Vidyānandin's SatyaśāsanaparīkṣāText according to the studies of Borgland (2010) and Trikha (2012) based on the edition of Gokulacandra Jain (1964)Digital textresource created initially in 2013 byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseNovember 01, 2025Vidyānandi-kṛta-Satyaśāsanaparīkṣā. sampādaka: Gokulchandra Jain. (Jñānapīṭha Mūrtidevī Jaina Granthamālā: Saṃskṛta Grantha 30). Calcutta 1964.Jens Wilhelm Borgland: A Translation and Investigation of Vidyānandin’s Satyaśāsanaparīkṣā. MA Thesis, Department of Culture Studies and Oriental Languages, University of Oslo 2010.Himal Trikha: Perspektivismus und Kritik. Das pluralistische Erkenntnismodell der Jainas angesichts der Polemik gegen das Vaiśeṣika in Vidyānandins Satyaśāsanaparīkṣā. (Publications of the De Nobili Research Library 36). Vienna 2012.This resource for the text of the Satyaśāsanaparīkṣā (SŚP) is published alongside other digital resources for the work. The resource at hand, SŚP-HT'13‑x, is a resource for the specific text of the edition by Trikha (HT) in 2013. This resource is a digital edition, as the text published here is not available in another medium. The resource is labelled as a "simplified digital edition" (x), because deviations from the source are not indicated in the resource. The resource was prepared in 2013, when Trikha combined text from two independant studies, namely, (1) the text of two sections focused upon in Trikha's dissertation and (2) the other extant sections according to Gokulacandra Jain's editon as rendered in Borgland's MA thesis. Readings that deviate from G. Jain's edition are not systematically indicated. The segmentation of paragraphs in the introduction of the work, the Pūrvapakṣa on the Vaiśeṣika and the first part of the refutation of the Vaiśeṣika follows Trikha's study, the remaining sections follow Borgland's rendering of Jain's edition. Main steps in the preparation: 2013: Combination of the respective portions from Borgland 2010 and Trikha 20122017: Creation of the xml resource2020: Application of the conventions of the Text Encoding Initiative2022: Integration into DCVH. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is grateful to Jens Borgland for the permisssion to include his capture of G. Jain's text. Excluded in attestation GJ: divresp=HT, reg, interp Excluded in attestation HT: pana=capture-info, headresp=GJ, orig Excluded in transformation plain-text and skipped in text searches: head, p,interpana=capture-info, abtype=note-block-container, reftype=note-up, notetype=work-with-parallelnotetype=indication-unclear-readingnoteana=not-accepted, Non-accepted notes are indicted with brackets in full text. All such remarks are removed in plain-text. Accepted notes (ana="accepted", e.g., type="text-addition"), are indicated in full text with css-induced round-brackets. In plain text such brackets are not induced, the text-addtion therefore appear as part of the attestations' text. References in the format numberDOTnumbe (e.g., 1.1) refer to the text in Trikha's study of 2012. References in the format "numberCOMMAline" (e.g., 1,22) refer to G. Jain's printed edition of 1964. I­ntro­du­cti­o­nH­T­'­1­2 1.0vi­dyā­na­ndā­dhi­paḥ svāmī vi­dva­dde­vo ji­ne­śva­raḥ | yo lo­kai­ka­hi­ta­s tasmai na­ma­stā­t svā­tma­la­bdha­ye || H­T­'­1­2 1.1atha sa­tya­śā­sa­na­pa­rī­kṣā­. iyam eva parīkṣā yo '­sye­da­m u­pa­pa­dya­te na veti vi­cā­raḥ­. sā ca śā­sa­na­sya satyatva e­vo­pa­pa­dya­te tatraiva vi­vā­dā­d vaktur ā­pta­tva­va­t­. na tu śā­sa­na­tva­mā­tre ta­da­bhā­vā­d va­ktṛ­tva­mā­tra­va­t­. H­T­'­1­2 1.2iha hi pu­ru­ṣā­dvai­ta­śa­bdā­dvai­ta­vi­jñā­nā­dvai­ta­ci­trā­dvai­ta­śā­sa­nā­ni cā­rvā­ka­bau­ddha­se­śva­ra­ni­rī­śva­ra­sā­ṅkhya­nai­yā­yi­ka­vai­śe­ṣi­ka­bhā­ṭṭa­prā­bhā­ka­ra­śā­sa­nā­ni ta­ttvo­pa­pla­va­śā­sa­na­m a­ne­kā­nta­śā­sa­naṃ cety a­ne­ka­śā­sa­nā­ni pra­va­rta­nte­. na ca sarvāṇy api tāni satyāni bhavanti dvai­tā­dvai­ta­bhā­vā­bhā­vā­di­pa­ra­spa­ra­vi­ru­ddhā­rtha­pra­ti­pā­da­nā­t­. na ca tatra na kiñcid api satyaṃ syād ity ā­re­ki­ta­vya­m e­kā­ntā­ne­kā­nta­yo­r dvai­tā­dvai­ta­yo­r bhā­vā­bhā­va­yo­r vā te­ja­sti­mi­ra­yo­r iva pa­ra­spa­raṃ vi­pra­ti­ṣi­ddha­yo­r dvayor api vi­dhi­va­t pra­ti­ṣe­dha­syā­py a­sa­mbha­ve­nā­nya­ta­ra­sya ni­ya­me­na vidher u­pa­pa­tteḥ ka­sya­ci­t sa­tya­syā­va­śya­m a­bhyu­pa­ga­nta­vya­tvā­t­. H­T­'­1­2 1.3tathā ca tatra kiṃ nu khalu śāsanaṃ syāt satyam iti pa­rī­kṣya­te­. idam eva hi sa­tya­śā­sa­na­sya satyatvaṃ nāma yad dṛ­ṣṭe­ṣṭā­vi­ru­ddha­tva­m­. pra­tya­kṣā­nu­mā­nā­di­pra­mā­ṇa­vi­ru­ddha­syā­pi satyatve na kiñcid asatyaṃ jagati syāt. ta­da­vi­ru­ddha­syā­py a­sa­tya­tve kim api na satyaṃ syāt. ato '­vyā­ptya­ti­vyā­ptya­sa­mbha­vā­sa­mbha­vā­d a­du­ṣṭa­m idaṃ sa­tya­la­kṣa­ṇa­m u­pa­la­kṣya­te­. H­T­'­1­2 1.4tac ca dṛ­ṣṭe­ṣṭā­vi­ru­ddha­tva­m a­ne­kā­nta­śā­sa­na eveti tad eva sa­tya­śā­sa­na­dha­vī­m ā­ro­ḍhu­m īṣṭe. e­kā­nta­śā­sa­naṃ tu sarvam a­sa­tya­m eva dṛ­ṣṭe­ṣṭa­vi­ru­ddha­tvā­t­. tathā hi: P­a­ra­bra­hmā­dvai­ta­śā­sa­na­pa­rī­kṣāGJ 1,22tāvat pa­ra­bra­hmā­dvai­taṃ dṛ­ṣṭe­ṣṭa­vi­ru­ddha­m eva | idaṃ hi bra­hma­vā­di­ma­ta­m — P­ū­rva­pa­kṣaGJ 1,2­2­-­2­4de­śa­kā­lā­kā­rā­vya­va­cchi­nna­ni­rvya­bhi­cā­ra­sa­ka­lā­va­sthā­vyā­pi­pra­ti­bhā­sa­mā­tra­m a­kha­ṇḍa­jñā­nā­na­ndā­mṛ­ta­m ayaṃ pa­ra­bra­hmai­ka­m evāsti na tu dvi­tī­ya­m | ekam e­vā­dvi­tī­yaṃ brahma ity ādy ā­mnā­yā­t | GJ 2,1-6katham ekam eva pa­ra­bra­hmā­sti­, pa­ra­spa­raṃ bhinnānāṃ nā­nā­tma­nāṃ pra­tī­te­r iti cet, na, e­ka­syā­pi tasya bhūte bhūte vya­va­sthi­ta­sya jaleṣu ca­ndra­va­t a­ne­ka­dhā pra­ti­bhā­sa­saṃ­bha­vā­t | tad uktam — eka eva tu bhūtātmā bhūte bhūte vya­va­sthi­taḥ | ekadhā bahudhā caiva dṛśyate ja­la­ca­ndra­va­t || 1 iti | 1 Note GJ: A­mṛ­ta­bi­ndū­pa­ni­ṣa­d 12 GJ 2,6-8tathā pṛ­thi­vyā­da­yo 'pi na tatas ta­ttvā­nta­rā­ṇi­, ta­dvi­va­rta­tvā­t | tac co­ccā­va­ca­ca­rā­ca­ra­rū­pa­pra­pa­ñca­syā­sya tata eva ja­nmā­di­bhā­vā­t | ta­thai­vo­ktaṃ bha­ga­va­tā bā­da­rā­ya­ṇe­na — janmādy asya yataḥ 1 iti | 1 Note GJ: B­ra­hma­sū­tra 1­.­1­.