­ष्य­हे­तु­ना व्य­भि­चा­रि­ता । कु­त­श्चि­त् का­र­णा­त् तस्य प्रशमः साध्यते यतः ॥  ॥ २०न च त­त्प्र­श­मे किंचिद् अ­भ­व्य­स्या­स्ति कारणं । तद्भावे तस्य भ­व्य­त्व­प्र­सं­गा­द् अ­वि­प­क्ष­ता ॥  ॥ स्वयं सं­वि­द्य­मा­ना वा स­म्य­क्त्वा­दि­प्र­स­न्न­ता । सिद्धात्र सा­ध­य­त्य् एव त­न्मो­ह­स्यो­प­शां­त­ता­म् ॥  ॥ ततो यु­क्ति­मा­नौ­प­श­मि­को भावो द्वि­भे­द­तः । तथा क्षायिको न­व­भे­दः ॥ कथम् इति प्र­ति­पा­द­ना­र्थं चतुर्थं सूत्रम् आ­ह­;­ — ज्ञा­न­द­र्श­न­दा­न­ला­भ­भो­गो­प­भो­ग­वी­र्या­णि च ॥  ॥ २५च­श­ब्दे­न स­म्य­क्त्व­चा­रि­त्रे स­मु­च्ची­ये­ते । ज्ञा­ना­व­र­ण­क्ष­या­त् क्षा­यि­क­ज्ञा­नं के­व­लं­, द­र्श­ना­व­र­ण­क्ष­या­त् के- व­ल­द­र्श­नं­, दा­नां­त­रा­य­क्ष­या­द् अ­भ­य­दा­नं­, ला­भां­त­रा­य­क्ष­या­ल् लाभः, प­र­म­शु­भ­पु­द्ग­ला­दा­न­ल­क्ष­णः प­र­मौ­दा­रि­क- श­री­र­स्थि­ति­हे­तुः भो­गां­त­रा­य­क्ष­या­द् भोगः, उ­प­भो­गां­त­रा­य­क्ष­या­द् उ­प­भो­गः­, वी­र्यां­त­रा­य क्षयाद् अ­नं­त­वी­र्यं­, दर्श- न­मो­ह­क्ष­या­त् स­म्य­क्त्वं­, चा­रि­त्र­मो­ह­क्ष­या­च् चा­रि­त्र­म् इति नवैते क्षा­यि­क­भा­व­स्य भेदाः ॥ कुतः पुनर् ज्ञा­ना­व­र­णा­दी­नां क्षयः सिद्ध इत्य् आ­ह­;­ — ३०आ­त्यं­ति­कः क्षयो ज्ञा­न­द­र्श­ना­व­र­ण­स्य च । सां­त­रा­य­प्र­पं­च­स्या­नं­त­शु­द्धि­प्र­सि­द्धि­तः ॥  ॥ ज्ञा­ना­व­र­ण­स्य द­र्श­ना­व­र­ण­स्य च­श­ब्दा­द् द­र्श­न­मो­ह­स्य चा­रि­त्र­मो­ह­स्य चां­त­रा­य­पं­च­क­स­हि­त­स्या­त्यं­तः क्षयः क्वचिद् अस्ति अ­नं­त­शु­द्धि­प्र­सि­द्धेः ॥ ३१५तथा हि — शुद्धिः प्र­क­र्ष­म् आयाति परमं क्वचिद् आत्मनि । प्र­कृ­ष्य­मा­ण­वृ­द्धि­त्वा­त् क­न­का­दि­वि­शु­द्धि­व­त् ॥  ॥ शुद्धिर् ज्ञा­ना­दि­क­स्या­त्र जी­व­स्या­स्त्य् अ­ति­शा­यि­नी । भव्यस्य बा­ध­का­भा­वा­द् इत्य् अ­सि­द्धा­त्र साधना ॥  ॥ ना­नै­कां­ति­क­म् अप्य् एतत् तद् अस्तु द्व्या वि­भा­व्य­ते । तस्या अपि क्वचित् सिद्धेः प्र­क­र्ष­स्य परस्य च ॥  ॥ ०५प्रा­क्सा­धि­ता­त्र स­र्व­ज्ञ­ज्ञा­न­वृ­द्धिः प्र­मा­ण­तः । द­र्श­न­स्य वि­शु­द्धि­र् वा तत ए­वा­वि­ना­भु­वः ॥  ॥ ततो युक्तः क्षायिको भावो न­व­भे­दः ॥ क्षा­यो­प­श­मि­को ष्टा­द­श­भे­दः । कथम् इति त­त्प्र­ति­पा­द­ना­र्थं पंचमं सूत्रम् आ­ह­;­ — ज्ञा­ना­ज्ञा­न­द­र्श­न­ल­ब्ध­य­श् च­तु­स्त्रि­त्रि­पं­च­भे­दाः स­म्य­क्त्व­चा­रि­त्र­सं­य­मा- सं­य­मा­श् च ॥  ॥ १०च­त्वा­र­श् च त्रयश् च पंच च­तु­स्त्रि­पं­च­भे­दा यासां ताश् च­तु­स्त्रि­त्रि­पं­च­भे­दाः । कास् ताः ? ज्ञा­न­द­र्श­न­ल­ब्ध­यः । य­था­क्र­म­म् इत्य् अ­नु­व­र्त­ते ते­नै­व­म् अ­भि­सं­बं­धः कर्तव्यः । ज्ञानं च­तु­र्भे­दं­, अज्ञानं त्रि­भे­दं­, दर्शनं त्रि­भे­दं­, लब्धिः पं­च­भे­दा­, स­म्य­क्त्व­चा­रि­त्र­सं­य­मा­सं­य­मा­श् च त्रयः क्षा­यो­प­श­मि­क­भा­व­स्या­ष्टा­द­श भेदा इति । म­त्या­दि­ज्ञा­ना- व­र­ण­च­तु­ष्ट­य­म­त्य­ज्ञा­ना­द्या­व­र­ण­त्र­य­स्य च­क्षु­र्द­र्श­ना­द्या­व­र­ण­त्र­य­स्य च दा­नां­त­रा­या­दि­पं­च­क­स्य द­र्श­न­मो­ह­स्य चा­रि­त्र­मो­ह­स्य सं­य­म­मो­ह­स्य च क्ष­यो­प­श­मा­द् उ­प­जा­य­मा­न­त्वा­त् । कुतः पुनर् अयं मिश्रो भावः स्याद् इति चेत्, १५म­ति­ज्ञा­ना­व­र­णा­दि­स­र्व­घा­ति­स्प­र्ध­का­ना­म् उ­द­य­क्ष­या­त् तेषाम् एव स­दु­प­श­मा­त् त­द्दे­श­घा­ति­स्प­र्ध­का­ना­म् उ­द­या­त् क्षा­यो­प­श- मिको भावः । किं पुनः स्पर्धका नाम ? अ­वि­भा­ग­प­रि­च्छि­न्न­क­र्म­प्र­दे­श­र­स­भा­ग­प्र­च­य­पं­क्तेः क्र­म­वृ­द्धिः क्र­म­हा­निः स्पर्धकं क­र्म­स्कं­ध­श­क्ति­वि­शे­षः । सं­ज्ञि­त्व­स­म्य­ग्मि­थ्या­त्व­यो­गा­नां ज्ञा­न­स­म्य­क्त्व­ल­ब्धि­ष्व् अं­त­र्भा­वा­न् न पृथग् उ­पा­दा­नं ॥ कुतः पुनः क्ष­यो­प­श­मः कर्मणां सिद्ध इत्य् आ­ह­;­ — २०क्षी­णा­क्षी­णा­त्म­नां घा­ति­क­र्म­णा­म् अ­व­सी­य­ते । शु­द्धा­शु­द्धा­त्म­ता­सि­द्धि­र् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ स्व­सं­वे­द­ना­द् ए­वा­त्म­नः शु­द्धा­शु­द्धा­त्म­ता­याः सिद्धिर् अ­प्र­ति­बं­धा सती घा­ति­क­र्म­णां क्षी­णो­प­शां­त­स्व­भा­व­तां सा­ध­य­ति त­द­भा­वे त­द­नु­प­प­त्तेः­, पयसि पंकस्य क्षी­णो­प­शां­त­ता­म् अं­त­रे­ण शु­द्धा­त्म­ता­नु­प­प­त्ति­व­त् ॥ ततो म­त्या­दि­वि­ज्ञा­न­च­तु­ष्ट­य­म् इह स्मृतं । शु­द्धा­शु­द्धा­त्म­कं लिंगं त­दा­व­र­ण­क­र्म­णा­म् ॥  ॥ क्ष­यो­प­श­म­स­द्भा­वे म­त्य­ज्ञा­ना­दि च त्रयं । द­र्श­न­त्रि­त­यं चापि नि­जा­व­र­ण­क­र्म­णां ॥  ॥ २५लब्धयः पंच तादृश्यः स्वां­त­रा­य­स्य कर्मणः । सम्यक्त्वं दृ­ष्टि­मो­ह­स्य वृत्तं वृत्तम् उहस् तथा ॥  ॥ सं­य­मा­सं­य­मो पीति घा­ति­क्षी­णो­प­शां­त­ता । सिद्धा त­द्भ­व­भा­वा­नां तथा भावं प्र­सा­ध­ये­त् ॥  ॥ एवं च सिद्धो ष्टा­द­श­भे­दो मिश्रो भावः ॥ यः पुनर् औ­द­यि­को भाव ए­क­विं­श­ति­भे­दो त्रो­द्दि­ष्ट­स् तस्य नि­र्दे­शा­र्थं षष्ठम् इदं सू­त्र­म्­;­ — ग­ति­क­षा­य­लिं­ग­मि­थ्या­द­र्श­ना­ज्ञा­ना­सं­य­ता­सि­द्ध­ले­श्या­श् चतु- ३०श्च­तु­स्त्र्ये­कै­कै­कै­क­ष­ङ्भे­दाः ॥  ॥ च­तु­रा­दी­नां कृ­त­द्वं­द्वा­नां भे­द­श­ब्दे­ना­न्य­प­दा­र्था वृत्तिः पू­र्व­व­त् । य­था­क्र­म­म् इति चा­नु­व­र्त­ते ते­नै­व­म् अ- भि­सं­बं­धः क्रि­य­ते­–­ग­ति­श् च­तु­र्भे­दा क­षा­य­श् च­तु­र्भे­दो लिंगं त्रिभेदं मि­थ्या­द­र्श­न­म् ए­क­भे­द­म् अ­द­र्श­न­स्य त­त्रै­वां­त­र्भा- ३१६वात्, अ­ज्ञा­न­म् ए­क­भे­दं अ­सं­य­त­त्व­म् ए­क­भे­दं लिंगे हा­स्य­र­त्या­द्यं­त­र्भा­वः स­ह­चा­रि­त्वा­त् । ग­ति­ग्र­ह­ण­म् अघात्यु- प­ल­क्ष­ण­म् इति न क­स्य­चि­द् औ­द­यि­क­भे­द­स्या­सं­ग्र­हः ॥ कुतः पुनर् ग­ति­ना­म् आ­दि­क­र्म­णा­म् उदयः सिद्धो यतो ऽ­मी­षा­म् ए­क­विं­श­ति­भा­वा­ना­म् औ­द­यि­क­त्वं सि­द्ध्य­ती­त्य् आ­ह­;­ — अ­न्य­था­भा­व­हे­तू­नां के­षां­चि­द् उदयः स्थितः । का­लु­ष्य­वि­त्ति­त­स् त­द्व­द्ग­ति­ना­मा­द­य­स् तु ते ॥  ॥ ०५स्वयम् अ­ग­ति­स्व­भा­व­स्य पुंसो न­र­का­दि­ग­ति­प­रि­णा­म­वि­शे­षः का­लु­ष्य­म् अ­न्य­था­भा­वा­द् वेद्यते त­द्व­द­क­षा­य­लिं­ग मि­थ्या­द­र्श­ना­ज्ञा­ना­सं­य­ता­सि­द्ध­ले­श्या­स्व­भा­व­स्य सतस् तस्य क­षा­या­दि­प­रि­णा­म­का­लु­ष्या­भा­व एव त­द्वि­त्ति­र् एव वात्मनो न्य­था­भा­व­हे­तू­नां के­षां­चि­द् उदयं सा­ध­य­ति­, त­द­भा­वे स­र्व­था­नु­प­प­द्य­मा­न­त्वा­त् प­रि­दृ­ष्ट­हे­तू­नां तत्र व्य­भि­चा­रा­त् । तथा सति येषाम् उ­द­या­द् ग­त्या­द­यः प­रि­णा­म­वि­शे­षाः का­दा­चि­त् कास् ते ग­ति­ना­मा­द­यः कर्म- प्र­कृ­ति­भे­दा इति प­रि­शे­षा­द् अ­व­सी­य­ते ॥ १०ग­ति­ना­मो­द­या­द् एव गतिर् औ­द­यि­की मता । त­द्वि­शे­षो­द­या­त् सैव चतुर्धा तु वि­शि­ष्य­ते ॥  ॥ त­यो­प­ल­क्षि­ता­घा­ति­क­र्मो­द­य­नि­बं­ध­नं । सु­खा­द्यौ­द­यि­कं सर्वम् ए­ते­नै­वो­प­व­र्णि­त­म् ॥  ॥ तथा क्रो­धा­दि­भे­द­स्य क­षा­य­स्यो­द­या­न् नृणाम् । च­तु­र्भे­दः कषायः स्याद् अ­न्य­था­भा­व­सा­ध­नः ॥  ॥ लिंगं वे­दो­द­या­त् त्रेधा हा­स्या­द्यु­द­य­तो पि च । हा­स्या­दि­स् तेन जीवस्य मुनिना प्र­ति­व­र्णि­तः ॥  ॥ दृ­ष्टि­मो­हो­द­या­त् पुंसो मि­थ्या­द­र्श­न­म् इष्यते । दृ­गा­व­र­ण­सा­मा­न्यो­द­या­च् चा­द­र्श­नं तथा ॥  ॥ १५सा­सा­द­नं च सम्यक्त्वं य­दा­नं­ता­नु­बं­धि­नः । क­षा­य­स्यो­द­या­ज् जातं तद् अप्य् एतेन व­र्णि­त­म् ॥  ॥ स­म्य­ग्मि­थ्या­त्व­म् एकेषां त­त्क­र्मो­द­य­ज­न्म­कं । मतम् औ­द­यि­कं कैश्चित् क्षा­यो­प­श­मि­कं स्मृतम् ॥  ॥ ज्ञा­ना­व­र­ण­सा­मा­न्य­स्यो­द­या­द् उ­प­व­र्णि­तं । जी­व­स्या­ज्ञा­न­सा­मा­न्य­म् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ वृ­त्ति­मो­हो­द­या­त् पुंसो ऽ­सं­य­त­त्वं प्र­च­क्ष्य­ते । क­र्म­मा­त्रो­द­या­द् ए­वा­सि­द्ध­त्वं प्र­णि­ग­म्य­ते ॥ १० ॥ क­षा­यो­द­य­तो यो­ग­प्र­वृ­त्ति­र् उ­प­द­र्शि­ता । लेश्या जीवस्य कृष्णादिः पड्भेदा भावतो नधैः ॥ ११ ॥ २०अथ पा­रि­णा­मि­क­भा­व­भे­द­प्र­ति­पा­द­ना­र्थं स­प्त­म­म् इदं सूत्रम् आ­ह­;­ — जी­व­भ­व्या­भ­व्य­त्वा­नि च ॥  ॥ पा­रि­णा­मि­क­स्य भावस्य त्रयो ऽ­सा­धा­र­णा भेदा इत्य् अ­भि­सं­बं­धः । च­श­ब्द­स­मु­च्चि­ता­स् तु सा­धा­र­णाः अ- सा­धा­र­णा­श् चा­स्ति­त्वा­न्य­त्व­क­र्तृ­त्व­ह­र­त्व­प­र्या­य­व­त्त्वा­स­र्व­ग­त­त्वा­ना­दि­सं­त­ति­बं­ध­त्व­प्र­दे­श­व­त्त्वा­रू­प­त्व­नि­त्य­त्वा­द­यः । तर्ह्य् आ­दि­ग्र­ह­ण­म् अत्र न्याय्यम् इति चेन् न, त्रि­वि­ध­पा­रि­णा­मि­क­भा­व­प्र­ति­ज्ञा­हा­नि­प्र­सं­गा­त् । स­मु­च्च­या­र्थे पि चशब्दे २५सति तुल्यो दोष इति चेन् न, प्र­धा­ना­पे­क्ष­त्वा­त् त्रि­त्व­प्र­ति­ज्ञा­याः । स­मु­च्ची­य­मा­ना­स् तु च­श­ब्दे­ना­प्र­धा­न­भू­ता ए­वा­स्ति­त्वा­द­य इति न दोषः । कुतः पुनः पा­रि­णा­मि­का जी­व­त्वा­द­यो भावा इति चेत्, क­र्मो­प­श­म- क्ष­य­क्ष­यो­प­श­मो­द­या­न­पे­क्ष­त्वा­त् । न ह्य् आयुर् उ­द­या­पे­क्षं जीवत्वं सि­द्ध­स्या­जी­व­त्व­प्र­सं­गा­त् । तस्य जी­वि­त­पू­र्व- कत्वाज् जी­व­त्व­म् इति चेन् न, उ­प­चा­र­तो जी­व­त्व­प्र­सं­गा­त् । मुख्यं तु जीवत्वं त­स्ये­ष्य­ते­, ततो न ह्य् औ­द­यि­कं । ननु च ज्ञा­ना­दे­र् भा­व­प्रा­ण­स्य धा­र­णा­त् सिद्धस्य मुख्यं जी­व­त्व­म् इत्य् अ­भ्यु­प­ग­मे क्षा­यि­क­म् एतत् स्याद् अ­नं­त­ज्ञा­ना­देः ३०क्षा­यि­क­त्वा­द् इति चेत् न, जी­व­न­क्रि­या­याः श­ब्द­नि­ष्प­त्त्य­र्थ­त्वा­त् ते­द­का­र्थ­स­म­वे­त­स्य जी­व­त्व­सा­मा­न्य­स्य जी­व­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­त्वो­प­प­त्तेः । अथवा न त्रि­का­ल­वि­ष­य­जी­व­ना­म् अ­भ­व­नं जीवत्वं । किं तर्हि ? चित्तत्वं न च त­दा­यु­र् उ­द­या­पे­क्षं­, न चापि क­र्म­क्ष­यो­पे­क्षं स­र्व­दा­भा­वा­त् । एतेन स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­प­रि­णा­मे­न सि­द्ध­भ­व­न­यो­ग्य­त्वं भव्यत्वं त­द्वि­प­री­त­म् अ­भ­व्य­त्वं च पा­रि­णा­मि­क­म् उन्नेयं तस्यापि क­र्मो­द­या­द्य­न­पे­क्ष­त्व­सि­द्धेः सर्वदा भावात् । अ­ना­दि­प­रि­णा­म­मा­त्र­नि­मि­त्त­त्वा­त् ॥ ३१७कुतः पुनर् अनादिः प­रि­णा­मः क­र्मो­द­यां­द्यु­पा­धि­नि­र­पे­क्षो जीवस्य सिद्ध इत्य् आ­रे­का­या­म् आ­ह­;­ — अ­ना­दि­प­रि­णा­मो स्ति त­त्रो­पा­धि­प­रा­ङ्मु­खः । सो­पा­धि­प­रि­णा­मा­ना­म् अ­न्य­था­त­त्त्व­हा­नि­तः ॥  ॥ न हि स्फ­टि­का­दे­र् असति स्वा­भा­वि­क­प­रि­णा­मे स्वच्छत्वे ज­पा­कु­सु­मा­द्यु­पा­धि­सा­न्नि­ध्य­भा­वा­नु­ज­न्मा रक्त- त्वा­दि­प­रि­णा­मः प्र­ती­य­ते त­द्व­दा­त्म­नो प्य् औ­पा­धि­काः प­रि­णा­मा औ­प­श­मि­का­द­यो ना­ना­दि­प­रि­णा­म­म् अं­त­रे­णो- ०५प­प­द्यं­ते श­श­वि­षा­णा­दे­र् अपि स्वा­भा­वि­क­प­रि­णा­म­र­हि­त­स्यौ­पा­धि­क­प­रि­णा­म­प्र­सं­गा­त् । ततो स्ति जी­व­स्या­ना­दि- नि­रु­पा­धि­कः प­रि­णा­मः क­र्मो­प­श­मा­दि­प­रि­णा­म­व­त् । तथा सति — ए­त­त्स­मु­द्भ­वा भावा द्व्या­दि­भे­दा य­था­क्र­म­म् । जी­व­स्यै­वो­प­प­द्यं­ते चि­त्स्व­भा­व­स­म­न्व­या­त् ॥  ॥ क­र्म­णा­म् उ­प­श­म­क्ष­य­क्ष­यो­प­श­मो­द­य­प्र­यो­ज­ना औ­प­श­मि­क­क्षा­यि­क­क्षा­यो­प­श­मि­कौ­द­यि­का भावाः कर्मण एवेति न मं­त­व्यं­, क­र्मो­प­श­मा­दि­भिः प्र­यु­ज्य­मा­ना­द् औ­प­श­मि­का­दी­नां जी­व­प­रि­णा­म­त्वो­प­प­त्तेः । चेतना- १०सं­बं­ध­त्वा­च् च प्र­धा­न­स्यै­वै­ते प­रि­णा­मा­, इत्य् अप्य् अ­ना­लो­चि­ता­भि­धा­नं तत एव । न हि द्व्या­दि­भे­दे­षु य­था­क्र­म­म् औ- प­श­मि­का­दि­षु भावेषु चि­त्स­म­न्व­यो ऽ­सि­द्ध­स् तेषाम् अ­हं­का­रा­स्प­द­त्वे­न प्र­ती­ते­र् आ­त्मो­प­भो­ग­व­त् । न चा­हं­का­रो पि प्र­धा­न­प­रि­णा­मः पु­रु­ष­ता­दा­त्म्ये­न स्वयं सं­वे­द­ना­त् । भ्रांतं तत् तथा सं­वे­द­न­म् इति चेत् न, बा­ध­का­भा­वा­त् । अ­हं­का­रा­द­यो ऽ­चे­त­ना ए­वा­नि­त्य­त्वा­त् क­ल­शा­दि­व­त्य् ए­त­द­नु­मा­नं बा­ध­क­म् इति चेन् न, पु­रु­षा­नु­भ­वे­ना­नै­कां­ति­क- त्वात् तस्यापि प­रा­पे­क्षि­त­या का­दा­चि­त्क­त्वे­ना­नि­त्य­त्व­सि­द्धे­र् इत्य् उ­क्त­त्वा­द् उ­प­यो­ग­सि­द्धौ ॥ किं च — १५क्षायिका नव भावाः स्युः पु­रु­ष­स्यै­व तत्त्वतः । क्षा­यि­क­त्वा­द् यथा तस्य सि­द्ध­त्व­म् इति निश्चयः ॥  ॥ कृ­त्स्न­क­र्म­क्ष­या­त् तावत् सिद्धत्वं क्षायिकं मतं । स­र्वे­षा­म् आ­त्म­रू­पं चेत्य् अ­प्र­सि­द्धं न सा­ध­न­म् ॥  ॥ द्वाव् औ­प­श­मि­कौ भावौ जीवस्य भवतो ध्रुवं । मो­क्ष­हे­तु­त्व­तः क­र्म­क्ष­य­ज­न्म­दृ­गा­दि­व­त् ॥  ॥ क्षा­यो­प­श­मि­का दृ­ष्टि­ज्ञा­न­चा­रि­त्र­ल­क्ष­णाः । भावाः पुंसो ऽत एव स्युर् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ प्र­धा­ना­द्या­त्म­का ह्य् एषा स­म्य­ग्दृ­ष्ट्या­दि­भा­व­ना । न पुंसो मो­क्ष­हे­तुः स्यात् स­र्व­था­ति­प्र­सं­ग­तः ॥  ॥ २०क्षा­यो­प­श­मि­काः शेषा भावाः पुं­व­न्म­ता भृतः । क्षा­यो­प­श­मि­क­त्वा­त् स्युः स­म्य­ग्दृ­ग्बो­ध­वृ­त्त­व­त् ॥  ॥ जी­व­स्यौ­द­यि­काः सर्वे भावा ग­त्या­द­यः स्मृताः । जीवे सत्य् एव स­द्भा­वा­द् असत्य् अ­नु­प­प­त्ति­तः ॥  ॥ क­र्मो­द­ये च तस्यैव तथा प­रि­ण­म­त्व­तः । तेषां त­त्प­रि­णा­म­त्वं क­थं­चि­न् न वि­रु­ध्य­ते ॥ १० ॥ भ­व्या­भ­व्य­त्व­यो­र् जी­व­स्व­भा­व­त्वं वि­भा­व्य­ते । पा­रि­णा­मि­क­ता­यो­गा­च् चे­त­न­त्व­वि­व­र्त­व­त् ॥ ११ ॥ चे­त­न­त्व­स्व­भा­व­त्व­म् आत्मनो ऽ­सि­द्ध­म् इत्य् असत् । स्वो­प­यो­ग­स्व­भा­व­त्व­सि­द्धेः प्रा­ग­भि­धा­न­तः ॥ १२ ॥ २५नन्व् औ­प­श­मि­का­दी­नां त्यागश् चेन् नि­र्वृ­ता­त्म­नः । निः­स्व­भा­व­त्व­म् आसक्तं नैरात्म्यं सर्वथा ततः ॥ १३ ॥ त­द­त्या­गे तु मो­क्ष­स्या­भा­वः स्याद् आत्मनः सदा । ततो न त­त्स्व­भा­व­त्वं जी­व­स्ये­त्य् अपरे विदुः ॥ १४ ॥ त­द­सं­ग­त­म् आ­दे­श­व­च­ना­द् एव देहिनः । तेषां त­द्रू­प­ता­भी­ष्टे­र् अ­त्या­गा­च् च क­थं­च­न ॥ १५ ॥ चि­त्स्व­भा­व­त­या तावन् नैषां त्यागः क­थं­च­न । क्षा­यो­प­श­मि­क­त्वो­प­श­मि­क­त्वे­न तत्क्षये ॥ १६ ॥ तेषाम् औ­द­यि­क­त्वे­न नैव स्यान् निः­स्व­भा­व­ता । मो­क्षा­भा­वो ऽपि चापुंसः क्षा­यि­का­द्य­वि­ना­श­तः ॥ १७ ॥ ३०न चौ­प­श­मि­का­दी­नां नाशाज् जी­वा­स्व­भा­व­ता । प्र­ति­क्ष­ण­वि­व­र्ता­नां त­त्स्व­भा­व­त्व­हा­नि­तः ॥ १८ ॥ कू­ट­स्था­त्म­क­ता­प­त्तेः स­र्व­था­र्थ­क्रि­या­क्ष­तेः । व­स्तु­त्व­हा­नि­तो जी­व­त­त्त्वा­भा­व­प्र­सं­ग­तः ॥ १९ ॥ तथा च नाशिनो भावाः स्वभावा ना­त्म­न­स् तथा । अ­ना­त्म­नो ऽपि ते न स्युर् इति त­द्व­स्तु­ता कुतः ॥ २० ॥ एवं निः­शे­ष­त­त्त्वा­ना­म् अभावः केन वार्यते । ना­स्ति­भा­व­स्व­भा­व­त्वा­भा­वः सा­ध­न­वा­दि­ना­म् ॥ २१ ॥ ततः स्या­द्वा­दि­नां सिद्धः शाश्वतो ऽ­शा­श्व­तो ऽपि च । स्वभावः स­र्व­व­स्तू­ना­म् इति नु­स्त­त्स्व­भा­व­ता ॥ २२ ॥ ३१८एवं जीवस्य स्वतत्त्वं व्याख्याय लक्षणं व्या­चि­ख्या­सु­र् इदं सूत्रम् आ­ह­;­ — उ­प­यो­गो ल­क्ष­ण­म् ॥  ॥ जी­व­स्ये­त्य् अ­नु­व­र्त­ते । कः पुनः स्व­त­त्त्व­ल­क्ष­ण­यो­र् वि­शे­षः­? स्वतत्त्वं लक्ष्यं स्याल् लक्षणं च लक्षणं । लक्षणं तु न लक्ष्यं इति तयोर् विशेषः ॥ ०५यद्य् एवं किम् अत्र जीवस्य स्वतत्त्वं ल­क्ष­ण­म् इत्य् आ­ह­;­ — तत्र क्ष­यो­द्भ­वो भावः क्ष­यो­प­श­म­ज­श् च यः । त­द्व्य­क्ति­व्या­पि सा­मा­न्य­म् उ­प­यो­गो स्य लक्षणं ॥  ॥ क्ष­यो­द्भ­वो भावः क्षायिको भावस् तस्य व्यक्ती के­व­ल­ज्ञा­न­द­र्श­ने गृ­ह्ये­ते­, क्ष­यो­प­श­म­जो मिश्रस् तस्य च व्यक्तयो म­त्या­दि­ज्ञा­ना­नि चत्वारि म­त्य­ज्ञा­ना­दी­नि त्रीणी च­क्षु­र्द­र्श­ना­दी­नि च गृह्यंते त­त्रै­वो­प­यो­ग­सा­मा- न्यस्य वृत्तेर् अ­न्य­त्रा­व­र्त­ना­त् । तद्व्यापि सा­मा­न्य­म् उ­प­यो­गो­स्य जीवस्य ल­क्ष­ण­म् इति वि­व­क्षि­त­त्वा­त्­, तद्व्यक्ते- १०र् ल­क्ष­ण­त्वे ल­क्ष­ण­स्या­व्या­प्ति­प्र­सं­गा­त् । बा­ह्या­भ्यं­त­र­हे­तु­द्व­य­स­न्नि­धा­ने य­था­सं­भ­व­म् उ­प­ल­ब्ध­श् चै­त­न्या­नु­वि­धा­यी प­रि­णा­म उ­प­यो­ग इति व­च­ना­त् । अत्र हि न चै­त­न्य­मा­त्र­म् उ­प­यो­गो यतस् तद् एव जीवस्य लक्षणं स्यात् । किं तर्हि ? चै­त­न्या­नु­वि­धा­यी प­रि­णा­मः स चो­प­ल­ब्धु­र् आत्मनो न पुनः प्र­धा­ना­देः चै­त­न्या­नु­बि­धा­यि­त्वा- भा­व­प्र­सं­गा­त् । न चासाव् अ­हे­तु­को बा­ह्य­स्या­भ्यं­त­र­स्य च हेतोर् द्व­य­स्यो­पा­त्ता­नु­पा­त्त­वि­क­ल्प­स्य स­न्नि­धा­ने सति भावात् । न चैवं प­रि­णा­म­वि­शे­ष उ­प­यो­गो म­ति­ज्ञा­ना­दि­व्य­क्ति­रू­पः प्र­ति­पा­दि­तो भवति य­था­सं­भ­व­म् इति १५व­च­ना­त् । ततो द­र्श­न­ज्ञा­न­सा­मा­न्य­मु­प­यो­ग इति सूक्तं । किं पुनर् ल­क्ष­णं­? प­र­स्प­र­व्य­ति­क­रे सति येना- न्यत्वं लक्ष्यते त­ल्ल­क्ष­णं । हे­म­श्या­मि­क­यो­र् व­र्णा­दि­वि­शे­ष­व­त् । त­द्द्वि­वि­धं आ­त्म­भू­ता­ना­त्म­भू­त­वि­क­ल्पा­त् । त­त्रा­त्म­भू­तं ल­क्ष­ण­म् अग्नेर् उ­ष्ण­गु­ण­व­त्­, अ­ना­त्म­भू­तं दे­व­द­त्त­स्य दं­ड­व­त् । त­त्रे­हा­त्म­भू­तं ल­क्ष­ण­म् उ­प­यो­गो जी­व­स्ये­ति प्र­ति­प­त्त­व्यं । ना­त्म­भू­तो जी­व­स्यो­प­यो­गो गु­ण­त्वा­द् अग्नेर् उ­ष्ण­व­द् इति चेन् न, ए­कां­त­भे­द­नि­रा­क­र­ण- स्यो­क्त­त्वा­द् गु­ण­गु­णि­नोः­, गुणिनः क­थं­चि­द् अ­भि­न्न­स्यै­व गु­ण­त्वो­प­प­त्ते­र् अन्यथा गु­ण­गु­णि­भा­व­वि­रो­धा­त् । घटप- २०टा­दि­व­त् सर्वथा भिन्नम् एव लक्ष्याल् लक्षणं दं­डा­दि­व­त् इति चेन् न, अ­न­व­स्था­प्र­सं­गा­त् । ल­क्ष­णा­द् विभिन्नं लक्ष्यं कुतः सिद्ध्येत् ? ल­क्ष­णां­त­रा­च् चेत् ततो ऽपि यदि तद्भिन्नं तदा ल­क्ष­णां­त­रा­द् एव सिद्ध्येद् इत्य् अ­न­व­स्था । सु­दू­र­म् अपि गत्वा यद्य् अ­भि­न्ना­ल् ल­क्ष­णा­त् कु­त­श्चि­त् तत् सिद्ध्येत् तदा न सर्वं लक्षणं लक्ष्याद् भिन्नम् एव । तथा यदि प्रसिद्धं त­ल्ल­क्ष­णं लक्ष्यस्य प्र­ज्ञा­प­कं तदा कुतस् त­त्प्र­सि­द्धं­? स्व­ल­क्ष­णां­त­रा­द् इति चेत् तद् अपि स्व­ल­क्ष­णां­त­रा­द् इत्य् अ­न­व­स्था । सू­दु­र­म् अप्य् अ­नु­सृ­त्य यदि लक्षणं स्व­रू­प­त एव प्र­सि­द्ध्ये­त् तदा न सकलं भिन्नम् एव लक्षणं ल­क्ष­ण­स्य स्वात्मभू- २५त­ल­क्ष­ण­त्वा­त् । न वा प्रसिद्धं किंचित् क­स्य­चि­ल् ल­क्ष­ण­म् इति प्र­यो­गा­त् । तर्ह्य् अ­भि­न्न­म् एव लक्ष्याल् ल­क्ष­ण­म् अग्नेर् उ- ष्णा­दि­व­द् इति चेन् न, वि­प­र्य­य­प्र­सं­गा­त् । ता­दा­त्म्या­वि­शे­षो प्य् आ­त्मो­प­यो­ग­यो­र् अ­ग्र्यौ­ष्ण­यो­र् वो­प­यो­गा­दि­र् एव लक्षण- म् आत्मादेः न पुनर् आ­त्मा­दि­र् उ­प­यो­गा­दे­र् इति नि­य­म­हे­त्व­भा­वा­त् । प्र­सि­द्ध­त्वा­द् उ­प­यो­गा­दि­र् ल­क्ष­ण­म् इति चेत्, किं पुनर् आ­त्मा­दि­र् अ­प्र­सि­द्धः त­थो­प­यो­ग­म् एकं कथम् आ­त्मो­प­यो­ग­यो­र् अ­ग्न्यु­ष्ण­यो­र् वा तादात्म्यं प्र­सि­द्धा­प्र­सि­द्ध­योः सर्वथा ता­दा­त्म्य­वि­रो­धा­त् । न चै­कां­ते­ना­प्र­सि­द्ध­स्य लक्ष्यत्वं स्व­र­वि­षा­ण­व­त् । नापि प्र­सि­द्ध­स्यै­व । लक्ष- ३०णवत् क­थं­चि­त् प्र­सि­द्ध­स्यै­व ल­क्ष्य­त्वो­प­प­त्तेः द्र­व्य­त्वे­न प्र­सि­द्ध­स्य हि वन्हेर् अ­ग्नि­त्वे­ना­प्र­सि­द्ध­स्य ल­क्ष्य­त्व­म् उप- लब्धं द्रव्यस्य च सत्त्वेन प्र­सि­द्ध­स्य द्र­व्य­त्वे­ना­प्र­सि­द्ध­स्य ल­क्ष्य­त्व­म् उ­प­प­द्य­ते सतो पि व­स्तु­त्वे­न प्र­सि­द्ध­स्या- स­त्त्व­व्य­ति­रे­के­णा­प्र­सि­द्ध­स्य ल­क्ष­ण­त्व­म् उ­प­ल­क्ष्य­ते नान्यथा । न चैवम् अ­न­व­स्था क­स्य­चि­त् क्वचिन् नि­र्ण­यो­प­ल­ब्धेः । स­र्व­त्रा­नि­र्ण­य­स्य व्या­ह­त­त्वा­त् तस्यैव स्व­रू­पे­ण नि­र्ण­या­त् । त­द­नि­र्ण­यो वा कथं स­र्व­त्रा­नि­र्ण­य­सि­द्धिः । सर्वथा प्रसिद्धं ल­क्ष­ण­म् इत्य् अप्य् अ­यु­क्तं­, वृ­त्त­द्रा­घि­मा­दि­ना प्र­सि­द्ध­स्य दंडस्य कैश्चिद् दु­रु­प­ल­क्ष्यै­र् वि­शे­षै­र् अ­प्र­सि­द्ध­स्या­पि ३१९दे­व­द­त्त­ल­क्ष­ण­त्व­प्र­ती­तेः । न हि प्र­ति­क्ष­ण­प­रि­णा­मः स्व­र्ग­प्रा­प­ण­श­क्त्या­दि सर्वथा सर्वस्य के­न­चि­द् उपल- क्षयितुं शक्यते । यदि पुनर् येन रूपेण प्रसिद्धो दं­डा­दि­स् तेन ल­क्ष­णं­, दे­व­द­त्त­श् च येन रू­पे­णा­प्र­सि­द्ध­स् तेन लक्ष्य इति प्रतीतेः प्र­सि­द्ध­स्य ल­क्ष­ण­त्व­म् अ­प्र­सि­द्ध­स्य तु ल­क्ष्य­त्व­म् इति मतं; तदा कथं ल­क्ष्य­सं­ल­क्ष­ण­यो- स् त­दा­नै­कां­तः स्याद् वि­रु­द्ध­ध­र्मा­ध्या­सा­त् । ततः क­थं­चि­द् भि­न्न­यो­र् अ­भि­न्न­यो­श् च ल­क्ष्य­ल­क्ष­ण­भा­वः­, प्र­ती­ति­स- ०५द्भावात् सर्वथा वि­रो­धा­भा­वा­त्­, अन्यथा ल­क्ष्य­ल­क्ष­ण­शू­न्य­ता­प­त्तेः । संवृत्त्या ल­क्ष्य­ल­क्ष­ण­भा­व इति चेन् न, सं­वृ­त्ते­र् उ­प­चा­र­त्वे मु­ख्या­भा­वे ऽ­नु­प­प­त्तेः । मृ­षा­त्वे­न सं­वृ­त्ति­र् नाम यथा तद्भावः सिद्ध्येत् । वि­चा­र­तो नु­प­प­द्य- माना वि­क­ल्प­बु­द्धिः सं­वृ­त्ति­र् इति चेत्, कथं तया ल­क्ष्य­ल­क्ष­ण­भा­व­स् तस्य त­त्रा­व­भा­स­ना­द् इति चेत् सिद्ध- स् तर्हि बौद्धो ल­क्ष्य­ल­क्ष­ण­भा­वः त­द्व­द­बौ­द्धो पि किं न सिद्ध्येत् ? वि­क­ल्पा­द् ब­हि­र्भू­त­स्या­सं­भ­वा­त् इति चेन् न, त­स्या­सं­भ­वे वि­क­ल्प­वि­ष­य­त्वा­यो­गा­त् । न च सर्वो वि­क­ल्प­वि­ष­यः सं­भ­व­न्न् एव सं­भ­व­तो ऽपि विकल्प- १०वि­ष­य­त्वो­प­प­त्तेः प्र­त्य­क्ष­वि­ष­य­व­त् सर्वो विकल्पः सं­भ­व­द्वि­ष­यो वि­क­ल्प­त्वा­न् म­नो­रा­ज्या­दि­वि­क­ल्प­व­द् इति चेत्, सर्वं प्र­त्य­क्ष­म् अ­सं­भ­व­द्वि­ष­यं प्र­त्य­क्ष­त्वा­त् के­शों­डु­क­प्र­त्य­क्ष­व­द् इति किं न स्यात् । प्र­त्य­क्षा­भा­सो ऽसंभ- व­द्वि­ष­यो दृष्टो न प्र­त्य­क्ष­म् इति चेत् तर्हि वि­क­ल्पा­भा­सो सं­भ­व­द्वि­ष­यो न विकल्प इति समानः प­रि­हा­रः । कः पुनः सत्यो विकल्पः प्रत्यक्षं किं सत्यम् इति समः प­र्य­नु­यो­गः । यतः प्र­व­र्त­मा­नो र्थ­क्रि­या­यां न वि­सं­वा­द्य­ते तत् सम्यक् प्र­त्य­क्ष­म् इति चेत्, यतो वि­क­ल्पा­द् अर्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो र्थ­क्रि­या­यां न विसं- १५बाद्यते स सत्यम् इति किं ना­नु­म­न्य­से ? किं पुनर् वि­क­ल्प­स्या­र्थ­प­रि­च्छे­द­क­त्वं प्र­त्य­क्ष­स्य किं अ­वि­च­लि­त­स्प­ष्टा- र्था­व­भा­सि­त्व­म् इति चेत्, क­स्य­चि­द् वि­क­ल्प­स्या­पि तद् एव, क­स्य­चि­त् तु बा­ध­क­वि­धु­रा­स्प­ष्टा­र्था­व­भा­सि­त्व­म् अपीति म­न्या­म­हे । अस्पष्टो र्थ एव न भ­व­ती­ति चेत् कुतस् त­स्या­न­र्थ­त्वं पुनर् अ­स्प­ष्ट­त­या­न­व­भा­स­ना­द् इति चेत्, स्पष्टो प्य् एवम् अनर्थः स्यात् पुनः स्प­ष्ट­त­या­न­व­भा­स­ना­त् । यथैव हि दूरात् पा­द­पा­दि­सा­मा­न्य­स्प­ष्ट­त­या प्र­ति­भा­तं पुनर् नि­क­ट­दे­श­व­र्ति­ता­यां तद् ए­वा­स्प­ष्टं न प्र­ति­भा­ति त­द्वि­शे­ष­स्य तदा प्र­ति­भा­स­ना­त् । तथैव २०हि स­न्नि­हि­त­स्य पा­द­पा­दि­वि­शि­ष्टं रूपं स्प­ष्ट­त­या प्र­ति­भा­तं पुनर् दू­र­त­र­दे­श­व­र्ति­ता­यां न तद् एव स्पष्टं प्र­ति­भा­स­ते । यदि पुनः स­न्नि­हि­त­ज्ञा­न­ग्रा­ह्य­म् एव तद्रूपं वि­शि­ष्ट­म् इति मतिः तदा द­वि­ष्ठा­दि­ज्ञा­न- ग्राह्यम् एव तद्रूपं सा­मा­न्य­म् इति किं न मतं । यथा विशिष्टं पा­द­पा­दि­रू­पं स्वाम् अ­र्थ­क्रि­यां नि­व­र्त­य­ति तथा पा­द­पा­दि­सा­मा­न्य­रू­प­म् अपि प्र­ति­प­त्तुः प­रि­तो­ष­क­र­णं हि यद्य् अ­र्थ­क्रि­या तदा त­त्सा­मा­न्य­स्या­पि सास्त्य् एव क­स्य­चि­त् तावता प­रि­तो­षा­त् । अथ स्व­वि­ष­य­ज्ञा­न­ज­न­क­त्वं तद् अपि सा­मा­न्य­स्या­स्ति सजाती- २५या­र्थ­क­र­ण­म् अ­र्थ­क्रि­ये­ति चेत्, सो पि स­दृ­श­प­रि­णा­म­स्या­स्ति वि­स­दृ­श­प­रि­णा­म­स्ये­व स­दृ­शे­त­र­प­रि­णा­मा­त्म­का­द् धि बा­ल­पा­द­पा­त् स­दृ­शे­त­र­प­रि­णा­मा­त्म­क एव त­रु­ण­पा­द­पा­द­यः प्रा­दु­र्भा­व­म् उ­प­ल­भ्य­ते । तत्र यथा वि­स­दृ­श- प­रि­णा­मा­द् वि­शे­षा­द् वा वि­स­दृ­श­प­रि­णा­म­स् तथा स­दृ­श­प­रि­णा­मा­त् सा­मा­न्या­त् स­दृ­श­प­रि­णा­म इति स­जा­ती­या­र्थ- क­र­ण­म् अ­र्थ­क्रि­या सिद्धा सा­मा­न्य­स्य । एतेन वि­जा­ती­य­स्था यद्य् अ­र्थ­क­र­ण­म् अ­र्थ­क्रि­या सा­मा­न्य­स्य प्रति- पादिता पा­द­प­वि­शे­ष­स्ये­व पा­द­प­सा­मा­न्य­स्या­पि तद् व्या­पा­रा­त् । एकत्र पा­द­प­व्य­क्तौ स­दृ­श­प­रि- ३०णामः कथं तस्य द्वि­ष्ठ­त्वा­द् इति चेत्, किं पुनर् वि­स­दृ­श­प­रि­णा­मो न द्विष्ठः । द्वि­ती­या­द्य­पे­क्षा­मा­त्रा­द् ए­क­त्रै­व वि­स­दृ­श­प­रि­णा­म इति चेत्, किं पुनर् न स­दृ­श­प­रि­णा­मो पि त­स्यै­व­म् आ­पे­क्षि­क­त्वा­द् अ­व­स्तु­त्व­म् इति चेत् न, विस- दृ­श­प­रि­णा­म­स्या­प्य् अ­व­स्तु­त्व­प्र­सं­गा­त् । प्र­त्य­क्ष­बु­द्धौ प्र­ति­भा­स­मा­नो वि­स­दृ­श­प­रि­णा­मो ना­पे­क्षि­क इति चेत्, स­दृ­श­प­रि­णा­मो पि तत्र प्र­ति­भा­स­मा­नः प­रा­पे­क्षि­को मा भूत् । स­दृ­श­प­रि­णा­मः प्रत्यक्षे प्र­ति­भा­ती­ति कुतो व्य­व­स्था­प्य­ते इति चेत्, वि­स­दृ­श­प­रि­णा­म­स् तत्र प्र­ति­भा­ती­ति कुतः? प्र­त्य­क्ष­पृ­ष्ट­भा­वि­नो वि­स­दृ­श­वि­क­ल्पा- ३५द् इति चेत् त­था­वि­धा­त् स­दृ­श­वि­क­ल्पा­त् सा­दृ­श्य­प्र­ति­भा­स­व्य­व­स्था­स्तु । कथम् अन्यथा यत्रैव ज­न­ये­द् एनां त­त्रै­वा­स्य ३२०प्र­मा­ण­ते­ति घटते । नन्व् एवम् अ­ध्य­क्ष­सं­वि­दि प्र­ति­भा­स­मा­नः स­दृ­श­प­रि­णा­मो विशेष एव स्यात् स्प­ष्ट­प्र­ति- भा­स­वि­ष­य­स्य वि­शे­ष­त्वा­द् इति चेत्, तर्हि प्रत्यक्षे प्र­ति­भा­स­मा­नो विशेषः स­दृ­श­प­रि­णा­म एव स्यात् स्पष्टा- व­भा­स­गो­च­र­स्य स­दृ­श­प­रि­णा­म­त्वा­द् इत्य् अपि ब्रुवाणः कुतो नि­षि­ध्य­ते­? प्र­ती­ति­वि­रो­धा­द् इति चेत्, तत एव सा­मा­न्य­स्य वि­शे­ष­ता­म् आ­पा­द­य­न्नि­षि­ध्य­तां प्रत्यक्षे स­दृ­श­प­रि­णा­म­स्या­प्र­ती­तेः स­क­ल­ज­न­म­नो­धि­ष्ठा­न­त्वा­त् ०५भ्रां­ता­ध्य­क्षे सा­दृ­श्य­प्र­ती­ति­र् बा­ध­क­स­द्भा­वा­द् इति चेत्, किं त­द्बा­ध­कं । वृ­त्ति­वि­क­ल्पा­दि दू­ष­ण­म् इति चेन् न, त­स्या­ने­क­व्य­क्ति­व्या­पि सा­मा­न्य­वि­ष­य­त्वा­त् । न हि वयं स­दृ­श­प­रि­णा­म­म् अ­ने­क­व्य­क्ति­व्या­पि­नं यु­ग­प­द् उ­प­ग­च्छा- मो न्य­त्रो­प­चा­रा­त् । यतस् तस्य स्व­व्य­क्ति­ष्व् ए­क­दे­शे­न वृत्तौ सा­व­य­व­त्वं­, सा­व­य­वे­षु चै­क­दे­शां­त­रे­ण वृत्तेर् अनव- स्थानं यतश् च प्र­त्ये­क­प­रि­स­मा­प्त्या वृत्तौ व्य­क्त्यं­त­रा­णां निः­सा­मा­न्य­त्व­म् एकत्र व्यक्तौ कार्त्स्न्येन प­रि­स­मा­प्त- त्वात् स­र्व­ग­त­त्वा­च् च तस्य व्य­क्त्यं­त­रा­ले स्व­प्र­त्य­य­क­र्तृ­त्वा­प­त्ति­र् अन्यथा क­र्तृ­त्वा­क­र्तृ­त्व­यो­र् धर्मयोः प­र­स्प­र­वि- १०रु­द्ध­यो­र् अ­ध्या­सा­द् ए­क­त्वा­व­स्था­नं स्व­व्य­क्ति­दे­शे भिव्यक्तौ त­दं­त­रा­ले चा­न­भि­व्य­क्तौ त­स्या­भि­व्य­क्ते­त­रा­का­र­प्र­स­क्तिः सर्वथा नि­त्य­स्या­र्थ­क्रि­या­वि­रो­धा­द­य­श् च दोषाः प्र­स­ज्ये­र­न् । ननु च स­दृ­श­प­रि­णा­मे पि प्र­ति­व्य­क्ति­नि­य­ते स्या­द्वा­दि­ना­भ्यु­प­ग­म्य­मा­ने त­द्व­त्त्वा­प­त्ति­र् आ­व­श्य­की तस्यां च सत्यां स­स­मा­न­प­रि­णा­मे­ष्व् अप्य् ए­कै­क­व्य­क्ति­नि­ष्ठे­षु स­मा­न­प्र­त्य­यो­त्प­त्तेः स­दृ­श­प­रि­णा­मां­त­रा­नु­षं­गा­द् अ­न­व­स्था­ने­षु स­मा­न­प­रि­णा­मां­त­र­म् अं­त­रे­ण स­मा­न­प्र­त्य­यो­त्प­त्तौ खं­डा­दि­व्य­क्ति­ष्व् अपि स­मा­न­प्र­त्य­यो­त्प­त्ति­स् तम् अं­त­रे­ण स्यात् ततः स­दृ­श­प­रि­णा­म­क­ल्प­न­म् अ­यु­क्त­म् एवेति कश्चित् । १५तस्यापि वि­स­दृ­श­प­रि­णा­म­क­ल्प­ना­नु­प­प­त्ति­र् ए­त­द्दो­षा­नु­षं­गा­त् । वै­सा­दृ­श्ये­ष्व् अपि हि प्र­ति­व्य­क्ति­नि­य­ते­षु बहु- वि­स­दृ­श­प्र­त्य­यो­प­ज­न­ना­द् वै­स­दृ­शां­त­र­क­ल्प­ना­या­म् अ­न­व­स्था­न­म् अवश्यं भा­वि­ते­षु वै­सा­दृ­श्यां­त­र­म् अं­त­रे­ण वि­स­दृ­श­प्र- त्य­यो­त्प­त्तौ सर्वत्र वै­स­दृ­श­क­ल्प­न­म् अ­न­र्थ­कं तेन विनापि वि­स­दृ­श­प्र­त्य­य­सि­द्धे­र् इति कथं वि­स­दृ­श­प­रि­णा­मे क­ल्प­नो­प­प­द्ये­त­? यत एव स­दृ­शे­त­र­प­रि­णा­म­वि­क­ल्प­म् अखिलं स्व­ल­क्ष­ण­म­नि­र् देश्यं स­र्व­थे­ति चेत् कथम् एवम् अ­सा­दृ­श्यं न स्यात् । न हि किंचित् तथा पश्यामो यथा क्रियते परैः स­दृ­शे­त­र­प­रि­णा­मा­त्म­नो न्तर् बहिर् वा वस्तुनो नुभ- २०वात् । यदि पुनर् वै­सा­दृ­श्यं व­स्तु­स्व­रू­पं तत्र वि­स­दृ­श­प्र­त्य­यो वस्तुन्य् एव न व­स्तु­व्य­ति­रि­क्ते वै­स­दृ­श्ये तस्या- भावात् क­ल्प­न­या­नु ततो पो­द्धृ­ते­र् वा­न्त­र­त­या वै­सा­दृ­श्ये वि­स­दृ­श­प्र­त्य­य औ­प­चा­रि­क एव न मुख्यो यतो वै­सा­दृ­श्यां­त­र­क­ल्प­न­प्र­सं­ग इति मतं, तदा सा­दृ­श्य­म् अपि व­स्तु­स्व­रू­पं तत्र स­दृ­श­प्र­त्य­यो वस्तुन्य् एव न वस्तुव्य- त्तिरिक्ते सादृश्ये तस्या भा­वां­त­र­त­या­पो­द्धृ­ते स­दृ­श­प­रि­णा­मे स­दृ­श­प्र­त्य­यो भोक्तर्य् एव स मुख्यो मतः । सादृ- श्यां­त­र­क­ल्प­ना­द् अ­न­व­स्था­प्र­स­क्ति­र् इति स­मा­धा­नं वा­दि­प्र­ति­वा­दि­नोः स­मा­न­म् आ­क्षे­प­व­द् उ­प­ल­क्ष्य­ते । ततो वस्तु २५स­त्सा­मा­न्य­वि­शे­ष­व­त् तत्र च प्र­व­र्त­मा­नो विकल्पो व­स्तु­नि­र्भा­सं सं­वा­द­क­त्वा­द् अ­नु­प­प्ल­व एव प्र­त्य­क्ष­व­त् तादृ- शाच् च वि­क­ल्पा­ल् ल­क्ष्य­ल­क्ष­ण­भा­वो व्य­व­स्था­प्य­मा­नो न्य­बु­द्ध्या­रू­ढ एव यतः सांवृतः स्यात् । पा­र­मा­र्थि­क­श् च ल­क्ष्य­ल­क्ष­ण­भा­वः सिद्धः सन्न् अयं जी­वो­प­यो­ग­योः क­थं­चि­त् ता­दा­त्म्या­द् उ­प­प­द्य­ते अ­ग्न्यु­ष्ण­व­त् । कश्चिद् आह —नो­प­यो­ग­ल­क्ष­णो जीवस् त­दा­त्म­क­त्वा­त् वि­प­र्य­य­प्र­सं­गा­द् इति, तं प्रत्याह । नातस् तत्सिद्धेः । उ­भ­य­था­पि त्वद्वच- नासिद्धेः स्व­स­म­य­वि­रो­धा­त् के­न­चि­द् वि­ज्ञा­ता­त्म­क­त्वा­त् त­दा­त्म­क­स्य तेनैव प­रि­णा­म­द­र्श­ना­त् क्षी­र­नी­र­व­त् । ३०निः­प­रि­णा­मे त्व् अ­ति­प्र­सं­गा­र्थ­स्व­भा­व­सं­क­रा­व् इति । स चायम् आक्षेपः स­मा­धा­नं न विधेर् जी­वो­प­यो­ग­यो­स् तादा- त्म्यै­कां­ता­श्र­यो न­या­श्र­य­श् च प्र­ति­प­त्त­व्यः । अ­त्रा­प­रः प्रा­ह­–­उ­प­यो­ग­स्य ल­क्ष­ण­त्वा­नु­प­प­त्ति­र् ल­क्ष्य­स्या­त्म­नो सं- बंधात् । तथा हि । नास्त्य् आ­त्मा­नु­प­लं­भा­द् अ­का­र­ण­त्वा­द् अ­का­र्य­त्वा­त् स्व­र­वि­षा­णा­दि­व­द् इति । तद् अयुक्तं । साध- न­दो­ष­द­र्श­ना­त् । अ­नु­प­लं­भा­द­यो हि हे­त­व­स् तावद् असिद्धाः प्र­त्य­क्षा­नु­मा­ना­ग­मै­र् आत्मनो ऽ­ना­द्य­नं­त­स्यो­प­लं­भा­त् । यो­गि­प्र­त्य­क्ष­स्य त­दु­प­लं­भ­क­स्या­नु­मा­न­स्या­ग­म­स्य च प्र­मा­ण­भू­त­स्य नि­र्ण­या­त् त­द­नु­प­लं­भो सिद्ध एव वा अनै- ३५कां­ति­क­श् च चा­र्वा­क­स्य प­र­चे­तो­वृ­त्ति­वि­शे­षैः । तथा प­र्या­या­र्था­दे­शा­त् पू­र्व­पू­र्व­प­र्या­य­हे­तु­क­त्वा­द् उ­त्त­रो­त्त­रा­त्म- ३२१प­र्या­य­स्या­का­र­ण­त्वा­द् इत्य् अयम् अप्य् असिद्धो हेतुः द्र­व्या­र्था­दे­शा­द् वि­रु­द्ध­श् च । तथा हि । अस्त्य् आत्मा अ­ना­द्य­नं­तो ऽका- र­ण­त्वा­त् पृ­थि­वी­त्वा­दि­व­त् । प्रा­ग­भा­वे­न व्य­भि­चा­र इति चेन् न, तस्य द्र­व्या­र्था­दे­शे­ऽ नु­प­प­द्य­मा­न­त्वा­द् अनुत्पा- द­व्य­या­त्म­क­त्वा­त् स­र्व­द्र­व्य­स्य । पृ­थि­वी­द्र­व्या­दि­भ्यो ऽ­र्थां­त­र­भू­त­स् तु प्रा­ग­भा­वः प­र­स्या­प्य् असिद्ध ए­वा­न्य­था तस्य त­त्त्वां­त­र­त्व­प्र­सं­गा­त् । पश्चात् का­र्य­त्वा­द् इति हेतुः सो प्य् असिद्धः सु­खा­दे­र् आ­त्म­का­र्य­स्य प­र्या­या­र्था­र्प­णा­त् प्रसिद्धेः ०५का­दा­चि­त् का­र्य­वि­शे­ष­स्या­भा­वा­द् अ­का­र्य­त्व­म् अ­नै­कां­ति­कं­, मु­र्मु­रा­द्य­व­स्थे­ना­ग्नि­ना का­र्य­त्वा­भा­वो ऽ­का­र्य­त्वं विरुद्धं । तथा हि­–­स­र्व­दा­स्त्य् आ­त्मा­ऽ­का­र्य­त्वा­त् पृ­थि­वी­त्वा­दि­व­त् । न प्रा­ग­भा­वे­त­रे­त­रा­भा­वो­त­प­न्ना­भा­वै­र् अ­नै­कां­त­स् तेषां द्र- व्या­र्था­श्र­य­णे नु­प­प­त्तेः । प­र्या­या­र्था­श्र­य­णे का­र्य­त्वा­त् । कुटस्य हि प्रा­ग­भा­वः कुशूलः स च को­श­का­र्यं कोशस्य च शिवकः स च स्था­सां­त­र­का­र्य­म् इति कु­ट­प­ट­यो­र् इ­त­रे­त­रा­भा­वः कु­ट­प­टा­त्म­क­त्वा­त् कार्यः चे­त­ना­चे­त­न­यो- र् अ­त्यं­ता­भा­वो पि चे­त­ना­त्म­क­त्वा­त् कार्य इति । परस्य तु पृ­थि­व्या­दि­भ्यो र्थां­त­र­भू­ताः प्रा­ग­भा­वा­द­यो न १०संत्य् ए­वा­न्य­था तेषां त­त्त्वां­त­र­त्व­प्र­सं­गा­त् । त­थे­त­रे­त­रा­भा­वा­त्यं­ता­भा­व­योः स­र्व­दा­स्ती­ति प्र­त्य­य­वि­ष­य­त्वा­त् न ताभ्याम् अ­ने­कां­तः स्व­र­वि­षा­णा­दि­दृ­ष्टां­त­श् च सा­ध्य­सा­ध­न­वि­क­ल्पः­, स्व­र­वि­षा­णा­दे­र् अप्य् ए­कां­ते­न ना­स्ति­त्वा­नु­प­ल­भ्य- मा­न­त्वा­द्य­सि­द्धेः । गो­म­स्त­क­स­म­वा­यि­त्वे­न हि यद् अस्तीति प्रसिद्धं विषाणं त­त्स्व­रा­दि­म­स्त­क­स­म­वा­यि­त्वे­न नास्तीति नि­श्ची­य­ते­, मे­षा­दि­स­म­वा­यि­त्वे­न च प्र­सि­द्धा­नि रोमाणि कू­र्म­स­म­वा­यि­त्वे­न च न संति, नोप- लभ्यंते च व­न­स्प­ति­स­म­वा­यि­त्वे­न प्र­सि­द्धा­स्ति­त्वो­प­लं­भं कुसुमं ग­ग­न­स­म­वा­यि­त्वे­न ना­स्ति­त्वा­नु­प­ल­भ्य- १५मा­न­त्व­ध­र्मा­धि­क­र­णं दृष्टं न पुनः सर्वत्र सर्वदा सर्वथा किंचिन् ना­स्ति­त्वा­नु­प­लं­भा­धि­क­र­णं प्रसिद्धं विरो- धात् । ततो नात्मनः सर्वथा सर्वत्र सर्वदा नास्तित्वे साध्ये त­था­नु­प­लं­भा­दि­हे­तू­नां नि­द­र्श­न­म् अस्ति साध्य- सा­ध­न­वि­क­ल्प­स्या­नि­द­र्श­त्वा­त् । तथात्मा नास्तीति पक्षश् च प्र­त्य­क्षा­नु­मा­ना­ग­म­बा­धि­तो व­ग­म्य­त इति साधने दो­ष­द­र्श­ना­त् नातः सा­ध­ना­द् आ­त्म­नि­न्ह­व­सि­द्धि­र् यतो स्य नो­प­यो­गो लक्षणं स्यात् । किं च, स एवाहं द्रष्टा स्प्रष्टा स्वा­द­यि­ता घ्राता श्रो­ता­नु­स्म­र्ता नेत्य् अ­नु­सं­धा­न­प्र­त्य­यो गृ­ही­तृ­कृ­तः करणे अ­वि­ज्ञा­ने­षु वा सं­भा­व्य­मा- २०नत्वात् तेषां स्व­वि­ष­य­नि­य­त­त्वा­त् प­र­स्प­र­वि­ष­य­सं­क्र­मा­भा­वा­त् ग­र्भा­दि­म­र­ण­प­र्यं­तो महांश् चै­त­न्य­वि­व­र्तो दर्श- न­स्प­र्श­ना­स्वा­द­ना­घ्रा­ण­श्र­व­णा­नु­स्म­र­ण­ल­क्ष­ण­चै­त­न्य­वि­शे­षा­श्र­यो गृ­ही­त­स् त­द्धे­तु­र् इति चेन् न, त­स्यै­वा­त्म­त्वे­न सा­धि­त­त्वा­द् अ­ना­द्य­नं­त­त्वो­प­प­त्तेः । न चायं नि­र्हे­तु­कः का­दा­चि­त्क­त्वा­द् इति प­रि­शे­षा­द् आ­त्म­सि­द्धे­श् च नात्मनो भावो युक्तः । किं च, अ­स्म­दा­दे­र् आ­त्मा­स्ती­ति प्रत्ययः संशयो वि­प­र्य­यो य­था­र्थ­नि­श्च­यो वा स्यात् ? संशय- श् चेत् सिद्धः प्रागात्मा अन्यथा त­त्सं­श­या­यो­गा­त् । क­दा­चि­द् अ­प्र­सि­द्ध­स्था­णु­पु­रु­ष­स्य प्र­ति­प­त्तु­स् त­त्सं­श­या- २५यो­ग­व­त् । वि­प­र्य­य­श् चेत् तथाप्य् आ­त्म­सि­द्धिः क­दा­चि­द् आत्मनि वि­प­र्य­य­स्य त­न्नि­र्ण­य­पू­र्व­क­त्वा­त् । ततो यथार्थ- निर्णय ए­वा­य­म् आ­त्म­सि­द्धिः । नन्व् एवं सर्वस्य स्वे­ष्ट­सि­द्धिः स्यात् प्र­धा­ना­दि­प्र­त्य­य­स्या­पि स­र्व­वि­क­ल्पे­षु प्र­धा­ना­द्य­स्ति­त्व­सा­ध­ना­त्­, त­स्यै­त­द­सा­ध­न­त्वे कथम् आ­त्मा­स्ती­ति प्र­त्य­य­स्या­त्मा­स्ति­त्व­सा­ध­न­त्व­म् इति कश्चित् । तद् असत् । प्र­धा­न­स्य स­त्त्व­र­ज­स्त­मो­रू­प­स्या­वि­रु­द्ध­त्वा­त् त­द्ध­र्म­स्यै­व नि­त्यै­क­त्वा­दे­र् नि­रा­क­र­णा­त् । एवम् ईश्वर- स्या­त्म­वि­शे­ष­स्य ब्र­ह्मा­दे­र् वा­भि­म­त­त्वा­त् त­द्ध­र्म­स्य ज­ग­त्क­र्तु­त्वा­दे­र् अ­पा­क­र­णा­त् स­र्व­थै­कां­त­स्या­पि स­र्व­थै­कां­त- ३०रू­प­त­या क­दा­चि­त् प्र­सि­द्धे­स् तस्य स­म्य­क्त्वे­न श्र­द्धा­न­स्य नि­रा­चि­की­र्षि­त­त्वा­त् । सर्वथा सर्वस्य सर्वत्र संश- य­वि­प­र्य­या­नु­प­प­त्तेः । नन्व् एवम् आत्मनि सत्य् अपि नो­प­यो­ग­स्य ल­क्ष­ण­त्व­म् अ­न­व­स्था­ना­द् इति चेन् न, उ­प­यो­गा­सा­मा- न्य­स्या­व­स्था­पि­त­त्वा­त् । प­रा­प­रो­प­यो­ग­वि­शे­ष­ण­त्वा­नु­प­र­मा­त् तस्य ल­क्ष­ण­त्वो­प­प­त्तेः । स­र्व­थो­प­र­मे पुनर् अ­नु­स्म­र­णा- भा­व­प्र­स­क्तेः । सं­ता­नि­क­त्वा­द् अ­नु­स्म­र­णा­दि­र् इति चेन् न, त­स्या­त्म­नि­ह्न­वे संवृते सतो नु­स्म­र­णा­दि­हे­तु­त्वा­द् योगात् । प­र­मा­र्थ­स­त्त्वे वा ना­म­मा­त्र­भे­दा­त् उ­प­यो­ग­सं­बं­धो लक्षणं जीवस्य नो­प­यो­ग इति चेत्, स तर्हि जीवस्या- ३५र्थां­त­र­भू­ते­नो­प­यो­गे­न स संबंधो यदि जीवाद् अन्यस् तदा न ल­क्ष­ण­म् अ­र्थां­त­र­व­त् अ­न्य­थो­प­यो­ग­स्या­पि लक्षण- ३२२त्व­सि­द्धे­र् अ­वि­शे­षा­त् । अ­र्थां­त­र­भू­ते­न सं­बं­धे­ना­प्य् अपरः संबंधो ल­क्ष­ण­म् इति मतं, कथम् अ­न­व­स्था­प­रि­हा­रः ? सु­दू­र­म् अपि गत्वा यदि संबंधः सं­बं­धि­नः क­थं­चि­द् अ­न­न्य­त्वा­ल् ल­क्ष­ण­म् इष्यते त­दो­प­यो­ग ए­वा­त्म­नो ल­क्ष­ण­म् इ- ष्यतां तस्य क­थं­चि­त् ता­दा­त्म्यो­प­प­त्तेः ॥ त­स्यो­प­यो­ग­स्य भे­द­प्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — ०५स द्विविधो ष्ट­च­तु­र्भे­दः ॥  ॥ स उ­प­यो­गो द्वि­वि­ध­स् ता­व­त्­, साकारो ज्ञा­नो­प­यो­गः स­वि­शे­षा­र्थ­वि­ष­य­त्वा­त्­, नि­रा­का­रो द­र्श­नो­प­यो­गः सा­मा­न्य­वि­ष­य­त्वा­त् । तत्राद्यो ऽ­ष्ट­भे­द­श् च­तु­र्भे­दो न्य इति सं­ख्या­वि­शे­षो­पा­दा­ना­त् पूर्वं ज्ञानम् उक्तं अ­भ्य­र्हि­त­त्वा- न् नि­श्ची­य­ते । ए­त­त्सू­त्र­व­च­ना­द् एव य­थो­क्तो­प­यो­ग­व्य­क्ति­व्या­पि सा­मा­न्य­म् उ­प­यो­गो स्व­ल­क्ष­ण­म् इति द­र्श­य­ति­;­ — स द्विविधो ष्ट­च­तु­र्भे­दः इत्य् उक्तेः सूरिणा स्वयम् । शे­ष­भा­व­त्र­या­त्म­त्व­स्यै­त­ल्ल­क्ष्य­त्व­सि­द्धि­तः ॥  ॥ १०जी­व­स्यो­प­यो­ग­सा­मा­न्य­म् इह लक्षणं नि­श्ची­य­ते इति शेषः, स द्विविध इ­त्या­दि­सू­त्रे­ण त­द्वि­शे­ष­क­थ­ना­त् । अष्टाभ्यो ज्ञा­न­व्य­क्ति­भ्य­श् च­त­सृ­भ्यो द­र्श­न­व्य­क्ति­भ्य­श् चान्ये शेषा अष्टौ क्षा­यो­प­श­मि­क­भे­दाः सप्त च क्षायि- कभेदाः प­रि­गृ­ह्यं­ते । भा­व­त्र­यं पुनर् औ­प­श­मि­कौ­द­यि­क­पा­रि­णा­मि­क­वि­क­ल्पं प्रत्येयं । शेषाश् च भा­व­त्र­यं च शे­ष­भा­व­त्र­यं तदात्मा स्वभावो यस्य जीवस्य स शे­ष­भा­व­त्र­या­त्मा तस्य भावः शे­ष­भा­व­त्र­या­त्म­त्वं तस्यैत- ल्ल­क्ष­त्व­सि­द्धेः प्र­ति­पा­दि­तो­प­यो­ग­व्य­क्ति­ग­त­सा­मा­न्ये­न ल­क्ष्य­त्वो­प­प­त्ते­र् इत्य् अर्थः ॥ १५एवं सू­त्र­द्व­ये­नो­क्तं लक्षणं ल­क्ष­ये­न् नरं । कायाद् भेदेन सं­श्ले­ष­म् आ­प­न्ना­द् अपि तत्त्वतः ॥  ॥ यथा ज­ला­न­ल­योः सं­श्ले­ष­म् आ­प­न्न­यो­र् अप्य् उ­ष्णो­द­का­व­स्था­यां द्र­वो­ष्ण­स्व­भा­व­ल­क्ष­णं भिन्नं भेदं सा­ध­य­ति तथा का­या­त्म­नोः सं­श्ले­ष­म् आ­प­न्न­यो­र् अपि सू­त्र­द्व­यो­क्तं लक्षणं भेदं ल­क्ष­ये­त् सर्वत्र भे­द­स्यै­व भे­द­व्य­व­स्था­हे­तु­त्वा­त् । त­द­भा­वे प्र­ति­भा­स­भे­दा­दे­र् अ­भे­द­क­त्वा­त् ॥ के पुनर् जीवस्य भेदा इत्य् आ­ह­;­ — २०सं­सा­रि­णो मुक्ताश् च ॥ १० ॥ जी­व­स्ये­त्य् अ­नु­व­र्त­ना­द् भेदा भ­वं­ती­त्य् अ­ध्या­हा­रः । आ­त्मो­प­चि­त­क­र्म­व­शा­द् आत्मनो भ­वां­त­रा­वा­प्तिः संसारः त­त्सं­बं­धा­त् सं­सा­रि­णो जी­व­वि­शे­षाः । नि­र­स्त­द्र­व्य­भा­व­बं­धा मुक्तास् ते जीवस्य सा­मा­न्य­तो भि­हि­त­स्य भेदा भ­वं­ती­ति सूत्रार्थः । ततो नो­प­यो­गे­न ल­क्ष­णे­नै­क एव जीवो लक्ष्य इत्य् आ­वे­द­य­ति­;­ — लक्ष्याः सं­सा­रि­णो जीवा मुक्ताश् च बहवो न्यथा । त­दे­क­त्व­प्र­वा­दः स्यात् स च दृ­ष्टे­ष्ट­बा­धि­तः ॥  ॥ २५सं­सा­रि­ण इति ब­हु­त्व­नि­र्दे­शा­द् बहवो जीवा ल­क्ष­णी­या­स् तथा मुक्ताश् चेति व­च­ना­त् ततो न द्वं­द्व­नि­र्दे­शो युक्तः सं­सा­र­मु­क्ता­व् इति । त­न्नि­र्दे­शे हि संसार्य् एक एव मुक्तश् चैकः प­र­मा­त्मे­ति प्रवादः प्र­स­ज्ये­त । न चासौ श्रेयान् दृ­ष्टे­ष्ट­बा­धि­त­त्वा­त् । सं­सा­रि­ण­स् तावद् एकत्वे ज­न­न­म­र­ण­क­र­णा­दि­नि­य­मो नो­प­प­द्य­ते । भ्रांतो साव् इति चेन् न, भवत इव सर्वस्य त­द्भ्रां­त­त्व­नि­श्च­य­प्र­सं­गा­त् । ममैव त­न्नि­श्च­य­स् त­द­वि­द्या­प्र­क्ष­या­द् इति चेन् न, सर्वस्य त­द­वि­द्या­प्र­क्ष­य­प्र­सं­गा­त् अन्यथा त्व् अ­न्नो­भे­द­प्र­स­क्ति­र् वि­रु­द्ध­ध­र्मा­ध्या­सा­त् । म­मा­वि­द्या­प्र­क्ष­यो नान्ये- ३०षाम् इत्य् अप्य् अ­वि­द्या­वि­ल­सि­त­म् एवेति चेत्, सर्वो प्य् एवं सं­प्र­ति­प­द्य­ते तवैव इत्थं प्र­ति­प­त्तौ प­रे­षा­म् अ­प्र­ति­प­त्तौ तु न क­दा­चि­द् वि­रु­द्ध­ध­र्मा­ध्या­सा­न् मुच्यते । ततो यं प्र­त्या­त्म­दृ­ष्टे­ना­त्म­भे­दे­न बाधितः सं­सा­र्या­त्मै­क­त्व­वा­दः । त­थे­ष्टे­ना­पि प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वा­दि­ने­ति प्र­द­र्शि­त­प्रा­यं । तथा मु­क्ता­त्म­नो प्य् एकत्वे मो­क्ष­सा­ध­ना­भ्या­स- वै­फ­ल्यं­, ततो न्यस्य मु­क्त­स्या­सं­भ­वा­त् । संभवे वा मु­क्ता­ने­क­त्व­सि­द्धिः । यो यः संसारी निर्वाति स स पर- ३२३मात्मन्य् एकत्र लीयत इत्य् अप्य् अ­यु­क्तं­, त­स्या­नि­त्य­त्व­प्र­सं­गा­त् । तथा च कृत्स्नस् त­दे­क­त्व­प्र­वा­दः इत्य् असाव् अपि दृष्टे- ष्ट­बा­धि­तः । यदि पुनः सं­सा­रि­मु­क्ता इति द्वंद्वो नि­र्दि­श्य­ते तदाप्य् अ­र्थां­त­र­प्र­ति­प­त्तिः प्र­स­ज्ये­त सं­सा­रि­ण एव मुक्ताः सं­सा­रि­मु­क्ता इति, तथा सं­सा­रि­मु­क्तै­क­त्व­प्र­वा­दः स्यात् स च दृ­ष्टे­ष्ट­बा­धि­तः­, सं­सा­रि­णां मु­क्त­स्व­भा- व­त­या­श्र­य­सं­वे­द­ना­त् सं­सा­रि­त्वे­नै­वा­नु­भ­वा­त् मु­क्ति­सा­ध­ना­भ्यु­प­ग­म­वि­रो­धा­च् च मु­क्त­स्या­पि सं­सा­र्या­त्म­क­त्वा­प्र- ०५च्युतेः । सं­सा­रि­मु­क्त­म् इति द्वं­द्व­नि­र्दे­शे पि संसार्य् एव मुक्तं जी­व­त­त्त्व­म् इत्य् अ­नि­ष्टा­र्थ­प्र­ती­ति­प्र­सं­गा­त् त­दे­क­त्व­प्र­वा­द एव स्यात्, स च दृ­ष्टे­ष्ट­बा­धि­त इत्य् उक्तं । च शब्दो नर्थक इति चेन् न, इ­ष्ट­वि­शे­ष­स­म् उ­च्च­या­र्थ­त्वा­त् । नो सं­सा­रि­णः स­यो­ग­के­व­लि­नः सं­सा­रि­णः नो सं­सा­र्य­सं­सा­रि­त्व­व्य­पे­ता­स् त्व् अ­यो­ग­के­व­लि­नो भीष्टास् ते येन स­मु­च्ची­यं­ते । नो सं­सा­रि­णः सं­सा­रि­ण एवेति चेन् न, तेषां सं­सा­रि­वै­ध­र्म्या­द् भ­वां­त­रा­व् आप्तेर् अ­भा­वा­त् । मि­थ्या­द­र्श­ना­वि­र­ति- प्र­मा­द­क­षा­या­णां सं­सा­र­का­र­णा­ना­म् अ­भा­वा­त् । न चैवम् अ­सं­सा­रि­ण एव ते, यो­ग­मा­त्र­स्य सं­सा­र­का­र­ण­स्य १०क­र्मा­ग­म­न­हे­तोः स­द्भा­वा­त् । क्षी­ण­क­षा­याः सं­यो­ग­के­व­लि­व­न् नो सं­सा­रि­ण एवेति चेन् न किंचिद् अनिष्टं । अयो- ग­के­व­लि­नो मुक्ता एवेति चेन् न, तेषां पं­चा­शी­ति­क­र्म­प्र­कृ­ति­स­द्भा­वा­त्­, कृ­त्स्न­क­र्म­वि­प्र­मो­क्षा­भा­वा­द् अ­सं­सा­रि- त्वा­यो­गा­त् । न चैवं ते नो सं­सा­रि­णः के­व­लि­नः सं­सा­रि­णो सं­सा­र्य­सं­सा­रि­त्व­व्य­पे­ता­श् चा­यो­ग­के­व­लि­नो हीष्टास् ते सं­सा­र­का­र­ण­स्य यो­ग­मा­त्र­स्या­प्य् अ­भा­वा­त् तत एव न सं­सा­रि­ण­स् त­त्त्रि­त­य­व्य­पे­ता­स् तु नि­श्चि­यं­ते । तथान्ये व­र्ण­यं­ति­–­मु­क्ता­नां प­रि­णा­मां­त­र­सं­क्र­मा­भा­वा­द् उ­प­यो­ग­स्य गु­ण­भा­व­प्र­द­र्श­ना­र्थं च­श­ब्दो­पा­दा­न­म् इति, १५तत्र बु­द्ध्या­म­हे तेषां नि­त्यो­प­यो­ग­सि­द्धेः पुनर् उ­प­सं­हा­र­प्रा­दु­र्भा­वा­त् । त­त्रो­प­यो­ग­व्य­व­हा­रा­भा­वा­त् गु­णी­भू­तो त्र भूय योग इति चेति । सं­सा­रि­ग्र­ह­ण­मा­दौ कुत इति चेत्, सं­सा­रि­णां ब­हु­वि­क­ल्प­त्वा­त् त­त्पू­र्व­क­त्वा­न् मुक्तेः । स्वयं वे­द्य­त्वा­च् चेत्य् एके, उ­त्त­र­त्र­य­प्र­थ­मं सं­सा­रि­प्र­पं­च­प्र­ति­पा­द­ना­र्थं चेत्य् अन्ये ॥ यद्य् एवं किं विशिष्टाः सं­सा­रि­ण इत्य् आह सू­त्रं­;­ — स­म­न­स्का­म­न­स्काः ॥ ११ ॥ २०मनसो द्र­व्य­भा­व­भे­द­स्य स­न्नि­धा­ना­त् स­म­न­स्काः त­द­सं­नि­धा­द् अ­म­न­स्काः । स­म­न­स्का­श् चा­म­न­स्का­श् च समन- स्का­म­न­स्का इति स­म­न­स्क­ग्र­ह­ण­मा­दौ युक्तम् अ­भ्य­र्हि­त­त्वा­त् । सं­सा­रि­म् उ­क्त­प्र­क­र­णा­त् य­था­सं­ख्य­प्र­सं­ग इति चेत् त­थे­ष्ट­सं­सा­रि­णा­म् एव म­न­स्क­त्वा­न् मु­क्ता­ना­म् अ­म­न­स्क­त्वा­द् इत्य् एके । तद् अयुक्तं । स­र्व­सं­सा­रि­णां म­न­स्क­त्व­प्र­सं- गात् । कुतस् तर्हि य­था­सं­ख्य­प्र­सं­गः­, पृ­थ­ग्यो­ग­क­र­णा­त् । य­था­सं­ख्यं त­द­भि­सं­बं­धे­ष्टौ सं­सा­रि­णो मुक्ताश् च स­म­न­स्का­म­न­स्का इत्य् ए­क­यो­गः क्रियेत उपरि सं­सा­रि­व­च­न­प्र­त्या­स­त्ते­श् च । सं­सा­रि­ण­स् त्र­स­स्था­व­रा इत्य् अत्र हि २५सं­सा­रि­ण इति वचनं स­म­न­स्का­म­न­स्का इत्य् अत्र सं­ब­ध्य­ते त्र­स­स्था­व­रा इत्य् अत्र च म­ध्य­स्थ­त्वा­त् ततो न य­था­सं­ख्य­सं­प्र­त्य­यः । अथवा सं­सा­रि­णो मुक्ताश् चेत्य् अत्र सं­सा­रि­ण इति व­च­न­म् अनेन सं­ब­ध्य­ते न मुक्ता इति तेषां प्र­धा­न­शि­ष्ट­त्वा­न् मु­क्ता­ना­म् अ­प्र­धा­न­शि­ष्ट­त्वा­त् । तथा सति स­म­न­स्का­म­न­स्काः त्र­स­स्था­व­रा इति य­था­सं­ख्या­प्र­यो­गः­, स­र्व­त्र­सा­नां स­म­न­स्क­त्वा­सि­द्धेः म­ध्य­स्थ­सं­सा­रि­ग्र­ह­णा­भि­सं­बं­धे पि वा पृ­थ­ग्यो­ग­क­र­णा­न् न त्र­स­स्था­व­र­य­था­सं­ख्या­भि­सं­बं­धः स्यात् अ­न्य­थै­क­म् एव योगं कु­र्वी­त­, तथा च द्विः सं­सा­र­ग्र­ह­णं न स्यात् ततः ३०सं­सा­रि­ण एव केचित् स­म­न­स्काः केचिद् अ­म­न­स्का इति सूत्रार्थो व्य­व­ति­ष्ठ­ते ॥ कुतस् ते तथा मता इत्य् आ­ह­;­ — स­म­न­स्का­म­न­स्का­स् ते मताः सं­सा­रि­णो द्विधा । त­द्वे­द­न­स्य कार्यस्य सिद्धेर् इ­ष्ट­वि­शे­ष­तः ॥  ॥ स­म­न­स्काः केचित् सं­सा­रि­णः शि­क्षा­क्रि­या­ला­प­ग्र­ह­ण­सं­वे­द­न­स्य कार्यस्य सिद्धेर् अ­न्य­था­नु­प­प­त्तेः­, केचित् पुनर् अ- मनस्काः शि­क्षा­द्य­ग्रा­हि­वे­द­न­का­र्य­स्य सिद्धेर् अ­न्य­था­नु­प­प­त्तेः । इत्य् ए­ता­व­ता द्विविधाः सं­सा­रि­णः सिद्धाः इष्ट- ३२४वि­शे­ष­त­श् च । इहेष्टं हि प्र­व­च­नं तस्य विशेषः स­म­न­स्के­त­र­जी­व­प्र­व­च­नं तस्य विशेषः स­म­न­स्के­त­र­जी­व­प्र- काशि वाक्यं, संति संज्ञिनो जीवाः संत्य् अ­सं­ज्ञि­न इति । ततश् च ते व्य­व­ति­ष्ठं­ते सर्वथा बा­ध­का­भा­वा­त् ॥ अत्र त्रसा एव सं­सा­रि­णः स­म­न­स्का­म­न­स्का इति के­षां­चि­द् आ­कू­तं­, त­द­प­सा­र­णा­या­ह­;­ — सं­सा­रि­ण­स् त्र­स­स्था­व­राः ॥ १२ ॥ ०५त्र­स­ना­म् अ­क­र्मो­द­या­पा­दि­त­वृ­त्त­य­स् त्रसाः प्र­त्ये­त­व्याः न पुनस् त्र­स्यं­ती­ति त्रसाः प­व­ना­दी­नां त्र­स­त्व­प्र­सं­गा­त् ग­र्भा­दि­ष्व् अ­त्र­स­त्वा­नु­षं­गा­च् च, स्था­व­र­ना­म् अ­क­र्मो­द­यो­प­ज­नि­त­वि­शे­षाः स्थावराः । स्था­न­शी­लाः स्थावरा इति चेन् न, वा­य्वा­दी­ना­म् अ­स्था­व­र­त्व­प्र­सं­गा­त् । इष्टम् एवेति चेन् न, स­म­या­र्था­न­व­बो­धा­त् । न हि वा­य्वा­द­य­स् त्रसा इति स­म­या­र्थः । त्रसाश् च स्था­व­रा­श् च त्र­स­स्था­व­राः । त्र­स­ग्र­ह­ण­म् आदाव् अ­ल्पा­क्ष­र­त्वा­द् अ­भ्य­र्हि­त­त्वा­च् च । सं­सा­रि­ण एव त्र­स­स्था­व­रा इत्य् अ­व­धा­र­णा­न् मुक्तानां त­द्भा­व­व्यु­दा­सः­, त्र­स­स्था­व­रा एव सं­सा­रि­ण इत्य् अ­व­धा­र­णा­द् वि­क­ल्पां­त­र- १०निवृत्तिः ॥ कुत पुनर् एवं प्रकाराः सं­सा­रि­णो व्य­व­ति­ष्ठं­त इत्य् आ­ह­;­ — त्रसास् ते स्था­व­रा­श् चापि त­द­न्य­त­र­नि­ह्न­वे । जी­व­त­त्त्व­प्र­भे­दा­नां व्य­व­स्था­ना­प्र­सि­द्धि­तः ॥  ॥ स्थावराः एव सर्वे जीवाः प­र­म­म­ह­त्वे­न नि­ष्क्रि­या­णां च­ल­ना­सं­भ­वा­त् त्र­स­त्वा­नु­प­प­त्ते­र् इति त्र­स­नि­ह्न­व­स् ता- वन् न युक्तः, स्वयम् इष्टानां जी­व­त­त्त्व­प्र­भे­दा­नां व्य­व­स्था­ना­प्र­सि­द्धि­प्र­सं­गा­त् स­र्व­ग­ता­त्म­न्य् ए­वा­त्रै­व ना­ना­त्म­का- र्य­प­रि­स­मा­प्तिः । स­कृ­न्ना­ना­त्म­नः संयोगो हि ना­ना­त्म­का­र्यं त­त्रै­क­त्रा­पि प्र­यु­ज्य­ते नभसि ना­ना­घ­टा­दि­सं- १५यो­ग­व­त् । एतेन यु­ग­प­न् नाना श­री­रें­द्रि­य­सं­यो­गः प्र­ति­पा­दि­तः । यु­ग­प­न् नाना श­री­रे­ष्व् आ­त्म­स­म­वा­यि­नां सु­ख­दुः­खा­दी­ना­म् अ­नु­प­प­त्ति­वि­रो­धा­त् इति चेत्, यु­ग­प­न्ना­ना­भे­र्या­दि­ष्व् आ­का­श­स­म­वा­यि­नां वि­त­ता­दि­श­ब्दा­ना­म् अनु- प­प­त्ति­प्र­सं­गा­त् त­द्वि­रो­ध­स्या­वि­शे­षा­त् । त­था­वि­ध­श­ब्द­का­र­ण­भे­दा­न् न त­द­नु­प­प­त्ति­र् इति चेत् सु­खा­दि­का­र­ण­भे­दा- त् त­द­नु­प­प­त्ति­र् अप्य् ए­क­त्रा­त्म­नि मा भूत् वि­शे­षा­भा­वा­त् । वि­रु­द्ध­ध­र्मा­ध्या­सा­द् आत्मनो ना­ना­त्व­म् इति चेत्, तत ए­वा­का­श­ना­ना­त्व­म् अस्तु । प्र­दे­श­भे­दो­प­चा­रा­द् अदोष इति चेत्, तत ए­वा­त्म­न्य् अदोषः । ज­न­न­म­र­णा­दि­नि­य­मो पि २०स­र्व­ग­ता­त्म­वा­दि­नां ना­त्म­ब­हु­त्वं सा­ध­ये­त्­, ए­क­त्रा­पि त­दु­प­प­त्ते­र् घ­टा­का­शा­दि­ज­न­न­वि­ना­श­व­त् । न हि घटा- का­श­स्यो­त्प­त्तौ प­टा­द्या­का­श­स्यो­त्प­त्ति­र् एव तदा वि­ना­श­स्या­पि द­र्श­ना­त् । विनाशे वा न विनाश एव ज­न­न­स्या­पि त­दो­प­लं­भा­त् स्थितौ वा न स्थितिर् एव वि­ना­शो­त्पा­द­यो­र् अपि तदा स­मी­क्ष­णा­त् । सति बंधे न मोक्षः सति वा मोक्षे न बंध स्याद् ए­क­त्रा­त्म­नि वि­रो­धा­द् इति चेन् न, आकाशे पि सति घ­ट­व­त्त्वे घ­टां­त­र­मो- क्षा­भा­व­प्र­सं­गा­त् । सति वा घ­ट­वि­श्ले­षे घ­टां­त­र­वि­श्ले­ष­प्र­सं­गा­त् । प्र­दे­श­भे­दो­प­चा­रा­न् न त­त्प्र­सं­ग इति चेत्, २५तत ए­वा­त्म­नि त­त्प्र­सं­गः । कथम् एक एवात्मा बद्धो मुक्तश् च वि­रो­धा­द् इति चेत्, कथम् एकम् आकाशं घटा- दिना बद्धं मुक्तं च यु­ग­प­द् इति स­मा­न­म् ए­त­च्चो­द्य­म् । नभसः प्र­दे­श­भे­दो­प­ग­मे जी­व­स्या­प्य् एकस्य प्र­दे­श­भे­दो स्त्व् इति कुतो जी­व­त­त्त्व­प्र­भे­द­व्य­व­स्था । ततस् ताम् इच्छता क्रि­या­वं­तो जीवाश् च नभतो अ­स­र्व­ग­ता एवाभ्यु- प­गं­त­व्या इति त्र­स­सि­द्धिः । त्रसा एव न स्थावरा इति स्था­व­र­नि­ह्न­वो पि न श्रे­या­न्­, जी­व­त­त्त्व­प्र­भे­दा­नां व्य­व­स्था­ना­प्र­सि­द्धि­प्र­सं­गा­त् । जी­व­त­त्त्व­सं­ता­नां­त­रा­णि हि व्य­व­स्था­प­य­न् न प्र­त्य­क्षा­द् व्य­व­स्था­प­यि­तु­म् अर्हति तस्य ३०त­त्रा­प्र­वृ­त्तेः । व्या­पा­र­व्या­हा­र­लिं­गा­त् सा­ध­य­ती­ति चेत् न, सु­षु­प्त­मू­र्छि­तां­ड­का­द्य­व­स्था­नां सं­ता­नां­त­रा­णा­म् अव- स्था­नु­षं­गा­त् तत्र त­द­भा­वा­त् । आ­का­र­वि­शे­षा­त् त­त्सि­द्धि­र् इति चेत्, तत एव व­न­स्प­ति­का­यि­का­दी­नां स्थाव- राणां प्र­सि­द्धि­र् अस्तु । कः पुनर् आ­का­र­वि­शे­षो व­न­स्प­ती­नां आ­हा­र­ला­भा­ला­भ­योः पु­ष्टि­ज्ञा­न­ल­क्ष­णः । ततो यदि व­न­स्प­ती ना­म­सि­द्धि­र् आत्मनां तदा सं­ता­नां­त­रा­णा­म् अपि मू­र्छि­ता­दी­नां कुतः सिद्धिर् इति जी­व­त­त्त्व­प्र­भे­दं व्य­व­स्था­प­य­तः त्र­स­स्था­व­र­यो­र् अ­न्य­त­र­नि­ह्न­वो ऽ­न­भि­धे­यः ॥ ३२५को त्र विशेषः ? स्थावरा इत्य् आ­ह­;­ — पृ­थि­व्य­प्ते­जो­वा­यु­व­न­स्प­त­यः स्थावराः ॥ १३ ॥ पृ­थि­वी­का­यि­का­दि­ना­म­क­र्मो­द­य­व­शा­त् पृ­थि­व्या­द­यो जीवाः पृ­थि­वी­का­यि­का­द­यः स्थावराः प्र­त्ये­त­व्या न पुनर् अ­जी­वा­स् तेषाम् अ­प्र­स्तु­त­त्वा­त् ॥ कुतस् तव बोद्धव्या इत्य् आ­ह­;­ — ०५जीवाः पृ­थ्वी­मु­खा­स् तत्र स्थावराः प­र­मा­ग­मा­त् । सु­नि­र्बा­धा­त् प्र­बो­द्ध­व्या युक्त्या ए­कें­द्रि­या हि ते ॥  ॥ संति पृ­थि­वी­का­यि­का­द­यो जीवा इत्य् आ­ग­मा­त् पृ­थि­वी­का­यि­का­दि­सि­द्धिः । कुतस् त­दा­ग­म­स्य प्रा­मा­ण्य­नि- श्चय इति चेत्, सर्वथा बा­ध­क­र­हि­त­त्वा­त् । न ह्य् अस्य प्रत्यक्षं बाधकं त­द­वि­ष­य­त्वा­त् । पृ­थि­व्या­द­यो अचे- तना एव व्या­पा­र­व्या­हा­र­र­हि­त­त्वा­द् भ­स्मा­दि­व­त् इत्य् अ­नु­मा­नं बा­ध­क­म् इति चेन् न, अस्य सु­षु­प्ता­दि­ना­ने­कां­ता­त् । तस्यापि प­क्षी­क­र­ण­म् अयुक्तं स­मा­धि­स्थे­ना­ने­कां­ता­त्­, पक्षस्य प्र­मा­ण­बा­धा­नु­षं­गा­त् । सांख्यस्य मु­क्ता­त्म­ना व्यभि- १०चारात् प्र­त्या­ग­मो बाधक इति चेन् न, त­स्या­प्र­मा­ण­त्वा­पा­द­ना­त् स्या­द्वा­द­स्य प्र­मा­ण­भू­त­स्य व्य­व­स्था­प­ना­त् । तद् एवम् आ­ग­मा­त् सु­नि­र्बा­धा­त् पृ­थि­वी­प्र­मु­खाः स्थावराः प्राणिनो बोद्धव्याः । युक्तेश् च, ज्ञानं क्वचिद् आत्मनि परम- प्र­क­र्ष­म् आयाति अ­प­कृ­ष्य­मा­ण­वि­शे­ष­त्वा­त् प­रि­मा­ण­व­द् इत्य् अतो यत्र त­द­प­क­र्ष­प­र्यं­त­स् ते ऽ­स्मा­क­म् ए­कें­द्रि­याः स्थावरा एव युक्त्या सं­भा­वि­ताः । ननु च भ­स्मा­दा­व् अ­ना­त्म­न्य् एव वि­ज्ञा­न­स्या­त्यं­ति­का­प­क­र्ष­स्य सिद्धेर् न स्था­व­र­सि­द्धि- र् इति चेन् न, स्वाश्रय एव ज्ञा­ना­प­क­र्ष­द­र्श­ना­त् अ­ना­त्म­नि त­स्या­सं­भ­वा­द् एव हा­न्य­नु­प­प­त्तेः । प्रध्वंसो हि १५हानिः सत ए­वो­प­प­द्य­ते नासतो नु­त्प­न्न­स्य बं­ध्या­पु­त्र­व­त् क्वचिद् आत्मन्य् अप्य् अ­त्यं­त­ना­शो ज्ञा­न­स्या­स्ती­ति चेन् न, सतो वस्तुन उ­त्प­न्न­वि­ना­शा­नु­प­प­त्तेः । कर्मणां कथम् अ­त्यं­त­वि­ना­श इति चेत्, क एवम् आह ? तेषाम् अ­त्यं­त­वि- नाश इति । क­र्म­रू­पा­णां हि पु­द्ग­ला­ना­म् अ­क­र्म­रू­प­ता­प­त्ति­र् विनाशः सु­व­र्ण­स्य क­ट­का­का­र­स्या­क­ट­क­रू­प­ता­प­त्ति- वत् । ततो ग­ग­न­प­रि­मा­णा­द् आ­र­भ्या­प­कृ­प्य­मा­ण­वि­शे­षं प­रि­मा­णं यथा प­र­मा­णौ प­र­मा­प­क­र्ष­प­र्यं­त­प्रा­प्तं सिद्धं तथा ज्ञानम् अपि के­व­ला­द् आ­र­भ्या­प­कृ­ष्य­मा­ण­वि­शे­ष­म् ए­कें­द्रि­ये­षु प­र­मा­प­क­र्ष­प­र्यं­त­प्रा­प्त­म् अ­व­सी­य­ते । इति युक्तिम- २०त्पृ­थि­वी­का­यि­का­दि­स्था­व­र­जी­व­प्र­ति­पा­द­नं ॥ के पुनर् वि­शे­ष­त­स् त्रसा इत्य् आ­ह­;­ — द्वीं­द्रि­या­द­य­स् त्रसाः ॥ १४ ॥ द्वे स्प­र्श­न­र­स­ने इंद्रिये येषां ते द्वींद्रियाः कृ­म्या­द­य­स् ते आदयो येषां ते इमे द्वीं­द्रि­या­द­य इति व्यव- स्था­वा­चि­ना­दि­श­ब्दे­न त­द्गु­ण­सं­वि­ज्ञा­न­ल­क्ष­णा­न्य् अ­प­दा­र्था वृत्तिर् अ­व­य­वे­न विग्रहो स­मु­दा­य­स्य वृ­त्त्य­र्थ­त्वा­त् ॥ २५ते च प्र­मा­ण­तः सिद्धा एवेत्य् आ­ह­;­ — त्रसाः पुनः स­मा­ख्या­ताः प्रसिद्धा द्वीं­द्रि­या­द­यः । इत्य् एवं पंचभिः सूत्रैः स­र्व­सं­सा­रि­सं­ग्र­ह ॥  ॥ वि­ग्र­ह­ग­त्या­प­न्न­स्य सं­सा­रि­णो ऽ­सं­ग्र­ह इति चेन् न, तस्यापि त्र­स­स्था­व­र­ना­म् अ­क­र्मो­द­य­र­हि­त­स्या­सं­भ­वा­त् तद्व- चनेन सं­गृ­ही­त­त्वा­त् । सो पि नै­कें­द्रि­य­त्वं द्वीं­द्रि­या­दि­त्वं वा­ति­क्रा­म­ति सू­क्त­त्व­प्र­सं­गा­त् । ततो भवत्य् एव पंचभिः सूत्रैः स­र्व­सं­सा­रि­सं­ग्र­हः ॥ न का­नि­चि­द् इं­द्रि­या­णि नि­य­ता­नि संति यत् सं­बं­धा­द् ए­कें­द्रि­या­द­यो व्यव- ३०तिष्ठंत इत्य् आशंकां नि­रा­क­र्तु­का­मः सूरिर् इदम् आ­ह­;­ — पं­चें­द्रि­या­णि ॥ १५ ॥ सं­सा­रि­णो जीवस्य संतीति वाक्यार्थः । किं पुनर् इंद्रियं ? इंद्रेण कर्मणा स्पृष्टम् इंद्रियं स्प­र्श­ना­दीं­द्रि- य­ना­म­क­र्मो­द­य­नि­मि­त्त­त्वा­त् । इं­द्र­स्या­त्म­नो लिंगम् इंद्रियं इति वा क­र्म­म­ली­म­स­स्या­त्म­नः स्वयम् अ­र्था­नु­प­ल- ३२६ब्ध्य­स­म­र्थ­स्य हि यद् अ­र्थो­प­ल­ब्धौ लिंगं निमित्तं त­दिं­द्रि­य­म् इति भाष्यते । नन्व् एवम् आत्मनो र्थ­ज्ञा­न­म् इं­द्रि­य­लिं­गा- द् उ­प­जा­य­मा­न­म् अ­नु­मा­नं स्यात् । तच् चायुक्तं । लिंगस्य प­रि­ज्ञा­ने नु­मा­ना­नु­द­या­त् । त­स्या­नु­मा­नां­त­रा­प­रि­ज्ञा­ने ऽ­न­व­स्था­नु­षं­गा­द् इति कश्चित् । तद् असत् । भा­वें­द्रि­य­स्यो­प­यो­ग­ल­क्ष­ण­स्य स्व­सं­वि­दि­त­त्वा­त् त­द­व­लं­बि­नो र्थ­ज्ञा­न­स्य सिद्धेः । न चै­त­द­नु­मा­नं प­रो­क्ष­वि­शे­ष­रू­पं­, वि­श­द­त्वे­न देशतः प्र­त्य­क्ष­त्वा­वि­रो­धा­त् । प­रो­क्ष­सा­मा­न्य­म् अ- ०५न्यत् तु मु­ख्य­त­स् त­दि­ष्ट­म् एव प­र­प्र­त्य­या­पे­क्ष­स्य प­रो­क्ष­त्व­व­च­ना­त् ॥ कथं पुनः पं­चै­वें­द्रि­या­णि जी­व­स्ये­त्य् आ­ह­;­ — पं­चें­द्रि­या­णि जीवस्य मनसो निं­द्रि­य­त्व­तः । बु­द्ध्य­हं­का­र­यो­र् आ­त्म­रू­प­यो­स् त­त्फ­ल­त्व­तः ॥  ॥ वा­गा­दी­ना­म् अतो भे­दा­सि­द्धे­र् धी­सा­ध­न­त्व­तः । स्प­र्शा­दि­ज्ञा­न­का­र्या­णा­म् ए­वं­वि­ध­वि­नि­र्ण­या­त् ॥  ॥ न हि मनः षष्ठम् इंद्रियं त­स्यें­द्रि­य­वै­ध­र्म्या­द् अ­निं­द्रि­य­त्व­सि­द्धेः । नि­य­त­वि­ष­या­णीं­द्रि­या­णि­, मनः पुनर् अनि- य­त­वि­ष­य­म् इति त­द्वै­ध­र्म्यं प्र­सि­द्ध­म् एव । क­र­ण­त्वा­द्रिं­द्र­लिं­ग­त्वा­द् इंद्रियं मन इति चेत्, तद् अत्र धू­मा­दि­ना­ने- १०कांतात् । तद् अपि हि क­र­ण­मा­त्म­नो र्थो­प­ल­ब्धौ लिंगं च भवति न चें­द्रि­य­म् इति । बु­द्ध्य­हं­का­र­यो­र् इंद्रिय- त्वान् न पं­चै­वें­द्रि­या­णी­ति चेत् न, तयोर् आ­त्म­प­रि­णा­म­यो­र् इं­द्रि­या­निं­द्रि­य­फ­ल­त्वा­त् । वा­क्पा­णि­पा­द­पा­यू­प­स्था­नां क­र्में­द्रि­य­त्वा­न् न पं­चै­वे­त्य् अप्य् अ­यु­क्तं­, तेषां स्प­र्श­नां­त­र्भा­वा­त् । त­त्रा­नं­त­र्भा­वे ति­प्र­सं­गा­त् । पं­चा­ना­म् एव बु­द्धि­सा­ध- नत्वाच् चें­द्रि­या­णां पां­च­वि­ध्य­नि­र्ण­यः कर्तव्यः स्प­र्शा­दि­ज्ञा­न­का­र्या­णि हि तानि । तथा हि­–­स्प­र्श­ना­दि­ज्ञा­नें­द्रि­याः क­र­ण­सा­ध­नाः क्रि­या­त्वा­द् इं­द्रि­य­क्रि­या­व­त् । स्व­सं­वि­त्ति­क्रि­य­या­ने­कां­त इति चेन् न, तस्या अपि स­म­न­स्का­ना- १५म् अं­तः­क­र­ण­का­र­ण­त्वा­त् परेषां स्व­श­क्ति­वि­शे­ष­क­र­ण­त्वा­त् । न चै­क­त्रा­त्म­नि क­र्तृ­क­र­ण­रू­प­वि­रो­धः प्रतीति- सि­द्ध­त्वा­द् इति नि­रू­पि­तं प्राक् । ततः स्प­र्शा­दि­ज्ञा­ने­भ्यः का­र्य­वि­शे­षे­भ्यः पंचभ्यः पं­चें­द्रि­या­णी­ति साम- र्थ्यात् मनो निंद्रियं षष्ठम् इति सू­त्र­का­रे­ण नि­वे­दि­तं भवति । ते­नै­तै­र् व्य­व­स्थि­तै­र् योगो द्वि­त्रि­च­तुः­पं­चें­द्रि­याः सं­ज्ञि­न­श् च त्रसा इति नि­श्ची­य­ते ॥ तानि पुनर् इं­द्रि­या­णि पौ­द्ग­लि­का­न्य् ए­क­वि­धा­न्य् एवेति क­स्य­चि­द् आ­कू­त­म् अ­पा­कु­र्व­न्न् आ­ह­;­ — २०द्वि­वि­धा­नि ॥ १६ ॥ द्विः प्र­का­रा­णी­त्य् अर्थः प्र­का­र­वा­चि­त्वा­द् वि­ध­श­ब्द­स्य । श­क्तीं­द्रि­या­णि व्य­क्तीं­द्रि­या­णि चेति द्वि­वि­धा­नि केचिन् म­न्य­ते­, मूर्तान्य् अ­मू­र्ता­नि वेत्य् अपरे । सू­त्र­का­रा­स् तु द्र­व्यें­द्रि­या­णि भा­वें­द्रि­या­णि चेति चेतसि नि­धा­यै­व­म् आहुः ॥ यद्य् एवं कानि द्र­व्यें­द्रि­या­णी­त्य् आ­ह­;­ — २५नि­र्वृ­त्त्यु­प­क­र­णे द्र­व्यें­द्रि­य­म् ॥ १७ ॥ नि­र्व­र्त्य­त इति निर्वृत्तिः सा द्वेधा बा­ह्या­भ्यं­त­र­भे­दा­त् । तत्र वि­शु­द्धा­त्म­प्र­दे­श­वृ­त्ति­र् अ­भ्यं­त­रा तस्याम् एव क­र्मो­द­या­पा­दि­ता­व­स्था­वि­शे­षः पु­द्ग­ल­प्र­च­यो बाह्या । उ­प­क्रि­य­ते नेनेत्य् उ­प­क­र­णं । तद् अपि द्विविधं बा­ह्या­भ्यं­त­र- भेदात् । तत्र बाह्यं प­क्ष­पु­टा­दि­, कृ­ष्ण­सा­र­म् अं­ड­ला­द्य­भ्यं­त­रं । नि­र्वृ­त्ति­श् चो­प­क­र­णं च नि­र्वृ­त्त्यु­प­क­र­णे द्रव्येंद्रि- यम् इति जा­त्य­पे­क्ष­यै­क­व­च­नं ॥ कुतः पुनस् तानि प्र­ति­प­द्यं­त इत्य् आ­ह­;­ — ३०द्वि­वि­धा­न्य् एव नि­र्वृ­त्ति­स्व­भा­वा­न्य् अ­नु­मि­न्व­ते । सि­द्धो­प­क­र­णा­त्मा­नि तच्च्युतौ त­द्वि­द­च्यु­तेः ॥  ॥ बा­ह्या­भ्यं­त­रो­प­क­र­णें­द्रि­या­णि तावत् प्र­सि­द्धा­न्य् एव त­द्व्या­पा­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­नां स्प­र्शा­दि­ज्ञा­ना­ना- म् उ­प­लं­भा­त् । बा­ह्या­भ्यं­त­र­नि­र्वृ­त्ति­स्व­भा­वा­नि चें­द्रि­या­णि तत ए­वा­नु­मी­यं­ते व्या­पा­र­व­त्स्व् अप्य् उ­प­क­र­णें­द्रि­ये­षु वि­ष­या­लो­क­म­न­स्सु च सं­नि­हि­ते­षु सत्य् अपि च भा­वें­द्रि­ये क­दा­चि­त् स्प­र्शा­दि­ज्ञा­ना­नु­त्प­त्ते­र् अ­न्य­था­नु­प­प­त्ते­स् तच्च्यु- ताव् एव त­द्वि­द­श् च्यु­ति­सि­द्धेः ॥ ३२७कानि पुनर् भा­वें­द्रि­या­णी­त्य् आ­ह­;­ — ल­ब्ध्यु­प­यो­गौ भा­वें­द्रि­य­म् ॥ १८ ॥ इं­द्रि­य­नि­वृ­त्ति­हे­तुः क्ष­यो­प­श­म­वि­शे­षो लब्धिः त­न्नि­मि­त्तः प­रि­णा­म­वि­शे­ष उ­प­यो­गः लब्धिश् चोपयो- गश् च ल­ब्ध्यु­प­यो­गौ भा­वें­द्रि­य­म् इति जा­त्य­पे­क्ष­यै­क­व­च­नं । कुतः पुनस् तानि प­री­क्ष­का जानत इत्य् आ­ह­;­ — ०५भा­वें­द्रि­या­णि ल­ब्ध्या­त्मो­प­यो­गा­त्मा­नि जानते । स्वा­र्थ­सं­वि­दि यो­ग्य­त्वा­द् व्या­पृ­त­त्वा­च् च संविदः ॥  ॥ ल­ब्धि­स्व­भा­वा­नि तावद् भा­वें­द्रि­या­णि स्वा­र्थ­सं­वि­त्तौ यो­ग्य­त्वा­द् आत्मनः प्र­ति­प­द्यं­ते । न हि त­त्रा­यो­ग्य­स्या­त्म- नस् त­दु­त्प­त्ति­र् आ­का­श­व­त् स्वा­र्थ­सं­वि­द्यो­ग्य­तै­व च लब्धिर् इति ल­ब्धीं­द्रि­य­सि­द्धिः । उ­प­यो­ग­स्व­भा­वा­नि पुनः स्वार्थ- संविदो व्या­पृ­त­त्वा­न् नि­श्चि­न्वं­ति । न ह्य् अ­व्या­पृ­ता­नि स्प­र्शा­दि­सं­वे­द­ना­नि पुंसः स्प­र्शा­दि­प्र­का­श­का­नि भ­वि­तु­म् अर्हंति सु­षु­प्त्या­दी­ना­म् अपि त­त्प्र­का­श­क­प्र­सं­गा­त् । स्वा­र्थ­प्र­का­श­ने व्या­पृ­त­स्य सं­वे­द­न­स्यो­प­यो­ग­त्वे फ­ल­त्वा­द् इं­द्रि­य­त्वा­नु- १०प­प­त्ति­र् इति चेन् न, का­र­ण­ध­र्म­स्य का­र्या­नु­वृ­त्तेः । न हि पा­व­क­स्य प्र­का­श­क­त्वे त­त्का­र्य­स्य प्र­दी­प­स्य प्र­का­श­क­त्वं वि­रु­ध्य­ते । न च येनैव स्व­भा­वे­नो­प­यो­ग­स्यें­द्रि­य­त्वं तेनैव फ­ल­त्व­म् इष्यते यतो विरोधः स्यात् सा­ध­क­त­म- त्व­स्व­भा­वे­न हि त­स्यें­द्रि­य­व्य­प­दे­शः क्रि­या­रू­प­त­या तु फलत्वं प्र­दी­प­व­त् । प्रदीपः प्र­का­शा­त्म­ना प्रकाश- यतीत्य् अत्र हि सा­ध­क­त­मः प्र­का­शा­त्मा करणं क्रियात्मा फलं स्व­तं­त्रा­त्मा कर्तेति प्र­रू­पि­त­प्रा­यं ॥ किं व्य­प­दे­श­ल­क्ष­णा­नि ता­नीं­दि­या­णी­त्य् आ­ह­;­ — १५स्प­र्श­न­र­स­न­घ्रा­ण­च­क्षुः­श्रो­त्रा­णि ॥ १९ ॥ स्प­र्श­ना­दी­नां क­र­ण­सा­ध­न­त्वं पा­र­तं­त्र्या­त् क­र्तृ­सा­ध­न­त्वं च स्वा­तं­त्र्या­द् ब­हु­त्व­व­च­ना­त् । ते­ना­न्व­र्थ­सं­ज्ञा- क­र­णा­द् एवं व्य­प­दे­शा­न्य् एवं ल­क्ष­णा­नि च पं­चें­द्रि­या­णी­त्य् अ­भि­सं­बं­धः कर्तव्यः । स्प­र्श­न­स्य ग्र­ह­ण­मा­दौ श­री­र­व्या- पि­त्वा­त्­, व­न­स्प­त्यं­ता­ना­म् एकम् इत्य् अ­त्रा­भी­ष्ट­त्वा­त् स­र्व­सं­सा­रि­षू­प­ल­ब्धे­श् च । ततो र­स­न­घ्रा­ण­च­क्षु­षां क्र­म­व­च- नम् उ­त्त­रो­त्त­रा­ल्प­त्वा­त्­, श्रो­त्र­स्यां­ते वचनं ब­हू­प­का­रि­त्वा­त् । र­स­न­म् अपि व­क्तृ­त्वे­न ब­हू­प­का­री­ति चेत् न, २०तेन श्रो­त्र­प्र­णा­लि­का­पा­दि­त­स्यो­प­दे­श­स्यो­च्चा­र­णा­त् त­त्पा­र­तं­त्र्य­स्वी­क­र­णा­त् । सर्वज्ञे त­द­भा­व इति चेन् न, इं­द्रि­या­दि­क­र­णा­त् । न हि स­र्व­ज्ञ­स्य श­ब्दो­च्चा­र­णे र­स­न­व्या­पा­रो स्ति ती­र्थ­क­र­त्व­ना­म­क­र्मो­द­यो­प­ज­नि­त­त्वा­त् भ­ग­व­त्ती­र्थ­क­रा­व­ग­म­स्य क­र­ण­व्या­पा­रा­पे­क्ष­त्वे क्र­म­प्र­वृ­त्ति­प्र­सं­गा­त् । स­क­ल­वी­र्यां­त­रा­य­क्ष­या­न् न क्र­म­प्र­वृ­त्ति- स् तस्येति चेत्, तत एव क­र­णा­पे­क्षा­पि मा भूत् । ततः सूक्तं श्रो­त्र­स्यां­ते वचनं ब­हू­प­का­रि­त्वा­द् इति । एकै- क­वृ­द्धि­ज्ञा­प­ना­र्थं वा स्प­र्श­ना­दि­क्र­म­व­च­नं ॥ कुतः पुनः स्प­र्श­ना­दी­नि जीवस्य क­र­णा­न्य् अ­र्थो­प­ल­ब्धा­व् इत्य् आ­ह­;­ — २५स्प­र्श­ना­दी­नि तान्य् आहुः कर्तुः सां­नि­ध्य­वृ­त्ति­तः । क्रियायां क­र­णा­नी­ह क­र्म­वै­चि­त्र्य­त­स् तथा ॥  ॥ स्प­र्श­ना­दी­नि द्र­व्यें­द्रि­या­णि तावन् ना­म­क­र्म­णो वै­चि­त्र्या­द्यु­प­ल­ब्धे­र् आत्मनः स्प­र्शा­दि­प­रि­च्छे­द­न­क्रि­या­यां व्या­प्रि­य­मा­ण­स्य सां­नि­ध्ये­न वृत्तेः क­र­णा­नि लोके प्र­ती­यं­ते । भा­वें­द्रि­या­णि पुनस् त­दा­व­र­ण­वी­र्यां­त­रा­य­क्ष- यो­प­श­म­स्य वै­चि­त्र्या­द् इति मं­त­व्यं­, तेषां प­र­स्प­रं त­द्व­त­श् च भे­दा­भे­दं प्र­त्य­ने­कां­तो­प­प­त्तेः । न हि प­र­स्प­रं तावद् इ­द्रिं­या­णा­म् अ­भे­दै­कां­तः स्प­र्श­ने­न स्प­र्श­स्ये­व र­सा­दी­ना­म् अपि ग्र­ह­ण­प्र­स­क्ते­र् इं­द्रि­यां­त­र­प्र­क­ल्प­ना­न­र्थ­क्या­त् । ३०क­स्य­चि­द् वैकल्ये साकल्ये वा सर्वेषां वै­क­ल्य­स्य सा­क­ल्य­स्य वा प्र­सं­गा­त् । नापि भे­दै­कां­त­स् तेषाम् ए­क­त्व­सं­क­ल- न­ज्ञा­न­ज­न­क­त्वा­भा­व­प्र­सं­गा­त् । सं­ता­नां­त­रें­द्रि­य­व­त् मनस् तस्य ज­न­क­म् इति चेन् न, इं­द्रि­य­नि­र­पे­क्ष­स्य त­ज्ज­न­क­त्वा- सं­भ­वा­त् । इं­द्रि­या­पे­क्षं म­नो­नु­सं­धा­न­स्य ज­न­क­म् इति चेत्, सं­ता­नां­त­रें­द्रि­या­पे­क्षं कुतो न जनकं ? प्रत्यास- त्तेर् अ­भा­वा­द् इति चेत्, अत्र का प्र­त्या­स­त्तिः ? अ­न्य­त्रै­का­त्म­ता­दा­त्म्या­द् दे­श­का­ल­भा­व­स्य प्र­त्या­स­त्ती­नां व्यभिचा- ३२८रात् । ततः स्प­र्श­ना­दी­नां प­र­स्प­रं स्याद् अभेदो द्र­व्या­र्था­दे­शा­त्­, स्याद् भेदः प­र्या­या­र्था­दे­शा­त् । एतेन तेषां तद्वतो भे­दा­भे­दै­कां­तौ प्रत्युक्तौ । आत्मनः क­र­णा­ना­म् अ­भे­दै­कां­ते क­र्तृ­त्व­प्र­सं­गा­च् चा­त्म­व­त् । आत्मनो वा कर- ण­त्व­प्र­सं­गः­, उ­भ­यो­र् उ­भ­या­त्म­क­त्व­प्र­सं­गो वा वि­शे­षा­भा­वा­त् । ततस् तेषां भे­दै­कां­ते चात्मनः क­र­ण­त्वा­भा­वः सं­ता­नां­त­र­क­र­ण­व­त् वि­प­र्य­यो वेत्य् अ­ने­कां­त ए­वा­श्र­य­णी­यः­, प्र­ती­ति­स­द्भा­वा­द् बा­ध­का­भा­वा­च् च । तथा द्रव्यें- ०५द्रि­या­णा­म् अपि प­र­स्प­रं स्वा­रं­भ­क­पु­द्ग­ल­द्र­व्या­च् च भे­दा­भे­दं प्र­त्य­ने­कां­तो व­बो­द्ध­व्यः पु­द्ग­ल­द्र­व्या­र्था­दे­शा­द् अभेदो- पपत्तेः । प्र­ति­नि­य­त­प­र्या­या­र्था­दे­शा­त् तेषां भे­दो­प­प­त्ते­श् च ॥ इ­तीं­द्रि­या­णि भेदेन व्या­ख्या­ता­नि म­तां­त­रं । व्य­व­चि­च्छि­त्सु­भिः पं­च­सू­त्र्या यु­क्त्या­ग­मा­न्वि­तैः ॥  ॥ इ­दा­नी­म् इं­द्रि­या­निं­द्रि­य­वि­ष­य­प्र­द­र्श­ने क­र्त­व्ये­, के तावद् इं­द्रि­य­वि­ष­या इत्य् आ­ह­;­ — स्प­र्श­र­स­गं­ध­व­र्ण­श­ब्दा­स् तदर्थाः ॥ २० ॥ १०स्प­र्शा­दी­नां क­र्म­भा­व­सा­ध­न­त्वं द्र­व्य­प­र्या­य­वि­व­क्षो­प­प­त्तेः । त­च्छ­ब्दा­द् इं­द्रि­य­प­रा­म­र्शः तेषाम् अर्थास् तदर्थाः स्प­र्शा­दी­नां क­र्म­वि­ष­याः स्प­र्शा­द­य इत्य् अर्थः । तदर्था इति वृ­त्त्य­नु­प­प­त्ति­र् अ­सा­म­र्थ्या­द् इति चेत्, न चात्र ग­म­क­त्वा­त् नि­त्य­सा­पे­क्षे­षु सं­बं­धि­श­ब्द­व­त् । य एव हि वाक्ये र्थः सं­प्र­ती­य­ते स एव वृत्ताव् इति ग­म­क­त्वं नि­त्य­सा­पे­क्षे­षु सं­बं­धि­श­ब्दे­षु क­थि­तं­, यथा दे­व­द­त्त­स्य गु­रु­कु­लं दे­व­द­त्त­स्य गु­रु­पु­त्रः दे­व­द­त्त­स्य दा­स­भा­र्ये­ति । त­थे­हा­पि त­च्छ­ब्द­स्य स्प­र्श­ना­दि­सा­पे­क्ष­त्वे पि ग­म­क­त्वा­त् वृत्तिर् वे­दि­त­व्या । स्प­र्शा­दी­ना­म् आ­नु­पू­र्व्ये­ण निर्देशः १५इं­द्रि­य­क्र­मा­भि­सं­बं­धा­र्थः ॥ किं पुनः स्प­र्शा­द­यो द्र­व्या­त्म­का एव प­र्या­या­त्म­का एव चेति दु­रा­शं­कां नि­रा­क­रो­ति­;­ — स्प­र्शा­द­य­स् तदर्थाः स्युर् द्र­व्य­प­र्या­य­ता­र्ह­तः । द्र­व्यै­कां­ते क्रियायाः स्यात् सर्वथा कू­र्म­रो­म­व­त् ॥  ॥ तथैव प­र्य­यै­कां­ते भे­दै­कां­ते ऽ­न­यो­र् अपि । अ­ने­कां­ता­त्म­ना तेषां नि­र्बा­ध­म् उ­प­ल­ब्धि­तः ॥  ॥ ततो अ­ने­का­त्म­न एव स्प­र्शा­द­यः स्प­र्शा­दी­नां वि­ष­य­भा­व­म् अ­नु­भ­वं­ति नान्यथा प्र­ती­त्य­भा­वा­त् ॥ २०अ­था­निं­द्रि­य­स्य को विषय इत्य् आ­ह­;­ — श्रुतम् अ­निं­द्रि­य­स्य ॥ २१ ॥ अर्थ इत्य् अ­भि­सं­बं­धः सा­म­र्थ्या­त् । ननु चा­श्रू­य­मा­ण­म् अ­निं­द्रि­य­म् अत्र तत् कथं तस्य विषयो नि­रू­प्य­ते इत्य् आ­ह­;­ — सा­म­र्थ्या­द् ग­म्य­मा­न­स्या­निं­द्रि­य­स्ये­ह सूत्रितः । श्रुतम् अर्थः श्रु­त­ज्ञा­न­ग­म्यं वस्तु तद् उच्यते ॥  ॥ २५पं­चै­वें­द्रि­या­णी­ति वदता म­नो­निं­द्रि­य­म् अं­तः­क­र­णं सा­म­र्थ्या­द् इत्य् उक्तं भवति तस्य च विषयः श्रुतम् इतीह सू­त्र­य­तो न सू­त्र­का­र­स्य विरोधः । श्रुतं पुनः श्रु­त­ज्ञा­न­स­म­धि­ग­म्यं व­स्तू­च्य­ते विषये वि­ष­यि­ण उपचा- रात् । म­ति­ज्ञा­न­प­रि­च्छे­द्यं वस्तु कथम् अ­नि­न्द्रि­य­स्य विषय इति चेन् न, तस्यापि श्रु­त­ज्ञा­न­प­रि­च्छे­द्य­त्वा­न­ति- क्रमात् । अ­व­धि­म­नः­प­र्य­य­के­व­ल­ज्ञा­न­प­रि­च्छे­द्य­म् अपि श्रु­त­ज्ञा­न­प­रि­च्छे­द्य­त्वा­द् अ­निं­द्रि­य­स्य विषयः स्याद् इति चेत्, न किंचिद् अनिष्टं । तथा हि — ३०म­नो­मा­त्र­नि­मि­त्त­त्वा­त् श्रु­त­ज्ञा­न­स्य कार्त्स्न्यतः । स्प­र्श­ना­दीं­द्रि­य­ज्ञे­य­स् तदर्थो हि नि­य­म्य­ते ॥  ॥ अत्र स्प­र्श­ना­दीं­द्रि­य­प­रि­च्छे­द्यः त­स्या­नि­य­त­त्वा­त् । सा­क­ल्ये­न श्रु­त­ज्ञा­न­मा­त्र­नि­मि­त्ता­त् प­रि­च्छि­द्य­मा- नस्य वस्तुनः श्रु­त­श­ब्दे­ना­भि­धा­ना­त् । नन्व् एवं सर्वम् अ­निं­द्रि­य­स्ये­ति वक्तव्यं स्प­ष्ट­त्वा­द् इति चेन् न, प­रो­क्ष­त्व­ज्ञा- ३२९प­ना­र्थ­त्वा­च् छ्रु­त­व­च­न­स्य । न हि यथा केवलं सर्वं साक्षात् प­रि­च्छि­न­त्ति त­था­निं­द्रि­यं त­स्या­वि­श­द­रू­प- त­या­र्थ­प­रि­च्छे­द­क­त्वा­त् । ततः सूक्तं श्रुतम् अ­निं­द्रि­य­स्ये­ति ॥ कि­म­र्थ­म् इं­द्रि­य­म­न­सां वि­ष­य­प्र­रू­प­ण­म् अत्र कृतम् इत्य् आ­ह­;­ — इति सू­त्र­द्व­ये­ना­क्ष­म­नो­र्था­नां प्र­रू­प­णं । कृतं त­ज्ज­न्म­वि­ज्ञा­न­नि­रा­लं­ब­न­ता­छि­दे ॥  ॥ ०५केषां पुनः प्राणिनां किम् इं­द्रि­य­म् इत्य् आ­ह­;­ — व­न­स्प­त्यं­ता­ना­म् एकम् ॥ २२ ॥ व­न­स्प­ति­र् अं­तो­व­सा­नं येषां ते व­न­स्प­त्यं­ताः सा­म­र्थ्या­त् पृ­थि­व्या­द­य इति गम्यंते तेषाम् एकं प्र­थ­म­म् इंद्रियं स्प­र्श­न­म् इति प्र­ति­प­त्त­व्य­म् ॥ कुत इत्य् आ­ह­;­ — व­न­स्प­त्यं­त­जी­वा­ना­म् एकं स्प­र्श­न­म् इंद्रियं । त­ज्ज­ज्ञा­न­नि­मि­त्ता­याः प्र­वृ­त्ते­र् उ­प­लं­भ­ना­त् ॥  ॥ १०य­था­स्म­दा­दी­नां स्प­र्श­न­ज­ज्ञा­न­नि­मि­त्ता­हि­त­स्य सं­ग्र­ह­ण­प­रि­त्या­ग­ल­क्ष­णा प्र­वृ­त्ति­र् उ­प­ल­भ्य­ते तथा व­न­स्प­ती- नाम् अपि सो­प­ल­भ्य­मा­ना स्प­र्श­न­ज­ज्ञा­न­पू­र्व­क­त्वं च सा­ध­य­ति तज्जं च ज्ञानं स्प­र्श­न­म् इ­न्द्रि­य­म् इति निर्बाधं । त­द्व­त्पृ­थि­व्या­दि­जी­वा­ना­म् एकम् इंद्रियं सं­भा­व्य­ते बा­ध­का­भा­वा­त् ॥ केषां द्व्या­दीं­द्रि­य­म् इत्य् आ­ह­;­ — कृ­मि­पि­पी­लि­का­भ्र­म­र­म­नु­ष्या­दी­ना­म् ए­कै­क­वृ­द्धा­नि ॥ २३ ॥ १५ए­कै­क­म् इति वी­प्सा­नि­र्दे­शा­द् वृ­द्धा­नी­ति ब­हु­त्व­नि­र्दे­शा­च् च वा­क्यां­त­रो­प­प्ल­वं कथम् इत्य् आ­ह­;­ — तथा कृ­मि­प्र­का­रा­णां र­स­ने­ना­धि­कं मतं । वृद्धे पि­पी­लि­का­दी­नां ते घ्राणेन नि­रू­प्य­ते ॥  ॥ चक्षुषा तानि वृद्धानि भ्र­म­रा­दि­श­री­रि­णां । श्रो­त्रे­णा­नु म­नु­ष्या­दि­जी­वा­नां तानि नि­श्च­या­त् ॥  ॥ त­त्त­द्धे­तु­क­वि­ज्ञा­न­मू­ला­ना­म् उ­प­ल­ब्धि­तः । वि­ष­ये­षु प्र­वृ­त्ती­नां स्वस्मिन्न् इव वि­प­श्चि­ता­म् ॥  ॥ के पुनः सं­सा­रि­णः स­म­न­स्काः के वा­ऽ­म­न­स्का इत्य् आ­ह­;­ — २०संज्ञिनः स­म­न­स्काः ॥ २४ ॥ सा­म­र्थ्या­द् अ­सं­ज्ञि­नो अ­म­न­स्का इति सू­त्रि­तं­, ते­ना­म­न­स्का एव सर्वे सं­सा­रि­णः सर्वे स­म­न­स्का एवेति निरस्तं भवति ॥ कुतः पुनः संज्ञिनां स­म­न­स्क­त्वं सिद्धम् इत्य् उ­प­द­र्श­य­ति­;­ — संज्ञिनां स­म­न­स्क­त्वं संज्ञायाः प्र­ति­प­त्ति­तः । सा हि शि­क्षा­क्रि­या­ला­प­ग्र­ह­णं मु­नि­भि­र् मता ॥  ॥ ना­ना­दि­भ­व­सं­भू­त­वि­ष­या­नु­भ­वो­द्भ­वा । सा­मा­न्य­धा­र­णा­हा­र­सं­ज्ञा­दी­ना­म­धी­र् अपि ॥  ॥ २५न ह्य् अ­म­न­स्का­नां शि­क्षा­क्रि­या­ला­प­ग्र­ह­ण­ल­क्ष­णा संज्ञा सं­भ­व­ति यतस् त­दु­प­ल­ब्धेः के­षां­चि­त् स­म­न­स्क­त्वं न सिद्ध्येत् । न चा­म­न­स्का­नां स्म­र­ण­सा­मा­न्या­भा­वो ऽ­ना­दि­भ­व­सं­भू­त­वि­ष­या­नु­भ­वो­द्भ­वा­याः सा­मा­न्य­धा­र­णा- यास् तद्धेतोः स­द्भा­वा­त् आ­हा­र­सं­ज्ञा­दि­सि­द्धेः प्र­वृ­त्ति­वि­शे­षो­प­ल­ब्धेः । न च सैव संज्ञा मु­नि­भि­र् इष्टा स्मृ­ति­वि­शे­ष­नि­मि­त्ता­या­स् तस्याः प्र­का­श­ना­त् । एतेन यद् उक्तं कैश्चिद् अ­म­न­स्का­नां स्म­र­णा­भा­वे प्य् अ­भि­ला­ष­सि­द्धे- स् त­द­ह­र्जा­त­दा­र­क­स्य स्त­न्या­भि­मु­खं मु­ख­म­र्ज­य­तो भिलाषः स्म­र­ण­पू­र्व­को ऽ­भि­ला­ष­त्वा­त् अ­स्म­दा­द्य­भि­ला­ष­व­द् इत्य् अत्र ३०हेतोर् अ­नै­कां­ति­क­त्वा­त् प­र­लो­का­सि­द्धिः । तथा च न स्मृतेर् अ­भि­ला­षो स्ति विनाशो पि द­र्श­ना­त् । तद् धि ज­न्मां­त­रा­न् नायं जा­त­मा­त्रे पि लक्ष्यते इत्य् अ­क­लं­क­व­च­न­म् अ­वि­चा­र­च­तु­र­म् आयातं इति । तद् अपि प्र­त्या­ख्या­तं­, स्म­र­ण­सा­मा­न्य­म् अं­त­रे­ण क्वचिद् अप्य् अ­भि­ला­षा­सं­भ­वा­त् त­द्धे­तो­र् अ­नै­कां­ति­क­त्वा­नु­प­प­त्तेः । न चा­म­न­स्के­षु स्म­र­ण­सा- मा­न्य­स­द्भा­वा­त् स्म­र­ण­वि­शे­ष­स्य सिद्धिः तस्य ते­ना­वि­ना­भा­वा­भा­वा­त् । न हि य­स्या­नु­भू­त­स्म­र­ण­सा­मा­न्य­म् अस्ति ३३०तस्य स्म­र­ण­वि­शे­षो नि­य­मा­द् उ­प­ल­भ्य­ते वि­शे­ष­स­म­या­भा­व­प्र­सं­गा­त् । वि­शे­ष­मा­त्रा­वि­ना­भा­वे पि वा न शिक्षा- क्रि­या­ला­प­ग्र­ह­ण­नि­मि­त्त­स्म­र­ण­वि­शे­षा­वि­ना­भा­वः सिद्ध्येत् प्रा­णि­मा­त्र­स्य त­त्प्र­सं­गा­त् । ततो ना­म­म­ति­व­दा­हा- रा­दि­सं­ज्ञा त­द्धे­तु­श् च स्मृ­ति­सा­मा­न्यं धा­र­णा­सा­मा­न्यं च त­न्नि­मि­त्त­म् अ­वा­य­सा­मा­न्य­म् ई­हा­सा­मा­न्य­म् अ­व­ग्र­ह­सा­मा­न्यं च स­र्व­प्रा­णि­सा­धा­र­ण­म् अ­ना­दि­भ­वा­भ्या­स­सं­भू­त­म् अ­भ्यु­प­गं­त­व्यं­, न पुनः क्ष­यो­प­श­म­नि­मि­त्तं भा­व­म­नः तस्य ०५प्र­ति­नि­य­त­प्रा­णि­वि­ष­य­त­या­नु­भू­य­मा­न­त्वा­त् । अन्यथा सर्वत्र भा­व­म­न­सो व्य­व­स्था­प­यि­तु­म् अशक्तेः ॥ भा­व­म­नो ऽ­न्य­था­नु­प­प­त्त्या द्र­व्य­म­नो पि सि­द्ध्य­ती­त्य् आ­ह­;­ — क्ष­यो­प­श­म­भे­दे­न युक्तो जीवो नु­म­न्य­ते । सद्भिर् भा­व­म­न­स् तावत् कैश्चित् सं­ज्ञा­वि­शे­ष­तः ॥  ॥ त­त्स­द्द्र­व्य­म­नो­यु­क्त­म् आत्मनः क­र­ण­त्व­तः । स्वा­र्थो­प­लं­भ­ने भा­व­स्प­र्श­ना­दि­व­द् अत्र नः ॥  ॥ न हि सं­ज्ञा­वि­शे­षा­दृ­ते क्ष­यो­प­श­म­वि­शे­षे­ण युक्तो जीव एव भा­व­म­नः कैश्चिद् अ­नु­मा­तुं शक्यते । १०प्र­ज्ञा­मे­धा­देः का­र्य­वि­शे­षा­नु­मि­ता­च् छक्यत एवेति चेन् न, तस्यापि सं­ज्ञा­वि­शे­ष­रू­प­त्वा­त् । ऊ­हा­पो­हा­त्मि­का हि प्रज्ञा शि­क्षा­दि­क्रि­या­ग्र­ह­ण­ल­क्ष­णै­व­, मेधा पुनः पा­ठ­ग्र­ह­ण­ल­क्ष­णा­ला­प­ग्र­ह­रू­पै­वे­ति । ततो भा­व­म­नः सिद्धं द्र­व्य­म­न­स्त्वा­त् कर्षति । तथा हि­–­भा­व­म­नः स्वा­र्थो­प­ल­ब्धौ द्र­व्य­क­र­णा­पे­क्षं भा­व­क­र­ण­त्वा­त् स्प­र्श­ना­दि- भा­व­क­र­ण­व­त् । मनसो ऽ­निं­द्रि­य­त्वा­त् क­र­ण­त्व­म् अ­सि­द्ध­म् इति चेन् न, अं­तः­क­र­ण­त्वे­न प्रसिद्धेः । अ­निं­द्रि­य­त्वं तु पुनस् त­स्या­नि­य­त­वि­ष­य­त्वा­द् इ­द्रिं­य­वै­ध­र्म्या­त् ना­क­र­ण­त्वा­त्­, स्वा­र्थो­प­ल­ब्धौ सा­ध­क­त­म­त्वे­न क­र­ण­त्वो­प­प­त्तेः । १५न चैवं सू­त्र­वि­रो­धः­, पं­चें­द्रि­या­णि द्वि­वि­धा­नि द्र­व्य­भा­व­वि­क­ल्पा­द् इत्य् अ­त्रा­निं­द्रि­य­स्या­पि द्वि­वि­ध­स्य सामर्थ्य- सि­द्ध­त्वा­त् । श­री­र­वा­ङ्म­नः­प्रा­णा­पा­नाः पु­द्ग­ला­ना­म् इत्य् अत्र सूत्रे पौ­द्ग­लि­क­स्य द्र­व्य­म­न­सः सू­त्र­का­रे­ण स्वय- म् अ­भि­धा­ना­त् । तस्माद् इं­द्रि­य­म­न­सी वि­ज्ञा­न­स्य कारणं नार्थो पीत्य् अ­क­लं­कै­र् अपि द्वि­वि­धें­द्रि­य­सा­मा­न्य­वा­क्य­त्वे­न द्वि­वि­ध­स्य मनसो भी­ष्ट­त्वा­त् । द्र­व्य­म­नः­प्र­ति­षे­धि­त­व­च­न­भा­वा­च् च त­त्प्र­ति­षे­धे प्र­मा­णा­भा­वा­द्यु­क्त्या­ग­म­वि­रो- धाच् च । तत्राहो पु­रु­षि­का­मा­त्रं के­षां­चि­द् अ­वि­भा­वि­त­सि­द्धां­त­त्व­म् आ­वि­र्भा­व­य­ति ॥ २०कश्चिद् आ­ह­–­द्र­व्य­म­न एव भा­व­म­नो स्ति तच् चा­त्म­पु­द्ग­ल­व्य­ति­रि­क्तं द्र­व्यां­त­र­म् इति तद् अप्य् अ­प­सा­र­य­ति­;­ — आ­त्म­पु­द्ग­ल­प­र्या­य­व्य­ति­रि­क्तं मनो न तु । द्रव्यम् अस्ति परैर् उक्तं प्र­मा­णा­भा­व­त­स् तथा ॥  ॥ भा­व­म­नो ह्य् आ­त्म­प­र्या­यः तस्य ल­ब्ध्यु­प­यो­ग­त्वा­त् । सत्य् अपि द्र­व्य­म­न­सि त­द­भा­वे स्वा­र्थ­प­रि­च्छे­द­प्रा- दु­र्भा­वा­यो­गा­त् त­त्प्र­सि­द्धेः । द्र­व्य­म­नः पु­द्ग­ल­प­र्या­य­स् त­दु­प­क­र­णा­त् द्र­व्यें­द्रि­य­व­त् । त­द्व्य­ति­रि­क्तं तु द्र­व्यां­त­रं मनो न शक्यं परैः सा­ध­यि­तुं तथा प्र­मा­णा­भा­वा­त् । यु­ग­प­ज्ज्ञा­ना­नु­त्प­त्ति­र् मनसो लिंगम् इति चेन् न, ततो २५म­नो­मा­त्र­स्य प्र­ति­प­त्ति­स् त­द्द्र­व्यां­त­र­त्वा­सि­द्धेः । पृ­थि­व्या­दि­द्र­व्य­त्व­नि­षे­धा­त् प­रि­शे­षा­त् तस्य द्र­व्यां­त­र­त्व­सि­द्धि­र् इति चेन् नै­त­त्­, नि­षे­धा­सि­द्धेः । तथा हि­–­स्प­र्श­व­द्द्र­व्य­म­नो ऽ­स­र्व­ग­त­द्र­व्य­त्वा­त् प­व­न­व­द् इति पु­द्ग­ल­द्र­व्य­त्व­सि­द्धेः । कुतः ? प­रि­शे­षा­त् तस्य द्र­व्यां­त­र­त्वं स­म­र्थ­यि­ष्य­ते च त­स्या­ग्र­तः पौ­द्ग­लि­क­त्व­म् इत्य् अलं प्र­सं­गा­त् । अत्रान्ये द्र­व्य­म­नो भा­व­म­नः­स­हि­तं द्रव्यं क­र­ण­त्वा­त् स्प­र्श­ना­दि­द्र­व्य­क­र­ण­व­द् इत्य् आ­वे­द­यं­ति । तद् अयुक्तं । यो­गि­द्र­व्य- म­न­सा­ने­कां­ता­त् । योगिनो हि द्र­व्य­म­नः सद् अपि न भा­व­म­नः­स­हि­तं द्र­व्यें­द्रि­यं च न भा­वें­द्रि­य­यु­क्तं ३०क्षा­यि­क­ज्ञा­ने­न सह क्षा­यो­प­श­मि­क­स्य भा­व­म­नो­क्ष­स्य वि­रो­धा­त् । न च के­व­लि­नो द्र­व्य­म­नो­क्षा­णि न संति बहिर् अंतर् अप्य् उ­भ­य­था च क­र­ण­म् अ­वि­घा­ती­ति व­च­ना­त् । ततो वि­ज्ञा­न­वि­शे­षा­द् एव भा­व­म­नः सा­ध­नी­यं­, सिद्धाच् च भा­व­म­न­सो द्र­व्य­म­न­सः सिद्धिर् इत्य् अ­न­व­द्यं । येषां तु प्राणिनां शि­क्षा­क्रि­या­ला­प­ग्र­ह­ण­वि­ज्ञा­न­वि- शे­षा­भा­वः श­श्व­त्त­द्भ­वे नि­श्चि­त­स् तेषां सं­ज्ञि­त्वा­भा­वा­न् न भा­व­म­नो स्ति त­द­भा­वा­न् न द्र­व्य­म­नो ऽ­नु­मी­य­त इत्य् अम- नस्कास् ते ततो युक्तं सं­ज्ञि­त्वा­सं­ज्ञि­त्वा­भ्यां स­म­न­स्का­म­न­स्क­त्वं व्य­व­स्था­प­यि­तु­म् ॥ ३३१इति सू­त्र­त्र­ये­णा­क्ष­म­न­सां स्वा­मि­नि­श्च­यः । सं­ज्ञ्य­सं­ज्ञि­वि­भा­ग­श् च सा­म­र्थ्या­द् विहितो ṃजसा ॥  ॥ यथा स्प­र्श­न­स्य व­न­स्प­त्यं­ताः स्वामिनः कृ­म्या­द­यः तस्य र­स­न­वृ­द्ध­स्य­, पि­पी­लि­का­द­य­स् तयोर् घ्रा­ण­वृ­द्ध­योः भ्र­म­रा­द­य­स् तेषां च­क्षु­र्वृ­द्धा­नां­, म­नु­ष्या­द­य­स् तेषाम् अपि श्रो­त्र­वृ­द्धा­नां तथा संज्ञिनो मनस इति प्र­ति­प­त्त­व्यं । ये तु मनसो ऽ­स्वा­मि­नः सं­सा­रि­ण­स्ते न संज्ञिनः इति सं­ज्ञ्य­सं­ज्ञि­वि­भा­ग­श् च प­र­मा­र्थ­तो विहितः ॥ ०५तद् एवम् आ­ह्नि­का­र्थ­म् उ­प­सं­ह­र­न्न् आ­ह­;­ — इति स्व­त­त्त्वा­दि वि­शे­ष­रू­प­तो नि­वे­दि­तं तु व्य­व­हा­र­तो नयात् । तद् एव सा­मा­न्य­म् अ­वां­त­रो­दि­ता­त् स्व­सं­ग्र­हा­त् त­द्द्वि­त­य­प्र­मा­ण­तः ॥  ॥ प्र­मा­ण­न­यै­र् अ­धि­ग­म इत्य् उक्तं तत्र जीवस्य स्व­त­त्त्व­म् इह सामान्यं सं­ग्र­हा­द् अ­वां­त­रो­क्ता­द् अ­धि­ग­तं नि­वे­दि­तं तद्भेदाः प­रौ­प­श­मि­का­द­यो व्य­व­हा­र­न­या­त् यज् जीवस्य स्वतत्त्वं त­दौ­प­श­मि­का­दि­भे­द­रू­प­म् इति । पुनर् अप्य् औपश- १०मि­का­दि­सा­मा­न्यं त­त्सं­ग्र­हा­त् तद्भेदो व्य­व­हा­रा­त् । यद् औ­प­श­मि­क­सा­मा­न्यं त­द्द्वि­भे­दं­, यत् क्षा­यि­क­सा­मा­न्यं तन् न­व­भे­दं­, यन् मि­श्र­सा­मा­न्यं तद् अ­ष्टा­द­श­भे­दं­, यद् औ­द­यि­क­सा­मा­न्यं तद् ए­क­विं­श­ति­भे­दं­, यत् पा­रि­णा­मि­कं सामान्यं तत् त्रिभेदं इति । पुनर् अपि स­म्य­क्त्वा­दि­सां­मा­न्यं त­त्सं­ग्र­हा­त् तद्भेदो व्य­व­हा­रा­द् इति सं­ग्र­ह­व्य­व­हा- र­नि­रू­प­ण­प­रं­प­रा प्रा­गृ­जु­सू­त्रा­द् अ­व­गं­त­व्या । सा­मा­न्य­वि­शे­षा­त्म­कं तु स्वतत्त्वं सकलं प्र­धा­न­भा­वा­त् प्रमाण- तो धिगतं नि­वे­दि­तं सू­त्र­का­रे­ण । एवं जीवस्य लक्षणं भेद इंद्रियं मनस् त­द्वि­ष­यः तत्स्वामी च सा­मा­न्य­तः १५सं­ग्र­हा­द् वि­शे­ष­तो व्य­व­हा­रा­त् प्र­धा­न­भा­वा­र्पि­त­सा­मा­न्य­वि­शे­ष­तः प्र­मा­णा­द् अ­धि­ग­म्य­ते ॥ इति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे द्वि­ती­या­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् ॥ वि­ग्र­ह­ग­तौ क­र्म­यो­गः ॥ २५ ॥ विग्रहो देहः गतिर् ग­म­न­क्रि­या वि­ग्र­हा­य गतिः वि­ग्र­ह­ग­तिः अ­श्व­घा­सा­दि­व­द् अत्र वृत्तिः कर्म कार्मणं शरीरं कर्मैव योगः क­र्म­यो­गः । का­र्म­ण­श­री­रा­लं­ब­ना­त्म­प्र­दे­श­प­रि­स्पं­द­रू­पा क्रियेत्य् अर्थः । वि­ग्र­ह­ग­तौ कर्म- २०योगो स्तीति प्र­ति­प­त्त­व्यं­, तेन पूर्वं शरीरं प­रि­त्य­ज्यो­त्त­र­श­री­रा­भि­मु­खं गच्छतो जी­व­स्यां­त­रा­ले क­र्मा­दा­न­सि­द्धिः ॥ कुतः पुनर् वि­ग्र­ह­ग­तौ जीवस्य क­र्म­यो­गो स्तीति नि­श्ची­य­त इत्य् आ­ह­;­ — गतौ तु वि­ग्र­हा­र्था­यां क­र्म­यो­गो मतो न्यथा । तेन सं­बं­ध­वै­धु­र्या­द् व्यो­म­व­न्नि­र्वृ­ता­त्म­व­त् ॥  ॥ येषां वि­ग्र­ह­नि­मि­त्ता­यां गतौ जीवस्य क­र्म­यो­गो ना­भि­म­त­स् तेषां तदा पश्चाद् वा नात्मा पू­र्व­क­र्म­सं­बं­ध­व- त् क­र्म­यो­ग­र­हि­त­त्वा­द् आ­का­श­व­न्मु­क्ता­त्म­बं­धो वि­प­र्य­य­प्र­सं­गो वा आत्मनः प­र­म­म­ह­त्त्वा­त् ग­ति­म­त्त्वा­भा­वा­द् वि- २५ग्र­ह­ग­ति­र् असिद्धा । त­थो­त्त­र­श­री­र­यो­ग एव पू­र्व­श­री­र­वि­यो­ग इत्य् ए­क­का­ल­त्वा­त् तयोर् ना­न्त­रा­ल­म् अ­दृ­ष्ट­यो­ग­र­हि­तं यतो पू­र्व­क­र्म­सं­बं­ध­भा­गा­त्मा न स्याद् इति कश्चित् । तं प्र­त्या­ह­ — ग­ति­म­त्त्वं पुनस् तस्य क्रि­या­हे­तु­गु­ण­त्व­तः । लो­ष्ठ­व­द्धे­तु­ध­र्मो स्ति तत्र का­र्य­क्रि­ये­क्ष­णा­त् ॥  ॥ स­र्व­ग­त्वा­द् गतिः पुंसः स्ववन् नास्तीति ये विदुः । तेषां हेतुर् असिद्धो स्य का­य­मा­त्र­त्व­वे­द­ना­त् ॥  ॥ विभुः पुमान् अ­मू­र्त­त्वे सति नि­त्य­त्व­तः स्ववत् । इत्यादि हेतवो प्य् एवं प्र­त्य­क्ष­ह­त­गो­च­राः ॥  ॥ ३०हेतुर् ई­श्व­र­बो­धे­न व्य­भि­चा­री च कीर्तितः । त­स्या­मू­र्त­त्व­नि­त्य­त्व­सि­द्धे­र् अ­वि­भु­ता मता ॥  ॥ अनित्यो भ­व­बो­ध­श् चेन् न स्यात् तस्य प्र­मा­ण­ता । गृ­ही­त­ग्र­ह­णा­न् नो चेत् स्मृत्यादेः शा­स्त्र­बा­धि­ता ॥  ॥ ग­ति­मा­ना­त्मा क्रि­या­हे­तु­गु­ण­सं­बं­धा­ल् लो­ष्ठ­व­त् । क्रि­या­हे­तु­गु­ण­सं­बं­धो स्त्य् आत्मनि काये त­त्कृ­त­क्रि­यो­प­लं­भा­त् । ३३२यत्र यत् कृ­त­क्रि­यो­प­लं­भः तत्र क्रि­या­हे­तु­गु­ण­सं­बं­धो स्ति यथा व­न­स्प­तौ वा­यु­कृ­त­क्रि­यो­प­लं­भा­द् वायौ तथा चा­त्म­कृ­त­क्रि­यो­प­लं­भः काये तस्माद् आत्मनि क्रि­या­हे­तु­गु­ण­सं­बं­धो स्ति इति नि­श्ची­य­ते । कः पुनर् असाव् आत्मनि क्रि­या­हे­तु­गु­णः प्र­य­त्ना­दिः । प्र­य­त्न­व­हा ह्य् आत्मना बु­द्धि­पू­र्वि­का क्रि­या­का­ये क्रि­य­ते­, अ­बु­द्धि­पू­र्वि­का तु धर्मा- ध­र्म­व­ता­न्य­था त­द­यो­गा­त् । ननु च क्रि­या­हे­तु­गु­ण­यु­क्तः कश्चिद् अन्यत्र क्रियाम् आ­र­भ­मा­णः क्रि­या­वा­न् दृष्टो ०५यथा वेगेन युक्तो वायुर् व­न­स्प­तौ­, कश्चित् पुनर् अक्रियो य­था­का­शं प­त­त्री­णि तथात्मा क्रि­या­हे­तु­गु­ण­यु­क्त­श् च स्याद् अ­क्रि­य­श् चेति नायं हेतुः क्रि­या­व­त्त्वं सा­ध­ये­द् आ­का­शे­न व्य­भि­चा­रा­त् इति क­श्चि­त्­, सो त्रैवं प­र्य­नु­यो- क्तव्यः । केन क्रि­या­हे­तु­ना गुणेन युक्तम् आ­का­श­म् इति ? वा­यु­सं­यो­गे­ने­ति चेन् न, तस्य क्रि­या­हे­तु­त्वा­सि­द्धेः । व­न­स्प­तौ वा­यु­सं­यो­गा­त् क्रि­या­हे­तु­र् असाव् इति चेन् न, तस्मिन् सत्य् अप्य् अ­भा­वा­त् । विशिष्टो वा­यु­सं­यो­गः क्रिया- हेतुर् इति चेत्, कः पुनर् असौ ? नो­द­न­म् अ­भि­घा­त­श् चेति । किं पुनर् नोदनं क­श्चा­भि­घा­तः ? वे­ग­व­द्द्र­व्य­सं­यो­ग इति १०चेत्, तर्हि वेग एव क्रि­या­हे­तु­स् तद्भावे भावात् त­द­भा­वे वा­भा­वा­त् नत्व् आ­का­श­स्य वेगो स्तीति न क्रिया- हे­तु­गु­ण­यु­क्त­म् आकाशं ततो न तेन सा­ध­न­स्य व्य­भि­चा­रः । अथ मतं न ग­ति­मा­ना­त्मा स­र्व­ग­त­त्वा­द् आका- शवद् इत्य् अ­नु­मा­ना­द् ग­ति­म­त्त्व­स्य प्र­ति­षे­धा­द् अ­नु­मा­न­वि­रु­द्धः पक्ष इति । तद् अ­यु­क्तं­, पुंसः स­र्व­ग­त­त्वा­सि­द्धेः काये एव तस्य सं­वे­द­ना­त् ततो बहिः सं­वि­त्त्य­भा­वा­त् । स­र्व­ग­तः पुमान् नित्यत्वे स­त्य­मू­र्त­त्वा­द् आ­का­श­व­द् इति चेन् न, अस्य का­ला­त्य­या­प­दि­ष्ट­त्वा­त् सा­ध­न­स्य ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि­त­त्वा­त् प्र­त्य­क्ष­वि­रु­द्ध­प­क्ष­नि­र्दे­शा­नं­त­र­प्र­यु- १५क्तत्वात् शीतो ग्निर् द्र­व्य­त्वा­त् ज­ल­व­द् इत्य् आ­दि­व­त् । ए­ते­ना­मू­र्त­द्र­व्य­त्वा­त् स­र्व­त्रो­प­ल­भ्य­मा­न­गु­ण­त्वा­द् इत्य् एवम् आदयो हेतवः प्र­त्या­ख्या­ताः प्र­त्य­क्ष­बा­धि­त­वि­ष­य­त्वा­वि­शे­षा­त् । किं च, नित्यत्वे स­त्य­मू­र्त­त्वा­द् इत्य् अयं हेतुर् ई­श्व­र­ज्ञा­ने­न अ­नै­कां­ति­कः त­स्या­स­र्व­ग­त­स्या­पि नि­त्य­त्वा­मू­र्त­त्व­सि­द्धेः नित्यं ही­श्व­र­ज्ञा­न­म् अ­ना­द्य­नं­त­त्वा­त् सु­र­व­र्त्म­व­त् । तस्य सा­दि­प­र्यं­त­त्वे सति म­हे­श्व­र­स्य स­र्वा­र्थ­प­रि­च्छे­द­वि­रो­धा­त् । यो प्य् आह, अ­नि­त्य­म् ई­श्व­र­ज्ञा­न­म् उ­त्प­त्ति­म­त्त्वा­त् क­ल­शा­दि­व­त् उ­त्प­त्ति­म­त्त­दा­त्मां­तः­क­र­ण­सं­यो­गा­पे­क्ष­त्वा­द् अ­स्म­दा­दि­ज्ञा­न­व­त् । यो­ग­ज­ध­र्मा­नु­ग्र­ही­ते­न हि मनसे- २०श्वरस्य संयोगे सति सर्वार्थे ज्ञानम् उ­त्पा­द्य­ते । न चैवं, त­दा­दि­प­र्यं­त­व­त् सं­ता­न­रू­प­त­या­ना­दि­प­र्यं­त­त्वो­प­प­त्तेः । यो­ग­सं­ता­नो हि म­हे­श­स्या­ना­दि­प­र्यं­तः सदा रा­गा­दि­म­लै­र् अ­स्पृ­ष्ट­त्वा­त् अ­ना­दि­शु­द्धा­धि­ष्ठा­न­त्वा­द् भुजश् च ध­र्म­वि­शे­षः त­द­नु­ग्र­ह­श् च मनसः तेन सं­यो­ग­श् चेति त­न्नि­मि­त्तं स­र्वा­र्थ­ज्ञा­न­म् अ­ना­दि­प­र्यं­त­म् उ­प­प­द्य­ते प्र­मा­ण­फ­ल­त्वा­च् चे­श्व­र­ज्ञा­न- म् अनित्यं नित्यत्वे तस्य प्र­मा­ण­फ­ल­त्व­वि­रो­धा­त् वि­शे­ष­ण­गु­ण­त्वा­च् च त­द­नि­त्यं सु­खा­दि­व­द् इति, तस्यापि गृ­ही­त­ग्रा­ही­श्व­र­ज्ञा­न­म् आयातं । ततश् च न प्रमाणं स्म­र­णा­दि­व­त् गृ­ही­त­ग्रा­हि­णो पि तस्य प्र­मा­ण­त्वे प्र­मा­ण­सं- २५प्ल­व­वा­दि­ना­म् अ­नु­भू­ता­र्थे स्म­र­णा­देः प्र­मा­ण­त्वा­नु­षं­गः केन नि­वा­र्ये­त । स्यान् मतं, प्र­मा­णां­त­रे­णा­ग्र­ही­त­स्य सक- ल­सू­क्ष्मा­द्य­र्थ­स्य म­हे­श्व­र­ज्ञा­न­सं­ता­ने­न ग्र­ह­णा­न् न तस्य ग्र­ही­त­ग्रा­हि­त्व­म् इति । तद् असत् । धा­रा­वा­हि­ज्ञा­न­स्या- प्य् एवं गृ­ही­त­ग्रा­हि­त्वा­भा­वा­त् प्र­मा­ण­ता­प­त्तेः । त­त्प्र­मा­ण­त्वो­प­ग­मे तथैव प्र­मा­णां­त­रा­गृ­ही­त­त्वा­नु­भ­व­स्म­र­ण­प्र- त्य­भि­ज्ञा­ना­दि­सं­ता­न­स्य प्र­व­र्त­मा­न­स्या­गृ­ही­त­ग्रा­हि­त्वा­त् प्र­मा­ण­त्व­म् अस्तु । यदि पुनर् अ­नु­भ­वा­दी­ना­म् ए­क­सं­ता­न­त्वे प्य् अ­नु­भ­व­गृ­ही­ते­र्थे स्म­र­णा­देः प्र­वृ­त्ते­र् अ­प्र­मा­ण­त्वं तदा प्र­थ­म­ज्ञा­ने­न प­रि­च्छि­न्ने र्थे त­दु­त्त­रो­त्त­र­धा­रा­वा­हि­वि­ज्ञा- ३०नानां कुतः प्र­मा­ण­त्वं ? त­दु­प­यो­ग­वि­शे­षा­द् इति चेत्, तत एव स्मृ­त्या­दी­नां प्र­मा­ण­त्व­म् अस्तु सर्वथा विशेषा- भावात् । तथा सति प्र­मा­ण­सं­ख्या­नि­य­मो न व्य­व­ति­ष्ठे­ते­त्य् उक्तं पु­र­स्ता­त् । तस्माद् अनेन गृ­ही­त­ग्रा­हि­त्वा­त् क- स्यचिद् वि­ज्ञा­न­स्य प्र­मा­ण­त्व­म् उ­र­री­कु­र्व­ता म­हे­श्व­र­ज्ञा­न­स्या­प्य् उ­त्त­रो­त्त­र­स्य पू­र्व­ज्ञा­नं प­रि­च्छि­न्ना­र्थ­ग्रा­हि­त्वा­द् अप्रमा- णत्वं दुःशकं प­रि­ह­र्तुं । यद् अप्य् उक्तं, म­हे­श्व­र­ज्ञा­न­स्य नित्यत्वे प्र­मा­ण­फ­ल­त्वा­भा­व इति । तद् अप्य् अयुक्तं । तस्यो- प­चा­र­तः प्र­मा­ण­फ­ल­त्वो­प­प­त्तेः । यथैव ई­श्व­र­स्यां­तः­क्र­र­ण­सं­यो­गा­दि­सा­म­ग्री नि­त्य­ज्ञा­न­स्या­भि­व्य­क्त­त्वा­द् उप- ३५चारतः प्रमाणं तथा त­द्व्यं­ग्य­त्वा­न् नि­त्य­स्या­पी­श्व­र­ज्ञा­न­स्यो­प­चा­र­तः प्र­मा­ण­फ­ल­त्व­म् उ­प­प­द्य­त एव । न चाभिव्य- ३३३क्तिर् उ­त्प­त्ति­र् एव सा­मा­न्या­देः ख­व्य­क्ति­भि­र् अ­भि­व्यं­ग्य­स्यो­त्प­ति­म­त्त्व­प्र­सं­गा­त् । ततो नित्यम् ए­वे­श्व­र­ज्ञा­न­म् इति । तेन हेतोर् व्य­भि­चा­र एव । भवतु वा म­हे­श्व­र­ज्ञा­न­म् अनित्यं तथापि स­लि­ल­प­र­मा­णु­रू­पा­दि­भि­र् अ­प­दे­श­स्या­नै­कां­ति­क­ता दु­ष्प­रि­ह­रे­त्य् अलं प्र­सं­गे­न­, स­र्व­था­त्म­नो ग­ति­म­त्त्व­स्य प्र­ति­षे­द्धु­म् अशक्तेः ॥ कथं पुनर् अ­श­री­र­स्या­त्म­नो गतिर् इत्य् आ­ह­;­ — ०५अ­नु­श्रे­णि गतिः ॥ २६ ॥ आ­का­श­प्र­दे­श­पं­क्तिः श्रेणिः अ­नो­रा­नु­पू­र्व्ये वृत्तिः श्रे­णे­रा­नु­पू­र्व्ये­णा­नु­श्रे­णि जीवस्य पु­द्ग­ल­स्य च गति- र् इति प्र­ति­प­त्त­व्यं । जी­वा­धि­का­रा­त् पु­द्ग­ल­स्या­सं­प्र­त्य­य इति चेन् न, पुनर् ग­ति­ग्र­ह­णा­त् त­त्सं­प्र­त्य­या­त् क्रि­यां­त­र­नि- वृ­त्त्य­र्थ­म् इह ग­ति­ग्र­ह­ण­म् इति चेन् न, अ­व­स्था­ना­द्य­सं­भ­वा­त् क्रि­यां­त­र­नि­वृ­त्ति­सि­द्धेः । उ­त्त­र­सू­त्रे जी­व­ग्र­ह­णा- च् चेह श­री­र­पु­द्ग­ल­स्य जी­व­स्या­नु­श्रे­णि­ग­तिः सं­प्र­ती­य­ते । ननु च कुतो जीवस्य चा­नु­श्रे­णि­ग­ति­र् निश्चिता ज्योति- १०रादीनां निः­श्रे­णि­ग­ति­द­र्श­ना­त् त­न्नि­य­मा­नु­प­प­त्ते­र् इति कश्चित् । तं प्र­त्या­ह­;­ — सिद्धा गतिर् अ­नु­श्रे­णि देहिनः प­र­मा­ग­मा­त् । लो­कां­त­रं प्र­ति­ज्ञे­यं पु­द्ग­ल­स्य च नान्यथा ॥  ॥ कः पुनर् असौ प­र­मा­ग­म­स् त­दा­वे­द­कः कुतो वास्य प्र­मा­ण­त्व­म् इत्य् आ­ह­;­ — पोढा प्र­क्र­म­यु­क्तो यम् आत्मेति वचनं पुमान् । सं­प्र­दा­या­त् सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्व­तः ॥  ॥ ष­ट्प्र­क्र­म­यु­क्तो जीव इति प­र­मा­ग­मः खतः सं­प्र­दा­या­वि­च्छे­दा­त् प्रमाणं सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्वा­द् वा १५मो­क्ष­मा­र्ग­व­द् इति नि­रू­पि­त­प्रा­यं । ततो जीवस्य पु­द्ग­ल­स्य च दे­श­का­ल­नि­य­मा­द् अ­नु­श्रे­णि गतिः सिद्धा बोद्धव्या ॥ मु­क्त­स्या­त्म­नः कीदृशी गतिर् इत्य् आ­ह­;­ — अ­वि­ग्र­हा जीवस्य ॥ २७ ॥ उ­त्त­र­सू­त्रे सं­सा­रि­ग्र­ह­णा­द् इह मुक्तस्य गतिः । विग्रहो व्याघातः कौ­टि­ल्य­म् इति या­व­त्­, न विद्यते विग्र- २०हो स्या इत्य् अ­वि­ग्र­हा मुक्तस्य जीवस्य गतिर् इत्य् अ­भि­सं­बं­धः ॥ कुत इत्य् आ­ह­;­ — गतिर् मुक्तस्य जी­व­स्या­वि­ग्र­हा वक्रतां प्रति । नि­मि­त्ता­भा­व­त­स् तस्य स्व­भा­वे­नो­र्ध्व­ग­त्व­तः ॥  ॥ ऊ­र्ध्व­व्र­ज्या­स्व­भा­वो जीव इति यु­क्त्या­ग­मा­भ्या­म् उ­त्त­र­त्र नि­र्णे­ष्य­ते­, ततो मु­क्त­स्या­न्य­त्र गमने त­द्व­क्री­भा­वे च का­र­णा­भा­वा­द् व­क्री­भा­वा­भा­वा­द् अ­वि­ग्र­हा गतिः ॥ सं­सा­रि­णः कीदृशी गतिर् इत्य् आ­ह­;­ — २५वि­ग्र­ह­व­ती च सं­सा­रि­णः प्राक् चतुर्भ्यः ॥ २८ ॥ च शब्दाद् अ­वि­ग्र­हा चेति स­मु­च्च­यः तेन सं­सा­रि­णो जीवस्य ना­वि­ग्र­ह­ग­ते­र् अ­प­वा­दो­, वि­ग्र­ह­व­त्या विधा- नाद् इति सं­प्र­त्य­यः का­ल­प­रि­च्छे­दा­र्थः प्राक् चतुर्भ्य इति व­च­ना­त् । आङो ग्रहणं लघ्वर्थं क­र्त­व्य­म् इति चेन् न, अ­भि­वि­धि­प्र­सं­गा­त् । उ­भ­य­सं­भ­वे व्या­ख्या­न­तो म­र्या­दा­सं­प्र­त्य­य इति चेन् न, प्र­ति­प­त्ते­र् गौ­र­वा­त् । प्र­ति­प­त्ति­गौ­र­वा­द्व­रं ग्रं­थ­गौ­र­वं इति व­च­ना­च् च प्रा­ग्ग्र­ह­ण­म् अस्तु ॥ कुतश् चतुर्भ्यः स­म­ये­भ्यः प्राग् एव वि­ग्र­ह­व­ती ३०गतिः सं­सा­रि­णो न पुनश् चतुर्थे समये प­र­त्रे­त्य् आ­शं­का­या­म् इदम् आ­ह­;­ — सं­सा­रि­णः पुनर् व­क्री­भा­व­यु­क्ता च सा मता । चतुर्भ्यः स­म­ये­भ्यः प्राक् प­र­त­स् त­द­सं­भ­वा­त् ॥  ॥ त्रि­व­क्र­ग­ति­सं­भ­वः कुत इत्य् आ­ह­;­ — नि­ष्कु­ट­क्षे­त्र­सं­सि­द्धे­स् त्रि­व­क्र­ग­ति­सं­भ­वः । ए­क­द्वि­व­क्र­या गत्या क्वचिद् उ­त्प­त्त्य­यो­ग­तः ॥  ॥ ३३४यदि ह्य् ए­क­व­क्रा गतिः स्याद् द्वि­व­क्रै­व वा तदा वे­त्रा­स­ना­द्या­का­रे लोके नि­ष्कु­ट­क्षे­त्रे क्वचित् प्रदेशे जीवस्य कु­त­श्चि­द् दे­शां­त­रा­द् आ­ग­त­स्यो­त्प­त्ति­र् न स्यात् ॥ सू­क्ष्म­वा­द­र­कै­र् जीवैः सर्वो लोको नि­रं­त­रं निचितः । बा­द­र­कै­श् च यथा सं­भ­व­म् इति प­र­मा­ग­म­व­च­नं । त­थै­के­न जीवेन स­र्व­लो­कः प्र­ति­दे­शं क्षे­त्री­कृ­त इति व­क्रा­व­क्र­म­ल­भ­त । ननु द्वि­व­क्र­या गत्या यतो यत्र व्याप्तिः सं­भ­व­ति ततस् तत्र जी­व­स्यो­त्प­त्तेः सर्वम् अ­स­मं­ज­स­म् एतद् व­च­न­म् इति चेत्, ०५स­र्व­स्मा­ल् लो­क­प्र­दे­शा­त् स­र्व­स्मि­न् लो­क­प्र­दे­शां­त­रे जीवस्य गतिर् इति सि­द्धां­त­व्या­ह­ति­प्र­सं­गा­त् ॥ येषां च च­तु­र­स्रः स्याल् लोको वृत्तो पि वा मतः । नि­ष्कु­ट­त्व­वि­नि­र्मु­क्त­स् तेषां सा न त्रि­व­क्र­ता ॥  ॥ मा भूद् इत्य् अ­यु­क्तं­, तथा पा­णि­मु­क्ता लां­ग­लि­का गो­मू­त्रि­का चै­क­द्वि­त्रि­व­क्रा सं­सा­रि­णो गतिर् इति सिद्धां- त­वि­रो­धा­त् । त­द­वि­रु­द्ध­म् अ­नु­रु­ध्य­मा­नैः त्रिवक्रा तु गतिर् अ­भ्यु­प­गं­त­व्या­, न चासौ नि­ष्कु­ट­त्व­वि­नि­र्मु­क्ते च­तु­र­स्रे वृत्ते वा लोके सं­भ­व­ती­ति न त­दु­प­दे­श­सं­भ­वः ॥ १०कि­य­त्स­म­या पुनर् अवक्रा गतिर् इत्य् आ­ह­;­ — ए­क­स­म­या­वि­ग्र­हा ॥ २९ ॥ गतिर् इत्य् अ­नु­व­र्त­ने­न सा­मा­ना­धि­क­र­ण्या­त् स्त्री­लिं­ग­नि­र्दे­शः कृतः । एकः समयो ऽस्या इत्य् ए­क­स­म­या­, न विद्यते विग्रहो व्याघातो स्या इत्य् अ­वि­ग्र­हा ऋज्वी गतिर् इत्य् अर्थः ॥ कुतश् चैवम् इत्य् आ­ह­;­ — अ­वि­ग्र­हा गतिस् तत्र प्रो­क्तै­क­स­म­या­खि­ला । प्राप्तिः स­म­य­मा­त्रे­ण लो­का­ग्र­स्य तनोर् अपि ॥  ॥ १५लो­का­ग्र­प्रा­प­णी गतिर् मुक्तस्य तावद् ए­क­स­म­या स­मा­वि­र्भू­ता­नं­त­वी­र्य­स्य त­स्यै­क­स­म­य­मा­त्रे­ण लो­का­ग्र­प्रा­प्त्यु- पपत्तेः । पू­र्व­त­नु­प­रि­त्या­गे­न त­न्वं­त­र­प्रा­प­णी­र्व­क्र­ग­ति­र् ए­क­स­म­यै­व सं­सा­रि­णो पि, सं­प्रा­प्त­ता­दृ­ग्वी­र्यां­त­रा­य­क्ष­यो- प­श­म­स्य लो­कां­त­र­व­र्ति­न्याः तनोर् अपि स­म­य­मा­त्रे­ण प्रा­प्ति­घ­ट­ना­त् । ततः स­क­ला­प्य् अ­वि­ग्र­हा गतिर् ए­क­स­म­ये- त्य् उ­प­प­न्नं । सा­म­र्थ्या­द् ए­क­व­क्रा द्वि­स­म­या­, द्विवक्रा त्रि­स­म­या­, त्रिवक्रा च­तुः­स­म­ये­ति सिद्धं ॥ यद्य् एवं स­र्व­त्रा­हा­र­को जीवः प्रसक्त इत्य् आकूतं प्र­ति­षे­ध­य­न्न् आ­ह­;­ — २०एकं द्वौ त्रीन् वा­ना­हा­र­कः ॥ ३० ॥ एकं वा समयं द्वौ वा समयौ त्रीन् वा स­म­या­न् अ­ना­हा­र­क इति सं­प्र­त्ये­यं­, प्र­त्या­स­त्तेः स­म­य­स्या­भि­सं- बं­धा­त्­, वा­श­ब्द­स्य प्रत्येकं प­रि­स­मा­प्ते­श् च । स­प्त­मी­प्र­सं­ग इति चेन् न, अ­त्यं­त­सं­यो­ग­स्य वि­व­क्षि­त­त्वा­त् । कः पुनर् आहारो नाम ये­ना­हा­र­को जीवः स्याद् इत्य् अ­भि­धी­य­ते­–­त्र­या­णां श­री­रा­णां षण्णां प­र्या­प्ती­नां योग्यपु- द्ग­ल­ग्र­ह­ण­म् आहारः त­द­भा­वा­द् वि­ग्र­ह­ग­ता­व् अ­ना­हा­र­कः­, न हि तस्याम् आ­हा­र­क­श­री­र­स्य सं­भ­वः­, नाप्य् औ­दा­रि­क- २५वै­क्रि­यि­क­श­री­र­योः षण्णां प­र्या­प्ती­नां व्या­घा­ता­त् । पुनर् आ­त्मै­क­स­म­ये द्वौ त्रीन् वा­ना­हा­र­को न पुनश् च­तु­र्थ­म् अ- पीत्य् आ­ह­;­ — एकं स­म­य­म् आत्मा द्वौ त्रीन् वा ना­हा­र­य­त्य् अयं । श­री­र­त्र­य­प­र्या­प्ति­प्रा­यो­ग्या­न् पु­द्ग­ला­न् इदम् ॥  ॥ चतुर्थे समये वश्यम् आ­हा­र­स्य प्र­सि­द्धि­तः । ऋज्वाम् इव गतौ प्राच्ये पुंसः सं­सा­र­चा­रि­णः ॥  ॥ द्वितीये पा­णि­मु­क्ता­यां लां­ग­लि­का तृ­ती­य­के । यथा त­द्व­त्त्रि­व­क्रा­यां चतुर्थे विग्रहः ग्रहः ॥  ॥ ३०संप्रति क्ष­णि­का­द्ये­कां­त­व्य­व­च्छे­दे­न स्या­द्वा­द­प­क्ष एव वि­ग्र­ह­ग­ति­र् जीवस्य सं­भ­व­ती­त्य् आ­ह­;­ — क्षणिकं निष्क्रियं चित्तं स्व­श­री­र­प्र­दे­श­तः । भिन्नं चि­त्तां­त­रं नैव प्रा­र­भे­त स­वि­ग्र­हं ॥  ॥ स­र्व­का­र­ण­शू­न्ये हि देशे कार्यस्य जन्मनि । काले वा न क्वचिज् ज्ञातुम् अस्य जन्म न सिद्ध्यति ॥  ॥ कूटस्थो पि पुमान् नैव जहाति प्रा­च्य­वि­ग्र­हं । न गृह्णात्य् उत्तरं कायम् अ­नि­त्य­त्व­प्र­सं­ग­तः ॥  ॥ ३३५प­रि­णा­मी यथा कालो ग­ति­मा­ना­ह­र­त्य­तः । स्वो­पा­त्त­क­र्म­सृ­ष्टे­ष्ट­दे­शा­दी­न् पु­द्ग­ला­न्त­रं ॥  ॥ इति वि­ग्र­ह­सं­प्रा­प्त्यै गतिर् जीवस्य युज्यते । षड्भिः सूत्रैः सु­नि­र्णी­ता निर्बाधं जै­न­द­र्श­ने ॥  ॥ अथैवं नि­रू­पि­त­ग­ते­र् जीवस्य नि­य­त­का­ला­त्म­ला­भ­स्य ष­ष्टि­का­द्या­त्म­ला­भ­व­त्सं­भा­व्य­मा­न­स्य ज­न्म­भे­द­प्र­ति­पा- द­ना­र्थ­म् आ­ह­;­ — ०५सं­मू­र्छ­न­ग­र्भो­प­पा­दा जन्म ॥ ३१ ॥ स­मं­त­तो मूर्छनं श­री­रा­का­र­त­या सर्वतः पु­द्ग­ला­नां स­म्मू­र्छ­नं­, शु­क्र­शो­णि­त­ग­र­णा­द् गर्भः मा­तृ­प्र­यु­क्ता­हा- रा­त्म­सा­त् क­र­णा­द् वा, उपेत्य पद्यते स्मिन्न् इत्य् उ­प­पा­दः । ए­ते­षा­म् इ­त­रे­त­र­यो­गे द्वंद्वे । सं­मू­र्छ­न­स्य ग्र­ह­ण­म् आदाव् अति- स्थू­ल­त्वा­त् अ­ल्प­का­ल­जी­वि­त्वा­त् त­त्का­र्य­का­र­ण­प्र­त्य­क्ष­त्वा­च् च, त­द­नं­त­रं गर्भस्य ग्रहणं का­ल­प्र­क­र्षा­नि­ष्प­त्तेः­, उ­प­पा­द­स्य ग्र­ह­ण­म् अंते दी­र्घ­जी­वि­त्वा­त् । त एते जीवस्य जन्मेति प्रत्येयं । सं­मू­र्छ­ना­दि­भे­दा­त् ज­न्म­भे­द­व­च- १०न­भे­द­प्र­सं­ग इति चेन् न, ज­न्म­सा­मा­न्यो­पा­दा­ना­नां त­दे­क­त्वो­प­प­त्तेः ॥ कुतः पुनः सं­मू­र्छ­ना­द­य एव ज­न्म­भे­दा इत्य् आ­ह­;­ — सं­मू­र्छ­ना­द­यो जन्म पुंसो भेदेन सं­ग्र­हा­त् । सतो पि ज­न्म­भे­द­स्य प­र­स्यां­त­र्ग­ते­र् इह ॥  ॥ सं­स्वे­दो­द्भे­दा­द­यः परे ज­न्म­भे­दाः सं­मू­र्छ­ना­त् तेषां त­त्रै­वां­त­र्ग­म­ना­त् । भेदेन तु सं­गृ­ह्य­मा­णं जन्म त्रिविधं व्य­व­ति­ष्ठ­ते सं­मू­र्छ­ना­दि­भे­दः पुनर् जीवस्य त­त्का­र­ण­क­र्म­भे­दा­त्­, सो पि स्व­नि­मि­त्ता­ध्य­व­सा­य­भे­दा­द् इति १५प्र­ति­प­त्त­व्यं ॥ त­द्यो­नि­प्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — स­चि­त्त­शी­त­सं­वृ­ताः सेतरा मिश्राश् चै­क­श­स् त­द्यो­न­यः ॥ ३२ ॥ आत्मनः प­रि­णा­म­वि­शे­ष­श् चित्तं, शीतः स्प­र्श­वि­शे­षः­, संवृतो दु­रु­प­ल­क्ष्यः । सह चित्तेन वर्तत इति स­चि­त्तः­, शीतो स्यास्तीति शीतः, सं­व्री­य­ते संवृतः । स­चि­त्त­श् च शीतश् च सं­वृ­त­श् च स­चि­त्त­शी­त­सं­वृ­ताः सहे- २०तरैर् अ­चि­त्तो­ष्ण­वि­वृ­तै­र् वर्तंते इति सेतराः स­प्र­ति­प­क्षाः­, मि­श्र­ग्र­ह­ण­म् उ­भ­या­त्म­सं­ग्र­हा­र्थं । चशब्दः प्रत्येकं समु- च्चयार्थ इत्य् एके, त­द­यु­क्तं त­मं­त­रे­णा­पि त­त्प्र­ती­तेः पृ­थि­व्य­प्ते­जो­वा­यु­र् इति यथा । इ­त­र­यो­नि­भे­द­स­मु­च्च­या- र्थस् तु युक्तश् च­श­ब्दः­, एक्रशो ग्रहणं क्र­म­मि­श्र­प्र­ति­प­त्त्य­र्थं तेन सचित्तो चित्तो मिश्रश् च शीत उष्णो मिश्रश् च संवृतो विवृतो मिश्रश् चेति न­व­यो­नि­भे­दा­स् तस्य जन्मनः प्र­ती­यं­ते त­च्छ­ब्द­स्य प्र­कृ­ता­पे­क्ष­त्वा­त् । स­चि­त्ता­दी­नां द्वंद्वे पुं­व­द्भा­वा­भा­वो भि­न्ना­श्र­य­त्वा­द् इत्य् एके, तद् अयुक्तं । पु­ल्लिं­ग­स्य यो­नि­श­ब्द­स्ये­हा­श्र­य­णा­त् तस्यो- २५भ­य­लिं­ग­त्वा­त् । स्त्री­लिं­ग­स्य वा प्र­यो­ग­स्यो­त्त­रे य­दि­क­स्य ह्र­स्व­त्व­स्य वि­धा­ना­त् द्रुतायां त­प­र­क­र­ण­क­र­णा­न् म- ध्यम् अ­व­लं­बि­त­यो­र् उ­प­सं­ख्या­न­म् इत्य् अत्र द्वंद्वे पि तस्य द­र्श­ना­त् । यो­नि­ज­न्म­नो­र् अ­वि­शे­ष इति चेन् न, आ­धा­रा­धे­य- भेदाद् वि­शे­षो­प­प­त्तेः । स­चि­त्त­ग्र­ह­ण­मा­दौ तस्य चे­त­ना­त्म­क­त्वा­त् त­द­नं­त­रं शी­ता­भि­धा­नं तद् अप्य् आद्ये हे­तु­त्वा­त् । अंते सं­वृ­त­ग्र­ह­णं गु­प्त­रू­प­त्वा­त् । त­त्रा­चि­त्त­यो नयो दे­व­ना­र­काः­, गर्भजा मि­श्र­यो­न­यः­, शे­षा­स्त्रि­वि­क­ल्पाः­; शी­तो­ष्ण­यो नयो दे­व­ना­र­काः­, उ­ष्ण­यो­नि­स् ते­ज­स्का­यि­कः­, इतरे त्रि­प्र­का­राः­; दे­व­ना­र­कै­कें­द्रि­याः सं­वृ­त­यो- ३०नयः, वि­क­लें­द्रि­या वि­वृ­त­यो­न­यः­, मि­श्र­यो­न­यो गर्भजाः त­द्भे­दा­श् च­श­ब्द­स­मु­च्चि­ताः प्र­त्य­क्ष­ज्ञा­न­दृ­ष्टाः­, इतरे- षाम् आ­ग­म­ग­म्या­श् च­तु­र­शी­ति­श­त­स­ह­स्र­सं­ख्याः । तद् उक्तं । "­णि­च्चि­द­र­धा­तु­स­त्त­य­त­रु­द­स­वि­य­लिं­दि­ए दोदो । अ­सु­र­णि­र­य­ति­रि­य­च­दु­रो चोद्दस मणुए स­द­स­ह­स्सा­" ॥ अ­थै­ते­षां यो­नि­भे­दा­नां सद्भावे युक्तिम् उ­प­द­र्श­य­ति­;­ — तस्यापि योनयः संति स­चि­त्ता­द्या य­थो­दि­ताः । स्वा­वा­रे­ण विना जन्म क्रियाया जा­त्व­नी­क्ष­णा­त् ॥  ॥ ३३६त­द्वै­चि­त्र्यं पुनः क­र्म­वै­चि­त्र्या­त् तद् वि­ह­न्य­ते । का­र्य­वै­चि­त्र्य­सि­द्धे­स् तु क­र्म­वै­चि­त्र्य­नि­र्ण­यः ॥  ॥ न हि स्व­भा­व­त एव प्राणिनां सु­ख­दुः­खा­नु­भ­वा­दि­का­र्य­वै­चि­त्र्यं नि­य­मा­भा­व­प्र­सं­गा­त् । कालाद् एवेति वा युक्तं, ए­क­स्मि­न्न् अपि काले त­द्वै­चि­त्र्या­नु­भ­वा­त् । भू­त­वै­चि­त्र्या­त् सु­खा­दि­वै­चि­त्र्य­म् इति चेत् न, सुखादेः भूत- का­र्य­त्व­नि­षे­धा­त् । ततः क­र्म­वै­चि­त्र्य­म् एव सु­खा­दि­का­र्य­वै­चि­त्र्यं ग­म­य­ति­, त­द्व्य­ति­रे­के­ण दृ­ष्ट­का­र­ण­सा­क­ल्ये पि ०५क­दा­चि­द् अ­नु­त्प­त्तेः । तच् च क­र्म­वै­चि­त्र्य­म् अस्य ज­न्म­नि­मि­त्त­म् इति पर्याप्तं प्र­पं­च­के­न ॥ केषां पुनर् ग­र्भ­ज­न्मे­त्य् आ­ह­;­ — ज­रा­यु­जां­ड­ज­पो­ता­नां गर्भः ॥ ३३ ॥ जा­ल­व­त्प्रा­णि­प­रि­व­र­णं जरायुः जरायौ जाता ज­रा­यु­जाः­, शु­क्र­शो­णि­त­प­रि­व­र­ण­म् उ­पा­त्त­का­ठि­न्यं न­ख­त्व­क्- सदृशं प­रि­मं­ड­ल­म् अंडं अंडे जाता अंडजाः पू­र्णा­व­य­वः प­रि­स्पं­दा­दि­सा­म­र्थ्यो­प­ल­क्षि­तः पोतः । पोतज इत्य् अ- १०युक्तम् अ­र्थ­भे­दा­भा­वा­त् । आत्मा पोतज इति चेन् न, तस्यापि पो­त­प­रि­मा­णा­त्मा­त्म­नः पो­त­त्वा­त् । जरायु- जाश् च अं­ड­जा­श् च पोताश् च ज­रा­यु­जां­ड­ज­पो­ता इति सिद्धं द्वंद्वे । ज­रा­यु­ग्र­ह­ण­मा­दा­व् अ­भ्य­र्हि­त­त्वा­त् क्रि­या­रं­भ- श­क्ति­यो­गा­त् के­षां­चि­न् म­हा­प्र­भा­व­त्वा­न् मा­र्ग­फ­ला­भि­सं­बं­धा­च् च । त­द­नं­त­र­म् अं­ड­ज­ग्र­ह­णं पोतेभ्यो ऽ­भ्य­र्हि­त­त्वा­त् । एतेषां गर्भ एव जन्मेति सूत्रार्थः । उद्देशे च निर्देशो युक्त इति चेन् न, गौ­र­व­प्र­सं­गा­त् । शेषाणां संमू- र्छनम् इति ल­घु­नो­पा­ये­न ग­र्भो­प­पा­दा­नं­त­रं व­च­नो­प­प­त्तेः ॥ कुतः पुनर् ज­रा­यु­जा­दी­नां गर्भ एव युक्त इत्य् आ­ह­;­ — १५युक्तो ज­रा­यु­जा­दी­ना­म् एव गर्भो व­धा­र­णा­त् । दे­व­ना­र­क­शे­षा­णां ग­र्भा­भा­व­वि­भा­व­ना­त् ॥  ॥ यदि हि ज­रा­यु­जा­दी­नां गर्भ एवेत्य् अ­व­धा­र­णं स्यात् तदा ज­रा­यु­जा­द­यो ग­र्भ­नि­य­ताः स्युः गर्भस् तु तेष्व् अनि- यत इति दे­व­ना­र­के­षु शेषेषु स प्र­स­ज्ये­त । यदा तु ज­रा­यु­जा­दी­ना­म् एवेत्य् अ­व­धा­र­णं तदा तेषु ग­र्भा­भा­वो वि­भा­व्य­त इति युक्तो ज­रा­यु­जा­दी­ना­म् एव गर्भः ॥ के­व­ल­म् उ­प­पा­दे पि ज­रा­यु­जा­दी­नां प्रसक्तौ त­न्नि­वा­र­णा­र्थ­म् इदम् आ­ह­;­ — २०दे­व­ना­र­का­णा­म् उ­प­पा­दः ॥ ३४ ॥ स्याद् दे­व­ना­र­का­णा­म् उ­प­पा­दो नि­य­त­स् तथा । त­स्या­भा­वा­त् ततो न्येषां तेषां ज­न्मां­त­र­च्यु­तेः ॥  ॥ दे­व­ना­र­का­णा­म् ए­वो­प­पा­द इति हि नियमे दे­व­ना­र­के­षु नियत उ­प­पा­दः दे­व­ना­र­का­स् तू­प­पा­दे­न नियता इति ग­र्भ­सं­मू­र्छ­न­यो­र् अपि प्रसक्ताः पू­र्वो­त्त­र­सू­त्रा­व­धा­र­णा­त् । तत्र नि­रु­वा­च­, को सौ ? उ­प­पा­द एव नारका अ­व­ति­ष्ठं­ते न गर्भे सं­मू­र्छ­ने वा प्र­स­ज्यं­ते ततस् तेषां ज­न्मां­त­र­च्यु­ति­सि­द्धे­र् उ­प­पा­द एव ॥ २५नन्व् एवं ज­रा­यु­जा­दी­नां दे­व­ना­र­का­णां च सं­मू­र्छ­ने पि प्र­स­क्ति­र् इत्य् आख्यातं प्र­ति­घ्न­न्न् आ­ह­;­ — शेषाणां सं­मू­र्छ­न­म् ॥ ३५ ॥ शे­षा­णा­म् एव सं­मू­र्छ­न­म् इत्य् अ­व­धा­र­णी­यं । के पुनः शेषाः कुतो वा तेषाम् एव सं­मू­र्छ­न­म् इत्य् आ­ह­;­ — नि­र्दि­ष्टे­भ्य­स् तु शेषाणां युक्तं सं­मू­र्छ­नं सदा । ग­र्भो­प­पा­द­यो­स् तत्र प्र­ती­त्य­नु­प­प­त्ति­तः ॥  ॥ उक्तेभ्यो ज­रा­यु­जा­दि­भ्यो दे­व­ना­र­के­भ्य­श् च अन्ये शेषास् तेषाम् एव सं­मू­र्छ­नं युक्तं सदा ग­र्भो­प­पा­द­यो­स् तत्र ३०प्र­ती­त्य­नु­प­प­त्तेः । तर्हि सं­स्वे­द­जा­दी­नां ज­न्म­का­रो न्यः सू­त्र­यि­त­व्य इत्य् आ­शं­का­म् अ­प­सा­र­य­न्न् आ­ह­;­ — तथा सं­स्वे­द­जा­दी­ना­म् अपि सं­मू­र्छ­नं मतं । जन्मेति नापरो ज­न्म­प्र­का­रो सूत्रितो स्ति नः ॥  ॥ इत्य् एवं पंचभिः सूत्रैः सूत्रितं जन्म जन्मिनां । भे­द­प्र­भे­द­त­श् चिंत्यं यु­क्त्या­ग­म­स­मा­श्र­यं ॥  ॥ ३३७अथ जीवस्य कति श­री­रा­णी­त्य् आ­ह­;­ — औ­दा­रि­क­वै­क्रि­यि­का­हा­र­क­तै­ज­स­का­र्म­णा­नि श­री­रा­णि ॥ ३६ ॥ श­री­र­ना­म­क­र्मो­द­ये सति शीर्यंत इति श­री­रा­णि । श­र­ण­क्रि­या­त्र व्यु­त्प­त्ति­नि­मि­त्तं तु श­री­र­ना­म­क­र्मो­द­य ए­वो­दि­तः श­री­र­त्व­प­रि­णा­मः न पुनर् अ­र्थां­त­र­भू­त­श­री­र­त्व­सा­मा­न्यं तस्य वि­चा­र्य­मा­ण­स्या­यो­गा­त् ॥ ०५केन पुनः का­र­णे­न ज­न्मां­त­रं श­री­रा­ण्य् आहुर् इत्य् उ­च्य­ते­;­ — स्वयोनौ जन्म जीवस्य श­री­रो­त्प­त्ति­र् इष्यते । ते­ना­त्रौ­दा­रि­का­दी­नि श­री­रा­णि प्र­च­क्ष­ते ॥  ॥ औ­दा­रि­का­दि­श­री­र­ना­म­क­र्म­वि­शे­षो­द­या­पा­दि­ता­नि पं­चै­वौ­दा­रि­का­दी­नि श­री­रा­णि जीवस्य य­दु­त्प­त्तिः स्वयोनौ ज­न्मो­क्तं­, न हि ग­ति­ना­मो­द­य­मा­त्रं जन्म, अ­नु­त्प­न्न­श­री­र­स्या­पि त­त्प्र­सं­गा­त् । त­त्रो­दा­रं स्थूलं प्र­यो­ज­न­म् अस्येत्य् औ­दा­रि­कं उदारे भवम् इति वा, विक्रिया प्र­यो­ज­न­म् अस्येति वै­क्रि­यि­क­म् आ­ह्रि­य­ते तद् इत्य् आ­हा­र­कं­, १०ते­जो­नि­मि­त्त­त्वा­त् तै­ज­सं­, क­र्म­णा­म् इदं कार्मणं त­त्स­मू­हो वा । एतेषां द्वंद्वे, पूर्वम् औ­दा­रि­क­स्य ग्र­ह­ण­म् अ­ति­स्थू­ल- त्वात् उ­त्त­रे­षां क्र­म­व­च­नं । सू­क्ष्म­क्र­म­सू­क्ष्म­प्र­ति­प­त्त्य­र्थं का­र्म­ण­ग्र­ह­ण­मा­दौ युक्तम् औ­दा­रि­का­दि­श­री­रा­णां त­त्का­र्य­त्वा­द् इति चेन् न, त­स्या­त्यं­त­प­रो­क्ष­त्वा­त् । औ­दा­रि­क­म् अपि प­रो­क्ष­म् इति चेन् न, तस्य के­षां­चि­त् परोक्ष- त्वात् । तथा हि — सिद्धम् औ­दा­रि­कं ति­र्य­ङ्मा­नु­षा­णा­म् अ­ने­क­धा । शरीरं तत्र त­न्ना­म­क­र्म­वै­चि­त्र्य­तो बृहत् ॥  ॥ १५बृहद् धि श­री­र­म् औ­दा­रि­कं म­नु­ष्या­णां तिरश्चां च प्र­त्य­क्ष­तः सिद्धं तेषु श­री­रे­षु मध्ये । तच् चा­ने­क­धा तन्ना- म­क­र्म­णो ने­क­वि­ध­त्वा­त् ॥ शेषाणि कुतः सि­द्धा­नी­त्य् आह — सं­भा­व्या­नि ततो न्यानि बा­ध­का­भा­व­नि­र्ण­या­त् । प­र­मा­ग­म­सि­द्धा­नि युक्तितो पि च कार्मणं ॥  ॥ न क­र्म­णा­म् इदं का­र्म­ण­म् इत्य् अस्मिन् पक्षे सर्वम् औ­दा­रि­का­दि कार्मणं प्र­स­क्त­म् इति चेन् न, प्र­ति­नि­य­त­क­र्म­नि- मि­त्त­त्वा­त् तेषां भे­दो­प­प­त्तेः । क­र्म­सा­मा­न्य­कृ­त­त्वा­द् अभेद इति चेन् न, ए­क­मृ­दा­दि­का­र­ण­पू­र्व­क­स्या­पि घटोदं- २०च­ना­दे­र् भे­द­द­र्श­ना­त् का­र्म­ण­प्र­णा­लि­क­या च त­न्नि­ष्प­त्तिः स्वो­पा­दा­न­भे­दा­द् भेदः प्रसिद्धः । पृ­थ­गु­प­लं­भ­प्र­सं­ग इति चेन् न, वि­श्र­सो­प­च­ये­न स्थानात् क्लि­न्न­गु­ड­रे­णु­श्ले­ष­व­दौ­दा­रि­का­दी­नां का­र्म­ण­नि­मि­त्त­त्वे कार्मणं किं नि­मि­त्त­म् इति वाच्यं ? न तावन् नि­र्नि­मि­त्तं त­द­नि­र्मो­क्ष­प्र­सं­गा­द् वा­भि­भा­व­प्र­सं­गा­द् वा श­री­रां­त­र­नि­मि­त्त­त्वे तु तस्याप्य् अ­न्य­श­री­र­नि­मि­त्त­त्वे न­व­स्था­प­त्ति­र् इति चेन् न, तस्यैव नि­मि­त्त­भा­वा­त् । पूर्वं हि कार्मणं का­र्म­ण­स्य निमित्तं तद् अपि त­दु­त्त­र­स्ये­ति नि­मि­त्त­नै­मि­त्ति­क­भा­वो ऽ­वि­रु­ध्य­ते । न­चै­व­म् अ­न­व­स्था­प­त्तिः का­र्य­का­र­ण­भा­वे­न तत्सं- २५ता­न­स्या­ना­दे­र् अ­वि­रो­धा­त् । मि­थ्या­द­र्श­ना­दि­नि­मि­त्त­त्वा­च् च ना­नि­मि­त्तं का­र्म­णं­, ततो ना­नि­र्मो­क्ष­प्र­सं­गः । तच् चै­वं­वि­धं प­र­मा­ग­मा­त् सिद्धं वै­क्रि­यि­का­दि­व­त् यु­क्ति­त­श् च य­था­प्र­दे­शं सा­ध­यि­ष्य­ते ॥ ननु यद्य् औ­दा­रि­कं स्थूलं तदा परं परं की­दृ­श­म् इत्य् आ­ह­;­ — परं परं सूक्ष्मम् ॥ ३७ ॥ प­र­श­ब्द­स्या­ने­का­र्थ­त्वे वि­व­क्षा­तो व्य­व­स्था­र्थ­ग­तिः पृ­थ­ग्भू­ता­नां सू­क्ष्म­गु­णे­न वी­प्सा­नि­र्दे­शः ते­नौ­दा­रि- ३०कात् परं वै­क्रि­यि­कं सूक्ष्मं न स्थू­ल­त­रं­, ततो प्य् आ­हा­र­कं­, ततो पि तैजसं सूक्ष्मं, ततो पि का­र्म­ण­म् इति सं­प्र­ती­य­ते ॥ प्र­दे­श­तः परं परं कीदृग् इत्य् आ­ह­;­ — प्र­दे­श­तो ऽ­सं­ख्ये­य­गु­णं प्रा­क्तै­ज­सा­त् ॥ ३८ ॥ प्रदेशाः प­र­मा­ण­व­स् ततो ऽ­सं­ख्ये­य­गु­णं परं परम् इत्य् अ­भि­सं­बं­धः प्रा­क्तै­ज­सा­द् इति व­च­ना­त् । न तै­ज­स­का­र्म- ३३८णयोर् अ­सं­ख्ये­य­गु­ण­त्वं । किं तर्हि ? औ­दा­रि­का­द् वै­क्रि­यि­कं प्र­दे­श­तो ऽ­सं­ख्ये­य­गु­णं ततो प्य् आ­हा­र­क­म् इति निश्चयः ॥ तै­ज­स­का­र्म­णे किं गुणे इत्य् आ­ह­;­ — अ­नं­त­गु­णे परे ॥ ३९ ॥ प्र­दे­श­त इत्य् अ­नु­व­र्त­ते परं परम् इति च, ते­ना­हा­र­का­त् परं तैजसं प्र­दे­श­तो ऽ­नं­त­गु­णं ततो पि का­र्म­ण­म् अनंत- ०५गुणम् इति वि­ज्ञा­य­ते । तत एव नो­भ­यो­स् तु­ल्य­त्व­म् आ­हा­र­का­द् अ­नं­त­गु­ण­त्वा­भा­वा­त् । अन्यद् एव हि आ­हा­र­का­द् अ- नं­त­गु­ण­त्वं तै­ज­स­स्य­, तै­ज­सा­च् चान्यत् का­र्म­ण­स्य त­स्या­नं­त­वि­क­ल्प­त्वा­त् प­र­स्मि­न् स­त्या­रा­ती­य­स्या­व­र­त्वा­व­रे इति निर्देशो न प्र­स­ज्य­ते बु­द्धि­वि­ष­य­व्या­पा­रा­द् उ­भ­यो­र् आ­हा­र­त्वो­प­प­त्तेः । व्य­व­हि­ते पि वा प­र­श­ब्द­प्र­यो­गा­त् । ननु च यदि प्र­दे­शा­पे­क्ष­या परं प­र­म­सं­ख्ये­य­गु­ण­म् अ­नं­त­गु­णं चोच्यते सूक्ष्मं कथम् इत्य् आ­ह­;­ — क्षे­त्रा­व­गा­ह­ना­पे­क्षां कृत्वा सूक्ष्मं परं परं । तै­ज­सा­त् प्रा­ग­सं­ख्ये­य­गु­णं ज्ञेयं प्र­दे­श­तः ॥  ॥ १०त­था­नं­त­गु­णे ज्ञेये परे तै­ज­स­का­र्म­णे । तर्हि स­प्र­ति­घा­ते ते प्राप्ते इत्य् आ­ह­;­ — अ­प्र­ती­घा­ते ॥ ४० ॥ प्र­ती­घा­तो मू­र्त्यं­त­र­व्या­घा­तः स न विद्यते ययोस् ते ऽ­प्र­ती­घा­ते तै­ज­स­का­र्म­णे । कुत इत्य् आ­ह­;­ — सर्वतो प्य् अ­प्र­ती­घा­ते प­रि­णा­म­वि­शे­ष­तः । १५वै­क्रि­यि­का­हा­र­यो­र् अप्य् अ­प्र­ती­घा­त­त्व­म् इति न मं­त­व्यं­, सर्वतो ऽ­प्र­ती­घा­त­स्य तयोर् अ­भा­वा­त् । न हि वै­क्रि­यि­कं सर्वतो प्र­ती­घा­त­म् आ­हा­र­कं वा प्र­ति­नि­य­त­वि­ष­य­त्वा­त् त­द­प्र­ती­घा­त­स्य । तै­ज­स­का­र्म­णे पुनः सर्वस्य सं­सा­रि­णः सर्वतो प्र­ती­घा­ते ताभ्यां सह स­र्व­त्रो­त्पा­दा­न्य­था­नु­प­प­त्तेः । ततस् तर्हि सूत्रे सर्वतो ग्रहणं क­र्त­व्य­म् इति चेत् न, मुख्यस्य प्र­ती­घा­त­स्या­त्र वि­व­क्षि­त­त्वा­त् । कुतः पुनस् तादृशो ऽ­प्र­ती­घा­त इति चेत्, सू­क्ष्म­प­रि­णा­म­वि- शे­षा­द­य­स् पिंडे ते­जो­नु­प्र­वे­श­व­त् । ये त्व् आहुः, पूर्वं पूर्वं सूक्ष्मं युक्तं प्र­दे­श­तो ल्पत्वाद् इति तान् प्र­त्या­ह­;­ — २०प्र­दे­श­तो ल्प­ता­ता­र­त­म्यं कायेषु ये विदुः । सू­क्ष्म­ता­ता­र­त­म्य­स्य साधनं ते कु­ता­र्कि­काः ॥  ॥ तस्य का­र्पा­स­पिं­डे­ना­ने­कां­ता­त् त्रिष्व् इ­ला­त्म­नां । प्र­दे­श­ब­हु­ता­ता­र­त­म्य­व­त्स्थौ­ल्य­बं­ध­ने ॥  ॥ यथैव प्र­दे­श­ब­हु­त्व­ता­र­त­म्य­म् उ­त्त­रो­त्त­र­श­री­रे­षु स्थू­ल­त्व­प्र­क­र्षे साध्ये नि­बि­डा­व­य­व­सं­यो­ग­प­रि­णा­मे­ना­य- स्पिं­डे­ना­नै­कां­ति­क­म् इति न तत्र स्थू­ल­ता­ता­र­त­म्यं सा­ध­य­ति तथा प्र­दे­शा­ल्प­त्व­ता­र­त­म्य­म् अपि पू­र्व­श­री­रे­षु न सू­क्ष्म­ता­ता­र­त­म्य­म् इति स्व­हे­तु­वि­शे­ष­सां­नि­ध्या­त् तै­ज­स­का­र्म­ण­यो­र् अ­नं­त­गु­ण­त्वे पि पू­र्व­का­यः सू­क्ष्म­प­रि­णा­मः २५सिद्धः सर्वतो प्र­ती­घा­त­त्वं सा­ध­य­त्य् ए­वा­य­स्पिं­डे ते­जो­नु­प्र­वे­श­व­दि­ति सूक्तं । न हि ते­ज­सो­य­स्पिं­डे­न प्र­ती­घा­ते त­त्रा­नु­प्र­वे­शो युज्यते । स्यान् मतं, तेजसः सं­यो­ग­वि­शे­षा­द­य­स् पिं­डा­व­य­वे­षु कर्माण्य् उ­त्प्र­ति­प­द्यं­ते ततो विभा- गस्ततः सं­यो­ग­वि­ना­श­स् ततो पि त­स्या­य­स्पिं­डा­व­य­वि­नो वि­ना­श­स् ततो प्य् औ­ष्ण्या­पे­क्षा­द् अ­ग्नि­सं­यो­गा­त् त­द­व­य­वे- ष्व् अ­नु­ष्णा­शी­त­स्प­र्श­वि­ना­शः प­र­स्मा­द् अ­ग्नि­सं­यो­गा­द् उ­ष्ण­स्प­र्शो­त्प­त्तिः ततस् त­दु­प­भो­क्तु­र् अ­दृ­ष्ट­वि­शे­ष­व­शा­द् द्व्य­णु­का­दि- प्र­क्र­मे­ण ता­दृ­श­स्यै­वा­य­स्पिं­ड­स्यो­त्प­त्तिः । एवं न ना­य­स्पिं­डे त­द­व­स्थे तेजसो नु­प्र­वे­शो स्ति यतो ऽप्रती- ३०घातस्य विघाते नि­द­र्श­नी­क्रि­ये­ते­ति । तद् अ­यु­क्तं­, प्र­ती­ति­वि­रो­धा­त् । स ए­वा­य­म् अ­य­स्पिं­ड­स् ते­जो­व्या­प्तः प्र­ति­भा­ति यः पूर्वम् अनुष्णः स­मु­प­ल­ब्ध इति प्रतीतेः । परत्र प्र­क्रि­या­मा­त्र­स्य जा­तु­चि­द­प्र­ती­ते­र् न भ्रांतत्वं स­दृ­शा­प­रो­त्प­त्ते­स् तथा प्र­ती­ति­र् इति चेन् न, ए­क­त्वा­दि­व­त् । न हि किंचिन् मू­र्त­म­ति प्रवि- श­द­मू­र्तं दृष्टं । व्योम दृष्टम् इति चेन् न, तत्र मू­र्त­म­ति मूर्तेष्व् अपि तथा प्र­सं­गा­त् । तथा च तत् क­थं­चि­त् प्र- ३३९त्य­भि­ज्ञा­ना­द् ए­क­त्व­सि­द्धिः । बा­ध­क­र­हि­ता­त् ततस् तत्सिद्धौ कथम् अ­य­स्पिं­डे पि प्र­त्य­भि­ज्ञा­ना­द् एकत्वं सिद्ध्येत् ? न हि तत्र किंचिद् बा­ध­क­म् अस्ति । स्यान् मतं, तेजो ऽ­य­स्पिं­डे त­द­व­स्थे­ना­नु­प्र­वि­श­ति मू­र्त­त्वा­ल् लो­ष्ठ­व­द् इत्य् ए­त­द्बा­ध­क­म् इति तद् अ­स­द्धे­तोः सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­त्वा­त् स­र्व­ज्ञ­त्वा­भा­वे व­क्तृ­त्वा­दि­व­त् । न हि किंचिन् मू­र्त­म­ति प्रविश- दमूर्तं दृष्टं । व्योम दृष्टम् इति चेत्, तत्र मू­र्ति­म­तो नु­प्र­वे­शा­त् तथा प्र­ती­ते­र् अ­बा­ध­त्वा­द् इत्य् अलं प्र­सं­गे­न ॥ ०५ननु कर्मैव का­र्म­ण­म् इत्य् अस्मिन् पक्षे न त­च्छ­री­रं पु­रु­ष­वि­शे­ष­गु­ण­त्वा­द् बु­द्ध्या­दि­व­द् इति कश्चित् तं प्र­त्या­ह­;­ — कर्मैव कार्मणं तत्र शरीरं नृ­गु­ण­त्व­तः । इत्य् अ­स­द्द्र­व्य­रू­पे­ण तस्य पौ­द्ग­लि­क­त्व­तः ॥  ॥ न हि कर्म ध­र्मा­ध­र्म­रू­प­म् अ­दृ­ष्ट­सं­ज्ञ­कं पु­रु­ष­वि­शे­ष­गु­ण­स् तस्य द्र­व्या­त्म­ना पौ­द्ग­लि­क­त्वा­त् ततो ना­श­री­र­त्व- सिद्धिः । भा­व­क­र्मै­वा­त्म­गु­ण­रू­पं न द्र­व्य­क­र्म पु­द्ग­ल­प­र्या­य­त्व­म् आ­त्म­सा­त् कु­र्व­त्प्र­सि­द्ध­म् इति म­न्य­मा­नं प्र­त्या­ह­;­ — कर्म पु­द्ग­ल­प­र्या­यो जीवस्य प्र­ति­प­द्य­ते । पा­र­तं­त्र्य­नि­मि­त्त­त्वा­त् का­रा­गा­रा­दि­बं­ध­व­त् ॥  ॥ १०क्रो­धा­दि­भि­र् व्य­भि­चा­र इति चेन् न, तेषाम् अपि जीवस्य पा­र­तं­त्र्य­नि­मि­त्त­त्वे पौ­द्ग­लि­क­त्वो­प­प­त्तेः । चिद्रूप- तया सं­वे­द्य­मा­नाः क्रो­धा­द­यः कथं पौ­द्ग­लि­काः प्र­ती­ति­वि­रो­धा­द् इति चेन् न, नि­र्हे­तो­र् व्य­भि­चा­रा­यो­गा­त् तेषां पा­र­तं­त्र्य­नि­मि­त्त­त्वा­भा­वा­त् । द्र­व्य­क्रो­धा­द­य एव हि जीवस्य पा­र­तं­त्र्य­नि­मि­त्तं न भा­व­क्रो­धा­द­य­स् तेषां स्वयं पा­र­तं­त्र्य­रू­प­त्वा­द् द्र­व्य­क्रो­धा­दि­क­र्मो­द­ये हि सति भा­व­क्रो­धा­द्यु­त्प­त्ति­र् एव जीवस्य पा­र­तं­त्र्यं न पुनस् तत्कृत- म् अन्यत् किंचिद् इत्य् अ­व्य­भि­चा­री हेतुर् ना­ग­म­कः सदा ॥ १५अ­त्रा­प­रः स्व­प्नां­ति­कं शरीरं प­रि­क­ल्प­य­ति तम् अ­प­सा­र­य­न्न् आ­ह­;­ — स्व­प्नो­प­भो­ग­सि­द्ध्य­र्थं कायं स्व­प्नां­ति­कं तु ये । प्राहुस् तेषां नि­वा­र्यं­ते भोग्याः स्व­प्नां­ति­काः कथम् ॥  ॥ भो­ग्य­वा­स­न­या भो­ग्या­भा­सं चेत् स्व­प्न­वे­दि­नां । श­री­र­वा­स­ना­मा­त्रा­च् छ­री­रा­भा­स­नं न किम् ॥  ॥ यथैव हि स्व­प्न­द­शा­यां भो­गो­प­ल­ब्धिः स्व­प्नां­ति­कं श­री­र­म् अं­त­रे­ण न घटत इति मन्यते तथा भो­ग्या­न­र्था- नं­त­रे­णा­पि सा न सु­घ­टे­ति भ­व­द्भि­र् म­न­नी­यं­, जा­ग्र­द्द­शा­यां शरीर इव भोगेष्व् अपि सत्सु भो­गो­प­ल­ब्धेः सिद्ध- २०त्वात् । यदि पुनर् भो­ग्य­वा­स­ना­मा­त्रा­त् स्व­प्न­द­र्शि­नां भो­ग्या­भा­स इति भवतां मतिस् तदा श­री­र­वा­स­ना­मा­त्रा­च् छ- री­रा­भा­स­न­म् इति किं न मतं ? त­था­स­ति स्व­प्न­प्र­ति­भा­स­स्य मिथ्यात्वं सि­द्ध्ये­त्­, अन्यथा श­री­र­प्र­ती­ते­र् अपि भो­ग्य­प्र­ती­तेः सु­खा­दि­भो­गो­प­ल­ब्धेः स्व­प्न­त्व­प्र­सं­गा­त् । ततो न सौ­ग­ता­नां स्व­प्नां­ति­कं शरीरं क­ल्प­यि­तुं युक्तं नापि स्वा­भा­वि­क­म् इत्य् आह — स्वा­भा­वि­कं पुनर् गात्रं शुद्धं ज्ञानं वदंति ये । कुतस् तेषां विभागः स्यात् त­च्छ­री­र­श­री­रि­णोः ॥  ॥ २५तद् एव ज्ञा­न­श­री­र­व्या­वृ­त्त्या शरीरी स्याद् अ­श­री­र­व्या­वृ­त्त्या श­री­र­म् इति सु­ग­त­स्य शु­द्ध­ज्ञा­ना­त्म­नः शरी- रित्वम् अ­श­री­रि­त्वं च वि­भा­गे­न व्य­व­ति­ष्ठ­ते क­ल्प­ना­सा­म­र्थ्या­द् इति न मं­त­व्यं­, त­द्व्या­वृ­त्ते­र् एव त­त्रा­सं­भ­वा­त् । सिद्धे हि तस्य श­री­रि­त्वे वा श­री­रि­ण श­री­रा­च् च व्यावृत्तिः सिद्ध्येत् तत्सिद्धौ च श­री­रि­त्व­म् अ­श­री­रि­त्वं चेति प­र­स्प­रा­श्र­या­न् नै­क­स्या­पि सिद्धिः । ततो न स्वा­भा­वि­कं शरीरं नाम यत् पुनर् आ­ति­वा­हि­कं नै­र्मा­णि­कं च त­द­स्म­द­भि­म­त­म् एवेत्य् आह — ३०का­र्म­णां­त­र्ग­तं युक्तं शरीरं चा­ति­वा­हि­क­म् । नै­र्मा­णि­कं तु यत् तेषां तन् नो वै­क्रि­यि­कं मतं ॥  ॥ सां­भो­गि­कं पुनर् औ­दा­रि­का­दि­श­री­र­त्र­य­म् अ­प्र­ति­षि­द्ध­म् एवेति न श­री­रां­त­र­म् अस्ति ॥ नन्व् औ­दा­रि­का­दी­नि भिन्नानि पा­र्थि­वा­दि­श­री­रा­णि संति ततो न्य­त्रो­प­सं­ख्या­त­व्या­नी­ति केचित् तान् प्र­त्या­ह­;­ — पा­र्थि­वा­दि­श­री­रा­णि ये तो भिन्नानि मेनिरे । प्र­ती­ते­र् अ­प­ला­पे­न मन्यतां ते ख­वा­रि­ज­म् ॥  ॥ ३५न हि पृ­थि­व्या­दी­नि द्रव्याणि भि­न्न­जा­ती­या­नि संति तेषां पु­द्ग­ल­प­र्या­य­त्वे­न प्रतीतेः प­र­स्प­र­प­रि­णा- ३४०म­द­र्श­ना­द् भि­न्न­जा­ती­य­त्वे त­द­यो­गा­त् । न ह्य् आकाशं पृ­थि­वी­रू­प­त­या प­रि­ण­म­ते का­ला­दि­र् वा, प­रि­ण­म­ते च जलं मु­क्ता­फ­ला­दि पृ­थि­वी­रू­प­त­या । ततो न त­ज्जा­त्यं­त­रं युक्तं येन पा­र्थि­वा­दि­श­री­रा­णि सं­भा­व्यं­ते सत्य् अपि तानि नैतेभ्यः श­री­रे­भ्यो भिन्नानि प्र­ती­ते­र् वि­ष­य­भा­व­म् अ­नु­भ­वं­ति व्यो­मा­र­विं­द­व­त् । पार्थिवं हि शरीरं यद् इं­द्र­लो­के यच् च तै­ज­स­मा­दि­त्य­लो­के यद् आप्यं व­रु­ण­लो­के यच् च वायव्यं वा­यु­लो­के वे­दि­त­व्यं­, त­द्वै­क्रि­यि­क- ०५म् एव दे­व­ना­र­का­णा­म् औ­प­पा­दि­क­स्य श­री­र­स्य वै­क्रि­यि­क­त्वा­त् । यच् च चा­तु­र्भू­ति­कं पां­च­भौ­ति­कं वा कैश्चिद् इष्टं शरीरं म­नु­ष्य­ति­र­श्चां त­दौ­दा­रि­क­म् एव च, न ततो न्यद् इति पंचैव य­थो­क्ता­नि श­री­रा­णि व्य­व­ति­ष्ठं­ते सर्व- वि­शे­षा­णां त­त्रां­त­र्भा­वा­त् ॥ ननु चा­मू­र्त­स्या­त्म­नः कथं मू­र्ति­म­द्भिः श­री­रै­स् संबंधो मु­क्ता­त्म­व­द् इत्य् आ­शं­का­म् अ­प­नु­द­न्न् आ­ह­;­ — अ­ना­दि­सं­बं­धे च ॥ ४१ ॥ १०अ­ना­दि­सं­बं­धो ययोर् आत्मना ते यथा तै­ज­स­का­र्म­ण­श­री­रे­, च­श­ब्दा­त् सा­दि­सं­बं­धे ते प्र­ति­प­त्त­व्ये । ततो नै­कां­ते­ना­मू­र्त­त्व­म् आत्मनः प­र­श­री­र­सं­बं­धा­त् पूर्वं येन त­द­नु­प­प­त्तिः त­त्सं­बं­धा­त् प्राग् अपि तस्य तै­ज­स­का­र्म­णा­भ्यां सं­बं­ध­स­द्भा­वा­त् । ततः पूर्वम् अप्य् अ­प­रा­भ्यां ताभ्याम् इत्य् अ­ना­दि­त­त्सं­बं­ध­सं­ता­नः प्र­ति­वि­शि­ष्ट­तै­ज­स­का­र्म­ण­सं- बंघात् सैव सादिता ॥ ननु क­स्य­चि­न् ना­ना­दि­सं­बं­धे ते ऽतः प­र­श­री­र­सं­बं­धा­नु­प­प­त्ति­र् इत्य् आ­शं­का­या­म् इदम् आ­ह­;­ — १५सर्वस्य ॥ ४२ ॥ सर्वस्य सं­सा­रि­ण­स् तै­ज­स­का­र्म­ण­श­री­रे त­था­ना­दि­सं­बं­धे न पुनः क­स्य­चि­त् सा­दि­सं­बं­धे ये­ना­त्म­नः श­री­र­सं- बं­धा­नु­प­प­त्तिः । कुत इत्य् आ­ह­;­ — स­र्व­स्या­ना­दि­सं­बं­धे चोक्ते तै­ज­स­का­र्म­णे । श­री­रां­त­र­सं­बं­ध­स्या­न्य­था­नु­प­प­त्ति­तः ॥  ॥ तै­ज­स­का­र्म­णा­भ्या­म् अ­न्य­च्छ­री­र­म् औ­दा­रि­का­दि त­त्सं­बं­धो स्म­दा­दी­नां तावत् सु­प्र­सि­द्ध एव स च तै­ज­स­का­र्म- २०णाभ्यां संबंधो ना­दि­सं­बं­ध­म् अं­त­रे­ण नो­प­प­द्य­ते मु­क्त­स्या­पि त­त्सं­बं­ध­प्र­यो­गा­त् ॥ अ­थै­ता­नि श­री­रा­णि यु­ग­प­द् ए­क­स्मि­न्न् आत्मनि कियंति सं­भा­व्यं­त इत्य् आ­ह­;­ — त­दा­दी­नि भाज्यानि यु­ग­प­द् ए­क­स्मि­न्न् आ­च­तु­र्भ्यः ॥ ४३ ॥ त­द्ग्र­ह­णं प्र­कृ­त­श­री­र­द्व­य­प्र­ति­नि­र्दे­शा­र्थ­म् आ­दि­श­ब्दे­न व्य­व­स्था­वा­चि­ना­न्य­प­दा­र्था वृत्तिः, तेन तै­ज­स­का­र्म­णे आदिर् येषां श­री­रा­णां तानि त­दा­दी­नी­ति सं­प्र­ती­य­ते । भाज्यानि पृ­थ­क्क­र्त­व्या­नि । पृ­थ­क्त्वा­द् एव तेषां भाज्यग्र- २५हणम् अ­न­र्थ­क­म् इति चेत्, तद् धि क­स्य­चि­द् द्वि­त्रि­च­तुः­श­री­र­सं­बं­ध­वि­भा­गो­प­प­त्तिः । यु­ग­प­द् इति का­लै­क­त्वं व­र्त­ते­, आ­ङ­भि­वि­ध्य­र्थः । ते­नै­त­द् उक्तं भवति क्वचिद् आत्मनि वि­ग्र­ह­ग­त्य् आपन्ने द्वे एव तै­ज­स­का­र्म­णे शरीरे युगप- त्सं­भ­व­तः­, क्वचित् त्रीणि तै­ज­स­का­र्म­ण­वै­क्रि­यि­का­णि तै­ज­स­का­र्म­णौ­दा­रि­का­णि वा, क्वचिच् चत्वारि तान्य् एवा- हा­र­क­स­हि­ता­नि वै­क्रि­यि­क­स­हि­ता­नि ॥ पंच त्व् एकत्र यु­ग­प­न् न सं­भ­वं­ती­त्य् आ­ह­;­ — त­दा­दी­नि श­री­रा­णि भाज्यान्य् एकत्र देहिनि । सकृत् संत्य् आ­च­तु­र्भ्यो न पंचानां तत्र संभवः ॥  ॥ ३०न हि वै­क्रि­यि­का­हा­र­क­यो­र् यु­ग­प­त्सं­भ­वो यतः क्वचित् पंचापि स्युः ॥ किं पुनर् अत्र शरीरं नि­रु­प­भो­गं किं वा सो­प­भो­ग­म् इत्य् आ­ह­;­ — नि­रु­प­भो­ग­म् अंत्यम् ॥ ४४ ॥ प्रा­ग­पे­क्ष­या अंत्यं कार्मणं त­न्नि­रु­प­भो­ग­म् इति । सा­म­र्थ्या­द् अन्यत् सो­प­भो­गं गम्यते । क­र्मा­दा­न­सु­खा­नु­भ­व- ३४१न­हे­तु­त्वा­त् सो­प­भो­गं का­र्म­ण­म् इति चेन् न, वि­व­क्षि­ता­प­रि­ज्ञा­ना­त् । इं­द्रि­य­नि­मि­त्ता हि श­ब्दा­द्यु­प­ल­ब्धि­र् उप- भोगस् तस्मान् निष्क्रांतं नि­रु­प­भो­ग­म् इति वि­व­क्षि­तं । तै­ज­स­म् अप्य् एवं नि­रु­प­भो­ग­म् अस्त्व् इति चेन् न, तस्य योगनि- मि­त्त­त्वा­भा­वा­द् अ­न­धि­का­रा­त् । यद् एव हि यो­ग­नि­मि­त्त­म् औ­दा­रि­का­दि तद् एव सो­प­भो­गं प्रोच्यते नि­रु­प­भो­ग­त्वा- द् एव च का­र्म­ण­म् औ­दा­रि­का­दि­भ्यो भिन्नं नि­श्ची­य­त इत्य् आह — ०५अंत्यं नि­रु­प­भो­ग­त्वा­च् छेषेभ्यो भिद्यते वपुः । श­ब्दा­द्य­नु­भ­वो ह्य् अस्माद् उ­प­भो­गो न जायते ॥  ॥ औ­दा­रि­कं किं वि­शि­ष्ट­म् इत्य् आ­ह­;­ — ग­र्भ­सं­मू­र्छ­न­ज­म् आद्यम् ॥ ४५ ॥ ग­र्भ­सं­मू­र्छ­न­जं पा­ठा­पे­क्ष­या­द्य­म् औ­दा­रि­कं त­द्ग­र्भ­जं सं­मू­र्छ­न­जं च प्र­ति­प­त्त­व्यं । तत एव सो­प­भो­गा­भ्या- म् अपि पराभ्यां श­री­रा­भ्यां तद् भिद्यते इत्य् आह — १०आद्यं तु सो­प­भो­गा­भ्यां पराभ्यां भिन्नम् उच्यते । ग­र्भ­सं­मू­र्छ­ना­द् धेतोर् जा­य­मा­न­त्व­तो भिदा ॥  ॥ यथैव कार्मणं नि­रु­प­भो­ग­त्वा­त् सो­प­भो­गे­भ्यो भिन्नं त­थौ­दा­रि­कं सो­प­भो­ग­म् अपि का­र­ण­भे­दा­त् पराभ्यां भिन्नम् अ­भि­धी­य­ते ॥ वै­क्रि­यि­कं की­दृ­श­म् इत्य् आ­ह­;­ — औ­प­पा­दि­कं वै­क्रि­यि­क­म् ॥ ४६ ॥ १५उ­प­पा­दो व्याख्यातः तत्र भवम् औ­प­पा­दि­कं त­द्वै­क्रि­यि­कं बोद्धव्यं । कुतः पुनर् औ­दा­रि­का­द् इदं भिन्नम् इत्य् आ­ह­;­ — औ­प­पा­दि­क­ता­सि­द्धे­र् भिन्नम् औ­दा­रि­का­द् इदं । तावद् वै­क्रि­यि­कं दे­व­ना­र­का­णा­म् उ­दी­रि­त­म् ॥  ॥ न ह्य् औ­दा­रि­क­म् एव वै­क्रि­यि­कं ततो न्य­स्यौ­प­पा­दि­क­स्य दे­व­ना­र­का­णां श­री­र­स्य वै­क्रि­यि­क­त्वा­त् । तच् च का­र­ण­भे­दा­द् औ­दा­रि­का­द् भिन्नम् उच्यते ॥ किम् एतद् एव वै­क्रि­यि­क­म् उ­ता­न्य­द् अपीत्य् आ­ह­;­ — २०ल­ब्धि­प्र­त्य­यं च ॥ ४७ ॥ त­पो­ति­श­य­र्द्धि­र् लब्धिः सा प्रत्ययः का­र­ण­म् अस्येति ल­ब्धि­प्र­त्य­यं वै­क्रि­यि­क­म् इति सं­प्र­त्य­यः । नन्व् इदम् औ­दा­रि­का­दि कथं भिन्नम् इत्य् आ­ह­;­ — किंचिद् औ­दा­रि­क­त्वे पि ल­ब्धि­प्र­त्य­य­ता गतेः । ततः पृथक् क­थं­चि­त् स्याद् ए­त­त्क­र्म­स­मु­द्भ­वं ॥  ॥ य­थौ­दा­रि­क­ना­म­क­र्म­स­मु­द्भ­व­म् औ­दा­रि­कं तथा वै­क्रि­यि­क­ना­म­क­र्म­स­मु­द्भ­वं वै­क्रि­यि­कं युक्तं तथा त­द­ल­ब्धि- २५प्रत्ययं वै­क्रि­यि­कं । न हि लब्धिर् एवास्य कारणं वै­क्रि­यि­क­ना­म­क­र्मो­द­य­स्या­पि का­र­ण­त्वा­द् अन्यथा सर्वस्य वै­क्रि­यि­क­स्य त­द­का­र­ण­त्व­प्र­सं­गा­त् । ते­ने­द­म् औ­दा­रि­क­त्वे पि क­थं­चि­द् औ­दा­रि­का­द् भिन्नं ल­ब्धि­प्र­त्य­य­त्व­नि­श्च­या­त् । किंचिद् एव हि ल­ब्धि­प्र­त्य­यं वै­क्रि­यि­क­म् इष्टं न सर्वम् ॥ तै­ज­स­म् अपि किंचित् ता­दृ­श­म् इत्य् आ­ह­;­ — तै­ज­स­म् अपि ॥ ४८ ॥ ३०ल­ब्धि­प्र­त्य­य­म् इत्य् अ­नु­व­र्त­ते­, तेन तै­ज­स­म् अपि ल­ब्धि­प्र­त्य­य­म् अपि निश्चेयं । तद् अपि ल­ब्धि­प्र­त्य­य­ता­ग­ते­र् एव भिन्नम् औ­दा­रि­का­दे­र् इत्य् आ­ह­;­ — तथा तै­ज­स­म् अप्य् अत्र ल­ब्धि­प्र­त्य­य­म् ईयतां । सा­धा­र­णं तु सर्वेषां देहिनां का­र्य­भे­द­तः ॥  ॥ ३४२ल­ब्धि­प्र­त्य­यं तैजसं द्वि­वि­धं­, नि­स्स­र­णा­त्म­क­म् अ­निः­स­र­णा­त्म­कं च । द्विविधं निः­स­र­णा­त्म­कं च प्रश- स्ता­प्र­श­स्त­भे­दा­त् ल­ब्धि­प्र­त्य­य­त्वा­द् एव भिन्नं श­री­रां­त­रं ग­म्य­तां­, यत् तु सर्वेषां सं­सा­रि­णां सा­धा­र­णं तैजसं त­त्स्व­का­र्य­भे­दा­द् भिन्नम् ईयतां । तै­ज­स­वै­क्रि­यि­क­योः ल­ब्धि­प्र­त्य­य­त्वा­वि­शे­षा­द् अ­भे­द­प्र­सं­गा इति चेन् न, क­र्म­भे­द- का­र­ण­क­त्वा­द् भे­दो­प­प­त्तेः । सत्य् अपि तयोर् ल­ब्धि­प्र­त्य­य­त्वे तै­ज­स­वै­क्रि­यि­क­ना­म­क­र्म­वि­शे­षो­द­या­पे­क्ष­त्वा­द् भेदो ०५युज्यत एव ॥ सं­प्र­त्या­हा­र­कं श­री­र­म् उ­प­द­र्श­य­ति­;­ — शुभं वि­शु­द्ध­म् अ­व्या­घा­ति चा­हा­र­कं प्र­म­त्त­सं­य­त­स्यै­व ॥ ४९ ॥ शुभं म­नः­प्री­ति­क­रं विशुद्धं सं­क्ले­श­र­हि­तं अ­व्या­घा­ति सर्वतो व्या­घा­त­र­हि­तं च­श­ब्दा­द् उ­क्त­वि­शे­ष­ण­स- मुच्चयं । एवं वि­शि­ष्ट­म् आ­हा­र­कं श­री­र­म­ति­मा­त्रं प्र­म­त्त­सं­य­त­स्यै­व मुनेर् ना­न्य­स्ये­ति प्र­ति­प­त्त­व्यं । १०त­च्छ­री­रां­त­रा­त् कुतो भिन्नम् इत्य् आ­ह­;­ — आ­हा­र­कं शरीरं तु शुभं का­र्य­कृ­त­त्व­तः । वि­शु­द्धि­का­र­ण­त्वा­च् च विशुद्धं भिन्नम् अन्यतः ॥  ॥ अ­व्या­घा­ति­स्व­रू­प­त्वा­त् प्र­म­त्ता­धि­प­ति­त्व­तः । फ­ल­हे­तु­स्व­रू­पा­धि­प­ति­भे­दे­न नि­श्चि­त­म् ॥  ॥ आ­हा­र­कं वै­क्रि­यि­का­दि­भ्यो भिन्नं शु­भ­फ­ल­त्वा­द् इत्य् अ­त्रा­नै­कां­ति­क­त्वं हेतोः वै­क्रि­यि­का­दे­र् अपि शु­भ­फ­ल­स्यो- प­लं­भा­द् इति न मं­त­व्यं­, नि­य­मे­न शु­भ­फ­ल­त्व­स्य हे­तु­त्वा­त् । वि­शु­द्धि­का­र­ण­त्वा­त् ततो भिन्नम् इत्य् अत्रापि १५ल­ब्धि­प्र­त्य­ये­न वै­क्रि­यि­का­दि­ना­. हेतोर् अ­ने­कां­त इति ना­शं­क­नी­यं­, नि­य­मे­न वि­शु­द्धि­का­र­ण­त्व­स्य हे­तु­त्वा­त् । स­मु­द्भू­त­ल­ब्धे­र् अपि क्रो­धा­दि­सं­क्ले­श­प­रि­णा­म­व­शा­द् वि­क्रि­या­दे­र् नि­व­र्त­ना­द् वि­शु­द्धि­का­र­ण­त्व­नि­य­मा­भा­वा­त् । अव्या- घा­ति­स्व­रू­प­त्वा­द् आ­हा­र­कं श­री­रां­त­रा­द् भिन्नम् इत्य् अस्मिन्न् अपि तै­ज­सा­दि­ना हेतोर् व्य­भि­चा­र इत्य् अ­चो­द्यं­, प्रा­णि­वा­धा- प­रि­हा­र­ल­क्ष­ण­स्या­व्या­घा­ति­त्व­स्य हे­तु­त्वा­त् । प्र­म­त्ता­धि­प­ति­त्व­म् अपि ना­हा­र­क­स्य श­री­रां­त­रा­द् भेदे सा­ध्ये­नै­कां­ति­कं­, वि­शि­ष्ट­प्र­म­त्ता­धि­प­ति­त्व­स्य हे­तु­त्वा­त् । ततः सूक्तं फ­ल­हे­तु­स्व­रू­पा­धि­प­ति­भे­दे­न भिन्नम् आ­हा­र­क­म् अन्येभ्यः २०श­री­रे­भ्यो नि­श्चि­त­म् इति ॥ च­तु­र्द­श­भि­र् इत्य् एवं सूत्रैर् उक्तं प्र­पं­च­तः । शरीरं ती­र्थि­को­पे­त­श­री­र­वि­नि­वृ­त्त­ये ॥  ॥ अथ के सं­सा­रि­णो न­पुं­स­का­नी­त्य् आ­ह­;­ — ना­र­क­सं­मू­र्छि­नो न­पुं­स­का­नि ॥ ५० ॥ नारकाः सं­मू­र्छि­न­श् च न­पुं­स­का­न्य् एव भवंति ॥ २५देवेषु त­त्प्र­ति­षे­ध­म् आ­ह­;­ — न देवाः ॥ ५१ ॥ देवा न­पुं­स­का­नि नैव सं­भ­वं­ती­ति सा­म­र्थ्या­त् पुमांसः स्त्रियश् च देव्यो भ­वं­ती­ति गम्यते । कुत इत्य् आह — नारका दे­हि­न­स् तत्र प्रोक्ताः सं­मू­र्छि­न­श् च ये । न­पुं­स­का­नि ते नित्यं न देवा जा­तु­चि­त् तथा ॥  ॥ स्त्री­पुं­स­सु­ख­सं­प्रा­प्ति­हे­तु­ही­न­त्व­तः पुरा । न­पुं­स­क­त्व­दुः­खा­प्ति­हे­त्व­भा­वा­द् य­था­क्र­मं ॥  ॥ ३०नारकाः सं­मू­र्छि­न­श् च प्राणिनो न­पुं­स­का­न्य् एव, स्त्री­पुं­स­सु­ख­सं­प्रा­प्ति­का­र­ण­र­हि­त­त्वा­त् पू­र्व­स्मि­न् भवे नपुं- स­क­त्व­सा­ध­ना­नु­ष्ठा­ना­त् । देवास् तु न क­दा­चि­न् न­पुं­स­का­दि जायंते न­पुं­स­क­त्व­दुः­खा­प्ति­का­र­णा­भा­वा­द् इति य­था­क्र­मं सा­ध्य­द्व­ये हे­तु­द्व­यं प्रत्येयं ॥ ३४३शेषाः कि­य­द्वे­दा इत्य् आ­ह­;­ — शेषास् त्रिवेदाः ॥ ५२ ॥ उक्तेभ्यो ये शेषाः ग­र्भ­जा­स् त्रिवेदाः प्र­ति­प­त्त­व्याः । कुत इत्य् आह — त्रिवेदाः प्राणिनः शेपास् तेभ्यस् तादृक् सु­हे­तु­तः । इति सू­त्र­त्र­ये­णो­क्तं लिं­ग­भे­दे­न दे­हि­ना­म् ॥  ॥ ०५स्त्री­वे­दो­द­या­दिः स्त्री­वे­द­स्य हेतुः पुं­वे­दो­द­या­दिः पुं­वे­द­स्य­, न­पुं­स­क­वे­दो­द­या­दिः न­पुं­स­क­वे­द­स्ये­ति । तत एव प्राणिनां स्त्री­लिं­गा­दि­त्र­य­सि­द्धि­र् इति भेदेन लिंगं स­क­ल­दे­हि­नां सू­त्र­त्र­ये­णो­क्तं वे­दि­त­व्यं ॥ के पुनर् अत्र श­री­रि­णो न­प­व­र्त्या­यु­षः के वा­प­व­र्त्या­यु­ष इत्य् आ­ह­;­ — औ­प­पा­दि­क­च­र­मो­त्त­म­दे­हा सं­ख्ये­य­व­र्षा­यु­षो ऽ­न­प­व­र्त्या­यु­षः ॥ ५३ ॥ औ­प­पा­दि­का दे­व­ना­र­काः चरमो ṃत्यस् त­ज्ज­न्म­नि­र्वा­णा­र्ह­स्य देहः उत्तम उत्कृष्टः त­र­म­श् चासौ उ­त्त­म­श् च १०च­र­मो­त्त­म­श् च­र­म­वि­शे­ष­ण­म् उ­त्त­म­स्या­च­र­म­स्य नि­वृ­त्त्य­र्थं उ­त्त­म­ग्र­ह­णं च­र­म­स्या­नु­त्त­म­त्व­व्यु­दा­सा­र्थं । च­र­मो­त्त­मो देहो येषां ते च­र­मो­त्त­म­दे­हाः । उ­प­मा­प्र­मा­ण­ग­म्य­सं­ख्ये­य­व­र्षा­यु­र् येषां ते द्वं­द्व­वृ­त्त्या निर्दिष्टाः सं­सा­रि­णो ऽन- पवर्त्या येषां भवंति इति व­च­न­सा­म­र्थ्या­त् ततो न्ये अ­प­व­र्त्या­यु­षो गम्यंते ॥ कुतः पुनर् अ­न­प­व­र्त्य­म् आ­यु­रौ­प­पा­दि­का­दी­ना­म् इत्य् आ­ह­;­ — अ­त्रौ­प­पा­दि­का­दी­नां ना­प­व­र्त्यं क­दा­च­न । सो­मा­त्त­मा­यु­री­दृ­क्षा­दृ­ष्ट­सा­म­र्थ्य­सं­ग­तेः ॥  ॥ १५सा­म­र्थ्य­त­स् ततो न्येषाम् अ­प­व­र्त्यं वि­षा­दि­भिः । सिद्धं चि­कि­त्सि­ता­दी­ना­म् अन्यथा नि­ष्फ­ल­त्व­तः ॥  ॥ बा­ह्य­प्र­त्य­या­न­प­व­र्त­नी­य­म् आ­युः­क­र्म प्रा­णि­द­या­दि­का­र­ण­वि­शे­षो­पा­र्जि­तं ता­दृ­शा­दृ­ष्टं तस्य सा­म­र्थ्य­म् उ­द­य­स् तस्य संगतिः सं­प्रा­प्ति­स् ततो भ­व­धा­र­ण­म् औ­प­पा­दि­का­दी­ना­म् अ­न­प­व­र्त्य­म् इति सा­म­र्थ्या­द् अन्येषां सं­सा­रि­णां त­द्वि­प­री­ता- दृ­ष्ट­वि­शे­षा­द् अ­प­व­र्त्यं जीवनं वि­षा­दि­भिः सिद्धं, चि­कि­त्सि­ता­दी­ना­म् अन्यथा नि­ष्फ­ल­त्व­प्र­सं­गा­त् । न ह्य् अप्राप्त- कालस्य म­र­णा­भा­वः ख­ड्ग­प्र­हा­रा­दि­भि­र् म­र­ण­स्य द­र्श­ना­त् । प्रा­प्त­का­ल­स्यै­व तस्य तथा द­र्श­न­म् इति चेत्, कः २०पुनर् असौ कालं प्राप्तो ऽ­प­मृ­त्यु­का­लं वा ? प्र­थ­म­प­क्षे सि­द्ध­सा­ध्य­ता­, द्वि­ती­य­प­क्षे स्व­ङ्ग­प्र­हा­रा­दि­नि­र­पे­क्ष­त्व­प्र­सं­गः स­क­ल­ब­हिः­का­र­ण­वि­शे­ष­नि­रे­प­क्ष­स्य मृ­त्यु­का­र­ण­स्य मृ­त्यु­का­ल­व्य­व­स्थि­तेः । श­स्त्र­सं­पा­ता­दि­ब­हि­रं­ग­का­र­णा- न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­न­स् त­स्या­प­मृ­त्यु­का­ल­त्वो­प­प­त्तेः । त­द­भा­वे पुनर् आ­यु­र्वे­द­प्रा­मा­ण्य­चि­कि­त्सि­ता­दी­नां क्व सा­म­र्थ्यो­प­यो­गः । दुः­ख­प्र­ती­का­रा­दा­व् इति चेत्, त­थै­वा­प­मृ­त्यु­प्र­ती­का­रा­दौ त­दु­प­यो­गो स्तु त­स्यो­भ­य­था द­र्श­ना­त् । नन्व् आ­युः­क्ष­य­नि­मि­त्तो­प­मृ­त्युः कथं के­न­चि­त् प्र­ति­क्रि­य­ते­, तर्ह्य् अ­स­द्वे­द्यो­द­य­नि­मि­त्तं दुःखं कथं २५के­न­चि­त् प्र­ति­क्रि­य­तां ? सत्य् अप्य् अ­स­द्वे­द्यो­द­ये न्तरंगे हेतौ दुःखं ब­हि­रं­गे वा­ता­दि­वि­का­रे त­त्प्र­ति­प­क्षौ­ष­धो­प­यो- गो पनीते दुः­ख­स्या­नु­त्प­त्तेः प्र­ती­का­रः स्याद् इति चेत्, तर्हि सत्य् अपि क­स्य­चि­द् आ­यु­रु­द­ये ṃ­त­रं­गे हेतौ ब­हि­रं­गे प­थ्या­हा­रा­दौ विच्छिन्ने जी­व­न­स्या­भा­वे प्रसक्ते त­त्सं­पा­द­ना­य जी­व­ना­धा­न­म् ए­वा­प­मृ­त्यो­र् अस्तु प्र­ती­का­रः । सत्य् अ- प्य् आयुषि जी­व­न­स्या­भा­व­प्र­स­क्तौ कृ­त­प्र­णा­शः स्यात् इति चेत्, तर्हि सत्य् अप्य् अ­स­द्वे­द्यो­द­ये दुः­ख­स्यो­प­श­म­ने कथं कृ­त­प्र­णा­शो न भवेत् ? क­टु­का­दि­भे­ष­जो­प­यो­ग­ज­पी­डा­मा­त्रं स्वफलं द­त्वै­वा­स­द्वे­द्य­स्य नि­वृ­त्ते­र् न कृतप्र- ३०णाश इति चेत्, तर्ह्य् आयुषो पि जी­व­न­मा­त्रं स्वफलं दत्त्वैव निवृत्तेः कृ­त­प्र­णा­शो मा भूत् वि­शि­ष्ट­फ­ल­दा- ना­भा­व­स् तू­भ­य­त्र समानः । ततो स्ति क­स्य­चि­द् अ­प­मृ­त्यु­श् चि­कि­त्सि­ता­दी­नां स­फ­ला­न्य् अ­था­नु­प­प­त्तेः क­र्म­णा­म् अयथा- का­ल­वि­पा­को­प­प­त्ते­श् चा­म्र­फ­ला­दि­व­त् । यश् चाह, वि­वा­दा­प­न्नाः प्राणिनः सा­प­व­र्त्या­यु­षः श­री­रि­त्वा­द् इं­द्रि­य­व- त्त्वाद् वा प्र­सि­द्ध­सा­प­व­र्त्या­यु­ष्क­प्रा­णि­व­त् ते वा­न­प­व­र्त्या­यु­ष­स् तत ए­वौ­प­पा­दि­क­व­द् इति, सो पि न यु­क्त­वा­दी- त्य् उ­प­द­र्श­य­ति­;­ —३४४त­द­न्य­त­र­दृ­ष्ट­त्वा­च् छ­री­रि­त्वा­दि­हे­तु­भिः । स­र्वे­षा­म् अ­प­व­र्त्यं त­न्ना­प­व­र्त्य­म् इ­ती­र­य­न् ॥  ॥ प्र­बा­ध्य­ते प्र­मा­णे­न स्वे­ष्ट­भे­दा­प्र­सि­द्धि­तः । स­र्व­ज्ञा­दि­वि­रो­धा­च् च मा­न­मे­या­व्य­व­स्थि­तेः ॥  ॥ न ह्य् अ­प­व­र्त्या­न­प­व­र्त्य­यो­र् आ­यु­षो­र् अ­न्य­त­र­स्या­पि प्र­ति­क्षे­पं कुर्वन् प्र­मा­णे­न न बा­ध्य­ते­, अ­नु­मा­ने­ना­ग­मे­न च तस्य बा­ध­ना­त् स्वे­ष्ट­भे­द­प्र­सि­द्ध्या चायं प्र­बा­ध्य­ते । स्वयम् इष्टं हि के­षां­चि­त् प्रा­णि­ना­म् अल्पम् आयुः के­षां­चि­द् दीर्घं ०५तत्र शक्यं वक्तुं । वि­वा­दा­प­न्नाः प्राणिनो ल्पायुषः श­री­रि­त्वा­त् प्र­सि­द्धा­ल्पा­यु­ष्क­व­त् ते वा दी­र्घा­यु­ष­स् तत एव प्र­सि­द्ध­दी­र्घा­यु­ष्क­व­द् इति स्वे­ष्ट­वि­भा­ग­सि­द्धिः प्र­बा­ध­का स­र्व­ज्ञा­दि­वि­रो­धा­च् चासौ बाध्यते । तथा विवादा- पन्नः पुरुषः सर्वज्ञो वी­त­रा­गो वा न भवति श­री­रि­त्वा­द् अ­न्य­पु­रु­ष­व­त् वे­दा­र्थ­ज्ञो वा न भवति जै­मि­न्या­दि­स् तत एव तद्वत् वि­प­र्य­य­प्र­सं­गो वेति प्र­त्य­व­स्था­न­स्य कर्तुं श­क्य­त्वा­त् प्र­मा­ण­प्र­मे­या­व्य­व­स्था­ना­च् चायं बाध्यते । शक्यं हि वक्तुं वि­वा­दा­ध्या­सि­तः प्रमाता प्र­मा­ण­र­हि­तः श­री­रि­त्वा­त् स­न्नि­पा­ता­द्या­कु­ल­व­त् प्र­मे­य­स्य वा १०न प­रि­च्छे­त्ता तत एव तद्वद् इति । ततः प्र­मा­ण­प्र­मे­य­व्य­व­स्थि­तिं कु­त­श्चि­त् स्वी­कु­र्व­त् स­र्व­ज्ञा­दि­व्य­व­स्थि­तिं स्वे­ष्ट­वि­भा­ग­सि­द्धिं वा ना­न­प­व­र्त्य­स्ये­त­र­स्य वायुषः प्र­ति­क्षे­पं कर्तुम् अर्हति तस्य प्र­ती­ति­सि­द्ध­त्वा­द् इति द­र्श­य­ति­;­ — इह सति ब­हि­रं­गे कारणे के ऽपि मृत्योर् न मृतिम् अ­नु­भ­वं­ति स्वायुषो हा­न्य­भा­वे । ज्व­लि­त­हु­त­भु­गं­तः­पा­ति­नां पं­च­ता­पि प्र­ति­नि­य­त­त­नु­र् नो जी­वि­त­स्या­पि दृष्टेः ॥  ॥ तद् एवं यु­क्त्या­ग­मा­भ्या­म् अ­वि­रु­द्धो ऽ­न­प­व­र्त्ये­त­रा­यु­र् विभागः सूक्त एव ॥ १५स्वं तत्त्वं लक्षणं भेदः कारणं विषयो गतिः । ज­न्म­यो­नि­र् व­पु­र्लिं­ग­म् अ­ही­ना­यु­र् इ­हो­दि­त­म् ॥  ॥ इति श्री­वि­द्या­नं­दि आ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­ल­ङ्का­रे द्वितीयो ऽध्यायः समाप्तः ॥  ॥ ३४५ओं तृतीयो ऽध्यायः ॥  ॥ र­त्न­श­र्क­रा­वा­लु­का­पं­क­धू­म­त­मो­म­हा­त­मः­प्र­भा भूमयो घ­नां­बु­वा­ता­का- श­प्र­ति­ष्ठाः सप्ताधो ऽधः ॥  ॥ ०५र­त्ना­दी­ना­म् इ­त­रे­त­र­यो­गे द्वंद्वः, प्र­भा­श­ब्द­स्य प्रत्येकं प­रि­स­मा­प्ति­र् भु­जि­व­त् । सा­ह­च­र्या­त् ता­च्छ­ब्द्य­सि­द्धि­र् य- ष्टिवत् । त­मः­प्र­मे­ति वि­रु­द्ध­म् इति चेन् न, त­त्स्वा­त्म­प्र­भो­प­प­त्तेः । अ­ना­दि­पा­रि­णा­मि­क­सं­ज्ञा­नि­र्दे­शा­द् वे­ष्ट­गो­प­व­त् र­त्न­प्र­भा­दि­सं­ज्ञाः प्र­त्ये­त­व्याः । रू­ढि­श­ब्दा­ना­म् अ­ग­म­क­त्व­म् अ­व­य­वा­र्था­भा­वा­द् इति चेन् न, सूत्रस्य प्र­ति­पा­द­नो- पा­य­त्वा­त् तेषाम् अपि ग­म­क­त्वो­प­प­त्तेः । भू­मि­ग्र­ह­ण­म् अ­धि­क­र­ण­वि­शे­ष­प्र­ति­प­त्त्य­र्थं­, घ­ना­दि­ग्र­ह­णं त­दा­लं­ब­न­नि­र्ज्ञा- नार्थं, स­प्त­ग्र­ह­ण­म् इयत् ता­व­धा­र­णा­र्थं । सा­मी­प्या­भा­वा­द् अधोध इति द्वि­त्वा­नु­प­प­त्ति­र् इति चेन् न, अं­त­र­स्या­पि १०वि­व­क्षि­त­त्वा­त् ॥ कुतः पुनर् एताः सं­भा­व्यं­त इत्य् आ­ह­;­ — घ­नां­बु­प­व­ना­का­श­प्र­ति­ष्ठाः स­प्त­भू­म­यः । र­त्न­प्र­भा­द­यो ऽधोधः संभाव्या बा­ध­क­च्यु­तेः ॥  ॥ न हि य­थो­दि­त­र­त्न­प्र­भा­दि­भू­मि­प्र­ति­पा­द­क­व­च­न­स्य किंचिद् बाधकं क­दा­चि­त् सं­भा­व्य­ते इति नि­रू­पि­त­प्रा­यं ॥ नन्व् एता भूमयो घ­ना­नि­ल­प्र­ति­ष्ठाः घ­ना­नि­ल­स् त्व् अं­बु­वा­त­प्र­ति­ष्ठः सो पि त­नु­वा­त­प्र­ति­ष्ठ­स् त­नु­वा­तः पुनर् आ- का­श­प्र­ति­ष्ठः स्वा­त्म­प्र­ति­ष्ठ­म् आ­का­श­म् इत्य् एतद् अ­नु­प­प­न्नं­, व्यो­म­व­द्भू­मी­ना­म् अपि स्वा­त्म­प्र­ति­ष्ठ­त्व­प्र­सं­गा­त् भू­म्या­दि­व- १५द् वा­का­श­स्या­धा­रां­त­र­क­ल्प­ना­या­म् अ­न­व­स्था­प्र­सं­गा­त् । ततो नात्र बा­ध­क­च्यु­ति­र् इति कश्चित् तं प्र­त्या­ह­;­ — स्वा­त्म­प्र­ति­ष्ठ­म् आकाशं वि­भु­द्र­व्य­त्व­तो न्यथा । घ­टा­दे­र् इव नै­वो­प­प­द्ये­त वि­भु­ता­स्य सा ॥  ॥ प­र­म­म­ह­द­न्य­त्प्र­ति­ष्ठं वेति व्या­ह­त­म् एतत् । ततो व्योम चा­त्म­प्र­ति­ष्ठं वि­भु­द्र­व्य­त्वा­द् यत् तु न स्वात्मप्र- तिष्ठं तन् न विभु द्रव्यं यथा घटादि विभु द्रव्यं च व्योमेति न तस्याप्य् आ­धा­रां­त­र­क­ल्प­न­या­न­व­स्था स्यात् । नापि भू­म्या­दी­ना­म् अपि स्व­प्र­ति­ष्ठ­त्व­प्र­सं­ग­स् तेषाम् अ­वि­भु­द्र­व्य­त्वा­द् इति न प्र­कृ­त­बा­ध­क­त्वं ॥ २०ननु कथम् इदानीं व्योम त­नु­वा­त­स्या­धि­क­र­ण­म् अ­मू­र्त­त्वा­त् त­त्प्र­ति­बं­ध­क­त्वा­भा­वा­द् इत्य् अ­प­र­स्तं प्र­त्या­ह­;­ — त­नु­वा­तः पुनर् व्यो­म­प्र­ति­ष्ठः प्र­ति­प­द्य­ते । त­नु­वा­त­वि­शे­ष­त्वा­न् मे­घ­धा­र­ण­वा­यु­व­त् ॥  ॥ मे­घ­धा­र­णो वा­ता­व­य­वी वा­यु­रं­बु­प्र­ति­ष्ठ इति चेन् न, अ­नं­त­शः प­व­न­प­र­मा­णू­नां प­व­ना­व­य­त्वा­त् तेषां वा­का­श­प्र­ति­ष्ठ­त्वा­द् अ­भि­न्न­स्य क­थं­चि­त् प­व­ना­व­य­वि­नो पि त­दा­धा­र­त्वो­प­प­त्ते­र् न सा­ध्य­वि­क­ल­म् उ­दा­ह­र­णं­, नापि संदि- ग्ध­वि­प­क्ष­व्या­वृ­त्ति­को हेतुः, क­स्य­चि­द् अप्य् अ­ना­का­शा­धा­र­स्य त­नु­वा­त­स्या­सं­भ­वा­त् । ततः त­स्या­मू­र्त­स्या­पि पवना- २५धा­र­त्व­म् उ­प­प­न्नं आत्मनः श­री­रा­द्या­धा­र­त्व­व­त् तथा प्र­ती­ते­र् अ­बा­धि­त­त्वा­त् ॥ त­नु­वा­तः कथम् अं­बु­वा­त­स्या­धि­क­र­णं स­मी­र­ण­स्व­भा­व­त्वा­द् इति चेद् उ­च्य­ते­;­ — त­द्धृ­त­श् चां­बु­वा­तः स्याद् ध­ना­त्मा­र्थ­स्य धारकः । अं­बु­वा­त­त्व­तो वार्द्धेर् वी­ची­वा­यु­वि­शे­ष­व­त् ॥  ॥ स च त­नु­वा­त­प्र­ति­ष्ठो ṃ­बु­वा­तो घ­न­वा­त­स्य स्थि­ति­हे­तुः सो पि भूमेर् न पुनः कू­र्मा­दि­र् इत्य् आ­वे­द­य­ति­;­ — घ­ना­नि­लं प्र­ति­ष्ठा­न­हे­तुः कूर्मः स एष नः । न कू­र्मा­दि­र् अ­ना­धा­रो दृ­ष्ट­कू­र्मा­दि­व­त् सदा ॥  ॥ ३०त­न्नि­वा­स­ज­ना­दृ­ष्ट­वि­शे­षे वसतो यदि । कू­र्मा­दि­र् आश्रयः किं न वा­यु­दृ­ष्टां­त­सा­र­तः ॥  ॥ ३४६सो यं कूर्मं वराहं वा स्वयम् अ­ना­धा­रं भूमेर् आश्रयं क­ल्प­य­न् दृ­ष्ट­हा­न्या नि­र्धा­र्य­ते ॥ कश्चिद् आ­ह­–­न स्थिरा भूमिर् द­र्प­णा­का­रा । किं तर्हि ? गो­ल­का­का­रा स­र्व­दो­र्ध्वा­धो भ्रा­म्य­ति­, स्थिरं तु न­क्ष­त्र­च­क्रं मेरोः प्रा­द­क्षि­ण्ये­ना­व­स्था­ना­त् । तत एव पू­र्वा­दि­दि­ग्दे­श­भे­दे­न न­क्ष­त्रा­दी­नां सं­प्र­त्य­यो न वि­रु­ध्य­ते । त­थो­द­या­स् तम् अ­न­यो­श् चं­द्रा­दी­नां भू­मि­सं­ल­ग्न­त­या प्र­ती­ति­श् च घटते ना­न्य­थे­ति­, तं प्रति बा­ध­क­म् उ­प­द­र्श­य­ति­;­ — ०५नो­र्ध्वा­धो­भ्र­म­णं भूमेर् घटते गो­ल­का­त्म­नः । सदा तथैव त­द्भ्रां­ति­हे­तो­र् अ­नु­प­प­त्ति­तः ॥  ॥ वायुर् ए­वो­र्ध्वा­धो भ्रमन् सर्वदा भूमेस् तथा भ्र­म­ण­हे­तु­र् इति न सं­ग­तं­, प्र­मा­णा­भा­वा­त् । आगमः प्र­मा­ण­म् इति चेन् न, त­स्या­नु­ग्रा­ह­क­प्र­मा­णां­त­रा­भा­वा­त् । त­स्या­नु­मा­न­म् अ­नु­ग्रा­ह­क­म् अस्तीति चेन् न, अ­वि­ना­भा­वि­लिं­गा­भा­वा­त् । ननु च यत् पु­रु­ष­प्र­य­त्ना­द्य­भा­वे पि भ्राम्यति त­द्भ्र­म­द्वा­यु­हे­तु­कं भ्रमणं य­था­का­शे पर्णादि तथा च भूगोल इत्य् अ­वि­ना­भा­वि लिंगम् अ­नु­मा­नं पु­रु­ष­प्र­य­त्न­कृ­त­च­क्रा­दि­भ्र­म­णे­न पा­षा­णा­दि­सं­घ­ट्ट­कृ­त­न­दी­ज­ला­दि­भ्र­म­णे­न च १०व्य­भि­चा­रा­भा­वा­त् । न च पु­रु­ष­प्र­य­त्ना­द्य­भा­वो ऽसिद्धः पृ­थि­वी­गो­ल­क­भ्र­म­णे म­हे­श्व­रा­देः का­र­ण­स्य नि­रा­क­र­णा­त् । पा­षा­ण­सं­घ­ट्टा­दि­सं­भ­वा­भा­वा­त् भू­गो­ल­भ्र­म­ण­म् असिद्धं इति न मंतव्यं त­द­भा­वे त­त्स्थ­ज­ना­नां चं­द्रा­र्का­दि­बिं­ब­स्यो- द­या­स्त­म् अ­न­यो­र् भि­न्न­दे­शा­दि­त­या प्र­ती­ते­र् अ­घ­ट­ना­त् । सास्ति च प्र­ती­ति­स् ततो भू­गो­ल­भ्र­मः प्र­मा­ण­सि­द्ध इति कश्चित् । सो त्रैव प­र्य­नु­यो­क्त­व्यः । भ्रमः कस्मान् न भ­व­ती­ति त­दा­वे­दि­नः प्र­व­च­न­स्य स­द्भा­वा­त् । प्र­ति­नि­य­ता- ने­क­दे­शा­दि­त­या­र्का­दी­नां प्र­ती­ते­र् अपि घ­ट­ना­त् भू­भ्र­म­ण­हे­तो­र् वि­रु­द्ध­त्वो­प­प­त्तेः । भू­गो­ल­भ्र­म­णे सा­ध­न­स्या­नु­मा­ना- १५दि­बा­धि­त­प­क्ष­ता­नु­षं­गा­त् । का­र­णा­भा­वा­त् भूभ्रमो व­ति­ष्ठ­त इति चेत्, त­था­वि­धा­दृ­ष्ट­वै­चि­त्र्या­त् त­द्भ्र­म­णो­प- पत्तेः ॥ भू­गो­ल­भ्र­म­णे तु वा­यु­भ्र­म­णं न कारणं भ­वि­तु­म् अर्हति सर्वदा तस्य तथा भ्र­म­ण­नि­य­मा­नु­प­प­त्ते­र् अ­नि­य­त- ग­ति­त्वा­त् । ततो ना­भि­प्रे­त­दि­ग­भि­मु­खं भ्रमणं भू­गो­ल­स्य स्यात् । प्रा­ण्य­दृ­ष्ट­व­शा­द् वायोर् नियतं तथा भ्र­म­ण­म् इति चेन् न, त­त्का­र्या­सि­द्धौ त­द­सि­द्धेः । प्रसिद्धे हि सु­खा­दि­का­र्ये नि­र्वि­वा­दे दृ­ष्ट­का­र­ण­व्य­भि­चा­रे चा­दृ­ष्ट­त­त्का- रणम् अ­नु­मी­य­ते न चा­भि­प्रे­त­वा­यु­भ्र­म­णं नि­र्वि­वा­दं सिद्धं यतो न दृ­ष्ट­का­र­ण­व्य­भि­चा­रे त­त्का­र­ण­म् अ­दृ­ष्ट­म् अनु- २०मीयेत । भू­भ्र­मा­त् प्र­व­ह­द्वा­यु­सि­द्धि­र् इति चेन् न, तस्यापि त­द्व­द­सि­द्धेः । ना­ना­दि­ग्दे­शा­दि­त­या­र्का­दि­प्र­ती­ति­स् तु भूभ्रमे पि घ­ट­मा­ना न भूभ्रमं सा­ध­य­ती­ति । कथं ? अ­नु­मि­ता­नु­मा­ना­द् अप्य् अ­दृ­ष्ट­वि­शे­ष­सि­द्धि­र् इति सूक्तं न भूमेर् ऊ­र्ध्वा­धो­भ्र­म­णं­.­.­.­.­.­.­.­.­व­दे­का­नु­भ­वं सं­प­रि­वृ­त्ति­र् वा घटते त­द्भ्र­म­ण­हे­तोः प­रा­भ्यु­प­ग­त­स्य स­र्व­था­नु­प­प­द्य­मा­न- त्वात् प­रे­ष्ट­भू­भ्र­मा­दि­व­द् इति । तथा दृ­ष्ट­व्या­घा­ता­च् च न सो स्तीत्य् आ­ह­;­ — दृ­श्य­मा­न­स­मु­द्रा­दि­ज­ल­स्थि­ति­वि­रो­ध­तः । गोले भ्राम्यति पा­षा­ण­गो­ल­व­त् क्व वि­शे­ष­वा­क् ॥  ॥ २५न हि जलादेः प­त­न­ध­र्म­णो भूयसो भ्राम्यति पा­षा­ण­गो­ले स्थितिर् दृष्टा यतो भूगोले पि सा सं­भा­व्ये­त । धा­र­क­वा­यु­व­शा­त् तत्र तस्य स्थितिर् न वि­रु­ध्य­त इति चेत्, स धारको वायुः कथं प्रे­र­क­वा­यु­ना न प्र­ति­ह­न्य­ते ? प्र­व­ह­तो हि सर्वदा भूगोलं च भ्र­म­य­त्स­मं­त­तो पि त­त्स्थ­स­मु­द्रा­दि­धा­र­क­वा­युं वि­घ­ट­य­त्य् एवम् एव धा­र­क­वा­यु­म् इव त­त्प्र­ति­प­क्ष­वा­त इति वि­रु­द्धै­व त­द­व­स्थि­तिः­, सर्वथा वि­शे­ष­प­व­न­स्या­सं­भ­वा­त् । अत्र प­रा­कू­त­म् आशंक्य प्र­ति­षे­ध­य­ति­;­ — ३०गु­र्व­र्थ­स्या­भि­मु­ख्ये­न भूमेः सर्वस्य पाततः । त­त्स्थि­ति­श् चेत् प्र­ती­ये­त ना­ध­स्ता­त् पा­त­दृ­ष्टि­तः ॥  ॥ भूगोले भ्राम्यति पतद् अपि स­मु­द्र­ज­ला­दि स्थितम् इव भाति तस्य त­दा­भि­मु­ख्ये­न प­त­ना­त् । सर्वस्य गुरो- र् अर्थस्य भूमेर् अ­न­भि­मु­ख­त­या प­त­ना­द­र्श­ना­द् इति चेन् नैवं, अ­ध­स्ता­त् गु­र्व­र्थ­स्य पा­त­द­र्श­ना­त्­, त­था­भि­तो भिघाता- द्यभावे स्व­स्था­ना­त् प्रच्युतो धस्तात् पतति गु­रु­त्वा­ल् लो­ष्ठा­दि­व­त् । न हि त­त्रा­भि­घा­तो नोदनं वा पु­रु­ष­य­त्ना­दि- कृतम् अस्ति ये­ना­न्य­था­ग­तिः स्यात् । न चात्र हेतोः कं­दु­का­दि­ना व्य­भि­चा­रः­, अ­भि­घा­ता­द्य­भा­वे सतीति ३४७वि­शे­ष­णा­त् । नापि सा­ध्य­सा­ध­न­वि­क­लो दृष्टांतः सा­ध­न­स्य गु­रु­त्व­स्य य­थो­क्त­वि­शे­ष­ण­स्य साध्यस्य वाध- स्तात् प­त­न­स्य लोष्ठादौ प्र­सि­द्ध­त्वा­त् । तन् न भू­भ्र­म­वा­दी स­त्य­वा­गू­र्ध्वा­धो­भू­भ्र­म­वा­दि­व­त् । किं च — भू­भ्र­मा­ग­म­स­त्य­त्वे ऽ­भू­भ्र­मा­ग­म­स­त्य­ता । किं न स्यात् सर्वथा ज्यो­ति­र्ज्ञा­न­सि­द्धे­र् अ­भे­द­तः ॥ १० ॥ द्वयोः स­त्य­त्व­म् इष्टं चेत् क्वा­वि­रु­द्धा­र्थ­ता तयोः । प्र­व­क्त्रो­र् आप्तता नैवं सु­ग­ते­श्­‍­व­र­यो­र् इव ॥ ११ ॥ ०५म­तां­त­र­म् उ­प­द­र्श्य नि­वा­र­य­न्न् आ­ह­;­ — स­र्व­दा­धः पतन्त्य् एताः भूमयो मरुतो ऽस्थितेः । ई­र­णा­त्म­त्व­तो दृ­ष्ट­प्र­भं­ज­न­व­द् इत्य् असत् ॥ १२ ॥ मरुतो धा­र­क­स्या­पि द­र्श­ना­त् तो­य­दा­दि­षु । सर्वदा धा­र­क­त्व­स्या­ना­दि­त्वा­त् तत्र न क्षतिः ॥ १३ ॥ न हि भू­म्या­धा­रो वायुर् अ­न­व­स्थि­त­स् त­स्ये­र­णा­त्म­त्वा­भा­वा­त् । तच् चा­सं­भ­व­न् नायम् ई­र­णा­त्म­क­त्व­र­हि­तो मरुत्तो- य­दा­दि­धा­र­णा­त्म­क­स्या­पि द­र्श­ना­त् । सर्वदा धा­र­क­त्वं न दृष्टं इति चेत्, सादेर् अ­ना­दे­र् वा ? सादेश् चेत् १०सि­द्ध­सा­ध्य­ता । यदि पुनर् अ­ना­दे­र् अपि स­र्व­दा­धा­र­क­त्वं प­व­न­स्य न स्यात् त­दा­त्मा­का­शा­दे­र् अप्य् अ­मू­र्त­त्व­वि­भु­त्वा- दि­ध­र्म­धा­र­ण­वि­रो­धः । अ­त्रा­धा­रा­धे­य­यो­र् अ­ना­दि­त्वा­त् सर्वदा तद्भाव इति चेत्, भूमिम् अ­व­भृ­तो­र् अपि तत एव तथा सो स्तु । तन् न स­र्व­दा­धः पतंति भूमयः प्र­मा­णा­भा­वा­त् । एतेन स­र्व­दो­त्प­तं­त्य् एव तिर्यग् एव ग­च्छं­ती­ति वा नि­र­स्तं­, धा­र­क­स्य वायोर् अ­बा­धि­त­स्य सिद्धेस् त­द­व­स्था­ना­वि­रो­धा­त् । कश्चिद् आह-वि­वा­दा­प­न्ना भूमिर् भूम्यं- त­रा­धा­रा भू­मि­त्वा­त् तथा प्र­सि­द्ध­भू­मि­व­त् । साप्य् अपरा भूमिर् भू­म्यं­त­रा­धा­रा भू­मि­त्वा­त् तथा प्र­सि­द्ध­भू­मि­व­त् १५साप्य् अपरा भूमिर् भू­म्यं­त­रा­धा­रा तत एव तद्वद् इति श­श्व­द­प­र्यं­ता तिर्यग् अधो पीति तं प्र­त्या­ह­;­ — ना­प­र्यं­ता धराधो पि सिद्धा सं­स्था­न­भे­द­तः । ध­र­व­त्स्व­म् अ­प­र्यं­तं सिद्धं सं­स्था­न­व­न् न हि ॥ १४ ॥ धरः पर्वतः सं­स्था­न­वा­न् दृष्टो यः पुनर् अ­प­र्यं­तः स न सं­स्था­न­वा­न् य­था­का­शा­दि­र् इति वि­प­क्षा­द् व्यावृत्तो हेतुः प­र्यं­त­व­त्तां धरायाः सा­ध­य­त्य् एव । यत् पुनर् अ­भ्य­धा­यि­–­वि­वा­दा­प­न्ना धरा ध­रा­धा­रा ध­रा­त्वा­त् प्र­सि­द्ध­ध­रा- वद् इति । तद् अ­यु­क्तं­, हेतोर् आ­दि­त्य­ध­रा­दि­ना­ने­कां­ता­त् न हि तस्या ध­रां­त­रा­धा­र­त्वं सिद्धम् अं­त­रा­त्मा­भा­व­प्र­सं­गा­त् । २०ततः प­र्यं­त­व­त्यो भूमय इति नि­रा­रे­कं प्र­ति­प­त्त­व्यं । ननु चाधोधः सप्तसु भूमिषु जीवस्य ग­ति­वै­चि­त्र्यं विरुद्धं ततो अमीभ्यः शू­न्या­भि­स् ताभिर् भ­वि­त­व्यं । तथा च त­त्क­ल्प­ना­वै­य­र्थ्यं जी­वा­धि­क­र­ण­वि­शे­ष­प्र­रू­प- णार्था हि त­त्प­रि­क­ल्प­ना श्रेयसी ना­न्य­थे­ति वदंतं प्र­त्या­ह­ — नाधो धो ग­ति­वै­चि­त्र्यं विरुद्धं प्रा­णि­ना­म् इह । तादृक् पापस्य वै­चि­त्र्या­त् त­न्नि­मि­त्त­स्य तत्त्वतः ॥ १५ ॥ प्रसिद्धं हि तावद् अ­शु­भ­फ­लं कर्म पापं तस्य प्र­क­र्ष­ता­र­त­म्यं त­त्फ­ल­स्य प्र­क­र्ष­ता­र­त­म्या­द् इति प्राणिनां २५र­त्न­प्र­भा­दि­न­र­क­भू­मि­स­मु­द्भू­ति­नि­मि­त्त­भू­त­स्य पा­प­वि­शे­ष­स्य वै­चि­त्र्या­त् त­द्ग­ति­वै­चि­त्र्यं न वि­रु­ध्य­ते ति­र्य­गा­दि- ग­ति­वै­चि­त्र्य­व­त् ॥ यत एवं — ततः सप्तेति संख्यानं भूमीनां न वि­रु­द्ध्य­ते । सं­ख्यां­त­रं च सं­क्षे­प­वि­स्त­रा­दि­व­शा­न् मतं ॥ १६ ॥ न हि सं­क्षे­पा­द् ए­का­धो­भू­मि­र् इति वि­रु­ध्य­ते वि­स्त­र­तो वा सै­क­विं­श­ति­भे­दा सप्तानां प्रत्येकं ज­घ­न्य­म् अध्य- मो­त्कृ­ष्ट­वि­क­ल्पा­त् ॥ ३०त­द्ग­त­न­र­क­सं­ख्या­वि­शे­ष­प्र­द­र्श­ना­र्थ­म् आ­ह­;­ — तासु त्रिं­श­त्पं­च­विं­श­ति­पं­च­द­श­द­श­त्रि­पं­चो­नै­क­न­र­क­श­त­स­ह­स्रा­णि पंच चैव य­था­क्र­म­म् ॥  ॥ त्रिंशच् च पं­च­विं­श­ति­श् च पं­च­द­श च दश च त्रयश् च पं­चो­नै­कं चेति द्वंद्वः, न­र­का­णां श­त­स­ह­स्रा­णि नर- ३४८क­श­त­स­ह­स्रा­णि च तानीति स्व­प­दा­र्था वृत्तिः, तास्व् इति र­त्न­प्र­भा­दि­भू­मि­प­रा­म­र्शः­, य­था­क्र­म­व­च­नं यथा- सं­ख्या­भि­सं­बं­धा­र्थं । तेन र­त्न­प्र­भा­यां त्रिं­श­न्न­र­क­श­त­स­ह­स्रा­णि­, श­र्क­रा­प्र­भा­यां पं­च­विं­श­तिः­, बा­लु­का­प्र­भा­यां पं­च­द­श­, पं­क­प्र­भा­यां दश, धू­म­प्र­भा­यां त्रीणि, त­मः­प्र­भा­यां पं­चो­नै­कं न­र­क­श­त­स­ह­स्रं­, म­हा­त­मः­प्र­भा­यां पं­च­न­र­का­णि भ­वं­ती­ति वि­ज्ञा­य­ते । कुतः पुनस् त्रिं­श­ल्ल­क्षा­दि­सं­ख्या र­त्न­प्र­भा­दि­षु सिद्धेत्य् आ­ह­;­ — ०५त्रिं­श­ल्ल­क्षा­दि­सं­ख्या च न­र­का­णां सु­सू­त्रि­ता । र­त्न­प्र­भा­दि­षू­क्ता­सु प्रा­ण्य­दृ­ष्ट­वि­शे­ष­तः ॥  ॥ तादृशाः प्राणिनां त­न्नि­वा­सि­ना­म् अ­दृ­ष्ट­वि­शे­षाः पू­र्वो­पा­त्ताः सं­भा­व्यं­ते यतस् तासु त्रिं­श­ल्ल­क्षा­दि­सं­ख्या नर- काणां र­त्न­प्र­भा­दि­सं­ख्या च सि­द्ध्य­ती­ति शोभनं सूत्रिता सा ॥ इति सू­त्र­द्व­ये­ना­धो­लो­का­वा­स­वि­नि­श्च­यः । श्रेयान् स­र्व­वि­दा­या­त­स्या­म्ना­य­स्या­वि­लो­प­तः ॥  ॥ न हि स­र्व­वि­दा­या­त­त्व­म् ए­त­दा­म्ना­य­स्या­सि­द्धं बा­ध­का­भा­वा­त् स्व­र्गा­द्या­म्ना­य­व­त्­, प्राक् चिंतितं चा­ग­म­स्य १०प्रा­मा­ण्य­म् इति नेह प्र­त­न्य­ते ॥ की­दृ­श­ले­श्या­द­य­स् तत्र प्राणिनो व­सं­ती­त्य् आ­ह­;­ — नारका नि­त्या­शु­भ­त­र­ले­श्या­प­रि­णा­म­दे­ह­वे­द­ना­वि­क्रि­याः ॥  ॥ ले­श्या­दि­श­ब्दा उक्तार्थाः । ति­र्य­ग्व्य­पे­क्ष­या­ति­श­य­नि­र्दे­शः पूर्वो पेक्षो वा­धो­ग­ता­नां । नि­त्य­ग्र­ह­णा­ल् लेश्या- द्य­नि­वृ­त्ति­प्र­सं­ग इति चेन् न, आ­भी­क्ष्ण्य­व­च­न­त्वा­न् नि­त्य­श­ब्द­स्य नि­त्य­प्र­ह­सि­त­व­त् ॥ १५के पुनर् एवं वि­शे­ष्य­मा­णा ना­र­का­णा­म् इत्य् आ­ह­;­ — तिर्यंचो ऽ­शु­भ­ले­श्या­द्या­स् तेभ्यो प्य­ति­श­ये­न ये । प्राणिनो ऽ­शु­भ­ले­श्या­द्याः केचित् ते तत्र नारकाः ॥  ॥ ति­र्यं­च­स् तावद् अ­शु­भ­ले­श्याः केचित् प्र­सि­द्धा­स् ततो प्य् अ­ति­श­ये­ना­शु­भ­ले­श्याः प्राणिनो नारकाः सं­भा­व्यं­ते अशु- भ­त­र­ले­श्याः­, प्र­थ­मा­यां भूमौ एवम् अ­शु­भ­त­र­प­रि­णा­मा­द­यो पीति प्रसिद्धा एव प्र­ति­पा­दि­त­वि­शे­षा­धा­रा ना­र­काः­, ततो प्य् अ­ति­श­ये­ना­शु­भ­ले­श्या­द­यो द्वि­ती­या­यां­, ततो पि तृ­ती­या­यां­, ततो पि च­तु­र्थ्यां­, ततो पि २०पं­च­म्यां­, ततो पि षष्ठ्यां, ततो पि स­प्त­म्या­म् इति ॥ कथं पुनर् ए­त­द­शु­भ­त्व­ता­र­त­म्यं सिद्धम् इत्य् आ­ह­;­ — सं­क्ले­श­ता­र­त­म्ये­ना­शु­भ­ता­ता­र­त­म्य­ता । सिद्ध्येद् अ­शु­भ­ले­श्या­दि­ता­र­त­म्य­म् अ­शे­ष­तः ॥  ॥ संक्लेशो जी­व­स्या­वि­शु­द्धि­प­रि­णा­मो मि­थ्या­द­र्श­ना­दि­स् तस्य ता­र­त­म्या­द् अ­शु­भ­त्व­ता­र­त­म्य­म् अ­शे­ष­तो पि लेश्या- दीनां सिद्ध्येद् इति न त­द­हे­तु­कं यतो ति­प्र­स­ज्ये­त ॥ २५ननु चै­कां­ति­क­दुः­ख­यो­गि­नो नारकाः सु­ख­दुः­ख­यो­गि­नां ति­र्य­ङ्म­नु­ष्य­व­च­ना­त्­, ऐ­कां­ति­क­श­री­र­सु­ख- योगिनां दे­व­त्वा­भि­धा­ना­त् । तत्र किम् उ­दी­रि­त­दुः­खा­स् ते नारका इत्य् आ­ह­;­ — प­र­स्प­रो­दी­रि­त­दुः­खाः ॥  ॥ ननु च को­पो­त्प­त्तौ सत्यां प­र­स्प­रं दुः­खो­दी­र­णं दृष्टं नान्यथा न च तेषां त­दु­त्प­त्तौ का­र­ण­म् अस्ति न चा­का­र­णि­का सा­ति­प्र­सं­गा­द् इति चेन् न, नि­र्द­य­त्वा­त् तेषां प­र­स्प­र­द­र्श­ने सति को­पो­त्प­त्तेः श्ववत् । स­त्यं­त­रं­गे ३०क्रो­ध­क­र्मो­द­ये ब­हि­रं­गे च प­र­स्प­र­द­र्श­ने तेषां को­पो­त्प­त्ति­र् ना­हे­तु­का यतो ति­प्र­सं­गः स्याद् इति ॥ तथा तैर् ना­र­कै­र् दुःखं प­र­स्प­र­म् उ­दी­र्य­ते । रौ­द्र­ध्या­ना­त् स­मु­द्भू­तेः कुधेर् मे­षा­दि­भि­र् यथा ॥  ॥ नि­मि­त्त­हे­त­व­स् त्व् एते ऽन्योन्यं दुः­ख­स­मु­द्भ­वे । ब­हि­रं­गा­स् त­था­भू­ते सति स्व­कृ­त­क­र्म­णि ॥  ॥ ततो नेदं प­र­स्प­रो­दी­रि­त­दुः­ख­त्वं ना­र­का­णा­म् अ­सं­भा­व्यं यु­क्ति­म­त्त्वा­त् ॥ ३४९अ­न्यो­दी­रि­त­दुः­खा­श् च ते इत्य् आ­ह­;­ — सं­क्लि­ष्टा­सु­रो­दी­रि­त­दुः­खा­श् च प्राक् चतुर्थ्याः ॥  ॥ पू­र्व­भ­व­सं­क्ले­श­प­रि­णा­मो­पा­त्ता­शु­भ­क­र्मो­द­या­त् सततं क्लिष्टाः संक्लिष्टा अ­सु­र­ना­म­क­र्मो­द­या­द् असुराः संक्लि- ष्टाश् च ते ऽ­सु­रा­श् चेति । सं­क्लि­ष्ट­वि­शे­ष­ण­म् अ­न्या­सु­र­नि­वृ­त्त्य­र्थं­, अ­सु­रा­णां ग­ति­वि­ष­य­नि­य­म­प्र­द­र्श­ना­र्थं प्राक् ०५चतुर्थ्या इति वचनं । आङो ग्रहणं ल­घ्व­र्थ­म् इति चेन् न, सं­दे­हा­त् । चशब्दः पू­र्व­हे­तु­स­मु­च्च­या­र्थः । अ­नं­त­र- त्वाद् उ­दी­रि­त­ग्र­ह­ण­स्ये­हा­न­र्थ­क्य­म् इति चेन् न, तस्य वृत्तौ प­रा­र्थ­त्वा­त् । वाक्ये ऽ­व­च­न­म् इति चेन् न, उ­दी­र­ण- हे­तु­प्र­का­र­प्र­द­र्श­ना­र्थ­त्वा­त् पुनर् उ­दी­रि­त­ग्र­ह­ण­स्य । तेन कुं­भी­पा­का­द्यु­दी­रि­त­दुः­खा­श् चेति प्र­ति­पा­दि­तं भवति ॥ कथं पुनः — सं­क्लि­ष्टै­र् अ­सु­रै­र् दुःखं ना­र­का­णा­म् उ­दी­र्य­ते । मे­षा­दी­नां यथा ता­दृ­क्रू­पै­स् तिसृषु भूमिषु ॥  ॥ १०परासु ग­म­ना­भा­वा­त् तेषां त­द्वा­सि­दे­हि­नां । दुः­खो­त्प­त्तौ नि­मि­त्त­त्व­म् अ­सु­रा­णां न विद्यते ॥  ॥ एवं सू­त्र­त्र­यो­न्नी­त­स्व­भा­वा ना­र­कां­गि­नः । स्व­क­र्म­व­श­तः संति प्र­मा­ण­न­य­गो­च­राः ॥  ॥ प्रमाणं प­र­मा­ग­मः स्या­द्वा­द­स् त­द्वि­ष­या­स् तावद् य­थो­न्नी­ता नारका जीवाः सा­क­ल्ये­न तेषां ततः प्र­ति­प­त्तेः न­य­वि­ष­या­श् च वि­प्र­ति­प­त्ति­स­मा­क्रां­तै­क­दे­श­प्र­ति­प­त्ते­र् अ­न्य­था­नु­प­प­त्ते­र् इति प्र­मा­ण­न­यै­र् अ­धि­ग­मो ना­ना­ना­र­का­णा­म् ऊह्यः ॥ अथ र­त्न­प्र­भा­दि­न­र­के­षु त्रिं­श­ल्ल­क्षा­दि­सं­ख्ये­षु य­था­क्र­मं स्थि­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् आ­ह­;­ — १५तेष्व् ए­क­त्रि­स­प्त­द­श­स­प्त­द­श­द्वा­विं­श­ति­त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा सत्त्वानां परा स्थितिः ॥  ॥ सागर उपमा येषां तानि सा­ग­रो­प­मा­णि­, सा­ग­र­स्यो­प­मा­त्वं द्र­व्य­भू­य­स्त्वा­त् । ए­क­त्रि­स­प्त­द­श­स­प्त­द­श- द्वा­विं­श­ति­त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि यस्या सा तथेत्य् ए­का­दी­नां कृ­त­द्व­न्द्वा­नां सा­ग­रो­प­म­वि­शे­ष­ण­त्वं । र­त्न­प्र­भा- दिभिर् आ­नु­पू­र्व्ये­ण संबंधो य­था­क्र­मा­नु­वृ­त्तेः । न­र­क­प्र­सं­ग­स् तेष्व् इति व­च­ना­द् इति चेन् न, र­त्न­प्र­भा­द्यु­प­ल­क्षि­ता­नि हि २०न­र­का­णि त्रिं­श­च्छ­त­स­ह­स्त्रा­दि­सं­ख्या­नि तेष्व् इत्य् अनेन प­रा­मृ­श्य­ते­, सा­ह­च­र्या­द् वा ता­च्छ­द्ब्या­त् सिद्धिः । ततो य­थो­क्त­सं­ख्य­न­र­क­सा­ह­च­र्या­द् र­त्न­प्र­भा­द­यो न­र­क­श­ब्द­वा­च्याः प्र­ती­यं­ते । यद्य् एवं र­त्न­प्र­भा­दि­ष्व् अ­धि­क­र­ण­भू­ता­सु न­र­का­णां स्थितिः प्र­स­क्ते­ति चेत्, स­त्त्वा­ना­म् इति व­च­ना­त् । प­रो­त्कृ­ष्टा न पुनर् इष्टा प­र­श­ब्द­स्ये­ष्ट­वा­च- क­स्ये­हा­ग्र­ह­णा­त् ॥ कुतः सोत्कृष्टा स्थितिः सत्त्वानां प्र­सि­द्धे­त्य् आ­ह­;­ — न­र­के­षू­दि­तै­का­दि­सा­ग­रो­प­म­स­म्मि­तः । स्थितिर् अस्त्य् अत्र सत्त्वानां स­द्भा­वा­त् ता­दृ­गा­यु­षः ॥  ॥ २५सं­क्षे­पा­दि­प­रा त्व् अग्रे व­क्ष्य­मा­णा तु मध्यमा । सा­म­र्थ्या­द् बहुधा प्रोक्ता नि­र्णे­त­व्या य­था­क्र­मं ॥  ॥ परा स्थितिर् अस्ति प्राणिनां प­र­मा­यु­ष्क­त्वा­न्य­था­नु­प­प­त्तेः । प­र­मा­यु­ष्क­त्वं पुनः के­षां­चि­त् त­द्धे­तु­प­रि­णा­म­वि- शेषात् स्वो­पा­त्ता­द् भवन् न वाच्यते म­नु­ष्य­ति­र­श्चा­मा­युः­प्र­क­र्ष­प्र­सि­द्धेः । तत्र र­त्न­प्र­भा­यां न­र­के­षु सत्त्वानां परा- स्थितिर् ए­क­सा­ग­रो­प­म­प्र­मि­ताः­, श­र्क­रा­प्र­भा­यां त्रि­सा­ग­रो­प­म­प्र­मि­ताः­, बा­लु­का­प्र­भा­यां स­प्त­सा­ग­रो­प­म­प्र­मि­ताः­, पं­क­प्र­भा­यां द­श­सा­ग­रो­प­म­प्र­मि­ताः­, धू­म­प्र­भा­यां स­प्त­द­श­सा­ग­रो­प­म­प्र­मि­ताः­, त­मः­प्र­भा­यां द्वा­विं­श­ति­सा­ग­रो- ३०प­म­प्र­मि­ताः­, म­हा­त­मः­प्र­भा­यां त्र­य­स्त्रिं­श­त्सा­ग­रो­प­म­प्र­मि­ता इति व­च­न­सा­म­र्थ्या­न् मध्यमा स्थितिर् अ­ने­क­धा यथा- गमं नि­र्णी­य­ते । ज­घ­न्या­याः स्थितेस् त्व् अत्र सं­क्षे­पा­द् व­क्ष्य­मा­ण­त्वा­द् इत्य् अलं प्र­पं­चे­न ॥ इह प्र­पं­चे­न वि­चिं­त­नी­यं श­री­रि­णो ऽ­धो­ग­ति­भा­ज­न­स्य । स्व­त­त्त्व­म् आ­चा­र­वि­शे­ष­शि­ष्टं बुधैः स्व­सं­वे­ग­वि­र­क्ति­सि­द्ध्यै ॥  ॥ इति तृ­ती­या­ध्या­य­स्य प्र­थ­म­म् आह्निकं समाप्तं । ३५०जं­बू­द्वी­प­ल­व­णो­दा­द­यः शु­भ­ना­मा­नो द्वी­प­स­मु­द्राः ॥  ॥ प्र­ति­वि­शि­ष्ट­जं­बू­वृ­क्षा­सा­धा­र­णा­धि­क­र­णा­ज् जं­बू­द्वी­पः­, ल­व­णो­द­का­नु­यो­गा­ल् ल­व­णो­दः । आ­दि­श­ब्दः प्र­त्ये­क­म् अ- भि­सं­ब­ध्य­ते तेन जं­बू­द्वी­पा­द­यो द्वीपा ल­व­णो­दा­द­यः समुद्रा इति सं­प्र­त्य­यः । शु­भ­ना­मा­न इति व­च­ना­द् अ- शु­भ­ना­म­त्व­नि­रा­सः ॥ ०५किं­वि­ष्कं­भाः किं­प­रि­क्षे­पि­णः कि­मा­कृ­त­य­श् च ते इत्य् आ­ह­;­ — द्वि­र्द्वि­र्वि­ष्कं­भाः पू­र्व­पू­र्व­प­रि­क्षे­पि­णो व­ल­या­कृ­त­यः ॥  ॥ द्विर्द्विर् इति वी­प्सा­भ्या­वृ­त्ते­र् वचनं वि­ष्कं­भ­द्वि­गु­ण­त्व­व्या­प्त्य­र्थं­, पू­र्व­पू­र्व­प­रि­क्षे­पि­ण इति व­च­ना­द् अ­नि­ष्ट­नि- वे­श­नि­वृ­त्तिः­, व­ल­या­कृ­त­य इति व­च­ना­च् च­तु­र­स्रा­दि­सं­स्था­न­नि­वृ­त्तिः । जं­बू­द्वी­प­स्य द्वि­र्वि­ष्कं­भ­त्व­पू­र्व­प­रि­क्षे­पि- त्व­व­ल­या­कृ­ति­त्वा­भा­वा­द् अ­व्या­पी­नि वि­शे­ष­णा­नी­ति चेत् न, जं­बू­द्वी­प­स्यै­त­द­प­वा­द­ल­क्ष­ण­स्य व­क्ष्य­मा­ण­त्वा­त् १०ऽ­त­न्म­ध्ये­ऽ इत्यादि सू­त्र­स्या­नं­त­र­स्य स­द्भा­वा­त् ॥ क्व पुनर् इमे द्वी­प­स­मु­द्रा इत्य् आ­ह­;­ — सप्ताधो भूमयो यस्मान् म­ध्य­लो­को बलाद् गतः । तन् न द्वी­प­स­मु­द्राः स्युः सू­त्र­द्वि­त­य­व­र्णि­ता ॥  ॥ ऊ­र्ध्वा­धो­लो­क­व­च­न­सा­म­र्थ्या­न् म­ध्य­लो­क­स् तावद् गत एव यस्माद् अ­धो­र­त्न­प्र­भा­याः स­प्त­भू­म­यः प्र­ति­पा­दि­ता­स् त- स्मिन् म­ध्य­लो­के द्वी­प­स­मु­द्राः सं­क्षे­पा­द् अ­भि­हि­ताः सू­त्र­द्व­ये­न प्र­पं­च­तो सं­ख्ये­या­स् ते य­था­ग­मं प्र­ति­प­त्त­व्याः ॥ १५क्व पुनर् अयं जं­बू­द्वी­पः की­दृ­श­श् चेत्य् आ­ह­;­ — तन्मध्ये मे­रु­ना­भि­र्वृ­त्तो यो­ज­न­श­त­स­ह­स्र­वि­ष्कं­भो जं­बू­द्वी­पः ॥  ॥ तच्छब्दः पू­र्व­द्वी­प­स­मु­द्र­नि­र्दे­शा­र्थः । जं­बू­द्वी­प­स्य नि­र्दे­श­प्र­सं­गः पू­र्वो­क्त­त्वा­द् वि­शे­षा­द् इति चेत्, तस्य प्र­ति­नि­य­त­दे­शा­दि­त­या प्र­ति­पा­द्य­त्वा­त् त­त्प­रि­क्षे­पि­णा­म् एव प­रा­म­र्शो­प­प­त्तेः । तर्हि पू­र्वो­क्त­स­मु­द्र­द्वी­प­नि­र्दे­शा- र्थस् तच्छब्द इति वक्तव्यं जं­बू­द्वी­प­प­रि­क्षे­पि­णां स­मु­द्रा­दि­त्वा­द् इति चेन् न, स्थि­ति­क्र­म­स्या­वि­व­क्षा­यां पू­र्वो­क्त­द्वी­प­स- २०मु­द्र­नि­र्दे­शा­र्थ इति व­च­ना­वि­रो­धा­त्­, यत्र कु­त्र­चि­द् अ­व­स्थि­ता­नां द्वीपानां स­मु­द्रा­णां च वि­व­क्षि­त­त्वा­त् । द्वी­प­श­ब्द­स्या­त्मा­क­र­त्वा­च् च द्वंद्वे पू­र्व­व­च­ने पि स­मु­द्रा­द­य ए­वा­र्था­न् न्यायात् प­रा­मृ­श्यं­ते । तत इदम् उक्तं भवति तेषां स­मु­द्रा­दी­नां मध्यं तन्मध्यं तस्मिन् जं­बू­द्वी­पः । स च मे­रु­ना­भि­रु­प­च­रि­त­म­ध्य­दे­श­स्य मे­रु­त्वा­त् । वृत्तो न च­तु­र­स्रा­दि­सं­स्था­नः । त­त्प­रि­क्षे­पि­णां व­ल­या­कृ­ति­व­च­ना­द् एव तस्य वृत्तत्वं सिद्धम् इति चेन् न, चतु- र­स्रा­दि­प­रि­क्षे­पि­णा­म् अपि व­ल­या­कृ­ति­त्वा­वि­रो­धा­त् । यो­ज­न­श­त­स­ह­स्र­वि­ष्कं­भ इति व­च­ना­त् त­द्द्वि­गु­ण­द्वि­गु- २५ण­वि­ष्कं­भा­दि­नि­र्ण­यः शे­ष­स­मु­द्रा­दी­नां कृतो भवति । एवं च — तन्मध्ये मे­रु­ना­भिः स्याज् जं­बू­द्वी­पो य­थो­दि­तः । सू­त्रे­णै­के­न निः­शे­ष­कु­म­ता­नां व्य­पो­ह­ना­त् ॥  ॥ स­क­ल­स­र्व­थै­कां­त­नि­रा­क­र­णे हि न्या­य­ब­ला­द् विहिते स्याद्वाद एव व्य­व­ति­ष्ठ­ते प­र­मा­ग­मः­, स च यथो- दि­त­जं­बू­द्वी­प­प्र­का­श­क इति भवेद् एवं सूत्रितो जं­बू­द्वी­पः सर्वथा बा­ध­का­भा­वा­त् अत्र ॥ तत्र कानि क्षे­त्रा­णी­त्य् आ­ह­;­ — ३०भ­र­त­है­म­व­त­ह­रि­वि­दे­ह­र­म्य­क­है­र­ण्य­व­तै­रा­व­त­व­र्षाः क्षेत्राणि ॥ १० ॥ भ­र­त­क्ष­त्रि­य­यो­गा­द् भरतो वर्षः अ­ना­दि­सं­ज्ञा­सं­बं­ध­त्वा­द् वा आ­दि­म­द­ना­दि­रू­प­तो­प­प­त्तेः । स च हि­म­व­त्स­मु- द्र­त्र­य­म­ध्ये ज्ञेयः । तत्र पं­चा­श­द्यो­ज­न­वि­स्ता­र­स् त­द­र्धो­त्से­धः ष­ड्यो­ज­ना­व­गा­हो र­ज­ता­द्रि­र्वि­ज­या­र्धो­न्व­र्थः सक- ३५१ल­च­क्र­ध­र­वि­ज­य­स्या­र्ध­सी­मा­त्म­क­त्वा­त् । हि­म­व­तो ऽ­दू­र­भ­वः सो स्मिन्न् अस्तीति वा है­म­व­तः स च क्षु­द्र­हि­म­व­न्म- हा­हि­म­व­तो­र् मध्ये, तन्मध्ये श­ब्द­वा­न् वृ­त्त­वे­दा­ढ्य । ह­रि­व­र्ण­म­नु­ष्य­यो­गा­द् ध­रि­व­र्षः स नि­ष­ध­म­हा­हि­म­व­तो­र् मध्ये वि­कृ­त­वा­न् वैदाढ्यः । वि­दे­ह­यो­गा­ज् ज­न­प­दे पि वि­दे­ह­व्य­प­दे­शः नि­ष­ध­नी­ल­व­तो­र् अंतरे त­त्सं­नि­वे­शः । स च­तु­र्वि­धः पू­र्व­वि­दे­हा­दि­भे­दा­त् । र­म­णी­य­दे­श­यो­गा­द् र­म्य­का­भि­धा­नं नी­ल­रु­क्मि­णो­र् अं­त­रा­ले त­त्सं­नि­वे­शः ०५तन्मध्ये गं­ध­वा­न् वृ­त्त­वे­दा­ढ्यः । हि­र­ण्य­व­तो ऽ­दू­र­भ­व­त्वा­द् धै­र­ण्य­व­त­व्य­प­दे­शः रु­क्मि­शि­ख­रि­णो­र् अंतरे त­द्वि­स्ता­रः तन्मध्ये मा­ल्य­वा­न् वृ­त्त­वे­दा­ढ्यः । ऐ­रा­व­त­क्ष­त्रि­य­यो­गा­द् ऐ­रा­व­ता­भि­धा­नं शि­ख­रि­स­मु­द्र­त्र­यां­ते त­द्वि­न्या­सः­, तन्मध्ये पू­र्व­व­द्वि­ज­या­र्धः ॥ किमर्थं पुनर् भ­र­ता­दी­नि क्षेत्राणि स­प्तो­क्ता­नी­त्य् आ­ह­;­ — क्षेत्राणि भ­र­ता­दी­नि सप्त त­त्रा­प­रे­ण तु । सू­त्रे­णो­क्ता­नि तत्संख्यां हंतुं ती­र्थ­क­क­ल्पि­ता­म् ॥  ॥ १०कुतः पुनस् ती­र्थ­क­क­ल्पि­ता क्षे­त्र­सं­ख्या­ने­न प्र­ति­ह­न्य­ते व­च­न­स्या­वि­शे­षा­त् स्या­द्वा­दा­श्र­य­त्वा­द् ए­त­द्व­च­न­स्य प्रमा- ण­त्वो­प­प­त्तेः सं­वा­द­क­त्वा­त् सर्वथा बा­ध­वै­धु­र्या­त् स­र्व­थै­कां­त­वा­दि­व­च­न­स्य तेन प्र­ति­घा­त­सि­द्धे­र् इति नि­रू­पि­त­प्रा­यं ॥ त­द्वि­भा­जि­नः पू­र्वा­प­रा­य­ता हि­म­व­न्म­हा­हि­म­व­न्नि­ष­ध­नी­ल­रु­क्मि­शि­ख- रिणो व­र्ष­ध­र­प­र्व­ताः ॥ ११ ॥ हि­मा­भि­सं­बं­ध­तो हि­म­व­द्व्य­प­दे­शः भ­र­त­है­म­व­त­योः सीमनि स्थितः, म­हा­हि­म­व­न्न् इति चोक्तं है­म­व­त- १५ह­रि­व­र्ष­यो­र् भा­ग­क­रः­, नि­षी­दं­ति तस्मिन्न् इति निषधो ह­रि­वि­दे­ह­यो­र् म­र्या­दा­हे­तुः­, नी­ल­व­र्ण­यो­गा­न् नी­ल­व्य­प­दे­शः वि­दे­ह­र­म्य­क­वि­नि­वे­श­वि­भा­जी­, रु­क्म­स­द्भा­व­तो रुक्मीत्य् अ­भि­धा­नं र­म्य­क­है­र­ण्य­व­त­वि­वे­क­क­रः­, शि­ख­रि­स- द्भावाच् छि­ख­री­ति संज्ञा है­र­ण्य­व­तै­र् आ­व­त­से­तु­बं­धः शिखरी । हि­म­व­दा­दी­ना­म् इ­त­रे­त­र­यो­गे द्वंद्वो अ­व­य­व­प्र­धा- न­त्वा­त्­, व­र्ष­ध­र­प­र्व­ता इति वचनं व­र्ष­ध­रा­णां प­र्व­ता­ना­म् अ­प­र्व­ता­नां च नि­रा­सा­र्थं । त­द्वि­भा­जि­न इति व­च­ना­त् भ­र­ता­दि­व­र्ष­वि­भा­ग­हे­तु­त्व­सि­द्धिः­, पू­र्वा­प­रा­य­ता इति वि­शे­ष­णा­द् अ­न्य­था­य­त­त्व­म् अ­ना­य­त­त्वं व्यु­द­स्त­म् ॥ २०किं प­रि­णा­मा­स् ते इत्य् आ­ह­;­ — हे­मा­र्जु­न­त­प­नी­य­वै­डू­र्य­र­ज­त­हे­म­म­याः ॥ १२ ॥ हे­म­म­यो हि­म­वा­न्­, अ­र्जु­न­म­यो म­हा­हि­म­वा­न्­, त­प­नी­य­म­यो नि­ष­धः­, वै­डू­र्य­म­यो नीलः, र­ज­त­म­यो रुक्मी, हे­म­म­यः शि­ख­री­ति । हे­मा­दि­प­रि­णा­मा हि­म­व­दा­द­यः त­था­ना­दि­सि­द्ध­त्वा­द् अ­न्य­थो­प­दे­श­स्य परमा- ग­म­प्र­ति­ह­त­त्वा­त् ॥ २५पुनर् अपि किं वि­शि­ष्टा­स् त इत्य् आ­ह­;­ — म­णि­वि­चि­त्र­पा­र्श्वाः ॥ १३ ॥ म­णि­भि­र् वि­चि­त्रा­णि पार्श्वाणि येषां ते तथा । अनेन तेषाम् अ­ना­दि­प­रि­णा­म­म् अ­णि­वि­चि­त्र­पा­र्श्व­त्वं प्र­ति­पा­दि­तं ॥ त­द्वि­स्त­र­वि­शे­ष­प्र­ति­पा­द­ना­र्थ­म् आह; उपरि मूले च तु­ल्य­वि­स्ता­राः ॥ १४ ॥ ३०च शब्दान् मध्ये च, तथा चा­नि­ष्ट­वि­स्ता­र­सं­स्था­न­नि­वृ­त्तिः प्र­ती­य­ते ॥ तद् एवं सू­त्र­च­तु­ष्ट­ये­न पर्वताः प्रोक्ताः इत्य् उ­प­सं­ह­र­ति­;­ — पू­र्वा­प­रा­य­ता­स् तत्र प­र्व­ता­स् त­द्वि­भा­जि­नः । ष­ट्प्र­धा­नाः प­रे­णै­ते प्रोक्ता हि­म­व­दा­द­यः ॥  ॥ ३५२सू­त्रे­णे­ति पू­र्व­श्लो­का­द् अ­नु­वृ­त्तिः प­रे­णे­ति सू­त्र­वि­शे­ष­णं तेन क्षे­त्रा­भि­धा­यि­सू­त्रा­त् परेण सूत्रेण हि­म­व­दा- दयः षट् प्रधानाः पर्वताः प्रोक्ताः इति संबंधः कर्तव्यः । पू­र्व­प­रा­य­ता­स् त­द्वि­भा­जि­न इति वि­शे­ष­ण­द्व­य­व- चनं हे­मा­दि­म­य­त्व­म् अ­णि­वि­चि­त्र­पा­र्श्व­त्वो­प­रि मूले च तु­ल्य­वि­स्ता­र­त्व­वि­शे­ष­णा­ना­म् उ­प­ल­क्ष­णा­र्थं । हे­मा­दि­म­याः म­णि­भि­र् वि­चि­त्र­पा­र्श्वाः त­थो­प­रि मूले च तु­ल्य­वि­स्ता­राः प्रोक्ताः सू­त्र­त्र­ये­ण ॥ ०५तेषां हि­म­व­दा­दी­ना­म् उपरि प­द्मा­दि­ह्र­द­स­द्भा­व­नि­वे­द­ना­र्थ­म् आ­ह­;­ — प­द्म­म­हा­प­द्म­ति­गिं­छ­के­श­रि­म­हा­पुं­ड­री­क­पुं­ड­री­का ह्रदास् तेषाम् उ- परि ॥ १५ ॥ हि­म­व­त उपरि पद्मो ह्रदः, म­हा­हि­म­व­तो म­हा­प­द्मः­, नि­ष­ध­स्य ति­गिं­छः­, नीलस्य के­श­री­, रुक्मिणः म­हा­पुं­ड­री­कः­, शि­ख­रि­णः पुं­ड­री­क इति संबंधो य­था­क्र­मं वे­दि­त­व्यः । प­द्मा­दि­ज­ल­कु­सु­म­वि­शे­ष­स­ह­च­रि- १०तत्वात् प­द्मा­द­यो ह्रदा व्य­प­दि­श्यं­ते­, तथा रू­ढि­स­द्भा­वा­द् वा हि­म­व­दा­दि­व्य­प­दे­श­व­त् ॥ प­द्मा­द­यो ह्रदास् तेषाम् उपरि प्र­ति­पा­दि­ताः । सू­त्रे­णै­के­न विज्ञेया य­था­ग­म­म् अ­सं­श­य­म् ॥  ॥ तत्र प्रथमो ह्रदः किम् आ­या­म­वि­ष्कं­भ इत्य् आ­ह­;­ — प्रथमो यो­ज­न­स­ह­स्रा­या­म­स् त­द­र्ध­वि­ष्कं­भो ह्रदः ॥ १६ ॥ सू­त्र­पा­ठा­पे­क्ष­या प्रथमः पद्मो ह्रदः यो­ज­न­स­ह­स्रा­या­म इति व­च­ना­द् अन्यथा त­द्दै­र्घ्य­व्य­व­च्छे­दः­, त­द­र्घ­वि- १५ष्कंभ इति व­च­ना­त् पं­च­यो­ज­न­श­त­वि­ष्कं­भ­त्व­प्र­ति­प­त्ति­र् अन्यथा त­द्वि­स्ता­र­नि­रा­सः प्र­ति­प­त्त­व्यः ॥ किम् अ­व­गा­हो­सा­व् इत्य् आ­ह­;­ — द­श­यो­ज­ना­व­गा­हः ॥ १७ ॥ पृ­थ­ग्यो­ग­क­र­णं स­र्व­ह्र­दा­सा­धा­र­णा­व­गा­ह­प्र­ति­प­त्त्य­र्थं ॥ सं­ख्य­या­या­म् अ­वि­ष्कं­भा­व­गा­ह­ग­त­या ह्रदः । सू­त्र­द्व­ये­न निर्दिष्टः प्रथमः स­र्व­वे­दि­भिः ॥  ॥ २०सा­म­र्थ्या­द् एकेन सूत्रेण हि­म­व­दा­दी­ना­म् उपरि षट् प­द्मा­द­यो ह्रदा निर्दिष्टा इति ग­म्य­ते­, त­त्पा­ठा­पे­क्ष­या पद्मस्य ह्रदस्य प्र­थ­म­त्व­व­च­ना­त् ॥ अथ तन्मध्ये वि­शि­ष्ट­प­रि­णा­मं पुष्करं प्र­ति­पा­द­य­ति­;­ — तन्मध्ये योजनं पु­ष्क­र­म् ॥ १८ ॥ द्वि­क्रो­श­क­र्णि­क­त्वा­द् ए­क­क्रो­श­ब­ह­ल­प­त्र­त्वा­च् च यो­ज­न­प­रि­मा­णं योजनं पुष्करं ज­ल­कु­सु­मं त­था­ना­दि­प­रि­णा- २५माद् वे­दि­त­व्य­म् । क्व तत् ? तस्य प­द्म­ह्र­द­स्य मध्ये ॥ शे­ष­ह्र­द­पु­ष्क­र­प­रि­णा­म­प्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — त­द्द्वि­गु­ण­द्वि­गु­णा ह्रदाः पु­ष्क­रा­णि च ॥ १९ ॥ ततः प­द्म­ह्र­दा­त् पुं­ड­री­क­ह्र­दा­च् च द्वि­गु­ण­द्वि­गु­णा ह्रदा म­हा­प­द्म­म­हा­पुं­ड­री­का­द­यः­, यो­ज­न­प­रि­मा­णा­च् च पु­ष्क­रा­द् द­क्षि­णा­द् उ­त्त­र­स्मा­च् च द्वि­गु­ण­द्वि­गु­णा­नि पु­ष्क­रा­णि वि­ष्कं­भा­या­मा­नी­ति वी­प्सा­नि­र्दे­शा­त् सं­प्र­ती­यं­ते ३०ऽ­उ­त्त­रा द­क्षि­ण­तु­ल्याः­ऽ इति व­क्ष्य­मा­ण­सू­त्र­सं­बं­ध­त्वा­त् । त­त्सं­बं­धः पुनर् ब­हु­व­च­न­सा­म­र्थ्या­द् अन्यथा द्वि­व­च­न- प्र­सं­गा­त् त­द्द्वि­गु­णौ द्वि­गु­णा­व् इति । तद् एवं — तन्मध्ये योजनं प्रोक्तं पुष्करं द्वि­गु­णा­स् ततः । ह्रदाश् च पु­ष्क­रा­णी­ति सू­त्र­द्वि­त­य­तो ṃजसा ॥  ॥ ३५३त­न्नि­वा­सि­न्यो देव्यः काः किं स्थितयः प­रि­वा­रा­श् च श्रूयन्त इत्य् आ­ह­;­ — त­न्नि­वा­सि­न्यो देव्यः श्री­ह्री­धृ­ति­की­र्ति­बु­द्धि­ल­क्ष्म्यः प­ल्यो­प­म­स्थि­त­यः स­सा­मा­नि­क­प­रि­ष­त्काः ॥ २० ॥ तेषु पु­ष्क­रे­षु नि­व­स­न­शी­ला­स् त­न्नि­वा­सि­न्यः­, दे­व­ग­ति­ना­म­क­र्म­वि­शे­षा­द् उ­प­जा­ता इति देव्यः श्री­प्र­भृ­त­यः ०५तत्र प­द्म­ह्र­द­पु­ष्क­र­प्रा­सा­दे­षु । शे­ष­ह्र­द­पु­ष्क­र­प्रा­सा­दे­षु ह्री­प्र­भृ­त­यो य­था­क्र­मं नि­व­सं­ती­ति य­था­ग­मं वेदि- तव्यं । ताः प­ल्यो­प­म­स्थि­त­य­स् तावद् आ­पु­ष्क­र­त्वे­नो­त्प­त्तेः । सा­मा­नि­काः प­रि­ष­द­श् च व­क्ष्य­मा­ण­ल­क्ष­णाः सह ताभिर् वर्तंत इति स­सा­मा­नि­क­प­रि­ष­त्काः । एतेन तासां प­रि­वा­र­वि­भू­तिं क­थि­त­वा­न् । एतद् ए­वा­ह­;­ — देव्यः श्रीमुखाः ख्याताः सू­त्रे­णै­के­न सू­च­ना­त् । षड् एव त­न्नि­वा­सि­न्य­स्ता स­सा­मा­नि­का­द­यः ॥  ॥ गं­गा­सिं­धू­रो­हि­द्रो­हि­ता­स्या ह­रि­द्ध­रि­कां­ता­सी­ता­सी­तो­दा­ना­री­न­र­कां- १०ता­सु­व­र्ण­रू­प्य­कू­ला­र­क्ता­र­क्तो­दाः स­रि­त­स्त­न्म­ध्य­गाः ॥ २१ ॥ सरितो न वाप्यः, तेषां भ­र­ता­दि­क्षे­त्रा­णां मध्यं तन्मध्यं तद् ग­च्छं­ती­ति त­न्म­ध्य­गा इत्य् अ­ने­ना­न्य­था­ग­तिं गं­गा­सिं­ध्वा­दी­नां नि­वा­र­य­ति । तत्र भ­र­त­क्षे­त्र­म­ध्ये गं­गा­सिं­ध्वौ­, है­म­व­त­म­ध्य­गे रो­हि­द्रो­हि­ता­स्ये­, हरिम- ध्यगे ह­रि­द्ध­रि­कां­ते­, वि­दे­ह­म­ध्य­गे सी­ता­सी­तो­दे­, र­म्य­क­म­ध्य­गे ना­री­न­र­कां­ते­, है­र­ण्य­व­त­म­ध्य­गे सुवर्ण- रू­प्य­कू­ले­, ऐ­रा­व­त­म­ध्य­गे र­क्ता­र­क्तो­दे इति ॥ १५अ­थै­त­यो­र् द्वयोः का पू­र्व­स­मु­द्रं ग­च्छ­ती­त्य् आ­ह­;­ — द्वयोर् द्वयोः पूर्वा पूर्वगाः ॥ २२ ॥ द्वयोर् द्वयोर् ए­क­क्षे­त्र­वि­ष­य­ग­त्य­भि­सं­बं­धा­द् एकत्र सर्वासां प्र­सं­ग­नि­वृ­त्तिः­, पूर्वाः पूर्वगा इति वचनं दिग्वि- शे­ष­प्र­ति­प­त्त्य­र्थं ॥ अ­था­प­रं समुद्रं का ग­च्छं­ती­त्य् आ­ह­;­ — २०शेषास् त्व् अ­प­र­गाः ॥ २३ ॥ द्वयोर् द्वयोर् ए­क­त्रै­क­क्षे­त्रे व­र्त­मा­न­यो­र् नद्योर् याः पूर्वास् ताभ्यो न्याः शेषाः सरितो ऽपरं समुद्रं ग­च्छं­ती­ति । तत्र प­द्म­ह्र­द­प्र­भ­वा पू­र्व­तो­र­ण­द्वा­र­नि­र्ग­ता गंगा, अ­प­र­तो­र­ण­द्वा­र­नि­र्ग­ता सिंधुः, उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता रोहि- तास्या । म­हा­प­द्म­ह्र­द­प्र­भ­वा­पा­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता रो­हि­त्­, उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता ह­रि­कां­ता । तिगिं- छ­ह्र­द­स­मु­द्भ­वा द­क्षि­ण­द्वा­र­नि­र्ग­ता ह­रि­त्­, उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता सीतोदा । के­स­रि­ह्र­द­प्र­भ­वा अपाच्य- २५द्वा­र­नि­र्ग­ता सीता, उ­दी­च्य­द्वा­र­नि­र्ग­ता नारी । म­हा­पुं­ड­री­क­ह्र­द­प्र­भ­वा द­क्षि­ण­द्वा­र­नि­र्ग­ता न­र­कां­ता­, उदी- च्य­द्वा­र­नि­र्ग­ता रू­प्य­कू­ला । पुं­ड­री­क­ह्र­द­प्र­भ­वा अ­पा­च्य­द्वा­र­नि­र्ग­ता सु­व­र्ण­कू­ला­, पू­र्व­तो­र­ण­द्वा­र­नि­र्ग­ता रक्ता, प्र­ती­च्य­द्वा­र­नि­र्ग­मा रक्तोदा ॥ अथ कियन् न­दी­प­रि­वृ­ता एता नद्य इत्य् आ­ह­;­ — च­तु­र्द­श­न­दी­स­ह­स्र­प­रि­वृ­ता गं­गा­सिं­ध्वा­द­यो नद्यः ॥ २४ ॥ ३०गं­गा­सिं­ध्वा­द्य­ग्र­ह­णं प्र­क­र­णा­द् इति चेन् न, अ­नं­त­र­ग्र­ह­ण­प्र­सं­गा­त् । गं­गा­दि­ग्र­ह­ण­म् इति चेन् न, पू­र्व­गा­णां ग्र­ह­ण­म् अ­सं­गा­त् । न­दी­ग्र­ह­णा­त् सिद्धिर् इति चेन् न, त­स्यो­त्त­र­त्र द्वि­गु­णा­भि­सं­बं­ध­ना­र्थ­त्वा­त् ॥ स­र्व­थै­वा­सं­भा­व्या गं­गा­द­यो नद्यः सूत्रिता इति क­स्य­चि­द् आरेकां नि­रा­क­र्तुं प्र­क्र­म­ते­ —३५४अथ गं­गा­द­यः प्रोक्ताः सरितः क्षे­त्र­म­ध्य­गाः । पू­र्वा­प­र­स­मु­द्रां­तः­प्र­वे­शि­न्यो य­था­ग­मं ॥  ॥ प­रि­वा­र­न­दी­सं­ख्या­वि­शे­ष­स­हि­ताः पृथक् च­तु­र्द­श च­तुः­सू­त्र्या ना­सं­भा­व्या क­थं­च­न संभाव्यं । तत एव हि गं­गा­सिं­ध्वा­द­यो म­हा­न­द्यो य­था­ग­म­मा­या­म् अ­वि­ष्कं­भा­व­गा­है­र् अ­प­रै­श् च वि­शे­षै­स् त­द­धि­क­र­ण­स्य म­ह­त्वा­द् इ- हास्ति का­सां­चि­न् नदीनां स­र­य्वा­दी­नां म­हा­वि­स्ता­रा­णा­म् उ­प­लं­भा­त् क­स्य­चि­द् बा­ध­क­स्या­सं­भ­वा­त् ॥ ०५अथ कियद् विष्कंभो भरतो वर्ष इत्य् आ­ह­;­ — भरतः ष­ड्विं­श­ति­पं­च­यो­ज­न­श­त­वि­स्ता­रः षट् चै­को­न­विं­श­ति­भा­गा यो­ज­न­स्य ॥ २५ ॥ भ­र­त­वि­ष्कं­भ­स्यो­त्त­र­त्र व­च­ना­द् इ­हा­व­च­न­म् इति चेन् न, जं­बू­द्वी­प­न­व­ति­श­त­भा­ग­स्ये­य­त्ता­प्र­ति­पा­द­ना­र्थ­त्वा­द् ए- त­त्सू­त्र­स्य त­त्सं­ख्या­न­य­नो­पा­य­प्र­ति­प­त्त्य­र्थ­त्वा­त् ॥ १०अतो न्ये व­र्ष­ध­रा­द­यः किं­वि­स्ता­रा इत्य् आ­ह­;­ — त­द्द्वि­गु­ण­द्वि­गु­ण­वि­स्ता­रा व­र्ष­ध­र­व­र्षा वि­दे­हां­ताः ॥ २६ ॥ व­र्ष­ध­र­श­ब्द­स्य पू­र्व­नि­पा­त­स् त­दा­नु­पू­र्व्य­प्र­ति­प­त्त्य­र्थः व­र्णा­ना­म् आ­नु­पू­र्व्ये­ण इति नि­रु­क्ति­का­र­व­च­न­स्या­स्य मा- ना­क्षु­रा­णा­म् अ­न्ये­षा­म् अपि य­था­भि­धा­न­म् आ­ना­नु­पू­र्व्ये­ण पू­र्व­नि­पा­त­प्र­ति­पा­द­ना­र्थ­त्वा­त् तथा प्रायः प्र­यो­ग­द­र्श­ना­त् । वि­दे­हां­त­व­च­नं म­र्या­दा­र्थं तेन भ­र­त­वि­ष्कं­भा­द् द्वि­गु­ण­वि­ष्कं­भो हि­म­वा­न् व­र्ष­ध­रः­, ततो है­म­व­तो वर्षः, ततो १५म­हा­हि­म­वा­न् व­र्ष­ध­रः­, ततो ह­रि­व­र्षः­, ततो निषधो व­र्ष­ध­र­स् ततो ऽपि विदेहो वर्ष इत्य् उक्तं भवति ॥ परे व­र्ष­ध­रा­द­यः किं­वि­स्ता­रा इत्य् आ­ह­;­ — उत्तरा द­क्षि­ण­तु­ल्याः ॥ २७ ॥ नि­ष­धे­न तुल्यो नीलो व­र्ष­ध­रः­, हरिणा रम्यको वर्षः, म­हा­हि­म­व­ता रु­क्मी­व­र्ष­ध­रः­, है­म­व­ते­न हैरण्य- वतो वर्षः, हि­म­व­ता शिखरी व­र्ष­ध­रः­, भ­र­ते­न द­क्षि­णे­नो­त्त­र ऐ­रा­व­त इति योज्यं ॥ २०अथ भ­र­तै­रा­व­त­यो­र् अ­न­व­स्थि­त­त्व­प्र­ति­प­त्त्य­र्थ­म् आ­ह­;­ — भ­र­तै­रा­व­त­यो­र् वृ­द्धि­ह्रा­सौ ष­ट्स­म­या­भ्या­म् उ­त्स­र्पि­ण्य् अ­व­स­र्पि­णी­भ्या­म् ॥ २८ ॥ तात्स्थात् त­च्छ­ब्दा­सि­द्धे­र् भ­र­तै­रा­व­त­यो­र् वृ­द्धि­ह्रा­स­यो­गः अ­धि­क­र­ण­नि­र्दे­शो वा, त­त्र­स्था­नां हि म­नु­ष्या­दी­ना- म् अ­नु­भ­वा­युः­प्र­मा­णा­दि­कृ­तौ वृ­द्धि­ह्रा­सौ ष­ट्का­ला­भ्या­म् उ­त्स­र्पि­ण्य् अ­व­स­र्पि­णी­भ्यां । त­त्रा­नु­भ­वा­दि­भि­र् उ­त्स­र्प­ण­शी­ला उ­त्स­र्पि­णी तैर् ए­वा­व­स­र्प­ण­शी­ला­व­स­र्पि­णी । षट्कालाः पुनर् उ­त्स­र्पि­ण्यां दुः­ष­म­दुः­ष­मा­द­यो ऽ­व­स­र्पि­ण्यां सु­ष­म­सु­ष- २५मादयः प्र­ति­प­त्त­व्याः ॥ अथ भ­र­तै­रा­व­ता­भ्या­म् अपरा भूमयो वस्थिता एवेत्य् आ­वे­द­य­ति­;­ — ताभ्याम् अपरा भूमयो ऽ­व­स्थि­ताः ॥ २९ ॥ त­त्स्थ­प्रा­णि­ना­म् अ­नु­भ­वा­दि­भि­र् वृ­द्धि­ह्रा­सा­भा­वा­त् ष­ट्स­म­य­यो­र् उ­त्स­र्पि­ण्य् अ­व­स­र्पि­ण्यो­र् अ­सं­भ­वा­द् ए­कै­क­का­ल­त्वा­द् अव- स्थिता एव ताभ्याम् अपरा भूमयो ऽ­व­गं­त­व्याः । तद् एवं — ३०व­र्ष­व­र्ष­ध­रा­बा­ध्य­वि­ष्कं­भ­क­थ­नं कृतं । सू­त्र­त्र­ये­ण भूमीनां स्थि­ति­भे­दो­द­ये­न तु ॥  ॥ न हि भ­र­ता­दि­व­र्षा­णां हि­म­व­दा­दि­व­र्ष­ध­रा­णां च सू­त्र­त्र­ये­ण वि­ष्कं­भ­स्य कथनं बाध्यते प्र­त्य­क्षा­नु­मा- ३५५नयोस् त­द­वि­ष­य­त्वे­न त­द्बा­ध­क­त्वा­यो­गा­त् प्र­व­च­नै­क­दे­श­स्य च त­द्बा­ध­क­स्या­भा­वा­त् आ­ग­मां­त­र­स्य च तद्बाध- क­स्या­प्र­मा­ण­त्वा­त् । तत एव सू­त्र­द्व­ये­न भ­र­तै­रा­व­त­यो­स् त­द­प­र­भू­मि­षु च स्थितेर् भेदस्य वृ­द्धि­ह्रा­स­यो­गा­यो­गा­भ्यां वि­हि­त­स्य प्र­क­थ­नं न बा­ध्य­ते­, तथा सं­भ­वा­त् अ­न्य­था­भा­वा­द् ए­क­प्र­मा­णा­भा­वा­च् चेति पर्याप्तं प्र­पं­चे­न ॥ अथ भ­र­तै­रा­व­ता­भ्या­म् अपरा भूमयः किं­स्थि­त­य इत्य् आ­ह­;­ — ०५ए­क­द्वि­त्रि­प­ल्यो­प­म­स्थि­त­यो है­म­व­त­क­हा­रि­व­र्ष­क­दै­व­कु­र­व­काः ॥ ३० ॥ हि­म­व­ता­दि­भ्यो भ­वा­र्थे­षु म­हा­है­म­व­त­का­दी­नां द्वंद्वे सति है­म­व­त­क­स्या­नु­पू­र्व्य­प्र­ति­प­त्त्य­र्थः पू­र्व­नि­पा­तः । ए­का­दी­नां है­म­व­त­का­दि­भि­र् य­था­सं­ख्यं सं­बं­धः­, ते­नै­क­प­ल्यो­प­म­स्थि­त­यो है­म­व­त­का­, द्वि­प­ल्यो­प­म­स्थि­त­यो हारि- व­र्ष­काः­, त्रि­प­ल्यो­प­म­स्थि­त­यो दै­व­कु­र­व­का इत्य् उक्तं भवति ॥ वि­दे­हा­द् उत्तराः कथम् इत्य् आ­ह­;­ — १०त­थो­त्त­राः ॥ ३१ ॥ है­र­ण्य­व­त­क­र­म्य­को­त्त­र­कु­र­व­का ए­क­द्वि­त्रि­प­ल्यो­प­म­स्थि­त­यो है­म­व­त­का­दि­व­द् इत्य् अर्थः ॥ वि­दे­हे­षु किंकाला मनुष्या इत्य् आ­ह­;­ — वि­दे­हे­षु सं­ख्ये­य­का­लाः ॥ ३२ ॥ संख्येयः कालो येषां ते सं­ख्ये­य­का­लाः सं­व­त्स­रा­दि­ग­ण­ना­वि­ष­य­त्वा­त् त­त्का­ल­स्य ॥ १५अथ प्र­का­रां­त­रे­ण भ­र­त­वि­ष्कं­भ­प्र­ति­प­त्त्य­र्थ­म् आ­ह­;­ — भ­र­त­स्य विष्कंभो जं­बू­द्वी­प­स्य न­व­ति­श­त­भा­गः ॥ ३३ ॥ न­व­त्या­धि­कं शतं न­व­ति­श­तं न­व­ति­श­ते­न लब्धो भागो न­व­ति­श­त­भा­गः । अत्र तृ­ती­यां­त­पू­र्वा­द् उ­त्त­र­प­दे लोपश् चेत्य् अनेन वृत्तिर् द­ध्यो­द­ना­दि­व­त् । स पुनर् भवति श­त­भा­गो जं­बू­द्वी­प­स्य पं­च­यो­ज­न­श­ता­नि ष­ड्विं­शा­नि ष­ट्चै­का­न् न­विं­श­ति­भा­गा यो­ज­न­स्ये­त्य् उक्तं वे­दि­त­व्यं । पुनर् भ­र­त­वि­ष्कं­भ­व­च­नं प्र­का­रां­त­र­प्र­ति­प­त्त्य­र्थ­म् उ­त्त­रा­र्थं २०वा । तद् एवं- त­त्क्षे­त्र­वा­सि­नां नॄणां सायुषः स्थितिर् ईरिता । सू­त्र­त्र­ये­ण विष्कंभो भ­र­त­स्यै­क­सू­त्र­तः ॥  ॥ त­न्नृ­णा­म् इत्य् उ­प­ल­क्ष­णा­त् ति­र­श्चा­म् अपि स्थितिर् उक्तेति गम्यते ॥ धा­त­की­खं­डे भ­र­ता­दि­वि­ष्कं­भः कथं प्र­मी­य­त इत्य् आ­ह­;­ — द्वि­र्धा­त­की­खं­डे ॥ ३४ ॥ २५ननु च जं­बू­द्वी­पा­नं­त­रं ल­व­णो­दो व­क्त­व्य­स् त­दु­ल्लं­घ­ने प्र­यो­ज­ना­भा­वा­द् इति चेन् न, जं­बू­द्वी­प­भ­र­ता­दि­द्वि­गु- ण­धा­त­की­खं­ड­भ­र­ता­दि­प्र­ति­पा­द­ना­र्थ­त्वा­त्­, ल­व­णो­द­व­च­न­स्य सा­म­र्थ्य­ल­ब्ध­त्वा­च् च । म­ही­त­ल­मू­ल­यो­र् दशयो- ज­न­स­ह­स्र­वि­स्ता­रो ल­व­णो­दः तन्मध्ये दिक्षु पा­ता­ला­नि यो­ज­न­श­त­स­ह­स्रा­व­गा­हा­नि­, विदिक्षु क्षु­द्र­पा­ता­ला­नि द­श­यो­ज­न­स­ह­स्रा­व­गा­हा­नि­, त­दं­त­रे क्षु­द्र­पा­ता­ला­नां यो­ज­न­स­ह­स्रा­व­गा­हा­नां सहस्रं । दिक्षु वे­लं­ध­र­ना­गा­धि­प­ति- न­ग­रा­णि चत्वारि द्वा­द­श­यो­ज­न­स­ह­स्रा­या­म् अ­वि­ष्कं­भो गौ­त­म­द्वी­प­श् चेति श्रूयते । ननु च पू­र्व­पू­र्व­प­रि­क्षे­पि- ३०द्वी­प­स­मु­द्र­प्र­का­श­क­स् तत्र सा­म­र्थ्या­ज् जं­बू­द्वी­प­प­रि­क्षे­पी ल­व­णो­दो ज्ञायते सा­मा­न्य­त एव । त­द्वि­शे­षा­स् तु कथम् अ- नुक्ता इ­हा­व­सी­यं­त इति न शं­क­नी­यं­, सा­मा­न्य­ग­तौ वि­शे­ष­स­द्भा­व­ग­तेः सा­मा­न्य­स्य स्व­वि­शे­षा­वि­ना­भा­वि- त्वात् सं­क्षे­प­तः सूत्राणां प्रवृत्तेः सूत्रैस् त­द्वि­शे­षा­न­भि­धा­नं जं­बू­द्वी­पा­दि­वि­शे­षा­न­भि­धा­न­व­त् । वा­र्ति­क­का­रा­द­य- ३५६स् त्व् अ­र्था­वि­रो­धे­न त­द्वि­शे­षा­न् सू­त्र­सा­म­र्थ्या­ल् ल­ब्धा­ना­च­क्षा­णा नो­त्सू­त्र­वा­दि­तां लभंते ऽ­व्या­ख्या­न­तो विशेष- प्र­ति­प­त्ति­र् न हि सं­दे­हा­द् अ­ल­क्ष­ण­म्­ऽ इति व­च­ना­त् । ननु च धा­त­की­खं­डे द्वौ भरतौ द्वौ हि­म­वं­ता­व् इत्यादि- द्र­व्या­भ्या­वृ­त्तौ द्विर् इत्य् अत्र सू­त्र­सं­भ­व इति चेन् न, मीयंत इति क्रि­या­ध्या­हा­रा­त् । द्वि­स्ता­वा­न् इति यथा, तेन धा­त­की­खं­डे भ­र­ता­दि­व­र्षो हि­म­व­दा­दि­व­र्ष­ध­र­श् च ह्र­दा­दि­श् च द्वि­र्मी­य­त इति सूत्रितं भवति । कियान् ०५पुनर् धा­त­की­खं­डे भ­र­त­स्य विष्कंभ इत्य् उच्यते-ष­ट्ष­ष्टि­श­ता­नि च­तु­र्द­शा­नि यो­ज­ना­ना­म् एकान् न­त्रिं­श­च् च भागाः श­त­यो­ज­न­स्या­भ्यं­त­र­वि­ष्कं­भः । सै­का­शी­ति­पं­च­श­ता­धि­क­द्वा­द­श­स­ह­स्रा­णि ष­ट्त्रिं­श­च् च भागा यो­ज­न­स्य मध्य- विष्कंभः । स­प्त­च­त्वा­रिं­श­त्पं­च­श­ता­धि­का­ष्टा­द­श­स­ह­स्रा­णि यो­ज­ना­नां पं­च­पं­चा­श­च् च भागाः श­त­यो­ज­न­स्य बा­ह्य­वि­ष्कं­भः । वर्षाद् व­र्ष­श्च­तु­र्गु­ण­वि­स्ता­र आ­वि­दे­हा­त् । व­र्ष­ध­रा­द् व­र्ष­ध­र आ­नि­ष­धा­त् । उत्तरा द­क्षि­ण­तु­ल्या इति च विज्ञेयं । भ­र­तै­र् आ­व­त­वि­भा­जि­नौ च द­क्षि­णो­त्त­रा­य­तौ ल­व­णो­द­का­लो­द­स्प­र्शि­नौ ल­व­णो­दा­द् दक्षिणो- १०त्त­रा­वि­ष्वा­का­र­गि­री प्र­ति­प­त्त­व्यौ । धा­त­की­खं­ड­व­ल­य­पू­र्वा­प­र­वि­भा­ग­म­ध्य­गौ मेरू च ॥ अथ पु­ष्क­रा­र्धे कथं भ­र­ता­दि­र् मीयते त­द्वि­ष्कं­भा­श् चेत्य् आ­ह­;­ — पु­ष्क­रा­र्धे च ॥ ३५ ॥ सं­ख्या­भ्या­वृ­त्त्य­नु­व­र्त­ना­र्थ­श् चशब्दः । धा­त­की­खं­ड­व­त्पु­ष्क­रा­र्धे च भ­र­ता­द­यो द्विर् मीयंते । तत्रैका- शी­त्यु­त्त­र­पं­च­श­ता­धि­कै­क­च­त्वा­रिं­श­द्यो­ज­न­स­ह­स्रा­णि स­त्रि­स­प्त­ति­भा­ग­श­तं च भ­र­त­स्या­भ्यं­त­र­वि­ष्कं­भः­, द्वादश- १५पं­च­श­तो­त्त­रा­णि त्रि­पं­चा­श­द्यो­ज­न­स­ह­स्रा­णि न­व­न­व­त्य­धि­कं च भा­ग­श­तं यो­ज­न­स्य म­ध्य­वि­ष्कं­भः­, द्वाचत्वा- रिंशच् च­तुः­श­तो­त्त­र­पं­च­ष­ष्टि­स­ह­स्रा­णि त्र­यो­द­श च भागा यो­ज­न­स्य बा­ह्य­वि­ष्कं­भः । व­र्षा­द्व­र्ष­श्च­तु­र्गु­ण­वि­स्ता­र आ वि­दे­हा­त् । व­र्ष­ध­रा­द्व­र्ष­ध­र­श् चा नि­ष­धा­त् । मा­नु­षो­त्त­र­शै­ले­न वि­भ­क्ता­र्ध­त्वा­त् पु­ष्क­रा­र्ध­सं­ज्ञा­, पु­ष्क­र­द्वी- पस्यार्धं हि पु­ष्क­रा­र्ध­म् इति प्रोक्तं । अत्र धा­त­की­खं­ड­व­र्ष­ध­रा­श् च­क्रा­र­व­द­व­स्थि­ता­स् त­दं­त­रा­ल­व­द्व­र्षाः । कालो- द­मा­नु­षो­त्त­र­शै­ल­स्प­र्शि­ना­वि­ष्वा­का­र­गि­री द­क्षि­णो­त्त­रौ पु­र्व­व­द्वे­दि­त­व्यौ । पु­ष्क­रा­र्ध­व­ल­य­पू­र्वा­प­र­वि­भा­ग­म् अध्यव- २०र्तिनौ मेरू चेति प्रपंचः सर्वस्य वि­द्या­नं­द­म­हो­द­यैः प्र­ति­पा­दि­तो व­गं­त­व्यः । तद् एवं — जं­बू­द्वी­प­ग­व­र्षा­दि­वि­ष्कं­भा­दि­र् अ­शे­ष­तः । सदा द्वि­र्धा­त­की­खं­डे पु­ष्क­रा­र्धे च भीयते ॥  ॥ ए­के­नै­के­न सू­त्रे­णो­क्तं य­थो­दि­त­सू­त्र­व­च­ना­त् । कस्मात् पुनः पु­ष्क­रा­र्ध­नि­रू­प­ण­म् एव कृतम् इत्य् आ­ह­;­ — प्रा­ङ्मा­नु­षो­त्त­रा­न् मनुष्याः ॥ ३६ ॥ न परतो यस्माद् इत्य् अ­भि­सं­बं­धः । म­नु­ष्य­लो­को हि प्र­ति­पा­द­यि­तु­म् उ­प­क्रां­तः स चेयान् एव ॥ २५यद्य् एवं किं­प्र­का­रा म­नु­ष्या­स् तत्रेत्य् आ­ह­;­ — आर्या म्लेच्छाश् च ॥ ३७ ॥ एतद् एव प्र­रू­प­य­ति­;­ — प्रा­ङ्मा­नु­षो­त्त­रा­द्य­स्मा­न् मनुष्याः प­र­त­श् च न । आ­र्या­म्ले­च्छा­श् च ते ज्ञेयास् ता­दृ­क्क­र्म­ब­लो­द्भ­वाः ॥  ॥ उच्चैर् गो­त्रो­द­या­दे­र् आर्या, नीचैर् गो­त्रा­दे­श् च म्लेच्छाः ॥ ३०प्रा­प्त­र्द्धी­त­र­भे­दे­न तत्रार्या द्विविधाः स्मृताः । स­द्गु­णै­र् अ­र्य­मा­ण­त्वा­द् गु­ण­व­द्भि­श् च मानवैः ॥  ॥ तत्र प्रा­प्त­र्द्ध­यः स­प्त­वि­ध­र्धि­म् अ­धि­सं­सृ­ताः । बु­द्ध्या­दि­स­प्त­धा नाना वि­शे­षा­स् त­द्वि­शे­ष­तः ॥  ॥ ऋ­द्धि­प्रा­प्ता­र्याः स­प्त­वि­धाः स­प्त­वि­ध­र्द्धि­मा­सृ­ता हि ते । स­प्त­वि­ध­र्धिः पुनर् बु­द्ध्या­दि­स् तथा हि­–­बु­द्धि­त­पो- वि­क्रि­यौ­ष­ध­र­स­ब­ला­क्षी­ण­र्द्ध­यः सप्त प्र­ज्ञा­पि­ताः नाना वि­शे­षा­श् च प्रा­प्त­र्ध­यो भवंत्य् आर्यास् त­द्वि­शे­षा­त् । बुद्धि- ३५७वि­शे­ष­र्धि­प्रा­प्ता हि बी­ज­बु­द्ध्या­द­यः­, त­पो­वि­शे­ष­र्धि­प्रा­प्ता­स् त­प्त­त­पः­प्र­भृ­त­यः­, वि­क्रि­या­वि­शे­ष­र्धि­प्रा­प्ता एक- त्व­वि­क्रि­या­दि­स­म­र्थाः­, औ­ष­ध­वि­शे­ष­र्धि­प्रा­प्ताः ज­ल्लौ­ष­धि­प्रा­प्ता­द­यः­, र­स­र्धि­प्रा­प्ताः क्षी­र­स्रा­वि­प्र­भृ­त­यः­, बलवि- शे­ष­र्धि­प्रा­प्ता म­नो­ब­ल­प्र­भृ­त­यः­, अ­क्षी­ण­वि­शे­ष­र्धि­प्रा­प्ताः पु­न­र­क्षी­ण­म­हा­ल­या­द­य इति । अन्ये त्व् आहुः ऋद्धि- प्राप्तार्या अ­ष्ट­वि­धाः बु­द्धि­क्रि­या­वि­क्रि­या­त­पो­ब­लौ­ष­ध­र­स­क्षे­त्र­भे­दा­द् इति । ते कुतः संभाव्या इत्य् आ­ह­;­ — ०५सं­भा­व्यं­ते च ते हे­तु­वि­शे­ष­व­श­व­र्ति­नः । केचित् प्र­कृ­ष्य­मा­णा­त्म­वि­शे­ष­त्वा­त् प्र­मा­ण­व­त् ॥  ॥ यथा प­रि­मा­ण­म् आ­प­र­मा­णोः प्र­कृ­ष्य­मा­ण­स्व­रू­प­म् आकाशे प­र­म­प्र­क­र्ष­प­र्यं­त­प्रा­प्तं सि­द्ध्य­त्त­दं­त­रा­ले अ­ने­क­धा प­रि­मा­ण­प्र­क­र्षं सा­ध­य­ति तथा स­र्व­ज­घ­न्य­ज्ञा­ना­दि­गु­ण­र्धि­वि­शे­षा­दा­र­भ्य­र्धि­वि­शे­षः प्र­कृ­ष्य­मा­ण­स्व­रू­पं परम- प्र­क­र्ष­प­र्यं­त­म् आ­प्नु­व­न्न् अं­त­रा­ल­र्धि­वि­शे­ष­प्र­क­र्षं सा­ध­य­ती­ति सं­भा­व्यं­ते सर्वे बु­द्ध्य­ति­श­य­र्धि­वि­शे­षा­द­यः प­र­मा­ग­म- प्र­सि­द्धा­श् चेति न किंचिद् अ­नु­प­प­न्नं ॥ के पुनर् अ­सं­प्रा­प्त­र्ध­य इत्य् आ­वे­द­य­ति­;­ — १०अ­सं­प्रा­प्त­र्ध­यः क्षे­त्रा­द्या­र्या ब­हु­वि­धाः स्थिताः । क्षे­त्रा­द्य­पे­क्ष­या तेषां तथा नि­र्णी­ति­यो­ग­तः ॥  ॥ क्षे­त्रा­र्या­, जा­त्या­र्याः­, क­र्मा­र्या­श् चा­रि­त्रा­र्या­, द­र्श­ना­र्या­श् चेत्य् अ­ने­क­वि­धाः क्षे­त्रा­द्य­पे­क्ष­या अ­नृ­द्धि­प्रा­प्ता­र्याः प्र­त्ये­त­व्या तथा प्र­ती­ति­यो­गा­त् ॥ के पुनर् म्लेच्छा इत्य् आ­ह­;­ — तथा त­द्द्वी­प­जा म्लेच्छाः परे स्युः क­र्म­भू­मि­जाः । आद्याः ष­ण्ण­व­तिः ख्याता वा­र्धि­द्व­य­त­ट­द्व­योः ॥  ॥ १५म्लेच्छा द्विविधाः अं­त­र्द्वी­प­जाः क­र्म­भू­मि­जा­श् च । त­त्रा­द्या­स् तावल् ल­व­णो­द­स्यो­भ­यो­र् अ­ष्ट­च­त्वा­रिं­श­त् तथा का­लो­द­स्य इति ष­ण्ण­व­तिः ॥ ते च केचिद् भो­ग­भू­मि­स­म­प्र­णि­ध­यः परे क­र्म­भू­मि­स­म­प्र­णि­ध­यः श्रू­य­मा­णाः की­दृ­गा­यु­रु­त्से­ध­वृ­त्त­य इत्य् आ­च­ष्टे­;­ — भो­ग­भू­म्या­यु­रु­त्से­ध­वृ­त्त­यो­र् भो­ग­भू­मि­भिः । स­म­प्र­णि­ध­यः क­र्म­भू­मि­व­त्क­र्म­भू­मि­भिः ॥  ॥ भो­ग­भू­मि­भिः स­मा­न­प्र­णि­ध­यों­त­र्द्वी­प­जा म्लेच्छा भो­ग­भू­म्या­यु­रु­त्से­ध­वृ­त्त­यः प्र­ति­प­त्त­व्याः­, क­र्म­भू­मि­भिः २०स­म­प्रा­णि­ध­यः क­र्म­भू­म्या­यु­रु­त्से­ध­वृ­त्त­स् तथा नि­मि­त्त­स­द्भा­वा­त् ॥ अथ के क­र्म­भू­मि­जा म्लेच्छा इत्य् आ­ह­;­ — क­र्म­भू­मि­भ­वा म्लेच्छाः प्रसिद्धा य­व­ना­द­यः । स्युः परे च त­दा­चा­र­पा­ल­ना­द् बहुधा जनाः ॥  ॥ कुतः पुनर् एवम् आ­र्य­म्ले­च्छ­व्य­व­स्थे­त्य् आ­ह­;­ — सं­प्र­दा­या­व्य­व­च्छे­दा­द् आ­र्य­म्ले­च्छ­व्य­व­स्थि­तिः । सं­ता­ने­न वि­नि­श्चे­या त­द्वि­द्भि­र् व्य­व­हा­रि­भिः ॥  ॥ २५स्वयं सं­वे­द्य­मा­ना च गु­ण­दो­ष­नि­बं­ध­ना । क­थं­चि­द् अ­नु­मे­या च त­त्का­र्य­स्य वि­नि­श्च­या­त् ॥ १० ॥ न सं­प्र­दा­या­व्य­व­च्छे­दो ऽ­सि­द्ध­स् तद्विदां ना­स्ति­क­सं­प्र­दा­या­व्य­व­च्छे­द­व­त्­, नाप्य् अ­प्र­मा­णं सु­नि­श्चि­ता­सं­भ­व- द्बा­ध­क­त्वा­त् तद्वत् । ततः सं­ता­ने­ना­र्य­म्ले­च्छ­व्य­व­स्थि­ति­स् त­द्वि­द्भि­र् नि­श्चे­त­व्या । ना­स्ति­क­सं­ता­न­व्य­व­स्थि­ति­व­त् । सर्वः स­र्व­दा­र्य­त्व­म्ले­च्छ­त्व­शू­न्यो म­नु­ष्य­सं­ता­न इत्य् अत्रापि सं­प्र­दा­या­व्य­व­च्छे­द एव ना­स्ति­का­नां शरणं प्रत्य- क्ष­स्या­नु­मा­न­स्य च त­त्रा­व्या­पा­रा­त् । यथा चाहं ना­स्ति­क­स् तथा सर्वे पू­र्व­का­ल­व­र्ति­नो नास्तिका जात्यादि- ३०व्य­व­स्था­नि­रा­क­र­ण­प­रा इत्य् अपि सं­प्र­दा­या­द् ए­वा­वि­च्छि­न्ना­द् अ­व­गं­त­व्यं नान्यथा । अयम् एव सं­प्र­दा­यः प्रमाणं न पुनर् आ­र्य­म्ले­च्छ­व्य­व­स्थि­ति­प्र­ति­पा­द­क इति म­नो­र­थ­मा­त्रं प्र­ती­त्य­भा­वा­त् । जा­त­मा­त्र­स्य जंतोर् आ­र्ये­त­र­भा­व­शू­न्य­स्य प्रतीतेः प्रमाणं त­द्भा­वा­भा­व­वि­ष­यः सं­प्र­दा­य इति चेन् न, तस्याप्य् आ­र्ये­त­र­भा­व­प्र­सि­द्धे­र् अन्यथा व्य­व­हा­र­वि­रो- धात् । क­ल्प­ना­रो­पि­त­स् त­द्व्य­व­हा­र इति चेत्, त­न्नि­र्बी­जा­याः क­ल्प­ना­या ए­वा­सं­भ­वा­त् क्वचित् क­स्य­चि­त् तत्त्वतः ३५८प्र­सि­द्ध­स्या­न्य­त्रा­रो­प्यो हि कल्पना दृष्टा वि­क­ल्प­मा­त्र­स्था ग­त्यं­त­रा­भा­वा­त् उ­भ­य­था­चा­र्ये­त­र­भा­व­क­ल्प­ना­यां वा­स्त­ब­स् त­द्भा­व­सि­द्धेः प्र­धा­ना­द् वै­ता­दि­क­ल्प­ना­ना­म् अपि हि नि­र्बी­जा­ना­म् अ­नु­प­प­त्ति­र् एव स­त्त्व­र­ज­स्त­म­सां सा­म्य­वा­स्त- वस्य प्र­धा­न­त्वे­न न­रा­धि­पा­दौ प्र­सि­द्धे­ना­ध्या­रो­प­स्य प्र­धा­न­क­ल्प­न­त्वा­त् । क्वचिच् चै­क­त्व­स्या­द्वै­त­स्य प्र­मा­ण­तः सिद्धस्य स­र्व­व­स्तु­ष्व् अ­ध्या­रो­प­ण­स्या­द्वै­त­क­ल्प­ना­त्वा­द् अन्यथा त­द­सं­भ­वा­त् । कथं वा क्वचित् सं­प्र­दा­या­त् पा­र­मा­र्थि­की ०५व्य­व­स्था­मा­च­क्षा­णो म­नु­ष्ये­ष्व् ए­वा­र्ये­त­र­भा­व­व्य­व­स्थां का­ल्प­नि­की­म् आ­च­क्षी­त­, ? प्र­मा­णां­त­रा­वि­ष­य­त्वा­द् इति चेत् न, आ­र्य­म्ले­च्छ­व्य­व­स्था­या गु­ण­दो­ष­नि­बं­ध­ना­याः प्र­त्य­क्षा­नु­मा­ना­भ्या­म् इति प्र­सि­द्धे­र­त । तथा हि­–­स्व­सं­ता­न- वर्तिनी हि म­नु­ष्या­णां आ­र्य­त्व­व्य­व­स्थि­तिः स­म्य­ग्द­र्श­ना­दि­गु­ण­नि­बं­ध­ना म्ले­च्छ­व्य­व­स्थि­ति­श् च मि­थ्या­त्वा­दि- दो­ष­नि­बं­ध­ना स्व­सं­वे­द­न­सि­द्धा स्व­रू­प­व­त् । सं­ता­नां­त­र­व­र्ति­नी तु सा व्या­पा­र­व्या­हा­रा­का­र­वि­शे­ष­स्य कार्यस्य वि­नि­श्च­या­द् अ­नु­मे­या चेति न प्र­मा­णां­त­रा­गो­च­रा प्र­त्य­क्षा­नु­मा­ना­भ्यां प्र­सि­द्धा­यां च गु­ण­नि­बं­ध­ना- १०याम् आ­र्य­त्व­व्य­व­स्था­यां का­सु­चि­त् म­नु­ष्य­व्य­क्ति­षु युगाद् आ­व­व्य­व­च्छि­न्न­सं­ता­ना­स् त­था­भू­त­गु­णै­र् अ­र्य­मा­णा जात्यार्याः प्रसिद्धा भवंति क्षे­त्रा­द्या­र्य­व­त् ॥ तथा म्लेच्छाः — नि­त्य­स­र्व­ग­ता­मू­र्त­स्व­भा­वा सर्वथा तु या । जातिर् ब्रा­ह्म­ण्य­चां­डा­ल्य­प्र­भृ­तिः कैश्चिद् ईर्यते ॥ ११ ॥ सा न सिद्धा प्र­मा­णे­न बा­ध्य­मा­ना क­दा­च­न । ११ १५ब्रा­ह्म­ण­त्वा­दि­जा­तिः स­र्व­ग­ता सर्वत्र स्व­प्र­त्य­य­हे­तु­त्वा­द् आ­का­श­व­त् स­त्ता­व­द् वा, तथा नित्या स­र्व­दो­त्पा­द­क- वि­ना­श­क­का­र­ण­र­हि­त­त्वा­त् तद्वद् एव इत्य् एके । ते त्र प्र­ष्ट­व्याः­, सा स­र्व­ग­ता सती व्य­क्त्यं­त­रा­ले कस्मात् स्व- प्रत्ययं नो­त्पा­द­य­ती­ति ? स्व­व्यं­ज­क­वि­शे­षा­भा­वा­द् अ­न­भि­व्य­क्त­त्वा­द् इति चेन् न, त­द­भि­व्य­क्तेः करणे क्वचिद् उ­प­लं­भे स­र्व­त्रो­प­लं­भ­प्र­सं­गा­त्­, देशतः करणे सा­व­य­व­त्व­प्र­स­क्तेः । ननु च का­र्त्स्न्ये­ना­भि­व्य­क्ता­व् अपि जातेर् न स­र्व­त्रो­प­लं­भः सा­म­ग्र्य­भा­वा­त् स्व­व्य­क्ति­दे­श एव हि त­दु­प­लं­भ­सा­म­ग्री प्रतीता इं­द्रि­य­म­न­आ­का­शा- २०दिवत् न च व्य­क्त्यं­त­रा­ले सास्तीति केचित् । तद् अप्य् अ­सं­ग­तं­, घ­टा­दे­र् एवं स­र्व­ग­त­त्व­प्र­स­क्तेः । शक्यं हि वक्तुं घ­टा­दी­नां स­र्व­ग­त­त्वे पि न स­र्व­त्रो­प­लं­भः सा­म­ग्र्य­भा­वा­त् क­पा­ला­दि­दे­श एव हि त­दु­प­लं­भ­सा­म­ग्री न च सा स­र्व­त्रा­स्ती­ति क­पा­ला­दे­र् अप्य् अ­व­य­वि­नः स­र्व­ग­त­त्वे पि न स­र्व­त्रो­प­लं­भः सा­व­य­वो­प­लं­भ­सा­म­ग्र्य­भा­वा­द् इत्य् एव- म् अ­नं­त­शः प­र­मा­णू­ना­म् अ­न­व­य­वि­त्वा­द् अ­स­र्व­ग­त­त्वे स­र्व­त्रो­प­लं­भा­भा­वा­त्य­या­नु­यो­ग­नि­वृ­त्ति­र् इति । यदि पुनर् घटादेः स­र्व­ग­त­त्व­क­ल्प­ना­या प्र­त्य­क्ष­वि­रो­धः प्र­ति­नि­य­त­सं­स्था­न­स्य प्र­त्य­क्ष­त्वा­त् अ­नु­मा­न­वि­रो­ध­श् च । न स­र्व­ग­तो २५घटादिः सा­व­य­व­त्वा­त् मू­र्ति­म­त्त्वा­त् प­र­मा­णु­व­त् इत्य् अ­नु­मा­ना­द् अ­स­र्व­ग­त­त्व­सि­द्धे­र् इति मतं, तदा जा­ति­स­र्व­ग- त­त्व­क­ल्प­ना­या­म् अपि स एव प्र­त्य­क्षा­दि­वि­रो­धः सा­दृ­श्य­ल­क्ष­णा­या एव जातेर् अ­स­र्व­ग­ता­याः प्र­ति­नि­य­त­व्य­क्ति- गतायाः प्र­त्य­क्ष­त्वा­त् । तथा न जातिः स­र्व­ग­ता प्र­ति­नि­य­त­व्य­क्ति­प­रि­णा­म­त्वा­द् वि­शे­ष­व­द् इत्य् अ­नु­मा­ना­ज् जातेर् अस- र्व­ग­त­त्व­सि­द्धेः । कुतः पुनः सा­दृ­श्य­ल­क्ष­णं सामान्यं सिद्धम् इति चेत् — सिद्धं सा­दृ­श्य­सा­मा­न्यं समाना इति त­द्ग्र­हा­त् । कु­त­श्चि­त् स­दृ­शे­ष्व् एव म­नु­ष्ये­षु ग­वा­दि­व­त् ॥ १२ ॥ ३०स एवं मनुष्य इति प्र­त्य­या­न् न समाना इति तद्ग्रहो स्ति यतः सा­दृ­श्य­सा­मा­न्यं सिद्ध्येद् इति चेत् न, सदृशे म­नु­ष्या­दौ स ए­वा­य­म् इति प्र­त्य­य­स्यो­प­च­रि­तै­क­त्व­वि­ष­य­त्वा­त् । द्विविधं ह्य् एकत्वं मुख्यम् उ­प­च­रि­तं च, मु­ख्य­मू­र्ध्व­ता­सा­मा­न्य­म् उ­प­च­रि­तं तिर्यक् सामान्यं सा­दृ­श्य­म् इति सु­नि­श्चि­त­म् अन्यत्र । सा पुनर् ब्रा­ह्म­ण­त्वा­दि जातिर् नै­कां­त­तो नित्या शक्या व्य­व­स्था­प­यि­तु­म् अ­नि­त्य­व्य­क्ति­ता­द् आ­त्म्या­त्­, सर्वथा तस्यास् त­द­ता­दा­त्म्ये वृत्ति- वि­क­ल्पा­न­व­स्था­दि­दो­षा­नु­षं­गा­त् । नाप्य् ए­कां­ते­ना­मू­र्ता मू­र्त­ता­दा­त्म्य­वि­रो­धा­त् । ततः स्यान् नित्या जातिर् नि- ३५त्य­सा­दृ­श्य­रू­प­त्वा­त्­, स्याद् अनित्या न­श्व­र­सा­दृ­श्य­स्व­भा­व­त्वा­त्­, स्यात् स­र्व­ग­ता स­र्व­प­दा­र्था­न्व­यि­त्वा­त्­, स्याद् अ- ३५९स­र्व­ग­ता प्र­ति­नि­य­त­प­दा­र्था­श्र­य­त्वा­त्­, स्यान् मू­र्ति­म­ती मू­र्ति­म­द्द्र­व्य­प­रि­णा­म­त्वा­त्­, स्याद् अमूर्ता ग­ग­ना­द्य­मू­र्त­द्र- व्य­प­रि­णा­मा­त्मि­के­ति नि­त्य­स­र्व­ग­ता­मू­र्त­स्व­भा­वा सर्वथा ब्रा­ह्म­ण­त्वा­दि­जा­ति­र् अयुक्ता प्र­मा­णे­न बा­ध्य­मा­न­त्वा­त् इति सूक्तं ॥ तद् एवं — सा­र्ध­द्वि­द्वी­प­वि­ष्कं­भ­प्र­भृ­ति प्र­ति­पा­दि­तं । स­म­नु­ष्यं चतुष्ट्या च सू­त्रा­णा­म् इति गम्यते ॥ १३ ॥ ०५काः पुनः क­र्म­भू­म­यः काश् च भो­ग­भू­म­य इत्य् आ­ह­;­ — भ­र­तै­रा­व­त­वि­दे­हाः क­र्म­भू­म­यो ऽन्यत्र दे­व­कु­रू­त्त­र­कु­रु­भ्यः ॥ ३८ ॥ क­र्म­भू­म­य इति वि­शे­ष­णा­नु­प­प­त्तिः सर्वत्र कर्मणो व्या­पा­रा­द् इति चेन् न वा, प्र­कृ­ष्ट­गु­णा­नु­भ­व­न­क­र्मो­पा- र्जि­त­नि­र्ज­रा­धि­ष्ठा­नो­प­प­त्तेः ष­ट्क­र्म­द­र्श­ना­च् च । अ­न्य­त्र­श­ब्दः प­रि­व­र्ज­ना­र्थः । शेषास् ता भो­ग­भू­म­य इति सामर्थ्या- द् गम्यत इत्य् आ­वे­द­य­ति­ — १०भ­र­ता­द्या वि­दे­हां­ताः प्रख्याताः क­र्म­भू­म­यः । दे­वो­त्त­र­कु­रूं­स् त्यक्त्वा ताः शेषा भो­ग­भू­म­यः ॥  ॥ सा­म­र्थ्या­द् अ­व­सी­यं­ते सूत्रे स्मिन्न् आगता अपि । स­मु­द्र­द्वि­त­यं यद्वत् पू­र्व­सू­त्रो­क्त­श­क्ति­तः ॥  ॥ सा­र्ध­द्वी­प­द्व­य­प्र­ति­पा­द­न­सू­त्रे व­च­न­सा­म­र्थ्या­द् अ­श्रू­य­मा­ण­स्या­पि स­मु­द्र­द्वि­त­य­स्य य­था­व­सा­यो जं­बू­द्वी­प­ल­व­णो- दा­दि­द्वी­प­स­मु­द्रा­णां पू­र्व­पू­र्व­प­रि­क्षे­पि­त्व­व­च­ना­त् त­था­स्मि­न् सूत्रे नु­क्ता­ना­म् अपि भो­ग­भू­मी­नां निश्चयः स्यात् । भ­र­तै­र् आ­व­त­वि­दे­हा दे­व­कु­रू­त्त­र­कु­रु­भि­र् वर्जिताः क­र्म­भू­म­य इति व­च­न­सा­म­र्थ्या­त् दे­व­कु­रू­त्त­र­कु­र­वः शेषाश् च १५है­म­व­त­ह­रि­र­म्य­क­है­र् अ­ण्य­व­ता­ख्या भूमयः क­र्म­भू­मि­वि­ल­क्ष­ण­त्वा­द् भो­ग­भू­म­य इत्य् अ­व­सी­यं­ते ॥ अथ त­न्नि­वा­सि­नां नृणां के प­रा­व­रे स्थिती भवत इत्य् आ­ह­;­ — नृस्थिती प­रा­व­रे त्रि­प­ल्यो­प­मां­त­र्मु­हू­र्ते ॥ ३९ ॥ य­था­सं­ख्य­म् अ­भि­सं­ब­ध­स् त्रि­प­ल्यो­प­मा परा नृ­स्थि­ति­र् अं­त­र्मु­हू­र्ता­व­रा इति । मध्यमा नृस्थितिः केत्य् आ­ह­;­ — प­रा­व­रे वि­नि­र्दि­ष्टे म­नु­ष्या­णा­म् इह स्थिती । त्रि­प­ल्यो­प­म­सं­ख्यां­त­र्मु­हू­र्त­ग­ण­ने बलात् ॥  ॥ २०मध्यमा स्थितिर् एतेषां विविधा वि­नि­वे­दि­ता । स्वो­पा­त्ता­यु­र् वि­शे­षा­णां भावात् सूत्रे त्र तादृशां ॥  ॥ तिरश्चां के प­रा­व­रे स्थिती स्याताम् इत्य् आ­ह­;­ — ति­र्य­ग्यो­नि­जा­नां च ॥ ४० ॥ त्रि­प­ल्यो­प­मां­त­र्मु­हू­र्ते इति व­र्त­ते­, पृ­थ­ग्यो­ग­क­र­णं य­था­सं­ख्य­नि­वृ­त्त्य­र्थं । ए­क­यो­ग­क­र­णे हि नृस्थिती इति निर्देशे नृस्थितिः परा त्रि­प­ल्यो­प­मा­, ति­र्य­क्स्थि­ति­र­व­रा­न्त­र्मु­हू­र्ते­ति य­था­सं­ख्य­म् अ­भि­सं­बं­धः प्र­स­ज्ये­त । २५ततस् त­न्नि­वृ­त्तिः पृ­थ­ग्यो­ग­क­र­णा­त् । ति­र्य­ङ्गा­म् अ­क­र्मो­द­या­पा­दि­त­ज­न्म ति­र्य­ग्यो­नि­स् तत्र जातास् ति­र्य­ग्यो­नि­जाः ए­कें­द्रि­य­वि­क­लें­द्रि­य­पं­चें­द्रि­य­वि­क­ल्पा­स् त्रिविधाः तेषां च य­था­ग­मं मध्यमा स्थितिः सा­म­र्थ्य­ल­भ्या प्रतिप- त्तव्या प­रा­व­र­स्थि­ति­व­त् । किम् अर्थम् इहोक्ते तिरश्चां प­रा­व­रे स्थिति प्र­क­र­णा­भा­वे पीत्य् आ­द­र्श­य­ति­;­ — ते ति­र्य­ग्यो­नि­जा­नां च सं­क्षे­पा­र्थ­म् इ­हो­दि­ते । स्थिती प्र­क­र­णा­भा­वे प्य् एषां सूत्रेण सूरिभिः ॥  ॥ नन्व् अ­सं­ख्ये­ये­ष्व् अपि द्वी­प­स­मु­द्रे­षु दृष्टेषु सा­र्ध­द्वी­प­द्व­य­प्र­पं­चं नि­रू­प­य­तः सू­त्र­का­र­स्य किं चेतसि स्थितम् इत्य् आ­ह­;­ — ३०सा­र्ध­द्वी­प­द्व­ये क्षे­त्र­वि­भा­गा­दि­नि­रू­प­णं । अध्याये स्मिन्न् अ­सं­ख्ये­ये­ष्व् अपि द्वीपेषु यत् कृतं ॥  ॥ म­नु­ष्य­लो­क­सं­ख्या या जि­ज्ञा­स­वि­ष­या मुनेः । तेन नि­र्णी­य­ते सद्भिर् अन्यत्र त­द­भा­व­तः ॥  ॥ ननु च जी­व­त­त्त्व­प्र­रू­प­णे प्रकृते किं नि­र­र्थ­कं द्वी­प­स­मु­द्र­वि­शे­ष­नि­रू­प­ण­म् इत्य् आशंकां नि­वा­र­य­ति­;­ —३६०न च द्वी­प­स­मु­द्रा­दि­वि­शे­षा­णां प्र­रू­प­णं । निः­प्र­यो­ज­न­म् आशंक्यं म­नु­ष्या­धा­र­नि­श्च­या­त् ॥  ॥ कानि पुनर् नि­मि­त्ता­नि त­द्द्वी­प­स­मु­द्र­वि­शे­षे­षू­त्प­द्य­मा­ना­नां म­नु­ष्या­णा­म् इत्य् आ­ह­;­ — ना­ना­क्षे­त्र­वि­पा­की­नि कर्माण्य् उ­त्प­त्ति­हे­त­वः । संत्य् एव त­द्वि­शे­षे­षु पु­द्ग­ला­दि­वि­पा­क­व­त् ॥  ॥ यथा पु­द्ग­ले­षु श­री­रा­दि­ल­क्ष­णे­षु वि­वे­च­न­शी­ला­नि पु­द्ग­ल­वि­पा­की­नि कर्माणि श­री­र­ना­म् आदीनि यथा च ०५भ­व­वि­पा­की­नि ना­र­का­यु­रा­दी­नि जी­व­वि­पा­की­नि च स­द्वे­द्या­दी­नि तथा त­त्रो­त्प­त्तौ म­नु­ष्या­णा­म् अन्येषां च प्राणिनां हेतवः संति तद्वन् ना­ना­क्षे­त्रे­षु वि­वे­च­न­शी­ला­नि क्षे­त्र­वि­पा­की­न्य् अपि कर्माणि संति तत्र त­त्रो­त्प­त्तौ तेषां हेतव इति त­दा­धा­र­वि­शे­षाः सर्वे नि­रू­प­णी­या एव ॥ त­द­प्र­रू­प­णे जी­व­त­त्त्वं न स्यात् प्र­रू­पि­तं । वि­शे­षे­णे­ति त­ज्ज्ञा­न­श्र­द्धा­ने न प्र­सि­द्ध्य­तः ॥  ॥ त­न्नि­बं­ध­न­म् अक्षुण्णं चारित्रं च तथा क्व नु । मु­क्ति­मा­र्गो­प­दे­शो नो शे­ष­त­त्त्व­वि­शे­ष­वा­क् ॥  ॥ १०तेषां हि द्वी­प­स­मु­द्र­वि­शे­षा­णा­म् अ­प्र­रू­प­णे म­नु­ष्या­धा­रा­णां ना­र­क­ति­र्य­ग्दे­वा­धा­रा­णा­म् अप्य् अ­प्र­रू­प­ण­प्र­सं­गा­न् न वि­शे­षे­ण जी­व­त­त्त्वं नि­रू­पि­तं स्यात्, त­न्नि­रू­प­णा­भा­वे च न त­द्वि­ज्ञा­नं श्रद्धानं च सि­द्ध्ये­त्­, त­दा­सि­द्धौ श्र­द्धा­न­ज्ञा­न­नि­बं­ध­न­म् अक्षुण्णं चारित्रं च क्व नु सं­भा­व्य­ते ? मु­क्ति­मा­र्ग­श् च क्वैवं ? शे­षा­जी­वा­दि­त­त्त्व­व­च­नं च नैवं स्यात् । ततो मु­क्ति­मा­र्गो­प­दे­श­म् इच्छता स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­ण्य् अ­भ्यु­प­गं­त­व्या­नि । त­द­न्य­त­मा­पा­ये मुक्ति- मा­र्गा­नु­प­प­त्तेः­, तानि चा­भ्यु­प­ग­च्छ­ता त­द्वि­ष­य­भा­व­म् अ­नु­भ­व­त् जी­व­त­त्त्व­म् अ­जी­वा­दि­त­त्त्व­व­त् प्र­ति­प­त्त­व्यं । १५त­त्प्र­ति­प­द्य­मा­ने च त­द्वि­शे­षा आ­धा­रा­द­यः प्र­ति­प­त्त­व्याः । इति युक्तं द्वी­प­स­मु­द्रा­दि­स­न्नि­वे­शा­दि­वि­शे­ष- प्र­रू­प­ण­म् अध्याये ऽस्मिन् ॥ अ­त्रा­प­रः प्रा­ह­;­ — ननु द्वी­पा­द­यो धी­म­द्धे­तु­काः संतु सूत्रिताः । स­न्नि­वे­श­वि­शे­ष­त्व­सि­द्धे­र् घ­ट­व­द् इत्य् असत् ॥  ॥ हेतोर् ई­श्व­र­दे­हे­ना­ने­कां­ता­द् इति केचन । त­त्रा­प­रे तु मन्यंते नि­र्दे­हे­श्व­र­वा­दि­नः ॥  ॥ नि­मि­त्त­का­र­णं तेषां ने­श्व­र­स् तत्र सिद्ध्यति । नि­र्दे­ह­त्वा­द् यथा मुक्तः पुरुषः सम्मतः स्वयं ॥ १० ॥ २०वि­वा­दा­ध्या­सि­ता द्वी­पा­द­यो बु­द्धि­म­त्का­र­ण­काः स­न्नि­वे­श­वि­शे­ष­त्वा­त् घ­ट­व­द् इति कश्चित् । तद् असत् । हेतोर् ई­श्व­र­श­री­रे­ण वि­श्व­त­श् च­क्षु­रु­त विश्वतो मुखो विश्वतो बाहुर् उत वि­श्व­त­स्पा­त् । सं­बा­हु­भ्यां धमति सं­प­त­त्रै­र्द्या­वा­भू­मी ज­न­य­न् देव एक इत्य् आ­ग­म­प्र­सि­द्धे­ना­ने­कां­ता­द् इति । अपरे ने­श्व­र­स्य श­री­र­म् अस्ति हेतोर् व्य­भि­चा­र­श् चोद्यत इति मन्यंते तेषां "­अ­पा­णि­पा­दो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता त­मा­हु­र­ग्र्यं पुरुषं म­हां­तं­" इत्य् आगमं प्र­मा­ण­य­तां ने­श्व­र­स् तत्र नि­मि­त्त­का- २५रणं सिद्ध्यति नि­र्दे­ह­त्वा­त् स्वयं सं­म­त­म् उ­क्ता­त्म­व­त् । ननु च मु­क्ता­त्म­ना­म् अ­ज्ञ­त्वा­न् न ज­ग­दु­त्प­त्तौ नि­मि­त्त­त्वं ई­श्व­र­स्य तु नि­र्दे­ह­स्या­पि नि­त्य­ज्ञा­न­त्वा­त् तु नि­मि­त्त­का­र­ण­त्व­म् एवेति चेत् — नि­त्य­ज्ञा­न­त्व­तो हेतुर् ईश्वरो ज­ग­ता­म् इति । न युक्तम् अ­न्व­या­स­त्त्वा­द् व्य­ति­रे­का­प्र­सि­द्धि­तः ॥ ११ ॥ ननु नि­त्य­ज्ञा­न­त्वा­द् इत्य् एतस्य हेतोर् अ­न्व­य­स­त्त्वे पि न व्य­ति­रे­क­स­त्त्वं ज­ग­द­का­र­ण­स्या­स्म­दा­दे­र् नि­त्य­ज्ञा­न­त्वा­भा- वाद् इति न मं­त­व्यं­, ज्ञा­न­सं­ता­ना­पे­क्ष­या­स्म­दा­दे­र् अपि नि­त्य­ज्ञा­न­त्वा­त् । न हि ज्ञा­न­सा­मा­न्य­र­हि­तो स्मदादिः ३०सं­भ­व­ति­, वि­रो­धा­त् । यदि पु­न­र्ज्ञा­न­वि­शे­षा­पे­क्ष­या नि­त्य­ज्ञा­न­त्वं हेतुस् तदा न सिद्ध इत्य् आ­ह­;­ — बोधो न वेधसो नित्यो बो­ध­त्वा­द् अ­न्य­बो­ध­व­त् । इति हेतोर् अ­सि­द्ध­त्वा­न् न वेधाः कारणं भुवः ॥ १२ ॥ बोधत्वं च स्याद् ई­श्व­र­बो­ध­स्य नित्यत्वं च स्याद् वि­रो­धा­भा­वा­द् अस्माद् ऋ­श­वि­शे­ष­त्वा­द् ई­श्व­र­स्य वि­शि­ष्ट­बो­धो- पपत्तेः अन्यथा स­र्व­ज्ञ­त्व­सि­द्धि­वि­रो­धा­त् इति कश्चित् । सो प्य् अ­यु­क्त­वा­दी­, त­द्बो­ध­स्य प्र­मा­ण­त्वे ततो ऽ­प­र­स्य ३६१फ­ल­ज्ञा­न­स्या­नि­त्य­स्य तत्र प्र­सि­द्धे­र् अ­फ­ल­स्य प्र­मा­ण­स्या­सं­भ­वा­त् । तस्य फलत्वे नि­त्य­त्व­वि­रो­धा­त् । फलं हि प्रमाणं कार्यं तत् कथं नित्यं युक्तं ? प्र­मा­ण­फ­ला­त्म­क­म् ई­श्व­र­ज्ञा­न­म् एकम् इत्य् अपि व्या­ह­तं­, स्वात्मनि क्रि­या­वि­रो­धा­त् तस्य स्व­ज­न­ना­सं­भ­वा­त् । यदि पुनर् ईशस्य प्र­मा­ण­भू­तं ज्ञानं नित्यं फ­ल­भू­तं त्व् अ­नि­त्य­म् इति मतं, तदा ज्ञान- द्व­य­प­रि­क­ल्प­ना­यां प्र­यो­ज­नं वाच्यं । त­स्या­श­री­र­स्या­स­तः सदा स­र्व­ज्ञ­त्व­सि­द्धिः प्र­यो­ज­न­म् इति चेन् न, अज्ञा- ०५न­रू­पा­या एव स­न्नि­क­र्षा­दि­सा­म­ग्र्याः प्र­मा­ण­त्वा­भ्यु­प­ग­मे पि सदा स­र्वा­र्थ­ज्ञा­न­स्या­नि­त्य­स्य त­त्फ­ल­स्य कल्प- नात् सदा स­र्व­ज्ञ­त्व­सि­द्धे­र् व्य­व­स्था­प­ना­त् । नन्व् अ­श­री­र­स्यें­द्रि­य­सं­नि­क­र्षा­भा­व­व­दं­तः­क­र­ण­सं­नि­क­र्ष­स्या­प्य् अ­भा­वा­त् स­न्नि­क­र्षा­दि­सा­म­ग्री­वि­र­हे ततो अ­ना­दि­स­र्वा­र्थ­वि­ष­यं नि­त्य­ज्ञा­न­म् एव तस्य प्र­मा­ण­म् इति चेन् न, आ­त्मा­र्थ­स- न्नि­क­र्ष­स्य प्र­मा­ण­त्वो­प­ग­मा­त् । म­हे­श्व­र­स्य हि स­कृ­त्स­र्वा­र्थ­सं­नि­क­र्ष­मा­त्रा­त् स­र्वा­र्थ­ज्ञा­नो­त्प­त्ति­र् इष्यते कैश्चित् ततो न नि­त्य­ज्ञा­न­त्वं सिद्धं, येन न ज­ग­न्नि­मि­त्त­म् ईश्वरो नि­र्दे­ह­त्वा­त् मु­क्ता­त्म­व­द् इत्य् अ­नु­मा­नं प्र­ति­ह­न्ये­त ॥ १०का­ला­दे­र् अ­श­री­र­स्य का­र्यो­त्प­त्ति­नि­मि­त्त­ता । सिद्धेति व्य­भि­चा­रि­त्वं नि­र्दे­ह­त्व­स्य चेन् मतं ॥ १३ ॥ न तस्य पु­रु­ष­त्वे­न वि­शि­ष्ट­स्य प्र­यो­ग­तः । का­ला­दे­र् अ­श­री­र­त्वे­श्व­र­त्वा­व्य­भि­चा­र­तः ॥ १४ ॥ देहान् निष्क्रांतो निर्देहः पु­रु­ष­वि­शे­षो म­हे­श्व­र­स् त­त्त्व­नि­र्दे­ह­पु­रु­ष­त्वं ततः पु­रु­ष­त्वे सति नि­र्दे­ह­त्वा­द् इति पु­रु­ष­त्वे­न वि­शि­ष्ट­स्य नि­र्दे­ह­त्व­स्य प्र­यो­गा­न् न का­ला­दि­ना स­र्व­का­र्यो­त्प­त्ति­नि­मि­त्ते­ना­श­री­रे­ण व्य­भि­चा­रि­त्वं यतो ऽ­प्र­ति­ह­त­म् इदम् अ­नु­मा­नं न स्याद् अ­श­री­रे­श्व­र­ज­ग­न्नि­मि­त्त­त्वा­भा­व­सा­ध­नं । किं च — १५जगतां नेश्वरो हेतुर् अ­ज्ञ­त्वा­द् अ­न्य­जं­तु­व­त् । न ज्ञो­सा­व­श­री­र­त्वा­न् मु­क्त­व­त् सो न्यथा स वित् ॥ १५ ॥ ए­ते­ना­नि­त्य­ज्ञा­न­त्वे पी­श्व­र­स्य ज्ञात्वा ज­ग­न्नि­मि­त्त­त्व­सि­द्धे­र् न मु­क्ता­त्म­व­त्त­द­नि­मि­त्त­त्व­म् इत्य् ए­त­न्नि­र­स्त­म् अ­श­री­र­स्य­, तन्मते स­र्व­था­प्य् अ­ज्ञ­त्वा­त् । तस्य ज्ञत्वे मु­क्ता­त्म­नो पि ज्ञ­त्व­प्र­सं­गा­द् वि­शे­षा­भा­वा­त् ॥ स­दे­ह­बु­द्धि­म­द्धे­तु­र् दृष्टांतो पि घटः कथं । नि­र्दे­ह­बु­द्धि­म­द्धे­तौ साध्ये जगति युज्यते ॥ १६ ॥ धी­म­द्धे­तु­त्व­सा­मा­न्यं साध्यं चेन् नि­र्वि­शे­ष­कं । ना­ना­धी­म­न्नि­मि­त्त­त्व­सि­द्धेः स्यात् सि­द्ध­सा­ध­नं ॥ १७ ॥ २०ना­ना­त्व­प­रि­णा­मा­ख्य­भा­व­क­र्म­नि­मि­त्त­कं । सिद्धं हीदं जगत् तस्य त­द्भो­ग्य­त्व­प्र­सि­द्धि­तः ॥ १८ ॥ न हि धी­म­द्धे­तु­त्व­मा­त्रं जगतां प­र्या­या­र्था­दे­शा­द् अ­भ्यु­प­ग­च्छ­तः स्या­द्वा­दि­नो ऽ­प­सि­द्धां­तः­, सिद्धांते पि ना­ना­प्रा­णि­प­रि­णा­मा­ख्य­भा­व­क­र्म­नि­मि­त्त­ज­ग­द्व्य­व­स्थि­तेः अन्यथा ज­ग­त­स् त­दु­प­भो­ग्य­वि­रो­धा­त् ॥ स­श­री­र­कु­ला­ला­दिः कुर्वन् दृष्टो घ­टा­दि­कं । स्वयम् आत्मा पुनर् देहम् अ­श­री­रो पि विश्रुतः ॥ १९ ॥ स­दे­हे­त­र­सा­मा­न्य­स्व­भा­वो ज­ग­दी­श्व­रः । क­रो­ती­ति नु साध्येत यदा दोषस् तदा क्व सः ॥ २० ॥ २५इत्य् एके त­द­सं­बं­धं स्व­श­री­रा­णि कुर्वता । श­री­रां­त­र­सं­बं­धा­त्म­नां स्यान् नान्यथा क्रिया ॥ २१ ॥ प­रा­प­र­श­री­रा­णां क­ल्प­ना­न् ना­न­व­स्थि­तिः । ते स­मा­ना­दि­सं­बं­धा­त् का­र्य­का­र­ण­भा­व­तः ॥ २२ ॥ पूर्वम् अ­त­नु­त्वे न­र­स्य­ — मु­क्त­स्ये­व न युज्येत भूयो न्य­त­नु­सं­ग­तिः ॥ सा यद्य् अ­दृ­ष्ट­स­द्भा­वा­न् मता तस्य तु सिद्ध्यतु । पूर्वं क­र्म­श­री­रे­ण संबंधः प­र­वि­ग्र­हा­त् ॥ २३ ॥ ३०श­री­र­म् आत्मनो ऽदृष्टं पु­द्ग­ला­त्म­क­म् ईरितं । स­र्व­था­त्म­गु­ण­त्वे स्य पा­र­तं­त्र्या­नि­मि­त्त­ता ॥ २४ ॥ न हि स­र्व­था­त्म­गु­ण­त्वे ध­र्मा­ध­र्म­सं­ज्ञ­क­स्या­दृ­ष्ट­स्या­त्म­पा­र­तं­त्र्य­नि­मि­त्त­त्वं युक्तं । बु­द्धि­व­त् इ­च्छा­द्वे­ष­यो- र् आ­त्म­गु­ण­त्वे प्य् आ­त्म­पा­र­तं­त्र्य­नि­मि­त्त­त्व­सि­द्धे­र् युक्तम् एवेति चेन् न, तयोः स­र्व­था­त्म­गु­ण­त्वा­भा­वा­त् क­र्मो­द­य­नि­मि- त्तत्वेन भा­व­क­र्म­त्व­व­च­ना­त् । तयोर् ए­वा­त्म­पा­र­तं­त्र्य­स्व­भा­व­त्वा­च् च न पा­र­तं­त्र्य­नि­मि­त्त­त्वं । मो­ह­वि­शे­ष­पा­र­तं­त्र्य एव हि पु­रु­ष­स्ये­च्छा­द्वे­षौ त­द­प­र­तं­त्र­स्य क्वचिद् अ­भि­ला­ष­द्वे­षा­सं­भ­वा­त् । ततो न ध­र्मा­ध­र्मौ पु­रु­ष­गु­णौ पुरुष- ३६२पा­र­तं­त्र्य­नि­मि­त्त­त्वा­न् मो­ह­वि­शे­षा­न् नि­ग­ला­दि­व­त् । किं तर्हि ? पु­द्ग­ल­प­रि­णा­मा­त्म­कौ तौ तत एव तद्वत् पु­द्ग­ल­प­रि­णा­म­वि­शे­षा­त्म­क­त्वा­च् चा­दृ­ष्ट­स्या­त्म­श­री­र­त्व­म् उ­प­ग­त­म् इति नौ­दा­रि­का­दि­श­री­र­सं­बं­धा­त् पूर्वम् अ­दृ­ष्ट­व­त् सर्व- थात्मा निर्देहो युक्तः । यस् तु निर्देहो मुक्तात्मा स न क­स्य­चि­च् छ­री­र­स्या­रं­भ­को भवति यतस् त­द्व­दी­श्व­रो पि जगतो ऽहेतुः स्यात् ॥ ०५संप्रति स­दे­हे­श्व­र­वा­दि­म­त­म् आशंक्य प्र­ति­वि­ध­त्ते­;­ — क्षि­त्या­दि­मू­र्त­यः संति म­हे­श­स्य त­दु­द्भ­वे । स एव हेतुर् इत्यादि व्य­भि­चा­रो न चेद् भवेत् ॥ २५ ॥ तथान्ये पि कि­मा­त्मा­नः स्व­मू­र्त्यु­त्प­त्ति­हे­त­वः । स्वयं न स्युर् इ­ती­श­स्य क्व सिद्ध्येत् स­र्व­हे­तु­ता ॥ २६ ॥ कुर्वन् क्षि­त्या­दि­मू­र्तीं­श् च स्वमूर्तिं त­त्प्र­यो­ग­तः । मू­र्त्यं­त­रा­णि कुर्वीत यदि वा­ना­दि­भि­र् यतः ॥ २७ ॥ गत्वा सु­दू­र­म् अप्य् एवं यदि मूर्ती न काश्चन । कुर्यात् ताभिस् तदा हेतोर् अ­नै­कां­ति­क­ता न किं ॥ २८ ॥ १०अ­ना­दि­मू­र्ति­भि­स् तस्य संबंध इति चेन् मतं । किं­कृ­ता­ना­दि­ता तासां स­न्नि­वे­श­वि­शि­ष्ट­ता ॥ २९ ॥ न वा ताभिर् म­हे­शे­न कृ­ता­भि­र् व्य­भि­चा­र­ता । सा­ध­न­स्य कृ­ता­भि­र् वा तेन ताम् अ­न­व­स्थि­तिं ॥ ३० ॥ केवलं मुखम् अस्तीति यत् किंचिद् अ­भि­धी­य­ते । मि­थ्यो­त्त­रा­णा­म् आ­नं­त्या­त् प्रे­क्षा­व­त्ता नु तत्र का ॥ ३१ ॥ ततः सूक्तम् एतत् स­दे­हे­श्व­र­वा­दि­नां स­न्नि­वे­श­वि­शि­ष्ट­त्वा­द् इति हेतुर् ई­श्व­र­दे­हे­न व्य­भि­चा­री­ति ॥ बु­द्धि­म­द्धे­तु­कं या­दृ­ग्दृ­ष्टं द्र­व्य­ग्र­हा­दि­षु । सं­नि­वे­श­वि­शि­ष्ट­त्वं ता­दृ­ग्ज­ग­ति नेक्ष्यते ॥ ३२ ॥ १५इति हेतोर् अ­सि­द्ध­त्वं कैश्चिद् उक्तं न युज्यते । तथा स­र्वे­ष्ट­हे­तू­ना­म् अ­सि­द्ध­त्व­प्र­सं­ग­तः ॥ ३३ ॥ कृ­त­धी­ज­न­कं तद् धि ना­क्रि­या­द­र्शि­नो यथा । क्वचित् तथा न धू­मा­दि­र् अ­ग्न्या­दि­ज्ञा­न­का­र­णं ॥ ३४ ॥ व­ह्न्या­दि­बु­द्धि­का­रि­त्वं स्वयं सिद्धस्य सिद्धता । धूमादेः सा­ध­न­स्यै­त­त्सि­द्धौ व­न्ह्या­दि­धी­र् इति ॥ ३५ ॥ य­था­न्यो­न्या­श्र­य­स् त­द्व­त्प्र­कृ­ते पि हि साधने । कृ­त­धी­ज­न­क­त्वे स्य सि­द्ध­ता­यां कृ­त­त्व­धीः ॥ ३६ ॥ ततो नै­कां­ति­को हेतुर् एष वाच्यः प­री­क्ष­कैः । का­र्य­त्वा­र्थ­क्रि­या­कृ­त्व­प्र­मु­खो­ने­न वर्णितः ॥ ३७ ॥ २०यथैव हि स­न्नि­वे­श­वि­शि­ष्ट­त्वा­द् इति हेतुर् नासिद्धः संबंधो वक्तुम् इ­ष्ट­हे­तू­ना­म् अप्य् अ­सि­द्ध­त्व­प्र­सं­गा­त् । किं तर्हि ? प­री­क्ष­कै­र् अ­नै­कां­ति­को वाच्यस् तथा का­र्य­त्वा­द् अ­चे­त­नो­पा­दा­न­त्वा­द् अ­र्थ­क्रि­या­का­रि­त्वा­त् स्थि­त्वा­प्र­वृ­त्तेः इत्य् ए- वम् आदिर् अ­पी­श्व­र­दे­हे­न नै­कां­ति­क एव सर्वथा वि­शे­षा­भा­वा­त् । अपि च — स्था­व­रा­दि­भि­र् अप्य् अस्य व्य­भि­चा­रो नु­व­र्ण्य­ते । कैश्चित् प­क्षी­कृ­तै­स् तेषाम् अ­धी­म­द्धे­तु­ता­स्थि­तैः ॥ ३८ ॥ कथं पुनः स्था­व­रा­दी­ना­म् अ­बु­द्धि­म­त्का­र­ण­क­त्व­स्थि­ति­र् यतस् तैर् अ­नै­कां­ति­क­त्वं का­र्य­त्वा­दि­हे­तू­ना­म् उ­द्भा­व्य­त २५इत्य् आ­वे­द­य­ति­;­ — दृ­ष्ट­क्षि­त्या­दि­हे­तू­ना­म् अ­न्व­य­व्य­ति­रे­क­तः । दृश्यते स्था­व­रा­दी­नां स­र्व­ग­त्वे­न वेधसः ॥ ३९ ॥ न देशे व्य­ति­रे­को स्ति क्षि­ता­व­स्य सदा स्थितेः । स­र्व­ग­स्या­न्व­य­स् त्व् एको न तज्जन्यं त्व् अ­सा­ध­नः ॥ ४० ॥ क्षि­त्यु­द­क­बी­जा­दि­त­या का­र­णा­न्व­य­व्य­ति­रे­का­त् स्था­व­रा­दी­नां भा­व्य­भा­व­क­यो­र् उ­प­लं­भा­न् न बु­द्धि­म­त्का­र­णा- न्व­य­व्य­ति­रे­का­नु­वि­धा­नं । न हि बु­द्धि­म­तो वेधसः क्वचिद् देशे व्य­ति­रे­को स्ति स­र्व­ग­त­त्वा­त्­, नापि काले ३०नि­त्य­त्वा­त् । तथा च नान्वयो निश्चितः सं­भ­व­ति त­द्भा­वा­भा­व­द­र्श­न­मा­त्रा­न्व­यो वा, स न त­ज्ज­न्य­त्वं सा­ध­य­ति क­र­भा­दे­र् भावे धू­मा­वि­र्भा­व­द­र्श­ना­त् त­ज्ज­न्य­त्व­सि­द्धि­प्र­सं­गा­त् । कथम् अ­दृ­ष्ट­स्य स्था­व­रा­दि­नि­मि­त्त­त्व- म् इत्य् आ­ह­;­ — न­श्व­र­त्वा­द् अ­दृ­ष्ट­स्या­स­र्व­ग­त्वा­च् च सिद्ध्यति । व्य­ति­रे­क­स् तत्र तस्य स्था­व­रा­दि­नि­मि­त्त­ता ॥ ४१ ॥ न ह्य् अदृष्टं ध­र्मा­ध­र्म­सं­ज्ञि­तं कूटस्थं स­र्व­ग­तं वा म­हे­श्व­र­व­द् इप्य् अते यतस् तस्य दे­श­का­ल­व्य­ति­रे­को न ३६३सिद्ध्येत् । क्षि­त्या­दि­दृ­ष्ट­सा­म­ग्री­स­द्भा­वे पि क्वचित् स्था­व­रा­दी­ना­म् अ­नु­प­लं­भा­द् अ­दृ­ष्ट­का­र­ण­त्वं सिद्ध्यत्य् एव । कथम् एवं त­दु­त्प­त्तौ का­ला­दे­र् हे­तु­त्व­म् इति स­र्व­ग­त­स्य व्य­ति­रे­का­सि­द्धे­र् ई­श्व­र­व­द् इति वदंतं प्र­त्या­ह­;­ — का­ला­दि­प­र्य­य­स्या­पि नि­त्य­त्वा­द्य­प्र­सि­द्धि­तः । सर्वथा का­र्य­नि­ष्प­त्तौ हेतुत्वं न वि­रु­ध्य­ते ॥ ४२ ॥ न हि का­ला­का­शा­दि­प­र्या­या­णां नित्यत्वं स­र्व­ग­त­त्वं वा प्रसिद्धं का­ला­णू­ना­म् एव द्र­व्या­र्था­दे­शा­न् नित्यत्वो- ०५प­ग­मा­त् । निः­प­र्या­य­स्य नित्यस्य स­र्व­ग­त­स्य च कालस्य प­रो­प­ग­त­स्या­प्र­मा­ण­क­त्वा­त्­, स­र्व­ग­त­स्य नित्यस्य चा­का­श­द्र­व्य­स्यै­व व्य­व­स्था­प­ना­न् निः­प­र्या­य­स्य तस्यापि ग्रा­ह­क­प्र­मा­णा­भा­वा­त् । ध­र्मा­स्ति­का­य­स्या­ध­र्मा­स्ति­का- यस्य च लो­क­व्या­पि­नो पि द्रव्यत एव नि­त्य­त्वो­प­ग­मा­त् प­र्या­य­तो ऽ­स­र्व­ग­त­त्वा­द् अ­नि­त्य­त्वा­च् च । ततो युक्तं स्व­का­र्यो­त्प­त्तौ नि­मि­त्त­त्वं सर्वथा वि­रो­धा­भा­वा­त् । यद्य् एवं म­हे­श्व­र­गु­ण­स्य सि­सृ­क्षा­ल­क्ष­ण­स्या­नि­त्य­त्वा­द् असर्व- ग­त­त्वा­त् च त­न्नि­मि­त्त­त्वं स्था­व­रा­दी­नां युक्तं व्य­ति­रे­क­प्र­सि­द्धे­र् इति प­रा­कू­त­म् अनूद्य दू­ष­य­ति­;­ — १०म­हे­श्व­र­सि­सृ­क्षा­या ज­ग­ज्ज­न्मे­ति केचन । तस्याः शा­श्व­त­ता­पा­या­द् अ­वि­भु­त्वा­द् अ­दृ­ष्ट­व­त् ॥ ४३ ॥ त­द­यु­क्तं म­हे­श­स्य सि­सृ­क्षां­त­र­तो विना । सि­सृ­क्षो­त्पा­द­ने हेतोस् तथैव व्य­भि­चा­र­तः ॥ ४४ ॥ सि­सृ­क्षां­त­र­त­स् तस्याः प्र­सू­ता­व् अ­न­व­स्थि­तेः । स्था­व­रा­दि­स­मु­द्भू­ति­र् न स्यात् क­ल्प­श­तै­र् अपि ॥ ४५ ॥ त­द्भो­क्तृ­प्रा­ण्य­दृ­ष्ट­स्य सा­म­र्थ्या­त् सा भवस्य चेत् । प्रसूतिः स्था­व­रा­दी­नां तस्माद् अ­न्व­य­ना­न् न किं ॥ ४६ ॥ स्वा­तं­त्र्ये­ण त­दु­द्भू­तौ स­र्व­दो­प­र­म् अच्युतेः । सर्वत्र स­र्व­का­र्या­णां जन्म केन नि­वा­र्य­ते ॥ ४७ ॥ १५व्या­ख्या­ता­त्रे­श्व­रे­णै­व नित्या सा­ध्या­ति­रे­कि­णी । क्वचिद् व्य­व­स्थि­ता­न्य­त्र न स्याद् अ­न्व­य­भा­ग् अपि ॥ ४८ ॥ नन्व् एवं का­ला­दि­प­र्य­य­स्य स्व­का­र्यो­त्प­त्तौ नि­मि­त्त­भा­व­म् अ­नु­भ­व­तः प्रा­दु­र्भा­वे यद्य् अपरः का­ला­दि­प­र्या­यो निमित्तं त­द्व­द­न्य­का­र्यो­त्प­त्ता­व् अपि का­ला­दि­प­र्या­यो निमित्तं मा भूत्, अथ निमित्तं त­दु­त्प­त्ता­व् अप्य् अपरो निमि- त्तम् इत्य् अ­न­व­स्था स्यात् का­ला­दि­प­र्या­य­स्य का­र­ण­मं­त­रे­णो­त्प­त्तौ दे­श­का­ला­दि­नि­य­मा­नु­प­प­त्तेः सर्वत्र सर्वदा भावात् स­र्व­का­र्या­णा­म् अ­नु­प­र­ते­त्य् अ­ति­प्र­सं­गः । तस्य नित्यत्वे का­ला­दि­द्र­व्य­व­द्व्य­ति­रि­क्ता सिद्धिर् अ­न्व­य­मा­त्र­सि­द्धा- २०व् अपि स­र्व­दो­त्प­त्ति­स् तेषाम् अ­नि­मि­त्त­त्व­प्र­सं­गः । सि­सृ­क्षा­व­त्स्था­व­रा­द्यु­त्प­त्ता­व् इति के­चि­त्­, ते पि न तत्त्वज्ञाः । स्या­द्वा­दि­नां स्व­का­र्यो­त्प­त्ति­नि­मि­त्त­स्य का­ला­दि­प­र्य­य­स्य नि­मि­त्त­त्व­सि­द्धे­स् त­दु­त्प­त्ता­व् अपि त­त्पू­र्व­का­ला­दि­प­र्या­य­स्य नि­मि­त्त­त्व­म् इत्य् अ­ना­दि­त्वा­न् नि­मि­त्त­नै­मि­त्ति­क­भा­व­स्य त­त्प­र्या­या­णां बी­जां­कु­रा­दि­व­द­न­व­स्था­न­व­ता­रा­त् । क­थं­चि­त् स्वा- तं­त्र्ये­णो­त्प­द्य­मा­न­स्या­पि सर्वत्र सर्वदा च भा­वा­नु­त्प­त्तेः नि­त्य­त्वा­भ्यु­प­ग­मा­च् च । ननु म­हे­श्व­र­सि­सृ­क्षा­पि तर्हि स्वा­व­रा­द्यु­त्प­त्तौ नि­मि­त्त­भा­व­म् अ­नु­भ­व­ती­ति पू­र्व­सि­सृ­क्षा­तः सापि स्व­पू­र्व­सि­सृ­क्षा­तः इत्य् अ­ना­दि­त्वा­त् कार्यका- २५र­ण­भा­व­स्य कथम् अ­न­व­स्था­दो­षे­णो­प­द्रू­ये­त कथं वा तयैव हेतवो नै­कां­ति­काः स्युः ? न स्था­व­रा­दि­का­र्या­नु- परमः स्वा­तं­त्र्ये­णा­नु­त्पा­दा­त् । ना­व्य­ति­रे­को नि­त्य­त्वा­न­भ्यु­प­ग­मा­त् सि­सृ­क्षा­याः त­न्नि­त्य­त्वे सर्वदा कार्योत्प- त्ति­प्र­सं­गा­त् । सर्वदा स­ह­का­री­णा­म् अ­भा­वा­न् न त­त्प्र­सं­ग इति चेन् न, तेषाम् अपि म­हे­श्व­र­सि­सृ­क्ष­या त­ज्ज­न्म­त्वे सर्वदा स­द्भा­वा­प­त्ते­स् त­द­ना­य­त्त­ज­न्म­कृ­तै­र् एव हेतूनां व्य­भि­चा­रा­त् । त­त्स­ह­का­रि­णो पि स्वो­त्प­त्ति­हे­तू­ना­म् अ­भा­वा­त् स­र्व­दो­त्प­द्य­त इति चेन् न, तेषाम् अ­पी­श्व­र­सि­सृ­क्षा­या­स् त­ज्ज­न्म­त्वे­त­र­यो­र् उ­क्त­दो­षा­नु­षं­गा­त् । त­त्स­ह­का­रि­णां नित्यत्वे ३०स एव सर्वदा का­र्यो­त्प­त्ति­प्र­सं­गः । सि­सृ­क्षा­याः स­ह­का­रि­णां च नि­त्य­त्वा­द् अ­नि­त्यै­व सा युक्ता । ब्राह्मेण मानेन व­र्ष­श­तां­ते प्राणिनां भो­ग­भू­त­ये भ­ग­व­तो म­हे­श्व­र­स्य च­तु­र्द­श­भु­व­ना­धि­प­तेः सि­सृ­क्षो­त्प­द्य­त इति व­च­ना­च् च न नित्यासौ त­थो­त्प­त्ति­वि­रो­धा­द् इति केचित् । त­त्रै­के­षां दूषणं सि­सृ­क्षा­या नि­त्य­त्वा­भा­वे पि दृष्टं क्षि­त्या­दि­का­र­ण­सा­क­ल्ये पि स्था­व­रा­दी­नां क­दा­चि­द् अ­नु­त्प­त्ति­प्र­सं­गः क­दा­चि­त् त­द­भा­व­सं­भ­वा­त् त­दं­त्य­स­ह­का- रि­का­र­ण­स­न्नि­धा­ना­नं­त­र­म् एव सि­सृ­क्षो­त्प­त्ते­स् त­द­भा­वा­सं­भ­वे तस्याः स­ह­का­रि­का­र­ण­प्र­भ­व­त्व­प्र­सं­गः त­द­नं­त­र- ३६४भा­व­नि­य­म­स्या­नु­प­प­त्तेः तेषां स­ह­का­रि­णां सि­सृ­क्षा­म् उ­त्पा­द­य­तां सि­सृ­क्षां­त­रा­द् उत्पत्तौ स्था­व­रा­दि­व­त् कदाचि- द् अ­नु­त्प­त्ति­प्र­सं­ग­स् तस्य क­दा­चि­द् अ­सं­नि­धा­ना­त् त­दं­त्य­का­र­ण­सं­नि­धा­ना­नं­त­र­म् एव सि­सृ­क्षां­त­र­स्यो­त्प­त्ति­नि­य­मा­त् । तद- प्रसंगे त­त्का­र­ण­प्र­भ­व­त्व­प्र­सं­ग­स् त­द­नं­त­र­भा­व­नि­य­म­स्या­न्य­था­नु­प­प­त्तेः इत्यादि पुनर् आ­व­र्त­त इति च­क्र­क­म् एतत् । सि­सृ­क्षां­त­रे­णा­प्रे­रि­ता­ना­म् एव स­ह­का­रि­णा­म् उ­त्प­त्ते­र् एव हे­तू­ना­म् अ­ने­कां­ति­क­त्वं स­ह­का­रि­णां सि­सृ­क्ष­या सह निय- ०५मे­नो­त्प­त्तेः । स्था­व­रा­दी­नां स­क­ल­का­र­णा­नां क­दा­चि­द् अ­नु­प­प­त्तेः । प्र­सं­गा­भा­वे सि­सृ­क्षा­या स­ह­का­रि­णां च क्षि­त्या­दी­ना­म् एकं का­र­ण­म् अ­नु­प­प­द्ये­त अन्यथा स­ह­भा­व­नि­य­मा­यो­गा­त् । तच् चैकं कारणं यदि सि­सृ­क्षां­त­रे­णा- प्रेरितं त­ज्ज­न­कं तेनैव हे­तु­व्य­भि­चा­र­स् तेन प्रे­रि­त­स्य त­ज्ज­न­क­त्वे क­दा­चि­त् त­ज्ज­न­न­प्र­सं­गः । पू­र्व­व­त्त­स्या­पि प्रेर्येण सह नि­य­मे­नो­त्प­त्तौ तयोर् अप्य् एकं कारणं स्यात् । तच् चैकं कारणं यदि सि­सृ­क्षां­त­रे­णा­प्रे­रि­तं त­ज्ज­न­कं तेनैव हे­तु­व्य­भि­चा­र इत्यादि पुनर् आ­व­र्त­त इति च­क्र­क­म् अपरं । क्षि­त्या­दि­भिः प्रा­ग­नं­त­रं नि­य­मो­त्प­त्तौ सिसृ- १०क्षायाः स­ह­का­रि­हे­तु­भि­र् ए­क­सा­म­ग्र्य­धी­न­ता स्याद् अन्यथा प्रा­ग­नं­त­रं नि­य­मो­त्प­त्त्य­यो­गा­त् । सा चैका सामग्री यदि सि­सृ­क्षां­त­रे­णा­प्रे­रि­ता त­ज्ज­नि­का तदा तयैव हे­तु­व्य­भि­चा­रः । यदि पुनः प्रेरिता सा त­ज्ज­नि­का तदा प्रेर्यात् प्रा­ग­नं­त­रं नि­य­मे­नो­त्प­त्त्या तस्या भ­वि­त­व्य­म् अ­न्य­थो­क्त­दो­षा­नु­षं­गा­त् । तथा च सि­सृ­क्षां­त­रं प्रेर्या- त् सा­म­ग्र्य­वि­शे­षा­त् प्रा­ग­नं­त­रं नि­य­मे­नो­त्प­द्य­मा­नं त­द्धे­तु­भि­र् ए­क­सा­म­ग्र्य­धी­नं स्यात् । सा चैका सामग्री यदि सि­सृ­क्षां­त­रे­णा­प्रे­रि­ता त­ज्ज­नि­का तदा तयैव हे­तु­व्य­भि­चा­र इत्यादि पुनर् आ­व­र्त­त इत्य् अ­न्य­च्च­क्र­कं । तद् ए­त­द्दू­ष­णं १५प­रि­ह­र्तु­का­मे­न क्षि­त्या­दि­भ्यो नंतरं प्राक् सद् वा तैः सि­सृ­क्षो­त्प­त्ति­र् नि­य­म­तो ना­भ्यु­प­गं­त­व्या । तथा च तद्व्य- ति­रे­का­नु­वि­धा­न­म् उ­प­ल­भ्ये­त न चो­प­ल­भ्य­ते­, क्षि­त्यु­द­क­बी­जा­दि­का­र­ण­सा­म­ग्री­स­न्नि­धा­ने प्र­ति­बं­धे वा सति स्था­व­रा­दि­का­र्य­स्या­व­श्यं भा­व­द­र्श­ना­द् इति । तद् ए­त­द­यु­क्तं­, स्था­व­रा­दी­ना­म् अ­दृ­ष्टा­दि­हे­तु­त्वे प्य् ए­त­द्दो­ष­प्र­सं­गा­त् स्वसि- द्धां­त­वि­रो­धा­त् । यदि पुनर् अ­दृ­ष्ट­क्षि­त्या­दि­का­र­ण­सा­क­ल्ये पि स्था­व­रा­दी­नां प­रि­णा­म­वै­चि­त्र्या­द् अ­दृ­ष्टा­दि­सि­द्धिः च­क्षु­रा­दि­का­र­ण­सा­क­ल्ये पि रू­पा­दि­ज्ञा­न­प­रि­णा­म­वै­चि­त्र्या­दि­नि­य­त­श­क्ति­व­द् इति मतं, त­दे­श्व­र­सि­सृ­क्षा­सि­द्धि­र् अपि २०तत एवास्तु तस्यास् तत्सिद्ध्या वि­रो­धा­भा­वा­द् इत्य् अपरे । तेत्र प्रष्टव्याः । स्था­व­रा­द्यु­त्प­त्तौ नि­मि­त्त­भा­व­म् अनुभ- वंती म­हे­श्व­र­स्य सिसृक्षा यदि पू­र्व­सि­सृ­क्षा­तो भवति सापि त­त्पू­र्व­सि­सृ­क्षा­त­स् तदा सोत्तरां सिसृक्षां प्रादु- र् भा­व­य­ति वा नवा ? न तावद् उत्तरः पक्षस् त­द­नं­त­र­स्था­व­रा­दि­भ्य उ­त्त­रो­त्त­र­स्था­व­रा­द्य­नु­त्प­त्ति­प्र­सं­गा­त् । तत एव त­दु­त्प­त्तौ व्य­र्था­ना­दि­सि­सृ­क्षा­प­रं­प­रा­प­रि­क­ल्प­ना­, क­थं­चि­द् ए­क­यै­वा­शे­ष­प­रा­प­र­स्था­व­रा­दि­का­र्या­णा­म् उ­त्पा­द­यि­तुं श­क्य­त्वा­त् पू­र्व­सि­सृ­क्ष­या अप्य् उ­त्त­रो­त्त­र­सि­सृ­क्षां प्र­त्य­व्या­पा­रा­त् । यदि पुनर् आद्यः प­क्षी­क्रि­य­ते तदा चोत्त- २५र­सि­सृ­क्षा­या­म् एव प्र­कृ­त­सि­सृ­क्षा­या व्या­पा­रा­त् ततः स्था­व­रा­दि­का­र्यो­त्प­त्ति­र् न भवेत् । एतेन पू­र्व­पू­र्व­सि­सृ- क्षाया अप्य् उ­त्त­रो­त्त­र­सि­सृ­क्षा­या­म् एव व्यावृत्तेः पूर्वम् अपि स्था­व­रा­द्यु­त्प­त्त्य­भा­वः प्र­ति­पा­दि­तः । यदि पुनर् इयं सि­सृ­क्षां­त­रो­त्प­त्तौ स्था­व­रा­दि­का­र्यो­त्प­त्तौ च व्या­प्रि­ये­त पूर्वा पूर्वा च सिसृक्षा परां परां च सिसृक्षां तत्स- ह­भा­वि­स्था­व­रा­दीं­श् च प्रति व्या­प्रि­य­मा­णा­भ्यु­पे­ये­त­, त­दै­कै­व सिसृक्षा स­क­लो­त्प­त्ति­म­ता­म् उत्पत्तौ व्या­पा­र­व­ती प्र­ति­प­त्त­व्या । तथा च स­कृ­त्स­र्व­का­र्यो­त्प­त्तेः कुतः पुनः का­र्य­क्र­म­भा­व­प्र­ती­तिः ? स्यान् मतं, क्रमशः स्थावरा- ३०दि­का­र्या­णां दे­शा­दि­नि­य­त­स्व­भा­वा­ना­म् उ­भ­य­वा­दि­प्र­सि­द्ध­त्वा­त् त­न्नि­मि­त्त­भा­व­म् आ­त्म­सा­त् कुर्वाणा म­हे­श्व­र­सि­सृ­क्षाः क्र­म­भा­वि­न्य ए­वा­नु­भी­यं­ते का­र्य­वि­शे­षा­नु­मे­य­त्वा­त् का­र­ण­वि­शे­ष­व्य­व­स्थि­ते­र् इति । तर्हि सि­सृ­क्षां­त­रो­त्प­त्ता- व् अन्याः सिसृक्षाः स्था­व­रा­दि­का­र्यो­त्प­त्तौ वा­प­रा­स् तावंत्यो अ­भ्यु­प­गं­त­व्याः का­र्य­वि­शे­षा­त् कारण वि­शे­ष­व्य­व­स्थि- तेर् अ­न्य­था­नु­प­प­त्तेः । ना­ना­श­क्ति­र् एकैव सि­सृ­क्षा­यां त­न्नि­मि­त्त­म् इति चेत्, तर्हि स­क­ल­क्र­म­भा­वी­त­र­का­र्य­का­र­ण­प- टुर् अ­ने­क­श­क्ति­र् एकैव म­हे­श्व­र­सि­सृ­क्षा­स्तु । सा च यदि सि­सृ­क्षां­त­र­नि­र­पे­क्षो­त्प­द्य­ते तदा स्था­व­रा­दि­का­र्या­ण्य् अपि ३५त­न्नि­र­पे­क्षा­णि भवंतु किम् ई­श्व­र­सि­सृ­क्ष­या ? सि­सृ­क्षां­त­रा­त् त­दु­त्प­त्तौ तत एव स­क­ल­क्र­म­भा­वी­त­र­स्था­व­रा­दि- ३६५कार्याणि प्रा­दु­र्भ­वं­तु । नाना श­क्ति­यो­गा­त् त­द­भ्यु­प­ग­मे च स एव प­र्य­नु­यो­ग इत्य् अ­न­व­स्था दु­र्नि­वा­रा । यदि पुनर् नि­त्या­ने­क­श­क्ति­र् एकैव म­हे­श्व­र­सि­सृ­क्षा तदा अस्याः स एव व्य­ति­रे­का­भा­वो म­हे­श्व­र­न्या­य­व­त् । तद- व्यापित्वे ए­त­च्छू­न्ये पि देशे स्था­व­रा­दी­ना­म् उत्पत्तेः कुतो न्व­य­स्या­पि प्रसिद्धः ? यदि पुनर् अ­नि­त्या­पि सिसृक्षा ब्राह्मेण मानेन व­र्ष­श­तां­ते ज­ग­द्भो­क्तृ­प्रा­ण्य­दृ­ष्ट­सा­म­र्थ्या­द् ए­कै­वो­त्प­द्य­ते न सि­सृ­क्षां­त­रा­द् इति मतं, तदा तत ०५एव ज­ग­दु­त्प­त्ति­र् अस्तु किम् ई­श्व­र­सि­सृ­क्ष­या ? ततो न स्था­व­रा­द्यु­त्प­त्तौ म­हे­श्व­रो निमित्तं त­द­न्व­य­व्य­ति­रे­का­नु- वि­धा­न­वि­क­ल्प­त्वा­त् । यद्य् अ­न्नि­मि­त्तं तन् न त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­वि­क­लं दृष्टं यथा कु­विं­दा­दि­नि­मि­त्तं वस्त्रादि । म­हे­श्व­र­सि­सृ­क्षा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­वि­क­लं च स्था­व­रा­दि तस्मान् न त­न्नि­मि­त्त­म् इति व्या­प­क­स्य त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्या­नु­प­लं­भा­द् व्या­प्य­त­न्नि­मि­त्त­त्व­स्य स्था­व­रा­दि­षु प्र­ति­षि­द्धे सिद्धे सति स­न्नि­वे­श- वि­शि­ष्ट­त्वा­दे­र् हेतोर् अ­नै­कां­ति­क­त्वं स्था­व­रा­दि­भिः केचिन् मन्यंते ॥ १०ए­व­मी­श­स्य हे­तु­त्वा­भा­व­सि­द्धिं प्र­च­क्ष­ते । व्या­प­का­नु­प­लं­भे­न स्था­व­रा­दि­स­मु­द्भ­वे ॥ ४९ ॥ एवं जगतां बु­द्धि­म­त्का­र­ण­त्वे साध्ये का­र्य­त्वा­दि­हे­तोः स्था­व­रा­दि­भि­र् व्य­भि­चा­र­म् उद्भाव्य पुनः स्थावरा- दीनाम् ई­श­नि­मि­त्त­त्वा­भा­व­सि­द्धिं व्या­प­का­नु­प­लं­भे­न केचित् प्र­च­क्ष­ते ॥ प­क्ष­स्यै­वा­नु­मा­ने­न बा­धो­द्भा­व्ये­ति चापरे । प­क्षी­कृ­तै­र् अ­यु­क्त­त्वा­द् व्य­भि­चा­र­स्य साधने ॥ ५० ॥ अ­ने­नै­वा­नु­मा­ने­न व्या­प­का­नु­प­लं­भे­न प­क्ष­बा­धो­द्भा­व­नी­या का­ला­त्य­या­प­दि­ष्ट­त्वं च हेतोस् त­थो­द्भा­वि­तं १५स्यान् न पुनः प­क्षी­कृ­तैः स्था­व­रा­दि­भिः सा­ध­न­स्य व्य­भि­चा­र­स् त­त्रो­द्भा­व­नी­य­स् त­स्या­यु­क्त­त्वा­त् । एवं हि न कश्चि- द् धेतुर् अ­व्य­भि­चा­री स्यात् कृ­त­क­त्वा­दे­र् अपि श­ब्दा­नि­त्य­त्वा­दौ प­क्षी­कृ­तैः शब्दैर् एव कश्चिद् व्य­भि­चा­र­स्यो­द्भा­व­यि­तुं श­क्य­त्वा­त् । न कश्चिज् ज­ग­द्बु­द्धि­म­न्नि­मि­त्तं सा­ध­यि­तुं स्था­व­रा­दी­न् प­क्षी­कु­रु­ते । तैः सा­ध­न­स्य व्यभिचा- रो­द्भा­व­ने वा कृते सति पश्चान् न प­क्षी­कु­र्वी­त येन व्य­भि­चा­रा­वि­ष­य­स्य प­क्षी­क­र­णा­द् धेतोर् अ­व्य­भि­चा­रे न कश्चिद् धेतुर् व्य­भि­चा­री स्यात् । पक्वान्ये तान्य् आ­म्र­फ­ला­न्य् ए­क­शा­खा­प्र­भ­व­त्वा­द् उ­प­यु­क्त­फ­ल­व­द् इ­त्या­दि­षु त­दे­क­शा­खा- २०प्र­भ­वा­ना­म् अ­प­क्वा­ना­म् आ­म्र­फ­ला­नां व्य­भि­चा­र­वि­ष­या­णां प­क्षी­क­र­णा­द् इत्य् उ­प­लं­भः स्यात् । यथा चात्र न पक्षी- कृतैः कश्चिद् व्य­भि­चा­र­म् उ­द्भा­व­य­ति किंतु प्र­त्य­क्ष­बा­धा पक्षस्य हेतोश् च का­ला­त्य­या­प­दि­ष्ट­त्वं तथा प्र­कृ­ता­नु­मा- ने पि । यथा च पक्षस्य प्र­त्य­क्ष­बा­धो­द्भा­व­यि­तुं युक्ता त­था­नु­मा­न­बा­धा­पि । यथा च प्र­त्य­क्ष­बा­धि­त­प­क्ष­नि­र्दे- शा­नं­त­रं प्र­यु­ज्य­मा­नो हेतुः का­ला­त्य­या­प­दि­ष्ट­स् त­था­नु­मा­न­बा­धि­त­प­क्ष­नि­र्दे­शा­नं­त­र­म् अपि सर्वथा वि­शे­षा­भा­वा­त् प­क्ष­बा­धो­द्भा­व­ने च हेतुभिः प­रि­धा­न­म् अपि न भवेद् इति सो­द्भा­व­नी­या­, त­दु­पे­क्षा­यां प्र­यो­ज­ना­भा­वा­द् इति २५चापरे प्र­च­क्ष­ते । अन्ये त्व् आहुः — सर्वथा यदि कार्यत्वं हेतुः स्या­द्वा­दि­नां तया । न सिद्धो द्र­व्य­रू­पे­ण स­र्व­स्या­का­र्य­ता स्थितेः ॥ ५१ ॥ क­थं­चि­त् तु विरुद्धः स्याद् धीमत्त्वे तु ज­ग­त्स्व­यं । क­थं­चि­त् सा­ध­य­न्न् इ­ष्ट­वि­प­री­तं वि­शे­ष­तः ॥ ५२ ॥ ना­क्रो­शं­तः प­ला­यं­ते विरुद्धा हेतवः स्वतः । सर्वगे बु­द्धि­म­द्धे­तौ साध्ये न्यैर् ज­ग­ता­म् इह ॥ ५३ ॥ यदि सर्वथा का­र्य­त्व­म् अ­चे­त­नो­पा­दा­न­त्वं स­न्नि­वे­श­वि­शि­ष्ट­त्वं स्थित्वा प्र­वृ­त्त्या­दि वा हेतुस् तदा न सिद्ध- ३०स् त­न्वा­दे­र् अपि क­द्र­र्व्या­था­दे­शा­द् आ­र्य­त्वा­त् । कार्यत्वं तावद् असिद्धं तथा तस्य नि­त्य­त्व­व्य­व­स्थि­तेः सर्वथा कस्य- चिद् अ­नि­त्य­त्वे र्थ­क्रि­या­वि­रो­धा­त् । तत एव स­र्व­स्या­नु­पा­दा­न­त्वा­द् अ­चे­त­नो­पा­दा­न­त्वं न सिद्धं ज्ञानादेः पक्षी- कृ­त­स्या­पि चे­त­नो­पा­दा­न­त्वा­त् त­द­भ्यु­प­ग­मो नापि भा­गा­सि­द्धं व­न­स्प­ति­चै­त­न्ये स्वा­प­व­त् स­न्नि­वे­श­वि­शि- ष्टत्वम् अपि न द्रव्यस्य प­र्या­य­वि­ष­य­त्वा­त् तस्येत्य् असिद्धं ज्ञानादौ स्वयम् अ­भ्यु­प­ग­मा­च् च भा­गा­सि­द्धं तद्वद् एव स्थित्वा प्र­वृ­त्ति­र् अपि न द्र­व्या­र्था­दे­शा­त् क­स्य­चि­त् तथा सर्वस्य नि­त्य­प्र­वृ­त्त­त्वा­द् इ­ती­त­र­सि­द्धिः । अ­र्थ­क्रि­या­का­रि­त्वं ३६६पुनर् द्रव्याद् अ­र्थां­त­र­भू­त­स्य प­र्या­य­स्यै­कां­ते­न त­द्दु­रु­प­पा­द­म् इत्य् अ­सि­द्ध­म् एव । यदि पुनः क­थं­चि­त् का­र्य­त्व­म् अन्यद् वा हेतुस् तदा विरुद्धः स्यात् स्वयम् इ­ष्ट­वि­प­री­त­स्य क­थं­चि­द् धी­म­द्धे­तु­क­त्व­स्य सा­ध­ना­त् । सर्वथा बु­द्धि­म­त्का­र­ण­त्वे हि साध्ये जगतः क­थं­चि­द् धी­म­द्धे­तु­क­त्व­सा­ध­नो हेतुर् वि­शे­ष­वि­रु­द्धः सर्वो पीति । ना­क्रो­शं­तः प्र­प­ला­यं­ते वि­शे­ष­वि­रु­द्धा हेतवः । का­र्य­त्वा­दि­ना मौलेन हेतुना स्वेष्टस्य सा­ध्य­स्या­प्र­सा­ध­ना­त् तेषां नि­र­व­का­श­त्वा­भा- ०५वात् तैर् अस्य व्या­घा­त­सि­द्धेः । न चैवं धू­मा­दे­र् अ­ग्न्या­द्य­नु­मा­नं प्र­त्या­ख्ये­यं क­थं­चि­द् अ­ग्नि­म­त्त्वा­दे­र् एव क्वचिल् लौ- किकैः सा­ध्य­त्वा­त् क­थं­चि­द् धू­म­क­त्वा­दे­र् एव हे­तु­त्वे­नो­प­ग­मा­च् चा­सि­द्ध­त्व­वि­रु­द्ध­त्व­यो­र् अ­यो­गा­त् । तर्हि जगतां क­थं­चि­द् बु­द्धि­म­त्का­र­ण­त्व­स्य सा­ध्य­त्वा­त् क­थं­चि­त् का­र्य­त्वा­दे­श् च हे­तु­त्वो­प­ग­मा­त् प­र­स्या­पि न दोषः इति चेन् न, स्या­द्वा­दि­नां सि­द्ध­सा­ध­न­स्य तथा व्य­व­स्था­प­ना­त् ॥ द्रव्यं गुणः क्रि­या­नं­त­वि­शे­षो शाश्वतो ननु । वि­वा­दा­ध्या­सि­तो धीमान् हेतुः सा­ध्य­स्थि­तो यदा ॥ ५४ ॥ १०कार्यत्वं न तथा स्वे­ष्ट­वि­प­री­तं प्र­सा­ध­ये­त् । नाप्य् असिद्धं भवेत् तत्र स­र्व­था­पि वि­व­क्षि­तं ॥ ५५ ॥ इत्य् एके त­द­सं­प्रा­प्तं भे­दै­कां­ता­प्र­सि­द्धि­तः । का­र्य­का­र­ण­यो­र् ऐ­क्य­प्र­ति­प­त्तेः क­थं­च­न ॥ ५६ ॥ यद् अप्य् आहुः परे पृ­थि­व्या­दि­का­र्य­द्र­व्य­म् अ­शा­श्व­तं धर्मि तस्य वि­वा­दा­ध्या­सि­त­त्वा­न् न पुनर् आकाशं अ­भि­ला­पा- त् तम् एवं शाश्वतं द्रव्यं, नाप्य् आत्मा सु­खा­द्य­नु­मे­यो नित्यो, न कालः प­र­त्वा­प­र­त्वा­द्य­नु­मे­यो दिग् वा, नापि मनः स­कृ­द्वि­ज्ञा­ना­न्य­था­नु­प­प­त्त्या­नु­मे­यं­, नापि पृ­थि­व्या­दि­प­र­मा­ण­वो का­र्य­द्र­व्या­नु­मे­या­स् तेषाम् अ­वि­वा­दा­प­न्न- १५त्वात् । तत एव न सा­मा­न्य­म् अ­नु­वृ­त्ति­प्र­त्य­या­नु­मे­यं­, नापि स­म­वा­य इ­हे­द­म् इति प्र­त्य­या­नु­मे­यो­, नां­त्य­वि­शे­षा नि­त्य­द्र­व्य­वृ­त्त­यो ऽ­त्यं­त­व्या­वृ­त्ति­बु­द्धि­हे­त­वः तथा गुणो प्य् अ­शा­श्व­त एव रू­पा­दि­र् धर्मी न पुनः शाश्वतो ṃ­त्य­वि­शे­षै- का­र्थ­स­म­वे­तः । प­रि­मा­णै­क­त्वै­क­पृ­थ­क्त्व­गु­रु­त्व­स्ने­ह­स­लि­ला­दि­प­र­मा­णु­रू­प­र­स­स्प­र्शा­दि­ल­क्ष­णो नापि द्र­व्य­त्व­म् अमूर्त- द्र­व्य­सं­यो­गो वा त­दा­धा­रे­त­रे­त­रा­भा­वो वा त­स्या­नु­त्प­त्ति­रू­प­स्या­वि­वा­दा­ध्या­सि­त­त्वा­त् । तथा क्रि­या­ध­र्मि­णी वि­न­श्व­री प­रि­स्पं­द­ल­क्ष­णो­त्क्षे­प­णा­दि­र् न पुनर् धा­त्व­र्थ­ल­क्ष­णा भा­व­ना­दिः काचिन् नित्या तस्या अपि वि­वा­दा­प­न्न- २०त्वा­भा­वा­त् । तस्य च बु­द्धि­मा­न् हेतुर् अस्तीति । यदा सा­ध्य­स्थि­तो भवेत् तदा नु कार्यत्वं स्वे­ष्ट­वि­प­री- तत्वं सा­ध­ये­त् स्वे­ष्ट­स्यै­व सर्वथा बु­द्धि­म­त्का­र­ण­क­त्व­स्य सा­ध­ना­त् । सर्वथा वि­व­क्षि­त­स्या­पि तस्य सिद्धत्वं च नो­प­प­त्ति­म­द् इति तद् ए­त­त्स­र्व­म् अ­सं­ब­द्धं­, का­र्य­का­र­ण­यो­र् भे­दै­कां­ता­प्र­सि­द्धेः क­थं­चि­द् ऐ­क्य­प्र­ति­प­त्तेः । सर्वस्य तद्भे- दै­कां­त­सा­ध­न­स्या­ने­का­न्त­ग्रा­हि­णा प्र­मा­णे­न बा­धि­त­वि­ष­य­त्वा­त् का­ला­त्य­या­प­दि­ष्ट­त्व­व्य­व­स्थि­तेः । ननु च का­र्य­का­र­ण­यो­र् एकस्य क­थं­चि­न् नि­श्च­या­त् का­र्य­द्र­व्य­स्य का­र­ण­द्र­व्या­द् भे­दै­कां­तो मा भूत् गुणस्य चा­नि­त्य­स्य २५कर्मणो पि च त­त्का­र्य­त्वा­वि­शे­षा­त् स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य सा­मा­न्य­स्य वि­स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य वि­शे­ष­स्य वां­त्या­प­र­वि­क­ल्प­स्य स­म­वा­य­स्य वा वि­ष्व­ग्भा­व­ल­क्ष­ण­स्य द्र­व्य­का­र्य­त्वा­त् क­थं­चि­त् ततो न­न्य­त्व­म् अस्तु नित्यात् तु गुणाद् गुणी भिन्न एव तयोः का­र्य­का­र­ण­भा­वा­भा­वा­द् इति म­न्य­मा­नं प्र­त्या­ह­;­ — नै­कां­त­भे­द­भृ­त्सि­द्धो नित्याद् अपि गुणाद् गुणी । द्र­व्य­स्या­ना­दि­प­र्यं­त­प­रि­णा­मा­त् तथा स्थितेः ॥ ५७ ॥ न के­व­ल­म् अ­नि­त्या­द् गुणात् क­र्मा­दे­श् च गुणी जी­वा­दि­द्र­व्य­प­दा­र्थः सर्वथा भिन्नो न सिद्धः । किं तर्हि ? ३०नित्याद् अपि गुणाद् द­र्श­ना­दि­सा­मा­न्या­न् न सर्वथा भिन्नस् तस्य त­था­ना­दि­प­र्यं­त­प­रि­णा­मा­त् तथा व्य­व­स्थि­त­त्वा­ज् जीव- त्वा­दि­व­त् । क­थं­चि­त् ता­दा­त्म्या­भा­वे तस्य त­द्गु­ण­त्व­वि­रो­धा­द् द्र­व्यां­त­र­गु­ण­व­त् । तत्र स­म­वा­या­त् तस्य त­द्गु­ण­त्व- म् इति चेन् न, स­म­वा­य­स्य स­म­वा­यि­ता­दा­त्म्य­स्य प्र­सा­धि­त­त्वा­त् । ततः सर्वस्य वि­वा­दा­ध्या­सि­त­स्य तत्कार- ण­भु­व­ना­देः सर्वथा बु­द्धि­म­त्का­र­ण­त्वे साध्ये क­थं­चि­त् कार्यत्वं साधनं स्वे­ष्ट­वि­प­री­तं क­थं­चि­द् बु­द्धि­म­न्नि- मित्तत्वं प्र­सा­ध­ये­द् एवेति विरुद्धं भवेत् । स­र्व­था­त्र का­र्य­त्व­म् अ­सि­द्ध­म् इति दु­ष्प­रि­ह­र­म् ए­वै­त­द्दू­ष­ण­द्व­यं ॥ ३६७संप्रति सा­ध­नां­त­र­म् अनूद्य दू­ष­य­न्न् आ­ह­;­ — वि­वा­दा­ध्या­सि­ता­त्मा­नि क­र­णा­दी­नि के­न­चि­त् । क­र्त्रा­धि­ष्ठि­त­वृ­त्ती­नि क­र­णा­दि­त्व­तो यथा ॥ ५८ ॥ वा­स्या­दी­नि च त­त्क­र्तृ­सा­मा­न्ये सि­द्ध­सा­ध­नं । साध्ये क­र्तृ­वि­शे­षे तु सा­ध्य­शू­न्यं नि­द­र्श­न­म् ॥ ५९ ॥ वि­वा­दा­प­न्न­स्व­भा­वा­नि क­र­णा­धि­क­र­णा­दी­नि के­न­चि­त् क­र्त्रा­धि­ष्ठि­ता­नि वर्तंते क­र­णा­धि­क­र­ण­त्वा­द् वास्या- ०५दिवत् । यो सौ कर्ता स म­हे­श्व­र इति क­श्चि­त्­, तस्य क­र्तृ­सा­मा­न्ये साध्ये सि­द्ध­सा­ध­नं । क­र्तृ­वि­शे­षे तु नि­त्य­स­र्व­ग­ता­मू­र्त­स­र्व­ज्ञा­दि­गु­णो­पे­ते साध्ये सा­ध्य­वि­क­ल­म् उ­दा­ह­र­णं­, वा­स्या­दे­र् अ­स­र्व­ग­ता­दि­रू­प­त­क्षा­दि­क­र्त्र­धि- ष्ठितस्य प्र­वृ­त्ति­द­र्श­ना­त् ॥ त­त्सा­मा­न्य­वि­शे­ष­स्य सा­ध्य­त्वा­च् चेद् अ­दू­ष­णं । सो पि सि­द्धा­खि­ल­व्य­क्ति­व्या­पी कश्चित् प्र­सि­द्ध्य­ति ॥ ६० ॥ दे­श­का­ल­वि­शे­षा­व­च्छि­न्ना­ग्नि­व्य­क्ति­नि­ष्ठि­तं । साध्यते ह्य् अ­ग्नि­सा­मा­न्यं धूमान् ना­सि­द्ध­भे­द­गं ॥ ६१ ॥ १०न का­र­णा­दि­ध­र्मि­णः क­र­णा­दि­त्वे­न हेतुना क­र्तृ­सा­मा­न्या­धि­ष्ठि­त­वृ­त्ति­त्वं सा­ध्य­ते­, नापि क­र्तु­वि­शे­षा- धि­ष्ठि­त­वृ­त्ति­त्वं ये­नो­क्त­दू­ष­णं स्यात् । किं तर्हि ? क­र्तृ­सा­मा­न्य­वि­शे­षा­धि­ष्ठि­त­त्वं सा­ध्य­ते­, रू­पो­प­ल­ब्ध्या- दि­क्रि­या­णां क्रि­या­त्वे­न क­र­ण­सा­मा­न्य­वि­शे­षा­धि­ष्ठि­त­त्व­व­त् । न हि तासां क­र­ण­सा­मा­न्या­धि­ष्ठि­त­त्वं साध्यं, सि­द्ध­सा­ध­ना­प­त्तेः । नाप्य् अ­मू­र्त­त्वा­दि­ध­र्मा­धा­र­क­र­ण­वि­शे­षा­धि­ष्ठि­त­त्वं­, वि­च्छि­दि­क्रि­या­द्यु­दा­ह­र­ण­स्य साध्यवि- क­ल­त्व­प्र­सं­गा­त् । तस्य मू­र्त­त्वा­दि­ध­र्मा­धा­र­दा­त्रा­दि­क­र­णा­धि­ष्ठि­त­स्य द­र्श­ना­त् । यथा वा लौ­कि­क­प­री­क्ष­क- १५प्रसिद्धे धूमाद् अ­ग्न्य­नु­मा­ने सा­मा­न्य­वि­शे­षः साध्यते त­था­त्रा­पी­त्य् अ­दू­ष­ण­म् एव, अन्यथा स­र्वा­नु­मा­नो­च्छे­द­प्र­सं­गा- द् इति म­न्य­मा­न­स्या­पि सो पि क­र्तृ­सा­मा­न्य­वि­शे­षः प्र­सि­द्धा­खि­ल­क­र्तृ­व्य­क्ति­व्या­पी कश्चित् सिद्ध्यति न पुन- र् इ­ष्ट­वि­शे­ष­व्या­पी । न ह्य् अ­प्र­सि­द्धा­ग्नि­सा­मा­न्यं के­न­चि­त् साध्यते दे­श­का­ल­वि­शे­षा­व­च्छि­न्ना­ग्नि­व्य­क्ति­नि­ष्ठि­त­स्यै­व तस्य सा­ध­यि­तुं श­क्य­त्वा­द् अन्यथा नि­त्य­स­र्व­ग­ता­मू­र्ता­ग्नि­सा­ध­न­स्या­पि प्र­सं­गा­त् । तथा रू­पो­प­ल­ब्ध्या­दी­ना­म् अपि क्रि­या­त्वे­न प्र­सि­द्ध­क­र­ण­व्य­क्ति­व्या­पि­क­र­ण­सा­मा­न्य­वि­शे­ष­पू­र्व­क­त्व­म् एव साध्यते ना­प्र­सि­द्ध­क­र­ण­व्य­क्ति­व्या­पि । २०व्यक्तिर् हि क्वचिन् मू­र्ति­म­ती दृष्टा यथा दा­त्रा­दि­छि­दि­क्रि­या­यां क्वचिद् अमूर्ता यथा वि­शे­ष­ण­ज्ञा­ना­दि­र् विशेष्य- ज्ञानादौ । तत्र रू­पो­प­ल­ब्ध्या­दौ क­र­ण­सा­मा­न्यं कु­त­श्चि­त् सिद्ध्यति त­दु­पा­दा­न­सा­म­र्थ्यं सिद्ध्येत् त­द्द्र­व्य­क­र­णं मू­र्ति­म­त्पु­द्ग­ल­प­रि­णा­मा­त्म­क­त्वा­द् भा­व­क­र­णं पुनर् अ­मू­र्त­म् अपि त­स्या­त्म­प­रि­णा­म­त्वा­द् इति तस्य क्रि­या­वि­शे­षा­त् प्रसि- द्धस्य सं­ज्ञा­वि­शे­ष­मा­त्रं क्रियते चक्षुः स्पर्शनं र­स­न­म् इत्यादि । ततो भ­व­ती­ष्ट­सि­द्धि­स् ता­व­न्मा­त्र­स्ये­ष्ट­त्वा­त् । ननु च य­था­त्म­नि रू­पो­प­ल­ब्ध्या­दि­क्रि­या­म् उ­प­ल­भ्य तस्यैव तत्र व्या­प्रि­य­मा­ण­स्य स्व­तं­त्र­स्य कर्तुः करणं २५च­क्षु­रा­दि सि­द्ध्य­ति­, तथा जगति क­र­णा­दि­सा­ध­न­म् उ­प­ल­भ्य तस्यैव क­र­णा­दी­नां क­र्त्र­धि­ष्ठि­त­त्वं सि­द्ध्य­ती­ति स­क­ल­ज­ग­त्का­र­णा­द्य­धि­ष्ठा­यी­श्व­र इति सं­ज्ञा­य­मा­नः कथम् इष्टो न सिद्ध्येत् ता­व­न्मा­त्र­स्य म­या­पी­ष्ट­त्वा­द् इति प­रा­कू­त­म् अनूद्य नि­रा­क­रो­ति­;­ — सिद्धे कर्तरि निः­शे­ष­का­र­का­णां प्र­यो­क्त­रि । हे­तुः­सा­म­र्थ्य­तः सिद्धः स चेद् इष्टो म­हे­श्व­रः ॥ ६२ ॥ नैवं प्र­यो­क्तु­र् एकस्य का­र­का­णा­म् अ­सि­द्धि­तः । नाना प्र­यो­क्तृ­क­त्व­स्य क्वचिद् दृष्टेर् अ­सं­श­यं ॥ ६३ ॥ ३०न हि का­र­णा­द् द्वित्वस्य हेतोर् ए­क­क­र्तृ­त्वे सामर्थ्यं येन ततो निः­शे­ष­का­र­का­णा­म् एक एव प्रयोक्ता स्वेष्टो- म­हे­श्व­रः सिद्ध्येत् क्वचित् प्रा­सा­दा­दौ क­र­णा­दी­नां नाना प्र­यो­क्तृ­क­त्व­स्या­प्य् अ­सं­दे­ह­म् उ­प­ल­ब्धेः । ननु प्रा­धा­न्ये­न चात्रापि तेषाम् एक एव प्रयोक्ता सू­त्र­का­रो म­ह­त्त­रो राजा वा गु­ण­भा­वे­न तु नाना प्र­यो­क्तृ­क­त्वं जगत्क- र­णा­दी­ना­म् अपि न नि­वा­र्य­त एव, ततः प्र­धा­न­भू­तो अ­मी­षा­म् एक एव प्र­यो­क्ते­श्व­र इति चेत् न; प्र­धा­न­भू- तानाम् अपि स­मा­न­कु­ले वि­त्त­पौ­रु­ष­त्या­गा­भि­मा­ना­नां क्वचिन् न­ग­रा­दौ क­र­णा­दि­षु नाना प्र­यो­क्तॄ­णा­म् उ­प­लं­भा­त् । ३६८तेषाम् अपि रा­जा­चा­र्या­दि­र् वा प्र­यो­क्तै­क एवेति चेत्, तस्यापि राज्ञो न्यो म­हा­रा­जः प्रधानः प्रयोक्ता तस्या- प्य् अपरः ततो महान् इति क्व नाम प्र­धा­न­प्र­यो­क्तृ­त्वं व्य­व­ति­ष्ठे­त । म­हे­श्व­र एवेति चेन् न, तस्यापि प्रधाना- प­रा­धि­ष्ठा­प­क­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था­न­स्य दु­र्नि­वा­र­त्वा­त् । सु­दू­र­म् अपि गत्वा व्य­व­स्थि­ति­नि­मि­त्ता­भा­वा­च् च । स्यान् मतं, ने­श्व­र­स्या­न्यो ऽ­धि­ष्ठा­ता प्रभुः स­र्व­ज्ञ­त्वा­द् अ­ना­दि­शु­द्धि­वै­भ­व­भा­क्त्वा­च् च । यस्य त्व् अ­न्यो­धि­ष्ठा­ता प्रभुः स न ०५सर्वज्ञो ऽ­ना­दि­शु­द्धि­वै­भ­व­भा­ग् वा य­था­धि­ष्ट­क­र्म­क­रा­दिः न च त­थे­श्व­र­स् तस्मान् न त­स्या­न्यो­धि­ष्ठा­ता प्रभुर् इति । नात्र धर्मिणो सिद्धिर् अ­खि­ल­ज­ग­त्का­र­णा­दी­नां प्र­यो­क्तु­स्त­स्या­नु­मा­न­सि­द्ध­त्वा­त्­, नापि हेतुर् अ­सि­द्ध­स् तस्य स­र्व­ज्ञ­त्व- म् अं­त­रे­ण स­म­स्त­का­र­का­प्र­यो­क्तृ­त्व­स्या­नु­मा­न­सि­द्ध­स्या­नु­प­प­त्ते­र् अ­ना­दि­शु­द्धि­वै­भ­वा­भा­वे वा श­री­र­स्य स­र्व­ज्ञ­त्वा­यो- गात् । न च शरीरो सौ त­च्छ­री­र­प्र­ति­पा­द­क­प्र­मा­णा­भा­वा­त् इति । तद् अप्य् अ­स­त्­, स­र्व­ज्ञ­त्व­स्य हेतो रुद्रैर् व्य- भि­चा­रा­त् । तेषां हि स­र्व­ज्ञ­त्व­म् इष्यते यो­गि­ना­न्ये­न वा­धि­ष्ठि­त­त्वं म­हे­श्व­र­स्या­ना­दे­र् अ­धि­ष्ठा­प­क­स्य तेषाम् आदि- १०मतं स्वयम् अ­भ्यु­प­ग­मा­त्­, त­द­न­भ्यु­प­ग­मे अ­प­सि­द्धां­त­प्र­सं­गा­त् । त­था­ना­दि­शु­द्धि­वै­भ­व­म् अप्य् आ­का­शे­ना­नै­कां­ति­कं­, तस्य ज­ग­दु­त्प­त्तौ वा­धि­क­र­ण­स्य मा­हे­श्व­रा­धि­ष्ठि­त­त्वो­प­ग­मा­त् । किं च, यदि प्रा­धा­न्ये­न स­म­स्त­का­र­क­प्र­यो- क्तृ­त्वा­दी­श्व­र­स्य स­र्व­ज्ञ­त्वं साध्यते स­र्व­ज्ञ­त्वा­च् च प्र­यो­क्त्रं­त­रं नि­र­पे­क्षं स­म­स्त­का­र­क­प्र­यो­क्तृ­त्वं प्र­धा­न­भा­वे­न तदा प­र­स्प­रा­श्र­यो दोषः कुतो नि­वा­र्ये­त ? सा­ध­नां­त­रा­त् तस्य स­र्व­ज्ञ­त्व­सि­द्धि­र् इति चेन् न, त­स्या­नु­मा­ने­न बा­धि­त­वि­ष­य­त्वे­ना­ग­म­क­त्वा­त् । तथा हि­–­ने­श्व­रो ऽ­शे­षा­र्थ­वे­दी दृ­ष्टे­ष्ट­वि­रु­द्धा­भि­धा­यि­त्वा­त् बु­द्धा­दि­व­द् इत्य् अनुमा- १५नेन त­त्स­र्व­ज्ञ­त्वा­व­बो­ध­क­म् अ­खि­ल­म् अ­नु­मा­न­म् अ­भि­धी­य­मा­न­म् ए­कां­त­वा­दि­भि­र् अ­भि­ह­न्य­ते­, स्या­द्वा­दि­न एव स­र्व­ज्ञ­त्वो- पपत्तेः यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क्त्वा­द् इत्य् अन्यत्र नि­वे­दि­तं । ततो ना­शे­ष­का­र्या­णा­म् उत्पत्तौ का­र­का­णा­म् एकः प्रयोक्ता प्रा­धा­न्ये­ना­पि सि­द्ध्य­ती­ति परेषां ने­ष्ट­सि­द्धिः । स्यान् मतं; नैकः प्रयोक्ता साध्यते तेषां नाप्य् अनेकः प्र­यो­क्तृ­सा­मा­न्य­स्य सा­ध­यि­तु­म् इ­ष्ट­त्वा­द् इति । तद् अप्य् अ­सं­ग­त­म् एव, तथा सि­द्ध­सा­ध­ना­भि­धा­ना­त् । न हि प्रयो- क्तृमात्रे स­म­स्त­का­र­का­णां वि­प्र­ति­प­द्या­म­हे यस्य यद् उ­प­भो­ग्यं त­त्का­र­णं तत् प्र­यो­क्तृ­त्व­नि­य­म­नि­श्च­या­त् ॥ २०इति क्रि­या­नु­मा­ना­नां माला नै­वा­म­ला भुवं । कर्तर्य् एकत्र संसाध्ये नुमित्या प­क्ष­बा­ध­ना­त् ॥ ६४ ॥ यथैव स­न्नि­वे­श­वि­शि­ष्ट­त्वा­दि­सा­ध­नं नि­र­व­द्यं व्या­प­का­नु­प­लं­भे­न पक्षस्य बा­ध­ना­त् तथा क­र­ण­त्वा­द्य­नु- मानम् अपि ज­ग­ता­म् ए­क­क­र्तृ­त्वे साध्ये वि­शे­षा­भा­वा­त् । तच् च स­म­र्थि­त­म् एवेति ना­नु­मा­न­मा­ला नि­र­व­द्या विधातुं शक्या तस्याः प्र­ति­पा­दि­ता­ने­क­दो­षा­श्र­य­त्वा­त् । तत ए­वा­ग­मा­द् अपि ने­श्व­र­सि­द्धि­र् इत्य् आ­ह­;­ — वि­श्व­त­श् चक्षुर् इ­त्या­दे­र् आ­ग­मा­द् अपि नेश्वरः । सिद्ध्येत् त­स्या­नु­मा­ने­ना­नु­ग्र­हा­भा­व­त­स् ततः ॥ ६५ ॥ २५न हि नै­या­यि­का­नां य­क्त्य­न­नु­ग्र­ही­तः कश्चिद् आगमः प्र­मा­ण­म् अ­ति­प्र­सं­गा­त् । न च युक्तिस् तत्र काचिद् व्य- व­ति­ष्ठ­त इति ने­श्व­र­सि­द्धिः प्र­मा­णा­भा­वा­त् प्र­धा­ना­द्वै­ता­दि­व­त् ॥ ततः किं सिद्धम् इत्य् आ­ह­;­ — लोको ऽ­कृ­त्रि­म इत्य् ए­त­द्व­च­नं सत्यतां गतं । बा­ध­क­स्य प्र­मा­ण­स्य सर्वथा वि­नि­वा­र­णा­त् ॥ ६६ ॥ लोकः ख­ल्व­कृ­त्रि­मो ऽ­ना­दि­नि­ध­नः प­रि­णा­म­तः सा­दि­प­र्य­व­सा­न­श् चेति प्र­व­च­नं य­था­त्रे­दा­नीं कृ­त­पु­रु­षा- पेक्षया बा­ध­वि­व­र्जि­तं तथा दे­शां­त­र­का­लां­त­र­व­र्ति पु­रु­षा­पे­क्ष­या­पि वि­शे­षा­भा­वा­त् ततः सत्यतां प्राप्तम् इति ३०सिद्धं सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­द् आ­त्मा­दि­प्र­ति­पा­द­क­प्र­व­च­न­व­त् ॥ अ­था­नु­मा­ना­द् अप्य् अ­कृ­त्रि­मं ज­ग­त्सि­द्ध­म् इत्य् आ­ह­;­ — वि­शि­ष्ट­स­न्नि­वे­शं च धीमता न कृतं जगत् । दृ­ष्ट­कृ­त्रि­म् अ­कू­टा­दि­वि­ल­क्ष­ण­त­ये­क्ष­णा­त् ॥ ६७ ॥ स­मु­द्रा­क­र­सं­भू­त­म­णि­म् उ­क्ता­फ­ला­दि­व­त् । इति हे­तु­व­चः शक्तेर् अपि लोको ऽ­कृ­तः­स्थि­तः ॥ ६८ ॥ ३६९दृ­ष्ट­कृ­त्रि­म् अ­वि­ल­क्ष­ण­ता­पे­क्ष्य­मा­ण­श् च स्यात् कृ­त्रि­म­श् च स्यात् सं­नि­वे­श­वि­शि­ष्टो लोको वि­रो­धा­भा­वा­त् । ततो सिद्धम् अस्य हेतोः सा­ध्ये­ना­वि­ना­भा­वि­त्व­म् इति म­न्य­मा­नं प्र­त्या­ह­;­ — ना­न्य­था­नु­प­प­न्न­त्व­म् अ­स्या­सि­द्धं क­थं­च­न । कृ­त्रि­मा­र्थ­वि­भि­न्न­स्या­कृ­त्रि­म­त्व­प्र­सि­द्धि­तः ॥ ६९ ॥ न हि कृ­त्रि­मा­र्थ­वि­ल­क्ष­णो ग­ग­ना­दिः कृत्रिमः सिद्धो येन सा­ध्य­व्या­वृ­त्तौ सा­ध­न­व्या­वृ­त्ति­नि­श्चि­ता­न्य- ०५था­नु­प­प­त्ति­र् अस्य हेतोर् न सिद्ध्येत् ॥ अ­सि­द्ध­ता­प्य् अस्य हेतोर् ने­त्या­वे­द­य­ति­;­ — ना­सि­द्धि­र् म­णि­मु­क्ता­दौ कृ­त्रि­मे­त­र­तो कृते । कृ­त्रि­म­त्वं न संभाव्यं ज­ग­त्स्कं­ध­स्य तादृशः ॥ ७० ॥ म­णि­मु­क्ता­फ­ला­दी­नां के­षां­चि­त् कृ­त्रि­म­त्वं व्री­हि­सं­म­र्द­ना­दि­ना रे­खा­दि­म­त्त्व­प्र­ती­त्या स्वयम् उ­प­य­न् परेषां स­मु­द्रा­क­रो­त्था­ना­त् तथा रे­खा­दि­म­त्त्व­सं­प्र­त्य­ये­ना­कृ­त्रि­म­त्वं च त­द्वै­ल­क्ष­ण्य­म् आ­ल­क्ष­य­त्य् एव । तद्वद् दृ­ष्ट­क­र्तृ­क­प्रा­सा- १०दादिभ्यः का­ष्टे­ष्ट­का­दि­घ­ट­ना­वि­शे­षा­श्र­ये­भ्य­स् त­द्वि­प­री­ता­का­र­प्र­ति­प­त्त्या भू­भू­ध­रा­दी­नां वै­ल­क्ष­ण्यं प्र­ति­प­त्तु­म् अ- र्हति च । न चेद् अ­भि­नि­वि­ष्ट­म­ना इति नासिद्धो हेतुर् म­णि­मु­क्ता­दौ कृ­त्रि­म­त्व­व्य­व­हा­र­क्ष­ति­प्र­सं­गा­त् त­द्वै­ल­क्ष- ण्यस्यापि त­द्व­द­सि­द्धेः । न हि वयं दृ­ष्ट­कृ­त्रि­म् अ­कू­टा­दि­वि­ल­क्ष­ण­त­ये­क्ष­मा­ण­त्व­म् अ­कृ­त्रि­म­म् अ­पे­क्ष्य­मा­ण­त्वं वच्मो येन सा­ध्य­स­मो हेतुः स्याद् अनित्यः शब्दो नि­त्य­ध­र्मा­नु­प­ल­ब्धे­र् इ­त्या­दि­व­त् । नापि भि­न्न­दे­श­का­ला­का­र­मा­त्र- त­ये­क्ष­मा­ण­त्वं त­द­भि­द­ध्म­हे येन पु­रा­ण­प्रा­सा­दा­दि­ना­नै­कां­ति­कः । किं तर्हि ? घ­ट­ना­वि­शे­षा­ना­श्र­या­पे­क्ष­मा- १५णत्वं जगतः प्र­ती­त­कृ­त्रि­म­कू­टा­दि­वि­ल­क्ष­ण­त­ये­क्ष­मा­ण­त्व­म् अ­भि­धी­य­ते । ततो नि­र­व­द्य­म् इदं साधनं । ननु चेद् अ­स्म­दा­दि­क­र्तृ­क­कू­टा­दि­वि­ल­क्ष­ण­त­ये­क्ष­णं जगतो स्म­दा­दि­क­र्त्र­पे­क्ष­यै­वा­कृ­त्रि­म­त्वं सा­ध­ये­त् म­णि­मु­क्ता­फ­ला­दी- नाम् इव स­मु­द्रा­दि­प्र­भ­वा­नां न पुनर् अस्माद् वि­ल­क्ष­ण­म­हे­श्व­र­क­र्तृ­वि­शे­षा­पे­क्ष­या त­दु­प­भो­क्तृ­प्रा­ण्य­दृ­ष्ट­वि­शे­षा­पे­क्ष­या- प्य् अ­कृ­त्रि­म­त्व­प्र­सं­गा­त् । न च त­द­पे­क्ष­या­कृ­त्रि­म­त्वे पि तेषां सर्वत्र कृ­त्रि­मा­कृ­त्रि­म­त्व­व्य­व­हा­र­वि­रो­धः प्रतीत- क­र्तृ­व्या­पा­रा­पे­क्ष­या के­षां­चि­त् कृ­त्रि­म­त्वे­न व्य­व­ह­र­णा­त् प­रे­षा­म् अ­तीं­द्रि­य­क­त्वं व्या­पा­रा­पे­क्ष­णे­ना­कृ­त्रि­म­त­या व्यव- २०हृतेर् अ­नी­श्व­र­वा­दि­ना­प्य् अ­भ्यु­प­ग­म­नी­य­त्वा­त्­, अ­न्य­था­स्य स­र्व­त्रो­त्प­त्ति­म­ति त­दु­प­भो­क्तृ­प्रा­ण्य­दृ­ष्ट­वि­शे­षा­हे­तु­के कथम् अ­कृ­त्रि­म­व्य­व­हा­रः क्वचिद् एव युज्येत । ततो स्म­दा­दि­क­र्त्र­पे­क्ष­या जगतो कृ­त्रि­म­त्व­सा­ध­ने सि­द्ध­सा­ध­न­म् अस्म- द्वि­ल­क्ष­णे­श्व­र­क­र्तृ­वि­शे­षा­पे­क्ष­या तु तस्य साधने विरुद्धो हेतुः सा­ध्य­वि­प­री­त­स्या­स्म­दा­दि­क­र्त्र­पे­क्ष­यै­वा­कृ­त्रि­म- त्वस्य ततः सिद्धेर् इति केचित् । ते पि न न्या­य­वि­दः­, अनित्यः शब्दो नि­त्य­वि­ल­क्ष­ण­त­या प्र­ती­य­मा- नत्वात् क­ल­शा­दि­व­द् इ­त्या­दे­र् अप्य् एवम् अ­ग­म­क­प्र­सं­गा­त् । शक्यं हि वक्तुं यदि नि­र­ति­श­य­नि­त्य­वि­ल­क्ष­ण­त­ये- २५क्षणात् सा­ति­श­य­नि­त्य­त्व­म् अ­नि­त्य­त्वं साध्यते तदा सि­द्ध­सा­ध्य­ता तेनेयं व्य­व­हा­रा­त् स्याद् अ­कौ­ट­स्थ्ये पि नित्य- त्वे पि स्वयं मी­मां­स­कै­र् अ­भि­धा­ना­त् । अ­ने­क­क्ष­ण­त्र­य­स्था­यि­त्व­म् अ­नि­त्य­त्वं साध्यं तदा विरुद्धो हेतुस् त­द्वि­प­री- तस्य सा­ति­श­य­नि­त्य­ल­क्ष­ण­स्यै­वा­नि­त्य­त्व­स्य ततः सिद्धेर् इति । यदि पुनर् नि­त्य­मा­त्र­वि­ल­क्ष­ण­ता­पे­क्ष­णा­द् इति हेतु- र् इष्टम् एव क्ष­णि­क­त्वा­ख्य­म् अ­नि­त्य­त्वं सा­ध­य­ति­, ततो न सि­द्ध­सा­ध­नं प­र­स्य­, नापि विरुद्धो हेतुर् इति मतं तदा दृ­ष्टा­कृ­त्रि­म­सा­मा­न्य­वि­ल­क्ष­ण­त­ये­क्ष­णा­द् इति हेतुर् अ­स्म­दा­दि­क­र्त्र­पे­क्ष­या­स्म­द्वि­ल­क्ष­णे­श्व­रा­दि­क­र्त्र­पे­क्ष­या­पि वा ३०कृ­त्रि­म­त्वं सा­ध­य­ती­ति कथं नै­या­यि­क­स्या­पि सि­द्ध­सा­ध­नं विरुद्धो वा हेतु स्यात् । यथैव हि नि­र­ति­श- य­नि­त्या­त् सा­ति­श­य­नि­त्या­च् च वै­ल­क्ष­ण्य­म् उ­त्पा­द­क­वि­ना­श­का­र­ण­क­त्वं प्र­ती­य­मा­नं शब्दे स्वेष्टं क्ष­णि­क­त्वं सा­ध­ये­त्­, त­थै­वा­स्म­दा­दि­कृ­ता­त् कू­ट­प्रा­सा­दा­दे­र् ई­श्व­रा­दि­कृ­ता­च् च त्रि­पु­र­दा­हां­ध­का­सु­र­वि­ध्वं­स­ना­देः सा­मा­न्य­तो वै­ल­क्ष­ण्य­घ­ट­ना­दि­वि­शे­षा­ना­श्र­य­त्वं जगति स­मी­क्ष्य­मा­णं स­क­ल­बु­द्धि­म­त्क­र्त्र­पे­क्ष­यै­वा­कृ­त्रि­म­त्वं सा­ध­य­ती­ति सर्वं नि­र­व­द्यं । न ही­श्व­र­ना­रा­य­णा­द­यः स्या­द्वा­दि­ना­म् अ­प्र­सि­द्धा एव, नापि त­त्कृ­त­त्रि­पु­र­दा­हा­दि­क­व­त्स विध्वं- ३७०स­ना­श्र­यो येन त­द्वि­ल­क्ष­णं सा­ध­न­म् उ­पा­दी­य­मा­नं वि­रु­द्ध्ये­त म­हे­श्व­रा­दे­र् अ­खि­ल­ज­ग­त्का­र­ण­स्यै­व तेषाम् अ­न­भि­म­त- त्वात् तादृशो महतो ज­ग­त्स्कं­ध­स्य स­क­ल­घ­ट­ना­वि­शे­षा­ना­श्र­य­स्ये­श्व­रा­पे­क्ष­या­पि क­र्तृ­म­त्त्व­म् अ­सं­भा­व्यं सन्नि- वे­श­वि­शि­ष्ट­त्वा­देः सा­ध­न­स्य त­त्प्र­यो­ज­क­त्वा­यो­ग­स्य स­म­र्थ­ना­त् । एतेन स­मु­द्रा­क­र­सं­भू­त­म् अ­णि­मु­क्ता­फ­ला­दि- दृ­ष्टां­त­स्य सा­ध्य­ध­र्म­वि­क­ल­त्वं सा­ध­न­ध­र्म­वि­क­ल­त्वं च नि­रा­कृ­तं­, तत्रापि स­क­ल­कृ­त्रि­म­वि­ल­क्ष­ण­त­ये­क्ष­ण­स्य ०५म­हे­श्व­र­कृ­त­त्वा­सं­भ­व­स्य च कृ­ता­ने­श्च­य­त्वा­त् । तद् एवं नि­खि­ल­बा­ध­क­र­हि­ता­त् प्र­व­च­ना­द् अ­नु­मा­ना­च् चा­कृ­त्रि­म­लो- क­व्य­व­स्था­ना­न् नै­क­बु­द्धि­म­त्का­र­णो लोकः शं­क­नी­यः का­ला­दि­व­त् । ततो म­ध्य­लो­क­स्य निवेशः कथितः । द्वी­प­स­मु­द्र­प­र्व­त­क्षे­त्र­स­रि­त्प्र­भृ­ति­वि­शे­षः सम्यक् स­क­ल­नै­ग­मा­दि­न­य­म् अयेन ज्योतिषा प्र­व­च­न­मू­ल­सू­त्रै­र् जन्य- मानेन कथम् अपि भा­व­य­द्भिः सद्भिः स्वयं पू­र्वा­प­र­शा­स्त्रा­र्थ­प­र्या­लो­च­ने­न प्र­व­च­न­प­दा­र्थ­वि­दु­पा­स­ने­न चाभि- यो­गा­वि­शे­ष­वि­शे­षे­ण वा प्र­पं­चे­न प­रि­वे­द्यो अ­धो­लो­क­स­न्नि­वे­श­वि­शे­ष­व­द् इत्य् उ­प­सं­ह­र­न्न् आ­ह­;­ — १०इति क­थि­त­वि­शे­षो म­ध्य­लो­क­स्य सम्यक् स­क­ल­न­य­म­ये­न ज्योतिषा स­न्नि­वे­शः । प्र­व­च­न­भ­व­सू­त्रै­र् ज­न्य­मा­ने­न सद्भिः कथम् अपि प­रि­वे­द्यो भा­व­य­द्भिः प्र­पं­चा­त् ॥ ७१ ॥ इति तृ­ती­या­ध्या­य­स्य द्वितीयम् आ­ह्नि­क­म् । अ­धो­लो­क­श् चित्रो न­र­क­ग­ण­ना ना­र­क­ज­न­स् तथा लोको मध्यो ब­हु­वि­ध­वि­शे­षो न­र­ग­णः । त­दा­यु­र्भे­द­श् च प्र­ति­नि­य­त­का­लो नि­ग­दि­त­स् ति­र­श्चा­म् अध्याये स्थितिर् अपि तृ­ती­ये­त्र मुनिना ॥  ॥ १५इति श्रीवि­द्या­नं­दिआ­चा­र्या­वि­र­चि­ते त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे तृतीयो ऽध्यायः ॥  ॥ ३७१अथ चतुर्थो ऽध्यायः ॥  ॥ देवाश् च­तु­र्णि­का­याः ॥  ॥ दे­व­ग­ति­ना­म­क­र्मो­द­ये सति दी­व्यं­ती­ति देवाः व्यु­त्प­त्त्य­र्था­वि­रो­धा­त् । ब­हु­त्व­नि­र्दे­शो ṃ­त­र्ग­त­भे­द­प्र­ति­प- त्त्यर्थः । स्व­ध­र्म­वि­शे­षो­प­पा­दि­त­सा­म­र्थ्या­न् नि­ची­यं­त इति निकायाः चत्वारो निकायाः येषां ते चतुर्नि- ०५कायाः । कुतः पुनश् चत्वार एव निकाया दे­वा­ना­म् इति चेत्, नि­का­यि­नां तेषां च­तुः­प्र­का­र­त­या वक्ष्यमा- णत्वात् । ते हि भ­व­न­वा­सि­नो व्यंतरा ज्योतिष्का वै­मा­नि­का­श् चेति च­तु­र्वि­धा­न् नि­का­यि­भे­दा­च् च निकाय- भेदा इति । नैक एव देवानां निकायो नापि द्वाव् एव त्रय एव वा, पं­चा­द­यो प्य् अ­सं­भा­व्या एव तेषाम् अत्रां- त­र्भा­वा­त् । ननु च ब्रा­ह्म­सौ­म्य­प्रा­जा­प­त्य­ऐं­द्र­य­क्ष­रा­क्ष­स­भू­त­पि­शा­चा­ना­म् अ­ष्ट­प्र­का­रा­णा­म् अष्टौ निकायाः कुतो न परोक्ता इति चेत्, प­रा­ग­म­स्य त­त्प्र­ति­पा­द­क­स्य प्र­मा­ण­त्वा­सं­भ­वा­द् इत्य् अ­स­कृ­द­भि­धा­ना­त् ॥ १०ननु च ना­र­क­म­नु­ष्या­णा­म् इ­वा­धा­र­व­च­न­पू­र्व­कं देवानां वचनं किमर्थं न कृतम् इत्य् आ­शं­क­मा­नं प्र­त्या­वे­द­य­ति­;­ — देवाश् च­तु­र्णि­का­या इत्य् एतत् सूत्रं यद् अ­ब्र­वी­त् । ना­र­का­णा­म् इ­वा­धा­र­म् अनुक्तं दे­व­सं­वि­दे ॥  ॥ सू­त्र­का­र­स् तद् एतेषां लो­क­त्र­य­नि­वा­सि­नां । सा­म­र्थ्या­द् ऊ­र्ध्व­लो­क­स्य संस्थानं वक्तुम् ऐहत ॥  ॥ न हि यथा ना­र­का­णा­म् आधारः प्र­ति­नि­य­तो ऽ­धो­लो­क एव म­नु­ष्या­णां च मा­नु­षो­त्त­रा­न् म­ध्य­लो­क एव, तथा दे­वा­ना­म् ऊ­र्ध्व­लो­क एव श्रूयते । भ­व­न­वा­सि­ना­म् अ­धो­लो­का­धा­र­त­यै­व श्र­व­णा­त्­, व्यं­त­रा­णां ति­र्य­ग्लो­का- १५धा­र­त­या­पि श्रू­य­मा­ण­त्वा­त् । ततो लो­क­त्र­य­नि­वा­सि­नां सा­म­र्थ्या­द् ऊ­र्ध्व­लो­क­स्य संस्थानं च मृ­दं­ग­व­द् वक्तुम् ऐहत सू­त्र­का­रः आ­धा­र­म् अनुक्त्वा नि­का­य­सं­वि­त्त­ये सू­त्र­प्र­ण­य­ना­त् ॥ आ­दि­त­स् त्रिषु पी­तां­त­ले­श्याः ॥  ॥ सं­क्षे­पा­र्थ­म् इहेदं सूत्रं ले­श्या­प्र­क­र­ण­स्य वचने वि­स्त­र­प्र­सं­गा­त् । तेन भ­व­न­वा­सि­व्यं­त­र­ज्यो­ति­ष्क­नि­का­ये­षु देवाः पी­तां­त­ले­श्या इति । इह तु देवा इत्य् अ­व­च­न­म् अ­नु­वृ­त्ते­र् भ­व­न­वा­स्या­द्य­व­च­नं च तत एव । कथम् इह २०नि­का­ये­ष्व् इत्य् अ­नु­व­र्त­यि­तुं शक्यं, तेषाम् अ­न्य­प­दा­र्थे वृत्तौ सा­म­र्थ्या­भा­वा­त् । च­त्वा­र­श् च ते नि­का­या­श् चतुर्णि- काया इति स्व­प­दा­र्था­या­म् अपि वृत्तौ देवा इति सा­मा­ना­धि­क­र­ण्या­त् उ­प­प­त्ति­र् इति चेन् न, उ­भ­य­था­पि दोषा- भावात् । अ­न्य­प­दा­र्था­यां वृत्तौ ता­व­न्नि­का­ये­ष्व् इति शक्यम् अ­नु­व­र्त­यि­तुं । त्रिष्व् इति व­च­न­सा­म­र्थ्या­त् त्रित्वसं- ख्यायाश् च सं­ख्ये­यै­र् विना सं­भ­वा­भा­वा­द् अ­न्ये­षा­म् इ­हा­श्रु­त­त्वा­त् प्र­क­र­णा­भा­वा­च् च त्रि­नि­का­यै­र् एव तैर् भ­वि­त­व्य­म् इ- त्य् अ­र्थ­सा­म­र्थ्या­न् नि­का­या­नु­वृ­त्तिः । स्व­प­दा­र्था­या­म् अपि वृत्तौ तत एव त­द­नु­वृ­त्तिः प्र­धा­न­त्वा­च् च नि­का­या­नां २५च­तुः­सं­ख्या­वि­शे­ष­ण­र­हि­ता­ना­म् अ­नु­वृ­त्ति­घ­ट­ना­त् त्रि­त्व­सं­ख्य­या च­तुः­सं­ख्य­या बा­धि­त­त्वा­त् । देवा इति इति सा­मा­ना­धि­क­र­ण्यं तु नि­का­य­नि­का­यि­नां क­थं­चि­द् अ­भे­दा­न् न वि­रु­ध्य­ते । त्रि­नि­का­याः पी­तां­त­ले­श्या इति युक्तम् इति चेन् न, इ­ष्ट­वि­प­र्य­य­प्र­सं­गा­त् । आदित इति वचने त्व् अत्र सू­त्र­गौ­र­व­म् अ­नि­वा­र्यं । ततो य­था­न्या­स­मे- वास् तु कि­म­र्थ­म् इ­हा­दि­त इति वचनं ? वि­प­र्या­स­नि­वृ­त्त्य­र्थं­, अंते न्यथा वा त्रिष्व् इति वि­प­र्या­स­स्या­न्य­था नि­वा­र­यि­तु­म् अशक्तेः । द्व्य्­‍­ए­क­नि­वृ­त्त्य­र्थ­स् तु त्रिष्व् इति वचनं । च­तु­र्नि­वृ­त्त्य­र्थं कस्मान् न भवति ? आदित इति ३७२व­च­ना­त् च­तु­र्थ­स्या­दि­त्वा­सं­भ­वा­त्­, अं­त्य­त्वा­त् पं­च­मा­दि­नि­का­या­नु­प­दे­शा­त् । आद्येषु पी­तां­त­ले­श्या इत्य् अस्तु ल­घु­त्वा­द् इति चेन् न, वि­प­र्य­य­प्र­सं­गा­त् । आदौ निकाये भवा आद्या देवास् तेषु पी­तां­त­ले­श्या इति वि­प­र्य­यो यथा न्यासं सुशकः प­रि­ह­र्तुं­, निः­सं­दे­हा­र्थं चैवं वचनं । अथ पी­तां­त­व­च­नं किमर्थं ? ले­श्या­व­धा­र­णा­र्थं । कृष्णा नीला कपोता पीता पद्मा शुक्ला लेश्येति पाठे हि पी­तां­त­व­च­ना­त् कृ­ष्णा­दी­नां सं­प्र­त्य­यो भव- ०५तीति, पद्मा शुक्ला च नि­व­र्ति­ता स्यात् । तेन त्रिष्व् आदितो नि­का­ये­षु देवानां कृष्णा नीला कपोता पीतेति चतस्त्रो लेश्या भ­वं­ती­ति ॥ अन्यथा कस्मान् न भवंति तेषु देवा इत्य् उ­च्य­ते­;­ — त्रिष्व् आद्येषु नि­का­ये­षु देवाः सूत्रेण सूचिताः । संति पी­तां­त­ले­श्या­स् ते नान्यथा बा­धि­त­त्व­तः ॥  ॥ न तावद् देवाः सूत्रोक्ताः संतो न्यथा भ­वं­ति­, सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­त् सु­खा­दि­व­त् । नापि त्रिषु निका- येषु पी­तां­त­ले­श्याः सू­त्रे­णो­क्ता­स् त­द­न्य­था प­द्म­ले­श्याः शु­क्ल­ले­श्या वा भ­वं­ति­, तत एव तद्वत् ॥ १०द­शा­ष्ट­पं­च­द्वा­द­श­वि­क­ल्पाः क­ल्पो­प­प­न्न­प­र्यं­ताः ॥  ॥ देवाश् च­तु­र्णि­का­या इत्य् अ­नु­व­र्त­मा­ने­ना­भि­सं­बं­धो स्य चतुर्णां नि­का­या­ना­म् अं­त­र्वि­क­ल्प­प्र­ति­पा­द­ना­र्थ­त्वा­त् न पुनर् आ­दि­त­स् त्रिष्व् इत्य् आदीनां पी­तां­त­ले­श्या­नां क­ल्पो­प­प­न्न­प­र्यं­त­त्वा­भा­वा­त् । तेन चतुर्णां दे­व­नि­का­या­नां द­शा­दि­भिः सं­ख्या­श­ब्दै­र् य­था­सं­ख्य­म् अ­भि­सं­बं­धो वि­ज्ञा­य­ते­, तेन भ­व­न­वा­सि­व्यं­त­र­ज्यो­ति­ष्क­वै­मा­नि­का दशाष्ट- पं­च­द्वा­द­श­वि­क­ल्पा इति । वै­मा­नि­का­नां द्वा­द­श­वि­क­ल्पां­तः­पा­ति­त्वे प्रसक्ते त­द्व्य­पो­ह­ना­र्थं क­ल्पो­प­प­न्न­प- १५र्यं­त­व­च­नं­, ग्रै­वे­य­का­दी­नां द्वा­द­श­वि­क­ल्प­वै­मा­नि­क­ब­हि­र्भा­व­प्र­ती­तेः । ए­त­दे­वा­भि­धी­य­ते­ — चतुर्ष्व् अपि नि­का­ये­षु ते द­शा­दि­वि­क­ल्प­काः । क­ल्पो­प­प­न्न­प­र्यं­ता इति सूत्रे नि­या­म­तः ॥  ॥ च­तु­र्नि­का­या देवा द­शा­दि­वि­क­ल्पा इत्य् अ­भि­सं­बं­धे हि वै­मा­नि­का­नां द्वा­द­श­वि­क­ल्पां­तः­पा­ति­त्व­प्र­स­क्तौ क­ल्पो­प­प­न्न­प­र्यं­ता इति व­च­ना­न् नियमो यु­ज्य­ते­, नान्यथा । इं­द्रा­द­यो द­श­प्र­का­रा एतेषु कल्प्यंत इति कल्पाः सौ­ध­र्मा­द­यो रू­ढि­व­शा­न् न भ­व­न­वा­सि­नः । क­ल्पे­षू­प­प­न्नाः क­ल्पो­प­प­न्नाः ऽ­सा­ध­नं कृता ब­हु­ल­म् इति २०वृत्तिः म­यू­र­व्यं­स­का­दि­त्वा­द् वा, क­ल्पो­प­प­न्नाः पर्यंते येषां ते क­ल्पो­प­प­न्न­प­र्यं­ताः प्रा­ग्ग्रै­वे­य­का­दि­भ्य इति यावत् ॥ इं­द्र­सा­मा­नि­क­त्रा­य­स्त्रिं­श­पा­रि­ष­दा­त्म­र­क्ष­लो­क­पा­ला­नी­क­प्र­की­र्ण­का­भि- यो­ग्य­कि­ल्बि­षि­का­श् चैकशः ॥  ॥ अ­न्य­दे­वा­सा­धा­र­णा­णि­मा­दि­गु­ण­प­र­म् ऐ­श्व­र्य­यो­गा­दिं­दं­ती­तीं­द्राः । आ­ज्ञै­श्व­र्य­व­र्जि­त­म् आ­यु­र्वी­र्य­प­रि­वा­र­भो­गो­प­भो- गा­दि­स्था­न­म् इंद्रैः समानं तत्र भवाः सा­मा­नि­का इं­द्र­स्था­ना­र्ह­त्वा­त्­, स­मा­न­स्य त­दा­दे­श् चेति ठक् । त्रयस्त्रिं- २५शति जाताः त्रा­य­स्त्रिं­शाः ऽ­दृ­ष्टे­शा­नि च जाते च अ­णि­द्वि­धी­य­त­ऽ इत्य् अ­भि­धा­न­म् अस्तीति अ­णि­द्वि­धी­य­ते­, कथं वृत्तिर् भे­दा­भा­वा­त् म­ह­त्त­र­पि­तृ­गु­रू­पा­ध्या­य­तु­ल्याः । मं­त्रि­पु­रो­हि­त­सं­स्था­नी­या हि ये त्र­य­स्त्रिं­श­द्दे­वा­स् त एव त्राय- स्त्रिंशा न तत्र जाताः केचिद् अन्ये संतीति दु­रु­प­पा­दा वृत्तिः । नै­त­त्सा­रं­, सं­ख्या­सं­ख्ये­य­भे­द­वि­व­क्षा­या­म् आधारा- धे­य­भे­दो­प­प­त्तेः­, त्र­य­स्त्रिं­श­त्सं­ख्या त­दा­धा­रः सं­ख्ये­या­स् तु य­थो­क्ता­स् त­दा­धे­या इति सू­प­पा­दा वृत्तिः । अथ वा त्र­य­स्त्रिं­श­द्दे­वा एव त्रा­य­स्त्रिं­शाः ऽ­स्वा­र्थि­को पि हृतऽ इति ब­हु­त्व­नि­र्दे­शा­त् । अं­ति­मा­दि­व­त् प­रि­ष­द्व­क्ष्य­मा­णा ३०तत्र जाता भवा वा पा­रि­ष­दाः­, प­रि­ष­त्त­द्व­तां क­थं­चि­द् भेदात् ते च वयस्य पीठम् अ­र्द­तु­ल्याः । आत्मानं रक्षंती- ती­त्या­त्म­र­क्षा­स् ते शि­रो­र­क्षो­प­माः । लोकं पा­ल­यं­ती­ति लो­क­पा­ला­स् ते चा­र­क्षि­का­र्थ­च­र­स­माः । अ­नी­का­नी­वा- नीकानि तानि दं­ड­स्था­नी­या­नि गं­ध­र्वा­नी­का­दी­नि सप्त । प्रकीर्णा एव प्र­की­र्ण­काः ते पौ­र­जा­न­प­द­क­ल्पाः । वा­ह­ना­दि­भा­वे­ना­भि­मु­ख्ये­न योगो भि­यो­ग­स् तत्र भवा अ­भि­यो­ग्या­स् त एव आ­भि­यो­ग्याः इति स्वार्थिकः घणु ३७३चा­तु­र्व­र्ण्या­दि­व­त्­, अथवा अ­भि­यो­गे साधवः आ­भि­यो­ग्याः अ­भि­यो­ग­म् अ­र्हं­ती­ति वा आ­भि­यो­ग्या­स् ते च दा­स­स­मा­नाः । किल्बिषं पापं तद् एषाम् अस्तीति कि­ल्बि­षि­काः ते ṃत्य् अ­वा­सि­स्था­नी­याः । ए­कै­क­स्य नि­का­य­स्यै­क­श इति वीप्सार्थे शस् ॥ कुतः पुनर् ए­कै­क­स्य नि­का­य­स्यें­द्रा­द­यो द­श­वि­क­ल्पाः प्र­ती­यं­त इत्य् आ­वे­द­य­ति­ — इं­द्रा­द­यो द­शै­ते­षा­म् एकशः प्र­ति­सू­त्रि­ताः । पु­ण्य­क­र्म­वि­शे­षा­णां त­द्धे­तू­नां तथा स्थितेः ॥  ॥ ०५यथैव हि दे­व­ग­ति­ना­म् अ­पु­ण्य­क­र्म­सा­मा­न्या­द् देवास् त­द्वि­शे­ष­भ­व­न­वा­सि­ना­म् आ­दि­पु­ण्यो­द­या­च् च भ­व­न­वा­स्या­द­य- स् त­थै­वें­द्रा­दि­ना­म् अ­पु­ण्य­क­र्म­वि­शे­षे­ण इं­द्रा­द­यो पि सं­भा­व्यं­ते­, तेषां त­द्धे­तू­नां यु­क्त्या­ग­मा­भ्यां व्य­व­स्थि­ते­र् बा- ध­का­भा­वा­त् ॥ त्रा­य­स्त्रिं­श­लो­क­पा­ल­व­र्ज्या व्यं­त­र­ज्यो­ति­ष्काः ॥  ॥ इं­द्रा­दि­द­श­वि­क­ल्पा­ना­म् उ­त्स­र्ग­तो ऽ­भि­हि­ता­नां चतुर्षु नि­का­ये­ष्व् अ­वि­शे­षे­ण प्रसक्तौ त­द­र्थ­म् इदम् उच्यते । कुतः १०पु­न­र्व्यं­त­रा ज्योतिष्काः त्रा­य­स्त्रिं­शै­र् लो­क­पा­लै­श् च वर्ज्या येन ते ष्ट­वि­क­ल्पा एव स्युर् इत्य् आ­रे­का­या­म् इदम् आ­ह­;­ — तत्रापि व्यंतरा वर्ज्या ज्यो­ति­ष्का­श् चो­प­व­र्णि­ताः । त्रा­य­स्त्रिं­शै­स् तथा लो­क­पा­लै­स् त­द्धे­त्व­सं­भ­वा­त् ॥  ॥ न हि व्यं­त­र­ज्यो­ति­ष्का नि­का­या­स् त्र­य­स्त्रिं­श­ल्लो­क­पा­ल­ना­म् अ­पु­ण्य­क­र्म­वि­शे­षा­स् त्रा­य­स्त्रिं­श­लो­क­पा­ल­दे­व­वि­शे- ष­क­ल्प­ना­हे­तु­र् अस्ति यतस् तयोस् त्रा­य­स्त्रिं­श­लो­क­पा­ला­श् च स्युर् इति त­द्व­र्ज्या­स् ते देवाः त­द­ति­श­य­वि­शे­ष­स्य प्रती- ति­हे­तो­र् नि­का­यां­त­र­व­त् त­त्रा­सं­भ­वा­त् ॥ १५पू­र्व­यो­र् द्वीन्द्राः ॥  ॥ भ­व­न­वा­सि­व्यं­त­र­नि­का­य­योः पू­र्व­यो­र् देवा द्वींद्रा न पुनर् एकेंद्रा नि­का­यां­त­र­व­द् इति प्र­ति­प­त्त्य­र्थ­म् इदं सूत्रं । पू­र्व­यो­र् इति वचनं प्र­थ­म­द्वि­ती­य­नि­का­य­प्र­ति­प­त्त्य­र्थं­, तृ­ती­या­पे­क्ष­या द्वि­ती­य­स्य पू­र्व­त्वो­प­प­त्तेः द्वि­व­च­न­सा- मर्थ्याच् च­तु­र्था­पे­क्ष­या तृ­ती­य­स्य पूर्वत्वे प्य् अ­ग्र­ह­णा­द् अ­प्र­त्या­स­त्तेः । द्वौ द्वौ इंद्रौ येषां ते द्वींद्रा इत्य् अं­त­र्नी­त­वी- प्सार्थो निर्देशः । द्वि­प­दि­का त्रि­प­दि­के­ति यथा वीप्सायां वुनो वि­धा­ना­द् इह वी­प्सा­ग­ति­र् युक्ता न प्रकृतेः २०किंचिद् वि­धा­न­म् अस्ति । तर्हि स­प्त­प­र्णा­दि­व­द् भ­वि­ष्य­ति वी­प्सा­वि­धा­ना­भा­वे पि वी­प्सा­सं­प्र­त्य­यः । पू­र्व­यो­र् निकाय- योर् द्वौ द्वाव् इंद्रौ दे­वा­ना­म् इति नि­का­य­नि­का­यि­भे­द­वि­व­क्षा­व­शा­द् आ­धा­रा­धे­य­भा­वो वि­भा­व्य­ते ॥ द्वींद्राः नि­का­य­यो­र् देवाः पू­र्व­यो­र् इति नि­श्च­या­त् । त­त्रै­क­स्य प्रभोर् भावो नेति ते स्तो­क­पु­ण्य­काः ॥  ॥ भ­व­न­वा­सि­नि­का­ये अ­सु­रा­णां द्वाविंद्रौ च­म­र­वै­रो­च­नौ­, ना­ग­कु­मा­रा­णां ध­र­ण­भू­ता­नं­दौ­, वि­द्यु­त्कु­मा­रा­णां ह­रि­सिं­ह­ह­रि­कां­तौ­, सु­प­र्ण­कु­मा­रा­णां वे­णु­दे­व­वे­णु­धा­रि­णौ­, अ­ग्नि­कु­मा­रा­णां अ­ग्नि­शि­खा­ग्नि­मा­ण­वौ­, वातकु- २५माराणां वै­लं­ब­न­प्र­भं­ज­नौ­, स्त­नि­त­कु­मा­रा­णां सु­घो­ष­म­हा­घो­षौ­, उ­द­धि­कु­मा­रा­णां ज­ल­कां­त­ज­ल­प्र­भौ­, द्वीपकु- माराणां पू­र्ण­व­शि­ष्टौ­, दि­क्कु­मा­रा­णां अ­मि­त­ग­त्य­मि­त­वा­ह­नौ । तथा व्यं­त­र­नि­का­ये कि­न्न­रा­णां कि­न्न­र­किं­पु- रुषौ, किं­पु­रु­षा­णां स­त्पु­रु­ष­म­हा­पु­रु­षौ­, म­हो­र­गा­णा­म् अ­ति­का­य­म­हा­का­यौ­, गं­ध­र्वा­णां गी­त­र­ति­गी­त­य­श­सौ­, यक्षाणां पू­र्ण­भ­द्र­मा­णि­भ­द्रौ­, रा­क्ष­सा­नां भी­म­म­हा­भी­मौ­, पि­शा­चा­नां का­ल­म­हा­का­लौ­, भूतानां प्र­ति­रू­पा­प्र- तिरूपौ । एवम् ए­ते­षा­म् ए­कै­क­स्य प्र­भो­र­भा­वा­त् ते स्तो­क­पु­ण्याः प्रभवो नि­श्ची­यं­ते ॥ ३०का­य­प्र­वी­चा­रा आ ऐ­शा­ना­त् ॥  ॥ प्र­ति­पू­र्वा­च् चरेः संज्ञायां घणु तु प्र­वी­च­र­णं प्र­वी­चा­रो मै­थु­नो­प­से­व­नं । काये प्र­वी­चा­रो येषां ते काय- प्र­वी­चा­राः । अ­सं­हि­ता­नि­र्दे­शो ऽ­सं­दे­हा­र्थः । ऐ­शा­ना­द् इत्य् उ­च्य­मा­ने हि संदेहः स्यात् कि­मा­दं­त­र्भू­त उत ३७४दिक्छब्दो ध्याहार्य इति वि­प­र्य­यो वा स्यात् । ऐ­शा­ना­त् पू­र्व­यो­र् इत्य् अ­नु­व­र्त­मा­ने­ना­भि­सं­बं­धा­त् । असंहि- ता­नि­र्दे­शे तु नायं दोषः ॥ देवाः का­य­प्र­वी­चा­रा आ ऐ­शा­ना­दि­ती­र­णा­त् । चतुर्ष्व् अपि नि­का­ये­षु सु­ख­भे­द­स्य सूचनं ॥  ॥ च­तु­र्णि­का­या देवाः का­य­प्र­वी­चा­राः इति सं­बं­धा­च् चतुर्ष्व् अपि नि­का­ये­षु सुराणां सु­र­त­सु­ख­वि­शे­ष­स्य ०५कथनं गम्यते आ ऐ­शा­ना­द् इति व­च­ना­त् । न हि वै­मा­नि­क­नि­का­ये स­र्व­सु­रा­णां का­य­प्र­वी­चा­र­प्र­स­क्तौ तन्नि- वृत्त्यर्थं ऐ­शा­ना­द् इति व­च­न­म् अ­भ्यु­प­गं­तुं युक्तं ॥ शेषाः स्प­र्श­रू­प­श­ब्द­म­नः­प्र­वी­चा­राः ॥  ॥ शेषा इति वचनं उ­क्ता­व­शि­ष्ट­सं­ग्र­हा­र्थं­, ते चो­क्ता­व­शि­ष्टाः सा­न­त्कु­मा­रा­द­यः क­ल्पो­प­प­न्ना एवाच्यु- तान्ताः परे ऽ­प्र­वी­चा­रा इति व­क्ष्य­मा­ण­त्वा­त् क­ल्पो­प­प­न्न­प­र्यं­ता­ना­म् एव द्वा­द­श­वि­क­ल्प­त्वे­न नि­र्दि­ष्टा­नां प्रकर- १०णाच् च । नन्व् एवं के स्प­र्श­प्र­वी­चा­राः के च रू­पा­दि­प्र­वी­चा­रा इति वि­ष­य­वि­वे­का­प­रि­ज्ञा­ना­द् अ­ग­म­को ऽयं निर्देश इत्य् आ­शं­का­या­म् इदम् अ­भि­धी­य­ते­ — ते स्प­र्शा­दि­प्र­वी­चा­राः शेषास् तेभ्यो य­था­ग­मं । ज्ञेयाः का­मो­द­याः पा­प­ता­र­त­म्य­वि­शे­ष­तः ॥  ॥ ते देवाः शेषाः सा­न­त्कु­मा­रा­द­यो य­था­ग­मं स्प­र्शा­दि­प्र­वी­चा­राः प्र­ति­प­त्त­व्याः । सा­न­त्कु­मा­र­मा­हें­द्र­योः स्प­र्श­प्र­वी­चा­रा देवास् तेषाम् उ­त्प­न्न­मै­थु­न­सु­ख­लि­प्सा­नां स­मु­प­स्थि­त­स्व­दे­वी­श­री­र­स्प­र्श­मा­त्रा­त् प्री­त्यु­त्प­त्तौ नि­वृ­त्ते­च्छ- १५त्वो­प­प­त्तेः । ब्र­ह्म­ब्र­ह्मो­त्त­र­लां­त­व­का­पि­ष्ठे­षु रू­प­प्र­वी­चा­राः­, स्व­दे­वी­म­नो­ज्ञ­रू­पा­व­लो­क­न­मा­त्रा­द् एव नि­रा­कां­क्ष­त­या प्री­त्य­ति­श­यो­प­प­त्तेः । शु­क्र­म­हा­शु­क्र­स­ता­र­स­ह­स्रा­रे­षु श­ब्द­प्र­वी­चा­राः­, स्व­कां­ता­म­नो ज्ञ­श­ब्द­श्र­व­ण­मा­त्रा­द् एव संतो- षो­प­प­त्तेः । आ­न­त­प्रा­ण­ता­र­णा­च्यु­त­क­ल्पे­षु म­नः­प्र­वी­चा­राः­, स्वां­ग­ना­म­नः­सं­क­ल्प­मा­त्रा­द् एव प­र­म­सु­खा­नु­भ­व- सिद्धेर् इति हि प­र­मा­ग­मः श्रूयते । ततस् त­द­न­ति­क्र­मे­णै­व वि­ष­य­वि­वे­क­वि­ज्ञा­ना­न् ना­ग­म­को ऽयं निर्देशः । पुनः प्र­वी­चा­र­ग्र­ह­णा­द् इ­ष्टा­भि­सं­बं­ध­प्र­त्य­या­द् अ­न्य­था­भि­सं­बं­धे चा­र्थ­वि­रो­धा­त् । सं­भा­व्यं­ते य­था­ग­मं स्प­र्शा­दि­प्र­वी­चा­रा २०देवाः का­मो­द­याः पापस्य चा­रि­त्र­मो­ह­क्ष­यो­प­श­म­वि­शे­ष­स्य ता­र­त­म्य­भे­दा­न् म­नु­ष्य­वि­शे­ष­व­त् ॥ परे ऽ­प्र­वी­चा­राः ॥  ॥ पेर ग्रहणं क­ल्पा­ती­त­स­र्व­दे­व­सं­ग्र­हा­र्थं । ततो ऽ­नि­ष्ट­क­ल्प­ना­नि­वृ­त्तिः । अ­प्र­वी­चा­र­ग्र­ह­णं प्र­कृ­ष्ट­सु­ख­प्र­ति- प­त्त्य­र्थं­, ते न म­नः­प्र­वी­चा­राः । तेभ्यः परे क­ल्पा­ती­ताः स­र्व­दे­वाः प्र­वी­चा­र­र­हि­ता इत्य् उक्तं भवति ॥ कुतः पुनर् उक्तेभ्यः परे ऽ­प्र­वी­चा­रा इत्य् आ­ह­;­ — २५तेभ्यस् तु परे का­म­वे­द­ना­याः प­रि­क्ष­या­त् । सु­ख­प्र­क­र्ष­सं­प्रा­प्तेः प्र­वी­चा­रे­ण वर्जिताः ॥  ॥ सं­भा­व्यं­ते च ते सर्वे ता­र­त­म्य­स्य द­र्श­ना­त् । न­रा­णा­म् इह के­षां­चि­त् का­मा­पा­प­स्य तादृशः ॥  ॥ वि­वा­दा­प­न्नाः सुराः का­म­वे­द­ना­क्रां­ताः स­श­री­र­त्वा­त् प्र­सि­द्ध­का­मु­क­व­त् इत्य् उक्तं का­म­वे­द­ना­पा­प­स्य श­री­र­त्वे­न वि­रो­धा­भा­वा­त् । के­षां­चि­द् इहैव म­नु­ष्या­णां मंदम् अं­द­त­म­का­नां वि­नि­श्च­या­त् का­म­वे­द­ना­हा­नि- ता­र­त­म्ये श­री­र­हा­नि­ता­र­त­म्य­द­र्श­ना­भा­वा­त् प्र­क्षी­ण­शे­ष­क­ल्म­षा­णा­म् अपि श­री­रा­णां प्र­मा­ण­तः सा­ध­ना­त् । ३०एतेन कामित्वे साध्ये स­त्त्व­प्र­मे­य­त्वा­द­यो पि हेतवः सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­का इति प्र­ति­पा­दि­तं­, ततः संभाव्या एव केचिद् अ­प्र­वी­चा­राः ॥ इत्य् एवं नवभिः सूत्रैः नि­का­या­द्यं­त­र­स्य या । कल्पना सं­श­य­श् चात्र के­षां­चि­त् त­न्नि­रा­कृ­तिः ॥  ॥ प्र­थ­मे­न सूत्रेण तावत् के­षां­चि­न् नि­का­यां­त­र­स्य कल्पना त­त्सं­दे­हः चात्र नि­रा­कृ­तिः । द्वि­ती­ये­न ले­श्यां­त­र­स्य­, ३७५तृ­ती­ये­न सं­ख्यां­त­र­स्य­, च­तु­र्थे­न क­ल्पां­त­र­स्य­, पं­च­मे­न त­द­प­वा­दां­त­र­स्य­, ष­ष्ठे­नें­द्र­सं­ख्यां­त­र­स्य­, स­प्त­मे­ना­ष्ट­मे­न चा­नि­ष्ट­प्र­वी­चा­र­स्य­, न­व­मे­न स­र्व­प्र­वी­चा­र­स्ये­ति नवभिः सूत्रैर् नि­का­या­द्यं­त­र­क­ल्प­न­सं­श­य­नि­रा­कृ­तिः प्र­त्ये­त­व्या ॥ भ­व­न­वा­सि­नो ऽ­सु­र­ना­ग­वि­द्यु­त्सु­प­र्णा­ग्नि­वा­त­स्त­नि­तो­द­धि­द्वी­प­दि­क्कु­मा­राः ॥ १० ॥ भ­व­न­वा­सि­ना­म् अ­क­र्मो­द­ये सति भ­व­ने­षु व­स­न­शी­ला भ­व­न­वा­सि­न इति सा­मा­न्य­सं­ज्ञा प्र­थ­म­नि­का­ये ०५देवानां । अ­सु­रा­दि­ना­म् अ­क­र्म­वि­शे­षो­द­या­द् अ­सु­र­कु­मा­रा­द­य इति वि­शे­ष­सं­ज्ञा । कु­मा­र­श­ब्द­स्य प्र­त्ये­क­म् अभिसं- बंधात् तेषां कौ­मा­र­व­यो­वि­शे­ष­वि­क्रि­या­दि­यो­गाः केचिद् आहुः । देवैः स­हा­स्यं­ती­ति असुरा इति, तद् अ­यु­क्तं­, तेषाम् एवम् अ­व­र्ण­वा­दा­त् । सौ­ध­र्मा­दि­दे­वा­नां म­हा­प्र­भा­व­त्वा­द् असुरैः सह यु­द्धा­यो­गा­त् तेषां त­त्प्रा­ति­कू­ल्ये­ना­वृ- त्तेर् वै­र­का­र­ण­स्य च प­र­दा­रा­प­हा­रा­दे­र् अ­भा­वा­त् ॥ अ­थै­ते­षां भ­व­न­वा­सि­नां द­शा­ना­म् अपि नि­रु­क्ति­सा­म­र्थ्या­द् आचा- र­वि­शे­ष­प्र­ति­प­त्ति­र् इति प्र­द­र्श­य­ति­ — १०द­शा­सु­रा­द­य­स् तत्र प्रोक्ता भ­व­न­वा­सि­नः । अ­धो­लो­क­ग­ते­ष्व् एषां भ­व­ने­षु नि­वा­स­तः ॥  ॥ क्व पुनर् अ­धो­लो­के तेषां भ­व­ना­नि श्रूयंते ? र­त्न­प्र­भा­याः पं­क­ब­हु­ल­भा­गे भ­व­ना­न्य् अ­सु­र­कु­मा­रा­णां­, ख­र­पृ­थि- वीभागे च­तु­र्द­श­यो­ज­न­स­ह­स्रे­षु ना­गा­दि­कु­मा­रा­णां । त­त्रो­प­र्य् अधश् चै­कै­क­स्मि­न् यो­ज­न­स­ह­स्रे त­द्भ­व­ना­भा­व­श्र­व- णात् । तत्र द­क्षि­णो­त्त­रा­धि­प­ती­नां च­म­र­वै­रो­च­ना­दी­नां भ­व­न­सं­ख्या­वि­शे­षः प­रि­वा­र­वि­भ­व­वि­शे­ष­श् च यथा- गमं प्र­ति­प­त्त­व्यः ॥ १५व्यंतराः किं­न­र­किं­पु­रु­ष­म­हो­र­ग­गं­ध­र्व­य­क्ष­रा­क्ष­स­भू­त­पि­शा­चाः ॥ ११ ॥ व्यं­त­र­ना­म् अ­क­र्मो­द­ये सति वि­वि­धां­त­र­नि­वा­सि­त्वा­द् व्य­‍­ṃ­त­रा इत्य् अ­ष्ट­वि­क­ल्पा­ना­म् अपि द्वि­ती­य­नि­का­ये देवानां सा­मा­न्य­सं­ज्ञा । कि­न्न­रा­दि­ना­म् अ­क­र्म­वि­शे­षो­द­या­त् कि­न्न­रा­द­य इति वि­शे­ष­सं­ज्ञा । किं­न­रा­न् का­म­यं­त इति किं­न­राः­, किं­पु­रु­षा­न् का­म­यं­त इति किं­पु­रु­षाः­, पि­शि­ता­श­ना­त् पिशाचा इ­त्या­द्य­न्व­र्थ­सं­ज्ञा­या­म् अ­व­र्ण­वा­द- प्र­सं­गा­त्­; देवानां त­था­भा­व­सं­भ­वा­त् । पि­शा­चा­नां म­त्स्या­दि­प्र­वृ­त्ति­द­र्श­ना­त् पि­शि­ता­शि­त्व­सं­भ­व इति चेत् २०न, तस्याः क्री­डा­सु­ख­नि­मि­त्त­त्वा­त् तेषां मा­न­सा­हा­र­त्वा­त् ॥ क्व पुनर् व्यं­त­रा­णां वि­वि­धा­न्यं­त­रा­ण्य् अ­व­का­श- स्था­ना­ख्या­नि यतो नि­रु­क्ति­सा­म­र्थ्या­द् ए­ते­षा­म् आ­धा­र­प्र­ति­प­त्ति­र् इत्य् आ­ह­;­ — अ­ष्ट­भे­दा वि­नि­र्दि­ष्टा व्यंतराः कि­न्न­रा­द­यः । वि­वि­धा­न्यं­त­रा­ण्य् एषाम् अ­धो­म­ध्य­म­लो­क­योः ॥  ॥ अ­धो­लो­के तावद् औ­प­रि­ष्टे ख­र­पृ­थ्वी­भा­गे किं­न­रा­दी­ना­म् अ­ष्ट­भे­दा­नां व्यं­त­रा­णां द­क्षि­णा­धि­प­ती­नां किं­पु­रु­षा- दीनां चो­त्त­रा­धि­प­ती­ना­म् अ­सं­ख्ये­य­न­ग­र­श­त­स­ह­स्रा­णि श्रू­यं­ते­, म­ध्य­लो­के च द्वी­पा­दि­स­मु­द्र­दे­श­ग्रा­म­न­ग­र­त्रि­क- २५च­तु­ष्क­च­तु­र­स्र­गृ­हां­ग­णे र­थ्या­ज­ला­श­यो­द्या­न­दे­व­कु­ला­दी­नां वा­स­श­त­स­ह­स्रा­णां सं­ख्ये­या­नि तेषाम् आ­ख्या­यं­ते । त­द्वि­शे­ष­सं­ख्या­प­रि­वा­र­वि­भू­ति­वि­शे­षो य­था­ग­मं प्र­ति­प­त्त­व्यः पू­र्व­व­त् ॥ ज्योतिष्काः सू­र्या­चं­द्र­म् असौ ग्र­ह­न­क्ष­त्र­प्र­की­र्ण­क­ता­र­का­श् च ॥ १२ ॥ ज्योतिष एव ज्योतिष्काः को वा या­वा­दे­र् इति स्वार्थिकः कः । ज्यो­तिः­श­ब्द­स्य या­वा­दि­षु पाठात् त­था­भि­धा­न­द­र्श­ना­त् प्र­कृ­ति­लिं­गा­नु­वृ­त्तिः कुटीरः समीर इति यथा । सू­र्या­चं­द्र­म­सा इत्य् अ­त्रा­न­दु देवता- ३०द्वं­द्व­वृ­त्तेः । ग्र­ह­न­क्ष­त्र­प्र­की­र्ण­क­ता­र­का इत्य् अत्र नानदु । ननु द्वं­द्व­ग्र­ह­णा­त् त­स्ये­ष्ट­वि­ष­ये व्य­व­स्था­ना­द् अ­सु­रा­दि­व­त् किं­न­रा­दि­व­च् च कथं ज्योतिष्काः पं­च­वि­क­ल्पाः सिद्धा इत्य् आ­ह­;­ — ज्योतिष्काः पंचधा दृष्टाः सूर्याद्या ज्योतिर् आश्रिताः । ना­म­क­र्म­व­शा­त् तादृक् संज्ञा सा­मा­न्य­भे­द­तः ॥  ॥ ज्यो­ति­ष्क­ना­म­क­र्मो­द­ये स­ती­रा­श्र­य­त्वा­ज्यो­ति­ष्का इति सा­मा­न्य­त­स् तेषां संज्ञा सू­र्या­दि­ना­म् अ­क­र्म­वि­शे­षो- ३७६दयात् सूर्याद्या इति वि­शे­ष­सं­ज्ञाः । त एते पं­च­धा­पि दृष्टाः प्र­त्य­क्ष­ज्ञा­नि­भिः सा­क्षा­त्कृ­ता­स् त­दु­प­दे­शा­वि­सं- वा­दा­न्य­था­नु­प­प­त्तेः ॥ सा­मा­न्य­तो ऽ­नु­मे­या­श् च छ­द्म­स्था­नां वि­शे­ष­तः । प­र­मा­ग­म­सं­ग­म्या इति ना­दृ­ष्ट­क­ल्प­ना ॥  ॥ मे­रु­प्र­द­क्षि­णा नि­त्य­ग­त­यो नृलोके ॥ १३ ॥ ०५ज्योतिष्का इत्य् अ­नु­व­र्त­ते । नृलोक इति कि­म­र्थ­म् इत्य् आ­वे­द­य­ति­;­ — निरुक्त्या वा­स­भे­द­स्य पू­र्व­व­द्ग­त्य­भा­व­तः । ते नृलोक इति प्रोक्तम् आ­वा­स­प्र­ति­प­त्त­ये ॥  ॥ न हि ज्यो­ति­ष्का­णां नि­रु­क्त्या­वा­स­प्र­ति­प­त्ति­र् भ­व­न­वा­स्या­दी­ना­म् इवास्ति यतो नृलोक इत्य् आ­वा­स­प्र­ति- पत्त्यर्थं नोच्यते । क्व पुनर् नृलोके तेषाम् आवासाः श्रूयंते ? — अस्मात् स­मा­द्ध­रा­भा­गा­द् ऊर्ध्वं तेषां प्र­का­शि­ताः । आवासाः क्रमशः स­र्व­ज्यो­ति­षां वि­श्व­वे­दि­भिः ॥  ॥ १०यो­ज­ना­नां शतान्य् अष्टौ हीनानि द­श­यो­ज­नैः । उत्पत्य ता­र­का­स् तावच् चरंत्य् अध इति श्रुतिः ॥  ॥ ततः सूर्या द­शो­त्प­त्य यो­ज­ना­नि म­हा­प्र­भाः । ततश् चं­द्र­म­सो­शी­तिं भानि त्रीणि ततस् त्रयः ॥  ॥ त्रीणि त्रीणि बुधाः शुक्रा गु­र­व­श् चोपरि क्रमात् । चत्वारो ṃ­गा­र­का­स् तद्वच् चत्वारि च शनैश् चराः ॥  ॥ चरंति ता­दृ­शा­दृ­ष्ट­वि­शे­ष­व­श­व­र्ति­नः । स्व­भा­वा­द् वा त­था­ना­दि­नि­ध­ना­द् द्र­व्य­रू­प­तः ॥  ॥ एष एव नभो भागो ज्यो­तिः­सं­घा­त­गो­च­रः । बहलः स­द­श­कं सर्वो यो­ज­ना­नां शतं स्मृतः ॥  ॥ १५स घ­नो­द­धि­प­र्यं­तो नृलोके ऽन्यत्र वा स्थितः । सिद्धस् ति­र्य­ग­सं­ख्या­त­द्वी­पां­भो­धि­प्र­मा­ण­कः ॥  ॥ स­र्वा­भ्यं­त­र­चा­री­ष्टः त­त्रा­भि­जि­द­थो बहिः । सर्वेभ्यो गदितं मूलं भरण्यो धस् त­थो­दि­ताः ॥  ॥ स­र्वे­षा­म् उपरि स्वातिर् इति सं­क्षे­प­तः कृता । व्यवस्था ज्योतिषां चिंत्या प्र­मा­ण­न­य­वे­दि­भिः ॥ १० ॥ मे­रु­प्र­द­क्षि­णा नि­त्य­ग­त­य इति व­च­ना­त् किम् इष्यत इत्य् आ­ह­;­ — मे­रु­प्र­द­क्षि­णा नि­त्य­ग­त­य­स् त्व् इति नि­वे­द­ना­त् । नै­वा­प्र­द­क्षि­णा तेषां का­दा­चि­त् कीष्यते न च ॥ ११ ॥ २०ग­त्य­भा­वो पि चानिष्टं यथा भू­भ्र­म­वा­दि­नः । भुवो भ्र­म­ण­नि­र्णी­ति­वि­र­ह­स्यो­प­प­त्ति­तः ॥ १२ ॥ न हि प्र­त्य­क्ष­तो भूमेर् भ्र­म­ण­नि­र्णी­ति­र् अस्ति, स्थि­र­त­यै­वा­नु­भ­वा­त् । न चायं भ्रांतः स­क­ल­दे­श­का­ल­पु­रु­षा­णां त­द्भ्र­म­णा­प्र­ती­तेः । क­स्य­चि­न् ना­वा­दि­स्थि­र­त्वा­नु­भ­व­स् तु भ्रांतः परेषां त­द्ग­म­ना­नु­भ­वे­न बा­ध­ना­त् । नाप्य् अनुमा- नतो भू­भ्र­म­ण­वि­नि­श्च­यः कर्तुं सुशकः त­द­वि­ना­भा­वि­लिं­गा­भा­वा­त् । स्थिरे भचके सू­र्यो­द­या­स्त­म् अयम् अध्याह्ना- दि­भू­गो­ल­भ्र­म­णे अ­वि­ना­भा­व­लिं­ग­म् इति चेन् न, तस्य प्र­मा­ण­बा­धि­त­वि­ष­य­त्वा­त् पा­व­का­नौ­ष्ण्या­दि­षु द्रव्यत्वा- २५दिवत् । भ­च­क्र­भ्र­म­णे सति भू­भ्र­म­ण­म् अं­त­रे­णा­पि सू­र्यो­द­या­दि­प्र­ती­त्यु­प­प­त्ते­श् च । न तस्मात् सा­ध्या­वि­ना­भा­व- नि­य­म­नि­श्च­यः । प्र­ति­वि­हि­तं च प्र­पं­च­तः पु­र­स्ता­त् भू­गो­ल­भ्र­म­ण­म् इति न त­द­व­लं­ब­ने­न ज्योतिषां नित्य- ग­त्य­भा­वो वि­भा­व­यि­तुं शक्यः । नापि का­दा­चि­त् कीष्यते गतिर् नि­त्य­ग्र­ह­णा­त् । त­द्ग­ते­र् नि­त्य­त्व­वि­शे­ष­णा­नु- प­प­त्ति­र् अ­घ्रौ­व्या­द् इति न शं­क­नी­यं­, नि­त्य­श­ब्द­स्या­भी­क्ष्ण्य­वा­चि­त्वा­न् नि­त्य­प्र­ह­सि­ता­दि­व­त् ॥ ऊ­र्ध्वा­धो­भ्र­म­णं स­र्व­ज्यो­ति­षां ध्रु­व­ता­र­काः । मुक्त्वा भू­गो­ल­का­द् एवं प्राहुर् भू­भ्र­म­वा­दि­नः ॥ १३ ॥ ३०तद् अप्य् अ­पा­स्त­म् आ­चा­र्यै­र् नृलोक इति सू­च­ना­त् । तत्रैव भ्रमणं यस्मान् नो­र्ध्वा­धो­भ्र­म­णे सति ॥ १४ ॥ ध­नो­द­धेः पर्यंते हि ज्योतिर् ग­ण­गो­च­रे सिद्धे त्रिलोक एव भ्रमणं ज्यो­ति­षा­मू­र्ध्वा­धः कथम् उ­प­प­द्य­ते ? भू­वि­दा­र­ण­प्र­सं­गा­त् । तत एव विं­श­त्यु­त्त­रै­का­द­श­यो­ज­न­श­त­वि­ष्कं­भ­त्वं भू­गो­ल­श् चा­भ्यु­प­ग­म्य­त इति चेन् न, उ­त्त­र­तो भू­मं­ड­ल­स्ये­य­त्ता­ति­क्र­मा­त् त­द­धि­क­प­रि­मा­ण­स्य प्रतीतेः त­च्छ­त­भा­ग­स्य च सा­ति­रे­कै­का­द­श ३७७यो­ज­न­मा­त्र­स्यै­व स­म­भू­भा­ग­स्या­प्र­ती­तेः कु­रु­क्षे­त्रा­दि­षु भू­द्वा­द­श­यो­ज­ना­दि­प्र­मा­ण­स्या­पि स­म­भू­त­ल­स्य सु­प्र­सि­द्ध- त्वात् । त­च्छ­त­गु­ण­वि­ष्कं­भ­भू­गो­ल­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था­प्र­सं­गा­त् । कथं च स्थिरे पि भूगोले गं­गा­सिं­ध्वा­द­यो नद्यः पू­र्वा­प­र­स­मु­द्र­गा­मि­न्यो घ­टे­र­न् ? भू­गो­ल­म­ध्यां­त­प्र­भ­वा­द् इति चेत्, किं पुनर् भू­गो­ल­म­ध्यं ? । उ­ज्ज­यि­नी­ति चेत्, न ततो गं­गा­सिं­ध्वा­दी­नां प्रभवः स­मु­प­ल­भ्य­ते । यस्मात् त­त्प्र­भ­वः प्र­ती­य­ते तद् एव मध्यम् इति चेत्, ०५तद् इदम् अ­ति­व्या­ह­तं । गं­गा­प्र­भ­व­दे­श­स्य मध्यत्वे सिं­धु­प्र­भ­व­भू­भा­ग­स्य ततो ति­व्य­व­हि­त­स्य म­ध्य­त्व­वि­रो­धा­त् । स्व­बा­ह्य­दे­शा­पे­क्ष­या त्व् अस्य मध्यत्वे न किंचिद् अमध्यं स्यात् स्व­सि­द्धां­त­प­रि­त्या­ग­श् चो­ज्ज­यि­नी­म् अ­ध्य­वा­दि­नां । त­द­प­रि­त्या­गे चो­ज्ज­यि­न्या उ­त्त­र­तो नद्यः सर्वा उ­द­ङ्मु­ख्य­स् तस्या द­क्षि­ण­तो ऽ­वा­ङ्मु­ख्य­स् ततः प­श्चि­म­तः प्रत्य- ङ्मुख्यस् ततः पूर्वतः प्राङ्मुख्यः प्र­ती­ये­र­न् । भू­म्य­व­गा­ह­भे­दा­न् न­दी­ग­ति­भे­द इति चेन् न, भू­गो­ल­म­ध्ये म­हा­व­गा­ह- प्र­ती­ति­प्र­सं­गा­त् । न हि यावान् एव नीचैर् देशे व­गा­ह­स् तावान् ए­वो­र्ध्व­भू­गो­ले युज्यते । ततो न­दी­भि­र् भू­गो­ला­नु- १०रू­प­ता­म् अ­ति­क्र­म्य व­हं­ती­ति भू­गो­ल­वि­दा­र­ण­म् इति समम् एव ध­रा­त­ल­म् अ­व­लं­बि­तुं युक्तं, स­मु­द्रा­दि­स्थि­ति­वि­रो- धश् च तथा प­रि­हृ­तः स्यात् । स­द्भू­मि­श­क्ति­वि­शे­षा­त् स प­रि­गी­य­त इति चेत्, तत एव स­म­भू­मौ छायादि- भेदो स्तु । शक्यं हि वक्तुं लं­का­भू­मे­र् ईदृशी शक्तिर् यतो मध्याह्ने अ­ल्प­छा­या मा­न्य­खे­टा­द्यु­त्त­र­भू­मे­स् तु तादृशी यतस् त­दा­धि­ष्ठि­त­ता­र­त­म्य­भा छाया । तथा द­र्प­ण­स­म­त­ला­या­म् अपि भूमौ न स­र्वे­षा­म् उपरि स्थिते सूर्ये छाया- वि­र­ह­स् तस्यास् त­द­भे­द­नि­मि­त्त­श­क्ति­वि­शे­षा­स­द्भा­वा­त् । तथा वि­षु­म­ति स­म­रा­त्र­म् अपि तुल्यम् अ­ध्य­दि­ने वा भूमि- १५श­क्ति­वि­शे­षा­द् अस्तु । प्राच्याम् उदयः प्र­ती­च्या­म­स्त­म­यः सूर्यस्य तत एव घटते । का­र्य­वि­शे­ष­द­र्श­ना­द् द्रव्यस्य श­क्ति­वि­शे­षा­नु­मा­न­स्या­वि­रो­धा­त् अन्यथा दृ­ष्ट­हा­ने­र् अ­दृ­ष्ट­क­ल्प­ना­या­श् चावश्यं भा­वि­त्वा­त् । सा च पा­पी­य­सी म­हा­मो­ह­वि­जृं­भि­त­म् आ­वे­द­य­ति । न च वयं द­र्प­ण­स­म­त­ला­म् एव भूमिं भा­षा­म­हे प्र­ती­ति­वि­रो­धा­त् तस्याः का­ला­दि­व­शा­द् उ­प­च­या­प­च­य­सि­द्धे­र् नि­म्नो­न्न­ता­का­र­स­द्भा­वा­त् । ततो नो­ज्ज­यि­न्या उ­त्त­रो­त्त­र­भू­मौ निम्नायां मध्यं दिने छा­या­वृ­द्धि­र् वि­रु­ध्य­ते । नापि ततो द­क्षि­ण­क्षि­तौ स­मु­न्न­ता­यां छा­या­हा­नि­र् उ­न्न­ते­त­रा­का­र­भे­द­द्वा­रा­याः २०श­क्ति­भे­द­प्र­सि­द्धेः । प्र­दी­पा­दि­वा­दि­त्या­न् न दूरे छायाया वृ­द्धि­घ­ट­ना­त् निकटे प्र­भा­तो­प­प­त्तेः । तत एव नो­द­या­स् त­म­य­योः सू­र्या­दे­बिं­बा­र्ध­द­र्श­नं वि­रु­ध्य­ते । भू­मि­सं­ल­ग्न­त­या वा सू­र्या­दि­प्र­ती­ति­र् न सं­भा­व्या­, दूरादि- भूमेस् त­था­वि­ध­द­र्श­न­ज­न­न­श­क्ति­स­द्भा­वा­त् ॥ न च भू­मा­त्र­नि­बं­ध­नाः स­म­रा­त्रा­द­य­स् तेषां ज्यो­ति­ष्क­ग­ति­वि- शे­ष­नि­बं­ध­न­त्वा­द् इत्य् आ­वे­द­य­ति­;­ — स­म­रा­त्रं­दि­वा­वृ­द्धि­र् हानिर् दोषाच् च युज्यते । छा­या­ग्र­हो­प­रा­गा­दि­र् यथा ज्यो­ति­र्ग­ति­स् तथा ॥ १५ ॥ २५ख­खं­ड­भे­द­तः सिद्धा बा­ह्या­भ्यं­त­र­म् अध्यतः । त­था­भि­यो­ग्य­दे­वा­नां ग­ति­भे­दा­त् स्व­भा­व­तः ॥ १६ ॥ सूर्यस्य तावच् च­तु­र­शी­ति­श­तं मं­ड­ला­नि । तत्र पं­च­ष­ष्टि­र् अ­भ्यं­त­रे जं­बू­द्वी­प­स्या­शी­ति­श­त­यो­ज­नं स­म­व­गा­ह्य- प्र­का­श­ना­ज् जं­बू­द्वी­पा­द् बा­ह्य­मं­ड­ला­न्य् ए­का­न्न­विं­श­ति­श­तं ल­व­णो­द­स्या­भ्यं­त­रे त्रीणि त्रिंशानि यो­ज­न­श­ता­न्य् अ­व­गा­ह्य तस्य प्र­का­श­ना­त् । द्वि­यो­ज­न­म् ए­कै­क­मं­ड­लां­त­रं द्वे योजने अ­ष्टा­च­त्वा­रिं­श­द्यो­ज­नै­क­ष­ष्टि­भा­गा­श् चै­कै­क­म् उ­द­यां­त­रं । तत्र यदा त्रीणि श­त­स­ह­स्रा­णि षो­ड­श­स­ह­स्रा­णि स­प्त­श­ता­नि द्व्य­धि­का­नि प­रि­धि­प­रि­मा­णं बिभ्रति तुलमे- ३०ष­प्र­वे­श­दि­न­गो­च­रे स­र्व­म­ध्य­म् अंडले मेरुं पं­च­च­त्वा­रिं­श­द्यो­ज­न­स­ह­स्रैः पं­च­पं­चा­श­द्यो­ज­नै­र् अ­ष्टा­विं­श­त्या यो­ज­नै­क­ष- ष्टि­भा­गै­श् च प्राप्य सूर्यः प्र­का­श­य­ति त­दा­ह­नि पं­च­द­श­मु­हू­र्ता भवंति रात्रौ चेति स­म­रा­त्रं सिद्ध्यति । विषु- मति दिने द्वा­विं­श­त्ये­क­ष­ष्टि­भा­गः सा­ति­रे­का­ष्ट­स­प्त­ति­द्वि­श­त­पं­च­स­ह­स्र­यो­ज­न­प­रि­मा­णां क­मु­हू­र्त­ग­ति­क्षे­त्रो­प­प­तेः । द­क्षि­णो­त्त­रे स­म­प्र­णि­धी­नां च व्य­व­हि­ता­ना­म् अपि जनानां प्राच्यम् आ­दि­त्य­प्र­ती­ति­श् च लं­का­दि­कु­रु­क्षे­त्रां­त­र­दे­श- स्थानाम् अ­भि­मु­ख­म् आ­दि­त्य­स्यो­द­या­त् । अ­ष्ट­च­त्वा­रिं­श­द्यो­ज­नै­क­ष­ष्टि भा­ग­त्वा­त् प्र­मा­ण­यो­ज­ना­पे­क्ष­या सा­ति­रे­क- ३७८त्रि­न­व­ति­यो­ज­न­श­त­त्र­य­प्र­मा­ण­त्वा­द् उ­त्से­ध­यो­ज­ना­पे­क्ष­या दू­रो­द­य­त्वा­च् च स्वा­भि­मु­ख­लं­बी­द्ध­प्र­ति­भा­स­सि­द्धेः । द्वितीये अहनि तथा प्र­ति­भा­सः कुतो न स्यात् त­द­वि­शे­षा­द् इति चेन् न, मं­ड­लां­त­रे सू­र्य­स्यो­द­या­त् त­दं­त­र­स्यो- त्से­ध­यो­ज­ना­पे­क्ष­या द्वा­विं­श­त्ये­क­ष­ष्टि­भा­ग­यो­ज­न­स­ह­स्र­प्र­मा­ण­त्वा­त्­, उ­त्त­रा­य­णे त­दु­त्त­र­तः प्र­ति­भा­स­स्यो­प­प­त्तेः । द­क्षि­णा­य­ने त­द्द­क्षि­ण­तः प्र­ति­भा­स­न­स्य घ­ट­ना­त् । सू­र्य­प­रि­णा­म­द­क्षि­णो­त्त­र­स­म­प्र­णि­धि­भू­भा­गा­द् अ­न्य­प्र­दे­शे ०५कुतः प्राची सिद्धिर् इति चेत्, त­द­नं­त­र­मं­ड­ले तथा स­र्वा­भि­मु­ख­म् आ­दि­त्य­स्यो­द­या­द् एवेति सर्वम् अ­न­व­द्यं­, क्षेत्रां- तरे पि तथा व्य­व­हा­र­सि­द्धेः । तद् एतेन प्रा­ची­द­र्श­ना­द् धरायां गो­ला­का­र­ता­सा­ध­न­म् अ­प्र­यो­ज­क­मु­क्तं तत्र तत्र द­र्प­णा­का­र­ता­या­म् अपि प्रा­ची­द­र्श­नो­प­प­त्तेः । यदा तु सूर्यः स­र्वा­भ्यं­त­र­मं­ड­ले च­तु­श्च­त्वा­रिं­श­द्यो­ज­न­स­ह­स्रै- र् अ­ष्टा­भि­श् च यो­ज­न­श­तै­र् वि­स्त­रै­र् मेरुम् अप्राप्य प्र­का­श­य­ति त­दा­ह­न्य् अ­ष्टा­द­श मुहूर्ता भवंति । च­त्वा­रिं­श­ष­ट्छ­ता- धि­क­न­व­न­व­ति­यो­ज­न­स­ह­स्र­वि­ष्कं­भ­स्य त्रि­गु­ण­सा­ति­रे­क­प­रि­धे­स् त­न्मं­ड­ल­स्यै­का­न् न­विं­श­द्यो­ज­न­ष­ष्टि­भा­गा­धि­कै­कं १०पं­चा­श­द्द्वि­श­तो­त्त­र­यो­ज­न­स­ह­स्र­पं­च­क­मा­त्र­मु­हू­र्त­ग­ति­क्षे­त्र­त्व­सि­द्धेः शे­षा­प्र­क­र्ष­प­र्यं­त­तः प्राप्ता दि­वा­वृ­द्धि­र् हानिश् च रात्रौ सू­र्य­ग­ति­भे­दा­द् अ­भ्यं­त­र­मं­ड­ला­त् सिद्धा । यदा च सूर्यः स­र्व­बा­ह्य­मं­ड­ले पं­च­च­त्वा­रिं­श­त्स­ह­स्रै­स् त्रिभिश् च शतैस् त्रिंशैर् यो­ज­ना­नां मेरुम् अप्राप्य भा­स­य­ति त­दा­ह­नि द्वादश मुहूर्ताः । ष­ष्ट्य­धि­क­श­त­ष­ट्को­त्त­र­यो­ज­न­श- त­स­ह­स्र­वि­ष्कं­भ­स्य त­त्रि­गु­ण­सा­ति­रे­क­प­रि­धेः त­न्मं­ड­ल­स्य पं­च­द­शै­क­यो­ज­न­ष­ष्टि­भा­गा­धि­क­पं­चो­त्त­र­श­त­त्र­य­स­ह- स्र­पं­च­क­प­रि­मा­ण­ग­ति­मु­हू­र्त­क्षे­त्र­त्वा­त् शेषा प­र­म­प्र­क­र्ष­प­र्यं­त­प्रा­प्ता ता­व­द्दि­वा­हा­नि­र्वृ­द्धि­श् च रात्रौ सू­र्य­ग­ति­भे­दा- १५द् बाह्याद् ग­ग­न­खं­ड­मं­ड­ला­त् सिद्धा । मध्ये त्व् अ­ने­क­वि­धा दिनस्य वृद्धिर् हानिश् चा­ने­क­मं­ड­ल­भे­दा­त् सू­र्य­ग­ति­भे­दा- द् एव य­था­ग­मं मंडलं य­था­ग­ण­नं च प्र­त्ये­त­व्या तथा दो­षा­वृ­द्धि­र् हानिश् च युज्यते । तद् एतेन दि­न­रा­त्रि­वृ­द्धि- हा­नि­द­र्श­ना­द् भुवो गो­ला­का­र­ता­नु­मा­न­म् अ­पा­स्तं­, त­स्या­न्य­था­नु­प­प­त्ति­वै­क­ल्या­द् अ­न्य­थै­व त­दु­प­प­त्तेः । तथा छाया महती दूरे सूर्यस्य गतिम् अ­नु­मा­प­य­ति अंतिके ऽ­ति­स्व­ल्पां न पुनर् भूमेर् गो­ल­का­का­र­ता­म् इति छा­या­वृ­द्धि- हा­नि­द­र्श­न­म् अपि सू­र्य­ग­ति­भे­द­नि­मि­त्त­क­म् एव । मध्याह्ने क्वचिच् छा­या­वि­र­हे पि परत्र त­द्द­र्श­नं भूमेर् गो­ला­का­र­तां २०ग­म­य­ति स­म­भू­मौ त­द­नु­प­प­त्ते­र् इति चेन् न, तदापि भू­मि­नि­म्न­त्वो­न्न­त­त्व­वि­शे­ष­मा­त्र­स्यै­व गतेः तस्य च भ­र­तै­रा­व­त­यो­र् दृ­ष्ट­त्वा­त् "­भ­र­तै­रा­व­त­यो­र् वृ­द्धि­ह्र­सौ ष­ट्स­म­या­भ्या­म् उ­त्स­र्पि­ण्य् अ­व­स­र्पि­णी­भ्यां­" इति व­च­ना­त् । त­न्म­नु­ष्या­णा­म् उ­त्से­धा­नु­भ­वा­यु­रा­दि­भि­र् वृ­द्धि­ह्रा­सौ प्र­ति­पा­दि­तौ न भूमेर् अ­प­र­पु­द्ग­लै­र् इति न मं­त­व्यं­, गौ­ण­श­ब्द­प्र­यो- गान् मुख्यस्य घ­ट­ना­द् अन्यथा मु­ख्य­श­ब्दा­र्था­ति­क्र­मे प्र­यो­ज­ना­भा­वा­त् । तेन भ­र­तै­रा­व­त­योः क्षे­त्र­यो­र् वृ­द्धि­ह्रा­सौ मुख्यतः प्र­ति­प­त्त­व्यौ­, गु­ण­भा­व­त­स् तु त­त्स्थ­म­नु­ष्या­णा­म् इति तथा वचनं स­फ­ल­ता­म् अस्तु ते प्र­ती­ति­श् चानुल्लं- २५धिता स्यात् । सूर्यस्य ग्र­हो­प­रा­गो पि न भू­गो­ल­छा­य­या युज्यते तन्मते भू­गो­ल­स्या­ल्प­त्वा­त् सू­र्य­गो­ल­स्य त­च्च­तु­र्गु­ण­त्वा­त् तया स­र्व­ग्रा­स­ग्र­ह­ण­वि­रो­धा­त् । एतेन चं­द्र­छा­य­या सूर्यस्य ग्र­ह­ण­म् अपास्तं चं­द्र­म­सो पि ततो ल्पत्वात् क्षि­ति­गो­ल­च­तु­र्गु­ण­छा­या­वृ­द्धि­घ­ट­ना­च् चं­द्र­गो­ल­वृ­द्धि­गु­ण­छा­या­वृ­द्धि­गु­ण­घ­ट­ना­द् वा । ततः स­र्व­ग्रा­से ग्रहण- म् अ­वि­रु­द्ध­म् एवेति चेत् कुतस् तत्र तथा त­च्छा­या­वृ­द्धिः । सू­र्य­स्या­ति­दू­र­त्वा­द् इति चेन् न, स­म­त­ल­भू­मा­व् अपि तत एव छा­या­वृ­द्धि­प्र­सं­गा­त् । कथं च भू­गो­ला­दे­र् उपरि स्थिते सूर्ये त­च्छा­या­प्रा­प्तिः प्र­ती­ति­वि­रो­धा­त् तदा ३०छा­या­वि­र­ह­प्र­सि­द्धे­र् म­ध्यं­दि­न­व­त् ततः तिर्यक् स्थिते सूर्ये त­च्छा­या­प्रा­प्ति­र् इति चेन् न, गोलात् पू­र्व­दि­क्षु स्थिते रवौ प­श्चि­म­दि­ग­भि­मु­ख­छा­यो­प­प­त्ते­स् त­त्प्रा­प्त्य­यो­गा­त् । सर्वदा तिर्यग् एव सू­र्य­ग्र­ह­ण­सं­प्र­त्य­य­प्र­सं­गा­त् । मध्यं दिने स्व­स्यो­प­रि त­त्प्र­ती­ते­श् च क्षि­ति­गो­ल­स्या­धः­स्थि­ते भानौ चंद्रे च त­च्छा­य­या ग्र­ह­ण­म् इति चेन् न, रात्राव् इव त­द­द­र्श­न­प्र­सं­गा­त् । ननु च न त­या­व­र­ण­रू­प­या भू­म्या­दि­छा­य­या ग्र­ह­ण­म् उ­प­ग­म्य­ते त­द्वि­द्भि­र् यतो ऽयं दोषः । किं तर्हि ? उ­प­रा­ग­रू­प­या चंद्रादौ भू­म्या­द्यु­प­रा­ग­स्य चं­द्रा­दि­ग्र­ह­ण­व्य­व­हा­र­वि­ष­य­त­यो­प­ग­मा­त् । स्फ­टि­का­दौ ३५ज­पा­कु­सु­मा­द्यु­प­रा­ग­व­त् तत्र त­दु­प­प­त्ते­र् इति कश्चित् ; सो पि न स­त्य­वा­क्­, तथा सति सर्वदा ग्र­ह­ण­व्य­व- ३७९हा­र­प्र­सं­गा­त् भू­गो­ला­त् स­र्व­दि­क्षु स्थितस्य चं­द्रा­दे­स् त­दु­प­रा­गो­प­प­त्तेः । ज­पा­कु­सु­मा­देः स­मं­त­तः स्थितस्य स्फ­टि­का­दे­स् त­दु­प­रा­ग­व­त् । न हि चंद्रादेः क­स्यां­चि­द् अपि दिशि क­दा­चि­द् अ­व्य­व­स्थि­ति­र् नाम भू­गो­ल­स्य येन सर्वदा त­दु­प­रा­गो न भवेत् तस्य ततो ति­वि­प्र­क­र्षा­त् क­दा­चि­न् न भवत्य् एव प्र­त्या­स­त्त्य­ति­दे­श­का­ल एव तदु- प­ग­मा­द् इति चेत्, किम् इदानीं सू­र्या­दे­र् भ्र­म­ण­मा­र्ग­भे­दो भ्यु­प­ग­म्य­ते ? बाढम् अ­भ्यु­प­ग­म्य­त इति चेत्, कथं ०५ना­ना­रा­शि­षु सू­र्या­दि­ग्र­ह­णं प्र­ति­रा­शि­मा­र्ग­स्य नि­य­मा­त् प्र­त्या­स­न्न­त­म­मा­र्ग­भ्र­म­ण एव त­द्घ­ट­ना­त् अन्यथा सर्वदा ग्र­ह­ण­प्र­सं­ग­स्य दु­र्नि­वा­र­त्वा­त् । प्र­ति­रा­शि प्र­ति­दि­नं च त­न्मा­र्ग­स्या­प्र­ति­नि­य­मा­त् स­म­रा­त्र­दि­व­स­वृ- द्धि­हा­न्या­दि­नि­य­मा­भा­वः कुतो वि­नि­वा­र्ये­त ? भू­गो­ल­श­क्ते­र् इति चेत्, उक्तम् अत्र स­मा­या­म् अपि भूमौ तत एव स­म­रा­त्रा­दि­नि­य­मो स्त्व् इति । ततो न भू­छा­य­या चं­द्र­ग्र­ह­णं चं­द्र­छा­य­या वा सू­र्य­ग्र­ह­णं वि­चा­र­स­हं । रा­हु­वि­मा­नो­प­रा­गो त्र चं­द्रा­दि­ग्र­ह­ण­व्य­व­हा­र इति युक्तम् उ­त्प­श्या­मः स­क­ल­बा­ध­क­वि­क­ल­त्वा­त् । न हि राहु- १०वि­मा­ना­नि सू­र्या­दि­वि­मा­ने­भ्यो ल्पानि श्रूयंते । अ­ष्ट­च­त्वा­रिं­श­द्यो­ज­नै­क­ष­ष्टि­भा­ग­वि­ष्कं­भा­या­मा­नि त­त्त्रि­गु­ण- सातिर् ए­क­प­रि­धी­नि च­तु­र्विं­श­ति­यो­ज­नै­क­ष­ष्टि­भा­ग­बा­हु­ल्या­नि सू­र्य­वि­मा­ना­नि­, तथा ष­ट्पं­चा­श­द्यो­ज­नै­क­ष- ष्टि­भा­ग­वि­ष्कं­भा­या­मा­नि त­त्रि­गु­ण­सा­ति­र् ए­क­प­रि­धी­न्य­ष्टा­विं­श­ति­यो­ज­नै­क­ष­ष्टि­भा­ग­बा­हु­ल्या­नि चं­द्र­वि­मा­ना­नि­, त­थै­क­यो­ज­न­वि­ष्कं­भा­या­मा­नि सा­ति­रे­क­यो­ज­न­त्र­य­प­रि­धी­न्य­र्ध­तृ­ती­य­ध­नु­स् तु बा­हु­ल्या­नि रा­हु­वि­मा­ना­नी­ति श्रुतेः । ततो न चं­द्र­बिं­ब­स्य सू­र्य­बिं­ब­स्य वा­र्ध­ग्र­हो­प­रा­गो कुं­ठ­वि­षा­ण­त्व­द­र्श­नं वि­रु­ध्य­ते । नाप्य् अन्यदा १५ती­क्ष्ण­वि­षा­ण­त्व­द­र्श­नं व्या­ह­न्य­ते रा­हु­वि­मा­न­स्या­ति­वृ­त्त­स्य अ­र्ध­गो­ल­का­कृ­तेः प­र­भा­गे­नो­प­र­क्ते स­म­वृ­त्ते अर्ध- गो­ल­का­कृ­तौ सू­र्य­बिं­बे चं­द्र­बिं­बे ती­क्ष्ण­वि­षा­ण­त­या प्र­ती­ति­घ­ट­ना­त् । सू­र्या­चं­द्र­म­सां राहूणां च ग­ति­भे­दा­त् त- दु­प­रा­ग­भे­द­सं­भ­वा­द् ग्र­ह­यु­द्धा­दि­व­त् । यथैव हि ज्यो­ति­र्ग­तिः सिद्धा तथा ग्र­हो­प­रा­गा­दिः सिद्ध इति स्याद्वा- दिनां दर्शनं न च सू­र्या­दि­वि­मा­न­स्य रा­हु­वि­मा­ने­नो­प­रा­गो ऽ­सं­भा­व्यः­, स्फ­टि­क­स्ये­व स्वच्छस्य ते­ना­सि­ते- नो­प­रा­ग­घ­ट­ना­त् । स्वच्छत्वं पुनः सू­र्या­दि­वि­मा­ना­नां म­णि­म­य­त्वा­त् । त­प्त­त­प­नी­य­स­म­प्र­भा­णि लो­हि­ता­क्ष­म- २०णि­म­या­नि सू­र्य­वि­मा­ना­नि­, वि­म­ल­मृ­णा­ल­व­र्णा­नि चं­द्र­वि­मा­ना­नि­, अ­र्क­म­णि­म­या­नि अं­ज­न­स­म­प्र­भा­णि रा­हु­वि­मा­ना­नि­, अ­रि­ष्ट­म­णि­म­या­नी­ति प­र­मा­ग­म् अ­स­द्भा­वा­त् । शि­रो­मा­त्रं राहुः स­र्पा­का­रो वेति प्र­वा­द­स्य मि­थ्या­त्वा­त् तेन ग्र­हो­प­रा­नु­प­प­त्तेः व­रा­ह­मि­ह­रा­दि­भि­र् अप्य् अ­भि­धा­ना­त् । कथं पुनः सूर्यादिः क­दा­चि­द् राहु- वि­मा­न­स्या­र्वा­ग्भा­गे­न म­ह­तो­प­र­ज्य­मा­नः कुं­ठ­वि­षा­णः स ए­वा­न्य­दा त­स्या­प­र­भा­गे­ना­ल्पे­नो­प­र­ज्य­मा­न­स् ती- क्ष्ण­वि­षा­णः स्याद् इति चेत्, त­दा­भि­यो­ग्य­दे­व­ग­ति­वि­शे­षा­त् त­द्वि­मा­न­प­रि­व­र्त­नो­प­प­त्तेः । षो­ड­श­भि­र् दे­व­स­ह­स्रै- २५र् उह्यंते सू­र्य­वि­मा­ना­नि प्रत्येकं पू­र्व­द­क्षि­णो­त्त­रा­प­र­भा­गा­त् क्रमेण सिं­ह­कुं­ज­र­वृ­ष­भ­तु­रं­ग­रू­पा­णि विकृत्य चत्वारि चत्वारि दे­व­स­ह­स्रा­णि व­हं­ती­ति व­च­ना­त् । तथा चं­द्र­वि­मा­ना­नि प्रत्येकं षो­ड­श­र्भि­र् दे­व­स­ह­स्रै­र् उ­ह्यं­ते­, तथैव रा­हु­वि­मा­ना­नि प्रत्येकं च­तु­र्भि­र् दे­व­स­ह­स्रै­र् उह्यंते इति च श्रुतेः । त­दा­भि­यो­ग्य­दे­वा­नां सिं­हा­दि­रू­प­वि- कारिणां कुतो ग­ति­भे­द­स् तादृक् इति चेत्, स्व­भा­व­त एव पू­र्वो­पा­त्त­क­र्म­वि­शे­ष­नि­मि­त्त­का­द् इति ब्रूमः । स­र्वे­षा­म् एवम् अ­भ्यु­प­ग­म­स्या­व­श्यं भा­वि­त्वा­द् अन्यथा स्वे­ष्ट­वि­शे­ष­व्य­व­स्था­नु­प­प­त्तेः त­त्प्र­ति­पा­द­क­स्या­ग­म­स्या­सं­भ­व­द्बा­ध- ३०कस्य स­द्भा­वा­च् च । गो­ला­का­रा भूमिः स­म­रा­त्रा­दि­द­र्श­ना­न्य् अ­था­नु­प­प­त्ते­र् इत्य् ए­त­द्बा­ध­क­म् आ­ग­म­स्या­स्ये­ति चेत् न, अत्र हेतोर् अ­प्र­यो­ज­क­त्वा­त् । स­म­रा­त्रा­दि­द­र्श­नं हि यदि ति­ष्ठ­द्भू­मे­र् गो­ला­का­र­ता­यां साध्यायां हेतुस् तदा न प्र­यो­ज­कः स्यात् भ्राम्यद् भूमेर् गो­ला­का­र­ता­या­म् अपि त­दु­प­प­त्तेः । अथ भ्र­म­द्भू­मे­र् गो­ला­का­र­ता­यां सा­ध्या­यां­, तथाप्य् अप्रयो- जको हेतुस् ति­ष्ठ­त्भू­गो­ला­का­र­ता­या­म् अपि त­द्घ­ट­ना­त् । अथ भू­सा­मा­न्य­स्य गो­ला­का­र­ता­यां साध्यायां हेतु- स् तथाप्य् अ­ग­म­क­स् ति­र्य­क्सू­र्या­दि­भ्र­म­ण­वा­दि­ना­म् अ­र्ध­गो­ल­का­का­र­ता­या­म् अपि भूमेः साध्यायां त­दु­प­प­त्तेः । समत- ३५लायाम् अपि भूमौ ज्योतिर् ग­ति­वि­शे­षा­त् स­म­रा­त्रा­दि­द­र्श­न­स्यो­प­पा­दि­त­त्वा­च् च । नातः सा­ध्य­सि­द्धिः का­ला­त्य­या- ३८०प­दि­ष्ट­त्वा­च् च । प्र­मा­ण­बा­धि­त­प­क्ष­नि­र्दे­शा­नं­त­रं प्र­यु­ज्य­मा­न­स्य हेतुत्वे ति­प्र­सं­गा­त् । ततो नेदम् अ­नु­मा­नं हेत्वाभा- सोत्थं बाधकं प्र­कृ­ता­ग­म­स्य ये­ना­स्मा­द् ए­वे­ष्ट­सि­द्धि­र् न स्यात् ॥ ज्योतिः शा­स्त्र­म­तो युक्तं नै­त­त्स्या­द्वा­द­वि­द्वि­षां । सं­वा­द­क­म् अ­ने­कां­ते सति तस्य प्र­ति­ष्ठि­ते ॥ १७ ॥ न हि किंचित् स­र्व­थै­कां­ते ज्यो­तिः­शा­स्त्रे सं­वा­द­कं व्य­व­ति­ष्ठ­ते प्र­त्य­क्षा­दि­व­त् नि­त्या­द्य­ने­कां­त­रू­प­स्य तद्वि- ०५षयस्य सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­भा­वा­त् तस्य दृ­ष्टे­ष्टा­भ्यां बा­ध­ना­त् । ततः स्या­द्वा­दि­ना­म् एव तद् युक्तं, सत्य- नेकांते त­त्प्र­ति­ष्ठा­ना­त् तत्र सर्वथा बा­ध­क­वि­र­हि­त­नि­श्च­या­त् ॥ तत्कृतः का­ल­वि­भा­गः ॥ १४ ॥ किं कृत इत्य् आ­ह­;­ — ये ज्योतिष्काः स्मृता देवास् तत्कृतो व्य­व­हा­र­तः । कृतः का­ल­वि­भा­गो यं स­म­या­दि­र् न मुख्यतः ॥  ॥ १०त­द्वि­भा­गा­त् तथा मुख्यो ना­वि­भा­गः प्र­सि­द्ध्य­ति । वि­भा­ग­र­हि­ते हेतौ विभागो न फले क्वचित् ॥  ॥ वि­भा­ग­वा­न् मुख्यः कालो वि­भा­ग­व­त्फ­ल­नि­मि­त्त­त्वा­त् क्षि­त्या­दि­व­त् । स­म­या­व­लि­का­दि­वि­भा­ग­व­द्व्य­व- हा­र­का­ल­ल­क्ष­ण­फ­ल­नि­मि­त्त­त्व­स्य मु­ख्य­का­ले धर्मिणि प्र­सि­द्ध­त्वा­त् नाप्य् आ­श्र­या­सि­द्धः­, स­क­ल­का­ल­वा­दि­नां मु­ख्य­का­ले वि­वा­दा­भा­वा­त् त­द­भा­व­वा­दि­नां तु प्र­ति­क्षे­पा­त् । ग­ग­ना­दि­ना­नै­कां­ति­को ऽयं हेतुर् इति चेन् न, तस्यापि वि­भा­ग­व­द­व­गा­ह­ना­दि­का­र्यो­त्प­त्तौ वि­भा­ग­व­त एव नि­मि­त्त­त्वो­प­प­त्तेः । ननु च यद्य् अ­व­य­व­भे­दो १५वि­भा­ग­स् तदा नासौ ग­ग­ना­दा­व् अस्ति त­स्यै­क­द्र­व्य­त्वो­प­ग­मा­त् । प­टा­दि­व­द­व­य­वा­र­भ्य­त्वा­नु­प­प­त्ते­श् च । अथ प्र­दे­श­व­तो­प­चा­रो वि­भा­ग­स् तदा काले प्य् अस्ति, स­र्व­ग­तै­क­का­ल­वा­दि­ना­म् आ­का­शा­दि­व­दु­प­च­रि­त­प्र­दे­श­का­ल­स्य वि­भा­ग­व­त्त्वो­प­ग­मा­त् । तथा च त­त्सा­ध­ने सि­द्ध­सा­ध­न­म् इति क­श्चि­त्­, प­र­मा­र्थ­त एव ग­ग­ना­देः स­प्र­दे­श- त्व­नि­श्च­या­त् तस्य स­र्व­दा­व­स्थि­त­प्र­दे­श­त्वा­त् ए­क­द्र­व्य­त्वा­च् च । द्विविधा ह्य् अ­व­य­वाः स­दा­व­स्थि­त­व­पु­षो ऽनव- स्थि­त­व­पु­ष­श् च । गु­ण­व­त् तत्र स­दा­व­स्थि­त­द्र­व्य­प्र­दे­शाः स­दा­व­स्थि­ता ए­वा­न्य­था द्र­व्य­स्या­न­व­स्थि­त­त्व­प्र­सं­गा­त् । २०प­टा­दि­व­द­न­व­स्थि­त­द्र­व्य­प्र­दे­शा­स् तु तं­त्वा­द­यो ऽ­न­व­स्थि­ता­स् तेषाम् अ­व­स्थि­त­त्वे प­टा­दी­ना­म् अ­व­स्थि­त­त्वा­प­त्तेः । कादा- चि­त्क­त्व­स्थे­य­त­या­व­धा­रि­ता­व­य­व­त्व­स्य च वि­रो­धा­त् । तत्र गगनं ध­र्मा­ध­र्मै­क­जी­वा­श् चा­व­स्थि­त­प्र­दे­शाः सर्वे यतो व­धा­रि­त­प्र­दे­श­त्वे­न व­क्ष्य­मा­ण­त्वा­त् प्र­दे­श­प्र­दे­शि­भा­व­स्य च तेषां तैर् अ­ना­दि­त्वा­त् । कथम् अ­ना­दी­नां गग- ना­दि­त­त्प्र­दे­शा­नां प्र­दे­श­प्र­दे­शि­भा­वः प­र­मा­र्थ­प­थ­प्र­स्था­यी ? सा­दी­ना­म् एव तं­तु­प­टा­दी­नां त­द्भा­व­द­र्श­ना­त् इति चेत्, कथम् इदानीं ग­ग­ना­दि त­न्म­ह­त्वा­दि­गु­णा­ना­म् अ­ना­दि­नि­ध­ना­नां गु­ण­गु­णि­भा­वः पा­र­मा­र्थि­कः सिद्ध्येत् ? २५तेषां गु­ण­गु­णि­ल­क्ष­ण­यो­गा­त् त­था­भा­व इति चेत्, तर्हि त­त्प्र­दे­शा­ना­म् अपि प्र­दे­शि­प्र­दे­श­ल­क्ष­ण­यो­गा­त् प्रदेश- प्र­दे­शि­भा­वो स्तु । यथैव हि गु­ण­प­र्य­य­व­द्द्र­व्य­म् इति ग­ग­ना­दी­नां द्र­व्य­ल­क्ष­ण­म् अस्ति त­न्म­ह­त्वा­दी­नां च "द्रव्या- श्रिता निर्गुणा गुणा" इति गु­ण­ल­क्ष­णं त­था­व­य­वा­ना­म् ए­क­त्व­प­रि­णा­मः प्र­दे­शि­द्र­व्य­म् इति प्र­दे­शि­ल­क्ष­णं गग- ना­दी­ना­म् अ­व­यु­तो ऽ­व­य­वः प्र­दे­श­ल­क्ष­णं त­दे­क­दे­शा­ना­म् अस्तीति युक्तस् तेषां प्र­दे­श­प्र­दे­शि­भा­वः । कालस् तु नैक- द्रव्यं त­स्या­सं­ख्ये­य­गु­ण­द्र­व्य­प­रि­णा­म­त्वा­त् । ए­कै­क­स्मिं­ल् लो­का­का­श­प्र­दे­शे का­ला­णो­र् ए­कै­क­स्य द्र­व्य­स्या­नं­त­प­र्या- ३०य­स्या­न­भ्यु­प­ग­मे त­द्दे­श­व­र्ति­द्र­व्य­स्या­नं­त­स्य प­र­मा­ण्वा­दे­र् अ­नं­त­प­रि­णा­मा­नु­प­प­त्ते­र् इति द्रव्यतो भावतो वा विभा- गवत्त्वे साध्ये कालस्य न सि­द्ध­सा­ध­नं । नापि ग­ग­ना­दि­ना­नै­कां­ति­को हेतुः । क्षि­त्या­दि­नि­द­र्श­नं साध्य- सा­ध­न­वि­क­ल­म् इत्य् अपि न मंतव्यं त­त्का­र्य­स्यां­कु­रा­दे­र् वि­भा­ग­व­तः प्र­ती­तेः­, क्षि­त्या­दे­श् च द्रव्यतो भा­व­त­श् च वि­भा­ग­त्व­सि­द्धे­र् इति सूक्तं "­वि­भा­ग­र­हि­ते हेतौ विभागो न फले क्व­चि­त्­" इति ॥ ३८१ब­हि­र­व­स्थि­ताः ॥ १५ ॥ किम् अनेन सूत्रेण कृतम् इत्य् आ­ह­;­ — ब­हि­र्म­नु­ष्य­लो­कां­ते वस्थिता इति सूत्रतः । त­त्रा­स­न् ना­व्य­व­च्छे­दः प्रा­द­क्षि­ण्य­म­ति क्षतिः ॥  ॥ कृतेति शेषः । ०५एवं सू­त्र­च­तु­ष्ट­या­ज् ज्यो­ति­षा­म­र­चिं­त­नं । नि­वा­सा­दि­वि­शे­षे­ण युक्तं बा­ध­वि­व­र्ज­ना­त् ॥  ॥ वै­मा­नि­काः ॥ १६ ॥ स्वांस् तु कृतिनो वि­शे­षे­ण मा­न­यं­ती­ति वि­मा­ना­नि तेषु भवा वै­मा­नि­काः । परे पि वै­मा­नि­काः स्युर् एव- म् इति चेन् न, वै­मा­नि­क­ना­म् अ­क­र्मो­द­ये सति वै­मा­नि­का इति व­च­ना­त् । तेन श्रे­णीं­द्र­क­पु­ष्प­प्र­की­र्ण­क­भे­दा­त् त्रि­वि­धे­षु वि­मा­ने­षु भवा देवा वै­मा­नि­क­ना­म­क­र्मो­द­या­द्वै­मा­नि­का इत्य् अ­धि­कृ­ता वे­दि­त­व्याः ॥ १०क­ल्पो­प­प­न्नाः क­ल्पा­ती­ता­श् च ॥ १७ ॥ सौ­ध­र्मा­द­यो च्युतांताः क­ल्पो­प­प­न्ना इं­द्रा­दि­द­श­त­य­क­ल्प­ना­स­द्भा­वा­त् क­ल्पो­प­प­न्न­ना­म­क­र्मो­द­य­व­श­व­र्ति- त्वाच् च न भ­व­न­वा­स्या­द­य­स् तेषां त­द­भा­वा­त् । नच ग्रै­वे­य­का न­वा­नु­दि­शाः पं­चा­नु­त्त­रा­श् च क­ल्पा­ती­ताः क­ल्पा­ती­त­ना­म् अ­क­र्मो­द­ये सति क­ल्पा­ती­त­त्वा­त् तेषाम् इं­द्रा­दि­द­श­त­य­क­ल्प­ना­वि­र­हा­त् स­र्वे­षा­म् अहम् इं­द्र­त्वा­त् ॥ वै­मा­नि­का वि­मा­ने­षु नि­वा­सा­द् उ­प­व­र्णि­ताः । द्विधा क­ल्पो­प­प­न्ना­श् च क­ल्पा­ती­ता­श् च ते मताः ॥  ॥ १५न वै­मा­नि­का­स् त्रिधा चतुर्धा वान्यथा वा सं­भा­व्यं­ते द्वि­वि­धे­ष्व् ए­वा­न्ये­षा­म् अं­त­र्भा­वा­त् ते च कथम् अ­व­स्थि­ताः­? ॥ उ­प­र्यु­प­रि ॥ १८ ॥ सामीप्ये वो­प­र्यु­प­री­ति द्वित्वं तेषाम् अ­सं­ख्ये­य­यो­ज­नां­त­र­त्वे पि तु­ल्य­जा­ती­य­व्य­व­धा­ना­भा­वा­त् सामीप्यो- पपत्तेः । किम् अ­त्रो­प­र्यु­प­री­त्य् अ­ने­ना­भि­सं­ब­ध्य­ते ? कल्पा इत्य् एके । क­ल्पो­प­प­न्ना इत्य् अत्र क­ल्प­ग्र­ह­ण­स्यो­प­स­र्ज- नी­भू­त­स्या­पि वि­शे­ष­णे­ना­भि­सं­बं­धा­त् । रा­ज­पु­रु­षो ऽयं, कस्य राज्ञ इति यथा प्र­त्या­स­त्ते­र् दु­र्व्य­पे­क्षि­त­त्वा­द् इति । २०तन् न बु­ध्या­म­हे­, वै­मा­नि­का इत्य् अ­धि­क­रा­र्थं व­च­न­म् इत्य् एतस्य व्या­घा­ता­त् । यथा हि वै­मा­नि­का देवाः कल्पो- पपन्नाः क­ल्पा­ती­ता­श् चेति सं­ब­ध्य­ते त­थो­प­र्यु­प­री­त्य् अपि त एवेति युक्तं । न हि देवा एव नि­र्वि­शे­ष­णा उ­प­र्यु­प­री­त्य् उच्यते ये­ना­नि­ष्ट­प्र­सं­गः । किं तर्हि ? म­ध्य­स्थें­द्र­क­ति­र्य­ग­व­स्थि­त­श्रे­णि­प्र­की­र्ण­क­वि­मा­न­ल­क्ष­ण­क­ल्पो- प­प­न्न­त्व­वि­शे­ष­णा­क्रां­ताः क­ल्पा­ती­त­त्व­वि­शे­ष­णा­क्रां­ता­श् च य­थो­प­व­र्णि­त­स­न्नि­वे­शाः सं­ब­ध्यं­ते । तथा च निर- वद्यो निर्देशः स­र्वा­नि­ष्ट­नि­वृ­त्तेः । तथा हि — २५उ­प­र्यु­प­रि तद्धाम ना­ध­स्ति­र्य­क् च तत्स्थितिः । यथा भ­व­न­वा­स्या­दि­दे­वा­ना­म् इति निर्णयः ॥  ॥ न हि यथा भ­व­न­वा­सि­नो व्यं­त­रा­श् चा­ध­स्ति­र्य­क् स­म­व­स्थि­त­यो ज्यो­ति­ष्का­स् तिर्यक् स्थि­त­य­स् तथा वैमा- निका इ­ष्यं­ते­, तेषाम् उ­प­र्यु­प­रि स­म­व­स्थि­त­त्वा­त् उ­प­र्यु­प­रि व­च­ने­नै­व नि­र्ण­या­त् ॥ सौ­ध­र्मै­शा­न­सा­न­त्क­मा­र­मा­हें­द्र­ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­र­लां­त­व­का­पि­ष्ठ­शु­क्र­म­हा­शु- क्र­स­ता­र­स­ह­स्रा­रे­ष्व् आ­न­त­प्रा­ण­त­यो­र् आ­र­णा­च्यु­त­यो­र् नवसु ग्रै­वे­य­के­षु ३०वि­ज­य­वै­ज­यं­त­ज­यं­ता­प­रा­जि­ते­षु स­र्वा­र्थ­सि­द्ध च ॥ १९ ॥ सुधर्मा नाम सभा सास्मिन्न् अस्तीति सौधर्मः कल्पः ऽतद् अस्मिन्न् अ­स्ती­त्य­ण्­ऽ त­त्क­ल्प­सा­ह­च­र्या­दिं­द्रो पि सौ­ध­र्मः­, ३८२ईशानो नामेंद्रः स्व­भा­व­तः ईशानो स्य निवासः कल्प ऐशानः ऽतस्य नि­वा­सः­ऽ इत्यण् त­त्सा­ह­च­र्या­दिं- द्रो प्य् ऐ­शा­नः­, स­न­त्कु­मा­रो नामेंद्रः स्व­भा­व­तः तस्य निवासः कल्पः सा­न­त्कु­मा­रः त­त्सा­ह­च­र्या­द् इंद्रो पि सा­न­त्कु­मा­रः­, माहेंद्रो नामेंद्रः स्व­भा­व­तः तस्य निवासः कल्पो माहेंद्रः त­त्सा­ह­च­र्या­दिं­द्रो पि मा­हें­द्रः­, ब्र­ह्म­ना­में­द्रः तस्य लोको ब्र­ह्म­लो­कः कल्पो ब्र­ह्मो­त्त­र­श् च, लां­त­वा­द­यो च्युतांता इंद्रास् त­त्सा­ह­च­र्या­त् कल्पा अपि ०५लां­त­वा­द­यः­, इं­द्र­लो­क­पु­रु­ष­स्य ग्री­वा­स्था­नी­य­त्वा­द् ग्रीवाः ग्रीवासु भवानि ग्रै­वे­य­का­णि वि­मा­ना­नि तत्साह- च­र्या­दिं­द्रा अपि ग्रै­वे­य­काः वि­ज­या­दी­नि वि­मा­ना­नि प­र­मा­भ्यु­द­य­वि­ज­या­द् अ­न्व­र्थ­सं­ज्ञा­नि त­त्सा­ह­च­र्या­द् इंद्रा अपि वि­ज­या­दि­ना­मा­नः स­र्वा­र्था­नां सिद्धेः स­र्वा­र्थ­सि­द्धि­वि­मा­नं त­त्सा­ह­च­र्या­दिं­द्रो पि स­र्वा­र्थ­सि­द्धः । तस्य पृ­थ­ग्ग्र­ह­णं द्वंद्वे कर्तव्ये पि स्थि­त्या­दि­वि­शे­ष­प्र­ति­प­त्त्य­र्थं । स­र्वा­र्थ­सि­द्ध­स्य हि स्थितिर् उत्कृष्टा जघन्या च त्रय- स्त्रिं­श­त्सा­ग­रो­प­मा वि­ज­या­दि­भ्यो ज­घ­न्य­तो द्वा­त्रिं­श­त्सा­ग­रो­प­म­स्थि­ति­भ्यो विशिष्टा प्र­भा­व­त­श् च ततो ल्पप्र- १०भावेभ्यः इति श्रूयते । ग्रै­वे­य­का­णां पृ­थ­ग्ग्र­ह­णं क­ल्पा­ती­त­त्व­ज्ञा­प­ना­र्थं­, न­व­श­ब्द­स्या­वृ­त्ति­क­र­ण­म् अ­नु­दि­श­सू­च- नार्थं । दिश आ­नु­पू­र्व्ये­णा­नु­दि­शं वि­मा­ना­नी­ति पू­र्व­प­दा­र्थ­प्र­धा­ना वृत्तिः दि­क्छ­ब्द­स्य श­र­दा­दि­त्वा­त् आकारां- तस्य वा­दि­शा­श­ब्द­स्य भावात् त­त्सा­ह­च­र्या­द् इंद्रा अप्य् अ­नु­दि­शा­स् ते च नव संति ग्रै­वे­य­का­णा­म् उ­प­री­ति श्र­व­णा­त् ॥ ननु च सौ­ध­र्मै­शा­न­योः के­षां­चि­द् अप्य् उ­प­रि­भा­वा­भा­वा­द् अ­व्या­प­क­तो­प­रि­भा­व­स्य स्याद् इत्य् आ­शं­का­या­म् इदम् आ­ह­;­ — सौ­ध­र्मै­शा­न­यो­र् देवा ज्यो­ति­षा­मु­प­रि स्थिताः । नो­प­र्यु­प­रि­भा­व­स्य ते­ना­व्या­प­क­ता भवेत् ॥  ॥ १५कुतः पुनर् द्वयोर् द्वयोर् उ­प­र्यु­प­रि­भा­वः प्रा­ग्ग्रै­वे­य­के­भ्य एवेत्य् आ­ह­;­ — सौ­ध­र्मे­त्या­दि­सू­त्रे च द्वं­द्व­वृ­त्ति­र् वि­भा­व्य­ते । सौ­ध­र्मा­दि­वि­मा­ना­ना­म् उ­प­र्यु­प­रि नान्यथा ॥  ॥ आ­न­त­प्रा­ण­त­द्वं­द्व­मा­र­णा­च्यु­त­यो­र् इति । सू­च­ना­द् अंतशः सा च कल्पेष्व् ए­वै­क­श­स् ततः ॥  ॥ ग्रै­वे­य­के­षु नवसु न­व­स्व­नु­दि­शे­ष्व् इयं । ततो नु­त्त­र­सं­ज्ञा­नां पंचानां सेष्यते र्थतः ॥  ॥ सौ­ध­र्मे­त्या­दि­सू­त्रे नि­र्दि­ष्टा­नां सौ­ध­र्मे­शा­ना­दी­नां श्रे­णीं­द्र­क­प्र­की­र्ण­का­त्म­क­प­ट­ल­भा­वा­प­न्ना­नां वि­मा­ना­ना- २०म् उ­प­र्यु­प­रि द्वं­द्व­व­र्त­नं वि­भा­व्य­ते आ­न­त­प्रा­ण­त­द्वं­द्व­म् अ­नं­त­मा­र­णा­च्यु­त­यो­र् इति सू­च­ना­द् अ­न्या­वृ­त्त्य­क­र­णे प्रयो- ज­ना­भा­वा­त् । तच् च द्वं­द्व­व­र्त­नं कल्पेष्व् एव वि­भा­व्य­ते । तदंते वृ­त्त्य­क­र­णा­त् प्राग् एव सौ­ध­र्मै­शा­न­योः सान- त्कु­मा­र­मा­हें­द्र­यो­र् इत्य् अ­वृ­त्य­क­र­णा­त् । तत एव नवसु ग्रै­वे­य­के­ष्व् एकशो वर्तनं वि­भा­व्य­ते । न­व­स्व­नु­दि­शे­षु च तत्र दि­ग्वि­दि­ग्व­र्त्ये­कै­क­वि­मा­न­म­ध्य­ग­स्यें­द्र­क­वि­मा­न­स्यै­क­त्वा­त् । तत ए­वा­नु­त्त­र­सं­ज्ञा­नां पं­चा­ना­म् एकशो वर्तनं वि­भा­व्य­ते दि­ग्व­क­र्त्ये­कै­क­वि­भा­न­म­ध्य­ग­स्यें­द्र­क­स्य स­र्वा­र्थ­सि­द्ध­स्यै­क­त्वा­त् । अ­र्थ­त­श् चैवं वि­भा­व्य­ते अन्य- २५थो­क्त­नि­र्दे­श­क्र­म­स्य प्र­यो­ज­ना­नु­प­प­त्तेः ॥ ते च सू­त्रि­ते­षु सौ­ध­र्मा­दि­षु कल्पेषु क­ल्पा­ती­ते­षु च वै­मा­नि­का देवाः — स्थि­ति­प्र­भा­व­सु­ख­द्यु­ति­ले­श्या­वि­शु­द्धीं­द्रि­या­व­धि­वि­ष­य­तो धिकाः ॥ २० ॥ स्वो­पा­त्ता­यु­ष उ­द­या­त् तस्मिन् भवे तेन श­री­रे­णा­व­स्था­नं स्थितिः, शा­पा­नु­ग्र­ह­ण­ल­क्ष­णः प्र­भा­वः­, स­द्वे­द्यो­द­ये स­ती­ष्ट­वि­ष­या­नु­भ­व­नं सुखं, श­री­र­व­स­ना­भ­र­णा­दि­दी­प्ति­र् द्युतिः, क­षा­या­नु­रं­जि­ता यो­ग­प्र­वृ­त्ति­र् लेश्योक्ता तस्या ३०वि­शु­द्धि­र् ले­श्या­वि­शु­द्धिः­, इं­द्रि­य­स्या­व­धे­श् च विषयो गोचरः प्र­त्ये­यः­, वि­ष­य­श­ब्द­स्यें­द्रि­या­व­धि­भ्यां प्र­त्ये­क­म् अ- भि­सं­बं­धा­त् अ­न्य­थो­प­र्यु­प­रि दे­वा­ना­म् इं­द्रि­या­दि­वृ­द्धि­प्र­सं­गा­त् सि­द्धां­त­वि­रो­धा­प­त्तेः । स्थि­त्या­दी­नां द्वंद्वे स्थि­ति­श­ब्द­स्या­दौ ग्रहणं त­त्पू­र्व­क­त्वा­त् प्र­भा­वा­दी­नां । तेभ्यस् ततः इत्य् अ­त्रो­पा­दा­ने ऽ­ही­य­र­हो­रि­त­सिः तैर् वा ततस् तसि प्र­क­र­णे आ­ट्या­दि­भ्य उ­प­सं­ख्या­न­म् इतिऽ तसिः । उ­प­र्यु­प­रि वै­मा­नि­का इति चा­नु­व­र्त­ते तेनै- वम् अ­भि­सं­बं­धः क्रियते उ­प­र्यु­प­रि वै­मा­नि­काः प्र­ति­क­ल्पं प्र­ति­प्र­स्ता­रं च स्थि­त्या­दि­भि­र् अधिका इति ॥ ३८३कुतस् ते तथा सिद्धा इत्य् आ­ह­;­ — स­प्त­भि­स् ते तथा ज्ञेयाः स्थि­त्या­दि­भि­र् अ­सं­श­यं । तेषाम् इह म­नु­ष्या­दौ ता­र­त­म्य­स्य द­र्श­ना­त् ॥  ॥ म­नु­ष्या­दौ स्थितेस् ता­व­त्ता­र­त­म्य­स्य द­र्श­ना­द् दे­वा­ना­म् उ­प­र्यु­प­रि स्थि­त्या­धि­क्यं दृष्टं सं­भा­व्य­ते । येषाम् अपि समाना स्थितिः तेषाम् अपि गुणतो धि­क­त्व­सि­द्धेः प्र­भा­व­स्य ता­र­त­म्य­द­र्श­नं ते­ना­धि­कं । यः प्रभावः सौधर्म- ०५कल्पे नि­ग्र­हा­नु­ग्र­ह­ण­प­रा­भि­यो­गा­दि­षु त­द­नं­त­गु­ण­त्वा­द् उ­प­र्यु­प­रि देवानां केवलं मं­दा­भि­मा­न­त­या­ल्प­सं­क्ले­श­त­या च न प्र­व­र्त­नं । एवम् इह सुखस्य ता­र­त­म्य­द­र्श­ना­त् तेषां सु­खे­ना­धि­क्यं । द्युत्या ता­र­त­म्य­द­र्श­ना­द् इति द्युत्या- धिक्यं । ले­श्या­वि­शु­द्धे­स् ता­र­त­म्य­द­र्श­ना­त् त­या­धि­क्यं­, स­मा­न­ले­श्या­ना­म् अपि क­र्म­वि­शु­द्ध्य­धि­क­त्व­सि­द्धेः । इं­द्रि­य­वि­ष­य­स्य ता­र­त­म्य­द­र्श­ना­द् इं­द्रि­य­वि­ष­ये­णा­धि­क्यं । त­द्व­द­व­धि­वि­ष­ये­ण तथा सं­भा­व­ना­यां बा­ध­का­भा­वा­त् ॥ ग­त्या­दि­भि­र् अ­धि­क­त्व­प्र­सं­गे त­न्नि­वृ­त्त्य­र्थ­म् आ­ह­;­ — १०ग­ति­श­री­र­प­रि­ग्र­हा­भि­मा­न­तो हीनाः ॥ २१ ॥ उ­भ­य­नि­मि­त्त­व­शा­द् दे­शां­त­र­प्रा­प्ति­नि­मि­त्तः का­य­प­रि­स्पं­दो गतिः, श­री­र­म् इह वै­क्रि­यि­क­म् उ­क्त­ल­क्ष­णं ग्राह्यं, लो­भ­क­षा­यो­द­या­न् मूर्छा प­रि­ग्र­हो व­क्ष्य­मा­णः­, मा­न­क­षा­यो­द­या­त् प्र­ति­यो­गे­ष्व् अ­प्र­ण­ति­प­रि­णा­मो ऽ­भि­मा­नः । ग­ति­श­री­र­प­रि­ग्र­हा­भि­मा­नै­र् ग­ति­श­री­र­प­रि­ग्र­हा­भि­मा­न­तः उ­प­र्यु­प­रि वै­मा­नि­काः प्र­ति­क­ल्पं प्र­ति­प्र­स्ता­रं च हीनाः प्र­त्ये­त­व्याः ॥ कुतस् ते तथेत्य् आ­ह­;­ — १५उ­प­र्यु­प­रि ते हीना ग­त्या­दि­भि­र् अ­सं­भ­वा­त् । त­त्का­र­ण­प्र­क­र्ष­स्य प­रि­णा­म­वि­शे­ष­तः ॥  ॥ गत्या तावद् उ­प­र्यु­प­रि हीना देवास् त­त्का­र­ण­स्य वि­ष­या­भि­ष्व् अं­गो­द्रे­क­स्य ही­न­त्वा­त् तथा प­रि­णा­मे­नो­त्प­त्तेः । श­री­रे­णा­पि हीनास् त­त्का­र­ण­स्य प्र­वृ­द्ध­श­री­र­ना­म­क­र्मो­द­य­स्य ही­न­त्वा­त् । सौ­ध­र्मै­शा­न­यो­र् देवानां शरीरं सप्त- र­त्नि­प्र­मा­णं­, सा­न­त्कु­मा­र­मा­हें­द्र­यो­र् अ­र­त्नि­ही­नं­, ततो प्य् अ­र­त्नि­ही­नं का­पि­ष्टां­ते­षु­, ततो पि स­ह­स्रा­रां­ते­ष्व् अ­र­त्नि­ही­नं­, ततो प्य् आ­न­त­प्रा­ण­त­यो­र् अ­र्ध­र­त्नि­ही­नं­, ततो प्य् आ­र­णा­च्यु­त­योः­, ततो प्य् अ­धो­ग्रै­वे­य­के­षु­, ततो म­ध्य­ग्रै­वे­य­के­षु­, ततो २०प्य् उपरि ग्रै­वे­य­के­ष्व् अ­नु­दि­श­वि­मा­ने­षु च, ततो नु­त्त­रे­षु त­त्रा­र­त्नि­मा­त्र­त्वा­द् दे­व­श­री­र­स्ये­ति हि श्रुतिः । प­रि­ग्र­हे- णापि वि­मा­न­प­रि­वा­रा­दि­ल­क्ष­णे­न हीनाः त­त्का­र­ण­स्य प्र­कृ­ष्ट­स्या­भा­वा­त् । सौ­ध­र्मा­दि­षु हि दे­वा­ना­म् उ­प­र्यु­प­रि ना­म­क­र्म­वि­शे­षो ल्पा­ल्प­त­रा­ल्प­त­म­वि­मा­न­प­रि­वा­र­हे­तु­र् अं­त­रं­गो ब­हि­रं­ग­स् तु क्षे­त्र­वि­शे­षा­दि­र् इति का­र­णा­प­क­र्ष- ता­र­त­म्या­त् का­र्या­प­क­र्ष­ता­र­त­म्या सिद्धिः । कुतो भि­मा­ने­न हीनास् ते ? त­त्का­र­ण­प्र­क­र्ष­स्या­भा­वा­द् एव । किं पुनर् अ- भि­मा­न­का­र­णं ? श­री­रि­णा­म­प्र­त­नु­क­षा­य­त्वं मनसः संक्लेशो व­धि­शु­द्धि­वि­र­हा­द् अ­त­त्त्वा­व­लो­क­न­म् अ­सं­वे­ग­प­रि­णा­म­श् च २५तस्य हा­नि­ता­र­त­म्या­द् उ­प­र्यु­प­रि दे­वा­ना­म् अ­भि­मा­न­हा­नि­ता­र­त­म्यं तत् पुनर् अ­भि­मा­न­का­र­ण­स्य हा­नि­ता­र­त­म्यं तत्प्र- ति­प­क्ष­भू­ता­ना­म् अ­त­नु­क­षा­य­त्वा­ल्प­सं­क्ले­शा­व­धि­वि­शु­द्धि­त­त्त्वा­व­लो­क­न­सं­वे­ग­प­रि­णा­मा­धि­क्या­नां ता­र­त­म्या­द् उ­प­प­द्य­ते पू­र्व­ज­न्मो­पा­त्त­वि­शु­द्धा­ध्य­व­सा­य­प्र­क­र्ष­ता­र­त­म्या­द् उ­प­र्यु­प­रि तेषाम् उ­प­पा­द­स्य घ­ट­ना­च् च ॥ कथं पुनर् उ­प­र्यु­प­रि­भा­वो वै­मा­नि­का­नां सं­ग­च्छ­त इत्य् आ­शं­का­या­म् इदम् आ­ह­;­ — स्थि­त्या­दि­भि­स् त­था­धि­क्य­स्या­न्य­था­नु­प­प­त्ति­तः । नो­प­र्यु­प­रि­भा­व­स्य तेषां सं­के­ति­सं­ग­तिः ॥  ॥ ३०पू­र्व­ज­न्म­भा­वि­स्व­प­रि­णा­म­वि­शे­ष­वि­शु­द्धि­ता­र­त­म्यो­पा­त्त­शु­भ­क­र्म­वि­शे­ष­प्र­क­र्ष­ता­र­त­म्या­त् स्थि­त्या­दि­भि­र् आधिक्यं तावद् वै­मा­नि­का­नां सूत्रितं सर्वथा बा­ध­क­वि­धु­र­त्वा­त् त­द­न्य­था­नु­प­प­त्त्या च तेषाम् उ­प­र्यु­प­रि­भा­व­स्य संगतिः । पू­र्व­ज­न्म­भा­वि­स्व­प­रि­णा­म­वि­शे­ष­वि­शु­द्धि­ता­र­त­म्यो­पा­त्त­शु­भ­क­र्म­ता­र­त­म्या­त् स्थि­त्या­दि­भि­र् आ­धि­क्य­स्य द­र्श­ना­त् क्षी­णा­न्य­था­नु­प­प­त्ति­र् इति चेन् न, त­दा­धि­क्य­वि­शे­ष­स्य तेषाम् उ­प­र्यु­प­रि­भा­वे­ना­न्य­था­नु­प­प­त्ति­सि­द्धेः ॥ ३८४अ­था­द्ये­षु त्रिषु नि­का­ये­षु ले­श्या­वि­धा­न­म् उक्तं वै­मा­नि­क­नि­का­ये सं­प्र­त्यु­च्य­ते­;­ — पी­त­प­द्म­शु­क्ल­ले­श्या द्वि­त्रि­शे­षे­षु ॥ २२ ॥ ननु च पूर्वम् ए­त­द्व­क्त­व्यं तत्र पुनर् ले­श्या­भा­वा­त् सूत्रस्य ला­घ­वो­प­प­त्तेः आ­दि­त­स् त्रिषु पी­तां­त­ले­श्याः ततः पी­त­प­द्म­शु­क्ला द्वि­त्रि­शे­षे­ष्व् इति । तद् अ­स­त्­, तत्र सै­ध­र्मा­दि­ग्र­ह­णे सू­त्र­गौ­र­प्र­सं­गा­द् अ­ग्र­ह­णे भि­सं­बं­धा­नु­प­प­त्तेः ०५सं­क्षे­पा­र्थ­म् इहैव व­च­नो­प­प­त्तेः । पी­त­प­द्म­शु­क्ला­नां द्वंद्वे पी­त­प­द्म­यो­र् उ­त्त­र­प­दि­कं ह्रस्वत्वं द्रु­ता­पा­त्त­प­र­क­र­णा­न् म- ध्य­म­वि­डं­बि­त­यो­र् उ­प­सं­ख्या­न­म् इत्य् आ­चा­र्य­व­च­न­द­र्श­ना­त् म­ध्य­मा­श­ब्द­स्य वि­डं­बि­तो­त्त­र­प­दे द्वंद्वे पि ह्र­स्व­त्व­सि­द्धेः । ततः पी­त­प­द्म­शु­क्ल­ले­श्याः येषां देवानां ते पी­त­प­द्म­शु­क्ल­ले­श्या इति द्वं­द्व­पू­र्वा­न्य् अ­प­दा­र्था वृत्तिः । द्वित्रिशे- षेष्व् इत्य् अ­धि­क­र­ण­नि­र्दे­शा­द् द्व­या­दि­वि­क­ल्पा­दी­ना­म् आ­धा­र­त्व­सि­द्धेः ॥ कथं पुनः पी­ता­द­यो लेश्यास् त­दा­धे­या­नः देवानां विज्ञेया इत्य् आ­वे­द्य­ते­;­ — १०लेश्याः पी­ता­द­य­स् तेषां सू­त्र­वा­क्य­प्र­भे­द­तः । प्र­त्ये­त­व्याः प्र­पं­चे­न य­था­ग­म­म् अ­सं­श­यं ॥  ॥ द्वयोः सौ­ध­र्मै­शा­न­योः सा­न­त्कु­मा­र­मा­हें­द्र­यो­श् च पी­त­ले­श्याः द्वयोर् ब्र­ह्म­लां­त­व­क­ल्प­योः शु­क्ल­स­ता­र­क­ल्प- योश् च प­द्म­ले­श्याः­, द्वयोर् आ­न­त­प्रा­ण­त­यो­र् आ­र­णा­च्यु­त­यो­श् च शु­क्ल­ले­श्याः­, त्रिष्व् अ­धो­ग्रै­वे­य­के­षु त्रिषु म­ध्य­म­ग्रै­वे­य­के­षु त्रि­षू­प­रि­ग्रै­वे­य­के­षु च शु­क्ल­ले­श्याः । शेषेष्व् अ­नु­दि­शे­षु पंचस्व् अ­नु­त्त­रे­षु च शु­क्ल­ले­श्या इति सू­त्र­वा­क्य­प्र­भे­द­तां प्र­त्ये­त­व्याः । च­तुः­शे­षे­ष्व् इति वक्तव्यं स्प­ष्टा­र्थ­म् इति चेत् न, अ­वि­शे­षे­ण चतुर्षु मा­हें­द्रां­ते­षु पीतायाः १५प्र­सं­गा­त्­, चतुर्षु च स­ह­स्रां­ते­षु कल्पेषु पद्मायाः प्रसक्तेः शेषेषु चा­न­ता­दि­षु शु­क्ल­ले­श्या­याः स­म­नु­षं­गा­त् त­था­चा­र्य­वि­रो­धः स्यात् । तत्र हि सौ­ध­र्मै­शा­न­योः देवानां पीता ले­श्ये­ष्य­ते­, सा­न­त्कु­मा­र­मा­हें­द्र­योः पीत- पद्मा, ततः का­पि­ष्टां­ते­षु पद्मा, ततः स­ह­स्रा­रां­ते­षु प­द्म­शु­क्ला­, ततो ऽ­च्यु­तां­ते­षु शुक्ला, ततः शेषेषु परम- शुक्लेति । कथं सू­त्रे­णा­न­भि­हि­तो­यं विशेषः प्र­ती­य­ते ? । पी­ता­ग्र­ह­णे­न पी­त­प­द्म­योः सं­ग्र­हा­त् प­द्मा­ग्र­ह­णे­न प­द्म­शु­क्ल­योः इत्य् आहुः । कथं ? तथा लोके श­ब्द­व्य­व­हा­र­द­र्श­ना­त् । छत्रिणो ग­च्छं­ती­ति यथा छ­त्रि­स­ह­च­रि- २०तानाम् अ­छ­त्रि­णा­म् अपि छ­त्रि­व्य­प­दे­शा­त् । पा­ठां­त­रे पि यथा व्या­ख्या­ना­द् अदोष इति चेन् न, अ­नि­ष्ट­शं­का­नि- वृ­त्त्य­र्थ­त्वा­त् । द्वि­त्रे­शे­षे­ष्व् इति पाठस्य च­तुः­शे­षे­ष्व् इति तु पाठे चतुर्णां च­तु­र्णा­म् उ­प­र्यु­प­रि­भा­वे ऽनिष्टः शक्येत त­न्नि­वृ­त्ति­र् य­था­न्या­स­व­च­ने कृता भवति । य­था­सं­ख्य­प्र­सं­गा­द् अत्राप्य् अ­नि­ष्ट­म् इति चेन् न, द्व्या­दि­श­ब्दा­ना­म् अं­त­र्नी­त- वी­प्सा­र्थ­त्वा­द् द्वि­भो­ज­ना­दि­व­त् । दिने दिने द्वि­भो­ज­ने यस्य स द्वि­भो­ज­न इ­त्या­द­यो य­था­न्त­र्नी­त­वी­प्सा­र्था- स् त­थो­प­र्यु­प­रि द्वयोर् द्वयोस् त्रिषु शेषेषु शेषेष्व् इत्य् अं­त­र्नी­त­वी­प्सा­र्था द्व्या­दि­श­ब्दा इह व्या­ख्या­यं­ते­, ततो न यथा- २५सं­ख्य­प्र­सं­गो वा­क्य­भे­दा­द् व्या­ख्या­ना­च् च । पी­त­मि­श्र­प­द्म­मि­श्र­प­द्म­शु­क्ल­ले­श्या द्वि­द्वि­च­तुः­शे­षे­ष्व् इति पा­ठां­त­र­म् अन्ये म­न्यं­ते­, तत्र सू­त्र­गौ­र­वं त­द­व­स्थं । अ­थ­वा­स्तु य­था­सं­ख्य­म् अ­भि­सं­बं­ध­स्था­पि ना­नि­ष्ट­प्र­सं­गः । कथं ? द्वयोः यु­ग­ल­योः पी­त­ले­श्या­, सा­न­त्कु­मा­र­मा­हें­द्र­योः प­द्म­ले­श्या­याः अ­वि­व­क्षा­तः ब्र­ह्म­लो­का­दि­षु त्रिषु क­ल्प­यु­ग­ले­षु प­द्म­ले­श्या शेषेषु स­त्ता­रा­दि­षु शु­क्ल­ले­श्या प­द्म­ले­श्या­या अ­वि­व­क्षा­तः इत्य् उक्तौ अ­भि­सं­बं­धा­त् । ततो न कश्चिद् आ­र्ष­वि­रो­धः ॥ ३०लेश्या नि­र्दे­श­तः साध्या कृ­ष्णे­त्या­दि­स्व­रू­प­तः । वर्णतो भ्र­म­रा­दी­नां छायां बिभ्रति बाह्यतः ॥  ॥ अ­नं­त­भे­द­मा­सां स्याद् व­र्णां­त­र­म् अपि स्फुटं । ए­क­द्वि­त्रि­क­सं­ख्या­दि­कृ­ष्णा­दि­गु­ण­यो­ग­तः ॥  ॥ त­थां­तः­प­रि­णा­मे­न सा­ध्य­जी­व­स्य तत्त्वतः । स चा­सं­ख्या­त­लो­का­त्म­प्र­दे­श­प­रि­मा­ण­कः ॥  ॥ त­त्क­षा­यो­द­य­स्था­ने­ष्व् इ­य­त्सू­त्कृ­ष्ट­म् अ­ध्य­म­– । ज­घ­न्या­त्म­क­रू­पे­षु क्ले­श­हा­न्या नि­व­र्त­ना­त् ॥  ॥ कृ­ष्णा­द­यो ऽ­शु­भा­स् तिस्रो वि­व­र्तं­ते श­री­रि­णः । ज­घ­न्य­म­ध्य­मो­त्कृ­ष्टे­ष्व् अं­शां­शे­षु वि­वृ­द्धि­तः ॥  ॥ ३८५वि­शु­द्धे­र् उ­त्त­रा­स् तिस्रः शुभा एवं वि­प­र्य­या­त् । वि­शु­द्धि­हा­न्या सं­क्ले­श­वृ­द्ध्या चैव शु­भे­त­राः ॥  ॥ एकैका चाप्य् अ­सं­ख्ये­य­लो­का­त्मा व्य­व­सा­य­भृ­त् । ले­श्या­वि­शे­ष­तो ज्ञेयाः क­षा­यो­द­य­भे­द­तः ॥  ॥ तथा सं­क्र­म­तः साध्या लेश्याः क्ले­श­वि­शु­द्धि­जा­त् । क्लि­श्य­मा­न­स्य कृष्णायां न ले­श्यां­त­र­सं­क्र­मः ॥  ॥ तस्याम् एव तु ष­ट्स्था­न­प­ति­ते­न वि­व­र्ध­ते । हीयते च पुमान् एष सं­क्र­मे­ण नि­ज­क्र­मा­त् ॥ १० ॥ ०५कृष्णा प्रा­थ­मि­क­क्ले­श­स्था­ना­द् धि प­रि­व­र्ध­ते । सं­ख्ये­या­द् अप्य् अ­सं­ख्ये­य­भा­ग­तः स्व­नि­मि­त्त­तः ॥ ११ ॥ सं­ख्ये­या­दि­गु­णा­द् वापि ना­न्य­थे­ति वि­नि­श्च­यः । ले­श्यां­त­र­स्य कृष्णातो ऽ­शु­भ­स्या­न्य­स्य बा­ध­ना­त् ॥ १२ ॥ त­त्कृ­ष्ण­ले­श्य­तः स्था­ना­द्धी­य­मा­नो वि­ही­य­ते । कृ­ष्णा­या­म् एव नान्यस्यां लेश्यायां हे­त्व­भा­व­तः ॥ १३ ॥ सा­द्य­नं­ता­दि­भा­गा­द् वा सं­ख्या­ता­दि­गु­णा­त् तथा । हीयते नान्यथा स्था­न­ष­ट्क­सं­क्र­म­तो सुभृत् ॥ १४ ॥ य­दा­नं­त­गु­णा हानिः कृष्णायाः सं­क्र­म­स् तदा । नीलाया उ­त्त­म­स्था­ने त­ल्ले­श्यां­त­र­सं­क्र­मः ॥ १५ ॥ १०एवं वि­शु­द्धि­वृ­द्धौ स्याच् छु­क्ल­ले­श्य­स्य संक्रमः । शु­क्ला­या­म् एव नान्यत्र लेश्या ए­वा­व­सा­न­तः ॥ १६ ॥ तथा वि­शु­द्धि­हा­न्यां स्यात् त­ल्ले­श्यां­त­र­सं­क्र­मः । अ­नं­त­गु­ण­हा­न्यै­व ना­न्य­हा­न्या क­दा­च­न ॥ १७ ॥ मध्ये ले­श्या­च­तु­ष्क­स्य शु­द्धि­सं­क्ले­श­यो­र् नृणां । हानौ वृद्धौ च वि­ज्ञे­य­स् तेषां स्व­प­र­सं­क्र­मः ॥ १८ ॥ तथैव कर्मतो लेश्याः साध्याः षड् अपि भेदतः । फ­ल­ल­क्ष­ण­दृ­ष्टां­त­सा­म­र्थ्या­त् त­त्त्व­वे­दि­भिः ॥ १९ ॥ आद्या तु स्कं­ध­भे­दे­च्छा वि­ट­प­च्छे­द­शे­मु­पी । परा च शा­खा­छे­दी­च्छा­द् अ­नु­शा­ख­छि­दै­ष­णा ॥ २० ॥ १५पिं­डि­का­छे­द­ने­च्छा न स्वयं प­ति­त­मा­त्र­क । फ­ला­दि­त्सा च कृ­ष्णा­दि­ले­श्या­नां भ­क्ष­णे­च्छ­या ॥ २१ ॥ तथा ल­क्ष­ण­तो लेश्याः साध्याः सिद्धाः प्र­मा­ण­तः । परान् अ­नु­भ­या­दिः स्यात् कृ­ष्णा­या­स् तत्र लक्षणः ॥ २२ ॥ अ­ल­स्या­दि­स् तु नीलाया मा­त्स­र्या­दिः पुनः स्फुटं । कापोत्या दृ­ढ­मै­त्र्या­दिः पीतायाः स­त्य­वा­दि­ता ॥ २३ ॥ प्रभृति प­द्म­ले­श्या­याः शुक्लायाः प्र­श­मा­दि­कं । गत्या लेश्यास् तथा ज्ञेयाः प्राणिनां ब­हु­भे­द­या ॥ २४ ॥ प्र­त्यं­श­कं स­मा­ख्या­ताः ष­ङ्विं­श­ति­र् इ­हां­श­काः । तत्राष्टौ म­ध्य­मा­स् तावद् आयुषो बं­ध­हे­त­वः ॥ २५ ॥ २०आ­र्षो­प­दे­श­तः सिद्धाः शेषास् तु ग­ति­हे­त­वः । पु­ण्य­पा­प­वि­शे­षा­णा­म् उ­प­चा­र­त­या हि ते ॥ २६ ॥ भ­वा­यु­र्ग­ति­भे­दा­नां कारणं ना­म­भे­द­व­त् । शु­क्लो­त्कृ­ष्टां­श­का­द् आत्मा भवेत् स­र्वा­र्थ­सि­द्धि­गः ॥ २७ ॥ कृ­ष्णो­त्कृ­ष्टां­श­का­त् तु स्याद् अ­प्र­ति­ष्ठा­न­गा­म्य् असौ । शे­षां­श­क­व­शा­न् ना­ना­ग­ति­भा­ग् अ­व­ग­म्य­ता­म् ॥ २८ ॥ य­था­ग­मं प्र­पं­चे­न वि­द्या­नं­द­म­हो­द­या । स्वा­मि­त्वे­न तथा साध्या लेश्या सा­ध­न­तो पि च ॥ २९ ॥ संख्यातः क्षे­त्र­त­श् चापि स्प­र्श­ना­त् कालतो ṃ­त­रा­त् । भावाच् चा­ल्प­ब­हु­त्वा­च् च पू­र्व­सू­त्रो­क्त­नी­ति­तः ॥ ३० ॥ २५प्रा­ग्ग्रै­वे­य­के­भ्यः कल्पाः ॥ २३ ॥ सौ­ध­र्मा­दि­ग्र­ह­ण­म् अ­नु­व­र्त­ते­, ते­ना­य­म् अ­र्थः­–­सौ­ध­र्मा­द­यः प्रा­ग्ग्रै­वे­य­के­भ्यः कल्पा इति । सौ­ध­र्मा­दि­सू­त्रा- नं­त­र­म् इदं सूत्रं व­क्त­व्य­म् इति चेन् न, स्थि­ति­प्र­भा­वा­दि­सू­त्र­त्र­य­स्य व्य­व­धा­न­प्र­सं­गा­त् । सति व्य­व­धा­ने ऽनेन वि­धी­य­मा­नो र्थः कल्पेष्व् एव स्याद् अ­नं­त­र­त्वा­त् ॥ के पुनः क­ल्पा­ती­ता इत्य् आ­ह­;­ — कल्पाः प्राग् एव ते बोध्या ग्रै­वे­य­क­वि­मा­न­तः । त­दा­द­य­स् तु सा­म­र्थ्या­त् क­ल्पा­ती­ताः प्र­ती­ति­तः ॥  ॥ ३०ननु च प­रि­शे­षा­द् ग्रै­वे­य­का­दी­नां क­ल्पा­ती­त­त्व­सि­द्धौ भ­व­न­वा­स्या­दी­नां क­ल्पा­ती­त­त्व­प्र­सं­ग इति चेन् न, उ­प­र्यु­प­री­त्य् अ­नु­व­र्त­ना­त् ॥ ब्र­ह्म­लो­का­ल­या लौ­कां­ति­काः ॥ २४ ॥ ए­त्या­स्मिं­ल् लीयत इत्य् आलयो निवासः । ब्र­ह्म­लो­क आलयो येषां ते ब्र­ह्म­लो­का­ल­याः । स­र्व­ब्र­ह्म­लो­क­दे- वानां लौ­कां­ति­क­त्व­प्र­सं­ग इति चेन् न, लो­कां­तो­प­श्ले­षा­त् । ब्र­ह्म­लो­क­स्यां­तो हि लोकांतः लोकांते भवा ३८६लौ­कां­ति­का इति न सर्वत्र ब्र­ह्म­लो­क­दे­वा­स् तथा । अथवा लोकः संसारः ज­न्म­ज­रा­मृ­त्यु­सं­की­र्णः तस्यांतो लोकांतः त­त्प्र­यो­ज­ना लौ­कां­ति­काः । ते हि प­री­त­सं­सा­राः ततश् च्युत्वा एकं ग­र्भ­वा­स­म् अवाप्य परि- निर्वांति ॥ किं पुनर् अनेन सूत्रेण क्रियत इत्य् आ­ह­;­ — तत्र लौ­कां­ति­का देवा ब्र­ह्म­लो­का­ल­या इति । सू­च­ना­त् क­ल्प­वा­सि­त्वं तेषां नि­य­त­म् उच्यते ॥  ॥ ०५लौ­कां­ति­का­नां क­ल्पो­प­प­न्न­क­ल्पा­ती­ते­भ्यो न्यत्वं मा भूद् इति तेषां क­ल्प­वा­सि­नि­य­मो ऽनेन क्रियते न ततो देवानां च­तु­र्णि­का­य­त्व­नि­य­मो वि­रु­ध्य­ते ॥ त­द्वि­शे­ष­प्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — सा­र­स्व­ता­द् इत्य् अ­व­न्ह्य­रु­ण­ग­र्द­तो­य­तु­षि­ता­व्या­बा­धा­रि­ष्टा­श् च ॥ २५ ॥ किम् इमे सा­र­स्व­ता­द­यः पू­र्वो­त्त­रा­दि­दि­क्षु य­था­क्र­मं । तद् य­था­–­अ­रु­ण­स­मु­द्र­प्र­भ­वो मूले सं­ख्ये­य­यो­ज­न- १०वि­स्ता­र­स् तमसः स्कंधः स­मु­द्र­व­ल­या­कृ­ति­र् इति ती­व्रां­ध­का­र­प­रि­णा­मः स ऊर्ध्वं क्र­म­वृ­द्ध्या गच्छन् मध्ये ṃते वा सं­ख्ये­य­यो­ज­न­बा­हु­ल्यः अ­रि­ष्ट­वि­मा­न­स्या­धो­भा­गे समेतः कु­क्कु­ट­कु­टी­व­द­व­स्थि­तः । त­स्यो­प­रि त­मो­रा­ज- योष्टा व्यु­त्प­त्त्या­रि­ष्टें­द्र­क­वि­मा­न­स­म­प्रा­णि­ध­यः । तत्र च­त­सृ­ष्व् अपि दिक्षु द्वंद्वं गतास् ति­र्य­गा­लो­कां­ता­त् त­दं­त­रे­षु पू­र्वो­त्त­र­को­णा­दि­षु सा­र­स्व­ता­द­यो य­था­क्र­मं वे­दि­त­व्याः । च­श­ब्द­स­मु­च्चि­ताः सा­र­स्व­ता­द्यं­त­रा­ल­व­र्ति­नः परे ऽ­ग्न्या­भ­सू­र्या­भा­द­यो द्वं­द्व­वृ­त्त्या स्थिताः प्र­त्ये­त­व्याः । तद् य­था­–­सा­र­स्व­ता­दि­त्य­यो­र् अं­त­रा­ले ऽ­ग्न्या­भ­सू­र्या­भाः­, १५आ­दि­त्य­व­ह्न­यो­श् चं­द्रा­भ­स­त्या­भाः­, व­ह्न्य­रु­ण­योः श्रे­य­स्क­र­क्षे­मं­क­राः­, अ­रु­ण­ग­र्द­तो­य­यो­र् वृ­ष­भे­ष्ट­का­म­चा­राः­, गर्द- तो­य­तु­षि­त­यो­र् नि­मा­ण­र­जो­दि­गं­त­र­क्षि­ताः­, तु­षि­ता­व्या­बा­ध­यो­र् आ­त्म­र­क्षि­त­स­र्व­र­क्षि­ताः­, अ­व्या­बा­धा­रि­ष्ट­यो­र् मरुद्व- सवः, अ­रि­ष्ट­सा­र­स्व­त­यो­र् अ­श्व­वि­श्वाः । तान्य् एतानि वि­मा­ना­नां नामानि त­न्नि­वा­सि­नां च देवानां त­त्सा­ह­च- र्यात् । तत्र सा­र­स्व­ताः स­प्त­श­त­सं­ख्याः­, आदित्या वह्नयः स­प्त­स­ह­स्रा­णि स­प्ता­धि­का­नि­, अ­रु­णा­श् च तावंत एव, ग­र्द­तो­या न­व­स­ह­स्रा­णि न­वो­त्त­रा­णि­, तु­षि­ता­श् च तावंत एव, अ­व्या­बा­धा ए­का­द­श­स­ह­स्रा­ण्य् ए­का­द­शा­नि­, २०अरिष्टा अपि तावंत एव । च­श­ब्द­स­मु­च्चि­ता­नां सं­ख्यो­च्य­ते­–­अ­ग्न्या­भे देवाः स­प्त­स­ह­स्रा­णि स­प्ता­धि­का­नि­, सूर्याभे न­व­न­वो­त्त­रा­णि­, चंद्राभे ए­का­द­शै­का­द­शो­त्त­रा­णि­, सत्याभे त्र­यो­द­श त्र­यो­द­शो­त्त­रा­णि­, श्रे­य­स्क­रे पंच- द­श­पं­च­द­शो­त्त­रा­णि­, क्षे­मं­क­रे स­प्त­द­श­स­प्त­द­शो­त्त­रा­णि­, वृ­ष­भे­ष्टे ए­को­न­विं­श­त्ये­को­ना­विं­श­त्य­धि­का­नि­, का­म­चा­रे ए­क­विं­श­त्ये­क­विं­श­त्य­धि­का­नि­, नि­र्मा­ण­र­ज­सि त्र­यो­विं­श­ति­त्र­यो­विं­श­त्य­धि­का­नि­, दि­गं­त­र­क्षि­ते पं­च­विं­श­ति­पं­च­विं- श­त्य­धि­का­नि­, आ­त्म­र­क्षि­ते स­प्त­विं­श­ति­स­प्त­विं­श­त्य­धि­का­नि­, स­र्व­र­क्षि­ते एकान् न त्रिं­श­दे­का­न् न त्रिं­श­द­धि­का­नि­, २५मरुति ए­क­त्रिं­श­दे­क­त्रिं­श­द­धि­का­नि­, वसुनि त्र­य­स्त्रिं­श­त्त्र­य­स्त्रिं­श­द­धि­का­नि­, अश्वे पं­च­त्रिं­श­त्पं­च­त्रिं­श­द­धि- कानि, विश्वे स­प्त­त्रिं­श­त्स­प्त­त्रिं­श­द­धि­का­नि । त एते च­तु­र्विं­श­ति­र् लौ­कां­ति­क­ग­णाः स­मु­दि­ताः च­त्वा­रिं­श­त्स- हस्राणि अ­ष्ट­स­प्त­ति­श् च शतानि ष­डु­त्त­रा­णि । सर्वे स्वतंत्राः ही­ना­धि­क­त्वा­भा­वा­त् । वि­ष­य­र­ति­वि­र­हा­द् दे- वर्षयः तत ए­वे­त­रे­षां दे­वा­ना­म् अ­र्च­नी­याः च­तु­र्द­श­पू­र्व­ध­राः सततं ज्ञा­न­भा­व­ना­व­हि­त­म­न­सः नित्यं संसारा- द् उद्विग्नाः अ­नि­त्या­श­र­णा­द्य­नु­प्रे­क्षा­व­हि­त­चे­त­सः ती­र्थ­क­र­निः­क्र­म­ण­प्र­बो­ध­न­प­राः ना­म­क­र्म­वि­शे­षो­द­या­द् उ­प­जा­यं­ते ॥ ३०ते न्व­र्थ­सं­ज्ञ­तां प्राप्ता भेदाः सा­र­स्व­ता­द­यः । ते­नै­क­च­र­मा­स् त­द्व­च्छ­क्रा­द्या­श् चो­प­ल­क्षि­ताः ॥  ॥ य­थै­क­च­र­मा लौ­कां­ति­काः सर्वे न्वर्थे संज्ञां प्राप्ताः सूत्रिताः तथा श­क्रा­द­य­श् च तेषाम् उ­प­ल­क्ष­ण­त्वा­त् ॥ क्व पुनर् द्वि­च­र­मा इत्य् आ­ह­;­ — वि­ज­या­दि­षु द्वि­च­र­माः ॥ २६ ॥ आ­दि­श­ब्दः प्र­का­रा­र्थः । कः प्रकारः ? स­म्य­ग्दृ­ष्टि­त्वे नि­र्ग्रं­थ­त्वे च स­त्यु­प­पा­दः । स च वि­ज­य­स्ये­व ३८७वै­ज­यं­ता­प­रा­जि­ता­ना­म् अ­नु­दि­शा­ना­म् अप्य् अस्तीति त­त्रा­दि­श­ब्दे­न गृह्यंते । स­र्वा­र्थ­सि­द्ध­स्य ग्र­ह­ण­प्र­सं­ग इति चेन् न, त­स्या­न्व­र्थ­सं­ज्ञा­क­र­णा­त् पृ­थ­गु­पा­दा­ना­च् च लौ­कां­ति­क­व­दे­क­च­र­म­त्व­सि­द्धेः । कथं पुनर् वि­ज­या­दी­नां द्वि­च­र­म­त्वं म­नु­ष्य­भ­वा­पे­क्षा­यां तथैव व्या­ख्या­प्र­ज्ञ­प्ति­दं­ड­के ऽ­भि­धा­ना­त् । दे­व­भ­वा­पे­क्षा­या­म् अपि त्रि­च­र­म­त्व­प्र­सं­गा­त् । म­नु­ष्य­भ­व­स्य पुनर् एकस्य मु­ख्य­च­र­म­त्वं येनैव नि­र्वा­ण­प्रा­प्तेः । अ­प­र­स्य तु च­र­म­प्र­त्या­स­त्ते­र् उ­प­च­रि­तं च­र­म­त्वं ०५स­जा­ती­य­स्य व्य­व­धा­य­क­स्या­भा­वा­त् तस्य त­त्प्र­त्या­स­त्ति­सि­द्धेः । द्वौ चरमौ म­नु­ष्य­भ­वौ येषां ते द्वि­च­र­माः देवाः वि­ज­या­दि­षु प्र­ति­प­त्त­व्याः । अ­था­न्य­त्र सौ­ध­र्मा­दि­षु कि­य­च्च­र­मा देवा इत्य् आ­वे­द­यि­तु­म् आ­ह­;­ — तथा द्वि­च­र­माः प्रोक्ता वि­ज­या­दि­षु यतो ऽमराः । ततो न्यत्र नियामो स्ति न म­नु­ष्य­भ­वे­ष्व् इह ॥  ॥ यतो लौ­कां­ति­का­नां स­र्वा­र्थ­सि­द्ध­स्य शक्रस्य च त­द­ग्र­म­हि­ष्या लो­क­पा­ला­दी­ना­म् ए­क­च­र­म­त्व­म् उक्तं तथा वि­ज­या­दि­दे­वा­नां द्वि­च­र­म­त्वं­, ततो न्यत्र सौ­ध­र्मा­दि­षु नियमो नास्तीति गम्यते ॥ १०इत्य् ए­का­द­श­भिः सूत्रैर् वै­मा­नि­क­नि­रू­प­णं । यु­क्त्या­ग­म­व­शा­दा­त्तं त­न्नि­का­य­च­तु­ष्ट­य­म् ॥  ॥ इति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे च­तु­र्था­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । औ­प­पा­दि­क­म­नु­ष्ये­भ्यः शे­षा­स्ति­र्य­ग्यो­न­यः ॥ २७ ॥ औ­प­पा­दि­का­श् च म­नु­ष्या­श् चौ­प­पा­दि­क­म­नु­ष्या इत्यत्र द्वंद्वे भ्य­र्हि­त­त्वा­द् औ­प­पा­दि­क­श­ब्द­स्य पू­र्व­नि­पा­तः । म­नु­ष्य­श­ब्द­स्या­ल्पा­क्ष­र­त्वे पि तस्माद् उ­त्त­र­त्र प्र­यो­गः­, अ­भ्य­र्हि­त­त्व­स्या­ल्पा­क्ष­रा­प­वा­द­त्वा­त् । तेभ्यो न्ये शेषाः १५सं­सा­रि­णः ति­र्य­ग्यो­न­यः प्र­त्ये­याः­, ति­र्य­ग्ना­म­क­र्मो­द­य­स­द्भा­वा­त् । न पुनः सिद्धाः सं­सा­रि­प्र­क­र­णे तदप्र- संगात् । कस्मात् पुनर् हि ते भि­धी­यं­ते ? ति­र्य­क्प्र­क­र­णे तेषाम् अ­भि­धा­ना­र्ह­त्वा­त् इत्य् आ­शं­क­मा­नं प्र­त्या­ह­;­ — स­र्व­लो­का­श्र­याः सिद्धास् तिर्यंचो प्य् अर्थतो ṃगिनः । सं­तौ­प­पा­दि­के भ्यस्ते म­नु­ष्ये­भ्यो पि चापरे ॥  ॥ इति सं­क्षे­प­त­स्ति­र्य­ग्यो­नि­जा­नां वि­नि­श्च­यः । कृतो त्र सू­त्र­का­रे­ण ल­क्ष­णा­वा­स­भे­द­तः ॥  ॥ अ­धो­लो­कं म­ध्य­लो­क­म् ऊ­र्ध्व­लो­कं चा­भि­धा­य यद् अत्र प्र­क­र­णा­भा­वे पि ति­र्य­ग्यो­नि­जा­नां नि­रू­प­णं सूत्रका- २०रेण कृतं तत् तेषां स­र्व­लो­क­श्र­य­त्व­प्र­ति­प­त्त्य­र्थं सं­क्षे­पा­र्थं च । ति­र्य­क्प्र­क­र­णे स्य सू­त्र­स्या­भि­धा­ने स­र्व­ति­र्य­ग्भे- द­व­च­ने सति सूत्रस्य गौ­र­व­प्र­सं­गा­त् स­र्व­लो­का­श्र­य­त्वं पुनर् एषां प­रि­शे­षा­त् योज्यते । ति­र्य­ग्यो­न­यो द्विविधाः सूक्ष्मा बा­द­रा­श् च, सू­क्ष्म­बा­द­र­ना­म­क­र्म­द्वै­वि­ध्या­त् । तत्र सूक्ष्माः स­र्व­लो­क­वा­सि­नः­, बा­द­रा­स् तु नि­य­ता­वा­सा इति नि­य­ता­वा­स­भे­द­नि­रू­प­णं ति­र्य­ग्यो­नि­श­ब्द­नि­रु­क्त­या ल­क्ष­ण­नि­रू­प­णं तिरश्ची न्य­ग्भू­तो­प­जा­ता योनिर् येषां ते ति­र्य­ग्यो­न­य इति । म­नु­ष्या­दी­नां के­षां­चि­त् प­रो­प­बा­ह्य­त्वा­त् ति­र्य­ग्यो­नि­त्व­प्र­सं­गा­द् इति चेन् न, ति­र्य­ग्ना­म- २५क­र्मो­द­ये सतीति व­च­ना­त् ॥ संप्रति भ­व­न­वा­सि­नां तावद् उ­त्कृ­ष्ट­स्थि­ति­प्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — स्थितिर् अ­सु­र­ना­ग­सु­प­र्ण­द्वी­प­शे­षा­णां सा­ग­रो­प­म­त्रि­प­ल्यो­प­मा­र्ध- ही­न­मि­ता ॥ २८ ॥ अ­सु­रा­दी­नां सा­ग­रो­प­मा­दि­भि­र् अ­भि­सं­बं­धो य­था­क्र­मं ॥ ३०सौ­ध­र्मै­शा­न­योः सा­ग­रो­प­मे धिके ॥ २९ ॥ द्वि­व­च­न­नि­र्दे­शा­द् द्वि­त्व­ग­तिः­, अधिके इत्य् अ­धि­का­र आ­स­ह­स्रा­रा­त् ॥ ३८८सा­न­त्कु­मा­र­मा­हें­द्र­योः सप्त ॥ ३० ॥ अ­धि­का­रा­त् सा­ग­रो­प­मा­धि­का­नि चेति सं­प्र­त्य­यः ॥ त्रि­स­प्त­न­वै­का­द­श­त्र­यो­द­श­पं­च­द­श­भि­र् अ­धि­का­नि तु ॥ ३१ ॥ सप्ते त्य­नु­व­र्त­ते­, तेन सा­न­त्कु­मा­र­मा­हें­द्र­यो­र् उपरि द्वयोः कल्पयोः स­प्त­सा­ग­रो­प­मा­णि त्रिभिर् अ­धि­का­नि इति ०५दश सा­धि­का­नि स्थितिः, तयोर् उपरि द्वयोः कल्पयोः सप्त स­प्ता­धि­का­नी­ति च­तु­र्द­शा­धि­का­नी­ति­, तयोर् उपरि द्वयोः सप्त न­व­भि­र् अ­धि­का­नी­ति षो­ड­शा­धि­का­नि­, तयोर् उपरि द्वयोः स­प्तै­का­द­श­भि­र् अ­धि­का­नी­त्य् अ­ष्ट­द­शा­धि­का­नि­, तयोर् उपरि द्वयोर् आ­न­त­प्रा­ण­त­योः स­प्त­त्र­यो­द­श­भि­र् अ­धि­का­नी­ति विं­श­ति­र् एव, तयोर् उपरि द्वयोर् आ­र­णा­च्यु­त­योः स­प्त­पं­च­द­श­भि­र् अ­धि­का­नी­ति द्वा­विं­श­ति­र् एव । तु­श­ब्द­स्य वि­शे­ष­णा­र्थ­त्वा­त् । आ­स­ह­स्रा­द् अ­धि­का­रा­त् प­र­त्रा­धि- कानीत्य् अ­भि­सं­बं­धा­भा­वः ॥ १०आ­र­णा­च्यु­ता­द् ऊर्ध्वम् ए­कै­के­न नवसु ग्रै­वे­य­के­षु वि­ज­या­दि­षु स­र्वा­र्थ­सि­द्धौ च ॥ ३२ ॥ अ­धि­का­रा­द् अ­धि­क­सं­बं­धः । ग्रै­वे­य­के­भ्यो वि­ज­या­दी­नां पृ­थ­ग्ग्र­ह­ण­म् अ­नु­दि­श­सं­ग्र­हा­र्थं । प्र­त्ये­क­म् ए­कै­क­वृ­द्ध्य- भिं­सं­बं­धा­र्थं न­व­ग्र­ह­णं । स­र्वा­र्थ­सि­द्ध­स्य पृ­थ­ग्ग्र­ह­णं वि­क­ल्प­नि­वृ­त्त्य­र्थं ॥ का पुनर् इयं भ­व­न­वा­स्या­दी­नां स्थितिर् उक्तेत्य् आ­ह­;­ — १५स्थितिर् इत्य् आ­दि­सू­त्रे­ण योक्ता भ­व­न­वा­सि­नां । वि­शे­षे­ण स्थितिर् या च त­द­नं­त­र­की­र्ति­ता ॥  ॥ सूत्रैश् च­तु­र्भि­र् अ­भ्या­सा­द्य­था­ग­म­वि­शे­ष­तः । परा वै­मा­नि­का­नां च सो­त्त­र­त्रा­व­रो­क्ति­तः ॥  ॥ अ­व­रा­याः स्थितेर् उ­त्त­र­त्र व­च­ना­द् इह भ­व­न­वा­सि­ना­म् एकेन सूत्रेण वै­मा­नि­का­नां च चतुर्भिः सूत्रैर् वि­शे­षे­ण या स्थितिः परोक्ता सा प­रो­त्कृ­ष्टे­ति गम्यते ॥ का पुनर् अ­व­रे­त्य् आ­ह­;­ — २०अपरा प­ल्यो­प­म­म् अ­धि­क­म् ॥ ३३ ॥ प­रि­शे­षा­त् सौ­ध­र्मै­शा­न­यो­र् दे­वा­ना­म् अवरा स्थितिर् इयं वि­ज्ञा­य­ते­, ततो न्येषाम् उ­त्त­र­त्र ज­घ­न्य­स्थि­ते­र् व­क्ष्य­मा­ण­त्वा­त् ॥ प­ल्यो­प­म­म् अ­ति­रि­क्त­म् अ­व­रा­स्थि­ति­म् अ­ब्र­वी­त् । सौ­ध­र्मै­शा­न­योः सहे सूत्रे र्थात् सं­प्र­ती­य­ते ॥  ॥ तत ए­वा­नं­त­र­सू­त्रे­ण सा­न­त्कु­मा­रा­दि­षु जघन्या स्थितिर् उ­च्य­ते­;­ — परतः परतः पूर्वा पू­र्वा­नं­त­रा ॥ ३४ ॥ २५अ­प­रे­त्य् अ­नु­व­र्त­ते­, तेन परतः परतो या च परा स्थितिः सा पूर्वा पू­र्वा­नं­त­रा प­र­स्मि­न्न् अवरा स्थितिर् इति सं­प्र­त्य­यः । अ­धि­क­ग्र­ह­णा­नु­वृ­त्तेः सा­ति­रे­क­सं­प्र­त्य­यः । आ वि­ज­या­दि­भ्यो धिकारः । अ­नं­त­रे­ति वचनं व्य­व­हि­त­नि­वृ­त्त्य­र्थं । सर्वेत्य् ए­ता­व­त्यु­च्य­मा­ने व्य­व­हि­त­ग्र­ह­ण­प्र­सं­ग­स् तत्रापि पू­र्व­श­ब्द­प्र­वृ­त्तेः ॥ ना­र­का­णां च द्वि­ती­या­दि­षु ॥ ३५ ॥ किमर्थं ना­र­का­णां जघन्या स्थितिर् इह नि­वे­दि­ते­त्य् आ­ह­;­ — ३०सा­न­त्कु­मा­र­मा­हें­द्र­प्र­भृ­ती­ना­म् अ­नं­त­रे । यथा तथा द्वि­ती­या­दि­पृ­थि­वी­षु नि­वे­दि­ता ॥  ॥ ना­र­का­णां च सं­क्षे­पा­द् अत्रैव त­द­नं­त­रे दे­व­स्थि­ति­प्र­क­र­णे पि ना­र­क­स्थि­ति­व­च­नं सं­क्षे­पा­र्थं ॥ २८९द­श­व­र्ष­स­ह­स्रा­णि प्र­थ­मा­या­म् ॥ ३६ ॥ पृथिव्यां न­र­का­णा­म् अ­व­र­स्थि­ति­र् इति घ­ट­नी­यं ॥ भ­व­ने­षु च ॥ ३७ ॥ द­श­व­र्ष­स­ह­स्रा­णि दे­वा­ना­म् अवरा स्थितिर् इति सं­प्र­त्य­यः ॥ ०५व्यं­त­रा­णां च ॥ ३८ ॥ अपरा स्थितिर् द­श­व­र्ष­स­ह­स्त्रा­णी­ति च­श­ब्दे­न स­मु­च्ची­य­ते ॥ द­श­व­र्ष­स­ह­स्त्रा­णि प्र­थ­मा­या­म् उ­दी­रि­ता । भ­व­ने­षु च सा प्रोक्ता व्यं­त­रा­णां च तावती ॥  ॥ अथ व्यं­त­रा­णां परा का स्थितिर् इत्य् आ­ह­;­ — प­रा­प­ल्यो­प­म­म् अ­धि­क­म् ॥ ३९ ॥ १०स्थितिर् इति संबंधः ॥ ज्यो­ति­ष्का­णां च ॥ ४० ॥ प­ल्यो­प­म­म् अधिकं परा स्थि­ति­घ­ट­ना ॥ त­द­ष्ट­भा­गो ऽपरा ॥ ४१ ॥ स्थितिर् ज्यो­ति­ष्का­णा­म् इति सं­प्र­त्य­य­स् तेषाम् अ­नं­त­र­त्वा­त् ॥ १५प­रे­षा­म् अधिकं ज्ञेयं प­ल्यो­प­म­म् अ­व­स्थि­तिः । ज्यो­ति­ष्का­णां च त­द्व­त्त­द­ष्ट­भा­गो ऽ­प­रो­दि­ता ॥  ॥ यथा व्यं­त­रा­णां प­ल्यो­प­म­म् अधिकं परा स्थितिः तद्वत् ज्यो­ति­ष्का­णा­म् अपि तद् ज्ञेयं त­द­ष्ट­भा­गः । पुन- र् अवरा स्थितिर् ज्यो­ति­ष्का­णां प्रतीता । अथ मध्यमा स्थितिः कुतो व­ग­म्य­त इत्य् आ­ह­;­ — सा­म­र्थ्या­न् मध्यमा बोध्या सर्वेषां स्थितिर् आयुषः । प्राणिनां सा च संभाव्या क­र्म­वै­चि­त्र्य­सि­द्धि­तः ॥  ॥ ननु य­द्व­द्घ­टा­दी­नां विचित्रा स्थितिर् इष्यते । क­र्मा­न­पे­क्षि­णां त­द्व­द्दे­हि­ना­म् इति ये विदुः ॥  ॥ २०ते ऽ­न­भि­ज्ञा घ­टा­दी­ना­म् अपि त­द्भो­क्तृ­क­र्म­भिः । स्थितेर् नि­ष्पा­द­ना­दृ­ष्ट­का­र­ण­व्य­भि­चा­र­तः ॥  ॥ सूक्ष्मो भू­त­वि­शे­ष­श् चेद् व्या­भि­चा­रे­ण वर्जितः । त­द्धे­तु­र् विविधं कर्म तन् न सिद्धं त­था­ख्य­या ॥  ॥ प­रा­प­र­स्थि­ति­व­च­न­सा­म­र्थ्या­त् म­ध्य­मा­ने­क­वि­धा स्थितिर् दे­व­ना­र­का­णां ति­र्य­ङ्म­नु­ष्या­णा­म् इव संभाव्या । सा च क­र्म­वै­चि­त्र्य­सि­द्धिं प्राप्य व्य­व­ति­ष्ठ­ते ततः क­र्म­वे­चि­त्र्य­म् अ­नु­मी­य­ते । स्थि­ति­वै­चि­त्र्य­सि­द्धे­र् अ­न्य­था­नु­प- पत्तेः । क­र्म­वै­चि­त्र्या­भा­वे पि घ­टा­दी­नां स्थि­ति­वै­चि­त्र्य­द­र्श­ना­द् अ­सि­द्धा­न्य् अ­था­नु­प­प­त्ति­र् इति ये ऽ­भ्य­म­न्यं­त ते ऽन- २५भिज्ञा एव, घ­टा­दी­ना­म् अपि वि­चि­त्रा­याः स्थितेस् त­दु­प­भो­क्तृ­प्रा­णि­क­र्म­भि­र् वि­चि­त्रै­र् नि­व­र्त­ना­त्­, कुं­भ­का­रा­दि- दृ­ष्ट­त­त्का­र­णा­नां व्य­भि­चा­रा­त् । अ­दृ­ष्ट­का­र­णा­न­पे­क्षि­त्वे त­द­घ­ट­ना­त् । स­मा­न­कुं­भ­का­रा­दि­का­र­णा­नां समान- का­ल­ज­न्म­नां स­दृ­श­क्षे­त्रा­णां स­मा­न­का­र­णा­नां च घ­टा­दी­नां स­मा­न­का­ल­स्थि­ति­प्र­सं­गा­त् । मु­द्ग­रा­दि­वि­ना­श- क­र­ण­सं­पा­त­वै­चि­त्र्या­द् दृष्टाद् एव घ­ट­स्थि­ति­वै­चि­त्र्य­म् इति चेत्, तद् एव कुतः ? स­मा­न­का­र­णा­दि­त्वे पि तेषा- म् इति चिंत्यं । स्व­का­र­ण­वि­शे­षा­द् दृष्टाद् एवेति चेन् न, मु­द्ग­रा­दि­वि­ना­श­का­र­ण­सं­पा­त­हे­तोः पु­रु­ष­प्र­य­त्ना­देः ३०प­रि­दृ­ष्ट­स्य व्य­भि­चा­रा­त् । समाने पि तस्मिन् क्वचित् त­त्सं­पा­ता­द­र्श­ना­त् । समाने पि च त­त्सं­पा­ते त­द्वि­ना­शा- प्रतीतेः का­र­णां­त­र­स्य सिद्धेः । सूक्ष्मो भू­त­वि­शे­षः सर्वथा व्य­भि­चा­र­व­र्जि­तो विविधः का­र­णां­त­र­म् इति चेत्, तद् एव क­र्मा­स्मा­कं सिद्धं तस्य सू­क्ष्म­भू­त­वि­शे­ष­सं­ज्ञा­मा­त्रं तु भिद्यते प­रि­दृ­ष्ट­स्य सू­क्ष्म­भू­त­वि­शे­ष­स्य ३९०व्य­भि­चा­र­व­र्जि­त­त्वा­सं­भ­वा­त् । अथ किम् एते सं­सा­रि­णो जीवाः क­र्म­वै­चि­त्र्या­त् स्थि­ति­वै­चि­त्र्य­म् अ­नु­भ­वं­तो ना­ना­त्मा­नः प्र­त्ये­का­य­त्तै­का­त्मा­नः इति ? यदि ना­ना­त्मा­न­स् तदा नु सं­बं­धा­ना­द्य­भा­वः स्याद् ए­क­सं­ता­ने पि नाना- सं­ता­न­व­त् । अ­थै­का­त्मा­न­स् त­दा­नु­भ­व­स्म­र­णा­दि­सं­क्र­मा­नु­प­प­त्तिः पौ­र्वा­प­र्या­यो­गा­द् इति वदंतं प्र­त्या­ह­ — ततः सं­सा­रि­णो जीवाः स्व­त­त्त्वा­दि­भि­र् ईरिताः । ना­नै­का­त्म­त­या संतो ना­न्य­था­र्थ­क्रि­या­क्ष­तेः ॥  ॥ ०५यस्माद् द्वि­ती­या­ध्या­ये स्व­त­त्त्व­ल­क्ष­णा­दि­भिः स्वभावैः सं­सा­रि­णो जीवाः प्रत्येकं नि­श्चि­ता­स् तृ­ती­य­च­तु­र्था- ध्या­य­यो­श् चा­धा­रा­दि­वि­शे­षै­र् ना­ना­वि­धै­र् अ­ध्य­व­सि­ता­स् ततो ना­नै­का­त्म­त­या व्य­व­स्थि­ताः । न पुनर् ना­ना­त्मा­न एवै- कात्मान एव वा स­र्वा­र्थ­क्रि­या­वि­र­हा­त् तेषाम् अ­स­त्त्व­प्र­सं­गा­त् । संश् च स­र्व­सं­सा­री जीव इति नि­श्चि­त­प्रा­यं­, अ­भा­व­वि­ल­क्ष­ण­त्वं हि सत्त्वं तच् च नास्तीत्य् ए­क­स्व­भा­वा­द् धि भावाद् वै­ल­क्ष­ण्यं ॥ ना­ना­स्व­भा­व­त्वं जीवस्य कुत इत्य् आ­ह­;­ — १०ज­न्मा­स्ति­त्वं निवृत्तिं च क्रमाद् वृद्धिम् अ­प­क्ष­यं । विनाशं च प्र­प­द्यं­ते विकारं षङ्विधं हि ते ॥  ॥ सर्वो हि भावो जन्म प्र­ति­प­द्य­ते नि­मि­त्त­द्व­य­व­शा­द् आ­त्म­ला­भ­म् आ­प­द्य­मा­न­स्य जायत इत्य् अस्य वि­ष­य­त्वा­त् । यथा सुवर्णं क­ट­का­दि­त्वे­न अस्तित्वं च प्र­ति­प­द्य­ते स्व­नि­मि­त्त­व­शा­द् अ­व­स्था­म् आ­वि­भ्र­तो र्थ­स्या­स्ती­ति प्र­त्य­या­भि- धा­न­गो­च­र­त्वा­त् । निवृतिं च प्र­प­द्य­ते तत ए­वा­व­स्थां­त­रा­व् आ­प्ति­द­र्श­ना­त् प­रि­ण­म­ते इत्य् अस्य वि­ष­य­त्वा­त् । वृद्धिं च प्र­ति­प­द्य­ते अ­नि­वृ­त्त­पू­र्व­स्व­भा­व­स्य भा­वां­त­रे­णा­धि­क्यं ल­भ­मा­न­स्य वर्द्धते इत्य् अस्य वि­ष­य­त्वा­त् । १५अ­प­क्ष­यं च प्र­प­द्य­ते क्रमेण पू­र्व­भा­वै­क­दे­श­वि­नि­वृ­त्तिं प्रा­प्नु­व­तो वस्तुनो प­क्षी­य­त इत्यस्य वि­ष­य­त्वा­त् । विनाशं च प्र­ति­प­द्य­ते­, त­त्प­र्या­य­सा­मा­न्य­नि­वृ­त्तिं स­मा­सा­द­य­तो र्थस्य न­श्य­ती­त्य् अस्य गो­च­र­त्वा­त् । तथा जीवा अपि भावाः संतः षङ्विधं विकारं प्र­प­द्यं­ते अ­भा­व­वि­ल­क्ष­ण­त्वा­द् इ­त्ये­क्­, तेषां यद्य् अ­व­स्तु­वि­ल­क्ष­ण­त्वं सत्त्वं धर्मस् तदा न सम्यग् इदं साधनं । प्र­ति­क्ष­ण­प­रि­णा­मे­नै­के­न अ­भा­व­वि­ल­क्ष­ण­त्वं वस्तुत्वं तदा युक्तं । ततो जीवस्य ष­ङ्वि­का­र­प्रा­प्ति­सा­ध­नं व­स्तु­त्व­स्य त­द­वि­ना­भा­व­सि­द्धेः । अ­था­स­त्त्व­ध­र्म­वि­ल­क्ष­ण­त्वं सत्त्वं धर्म- २०स् तदा न सम्यग् इदं साधनं प्र­ति­क्ष­ण­प­रि­णा­मै­के­न ऋ­जु­सू­त्र­वि­ष­ये­ण व्य­व­हा­र­न­य­गो­च­रे­ण द्रव्येण च व्यभि- चारात् तस्य ष­ङ्वि­ध­वि­का­रा­भा­वे पि स­त्त्व­ध­र्मा­श्र­य­त्वे­ना­भा­व­वि­ल­क्ष­ण­त्व­सि­द्धे­र् अन्यथा सि­द्धां­त­वि­रो­धा­त् ॥ ननु च व­स्तु­त्व­म् अप्य् अ­भा­व­वि­ल­क्ष­ण­त्वं न जीवानां ष­ङ्वि­ध­वि­का­र­प्रा­प्तिं सा­ध­य­ति त­स्या­स्ति­त्व­मा­त्रे­ण व्याप्त- त्वाद् इति म­न्य­मा­नं प्र­त्या­ह­;­ — बिभ्रते स्तित्वम् एवैते श­श्व­दे­का­त्म­क­त्व­तः । नान्यं वि­का­र­म् इत्य् एके तन् न ज­न्मा­दि­दृ­ष्टि­तः ॥  ॥ २५एतेष्व् अ­स्ति­त्वा­दि­षु मध्ये अ­स्ति­त्व­म् ए­वा­त्मा­नो बिभ्रति नान्यं पं­च­वि­धं ज­न्मा­दि­वि­का­रं तेषां नित्यैक- रू­प­त्वा­त् स्व­रू­पे­ण श­श्व­द­स्ति­त्वो­प­प­त्ते­र् इत्य् एके । तन् न स­म्य­क्­, तेषां ज­न्मा­दि­द­र्श­ना­त् । म­नु­ष्या­दी­नां हि देहिनां बा­ल्या­दि­भा­वे­न ज­न्मा­द­यः प्र­ती­यं­ते मु­क्ता­त्म­ना­म् अपि मु­क्त­त्वा­दि­ना ते सं­भा­व्यं­त इति प्रतीति- विरुद्धं जीवानां ज­न्मा­दि­वि­का­र­वि­क­ल­त्व­व­च­न­म् ॥ ज­न्मा­द­यः प्र­धा­न­स्य विकाराः प­रि­णा­मि­नः । त­त्सं­स­र्गा­त् प्र­ती­यं­ते भ्रांते पुंसीति चेन् न वै ॥  ॥ ३०तेषां भा­व­वि­का­र­त्वा­द् आत्मन्य् अप्य् अ­वि­रो­ध­तः । ज­न्मा­दि­र­हि­त­स्या­स्या­प्र­ती­ते भ्रां­त्य­सि­द्धि­तः ॥ १० ॥ विकारी पुरुषः सत्त्वाद् ब­हु­धा­न­क­व­त् तव । स­र्व­था­र्थ­क्रि­या­हा­ने­र् अन्यथा स­त्त्व­हा­नि­तः ॥ ११ ॥ यथा हि प्रधानं भावस् त­था­त्मा­पि सन्न् अ­भ्यु­प­गं­त­व्यः । सत्त्वं चा­र्थ­क्रि­य­या व्याप्तं त­द­भा­वे स्व­पु­ष्प­व- त्स­त्त्वा­नु­प­प­त्तेः । सा चा­र्थ­क्रि­या क्र­म­यौ­ग­प­द्या­भ्यां व्याप्ता, त­द्वि­र­हे र्थ­क्रि­या­वि­र­हा­त् तद्वत् । ते च क्र­म­यौ­ग- पद्ये वि­का­र­त्वे­न व्याप्ते ज­न्मा­दि­वि­का­रा­भा­वे क्र­मा­नु­प­ल­ब्धे­र् आत्मनो ऽ­स­त्त्व­प्र­स­क्ते­र् इत्य् उ­क्त­प्रा­यं ॥ ३९१जायंते ते वि­न­श्यं­ति संति च क्ष­ण­मा­त्र­कं । पुमांसो न वि­व­र्तं­ते वृ­द्ध्य­प­क्ष­य­गा­श् च न ॥ १२ ॥ इति केचित् प्र­ध्व­स्ता­स् ते प्य् ए­ते­नै­वा­वि­गा­न­तः । वि­व­र्ता­द्या­त्म­ता­पा­ये स­त्त्व­स्या­नु­प­प­त्ति­तः ॥ १३ ॥ यथैव हि ज­न्म­वि­ना­शा­स्ति­त्वा­पे­क्ष­ण­म् अपि न प­र­मा­र्थ­स­त्त्वं तथा वि­व­र्त­न­प­रि­व­र्ध­न­प­रि­क्ष­य­णा­त्म­क­त्वा- पाये पि तथा प्र­ती­य­ते­, अन्यथा कू­ट­स्था­त्म­नी­व खे पु­ष्प­व­द् वा चे­त­न­स्य स­त्त्वा­नु­प­प­त्तेः । स्व­भा­वां­त­रे­णो­प­प- ०५त्तिर् एव प­रि­णा­मो वृद्धिश् चा­धि­क्ये­नो­त्प­त्ति­र् अ­प­क्ष­य­स् तु विनाश एवेति न ष­ङ्वि­का­रो जीव इति चेन् न, अन्वि- त­स्व­भा­वा­प­रि­त्या­गे­न स­जा­ती­ये­त­र­स्व­भा­वां­त­र­मा­त्र­प्रा­प्तेः प­रि­णा­म­त्वा­द् आ­धि­क्ये­नो­त्प­त्ते­श् च वृ­द्धि­त्वा­द् देशतो विना- श­स्या­प­क्ष­य­त्वा­त् प­रि­णा­मा­दी­नां वि­ना­शो­त्पा­दा­स्ति­त्वे­भ्यः क­थं­चि­द् भे­द­व­च­ना­त् । जी­व­स्या­न्वि­त­स्व­भा­वा­सि­द्धे- र् य­थो­क्त­प­रि­णा­मा­द् अ­नु­प­प­त्ति­र् इति चेन् न, तस्य पु­र­स्ता­द् अ­न्वि­त­स्य भावस्य प्र­मा­ण­तः सा­ध­ना­त् । ततो न जीव- स्यै­का­ने­का­त्म­क­त्वे साध्ये सत्त्वाद् इत्य् अयं हेतुर् असिद्धो ऽ­नै­कां­ति­को विरुद्धो वा, ज­न्मा­द्य­ने­क­वि­का­रा­त्म­क­त्वा- १०पाये न्वि­तै­क­त्व­भा­वा­भा­वे च सर्वथा स­त्त्वा­नु­प­प­त्तेः । ए­ते­ना­ने­क­वा­ग्वि­ज्ञा­न­वि­ष­य­त्व­म् आत्मनो नि­वे­दि­तं । त­था­ने­क­श­क्ति­प्र­चि­त­त्वं व­स्त्वं­त­र­सं­बं­धा­वि­र्भू­ता­ने­क­सं­बं­धि­रू­प­त्वं अ­न्या­पे­क्षा­ने­क­रू­पो­त्क­र्षा­प­क­र्ष­प­रि­ण­त­गु­ण­सं- बंधित्वं अ­ती­ता­ना­ग­त­व­र्त­मा­न­का­ल­सं­बं­धि­त्वं उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्त­त्वं अ­न्व­य­व्य­ति­रे­का­त्म­क­त्वं च स­म­र्थि­तं । तस्य ज­न्मा­दि­वि­का­र­ष­ट्क­प्र­पं­चा­त्म­क­त्वा­त् स­त्त्व­व्या­प­क­त्वो­प­प­त्तेः । स­त्त्वा­न्य­था­नु­प­प­त्त्या प्रसिद्धं च त­त्स­र्व­म् ए- का­त्म­क­त्व­म् अ­ने­का­त्म­क­त्वं च जीवस्य सा­ध­य­ति त­द­न्य­त­रा­पा­ये अ­ने­क­वा­ग्वि­ज्ञा­न­वि­ष­य­त्वा­द्य­नु­प­प­त्तेः । तद- १५नु­प­प­त्तौ स­त्त्वा­नु­प­प­त्ते­श् च जी­व­त­त्त्वा­व्य­व­स्थि­ति­प्र­सं­गा­त् । तत्र ज­न्मा­दि­वि­का­र­प्र­पं­च­स्या­वि­द्यो­प­क­ल्पि­त­त्वे क्र­मा­क्र­म­यो­र् अप्य् अ­वि­द्यो­प­क­ल्पि­त­त्व­प्र­स­क्तिः । ततश् चा­र्थ­क्रि­या­प्य् अ­वि­द्या­वि­जृं­भि­तै­वे­ति न सत्त्वं प­र­मा­र्थ­तः प्र­सि­द्ध्ये­त् । तत एव सं­चि­न्मा­त्रं तत्त्वम् इत्य् अ­यु­क्तं­, तस्य ब्र­ह्मा­द्य­द्वै­त­व­द­प्र­ती­ते­र् इति प्र­पं­चे­न स­म­र्थि­त­त्वा­त् । ना­नै­का­त्म­त­या प्र­ती­ते­र् अंतर् बहिश् च सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्व­सि­द्धे­श् च सिद्धो ना­नै­का­त्म­को जीवः ॥ ततः स्व­त­त्त्वा­दि­वि­शे­ष­चिं­त­नं घटेत जीवस्य न­य­प्र­मा­ण­तः । २०क्र­मा­द्य­ने­कां­त­त­या व्य­व­स्थि­ते­र् इ­हो­दि­त­न्या­य­ब­ले­न तत्त्वतः ॥ १४ ॥ इति च­तु­र्था­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । इति श्री­वि­द्या­नं­दि­आ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे चतुर्थो ऽध्यायः समाप्तः ॥  ॥ ३९२ ओं अथ पञ्चमो ऽध्यायः ॥  ॥ अ­जी­व­का­या ध­र्मा­ध­र्मा­का­श­पु­द्ग­लाः ॥  ॥ कि­म­र्था­स्य सूत्रस्य प्र­वृ­त्ति­र् अत्रेत्य् आ­ह­;­ — ०५अ­था­जी­व­वि­भा­गा­दि­वि­वा­द­वि­नि­वृ­त्त­ये । अ­जी­वे­त्या­दि­सू­त्र­स्य प्र­वृ­त्ति­र् उ­प­प­द्य­ते ॥  ॥ स­म्य­ग्द­र्श­न­वि­ष­य­भा­वे­न जी­वो­द्दि­ष्टे दृ­ष्टे­ष्ट­जी­व­त­त्त्व­व्या­ख्या­न­म् अर्हत्य् एव, तत्र च ल­क्ष­ण­वि­भा­ग­वि­शे­ष­ल- क्ष­ण­वि­प्र­ति­प­त्तौ त­द्वि­नि­वृ­त्त्य­र्था­स्य सूत्रस्य प्र­वृ­त्ति­र् घटत ए­वा­न्य­था निः­शं­क­म् अ­जी­व­त­त्त्वा­व्य­व­स्था­ना­त् ॥ अ­जी­व­ना­द् अजीवाः स्युर् इति सा­मा­न्य­ल­क्ष­णं । कायाः प्र­दे­श­बा­हु­ल्या­द् इति कालाद् वि­शि­ष्ट­ता ॥  ॥ ध­र्मा­दि­श­ब्द­तो बोध्यो विभागो भे­द­ल­क्ष­णः । तेन नैकं प्र­धा­ना­दि­रू­प­ता नाप्य् अ­नं­श­ता ॥  ॥ १०निः­शे­षा­णा­म् अ­जी­वा­ना­म् इति सिद्धं प्र­ती­ति­तः । विपक्षे बा­ध­स­द्भा­वा­द् दृ­ष्टे­ने­ष्टे­न च स्वयम् ॥  ॥ जी­व­स्यो­प­यो­गो लक्षणं जी­व­न­म् इति प्र­ति­पा­दि­तं ततो न्यद् अ­जी­व­नं ग­ति­स्थि­त्य­व­गा­ह­हे­तु­त्व­रू­पा­दि­स्व­रू­प- म् अ­न्व­यि­सा­धा­र­ण­म् अ­जी­वा­नां लक्षणं । त्रि­का­ल­वि­ष­या­जी­व­ना­नु­भ­व­ना­द् अजीव इति नि­रु­क्ते­र् अ­व्य­भि­चा­रा­न् न पुनर् जी­व­ना­भा­व­मा­त्रं तस्य प्र­मा­णा­गो­च­र­त्वा­त् प­दा­र्थ­ल­क्ष­ण­त्वा­यो­गा­त् भा­वां­त­र­स्व­भा­व­स्यै­वा­भा­व­स्य व्यवस्था- पनात् । काया इव कायाः प्र­दे­श­बा­हु­ल्या­त् का­ला­णु­व­द­णु­मा­त्र­त्वा­भा­वा­त् । ततो विशिष्टाः पं­चै­वा­स्ति- १५काया इति व­च­ना­त् । अ­जी­वा­श् च ते कायाश् चेति स­मा­ना­धि­क­र­णा­वृ­त्तिः सा­म­र्थ्या­द् अ­व­सी­य­ते­, भिन्नाधि- क­र­णा­यां वृत्तौ क­थं­चि­द् भे­द­वि­व­क्षा­या­म् अपि का­या­ना­म् एव सं­प्र­त्य­य­प्र­सं­गा­त् । जीवानां वि­शे­ष­ण­भा­वा­त् सामा- ना­धि­क­र­ण्या­या­म् अपि वृत्तौ दोषो यम् इति चेन् न, अ­भे­द­प्र­ती­तेः । अजीवा एव काया इति ध­र्मा­दी­ना­म् अजी- व­त्व­का­य­त्वा­भ्यां ता­दा­त्म्य­प्रा­धा­न्ये तयोः सा­मा­ना­धि­क­र­ण्यो­प­प­त्तेः । काया इत्य् एवास्तु इति चेन् न, जीव- स्यापि का­य­त्वा­त् त­द्व्य­व­च्छे­दा­र्थ­त्वा­द् अ­जी­व­ग्र­ह­ण­स्य । ध­र्मा­दी­ना­म् अ­जी­व­त्व­वि­धा­ना­र्थ­त्वा­च् च सूत्रस्य युक्तम् अजी- २०व­ग्र­ह­णं । तर्ह्य् अजीवा इत्य् एवास्तु इति चेन् न, का­ला­णु­व­त्प्र­दे­श­मा­त्र­त्व­नि­रा­क­र­णा­र्थ­त्वा­त् का­य­ग्र­ह­ण­स्य । अन्यथा ते ऽ­स्ति­का­या इति सू­त्रां­त­रा­रं­भ­प्र­सं­गा­त् । जीवानां का­य­त्व­वि­धा­ना­र्थ­म् आ­रं­भ­णी­य­म् एव सू­त्रां­त­र- म् इति चेत्; ना­रं­भ­णी­यं­, अ­सं­ख्ये­याः प्रदेशा ध­र्मा­ध­र्मै­क­जी­वा­ना­म् इत्य् अत एव जीवानां प्र­दे­श­बा­हु­ल्य­सि­द्धेः का­य­त्व­वि­धा­ना­त् । तर्हि ध­र्मा­ध­र्म­यो­स् तत एव, आ­का­श­स्या­नं­ता इति व­च­ना­द् आ­का­श­स्य­, सं­ख्ये­या­सं­ख्ये- या­नं­ता­श् च पु­द्ग­ला­ना­म् इति व­च­ना­त् पु­द्ग­ल­स्य का­य­त्व­वि­धा­न­सि­द्धे­र् अ­पा­र्थ­कं का­य­ग्र­ह­ण­म् इति चेन् न, ततो २५ध­र्मा­दि­प्र­दे­शा­ना­म् इ­य­त्ता­वि­धा­ना­त् । तर्हि जी­व­स्या­पि ततो ऽ­सं­ख्ये­य­प्र­दे­श­त्व­वि­धा­ना­न् न का­य­त्व­वि­धि­र् इति चेन् न, ततो जीवस्य का­य­त्वा­नु­मा­ना­त् । न चात्र ध­र्मा­दी­नां का­य­त्व­वि­धा­ने तत्र जीवस्य का­य­त्व­म् अ­नु­मा­तुं शक्यम् इति युक्तम् इह का­य­ग्र­ह­णं । अ­स्ति­का­यो जीवः प्र­दे­शे­य­त्ता­श्र­य­त्वा­द् ध­र्मा­दि­व­द् इत्य् अ­नु­मा­न­प्र­वृ­त्तेः­, अन्यथा दृ­ष्टां­ता­सि­द्धेः । किमर्थं ध­र्मा­दि­श­ब्दा­नां वचनं ? वि­भा­ग­वि­शे­ष­ल­क्ष­ण­प्र­सि­द्ध्य­र्थं । अस्तु नाम ध­र्मा­ध­र्मा- का­श­पु­द्ग­ला इति श­ब्दो­पा­दा­ना­त् वि­भा­ग­स्य प्र­सि­द्धिः­, वि­शे­ष­ल­क्ष­ण­स्य तु कथं ? त­न्नि­र्व­च­न­स्य ल­क्ष­णा­व्य- ३०भि­चा­रा­त् त­द्वि­शे­ष­ल­क्ष­ण­सि­द्धिः । स­कृ­त्स­क­ल­ग­ति­प­रि­णा­मि­नां सां­नि­ध्य­धा­ना­द् धर्मः, स­कृ­त्स­क­ल­स्थि­ति­प­रि- णा­मि­ना­म् अ­सां­नि­ध्य­धा­ना­द् ग­ति­प­र्या­या­द् अ­ध­र्मः­, आ­का­शं­ते ऽस्मिन् द्रव्याणि स्वयं वा­का­श­ते इत्य् आ­का­शं­, त्रिकाल- ३९३पू­र­ण­ग­ल­ना­त् पुद्गला इति नि­र्व­च­नं न प्र­ति­प­क्ष­म् उ­प­या­ती­त्य् अ­व्य­भि­चा­रं सिद्धं । का­ल­स्या­जी­व­त्वे­नो­प­सं­ख्या- नम् इह क­र्त­व्य­म् इति चेन् न, तस्याग्रे व­क्ष्य­मा­ण­त्वा­त् । ततो ध­र्मा­ध­र्मा­का­श­पु­द्ग­लाः कालश् चेति पं­चै­वा­जी­व- पदार्थाः प्र­ति­पा­दि­ता भवंति । तेन प्र­धा­न­म् ए­वा­जी­व­प­दा­र्थो ध­र्मा­दी­ना­म् अ­शे­षा­णा­म् अ­जी­वा­नां प्र­धा­न­रू­प­त्वा­द् इति नः सिद्धं तेषां पृ­थ­गु­प­ल­ब्धेः । प्र­धा­ना­द्वै­ते दृष्टेन स्वयम् इष्टेन च बा­ध­स­द्भा­वा­त् । न हि प्र­धा­न­म् एकम् उ- ०५प­ल­भा­म­हे अंतर् बहिश् च भे­दा­ना­म् उ­प­ल­ब्धेः । न चैषा भ्रांता भे­दो­प­ल­ब्धि­र् बा­ध­का­भा­वा­त् । प्र­धा­ना­द्वै­त­ग्रा­ह­क- म् अ­नु­मा­नं बा­ध­क­म् इति चेन् न, तस्य त­द­भे­दे त­द्व­द­सि­द्ध­त्व­त­त्सा­ध­क­त्वा­भा­वा­द् भे­दो­प­ल­ब्धि­बा­ध­क­त्वा­यो­गा­त् । ततो भेदे द्वै­त­सि­द्धि­प्र­सं­गा­त् । प­रा­भ्यु­प­ग­मा­द् अ­नु­मा­नं त­त्सा­ध­कं भे­दो­प­ल­ब्धे­श् च बा­ध­क­म् इति चेन् न, प­रा­भ्यु­प­ग­म­स्या­प्र­मा­ण­त्वा­त् । त­त्प्र­मा­ण­त्वे भे­द­सि­द्धे­र् अ­व­श्यं­भा­वा­त् । ततः प्र­धा­ना­द्वै­ते निर्बाधं दृ­ष्ट­वि­रो­धः । त­थे­ष्टे­न च म­ह­दा­दि­वि­का­र­प्र­ति­पा­द­का­ग­मे­न तद्बाधो स्ति, त­स्या­वि­द्यो­प­क­ल्पि­त­त्वे प्र­धा­ना­द्वै­त­सि­द्धि­र् अपि ततो १०न स्यात् । न च प्र­त्य­क्षा­नु­मा­ना­ग­मा­गो­च­र­स्या­पि प्र­धा­न­स्य स्वतः प्र­का­श­म् अ­चे­त­न­त्वा­द् इति न त­द्रू­प­ता धर्मा- दीनां । एतेन श­ब्दा­द्वै­त­रू­प­ता प्र­ति­षि­द्धा­, पु­रु­षा­द्वै­त­रू­प­ता­यां तु तेषाम् अ­जी­व­त्व­वि­रो­धः । न च पुरुष एवेदं सर्वम् इति श­क्य­व्य­व­स्थं­, पु­र­स्ता­द् अ­जी­व­सि­द्धि­वि­धा­ना­त् । पृ­थि­व्य­प्ते­जो­वा­यु­म­नो­दि­क्का­ला­का­श­भे­द­रू- प­ता­प्य­जी­व­प­दा­र्थ­स्या­यु­क्तै­व­, पृ­थि­व्य­प्ते­जो­वा­यु­म­न­सां पु­द्ग­ल­द्र­व्य­प­र्या­य­त्वा­ज् जा­त्यं­त­र­त्वा­सि­द्धेः । पृ­थि­व्या­द­यः पु­द्ग­ल­प­र्या­या एव भे­द­सं­घा­ता­भ्या­म् उ­त्प­द्य­मा­न­त्वा­त् । ये तु न पु­द्ग­ल­प­र्या­या­स् ते न तथा दृष्टाः य­था­का­शा­द­यः १५भे­द­सं­घा­ता­भ्या­म् उ­त्प­द्य­मा­ना­श् च पृ­थि­व्या­द­य इति न ततो जा­त्यं­त­रं । वि­भा­ग­सं­यो­गा­भ्या­म् उ­त्प­द्य­मा­ने­न शब्देन व्य­भि­चा­र इति चेन् न, तस्यापि पु­द्ग­ल­प­र्या­य­त्वा­त् । त­द­प­र्या­य­त्वे तस्य ब­हिः­क­र­ण­वे­द्य­त्व­वि­रो­धा­त् । न च भेदो वि­भा­ग­मा­त्रं­, स्कं­ध­वि­दा­र­ण­स्य भे­द­श­ब्दे­ना­भि­धा­ना­त् । नापि संघातः सं­यो­ग­मा­त्रं­, मृ­त्पिं­डा­दी­नां स्कं­ध­प­रि­णा­म­स्य सं­घा­त­श­ब्द­वा­च्य­त्वा­त् । न च ताभ्याम् उ­त्प­द्य­मा­न­त्व­म् अ­पु­द्ग­ल­प­र्या­य­स्य ज्ञा­ना­दे­र् अस्ति येना- नै­कां­ति­को हेतुः स्यात् । भेदात् पृ­थि­व्या­दी­ना­म् उ­त्प­त्त्य­सं­भ­वा­द् असिद्धो हेतुर् इति चेन् न, घ­टा­दि­भे­दा­त् कपा- २०ला­द्यु­त्प­त्ति­द­र्श­ना­त् द्व्य­णु­भे­दा­द् अपि प­र­मा­णू­त्प­त्ति­सि­द्धेः । यथैव हि तं­त्वा­दि­सं­घा­ता­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् प­टा­दी­नां त­त्सं­घा­ता­द् उ­त्प­त्ति­र् उ­र­री­क्रि­य­ते तथा प­टा­दि­भे­दा­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् तं­त्वा­दी­ना­म् आ­त्म­ला­भा­त् त- द्भेदाद् उत्पत्तिः सु­श­का­भ्यु­प­गं­तुं । प­टा­दि­भे­दा­भा­वे पि तं­त्वा­दि­द­र्श­ना­न् न ततस् त­दु­प­प­त्ति­र् इति चेन् न, तस्यापि तंत्वादेः क­र्पा­स­प्र­वे­णी­भे­दा­द् ए­वो­त्प­त्ति­सि­द्धेः । य­था­वि­धा­नां च तं­त्वा­दी­नां प­टा­दि­भे­दा­द् उ­त्प­त्ति­र् उ­प­ल­ब्धा त­था­वि­धा­नां न त­द­भा­वे प्र­ती­य­ते इति नो­पा­लं­भः समम् इष्यते च भेदात् प­र­मा­ण्वा­दी­ना­म् उत्पत्तिः संघा- २५ताच् चेति नासिद्धो हेतुः, यतः पु­द्ग­ल­प­र्या­याः पृ­थि­व्या­द­यो न सिद्ध्येयुः । दिशो पि ना­त्रो­प­सं­ख्या­नं कार्यम् आकाशे ऽ­न्त­र्भा­वा­त् ततो द्र­व्यां­त­र­त्वा­प्र­सि­द्धेः । स्यान् मतं, पू­र्वा­प­रा­दि­प्र­त्य­य­वि­शे­षः प­दा­र्थ­वि­शे­ष- हेतुको वि­शि­ष्ट­प्र­त्य­य­त्वा­त् दं­डा­दि­प्र­त्य­य­व­त्­, यो सौ विशिष्टः प­दा­र्थ­स् तद्धेतुः सा दिग्द्रव्यं प­रि­शे­षा­द् अ- न्यस्य प्र­स­क्त­स्य प्र­ति­षे­धा­त् ततो द्र­व्यां­त­र­म् आ­का­शा­द् इति । तद् अ­स­त्­, त­द्धे­तु­त्वे नाशस्य प्र­ति­षे­द्धु­म् अ­श­क्ते­स् त- त्प्र­दे­श­श्रे­णि­ष्व् ए­वा­दि­त्यो­द­या­दि­व­शा­त् प्रा­च्या­दि­दि­ग्व्य­व­हा­र­प्र­सि­द्धेः । प्रा­च्या­दि­दि­क्सं­बं­धा­च् च मू­र्त­द्र­व्ये­षु ३०पू­र्वा­प­रा­दि­प्र­त्य­य­वि­शे­षो­त्प­त्ते­र् न प­र­स्प­रा­पे­क्ष­या मू­र्त­द्र­व्या­ण्य् एव त­द्धे­त­वः । ए­क­त­र­स्य पू­र्व­त्वा­सि­द्धा­व् अ­न्य­त­र­स्या- प­र­त्वा­सि­द्धे­स् त­द­सि­द्धौ चै­क­त­र­स्य पू­र्व­त्वा­यो­गा­द् इ­त­रे­त­रा­श्र­य­त्वा­त् उ­भ­या­स­त्त्व­प्र­सं­गा­त् । नन्व् एवम् आ­का­श­प्र­दे- श­श्रे­णि­ष्व् अपि कुतः पू­र्वा­प­रा­दि­प्र­त्य­यः सिद्ध्येत् ? स्व­रू­प­त एव तत्सिद्धौ तस्य प­रा­वृ­त्त्य­भा­व­प्र­सं­गा­त् । प­र­स्प­रा­पे­क्ष­या त­त्सि­द्धा­व् इ­त­रे­त­रा­श्र­य­णा­द् उ­भ­या­स­त्त्व­प्र­स­क्ते­र् इति चेत्, दि­क्प्र­दे­शे­ष्व् अपि पू­र्वा­प­रा­दि­प्र­त्य­यो- त्पत्तौ समः प­र्य­नु­यो­गः । द्र­व्यां­त­र प­रि­क­ल्प­ना­या­म् अ­न­व­स्था­प्र­सं­ग­श् च । यथैव हि मू­र्त­द्र­व्य­म् अवधिं कृत्वा मूर्ते- ३५ष्व् ए­वे­द­म् अस्मात् प­श्चि­मे­ने­त्या­दि­प्र­त्य­या दि­ग्द्र­व्य­हे­तु­का­स् ततो दि­ग्भे­द­म् अवधिं कृत्वा दि­ग्भे­द­ष्व् ए­वे­या­म् अतः पूर्वा पश्चि- ३९४मेयम् इ­त्या­दि­प्र­त्य­या द्र­व्यां­त­र­हे­तु­काः संतु वि­शि­ष्ट­प्र­त्य­य­त्वा­वि­शे­षा­त् त­द्भे­दे­ष्व् अपि पू­र्वा­प­रा­दि­प्र­त्य­याः पर- द्र­व्य­हे­तु­का इत्य् अ­न­व­स्था । दिक्षु भेदेषु द्र­व्यां­त­र­म् अं­त­रे­ण पू­र्वा­प­रा­दि­प्र­त्य­य­स्यो­त्प­त्तौ तेनैव हेतोर् अ­ने­कां­ति­क­त्वा- त् कुतो दिक्सिद्धिः ? वि­षु­व­ति दिने यत्र स­वि­तो­दे­ति स पूर्वो दि­ग्भा­गो­, य­त्रा­स्त­मे­ति सो ऽपर इति दि­ग्भे­दे­षु पू­र्वा­प­रा­दि­प्र­त्य­य­सि­द्धौ ग­ग­न­प्र­दे­श­पं­क्ति­ष्व् अपि तथैव त­त्सि­द्धि­र् अस्तु किम् अत्र दि­ग्द्र­व्यां­त­र­क­ल्प­न­या ०५त­द्दे­श­द्र­व्य­क­ल्प­ना­प्र­सं­गा­त् । अयम् अतः पूर्वो देश इ­त्या­दि­प्र­त्य­य­स्य दे­श­द्र­व्य­म् अं­त­रे­णा­नु­प­प­त्तेः । पृ­थि­व्या­दि- र् एव देशं द्रव्यम् इत्य् अ­यु­क्तं­, तत्र पृ­थि­व्या­दि­प्र­त्य­यो­त्प­त्तेः । पू­र्वा­दि­दि­क्कृ­तः पृ­थि­व्या­दि­षु पू­र्व­दे­शा­दि­प्र­त्य­य इति चेत्, पू­र्वा­द्या­का­श­कृ­त­स् तत्रैव पू­र्वा­दि­दि­क्प्र­त्य­यो स्त्व् इति व्यर्था दि­क्क­ल्प­ना । नन्व् एवम् आ­दि­त्यो­द­या­दि­व- शाद् ए­वा­का­श­प्र­दे­श­श्रे­णि­ष्व् इव पृ­थि­व्या­दि­ष्व् एव पू­र्वा­प­रा­दि­प्र­त्य­य­सि­द्धे­र् आ­का­श­श्रे­णि­क­ल्प­ना­प्य् अ­न­र्थि­का भवत्व् इति चेत् न, पूर्वस्यां दिशि पृ­थि­व्या­द­य इ­त्या­द्या­धा­रा­धे­य­व्य­व­हा­र­द­र्श­ना­त् । पृ­थि­व्या­द्य­धि­क­र­ण­भू­ता­या गगन- १०प्र­दे­श­पं­क्तेः प­रि­क­ल्प­न­स्य सा­र्थ­क­त्वा­त् ग­ग­न­स्य प्र­मा­णां­त­र­त्व­तः सा­ध­यि­ष्य­मा­ण­त्वा­च् च । ततो न धर्मादी- नाम् अ­जी­वा­दी­नां दि­ग्द्र­व्य­रू­प­तो­प­सं­ख्या­त­व्या । पृ­थि­व्या­दि­रू­प­ता­व­त्स्कं­ध­स्व­रू­प ए­वा­जी­व­प­दा­र्थ इत्य् अप्य् अ­यु­क्तं­, ध­र्मा­ध­र्मा­दी­ना­म् अपि ततो भि­न्न­स्व­भा­वा­ना­म् अ­जी­व­द्र­व्या­णा­म् अग्रे स­म­र्थ­यि­ष्य­मा­ण­त्वा­त् । पु­द्ग­ल­द्र­व्य­व्य­ति­रे­के­ण रू­प­स्कं­ध­स्या­सं­भ­वा­च् च सूक्तं ध­र्मा­द­य ए­वा­जी­व­प­दा­र्था इति ॥ द्रव्याणि ॥  ॥ १५स्व­प­र­प्र­त्य­यो­त्पा­द­वि­ग­म­प­र्या­यै­र् द्रूयंते द्रवंति वा तानीति द्र­व्या­णि­, क­र्म­क­र्तृ­सा­ध­न­त्वो­प­प­त्तेः द्र­व्य­श­ब्द­स्य स्या­द्वा­दि­नां वि­रो­धा­न­व­ता­रा­त् । स­र्व­थै­कां­त­वा­दि­नां तु त­द­नु­प­प­त्ति­र् वि­रो­धा­त् । द्र­व्य­प­र्या­या­णां हि भेदैकां- तेन द्रव्याणां प­र्या­यै­र् द्रवणं तथा स्वयम् अ­सि­द्ध­त्वा­त् । सि­द्ध­रू­पै­र् एव हि दे­व­द­त्ता­दि­भिः प्र­सि­द्ध­स­त्ता­का ग्रामा- द्रयो द्रू­य­मा­णा दृष्टाः न पुनर् अ­सि­द्ध­स­त्ता­कै­र् अ­सि­द्ध­स­त्ता­का वं­ध्या­पु­त्रा­दि­भिः कू­र्म­रो­मा­द­य इति । न च द्रव्येभ्यः पर्यायाः पृथक् सि­द्ध­स­त्त्वाः प­र्या­य­त्व­वि­रो­धा­त् द्र­व्यां­त­र­व­त्­, द्र­व्य­प­र­तं­त्रा­णा­म् एव स्व­भा­वा­नां २०प­र्या­य­त्वो­प­प­त्तेः । पृ­थ­ग्भू­ता अपि द्रव्यतो द्र­व्य­प­र­तं­त्राः प­र्या­या­स् त­त्स­म­वा­या­द् इति चेन् न, क­थं­चि­त् तादात्म्य- व्य­ति­रे­के­ण स­म­वा­य­स्य नि­र­स्त­पू­र्व­त्वा­त् । प­र्या­ये­भ्यो भिन्नानां द्रव्याणां च स­त्त्व­सि­द्धौ प­र्या­य­प­रि­क­ल्प- ना­वै­य­र्थ्या­त् । का­र्य­ना­ना­त्व­प­रि­क­ल्प­ना­यां त्व् अ­भि­न्न­प­र्या­य­सं­बं­ध­ना­ना­त्व­सि­द्धि­त­स् त­न्नि­बं­ध­न­प­र्या­यां­त­र­प­रि­क­ल्प- ना­प्र­सं­गा­त् । सु­दू­र­म् अपि गत्वा प­र्या­यां­त­र­ता­दा­त्म्यो­प­ग­मे प्र­थ­म­त एव प­र्या­य­ता­दा­त्म्यो­प­ग­मे च न पर्या- यैर् द्रव्याणि द्रूयंते क­थं­चि­द् भि­न्ना­ना­म् एव प्रा­प्य­प्रा­प­क­भा­वो­प­प­त्तेः । स्या­द्वा­दि­नां तु भे­द­न­या­र्प­णा­त् प­र्या­या­णां २५द्रव्येभ्यः क­थं­चि­द् भेदे सति य­थो­दि­त­प­र्या­यै­र् द्रूयंते प्राप्यंते इति द्रव्याणि ऽ­क­र्म­णि यस्त्ये यु­ज्य­ते­ऽ द्रवंति प्राप्नु- वंति प­र्या­या­न् इति द्र­व्या­णी­ति च कर्तरि ब­हु­ल­व­च­ना­द् उ­प­प­द्य­ते द्रव्या इव भ­वं­ती­ति द्र­व्या­णी­ति चेवार्थे द्र­व्य­श­ब्द­स्य नि­पा­त­ना­त् । द्र­व्य­त्व­यो­गा­द् द्र­व्या­णी­त्य् अ­प­रे­, तेषां द्र­व्य­त्व­वं­ती­ति स्याद् दंडीत्य् अ­भि­धा­न­व­त् । अथा- भे­दो­प­चा­रः क्रियते य­ष्टि­यो­गा­त् पुरुषो यष्टिर् इति यथा तद् अपि द्र­व्य­त्वा­नी­ति स्यान् न तु द्र­व्या­णि­, द्रव्य- त्वा­भा­व­ल­क्ष­णा­भा­वा­त् । तच् च द्रव्यत्वं द्रवणं द्रव्यम् इति द्र­व्य­श­ब्दा­भि­धे­य­म् अपि सामान्यं । यदि स­र्व­ग­ता- ३०मूर्तानां स्व­स्व­भा­वं द्रव्येभ्यः सर्वथा भिन्नं तदा न प्र­मा­ण­सि­द्धं­, द्रव्येषु स­दृ­श­प­रि­णा­म­स्यै­व द्र­व्य­त्वा­ख्य­स्या- नु­वृ­त्त्य­प्र­त्य­य­हे­तु­त्वो­प­प­त्ते­र् इत्य् अन्यत्र नि­रू­प­णा­त् । अथ तद् एव सादृश्यं सामान्यं त­दा­भि­म­त­म् एव प­र्या­यै­र् द्रूयंत इति द्र­व्या­णी­ति व­च­ना­त् सा­दृ­श्य­व्यं­ज­न­प­र्या­य­त्वा­त् ध­र्मा­द­यो नु­व­र्तं­ते इति सा­मा­ना­धि­क­र­ण्या­त् द्र­व्या­णी­ति व­च­ना­त् । पु­ल्लिं­ग­त्व­प्र­सं­ग इति चेन् न, आ­वि­ष्ट­लिं­ग­त्वा­द् द्र­व्य­श­ब्द­स्य व­ना­दि­श­ब्द­व­त् ॥ किं पुनर् अ­त्रा­ने­न सूत्रेण कृतम् इत्य् आ­ह­;­ —३९५त­द्गु­णा­दि­स्व­भा­व­त्वं द्र­व्या­णी­ती­ह सूत्रतः । द्र­व्य­ल­क्ष­ण­स­द्भा­वा­त् प्र­त्या­ख्या­त­म् अ­वे­य­ते ॥  ॥ ध­र्मा­ध­र्म­यो­र् आ­त्म­गु­ण­त्वा­द् आ­का­श­स्य च मू­र्त­द्र­व्या­भा­व­स्व­भा­व­त्वा­न् न द्र­व्य­त्व­म् इत्य् एके म­न्यं­ते­, तान् प्रति धर्मा- दीनां गु­णा­भा­व­स्व­भा­व­त्व­म् अ­ने­ना­त्र प्र­त्या­ख्या­तं नि­श्ची­य­ते । न हि पु­ण्य­पा­पे ध­र्मा­ध­र्मौ ब्रूमो नाप्य् आकाशं मू­र्त­द्र­व्या­भा­व­मा­त्रं द्र­व्य­ल­क्ष­ण­यो­गा­त् तेषां द्र­व्य­व्य­प­दे­श­सि­द्धेः । कथम् इत्य् आ­ह­;­ — ०५ध­र्मा­ध­र्मौ मतौ द्रव्ये गु­णि­त्वा­त् पु­द्ग­ला­दि­व­त् । त­था­का­श­म­तो नैषां गु­णा­भा­व­स्व­भा­व­ता ॥  ॥ न हेतोर् आ­श्र­या­सि­द्धि­स् तेषाम् अग्रे प्र­सा­ध­ना­त् । नापि स्व­रू­प­तो सिद्धिर् म­ह­त्त्वा­दि­गु­ण­स्थि­तेः ॥  ॥ द्रव्यत्वे साध्ये ध­र्मा­दी­नां ध­र्मि­णा­म् अ­प्र­सि­द्ध­त्वा­द् गु­णि­त्वा­द् इत्य् अस्य हेतोर् आ­श्र­या­सि­द्ध­त्वा­त् तत एव गु­णि­त्व­स्या- सं­भ­वा­त् स्व­रू­पा­सि­द्ध­त्वं चेत्य् एके । तन् न स­म्य­क्­, तेषाम् अग्रे प्र­मा­ण­तः सा­ध­ना­त् तत्र म­ह­त्त्वा­दि­गु­ण­स्थि­त- त्वाच् च । ततः सूक्तं ध­र्मा­द­यो द्र­व्या­णी­ति ॥ १०जीवाश् च ॥  ॥ द्र­व्या­णी­त्य् अ­भि­सं­बं­धः । तत्र ब­हु­त्व­व­च­नं जीवानां वै­वि­ध्य­ख्या­प­ना­र्थं । द्रव्याणि जीवा इत्य् ए­क­यो­ग­क­र­णं युक्तम् इति चेन् न, जी­वा­ना­म् एव द्र­व्य­त्व­प्र­सं­गा­त् । ध­र्मा­दी­ना­म् अप्य् अ­धि­का­रा­त् द्र­व्य­त्व­सं­प्र­त्य­य इति चेन् न, द्र­व्य­श­ब्द­स्य जी­व­श­ब्दा­व­ब­द्ध­त्वा­द् ध­र्मा­दि­भिः सं­बं­ध­यि­तु­म् अशक्तेः । सत्य् अप्य् अ­धि­का­रे अ­भि­प्रे­त­सं­बं­ध­स्य यत्न- म् अं­त­रे­णा­प्र­सि­द्धेः । च­श­ब्द­क­र­णा­त् त­त्सि­द्धि­र् इति चेत्, को विशेषः स्याद् ए­क­यो­ग­क­र­णे ? यो­ग­वि­भा­गे तु १५स्पष्टा प्र­ति­प­त्ति­र् इति स एवास्तु ॥ किं पुनर् अनेन वा व्य­व­च्छि­द्य­ते इत्य् आ­ह­;­ — क­ल्पि­ता­श् चि­त्त­सं­ता­ना जीवा इति नि­र­स्य­ते । जीवाश् चेतीह सूत्रेण द्र­व्या­णी­त्य् अ­नु­वृ­त्ति­तः ॥  ॥ न ह्य् अ­प­रा­मृ­ष्ट­भे­दा नि­र­न्व­य­वि­न­श्व­र­चि­त्त­ल­क्ष­णा एव पू­र्व­पू­र्वा­प­री­भू­ताः संताना जीवाख्यां प्र­ति­प­द्यं­त इति युक्तं, यतस् तेषां संवृत्त्या द्र­व्य­व्य­व­हा­रा­नु­रो­ध­तः प्र­मा­ण­तः प्र­सि­द्धा­न्व­य­त्वा­त् । प्रमाणं पुनस् त­द­न्व­य- प्र­सा­ध­क­म् ए­क­त्व­प्र­त्य­भि­ज्ञा­नं पु­र­स्ता­त् स­म­र्थि­त­म् इति प­र­मा­र्थ­स­द् एव द्र­व्य­त्व­म् अनेन जीवानां सूत्रितं । ततः २०क­ल्पि­ता­श् चि­त्त­सं­ता­ना एव जीवा इत्य् ए­त­न्नि­रा­कृ­तं वे­दि­त­व्यं । पृ­थि­व्या­दी­न्य् एव द्रव्याणि न जीवास् तेषां त­त्स­मु­दा­यो­त्थ­जी­व­त्का­या­त्म­क­त्वा­त्­, चै­त­न्य­वि­शि­ष्टः कायः पुरुष इति व­च­ना­त् द्र­व्यां­त­र­त्वा­नु­प­प­त्ते­र् इत्य् अ­प­रः­, सो पि तेनैव प­रा­कृ­त इत्य् आ­वे­द­य­ति­;­ — क्ष्मा­दि­भू­त­च­तु­ष्का­च् च द्र­व्यां­त­र­त­या गतिः । ननु दे­ह­गु­ण­त्वा­दि­र् इति देहात् परे नराः ॥  ॥ पृ­थि­व्या­दि­भ्यो द्र­व्यां­त­रं जीव इति प्रा­गु­क्ता­त् सा­ध­ना­द् भि­न्न­ल­क्ष­ण­त्वा­दे­र् वि­नि­श्च­यः । तथा देहस्य गुणः २५कार्यं वा चे­त­ने­त्य् अपि न, वि­ग्र­ह­गु­णो बोधः त­त्रा­न­ध्य­व­सी­य­ते इ­त्या­दे­र् वा नि­र­स्त­त्वा­न् न दे­ह­गु­ण­त्वा­दि­र् जी- वा­ना­म­तो भेदात् द्र­व्यां­त­रा­न् नैव जीवाः । एवं च पं­चा­स्ति­का­य­द्र­व्या­णि ध­र्मा­ध­र्मा­का­श­पु­द्ग­ल­जी­वा­ख्या­नि प्र­सि­द्धा­नि भवंति ॥ तानि पुनः — नि­त्या­व­स्थि­ता­न्य् अ­रू­पा­णि ॥  ॥ त­द्भा­वा­व्य­या­नि नि­त्या­नि­, नि­त्य­श­ब्द­स्य ध्रौ­व्य­व­च­न­त्वा­त् स­र्व­दे­य­त्ता­नि­वृ­त्ते­र् अ­व­स्थि­ता­नि­, न विद्यते रूप- ३०म् एतेष्व् इत्य् अ­रू­पा­णि ॥ कुतस् तान्य् एवम् इत्य् आ­ह­;­ — द्र­व्या­र्थि­क­न­या­त् तानि नित्यान्य् ए­वा­न्वि­त­त्व­तः । अ­व­स्थि­ता­नि सां­क­र्य­स्या­न्यो­न्यं श­श्व­द­स्थि­तेः ॥  ॥ ततो द्र­व्यां­त­र­स्या­पि द्र­व्य­ष­ट्का­द् अ­भा­व­तः । त­त्प­र्या­या­न­व­स्था­ना­न् नित्यत्वे पु­न­र­र्थ­तः ॥  ॥ ध­र्मा­दी­नि व्या­ख्या­ता­नि पंच व­क्ष्य­मा­णे­न कालेन सह षड् एव द्रव्याणि । तानि द्र­व्या­र्थि­क­न­या­दे­शा­द् एव ३९६नि­त्या­नि­, नि­र्बा­धा­न्वि­त­वि­ज्ञा­न­वि­ष­य­त्वा­न्य­था­नु­प­प­त्तेः । तत ए­वा­व­स्थि­ता­नि तेषाम् अ­न्यो­न्य­सां­क­र्य­स्या­व्य­व- स्थानात् सर्वदा स­प्त­म­द्र­व्य­स्या­भा­वा­च् चेति सू­त्र­का­र­व­च­ना­त् प­र्या­या­र्था­दे­शा­द् अ­नि­त्या­नि तान्य् अ­न­व­स्थि­ता­नि चेति सा­म­र्थ्या­द् अ­व­ग­म्य­ते । एतेन क्ष­णि­का­न्य् एव स्व­ल­क्ष­णा­नि द्र­व्या­णी­ति दर्शनं प्र­त्या­ख्या­तं­, प्र­मा­ण­तः प्र­कृ­त­द्र­व्या­णां नि­त्य­त्व­सि­द्धे­र् अन्यत्र प्र­ती­त्य­भा­वा­त् । त­थै­क­म् एव द्रव्यं सन्मात्रं प्र­धा­ना­द्य­द्वै­त­म् एव वा नाना ०५द्रव्याणां त­त्रा­नु­प्र­वे­शा­त् । प­र­मा­र्थ­तो न­व­स्थि­ता­नि तानीत्य् अपि मतम् अ­पा­स्तं­, प्र­ति­नि­य­त­ल­क्ष­ण­भे­दा­त् सर्वदा तेषाम् अ­व­स्थि­त­त्व­सि­द्धेः ॥ अ­था­रू­पा­णी­ति किं सा­मा­न्य­तो वि­शे­ष­तो वा­भि­धी­य­त इत्य् आ­शं­क­मा­नं प्र­त्या­ह­;­ — अ­रू­पा­णी­ति सा­मा­न्या­द् आह न त्व् अ­प­वा­द­तः । रू­पि­त्व­व­च­ना­द् अग्रे पु­द्ग­ला­नां वि­शे­ष­तः ॥  ॥ न विद्यते रूपं मूर्तिर् येषां तान्य् अ­रू­पा­णी­त्य् उ­त्स­र्ग­तः षड् अपि द्रव्याणि वि­शे­ष्यं­ते न पुनर् वि­शे­ष­त­स् त­थो­त्त­र­त्र पु­द्ग­ला­नां रू­पि­त्व­वि­धा­ना­त् । कश्चिद् आ­ह­–­ध­र्मा­ध­र्म­का­ला­ण­वो जीवाश् च ना­मू­र्त­यो अ­स­र्व­ग­त­द्र­व्य­त्वा­त् पुद्ग- १०लवत् । स्या­द्वा­दि­भि­स् तेषाम् अ­स­र्व­ग­त­द्र­व्य­त्वा­भ्यु­प­ग­मा­न् ना­त्रा­सि­द्धो हेतुः, नाप्य् अ­नै­कां­ति­कः सा­ध्य­वि­प­क्षे गगने सुखादौ वा पर्याये त­द­सं­भ­वा­द् इति । सो त्र प्रष्टव्यः । का पुनर् इयं मूर्तिर् इति ? अ­स­र्व­ग­त­द्र­व्य­प­रि­णा­मो मूर्तिर् इति चेत्, तर्हि स­र्व­ग­त­द्र­व्य­प­रि­णा­म­वं­तो ध­र्मा­द­य इति साध्यम् आयातं तथा वा सि­द्ध­सा­ध­नं । अथ स्प­र्शा­दि­सं­स्था­न­प­रि­णा­मो मूर्तिस् त­द्भा­वा­न् ना­मू­र्त­यो ध­र्मा­द­य इति साध्यं त­दा­नु­मा­न­बा­धि­तः पक्षः कालात्य- या­प­दि­ष्ट­श् च हेतुः । तथा हि­–­ध­र्मा­द­यो न मू­र्ति­मं­तः पु­द्ग­ला­द् अन्यत्वे सति द्र­व्य­त्वा­द् आ­का­श­व­द् इत्य् अ­नु­मा­नं १५वि­वा­दा­ध्या­सि­त­द्र­व्या­णा­म् अ­मू­र्ति­त्वं सा­ध­य­त्य् एव । सु­खा­दि­प­र्या­ये­ष्व् अ­भा­वा­द् भा­गा­सि­द्ध­त्वं हेतोर् इति चेन् न, तेषा- म् अपि प­क्षी­कृ­त­त्वा­त् । कुतस् तेषाम् अ­मू­र्ति­त्व­सि­द्धिः ? सा­ध­नां­त­रा­द् इत्य् अ­भि­धी­य­ते । सु­खा­द­यो प्य् अ­मू­र्त­द्र­व्य­प­र्या­या न मू­र्ति­मं­तः अ­मू­र्ति­द्र­व्य­प­र्या­य­त्वा­द् आ­का­श­प­र्या­य­व­त् । मू­र्ति­म­द्द्र­व्य­प­र्या­या­णां रू­पा­दी­नां कथम् अ­मू­र्ति­त्व­सि­द्धि- र् इति चेन् न, कथम् अपि तेषां स्वयं मू­र्ति­म­त्त्वा­त् । मू­र्त्यं­त­रा­भा­वा­त् तेषाम् अ­मू­र्ति­त्वं गु­ण­त्वा­द् एव सिद्ध्यति गुणानां नि­र्गु­ण­त्व­सा­ध­ना­त् । एतेन सा­मा­न्य­वि­शे­ष­स­म­वा­या­नां स­दृ­शे­त­र­प­रि­णा­मा­वि­ष्व­ग्भा­व­ल­क्ष­णा­न­, २०मू­र्ति­म­द्द्र­व्या­श्र­या­णां कर्मणां च मू­र्ति­त्व­म् अ­मू­र्ति­त्वं चिंतितं बोद्धव्यं । तेषाम् अ­मू­र्ति­त्व­म् एवेत्य् अपि व्याख्यातां तेन यद् उक्तं गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­स­म­वा­या अ­मू­र्त­य एवेति तद् अ­यु­क्तं­, प्र­ती­ति­वि­रो­धा­त् ॥ अ­थो­त्स­र्ग­तः पु­द्ग­ला­ना­म् अप्य् अ­रू­पि­त्व­प्र­स­क्तौ त­द­प­वा­दा­र्थ­म् इदम् आ­ह­;­ — रूपिणः पुद्गलाः ॥  ॥ रू­प­श­ब्द­स्या­ने­का­र्थ­त्वे पि मू­र्ति­म­त्प­र्या­य­ग्र­ह­णं­, शा­स्त्र­सा­म­र्थ्या­त् । ततो रूपं मूर्तिर् इति गृह्यते रूपादि- २५सं­स्था­न­प­रि­णा­मो मूर्तिर् इति व­च­ना­त् । गु­ण­वि­शे­ष­व­च­नं ग्रहणं वा­स्म­दा­दी­नां त­द­वि­ना­भा­वा­त् त­दं­त­र्भू­त- त्वाद् अ­ग्र­ह­णा­भा­वा­त् । रूपम् एतेष्व् अस्तीति रूपिण इति नि­त्य­यो­गे क­थं­चि­द् व्य­ति­रे­कि­णां रू­प­त­द्व­ता­म् इति । पुद्गला इति ब­हु­व­च­नं भे­द­प्र­ति­पा­द­ना­र्थं । तद् एवं — अ­रू­पि­त्वा­प­वा­दो ऽयं रूपिणः पुद्गला इति । रूपं मूर्तिर् इह ज्ञेया न स्वभावे खि­ला­र्थ­भा­क् ॥  ॥ रू­पा­दि­प­रि­णा­म­स्य मू­र्ति­त्वे­ना­भि­धा­न­तः । स्प­र्शा­दि­म­त्त्व­म् ए­ते­षा­म् उ­प­ल­क्ष्ये­त तत्त्वतः ॥  ॥ ३०अथ षण्णाम् अपि द्रव्याणां ना­ना­द्र­व्य­त्व­म् आ­हो­स्वि­दे­कै­क­द्र­व्य­त्व­म् उत के­षां­चि­न् ना­ना­द्र­व्य­त्व­म् इत्य् आ­शं­का­या- म् इदम् आ­ह­;­ — आ आ­का­शा­द् ए­क­द्र­व्या­णि ॥  ॥ अ­भि­वि­धा­वा­प्र­यो­गः । ए­क­श­ब्दः सं­ख्या­व­च­न­स् त­त्सं­बं­धा­द् द्र­व्य­स्यै­क­व­च­न­प्र­सं­ग इति चेन् न, ध­र्मा­द्य­पे­क्ष­या ब­हु­त्व­सि­द्धेः । एकं च द्रव्यं च त­दे­क­द्र­व्यं ए­क­द्र­व्यं चै­क­द्र­व्यं च ए­क­द्र­व्या­णी­ति ध­र्मा­द्य­पे­क्ष­या बहुत्वं न ३९७वि­रु­ध्य­ते । ए­कै­क­म् अस्तु ल­घु­त्वा­त् प्र­सि­द्ध­त्वा­द् द्र­व्य­ग­ते­र् इति चेन् न वा, द्र­व्या­पे­क्ष­यै­क­त्व­ख्या­प­ना­र्थ­त्वा­द् एक- द्र­व्या­णी­ति व­च­न­स्य प­र्या­या­र्था­दे­शा­द् ब­हु­त्व­प्र­ति­प­त्तेः ॥ ए­क­सं­ख्या­वि­शि­ष्टा­नी­त्य् ए­क­द्र­व्या­णि सू­च­य­न् । अ­ने­क­द्र­व्य­तां हंति ध­र्मा­दी­ना­म् अ­सं­श­य­म् ॥  ॥ आ आ­का­शा­द् इति ख्यातिः पु­द्ग­ला­नां नृणाम् अपि । का­ला­णू­ना­म् अ­ने­क­त्व­वि­शि­ष्ट­द्र­व्य­तां विदुः ॥  ॥ ०५आ आ­का­शा­द् ए­क­त्व­सं­ख्या­वि­शि­ष्टा­न्य् ए­क­द्र­व्या­णी­ति सू­त्र­य­न् न केवलं द्र­व्या­पे­क्ष­या­ने­क­द्र­व्य­ता­म् एषाम् अपा- स्यति । किं तर्हि ? जी­व­पु­द्ग­ल­का­ल­द्र­व्या­णा­म् एकत्वं च ततो ने­क­त्व­वि­शि­ष्ट­द्र­व्य­ता­म् एषां वा­र्ति­क­का­रा­द­यो विदुः । कथम् इति चेत्, उ­च्य­ते­ — ए­क­द्र­व्य­म् अयं धर्मः स्याद् अ­ध­र्म­श् च तत्त्वतः । महत्त्वे स­त्य­मू­र्त­त्वा­त् ख­व­त्त­त्सि­द्धि­वा­दि­ना­म् ॥  ॥ म­ह­त्त्वा­द् इत्य् उ­च्य­मा­ने पु­द्ग­ल­स्कं­धै­र् व्य­भि­चा­रो मा भूद् इत्य् अ­मू­र्त­त्व­व­च­नं­, अ­मू­र्त­त्वा­द् इत्य् उक्ते का­ला­णु­भि­र् वा- १०दिनः सु­खा­दि­भिः प्र­ति­वा­दि­नो ऽ­ने­कां­तो मा भूद् इति म­ह­त्त्व­वि­शे­ष­णं । न चा­मू­र्त­त्व­म् असिद्धं ध­र्मा­ध­र्म­योः पु­द्ग­ला­द् अन्यत्वे सति द्र­व्य­त्वा­द् आ­का­श­व­द् इति त­त्सा­ध­ना­त् । नापि महत्त्वं त्रि­ज­ग­द्व्या­पि­त्वे­न सा­ध­यि­ष्य­मा­ण- त्वात् । ततो नि­र­व­द्यो हेतुः । खम् उ­दा­ह­र­ण­म् अपि न सा­ध्य­सा­ध­न­ध­र्म­वि­क­लं त­त्सि­द्धि­वा­दि­नां­, त­दे­क­द्र­व्य- त्वस्य सा­ध्य­ध­र्म­स्य सा­ध­न­ध­र्म­स्य च म­ह­त्त्वा­मू­र्त­त्व­स्य तत्त्वस्य तत्र प्र­सि­द्ध­त्वा­त् । ग­ग­ना­स­त्त्व­वा­दि­नां प्रति तस्य त­था­त्वे­ना­ग्रे सा­ध­ना­द् ध­र्मा­ध­र्म­द्र­व्य­व­त् । तत एव ना­श्र­या­सि­द्धो हेतुस् त­दा­श्र­य­स्य ध­र्म­स्या­ध­र्म­स्य च १५प्र­मा­ण­त्वे सि­द्ध­त्वा­त् ॥ ना­ना­द्र­व्य­म् असौ ना­ना­प्र­दे­श­त्वा­द् ध­रा­दि­व­त् । इत्य् अ­यु­क्त­म् अ­ने­कां­ता­द् आ­का­शे­नै­क­ता हृता ॥  ॥ तस्य ना­ना­प्र­दे­श­त्व­सा­ध­ना­द् अग्रतो नयात् । नि­रं­श­स्य स त­त्स­र्व­मू­र्त­द्र­व्यै­र् अ­सं­ग­तः ॥  ॥ ततो न प­क्ष­स्या­स्या­नु­मा­ने बाधा त­स्या­प्र­यो­ज­क­त्वा­त् । नापि हेतोः का­ला­त्य­या­प­दि­ष्ट­ते­ति ध­र्मा­ध­र्म­यो- र् ए­क­द्र­व्य­त्व­सि­द्धिः ॥ यथा च तानि ध­र्मा­ध­र्मा­का­शा­न्य् ए­क­द्र­व्या­णि तथा — २०नि­ष्क्रि­या­णि च ॥  ॥ उ­भ­य­नि­मि­त्ता­पे­क्षः प­र्या­य­वि­शे­षो द्रव्यस्य दे­शां­त­र­प्रा­प्ति­हे­तुः क्रिया, न पुनः प­दा­र्थां­त­रं तथा प्रतीय- मा­न­त्वा­त् गु­ण­सा­मा­न्य­वि­शे­ष­स­म­वा­य­व­त् । ननु क्रिया द्रव्यात् प­दा­र्थां­त­रं त­द्भि­न्न­ल­क्ष­ण­त्वा­द् गु­णा­दि­व­द् इति । प­दा­र्थां­त­र­त्वे­ना­प्र­ती­य­मा­न­त्व­म् अ­सि­द्ध­म् इति चेत्, क­थं­चि­द् भि­न्न­ल­क्ष­ण­त्व­स्य द्र­व्य­व्य­क्ति­भि­र् अ­ने­कां­ता­त् । काला- दि­द्र­व्य­व्य­क्ती­नां न द्रव्याद् भि­न्न­ल­क्ष­ण­त्वं क्रि­या­व­द्गु­ण­व­त्स­म­वा­यि­का­र­ण­म् इति द्र­व्य­ल­क्ष­ण­स्य तत्र भावाद् इति २५चेन् न, का­ला­दि­षु क्रि­या­व­त्त्व­व­र्जि­त­स्य द्र­व्य­ल­क्ष­ण­स्यो­प­ग­मा­त् । पृ­थि­व्या­दि­षु त­द­व­र्जि­त­स्य तस्य व्याख्या- नात् क­थं­चि­त् तेषां द्र­व्य­ल­क्ष­ण­भे­द­सि­द्धेः । प­दा­र्थां­त­र­त्वे तु द्र­व्य­व्य­क्ती­नां गु­णा­दि­व्य­क्ती­ना­म् अपि प­दा­र्थां­त­र- त्व­प्र­स­क्तेः कुतः ष­ट्प­दा­र्थ­नि­य­मः ? द्र­व्य­त्व­प्र­ती­ति­मा­त्रं द्र­व्य­ल­क्ष­णं स­क­ल­द्र­व्य­व्य­क्ती­ना­म् अभिन्नं नास्य कर्मणि मनाग् अप्य् अ­भा­वा­त् । सर्वथा त­द्भि­न्न­ल­क्ष­ण­त्वं हेतुर् इति चेत्, प्र­ति­वा­द्य­सि­द्धः स­द्द्र­व्य­ल­क्ष­ण­म् इति कर्म- ण्य् अपि द्र­व्य­प्र­त्य­य­मा­त्र­स्य द्र­व्य­ल­क्ष­ण­स्य भावाद् अन्यथा त­द­स­त्त्व­प्र­सं­गा­त् । न हि स­त्ता­म­हा­सा­मा­न्य­म् एव द्रव्य- ३०म् इति स्या­द्वा­दि­नां दर्शनं तस्याः शु­द्ध­द्र­व्य­त्वो­प­ग­मा­त् । गु­ण­प­र्य­य­व­द्द्र­व्य­म् इत्य् अ­शु­द्ध­द्र­व्य­ल­क्ष­ण­स्य कर्मण्य् अ- भावे पि क­थं­चि­द् ए­क­द्र­व्या­भि­न्न­ल­क्ष­ण­त्वं तस्य सिद्ध्येन् न सर्वथा । तच् च क­थं­चि­त् प­दा­र्थां­त­र­त्वं सा­ध­ये­द् इति वि­रु­द्ध­सा­ध­ना­द् विरुद्धं परैः सर्वथा प­दा­र्थां­त­र­त्व­स्य तत्र सा­ध्य­त्वा­त् । कर्म सर्वथा न द्र­व्य­प­दा­र्थां­त­रं क­थं­चि­त् त­द्भि­न्न­ल­क्ष­ण­त्वा­द् गु­णा­दि­व­द् इति प­र­म­त­सि­द्धेः । न चात्र क­र्मा­प्र­ति­प­न्नं ये­ना­श्र­या­सि­द्धिः सा­ध­न­स्य । नापि सर्वथा प­दा­र्थां­त­र­त्वे­न द्रव्यात् प्र­ति­प­न्नं कु­त­श्चि­त् प्र­मा­णा­त् स्या­द्वा­दि­भिः­, येन ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धा- ३९८त् तस्य क­थं­चि­त् प­दा­र्थां­त­र­त्वे­नै­व प्र­ति­प­न्न­त्वा­त् । न चैवं सि­द्धां­त­वि­रो­धः­, कर्मणः प­र्या­य­त्वे­न द्रव्यात् कथं- चित् प­दा­र्थां­त­र­त्व­व्य­व­स्थि­ते­र् उ­त्पा­द­वि­ना­श­त्व­ल­क्ष­ण­स्य ध्रौव्याद् द्र­व्य­ल­क्ष­णा­द् भे­द­सि­द्धेः क­र्म­गु­ण­सा­मा­न्य­वि­शे­ष- स­म­वा­या­नां प­र्या­य­ल­क्ष­ण­स­द्भा­वा­त् प­र्या­य­प­दा­र्थ­त्व­व­च­ना­द् अ­न्य­था­ति­प्र­स­क्तेः । प्रा­ग्भा­वा­दी­नां वि­शे­ष­ण­वि­शे- ष्य­भा­वा­दी­नां च प­दा­र्थां­त­र­त्व­प्र­सं­गा­त् । प­दा­र्थ­शे­ष­त्व­क­ल्प­ना­या­म् ए­के­नै­व प­दा­र्थे­न प­र्या­प्त­त्वा­द् अन्येषां पदा- ०५र्थ­शे­षा­व­स्थि­ते सूत्रे व­धा­र­णा­द् इत्य् उ­क्त­प्रा­यं । सा­मा­न्य­स­म­वा­यौ कथं पर्यायौ ? नि­त्य­त्वा­द् इति चेन् न, तयोर् अपि गु­ण­क­र्म­वि­शे­ष­व­द­नि­त्य­त्वो­प­ग­मा­त् । स­दृ­श­प­रि­णा­मो हि सामान्यं स्या­द्वा­दि­नां अ­वि­ष्व­ग्भा­व­श् च द्र­व्य­प­र्या- ययोः स­म­वा­यः­, स चो­त्पा­द­वि­ना­श­वा­न् एव स­दृ­श­व्य­क्त्यु­त्पा­दे सा­दृ­श्यो­त्पा­द­प्र­ती­ते­स् त­द्वि­ना­शे च त­द्वि­ना­श- मा­त्र­भा­वा­त् । सा­दृ­श्य­स्य व्य­क्त्यं­त­रे­षु द­र्श­ना­न् नि­त्य­त्व­म् इति चेन् न च, सा­दृ­श्य­स्य वि­शे­ष­स्य गुणस्य कर्म- णश् चैवं नि­त्य­त्व­प्र­सं­गा­त् । न­ष्टो­त्प­न्न­व्य­क्ति­भ्यो व्य­क्त्यं­त­रे­षु न तद् एव वै­सा­दृ­श्या­दि दृश्यते । ततो न्य- १०स्यैव द­र्श­ना­द् इति चेत्, सा­दृ­श्या­दि परम् एव किन् न भवेत् त­था­प्र­ती­ते­र् अ­वि­शे­षा­त् । ततो द्र­व्य­प­र्या­य एव । क्रि­या­गु­णा­दी­नां क्रि­या­त्व­प्र­सं­ग इति चेन् न, ततो वि­शे­ष­ल­क्ष­ण­स­द्भा­वा­त् । द्रव्यस्य हि दे­शां­त­र­प्रा­प्ति­हे­तुः पर्यायः क्रिया न सर्वः । सर्वत्र सर्वदा कस्मान् न स्याद् इति चेन् न, उ­भ­य­नि­मि­त्ता­पे­क्ष­त्वा­त् क्रि­या­या­स् तद्भाव एव भावात् प­र्या­यां­त­र­व­त् । नि­ष्क्रां­ता­नि क्रियायाः नि­ष्क्रि­या­णि ध­र्मा­ध­र्मा­का­शा­नि । कुत इत्य् आ­ह­;­ — नि­ष्क्रि­या­णि च तानीति प­रि­स्पं­द­वि­मु­क्ति­तः । सूत्रितं त्रि­ज­ग­द्व्या­पि­रू­पा­णां स्पं­द­हा­नि­तः ॥  ॥ १५ध­र्मा­ध­र्मौ प­रि­स्पं­द­ल­क्ष­ण­या क्रियया निष्क्रियौ स­क­ल­ज­ग­द्व्या­पि­त्वा­द् आ­का­श­व­त् । प­रि­णा­म­ल­क्ष­ण­या तु क्रियया स­क्रि­या­व् एव, अन्यथा व­स्तु­त्व­वि­रो­धा­त् । स्व­रू­पा­सि­द्धो हेतुर् इति चेन् न, ध­र्मा­ध­र्म­योः सकल- लो­क­व्या­पि­त्व­स्या­ग्रे स­म­र्थ­ना­त् ॥ सा­म­र्थ्या­त् सक्रियौ जी­व­पु­द्ग­ला­व् इति निश्चयः । जीवस्य नि­ष्क्रि­य­त्वे हि न क्रि­या­हे­तु­ता तनौ ॥  ॥ प्र­कृ­ते­षु पंचसु द्रव्येष्व् आ­का­शां­ता­नां त्रयाणां नि­ष्क्रि­य­त्व­व­च­ने सा­म­र्थ्या­ज् जी­व­पु­द्ग­लौ सक्रियौ सूत्रितौ २०वे­दि­त­व्यौ । ननु पुद्गलाः क्रि­या­व­त्त­यो­प­ल­भ्य­मा­नाः क्रि­या­वं­त इति युक्तं, जीवस् तु न स­क्रि­य­स् तस्य तथा- नु­प­ल­भ्य­मा­न­त्वा­द् इति न चोद्यं; तस्य नि­ष्क्रि­य­त्वे शरीरे क्रि­या­हे­तु­त्व­वि­रो­धा­त् । ततः क्रि­या­वा­न् आत्मा- न्य् अत्र द्रव्ये क्रि­या­हे­तु­त्वा­त् पु­द्ग­ल­द्र­व्य­व­द् इत्य् अ­नु­मा­ना­ज् जीवस्य क्रि­या­व­त्तो­प­लं­भा­न् न तस्य स­क्रि­य­त्व­म् अयुक्तं । कालेन व्य­भि­चा­रा­न् न हेतुर् गमको वेति चेन् न, कालस्य क्रि­या­हे­तु­त्वा­भा­वा­त् । क्रि­या­नि­र्व­र्त­क­त्वं क्रि­या­हे­तु- त्वम् इह साधनं न पुनः क्रि­या­नि­मि­त्त­मा­त्र­त्वं तस्य कालादौ स­द्भा­वा­भा­वा­न् न व्य­भि­चा­रः । कालो हि २५क्रि­या­प­रि­णा­मि­नां स्वयं नि­मि­त्त­मा­त्रं स्थ­वि­र­ग­तौ य­ष्टि­व­त्­, न पुनः क्रि­या­नि­र्व­र्त­कः पर्णादौ प­व­न­व­त् ॥ प्र­य­त्ना­दि­गु­ण­स् तद्वान् न हेतुर् इति चेन् न वै । गुणो स्ति तद्वतो भिन्नः स­र्व­थे­ति नि­वे­दि­त­म् ॥  ॥ नात्मा श­री­रा­दौ क्रि­या­हे­तु­र् नि­र्गु­ण­स्या­पि मुक्तस्य त­द्धे­तु­त्व­प्र­सं­गा­त् । ततो ऽसिद्धो हेतुः । प्रयत्नो धर्मो ऽ­ध­र्म­श् चात्मनो गुणो हि तन्वाम् अन्यत्र वा द्रव्ये क्रि­या­हे­तु­र् इति प­रे­षा­म् आशयो न युक्तः, प्र­य­त्न­स्य गुणत्वा- सिद्धेः । वी­र्यां­त­रा­य­क्ष­यो­प­श­मा­दि­का­र­णा­पा­दि­तो ह्य् आ­त्म­प्र­दे­श­प­रि­स्पं­दः प्रयत्नो नः क्रि­यै­वे­ति स्या­द्वा­दि­भि- ३०र् नि­वे­द­ना­त् । तथा ध­र्मा­ध­र्म­यो­र् अपि पु­द्ग­ल­प­रि­णा­म­त्व­स­म­र्थ­ना­न् ना­त्म­गु­ण­त्वं । सन्न् अप्य् असौ प्र­य­त्ना­दि­र् आ­त्म­गु­णः स­र्व­था­त्म­नो भिन्नो न प्र­मा­ण­सि­द्धो स्तीति नि­वे­द­ना­त् क­थं­चि­त् त­द­भि­न्न­स् तु स तत्र क्रि­या­हे­तु­र् इत्य् आत्मैव तद्धे- तुर् उक्तः स्यात् । तथा च कथम् असिद्धो हेतुः ? ॥ क्रि­या­हे­तु­गु­ण­त्वा­द् वा लो­ष्ठ­व­त्स­क्रि­यः पुमान् । ध­र्म­द्र­व्ये­ण चेद् अस्य व्य­भि­चा­रः प­र­श्रु­तौ ॥  ॥ न तस्य प्रे­र­णा­हे­तु­गु­ण­यो­गि­त्व­हा­नि­तः । नि­मि­त्त­मा­त्र­हे­तु­त्वा­त् स्वयं ग­ति­वि­व­र्ति­ना­म् ॥  ॥ ३९९क्रि­या­हे­तु­गु­ण­त्व­स्य हेतोः क्रि­या­व­त्त्वे साध्ये ग­ग­ने­ना­ने­कां­त इत्य् अ­यु­क्तं­, तस्य क्रि­या­हे­तु­गु­णा­यो­गा­त् । वा­यु­सं­यो­गः क्रि­या­हे­तु­र् इति चेन् न, तस्य क्रि­या­व­ति तृणादौ क्रि­या­हे­तु­त्वे­न द­र्श­ना­त् । निष्क्रिये व्योमादौ त­था­त्वे­ना­प्र­ती­तेः । न च य एव तृणादौ वा­यु­सं­यो­गः स ए­वा­का­शे स्ति, प्र­ति­यो­गि­सं­यो­ग­स्य भेदात् । वा­यु­सं­यो­ग­सा­मा­न्यं तु न क्वचिद् अपि क्रि­या­का­र­णं­, मं­द­त­म् अ­वे­ग­वा­यु­सं­यो­गे सत्य् अपि पा­द­पा­दौ क्रि­या­नु­प- ०५लब्धेः । स्यान् मतं, क्रि­या­वा­न् आत्मा स­र्व­ग­त­त्वा­द् आ­का­श­व­द् इत्य् अ­नु­मा­न­बा­धि­तः क्रि­या­वा­न् पुरुष इति पक्षः का­ला­त्य­या­प­दि­ष्ट­श् च हेतुर् इति । तद् अ­स­त्­, पु­रु­ष­स्य स­र्व­ग­त­त्वा­सि­द्धेः । स­र्व­ग­तः पुरुषो द्रव्यत्वे सत्यमू- र्तत्वाद् ग­ग­न­व­द् इति चेन् न, परेषां का­ल­द्र­व्ये­ण व्य­भि­चा­रा­त् सा­ध­न­स्य । कालस्य प­क्षी­क­र­णा­द् अदोष इति चेन् न, प­क्ष­स्या­नु­मा­ना­ग­म­बा­धा­नु­षं­गा­त् । तथा हि­–­का­लो ऽ­स­र्व­ग­तो ना­ना­द्र­व्य­त्वा­त् पु­द्ग­ल­व­द् इत्य् अ­नु­मा­नं पक्षस्य बाधकं । न चा­त्रा­सि­द्धो हेतुः तस्य ना­ना­द्र­व्य­त्वे­न स्या­द्वा­दि­नां सि­द्ध­त्वा­त् । ना­ना­द्र­व्यं कालः १०प्र­त्या­का­श­प्र­दे­शं यु­ग­प­द्व्य­व­हा­र­का­ल­भे­दा­न्य­था­नु­प­प­त्तेः । प्र­त्या­का­श­प्र­दे­श­भि­न्नो व्य­व­हा­र­का­लः स­कृ­त्कु­रु­क्षे- त्रा­का­श­लं­का­का­श­दे­श­यो­र् दि­व­सा­दि­भे­दा­न्य् अ­था­नु­प­प­त्तेः । तत्र दि­व­सा­दि­भे­द­तः पुनः क्रि­या­वि­शे­ष­भे­दा­त् नैमि- त्तिकानां लौ­कि­का­नां च सु­प्र­सि­द्ध एव । स च व्य­व­हा­र­का­ल­भे­दो गौणः परैर् अ­भ्यु­प­ग­म्य­मा­नो मुख्यका- ल­द्र­व्य­म् अं­त­रे­ण नो­प­प­द्य­ते । यथा मु­ख्य­स­त्त्व­म् अं­त­रे­ण क्वचिद् उ­प­च­रि­तं सत्त्वम् इति प्र­ति­लो­का­का­श­प्र­दे­शं काल- द्र­व्य­भे­द­सि­द्धि­स् त­त्सा­ध­न­स्या­न­व­द्य­त्वा­त् अ­न्य­था­नु­प­प­न्न­त्व­सि­द्धेः ॥ का­ल­स्या­स­र्व­ग­त­त्वे ऽ­नि­ष्टा­नु­षं­ग­प­रि­जि­ही- १५र्षया प्रा­ह­;­ — कालो ऽ­स­र्व­ग­त­त्वे­न क्रि­या­व­न् ना­नु­ष­ज्य­ते । सर्वदा ज­ग­दे­कै­क­दे­श­स्थ­त्वा­त् पृथक् पृथक् ॥  ॥ क्रि­या­वा­न् कालो ऽ­स­र्व­ग­त­द्र­व्य­त्वा­त् पु­द्ग­ल­व­द् इत्य् अ­नि­ष्टा­नु­षं­ज­न­म् अ­यु­क्तं­, सर्वदा लो­का­का­शै­कै­क­प्र­दे­श­स्थ- त्वेन पृथक् पृथक् का­ला­णू­नां प्र­सा­ध­ना­त् । ते हि प्र­त्या­का­श­प्र­दे­शं प्र­ति­नि­य­त­स्व­भा­व­स्थि­त­यो भ्युपगं- तव्याः प­री­क्ष­कै­र् अन्यथा व्य­व­हा­र­का­ल­भे­द­प्र­ति­नि­य­त­स्व­भा­व­स्थि­त्य­नु­प­प­त्तेः क­दा­चि­त् त­त्प­रा­वृ­त्ति­प्र­सं­गा­त् । २०अ­णु­प­रि­मा­णा­नि च तानि का­ल­द्र­व्या­णि स्कं­धा­का­र­त्वे­न का­र्या­नु­मि­ति­प्र­ती­य­मा­न­स्य कार्यस्य प्र­त्या­का­श- प्रदेशं स­कृ­द्व्य­व­हा­र­का­ल­भे­द­ल­क्ष­ण­स्या­णु­ना­पि का­ल­द्र­व्ये­ण कर्तुं श­क्य­त्वा­त् । एतेन स­र्व­ग­तः काल इति प­क्ष­स्या­ग­म­बा­धो­प­द­र्शि­ता । कथं ? "­लो­या­या­स­प­ए­से एक्केक्के जे ठिया हु एक्केक्का । र­य­णा­णं रासी इव ते कालाणू मु­णे­य­व्वा ॥ " इत्य् आ­ग­म­स्या­बा­धि­त­स्य सिद्धेः । अत एव द्रव्यत्वे स­त्य­मू­र्त­त्वा­द् इति हेतुः काला- त्य­या­प­दि­ष्टः । कालो ऽ­स­र्व­ग­त एव व्य­व­ति­ष्ठ­ते । तथा चात्मनः प­र­म­म­ह­त्त्वे साध्ये स्यैव हेतोः कालेन २५व्य­भि­चा­रः सि­द्ध्य­ती­ति नातस् त­त्सि­द्धि­र् येन क्रि­या­वा­न् आत्मा क्रि­या­हे­तु­गु­ण­त्वा­ल् लो­ष्ठ­व­द् इत्य् अ­नु­मा­न­म् अ­न­व­द्यं न भवेत् । प­क्ष­स्या­नु­मा­न­बा­ध­ना­न­व­ता­रा­द् धेतोश् च का­ला­त्य­या­प­दि­ष्ट­त्वा­भा­वा­द् इति सूक्तम् आ­का­शां­ता­नां नि­ष्क्रि­य­त्वं त­द्व­च­ने­न सा­म­र्थ्या­ज् जी­व­पु­द्ग­ला­नां स­क्रि­य­त्व­प्र­ति­पा­द­नं च कालस्य व­क्ष्य­मा­ण­स्य नि­ष्क्रि­य­त्वा­त् ॥ नन्व् एवं न क्रियत्वे पि ध­र्मा­दी­नां व्य­व­स्थि­तेः । न स्युः स्वयम् अ­भि­प्रे­ता ज­न्म­स्था­न­व्य­य­क्रि­याः ॥  ॥ त­थो­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सद् इति लक्षणं । तत्र न स्यात् ततो नैषां द्रव्यत्वं व­स्तु­ता­पि च ॥  ॥ ३०इत्य् अपास्तं प­रि­स्पं­द­क्रि­या­याः प्र­ति­षे­ध­ना­त् । उ­त्पा­दा­दि­क्रि­या­सि­द्धे­र् अन्यथा स­त्त्व­हा­नि­तः ॥  ॥ प­रि­स्पं­द­क्रि­या­मू­ला न­चो­त्पा­दा­द­यः क्रियाः । सर्वत्र गु­ण­भे­दा­ना­म् उ­त्पा­दा­दि­वि­रो­ध­तः ॥ १० ॥ स्व­प­र­प्र­त्य­यौ ज­न्म­व्य­यौ यदि गु­णा­दि­षु । स्थितिश् च किं न ध­र्मा­दि­द्र­व्ये­ष्व् एवम् उ­पे­य­ते ॥ ११ ॥ ग­ति­स्थि­त्य­व­गा­हा­नां परत्र न नि­बं­ध­नं । ध­र्मा­दी­नि क्रि­या­शू­न्य­स्व­भा­व­त्वा­त् ख­पु­ष्प­व­त् ॥ १२ ॥ क्रि­या­व­त्त्व­प्र­सं­गो वा तेषां वा­यु­ध­रां­बु­व­त् । इत्य् अचोद्यं ब­ला­धा­न­मा­त्र­त्वा­द् ग­म­ना­दि­षु ॥ १३ ॥ ३५ध­र्मा­दी­नां स्व­श­क्त्यै­व ग­त्या­दि­प­रि­णा­मि­नां । य­थें­द्रि­यं ब­ला­धा­न­मा­त्रं वि­ष­य­सं­नि­धौ ॥ १४ ॥ ४००पुंसः स्वयं स­म­र्थ­स्य तत्र सिद्धेर् न चान्यथा । तत्रैव द्र­व्य­सा­म­र्थ्या­न् नि­ष्क्रि­या­णा­म् अपि स्वयं ॥ १५ ॥ ध­र्मा­दी­नां प­र­त्रा­स्तु क्रि­या­का­र­ण­म् आप्तता । न­चै­व­म् आत्मनः का­य­क्रि­या­हे­तु­त्व­म् आ­प­ते­त् ॥ १६ ॥ सर्वथा नि­ष्क्रि­य­स्या­पि स्वयं मा­न­वि­रो­ध­तः । आत्मा हि प्रेरको हेतुर् इष्टः का­या­दि­क­र्म­णि ॥ १७ ॥ तृ­णा­दि­क­र्म­णी­वा­स्तु प­व­ना­दि­श् च सक्रियः । वी­र्यां­त­रा­य­वि­ज्ञा­ना­व­र­ण­च्छे­द­भे­द­तः ॥ १८ ॥ ०५स­क्रि­य­स्यै­व जीवस्य ततो ṃगे क­र्म­हे­तु­ता । हस्ते क­र्मा­त्म­सं­यो­ग­प्र­प­न्ना­भ्या­म् उ­पे­य­ते ॥ १९ ॥ यैस् ते पि च प्र­ति­क्षि­प्ता­स् तयोस् त­च्छ­क्त्य­यो­ग­तः । निष्क्रियो हि य­था­त्मै­षां क्रि­या­व­द्वै­स­दृ­श्य­तः ॥ २० ॥ का­ला­दि­व­त्त­थै­वा­त्म­सं­यो­गः स­प्र­य­त्न­कः । गुणः स्यात् तस्य तद्वच् च नि­ष्क्रि­य­त्वा­दि­दे­श­तः ॥ २१ ॥ गुणाः कर्माणि चैतेन व्या­ख्या­ता­नी­ति सू­च­ना­त् । न तावद् आ­त्म­सं­यो­गः केवलः क­र्म­का­र­णं ॥ २२ ॥ निः­प्र­य­त्न­स्य हस्तादौ क्रि­या­हे­तु­त्व­हा­नि­तः । नैकस्य त­त्प्र­य­त्न­स्य क्रि­या­हे­तु­त्व­म् ईक्ष्यते ॥ २३ ॥ १०श­री­रा­यो­गि­नो न्यस्य ततः क­र्म­प्र­सं­ग­तः । स­हि­ता­व् आ­त्म­सं­यो­ग­प्र­प­न्नौ कुरुतः क्रियाः ॥ २४ ॥ ह­स्ता­दा­व् इत्य् अ­सं­भा­व्य­म­न­योः स­ह­दृ­ष्टि­व­त् । अ­दृ­ष्टा­पे­क्षि­णौ तौ चेद् अ­कु­र्वा­णौ क्रियां नरि ॥ २५ ॥ हस्तादौ कुरुतः कर्म नैवं क्वचिद् अ­दृ­ष्ट­तः । उ­ष्णा­पे­क्षो यथा व­न्हि­सं­यो­गः क­ल­शा­दि­षु ॥ २६ ॥ रू­पा­दी­न् पा­क­जा­न् वर्तते वह्नौ स्वाश्रये तथा । नृ­सं­यो­गा­दि­र् अन्यत्र क्रियाम् आ­र­भ­ते न तु ॥ २७ ॥ स्वाधारे नरि तस्येत्थं सा­म­र्थ्या­द् इति चेन् न वै । वै­ष­म्या­द् अ­स्म­दि­ष्ट­स्य सिद्धेः सा­ध्य­स­म­त्व­तः ॥ २८ ॥ १५प्र­ती­ति­बा­ध­ना­च् चै­त­द्वि­प­री­त­प्र­सि­द्धि­तः । साध्ये क्रि­या­नि­मि­त्त­त्वे दृष्टांतो ह्य् अ­क्रि­या­श्र­यः ॥ २९ ॥ स्याद् एष वि­ष­म­स् तावद् अ­ग्नि­सं­यो­ग उ­ष्ण­भृ­त् । यथा च स्वाश्रये कुर्वन् विकारं क­ल­शा­दि­षु ॥ ३० ॥ करोति व­न्हि­सं­यो­गः पुंसो योगस् तथा तनौ । इत्य् अ­स्म­दि­ष्ट­सं­सि­द्धिः क्रि­या­प­रि­ण­त­स्य नुः ॥ ३१ ॥ काये क्रि­या­नि­मि­त्त­त्व­सि­द्धेः सं­यो­गि­नि स्फुटं । सं­यो­गा­र्थां­त­रं वन्हेः कु­टा­दे­श् च त­दा­श्रि­तः ॥ ३२ ॥ स­म­वा­या­त् ततो भि­न्न­प्र­ती­त्या बाध्यते न किं । घ­टा­दि­ष्व् आ­म­रू­पा­दी­न् वि­ना­श­य­ति स स्वयं ॥ ३३ ॥ २०पा­क­जा­न् ज­न­य­त्य् एतत् प्र­ति­प­द्ये­त कः सुधीः । न चैषा पा­क­जो­त्प­त्ति­प्र­क्रि­या व्य­व­ति­ष्ठ­ते ॥ ३४ ॥ वन्हेः पा­क­ज­रु­पा­दि­प­रि­णा­माः कु­टा­दि­षु । स्व­हे­तु­भे­द­तः सर्वः प­रि­णा­मः प्र­ती­य­ते ॥ ३५ ॥ पू­र्वा­का­र­प­रि­त्या­गा­द् उ­त्त­रा­का­र­ल­ब्धि­तः । कुटे पा­क­ज­रू­पा­दि­प­रि­त्या­गे­न जायते ॥ ३६ ॥ वन्हेः पा­क­ज­रू­पा­दि­स् तथा दृष्टेर् अ­बा­ध­ना­त् । नौ­ष्ण्या­पे­क्ष­स् ततो व­न्हि­सं­यो­गो त्र नि­द­र्श­नं ॥ ३७ ॥ नुः क्रि­या­हे­तु­ता­सि­द्धौ वि­प­री­त­प्र­सि­द्धि­तः । अ­नु­ष्णा­शी­त­रू­प­श् चा­प्रे­र­को नु­प­घा­त­कः ॥ ३८ ॥ २५कुटेः प्राप्तः कथं रू­पा­द्यु­च्छे­दो­त्पा­द­का­र­णं । गुरुत्वं निष्क्रियं लोष्ठे व­र्त­मा­नं तृ­णा­दि­षु ॥ ३९ ॥ क्रि­या­हे­तु­र् यथा त­द्व­त्प्र­य­त्ना­दि­स् त­थे­क्ष­णा­त् । ये त्व् आहुस् ते पि विध्वस्ताः प्र­त्ये­त­व्या दि­शा­न­या ॥ ४० ॥ स्वाश्रये वि­क्रि­या­हे­तौ ततो न्यत्र हि विक्रिया । द्र­व्य­स्यै­व क्रि­या­हे­तु­प­रि­णा­मा­त् पुनः पुनः ॥ ४१ ॥ क्रि­या­का­रि­त्व­म् अन्यत्र प्रतीत्या नैव बाध्यते । पु­रु­ष­स् तद्गुणो वापि न क्रि­या­का­र­णं तनौ ॥ ४२ ॥ नि­ष्क्रि­य­त्वा­द् यथा व्योमेत्य् उक्तिर् यात्मनि बाधकं । ना­नै­कां­ति­क­ता ध­र्म­द्र­व्ये­णा­स्य क­थं­च­न ॥ ४३ ॥ ३०तस्याः प्रे­र­क­ता­सि­द्धेः क्रियाया वि­ग्र­हा­दि­षु । एवं स­क्रि­य­ता­सि­द्धा­व् आत्मनो नि­र्वृ­ता­व् अपि ॥ ४४ ॥ स­क्रि­य­त्वं प्रसक्तं चेद् इष्टम् ऊ­र्ध्व­ग­ति­त्व­तः । यादृशी स­श­री­र­स्य क्रिया मुक्तस्य तादृशी ॥ ४५ ॥ न युक्ता तस्य मु­क्त­त्व­वि­रो­धा­त् क­र्म­सं­ग­तेः । क्रि­या­ने­क­प्र­का­रा हि पु­द्ग­ला­ना­म् इ­वा­त्म­नां ॥ ४६ ॥ स्व­प­र­प्र­त्य­या­य­त्त­भे­दा न व्य­ति­की­र्य­ते । सान्यैव सद्वतो येषां तेषां त­द्द्व­य­शू­न्य­ता ॥ ४७ ॥ क्रि­या­क्रि­या­व­तो­र् भे­दे­ना­प्र­ती­तेः क­दा­च­न । क्रि­या­क्रि­या­श्र­यौ भिन्नौ वि­भि­न्न­प्र­त्य­य­त्व­तः ॥ ४८ ॥ ३५स­ह्य­विं­ध्य­व­द् इत्य् ए­त­द्वि­भे­दै­कां­त­सा­ध­नं । ध­र्मि­ग्रा­हि­प्र­मा­णे­न हेतोर् बा­ध­न­नि­र्ण­या­त् ॥ ४९ ॥ ४०१क­थं­चि­द् भि­न्न­यो­स् तेन तयोर् ग्र­ह­ण­तः स्फुटं । वि­भि­न्न­प्र­त्य­य­त्वं च सर्वथा यदि गद्यते ॥ ५० ॥ तत एव तदा तस्य सिद्धत्वं प्र­ति­वा­दि­नः । क­थं­चि­त् तु न तत्सिद्धं वा­दि­ना­म् इत्य् अ­सा­ध­नं ॥ ५१ ॥ विरुद्धं वा भवेद् इ­ष्ट­वि­प­री­त­प्र­सा­ध­ना­त् । सा­ध्य­सा­ध­न­वै­क­ल्यं दृ­ष्टां­त­स्या­पि दृ­श्य­ता­म् ॥ ५२ ॥ स­त्त्वे­ना­भि­न्न­यो­र् एव प्रतीतेः स­ह्य­विं­ध्य­योः । वि­रु­द्ध­ध­र्म­ता­ध्या­सा­द् इ­त्या­दे­र् अप्य् अ­हे­तु­ता ॥ ५३ ॥ ०५प्रो­क्तै­ते­न प्र­प­त्त­व्या स­र्व­था­प्य् अ­वि­शे­ष­तः । क्रि­या­क्रि­या­व­तो न­न्या­न­न्य­दे­श­त्व­तः क्रिया ॥ ५४ ॥ त­त्स्व­रू­प­व­द् इत्य् एके तद् अप्य् अ­ज्ञा­न­चे­ष्टि­तं । लौ­कि­का­न­न्य् अ­दे­श­त्वं हेतुश् चे­द्व्य­भि­चा­र­ता ॥ ५५ ॥ वा­ता­त­पा­दि­भि­स् त­स्या­न­न्य­दे­शै­र् वि­भे­दि­भिः । शा­स्त्री­या­न् अ­न्य­दे­श­त्वं मन्यते साधनं यदि ॥ ५६ ॥ न सिद्धम् अ­न्य­दे­श­त्व­प्र­ती­ते रू­प­यो­स् तयोः । त­द्व­द्दे­शा क्रिया त­द्व­त्स्व­की­या­श्र­य­दे­श­कः ॥ ५७ ॥ प्र­ती­य­ते य­दा­न­न्य­दे­श­त्वं कथम् एतयोः । स­र्व­था­न­न्य­दे­श­त्व­म् असिद्धं प्र­ति­वा­दि­नः ॥ ५८ ॥ १०क­थं­चि­द् वा­दि­न­स् त­त्स्या­द्वि­रु­द्धं चे­ष्ट­हा­नि­कृ­त् । ध­र्मि­ग्रा­हि­प्र­मा­णे­न बाधा पक्षस्य पू­र्व­व­त् ॥ ५९ ॥ सा­ध­न­स्य च विज्ञेया तैर् ए­वा­ती­त­का­ल­ता । निष्क्रियाः सर्वथा सर्वे भावाः स्युः क्ष­णि­क­त्व­तः ॥ ६० ॥ प­र्या­या­र्थ­त­या लब्धिं प्र­ति­क्ष­ण­वि­व­र्त­व­त् । इत्य् आहुर् ये न ते स्वस्थाः सा­ध­न­स्या­प्र­सि­द्धि­तः ॥ ६१ ॥ न हि प्र­त्य­क्ष­तः सिद्धं क्ष­णि­क­त्वं नि­र­न्व­यं । सा­ध­र्म्य­स्य ततः सिद्धेर् बहिर् अंतश् च वस्तुनः ॥ ६२ ॥ इ­दा­नीं­त­न­ता दृष्टिर् न क्ष­ण­क्ष­यि­णः क्वचित् । का­लां­त­र­स्थि­ते­र् एव त­था­त्व­प्र­ति­प­त्ति­तः ॥ ६३ ॥ १५ना­नु­मा­ना­च् च तत्सिद्धं त­द्धे­तो­र् अ­न­भी­क्ष­णा­त् । सत्त्वादि स­त्त्व­हे­तु­श् चेन् न त­त्रा­ग­म­क­त्व­तः ॥ ६४ ॥ वि­रु­द्धा­दि­त­या तस्य पु­र­स्ता­द् उ­प­व­र्ण­ना­त् । प्र­पं­चे­न पुनर् नेह त­द्वि­चा­रः प्र­त­न्य­ते ॥ ६५ ॥ क­थं­चि­न् नि­ष्क्रि­य­त्वे न साध्ये स्यात् सि­द्ध­सा­ध­नं । त­न्नि­श्च­य­न­या­दे­शा­त् प्रसिद्धं स­र्व­व­स्तु­षु ॥ ६६ ॥ व्य­व­हा­र­न­या­त् तेषां स­क्रि­य­त्व­प्र­सि­द्धि­तः । भूतिर् येषां क्रिया सैवे प्य् अयुक्तं सा­न्व­य­त्व­तः ॥ ६७ ॥ नि­त्य­त्वा­त् स­र्व­भा­वा­नां नि­ष्क्रि­य­त्वं तु सर्वथा । यैर् उक्तं ते प्य् अ­ने­नै­व हेतुना दूषिता हृताः ॥ ६८ ॥ २०सर्वथा त­न्म­त­ध्वं­सा­त् प्र­मा­णा­भा­व­तः क्वचित् । क­थं­चि­न् नि­त्य­ता­हे­तु­र् यदि तस्य वि­रु­द्ध­ता ॥ ६९ ॥ क­थं­चि­न् नि­ष्क्रि­य­त्व­स्य सा­ध­ना­त् क्ष­णि­का­दि­व­त् । ततः स्युर् निष्क्रियाः सर्वे भावाः स्यात् स­क्रि­या­स­ह ॥ ७० ॥ वि­रो­धा­दि­प्र­सं­ग­श् चेन् न दृष्टे त­द­यो­ग­तः । चै­त्रै­क­ज्ञा­न­व­त् स्वे­ष्ट­त­त्त्व­व­द् वा प्र­वा­दि­ना­म् ॥ ७१ ॥ स्वेष्टं तत्त्वम् अ­नि­ष्टा­त्म­शू­न्यं सद् इति ये विदुः । स­द­स­द्रू­प­म् एकं ते नि­रा­कु­र्युः कथं पुनः ॥ ७२ ॥ नि­ष्क्रि­ये­त­र­ता­भा­वे ब­हि­रं­तः क­थं­च­न । प्र­ती­ते­र् बा­ध­शू­न्या­याः स­र्व­था­प्य् अ­वि­शे­ष­तः ॥ ७३ ॥ २५अ­सं­ख्ये­याः प्रदेशा ध­र्मा­ध­र्मै­क­जी­वा­ना­म् ॥  ॥ प्र­दे­शे­य­त्ता­व­धा­र­णा­र्थ­म् इदं । ध­र्मा­ध­र्म­यो­र् ए­क­जी­व­स्य च । कुतः पुनर् अ­सं­ख्ये­य­प्र­दे­श­ता ध­र्मा­दी­नां प्रसि- द्ध्यतीत्य् आ­वे­द­य­ति­;­ — प्र­ति­दे­शं ज­ग­द्व्यो­म­व्या­प्त­यो­ग्य­त्व­सि­द्धि­तः । ध­र्मा­ध­र्मै­क­जी­वा­ना­म् अ­सं­ख्ये­य­प्र­दे­श­ता ॥  ॥ लो­का­का­श­व­द् एव स्याच् चा­सं­ख्ये­य­प्र­दे­शा­भृ­त् । त­दा­ध्ये­य­स्य लोकस्य सा­व­धि­त्व­प्र­सा­ध­ना­त् ॥  ॥ ३०अ­नं­त­दे­श­ता­पा­या­त् प्र­सं­ख्या­तु­म् अ­श­क्ति­तः । न त­त्रा­नं­त­सं­ख्या­त­प्र­दे­श­त्व­वि­भा­व­ना ॥  ॥ न ह्य् अयं लोको नि­र­व­धिः प्र­ती­ति­वि­रो­धा­त् । पृथिव्या उपरि सा­व­धि­त्व­द­र्श­ना­त् पार्श्वतो धस्ताच् च साव- धि­त्व­सं­भ­व­ना­त् त­द्व­दु­प­रि लोकस्य सा­व­धि­त्व­सि­द्धेः । सर्वतः अ­प­र्यं­ता भे­दि­नी­ति साधने सर्वस्य हेतो- र् अ­प्र­यो­ज­क­त्वा­प­त्तेः । प्रसिद्धे च सावधौ लोके त­द­धि­क­र­ण­स्या­का­श­स्य लो­का­का­श­सं­ज्ञ­क­स्य सा­व­धि­त्व­सि­द्धेः प­रि­शे­षा­द् अ­सं­ख्ये­य­प्र­दे­श­त्व­सि­द्धिः । तथा हि–न ता­व­ल्लो­का­का­श­म् अ­नं­त­प्र­दे­शं श­श्व­द­सं­ह­र­ण­ध­र्म­त्वे सति ४०२सा­व­धि­त्वा­त् पं­चा­णु­का­का­श­व­त् । अ­सं­ह­र­ण­ध­र्म­त्वा­द् इत्य् उ­च्य­मा­ने लो­का­का­शे­न व्य­भि­चा­र इति सा­व­धि­त्व- व­च­नं­, सा­व­धि­त्वा­द् इत्य् उक्ते पि पु­द्ग­ल­स्कं­धे­ना­नं­त­प­र­मा­णु­के­ना­ने­कां­तो मा भूद् इति श­श्व­द­सं­ह­र­ण­ध­र्म­क­त्वे सतीति वि­शे­ष­णं । न चैतद् असिद्धं सा­ध­न­स­द्भा­वा­त् । श­श्व­द­सं­ह­र­ण­ध­र्म­कं लो­का­का­श­म् अ­जी­व­त्वे सत्य् अ­मू­र्त­द्र- व्यत्वाद् अ­लो­का­का­श­व­त् । न ह्य् अ­लो­का­का­शं क­दा­चि­त् सं­ह­र­ण­ध­र्म सर्वदा प­र­म­म­ह­त्त्वा­भा­व­प्र­सं­गा­त् । तथा न ०५सं­ख्या­त­प्र­दे­शं लो­का­का­शं ग­ण­न­या प्र­सं­ख्या­तु­म् अ­श­क्य­त्वा­द् अ­लो­का­का­श­व­द् एवेति ना­नं­त­सं­ख्या­त­प्र­दे­श­त्वं तस्य वि­भा­व­यि­तुं शक्यं । प­रि­शे­षा­द् अ­सं­ख्ये­य­प्र­दे­शं लो­का­का­शं सिद्धं । ततो ध­र्मा­ध­र्मै­क­जी­वा­स् त्व् अ­सं­ख्ये­य- प्रदेशाः प्र­ति­प्र­दे­शं तावद् अ­सं­ख्ये­य­प्र­दे­श­लो­का­का­श­व्या­प्ति­यो­ग्य­त्वा­त् यन् न तथा तन् न तथा य­थै­क­प­र­मा­णु- र् इति नि­र­व­द्यो हेतुः, अ­न्य­था­नु­प­प­त्ति­स­द्भा­वा­त् ॥ नन्व् अत्र जी­व­स्यै­क­वि­शे­ष­णं कि­म­र्थ­म् इत्य् आ­रे­का­या- म् इदम् आ­ह­;­ — १०ए­क­जी­व­व­चः­श­क्ते­र् ना­सं­ख्ये­य­प्र­दे­श­ता । ना­ना­त्म­ना­म् अ­नं­ता­दि­प्र­दे­श­त्व­स्य सं­भ­वा­त् ॥  ॥ ए­क­जी­व­व­च­न­सा­म­र्थ्या­न् न ना­ना­जी­वा­ना­म् अ­सं­ख्ये­य­प्र­दे­श­त्वं तेषां अ­नं­त­प्र­दे­श­त्व­स्या­नं­ता­नं­त­प्र­दे­श­त्व­स्य च सं­भ­वा­त् ॥ कुतः पुनर् ध­र्मा­दी­नां स­प्र­दे­श­त्वं सिद्धं यतो ऽ­सं­ख्ये­य­प्र­दे­श­ता साध्यत इत्य् आशंकां निराचि- कीर्षुर् आ­ह­;­ — स­प्र­दे­शा इमे सर्वे मू­र्ति­म­द्द्र­व्य­सं­ग­मा­त् । स­कृ­दे­वा­न्य­था त­स्या­यो­गा­द् ए­का­णु­व­त् ततः ॥  ॥ १५न हि स­कृ­त्स­र्व­मू­र्ति­म­द्द्र­व्य­सं­ग­मः स­प्र­दे­श­त्व­म् अं­त­रे­ण घटते ध­र्मा­दी­ना­म् ए­क­प­र­मा­णु­व­त् । ततो मी ध­र्मा­ध­र्मै- क­जी­वा­स् ते स­प्र­दे­शा एव । मु­ख्य­प्र­दे­शा­भा­वा­द् उ­प­च­रि­ताः प्र­दे­शा­स् तेषाम् इति चेत्, कुतस् तत्र त­दु­प­चा­रः­? स­कृ­न्ना­ना­दे­श­द्र­व्य­सं­बं­धा­द् एव तस्य स­प्र­दे­शे कां­ड­प­टा­दौ द­र्श­ना­द् इति चेत् त­द्व­न्मु­ख्य­प्र­दे­श­स­द्भा­वे को दोषो ? अ­नि­त्य­त्व­प्र­सं­गः सा­व­य­व­स्या­नि­त्य­त्व­प्र­सि­द्धे­र् घ­टा­दि­व­द् इति चेत्, क­थं­चि­द् अ­नि­त्य­त्व­स्ये­ष्ट­त्वा­द् अदो- षो यं । स­र्व­था­नि­त्य­त्वे र्थ­क्रि­या­वि­रो­धा­त् । सर्वस्य क­थं­चि­द् अ­नि­त्य­त्व­स्य व्य­व­स्था­प­ना­त् ॥ २०जीवस्य स­र्व­त­द्द्र­व्य­सं­ग­मो न वि­रु­ध्य­ते । लो­क­पू­र­ण­सं­सि­द्धेः सदा त­द्यो­ग्य­ता­स्थि­तेः ॥  ॥ जीवो हि लो­क­पू­र­णा­व­स्था­यां स­कृ­त्स­र्व­मू­र्ति­म­द्द्र­व्यैः सं­ब­ध्य­ते इति सि­द्धां­त­स­द्भा­वा­न् न स्या­द्वा­दि­नां तस्य स­कृ­त्स­र्व­मू­र्ति­म­द्द्र­व्य­सं­ग­मो वि­रु­ध्य­ते­, शे­षा­व­स्था­स्व् अपि त­द्यो­ग्य­ता­व्य­व­स्था­प­ना­त् । एतेन ध­र्मा­ध­र्म­योः सर्वथा प्र­ति­दे­शं लो­का­का­श­व्या­प्ति­व­दे­क­जी­व­स्या­पि त­द्व्या­प्ति­यो­ग्य­त्व­स्थि­ते­र् अ­सं­ख्ये­य­प्र­दे­श­त्व­सा­ध­ने हेतोर् अ- सिद्धिः प­रि­हृ­ता वे­दि­त­व्या । तथा यो­ग्य­ता­म् अं­त­रे­ण ध­र्मा­दी­नां श­श्व­त­द्व्या­प्ति­वि­रो­धा­त् । प­र­मा­णु­व­त् २५का­ला­णु­व­द् वा तद्व्याप्तिः सा­ध­यि­ष्य­ते चाग्रतः ॥ अ­था­का­श­स्य कियंतः प्रदेशा इत्य् आ­ह­;­ — आ­का­श­स्या­नं­ताः ॥  ॥ प्रदेशा इत्य् अ­नु­व­र्त­ते । पू­र्व­सू­त्रे वृ­त्त्य­क­र­णं तत ए­वा­सं­ख्ये­य­प्र­दे­शा इति वृ­त्ति­नि­र्दे­शे लाघवे पि वाक्य- निर्देशो ऽ­सं­ख्ये­याः इति कृत इ­हो­त्त­र­सू­त्रे­षु च प्र­दे­श­ग्र­ह­णं मा भूद् योगैर् एवम् इति । अंतो ऽ­व­सा­न­म् इह ३०गृ­ह्य­ते­, अ­वि­द्य­मा­नो ṃतो येषां त इमे ऽनंताः प्रदेशा इत्य् अ­न्य­प­दा­र्थ­नि­र्दे­शो यं । ते चा­का­श­स्ये­ति भेदनि- र्देशः क­थं­चि­त् प्र­दे­श­प्र­दे­शि­नो­र् भे­दो­प­प­त्तेः । सर्वथा तयोर् अभेदे प्र­दे­शि­नः स्व­प्र­दे­शा­द् ए­क­स्मा­द् अ­र्थां­त­र­त्वा­भा­वा­त् प्र­दे­श­मा­त्र­त्व­प्र­सं­ग इति प्र­दे­शि­नो ऽसत्त्वं । त­द­स­त्त्वे प्र­दे­श­स्या­प्य् अ­स­त्त्व­म् इत्य् उ­भ­या­स­त्त्व­प्र­स­क्तिः । सर्वथा तद्भेदे पुनर् आ­का­श­स्य च द्र­व्य­प्र­दे­शा द्रव्याणि वा स्युर् गु­णा­द­यो वा ? यदि द्रव्याणि त­दा­का­श­स्या­ने­क­द्र- व्य­त्व­प्र­सं­गो घ­टा­दि­व­त् । तथा च सा­दि­प­र्य­व­सा­न­त्वं तद्वद् एव । न ह्य् अ­ने­क­द्र­व्या­र­ब्धं द्रव्यं किंचिद् अ­ना­द्य­नं­तं ४०३दृ­ष्ट­मि­ष्टं वा परस्य । गुणाः प्रदेशा इति चेन् न, गु­णां­त­रा­श्र­य­त्व­वि­रो­धा­त् । सा­धा­र­ण­गु­णा हि सं­यो­ग­वि- भा­ग­सं­ख्या­द­य­स् त­त्रे­ष्यं­ते घ­ट­सं­यो­गो न्य­स्या­का­श­प्र­दे­श­स्य कु­ड्य­सं­यो­गो न्यस्य द्वा­र्वि­भा­गो ऽन्यस्य दं­ड­वि­भा­गो न्यस्येति सं­यो­ग­वि­भा­ग­योः प्रतीतेः । एकः खस्य प्रदेशो द्वौ चेति संख्यायाः सं­प्र­त्य­या­त् परो ग­ग­न­प्र- देशो ऽपरो वेति प­र­त्वा­प­र­त्व­यो­र् अ­व­बो­धा­त् पृथग् ए­त­स्मा­त् पा­ट­लि­पु­त्रा­का­श­प्र­दे­शा­च् चि­त्र­कू­टा­द्या­का­श­प्र­दे­श ०५इति पृ­थ­क्त्व­स्यो­प­लं­भा­त् । तथा घ­टा­का­श­प्र­दे­शा­न् महान् मं­द­रा­का­श­प्र­दे­श इति प­रि­मा­ण­स्य स­न्नि­र्ण­या­त् । प्र­दे­शि­न्य् ए­वा­का­शे सं­यो­गा­द­यो गुणा न प्र­दे­शे­ष्व् इति चेन् न, अ­व­य­व­सं­यो­ग­पू­र्व­का­व­य­वि­सं­यो­गो­प­ग­मा­द् धि तं­तु­क­वी­र­ण­सं­यो­ग­व­त् । प­टा­दी­ना­म् आ­का­श­प्र­दे­श­सं­यो­ग­म् अं­त­रे­णा­का­श­प्र­दे­शे संयोगो परः ए­क­वी­र­ण­स्य सिद्धिः । सिद्धे तं­तु­क­सं­यो­गे द्वि­तं­तु­क­सं­यो­ग­प्र­सं­गा­त् सं­यो­ग­ज­सं­यो­गा­भा­वः । एतेन वि­भा­ग­ज­वि­भा­गा­भा­वः प्रति- पादितः । संख्या पुनर् द्वि­त्वा­दि­का­का­शे प्र­दे­शि­न्य् अ­नु­प­प­न्नै­व त­स्यै­क­त्वा­त् । एतेन प­र­त्वा­प­र­त्व­पृ­थ­क्त्व­प­रि- १०मा­ण­भे­दा­भा­वः प्र­ति­नि­वे­दि­तः त­त्रै­क­त्र त­द­नु­प­प­त्तेः । ततः स्व­प्र­दे­शे­ष्व् एवैते गुणाः सिद्धा इति न गुणाः प्रदेशा गु­णि­त्वा­त् पृ­थि­व्या­दि­व­त् । नापि कर्माणि तत एव प­रि­स्पं­दा­त्म­क­त्वा­भा­वा­च् च । नापि सामान्या- दयो नु­वृ­त्ति­प्र­त्य­या­दि­हे­तु­त्वा­भा­वा­त् । प­दा­र्थां­त­रा­णि स्व­प्र­दे­शा इत्य् अयुक्तं । ष­ट्प­दा­र्थ­नि­य­म­वि­रो­धा­त् । अत एव न मुख्याः खस्य प्रदेशा इति चेन् न, मु­ख्य­का­र्य­का­र­ण­द­र्श­ना­त् । तेषाम् उ­प­च­रि­त­त्वे त­द­यो­गा­त् । न ह्य् उ­प­च­रि­तो ग्निः पा­का­दा­व् उ­प­यु­ज्य­मा­नो दृष्टस् तस्य मु­ख्य­त्व­प्र­सं­गा­त् । प्र­ती­य­ते च मुख्यं कार्यम् अनेक- १५पु­द्ग­ल­द्र­व्या­द्य­व­गा­ह­क­ल­क्ष­णं । नि­रं­श­स्या­पि वि­भु­त्वा­त् तद् युक्तम् इति चेत्, कथं विभुर् निरंशो वेति न विरु- द्ध्यते । ननु प्र­मा­ण­सि­द्ध­त्वा­द् वा­दि­प्र­ति­वा­दि­नो­र् आकाशे वि­भु­त्व­भा­वं न वि­प्र­ति­षि­द्धं । तत एव नि­रं­श­त्व- सिद्धिः । तथा हि­–­नि­रं­श­म् आ­का­शा­दि स­र्व­ज­ग­द्व्या­पि­त्वा­त् यन् न निरंशं न तत् तथा दृष्टं यथा घटादि सर्व- ज­ग­द्व्या­पि चा­का­शा­दि तस्मान् नि­रं­श­म् इति कश्चित् । त­द­स­मी­ची­नं­, हेतोः प­क्षा­व्या­प­क­त्वा­त् प­र­मा­णौ निरंशे त­द­भा­वा­त् । तस्या वि­वा­द­गो­च­र­त्वा­द् अ­प­क्षी­क­र­णा­द् अदोष इति चेन् न, सां­श­प­र­मा­णु­वा­दि­न­स् तत्रापि २०वि­प्र­ति­प­त्तेः प­क्षी­क­र­णो­प­प­त्तेः । सा­ध­नां­त­रा­त् तत्र नि­रं­श­त्व­सि­द्धे­र् इ­हा­प­क्षी­क­र­ण­म् इति चेत्, एवं तर्हि न कश्चित् प­क्षा­व्या­प­को हेतुः स्यात् चे­त­ना­स्त­र­वः स्वापात् म­नु­ष्य­व­द् इत्य् अत्रापि तथा प­रि­हा­र­स्य सं­भ­वा­त् । शक्यं हि वक्तुं येषु तरुषु स्वा­पा­द­यो ऽ­सि­द्धा­स् त एव प­क्षी­क्रि­यं­ते­, ते­ने­त­रे तत्र हे­त्वं­त­रा­च् चे­त­न­त्व­प्र­सा­ध- नात् । ततो न प­क्षा­व्या­प­को हेतुर् इति किल का­ला­त्य­या­प­दि­ष्टो हेतुर् नि­रं­श­त्व­सा­ध­ने­; स­र्व­ज­ग­द्व्या­पि­त्वा- द् इति प­क्ष­स्या­नु­मा­ना­ग­म­बा­धि­त­त्वा­त् अत्र हेतोः सा­मा­न्या­दि­भि­र् व्य­भि­चा­रा­सं­भ­वा­त्­, तेषां स­कृ­द्भि­न्न­दे­श- २५द्र­व्य­सं­बं­ध­स्य प्र­मा­ण­सि­द्ध­स्या­भा­वा­त् । तथा ध­र्मा­ध­र्मै­क­जी­व­लो­का­का­शा­नां तु­ल्या­सं­ख्ये­य­प्र­दे­श­त्वा­त् प्रदेश- स­म­वा­य इ­त्या­द्या­ग­म­स्या­पि त­त्सां­श­त्व­प्र­ति­पा­द­क­स्य सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­स्य स­द्भा­वा­च् च । यद् अप्य् उच्यते नि­रं­श­म् आ­का­शा­दि स­दा­व­य­वा­ना­र­भ्य­त्वा­त् प­र­मा­णु­व­द् इति तद् अप्य् अनेन नि­र­स्तं­, हेतोः का­ला­त्य­या­प­दि­ष्ट­त्व­वि- शेषात् । किं च यदि सर्वथा स­दा­व­य­वा­ना­र­भ्य­त्वं हेतुस् तदा प्र­ति­वा­द्य­सि­द्धः प­र्या­या­र्था­दे­शा­त् पू­र्व­पू­र्वा- का­शा­दि­प्र­दे­शो­त्प­त्ते­र् आ­र­भ्या­रं­भ­क­भा­वे पपत्तेः । अथ क­थं­चि­त् स­दा­व­य­वा­ना­र­भ्य­त्वं हेतुस् तदा वि­रु­द्धः­, ३०क­थं­चि­न् नि­रं­श­त्व­स्य सर्वथा नि­रं­श­त्व­वि­रु­द्ध­स्य सा­ध­ना­त् । क­थं­चि­न् नि­रं­श­त्व­स्य साधने सि­द्ध­सा­ध­न­म् एव पु­द्ग­ल­स्कं­ध­व­त्स­र्व­दा­व­य­व­वि­भा­गा­भा­वा­त् सा­व­य­व­त्वा­भा­वो­प­ग­मा­त् । स्यान् मतं, ना­का­शा­दी­नां प्रदेशा मुख्याः संति स्वतो ऽ­प्र­दि­श्य­मा­न­त्वा­त् प­र­मा­णु­व­त् । प­र­मा­ण्वा­दी­नां हि मुख्याः प्रदेशाः स्वतो व­धा­र्य­मा­णाः सिद्धा इति । तद् अ­यु­क्तं­, प­र­मा­णो­र् ए­क­प्र­दे­शा­भा­व­प्र­सं­गा­त् छद्मस्थैः स्वतो ऽ­प्र­दि­श्य­मा­न­त्वा­वि­शे­षा­त् । परमा- णुर् ए­क­प्र­दे­शो त्य­न्त­प­रो­क्ष­त्वा­द् अ­स्म­दा­दी­नां स्व­तो­प्र­दि­श्य­मा­न इति चेत्, त ए­वा­का­शा­दि­प्र­दे­शाः स्व­तो­प्र­दि­श्य- ३५मानाः सं­त्व­स्म­दा­दि­भिः । अ­तीं­द्रि­या­र्थ­द­र्शि­नां तु यथा प­र­मा­णु­र् ए­क­प्र­दे­शः स्वतः प्र­दे­श्य­स् त­था­का­शा­दि­प्र- ४०४देशो पीति स्वतो ऽ­प्र­दि­श्य­मा­न­त्वा­द् इत्य् असिद्धो हेतुः । प­टा­दि­द्व्य­णु­का­द्य­व­य­वै­र् अ­ने­कां­ति­क­श् च, तेषाम् अ­स्म­दा­दि­भिः स्वतो ऽ­प्र­दि­श्य­मा­ना­ना­म् अपि भावात् । किं च क­थं­चि­त् सां­श­मा­का­शा­दि प­र­मा­णु­भि­र् ए­क­दे­शे­न यु­ज्य­मा­न­त्वा­त् स्कं­ध­व­त् । तस्य तैः स­र्वा­त्म­ना सं­यु­ज्य­मा­न­त्वे प­र­मा­णु­मा­त्र­त्व­प्र­सं­गा­त् । तथा चा­का­शा­दि­ब­हु­त्वा­प­त्तिः । स्यान् मतं, नै­क­दे­शे­न स­र्वा­त्म­ना वा प­र­मा­णु­भि­र् आ­का­शा­दि­र् युज्यते । किं तर्हि ? युज्यते एव य­था­व­य­वी ०५स्वा­व­य­वैः सामान्यं वा स्वा­श्र­यै­र् इति । तद् अ­स­त्­, सा­ध्य­स­म­त्वा­न् नि­द­र्श­न­स्य । तस्याप्य् अ­व­य­व्या­देः सर्वथा नि­रं­श­त्वे स्वा­व­य­वा­दि­भि­र् ए­कां­त­तो भिन्नैः संबंधो य­थो­क्त­दो­षा­नु­षं­गा­त् का­र्त्स्न्यै­क­दे­श­व्य­ति­रि­क्त­स्य प्रकारां- तरस्य त­त्सं­बं­ध­नि­बं­ध­न­स्या­सि­द्धेः । क­थं­चि­त् ता­दा­त्म्य­स्य त­त्सं­बं­ध­त्वे स्या­द्वा­दि­म­त­सि­द्धिः­, सा­मा­न्य­त­द्व­तो­र् अ- व­य­वा­व­य­वि­नो­श् च क­थं­चि­त् ता­दा­त्म्यो­प­ग­मा­त् । न चैवम् आ­का­शा­देः प­र­मा­णु­भिः क­थं­चि­त् ता­दा­त्म्य­म् इत्य् एकदे- शेन संयोगो भ्यु­प­गं­त­व्यः । तथा च सां­श­त्व­सि­द्धिः । किं च सांशम् आ­का­शा­दि श्ये­न­मे­षा­द्य­न्य­तो भ­य­क­र्म­ज- १०सं­यो­ग­वि­भा­गा­न्य् अ­था­नु­प­प­त्तेः । श्येनेन हि स्थाणोः संयोगो वि­भा­ग­श् चा­न्य­त­र­क­र्म­ज­स् त­त्रो­त्प­न्नं कर्म स्वाश्रयं श्येनं त­दा­का­श­प्र­दे­शा­द् वियोज्य स्था­ण्वा­का­श­दे­शे­न सं­यो­ज­य­ति ततो वा वि­भि­द्या­का­श­दे­शां­त­रे­ण सं­यो­ज­य- तीति प्र­ती­य­ते न चा­का­श­स्यै­क­दे­शा­भा­वे त­द्घ­ट­ना­त् कर्मणः स्वा­श्र­या­न्या­श्र­य­यो­र् ए­क­दे­श­त्वा­त् । एतेन शे­ष­यो­र् उ­भ­य­क­र्म­जः संयोगो वि­भा­ग­श् चा­का­श­स्या­प्र­दे­श­त्वे­न घटत इति नि­वे­दि­तं­, क्रि­या­नु­प­प­त्ति­श् च तस्याः दे­शां­त­र­प्रा­प्ति­हे­तु­त्वे­न व्य­व­स्थि­त­त्वा­त् दे­शां­त­र­स्य वा सं­भ­वा­त् । तत एव प­र­त्वा­प­र­त्व­पृ­थ­क्त्वा­द्य­नु­प­प­त्तिः १५प­दा­र्था­नां विज्ञेया । त­त्स­क­ल­म् अ­भ्यु­प­ग­च्छ­तां­ज­सा सांशम् आ­का­शा­दि प्र­मा­ण­यि­त­व्यं ॥ कुतः पुनर् आ­का­श­स्या- नंताः प्रदेशा इत्य् आ­वे­द­य­ति­ — अ­नं­ता­स् तु प्रदेशाः स्युर् आ­का­श­स्य स­मं­त­तः । लो­क­त्र­या­द् बहिः प्रां­ता­भा­वा­त् त­स्या­न्य­था­ग­तेः ॥  ॥ अ­नं­त­प्र­दे­श­म् आकाशं लो­क­त्र­या­द् बहिः स­मं­त­तः प्रां­ता­भा­वा­त् यन् ना­नं­त­प्र­दे­शं न तस्य ततो ब­हिः­स­मं­त­तः प्रां­ता­भा­वो यथा प­र­मा­ण्वा­देः । इत्य् अ­न्य­था­नु­प­प­त्ति­ल­क्ष­णो हेतुः स्वसाध्यं सा­ध­य­त्य् एव । ततो ब­हिः­स­मं- २०ततः प्रां­ता­भा­व­स्या­भा­वे पुनर् आ­का­श­स्य ग­त्य­भा­व­प्र­सं­गा­त् । भावे पि कथम् आ­का­श­स्य गतिर् इत्य् आ­ह­;­ — जगतः सा­व­धे­स् ता­व­द्भा­वो ब­हि­र­व­स्थि­तिः । सं­ता­ना­त्मा न युज्येत स­र्व­था­र्थ­क्रि­या­क्ष­मः ॥  ॥ न गुणः क­स्य­चि­त् तत्र द्र­व्य­स्या­न­भ्यु­पा­य­तः । त­दा­श्र­य­स्य क­र्मा­दे­र् अपि नैवं वि­भा­व्य­ते ॥  ॥ द्रव्यं तु प­रि­शे­षा­त् स्यात् तन्नभो नः प्र­ति­ष्टि­तं । प्र­स­क्त­प्र­ति­षे­धे हि प­रि­शि­ष्ट­व्य­व­स्थि­तिः ॥  ॥ अनंता लो­क­धा­त­वः इत्य् आ­का­श­त्व­वा­दि­नां द­र्श­न­म् अयुक्तं प्र­मा­णा­भा­वा­त् । स्व­भा­व­वि­प्र­कृ­ष्टा­नां भावाभा- २५व­नि­श्च­या­सं­भ­वा­त् संभवे वा स्वतः क्ष­ति­प्र­सं­गा­त् त­दा­ग­म­स्य प्र­मा­ण­भू­त­स्या­न­भ्यु­प­ग­मा­त् । ततः सा­व­धि­र् ए- व लोको व्य­व­ति­ष्ठ­ते । तस्य च स्वतो बहिः स­मं­ता­द् अ­भा­व­स् ता­व­त्सि­द्धः स च नीरूपो न युज्यते प्रमाणा- भावात् । भा­व­ध­र्म­स्व­भा­वो न गुणः क­र्म­सा­मा­न्यं विशेषो वा क­स्य­चि­द् द्रव्यस्य त­दा­श्र­य­स्या­न­भ्यु­प­ग­मा­त् प­रि­शे­षा­द् द्रव्यम् इति वि­भा­व्य­ते । प्र­स­क्त­प्र­ति­षे­धे प­रि­शि­ष्ट­व्य­व­स्थि­तेः तद् अ­स्मा­क­म् आकाशं सर्वतो ऽ­व­धि­र् अहित- म् इत्य् अ­नं­त­प्र­दे­श­सि­द्धिः । परेषां पुनर् अनंता लो­क­धा­त­वः संतो पि यदि नि­रं­त­रा­स् तदा अं­त­रा­ल­प्र­ती­ति­र् न स्यात् ३०सर्वथा तेषां नि­र­न्व­ये वैकं लो­क­धा­तु­मा­त्रं स्यात् । परेषां लो­क­धा­तू­नां त­त्रा­नु­प्र­वे­शा­त् । ए­क­दे­शे­न नैरं- तर्ये सा­व­य­व­त्वं त­द­व­य­वे­ना­पि त­द­व­य­वां­त­रैः स­र्वा­त्म­ना नै­रं­त­र्ये त­दे­का­व­य­व­मा­त्रं स्यात्, त­दे­क­दे­शे­न नै­रं­त­र्ये तद् एव सा­व­य­व­त्व­म् एवं अ­नं­त­प­र­मा­णू­नां । स­र्वा­त्म­ना नै­रं­त­र्ये प­र­मा­णु­मा­त्रं जगद् भवेत् त­दे­क­दे­शे­न नै­रं­त­र्ये सा­व­य­व­त्वं प­र­मा­णू­नां । तन् ना­नि­ष्टं­, इति सांतरा एव लो­क­धा­त­वः प्र­ति­प­र­मा­णु वक्तव्याः । तदं- तर ए­वा­का­श­म् ए­वो­क्त­व्या­पा­द­ना­द् अ­नं­त­प्र­दे­श­म् आयातं । आ­लो­क­त­मः­प­र­मा­णु­मा­त्र­म् अं­त­र­म् इति चेन् न, आ­लो­क­त- ४०५मः­प­र­मा­णु­भि­र् अपि सां­त­रै­र् भ­वि­त­व्यं । त­न्नै­रं­त­र्ये प्र­ति­पा­दि­त­दो­षा­नु­षं­गा­त् । त­दं­त­रा­ण्य् आ­का­श­प्र­दे­शा एवेत्य् अवश्यं- भावि नभो ऽ­नं­त­प्र­दे­शं ॥ आ­ग­म­ज्ञा­न­सं­वे­द्य­म् अ­नु­मा­नं वि­नि­श्चि­तं । स­र्व­ज्ञै­र् वा प­रि­च्छे­द्य­म् अप्य् अ­नं­त­प्र­मा­ण­भा­क् ॥  ॥ यद् वि­ज्ञा­न­प­रि­च्छे­द्यं त­त्सां­त­म् इति यो ब्रवीत् । तस्य वेदो भ­वा­दि­र् वा नानंत्यं प्र­ति­प­द्य­ते ॥  ॥ ०५स्वयं वे­द­स्ये­श्व­र­स्य पु­रु­षा­दे­र् वा अ­ना­द्य­नं­त­त्वं कु­त­श्चि­त् प्र­मा­णा­त् प­रि­च्छिं­द­न्न् अपि त­त्सा­दि­प­र्यं­त­त्व­म् इति छि­न्ना­का­श­स्या­नु­मा­ना­ग­म­यो­गि­प्र­त्य­क्षैः प­रि­च्छि­द्य­मा­न­स्या­नं­त­त्वं प्र­ति­क्षि­प­ती­ति कथं स्वस्थः ? प्र­मा­ण­स्य य­था­व­स्थि­त­व­स्तु­प­रि­च्छे­द­न­स्व­भा­व­त्वा­द् अ­नं­त­स्या­नं­त­त्वे­नै­व प­रि­च्छे­द­ने को विरोधः स्याद् अ­सं­ख्या­ता­द् अ­सं­ख्या­ता- देस् तथा प­रि­च्छे­द­न­व­त् । ततः सूक्तम् आ­का­श­स्या­नं­ताः प्रदेशा इति ॥ सं­ख्ये­या­सं­ख्ये­या­श् च पु­द्ग­ला­ना­म् ॥ १० ॥ १०प्रदेशा इत्य् अ­नु­व­र्त­ते । च­श­ब्दा­द् अ­नं­ता­श् च स­मु­च्ची­यं­ते । कुतस् ते पु­द्ग­ला­नां तथेत्य् आ­ह­;­ — संख्येयाः स्युर् अ­सं­ख्ये­या­स् त­था­नं­ता­श् च तत्त्वतः । प्रदेशाः स्कं­ध­सं­सि­द्धेः पु­द्ग­ला­ना­म् अ­ने­क­धा ॥  ॥ सं­ख्ये­य­प­र­मा­ण्वा­र­ब्धा­ना­म् अ­ने­क­धा स्कं­धा­ना­म् अ­सं­ख्या­ता­नं­ता­नं­त­प­र­मा­ण्वा­र­ब्धा­नां च संसिद्धेः पु­द्ग­ला­नां स्युर् एवं सं­ख्ये­या­श् चा­सं­ख्ये­या­श् चा­नं­ता­श् च प्र­दे­शा­स् तत्त्वतः स­क­ल­बा­ध­वै­धु­र्या­त् । ननु च स्कंधस्य ग्रहणं तदारं- भ­का­व­य­व­ग्र­ह­ण­पू­र्व­कं त­द­ग्र­ह­ण­पू­र्व­कं वा ? प्र­थ­म­प­क्षे ऽ­नं­त­शः प­र­मा­णू­नां त­द­व­य­वा­ना­म् अ­तीं­द्रि­य­त्वा­द् अ­ग्र­ह­णे १५स्कं­धा­ग्र­ह­ण­म् इति स­र्वा­ग्र­ह­ण­म् अ­व­य­व्य­सि­द्धेः­, द्वि­ती­य­प­क्षे त्र स­क­ला­व­य­व­शू­न्ये पि देशे ऽ­व­य­वि­ग्र­ह­ण­प्र­सं­गः । क­ति­प­या­व­य­वि­ग्र­ह­ण­पू­र्व­के पि स्कं­ध­ग्र­ह­णे स­र्वा­ग्र­ह­ण­म् एव क­ति­प­या­व­य­वा­ना­म् अप्य् नंतशः प­र­मा­णू­नां व्यवस्था- नात् तेषां च ग्र­ह­ण­सं­भ­वा­त् । ततो न प­र­मा­र्थ­तः स्कं­ध­सं­सि­द्धिः । अ­ना­द्य­वि­द्या­व­शा­द् अ­त्या­स­न्ने­ष्व् अ­सं­सृ­ष्टे­षु ब­हि­रं­त­श् च प­र­मा­णु­षु त­दा­का­र­प्र­ती­तेः ता­दृ­श­के­शा­दि­ष्व् अप्य् अ­ना­का­र­प्र­ती­ति­व­द् इति क­श्चि­त्­, तस्यापि सर्वा- ग्र­ह­ण­म् अ­व­य­व्य­सि­द्धेः । प­र­मा­ण­वो हि बहिर् अंतर् वा­बु­द्धि­गो­च­रा ए­वा­तीं­द्रि­य­त्वा­त् न चा­व­य­वी त­दा­र­ब्धो भ्यु- २०पगतः इति सर्वस्य ब­हि­रं­ग­स्यां­त­रं­ग­स्य चा­र्थ­स्या­ग्र­ह­णं कथं वि­नि­वा­र्य­ते ? । अथ केचित् संचिताः परमा- णव एव स्व­प्र­त्य­य­वि­शे­षा­द् इं­द्रि­य­ज्ञा­न­प­रि­च्छे­द्य­स्व­भा­वा जायंते तेषां ग्र­ह­ण­सि­द्धे­र् न स­र्वा­ग्र­ह­ण­म् इति मतं; तद् अपि न स­मी­ची­नं­, क­दा­चि­त् क्वचित् क­स्य­चि­त् प­र­मा­णु­प्र­ती­त्य­भा­वा­त् । एको हि ज्ञा­न­स­न्नि­वे­शी स्वधिया- नाकारः प­रि­स्फु­ट­म् अ­व­भा­स­ते । प­र­मा­ण­व एव चे­त­ना­त्म­न्य् अ­वि­द्य­मा­न­म् अप्य् आकारं स्थ­वी­यां­सं कु­त­श्चि­द् विभ्रमा- द् द­र्श­यं­ती­ति चेत्, क­थं­चि­त् प्र­ति­भा­ता­स् ते तम् उ­प­द­र्श­ये­यु­र् अ­प्र­ति­भा­ता ? न तावद् अ­प्र­ति­भा­ताः सर्वत्र स­र्व­दा­, २५सर्वथा सर्वस्य त­दु­प­द­र्श­न­प्र­सं­गा­त्­; प्र­ति­भा­ता एव ते तम् उ­प­द­र्श­यं­ति स­त्त्वा­दि­ना­ति­के­शा­दि­व­द् इति चेन् न । प­र­मा­णु­त्वा­दि­ना­पि तेषां प्र­ति­भा­त­त्व­प्र­सं­गा­त् । सत्यं, ते­ना­प्र­ति­भा­ता एव प­र­मा­ण­वः "­ए­क­स्या­र्थ­स्व­भा­व­स्य प्र­त्य­क्ष­स्य स्वतः स्वयं । को न्यो न दृष्टो भागः स्याद् वा प्रमाणैः प­री­क्ष­ते ॥ " इति व­च­ना­त् केवलं तथा निश्च- यात् त­था­नु­त्प­त्ते­स् तेषाम् अ­प्र­ति­भा­त­त्व­म् उच्यते । "­त­स्मा­द् दृष्टस्य भावस्य दृष्ट ए­वा­खि­लो गुणः । भ्रांतेर् नि­श्ची­य­ते नेति साधनं सं­प्र­व­र्त­ते ॥ " इति व­च­ना­त् स­त्त्वा­दि­नै­व स्व­भा­वे­न तत्र नि­श्च­यो­त्प­त्ते­र् अ­भ्या­स­प्र­व­र­बु­द्धि­पा­ट- ३०वा­र्थि­त्व­ल­क्ष­ण­स्य त­त्का­र­ण­स्य भावाद् व­स्तु­स्व­भा­वा­त् । व­स्तु­स्व­भा­वो ह्य् एष परं प्र­ती­ति­का­नु­भ­व­प­टी­या­न् क्वचिद् एव स्मृ­ति­बी­ज­म् आधत्ते प्र­बो­ध­य­ति चांतरं सं­सा­र­म् इति चेत्, कथम् एवं स­त्त्वा­दे­र् अ­णु­त्वा­दि­स्व­भा­वः पर- माणुषु भिन्नो न भवेद् वि­रु­द्ध­ध­र्मा­ध्या­सा­त् स­ह्य­विं­ध्य­व­त् । यदि पुनर् नि­श्च­य­स्या­व­स्तु­वि­ष­य­त्वा­न् न त­द्भा­वा­भा- वानां व­स्तु­स्व­भा­व­भे­द इति मतं, तदा कथं द­र्श­न­स्य प्र­मा­णे­त­र­भा­व­व्य­व­स्था नि­श्च­यो­त्प­त्त्य­नु­त्प­त्ति­भ्यां वि­प­र्य­यो­प­ज­न­ना­नु­प­ज­न­ना­भ्या­म् इति त­द्व्य­व­स्था­नु­षं­गा­त् । द­र्श­न­प्रा­मा­ण्य­हे­तु­र् य­था­र्थ­नि­श्च­य एव दृष्टार्था- ४०६व्य­व­सा­यि­त्वा­न् न वि­प­र्य­यः संशयो वा त­द्वि­प­री­त­त्वा­द् इति चेद् व्या­ह­त­म् एतत् । स्व­ल­क्ष­णा­ना­लं­ब­न­श् च निश्चयो दृ­ष्टा­र्था­व्य­व­सा­यी चेति, ततः स्व­ल­क्ष­णा­व्य­व­सा­यी स्व­ल­क्ष­णा­लं­ब­न एवेति व­स्तु­वि­ष­यो निश्चयो न्य­था­नु­प- पत्तेः सिद्धः । एवं च त­द्भा­वा­भा­वा­भ्यां व­स्तु­स्व­भा­व­भे­दो व­श्यं­भा­वी­ति सत्त्वे द्र­व्य­त्वा­दि­स्व­भा­वे­न निश्ची- यमानाः प­र­मा­ण­वो अ­णु­त्वा­दि­स्व­भा­वे­न वा नि­श्ची­य­मा­ना ना­ना­स्व­भा­वाः सिद्धा एव । के­शा­दि­त्वे­न ०५नि­श्ची­य­मा­नाः प्र­वि­र­ल­त्वा­दि­ना वा नि­श्ची­य­मा­नाः प्र­ति­प­त्त­व्याः सर्वथा त­द­नि­श्च­ये तत्र वि­भ्र­मा­भा­व­प्र- संगात् तद्भावे अ­ति­श­क्तेः । स­त्त्वा­दि­ना च नि­श्ची­य­मा­नो वयवी बहिर् न प­र­मा­ण­व इत्य् अ­यु­क्तं­, स­र्वा­नि­श्च- ये ऽ­व­य­व­सि­द्धेः । तर्ह्य् अ­मू­ल­दा­न­क्रि­यि­णः प­र­मा­ण­वः प्र­त्य­क्ष­बु­द्धा­वा­त्मा­नं च न स­म­र्प­यं­ति प्र­त्य­क्ष­तां च स्वी­कु­र्वं­ती­ति ततः प­र­मा­र्थ­सं­तः पु­द्ग­ला­नां स्कंधा द्व्य­णु­का­द­यो ऽ­ने­क­वि­धा इति तेषां सं­ख्ये­या­दि­प्र­दे­शाः प्रा­ती­ति­का एव ॥ १०नाणोः ॥ ११ ॥ सं­ख्ये­या­सं­ख्ये­या­श् च प्रदेशा इत्य् अ­नु­व­र्त­ना­त् त एवाणोः प्र­ति­षि­ध्यं­ते । तथा च — नाणोर् इति नि­षे­ध­स्य व­च­ना­न् ना­प्र­दे­श­ता । प्र­सि­द्धै­वै­क­दे­श­त्वा­त् त­स्या­णु­त्वं न चान्यथा ॥  ॥ न ह्य् ए­क­प्र­दे­शो प्य् अणुर् न भ­व­ती­ति युक्तं त­स्या­व­स्तु­त्व­प्र­सं­गा­त् । ननु चाणोः प्र­दे­श­त्वे प्रदेशी कः स्यात्? स एव स्प­र्शा­दि­गु­णा­श्र­य­त्वा­द् गुणीति ब्रूमः । कथं स एव प्रदेशः प्रदेशी च ? वि­रो­धा­द् इति चेत्, त­दु­भ­य- १५स्व­भा­व­त्वो­प­प­त्तेः । प्र­दे­श­त्व­स्व­भा­व­त्व­स्या­स्ति स्कं­धा­व­स्था­यां त­द्भा­वा­न्य् अ­था­नु­प­प­त्तेः प्र­दे­शि­त्व­स्व­भा­वः पुद्गल- द्र­व्य­त्वा­त् । एकेन प्र­दे­शे­न पु­द्ग­ल­द्र­व्य­स्या­प्र­दे­शि­त्वे द्व्या­दि­प्र­दे­शै­र् अप्य् अ­प्र­दे­शि­त्व­प्र­सं­गा­त् विरुद्धं चेदं परमा- णुर् ए­क­प्र­दे­शो ऽ­प्र­दे­शी चेति प्र­दे­श­प्र­दे­शि­नो­र् अ­न्यो­न्या­वि­ना­भा­वा­त् प्र­दे­शि­न­म् अं­त­रे­ण प्र­दे­श­स्या­सं­भ­वा­त् खपु- ष्पवत् प्र­दे­श­म् अं­त­रे­ण च प्र­दे­शि­नो नु­प­प­त्ते­स् तद्वद् एव । तत एव न प्रदेशो नापि प्रदेशी प­र­मा­णु­र् इति चेन् न, द्र­व्य­त्व­वि­रो­धा­त् गु­णा­दि­व­त् । न चाद्रव्यं प­र­मा­णु­र् गु­ण­व­त्त्वा­त् स्कं­ध­व­त् । न चा­प्र­दे­शि प्र­दे­शि­स्व­भा­वं २०किंचिद् द्रव्यं सिद्धं ग­ग­ना­द्य­सि­द्ध­म् इति चेन् न, त­स्या­नं­ता­दि­प्र­दे­श­त्व­सा­ध­ने­न प्र­दे­शि­त्व­व्य­व­स्था­प­ना­त् । स्याद् आ- कृतं ते अ­ने­क­प्र­दे­शः प­र­मा­णु­र् द्र­व्य­त्वा­द् घ­टा­का­शा­दि­व­द् इति । तद् अ­स­त्­, ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि­त­त्वा­त् पक्षस्य का­ला­त्य­या­प­दि­ष्ट­त्वा­त् हेतोः कालेन व्य­भि­चा­रा­च् च । स्या­द्वा­दि­नां मी­मां­स­का­नां च श­ब्द­द्र­व्ये- णा­ने­कां­ता­त् । त­था­हि­–­घ­टा­दि­र् भि­द्य­मा­न­प­र्यं­तो भे­द्य­त्वा­न्य­था­नु­प­प­त्तेः यो सौ तस्य पर्यंतः स प­र­मा­णु­र् इति प­र­मा­णु­ग्रा­हि­णा प्र­मा­णे­ना­ने­क­प्र­दे­शि­त्वं बाध्यते त­स्या­ने­क­प्र­दे­श­त्वे प­र­मा­णु­त्व­वि­रो­धा­त् ॥ २५अ­ष्ट­प्र­दे­श­रू­पा­णु­वा­दो ऽनेन नि­वा­रि­तः । तत्रापि प­र­म­स्कं­ध­वि­द­भा­व­प्र­सं­ग­तः ॥  ॥ प­र­मा­णू­ना­म् अ­ने­क­प्र­दे­श­त्वा­भा­वे स­र्वा­त्म­नै­क­दे­शे­न च संयोगे णुमात्रे पि अ­णु­प्र­स­क्तेः । सा­व­य­व­त्वे नवस्था- प्र­सं­गा­च् च प­र­म­स्कं­ध­स्य प्र­ती­ति­वि­रो­धा­द् अ­ष्ट­प्र­दे­श­रू­पा­णु­र् भि­द्य­मा­न­प­र्यं­तः सर्वदा स्वयम् अवेद्यः सिद्ध्यति न पुनर् अनंशः प­र­मा­णु­स् तस्य बुद्ध्या प­रि­क­ल्प­ना­द् इति के­षां­चि­द् अ­ष्ट­प्र­दे­श­रू­पा­णु­वा­दः सो प्य् अ­ने­नै­व प्र­दे­श­प­र­मा- णु­स्कं­ध­स्य व­च­ने­न वि­चा­रि­तो द्र­ष्ट­व्यः­. रू­पा­णो­र् अ­प्र­दे­श­स्य स­र्व­दा­प्य् अस्य भे­द्य­त्वा­यो­गा­त् । तथा हि­–­भे­द्यो ३०रूपाणुः मूर्तत्वे सत्य् अ­ने­का­व­य­व­त्वा­त् घ­ट­व­त् । नात्र हेतोर् आ­का­शा­दि­भि­र् अ­ने­कां­तो मू­र्ति­म­त्त्वे सतीति विशे- षणात् तेषाम् अ­मू­र्त­त्वा­त् । ततः प­र­मा­णु­र् ए­क­प्र­दे­श एव भि­द्य­मा­न­प­र्यं­तः सिद्धः । नन्व् एवं प­र­म­स्कं­ध­प्र­ती­त्य­भा- व­प्र­सं­ग इति चेन् न, त­स्या­ष्ट­प्र­दे­शा­णु­वा­दे पि स­मा­न­त्वा­त् । तथा हि — य­था­णु­र् अ­णु­भि­र् ना­ना­दि­क्कैः सं­बं­ध­म् आ­द­ध­त् । देशतो वयवी त­द्व­त्प्र­दे­शो न्यैः प्र­दे­श­तः ॥  ॥ स­र्वा­त्म­ना च तैस् तस्यापि संबंधे णु­मा­त्र­कः । पिंडः स्याद् अ­न्य­थो­पा­त्त­दो­षा­भा­वः समो न किम् ॥  ॥ ४०७अ­ष्ट­प्र­दे­शो पि हि रूपाणुः पू­र्वा­दि­दि­ग्ग­त­रू­पा­ण्वं­त­र­प्र­दे­शै­र् एकशः सं­बं­ध­म् अ­धि­ति­ष्ठ­न्न् ए­क­दे­शे­न कार्त्स्न्येन वा­धि­ति­ष्टे­त् ? ए­क­दे­शे­न चेद् अ­व­य­वी प्रदेशः स्यात् प­र­मा­णु­व­त् तथा चा­न­व­स्था प­रा­प­र­प्र­दे­श­प­रि­क­ल्प­ना­त् पिं­ड­मा­त्रः स्यात् रू­पा­णु­प्र­दे­शे­ष्व् अष्टासु रू­पा­ण्वं­त­र­प्र­दे­शा­नां प्र­वे­शा­त् तेषां च प­र­स्प­रा­नु­प्र­वे­शा­त् । तथा च प­र­म­स्कं­ध­त्व­प्र­ती­त्य­भा­वः । अथ महतः स्कंधस्य प्र­ती­त्य­न्य­था­नु­प­प­त्त्या प्र­का­रां­त­रे­ण रू­पा­णु­प्र­दे­शा­ना- ०५म् अ­न्य­रू­प­दे­शैः सं­बं­ध­सि­द्धेः का­र्त्स्न्यै­क­दे­श­प­क्षो­पा­त्त­दो­षा­भा­वो वि­भा­व्य­ते प­र­मा­णू­ना­म् अपि प्र­का­रां­त­रे­ण संबंध- स् तत एवेति स­मा­न­स्त­त्प­क्षो­पा­त्त­दो­षा­भा­वः । वक्ष्यते च प­र­मा­णू­नां बं­ध­प­रि­णा­म­हे­तुः स्नि­ग्ध­रू­क्ष­त्वा­द् इति प­रि­णा­म­वि­शे­षः प्र­का­रां­त­र­म् इति ने­हो­च्य­ते­ — वि­द्या­द­जी­व­का­या­नां द्र­व्य­त्वा­दि­स्व­भा­व­तां । एवं प्रा­धा­न्य­तः प्रोक्तां स­मा­सा­त् सु­न­या­न्वि­ता­म् ॥  ॥ ध­र्मा­दी­ना­म् अ­जी­व­का­या­ना­म् आ­दि­सू­त्रो­क्ता­नां द्र­व्य­त्व­स्व­भा­वो जीवानां च प्रा­धा­न्ये­न वे­दि­त­व्यो गु­ण­भा­वे­न १०प­र्या­य­त्व­स्य भा­व­स्या­पि भावात् । शु­द्ध­द्र­व्य­स्य हि स­न्मा­त्र­दे­ह­स्य पर्याया ए­वा­जी­व­का­या जीवाश् च तस्यैक- स्या­नं­त­प­र्या­य­स्या­ति­सं­क्षे­प­तो भि­म­त­त्वा­त् । एकं द्रव्यम् अ­नं­त­प­र्या­य­म् इति व­च­ना­त् । तथा नि­त्य­त्वा­व­स्थि­ता- रू­प­त्वै­क­द्र­व्य­त्व­नि­ष्क्रि­य­त्व­स्व­भा­वो ऽपि प्रा­धा­न्ये­नै­व तेषां गु­ण­भा­वे­ना­नि­त्य­त्वा­न­व­स्थि­त­त्व­स­रू­प­त्वा­ने­क­द्र- व्य­त्व­स्व­भा­वा­ना­म् अपि भावात् तेषाम् अ­नु­क्ता­ना­म् अपि ग­म्य­मा­न­त्वा­त् स­मा­स­तो भि­धा­ना­त् । तथैव सु­न­या­न्वि­त- त्वो­प­प­त्ते­र् अन्यथा दु­र्न­या­न्वि­त­त्व­प्र­सं­गा­त् । द्र­व्या­र्था­न् नित्यत्वे पि प­र्या­या­र्था­दे­शा­द् अ­नि­त्य­त्वो­प­ग­मा­द् अ­न्य­था­र्थ­क्रि­या- १५वि­रो­धा­द् व­स्तु­त्वा­यो­गा­त् । तथा द्र­व्य­तो­व­स्थि­त­त्वे पि प­र्या­य­तो­न­व­स्थि­त­त्व­सि­द्धे­र् इत्य् अ­व­य­वा­व­स्था­ना­भा­वा­त् । तथा स्व­रू­प­तो अ­रू­प­त्वे पि मू­र्ति­म­द्द्र­व्य­सं­बं­धा­त् तेषां स्व­रू­प­त्व­व्य­व­हा­रा­त् । त­थै­क­द्र­व्य­त्वे पि वि­भा­गा­पे­क्ष­या त­द्वि­भा­ग­वि­व­क्षा­या­म् अ­ने­क­द्र­व्य­त्वो­प­प­त्तेः । प­रि­स्पं­द­क्रि­य­या नि­ष्क्रि­य­त्वे पि तेषाम् अ­व­स्थि­त­त्वा­दि­क्रि­य­या स­क्रि­य­त्वा­त् । एवम् अ­सं­ख्ये­य­प्र­दे­श­त्वा­द­यो पि प्र­धा­न­भा­वे­नै­व ध­र्मा­दी­नां गु­ण­भा­वे­न सं­ख्ये­य­प्र­दे­श­त्वा­दि­स्व- भा­वा­ना­म् अप्य् अ­वि­रो­धा­त् प­रि­मि­त­त­द्भा­वा­पे­क्ष­या सं­ख्यो­प­प­त्ते­र् इति सर्वत्र स्यात्कारः स­त्य­लां­छ­नो द्र­ष्ट­व्य­स् तस्या- २०नु­क्त­स्या­पि सा­म­र्थ्या­त् सर्वत्र प्र­ती­य­मा­न­त्वा­द् इति प्र­क­र­णा­र्थो­प­सं­हृ­तिः ॥ लो­का­का­शे ऽ­व­गा­हः ॥ १२ ॥ ध­र्मा­दी­ना­म् इत्य् अ­भि­सं­बं­धः प्र­कृ­त­त्वा­द् अ­र्थ­व­शा­द् वि­भ­क्ति­प­रि­णा­मा­त् । लोको न युक्तम् आकाशं त­त्रा­व­गा­हः । कुत इत्य् आ­ह­;­ — लो­का­का­शे वगाहः स्यात् स­र्वे­षा­म् अ­व­गा­हि­नां । बाह्यतो सं­भ­वा­त् तस्माल् लो­क­त्व­स्या­नु­षं­ग­तः ॥  ॥ २५न हि लो­का­का­शा­द् बाह्यतो ध­र्मा­द­यो ऽ­व­गा­हि­नः सं­भ­वं­त्य् अ­लो­का­का­श­स्या­पि लो­का­का­श­त्व­प्र­सं­गा­त् ॥ ननु च यथा ध­र्मा­दी­नां लो­का­का­शे व­गा­ह­स् तथा लो­का­का­श­स्या­न्य­स्मि­न्न् अ­धि­क­र­णा­व­गा­हे­न भ­वि­त­व्यं तस्याप्य् अन्य- स्मिन्न् इत्य् अ­न­व­स्था स्यात्, तस्य स्वरूपे वगाहे सर्वेषां स्वात्मन्य् ए­वा­व­गा­हो स्त्व् इत्य् आ­शं­का­या­म् इदम् उ­च्य­ते­;­ — लो­का­का­श­स्य ना­न्य­स्मि­न्न् अ­व­गा­हः क्वचिन् मतः । आ­का­श­स्य वि­भु­त्वे­न स्व­प्र­ति­ष्ट­त्व­सि­द्धि­तः ॥  ॥ ततो ना­न­व­स्था नापि सर्वेषां स्वात्मन्य् ए­वा­व­गा­ह­स् तेषाम् अ­वि­भु­त्वा­त्­, प­र­स्मि­न्न् अ­धि­क­र­णे व­गा­हो­प­प­त्ते­र् अन्य- ३०था­धा­रा­धे­य­व्य­व­हा­रा­भा­वा­त् ॥ ध­र्मा­ध­र्म­योः कृत्स्ने ॥ १३ ॥ लो­का­का­शे वगाह इत्य् अ­नु­व­र्त­नी­यं । कृत्स्न इति व­च­ना­त् त­दे­क­दे­श एव ध­र्मा­ध­र्म­यो­र् अ­व­गा­हो व्युदस्तः । कुतस् तौ कृ­त्स्न­लो­का­का­शा­व­गा­हि­नौ सिद्धाव् इत्य् आ­ह­;­ —४०८ध­र्मा­ध­र्मौ मतौ कृ­त्स्न­लो­का­का­शा­व­गा­हि­नौ । ग­च्छ­त्ति­ष्ठ­त्प­दा­र्था­नां स­र्वे­षा­म् उ­प­का­र­तः ॥  ॥ न हि लो­क­त्र­य­व­र्ति­नां प­दा­र्था­नां सर्वेषां ग­ति­प­रि­णा­मि­नां स्थि­ति­प­रि­णा­मि­नां च ग­ति­स्थि­त्यु­प­ग्र­हौ यु­ग­प­दु­प­का­रो ध­र्मा­ध­र्म­यो­र् ए­क­दे­श­व­र्ति­नोः सं­भ­व­त्य­लो­का­का­शे पि त­द्ग­ति­स्थि­ति­प्र­सं­गा­त् । ततो लो­का­का­शे ग­च्छ­त्ति­ष्ठ­त्प­दा­र्था­नां सर्वेषां ग­ति­स्थि­त्यु­प­का­र­म् इच्छता ध­र्मा­ध­र्म­योः कृत्स्ने लो­का­का­शे ऽ­व­गा­हो भ्यु­प­गं­त­व्यः ॥ ०५ए­क­प्र­दे­शा­दि­षु भाज्यः पु­द्ग­ला­ना­म् ॥ १४ ॥ अ­व­गा­ह इत्य् अ­नु­व­र्त­ते लो­का­का­श­स्ये­त्य् अ­र्थ­व­शा­द् वि­भ­क्ति­प­रि­णा­मः । तेन लो­का­का­श­स्यै­क­प्र­दे­शे­ष्व् असंख्ये- येषु च पु­द्ग­ला­ना­म् अ­व­गा­ह इति वाक्यार्थः सिद्धः ॥ कथम् इत्य् आ­ह­;­ — त­स्यै­वै­क­प्र­दे­शे स्ति य­थै­क­स्या­व­गा­ह­नं । प­र­मा­णो­स् त­था­ने­का­णु­स्कं­धा­नां च सौक्ष्म्यतः ॥  ॥ तथा चै­क­प्र­दे­शा­दि­स् तेषां प्र­ति­वि­भि­द्य­तां । सो वगाहो य­था­यो­ग्यं पु­द्ग­ला­ना­म् अ­शे­ष­तः ॥  ॥ १०तस्यैव लो­का­का­श­स्यै­क­स्य प्रदेशे य­थै­क­स्य प­र­मा­णो­र् अ­व­गा­ह­न­म् अस्ति निर्बाधं तथा द्व्या­दि­सं­ख्ये­या­नां स्कं­धा­ना­म् अपि प­र­म­सौ­क्ष्म्य­प­रि­णा­मा­नां त­द्द्र­व्या­दि­प्र­दे­शे­षु च । य­थै­क­त्व­प­रि­णा­म­नि­रु­त्सु­का­नां द्व्या­दि­प­र­मा- णूनाम् अ­व­गा­ह­स् तथा त्र्या­दि­सं­ख्ये­या­सं­ख्ये­या­नं­त­प­र­मा­णु­म­य­स्कं­धा­ना­म­पि ता­दृ­शा­त् सौ­क्ष्म्य­प­रि­णा­मा­द् इत्य् अ­शे­ष­तो य­था­यो­गं प्र­वि­भ­ज्य­तां न च पु­द्ग­ल­स्कं­धा­नां ता­दृ­श­सौ­क्ष्म्य­प­रि­णा­मो ऽसिद्धः स्थू­ला­ना­म् अपि शि­थि­ला­व­य­व­क­र्पा- सा­पिं­डा­दी­नां नि­बि­डा­व­य­व­द­शा­यां सौ­क्ष्म्य­द­र्श­ना­त्­, कू­ष्मां­ड­मा­तु­लिं­ग­बि­ल्वा­म­ल­क­ब­द­र­सौ­क्ष्म्या­त् ता­र­त­म्य­द­र्श- १५नाच् च क्वचित् का­र्म­ण­स्कं­धा­दि­षु प­र­म­सौ­क्ष्म्या­नु­मा­ना­त् म­ह­त्त्व­ता­र­त­म्य­द­र्श­ना­त् क्वचित् प­र­म­म­ह­त्त्वा­नु­मा­न­व­त् ॥ अ­सं­ख्ये­य­भा­गा­दि­षु जी­वा­ना­म् ॥ १५ ॥ लो­का­का­श­स्ये­ति सं­बं­ध­नी­यं अ­व­गा­हो भाज्य इति चा­नु­व­र्त­ते । ते­ना­सं­ख्ये­य­भा­गे अ­सं­ख्ये­य­प्र­दे­शे क­स्य­चि­ज् जीवस्य स­र्व­ज­घ­न्य­श­री­र­स्य नि­त्य­नि­गो­त­स्या­व­गा­हः­, क­स्य­चि­द् द्वयोस् त­द­सं­ख्ये­य­भा­ग­योः क­स्य­चि­त् त्र्या- दिषु स­र्व­स्मिं­श् च लोके स्याद् इत्य् उक्तं भवति । नाना जीवानां के­षां­चि­त् सा­धा­र­ण­श­री­रा­णा­म् ए­क­स्मि­न्न् अ­सं­ख्ये­य- २०भागे व­गा­हः­, के­षां­चि­द् द्वयोर् अ­सं­ख्ये­य­भा­ग­यो­स् त्र्यादिषु चा­सं­ख्ये­य­भा­गे­ष्व् इति भाज्यो वगाहो न चैकस्य तद- सं­ख्ये­य­भा­ग­स्य द्व्या­द्य­सं­ख्ये­य­भा­गा­नां चा­सं­ख्ये­य­प्र­दे­श­त्वा­वि­शे­षा­त् स­र्व­जी­वा­नां समानो वगाहः शं­क­नी­यः अ­सं­ख्ये­य­स्या­सं­ख्ये­य­वि­क­ल्प­त्वा­त् च सिद्धं लो­का­का­शै­का­सं­ख्ये­य­प्र­दे­श­प­रि­ण­म­न­त्वा­द् द्वा­द्य­सं­ख्ये­य­भा­गा­ना- म् इति ना­ना­रू­पा­व­गा­ह­सि­द्धिः । ध­र्मा­दी­नां स­क­ल­लो­का­का­शा­दि­व्य­व­हा­र­व­च­ना­त् सा­म­र्थ्या­ल् लो­का­का­श­स्यै­क- स्मिन्न् ए­क­स्मि­न् प्रदेशे चैकस्य का­ल­प­र­मा­णो­र् अ­व­गा­हः प्र­ती­य­ते । तथा च सू­त्र­का­र­स्य ना­सं­ग्र­ह­दो­षः ॥ २५ननु च लो­का­का­श­प्र­मा­ण­त्वे जीवस्य व्य­व­स्था­पि­ते कथं त­द­सं­ख्ये­य­भा­गा­व् अ­गा­ह­नं न वि­रु­ध्य­त इत्य् आ­शं­क्या­ह­;­ — प्र­दे­श­सं­हा­र­वि­स­र्पा­भ्यां प्र­दी­प­व­त् ॥ १६ ॥ अ­सं­ख्ये­य­भा­गा­दि­षु जी­वा­ना­म् अ­व­गा­हो भाज्य इति साध्यत इत्य् आ­ह­;­ — न जी­वा­ना­म् अ­सं­ख्ये­य­भा­गा­दि­ष्व् अ­व­गा­ह­नं । विरुद्धं त­त्प्र­दे­शा­नां सं­हा­रा­त् प्र­वि­स­र्प­तः ॥  ॥ ३०प्र­दी­प­व­द् इति ज्ञेया व्य­व­हा­र­न­या­श्र­या । आ­धा­रा­धे­य­ता­र्था­नां नि­श्च­या­त् त­द­यो­ग­तः ॥  ॥ अ­मू­र्त­स्व­भा­व­स्या­प्य् आत्मनो ऽ­ना­दि­सं­बं­धं प्र­त्ये­क­त्वा­त् क­थं­चि­न् मूर्ततां बिभ्रतो लो­का­का­श­तु­ल्य­प्र­दे­श­स्या­पि का­र्म­ण­श­री­र­व­शा­द् उपात्तं सू­क्ष्म­श­री­र­म् अ­धि­ति­ष्ठ­तः शु­ष्क­च­र्म­व­त्सं­को­च­नं प्र­दे­शा­नां सं­हा­र­स् तस्यैव बा­द­र­श­री- रम् अ­धि­ति­ष्ठ­तो जले तै­ल­व­द्वि­स­र्प­णं विसर्पः प्र­स­र्प­स् ततो ऽ­सं­ख्ये­य­भा­गा­दि­षु वृत्तिः प्र­दी­प­व­न् न वि­रु­ध्य­ते । न ४०९हि प्र­दी­प­स्य नि­रा­व­र­ण­न­भो­दे­शा­व­धृ­त­प्र­का­श­प­रि­मा­ण­स्या­पि प्र­भा­प­व­र­का­द्या­व­र­ण­व­शा­त् प्र­का­श­प्र­दे­श­सं­हा- र­वि­स­र्पौ क­स्य­चि­द् असिद्धौ यतो न दृ­ष्टां­त­ता स्यात् । स्याद् आ­कू­तं­, नात्मा प्र­दे­श­सं­हा­र­वि­स­र्प­वा­न् अ­मू­र्त­द्र- व्यत्वाद् आ­का­श­व­द् इति । तद् अ­यु­क्तं­, पक्षस्य बा­धि­त­प्र­मा­ण­त्वा­त् । तथा हि­–­आ­त्मा प्र­दे­श­सं­हा­र­वि­स­र्प­वा­न् अस्ति म­हा­प­रि­मा­ण­दे­श­व्या­पि­त्वा­त् प्र­दी­प­प्र­का­श­व­द् इत्य् अ­नु­मा­ने­न ता­व­त्प­क्षो बाध्यते । न चात्र हेतुर् असिद्धः शिशु- ०५श­री­र­व्या­पि­नः पुनः कु­मा­र­श­री­र­व्या­पि­त्व­प्र­ती­तेः । स्थू­ल­श­री­र­व्या­पि­न­श् च सतो जीवस्य कृ­श­श­री­र­व्या­पि- त्व­सं­वे­द­ना­त् । न च पू­र्वा­प­र­श­री­र­वि­शे­ष­व्या­पि­नो जीवस्य भेद एव प्र­त्य­भि­ज्ञा­ना­भा­व­प्र­सं­गा­त् । न वेह त­दे­क­त्व­प्र­त्य­भि­ज्ञा­नं भ्रांतं बा­ध­का­भा­वा­द् इत्य् उ­क्त­त्वा­त् । त­था­ग­म­वा­धि­त­श् च पक्षः स्या­द्वा­दा­ग­मे जीवस्य सं­सा­रि­णः प्र­दे­श­सं­हा­र­वि­स­र्प­व­त्क­थ­ना­त् । न च त­द­प्र­मा­ण­त्वं सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्वा­त् प्र­त्य­क्षा­र्थ­प्र­ति- पा­द­का­ग­म­व­त् । स­र्व­ग­त­त्वा­द् आत्मनो न प्रदेशे सं­हा­र­वि­स­र्प­व­त्त्व­म् आ­का­श­व­द् इति चेन् न, त­स्या­स­र्व­ग­त­त्व­सा- १०धनात् । येषां पुनर् घ­ट­क­णि­का­मा­त्रः स­ह­स्र­धा भिन्नो वा के­शा­ग्र­मा­त्रो ṃ­गु­ष्ठ­प­र्व­प्र­मा­णो वात्मा तेषां सर्वश- रीरे स्व­सं­वे­द­न­वि­रो­धः­, तस्याशु सं­चा­रि­त्वा­त् तथा सं­वे­द­ने स­क­ल­श­री­रे­षु तथा सं­वे­द­ना­प­त्ते­र् ए­का­त्म­वा­दा­व- त­र­णा­त् । शक्यं हि वक्तुं स­क­ल­श­री­रे­ष्व् एक ए­वा­त्मा­णु­प्र­मा­णो प्य् आशु सं­चा­रि­त्वा­त् सं­वे­द्य­त इति तत्राश्वे- वा­चे­त­न­त्व­प्र­सं­गो ऽन्यत्र सं­चा­र­णा­द् इति चेत्, श­री­रा­व­य­वे­ष्व् अपि त­न्मु­क्ते­ष्व् अ­चे­त­न­त्व­म् उ­प­स­ज्ये­त त­द्यु­क्त­स्यै­व चो­प­श­री­रै­क­दे­श­स्य स­चे­त­न­त्वो­प­प­त्ते­र् इति यत् किंचिद् एतत् य­था­प्र­ती­तेः श­री­र­प­र­मा­णा­नु­वि­धा­यि­नो जीवस्या- १५भ्यु­प­ग­म­नी­य­त्वा­त् । त­था­स­ति त­स्या­नि­त्य­त्व­प्र­सं­गः प्र­दी­प­व­द् इति चेन् न किंचिद् अ­नि­ष्टं­, प­र्या­या­र्था­दे­शा­द् आ- त्मनो ऽ­नि­त्य­त्व­सा­ध­ना­त् । द्र­व्या­र्था­दे­शा­त् त­न्नि­त्य­त्व­व­च­ना­त् प्र­दी­प­व­द् एव । सो पि हि पु­द्ग­ल­द्र­व्या­र्था­दे­शा- न् नित्य ए­वा­न्य­था व­स्तु­त्व­वि­रो­धा­त् । जीवस्य सा­व­य­व­त्वे भं­गु­र­त्वे वा­व­य­व­वि­श­र­ण­प्र­सं­गो घ­ट­व­द् इति चेन् न, आ­का­शा­दि­ना­ने­कां­ता­त् । न ह्य् आ­का­शा­दि क­थं­चि­द् अनित्यो पि सा­व­य­वो पि प्र­मा­ण­सि­द्धो न भवति । न चा­व­य­व­वि­श­र­णं तस्येति प्रतीतं किंचिद् आत्मनो वयवा वि­शी­र्यं­ते का­र­ण­पू­र्व­क­त्वा­द् आ­का­शा­दि­प्र­दे­श­व­त् पर- २०मा­ण्वे­क­प्र­दे­श­व­द् वा । का­र­ण­पू­र्व­का एव हि प­टा­दि­स्कं­धा­व­य­वा वि­शी­र्य­मा­णा दृष्टास् त­था­श्र­य­त्वे­ना­व­य­व­व्य­प- देशात् । अ­व­यू­यं­ते वि­श्लि­ष्यं­ते इत्य् अ­व­य­वा इति व्युत्पत्तेः । न­चै­व­म् आत्मनः प्र­दे­शाः­, प­र­मा­णु­प­रि­मा­णे­न प्र­दि­श्य­मा­न­त­या तेषां प्र­दे­श­व्य­प­दे­शा­द् आ­का­शा­दि­प्र­दे­श­व­त् । ततो न वि­श­र­णं जी­व­स्या­वि­भा­ग­द्र­व्य­त्वा­द् आ- का­शा­दि­व­त् ना­व­य­व­वि­श­र­ण­म् अ­वि­भा­ग­द्र­व्य­म् आत्मा अ­मू­र्त­त्वा­नु­भ­वा­त् । प्र­सा­धि­तं चा­स्या­मू­र्त­द्र­व्य­त्व­म् इति न पुनर् अ­त्रो­च्य­ते । तद् एवं लो­का­का­श­म् आधारः का­र्त्स्न्ये­नै­क­दे­शे­न वा ध­र्मा­दी­नां य­था­सं­भ­वं । ध­र्मा­द­यः पुन- २५र् आ­धे­या­स् त­था­प्र­ती­ते व्य­व­हा­र­न­या­श्र­या­द् इति वि­ज्ञे­या­र्था­ना­म् आ­का­श­ध­र्मा­दी­ना­म् आ­धा­रा­धे­य­ता घ­टो­द­का­दी­ना­म् इव बा­ध­का­भा­वा­त् । न तेषाम् आ­धा­रा­धे­य­ता स­ह­भा­वि­त्वा­त् स­व्ये­त­र­गो­वि­षा­ण­व­द् इत्य् ए­त­द्बा­ध­क­म् इति चेन् न, नित्य- गु­णि­गु­णा­भ्यां व्य­भि­चा­रा­त् । न लो­का­का­श­द्र­व्ये ध­र्मा­दी­नि द्रव्याण्य् आ­धे­या­नि यु­त­सि­द्ध­त्वा­द् अ­ने­क­का­ल­द्र­व्य- वद् इति चेन् न, कुं­ड­ब­द­रा­दि­भि­र् अ­ने­कां­ता­त् । सा­धा­र­ण­श­री­रा­णा­म् आ­त्म­ना­म् अपि प­र­स्प­र­म् आ­धा­रा­धे­य­त्वो­प­ग­मा­द् अ- श्वम् अ­नु­ष्या­दी­नां च द­र्श­ना­त् सा­ध्य­शू­न्य­म् उ­दा­ह­र­णं । न तानि त­त्रा­धे­या­नि श­श्व­द­स­म­वे­त­त्वे सति सहभा- ३०वाद् इति चेन् न, हेतोर् अ­न्य­था­नु­प­प­न्न­नि­य­मा­सि­द्धेः । न हि यत्र यद् आधेयं तत्र श­श्व­त्स­म­वे­तं त­द­स­ह­भा­वि च सर्वं दृष्टं व्योमादौ नि­त्य­म­ह­त्त्वा­दि­गु­ण­स्या­धे­य­स्य श­श्व­त्स­म­वे­त­स्य सिद्धाव् अपि त­द­स­ह­भा­वा­प्र­ती­तेः­, कुंडादौ ब­द­रा­दे­र् आ­धे­य­स्य स­ह­भा­व­सि­द्धा­व् अपि श­श्व­त्स­म­वे­त­त्वा­प्र­सि­द्धि­र् इति स­मु­दि­त­स्य हेतोः सा­ध्य­व्या­वृ­त्तौ व्यावृत्त्य- भावाद् अ­प्र­यो­ज­को हेतुः । न­भः­पु­द्ग­ल­द्र­व्या­भ्यां व्य­भि­चा­रा­च् च । न हि नभसि पु­द्ग­ल­द्र­व्य­म् आधेयं न भवति तस्य त­द­व­गा­हि­त्वे­न प्र­ती­ते­स् त­दा­धे­य­त्व­सि­द्धेः पयसि म­क­रा­दि­व­त्­, तत्र तस्य श­श्व­द­स­म­वे­त­त्वे सति सह- ३५भावश् च हेतुः प्रसिद्धः । ख­पु­द्ग­ल­द्र­व्य­स्य सदा स­म­वा­या­सं­भ­वा­न् नि­त्य­त्वे­न स­ह­भा­व­त्वे पि विपक्षे पि भावात् ४१०तस्य व्य­भि­चा­र­त एव तयोः प­क्षी­क­र­णे त्र पक्षस्य प्र­मा­ण­बा­धः का­ला­त्य­या­प­दि­ष्ट­श् च हेतुः ख­पु­द्ग­ल­द्र­व्य­यो- र् आ­धा­रा­धे­य­ता­प्र­ती­तेः । पु­द्ग­ल­प­र्या­या एव घ­टा­द­यः स्व­स्या­धे­याः प्र­ती­यं­ते न च द्रव्यम् इति चेन् न, पर्या- येभ्यो द्रव्यस्य क­थं­चि­द् अ­व्य­ति­रे­का­त् त­दा­धे­य­त्वे तस्याप्य् आ­धे­य­त्व­सि­द्धेः । ततः सुक्तं लो­का­का­श­ध­र्मा­दि­द्र- व्याणाम् आ­धा­रा­धे­य­ता व्य­व­हा­र­न­या­श्र­या प्र­ति­प­त्त­व्या बा­ध­का­भा­वा­द् इति नि­श्च­य­न­या­न् न तेषाम् आ­धा­रा­धे­य­ता ०५युक्ता । व्यो­म­व­द्ध­र्मा­दी­ना­म् अपि स्वरूपे व­स्था­ना­द् अ­न्य­स्या­न्य­त्र स्थितौ स्व­रू­प­सं­क­र­प्र­सं­गा­त् । स्वयं स्थास्नोर् अन्येन स्थि­ति­क­र­ण­म् अ­न­र्थ­कं स्वयम् अस्थास्नोः स्थि­ति­क­र­ण­म् अ­सं­भा­व्यं श­श­वि­षा­ण­व­त् । श­क्ति­रू­पे­ण स्वयं स्था­न­शी­ल- स्यान्येन व्य­क्ति­रू­प­त­या स्थितिः क्रियत इति चेत् तस्यापि व्य­क्ति­रू­पा स्थितिस् त­त्स्व­भा­व­स्य वा क्रियेत । न च तावत् त­त्स्व­भा­व­स्य वै­य­र्थ्या­त् क­र­ण­व्या­पा­र­स्य­, नाप्य् अ­त­त्स्व­भा­व­स्य स्व­पु­ष्प­व­त्क­र­णा­नु­प­प­त्तेः । कथम् एवम् उ- त्प­त्ति­वि­ना­श­योः कारणं क­स्य­चि­त् त­त्स्व­भा­व­स्या­त­त्स्व­भा­व­स्य वा के­न­चि­त् त­त्का­र­णे स्थि­ति­प­क्षो­क्त­दो­षा­नु­षं­गा- १०द् इति चेन् न कथम् अपि त­न्नि­श्च­य­न­या­त् सर्वस्य वि­स्र­सो­त्पा­द­व्य­य­ध्रौ­व्य­व्य­व­स्थि­तेः । व्य­व­हा­र­न­या­द् ए­वो­त्पा­दा­दी­नां स­हे­तु­क­त्व­प्र­ती­तेः । क्ष­ण­क्ष­यै­कां­ते तु सर्वथा त­द­भा­वः शा­श्व­तै­कां­त­व­त् । संवृत्त्या तु जन्मैव स­हे­तु­कं न पुनर् विनाशः स्थितिश् चेति स्व­रु­चि­वि­र­चि­त­द­श­नो­प­द­र्श­न­मा­त्रं नि­य­म­हे­त्व­भा­वा­त् । ततो नास्ति नि­श्च­य­न­या- द् भा­वा­ना­म् आ­धा­रा­धे­य­भा­वः सर्वथा वि­चा­र्य­मा­ण­स्या­यो­गा­त् का­र्य­का­र­ण­भा­वा­द् इति स्याल् लो­का­का­शे ध­र्मा­दी­ना­म् अव- गाहः स्याद् अ­न­व­गा­ह इति स्या­द्वा­द­प्र­सि­द्धिः ॥ १५ग­ति­स्थि­त्यु­प­ग्र­हौ ध­र्मा­ध­र्म­यो­र् उ­प­का­रः ॥ १७ ॥ द्रव्यस्व दे­शां­त­र­प्रा­प्ति­हे­तुः प­रि­णा­मो गतिः, त­द्वि­प­री­ता स्थितिः । उ­प­ग्र­हो ऽ­नु­ग्र­हः ग­ति­स्थि­ती एवो- पग्रहौ स्व­प­दा­र्था वृत्तिर् न पुनर् अ­न्य­प­दा­र्था ध­र्मा­ध­र्मा­व् इत्य् अ­व­च­ना­त् । नाप्य् अ­न्य­त­र­प­दा­र्था ग­ति­स्थि­त्यु­प­ग्र­हा­व् इति द्वि­व­च­न­नि­र्दे­शा­त् । तस्यां हि सत्याम् उ­प­ग्र­ह­स्यै­क­त्वा­द् ए­क­व­च­न­म् एव स्यात् । ग­ति­स्थि­त्यो­र् उ­प­ग्र­हो गतिस्थि- त्यु­प­ग्र­ह इति भा­व­सा­ध­न­स्यो­प­ग्र­ह­श­ब्द­स्य ष­ष्ठी­वृ­त्ते­र् घ­ट­ना­त् । तस्य क­र्म­सा­ध­न­त्वे स्व­प­दा­र्थ­वृ­त्ते­र् ए­वो­प­प­त्तेः २०ग­ति­स्थि­ती ए­वो­प­गृ­ह्ये­ते इत्य् उ­प­ग्र­हौ । न च क­र्म­सा­ध­न­त्वे प्य् उ­प­ग्र­ह­श­ब्द­स्यो­प­का­र­श­ब्दे­न सह सा­मा­ना­धि­क- र­ण्या­नु­प­प­त्तिः ग­ति­स्थि­त्यु­प­ग्र­हौ उ­प­का­र इति उ­प­का­र­श­ब्द­स्या­पि क­र्म­सा­ध­न­त्वा­त् । न चैवम् उ­प­का­र­श- ब्दस्य द्वि­व­च­न­प्र­स्था सा­मा­न्यो­प­क्र­मा­द् ए­क­व­च­नो­प­प­त्तेः । पुनर् वि­शे­षो­प­क्र­मे पि त­द­प­रि­त्या­गा­त् साधोः कार्यं त­पः­श्रु­ति­र् इ­त्या­दि­व­त् । ननु स्व­प­दा­र्था­यां वृत्ताव् उ­प­ग्र­ह­व­च­न­म् अ­न­र्थ­कं ग­ति­स्थि­ती ध­र्मा­ध­र्म­यो­र् उ­प­का­र इ­ती­य­ता प­र्या­प्त­त्वा­त् । ध­र्मा­ध­र्म­यो­र् अ­नु­ग्र­ह­मा­त्र­वृ­त्ति­त्व­ख्या­प­ना­र्थं ग­ति­स्थि­त्यो­र् नि­र्व­र्त­क­का­र­ण­त्व­प्र­ति­प­त्त्य­र्थं २५चो­प­ग्र­ह­ग्र­ह­ण­म् इत्य् अप्य् अ­यु­क्तं­, ग­ति­स्थि­ती ध­र्मा­ध­र्म­कृ­ते इत्य् अ­व­च­ना­द् एव तत्सिद्धेः । उ­प­का­र­व­च­ना­ज् जीवपु- द्गलानां ग­ति­स्थि­ती स्वयम् आ­र­भ­मा­णा­नां ध­र्मा­ध­र्मौ त­द­नु­ग्र­ह­मा­त्र­वृ­त्ति­त्वा­द् उ­प­का­र­का­व् इति प्र­ति­प­त्तेः । यथा- सं­ख्य­नि­वृ­त्त्य­र्थ­म् उ­प­ग्र­ह­व­च­न­म् इत्य् अप्य् अ­सा­रं­, तद्भावे त­द­नि­वृ­त्तेः । शक्यं हि वक्तुं जीवस्य ग­त्यु­प­ग्र­हो धर्म- स्यो­प­का­रः पु­द्ग­ल­स्य स्थि­त्यु­प­ग्र­हो ऽ­ध­र्म­स्यो­प­का­र इति य­था­सं­ख्य­म् उ­प­ग्र­ह­व­च­न­स­द्भा­वे पि जी­व­पु­द्ग­ला­नां बहु- त्वाच् च द्वाभ्यां स­म­त्वा­भा­वा­द् एव य­था­सं­ख्य­नि­वृ­त्ति­सि­द्धि­र् न तदर्थं त­द्व­च­नं युक्तं । ध­र्मा­ध­र्मा­भ्यां य­था­सं­ख्य- ३०प्र­ति­प­त्त्य­र्थं ग­ति­स्थि­त्यु­प­ग्र­हा­व् इति वचनं व्य­व­ति­ष्ठ­ते न ग­त्यु­प­ग्र­हो धर्मस्य स्थि­त्यु­प­ग्र­हः पुनर् अ­ध­र्म­स्ये­ति प्र­ती­य­ते । ननु ग­ति­स्थि­त्यु­प­ग्र­हौ ध­र्म­स्या­ध­र्म­स्य च प्र­त्ये­क­म् इति क­श्चि­त्­; सो पि न स्थि­त­वा­दी­, उपका- राव् इति व­च­ना­द् अपि तत्सिद्धिः गतिर् उ­प­का­रो धर्मस्य स्थितिर् अ­ध­र्म­स्ये­त्य् अ­भि­सं­बं­ध­त्वा­त् । तत् किम् इ­दा­नी­म् उपग्र- ह­व­च­नं­? न कर्तव्यं । क­र्त­व्य­म् ए­वो­प­का­र­श­ब्दे­न का­र्य­सा­मा­न्य­स्या­भि­धा­ना­त् ग­ति­स्थि­त्यु­प­ग्र­हा­व् इति कार्यवि- शे­ष­क­थ­ना­त् । तेन ध­र्मा­ध­र्म­यो­र् न किंचित् कार्यम् अस्तीति वदन् नि­वा­र्य­ते ध­र्मा­ध­र्म­यो­र् उ­प­का­रो स्तीति व­च­ना­त् । ४११किं पुनस् त­त्का­र्य­म् इत्य् आ­रे­का­यां ग­ति­स्थि­त्यु­प­ग्र­हा­व् इत्य् उच्यते ग­ति­स्थि­ती इति तयोस् त­द­नि­र्व­र्त्य­त्वा­त् धर्मा- धर्मौ हि न जी­व­पु­द्ग­ला­नां ग­ति­स्थि­ती नि­र्व­र्त­य­तः । किं तर्हि ? त­द­नु­ग्र­हा­व् एव । कुत इत्य् एवं — स­कृ­त्स­र्व­प­दा­र्था­नां गच्छतां ग­त्यु­प­ग्र­हः । धर्मस्य चो­प­का­रः स्यात् तिष्ठतां स्थि­त्यु­प­ग्र­हः ॥  ॥ तथैव स्याद् अ­ध­र्म­स्या­नु­मे­या­व् इति तौ ततः । ता­दृ­क्का­र्य­वि­शे­ष­स्य का­र­णा­व्य­भि­चा­र­तः ॥  ॥ ०५क्रमेण स­र्व­प­दा­र्था­नां ग­ति­प­रि­णा­मि­नां ग­त्यु­प­ग्र­ह­स्य स्थि­ति­प­रि­णा­मि­नां स्थि­त्यु­प­ग्र­ह­स्य च क्षित्यादि- हे­तु­क­स्य द­र्श­न­स्य ध­र्मा­ध­र्म­नि­बं­ध­न­म् इति चेन् न स­कृ­द्ग्र­ह­णा­त् । सकृद् अपि के­षां­चि­त् प­दा­र्था­नां तस्य क्षित्यादि- कृ­त­त्व­सि­द्धे­श् च त­न्नि­मि­त्त­त्व­म् इत्य् अपि न मं­त­व्यं­, स­र्व­ग्र­हा­त् । ततः स­कृ­त्स­र्व­प­दा­र्थ­ग­ति­स्थि­त्यु­प­ग्र­हौ सर्वलो- क­व्या­पि­द्र­व्यो­प­कृ­तौ स­कृ­त्स­र्व­प­दा­र्थ­ग­ति­स्थि­त्यु­प­ग्र­ह­त्वा­न्य­था­नु­प­प­त्ते­र् इति का­र्य­वि­शे­षा­नु­मे­यौ ध­र्मा­ध­र्मौ । न हि ध­र्मा­ध­र्मा­भ्यां विना स­कृ­त्स­र्वा­र्था­नां ग­ति­स्थि­त्यु­प­ग्र­हौ सं­भा­व्ये­ते­, यतो न त­द­व्य­भि­चा­रि­णौ स्यातां । १०ताभ्यां विनैव प­र­स्प­र­तः सं­भा­व्ये­ते ताव् इति चेत्, किम् इदानीं यु­ग­प­द् गच्छतां सर्वेषां तिष्ठंतो हेतवः सर्वे, तिष्ठतां च स­कृ­त्स­र्वे­षां गच्छंतः सर्वेषां आ­हो­स्वि­त् केचिद् एव के­षां­चि­त् ? । न तावत् प्रथमः पक्षः परस्प- रा­श्र­य­प्र­सं­गा­त् । नापि द्वितीयः श्रेयान् स­र्वा­र्थ­ग­ति­स्थि­त्यु­प­ग्र­ह­योः स­र्व­लो­क­व्या­पि­द्र­व्यो­प­कृ­त­त्वे­न साध्य- त्वात् । प्र­ति­नि­य­ता­र्थ­ग­ति­स्थि­त्य­नु­ग्र­ह­योः का­दा­चि­त् कयोः प्र­ति­वि­शि­ष्ट­योः क्षि­त्या­दि­द्र­व्यो­प­कृ­त­त्वा­भ्यु­प- गमात् । ग­ग­नो­प­कृ­त­त्वा­त् सि­द्ध­सा­ध­न­म् इति चेन् न, लो­का­लो­क­वि­भा­गा­भा­व­सं­ग­ता­ल् लोकस्य सा­व­धि­त्व­सा- १५धनात् । नि­र­व­धि­त्वे सं­स्था­न­त्व­वि­रो­धा­त् प्र­मा­णा­भा­वा­च् च । यदि पुनर् लो­कै­क­दे­श­व­र्ति­द्र­व्यो­प­कृ­तौ सकला- र्थ­ग­ति­स्थि­त्यु­प­ग्र­हौ स्यातां तदापि लो­का­लो­क­वि­भा­गा­सि­द्धिः­, क्वचिद् व­र्त­मा­न­यो­र् ध­र्मा­ध­र्मा­स्ति­का­य­योः सर्व- लो­का­का­शे इ­वा­लो­का­का­शे पि स­र्वा­र्थ­ग­ति­स्थि­त्यु­प­ग्र­हो­प­का­रि­त्व­प्र­स­क्ते­स् तस्य लो­क­त्वा­प­त्तेः । ततः स­र्व­ग­ता- भ्याम् एव द्रव्याभ्यां स­क­ला­र्थ­ग­ति­स्थि­त्य­नु­ग्र­हो­प­का­रि­भ्यां भ­वि­त­व्यं । तौ नो ध­र्मा­ध­र्मौ ॥ आ­का­श­स्या­व­गा­हः ॥ १८ ॥ २०उ­प­का­र इत्य् अ­नु­व­र्त­ते । कः पुनर् अ­व­गा­हः ? अ­व­गा­ह­न­म् अ­व­गा­हः स च न क­र्म­स्थ­स् त­स्या­सि­द्ध­त्वा­ल् लिंगत्वा- योगात् । किं तर्हि ? कर्तृस्थ इत्य् आह — उ­प­का­रो वगाहः स्यात् स­र्वे­षा­म् अ­व­गा­हि­नां । आ­का­श­स्य सकृन् ना­न्य­स्ये­त्य् एतद् अ­नु­मी­य­ते ॥  ॥ जी­वा­द­यो ह्य् अ­व­गा­ह­का­स् तत्र प्र­ती­ति­सि­द्ध­त्वा­ल् लिंगम् अ­व­गा­ह्य­स्य क­स्य­चि­त् यत् त­द­व­गा­ह्यं स­कृ­त्स­र्वा­र्था­नां त­दा­का­श­म् इति क­र्तृ­स्था­द् अ­व­गा­हा­द् अ­नु­मी­य­ते । ग­ग­ना­द् अन्यस्य त­था­भा­वा­नु­प­प­त्तेः । आ­लो­क­त­म­सो­र् अ­व­गा­हः २५स­र्वे­षा­म् अ­व­गा­ह­का­नां ज­ला­दे­र् भ­स्मा­दि­व­द् इति चेन् न, तयोर् अप्य् अ­व­गा­ह­क­त्वा­द् अ­व­गा­ह्यां­त­र­सि­द्धेः । नन्व् एवम् आकाश- स्याप्य् अ­व­गा­ह­क­त्वा­द् अन्यद् अ­व­गा­ह्यं कल्प्यतां तस्याप्य् अ­व­गा­ह­क­त्वे अ­प­र­म­व­गा­ह्य­म् इत्य् अ­न­व­स्था स्याद् इति चेन् न, आ­का­श­स्या­नं­त­स्या­मू­र्त­स्य व्यापिनः स्वा­व­गा­हि­त्व­सि­द्धे­र् अ­व­गा­ह्यां­त­रा­सं­भ­वा­त् । न चैवम् आ­लो­क­त­म­सोः सर्वा- र्थानां वा स्वा­व­गा­हि­त्व­प्र­स­क्ति­र् अ­स­र्व­ग­त­त्वा­त् । न च किंचिद् अ­स­र्व­ग­तं स्वा­व­गा­हि दृष्टं, म­त्स्या­दे­र् ज­ला­द्य­व- गा­हि­त्व­द­र्श­ना­त् । स­र्वा­र्था­नां क्ष­णि­क­प­र­मा­णु­स्व­भा­व­त्वा­त् अ­व­गा­ह्या­व­गा­ह­क­भा­वा­भा­व इति चेन् न, स्थूलस्थि- ३०र­सा­धा­र­णा­र्थ­प्र­ती­तेः । न चेयं भ्रांतिर् बा­ध­का­भा­वा­त् ए­क­स्या­ने­क­दे­श­का­ल­व्या­पि­नो र्थ­स्या­भा­वे स­र्व­शू­न्य­ता- पत्तेः । भावे पुनर् अ­व­गा­ह्या­व­गा­ह­क­भा­वा­वि­रो­ध ए­वा­धा­रा­धे­य­भा­वा­दि­व­त् शी­त­वा­ता­त­पा­दी­ना­म् अ­भि­न्न­दे­श­का­ल- तया प्रतीतेः स्वा­व­गा­ह्या­व­गा­ह­क­भा­व­सि­द्धिः प­र­स्प­र­म् अ­व­गा­हा­नु­प­प­त्तौ भि­न्न­दे­श­त्व­प्र­सं­गा­ल् लो­ष्ठ­द्व­य­व­त् । ततो य­था­प्र­ती­ति­नि­य­ता­ना­म् अ­व­गा­ह­का­नां प्र­ति­नि­य­त­म् अ­व­गा­ह्य­म् असिद्धं तया स­कृ­त्स­र्वा­व­गा­हि­ना­म् अ­व­गा­ह्य­म् आकाश- म् अ­नु­मं­त­व्य­म् ॥ ४१२श­री­र­वा­ङ्म­नः­प्रा­णा­पा­नाः पु­द्ग­ला­ना­म् ॥ १९ ॥ उ­प­का­र इत्य् अ­नु­व­र्त­नी­यं­, तत्र श­री­र­म् औ­दा­रि­कं व्याख्यातं । वाक् द्वि­ध­–­द्र­व्य­वा­क् भा­व­वा­क् च । तत्रेह द्र­व्य­वा­क् पौ­द्ग­लि­की गृह्यते । मनो पि द्वि­वि­धं­, द्र­व्य­भा­व­वि­क­ल्पा­त् । तत्रेह द्र­व्य­म­नः पौ­द्ग­लि­कं ग्राह्यं, प्रा­णा­पा­नौ श्वा­सो­च्छ्वा­सौ । त एते पु­द्ग­ला­नां श­री­र­व­र्ग­णा­दी­ना­म् अ­तीं­द्रि­या­णा­म् उ­प­का­रः कार्यम् अ­नु­मा­प­क­म् इ- ०५त्य् आ­वे­द­य­ति­;­ — श­री­र­व­र्ग­णा­दी­नां पु­द्ग­ला­नां स संमतः । श­री­रा­व­य­व इत्य् एतैस् तेषाम् अ­नु­मि­ति­र् भवेत् ॥  ॥ संति श­री­र­वा­ङ्म­नो­व­र्ग­णाः प्रा­णा­पा­ना­रं­भ­का­श् च सूक्ष्माः पुद्गलाः श­री­रा­दि­का­र्या­न्य­था­नु­प­प­त्तेः । न प्रधानं कारणं श­री­रा­दी­नां मू­र्ति­म­त्त्वा­भा­वा­द् आ­त्म­व­त् । न ह्य् अ­मू­र्ति­म­तः प­रि­णा­मः कारणं दृष्टं । पृथिव्या- दि­प­र­मा­ण­वः का­र­ण­म् इति के­चि­त्­, तेषां सर्वे प्य् अ­वि­शे­षे­ण पृ­थि­व्या­दि­प­र­मा­ण­वः श­री­रा­द्या­रं­भ­काः स्युः १०प्र­ति­नि­य­त­स्व­भा­वाः ? न तावद् आ­दि­वि­क­ल्पो ऽ­नि­ष्ट­प्र­सं­गा­त् । द्वि­ती­य­क­ल्प­ना­यां तु श­री­रा­दि­व­र्ग­णा एव ना­मां­त­रे­णो­क्ता भ­वे­यु­र् इति सिद्धो ऽ­स्म­त्सि­द्धां­तः ॥ सु­ख­दुः­ख­जी­वि­त­म­र­णो­प­ग्र­हा­श् च ॥ २० ॥ पु­द्ग­ला­ना­म् उ­प­का­र इत्य् अ­भि­सं­बं­धः । केषां पुनः पु­द्ग­ला­ना­म् इमे कार्यम् इत्य् आ­ह­;­ — सु­खा­द्यु­प­ग्र­हा­श् चो­प­का­रो जी­व­वि­पा­कि­ना­म् । सा­त­वे­द्या­दि­क­र्मा­त्म­पु­द्ग­ला­ना­म् इतो नुमा ॥  ॥ १५सुखं तच् चेत् स­द्वे­द्य­स्य कर्मणः कार्यं दुःखम् अ­स­द्वे­द्य­स्य­, जी­वि­त­म् आ­यु­षः­, म­र­ण­म् अ­स­द्वे­द्य­स्यै­वा­युः­क्ष­ये सति त­दु­द­या­त् प­र­म­दुः­खा­त्म­ना त­स्या­नु­भ­वा­त् । ततः सा­त­वे­द्या­दि­क­र्मा­त्मा­नः पुद्गलाः सु­खा­द्यु­प­ग्र­हे­भ्यो ऽनुमी- यंते । अ­त्रो­प­ग्र­ह­व­च­नं स­द्वे­द्या­दि­क­र्म­णां सु­खा­द्यु­त्प­त्तौ नि­मि­त्त­मा­त्र­त्वे­ना­नु­ग्रा­ह­क­त्व­प्र­ति­प­त्त्य­र्थं प­रि­णा­म- कारणं जीवः सु­खा­दी­नां तस्यैव त­थ्य­प­रि­णा­मा­त् । अत एव जी­व­वि­पा­कि­त्वं स­द्वे­द्या­दि­क­र्म­णां जीवे त­द्वि­पा­को­प­ल­ब्धेः । नन्व् आयुः भ­व­वि­पा­कि श्रूयते तत् कथं जी­व­वि­पा­कि स्यात् ? भवस्य जी­व­प­रि­णा­म­त्व- २०वि­व­क्षा­यां तथा वि­धा­ना­द् अदोषः । तस्य क­थं­चि­द् अ­जी­व­प­रि­णा­म­वि­शे­ष­त्वे वा जी­व­प­रि­णा­म­मा­त्रा­द् भे­द­वि­व- क्षायाम् आ­यु­र्भ­व­वि­पा­कि प्रोक्तम् इति न विरोधः । नन्व् आ­भ­र­णा­दि­पु­द्ग­ला­नां सु­खा­द्यु­प­ग्र­हे वृ­त्ति­द­र्श­ना­त् तेषां सु­खा­द्यु­प­ग्र­ह उ­प­का­रो स्त्व् इति चेन् न, तेषाम् अ­नु­मे­य­त्वा­त् नि­य­मा­भा­वा­च् च क­स्य­चि­त् क­दा­चि­त् सु­खो­प­ग्र­हे वर्तमा- नस्यापि बं­ध­ना­दे­र् अ­प­र­स्य दुः­खा­द्यु­प­ग्र­हे पि वृ­त्त्य­वि­रो­धा­न् न नियमः । स­द्वे­द्या­दि­क­र्मा­णि सु­खा­द्यु­प­ग्र­हे प्रति- नि­य­त­स्व­भा­वा­न्य् ए­वा­न्य­था त­त्सं­भा­व­ना­नु­प­प­त्ते­र् इति तेभ्यस् त­द­नु­मा­न­म् ॥ २५प­र­स्प­रो­प­ग्र­हो जी­वा­ना­म् ॥ २१ ॥ उ­प­का­र इत्य् अ­नु­व­र्त­ते­, ततः प­र­स्प­रं जी­वा­ना­म् अ­नु­मा­न­म् इत्य् आ­ह­;­ — जी­वा­ना­म् उ­प­का­रः स्यात् प­र­स्प­र­म् उ­प­ग्र­हः । सं­ता­नां­त­र­व­द्भा­जां व्या­पा­रा­दि­र् अतो नुमा ॥  ॥ सं­ता­नां­त­र­भा­जो हि जीवाः प­र­स्प­र­म् अ­सं­वि­दा­त्मा­नः कार्यतो नुमेयाः स्युर् न पुनर् ऐ­क्य­भा­जः । तच् च कार्यं प­र­स्प­र­म् उ­प­ग्र­हः । स च व्या­पा­रा­दि­र् आ­लिं­ग­ना­दि­वा­ह­ना­दि­भि­र् व्यापारः । अ­नु­न­य­नं हि­त­प्र­ति­पा­द­ना- ३०दिर् व्याहारः । स च प­र­स्प­र­म् उ­प­ल­भ्य­मा­नः सं­ता­नां­त­र­त्वं सा­ध­य­ती­ति त­द­नु­मे­याः सं­ता­नां­त­र­भा­जो जीवाः प­र­स्प­रं संवृत्त्या सं­ता­नां­त­र­व्य­व­हा­र इत्य् अ­यु­क्तं­, पु­रु­षा­द्वै­त­वा­द­स्य पूर्वम् एव नि­र­स्त­त्वा­त् सं­वे­द­ना­द्वै­त­वा­द­व­त् ॥ वर्तना प­रि­णा­मः क्रिया प­र­त्वा­प­र­त्वे च कालस्य ॥ २२ ॥ वर्तते व­र्त­न­मा­त्रं वा व­र्त­ना­, वृत्तेर् ण्यन्तात् कर्मणि भावे वा युक् त­स्या­नु­दा­त्त­त्वा­द् वा ता­च्छी­लि­को व युच् ४१३व­र्त­ना­शी­ला व­र्त­ने­ति । का पुनर् इयं ? प्र­ति­द्र­व्य­प­र्या­य­म् अं­त­र्नी­तै­क­स­म­या स्व­स­त्ता­नु­भू­ति­र् वर्तना । द्रव्यं व­क्ष्य­मा­णं तस्य पर्यायो द्र­व्य­प­र्या­यः द्र­व्य­प­र्या­यं द्र­व्य­प­र्या­यं प्रति प्र­ति­द्र­व्य­प­र्या­यं अं­त­र्नी­त एकः समयो- नयेत्य् अं­त­र्नी­तै­क­स­म­या । का पुनर् असौ ? स्व­स­त्ता­नु­भू­तिः स्वस्यैव सत्ता स्वसत्ता अ­न्या­सा­धा­र­णी ज­न्म­व्य­य- ध्रौ­व्यै­क्य­वृ­त्ति­र् इत्य् अर्थः । ऽ­उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सत्ऽ इति व­च­ना­त् । न हि स­त्ता­त्यं­तं भिन्ना स्वा­श्र­या­द् उ- ०५प­प­द्य­ते । द्र­व्या­भि­धा­ना­नु­प्र­वृ­त्ति­लिं­गे­ना­नु­मी­य­मा­ना सै­कै­वे­त्य् अ­यु­क्तं­, सा­दृ­श्यो­प­चा­रा­त् त­दे­क­त्व­प्र­त्य­य­प्र­वृ­त्तिः । जी­वा­जी­व­त­द्भे­द­प्र­भे­दैः सं­ब­ध्य­मा­ना विशिष्टा शक्तिर् अ­ने­क­त्व­म् आ­स्कं­द­ती­ति स्व­स­त्ता­या अ­नु­भू­तिः सा वर्तना व­र्त्य­मा­न­त्वा­त् व­र्त­मा­न­मा­त्र­त्वा­द् वा तद् उ­च्य­ते­;­ — अं­त­नीं­तै­क­स­म­यः स्व­स­त्ता­नु­भ­वो भिदा । यः प्र­ति­द्र­व्य­प­र्या­यं वर्तना सेह कीर्त्यते ॥  ॥ यस्मात् कर्मणि भावे च ण्यं­ता­द्व­र्तेः स्त्रियां युचि । व­र्त­ने­त्य् अ­नु­दा­त्ते ता­च्छी­ल्या­दौ वा यु­ची­ष्य­ते ॥  ॥ १०ध­र्मा­दी­नां हि व­स्तू­ना­म् ए­क­स्मि­न्न् अ­वि­भा­गि­नि । समये व­र्त­मा­ना­नां स्व­प­र्या­यैः क­थं­च­न ॥  ॥ उ­त्पा­द­व्य­य­ध्रौ­व्य­वि­क­ल्पै­र् बहुधा स्वयं । प्र­यु­ज्य­मा­न­ता­न्ये­न वर्तना कर्म भाव्यते ॥  ॥ प्र­यो­ज­नं तु भावः स्यात् स चासौ त­त्प्र­यो­ज­कः । काल इत्य् एष निर्णीतो व­र्त­ना­ल­क्ष­णो ṃजसा ॥  ॥ प्र­त्य­क्ष­तो ऽ­प्र­सि­द्धा­पि व­र्त­ना­स्मा­दृ­शां तथा । व्या­व­हा­रि­क­का­र्य­स्य द­र्श­ना­द् अ­नु­मी­य­ते ॥  ॥ तथा तं­दु­ल­वि­क्ले­द­ल­क्ष­ण­स्य प्र­सि­द्धि­तः । पा­क­स्यो­द­न­प­र्या­य­ना­म् अभाजः प्र­ति­क्ष­णं ॥  ॥ १५सू­क्ष्म­तं­दु­ल­पा­को स्तीत्य् अ­नु­मा­नं प्र­व­र्त­ते । पा­क­स्यै­वा­न्य­थे­ष्ट­स्य स­र्व­था­नु­प­प­त्ति­तः ॥  ॥ तथैव स्वा­त्म­स­द्भा­वा­नु­भू­तौ स­र्व­व­स्तु­नः । प्र­ति­क्ष­णं ब­हि­र्हे­तुः सा­धा­र­ण इति ध्रुवम् ॥  ॥ प्र­सि­द्ध­द्र­व्य­प­र्या­य­वृ­त्तौ बाह्यस्य द­र्श­ना­त् । नि­मि­त्त­स्या­न्य­था­भा­वा­भा­वा­न् नि­श्ची­य­ते बुधैः ॥ १० ॥ आ­दि­त्या­दि­ग­ति­स् तावन् न त­द्धे­तु­र् वि­भा­व्य­ते । तस्यापि स्वा­त्म­स­त्ता­नु­भू­तौ हे­तु­व्य­पे­क्ष­णा­त् ॥ ११ ॥ न­चै­व­म् अ­न­व­स्था स्यात् का­ल­स्या­न्या­व्य­पे­क्ष­णा­त् । स्ववृत्तौ त­त्स्व­भा­व­त्वा­त् स्वयं वृत्तेः प्र­सि­द्धि­तः ॥ १२ ॥ २०तथैव स­र्व­भा­वा­नां स्वयं वृत्तिर् न युज्यते । दृ­ष्टे­ष्ट­बा­ध­ना­त् स­र्वा­दी­ना­म् इति वि­चिं­ति­तं ॥ १३ ॥ न दृ­श्य­मा­न­तै­वा­त्र युज्यते व­र्त­मा­न­ता । व­र्त­मा­न­स्य का­ल­स्या­भा­वे तस्याः स्वतः स्थितेः ॥ १४ ॥ प्र­त्य­क्षा­सं­भ­वा­श­क्ते­र् अ­नु­मा­ना­द्य­यो­ग­तः । स­र्व­प्र­मा­ण­नि­न्हु­त्या स­र्व­शू­न्य­त्व­श­क्ति­तः ॥ १५ ॥ स्व­सं­वि­द­द्व­यं तत्त्वम् इच्छतः सांप्रतं कथं । सिद्ध्येन् न व­र्त­मा­नो स्य कालः सूक्ष्मः स्व­यं­प्र­भुः ॥ १६ ॥ ततो न भाविता द्र­क्ष्य­मा­ण­ता नाप्य् अ­ती­त­ता । दृष्टता भा­व्य­ती­त­स्य का­ल­स्या­न्य­प्र­सि­द्धि­तः ॥ १७ ॥ २५गतं न गम्यते तावद् आगतं नैव गम्यते । ग­ता­ग­त­वि­नि­र्मु­क्तं ग­म्य­मा­नं न गम्यते ॥ १८ ॥ इत्य् एवं व­र्त­मा­न­स्य का­ल­स्या­भा­व­भा­ष­णं । स्व­वा­ग्वि­रु­द्ध­म् आभाति त­न्नि­षे­धे स­म­त्व­तः ॥ १९ ॥ नि­षि­द्ध­म­नि­षि­द्धं वा त­द्द्व­यो­न्मु­क्त­म् एव वा । नि­षि­ध्य­ते न हि क्वैवं निषेधो विधिर् एव वा ॥ २० ॥ क्व वा­भ्यु­प­ग­मः सिद्ध्येत् प्र­ति­ज्ञा­हा­नि­सं­ग­तः । तस्य स्वयं प्र­ति­ज्ञा­ना­द् व­र्त­मा­न­स्य तत्त्वतः ॥ २१ ॥ तथैव च स्वयं किंचित् परैर् अ­भ्यु­प­ग­म्य­ते । तथैव गम्यते किं न क्रियते वेद्यते पि च ॥ २२ ॥ ३०सं­वे­द­ना­द्व­यं ता­व­द्वि­दि­तं नैव वेद्यते । न चा­वि­दि­त­म् आ­त्मा­दि­त­त्त्वं वा नापि तद्द्वयं ॥ २३ ॥ इति स्व­सं­वि­दा­दी­ना­म् अभावः केन वार्यते । व­र्त­मा­न­स्य का­ल­स्या­प­न्ह­वे स्वा­त्म­वि­द्वि­षां ॥ २४ ॥ न सं­वि­त्सं­वि­द् एवेति स्वतः स­म­व­ति­ष्ठ­ते । ब्रह्म ब्रह्मैव वेत्यादि यथा भे­दा­प्र­सि­द्धि­तः ॥ २५ ॥ त­त्स्व­सं­वे­द­न­स्या­पि सं­ता­न­म् अ­नु­ग­च्छ­तः । परेण हेतुना भाव्यं स्वयं वृ­त्त्या­त्म­नां न सः ॥ २६ ॥ व­र्त­नै­वं प्रसिद्धा स्यात् प­रि­णा­मा­दि­व­त् स्वयं । ततः सि­द्धां­त­सू­त्रो­क्ताः सर्वे मी व­र्त­ना­द­यः ॥ २७ ॥ ४१४अत ए­वा­ह­;­ — का­ल­स्यो­प­ग्र­हाः प्रोक्ता ये पुनर् व­र्त­ना­द­यः । स्यात् त ए­वो­प­का­रो­त­स् त­स्या­नु­मि­ति­र् इष्यते ॥ २८ ॥ वर्तना हि जी­व­पु­द्ग­ल­ध­र्मा­ध­र्मा­का­शा­नां त­त्स­त्ता­या­श् च सा­धा­र­ण्याः सू­र्य­ग­त्या­दी­नां च स्व­का­र्य­वि­शे­षा- नु­मि­त­स्व­भा­वा­नां ब­हि­रं­ग­का­र­णा­पे­क्षा­का­र्य­त्वा­त् तं­दु­ल­पा­क­व­त् । य­त्ता­व­द्ब­हि­रं­ग­का­र­णं स कालः । ननु काल- ०५व­र्त­न­या व्य­भि­चा­रः स्वयं व­र्त­मा­ने­षु का­ला­णु­षु त­द­भा­वा­त् । न हि का­ला­ण­वः स्व­स­त्ता­नु­भू­तौ प्र­यो­ज­क- म् अ­प­र­म् अ­पे­क्षं­ते स­र्व­प्र­यो­ज­क­स्व­भा­व­त्वा­त् स्व­स­र्व­प्र­यो­ज­क­स्व­भा­व­त्व­वि­रो­धा­त् । स्वस्य स्वा­व­गा­ह­हे­तु­त्वा­भा­वे स­र्वा­व­गा­ह­हे­तु­त्व­स्व­भा­व­त्व­वि­रो­धा­त् । स­र्व­ज्ञ­वि­ज्ञा­न­स्य स्व­रू­प­प­रि­च्छे­द­क­त्वा­भा­व­त्व­वि­रो­ध­व­द् वा दिशः स्वस्मिन् पू­र्वा­प­रा­दि­प्र­त्य­य­हे­तु­त्वा­भा­वे सर्वत्र पू­र्वा­प­रा­दि­प्र­त्य­य­हे­तु­त्व­वि­रो­ध­व­द् वेति केचित् । का­ल­व­र्त­ना­या अ­नु­प­च­रि­त­रू­पे­णा­स­द्भा­वा­त् य­स्या­सा­व् अन्येन वर्तते तस्य सा मु­ख्य­व­र्त­ना क­र्म­सा­ध­न­त्वा­त् तस्याः । कालस्य तु १०नान्येन वर्तते तस्य स्वयं स्व­स­त्ता­वृ­त्ति­हे­तु­त्वा­द् अ­न्य­था­न­व­स्था­प्र­सं­गा­त् । ततः कालमा स्वतो वृत्तिर् ए­वो­प­चा- रतो वर्तना । वृ­त्ति­व­र्त­क­यो­र् वि­भा­गा­भा­वा­न् मु­ख्य­व­र्त­ना­नु­प­प­त्तेः । श­क्ति­भे­दा­त् तयोर् विभागे तु सा कालस्य यथा मुख्या तथा च ब­हि­रं­ग­नि­मि­त्ता­पे­क्षा­त्वं व­र्त­क­श­क्ते­र् ब­हि­रं­ग­का­र­ण­त्वा­त् । ततो न तया व्य­भि­चा­रः । अ­का­ल­वृ­त्ति­त्वे सति का­र्य­त्वा­द् इति स­वि­शे­ष­णो वा हेतुः सा­म­र्थ्या­द् अ­व­सी­य­ते । यथा पृ­थि­व्या­द­यः स्वतो- र्थां­त­र­भू­त­ज्ञा­न­वे­द्याः प्र­मे­य­त्वा­द् इत्य् उक्ते प्य् अ­ज्ञा­न­त्वे सतीति ग­म्य­ते­, अन्यथा ज्ञानेन स्वयं वे­द्य­मा­ने­न व्यभि- १५चा­र­प्र­सं­गा­त् । नन्व् अत्र प्र­मे­य­त्वा­द् एवेत्य् अ­व­धा­र­णा­त् त­द­प्र­मा­ण­त्वे सतीति वि­शे­ष­ण­म­नु­क्त­म् अपि शक्यम् अ­व­गं­तु­म् अ- न्यत्र तु कथम् इति चेत्, का­र्य­त्वा­द् एवेत्य् अ­व­धा­र­णा­श्र­य­णा­द् अ­न्य­त्रा­प्य् अ­का­र­ण­त्वे सतीति वि­शे­ष­णं लभ्यत एव सा­म­र्थ्या­त् ततो न प्रकृतौ हे­तु­वि­शे­ष­म् इच्छंतौ हे­त्वं­त­रं । नन्व् एवं का­ल­वृ­त्तेः कार्यत्वे तया व्य­भि­चा­रा- भावाद् अ­न­र्थ­कं वि­शे­ष­णो­पा­दा­न­म् इति चेन् न, प­र्या­या­र्था­दे­शा­त् का­र्य­त्व­स्य तत्र भावात् तया व्य­भि­चा­र­प्र­सं­गा­त् । त­त्प­रि­हा­रा­र्थं वि­शे­ष­णो­पा­दा­न­स्या­न­र्थ­क­त्वा­यो­गा­त् । ततो व­र्त­नो­प­का­रः का­ल­स­त्तां सा­ध­य­त्य् एव ॥ कः २०पुनः प­रि­णा­मः ? द्रव्यस्य स्व­जा­त्य­प­रि­त्या­गे­न प्र­यो­ग­वि­स्र­सा­ल­क्ष­णो विकारः प­रि­णा­मः । तत्र वि­स्र­सा­प- रिणामो नादिर् आ­दि­मां­श् च । चे­त­न­द्र­व्य­स्य ता­व­त्स्व­जा­ते­श् चे­त­न­द्र­व्य­त्वा­ख्या­या अ­प­रि­त्या­गे­न जी­व­त्व­भ­व्य­त्वा­भ­व्य- त्वा­दि­र­ना­दि­र् औ­प­श­मि­का­दिः पू­र्वा­का­र­प­रि­त्या­गा­ज­ह­द्वृ­त्ति­र् आ­दि­मा­न् स तु क­र्मो­प­श­मा­द्य­पे­क्ष­त्वा­द् अ­पौ­रु­षे­य­त्वा- द् वै­स्र­सि­कः । अ­चे­त­न­द्र­व्य­स्य तु लो­क­सं­स्था­न­म् अं­द­रा­का­रा­दि­र् अ­ना­दि­र् इति । द्र­व्य­त­या­दि­मा­न् अ­पु­रु­ष­प्र­य­त्ना­न­पे­क्ष- त्वाद् एव वै­स्र­सि­कः । प्र­यो­ग­जः पुनर् दा­न­शी­ल­भा­व­ना­दि­श् चे­त­न­स्य चा­र्यो­प­दे­श­ल­क्ष­ण­पु­रु­ष­प्र­य­त्ना­पे­क्ष­त्वा­त्­, घट- २५सं­स्था­ना­दि­र् अ­चे­त­न­स्य कु­ला­ला­दि­पु­रु­ष­प्र­यो­गा­पे­क्ष­त्वा­त् । ध­र्मा­स्ति­का­या­दि­द्र­व्य­स्य तु वै­स्र­सि­को ऽ­सं­ख्ये­य­प्र­दे- शि­त्वा­दि­र् अनादिः प­रि­णा­मः प्र­ति­नि­य­त­ग­त्यु­प­ग्र­ह­हे­तु­त्वा­दिः । आ­दि­मा­न् प्र­यो­ग­जो यं­त्रा­दि­ग­त्यु­प­ग्र­ह­हे­तु- त्वादिः पु­रु­ष­प्र­यो­गा­पे­क्ष­त्वा­त् । समर्थो हि ब­हि­रं­ग­का­र­णा­पे­क्षो का­ल­प­रि­णा­म­त्वे सति का­र्य­त्वा­त् व्रीह्यादि- वद् इति । यत् त­त्का­र­णं बाह्यं स कालः । प­रि­णा­मो ऽसिद्ध इति चेन् न, बा­ध­का­भा­वा­त् । प­रि­णा­म­स्या­भा­वः स­त्त्वा­स­त्त्व­यो­र् दो­षो­प­प­त्ते­र् इति चेन् न, प­क्षां­त­र­त्वा­त् । न हि सन्न् एव बी­जा­दा­व् अं­कु­रा­दिः प­रि­णा­म­स् त­त्प­रि­णा- ३०म­त्व­वि­रो­धा­द् बी­ज­स्वा­त्म­व­त् । नाप्य् असन्न् एव तत एव ख­र­वि­षा­ण­व­त् । किं तर्हि ? द्र­व्या­र्था­दे­शा­त् सन् प­र्या­या­र्था­दे­शा­द् असन् । न चो­भ­य­प­क्ष­भा­वी दोषो त्रा­व­त­र­ति स­द­स­दे­कां­त­प­क्षा­भ्या­म् अ­ने­कां­त­प­क्ष­स्या­न्य- त्वात् हिं­स­क­त्व­पा­र­दा­रि­क­त्वा­भ्या­म् अ­हिं­स­का­पा­र­दा­रि­क­त्व­व­त् वि­यु­क्त­गु­ड­शुं­ठी­भ्यां त­त्सं­यो­ग­व­द् वा जात्यं- त­र­त्वा­च् च र­सां­त­र­सं­भ­वा­त् । एतेन वि­रो­धा­द­यः प­रि­द्रु­ता द्रष्टव्याः । किं च प­रि­णा­म­स्य प्र­ति­षे­धो न तावत् सतः सत्त्वाद् एव प­रि­णा­म­प्र­ति­षे­ध­व­त् सतो पि प्र­ति­षे­ध­स्या­पि प्र­ति­षे­ध­प्र­सं­गा­त् प्र­ति­षे­धा­भा­वः अ­प्र­ति­षे­धः ३५सत्त्वान् न प्र­ति­षि­ध्य­ते । तत एव प­रि­णा­मो पि न प्र­ति­षे­द्ध­व्य इति स एव प्र­ति­षे­धा­भा­वः । नाप्य् असतः ४१५प्र­ति­षे­ध­म् इयान् नि­र्वि­ष­य­त्व­प्र­सं­गा­त् । ख­र­वि­षा­ण­प्र­ति­षे­धः कथम् इति चेत्, न कथम् अपि स­त्त्वा­द्ये­कां­त­वा­दि- नाम् इति ब्रूमः । त­द­ने­कां­त­वा­दि­नां तु क्वचित् क­दा­चि­त् क­थं­चि­त् सत ए­वा­न्य­त्रा­न्य­दा­न्य­था प्र­ति­षे­ध इति सर्वम् अ­न­व­द्य­म् । स­र्व­थै­कां­त­स्य प्र­ति­षे­धः कथम् इति चेत्, को ऽयं स­र्व­थै­कां­तः । इदम् ए­वे­त्थ­म् एवेति वा ध- र्मिणो धर्मस्य वा­भि­म­न­न­म् इति चेत्, तर्हि तस्य सत एव नि­र्वि­ष­य­सा­ध­न­म् एव प्र­ति­षे­धः । स्व­रू­प­प्र­ति­षे­धे तु ०५सर्वथा प्र­ती­ति­वि­रो­धः स्यात् । द­र्श­न­मो­हो­द­ये सति स­दा­द्ये­कां­ता­भि­नि­वे­श­स्य मि­थ्या­द­र्श­न­वि­शे­ष­स्य प्र­त्या­त्म­वे- द्यत्वात् । नि­र्वि­ष­य­त्व­सा­ध­ने तु तस्य न प्र­ती­ति­बा­धा प्र­ती­य­मा­न­स्य वस्तुनि स­त्त्वा­द्यं­श­स्य ध­र्मि­त्वा­त् । नायं सर्वथा स­त्त्वा­द्ये­कां­ता­भि­नि­वे­श­स्य विषयो वस्त्वंशः सर्वथा वि­रो­धा­त् । एतेन प्र­धा­ना­दि­प्र­ति­षे­धो व्याख्यातः प्र­धा­ना­द्य­भि­नि­वे­श­स्य नि­र्वि­ष­य­त्व­सा­ध­ना­त् । ततो नै­कां­ते­ना­स­तः प्र­ति­षे­ध इति सत एव प­रि­णा­म­स्य क­थं­चि­त् प्र­ति­षे­धो­प­प­त्तेः । सर्वथा नाभावः । स्यान् मतं, नास्ति प­रि­णा­मो न्या­न­न्य­त्व­यो­र् दोषा- १०द् इति नो­क्त­त्वा­त् । उक्तम् अ­त्रो­त्त­रं­, न वयं बीजाद् अं­कु­र­म् अन्यम् एव म­न्या­म­हे त­द­प­रि­णा­म­त्व­प्र­सं­गा­त् पदार्थां- त­र­व­त् । नाप्य् अ­न­न्य­म् ए­वां­कु­र­भा­वा­नु­षं­गा­त् । किं तर्हि ? प­र्या­या­र्था­दे­शा­द् बीजाद् अं­कु­र­म् अन्यम् अ­नु­म­न्या­म­हे द्रव्या- र्था­दे­शा­द् अ­न­न्य­म् इति प­क्षां­त­रा­नु­स­र­णा­द् दो­षा­भा­वा­न् न प­रि­णा­मा­भा­वः । व्य­व­स्थि­ता­व्य­व­स्थि­त­दो­षा­त् प­रि­णा­मा- भाव इति चेन् ना­ने­कां­ता­त् । न हि वयम् अंकुरे बीजं व्य­व­स्थि­त­म् एव ब्रूमहे वि­रो­धा­द् अं­कु­र­भा­व­प्र­सं­गा­त् । नाप्य् अ­व्य­व­स्थि­त­म् ए­वां­कु­र­स्य बी­ज­प­रि­णा­म­त्वा­भा­व­प्र­सं­गा­त् प­दा­र्थां­त­र­प­रि­णा­म­त्वा­भा­व­व­त् । किं तर्हि ? १५स्याद् बीजं व्य­व­स्थि­तं स्याद् अ­व­स्थि­त­म् अंकुरे व्या­कु­र्म­हे । न चै­कां­त­प­क्ष­भा­वी दोषो ऽ­ने­कां­ते­ष्व् अस्तीत्य् उ­क्त­प्रा­यं । स्या­द्वा­दि­नां हि बी­ज­श­री­रा­दे­र् एव व­न­स्प­ति­का­यि­को बीजो ṃ­कु­रा­दिः स्व­श­री­र­प­रि­णा­म­भा­ग­भि­म­तो यथा क­ल­ल­श­री­रे म­नु­ष्य­जी­वो­र्बु­दा­दि­स्व­श­री­र­प­रि­णा­म­भृ­द् इति न पुनर् अन्यथा सः । तथा सति — म­नु­ष्य­ना­म­क­र्मा­यु­षो­र् उ­द­या­त् प्र­ति­प­द्य­ते । क­ल­ला­दि­श­री­रां­गो­पां­ग­प­र्या­य­रू­प­ता­म् ॥ २९ ॥ स जी­व­त्व­म­नु­ष्य­त्व­प्र­मु­खै­र् अ­न्व­यै­र् यथा । व्य­व­स्थि­तः स्व­की­ये­षु प­रि­णा­मे­ष्व् अ­शे­ष­तः ॥ ३० ॥ २०क­ल­ला­दि­भिः पुनः पूर्वैर् भावैः क्र­म­वि­व­र्ति­भिः । व्य­ति­रि­क्तैः प­र­त्रा­सौ न व्य­व­स्थि­त ईक्ष्यते ॥ ३१ ॥ तथा व­न­स्प­ति­र् जीवः स्व­ना­मा­यु­र्वि­शे­ष­तः । व­न­स्प­ति­त्व­जी­व­त्व­प्र­मु­खै­र् अन्वयैः स्थितः ॥ ३२ ॥ स्व­श­री­र­वि­व­र्ते­षु बी­जा­दि­षु परं न तु । पू­र्व­पू­र्वे­ण भावेन तु स्थितः क्र­म­भा­वि­नः ॥ ३३ ॥ स्यान् मतं, न बीजम् अं­कु­रा­दि­त्वे­न प­रि­ण­म­ते वृ­द्ध्य­भा­व­प्र­सं­गा­त् यो हि यत् प­रि­णा­मः स न ततो वृद्धि- मान् दृष्टो यथा प­यः­प­रि­णा­मो दध्यादिः बी­ज­प­रि­णा­म­श् चां­कु­रा­दि­स् तस्मान् न ततो वृ­द्धि­मा­न् इति बीजमा- २५त्रम् अं­कु­रा­दिः स्याद् अ­त­त्प­रि­णा­मो वेति । उक्तं च­–­"­किं वान्यद् यदि तद्बीजं गच्छेद् अं­कु­र­ता­म् इह । वि­वृ­द्धि­र् अंकु- रस्य स्यात् कथं बीजाद् अ­पु­ष्क­ला­त् ॥ " "­य­थे­ष्टं तै रसैः सोमैर् औ­द­कै­श् च वि­व­र्ध­ते । तस्यैव सति बीजस्य परि- णामो न युज्यते ॥ " "­आ­लि­प्तं जतुना काष्ठं यथा स्थू­ल­त्व­म् ऋच्छति । न तु काष्ठं त­थै­वा­स्ते ज­तु­ना­त्र वि­व­र्ध­ते ॥ " "­त­थै­व यत्र त­द्बी­ज­म् आस्ते ये­ना­त्म­ना स्थितं । रसाश् च वृद्धिं कुर्वंति बीजं तत्र करोति किम् ॥ " इति । तद् ए­त­द­ना­लो­चि­त­त­त्त्व­व­च­नं­, त­द्वृ­द्धे­र् अ­हे­तु­क­त्वा­त् ॥ ३०यथा म­नु­ष्य­ना­मा­युः­क­र्मो­द­य­वि­शे­ष­तः । जातो बालो म­नु­ष्या­त्मा स्त­न्या­द्या­हा­र­म् आ­ह­र­न् ॥ ३४ ॥ सू­र्या­त­पा­दि­सा­पे­क्षः का­या­ग्नि­व­ल­म् आ­द­ध­न् । वी­र्यां­त­रा­य वि­च्छे­द­वि­शे­ष­वि­हि­तो­द्भ­वं ॥ ३५ ॥ वि­व­र्ध­ते नि­जा­हा­र­र­सा­दि­प­रि­णा­म­तः । नि­र्मा­ण­ना­म­क­र्मो­प­ष्टं­भा­द् अ­भ्यं­त­रा­द् अपि ॥ ३६ ॥ तथा व­न­स्प­ति­र् जीवः स्वायुर् ना­मो­द­ये सति । जी­वा­श्र­यो ṃकुरो जातो भौ­मा­दि­र­स­म् आ­ह­र­न् ॥ ३७ ॥ तप्ताय स्पिं­ड­व­त्तो यं स्वी­कु­र्व­न्न् एव वर्धते । आ­त्मा­नु­रू­प­नि­र्मा­ण­ना­म­क­र्मो­द­या­द् ध्रुवम् ॥ ३८ ॥ ४१६ततो न वृ­द्ध्य­भा­वो ṃ­कु­रा­देः । यद् अप्य् उक्तं, यो यत् प­रि­णा­म­श् च ततो न वृ­द्धि­मा­न् दृष्टो यथा क्षी­र­प­रि­णा­मो द­ध्या­दि­र् न क्षीराद् इति । तत्र हेतुः का­ला­त्य­या­प­दि­ष्टो ध­र्मि­दृ­ष्टां­त­ग्रा­ह­क­प्र­मा­ण­बा­धि­त­त्वा­त् । धर्मी तावद्बी- ज­प­रि­णा­मो ṃ­कु­रा­दि­स् ततो वृ­द्धि­मा­न् एव प्र­ति­भा­स­मा­नः कथं वा­वृ­द्धि­मा­न् अ­नु­मा­तुं शक्यः । दृ­ष्टां­त­श् च शीतक्षी- रस्य त­प्य­मा­नो न्यो न क्षी­र­प­रि­णा­मो ध­र्मो­द्व­र्ति­त­द­धि­प­रि­णा­मो वा क्षीराद् वृद्धिम् अ­नु­प­ल­भ्य­मा­नः कथं तद्वृद्ध्य- ०५भा­व­सा­ध्ये नि­द­र्श­नं त­त्प­रि­णा­म­त्वा­द् इत्य् असिद्धं च साधनं च प­रि­णा­मा­भा­व­वा­दि­नः प­रा­भ्यु­प­ग­मा­त् । तत्सिद्धौ वृ­द्धि­सि­द्धि­र् अपि तत एव स्यात् सर्वथा वि­शे­षा­भा­वा­त् । तन्न वृ­द्ध्य­भा­वा­त् प­रि­णा­मा­भा­वः स्या­द्वा­दि­नां प्रति सा­ध­यि­तुं शक्यः प­रि­णा­मा­भा­वा­त् वृ­द्ध्य­भा­वः स­र्व­थै­कां­त­वा­दि­नः प्र­सि­द्ध्य­त्य् एव जन्माद्य- भा­व­व­द् इति नि­वे­दि­त­प्रा­यं । न हि नि­त्यै­कां­ते प­रि­णा­मो स्ति, पू­र्वा­का­र­वि­ना­शा­ज­ह­द्वृ­त्तो­त्त­रा­का­रो­त्पा­दा- न­भ्यु­प­ग­मा­त् स्थि­ति­मा­त्रा­व­स्था­ना­त् । न च स्थि­ति­मा­त्रं प­रि­णा­मः तस्य पू­र्वो­त्त­रा­का­र­प­रि­त्या­गो­पा­दा­न­भा- १०व­स्थि­ति­ल­क्ष­ण­त्वा­त् सदा स्थास्नोर् आ­त्मा­दे­र् अ­र्थां­त­र­भू­तो तिशयः कु­त­श्चि­द् उ­प­जा­य­मा­नः प­रि­णा­म इति चेत्, स तस्येति कुतः ? त­दा­श्र­य­त्वा­द् इति चेत्, कथम् ए­क­स्व­भा­व­म् आत्मादि वस्तु क­दा­चि­त् क­स्य­चि­द् अ­ति­श­य­स्या­श्र­यः क­दा­चि­त्त्वे सति सं­भा­व्य­ते ? स्व­भा­व­वि­शे­षा­द् इति चेत्, तर्हि येन स्व­भा­व­वि­शे­षे­णा­श्र­यः क­स्य­चि­द् भावो येन वा­ना­श्र­यः स ततो न­र्थां­त­र­भू­त­श् चेत् त­न्नि­त्य­त्वै­कां­त­वि­रो­धः । स ततो र्थां­त­र­भू­त­श् चेत् तस्येति कुतः ? तदाश्र- यत्वाद् इति चेत्, स एव प­र्य­नु­यो­गो नवस्था च । सु­दू­र­म् अपि गत्वा तस्य क­थं­चि­द् अ­न­र्थां­त­र­भू­त­स्व­भा­व­वि­शे- १५षा­भ्यु­प­ग­मे कथं ततो र्थां­त­र­भू­तो तिशयः प­रि­णा­म­स् त­दा­श्र­यः स्यात् । यो यथा यत्र यदा यातो तिशय- स् तस्य तथा तत्र त­दा­श्र­यो भाव इत्य् ए­वं­रू­पै­क­स्व­भा­व­त्वा­द् आ­त्मा­दि­भा­व­स्या­दो­ष एवेति चेन् ना­ना­त्मा­दि­भा­व- प­रि­क­ल्प­ना­त् विरोधः पृ­थि­व्या­द्य­ति­श­या­ना­म् ए­का­त्मा­ति­श­य­त्व­प्र­सं­गा­त् । शक्यं हि वक्तुम् एक ए­वा­त्मै­वं­भू­तं स्वभावं बिभर्त्ति येन यथा यत्र यदा पृ­थि­व्या­द्य­ति­श­याः प्र­भ­वं­ति तेषां तथा तत्र त­दा­श्र­यो न भ­व­ती­ति । त­द­ति­श­या एव ते पुनर् अ­न्य­द्र­व्या­ति­श­य इति । द्र­व्यां­त­रा­भा­वे कुतो तिशयाः स्युर् आ­त्म­नी­ति चेत्, अति- २०श­यां­त­रे­भ्यः । एते चान्ये पि परेभ्यो ति­श­ये­भ्य इत्य् अ­ना­द्य­ति­श­य­प­रं­प­रा­भ्यु­प­ग­मा­द् अ­नु­पा­लं­भः । अस्त्य् एक एवात्मा पु­रु­षा­द्वै­ता­भ्यु­प­ग­मा­द् इत्य् अपरः तस्यापि ना­त्मा­ति­श­यः प­रि­णा­मो द्वै­त­प्र­सं­गा­त् । अ­ना­द्य­वि­द्यो­प­द- र्शिनः पु­रु­ष­स्या­ति­श­यः प­रि­णा­म इति चेत्, तर्हि न वास्तवः प­रि­णा­मः पु­रु­षा­द्वै­त­वा­दि­नो स्ति । यो प्य् आह, प्र­धा­ना­द् अ­र्थां­त­र­भू­त एव म­ह­दा­देः प­रि­णा­म इति, सो प्य् अ­यु­क्त­वा­दी­; सर्वथा प्र­धा­ना­द् अ­भि­न्न­स्य म­ह­दा­देः परि- णा­म­त्व­वि­रो­धा­त् स्वा­त्म­प्र­धा­न­व­त् तस्य वा प­रि­णा­मि­त्व­प्र­सं­गा­त् म­ह­दा­दि­व­त् । ततो न प्रधानं प­रि­णा­मि २५घटते नि­त्यै­क­स्व­भा­व­त्वा­द् आ­त्म­व­त् । यदि पुनः प्र­धा­न­स्य म­ह­दा­दि­रू­पे­णा­वि­र्भा­व­ति­रो­भा­वा­भ्यु­प­ग­मा­त् परि- णा­मि­त्व­म् अ­भि­धी­य­ते तदा स एव स्या­द्वा­दि­भि­र् अ­भि­धी­य­मा­नः प­रि­णा­मो ना­न्य­थे­ति नि­त्य­त्वै­कां­त­प­क्षे परिणा- माभावः । क्ष­णि­कै­कां­ते पि क्षणाद् ऊ­र्ध्व­स्थि­ते­र् अ­भा­वा­त् प­रि­णा­मा­भा­वः । पू­र्व­क्ष­णे नि­र­न्व­य­वि­ना­शा­द् उ­त्त­र­क्ष- णोत्पादः प­रि­णा­म इति चेत्, कस्य प­रि­णा­मि­न इति वक्तव्यं ? पू­र्व­क्ष­ण­स्यै­वे­ति चेन् न, त­स्या­त्यं­त­वि­ना- शात् त­द­प­रि­णा­मि­त्वा­च् चि­रं­त­न­वि­शि­ष्ट­क्ष­ण­व­त् । का­र्य­का­र­ण­भा­व एव प­रि­णा­मि­भा­व इति चेन् न, क्ष­णि­कै­कां­ते ३०का­र्य­का­र­ण­भा­व­स्य नि­र­स्त­त्वा­त् । क्र­म­यौ­ग­प­द्य­वि­रो­धा­न् नि­त्य­त्वै­कां­त­व­त् । संवृत्या का­र्य­का­र­ण­भा­वे तु न वास्तवः प­रि­णा­मि­भा­वः क­यो­श्चि­द् इति क्ष­णि­कै­कां­त­प­क्षे प­रि­णा­मा­भा­वः सिद्धः । सं­वे­द­ना­द्य­द्वै­ते तु दूरो- त्सारित एव प­रि­णा­म इति स­क­ल­स­र्व­थै­कां­त­वा­दि­नां प­रि­णा­मा­भा­वा­द् वृ­द्ध्य­भा­वो अ­प­क्ष­या­द्य­भा­व­व­द् अ­व­ति­ष्ठ­ते । स्या­द्वा­दि­नां पुनः प­रि­णा­म­प्र­सि­द्धे­र् युक्ता क­स्य­चि­द् वृद्धिः । स्व­का­र­ण­स­न्नि­पा­ता­द् अ­प­क्ष­या­दि­व­त् तथा प्र­ती­ते­र् वा बा­ध­का­भा­वा­त् । प­रि­णा­मो हि कश्चित् पू­र्व­प­रि­णा­मे­न सदृशो यथा प्र­दी­पा­दे­र् ज्वा­ला­दिः­, कश्चिद् वि­स­दृ­शो ३५यथा तस्यैव क­ज्ज­ला­दिः­, कश्चित् स­दृ­शा­स­दृ­शो यथा सु­व­र्ण­स्य क­ट­का­दिः । तत्र पू­र्व­सं­स्था­ना­द्य­प­रि­त्या­गे ४१७सति प­रि­णा­मा­धि­क्यं वृद्धिः । स­दृ­शे­त­र­प­रि­णा­मो यथा बा­ल­क­स्य कु­मा­रा­दि­भा­वः । सदृश ए­वा­य­म् इत्य् अ­यु­क्तं­, वि­स­दृ­श­प्र­त्य­यो­त्प­त्तेः । सर्वथा सादृश्ये बा­ल­कु­मा­रा­द्य­व­स्थ­योः कु­मा­रा­द्य­व­स्था­या­म् अपि बा­ल­प्र­त्य­यो­त्प­त्ति­प्र- सं­गा­त्­, बा­ल­का­व­स्था­यां वा कु­मा­रा­दि­प्र­त्य­यो­त्प­त्ति­प्र­स­क्तेः । सर्वथा वि­स­दृ­श एव बा­ल­क­प­रि­णा­मा­त् कु- मा­रा­दि­प­रि­णा­म इत्य् अपि न प्रा­ती­ति­कं­, स ए­वा­य­म् इति प्र­त्य­य­स्व­भा­वा­त् । भ्रांतो सौ प्रत्यय इति चेन् न, ०५बा­ध­का­भा­वा­द् आत्मनि स एवाहं प्र­त्य­य­व­त् । सर्वत्र तस्य भ्रां­त­त्वो­प­ग­मे नै­रा­त्म्य­वा­दा­व­लं­ब­न­प्र­सं­गः । न चासौ श्रेयान् वश् च स­दृ­शे­त­र­प­रि­णा­मा­त्म­नो वस्तुनः सा­ध­ना­त्­, प्र­ती­ति­ज्ञा­न­स्या­भे­द­प्र­त्य­य­स्य वा प्रामा- ण्य­व्य­व­स्था­प­ना­त् । ततो युक्तः स­दृ­शे­त­र­प­रि­णा­मा­त्म­को वृ­द्धि­प­रि­णा­मः । ए­ते­ना­प­क्ष­य­प­रि­णा­मो व्याख्यातः । यथा स्थूलस्य कायादेः स­दृ­शे­त­र­प्र­त्य­य­स­द्भा­वा­त् स­दृ­शे­त­रा­त्म­क इति वि­स­दृ­श­प­रि­णा­मो जन्म तस्यापू- र्व­प्रा­दु­र्भा­व­ल­क्ष­ण­त्वा­त्­, तथा विनाशः पू­र्व­वि­ना­श­स्या­पू­र्व­प्रा­दु­र्भा­व­रू­प­त्वा­त् । त­द्व्य­ति­रि­क्त­स्य विनाश- १०स्या­प्र­ती­तेः । नाभावो स्तीति प्र­त्य­य­वि­ष­य­त्वा­द् इति चेत्, ततश् च भा­व­स्व­भा­व­त्वे नी­रू­प­त्व­प्र­सं­गा­त् । नास्तीति प्र­त्य­य­वि­ष­य­रू­प­स­द्भा­वा­न् न नी­रू­प­त्व­म् इति चेत्, तर्हि भा­व­स्व­भा­व­वि­ना­शः स्व­भा­व­त्वा­द् उ­त्पा­द­व­त् । प्रा­ग­भा­वे­त­रे­त­रा­भा­वा­त्यं­ता­भा­वा­ना­म् अप्य् अ­ने­नै­व भा­व­स्व­भा­व­ता व्याख्याता । ननु च यथा स्व­भा­व­व­त्त्वा­वि­शे- षे पि घ­ट­प­ट­यो­र् नानात्वं वि­शि­ष्ट­प्र­त्य­य­वि­ष­य­त्वा­त् तथा भा­वा­भा­व­यो­र् अपि स्याद् इति चेन् न; घ­ट­त्वे­न वा स्वभा- व­व­त्त्व­स्या­वा­प्त­त्वा­द् घटस्य प­टा­त्म­क­त्वा­सि­द्धेः­, पटस्य वा घ­टा­त्म­क­त्वा­नु­प­प­त्तेः क­थं­चि­न् ना­ना­त्व­व्य­व­स्थि­तेः । १५भा­वा­त्म­क­त्वे­न तु स्व­भा­व­त्व­स्य व्या­प्ति­सि­द्धेः सर्वत्र भा­वा­त्म­म् अं­त­रे­ण स्व­भा­व­त्वा­प्र­सि­द्धे­र् अ­भा­व­स्य । ततो भा­वा­त्म­क­त्व­सि­द्धे­र् अ­प्र­ति­बं­ध­ना­त् । तत्र वि­शि­ष्ट­प्र­त्य­य­स् तु प­र्या­य­वि­शे­षा­द् उ­प­प­द्य­ते एव घटे न­व­पु­रा­णा­दि­प्र­त्य- यवत् । यथैव घटो नवः पुराण इति वि­शि­ष्ट­प्र­त्य­य­ता­म् आ­त्म­सा­त् कुर्वन्न् अपि घ­टा­त्म­तां जहाति तथा भावो स्ति नास्तीति वि­शि­ष्ट­प्र­त्य­यं वि­ष­य­तां स्वी­कु­र्व­न्न् अपि न भा­व­त्व­म् अ­वि­शे­षा­त् । न चाभावो भा­व­प­र्या­य एव न भवति सर्वदा भा­व­प­र­तं­त्र­त्वा­द् अ­भा­व­प्र­सं­गा­त् । न च स­र्व­दा­भा­व­प­र­तं­त्रो नी­ल­त्वा­दि­र् भा­व­ध­र्मो ना­प्र­सि­द्धो २०ये­ना­भा­वो पि त­द्व­द्भा­व­ध­र्मो न स्यात् । न च सर्वदा भा­व­प­र­तं­त्र­त्व­म् अ­भा­व­स्या­सि­द्धं­, घ­ट­स्या­भा­वः पटस्य चेत्य् एवं प्रतीतेः स्व­तं­त्र­स्या­भा­व­स्य जा­तु­चि­द­प्र­ती­तेः । अत एव भा­व­वै­ल­क्ष­ण्य­म् अ­भा­व­स्ये­ति चेन् न, नी­ला­दि­ना व्य­भि­चा­रा­त् । नीलम् इदम् इत्य् एवं नीलादेः स्व­तं­त्र­स्य सं­प्र­त्य­या­त् सर्वदा भा­व­प­र­तं­त्रे नी­ल­त्वा­सि­द्धे­र् न तेन व्य­भि­चा­र इति चेत्, तर्हि तवाप्य् असद् इदम् इत्य् एवम् अ­भा­व­स्य स्व­तं­त्र­स्य नि­श्च­या­त् सर्वदा भा­व­पा­र­तं­त्र्यं न सिद्ध्येत् इदम् इति प्र­ती­य­मा­न­भा­व­वि­शे­ष­ण­त­या­त्रा­स­तः प्र­ती­ते­र् अ­स्व­तं­त्र­त्वे नी­ला­दे­र् अपि स्व­तं­त्र­त्वं मा भूत् तत २५एव व्य­व­स्था­पि­त­प्रा­यं वा भावस्य भा­व­स्व­भा­व­त्व­म् इति न प्र­पं­च्य­ते । यत् पुनर् अस्तित्वं वि­प­रि­ण­म­नं च जातस्य सतस् त­त्स­दृ­श­प­रि­णा­मा­त्म­कं तत्र वै­सा­दृ­श्य­प्र­त्य­या­नु­त्प­त्तेः । ननु च सर्वस्य वस्तुनः स­दृ­शे­त­र­प­रि- णा­मा­त्म­क­त्वे स्या­द्वा­दि­नां कथं कश्चित् स­दृ­श­प­रि­णा­मा­त्म­क एव कश्चिद् वि­स­दृ­श­प­रि­णा­मा­त्म­कः पर्यायो युज्यते इति चेत्, तथा प­र्या­या­र्थि­क­प्रा­धा­न्या­त् सा­दृ­श्या­र्थ­प्रा­धा­न्या­द् वै­सा­दृ­श्य­गु­ण­भा­वा­त् सा­दृ­श्या­त्म­को यं प­रि­णा­म इति म­न्या­म­हे न पुनर् वै­सा­दृ­श्य­नि­रा­क­र­णा­त् । तथा वै­सा­दृ­श्या­र्थ­प्रा­धा­न्या­त् सा­दृ­श्य­स्य सतो पि गुण- ३०भावाद् वि­स­दृ­शा­त्म­को यं प­रि­णा­म इति व्य­व­ह­रा­म­हे । त­दु­भ­या­र्थ­प्रा­धा­न्या­त् तु स­दृ­शे­त­र­प­रि­णा­मा­त्म­क इति सं­गि­रा­म­हे तथा प्रतीतेः । ततो पि न कश्चिद् उ­पा­लं­भः­, सं­क­र­व्य­ति­क­र­व्य­ति­रे­के­णा­वि­रु­द्ध­स्व­भा­वा­नां निःसं- शयं त­द­त­त्प­रि­णा­मा­नां वि­नि­य­ता­त्म­नां जी­वा­दि­प­दा­र्थे­षु प्रसिद्धेः । सु­खा­दि­प­र्या­ये­षु स­त्त्वा­द्य­न्व­य­वि­व­र्त- सं­द­र्भो­प­ल­क्षि­त­ज­न्मा­दि­वि­का­र­वि­शे­ष­व­त् जी­वा­द­यो द्र­व्य­प­दा­र्थाः सु­स्वा­द­यः पर्याया वि­नि­य­त­त­द­त­त्प­रि­णा- मा­य­त्त­त्व­वि­व­र्त­यि­तृ­वि­का­रा­ऽ इत्य् अ­क­लं­क­दे­वै­र् अप्य् अ­भि­धा­ना­त् । ततो ना­व­स्थि­त­स्यै­व द्रव्यस्य प­रि­णा­मः­, ३५पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­वि­रो­धा­त् । तद् अप्य् अ­न­व­स्थि­त­स्यै­व स­र्व­था­न्व­य­र­हि­त­स्य प­रि­ण­म­ना­घ­ट­ना­द् इति स्याद् अ- ४१८व­स्थि­त­स्य द्र­व्या­र्था­दे­शा­त्­, स्याद् अ­न­व­स्थि­त­स्य प­र्या­या­र्था­दे­शा­द् इत्य् आदि स­प्त­भं­गी­भा­क् प­रि­णा­मो वे­दि­त­व्यः । सो यं प­रि­णा­मः का­ल­स्यो­प­का­रः­, स­कृ­त्स­र्व­प­दा­र्थ­ग­स्य प­रि­णा­म­स्य बा­ह्य­का­र­ण­म् अं­त­रे­णा­नु­प­प­त्ते­र् व­र्त­ना­त् यत् त- द्बाह्यं निमित्तं स कालः । ननु च कालस्य प­रि­णा­मो यद्य् अस्ति तदासौ बा­ह्या­न्य­नि­मि­त्ता­पे­क्षं स­न्नि­मि­त्तं प­रि­णा­म­म् आ­त्म­सा­त् कुर्वद् अ­प­र­नि­मि­त्ता­पे­क्ष­म् इत्य् अ­न­व­स्था स्यात् । का­ल­प­रि­णा­म­स्य बा­ह्य­नि­मि­त्ता­न­पे­क्ष­त्वे पुद्गला- ०५दि­प­रि­णा­म­स्या­पि बा­ह्य­नि­मि­त्ता­पे­क्षा मा भूत् । अथ कालस्य प­रि­णा­मो नास्ति पूर्वं प­रि­णा­मि­स­त्त्वा­द् इति सा­ध­न­म् अ­प्र­यो­ज­कं स्यात् तेन व्य­भि­चा­रा­त् । ततो न कालस्य प­रि­णा­मो ऽ­नु­मा­प­क इति कश्चित् । सो पि न वि­प­श्चि­त्­; कालस्य स­क­ल­प­रि­णा­म­नि­मि­त्त­त्वे­न स्व­प­रि­णा­म­नि­मि­त्त­त्व­सि­द्धेः । स­क­ला­व­गा­ह­हे­तु­त्वे­ना­का- शस्य स्वा­व­गा­ह­हे­तु­व­त् स­र्व­वि­दः स­क­ला­र्थ­सा­क्षा­त्का­रि­त्वे­न स्वा­त्म­सा­क्षा­त्का­रि­त्व­व­द् वान्यथा त­द­नु­प­प­त्तेः । न चैवं पु­द्ग­ला­द­यः स­क­ल­प­रि­णा­म­हे­त­वः­, स्व­प­रि­णा­म­हे­तु­त्वे पि स­क­ल­प­रि­णा­म­हे­तु­त्वा­भा­वा­त् प्र­ति­नि­य­त­स्व- १०प­रि­णा­म­हे­तु­त्वा­त् । ये त्व् आहुः, नान्योन्यं प­रि­णा­म­य­ति भावान् नासौ स्वयं च प­रि­ण­म­ते वि­वि­ध­प­रि- णा­म­भा­जां नि­मि­त्त­मा­त्रं भवति काल इति । ते पि न का­ल­स्या­प­रि­णा­मि­त्वं प्र­ति­प­न्नाः­, सर्वस्य वस्तुनः प­रि­णा­मि­त्वा­त् । न च स्वयं प­रि­ण­म­ते इत्य् अनेन पु­द्ग­ला­दि­व­त् म­ह­त्त्वा­दि­प­रि­णा­म­प्र­ति­षे­धा­त् । न चासौ भावान् अन्योन्यं प­रि­ण­म­य­ती­त्य् अ­ने­ना­पि तेषां स्वयं प­रि­ण­म­मा­ना­नां कालस्य प्र­धा­न­क­र्तृ­त्व­प्र­ति­षे­धा­त् । तस्यापि प­रि­णा­म­हे­तु­त्वं नि­मि­त्त­मा­त्रं भवति काल इति व­च­ना­त् । ततः सर्वो व­स्तु­प­रि­णा­मो नि­मि­त्त­द्र­व्य­हे­तु­क १५ए­वा­न्य­था त­द­नु­प­प­त्ते­र् इति प्र­ति­प­त्त­व्यं । का पुनः क्रिया? ॥ प­रि­स्पं­दा­त्म­को द्र­व्य­प­र्या­यः सं­प्र­ती­य­ते । क्रिया दे­शां­त­र­प्रा­प्ति­हे­तु­र् ग­त्या­दि­भे­द­भृ­त् ॥ ३९ ॥ प्र­यो­ग­वि­स्र­सो­त्पा­दा­द् द्वेधा सं­क्षे­प­त­स् तु सा । प्र­यो­ग­जा पुनर् ना­नो­त्क्षे­प­णा­दि­प्र­भे­द­तः ॥ ४० ॥ वि­स्र­सो­त्प­त्ति­का तेजो वा­तां­भः­प्र­भृ­ति­ष्व् इयं । सर्वाप्य् अ­दृ­ष्ट­वै­चि­त्र्या­त् प्राणिनां फ­ल­भा­गि­नां ॥ ४१ ॥ क्रिया क्ष­ण­क्ष­यै­कां­ते प­दा­र्था­नां न युज्यते । भू­ति­रू­पा­पि व­स्तु­त्व­हा­ने­र् ए­कां­त­नि­त्य­व­त् ॥ ४२ ॥ २०क्र­मा­क्र­म­प्र­सि­द्धे­स् तु प­रि­णा­मि­नि वस्तुनि । प्र­ती­ति­प­द­म् आपन्ना प्र­मा­णे­न न बाध्यते ॥ ४३ ॥ कथं पनर् एवं विधा क्रिया का­ल­स्यो­प­का­रो स्तु यतस् तं ग­म­ये­त् कालम् अं­त­रे­णा­नु­प­प­द्य­मा­न­त्वा­त् परिणा- मवत् । तथा हि­–­स­कृ­त्स­र्व­द्र­व्य­क्रि­या ब­हि­रं­ग­सा­धा­र­ण­का­र­णा­, का­र­णा­पे­क्ष­का­र्य­त्वा­त् प­रि­णा­म­व­त् सकृत्स- र्व­प­दा­र्थ­ग­ति­स्थि­त्य­व­गा­ह­व­द् वा यत् तद् ब­हि­रं­ग­सा­धा­र­ण­का­र­णं स कालो न्या­सं­भ­वा­त् । के पुनः प­र­त्वा­प­र­त्वे? वि­प्र­कृ­ष्टे­त­र­दे­शा­पे­क्षा­भ्यां प्र­श­स्ते­त­रा­पे­क्षा­भ्यां च प­र­त्वा­प­र­त्वा­भ्या­म् अ­ने­कां­त­प्र­क­र­णा­त् अ­प­र­दि­क्सं­बं­धि­नि २५निवेद्ये वृ­द्ध­लु­ब्ध­के प­र­त्व­प्र­त्य­य­का­र­णं प­र­त्वं­, प­र­दि­क्सं­बं­धि­नि च प्रशस्ते कु­मा­र­त­प­स्वि­न्य् अ­प­र­त्व­प्र­त्य­य­हे- तुर् अ­प­र­त्वं न तद् धि गु­ण­कृ­तं न वा­हे­तु­क­म् इति त­द्धे­तु­ना वि­शि­ष्टे­न भ­वि­त­व्यं । स नः काल इति । काले तर्हि दि­ग्भे­द­गु­ण­दो­षा­न­पे­क्षे प­र­त्वा­प­र­त्वे परः कालो ऽपरः काल इति प्र­त्य­य­वि­शे­ष­नि­मि­त्ते किं कृते स्याताम् इति चेत्, अ­ध्या­रो­प­कृ­ते गौणे इति केचित् । स्व­हे­तु­के मुख्ये एवास्त्व् अ­न्य­प्र­त्य­य­स­म­धि­ग­म­त्वा- द् इत्य् अन्ये । न चैवं स­र्व­द्र­व्ये­षु स्व­हे­तु­के प­र­त्वा­प­र­त्वे प्र­स­ज्ये­ते­, निंबादौ स्व­हे­तु­क­स्य ति­क्त­त्वा­दे­र् दर्शना- ३०द् ओ­द­ना­दा­व् अपि तस्य स्व­हे­तु­क­त्व­प्र­सं­गा­त् निं­बा­दि­सं­स्का­रा­न­पे­क्ष­त्वा­प­त्तेः । व्य­व­हा­र­का­ल­स्य प­रि­णा­म­क्रि­या- प­र­त्वा­प­र­त्वै­र् अ­नु­मे­य­त्वा­च् च न मु­ख्य­का­ला­पे­क्ष­या चोद्यम् अ­न­व­द्यं । द्विविधो ह्य् अत्र कालो मुख्यो व्य­व­हा­र­रू­प­श् च । तत्र मुख्यो व­र्त­ना­नु­मे­यः­, परस् तु प­रि­णा­मा­द्य­नु­मे­यः प्र­ति­पा­दि­तः सूत्रे ऽन्यथा प­रि­णा­मा­दि­ग्र­ह­णा­न­र्थ­क्य- प्र­सं­गा­त् व­र्त­ना­ग्र­ह­णे­नै­व प­र्या­प्त­त्वा­त् । कः पुनर् असौ मुख्यः कालो नाम ? ॥ लो­का­का­श­प्र­भे­दे­षु कृत्स्नेष्व् ए­कै­क­वृ­त्ति­तः । प्र­ति­प्र­दे­श­म् अ­न्यो­न्य­म् अबद्धाः प­र­मा­ण­वः ॥ ४४ ॥ ४१९मु­ख्यो­प­चा­र­भे­दै­स् ते ऽ­व­य­वैः प­रि­व­र्जि­ताः । निरंशा निष्क्रिया यस्माद् अ­व­स्था­ना­त् स्व­दे­श­व­त् ॥ ४५ ॥ अ­मू­र्ता­स् तद्वद् एवेष्टाः स्प­र्शा­दि­र् अ­हि­त­त्व­तः । कालाख्या मुख्यतो ये स्ति­का­ये­भ्यो न्ये प्र­का­शि­ताः ॥ ४६ ॥ व्य­व­हा­रा­त्म­कः कालः प­रि­णा­मा­दि­ल­क्ष­णः । का­ल­व­र्त­न­या ल­ब्ध­का­ला­ख्य­स् तु ततो ऽपरः ॥ ४७ ॥ कु­त­श्चि­त् प­रि­च्छि­न्नो ऽ­न्य­प­रि­च्छे­द­न­का­र­णं । प्र­स्था­दि­व­त्प्र­प­त्त­व्यो न्यो­न्या­पे­क्ष­प्र­भे­द­भृ­त् ॥ ४८ ॥ ०५ततस् त्रै­वि­ध्य­सि­द्धि­श् च तस्य भू­ता­दि­भे­द­तः । क­थं­चि­न् ना­वि­रु­द्धा स्यात् व्य­व­हा­रा­नु­रो­ध­तः ॥ ४९ ॥ यथा प्र­ति­त­रु प्रा­प्त­प्रा­प्नु­व­त्प्रा­प्स्य­द् उच्यते । त­रु­पं­क्तिं क्रमाद् अ­श्व­प्र­सृ­त्य­नु­स­र­न् मतं ॥ ५० ॥ त­था­व­स्थि­त­का­ला­णु­श् च जी­वा­द्य­नु­सं­ग­मा­त् । भूतं स्याद् व­र्त­मा­नं च भ­वि­ष्य­च्चा­प्य् अ­पे­क्ष­या ॥ ५१ ॥ भू­ता­दि­व्य­व­हा­रो­तः कालः स्याद् उ­प­चा­र­तः । प­र­मा­र्था­त्म­नि मुख्यस् तु स स्यात् सां­व्य­व­हा­रि­के ॥ ५२ ॥ एवं प्र­ति­क्ष­णा­दि­त्य­ग­ति­प्र­च­य­भे­द­तः । स­म­या­व­लि­को­च्छ्वा­स­प्रा­ण­स्तो­क­ल­वा­त्म­कः ॥ ५३ ॥ १०ना­लि­का­दे­श् च विख्याते कालो ने­क­वि­धः सतां । मु­ख्य­का­ला­वि­ना­भू­तां कालाख्यां प्र­ति­प­द्य­ते ॥ ५४ ॥ प­रा­प­र­चि­र­क्षि­प्र­क्र­मा­क्र­म­धि­या­म् अपि । हेतुः स एव सर्वत्र वस्तुतो गुणतः स्मृतः ॥ ५५ ॥ क्रियैव काल इत्य् एतद् अ­ने­नै­वा­प­सा­रि­तं । व­र्त­ना­नु­मि­तः कालः सिद्धो हि प­र­मा­र्थ­तः ॥ ५६ ॥ ध­र्मा­दि­व­र्ग­व­त्का­र्य­वि­शे­ष­व्य­व­सा­य­तः । बा­ध­का­भा­व­त­श् चापि सर्वथा तत्र तत्त्वतः ॥ ५७ ॥ सांप्रतं सर्वेषां ध­र्मा­दी­ना­म् अ­नु­मे­या­र्था­ना­म् आ­नु­मा­नि­की प्र­ति­प­त्तिः सू­त्र­सा­म­र्थ्या­द् उ­प­जा­ता प्र­त्य­क्षा­र्थ­प्र­ती­ति- १५वन् न बाध्यत इत्य् उ­प­सं­ह­र­न्न् आ­ह­;­ — एवं स­र्वा­नु­मे­या­र्था प्र­ति­प­त्ति­र् न बाध्यते । सू­त्र­सा­म­र्थ्य­तो जाता प्र­त्य­क्षा­र्थ­प्र­ती­ति­व­त् ॥ ५८ ॥ न हि ध­र्मा­स्ति­का­या­द्य­नु­मे­या­र्थ­प्र­ति­प­त्ति­र् अ­स्म­दा­दि­प्र­त्य­क्षे­ण बाध्यते तस्य त­द­वि­ष­य­त्वा­त् । न संति ध­र्मा­द­यो ऽ­नु­प­ल­ब्धेः ख­र­शृं­ग­व­द् इ­त्या­द्य­नु­मा­ने­न बाध्यते इति चेन् न, त­स्या­प्र­यो­ज­क­त्वा­त् । प­र­चे­तो­वृ­त्त्या- दिना व्य­भि­चा­रा­त् । दृ­श्या­नु­प­ल­ब्धिः पुनर् अ­त्रा­सि­द्धै­व सर्वथा ध­र्मा­दी­ना­म् अ­स्म­दा­दि­भिः प्र­त्य­क्ष­तो नु­प­ल­भ्य- २०त्वात् । का­ला­त्य­या­प­दि­ष्ट­श् च हेतुः प्र­मा­ण­भू­ता­ग­मा­बा­धि­त­प­क्ष­नि­र्दे­शा­नं­त­रं प्र­यु­क्त­त्वा­त् । एवम् अ­बा­धि­त- प्र­ती­ति­गो­च­रा­र्थ­प्र­का­शि­नः सू­त्र­का­रा­द­यः प्रे­क्षा­व­तां स्तोत्रार्हा इति स्तु­वं­ति­;­ — नि­र­स्त­निः­शे­ष­वि­प­क्ष­सा­ध­नै­र् अ­जी­व­भा­वा निखिलाः प्र­सा­धि­ताः । प्र­पं­च­तो यैर् इह नी­ति­शा­लि­भि­र् जयंति ते वि­श्व­वि­प­श्चि­तं­म­ताः ॥ ५९ ॥ इति पं­च­म­स्या­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । २५स्प­र्श­र­स­गं­ध­व­र्ण­वं­तः पुद्गलाः ॥ २३ ॥ स्प­र्श­ग्र­ह­ण­म् आदौ वि­ष­य­ब­ल­द­र्श­ना­त् । सर्वेषु हि वि­ष­ये­षु र­सा­दि­षु स्पर्शस्य बलं दृश्यते स्प­ष्ट­ग्रा­हि- ष्व् इं­द्रि­ये­षु स्प­र्श­स्या­दौ ग्र­ह­ण­व्य­क्तेः­, स­र्व­सं­सा­रि­जी­व­ग्र­ह­ण­यो­ग्य­त्वा­च् चादौ स्पर्शस्य ग्रहणं । र­स­ग्र­ह­ण­म् आदौ प्र­स­ज्य­ते वि­ष­य­ब­ल­द­र्श­ना­त् स्प­र्श­सु­ख­नि­रु­त्सु­के­ष्व् अपि र­स­व्या­पा­र­द­र्श­ना­द् इति चेन् न, स्पर्शे सति तद्व्यापा- रात् । तत ए­वा­नं­त­रं र­स­व­च­नं­, स्प­र्श­ग्र­ह­णा­नं­त­र­भा­वि हि र­स­ग्र­ह­णं । रूपात् प्रा­ग्गं­ध­व­च­न­म् अ­चा­क्षु­ष­त्वा­त् ३०अंते व­र्ण­ग्र­ह­णं स्थौल्ये सति त­दु­प­ल­ब्धेः । नि­त्य­यो­गे मतोर् वि­धा­ना­त् क्षीरिणो न्यग्रोधा इ­त्या­दि­व­त् स्प­र्शा­दि­सा­मा­न्य­स्य नि­त्य­यो­गा­त् पु­द्ग­ले­षु ॥ अथ स्प­र्शा­दि­म् अंतः स्युः पुद्गला इति सू­च­ना­त् । क्षि­त्या­दि­जा­ति­भे­दा­नां प्र­क­ल्प­न­नि­रा­कृ­तिः ॥  ॥ ४२०पृ­थि­व्य­प्ते­जो­वा­य­वो हि पु­द्ग­ल­द्र­व्य­स्य पर्यायाः स्प­र्शा­दि­म­त्त्वा­त् ये न त­त्प­र्या­या­स् ते न स्प­र्शा­दि­मं­तो दृष्टा य­था­का­शा­द­यः स्प­र्शा­दि­मं­त­श् च पृ­थि­व्या­द­य इति त­ज्जा­ति­भे­दा­नां नि­रा­क­र­णं सिद्धं । नन्व् अयं पक्षा- व्यापको हेतुः स्प­र्शा­दि­ज­ले गं­ध­स्या­भा­वा­त् तेजसि गं­ध­र­स­योः वायौ गं­ध­र­स­रू­पा­णा­म् अ­नु­प­ल­ब्धे­र् इति ब्रुवाणं प्र­त्या­ह­;­ — ०५नाभावो ऽ­न्य­त­म­स्या­पि स्प­र्शा­दी­ना­म् अ­दृ­ष्टि­तः । त­स्या­नु­मा­न­सि­द्ध­त्वा­त् स्वा­भि­प्रे­ता­र्थ­त­त्त्व­व­त् ॥  ॥ किम् इयं प्र­त्य­क्ष­नि­वृ­त्ति­र् अ­नु­प­ल­ब्धि­र् आ­हो­स्वि­त्स­क­ल­प्र­मा­ण­नि­वृ­त्तिः ? प्रथमा च चेत् ततः स­लि­ला­दि­षु स्पर्शा- दीनाम् अ­न्य­त­म­स्या­प्य् अभावः सिद्ध्येत् । स्वा­भि­प्रे­त­त्वे­ना­तीं­द्रि­ये­ण ध­र्मा­दि­ना­ने­कां­ता­त् । त­स्या­नु­मा­न­सि­द्ध- त्वेप्सु गं­ध­स्य­, तेजसि गं­ध­र­स­योः­, पवने गं­ध­र­स­रू­पा­णा­म् अ­नु­मा­न­सि­द्ध­त्व­म् अस्तु । तथा हि­–­आ­पो गं­ध­व­त्य- स्तेजो गं­ध­र­स­व­द्वा­युः गं­ध­र­स­रू­प­वा­न् स्प­र्श­व­त्त्वा­त् पृ­थि­वी­व­त् । का­ला­त्य­या­प­दि­ष्टो हेतुः प्र­त्य­क्षा­ग­म­वि­रु- १०द्ध­प­क्ष­नि­र्दे­शा­नं­त­रं प्र­यु­क्त­त्वा­त् तेजस्य् अ­नु­ष्ण­त्वे साध्ये द्र­व्य­त्व­व­द् इति चेत्, न नाम र­सा­दि­ष्व् अ­नु­भू­त­रू­प- स्प­र्श­वि­शे­षे साध्ये तै­ज­स­त्व­हे­तोः का­ला­त्य­या­प­दि­ष्ट­त्व­प्र­सं­गा­त् । त­त्रा­ग­मे­न वि­रो­धा­भा­वा­त् त­द­भा­व­प्र­ति­पा- दनान् न दोष इति चेत्, तत ए­वा­न्य­त्र दोषो मा भूत् । स्या­द्वा­दा­ग­म­स्य प्र­मा­ण­त्व­म् अ­सि­द्ध­म् इति चेन् न, तस्यैव प्रा­मा­ण्य­सा­ध­ना­त् । यौ­गा­ग­म­स्यै­व सर्वत्र दृ­ष्टे­ष्ट­वि­रु­द्ध­त्वे­न प्रा­मा­ण्या­नु­प­प­त्तेः । यु­क्त्य­नु­गृ­ही­त­त्वे­न चा­ग­म­स्य प्रा­मा­ण्य­म् अ­नु­म­न्य­मा­नः कथम् इ­त­रे­त­रा­श्र­य­दो­षं प­रि­ह­रे­त् ? सिद्धे ह्य् आ­ग­म­स्य त­त्प्र­ति­पा­द­क­स्य १५प्रामाण्ये तत्र हेतोर् अ­ती­त­का­ल­त्वा­भा­व­सि­द्धिः तत्सिद्धौ च त­द­नु­मा­ने­ना­नु­गृ­ही­त­स्य त­दा­ग­म­स्य प्रा­मा­ण्य­सि­द्धि- र् इति । स्या­द्वा­दि­नां तु सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वे­ना­ग­म­स्य प्रा­मा­ण्य­सि­द्धौ नायं दोषः । अत एव ज­ला­दि­षु गं­धा­द्य­भा­व­सा­ध­ने सर्वस्य हेतोर् अ­ती­त­का­ल­त्वं प्र­त्ये­त­व्यं­, तस्य प्र­मा­ण­भू­त­जै­ना­ग­म­वि­रु­द्ध­त्वा­त् । ततो न का­ला­त्य­या­प­दि­ष्टो हेतुः । नाप्य् अ­नै­कां­ति­को वि­प­क्ष­वृ­त्त्य­भा­वा­त् । अ­न्व­या­भा­वा­द् अ­ग­म­क इति चेन् न, सर्वस्य के­व­ल­व्य­ति­रे­कि­णो ऽ­प्र­यो­ज­क­त्व­प्र­सं­गा­त् सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­या­त् । क­स्य­चि­त् प्र­यो­ज­क­त्वे २०प्र­कृ­त­हे­तो­स् तत एव प्र­यो­ज­क­त्व­म् अस्तु । पु­द्ग­ल­द्र­व्य­प­र्या­य­त्वा­भा­वे क्षि­त्या­दी­नां स्प­र्श­त­त्त्वा­भा­व­नि­य­म­नि­श्च- यात् । एतेन स­र्व­प्र­मा­णा­नि­वृ­त्ति­र् अ­नु­प­ल­ब्धि­र् असिद्धा न तो­या­दि­षु गं­धा­द्य­भा­व­सा­ध­नी­त्य् उक्तं वे­दि­त­व्यं­, प्रवच- न­स्या­नु­मा­न­स्य च त­द्भा­वा­वे­दि­नः प्रवृत्तेः ॥ श­ब्द­बं­ध­सौ­क्ष्म्य­स्थौ­ल्य­सं­स्था­न­भे­द­त­म­श्छा­या­त­पो­द्यो­त­वं­त­श् च ॥ २४ ॥ पुद्गला इत्य् अ­नु­व­र्त­ते । तत्र श­ब्दा­दी­ना­म् अ­भि­हि­त­नि­र्व­च­ना­नां प­रि­प्रा­प्त­द्वं­द्वा­ना­म् ए­वा­भि­सं­बं­धः । शब्दो द्वेधा २५भा­षा­ल­क्ष­णो वि­प­री­त­श् च । भा­षा­त्म­को द्वेधा अ­क्ष­रा­त्म­को अ­न­क्ष­रा­त्म­क­श् च । प्रथमः शा­स्त्रा­भि­व्यं­ज­कः सं­स्कृ­ता­दि­भे­दा­दा­र्य­म्ले­च्छ­व्य­व­हा­र­हे­तुः­, अ­न­क्ष­रा­त्म­को द्वीं­द्रि­या­दी­ना­म् अ­ति­श­य­ज्ञा­न­स्व­रू­प­प्र­ति­पा­द­न­हे­तु­श् च । स एष प्रा­यो­गि­क एव । अ­भा­षा­त्म­को द्वेधा प्र­यो­ग­वि­स्र­सा­नि­मि­त्त­त्वा­त् । तत्र प्र­यो­ग­नि­मि­त्त­श् च­तु­र्धा­, त­ता­दि­भे­दा­त् । च­र्म­त­न­ना­त् ततः पु­ष्क­रा­दि­प्र­भ­वः­, तं­त्री­कृ­तो विततो वी­णा­दि­स­मु­द्भ­वः­, कां­स्य­ता­ला­दि­जो घनः, वं­शा­दि­नि­मि­त्तः शौ­षि­रः­, वि­स्र­सा­नि­मि­त्तः शब्दो मे­घा­दि­प्र­भ­वः । बंधो द्विविधो वि­स्र­सा­प्र­यो­ग- ३०भेदात् । विस्रसा बंधो ऽ­ना­दि­र् आ­दि­मां­श् च, प्र­यो­ग­बं­धः पुनर् आ­दि­मा­न् एव प­र्या­य­तः । सौक्ष्म्यं द्वि­वि­ध­म् अत्यक्ष- म् आ­पे­क्षि­कं च । तथा स्थौल्यं सं­स्था­न­मि­त्थं लक्षणं च­तु­र­स्रा­दि­क­म् अनित्थं लक्षणं च अ­नि­य­ता­का­रं । भेदः षोढा उ­त्क­र­श् चूर्णः खं­ड­स्तू­र्णि­का प्रतरो नु­च­ट­न­म् इति । तमो दृ­ष्टि­प्र­ति­बं­ध­का­र­णं के­षां­चि­त् । छाया प्रका- शा­व­र­णं । आतप उ­ष्ण­प्र­का­श­ल­क्ष­णः । उ­द्यो­त­श् चं­द्रा­दि­प्र­का­शो नुष्णः । त एते श­ब्दा­द­यः स्व­रू­प­तो भेद- तश् च सु­प्र­सि­द्धा एव । कुतः पुनः पुद्गलाः श­ब्दा­दि­मं­तः सिद्धा इत्य् आ­ह­;­ —४२१प्रोक्ता श­ब्दा­दि­भं­त­स् तु पुद्गलाः स्कं­ध­भे­द­तः । तथा प्र­मा­ण­स­द्भा­वा­द् अ­न्य­था­त­द­भा­व­तः ॥  ॥ न हि प­र­मा­ण­वः श­ब्दा­दि­मं­तः संति वि­रो­धा­त् स्कं­ध­स्यै­व श­ब्दा­दि­म­त्त­या प्रतीतेः । श­ब्द­स्या­का­श- गु­ण­त्वा­न् न तद्वान् पु­द्ग­ल­स्कं­ध इत्य् एके, त­स्या­मू­र्त­द्र­व्य­त्वा­द् इत्य् अन्ये । तान् प्र­त्या­ह­;­ — न शब्दः खगुणो बा­ह्य­क­र­ण­ज्ञा­न­गो­च­रः । सिद्धो गं­धा­दि­व­न् नैव सो मू­र्त­द्र­व्य­म् अप्य् अतः ॥  ॥ ०५न स्फो­टा­त्मा­पि तस्यैव स्व­भा­व­स्या­प्र­ती­ति­तः । श­ब्दा­त्म­न­स् सदा ना­ना­स्व­भा­व­स्या­व­भा­स­ना­त् ॥  ॥ अं­तः­प्र­का­श­रू­प­स् तु शब्दे स्फोटो परे ध्वनेः । य­था­र्थ­ग­ति­हे­तुः स्यात् तथा गं­धा­दि­तो परः ॥  ॥ गं­ध­रू­प­र­स­स्प­र्शः स्फोटः किं नो­प­ग­म्य­ते । त­त्रा­क्षे­प­स­मा­धा­न­स­म­त्वा­त् स­र्व­था­र्थ­तः ॥  ॥ ना­का­श­गु­णः शब्दो बा­ह्यें­द्रि­य­वि­ष­य­त्वा­द् गं­धा­दि­व­द् इत्य् अत्र न हेतुर् व्य­भि­चा­री वि­प­क्षा­वृ­त्ति­त्वा­त् । पटा- का­श­सं­यो­गे­न व्य­भि­चा­र इति चेन् न, त­स्या­का­श­गु­ण­त्वै­कां­ता­भा­वा­त् त­दु­भ­य­गु­ण­त्वा­त् । तत्र बा­ह्यें­द्रि­य­वि- १०ष­य­त्वा­सि­द्धेः सं­यो­गि­नो ग­ग­न­स्या­तीं­द्रि­य­त्वा­त् । प­ट­स्यें­द्रि­य­वि­ष­य­त्वे पि त­त्सं­यो­ग­स्य त­द­यो­गा­त् । तदु- क्तम् अन्यैः । "­द्व­य­सं­बं­ध­सं­वि­त्ति­र् नै­क­रू­प­प्र­वे­द­ना­त् । द्व­य­स्व­रू­प­ग्र­ह­णे सति सं­बं­ध­वे­द­नं ॥ " इति । एतेनै- तद् अपि प्रत्युक्तं । यद् उक्तं यौ­गैः­–­न स्प­र्श­व­द्द्र­व्य­गु­णः शब्दो ऽ­स्म­दा­दि­प्र­त्य­क्ष­त्वे स­त्य­या­व­द्द्र­व्य­भा­वि­त्वा­द् अका- र­ण­गु­ण­पू­र्व­क­त्वा­द् वा सु­खा­दि­व­द् इति, पक्षस्य प्र­कृ­ता­नु­मा­न­बा­धि­त­त्वा­त् । शब्दस्य द्र­व्या­र्था­दे­शा­द­या­व­द्द्र­व्य- भा­वि­त्वा­सि­द्धिः स्व­रू­पा­दि­व­त् । प­र्या­या­र्था­दे­शा­द् अ­का­र­ण­गु­ण­पू­र्व­त्व­स्या­प्य् असिद्धिः श­ब्द­प­रि­ण­ता­नां पु­द्ग­ला­ना- १५म् अ­प­रा­प­र­स­दृ­श­श­ब्दा­रं­भ­क­त्वा­त् । अन्यथा व­क्तृ­दे­शा­द् अन्यत्र श­ब्द­स्या­श्र­व­ण­प्र­सं­गा­त् । ननु च व­क्तृ­व्या­पा­रा- त् पु­द्ग­ल­स्कं­धः श­ब्द­त­या प­रि­ण­म­न्न् एको नेको वा प­रि­ण­मे­त् ? न तावद् एकस् तस्य स­कृ­त्स­र्व­दि­क्षु ग­म­ना­सं­भ­वा­त् । यदि पुनर् यावद्भिः स­र्व­दि­क्कैः श्रोतृभिः श्रूयते शब्दस् तावान् एव व­क्तृ­व्या­पा­र­नि­ष्प­न्नः त­च्छ्रो­त्रा­भि­मु­खं गच्छ- तीति तैर् मतं, तदा स­दृ­श­श­ब्द­को­ला­ह­ल­श्र­व­णं श्रो­तृ­ज­न­स्य कुतो न भवेत् ? सर्वेषां श­ब्दा­ना­म् ए­कै­क­श्रो­तृ­ग्रा- ह्य­त्व­प­रि­णा­मा­भा­वा­द् इति चेत्, तर्ह्य् एकैकः शब्द ए­कै­क­श्रो­तृ­ग्रा­ह्य­त्व­प­रि­ण­तः स­र्व­दि­क्कं ग­च्छ­न्ने­कै­के­नै­व २०श्रोत्रा श्रूयते इत्य् आयातं । तच् चा­यु­क्तं­, ए­क­दि­क्के­षु स­प्र­णि­धि­षु श्रोतृषु स्थितेष्व् अ­त्या­स­न्न­श्रो­तृ­श्रो­त्र­स्य प­रा­प­र- श्रो­तृ­श्र­व­ण­वि­रो­धा­त् । प­रा­प­र एव शब्दः प­रा­प­र­श्रो­तृ­भिः श्रूयते न पुनः स एवेति चेत्, स तर्हि परा- प­र­श­ब्दः किं व­क्तृ­व्या­पा­रा­द् एव प्रा­दु­र्भ­व­दा­हो­स्वि­त्पू­र्व­श्रो­तृ­श­ब्दा­त् ? प्र­थ­म­प­क्षे कथम् असौ प­रा­प­रैः श्रोतृभिः श्रू­य­मा­णः पू­र्व­पू­र्वैः समम् आ­का­श­श्रे­णि­स्थै­र् अपि न श्रूयते इति म­ह­दा­श्च­र्यं । न चैवं का­र­ण­गु­ण­पू­र्व­कः शब्दः सिद्ध्येत । द्वि­ती­य­वि­क­ल्पे प­र्यं­त­स्थि­त­श्रो­तृ­श्रु­त­श­ब्दा­द् अपि श­ब्दां­त­रो­त्प­त्तिः कथं न भवेत् ? पु­द्ग­ल­स्कं­ध­स्य २५त­दु­पा­दा­न­स्य स­द्भा­वा­त् । व­क्तृ­व्या­पा­र­ज­नि­त­वा­यु­वि­शे­ष­स्य त­त्स­ह­का­रि­ण­स् त­त्रा­भा­वा­द् इति चेत्, तर्हि वाय- वीयः शब्दोस् तु किम् अ­प­रे­ण पु­द्ग­ल­वि­शे­षे­ण त­दु­पा­दा­ने­न क­ल्पि­ते­ना­दृ­ष्ट­क­ल्प­ना­मा­त्र­हे­तु­ना किं क­र्त­व्यं­, त­थो­प­ग­मे स्व­म­त­वि­रो­धा­त् । ततः स्या­द्वा­दि­नो दु­र्नि­वा­र इति कश्चित् । सो प्य् अ­ना­लो­चि­त­व­च­नः­, शब्दस्य ग­ग­न­गु­ण­त्वे पि प्र­ति­पा­दि­त­दो­ष­स्य स­मा­न­त्वा­त् । तथा हि­–­शं­ख­मु­ख­सं­यो­गा­द् आकाशे शब्दः प्रा­दु­र्भ­व­न्न् एक एव प्रा­दु­र्भ­वे­द् अनेको वा ? प्र­थ­म­प­क्षे कुतस् तस्य ना­ना­दि­क्कैः श्रोतृभिः श्रवणं ? स­कृ­त्स­र्व­दि­क्क­ग­म­ना­सं­भ­वा­त् । ३०अ­था­ने­क­स् तदा श­ब्द­को­ला­ह­ल­श्रु­ति­प्र­सं­गः समानः श­ब्द­स्या­ने­क­स्य स­कृ­दु­त्प­त्तेः­, स­र्व­दि­क्का­शे­ष­श्रो­तृ­श्रू­य­मा- णस्य तावद् वा भे­द­सि­द्धेः । यदि पुनर् ए­कै­क­स्यै­व श­ब्द­स्यै­कै­क­श्रो­तृ­ग्रा­ह्य­स्व­भा­व­त­यो­त्प­त्ते­र् न स­मा­न­श­ब्द­क­ल­क- ल­श्रु­ति­र् इति मतं, त­दै­क­दि­क्के­षु स­मा­न­प्र­णि­धि­षु श्रोतृषु प्र­त्या­स­न्न­त­म­श्रो­तृ­श्रु­त­स्य श­ब्द­स्यां­त्य­त्वा­च् छ­ब्दां­त­रा- रं­भ­क­त्व­वि­रो­धा­च् छे­ष­श्रो­तॄ­णां तच्छ्र्वणं न स्यात् । त­स्या­प­र­श­ब्दा­रं­भ­क­त्वे चां­त्य­त्वा­व्य­व­स्थि­तिः । प्र­त्या­स­न्न- त­म­श्रो­तृ­श्र­व­ण­म् अपि न भवेत् तद्भावे वाद्य एव शब्दः श्रूयते नांत्य इति सि­द्धां­त­व्या­घा­तः । अथ प्रत्या- ४२२स­न्न­त­म­श्रो­ता­रं प्रत्यसौ शब्दो ṃत्यस् तेन श्रू­य­मा­ण­त्वा­न् न प्र­त्या­स­न्न­त­रं तेन त­स्या­श्र­व­णा­त् तेन च श्रू­य­मा­ण­स् त- म् एव प्रत्यंतो न तु प्र­त्या­स­न्नं प्रति । तत एव सो पि तम् एव प्रत्यंत्यो न दू­र­श्रो­ता­रं प्रतीति मतिः, सापि न श्रे­य­सी­, श­ब्द­स्यै­क­स्यां­त्य­त्वा­नं­त्य­त्व­वि­रो­धा­त् तस्य नि­रं­श­त्वो­प­ग­मा­त् । अथ तस्यापि ध­र्म­भे­दो­प­ग­मा­द् अदोषः स तर्हि ध­र्म­श­ब्द­स्य जातिर् एव भ­वि­तु­म् अर्हति न गुणादिः शब्दस्य स्वयं गु­ण­त्वा­त् त­दा­श्र­य­त्वा­सं­भ­वा­त् । न च ०५त­दं­त्य­त्वं त­द­नं­त्य­त्वं वा जातिर् ए­क­व्य­क्ति­नि­ष्ठ­त्वा­त् जातेस् त्व् अ­ने­क­व्य­क्ति­वृ­त्ति­त्वा­त् । अ­थै­क­श्रो­तृ­श्र­व­ण­यो­ग्यो नेकः शब्दो ṃत्यो ऽ­नं­त­श् चा­प­र­श्रो­तृ­श्र­व­ण­यो­ग्यो स्तीति मतं, तर्ह्य् आद्यो पि शब्दोत्यः स्यात् क­स्य­चि­च् छ्र­व­ण­यो­ग्य- त्वात् कर्णशः कु­ट्यं­तः­प्र­वि­ष्ट­म् आ­का­श­श­ब्द­व­त् क­र्ण­घो­ष­व­द् वा । तथा चाद्यः शब्दो न श्रूयते इति सिद्धांत- विरोधः । अथ न श्र­व­ण­यो­ग्य­त्वा­द् अंत्यत्वं किं तर्हि ? आ­द्या­पे­क्ष­या श­ब्दां­त­रा­ना­रं­भ­क­त्वा­पे­क्ष­या चेत्य् अभिम- तिस् त­दा­द्य­स्यां­त्य­त्वं त­दं­त्य­स्या­नं­त्य­त्वं कथम् उ­प­प­द्य­ते ? ये­नै­क­स्यां­त्य­त्व­म् अ­नं­त्य­त्वं च स्यात् । ततः सूक्तं प्रत्या- १०स­न्न­त­म­श्रो­तृ­श्रु­त­श­ब्दा­च् छ­ब्दां­त­र­स्या­प्रा­दु­र्भा­वा­द् ए­क­दि­क्क­स­प्र­णि­धि­श्रो­तृ­पं­क्त्या श­ब्द­श्र­व­ण­भा­व­प्र­सं­ग इति । स्यान् मतं, शं­ख­मु­ख­सं­यो­गा­द् आकाशे बहवः शब्दाः समानाः प्र­त्या­का­श­प्र­दे­श­क­दं­ब­के शंखाद् उ­प­जा­यं­ते ते च प­व­न­प्रे­रि­त­त­रं­गा­त्म­व­च्छ­ब्दां­त­रा­ना­र­भं­ते­; ततो भि­न्न­दि­क्क­स­प्र­णि­धि­श्रो­तृ­पं­क्ते­र् इ­वै­क­दि­क्क­प्र­णि­धि­श्रो­तृ­पं­क्ते­र् अपि प्र­ति­नि­य­त­सं­त­ति­प­ति­त­स्यै­व शब्दस्य श्र­व­ण­म् ए­क­स्यै­व च श्रोतुर् न पुनर् अन्यस्य यतो नि­ग­दि­त­दो­षः स्याद् इति । तद् अप्य् अ­ना­लो­चि­ता­भि­धा­नं श­ब्द­सं­त­तेः सर्वतो प­र्यं­त­ता­प­त्तेः । स­म­वा­यि­का­र­ण­स्य ग­ग­न­स्या­स­म­वा­यि­का­र­ण­स्य १५च शब्दस्य श­ब्दां­त­रो­त्प­त्ति­हे­तोः स­द्भा­वा­त् शं­ख­मु­ख­सं­यो­ग­ज­प­व­ना­का­श­सं­यो­ग­स्य श­ब्द­का­र­ण­स्या­भा­वा­न् नां- त्या­भि­म­तः शब्दः श­ब्दां­त­र­म् आ­र­भ­ते यतः श­ब्द­सं­त­ति­प­र्यं­त­ता स्याद् इति चेत्, तर्हि वा­य­वी­यः शब्दो स्तु किम् आ­का­शे­न स­म­वा­यि­ना क­ल्पि­ते­ने­ति म­तां­त­रं स्यात् । शब्दाच् छ­ब्दो­त्प­त्ति­र् न स्यात् तस्यापि प­व­न­सं­यो­ग­ज- त्वात् । सत्य् ए­वा­का­शे श­ब्द­स्यो­त्प­त्ति­स् त­त्स­म­वा­यि­का­र­णं न त­त्प्र­ति­षे­ध­हे­त­वो गमकाः स्युर् बा­धि­त­वि­ष­य- त्वाद् इति मतं, तदा शब्दः स्प­र्श­व­द्द्र­व्य­प­र्या­यो बा­ह्यें­द्रि­य­प्र­त्य­क्ष­त्वा­त् स्प­र्शा­दि­व­द् इत्य् अ­नु­मा­ना­त् तस्य पु­द्ग­ल­प­र्या- २०यत्वे सिद्धे त­त्प्र­ति­षे­ध­हे­त­वो नु­मा­न­बा­धि­त­वि­ष­य­त्वा­द् एव गमकाः कथम् उ­प­प­द्ये­र­न् ? । एतेन यद् उक्तं सौगतैः —ए­क­द्र­व्या­श्रि­तः शब्दः सा­मा­न्य­वि­शे­ष­व­त्त्वे सति बा­ह्यै­कें­द्रि­य­प्र­त्य­क्ष­त्वा­द् रू­प­व­द् इति । तद् अपि प्र­त्या­ख्या­तं­, पु­द्ग­ल­स्कं­ध­स्यै­क­द्र­व्य­स्य श­ब्दा­श्र­य­त्वो­प­प­त्तेः सि­द्ध­सा­ध­न­त्वा­त् । ग­ग­ना­श्र­य­त्वे साध्ये सा­ध्य­वि­क­लो दृ­ष्टां­त­, स्याद् धेतुश् च विरुद्धः । तथा हि­–­स्प­र्श­व­दे­क­द्र­व्या­श्रि­तः शब्दः सा­मा­न्य­वि­शे­ष­व­त्त्वे सति बा­ह्यै­कें­द्रि­य­प्र­त्य­क्ष- त्वात् रू­पा­दि­व­त् । न च हेतोर् आत्मना व्य­भि­चा­र­स् त­स्यां­तः­क­र­ण­प्र­त्य­क्ष­त्वा­त् । नापि घ­टा­दि­ना तस्य २५बा­ह्यें­द्रि­य­प्र­त्य­क्ष­त्वा­त् द्व्य­‍­ṃ­गु­ल­सं­यो­ग­स्या­ने­क­द्र­व्या­श्रि­त­स्य स्प­र्श­ने­न च सा­क्षा­त्क­र­णा­त् । ततः सू­क्तं­–­न शब्दः खगुणो बा­ह्यें­द्रि­य­प्र­त्य­क्ष­त्वा­त् गं­धा­दि­व­द् इति तस्य पु­द्ग­ल­प­र्या­य­त्व­व्य­व­स्थि­तेः । तथा ना­मू­र्ति­द्र­व्यं शब्दः बा­ह्यें­द्रि­य­प्र­त्य­क्षा­त् घ­टा­दि­व­त् । न नभसा व्य­भि­चा­रः सा­ध­न­स्य­, नभसो बा­ह्यें­द्रि­या­प्र­त्य­क्ष­त्वा­त् । ननु च शु­षि­र­स्य चक्षुषा स्प­र्श­ने­न च सा­क्षा­त्क­र­णा­द्य­च्छु­षि­रं त­दा­का­श­म् इति व­च­ना­द् बा­ह्यें­द्रि­य­प्र­त्य­क्ष­म् ए­वा­का­शं त­स्ये­दं­त­या प्र­रू­प­णा­द् इति चेत्; नैतत् सत्यं, शु­षि­र­स्य घ­न­द्र­व्या­भा­व­रू­प­त्वा­द् उ­प­चा­र­त­स् त­त्रा­का­श­व्य­प­दे­शा­द् ३०ध­न­द्र­व्या­भा­व­स्य च द्र­व्यां­त­र­स­द्भा­व­रू­प­त्वा­त् । तत्र चक्षुषः स्प­र्श­न­स्य च व्या­पा­रा­त् । प­र­मा­र्थ­त­स् तत्प्रत्य- क्ष­त्वा­भा­वा­न् नभसः । तथा हि­–­न­भो न बा­ह्यें­द्रि­य­प्र­त्य­क्ष­म् अ­मू­र्त­द्र­व्य­त्वा­द् आ­त्मा­दि­व­त् यत् तु बा­ह्यें­द्रि­य­प्र­त्य­क्षं त­न्ना­मू­र्त­द्र­व्यं यथा घ­टा­दि­द्र­व्यं इति न नभसा व्य­भि­चा­री हेतुः । स्याद् आकूतं ते, अ­मू­र्त­द्र­व्यं शब्दः पर- म­म­ह­त्त्वा­श्र­य­त्वा­द् आ­का­श­व­द् इत्य् अ­नु­मा­न­बा­धि­तः पक्ष इति । तद् अ­स­म्य­क्­; प­र­म­म­ह­त्त्वा­श्र­य­त्व­स्या­सि­द्ध­त्वा­त् । तथा हि–न प­र­म­म­हा­न् शब्दः अ­स्म­दा­दि­श­ब्द­त्वा­त् प­टा­दि­व­त् । नापि मा­न­स­प्र­त्य­क्षे­ण न­भ­सा­, त­स्या­स्म­दा- ३५दि­म­नः­प्र­त्य­क्ष­त्वा­सि­द्धेः । सं­व्य­व­हा­र­तो निं­द्रि­य­प्र­त्य­क्ष­स्य स्व­सं­वे­द­न­स्य सु­खा­दि­प्र­ति­भा­सि­न­श् च­क्षु­रा­दि­प­रि­च्छि- ४२३न्ना­र्थ­स्म­र­ण­स्य च वि­श­द­स्या­भ्यु­प­ग­मा­त् । ग­ग­ना­दि­ष्व् अ­तीं­द्रि­ये­षु मा­न­स­प्र­त्य­क्षा­न­व­ग­मा­त् । न चैवं मति- ज्ञानस्य स­र्व­द्र­व्य­वि­ष­य­त्व­व­च­नं वि­रु­ध्य­ते­, ग­ग­ना­दी­ना­म् अ­तीं­द्रि­य­द्र­व्या­णां स्वा­र्था­नु­मा­न­म् अ­ति­वि­ष­य­त्वा­भ्यु­प­ग- मात् । अ­स्म­दा­दि­प्र­त्य­क्ष­या स­त्त­या­ने­कां­त इत्य् अपि न स्या­द्वा­दि­ना क्ष­म्य­ते­, सत्तायाः सर्वथा प­र­म­म­ह­त्त्वा- भावात् । प­र­म­म­ह­तो द्रव्यस्य नभसः सत्ता हि प­र­म­म­ह­ती ना­स­र्व­ग­त­द्र­व्या­दि­स­त्ता । न च नभसः ०५स­त्ता­स्म­दा­दि­प्र­त्य­क्षा ततो न तया व्य­भि­चा­रः । न च स­क­ल­द्र­व्य­प­र्या­य­व्या­पि­न्य् एकैव सत्ता प्र­सि­द्धा­, तस्यास् त­थो­प­चा­र­तः प्र­ति­पा­द­ना­त् । प­र­मा­र्थ­त­स् त­दे­क­त्वे वि­श्व­रू­प­त्व­वि­रो­धा­त् । स­त्प्र­त्य­या­वि­शे­षा­द् एकैव सत्तेति चेन् न, सर्वथा स­त्प्र­त्य­या­वि­शे­ष­स्या­सि­द्ध­त्वा­त् सं­यु­क्त­प्र­त्य­या­वि­शे­ष­व­त् । अत्रान्ये प्राहुः – न द्रव्यं शब्दः किं तर्हि ? गुणः प्र­ति­षि­द्ध­मा­न­द्र­व्य­क­र्म­त्वे सति सत्त्वाद् रू­प­व­त् । शब्दो न द्रव्यम् अ­नि­त्य­त्वे सत्य् अस्म- दा­द्य­चा­क्षु­ष­प्र­त्य­क्ष­त्वा­त् । शब्दो न क­र्मा­चा­क्षु­ष­प्र­त्य­क्ष­त्वा­द् र­स­व­द् इति । तद् अ­यु­क्तं­; (­मी­मां­स­का­न् प्रति) १०तेषां वा­यु­ना­स्म­दा­द्य­चा­क्षु­ष­प्र­त्य­क्ष­त्व­स्य व्य­भि­चा­रा­द्वा­यो­र् अ­स्म­दा­दि­प्र­त्य­क्ष­त्वा­त् । अ­नि­त्य­त्व­वि­शे­ष­ण­स्य चाप्र- सि­द्ध­त्वा­त् द्र­व्य­त्व­प्र­ति­षे­धा­नु­प­प­त्तेः । क­र्म­त्व­प्र­ति­षे­ध­न­स्य चा­क्षु­ष­प्र­त्य­क्ष­त्व­स्य वा­यु­क­र्म­णा­नै­कां­ति­क­त्वा­त् । द्रव्यं शब्दः क्रि­या­व­त्त्वा­द् बा­णा­दि­व­द् इत्य् अपरे । ते यदि स्या­द्वा­द­म् अ­ना­सृ­त्या­च­क्ष­ते त­दा­प­सि­द्धां­तः शब्दस्य प­र्या­य­त­या प्र­व­च­ने नि­रू­प­णा­द् अन्यथा पु­द्ग­ला­नां श­ब्द­व­त्त्व­वि­रो­धा­त् । द्र­व्या­र्था­दे­शा­द् द्रव्यं शब्दः पु­द्ग­ल­द्र­व्या- भेदाद् इति चेत्, किम् एवं गं­धा­दि­र् अपि द्रव्यं न स्यात् ? गं­धा­द­यो गुणा एव द्र­व्या­श्रि­त­त्वा­त् नि­र्गु­ण­त्वा­च् च १५ऽ­द्र­व्या­श्र­या निर्गुणा गुणाऽ इति व­च­ना­न् नि­ष्क्रि­य­त्वा­च् चेति चेत्, शब्दस् तत एव गुणोस् तु । स­ह­भा­वि­त्वा- भावान् न गुण इति चेत्, कथं रू­पा­दि­वि­शे­षा­स् तत एव गुणा भवेयुः । सा­मा­न्या­र्प­णा­त् तेषां स­ह­भा­वि­त्वा­त् पु­द्ग­ल­द्र­व्ये­ण त­द्गु­णा­स् ते इति चेत्, श­ब्द­.­.­.­.­.­.­.­.­.­.­.­.­स­म­वा­यि­का­र­ण­म् अस्तु भवत एव पृ­थि­वी­द्र­व्या­भा­वे सत्य् अप्य् आकाशे गं­ध­स्या­नु­त्प­त्तेः पृथिवी द्रव्यम् एव त­त्स­म­वा­यि­का­र­ण­म् आकाशं तु नि­मि­त्त­म् इति चेत्, तर्हि वा­यु­द्र­व्य­स्या­भा­वे श­ब्द­स्या­नु­त्प­त्तेः तद् एव तस्य स­म­वा­यि­का­र­ण­म् अस्तु गगनं तु नि­मि­त्त­मा­त्रं तस्य स­र्वो­त्प­त्ति- २०मताम् उत्पत्तौ नि­मि­त्त­का­र­ण­त्वो­प­ग­मा­त् । प­व­न­द्र­व्या­भा­वे पि भे­री­दं­ड­सं­यो­गा­च् छ­ब्द­स्यो­त्प­त्ते­र् न प­व­न­द्र­व्यं तत्स- मवायि पृ­थि­व्य­प्ते­जो­द्र­व्य­व­द् इति चेत्, तर्हि श­ब्द­प­रि­णा­म­यो­ग्यं पु­द्ग­ल­द्र­व्यं श­ब्द­स्यो­पा­दा­न­का­र­ण­म् अस्तु वा­य्वा­दे­र् अ­नि­य­त­त­या त­त्स­ह­का­रि­त्व­सि­द्धेः । कुतस् त­त्सि­द्धि­र् इति चेत्, पृ­थि­व्या­देः कुतः ? प्र­ति­वि­शि­ष्ट- स्प­र्श­रू­प­र­स­गं­धा­ना­म् उ­प­लं­भा­त् पृथिव्याः सिद्धिः, स्प­र्श­रू­प­र­स­वि­शे­षा­णा­म् उ­प­ल­ब्धे­र् अपां, स्प­र्श­रू­प­वि­शे­ष­यो­र् उप- लब्धेस् ते­ज­सः­, स्प­र्श­वि­शे­ष­स्यो­प­लं­भा­द् वायोः । स्वा­श्र­य­द्र­व्या­भा­वे त­द­नु­प­प­त्ते­र् इति चेत्, तर्हि शब्दस्य २५पृ­थि­व्या­दि­ष्व् अ­सं­भ­वि­नः स्फुटम् उ­प­लं­भा­त् त­दा­श्र­य­द्र­व्य­स्य भा­षा­व­र्ग­णा­पु­द्ग­ल­स्य प्र­सि­द्धि­र् अन्यथा त­द­नु­प­प­त्तेः । न च प­र­मा­णु­रू­पः पुद्गलः श­ब्द­स्या­श्र­यो स्म­दा­दि­बा­ह्यें­द्रि­य­ग्रा­ह्य­त्वा­त् छा­या­त­पा­दि­व­त् । स्कं­ध­रू­प­स् तु स्याद् इति सू­क्ष्म­श­ब्द­गु­णा­त्म­के­भ्यः सू­क्ष्म­भा­षा­व­र्ग­णा­पु­द्ग­ले­भ्यो स्म­दा­दि­बा­ह्यें­द्रि­य­ग्रा­ह्य­पु­द्ग­ल­स्कं­धा­त्मा शब्दः प्रा­दु­र्भ­व­न् का­र­ण­गु­ण­पू­र्व­क एव प­ट­रू­पा­दि­व­त् । ततो ऽ­का­र­ण­पू­र्व­क­त्वा­द् इत्य् असिद्धो हेतुर् अ­या­व­द्द्र­व्य­भा­वि­त्वा­दि­व­त् । कश्चिद् आह – अ­का­र­ण­गु­ण­पू­र्व­कः शब्दो ऽ­स्प­र्श­द्र­व्य­गु­ण­त्वा­त् सु­खा­दि­व­द् इति; तस्यापि प­र­स्प­रा­श्र­यः । सिद्धे ३०ह्य् अ­का­र­ण­गु­ण­पू­र्व­क­त्वे श­ब्द­स्या­स्प­र्श­व­द्द्र­व्य­गु­ण­त्वं सिद्ध्येत् तत्सिद्धौ वा­का­र­ण­गु­ण­पू­र्व­क­त्व­म् इति । तथा ना­का­र­ण­गु­ण­पू­र्व­कः शब्दो स्म­दा­दि­बा­ह्यें­द्रि­य­ज्ञा­न­प­रि­च्छे­द्य­त्वे सति गु­ण­त्वा­त् घ­ट­रू­पा­दि­व­द् इत्य् अ­नु­मा­न­वि­रु- द्धश् च पक्षः स्यात् । न ह्य् अत्र हेतोः प­र­मा­णु­रू­पा­दि­ना व्य­भि­चा­रः सु­खा­दि­ना वा, बा­ह्यें­द्रि­य­ज्ञा­न­प­रि­च्छे- द्यत्वे सतीति वि­शे­ष­णा­त् । तथापि यो­गि­बा­ह्यें­द्रि­य­प्र­त्य­क्षे­ण प­र­मा­णु­रू­पा­दि­ना­ने­कां­त इति न शं­क­नी­य- म् अ­स्म­दा­दि­ग्र­ह­णा­त् । पृ­थि­वी­त्वा­दि­सा­मा­न्ये­ना­नि­त्य­द्र­व्य­वि­शे­षे­ण स­म­वा­ये­न कर्मणा वा व्य­भि­चा­र इत्य् अपि ३५न मं­त­व्यं­, गु­ण­त्वा­द् इति व­च­ना­त् । न चैवं स्या­द्वा­दि­ना­म् अ­प­सि­द्धां­तः शब्दस्य प­र्या­य­त्व­व­च­ना­त् पर्या- ४२४यस्य च गु­ण­त्वा­त् । तथा चाहुर् अ­क­लं­क­दे­वाः­, ऽशब्दः पु­द्ग­ल­प­र्या­यः स्कंधः छा­या­त­पा­दि­व­द् इति । स्यान् मतं, न शब्दः न पु­द्ग­ल­स्कं­ध­प­र्या­यो ऽ­स्म­दा­द्य­नु­प­ल­भ्य­मा­न­स्प­र्श­रू­प­र­स­गं­धा­श्र­य­त्वा­त् सु­खा­दि­व­द् इति । तद् अ­स­त्­, द्व्य­णु­का­दि­रू­पा­दि­ना हेतोर् व्य­भि­चा­रा­त् । श­ब्दा­श्र­य­त्वे स्म­दा­द्य­नु­प­ल­भ्य­मा­ना­ना­म् अप्य् अ­नु­द्भू­त­त­या स्प­र्शा­दी­नां स­द्भा­व­सा­ध­ना­त् । गं­धा­श्र­य­त्वे स्प­र्श­रू­प­र­स­व­त् । गंधो हि क­स्तू­रि­का­दे­र् गं­ध­द्र­व्या­द् दूरे गंधं स­मु­प­ल­भ्य­मा­ने ०५घ्रा­णें­द्रि­ये संप्राप्तः स्वा­श्र­य­द्र­व्य­र­हि­तः न सं­भ­व­ति­, गु­ण­त्वा­भा­व­प्र­सं­गा­त् । नापि त­दा­श्र­य­द्र­व्य­म् अ­स्म­दा­दि- भिर् उ­प­ल­भ्य­मा­न­स्प­र्श­रू­प­र­सं । न च त­त्रा­नु­भू­त­वृ­त्त­यः स्प­र्श­रू­प­र­सा न संति पार्थिवे प्य् अ­वि­रो­धा­त् । यथा वायोर् अ­नु­प­ल­भ्य­मा­न­रू­प­र­स­गं­ध­स्य ते­ज­स­श् चा­नु­प­ल­भ्य­मा­न­र­स­गं­घ­स्य स­लि­ल­स्य चा­नु­प­ल­भ्य­मा­न­गं­ध­स्य पर्या- .­.­.­.­.­.­.­.­.­.­.­ग­गं स्प­र्श­रू­प­र­स­गं­धाः प्र­सि­द्धा­स् त­था­नु­प­ल­भ्य­मा­न­स्प­र्श­रू­प­र­स­गं­ध­स्या­पि भा­षा­व­र्ग­णा­पु­द्ग­ल­स्य पर्यायः शब्दो नि­स्सं­दे­हं प्र­सि­द्ध्य­त्य् एव । कथम् अ­न्य­थै­व­म् आ­च­क्षा­णः प्र­ति­क्षि­प्य­ते परैः । न वा­यु­गु­णो नुष्णा- १०शी­त­स्प­र्शो­पा­क­जः उ­प­ल­भ्य­त्वे सत्य् अ­स्म­दा­द्य­नु­प­ल­भ्य­मा­न­रू­प­र­स­गं­धा­श्र­य­त्वा­त् सु­खा­दि­व­त् । तथा न भासुर- रू­पो­ष्ण­स्प­र्श­स् ते­जो­द्र­व्य­गु­ण उ­प­ल­भ्य­त्वे सत्य् अ­स्म­दा­द्य­नु­प­ल­भ्य­मा­न­गं­धा­श्र­य­त्वा­त् तद्वत् । तथा न शी­त­स्प­र्श- नी­ल­रू­प­म­धु­र­र­साः स­लि­ल­गु­णाः उ­प­ल­भ्य­त्वे सत्य् अ­स्म­दा­द्य­नु­प­ल­भ्य­मा­न­गं­धा­श्र­य­त्वा­त् तद्वद् एवेति । यदि पुनः स्प­र्शा­द­यो द्र­व्या­श्र­या एव गु­ण­त्वा­त् सु­खा­दि­व­त् यत् तद्द्रव्यं त­दा­श्र­यः स वा­यु­र­न­लः सलिलं क्षितिर् इत्य् अनुमा- न­सि­द्ध­त्वा­त् स्प­र्श­वि­शे­षा­दी­नां वा­य्वा­दि­गु­ण­त्व­स्य सा­मा­न्या­र्प­ण­या किं न भा­षा­व­र्ग­ण­पु­द्ग­ल­द्र­व्ये­ण सहभा- १५वीष्टो येन तद्गुणो न स्यात् । वि­शे­षा­र्प­णा­त् यथा रू­पा­द­यः प­र्या­या­स् तथा शब्दो पि पु­द्ग­ल­प­र्या­य इति कथम् असौ द्रव्यं स्यात् ? ष­ड्द्र­व्य­प्र­ति­ज्ञा­न­वि­रो­धा­च् च । श­ब्द­द्र­व्य­स्य पृ­थि­व्या­दि­व­त्पु­द्ग­ल­द्र­व्यें त­र्भा­वा­न् न त­द्वि­रो­ध इति चेत्, गं­ध­द्र­व्या­दी­ना­म् अपि त­द्व­त्त­त्रां­त­र्भा­वा­त् त­द्वि­रो­धा­सि­द्धे­र् गुणत्वं किम् अ­भि­धी­य­ते ज्ञा­ना­दी­नां च द्रव्यत्व- म् अस्तु जी­व­द्र­व्ये ṃ­त­र्भा­व­त्वा­प्र­स­क्तेः द्र­व्य­सं­ख्या­नि­य­मा­वि­घा­ता­त् । तथा च न कश्चिद् गुण इति द्र­व्य­स्या­प्य् अ- भावः तस्य गु­ण­व­त्त्व­ल­क्ष­ण­त्वा­त् । ततो द्र­व्य­गु­ण­प­र्या­य­व्य­व­स्था­म् इच्छता ज्ञा­ना­दि­रू­पा­दी­ना­म् इव शब्दस्य २०स­ह­भा­वि­नो गुणत्वं क्र­म­भु­व­स् तु प­र्या­य­त्व­म् अ­भ्यु­प­गं­त­व्यं । क्रि­या­व­त्त्वं च श­ब्द­स्या­सि­द्धं गं­धा­दि­व­त् त­दा­श्र­य­स्य पु­द्ग­ल­द्र­व्य­स्य क्रि­या­व­त्त्वो­प­चा­रा­त् । स्यान् मतं, न श­ब्द­प­र्या­यः श्रो­त्र­ग्रा­ह्यो द्रव्यं साध्यते किं तु त­दा­श्र­यः पु­द्ग­ल­वि­शे­ष इति, तर्हि क्रि­या­व­द्द्र­व्य­प­र्या­यः शब्दः प­र­मा­र्थ­तः साध्यः । स्याद् आकूतं ते; न द्रव्यं शब्दः सा­ध्य­ते­, नापि सर्वथा पर्यायं । किं तर्हि ? द्र­व्य­प­र्या­या­त्मा­, ततो न कश्चिद् दोषः क्रि­या­व­त्त्व­स्य हेतोर् अपि प­र­मा­र्थ­त­स् तत्र सिद्धेः अ­नु­वा­त­प्र­ति­वा­त­ति­र्य­ग्वा­ते­षु शब्दस्य प्र­ति­प­त्त्य­प्र­ति­प­त्ती­ष­त्प्र­ति­प­त्ति­द­र्श­ना­त् क्रिया- २५क्रि­या­व­त्त्व­सा­ध­ना­द् इति । किम् एवं गं­धा­दि­र् द्र­व्य­प­र्या­या­त्मा न साध्यते ? ऽ­द्र­व्य­प­र्या­या­त्मा­र्थ­ऽ इत्य् अ­क­लं­क­दे­वै­र् अ- भि­धा­ना­त् स्प­र्शा­दी­नां चें­द्रि­या­र्थ­त्व­क­थ­ना­त्­, स्प­र्श­र­स­रू­प­गं­ध­श­ब्दा­स् तदर्था इति सू­त्र­स­द्भा­वा­त् । अथ प­र्या­या­र्थ­प्रा­धा­न्या­त् पर्याय एव गं­धा­द­यः शब्दस् तथा किम् अ­प­र्या­यः शब्दो ? द्र­व्या­र्था­दे­शा­त् द्रव्यम् इति चेत्, तर्हि तथा वि­शे­ष­णं कर्तव्यं । स्याद् द्रव्यं शब्द इति तद् अ­प्र­यु­क्त­म् अपि वा त­त्रै­षि­त­व्यं । ततो नै­कां­ते­न द्रव्यं शब्दः स्या­द्वा­दि­नां सिद्धो यतस् तस्य द्र­व्य­त्व­प्र­ति­षे­धे प­सि­द्धां­तः त­स्या­मू­र्त­द्र­व्य­त्व­प्र­ति­षे­धा­द् वा न दोषः कश्चि- ३०द् अ­व­त­र­ति । कश्चिद् आ­ह­–­स्फो­टो ऽ­र्थ­प्र­ति­प­त्ति­हे­तु­र् न ध्व­न­य­स् तेषां प्रत्येकं स­मु­दि­ता­नां वा­र्थ­प्र­ति­प­त्ति­नि­मि­त्त­ता- नु­प­प­त्तेः । दे­व­द­त्ता­दि­वा­क्ये द­का­रो­च्चा­र­णा­द् एव त­द­र्थ­प्र­ति­प­त्तौ शे­ष­श­ब्दो­च्चा­र­ण­वै­य­र्थ्या­न् न प्रत्येकं त­न्नि­मि­त्त­त्वं युक्तं, द­का­र­स्य वा­क्यां­त­रे पि द­र्श­ना­त् । सं­श­य­नि­रा­सा­र्थं श­ब्दां­त­रो­च्चा­र­ण­म् उ­चि­त­म् एवेति चेन् न, आवृत्त्या वा­क्या­र्थ­प्र­ति­प­त्ति­प्र­सं­गा­त् । व­र्णां­त­रे पि त­स्यै­वा­र्थ­स्य प्र­ति­पा­द­ना­त् । न च स­मु­दि­ता­ना­म् एव वा­क्या­र्थ­प्र­ति- प­त्ति­हे­तु­त्वं प्र­ति­क्ष­णं वि­ना­शि­त्वे स­मु­दा­या­सं­भ­वा­त् । क­ल्पि­त­स्य त­त्स­मु­दा­य­स्य त­द्धे­तु­त्वे ति­प्र­सं­गा­त् । ३५नि­त्य­त्वा­द् वर्णानां स­मु­दा­यः सं­भ­व­ती­ति चेत् न, अ­भि­व्य­क्ता­नां तेषां क्र­म­वृ­त्ति­त्वा­त् त­द­भि­व्यं­ज­क­वा­यू­ना­म् अनि- ४२५त्यत्वात् क्र­म­भा­वि­त्वा­त् क्र­म­श­स् त­द­भि­व्य­क्ति­सि­द्धेः । तेषाम् अ­न­भि­व्य­क्ता­ना­म् अ­र्थ­प्र­ति­प­त्ति­हे­तु­त्वे त­द­भि­व्यं­ज­क- व्या­पा­र­वै­य­र्थ्या­द् अ­ति­प्र­सं­गा­च् च । तत ए­वा­भि­व्य­क्ता­न­भि­व्य­क्त­श­ब्द­स­मू­हा­द् अ­र्थ­प्र­ति­प­त्ति­र् इति प्र­ति­व्यू­ढं । पू­र्व­पू­र्व- व­र्ण­ज्ञा­ना­हि­त­सं­स्का­रा­पे­क्षा­द् अं­त्य­व­र्ण­श्र­व­णा­द् वा­क्या­र्थ­प्र­ति­प­त्ति­र् इति चेन् न, त­त्सं­स्का­रा­णा­म् अ­नि­त्य­त्वे ṃ­त्य­व­र्ण­श्र­व­ण- काले स­त्त्व­वि­रो­धा­द् अ­स­त्तो­पे­क्षा­नु­प­प­त्तेः । क­ल्प­ना­रो­पि­त­सं­स्का­रा­पे­क्षा­यां क­ल्प­ना­रो­पि­ता­द् एव वा­क्या­र्थ­प्र­ति­प- ०५त्ति­प्र­सं­गा­त् त­त्सं­स्का­रा­णां का­लां­त­र­स्था­यि­त्वे ṃ­त्य­व­र्ण­श्र­व­णा­हि­त­सं­स्का­र­स्य पू­र्व­व­र्ण­श्र­व­णा­हि­त­सं­स्का­रैः सहा- र्थ­प्र­ति­प­त्ति­हे­तु­त्व­म् इति त­त्सं­स्का­र­स­मू­हो ऽ­र्थ­प्र­ति­प­त्ति­हे­तु­र् न शब्द इत्य् आयातं । न चैतद् युक्तं, व­र्ण­श्र­व­णा­हि- त­सं­स्का­रे­भ्यो व­र्ण­स्म­र­ण­मा­त्र­स्यै­वो­प­प­त्तेः प­द­श्र­व­णा­हि­त­सं­स्का­रे­भ्यः प­द­स्म­र­ण­मा­त्र­व­त् । अथ सं­के­त­ब­लो- प­जा­त­प­दा­भि­धे­य­ज्ञा­ना­हि­त­सं­स्का­रे­भ्यो र्थ­प्र­ति­प­त्ति­र् इष्यते तथा हि प­दा­र्थ­प्र­ति­प­त्ति­र् एव स्यान् न वा­क्या­र्थ­प्र- तिपत्तिः । न च प­दा­र्थ­स­मु­दा­य­प्र­ति­प­त्ति­र् एव वा­क्या­र्थ­प्र­ति­प­त्ति­र् इति युक्तं, व­र्णा­र्थ­स­मु­दा­य­प्र­ति­प­त्ते­र् एव १०प­दा­र्थ­प्र­ति­प­त्ति­रू­प­त्व­प्र­सं­गा­त् । न च व­र्णा­ना­म् अ­र्थ­व­त्त्वा­भा­वे प­द­स्या­र्थ­व­त्त्वं घ­ट­ते­, तस्य प्र­कृ­ति­प्र­त्य­या­दि- स­मु­दा­या­त्म­क­त्वा­त् प्र­कृ­त्या­दी­नां च अ­र्थ­व­त्त्वो­प­ग­मा­त् । यदि पुनः प्र­कृ­त्या­द­यः स्वा­र्था­पे­क्ष­या­र्थ­वं­तो पि प­दा­र्था­पे­क्ष­या नि­र­र्थ­का एवेति मतं तदा पदान्य् अपि स्वा­भि­धे­या­पे­क्ष­या­र्थ­वं­त्य् अपि वा­क्या­र्था­पे­क्ष­या नि­र­र्थ­का­नि किं न भवेयुः ? तद् उ­क्तं­–­"­ब्रा­ह्म­ण्या­र्थो यदा नास्ति कश्चिद् ब्रा­ह्म­ण्य­कं­व­ले । दे­व­द­त्ता­द­यो वाक्ये तथैव स्युर् अ- नर्थकाः ॥ " इति । तथा च न प­दा­र्थ­स­मु­दा­य एव वा­क्य­स्या­र्थ­स् तस्य ततो न्यत्वाद् एकत्वे प्र­ती­य­मा­न­त्वा­द् अ- १५भ्यं­ज­न­क्रि­या­दे­र् दे­व­द­त्ता­दि­वा­क्या­र्थ­त्वा­त् । न च तस्य वर्णेभ्य इव पदेभ्यो पि वि­प्र­ति­प­त्तिः सं­भ­व­ती­ति त­त्प्र­ति­प­त्ति­हे­तु­र् व­र्ण­प­द­व्य­ति­रि­क्तः कश्चिद् व­स्त्वा­त्मा­भ्यु­प­गं­त­व्यः । स च स्फोट एव, स्फुटत्य् अर्थो ऽस्माद् इति स्फोट इति त­स्यै­क­रू­प­ता पुनर् ए­का­का­र­प्र­ति­भा­सा­द् अ­व­सी­य­ते ना­ना­का­रे­भ्यो हे­तु­भ्य­स् त­द­यो­गा­द् अ­हे­तु­क­त्व­प्र- संगाद् इति । सो प्य् अयं स्फो­ट­वा­दी प्र­ष्ट­व्यः­, किम् अयं स्फोटः श­ब्दा­त्म­को ऽ­श­ब्दा­त्म­को वा ? इति । न ताव- दाद्यः पक्षः श्रेयान् तस्य स्फोटस्य श­ब्दा­त्म­नः स­दै­क­स्व­भा­व­स्या­प्र­ती­तेः व­र्ण­प­दा­त्म­नो ना­ना­स्व­भा­व­स्या- २०व­भा­स­ना­त्­, व­र्ण­प­दे­भ्यो भि­न्न­स्यै­क­स्व­भा­व­स्यै­व शब्दस्य श्रो­त्र­बु­द्धौ प्र­ति­भा­स­ना­द् असिद्धा स्व­भा­वा­नु­प­ल­ब्धिः । स्व­भा­व­वि­रु­द्धो­प­ल­ब्धि­र् वा स्फो­टा­भा­व­सा­ध­नी­ति चेत् न, तस्य व­र्ण­प­द­श्र­व­ण­का­ले पश्चाद् वा प्र­ति­भा­सा­भा- वात् । स हि यदि ता­व­दा­ख्या­त­श­ब्दः प्र­ति­भा­स­न एव वाक्यात्मा तदा नै­क­स्व­भा­वो ऽ­ने­क­व­र्णा­त्म­क­त्वा­त् । भिन्न ए­वा­ख्या­त­श­ब्दो ऽ­भ्या­जे­त्या­दि­व­र्णे­भ्य इत्य् अ­यु­क्तं­, तथा प्र­ती­त्य­भा­वा­त् । व­र्ण­व्यं­ग्यो ṃ­त्य­व­र्ण­श्र­व­णा­नं­त­र- म् एकः प्र­ती­य­त एवेति चेन् न, वर्णानां प्रत्येकं स­मु­दि­ता­नां वा स्फो­टा­भि­व्य­क्तौ हे­तु­त्वा­घ­ट­ना­द् अ­र्थ­प्र­ति­प­त्ता- २५व् इव सर्वथा वि­शे­षा­भा­वा­त् । यदि पुनः क­थं­चि­द् वर्णाः स्फो­टा­भि­व्य­क्ति­हे­त­वः स्युस् तदा त­थै­वा­र्थ­प्र­ति­प­त्ति- हेतवः संतु किम् अनया प­रं­प­र­या ? वर्णेभ्यः स्फो­ट­स्या­भि­व्य­क्ति­स् ततो भि­व्य­क्ता­द् अ­र्थ­प्र­ति­प­त्ति­र् इति क­थं­चि­द् अव्य- तिरिक्तः स्फोटो वर्णेभ्य इति तस्य श्रो­त्र­बु­द्धौ प्र­ति­भा­स­नो­प­ग­मे कथम् ए­का­ने­क­स्व­भा­वो सौ न स्यात् ? सुख- दुः­खा­दि­प­र्या­या­त्म­का­त्म­व­त् । न­व­पु­रा­णा­दि­वि­शे­षा­त्म­क­त्व­सं­बं­धा­त् । भा­षा­व­र्ग­णा­पु­द्ग­ल­द्र­व्यं हि स्व­स­ह­का­रि­वि- शे­ष­व­शा­द् अ­का­र­रू­प­ता­म् आसाद्य भ­का­रा­दि­रू­प­ता­म् आ­सा­द­य­त् क्रमशः प्र­ति­नि­य­त­व­क्तृ­वि­शे­षा­दि­र् अ­भ्या­जे­त्या­दि- ३०र् आ­ख्या­त­श­ब्दः प्र­ति­भा­स­ते न चासौ वाक्यं दे­व­द­त्ता­दि­प­द­नि­र­पे­क्ष­स् त­दु­च्चा­र­वै­य­र्थ्या­प­त्तेः । स­त्ता­पे­क्ष­स्य तु वाक्यत्वे दे­व­द­त्तो गा­म­भ्या­ज शुक्लां दं­डे­ने­त्या­दि क­थं­चि­त् प­दा­त्म­कं वाक्यम् ए­का­ने­क­स्व­भा­व­म् आ­ख्या­त­श- ब्द­व­द­भि­धा­त­व्यं­, त­न्नि­रा­कृ­तौ क्ष­ण­क्ष­यै­क­ता­व­लं­ब­न­प्र­सं­गा­त् । क्र­म­भु­वां के­षां­चि­द् वर्णानां वा­स्त­वै­क­प­द­त्वा­भा­वे क्ष­णि­क­व­र्ण­भा­गा­ना­म् अपि पा­र­मा­र्थि­कै­क­व­र्ण­त्वा­सि­द्धे­स् त­थो­प­ग­मे वां­त­र्ब­हि­श् चात्मनो घ­टा­दे­श् च क्र­म­भा­व्य­ने­क­प- र्या­या­त्म­क­स्या­भा­वा­नु­षं­गा­त् । ततस् त­द्भा­व­म् अ­भ्यु­प­ग­च्छ­ता क्ष­णि­का­ने­क­क्र­म­वृ­त्ति­व­र्ण­भा­गा­त्म­क­म् एकं वर्णम् अ­भ्यु­पे­यं­, ३५त­द्व­द­ने­क­क्र­म­व­त्स­व­र्णा­त्म­क­म् एकं पदं ता­दृ­शा­ने­क­प­दा­त्म­कं च वाक्यम् ए­षि­त­व्यं । ततो ना­ख्या­त­श­ब्दो ४२६वा­क्या­त्मै­क­स्व­भा­व एव क­थं­चि­द् अ­ने­क­स्व­भा­व­स्य तस्य प्रतीतेः । एतेन पदम् आद्यम् अंत्यं चान्यद् वा प­दां­त­रा­पे­क्षं वाक्यम् ए­क­स्व­भा­व­म् इति नि­र­स्तं­, तस्याप्य् आ­ख्या­त­श­ब्द­व­त् क­थं­चि­द् अ­ने­क­स्व­भा­व­स्य प्र­ति­भा­स­ना­त् । एको नव- यवः शब्दो वाक्यम् इत्य् अ­यु­क्तं­, तस्य सा­व­य­व­स्य प्र­ति­भा­स­ना­त् । तस्य चा­व­य­वे­भ्यो न­र्थां­त­र­त्वे ऽ­ने­क­त्व­म् एव स्यात्, त­द­र्थां­त­र­त्वे सं­बं­धा­सि­द्धिः उ­प­का­र­क­ल्प­ना­यां वा­क्य­स्या­व­य­व­का­र्य­त्व­प्र­सं­ग­स् तैर् उ­प­का­र्य­त्वा­द् अ­व­य­वा­नां ०५वा वा­क्य­का­र्य­ता ते­नो­प­क्रि­य­मा­ण­त्वा­त् उ­प­का­र­स्य ततो र्थां­त­र­त्वे सं­बं­धा­सि­द्धि­र् अ­नु­प­का­रा­त् त­दु­प­का­रां­त­र­क- ल्प­ना­या­म् अ­न­व­स्था­प्र­सं­ग इति वा­क्य­त­द­व­य­वा­भे­द­भे­दै­कां­त­वा­दि­ना­म् उ­पा­लं­भः । स्या­द्वा­दि­नां य­था­प्र­ती­ति क­थं­चि­त् त­द­भे­दो­प­ग­मा­त् ए­का­ने­का­का­र­प्र­ती­ते­र् ए­का­ने­का­त्म­क­स्य जा­त्यं­त­र­स्य व्य­व­स्थि­तेः । न हि वा­क्य­श्र­व- णा­नं­त­र­म् अ­ने­का­का­र­प्र­ती­ति­व­त् सर्वदा सर्वत्र स­द्भा­व­प्र­सं­गा­त् । नापि व­र्ण­प­द­मा­त्र­हे­तु­का त­दा­का­र­त्व­प्र­सं­गा­द् व- र्ण­प­द­प्र­ती­ति­व­त् । ततो वा­क्या­का­र­प­रि­ण­त­श­ब्द­द्र­व्य­हे­तु­का वा­क्य­प्र­ती­ति­व­च् च तथा प­रि­ण­त­श­ब्द­द्र­व्य­म् ए- १०का­ने­का­का­रं प­र­मा­र्थ­तः सिद्धं बा­ध­का­भा­वा­त् । कथं ना­ना­भा­षा­व­र्ग­णा­पु­द्ग­ल­प­रि­णा­म­व­र्णा­ना­म् ए­क­द्र­व्य­त्व­म् इति चेत्, त­त्रो­प­चा­रा­न् ना­ना­द्र­व्या­दि­सं­ता­न­व­त् । किं पुनस् त­द­ने­क­त्वो­प­चा­र­नि­मि­त्त­म् इति चेत्, तथा स­दृ­श­प- रिणाम एव तद्वत् व­र्ण­क्र­मो वाक्यम् इत्य् अपरः । सो पि वर्णेभ्यो भिन्नम् ए­क­स्व­भा­वं क्रमं यदि ब्रूयात् तदा प्र­ती­ति­वि­रो­धः तस्य श्रो­त्र­बु­द्धा­व् अ­प्र­ति­भा­स­ना­त् । त­त्सं­बं­धा­नु­प­प­त्ते­श् चा­न­व­य­व­वा­क्य­व­त् । वर्णेभ्यो न­र्थां­त­र­त्व- वत् क्रमस्य वर्णा एव न कश्चित् क्रमः स्यात् । सत्यम् एतद् एवं, यावंतो यादृशा ये च प­दा­र्थ­प्र­ति­पा­द­ने १५वर्णा वि­ज्ञा­त­सा­म­र्थ्या­स् ते तथैव बोधका इति व­च­ना­त् ततो न्यस्य वाक्यस्य नि­रा­क­र­णा­द् इ­ती­त­रः । सो पि यदि वर्णानां क्रमं प्र­त्या­च­क्षी­त त­दा­ग्नि­ष्टो­मे­न यजेन स्व­र्ग­का­म इत्य् आ­का­रा­द­यो ये या­वं­त­श् च वर्णाः स्वेष्टवा- क्या­र्थ­प्र­ति­पा­द­ने वि­ज्ञा­त­सा­म­र्थ्या­स् ते तावंत एव वेत्य् उ­द्ग­मे­ना­पि स­मु­च्चा­र्य­मा­णा­स् तथा स्युर् वि­शे­षा­भा­वा­त् । अथ येन क्रमेण वि­शि­ष्टा­स् ते तथा दृष्टास् तादृशा एव त­द­र्थ­स्या­व­बो­ध­का इति मतं, तर्हीष्टः क्रमो वर्णाना- म् अन्यथा तेन वि­शे­ष­णा­घ­ट­ना­त् व­र्णा­भि­व्य­क्तेः क्रमो वर्णानां तेषाम् अ­क्र­म­त्वा­त् । उ­प­चा­रा­त् तु तस्य तत्र २०भावात् त­द्वि­शे­प­ण­त्व­म् उ­प­प­द्य­त एवेति चेन् न, ए­कां­त­नि­त्य­त्वे व­र्णा­ना­म् अ­भि­व्य­क्तेः स­र्व­था­नु­प­प­त्तेः उ­त्प­त्ति­स­म­र्थ- नात् तत्र मु­ख्य­क्र­म­स्य प्रसिद्धेः । कः पुनर् अयं क्रमो नाम व­र्णा­ना­म् इति चेत्, का­ल­कृ­ता व्य­व­स्थे­ति ब्रूमः । कथम् असौ व­र्णा­ना­म् इति चेत्, व­र्णो­पा­दा­ना­द् उ­दा­त्ता­द्य­व­स्था­व­त् । तर्ह्य् औ­पा­धि­कः क्रमो व­र्णा­ना­म् इति चेन् न, उ­दा­त्ता­द्य­व­स्था­ना­म् अप्य् औ­पा­धि­क­त्व­प्र­सं­गा­त् । औ­पा­धि­क्यु­दा­त्ता­द्य­व­स्था एव वाचो व­र्ण­त्वा­त् क­का­रा­दि­व­द् इति चेन् न, तेषां स्वयम् अ­नं­श­त्वा­सि­द्धेः । स्व­भा­व­त­स् त­था­त्वो­प­प­त्ते­र् अन्यथा ध्व­नी­ना­म् अपि स्वा­भा­वि­को­दा­त्त­त्वा­द्य­यो- २५गात् । ततः स्व­का­र­ण­वि­शे­ष­व­शा­त् क्र­म­वि­शे­ष­वि­शि­ष्टा­ना­म् अ­का­रा­दि­व­र्णा­ना­म् उत्पत्तेः क­थं­चि­द् अ­न­र्थां­त­र­क्र­मः । स च सा­दृ­श्य­सा­मा­न्या­द् उ­प­चा­रा­द् एकः, प्र­ति­नि­य­त­वि­शे­षा­का­र­त­या त्व् अनेक इति स्या­द्वा­दि­ना­म् ए­का­ने­का­त्म­कः क्रमो पि वाक्यं न वि­रु­ध्य­ते । व­र्ण­सं­घा­तो वा­क्या­र्थ­प्र­ति­प­त्ति­हे­तु­र् वाक्यम् इत्य् अन्ये; तेषाम् अपि न वर्णेभ्यो भिन्नः संघातो नंशः प्र­ती­ति­मा­र्गा­व­ता­री­, सं­घा­त­त्व­वि­रो­धा­द् अ­व­र्णां­त­र­व­त् । नापि ततो ऽ­न­र्थां­त­र­म् एव संघातः प्र­ति­व­र्ण­सं­घा­त­प्र­सं­गा­त् । न चैको वर्णः संघातो भवेत् । क­थं­चि­द् अ­न्यो­न्य­स्व­व­र्णे­भ्यः संघात इति चेत्, ३०कथम् ए­का­ने­क­स्व­भा­वो न स्यात् ? क­थं­चि­द् अ­ने­क­व­र्णा­द् अ­भि­न्न­त्वा­द् अ­ने­क­स् त­त्स्वा­त्म­व­त् । सं­घा­त­त्व­प­रि­णा­मा­दे­शा- त् ततो भि­न्न­त्वा­द् एकः स्याद् इति प्र­ती­ति­सि­द्धेः । एतेन सं­घा­त­व­र्ति­नी जातिर् वाक्यम् इति चिं­ति­तं­, तस्याः सं­घा­ते­भ्यो भिन्नायाः स­र्व­था­नु­त्प­त्तेः । क­थं­चि­द् अ­भि­न्ना­या­स् तु सं­घा­त­व­दे­का­ने­क­स्व­भा­व­त्व­सि­द्धे­र् नानंशः शब्दा- त्मा कश्चिद् एको वा­क्य­स्फो­टो स्ति श्रो­त्र­बु­द्धौ जा­त्यं­त­र­स्या­र्थ­प्र­ति­प­त्ति­हे­तोः प्र­ति­भा­स­ना­त् ए­का­ने­का­त्म­न एव स­र्वा­त्म­ना वाक्यस्य सिद्धेः । यदि पुनर् अं­तः­प्र­का­श­रू­पः श­ब्द­स्फो­टः पू­र्व­व­र्ण­ज्ञा­ना­हि­त­सं­स्का­र­स्या­त्म­नो ṃ- ३५त्य­व­र्ण­श्र­व­णा­नं­त­रं वा­क्या­र्थ­नि­श्च­य­हे­तु­र् बुद्ध्यात्मा ध्वनिभ्यो ऽन्यो भ्यु­प­ग­म्य­ते­, स्फुटत्य् अर्थो स्मिन् प्र­का­श­त ४२७इति स्फोट इत्य् अ­भि­प्रा­या­त्­; तदाप्य् ए­त­स्यै­का­ने­का­त्म­क­त्वे स्या­द्वा­द­सि­द्धि­र् आत्मन एव वा­क्या­र्थ­ग्रा­ह­क­त्व­प­रि- णतस्य भा­व­वा­क्य­स्य सं­प्र­त्य­या­त्­, तस्य स्फोट इति ना­म­क­र­णे वि­रो­धा­भा­वा­त् । तस्य नि­रं­श­त्वे तु प्रती- ति­वि­रो­धः­, सर्वदा त­स्यै­का­ने­क­स्व­भा­व­स्य त्रि­धां­श­क­स्य प्र­ति­भा­स­ना­त् । न चायम् अ­भि­नि­वे­शः श­ब्द­स्फो­ट इति श्रेयान् गं­धा­दि­स्फो­ट­स्य त­था­भ्यु­प­ग­मा­र्ह­त्वा­त् । यथैव शब्दः व­क्तृ­सं­के­त­स्य क्वचिद् अ­र्थ­प्र­ति­प­त्ति­हे­तु- ०५स् तथा गं­धा­दि­र् अपि, वि­शे­षा­भा­वा­त् । ए­वं­वि­ध­म् एव गंधं स­मा­घ्रा­ये­त्थ­म् ए­वं­वि­धो र्थः प्र­ति­प­त्त­व्यः स्पर्शं स्पृश्य रसं वास्वाद्य रूपं वा­लो­क्ये­त्थं भूतम् ईदृशो भावः प्र­त्ये­त­व्य इति स­म­य­ग्रा­हि­णां पुनः क्वचित् ता­दृ­श­गं­धा­द्यु- प­लं­भा­त् त­था­वि­धा­र्थ­नि­र्ण­य­प्र­सि­द्धे­र् गं­धा­दि­ज्ञा­ना­हि­त­सं­स्का­र­स्या­त्म­न­स् त­द्वा­क्या­र्थ­प्र­ति­प­त्ति­हे­तो­र् गं­धा­दि­प­द­स्फो­ट­तो­प- पत्तेः । पू­र्व­पू­र्व­गं­धा­दि­वि­शे­ष­ज्ञा­ना­हि­त­सं­स्का­र­स्या­त्म­नो ṃ­त्य­गं­धा­दि­वि­शे­षो­प­लं­भा­नं­त­रं गं­धा­दि­वि­शे­ष­स­मु­दा­य- ग­म्या­र्थ­प्र­ति­प­त्ति­हे­तो­र् गं­धा­दि­वा­क्य­स्फो­ट­त्व­घ­ट­ना­त् । तथा लो­क­व्य­व­हा­र­स्या­पि कर्तुं सु­श­क­त्वा­त् का­य­प्र­ज्ञ- १०प्तिवत् । ह­स्त­पा­द­क­र­ण­मा­त्रि­कां­ग­हा­रा­दि­स्फो­ट­व­द् वा ह­स्ता­दि­प­दा­दि­स्फो­ट एव घटते न पुनः स्वा­व­य­व­क्रि­या- वि­शे­षा­भि­व्यं­ग्यो हं­स­प­क्ष्मा­दि­र् ह­स्त­स्फो­टः स्वा­भि­धे­या­र्थ­प्र­ति­प­त्ते­र् हेतुर् इति स्वल्पम् अ­ति­सं­द­र्श­न­मा­त्रं । एतेन वि­त्कु­टि­ता­दिः पा­द­स्फो­टो ह­स्त­पा­द­स­मा­यो­ग­ल­क्ष­णः क­र­ण­स्फो­टः क­र­ण­द्व­य­रू­प­मा­त्रि­का स­ह­स्र­ल­क्ष­णो ṃग- हा­रा­दि­स्फो­ट­श् च न घटत इति वदन्न् अ­न­व­धे­य­व­च­नः प्र­ति­पा­दि­तो बो­द्ध­व्यः­, तस्यापि स्व­स्वा­व­य­वा­भि­व्यं­ग्य­स्य स्वा­भि­धे­या­र्थ­प्र­ति­प­त्ति­हे­तो­र् अ­श­क्य­नि­रा­क­र­णा­त् । न चैवं स्या­द्वा­द­सि­द्धां­त­वि­रो­धः श्रो­त्र­म­ति­पू­र्व­स्ये­व घ्राणा- १५दिम् अ­ति­पू­र्व­स्या­पि श्रु­त­ज्ञा­न­स्ये­ष्ट­त्वा­त् त­त्प­रि­ण­ता­त्म­न­स् तद्धेतोः स्फोट इति सं­ज्ञा­क­र­णा­त् गं­धा­दि­भिः कस्य- चिद् अ­सं­बं­धा­भा­वा­त् तत्र त­दु­प­लं­भ­नि­मि­त्त­क­प्र­त्य­या­नु­प­प­त्ते­र् न तथा प­रि­ण­तो बुद्ध्यात्मा स्फोटः सं­भ­व­ती­ति चेत्, तत एव श­ब्द­स्फो­टो पि मा स्म भूत् श­ब्द­स्या­र्थे­न सह यो­ग्य­ता­ल­क्ष­ण­सं­बं­ध­स­द्भा­वा­त् त­त्सं­भ­वे तत ए­वे­त­र­सं­भ­वः । गं­धा­दी­ना­म् अर्थेन सह यो­ग्य­ता­ख्य­सं­बं­धा­भा­वे सं­के­त­स­ह­स्रे पि ततस् त­त्प्र­ती­त्य­यो­गा­च् छब्दतः श­ब्दा­र्थ­व­त्प्र­ति­प­त्तु­र् अ­गृ­ही­त­सं­के­त­स्य शब्दस्य श्र­व­णा­त् किम् अयम् आहेति वि­शि­ष्टा­र्थे सं­दे­हे­न प्र­श्न­द­र्श­ना­द् अर्थ- २०सा­मा­न्य­प्र­ति­प­त्ति­सि­द्धेः । श­ब्द­सा­मा­न्य­स्या­र्थ­सा­मा­न्ये­न यो­ग्य­ता­सं­बं­ध­सि­द्धि­र् इति चेत्, तत एव रूपादि- सा­मा­न्य­स्य स्व­द­र्श्या­र्थ­सा­मा­न्ये­न यो­ग्य­ता­सि­द्धि­र् अस्तु स्वयम् अ­प्र­ति­प­न्न­सं­के­त­स्यां­गु­ल्या­दि­रू­प­द­र्श­ने के­न­चि­त् कृते किम् अयम् आहेति वि­शि­ष्टा­र्थे सं­श­ये­न प्र­श्नो­प­लं­भा­द् अ­र्थ­सा­मा­न्य­प्र­ति­प­त्ति­सि­द्धे­र् अ­वि­शे­षा­त् । तद् एवं श­ब्द­स्ये­वा­र्थे गं­धा­दी­नां प्र­ति­प­त्तिं कु­र्व­ता­म् आ­क्षे­प­स­मा­धा­ना­नां स­मा­न­त्वा­द् अंतः प्र­का­श­रू­पे बु­द्ध्या­त्म­नि स्फोटे शब्दाद् अन्य- स्मिन्न् उ­प­ग­म्य­मा­ने गं­धा­दि­भ्यः परं स्फोटो र्थ­प्र­ति­प­त्ति­हे­तु­र् घ्रा­णा­दीं­द्रि­य­म् अ­ति­पू­र्व­श्रु­त­ज्ञा­न­रू­पो भ्यु­प­गं­त­व्यो ऽन्यथा २५श­ब्द­स्फो­टा­व्य­व­स्थि­ति­प्र­सं­गा­त् । स च नै­क­स्व­भा­वो ना­ना­स्व­भा­व­त­या स­दा­व­भा­स­ना­त् । ए­ते­ना­नु­सं­ह­ति- र् वाक्यम् इत्य् अपि चिं­ति­तं­, प­दा­ना­म् अ­नु­सं­ह­ते­र् बु­द्धि­रू­प­त­वा प्र­ती­ते­र् अ­नु­सं­धे­य­मा­णा­ना­म् ए­क­प­दा­का­रा­याः स­र्व­थै­क­स्व- भा­व­त्वा­प्र­ती­तेः । अ­त्रा­प­रे प्राहुः - न पदेभ्यो ऽ­र्थां­त­र­म् ए­क­स्व­भा­व­म् ए­का­ने­क­स्व­भा­वं वा वाक्यम् आ­ख्या­त­श­ब्द­रू­पं प­दां­त­रा­पे­क्षं­, नापि प­द­सं­घा­त­व­र्ति­जा­ति­रू­पं वा, न चै­का­न­व­य­व­श­ब्द­रू­पं क्र­म­रू­पं वा, नापि बु­द्धि­रू­प­म् अ- नु­सं­हृ­ति­रू­पं वा, न चा­द्य­प­द­रू­प­म् अं­त्य­प­द­रू­पं वा, प­द­मा­त्रं वा प­दां­त­रा­पे­क्षं यथा व्या­व­र्ण्य­ते ऽन्यैः । ३०"­आ­ख्या­त­श­ब्द­सं­घा­तो जातिः सं­घा­त­व­र्ति­नी । एको ऽ­न­व­य­वः शब्दः क्रमो बु­द्ध्य­नु­सं­ह­ति । पदम् आ­द्य­प­दं चांत्यं प­द­सा­पे­क्ष­म् इत्य् अपि । वाक्यं प्र­ति­मि­ति­र् भिन्ना बहुधा न्या­य­वे­दि­ना­म्­" इति । किं तर्हि ? पदान्य् एव प­दा­र्थ­प्र­ति­पा- द­न­पू­र्व­कं वा­क्या­र्था­व­बो­धं वि­द­धा­ना­नि वा­क्य­व्य­प­दे­शं प्र­ति­प­द्यं­ते तथा प्र­ती­ते­र् इति तेषाम् अपि यदि पदां- त­रा­र्थै­र् अ­न्वि­ता­ना­म् ए­वा­र्था­नां पदैर् अ­भि­धा­ना­त् प­दा­र्थ­प्र­ति­प­त्ति­र् वा­क्या­र्था­व­बो­धः स्यात् तदा दे­व­द­त्त­प­दा­द् दे­व­द­त्ता- र्थस्य गा­म­भ्या­जे­त्या­दि­प­द­वा­क्यै­र् अर्थैर् अ­न्वि­त­स्या­भि­धा­ना­त् त­दु­च्चा­र­ण­वै­य­र्थ्य­म् एव वा­क्या­र्था­व­बो­ध­सि­द्धेः । स्वय- ३५म् अ­वि­व­क्षि­त­प­दा­र्था­न्य् अ­व­च्छे­दा­र्थ­त्वा­न् न गा­मि­त्या­दि­प­दो­च्चा­र­ण­वै­य­र्थ्य­म् इति चेत्, किम् एवं स्फो­ट­वा­दि­नः प्रथम- ४२८प­दे­ना­न­व­य­व­स्य वा­क्य­स्फो­ट­स्या­व्य­क्ता­व् अपि व्य­त्त­यं­त­रा­हि­त­व्यं­ज­क­प­द­व्य­व­च्छे­दा­र्थ­स्य प­दां­त­रो­च्चा­र­ण­म् अ­न­र्थ­क- म् उच्यते ? यतस् तद् एव पदैर् अ­भि­व्य­क्तं ततो ऽन्यद् ए­वा­र्थ­प्र­ति­प­त्ति­नि­मि­त्तं न भवेत् । तथा स­त्या­वृ­त्त्या सत्या वा­क्या­भि­व्य­क्ति­प्र­सं­गः प­दां­त­रै­स् तस्याः पुनः प्र­का­श­ना­द् इति चेत्, तवाप्य् आवृत्त्या वा­क्या­र्था­व­बो­धः स्यात् । प्र­थ­म­प­दे­ना­भि­हि­त­स्या­र्थ­स्य द्वि­ती­या­दि­प­दा­र्था­भि­धे­यै­र् अ­न्वि­त­स्य द्वि­ती­या­दि­प­दैः पुनः पुनः प्र­ति­पा­द­ना­त् । ०५अथ द्वि­ती­य­प­दे­न स्वार्थस्य प्र­धा­न­भा­वे­न पू­र्वो­त्त­र­प­द­वा­क्यै­र् अर्थैर् अ­न्वि­त­स्या­भि­धा­ना­त् प्र­थ­म­प­दा­भि­धे­य­स्य तथा- न­भि­धा­ना­त् नावृत्त्या तस्यैव प्र­ति­प­त्ति­र् इति मतं, तर्हि यावंति पदानि ता­वं­त­स् तदर्थाः प­दां­त­रा­भि­धे­या- न्विताः प्रा­धा­न्ये­न प्र­ति­प­त्त­व्या इति तावंत्यो वा­क्या­र्थ­प्र­ति­प­त्त­यः कथं न स्युः ? ह्य् अं­त­प­दो­च्चा­र­णा­त् तद- र्थ­स्या­शे­ष­पू­र्व­प­दा­भि­धे­यै­र् अ­न्वि­त­स्य प्र­ति­प­त्ति­र् वा­क्या­र्था­व­बो­धो भवति न पुनः प्र­थ­म­प­दो­च्चा­र­णा­त् त­द­र्थ­स्यो­त्त­र- प­दा­भि­धे­यै­र् अ­न्वि­त­स्य प्र­ति­प­त्ति­र् द्वि­ती­या­दि­प­दो­च्चा­र­णा­च् च शे­ष­प­दा­भि­धे­यै­र् अ­न्वि­त­स्य त­द­र्थ­स्य प्र­ति­प­त्ति­र् इत्य् अत्र १०किंचित् का­र­ण­म् उ­प­ल­भा­म­हे । ए­ते­ना­वृ­त्त्या प­दा­र्थ­प्र­ति­प­त्ति­प्र­सं­ग उक्तः । द्वि­ती­या­दि­प­दे­न स्वार्थस्य च पूर्वो- त्त­र­प­दा­र्था­ना­म् अपि प्र­ति­पा­द­ना­द् अन्यथा तैस् त­स्या­न्वि­त­त्वा­यो­गा­त् ग­म्य­मा­नै­स् तैस् त­स्या­न्वि­त­त्वं न पुनर् अ­भि­धी­य­मा- नैर् इति चेत्, स किम् इ­दा­नी­म् अ­भि­धी­य­मा­न एव प­द­स्या­र्थो ग­म्य­मा­नः ? त­थो­प­ग­मे कथम् अ­न्वि­ता­भि­धा­नं ? वि­व­क्षि­त­प­द­स्य प­दां­त­रा­भि­धे­या­नां ग­म्य­मा­ना­नां वि­ष­य­त्वा­त् तैर् अ­न्वि­त­स्य स्वार्थस्य प्र­ति­पा­द­ने सा­म­र्थ्या­भा- वात् । यदि पुनः पदानां द्वौ व्यापारौ स्वा­र्था­भि­धा­ने व्यापारः प­दा­र्थां­त­रे ग­म­क­त्व­व्या­पा­र­श् च तदा कथं १५न प­दा­र्थ­प्र­ति­प­त्ति­र् आवृत्त्या प्र­स­ज्य­ते ? प­द­व्या­पा­रा­त्­, प्र­ती­य­मा­न­स्य ग­म्य­मा­न­स्या­पि प­दा­र्थ­त्वा­द् अ­भि­धी­य- मा­ना­र्थ­व­त् । न च प­द­व्या­पा­रा­त्­, प्र­ती­य­मा­नो र्थो ग­म्य­मा­नो युक्तः कश्चिद् ए­वा­वि­शे­षा­त् । स्यान् मतं, पद- प्रयोगः प्रे­क्षा­व­ता प­दा­र्थ­प्र­ति­प­त्त्य­र्थो वा­क्या­र्थ­प्र­ति­प­त्त्य­र्थो वा क्रियेत ? न ता­व­त्प­दा­र्थ­प्र­ति­प­त्त्य­र्थ­स् तस्य प्र­वृ­त्ति­हे­तु­त्वा­भा­वा­त् । कः पिकः ? कोकिल इत्यादि के­व­ल­प­द­प्र­यो­ग­स्या­पि वा­क्या­र्थ­प्र­ती­ति­नि­मि­त्त­त्वा­त् कः पिक उच्यते ? कोकिल उच्यते इति प्रतीतेः । यदि तु वा­क्या­र्थ­प्र­ति­प­त्त्य­र्थः प­द­प्र­यो­ग­स् तदा पद- २०प्र­यो­गा­नं­त­रं पदार्थे प्र­ति­प­त्तिः साक्षाद् भ­व­ती­ति तत्र प­द­स्या­भि­धा व्यापारः प­दां­त­रा­र्थ­स्या­पि प्र­ति­प­त्त­ये त­स्या­प्र­यो­गा­त् तत्र ग­म­क­त्व­व्या­पा­र इति; तद् अप्य् अ­स­त्­, पादप इति पदस्य प्रयोगे शा­खा­दि­म­द­र्थ­स्यै­व प्र­ति­प­त्ति­स् त­द­र्था­च् च प्र­ति­प­न्ना­त् तिष्ठत्य् आ­दि­प­द­वा­च्य­स्य स्था­ना­द्य­र्थ­स्य सा­म­र्थ्य­तः प्र­ती­ते­स् तत्र पदस्य साक्षाद् व्या- पा­रा­भा­वा­द् ग­म­क­त्वा­यो­गा­त् त­द­र्थ­स्यै­व त­द्ग­म­क­त्वा­त् । प­रं­प­र­या तस्य तत्र व्यापारे लिं­ग­व­च­न­स्य लिं­ग­प्र­ति- पत्तौ व्यापारो स्तु । तथा सति शाब्दम् ए­वा­नु­मा­न­ज्ञा­नं भवेत् लिं­ग­वा­च­का­च् छब्दाल् लिंगस्य प्र­ति­प­त्तेः । सैव २५शाब्दी न पुनस् त­त्प्र­ति­प­त्ति­षु लिंगाद् अ­नु­मे­य­प्र­ति­प­त्ति­र् अ­ति­प्र­सं­गा­द् इति चेत्, तत एव पा­द­प­स्था­ना­द्य­र्थ­प्र­ति­प- त्तिर् भवंती शाब्दी मा भूत्, तस्याः स्वा­र्थ­प्र­ति­प­त्ता­व् एव प­र्य­व­सि­त­त्वा­ल् लिं­ग­श­ब्द­व­त् । कथम् एवं ग­म्य­मा­नः श­ब्द­स्या­र्थः स्याद् इति चेत्, न कथम् अपीति क­श्चि­त्­; तस्यापि वा­क्या­र्था­व­सा­यो न शाब्दः स्यात् गम्य- मा­न­स्या­श­ब्दा­र्थ­त्वा­त् वा­च्य­स्यै­व श­ब्दा­र्थ­त्व­ज्ञा­ना­त् द्यो­त्य­वि­ष­य­भू­त­यो­र् अपि वा­च्य­त्वा­त् श­ब्द­मू­ल­त्वा­त् वा­क्या­र्था­व­बो­धः शाब्द इति चेत्, तत ए­वा­ग­म्य­मा­नो­र्थः श­ब्द­स्या­स्तु । पा­द­प­श­ब्दो­च्चा­र­णा­नं­त­रं ३०शा­खा­दि­म­द­र्थ­प्र­ति­प­त्ति­व­त्त­त्स्था­ना­द्य­र्थ­स्या­पि गतेर् इति स ए­वा­वृ­त्त्या प­दा­र्था­प्र­ति­प­त्ति­प्र­सं­गो न्वि­ता­भि­धा­न- वादिनः प­द­स्फो­ट­वा­दि­व­त् । किं च, वि­शे­ष्य­प­दं वि­शे­ष्य­वि­शे­ष­ण­सा­मा­न्ये­ना­न्वि­तं वि­शे­ष­ण­वि­शे­षे­ण वा­भि­ध­त्ते त­दु­भ­ये­न वा ? प्र­थ­म­प­क्षे वि­शि­ष्ट­वा­क्या­र्थ­प्र­ति­प­त्ति­वि­रो­धः । प­रा­प­र­वि­शे­ष­ण­वि­शे­ष्य­प­द­प्र­यो­गा- त् त­द­वि­रो­ध इति चेत्, तर्ह्य् अ­भि­हि­ता­न्व­य­प्र­सं­गः । द्वि­ती­य­प­क्षे पुनः नि­श्च­या­सं­भ­वः प्र­ति­नि­य­त­वि­शे­ष- णस्य श­ब्दे­ना­नि­र्दि­ष्ट­स्य स्वो­क्त­वि­शे­षे न्व­य­सं­शी­ते­र् वि­शे­ष­णां­त­रा­णा­म् अपि सं­भ­वा­त् । वक्तुर् अ­भि­प्रा­या­त् प्रतिनि- ३५य­त­वि­शे­ष­ण­स्य त­त्रा­न्व­य­नि­र्ण­य इति चेन् न, यं प्रति श­ब्दो­च्चा­र­णं तस्य त­द­नि­र्ण­या­द् आ­त्मा­न­म् एव प्रति- ४२९वक्तुः श­ब्दो­च्चा­र­णा­र्थ­क्या­त् । तृ­ती­य­प­क्षे तु उ­भ­य­दो­षा­नु­षं­गः । एतेन क्रि­या­सा­मा­न्ये­न क्रि­या­वि­शे­षे­ण त­दु­भ­ये­न चा­न्वि­त­स्य सा­ध­न­सा­मा­न्य­स्या­भि­धा­नं नि­र­स्तं­, क्रि­या­या­श् च सा­ध­न­सा­मा­न्ये­न सा­ध­न­वि­शे­षे­ण तदु- भयेन वा­न्वि­त­योः प्र­ति­पा­द­न­म् आ­ख्या­तं­, ततो न प्र­ति­पा­द्य­बु­द्धा­व् अ­न्वि­ता­नां प­दा­र्था­ना­म् अ­भि­धा­नं प्रतीति- वि­रो­धा­त् । प्र­ति­पा­द­क­बु­द्धौ तु तेषाम् अ­न्वि­त­त्व­प्र­ति­प­त्ता­व् अपि ना­न्वि­ता­भि­धा­न­सि­द्धि­स् तत्र तेषां प­रे­णा­भि­हि- ०५तानाम् अ­न्व­या­त् । अत ए­वा­भि­हि­ता­न्व­यः श्रे­या­नि­त्य­न्ये­, तेषाम् अप्य् अ­भि­हि­ताः पदार्थाः श­ब्दां­त­रे­णा­न्वी­यं­ते बुद्ध्या वा ? न तावद् आद्यः पक्षः, श­ब्दां­त­र­स्या­शे­ष­प­दा­र्थ­वि­ष­य­स्य क­स्य­चि­द् अनिष्टेः । द्वि­ती­य­प­क्षे तु बुद्धि- र् एव वाक्यं स्यान् न पुनः पदान्य् एव, ततो वा­क्या­र्था­प्र­ति­प­त्तेः प­दा­र्थे­भ्यो पे­क्षा­बु­द्धि­सं­नि­धा­त् प­र­स्प­र­म् अन्वि- तेभ्यो वा­क्या­र्थ­प्र­ति­प­त्तिः । प­रं­प­र­या पदेभ्य एव भावान् न ततो व्य­ति­रि­क्तं वाक्यम् अस्तीति चेत्, तर्हि प्र­कृ­ति­प्र­त्य­ये­भ्यः प्र­कृ­ति­प्र­त्य­या­र्थाः प्र­ती­यं­ते तेभ्यो पे­क्षा­बु­द्धि­सं­नि­धा­ना­द् अ­न्यो­न्य­म् अ­न्वि­ते­भ्यः प­दा­र्थ­प्र­ति­प­त्ति- १०र् इति प्र­कृ­त्या­दि­व्य­ति­रि­क्तं पदम् अपि मा भूत्, प्र­कृ­त्या­दी­ना­म् अ­न्वि­ता­ना­म् अ­भि­धा­न­म् अ­भि­हि­ता­ना­म् अन्वये पदा- र्थ­प्र­ति­प­त्ति­सि­द्धेः । स्यान् मतं, पदम् एव लोके वेदे वा­र्थ­प्र­ति­प­त्त­ये प्र­यो­गा­र्हं न तु केवला प्रकृतिः प्रत्ययो वा प­दा­द­यो वां­त्य­त­दु­त्पा­द­ना­र्थं य­था­क­थं­चि­त् त­द­भि­धा­ना­त् त­त्त्व­त­स् त­द­भा­वः । तद् उक्तं । अथ गौर् इ- त्य् अत्र कः शब्द ? ग­का­रौ­का­र­वि­स­र्ज­नी­या इति भ­ग­वा­न् पवर्प इति । यथैव हि वर्णो नंशः प्र­क­ल्पि­त­मा- त्रा­भे­द­स् तथा गौर् इति पदम् अप्य् अ­नं­श­म् अ­पो­द्धृ­त्य ग­का­रा­दि­भे­दं स्वा­र्थ­प्र­ति­प­त्ति­म् अ­व­सी­य­ते इति । तद् अप्य् अनालो- १५चि­त­व­च­नं­, वा­क्य­स्यै­वं ता­त्त्वि­क­त्व­सि­द्धे­स् त­द्व्यु­त्पा­द­ना­र्थं ततो पोद्धृत्य प­दा­ना­म् उ­प­दे­शा­द् वा­क्य­स्यै­व लोके शास्त्रे वा­र्थ­प्र­ति­प­त्त­ये प्र­यो­गा­र्ह­त्वा­त् । तद् उक्तं । "द्विधा कैश्चित् पदं भिन्नं चतुर्धा पं­च­धा­पि वा । अ­पो­द्धृ­त्यै­व वाक्येभ्यः प्र­कृ­ति­प्र­त्य­या­द् इति ॥ " ततः प्र­कृ­त्या­दि­भ्यो व­य­वे­भ्यः क­थं­चि­द् भिन्नम् अभिन्नं च पदं प्रातीति- कम् अ­भ्यु­प­गं­त­व्यं न पुनः स­र्व­था­नं­श­व­र्ण­व­त् त­द्ग्रा­ह­का­भा­वा­त् । त­द्व­त्प­दे­भ्यः क­थं­चि­द् भिन्नं च वाक्यं प्रतीति- पदम् आ­स्कं­द­द् उ­प­ग­म्य­तां न च द्र­व्य­रू­पं भा­व­रू­पं वा । ए­का­ने­क­स्व­भा­वं चिं­ति­त­प्रा­य­म् इति स्थितम् ए­त­च्छ­ब्द- २०वतः पुद्गला इति । शब्दस्य व­र्ण­प­द­वा­क्य­रू­प­स्या­न्य­स्य च पु­द्ग­ल­स्कं­ध­प­र्या­य­त्व­सि­द्धे­र् आ­का­श­गु­ण­त्वे­ना­मू­र्त­द्र- व्यत्वेन स्फो­टा­त्म­त­या वा वि­चा­र्य­मा­ण­स्या­यो­गा­त् ॥ कः पुनर् बंधः ? पु­द्ग­ल­प­र्या­य एव प्रसिद्धो येन बंध- वंतः पुद्गला एव स्युर् इत्य् आ­रे­का­या­म् इदम् आ­ह­;­ — बंधो वि­शि­ष्ट­सं­यो­गो व्यो­मा­त्मा­दि­ष्व् अ­सं­भ­वी । पु­द्ग­ल­स्कं­ध­प­र्या­यः स­क्तु­तो­या­दि­बं­ध­व­त् ॥  ॥ द्र­व्य­यो­र् अ­प्रा­प्ति­पू­र्वि­का प्राप्तिः संयोगः स चा­बा­धि­त­सं­यु­क्त­प्र­त्य­या­त् प्र­सि­द्धः­, सं­यो­ग­म् अं­त­रे­ण त­स्या­नु­प- २५पत्तेः । प्र­त्य­क्ष­तः क्वचित् सं­यु­क्त­प्र­त्य­यो ऽ­सि­द्ध­स् तस्य त­त्पृ­ष्ट­भा­वि­वि­क­ल्प­रू­प­त्वा­द् इति चेत् न, अ­गृ­ही­त­सं­के- तस्यापि प्र­त्ति­प­त्तुः श­ब्द­यो­ज­ना­म् अं­त­रे­ण स्वा­र्थ­व्य­व­सा­या­त्म­नि प्रत्यक्षे सं­यु­क्त­प्र­त्य­य­प्र­सि­द्धे­र् नि­र्वि­क­ल्प­क­प्र­त्य- क्षस्य सर्वथा नि­रा­कृ­त­त्वा­त् । तथा दृष्टे क्वचित् संयोगे सं­यु­क्त­वि­क­ल्पो युक्तो नी­ल­प्र­त्य­य­व­त् त­स्या­स­त्य­त्व- प्र­सं­गा­त् । न चासाव् असत्यो बा­ध­का­भा­वा­त् । ननु च सं­यु­क्त­प्र­त्य­यः सत्यस् त­द्वि­ष­य­स्य वृ­त्त­वि­क­ल्पा­न­व­स्था­दि- दो­ष­दू­षि­त­त्वा­द् अ­व­य­वि­प्र­त्य­य­व­द् इत्य् एतद् अस्ति त­द्बा­ध­कं । तथा हि­–­सं­यो­गः स्वाश्रये व­र्त­मा­नो यद्य् ए­क­दे­शे­न ३०वर्तते तदा सा­व­य­वः स्यात्, स्वा­व­य­वे­षु च स्वतो भिन्नेषु त­स्यै­क­दे­शां­त­रे­ण वृत्तौ प­रा­प­र­दे­श­क­ल्प­ने ऽन- वस्था । स­र्वा­त्म­ना प्रत्येकं तत्र तस्य वृत्तौ सं­यो­गा­ने­क­त्व­प्र­सं­ग­स् तथा सत्य् ए­कै­क­स्मि­न् संयोगे सं­यो­ग­प्र­त्य­य- प्रसंगः । स­कृ­द­ने­क­सं­यु­क्त­प्र­त्य­य­प्र­सं­ग­श् च । नै­क­दे­शे­न वर्तते नापि स­र्वा­त्म­ना । किं तर्हि ? वर्तत एवेति चा­यु­क्तं­, प्र­का­रां­त­रे­ण क्वचित् क­स्य­चि­द् व­र्त­मा­न­स्या­दृ­ष्टेः स्वा­श्र­या­भि­न्न­रू­प­स् त­त्सं­यो­गि­ना चैव प्रत्यास- न्न­त­यो­त्प­त्तौ न ततो र्थांतरं किंचिद् इत्य् ए­कां­त­वा­दि­ना­म् उ­पा­लं­भो न पुनः स्या­द्वा­दि­नां­, तेषां स्वा­श्र­या­त् कथंचि- ३५द् भिन्नस्य सं­यो­ग­स्या­भि­म­त­त्वा­त् सं­यो­ग­व्य­ति­रे­के­णा­नु­प­ल­ब्धेः सं­यो­ग­स्य त­द्भि­न्न­त्व­सि­द्धेः­, प्राक् पश्चाच् च ४३०त­दा­श्र­य­द्र­व्य­स­द्भा­वे पि सं­यो­ग­स्या­भा­वा­त् ततो भे­द­स्या­पि प्र­ती­ति­वि­रो­धा­भा­वा­त् । नन्व् अ­सं­यु­क्त­द्र­व्य­ल­क्ष­णा­भ्या- म् उ­प­स­र्प­णा­प्र­त्य­य­व­शा­त् सं­यु­क्त­यो­स् तयोर् उ­त्प­त्ते­र् नापरः संयोगो व­भा­स­त इति चेन् न, तयोर् अ­सं­यु­क्त­प­रि­णा­म­त्या­गे­न सं­यु­क्त­प­रि­णा­म­स्य प्रतीतेः । सं­यु­क्त­योः पुनर् वि­भा­ग­प­रि­णा­म­व­त् । याव् एव संयुक्तौ तत् तू­भ­यो­प­ल­ब्धौ ताव् एव च संप्रति भक्तौ दृश्येते इति प्र­त्य­भि­ज्ञा­ना­त् सं­यो­ग­वि­भा­गा­श्र­य­द्र­व्य­यो­र् अ­व­स्थि­त­त्व­सि­द्धेः । न च प्रत्यभि- ०५ज्ञानम् अ­प्र­मा­णं तस्य प्र­त्य­क्ष­व­त्स्व­वि­ष­ये प्र­मा­ण­त्वे­न पूर्वं स­म­र्थ­ना­त् । नन्व् एवं प्रसिद्धो पि संयोगः कथं व्यो­मा­त्मा­दि­ष्व् अ­सं­भ­वी विशेषः पु­द्ग­ले­षु सिद्ध्येद् यतो बंधः पु­द्ग­ला­ना­म् एव पर्यायः स्याद् इति चेत्, त­दे­क­त्व- प­रि­णा­म­हे­तु­त्वा­त् तस्य वि­शि­ष्ट­त्व­सि­द्धिः स­क्तु­तो­या­दि­बं­ध­व­त् । तर्हि यथा स­क्तु­तो­या­दी­नां संयोगः पिंडैक- त्व­प­रि­णा­म­हे­तु­स् तथा व्यो­मा­त्मा­दी­नां तेषाम् ए­क­द्र­व्य­त्व­प्र­सं­गा­त् । सं­यो­ग­मा­त्रे तु सत्य् अपि न त­त्प्र­सं­गः । पु­रु­ष­त­दा­स­र­ण­व­त् । ततो स्ति पु­द्ग­ला­नां बंधस् त­दे­क­त्व­प­रि­णा­मा­न्य् अ­था­नु­प­प­त्तेः क­स्य­चि­द् अ­व­य­व­द्र­व्य­स्यै­क­स्मा- १०द् अ­ने­क­पु­द्ग­ल­प­रि­णा­म­स्या­सं­भ­वा­द् अ­सि­द्ध­स् त­दे­क­त्व­प­रि­णा­म इति चेन् न, तस्य प्राक् सा­धि­त­त्वा­त् । जी­व­क­र्म­णो- र् बंधः कथम् इति चेत्, प­र­स्प­रं प्र­दे­शा­नु­प्र­वे­शा­न् न त्व् ए­क­त्व­प­रि­णा­मा­त् तयोर् ए­क­द्र­व्या­नु­प­प­त्तेः ऽ­चे­त­ना­चे­त­ना- व् एतौ बंधं प्र­त्ये­क­तां गतौऽ इति व­च­ना­त् तयोर् ए­क­त्व­प­रि­णा­म­हे­तु­र् बंधो स्तीति चेन् न, उ­प­स­र­त­स् त­दे­क­त्व­व­च­ना­त् । भिन्नौ ल­क्ष­ण­तो त्यंतम् इति द्र­व्य­भे­दा­भि­धा­ना­त् । ततः पु­द्ग­ला­ना­म् ए­वै­क­त्व­प­रि­णा­म­हे­तु­र् बंध इति प्र­ति­प­त्त­व्यं बा­ध­का­भा­वा­त् । स च स्कं­ध­ध­र्म एव ॥ १५त­थै­वा­वां­त­रं सौक्ष्म्यं प­र­मा­णु­ष्व् अ­सं­भ­वि । स्थौ­ल्या­दि­व­त् प्र­प­त्त­व्य­म् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ प­र­म­सौ­क्ष्म्य­स्या­णु­ध­र्म­त्व­म् अणूनां तत एव व्य­व­स्था­ना­त् सा­म­र्थ्या­द् अ­प­र­सौ­क्ष्म्यं बि­ल्वा­द्य­पे­क्ष­या ब­द­रा­दि­षु स्कं­ध­प­रि­णा­मः बा­ह्यें­द्रि­य­ग्रा­ह्य­त्वा­त् । स्थौ­ल्य­सं­स्था­न­भे­द­त­म­श्छा­या­त­पो­द्यो­त­व­त् श­ब्द­बं­ध­व­च् च द्व्य­णु­का­दि- ष्व् अ­बा­ह्यें­द्रि­य­ग्रा­ह्य­म् अपि सौक्ष्म्यं स्कं­ध­प­र्या­य ए­वा­पे­क्षि­क­सू­क्ष्मा­त्म­त्वा­द् ब­द­रा­दि­सौ­क्ष्म्य­व­त् । एतेन का­र्म­ण­श­री- रादौ सौक्ष्म्यस्य स्कं­ध­प­र्या­य­त्वं साधितं । त­था­स्म­दा­दि­बा­ह्यें­द्रि­य­ग्रा­ह्याः स्थौ­ल्या­द­यः सू­क्ष्म­प­र्या­य­स्थौ­ल्य­त्वा- २०द् अ­स्म­दा­दि­बा­ह्यें­द्रि­य­ग्रा­ह्य­स्थौ­ल्या­दि­व­त् ॥ अणवः स्कंधाश् च ॥ २५ ॥ प्र­दे­श­मा­त्र­भा­वि­स्प­र्शा­दि­प­र्या­य­प्र­स­व­सा­म­र्थ्ये­ना­ण्यं­ते शब्द्यन्ते इत्य् अणवः सौक्ष्म्याद् आ­त्मा­द­य आ­त्म­म­ध्या आ­त्मां­ता­श् च । तथा चोक्तं । "­आ­त्मा­दि­म् आ­त्म­म­ध्यं च त­था­त्मां­त­म् अ­तीं­द्रि­यं । अ­वि­भा­गं वि­जा­नी­या­त् प­र­मा­णु­म­नं­श­कं­" इति । स्थौल्यात् ग्र­ह­ण­नि­क्षे­प­णा­दि­व्या­पा­रा­स्कं­द­ना­त् स्कंधा, उ­भ­य­त्र जा­त्य­पे­क्षा बहुव- २५चनं । अ­णु­जा­त्या­धा­रा­णां स्कं­ध­जा­त्या­धा­रा­णां ता­वं­त­र­त­ज्जा­ति­भे­दा­ना­म् अ­नं­त­त्वा­त् । अ­णु­स्कं­धा इत्य् अस्तु लघु- त्वाद् इति चेन् नो­भ­य­त्र­सं­बं­धा­र्थ­त्वा­द् भे­द­क­र­ण­स्य । स्प­र्श­र­स­गं­ध­व­र्ण­वं­तो णवः, श­ब्द­बं­ध­सौ­क्ष्म्य­स्थौ­ल्य­सं­स्था­न- भे­द­त­म­श्छा­या­त­पो­द्यो­त­वं­त­श् च स्कंधा इति । वृत्तौ पुनः स­मु­दा­य­स्या­र्थ­व­त्त्वा­द् अ­व­य­वा­र्था­भा­वा­त् भे­दे­ना­भि­सं- बंधः कर्तुम् अशक्यः ॥ किं पुनर् अनेन सूत्रेण कृतम् इत्य् आ­ह­;­ — अणवः पुद्गलाः केचित् स्कंधाश् चेति नि­वे­द­ना­त् । अ­ण्वे­कां­तः प्र­ति­क्षि­प्तः स्कं­धै­कां­त­श् च तत्त्वतः ॥  ॥ ३०न ह्य् अणव एवेत्य् एकांतः श्रे­या­न्­, स्कं­धा­ना­म् अ­क्ष­बु­द्धौ प्र­ति­भा­स­ना­त् । तत्र त­त्प्र­ति­भा­स­स्य भ्रांतत्वे बहि- रंतश् च प­र­मा­णू­ना­म् अ­प्र­ति­भा­स­ना­न् न प्र­त्य­क्ष­म् अभ्रांतं स्यात् । स्व­सं­वे­द­ने पि सं­वि­त्प­र­मा­णो­र् अ­प्र­ति­भा­स­ना­त् । त­थो­प­ग­मे स­र्व­शू­न्य­ता­प­त्ति­र् अ­नु­मा­न­स्या­पि प­र­मा­णु­ग्रा­हि­णो स­द्भा­वा­त् भ्रांतात् प्र­त्य­क्ष­तः क­स्य­चि­न् न लिं­ग­स्या­व्य- वस्थितेः कुतः प­र­मा­ण्वे­कां­त­वा­दः पा­र­मा­र्थि­कः स्यात् ? स्कं­धै­कां­त­स् तत्त्वतो स्त्व् इत्य् अपि न स­म्य­क्­, पर- ४३१मा­णू­ना­म् अपि प्र­मा­ण­सि­द्ध­त्वा­त् । तथा हि­–­अ­ष्टा­णु­का­दि­स्कं­धो भेद्यो मूर्तत्वे सति सा­व­य­व­त्वा­त् क­ल­श­व­त् । यो सौ त­द्भे­दा­ज् जातो नंशो वयवः स प­र­मा­णु­र् इति प्र­मा­ण­सि­द्धाः प­र­मा­ण­वः स्कं­ध­व­त् ॥ भे­द­सं­घा­ते­भ्य उ­त्प­द्यं­ते ॥ २६ ॥ सं­ह­ता­नां द्वि­त­य­नि­मि­त्त­व­शा­द् वि­दा­र­णं भेदः, वि­वि­क्ता­ना­म् ए­की­भा­वः संघातः । द्वित्वाद् द्वि­व­च­न­प्र­सं­ग ०५इति चेन् न, ब­हु­व­च­न­स्या­र्थ­वि­शे­ष­ज्ञा­प­ना­र्थ­त्वा­त् ततो भेदेन संघात इत्य् अस्याप्य् अ­वि­रो­धः । उत्पूर्वः प­दि­र्जा­त्य- र्थस् ते­नो­त्प­द्यं­ते जायंत इत्य् उक्तं भवति । त­द­पे­क्षो हे­तु­नि­र्दे­शो भे­द­सं­घा­ते­भ्य इति नि­मि­त्त­का­र­ण­हे­तु­षु सर्वासां प्र­द­र्श­ना­द् भे­द­सं­घा­ते­भ्य उ­त्प­द्यं­त इति । ननु च नो­त्प­द्यं­ते णवो ऽ­का­र्य­त्वा­द् ग­ग­ना­दि­व­द् इति क­श्चि­त्­, स्कंधाश् च नो­त्प­द्यं­ते सत्त्वम् एव तेषाम् आ­वि­र्भा­वा­द् इत्य् अपरः । तं प्र­त्य­भि­धी­य­ते­;­ — उ­त्प­द्यं­ते णवः स्कंधाः प­र्या­य­त्वा­वि­शे­ष­तः । भेदात् सं­घा­त­तो भे­द­सं­घा­भ्यां वापि केचन ॥  ॥ १०इति सूत्रे ब­हु­त्व­स्य नि­र्दे­शा­द् वा­क्य­भि­द्ग­तेः । नि­श्ची­य­ते न्यथा दृ­ष्ट­वि­रो­ध­स्या­नु­षं­ग­तः ॥  ॥ स्कं­ध­स्या­रं­भ­का य­द्व­द­ण­व­स् तद्वद् एव हि । स्कंधो णूनां भि­दा­रं­भ­नि­य­म­स्या­न­भी­क्ष­णा­त् ॥  ॥ उ­त्प­द्यं­ते ऽणवः पु­द्ग­ल­प­र्या­य­त्वा­त् स्कं­ध­व­त् । न हि पा­र्थि­वा­दि­प­र­मा­ण­वो पि पृ­थि­व्या­दि­द्र­व्या­ण्य् एव, पृ­थि­व्या­दि­प­र­मा­णु­स्कं­ध­द्र­व्य­ग­ति­षु पृ­थि­वी­त्वा­दि­प्र­त्य­य­हे­तो­र् ऊ­र्ध्व­ता­सा­मा­न्या­ख्य­स्य पृ­थि­व्या­दि­द्र­व्य­स्य व्यव- स्था­प­ना­त् । ततो न तेषां प­र्या­य­त्व­म् असिद्धं । प­र­मा­णू­नां का­र­ण­द्र­व्य­त्व­नि­य­मा­द् अ­सि­द्ध­म् एवेति चेन् न, तेषां १५का­र्य­त्व­स्या­पि सिद्धेः । यथैव भेदात् सं­घा­ता­भ्यां च स्कं­धा­ना­म् उत्पत्तेः कार्यत्वं त­था­णू­ना­म् अपि भेदाद् उत्पत्तेः का­र्य­त्व­सि­द्धे­र् अन्यथा दृ­ष्ट­वि­रो­ध­स्या­नु­षं­गा­त् । न हि स्कं­ध­स्या­रं­भ­काः प­र­मा­ण­वो न पुनः प­र­मा­णोः स्कंध इति नियमो दृ­श्य­ते­, तस्यापि भि­द्य­मा­न­स्य सू­क्ष्म­द्र­व्य­ज­न­क­त्व­द­र्श­ना­त् भि­द्य­मा­न­प­र्यं­त­स्य प­र­मा­णु­ज­न­क- त्वसिद्धेः ॥ भेदाद् अणुः ॥ २७ ॥ २०सा­म­र्थ्या­द् अ­व­धा­र­ण­प्र­ती­ते­र् ए­व­का­रा­व­च­नं अ­ब्भ­क्ष­व­त् । य­स्मा­त्­ — भेदाद् अणुर् इति प्रोक्तं नि­य­म­स्यो­प­प­त्त­ये । पू­र्व­सू­त्रा­त् ततो णूनाम् उत्पादे विदिते पि च ॥  ॥ अणवः स्कंधाश् च भे­द­सं­घा­ते­भ्य उ­त्प­द्यं­ते इति व­च­ना­त् स्कं­धा­ना­म् इ­वा­णू­ना­म् अपि तेभ्य उ­त्प­त्ति­वि­धा­ना­न् नि- य­मो­प­प­त्त्य­र्थ­म् इदं सूत्रं भे­दा­द­णु­र् इति प्रोच्यते । तस्माद् भेदाद् ए­वा­णु­र् उ­त्प­द्य­ते न सं­घा­ता­द्भे­द­सं­घा­ता­भ्यां वा स्कं­ध­व­त् । भेदाद् अणुर् ए­वे­त्य­व­धा­र­णा­नि­ष्टे­श् च न स्कंधस्य भेदाद् उ­त्प­त्ति­र् नि­वृ­त्ति­र् भेदाद् ए­वे­त्य­व­धा­र­ण­स्ये­ष्ट­त्वा­त् ॥ २५विभागः प­र­मा­णू­नां स्कं­ध­भे­दा­न् न वाणवः । नि­त्य­त्वा­द् उ­प­जा­यं­ते म­रु­त्प­थ­व­द् इत्य् असत् ॥  ॥ संयोगः प­र­मा­णू­नां सं­घा­ता­द् उ­प­जा­य­ते । न स्कंधस् तद्वद् एवेति वक्तुं शक्तेः परैर् अपि ॥  ॥ ननु च सं­घा­त­तः सं­यो­ग­वि­शे­ष एव ततः कथं प­र­मा­णू­नां प­र­स्प­रं संयोगः स­मु­प­जा­ये­त त­स्या­सं­यो- ग­ज­त्वा­त् । स­र्व­त्रा­व­य­व­सं­यो­ग­पू­र्व­स्या­व­य­वि­सं­यो­ग­स्य प्र­सि­द्धे­र् वी­र­णा­दौ द्वि­तं­तु­क­सं­यो­ग­व­त् प­र­स्प­र­म् अ­व­य­वा­नां तु सं­यो­ग­स्या­न्य­त­र­क­र्म­ज­स्यो­भ­य­क­र्म­ज­स्य वा प्रतीते स्ख­ल­द्रू­प­त्वा­त् । ततः सं­घा­ता­द् अ­व­य­वि­न एव स्कंधाप- ३०रनाम्न उ­त्प­त्ति­र् न सं­यो­ग­स्ये­ति चेत्, तर्हि विभागो भेद एव प्र­ति­पा­द्य­ते ततः कथं द्व्य­णु­का­देः स्कंधस्य विभागः स­मु­प­जा­ये­त त­स्या­वि­भा­ग­ज­त्वा­त् स­र्व­त्रा­व­य­व­वि­भा­ग­पू­र्व­स्या­व­य­वि­वि­भा­ग­स्य वि­भा­ग­ज­वि­भा­ग­स्य वा प्र­सि­द्धे­र् आ­का­श­स्कं­ध­द­ल­वि­भा­ग­व­त् । प­र­स्प­र­म् अ­व­य­वा­नां तु वि­भा­ग­स्या­न्य­त­र­क­र्म­ज­स्यो­भ­य­क­र्म­ज­स्य वा प्रतीते- र् अ­बा­ध्य­त्वा­त् कथं द्व्य­णु­का­दि­स्कं­ध­भे­दा­द् वि­भा­ग­स्यै­वो­त्प­त्ति­र् अ­भ्यु­प­ग­म्य­ते भवद्भिः ? त­स्या­व­य­व­भे­दा­द् आ­का­शा­द् वि- ४३२भागो वि­भा­ग­ज एवेति चेत्, तर्हि प­र­मा­णु­सं­घा­ता­द् आ­का­श­दे­शा­दि­ना संयोगो पि सं­यो­ग­जो स्तु । अथ पर- मा­णु­सं­घा­ता­द् उ­त्प­न्ने­ना­व­य­वि­ना व्योमादेः संयोगः सं­यो­ग­जो न पुनः प­र­मा­णु­भि­स् तस्य संयोग इति मतं, तर्हि स्कं­ध­भे­दा­द् उ­त्प­न्न­स्य प­र­मा­णो­र् ए­क­दे­शा­दि­भ्यो विभागो न वि­भा­ग­जः किं तु स्कं­ध­भे­द इथि सर्वं समानं पश्यामः । यदि पुनर् अ­व­य­वा­नां सं­यो­गा­द् अ­व­य­वि­नः प्रा­दु­र्भा­व­स् तद्भावे भावात् त­द­भा­वे वा­भा­वा­द् विभा- ०५व्यते, तदा तत एव प­र­मा­णू­नां स्कं­ध­भे­दा­त् प्रा­दु­र्भा­वो स्तु । नि­त्य­त्वा­त् तेषां न प्रा­दु­र्भा­व इति चेन् न, तन्नि- त्यत्वस्य सर्वथा अ­न­व­सा­या­त् । नित्याः प­र­मा­ण­वः स­द­का­र­ण­व­त्त्वा­द् आ­का­शा­दि­व­द् इत्य् अपि न स­म्य­क्­, तेषा- म् अ­का­र­ण­व­त्त्वा­सि­द्धेः । पु­द्ग­ल­द्र­व्य­स्य त­दु­पा­दा­न­का­र­ण­स्य भावात् । स्कं­ध­भे­द­स्य च स­ह­का­रि­णः प्र­सि­द्धे­स् त- द्भावे वा भावात् । सू­क्ष्म­पू­र्व­कः स्कंधो न स्कं­ध­पू­र्व­कः सूक्ष्मो स्ति यतः स्कंधाद् अणुर् उ­त्प­द्य­त इति चेन् न, प्र­मा­णा­भा­वा­त् ॥ १०वि­वा­दा­ध्या­सि­तः स्कंधो जायते सूक्ष्मतो न्यतः । स्कं­ध­त्वा­त् प­ट­व­त् प्रोक्तं यैर् एवं ते वदंत्व् इदं ॥  ॥ वि­वा­द­गो­च­राः सूक्ष्मा जायंते स्कं­ध­भे­द­तः । सू­क्ष्म­त्वा­द् दृ­ष्ट­व­स्त्रा­दि­खं­ड­व­द्भ्रां­त्य­भा­व­तः ॥  ॥ घ­न­क­र्पा­स­पिं­डे­न सूक्ष्मेण व्य­भि­चा­रि­ता । हेतोर् इति न व­क्त­व्य­म् अ­न्य­स्या­पि स­म­त्व­तः ॥  ॥ श्लि­था­व­य­व­क­र्पा­स­पिं­ड­सं­घा­त­तो यथा । घ­ना­व­य­व­क­र्पा­स­पिं­डः स­मु­प­जा­य­ते ॥  ॥ तथा स्थ­वि­ष्ट­पिं­डे­भ्यो ऽनिष्टो नि­बि­ड­पिं­ड­कः । प्र­ती­ति­गो­च­रो स्तु स य­था­सू­त्रो­प­पा­दि­तः ॥  ॥ १५वि­वा­दा­प­न्नो वयवी स्व­प­रि­मा­णा­न् म­हा­प­रि­मा­ण­का­र­णा­र­ब्धो व­य­वि­त्वा­त् प­ट­व­द् इति यैर् उक्तम् अ­नु­मा­नं ते वदंत्व् इदम् अपि वि­वा­द­गो­च­राः सूक्ष्माः स्थू­ल­भे­द­पू­र्व­काः सू­क्ष्म­त्वा­त् प­ट­खं­डा­दि­व­द् इति । घ­न­क­र्पा­स­पिं­डे­न सूक्ष्मेण शि­थि­ला­व­य­व­क­र्षा­स­पिं­ड­सं­घा­ता­र­ब्धे­ना­व­य­वि­त्व­स्य हेतोर् व्य­भि­चा­रा­न् नैव व­दं­ती­ति चेत्, समान- म् अन्यत्र तेनैव स्व­प­रि­मा­णा­न् म­हा­प­रि­मा­ण­का­र­णा­र­ब्धे­ना­व­य­वि­त्व­स्य हेतोर् व्य­भि­चा­रा­त् । यथैव हि श्लि­था­व­य- व­क­र्पा­स­पिं­डा­नां सतां स­मु­प­जा­य­मा­नो घ­ना­व­य­व­क­र्पा­स­पिं­डः सूक्ष्मो न स्थू­ल­भे­द­पू­र्व­क­स् तथा स एव तेषां २०स्थ­वि­ष्टा­नां सं­यो­ग­वि­शे­षा­द् उ­प­जा­य­मा­नो घ­ना­व­य­वः स्व­प­रि­मा­णा­द् अ­णु­प­रि­मा­ण­का­र­णा­र­ब्धः प्र­ती­ति­वि­ष­यः । ततो ना­प्तो­प­ज्ञ­म् इदं नि­य­म­क­ल्प­न­म् इति यथा सू­त्रो­प­पा­दि­तं त­थै­वा­स्तु । तथा हि­–­द्व­योः प­र­मा­ण्वोः संघा- ताद् उ­त्प­द्य­मा­नो द्वि­प्र­दे­शः स्कंधः कश्चिद् आ­का­श­प्र­दे­श­द्व­या­व­गा­ही प­र­मा­णु­प­रि­मा­ण एव स्यात् । द्व्य­णु­का­भ्यां च स्व­का­र­णा­द् अ­धि­क­प­रि­मा­णा­भ्या­म् उ­त्प­द्य­मा­नः कश्चिद् आ­का­श­प्र­दे­श­च­तु­ष्ट­या­व­गा­ही महान् । कश्चित् पुनर् एका- का­श­प्र­दे­शा­व­गा­ही । ततो णुर् ए­वा­व­गा­ह­वि­शे­ष­स्य नि­य­मा­भा­वा­त् । तथा श­ता­णु­का­व­य­वि­भे­दा­द् उ­त्प­द्य­मा­नो २५वयवी कश्चित् सूक्ष्मः स्तो­का­का­श­प्र­दे­शा­व­गा­हि­त्वा­त् । कश्चित् तत ए­वा­ल्पा­का­श­प्र­दे­शा­व­गा­ह­भा­जो ल्पाद् बह्वा- का­श­प्र­दे­शा­व­गा­हि­त्वा­न् महान् । एवम् ए­कै­क­स­म­यि­का­भ्यां भे­द­सं­घा­ता­भ्या­म् उ­त्प­द्य­मा­नो पि स्कंधः कश्चित् स्वका- र­ण­प­रि­मा­णा­द् अ­धि­क­प­रि­मा­णः कश्चिन् न्यू­न­प­रि­मा­ण इति सूक्तम् उ­त्प­श्या­मो दृ­ष्ट­वि­रो­धा­भा­वा­त् प्र­ती­य­ते हि तादृशः ॥ भे­द­सं­घा­ता­भ्यां चाक्षुषः ॥ २८ ॥ ३०भेदात् सं­घा­ता­द् भे­द­सं­घा­ता­भ्यां त च­क्षु­र्ज्ञा­न­ग्रा­ह्या­व­य­वी कश्चित् प­रि­मा­णा­द् अ­णु­प­रि­मा­ण­का­र­ण­पू­र्व­कः­, कश्चि- न् म­हा­प­रि­मा­ण­का­र­ण­पू­र्व­कः­, कश्चित् स­मा­न­का­र­णा­र­ब्ध­स् त­द्व­द्दृ­ष्टो पि स्याद् बा­ध­का­भा­वा­त् । त­दा­हुः­ — चाक्षुषो वयवी कश्चिद् भेदात् सं­घा­त­तो द्वयात् । उ­त्प­द्य­ते ततो नास्य सं­घा­ता­द् एव जन्मनः ॥  ॥ प­टा­दि­रू­प­व्य­ति­रे­के­ण च­क्षु­र्बु­द्धौ च प्र­ति­भा­स­मा­नो वयवी कथं चाक्षुषो नाम ? गं­धा­दे­र् अपि चा­क्षु­ष­त्व­प्र- संगाद् इति चेन् न, प­टा­द्य­व­य­वि­न एव च­क्षु­र्बु­द्धौ प्र­ति­भा­स­ना­त् । त­द्व्य­ति­रे­के­ण रूपस्य त­त्रा­प्र­ती­ते­र् गंधादि- ४३३वत् । च­क्षु­र्बु­द्धो रूपं प्र­ति­भा­स­ते न पुनस् त­द­भि­न्नो व­य­वी­ति ब्रुवाणः कथं स्वस्थः ? कथं रूपाद् अभिन्नो वयवी रूपम् एव न स्याद् इति चेत् तस्य ततः क­थं­चि­द् भेदात् । न हि सर्वथा गु­ण­गु­णि­नो­र् अ­भे­द­मा­त्र­म् आ­च­क्ष्म­हे प्र­ती­ति­वि­रो­धा­त् प­र्या­या­र्थ­त­स् तयोर् भे­द­स्या­पि प्रतीतेः । स­र्व­था­भे­दे तयोर् भेद इव गु­ण­गु­णि­भा­वा­नु­प­प­त्तेः गु­ण­स्वा­त्म­व­त्कु­ट­प­ट­व­च् च । तत्र द्र­व्या­र्थि­क­प्रा­धा­न्या­द् द्र­व्य­स्व­रू­पा­द् अ­भि­न्न­त्वा­द् रूपस्य चा­क्षु­ष­त्वे द्रव्यस्य चाक्षुष- ०५त्वसिद्धिः स्पृश्याद् अ­भि­न्न­स्य स्प­र्श­स्या­भा­वा­त् तत्र तस्य स्प­र्श­न­त्व­सि­द्धि­र् इति चेत् प­र्या­या­र्थि­क­प्रा­धा­न्या­च् च द्रव्या- द् भेदे पि रू­प­स्ये­व द्र­व्य­स्या­पि चा­क्षु­ष­त्वो­प­ग­मा­न् न त­स्या­चा­क्षु­ष­त्वं­, नाप्य् अ­स्प­र्श­न­त्वं स्प­र्श­स्ये­व त­द्द्र­व्य­स्य स्पर्श- न­त्व­प्र­ती­तेः । न च दर्शनं स्पर्शनं च द्रव्यम् इति द्वीं­द्रि­य­ग्रा­ह्यं द्रव्यम् उ­प­ग­म्य­ते तस्य घ्रा­ण­र­स­न­श्रो­त्र­म­नो- ग्रा­ह्य­त्वे­ना­पि प्रसिद्धेः । रू­पा­दि­र­हि­त­स्य द्र­व्य­स्यै­व द्र­व्य­र­हि­ता­नां रू­पा­दी­नां प्र­त्य­क्षा­द्य­वि­ष­य­त्वा­द् अ­स­र्व­प­र्या- याणां द्रव्याणां म­ति­श्रु­त­यो­र् वि­ष­य­त्व­व्य­व­स्था­प­ना­त् । इदम् एव हि प्र­त्य­क्ष­स्य प्र­त्य­क्ष­त्वं यद् अ­ना­त्म­न्य् अ­वि­वे­के­न १०बुद्धौ स्व­रू­प­स्य स­म­र्प­णं । इमे पुना रू­पा­द­यो द्र­व्य­र­हि­ता ए­वा­मू­ल्य­दा­न­क्र­यि­णः स्वरूपं च नो­प­द­र्श- यंति प्र­त्य­क्ष­तां च स्वी­क­र्तु­म् इ­च्छं­ती­ति स्फुटम् अ­भि­धी­य­तां । एतेन श्रु­त­ज्ञा­ने प्य् अ­प्र­ति­भा­स­मा­नाः श्रु­त­ज्ञा­न­प- रि­च्छे­द्य­त्वं स्वी­क­र्तु­म् इ­च्छं­त­स् त ए­वा­मू­ल्य­दा­न­क्र­यि­णः प्र­ति­पा­दि­ता­स् त­दा­हि­त­द्र­व्य­त् । ततः प्र­ती­ति­सि­द्ध­म् अव- यविनः चा­क्षु­ष­त्वं स्प­र्श­न­त्वा­दि स­मु­प­ल­क्ष­य­ति बा­ध­का­भा­वा­त् ॥ किं पुनर् द्रव्यस्य ल­क्ष­ण­म् इत्य् आ­ह­;­ — १५स­द्द्र­व्य­ल­क्ष­ण­म् ॥ २९ ॥ अथ वि­शे­ष­तः स­द्द्र­व्य­स्य लक्षणं सा­मा­न्य­तो वा ? यदि वि­शे­ष­त­स् तदा प­र्या­या­णां द्र­व्य­त्व­प्र­सं­गा­द् अति- व्याप्तिर् नाम ल­क्ष­ण­दो­षः­, अ­व्या­प्ति­श् च त्रि­का­ला­नु­या­यि­नि द्रव्ये स­द्वि­शे­षा­भा­वा­त् व­र्त­मा­न­द्र­व्य एव तद्भा- वात् । यदि पुनः सा­मा­न्य­त­स् त­द्द्र­व्य­स्य लक्षणं शुद्धम् एव द्रव्यं स्याद् इति सै­वा­व्या­प्ति­र् अ­शु­द्ध­द्र­व्ये त­द­भा­वा- द् इति वदंतं प्र­त्यु­च्य­ते­;­ — २०स­द्द्र­व्य­ल­क्ष­णं शुद्धम् अशुद्धं स­वि­शे­ष­णं । प्रोक्तं सा­मा­न्य­तो यस्मात् ततो द्रव्यं य­थो­दि­तं ॥  ॥ न हि वि­शे­ष­तः स­द्द्र­व्य­ल­क्ष­णं यतो त्रा­ति­व्या­प्त्य­व्या­प्ती स्यातां सा­मा­न्य­त­स् तस्य त­ल्ल­क्ष­ण­त्वा­त् । न चैवं शु­द्ध­द्र­व्य­म् एव स­ल्ल­क्ष­णं स्याद् अ­शु­द्ध­द्र­व्य­स्या­पि ल­क्ष­ण­त्वो­प­प­त्तेः । ततो ना­व्या­प्ति­र् ल­क्ष­ण­स्य । यथैव हि देश- कालैर् अ­वि­च्छि­न्नं सर्वत्र सर्वदा सर्वथा वस्तुनि सत्सद् इति प्र­त्य­या­भि­धा­न­व्य­व­हा­र­नि­बं­ध­नं स­त्ता­सा­मा­न्यं शु­द्ध­द्र­व्य­ल­क्ष­ण­म् अ­बा­ध­म् अ­नु­भू­य­मा­न­म् आ­बा­ल­प्र­सि­द्धं तथा स­र्व­द्र­व्य­वि­शे­षे­षु द्रव्यं द्रव्यम् इत्य् अ­नु­भू­त­बु­द्ध्या­भि­धा­न- २५नि­बं­ध­न­द्र­व्यो­पा­धि सद् एव द्र­व्य­त्व­म् अ­शु­द्ध­द्र­व्य­स­वि­शे­ष­ण­स्य स­त्त्व­स्या­शु­द्ध­त्वा­त् । एवं जी­व­पु­द्ग­ल­ध­र्मा­ध­र्मा- का­श­का­ल­द्र­व्यं प्र­त्ये­त­व्यं । क्र­म­यौ­ग­प­द्य­वृ­त्ति स्व­प­र्या­य­व्या­पि जी­व­त्व­वि­शे­ष­ण­स्य सत्त्वस्य जी­व­द्र­व्य­त्वा­त् ता- दृक् पु­द्ग­ल­त्व­वि­शि­ष्ट­स्य पु­द्ग­ल­द्र­व्य­त्वा­त् क्र­मा­क्र­म­भा­वि­ध­र्म­प­र्या­य­व्या­पि­ध­र्म­त्व­वि­शे­ष­ण­स्य ध­र्म­द्र­व्य­त्वा­त्­, त­था­वि­धा­ध­र्म­त्वो­प­हि­त­स्या­ध­र्म­द्र­व्य­त्वा­त्­, ता­दृ­शा­का­श­त्वो­पा­धे­र् आ­का­श­द्र­व्य­त्वा­त्­, क्र­मा­क्र­म­भा­वि­प­र्या­य­व्या- पि­का­ल­त्व­वि­शि­ष्ट­स्य का­ल­द्र­व्य­त्वा­त् ॥ ३०नन्व् अस्तु स­द्द्र­व्य­स्य लक्षणं तत्तु नित्यम् एव, तद् ए­वे­द­म् इति प्र­त्य­भि­ज्ञा­ना­त् । त­द­नि­त्य­त्वे ऽ­घ­ट­ना­त् सर्वदा बा­ध­क­र­हि­त­त्वा­द् इति क­श्चि­त्­, प्र­ति­क्ष­ण­म् उ­त्पा­द­व्य­या­त्म­क­त्वा­न् न­श्व­र­म् एव त­द्वि­च्छे­द­प्र­त्य­य­स्या­भ्रां­त­स्या­न्य­था­नु­प- त्तेर् इत्य् अपरः । तं प्र­त्या­ह­;­ —४३४उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सत् ॥ ३० ॥ स्व­जा­त्य­प­रि­त्या­गे­न भा­वां­त­रा­व् आप्तिर् उ­त्पा­दः­, तथा पू­र्व­भा­व­वि­ग­मो व्ययः, ध्रुवेः स्थै­र्य­क­र्म­णो ध्रु­व­ती­ति ध्रुवस् तस्य भावः कर्म वा ध्रौव्यं तैर् युक्तं सद् इति बो­द्ध­व्य­म् ॥ त­त्रो­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सद् इति सू­च­ना­त् । गु­ण­स­त्त्वं भवेन् नैव द्र­व्य­ल­क्ष­ण­म् अंजसा ॥  ॥ ०५न हि गु­ण­भू­तं सत्त्वम् उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्त­म् उ­प­प­द्य­ते तस्य क­ल्पि­त­त्वा­त्­, नांजसा द्रव्यस्य लक्षणं व­स्तु­भू­त­स्यै­व स­त्त्व­स्यो­त्पा­दा­दि­यु­क्त­त्वो­प­प­त्तेः भे­द­ज्ञा­ना­द् उ­त्पा­द­व्य­य­ध्रौ­व्य­सि­द्धि­व­द­भे­द­ज्ञा­ना­द् द्रौ­व्य­सि­द्धे­र् अप्रति- बं­ध­त्वा­त् । ननु च ध्रौ­व्य­यु­क्तं स­द्द्र­व्य­स्य लक्षणं उ­त्पा­द­व्य­य­यु­क्तं सत् प­र्या­य­स्य ल­क्ष­ण­म् इति व्यक्तं वक्त- व्यम् अ­वि­रो­धा­त् । नैवं व­क्त­व्यं­, सतः ए­क­त्वा­द् एका सत्तेति व­च­ना­त् तद् एवैकं द्रव्यम् अ­नं­त­प­र्या­य­म् इत्य् उच्यते न पुनर् द्विविधा द्र­व्य­स­त्ता प­र्या­य­स­त्ता चेति । ततो न्यस्य म­हा­सा­मा­न्य­स्यै­क­स्य त­द्व्या­पि­नो द्रव्यस्य प्र­सं­गा­त् । १०तद् अपि यद्य् अ­स­द्रू­पं तदा न द्रव्यं स्व­र­वि­षा­ण­व­त् । सद्रूपं चेत्, सैवैका सत्तेति सिद्धं स­ल्ल­क्ष­णं द्रव्यम् एव प­र्या­य­स्य प­र्या­यां­त­र­रू­पे­ण स­द्रू­प­त्व­प्र­ती­तेः । तत एव स­ल्ल­क्ष­ण­म् एव द्रव्यं शुद्धम् इत्य् अ­व­धा­र्य­ते­, त­स्या­स­द्रू- प­त्वा­भा­वा­त् प्रा­ग­भा­वा­दे­र् अपि भा­वां­त­र­स्व­भा­व­स्यै­व स­द­स­त्त्व­सि­द्धेः । स­त्प्र­त्य­या­वि­शे­षा­द् वि­शे­ष­लिं­गा­भा­वा­द् एका सत्तेति परैर् अप्य् अ­भि­धा­ना­त् के­व­ल­ध्रौ­व्य­यु­क्त­म् एव सद् इत्य् ए­कां­त­व्य­व­च्छे­द­ना­र्थ­म् उ­त्पा­द­व्य­य­यु­क्त­म् इत्य् उ­च्य­ते­, तस्या- नं­त­प­र्या­या­त्म­क­त्वा­त् प­र्या­या­णां चो­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्त­त्वा­त् । न नित्यं सद् एकम् अस्त्य् अ­नु­स्यू­ता­का­रं त­स्या­स­द्रू- १५प­व्या­वृ­त्त्या क­ल्पि­त­त्वा­त् स्व­ल­क्ष­ण­स्यै­वो­त्पा­द­व्य­य­व­तः सत्त्वाद् इत्य् ए­कां­त­व्य­व­च्छि­त्त­ये ध्रौ­व्य­यु­क्त­म् इत्य् अ­भि­भा­ष- णात् । स्यान् मतं; यद्य् उ­त्पा­दा­दी­नि परैर् उ­त्पा­दा­दि­भि­र् विना संति तदा द्रव्यम् अपि तैर् विनैव सद् अस्त्व् इति व्यर्थं त­द्यु­क्त­व­च­नं­, अथ परैर् उ­त्पा­दा­दि­भि­र् योगात् त­दा­न­व­स्था स्यात् प्र­त्ये­क­म् उ­त्पा­दा­दी­ना­म् अ­प­रो­त्पा­दा­दि­त्र­य­यो­गा­त् त- दु­त्पा­दा­दी­ना­म् अपि प्र­त्ये­क­म् अ­प­रो­त्पा­दा­दि­त्र­य­यो­ग­तः स­त्त्व­सि­द्धेः । सु­दू­र­म् अपि ग­त्वो­त्पा­दा­दी­नां स्वतः सत्त्वे सतो पि स्वत एव सत्त्वं भवेद् उ­त्पा­दा­दी­नां सतो न­र्थां­त­र­त्वे ल­क्ष्य­ल­क्ष­ण­भा­व­वि­रो­ध­स् त­द्वि­शे­षा­भा­वा­द् इति । २०तद् ए­त­त्प्र­ज्ञा­क­रे­णो­क्तं त­स्या­प्र­ज्ञा­वि­जृं­भि­त­म् इत्य् अयं द­र्श­य­ति­;­ — य­थो­त्पा­दा­द­यः संतः प­रो­त्पा­दा­दि­भि­र् विना । तथा वस्तु न चेत् के­ना­न­व­स्था­दि नि­वा­र्य­ते ॥  ॥ इत्य् असत् सर्वथा तेषां वस्तुनो स­द­सि­द्धि­तः । ल­क्ष्य­ल­क्ष­ण­भा­वः स्यात् स­र्व­थै­क्या­न­भी­ष्टि­तः ॥  ॥ उ­त्पा­द­व्य­य­ध्रौ­व्यै­क्यै­र् युक्तं स­त्स­मा­हि­तं । ता­दा­त्म्ये­न स्थापितं सद् इति युजेः स­मा­ध्य­र्थ­स्य व्या­ख्या­ना­न् न तेषां सतो र्थां­त­र­त्व­म् उच्यते येन तत्पक्ष- २५भावी दोषो नवस्था त­द्यो­ग­वै­य­र्थ्य­ल­क्ष­णः स्यात् । न चा­र्थां­त­र­त्व­म् एव यतो ल­क्ष्य­ल­क्ष­ण­भा­व­वि­रो­धः कथंचि- द् भे­दो­प­ग­मा­द्यु­जे­र् यो­गा­र्थ­स्या­पि व्या­ख्या­ना­त् ॥ किं पुनः सतो रूपं नित्यं ? यद् ध्रौ­व्य­यु­क्तं स्यात्, किं वानित्यं ? यद् उ­त्पा­द­व्य­य­यु­क्तं भवेद् इत्य् उ­प­द­र्श- यन्न् आ­ह­;­ — त­द्भा­वा­व्य­यं नित्यं ॥ ३१ ॥ ३०सा­म­र्थ्या­ल् लभ्यते द्वितीयं सूत्रं ऽ­अ­त­द्भा­वे­न स­व्य­य­म् अ­नि­त्यं­ऽ इति भावस् त­द्भा­व­स् तत्त्वम् एकत्वं तद् एवम् इति प्र­त्य­भि­ज्ञा­न­स­म­धि­ग­म्यं तद् इत्य् उ­प­ग­मा­त् । तेन क­दा­चि­द् व्य­या­स­त्त्वा­द् अव्ययं नित्यं सा­म­र्थ्या­द् अ­नु­त्पा­द­म् इति गम्यते व्य­य­नि­वृ­त्ता­व् उ­त्पा­द­नि त्ति­सि­द्धे­र् उ­त्त­रा­का­रो­त्पा­द­स्य पू­र्वा­का­र­व्य­ये­न व्या­प्त­त्वा­त् त­न्नि­वृ­त्तौ नि­वृ­त्ति­सि­द्धेः । अ­त­द्भा­वो न्यत्वं पू­र्व­स्मा­द् अन्यद् इदम् इत्य् अ­न्व­य­प्र­त्य­या­द् अ­व­से­यं । त­त्त्व­ध्रौ­व्य­म् अ­नि­त्य­म् उ­त्पा­द­व्य­य­यो­गा­त् तदुक्तं नित्यं तद् ए­वे­द­म् इति प्र­ती­ते­न नित्यम् अ­न्य­प्र­ति­प­त्ति­सि­द्धे­र् इति तद् एव युक्तम् ए­त­त्सू­त्र­द्वि­त­य­म् इत्य् उ­प­द­र्श­य­ति­;­ —४३५त­द्भा­वे­ना­व्य­यं नित्यं तथा प्र­त्य­व­म­र्श­तः । तद्ध्रौव्यं वस्तुनो रूपं युक्तम् अ­र्थ­क्रि­या­क्रि­यः ॥  ॥ सा­म­र्थ्या­त् सव्ययं रूपम् उ­त्पा­द­व्य­य­सं­ज्ञ­कं । सू­त्रे­स्मि­न् सूचितं त­स्या­पा­ये व­स्तु­त्व­हा­नि­तः ॥  ॥ न ह्य् ए­कां­त­तो नित्यं सन् नाम तस्य क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­रो­धा­त् । नाप्य् अ­नि­त्य­म् एव तत एव । न चा­र्थ­क्रि­या­र­हि­तं वस्तु सत् स्व­र­शृं­ग­व­त्­, अ­र्थ­क्रि­या­का­रि­ण एव वस्तुनः स­त्त्वो­प­प­त्तेः । ततस् स­न्नि­त्य­म् अ- ०५नित्यं च युक्तं सू­चि­त­म् अ­वि­रु­द्ध­त्वा­त् ॥ कुतस् त­द­वि­रु­द्ध­म् इत्य् आ­ह­;­ — अ­र्पि­ता­न­र्पि­त­सि­द्धेः ॥ ३२ ॥ त­द्भा­वे­ना­व्य­यं नित्यम् अ­त­द्भा­वे­न स­व्य­य­म् अ­नि­त्य­म् इति साध्यं । ततः — नित्यं रूपं वि­रु­ध्ये­त ने­त­रे­णै­क­व­स्तु­नि । अ­र्पि­ते­त्या­दि­सू­त्रे­ण प्राहैवं न­य­भे­द­व­त् ॥  ॥ १०कुतः पुनः सतो नित्यम् अनित्यं च रूपम् अर्पितं चेत्य् आ­ह­;­ — द्र­व्या­र्था­द् अर्पितं रूपं प­र्या­या­र्था­द् अ­न­र्पि­तं । नित्यं वाच्यम् अनित्यं तु वि­प­र्या­सा­त् प्र­सि­द्ध्य­ति ॥  ॥ द्र­व्या­र्था­द् आदिष्टं रूपं प­र्या­या­र्था­द् अ­ना­दि­ष्टं यथा नित्यं, तथा प­र्या­या­र्था­द् आदिष्टं द्र­व्या­र्था­द् अ­ना­दि­ष्ट­म् अनि- त्यम् इति सिद्ध्यत्य् एव । ततस् तद् एकत्र स­दा­त्म­नि न विरुद्धं । यद् एव रूपं नित्यं त­दे­वा­नि­त्य­म् इति वचने वि­रो­ध­सि­द्धेः वि­क­ला­दे­शा­य­त्त­न­य­नि­रू­प­णा­यां सर्वथा वि­रो­ध­स्या­न­व­ता­रा­त् ॥ नन्व् एवम् उ­भ­य­दो­षा­द्य­नु­षं­गः १५स्याद् इत्य् आ­रे­का­या­म् इदम् आ­ह­;­ — प्र­मा­णा­र्प­ण­त­स् तत् स्याद् वस्तु जा­त्यं­त­रं ततः । तत्र नो­भ­य­दो­षा­दि­प्र­सं­गो नु­भ­वा­स्प­दे ॥  ॥ न हि स­क­ला­दे­शे प्र­मा­णा­य­त्ते प्र­ति­भा­स­न­म् उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं त­दु­भ­य­दो­षा­भ्यां स्पृ­श्य­ते­, तस्य नि­त्या­नि­त्यै­कां­ता­भ्यां जा­त्यं­त­र­त्वा­त् । तत एव ना­न­व­स्था­वै­य­धि­क­र­ण्यं सं­क­र­व्य­ति­क­रौ वा संशयो वा यतो प्र­ति­प­त्ते­र् अ­भा­व­स् त­स्या­पा­द्य­ते चि­त्र­सं­वे­द­न­व­द­नु­भ­वा­स्प­दे वस्तुनि त­द­न­व­ता­रा­त् । तदित्थं प­रा­प­र­द्र­व्य­स्य २०स­ल्ल­क्ष­ण­स्य प्र­सि­द्धे­र् न चा­क्षु­ष­म् अ­व­य­वि­द्र­व्यं पुद्गलं स्कं­ध­सं­ज्ञ­कं प्र­ति­क्षे­प्तुं शक्यं, स­र्व­प्र­ति­क्षे­प­प्र­सं­गा­त् ॥ कुतः पुनः पु­द्ग­ला­नां ना­ना­द्र­व्या­णां संबंधो यतः स्कंध एको व­ति­ष्ठ­त इत्य् आ­रे­का­या­म् इदम् आ­ह­;­ — स्नि­ग्ध­रू­क्ष­त्वा­द् बंधः ॥ ३३ ॥ स्ने­ह­गु­ण­यो­गा­त् स्निग्धाः रू­क्ष­गु­ण­यो­गा­द् रूक्षास् त­द्भा­वा­त् पु­द्ग­ला­नां बंधः स्यात् । न रूक्षो नाम गुणो स्ति, स्ने­हा­भा­वे रू­क्ष­व्य­व­हा­र­सि­द्धे­र् इति चेन् न; रू­क्षा­भा­वे स्ने­ह­व्य­व­हा­र­प्र­सं­गा­त् स्ने­ह­स्या­प्य् अ­भा­वो­प­प­त्तेः­, शी­ता­भा­वे २५चो­ष्ण­व्य­व­हा­र­प्र­स­क्ते­र् उ­ष्ण­गु­णा­भा­वा­नु­षं­गा­त् । स्प­र्श­नें­द्रि­य­ज्ञा­ने शी­त­व­दु­ष्ण­गु­ण­स्य प्र­ति­भा­स­ना­द् उष्णो गुण- स्प­र्श­वि­शे­षो नु­ष्णा­शी­त­पा­क­जे­त­र­स्प­र्श­व­द् इति चेत्, तर्हि स्ने­ह­स्प­र्श­न­क­र­ण­ज्ञा­ने रूक्षस्य ल­घु­गु­रु­स्प­र्श­वि­शे­ष- व­द­व­भा­स­ना­त् कथं रूक्षो गुणो न स्यात् ? तस्य बा­ध­का­भा­वा­द् अ­प्र­ति­क्षे­पा­र्ह­त्वा­च् च­तु­र्विं­श­ति­र् एव गुणा इति नि­य­म­स्या­घ­ट­ना­त् । तथा स­ति­;­ — स्कंधो बंधात् स चास्त्य् एषां स्नि­ग्ध­रू­क्ष­त्व­यो­ग­तः । पु­द्ग­ला­ना­म् इति ध्वस्ता सूत्रे स्मिंस् त­द­भा­व­ता ॥  ॥ ३०स्निग्धाः स्निग्धैस् तथा रूक्षा रूक्षैः स्निग्धाश् च पुद्गलाः । बंधं य­था­स­ते स्कं­ध­सि­द्धे­र् बा­ध­क­हा­नि­तः ॥  ॥ नै­क­दे­शे­न कार्त्स्न्येन बं­ध­स्या­घ­ट­ना­त् ततः । का­र्य­का­र­ण­मा­ध्य­स्थ्य­क्ष­ण­व­त्त­द्वि­भा­व­ना­त् ॥  ॥ य­थै­क­का­र्य­का­र­ण­क्ष­णा­भ्यां त­न्म­ध्य­स्यै­क­दे­शे­न संबंधे सा­व­य­व­त्व­म् अ­न­व­स्था च त­दे­क­दे­शा­प्य् ए­क­दे­शां­त­रे­ण सं­बं­धा­त् । कार्त्स्न्येन संबंधे पुनर् ए­क­क्ष­ण­मा­त्र­सं­ता­न­प्र­सं­गः का­र्य­का­र­ण­भा­वा­भा­व­श् च स­र्व­थै­क­स्मिं­स् त­द्वि­रो­धा­त् । ४३६किं तर्हि? संबंध एवेति कथ्यते । तथा प­र­मा­णू­ना­म् अपि यु­ग­प­त् प­र­स्प­र­म् ए­क­त्व­प­रि­णा­म­हे­तु­र् बंधो नै­क­दे­शे­न स­र्वा­त्म­ना वा सा­व­य­व­त्वा­न­व­स्था­प्र­सं­गा­द् ए­क­प­र­मा­णु­मा­त्र­पिं­ड­प्र­सं­गा­च् च । किं तर्हि ? पिंड एव स्नि­ग्ध­रू­क्ष­त्व- वि­शे­षा­य­त्त­त्वा­त् तस्य तथा द­र्श­ना­त् स­क्तु­तो­या­दि­व­त् ॥ पू­र्वा­प­र­वि­दां बंधस् त­था­भा­वा­त् परो भवेत् । ना­ना­णु­भा­व­तः सां­शा­द­णो­र् बंधो ऽपरो स्ति किम् ॥  ॥ ०५नि­रं­श­त्वं न चाणूनां मध्यं प्राप्तस्य नावतः । तथा ते सं­वि­दो­र् मध्यं प्राप्तायाः संविदः स्फुटम् ॥  ॥ सं­वि­द­द्वै­त­त­त्त्व­स्या­सि­द्धौ बंधो न केवलं । स स्यात् किंतु स्व­सं­ता­ना­द्य­भा­वा­त् स­र्व­शू­न्य­ता ॥  ॥ त­त्सं­वि­न्मा­त्र­सं­सि­द्धौ सं­ता­न­स् ते प्र­सि­द्ध्य­ति । त­द्व­द्बं­धः स्थितो र्थानां प­रि­णा­मो वि­शे­ष­तः ॥  ॥ शू­न्य­वा­दि­ना­पि सं­वि­न्मा­त्र­म् उ­प­गं­त­व्यं तस्य चावश्यं का­र­ण­म् अन्यथा नि­त्य­त्व­प्र­सं­गा­त् कार्यम् अ­भ्यु­प­गं­त­व्य- म् अन्यथा त­द­व­स्तु­त्वा­प­त्ते­र् इति त­त्सं­ता­न­सि­द्धिः । तत्सिद्धौ च का­र्य­का­र­ण­सं­वि­दो­र् मध्यम् अ­ध्या­सी­ना­याः संवि- १०दस् त­त्सं­बं­धे पि सां­श­त्वा­भा­व­व­त्प­र­मा­णू­नां मध्यम् अ­धि­ष्ठि­तो पि प­र­मा­णो­र् अ­नं­श­त्व­सि­द्धे­स् त­त्स­र्व­स­मु­दा­य­वि­शे­षो प्य् अ- ने­क­प­रि­णा­मो बंधः प्र­सि­द्ध्य­त्य् एव । स च स­र्व­प­र­मा­णू­ना­म् अ­वि­शे­षे­ण प्रसक्त इत्य् अ­नि­र्गु­णा­नां बं­ध­प्र­ति­षे- धार्थम् आ­ह­;­ — न ज­घ­न्य­गु­णा­ना­म् ॥ ३४ ॥ ज­घ­न्य­म् इव जघन्यं नि­कृ­ष्ट­म् इति शा­खा­दि­त्वा­दे­र् दे­हां­ग­त्वा­द् वा ज­घ­न­श­ब्द­सि­द्धिः जघने भवो जघन्यो १५निकृष्टः जघन्य इव जघन्यो त्यं­ता­प्र­कृ­ष्ट इति । गु­ण­श­ब्द­स्या­ने­का­र्थ­त्वे वि­व­क्षा­व­शा­द् भा­ग­ग्र­ह­णं द्वि­गु­णा­व- यवा इति यथा द्विभागा इत्य् अ­र्थ­प्र­ति­प­त्ते­र् जघन्यो गुणो येषां ते ज­घ­न्य­गु­णाः प­र­मा­ण­वः सू­क्ष्म­त्वा­द् वा तेषां न बंध इत्य् अ­भि­सं­बं­धः । ते­नै­क­गु­ण­स्य स्नि­ग्ध­रू­क्ष­स्य वा परेण स्निग्धेन रूक्षेण चै­क­गु­णे­न द्वि­त्रि­सं­ख्ये­या- सं­ख्ये­या­नं­त­गु­णे­न वा नास्ति बंधस् तथा द्व्या­दि­भि­र् द्व्या­दि­गु­णै­र् ए­क­गु­णै­श् चेति सूत्रितं भवति । ननु च जघन्य- गुणाः प­र­मा­ण­वः केचित् संतीति कुतो निश्चयः स्नि­ग्ध­रू­क्ष­गु­ण­यो­र् अ­प­क­र्षा­ति­श­य­द­र्श­ना­त् प­र­मा­प­क­र्ष­स्य २०सिद्धेर् ज­घ­न्य­गु­ण­सि­द्धिः । उ­ष्ट्री­क्षी­रा­द् धि म­हि­षी­क्षी­र­स्या­प­कृ­ष्टः स्ने­ह­गु­णः प्र­ती­य­ते ततो गो­क्षी­र­स्य ततो प्य् अजा- क्षीरस्य ततो पि तो­य­स्ये­ति । तथा रू­क्ष­गु­णो पि श­र्क­रा­तः क­णि­का­ना­म् अ­प­कृ­ष्टः प्र­ती­य­ते ततो पि पांशूना- म् इति । स्नि­ग्ध­रू­क्ष­गु­णः क्वचिद् अ­त्यं­त­म् अ­प­क­र्ष­मे­ति प्र­कृ­ष्य­मा­णा­प­क­र्ष­त्वा­दा नभसः प­रि­मा­णे प­रि­मा­ण­व­द् इ- त्य् अ­नु­मा­ना­ज् ज­घ­न्य­गु­ण­सि­द्धिः । ए­ते­नो­त्कृ­ष्ट­गु­ण­सि­द्धि­र् व्या­ख्या­ता­, प्र­क­र्षा­ति­श­य­द­र्श­ना­त् क्वचित् प­र­म­प्र­क­र्ष­सि­द्धेः । ननु च क­दा­चि­द् अबंधः प­र­मा­णू­नां सर्वदा स्कं­धा­त्म­त­यै­व पु­द्ग­ला­ना­म् अ­व­स्थि­तेः । बुद्ध्या प­र­मा­णु­क­ल्प­नो­प­प- २५त्तेर् अ­वि­भा­ग­प­रि­च्छे­द­व­द् इति कश्चित् तं प्र­त्या­ह­;­ — न ज­घ­न्य­गु­णा­नां स्याद् बंध इत्य् उ­प­दे­श­तः । पु­द्ग­ला­ना­म् अ­बं­ध­स्य प्र­सि­द्धे­र् अपि संग्रहः ॥  ॥ स्कं­धा­ना­म् एव के­षां­चि­द् बा­लु­का­दी­ना­म् अबंधो स्तु न प­र­मा­णू­ना­म् इत्य् अ­यु­क्तं­, प्र­मा­ण­वि­रो­धा­त् । "­पृ­थि­वी सलिलं छाया च­तु­रिं­द्रि­य­वि­ष­य­क­र्म­प­र­मा­णुः ष­ड्वि­घ­भे­दं भणितं पु­द्ग­ल­त­त्त्वं जि­नें­द्रे­णे­"­त्य् आ­ग­मे­न पा­र­मा­र्थि­क­प­र­मा­णु- प्र­का­श­के­न क­ल्पि­त­प­र­मा­णु­वा­द­स्य वि­धा­ना­त् । प­र­मा­र्थ­तो अ­सं­बं­ध­प­र­मा­णु­वा­द­स्य च प­र­मा­णू­त्प­त्ति­सू­त्रे­ण ३०नि­रा­क­र­णा­त् । भेदाद् अणुः कल्प्यते इति क्रि­या­ध्या­हा­रा­न् नोत्पत्तिः प­र­मा­णू­ना­म् इति चेन् न, भे­द­सं­घा­ते­भ्य उ­त्प­द्यं­त इत्य् अत्र स्वयम् उ­त्प­द्यं­त इति क्रियायाः क्रि­यां­त­रा­ध्या­हा­र­नि­वृ­त्त्य­र्थ­म् उ­प­न्या­सा­त् भे­दा­द­णु­र् इति सूत्रस्य नि­य­मा­थ­त्वा­त् पू­र्व­सू­त्रे­णै­व प­र­मा­णू­त्प­त्ते­र् वि­धा­ना­त् । किं च, वि­वा­दा­प­न्नाः स्कं­ध­भे­दाः क्वचित् प्र­क­र्ष­भा­जः प्र­कृ­ष्य­मा­ण­त्वा­त् प­रि­मा­ण­व­द् इत्य् अ­नु­मा­न­बा­धि­त­त्वा­न् न प­र­मा­णू­ना­म् अ­बं­ध­क­ल्प­ना श्रेयसी । ननु च प­र­मा­णू­ना- ४३७म् अ­बं­ध­सा­ध­ने तेषां पुनर् बं­धा­भा­वः सा­क­ल्ये­नै­क­दे­शे­न बं­ध­स्या­घ­ट­ना­द् इति चेन् न, सू­क्ष्म­स्कं­धा­ना­म् अपि बंधाभा- व­प्र­सं­गा­त् । तेषाम् अपि कार्त्स्न्येन बंधे सू­क्ष्मै­क­स्कं­ध­मा­त्र­पिं­ड­प्र­स­क्तेः । ए­क­दे­शे­न संबंधे चै­क­स्कं­ध­दे­श­स्य स्कं­धां­त­र­दे­शे­न बंधो नै­क­दे­शे­न वा भवेत् ? कार्त्स्न्येन चेत् त­दे­क­दे­श­मा­त्र­प्र­स­क्तिः­, ए­क­दे­शे­न चेद् अ­न­व­स्था स्यात् प्र­का­रां­त­रे­ण तद्द्वन्द्वे प­र­मा­णू­ना­म् अपि बंधस् तथैव स्यात् स्नि­ग्ध­रू­क्ष­त्वा­द् बंध इति निः­प्र­ति­द्वं­द्व­स्य बंधस्य ०५सा­ध­ना­त् । ततः सूक्तं न ज­घ­न्य­गु­णा­नां बंध इति । प्र­ति­षे­ध­व­त्पु­द्ग­ला­ना­म् अ­बं­ध­सि­द्धे­र् अपि संग्रह इति । येषां प­र­मा­णू­नां बंधस् तेषां बंध एव स­र्व­दा­, येषां त्व् अ­बं­ध­स् तेषाम् अबंध एवेत्य् एकांतो प्य् अ­ने­ना­पा­स्तः । के­षां­चि­द् अ- बं­धा­ना­म् अपि क­दा­चि­द् बं­ध­द­र्श­ना­द् बं­ध­व­तां वा बं­ध­प्र­ती­ते­र् बा­ध­का­भा­वा­त् प­र­मा­णु­ष्व् अपि त­न्नि­य­मा­नु­प­प­त्तेः ॥ गु­ण­सा­म्ये स­दृ­शा­ना­म् ॥ ३५ ॥ गु­ण­वै­ष­म्ये बं­ध­प्र­ति­प­त्त्य­र्थं स­दृ­श­ग्र­ह­णं । स­दृ­शा­नां स्नि­ग्ध­गु­णा­नां प­र­स्प­रं रू­क्ष­गु­णा­नां वान्योन्यं १०भा­ग­सा­म्ये बंधस्य प्र­ति­षे­धा­त् । नन्व् एवं वि­स­दृ­शा­नां गु­ण­सा­म्ये बं­ध­प्र­ति­षे­धो न स्याद् इति न मं­त­व्यं­, स­दृ­श­ग्र­ह­ण­स्य वि­स­दृ­श­व्य­व­च्छे­दा­र्थ­त्वा­भा­वा­त् स­दृ­शा­ना­म् एवेत्य् अ­व­धा­र­णा­ना­श्र­य­णा­त् । गु­ण­सा­म्ये वेति सू­त्रो­प­दे­शे हि स­दृ­शा­नां गु­ण­वै­ष­म्ये पि बं­ध­प्र­ति­षे­ध­प्र­स­क्तौ त­द्व­त्त­त्सि­द्ध­ये स­दृ­श­ग्र­ह­णं कृतं, तेन स्निग्धरू- क्षजात्या साम्ये पि गु­ण­वै­ष­म्ये बं­ध­सि­द्धिः । कि­म­र्थ­म् इदं सूत्रम् अ­ब्र­वी­द् इत्य् आ­ह­;­ — अ­ज­घ­न्य­गु­णा­नां त­त्प्र­स­क्ता­व् अ­वि­शे­ष­तः । गु­ण­सा­म्ये स­मा­ना­नां न बंध इति चा­ब्र­वी­त् ॥  ॥ १५केषां पुनर् बंधः स्याद् इत्य् आ­ह­;­ — द्व्य­धि­का­दि­गु­णा­नां तु ॥ ३६ ॥ द्व्य­धि­क­श् च­तु­र्गु­णः । कथं ? ए­क­गु­ण­स्य के­न­चि­द् बं­ध­प्र­ति­षे­धा­द् द्वि­गु­ण­स्य बं­ध­सं­भ­वा­त् ततो द्व्य­धि­क­स्य च­तु­र्गु­ण- त्वो­प­प­त्तेः । प्र­का­र­वा­चि­ना­दि­ग्र­ह­णे­न पं­च­गु­णा­दि­प­रि­ग्र­हः­, त्रि­गु­णा­दी­नां बंधे पं­च­गु­णा­दी­नां द्व्य­धि­क­तो- पपत्तेः । एवं च तु­ल्य­जा­ती­या­नां वि­जा­ती­या­नां च द्व्य­धि­का­दि­गु­णा­नां बंधः सिद्धो भवति । तु शब्दस्य २०प्र­ति­षे­धा­नि­वृ­त्त्य­र्थ­त्वा­त् । तथा हि — द्व्य­धि­का­दि­गु­णा­नां तु बंधो स्तीति नि­वे­द­य­त् । स­र्वा­प­वा­द­नि­र्मु­क्त­वि­ष­य­स्या­ह सं­भ­व­म् ॥  ॥ उक्तं च । "­णि­द्ध­स्स णिद्धेण दु­रा­हि­ए­ण लुक्खस्स लुक्खेण दु­रा­हि­ए­ण । णिद्धस्स लुक्खेण उ एइ बंधो ज­ह­ण्ण­व­ज्जे विसमे समे वा ॥ " विषमो ऽ­तु­ल्य­जा­ती­यः समः स­जा­ती­यो न पुनः स­मा­न­भा­ग इति व्या­ख्या­ना­न् न स­म­गु­ण­यो­र् बं­ध­प्र­सि­द्धिः ॥ २५कुतः पुनर् द्वाव् एव गुणाव् अधिकौ स­जा­ती­य­स्य वि­जा­ती­य­स्य वा परेण बं­ध­हे­तु­तां प्र­ति­प­द्ये­ते ना­न्य­थे­त्य् आ­ह­;­ — बंधे धिकौ पा­रि­णा­मि­कौ ॥ ३७ ॥ यस्माद् इति शेषः । प्र­कृ­त­त्वा­द् गु­ण­सं­प्र­त्य­यः । क्व, प्रकृतौ गुणौ द्व्य­धि­का­दि­गु­णा­नां त्व् इत्य् अत्र समासे गु­णी­भू­त­स्या­पि गु­ण­श­ब्द­स्या­नु­व­र्त­न­म् इह सा­म­र्थ्या­त्­, त­द­न्य­स्या­नु­व­र्त­ना­सं­भ­वा­त् । गुणाव् इति वा­भि­सं­बं- धो र्थ­व­शा­द् वि­भ­क्ति­व­च­न­योः प­रि­णा­मा­त् भा­वां­त­रा­पा­द­कौ पा­रि­णा­मि­कौ­, रेणोः क्लि­न्न­गु­ड­व­त् । तथा हि — ३०बं­धे­धि­कौ गुणौ यस्माद् अन्येषां पा­रि­णा­मि­कौ । दृष्टौ स­क्तु­ज­ला­दी­नां ना­न्य­थे­त्य् अत्र यु­क्ति­वा­क् ॥  ॥ तथैव हि रूक्षाणां सक्तूनां स्निग्धा ज­ल­क­णा­स् ततो द्वाभ्यां गु­णा­भ्या­म् अधिकाः पिं­डा­त्म­त­या पा­रि­णा­मि­का दृश्यंते नान्यथा । तथैव प­र­मा­णो­र् द्वि­गु­ण­स्य च­तु­र्गु­णः प­र­मा­णुः प­रि­णा­म­कः स्याद् अन्यथा द्वयोः प­र­मा­ण्वो- ४३८र् अ­न्यो­न्य­म् अ­वि­वि­क्त­रू­प­द्व्य­णु­क­स्कं­ध­प­रि­णा­मा­यो­गा­त् सं­यो­ग­मा­त्र­प्र­स­क्तेः प­र­स्प­र­वि­वे­क­प्र­स­क्ते­स् त­द­न­न्व­य­व­त्त्वं । न च वि­भा­ग­सं­यो­गा­भ्या­म् अ­न्य­प­रि­णा­मः प्रा­प्ति­रू­पो न सं­भ­व­ती­ति युक्तं वक्तुं, तृ­ती­य­स्या­व­स्था­वि­शे­ष­स्य स्कं­धै­क­त्व­प्र­त्य­य­हे­तोः स­द्भा­वा­त् । शु­क्ल­पी­त­द्र­व्य­योः प­रि­णा­मे यु­क्त­पी­त­व­र्ण­प­रि­णा­म­व­त् क्लि­न्न­गु­डा­नु­प्र­वे­शे रे­ण्वा­दी­नां म­धु­र­स­प­रि­णा­म­व­द् वा । नन्व् अत्रापि द्वाव् एव गु­णा­ब­धि­कौ पा­रि­णा­मि­का­व् इति कुतः प्र­ति­प­त्तिः ? ०५सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णा­द् आ­ग­मा­द् वि­शे­ष­त­स् त­त्प्र­ति­प­त्तिः । एवं ह्य् उ­क्त­मा­र्षे व­र्ग­णा­यां बं­ध­वि­धा­ने नो आ- ग­म­द्र­व्य­बं­ध­वि­क­ल्पो सा­दि­वै­स्र­सि­क­बं­ध­नि­र्दे­शे प्रोक्तः । वि­ष­म­स्नि­ग्ध­ता­यां वि­ष­म­रू­क्ष­ता­यां च बंधः समस्नि- ग्धतायां स­म­रू­क्ष­ता­यां वा भेद इति । त­द­नु­सा­रे­ण सू­त्र­का­रै­र् बं­ध­व्य­प­स्था­प­ना­त्­, प­र­मा­ग­म­सि­द्धो बं­ध­वि­शे- ष­हे­तु­द्व्य­धि­का­दि­गु­ण­त्वं । द्वयोर् एव बा­धि­क­यो­र् गुणयोः पा­रि­णा­मि­क­त्वं । सा­मा­न्ये­न तु पु­द्ग­ला­नां बं­ध­हे­तुः कश्चिद् अस्ति का­र्त्स्न्यै­क­दे­श­तो बं­धा­सं­भ­वे पि बं­ध­वि­नि­श्च­या­त् तत्र बा­ध­का­भा­वा­द् इति पु­द्ग­ल­स्कं­ध­द्र­व्य­सि­द्धिः­, १०तस्यैव रू­पा­दि­भिः स्वभावैः प­रि­ण­त­स्य च­क्षु­रा­दि­क­र­ण­ग्रा­ह्य­ता­म् आ­प­न्न­स्य र­त्या­दि­व्य­व­हा­र­गो­च­र­त­या व्यव- स्थितेः । न हि तथा प­रि­ण­तं तद् भवत्य् अ­ति­प्र­सं­गा­त्­, नापि तद् एव प­रि­णा­म­मा­त्र­प्र­सं­गा­त् । न च परिणा- मि­नो­स­त्त्वे प­रि­णा­मः सं­भ­व­ति स्व­र­वि­षा­ण­स्य तै­क्ष्णा­दि­व­त् । नापि प­रि­णा­मा­भा­वे प­रि­णा­मि भवति स्व­र­वि­षा­ण­व­द् इति प­रि­णा­म­प­रि­णा­मि­नो­र् अ­न्यो­न्या­वि­ना­भा­वि­त्वा­द् अ­न्य­त­रा­पा­ये प्य् उ­भ­या­स­त्त्व­प्र­स­क्तिः । ततो नि­त्य­ता­प­रि­णा­मि द्रव्यम् उ­प­गं­त­व्यं त­त्प­रि­णा­म­व­त् ॥ १५गु­ण­प­र्य­य­व­द्द्र­व्य­म् ॥ ३८ ॥ गुणाः व­क्ष्य­मा­ण­ल­क्ष­णाः प­र्या­या­श् च त­त्सा­मा­न्या­पे­क्ष­या नि­त्य­यो­गे भतुः । द्रवति द्रोष्यत्य् अ­दु­द्रु­व­त्तां- स्तान् प­र्या­या­न् इति द्रव्यम् इत्य् अपि न वि­रु­ध्य­ते । वि­शे­षा­पे­क्ष­या प­र्या­या­णां नि­त्य­यो­गा­भा­वा­त् का­दा­चि­त्क- त्वसिद्धेः ॥ कि­म­र्थ­म् इदं पुनर् द्र­व्य­ल­क्ष­णं ब्र­वी­ती­त्य् आ­रे­का­या­म् आ­ह­;­ — गु­ण­प­र्य­य­व­द्द्र­व्य­म् इत्य् आह व्य­व­हा­र­तः । स­त्प­र्या­य­स्य ध­र्मा­दे­र् द्र­व्य­त्व­प्र­ति­प­त्त­ये ॥  ॥ २०सतो हि म­हा­द्र­व्य­स्य पर्यायो ध­र्मा­स्ति­का­या­दि­र् व्य­व­हा­र­न­या­र्प­णा­यां द्र­व्य­त्व­म् अपि स्वी­क­रो­त्य् एव, तस्य चा­धा­र­सा­धा­र­ण­ल­क्ष­णं गु­ण­प­र्या­य­व­त्त्व­म् इति प्र­ति­प­त्त­व्यं­, न पुनः क्रि­या­व­त्त्वं त­स्या­व्या­प­क­त्वा­न् नि­ष्क्रि­ये­ष्व् आ- का­शा­दि­ष्व् अ­भा­वा­त् । स­म­वा­यि­का­र­ण­त्व­म् अपि न द्र­व्य­ल­क्ष­णं युक्तं, गु­ण­क­र्म­णो­र् अपि द्र­व्य­त्व­प्र­सं­गा­त् तयोर् गुण- त्व­र्म­त्व­स­म­वा­यि­का­र­ण­त्व­सि­द्धेः । तयोस् त­त्स­म­वा­यि­त्व­म् एव त­त्का­र­ण­त्वं गु­ण­त्व­क­र्म­त्व­सा­मा­न्य­यो­र् अकार्य- त्वाद् इति चेन् न, स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य सा­मा­न्य­स्य क­थं­चि­त् का­र्य­त्व­सा­ध­ना­त् । क­थं­चि­त् त­द­नि­त्य­त्व­म् अपि २५ना­नि­ष्टं­, प्र­त्य­भि­ज्ञा­न­स्य सर्वथा नित्येष्व् अ­सं­भ­वा­द् इत्य् उ­क्त­प्रा­यं । गु­ण­व­त्त्वे सति क्रि­या­व­त्त्वं स­म­वा­यि­का­र­ण­त्वं च द्र­व्य­ल­क्ष­ण­म् इत्य् अप्य् अ­यु­क्तं­, गु­ण­व­द्द्र­व्य­म् इत्य् उक्ते ल­क्ष­ण­स्या­व्या­प्त्य­ति­व्या­प्त्यो­र् अ­भा­वा­त् त­द्व­च­ना­न­र्थ­क्या­त् । नन्व् एवम् अत्रापि प­र्या­य­व­द्द्र­व्य­म् इत्य् उक्ते गु­ण­व­द् इत्य् अ­न­र्थ­कं स­र्व­द्र­व्ये­षु प­र्या­य­बं­ध­स्य भावात् । गु­ण­व­द् इति चोक्ते प­र्या­य­व­द् इति व्यर्थं तत एवेति त­दु­भ­यं लक्षणं द्रव्यस्य कि­म­र्थ­म् उक्तम् इत्य् अ­त्रो­च्य­ते­ — गु­ण­व­द्द्र­व्य­म् इत्य् उक्तं स­हा­ने­कां­त­सि­द्ध­ये । तथा प­र्या­य­व­द्द्र­व्यं क्र­मा­ने­कां­त­वि­त्त­ये ॥  ॥ ३०नास्त्य् एकत्र व­स्तु­नी­हा­ने­को धर्मः स­र्व­भा­वा­नां प­र­स्प­र­प­रि­हा­र­स्थि­ति­ल­क्ष­ण­त्वा­द् एकेन धर्मेण स­र्वा­त्म­ना व्याप्तेः धर्मिणि ध­र्मां­त­र­स्य त­द्व्या­प्ति­वि­रो­धा­द् अन्यथा स­र्व­ध­र्म­सं­क­र­प्र­सं­गा­द् इति । स­हा­ने­कां­त­नि­रा­क­र­ण­वा­दि­नः प्रति गु­ण­व­द्द्र­व्य­म् इत्य् उक्तं । स­कृ­द­ने­क­ध­र्मा­धि­क­र­ण­स्य वस्तुनः प्र­ती­य­मा­न­त्वा­त् कुटे रू­पा­दि­व­त् स्व­प­र­प­क्ष- सा­ध­क­त्वे­त­र­ध­र्मा­धि­क­र­णै­क­हे­तु­व­त् । पि­ता­पु­त्रा­दि­व्य­प­दे­श­वि­ष­या­ने­क­ध­र्मा­वि­क­र­ण­पु­रु­ष­व­द् वा । ग्रा­ह्य­ग्रा­ह­क­सं- वे­द­ना­का­रं सं­वे­द­न­म् एकम् उ­प­य­न् स­कृ­द­ने­क­ध­र्मा­धि­क­र­ण­म् एकं ब­हि­रं­त­र् वा प्र­ति­क्षि­प­ती­ति कथं प­री­क्ष­को नाम ? ४३९वे­द्या­द्या­का­र­वि­वे­कं परोक्षं सं­वि­दा­का­रं च प्र­त्य­क्ष­म् इच्छन्न् अपि न स­हा­ने­कां­तं नि­रा­क­र्तु­म् अर्हति सं­वि­द­द्वै­ते प्र­त्य­क्ष­प­रो­क्षा­का­र­यो­र् अ­प­र­मा­र्थि­क­त्वे प­र­मा­र्थे­त­रा­का­र­म् एकं सं­वे­द­नं बलाद् आ­प­ते­त् प­र­मा­र्था­का­र­स्यै­व सत्त्वात् संविदा ना­पा­र­म् आ­र्थि­का­का­रः­, सन्न् इति ब्रु­वा­ण­स् स­कृ­त्स­द­स­त्त्व­स्व­भा­वा­क्रां­त­म् एकं सं­वे­द­नं स्वी­क­रो­त्य् एव । न सन् नाप्य् अ­स­त्सं­वे­द­न­म् इत्य् अपि व्या­ह­तं­, पु­रु­षा­द्वै­ता­दि­व­त्त­तः स­कृ­द­ने­क­स्व­भा­व­म् एकं वस्तु तत्त्वतः सर्वस्य स्वेष्ट- ०५त­त्त्व­व्य­व­स्था­नु­प­प­त्तेः । स्व­प­र­रू­पो­पा­दा­ना­पो­ह­न­व्य­व­स्था­पा­द्य­त्वा­द् व­स्तु­त्व­स्ये­ति प्र­पं­चि­त­प्रा­यं । तथा क्रमाने- कां­त­नि­रा­क­र­ण­वा­दि­नं प्रति प­र्या­य­व­द्द्र­व्यं प्र­ती­य­मा­न­त्वा­त् सर्वस्य प­रि­णा­मि­त्व­सि­द्धेः प्र­ति­पा­दि­त­त्वा­त् । एवं क्र­मा­क्र­मा­ने­कां­त­नि­रा­क­र­ण­प्र­व­ण­मा­न­सं प्रति गु­ण­प­र्या­य­व­द्द्र­व्य­म् इत्य् उक्तं सर्वथा नि­रु­पा­धि­भा­व­स्या­प्र­मा- णत्वात् । अ­थ­वे­यं त्रिसूत्री स­म­व­ति­ष्ठ­ते­, गु­ण­व­द्द्र­व्यं प­र्य­य­व­द्द्र­व्यं गु­ण­प­र्य­य­व­द्द्र­व्यं द्र­व्य­त्वा­न्य­था­नु­प­प­त्ते­र् इ- त्य् अ­नु­मा­न­त्र­यं चेदं सं­क्षे­प­तो लक्ष्यते । ननु चैवं निष्क्रियं न स­र्व­द्र­व्य­स­म­वा­यि­का­र­णं चेति प­रा­कू­त­नि­रा- १०कृतये क्रि­या­व­द्द्र­व्यं स­म­वा­यि­का­र­ण­म् इति च द्र­व्य­ल­क्ष­ण­म् अ­भि­धी­य­ते­, पृ­थि­व्य­प्ते­जो­वा­यु­म­न­सां क्रि­या­व­त्त्व­सि­द्धेः स­र्व­द्र­व्या­णां स­म­वा­यि­का­र­ण­त्व­स्य च गु­ण­व­त्त्व­व­त्प्र­ती­ते­र् इत्य् एतद् अपि च परेषां वचो ऽ­स­मी­ची­नं­, द्र­व्य­व­द् विशे- षवत् सा­मा­न्य­व­च् च द्रव्यम् इति द्र­व्य­ल­क्ष­ण­व­च­न­प्र­सं­गा­त् । न का­र्य­द्र­व्य­व­त्का­र­ण­द्र­व्यं नापि वि­शे­ष­व­त् सामान्य- वद् वेति प­र­द्र­व्य­वि­प्र­ति­प­त्ति­नि­रा­क­र­णा­र्थ­त्वा­त् । स्या­द्वा­दि­नां पुनः का­र्य­द्र­व्य­वि­शे­ष­स­दृ­श­प­रि­णा­म­ल­क्ष­ण­सा- मा­न्या­ना­म् अपि क्रि­या­व­त् स­म­वा­य­व­च् च प­र्या­य­त्वा­न् न तथा वचनं क­र्त­व्य­म् इति सर्वम् अ­न­व­द्यं ॥ १५तद् एवं जी­व­पु­द्ग­ल­ध­र्मा­ध­र्मा­का­श­भे­दा­त् पं­च­वि­ध­म् एव द्रव्यम् इति वदंतं प्र­त्या­ह­;­ — कालश् च ॥ ३९ ॥ गु­ण­प­र्य­य­व­द्द्र­व्य­म् इत्य् अ­भि­सं­बं­ध­नी­य­म् ॥ कालश् च द्रव्यम् इत्य् आह प्रो­क्त­ल­क्ष­ण­यो­ग­तः । तस्याद् र­व्य­त्व­वि­ज्ञा­न­नि­वृ­त्त्य­र्थं स­मा­स­तः ॥  ॥ के पुनः कालस्य गुणाः के च पर्यायाः प्रसिद्धा यतो गु­ण­प­र्या­य­व­द्द्र­व्य­म् इति प्रो­क्त­ल­क्ष­ण­यो­गः सिद्ध्ये- २०त् त­स्या­द्र­व्य­त्व­वि­ज्ञा­न­नि­वृ­त्ते­श् चेत्य् अ­त्रो­च्य­ते­ — निः­शे­ष­द्र­व्य­सं­यो­ग­वि­भा­गा­दि­गु­णा­श्र­यः । कालः सा­मा­न्य­तः सिद्धः सू­क्ष्म­त्वा­द्या­श्र­यो­भि­धा ॥  ॥ क्र­म­वृ­त्ति­प­दा­र्था­नां वृ­त्ति­का­र­ण­ता­द­यः । पर्यायाः संति कालस्य गु­ण­प­र्या­य­वा­न­तः ॥  ॥ स­र्व­द्र­व्यैः सं­यो­ग­स् ता­व­त्का­ल­स्या­स्ति सादिर् अ­ना­दि­श् च वि­भा­ग­श् चा­स­र्व­ग­त­क्रि­या­व­द्द्र­व्यैः सं­ख्या­प­रि­मा­णा­द- यश् च गुणा इति सा­मा­न्य­तो ऽ­शे­ष­द्र­व्य­सं­यो­ग­स्य वि­भा­गा­दि­गु­णा­नां चाश्रयः कालः सिद्धः । वि­शे­षे­ण तु २५सू­क्ष्मा­मू­र्त­त्वा­गु­रु­ल­घु­त्वै­क­प्र­दे­श­त्वा­द­य­स् तस्य गुणा इति सू­क्ष्म­त्वा­दि­वि­शे­ष­गु­णा­श्र­य­श् च । क्र­म­वृ­त्ती­नां पदा- र्थानां पु­द्ग­ला­दि­प­र्या­या­णां वृ­त्ति­हे­तु­त्व­प­रि­णा­म­क्रि­या­का­र­ण­त्व­प­र­त्वा­प­र­त्व­प्र­त्य­य­हे­तु­त्वा­ख्याः प­र्या­या­श् च कालस्य संति यैस् त­त्ता­नु­मा­न­म् इति । गु­ण­प­र्या­य­वा­न् कालः । कथं द्र­व्य­ल­क्ष­ण­भा­क्­? ततः कालो द्रव्यं गु­ण­प­र्य­य- वत्त्वाज् जी­वा­दि­द्र­व्य­व­द् इति त­स्या­द्र­व्य­त्व­वि­ज्ञा­न­नि­वृ­त्तिः ॥ सो ऽ­नं­त­स­म­यः ॥ ४० ॥ ३०प­र­म­सू­क्ष्मः का­ल­वि­शे­षः समयः अनंताः समया यस्य सो नं­त­स­म­यः कालो व­बो­द्ध­व्यः । प­र्या­य­तो द्रव्यतो वा व्य­व­हा­र­तः प­र­मा­र्थ­तो वेति शं­का­या­म् इदम् उ­च्य­ते­ — सो नं­त­स­म­यः प्रोक्तो भावतो व्य­व­हा­र­तः । द्रव्यतो ज­ग­दा­का­श­प्र­दे­श­प­रि­मा­ण­कः ॥  ॥ भावः प­र्या­य­स् ते­ना­नं­त­स­म­यः कालो नं­त­प­र्या­य­व­र्त­ना­हे­तु­त्वा­त् । एकैको हि का­ला­णु­र् अ­नं­त­प­र्या­या­न् वर्त- ४४०यते प्र­ति­क्ष­णं श­क्ति­भे­दा­न् नान्यथा । ततो नं­त­श­क्तिः स­न्न­नं­त­स­म­यः व्य­व­हा­र­तो ऽ­भि­धी­य­ते स­म­य­स्य व्य­व­हा­र- का­ल­त्वा­द् आ­व­लि­का­दि­व­त् । द्र­व्य­त­स् तु लो­का­का­श­प्र­दे­श­प­रि­मा­ण­को ऽ­सं­ख्ये­य एव कालो मुनिभिः प्रोक्तो न पुनर् एक ए­वा­का­शा­दि­व­त्­, नाप्य् अनंतः पु­द्ग­ला­त्म­द्र­व्य­व­त् प्र­ति­लो­का­का­श­प्र­दे­शं व­र्त­मा­ना­नां प­दा­र्था­नां वृ­त्ति­हे­तु­त्व­सि­द्धेः । लो­का­का­शा­द् बहिस् त­द­भा­वा­त् । कथम् एवम् अ­लो­का­का­श­स्य वर्तनं का­ल­कृ­तं युक्तं तत्र काल- ०५स्या­सं­भ­वा­द् इति चेत्, अ­त्रो­च्य­ते­ — लोकाद् ब­हि­र­भा­वे स्याल् लो­का­का­श­स्य वर्तनं । त­स्यै­क­द्र­व्य­ता­सि­द्धे­र् युक्तं का­लो­प­पा­दि­तं ॥  ॥ न ह्य् अ­लो­का­का­शं द्र­व्यां­त­र­म् आ­का­श­स्यै­क­द्र­व्य­त्वा­त् तस्य लो­क­स्यां­त­र् बहिश् च व­र्त­मा­न­स्य वर्तनं लो­क­व­र्ति­ना का­ले­नो­प­पा­दि­तं युक्तं, न पुनः का­ला­न­पे­क्षं स­क­ल­प­दा­र्थ­व­र्त­न­स्या­पि का­ला­न­पे­क्ष­त्व­प्र­सं­गा­त् । न चैत् अदभ्यु- पगंतुं शक्यं, का­ला­स्ति­त्व­सा­धि­त­त्वा­त् ॥ १०ननु च जी­वा­दी­नि षड् एव द्रव्याणि गु­ण­प­र्या­य­व­त्त्वा­न्य­था­नु­प­प­त्ते­र् इत्य् अयुक्तं गु­णा­ना­म् अपि द्र­व्य­त्व­प्र­सं­गा- त् तेषां गु­ण­प­र्य­य­व­त्त्व­प्र­ती­ते­र् इत्य् आ­रे­का­या­म् इदम् आ­ह­;­ — द्र­व्या­श्र­या निर्गुणा गुणाः ॥ ४१ ॥ आ­श­य­श­ब्दो धि­क­र­ण­सा­ध­नः क­र्म­सा­ध­नो वा द्र­व्य­श­ब्द उक्तार्थः । द्रव्यम् आश्रयो येषां ते द्र­व्या­श्र­याः­, निष्क्रांता गुणेभ्यो निर्गुणाः । ए­वं­वि­धा गुणाः प्र­ति­प­त्त­व्याः न पुनर् अन्यथा । तत्र द्र­व्या­श्र­या इति विशे- १५ष­ण­व­च­ना­द् ग्­‍­उ­णा­नां किम् अ­व­सी­य­त इत्य् उ­च्य­ते­ — द्र­व्या­श्र­या इति ख्यातेः सूत्रे स्मिन्न् अ­व­सी­य­ते । गु­णा­श्र­या गु­ण­त्वा­द् या न गुणाः प­र­मा­र्थ­तः ॥  ॥ न हि गु­ण­त्व­स­र्व­ज्ञे­य­त्व­ध­र्मा गु­णा­श्र­या गुणा श­क्य­व्य­व­स्थाः­, प­र­मा­र्थ­त­स् तेषां क­थं­चि­द् ग्­‍­उ­णे­भ्यो न­र्थां­त­र- तया गु­ण­त्वो­प­चा­रा­त् । त­त्त्व­त­स् तेषां गुणत्वे गुणानां द्र­व्य­त्व­प्र­सं­गा­द् ग्­‍­उ­ण­गु­णि­भा­व­व्य­व­हा­रा­व­स्थि­ति­वि­रो- धात् । द्रव्येष्व् अपि गुणास् त­दु­प­च­रि­ता एव भवंतु वि­शे­षा­भा­वा­द् इत्य् अ­यु­क्तं­, क्वचिन् मु­ख्य­गु­णा­भा­वे तदुप- २०चा­रा­यो­गा­त् । ततो द्र­व्या­श्र­या इति व­च­ना­द् अ­द्र­व्या­श्र­या­णां गु­ण­त्वा­दी­नां गुणत्वं व्या­व­र्ति­त­म् अ­व­सी­य­ते । निर्गुणा इति व­च­ना­त् । किं क्रियते इत्य् आह — निर्गुणा इति नि­र्दे­शा­त् का­र्य­द्र­व्य­स्य वार्यते । गु­ण­भा­वः प­र­द्र­व्या­श्र­यि­णो पीति निर्णयः ॥  ॥ द्र­व्या­श्र­या गुणा इत्य् उ­च्य­मा­ने हि प­र­मा­णु­द्र­व्या­श्र­या­णां द्व्य­णु­का­दि­का­र्य­द्र­व्या­णां गुणत्वं प्र­स­ज्ये­त तन्नि- र्गुणा इति व­च­ना­द् वि­नि­वा­र्य­ते तेषां गु­ण­त्वे­न द्र­व्य­त्व­सि­द्धेः । एतेन घ­ट­सं­स्था­ना­दी­नां गुणत्वं प्र­त्यु­क्तं­, २५तेषां प­र्या­य­त्वा­त् ॥ कः पुनर् असौ पर्याय इत्य् आ­ह­;­ — तद्भावः प­रि­णा­मः ॥ ४२ ॥ जी­वा­दी­नां द्रव्याणां तेन प्र­ति­नि­य­ते­न रूपेण भवनं तद्भावः तेषां द्रव्याणां स्वभावो व­र्त­मा­न­का­ल- त­या­नु­भू­य­मा­न­स् तद्भावः प­रि­णा­मः प्र­ति­प­त्त­व्यः । स च — ३०तद्भावः प­रि­णा­मो त्र पर्यायः प्र­ति­व­र्णि­तः । गुणाच् च स­ह­भु­वो भिन्नः क्र­म­वा­न् द्र­व्य­ल­क्ष­ण­म् ॥  ॥ पू­र्व­स्व­भा­व­प­रि­त्या­गा­ज् ज­ह­द्व्­‍­ऋ­त्तो­त्पा­दो द्र­व्य­स्यो­त्त­रा­का­रः प­रि­णा­मः स एव पर्यायः क्र­म­वा­न् द्र­व्य­ल­क्ष­णं । न वासौ गुण एव प्र­ति­व­र्णि­त­स् तस्य स­ह­भा­वि­त्वा­त् क­थं­चि­द् भि­न्न­त्वे­न व्य­व­स्था­ना­त् । नन्व् एवं न­य­द्व­य­वि­रो­ध­स् तृ- तीयस्य गु­णा­र्थि­क­न­य­स्य सिद्धेर् इत्य् आ­रे­का­या­म् आह —४४१पर्याय एव च द्वेधा स­ह­क्र­म­वि­व­र्ति­तः । शु­द्धा­शु­द्ध­त्व­भे­दे­न य­था­द्र­व्यं द्वि­धो­दि­तं ॥  ॥ तेन नैव प्र­स­ज्ये­त न­य­द्वै­वि­ध्य­बा­ध­नं । सं­क्षे­प­तो न्यथा त्र्या­दि­न­य­सं­ख्या न वार्यते ॥  ॥ सं­क्षे­प­तो हि द्र­व्या­र्थि­कः प­र्या­या­र्थि­क­श् चेति न­य­द्व­य­व­च­नं गु­ण­व­च­ने न बाध्यते प­र्या­य­स्यै­व स­ह­क्र­म- वि­व­र्त­न­व­शा­द् ग­‍­उ­ण­प­र्या­य­व्य­प­दे­शा­त् द्रव्यस्य नि­रु­पा­धि­त्व­व­शे­न शु­द्धा­शु­द्ध­व्य­प­दे­श­व­त् । प्र­पं­च­स् तु यथा — ०५शु­द्ध­द्र­व्या­र्थि­को ऽ­शु­द्ध­द्र­व्या­र्थि­क­श् चेति द्र­व्या­र्थि­को द्वेधा । तथा स­ह­भा­वी प­र्या­या­र्थि­कः क्र­म­भा­वी प­र्या­या­र्थि- कश् चेति प­र्या­या­र्थि­को पि द्वेधा अ­भी­य­तां । ततस् त्र्या­दि­सं­ख्या न वार्यत एव द्वि­भे­द­स्य प­र्या­या­र्थि­क­स्यै­क­वि­ध­स्य द्र­व्या­र्थि­क­स्य वि­व­क्षा­यां न­य­त्रि­त­य­सि­द्धेः । प­र्या­या­र्थि­क­स्यै­क­वि­ध­स्य द्र­व्या­र्थि­क­स्य द्वि­भे­द­स्य वि­व­क्षा­या­म् इति कश्चित् । द्वयोर् वि­भे­द­यो­र् वि­व­क्षा­यां तु न­य­च­तु­ष्ट­य­म् इष्यते । ते नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­वि­क­ल्पा­द् द्र­व्या­र्थि­क­स्य त्रि­वि­ध­स्य प­र्या­या­र्थि­क­स्य चा­र्थ­प­र्या­य­व्यं­ज­न­प­र्या­या­र्थि­क­भे­दे­न द्वि­वि­ध­स्य वि­व­क्षा­यां न­य­पं­च­कं शु­द्धा­शु­द्ध- १०द्र­व्या­र्थि­क­द्व­य­स्य ऋ­जु­सू­त्रा­दि­प­र्या­या­र्थि­क­च­तु­ष्ट­य­स्य वि­व­क्षा­यां न­य­ष­ट्कं­, नै­ग­मा­दि­सू­त्र­पा­ठा­पे­क्ष­या नयस- प्तकम् इति । न­या­ना­म् अ­ष्टा­दि­सं­ख्या­पि न वार्यते । ततो न गुणेभ्यः प­र्या­या­णां क­थं­चि­द् भेदेन क­थ­न­म् अ­यु­क्तं­, येन गु­ण­प­र्य­य­व­द्द्र­व्य­म् इति द्र­व्य­ल­क्ष­णं नि­र­व­द्यं न भवेत् ॥ प्र­ती­य­ता­म् एवम् अ­जी­व­त­त्त्वं स­मा­स­तः सू­त्रि­त­स­र्व­भे­दं । प्र­मा­ण­त­स् त­द्वि­प­री­त­रू­पं प्र­क­ल्प्य­तां स­न्न­य­तो निहत्य ॥  ॥ १५इति पं­च­मा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । इति श्रीवि­द्या­नं­दिआ­चा­र्य­वि­र­चि­ते तत्त्वार्थश्लो­क­वा­र्ति­कालंकारे पञ्चमो ऽध्यायः समाप्तः ॥  ॥ ४४२अथ षष्ठो ऽध्यायः ॥  ॥ का­र्य­वा­ङ् म­नः­क­र्म योगः ॥  ॥ नन्व् अ­जी­व­प­दा­र्थ­व्या­ख्या­ना­नं­त­र­म् आस्रवे वक्तव्ये किं चिकीर्षुः सू­त्र­का­रः प्राग् एव योगं ब्र­वी­ती­त्य् आरेका- याम् इदम् उ­प­दि­श्य­ते­;­ — ०५अ­था­स्र­वं वि­नि­र्दे­ष्टु­का­मः प्रा­गा­त्म­नो ṃजसा । का­य­वा­ङ्म­न­सां कर्म योगो स्तीत्य् आह क­र्म­णा­म् ॥  ॥ आत्मनः कर्मणां ज्ञा­ना­व­र­णा­दी­ना­म् आस्रवं वि­नि­र्दे­ष्टु­का­मो ṃजसा प्राग् एव का­य­वा­ङ्म­न­सां क­र्म­यो­गो स्तीत्य् आ- हेदं सूत्रं । तत्र योज्यते अ­ने­ना­त्मा क­र्म­भि­र् इति योगो बं­ध­हे­तु­र् न पुनः समाधिः युजेर् यो­गा­र्थ­स्य ण्यंतस्य प्र­यो­गा­त् । प्रे­र­वौ­प्यः प्रा­ये­णे­ति यस्य वि­धा­ना­त् । स च का­य­वा­ङ्म­नः कर्म, ते­नै­वा­त्म­नि ज्ञा­ना­व­र­णा­दि­क- र्मभिर् बंधस्य क­र­णा­त् तस्य बं­ध­हे­तु­त्वो­प­प­त्तेः । प्र­धा­न­प­रि­णा­मो योग इत्य् अ­यु­क्तं­, त­स्या­त्म­बं­ध­हे­तु­त्वा­यो­गा­त् । १०प्र­धा­न­स्यै­व बं­ध­हे­तु­र् असाव् इति चा­यु­क्तं­, बं­ध­स्यो­भ­य­स्थ­त्व­सि­द्धेः । तर्हि जी­वा­जी­व­प­रि­णा­मो बंध इति चेत्, सत्यं; जी­व­क­र्म­णो­र् बंधस्य त­दु­भ­य­प­रि­णा­म­हे­तु­क­त्व­व­च­ना­त् । का­या­दि­क्रि­या­ल­क्ष­ण­यो­ग­प­रि­णा­मो जी­व­स्या­नु- पपन्नो नि­ष्क्रि­य­त्वा­द् इति न मंतव्यं ॥ का­या­दि­व­र्ग­णा­लं­ब­प्र­दे­श­स्पं­द­नं हि यत् । युक्तं का­या­दि­क­र्मा­स्य स­क्रि­य­त्व­प्र­सि­द्धि­तः ॥  ॥ जीवस्य स­क्रि­य­त्व­सा­ध­ना­द् उ­प­प­न्न­म् एव हि कायादि क­र्मे­ष्य­ते । का­य­व­र्ग­णा­लं­बि­प्र­दे­श­प­रि­स्पं­द­न­स्या­त्म­नि १५का­य­क­र्म­त्वा­द् वा­ग्व­र्ग­णा­लं­बि­न­स् तस्य वा­क्क­र्म­त्वा­त्­, म­नो­व­र्ग­णा­पु­द्ग­ला­लं­बि­नो म­नः­क­र्म­त्वा­त् । न च त­स्या­यो­ग- के­व­लि­नि सिद्धेषु च प्र­स­क्ति­स् तेषां प्र­दे­श­प­रि­स्पं­द­ना­भा­वा­त् । तथा हि­–­अ­यो­ग­के­व­लि­नो न प्र­दे­श­स्पं­दः स­मु­च्छि­न्न­क्रि­या­प्र­ति­पा­ति­ध्या­ना­श्र­य­त्वा­त् । यस्य तु प्र­दे­श­स्पं­दः स्यात् स तथा प्रसिद्धो यथा सयोग इति युक्तिः । सि­द्धा­ना­म् अत एव प्र­दे­श­स्पं­दा­भा­व­स् तेषाम् अ­यो­ग­व्य­प­दे­शः स­मु­च्छि­न्न­क्रि­या­प्र­ति­पा­ति­ध्या­ना­श्र­य­त्वा- सिद्धेर् अ­व्य­प­दे­श्य­चा­रि­त्र­म­य­त्वा­त् का­या­दि­व­र्ग­णा­भा­वा­च् च सिद्धानां न योगोः युज्यते । ततो वी­र्यां­त­रा­य­स्य २०क्ष­यो­प­श­मे क्षये वा सति का­या­दि­व­र्ग­णा­ल­ब्धि­तो जी­व­प्र­दे­श­प­रि­स्पं­दो योगस् त्रिविधः प्र­त्ये­त­व्यः । स आस्रवः ॥  ॥ स आस्रव इत्य् अ­व­धा­र­णा­त् के­व­लि­स­मु­द्धा­त­का­ले दं­ड­क­पा­ट­प्र­त­र­लो­क­पू­र­ण­का­य­यो­ग­स्या­सं­बं­ध­व्य­व­च्छे­दः । का­या­दि­व­र्ग­णा­लं­ब­न­स्यै­व यो­ग­स्या­स्र­व­त्व­व­च­ना­त् । त­त्स्पं­द­ना­लं­ब­न­त्वा­त् । कथम् एवं च के­व­लि­नः स­मु­द्धा­त- कालेभ्यो बंधः स्याद् इति चेत्, का­य­व­र्ग­णा­नि­मि­त्ता­त्म­प्र­दे­श­प­रि­स्पं­द­स्य त­न्नि­मि­त्त­स्य भावात् स इति प्रत्येयं । २५का­य­वा­ङ्म­नः­क­र्मा­स्र­व इत्य् एकम् एव सूत्रम् अस्तु ल­घु­त्वा­द् इति चेन् न, योग आस्रव इति सि­द्धां­तो­प­दे­श­प्र­त्य­या- पा­य­प्र­सं­गा­त् । तर्हि योग आस्रव इत्य् अस्तु नि­र­व­द्य­त्वा­द् इति चेन् न, के­व­लि­स­मु­द्घा­त­स्या­प्य् आ­स्र­व­त्व­प्र­सं­गा­त् तस्य लो­क­यो­ग­त्वे­न प्रसिद्धेः सं­दे­हा­च् च । का­य­वा­ङ्म­नः­क­र्म योग आस्रव इत्य् अपि न श्रेयः, सं­दे­ह­प्र­स­क्तेः । का­य­वा­ङ्म­नः कर्म योग इत्य् अपि सं­के­तं­, न चैवं तद् युक्तं तस्य यो­ग­ल­क्ष­ण­त्वे­न नि­र्दे­शा­त् । सं­बं­ध­स्या­त्म­नि निःक्रिये पि भावात् स ए­वा­स्र­वो युक्त इति चेन् न, आत्मनो नि­ष्क्रि­य­त्व­नि­रा­क­र­णा­त् तत्र त­त्क­र्म­ण एव ४४३भावात् । ततो यो­ग­वि­भा­ग एव श्रेयान् निः­सं­दे­हा­र्थ­त्वा­त् त­द­न्य­स्या­पि यो­ग­स्या­स्ति­त्व­सं­प्र­ति­प­त्ते­श् च ॥ कुतः पुनर् य­थो­क्त­ल­क्ष­णो योग ए­वा­स्र­वः सूत्रितो न तु मि­थ्या­द­र्श­ना­द­यो पीत्य् आ­ह­;­ — स आस्रव इह प्रोक्तः क­र्मा­ग­म­न­का­र­णं । पुंसो त्रा­नु­प्र­वे­शे­न मि­थ्या­त्वा­दे­र् अ­शे­ष­तः ॥  ॥ मि­थ्या­द­र्श­नं हि ज्ञा­ना­व­र­णा­दि­क­र्म­णा­म् आ­ग­म­न­का­र­णं मि­थ्या­दृ­ष्टे­र् एव न पुनः सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दी­नां । ०५अ­वि­र­ति­र् अप्य् अ­सं­य­त­स्यै­व का­र्त्स्न्ये­नै­क­दे­शे­न वा न पुनः सं­य­त­स्य­, प्रमादो पि प्र­म­त्त­प­र्यं­त­स्यै­व ना­प्र­म­त्ता­देः­, क­षा­य­श् च स­क­षा­य­स्यै­व न शे­ष­स्यो­प­शां­त­क­षा­या­देः­, योगः पुनर् अ­शे­ष­तः स­यो­ग­के­व­ल्यं­त­स्य त­त्का­र­ण­म् इति स ए­वा­स्र­वः प्रोक्तो त्र शास्त्रे सं­क्षे­पा­द् अ­शे­षा­स्र­व­प्र­ति­प­त्त्य­र्थ­त्वा­न् मि­थ्या­द­र्श­ना­दे­र् अत्रैव योगे नु­प्र­वे­शा­त् तस्यैव मि­थ्या­द­र्श­ना­द्य­नु­रं­जि­त­स्य के­व­ल­स्य च क­र्मा­ग­म­न­का­र­ण­त्व­सि­द्धेः ॥ कीदृशः स योगः पु­ण्य­स्या­स्र­वः की­दृ­श­श् च पा­प­स्ये­त्य् आ­ह­;­ — १०शुभः पु­ण्य­स्या­शु­भः पापस्य ॥  ॥ स­म्य­ग्द­र्श­ना­द्य­नु­रं­जि­तो योगः शुभो वि­शु­द्ध्यं­ग­त्वा­त्­, मि­थ्या­द­र्श­ना­द्य­नु­रं­जि­तो ऽशुभः सं­क्ले­शां­ग­त्वा­त् । स पुण्यस्य पापस्य च व­क्ष्य­मा­ण­स्य कर्मण आस्रवो वे­दि­त­व्यः । एतेन स्वस्मिन् दुःखं परत्र सुखं जन- यन् च पु­ण्य­स्य­, स्वस्मिन् सुखं प­र­स्मि­न् दुःखं च कुर्वन् पा­प­स्या­स्र­व इत्य् एकांतो निरस्तः । वि­शु­द्धि­सं- क्ले­शा­त्म­क­स्यै­व स्व­प­र­स्थ­स्य सु­खा­सु­ख­स्य पु­ण्य­पा­पा­स्र­व­त्वो­प­प­त्ते­र् अ­न्य­था­ति­प्र­सं­गा­त् । तद् उ­क्तं­–­"­वि­शु­द्धि­सं­क्ले­शा­प्तं १५चेत् स्व­प­र­स्थं सु­खा­सु­खं । पु­ण्य­पा­पा­स्र­वो युक्तो न चेद् व्यर्थस् त­वा­र्ह­तः ॥ " इति । तद् एवं — शुभः पुण्यस्य विज्ञेयो ऽशुभः पापस्य सूत्रितः । सं­क्षे­पा­द् द्वि­प्र­का­रो पि प्रत्येकं स द्वि­धा­स्र­वः ॥  ॥ का­या­दि­यो­ग­स् त्रिविधः शु­भा­शु­भ­भे­दा­त् । प्रत्येकं स द्विविधो पि द्विविध ए­वा­स्र­वो विज्ञेयः । पुण्यपा- प­क­र्म­णोः सा­मा­न्या­द् आ­श्रू­य­मा­ण­यो­र् द्वि­वि­ध­त्वे­न सू­त्रि­त­त्वा­त् । कुतः पुनः शुभः पु­ण्य­स्या­शु­भः पा­प­स्या­स्र­वो जी­व­स्ये­ति नि­श्ची­य­त इत्य् आ­ह­;­ — २०शु­भा­शु­भ­फ­ला­नां तु पु­द्ग­ला­नां स­मा­ग­मः । वि­शु­द्धे­त­र­का­या­दि­हे­तु­स् तत्त्वात् स्व­दृ­ष्ट­व­त् ॥  ॥ जीवस्य शु­भ­फ­ल­पु­द्ग­ला­ना­म् आस्रवो वि­शु­द्ध­का­या­ध्य­व­सा­ना­द्यं­त­रं­ग­ब­हि­रं­ग­कृ­तः शु­भ­फ­ल­पु­द्ग­ला­स्र­व­त्वा- त् स्वयं दृ­ष्ट­शु­भ­फ­ल­प­थ्या­हा­रा­दि­स­मा­ग­म­व­त् । त­थै­वा­शु­भ­फ­ल­पु­द्ग­ल­स­मा­ग­मो जी­व­स्या­वि­शु­द्ध­का­र­ण­कृ­तः अ­शु­भ­फ­ल­पु­द्ग­ल­स­मा­ग­म­त्वा­त् स्वयं दृ­ष्टा­शु­भ­फ­ला­प­थ्या­हा­रा­दि­व­द् इत्य् अ­नु­मा­ना­त् त­न्नि­श्च­यः । न तावद् अ­त्रा­सि­द्धो हेतुः शुभस्य वि­शु­द्धि­रू­प­स्या­शु­भ­स्य च सं­क्ले­शा­त्म­नः प­रि­णा­म­स्य स्व­सं­वे­द­न­सि­द्ध­स्य का­र­णा­नां पु­द्ग­ला­नां २५स­मा­ग­म­स्य शु­भा­शु­भ­फ­ल­स्य प्र­सि­द्धे­स् त­द्भा­व­भा­वि­त्वा­न्य­था­नु­प­प­त्तेः । ननु चात्मनि शु­भा­शु­भ­फ­ल­पु­द्ग­ल­स­मा- ग­म­स्या­त्म­वि­शे­ष­गु­ण­कृ­त­त्वा­न् न शु­भा­शु­भ­का­या­दि­यो­ग­कृ­त­त्वं युक्तम् इति चेन् न, तस्य वि­शु­द्धि­सं­क्ले­श­प­रि­णा­म- व्य­ति­रे­के­णा­सं­भ­वा­त् । ध­र्मा­ध­र्मौ त­द्व्य­ति­रि­क्ता­व् एवेति चेन् न, भा­व­ध­र्मा­ध­र्म­यो­र् वि­शु­द्धि­सं­क्ले­श­रू­प­त्वा­त् । द्र­व्य­ध­र्मा­ध­र्म­योः पु­द्ग­ल­स्व­भा­व­त्वा­त् स­मा­ग­म­स्य वि­शु­द्धि­सं­क्ले­श­प­रि­णा­मा­नु­गृ­ही­त­स्य का­या­दि­यो­ग­कृ­त­त्वो­प­प­त्तेः । स्व­प्र­सि­द्ध­शु­भा­शु­भ­फ­ल­प­थ्या­प­थ्या­हा­रा­दि­पु­द्ग­ल­स­मा­ग­म­स्य त­त्कृ­त­त्व­नि­श्च­या­त् त­द­भा­वे सर्वथा त­द­नु­प­प­त्तेः । ३०द्वै­वि­ध्या­त् तत्फलं चैवम् आस्रवो द्विविधः स्मृतः । का­या­दि­र् अखिलो योगः सो ऽ­सं­ख्ये­यो वि­शे­ष­तः ॥  ॥ ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­योः क­र्म­णो­र् इह । क्ष­यो­प­श­म­तो ऽ­नं­त­भे­द­योः स्प­र्द्ध­का­त्म­नोः ॥  ॥ प्रा­दु­र्भा­वा­द् अनंतः स्याद् योगो ऽ­नं­त­नि­मि­त्त­कः । अ­नं­त­क­र्म­हे­तु­त्वा­द् अ­नं­ता­त्मा­स्र­व­त्व­तः ॥  ॥ अ­सं­ख्ये­यो थ सं­ख्या­ता­ध्य­व­सा­या­त्म­को ऽङ्गिनां । सं­ख्या­त­श् च य­था­यो­गं सं­क्षे­पा­द् द्विविधो ऽप्य् अयं ॥  ॥ ४४४स्वा­मि­द्वै­वि­ध्या­च् च द्विविधो योग इत्य् आ­ह­;­ — स­क­षा­या­क­षा­य­योः सां­प­रा­यि­के­र्या­प­थ­योः ॥  ॥ य­था­सं­ख्य­म् अ­भि­सं­बं­ध­म् आ­ह­;­ — स सां­प­रा­यि­क­स्य स्यात् स­क­षा­य­स्य देहिनः । ई­र्या­प­थ­स्य च प्रोक्तो ऽ­क­षा­य­स्ये­ह सूत्रतः ॥  ॥ ०५इह सूत्रे स आस्रवः स­क­षा­य­स्य जीवस्य सां­प­रा­यि­क­स्य कर्मणः स्यात्, अ­क­षा­य­स्य पुनर् ई­र्या­प­थ­स्ये- त्य् आ­स्र­व­स्यो­भ­य­स्वा­मि­क­त्वा­त् द्वयोः प्रसिद्धिः ॥ क­ष­णा­द् आत्मनां घातात् कषायः कु­ग­ति­प्र­दः । क्रोधादिः सह तेनात्मा स­क­षा­यः प्र­व­र्त­ना­त् ॥  ॥ क­षा­य­र­हि­त­स् तु स्याद् अ­क­षा­यः प्र­शां­ति­तः । क­षा­य­स्य क्षयाद् वेति प्र­ति­प­त्त­व्य­म् आ­ग­मा­त् ॥  ॥ स­मं­त­तः प­रा­भू­तिः सं­प­रा­यः प­रा­भ­वः । जीवस्य कर्मभिः प्रोक्तस् तदर्थं सां­प­रा­यि­कं ॥  ॥ १०कर्म मि­थ्या­दृ­गा­दी­ना­म् आ­र्द्र­च­र्म­णि रे­णु­व­त् । क­षा­य­पि­च्छि­ले जीवे स्थितिम् आ­प्नु­व­द् उच्यते ॥  ॥ ईर्या यो­ग­ग­तिः सैवं यथा यस्य तद् उच्यते । क­र्मे­र्या­प­थ­म् अस्यास्तु शु­ष्क­कु­ट्ये­श्म­व­च् चिरं ॥  ॥ यो­ग­मा­त्र­नि­मि­त्तं तु पुं­स्या­स्र­व­द् अपि स्थितिः । न प्रयात्य् अ­नु­भा­गं वा क­षा­या­न् सत्त्वतः सदा ॥  ॥ क­षा­य­प­र­तं­त्र­स्या­त्म­नः सां­प­रा­यि­का­स्र­व­स् त­द­प­र­तं­त्र­स्ये­र्या­प­था­स्र­व इति सूक्तं । कथं पुनर् आत्मनः कस्यचि- त् पा­र­तं­त्र्य­म् अ­प­र­स्या­पा­र­तं­त्र्यं वा­त्म­त्वा­वि­शे­षे प्य् उ­प­प­द्य­ते इत्य् आ­ह­;­ — १५क­षा­य­हे­तु­कं पुंसः पा­र­तं­त्र्यं स­मं­त­तः । स­त्त्वां­त­रा­न­पे­क्षी­ह पद्मम् अ­ध्य­ग­भृं­ग­व­त् ॥  ॥ क­षा­य­वि­नि­वृ­त्तौ तु पा­र­तं­त्र्यं नि­व­र्त्य­ते । यथेह क­स्य­चि­च् छां­त­क­षा­या­व­स्थि­ति­क्ष­णे ॥  ॥ सं­सा­रि­णो जीवस्य पा­र­तं­त्र्यं चि­दा­प­न्नं क­षा­य­हे­तु­कं स­त्त्वां­त­रा­न­पे­क्षि­त्वे सति पा­र­तं­त्र्य­श­ब्द­वा­च्य­त्वा­त् पद्मम् अ­ध्य­ग­भ्र­म­र­स्य त­त्पा­र­तं­त्र्य­व­त् । निः­क­षा­य­स्य य­ते­र्द­स्यु­कृ­ते­न र­क्षा­दि­प­र­तं­त्र­त्वे­न व्य­भि­चा­र इति चेन् न, तस्य स­त्त्वां­त­रा­न­पे­क्षि­त्वे­न वि­शे­ष­णा­त् । वी­त­रा­ग­स्या­घा­ति­क­र्म­पा­र­तं­त्र्ये­णा­ने­कां­त इति चेन् न, तस्य पूर्वक- २०षा­य­कृ­त­त्वा­त् । म­हे­श्व­र­सि­सृ­क्षा­पे­क्षि­त्वा­त् सं­सा­रि­जी­व­पा­र­तं­त्र्य­स्य स­त्त्वां­त­रा­न­पे­क्षि­त्व­म् अ­सि­द्ध­म् इति चेन् न, महे- श्व­रा­पे­क्षि­त्व­स्य सं­सा­रि­णा­म् अ­पा­कृ­त­त्वा­त् । नि­त्य­शु­द्ध­स्व­भा­व­त्वा­ज् जीवस्य क­र्म­पा­र­तं­त्र्य­म् अ­सि­द्ध­म् इति चेन् न, तस्य सं­सा­रा­भा­व­प्र­सं­गा­त् । प्रकृतेः संसार इति चेन् न, पु­रु­ष­क­ल्प­ना­वै­य­र्थ्य­प्र­सं­गा­त् तस्या एव मो­क्ष­स्या­पि घट- नात् । न च प्र­कृ­ति­र् एव सं­सा­र­मो­क्ष­भा­ग­चे­त­न­त्वा­द् घ­ट­व­त् । चे­त­न­सं­स­र्ग­वि­वे­का­भ्यां सा तद्भाग् एवेति चेत्, तर्हि यथा प्र­कृ­ते­श् चे­त­न­सं­स­र्गा­त् पा­र­तं­त्र्य­ल­क्ष­णः सं­सा­र­स् तथा चे­त­न­स्या­पि प्र­कृ­ति­सं­स­र्गा­त् त­त्पा­र­तं­त्र्यं २५सिद्धं, सं­स­र्ग­स्य द्वि­ष्ठ­त्वा­त् । नन्व् एवं प्र­कृ­ति­पा­र­तं­त्र्ये­ण व्य­भि­चा­र­स् तस्य क­षा­य­हे­तु­क­त्वा­भा­वा­द् इति न मं­त­व्यं­, का­पि­ला­नां क­षा­य­स्य क्रोधादेः प्र­कृ­ति­प­रि­णा­म­त­ये­ष्ट­त्वा­त् । त­त्पा­र­तं­त्र्य­स्य क­षा­य­हे­तु­क­त्व­सि­द्धेः । स्या­द्वा­दि­नां तु क­षा­य­स्य जी­व­प­रि­णा­म­त्वे पि क­र्म­ल­क्ष­ण­प्र­कृ­तेः पा­र­तं­त्र्य­स्य त­त्प्र­कृ­त­त्वो­प­प­त्तेः कथं तेन व्य­भि­चा­रः ? क­षा­य­प­रि­णा­मो हि जीवस्य कर्मणां बंधम् आ­द­धा­नो यथा त­त्पा­र­तं­त्र्यं कुरुते तथा कर्मणो पि जी­व­न­प­र­तं­त्र­त्व­म् इति च व्य­भि­चा­र­सा­ध­नं क­षा­य­हे­तु­क­त्व­नि­वृ­त्तौ नि­व­र्त­मा­न­त्वा­द् अन्यथा मु­क्ता­त्म­नो पि पार- ३०तं­त्र्य­प्र­सं­गा­त् । जी­व­न्मु­क्त­स्या­पि हि शां­त­क­षा­या­व­स्था­का­ले पा­र­तं­त्र्य­नि­वृ­त्ति­र् उ­प­ल­भ्य­ते । "­जी­व­न्न् एव हि विद्वान् सं­गा­शा­भ्यां वि­मु­च्य­ते­" इति प्रसिद्धेः सा­ध्य­सा­ध­न­वि­क­ल­म् उ­दा­ह­र­ण­म् इति च न शं­क­नी­यं­, पद्मम् अ- ध्य­ग­त­स्य भृंगस्य त­द्गं­ध­लो­भ­क­षा­य­हे­तु­क­त्वे­न त­त्सं­को­च­का­ले पा­र­तं­त्र्यां­त­रा­न­पे­क्षि­णः प्र­सि­द्ध­त्वा­त् । ततो ऽन- वद्यम् इदं साधनं ॥ ४४५तत्र सां­प­रा­यि­का­स्र­व­स्य के भेदा इत्य् आ­ह­;­ — इं­द्रि­य­क­षा­या­व्र­त­क्रि­याः पं­च­च­तुः­पं­च­पं­च­विं­श­ति­सं­ख्याः पूर्वस्य भेदाः ॥  ॥ इं­द्रि­या­णि पं­च­सं­ख्या­नि क­षा­या­श् च­तुः­सं­ख्याः अ­व्र­ता­नि पं­च­सं­ख्या­नि क्रियाः पं­च­विं­श­ति­सं­ख्या इति य­था­सं­ख्य­म् अ­भि­सं­बं­धः ॥ ०५सां­प­रा­यि­क­म् अत्रोक्तं पूर्वं त­स्यें­द्रि­या­द­यः । भेदाः पं­चा­दि­सं­ख्याः स्युः प­रि­णा­म­वि­शे­ष­तः ॥  ॥ न हि जी­व­स्यें­द्रि­या­दि­प­रि­णा­मा­नां विशेषो सिद्धः प­रि­णा­मि­त्व­स्य व­च­ना­त् । का­र­ण­वि­शे­षो­पे­क्ष­त्वा­च् च स्प­र्शा­दि­षु वि­ष­ये­षु पुंसः स्प­र्शा­दी­नि पंच भा­वें­द्रि­या­णि त­दु­प­कृ­तौ व­र्त­मा­ना­नि द्र­व्यें­द्रि­या­णि पं­चें­द्रि­य- सा­मा­न्यो­पा­दा­ना­द् उ­क्त­ल­क्ष­णा­नि प्र­त्ये­त­व्या­नि । तानि वी­र्यां­त­रा­यें­द्रि­य­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­न् ना­म­क­र्म­वि­शे­षो- दयाच् चो­प­जा­य­मा­ना­नि कायेभ्यो मो­ह­नी­य­वि­शे­षो­द­या­द् उ­त्प­द्य­मा­ने­भ्यः क­थं­चि­द् भिद्यंते नि­य­त­वि­ष­य­त्वा­च् च । १०कषायाः पुनर् अ­नि­य­त­वि­ष­या व­क्ष्य­मा­णा­स् ततो भि­न्न­ल­क्ष­णा­नि हिं­सा­दी­न्य् अ­व्र­ता­नि च वक्ष्यंते । क्रियास् तत्रा- भि­धी­यं­ते पं­च­विं­श­तिः ॥ तत्र चै­त्य­श्रु­ता­चा­र्य­पू­जा­स् त­वा­दि­ल­क्ष­णा । स­म्य­क्त्व­व­र्ध­नी ज्ञेया विद्भिः स­म्य­क्त्व­स­त्क्रि­या ॥  ॥ कु­चै­त्या­दि­प्र­ति­ष्ठा­दि­र् या मि­थ्या­त्व­प्र­व­र्ध­नी । सा मि­थ्या­त्व­क्रि­या बोध्या मि­थ्या­त्वो­द­य­सं­सृ­ता ॥  ॥ का­या­दि­भिः परेषां यद् ग­म­ना­दि­प्र­व­र्त­नं । स­द­स­त्का­र्य­सि­द्ध्य­र्थं सा प्र­यो­ग­क्रि­या मता ॥  ॥ १५न का­य­वा­ङ्म­नो­यो­गा­न् नो नि­व­र्त­यि­तुं क्षमाः । पु­द्ग­ला­स् त­दु­पा­दा­नं स्व­हे­तु­द्व­य­तो न्यथा ॥  ॥ सं­य­त­स्य सतः पुंसो ऽ­सं­य­मं प्रति यद् भवेत् । आ­भि­मु­ख्यं स­मा­दा­न­क्रि­या सा वृ­त्त­घा­ति­नी ॥  ॥ ई­र्या­प­थ­क्रि­या तत्र प्रोक्ता त­त्क­र्म­हे­तु­का । इति पं­च­क्रि­या­स् ता­व­च्छु­भा­शु­भ­फ­लाः स्मृताः ॥  ॥ क्रो­धा­वे­शा­त् प्रदोषो यः सां­त­प्रा­दो­षि­की क्रिया । त­त्का­र्य­त्वा­त् स­हे­तु­त्वा­त् क्रोधाद् अन्या ह्य् अ­नी­दृ­शा­त् ॥  ॥ प्र­दु­ष्ट­स्यो­द्य­मो हंतुं गदिता कायिकी क्रिया । हिं­सो­प­क­र­णा­दा­नं त­था­धि­क­र­ण­क्रि­या ॥  ॥ २०दुः­खो­त्पा­द­न­तं­त्र­त्वं स्यात् क्रिया पा­रि­ता­पि­की । क्रिया सा तावता भिन्ना प्रथमा त­त्फ­ल­त्व­तः ॥ १० ॥ .­.­.­.­.­.­.­.­.­.­.­.­.­.­. । क­षा­या­च् चेति पंचैताः प्र­प­त्त­व्याः क्रियाः पराः ॥ ११ ॥ रा­गा­र्द्र­स्य प्र­म­त्त­स्य सु­रू­पा­लो­क­ना­श­यः । स्याद् द­र्श­न­क्रि­या स्पर्शे स्पृष्टधीः स्प­र्श­न­क्रि­या ॥ १२ ॥ एते चें­द्रि­य­तो भिन्ने प­रि­स्पं­दा­त्मि­के मते । ज्ञा­ना­त्म­नः क­षा­या­च् च त­त्फ­ल­त्वा­त् त­था­व्र­ता­त् ॥ १३ ॥ अ­पू­र्व­प्रा­णि­घा­ता­र्थो­प­क­र­ण­प्र­व­र्त­नं । क्रिया प्रा­त्य­यि­की ज्ञेया हिं­सा­हे­तु­स् तथा परा ॥ १४ ॥ २५स्त्र्या­दि­सं­पा­ति­दे­शे ṃ­त­र्म­लो­त्स­र्गः प्र­मा­दि­नः । शक्तस्य यः क्रि­ये­ष्टे­ह सा स­मं­ता­नु­पा­ति­की ॥ १५ ॥ अदृष्टे यो प्रमृष्टे च स्थाने न्यासो यतेर् अपि । कायादेः सा त्व् अ­ना­भो­ग­क्रि­या सैताश् च पंच ताः ॥ १६ ॥ प­र­नि­र्व­र्त्य­का­र्य­स्य स्वयं क­र­ण­म् अत्र यत् । सा स्व­ह­स्त­क्रि­या­व­द्य­प्र­धा­ना धीमतां मता ॥ १७ ॥ पा­प­प्र­वृ­त्ता­व् अ­न्ये­षा­म् अ­भ्य­नु­ज्ञा­न­म् आत्मना । स्यान् नि­स­र्ग­क्रि­या­ल­स्या­द­कृ­ति­र् वा सु­क­र्म­णां ॥ १८ ॥ प­रा­च­रि­त­सा­व­द्य­प्र­का­श­न­म् इह स्फुटं । वि­दा­र­ण­क्रि­या त्व् अन्या स्याद् अन्यत्र वि­शु­द्धि­तः ॥ १९ ॥ ३०आ­व­श्य­का­दि­षु ख्याताम् अ­र्ह­दा­ज्ञा­म् उ­पा­सि­तुं । अ­श­क्त­स्या­न्य­था­ख्या­ना­द् आ­ज्ञा­व्या­पा­दि­की क्रिया ॥ २० ॥ शा­ठ्या­ल­स्य वशाद् अ­र्ह­त्प्रो­क्ता­चा­र­वि­धौ तु यः । अ­ना­द­रः स एव स्याद् अ­ना­कां­क्ष­क्रि­या विदां ॥ २१ ॥ एताः पंच क्रियाः प्रोक्ताः परास् त­त्त्वा­र्थ­वे­दि­भिः । क­षा­य­हे­तु­का भिन्नाः क­षा­ये­भ्यः क­थं­च­न ॥ २२ ॥ छेद् अ­ना­दि­क्रि­या­स­क्त­चि­त्त­त्वं स्वस्य यद् भवेत् । परेण तत्कृतौ हर्षः से­हा­रं­भ­क्रि­या मता ॥ २३ ॥ प­रि­ग्र­हा­वि­ना­शा­र्था स्यात् पा­रि­ग्र­हि­की क्रिया । दु­र्व­क्तृ­क­व­चो ज्ञानादौ सा मा­या­दि­क्रि­या परा ॥ २४ ॥ ४४६मि­थ्या­दि­का­र­णा­वि­ष्ट­दृ­ष्टी­क­र­ण­म् अत्र यत् । प्र­शं­सा­दि­भि­र् उक्तान्या सा मि­थ्या­द­र्श­न­क्रि­या ॥ २५ ॥ वृ­त्त­मो­हो­द­या­त् पुंसाम् अ­नि­वृ­त्तिः कु­क­र्म­णः । अ­प्र­त्या­ख्या क्रियेत्य् एताः पंच पंच क्रियाः स्मृताः ॥ २६ ॥ ननु चें­द्रि­य­क­षा­या­व्र­ता­नां क्रि­या­स्व­भा­व­नि­वृ­त्तेः क्रि­या­व­च­ने­नै­व ग­त­त्वा­त् प्र­पं­च­मा­त्र­प्र­सं­ग इति चेन् न, अ­ने­कां­ता­त् । ना­म­स्था­प­ना­द्र­व्यें­द्रि­य­क­षा­या­व्र­ता­नां क्रि­या­स्व­भा­व­त्वा­भा­वा­त् । द्र­व्या­र्था­दे­शा­त् तेषां क्रियास्व- ०५भा­व­त्वा­त् । किं च, द्र­व्य­भा­वा­स्र­व­त्व­भे­दा­च् चें­द्रि­या­दी­नां क्रियाणां च न क्रियाः त­त्प्र­पं­च­मा­त्रं इं­द्रि­या­द­यो हि शु­भे­त­रा­स्र­व­प­रि­णा­मा­भि­मु­ख­त्वा­द् द्र­व्या­स्र­वाः क्रियास् तु क­र्मा­दा­न­रू­पाः पुंसो भा­वा­स्र­वा इति सिद्धांतः । का­य­वा­ङ्म­नः­क­र्म योगः स आस्रव इत्य् अनेन भा­वा­स्र­व­स्य क­थ­ना­त् । द्र­व्या­स्र­व एव योगः क­र्मा­ग­म­न­भा- वा­स्र­व­स्य हे­तु­त्वा­द् इति चेन् न, आ­स्र­व­त्य­ने­ने­त्य् आस्रव इति क­र­ण­सा­ध­न­ता­यां योगस्य भा­वा­स्र­व­त्वो­प­प­त्तेः । एवम् इं­द्रि­या­दी­ना­म् अपि भा­वा­स्र­व­त्व­प्र­सं­ग इति चेन् न, तेषां क्रि­या­का­र­ण­त्वे­न द्र­व्या­स्र­व­त्वे­न वि­व­क्षि­त­त्वा­त् । १०आ­स्र­व­ण­म् आस्रव इति भा­व­सा­ध­न­ता­यां क्रियाणां भा­वा­स्र­व­त्व­घ­ट­ना­त् का­र्य­का­र­ण­भा­वा­च् चें­द्रि­या­दि­भ्यः क्रियाणां पृ­थ­ग्व­च­नं युक्तं इं­द्रि­या­दि­प­रि­णा­मा हेतवः क्रियाणां तेषु सत्सु भावाद् असत्स्व् अ­भा­वा­द् इति नि­ग­दि­त­म् अन्यत्र । इं­द्रि­य­ग्र­ह­ण­म् एवास्त्व् इति चेन् न, त­द­भा­वे प्य् अ­प्र­म­त्ता­दी­ना­म् आ­स्र­व­स­द्भा­वा­त् । ए­क­द्वि­त्रि­च­तु­रिं­द्रि­या­सं­ज्ञि­पं­चें­द्रि­ये­षु य­था­सं­भ­वं च­क्षु­रा­दीं­द्रि­य­म­नो­वि­चा­रा­भा­वे पि क्रो­धा­दि­हिं­सा­दि­पू­र्व­क­क­र्मा­दा­न­श्र­व­णा­त् । क­षा­या­णां सांपरा- यि­क­भा­वे प­र्या­प्त­त्वा­द् अ­न्या­ग्र­ह­ण­म् इति चेन् न, सन्मात्रे पि कषाये भ­ग­व­त्प्र­शां­त­स्य क­षा­य­स्य त­त्प्र­सं­गा­त् । न १५च त­स्यें­द्रि­य­क­षा­या­व्र­त­क्रि­या­स्र­वाः संति, यो­गा­स्र­व­स्यै­व तत्र भावात् । च­क्षु­रा­दि­र् ऊ­पा­द्य­ग्र­ह­णं वी­त­रा­ग­त्वा­त् । अ­व्र­त­व­च­न­म् एवेति चेन् न, त­त्प्र­वृ­त्ति­नि­मि­त्त­नि­र्दे­शा­र्थ­त्वा­द् इं­द्रि­य­क­षा­य­क्रि­या­व­च­न­स्य । तद् एवम् इं­द्रि­या­द­य एकान् न च­त्वा­रिं­श­त्सं­ख्याः सां­प­रा­य­क­स्य भेदा युक्ता एव वक्तुं सं­ग्र­हा­त् ॥ कुतः पुनः प्र­त्या­त्म­सं­भ­व­ता­म् ए­ते­षा­म् आ­स्र­वा­णां विशेष इत्य् आ­ह­;­ — ती­व्र­मं­द­ज्ञा­ता­ज्ञा­त­भा­वा­धि­क­र­ण­वी­र्य­वि­शे­षे­भ्य­स् त­द्वि­शे­षः ॥  ॥ २०अ­ति­प्र­वृ­द्ध­क्रो­धा­दि­व­शा­त् तीव्रः स्थू­ल­त्वा­द् उद्रिक्तः प­रि­णा­मः­, त­द्वि­प­री­तो मंदः, ज्ञा­न­मा­त्रं ज्ञात्वा वा प्र­वृ­त्ति­र्ज्ञा­प्तं­, मदात् प्र­मा­दा­द् वा अ­न­व­बु­द्ध्य प्र­वृ­त्ति­र् अ­ज्ञा­तं­, अ­धि­क्रि­यं­ते स्मिन्न् अर्था इत्य् अ­धि­क­र­णं प्र­यो­ज­ना­श्र­यं द्रव्यं, द्र­व्य­स्या­त्म­सा­म­र्थ्यं वीर्यं । भा­व­श­ब्दः प्र­त्ये­क­म् अ­भि­सं­ब­ध्य­ते भु­जि­व­त्­, ती­व्र­भा­वो मं­द­भा­वो ज्ञात- भावो अ­ज्ञा­त­भा­व इति । यु­ग­प­द­सं­भ­वा­द् भा­व­श­ब्द­स्या­यु­क्तं वि­शे­ष­ण­म् इति चेन् न, बु­द्धि­वि­शे­ष­व्या­पा­रा­त् तस्य त­द्वि­शे­ष­ण­त्वो­प­प­त्तेः । न हि स­त्प्र­त्य­या­वि­शे­ष­लिं­गा­भा­वा­द् एको भावः स­त्ता­ल­क्ष­ण एवेति युक्तं, भा­व­द्वै­वि- २५ध्यात् । द्विविधो हि स्या­द्वा­दि­नां भावः प­रि­स्पं­द­रू­पो ऽ­प­रि­स्पं­द­रू­प­श् च । त­त्रा­प­रि­स्पं­द­रू­पो ṃ­त­र्द्र­व्या­णा­म् अस्ति- त्व­मा­त्र­म् अ­ना­दि­नि­ध­नं तद् एकं क­थं­चि­द् इति मा भूद् वि­शे­ष­कं­, प­रि­स्पं­द­रू­प­स् तु व्य­यो­द­या­त्म­क­स् ती­व्रा­दी­नां वि­शे­ष­कः का­या­दि­व्या­पा­र­ल­क्ष­णः सकृद् उ­प­प­द्य­ते­, का­या­दि­स­त्त्व­स्य च त­स्या­भि­म­त­त्वा­त् । का­य­वा­ङ्म­नः­क- र्म­यो­गा­धि­का­रा­त् कथं तस्य वि­शे­ष­क­त्व­म् इति चेत्, बौ­द्धा­व्या­पा­रा­त् भे­दे­ना­यो­द्धा­र­सि­द्धेः । आत्मनो व्यति- रेकाद् वा ती­व्रा­दी­नां भा­व­त्व­सि­द्धेः । किं च, भावस्य भू­य­स्त्वा­त् अ­सं­ख्ये­य­लो­क­प­रि­मा­णो हि जीवस्यै- ३०कै­क­स्मि­न्न् अपि क­षा­या­दि­प­रि­णा­मो भावः श्रूयते । ततो युक्तं भावस्य यु­ग­प­त्ती­व्रा­दी­नां वि­शे­ष­क­त्वं । एक- त्वे पि वा भावस्य परेष्ट्या बु­द्ध्या­ने­क­त्व­क­ल्प­ना­न् न चोद्यम् एतत् । वीर्यस्य च प­रि­णा­म­त्वा­न् न पृ­थ­ग्ग्र­ह­ण­म् इति चेन् न, त­द्वि­शे­ष­व­तो व्य­प­रो­प­णा­दि­ष्व् आ­स्र­व­भे­द­ज्ञा­प­ना­र्थ­त्वा­त् पृथक्त्वं त­द्ग्र­ह­ण­स्य । वी­र्य­व­तो ह्य् आ­त्म­न­स् तीव्रती- व्र­त­रा­दि­प­रि­णा­म­वि­शे­षो जायत इति प्रा­ण­व्य­प­रो­प­णा­दि­ष्व् आ­स्र­व­फ­ल­भे­दो ज्ञायते । तथा च ती­व्रा­दि­ग्र­ह- णसिद्धिः । इ­त­र­था हि जी­वा­धि­क­र­ण­स्व­रू­प­त्वा­द् वी­र्य­व­त्ती­व्रा­दी­ना­म् अपि पृ­थ­ग्ग्र­ह­ण­म् अ­न­र्थ­कं स्यात् त­न्नि­मि­त्त- ४४७त्वाच् छ­री­रा­द्या­नं­त्य­सि­द्धिः । कथं ? अ­नु­भा­ग­वि­क­ल्पा­द् आ­स्र­व­स्या­नं­त­त्वा­त् त­त्का­र्य­श­री­रा­दी­ना­म् अ­नं­त­त्वो­प­प­त्तेः । कुतः । पुनः सां­प­रा­यि­का­स्र­वा­णां विशेषः किं­हे­तु­के­भ्य­श् च प्र­पं­च्य­त इत्य् आह — ती­व्र­त्वा­दि­वि­शे­षे­भ्य­स् तेषां प्र­त्ये­क­म् ईरितः । बंधः क­षा­य­हे­तु­भ्यो विशेषो व्यासतः पुनः ॥  ॥ न युक्तः सू­त्रि­त­श् चित्रः क­र्म­बं­धा­नु­रू­प­तः । तच् च कर्म नृणां तस्माद् इति हे­तु­फ­ल­स्थि­तिः ॥  ॥ ०५जीवस्य भा­वा­स्र­वो हि स्व­प­रि­णा­म ए­वें­द्रि­य­क­षा­या­दि­स् ती­व्र­त्वा­दि­वि­शे­षा­त् । प्र­पं­च­तः पुनः क­षा­य­वि­शे- ष­का­र­णा­द् विशिष्टो ज्ञातः । स च क­र्म­बं­धा­नु­सा­र­तो ने­क­प्र­का­रो युक्तः सूत्रितः । कर्म पुनर् नृणाम् अ­ने­क­प्र­का­रं क­षा­य­वि­शे­षा­द् भा­व­क­र्म­ण इति हे­तु­फ­ल­व्य­व­स्था । प­र­स्प­रा­श्र­या­न् न त­द्व्य­व­स्थे­ति चेन् न, बी­जां­कु­र­व­द­ना­दि- त्वात् का­र्य­का­र­ण­भा­व­स्य तत्र सर्वेषां सं­प्र­ति­प­त्ते­श् च ॥ किं पुनर् अ­त्रा­धि­क­र­ण­म् इत्य् आ­ह­;­ — १०अ­धि­क­र­णं जी­वा­जी­वाः ॥  ॥ द्वि­व­च­न­प्र­सं­ग इति चेन् न, प­र्या­या­पे­क्ष­या ब­हु­त्व­नि­र्दे­शा­त् । न हि जी­व­द्र­व्य­सा­मा­न्य­म् अ­जी­व­द्र­व्य­सा­मा­न्यं वा हिं­सा­द्यु­प­क­र­ण­भा­वे­न सां­प­रा­यि­का­स्र­व­हे­तु­स् ते­ना­धि­क­र­ण­त्वं प्र­ति­प­द्य­ते के­न­चि­त् प­र्या­ये­ण वि­शि­ष्टे­नै­व तस्य त­था­भा­व­प्र­ती­तेः । सा­मा­ना­धि­क­र­ण्यं त­द­भे­दा­र्प­णा­य जी­वा­जी­वा­स् त­द­धि­क­र­ण­म् इति । सर्वथा तद्भेदे ऽभेदे च सा­मा­ना­धि­क­र­ण्या­नु­प­प­त्तिः । त­त्त्वे­भि­र् नि­र्धा­र­णा­र्थः सूत्रे सा­म­र्थ्या­न् निर्देशः । तेषु ती­व्र­मं­द­ज्ञा­ता­ज्ञा­त­भा­वा- १५धि­क­र­ण­वी­र्य­वि­शे­षे­षु यद् अ­धि­क­र­णं तस्य जी­वा­जी­वा­त्म­क­त्वे­न नि­र्धा­र­णा­त् । तद् एव द­र्श­य­ति­;­ — त­त्रा­धि­क­र­णं जी­वा­जी­वा यस्य वि­शे­ष­तः । सां­प­रा­यि­क­भे­दा­नां विशेषः प्र­ति­सू­त्रि­तः ॥  ॥ त­द­धि­क­र­णं जी­वा­जी­वा इति प्र­ति­प­त्त­व्यं ॥ तत्राद्यं कुतो भिद्यते इत्य् आ­ह­;­ — आद्यं सं­रं­भ­स­मा­रं­भा­रं­भ­यो­ग­कृ­त­का­रि­ता­नु­म­त­क­षा­य­वि­शे­षै- २०स् त्रि­स्त्रि­स्त्रि­श्च­तु­श् चैकशः ॥  ॥ आ­द्य­ग्र­ह­ण­म् अ­न­र्थ­क­म् उ­त्त­र­सू­त्रे प­र­व­च­न­सा­म­र्थ्या­त् सिद्धेर् इति चेन् न, वि­शि­ष्टा­र्थ­त्वा­त् तस्य । त­द­ग्र­ह­णे हि प्र­ति­प­त्ति­गौ­र­व­प्र­सं­गः । प­र­व­च­न­सा­म­र्थ्या­द् अ­नु­मा­ना­त् सं­प्र­त्य­या­त् प­र­श­ब्द­स्ये­ष्ट­वा­चि­नो पि भावात् त­द्व­च­ना­द् आ­द्य­सं­प्र- त्ययात् सिद्ध्येत् सूक्तम् इह ग्रहणं । प्र­मा­द­व­तः प्र­प­न्ना­वे­शः प्रा­ण­व्य­प­रो­प­णा­दि­षु सं­रं­भः­, क्रियायाः सा­ध­ना­नां स­म­भ्या­सी­क­र­णं स­मा­रं­भः­, प्र­थ­म­प्र­वृ­त्ति­र् आ­रं­भ­श् चादय आ­द्य­क­र्म­णि द्यो­त­न­त्वा­त् । सं­रं­भ­णं सं­रं­भः­, २५स­मा­रं­भ­णं स­मा­रं­भः­, आ­रं­भ­ण­म् आरंभ इति भा­व­सा­ध­नाः सं­रं­भा­द­यो­, यो­ग­श­ब्दो व्या­ख्या­ता­र्थः कायवा- ङ्म­नः­क­र्म योग इति । कृ­त­व­च­नं कर्तुः स्वा­तं­त्र्य­प्र­ति­प­त्त्य­र्थं­, का­रि­ता­भि­धा­नं प­र­प्र­यो­गा­पे­क्षं­, अ­नु­म­त- शब्दः प्र­यो­क्तु­र् मा­न­स­व्या­पा­र­प्र­द­र्श­ना­र्थः­, क्वचिन् मौ­न­व्र­ति­क­व­त्त­स्य व­च­न­प्र­यो­ज­क­त्वा­सं­भ­वा­त् का­य­व्या­पा- रे ऽ­प्र­यो­क्तृ­त्वा­न् मा­न­स­व्या­पा­र­सि­द्धेः । क­षं­त्या­त्मा­न­म् इति कषायाः प्रो­क्त­ल­क्ष­णाः वि­शे­ष­श­ब्द­स्य प्रत्येकं परि- स­मा­प्ति­र् भु­जि­व­त्­, तेन सं­रं­भा­दि­वि­शे­षै­र् यो­ग­वि­शे­षैः कृ­ता­दि­वि­शे­षैः क­षा­य­वि­शे­षै­र् एकशः प्र­थ­म­म् अ­धि­क­र­णं ३०भिद्यत इति सूत्रार्थो व्य­व­ति­ष्ठ­ते । एतद् ए­वा­ह­ — जी­वा­जी­वा­धि­क­र­णं प्रोक्तम् आद्यं हि भिद्यते । सं­रं­भा­दि­भि­र् आ­ख्या­तै­र् वि­शे­षै­स् त्रिभिर् एकशः ॥  ॥ योगैस् त­न्न­व­धा भिन्नं स­प्त­विं­श­ति­सं­ख्य­कं । कृ­ता­दि­भिः पुनश् चैतद् भवेद् अ­ष्टो­त्त­रं शतं ॥  ॥ ४४८क­षा­यै­र् भि­द्य­मा­ना­त्म­च­तु­र्भि­र् इति संग्रहः । क­षा­य­स्था­न­भे­दा­नां सर्वेषां प­र­मा­ग­मे ॥  ॥ जी­वा­धि­क­र­णं सं­रं­भा­दि­भि­स् त्रिभिर् भि­द्य­मा­नं हिं­सा­स्र­व­स्य तावत् त्रिविधं । हिंसायां संरंभः स­मा­रं­भः आ­रं­भ­श् चेति । तद् एव योगैस् त्रिभिः प्रत्येकं भि­द्य­मा­नं न­व­धा­व­धा­र्य­ते कायेन संरंभो वाचा संरंभो मनसा संरंभ इति, तथा स­मा­रं­भ­स् तथा चारंभ इति । तद् एव न­व­भे­दं कृ­ता­दि­भि­र् भिन्नं स­प्त­विं­श­ति­सं­ख्यं कायेन ०५कृ­त­का­रि­ता­नु­म­ताः सं­रं­भ­स­मा­रं­भा­रं­भाः­, तथा वाचा मनसा चेति । पुनश् चै­त­त्स­प्त­विं­श­ति­भे­दं कषायैः क्रो­धा­दि­भि­श् च­तु­र्भि­र् भि­द्य­मा­ना­त्म­कं भवेद् अ­ष्टो­त्त­र­श­तं – क्रो­ध­मा­न­मा­या­लो­भैः कृ­त­का­रि­ता­नु­म­ताः का­य­वा­ङ्म­न­सा सं­रं­भ­स­मा­रं­भा­रं­भा इति । त­थै­वा­नृ­ता­दि­ष्व् अ­व्र­ते­षु योज्यं । एवं क­षा­य­स्था­न­भे­दा­नां सर्वेषां प­र­मा­ग­मे संग्रहः कृतो भवति । तद् अप्य् अ­ष्टो­त्त­र­श­तं प्र­त्ये­क­म् अ­सं­ख्ये­यैः क­षा­य­स्था­नैः प्र­ति­भि­द्य­मा­न­म् अ­सं­ख्ये­य­म् इति जी­वा­धि­क- रणं व्याख्यातं । जीव एव हि तथा प­रि­णा­म­वि­शे­ष­क­र्म­णा­म् आ­स्र­व­तां त­त्का­र­णा­नां च हिं­सा­दि­प­रि­णा­मा- १०नाम् अ­धि­क­र­ण­तां प्र­ति­प­द्य­ते न पुनः पु­द्ग­ला­दि­स् तस्य तथा प­रि­णा­मा­भा­वा­त् । सं­रं­भा­दी­नां वा क्रो­धा­द्या­वि­ष्ट- पु­रु­ष­क­र्तृ­का­णां त­द­नु­रं­ज­ना­द् अ­धि­क­र­ण­भा­वो नी­ल­प­टा­दि­व­त् । न चैषां जी­व­वि­व­र्ता­ना­म् आ­स्र­वा­दि­भा­वे जीवस्य त­द्व्या­घा­तः सर्वेषां तेषां त­द्भे­दा­भा­वा­त् । न हि नी­ल­गु­ण­स्य नी­ल­द्र­व्य­म् ए­वा­धि­क­र­णं तत्रैव नी­ल­प्र­त्य­य­प्र­सं- गात् । नीलः पट इति सं­प्र­त्य­या­त् तु प­ट­स्या­पि त­द­धि­क­र­णा­भा­वः सिद्धस् तस्य नी­लि­द्र­व्या­नु­रं­ज­ना­न् नी­ल­द्र­व्य- त्व­प­रि­णा­मा­त् त­द्भा­वो­प­प­त्तेः क­थं­चि­द् अ­भे­द­सि­द्धेः । सर्वथा तद्भेदे पि पटे सं­यु­क्त­नी­ली­स­म­वा­या­न् नी­ल­गु­ण­स्य १५नीलः पट इति प्रत्ययो घटत एवेति चेन् न, आ­त्मा­का­शा­दि­ष्व् अपि प्र­सं­गा­त् । तैर् नी­ली­द्र­व्य­सं­यो­ग­वि­शे­षा- भावान् न त­त्प्र­सं­ग इति चेत्, स को न्यो विशेषः सं­यो­ग­स्य तथा प­रि­णा­मा­त् । तथा हि प­रि­णा­मि­त्वं हि तंतुषु त­त्सं­यु­क्त­म् अ­त्रो­प­चा­रा­त् । न च नीलः पट इत्य् उ­प­च­रि­तः प्रत्ययो ऽ­स्ख­ल­दु­प­चा­रा­च् छुक्लः पट इति प्र­त्य­य­व­त् त­द्बा­ध­का­भा­वा­वि­शे­षा­त् । तत् सूक्तं यथा नील्या नी­ल­गु­णः पटे नील इति च तस्य त­द­धि­क­र­ण- भावस् तथा सं­रं­भा­दि­ष्व् आस्रवो जीवेष्व् आस्रव इति वा­स्र­व­स्य ते धि­क­र­णं जी­व­प­रि­णा­मा­नां जी­व­ग्र­ह­णे­न ग्रहणा- २०द् अ­धि­क­र­णं जीवा इत्य् उ­प­प­त्तेः अन्यथा त­त्प­रि­णा­म­ग्र­ह­ण­प्र­सं­गा­द् इति ॥ ततः परम् अ­धि­क­र­ण­म् आ­ह­;­ — नि­र्व­र्त­ना­नि­क्षे­प­सं­यो­ग­नि­स­र्गा द्वि­च­तु­र्द्वि­त्रि­भे­दाः परम् ॥  ॥ अ­धि­क­र­ण­म् इत्य् अ­नु­व­र्त­ते । नि­र्व­र्त­ना­दी­नां क­र्म­सा­ध­नं भावो वा सा­मा­ना­धि­क­र­ण्ये­न वै­य­धि­क­र­ण्ये­न वा­धि­क­र­ण­सं­बं­धः क­थं­चि­द् भे­दा­भे­दो­प­प­त्तेः । द्वि­च­तु­र्द्वि­त्रि­भे­दा इति द्वं­द्व­पू­र्वो न्य­प­दा­र्थ­नि­र्दे­शः । कश्चिद् आह - २५प­र­व­च­न­म् अ­न­र्थ­कं पू­र्व­त्रा­द्य­व­च­ना­त्­, पू­र्व­त्रा­द्य­व­च­न­म् अ­न­र्थ­क­म् इह सूत्रे प­र­व­च­ना­त् तयोर् ए­क­त­र­व­च­ना­द् द्वि­ती­य­स्या- र्था­प­त्ति­सि­द्धेः पू­र्व­प­र­यो­र् अ­न्यो­न्या­वि­ना­भा­वि­त्वा­त् । न चेयम् अ­र्था­प­त्ति­र् अ­नै­कां­ति­की क्वचिद् व्य­भि­चा­र­चो­द­ना­त् सर्वत्र व्य­भि­चा­र­चो­द­ना­याः प्र­या­स­मा­त्र­त्वा­त् प­र­स्प­रा­पे­क्ष­यो­र् अ­व्य­भि­चा­रा­त् । पू­र्व­प­र­यो­र् अं­त­रा­ले म­ध्य­म­स्या­पि सं­भ­वा­न् ना­वि­ना­भा­व इत्य् अप्य् अ­यु­क्तं­, म­ध्य­म­स्य पू­र्व­प­रो­भ­या­पे­क्ष­त्वा­त् पू­र्व­मा­त्रा­पे­क्ष­या तस्य प­र­त्वो­प­प­त्तेः परमा- त्रा­पे­क्ष­या पू­र्व­त्व­घ­ट­ना­द् अ­व्य­व­हि­त­योः पू­र्व­प­र­वो­र् अ­वि­ना­भा­व­सि­द्धिः । प­र­श­ब्द­स्या­सं­बं­धा­र्थ­त्वा­न् ना­न­र्थ­क्य­म् इ- ३०त्य् अपि न साधीयो नि­व­र्त्या­भा­वा­त् । प­र­सं­बं­ध­म् अ­धि­क­र­ण­म् इति वचनं हि स्व­सं­बं­ध­म् अ­धि­क­र­णं नि­व­र्त­य­ति न चेह तद् अस्ति, तथा व­च­ना­भा­वा­त् । एतेन प्र­कृ­ष्ट­वा­चि­त्वं प­र­श­ब्द­स्य प्रत्युक्तं त­न्नि­व­र्त्य­स्या­प्र­कृ­ष्ट­स्या­व­च­ना­त् । इ­ष्ट­वा­चि­त्व­म् अपि ता­दृ­श­म् ए­वा­नि­ष्ट­स्य नि­व­र्त्य­स्या­भा­वा­त् । न च प्र­का­रां­त­र­म् अस्ति यतो त्र प­र­व­च­न­म् अ­न­र्थ­व­त् स्या- द् इति । सो प्य् अ­यु­क्त­वा­दी­, प­र­व­च­न­स्या­न्या­र्थ­त्वा­त् । परं जी­वा­धि­क­र­णा­द् अ­जी­वा­धि­क­र­ण­म् इत्य् अर्थः ते­ना­द्या­ज् जी- वा­धि­क­र­णा­द् इदम् अपरं जी­वा­धि­क­र­ण­म् इति नि­व­र्ति­तं स्यात् । जी­वा­जी­व­प्र­क­र­णा­त् त­त्सि­द्धि­र् इति चेत्, ततो ४४९न्य­स्या­जी­व­स्या­सं­भ­वा­त् । इ­ष्ट­वा­चि­त्वा­द् वा प­र­श­ब्द­स्य ना­न­र्थ­क्य­म् अ­नि­ष्ट­स्य नि­र्व­र्त­ना­द् अ­नि­ष्ट­जी­वा­धि­क­र­ण­त्व­स्य नि­व­र्त्य­त्वा­त् । एतद् ए­वा­ह­ — ततो धि­क­र­णं प्रोक्तं परं नि­र्व­र्त­ना­द­यः । द्व्या­दि­भे­दा­स् तद् अस्य स्याद् अ­जी­वा­त्म­क­म् एव हि ॥  ॥ नि­र्व­र्त­ना द्विधा, मू­लो­त्त­र­भे­दा­त् । नि­क्षे­प­श् च­तु­र्धा­, अ­प्र­त्य­वे­क्ष­ण­दुः­प्र­मा­र्ज­न­स­ह­सा­ना­भो­ग­भे­दा­त् । त ०५एते नि­र्व­र्त­ना­द­यो द्व्या­दि­भे­दाः­, प­र­मा­द्य­जी­वा­धि­क­र­णा­द् इष्टम् अ­धि­क­र­ण­म् अ­स्या­जी­वा­त्म­क­त्वा­त् ॥ नन्व् एवं जीवा- जी­वा­धि­क­र­ण­द्वै­वि­ध्या­त् द्वाव् ए­वा­स्र­वौ स्यातां न पुनर् इं­द्रि­या­द­यो ब­हु­प्र­का­राः क­थं­चि­द् आस्रवाः स्युः सर्वांश् च क­षा­या­न­पे­क्षा­न् अपि वा जी­वा­जी­वा­न् आश्रित्य ते प्र­व­र्ते­र­न्न् इत्य् आ­रे­का­या­म् इदम् आह — जी­वा­जी­वा­न् स­मा­श्रि­त्य क­षा­या­नु­ग्र­हा­न्वि­ता­न् । आस्रवा बहुधा भिन्नाः स्युर् नृणाम् इं­द्रि­या­द­यः ॥  ॥ ब­हु­वि­ध­क्रो­धा­दि­क­षा­या­नु­ग्र­ही­ता­त्म­नो जी­वा­जी­वा­धि­क­र­णा­नां ब­हु­प्र­का­र­त्वो­प­प­त्ते­स् त­दा­श्रि­ता­ना­म् इंद्रिया- १०द्या­स्र­वा­णां ब­हु­प्र­का­र­त्व­सि­द्धिः । तत एव मु­क्ता­त्म­नो ऽ­क­षा­य­व­तो वा न त­दा­स्र­व­प्र­सं­गः ॥ कुतस् ते तथा सिद्धा एवेत्य् आह — बा­ध­का­भा­व­नि­र्णी­ते­स् तथा सर्वत्र सर्वदा । सर्वेषां स्वे­ष्ट­ना­त् सिद्धास् ती­व्र­त्वा­दि­वि­शि­ष्ट­व­त् ॥  ॥ यथैव हि तीव्रम् अं­द­त्वा­दि­वि­शि­ष्टाः सां­प­रा­यि­का­स्र­व­स्य भेदाः सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­त् सिद्धा- स् तथा जी­वा­जी­वा­धि­क­र­णाः सर्वस्य तत ए­वे­ष्ट­सि­द्धेः ॥ १५एवं भूमा क­र्म­णा­म् आस्रवो यं सा­मा­न्ये­न ख्यापितः सां­प­रा­यी । त­त्सा­म­र्थ्या­द् अन्यम् ई­र्या­प­थ­स्य प्रा­हु­र्ध्व­स्ता­शे­ष­दो­षा­श्र­य­स्य ॥  ॥ य­थो­क्त­प्र­का­रे­ण स­क­षा­य­स्या­त्म­नः सा­मा­न्य­तो स्या­स्र­व­स्य ख्यापने सा­म­र्थ्या­द् अ­क­षा­य­स्य तैर् ई­र्या­प­था­स्र­व- सिद्धिर् इति न तत्र सू­त्र­का­राः सू­त्रि­त­वं­तः­, सा­म­र्थ्य­सि­द्ध­स्य सूत्रेण फ­ला­भा­वा­द् अ­ति­प्र­स­क्ते­श् च । विशेषः पुनर् ई­र्या­प­था­स्र­व­स्या­क­षा­य­यो­ग­वि­शे­षा­द् बोद्धव्यः ॥ २०इति ष­ष्ठा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । त­त्प्र­दो­ष­नि­ह्न­व­मा­त्स­र्यां­त­रा­या­सा­द­नो­प­घा­ता ज्ञा­त­द­र्श­ना­व­र­ण­योः ॥ १० ॥ आस्रवा इति संबंधः । के पुनः प्र­दो­षा­द­यो ज्ञा­न­द­र्श­न­यो­र् इत्य् उच्यते – क­स्य­चि­त् त­त्की­र्त­ना­नं­त­र­म् अनभि- व्या­ह­र­तो ṃ­तः­पै­शू­न्यं प्र­दो­षः­, प­रा­ति­सं­धा­न­तो व्य­प­ला­पो नि­ह्न­वः­, यावद् य­था­व­द्द्वे­ष­स्य प्रदानं मा­त्स­र्यं­, विच्छे- द­क­र­ण­म् अं­त­रा­यः­, वा­क्का­या­भ्या­म् अ­ना­व­र्त­न­म् आ­सा­द­नं­, प्र­श­स्त­स्या­पि दू­ष­ण­म् उ­प­घा­तः । न चा­सा­द­न­म् एव स्याद् दूष- २५णे पि वि­न­या­द्य­नु­ष्ठा­न­ल­क्ष­ण­त्वा­त् । तद् इति ज्ञा­न­द­र्श­न­योः प्र­ति­नि­र्दे­श­सा­म­र्थ्या­द् अ­न्य­स्या­श्रु­तेः । ज्ञा­न­द­र्श­ना- व­र­ण­यो­र् आ­स्र­वा­स् त­त्प्र­दो­षा­द­यो ज्ञा­न­द­र्श­न­प्र­दो­षा­द­य इत्य् अ­भि­सं­बं­धा­त् । समासे गु­णी­भू­त­यो­र् अपि ज्ञा­न­द­र्श­न- योर् आर्थेन न्यायेन प्र­धा­न­त्वा­त् त­च्छ­ब्दे­न प­रा­म­र्शो­प­प­त्तिः । सा­मा­न्य­तः स­र्व­क­र्मा­स्र­व­स्यें­द्रि­य­व्र­ता­दि­रू­प­स्य व­च­ना­द् इह भूयो पि त­त्क­थ­नं पु­न­रु­क्त­म् एवेत्य् आ­रे­का­या­म् इदम् उ­च्य­ते­ — वि­शे­षे­ण पुनर् ज्ञा­न­दृ­ष्ट्या­व­र­ण­यो­र् मताः । त­त्प्र­दो­षा­द­यः पुंसाम् आ­स्र­वा­स् ते नु­भा­ग­गाः ॥  ॥ ३०सा­मा­न्य­तो भि­हि­ता­ना­म् अप्य् आ­स्र­वा­णां पुनर् अ­भि­धा­नं वि­शे­ष­तः प्रत्येकं ज्ञा­ना­व­र­णा­दी­ना­म् अ­ष्टा­ना­म् अप्य् आस्रव- प्र­ति­प­त्त्य­र्थ­म् । एते वास्रवाः सर्वे नु­भा­ग­गाः प्र­ति­प­त्त­व्याः क­षा­या­स्र­व­त्वा­त् । पुंसाम् इति व­च­ना­त् प्रधाना- दि­व्यु­दा­सः । कथं पुनस् ते त­दा­व­र­ण­क­र्मा­स्र­व­हे­त­व इत्य् उ­प­प­त्ति­म् आह —४५०य­त्प्र­दो­षा­द­यो ये ते त­दा­व­र­ण­पु­द्ग­ला­त् । नरो नयंति बी­भ­त्सु­प्र­दो­षा­द्या यथा करान् ॥  ॥ ये य­त्प्र­दो­षा­द­य­स् ते त­दा­व­र­ण­पु­द्ग­ला­ना­त्म­नो ढौ­क­यं­ति यथा बी­भ­त्सु­स्व­श­री­र­प्र­दे­श­प्र­दो­षा­द­यः करा- दीन् । ज्ञा­न­द­र्श­न­वि­ष­या­श् च क­स्य­चि­त् प्र­दो­षा­द­य इत्य् अत्र न तावद् असिद्धो हेतुः क्वचित् क­दा­चि­त् प्र­दो­षा­दी­नां प्र­ती­ति­सि­द्ध­त्वा­त् । नाप्य् अ­नै­कां­ति­को वि­प­क्ष­वृ­त्त्य­भा­वा­त् । अ­शु­द्ध्या­दि­पू­ति­गं­धि­वि­ष­यैः प्र­दो­षा­दि­भि­स् तद- ०५न्य­प्रा­णि­वि­ष­य­क­रा­द्या­व­र­णा­ढौ­क­न­हे­तु­भि­र् व्य­भि­चा­री­ति चेन् न, घ्रा­ण­सं­बं­ध­दु­र्गं­ध­पु­द्ग­लाः प्र­दो­षा­दि­हे­तु­क­त्वा­त् त­त्पि­धा­य­क­क­रा­द्या­व­र­ण­ढौ­क­न­स्य दो­षा­द्य­भा­वे त­द­धि­ष्ठा­न­सं­भू­त­बा­ह्या­शु­च्या­दि­गं­ध­प्र­दो­षा­नु­प­प­त्तेः । त­द्वि­ष­य- त्व­प­रि­ज्ञा­ना­यो­गा­त् त­द­न्य­वि­ष­य­व­त् । तत एव न विरुद्धं सर्वथा वि­प­क्षा­वृ­त्ते­र् अ­वि­रु­द्धो­प­प­त्तेः । विपक्षे बा­ध­क­प्र­मा­णा­भा­वा­त् सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­को ऽयं हेतुर् इति चेन् न, सा­ध्या­भा­वे सा­ध­ना­भा­व­प्र­ति­पा­द­ना­त् । यस्य य­द्वि­ष­याः प्र­दो­षा­द­य­स् तस्य त­द्वि­ष­या­स् त­द­वि­द्यै­व न पुनस् त­दा­व­र­ण­पु­द्ग­लः सिद्ध्येत् ततो न त­त्प्र­दो­षा- १०दिभ्यो ज्ञा­न­द­र्श­न­यो­र् आ­व­र­ण­पु­द्ग­ल­प्र­सि­द्धि­र् इति न शं­क­नी­यं­, त­दा­व­र­ण­स्य कर्मणः पौ­द्ग­लि­क­त्व­सा­ध­ना­त् । कथं मू­र्त­क­र्मा­मू­र्त­स्य ज्ञा­ना­दे­र् आ­व­र­ण­म् इति चेत्, त­द­वि­द्या­द्य­मू­र्तं कथम् इति समः प­र्य­नु­यो­गः । य­थै­वा­मू- र्तस्य वा­र­क­त्वे ज्ञा­ना­दी­नां श­री­र­म् आ­वा­र­कं वि­प्र­स­ज्यं त­थै­वा­मू­र्त­स्य सद्भावे तेषां ग­ग­न­म् आ­वा­र­क­म् आ­स­ज्ये­त । त­द­वि­रु­द्ध­त्वा­न् न त­त्त­दा­वा­र­क­म् इति चेत्, तत एव श­री­र­म् अपि त­द्वि­रु­द्ध­स्यै­व त­दा­वा­र­क­त्व­सि­द्धेः । स्यान् मतं, ज्ञा­ना­दे­र् व­र्त­मा­न­स्य सतो प्य् अ­वि­द्या­द्यु­द­ये ति­रो­धा­ना­त् तद् एव त­द्वि­रु­द्धं त­दा­व­र­णं युक्तं न पुनः पौ­द्ग­लि­कं कर्म १५तस्य त­द्वि­रु­द्ध­त्वा­सि­द्धे­र् इति । तद् अ­स­त्­, तस्यापि त­द्वि­रु­द्ध­त्व­प्र­ती­तेः सु­रा­दि­द्र­व्य­व­त् । ननु म­दि­रा­दि­द्र­व्य- म् अ­वि­द्या­दि­वि­का­र­स्य मदस्य ज्ञा­ना­दि­वि­रो­धि­नो ज­न­क­त्वा­त् प­रं­प­र­या त­द्वि­रु­द्धं न साक्षाद् इति चेत्, पौद्ग- लिकं कर्म तथैव त­द्वि­रु­द्ध­म् अस्तु तस्यापि वि­ज्ञा­न­वि­रु­द्धा­ज्ञा­ना­दि­हे­तु­त्वा­त् तस्य भा­वा­व­र­ण­त्वा­त् । न च द्र­व्या­व­र­णा­पा­ये भा­वा­व­र­ण­सं­भ­वो ति­प्र­सं­गा­त् । यु­क्त­स्या­त­त्प्रा­प्ते­र् अपि वा­र­णा­त् । तस्य स­म्य­ग्ज्ञा­न­सा­त्मी- भावे मि­थ्या­ज्ञा­ना­दे­र् अ­त्यं­त­म् उ­च्छे­दा­त् त­स्यो­द­ये त­दा­त्म­नो भा­वा­व­र­ण­स्य स­द्भा­वा­त् । कुतो द्र­व्या­व­र­ण­सि­द्धि­र् इति २०चेत्, आत्मनो मि­थ्या­ज्ञा­ना­दिः पु­द्ग­ल­वि­शे­ष­सं­बं­धि­बं­ध­न­स् त­त्स्व­भा­वा­न्य् अ­था­भा­व­स्व­भा­व­त्वा­द् उ­न्म­त्त­का­दि­हे­तु- को­न्मा­दा­दि­व­द् इत्य् अ­नु­मा­ना­त् । मि­थ्या­ज्ञा­ना­दि­हे­तु­का­प­र­मि­थ्या­ज्ञा­न­व्य­भि­चा­रा­न् नेदम् अ­नु­मा­नं स­मी­ची­न­म् इति चेन् न, तस्यापि प­रा­प­र­पौ­द्ग­लि­क­क­र्मो­द­ये सत्य् एव भावात् त­द­भा­वे त­द­नु­प­प­त्तेः । प­रा­प­रो­न्म­त्त­का­दि­र­स­स- द्भावे त­त्कृ­तो­न्मा­दा­दि­सं­ता­न­व­त् । का­मि­न्या­दि­भा­वे­नो­द्भू­तै­र् उ­न्मा­दा­दि­भि­र् अ­ने­कां­त इति चेन् न, तेषाम् अपि परं- परया त­न्वी­म­नो­ह­रां­ग­नि­री­क्ष­णा­दि­नि­बं­ध­त्वा­त् त­द­भा­वे त­द­नु­प­प­त्तेः । ततो युक्तम् एव तद् ज्ञा­न­द­र्श­न­प्र­दो- २५षादीनां त­दा­व­र­ण­क­र्मा­स्र­व­त्व­व­च­नं यु­क्ति­स­द्भा­वा­द् बा­ध­का­भा­वा­च् च ता­दृ­शा­न्य­व­च­न­व­त् ॥ अ­था­स­द्वे­द्या­स्र­सू­च­ना­र्थ­म् आ­ह­;­ — दुः­ख­शो­क­ता­पा­क्रं­द­न­ब­ध­प­रि­दे­व­ना­न्या­त्म­प­रो­भ­य­स्था­न्य­स­द्वे­द्य­स्य ॥ ११ ॥ पी­डा­द्य­स­द्वे­द्या­स्र­व­सू­च­ना­र्थ­म् आह । पी­डा­ल­क्ष­णः प­रि­णा­मो दुःखं, तच् चा­स­द्वे­द्यो­द­ये सति वि­रो­धि­द्र­व्या- द्यु­प­नि­पा­ता­त् । अ­नु­ग्रा­ह­क­बां­ध­वा­दि­वि­च्छे­दे मो­ह­क­र्म­वि­शे­षो­द­या­द् अ­स­द्वे­द्ये च वै­क्ल­व्य­वि­शे­षः शोकः, स ३०च बां­ध­वा­दि­ग­ता­श­य­स्य जीवस्य चि­त्त­खे­द­ल­क्ष­णः प्रसिद्ध एव । प­रि­वा­दा­दि­नि­मि­त्ता­दा­वि­लां­तः­क­र­ण­स्य ती­व्रा­नु­श­य­स् तापः, स चा­स­द्वे­द्यो­द­ये क्रो­धा­दि­वि­शे­षो­द­ये च सत्य् उ­प­प­द्य­ते । प­रि­ता­पा­प्त्यु­पा­त्त­प्र­चु­र­वि­ला­पां­ग- वि­का­रा­भि­व्य­क्तं क्रं­द­नं­, तच् चा­स­द्वे­द्यो­द­ये क­षा­य­वि­ष­यो­द­ये च प्र­जा­य­ते । आ­यु­रिं­द्रि­य­ब­ल­प्रा­ण­वि­यो­ग­क­र­णं बधः, सो प्य् अ­स­द्वे­द्यो­द­ये च सति प्र­त्ये­त­व्यः । सं­क्ले­श­श्र­व­णं स्व­प­रा­नु­ग्र­ह­णं हा नाथ नाथेत्य् अ­नु­कं­पा­प्रा­यं परि- दे­व­नं­, तच् चा­स­द्वे­द्यो­द­ये मो­हो­द­ये च सति बोद्धव्यं । तद् एवं शो­का­दी­ना­म् अ­स­द्वे­द्यो­द­या­पे­क्ष­त्वा­द् दुः­ख­जा­ती­य­त्वे पि ४५१दुःखात् पृ­थ­ग्व­च­नं मो­ह­वि­शे­षो­द­या­पे­क्ष­त्वा­त् त­द्वि­शे­ष­प्र­ति­पा­द­ना­र्थ­त्वा­त् प­र्या­या­र्था­दे­शा­द् भे­दो­प­प­त्ते­श् च नानर्थ- कम् उ­त्प्रे­क्ष­णी­यं­, त­थै­वा­क्षे­प­स­मा­धा­न­व­च­ना­त् । वा­र्ति­क­का­रै­र् दुः­ख­जा­ती­य­त्वा­त् सर्वेषां पृ­थ­ग्व­च­न­म् इति न कति- प­य­नि­शे­ष­सं­ब­द्धे­न जा­त्या­ख्या­ना­त् क­थं­चि­द् अ­न्य­त्वो­प­प­त्ते­श् चेति । दुः­खा­दी­नां क­र्ता­दि­सा­ध­न­भा­वः प­र्या­यि­प- र्या­य­यो­र् भे­दा­भे­दो­प­प­त्तेः । तयोर् अभेदे ता­व­दा­त्मै­व दुः­ख­प­रि­णा­मा­त्म­को दुः­ख­य­ती­ति दुःखं, भेदे तु दुःख- ०५यत्य् अ­ने­ना­स्मि­न् वा दुःखम् इति, स­न्मा­त्र­क­थ­ने दुःखनं दुःखम् इति । शो­का­दि­ष्व् अपि क­र्तृ­क­र­णा­धि­क­र­ण­भा­व­सा- धनत्वं प्र­त्ये­यं­, त­दे­कां­ता­व­धा­र­णा­नु­प­प­न्न­म् अ­न्य­त­रै­कां­त­सं­ग्र­हा­त् । प­र्या­यै­कां­ते हि दुः­खा­दि­चि­त्त­स्य क­र्तृ­त्व­सं- ग्रहः क­र­णा­दि­त्व­सं­ग्र­हो वा स्यान् न पुनस् त­दु­भ­य­सं­ग्र­हः । तत्र क­र्तृ­त्व­सं­ग्र­ह­स् तावद् अयुक्तः क­र­णा­द्य­भा­वे त­द­सं­भ­वा­त् । म­नः­क­र­णं संतानो धि­क­र­ण­म् इत्य् उ­भ­य­सं­ग्र­हो पि न श्रे­या­न्­, क­र्तृ­का­ले स्वयम् असतः पू­र्व­वि­ज्ञा- न­ल­क्ष­ण­स्य मनसः क­र­ण­त्वा­यो­गा­त् षण्णाम् अ­नं­त­रा­ती­तं विज्ञानं यद् धि तन्मन इति व­च­ना­त् । सत्ता न १०भावा वस्तु ततो धि­क­र­ण­त्वा­नु­प­प­त्तेः स्व­र­वि­षा­ण­व­त् । च­क्षु­रा­दि­क­र­णं श­री­र­म् अ­धि­क­र­ण­म् इत्य् अपि न श्रेयस् त- स्यापि तत्काले स्थि­त्य­भा­वा­त् । यदि पुनर् दुःखादि चित्तं कर्तृ स्व­का­र्यो­त्पा­द­ने त­त्स­मा­न­स­म­य­व­र्ति च­क्षु­रा­दि करणं श­री­र­म् अ­धि­क­र­णं व्य­व­हा­र­मा­त्रा­त् । प­र­मा­र्थ­त­स् तु न किंचित् कर्तृ क­र­णा­दि वा भू­ति­मा­त्र­व्य­ति­रे­के­ण भावानां क्रि­या­का­र­क­त्वा­यो­गा­त् । भूतिर् येषां क्रिया सैव कारकं सैव चोद्यते इति व­च­ना­त् । सर्वस्या- क­र्तृ­त्वा­दि­व्या­वृ­त्ते­र् एव क­र्तृ­त्वा­दि­व्य­व­हा­र­णा­द् इति मतं, तदापि न दुः­खा­दि­चि­त्त­स्य कर्तुश् च­क्षु­रा­दि­क­र­णा­धि­क- १५रणे तस्य ब­हि­र्भू­त­रू­पा­दि­ज्ञा­नो­त्प­त्तौ क­र­ण­त्व­व­च­ना­त् । नापि मनस् तस्य दुः­खा­दि­चि­त्त­स­मा­न­का­ल­सं­भ­वा­त् । ननु रू­पा­दि­स्कं­ध­पं­च­क­स्य यु­ग­प­द्भा­वा­द् दुः­खा­द्य­नु­भ­वा­त्म­क­स्य वे­द­ना­स्कं­ध­स्य पूर्वस्य क­र्तृ­त्व­म् उ­त्त­र­दुः­खा­द्यु­त्प­त्तौ तस्यैव वा­धि­क­र­ण­त्वं सर्वस्य स्वा­धि­क­र­ण­त्वा­त् । दुः­खा­दि­हे­तु­र् ब­हि­र­र्थ­वि­ज्ञ­प्ति­ल­क्ष­ण­स्य वे­द­न­स्कं­ध­स्य चोत्त- र­त­त्का­र्या­त् पू­र्व­क­स्य म­नो­व्य­प­दे­श­म् अर्हतः क­र­ण­त्वं युक्तम् एवेति चेन् न, नि­र­न्व­य­न­ष्ट­स्य क­र्तृ­क­र­ण­त्व­वि­रो­धा­त् । स्व­का­र्य­का­ले त­द­ना­शे वा क्ष­ण­भं­ग­वि­घा­तः । तथैव स्व­भा­व­स्य भावस्य स्वा­त्मै­वा­धि­क­र­ण­म् इत्य् अप्य् अ­सं­भा­व्यं­, २०श­क्ति­वै­चि­त्र्ये सति तस्य त­दु­प­प­त्तेः त­स्या­ध्ये­य­त्व­श­क्त्या­धे­य­ता­व्य­व­स्थि­ते­र् अ­धि­क­र­ण­त्व­श­क्त्या पुनर् अ­धि­क­र­ण- त्वस्थितिः । संवृत्या त­दु­प­प­त्तौ प­र­मा­र्थ­तो न क­र्ता­दि­सि­द्धि­र् इति न दुः­खा­दी­नां क­र्ता­दि­सा­ध­न­त्वं । नित्य- त्वैकांते पि न तत् सं­ग­च्छ­ते­, नि­र­ति­श­या­त्म­नः क­र्तृ­त्वा­न­भ्यु­प­ग­मा­त् । के­न­चि­त् स­ह­का­रि­णा ततो भि­न्न­स्या­ति- शयस्य करणे तस्य पू­र्व­क­र्तृ­त्वा­व­स्था­तो ऽ­प्र­च्यु­तेः क­र्तृ­त्व­वि­रो­धा­त् । प्रच्युतौ वा नि­त्य­त्व­वि­घा­ता­त् तदभि- न्न­स्या­ति­श­य­स्य करणे तस्यैव कृतेर् अ­नि­त्य­तै­व स्यात् । क­थं­चि­त् तस्य नि­त्य­ता­यां प­र­म­ता­श्र­य­णं दु­र्नि­वा­रं । २५एतेन प्र­धा­न­प­रि­णा­म­स्य म­ह­दा­देः क­र­ण­त्वं प्र­त्यु­क्तं­, स्या­द्वा­दा­ना­श्र­य­णे क­स्य­चि­त् प­रि­णा­मा­नु­प­प­त्तेः प्रसाध- नात् । तत एव ना­धि­क­र­ण­त्वं कर्मता वा तस्येति वि­चिं­ति­तं । एतेन स्वतो भि­न्ना­ने­क­गु­ण­स्या­त्म­नः कर्तृत्वं व्य­व­च्छि­न्नं­, नि­त्य­स्या­ना­दे­या­प्र­हे­या­ति­श­य­त्वा­त् । तत एव न मनसः क­र­ण­त्वं दुः­खा­द्यु­त्प­त्तौ सर्व- थाप्य् अ­नि­त्य­त्व­प्र­सं­गा­त् । दुः­खा­धि­क­र­ण­त्व­म् अप्य् आत्मनो नु­प­प­न्नं पूर्वं त­द­धि­क­र­ण­स्व­भा­व­स्या­त्या­गे त­द्वि­रो­धा­त्­, त्यागे नि­त्य­त्व­क्ष­तेः स­र्व­था­प­त्तेः । ततो ने­का­त्म­न्य् ए­वा­त्म­नि दुः­खा­दी­नि संसृतौ सं­भा­व्यं­ते ने­त­र­त्र । तान्य् आ- ३०त्म­प­रो­भ­य­स्था­नि क्रो­धा­द्या­वे­श­व­शा­द् भवंति स्व­घा­त­न­व­त् स्व­दा­स्या­दि­ता­ड­न­व­त् स्वा­ध­म­र्ण­नि­रो­ध­को­त्त­म­र्ण­व­च् च । अ­स­द्वे­द्य­स्ये­त्य् अत्र वि­द्या­दी­ना­भ­व­ग­म­ना­द्य­र्थ­त्वा­द् अ­न­र्थ­को निर्देश इति चेन् न, वि­दे­श्चे­त­ना­र्थ­स्य ग्र­ह­णा­त् विदेश्चे- तनार्थे चु­रा­दि­त्वा­त् तस्येदं वेद्यते इति वेद्यं न पुनर् अ­व­ग­म­न­ला­भ­वि­चा­र­ण­स­द्भा­वा­र्था­नां वे­त्ति­विं­द­ति­वि­न­त्ति­वे­त्ती- नाम् अ­न्य­त­म­ग्र­ह­णं ये­ना­न­र्थ­को निर्देशः स्यात् । त­द­स­द्वे­द्य­म् अ­प्र­श­स्त­त्वा­द­नि­ष्ट­फ­ल­प्रा­दु­र्भा­व­का­र­ण­त्वा­च् च विशि- ष्यते । असच् च तद्वेद्यं च तद् इति । अत्र सूत्रे दुः­खा­भि­धा­न­मा­दौ प्र­धा­न­त्वा­त् । तस्य प्राधान्यं त­द्वि­क­ल्प- ३५त्वाद् इ­त­रे­षां शो­का­दी­नां । शो­का­दि­ग्र­ह­ण­स्या­न्य­वि­क­ल्पो­प­ल­क्ष­णा­र्थ­त्वा­द् अ­न्य­सं­ग्र­हः । के पुनस् ते न्ये ? अशुभ- ४५२प्र­यो­ग­पै­शू­न्य­प­र­प­रि­वा­दाः कृ­पा­वि­ही­न­त्वं अं­गो­पां­ग­छे­द­न­त­र्ज­न­सं­त्रा­स­ना­नि । तथा भ­र्त्स­न­भ­क्ष­ण­वि­श­स­न- बं­ध­न­सं­रो­ध­न­नि­रो­धा­द्यै­र् म­र्द­न­चि­द्भे­द­न­वा­ह­न­सं­घ­र्ष­णा­नि तथा विग्रहे रौ­क्ष्य­वि­धा­नं प­रा­त्म­निं­दा­प्र­शं­स­ने चैव सं­क्ले­श­ज­न­न­म् आ­यु­र्ब­हु­मा­न­त्वं च सु­ख­लो­भा­त् ब­ह्वा­रं­भ­प­रि­ग्र­ह­वि­श्रं­भ­वि­घा­त­नै­क­शी­ल­त्वं पा­प­क्रि­यो­प­जी­व­न­निः- शे­षा­न­र्थ­दं­ड­क­र­णा­नि तद्दानं च परेषां पा­पा­चा­रै­र् जनैश् च सह मैत्री तत्सेवा सं­भा­ष­ण­सं­व्य­व­हा­रा­च् च संलक्ष्याः । ०५ते एते दुः­खा­द­यः प­रि­णा­माः स्व­प­रो­भ­य­स्थाः अ­स­द्वे­द्य­स्य कर्मण आस्रवाः प्र­त्ये­त­व्याः । प्र­पं­च­तो न्यत्र त­द­भि­धा­ना­त् । अथ दुः­खा­दी­ना­म् अ­स­द्वे­द्या­स्र­व­त्वं किम् आ­ग­म­मा­त्र­सि­द्ध­म् आ­हो­स्वि­द­नु­मा­न­सि­द्ध­म् अपीत्य् आ­शं­का­या- म् अ­स्या­नु­मा­न­सि­द्ध­त्व­म् आ­द­र्श­य­ति­ — दुः­खा­दी­नि य­थो­क्ता­नि स्व­प­रो­भ­य­गा­नि तु । आ­स्रा­व­यं­ति स­र्व­स्या­प्य् अ­सा­त­फ­ल­पु­द्ग­ला­न् ॥  ॥ त­ज्जा­ती­या­त्म­सं­क्ले­श­वि­शे­ष­त्वा­द् य­था­न­ले । प्र­वे­शा­दि­वि­धा­यी­नि स्व­सं­वे­द्या­नि का­नि­चि­त् ॥  ॥ १०दुःखम् आ­त्म­स्थ­म् अ­सा­त­फ­ल­पु­द्ग­ला­स्रा­वि दुः­ख­जा­ती­या­त्म­सं­क्ले­श­वि­शे­ष­त्वा­त् पा­व­क­प्र­वे­श­का­रि­प्र­सि­द्ध­दुः­ख- वत् । तथा परत्र दुःखम् अ­सा­त­फ­ल­पु­द्ग­ला­स्रा­वि तत एव त­द्व­त्­, त­थो­भ­य­स्थं दुःखं वि­वा­दा­प­न्न­म् अ­सा­त­फ­ल- पु­द्ग­ला­स्रा­वि तत एव तद्वत् । एवं शो­क­ता­पा­क्रं­द­न­व­ध­प­रि­दे­व­ना­न्या­त्म­प­रो­भ­य­स्था­न्य् अ­सा­त­फ­ल­पु­द्ग­ला­स्रा­वी- ण्य् उ­त्पा­द­यि­तु­र् जीवस्य दुः­ख­जा­ती­या­त्म­सं­क्ले­श­वि­शे­ष­त्वा­द् वि­ष­भ­क्ष­णा­दि­वि­धा­यि­शो­क­ता­पा­क्रं­द­न­व­ध­प­रि­दे­व­न­व­त् इत्य् अ­ष्टा­द­शा­नु­मा­ना­नि प्र­ति­प­त्त­व्या­नि । न तावद् अत्र दुः­ख­जा­ती­या­त्म­सं­क्ले­श­वि­शे­ष­त्वं सा­ध­न­सि­द्धं­, क्रोधा- १५द् उ­प­नी­त­दुः­खा­दी­नां वि­शु­द्धि­र् इति वि­रो­धि­नां दुः­ख­जा­ती­या­त्म­सं­क्ले­श­वि­शे­ष­त्व­प्र­सि­द्धेः । नाप्य् अ­नै­कां­ति­कं ती­र्थ­क­रा­द्यु­त्पा­दि­त­का­य­क्ले­शा­दि­दुः­खे­न न स्व­प­रो­भ­य­स्थे­ना­प्य् अ­सा­त­फ­ल­पु­द्ग­ला­ना­स्र­व­णा­द् इति न मं­त­व्यं­, तस्या- त­ज्जा­ती­य­त्वा­द् आ­त्म­सं­क्ले­श­वि­शे­ष­त्वा­सि­द्धेः । तत एव न ती­र्थ­क­रो­प­दे­श­वि­रो­धा­त् दुः­खा­दी­ना­म् अ­स­द्वे­द्या­स्र- व­त्वा­यु­क्तिः­, सर्वेषां स्व­र्गा­प­व­र्ग­सा­ध­ना­नां दुः­ख­जा­ती­नां पा­पा­स्र­व­त्व­प्र­सं­गा­त् । त­प­श्च­र­णा­द्य­नु­ष्ठा­यि­नो द्वे­षा­द्य­भा- वाच् च आ­सा­दि­त­प्र­सा­द­त्वा­च् च दिष्टा प्र­स­न्न­म­न­सा­म् एव स्व­प­रो­भ­य­दुः­खा­द्यु­त्पा­द­ने पा­पा­स्र­व­त्व­सि­द्धेः ॥ "ग्रामे पुरे २०वा विजने जने वा प्रा­सा­द­शृं­गे द्रु­म­को­ट­रे वा । प्रि­यां­ग­नां­के­थ शि­ला­त­ले वा म­नो­र­तिं सौख्यम् उदाह- रंति ॥ " इति । न च मनोर् अ­त्य­भा­वे बु­द्धि­पू­र्वः स्वतंत्रः क्वचित् त­पः­क्ले­श­म् आ­र­भ­ते­, वि­रो­धा­त् । ततो न प्र­कृ­त­हे­तोः त­प­श्च­र­णा­दि­भि­र् व्य­भि­चा­रः स­र्व­सं­प्र­ति­प­त्तेः । प­रे­षा­म् अ­स­द्वे­द्या­दी­नां नि­रा­क­र­णा­च् च नि­र­व­द्य­दुः­खा- दीनाम् अ­स­द्वे­द्या­स्र­व­त्व­सा­ध­नं ॥ भू­त­व्र­त्य­नु­कं­पा­दा­न­स­रा­ग­सं­य­म् आ­दि­यो­गः क्षांतिः शौचम् इति २५स­द्वे­द्य­स्य ॥ १२ ॥ आ­यु­र्ना­म­क­र्मो­द­य­व­शा­द् भ­व­ना­द् भूतानि स­र्व­प्रा­णि­न इत्य् अर्थः । व्र­ता­भि­सं­बं­धि­नो व्रतिनः सा­गा­रा­न­गा­र­भे­दा- द्व­क्ष्य­मा­णाः । अ­नु­कं­प­न­म् अ­नु­कं­पा । भूतानि च व्र­ति­न­श् च भू­त­व्र­ति­नः तेषाम् अ­नु­कं­पा भू­त­व्र­त्य­नु­कं­पा । ऽ­सा­ध­नं कृता ब­हु­ल­म्­ऽ इति वृतिः गले चो­प­क­व­त् म­यू­र­व्यं­स­का­दि­त्वा­द् वा । स्वस्य प­रा­नु­ग्र­ह­बु­द्ध्या­ति­स­र्ज­नं दानं व­क्ष्य­मा­णं­, सां­प­रा­य­नि­वा­र­ण­प्र­व­णो अ­क्षी­णा­श­यः स­रा­गः­, प्रा­णीं­द्रि­ये­ष्व् अ­शु­भ­प्र­वृ­त्ते­र् विरतिः संयमः सरागो वा ३०संयमः स आदिर् येषां ते स­रा­ग­सं­य­मा­द­यः । सं­य­मा­सं­य­म­का­म­नि­र्ज­रा­बा­ल­त­प­सां व­क्ष्य­मा­णा­ना­म् आ­दि­ग्र­ह­णा- द् अ­व­रो­ध­तः । नि­र­व­द्य­क्रि­या­वि­शे­षा­नु­ष्ठा­नं योगः स­मा­धि­र् इत्य् अर्थः । तस्य ग्रहणं का­या­दि­दं­ड­भा­व­नि­वृ­त्त्य­र्थं । भू­त­व्र­त्य­नु­कं­पा च दानं च स­रा­ग­सं­य­मा­श् चेति द्वंद्वः तेषां योगः । ध­र्म­प्र­णि­धा­ना­त् क्रो­धा­दि­नि­वृ­त्तिः क्षांतिः क्षमूष् सहने इत्य् अस्य दि­वा­दि­क­स्य रूपं । लो­भ­प्र­का­रा­णा­म् उ­प­र­मः शौचः, स्व­द्र­व्या­त्या­ग­प­र­द्र­व्या­प­ह­र­ण­सां­न्या- सि­क­नि­ह्न­वा­द­यो लो­भ­प्र­का­राः तेषाम् उ­प­र­मः शौचम् इति प्रतीताः । इति करणः प्र­का­रा­र्थः । वृ­त्ति­प्र­यो­ग­प्र­सं­गो ४५३ल­घु­त्वा­द् इति चेन् न, अ­न्यो­प­सं­ग्र­हा­र्थ­त्वा­त् त­द­क­र­ण­स्य इति । क­र­णा­न­र्थ­क्य­म् इति चेन् न, उ­भ­य­ग्र­ह­ण­स्य व्य­क्त्य­र्थ­त्वा­त् । के पुनस् ते गृ­ह्य­मा­णा इत्य् उ­प­द­र्श­या­मः । "­अ­र्ह­त्पू­जा­प­र­ता वै­या­वृ­त्त्यो­द्य­मो वि­नी­त­त्वं । आ­र्ज­व­मा­र्द­व­धा­र्मि­क­ज­न­से­वा मि­त्र­भा­वा­द्याः­" । भू­त­ग्र­ह­णा­द् एव स­र्व­प्रा­णि­सं­प्र­ति­प­त्ते­र् व्र­ति­ग्र­ह­ण­म् अ­न­र्थ­क­म् इति चेन् न, प्र­धा­न­ख्या­प­ना­र्थ­त्वा­द् व्र­ति­ग्र­ह­ण­स्य नि­त्या­नि­त्या­त्म­क­त्वे नु­कं­पा­दि­सि­द्धि­र् नान्यथा । सो ऽयम् अ­शे­ष­भू­त­व्र­त्य­नु­कं- ०५पादिः स­द्वे­द्य­स्या­स्र­वः ॥ कुतो नि­श्ची­य­त इति युक्तिम् आह — भू­त­व्र­त्य­नु­कं­पा­दि सा­त­का­र­ण­पु­द्ग­ला­न् । जीवस्य ढौ­क­य­त्य् एवं वि­शु­द्ध्यं­ग­त्व­तो यथा ॥  ॥ प­थ्यौ­ष­धा­व­बो­धा­दिः प्रसिद्धः क­स्य­चि­द् द्वयोः । स­द­स­द्वे­द्य­क­र्मा­णि ता­दृ­शा­न् पु­द्ग­ला­न­यं ॥  ॥ यथा दुः­खा­दी­नि स्व­प­रो­भ­य­स्था­नि सं­क्ले­श­वि­शे­ष­त्वा­द् दुः­ख­फ­ला­ना­स्रा­व­यं­ति जीवस्य तथा भू­त­व्र­त्य­नु­कं- पादयः सु­ख­फ­ला­न् वि­शु­द्ध्यं­ग­त्वा­द् उ­भ­य­वा­दि­प्र­सि­द्ध­प­थ्यौ­ष­धा­व­बो­धा­दि­व­त् । ये ते तादृशा दुः­ख­सु­ख­फ- १०लास् ते अ­स­द्वे­द्य­क­र्म­प्र­कृ­ति­वि­शे­षाः स­द्वे­द्य­क­र्म­प्र­कृ­ति­वि­शे­षा­श् चास्माकं सि­द्धाः­.­.­.­.­.­.­.­.­.­.­.­.­.­का­र­ण­वि­शे­षा­वि­ना- भा­वि­त्वा­त् ॥ के­व­लि­श्रु­त­सं­घ­ध­र्म­दे­वा­व­र्ण­वा­दो द­र्श­न­मो­ह­स्य ॥ १३ ॥ क­र­ण­क्र­म­व्य­व­धा­ना­ति­व­र्ति­ज्ञा­नो­पे­ताः के­व­लि­नः प्र­ति­पा­दि­ताः­, त­दु­प­दि­ष्टं बु­द्ध्य­ति­श­य­ग­ण­ध­रा­व­धा­रि­तं श्रुतं व्या­ख्या­तं­, र­त्न­त्र­यो­पे­तः श्र­म­ण­ग­णः संघः । ए­क­स्या­सं­घ­त्व­म् इति चेन् न, अ­ने­क­व्र­त­गु­ण­सं­ह­न­ना­द् ए­क­स्या­पि १५सं­घ­त्व­सि­द्धेः । "संघो गु­ण­सं­घा­दो क­म्मा­ण­वि­मो­क्ख­दो हवदि संघो । दं­स­ण­णा­ण­च­रि­त्ते सं­घा­दिं­तो हवदि संघो ॥ " इति व­च­ना­त् । अ­हिं­सा­ल­क्ष­णो धर्मः । दे­व­श­ब्दो व्या­ख्या­ता­र्थः । अं­तः­क­लु­ष­दो­षा- द् अ­स­द्भू­त­म­लो­द्भा­व­न­म् अ­व­र्ण­वा­दः । पिं­डा­भ्य­व­हा­र­जी­व­ना­दि­व­च­नं के­व­लि­षु­, मां­स­भ­क्ष­णा­न­व­द्या­भि­धा­नं श्रुते, शू­द्र­त्वा­शु­चि­त्वा­द्या­वि­र्भा­व­नं संघे, नि­र्गु­ण­त्वा­द्य­भि­धा­नं धर्मे, सु­रा­मां­सो­प­से­वा­द्या­घो­ष­णं देवेष्व् अ­व­र्ण­वा­दो बोद्धव्यः । द­र्श­न­मो­ह­क­र्म­ण आस्रवः । दर्शनं मो­ह­य­ति मो­ह­न­मा­त्रं वा द­र्श­न­मो­हः कर्म त­स्या­ग­म­न­हे­तु- २०र् इत्य् अर्थः ॥ कथम् इत्य् आह — के­व­ल्या­दि­षु यो व­र्ण­वा­दः स्याद् आशये नृणां । स स्याद् द­र्श­न­मो­ह­स्य त­त्त्वा­श्र­द्धा­न­का­रि­णः ॥  ॥ आस्रवो यो हि यत्र स्याद् यद् आचारे यदा स्थितौ । यत् प्र­णे­त­रि चा­व­र्ण­वा­दः श्र­द्धा­न­घा­त्य् असौ ॥  ॥ श्रो­त्रि­य­स्य यथा मद्ये त­दा­धा­रा­दि­के­षु च । प्रतीतो सौ तथा तत्त्वे ततो द­र्श­न­मो­ह­कृ­त् ॥  ॥ यो यत्र य­दा­श्र­ये य­त्प्र­ति­ज्ञा­ने य­त्प्र­णे­त­रि चा­व­र्ण­वा­दः स तत्र त­दा­श्र­ये त­त्प्र­ति­ज्ञा­ने त­त्प्र­णे­त­रि च २५श्र­द्धा­न­घा­त­हे­तू­न् पु­द्ग­ला­ना­स्र­व­य­ति­, यथा श्रो­त्रि­य­स्य मद्ये तद्भांडे त­त्प्र­ति­ज्ञा­ने त­त्प्र­णे­त­रि च श्र­द्धा­न­घा- त­हे­तू­न् ना­सि­का­दि­पि­धा­य­क­क­रा­दी­न्­, तथा च क­स्य­चि­ज् जी­वा­दि­त­त्त्व­प्र­णे­त­रि के­व­लि­नि त­दा­श्र­ये च श्रुते त­त्प्र­ति­ज्ञा­पि­नि च संघे त­त्प्र­ति­पा­दि­ते च धर्मे देवेषु चा­व­र्ण­वा­द­स् तस्मात् तथेति प्र­त्ये­त­व्य­म् ॥ क­षा­यो­द­या­त् ती­व्र­प­रि­णा­म­श् चा­रि­त्र­मो­ह­स्य ॥ १४ ॥ द्र­व्या­दि­नि­मि­त्त­व­शा­त् क­र्म­प­रि­पा­क उ­द­यः­, ती­व्र­क­षा­य­श­ब्दा­व् उ­क्ता­र्थौ­, चारित्रं मो­ह­य­ति मो­ह­न­मा­त्रं वा ३०मोहः । क­षा­य­स्यो­द­या­त् तीव्रः प­रि­णा­म­श् चा­रि­त्र­मो­ह­स्य कर्मण आस्रव इति सूत्रार्थः ॥ कथम् इत्य् आह — तथा चा­रि­त्र­मो­ह­स्य क­षा­यो­द­य­तो नृणां । स्यात् ती­व्र­प­रि­णा­मो यः स स­मा­ग­म­का­र­णं ॥  ॥ यः क­षा­यो­द­या­त् तीव्रः प­रि­णा­मः स ढौ­क­ये­त् । चा­रि­त्र­वा­ति­नं भावं का­मो­द्रे­को यथा यतेः ॥  ॥ क­स्य­चि­त् ता­दृ­श­स्या­यं वि­वा­दा­प­न्न­वि­ग्र­हः । तस्मात् तथेति नि­र्बा­ध­म् अ­नु­मा­नं प्र­व­र्त­ते ॥  ॥ ४५४क­षा­यो­द­या­त् ती­व्र­प­रि­णा­मो वि­वा­दा­प­न्न­श् चा­रि­त्र­मो­ह­हे­तु­पु­द्ग­ल­स­मा­ग­म­का­र­णं जीवस्य क­षा­यो­द­य­हे­तु­क- ती­व्र­प­रि­णा­म­त्वा­त् क­स्य­चि­द् यतेः का­मो­द्रे­क­व­त् । न सा­ध्य­सा­ध­न­वि­क­लो दृ­ष्टां­तः­, का­मो­द्रे­के चा­रि­त्र­मो­ह- हेतुर् यो­षि­दा­दि­पु­द्ग­ल­स­मा­ग­म­का­र­ण­त्वे­न व्याप्तस्य क­षा­यो­द­य­हे­तु­क­ती­व्र­प­रि­णा­म­त्व­स्य सु­प्र­सि­द्ध­त्वा­त् ॥ ब­ह्वा­रं­भ­प­रि­ग्र­ह­त्वं ना­र­क­स्या­यु­षः ॥ १५ ॥ ०५सं­ख्या­वै­पु­ल्य­वा­चि­नो ब­हु­श­ब्द­स्य ग्र­ह­ण­म् अ­वि­शे­षा­त् । आरंभो हे­तु­क­र्म­, म­मे­द­म् इति संकल्पः प­रि­ग्र­हः­, ब­ह्वा­रं­भः प­रि­ग्र­हो यस्य स तथा तस्य भावस् तत्त्वं, त­न्ना­र­क­स्या­यु­षः­, आस्रवः प्रत्येयः । एतद् एव सोपप- त्तिकम् आह — न­र­क­स्या­यु­षो भीष्टं ब­ह्वा­रं­भ­त्व­म् आस्रवः । भूयः प­रि­ग्र­ह­त्वं च रौ­द्र­ध्या­ना­ति­शा­यि यत् ॥  ॥ निंद्यं धाम नृणां तावत् पा­पा­धा­न­नि­बं­ध­न­म् । सिद्धं चां­डा­ल­का­दी­नां धे­नु­घा­त­वि­धा­यि­ना­म् ॥  ॥ १०त­त्प्र­क­र्षा­त् पुनः सिद्ध्येद् धी­न­धा­म­प्र­कृ­ष्ट­ता । तस्य प्र­क­र्ष­प­र्यं­ता त­त्प्र­क­र्ष­व्य­व­स्थि­तिः ॥  ॥ पा­पा­नु­ष्ठा क्वचिद् घा­ति­प­र्यं­त­ता­र­त­म्य­तः । प­रि­णा­मा­दि­व­त्त­त्तो रौ­द्र­ध्या­न­म् अ­प­श्चि­मं ॥  ॥ त­स्या­प­क­र्ष­तो ही­न­ग­ते­र् अप्य् अ­प­कृ­ष्ट­ता । सिद्धेति बहुधा भिन्नं ना­र­का­यु­र् उ­पे­य­ते ॥  ॥ माया तै­र्य­ग्यो­न­स्य ॥ १६ ॥ चा­रि­त्र­मो­हो­द­या­त् कु­टि­ल­भा­वो माया । सा कीदृशी ? तै­र्य­ग्यो­न­स्या­यु­ष आस्रव इत्य् आह — १५माया तै­र्य­ग्यो­न­स्ये­त्य् आयुषः कारणं मता । आ­र्त­ध्या­ना­द् विना नात्र स्वा­भ्यु­पा­य­वि­रो­ध­तः ॥  ॥ अ­प­कृ­ष्टं हि यत् पा­प­ध्या­न­मा­र्तं त­दी­रि­तं । निंद्यं धाम त­थै­वा­प्र­कृ­ष्टं तै­र्य­ग्ग­ति­स् ततः ॥  ॥ प्र­सि­द्ध­म् आयुषो नै­क­प्र­धा­न­त्वं प्र­मा­ण­तः । तै­र्य­ग्यो­न­स्य सिद्धांते दृ­ष्टे­ष्टा­भ्या­म् अ­बा­धि­तं ॥  ॥ अ­ल्पा­रं­भ­प­रि­ग्र­ह­त्वं मा­नु­ष­स्य ॥ १७ ॥ ना­र­का­यु­रा­स्र­व­वि­प­री­तो मा­नु­ष­स् तस्येत्य् अर्थः ॥ किं तद् इत्य् आह — २०मा­नु­ष­स्या­यु­षो ज्ञेयम् अ­ल्पा­रं­भ­त्व­म् आस्रवः । मि­श्र­ध्या­ना­न्वि­त­म् अ­ल्प­प­रि­ग्र­ह­त­या सह ॥  ॥ ध­र्म­मा­त्रे­ण संमिश्रं मानुषीं कुरुते गतिं । सा­ता­सा­ता­त्म­त­न्मि­श्र­फ­ल­सं­व­र्ति­का हि सा ॥  ॥ ध­र्मा­धि­क्या­त् सु­खा­धि­क्यं पा­पा­धि­क्या­त् पुनर् नृणां । दुः­खा­धि­क्य­म् इति प्रोक्ता बहुधा मानुषी गतिः ॥ स्व­भा­व­मा­र्द­वं च ॥ १८ ॥ उ­प­दे­शा­न­पे­क्षं मार्दवं स्व­भा­व­मा­र्द­वं । ए­क­यो­गी­क­र­ण­म् इति चेत्, ततो नं­त­रा­पे­क्ष­त्वा­त् पृ­थ­क्क­र­ण­स्य । २५तेन दै­व­स्या­यु­षो यम् आस्रवः प्र­ति­पा­द­यि­ष्य­ते । कीदृशं त­न्मा­नु­ष­स्या­यु­ष आस्रव इत्य् आह — स्व­भा­व­मा­र्द­वं चेति हे­त्वं­त­र­स­मु­च्च­यः । मा­नु­ष­स्या­यु­ष­स् तद् धि मि­श्र­ध्या­नो­प­पा­दि­कं ॥  ॥ निः­शी­ल­व्र­त­त्वं च स­र्वे­षा­म् ॥ १९ ॥ चशब्दो धि­कृ­त­स­मु­च्च­या­र्थः । सर्वेषां ग्रहणं स­क­ला­स्र­व­प्र­ति­प­त्त्य­र्थं । दे­वा­यु­षो पि प्रसंग इति चेन् न, अ­ति­क्रां­ता­पे­क्ष­त्वा­त् । पृ­थ­क्क­र­णा­त् सिद्धेर् आ­न­र्थ­क्य­म् इति चेन् न, भो­ग­भू­मि­जा­र्थ­त्वा­त् । तेन भो­ग­भू­मि­जा­नां ३०निः­शी­ल­व्र­त­त्वं दै­व­स्या­यु­ष आस्रवः सिद्धो भवति । कुत एतद् इत्य् आह — निः­शी­ल­व्र­त­त्वं च स­र्वे­षा­म् आ­यु­षा­म् इह । तत्र सर्वस्य सं­भू­ते­र् ध्या­न­स्या­सु­भृ­तां श्रितौ ॥  ॥ ततो य­था­सं­भ­वं स­र्व­स्या­यु­षो भवत्य् आस्रवः ॥ ४५५स­रा­ग­सं­य­म­सं­य­मा­सं­य­मा­का­म­नि­र्ज­रा­बा­ल­त­पां­सि दैवस्य ॥ २० ॥ व्याख्याताः स­रा­ग­सं­य­मा­द­यः । की­दृ­शा­नि स­रा­ग­सं­य­मा­दी­नि दै­व­मा­युः प्र­ति­पा­द­यं­ती­त्य् आह — त­स्यै­क­स्या­पि दै­व­स्या­यु­षः सं­प्र­ति­प­त्त­ये । ध­र्म­ध्या­ना­न्वि­त­त्वे­न ना­न्य­था­ति­प्र­सं­ग­तः ॥  ॥ सम्यक्त्वं च ॥ २१ ॥ ०५अ­वि­शे­षा­भि­धा­ने पि सौ­ध­र्मा­दि­वि­शे­ष­ग­तिः । पृ­थ­क्क­र­णा­त् सिद्धेः कि­म­र्थ­श् चशब्द इति चेद् उ­च्य­ते­ — सम्यक्त्वं चेति त­द्धे­तु­स­मु­च्च­य­व­चो­ब­ला­त् । त­स्यै­क­स्या­पि दै­वा­युः­का­र­ण­त्व­वि­नि­श्च­यः ॥  ॥ स­र्वा­प­वा­द­कं सूत्रं केचिद् व्या­च­क्ष­ते सति । सम्यक्त्वे न्यायुषां हेतोर् वि­फ­ल­स्य प्र­सि­द्धि­तः ॥  ॥ त­त्रा­प्र­च्यु­त­स­म्य­क्त्वा जायंते दे­व­ना­र­काः । म­नु­ष्ये­ष्व् इति नैवेदं त­द्बा­ध­क­म् इ­ती­त­रे ॥  ॥ त­न्निः­शी­ल­व्र­त­त्व­स्य न बा­ध­क­म् इदं विदुः । स्याद् अ­शे­षा­यु­षां हे­तु­भा­व­सि­द्धेः कु­त­श्च­न ॥  ॥ १०पृ­थ­क्सू­त्र­स्य नि­र्दे­शा­द् धेतुर् वै­मा­नि­का­यु­षः । स­म्य­क्त्व­म् इति विज्ञेयं सं­य­मा­सं­य­मा­दि­व­त् ॥  ॥ स­म्य­ग्दृ­ष्टे­र् अ­नं­ता­नु­बं­धि­क्रो­धा­द्य­भा­व­तः । जीवेष्व् अ­जी­व­ता श्र­द्धा­पा­या­न् मि­थ्या­त्व­हा­नि­तः ॥  ॥ हिं­सा­या­स् त­त्स्व­भा­वा­या निवृत्तेः शु­द्धि­वृ­त्ति­तः । प्र­कृ­ष्ट­स्या­यु­षो दै­व­स्या­स्र­वो न वि­रु­ध्य­ते ॥  ॥ यो­ग­व­क्र­ता वि­सं­वा­द­नं चा­शु­भ­स्य नाम्नः ॥ २२ ॥ का­य­वा­ङ्म­न­सां कौ­टि­ल्ये­न वृत्तिर् यो­ग­व­क्र­ता­, वि­सं­वा­द­न­म् अन्यथा प्र­व­र्त­नं । यो­ग­व­क्र­तै­वे­ति चेत्, १५सत्यं; किं­त्वा­त्मां­त­रे पि त­द्भा­व­प्र­यो­ज­क­त्वा­त् पृ­थ­ग्व­च­नं वि­सं­वा­द­न­स्य । चशब्दो नु­क्त­स­मु­च्च­या­र्थः तेन तज्जा- ती­या­शे­ष­प­रि­णा­म­प­रि­ग्र­हः । कुतो ऽ­शु­भ­स्य नाम्नो य­मा­स्र­व इत्य् आह — ना­म्नो­शु­भ­स्य हेतुः स्याद् योगानां वक्रता तथा । वि­सं­वा­द­न­म् अन्यस्य सं­क्ले­शा­द् आ­त्म­भे­द­तः ॥  ॥ त­द्वि­प­री­तं शुभस्य ॥ २३ ॥ प्र­यो­ग­ता­ऽ­वि­सं­वा­द­नं च त­द्वि­प­री­तं । कुतस् त­द­खि­लं शुभस्य नाम्नः का­र­ण­म् इत्य् आह — २०ततस् त­द्वि­प­री­तं यत् किंचित् त­त्का­र­णं विदुः । नाम्नः शुभस्य शु­द्धा­त्म­वि­शे­ष­त्वा­व­सा­य­तः ॥  ॥ द­र्श­न­वि­शु­द्धि­र् वि­न­य­सं­प­न्न­ता शी­ल­व्र­ते­ष्व् अ­न­ती­चा­रो ऽ­भी­क्ष्ण­ज्ञा­नो­प­यो­ग- संवेगौ श­क्ति­त­स् त्या­ग­त­प­सी सा­धु­स­मा­धि­र् वै­या­वृ­त्य­क­र­ण­म् अर्ह- दा­चा­र्य­ब­हु­श्रु­त­प्र­व­च­न­भ­क्ति­र् आ­व­श्य­का­प­रि­हा­णि­र् मा­र्ग­प्र­भा- वना प्र­व­च­न­व­त्स­ल­त्व­म् इति ती­र्थ­क­र­त्व­स्य ॥ २४ ॥ २५के पुनर् द­र्श­न­वि­शु­द्ध्या­द­य इत्य् उ­च्य­ते­;­ — जि­नो­द्दि­ष्टे­ति नै­र्ग्रं­थ्य­मो­क्ष­व­र्त्म­न्य् अ­शं­क­नं । अ­ना­कां­क्ष­ण­म् अप्य् अ­त्रा­मु­त्र चै­त­त्फ­ला­प्त­ये ॥  ॥ वि­चि­कि­त्सा­न्य् अ­दृ­ष्टी­नां प्र­शं­सा­सं­स्त­व­च्यु­तिः । मौ­ढ्या­दि­र­हि­त­त्वं च विशुद्धिः सा दृशो मता ॥  ॥ सं­ज्ञा­ना­दि­षु तद्वत्सु वा­द­रो­त्था­न­पे­क्ष­या । क­षा­य­वि­नि­वृ­त्ति­र् वा वि­न­यै­र् मु­नि­सं­म­तैः ॥  ॥ सं­प­न्न­ता स­मा­ख्या­ता मु­मु­क्षू­णा­म् अ­शे­ष­तः । स­द्दृ­ष्ट्या­दि­गु­ण­स्था­न­व­र्ति­नां स्वा­नु­रू­प­तः ॥  ॥ ४५६स­च्चा­रि­त्र­वि­क­ल्पे­षु व्र­त­शी­ले­ष्व् अ­शे­ष­तः । नि­र­व­द्या­नु­वृ­त्ति­र् यान् अ­ति­चा­रः स तेषु वै ॥  ॥ सं­ज्ञा­न­भा­व­ना­यां तु या नित्यम् उ­प­यु­क्त­ता । ज्ञा­नो­प­यो­ग एवासौ त­दा­भी­क्ष्णं प्र­सि­द्धि­तः ॥  ॥ सं­सा­रा­द् भी­रु­ता­भी­क्ष्णं संवेगः सद्धियां मतः । न तु मि­थ्या­दृ­शां तेषां सं­सा­र­स्या­प्र­सि­द्धि­तः ॥  ॥ श­क्ति­त­स् त्याग उद्गीतः प्रीत्या स्व­स्या­ति­स­र्ज­नं । ना­त्म­पी­डा­क­रं नापि संपद्य् अ­न­ति­स­र्ज­नं ॥  ॥ ०५अ­नि­गू­हि­त­वी­र्य­स्य स­म्य­ग्मा­र्गा­वि­रो­ध­तः । का­य­क्ले­शः स­मा­ख्या­तं विशुद्धं श­क्ति­त­स् तपः ॥  ॥ भां­डा­गा­रा­ग्नि­सं­शां­ति­स­मं मु­नि­ग­ण­स्य यत् । त­पः­सं­र­क्ष­णं सा­धु­स­मा­धिः स उ­दी­रि­तः ॥ १० ॥ गु­णि­दुः­ख­नि­पा­ते तु नि­र­व­द्य­वि­धा­न­तः । त­स्या­प­ह­र­णं प्रोक्तं वै­या­वृ­त्य­म् अ­निं­दि­तं ॥ ११ ॥ अर्हत्स्व् आ­चा­र्य­व­र्ये­षु ब­हु­श्रु­त­य­ति­ष्व् अपि । जैने प्र­व­च­ने चापि भक्तिः प्र­त्यु­प­व­र्णि­ता ॥ १२ ॥ भा­व­शु­द्ध्या नुता श­श्व­द­नु­रा­ग­प­रै­र् अलं । वि­प­र्या­सि­त­चि­त्त­स्या­प्य् अ­न्य­था­भा­व­हा­नि­तः ॥ १३ ॥ १०आ­व­श्य­क­क्रि­या­णां तु य­था­का­लं प्र­व­र्त­ना । आ­व­श्य­का­प­रि­हा­णिः षण्णाम् अपि य­था­ग­मं ॥ १४ ॥ मा­र्ग­प्र­भा­व­ना ज्ञा­न­त­पो­र् ह­त्पू­ज­ना­दि­भिः । ध­र्म­प्र­का­श­नं शु­द्ध­बौ­द्धा­नां प­र­मा­र्थ­तः ॥ १५ ॥ व­त्स­ल­त्वं पुनर् वत्से धे­नु­व­त्सं प्र­की­र्ति­तं । जैने प्र­व­च­ने स­म्य­क्छ्र­द्धा­न­ज्ञा­न­व­त्स्व् अपि ॥ १६ ॥ अथ किम् एते द­र्श­न­वि­शु­द्ध्या­द­यः षो­ड­शा­पि स­मु­दि­ता­स् ती­र्थ­क­र­त्व­सं­व­र्त­क­स्य ना­म­क­र्म­णः पु­ण्या­स्र­वः प्रत्येकं वेत्य् आ­रे­का­या­म् आ­ह­;­ — १५दृ­ग्वि­शु­द्ध्या­द­यो नाम्नस् ती­र्थ­कृ­त्त्व­स्य हेतवः । समस्ता व्य­स्त­रू­पा वा दृ­ग्वि­शु­द्ध्या स­म­न्वि­ताः ॥ १७ ॥ स­र्वा­ति­शा­यि तत्पुण्यं त्रै­लो­क्या­धि­प­ति­त्व­कृ­त् । प्र­वृ­त्त्या­ति­श­या­दी­नां नि­र्व­र्त­क­म् अ­पी­शि­तुः ॥ १८ ॥ अत एव शु­भ­ना­म्नः सा­मा­न्ये­ना­स्र­व­प्र­ति­पा­द­ना­द् एव ती­र्थ­क­र­त्व­स्य शु­भ­ना­म­क­र्म­वि­शे­षा­स्र­व­प्र­ति­प­त्ता­व् अपि त­त्प्र­ति­प­त्त­ये सूत्रम् इदम् उक्तम् आचार्यैः । सा­मा­न्ये­न भू­त­स्या­पि वि­शे­षा­र्थि­ना वि­शे­ष­स्या­नु­प्र­यो­गः कर्तव्य इति न्या­य­स­द्भा­वा­त् ॥ २०प­रा­त्म­निं­दा­प्र­शं­से स­द­स­द्गु­ण­च्छा­द­नो­द्भा­व­ने च नीचैर् गोत्रस्य ॥ २५ ॥ दो­षो­द्भा­व­ने­च्छा निंदा, गु­णो­द्भा­व­ना­भि­प्रा­यः प्र­शं­सा­, अ­नु­द्भू­त­वृ­त्ति­ता छा­द­नं­, प्र­ति­बं­ध­का­भा­वे प्रका- शि­त­वृ­त्ति­तो­द्भा­व­नं­, गूयते तद् इति गोत्रं, नीचैर् इत्य् अ­धि­क­प्र­धा­न­श­ब्दः । तद् एवं प­रा­त्म­नो निं­दा­प्र­शं­से सद- स­द्गु­ण­यो­श् छा­द­नो­द्भा­व­ने नीचैर् गो­त्र­स्या­स्र­व इति वाक्यार्थः प्रत्येयः । कुत एतद् इत्य् आह — प­र­निं­दा­द­यो नीचैर् गो­त्र­स्या­स्र­व­णं मतं । तेषां त­द­नु­रू­प­त्वा­द् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ २५त­द्वि­प­र्य­यो नीचैर् वृ­त्त्य­नु­त्से­कौ चो­त्त­र­स्य ॥ २६ ॥ नीचैर् गो­त्रा­स्र­व­प्र­ति­नि­र्दे­शा­र्थ­स् त­च्छ­ब्दः­, वि­प­र्य­यो ऽ­न्य­था­वृ­त्तिः­, गुरुष्व् अ­व­न­ति­र्नी­चै­र् वृत्तिः, अ­न­हं­का­र­ता­नु- त्सेकः । त एते उच्चैर् गो­त्र­स्या­स्र­वा इति स­मु­दा­या­र्थः ॥ कथम् इत्य् आह — उ­त्त­र­स्या­स्र­वः सिद्धः सा­म­र्थ्या­त् त­द्वि­प­र्य­यः । नीचैर् वृत्तिर् अ­नु­त्से­क­स् त­थै­वा­म­ल­वि­ग्र­ह ॥  ॥ यथैव हि नीचैर् गो­त्रा­नु­रू­पो नीचैर् गो­त्र­स्या­स्र­वः प­र­निं­दा­दि­स् त­थो­च्चै­र् गो­त्रा­नु­रू­पः प­र­प्र­शं­सा­दि­र् उच्चैर् गोत्र- ३०स्येति न कश्चिद् विरोधः ॥ ४५७वि­घ्न­क­र­ण­म् अं­त­रा­य­स्य ॥ २७ ॥ दा­ना­दि­वि­ह­न­नं विघ्नः तस्य करणं दा­ना­द्यं­त­रा­य­स्या­स्र­वः प्रत्येयः । कुत इत्य् आह — स­र्व­स्या­प्य् अं­त­रा­य­स्या­स्र­वः स्यात् प्रा­णि­ना­म् इह । विघ्नस्य क­र­णा­त् तस्य त­था­यो­ग्य­त्व­नि­श्च­या­त् ॥  ॥ प्र­व­र्त­मा­न­दा­ना­दि­प्र­ति­षे­ध­स्य भावना । आ­स्रा­वि­कां­त­रा­य­स्य दृ­ष्ट­त­द्भा­व­ना यथा ॥  ॥ ०५इति क­र­णा­नु­वृ­त्तेः स­र्व­त्रा­नु­क्त­सं­ग्र­हः । तेन वि­घ्न­क­र­ण­जा­ती­याः क्रि­या­वि­शे­षाः । प्र­भू­त­स्वं प्र­य­च्छ­ति प्रभौ स्व­ल्प­दा­नो­प­दे­शा­द­यो पि दा­ना­द्यं­त­रा­या­स्र­वाः प्रसिद्धा भवंति । सो यं विचित्रः स्वो­पा­त्त­क­र्म­व­शा­द् आ- त्मनो विकारः शौं­डा­तु­र­व­त् प्रत्येयः । अ­नु­प­दि­ष्ट­हे­तु­क­त्वा­त् स्वयं वा­नि­य­म इति चेन् न, स्व­भा­वा­भि­व्यं­ज- कत्वाच् छास्त्रस्य । त­त्सि­द्धि­र् अ­ति­श­य­ज्ञा­न­दृ­ष्ट­त्वा­त् स­र्व­वि­सं­वा­दो­प­लं­भ­नि­वृ­त्तिः । सर्वेषां प्र­वा­दि­ना­म् अ­वि­सं­वा­द एव शु­भा­शु­भा­स्र­व­हे­तु­षु य­थो­प­व­र्णि­ते­षु । कुत इत्य् आह — १०इति प्र­त्ये­क­म् आख्यातः क­र्म­णा­म् आस्रवः शुभः । पु­ण्या­ना­म् अशुभः पा­प­रू­पा­णां शु­द्ध्य­शु­द्धि­तः ॥  ॥ ज्ञा­ना­व­र­णा­दी­नां कर्मणां त­त्प्र­दो­षा­द­यो ऽ­शु­भा­स्र­वाः प्राणिनां सं­क्ले­शां­ग­त्वा­त्­, भू­त­व्र­त्य­नु­कं­पा­द­यः स­द्वे­द्या­दी­नां शु­भा­स्र­वा वि­शु­द्ध्यं­ग­त्वा­न्य­था­नु­प­प­त्ते­र् इति प्र­मा­ण­सि­द्ध­त्वा­त् । त­त्स्व­भा­वा­भि­व्यं­ज­क­शा­स्त्र­स्य स­र्व­सं­वा­दः सिद्ध एव । ननु त­त्प्र­दो­षा­दी­नां स­र्वा­स्र­व­त्वा­न् नि­य­मा­भा­व इति चेन् न, अ­नु­भा­ग­वि­शे­ष­नि­य­मो- पपत्तेः । प्र­कृ­ति­प्र­दे­श­सं­बं­ध­नि­बं­ध­नो हि स­र्व­क­र्म­णां त­त्प्र­दो­षा­दिः सकलो प्य् आस्रवो न प्र­ति­वि­भि­द्य­ते । १५यस् त्व् अ­नु­भा­गा­स्र­वः स विशिष्टः प्रोक्तः । अत एव स­क­ला­स्र­वा­ध्या­य­सू­त्रि­त­म् अत्र वि­शे­षा­त् स­मु­दा­य­तो नु­भा­गा­पे- क्ष­यै­वो­प­सं­हृ­त्य द­र्श­य­ति­ — यादृशाः स्व­प­रि­णा­म­वि­शे­षा यस्य हे­तु­व­श­तो ऽ­सु­भृ­तः स्युः । ता­दृ­शा­न्य् उ­प­प­तं­ति तम् अग्रे स्वा­नु­भा­ग­क­र­क­र्म­र­जां­सि ॥  ॥ इति ष­ष्ठा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । २०इति श्रीवि­द्या­नं­दिआ­चा­र्य­वि­र­चि­ते तत्त्वार्थश्लो­क­वा­र्ति­कालंकारे षष्ठो ऽध्यायः समाप्तः ॥  ॥ ४५८ओं अथ सप्तमो ऽध्यायः ॥  ॥ हिं­सा­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हे­भ्यो वि­र­ति­र्व्र­त­म् ॥  ॥ हिं­सा­द­यो नि­र्दे­क्ष्य­मा­ण­ल­क्ष­णाः­, वि­र­म­णं वि­र­तिः­, व्रतम् अ­हिं­सा­दि­कृ­तो नियमः । हिं­सा­नृ­त­स्ते­या­ब्र­ह्म- ०५प­रि­ग्र­हे­भ्य इत्य् अ­पा­दा­न­नि­र्दे­शः । ध्रु­व­त्वा­भा­वा­त् त­द­नु­प­प­त्ति­र् इति चेन् न, बु­द्ध्य­पा­या­द् ध्रु­व­त्व­वि­व­क्षो­प­प­त्तेः । अ­हिं­सा­याः प्र­धा­न­त्वा­द् आदौ त­द्व­च­नं­, इ­त­रे­षां त­त्प­रि­पा­ल­ना­र्थ­त्वा­त् । वि­ष­य­भे­दा­द् वि­र­ति­भे­दे त­द्ब­हु­त्व­प्र­सं­ग इति चेन् न वा, त­द्वि­ष­य­वि­र­म­ण­सा­मा­न्यो­पा­दा­ना­त् । तद् एवं हिं­सा­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हे­भ्यो वि­र­ति­र् व्रतम् इति युक्तो ऽयं सू­त्र­नि­र्दे­शः । नन्व् इह हिं­सा­दि­नि­वृ­त्ति­व­च­नं नि­र­र्थ­कं सं­व­रां­त­र्भा­वा­त्­, ध­र्मा­भ्यं­त­र­त्वा­त् तत्प्रपं- चार्थ उ­प­न्या­स इति चेन् न, तत्रैव क­र­णा­त् । सं­व­र­प्र­पं­चो हि स सं­व­रा­ध्या­ये कर्तव्यो न पुनर् इ­हा­स्र­वा- १०ध्या­ये­ति­प्र­सं­गा­द् इति कश्चित् । तं प्र­त्यु­च्य­ते – न संवरो व्र­ता­नि­, प­रि­स्पं­द­द­र्श­ना­त् गु­प्त्या­दि­सं­व­र­प­रि­क­र्म- त्वाच् च । ननु पंचसु व्रतेष्व् अ­नं­त­र्भा­वा­द् इह रा­त्रि­भो­ज­न­वि­र­त्यु­प­सं­ख्या­न­म् इति चेन् न, भा­व­नां­त­र्भा­वा­त् । तत्रा- नि­र्दे­शा­द् अयुक्तो ṃ­त­र्भा­व इति चेन् न, आ­लो­कि­त­पा­न­भो­ज­न­स्य व­च­ना­त् । प्र­दी­पा­दि­सं­भ­वे सति रात्राव् अपि त­त्प्र­सं­ग इति चेन् न, अ­ने­का­रं­भ­दो­षा­त् । प­र­कृ­त­प्र­दी­पा­दि­सं­भ­वे त­द­भा­व इति चेन् न, चं­क्र­म­णा­द्य­सं­भ­वा­त् । दि­वा­नी­त­स्य रात्रौ भो­ज­न­प्र­सं­ग इति चेन् न, उ­क्तो­त्त­र­त्वा­त् स्फु­टा­र्था­भि­व्य­क्ते­श् च दिवा भो­ज­न­म् एव युक्तं, १५ते­ना­लो­कि­त­पा­न­भो­ज­ना­ख्या भावना रा­त्रि­भो­ज­न­वि­र­ति­र् एवेति नासाव् उ­प­सं­ख्ये­या । किं पुनर् अनेन व्र­त­ल­क्ष­णे­न व्यु­द­स्त­म् इत्य् आह — अथ पु­ण्या­स्र­वः प्रोक्तः प्राग्व्रतं वि­र­ति­श् च तत् । हिं­सा­दि­भ्य इति ध्वस्तं गुणेभ्यो वि­र­ति­र्व्र­त­म् ॥  ॥ वि­र­ति­र्व्र­त­म् इत्य् उ­च्य­मा­ने स­म्य­क्त्वा­दि­गु­णे­भ्यो पि वि­र­ति­र्व्र­त­म् अ­नु­ष­क्तं तद् अत्र हिं­सा­दि­भ्य इति व­च­ना­त् प्रध्वस्तं बोद्धव्यं । ततो यः पु­ण्या­स्र­वः प्रा­ग­भि­हि­तः शुभः पु­ण्य­स्ये­ति व­च­ना­त् सं­क्षे­प­त इति सर्वस् तम् एव २०प्र­द­र्श­ना­र्थो यम् अ­ध्या­य­स् त­त्प्र­पं­च­स्यै­वा­त्र सू­त्रि­त­त्वा­द् इति प्र­ति­प­त्त­व्यं ॥ व्रतिष्व् अ­नु­कं­पा स­द्वे­द्य­स्या­स्र­व इति प्राग् उक्तं, तत्र के व्रतिनो येषां व्र­ते­ना­भि­सं­बं­धः ? किं त­द्व्र­त­म् इति प्रश्नेन प्र­ति­पा­द­ना­र्थो यम् आरंभः प्र­ती­य­ता­म्­;­ — दे­श­स­र्व­तो ऽ­णु­म­ह­ती ॥  ॥ कु­त­श्चि­द् दिश्यत इति देशः, स­र­त्य­शे­षा­न­व­य­वा­न् इति सर्वं, ततो दे­श­स­र्व­तो हिं­सा­दि­भ्यो विरती अणु- २५महती व्रते भवत इति सूत्रार्थः ॥ कथं व्रते इति ? पू­र्व­सू­त्र­स्या­नु­वृ­त्ते­र् अ­र्थ­व­शा­द् वि­भ­क्ति­प­रि­णा­मे­ना­भि­सं­बं­धो- पपत्तेः । तत इदम् उ­च्य­ते­ — देशतो णुव्रतं चेह स­र्व­त­स् तु म­ह­द्व्र­तं । दे­श­स­र्व­वि­शु­द्धा­त्म­भे­दा­त् सं­ज्ञा­नि­नो मतं ॥  ॥ न हि मि­थ्या­दृ­शो हिं­सा­दि­भ्यो वि­र­ति­र्व्र­तं­, तस्य बा­ल­त­पो­व्य­प­दे­शा­त् स­म्य­ग्ज्ञा­न­व­त एव नु तेभ्यो वि­र­ति­र् देशतो णुव्रतं स­र्व­त­स् तेभ्यो वि­र­ति­र् म­हा­व्र­त­म् इति प्रत्ययं । दे­श­वि­शु­द्धि­स्व­भा­व­भे­दा­त् तद् एकम् अपि व्रतं ३०द्वेधा भिद्यत इत्य् अर्थः ॥ ४५९त­त्स्थै­र्या­र्थं भावनाः पंच पंच ॥  ॥ भा­व­ना­श­ब्दः क­र्म­सा­ध­नः­, पंच पंचेत्य् अत्र वीप्सायां शसः प्रसंग इति चेन् न, का­र­का­धि­का­रा­त् । क्रि­या­ध्या­रो­पा­त् का­र­क­त्व­म् आसाम् इति चेन् न, वि­क­ल्पा­धि­का­रा­त् । ते­नै­कै­क­स्य व्रतस्य भावनाः पंच पंच कर्त- व्यास् त­त्स्थि­र­भा­वा­र्थ­म् इत्य् उक्तं भवति ॥ तद् ए­वा­ह­ — ०५त­त्स्थै­र्या­र्थं वि­धा­त­व्या भावनाः पंच पंच तु । त­द­स्थै­र्ये यतीनां हि संभाव्यो नोत्तरो गुणः ॥  ॥ अ­था­द्य­स्य व्रतस्य पं­च­भा­व­नाः क­थ्यं­ते­;­ — वा­ङ्म­नो­गु­प्ती­र्या­दा­न­नि­क्षे­प­ण­स­मि­त्या­लो­कि­त­पा­न­भो­ज­ना­नि पंच ॥  ॥ कथम् इत्य् आ­ह­;­ — स्यातां मे वा­ङ्म­नो­गु­प्ती प्र­थ­म­व्र­त­शु­द्ध­ये । त­थे­र्या­दा­न­नि­क्षे­प­स­मि­ती वी­क्ष्य­भो­ज­नः ॥  ॥ १०इति मु­हु­र्मु­हु­श् चेतसि सं­चिं­त­ना­त् ॥ काः पुनर् द्वि­ती­य­स्य व्रतस्य भावना इत्य् आ­ह­;­ — क्रो­ध­लो­भ­भी­रु­त्व­हा­स्य­प्र­त्या­ख्या­ना­न्य् अ­नु­वी­ची­भा­ष­णं च पंच ॥  ॥ कथम् इत्य् आ­ह­;­ — क्रो­ध­लो­भ­भ­यं हास्यं प्र­त्या­ख्या­न­मृ­तो­द्भ­वं । त­त्त्वा­नु­कू­ल­म् आभाषे द्वि­ती­य­व्र­त­शु­द्ध­ये ॥  ॥ १५इत्य् एवं पौ­नः­पु­न्ये­न चिं­त­ना­त् ॥ तृ­ती­य­स्य व्रतस्य का भावना इत्य् आ­ह­;­ — शू­न्या­गा­र­वि­मो­चि­ता­वा­स­प­रो­प­रो­धा­क­र­ण­भै­क्ष्य­शु­द्धि­स­ध­र्मा- वि­सं­वा­दाः पंच ॥  ॥ कथम् इत्य् आ­ह­;­ — २०शून्यं मो­चि­त­म् आ­वा­स­म् अ­धि­ति­ष्ठा­मि शुद्धिदं । प­रो­प­रो­धं मुंचामि भै­क्ष्य­शु­द्धिं करोम्य् अहं ॥  ॥ स­ध­र्म­भिः समं श­श्व­द­वि­सं­वा­द­म् आद्रिये । अ­स्ते­या­ति­क्र­म­ध्वं­स­हे­तु­त­द्व्र­त­वृ­द्ध­ये ॥  ॥ इत्य् एवं बहुशः स­मी­ह­ना­त् ॥ च­तु­र्थ­स्य व्रतस्य कास् ता भावना इत्य् आ­ह­;­ — स्त्री­रा­ग­क­था­श्र­व­ण­त­न्म­नो­ह­रां­ग­नि­री­क्ष­ण­पू­र्व­र­ता­नु­स्प­र­ण­वृ­ष्ये­ष्ट­र­स- २५श­री­र­सं­स्का­र­त्या­गाः पंच ॥  ॥ कथम् इत्य् उ­प­द­र्श­य­ति­;­ — स्त्रीणां रा­ग­क­थां जह्यां म­नो­हा­र्यं­ग­वी­क्ष­णं । पू­र्व­र­त­स्मृ­तिं वृष्यम् इष्टं रसम् अ­सं­श­य­म् ॥  ॥ तथा श­री­र­सं­स्का­रं र­ति­चे­तो भि­वृ­द्धि­कं । च­तु­र्थ­व्र­त­र­क्षा­र्थं सततं य­त­मा­न­सः ॥  ॥ इत्य् एवं भूरिशः स­मी­क्ष­णा­त् ॥ ३०पं­च­म­स्य व्रतस्य का भावना इत्य् आ­ह­;­ — म­नो­ज्ञा­म­नो­ज्ञें­द्रि­य­वि­ष­य­रा­ग­द्वे­ष­व­र्ज­ना­नि पंच ॥  ॥ कथम् इति नि­वे­द­य­ति­;­ —४६०स­र्वा­क्ष­वि­ष­ये­ष्व् इ­ष्टा­नि­ष्टो­प­स्थि­ते­ष्व् इह । रा­ग­द्वे­षौ त्यजाम्य् एवं पं­च­म­व्र­त­शु­द्ध­ये ॥  ॥ इत्य् अ­ने­क­धा­व­धा­ना­त् ॥ प्र­त्ये­क­म् इति पंचानां व्रतानां भावना मताः । पंच पंच सदा संतु निः­श्रे­य­स­फ­ल­प्र­दाः ॥  ॥ किं पुनर् अत्र भाव्यं ? को वा भावकः ? कश् च भा­व­नो­पा­य इत्य् आ­ह­;­ — ०५भाव्यं निः­श्रे­य­सं भाव्यो भावको भावना पुनः । त­दु­पा­य इति त्र्यं­श­पू­र्णाः स्या­द्वा­दि­नां गिरः ॥  ॥ न हि स­र्व­थै­कां­त­वा­दि­नां भावना भवति । नि­त्य­स्या­त्म­नो भा­व­क­त्वे वि­रो­धः­, ततः प्रा­ग­भा­व­क­स्य शश्वद- भा­व­क­त्वा­नु­ष­क्तेः­, भा­व­क­स्य सर्वदा भा­व­क­त्वा­प­त्तेः । तत एव प्र­धा­न­स्या­पि न भा­व­क­त्व­म् अ­नि­त्य­त्व­प्र­सं­गा­त् । नापि क्ष­णि­कै­कां­ते भावको स्ति, नि­र­न्व­य­वि­ना­शि­नः क्षणाद् ऊर्ध्वम् अ­व­स्था­ना­भा­वा­त् पौनः पुन्येन चि­त्सं­ता­ना- नाम् अ­सं­भ­वा­त् सं­ता­न­स्या­प्य् अ­व­स्तु­त्वा­त् । ततो ने­कां­त­वा­दि­ना­म् एव भावना युक्ता भा­व­क­स्य भ­व्य­स्या­त्म­नः सिद्धेः १०स­र्व­क­र्म­नि­र्मो­क्ष­ल­क्ष­ण­स्य च निः­श्रे­य­स­स्य भा­व्य­स्यो­प­प­त्तेः । त­दु­पा­य­भू­ता­याः स­म्य­ग्द­र्श­ना­दि­स्व­भा­व­वि­शे­षा- त्मिकायाः स­त्य­भा­व­ना­याः प्रसिद्धेः । स्या­द्वा­दि­ना­म् एव त्र्यं­श­पू­र्णा गिरो वे­दि­त­व्याः ॥ स­क­ल­व्र­त­स्थै­र्या­र्थ­म् इत्थं च भावना क­र्त­व्ये­त्य् आ­ह­;­ — हिं­सा­दि­ष्व् इ­हा­मु­त्रा­पा­या­व­द्य­द­र्श­न­म् ॥  ॥ अ­भ्यु­द­य­निः­श्रे­य­सा­र्था­नां क्रियाणां वि­ना­श­को­पा­यः भयं वा, अवद्यं च गर्ह्यं तयोर् द­र्श­न­म् अ­व­लो­क­नं १५प्रत्येकं हिं­सा­दि­षु भा­व­यि­त­व्यं ॥ कथम् इत्य् आह — हिं­स­ना­दि­ष्व् इ­हा­पा­य­द­र्श­नं भावना यथा । म­या­मु­त्र त­था­व­द्य­द­र्श­नं प्र­वि­धी­य­ते ॥  ॥ हिं­सा­दि­स­क­ल­म् अव्रतं दुःखम् एवेति च भावनां व्र­त­स्थै­र्या­र्थ­म् आ­ह­;­ — दुःखम् एव वा ॥ १० ॥ दुःखम् एवेति कारणे का­र्यो­प­चा­रो अ­न्न­प्रा­ण­व­त्­, का­र­ण­का­र­णे वा ध­न­प्रा­ण­व­त् । दुःखस्य कारणं ह्य् अव्रतं २०हिं­सा­दि­क­म् अ­पा­य­हे­तु­स्वा­द् इहैव दुःखम् इत्य् उ­प­च­र्य­ते­, कारणे कारणं वा त­द­व­द्य­हे­तु­हे­तु­त्वा­त् तस्य च दुःखफ- लत्वात् त­त्प­र­त्र भा­व­ना­म् आ­त्म­सा­क्षि­कं ॥ ननु चा­ब्र­ह्म­क­र्मा­मु­त्र दुःखम् आ­त्म­सा­क्षि­कं तद् धि स्प­र्श­सु­ख­म् एवेति चेन् न, तत्र स्प­र्श­सु­ख­वे­द­ना­प्र­ती­का­र­त्वा­त् दुः­खा­नु­ष­क्त­त्वा­च् च दुः­ख­त्वो­प­प­त्तेः ॥ एतद् ए­वा­ह­ — भावना देहिनां तत्र कर्तव्या दुःखम् एव वा । दुः­खा­त्म­क­भ­वो­द्भू­ति­हे­तु­त्वा­द् अव्रतं हि तत् ॥  ॥ मै­त्री­प्र­मो­द­का­रु­ण्य­म् आ­ध्य­स्थ्या­नि च स­त्त्व­गु­णा­धि­क­क्लि­श्य­मा­ना­वि­न­ये­षु ॥ ११ ॥ २५हिं­सा­दि­वि­र­ति­स्थै­र्या­र्थं भा­व­यि­त­व्या­नी­ति भा­व­ना­श् चतस्रो पि वे­दि­त­व्याः । परेषां दुः­खा­नु­त्प­त्त्य­भि- लाषो मैत्री, व­द­न­प्र­सा­दा­दि­भि­र् अ­भि­व्य­ज्य­मा­नां­त­र्भ­क्ति­र् अ­नु­रा­गः प्र­मो­दः­, दी­ना­नु­ग्र­ह­भा­वः का­रु­ण्यं­, रा­ग­द्वे­ष- पू­र्व­क­प­क्ष­पा­ता­भा­वो मा­ध्य­स्थ्यं­, अ­ना­दि­क­र्म­बं­ध­व­शा­त् सी­दं­ती­ति सत्त्वाः, स­म्य­ग्ज्ञा­ना­दि­भिः प्रकृष्टा गुणा- धिकाः, अ­स­द्वे­द्यो­द­या­पा­दि­त­क्ले­शाः क्लि­श्य­मा­नाः­, त­त्त्वा­र्थ­श्र­व­ण­ग्र­ह­णा­भ्या­स­सं­पा­दि­त­गु­णा अ­वि­ने­याः । स­त्त्वा­दि­षु मै­त्र्या­द­यो य­था­सं­ख्य­म् अ­भि­सं­बं­ध­नी­याः । ता एता भावनाः सत्य् अ­ने­कां­ता­श्र­य­णे सं­भ­वं­ति नान्य- ३०थेत्य् आह — मै­त्र्या­द­यो वि­शु­द्ध्यं­गाः स­त्त्वा­दि­षु य­था­ग­मं । भावनाः सं­भ­वं­त्य् अं­त­र्नै­कां­ता­श्र­य­णे तु ताः ॥  ॥ मैत्री सत्त्वेषु कर्तव्या यथा त­द्व­द्गु­णा­धि­के । क्लि­श्य­मा­ने ऽ­वि­ने­ये च स­त्त्व­रू­पा­वि­शे­ष­तः ॥  ॥ ४६१कारुण्यं च स­म­स्ते­षु सं­सा­र­क्ले­श­भा­गि­षु । माध्यस्थ्यं वी­त­रा­गा­णां न क्वचिद् वि­नि­धी­य­ते ॥  ॥ भव्यत्वं गुणम् आलोक्य प्र­मो­दा­खि­ल­दे­हि­षु । कर्तव्य इति तत्रायं विभागो मु­ख्य­रू­प­तः ॥  ॥ ज­ग­त्का­य­स्व­भा­वौ वा सं­वे­ग­वै­रा­ग्या­र्थ­म् ॥ १२ ॥ भा­व­यि­त­व्यौ व्र­त­स्थै­र्या­र्थ­म् इति शेषः । सं­वे­ग­वै­रा­ग्ये हि व्र­त­स्थै­र्य­स्य हेतू, ज­ग­त्का­य­स्व­भा­व­भा­व­नं संवे- ०५ग­वै­रा­ग्या­र्थ­म् इति प­रं­प­र­या तस्य त­द­र्थ­सि­द्धिः । ज­ग­त्का­य­श­ब्दा­व् उक्तार्थौ स्वे­ना­त्म­ना भवनं स्व­भा­वः­, जग- त्काययोः स्व­भा­वा­व् इति वै­रा­ग्या­र्थं ग्राह्यं । सं­सा­रा­द् भीरुता सं­वे­गः­, रा­ग­का­र­ण­भा­वा­द् वि­ष­ये­भ्यो वि­रं­ज­नं विरागः तस्य भावो वै­रा­ग्यं­, सं­वे­ग­वै­रा­ग्या­भ्यां सं­वे­ग­वै­रा­ग्या­र्थ­म् इति द्वयोः प्र­त्ये­क­म् उ­भ­या­र्थ­त्वं प्र­त्ये­त­व्यं ॥ केषां पुनः सं­वे­ग­वै­रा­ग्या­र्थं ज­ग­त्का­य­स्व­भा­व­भा­व­ने कुतो वा भवत इत्य् आह — ज­ग­त्का­य­स्व­भा­वौ वा भावने भा­वि­ता­त्म­नां । सं­वे­गा­य वि­र­क्त्य­र्थं त­त्त्व­त­स् त­त्प्र­बो­ध­तः ॥  ॥ १०तत्त्वतो ज­ग­त्का­य­स्व­भा­वा­भा­व­बो­ध­वा­दि­नां तु त­द्भा­व­ना­तो ना­भि­प्रे­ता­र्थ­सि­द्धि­र् इत्य् आ­ह­;­ — भावना क­ल्प­ना­मा­त्रं येषाम् अ­र्था­न­पे­क्ष­या । तेषां नार्थस् ततो ऽ­नि­ष्ट­क­ल्प­ना­त इ­वे­प्सि­त­म् ॥  ॥ अ­नं­ता­नं­त­त­त्त्व­स्य कश्चिद् अर्थेषु भाव्यते । सन्न् एवेति य­था­र्थै­व भावना नो व्य­व­स्थि­ता ॥  ॥ ततो यथा वि­त­थ­स­क­ल­भा­व­नाः प्र­ति­प­न्न­व्र­त­स्थै­र्य­हे­त­व­स् त­त्प्र­ति­प­क्ष­स्वी­का­र­नि­रा­क­र­ण­हे­तु­त्वा­त् सम्यक् सूत्रिताः प्र­ति­प­त्त­व्याः ॥ १५अथ के हिं­सा­द­यो येभ्यो वि­र­ति­र् व्रतम् इत्य् उक्तम् इति शंकायां हिंसां तावद् आ­ह­;­ — प्र­म­त्त­यो­गा­त् प्रा­ण­व्य­प­रो­प­णं हिंसा ॥ १३ ॥ अ­न­भि­गृ­ही­त­प्र­चा­र­वि­शे­षः प्रमत्तः अ­भ्यं­त­री­भू­ते वार्थो वा पं­च­द­श­प्र­मा­द­प­रि­ण­तो वा, यो­ग­श­ब्दः सं­बं­ध­प­र्या­य­व­च­नः­, का­या­वा­ङ्म­नः­क­र्म वा; तेन प्र­म­त्त­सं­बं­धा­त् प्र­म­त्त­का­या­दि­क­र्म­णो वा प्रा­ण­व्य­प­रो­प­णं हिंसेति सूत्रितं भवति । किं पुनर् व्य­प­रो­प­णं­? वि­यो­ग­क­र­णं प्राणानां व्य­प­रो­प­णं प्रा­ण­व्य­प­रो­प­णं प्राणग्र- २०हणं त­त्पू­र्व­क­त्वा­त् प्रा­णि­व्य­प­रो­प­ण­स्य । सा­म­र्थ्य­तः सिद्धेः प्राणस्य प्राणिभ्यो न्यत्वाद् अ­ध­र्मा­भा­व इति चेन् न, त­द्दुः­खो­त्पा­द­क­त्वा­त् प्रा­ण­व्य­प­रो­प­ण­स्य । प्राणानां व्य­प­रो­प­णे ततः श­री­रि­णो ऽ­न्य­त्वा­द् दुः­स्व­भा­व इति चेन् न, इ­ष्ट­पु­त्र­क­ल­त्रा­दि­वि­यो­गे ता­प­द­र्श­ना­त् । ते­ना­न्य­त्व­स्य व्य­भि­ता­रा­त् प्रा­ण­प्रा­णि­नो­र् बंधं प्र­त्ये­क­त्वा­च् च सर्वथा- न्यत्वम् अ­सि­द्ध­म् इति न दुः­खा­भा­व­सं­भ­वः । श­री­रि­णः सा­ध­य­तो यतो हिंसा न स्यात् । ए­कां­त­वा­दि­नां त­द­नु­प­प­त्तिः सं­बं­धा­भा­वा­त् । प्रा­ण­प्रा­णि­नोः सं­यो­ग­वि­शे­ष­सं­बं­ध इति चेत्, कुतस् त­त्सां­त­र­सं­यो­गा­द् वि­शे­षः­? २५त­द­द्दृ­ष्ट­वि­शे­षा­द् इति चेत्, तस्याप्य् आत्मनो न्यत्वे कुतः प्र­ति­नि­य­ता­त्म­ना व्य­प­दे­शः । तत्र स­म­वा­या­द् इति चेत्, स­र्वा­त्म­सु कस्मान् न त­त्स­म­वा­यः­? प्र­ति­नि­य­ता­त्म­नि ध­र्मा­ध­र्म­योः फ­ला­नु­भ­व­ना­त् तत्रैव स­म­वा­यो न स­र्वा­त्म­स्व् इति चेत्, तद् एव स­र्वा­त्म­सु किं न स्यात्? स­र्वा­त्म­श­री­रे­ष्व् अ­भा­वा­द् इति चेन् न, श­री­र­स्या­पि प्रति- नि­य­ता­त्म­स्वा­भा­वि­क­त्वा­यो­गा­त् स­र्वा­त्म­सा­धा­र­ण­त्वा­त् । य­द­दृ­ष्ट­वि­शे­षे­ण कृतं यच् छरीरं तत् त­स्यै­वे­ति चेत्, तर्ह्य् अ­दृ­ष्ट­स्या­पि ततो न्य­तै­वे­त्य् एकांते कुतः प्र­ति­नि­य­ता­त्म­ना व्य­प­दे­श इति स एव प­र्य­नु­यो­ग­श् चक्रकं च । ३०ततः सु­दू­र­म् अपि गत्वा य­त्रा­त्म­नि भा­वा­दृ­ष्टं क­थं­चि­त् ता­दा­त्म्ये­न स्थितं तस्य तत्कृतं द्र­व्या­पृ­ष्टं पौ­द्ग­लि­कं कर्म व्य­प­दि­श्य­ते । तत्कृतं च शरीरं प्रा­णा­त्म­कं त­द्व्य­प­दे­श­म् अर्हति पु­त्र­क­ल­त्रा­दि­व­द् एवेति स्या­द्वा­दि­ना­म् एव प्रा­ण­व्य­प­रो­प­णे प्राणिनो व्य­प­रो­प­णं दुः­खो­त्प­त्ते­र् युक्तं न पुनर् ए­कां­त­वा­दि­ना यौगानां सं­ख्या­दि­व­त् । ननु प्र­म­त्त­यो­ग एव हिंसा त­द­भा­वे सं­य­ता­त्म­नो यतेः प्रा­ण­व्य­प­रो­प­णे पि हिं­सा­नि­ष्टे­र् इति कश्चित् । प्राणव्य- ४६२प­रो­प­ण­म् एव हिंसा प्र­म­त्त­यो­गा­भा­वे त­द्वि­धा­ने प्रा­य­श्चि­त्तो­प­दे­शा­त्­, ततस् त­दु­भ­यो­पा­दा­नं सूत्रे कि­म­र्थ­म् इत्य् अ- परः । अ­त्रो­च्य­ते – अ­भ­य­वि­से­षो­पा­दा­न­म् अ­न्य­त­मा­भा­वे हिं­सा­भा­व­ज्ञा­प­ना­र्थं । हिंसा हि द्वेधा भावतो द्रव्य- तश् च । तत्र भावतो हिंसा प्र­म­त्त­यो­गः सन् के­व­ल­स् तत्र भा­व­प्रा­ण­व्य­प­रो­प­स्या­व­श्यं­भा­वि­त्वा­त् । ततः प्र­म­त्त­स्या­त्म­नः स्वा­त्म­घा­ति­त्वा­त् रा­गा­द्यु­त्प­त्ते­र् एव हिं­सा­त्वे­न समये प्र­ति­व­र्ण­ना­त् । द्र­व्य­हिं­सा तु प­र­द्र­व्य- ०५प्रा­ण­व्य­प­रो­प­द­णं स्वात्मनो वा त­द्वि­धा­यि­नः प्रा­य­श्चि­त्तो­प­दे­शो भा­व­प्रा­ण­व्य­प­रो­प­णा­भा­वा­त् त­द­सं­भ­वा­त् प्रभ- त्तयोगः स्यात् तद् धि पू­र्व­क­स्य यतेर् अप्य् अ­व­श्यं­भा­वा­त् । ततः प्र­म­त्त­यो­गः प्रा­ण­व्य­प­रो­प­णं च हिंसेति ज्ञाप- नार्थं त­दु­भ­यो­पा­दा­नं कृतं सूत्रे युक्तम् एव । येषां तु न कश्चिद् आत्मा विद्यते क्ष­ण­क­चि­त्त­मा­त्र­प्र­ति­ज्ञा­ना­त् पृ­थि­व्या­दि­भू­त­च­तु­ष्ट­य­प्र­ति­ज्ञा­ना­द् वा तेषां प्रा­ण्य­भा­वे प्रा­णा­भा­वः कर्तुर् अ­भा­वा­त् । न हि चि­त्त­ल­क्ष­णः प्राणानां कर्ता तस्य नि­र­न्व­य­स्या­र्थ­क्रि­या­हे­तु­त्व­नि­रा­क­र­णा­त् । नापि का­या­का­र­प­रि­ण­तो भू­त­सं­घा­तो मृ­त­श­री­र­स्या­पि १०त­त्क­र्तृ­त्व­प्र­सं­गा­त् । ततो जी­व­श­री­र­स्या­त्मा­धि­ष्ठि­त­त्व­म् अं­त­रे­ण वि­शे­षा­व्य­व­धा­न­सा­ध­ना­त् जीवति प्राणिनि प्रा­ण­सं­भ­वा­त् त­द्व्य­प­रो­प­णं प्र­म­त्त­यो­गा­त् स्या­द्वा­दि­ना­म् एव हिंसेत्य् आ­वे­द­य­ति­ — हिंसात्र प्राणिनां प्रा­ण­व्य­प­रो­प­ण­म् उ­दी­रि­ता । प्र­म­त्त­यो­ग­तो नातो मुनेः सं­य­त­ना­त्म­नः ॥  ॥ रा­गा­दी­ना­म् अ­नु­त्पा­दा­न् न हिंसा स्वस्मिन् परत्र वास्तु न हिंसक इति सिद्धांते दे­श­ना­, तस्य क्वचिद् अपि भा­व­द्र­व्य­प्रा­ण­व्य­प­रो­प­णा­भा­वा­त् तद्भाव एव हिं­स­क­त्व­व्य­व­स्थि­तेः रा­गा­दी­ना­म् उ­त्प­त्ति­र् हिंसेति व­च­ना­त् ॥ १५किं पुनर् अ­नृ­त­म् इत्य् आ­ह­;­ — अ­स­द­भि­धा­न­म् अ­नृ­त­म् ॥ १४ ॥ असद् इति नि­र्ज्ञा­त­स­त्प्र­ति­षे­धे न­र्थ­सं­प्र­त्य­य­प्र­सं­ग इति कश्चित् नवा, स­च्छ­ब्द­स्य प्र­शं­सा­र्थ­वा­चि­त्वा­त् त­त्प्र­ति­षे­धे अ­प्र­श­स्ता­र्थ­ग­ति­र् इत्य् अन्वयः । तद् इह हिं­सा­दि­क­म् अ­स­द­भि­प्रे­तं अ­भि­धा­न­श­ब्दः क­र­णा­धि­क­र­ण- सा­ध­नः­, ऋतं च त­त्स­त्या­र्थे त­त्प्र­ति­षे­धा­द­नृ­तं । ते­ने­द­म् उक्तं भवति प्र­म­त्त­यो­गा­द् अ­स­द­भि­धा­नं यत् त­द­नृ­त­म् इति । २०मि­थ्या­नृ­त­म् इत्य् अस्तु ल­घु­त्वा­द् इति चेन् न, वि­प­री­ता­र्थ­मा­त्र­सं­प्र­त्य­य­प्र­सं­गा­त् । न च वि­प­री­ता­र्थ­मा­त्र­म् अ­नृ­त­म् इ- ष्यते स­र्व­थै­कां­त­वि­प­री­त­स्या­ने­का­त्म­नो र्थ­स्या­नृ­त­त्व­प्र­सं­गा­त् । एतेन मि­थ्या­भि­धा­न­म् अ­नृ­त­म् इत्य् अपि नि­रा­कृ­त- म् अ­ति­व्या­पि­त्वा­त् । यदि पुनर् असद् एव मिथ्येति व्या­ख्या­न­म् आ­श्री­य­ते तदा य­था­व­स्थि­त­म् अस्तु प्र­ति­प­त्ति­गौ­र­वा- न­व­त­र­णा­त् ॥ तद् एवं — अ­प्र­श­स्त­म् अ­स­द्बो­ध­म् अ­भि­धा­नं यद् अस्य तत् । प्र­म­त्त­स्या­नृ­तं ना­न्य­स्ये­त्य् आहुः सत्य् अ­वा­दि­नः ॥  ॥ २५तेन स्व­प­र­सं­ता­प­का­र­णं यद् व­चों­गि­नां । य­था­दृ­ष्टा­र्थ­म् अप्य् अत्र तद् असत्यं वि­भा­व्य­ते ॥  ॥ मि­थ्या­र्थ­म् अपि हिं­सा­दि­नि­षे­ध वचनं मतं । सत्यं तत्सत्सु सा­धु­त्वा­द् अ­हिं­सा­व्र­त­शु­द्धि­द­म् ॥  ॥ स्तेयं किम् इत्य् आ­ह­;­ — अ­द­त्ता­दा­नं स्तेयम् ॥ १५ ॥ सर्वम् अ­द­त्त­मा­द­दा­न­स्य स्ते­य­त्व­क­ल्प­ना­यां क­र्मा­दे­य­म् आ­त्म­सा­त् कुर्वतः स्ते­य­त्व­प्र­सं­ग इति चेन् न, दा­ना­दा­न- ३०योर् यत्रैव प्र­वृ­त्ति­नि­वृ­त्ती त­त्रै­वो­प­प­त्तेः । इ­च्छा­मा­त्र­म् इति चेन् न, अ­द­त्ता­दा­न­ग्र­ह­णा­त् । अ­द­त्त­स्या­दा­नं स्तेय- म् इत्य् उक्ते हि दा­ना­दा­न­यो­र् यत्र प्र­व­र्त­न­म् अस्ति तत्रैव स्ते­य­व्य­व­हा­र इत्य् अ­भि­हि­तं भवति । त­त्क­र्मा­पि किम् अर्थं क­स्मै­चि­न् न दीयत इति चेन् न, तस्य ह­स्ता­दि­ग्र­ह­ण­वि­स­र्गा­सं­भ­वा­त् । स एव कुत इति चेत्, सू­क्ष्म­त्वा­त् । कथं धर्मो मयास्मै दत्त इति व्य­व­हा­र इति चेत्, ध­र्म­का­र­ण­स्या­य­त­ना­दे­र् दानात् कारणे का­र्यो­प­चा­रा­द् धर्मस्य दा­न­सि­द्धेः । ध­र्मा­नु­ष्ठा­ना­त् म­नः­क­र­णा­द् वा तथा व्य­व­हा­रो­प­प­त्ते­र् अ­नु­पा­लं­भः । ४६३कथम् एवं कर्मणा जीवस्य बंधस् त­द्यो­ग्य­पु­द्ग­ला­दा­न­ल­क्ष­णः सूत्रित इति चेत्, श­री­रा­हा­र­वि­ष­य­प­रि­णा­म­त­स् त- द्बंधः श­री­रि­णो न पुनः स्व­ह­स्ता­द्या­दा­न­तः तेषाम् आत्मनि शु­भा­शु­भ­प­रि­णा­म­ढौ­क­न­स्यै­वा­दा­न­श­ब्दे­न व्यपदे- शात् । तर्हि श­द्बा­दि­वि­ष­या­णां र­थ्या­द्वा­रा­दी­नां वा­द­त्ता­ना­म् आ­दा­ना­त् स्ते­य­प्र­सं­ग इति चेन् न, त­दा­दा­यि­नो य­ते­र­प्र­म­त्त­त्वा­त् तेषां सा­मा­न्ये­न जनैर् द­त्त­त्वा­च् च दे­व­वं­द­ना­दि­नि­मि­त्त­ध­र्मा­दा­ना­त् स्ते­य­प्र­सं­ग इति चेन् न, ०५उ­क्त­त्वा­त् । तत्र दा­ना­दा­न­व्य­व­हा­रा­सं­भ­वा­द् ध­र्म­का­र­णा­नु­ष्ठा­ना­दि­ग्र­ह­णा­द् ध­र्म­ग्र­ह­णो­प­चा­रा­द् वा तथा व्य­व­हा­र­सि- द्धेर् इति । प्र­म­त्ता­धि­का­र­त्वा­द् अ­न्य­त्रा­प्र­सं­गः स्तेयस्य । दे­व­वं­द­ना­दौ प्र­मा­दा­भा­वा­त् त­न्नि­मि­त्त­क­स्य धर्मस्य परेणा- द­त्त­स्या­प्य् आदाने कुतः स्ते­य­प्र­सं­गः­? एतद् ए­वा­ह­ — प्र­म­त्त­यो­ग­तो यत् स्याद् अ­द­त्ता­दा­न­म् आत्मनः । स्तेयं त­त्सू­त्रि­तं दा­ना­दा­न­यो­ग्या­र्थ­गो­च­र­म् ॥  ॥ तेन सा­मा­न्य­तो ऽ­द­त्त­म् आ­द­दा­न­स्य सन्मुनेः । स­रि­न्नि­र्झ­र­णा­द्यं­भः शु­ष्क­गो­म­य­खं­ड­क­म् ॥  ॥ १०भस्मादि वा स्वयं मुक्तं पि­च्छा­ला­बू­फ­ला­दि­कं । प्रासुक्तं न भवेत् स्तेयं प्र­म­त्त­त्व­स्य हानितः ॥  ॥ अथ किम् अ­ब्र­ह्मे­त्य् आ­ह­;­ — मै­थु­न­म् अब्रह्म ॥ १६ ॥ मि­थु­न­स्य भावो मै­थु­न­म् इति चेन् न, द्र­व्य­द्व­य­भ­व­न­मा­त्र­प्र­सं­गा­त् । मि­थु­न­स्ये कर्मेति चेन् न, पु­रु­ष­द्व­य­नि- र्व­र्त्य­कि­या­वि­शे­प­प्र­सं­गा­त् । स्त्री­पुं­स­यो कर्मेति चेन् न, प­च्या­दि­क्रि­या­प्र­सं­गा­त् । स्त्री­पुं­स­योः प­र­स्प­र­गा­त्र­श्ले­षे १५रा­ग­प­रि­णा­मो मै­थु­न­म् इति चेन् न, ए­क­स्मि­न्न् अ­प्र­सं­गा­त् । उ­प­चा­रा­द् इति चेन् न, मु­ख्य­फ­ला­भा­व­प्र­सं­गा­त् । ततो न मै­थु­न­श­ब्दा­द् इ­ष्टा­र्थ­स­प्र­त्य­य इति क­श्चि­त्­, त­त्प्र­ति­क्षे­पा­र्थ­म् उच्यते – न च, स्प­र्श­व­द्द्र­व्य­सं­यो­ग­स्या­वि­शे- षा­भि­धा­ना­द् एकस्य द्वि­ती­य­त्वो­प­प­त्तौ मि­थु­न­त्व­सि­द्धेः­, प्र­सि­द्धि­व­शा­द् वा­र्थ­प्र­ती­तेः पू­र्वो­क्ता­नां चा­न­व­द्य­त्वा­त् सिद्धो मै­थु­न­श­ब्दा­र्थः । अ­हिं­सा­दि­गु­ण­बृं­ह­णा­द् ब्रह्म त­द्वि­प­री­त­म् अब्रह्म तच् च मै­थु­न­म् इति प्र­ति­प­त्त­व्यं रूढिव- शात् । ततो न प्रा­ण­व्य­प­रो­प­णा­दी­नां ब्र­ह्म­वि­प­री­त­त्वे प्य् अ­ब्र­ह्म­त्व­प्र­सि­द्धिः ॥ तद् इदम् अब्रह्म प्र­म­त्त­स्यै­व २०सं­भ­व­ती­त्य् आ­ह­;­ — तथा मै­थु­न­म् अब्रह्म प्र­म­त्त­स्यै­व तत्पुनः । प्र­मा­द­र­हि­ता­नां हि जा­तु­चि­त्त­द­सं­भ­वः ॥  ॥ न हि यथा प्र­मा­दा­भा­वे पि क­स्य­चि­त् सं­य­ता­त्म­नः प्रा­ण­व्य­प­रो­प­णा­दि­कं सं­भ­व­ति तथा मै­थु­न­म् अपि, तस्य प्र­मा­द­स­द्भा­व एव भावात् । व­रां­ग­ना­लिं­ग­न­मा­त्र­म् अ­प्र­म­त्त­स्या­पि भ­व­ती­ति चेन् न, तस्य मै­थु­न­त्वा­प्र­सि­द्धेः पुत्रस्य मा­त्रा­लिं­ग­न­व­त् । स्प­र्श­न­मै­थु­न­द­र्श­ना­दि वा के­षां­चि­त् प्र­सि­द्ध­म् इति चेन् न, तस्य रि­रं­सा­पू­र्व­क­स्यो­प­ग- २५मात् । न च सं­य­त­स्यां­ग­ना­लिं­गि­त­स्या­पि रि­रं­सा­स्ति­, अ­सं­य­त­त्व­प्र­सं­गा­त् । त­दं­ग­ना­या रि­रं­सा­स्ती­ति चेत्, तस्या एव मै­थु­न­म् अस्तु ले­प­म­य­पु­रु­षा­लिं­ग­न­व­त् । प्रा­य­श्चि­त्तो­प­दे­श­स् तत्र कथम् इति चेत्, तस्यापि प्र­सं­ग­नि- वृ­त्त्य­र्थ­त्वा­त् । वि­स्र­ब्धा­लो­क­ना­दा­व् अपि त­दु­प­दे­श­स्या­वि­रो­धा­त् ॥ कः पुनः प­रि­ग्र­ह इत्य् आ­ह­;­ — मूर्छा प­रि­ग्र­हः ॥ १७ ॥ ३०बा­ह्या­भ्यं­त­रो­प­धि­सं­र­क्ष­णा­दि­व्या­पृ­ति­र् मूर्छा । वा­त­पि­त्त­श्ले­ष्म­वि­का­र­स्ये­ति चेन् न, वि­शे­षि­त­त्वा­त् । तस्याः स­क­ल­सं­ग­र­हि­ते पि यतौ प्र­सं­गा­त् । बा­ह्य­स्या­प­रि­ग्र­ह­त्व­प्र­सं­ग इति चेन् न, अ­ध्या­त्म­क­प्र­धा­न­त्वा­त् मू­र्छा­का­र- णत्वाद् बाह्यस्य मू­र्छा­व्य­प­दे­शा­त् । ज्ञा­न­द­र्श­न­चा­रि­त्रे­षु प्रसंगः प­रि­ग्र­ह­स्ये­ति चेन् न, प्र­म­त्ता­धि­का­रा­त् । ततः सूक्तं मूर्छा प­रि­ग्र­हः प्र­म­त्त­यो­गा­द् इति । तन्मूलाः स­र्व­दो­षा­नु­षं­गाः । यथा चामी प­रि­ग्र­ह­मू­ला­स् तथा हिं­सा­दि­मू­ला अपि हिं­सा­दी­नां पं­चा­ना­म् अपि प­र­स्प­र­म् अ­वि­ना­भा­वा­त् ॥ तद् ए­वा­ह­;­ —४६४यस्य हिं­सा­नृ­ता­दी­नि तस्य संति प­र­स्प­रं । अ­वि­ना­भा­व­व­द्भा­वा­द् एषाम् इति च दुर्बुधाः ॥  ॥ ततो हिं­सा­व्र­तं यस्य यस्य स­र्व­व्र­त­क्ष­तिः । तद् एव पंचधा भिन्नं कांश्चित् प्रति म­हा­व्रं­त ॥  ॥ यस्माद् अ­ति­ज­डा­न् व­क्र­ज­डां­श् च वि­ने­या­त् प्रति स­र्व­सा­व­द्य­नि­वृ­त्ति­ल­क्ष­ण­हिं­सा­व्र­त­म् एकम् एव सु­मे­धो­भि­र् अभि- म­न्य­मा­नं पंचधा छिन्नं तस्माद् यस्य हिंसा त­स्या­नृ­ता­दी­नी संत्य् एव तेषां प­र­स्प­र­म् अ­वि­ना­भा­वा­द् अ­हिं­सा­याः ०५सत्याद् अ­वि­ना­भा­व­व­त् । ननु च सति प­रि­ग्र­हे त­त्सं­र­क्ष­णा­नं­दा­द् अ­व­श्यं­भा­वि­नी हिं­सा­नृ­ते स्यातां स्तेयाब्र- ह्मणी तु कथम् इति चेत्, सर्वथा प­रि­ग्र­ह­व­तः परस्य स्व­ग्र­ह­णा­त् स्त्री­ग्र­ह­णा­च् च नि­वृ­त्ते­र् अ­भा­वा­त् । त­न्नि­वृ­त्तौ देशतो वि­र­ति­प्र­सं­गा­त् सर्वथा वि­रो­धा­त् । एतेन सर्वथा हिं­सा­या­म् अ­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हा­णा­म् अ­व­श्यं­भा­वः प्र­ति­पा­दि­त­स् त­त्रा­नृ­ता­दि­भ्यो हिं­सा­गे­भ्यो वि­र­ते­र् अ­सं­भ­वा­त् संभवे वा सर्वथा हिं­सा­न­व­स्थि­तेः । त­थै­वा­नृ­ते सर्वथा हिं­सा­स्ते­या­ब्र­ह्म­प­रि­ग्र­हा­णा­म् अ­व­श्यं­भा­वः प्र­का­शि­तः हिं­सां­ग­त्वे­ना­नृ­त­स्य व­च­ना­त् तत्र तस्याः साम- १०र्थ्यतः सिद्धेः । स्ते­या­ब्र­ह्म­प­रि­ग्र­हा­णा­म् अपि सिद्धेस् त­दं­ग­त्वा­न्य­था­नु­प­प­त्तेः । तथा स्ते­या­स­त्ये अ­व­श्यं­भा­वि­नी हिंसा, द्र­वि­ण­ह­र­ण­स्यै­व हिं­सा­त्वा­त् द्र­वि­ण­स्य बा­ह्य­प्रा­णा­त्म­क­त्वा­त् । तथा चोक्तं – "­या­व­त् त­द्द्र­वि­णं नाम प्राणा एते ब­हि­स्त­रां । स तस्य हरते प्राणान् यो यस्य हरते धनं ॥ " इति हिं­सा­प्र­सि­द्धौ चा­नृ­ता­ब्र­ह्म- प­रि­ग्र­हा­णां सिद्धिस् त­दं­ग­त्वा­त् । एवम् अ­ब्र­ह्म­णि सति हिंसायाः सिद्धिस् तस्या रा­गा­द्यु­त्प­त्ति­ल­क्ष­ण­त्वा­त् स्वभो- ग्य­स्त्री­सं­र­क्ष­णा­नं­दा­च् च हिंसायां च सिद्धायां स्ते­या­नृ­त­प­रि­ग्र­ह­सि­द्धि­स् त­दं­ग­त्वा­त् तेषां त­द्वि­र­त्य­भा­वा­द् विरतौ १५वा सर्वथा त­द्भा­व­वि­रो­धा­त् दे­श­वि­र­ति­प्र­सं­गा­त् ॥ तद् एवं व­स्त्र­पा­त्र­दं­डा­जि­ना­दि­प­रि­ग्र­हा­णां न प­रि­ग्र­हो मूर्छा- र­हि­त­त्वा­त् त­त्त्व­ज्ञा­ना­दि­स्वी­क­र­ण­व­द् इति वदंतं प्र­त्या­ह­;­ — मूर्छा प­रि­ग्र­हः सो पि ना­प्र­म­त्त­स्य युज्यते । तया विना न व­स्त्रा­दि­ग्र­ह­णं क­स्य­चि­त् ततः ॥  ॥ ल­ज्जा­प­न­य­ना­र्थं क­र्प­ट­खं­डा­दि­मा­त्र­ग्र­ह­णं मू­र्छा­वि­र­हे पि सं­भ­व­ती­ति चेन् न, का­म­वे­द­ना­प­न­य­ना­र्थं स्त्रीमात्र- ग्रहणे पि मू­र्छा­वि­र­ह­प्र­सं­गा­त् । तत्र यो­षि­द­भि­षं­ग एव मूर्छेति चेत्, अ­न्य­त्रा­पि व­स्त्रा­भि­ला­षः सास्तु केव- २०लम् एकं तु का­म­वे­द­ना यो­षि­द­भि­ला­ष­हे­तुः परत्र लज्जा क­र्प­टा­भि­ला­ष­का­र­ण­म् इति न त­त्का­र­ण­नि­य­मो स्ति, मो­हो­द­य­स्यै­वां­त­रं­ग­का­र­ण­स्य नि­य­त­त्वा­त् । एतेन लिं­ग­द­र्श­ना­त् का­मि­नी­ज­न­दु­र­भि­सं­धिः स्याद् इति त­न्नि­वा­र- णार्थं प­ट­खं­ड­ग्र­ह­ण­म् इति प्र­त्यु­क्तं­, त­न्नि­वा­र­ण­स्यै­व त­द­भि­ला­ष­का­र­ण­त्वा­त् । न­य­ना­दि­म­नो­ह­रां­गा­नां दर्श- ने पि व­नि­ता­ज­न­दु­र­भि­प्रा­य­सं­भ­वा­त् त­त्प्र­च्छा­द­न­क­र्प­ट­स्या­पि ग्र­ह­ण­प्र­स­क्ति­श् च तत एव तद्वत् । सो ऽयं स्व­ह­स्ते­न बु­द्धि­पू­र्व­प­ट­खं­डा­दि­क­म् आदाय प­रि­द­धा­नो पि त­न्मू­र्छा­र­हि­त इति को­श­पा­नं वि­धे­यं­, त­न्वी­मा­श्लि- २५ष्यतो ऽपि त­न्मू­र्छा­र­हि­त­त्व­म् एवं स्यात् । ततो न मूर्छाम् अं­त­रे­ण प­टा­दि­स्वी­क­र­णं सं­भ­व­ति तस्य त­द्धे­तु­क­त्वा­त् । सा तु त­द­भा­वे पि सं­भा­व्य­ते का­र्या­पा­ये पि का­र­ण­स्य द­र्श­ना­त्­, धू­मा­भा­वे पि मु­र्मु­रा­द्य­व­स्थ­पा­व­क­व­त् । नन्व् एवं पि­च्छा­दि­ग्र­ह­णे पि मूर्छा स्यात् इति चेत्, तत एव प­र­म­नै­र्ग्र­न्थ्य­सि­द्धौ प­रि­हा­र­वि­शु­द्धि­सं­य­म­भृ­तां तत्त्यागः सू­क्ष्म­सां­प­रा­य­य­था­ख्या­त­सं­य­म­भृ­न्मु­नि­व­त् । सा­मा­यि­क­छे­दो­प­स्था­प­न­सं­य­म­भृ­तां तु यतीनां संय- मो­प­क­र­ण­त्वा­त् प्र­ति­ले­ख­न­स्य ग्रहणं सू­क्ष्म­मू­र्छा­स­द्भा­वे पि युक्तम् एव, मा­र्गा­वि­रो­धि­त्वा­च् च । न त्व् एवं सु­व­र्णा­दि- ३०ग्र­ह­ण­प्र­सं­गः तस्य ना­ग्न्या­सं­य­मो­प­क­र­ण­त्वा­भा­वा­त् त­द्वि­रो­धि­त्वा­त् । स­क­लो­प­भो­ग­स­म्य­ग्नि­बं­ध­न­त्वा­च् च । न च त्रि­च­तु­र­पि­च्छ­मा­त्र­म­ला­बू­फ­ल­मा­त्रं वा किंचिन् मूल्यं लभते यतस् तद् अप्य् उ­प­भो­ग­सं­प­त्ति­नि­मि­त्तं स्यात् । न हि मू­ल्य­दा­न­क­य­यो­ग्य­स्य पि­च्छा­दे­र् अपि ग्रहणं न्याय्यं, सि­द्धां­त­वि­रो­धा­त् । ननु मू­र्छा­बि­र­हे क्षी­ण­मो­हा­नां श­री­र­प­रि­ग्र­हो­प­ग­मा­न् न तद्धेतुः सर्वः प­रि­ग्र­ह इति चेन् न, तेषां पू­र्व­भ­व­मो­हो­द­या­पा­दि­त­क­र्म­बं­ध­नि­बं- ध­न­श­री­र­प­रि­ग्र­हा­भ्यु­प­ग­मा­त् । मो­ह­क्ष­या­त् त­त्त्या­गा­र्थं प­र­मा­चा­रि­त्र­स्य वि­धा­ना­द् अन्यथा त­त्त्या­ग­स्या­त्यं- ४६५तिकस्य क­र­णा­यो­गा­त् । तर्हि त­नु­स्थि­त्य­र्थ­म् आ­हा­र­ग्र­ह­णं यतेस् त­नु­मू­र्छा­का­र­ण­क्ष­मं युक्तम् एवेति चेन् न, र­त्न­त्र­या- रा­ध­न­नि­बं­ध­न­स्यै­वो­प­ग­मा­त् । त­द्वि­रा­ध­न­हे­तो­स् तस्याप्य् अनिष्टः । न हि न­व­को­टि­वि­शु­द्ध­म् आहारं भै­क्ष्य­शु­द्ध्य- नु­सा­रि­त­या गृह्णन् मुनिर् जा­तु­चि­द्र­त्न­त्र­य­वि­रा­ध­न­वि­धा­यी­, ततो न किंचित् प­दा­र्थ­ग्र­ह­णं क­स्य­चि­न् मू­र्छा­वि­र­हे सं­भ­व­ती­ति सर्वः प­रि­ग्र­हः प्र­म­त्त­स्यै­वा­ब्र­ह्म­व­त् ॥ ०५अ­थै­ते­भ्यो हिं­सा­दि­भ्यो वि­र­ति­र्व्र­त­म् इति निश्चितं त­द­भि­सं­बं­धा­त् तु यो व्रती स कीदृश इत्य् आ­ह­;­ — निःशल्यो व्रती ॥ १८ ॥ अ­ने­क­धा प्रा­णि­ग­ण­श­र­णा­च् छल्यं बा­धा­क­र­त्वा­द् उ­प­चा­र­सि­द्धिः । त्रिविधं मा­या­नि­दा­न­मि­थ्या­द­र्श­न­भे­दा­त् । कश्चिद् आह – वि­रो­धा­द् वि­शे­ष­णा­नु­प­प­त्तिः­, मि­थ्या­द­र्श­ना­दि­नि­वृ­त्ते­र् व्र­ति­त्वा­भा­वा­त् स­द्द­र्श­ना­दि­त्व­सि­द्धे­र् व्र­ता­भि­सं- बंधाद् एव व्र­ति­त्व­घ­ट­ना­त् । विरुद्धं व्र­ति­त्व­स्य निः­श­ल्य­त्वं वि­शे­ष­णं दं­डि­त्व­स्य च­क्रि­त्व­वि­शे­ष­ण­व­त् । तद- १०विरुद्धे पि वि­शे­ष­ण­स्या­न­र्थ­क्यं वा­न्य­त­रे­ण ग­ता­र्थ­त्वा­त् । निःशल्य इत्य् अ­ने­नै­व व्र­ति­त्व­सि­द्धि­र् व्र­ति­ग्र­ह­ण­स्या- नर्थक्यं व्रतीति व­च­ना­द् एव निः­श­ल्य­त्व­सि­द्धे­स् त­द्व­च­ना­न­र्थ­क्य­व­त् । विकल्प इति चेन् न, फ­ल­वि­शे­षा­भा­वा­त् निःशल्य इति वा व्रतीति वा स्याद् इति, विकल्पे हि न किंचित् फलम् उ­प­ल­भा­म­हे । न च व्य­प­दे­श­द्व­य­मा- त्रम् एव फलं । सं­श­य­नि­वृ­त्तिः फलम् इत्य् अपि न स­म्य­क्­, त­द­वि­ना­भा­वा­द् एव सं­श­य­नि­वृ­त्ते­र् वि­प­र्य­या­न­ध्य­व­सा­य- नि­वृ­त्ति­व­द् इति । अ­त्रा­भि­धी­य­ते – न वां­गां­गि­भा­व­स्य वि­व­क्षि­त­त्वा­त् । निः­श­ल्य­व्र­ति­त्व­यो­र् ह्य् अ­त्रां­गां­गि­भा­वो १५वि­व­क्षि­तः । प्र­धा­न­वि­धा­ना­द् अ­प्र­धा­न­स्य । प्रधानं हि व्र­ति­त्व­म् अंगि त­न्निः­श­ल्य­त्व­म् अ­प्र­धा­न­म् अं­ग­भू­त­म् अ­नु­वि­ध­त्ते­, यत्र व्रतित्वं त­त्रा­व­श्यं भ­व­ती­ति न तस्य तेन वि­रो­धे­ना­पि वि­शे­ष­णं त­द­न­र्थ­कं न वि­क­ल्पो­प­ग­मो न च फ­ल­वि­शे­षा­भा­वो पि प्र­धा­न­गु­ण­द­र्श­ने­न म­तां­त­र­व्य­व­च्छे­द­स्य फलस्य सिद्धेः । तेन कृ­त­नि­दा­न­स्या­पि माया- विनो मि­थ्या­दृ­ष्टे­श् च हिं­सा­दि­भ्यो वि­र­ता­व् अपि व्र­ति­त्वा­भा­वः सिद्धः । मा­या­नि­दा­न­मि­थ्या­द­र्श­न­र­हि­त­स्या­पि चा­सं­य­त­स­म्य­ग्दृ­ष्टे­र् व्र­ति­त्वा­भा­वः प्र­ति­पा­दि­तः स्यात् । ततः ॥ २०निःशल्यो त्र व्रती ज्ञेयः शल्यानि त्रीणि तत्त्वतः । मि­थ्या­त्वा­दी­नी सद्भावे व्र­ता­श­य­वि­प­र्य­यः ॥  ॥ स पुनर् व्रती सागार ए­वा­न­गा­र एवेत्य् ए­कां­ता­पा­कृ­त­ये सू­त्र­का­रः प्रा­ह­;­ — अ­गा­र्य­न­गा­र­श् च ॥ १९ ॥ प्र­ति­श्र­या­र्थि­त­यां­ग­ना­द­गा­रं । अ­नि­य­म­प्र­सं­ग इति चेन् न, भा­वा­गा­र­स्य वि­व­क्षि­त­त्वा­त् तद् अ­स्या­स्ती­त्य् अ- गारी । व्रतीत्य् अ­भि­सं­बं­धः । व्र­ति­का­र­णा­सा­क­ल्या­द् गृ­ह­स्थ­स्या­व्र­ति­त्व­म् इति चेन् न, नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­व्या­पा­रा- २५न् न­ग­र­वा­स­व­द्रा­ज­व­द् वा । नै­ग­म­व्या­पा­रा­द् धि देशतो विरतः सर्वतो विरति प्र­त्य­भि­मु­ख­सं­क­ल्पो व्रती व्यप- दिश्यते न­ग­र­वा­स­त्व­रा­ज­त्वा­भि­मु­ख्य­स्य न­ग­र­वा­स­रा­ज­व्य­प­दे­श­व­त् । सं­ग्र­ह­न­या­द् वा­णु­व्र­त­म­हा­व्य­क्ति­व­र्ति­व्र­त­त्व- सा­मा­न्या­दे­शा­द् अ­णु­व्र­तो पि व्र­ती­ष्य­ते न­ग­रै­क­दे­श­वा­सि­नो न­ग­र­वा­स­व्य­प­दे­श­व­त् दे­श­वि­ष­य­रा­ज­स्या­पि राज- व्य­प­दे­श­व­च् च व्य­व­हा­र­न­या­द् देशतो व्रत्य् अप्य् अगारी व्रतीति प्र­ति­पा­द्य­ते त­द्व­दे­वे­त्य­वि­रो­धः ॥ न विद्यते अगा- रम् अ­त्ये­त्य­न­गा­रः स च व्रती स­क­ल­व्र­त­का­र­ण­स­द्भा­वा­त् । ततो अ­गृ­ह­स्थ एव व्रतीत्य् एकांतो प्य् अपास्तः ॥ ३०नन्व् एवम् अ­न­गा­र­स्य प­थि­का­देः व्रतित्वं स्याद् इत्य् आ­शं­का­म् अ­पा­स­न्न् आह — सो प्य् अ­गा­र्य­न­गा­र­श् च भा­वा­गा­र­स्य भावतः । अ­भा­वा­च् चेति पां­था­दे­र् ना­न­गा­र­त्व­सं­भ­वः ॥  ॥ कः पुनर् अ­गा­री­त्य् आ­ह­;­ —४६६अ­णु­व्र­तो ऽगारी ॥ २० ॥ अ­नु­श­ब्दः सू­क्ष्म­व­च­नः स­र्व­सा­व­द्य­नि­वृ­त्त्य­सं­भ­वा­त् । स हि द्वीं­द्रि­या­दि­व्य­प­रो­प­णे नि­वृ­त्तः­, स्नेहद्वे- ष­मो­हा­वे­शा­द् अ­स­त्या­भि­धा­न­व­र्ज­न­प्र­व­णः­, अ­न्य­पी­डा­क­रा­त् पा­र्थि­व­भ­या­द्यु­त्पा­दि­त­नि­मि­त्ता­द् अप्य् अ­द­त्ता­त् प्रतिनि- वृत्तः, उ­पा­त्ता­नु­पा­त्ता­न्यां­ग­ना­सं­गा­द् वि­र­तिः­, प­रि­च्छि­न्न­ध­न­धा­न्य­क्षे­त्रा­द्य­व­धि­र् गृही प्र­त्ये­त­व्यः ॥ सा­म­र्थ्या­त् ०५म­हा­व्र­तो ऽ­न­गा­र इत्य् आह — तत्र चा­णु­व्र­तो­गा­री सा­म­र्थ्या­त् स्यान् म­हा­व्र­तः । अ­न­गा­र इति ज्ञेयम् अत्र सू­त्रां­त­रा­द् विना ॥  ॥ दि­ग्वि­र­त्या­दि­सं­प­न्नः स्या­द­गा­री­त्या­ह­;­ — दि­ग्दे­शा­न­र्थ­दं­ड­वि­र­ति­सा­मा­यि­क­प्रो­ष­धो­प­वा­सो­प­भो­ग­प­रि­भो­ग­प­रि­मा- णा­ति­थि­सं­वि­भा­ग­व्र­त­सं­प­न्न­श् च ॥ २१ ॥ १०आ­का­श­प्र­दे­श्रे­णी दिक्, न पुनर् द्र­व्यां­त­रं तस्य नि­र­स्त­त्वा­त् । आ­दि­त्या­दि­ग­ति­वि­भ­क्त­स् तद्भेदः पूर्वा- दिर् दशधा । ग्रा­मा­दी­ना­म् अ­व­धृ­त­प­रि­मा­ण­प्र­दे­शो देशः । उ­प­क­रा­त्य­ये पा­पा­दा­न­नि­मि­त्त­म् अ­न­र्थ­दं­डः । विर- तिशब्दः प्र­त्ये­क­म् अ­भि­सं­ब­ध्य­ते । वि­र­त्य­ग्र­ह­ण­म् अ­धि­का­रा­द् इति चेन् न, उ­प­स­र्ज­ना­न­भि­सं­बं­ध­त्वा­त् । ए­क­त्वे­न गमनं स­म­यः­, ए­को­ह­मा­त्मे­ति प्र­ति­प­त्ति­र् द्र­व्या­र्था­दे­शा­त् का­य­वा­ङ्म­नः­क­र्म प­र्या­या­र्था­न­र्प­णा­त्­, स­र्व­सा­व­द्य­यो- ग­नि­वृ­त्त्ये­क­नि­श्च­य­नं वा व्र­त­भे­दा­र्प­णा­त्­, समय एव सा­म­यि­कं समयः प्र­यो­ज­न­म् अस्येति वा । उपेत्य १५स्वस्मिन् व­सं­तीं­द्रि­या­णी­त्यु­प­वा­सः­, स्व­वि­ष­यं प्र­त्य­व्या­वृ­त्त­त्व­ना­त् प्रोषधे प­र्व­ण्यु­प­वा­सः प्रो­ष­धो­प­वा­सः । उपेत्ये भुज्यत इत्य् उ­प­भो­गः अ­श­ना­दिः प­रि­त्य­ज्य भुज्यत इति प­रि­भो­गः पुनः पुनर् भुज्यत इत्य् अर्थः स वस्त्रादिः । प­रि­मा­ण­श­ब्दः प्र­त्ये­क­म् उभाभ्यां सं­ब­ध­नी­यः । सं­य­म­म् अ­वि­रा­ध­य­न्न् अ­त­ती­त्य­ति­थिः­, न विद्यते स्य तिथिर् इति वा तस्मै सं­वि­भा­गः प्र­ति­श्र­या­दी­नां य­था­यो­ग­म­ति­थि­सं­वि­भा­गः । व्र­त­श­ब्दः प्र­त्ये­क­म­भि­सं­ब- ध्यते सं­प­न्न­श­ब्द­श् च तेन दि­ग्वि­र­ति­व्र­त­सं­प­न्न इत्यादि योज्यं । व्र­त­ग्र­ह­ण­म् अ­न­र्थ­क­म् इति चेत्, उक्तम् अत्र चोप- २०स­र्ज­ना­न­भि­सं­बं­धा­द् इति । तत इदम् उ­च्य­ते­ — दि­ग्दे­शा­न­र्थ­दं­डे­भ्यो वि­र­ति­र् या वि­शु­द्धि­कृ­त् । सा­मा­यि­कं त्रिधा शुद्धं त्रिकालं यद् उ­दा­हृ­तं ॥  ॥ यः प्रो­ष­धो­प­वा­स­श् च य­था­वि­धि नि­वे­दि­तः । प­रि­मा­णं च यत् स्व­स्यो­प­भो­ग­प­रि­भो­ग­योः ॥  ॥ आ­हा­र­भे­ष­जा­वा­स­पु­स्त­व­स्त्रा­दि­गो­च­रः । सं­वि­भा­गो व्रतं यत् स्याद् यो­ग्या­या­ति­थ­ये स्वयं ॥  ॥ त­त्सं­प­न्न­श् च निश्चेयो ऽ­गा­री­ति द्वा­द­शो­दि­ताः । दी­क्षा­भे­दा गृ­ह­स्थ­स्य ते स­म्य­क्त्व­पु­रः­स­रा ॥  ॥ २५कुतः का­र­णा­द् दि­ग्वि­र­तिः प­रि­मि­ता­च् च स­मा­श्री­य­ते यतो वि­शु­द्धि­का­रि­णी स्याद् इति चेत्, दु­ष्प­रि­हा­र- क्षु­द्र­जं­तु­प्रा­य­त्वा­द् वि­नि­वृ­त्ति­स् त­त्प­रि­मा­णं च यो­ज­ना­दि­भि­र् ज्ञा­त­व­द्भिः ततो अ­ग­म­ने पि प्रा­णि­व­धा­द्य­नु­ज्ञा­त­म् इति चेन् न, नि­वृ­त्त्य­र्थ­त्वा­त् त­द्व­च­न­स्य । क­थं­चि­त् प्रा­णि­व­ध­स्य प­रि­हा­रे­ण ग­म­न­सं­भ­वा­त्­, तृ­ष्णा­प्रा­का­म्य­नि­रो­ध­न­तं­त्र- त्वनाच् च त­द्वि­र­तेः । म­हा­ला­भे पि प­रि­मि­त­दि­शो ब­हि­र­ग­म­ना­त् । ततो ब­हि­र्म­हा­व्र­त­सि­द्धि­र् इति व­च­ना­त् । तथैव दे­श­वि­र­ते­र् विं­शु­द्धि­कृ­त् अ­न­र्थ­दं­डः पं­च­धा­, अ­प­ध्या­न­पा­पो­द्दे­श­प्र­मा­द­च­रि­त­हिं­सा­प्र­दा­ना­शु­भ­श्रु­ति­भे- ३०दान् । ततो पि वि­र­ति­र् वं­शु­द्धि­का­रि­णी । न­र­प­ति­ज­य­प­रा­ज­या­दि­सं­चिं­त­न­ल­क्ष­णा­द् अ­प­ध्या­ना­त् क्ले­श­ति­र्य­ग्व­णि- ज्या­दि­व­च­न­ल­क्ष­णा­त् पा­पो­दे­शा­त् निः­प्र­यो­ज­न­वृ­क्षा­दि­छे­द­न­भू­मि­कु­ट्ट­ना­दि­ल­क्ष­णा­त् प्र­मा­दा­च­रि­ता­त् वि­ष­श­स्त्रा- दि­प्र­दा­न­ल­क्ष­णा­च् च हिं­सा­प्र­दा­ना­त् हिं­सा­दि­क­था­श्र­व­णा­भी­क्ष्ण­व्या­वृ­त्ति­ल­क्ष­णा­च् चा­शु­भ­श्रु­ते­र् वि­र­ते­र् वि­शु­द्ध­प­रि­णा­मो- त्पत्तेः । मध्ये न­र्थ­दं­ड­ग्र­ह­णं पू­र्वो­त्त­रा­ति­रे­का­न­र्थ­क्य­ज्ञा­प­ना­र्थं ते­ना­न­र्थ­दं­डा­त् पू­र्व­यो­र् दि­ग्दे­श­वि­र­त्यो­र् उ­त्त­र­यो­श् चो- ४६७प­भो­ग­प­रि­भो­ग­प­रि­मा­ण­यो­र् अ­न­र्थ­कं चं­क्र­म­णा­दि­कं वि­ष­यो­प­से­व­नं च न क­र्त­व्य­म् इति प्र­का­शि­तं भवति ततो वि­शु­द्धि­वि­शे­षो­त्प­त्तेः । सा­मा­यि­कं कथं त्रिधा वि­शु­द्धि­द­म् इति चेत्, प्र­ति­पा­द्य­ते । सा­मा­यि­के नियत- दे­श­का­ले म­हा­व्र­त­त्वं पू­र्व­व­त् ततो वि­शु­द्धि­र् अ­णु­स्थू­ल­कृ­त­हिं­सा­दि­नि­वृ­त्तेः । सं­य­म­प्र­सं­गः सं­य­ता­सं­य­त­स्या- पीति चेन् न, तस्य त­द्घा­ति­क­र्मो­द­या­त् । म­हा­व्र­त­त्वा­भा­व इति चेन् न, उ­प­चा­रा­द्रा­ज­कु­ले स­र्व­ग­त­चै­त्र­व­त् । ०५कः पुनः प्रो­ष­धो­प­वा­सो य­था­वि­धी­त्य् उच्यते – स्ना­न­गं­ध­मा­ल्या­दि­वि­र­हि­तो अ­व­का­शे शु­चा­वु­प­व­से­त् इत्य् उप- वा­स­वि­धि­र् वि­शु­द्धि­कृ­त्­, स्व­श­री­र­सं­स्का­र­क­र­ण­त्या­गा­द् ध­र्म­श्र­व­णा­दि­स­मा­हि­तां­तः­क­र­ण­त्वा­त् तस्मिन् वसति नि­रा­रं­भ­त्वा­च् च । भो­ग­प­रि­भो­ग­सं­ख्या­नं पं­च­वि­धं­, त्र­स­घा­त­प्र­मा­द­ब­हु­व­धा­न् इ­ष्टा­नु­प­से­व्य­वि­ष­य­भे­दा­त् । तत्र म­धु­मां­सं त्र­स­धा­त­जं त­द्वि­ष­यं सर्वदा वि­र­म­णं वि­शु­द्धि­दं­, मद्यं प्र­मा­द­नि­मि­त्तं त­द्वि­ष­यं च वि­र­म­णं संवि- धेयम् अन्यथा त­दु­प­से­व­न­कृ­तः प्र­मा­दा­त् स­क­ल­व्र­त­वि­लो­प­प्र­सं­गः । के­त­क्य­र्जु­न­पु­ष्पा­दि­मा­ल्यं जं­तु­प्रा­यं शृं­ग­वे­र- १०मू­ल­का­र्द्र­ह­रि­द्रा­निं­ब­कु­सु­मा­दि­क­म् उ­प­दं­श­क­म् अ­नं­त­का­य­व्य­प­दे­शं च ब­हु­व­धं त­द्वि­ष­यं वि­र­म­णं नित्यं श्रेयः, श्राव- क­त्व­वि­शु­द्धि­हे­तु­त्वा­त् । या­न­वा­ह­ना­दि यद्य् अ­स्या­नि­ष्टं त­द्वि­ष­यं प­रि­भो­ग­वि­र­म­णं यावज् जीवं विधेयं । चित्रव- स्त्रा­द्य­नु­प­से­व्य­म् अ­स­त्य­शि­ष्ट­से­व्य­त्वा­त्­, तद् इष्टम् अपि प­रि­त्या­ज्यं शश्वद् एव ॥ ततो न्यत्र य­था­श­क्ति स्व­वि­भ­वा­नु­रू­पं नि­य­त­दे­श­का­ल­त­या भोक्तव्यं । अ­ति­थि­सं­वि­भा­ग­श् च­तु­र्वि­धो भि­क्षो­प­क­र­णै­ष­ध­प्र­ति­श्र­य­भे­दा­त् । तत्र भिक्षा नि­र­व­द्या­हा­रः­, र­त्न­त्र­यो­प­बृं­ह­ण­म् उ­प­क­र­णं पु­स्त­का­दि­, त­थौ­ष­धं रो­ग­नि­वृ­त्त्य­र्थ­म् अ­न­व­द्य­द्र­व्यं­, प्र­ति­श्र­यो वसतिः १५स्त्री­प­श्वा­दि­कृ­त­सं­बं­ध­र­हि­ता योग्या विज्ञेया । ए­वं­वि­धो­दि­त­व्र­त­सं­प­न्नो णुव्रतो गृहस्थः शुद्धात्मा प्र­ति­प­त्त­व्यः । चशब्दः सूत्रे नु­क्त­स­मु­च्च­या­र्थः प्रा­गु­क्त­स­मु­च्च­या­र्था­त् । तेन गृ­ह­स्थ­स्य पं­चा­णु­व्र­ता­नि स­प्त­शी­ला­नि गु­ण­व्र­त- शि­क्षा­व्र­त­व्य­प­दे­श­भां­जी­ति द्वादश दी­क्षा­भे­दाः स­म्य­क्त्व­पू­र्व­काः स­ल्ले­ख­नं­ता­श् च म­हा­व्र­त­त­च्छी­ल­व­त् ॥ कदा स­ल्ले­ख­ना क­र्त­व्ये­त्य् आ­ह­;­ — मा­र­णां­ति­कीं स­ल्ले­ख­नां जोषिता ॥ २२ ॥ २०व्रतीत्य् अ­भि­सं­बं­धः सा­मा­न्या­त् । स्वा­यु­रिं­द्रि­य­ब­ल­सं­क्ष­यो म­र­णं­, अं­त­ग्र­ह­णं त­द्भ­व­म­र­ण­प्र­ति­प­त्त्य­र्थं ततः प्र­ति­स­म­यं स्वा­यु­रा­दि­सं­क्ष­यो­प­ल­क्ष­ण­नि­त्य­म­र­ण­व्यु­दा­सः । भ­वां­त­र­प्रा­प्त्य­ज­ह­द्वृ­त्त­स्व­भा­व­नि­वृ­त्ति­रू­प­स्यै­व तद्भव- म­र­ण­स्य प्र­ति­प­त्तेः । म­र­ण­म् एवांतो म­र­णां­तः म­र­णां­तः प्र­यो­ज­न­म् अस्या इति मा­र­णां­ति­की । स­म्य­क्का­य­क­षा- य­ले­ख­ना बाह्यस्य का­य­स्या­भ्य­त­रा­णां च क­षा­या­णां य­था­वि­धि­म­र­ण­वि­भ­क्त्या­रा­ध­नो­दि­त­क्र­मे­ण त­नू­क­र­ण- म् इति यावत् । तां मा­र­णां­ति­कीं स­ल्ले­ख­नां जोषिता प्रीत्या से­वि­ते­त्य् अर्थः ॥ किं कर्तुम् इत्य् आह — २५स­म्य­क्का­य­क­षा­या­णां त्वक्षा स­ल्ले­ख­ना­त्र तां । जोषिता सेविता प्रीत्या स व्रती मा­र­णां­ति­कीं ॥  ॥ मृ­त्यु­का­र­ण­सं­पा­त­का­ल­म् आस्थित्य सद्व्रतं । रक्षितुं श­क्य­भा­वे­न ना­न्य­थे­त्य् अ­प्र­म­त्त­गं ॥  ॥ से­वि­ते­ति ग्रहणं वि­स्प­ष्टा­र्थ­म् इति चेन् न, अ­र्थ­वि­शे­षो­प­प­त्तेः । प्री­ति­से­व­ना­र्थो हि विशिष्टो जो­षि­ते­ति व­च­ना­त् प्र­ति­प­द्य­ते । वि­शे­षो­प­यो­गा­दि­भि­र् आत्मानं घ्नत एव त­द्भा­वा­त् तत्र स्वयम् आ­रो­पि­त­गु­ण­क्ष­ते­र् अ­भा­वा­त् प्री- त्यु­त्प­त्ता­व् अपि म­र­ण­स्या­नि­ष्ट­त्वा­त्­, स्व­र­त्ना­वि­घा­ते भां­डा­गा­र­वि­ना­शे पि त­द­धि­प­तेः प्री­ति­वि­ना­शा­नि­ष्ट­व­त् । ३०उ­भ­या­न­भि­सं­बं­धा­च् चा­प्र­म­त्त­स्य ना­त्म­ब­धः । न ह्य् असौ तदा जीवनं मरणं वा­भि­सं­बं­धे "­ना­भि­नं­दा­मि मरणं ना­भि­कां­क्षा­मि जीवितं । कालम् एव प्रतीक्षे हं निदेशं भृतको यथा ॥ " इति सं­न्या­सि­नो भा­व­ना­वि­शु­द्धिः । ततो न स­ल्ले­ख­ना­या­म् आ­त्म­व­ध इति वचनं युक्तं, तदा वदतः स्व­स­म­य­वि­रो­धा­त् । सो यं ना­सं­चे­ति­तं कर्म बध्यत इति स्वयं प्र­ति­ज्ञा­य ब­ध­क­चि­त्त­म् अं­त­रे­णा­पि संन्यासे स्व­ब­ध­दो­ष­म् उ­द्भा­व­य­न् स्व­स­म­यं बाधते स्व­व­च­न- वि­रो­धा­च् च सदा मौ­न­व्र­ति­को हम् इत्य् अ­भि­धा­न­व­त् । म­र­ण­सं­चे­त­ना­भा­वे कथं स­ल्ले­ख­ना­यां प्रपन्न इति चेन् न, ४६८ज­रा­रो­गें­द्रि­य­हा­नि­भि­र् आ­व­श्य­क­प­रि­क्ष­य­सं­प्रा­प्ते यत् तस्य स्व­गु­ण­र­क्ष­णे प्र­य­त्ना­त् ततो न स­ल्ले­ख­ना­त्म­ब­धः प्रय- त्नस्य वि­शु­द्ध्यं­ग­त्वा­त् त­प­श्च­र­णा­दि­व­त् । ए­क­यो­ग­क­र­णं न्याय्यं इति चेन् न क्वचित् क­दा­चि­त् क­स्य­चि­त् तां प्रत्या- भि­मु­ख्य­प्र­ति­पा­द­ना­र्थ­त्वा­त् वे­श्मा­प­रि­त्या­गि­न­स् त­दु­प­दे­शा­त् । दि­ग्वि­र­त्या­दि­सू­त्रे­ण सहास्य सू­त्र­स्यै­क­यो­गी­क- रणे पि यथा दि­ग्वि­र­त्या­द­यो वे­श्मा­प­रि­त्या­गि­नः कार्यास् तथा स­ल्ले­ख­ना­पि कार्या स्यात् । न चासौ तथा ०५क्रियते क्वचिद् एव स­मा­ध्य­नु­कू­ले क्षेत्रे क­दा­चि­द् एव सं­न्या­स­यो­ग्ये काले क­स्य­चि­द् ए­वा­सा­ध्य­व्या­ध्या­देः संन्या- स­का­र­ण­सं­नि­पा­ता­द् अ­प्र­म­त्त­स्य स­मा­ध्य­र्थि­नः स­ल्ले­ख­नां प्र­त्या­भि­मु­ख्य­ज्ञा­प­ना­च् च सा­गा­रा­न­गा­र­यो­र् अ­वि­शे­ष­वि­धि- प्र­ति­पा­द­ना­र्थ­त्वा­च् च स­ल्ले­ख­ना­यां पू­र्व­त्वा­द् अस्य तंत्रस्य पृ­थ­ग्व­च­नं न्याय्यं ॥ एतद् ए­वा­ह­ — पृ­थ­क्सू­त्र­स्य सा­म­र्थ्या­च् च सा­गा­रा­न­गा­र­योः । स­ल्ले­ख­न­स्य सेवेति प्र­ति­प­त्त­व्य­म् अंजसा ॥  ॥ तद् एवम् अयं सा­क­ल्ये­नै­क­दे­शे­न च नि­वृ­त्ति­प­रि­णा­मो हिं­सा­दि­भ्यो ने­क­प्र­का­रः क्र­मा­क्र­म­स्व­भा­व­वि­शे­षा­त्म- १०क­स्या­त्म­नो ने­कां­त­वा­दि­नां सिद्धो न पुनर् नि­त्या­द्ये­कां­त­वा­दि­न इति ॥ तेषाम् एव ब­हु­वि­ध­व्र­त­म् उ­प­प­न्नं नान्यस्ये- त्य् उ­प­सं­हृ­त्य द­र्श­य­न्न् आह — ना­ना­नि­वृ­त्ति­प­रि­णा­म­वि­शे­ष­सि­द्धे­र् एकस्य नु­र्ब­हु­वि­ध­व्र­त­म् अ­र्थ­भे­दा­त् । युक्तं क्र­मा­क्र­म­वि­व­र्ति­भि­दा­त्म­क­स्य नान्यस्य जातु न­य­बा­धि­त­वि­ग्र­ह­स्य ॥  ॥ इति स­प्त­मा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । १५अथ स­द्द­र्श­ना­दी­नां स­ल्ले­ख­नां­ता­नां च­तु­र्द­शा­ना­म् अप्य् अ­ती­चा­र­प्र­क­र­णे स­म्य­क्त्वा­ति­चा­र­प्र­ति­पा­द­ना­र्थं तावद् आ­ह­;­ — शं­का­कां­क्षा­वि­चि­कि­त्सा­न्य­दृ­ष्टि­प्र­शं­सा­सं­स्त­वाः स­म्य­ग्दृ­ष्टे­र् अ­ती­चा­राः ॥ २३ ॥ जी­वा­दि­त­त्त्वा­र्थे­षु र­त्न­त्र­य­मो­क्ष­मा­र्गें त­त्प्र­ति­पा­द­के वागमे त­त्प्र­णे­त­रि च सर्वज्ञे स­द­स­त्त्वा­भ्या­म् अन्यथा वा संशीतिः शंका, स­द्द­र्श­न­फ­ल­स्य वि­ष­यो­प­भो­ग­स्ये­हा­मु­त्र चा­कां­क्ष­ण­म् आ­कां­क्षा­, आ­प्ता­ग­म­प­दा­र्थे­षु संयमा- २०धारे च जुगुप्सा वि­चि­कि­त्सा­, सु­ग­ता­दि­द­र्श­ना­न्य् अ­न्य­दृ­ष्ट­य­स् त­दा­श्रि­ता वा पु­मां­स­स् तेषं प्र­शं­सा­सं­स्त­वौ अ­न्य­दृ­ष्टि­प्र­शं­सा­सं­स्त­वौ । त एते स­म्य­ग्दृ­ष्टे­र् गुणस्य तद्गते वा­ती­चा­राः पंच प्र­ति­प­त्त­व्याः । कः पुनः प्र­शं­सा­सं­स्त­व­योः प्र­ति­वि­शे­षः­? इत्य् उच्यते – वा­ङ्मा­न­स­वि­ष­य­भे­दा­त् प्र­शं­सा­सं­स्त­व­यो­र् भेदः । मनसा मिथ्या- दृ­ष्टि­ज्ञा­ना­दि­षु गु­णो­द्भा­व­ना­भि­प्रा­यः प्र­शं­सा­, वचसा त­द्भा­व­नं संस्तव इति । प्रत्येकं प्र­क­र­णा­द् अ­गा­र्य­व­धा­र- णम् इति चेन् न, स­म्य­ग्दृ­ष्टि­ग्र­ह­ण­स्यो­भ­या­र्थ­त्वा­त् । सत्य् अप्य् अ­गा­रि­प्र­क­र­णे ना­गा­रि­ण एव स­म्य­ग­दृ­ष्टे­र् इ­ती­ष्ट­म् अ- २५व­धा­र­णं । सा­मा­न्य­तः स­म्य­ग्दृ­ष्ट्य­धि­का­रे पि पुनर् इह स­म्य­ग्दृ­ष्टि­ग्र­ह­ण­स्या­गा­र्य­गा­र­सं­बं­ध­ना­र्थ­त्वा­त् । एतेना- न­गा­र­स्यै­वे­त्य् अ­व­धा­र­ण­म् अ­पा­स्तं­, उ­त्त­र­त्रा­गा­रि­ग्र­ह­णा­नु­वृ­त्तेः । द­र्श­न­मो­हो­द­या­द् अ­ति­च­र­ण­म् अ­ती­चा­रः त­त्त्वा­र्थ­श्र- द्धा­ना­ति­क्र­म­ण­म् इत्य् अर्थः । ननु च न पं­चा­ति­चा­र­व­च­नं युक्तम् अ­ष्टां­ग­त्वा­त् स­म्य­ग्द­र्श­न­स्या­ति­क्र­म­णा­नां ताव- त्त्वम् इति चेन् न, अ­त्रै­वां­त­र्भा­वा­त्­, निः­शं­कि­त­त्वा­द्य­ष्टां­ग­वि­प­री­ता­चा­रा­णा­म् अ­ष्ट­वि­ध­त्व­प्र­सं­गे त्रयाणां वात्सल्या- दि­वि­प­री­ता­ना­म् अ­वा­त्स­ल्या­दी­ना­म् अ­न्य­दृ­ष्टि­प्र­शं­सा­दि­ना स­जा­ती­या­नां त­त्रै­वां­त­र्भा­वा­त् । व्र­ता­द्य­ती­चा­रा­णां पंच- ३०सं­ख्या­व्या­ख्या­न­प्र­का­रा­णा­म् अपि पं­च­सं­ख्या­भि­धा­ना­त् । कुतः पुनर् अमी द­र्श­न­स्या­ति­चा­रा इत्य् आह — स­म्य­ग्दृ­ष्टे­र् अ­ती­चा­राः पंच शं­का­द­यः स्मृताः । तेषु सत्सु हि त­त्त्वा­र्थ­श्र­द्धा­नं न वि­शु­द्ध्य­ति ॥  ॥ शं­का­द­यः स­द्द­र्श­न­स्या­ती­चा­रा एव मा­लि­न्य­हे­तु­त्वा­त् ये तु न त­स्या­ती­चा­रा न ते त­न्मा­लि­न्य­हे­त­वो ४६९यथा त­द्वि­शु­द्धि­हे­त­व­स् त­त्त्वा­र्थ­श्र­व­णा­द्य­र्था­स् त­द्वि­ना­श­हे­त­वो वा द­र्श­न­मो­हो­द­या­द­य­स् त­न्मा­लि­न्य­हे­त­व­श् चैव ते तस्मात् त­द­ती­चा­रा इति यु­क्ति­व­च­नं प्रत्येयं ॥ व्र­त­शी­ले­षु कियंतो तीचारा इत्य् आ­ह­;­ — व्र­त­शी­ले­षु पंच पंच य­था­क्र­म­म् ॥ २४ ॥ ०५अ­ती­चा­रा इत्य् अ­नु­वृ­त्तिः । व्र­त­ग्र­ह­ण­म् एवास्त्व् इति चेन् न, शी­ल­वि­शे­ष­द्यो­त­ना­र्थ­त्वा­त् शी­ल­ग्र­ह­ण­स्य । दि­ग्वि­र­त्या­दी­नां हि व्र­त­ल­क्ष­ण­स्या­भि­सं­धि­कृ­त­नि­य­म­रू­प­स्य स­द्भा­वा­द् व्रतत्वे पि त­था­भि­धा­ने पि च शीलत्वं प्र­का­श्य­ते­, व्र­त­प­रि­र­क्ष­णं शीलम् इति शी­ल­ल­क्ष­णो­प­प­त्तेः । सा­म­र्थ्या­द् गृ­हि­सं­प्र­त्य­यः बं­ध­ना­द­यो ह्य् अ­ती­चा­रा व­क्ष्य­मा­णा ना­न­गा­र­स्य सं­भ­व­ती­ति सा­म­र्थ्या­द् गृहिण एव व्रतेषु शीलेषु पंच पं­चा­ती­चा­राः प्र­ती­यं­ते । पंच पंचेति वीप्सायां द्वित्वं व्र­त­शी­ला­ती­चा­रा­णा­म् अ­न­य­वे­न पं­च­सं­ख्य­या व्या­प्य­त्वा­त् । पंचश इति लघु- १०निर्देशे सं­भ­व­त्य् अपि पंच पंचेति व­च­न­म् अ­भि­वा­क्या­र्थं­, य­था­क्र­म­व­च­नं व­क्ष्य­मा­णा­ती­चा­र­क­र­म् अ­सं­बं­ध­ना­र्थं ॥ अथ ए­वा­ह­;­ — पंच पंच व्रतेष्व् एवं शीलेषु च य­था­क्र­मं । वक्ष्यंते तः परं शेषे इति सूत्रे ति­दि­श्य­ता­म् ॥  ॥ त­त्रा­द्य­स्या­णु­व्र­त­स्य के­ती­चा­रा इत्य् आ­ह­;­ — बं­ध­व­ध­च्छे­दा­ति­भा­रा­रो­प­णा­न् न पा­न­नि­रो­धाः ॥ २५ ॥ १५अ­भि­म­त­दे­शे ग­ति­नि­रो­ध­हे­तु­र् बंधः, प्रा­णि­पी­डा­हे­तु­र् बधः क­शा­द्य­भि­घा­त­मा­त्रं न तु प्रा­ण­व्य­प­रे­प­णं तस्य व्र­त­ना­श­रू­प­त्वा­त्­, छेदो ṃ­गा­प­न­य­नं­, न्या­य्य­भा­र­ति­रि­क्त­भा­र­वा­ह­न­म् अ­ति­भा­रा­रो­प­णं­, क्षु­त्पि­पा­सा­बा­ध­न­म् अ­न्न­पा­न- निरोधः । कुतो मी पं­चा­हिं­सा­णु­व्र­त­स्या­ती­चा­रा इत्य् आ­ह­;­ — त­त्रा­हिं­सा­व्र­त­स्या­ती­चा­रा बं­धा­द­यः श्रुताः । तेषां क्रो­धा­दि­ज­न्म­त्वा­त् क्रो­धा­दे­स् त­न्म­ल­त्व­तः ॥  ॥ पू­र्व­व­द­नु­मा­न­प्र­यो­गः प्र­त्ये­त­व्यः ॥ २०अथ द्वि­ती­य­स्या­णु­व्र­त­स्य के तीचाराः पंचेत्य् आ­ह­;­ — मि­थ्यो­प­दे­श­र­हो भ्या­ख्या­न­कू­ट­ले­ख­क्रि­या­न्या­सा­प­हा­र­सा­का­र- मं­त्र­भे­दाः ॥ २६ ॥ मि­थ्या­न्य­था­प्र­व­र्त­न­म् अ­ति­सं­धा­प­नं वा मि­थ्यो­प­दे­शः स­र्व­थै­कां­त­प्र­व­र्त­न­व­त् स­च्छा­स्त्रा­न्य­था­क­थ­न­व­त् परा- ति­सं­धा­य­क­शा­स्त्रो­प­दे­श­व­च् च, सं­वृ­त­स्य प्र­का­श­नं र­हो­भ्या­ख्या­नं स्त्री­पु­रु­षा­नु­ष्ठि­त­गु­प्त­क्रि­या­वि­शे­ष­प्र­का­श­न­व­त्­, २५प­र­प्र­यो­गा­द् अ­न्या­नु­क्ता­प­द्ध­ति­क­र्म कू­ट­ले­ख­क्रि­या एवं ते­नो­क्त­म् अ­नु­ष्ठि­तं चेति व­च­ना­भि­प्रा­य­ले­ख­न­व­त्­, हिरण्या- दि­नि­क्षे­प अ­ल्प­सं­ख्या­नु­ज्ञा­व­च­नं न्या­सा­प­हा­रः श­त­न्य­से न­व­त्य­नु­ष्ठा­न­व­त्­, अ­र्था­दि­भिः­, प­र­गृ­ह्य­प्र­का­श­नं सा­का­र­म् अं­त्र­भे­दः अ­र्थ­प्र­क­र­णा­दि­भि­र् अ­न्या­कू­त­म् उ­प­ल­भ्या­सू­या­दि­ना त­त्प्र­का­श­न­व­त् ॥ कथम् एते अ­ती­चा­रा इत्य् आह — तथा मि­थ्यो­प­दे­शा­द्या द्वि­ती­य­स्य व्रतस्य ते । तेषाम् अ­नृ­त­मू­ल­त्वा­त् तद्वत् तेन वि­रो­ध­तः ॥  ॥ य­था­द्य­व्र­त­स्य मा­लि­न्य­हे­तु­त्वा­द् बं­धा­द­यो ती­चा­रा­स् तथा द्वि­ती­य­स्य मिं­थ्यो­प­दे­शा­द­य­स् त­द­वि­शे­षा­त् । तन्मालि- ३०न्य­हे­तु­त्वं पुनस् तेषां त­च्छु­द्धि­वि­रो­धि­त्वा­त् ॥ अथ तृ­ती­य­स्य व्रतस्य के तीचारा इत्य् आ­ह­;­ —४७०स्ते­न­प्र­यो­ग­त­दा­हृ­ता­दा­न­वि­रु­द्ध­रा­ज्या­ति­क्र­म­ही­ना­धि­क­मा­नो- न्मा­न­प्र­ति­रू­प­क­व्य­व­हा­राः ॥ २७ ॥ मो­ष­क­स्य त्रिधा प्र­यो­ज­नं । स्ते­न­प्र­यो­गः­, चो­रा­नी­त­ग्र­ह­णं त­दा­हृ­ता­दा­नं­, उ­चि­ता­द् अन्यथा दा­न­ग्र­ह­ण­म् अति- क्रमः, वि­रु­द्ध­रा­ज्ये सत्य् अ­ति­क्र­मः वि­रु­द्ध­रा­ज्या­ति­क्र­मः­, कू­ट­प्र­स्थ­तु­ला­दि­भिः क्र­य­वि­क्र­य­प्र­यो­गो ही­ना­धि­क- ०५मा­नो­न्मा­नं­, कृ­त्रि­म­हि­र­ण्या­दि­क­र­णं प्र­ति­रू­प­क­व्य­व­हा­रः । कुतो मी तृ­ती­य­स्य व्र­त­स्या­ती­चा­रा इत्य् आ­ह­;­ — प्रोक्ताः स्ते­न­प्र­यो­गा­द्याः पं­चा­स्ते­य­व्र­त­स्य ते । स्ते­य­हे­तु­त्व­त­स् तेषं भावे त­न्म­लि­न­त्व­तः ॥  ॥ अथ च­तु­र्थ­स्या­णु­व्र­त­स्य के­ती­चा­रा इत्य् आ­ह­;­ — प­र­वि­वा­ह­क­र­णे­त्व­रि­का­प­रि­गृ­ही­ता­प­रि­गृ­ही­ता­ग­म­ना­नं­ग­क्री- डा­का­म­ती­व्रा­भि­नि­वे­शाः ॥ २८ ॥ १०स­द्वे­द्य­चा­रि­त्र­मो­हो­द­या­द् वि­व­ह­नं विवाहः परस्य वि­वा­ह­स् तस्य करणं प­र­वि­वा­ह­क­र­णं­, अ­य­न­शी­ले­त्व­री सैव कुत्सिता इ­त्व­रि­का तस्यां प­रि­गृ­हि­ता­या­म् अ­प­रि­गृ­ही­ता­यां च ग­म­न­मि­त्व­रि­का­प­रि­गृ­ही­ता­प­रि­गृ­ही­ता­ग- मनं, अ­नं­गे­षु क्रीडा अ­नं­ग­क्री­डा­, कामस्य प्रवृद्धः प­रि­णा­मः का­म­ती­व्रा­भि­नि­वे­शः । दी­क्षि­ता­ति­बा­ला­ति­र्य- ग्यो­न्या­दी­ना­म् अ­नु­प­सं­ग्र­ह इति चेन् न, का­म­ती­व्रा­भि­नि­वे­श­ग्र­ह­णा­त् सिद्धेः । त एते च­तु­र्था­णु­व्र­त­स्य कुतो ती- चारा इत्य् आह — १५च­तु­र्थ­स्य व्र­त­स्या­न्य­वि­वा­ह­क­र­णा­द­यः । पंचैते तिक्रमा ब्र­ह्म­वि­धा­त­क­र­ण­क्ष­माः ॥  ॥ स्व­दा­र­सं­तो­ष­व्र­त­वि­ह­न­न­यो­ग्या हि त­द­ती­चा­रा न पुनस् त­द्वि­घा­ति­न एव पू­र्व­व­त् ॥ अथ पं­च­म­व्र­त­स्य के तीचारा इत्य् आ­ह­;­ — क्षे­त्र­वा­स्तु­हि­र­ण्य­सु­व­र्ण­ध­न­धा­न्य­दा­सी­दा­स­कु­प्य­प्र­मा­णा­ति­क्र­माः ॥ २९ ॥ क्षे­त्र­वा­स्त्वा­दी­नां द्वयोर् द्वयोर् द्वंद्वः प्राक् कु­प्या­त्­, ती­व्र­लो­भा­भि­नि­वे­शा­त् प्र­मा­णा­ति­रे­का­स् तेषाम् अ­ति­क्र­माः । २०पंच कुतो तीचारा इत्य् आ­ह­;­ — क्षे­त्र­वा­स्त्वा­दि­षू­पा­त्त­प्र­मा­णा­ति­क्र­माः स्वयं । पंच सं­तो­ष­नि­र्घा­त­हे­त­वो ṃ­त्य­व्र­त­स्य ते ॥  ॥ सं­तो­ष­नि­र्घा­ता­नु­कू­ल­का­र­ण­त्वा­द् धि त­द­ती­चा­राः स्युर् न पुनः स­म­र्थ­का­र­ण­त्वा­त् पू­र्व­व­त् ॥ अथ दि­ग्वि­र­तेः के तिक्रमाः परेत्य् आ­ह­;­ — ऊ­र्ध्वा­ध­स् ति­र्य­ग्व्य­ति­क्र­म­क्षे­त्र­वृ­द्धि­स्मृ­त्यं­त­रा­धा­ना­नि ॥ ३० ॥ २५प­रि­मि­त­दि­ग­व­धि­व्य­ति­लं­घ­न­म् अ­ति­क्र­मः­, स त्रेधा ऊ­र्ध्वा­ध­स् ति­र्य­ग्वि­ष­य­भे­दा­त् । तत्र प­र्व­ता­द्या­रो­ह­णा­द् ऊर्ध्वा- ति­क्र­मः­, कू­पा­व­त­र­णा­दे­र् अ­धो­ति­वृ­त्तिः­, बि­ल­प्र­वे­शा­दे­स् ति­र्य­ग­ती­चा­रः­, अ­भि­गृ­ही­ता­या दिशो लो­भा­वे­शा­द् आ- धि­क्या­भि­सं­बं­धः क्षे­त्र­वृ­द्धिः । इ­च्छा­प­रि­मा­णे ṃ­त­र्भा­वा­त् पौनर् उ­त्त­य­म् इति चेन् न, त­स्या­न्या­धि­क­र­ण­त्वा­त् तदति- क्रमः । प्र­मा­द­मो­ह­व्या­सं­गा­दि­भिः अ­न­नु­स्म­र­णं स्मृ­त्यं­त­रा­धा­नं । कस्मात् पुनर् अमी प्र­थ­म­स्य शीलस्य पंचा- तीचारा इत्य् आह — ३०ऊ­र्ध्व­ति­क्र­म­णा­द्याः स्युः शी­ल­स्या­द्य­स्य पंच ते । त­द्वि­र­त्यु­प­घा­ति­त्वा­त् तेषां तद् धि म­ल­त्व­तः ॥  ॥ अथ द्वि­ती­य­स्य के तीचारा इत्य् आ­ह­;­ —४७१आ­न­य­न­प्रे­ष्य­प्र­यो­ग­श­ब्द­रू­पा­न् उ­पा­त­पु­द्ग­ल­क्षे­पाः ॥ ३१ ॥ तम् आ­न­ये­त्य् आ­ज्ञा­प­न­म् आ­न­य­नं­, एवं कुर्व् इति वि­नि­यो­गः प्रष्ये प्र­यो­गः­, अ­भ्यु­त्का­सि­का­दि­क­र­णं शब्दानु- पातः, स्व­वि­ग्र­ह­प्र­रू­प­णं रू­पा­नु­पा­तः­, लो­ष्ठा­दि­पा­तः पु­द्ग­ल­क्षे­पः । कुतः पंचैते द्वि­ती­य­स्य शीलस्य व्यति- क्रमा इत्य् आह — ०५द्वि­ती­य­स्य तु शीलस्य ते पं­चा­न­य­ना­द­यः । स्व­दे­श­वि­र­ते­र् बाधा तैः सं­क्ले­श­वि­धा­न­तः ॥  ॥ अथ तृ­ती­य­स्य शीलस्य के तीचारा इत्य् आ­ह­;­ — कं­द­र्प­कौ­त्कु­च्य­मौ­ख­र्या­स­मी­क्ष्या­धि­क­र­णो­प­भो­ग­प­रि­भो­गा­न­र्थ- क्यानि ॥ ३२ ॥ रा­गो­द्रे­का­त् प्र­हा­स­मि­श्रो ऽ­शि­ष्ट­वा­क्प्र­यो­गः कं­द­र्पः­, तद् ए­वो­भ­यं परत्र दु­ष्ट­का­य­क­र्म­यु­क्तं कौ­त्कु­च्यं­, १०धा­र्ष्ट्य­प्रा­यो­सं­ब­द्ध­ब­हु­प्र­ला­पि­त्वं मौ­ख­र्यं­, अ­स­मी­क्ष्य प्र­यो­ज­ना­धि­क्ये­न करणं अ­स­मी­क्ष्या­धि­क­र­णं­, तत्त्रेधा का­य­वा­ङ्म­नो­वि­ष­य­भे­दा­त् । या­व­ता­र्थे­नो­प­भो­ग­प­रि­भो­ग­स्या­र्थ­स् ततो न्य­स्या­धि­क्य­म् आ­न­र्थ­क्यं । उ­प­भो­ग­प­रि­भो­ग- व्रते ṃ­त­र्भा­वा­त् पौ­न­रु­क्त्य­प्र­सं­ग इति चेन् न, त­द­र्था­न­व­धा­र­णा­त् ॥ कस्माद् इमे तृ­ती­य­शी­ल­स्या­ती­चा­रा इत्य् आ­ह­;­ — कं­द­र्पा­द्या­स् तृ­ती­य­स्य शी­ल­स्ये­हो­प­सू­त्रि­ताः । तेषाम् अ­न­र्थ­दं­डे­भ्यो वि­र­ते­र् बा­ध­क­त्व­तः ॥  ॥ अथ च­तु­र्थ­स्य शीलस्य के तिक्रमा इत्य् आ­ह­;­ — १५यो­ग­दुः­प्र­णि­धा­ना­ना­द­र­स्मृ­त्य­नु­प­स्था­ना­नि ॥ ३३ ॥ यो­ग­श­ब्दो व्या­ख्या­ता­र्थः­, दु­ष्ट­प्र­णि­धा­न­म् अन्यथा वा दुः­प्र­णि­धा­नं­, अ­ना­द­रो नु­त्सा­हः­, अ­नै­का­ग्र्यं स्मृत्य- नु­प­स्था­नं । म­नो­दुः­प्र­णि­धा­नं तद् इति चेन् न, त­द्व्र­ता­द् अ­न्या­चिं­त­ना­त् । कुतश् च­तु­र्थ­स्य शी­ल­स्या­ति­क्र­मा इत्य् आह — यो­ग­दुः­प्र­णि­धा­ना­द्या­श् च­तु­र्थ­स्य व्य­ति­क्र­माः । शीलस्य त­द्वि­घा­ति­त्वा­त् तेषां त­न्म­ल­ता­स्थि­तेः ॥  ॥ पं­च­म­स्य शीलस्य के तीचारा इत्य् आ­ह­;­ — २०अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­तो­त्स­र्गा­दा­न­सं­स्त­रो­प­क्र­म­णा­ना­द­र­स्मृ­त्य- नु­प­स्था­ना­नि ॥ ३४ ॥ प्र­त्य­वे­क्ष­णं चक्षुषो व्या­पा­रः­, प्र­मा­र्ज­न­म् उ­प­क­र­णो­प­का­रः­, तस्य प्र­ति­षे­ध­वि­शि­ष्ट­स्यो­त्स­र्गा­दि­भिः सं­बं­ध­स् ते- ना­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­त­दे­शे क्वचिद् उ­त्स­र्ग­स् ता­दृ­श­स्य क­स्य­चि­द् उ­प­क­र­ण­स्या­दा­नं तादृशे च क्वचिच् छ­य­नी­य­स्था­ने सं­स्त­रो­प­क्र­म­ण­म् इति त्री­ण्य­भि­हि­ता­नि भ­वं­ति­, त­था­व­श्य­के­ष्व् अ­ना­द­रः­, स्मृ­त्य­नु­प­स्था­नं च क्षु­द­र्दि­त­त्वा­त् २५प्रो­ष­धो­प­वा­सा­नु­ष्ठा­यि­नः स्याद् इति । तस्यैते पं­चा­ती­चा­राः कुत इत्य् आह — अ­प्र­त्य­वे­क्षि­ते­त्या­द्या­स् तत्रोक्ताः पं­च­म­स्य ते । शी­ल­स्या­ति­क्र­माः पंच त­द्वि­घा­त­स्य हेतवः ॥  ॥ यत इति शेषः ॥ षष्ठस्य शीलस्य के तीचारा इत्य् आ­ह­;­ — स­चि­त्त­सं­बं­ध­सं­मि­श्रा­भि­ष­व­दुः­प­क्वा­हा­राः ॥ ३५ ॥ ३०सह चित्तेन वर्तत इति स­चि­त्तं­, त­दु­प­श्लि­ष्टः सं­बं­धः­, त­द्व्य­ति­की­र्ण­स् तन्मिश्रः । पू­र्वे­णा­वि­शि­ष्ट इति ४७२चेन् न, तत्र सं­स­र्ग­मा­त्र­त्वा­त् । प्र­मा­द­सं­मो­हा­भ्यां स­चि­त्ता­दि­षु वृत्तिर् दे­श­वि­र­त­स्यो­प­भो­ग­प­रि­भो­ग­वि­ष­ये­षु प­रि­मि­ते­ष्व् अपीत्य् अर्थः । द्रवो वृष्यं चा­भि­ष­वः­, अ­स­म्य­क् पक्वो दुःपक्वः । त एते तिक्रमाः पंच कथम् इत्य् आह — तथा त­च्चि­त्त­सं­बं­धा­हा­रा­द्याः पंच सूत्रिताः । ते त्र षष्ठस्य शीलस्य त­द्वि­रो­ध­न­हे­त­वः ॥  ॥ स­प्त­म­स्य शीलस्य के तिक्रमा इत्य् आ­ह­;­ — ०५स­चि­त्त­नि­क्षे­पा­पि­धा­न­प­र­व्य­प­दे­श­मा­त्स­र्य­का­ला­ति­क्र­माः ॥ ३६ ॥ सचित्ते निक्षेपः प्र­क­र­णा­त् स­चि­त्ते­ना­पि­धा­नं­, अ­न्य­दा­तृ­दे­या­र्प­णं प­र­व्य­प­दे­शः­, प्र­य­च्छ­तो प्य् आ­द­रा­भा­वो मा­त्सं­र्य­, अकाले भोजनं का­ला­ति­क्र­मः ॥ कुत एते तिचारा इत्य् आ­ह­;­ — स्मृताः स­चि­त्त­नि­क्षे­प­प्र­मु­खा­स् ते व्य­ति­क्र­माः । स­प्त­म­स्ये­ह शीलस्य त­द्वि­घा­त­वि­धा­यि­नः ॥  ॥ अथ स­ल्ले­ख­ना­याः के तिचारा इत्य् आ­ह­;­ — १०जी­वि­त­म­र­णा­शं­सा­मि­त्रा­नु­रा­ग­सु­खा­नु­बं­ध­नि­दा­ना­नि ॥ ३७ ॥ आ­कां­क्ष­ण­म् आ­शं­सा­, अ­व­श्य­हे­य­त्वे श­री­र­स्या­व­स्था­ना­द­रो जी­वि­ता­शं­सा­, जी­वि­त­सं­क्ले­शा­न् मरणं प्रति चि­त्ता­नु­रो­धो म­र­णा­शं­सा­, पूर्वं सु­हृ­त्स­ह­पां­शु­क्री­ड­ना­द्य­नु­स्म­र­णं मि­त्रा­नु­रा­गः­, पू­र्वा­नु­भू­त­प्री­ति­वि­शे­ष­स्मृ­ति- स­म­न्वा­हा­रः सु­खा­नु­बं­धः­, भो­गा­कां­क्ष­या नियतं दीयते चित्तं तस्मिंस् तेनेति वा निदानं । त एते संन्यास- स्या­ति­क्र­माः कथम् इत्य् आह — १५विज्ञेया जी­वि­ता­शं­सा­प्र­मु­खाः पंच तत्त्वतः । प्रो­क्त­स­ल्ले­ख­ना­या­स् ते वि­शु­द्धि­क्ष­ति­हे­त­वः ॥  ॥ तद् एवं शी­ल­व्र­ते­ष्व् अ­न­ति­चा­रै­स् ती­र्थ­क­र­त्व­स्य प­र­म­शु­भ­ना­म्नः कर्मणो हेतुर् इत्य् एतस्य पु­ण्या­स्र­व­स्य प्र­पं­च­तो नि­श्च­या­र्थं व्र­त­शी­ल­स­म्य­क्त्व­भा­व­ना­त­द­ति­चा­र­प्र­पं­चं व्याख्याय संप्रति श­क्ति­त­स् त्या­ग­त­प­सी इत्य् अत्र प्रोक्तस्य व्या­ख्या­ना­र्थ­म् उ­प­क्र­म्य­ते­;­ — अ­नु­ग्र­हा­र्थं स्व­स्या­ति­स­र्गो दानम् ॥ ३८ ॥ २०स्व­प­रो­प­का­रो नु­ग्र­हः­, स्वशब्दो ध­न­प­र्या­य­व­च­नः । किमर्थो यं निर्देश इत्य् आह — स्वं धनं स्यात् प­रि­त्या­गो ति­स­र्ग­स् तस्य नु स्फुटः । त­द्दा­न­म् इति निर्देशो ति­प्र­सं­ग­नि­वृ­त्त­ये ॥  ॥ अ­नु­ग्र­हा­र्थ­म् इत्य् ए­त­द्वि­शे­ष­ण­म् उ­दी­रि­तं । तेन स्व­मां­स­दा­ना­दि निषिद्धं प­र­मा­प­कृ­त् ॥  ॥ न हि प­र­की­य­वि­त्त­स्या­ति­स­र्ज­नं दानं स्व­स्या­ति­स­र्ग इति व­च­ना­त् । स्वकीयं हि धनं स्वम् इति प्रसिद्धं ध­न­प­र्या­य­वा­चि­नः स्व­श­ब्द­स्य तथैव प्रसिद्धेः । न चैवं स्व­दुः­ख­का­र­णं प­र­दुः­ख­नि­मि­त्तं वा सर्वम् आ­हा­रा­दि­कं २५धनं भ­व­ती­ति तस्याप्य् अ­ति­स­र्गो दानम् इति प्र­स­ज्य­ते सा­मा­न्य­तो नु­ग्र­हा­र्थ­म् इति व­च­ना­त् । स्वा­नु­ग्र­हा­र्थ­स्य वा­प­रा­नु­ग्र­हा­र्थ­स्य च घ­न­स्या­ति­स­र्गो दानम् इति व्य­व­स्थि­तेः । तेन च वि­शे­ष­णे­न स्व­मां­सा­दि­दा­नं स्वापाय- कारणं प­र­स्या­व­द्य­नि­बं­ध­नं च प्र­ति­क्षि­प्त­म् आ­ल­क्ष्य­ते­, तस्य स्व­प­र­योः प­र­मा­प­का­र­हे­तु­त्वा­त् ॥ कुतस् तस्य दानस्य विशेष इत्य् आ­ह­;­ — वि­धि­द्र­व्य­दा­तृ­पा­त्र­वि­शे­षा­त् त­द्वि­शे­षः ॥ ३९ ॥ ३०प्र­ति­ग्र­हा­दि­क्र­मो विधिः, विशेषो गु­ण­कृ­तः तस्य प्र­त्ये­क­म् अ­भि­सं­बं­धः । त­पः­स्वा­ध्या­य­प­रि­वृ­द्धि­हे­तु­त्वा­दि- र् द्र­व्य­वि­शे­षः­, अ­न­सू­या­ऽ­वि­षा­दा­दि­र् दा­तृ­वि­शे­षः­, मो­क्ष­का­र­ण­गु­ण­सं­यो­गः पा­त्र­वि­शे­षः । एतद् ए­वा­ह­ — त­द्वि­शे­षः प्र­पं­चे­न स्याद् वि­ध्या­दि­वि­शे­ष­तः । दातुः शु­द्धि­वि­शे­षा­य स­म्य­ग्बो­ध­स्य विश्रुतः ॥  ॥ ४७३कुतो यं वि­ध्या­दी­नां य­थो­दि­तो विशेषः स्याद् इत्य् आ­ह­;­ — वि­ध्या­दी­नां विशेषः स्यात् स्व­का­र­ण­वि­शे­ष­तः । त­त्का­र­णं पुनर् बा­ह्य­मां­त­रं चाप्य् अ­ने­क­धा ॥  ॥ वि­धि­द्र­व्य­दा­तृ­पा­त्रा­णां हि वि­शे­षः­, स्व­का­र­ण­वि­शे­षा­त् । तच् च कारणं बाह्यम् अ­ने­क­धा द्र­व्य­क्षे­त्र­का­ल- भा­व­भे­दा­त् । आंतरं चा­ने­क­धा श्र­द्धा­वि­शे­षा­दि­प­रि­णा­मः । कः पुनर् असौ वि­ध्या­दी­नां विशेषः प्रख्यातो ०५यतो दानस्य वि­शे­ष­तः फ­ल­वि­शे­ष­सं­पा­द­नः स्याद् इत्य् आह — पा­त्र­प­रि­ग्र­हा­दि­भ्यो वि­धि­भ्य­स् तावद् आस्रवः । दातुः पुण्यस्य सं­क्ले­श­र­हि­ते­भ्यो ति­शा­यि­नः ॥  ॥ किंचित् सं­क्ले­श­यु­क्ते­भ्यो म­ध्य­म­स्यो­प­व­र्णि­तः । बृ­ह­त्सं­क्ले­श­यु­क्ते­भ्यः स्व­ल्प­स्ये­ति वि­भि­द्य­ते ॥  ॥ नि­कृ­ष्ट­म­ध्य­मो­त्कृ­ष्ट­वि­शु­द्धि­भ्यो वि­प­र्य­यः । तेभ्यः स्याद् इति सं­क्षे­पा­द् उक्तं सू­रि­भि­रं­ज­सा ॥  ॥ गु­ण­वृ­द्धि­क­रं द्रव्यं पात्रे ऽपात्रे स­म­र्पि­तं । दो­ष­वृ­द्धि­क­रं पा­प­का­रि मिश्रं तु मि­श्र­कृ­त् ॥  ॥ १०दाता गु­णा­न्वि­तः शुद्धः परं पुण्यम् अ­वा­प्नु­या­त् । दो­षा­न्वि­त­स् त्व् अ­शु­द्धा­त्मा परं पापम् उपैति सः ॥  ॥ गु­ण­दो­षा­न्वि­तः शु­द्धा­शु­द्ध­भा­वे स­म­श्­‍­नु­ते । बहुधा मध्यमं पुण्यं पापं चेति वि­नि­श्च­यः ॥  ॥ दत्तम् अन्नं सु­पा­त्रा­य स्वल्पम् अप्य् उ­रु­पु­ण्य­कृ­त् । म­ध्य­मा­य तु पात्राय पुण्यं म­ध्य­म­म् आ­न­ये­त् ॥  ॥ क­नि­ष्ठा­य पुनः स्वल्पम् अ­पा­त्रा­या­फ­लं विदुः । पा­पा­पा­पं फलं चेति सूरयः सं­प्र­च­क्ष­ते ॥ १० ॥ सा­म­ग्री­भे­दा­द् धि दा­न­वि­शे­षः स्यात् कृ­प्या­दि­वि­शे­षा­द् बी­ज­वि­शे­ष­व­त् । नि­रा­त्म­क­त्वे स­र्व­भा­वा­नां विध्या- १५दि­स्व­रू­पा­भा­वः क्ष­णि­क­त्वा­व­धि­वि­ज्ञा­न­स्य त­द­भि­सं­बं­धा­भा­वः नि­त्य­त्वा­ज्ञ­त्व­निः­क्रि­य­त्वा­च् च त­द­भा­वः । क्रिया- गु­ण­स­म­वा­या­द् उ­प­प­त्ति­र् इति चेन् न, त­त्प­रि­णा­मा­भा­वा­त् क्षेत्रस्य वा­चे­त­न­त्वा­त् । स्या­द्वा­दि­न­स् त­दु­प­प­त्ति­र् अ­ने­कां­ता- श्र­य­णा­त् । तथा हि — अ­पा­त्रे­भ्यो दत्तं भवति सफलं किंचिद् अपरं न पात्रेभ्यो वित्तं प्र­चु­र­म् उदितं जा­तु­चि­द् इह । अदत्तं पात्रेभ्यो ज­न­य­ति शुभं भूरि गहनं जनो ऽयं स्याद्वादं कथम् इव निरुक्तं प्र­भ­व­ति ॥ ११ ॥ २०किंचिद् धि वस्तु वि­शु­द्धां­त­र­म् अ­पा­त्रे­भ्यो पि दत्तं स­फ­ल­म् एव, सं­क्ले­श­दु­र्ग­तं तु पात्रेभ्यो दत्तं न प्र­चु­र­म् अपि सफलं क­दा­चि­द् उ­प­प­द्य­ते ऽ­ति­प्र­सं­गा­त्­, .­.­.­.­.­.­.­.­.­.­.­.­म् अ­द­त्त­म् अपि पात्रेभ्यो ऽ­पा­त्रे­भ्य­श् च शुभम् एव फलं ज­न­य­ति सं­क्ले­शां­गा­प्र­दा­न­स्यै­व श्रे­य­स्क­र­त्वा­त् । ततः पा­त्रा­या­पा­त्रा­य वा स्याद् दानं स­फ­लं­, स्याद् अ­दा­नं­, स्याद् उ­भ­यं­, स्याद् अ­व­क्त­व्यं च स्याद् दानं वा वक्तव्यं चेति स्या­द्वा­दि­न­य­प्र­मा­ण­म­य­ज्यो­तिः­प्र­ता­नो अ­प­सा­रि­त­स­क­ल­कु­न- य­ति­मि­र­प­ट­लः स­म्य­ग­ने­कां­त­वा­दि­दि­न­क­र एव वि­भा­गे­न वि­भा­व­यि­तुं प्र­भ­व­ति न पुनर् इतरो जनः कूप- २५म् अं­डू­क­व­त्पा­रा­वा­र­वा­रि­वि­जृं­भि­त­म् इति प्रा­ये­णो­क्तं पु­र­स्ता­त् प्र­ति­प­त्त­व्य­म् ॥ इति स­प्त­मा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । इति श्रीवि­द्या­नं­दिआ­चा­र्य­वि­र­चि­ते तत्त्वार्थश्लो­क­वा­र्ति­कालंकारे सप्तमो ऽध्यायः समाप्तः ॥  ॥ ४७४अथ अ­ष्ट­मो­ऽ­ध्या­यः ॥  ॥ अथ बंधे ऽ­भि­धा­त­व्ये ऽ­भि­धी­यं­ते स्य हेतवः । नि­र्हे­तु­क­त्व­कू­ट­स्था­का­र­ण­त्व­नि­वृ­त्त­ये ॥  ॥ मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­गा बं­ध­हे­त­वः ॥  ॥ मि­थ्या­द­र्श­नं क्रि­या­स्वं­त­र्भू­तं­, वि­र­ति­प्र­ति­प­क्ष­भू­ता­प्य् अ­वि­र­तिः­, आ­ज्ञा­व्या­पा­द­ना­ना­कां­क्ष­क्रि­या­या­म् अं­त­र्भा­वः ०५प्र­मा­द­स्य­, कषायाः क्रो­धा­द­यः प्रोक्ताः, योगाः का­या­दि­वि­क­ल्पाः प्रकॢप्ताः । मि­थ्या­द­र्श­नं द्वेधा नैसर्गि- क­प­रो­प­दे­श­नि­मि­त्त­भे­दा­त् । त­त्रो­प­दे­श­नि­र­पे­क्षं नै­स­र्गि­कं­, प­रो­प­दे­श­नि­मि­त्तं च­तु­र्वि­धं क्रि­या­क्रि­या­वा­दा­ज्ञा- नि­क­वै­न­यि­क­म­त­वि­क­ल्पा­त् । च­तु­र­शी­तिः क्रि­या­वा­दा इति कौ­त्कु­ल्य­कं­ठ­वि­द्धि­प्र­भृ­ति­म­त­वि­क­ल्पा­त् । अ­शी­ति­श­त­म् अ­क्रि­या­वा­दा­नां म­री­चि­कु­मा­रो­लू­क­क­पि­ला­दि­द­र्श­न­भे­दा­त् । आ­ज्ञा­नि­क­वा­दाः स­प्त­ष­ष्टि­सं­ख्याः सा­क­ल्य­वा­क­ल्य­प्र­भृ­ति­दृ­ष्टि­भे­दा­त् । वै­न­यि­का­नां द्वा­त्रिं­श­त् व­शि­ष्ट­प­रा­श­रा­दि­म­त­भे­दा­त् । एते मि­थ्या­द­र्श- १०नो­प­दे­शा­स् त्रीणि शतानि त्रि­ष­ष्ट्यु­त्त­रा­णि बं­ध­हे­त­वः प्रा­णि­व­ध­नि­मि­त्त­त्वा­द् अ­ध­र्म­हे­तु­त्व­सि­द्धेः । आ­ग­म­प्रा­मा- ण्यात् प्रा­णि­व­धो ध­र्म­हे­तु­र् इति चेन् न, त­स्या­ग­म­त्वा­सि­द्धे­र् अ­न­व­स्था­ना­त् । प­र­मा­ग­मे प्र­सि­द्ध­त्वा­त् त­द­सि­द्धि­र् इति चेन् न, अ­ति­श­य­ज्ञा­ना­क­र­त्वा­त् । अ­न्य­त्रा­प्य् अ­ति­श­य­ज्ञा­न­द­र्श­ना­द् इति चेन् न, अत एव तेषां सं­भ­वा­त् । श्र­द्धा­मा­त्र­म् इति चेन् न, भू­य­सा­मु­प­ल­ब्धेः र­त्ना­क­र­व­त् । त­दु­द्भ­व­त्वा­त् तेषाम् अपि प्रा­मा­ण्य­म् इति चेन् न, निस्सा- रत्वात् कं­त्वा­दि­व­त् । स­र्वे­षा­म् अ­वि­शे­ष­प्र­सं­गा­त् । य­ज्ञ­क­र्म­णो न्यत्र वधः पा­पा­ये­ति चेन् न, उ­भ­य­त्र तु­ल्य­त्वा­त् । १५ता­द­र्थ्या­त् स­र्व­स्ये­ति चेन् न, सा­ध्य­त्वा­त् अ­न्य­थो­प­यो­गे दो­ष­प्र­सं­गा­त् । मं­त्र­प्रा­धा­न्या­द् अदोष इति चेन् न, प्रत्यक्ष- वि­रो­धा­त् हिं­सा­दो­षा­वि­नि­वृ­त्तेः । नि­य­त­प­रि­णा­म­नि­मि­त्त­स्या­न्य­था वि­धि­नि­षे­धा­सं­भ­वा­त् कर्तुर् अ­सं­भ­वा­च् च । पं­च­वि­धं वा मि­थ्या­द­र्श­नं­, अ­वि­र­ति­क­षा­य­यो­गा द्वा­द­श­पं­च­विं­श­ति­त्र­यो­द­श­भे­दाः­, प्रमादो ने­क­वि­धः । स­मु­दा­या­व­य­व­यो­र् बं­ध­हे­तु­त्वं वा­क्य­प­रि­स­मा­प्ते­र् वै­चि­त्र्या­त् । अ­वि­र­तेः प्र­मा­द­स्या­वि­शे­ष इति चेन् न, विरत- स्यापि प्र­मा­द­द­र्श­ना­त् । क­षा­या­वि­र­त्यो­र् अभेद इति चेन् न, का­र्य­का­र­ण­भे­दो­प­प­त्तेः ॥ कुतः पुनर् मि­थ्या­द­र्श- २०नादयः पंच बं­ध­हे­त­व इत्य् आह — स्युर् बं­ध­हे­त­वः पुंसः स्व­मि­थ्या­द­र्श­ना­द­यः । तस्य त­द्भा­व­भा­वि­त्वा­द् अन्यथा त­द­सि­द्धि­तः ॥  ॥ पुंसो बं­ध­हे­त­व इति व­च­ना­त् प्र­धा­न­क्ष­णि­क­चि­त्त­स्य सं­ता­न­स्य च व्य­व­च्छे­दः­, स्व­मि­थ्या­द­र्श­ना­द­यः इति नि­र्दे­शा­त् प्र­धा­न­प­रि­णा­मा­स् ते पुंसो बं­ध­हे­त­व इति व्यु­द­स्तं­, कृ­त­ना­शा­कृ­ता­भ्या­ग­म­प्र­सं­गा­त् बंधस्य मि­थ्या­द­र्श­ना­द्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् त­द्धे­तु­क­त्व­सि­द्धिः ॥ ननु च मो­क्ष­का­र­ण­त्रै­वि­ध्यो­प­दे­शा­त् बं­ध­का­र- २५ण­पां­च­वि­ध्यं वि­रु­द्ध­म् इत्य् आ­शं­का­या­म् आ­ह­;­ — त­द्वि­प­र्य­य­तो मो­क्ष­हे­त­वः पंच सूत्रिताः । सा­म­र्थ्या­द् अत्र नातो स्ति विरोधः सर्वथा गिराम् ॥  ॥ नि­र्णी­त­प्रा­यं चैतन् न पुनर् उच्यते ॥ को यं बंध इत्य् आ­ह­;­ — स­क­षा­य­त्वा­ज् जीवः कर्मणो योग्यान् पु­द्ग­ला­न् आदत्ते स बंधः ॥  ॥ ३०पुनः क­षा­य­ग्र­ह­ण­म् अ­नु­वा­द इति चेन् न, क­र्म­वि­शे­षा­श­य­वा­चि­त्वा­ज् ज­ठ­रा­ग्नि­व­त् । जी­वा­भि­धा­नं प्र­चो­दि­त- ४७५त्वात्, जीवस्य हि कथम् अ­मू­र्ते­न कर्मणा बंध इति परैः प्राचोदि ततो जीव इत्य् अ­भि­धी­य­ते । जी­व­ना­वि- नि­र्मु­क्त­त्वा­द् वा, जीवनं ह्य् आयुस् ते­ना­वि­नि­र्मु­क्त एवात्मा क­र्म­पु­द्ग­ला­ना­द­त्ते ऽतश् च जी­वा­भि­धा­नं युक्तं । कर्मणो योग्यान् पु­द्ग­ला­ना­द­त्त इति पृ­थ­ग्वि­भ­क्त्यु­च्चा­र­णं वा­क्यां­त­र­ज्ञा­प­ना­र्थं तेन कर्मणो जीवः स­क­षा­यो भवति पू­र्वो­पा­त्ता­द् इत्य् एकं वाक्यं स­क­षा­य­त्वा­त् पूर्वम् अ­क­र्म­क­स्य मु­क्त­व­त्स­क­षा­य­त्वा­यो­गा­त् । तथा कर्मणो योग्यान् ०५पु­द्ग­ला­ना­द­त्ते जीवः स­क­षा­य­त्वा­त् इति द्वितीयं वाक्यं क­र्म­यो­ग्य­पु­द्ग­ला­दा­ना­त् पू­र्व­म­क­षा­य­स्य क्षी­ण­क­षा­या- दि­व­त्त­द­घ­ट­ना­त् । ततो जी­व­क­र्म­णो­र् अ­ना­दि­बं­ध इत्य् उक्तं भवति बी­जां­कु­र­व­त् । स­क­षा­य­त्व­क­र्म­यो­ग्य­पु­द्ग­ला- दा­न­यो­र् भा­व­द्र­व्य­बं­ध­स्व­भा­व­यो­र् नि­मि­त्त­नै­मि­त्ति­क­भा­व­व्य­व­स्था­ना­त् । पु­द्ग­ल­व­च­नं क­र्म­ण­स् ता­दा­त्म्य­ख्या­प­ना­र्थं पुद्ग- लात्मकं द्र­व्य­क­र्म न पुनर् अ­न्य­स्व­भा­वं । तद् अ­सि­द्ध­म् इति चेन् न, अ­मू­र्ते­र् अ­नु­ग्र­हो­प­घा­ता­भा­वा­त् । न ह्य् अ­मू­र्ति­र् आ- त्मगुणो जी­व­स्या­मू­र्ते­र् अ­नु­ग्र­हो­प­घा­तौ कर्तुम् अलं का­ल­व­दा­का­शा­दी­नां । मू­र्ति­म­त­स् तु पौ­द्ग­लि­क­स्य कर्मणो नुग्र- १०हो­प­घा­त­क­र­ण­म् अमूर्ते प्य् आत्मनि क­थं­चि­न् न वि­रु­ध्य­ते­, त­द­ना­दि­बं­धं प्रति तस्य मू­र्ति­म­त्त्व­प्र­सि­द्धे­र् अन्यथा बंधा- योगात् । आदत्ते इति प्र­ति­ज्ञा­तो­प­सं­हा­रा­र्थं । तथा हि – यो यः शु­भा­शु­भ­फ­ल­दा­यि­द्र­व्य­यो­ग्या­न् पु­द्ग­ला­ना- दत्ते स स स­क­षा­यो यथा तादृशः स स कर्मणो योग्यान् पु­द्ग­ला­ना­द­त्ते य­थो­भ­य­वा­दि­प्र­सि­द्धः शुभाशु- भ­फ­ल­ग्रा­सा­दि­पु­द्ग­ला­दा­यी रक्तो द्विष्टो वा स­क­षा­य­श् च वि­वा­दा­प­न्नः संसारी तस्मात् कर्मणो योग्यान् पु­द्ग­ला­ना­द­त्ते इति प्र­ति­ज्ञा­तो­प­सं­हा­रः प्र­ति­प­त्त­व्यः । अतस् त­दु­प­श्ले­षो बंधः तद्भावो म­दि­रा­प­रि­णा­म­व­त् । १५स­व­च­न­म् अ­न्य­नि­वृ­त्त्य­र्थं­, कर्मणो योग्यानां सू­क्ष्मै­क­क्षे­त्रा­व­गा­हि­ना­म् अ­नं­ता­ना­म् आ­दा­ना­द् आत्मनः क­षा­या­र्द्री­कृ­त­स्य प्र­ति­प्र­दे­शं त­दु­प­श्ले­षो बंधः स एव बंधो नान्यः सं­यो­ग­मा­त्रं स्व­गु­ण­वि­शे­ष­स­म­वा­यो वेति ता­त्प­र्या­र्थः । क­षा­या­र्द्री­कृ­ते जीवे क­र्म­यो­ग्य­पु­द्ग­ला­नां क­र्म­प­रि­णा­म­स्य भावाद् गु­डो­द­क­धा­त­की­कु­सु­मा­द्या­र्द्र­भा­ज­न­वि­शे­षे म­दि­रा­यो­ग्य­पु­द्ग­ला­नां म­दि­रा­प­रि­णा­म­व­त् । क­र­णा­दि­सा­ध­नो बं­ध­श­ब्दः त­स्यो­प­च­या­प­च­य­स­द्भा­वः कर्मण आ­य­व्य­य­द­र्श­ना­त् व्रीहिको ष्ठा­गा­र­व­त् । क­र्म­णा­म् आ­य­व्य­य­द­र्श­ना­त् त­त्फ­ला­य­व्य­या­नु­भ­व­ना­त् सिद्धं ततो नुमि- २०ता­नु­मा­नं । एतद् ए­वा­ह­ — पु­द्ग­ला­नां नु­रा­दा­नं वंधो द्र­व्या­त्म­कः स्मृतः । योग्यानां कर्मणः स्वे­ष्टा­नि­ष्ट­नि­र्व­र्त­ना­त्म­नः ॥  ॥ कथं पनः पुद्गलाः क­र्म­प­रि­णा­म­यो­ग्याः केचिद् उ­प­प­द्यं­ते इत्य् आ­ह­;­ — पुद्गलाः कर्मणो योग्याः केचिन् मू­र्ता­र्थ­यो­ग­तः । प­च्य­मा­न­त्व­तः शा­लि­बी­जा­दि­व­द् इ­ती­रि­तं ॥  ॥ पुद्गला एव क­र्म­प­रि­णा­म­भा­जो मू­र्त­द्र­व्य­सं­बं­धे­न वि­प­च्य­मा­न­त्वा­च् छा­लि­बी­जा­दि­व­द् इत्य् उक्तं पु­र­स्ता­त् । २५ततः कर्मणो योग्याः पुद्गलाः केचित् संत्य् एव ॥ तान् आदत्ते स्वयं जीवः स­क­षा­य­त्व­तः स तु । यो नादत्ते प्रसिद्धो हि क­षा­य­र­हि­तः परः ॥  ॥ स­क­षा­यः स­क­र्म­त्व­जी­वः स्यात् पूर्वतो न्यतः । क­षा­ये­भ्यः स­क­र्मे­ति नान्यथा भ­व­भा­ग­यं ॥  ॥ जीवः संबंध इति वा स­क­षा­य­त्व­तो न्यथा । तस्य मु­क्ता­त्म­व­त्त­त्त्वा­नु­प­प­त्तेः प्र­सि­द्धि­तः ॥  ॥ स­क­षा­य­त्व­म् अ­ध्य­क्षा­त् स्व­सं­वे­द­न­तः स्वयं । को­प­वा­न् अहम् इत्य् एवं रूपात् सिद्धं हि देहिनां ॥  ॥ ३०प्रधानं स­क­षा­यं तु स्यान् नै­वा­चे­त­न­त्व­तः । कुं­भा­दि­व­त् ततो नेदं सं­बं­ध­म् इति निर्णयः ॥  ॥ कर्मणः स­क­षा­य­त्वं जी­व­स्ये­ति न शाश्वतं । स­हे­तु­क­स्य कौ­ट­स्थ्य­वि­रो­धा­त् कु­ट­का­दि­व­त् ॥  ॥ ततो नु मु­क्त्य­भा­वो नु कु­त­श्चि­त् कर्मणः क्षये । स­क­षा­य­त्व­वि­ध्वं­सा­वि­ध्वं­स­कृ­त­सि­द्धि­तः ॥  ॥ जीवो हि कर्मणो योग्यान् आदत्ते पु­द्ग­ला­न् स्वयं । स­क­षा­य­स् ततः पूर्वं शुद्धस्य त­द­सं­भ­वा­त् ॥ १० ॥ त­द्द्र­व्य­क­र्म­भि­र् बंधः पु­द्ग­ला­त्म­भि­र् आत्मनः । सिद्धो ना­त्म­गु­णै­र् एवं क­षा­यै­र् भा­व­क­र्म­भिः ॥ ११ ॥ ४७६अन्यथा स­क­षा­य­त्व­प्र­त्य­य­स्य वि­रो­ध­तः । सं­सा­रि­णां श­री­रा­दि­सं­बं­ध­स्यै­व हानितः ॥ १२ ॥ सो यं सा­मा­न्य­तो बंधः प्र­ति­पा­दि­त­स् त­त्प्र­का­र­ग्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — प्र­कृ­ति­स्थि­त्य­नु­भा­गभवप्र­दे­शा­स् त­द्वि­ध­यः ॥  ॥ अ­क­र्त­री­त्य् अ­नु­वृ­त्ते­र् अ­पा­दा­न­सा­ध­ना प्र­कृ­तिः­, भा­व­सा­ध­नौ स्थि­त्य­नु­भ­वौ­, क­र्म­सा­ध­नः प्र­दे­श­श­ब्दः । ०५प्रकृतिः स्वभाव इत्य् अ­न­र्था­न्त­रं­, स्व­भा­वा­प्र­च्यु­तिः स्थितिः, त­द्र­स­वि­शे­षो नु­भ­वः­, इ­य­त्ता­व­धा­र­णं प्रदेशः । वि­धि­श­ब्दः प्र­का­र­व­च­नः । तस्य वि­ध­य­स् त­द्वि­ध­यो बं­ध­प्र­का­राः प्र­कृ­त्या­द­य इत्य् अर्थः ॥ तद् ए­वा­ह­;­ — तस्य बंधस्य विधयः प्र­कृ­त्या­द्याः सु­सू­त्रि­ताः । त­था­वि­ध­त्व­सं­सि­द्धे­र् बं­ध­व्या­नां क­थं­च­न ॥  ॥ स्थि­त्या­दि­प­र्य­यो­न्मु­क्तैः क­र्म­यो­ग्यै­र् हि पुद्गलैः । प्र­कृ­त्या­व­स्थि­तै­र् बंधः प्रथमो त्र वि­व­क्षि­तः ॥  ॥ प्र­ति­प्र­दे­श­म् एतैर् नु मतो बंधः प्र­दे­श­तः । स्थि­त्या­दि­प­र्य­या­क्रां­तैः स स्थि­त्या­दि­वि­शे­षि­तः ॥  ॥ १०बंधस्य भेदाद् एवं हि बंधो भिद्यते नान्यथा बं­ध­व्या­नि च कर्माणि प्र­कृ­त्या­व­स्थि­ता­नि प्र­कृ­ति­बं­ध­व्य­प- देशं लभंते । तान्य् ए­वा­त्म­प्र­दे­श­वृ­त्ती­नि प्र­दे­श­बं­ध­व्य­प­दे­शं । स­म­या­द् ऊ­र्ध्व­स्थि­ति­प­र्य­या­क्रां­ता­नि स्थि­ति­बं­ध­व्य- पदेशं फ­ल­दा­न­प्र­श­क्ति­ल­क्ष­णा­नु­भ­व­प­र्य­या­क्रां­ता­न्य् अ­नु­भ­व­बं­ध­व्य­प­दे­श­म् इति शोभनं सूत्रिताः प्र­कृ­त्या­दि­वि­ध­यो बंधस्य । तत्र यो­ग­नि­मि­त्तौ प्र­कृ­ति­प्र­दे­शौ­, स्थि­त्य­नु­भ­वौ क­षा­य­हे­तु­कौ । आद्यो द्वेधा मु­लो­त्त­र­प्र­कृ­ति­भे­दा­त् ॥ तत्र मू­ल­प्र­कृ­ति­बं­धं तावद् आ­ह­;­ — १५आद्यो ज्ञा­न­द­र्श­ना­व­र­ण­वे­द­नी­य­मो­ह­नी­या­यु­र्ना­म­गो­त्रां­त­रा­याः ॥  ॥ सा­मा­ना­धि­क­र­ण्ये सति पू­र्वो­त्त­र­व­च­न­वि­रो­ध इति चेन् न, उ­भ­य­न­य­ध­र्म­वि­व­क्षा­स­द्भा­वा­त् तयोर् ए­क­व­च­न- ब­हु­व­च­न­प्र­यो­गो­प­प­त्तेः । प्रमाणं श्रोतार इति सा­मा­न्य­वि­शे­ष­यो­र् ए­क­त्व­ब­हु­त्व­व्य­व­स्थि­ते­र् य­था­सं­भ­वं कर्त्रादि- सा­ध­न­त्वं ज्ञा­ना­व­र­णा­दि­श­ब्दा­नां प्र­यो­ग­प­रि­णा­मा­द् आ­ग­च्छ­द् ए­वा­वि­शि­ष्टं कर्म ज्ञा­ना­व­र­णा­दि­वि­शे­षै­र् वि­भि­द्य­ते अ­न्ना­दे­र् वा­ता­दि­वि­का­र­व­त् । ज्ञा­ना­व­र­ण­म् एव मोह इति चेन् न, अ­र्थां­त­र­भा­वा­त् का­र्य­भे­दे च का­र­णा­न्य­त्वा­त् । २०ज्ञा­ना­व­र­ण­स्य हि कार्यं ज्ञानं, मोहस्य त­त्त्वा­र्थ­श्र­द्धा­न­म् अ­चा­रि­त्रं चेति । एतेन ज्ञा­न­द­र्श­ना­व­र­ण­यो­र् अ­न्य­त्व­म् उक्तं त­त्का­र्य­यो­र् अ­ज्ञा­ना­द­र्श­न­यो­र् अ­न्य­त्वा­त् त­दा­व्रि­य­मा­ण­यो­श् च ज्ञा­न­द­र्श­न­यो­र् अन्यत्वं प्रयुक्तं भे­द­सा­ध­नं । ज्ञा­ना­व­र- ण­स्या­वि­शे­षे पि प्र­त्या­स्र­वं म­त्या­दि­वि­शे­षो ज­ल­व­त् । ए­ते­ने­त­रा­णि व्या­ख्या­ता­नि द­र्श­ना­व­र­णा­दी­न्य् अपि प्र­त्या­स्र­वं मू­लो­त्त­र­प्र­कृ­ति­वि­क­ल्प­भां­जि वि­भा­व्यं­ते । स­क­ल­क­र्म­प्र­कृ­ती­नां का­र्य­वि­शे­षा­नु­मे­य­त्वा­द् इंद्रिय- श­क्ति­वि­शे­ष­व­त् । तद् ए­वा­ह­ — २५क­र्म­प्र­कृ­त­य­स् तत्र स्युर् ज्ञा­ना­व­र­णा­द­यः । ता­दृ­क्का­र्य­वि­शे­षा­नु­मे­याः क­र­ण­श­क्ति­व­त् ॥  ॥ कश्चिद् आह – पु­द्ग­ल­द्र­व्य­स्यै­क­स्या­व­र­ण­सु­ख­दुः­खा­दि­नि­मि­त्त­त्वा­नु­प­प­त्ति­र्वि­रो­धा­त् इति । स वि­नि­वा­र्य­ते न वा, त­त्स्वा­भा­व्या­द्व­न्हे­र् दा­ह­पा­क­प्र­ता­प­प्र­का­श­सा­म­र्थ्य­व­त् । अ­नै­कां­ति­क­त्वा­च् च द्रव्यस्य नै­क­त्वा­दि­रू­पे­णा­नै- कां­ति­क­त्वं यतो विरोधः । प­रा­भि­प्रा­ये­णें­द्रि­या­णां भि­न्न­जा­ती­या­नां क्षी­रा­द्यु­प­भो­गे वृ­द्धि­व­त् । वृद्धिर् एकै- वेति चेन् न, प्र­तीं­द्रि­यं वृ­द्धि­भे­दा­त् । त­थै­वा­तु­ल्य­जा­ती­ये­ना­नु­ग्र­ह­सि­द्धिः । तेन चे­त­न­स्या­त्म­नो ऽ­चे­त­नं कर्मानु- ३०ग्राहकं सिद्धं भवति । किम् ए­ता­वा­न् एव प्र­कृ­ति­बं­ध­वि­क­ल्पो नेत्य् आ­ख्या­य­ते – ए­का­दि­सं­ख्ये­य­वि­क­ल्प­श् च शब्दतः त­त्रै­क­स् ता­व­त्सा­मा­न्या­त् क­र्म­बं­धो वि­शे­षा­णा­म् अ­वि­व­क्षि­त­त्वा­त् से­ना­व­च­न­व­त् । स एव पु­ण्य­पा­प­भे­दा­द् द्विविधः स्वा­मि­भृ­त्य­भे­दा­त् से­ना­व­त् । त्रि­वि­ध­श् चानादिः सांतः, अ­ना­दि­र् अ­नं­तः­, सादिः सांतश् चेति, भु­जा­का­रा­ल्प­त- रा­व­स्थि­त­भे­दा­द् वा । प्र­कृ­त्या­दि­भे­दा­च् च­तु­र्वि­धः­, द्र­व्या­दि­भे­दा­त् पं­च­वि­धः । ष­ड्जी­व­न­का­य­भे­दा­त् षोढा । ४७७रा­ग­द्वे­ष­मो­ह­क्रो­ध­मा­न­मा­या­लो­भ­हे­तु­भे­दा­त् स­प्त­वि­धः । ज्ञा­ना­व­र­णा­दि­वि­क­ल्पा­द् अ­ष्ट­वि­धः । एवं संख्येया विकल्पाः शब्दतो यो­ज­नी­याः । च­श­ब्दा­द् अ­व­स्था­याः स्था­न­वि­क­ल्पा­द् अ­सं­ख्ये­याः प्र­दे­श­स्कं­ध­प­रि­णा­म­भे­दा­द् अ- नंताः ज्ञा­ना­व­र­णा­द्य­नु­भ­वा­वि­भा­ग­प­रि­च्छे­दा­पे­क्ष­या वा । क्र­म­यो­ज­न­ज्ञा­ने­ना­त्म­नो धि­ग­मा­द् ज्ञा­ना­व­र­णं सर्वे- षाम् आदाव् उक्तं । ततो द­र्श­ना­व­र­ण­म् अ­ना­का­रो­प­ल­ब्धेः । त­द­नं­त­रं वे­द­नी­य­व­च­नं त­द­व्य­भि­चा­रा­त् । ततो ०५मो­हा­भि­धा­नं त­द्वि­रो­धा­त् । आ­यु­र्व­च­नं त­त्स­मी­पे त­न्नि­बं­ध­न­त्वा­त् । त­द­नं­त­रं ना­म­व­च­नं त­दु­द­या­पे­क्ष­त्वा­त् प्रायो ना­मो­द­य­स्य । ततो गो­त्र­व­च­नं प्रा­प्त­श­री­रा­दि­ला­भ­स्य सं­श­ब्द­ना­भि­व्य­क्तेः । प­रि­शे­षा­द् अंते अं­त­रा­य­व­च­नं ॥ अ­थो­त्त­र­प्र­कृ­ति­बं­धं प्र­ति­पि­पा­द­यि­षु­स् त­त्सं­ख्या­भे­दा­न् सू­त्र­य­न्न् आ­ह­;­ — पं­च­न­व­द्व्य­ष्टा­विं­श­ति­च­तु­र्द्वि­च­त्वा­रिं­श­द्द्वि­पं­च­भे­दा य­था­क्र­म­म् ॥  ॥ पं­चा­दि­पं­चां­ता­नां द्वं­द्व­पू­र्वो न्य­प­दा­र्थ­नि­र्दे­शः । द्वि­ती­य­ग्र­ह­ण­म् इति चेन् न, प­रि­शे­षा­त् सिद्धेः । पू­र्व­त्रा­द्य­व­च- १०नात् । इह हि प­रि­शे­षा­द् एव द्वितीय उ­त्त­र­प्र­कृ­ति­बं­ध इति सिद्ध्यति । भे­द­श­ब्दः प्रत्येकं प­रि­स­मा­प्य­ते । य­था­क्र­मं य­था­नु­पू­र्वं तेन ज्ञा­ना­व­र­णं पं­च­भे­द­म् इति । आ­द्य­सं­बं­धः प­रि­पा­ट्या द्रष्टव्यः । एतद् ए­वा­ह­ — ते च पं­चा­दि­भे­दाः स्युर् य­था­क्र­म­म् इ­ती­र­णा­त् । का­र्य­प्र­भे­द­तः साध्याः सद्भिः प्र­कृ­त­यो­प­राः ॥  ॥ तत्र केषां ज्ञानानां पं­चा­ना­म् आ­व्रि­य­मा­णा ना­मा­वृ­ति­का­र्य­भे­दा­त् पं­च­भे­दं ज्ञा­ना­व­र­ण­म् इत्य् आ­ह­;­ — म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­ना­म् ॥  ॥ १५म­त्या­दी­न्य् उ­क्त­ल­क्ष­णा­नि । म­त्या­दी­ना­म् इति पाठो ल­घु­त्वा­द् इति चेन् न, प्र­त्ये­क­म् अ­भि­सं­बं­धा­र्थ­त्वा­त् । तेन पंच ज्ञा­ना­व­र­णा­नि सिद्धानि भवंति । पं­च­व­च­ना­त् पं­च­सं­ख्या­प्र­ती­ति­र् इति चेन् न, प्रत्येकं पं­च­त्व­प्र­सं­गा­त् । प्र­ति­प­दं पठेत् । मतेर् आ­व­र­णं श्रु­त­स्या­व­र­ण­म् इ­त्या­द्य­भि­सं­बं­धा­त् प्रत्येकं पं­चा­व­र­णा­नि प्र­स­ज्यं­ते । कश्चिद् आह - म­त्या­दी­नां स­त्त्वा­स­त्त्व­यो­र् आ­वृ­त्य­भा­व इति तं प्र­त्या­ह­, न­वा­त्रा­दे­श­व­च­ना­त् सतश् चा­व­र­ण­द­र्श­ना­त् नभसो ṃभो- ध­र­प­ट­ल­व­त् । म­त्या­दी­नां स­त्त्वै­कां­ते वा­स­त्त्वै­कां­ते च क्षा­यो­प­श­मि­क­त्व­वि­रो­धा­त् क­थं­चि­त् सताम् ए­वा­व­र­ण- २०संभवः । अ­र्थां­त­रा­भा­वा­च् च प्र­त्या­ख्या­ना­व­र­ण­व­त् । य­स्यो­द­ये ह्य् आत्मनः प्र­त्या­ख्या­न­प­रि­णा­मो नो­त्प­द्य­ते त­त्प्र­त्या­ख्या­ना­व­र­णं न पुनर् अ­र्थां­त­रं प्र­त्या­ख्या­न­म् आ­वृ­त­स्या­भा­वा­त् । त­द्व­दा­त्म­नो यत् क्ष­यो­प­श­मे सति मति- ज्ञा­ना­दि­रू­प­त­यो­त्प­त्ति­स् तन् म­त्या­द्या­व­र­णं न पुनर् अ­र्थां­त­रं म­त्या­दि­ज्ञा­न­म् आ­वृ­त­स्या­सं­भ­वा­त् । अपर आह – अभ- व्य­स्यो­त्त­रा­व­र­ण­द्व­या­नु­प­प­त्ति­स् त­द­भा­वा­त् । न च, उ­क्त­त्वा­त् । किम् उक्तम् इति चेत्, आ­दे­श­व­च­ना­त् सत- श् चा­व­र­ण­द­र्श­ना­त् भा­वां­त­रा­भा­वा­च् चेति । द्र­व्या­र्था­दे­शा­त् सतोर् अपि म­नः­प­र्य­य­के­व­ल­ज्ञा­न­यो­र् आ­व­र­णो­प­ग­मे २५स्या­द्वा­दि­नां ना­भ­व्य­स्य भ­व्य­त्व­प्र­सं­गः­, क­दा­चि­त् त­दा­व­र­ण­वि­ग­मा­सं­भ­वा­त् । प­र्या­या­र्था­दे­शा­द् अ­स­तो­र् अपि तयो- र् आ­व­र­ण­घ­ट­ना­द् उ­त्प­त्ति­प्र­ति­बं­धि­नो प्य् आ­व­र­ण­त्व­प्र­सि­द्धेः तयोर् अ­भा­व्या­द् अ­र्थां­त­र­यो­र् अ­भा­वा­च् च न कश्चिद् दोषः । न च म­नः­प­र्य­या­दि­स­द­स­त्त्व­मा­त्रा­त् द्रव्यतो भ­व्ये­त­र­वि­भा­गः । किं तर्हि ? स­म्य­क्त्वा­दि­व्य­क्ति­भा­वा­भा­वा­भ्यां भ­व्या­भ­व्य­त्व­वि­क­ल्पः­, क­न­के­त­र­पा­षा­ण­व­त् । न च ज्ञा­ना­व­र­णो­द­या­द् अज्ञो ति­दुः­खि­त­स् ततो नादिर् एव परम- नि­र्वृ­त्ति­र् इति द­र्श­न­म् उ­प­प­न्नं । कुतः पुनर् म­त्या­द्या­व­र­ण­सि­द्धि­र् इत्य् आ­ह­;­ — ३०म­त्या­दी­नां हि पंचानां ज्ञानानां पंच वेदितं । क­र्मा­व­र­ण­म् अन्यस्य हेतोर् भावे प्य् अ­भा­व­तः ॥  ॥ सत्य् अप्य् आत्मन्य् उ­पा­दा­न­हे­तौ का­ला­का­शा­दौ समाने विषये च यो­ग्य­दे­श­व­र्ति­न्य् आ­हा­र­प­रो­प­दे­शा­भ्या­सा­दौ च क­स्य­चि­न् म­त्या­दि­ज्ञा­न­वि­शे­षा­णा­म् अ­भा­वा­त् । ततो न्यत् का­र­ण­म् अ­दृ­ष्ट­म् अ­नु­मी­य­ते त­त्त­दा­व­र­ण­म् एव भ­वि­तु­म् अ­र्ह­ती­ति निश्चयः ॥ ४७८अथ द­र्श­ना­व­र­णं न­व­भे­दं कथम् इत्य् आ­ह­;­ — च­क्षु­र­च­क्षु­र­व­धि­के­व­ला­नां नि­द्रा­नि­द्रा­नि­द्रा­प्र­च­ला­प्र­च­ला­प्र­च­ला­स्त्या­न- गृ­द्ध­य­श् च ॥  ॥ च­क्षु­रा­दी­नां द­र्श­ना­व­र­ण­सं­बं­धा­द् भे­द­नि­र्दे­शः । च­क्षु­र­च­क्षु­र­व­धि­के­व­ला­नां द­र्श­ना­व­र­णा­नी­ति । म­द­खे­द- ०५क्ल­म­वि­नो­द­ना­र्थः स्वापो निद्रा, उ­प­र्यु­प­रि त­द्व­त्ति­र् नि­द्रा­नि­द्रा­, प्र­च­ल­य­त्या­त्मा­न­म् इति प्र­च­ला­, पौ­नः­पु­न्ये­न सै­वा­हि­त­वृ­त्तिः प्र­च­ला­प्र­च­ला­, स्वप्ने यया वी­र्य­वि­शे­षा­वि­र्भा­वः सा स्त्या­न­गृ­द्धिः स्त्याने स्वप्ने गृध्यति दीप्यते रौ­द्र­ब­हु­क­र्म करोति य­दु­द­या­द् इत्य् अर्थः । ना­ना­धि­क­र­णा­भा­वा­द् वी­प्सा­नु­प­प­त्ति­र् इति चेन् न, का­ला­दि­भे­दे­न त­द्भे­द­सि­द्धेः­, प­टु­र्भ­वा­न् प­टु­दे­शी­व­त् प­टु­त­र एष स इति यथा । दे­श­भे­दा­द् अपि म­थु­रा­यां दृष्टस्य पुनः पा­ट­लि­पु­त्रे दृ­श्य­मा­न­स्य त­त्त्व­व­त् । त­त्रै­क­स्मि­न्न् अप्य् आत्मनि का­ल­दे­श­भे­दा­त् ना­ना­त्व­भा­जि वीप्सा युक्ता १०नि­द्रा­नि­द्रा प्र­च­ला­प्र­च­ले­ति । आभीक्ष्ण्ये वा द्वि­त्व­प्र­सि­द्धिः यथा गेहं गेहम् अ­नु­प्र­वे­श­म् आस्त इति । निद्रा- दि­क­र्म­स­द्वे­द्यो­द­या­त् नि­द्रा­दि­प­रि­णा­म­सि­द्धिः । नि­द्रा­दी­ना­म् अ­भे­दे­ना­भि­सं­बं­ध­वि­रो­ध इति चेन् न, वि­व­क्षा­तः सं­बं­धा­त् । च­क्षु­र­च­क्षु­र्द­र्श­ना­व­र­णो­द­या­च् च­क्षु­रा­दीं­द्रि­या­लो­च­न­वि­क­लः­, अ­व­धि­द­र्श­ना­व­र­णो­द­या­द् अ­व­धि­द­र्श­न­वि- प्र­यु­क्तः­, के­व­ल­द­र्श­ना­व­र­णो­द­या­द् अ­ना­वि­र्भू­त­के­व­ल­द­र्श­नः­, नि­द्रा­नि­द्रा­नि­द्रो­द­या­त् त­मो­म­हा­त­मो वस्था, प्रचला- प्र­च­ला­प्र­च­लो­द­या­च् च­ल­ना­ति­च­ल­न­भा­वः ॥ एतद् ए­वा­ह­ — १५चतुर्णां च­क्षु­रा­दी­नां द­र्श­ना­नां च­तु­र्वि­धं । नि­द्रा­द­य­श् च पंचेति नव प्र­कृ­त­यो­स्य ताः ॥  ॥ चतुर्णां हि च­क्षु­रा­दि­द­र्श­ना­ना­म् आ­व­र­णा­च् च­तु­र्वि­ध­म् अ­व­बो­ध्यं­, त­दा­व्रि­य­मा­ण­भे­दा­त् त­द्भे­द­सि­द्धेः । निद्राद- यश् च पंच द­र्श­ना­व­र­णा­नी­ति भे­दा­भे­दा­भ्या­म् अ­भि­सं­बं­धो त्रा­वि­रु­द्ध एवेत्य् उक्तं ॥ अथ तृ­ती­य­स्यो­त्त­र­प्र­कृ­ति­बं­ध­स्य भे­द­प्र­द­र्श­ना­र्थ­म् आ­ह­;­ — स­द­स­द्वे­द्ये ॥  ॥ २०य­स्यो­द­या­द् दे­वा­दि­ग­ति­षु शा­री­र­मा­न­स­सु­ख­प्रा­प्ति­स् त­त्स­द्वे­द्यं­, यत् फलं दुःखम् अ­ने­क­वि­धं तद् अ­स­द्वे­द्यं । तद् एवो- प­द­र्श­य­ति­ — द्वेधा तु स­द­स­द्वे­द्ये सा­ते­त­र­कृ­ता­द् इमे । प्रकृती वे­द­नी­य­स्य नान्यथा त­द्व्य­व­स्थि­तिः ॥  ॥ अथ च­तु­र्थ­स्यो­त्त­र­प्र­कृ­ति­बं­ध­स्य भे­दो­प­द­र्श­ना­र्थ­म् आह — द­र्श­न­चा­रि­त्र­मो­ह­नी­या­क­षा­य­क­षा­य­वे­द­नी­या­ख्या­स् त्रि­द्वि­न­व­षो­ड­श­भे­दाः २५स­म्य­क्त्व­मि­थ्या­त्व­त­दु­भ­या­न्य­क­षा­य­क­षा­यौ हा­स्त­र­त्य­र­ति­शो­क­भ­य- जु­गु­प्सा­स्त्री­पु­न्न­पुं­स­क­वे­दा अ­नं­ता­नु­बं­ध्य­प्र­त्या­ख्या­न­प्र­त्या­ख्या­न- सं­ज्व­ल­न­वि­क­ल्पा­श् चैकशः क्रो­ध­मा­न­मा­या­लो­भाः ॥  ॥ द­र्श­ना­दि­भि­स् त्रि­द्वि­न­व­षो­ड­श­भे­दा­नां य­था­सं­ख्ये­न संबंधः । द­र्श­न­मो­ह­नी­यं त्रि­भे­दं­, चा­रि­त्र­मो­ह­नी­यं द्वि­भे­दं­, अ­क­षा­य­वे­द­नी­यं न­व­वि­धं­, क­षा­य­वे­द­नी­यं षो­ड­श­वि­ध­म् इति । तत्र द­र्श­न­मो­ह­नी­यं त्रिभेदं सम्यक्त्व- ३०मि­थ्या­त्व­त­दु­भ­या­नी­ति । तद्बंधं प्रत्येकं भूत्वा सत्कर्म प्रतीत्य त्रेधा । चा­रि­त्र­मो­ह­नी­यं द्वेधा, अ­क­षा­य- क­षा­य­भे­दा­त् । क­षा­य­प्र­ति­षे­ध­प्र­सं­ग इति चेत् न, ई­ष­द­र्थ­त्वा­न् न ञः । अ­क­षा­य­वे­द­नी­यं न­व­वि­धं हास्या- दि­भे­दा­त् । क­षा­य­वे­द­नी­यं षो­ड­श­वि­ध­म् अ­नं­ता­नु­बं­ध्या­दि­वि­क­ल्पा­त् ॥ कुतो मो­ह­स्या­ष्टा­विं­श­तिः प्र­कृ­त­यः सिद्धा इत्य् आह —४७९द­र्श­ने­त्या­दि­सू­त्रे­ण मो­ह­नी­य­स्य कर्मणः । अ­ष्टा­विं­श­ति­र् आ­ख्या­ता­स् तावद् वा का­र्य­द­र्श­ना­त् ॥  ॥ प्र­सि­द्धा­न्य् एव हि मो­ह­प्र­कृ­ती­ना­म् अ­ष्टा­विं­श­ते­स् त­त्त्वा­र्था­श्र­द्धा­ना­दी­नि कार्याणि मि­थ्या­त्वा­दी­ना­म् इहेति न प्रत- न्यते । ततस् त­दु­प­लं­भा­त् तासाम् अ­नु­मा­न­म् अ­न­व­द्य­म् अन्यथा त­द­नु­प­प­त्ते­र् दृ­ष्ट­का­र­ण­व्य­भि­चा­रा­च् च ॥ अ­था­यु­रु­त्त­र­प्र­कृ­ति­बं­ध­भे­द­म् उ­प­द­र्श­य­न्न् आ­ह­;­ — ०५ना­र­क­तै­र्य­ग्यो­न­मा­नु­ष­दै­वा­नि ॥ १० ॥ आ­यूं­षी­ति शेषः । ना­र­का­दि­भ­व­सं­बं­धे­ना­यु­र्व्य­प­दे­शः । य­द्भा­वा­भा­व­यो­र् जी­वि­त­म­र­णं तदायुः । अन्नादि त­न्नि­मि­त्त­म् इति चेन् न, त­स्यो­प­ग्रा­ह­क­त्वा­त् दे­व­ना­र­के­षु वा­न्ना­द्य­भा­वा­त् । न­र­के­षु ती­व्र­शी­तो­ष्ण­वे­द­ने­षु यन् निमित्तं दी­र्घ­जी­व­नं तन् न­र­का­युः । क्षु­त्पि­पा­सा­शी­तो­ष्ण­वा­ता­दि­कृ­तो­प­द्र­व­प्र­चु­रे­षु तिर्यक्षु य­स्यो­द­या­द् वसनं त­त्तै­र्य­ग्यो­नं । शा­री­र­मा­न­स­सु­ख­दुः­ख­भू­यि­ष्ठे­षु म­नु­ष्ये­षु ज­न्मो­द­या­न् मा­नु­ष्या­यु­षः । शा­री­र­मा­न­स­सु­ख­प्रा­ये­षु १०देवेषु ज­न्मो­द­या­द् दे­वा­यु­षः । कुत एतान्य् आयूंषि सि­द्धा­नी­त्य् आह — ना­र­का­दी­नि चत्वारि चायूंषि भ­व­भे­द­तः । सिद्धानि त­द­भा­वे स्य प्रा­णि­ना­म­व्य­व­स्थि­तेः ॥  ॥ अथ ना­मो­त्त­र­प्र­कृ­ति­बं­ध­भे­द­द­र्श­ना­र्थ­म् आ­ह­;­ — ग­ति­जा­ति­श­री­रां­गो­पां­ग­नि­र्मा­ण­बं­ध­न­सं­घा­त­सं­स्था­न­सं­ह­न­न­स्प­र्श­र­स­गं­ध­व- र्णा­नु­पू­र्व्या­गु­रु­ल­घू­प­घा­त­प­र­घा­ता­त­पो­द्यो­तो­च्छ्वा­स­वि­हा­यो­ग­त­यः प्रत्ये- १५क­श­री­र­त्र­स­सु­भ­ग­सु­स्व­र­शु­भ­सू­क्ष्म­प­र्या­प्ति­स्थि­रा­दे­य­य­श­स्की- र्ति­से­त­रा­णि ती­र्थ­क­र­त्वं च ॥ ११ ॥ कुतः पुनर् इमे नाम्नः प्र­कृ­ति­भे­दाः स­म­नु­मी­यं­त इत्य् आ­ह­;­ — द्वि­च­त्वा­रिं­श­दा­ख्या­ता ग­ति­ना­मा­द­य­स् तथा । नाम्नः प्र­कृ­ति­भे­दा­स् ते नु­मी­यं­ते स्व­का­र्य­तः ॥  ॥ यद् उ­द­या­द् आत्मा भ­वां­त­रं गच्छति सा गतिः, त­त्रा­व्य­भि­चा­रि­सा­दृ­श्यै­की­कृ­तो र्थात्मा जातिः, यद् उदया- २०द् आत्मनः श­री­र­नि­र्वृ­त्ति­स् त­च्छ­री­र­ना­म­, यद् उ­द­या­द् अं­गो­षां­ग­वि­वे­क­स् त­दं­गो­पां­ग­ना­म­, यन् निमित्ता प­रि­नि­ष्प­त्ति­स् त- न्नि­र्मा­णं­, श­री­र­ना­म­क­र्मो­द­यो­पा­त्ता­नां यतो न्यो­न्य­सं­श्ले­ष­णं त­द्बं­ध­नं­, अ­वि­व­र­भा­वे­नै­क­त्व­क­र­णं सं­घा­त­ना­म­, यद् धेतुका श­री­रा­कृ­ति­नि­वृ­त्ति­स् त­त्सं­स्था­न­ना­म­, यद् उ­द­या­द् अ­स्थि­बं­ध­न­वि­शे­ष­स् त­त्सं­ह­न­नं­, यद् उ­द­या­त् स्प­र्श­र­स- गं­ध­व­र्ण­वि­क­ल्पा­ष्ट­पं­च­द्वि­पं­च­सं­ख्या­स् तानि स्प­र्शा­दि­ना­मा­नि­, यद् उ­द­या­त् पू­र्व­श­री­रा­का­र­वि­ना­श­स् तद् आ­नु­पू­र्व्य­ना­म­, यन् नि­मि­त्त­म­गु­रु­ल­घु­त्वं तद् अ­गु­रु­ल­घु नाम, यद् उ­द­या­त् स्वयं कृतो बं­ध­ना­द्यु­प­घा­त­स् तद् उ­प­घा­त­ना­म­, यन् निमित्तः २५प­र­श­स्त्रा­घा­त­नं त­त्प­र­घा­त­ना­म­, यद् उ­द­या­न् नि­र्वृ­त्त­मा­त­प­नं तद् आ­ता­प­ना­म­, यन् नि­मि­त्त­म् उ­द्यो­त­नं तद् उ­द्यो­त­ना­म­, यद् धेतुर् उ­च्छ्वा­स­स् त­दु­च्छ्वा­स­ना­म­, विहाय आकाशं तत्र ग­ति­नि­र्व­र्त­कं वि­हा­यो­ग­ति­ना­म­, ए­का­त्मो­प­भो­ग­का- पणं शरीरं यतस् त­त्प्र­त्ये­क­श­री­र­ना­म­, यतो ब­ह्वा­त्म­सा­धा­र­णो­प­भो­ग­श­री­र­ता त­त्सा­धा­र­ण­श­री­र­ना­म­, यद् उदया- द् द्वीं­द्रि­या­दि­षु जन्म त­त्त्र­स­ना­म­, यन् निमित्त ए­कें­द्रि­ये­षु प्रा­दु­र्भा­व­स् त­त्स्था­व­र­ना­म­, य­दु­द­या­द् अ­न्य­प्री­ति­प्र­भ­व­स् त- त्सु­भ­ग­ना­म­, य­दु­द­या­द् रू­पा­दि­गु­णो­पे­ते प्य् अ­प्री­ति­स् त­द्दु­र्भ­ग­ना­म­, यन् निमित्तं म­नो­ज्ञ­स्व­र­नि­र्व­र्त­नं तत् सु­स्व­र­ना­म­, ३०त­द्वि­प­री­तं दुः­स्व­र­ना­म­, यद् उ­द­या­द् र­म­णी­य­त्वं तच् छु­भ­ना­म­, त­द्वि­प­री­त­म् अ­शु­भ­ना­म­, सू­क्ष्म­श­री­र­नि­र्व­र्त­कं सू­क्ष्म­ना­म­, अ­न्य­बा­धा­क­र­श­री­र­का­र­णं बा­द­र­ना­म­, यद् उ­द­या­द् आ­हा­रा­दि­प­र्या­प्ति­नि­वृ­त्ति­स् त­त्प­र्या­प्ति­ना­म ष­ड्वि­धं­, प­र्या­प्त्य­भा­व­हे­तु­र् अ­प­र्या­प्ति­ना­म­, स्थि­र­भा­व­स्य नि­र्व­र्त­कं स्थि­र­ना­म­, त­द्वि­प­री­त­म् अ­स्थि­र­ना­म­, प्र­भो­पे­त­श­री­र­ता­का- ४८०र­ण­मा­दे­य­ना­म­, नि­ष्प्र­भ­श­री­र­का­र­ण­म् अ­ना­दे­य­ता­ना­म­, पु­ण्य­गु­ण­ख्या­प­न­का­र­णं य­श­स्की­र्ति­ना­म­, यशो गुणवि- शेषः कीर्तिस् तस्य श­ब्द­न­म् इति न तयोर् अ­न­र्थां­त­र­त्वं । त­त्प्र­त्य­नी­क­फ­ल­म् अ­य­श­स्की­र्ति­ना­म­, आर्हंत्य् अ­नि­मि­त्त- कारणं ती­र्थ­क­र­त्वं­, ग­ण­ध­र­त्वा­दी­ना­म् उ­प­सं­ख्या­न­म् इति चेन् न, अ­न्य­नि­मि­त्त­त्वा­त् । ग­ण­ध­र­त्व­स्य श्रु­त­ज्ञा­ना- व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­प्र­क­र्ष­हे­तु­क­त्वा­त् च­क्र­व­र्ति­त्वा­दे­र् उच्चैर् गो­त्रो­द­य­नि­मि­त्त­क­त्वा­त् । तद् एव ती­र्थ­क­र- ०५त्व­स्या­पी­ति चेत् न, ती­र्थ­क­र­त्व­स्य हि त­न्नि­मि­त्त­त्वे ग­ण­ध­र­स्य त­त्प्र­सं­ग­श् च­क्र­ध­रा­दे­श् च, न च तद् अस्ति, ततो र्थां­त­नि­मि­त्तं­, यत् तद् अ­र्थां­त­रं । त­त्ती­र्थ­क­र­ना­मै­व । घा­ति­क्ष­य­स्य मुंडसामान्यके­व­ल्या­दे­र् अपि भावान् न त­न्नि­बं­ध­नं तस्य शं­क­नी­यं­, छ­त्र­त्र­या­दि­प­र­म­वि­भू­ति­फ­ल­स्य ततो सं­भ­व­नि­श्च­या­त् । ननु च वि­हा­यो­ग­त्यं­ता­नां प्र­त्ये­क­श­री­रा­दि­भि­र् ए­क­वा­क्य­त्वा­भा­वः । कुत इति चेत्, पूर्वेषां प्र­ति­प­क्ष­वि­र­हा­द् ए­क­वा­क्य­त्वा­भा­वः । प्रधा- नत्वात् ती­र्थ­क­र­त्व­स्य पृ­थ­ग्ग्र­ह­णं­, अ­न्य­त्वा­च् च प्र­त्ये­क­श­री­रा­दि­भि­र् ए­क­वा­क्य­त्वा­भा­वः प्र­त्ये­त­व्यः ॥ १०प्राधान्यं स­र्व­ना­म­भ्यः शतेभ्यः शु­द्धि­ज­न्म­नः । बोध्यं ती­र्थ­क­र­त्व­स्य भवांते फ­ल­दा­यि­नः ॥  ॥ गो­त्रो­त्त­र­प्र­कृ­ति­बं­ध­भे­द­प्र­का­श­ना­र्थ­म् आ­ह­;­ — उच्चैर् नीचैश् च ॥ १२ ॥ गोत्रं द्वि­वि­ध­म् उच्चैर् नीचैर् इति वि­शे­ष­णा­त् । य­स्यो­द­या­त् लोके पू­जि­ते­षु कुलेषु जन्म त­दु­च्चै­र् गोत्रं, गर्हि- तेषु यत् कृतं तन् नीचैर् गोत्रं ॥ कुतस् तद् ए­वं­वि­धं सिद्धम् इत्य् आह — १५उच्चैर् नीचैश् च गोत्रं स्याद् द्विभेदं दे­हि­ना­म् इह । तथा सं­श­ब्द­न­स्या­न्य­हे­तु­ही­न­स्य सिद्धितः ॥  ॥ त­थां­त­रा­यो­त्त­र­प्र­कृ­ति­बं­धा­व­बो­ध­ना­र्थ­म् आ­ह­;­ — दा­न­ला­भ­भो­गो­प­भो­ग­वी­र्या­ण­म् ॥ १३ ॥ दा­ना­दी­ना­म् अं­त­रा­या­पे­क्ष­या­र्थ­व्य­ति­रे­क­नि­र्दे­शः­, अं­त­रा­य इत्य् अ­नु­व­र्त­ना­त् । दा­ना­दि­प­रि­णा­म­व्या­घा­त­हे­तु­त्वा- त् त­द्व्य­प­दे­शः । भो­गो­प­भो­ग­यो­र् अ­वि­शे­ष इति चेन् न, गं­धा­दि­श­य­ना­दि­भे­द­त­स् त­द्भे­द­सि­द्धेः । कुतस् ते दा­ना­द्यं­त- २०रायाः प्रसिद्धा इत्य् आ­ह­;­ — दा­ना­दी­नां तु पं­चा­ना­म् अं­त­रा­याः प्र­सू­त्रि­ताः । पंच दा­ना­दि­वि­घ्न­स्य त­त्का­र्य­स्य वि­शे­ष­तः ॥  ॥ उक्तम् एव प्र­कृ­ति­बं­ध­प्र­पं­च­म् उ­प­सं­ह­र­न्न् आ­ह­;­ — एवं प्र­कृ­ति­भि­र् बंधः क­र्म­भि­र् वि­नि­वे­दि­तः । आद्यः प्र­कृ­ति­बं­धो त्र जी­व­स्या­ने­क­धा स्थितः ॥  ॥ त­दु­त्त­र­प्र­कृ­ति­व­दु­त्त­रो­त्त­र­प्र­कृ­ती­ना­म् अपि प्र­कृ­ति­बं­ध­व्य­प­दे­शा­त् सा­मा­न्य­तो वि­शे­ष­त­श् च प्र­कृ­ति­बं­धः २५स्थि­त्या­दि­बं­धा­पे­क्ष­या­न्य ए­वा­ने­क­धो­क्तः । तथा च — य­व­ता­म् अ­नु­भ­वो स्तु फलानां दृ­ष्ट­हे­तु­घ­ट­ना­च् च जनानां । ता­व­ती­ह गणना प्र­कृ­ती­स् ताः क­र्म­णा­म् अ­नु­मि­नो­तु महात्मा ॥  ॥ इति अ­ष्ट­मा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । आ­दि­त­स् ति­सृ­णा­म् अं­त­रा­य­स्य च त्रिं­श­त्सा­ग­रो­प­म­को­टी­को­ट्यः परा ३०स्थितिः ॥ १४ ॥ आदित इति वचनं म­ध्यां­त­नि­वृ­त्त्य­र्थं­, ति­सृ­णा­म् इति व­च­न­म् अ­व­धा­र­णा­र्थं­, अं­त­रा­य­स्य चेति क्र­म­भे­दि- ४८१वचनं स­मा­न­स्थि­ति­प्र­ति­प­त्त्य­र्थं । उ­क्त­प­रि­मा­णं सा­ग­रो­प­म­को­टी­को­ट्य इति । द्वित्वे ब­हु­त्वा­नु­प­प­त्ति­र् इति चेन् न, रा­ज­पु­रु­ष­व­त्त­त्सि­द्धेः । कोटीनां कोट्यः को­टी­को­ट्य इति । प­रा­भि­धा­नं ज­घ­न्य­स्थि­ति­नि­वृ­त्त्य­र्थं । सं­ज्ञि­पं­चें­द्रि­य­प­र्या­प्त­क­स्य परा स्थितिः, अ­न्ये­षा­म् आ­ग­मा­त् सं­प्र­त्य­यः । तद् यथा ए­कें­द्रि­य­स्य प­र्या­प्त­क­स्यै­क­सा­ग­रो­प­मा स­प्त­भा­गा­स् त्रयः, द्वीं­द्रि­य­स्य पं­च­विं­श­तिः सा­ग­रो­प­मा­णां स­प्त­भा­गा­स् त्रयः, त्रीं­द्रि­य­स्य पं­चा­श­त्सा­ग­रो­प­मा­णां­, ०५च­तु­रिं­द्रि­य­स्य सा­ग­रो­प­म­श­त­स्य­, अ­सं­ज्ञि­पं­चें­द्रि­य­स्य सा­ग­रो­प­म­स­ह­स्र­स्य­, अ­प­र्या­प्त­सं­ज्ञि­पं­चें­द्रि­य­स्यां­तः­सा­ग­रो- प­म­को­टी­को­ट्यः । ए­क­द्वि­त्रि­च­तुः­पं­चें­द्रि­या­सं­ज्ञि­नां त एव भागाः प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ना इति परमा- ग­म­प्र­वा­हः ॥ कुतः परा स्थितिर् आ­ख्या­त­प्र­कृ­ती­ना­म् इत्य् आ­ह­;­ — आ­दि­त­स् तिसृणां क­र्म­प्र­कृ­ती­नां परा स्थितिः । अं­त­रा­य­स्य च प्रोक्ता त­त्फ­ल­स्य प्र­क­र्ष­तः ॥  ॥ सा­ग­रो­प­म­को­टी­नां कोट्यस् त्रिंशत् त­द­न्य­था । त­द­भा­वे प्र­मा­ण­स्या­भा­वा­त् सा केन बाध्यते ॥  ॥ १०अथ मो­ह­नी­य­स्य परां स्थितिम् उ­प­द­र्श­य­न्न् आ­ह­;­ — स­प्त­ति­र् मो­ह­नी­य­स्य ॥ १५ ॥ सा­ग­रो­प­म­को­टी­को­ट्यः परा स्थितिर् इत्य् अ­नु­व­र्त­ते । इयम् अपि परा स्थितिः सं­ज्ञि­पं­चें­द्रि­य­स्य प­र्या­प्त­क­स्य­, एक- द्वि­त्रि­च­तु­रिं­द्रि­या­णा­म् ए­क­पं­च­विं­श­ति­पं­चा­श­च्छ­त­सा­ग­रो­प­मा­नि य­था­सं­ख्यं­, तेषाम् ए­वा­प­र्या­प्त­का­ना­म् ए­कें­द्रि­या­दी­नां प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ना­, सैव प­र्या­प्ता­सं­ज्ञि­पं­चें­द्रि­य­स्य सा­ग­रो­प­म­स­ह­स्रं­, त­स्यै­वा­प­र्या­प्त­क­स्य सा­ग­रो­प­म­स­ह­स्रं १५प­ल्यो­प­म­सं­ख्ये­य­भा­गो­नं­, संज्ञिनो प­र्या­प्त­क­स्यां­तः­सा­ग­रो­प­म­को­टी­को­ट्य इति प­र­मा­ग­मा­र्थः ॥ अथ ना­म­गो­त्र­योः का परा स्थितिर् इत्य् आ­ह­;­ — विं­श­ति­र् ना­म­गो­त्र­योः ॥ १६ ॥ सा­ग­रो­प­म­को­टी­को­ट्यः परा स्थितिर् इत्य् अ­नु­व­र्त­ते । इयम् अपि परा संज्ञिनः प­र्या­प्त­क­स्यै­कें­द्रि­य­स्य ए­क­सा­ग­रो- पमः स­प्त­भा­गौ द्वौ, द्वीं­द्रि­य­स्य पं­च­विं­श­तेः सा­ग­रो­प­मा­णां­, त्रीं­द्रि­य­स्य पं­चा­श­तः­, च­तु­रिं­द्रि­य­स्य श­त­स्य­, २०अ­सं­ज्ञि­नः पं­चें­द्रि­य­स्य स­ह­स्र­स्य­, संज्ञिनो प­र्या­प्त­क­स्यां­तः­सा­ग­रो­प­म­को­टी­को­ट्यः­, ए­कें­द्रि­या­देः सैव स्थितिः प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ना । कथं बा­ध­व­र्जि­त­म् ए­त­त्सू­त्र­द्व­य­म् इत्य् आह — स­प्त­ति­र् मो­ह­नी­य­स्य विं­श­ति­र् ना­म­गो­त्र­योः । इति सू­त्र­द्व­यं बा­ध­व­र्ज­म् एतेन व­र्णि­त­म् ॥  ॥ ततो ऽन्यथा स्थितिर् ग्रा­ह­क­प्र­मा­णा­भा­वे नैवेत्य् अर्थः ॥ अ­था­यु­षः कोत्कृष्टा स्थितिर् इत्य् आ­ह­;­ — २५त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­ण्या­यु­षः ॥ १७ ॥ पुनः सा­ग­रो­प­म­ग्र­ह­णा­त् को­टी­को­टि­नि­वृ­त्तिः­, परा स्थितिर् इत्य् अ­नु­व­र्त­ते । इयम् अपि परा स्थितिः संज्ञिनः प­र्या­प्त­क­स्य । इ­त­रे­षां य­था­ग­मं । तद् यथा – अ­सं­ज्ञि­नः पं­चें­द्रि­य­स्य प­र्या­प्त­स्य प­ल्यो­प­मा­सं­ख्ये­य­भा­गः­, शेषा- णाम् उत्कृष्टा पू­र्व­को­टी । इयम् अपि तथैव बा­ध­व­र्जि­ते­त्य् आ­ह­;­ — त­था­यु­ष­स् त्र­य­स्त्रिं­श­त्सा­ग­रो­प­म­सं­ख्य­या । प­र­म­स्थि­ति­नि­र्णी­ति­र् इति सा­क­ल्य­तः स्मृता ॥  ॥ ३०क­र्म­णा­म् अ­ष्टा­ना­म् अपि परा स्थितिर् इति शेषः ॥ अथ वे­द­नी­य­स्य का­ऽ­प­रा स्थितिर् इत्य् आ­ह­;­ — अपरा द्वादश मुहूर्ता वे­द­नी­य­स्य ॥ १८ ॥ सू­क्ष्म­सां­प­रा­ये इति वा­क्य­शे­षः । एतद् एवाह —४८२अधुना वे­द­नी­य­स्य मुहूर्ता द्वादश स्थितिः । सा­म­र्थ्या­न् मध्यमा मध्ये ऽ­ने­क­धा सं­प्र­ती­य­ते ॥  ॥ अ­था­यु­षो नं­त­र­योः कर्मणोः का जघन्या स्थितिर् इत्य् आ­ह­;­ — ना­म­गो­त्र­यो­र् अष्टौ ॥ १९ ॥ मुहूर्ता इत्य् अ­नु­व­र्त­ते अपरा स्थितिर् इति च । सा च सू­क्ष्म­सां­प­रा­ये वि­भा­व्य­ते । तथा हि — ०५सा ना­म­गो­त्र­यो­र् अष्टौ मुहूर्ता इति व­र्त­ना­त् । याम् आदयो व्य­व­च्छि­न्नाः कामं मध्ये स्तु मध्यमा ॥  ॥ अ­थो­क्ते­भ्यो ऽन्येषां कर्मणां का निकृष्टा स्थितिर् इत्य् आ­ह­;­ — शे­षा­णा­म् अं­त­र्मु­हू­र्ता ॥ २० ॥ अपरा स्थितिर् इत्य् अ­नु­व­र्त­ते । शेषाणि ज्ञा­न­द­र्श­ना­व­र­णां­त­रा­य­मो­ह­नी­या­यूं­षि । तत्र ज्ञा­न­द­र्श­ना­व­र­णां­त­रा- याणां सू­क्ष्म­सां­प­रा­ये­, मो­ह­नी­य­स्या­नि­वृ­त्ति­बा­द­र­सां­प­रा­ये­, आयुषः सं­ख्ये­य­व­र्षा­यु­ष­ति­र्य­ग्म­नु­ष्ये­षु ॥ सर्वक- १०र्मणां स्थि­ति­बं­ध­म् उ­प­सं­ह­र­न्न् आह — शेषाणां क­र्म­णा­म् अं­त­र्मु­हू­र्ता चेति कार्त्स्न्यतः । ज­घ­न्य­म् अ­ध्य­मो­त्कृ­ष्टा स्थितिर्या प्र­ति­पा­दि­ता ॥  ॥ तया वि­शे­षि­तै­र् बंधः कर्मभिः स्वयम् आहृतैः । स्थि­ति­बं­धो व­बो­द्ध­व्य­स्त­त्प्रा­धा­न्य­वि­व­क्ष­या ॥  ॥ स्थित्या के­व­ल­या बंधस् त­द्व­च्छू­न्यै­र् न युज्यते । त­द्व­दा­श्रि­त­या त्व् अस्ति भू­मि­भू­ध­र­यो­र् इव ॥  ॥ स्थि­ति­शू­न्या­नि कर्माणि नि­र­न्व­य­वि­ना­श­तः । प्र­दी­पा­दि­व­द् इत्य् ए­त­त्स्थि­तेः सिद्धानि धार्यते ॥  ॥ १५निर्णीता हि स्थितिः स­र्व­प­दा­र्था­नां क्षणाद् ऊर्ध्वम् अपि प्र­त्य­भि­ज्ञा­ना­द् अ­बा­धि­त­स्व­रू­पा­द्भे­द­प्र­त्य­या­द् उ­त्पा­द­वि­ना- शवत् । ततः स्थि­ति­म­द्भिः क­र्म­भि­र् आत्मनः स्थि­ति­बं­धो ऽ­ने­क­धा सूत्रितो नवद्यो बोद्धव्यः प्र­कृ­ति­बं­ध­व­त् ॥ अ­था­नु­भ­व­बं­धं व्या­च­ष्टे­ — विपाको ऽ­नु­भ­वः ॥ २१ ॥ विशिष्टः पाको ना­ना­वि­धो वा वि­पा­कः­, पू­र्वा­स्र­व­ती­व्रा­दि­भा­व­नि­मि­त्त­वि­शे­षा­श्र­य­त्वा­त् द्र­व्या­दि­नि­मि­त्त- २०भेदेन वि­श्व­रू­प­त्वा­च् च सो नुभवः कथ्यते । शु­भ­प­रि­णा­मा­नां प्र­क­र्षा­च् छु­भ­प्र­कृ­ती­नां प्रकृष्टो नु­भ­वः­, अ­शु­भ­प­रि- णामानां प्र­क­र्षा­त् त­द्वि­प­र्य­यः । स किं­मु­खे­ना­त्म­नः स्याद् इत्य् आ­ह­;­ — विपाको नुभवो ज्ञेयः पु­द्ग­ला­दि­मु­खे­न तु । कर्मणां फ­ल­नि­ष्प­त्तौ सा­म­र्थ्या­यो­ग­तो न्यथा ॥  ॥ पु­द्ग­ल­वि­पा­कि­नां क­र्म­णा­म् अं­गो­पां­गा­दी­नां पु­द्ग­ल­द्वा­रे­णा­नु­भ­वो ऽ­न्य­था­त्म­नि फ­ल­दा­ने सा­म­र्थ्या­भा­वा­त्­, क्षे­त्र­वि­पा­कि­नां तु न­र­का­दि­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्या­दी­नां क्षे­त्र­द्वा­रे­ण­, जी­व­वि­पा­कि­नां पु­न­र्ज्ञा­ना­व­र­ण­स­द्वे- २५द्या­दी­ना­म् आ­त्म­भा­व­प्र­ति­षे­धा­वि­धा­न­वि­धा­ना­नां जी­व­मु­ख्ये­नै­व­, भ­व­वि­पा­कि­नां तु ना­र­का­द्या­यु­षां भ­व­द्वा­रे­ण तत एव । तेन मू­ल­प्र­कृ­ती­नां स्व­मु­खे­नै­वा­नु­भ­वो­, अ­तु­ल्य­जा­ती­या­ना­म् उ­त्त­र­प्र­कृ­ती­नां च नि­वे­दि­तः । तुल्य- जा­ती­या­नां तू­त्त­र­प्र­कृ­ती­नां प­र­मु­खे­ना­पी­ति प्र­ति­प­त्त­व्य­म् अ­न्य­त्रा­यु­र्द­र्श­न­चा­रि­त्र­मो­हे­भ्यः­, तेषां प­र­मु­खे­न स्वफ- लदाने सा­म­र्थ्या­भा­वा­त् ॥ कुतः पु­न­र्ज्ञा­ना­व­र­णा­दि­क­र्म­प्र­कृ­ती­नां प्र­ति­नि­य­त­फ­ल­दा­न­सा­म­र्थ्यं नि­श्ची­य­त इत्य् आ­ह­;­ — ३०स य­था­ना­म ॥ २२ ॥ यस्माद् इति शेषस् तेन ज्ञा­ना­व­र­णा­दी­नां स­वि­क­ल्पा­नां प्र­त्ये­क­म् अ­न्व­र्थ­सं­ज्ञा­नि­र्दे­शा­त् त­द­नु­भ­व­सं­प्र­त्य­यः । ज्ञा­ना­व­र­णा­दि­क­म् एव हि तेषां प्र­यो­ज­नं नान्यद् इति कथम् अ­न्व­र्थ­सं­ज्ञा न स्यात् ? ततः —४८३सा­म­र्थ्या­न् ना­म­भे­दे­न ज्ञा­ये­ता­न्व­र्थ­ना­म­ता । नु­र्ज्ञा­ना­व­र­णा­दी­नां क­र्म­णा­म् अन्यथा स्मृतेः ॥  ॥ तथा चा­नु­भ­व­प्रा­प्तै­र् आत्मनः क­र्म­भि­र् भवेत् । एषो नु­भ­व­बं­धो स्या­न्या­स्र­व­स्य वि­शे­ष­तः ॥  ॥ किं पुनर् अस्माद् अ­नु­म­वा­द् द­त्त­फ­ला­नि कर्माण्य् आत्मन्य् अ­व­ति­ष्ठं­ते किं वा नि­र्जी­र्यं­ते इत्य् आ­ह­;­ — ततश् च निर्जरा ॥ २३ ॥ ०५पूर्वो पा­र्जि­त­क­र्म­प­रि­त्या­गो निर्जरा । सा द्वि­प्र­का­रा वि­पा­क­जे­त­रा च । नि­मि­त्तां­त­र­स्य स­मु­च्च­या­र्थ­श् चशब्दः । तच् च नि­मि­त्तां­त­रं तपो वि­ज्ञे­यं­, तपसा निर्जरा चेति व­क्ष्य­मा­ण­त्वा­त् । सं­व­रा­त् परत्र पाठ इति चेन् न, अनु- भ­वा­नु­वा­द­प­रि­हा­रा­र्थ­त्वा­त् । पृ­थ­ग्नि­र्ज­रा­व­च­न­म् अ­न­र्थ­कं बंधे ṃ­त­र्भा­वा­द् इति चेन् न, अ­र्था­प­रि­ज्ञा­ना­त् । फलदा- न­स­म­र्थ्यं हि अ­नु­भ­व­बं­ध­स् ततो नु­भू­ता­नां गृ­ही­त­वी­र्या­णां पु­द्ग­ला­नां नि­वृ­त्ति­र् निर्जरा । सा कथं त­त्रां­त­र्भ­वे­त् ? तस्य त­द्धे­तु­त्व­नि­र्दे­शा­त् त­द्भे­दो­प­प­त्तेः । ल­घ्व­र्थ­म् इहैव तपसा चेति व­क्त­व्य­म् इति चेन् न, सं­व­रा­नु­ग्र­ह­तं­त्र­त्वा­त् । १०तपसा निर्जरा च भवति सं­व­र­श् चेति । धर्मे न्त­र्भा­वा­त् सं­व­र­हे­तु­त्व­म् इति चेन् न, पृ­थ­ग्ग्र­ह­ण­स्य प्रा­धा­न्य­स्था­प- ना­र्थ­त्वा­त् । एतद् एवाह — ततश् च नि­र्ज­रे­त्य् ए­त­त्सं­क्षे­पा­र्थ­म् इ­हो­दि­तं । नि­र्ज­रा­प्र­स्तु­ते­र् अग्रे प्य् ए­त­द्भे­द­प्र­सि­द्ध­ये ॥  ॥ य­था­का­लं वि­पा­के­न निर्जरा क­र्म­णा­म् इयं । व­क्ष्य­मा­णा पुनर् जी­व­स्यो­प­क्र­म­नि­बं­ध­ना ॥  ॥ प्रा­ग­नु­क्ता स­मु­च्चा­र्या च­श­ब्दे­ना­त्र सा पुनः । तपसा निर्जरा चेति नियमो न नि­रु­च्य­ते ॥  ॥ १५फलं दत्त्वा नि­व­र्तं­ते द्र­व्य­क­र्मा­णि देहिनः । ते­ना­हृ­त­त्व­तः स्वा­द्या­द्या­हा­र­द्र­व्य­व­त्स्व­यं ॥  ॥ भा­व­क­र्मा­णि नश्यंति त­न्नि­वृ­त्त्य­वि­शे­ष­तः । त­त्का­र्य­त्वा­द् य­था­ग्न्या­दि­ना­शे धू­मा­दि­वृ­त्त­यः ॥  ॥ ततः फ­लो­प­भो­गे पि कर्मणां न क्षयो नृणां । पा­द­पा­दि­व­द् इत्य् ए­त­द्व­चो पास्तं कु­नी­ति­कं ॥  ॥ पा­र­तं­त्र्य­म् अ­कु­र्वा­णाः पुंसो ये क­र्म­पु­द्ग­लाः । क­र्म­त्वे­न वि­शि­ष्टा­स् ते संतो प्य् अ­त्रां­ब­रा­दि­व­त् ॥  ॥ तद् एवम् अ­नु­भ­व­बं­धं प्र­ति­पा­द्या­धु­ना प्र­दे­श­बं­ध­म् अ­व­ग­म­यि­तु­म् अनाः प्राह — २०ना­म­प्र­त्य­याः सर्वतो यो­ग­वि­शे­षा­त् सू­क्ष्मै­क­क्षे­त्रा­व­गा­ह­स्थि­ताः सर्वा- त्म­प्र­दे­शे­ष्व् अ­नं­ता­नं­त­प्र­दे­शाः ॥ २४ ॥ नाम्नः प्रत्यया ना­म­प्र­त्य­याः इत्य् उ­त्त­र­प­द­प्र­धा­ना वृत्तिः । नामासां प्रत्यय इति चेन् न, स­म­य­वि­रो­धा­त् । अ­न्य­प­दा­र्था­यां हि वृत्तौ ना­म­प्र­त्य­यो यासां प्र­कृ­ती­ना­म् इति स­र्व­क­र्म­प्र­कृ­ती­नां ना­म­हे­तु­क­त्वं प्र­स­क्तं­, तच् च स­म­ये­न वि­रु­ध्य­ते । तत्र तासां त­द्धे­तु­क­त्वे­ना­न­भि­धा­ना­त् प्र­ति­नि­य­त­प्र­दो­षा­द्या­स्र­व­नि­मि­त्त­त्व­प्र­का­श­ना­त् । २५के पुनस् ते नाम्नः प्रत्ययाः कुतो वेत्य् आ­वे­द­य­न्न् आ­ह­;­ — ना­मा­न्व­र्थं प­दा­ख्या­तं प्र­त्य­या­स् तस्य हेतवः । प्रदेशाः कर्मणो ऽ­नं­ता­नं­त­मा­न­वि­शे­षि­ताः ॥  ॥ स्कं­धा­त्म­ना वि­रु­ध्यं­ते न प्र­मा­णे­न तत्त्वतः । स्कं­धा­भा­वे क्ष­वि­ज्ञा­ना­भा­वा­त् सर्वा गृ­हा­ग­ते ॥  ॥ अ­नं­ता­नं­त­प्र­दे­श­व­च­नं प्र­मा­णां­त­र­व्य­पो­हा­र्थं । कर्मणो नं­ता­नं­ताः प्रदेशाः प­र­मा­णु­रू­पाः कथं स्कं­धा­त्म­ना प­रि­ण­मं­ते प­र्व­ता­त्म­ना सू­क्ष्म­स­लि­क­ण­व­द्वि­रो­धा­त् । ततो न ते नाम्नो ज्ञा­ना­भा­वा­दे­र् अ­नु­भ­व­फ­ल­स्य हेतव इति ३०न शं­क­नी­यं­; स्कं­धा­भा­वे क्ष­वि­ज्ञा­ना­भा­व­त् स­र्व­प­दा­र्था­ग्र­ह­ण­स्या­नु­ष­क्तेः स­क­ला­नु­मे­या­र्था­ना­म् अपि लिं­गा­र्थ­ग्र­ह- णा­सं­भ­वा­त् । तृ­ती­य­स्था­न­सं­क्रां­ता­ना­म् अपि श­ब्द­ग­म्या­नां प्र­का­श­क­श­ब्द­ग्र­ह­ण­वि­रो­धा­त् । ख­सं­वे­द­ना­द् आत्मग्र- हणान् न स­र्व­ग्र­ह­ण­म् इति चेन् न, श­री­रा­दि­स्कं­धा­भा­वे म­नो­नि­मि­त्त­क­स्य स्व­सं­वे­द­न­स्या­नु­प­प­त्तेः । मु­क्त­स्व­सं­वि- दि­त­वि­ज्ञा­ना­त् स­र्वा­र्थ­ग्र­ह­ण­सि­द्धे­र् न स­र्वा­र्थ­ग्र­ह­ण इति चेन् न, लिं­ग­श­ब्दा­द्य­ग्र­ह­णे त­व्द्य­व­स्था­नु­प­प­त्तेः । न हि ४८४प­र­मा­ण­व एव लिं­ग­श­ब्दा­त्म­ना­म् आ­त्म­सा­न् न कु­र्व­ते­, तेषां सर्वथा बु­द्ध्य­गो­च­र­त्वा­त् । नापि प­र­मा­ण­व ए­वें­द्रि­य­भा­वि­ना लिं­गा­दि­ग्र­ह­ण­क­र­णा­दि­ना नि­यु­ज्यं­ते­, न च श­री­र­भा­वे­ना­नु­भ­वा­ख्य­भो­गा­य­त­न­त्वं प्र­ति­प­द्य­ते अ­ति­प्र­सं­गा­त् । प­र­मा­णू­ना­म् अपि स्व­का­र­ण­वि­शे­षा­त् त­थो­त्प­त्ते­स् त­द्भा­वा­वि­रो­ध इति चेन् न; अ­त्या­स­न्ना­सं­सृ­ष्ट­रू- प­त­यो­त्प­त्ते­र् एव स्कं­ध­त­यो­त्प­त्तेः­, अ­न्य­थै­क­त्व­प­रि­णा­म­वि­रो­धा­द् उ­क्त­दो­ष­स्य नि­वा­र­यि­तु­म् अ­श­क्ते­र् इति वि­चा­रि­तं ०५प्राक् । ततः सूक्तं कर्मणः प्रदेशाः स्कं­ध­त्वे­न प­रि­णा­म् अ­वि­शे­षा­न् नाम्नः प्रत्यया न वि­रु­ध्यं­ते तत्त्वतः प्र­मा­णे­ना­धि­ग­ते­र् इति । स­र्वा­त्म­प्र­दे­शे­ष्व् इति किम् अर्थम् इति चेद् उ­च्य­ते­ — सर्वेष्व् आ­त्म­प्र­दे­शे­षु न कि­य­त्सु­चि­द् एव ते । त­त्फ­ल­स्य तथा वित्ते नीरे क्षी­र­प्र­दे­श­व­त् ॥  ॥ यथैव हि सर्वत्र क­ल­शो­द­के क्षी­र­मि­श्रे क्षी­र­र­स­वि­शे­ष­स्य फ­ल­स्यो­प­ल­ब्धेः सर्वेषु त­दु­द­क­प्र­दे­शे­षु क्षीर- संश्लेषः सिद्धस् तथा सर्वेष्व् आ­त्म­प्र­दे­शे­षु क­र्म­फ­ल­स्या­ज्ञा­ना­दे­र् उ­प­लं­भा­त् क­र्म­प्र­दे­श­सं­श्ले­षः सि­द्ध्य­ती­ति सूक्त- १०म् इदं स­र्वा­त्म­प्र­दे­शे­ष्व् इति व­च­न­म् ए­क­प्र­दे­शा­द् व्य­पो­हा­र्थ­म् इति । सू­क्ष्मे­त्या­दि नि­र्दे­शे­न किं कृतम् इत्य् आह — सू­क्ष्म­श­ब्दे­न च यो­ग्य­स्व­भा­व­ग्र­ह­णा­य ते । पुद्गलाः प्र­ति­पा­द्यं­ते स्थूलानां त­द­सं­भ­वा­त् ॥  ॥ सू­क्ष्म­ग्र­ह­णं ग्र­ह­ण­यो­ग्य­स्व­भा­व­प्र­ति­पा­द­ना­र्थ­म् इति व­च­ना­त् ॥ ए­क­क्षे­त्रा­व­गा­हा­भि­धा­नं क्षे­त्रां­त­र­स्य तत् । नि­वृ­त्त्य­र्थं स्थिताः स्यात् तु क्रि­यां­त­र­नि­वृ­त्त­ये ॥  ॥ ए­क­क्षे­त्रा­व­गा­ह­व­च­नं क्षे­त्रां­त­र­नि­वृ­त्त्य­र्थं­, स्थिता इति वचनं क्रि­यां­त­र­नि­वृ­त्त्य­र्थ­म् इति प्र­ति­पा­द­ना­त् । १५ए­क­क्षे­त्रा­व­गा­हः को साव् इति चोच्यते — अ­त्यं­त­नि­वि­डा­व­स्था­व­गा­हो र्थात् प्र­ती­य­ते । तेन ते व­स्थि­ता­स् तत्र गोमये धू­म­रा­शि­व­त् ॥  ॥ ततः सूक्ष्माश् च ते ए­क­क्षे­त्रा­व­गा­ह­स्थि­ता­श् चेति स्व­प­दा­र्थ­वृ­त्तिः प्र­त्ये­या­, ते च कर्मणः प्रदेशाः ॥ भूयः प्र­दे­श­म् एकत्र प्रदेशे द्रव्यम् ईक्ष्यते । प­र­मा­णौ यथा क्ष्माभृत् कुलं नैवेति केचन ॥  ॥ तेषाम् अ­ल्प­प्र­दे­श­स्थै­र् घनैः क­र्पा­स­पिं­ड­कैः । अ­न्यै­कां­ति­क­ता हेतोर् भू­यो­दे­शै­र् अ­सं­श­य­म् ॥  ॥ २०यो­ग­वि­शे­षा­द् इति वचनं नि­मि­त्त­नि­र्दे­शा­र्थं । कथम् इत्य् आ­ह­;­ — योगः पू­र्वो­दि­त­स्त­स्य वि­शे­षा­त् का­र­णा­त् तथा । स्थितास् ते त्र विना हेतोर् नि­य­ता­व­स्थि­ति­क्ष­तेः ॥  ॥ सर्वेषु भवेषु सर्वत इत्य् अनेन का­लो­पा­दा­नं कृतम् ॥ सर्वेष्व् अ­स­र्वे­ष्व् एते क्वचिद् एव भवेन् न तु । सर्वतो व­च­ना­द् एव प्र­ति­प­त्त­व्य­म् अंजसा ॥ १० ॥ इति प्र­दे­शै­र् यो बंधः क­र्म­स्कं­धा­दि­भि­र् मतः । स नुः प्र­दे­श­बं­धः स्याद् एष बंधो वि­ल­क्ष­णः ॥ ११ ॥ २५सो यं का­र­ण­भे­दे­न का­र्य­भे­दे­न चास्थितः । स्व­भा­व­स्य च भेदेन क­र्म­बं­ध­श् च­तु­र्वि­धः ॥ १२ ॥ ब­द्ध­स्पृ­ष्टा­दि­भे­दे­ना­व­स्थि­ता­दि­भि­दा­पि च । द्र­व्या­दि­भे­द­तो ना­मा­दि­प्र­भे­दे­न वा तथा ॥ १३ ॥ विना प्र­कृ­ति­बं­धा­न् न स्युर् ज्ञा­ना­व­र­णा­द­यः । का­र्य­भे­दा­त् स्वयं सिद्धाः स्थि­ति­बं­धा­द् विना स्थिराः ॥ १४ ॥ न चा­नु­भ­व­बं­धे­न वि­ना­नु­भ­व­नं नृणां । प्र­दे­श­बं­ध­तः कृत्स्नैर् नैकैर् न व्या­प्य­वृ­त्त­ये ॥ १५ ॥ एवं का­र्य­वि­शे­षे­भ्यो विशेषो बं­ध­नि­ष्ठि­तः । प्रत्येयो नेकधा युक्तेर् आ­ग­मा­च् च त­था­वि­धा­त् ॥ १६ ॥ ३०पु­ण्या­स्र­वो­क्ति­सा­म­र्थ्या­त् पु­ण्य­बं­धो ऽ­व­ग­म्य­ते । स­द्वे­द्या­दी­नि चत्वारि त­त्पु­ण्य­म् इह सूत्रितं ॥ १७ ॥ स­द्वे­द्य­शु­भा­यु­र्ना­म­गो­त्रा­णि पुण्यम् ॥ २५ ॥ शु­भ­ग्र­ह­ण­म् आ­यु­रा­दी­नां वि­शे­ष­णं । शु­भा­यु­स् त्रि­वि­धं­, शुभं नाम स­प्त­त्रिं­श­द्वि­क­ल्पं­, उच्चैर् गोत्रं च शुभं । कुतः स­द्वे­द्या­दि प्र­सि­द्ध­म् इत्य् उच्यते —४८५य­स्यो­द­या­त् सुखं तत् स्यात् सद्वेद्यं देहिनां तथा । शुभम् आयुस् त्रिधा यस्य फलं शु­भ­भ­व­त्र­यं ॥  ॥ स­प्त­त्रिं­श­द्वि­क­ल्पं तु शुभं नाम तथा फलं । उच्चैर् गोत्रं शुभं प्राहुः शु­भ­सं­श­ब्द­ना­र्थ­क­म् ॥  ॥ इति का­र्या­नु­मे­यं त­द्द्वि­च­त्वा­रिं­श­दा­त्म­नि । पा­पा­स्र­वो­क्ति­सा­म­र्थ्या­त् पा­प­बं­धो व्य­व­स्थि­तः ॥  ॥ पापं पुनस् ततः पुण्याद् अन्यद् इत्य् अत्र सू­त्र्य­ते­ — ०५अतो न्यत् पापम् ॥ २६ ॥ अ­स­द्वे­द्या­शु­भा­यु­र्ना­म­गो­त्रा­णी­त्य् अर्थः । कुतस् त­द­व­सी­य­ते इत्य् आह — दुः­खा­दि­भ्यो ऽ­शु­भे­भ्य­स् त­त्फ­ले­भ्य­स् त्व् अ­नु­मी­य­ते । हेतुभ्यो दृ­श्य­मा­ने­भ्य­स् त­ज्ज­न्मा­द् व्य­भि­चा­र­तः ॥  ॥ एवं सं­क्षे­प­तः क­र्म­बं­धो द्वे­धा­व­ति­ष्ठ­ते । पु­ण्य­पा­पा­ति­रि­क्त­स्य त­स्या­त्यं­त­म् अ­सं­भ­वा­त् ॥  ॥ पुण्यं पु­ण्या­नु­बं­धी­ष्टं पापं पा­पा­नु­बं­धि च । किंचित् पा­पा­नु­बं­धि स्यात् किंचित् पु­ण्या­नु­बं­धि च ॥  ॥ १०यथार्थो र्था­नु­बं­धी स्यान् न्या­या­च­र­ण­पू­र्व­कः । त­था­न­र्थो पि चां­भो­धि­स­मु­त्ता­रा­दि­र् अ­र्थ­कृ­त् ॥  ॥ अ­न्या­या­च­र­णा­या­त­स् त­द्व­द­र्थो प्य् अ­न­र्थ­कृ­त् । अनर्थो पीति नि­र्णी­त­म् उ­दा­ह­र­ण­म् अंजसा ॥  ॥ तत्र पा­पा­नु­बं­धि­नः पुण्यस्य पु­ण्या­नु­बं­धि­न­श् च पापस्य कार्यं द­र्श­य­ति य­त्प्र­द­र्श­न­सा­म­र्थ्या­त् पु­ण्या­नु­बं­धि­नः पुण्यस्य पा­पा­नु­बं­धि­न­श् च पापस्य फलम् ॥ अ­व­सी­य­ति प्र­थ­म­क­म् उत संपदां पदं स­म­नु­भ­वं­ति वं­द्य­पा­दाः । १५तदनु च विपदं ग­री­य­सीं दधति पराम् अपि निं­द्य­वृ­त्ति­तां ॥  ॥ यद् इह तद् इ­ह­मु­त्त­रै­न­सो नि­ज­सु­कृ­त­स्य फलं वदंति तज्ज्ञाः । त­द­प­र­म् अपि चा­दि­मै­न­सः सु­कृ­त­प­र­स्य वि­प­र्य­ये­ण वृत्तेः ॥  ॥ इति अ­ष्ट­मा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् ॥ इति श्रीवि­द्या­नं­दिआ­चा­र्य­वि­र­चि­ते तत्त्वार्थश्लो­क­वा­र्ति­कालंकारे अष्टमो ऽध्यायः ॥  ॥ ४८६अथ नवमो ऽध्यायः ॥  ॥ आ­स्र­व­नि­रो­धः संवरः ॥  ॥ क­र्मा­ग­म­नि­मि­त्ता­प्रा­दु­र्भू­ति­रा­स्र­व­नि­रो­धः­, त­न्नि­रो­धे सति त­त्पू­र्व­क­र्मा­दा­ना­भा­वः संवरः । तथा निर्देशः कर्तव्य इति चेन् न, कार्ये का­र­णो­प­चा­रा­त् । नि­रु­ध्य­ते ऽनेन निरोध इति वा, नि­रो­ध­श­ब्द­स्य क­र­ण­सा­ध­न- ०५त्वात् आ­स्र­व­नि­रो­धः संवर इत्य् उच्यते न पुनः क­र्मा­दा­ना­भा­वः । स इति यो­ग­वि­भा­गो वा आ­स्र­व­स्य निरोधः ततः संवर इति । एतद् ए­वा­ह­ — अ­था­स्र­व­नि­रो­धः स्यात् संवरो ऽ­पू­र्व­क­र्म­णां । का­र­ण­स्य निरोधे हि बं­ध­का­र्य­स्य नोदयः ॥  ॥ आस्रवः कारणं बंधस्य कुतः सिद्ध इति चेत् — आस्रवः कारणं बंधे सिद्धस् त­द्भा­व­भा­व­तः । त­न्नि­रो­धे वि­रु­ध्ये­त नात्मा सं­वृ­त­रू­प­भृ­त् ॥  ॥ १०न हि निरोधो नि­रू­पि­तो अ­भा­व­स् तस्य भा­वां­त­र­स्व­भा­व­त्व­स­म­र्थ­ना­त्­, ते­ना­त्मै­व नि­रु­द्धा­स्र­वः सं­वृ­त­स्व- भा­व­भृ­त् संवरः सिद्धः स­र्व­था­वि­रो­धा­द् भा­वा­भा­वा­भ्यां भवतो ऽ­भ­व­त­श् च । बं­ध­स्या­स्र­व­का­र­ण­त्व­व­त् बं­ध­स्यै­व निरोधः संवर इति क­श्चि­त्­, तद् अ­यु­क्त­म् इत्य् आह: — संवरः पू­र्व­बं­ध­स्य निरोध इति भाषितं । न युक्तम् आस्रवे सत्य् अप्य् ए­त­द्बा­धा­नु­षं­ग­तः ॥  ॥ न हि सत्य् अप्य् आस्रवे संवरः सं­भ­व­ति सर्वस्य त­त्प्र­सं­गा­त् । न चा­पू­र्व­क­र्म­बं­ध­स्य निरोधे स­त्या­स्र­व­नि­रो­ध १५एवेति नियमो स्ति, क्षी­ण­क­षा­य­स­यो­ग­के­व­लि­नो­र् अ­पू­र्व­बं­ध­नि­रो­धे पि क­र्मा­स्र­व­सि­द्धेः । प्र­कृ­त्या­दि­स­क­ल­बं­ध­नि- रोधस् तु न ना­स्र­व­नि­रो­ध­म् अं­त­रे­ण भ­व­ती­ति त­न्नि­रो­ध एव बं­ध­नि­रो­ध­स् ततो युक्तम् ए­त­दा­स्र­व­नि­रो­धः कर्मणा- म् आत्मनः संवर इति । मि­थ्या­द­र्श­ना­दि­प्र­त्य­य­ध­र्म­सं­व­र­णं संवरः । स द्वेधा, द्र­व्य­भा­व­भे­दा­त् । सं­सा­र­नि- मि­त्त­क्रि­या­नि­वृ­त्ति­र् भा­व­सं­व­रः­, त­न्नि­रो­धे त­त्पू­र्व­क­क­र्म­पु­द्ग­ला­दा­न­वि­च्छे­दो द्र­व्य­सं­व­रः । त­द्वि­भा­व­ना­र्थं गुणस्था- न­वि­भा­ग­व­च­नं । मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­त­प्र­म­त्त­सं­य­ता­प्र­म­त्त- २०सं­य­ता­पू­र्व­क­र­णा­नि­वृ­त्ति­बा­द­र­सां­प­रा­य­सू­क्ष्म­सां­प­रा­यो­प­श­म­क­क्ष­प­को­प­शां­त­क्षी­ण­क­षा­य­वी­त­रा­ग­छ­द्म­स्थ­स­यो­गा­यो- गि­के­व­लि­भे­दा­द् गु­ण­स्था­न­वि­क­ल्पः । तत्र मि­थ्या­द­र्श­नो­द­य­व­शी­कृ­तो मि­थ्या­त्वो­द­ये ऽ­स­म्य­ग्मि­थ्या­दृ­ष्टिः­, त­दु­द­या- भावे ऽ­नं­ता­नु­बं­धि­क­षा­यो­द­य­वि­धे­यी­कृ­तः सा­सा­द­न­स­म्य­ग्दृ­ष्टिः­, स­म्य­ङ्मि­थ्या­दृ­ष्टिः­, स­म्य­क्त्वो­पे­त­श् चा­रि­त्र­मो- हो­द­या­पा­दि­ता­वि­र­ति­र् अ­सं­य­त­स­म्य­ग्दृ­ष्टिः­, वि­ष­य­वि­र­ति­प­रि­ण­तः सं­य­ता­सं­य­तः­, प­रि­प्रा­प्त­सं­य­मः प्र­मा­द­वा­न् प्र­म­त्त­सं­य­तः प्र­मा­द­वि­र­हि­तो ऽ­प्र­म­त्त­सं­य­तः­, अ­पू­र्व­क­र­ण­प­रि­णा­मः उ­प­श­म­कः क्ष­प­क­श् चो­प­चा­रा­त्­, अनिवृ- २५त्ति­प­रि­णा­म­व­शा­त् स्थू­ल­भा­वे­नो­प­श­म­कः क्ष­प­क­श् चा­नि­वृ­त्ति­बा­द­र­सां­प­रा­यः­, सू­क्ष्म­भा­वे­नो­प­श­मा­त् क्ष­प­णा­च् च सू­क्ष्म­सां­प­रा­यः­, स­र्व­स्यो­प­श­मा­त् क्ष­प­शा­च् चो­प­शां­त­क­षा­यः क्षी­ण­क­षा­य­श् च, घा­ति­क­र्म­क्ष­या­दा­वि­र्भू­त­ज्ञा­ना­द्य­ति- शयः केवली । स द्विविधो यो­ग­भा­वा­भा­व­भे­दा­त् । तत्र मि­थ्या­त्व­प्र­त्य­य­स्य क­र्म­ण­स् त­द­भा­वे संवरो ज्ञेयः । अ­सं­य­म­स्रि­वि­धो ऽ­नं­ता­नु­बं­ध्य­प्र­त्या­ख्या­न­प्र­त्या­ख्या­नो­द­य­वि­क­ल्पा­त् त­त्प्र­त्य­य­स्य त­द­भा­वे सं­व­रः­, प्र­मा­दो­प- नीतस्य त­द­भा­वे नि­रो­धः­, क­षा­या­स्र­व­स्य त­न्नि­रो­धे नि­रा­सः­, के­व­ल­यो­ग­नि­मि­त्तं सद्वेद्यं त­द­भा­वे तस्य ३०निरोध इति स­क­ल­सं­व­रो अ­यो­ग­के­व­लि­नः । स­यो­ग­के­व­ल्यं­ते­षु गु­ण­स्था­ने­षु दे­श­सं­व­रः प्र­ति­प­त्त­व्यः ॥ ४८७स कैः क्रियत इत्य् आह — स गु­प्ति­स­मि­ति­ध­र्मा­नु­प्रे­क्षा­प­री­ष­ह­ज­य­चा­रि­त्रैः ॥  ॥ सं­सा­र­का­र­ण­गो­प­ना­द् गुप्तिः, स­म्य­ग­य­नं स­मि­तिः­, इष्टे स्थाने धत्ते इति धर्मः, स्व­भा­वा­नु­चिं­त­न­म् अ­नु­प्रे­क्षा­, प­रि­ष­ह्मं­ते इति प­री­ष­हा­स् तेषां जयो न्य­क्का­रः­, चा­रि­त्र­श­ब्दो व्या­ख्या­ता­र्थः । सं­वृ­ण्व­तो गु­प्त्या­दि­भिः गुप्त्या- ०५दय इति चा­स्र­व­नि­मि­त्त­क­र्म­सं­व­र­णा­त् । स इति वचनं गु­प्त्या­दि­भिः साक्षात् सं­बं­ध­ना­र्थं ॥ कुतो गुप्त्यादि- भिर् गु­प्त्या­द­य एव वा संवरः स्याद् इत्य् आह — स चा­स्र­व­नि­रो­धः स्याद् गु­प्त्या­दि­भि­र् उ­दी­रि­तैः । त­त्का­र­ण­वि­प­क्ष­त्वा­त् तेषाम् इति वि­नि­श्च­यः ॥  ॥ तत्र गुप्तीनां त­त्का­र­ण­वि­प­क्ष­त्वं न तावद् अ­सि­द्धं­, क­र्मा­ग­म­न­का­र­णा­नां का­या­दि­यो­गा­नां वि­रो­धि­नः स्व­रू­प­नि­श्च­या­त् । तथा स­मि­त्या­दी­नां वा स­मि­त्या­दि­त­त्का­र­ण­वि­रु­द्ध­भा­व­न­या प्र­ति­पा­द­ना­त् ॥ १०अथ धर्मे न्त­र्भू­ते­न तपसा किं संवर एव क्रियते किं वान्यद् अपि किंचिद् इत्य् आ­रे­का­या­म् इदम् आ­ह­;­ — तपसा निर्जरा च ॥  ॥ धर्मे ṃ­त­र्भा­वा­त् पृ­थ­ग्ग्र­ह­ण­म् अ­न­र्थ­क­म् इति चेन् न, नि­र्ज­रा­क­र­ण­त्व­ख्या­प­ना­र्थ­त्वा­त् तपसः । प्र­धा­न­प्र­ति­प­त्त्य­र्थं च । सं­व­र­नि­मि­त्त­त्व­स­मु­च्च­या­र्थ­श् चशब्दः । तपसो भ्यु­द­य­हे­तु­त्वा­न् नि­र्ज­रां­ग­त्वा­भा­व इति चेन् न, ए­क­स्या­ने­क­का­र्या- रं­भ­द­र्श­ना­त् । गु­ण­प्र­धा­न­फ­लो­प­प­त्ते­र् वा कृ­षी­व­ल­व­त् । केन हेतुना — १५तपसा निर्जरा च स्यात् सं­व­र­श् चेति सूत्रितं । सं­चि­ता­पू­र्वा­क­र्मा­प्ति­वि­प­क्ष­त्वे­न तस्य नु ॥  ॥ तपो द्व्य­पू­र्व­दो­ष­नि­रो­धि सं­चि­त­दो­ष­वि­ना­शि च लं­घ­ना­दि­व­त् प्रसिद्धं । ततस् तेन सं­व­र­नि­र्न­र­योः क्रिया न वि­रु­ध्य­ते ॥ अथ का गुप्तिर् इत्य् आ­ह­;­ — स­म्य­ग्यो­ग­नि­ग्र­हो गुप्तिः ॥  ॥ २०यो­ग­श­ब्दो व्या­ख्या­ता­र्थः­, प्रा­का­म्या­भा­वो नि­ग्र­हः­, सम्यग् इति वि­शे­ष­णं स­त्का­र­लो­क­प­रि­पं­क्त्या­द्या­कां- क्षा­नि­वृ­त्त्य­र्थं । तस्मात् का­या­दि­नि­रो­धा­त् त­न्नि­मि­त्त­क­र्मा­ना­स्र­व­णा­त् सं­व­र­प्र­सि­द्धिः । कीदृक् सं­व­र­स् तया वि­धी­य­त इत्य् आह — योगानां निग्रहः स­म्य­ग्गु­प्ति­स् त्रेधा त­यो­त्त­मः । संवरो बं­ध­हे­तू­नां प्र­ति­प­क्ष­स्व­भा­व­या ॥  ॥ कः पुनः सकलं संवरं स­मा­सा­द­य­ती­त्य् आह — २५अयोगः केवली सर्वं संवरं प्र­ति­प­द्य­ते । द्रव्यतो भा­व­त­श् चेति परं श्रेयः स­म­श्­‍­नु­ते ॥  ॥ काः स­मि­त­य इत्य् आह — ई­र्या­भा­षै­ष­णा­दा­न­नि­क्षे­पो­त्स­र्गाः स­मि­त­यः ॥  ॥ स­म्य­ग्ग्र­ह­णे­ना­नु­व­र्त­मा­ने­न प्र­त्ये­क­म् अ­भि­सं­बं­धः­, स­म्य­गी­र्ये­त्या­दिः । स­मि­ति­र् इत्य् अ­न्व­र्थ­सं­ज्ञा वा तांत्रिका पंचानां । तत्र चर्यायां जी­व­बा­धा­प­रि­हा­र ई­र्मा­स­मि­तिः­, सू­क्ष्म­वा­द­रै­क­द्वि­त्रि­च­तु­रिं­द्रि­य­सं­ज्ञ्य­सं­ज्ञि­पं­चें­द्रि­य- ३०प­र्या­प्त­का­प­र्या­प्त­क­भे­दा­च् च­तु­र्द­श­जी­व­स्था­ना­नि त­द्वि­क­ल्प­जी­व­बा­धा­प­रि­ह­र­णं स­मी­र्या­स­मि­ति­र् इत्य् अर्थः । हितमि- ता­सं­दि­ग्धा­भि­धा­नं भा­षा­स­मि­तिः । अ­न्ना­दा­व् उ­द्ग­मा­दि­दो­ष­व­र्ज­न­मे­ष­णा­स­मि­तिः­, उ­द्ग­मा­द­यो हि दोषाः – उद्ग- मो­त्पा­द­नै­ष­ण­सं­यो­ज­न­प्र­मा­णां­गा­र­का­र­ण­धू­म­प्र­त्य­या­स् तेषां न­व­भि­र् अपि को­टि­भि­र् व­र्ज­न­मे­ष­णा­स­मि­ति­र् इत्य् अर्थः । ४८८ध­र्मो­प­क­र­णां ग्र­ह­ण­वि­स­र्ज­नं प्रति य­त­न­म् आ­दा­न­नि­क्षे­प­णा­स­मि­तिः । जी­वा­वि­रो­घे­नां­ग­म­ल­नि­र्ह­र­णं समु- त्स­र्ग­स­मि­तिः । वा­क्का­य­गु­प्ति­र् इयम् अपीति चेन् न, तत्र स­र्व­का­ल­वि­शे­षे सति स­र्व­नि­ग्र­हो­प­प­त्तेः । ननु च पा­त्रा­भा­वा­त् पा­णि­पु­टा­हा­रा­णां सं­व­रा­भा­व इति चेन् न, पा­त्र­ग्र­ह­णा­त् प­रि­ग्र­ह­दो­षा­त् दै­न्य­प्र­सं­गा­च् च । अ­न्न­व­त्त- त्प्रसंग इति चेन् न, तेन वि­ना­भा­वा­त् चि­र­का­लं त­प­श्च­र­ण­स्य । नैवं तस्य पात्रादि वि­ना­भा­व इति न पर- ०५मर्षिभिः पात्रादि ग्राह्यं प्रा­सु­का­न्न­ग्र­ह­ण­व­त् । कुतः स­मि­ती­नां सं­व­र­त्व­म् इत्य् आह — स­म्य­क्­‌­प्र­भृ­त­यः पं­चे­र्या­द्याः स­मि­त­यः स्मृताः । अ­सं­य­म­भ­व­स्या­भि­रा­स्र­व­स्य नि­रो­ध­नं ॥  ॥ त­द्वि­प­क्ष­त्व­त­स् तासाम् इति देशेन संवरः । समितौ व­र्त­मा­ना­नां सं­य­ता­नां य­था­य­थं ॥  ॥ अथ ध­र्म­प्र­ति­पा­द­ना­र्थ­म् आह — उ­त्त­म­क्ष­मा­मा­र्द­वा­र्ज­व­शौ­च­स­त्य­सं­य­म­त­प­स्त्या­गा­किं­च­न्य­ब्र­ह्म­च­र्या­णि १०धर्मः ॥  ॥ प्र­व­र्त­मा­न­स्य प्र­मा­द­प­रि­हा­रा­र्थं ध­र्म­व­च­नं­, क्रो­धो­त्प­त्ति­नि­मि­त्ता­वि­स­ह्या­क्रो­शा­दि­सं­भ­वे का­लु­ष्या­भा­वः क्षमा, जा­त्या­दि­म­दा­वे­शा­द्य­भि­मा­ना­भा­वो मा­र्द­वं­, यो­ग­स्या­व­क्र­ता­र्ज­वं­, प्र­क­र्ष­प्रा­प्त­लो­भ­नि­वृ­त्तिः शौचं, गुप्ता- व् अं­त­र्भा­व इति चेन् न, तत्र मा­न­स­प­रि­स्पं­द­प्र­ति­षे­धा­त् । आ­किं­च­न्ये ऽ­व­रो­ध इति चेन् न, तस्य नै­र्म­ल्य­प्र­धा­न- त्वात् । त­च्च­तु­र्वि­धं शौचं ततो ऽन्यद् एव । कुत इति चेत्, जी­वि­ता­रो­ग्यें­द्रि­यो­प­भो­ग­भे­दा­त् त­द्वि­ष­य­प्रा­प्त­प्र- १५क­र्ष­लो­भ­नि­वृ­त्तेः शौ­च­ल­क्ष­ण­त्वा­त् । सत्सु सा­धु­व­च­नं सत्यं । भा­षा­स­मि­ता­व् अं­त­र्भा­व इति चेन् न, तत्र साध्व- सा­धु­भा­षा­व्य­व­हा­रे हि­त­मि­ता­र्थ­त्वा­त् । बह्व् अपि व­क्त­व्यं­, अ­न्य­था­न­र्थ­प्र­सं­गा­त् । न भा­षा­दि­नि­वृ­त्तिः संयमो गु­प्त्यं­त­र्भा­वा­त् । नापि का­या­दि­प्र­वृ­त्ति­र्वि­शि­ष्टा सं­य­मः­, स­मि­ति­प्र­सं­गा­त् । त्र­स­स्था­व­र­ब­धा­त् प्र­ति­षे­ध आ­त्यं­ति­कः संयम इति चेन् न, प­रि­हा­र­वि­शु­द्धि­चा­रि­त्रे ṃ­त­र्भा­वा­त् । कस् तर्हि संयमः ? स­मि­ति­षु व­र्त­मा­न­स्य प्रा­णीं­द्रि­य­प­रि­हा­रः सं­य­मः­, अतो प­हृ­त­सं­य­म­भे­द­सि­द्धिः । संयमो हि द्वि­वि­धः­, उ­पे­क्षा­सं­य­मो अ­प­हृ­त­सं­य- २०मश् चेति । दे­श­का­ल­वि­धा­न­ज्ञ­स्य प­रा­नु­रो­ध­नो­त्सृ­ष्ट­का­य­स्य त्रिधा गुप्तस्य रा­ग­द्वे­षा­न­भि­षं­ग­ल­क्ष­ण उ­पे­क्षा­सं- यमः । अ­प­हृ­त­सं­य­म­स् त्रिविधः उत्कृष्टो मध्यमो ज­घ­न्य­श् चेति । तत्र प्रा­सु­क­व­स­त्या­हा­र­मा­त्र­बा­ह्य­सा­ध­न­स्य स्वा­धी­ने­त­र­ज्ञा­न­च­र­ण­क­र­ण­स्य बा­ह्म­जं­तू­प­नि­पा­ते सत्य् अप्य् आत्मानं ततो पहृत्य जीवान् प­रि­पा­ल­य­त उ­त्कृ­ष्टः­, मृदुना प्रमृज्य जंतून् अ­प­ह­र­तो म­ध्य­मः­, उ­प­क­र­णां­त­रे­च्छ­या जघन्यः । त­त्प्र­ति­पा­द­ना­र्थः शु­द्ध्य­ष्ट­को­प­दे­शः । भा­व­शु­द्ध्या­द­यो ष्टौ शुद्धयः । तत्र भा­व­शु­द्धिः क­र्म­क्ष­यो­प­श­म­ज­नि­ता मो­क्ष­मा­र्ग­रु­च्या­हि­त­प्र­सा­दा रा­गा­द्यु­प­प्ल- २५व­र­हि­ता­, तस्यां सत्याम् आचारः प्र­का­श­ते प­रि­शु­द्ध­भि­त्ति­ग­त­चि­त्र­क­र्म­व­त् । का­य­शु­द्धिः नि­रा­व­र­णा­भ­र­णा निर- स्त­सं­स्का­रा य­था­जा­त­म­ल­धा­रि­णी नि­रा­कृ­तां­ग­वि­का­रा सर्वत्र प्र­य­त­वृ­त्तिः प्र­श­म­सु­खं मू­र्ति­मं­तं प्र­द­र्श­यं­ती­, तस्यां सत्यां न स्वतो स्य भयं उ­प­जा­य­ते नाप्य् अ­न्य­त­स् तस्य का­र­णा­भा­वा­त् । वि­न­य­शु­द्धिः अ­र्ह­दा­दि­षु परम- गुरुषु य­था­र्ह­पू­जा­प्र­व­णा ज्ञा­ना­दि­षु च य­था­वि­धि भ­क्ति­यु­क्ता गुरोः स­र्व­त्रा­नु­कू­ल­वृ­त्तिः प्र­श्न­स्वा­ध्या­य­वा- चना क­था­वि­ज्ञा­प­ना­दि­षु प्र­ति­प­त्ति­कु­श­ला दे­श­का­ल­भा­वा­व­बो­ध­नि­पु­णा स­दा­चा­र्य­म­ता­नु­चा­रि­णी­, तन्मूलाः ३०स­र्व­सं­प­दः । ई­र्या­प­थ­शु­द्धिः ना­ना­वि­ध­जी­व­स्था­न­यो न्या­श्र­या­व­बो­ध­ज­नि­त­प्र­य­त्न­प­रि­हृ­त­जं­तु­पी­डा­ज्ञा­ना­द् इत्य् अस्वें- द्रि­य­प्र­का­श­नि­री­क्षि­त­दे­श­गा­मि­नी द्रु­त­वि­लं­बि­त­सं­भ्रां­ता वि­स्मि­त­ली­ला­वि­का­र­दि­गं­त­रा­व­लो­क­ना­दि विरहि- त­ग­म­ना­, तस्यां सत्यां संयमः प्र­ति­ष्ठि­तो भवति विभव इव सुनीतौ । भि­क्षा­शु­द्धिः प­री­क्षि­तो­भ­य­प्र­चा­रा प्र­मृ­ष्ट­पू­र्वा­प­र­स्वां­ग­दे­श­वि­धा­ना आ­चा­र­सू­त्रो­क्त­का­ल­दे­श­प्र­वृ­त्ति­प्र­ति­प­त्ति­कु­श­ला ला­भा­ला­भ­मा­न­प्र­ति­मा­न­स­मा- न­म­नो­वृ­त्तिः लो­क­ग­र्हि­त­कु­ल­प­रि­व­र्ज­न­प­रा चं­द्र­ग­ति­र् इव ही­ना­धि­क­गृ­हा वि­शि­ष्टो­प­स्था­ना दी­ना­ना­थ­दा­न­शा- ४८९ला­वि­वा­ह­य­ज­न­गे­हा­दि­प­रि­व­र्ज­नो­प­ल­क्षि­त­दी­न­वृ­त्ति­वि­ग­मा प्रा­सु­का­हा­र­ग­वे­ष­प्र­णि­धा­ना आ­ग­म­वि­धि­ना निर- व­द्या­श­न­प­रि­प्रा­प्त­प्रा­ण­या­त्रा­फ­ला­त् त­त्प्र­ति­ब­द्धा हि च­र­ण­सं­प­त् गु­ण­सं­प­द् इव सा­धु­ज­न­से­वा­नि­बं­ध­का लाभाला- भयोः सु­र­स­वि­र­स­यो­श् च स­म­सं­तो­ष­व­द्भि­र् भिक्षेति भा­ष्य­ते­, यथा स­ली­ल­सा­लं­का­र­व­र­यु­व­ति­भि­र् उ­प­नी­य­मा­न- धासो गौर् न त­दं­ग­ग­त­सौं­द­र्य­नि­री­क्ष­ण­प­रः तृणम् एवात्ति यथा वा तृ­ण­ल­वं ना­ना­दे­श­स्थं य­था­ला­भ­म् अ­भ्य­व­ह­र­ति ०५न यो­ज­ना­सं­प­द­म् अ­वे­क्ष­ते­, तथा भिक्षुर् अपि भि­क्षा­प­रि­वे­ष­क­ज­न­मृ­दु­ल­लि­त­रू­प­वे­ष­वि­ला­स­वि­लो­क­न­नि­रु­त्सु­कः शु­ष्क­द्र­वा­हा­र­यो­ज­ना­वि­शे­षं वा­न­पे­क्ष­मा­णः य­था­ग­त­म् अ­श्ना­ती­ति गौर् इव गोर् वा चारो गोचर इति च व्यपदि- श्यते तथा ग­वे­ष­णे­ति च । यथा शकटं र­त्न­भा­र­प­रि­पू­र्णं येन के­न­चि­त् स्ने­हे­ना­क्ष­ले­पं कृ­त्वा­भि­ल­षि­तं दे­शां­त­रं व­णि­ग्ज­नो नयति तथा मुनिर् गु­ण­र­त्न­भ­रि­तां त­नु­श­क­टि­म् अ­न­व­द्य­भि­क्ष­या­यु­र­क्ष­म्र­क्ष­णे­ना­भि­प्रे­त­स­मा­धि- पत्तनं प्रा­प­य­ती­ति अ­क्ष­म्र­क्ष­ण­म् इति च नाम निरूढं । यथा भां­डा­गा­रे स­मु­त्थि­त­म् अ­न­ल­म् अ­शु­चि­ना शुचिना १०वा वारिणा श­म­य­ति गृही यतिर् अपीति उ­द­रा­ग्नि­प्र­श­म­न­म् इति च नि­रु­च्य­ते­, दा­तृ­ज­न­बा­ध­या विना कुशलो मुनिः भ्र­म­र­व­द् आ­ह­र­ती­ति भ्र­म­रा­हा­र इत्य् अपि प­रि­भा­ष्य­ते­, येन के­न­चि­त् प्र­का­रे­ण श्व­भ्र­पू­र­ण­व­दु­द­र- ग­र्त­म­न­गा­रः पू­र­य­ति स्वा­दु­ने­त­रे­ण वा­हा­रे­णे­ति श्व­भ्र­पू­र­ण­म् इति च नि­रु­च्य­ते । प्र­ति­ष्ठा­प­न­शु­द्धि­प­रः संयतः न­ख­रो­म­सिं­घा­ण­क­नि­ष्ठी­व­न­शु­क्रो­च्चा­र­प्र­स्र­व­ण­शो­ध­ने दे­ह­प­रि­त्या­गे च वि­दि­त­दे­श­का­लो जं­तू­प­रो­ध­म् अं­त­रे­ण प्र­य­त­ते । सं­य­ते­न श­य­ना­स­न­शु­द्धि­प­रे­ण स्री­व­धि­क­चौ­र­पा­न­शौं­ड­शा­कु­नि­का­दि­पा­प­ज­न­वा­साः वाद्याः श्रृंगा- १५र­वि­का­र­भू­ष­णो­ज्ज्व­ल­वे­श­वे­श्या­क्री­डा­भि­र् आ­म­गी­त­नृ­त्य­वा­दि­त्रा­कु­ल­शा­ला­द­यः प­रि­ह­र्त­व्याः­, अ­कृ­त्रि­माः गिरि- गु­हां­त­र­को­ट­रा­द­यः कृ­त्रि­मा­श् च शू­न्या­गा­रा­द­यो मु­क्त­मो­चि­ता­वा­साः अ­ना­त्मो­द्दे­श­नि­र्व­र्ति­ताः नि­रा­रं­भाः सेव्याः । वा­क्य­शु­द्धिः पृ­थि­वी­का­य­का­रं­भा­दि­प्रे­र­ण­र­हि­ता प­रु­ष­नि­ष्ठु­रा­दि­प­र­पी­डा­क­र­ण­प्र­यो­ग­नि­रु­त्सु­का व्रत- शी­ल­दे­श­ना­दि­प्र­धा­न­फ­ला हि­त­मि­त­म­धु­र­म­नो­ह­रा सं­य­त­यो­ग्या त­द­धि­ष्ठा­ना हि स­र्व­सं­प­द इति, शु­द्ध्य­ष्ट­क- म् उ­प­दि­ष्टं भ­ग­व­द्भिः सं­य­म­प्र­ति­पा­द­ना­र्थं । ततो नि­र­व­द्यः संयमः स्यात् । तपो व­क्ष्य­मा­ण­भे­दं । प­रि­ग्र­ह­नि­वृ­त्ति- २०स् त्यागः । अ­भ्यं­त­र­त­पो­वि­शे­षो­त्स­र्ग­ग्र­ह­णा­त् सिद्धिर् इति चेन् न, त­स्या­न्या­र्थ­त्वा­त् । शौ­च­व­च­ना­त् सिद्धिर् इति चेन् न, त­त्रा­स­त्य् अपि ग­र्धो­त्प­त्तेः­, दानं वा स्वयोग्यं त्यागः । म­मे­द­म् इत्य् अ­भि­सं­धि­नि­वृ­त्ति­र् आ­किं­च­न्यं । अ­नु­भू­तां- ग­ना­स्म­र­ण­क­था­श्र­व­ण­स्त्री­सं­स­क्त­श­य­ना­स­ना­दि­व­र्ज­ना­त् ब्र­ह्म­च­र्यं­, स्वा­तं­त्र्या­र्थं गुरौ ब्रह्मणि चर्यम् इति वा । अ­न्व­र्थ­सं­ज्ञा­प्र­ति­पा­द­ना­र्थ­त्वा­द् वा पौनर् उक्त्यं गु­प्त्या­द्यं­त­र्भू­ता­ना­म् अपि सं­व­र­धा­र­ण­सा­म­र्थ्या­द् धर्म इति संज्ञाया अ­न्व­र्थ­ता­प्र­ति­प­त्ते­र् अ­न्य­था­नु­प­प­त्ते­र् इत्य् अ­र्थ­ग­तं । त­द्भा­व­ना­प्र­का­र­त्वा­द् वा स­प्त­प्र­का­र­प्र­ति­क्र­म­ण­व­त्­, स­प्त­प्र­का­रं हि २५प्र­ति­क्र­म­ण­म् ई­र्या­प­थि­क­रा­त्रिं­दि­वी­य­पा­क्षि­क­चा­तु­र्मा­सि­क­सां­व­त्स­रि­को­त्त­म­स्था­न­ल­क्ष­ण­त्वा­त् । तच् च गु­प्त्या­दि­प्र­ति- स्था­प­ना­र्थं यथा भाव्यते त­थो­त्त­म­क्ष­मा­दि­द­श­वि­ध­ध­र्मो पि । ततस् त­त्रां­त­र्भू­त­स्या­पि पृ­थ­ग्व­च­नं नाद्यं । उत्तम- वि­शे­ष­णं दृ­ष्ट­प्र­यो­ज­न­प­रि­व­र्ज­ना­र्थं । सर्वेषां स्व­गु­ण­प्र­ति­प­क्ष­दो­षा­भा­वा­त् सं­व­र­हे­तु­त्वं । कथम् इत्य् आह — दृ­ष्ट­का­र्या­न­पे­क्षा­णि क्ष­मा­दी­न्य् उ­त्त­मा­नि तु । स्याद् धर्मः स­मि­ति­भ्यो ऽ­न्यः­क्रो­धा­दि­प्र­ति­प­क्ष­तः ॥  ॥ क्रो­धा­दि­प्र­ति­प­क्ष­त्व­म् इत्य् एव धर्मः, उ­त्त­मा­याः क्षमायाः क्रो­ध­प्र­ति­प­क्ष­त्वा­त् मा­र्द­वा­र्ज­व­शौ­चा­नां मा­न­मा­या- ३०लो­भ­वि­प­क्ष­त्वा­त् स­त्या­दी­ना­म् अ­नृ­ता­सं­य­मा­त­पो ऽ­त्या­ग­म­म­त्वा­ब्र­ह्म­प्र­ति­कू­ल­त्वा­च् च । स हि धर्म उ­त्त­म­क्ष­मा­दी­न्य् एव स­मि­ति­भ्यो न्यः सूत्रितः । नन्व् अत्र व्य­क्ति­व­च­न­भे­दा­द् वै­ल­क्ष­ण्य­म् इति चेन् न, सर्वेषां ध­र्म­भा­वा­व्य­ति­रे­क­स्यै­क­त्वा­दा- व् इ­ष्ट­लिं­ग­त्वा­च् च । कस्य पुनः सं­व­र­स्य हेतुर् धर्म इत्य् आह — त­न्नि­मि­त्ता­स्र­व­ध्वं­सी य­था­यो­गं स देशतः । सं­व­र­स्य भवेद् धेतुर् अ­सं­य­त­दृ­गा­दि­षु ॥  ॥ क्रो­धा­दि­नि­मि­त्त­का­स्र­व­ध्वं­सी­न्य् उ­त्त­म­क्ष­मा­दी­नि नि­श्चि­ता­नी­ति त­त्स्व­भा­वो धर्मस् त­न्नि­मि­त्त­ता­प्र­ध्वं­सी कथ्यते । ४९०स य­था­यो­गं देशतः सं­व­र­स्य हेतुर् भवेद् अ­सं­श­य­म् एव अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दि­षु त­त्सं­भ­वा­त् । तथा हि अ­सं­य­त­स­म्य­ग्दृ­ष्टौ तावद् अ­नं­ता­नु­बं­धि­क्रो­धा­दि­प्र­ति­प­क्ष­भू­ताः क्ष­मा­द­यः सं­भ­वं­त्य् एव । सं­य­ता­सं­य­ते वा­नं­ता­नु­बं- ध्य­प्र­त्या­ख्या­ना­व­र­ण­क्रो­धा­दि­वि­प­क्षाः­, प्र­म­त्त­सं­य­ता­दि­षु सू­क्ष्म­सां­प­रा­यां­ते­षु पुनर् अ­नं­ता­नु­बं­ध्य­प्र­त्या­ख्या­न­प्र- त्या­ख्या­ना­व­र­ण­प्र­ति­बं­धि­नः­, उ­प­शां­त­क­षा­या­दि­षु स­म­स्त­क्रो­धा­दि­सं­प­न्नाः सं­ग­च्छं­ते वि­रो­धा­भा­वा­त् । एवं ०५सं­य­मा­द­यो पि प्र­म­त्त­सं­य­ता­दि­षु य­था­यो­गं सं­भ­वं­तः प्र­ति­प­त्त­व्याः । ते च स्व­प्र­ति­प­क्ष­हे­तु­का­स्र­व­नि­रो­ध­नि- बं­ध­न­त्वा­द् दे­श­सं­व­र­स्य हेतवः स्युः ॥ अ­था­नु­प्रे­क्षा­प्र­ति­पा­द­ना­र्थ­म् आह — अ­नि­त्या­श­र­ण­सं­सा­रै­क­त्वा­न्य­त्वा­शु­च्या­स्र­व­सं­व­र­नि­र्ज­रा­लो­क­बो­धि­दु- र्ल­भ­ध­र्म­स्वा­ख्या­त­त्वा­नु­चिं­त­न­म् अ­नु­प्रे­क्षाः ॥  ॥ १०उ­पा­त्ता­नु­पा­त्त­द्र­व्य­सं­यो­ग­व्य­भि­चा­र­स्व­भा­वो ऽ­नि­त्य­त्वं­, क्षु­धि­त­व्या­घ्रा­भि­द्रु­त­मृ­ग­शा­व­क­व­ज्जं­तो­र् ज­रा­मृ­त्यु­रु­जां- त­र­पा­रे­त्रा­णा­भा­वो ऽ­श­र­ण­त्वं­, द्र­व्या­दि­नि­मि­त्ता­द् आत्मनो भ­वां­त­रा­वा­प्तिः सं­सा­रः­, ज­न्म­ज­रा­म­र­णा­वृ­त्ति­म­हा- दुः­खा­नु­भ­व­नं प्रति स­हा­या­न­पे­क्ष­त्व­म् ए­क­त्वं­, श­री­र­व्य­ति­रे­को ल­क्ष­ण­भे­दो ऽ­न्य­त्वं­, अ­शु­भ­का­र­ण­त्वा­दि­भि­र् अशु- चित्वं, आ­स्र­व­सं­व­र­नि­र्ज­रा­ग्र­ह­ण­म् अ­न­र्थ­क­म् उ­क्त­त्वा­द् इति चेन् न, त­द्गु­ण­दो­षा­न्वे­ष­ण­प­र­त्वा­द् इह त­द्ग्र­ह­ण­स्य । लोक- सं­स्था­ना­दि­वि­धि­र् व्या­ख्या­तः­, र­त्न­त्र­यत्रसभा­वा­दि­ला­भ­स्य कृ­च्छ्र­प्र­ति­प­त्ति­र् बो­धि­दु­र्ल­भ­त्वं­, जी­व­स्था­न­गु­ण­स्था­ना­नां १५ग­त्या­दि­षु मा­र्ग­णा­ल­क्ष­णो धर्मो व्याख्यातः । ग­तीं­द्रि­य­का­य­यो­ग­वे­द­क­षा­य­ज्ञा­न­सं­य­म­द­र्श­न­ले­श्या­भ­व्य­स­म्य- क्त्व­सं­ज्ञा­हा­र­के­षु मार्गणा । स्वाख्यात इति चेन् न, प्रा­दि­वृ­त्तेः शो­भ­न­म् आख्यात इति । अ­नु­प्रे­क्षा इति भाव- सा­ध­न­त्वे ब­हु­व­च­न­वि­रो­धः­, क­र्म­सा­ध­न­त्वे सा­मा­ना­धि­क­र­ण्या­भा­व इति चेन् न वा, कृ­द­भि­हि­त­स्य भावस्य द्र­व्य­व­द्भा­वा­त् सा­मा­ना­धि­क­र­ण्य­सि­द्धे­श् चोभयोः क­र्म­सा­ध­न­त्वा­त् । मध्ये नु­प्रे­क्षा­व­च­न­म् उ­भ­य­नि­मि­त्त­त्वा­त् । ध­र्म­प­री­ष­ह­ज­य­यो­र् नि­मि­त्त­भू­ता ह्य् अ­नु­प्रे­क्षा­स् तन्मध्ये ऽ­भि­धी­यं­ते । कुतस् ताः कथ्यंत इत्य् आह — २०अ­नु­प्रे­क्षाः प्र­की­र्त्यं­ते नि­त्य­त्वा­द्य­नु­चिं­त­नं । द्वा­द­शा­त्रा­न­नु­प्रे­क्षा­वि­प­क्ष­त्वा­न् मु­नी­श्व­रैः ॥  ॥ प­रि­क­ल्पि­ता ए­वा­नि­त्य­त्वा­द­यो धर्मास् तेषाम् आत्मनि श­री­रा­दि­षु च प­र­मा­र्थ­तो सत्त्वाद् इत्य् अपरे तान् प्र­त्या­ह­ — अ­नि­त्य­त्वा­द­यो धर्माः संत्य् आ­त्मा­दि­षु तात्त्विकाः । तथा सा­ध­न­स­द्भा­वाः सर्वेषां शे­ष­त­त्त्व­व­त् ॥  ॥ ततो नु­चिं­त­नं तेषां नासतां क­ल्पि­ता­त्म­नां । नाप्य् अ­न­र्थ­क­म् इष्टस्य सं­व­र­स्य प्र­सि­द्धि­तः ॥  ॥ अ­था­नु­प्रे­क्षा­नं­त­रं प­री­ष­ह­ज­यं प्र­स्तु­वा­नः स­र्व­प­री­ष­हा­णां सहनं तेत्र किमर्थं सोढव्या इत्य् आह — २५मा­र्गा­च्य­व­न­नि­र्ज­रा­र्थं प­रि­षो­ढ­व्याः प­री­ष­हाः ॥  ॥ प­री­ष­हा इति म­ह­त्वा­द् अ­न्व­र्थ­सं­ज्ञा । प्र­क­र­णा­त् सं­व­र­मा­र्ग­प्र­ति­प­त्तिः । त­द­च्य­व­ना­र्थो नि­र्ज­रा­र्थ­श् च परीष- हजयः । तत्र मा­र्गा­च्य­व­ना­र्थ­त्वं कथम् अस्येत्य् आह — मा­र्गा­च्य­व­न­हे­तु­त्वं प­री­ष­ह­ज­य­स्य सत् । प­री­ष­हा­ज­ये मा­र्ग­च्य­व­न­स्य प्र­ती­ति­तः ॥  ॥ नि­र्ज­रा­र्थ­त्वं कथम् इत्य् आह — ३०नि­र्ज­रा­का­र­ण­त्वं च त­पः­सि­द्धि­प­र­त्व­तः । त­द­भा­वे त­पो­लो­पा­न् निर्जरा क्वा­ति­श­क्ति­तः ॥  ॥ प­रि­षो­ढ­व्य­तां प्राप्तास् तस्माद् एते प­री­ष­हाः । प­री­ष­ह­ज­यो­त्था­ना­म् आ­स्र­वा­णां वि­रो­ध­तः ॥  ॥ के पुनस् ते प­री­ष­हा इत्य् आह —४९१क्षु­त्पि­पा­सा­शी­तो­ष्ण­दं­श­म­श­क­ना­ग्न्या­र­ति­स्त्री­च­र्या­नि­ष­द्या­श­य्या­क्रो­श- व­ध­या­च­ना­ला­भ­रो­ग­तृ­ण­स्प­र्श­म­ल­स­त्का­र­पु­र­स्का­र­प्र­ज्ञा­ज्ञा­ना­द- र्शनानि ॥  ॥ प­री­ष­हा इति सा­मा­ना­धि­क­र­ण्ये­ना­भि­सं­बं­धो व्य­क्ति­भे­दे पि सा­मा­न्य­वि­शे­ष­योः क­थं­चि­द् अ­भे­दा­त् । तेन ०५क्षु­धा­द­यो द्वा­विं­श­तिः प­री­ष­हाः । तत्र प्र­कृ­ष्ट­क्षु­द­ग्नि­प्र­ज्व­ल­ने धृ­त्यं­भ­सो­प­श­मः क्षुज्जयः । उ­द­न्यो­दी­र­ण­हे- तू­प­नि­पा­ते त­द्व­शा­प्रा­प्तिः पि­पा­सा­स­ह­नं । पृ­थ­ग­व­च­न­म् ऐ­का­र्थ्या­द् इति चेन् न, सा­म­र्थ्य­भे­दा­त् । अ­भ्य­व­हा­र­सा- मान्याद् ऐ­का­र्थ्य­म् इति चेन् न, अ­धि­क­र­ण­भे­दा­त् । शै­त्य­हे­तु­सं­नि­पा­ते त­त्प्र­ती­का­रा­न­भि­ला­षा­त् सं­य­म­प­रि­पा­ल­नं शी­त­क्ष­मा । दा­ह­प्र­ती­का­र­कां­क्षा­भा­वा­च् चा­रि­त्र­र­क्ष­ण­म् उ­ष्ण­स­ह­नं­, दं­श­म­श­का­दी­नां सहनं । दं­श­म­श­क­मा­त्र­प्र­सं­ग इति चेन् न, उ­प­ल­क्ष­ण­त्वा­त् म­श­क­श­ब्द­स्य दं­श­जा­ती­या­ना­म् आ­दि­श­ब्दा­र्थ­प्र­ति­प­त्तेः । जा­त­रू­प­धा­र­णं नाग्न्यस- १०हनं, संयमे ऽ­र­ति­भा­वा­द् अ­र­ति­प­री­ष­ह­ज­यः । स­र्वे­षा­म् अ­र­ति­का­र­ण­त्वा­त् पृ­थ­ग­र­ति­ग्र­ह­णा­न­र्थ­क्य­म् इति चेन् न, क्षु­दा­द्य­भा­वे पि मो­हो­द­या­त् त­त्प्र­वृ­त्तेः । व­रां­ग­ना­रू­प­द­र्श­न­स्प­र्श­ना­दि­वि­नि­वृ­त्तिः स्त्री­प­री­ष­ह­ज­यः । व्रज्यादो- ष­नि­ग्र­ह­श् च­र्या­वि­ज­यः । सं­क­ल्पि­ता­स­ना­द­वि­च­ल­नं नि­ष­द्या­ति­ति­क्षा । आ­ग­मो­दि­त­श­य­ना­द् अ­प्र­च्य­व­नं शय्या- सहनं । अ­नि­ष्ट­व­च­न­स­ह­न­म् आ­क्रो­श­प­री­ष­ह­ज­यः । मा­र­के­ष्व् अ­म­र्षा­पो­ह­न­भा­व­नं व­ध­म­र्ष­णं । प्रा­णा­त्य­ये प्य् आहा- रादिषु दी­ना­भि­धा­न­नि­वृ­त्ति­र् या­च­ना­वि­ज­यः । अलाभे पि ला­भ­व­त्सं­तु­ष्ट­स्या­ला­भ­वि­ज­यः । ना­ना­व्या­धि­प्र­ती- १५का­रा­न­पे­क्ष­त्वं रो­ग­स­ह­नं । तृ­णा­दि­नि­मि­त्त­वे­द­ना­यां मनसो ऽ­प्र­णि­धा­नं तृ­ण­स्प­र्श­ज­यः । स्व­प­रां­ग­म­लो­प­च­या- प­च­य­सं­क­ल्पा­भा­वो म­ल­धा­र­णं । के­श­खे­द­स­ह­नो­प­सं­ख्या­न­म् इति चेन् न, म­ल­प­री­ष­हा­व­रो­धा­त् । मा­ना­प­मा- नयोस् तु­ल्य­म­न­सः स­त्का­र­पु­र­स्का­रा­न­भि­ला­षः । प्र­ज्ञो­त्क­र्षा­प­ले­प­नि­रा­सः प्र­ज्ञा­वि­ज­यः । अ­ज्ञा­ना­व­मा­न­ज्ञा­ना- भि­ला­ष­स­ह­न­म् अ­ज्ञा­न­प­री­ष­ह­ज­यः । प्र­व्र­ज्या­द्य­न­र्थ­क­त्वा­स­मा­धा­न­म् अ­द­र्श­न­स­ह­नं । श्र­द्धा­ना­लो­च­न­ग्र­ह­ण­म् अविशे- षाद् इति चेन् न, अ­व्य­भि­चा­र­द­र्श­ना­र्थ­त्वा­त् । म­नो­र­थ­प­रि­क­ल्प­ना­मा­त्र­म् इति चेन् न, व­क्ष्य­मा­ण­का­र­ण­सा­म­र्थ्या­त् । २०अ­व­ध्या­दि­द­र्श­नो­प­सं­ख्या­न­म् इति चेन् न, अ­व­धि­ज्ञा­ना­द्य­भा­वे त­त्स­ह­च­रि­त­द­र्श­ना­भा­वा­द् अ­ज्ञा­न­प­री­ष­हा­व­रो­धा­त् । ननु क्षु­दा­दी­नां प­रि­सो­ढ­व्य­त्व­सि­द्धिः कथम् इत्य् आह — ते च क्षु­दा­द­यः प्रोक्ता द्वा­विं­श­ति­र् अ­सं­श­यं । प­रि­ष­ह्य­त­या तेषां त­त्त्व­सि­द्धि­र् वि­शु­द्ध­ये ॥  ॥ ते क्षु­दा­द­यो हि द्वा­विं­श­ति­प­री­ष­हाः प­रि­सो­ढ­व्याः प्रोक्ताः सू­त्र­का­रै­र् अ­सं­श­यं तेषां वि­शु­द्ध्य­र्थं परिष- ह्यत्वात् तत ए­वा­न्व­र्था संज्ञा महती कृता प­री­ष­हा इत्य् उक्तं ॥ २५अथ कस्मिन् गु­ण­स्था­ने कियंतः सं­भ­वं­ती­त्य् आह — सू­क्ष्म­सां­प­रा­य­छ­द्म­स्थ­वी­त­रा­ग­यो­श् च­तु­र्द­श ॥ १० ॥ च­तु­र्द­श­व­च­ना­द् अ­न्य­स्या­भा­वः । सू­क्ष्म­सां­प­रा­ये नि­य­मा­नु­प­प­त्ति­र् मो­हो­द­या­द् इति चेन् न, स­न्मा­त्र­त्वा­त् तत्र तस्य । अत एव प­री­ष­हा­भा­व इति चेन् न, बा­धा­वि­शे­षो परमे त­द्भा­व­स्या­वि­र­ध्या­सि­त­त्वा­त् स­र्वा­र्थ­सि- द्धस्य स­प्त­म­न­र­क­प­र्यं­त­ग­म­न­सा­म­र्थ्य­व­त् । कथं पुनः सू­क्ष्म­सां­प­रा­ये गुणे तद्वति वा छ­द्म­स्थ­वी­त­रा­गे चानु- ३०त्प­न्न­के­व­ल­ज्ञा­ने क्षी­णो­प­शां­त­मो­हे च­तु­र्द­शै­व प­री­ष­हाः क्षु­दा­द­य इति प्र­ति­पा­द­य­न्न् आह — स्युः सू­क्ष्म­सां­प­रा­ये च च­तु­र्द­श प­री­ष­हाः । छ­द्म­स्थ­वी­त­रा­गे च ततो न्येषाम् अ­सं­भ­वा­त् ॥  ॥ छ­द्म­स्थ­वी­त­रा­गे हि मो­हा­भा­वा­न् न तत्कृताः । अष्टौ प­रि­ष­हाः संति तथातो न्ये च­तु­र्द­श ॥  ॥ ते सू­क्ष्म­सां­प­रा­ये पि तथा किं­चि­त्क­र­त्व­तः । सतो पि मो­ह­नी­य­स्य सू­क्ष्म­स्ये­ति प्र­ती­य­ते ॥  ॥ ४९२वे­द­नी­य­नि­मि­त्ता­स् ते मा भूवंस् तत एव चेत् । व्य­क्ति­रू­पा न संत्य् एव श­क्ति­रू­पे­ण तत्र ते ॥  ॥ मो­ह­नी­य­स­हा­य­स्य वे­द­नी­य­स्य तत्फलं । के­व­ल­स्या­पि तद्भावे ति­प्र­सं­गो हि दुस्त्यजः ॥  ॥ न हि सा­र्द्रें­ध­ना­दि­स­हा­य­स्या­ग्ने­र् धूमः कार्यम् इति के­व­ल­स्या­पि स्यात् । तथा मो­ह­स­हा­य­स्य वे­द­नी­य­स्य यत् फलं क्षुदादि तद् ए­का­कि­नो पि न युज्यत एव तस्य सर्वदा मो­हा­न­पे­क्ष­त्व­प्र­सं­गा­त् । तथा च समाध्य- ०५व­स्था­या­म् अपि क­स्य­चि­द् उ­द्भू­ति­प्र­सं­गः । तस्मान् न क्षु­दा­द­यः सू­क्ष्म­सां­प­रा­ये व्य­क्ति­रू­पाः संति मो­हा­दि­स­हा­या- सं­भ­वा­त् छ­द्म­स्थ­वी­त­रा­ग­व­द् इति, श­क्ति­रू­पा एव ते त­त्रा­व­गं­त­व्याः ॥ अथ भ­ग­व­ति के­व­लि­नि कियंतः प­री­ष­हा इत्य् आह — ए­का­द­श जिने ॥ ११ ॥ तत्र केचित् संतीति व्या­च­क्ष­ते­, परे तु न संतीति । त­दु­भ­य­व्या­ख्या­ना­वि­रो­ध­म् उ­प­द­र्श­य­न्न् आह — १०ए­का­द­श जिने संति श­क्ति­त­स् ते प­री­ष­हाः । व्यक्तितो नेति सा­म­र्थ्या­द् व्या­ख्या­न­द्व­य­म् इष्यते ॥  ॥ वे­द­नी­यो­द­य­भा­वा­त् क्षु­दा­दि­प्र­सं­ग इति चेन् न, घा­ति­क­र्मो­द­य­स­हा­या­भा­वा­त् त­त्सा­म­र्थ्य­वि­र­हा­त् । त­द्भा­वो­प­चा­रा­द् ध्या­न­क­ल्प­न­व­च्छ­क्ति­त एव के­व­लि­न्य् ए­का­द­श­प­री­ष­हाः संति न पुनर् व्य­क्ति­तः­, के­व­ला­द् वेदनी- याद् व्य­क्त­क्षु­दा­द्य­सं­भ­वा­द् इत्य् उ­प­चा­र­त­स् ते तत्र प­रि­ज्ञा­त­व्याः । कुतस् ते त­त्रो­प­च­र्यं­ते इत्य् आह — ले­श्यै­क­दे­श­यो­ग­स्य स­द्भा­वा­द् उ­प­च­र्य­ते । यथा लेश्या जिने त­द्व­द्वे­द­नी­य­स्य तत्त्वतः ॥  ॥ १५घा­ति­ह­त्यु­प­च­र्यं­ते स­त्ता­मा­त्रा­त् प­री­ष­हाः । छ­द्म­स्थ­वी­त­रा­ग­स्य यथेति प­रि­नि­श्चि­तं ॥  ॥ न क्षु­दा­दे­र् अ­भि­व्य­क्ति­स् तत्र त­द्धे­तु­भा­व­तः । यो­ग­शू­न्ये जिने य­द्व­द­न्य­था­ति­प्र­सं­ग­तः ॥  ॥ नैकं हेतुः क्षु­दा­दी­नां व्यक्तौ चेदं प्र­ती­य­ते । तस्य मो­हो­द­या­द् व्यक्तेर् अ­स­द्वे­द्यो­द­ये पि च ॥  ॥ क्षा­मो­द­र­त्व­सं­प­त्तौ मो­हा­पा­ये न सेक्ष्यते । स­त्या­हा­रा­भि­ला­पे पि ना­स­द्वे­द्यो­द­या­दृ­ते ॥  ॥ न भो­ज­नो­प­यो­ग­स्या­स­त्त्वे­ना­प्य् अ­नु­दी­र­णा । अ­सा­ता­वे­द­नी­य­स्य न चा­हा­रे­क्ष­णा­द् विना ॥  ॥ २०क्षुद् इत्य् अ­शे­ष­सा­म­ग्री­ज­न्या­भि­व्य­ज्य­ते कथं । त­द्वै­क­ल्ये स­यो­ग­स्य पि­पा­सा­दे­र् अ­यो­ग­तः ॥  ॥ क्षु­दा­दि­वे­द­नो­द्भू­तौ नार्हतो ऽ­नं­त­श­र्म­ता । नि­रा­हा­र­स्य चाशक्तौ स्थातुं ना­नं­त­श­क्ति­ता ॥  ॥ नि­त्यो­प­यु­क्त­बो­ध­स्य न च संज्ञास्ति भोजने । पाने चेति क्षु­दा­दी­नां ना­भि­व्य­क्ति­र् जि­ना­धि­पे ॥ १० ॥ अथ बा­द­र­सां­प­रा­ये कियंतः प­री­ष­हा इत्य् आह — बा­द­र­सां­प­रा­ये सर्वे ॥ १२ ॥ २५बा­द­र­सां­प­रा­य­ग्र­ह­णा­त् प्र­म­त्ता­दि­नि­र्दे­शः नि­मि­त्त­वि­शे­ष­स्या­क्षी­ण­त्वा­त् सर्वेषु सा­मा­यि­क­छे­दो­प­स्था­प­ना­प- रि­हा­र­वि­शु­द्धि­सं­य­मे­षु स­र्व­सं­भ­वः । केन रूपेण ते तत्र संतीत्य् आह — बादरः सां­प­रा­यो स्ति येषां सर्वे प­री­ष­हाः । संति तेषां नि­मि­त्त­स्य सा­क­ल्या­द् व्य­क्ति­रू­प­तः ॥  ॥ अथ कस्मिन् निमित्ते कः प­री­ष­हः ? — ज्ञा­ना­व­र­णे प्र­ज्ञा­ज्ञा­ने ॥ १३ ॥ ३०ज्ञा­ना­व­र­णे अज्ञानं न प्रज्ञेति चेन् न, ज्ञा­ना­व­र­ण­स­द्भा­वे त­द्भा­वा­त् । मोहाद् इति चेन् न, त­द्भे­दा­नां प­रि­ग­णि­त­त्वा­त् । सा­व­ले­पा­याः प्रज्ञाया अपि ज्ञा­ना­व­र­ण­नि­मि­त्त­त्वो­प­प­त्तेः मि­थ्या­ज्ञा­न­व­त् । एतद् एवाह — ज्ञा­ना­व­र­ण­नि­ष्पा­द्ये प्र­ज्ञा­ज्ञा­ने प­री­ष­हौ । प्र­ज्ञा­व­ले­प­नि­र्वृ­त्ते­र् ज्ञा­ना­व­र­ण­तो न्यतः ॥  ॥ अ­न्य­द्वि­ज्ञा­ना­व­र­णं प्र­ज्ञा­व­ले­प­नि­मि­त्त­म् अ­ज्ञा­न­नि­मि­त्ता­द् ज्ञा­ना­व­र­णा­त् । न चैवं ज्ञा­ना­व­र­णो­त्त­र­प्र­कृ­ति­सं- ज्ञा­क्ष­ति­स् तस्य म­ति­ज्ञा­ना­व­र­ण­मा­त्रो­प­रो­धा­त् ॥ ४९३द­र्श­न­मो­हां­त­रा­य­यो­र् अ­द­र्श­ना­ला­भौ ॥ १४ ॥ किं पुनर् अ­द­र्श­न­म् अत्रेत्य् आह — अ­द­र्श­न­म् इ­हा­र्था­ना­म् अ­श्र­द्धा­नं हि तद् भवेत् । सति द­र्श­न­मो­हे ऽस्य न ज्ञानात् प्रा­ग­द­र्श­नं ॥  ॥ वि­शि­ष्ट­का­र­ण­नि­र्दे­शा­द् अ­व­ध्या­दि­द­र्श­न­सं­दे­हा­भा­वः । अं­त­रा­य इति सा­मा­न्य­नि­र्दे­शे पि सा­म­र्थ्या­द् वि­शे­ष­सं- ०५प्रत्ययः । कः पुनर् असौ विशेष इत्य् आह — अं­त­रा­यो त्र लाभस्य त­द्यो­ग्यो­र्था­द् वि­शे­ष­तः । का­र­ण­स्य वि­शे­षा­द् धि विशेषः कार्यगः स्थितः ॥  ॥ तेन द­र्श­न­मो­हो­द­ये त­त्त्वा­र्था­श्र­द्धा­न­ल­क्ष­ण­म् अ­द­र्श­नं­, ला­भां­त­रा­यो­द­ये चालाभ इति प्र­का­शि­तं भवति ॥ चा­रि­त्र­मो­हे ना­ग्न्या­र­ति­स्त्री­नि­ष­द्या­क्रो­श­या­च­ना­स­त्का­र­पु­र­स्का­राः ॥ १५ ॥ नि­ष­द्या­प­री­ष­ह­स्य मो­हो­द­य­नि­मि­त्त­त्वं प्रा­णि­पी­डा­र्थ­त्वा­त्­, पुं­वे­दो­द­या­दि­नि­मि­त्त­त्वा­न् ना­ग्न्या­दी­ना­म् इति १०चा­रि­त्र­मो­हो­द­य­नि­बं­ध­ना एते । तद् एवाह — नाग्न्याद्याः सप्त चा­रि­त्र­मो­हे सति प­री­ष­हाः । सा­मा­न्य­तो वि­शे­षा­च् च त­द्वि­शे­षे­षु तेर्थतः ॥  ॥ ज्ञा­ना­व­र­ण­मो­हां­त­रा­य­सं­भू­त­यो मताः । इत्य् ए­का­द­श ते तेषाम् अभावे तत् क्वचित् सदा ॥  ॥ वे­द­नी­ये शेषाः ॥ १६ ॥ उक्ताद् अ­न्य­नि­र्दे­शः शेष इति । ते च क्षु­त्पि­पा­सा­शी­तो­ष्ण­दं­श­म­श­क­च­र्या­श­य्या­ब­ध­रो­ग­तृ­ण­स्प­र्श­म­ल­प­री- १५षहाः । किम् ए­का­कि­न्य् एव वे­द­नी­ये मी भवंत्य् उत स­ह­का­रा­पे­क्षे सतीत्य् आ­शं­का­या­म् इदम् आह — शेषाः स्युर् वे­द­नी­ये ते स­म­ग्र­स­ह­का­रि­णि । इति सर्वत्र वि­ज्ञे­य­म् अ­सा­धा­र­ण­का­र­णं ॥  ॥ ननु ज्ञा­ना­व­र­णे इ­त्या­दि­सू­त्रे­षु वि­भ­क्ति­वि­शे­षे नि­मि­त्ता­त्क­र्म­सं­यो­ग इति चेन् न, त­द्यो­गा­भा­वा­त् । न हि यथा चर्मणि द्वीपिनं हंतीत्य् अत्र क­र्म­सं­यो­ग­स् त­था­त्रा­स्ति ततो यं स­न्नि­र्दे­श­स् त­दु­प­ल­क्ष­ण­त्वा­त् गोषु दु­ह्य­मा­ना­सु गत इ­त्या­दि­व­त् ॥ २०अ­त्रै­क­स्मि­न्न् आत्मनि सकृत् कियंतः प­री­ष­हाः सं­भ­वं­ती­त्य् आह — ए­का­द­यो भाज्या यु­ग­प­द् ए­क­स्मि­न्न् ऐ­को­न­विं­श­तेः ॥ १७ ॥ आ­ङ­भि­वि­ध्य­र्थः । शी­तो­ष्ण­श­य्या­नि­ष­द्या­च­र्या­ना­म् अ­स­ह­भा­वा­च् चैकान् न­विं­श­ति­सं­भ­वः । प्र­ज्ञा­ज्ञा­न­यो­र् विरोधा- द् अ­न्य­त­रा­भा­वे अ­ष्टा­द­श­प्र­सं­ग इति चेन् न, अ­पे­क्षा­तो वि­रो­धा­भा­वा­त् । श्रु­त­ज्ञा­ना­पे­क्ष­या हि प्र­ज्ञा­प्र­क­र्षे स­त्य­व­ध्या­द्य­भा­वा­पे­क्ष­या­ऽ­ज्ञा­नो­प­प­त्तेः । दं­श­म­श­क­स्य यु­ग­प­त्प्र­वृ­त्ते­र् ए­को­न­विं­श­ति­वि­क­ल्प इति चेन् न, प्रका- २५रा­र्थ­त्वा­त् । मशक एवेत्य् अयं प­री­ष­हो न्य­था­ति­प्र­सं­गा­त् । दं­श­ग्र­ह­णा­त् तु­ल्य­जा­ती­य इति चेन् न, श्रु­ति­वि­रो- धात् । न हि दं­श­श­ब्दः प्र­का­र­म् अ­भि­ध­त्ते । म­श­क­श­ब्दो पि त­त्तु­ल्य­म् इति चेन् न, अ­न्य­त­रे­ण प­री­ष­ह­स्य निरू- पि­त­त्वा­त् । न हि दं­श­श­ब्दे­न नि­रू­पि­ते प­री­ष­हे म­श­क­श­ब्द­ग्र­ह­णं त­द­र्थ­म् एव युक्तम् अतः प्रकारो र्थांतर इति निश्चयः । च­र्या­नि­ष­द्या­श­य्या­ना­म् अ­र­ते­र् अ­वि­शे­षा­द् एकान् न विं­श­ति­व­च­न­म् इति चेन् न, अरतौ प­री­ष­ह­ज­या- भावात् । न हि च­र्या­नि­ष­द्या­श­य्या­ना­म् अ­र­ते­र् ए­क­त्वा­द् एकत्वं युक्तं तत्र अरतौ प­री­ष­ह­ज­या­यो­गा­त्­, त­त्कृ­त­पी- ३०डा­स­ह­ना­त् । प­री­ष­ह­ज­ये न्यत्वम् एव तेषाम् इति द्वा­विं­श­ति­व­च­न­म् एव युक्तं । तस्मात् — स­कृ­दे­का­द­यो भाज्याः क्वचिद् एकान् न विंशतिः । विं­श­त्या­दे­र् अ­सं­भू­ते­र् वि­रो­धा­द् अ­न्य­था­पि वा ॥  ॥ इत्य् उक्तेर् नि­य­मा­भा­वः सिद्धस् तेषां स­मु­द्भ­वे । स­ह­का­रि­वि­ही­न­त्व­प्रो­क्त­हे­तो­र् अ­श­क्ति­तः ॥  ॥ ४९४किं पुनश् चा­रि­त्र­म् इत्य् आह — सा­मा­यि­क­छे­दो­प­स्था­प­ना­प­रि­हा­र­वि­शु­द्धि­सू­क्ष्म­सां­प­रा­य­य­था­ख्या­त­म् इ- ति चा­रि­त्र­म् ॥ १८ ॥ सा­मा­यि­क­श­ब्दो तीतार्थः । सा­मा­यि­क­म् इति वा स­मा­स­वि­ष­य­त्वा­त् अ­यं­ती­त्य् आयाः स­त्त्व­घा­त­हे­त­वो ऽनर्थाः ०५संगता आयाः समायाः सम्यग् वा आयाः स­मा­या­स् तेषु भवं सा­मा­यि­कं­, समायाः प्र­यो­ज­न­म् अस्येति च सा­मा­यि­क­म् इति स­मा­स­वि­ष­य­त्वं सा­मा­यि­क­स्या­व­स्था­न­स्य । तच् च स­र्व­सा­व­द्य­यो­ग­प्र­त्या­ख्या­न­प­रं । गु­प्ति­प्र­सं­ग इति चेन् न, इह मा­न­स­प्र­वृ­त्ति­भा­वा­त् । स­मि­ति­प्र­सं­ग इति चेन् न, तत्र यतस्य प्र­वृ­त्त्यु­प­दे­शा­त् । ध­र्म­प्र­सं­ग इति चेन् न, अत्रेति व­च­न­स्य कृ­त्स्न­क­र्म­क्ष­य­हे­तु­त्व­ज्ञा­प­ना­र्थ­त्वा­त् । प्र­मा­द­कृ­ता­न­र्थ­प्र­बं­ध­वि­लो­पे सम्यक् प्रति- क्रिया छे­दो­प­स्था­प­ना­, वि­क­ल्प­नि­वृ­त्ति­र् वा । प­रि­हा­रे­ण विशिष्टा शुद्धिर् यस्मिन् त­त्प­रि­हा­र­वि­शु­द्धि­चा­रि­त्रं । १०त­त्पु­न­स्त्रिं­श­द्व­र्ष­जा­त­स्य सं­व­त्स­र­पृ­थ­क्त्वं ती­र्थ­क­र­पा­द­मू­ल­से­वि­नः प्र­त्या­ख्या­न­ना­म­धे­य­पू­र्व­पा­रा­वा­र­पा­रं­ग­त­स्य जं­तु­नि­रो­ध­प्रा­दु­र्भा­व­का­ल­प­रि मा­ण­ज­न्म­यो­नि­दे­श­द्र­व्य­स्व­भा­व­वि­धा­न­ज्ञ­स्य प्र­मा­द­र­हि­त­स्य वा म­हा­वी­र्य­स्य पर- मनिर् ज­र­स्या­ति­दु­ष्क­र­च­र्या­नु­ष्ठा­यि­नः तिस्रः संध्या व­र्ज­यि­त्वा द्वि­ग­व्यू­ति­गा­मि­नः सं­प­द्य­ते नान्यस्य मनाग् अपि त­द्वि­प­री­त­स्ये­ति प्र­ति­प­त्त­व्यं । अ­ति­सू­क्ष्म­क­षा­य­त्वा­त् सू­क्ष्म­सां­प­रा­यं­, तस्य गु­प्ति­स­मि­त्यो­र् अं­त­र्भा­व इति चेन् न, तद्भावे पि गु­ण­नि­मि­त्त­वि­शे­षा­श्र­य­णा­त् । लो­भ­सं­ज्व­ल­ना­ख्य­सां­प­रा­यः सूक्ष्मो स्मिन् भ­व­ती­ति विशेष १५आश्रितः । नि­र­व­शे­ष­शां­त­क्षी­ण­मो­ह­त्वा­द् य­था­ख्या­त­चा­रि­त्रं­, यथा ख्यातम् इव आ­त्म­स्व­भा­वा­व्य­ति­क्र­मे­ण ख्या­त­त्वा­त् । इ­ते­रु­पा­दा­नं ततः क­र्म­स­मा­प्ते­र् ज्ञा­प­ना­र्थ­त्वा­त् । य­था­ख्या­त­चा­रि­त्र­सि­द्धा स­क­ल­क­र्म­क्ष­य­प­रि- समाप्तिः । सा­मा­यि­का­दी­ना­म् उ­त्त­रो­त्त­र­गु­ण­प्र­क­र्ष­ख्या­प­ना­र्थ­मा­नु­पू­र्व्य­व­च­नं­, प्रा­च्य­चा­रि­त्र­द्व­य­वि­शु­द्धे­र् अ­ल्प­त्वा­द् उ- त्त­र­चा­रि­त्रा­पे­क्ष­या प­रि­हा­र­वि­शु­द्धि­चा­रि­त्र­स्य ततो नं­त­गु­ण­ज­घ­न्य­शु­द्धि­त्वा­त् । तस्यैव त­द­नं­त­गु­णो­त्कृ­ष्ट­वि- शु­द्धि­त्वा­त् पू­र्व­चा­रि­त्र­द्व­य­स्य त­द­नं­त­गु­णो­त्कृ­ष्ट­वि­शु­द्धि­त्वा­त् । ततः सू­क्ष्म­सां­प­रा­य­स्या­नं­त­गु­ण­ज­घ­न्य­वि­शु­द्धि- २०त्वात् तस्यैव त­द­नं­त­गु­णो­त्कृ­ष्ट­त्वा­त्­, ततो य­था­ख्या­त­चा­रि­त्र­स्य सं­पू­र्ण­वि­शु­द्धि­त्वा­त् । एतद् एवाह — सा­मा­यि­का­दि चारित्रं सूत्रितं पंचधा ततः । संवरः कर्मणां ज्ञेयो चा­रि­त्रा­पे­क्ष­ज­न्म­नां ॥  ॥ ध­र्मां­त­र्भू­त­म् अप्य् ए­त­त्सं­य­म­ग्र­ह­णा­द् इह । पुनर् उक्तं प्र­धा­न­त्व­ख्या­त­ये निर्वृतिं प्रति ॥  ॥ अथ त­पो­व­च­नं ध­र्मां­त­र्भू­तं त­द्द्वि­वि­धं बा­ह्य­मा­भ्यं­त­रं च, तत्र बा­ह्य­भे­द­प्र­ति­प­त्त्य­र्थ­म् आह — अ­न­श­ना­व­मौ­द­र्य­वृ­त्ति­प­रि­सं­ख्या­न­र­स­प­रि­त्या­ग­वि­वि­क्त­श­य्या­स­न­का­य- २५क्लेशाः बाह्यं तपः ॥ १९ ॥ दृ­ष्ट­फ­ला­न­पे­क्षं सं­य­म­प्र­सि­द्धि­र् आ­गो­च्छे­द­क­र्म­वि­ना­श­ध्या­ना­ना­ग­मा­व् आ­प्त्य­र्थ­म् अ­न­श­नं । त­द्द्वि­वि­धं अ­व­धृ­ता­न- व­धृ­त­का­ल­भे­दा­त् । सं­य­म­प्र­जा­ग­र­दो­ष­प्र­श­म­न­सं­तो­ष­स्वा­ध्या­य­सु­ख­सि­द्ध्य­र्थ­म् अ­व­मौ­द­र्यं । ए­का­गा­र­स­प्त­वे­श्मै­क­र- सा­र्ध­ग्रा­सा­दि­वि­ष­य­सं­क­ल्पो वृ­त्ति­प­रि­सं­ख्या­नं । दां­तें­द्रि­य­त्व­ते­जो­हा­नि­सं­य­मो­प­रो­ध­व्या­वृ­त्त्या­द्य­र्थं घृ­ता­दि­र­स- प­रि­त्य­ज­नं र­स­प­रि­त्या­गः । र­स­व­त्प­रि­त्या­ग इति चेन् न, म­तो­र्लु­प्त­नि­र्दि­ष्ट­त्वा­त् शु­क्ल­प­ट इ­त्या­दि­व­त् । अव्य- ३०ति­रे­का­द् वा त­द्व­त्सं­प्र­त्य­यः । स­र्व­त्या­ग­प्र­सं­ग इति चेन् न, प्र­क­र्ष­ग­तेः । प्र­कृ­ष्ट­र­स­स्यै­व द्रव्यस्य त्या­ग­सं­प्र­त्य- यात् । प्र­ति­ज्ञा­त­गं­ध­त्या­ग­स्य प्र­कृ­ष्ट­गं­ध­क­स्तू­रि­का­दि­त्या­ग­व­त् । कश्चिद् आह – अ­न­श­ना­व­मौ­द­र्य­र­स­प­रि­त्या­गा­नां वृ­त्ति­प­रि­सं­ख्या­ना­धा­रा­त् पृ­थ­ग्नि­र्दे­शः । त­द्वि­क­ल्प­नि­र्दे­श इति चेन् न, अ­न­व­स्था­ना­त् । तं प्रत्याह नवा, का­य­चे­ष्टा­वि­ष­य­ग­ण­ना­र्थ­त्वा­द् वृ­त्ति­प­रि­सं­ख्या­न­स्य । अ­न­श­न­स्या­भ्य­व­ह­र्त­व्य­नि­वृ­त्ति­रू­प­त्वा­द् अ­व­मौ­द­र्य­र­स­प­रि­त्या­ग- योर् अ­भ्य­व­ह­र्त­व्यै­क­दे­श­नि­वृ­त्ति­प­र­त्वा­त् ततो भे­द­प्र­सि­द्धेः । आ­बा­धा­त्य­य­ब्र­ह्य­च­र्य­स्वा­ध्या­य­ध्या­ना­दि­प्र­सि­द्ध्य­र्थं ४९५वि­वि­क्त­श­य्या­स­नं । का­य­क्ले­शः स्था­न­मौ­ना­त­प­ना­दि­र् अ­ने­क­धा । दे­ह­दुः­ख­ति­ति­क्षा­सु­खा­न­भि­ष्व् अं­ग­प्र­व­च­न­प्र- भा­व­ना­द्य­र्थः । प­री­ष­ह­जा­ती­य­त्वा­त् पौनर् उक्त्यम् इति चेन् न, स्व­कृ­त­क्ले­शा­पे­क्ष­त्वा­त् का­य­क्ले­श­स्य । सम्यग् इत्य् अ- नु­वृ­त्ते­र् दृ­ष्ट­फ­ल­नि­वृ­त्तिः­, स­म्य­ग्यो­ग­नि­ग्र­हो गुप्तिर् इत्य् अतः स­म्य­ग्य्र­ह­ण­म् अ­नु­व­र्त­ते । बा­ह्य­द्र­व्या­पे­क्ष­त्वा­द् बा­ह्य­त्वं­, प­र­प्र­त्य­क्ष­त्वा­त् ती­र्थ्य­ग्र­ह­स्थ­का­र्य­त्वा­च् चा­न­श­ना­देः । एतच् च क­र्म­नि­र्द­ह­ना­त् तपः, दे­हें­द्रि­य­ता­पा­द् वा । केषा ०५पुनः कर्मणां संवरः स्यात् तपसो ऽस्माद् इत्य् आह — षोढा बाह्यं वि­नि­र्दि­ष्टं त­पो­त्रा­न­श­ना­दि यत् । सं­व­र­स् तेन च ज्ञेयो ह्य् अ­त­पो­हे­तु­क­र्म­णां ॥  ॥ अ­था­भ्यं­त­रं तपः प्र­का­श­य­न्न् आह — प्रा­य­श्चि­त्त­वि­न­य­वै­या­वृ­त्त्य­स्वा­ध्या­य­व्यु­त्स­र्ग­ध्या­ना­न्य् उ­त्त­र­म् ॥ २० ॥ तप इति सं­ब­ध्य­ते । अ­स्या­न्य­ती­र्था­न­भ्य­स्त­त्वा­द् उ­त्त­र­त्वं अ­भ्यं­त­र­त्व­म् इति या­व­त्­, अं­तः­क­र­ण­व्या­पा­रा- १०द् बा­ह्य­द्र­व्या­न­पे­क्ष­त्वा­त् । स्वत एतच् च स्व­सं­वे­द्य­म् इति द­र्श­य­न्न् आह — प्रा­य­श्चि­त्ता­दि­ष­ड्भे­दं तपः सं­व­र­का­र­णं । स्याद् उत्तरं स्व­सं­वे­द्य­म् इति स्प­ष्ट­म­नो­ग­तं ॥  ॥ त­द्भे­द­ग­ण­ना­र्थ­म् आह — न­व­च­तु­र्द­श­पं­च­द्वि­भे­दा य­था­क्र­मं प्रा­ग्ध्या­ना­त् ॥ २१ ॥ न­वा­दी­नां भे­द­श­ब्दे­नो­प­सं­हि­ता­ना­म् अ­न्य­प­दा­र्था वृत्तिः । द्वि­श­ब्द­स्य पू­र्व­नि­पा­त­प्र­सं­ग इति चेन् न, पूर्वसू- १५त्रा­पे­क्ष­त्वा­त् । शाब्दान् न्यायाद् द्वंद्वे स्युर् अ­ल्पा­च्त­र­म् इति सूत्रात् सं­यो­गा­द् अ­ल्पी­य­स इत्य् उ­प­सं­ख्या­ना­च् च द्वि­श­ब्द­स्य पू­र्व­नि­पा­त­प्र­स­क्ता­व् अप्य् अर्थान् न्यायात् प्रा­य­श्चि­त्ता­दि­सू­त्रा­र्था­पे­क्ष­या य­था­क्र­म­म् अ­भि­सं­बं­धा­र्थ­ल­क्ष­ण­म् उ­ल्लं­ध्य­ते­, अर्थस्य ब­ली­य­स्त्वा­त् ल­क्ष्या­नु­वि­धा­ना­ल् ल­क्ष­ण­स्य । एते च न­वा­द­यः प्रभेदा इत्य् आह — प्रोक्ता न­वा­द­यो भेदाः प्रा­ग्ध्या­ना­त् ते य­था­क्र­मं । प्रा­य­श्चि­त्ता­दि­भे­दा­नां तपसो भ्यं­त­र­स्य हि ॥  ॥ यतस् तपसो ऽ­भ्यं­त­र­स्य प्रा­य­श्चि­त्ता­द­य एव भे­दा­त्मा­नो न­वा­द­य­स् तेषां भेदा इति प्र­भे­दा­स् ते । प्राग्ध्याना- २०द् इति वचनं य­था­सं­ख्य­प्र­ति­प­त्त्य­र्थं ॥ तत्रास्य त­पो­भे­द­स्य न­व­वि­क­ल्पा­न् प्र­ति­पा­द­य­न्न् आह — आ­लो­च­न­प्र­ति­क्र­म­ण­त­दु­भ­य­वि­वे­क­व्यु­त्स­र्ग­त­प­श्छे­द­प­रि­हा­रो­प­स्था­प­नाः ॥ २२ ॥ प्रा­य­श्चि­त्त­स्य नव विकल्पाः प्र­मा­द­दो­ष­व्यु­दा­स­भा­व­प्र­सा­द­निः­श­ल्या­न­व­स्था­व्या­वृ­त्ति­म­र्या­द् आ­त्या­ग­सं­य­म­दा- र्ढ्य­भा­व­ना­दि­सि­द्ध्य­र्थं प्रा­य­श्चि­त्तं­, प्रा­यो­प­रा­ध­स् तस्य चित्तं वि­शु­द्ध्य­र्थ­म् इत्य् अर्थः । त­स्या­लो­च­ना­द­यो नि­र­व­द्य- २५वृत्तयो नव विकल्पा भ­वं­ती­त्य् आह — आ­लो­च­ना­द­यो भेदाः प्रा­य­श्चि­त्त­स्य ते नव । य­था­ग­म­म् इह ज्ञेया नि­र­व­द्य­प्र­वृ­त्त­ये ॥  ॥ तत्र गुरवे प्र­मा­द­नि­वे­द­नं द­श­दो­ष­वि­व­र्जि­त­म् आ­लो­च­नं । प्रा­य­श्चि­त्त­ल­घु­क­र­णा­र्थ­म् उ­प­क­र­ण­दा­नं­, यदि लघु मे श­क्त्य­पे­क्षं किंचित् प्रा­य­श्चि­त्तं दीयते तदाहं दोषं नि­वे­द­या­मी­ति दी­न­व­च­नं­, प­रा­दृ­ष्ट­दो­ष­गू­ह­ने­न प्रकट- दो­ष­नि­वे­द­नं­, प्र­मा­दा­ल­स्या­भ्या­म­ल्प­दो­षा­व् अ­ज्ञा­ने­न स्थू­ल­दो­ष­प्र­ति­पा­द­नं­, म­हा­दो­ष­सं­व­र­णे­ना­ल्प­दो­ष­क­थ­नं­, ३०ईदृशे दोषे किं प्रा­य­श्चि­त्त­म् इत्य् उ­पा­ये­न प्र­च्छ­न्नं­, ब­हु­य­ति­ज­ना­लो­च­ना­श­ब्दा­कु­ले स्व­दो­ष­नि­वे­द­नं­, किम् इदं गु­रू­प­पा­दि­तं प्रा­य­श्चि­त्तं युक्तम् आगमे न वेत्य् अ­नु­गु­रु­प्र­श्नः­, महद् अपि प्रा­य­श्चि­त्तं गृहीतं न फ­ल­क­र­म् इति संचिंत्य स्व­स­मा­ना­य प्र­मा­दा­वे­द­नं­, प­र­गृ­ही­त­स्यै­व प्रा­य­श्चि­त्त­स्या­नु­म­ते­न स्व­दु­श्च­रि­त­सं­व­र­णं­, इति द­शा­लो­च­न­दो- षास् तेषां व­र्ज­न­म् आ­त्मा­प­रा­ध­स्या­श्व् एव निर्माय बा­ल­व­दृ­जु­बु­द्ध्या­भि­धा­नं त­द्वि­शि­ष्ट­म् आ­लो­च­नं स­म्य­ग­व­गं­त­व्यं । ४९६तच् च सं­य­ता­श्र­यं द्वि­वि­ष­य­म् एकांते सं­य­ति­का­श्र­यं त्रि­वि­ष­यं प्रकाशे प्रा­य­श्चि­त्तं गृहीत्वा कुर्वतो ऽ­कु­र्व­त­श् च कु­त­श्चि­त् त­प­श्च­र­ण­सा­फ­ल्ये­त­रा­दि­गु­ण­दो­ष­प्र­स­क्तिः प्र­सि­द्धै­व । मि­थ्या­दु­ष्कृ­ता­भि­धा­ना­द्य­भि­व्य­क्त­प्र­ति­क्रि­या प्र­ति­क्र­म­णं । त­दु­भ­य­सं­स­र्गे सति साधनं त­दु­भ­यं सर्वस्य प्र­ति­क्र­म­ण­स्या­लो­च­न­पू­र्व­क­त्वा­त् केवलं प्रतिक्र- मणम् अ­यु­क्त­म् इति चेन् न, तत्र गु­रु­णा­भ्य­नु­ज्ञा­ते­न शि­ष्ये­णै­वा­लो­च­न­क­र­णा­त् । त­दु­भ­य­स्मि­न् गु­रु­णै­वो­भ­य­स्य ०५वि­धा­ना­त् । सं­स­क्ता­न् न­पा­नो­प­क­र­णा­दी­नां वि­भ­ज­नं विवेकः । व्युत्सर्गः का­यो­त्स­र्गा­दि­क­र­णं । त­पो­न­श- नादि, दि­व­स­प­क्ष­मा­सा­दि­ना प्र­व्र­ज्या­हा­प­नं छेदः । प­क्ष­मा­सा­दि­वि­भा­गे­न दूरतः प­रि­व­र्ज­नं प­रि­हा­रः । पु­न­र्दी­क्षा­प्रा­प­ण­म् उ­प­स्था­प­नं । तद् इदं न­व­वि­ध­म् अपि प्रा­य­श्चि­त्तं किं कस्मिन् प्र­मा­दा­च­रि­ते स्याद् इति प­र­मा­ग- माद् अ­व­से­यं­, तस्य दे­श­का­ला­द्य­पे­क्ष­स्या­न्य­था­व­सा­तु­म् अ­श­क्य­त्वा­त् ॥ अथ वि­न­य­वि­क­ल्प­प्र­ति­पा­द­ना­र्थ­म् आह — १०ज्ञा­न­द­र्श­न­चा­रि­त्रो­प­चा­राः ॥ २३ ॥ विनय इत्य् अ­नु­व­र्त­ते­, प्र­त्ये­क­म् अ­भि­सं­बं­धः ज्ञा­न­वि­न­य इत्यादि । तत्र स­ब­हु­मा­न­ज्ञा­न­ग्र­ह­णा­भ्या­स­स्म­र­णा- दिर् ज्ञा­न­वि­न­यः । प­दा­र्थ­श्र­द्धा­ने निः­शं­कि­त­त्वा­दि­ल­क्ष­णो­पे­त­ता द­र्श­न­वि­न­यः­, सा­मा­यि­का­दौ लो­क­बिं­दु­सा­र- पर्यंते श्रु­त­स­मु­द्रे भ­ग­व­द्भिः प्र­का­शि­ते ऽन्यथा प­दा­र्थ­क­थ­ना­सं­भ­व­ना­त् । त­द्व­त­श् चारित्रे स­मा­हि­त­चि­त्त­ता चा­रि­त्र­वि­न­यः । प्र­त्य­क्षे­ष्व् आ­चा­र्या­दि­ष्व् अ­भ्यु­त्था­ना­भि­ग­म­नां­ज­लि­क­र­णा­दि­र् उ­प­चा­र­वि­न­यः­, प­रो­क्षे­ष्व् अपि कायवा- १५ङ्म­नो­भि­र् अं­ज­लि­क्रि­या­गु­ण­सं­की­र्त­ना­नु­स्म­र­णा­दिः । ज्ञा­न­ला­भा­चा­र­वि­शु­द्धि­स­म्य­गा­रा­ध­ना­द्य­व­लं­ब­नं वि­न­य­भा­व­नं । किमर्थं पुनर् ज्ञा­ना­द­यो विनया इत्य् अ­भे­दे­नो­क्ता इत्य् आह — ज्ञा­ना­द­यो त्र चत्वारो विनयाः प्र­ति­पा­दि­ताः । क­थं­चि­त् त­द­भे­द­स्य सिद्धये प­र­मा­र्थ­तः ॥  ॥ ज्ञा­ना­दि­भा­व­ना स­म्य­ग्ज्ञा­ना­दि­वि­न­यो हि नः । त­स्यां­त­रं­ग­ता न स्याद् अ­न्य­था­न्य् एव वे­द­ना­त् ॥  ॥ अथ वै­या­वृ­त्त्य­प्र­ति­प­त्त्य­र्थ­म् आह — २०आ­चा­र्यो­पा­ध्या­य­त­प­स्वि­शै­क्ष्य­ग्ला­न­ग­ण­कु­ल­सं­घ­सा­धु­म­नो­ज्ञा­ना­म् ॥ २४ ॥ वै­या­वृ­त्त्य­म् इत्य् अ­नु­वृ­त्तेः प्र­त्ये­क­म् अ­भि­सं­बं­धः । व्या­वृ­त्त­स्य भावः कर्म वा वै­या­वृ­त्त्यं । किमर्थं त­दु­क्त­म् इत्य् आह — आ­चा­र्य­प्र­भृ­ती­नां यद् दशानां वि­नि­वे­दि­तं । वै­या­वृ­त्त्यं भवेद् एतद् अ­न्व­र्थ­प्र­ति­प­त्त­ये ॥  ॥ आ­च­रं­ति तस्माद् व्र­ता­नी­त्य् आचार्यः । उपेत्य तस्माद् अ­धी­य­त इत्य् उ­पा­ध्या­यः । म­हो­प­वा­सा­द्य­नु­ष्ठा­यी तपस्वी । शि­क्षा­शी­लः शैक्षः । रु­जा­दि­क्लि­ष्ट­श­री­रो ग्लानः । गणः स्थ­वि­र­सं­त­तिः । दी­क्ष­का­चा­र्य­सं­स्त्या­यः कुलं । २५चा­तु­र्व­र्ण्य­श्र­म­ण­नि­व­हः संघः । चि­र­प्र­व्र­जि­तः साधुः । मनोज्ञो ऽ­भि­रू­पः­, संमतो वा लोकस्य वि­द्व­त्त्व­व- क्तृ­त्व­म­हा­कु­ल­त्वा­दि­भिः­, अ­सं­य­त­स­म्य­ग्दृ­ष्टि­र् वा । तेषां व्या­धि­प­री­ष­ह­मि­थ्या­त्वा­द्यु­प­नि­पा­ते त­त्प्र­ती­का­रो वै­या­वृ­त्त्यं­, बा­ह्य­द्र­व्या­सं­भ­वे स्व­का­ये­न त­दा­नु­कू­ल्या­नु­ष्ठा­नं च । तच् च स­मा­ध्या­धा­ना­वि­चि­कि­त्सा­भा­व­प्र­व­च­न- वा­त्स­ल्या­द्य­भि­व्य­क्त्य­र्थं । ब­हू­प­दे­शा­त् क्वचिन् नि­य­मे­न प्र­वृ­ति­ज्ञा­प­ना­य भू­य­सा­मु­प­न्या­सः ॥ अथ स्वा­ध्या­य­प्र­रू­प­णा­र्थ­म् आह — ३०वा­च­ना­पृ­च्छ­ना­नु­प्रे­क्षा­म् ना­य­ध­र्मो­प­दे­शाः ॥ २५ ॥ स्वाध्याय इत्य् अ­नु­व­र्त­मा­ने­ना­भि­सं­बं­धः । नि­र­व­द्य­ग्रं­था­र्थो­भ­य­प्र­ति­पा­द­नं वाचना । सं­श­य­च्छे­दा­य निश्चित- ब­ला­धा­ना­य वा प­रा­नु­यो­गः पृच्छना । अ­धि­ग­ता­र्थ­स्य म­न­सा­भ्या­सो ऽ­नु­प्रे­क्षा । घो­ष­शु­द्धं प­रि­व­र्त­न­म् आम्नायः । ध­र्म­क­था­द्य­नु­ष्ठा­नं ध­र्मो­प­दे­शः । प्र­ज्ञा­ति­श­य­प्र­श­स्ता­ध्य­व­सा­या­द्य­र्थं स्वाध्यायः । कथम् अयम् अं­त­रं­ग­रू­प इत्य् आह —४९७स्वाध्यायः पंचधा प्रोक्तो वा­च­ना­दि­प्र­भे­द­तः । अं­त­रं­ग­श्रु­त­ज्ञा­न­भा­व­ना­त्म­त्व­त­स् तु सः ॥  ॥ अथ व्यु­त्स­र्ग­प्र­ति­नि­र्दे­शा­र्थ­म् आह — बा­ह्या­भ्यं­त­रो­प­ध्योः ॥ २६ ॥ व्युत्सर्ग इत्य् अ­नु­वृ­त्ते­र् व्य­ति­रे­क­नि­र्दे­शः पू­र्व­व­त् । उ­प­धी­य­ते ब­ला­धा­ना­र्थ­म् इत्य् उपधिः । अ­नु­पा­त्त­व­स्तु­त्या­गो ०५बा­ह्यो­प­धि­व्यु­त्स­र्गः । क्रो­धा­दि­भा­व­नि­वृ­त्ति­र् अ­भ्यं­त­रो­प­धि­व्यु­त्स­र्गः । का­य­त्या­ग­श् च नि­य­त­का­लो यावज् जीवं वा । प­रि­ग्र­ह­नि­वृ­त्ते­र् अ­व­च­न­म् इति चेन् न, तस्य ध­न­हि­र­ण्य­व­स­ना­दि­वि­ष­य­त्वा­त् । ध­र्मा­भ्यं­त­र­भा­वा­द् इति चेन् न, प्रा­सु­क­नि­र­व­द्या­हा­रा­दि­नि­वृ­त्ति­तं­त्र­त्वा­त् । प्रा­य­श्चि­त्ता­भ्यं­त­र­त्वा­द् इति चेन् न, तस्य प्र­ति­द्वं­द्वि­भा­वा­त् । प्राय- श्चित्तस्य हि व्यु­त्स­र्ग­स्या­ति­चा­रः प्र­ति­द्वं­द्वी­ष्य­ते नि­र­पे­क्ष­श् चायं ततो नै­त­द्व­च­न­म् अ­न­र्थ­कं । अ­ने­क­त्रा­व­च­न­म् अ- नेनैव ग­त­त्वा­द् इति चेन् न, श­क्त्य­पे­क्ष­त्वा­त् । तद् एवाह — १०स्याद् बा­ह्या­भ्यं­त­रो­प­ध्यो­र् व्युत्सर्गो धिकृतो द्विधा । व्र­त­ध­र्मा­त्म­को दा­न­प्रा­य­श्चि­त्ता­त्म­को ऽपरः ॥  ॥ क­थं­चि­त् त्यागतां प्राप्तो प्य् एको नि­र्दि­श्य­ते नृणां । श­क्ति­भे­द­व्य­पे­क्षा­यां फलेष्व् एको प्य् अ­ने­क­धा ॥  ॥ सा­व­द्य­प्र­त्या­ख्या­न­श­क्त्य­पे­क्ष­या हि व्र­ता­प­रि­त्या­गः । स चा­व्र­ता­स्र­व­नि­रो­ध­फ­लः । पु­ण्या­स्र­व­फ­लं तु दानं स्वा­ति­स­र्ग­श­क्त्य­पे­क्षं । ध­र्मा­त्म­क­स् तु सं­व­र­ण­श­क्त्य­पे­क्ष­स् त्यागः प्रा­य­श्चि­त्ता­त्म­को ति­चा­र­शो­ध­न­श­क्त्य­पे­क्षः अ­भ्यं­त­र­त­पो­रू­प­स् तु का­यो­त्स­र्ज­न­श­क्त्य­पे­क्ष इति त्या­ग­सा­मा­न्या­द् एको प्य् अनेकः । स च निः­सं­ग­नि­र्भ­य­जी- १५वि­ता­शा­व्यु­दा­सा­द्य­र्थं व्युत्सर्गः । कथम् उ­प­ध्यो­र् बा­ह्य­ता­भ्यं­त­र­ता च मता यतस् त­पो­व्यु­त्स­र्गः स्याद् इत्य् आह — बा­ह्या­भ्यं­त­र­तो­प­ध्यो­र् अ­नु­पा­त्ते­त­र­त्व­तः । जीवेन तत्र का­या­द्यो­र् वे­द्या­वे­द्यो­र् नृणां मता ॥  ॥ अथ ध्यानं व्या­ख्या­तु­का­मः प्राह — उ­त्त­म­सं­ह­न­न­स्यै­का­ग्र­चिं­ता­नि­रो­धो ध्या­न­मां­त­र्मु­हू­र्ता­त् ॥ २७ ॥ किम् अनेन सूत्रेण क्रियत इत्य् आह — २०उ­त्त­मे­त्या­दि­सू­त्रे­ण ध्यानं ध्या­ता­भि­धी­य­ते । ध्येयं च ध्या­न­का­ल­श् च सा­म­र्थ्या­त् त­त्प­रि­क्रि­या ॥  ॥ तत्र कश्चिद् आह – यो­ग­श्चि­त्त­वृ­त्ति­नि­रो­ध इति, स एवं प­र्य­नु­यो­ज्यः किम् अ­शे­ष­चि­त्त­वृ­त्ति­रो­ध­स् तुच्छः किं वा स्थि­र­ज्ञा­ना­त्म­क इति ? नाद्यः पक्षः श्रे­या­नु­त्त­र­स् तु स्याद् इत्य् आह — नाभावो शे­ष­चि­त्ता­नां तुच्छः प्र­मि­ति­सं­ग­तः । स्थि­र­ज्ञा­ना­त्म­क­श् चि­त्ता­नि­रो­धो नोत्र संगतः ॥  ॥ ननु चा­शे­ष­चि­त्त­वृ­त्ति­नि­रो­धा­न् न तुच्छो भ्यु­प­ग­म्य­ते तस्य ग्रा­ह­क­प्र­मा­णा­भा­वा­द् अ­नि­श्चि­त­त्वा­त् । किं तर्हिं ? २५पुंसः स्वरूपे व­स्था­न­म् एव त­न्नि­रो­धः स एव हि स­मा­धि­र­सं­प्र­ज्ञा­तो योगो ध्यानम् इति च गीयते ज्ञा­न­स्या­पि तदा स­मा­धि­भृ­ता­मु­च्छे­दा­त् । ऽतदा द्रष्टुः स्वरूपे व­स्था­नं­ऽ इति व­च­ना­त् ॥ द्रष्टा ह्य् आ­त्मा­ज्ञा­न­वां­स् तु न कुंभाद्य् अस्ति क­स्य­चि­त् । ध­र्म­मे­घ­स­मा­धि­श् चेन् न द्रष्टा ज्ञा­न­वा­न् यतः ॥  ॥ तथा हि – ज्ञा­न­वा­ना­त्मा द्र­ष्टृ­त्वा­त् यस् तु न ज्ञा­न­वा­न् स न द्रष्टा यथा कुंभादि द्रष्टा वात्मा ततो ज्ञान- वान् । प्रधानं ज्ञा­न­व­द् इति चेन् न, तस्यैव द्र­ष्टृ­त्व­प्र­सं­गा­द् अ­द्र­ष्टु­र् ज्ञा­न­व­त्ता­भा­वा­त् कुं­भा­दि­व­त् । अ­ज्ञा­न­व­त्त्वे ३०पु­रु­ष­स्या­नि­त्य­त्वा­प­त्ति­र् इति चेन् न, प्र­धा­न­स्या­प्य् अ­नि­त्य­त्वा­नु­ष­क्तेः । त­त्प­रि­णा­म­स्य व्य­क्त­स्या­नि­त्य­त्वो­प­ग­मा- द् अदोष इति चेत्, पु­रु­ष­प­र्या­य­स्या­पि बो­ध­वि­शे­षा­दे­र् अ­नि­त्य­त्वे को दोषः ? तस्य पु­रु­षा­त् क­थं­चि­द् अ­व्य­ति­रे­के भं­गु­र­त्व­प्र­सं­ग इति चेत्, प्र­धा­ना­द् व्यक्तं किम् अ­त्यं­त­व्य­ति­रि­क्त­म् इष्टं येन ततः क­थं­चि­द् अ­व्य­ति­रे­का­द् अ­नि­त्य­ता न भवेत् । व्य­क्ता­व्य­क्त­यो­र् अ­व्य­ति­रे­कै­कां­ते पि व्यक्तम् ए­वा­नि­त्यं प­रि­णा­म­त्वा­न् न पुनर् अव्यक्तं प­रि­णा­मि­त्वा­द् इति चेत्, ४९८तत एव ज्ञा­ना­त्म­नो­र् अ­व्य­ति­रे­के पि ज्ञानम् ए­वा­नि­त्य­म् अस्तु पु­रु­ष­स् तु नित्यो स्तु वि­शे­षा­भा­वा­त् । पुरुषो ऽ­प­रि­णा- म्य् एवेति चेत्, प्र­धा­न­म् अपि प­रि­णा­मि मा भूत् । व्यक्तेः प­रि­णा­मि प्रधानं न शक्तेः सर्वदा स्था­स्नु­त्वा­द् इति चेत्, तथा पुरुषो पि सर्वथा वि­शे­षा­भा­वा­त् सर्वस्य सतः प­रि­णा­मि­त्व­सा­ध­ना­च् च, अ­प­रि­णा­मि­नि क्रमयौ- ग­प­द्य­वि­रो­धा­द् अ­र्थ­क्रि­या­नु­प­प­त्तेः स­त्त्व­स्यै­वा­सं­भ­वा­त् । ततो द्रष्टात्मा ज्ञा­न­वा­न् एव बा­ध­का­भा­वा­द् इति न तस्य ०५स्वरूपे व­स्थि­ति­र् अ­ज्ञा­ना­त्मि­का काचिद् अ­सं­प्र­ज्ञा­त­यो­ग­द­शा­या­म् उ­प­प­द्य­ते ज­डा­त्म­भा­वा­त् ॥ सं­प्र­ज्ञा­त­स् तु यो योगो वृ­त्ति­सा­रू­प्य­मा­त्र­कं । सं­ज्ञा­ना­त्म­क एवेति न विवादो स्ति तावता ॥  ॥ सं­प्र­ज्ञा­तो योगो ज्ञा­ना­त्म­क एव ऽ­वृ­त्ति­सा­रू­प्य­म् इ­त­र­त्रे­ऽ­ति व­च­ना­त् । वृत्तयः पं­च­त­य्यः तासां विषय- सा­रू­प्य­मा­त्रं जि­हा­सो­पा­दि­त्सा­र­हि­त­म् उ­पे­क्षा­फ­लं तद्ध्यानं चि­त्त­वृ­त्ति­नि­रो­ध­स्ये­त्थं­भू­त­स्य भावाद् इति यद् भाष्यते तत्र ज्ञा­ना­त्म­त्व­मा­त्रे­ण नास्ति विवादः सर्वस्य ध्यानस्य ज्ञा­ना­त्म­क­त्व­प्र­सि­द्धेः । ज्ञानम् एव स्थि­री­भू­तं समा- १०धिर् इति परैर् अप्य् अ­भि­धा­ना­त् । वि­ष­य­सा­रू­प्यं तु वृत्तीनां प्र­ति­बिं­बा­धा­नं त­दा­नु­प­प­न्न­म् एव क्वचिद् अमूर्ते र्थे कस्य- चित् प्र­ति­बिं­बा­सं­भ­वा­त् । तथा हि – न प्र­ति­बिं­ब­भृ­तो वृत्तयो ऽ­मू­र्त­त्वा­द् यथा खं यत् प्र­ति­बिं­ब­भृ­न् न त­द­मू­र्तं दृष्टं यथा द­र्प­णा­दि । क­र्म­भृ­त­श् च वृ­त्त­य­स् तस्मान् न प्र­ति­बिं­ब­भृ­त इत्य् अत्र न तावद् असिद्धो हेतुर् ज्ञा­न­वृ­त्ती­नां मूर्तत्वा- न­भ्यु­प­ग­मा­त् । त­द­भ्यु­प­ग­मे बा­ह्यें­द्रि­य­प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । म­नो­व­द­ति­सू­क्ष्म­त्वा­द् अ­प्र­त्य­क्ष­त्वे स्व­सं­वे­द­न­प्र­त्य­क्ष- तापि न स्यात् तद्वद् एव । न चा­स्व­सं­वि­दि­ता एव ज्ञा­न­वृ­त्त­यो र्थ­ग्रा­हि­त्व­वि­रो­धा­त् । प्र­दी­पा­दि­व­द­स्व­सं­वि­दि­ते पि १५वि­ष­य­ग्रा­हि­त्वं ज्ञा­न­वृ­त्ती­ना­म् अ­वि­रु­द्ध­म् इति चेन् न, वै­ष­म्या­त् । प्र­दी­पा­दि­द्र­व्यं हि ना­र्थ­ग्रा­हि स्वयम् अ­चे­त­न- त्वात् । किं तर्हि ? च­क्षु­रा­दे रू­पा­दि­ग्रा­हि ज्ञा­न­का­र­ण­स्य स­ह­का­रि­त­या­र्थ­ग्रा­ही­त्य् उ­प­च­र्य­ते न पुनः प­र­मा­र्थ- तस् तत्र तथा ज्ञा­न­वृ­त्त­यः । यस् तु तत्त्वतो र्थ­ग्रा­हि­ण इष्यंते ततो न साम्यम् उ­दा­ह­र­ण­स्ये­ति ना­स्व­सं­वि­दि­त­त्व- सिद्धिस् तासां द­र्श­न­व­त् । न च स्व­सं­वि­दि­त­त्वं क­स्य­चि­न् मूर्तस्य दृष्टम् इष्टं चा­ति­प्र­सं­गा­द् इत्य् अ­मू­र्त­त्व­म् एव चित्त- वृ­त्ती­ना­म् अ­व­स्थि­तं ततो नासिद्धो हेतुः । नाप्य् अ­नै­कां­ति­को विरुद्धो वा वि­प­क्ष­वृ­त्त्य­भा­वा­द् यतश् चि­त्त­वृ­त्ती­नां २०प्र­ति­बिं­ब­भृ­त्त्वा­भा­वो न सिद्ध्येत् । वि­ष­य­प्र­ति­नि­य­मा­न्य् अ­था­नु­प­प­त्त्या प्र­ति­बिं­ब­भृ­तो ज्ञा­न­वृ­त्त­य इति चेन् न, नि­रा­का­र­त्वे पि वि­ष­य­प्र­ति­नि­य­म­सि­द्धेः पुंसो द­र्श­न­स्य भो­ग­नि­य­म­व­त् । अथ बु­द्धि­प्र­ति­बिं­बि­त­म् एव नियत- म् अर्थं पु­रु­ष­श् चे­त­य­ते नान्यथा प्र­ति­नि­य­मा­भा­व­प्र­सं­गा­द् इति मतं, तर्हि बुद्धिर् अपि कुतः प्र­ति­नि­य­ता­र्थ­प्र­ति­बिं­बं बिभर्ति न पुनः स­क­ला­र्थ­प्र­ति­बिं­ब­म् इति । नि­य­म­हे­तु­र् वान्यः प्र­ति­नि­य­ता­हं­का­रा­भि­म­त­म् एवार्थं बुद्धिः प्रति- बिं­ब­य­ती­ति चेत्, किम् अनया प­रं­प­रा­प्र­ति­बिं­ब­म् अं­त­रे­णै­वा­हं­का­र­प्र­ति­नि­य­मि­त­म् अर्थं बुद्धिर् व्य­व­स्य­ति म­नः­.­.­.­.­.­.­. २५स्व­सा­म­ग्रीं प्र­ति­नि­य­मा­द् एव सर्वत्र प्र­ति­नि­य­म­सि­द्धे­र् अलं प्र­ति­बिं­ब­क­ल्प­न­या । तथा च न चि­त्त­वृ­त्ती­नां सारूप्यं नाम यन् मात्रं सं­प्र­ज्ञा­त­यो­गः स्याद् इति परेषां ध्या­ना­सं­भ­वः । नापि ध्येयं तस्य सूत्रे नु­पा­दा­ना­त् । ध्याना- सिद्धौ त­द­सि­द्धे­श् च । स्या­द्वा­दि­नां तु ध्यानं ध्येये विशिष्टे सू­त्रि­त­म् एव, चिं­ता­नि­रो­ध­स्यै­क­दे­श­तः कार्त्स्न्यतो वा ध्या­न­स्यै­का­ग्र­वि­ष­य­त्वे­न वि­शे­ष­णा­त् । तथा हि — अ­ने­क­त्रा­प्र­धा­ने वा विषये कल्पिते पि वा । मा भूच् चिं­ता­नि­रो­धो यम् इत्य् एकाग्रे स संस्मृतः ॥  ॥ ३०ए­का­ग्रे­णे­ति वा ना­ना­मु­ख­त्वे­न नि­वृ­त्त­ये । क्वचिच् चिं­ता­नि­रो­ध­स्या­ध्या­न­त्वे­न प्र­भा­दि­व­त् ॥  ॥ ए­क­श­ब्दः सं­ख्या­प­दं­, अंग्यते त­दं­ग­ति तस्मिन्न् इति वाग्रं मुखं, भ­द्रें­द्रा­ग्र­वि­प्रे­त्या­दि नि­पा­त­ना­त् अंगे- र् ग­त्य­र्थ­स्य कर्मण्य् अ­धि­क­र­णे वा र­ग्वि­धा­ना­त् । चिं­तां­तः­क­र­ण­वृ­त्तिः अ­नि­य­त­क्रि­या­र्थ­स्य नि­य­त­क्रि­या­क­र्तृ­त्वे­ना- वस्थानं निरोधः एकम् अग्रं मुखं यस्य सो यम् एकाग्रः चिंताया निरोधः ए­का­ग्र­श् चासौ चिं­ता­नि­रो­ध­श् च स इत्य् ए- का­ग्र­चिं­ता­नि­रो­धः । स कुत इति चेत्, ए­का­ग्र­त्वे­न चिं­ता­नि­रो­धो वी­र्य­वि­शे­षा­त् प्र­दी­प­शि­खा­व­त् । वीर्य- ३५विशेषो हि दी­प­शि­खा­या नि­र्वा­त­प्र­क­र­ण­त्वे अं­त­रं­ब­हि­रं­ग­हे­तु­व­शा­त् प­रि­स्पं­दा­भा­वो­प­प­त्तौ वि­भा­व्य­ते तथा ४९९चिंताया अपि वी­र्यां­त­रा­य­वि­ग­म­वि­शे­ष­नि­रा­कु­ल­दे­शा­दि­हे­तु­व­शा­दि­.­.­.­.­.­.­.­.­य­वि­शे­षः स­मु­न्नी­य­ते । तत ए­का­ग्र­त्यं तेन चिं­तां­त­र­नि­रो­धा­द् ए­का­ग्र­चिं­ता­नि­रो­ध इति ना­ना­मु­ख­त्वे­न तस्य निवृत्तिः सिद्धा भवति । अ­र्थ­प­र्या­य­वा­ची वा अ­ग्र­श­ब्दः­, अंग्यते इत्य् अग्रम् इति क­र्म­सा­ध­न­स्या­ग्र­श­ब्द­स्या­र्थ­प­र्या­य­वा­चि­त्वो­प­प­त्तेः । एकत्वं च तदग्रं च त­दे­का­ग्रं ए­क­त्व­सं­ख्या­वि­शि­ष्टो र्थः । प्र­धा­न­भू­ते वा प्र­धा­न­वा­चि­न ए­क­श­ब्द­स्या­श्र­य- ०५णात् । एकाग्रे चिं­ता­नि­रो­ध ए­का­ग्र­चिं­ता­नि­रो­ध इति यो­ग­वि­भा­गा­त् म­यू­र­व्यं­स­का­दि­त्वा­द् वा वृत्तिः । ततो ऽ­ने­का­र्थे गु­ण­भू­ते वा क­ल्प­ना­रो­पो ध्यानं मा भूत् । नन्व् अ­ने­कां­त­वा­दि­नां स­र्व­स्या­र्थ­स्यै­का­ने­क­रू­प­त्वा­त् कथ- म् अ­ने­क­रू­प­व्य­व­च्छे­दे­नै­का­ग्र­ध्या­नं वि­धी­य­त इति क­श्चि­त्­, सो प्य् अ­ना­लो­चि­त­व­च­नः­, ए­क­स्या­र्थ­स्य प­र्या­य­स्य वा प्र­धा­न­भा­वे ध्या­न­वि­ष­य­व­च­ना­त् । तत्र द्रव्यस्य प­र्या­यां­त­रा­णां च सत्त्वे पि गु­णी­भू­त­त्वा­द् ध्या­न­वि­ष­य­त्व- व्य­व­च्छे­दा­त् । तत एव चै­क­श­ब्द­स्य सं­ख्या­प्रा­धा­न्य­वा­चि­नो व्या­ख्या­ना­त् । नन्व् एवं क­ल्प­ना­रो­पि­त एव १०विषये ध्यानम् उक्तं स्यात् तत्त्वतः प­र्या­य­मा­त्र­स्य वस्तुनो नु­प­प­त्ते­र् द्र­व्य­मा­त्र­व­त्­, द्र­व्य­प­र्या­या­त्म­नो जा­त्यं­त­र­स्य च व­स्तु­त्वा­त् न­य­वि­ष­य­स्य च व­स्त्वे­क­दे­श­त्वा­न्य­था नयस्य वि­क­ला­दे­श­त्व­वि­रो­धा­द् इति परः । सो पि न नी­ति­वि­त्­, प­र्या­य­स्य नि­रा­कृ­त­द्र­व्य­प­र्या­यां­त­र­स्यै­व वा व­स्तु­सा­ध­ना­न् नि­र­स्त­स­म­स्त­प­र्या­य­द्र­व्य­व­त् । न पुनर् अ- पे­क्षि­त­द्र­व्य­प­र्या­यां­त­र­स्य प­र्या­य­स्या­व­स्तु­त्वं तस्य न­य­वि­ष­य­त­या व­स्त्वे­क­दे­श­त्वे प्य् अ­व­स्तु­त्व­नि­रा­क­र­णा­त् । "नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । न समुद्रो ऽ­स­मु­द्रो वा स­मु­द्रां­शो यथैव हि ॥ " इति निय- १५मात् । न च व­स्त्वं­शा­द् अ­क­ल्प­ना­रो­पि­त एव वस्तुनो पि तथा प्र­सं­गा­त् । स्व­रू­पा­लं­ब­न­म् एव ध्यानम् इत्य् अन्ये; ते पि न यु­क्त­व­च­सः­, सर्वथा त­त्स्व­रू­प­स्य ध्या­न­ध्ये­य­रू­प­द्व­य­वि­रो­धा­त् । क­थं­चि­द् अ­ने­क­स्व­रू­प­स्य त­द­वि­रो­धि­ध्या- न­रू­पा­द् अ­र्थां­त­र­भू­ते ध्ये­य­रू­पे ध्यानं प्र­व­र्त­ते इति स्वतो व्य­ति­रि­क्त­म् एव द्र­व्य­प­र­मा­णुं भा­व­प­र­मा­णुं वा समा- लंबते । न च द्र­व्य­प­र­मा­णु­र् भा­व­प­र­मा­णु­र् वा­र्थ­प­र्य­यो न भवति पु­द्ग­ला­दि­द्र­व्य­प­र्या­य­त्वा­त् तस्येति चिंति- तप्रायं । ततो यं ध्या­न­श­ब्दो भा­व­क­र्तृ­क­र­ण­सा­ध­नो वि­व­क्षा­व­शा­त् ध्येयं प्रति व्या­वृ­त्त­स्य भा­व­मा­त्र­त्वा­त् २०ध्या­ति­र्ध्या­न­म् इति भवति । क­र­ण­प्र­शं­सा­प­रा­यां वृत्तौ क­र्तृ­सा­ध­न­त्वं ध्या­य­ती­ति ध्यानं । सा­ध­क­त­म­त्व­वि- वक्षायां क­र­ण­सा­ध­नं ध्यायत्य् अनेन ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­वि­रा­म­वि­शे­षो­द्भू­त­श­क्ति­वि­शे­षे­णे­ति ध्यानम् इति । ए­कां­त­क­ल्प­ना­यां दो­ष­वि­धा­न­म् उक्तं, प्र­थ­म­सू­त्रे ज्ञा­न­श­ब्द­स्य क­र­णा­दि­सा­ध­न­त्व­स­म­र्थ­ना­त् नि­र्वि­ष­य­स्य ध्यानस्य भा­व­सा­ध­न­त्वा­द्य­नु­प­प­त्ते­श् च । भा­व­वं­त­म् अं­त­रे­ण भा­व­स्या­सं­भ­वा­त् कर्तुर् अभावे क­र­ण­त्वा­नु­प­प­त्तेः । स­र्व­थै­कां­ते का­र­क­व्य­व­स्था­सं­भ­व­स्य चो­क्त­त्वा­त् । न च वि­क­ल्पा­रो­पि­ते विषये ध्यानम् इत्य् ए­कां­त­वा­दो पि २५श्रे­या­न्­, नि­र्वि­ष­य­ध्या­न­स्या­पि ए­क­त्व­प्र­सं­गा­त् कु­मा­री­प­रि­क­ल्पि­त­भो­ज्ये का­ल्प­नि­क­भो­ज­न­व­त् । न च परिक- ल्पितात् ध्यानाद् ध्यातुः फलम् अ­क­ल्पि­त­रू­प­म् उ­प­प­द्य­ते क­ल्पि­त­भो­ज­ना­द् अ­क­ल्पि­त­तृ­प्ति­व­त् । ततो नै­कां­त­वा­दि­नां ध्या­न­ध्ये­य­व्य­व­स्था­, प्र­मा­ण­वि­रो­धा­त् स्वयम् इ­ष्ट­त­त्त्व­नि­र्ण­या­यो­गा­त् ध्यातुर् अ­भा­वा­च् च । न हि कू­ट­स्थ­पु­रु­षो ध्याता पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­ही­न­त्वा­त् क्ष­णि­क­चि­त्त­व­त् । नापि प्रधानं त­स्या­चे­त­न­त्वा­त् का­य­व­त् । म­ह­दा­दि­व्य­क्ता­त्मा ध्यातेति चेन् न, तस्य प्र­धा­न­व्य­ति­रे­के­णा­भा­वा­त् । क­ल्पि­त­स्य चा­व­स्तु­त्वा­त् सं­ता­न­व­त् । ३०स्या­द्वा­दि­नां तु ध्या­ता­स्ति­, त­स्यो­त्त­म­सं­ह­न­न­त्व­वि­शि­ष्ट­स्य मू­र्ति­म­त्त्वा­त् । तथा चाह - प्रोक्तं सं­ह­न­नं यस्य भवेद् उ­त्त­म­म् इष्यते । तस्य ध्यानं परं मु­क्ति­का­र­णं ने­त­र­स्य तत् ॥  ॥ आद्यं सं­ह­न­नं त्रयम् उ­त्त­म­सं­ह­न­नं सो यम् उ­त्त­म­सं­ह­न­न­स् तस्य ध्यानं न पुनर् अ­नु­त्त­म­सं­ह­न­न­स्य­, तस्य ध्यान- श­क्त्य­भा­वा­त् । वि­हि­त­प­व­न­वि­ज­य­स्या­नु­त्त­म­सं­ह­न­न­स्या­पि ध्या­न­सा­म­र्थ्यं म­नो­वि­ज­य­प्रा­प्ते­र् इति चेत्, स प­र­प­व­न­वि­ज­यः कुतः ? गु­रू­प­दि­ष्टा­भ्या­सा­ति­श­या­द् इति चेन् न, त­द­भ्या­स­स्यै­वा­नु­त्त­म­सं­ह­न­ने­न वि­धा­तु­म् अश- ३५क्यत्वात् । त­द­भ्या­से पी­डो­त्प­त्ते­र् आ­र्त­ध्या­न­प्र­सं­गा­च् च । प­व­न­धा­र­णा­या­म् ए­वा­व­हि­त­म­न­सो ऽ­न्य­द्ध्ये­ये प्र­वृ­त्त्य­नु­प- ५००पत्तेः सकृन् मनसो व्या­पा­र­द्वि­त­या­यो­गा­त् ज्ञा­न­यौ­ग­प­द्य­प्र­य­त्न­यौ­ग­प­द्या­भ्यां मनसो ऽ­व्य­व­स्थि­तेः । एतेन प्राणा- याम् अ­धा­र­ण­यो­र् अ­ध्या­न­का­र­ण­त्व­म् उक्तं प्र­त्या­हा­र­व­त् । यम् अ­नि­य­म­यो­स् तु त­दं­ग­त्व­म् इष्टम् एव । अ­सं­य­त­स्य योगा- प्रसिद्धेः । आ अं­त­र्मु­हू­र्ता­द् इति का­ल­वि­शे­ष­व­च­ना­च् च ना­नु­त्त­म­सं­ह­न­न­स्य ध्या­न­सि­द्धिः­, ते­नो­त्त­म­सं­ह­न­न­वि- धानम् अ­न्य­स्ये­य­त्का­ला­ध्य­व­सा­य­धा­र­णा­सा­म­र्थ्या­द् उ­प­प­न्नं भवति । तत ऊर्ध्वं तन् नास्तीत्य् आह — ०५अं­त­र्मु­हू­र्त­तो नो­र्ध्व­सं­भ­व­स् तस्य देहिनां । आ अं­त­र्मु­हू­र्ता­द् इत्य् उक्तं का­लां­त­र­च्छि­दे ॥  ॥ न ह्य् उ­त्त­म­सं­ह­न­नो पि ध्यानम् अं­त­र्मु­हू­र्ता­द् ऊर्ध्वम् अ­वि­च्छि­न्नं ध्यातुम् ईष्टे पुनर् आवृत्त्या प­रां­त­र्मु­हू­र्त­का­ले ध्यानसं- ततिश् चि­र­का­ल­म् अपि न वि­रु­ध्य­ते । ननु यद्य् ए­कां­त­र्मु­हू­र्त­स्था­स्नु ध्यानं प्र­ति­स­म­यं ता­दृ­श­म् एव तद् इत्य् अं­त­स­म- ये पि तेन ता­दृ­शे­नै­व भ­वि­त­व्यं । तथा च द्वि­ती­या­द्यं­त­र्मु­हू­र्ते­ष्व् अपि तस्य स्थि­ति­सि­द्धे­र् न जातु विच्छेदः स्यात्, प्र­थ­मां­त­र्मु­हू­र्त­प­रि­स­मा­प्तौ त­द्वि­च्छे­दे वा द्वि­ती­या­दि­स­म­ये वि­च्छे­दा­नु­ष­क्तेः क्ष­ण­मा­त्र­स्थि­तिः १०ध्यानम् आ­या­तं­, स­र्व­प­दा­र्था­नां क्ष­ण­मा­त्र­स्था­स्नु­त­या प्र­ती­ते­र् अ­क्ष­णि­क­त्वे बा­ध­क­स­द्भा­वा­त् इति के­चि­त्­, तेषाम् अपि प्र­थ­म­क्ष­णे ध्या­न­स्यै­क­क्ष­ण­स्था­यि­त्वे त­द­व­सा­ने प्य् ए­क­क्ष­ण­स्था­यि­त्व­प्र­सं­गा­त् न जा­तु­चि­द्वि­ना­शः स­क­ल­क्ष­ण­व्या- पि­स्थि­ति­प्र­सि­द्धेः­, अ­न्य­थै­क­क्ष­णे पि न तिष्ठेत् । अ­थै­क­क्ष­ण­स्थि­ति­क­त्वे­नो­त्प­त्ति­र् एव क्ष­ण­स्था­यि­नः प्र­च्यु­ति­र् अतो न स­द­व­स्थि­तिः । तर्ह्य् अं­त­र्मु­हू­र्त­स्थि­ति­क­ध्या­न­वा­दि­ना­म् अं­त­र्मु­हू­र्ता­द् उ­त्त­र­का­लं स­म­या­दि­स्थि­ति­क­त्वे­नो­त्प­त्ति­र् ए- वा­नं­त­र्मु­हू­र्त­स्था­यि­नः प्र­च्यु­ति­र् अं­त­र्मु­हू­र्त­स्था­स्नु­त­या­त्म­ला­भ ए­वो­त्प­त्ति­र् इति ना­वि­च्छे­द­श­क्तेः स­त­ता­व­स्थि­ति- १५प्रसंगो यतः कौ­ट­स्थ्य­सि­द्धिः । कथम् अ­न्य­दा­न्य­स्यो­त्प­त्ति­र् अं­त­र्मु­हू­र्त­स्था­स्नोः प्र­च्यु­ति­र् अ­ति­प्र­सं­गा­त् इति चेत्, कथम् ए­क­क्ष­ण­प्र­च्यु­तिः क्ष­णां­त­र­स्थि­ति­क­त्वे­नो­त्प­त्ति­र् अन्यस्य स्याद् इति समः प­र्य­नु­यो­गः । स­र्व­था­ति­प्र­सं­ग­स्य स­मा­न­त्वा­त् । तथा च न क्वचिद् उत्पत्तिः क्ष­णा­र्था­नां सिद्ध्येत् विनाशे पि ना­नु­त्प­न्न­स्य भा­व­स्ये­ति । नित्य- वादिनां कू­ट­स्था­र्थ­सि­द्धि­र् अ­बा­धि­ता स्यात् क्ष­णि­क­त्व एव बा­ध­क­स­द्भा­वा­त् । स्याद् आकूतं क्ष­णि­क­वा­दि­नां क्षणाद् ऊर्ध्वं प्र­च्यु­ति­र् द्वि­ती­य­क्ष­ण­स्थि­ति­क­त्वे­नो­त्प­त्तिः । ततो नो­त्प­ति­वि­प­त्ति­र­हि­तं न सं­त­त­म् अ­नु­ष­ज्य­ते यतः २०क्ष­णि­क­त्व­सि­द्धे­र् वा­प्र­ति­ह­ता न स्याद् इति । तद् अ­स­त्­, त­थां­त­र्मु­हू­र्त­स्थि­ति­क­त्व­स्या­पि सिद्धेः सर्वथा विशेषा- भावात् । न चैवं क्ष­णि­क­त्व­व­स्तु­नो ना­शो­त्पा­दौ समं स्यातां प्र­थ­म­क्ष­ण­भा­वि­त्वा­द् अस्य, द्वि­ती­य­क्ष­ण­भा­वि- त्वात् त­द्वि­ना­श­स्य का­र्यो­त्पा­द­स्य का­र­ण­वि­ना­शा­त्म­क­त्वा­त् समम् एव ना­शो­त्पा­दौ तु­लां­त­यो­र् ना­भो­न्ना­म­व­द् इति चेत्, कथं प्र­कृ­त­चो­द्य­प­रि­हा­रः ? ए­क­क्ष­ण­स्था­स्नु­त­यो­त्पा­द एव द्वि­ती­य­क्ष­णे विनाश इति ना­न्य­दा­न्य­स्यो- त्पत्तिर् अन्यस्य विनाशः । समम् एव ना­शो­त्पा­द­यो­स् तथा प्र­सि­द्धि­र् इति चेत, तर्ह्य् अं­त­र्मु­हू­र्त­मा­त्र­स्था­यि­त­यो­त्प­त्ति- २५र् एव त­दु­त्त­र­का­ल­त­या विनाश इति समः समाधिः । नन्व् एवं सं­व­त्स­रा­दि­स्थि­ति­क­म् अपि ध्यानं कुतो न भवे- द् इति चेन् न, त­था­सं­भा­व­ना­भा­वा­त् । यद् धि य­था­स्थि­ति­कं सं­भा­व्य­ते तत् त­था­स्थि­ति­कं शक्यं वक्तुं नान्यथा । न चां­तः­क­र­ण­वृ­त्ति­ल­क्ष­णा­या­श् चिंताया निरोधो नि­य­त­वि­ष­य­त­या­व­स्था­न­ल­क्ष­णो ṃ­त­र्मु­हू­र्ता­द् ऊर्ध्वं सं­भा­व्य­ते मन- सो स्म­दा­दि­ष्व् अ­न्य­वि­ष­यां­त­रे स­जा­ती­ये वि­जा­ती­ये वा सं­क्र­म­ण­नि­श्च­या­त् त­त्का­र्या­नु­भ­व­स्म­र­णा­देः सं­चा­रा­न्य­था- नु­प­प­त्तेः । के­व­ल­म् अ­नु­त्त­म­सं­ह­न­न­स्य चिं­ता­नि­रो­ध­म् अ­न­ल्प­का­ल­म् उ­प­ल­भ्य स्थि­र­त्वे­न प्र­क्षी­य­मा­णं वा­व­बु­ध्यो­त्त­म- ३०सं­ह­न­न­स्यां­त­र्मु­हू­र्त­का­ल­स् त­था­सा­व् इति सं­भा­व्य­ते । तथा प­र­मा­ग­म­प्रा­मा­ण्यं चेत्य् अलं प्र­सं­गे­न । कः पुनर् अय- म् अं­त­र्मु­हू­र्त इत्य् उच्यते – उ­क्त­प­रि­मा­णो ṃ­त­र्मु­हू­र्तः प­र­मा­ग­मे ततो त्र न नि­रू­प्य­ते । ज्ञानम् एव ध्यानम् इति चेन् न, तस्य व्य­ग्र­त्वा­त्­, ध्यानस्य पुनर् अ­व्य­ग्र­त्वा­त् । तत ए­वै­का­ग्र­व­च­नं वै­य­ग्र्य­नि­वृ­त्त्य­र्थं सूत्रे युज्यते । चिं­ता­नि­रो- ध­ग्र­ह­णं त­त्स्वा­भा­व्य­प्र­द­र्श­ना­र्थं तत एव ज्ञा­न­वै­ल­क्ष­ण्यं­, अ­न्य­था­स्य कथं चिंता न स्यात् । ध्यानम् इत्य् अधि- कृ­त­स्व­रू­प­नि­र्दे­शा­र्थं । मु­हू­र्त­व­च­ना­द­ह­रा­दि­नि­वृ­त्ति­स् त­था­वि­ध­श­क्त्य­भा­वा­त् । अभावो निरोध इति चेन् न, ३५के­न­चि­त् प­र्या­ये­णे­ष्ट­त्वा­त् । प­रो­प­ग­त­स्य नि­रू­प्य­स्या­भा­व­स्य प्र­मा­णा­वि­ष­य­त्वे­न नि­र­स्त­त्वा­त् । किं च अ­भा­व­स्य च ५०१व­स्तु­त्वा­प­त्ते­र् हे­त्वं­ग­त्वा­दि­भ्यः । न हि हेत्वंगं तु प­क्ष­ध­र्म­त्वा­दि व­स्तु­त्व­म् अ­ति­क्रा­म­ति । त­द्व­द्वि­प­क्षे अ­स­त्त्व­म् अपि हेत्वंगं तथा प­र­प­क्ष­प्र­ति­षे­धे पक्षांगं चाभावो नि­द­र्श­नां­गं चेति तस्य व­स्तु­ध­र्म­यो­गा­द् वस्तुत्वं तथा प्र­मा­ण­न- य­वि­ष­य­त्वा­त् का­र­ण­त्वा­त् का­र्य­त्वा­द् वि­शे­ष­ण­त्वा­द् धेतोश् चेति प्र­पं­च­तो भ्यूह्यं ततो न कश्चिद् उ­पा­लं­भः । ननु चैकस् तत्र नै­का­ग्र­व­च­नं कर्तव्यं ? किं तर्ह्य् ए­का­र्थ­व­च­नं स्प­ष्टा­र्थ­त्वा­द् इति चेन् ना­नि­ष्ट­प्र­सं­गा­त् । वीचारो र्थ­व्यं­ज­न- ०५यो­ग­सं­क्रां­ति­र् इति हीष्टं तत्र द्रव्ये प­र्या­या­त् सं­क्र­मा­भा­व­स्या­नि­ष्ट­स्य प्रसंगः । ए­का­ग्र­व­च­ने पि तुल्यम् इति चेन् न, आ­भि­मु­ख्ये सति पौ­नः­पु­न्ये­ना­पि प्र­वृ­त्ति­ज्ञा­प­ना­र्थ­त्वा­त् । आ­भि­मु­ख्य­वा­चि­नि ह्य् अ­ग्र­श­ब्दे सत्य् ए­का­ग्रे­णै­वा­भि- मुख्येन चिं­ता­नि­रो­धः पर्याये द्रव्ये च सं­क्रा­म­न् न वि­रु­ध्य­ते । प्रा­धा­न्य­वा­चि­नो वै­क­श­ब्द­स्य ग्र­ह­ण­म् इहा- श्रीयते । प्र­धा­न­पुं­सो ध्यातुर् अ­भि­मु­ख­श् चिं­ता­नि­रो­ध ए­का­ग्र­चिं­ता­नि­रो­ध इति सा­म­र्थ्या­त् क्वचिद् ध्येये र्थे द्रव्य- प­र्या­या­त्म­नी­ति प्र­ती­य­ते­, ततो ना­नि­ष्ट­प्र­सं­गः । अं­ग­ती­त्य् अग्रं पुमान् इति तु श­ब्दा­र्थ­क­थ­ने सत्य् ए­क­स्मि­न् १०वा पुंसि चिं­ता­नि­रो­ध ए­का­ग्र­चिं­ता­नि­रो­ध इति द्र­व्या­र्था­दे­शा­द् बा­ह्य­ध्ये­य­प्रा­धा­न्या­पे­क्षा नि­व­र्ति­ता­, स्वस्मिन्न् एव ध्यानस्य वृत्तिर् इति ना­ना­र्थ­वा­चि­त्वा­द् ए­का­ग्र­व­च­नं न्याय्यं नै­का­र्थ­व­च­नं । नन्व् एवम् अस्तु चिं­ता­नि­रो­धो ध्यानं तस्य तु दि­व­स­मा­सा­द्य­व­स्था­न­म् उ­प­यु­क्त­स्ये­ति चेन् न, इं­द्रि­यो­प­घा­त­प्र­सं­गा­त् । प्रा­णा­पा­न­नि­ग्र­हो ध्यानम् इति चेन् न, श­री­र­पा­त­प्र­सं­गा­त् । मंदं मंदं प्रा­णा­पा­न­स्य प्रचारो नि­ग्र­ह­स् ततो नास्त्य् एव श­री­र­पा­तः त­त्कृ­त­वे­द­ना- प्र­क­र्षा­भा­वा­द् इति चेन् न, तस्य ता­दृ­श­नि­ग्र­ह­स्य ध्या­न­प­रि­क­र्म­त्वे­न सा­म­र्थ्या­त् सू­त्रि­त­त्वा­त् आ­स­न­वि­शे­ष­वि­ज- १५या­दि­व­त् । ते­नै­का­ग्र­चिं­ता­नि­रो­ध एव ध्यानं । मा­त्रा­का­ल­प­रि­ग­ण­न­म् इति चेन् न, ध्या­ना­ति­क्र­मा­त् । तथा चि­त्त­वै­य­ग्र्या­त् । एतेन जपस्य ध्यानत्वं प्र­ति­षि­द्धं । वि­ध्यु­पा­य­नि­र्दे­शः कर्तव्य इति चेन् न, गु­प्त्या­दि­प्र­क- रणस्य ता­द­र्थ्या­त् । सं­व­रा­र्थं तद् इति चेन् न, प्रा­गु­प­दे­श­स्यो­भ­या­र्थ­त्वा­त् । ततः सं­व­रा­र्थः गु­प्त्या­दि­प्र­क­र­णं ध्या­न­वि­धौ त­दु­पा­य­नि­र्दे­शा­र्थं च भवति । त­था­पी­ह स­क­ल­ध्या­न­ध­र्मा­णा­म् इह सा­म­र्थ्य­सि­द्ध­त्वा­त् ॥ तद् एवं सा­मा­न्ये­नो­क्त­स्य ध्यानस्य वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् आह — २०आ­र्त­रौ­द्र­ध­र्म्य­शु­क्ला­नि ॥ २८ ॥ ऋ­त­म­र्द­न­म­र्ति­र् वा ऋते भ­व­मा­र्तं अर्तो भ­व­मा­र्त­म् इति वा दुः­ख­भा­वं प्रा­र्थ­ना­भा­वं वेत्य् अर्थः । रुद्रः क्रुद्धस् तत्कर्म रौद्रं तत्र भवं वा । धर्माद् अ­न­पे­तं धर्म्यं । शु­चि­गु­ण­यो­गा­च् छुक्लं । लो­भा­भि­भ­वा­दे­र् न त­दा­वि­र्भा- वो­प­प­त्तेः । शु­चि­गु­ण­यो­गः प्रसिद्धः पा­र­मा­र्थि­कः । कथम् एकं ध्यानं चत्वारि ध्यानानि स्युर् इत्य् आह — आ­र्ता­दी­नि तद् एव स्युश् चत्वारि प्र­ति­भे­द­तः । ध्या­ना­न्ये­का­ग्र­सा­मा­न्य­चिं­तां­त­र­नि­रो­ध­तः ॥  ॥ २५आ­र्त­रौ­द्र­ध­र्मा­न्य् अपि हि ध्यानान्य् ए­वै­का­ग्र्य­सा­दृ­श्या­त् चिं­तां­त­र­नि­रो­धा­च् च शु­क्ल­व­त् । के­व­ल­म् अ­प्र­श­स्ते पूर्वे प्रशस्ते चेतरे । कुत इत्य् आह । तत्र ता­व­त्­ — परे मो­क्ष­हे­तू ॥ २९ ॥ सा­म­र्थ्या­त् पूर्वे सं­सा­र­हे­तू सूत्रिते । सं­सा­र­हे­तु­त्वा­द् आ­र्त­रौ­द्र­यो­र् अ­प्र­श­स्त­त्वं­, प­र­यो­स् तु ध­र्म­शु­क्ल­योः प्रश- ३०स्तत्वं मो­क्ष­हे­तु­त्वा­त् इति । पूर्वाभ्यां ध­र्म­स्यै­व प­र­त्व­म् इति चेन् न, व्य­व­हि­ते पि प­र­श­ब्द­प्र­यो­गा­त् द्वि­व­च­न- नि­र्दे­शा­द् वा गौ­ण­स्या­पि सं­प्र­त्ये­यः । कुतः प­र­यो­र् मो­क्ष­हे­तु­त्वं पूर्वयोः सं­सा­र­हे­तु­त्व­म् इत्य् आह — मो­क्ष­हे­तू परे ध्याने पूर्वे सं­सा­र­का­र­णे । इति सा­म­र्थ्य­तः सिद्धं वि­मो­ह­त्वे­त­र­त्व­तः ॥  ॥ कथं धर्मस्य वि­मो­ह­त्व­म् इति चेत्, मो­ह­प्र­क­र्षा­भा­वा­द् इति प्रत्येयं । सा­म­र्थ्या­त् प­र­यो­र् मो­क्ष­हे­तु­त्व­व­च- नात् पूर्वयोः सं­सा­र­हे­तु­त्व­सि­द्धि­स् तयोर् मो­ह­प्र­क­र्ष­यो­गा­त् ॥ ५०२त­त्रा­र्त­स्य किं ल­क्ष­ण­म् इत्य् आह — आर्तम् अ­म­नो­ज्ञ­स्य सं­प्र­यो­गे त­द्वि­प्र­यो­गा­य स्मृ­ति­स­म­न्वा­हा­रः ॥ ३० ॥ अ­प्रि­य­म­म­नो­ज्ञं बा­धा­का­र­ण­त्वा­त् । भृशम् अ­र्थां­त­र­चिं­त­ना­द् आ­ह­र­णं स­म­न्वा­हा­रः । आ­धि­क्ये­ना­ह­र­णा­द् एक- त्रा­व­रो­धः पुनः पुनः प्रबंध इत्य् अर्थः । स्मृतेः स­म­न्वा­हा­रः स्मृ­ति­स­म­न्वा­हा­रः । ते­ना­म­नो­ज्ञ­स्यो­प­नि­पा­ते स ०५कथं नाम मे न स्याद् इति सं­क­ल्प­श्चिं­ता­प्र­बं­ध आर्तम् इति प्र­का­शि­तं भवति । तत्र किं हे­तु­क­म् इत्य् आह — आर्तं च­तु­र्वि­धं तत्र सं­क्ले­शां­ग­त­यो­दि­तं । आर्तम् इ­त्या­दि­सू­त्रे­ण प्रथमं द्वे­ष­हे­तु­क­म् ॥  ॥ मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­प­रि­णा­मः सं­क्ले­शः­, तत् स्वरूपं त­त्का­र­ण­कं तत्फलं च सं­क्ले­शां­गं तस्य भावः सं­क्ले­शां­ग­ता त­या­र्त­ध्या­न­म् उदितं । तच् च­तु­र्वि­धं स्व­रू­प­भे­दा­त् । तत्र प्र­थ­म­मा­र्त­म् इ­त्या­दि­सू­त्रे­ण द्वे­ष­हे­तु­कं सूत्रितं ॥ द्वितीयं किं स्व­रू­प­म् इत्य् आह — १०वि­प­री­तं म­नो­ज्ञ­स्य ॥ ३१ ॥ उ­क्त­वि­प­र्य­या­द् वि­प­री­तं म­नो­ज्ञ­स्य वि­प्र­यो­गे त­त्सं­प्र­यो­गा­य स्मृ­ति­स­म­न्वा­हा­रो द्वि­ती­य­म् आर्तम् इत्य् अर्थः । प्रियस्य म­नो­ज्ञ­स्य वि­प्र­यो­गो वि­श्ले­ष­स् तस्मिन् सति त­त्सं­प्र­यो­गा­य पुनः पुनश् चिं­ता­प्र­बं­धः । सा मे प्रिया कथं प्र­यो­गि­नी स्याद् इति प्र­बं­ध­ने चिं­त­न­म् आ­र्त­ध्या­न­म् अ­प्र­श­स्त­म् इति सू­त्र­का­र­स्या­भि­प्रा­यः । किं जन्म तद् इत्य् आह — वि­प­री­तं म­नो­ज्ञ­स्ये­त्या­दि­सू­त्रे­ण निश्चितं । द्वि­ती­य­म् अ­नु­यो­गो­त्थ­म् आ­र्त­ध्या­न­म् अ­स­त्फ­लं ॥  ॥ १५तृतीयं किम् आर्तम् इत्य् आह — वे­द­ना­या­श् च ॥ ३२ ॥ स्मृ­ति­स­म­न्वा­हा­र­स् तृ­ती­य­म् आर्तम् इत्य् अ­भि­सं­बं­ध­क­र­णा­त् दुः­ख­वे­द­ना­सं­प्र­त्य­यः । किं नि­बं­ध­नं तद् इत्य् आह — अ­स­द्वे­द्यो­द­यो­पा­त्त­द्वे­ष­का­र­णा­म् ईरितं । तृतीयं वे­द­ना­या­श् चेत्य् उक्तं सूत्रेण तत्त्वतः ॥  ॥ चतुर्थं किम् इत्य् आह — २०निदानं च ॥ ३३ ॥ नि­दा­न­वि­ष­यः स्मृ­ति­स­म­न्वा­हा­रः निदानं । वि­प­री­तं म­नो­ज्ञ­स्ये­त्य् एव सिद्धम् इति चेन् ना­प्रा­प्त­पू­र्व­वि­ष­य­त्वा- न् नि­दा­न­स्य । किं हेतुकं तद् इत्य् आह — निदानं चेति वाक्येन ती­व्र­मो­ह­नि­बं­ध­नं । चतुर्थं ध्यानम् इत्य् आर्तं च­तु­र्वि­ध­म् उ­दा­हृ­तं ॥  ॥ नीलां लेश्यां स­मा­सृ­त्य कापोतीं वा स­मु­द्भ­वे­त् । त­द­ज्ञा­ना­त् कुतो प्य् आ­त्म­प­रि­णा­मा­त् त­था­वि­धा­त् ॥  ॥ २५पा­प­प्र­यो­ग­निः­शे­ष­दो­षा­धि­ष्ठा­न­म् आकुलं । भो­ग­प्र­सं­ग­ना­ना­त्म­सं­क­ल्पा­सं­ग­का­र­णं ॥  ॥ ध­र्मा­श­य­प­रि­त्या­गि क­षा­या­श­य­व­र्ध­नं । वि­पा­क­क­टु तिर्यक्षु स­मु­द्भ­व­नि­बं­ध­नं ॥  ॥ केषां पुनस् तत् स्याद् इत्य् आह — त­द­वि­र­त­दे­श­वि­र­त­प्र­म­त्त­सं­य­ता­ना­म् ॥ ३४ ॥ अ­वि­र­ता­द­यो व्याख्याताः । क­दा­चि­त् प्राच्यम् आ­र्त­ध्या­न­त्र­यं प्र­म­त्ता­नां­, तेषां नि­दा­न­स्या­सं­भ­वा­त् । तत्सं- ३०भवे प्र­म­त्त­सं­य­त­त्व­वि­घा­ता­त् । कुतस् तेषां तद् भवेद् इत्य् आह — तत् स्याद् अ­वि­र­ता­दी­नां त्रयाणां त­न्नि­मि­त्त­तः । ना­प्र­म­त्ता­दि­षु क्षी­ण­त­न्नि­मि­त्ते­षु जा­तु­चि­त् ॥  ॥ अथ रौद्रं ध्यानं कुतः किं स्व­रू­प­म् उच्यते ? इत्य् आह —५०३हिं­सा­नृ­त­स्ते­य­वि­ष­य­सं­र­क्ष­णे­भ्यो रौद्रम् अ­वि­र­त­दे­श­वि­र­त­योः ॥ ३५ ॥ ध्या­नो­त्प­त्तौ हिं­सा­दी­नां नि­मि­त्त­भा­वा­द् धे­तु­नि­र्दे­शः । तेन स्मृ­ति­स­म­न्वा­हा­रा­भि­सं­बं­धः । तत इदम् उच्यते — हिं­सा­दि­भ्यो ति­ती­व्र­मो­हो­द­ये­भ्यः प्र­जा­य­ते । रौद्रं ध्यानं स्मृतैः पौ­नः­पु­न्यं दु­र्ग­ति­का­र­णं ॥  ॥ तत् स्याद् अ­वि­र­त­स्यो­च्चै­र् दे­श­सं­य­मि­नो पि च । य­था­यो­गं नि­मि­त्ता­नां शेषं स­द्भा­व­सि­द्धि­तः ॥  ॥ ०५दे­श­वि­र­त­स्या­पि हिं­सा­द्या­वे­शा­द् वि­त्ता­दि­सं­र­क्ष­ण­तं­त्र­त्वा­च् च रौद्रं ध्यानं सं­भ­व­ति त­द­नु­रू­प­क­था­दो­षो­द­या­त् । के­व­ल­म् अ­वि­र­त­व­न् न तस्य ना­र­का­दि­ना­म् अ­नि­मि­त्तं स­म्य­क्त्व­सा­म­र्थ्या­त् । संयते पि क­दा­चि­द् अस्तु रौ­द्र­ध्या­नं हिं­सा­द्या­वे­शा­द् इति चेत् त­द­यु­क्तं­, संयते त­दा­वे­शे सं­य­म­प्र­च्यु­तेः ॥ ततश् च­तु­र्वि­धं रौद्रं ध्यानं स­मु­प­जा­य­ते । पुं­सो­ति­कृ­ष्ण­ले­श्य­स्या­वि­र­त­स्यै­व तत्परं ॥  ॥ तथा का­पो­त­ले­श्य­स्य वि­र­ता­वि­र­त­स्य च । प्र­मा­दा­ना­म् अ­धि­ष्ठा­नं वि­र­त­स्य न जा­तु­चि­त् ॥  ॥ १०अथ प्र­श­स्त­स्य ध्यानस्य धर्म्यस्य तावत् प्र­ति­पा­द­ना­र्थ­म् आह — आ­ज्ञा­पा­य­वि­पा­क­सं­स्था­न­वि­च­या­य धर्म्यम् ॥ ३६ ॥ वि­चि­ति­र् विवेको वि­चा­र­णा विचयः । त­द­पे­क्ष­या आ­ज्ञा­दी­नां क­र्म­नि­र्दे­शः । अ­धि­का­रा­त् स्मृ­ति­स­म- न्वा­हा­र­सं­बं­धः­, आ­ज्ञा­वि­च­या­य स्मृ­ति­स­म­न्वा­हा­र इत्यादि । तद् एवं — आ­ज्ञा­दि­वि­च­या­यो­क्तं धर्म्यं ध्यानं च­तु­र्वि­धं । आ­र्त­रौ­द्र­प­रि­त्य­क्तैः कार्यं चिं­ता­स्व­भा­व­कं ॥  ॥ १५तत्राज्ञा द्विविधा हे­तु­वा­दे­त­र­वि­क­ल्प­तः । स­र्व­ज्ञ­स्य वि­ने­यां­तः­क­र­णा­य­त्त­वृ­त्ति­तः ॥  ॥ त­द्वि­च­या­य स्मृ­ति­स­म­न्वा­हा­रो द्विविध इत्य् आ­ज्ञा­वि­च­य­ध्या­नं द्वेधा । त­त्रा­ग­म­प्रा­मा­ण्या­द् अ­र्था­व­धा­र­ण­म् आ- ज्ञा­वि­च­यः­, सो यम् अ­हे­तु­वा­द­वि­ष­यो न­नु­मे­या­र्थ­गो­च­रा­र्थ­त्वा­त् । आ­ज्ञा­प्र­का­श­ना­र्थो वा हे­तु­वा­दः । सा­म­र्थ्या­द् अ- यम् अप्य् आ­ज्ञा­वि­च­यः । कः पुनर् अपाय इत्य् आह — अ­स­न्मा­र्गा­द् अपायः स्याद् अ­न­पा­यः स्व­मा­र्ग­तः । स ए­वो­पा­य इत्य् एष ततो भेदेन नोदितः ॥  ॥ २०तस्य विचयो ध­र्म्य­ध्या­नं द्वितीयं । अथवा स­न्मा­र्गा­पा­य­वि­च­यः स­र्व­ज्ञो­प­दे­श­प­रा­ङ्मु­ख­ज­ना­पे­क्ष­या संप्र- त्येयः, अ­स­न्मा­र्गा­पा­य­स­मा­धा­नं वा त­द­पे­क्ष­यै­व । कः पुनर् विपाक इत्य् आह — विपाको नुभवः पूर्वं कृतानां कर्मणां स्वयं । जी­वा­द्या­श्र­य­भे­दे­न चतुर्थो धीमतां मतः ॥  ॥ ततः क­र्म­फ­ला­नु­भ­व­न­वि­वे­कं प्रति प्र­णि­धा­नं वि­पा­क­वि­च­यः । स च प्र­पं­च­तो गु­ण­स्था­न­भे­दे­न कर्म- प्र­कृ­ती­ना­म् उ­द­यो­दी­र­ण­चिं­त­ने­न प­र­मा­ग­मा­त् प्र­त्ये­त­व्यः । लो­क­सं­स्था­न­स्व­भा­वा­व­धा­नं सं­स्था­न­वि­च­यः । को सौ २५लोक इत्य् आह — लोकः सं­स्था­न­भे­दा­द् वा स्व­भा­वा­द् वा नि­वे­दि­तः । त­दा­धा­रो जनो वापि मा­न­भे­दो पि वा क्वचित् ॥  ॥ लो­क­स्या­धो­म­ध्यो­र् ध्व­भे­द­स्य संस्थानं स­न्नि­वे­शः­, लो­क्य­मा­न­स्व­भा­व­स्य च लोकस्य संस्थानं प्र­ति­द्र­व्य­स्वा- कृतिः त­दा­धा­र­स्य च जनस्य लोकस्य संस्थानं स्वो­पा­त्त­श­री­र­प­रि­णा­मा­का­रः­, मा­न­भे­द­स्य च लोकस्य सं­ख्या­वि­शे­षा­का­रः संस्थानं तस्य विचयः सं­स्था­न­वि­च­यः । कः पुनर् विचय इत्य् आह — ३०वि­च­य­स् तत्र मीमांसा प्र­मा­ण­न­य­तः स्थितः । तस्मिंश् चिं­ता­प्र­बं­धो नु­श्चिं­तां­त­र­नि­रो­ध­तः ॥  ॥ युक्तं ध्यानं त­दा­ध्या­य­म् ऐ­का­ग्र्ये­ण प्र­वृ­त्ति­तः । ध्यातुश् चिं­ता­प्र­बं­ध­स्य धर्म्यं पा­प­व्य­पा­य­तः ॥  ॥ धर्माद् अ­न­पे­तं धर्म्यं त­स्यो­त्त­म­क्ष­मा­दि­म­त एव प्रवृत्तेः । अ­नु­प्रे­क्षा­णां ध­र्म्य­ध्या­न­स­जा­ती­य­त्वा­त् पृ­थ­ग­नु- पदेश इति चेन् न, ज्ञा­न­प्र­वृ­त्ति­वि­क­ल्पा­त् । स­र्वा­नु­प्रे­क्षा­णा­म् अ­नि­त्य­त्वा­द्य­नु­चिं­त­न­स्य ज्ञा­न­वि­शे­ष­त्वा­त् ध्यान- स्या­नु­चिं­त­नं नि­रो­ध­रू­प­त्वा­त् । कस्य त­द्ध­र्म­ध्या­नं स्याद् इत्य् आह —५०४सा­क­ल्ये­न वि­नि­र्दि­ष्टं त­त्प्र­म­त्ता­प्र­म­त्त­योः । अं­त­रं­ग­त­पो­भे­द­रू­पं सं­घ­त­योः स्फुटं ॥  ॥ सं­य­ता­सं­य­त­स्यै­क­दे­शे­ना­सं­य­त­स्य तु । यो­ग्य­ता­मा­त्र­तः कैश्चिद् यैर् दुर्ध्यानं प्र­च­क्ष­ते ॥  ॥ धर्म्यम् अ­प्र­म­त्त­स्ये­ति चेन् न, पूर्वेषां नि­वृ­त्ति­प्र­सं­गा­त् । इष्यते च तेषां स­म्य­क्त्व­प्र­भा­वा­द् ध­र्म्य­ध्या­नं । उप- शां­त­क्षी­ण­क­षा­य­यो­श् चेति चेन् न, शु­क्ला­भा­व­प्र­सं­गा­त् । त­दु­भ­यं तत्रेति चेन् न, पू­र्व­स्या­नि­ष्ट­त्वा­त् । धर्म्यं श्रेण्यो- ०५र् नेष्यते ततस् तयोः शुक्लम् एव ॥ अथ श्रु­त­के­व­लि­नः किं ध्यानम् इत्य् आह — शुक्ले चाद्ये पू­र्व­वि­दः ॥ ३७ ॥ पू­र्व­वि­द्वि­शे­ष­णं श्रु­त­के­व­लि­न­स् त­दु­भ­य­प्र­णि­धा­न­सा­म­र्थ्या­त् । चशब्दः पू­र्व­ध्या­न­स­मु­च्च­या­र्थः । किं कृत्वै- वम् उच्यते सूत्रम् आ­चा­र्यै­र् इत्य् आह — १०मत्त्वा चत्वारि शुक्लानि प्रो­च्य­मा­ना­नि सूरिणा । आद्ये पू­र्व­वि­दः शुक्ले धर्म्यं चेत्य् अ­भि­धी­य­ते ॥  ॥ वि­ष­य­वि­वे­का­प­रि­ज्ञा­न­म् इति चेन् न, व्या­ख्या­न­तो वि­शे­ष­प्र­ति­प­त्तेः । श्रे­ण्या­रो­ह­णा­त् प्राक् ध­र्म्य­ध्या­नं­, श्रेण्योः शु­क्ल­ध्या­न­म् इति व्याख्यानं वि­ष­य­वि­वे­का­प­रि­ज्ञा­न­नि­मि­त्त­म् आ­श्री­य­ते । तथा हि — श्रे­ण्या­धि­रो­हि­णः शुक्ले धर्म्यं पूर्वस्य तस्य हि । अ­पू­र्व­क­र­णा­दी­नां शु­क्ला­रं­भ­क­ता­स्थि­तेः ॥  ॥ अ­था­व­शि­ष्टे शुक्ले कस्य भवत इत्य् आह — १५परे के­व­लि­नः ॥ ३८ ॥ के­व­लि­श­ब्द­सा­मा­न्य­नि­र्दे­शा­त् त­द्व­तो­र् उ­भ­यो­र् ग्रहणं । कथम् इत्य् आह — परे के­व­लि­नः शुक्ले सं­यो­ग­स्ये­त­र­स्य च । य­था­यो­गं स्मृते तज्ज्ञैः प्रकृष्टे शु­द्धि­भे­द­तः ॥  ॥ कानि पुनस् तानि चत्वारि शु­क्ल­ध्या­ना­नि यानि स्वा­मि­वि­शे­षा­श्र­य­त­या वि­भ­ज्यं­ते इत्य् आह — पृ­थ­क्त्वै­क­त्व­वि­त­र्क­सू­क्ष्म­क्रि­या­प्र­ति­पा­ति­व्यु­प­र­त­क्रि­या­नि­व­र्ती­नि ॥ ३९ ॥ २०व­क्ष्य­मा­ण­ल­क्ष­णा­पे­क्ष­या स­र्वे­षा­म् अ­न्व­र्थ­त्वं । तत ए­वा­ह­ — पृ­थ­क्त्वे­त्या­दि­सू­त्रे­णा­न्व­र्थ­ना­मा­नि तान्य् अपि । शुक्लानि क­थि­ता­न्य् उ­क्त­स्वा­मि­भे­दा­नि लक्षणैः ॥  ॥ अ­थै­ते­षु चतुर्षु शु­क्ल­ध्या­ने­षु किं कि­य­द्यो­ग­स्य भ­व­ती­त्य् आह — त्र्ये­क­यो­ग­का­य­यो­गा­यो­गा­ना­म् ॥ ४० ॥ यो­ग­श­ब्दो व्या­ख्या­ता­र्थः । य­था­सं­ख्यं चतुर्णां संबंधः । त्रि­यो­ग­स्य पृ­थ­क्त्व­वि­त­र्कं­, त्रिषु योगेष्व् एक- २५यो­ग­स्यै­क­त्व­वि­त­र्कं­, का­य­यो­ग­स्य सू­क्ष्म­क्रि­या­प्र­ति­पा­ति­, अ­यो­ग­स्य व्यु­प­र­त­क्रि­या­नि­व­र्ती­ति । तदाह — तत्र प्राच्यं त्रि­यो­ग­स्यै­कै­क­यो­ग­स्य तत्परं । तृतीयं का­य­यो­ग­स्या­यो­ग­स्य च तु­री­य­कं ॥  ॥ यो­ग­मा­र्ग­ण­या तेषां स­द्भा­व­नि­य­मः स्मृतः । एवं त्री­त्या­दि­सू­त्रे­ण वि­वा­द­वि­नि­वृ­त्त­ये ॥  ॥ त­त्रा­द्य­यो­र् वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् आह — ए­का­श्र­ये स­वि­त­र्क­वी­चा­रे पूर्वे ॥ ४१ ॥ ३०कुत इत्य् आह — ए­का­श्र­ये प्र­ति­प्रा­प्त­श्रु­त­ज्ञा­ना­श्र­य­त्व­तः । स­वि­त­र्के श्रुते तत्त्वात् स­वी­चा­रे च सं­क्र­मा­त् ॥  ॥ अ­र्थ­व्यं­ज­न­यो­गे­षु सा­मा­न्ये­नो­प­व­र्ति­ते । पूर्वे शुक्ले त्रि­यो­गै­क­यो­ग­सं­य­त­सं­श्र­या­त् ॥  ॥ ५०५पू­र्व­वि­दा­र­भ्य­त्वा­द् ए­का­श्र­य­त्व­सि­द्धिः । स­वि­त­र्क­वी­चा­रे इति द्वं­द्व­पू­र्वो न्य­प­दा­र्थ­नि­र्दे­शः । पू­र्व­त्व­म् एकस्यै- वेति चेन् न, उ­क्त­त्वा­त् ॥ तत्र य­था­प्र­सं­गे च अ­नि­ष्ट­नि­वृ­त्त्य­र्थ­म् इदम् आ­र­भ्य­ते­ — अ­वी­चा­रं द्वि­ती­य­म् ॥ ४२ ॥ ०५अ­वी­चा­रं द्वितीयं त­त्सं­क्रां­ते­र् अ­स­मु­द्भ­वा­त् । ए­क­यो­ग­स्य त­द्ध्या­तु­र् इति प्रा­हा­प­वा­द­तः ॥  ॥ स­वि­त­र्कं स­वी­चा­रं पृ­थ­क्त्वे­न ततः स्थितं । प्राच्यं शुक्लं तु स­वि­त­र्क­वी­चा­र­ब­ला­द् इह ॥  ॥ त­था­ऽ­वि­त­र्क­वी­चा­रे परे शुक्ले नि­वे­दि­ते । का­य­यो­गा­धि­ना­थ­त्वा­द् अ­यो­गा­धि­प­ति­त्व­तः ॥  ॥ को यं वितर्क इत्य् आह — वितर्कः श्रुतम् ॥ ४३ ॥ १०किम् ए­त­त्सू­त्र­व­च­ना­द् अ­भि­प्रे­त­म् अ­त्या­ह­ — वितर्कः श्रुतम् अ­स्प­ष्ट­त­र्क­णं न पुनर् मतेः । भेदश् चिंताख्य इत्य् ए­त­त्सू­त्रा­रं­भा­द् अ­भी­प्सि­तं ॥  ॥ कः पुनर् वीचार इत्य् आह — वीचारो र्थ­व्यं­ज­न­यो­ग­सं­क्रां­तिः ॥ ४४ ॥ कुतो न्यो न वीचार इत्य् आह — १५अ­र्थ­व्यं­ज­न­यो­गे­षु सं­क्रां­ति­श् चे­त­स­स् तु या । स वीचारो न मीमांसा च­रे­र्ग­त्य­र्थ­नि­ष्ठ­तः ॥  ॥ एवं नि­रु­क्ति­तो र्थ­स्या­व्य­भि­चा­रि­त्व­द­र्श­ना­त् । प्रोक्तं वि­त­र्क­वी­चा­र­ल­क्ष­णं सुत्रतः स्वयं ॥  ॥ द्रव्यं हित्वा पर्याये तं त्यक्त्वा द्रव्ये सं­क्र­म­ण­म् अ­र्थ­सं­क्रां­तिः­, अर्थस्य द्र­व्य­प­र्या­या­त्म­क­त्वा­त् । एवं श्रु­त­व­च­न­म् अ­व­लं­व्य श्रु­त­व­च­नां­त­रा­लं­ब­नं व्यं­ज­न­सं­क्रां­तिः । का­य­यो­गा­द् यो­गां­त­रे ततो पि का­य­यो­गे सं­क्र­म­णं यो­ग­सं­क्रां­तिः । एवं प­रि­व­र्त­नं वी­चा­र­स् तेन युतं वि­त­र्के­ण च श्रु­ता­ख्ये­न विशिष्टं पृ­थ­क्त्व­वि­त­र्क­वी­चा­रं २०प्र­थ­म­शु­क्ल­ध्या­नं । की­दृ­ग्ध्या­ता त­द्ध्या­तु­म् अ­र्ह­ती­त्य् आह — कृ­त­गु­प्त्या­द्य­नु­ष्ठा­नो य­ति­र्वी­र्या­ति­शा­य­नः । अ­र्थ­व्यं­ज­न­यो­गे­षु संक्रांतौ पृ­थ­गु­द्य­तः ॥  ॥ त­दो­प­श­म­ना­न् मो­ह­प्र­कृ­तीः क्ष­प­य­न्न् अपि । यथा प­रि­च­यं ध्यायेत् क्वचिद् वस्तुनि सक्रियः ॥  ॥ स­वि­त­र्कं स­वी­चा­रं पृ­थ­क्त्वे­वा­दि­मं मुनिः । ध्यानं प्र­क्र­म­ते ध्यातुं पू­र्व­दे­ही नि­रा­कु­लः ॥  ॥ अथ द्वितीयं को ध्यातुम् अ­र्ह­ती­त्य् आह — २५स ए­वा­मू­ल­तो मो­ह­क्ष­प­णा­गू­र्ण­मा­न­सः । प्रा­प्या­नं­त­गु­णां शुद्धिं नि­रुं­ध­न् बं­ध­मा­त्म­नः ॥  ॥ ज्ञा­ना­वृ­ति­स­हा­या­नां प्र­कृ­ती­ना­म् अ­शे­ष­तः । हा­स­य­न्क्ष­प­यं­श् चासां स्थि­ति­बं­धं स­मं­त­तः ॥  ॥ श्रु­त­ज्ञा­नो­प­यु­क्ता­त्मा वी­त­वी­चा­र­मा­न­सः । क्षी­ण­मो­हो ऽ­प्र­कं­पा­त्मा प्रा­प्त­क्षा­यि­क­सं­य­मः ॥  ॥ ध्या­त्वै­क­त्व­वि­त­र्का­ख्यं ध्यानं घा­त्य­घ­घ­स्म­रं । दधानः परमां शुद्धिं दु­र­वा­प्या­म­तो न्यतः ॥  ॥ अथ तृतीयं ध्यानं को ध्यायत इत्य् आह — ३०ततो नि­र्द­ग्ध­निः­शे­ष­घा­ति­क­र्में­ध­नः प्रभुः । केवली स­दृ­शा­घा­ति­क­र्म­स्थि­ति­र् अ­शे­ष­तः ॥ १० ॥ संत्यज्य वा­ङ्म­नो­यो­गं का­य­यो­गं च बादरं । सूक्ष्मं तु तं स­मा­श्रि­त्य मं­द­स्पं­दो­द­य­स् त्वरं ॥ ११ ॥ ध्यानं सू­क्ष्म­क्रि­यं न­ष्ट­प्र­ति­पा­तं तृ­ती­य­कं । ध्यायेद् योगी य­था­यो­गं कृत्वा क­र­ण­सं­त­तिं ॥ १२ ॥ ५०६अथ चतुर्थं शुक्लं को ध्या­य­ती­त्य् आह — ततः स्वयं स­मु­च्छि­न्न­प्र­दे­श­स्पं­द­नं स्थिरः । ध्व­स्त­निः­शे­ष­यो­गे­भ्यो ध्यानं ध्या­तां­त­सं­व­रः ॥ १३ ॥ सं­पू­र्ण­नि­र्ज­र­श् चांत्ये क्षणे क्षी­ण­भ­व­स्थि­तिः । मुख्यं सि­द्ध­त्व­म् अध्यास्ते प्र­सि­द्धा­ष्ट­गु­णो­द­यं ॥ १४ ॥ अ­था­म­न­स्क­स्य के­व­लि­नः कथम् ए­का­ग्र­चिं­ता­नि­रो­ध­ल­क्ष­णं ध्यानं सं­भा­व्य­ते इत्य् आ­रे­का­या­म् इदम् आह — ०५सं­क्ले­शां­ग­त­यै­क­त्र चिंता चिं­तां­त­र­च्यु­ता । पापं ध्यानं यथा प्रोक्तं व्य­व­हा­र­न­या­श्र­या­त् ॥ १५ ॥ वि­शु­द्ध्यं­ग­त­या चैवं धर्म्यं शुक्लं च किंचन । स­म­न­स्क­स्य तादृक्षं ना­म­न­स्क­स्य मुख्यतः ॥ १६ ॥ उ­द्भू­त­के­व­ल­स्या­स्य स­कृ­त्स­र्वा­र्थ­वे­दि­नः । ऐ­का­ग्र्य­भा­व­तः केचिद् उ­प­चा­रा­द् वदंति तत् ॥ १७ ॥ चिं­ता­नि­रो­ध­स­द्भा­वो ध्यानात् सो पि नि­बं­ध­नं । तत्र ध्या­नो­प­चा­र­स्य योगे ले­श्यो­प­चा­र­व­त् ॥ १८ ॥ स­र्व­चिं­ता­नि­रो­ध­स् तु यो मुख्यो नि­श्चि­ता­न् नयात् । सो स्ति के­व­लि­नः स्थैर्यम् एकाग्रं च परं सदा ॥ १९ ॥ १०मुख्यं ध्यानम् अतस् तस्य साक्षान् नि­र्वा­ण­का­र­णं । छ­द्म­दृ­श्यो­प­चा­रा­त् स्यात् त­द­न्या­स्ति­त्व­का­र­णा­त् ॥ २० ॥ य­थै­क­व­स्तु­नि स्थैर्यं ज्ञा­न­स्यै­का­ग्र्य­म् इष्यते । तथा वि­श्व­प­दा­र्थे­षु सकृत् तत् केन वार्यते ॥ २१ ॥ मो­हा­नु­द्रे­क­तो ज्ञातुर् यथा व्या­क्षे­प­सं­क्ष­यः । मोहिनो स्ति तथा वी­त­मो­ह­स्या­सौ सदा न किम् ॥ २२ ॥ य­थै­क­त्र प्र­धा­ने­र्थे वृत्तिर् वा तस्य मोहिनः । तथा के­व­लि­नः किं न द्रव्ये ऽ­नं­त­वि­व­र्त­के ॥ २३ ॥ इति नि­श्च­य­तो ध्यानं प्र­ति­पे­ध्यं न धीमता । प्रधानं वि­श्व­त­त्त्वा­र्थ­वे­दि­नां प्र­स्फु­टा­त्म­नां ॥ २४ ॥ १५स­यो­ग­के­व­ली ध्यानी यदि ध­र्मो­प­दे­श­ना । कथं ततः प्र­व­र्ते­ते­त्य् एके त­त्रा­भि­धी­य­ते ॥ २५ ॥ अं­त­र्मु­हू­र्त­का­लं वा ध्या­न­स्या­ने­क­व­त्स­रं । नैकाग्र्यं के­व­लि­ध्या­नं प्रसिद्धं त­त्त्व­दे­शि­ना­म् ॥ २६ ॥ तत एव च ते सिद्धाः कृ­त­कृ­त्या जि­ना­धि­पाः । स्तूयंते सि­द्ध­सा­ध­र्म्या­त् स­दे­ह­त्वे पि धीधनैः ॥ २७ ॥ अ­यो­गि­त्व­स­प्नु­द्भू­तेः पूर्वम् अं­त­र्मु­हू­र्त­मा । तृतीयं ध्यानम् आख्यातं वा­क्प्र­वृ­त्त्या वि­व­र्जि­तं ॥ २८ ॥ वा­क्का­य­वृ­त्ति­स­द्भा­वे यथा ध्यानी न मादृशः । त­था­र्ह­न्न् इति त­स्या­स्तू­प­चा­रा­द् ध्या­न­दे­श­ना ॥ २९ ॥ २०तद् ए­त­द्व्य­व­हा­र­नि­श्च­य­न­य­नि­रू­प­ण­नि­पु­णैः प्र­मा­णां­तः­क­र­ण­प्र­व­णैः सर्वम् आलोच्यं प­र­म­ग­ह­न­त्वा­च् छ­द्म­स्था­स्मा- दृ­श­ज­ना­ना­म् इति नि­वे­द­य­न्न् उ­प­सं­ह­र­ति­ — क्वचिच् चिंता ध्यानं नि­य­त­वि­ष­यं पुंसि कथितं क्वचित् तस्याः कार्त्स्न्याद् वि­ल­य­न­म् इदं स­र्व­वि­ष­यं । क्वचित् किंचिन् मुख्यं गुणम् अपि वदंति प्र­ति­न­यं ततश् चिंत्यं सद्भिः प­र­म­ग­ह­नं जि­न­प­ति­म­तं ॥ ३० ॥ इति न­व­मा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । २५स­म्य­ग्दृ­ष्टि­श्रा­व­क­वि­र­ता­नं­त­वि­यो­ज­क­द­र्श­न­मो­ह­क्ष­प­को­प­श­म­को­प­शां­त­मो­ह- क्ष­प­क­क्षी­ण­मो­ह­जि­नाः क्रमशो ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­राः ॥ ४५ ॥ किम् अर्थम् इदम् अ­प्र­स्तु­त­म् उच्यते ? तपसा निर्जरा चेति प्रकृते तपसि बाह्ये भ्यंतरे च ध्या­न­प­र्यं­ते व्याख्याते स­र्व­स­म्य­ग्दृ­ष्टी­नां य­था­सं­भ­वं बा­ह्य­रू­पे­णा­भ्यं­त­र­रू­पे­ण च तपसा स­मा­न­नि­र्ज­रा­त्व­प्र­स­क्तौ त­द्वि­शे­ष­प्र­ति­पा­द- नार्थं प्र­स्तु­त­म् एवेदं युक्तम् अ­भि­धा­तुं । कुतः पुनः स­म्य­ग्दृ­ष्ट्या­द­यो ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­रा क्रमाद् भ­वं­ती­त्य् आह — ३०स­म्य­ग्दृ­ष्ट्या­द­यः संत्य् अ­सं­ख्ये­गु­ण­नि­र्ज­राः । क्रमाद् अत्र तथा शुद्धेर् अ­सं­ख्ये­य­गु­ण­त्व­तः ॥  ॥ प्रथमं स­म्य­क्त्वा­दि­प्र­ति­लं­भे अ­ध्य­व­सा­य­वि­शु­द्धि­प्र­क­र्षा­द् अ­सं­ख्ये­य­गु­ण­नि­र्ज­र­त्वं दशानां । प्रथमं हि भ­व्य­स्यो­प­श­म­स­म्य­क्त्वं त­दा­द­यो वे­द­क­स­म्य­क्त्व­क्षा­यि­क­स­म्य­ग्द­र्श­न­श्रा­व­क­त्वा­द­यः सू­त्रो­क्ता­स् तत्र प्र­ति­ल­ब्धा- ५०७ध्य­व­सा­य­वि­शु­द्धि­प्र­क­र्षा­द् द­शा­ना­म् अपि क्रमाद् अ­सं­ख्ये­य­गु­ण­नि­र्ज­र­त्व­म् उ­प­प­द्य­ते । क्षपक इत्य् अ­सा­धु­र् अ­न्वा­ख्या­ना­भा- वाद् इति चेन् न, च­श­ब्दे­न मि­त्सं­ज्ञो­प­ल­ब्धेः । क्षै जै षै क्षये इत्य् अस्य कृ­ता­त्व­स्य णौ पुकि कृते जनी-जॄष्- क्नसु-रञ्जो ऽ­म­न्ता­श् चेति च­श­ब्दे­न मि­त्सं­ज्ञो­प­ल­ब्धे­र् ह्र­स्व­त्वा­त् साधुर् एव क्ष­प­क­श­ब्द इत्य् अर्थः ॥ अथ त­पो­भा­जां सं­य­ता­नां प­र­स्प­रं गु­ण­वि­शे­षा­द् भेदे पि नै­ग­म­न­या­न् नै­र्ग्रं­थ्य­सा­म्य­म् आ­द­र्श­य­न्न् आह — ०५पु­ला­क­ब­कु­श­कु­शी­ल­नि­र्ग्रं­थ­स्ना­त­का निर्ग्रंथाः ॥ ४६ ॥ अ­प­रि­पू­र्ण­व्र­ता उ­त्त­र­गु­ण­ही­नाः पु­ला­काः­, ई­ष­द्वि­शु­द्धि­पु­ला­क­सा­दृ­श्या­त् । अ­खं­डि­त­व्र­ताः श­री­र­सं­स्का­र- र्द्धि­सु­ख­य­शो वि­भू­ति­प्र­व­णा व­कु­शाः­, छे­द­श­व­ल­यु­क्त­त्वा­त् । ब­कु­श­श­ब्दो हि श­ब­ल­प­र्या­य­वा­ची­ह । कुशीला द्विविधाः प्र­ति­से­व­ना­क­षा­यो­द­य­भे­दा­त् । क­थं­चि­द् उ­त्त­र­गु­ण­वि­रा­ध­नं प्र­ति­से­व­ना ग्रीष्मे जं­घा­प्र­क्षा­ल­न­व­त्­, सं­ज्व­ल­न­मा­त्रो­द­यः क­षा­यो­द­य­स् तेन योगात् मू­लो­त्त­र­गु­ण­भृ­तो पि प्र­ति­से­व­ना­कु­शी­लाः क­षा­य­कु­शी­ला­श् चो- १०च्यंते । उदके दं­ड­रा­जि­व­त्सं­नि­र­स्त­क­र्मा­णो ऽ­ṃ­त­र्मु­हू­र्त­के­व­ल­ज्ञा­न­द­र्श­न­प्रा­पि­णो निर्ग्रंथाः । प्र­क्षी­ण­घा­ति­क­र्मा­णः के­व­लि­नः स्ना­त­काः­, स्नातं वे­द­स­मा­प्ता­व् इति स्वार्थिके के निष्पन्नः शब्दः । कुत एते निर्ग्रंथाः पंचापि मता इत्य् आह — पु­ला­का­द्या मताः पंच निर्ग्रंथा व्य­व­हा­र­तः । नि­श्च­या­च् चापि नै­र्ग्रं­थ्य­सा­मा­न्य­स्या­वि­रो­ध­तः ॥  ॥ व­स्त्रा­दि­ग्रं­थ­सं­प­न्ना­स् ततो न्ये नेति गम्यते । बा­ह्य­ग्रं­थ­स्य सद्भावे ह्य् अं­त­र्ग्रं­थो न नश्यति ॥  ॥ १५ये व­स्त्रा­दि­ग्र­हे प्य् आ­हु­र्नि­र्ग्रं­थ­त्वं य­थो­दि­तं । मू­र्च्छा­नु­द्भू­ति­त­स् तेषां स्त्र्या­द्या­दा­ने पि किं न तत् ॥  ॥ वि­ष­य­ग्र­ह­णं कार्यं मूर्छा स्यात् तस्य कारणं । न च का­र­ण­वि­ध्वं­से जातु कार्यस्य संभवः ॥  ॥ विषयः कारणं मूर्छा त­त्का­र्य­म् इति यो वदेत् । तस्य मू­र्छो­द­यो ऽसत्त्वे वि­ष­य­स्य न सिद्ध्यति ॥  ॥ तस्मान् मो­हो­द­या­न् मूर्छा स्वार्थे तस्य ग्रहस् ततः । स यस्यास्ति स्वयं तस्य न नैर्ग्रंथ्यं क­दा­च­न ॥  ॥ कश्चिद् आह – प्र­कृ­ष्टा­प्र­कृ­ष्ट­गु­णा­नां नि­र्ग्रं­थ­त्वा­भा­व­श् चा­रि­त्र­भे­दा­त् गृ­ह­स्थ­व­द् इति तं प्रत्याह – न च, दृष्टत्वा- २०द् ब्रा­ह्म­ण­श­ब्द­व­त् । न हि जा­त्या­चा­रा­ध्य­य­ना­दि­भे­दा­द् भिन्नेषु ब्रा­ह्म­ण­त्वं वि­रु­ध्य­ते­, सं­ग्र­ह­व्य­व­हा­रा­पे­क्ष­त्वा­त् नि­श्च­य­न­या­द् एव स­म­ग्र­गु­णे­षु त­द्व्य­प­दे­श­सि­द्धेः । किं च, दृ­ष्टि­रू­प­सा­मा­न्या­त् सर्वेषां नि­र्ग्रं­थ­ता न वि­रु­ध्य­ते । भ­ग्न­व्र­ते वृत्ताव् अ­ति­प्र­सं­ग इति चेन् न, रू­पा­भा­वा­त् । नि­र्ग्रं­थ­रू­पं हि य­था­जा­त­रू­प­म् अ­सं­स्कृ­तं भू­षा­वे­शा­यु­ध­वि- रहितं गृ­ह­स्थे­षु न सं­भ­व­ती­ति । अ­न्य­स्मि­न् सरूपे ति­प्र­सं­ग इति चेन् न, वृ­ष्ट्य­भा­वा­त् ॥ तेषां पु­ला­का­दी­नां भूयो पि वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् इदम् आह — २५सं­य­म­श्रु­त­प्र­ति­से­व­ना­ती­र्थ­लिं­ग­ले­श्यो­प­पा­द­स्था­न­वि­क­ल्प­तः साध्याः ॥ ४७ ॥ .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. ॥ इति न­व­मा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । ३०इति श्रीवि­द्या­वं­दिआ­चा­र्य­वि­र­चि­ते तत्त्वार्थश्लो­क­वा­र्ति­कालंकारे नवमो ऽध्यायः समाप्तः ॥  ॥ अत्र सं­य­म­श्रु­ते­त्या­दि­न­व­मा­ध्या­यां­त­सू­त्र­स्य द­श­मा­ध्या­य­स्या­दि­सू­त्र­द्व­य­स्य व्याख्यानं गतं त­त्पु­स्त­कां­त­रा­ल् लि­ख­नी­यं ॥ ५०८ओं अथ दशमो ऽध्यायः ॥ १० ॥ इदानीं मोक्षस्य स्व­रू­पा­भि­धा­नं प्रा­प्त­का­लं तत्प्राप्तिः के­व­ल­ज्ञा­ना­वा­प्ति­पू­र्वि­के­ति के­व­ल­ज्ञा­नो­त्प­त्ति­का­र- णम् उ­च्य­ते­ — ०५मो­ह­क्ष­या­त् ज्ञा­न­द­र्श­ना­व­र­णां­त­रा­य­क्ष­या­च् च के­व­ल­म् ॥  ॥ .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. ॥ १०कस्माद् धेतोर् मोक्षः किं­ल­क्ष­ण­श् चेत्य् अ­त्रो­च्य­ते­ — बं­ध­हे­त्व­भा­व­नि­र्ज­रा­भ्यां कृ­त्स्न­क­र्म­वि­प्र­मो­क्षो मोक्षः ॥  ॥ .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. १५.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. ॥ तस्य कर्मणः स­द्बं­धो­द­यो­दी­र­ण­व्य­व­स्था­ग्र­ह­णं त­त्कृ­त­वि­भा­गो गु­ण­स्था­ना­पे­क्षः प्र­व­च­ना­न् नेयः ॥ किं द्र­व्य­क­र्म­णा­म् एव मोक्षः स्याद् उत भा­व­क­र्म­णा­म् अपीत्य् आ­शं­का­या­म् इदम् आह — औ­प­श­मि­का­दि­भ­व्य­त्वा­नां च ॥  ॥ भ­व्य­त्व­ग्र­ह­ण­म् अ­न्य­पा­रि­णा­मि­क­नि­वृ­त्त्य­र्थं­, तेन जी­व­त्वा­दे­र् अ­व्या­वृ­त्तिः सर्वतः सर्वदा प्रसिद्धा भवति । २०कस्माद् औ­प­श­मि­का­दि­क्ष­या­न् मोक्ष इत्य् आह — त­थौ­प­श­मि­का­दी­नां भ­व्य­त्व­स्य च सं­क्ष­या­त् । मोक्ष इत्य् आह तद्भावे सं­सा­रि­त्व­प्र­सि­द्धि­तः ॥  ॥ न त्व् औ­प­श­मि­के भावे क्षा­यो­प­श­मि­के पि च । भावे त्रौ­द­यि­के पुंसो ऽभावो स्तु क्षायिके कथं ॥  ॥ अत्र स­मा­धी­य­ते­ — सिद्धिः स­व्य­प­दे­श­स्य चा­रि­त्रा­दे­र् अ­भा­व­तः । क्षा­यि­क­स्य न सत्य् अस्मिन् कृ­त­कृ­त्य­त्व­नि­र्वृ­तिः ॥  ॥ २५न चा­रि­त्रा­दि­र् अस्यास्ति सिद्धानां मो­क्ष­सं­क्ष­या­त् । सिद्धा एव तु सिद्धास् ते गु­ण­स्था­न­वि­मु­क्त­तः ॥  ॥ नन्व् एवं के­व­ल­द­र्श­ना­दी­ना­म् अपि क्षा­यि­क­भा­वा­नां मोक्षे क्षयः प्र­स­ज्य­त इत्य् आ­रे­का­या­म् अ­प­वा­द­म् आह — अन्यत्र के­व­ल­स­म्य­क्त्व­ज्ञा­न­द­र्श­न­सि­द्ध­त्वे­भ्यः ॥  ॥ अ­न्य­त्र­श­ब्दो­यं प­रि­व­र्ज­ना­र्थ­स् त­द­पे­क्षः सि­द्ध­त्वे­भ्य इति वि­भ­क्ति­नि­र्दे­शः । ऽ­अ­न्य­त्र द्रो­ण­भी­ष्मा­भ्यां ५०९ सर्वे योधाः प­रा­ङ्मु­खाः­ऽ इति यथा । अ­न्य­श­ब्द­प्र­यो­गे त­द्वि­ज्ञा­न­म् इति चेन् न, प्र­त्य­यां­त­स्या­पि प्रयोगे तद्द- र्शनात् । अ­नं­त­वी­र्या­दि­नि­वृ­त्ति­प्र­सं­ग इति चेन् न, अ­त्रै­वां­त­र्भा­वा­त् । अ­नं­त­वी­र्य­ही­न­स्या­नं­ता­व­बो­ध­वृ­त्त्य­भा- वात् सुखस्य ज्ञा­न­स­म­वा­यि­त्वा­त् । बं­ध­स्या­व्य­व­स्था अ­श्वा­दि­व­द् इति चेन् न, मि­थ्या­द­र्श­ना­द्यु­च्छे­दे कार्त्स्न्येन त­त्क्ष­या­त् । पुनः प्र­व­र्त­न­प्र­सं­गो जानतः प­श्य­त­श् च का­रु­ण्या­द् इति चेन् न, स­र्वा­स्र­व­प­रि­क्ष­या­त् । वी­त­रा­गे ०५स्ने­ह­प­र्या­य­स्य का­रु­ण्य­स्या­सं­भ­वा­द् भ­क्ति­स्पृ­हा­दि­व­त् । अ­क­स्मा­द् इति चेद् अ­नि­र्मो­क्ष­प्र­सं­गः सतो हे­तु­क­स्य नित्य- त्वा­प­त्ते­र् वि­ना­शा­यो­गा­त् । मुक्तस्य स्था­न­व­त्त्वा­त् पात इति चेन् न, अ­ना­स्र­व­त्वा­त् । सा­स्र­व­स्य या­न­पा­त्रा­देः पा­त­द­र्श­ना­त्­, गौ­र­वा­भा­वा­च् च तस्य न पा­त­स्ता­ल­फ­ला­देः सति गौरवे वृ­न्त­सं­यो­गा­भा­वा­त् प­त­न­प्र­सि­द्धेः । ननु म­हा­प­रि­मा­णा­ना­म् अ­ल्पी­य­स्या­धा­रे मो­क्ष­क्षे­त्रे प­र­स्प­रो परोध इति चेन् न, अ­व­गा­ह­श­क्ति­यो­गा­त् ना­ना­प्र­दी­प­म- णि­प्र­का­शा­दि­व­त् । तत एव ज­न्म­म­र­ण­द्वं­द्वो­प­नि­पा­त­व्या­बा­धा­वि­र­हा­त् प­र­म­सु­खि­नः । त­त्सु­ख­स्य नास्त्य् उप- १०मानम् आ­का­श­प­रि­मा­ण­व­त् । मु­क्ता­ना­म् अ­ना­का­र­त्वा­द् अभाव इति चेन् ना­ती­ता­नं­त­र­श­री­रा­का­रा­नु­वि­धा­यि­त्वा­त् गत- सि­क्क­क­मू­षा­ग­र्भ­व­त् । मु­क्ता­ना­म् अ­श­री­र­त्वे त­द्भा­वा­द् वि­स­र्प­ण­प्र­सं­ग इति चेत् न, का­र­णा­भा­वा­त् । कुतः कार- णात् सं­ह­र­ण­वि­स­र्प­णे सं­सा­रि­णः स्याताम् इति चेत्, ना­म­क­र्म­सं­बं­धा­त् सं­ह­र­ण­वि­स­र्प­ण­ध­र्म­त्वं प्रदीपे प्रका- शवत् । नात्मनः सं­ह­र­ण­वि­स­र्प­ण­व­त्त्वे साध्ये प्रदीपो दृष्टांतः श्रेयान् मू­र्ति­म­द्वै­ध­र्म्या­द् इति चेन् न, उभय- ल­क्ष­ण­प्रा­प्त­त्वा­त् । दृ­ष्टां­त­स्य हि लक्षणं सा­ध्य­ध­र्मा­धि­क­र­ण­त्वं सा­ध­न­ध­र्मा­धि­क­र­ण­त्वं च । तत्र सं­ह­र­ण­वि­स- १५र्प­ण­ध­र्म­क­त्व­स्य सा­ध्य­स्या­धि­ष्ठा­न­प­रि­मा­णा­नु­वि­धा­यि­त्व­स्य सा­ध­न­स्य च प्रदीपे स­द्भा­वा­त् स दृष्टांतः स्याद् एव जीवस्य चा­मू­र्त­मू­र्त­त्वो­भ­य­ल­क्ष­ण­यु­क्त­त्वा­त् न मू­र्ति­म­द्वै­ध­र्म्य­म् अस्ति यतो यं दृष्टांतो न स्यात् । "बंधं प्रत्ये- कत्वं ल­क्ष­ण­तो भवति तस्य नानात्वं । तस्माद् अ­मू­र्ति­भा­वो नै­कां­ता­द् भवति जीवस्य ॥ " इति व­च­ना­त् कथं- चिन् मू­र्ति­म­त्त्व­स्या­पि प्रसिद्धेः । ना­म­क­र्म­सं­बं­ध­प्र­सं­गः प्र­दी­प­स्ये­ति चेन् न, तस्य दृ­ष्टां­त­त्वे­ना­वि­व­क्षि­त­त्वा­त् सा­ध­न­ध­र्म­त्वा­न­भि­प्रा­या­त् स्वा­धि­ष्ठा­न­प­रि­मा­णा­नु­वि­धा­यि­त्व­स्य च सा­ध­न­ध­र्म­स्य तत्र भावात् । शरीरं हि २०जी­व­स्या­धि­ष्ठा­नं प्र­दी­प­स्य तु गृहं त­त्प­रि­मा­णा­नु­वि­धा­न­म् उ­भ­यो­र् अस्तीति नो­पा­लं­भ­नः । श­री­र­प­रि­मा­णा­नु­वि­धा- यित्वं साधनं प्रदीपे त­स्या­स­त्त्वा­त् । नापि गृ­ह­प­रि­मा­णा­नु­वि­धा­यि­त्वं त­स्या­त्म­न्य् अ­भा­वा­त् । तत इदम् उच्यते —संसारी जीवः प्र­दे­श­सं­ह­र­ण­वि­स­र्प­ण­ध­र्म­कः स्वा­धि­ष्ठा­न­प­रि­मा­णा­नु­वि­धा­यि­त्वा­त् प्र­दी­प­प्र­का­श­व­त् । न हि मुक्तात्मा स्वा­धि­ष्ठा­न­प­रि­मा­णा­नु­वि­धा­यी त­स्या­श­री­रा­धि­ष्ठा­न­स्या­भा­वा­त् । पू­र्वा­नं­त­र­श­री­र­प­रि­मा­णं तु यद् अनु- कृतं त­त्प­रि­त्या­ग­का­र­ण­स्य ना­म­क­र्म­सं­बं­धि­नि­बं­ध­न­श­री­रां­त­र­स्या­भा­वा­न् न वि­स­र्प­णं मु­क्त­स्य­, यतो लोकाका- २५श­प­रि­मा­ण­त्वा­प­त्तिः । ननु सं­ह­र­ण­वि­स­र्प­ण­स्व­भा­व­स्या­त्म­नः प्र­दी­प­व­द् ए­वा­नि­त्य­त्व­प्र­सं­ग इति चेन् न, तावन्मा- त्रस्य वि­व­क्षि­त­त्वा­त् चं­द्र­मु­खी­व­त् । सं­ह­र­ण­वि­स­र्प­ण­स्व­भा­व­त्व­मा­त्रं वि­व­क्षि­तं चं­द्र­मु­खी प्रि­य­द­र्श­न­व­त् । स­र्व­सा­ध­र्म्ये दृ­ष्टां­त­स्या­प­ह्न­वा­त् । स­र्व­था­ऽ­भा­वो मोक्षः प्र­दी­प­व­द् इति चेन् न, सा­ध्य­त्वा­त् । प्रदीपे पि निर- न्व­य­वि­ना­श­स्या­प्र­ती­तेः तस्य त­मः­पु­द्ग­ल­भा­वे­नो­त्पा­दा­द् दी­प­पु­द्ग­ल­भा­वे­न वि­ना­शा­त् पु­द्ग­ल­जा­त्या ध्रु­व­त्वा­त् । दृ­ष्ट­त्वा­च् च नि­ग­ला­दि­वि­यो­गे दे­व­द­त्ता­द्य­व­स्था­न­व­त् । न सर्वथा मो­क्षा­व­स्था­या­म् अभावः । यत्रैव क­र्म­वि­प्र- ३०मोक्षस् त­त्रै­वा­व­स्था­न­म् इति चेन् न, सा­ध्य­त्वा­त् । यो यत्र वि­प्र­मु­क्तः स त­त्रै­वा­व­ति­ष्ठ­त इति सिद्धं, दे­शां­त­र­ग­ति­द­र्श­ना­त् । नि­ग­ला­दि­वि­नि­र्मु­क्त­स्य ग­ति­का­र­ण­स­द्भा­वा­द् दे­शां­त­र­ग­ति­द­र्श­न­म् इति चेत्, निः­शे­ष­क­र्म- बं­ध­न­वि­प्र­मु­क्त­स्या­पि ग­ति­नि­मि­त्त­स्यो­र्ध्व­व्र­ज्या­स्व­भा­व­स्य भावात् दे­शां­त­रा गतिर् अस्तु । तद् एवं — मोक्षः के­व­ल­स­म्य­क्त्व­ज्ञा­न­द­र्श­न­सं­क्ष­या­त् । सि­द्ध­त्व­सं­क्ष­या­न् नेति त्व् अ­न्य­त्रे­त्या­दि­ना­ब्र­वी­त् ॥  ॥ एतैः सह वि­रो­ध­स्या­भा­वा­न् मोक्षस्य सर्वथा । स्वयं स­व्य­प­दे­शै­श् च व्य­प­दे­श­स् तथास्त्व् अतः ॥  ॥ ३५सिद्धत्वं के­व­ला­दि­भ्यो विशिष्टं तेषु सत्स्व् अपि । क­र्मो­द­य­नि­मि­त्त­स्या­सि­द्ध­त्व­स्य क्वचिद् गतेः ॥  ॥ ५१०ततः स­क­ल­क­ल्म­ष­सं­त­ति­सं­स­क्ति­वि­नि­र्मु­क्ति­र् एव स्वात्मेति स­मा­च­क्ष­ते यु­क्ति­शा­स्त्रा­वि­रु­द्ध­व­च­सः सूरयो भ­ग­वं­त­स् तस्य स्वात्मनः प्राप्तिः परा नि­वृ­त्ति­र् इति निः­सं­दि­ग्धं­, तेन स्व­वि­शे­ष­गु­ण­व्या­वृ­त्ति­र् मुक्तिश् चै­त­न्य­मा­त्र- स्थितिर् वा अन्यथा वा व­दं­तो­पा­कृ­ताः­, प्र­मा­ण­व्या­ह­त­त्वा­द् इति नि­वे­द­य­ति­ — स्वा­त्मां­त­र्ब­हि­रं­ग­क­ल्म­ष­त­ति­व्या­स­क्ति­नि­र्मु­क्त­ता ०५जी­व­स्ये­ति वदंति शु­द्ध­धि­ष­णा यु­क्त्या­ग­मा­न्वे­षि­णः । प्राप्तिस् तस्य तु निर्वृतिः प­र­त­रा ना­भा­व­मा­त्रं न वा विश्लेषो गुणतो न्यथा स्थितिर् अपि व्या­ह­न्य­मा­न­त्व­तः ॥  ॥ इति द­श­मा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । त­द­नं­त­र­म् ऊर्ध्वं ग­च्छ­त्या­लो­कां­ता­त् ॥  ॥ १०त­द्ग्र­ह­णं मोक्षस्य प्र­ति­नि­र्दे­शा­र्थं­, आ­ङ­भि­वि­ध्य­र्थः । एतद् एव स­म­भि­ध­त्ते­ — त­च्छा­ब्दा­द् गृह्यते मोक्षः सू­त्रे­स्मि­न् ना­न्य­सं­ग्र­हः । सा­म­र्थ्या­द् इति त­स्यै­वा­नं­त­रं त­द­नं­त­रं ॥  ॥ ग­च्छ­ती­ति व­चः­श­क्ते­र् मु­क्ति­दे­शे स्थि­ति­च्छि­दा । ऊर्ध्वम् इत्य् अ­भि­धा­ना­त् तु दि­गं­त­र­ग­ति­च्यु­तिः ॥  ॥ आ­लो­कां­ता­द् इति ध्वानान् ना­लो­का­का­श­गा­मि­ता । मुक्तिश् च इति त्व् अयं प­क्ष­नि­र्दे­शः­.­.­.­.­.­.­.­.­.­.­.­.­हे­तु­नि­र्दे­श­स् तर्हि कर्तव्य इत्य् आह — १५पू­र्व­प्र­यो­गा­द् अ­सं­ग­त्वा­द् बं­ध­च्छे­दा­त् तथा ग­ति­प­रि­णा­मा­च् च ॥  ॥ एतच् च हे­तु­च­तु­ष्ट­यं कथं ग­म­क­म् इत्य् आह — पू­र्वे­त्या­द्ये­न वाच्येन प्रोक्तं हे­तु­च­तु­ष्ट­यं । साध्येन व्याप्तम् उ­न्ने­य­म् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ अत्रैव दृ­ष्टां­त­प्र­ति­पा­द­ना­र्थ­म् आह — आ­वि­द्ध­कु­ला­ल­च­क्र­व­द्व्य­प­ग­त­ले­पा­ला­बु­व­दे­र् अं­ड­बी­ज­व­द् अ­ग्नि­शि­खा­व­च् च ॥  ॥ २०कि­म­र्थ­म् इदम् उ­दा­ह­र­ण­च­तु­ष्ट­य­म् उक्तम् इत्य् आह — आ­वि­द्धे­त्या­दि­ना दृष्टं स­द्दृ­ष्टां­त­च­तु­ष्ट­यं । ब­हि­र्व्या­प्ति­र् अ­पी­ष्टे­ह सा­ध­न­त्व­प्र­सि­द्ध­ये ॥  ॥ हे­तु­दृ­ष्टां­ता­नां य­था­सं­ख्य­म् अ­भि­सं­बं­धः । कथम् इत्य् आह — ऊर्ध्वं गच्छति मुक्तात्मा तथा पू­र्व­प्र­यो­ग­तः । य­था­वि­द्धं कु­ला­ल­स्य चक्रम् इत्य् अत्र साधनं ॥  ॥ नासिद्धं मो­क्तु­का­म­स्य लो­का­ग्र­ग­म­नं प्रति । प्र­णि­धा­न­वि­शे­ष­स्य स­द्भा­वा­द् भूरिशः स्फुटं ॥  ॥ २५न चा­नै­कां­ति­कं तत्स्याद् विरुद्धं वा वि­प­क्ष­तः । व्यावृत्तेः सर्वथा ने­ष्ट­वि­धा­त­कृ­द् इदं ततः ॥  ॥ अ­सं­ग­त्वा­द् य­था­ला­बू­फ­लं नि­र्ग­त­ले­प­नं । बं­ध­च्छे­दा­द्य­थै­र् अं­ड­बी­ज­म् इत्य् अप्य् अतो गतं ॥  ॥ ऊ­र्ध्व­व्र­ज्या­स्व­भा­व­त्वा­द् अग्नेर् ज्वाला यथेति च । दृष्टांते पि न सर्वत्र सा­ध्य­सा­ध­न­शू­न्य­ता ॥  ॥ अ­सं­ग­त्व­बं­ध­च्छे­द­यो­र् अ­र्था­वि­शे­षा­द् अ­नु­वा­द­प्र­सं­ग इति वे­न्ना­र्था­न्य­त्वा­त् । बं­ध­स्या­न्यो­न्य­प्र­वे­शे सत्य् अविभा- गे­ना­व­स्था­न­रू­प­त्वा­त्­, संगस्य च परस्य प्रा­प्ति­मा­त्र­त्वा­त् । नो­दा­ह­र­ण­म­ला­बूः मा­रु­ता­दे­शा­द् इति चेन् न, तिर्य- ३०ग्ग­म­न­प्र­सं­गा­त् ति­र्य­ग्ग­म­न­स्व­भा­व­त्वा­न् मा­रु­त­स्य । नन्व् एवम् ऊ­र्ध्व­ग­ति­स्व­भा­व­स्या­त्म­न ऊ­र्ध्व­ग­त्य­भा­वे पि तद्भा- ५११व­प्र­सं­गो ग्नेर् औ­ष्ण्य­व­त् त­द­भा­वे ऽ­भा­व­व­द् इति चेन् न, ग­त्यं­त­र­नि­वृ­त्त्य­र्थ­त्वा­त् त­दू­र्ध्व­ग­ति­स्व­भा­व­स्य ऊ­र्ध्व­ज्व­ल- नवद् वा तद्भावे नाभावः । वे­ग­व­द्द्र­व्या­भि­घा­ता­द् अ­न­ल­स्यो­र्ध्व­ज्व­ल­ना­भा­वे पि ति­र्य­ग्ज्व­ल­न­स­द्भा­वा­द­र्श­ना­त् । नन्व् एवं मुक्तस्य लोकात् परतः कुतो नो­र्ध्व­ग­ति­र् इत्य् आह — ध­र्मा­स्ति­का­या­भा­वा­त् ॥  ॥ ०५कः पु­न­र्ध­र्मा­स्ति­का­य इत्य् आह — उक्तो ध­र्मा­स्ति­का­यो त्र ग­त्यु­प­ग्र­ह­का­र­णं । त­स्या­भा­वा­न् न लो­का­ग्रा­त् परतो गतिर् आत्मनः ॥  ॥ एवं निः­शे­ष­मि­थ्या­भि­मा­नो मुक्तौ नि­व­र्त­ते । यु­क्त्या­ग­म­ब­ला­त् तस्याः स्वरूपं प्रति नि­र्ण­या­त् ॥  ॥ अथ किम् एते मुक्ताः समानाः सर्वे किं वा भे­दे­ना­पि निर्देश्या इत्य् आ­शं­का­या­म् इदम् आह — क्षे­त्र­का­ल­ग­ति­लिं­ग­ती­र्थ­चा­रि­त्र­प्र­त्ये­क­बु­द्ध­बो­धि­त­ज्ञा­ना­व­गा­ह­नां­त­र­सं- १०ख्या­ल्प­ब­हु­त्व­तः साध्याः ॥  ॥ केन रूपेण सिद्धाः क्षे­त्रा­दि­भि­र् भेदैर् नि­र्दे­ष्ट­व्या इत्य् आह — सिद्धाः क्षे­त्रा­दि­भि­र् भेदैः साध्याः सू­त्रो­प­पा­दि­भिः । सा­मा­न्य­तो वि­शे­षा­च् च भा­वा­भे­दे पि सन्नयैः ॥  ॥ क्षेत्रं स्वा­त्म­प्र­दे­शाः स्युः सिद्ध्यतां नि­श्च­या­न् नयात् । व्य­व­हा­र­न­या­द् व्योम सकलाः क­र्म­भू­म­यः ॥  ॥ म­नु­ष्य­भू­मि­र् अप्य् अत्र ह­र­णा­पे­क्ष­या मता । हृत्वा परेण नीतानां सिद्धेः सू­त्रा­नि­वा­र­णा­त् ॥  ॥ १५तेषाम् ए­क­क्ष­णः कालः प्र­त्यु­त्प­न्न­न­या­त्म­नः । भू­त­प्र­ज्ञा­प­ना­द् एव स्यात् सा­मा­न्य­वि­शे­ष­तः ॥  ॥ उ­त्स­र्पि­ण्य् अ­व­स­र्पि­ण्यो­र् जाताः सिद्ध्यंति केचन । च­तु­र्थ­का­ले प­र्यं­त­भा­गे काले तृ­ती­य­के ॥  ॥ सर्वदा ह­र­णा­पे­क्षा क्षे­त्रा­पे­क्षा हि का­ल­भृ­त् । स­र्व­क्षे­त्रे­षु तत्सिद्धौ न विरुद्धा क­थं­च­न ॥  ॥ सिद्धिः सि­द्धि­ग­तौ पुंसां स्यान् म­नु­ष्य­ग­ता­व् अपि । अ­वे­द­त्वे­न सा वे­द­त्रि­त­या­द् वास्ति भावतः ॥  ॥ पु­ल्लिं­गे­नै­व तु सा­क्षा­द्द्र­व्य­तो न्या त­था­ग­म-  । व्या­घा­ता­द्यु­क्ति­बा­धा­च् च स्त्र्या­दि­नि­र्वा­ण­वा­दि­नां ॥  ॥ २०सा­क्षा­न्नि­र्ग्रं­थ­लिं­गे­न पा­रं­प­र्या­त्त­तो न्यतः । सा­क्षा­त्स­ग्रं­थ­लिं­गे­न सिद्धौ नि­र्ग्रं­थ­ता वृथा ॥  ॥ सति ती­र्थ­क­रे सिद्धिर् असत्य् अपि च क­स्य­चि­त् । भवेद् अ­व्य­प­दे­शे­न च­रि­त्रे­ण वि­नि­श्च­या­त् ॥ १० ॥ त­थै­वै­क­च­तुः­पं­च­वि­क­ल्पे­न प्र­क­ल्प­ते । प­रो­प­दे­श­शू­न्य­त्वा­त् सिद्धौ प्र­त्ये­क­बु­द्ध­ता ॥ ११ ॥ प­रो­प­दे­श­तः सिद्धो बोधितः प्र­ति­पा­दि­तः । ज्ञा­ने­नै­के­न वा सिद्धिर् द्वाभ्यां त्रिभिर् अ­पी­ष्य­ते ॥ १२ ॥ चतुर्भिः स्वा­मि­मु­ख्य­स्या­पे­क्षा­यां नान्यथा पुनः । अ­व­गा­ह­न­म् उत्कृष्टं स­पा­द­श­त­पं­च­कं ॥ १३ ॥ २५चा­पा­ना­म­र्ध­सं­यु­क्त­म् अ­र­त्नि­त्र­य­म् अप्य् अथ । मध्यमं बहुधा सिद्धिस् त्रि­प्र­का­रे ऽ­व­गा­ह­ने ॥ १४ ॥ स्व­प्र­दे­शे नभो व्या­पि­ल­क्ष­णे सं­प्र­व­र्त­ते । अ­नं­त­रं ज­घ­न्ये­न द्वौ क्षणौ सिद्ध्यतां नृणां ॥ १५ ॥ उ­त्क­र्षे­ण पुनस् तत् स्याद् एतेषां स­म­या­ष्ट­कं । अंतरं समयो स्त्य् एको ज­घ­न्ये­न प्र­क­र्ष­तः ॥ १६ ॥ षण्मासाः सिद्ध्यतां नाना मध्यमं प्रति गम्यतां । ए­क­स्मि­न् समये सिद्ध्येद् एको जीवो ज­घ­न्य­तः ॥ १७ ॥ अ­ष्टो­त्त­र­श­तं जीवाः प्र­क­र्षे­णे­ति विश्रुतं । नाल्पेन बहवः सिद्धाः सि­द्ध­क्षे­त्र­व्य­पे­क्ष­या ॥ १८ ॥ ३०व्य­व­हा­र­व्य­पे­क्षा­यां तेषाम् अ­ल्प­ब­हु­त्व­वि­त् । तत्राल्पे ह­र­णा­त् सिद्धा ज­न्म­सि­द्ध­स­मू­ह­तः ॥ १९ ॥ ५१२ज­न्म­सि­द्धाः पुनस् तेभ्यः सं­ख्ये­य­गु­ण­ता­भृ­तः । क­र्म­भो­ग­ध­रा वा­र्धि­द्वी­पो­र्ध्वा­स् ति­रो­भु­वाः ॥ २० ॥ सि­द्धा­ना­म् ऊ­र्ध्व­सि­द्धाः स्युः सर्वेभ्यो ल्पे परे न्यथा । युः सं­ख्ये­य­गु­णा­स् तेभ्यो धस् ति­र्य­ग्भि­र् वृताः क्रमात् ॥ २१ ॥ समुद्रे सर्वतः स्तोका द्वीपे सं­ख्ये­य­सं­गु­णाः । ल­व­णो­दे स­म­स्ते­भ्यः स्तोकाः सिद्धा वि­शे­ष­तः ॥ २२ ॥ कालोदे सागरे जं­बू­द्वी­पे च प­रि­नि­र्वृ­ताः । धा­त­की­खं­ड­स­द्द्वी­पे पु­ष्क­र­द्वी­प एव च ॥ २३ ॥ ०५ते सं­ख्ये­य­गु­णाः प्रोक्ताः क्रमशो बहवो न्यथा । प्र­त्ये­त­व्याः स­मा­से­न य­था­ग­म­म् अ­शे­ष­तः ॥ २४ ॥ एक एव तु सिद्धात्मा स­र्व­थे­ति यके विदुः । तेषां ना­ना­त्म­नां सि­द्धि­मा­र्गा­नु­ष्ठा वृथा भवेत् ॥ २५ ॥ क्षे­त्रा­द्य­पे­क्ष­या चोक्तां संसार्य् ए­क­त्व­म् अंजसा । ए­का­त्म­वा­दि­ना चैवं तत्र वाचो ऽ­प्र­मा­ण­ता ॥ २६ ॥ निः­शे­ष­कु­म­त­ध्वां­त­वि­ध्वं­स­न­प­टी­य­सी । मो­क्ष­नी­ति­र् अतो जैनी भा­नु­दी­प्ति­र् इ­वो­ज्ज्व­ला ॥ २७ ॥ एवं जी­वा­दि­त­त्त्वा­र्थाः प्रपंच्य स­मु­दी­रि­ताः । स­म्य­ग्द­र्श­न­वि­ज्ञा­न­गो­च­रा­श् च­र­णा­श्र­याः ॥ २८ ॥ १०ततः सा­धी­य­सी मो­क्ष­मा­र्ग­व्या­ख्या प्र­पं­च­तः । स­र्व­त­त्त्वा­र्थ­वि­द्ये­यं प्र­मा­ण­न­य­श­क्ति­तः ॥ २९ ॥ तद् एवं शा­स्त्र­प­रि­स­मा­प्तौ प­र­म­मं­ग­लं निः­श्रे­य­स­मा­र्ग­म् एव मं­ग­ल­म् अ­भि­ष्टो­तु­म­नाः प्राह — जीयात् स­ज्ज­न­ता­श्र­यः शि­व­सु­धा­धा­रा­व­धा­न­प्र­भु- र् ध्व­स्त­ध्वां­त­त­तिः स­मु­न्न­त­ग­ति­स् ती­व्र­प्र­ता­पा­न्वि­तः । प्रो­र्ज­ज्यो­ति­र् इ­वा­व­गा­ह­न­कृ­ता­नं­त­स्थि­ति­र् मानतः १५स­न्मा­र्ग­स् त्रि­त­या­त्म­को ऽ­खि­ल­म­ल­प्र­ज्वा­ल­न­प्र­क्ष­मः ॥ ३० ॥ इति द­श­मा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । इति श्रीवि­द्या­नं­दिआ­चा­र्य­वि­र­चि­ते तत्त्वार्थश्लो­क­वा­र्ति­कालंकारे दशमो ऽध्यायः समाप्तः ॥ १० ॥ त­त्त्वा­र्थ­श्लो­क­वा­र्ति­कं स­मा­प्त­म् ।