­2 GJ 2,9­-­1­0atha kathaṃ pra­pa­ñcā­dhya­va­sā­ya­vi­dhvaṃ­sa­na­ka­rā­t pa­ra­ma­pu­ru­ṣā­t ja­nmā­dī­ti cet; na; a­nā­dya­vi­dyā­sa­ci­vā­d eva tasmāt tasya bhāvāt | GJ 2,1­1­-­1­7avidyā tarhi dvitīyā syād iti cet; tad a­sa­t­; tasyāḥ sa­da­sa­ttva­vi­cā­rā­bhyāṃ pra­mā­ṇa­pa­da­vī­m a­vi­gā­ha­mā­nā­yāḥ­, a­ni­rvā­cya­tvā­t | tad uktam — a­ni­rvā­cyā­vi­dyā­dvi­ta­ya­sa­ci­va­sya pra­bha­va­tovivartā yasyaite vi­ya­da­ni­la­te­jo­ba­va­na­yaḥ | ya­ta­ścā­bhū­d viśvaṃ caram a­ca­ra­m u­ccā­va­ca­m idamna­mā­ma­s tad bra­hmā­pa­ri­mi­ta­su­kha­jñā­na­m a­mṛ­ta­m || 1 iti | 1 Note GJ: B­hā­ma­ti 1 GJ 2,1­8­-­2­2nanv evam api vi­va­rta­vi­va­rte dvaitasya bhāvāt katham a­dvai­ta­si­ddhi­r iti cet; na; vi­va­rtā­nāṃ rajjau bhu­ja­ṅgā­kā­ra­va­t mā­yā­rū­pā­ṇā­m eva tasmin pra­ti­bhā­sa­nā­t | tad uktam — yasmin ra­jju­bhu­ṅga­va­t tri­bhu­va­naṃ bhāti bhramān nirbhaye | so 'haṃ ni­tya­ni­rā­ma­yā­mṛ­ta­va­puḥ saṃ­sā­ra­sā­raḥ param || 1 iti | 1 Note GJ: source u­nkno­w­n GJ 2,2­3­-­2­9sakalo 'py eṣa vivartaḥ satyām a­vi­dyā­yāṃ pra­ti­bhā­ti­, na tv a­vi­dyā­ni­vṛ­ttau | sā cā­vi­dyā­ni­vṛ­tti­r eva mokṣaḥ | tasya copāyo bra­hma­sā­kṣā­tkā­ra eva | so 'pi śra­va­ṇa­ma­na­na­dhyā­nai­r bhavati | tathaiva śrutiḥ — ātmā vā are draṣṭavyaḥ śrotavyo mantavyo ni­di­dhyā­si­ta­vyaḥ 1 tathā smṛtiś ca — 1 Note GJ: B­ṛ­ha­dā­ra­ṇya­ko­pa­ni­ṣa­d 2­.­4­.­5­. śrotavyaḥ śru­ti­vā­kye­bhyo ma­nta­vya­ś co­pa­pa­tti­bhiḥ | matvā ca satataṃ dhyeya ete da­rśa­na­he­ta­vaḥ || 1 iti | 1 Note GJ: source u­nkno­w­n GJ 2,3­0­-­3­,2ta­tro­pa­ni­ṣa­dvā­kyā­nāṃ pa­ra­bra­hma­ṇi tā­tpa­ryā­va­dhā­ra­ṇaṃ śravaṇaṃ | śru­tā­rtha­sya yuktyā vi­cā­ra­ṇaṃ ma­na­na­m | śra­va­ṇa­ma­na­nā­bhyāṃ ni­ści­tā­rtha­sya manasā pa­ri­ci­nta­naṃ dhyānam | tac ca ni­tyā­ni­tya­va­stu­vi­ve­kaḥ śa­ma­da­mā­di­saṃ­pa­tti­r a­trā­mu­tra ca vairāgyaṃ mu­mu­kṣu­tva­m iti sā­dha­na­ca­tu­ṣṭa­ya­saṃ­pa­nna­sya saṃ­pa­dya­te | tasmiṃś ca bra­hma­sā­kṣā­tkā­raḥ | tatra ca pa­ra­bra­hmai­kī­bhā­va­la­kṣa­ṇa­mo­kṣa­prā­pti­r iti | U­tta­ra­pa­kṣaGJ 3,4-7tad etad a­dvai­tai­kā­nta­śā­sa­naṃ pra­tya­kṣa­vi­ru­ddhaṃ­; pra­tya­kṣe­na de­śa­kā­lā­kā­ra­bhe­da­vi­śi­ṣṭā­nāṃ kri­yā­kā­ra­kā­ṇāṃ sthā­na­ga­ma­nā­di­grā­mā­rā­ma­ka­ri­tu­ra­gā­di­rū­pā­ṇāṃ nā­nā­ba­hi­ra­rthā­nāṃ ta­dvi­ṣa­ya­vi­ci­tra­pra­ti­bhā­sa­vi­śe­ṣā­ṇāṃ pa­ra­mā­rthā­nāṃ pa­ra­spa­ra­to vyā­vṛ­ttā­nāṃ pra­spho­ṭa­m a­dhya­va­sā­yā­t | bhe­dā­va­bhā­si­nā ca pra­tya­kṣe­ṇā­dvai­ta­sya vi­ru­ddha­tvā­t | sa­rva­thai­ka­smi­n bhe­da­pra­tya­kṣa­syā­nu­pa­pa­tteḥ | GJ 3,8­-­1­3nanv e­ka­smi­nn api kri­yā­kā­ra­ka­bhe­da­pra­tya­kṣā­deḥ saṃ­bha­vā­t sva­pna­saṃ­ve­da­na­va­t katham advaitaṃ 1vi­ru­ddha­m iti cet, na, sva­pna­saṃ­ve­da­na­syā­py ekatve ta­dvi­ro­dha­sya ta­da­va­sthā­tvā­t | ta­trā­nya­d eva hi kri­yā­vi­śe­ṣa­saṃ­ve­da­naṃ sva­vā­sa­no­ttha­m­, anyad eva ca kā­ra­ka­vi­śe­ṣa­saṃ­ve­da­naṃ pra­tya­kṣa­m­, na punar ekam eva, ta­ddhe­tu­vā­sa­nā­bhe­dā­bhā­va­pra­saṃ­gā­t | jā­gra­dda­śā­yā­m iva sva­pnā­di­da­śā­yā­m api puṃso '­ne­ka­śa­ktyā­tma­ka­sya kri­yā­kā­ra­ka­vi­śe­ṣa­pra­ti­bhā­sa­vai­ci­trya­vya­va­sthi­teḥ | ka­sya­ci­d e­ka­rū­pa­syā­tma­ga­ga­nā­de­r apy a­ne­kā­nta­vā­di­nā­m a­ne­ka­kri­yā­kā­ra­ka­vi­śe­ṣa­pra­ti­bhā­sā­la­mba­na­tvā­si­ddhe­r vi­ru­ddha­m eva ta­tpra­tya­kṣe­ṇā­dvai­ta­m | 1 Note GJ: pratyakṣa GJ 3,1­4­-­1­9nanu bhe­dā­va­bhā­sī­daṃ pratyakṣaṃ bhrā­nta­m­, i­ndra­jā­lā­di­pra­tya­kṣa­va­d iti cet; tad etad bhrā­nta­ta­ra­m­, u­kta­do­ṣā­pa­ri­hā­rā­t | sa­rva­thai­ka­smi­n bhrāntasyā '­bhrā­nta­sya vā bhe­da­pra­tya­kṣa­sya dṛ­ṣṭā­ntā­bhā­ve­nā­saṃ­bha­vā­t | bhrā­nte­nā­pi te­nā­dvai­ta­vi­ro­dha­sya ta­da­va­sthā­tvā­t | yathā ka­tha­ñci­d uktam apy etad a­yu­kta­m­, yasmād i­ndra­jā­lā­di­ka­m eva bhrā­nta­m­, bā­dha­ka­sa­dbhā­vā­t | na hi "­ka­ro­ti kumbhaṃ ku­mbha­kā­ro da­ṇḍā­di­nā­, bhuṅkte pā­ṇi­nau­da­na­m­" ity ādi kri­yā­kā­ra­ka­bhe­da­pra­tya­kṣa­m bhrāntaṃ bā­dha­kā­bhā­vā­d iti bā­lā­ba­lā­da­yo 'pi pra­ti­pa­dya­nte | tad uktam bha­ṭṭā­ka­la­ṅka­de­vaiḥ — i­ndra­jā­lā­di­ṣu bhrāntam ī­ra­ya­nti na cā­pa­ra­m | api cā­ṇḍā­la­go­pā­la­bā­la­lo­la­vi­lo­ca­nāḥ || 11 Note GJ: N­yā­ya­vi­ni­śca­ya 1­.­5­1­cd­-­5­2­a­b GJ 3,2­3­-­2­5nanv atrāpi bā­dha­ka­m asty eveti cet; tad a­sa­t­; pra­tya­kṣa­vi­ṣa­ya­bhe­dā­nya­thā­bhū­ta­pa­ra­ma­bra­hmā­dvai­ta­sā­dha­ka­sya ka­sya­ci­d api pra­mā­ṇa­syā­saṃ­bha­vā­t | vi­ṣa­yā­nya­thā­tva­sā­dha­ka­syai­va bā­dha­ka­tvo­pa­pa­tteḥ śuktau ra­ja­ta­jñā­na­sya śu­kti­kā­jñā­na­va­t | GJ 3,2­6­-­4­,9nanu ca pra­tya­kṣa­m eva pa­ra­ma­bra­hma­sā­dha­ka­m­, a­kṣi­vi­sphā­la­nā­na­nta­raṃ ni­rvi­ka­lpa­ka­sya sa­nmā­tra­vi­dhi­vi­ṣa­ya­ta­yo­tpa­tteḥ­, sa­ttā­yā­ś ca pa­ra­ma­bra­hma­sva­rū­pa­tvā­t | asti hy ā­lo­ca­na­jñā­naṃ prathamaṃ ni­rvi­ka­lpa­ka­m | bā­la­mū­kā­di­vi­jñā­naṃ sadṛśaṃ śu­ddha­va­stu­ja­m || 11 Note GJ: S­́­lo­ka­vā­rti­ka P­ra­tya­kṣa­sū­tra­m 112 iti va­ca­nā­d iti cet; tad etat sutarāṃ pra­tya­kṣa­bā­dhi­ta­m­; sa­ka­la­vi­śe­ṣa­ra­hi­ta­sya sarvathā nityasya ni­ra­va­ya­va­sya vyā­pa­ka­sya sa­nmā­tra­sya pa­ro­pa­va­rṇi­ta­sya jā­tu­ci­d apy a­na­nu­bha­vā­t | a­kṣi­vi­sphā­la­nā­na­nta­ra­m api pra­ti­ni­ya­ta­de­śa­kā­la­dra­ṣṭa­vya­tvā­di­vi­śe­ṣa­vi­śi­ṣṭa­syai­va sa­ttā­di­sā­mā­nya­sya sā­kṣā­tka­ra­ṇā­t­; a­pra­ti­ni­ya­ta­de­śa­sya draṣṭur a­na­nya­syā­da­rśa­nā­t­, anyathā pra­tī­tya­pa­lā­pa­pra­saṃ­ghā­t | da­ṇḍa­ku­ṇḍa­lā­dyā­kā­ra­ku­ṇḍa­li­no­r iva sā­mā­nya­vi­śe­ṣa­yo­r a­nyo­nya­pa­ri­hā­re­ṇā­va­sthā­nā­nu­pa­pa­tteḥ­; a­nya­ta­ra­syā­bha­ve '­nya­ta­ra­syā­py a­bhā­va­c ca | tad uktam — ni­rvi­śe­ṣaṃ na sāmānyaṃ bhavet kha­ra­vi­ṣā­ṇa­va­t | sā­mā­nya­ra­hi­ta­tvā­c ca vi­śe­ṣa­s tadvad eva hi || 11 Note GJ: S­́­lo­ka­vā­rti­ka A­̄­kṛ­ti­vā­da 10 GJ 4,1­0­-­1­1tato na pratyakṣaṃ pa­ra­ma­bra­hma­sā­dha­kaṃ pratyuta ta­dbā­dha­ka­m eva syāt, vi­dhi­va­t pa­ra­spa­ra­vyā­vṛ­tte­r apy a­dhya­kṣa­taḥ pratīteḥ | GJ 4,1­2­-­2­4nanu na pra­tya­kṣa­m a­dvai­ta­bā­dha­kaṃ tasya vi­dhā­tṛ­tve­na ni­ṣe­ddhṛ­tvā­bhā­vā­t | āhur vidhātṛ pratyakṣaṃ na niṣeddhṛ vi­pa­ści­taḥ | naikatva ā­ga­ma­s tena pra­tya­kṣe­ṇa pra­bā­dhya­te || 11 Note GJ: B­ra­hma­si­ddhi 1.4 iti va­ca­nā­d iti cet; tad a­saṃ­ga­ta­m­; pra­ti­ni­ya­tā­rtha­vi­dhi­vi­ṣa­ya­sya pra­tya­kṣa­syā­ga­ma­sya vā ni­ṣe­ddhṛ­tvo­pa­pa­tteḥ­, ke­va­la­vi­dhi­pra­ti­pa­tte­r eva a­nya­pra­ti­ṣe­dha­pra­ti­pa­tti­rū­pa­tvā­t­, ke­va­la­bhū­ta­la­pra­ti­pa­tte­r eva gha­ṭā­bha­va­pra­ti­pa­tti­rū­pa­tva­si­ddheḥ | na hy ayaṃ pra­ti­pa­ttā kiṃcid u­pa­la­bha­mā­naḥ pa­ra­rū­paiḥ saṃ­kī­rṇa­m u­pa­la­bha­te­, yataḥ pra­mā­ṇā­nta­rā­t ta­tpra­ti­ṣe­dhaḥ sādhyate | tato vi­dhā­tre­va pra­tya­kṣa­m u­pa­ni­ṣa­dvā­kya­ñ ceti ni­ya­ma­syā­saṃ­bha­vaḥ­, anyathā tato vi­dyā­va­da­vi­dyā­vi­dhā­nā­nu­ṣaṃ­gā­t | so 'yam a­vi­dyā­vi­ve­ke­na sanmātraṃ ku­ta­ści­t pra­tī­ya­nn eva "na niṣeddhṛ pra­tya­kṣa­m anyad vā" iti bruvāṇaḥ kathaṃ svasthaḥ ? kathaṃ vā pra­tya­kṣā­de­r ni­ṣe­ddhṛ­tvā­bhā­va­m pra­tī­yā­t ? yatas ta­tpra­ti­pa­ttiḥ tasyaivā '­bhā­va­vi­ṣa­ya­tva­si­ddheḥ | pra­tya­kṣā­de­r vi­dhā­tṛ­tva­pra­ti­pa­tti­r eva ni­ṣe­ddhṛ­tvā­bhā­va­pra­ti­pa­tti­r iti cet; tarhi siddhaṃ bhā­vā­bhā­va­vi­ṣa­ya­tvaṃ tasya | tathā ca pra­tya­kṣe­nā­dvai­tai­kā­nto bādhyata eveti kathaṃ tat tasya sādhakaṃ syāt | GJ 4,2­5­-­5­,5nanv a­nu­mā­naṃ ta­tsā­dha­ka­m asti "­vi­vā­dā­pa­nnaṃ sarvaṃ pa­ri­bhā­sā­ntaḥ­pra­vi­ṣṭa­m­, pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇa­tvā­t­, yat pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇaṃ tat pra­ti­bhā­sā­ntaḥ­pra­vi­ṣṭa­m­; yathā pra­ti­bhā­sa­sva­rū­pa­m­, pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇaṃ ca sa­rva­m­" iti ni­rdu­ṣṭa­tvā­d dhetoḥ pra­ti­bhā­sa­mā­tra­rū­pa­pa­ra­ma­bra­hma­si­ddhi­r iti cet; tad etad sva­va­dhā­ya kṛ­tyo­tthā­pa­naṃ bra­hma­vā­di­nā­m­, pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇa­tvā­d dhetoḥ sarvasya pra­ti­bhā­sā­ntaḥ­pra­vi­ṣṭa­tve­na pu­ru­ṣā­dvai­ta­si­ddhau he­tu­sā­dhya­dvai­ta­sya du­rni­vā­ra­tvā­t | tad uktaṃ svā­mi­sa­ma­nta­bha­drā­cā­ryaiḥ — hetor a­dvai­ta­si­ddhi­ś cet dvaitaṃ syād dhe­tu­sā­dhyā­yoḥ | hetunā ced vinā siddhir dvaitaṃ vā­ṅmā­tra­to na kim || 1 iti | 1 Note GJ: A­̄­pta­mī­māṃ­sā 26 GJ 5,6­-­1­8nanu hetor a­dvai­ta­si­ddhā­v api na he­tu­sā­dhya­yo­r dvaitaṃ bha­vi­ṣya­ti­, tā­dā­tmyo­pa­ga­mā­t | na ca tādātmye sā­dhya­sā­dha­na­yo­s ta­dbhā­va­vi­ro­dhaḥ­; sa­ttvā­ni­tya­tva­yo­r api tathā bhā­va­vi­ro­dhā­nu­ṣaṃ­gā­t | ka­lpa­nā­be­dā­d iha sā­dhya­sā­dha­na­dha­rma­bhe­de pra­kṛ­tā­nu­mā­ne 'pi katham a­vi­dyo­pa­ka­lpi­ta­he­tu­sā­dhya­yo­s ta­dbhā­va­vi­ghā­taḥ­; sarvathā vi­śe­ṣā­bhā­vā­d iti cet, na; śabdādau sa­ttvā­ni­tya­tva­yo­r api ka­thaṃ­ci­t tā­dā­tmyā­t sarvathā tā­dā­tmyā­si­ddheḥ­, tatsiddhau sā­dhya­sā­dha­na­bhā­va­vi­ro­dhā­t | kiṃ ca na samyag idaṃ sādhanaṃ vi­ru­ddha­tvā­t­, pra­ti­bhā­sa­ta­dvi­ṣa­yā­bhi­ma­ta­yoḥ ka­tha­ñci­d bhede sati sa­mā­nā­dhi­ka­ra­ṇa­tva­sya pratīteḥ sarvathā pra­ti­bhā­sā­ntaḥ pra­vi­ṣṭa­tvā­sā­dha­nā­t sva­vi­ṣa­ya­sya | na hi śuklaḥ paṭaḥ ity ādāv api sarvathā gu­ṇa­dra­vya­yo­s tādātmye sā­mā­nā­dhi­ka­ra­ṇya­m asti, sa­rva­thā­bhe­da­va­t | "­pra­ti­bhā­sa­sva­rū­paṃ pra­ti­bhā­sa­te­" ity atrāpi na pra­ti­bhā­sa­ta­tsva­rū­pa­yo­r lla­kṣya­la­kṣa­ṇa­bhū­ta­yoḥ sarvathā tā­dā­tmya­m asti; pra­ti­bhā­sya sā­dhā­ra­ṇā­sā­dhā­ra­ṇa­dha­rmā­dhi­ka­ra­ṇa­sya sva­sva­rū­pā­d a­sā­dhā­ra­ṇa­dha­rmā­d ka­tha­ñci­d bhe­da­pra­si­ddheḥ­, anyathā ta­tsā­mā­nā­dhi­ka­ra­ṇyā­yo­gyā­t "­su­va­rṇaṃ su­va­rṇa­m­" iti yathā, sa­hya­vi­ndhya­va­d vā | tad evaṃ yat pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇaṃ ta­tpra­ti­bhā­sā­t ka­tha­ñci­d a­rthā­nta­ra­m­; yathā pra­ti­bhā­sa­sva­rū­pa­m­; pra­ti­bhā­sa­sa­mā­nā­dhi­ka­ra­ṇaṃ ca su­kha­nī­lā­di sarvam iti sā­dhya­vi­pa­rī­ta­sā­dha­nā­t hetor nā­dvai­ta­si­ddhiḥ | GJ 5,1­9­-­2­0a­thā­ga­ma­s ta­tsā­dha­ko 'sty eva sarvaṃ vai khalv idaṃ brahma 1 ity ādy ā­ga­ma­sya pa­ra­ma­bra­hma­sā­dha­ka­sya sa­dbhā­vā­d iti cet; tad api sva­va­dhā­ya kṛ­tyo­tthā­pa­na­m eva, a­dvai­ta­ta­dā­ga­ma­yo­r dvai­ta­pra­saṃ­gā­t | 1 Note GJ: M­ai­trā­ya­ṇyu­pa­ni­ṣa­d 4.6 GJ 5,2­1­-­2­7yadi punar āgamo 'py a­dva­ya­pu­ru­ṣa­sva­bhā­va eva na tato vya­ti­ri­kto yena dvaitam a­nu­ṣa­jya­te iti ma­ta­m­, ū­rdhva­mū­la­m adhaḥ śākham aśvatthaṃ prāhur a­vya­ya­m | chandāṃsi yasya parṇāni yas tam veda sa ve­da­vi­t || 11 Note GJ: B­ha­ga­va­dgī­ta 1­5­.­1 iti va­ca­nā­t | tadā bra­hma­va­t ta­dā­ga­ma­syā­py a­si­ddha­tvaṃ syāt sa­rva­thā­py a­si­ddha­sva­bhā­va­sya si­ddha­tva­vi­ro­dhā­t­, si­ddhā­si­ddha­yo­r bhe­da­pra­sa­kteḥ | GJ 5,2­8­-­6­,3kiṃ ca sarvaṃ vai khalv idaṃ brahma 1 ity ādy ā­mnā­yā­d api dvai­ta­si­ddhi­r eva syāt, sarvasya pra­si­ddha­syā­pra­si­ddhe­na bra­hma­tve­na vi­dhā­nā­t | sarvathā pra­si­ddha­sya vi­dhā­nā­yo­gā­d a­pra­si­ddha­va­t | kvacid ā­tma­vya­ktau pra­si­ddha­syai­kā­tmya­rū­pa­sya bra­hma­tva­sya sa­rvā­tma­sv a­nā­tmā­bhi­ma­te­ṣu ca vi­dhā­nā­t | dvai­ta­pra­pa­ñcā­ro­pa­vya­va­cche­de 'pi ta­dā­ga­mā­d vya­va­cche­dya­vya­va­cche­da­ka­sa­dbhā­va­si­ddheḥ katham a­dvai­ta­si­ddhiḥ 2 ā­mnā­ya­sya pa­ra­ma­bra­hma­sva­bhā­va­tve na tatas ta­da­dvai­ta­si­ddhiḥ | sva­bhā­va­sva­bhā­va­va­to­s tā­dā­tmyai­kā­ntā­nu­pa­pa­tteḥ | 1 Note GJ: M­ai­trā­ya­ṇyu­pa­ni­ṣa­d 4.6 2 Note GJ: ? GJ 6,4-6atha sva­saṃ­ve­da­na­m eva pu­ru­ṣā­dvai­ta­sā­dha­ka­m iti cet; na; sva­saṃ­ve­da­nā­tma­no­r dvai­ta­pra­saṃ­gā­t | na hi sva­saṃ­ve­da­na­m api sā­dha­na­m ātmano '­na­nya­d eva; sā­dha­na­tva­vi­ro­dhā­t­, a­nu­mā­nā­ga­ma­va­t sā­dhya­syai­va sā­dha­na­tvo­pa­pa­tteḥ­, pra­kṛ­tā­nu­mā­nā­ga­ma­yo­r iva sva­saṃ­ve­da­na­pra­tya­kṣa­syā­pi sādhana1syā­bhā­vā­t | 1 Note GJ: tva GJ 6,7-8na ca pu­ru­ṣā­dvai­taṃ svataḥ si­ddhya­ti­, vi­jñā­nā­dvai­ta­va­t­, sva­rū­pa­sya sva­to­ga­te­r a­bhā­vā­t­, anyathā ka­sya­ci­t tatra vi­pra­ti­pa­tte­r a­yo­gā­t­, vi­jñā­nā­dvai­ta­syā­pi pra­si­ddhe­r i­ṣṭa­hā­ni­pra­saṃ­gā­c ca | GJ 6,9­-­1­5nanu vi­jñā­nā­dvai­taṃ na svato '­va­sī­ya­te­, tasya kṣa­ṇi­ka­syai­ka­kṣa­ṇa­sthā­yi­ta­yā ni­raṃ­śa­syai­ka­pa­ra­mā­ṇu­rū­pa­ta­yā sakṛd apy a­nu­bha­vā­bhā­vā­d iti cet; na; pu­ru­ṣā­dvai­ta­syā­pi nityasya sa­ka­la­kā­la­ka­lā­pa­vyā­pi­ta­yā sa­rva­ga­ta­sya ca sa­ka­la­de­śa­pra­ti­ṣṭhi­ta­ta­yā sakṛd apy a­nu­bha­vā­bhā­vā­vi­śe­ṣā­t | "svataḥ siddhaṃ brahma" ity u­pa­ga­me­; dvaitam api svataḥ sa­ka­la­sā­dha­nā­'­bha­ve 'pi kim na si­ddhye­ta­; ta­ttvo­pa­pla­va­mā­traṃ vā nairātmyaṃ vā svā­bhi­lā­pa­mā­trā­vi­śe­ṣā­t ? sarvasya sa­rva­ma­no­ra­tha­si­ddhi­r api du­rni­vā­rā syāt | evaṃ pa­ra­bra­hma­sā­dha­ka­sya ka­sya­ci­d api pra­mā­ṇa­syā­bhā­vā­t bhe­da­grā­hi­pra­tya­kṣa­sya bā­dha­kā­bhā­vo vya­va­ti­ṣṭha­ta eva, etad a­nya­syā­pi bā­dha­ka­sya a­yo­gā­t | GJ 6,1­6­-­2­0syād ā­kū­ta­m — vi­vā­dā­pa­nnaṃ pra­tya­kṣā­di mi­thyai­va­, bhe­da­pra­ti­bhā­sa­tvā­t­, sva­pna­pra­tya­kṣā­di­va­d iti; tad a­sa­t­; pra­kṛ­tā­nu­mā­ne pa­kṣa­he­tu­dṛ­ṣṭā­nta­bhe­da­pra­ti­bhā­sa­syā­mi­thyā­tve tenaiva hetor vya­bhi­cā­rā­t | ta­nmi­thyā­tve tasmād a­nu­mā­nā­t sā­dhyā­pra­si­ddheḥ | pa­rā­bhyu­pa­ga­mā­t pa­kṣā­di­bhe­da­pra­ti­bhā­sa­syā­mi­thyā­tve 'pi na doṣaḥ iti cet; na; sva­pa­rā­bhyu­pa­ga­ma­bhe­da­pra­ti­bhā­se­na vya­bhi­cā­rā­t | tasyāpi pa­rā­bhyu­pa­ga­mā­nta­rā­d a­mi­thyā­tvā­d do­ṣā­bhā­ve sa eva ta­dbhe­da­pra­ti­bhā­se­na vya­bhi­cā­raḥ iti na kvacid vya­va­ti­ṣṭhe­ta | GJ 6,2­1­-­2­3kaścid āha — bra­hmā­dvai­ta­syā­mi­thyā saṃ­vi­nmā­tra­sya svataḥ siddhasya kri­yā­kā­ra­ka­bhe­da­pra­tya­kṣā­dī­nāṃ bā­dha­ka­syā­bhā­vā­t teṣāṃ bhrāntatvaṃ tato na ta­dvi­ro­dha­ka­tvaṃ iti; tad api na sā­dhī­yaḥ­, tathā sati bā­dhya­ka­bā­dha­ka­yo­r bhedāt dvai­ta­si­ddhi­pra­saṃ­gā­t | GJ 7,1­-­1­1na ca pa­ro­pa­ga­ma­mā­trā­t tayor bā­dhya­bā­dha­ka­bhā­vaḥ­, pa­ra­mā­rtha­ta­s ta­da­bhā­vā­pa­tteḥ | tataḥ sa­ka­la­bā­dha­kā­bhā­vā­t a­bhrā­nte­na pra­tya­kṣe­na prasiddho 'yaṃ bhedaḥ katham advaitaṃ na vi­ru­ndhyā­t | tayoḥ pa­ra­spa­ra­vi­ro­dhā­t | tata eva bhedam advaitaṃ vi­ru­ndhyā­d iti cet; na; a­dvai­ta­syā­bhyu­pa­ga­ma­mā­tra­tvā­t­, ta­tsā­dha­ka­pra­mā­ṇā­bhā­va­sya prāg e­vo­kta­tvā­t­, bhedasya ca pra­mā­ṇa­si­ddha­tvā­t­, ta­dgrā­hi­pra­tya­kṣa­sya bā­dha­kā­bhā­vā­t a­bhra­nta­tve­na sā­dhi­ta­tvā­t | na hi ka­sya­ci­d a­bhyu­pa­ga­ma­mā­traṃ pra­mā­ṇa­si­ddhaṃ kri­yā­kā­ra­ka­bhe­daṃ pra­ti­ru­ṇa­ddhi­, kṣa­ṇi­kā­bhyu­pa­ga­ma­va­t | tad evaṃ sa­ka­la­bā­dha­ka­vai­dhu­ryā­d a­bhrā­nta­pra­tya­kṣa­pra­si­ddha­kri­yā­kā­ra­ka­bhe­daḥ­, so 'yam a­dvai­tai­kā­nta­pa­kṣe vi­ru­dhya­ta eveti siddhaṃ pa­ra­ma­bra­hmā­dvai­ta­śā­sa­naṃ pra­tya­kṣa­vi­ru­ddha­m iti | tad uktaṃ ṣrī­svā­mi­sa­ma­nta­bha­drā­cā­ryaiḥ — a­dvai­tai­kā­nta­pa­kṣe 'pi dṛṣṭo bhedo vi­ru­ddhya­te | kā­ra­kā­ṇāṃ kri­yā­yā­ś ca naikaṃ svasmāt pra­jā­ya­te || 11 Note GJ: A­̄­pta­mī­māṃ­sā 24 GJ 7,1­2­-­1­7e­te­nai­va i­ṣṭa­vi­ru­ddhaṃ cā­dvai­ta­śā­sa­na­m | uktaṃ ca a­dvai­ta­sā­dha­kā­nu­mā­nā­ga­mā­bhyāṃ dvaitasya siddher u­kta­tvā­t | a­dvai­ta­śa­bdaḥ svā­bhi­dhe­ya­pra­tya­nī­ka­pa­rmā­rthā­pe­kṣaḥ­, nañ pū­rvā­kha­ṇḍa­pa­da­tvā­t­; a­he­tva­bhi­dhā­na­va­t­, ity a­nu­mā­na­vi­ro­dhā­c ca | tad apy uktaṃ bha­ga­va­dbhiḥ svāmibhiḥ — advaitaṃ na vinā dvaitād a­he­tu­r iva hetunā | saṃjñinaḥ pra­ti­ṣe­dho na pra­ti­ṣe­dhyā­d ṛte kvacit || 1 iti | 1 Note GJ: A­̄­pta­mī­māṃ­sā 27 GJ 7,1­8­-­1­9tathā bra­hma­vā­di­nāṃ dha­rmā­nu­ṣṭhā­naṃ na pra­ti­ṣṭhā­m i­ya­rti­, teṣāṃ pu­ṇya­pā­pa­su­kha­duḥ­khe­ha­pa­ra­lo­ka­vi­dyta­ra­ba­ndha­mo­kṣā­saṃ­bha­vā­t­, ta­ttvo­pa­pla­va­vā­di­va­t | tathaiva svāminaḥ prāhuḥ — ka­rma­dvai­taṃ pha­la­dvai­taṃ lo­ka­dvai­taṃ ca no bhavet | vi­dyā­vi­dyā­dva­yaṃ na syād ba­ndha­mo­kṣa­dva­ya­m tathā || 11 Note GJ: A­̄­pta­mī­māṃ­sā 25 GJ 7,2­3­-­2­9etena yad uktaṃ ve­dā­nta­vā­di­bhiḥ "­e­ka­m eva brahma nā­nā­tmya­ta­yā dṛ­ṣya­te­, bra­hma­vi­va­rtāḥ pṛ­thi­vyā­da­yaḥ­, bra­hma­prā­pti­r mokṣaḥ, śra­va­ṇā­di­bhiḥ bra­hma­sā­kṣā­tkā­ra­" ity ādi, tat sarvaṃ ba­ndhyā­sta­na­ndha­ya­sau­rū­pya­vyā­va­rṇa­na­va­du­pe­kṣa­m a­rha­ti­, kenāpi pra­ma­ṇe­na bra­hma­si­ddhe­r a­bhā­vā­t­, anyathā pra­mā­ṇa­pra­me­ya­dvai­ta­pra­saṃ­gā­t | bhrāntena pra­mā­ṇe­na tatsiddhau sva­pno­pa­la­bdha­dhū­mā­di­nā pa­ra­mā­rtha­pā­va­kā­di­si­ddhi­pra­saṃ­gā­t | ca­ndra­ma­rī­ci­jā­la­sa­nni­dhi­vi­śe­ṣā­t pa­ri­ṇa­ma­jja­la­pu­dga­la­vi­kā­ra­tvā­t pa­ra­mā­rthe­nai­va pra­ti­bi­mbe­na ca­ndra­pra­ti­pa­tteḥ | bhrāntena pra­mā­ṇe­na pra­mā­ṇa­m a­nta­re­ṇa vā bra­hmā­dvai­ta­si­ddhau­, tathā dvai­ta­nai­rā­tmyā­di­si­ddhi­r api du­rni­vā­rā syāt | tathā dvai­tā­dvai­ta­yo­r bā­dha­ka­sā­dha­kā­bhā­vā­d ve­dā­nti­nāṃ dṛ­ṣṭa­hā­ni­r a­dṛ­ṣṭa­ka­lpa­nyaṃ ke­va­la­m u­pa­hā­sā­ya jāyate | GJ 8,1­-­1­4kiṃ ca yady ekam eva pa­ra­bra­hmā­sti tarhi tad eva kuto na pra­tī­ti­pa­tha­m a­va­ta­ra­ti­, yadi vā prapañcaḥ kha­ra­vi­ṣā­ṇa­va­d a­bhā­va­rū­paḥ kutas tarhi sa eva "­a­ha­ma­ha­mi­ka­ta­yā pra­tī­ti­pa­tha­m ā­pa­ni­pa­dya­te iti pṛṣṭhaḥ spaṣṭam ācaṣṭāṃ paraḥ a­vi­dya­yā tathti cet; tad a­sa­t­; a­vi­dyā­yā eva pa­ro­pa­va­rṇi­ta­sva­rū­pā­yā vya­va­sthā­pa­yi­tu­m a­śa­kteḥ­, vi­ka­lpa­nā­na­ti­kra­mā­t | a­vi­dyā­yā a­sa­ttve­, mi­thyā­pra­tī­ti­he­tu­tvā­nu­pa­pa­tteḥ­, sata eva a­dṛ­ṣṭa­do­ṣa­saṃ­skā­ra­ya­ntra­ma­ntra­ta­ntrā­deḥ sva­pne­ndra­jā­lā­di­mi­thyā­pra­tī­ti­he­tu­tva­pra­ti­pa­tteḥ | tasyāḥ sa­drū­pa­tve dvai­ta­si­ddhiḥ pra­sa­kte­r iti | a­vi­dyā­yāḥ sa­da­sa­ttvā­bhyā­m a­ni­rvā­cya­tve katham "­a­vi­dyā saṃ­sā­ra­da­śā­yā­m asti, saṃ­sā­ra­syā­vi­dyā­vi­lā­sa­tvā­t­; mu­kti­da­śā­yāṃ tu nāsti, mukter a­vi­dyā­ni­vṛ­tti­rū­pa­tvā­t­" iti śiṣyaṃ prati pra­ti­pā­dye­ta | tadā tasyāḥ sa­da­sa­ttvā­bhyāṃ vā­cya­tva­saṃ­bha­vā­t | tathā cā­pra­ti­pā­da­ne vi­ne­yā­nāṃ kathaṃ mokṣāya pra­vṛ­ttiḥ­, saṃ­sā­ra­mo­kṣa­sva­rū­pā­na­va­bo­dhā­t | "­a­ni­rvā­cyā­vi­dyā­" ity a­vi­dyā­sva­rū­pa­ka­tha­na­m idam sva­va­ca­na­vi­ru­ddha­m — yāvaj jīvam ahaṃ maunī bra­hma­cā­rī ca matpitā | mātā mama bhaved avandhyā smarābho '­nu­pa­mo bhavān || 11 Note GJ: source u­nkno­w­n iti va­ca­na­va­t | a­ni­rvā­cya­śa­bde­nā­vi­dyā­bhi­dhā­ne cā­na­rtha­ka­va­ca­na­ta­yā ni­gra­ha­sthā­na­tvā­pa­tteḥ | GJ 8,1­5­-­9­,7nanu vastuny eva pra­mā­ṇa­pra­vṛ­tti­r nā­va­stu­ni | tato '­smā­bhi­r va­stu­vṛ­tta­m a­pe­kṣyā­vi­dyā vya­va­sthā­pya­te | tad uktam — bra­hmā­vi­dyā­va­d iṣṭaṃ cen nanu doṣo mahān ayam || ni­ra­vi­dye ca vidyāyā ā­na­rtha­kyaṃ pra­sa­jya­te | nā­vi­dyā­sye­ti a­vi­dyā­yā­m e­vā­si­tvā pra­ka­lpya­te || brahma1 tv avidyyaṃ na ka­tha­ñca­na yujyate | yato '­nu­bha­va­to 'vidyā bra­hmā­mī­ty a­nu­bhū­ti­va­t || ato ma­no­ttha­vi­jñā­na­dhva­stā sāpy a­nya­thā­tma­tā | brahmaṇy a­vi­di­te bādhān nāvidyty u­pa­pa­dya­te || nitarāṃ cāpi vijñāte mṛṣā2 nāsty a­bā­dhi­tā | a­vi­dyā­vā­n avidyāṃ tām na ni­rū­pa­yi­tuṃ kṣamaḥ || va­stu­vṛ­tta­m ato 'pekṣya nā­vi­dye­ti ni­rū­pya­te | vastuno 'nyatra mānānāṃ vyā­pṛ­tti­r na hi yujyate || avidyā ca na vastvīṣṭaṃ mā­nā­ghā­tā­sa­hi­ṣṇu­taḥ | a­vi­dyā­yā a­vi­dyā­tve idam eva ca la­kṣa­ṇa­m || mā­nā­ghā­tā­sa­hi­ṣṇu­tva­m a­sā­dhā­ra­ṇa­m iṣyate | 31 Note GJ: dhārā 2 Note GJ: dhīr 3 Note GJ: S­aṃ­ba­ndha­vā­rti­ka 1­7­5­b­-­1­8­2­a na caivam a­pra­mā­ṇi­kā­yā­m a­vi­dyā­yāṃ ka­lpya­mā­nā­yāṃ kaścid dośaḥ, tasyāḥ saṃ­sā­ri­ṇaḥ svā­nu­bha­vā­śra­ya­tvā­t | dvai­ta­vā­di­na eva dṛ­ṣṭā­dṛ­ṣṭā­rtha­pra­pa­ñca­sya pra­mā­ṇa­bā­dhi­ta­sya ka­lpa­nā­yā­m a­ne­ka­vi­dhā­yāṃ ba­hu­vi­dha­do­ṣā­nu­saṃ­gā­t | tad apy uktam — tvatpakṣe ba­hu­ka­lpyaṃ syāt sarvaṃ mā­ṇa­vi­ro­dhi ca || ka­lpyā­vi­dyai­va matpakṣe sā cā­nu­bha­va­saṃ­śra­yā | 11 Note GJ: S­a­mba­ndha­vā­rti­ka 1­8­2­b­-­1­8­3­a iti ka­ści­t­, so 'pi na pre­kṣā­vā­n­, sa­rva­pra­mā­ṇā­tī­ta­sva­bhā­vā­yāḥ svayam a­vi­dyā­yāḥ svī­ka­ra­ṇā­t | na hi pre­kṣā­vā­n sa­ka­la­pra­mā­ṇā­ti­krā­nta­rū­pā­m avidyāṃ vidyāṃ vā svī­ku­ru­te | GJ 9,9­-­1­3na ca pra­mā­ṇā­nā­m a­vi­dyā­vi­ṣa­ya­tva­m a­yu­kta­m­; vi­dyā­va­d a­vi­dyā­yā api ka­thaṃ­ci­d va­stu­tvā­t | tathā vi­dyā­tva­pra­saṃ­gaḥ­, iti cet; na kiṃcid a­ni­ṣṭa­m yathā ya­trā­vi­saṃ­vā­da­s tathā tatra pra­mā­ṇa­tā | 1 ity a­ka­la­ṅka­de­vai­s apy u­kta­tvā­t | ba­hi­pra­me­yā­pe­kṣyā tu ka­sya­ci­t­, saṃ­ve­da­na­syā­vi­dyā­tvaṃ bā­dha­ka­pra­mā­ṇā­va­se­yaṃ katham a­pra­mā­na­vi­ṣa­yaḥ­, ta­dbā­dha­kaṃ punar a­rthā­nya­thā­tva­sā­dha­kaṃ eva pra­mā­na­m a­nu­bhū­ya­ta iti va­stu­vṛ­tta­m a­pe­kṣyai­vā­vi­dyā ni­rū­pa­ṇī­yā | 1 Note GJ: si­ddhi­vi­- 1 | 19 GJ 9,1­4­-­1­6na ca ka­thaṃ­ci­d vi­dyā­va­to 'py ātmanaḥ pra­ti­pa­ttu­r a­vi­dyā­va­ttvaṃ vi­ru­dhya­te yato 'yaṃ mahān doṣaḥ syāt | nāpy a­vi­dyā­śū­nya­tve ka­thaṃ­ci­d vi­dyā­na­rtha­kyaṃ pra­sa­jya­te­, ta­tpha­la­sya sa­ka­la­vi­dyā­la­kṣa­ṇa­sya bhāvāt | GJ 9,1­7­-­2­2na cā­vi­dyā­yā­m eva sthitvā "­a­sye­ya­m a­vi­dyā­" ity pra­ka­lpya­te­, sarvasya vi­dyā­va­sthā­yā­m eva a­vi­dyta­ra­vi­bhā­ga­ni­ni­śca­yā­t­, sva­pnā­dya­vi­dyā­da­śā­yāṃ ta­da­bhā­vā­t | tataś cā­tmā­dvā­rai­vā­vi­dyā a­yu­kta­ma­tī | yasmād a­nu­bha­vā­t "­a­vi­dyā­vā­n aham asti" ity a­nu­bha­va­vā­n ātmā tataḥ eva ka­thaṃ­ci­t pra­mā­ṇo­ttha­vi­jñā­nā­bā­dhi­tā­d a­vi­dyā­pi saivety ā­tma­tā­vi­ro­dhā­bhā­vā­t | na cātmani ka­thaṃ­ci­d vidite 'py a­vi­dye­ti no­pa­pa­dya­te­, bā­dhā­vi­ro­dhā­t | ka­thaṃ­ci­d vijñāte 'pi vāvidyti nitarāṃ ghaṭate | vi­di­tā­tma­na eva ta­dbā­dha­ka­tva­vi­ni­ści­teḥ ka­thaṃ­ci­d bā­dhi­tā­yā buddher mṛ­ṣā­tva­si­ddhe­r | GJ 9,2­3­-­2­5na ca ka­thaṃ­ci­d a­vi­dyā­vā­n eva naras tām avidyāṃ ni­rū­pa­yi­tuṃ kṣamaḥ, sa­ka­la­pre­kṣā­va­dvya­va­hā­ra­vi­lo­pā­t | yad api pra­mā­ṇā­ghā­tā­sa­hi­ṣṇu­tva­m a­sā­dhā­ra­ṇaṃ la­kṣa­ṇa­m a­vi­dyā­yāḥ­, tad api pra­mā­ṇa­sā­ma­rtyā­d eva ni­śce­ta­vya­m iti na pra­mā­ṇā­ti­krā­ntā kācid avidyā nāma, yad a­bhyu­pa­ga­me bra­hmā­dvai­taṃ tu vi­ru­ddhya­te | iti pu­ru­ṣā­dvai­ta­śā­sa­na­pa­rī­kṣāS­́­a­bdā­dvai­ta­śā­sa­na­pa­rī­kṣāGJ 10,2­-­1­0tad etena śa­bdā­dvai­ta­m api ni­ra­sta­m­, pu­ru­ṣā­dvai­ta­va­t tasyāpi ni­ga­di­ta­do­ṣa­vi­ṣa­ya­tva­si­ddheḥ | pra­kri­yā­mā­tra­bhe­dā­t ta­dvya­va­sthā­nu­pa­pa­tteḥ­, sva­pa­kṣe­ta­ra­sā­dha­ka­bā­dha­ka­pra­mā­ṇā­bhā­vā­vi­śe­ṣā­t­, svataḥ si­ddhya­yo­gā­t ga­tya­nta­rā­bhā­vā­c cety alam a­ti­pra­saṃ­gi­nyā kathayā | sa­rva­thai­vā­dvai­ta­sya dṛ­ṣte­ṣṭa­vi­ru­ddha­tve­nā­sa­tya­tva­sya vya­va­sthi­ta­tvā­t | bra­hmā­vi­dyā­pra­mā­pā­yā­t sarvaṃ ve­dā­nti­nāṃ vacaḥ | bhavet pra­lā­pa­mā­tra­tvā­n nā­va­dhe­yaṃ vi­pa­ści­tā­m || bra­hmā­dvai­ta­ma­taṃ satyaṃ na dṛ­ṣṭe­ṣṭa­vi­ro­dha­taḥ | na ca tena pra­ti­kṣe­paḥ syā­dvā­da­sye­ti ni­ści­ta­m || iti śa­bdā­dvai­ta­śā­sa­na­pa­rī­kṣāV­i­jñā­nā­dvai­ta­śā­sa­na­pa­rī­kṣāGJ 11,2P­ro­po­si­ti­o­ntathā vi­jñā­nā­dvai­ta­śā­sa­naṃ dṛ­ṣṭe­ṣṭa­vi­ru­ddha­m­. P­ū­rva­pa­kṣaGJ 11,4-6tathā hi — tāvad idaṃ khalu vi­jñā­nā­dvai­ti­nā­m i­ṣṭa­m­, a­nta­rā­ṅga­sya sva­saṃ­vi­di­ta­jñā­na­syai­va vastutā na tu ba­hi­ra­ṅga­syā­rtha­sya­, jaḍasya pra­ti­bhā­sā­yo­gā­t­, ve­dya­ve­da­ka­la­kṣa­ṇa­sya pa­ra­pa­ri­ka­lpi­ta­sya vya­bhi­cā­ri­tvā­t | GJ 11,7­-­1­011 tāvat sau­trā­nti­ka­pa­ri­ka­lpi­ta­ta­jja­nma­tā­drū­pya­ta­da­dhya­va­sā­yāḥ na pratyekaṃ ve­dya­ve­da­ka­la­kṣa­ṇa­m­; cakṣuṣā sa­mā­nā­rtha­sa­ma­na­nta­ra­ve­da­ne­na śu­kti­kā­yāṃ ra­ja­tā­dhya­va­sā­ye­na ca vya­bhi­cā­rā­t | kā­ma­lā­dyu­pa­ha­ta­ca­kṣu­ṣaḥ śukle śaṅkhe pī­tā­kā­ra­jñā­na­sa­ma­na­nta­ra­jñā­ne­na ca vya­bhi­cā­rā­t | 1 Note GJ: tatra GJ 11,1­1­-­1­8yau­gā­ṅgī­kṛ­taṃ kā­rya­ni­mi­tta­kā­ra­ṇa­tva­m api na ta­lla­kṣa­ṇa­m­, ca­kṣu­ṣā­ne­kā­ntā­t | tathā a­nya­pa­ri­ka­lpi­ta­kā­rya­kā­ra­ṇa­bhā­vā­khya­pra­bha­va­yo­gya­tā­di­ka­m api na ta­lla­kṣa­ṇa­m­; tenaiva vya­bhi­cā­rā­t | 2tataḥ ka­sya­ci­d api grā­hya­gra­ha­ka­la­kṣa­ṇa­syā­yo­gā­t sarvaṃ grā­hya­grā­ha­kā­kā­ra­jñā­naṃ bhrāntam eva | tathā prayogaḥ — yad grā­hya­grā­ha­kā­kā­raṃ tat sarvaṃ bhrā­nta­m­, yathā sva­pne­ndra­jā­lā­di­jñā­na­m­, tathā ca pra­tya­kṣā­di­ka­m iti | na hi bhrā­nta­pra­tya­kṣā­di­kaṃ ba­hi­ra­rtha­sya vya­va­sthā­pa­ka­m­, sva­pna­pra­tya­kṣā­de­r api a­rtha­vya­va­sthā­pa­ka­tva­pra­saṃ­gā­t | 3evaṃ yuktyā a­nu­pa­pa­dya­mā­nā ba­hi­ra­rthā dṛṣṭā api na śraddheyāḥ | yuktyā yan na ghaṭām upaiti tad ahaṃ dṛṣṭvāpi na śraddadhe | 1 iti va­ca­nā­t | 1 Note GJ: source u­nkno­w­n GJ 11,1­9­-­2­6ba­hi­ra­rthā­nā­m evam a­saṃ­bha­vā­t saṃ­vi­tti­r eva khaṇḍaśaḥ pra­ti­bhā­sa­mā­nā sa­ka­la­ve­dya­ve­da­ka­vya­va­hā­rā­ya kalpyate | tad uktam – nā­va­ni­r na salilaṃ na pāvako na marun na gaganaṃ na cā­pa­ra­m | vi­śva­nā­ṭa­ka­vi­lā­sa­sā­kṣi­ṇī saṃvid eva parito vi­jṛ­mbha­te || 1 iti | 1 Note GJ: source u­nkno­w­n anyac ca e­ka­saṃ­vi­di vibhāti bhe­da­dhī­r nnī­la­pī­ta­su­kha­duḥ­kha­rū­pi­ṇī | ni­mna­nā­bhi­r iyam u­nna­ta­sta­nī strīti citra phalake same yathā || 1 iti | 1 Note GJ: source u­nkno­w­n GJ 12,14tad evaṃ ba­hi­ra­rthā­khya­dvi­tī­ya­ra­hi­ta­tvā­d a­dvai­ta­m a­nu­bha­va­si­ddha­vi­jñā­na­mā­tra­m eva vya­va­ti­ṣṭha­tae iti | U­tta­ra­pa­kṣaGJ 12,3­-­1­0tad etat vi­jñā­nā­dvai­taṃ pra­tya­kṣa­vi­ru­ddha­m­; vi­jñā­na­rū­pā­nta­ra­rtha­va­d ba­hi­ra­rtha­syā­pi nīlādeḥ pa­ra­mā­rtha­sya pra­tya­kṣe­no­pa­la­kṣa­ṇā­t | bhrāntaṃ tad pra­tya­kṣa­m iti cet; na, bā­dha­kā­bhā­vā­t | ukta eva ve­dya­ve­da­ka­la­kṣa­ṇā­bhā­vo bādhaka iti cet; tāvad evaṃ vadatā yo­gā­cā­re­ṇa vi­jñā­nā­nāṃ kṣa­ṇi­ka­tva­m a­na­nya­ve­dya­tvaṃ nā­nā­saṃ­tā­na­tva­m a­nu­mā­ne­nai­va vya­va­sthā­pa­nī­ya­m­, sva­saṃ­ve­da­nā­t ta­da­si­ddheḥ­; saṃvidāṃ kṣa­ṇi­ka­tve­nā­na­nya­ve­dya­tve­na nā­nā­saṃ­tā­na­tve­na ca ni­tya­tve­na sa­rva­ve­dya­tve­nai­ka­tve­na pa­ra­ma­bra­hma­ṇa iva sva­saṃ­ve­da­nā­bhā­vā­t | anyathā tato bra­hma­si­ddhe­r api du­rni­vā­rā­t | tataḥ kṣa­ṇi­ka­tvā­di­vya­va­sthā­pa­na­m a­nu­mā­ne­nai­vā­stu | tathā ca kṣa­ṇi­ka­tvā­dau ka­thaṃ­ci­d ve­dya­la­kṣa­ṇaṃ yadi vya­va­ti­ṣṭhe­t tadā pra­kṛ­ta­saṃ­vi­dāṃ kṣa­ṇi­ka­tvā­di­sā­dha­naṃ lai­ṅgi­ka­jñā­ne­na kṛtaṃ syān nānyathā | GJ 12,1­1­-­1­3na cā­nu­kta­do­ṣaṃ ve­dya­la­kṣa­ṇa­m asti, vi­jñā­na­vā­di­nā ta­jja­nmā­de­r a­nai­kā­nti­ka­tva­do­ṣa­va­ca­nā­t | saṃ­vi­dkṣa­ṇi­ka­tvā­dā­v a­nu­mā­na­ve­da­na­sya ta­tsaṃ­bha­ve nānyatra ba­hi­ra­rthe ta­da­saṃ­bha­vo '­bhi­dhe­yaḥ sarvathā vi­śe­ṣā­bhā­vā­t | GJ 12,1­4­-­1­9atrāyaṃ prayogaḥ — vi­ma­tya­dhi­ka­ra­ṇa­bhā­vā­pa­nnaṃ jñānaṃ sākṣāt pa­ra­mpa­ra­yā vā sva­rū­pa­vya­ti­ri­ktā­rthā­la­mba­naṃ­; grā­hya­grā­ha­kā­kā­ra­tvā­t­; saṃ­tā­nā­nta­rā­dya­nu­mā­na­va­t | vi­pla­va­jñā­na­grā­hya­grā­ha­kā­kā­ri­tve­na vya­bhi­cā­ra iti cet; na, saṃ­tā­nā­nta­rā­di­sā­dha­na­syā­pi vya­bhi­cā­ra­pra­saṃ­gā­t | na hi vyā­pā­ra­vyā­hā­ra­bhe1nirbhāso vipluto nāsti, ye­nā­vya­bhi­cā­ri­he­tuḥ syāt | yadi jā­gra­dda­śā­bhā­vi­sa­tyā­bhi­ma­ta­vyā­pā­rā­di­he­tu­r a­vya­bhi­cā­rī syāt tarhi ta­thā­vi­dha­grā­hya­grā­ha­kā­kā­ra­tva­he­tu­r a­vya­bhi­cā­rī bha­ve­t­, tathaiva vi­va­kṣi­ta­tvā­t | 1 Note GJ: da GJ 12,2­0­-­2­8atha sa­tyā­bhi­ma­ta­jñā­ne­na vā­sa­nā­bhe­do gamyata iti cet; tad a­nya­trā­pi sa­mā­na­m | yathaiva hi jā­gra­dda­śā­yāṃ ba­hi­ra­rtha­vā­sa­nā­yā dṛ­ḍha­ta­ma­tvā­t ta­dā­kā­ra­jñā­na­sya sa­tya­tvā­bhi­mā­naḥ­; sva­pnā­di­da­śā­yāṃ tu ta­dvā­sa­nā­yā dṛ­ḍha­tvā­bhā­vā­t ta­dve­da­na­syā­sa­tya­tvā­bhi­mā­no ta­thā­nu­pa­pla­va­da­śā­yāṃ saṃ­tā­nā­nta­ra­jñā­na­sya vā­sa­nā­yā dṛ­ḍha­ta­ma­tvā­t sa­tya­tā­bhi­mā­no­, anyatra ta­da­dā­rḍhyā­d a­sa­tya­tā vya­va­hā­ra iti vā­sa­nā­bhe­do ga­mya­tā­m­, na tu saṃ­tā­nā­nta­ra­m | ta­da­na­bhyu­pa­ga­me sva­saṃ­tā­na­kṣa­ṇa­kṣa­yā­di­si­ddhiḥ katham a­bhyu­pa­ga­mya­te­; tataḥ su­dū­ra­m api gatvā kiṃcid vedanaṃ sve­ṣṭa­ta­ttvā­va­la­mba­na­m e­ṣi­ta­vya­m | tasmād ayaṃ mi­thyā­dṛ­ṣṭiḥ pa­ra­pra­tyā­ya­nā­ya śāstraṃ vi­da­dhā­naḥ pa­ra­mā­rtha­ta­s saṃ­vi­da­tāṃ vācanaṃ ta­ttva­jñā­naṃ ca pra­ti­ru­ṇa­ddhi iti na kiṃcid etat | tad evaṃ ve­dya­ve­da­kā­kā­ra­tva­sā­dha­naṃ ba­hi­ra­rtha­ve­da­na­sya sva­rū­pa­vya­ti­ri­ktā­la­mba­na­tvaṃ sā­dha­ya­tī­ti bā­dha­ka­bā­dha­nā­t na bādhako ve­dya­ve­da­ka­la­kṣa­ṇā­bhā­vaḥ | GJ 13,1­-­1­0nanv asty eva ba­hi­ra­rtha­pra­tya­kṣa­sya bā­dha­ka­m­, nī­la­ta­jjñā­na­yo­r abhedaḥ sa­ho­pa­la­mbha­ni­ya­mā­t­, dvi­ca­ndra­va­t­, ity a­nu­mā­na­sya ta­dbā­dha­ka­tvā­d iti cet, na, hetor vi­ru­ddha­tvā­t | yau­ga­pa­dyā­rthe sa­ha­śa­bde ta­nni­ya­ma­syā­bhe­da­vi­ru­ddhe nānā1 bhāvāt | a­bhe­de­'­pi ca­ndra­dvi­ta­ye bhāva iti cet; na; tatrāpi yathā pra­ti­bhā­saṃ bhe­da­bhā­vā­t | tathā tattvam abhedo 'pi iti cet; na; ya­thā­ta­ttvaṃ sa­ho­pa­la­mba­syā­pi a­bhā­vā­t evaṃ dṛṣṭānto 'pi sā­dhya­sā­dha­na­vi­ka­laḥ syāt | ta­nmā­tra­sya hetutve tasya bhe­da­mā­tra eva bhāvād viruddha eva hetuḥ syāt | tathā — a­si­ddha­ś cāyaṃ hetuḥ; yato na­rta­kyā­dye­kā­rtha­saṃ­ga­ta­dṛ­ṣṭa­yaḥ pa­ra­ci­tta­vi­do vā nāvaśyaṃ tadbuddhiṃ tadarthaṃ vā saṃ­vi­da­ntī­ti hetor a­si­ddhiḥ­, ni­ya­ma­syā­si­ddheḥ | na­rta­kī­rū­pa­syā­pi ba­hu­tvā­n na ta­nni­ya­mā­si­ddhi­r iti cet; na; ta­drū­pa­syai­ka­tvā­t | tatra sarveṣāṃ sa­bhā­sa­ma­vā­yi­nāṃ e­ka­vā­kya­tā­pra­ti­pa­tteḥ | vyā­mo­hā­d eva ku­ta­ści­t tatra teṣām e­ka­vā­kya­tvaṃ vastuto nānaiva ta­drū­pa­m iti cet, ko­śa­pā­nā­d etat pra­tye­ta­vyaṃ na pra­mā­ṇa­taḥ ku­ta­ści­d api ta­da­bhā­vā­t | 1 Note GJ: tve GJ 13,1­1­-­1­7atha sarve pratyayāḥ ni­rā­la­mba­na­tāḥ pra­tya­ya­tvā­t sva­pna­pra­tya­ya­va­t 1 ity a­nu­mā­naṃ pra­kṛ­ta­bā­dha­ka­m iti cet;na; pra­kṛ­ta­sā­dhya­sā­dha­na­pra­tya­ya­yoḥ svā­rthā­la­mba­na­tvā­bhā­ve­na hetor vi­jñā­na­mā­tra­si­ddhiḥ he­tu­sā­dhya­yo­r a­bhā­vā­t | a­thā­rtha­va­ttve­, tābhyām eva hetor vya­bhi­cā­rā­t | tad uktam bha­ga­va­dbhiḥ svāmibhiḥ – 1 Note GJ: P­ra­mā­ṇa­vā­rti­kā­laṃ­kā­ra pṛ a­na­rthi­kā sā­dha­na­sā­dhya­dhī­ś ced vi­jñā­na­mā­tra­sya na he­tu­si­ddhiḥ | a­thā­rtha­va­ttvaṃ vya­bhi­cā­ra­do­ṣo na yo­gi­ga­myaṃ pa­ra­vā­di­si­ddha­m || 1 iti | 1 Note GJ: Y­u­ktya­nu­śā­sa­na 18 GJ 13,1­8­-­1­9tad evaṃ sa­ka­la­bā­dha­ka­vai­dhu­ryā­d a­bhrā­nte­na pra­tya­kṣe­na ba­hi­ra­rtha­si­ddhe­r dṛ­ṣṭa­vi­ru­ddhaṃ vi­jñā­nā­dvai­ta­śā­sa­na­m | GJ 13,2­0­-­2­6ta­the­ṣṭa­vi­ru­ddhaṃ ca, a­nu­mā­nā­d ba­hi­ra­rtha­si­ddheḥ | tac cedam a­nu­mā­na­m – santi ba­hi­ra­rthāḥ sā­dha­na­dū­ṣa­ṇa­pra­yo­gā­t iti katham punar ato bhā­va­dha­rmi­no ba­hi­ra­rtha­sya sā­dha­na­m­, katham ca na syāt, asya sa­dbhā­va­dha­rma­tve ta­dva­da­si­ddha­tvā­pa­tteḥ­;ta­da­bhā­va­dha­rma­tve cātas tad a­bhā­va­syai­va siddher vi­ru­ddha­tvo­pa­ni­pā­tā­t­, ta­du­bha­ya­dha­rma­tve ca vya­bhi­cā­ra­pra­saṃ­gā­t iti cet; na; pra­tye­ko­bha­ya­dha­rma­vi­ka­lpa­vi­ka­la­syai­vā­syā­bhya­nu­jñā­nā­t | katham evaṃ tasya ba­hi­ra­rtha­bhā­vaṃ praty eva liṅgatvaṃ na ta­da­bhā­va­m praty apīti cet;na; tatraiva ta­syā­vi­nā­bhā­va­ni­ya­mā­t | dha­rmi­dha­rma­syā­pi kṛ­ta­ka­tvā­de­r a­ni­tya­tvā­dau tata eva ga­ma­ka­tvo­pa­pa­tteḥ na dha­rmi­dha­rma­tva­mā­tre­ṇa­, e­ka­śā­khā­pra­bha­va­tvā­dā­va­pi ta­du­pa­ni­pā­te­nā­ti­pra­saṃ­gā­pa­tteḥ | GJ 14,1­-­1­0tatra sādhanaṃ nīlādeḥ saṃ­ve­da­na­tva­sa­ma­rtha­na­m­, dūṣaṇaṃ ba­hi­ra­rtha­tva­ni­ṣe­dha­na­mtayoḥ prayogaḥ pra­kā­śa­na­m | "­nī­lā­diḥ saṃ­ve­da­nā­d a­vya­ti­ri­ktaḥ ta­dve­dya­tvā­t­; ta­tsva­rū­pa­va­t­" ity ādiḥ"na jaḍo nīlādiḥ pra­ti­bhā­sa­mā­na­tvā­t su­khā­di­va­t­" ity ādiś ca | kathaṃ punar asya ba­hi­ra­rthā­bha­ve '­nu­pa­ta­pa­tti­r iti cet; asya ba­hi­ra­rtha­vi­śe­ṣa­tvā­d eva | na hi ta­da­bhā­ve ta­dvi­ṣe­ṣa­sya saṃ­bha­vaḥ­, vṛ­kṣā­bhā­ve śiṃ­śa­pā­bhā­va­syai­va pra­ti­pa­tteḥ | nāsau ta­dvi­śe­ṣa ā­ro­pi­ta­rū­pa­tvā­d iti cet; na; tataḥ sa­rva­śa­kti­vi­ka­lā­d a­ni­ṣṭa­va­d i­ṣṭa­syā­py asiddheḥ | a­nā­ro­pi­to 'py ayaṃ bodha eva na ba­hi­ra­rtha iti cet; na; pra­ti­pā­dya­sya ta­dbhā­vā­t | pra­ti­pā­da­ka­sye­ti cet; kathaṃ tataḥ pra­ti­pā­da­sya pra­kṛ­tā­rtha­sya pra­ti­pa­ttiḥ a­nya­bo­dhā­d anyasya ta­da­nu­pa­pa­tteḥ | anyathā pratyātmaṃ bu­ddhi­bhe­da­ka­lpa­nā­vai­pha­lyo­pa­ni­pā­tā­t | tasmād a­rtha­vi­śe­ṣa e­vā­ya­m ity u­pa­pa­nna­m evāto ba­hi­ra­rtha­vya­va­sthā­pa­na­m | tataḥ sā­dhū­kta­m i­ṣṭa­vi­ru­ddhaṃ vi­jñā­nā­dvai­ta­m iti | iti vi­jñā­nā­dvai­ta­śā­sa­na­pa­rī­kṣāC­i­trā­dvai­ta­śā­sa­na­pa­rī­kṣāGJ 14,13etena ci­trā­dvai­ta­m api pra­tyu­kta­m | tanmate 'pi ba­hi­ra­rthā­pa­hna­vā­t | pra­tya­kṣā­nu­mā­nā­bhyāṃ ba­hi­ra­rtha­sya ca vya­va­sthā­pi­ta­tvā­d ity alaṃ pra­saṃ­ge­na | sarvathā a­nta­ra­ṅgā­rthai­kā­nta­śā­sa­na­sya dṛ­ṣṭe­ṣṭa­vi­ru­ddha­tvā­t a­sa­tya­tva­si­ddheḥ | pra­mā­ṇā­bhā­va­taḥ sarvaṃ vi­jñā­nā­dvai­ti­nāṃ vacaḥ | bhavet pra­lā­pa­mā­tra­tvā­n nā­va­dhe­yaṃ vi­pa­ści­tā­m || jñā­nā­dvai­taṃ na satyaṃ syād dṛ­ṣṭe­ṣṭā­bhyāṃ vi­ro­dha­taḥ | na ca tena pra­ti­kṣe­paḥ syā­dvā­da­sye­ti ni­ści­ta­m || C­ā­rvā­ka­śā­sa­na­pa­rī­kṣā GJ 15,3-4a­thā­ne­kā­rtha­vā­di­śā­sa­nā­nāṃ madhye tāvac cā­rvā­ka­ma­taṃ dṛ­ṣṭe­ṣṭa­vi­ru­ddha­m | idaṃ hi teṣām a­bhi­ma­ta­m — P­ū­rva­pa­kṣaGJ 15,4-7iha tāvan na kaścit sarvajñaḥ su­ga­tā­di­ṣu saṃ­bha­va­ti | sugato yadi sarvajñaḥ kapilo neti kā pramā | tāv ubhau yadi sarvajñau ma­ta­bhe­daḥ kathaṃ tayoḥ || 11 Note GJ: T­a­ttva­sa­ṅgra­ha 3­1­2­9 iti va­ca­nā­t GJ 15,8­-­1­4nāpy ā­ga­ma­s tarko vā pra­mā­ṇa­bhū­to 'sti pa­ra­spa­ra­vi­ro­dhā­di­do­ṣā­t­; tataḥ kathaṃ dharmo vya­va­ti­ṣṭhe­ta | tad uktam — tarko '­pra­ti­ṣṭhaḥ śrutayo vi­bhi­nnāḥ­, nāsau munir yasya vacaḥ pra­mā­ṇa­m | dharmasya tattvaṃ nihitaṃ gu­hā­yāṃ­, ma­hā­ja­no yena gataḥ sa panthāḥ || 1 iti | 1 Note GJ: M­a­hā­bhā­ra­ta GJ 15,1­5­-­1­9tataḥ āptas tu kaścid de­va­tā­rū­po gurur bṛ­ha­spa­ti­r eva pra­tya­kṣa­pra­si­ddha­pṛ­thi­vyā­di­ta­ttvo­pa­de­śā­t | tathā hi — pṛ­thi­vya­pte­jo­vā­ya­va iti catvāry eva tattvāni | kā­yā­kā­ra­pa­ri­ṇa­te­bhya­s tebhyaḥ pi­ṣṭo­da­ka­gu­ḍa­ghā­ta­kī­saṃ­yo­gā­n ma­da­śa­kti­va­t snā­yu­lā­bū­da­ṇḍā­ṅgu­ṣṭhā­ṅgu­li­pra­ya­tnā­c chra­va­ṇa­ra­ma­ṇī­ya­kva­ṇi­ta­va­c ca ta­dā­tma­kaṃ caitanyaṃ jāyate | tac ca ga­rbhā­di­ma­ra­ṇa­pa­rya­ntaṃ "jīva ātmā" ity ādi vya­pa­de­śa­bhā­k pra­va­rta­nte | garbhāt pū­rva­kā­le ma­ra­ṇā­d u­tta­ra­kā­le ca ta­da­bhā­vaḥ | GJ 15,2­0­-­1­6­,9tataḥ pa­rlo­ki­no 'bhāvaḥ | pa­ra­lo­ki­no '­bhā­vā­t pa­ra­lo­ka­syā­py abhāvaḥ | pa­ra­lo­kā­bhā­ve ta­llo­ka­su­khā­nu­bha­va­nā­rtha­m ai­hi­ka­su­kha­vi­mu­khā ḍimbhikā iva da­mbha­pra­la­mbha­nā­dhī­nāḥ śa­rī­rā­rtha­vya­ya­vi­dhā­ne­na bahudhā mu­dhā­va­t kleśam a­śnu­va­te | ta­thai­vo­kta­m — yāvaj jīvet sukhaṃ jīven nāsti mṛtyor a­go­ca­raḥ | bha­smī­bhū­ta­sya dehasya pu­na­rā­ga­ma­naṃ kutaḥ || a­gni­ho­traṃ trayo vedāḥ tridaṇḍaṃ bha­sma­gu­ṇṭha­na­m | bu­ddhi­pau­ru­ṣa­hī­nā­nāṃ jīvikti bṛ­ha­spa­tiḥ || strī­mu­drā­m ma­ka­ra­dhva­ja­sya mahatīṃ ni­rvā­ṇa­saṃ­pa­tka­rīṃ ye mohād a­va­dhī­ra­ya­nti kudhiyo mi­thyā­su­khā­nve­ṣi­ṇaḥ | te tenaiva nihatya ni­rda­ya­ta­raṃ bha­smī­kṛ­tā luṇṭhitāḥ kecit pa­ñca­śi­khī­kṛ­tā hi jaṭinaḥ kā­pā­li­kā­ś cāpare || 1 anyac ca pa­yo­dha­ra­bha­rā­la­sāḥ sma­ra­vi­ghū­rṇi­tā­rdre­kṣa­ṇāḥ kvacin ma­la­ya­pa­ñca­mo­cca­ri­ta­gī­ta­jha­ṅkā­ri­ṇīḥ | vihāya ra­ma­ṇī­r a­mū­ra­pa­ra­mo­kṣa­sau­khyā­rthi­nā­m aho ja­ḍi­ma­ḍi­ṇḍi­mo vi­pha­la­bha­ṇḍa­pā­kha­ṇḍi­nā­m || 2 iti 1 Note GJ: S­ṛ­ṅgā­ra­śa­ta­ka 79 2 Note GJ: source u­nkno­w­n U­tta­ra­pa­kṣaGJ 16,1­1­-­1­3tad etac cā­rvā­ka­ma­taṃ tāvad dṛ­ṣṭa­vi­ru­ddha­m­, pra­tya­kṣe­ṇa pṛ­thi­vyā­dī­nāṃ pa­ra­spa­ra­m u­pā­dā­no­pā­de­ya­bhā­va­da­rśa­nā­t­, teṣāṃ sarvathā ta­ttvā­nta­ra­tva­sya pakṣasya pra­tya­kṣa­vi­ro­dha­si­ddheḥ | teṣāṃ pa­ra­spa­ra­m u­pā­dā­no­pā­de­ya­bhā­ve 'pi ta­ttvā­nta­ra­tve bī­jā­de­r a­ṅku­rā­de­r api ta­ttvā­nta­ra­pra­saṃ­gā­t | GJ 16,1­4­-­1­6na ca teṣāṃ pa­ra­spa­ra­m u­pā­dā­no­pā­de­ya­bhā­va­da­rśa­na­m a­si­ddha­m­, pṛ­thi­vyā­tma­ka­ca­ndra­kā­nta­sū­rya­kā­nta­kā­ṣṭha­vi­śe­ṣe­bhyo ja­lā­na­la­yo­r utpatteḥ | pra­dī­pa­ja­la­vi­śe­ṣā­bhyāṃ pṛ­thvi­rū­pā­ñja­na­mu­ktā­pha­la­yoḥ­, pṛ­thvī­vi­śe­ṣa­tā­la­vṛ­ntā­de­r vāyoḥ sākṣād vī­kṣa­ṇā­t­, anyathā dṛ­ṣṭā­pa­lā­pa­pra­saṃ­gā­t | GJ 16,1­7­-­2­1tathā jīvo nāstīty a­bhi­ma­ta­m api dṛ­ṣṭa­vi­ru­ddha­m | su­kha­duḥ­kha­ha­rṣa­vi­ṣā­dā­dya­ne­ka­pa­ri­ṇā­mā­tma­ka­sya ā­tma­ta­ttva­sya sva­saṃ­ve­da­na­pra­tya­kṣe­ṇa ni­rbā­dha­m a­nu­bhā­vā­t he­tu­bhi­r vinaiva a­sti­tva­sya siddheḥ | tasya hi hetur vācyo yasmin mo­mu­hya­te matir nṛṇām | na hi darpaṇa ādeyaḥ ka­ra­ka­ṅka­ṇa­da­rśa­nā­ya buddhaiḥ || 11 Note GJ: source u­nkno­w­n iti va­ca­nā­t | GJ 16,2­2­-­2­6na ca jīvasya jñā­nā­tma­no sva­saṃ­ve­da­na­m a­si­ddha­m­, jñānasya a­sva­saṃ­vi­di­ta­tve cā­bhā­vā­pa­tte­r grā­ha­kā­bhā­vā­t | jñā­nā­nta­re­ṇa gra­ha­ṇe­, tasyāpi ta­da­na­nta­re­ṇa gra­ha­ṇa­ka­lpa­nā­yā­m a­na­va­stho­pa­ni­pā­tā­t | ta­da­ka­lpa­nā­yāṃ tathā vaktum aśakeḥ | na cā­nu­mā­ne­na ta­dgra­ha­ṇa­m­, ta­da­nu­pa­ga­mā­t pra­mā­ṇa­saṃ­khyā­vyā­dhā­tā­c ca | tataḥ sva­saṃ­ve­da­na­m e­ṣi­ta­vya­m | tatra ca sva­saṃ­ve­da­ne­na jīvasya bho­ktṛ­tvā­sā­dhā­ra­ṇa­dha­rma­bhṛ­taḥ sā­kṣā­tka­ra­ṇā­d dṛ­ṣṭa­vi­ru­ddha­m idaṃ bā­rha­spa­tya­m matam | GJ 16,2­7­-­1­7­,2nāsiddhaṃ bho­ktṛ­tva­syā­sā­dhā­ra­ṇa­tvaṃ­, a­ce­ta­na­sya śa­rī­rā­de­s ta­da­nu­pa­pa­tteḥ | na hy a­ce­ta­na­sya śa­rī­ra­sya bho­ktṛ­tva­m u­pa­pa­dya­te­, śa­rī­ra­sya bho­gā­dhi­ṣṭhā­na­tve­na pra­si­ddhaḥ­, anyathā mṛ­ta­ka­syā­pi bho­ktṛ­tva­pra­saṃ­gā­t | nāpi ka­ra­ṇa­grā­ma­sya­; tasya bho­go­pa­bho­ga­ka­ra­ṇa­tvā­t | na ca śa­bdā­di­vi­ṣa­ya­sya­; bho­gya­tve­na tasya pratīteḥ | tato bho­ktṛ­tva­m ātmany aveti ta­da­pa­lā­pi­no lo­kā­ya­ti­ka­sya bhoktṛtvaṃ kvāpi na vya­va­sthā­m ā­sti­ghnu­vī­ta | GJ 17,3­-­1­3nanu pṛ­thi­vyā­di­sa­mu­da­ya­śa­rī­ra­kā­ryā­nva­yi­ni ga­rbhā­di­ma­ra­ṇa­pa­rya­nte caitanye sa­rva­ce­ta­nā­vi­śe­ṣa­vyā­pi­ni bhoktṛtvaṃ saṃ­bha­va­ti­, śa­rī­rā­di­vi­la­kṣa­ṇa­tvā­t tasyeti cet; tad e­vā­tma­dra­vya­m astu, janmanaḥ pūrvaṃ ma­ra­ṇā­d ūrdhvam api tasya sa­dbhā­vo­pa­pa­tteḥ | vi­vā­dā­pa­nnaṃ cai­ta­nya­m anādy anantaṃ pṛ­thi­vyā­di­sa­mu­da­ya­śa­rī­re­ndri­ya­vi­ṣa­ye­bhyo '­tya­nta­vai­la­kṣa­ṇa­syā­nya­thā­nu­pa­pa­tteḥ | na hi tatkāryaṃ tato '­tya­nta­vi­la­kṣa­ṇa­m asti, rū­pā­di­sa­ma­nva­yā­t | cai­ta­nya­syā­pi sa­ttvā­di­sa­ma­nva­yā­n nā­tya­nta­vi­la­kṣa­ṇa­tva­m iti cet; na; ta­ttva­bhe­de 'pi tasya bhāvāt pṛ­thi­vyā­dī­nā­m a­bhe­dā­pa­tteḥ | pṛ­thi­vyā­di­ta­ttva­bhe­dā­nā­m e­ka­vi­kā­ri­sa­ma­nva­yā­bhā­vā­d bheda eva ke­ṣaṃ­ci­t prā­ga­bhā­vā­di­bhe­da­va­t­; kim idānīṃ cai­ta­nya­bhū­ta­yo­r e­ka­vi­kā­ri­sa­ma­nva­yo 'sti yena ta­ttvā­nta­ra­tve­na bhedo na syāt, tasmād e­ka­vi­kā­ri­sa­ma­nva­yā­sa­ttvaṃ vai­la­kṣa­nya­m­, tad eva ca ta­ttvā­nta­ra­tva­m ity a­nā­dya­na­nta­rāṃ cai­ta­na­sya sā­dha­ya­tī­ty a­nā­dya­na­nta­tve­na prasiddhaḥ so 'yam ātmā ha­rṣa­vi­ṣā­dā­dya­ne­kā­kā­ra­vi­va­rtaḥ pra­tyā­tma­ve­da­nī­yaḥ pra­ti­śa­rī­raṃ bhe­dā­bhe­dā­tma­ko '­pra­tyā­khyā­nā­rhaḥ pra­ti­kṣi­pa­nta­m ātmanaṃ pra­ti­bo­dha­ya­tī­ty kṛtaṃ pra­yā­se­na | tataś cā­rvā­ka­ma­taṃ dṛ­ṣṭa­vi­ru­ddha­m iti siddham | GJ 17,1­4­-­1­8etena ta­di­ṣṭa­vi­ru­ddhaṃ ca siddhaṃ, a­nā­dya­na­nta­syā­tma­naḥ sā­dhi­ta­tvā­t­, pra­ti­ṣe­dha­gau­ṇa­ka­lpa­nā­di­bhi­s tasya sā­dha­yi­ṣya­mā­ṇa­tvā­c ca | tad uktam — pra­ti­ṣe­dha­gau­ṇa­ka­lpa­na­śu­ddha­pa­dā­ne­ka­saṃ­ma­ti­ji­no­ktaiḥ | ni­rbā­dha­la­kṣa­ṇā­rthai­r liṅgair api bhāvyate bhāvaḥ || 1 iti | 1 Note GJ: source u­nkno­w­n GJ 17,1­9­-­2­1tad yathā — "nāsti jīvaḥ" iti pra­ti­ṣe­dha­va­ca­na­m eva jīvasya mu­khya­vṛ­ttyā astitvaṃ sū­ca­ya­ti­, ni­rū­pā­khye­ṣu vi­dhi­pra­ti­ṣe­dhā­nu­pa­pa­tteḥ | yathā — "­nā­stī­ha ghaṭaḥ" iti pra­ti­ṣe­dho de­śā­nta­re gha­ṭā­sti­tvaṃ pra­kā­śa­ya­ti tathā sva­rū­pā­di­ca­tu­ṣṭa­ye­na sata eva jīvasya pa­ra­rū­pā­di­ca­tu­ṣṭa­ye­na nāstitvaṃ ghaṭate nānyathā | GJ 17,2­2­-­2­4nanu kha­ra­vi­ṣā­ṇā­dī­nā­m a­tya­ntā­bhā­va­rū­pā­ṇā­m api ni­ṣe­dha­vi­ṣa­ya­syo­pa­pa­tti­r iti cet; na, ga­vā­di­ma­sta­ke sata eva vi­ṣā­ṇa­sya kha­rā­di­ma­sta­ke pra­ti­ṣe­dha­da­rśa­nā­t | tataḥ sataḥ pratītau pra­ti­ṣe­dha­si­ddhi­r iti su­ni­rū­pi­ta­m | GJ 17,2­5­-­2­7tathā ci­tra­pu­ru­ṣā­dau "idaṃ sa­jī­va­ci­tra­m­" iti gau­ṇa­ka­lpa­naṃ mu­khya­vṛ­ttyā jī­vā­sti­tvaṃ ka­tha­ya­ti­, yathā — "siṃho mā­ṇa­va­kaḥ­" iti mā­ṇa­va­ke siṃhatvaṃ vi­śi­ṣṭa­jā­tyā­di­pa­ri­ṇa­ta­siṃ­hā­sti­tva­m iti | tasmād gau­ṇa­ka­lpa­nā­d mu­khya­si­ddi­r iti ni­ra­va­dya­m | GJ 17,2­8­-­2­9tathā "­jī­vaḥ­" iti śu­ddha­pa­daṃ mu­khya­vṛ­ttyā svā­rtha­va­t­, śu­ddha­pa­da­tvā­t­, pra­mā­ṇa­pa­da­va­t | tataḥ śu­ddha­pa­da­tvā­t "asti jīvaḥ" iti ca siddham | GJ 17,3­0­-­3­1ta­thai­vā­ne­ka­vi­śi­ṣta­ja­na­saṃ­ma­ta­tvā­t­, ā­pta­pra­ṇī­ta­tvā­c ca "asti jīvaḥ" iti su­vya­va­sthi­ta­m | GJ 18,1-5kiṃ ca bhū­ta­cai­ta­nya­yo­r ba­hi­ra­nta­rmu­khā­va­bhā­sa­yoḥ bā­lyā­di­rā­gā­di­vi­ru­ddha­dha­rmā­dhyā­si­ta­yo­r dra­vyā­nta­ra­bhā­ve­na bhi­nna­pra­mā­ṇa grā­hya­tvā­t bheda eva | tayor de­śa­bhe­de­nā­da­rśa­nā­d abhede śa­rī­rā­kā­ra­pa­ri­ṇa­tā­va­ni­va­na­pa­va­na­sa­kha­pa­va­nā­nā­m apy e­ka­tva­pra­saṃ­gā­t | u­pā­dā­na­kā­ra­ṇa­sa­dṛ­śaṃ hi kāryaṃ bhavati 1 iti va­ca­nā­d dhā­ra­ṇe­re­ṇa­dra­vo­ṣṇa­tā­rū­pe­ṇa bhū­ta­sā­dṛ­śyā­bhā­vā­t­, a­mū­rta­cai­ta­nya­sya mū­rta­kā­rya­tvā­yo­gā­c ca śa­rī­ra­bhi­nna­m eva cai­ta­nya­m | 1 Note GJ: source u­nkno­w­n GJ 18,6­-­1­2tasya cā­bhi­lā­ṣo hi pra­tya­bhi­jñā­ne sati prā­du­rbha­va­ti­, pra­tya­bhi­jñā­naṃ ca smaraṇe sati, smaraṇaṃ ca pū­rvā­nu­bha­va eva bha­va­tī­ti pū­rvā­nu­bha­vaḥ siddhaḥ | anyathā ta­da­ha­rjā­ta­bā­la­ka­sya sta­nā­dā­v a­bhi­lā­ṣā '­bhā­va­pra­saṃ­gā­t | mṛtānāṃ ke­ṣāṃ­ci­d ra­kṣo­ya­kṣā­di­ku­le­ṣu sva­ya­mu­tpa­nna­tve­na ka­tha­ya­tāṃ da­rśa­nā­t ke­ṣāṃ­ci­d bha­va­smṛ­te­r u­pa­la­mbhā­c ca pa­ra­lo­ko 'py asti | tad uktam — ta­da­ha­rjja­sta­ne­hā­to ra­kṣo­dṛ­ṣṭe­r bha­va­smṛ­teḥ | bhū­tā­na­nva­ya­nā­t siddhaḥ pra­kṛ­ti­jñaḥ sa­nā­ta­naḥ || 1 iti | 1 Note GJ: source u­nkno­w­n GJ 18,1­3­-­2­3ja­na­nā­di­kā­ra­ṇā­vi­śe­ṣe 'pi su­kha­duḥ­khā­di­vai­ci­trya­da­rśa­nā­t pu­ṇya­pā­pā­di­ka­m apy asty eva | evaṃ pra­mā­ṇa­pra­si­ddhe pa­ra­lo­ke pa­ra­lo­ka­pu­ṇya­pā­pa­pra­dve­ṣi bṛ­ha­spa­ti­ma­taṃ na satāṃ mano manāg api prī­ṇa­ya­ti­, kiṃtu u­pā­la­bha­m e­vā­rha­ti | sa coktaḥ svāmibhiḥ — ma­dyā­ṅga­va­d bhū­ta­sa­mā­ga­me jñaḥ śa­ktya­nta­ra­vya­kti­r a­dai­va­sṛ­ṣṭiḥ | ity ā­tma­śi­śno­da­ra­pu­ṣṭi­tu­ṣṭai­r ni­rhrī­bha­yai­r hā mṛdavaḥ pralabdhāḥ || dṛṣṭe '­vi­śi­ṣṭe ja­na­nā­di­he­tau vi­śi­ṣṭa­tā kā pra­ti­sa­ttva­m eṣāṃ | sva­bhā­va­taḥ kim na parasya siddhir a­tā­va­kā­nā­m api hā prapātaḥ || sva­ccha­nda­vṛ­tte­r jagataḥ sva­bhā­vā­d uccair a­nā­cā­ra­pa­de­ṣv a­do­ṣa­m | nirghuṣya dī­kṣā­sa­ma­mu­kti­mā­nā­s tva­ddṛ­ṣṭi­bā­hyāḥ bata vi­bhra­ma­nti || 11 Note GJ: Y­u­ktya­nu­śā­sa­na 3­5­-­3­7 iti tato nāyaṃ bṛ­ha­spa­ti­r āptatāṃ ā­tma­sā­tka­ro­ti | GJ 18,2­4­-­2­8yad uktam — "­sa­rva­jño nāsti" ity ādi, tad api pra­lā­pa­mā­tra­m eva; pra­tya­kṣa­taḥ sa­rva­jña­sya muneḥ, a­nu­mā­na­syā­ga­ma­sya ca nā­sti­tva­vya­va­sthā­pa­nā­saṃ­bha­vā­t­, tasya bhā­va­vi­ṣa­ya­tā­bhyu­pa­ga­mā­t | yadi kiṃcit pratyakṣaṃ ta­trā­pra­va­rta­mā­na­tvā­d eva ta­da­bhā­vaṃ vya­va­sthā­pa­ye­t­, tadā pu­ru­ṣā­nta­rā­di­pra­tya­kṣā­nta­rā­ṇā­m apy abhāvaṃ tad eva ga­ma­ye­t­, ta­dvi­ṣa­yā­ṇāṃ ca kṣmā­dī­nā­m ity a­ti­pra­saṃ­gaḥ svayam iṣṭasya bṛ­ha­spa­tyā­di­pra­tya­kṣa­syā­pi sa­vi­ṣa­ya­syā­bhā­va­si­ddheḥ | GJ 19,1-6atha pra­tya­kṣā­nta­raṃ svayam ātmānaṃ vya­va­sthā­pa­ya­ti pṛ­thi­vyā­di­sva­vi­ṣa­yaṃ ca tatra pra­va­rta­nā­d ato na ta­da­bhā­va­pra­saṃ­ga ity ma­ta­m­; tarhi sarvajño 'pi sva­saṃ­ve­da­nā­d ātmānaṃ sva­rgā­pū­rvā­di­vi­ṣa­yaṃ ca vya­va­sthā­pa­ya­ti­, iti kathaṃ ta­da­bhā­va­si­ddheḥ­, pra­mā­ṇā­nta­ra­sya ca ta­dva­ca­na­sya he­tu­vā­da­rū­pa­syā­he­tu­vā­da­rū­pa­sya ca sa eva vya­va­sthā­pa­kaḥ syād iti kutas ta­da­bhā­va­si­ddhiḥ | sarvajñaḥ sva­pa­ra­vya­va­sthā­pa­ko 'stīty atra kiṃ pra­mā­ṇa­m iti cet; sva­pra­tya­kṣai­ka­pra­mā­ṇa­vā­di­naḥ pra­tya­kṣā­nta­raṃ sva­pa­ra­vi­ṣa­ya­m astīty atra kiṃ pra­mā­ṇa­m­, tathā pra­si­ddhi­r a­nya­trā­pi­, iti na pratyakṣaṃ ta­da­bhā­vā­ve­da­ka­m­, a­ti­pra­saṃ­ga­sya duḥ­pa­ri­ha­ra­tvā­t | GJ 19,7-9kiṃ ca sa­rva­jña­tvā­bhā­vaḥ pra­tya­kṣe­ṇa kvacit ka­dā­ci­t ka­sya­ci­d vya­va­sthā­pya­te­, sarvatra sarvadā sarvasya vā? ta­trā­dya­pa­kṣe pa­ra­sye­ṣṭā­pā­da­na­m | dvi­tī­ya­pa­kṣe sarvatra sarvadā sarvasya sa­rva­jña­tvā­bhā­vaṃ pra­tya­kṣa­taḥ saṃ­vi­da­n svayaṃ sarvajñaḥ syāt | tathā sati vyā­ha­ta­m etat sa­rva­jñā­bhā­va­va­ca­naṃ cā­rvā­ka­sya | GJ 19,1­0­-­1­1nāpy a­nu­mā­naṃ ta­da­bhā­va­sā­dha­ka­m­, ta­da­na­byu­pa­ga­mā­t svayam a­nu­mā­naṃ ni­rā­ku­rva­nn a­nu­mā­nā­d eva sa­rva­jñā­bhā­vaṃ sā­dha­ya­ti iti katham a­nu­nma­ttaḥ | GJ 19,1­2­-­2­0tad evaṃ bā­dha­kā­bhā­vā­d asti sarvajñaḥ | sa ca syādvādī bha­ga­va­n arhann e­vā­nya­yo­ga­vya­va­cche­de­na ni­ścī­ya­te­, tasyaiva yu­kti­śā­strā­vi­ru­ddha­vā­kya­tvā­t | anyeṣāṃ nyā­yā­ga­ma­vi­ru­ddha­bhā­ṣi­tvā­t | tatas tadukto dharmo mokṣaś ca vya­va­ti­ṣṭha­te | ta­nni­rā­ka­ra­ṇe cā­rvā­kā­nāṃ pra­mā­ṇā­bhā­va­sya pra­ti­pā­di­ta­prā­ya­tvā­t | pra­lā­pa­mā­tra­sya ca pre­kṣā­va­tā­m a­nā­da­ra­ṇī­ya­tvā­d iti sthitaṃ dṛ­ṣṭe­ṣṭa­vi­ru­ddha­tvā­t cā­rvā­ka­ma­ta­m a­sa­tya­m iti | sva­pa­rā­vi­di­tā­dhya­kṣa­cā­rvā­kā­ṇāṃ vaco '­khi­la­m | bhavet pra­lā­pa­mā­tra­tvā­n nā­va­dhe­yaṃ vi­pa­ści­tā­m || na cā­rvā­ka­ma­taṃ satyaṃ dṛ­ṣṭā­dṛ­ṣṭe­ṣṭa­bā­dha­taḥ | na ca tena pra­ti­kṣe­paḥ syādvād1ti ni­ści­ta­m || 1 Note GJ: asye B­au­ddha­śā­sa­na­pa­rī­kṣāGJ 20,2-3tathā ta­thā­ga­ta­śā­sa­na­m api dṛ­ṣṭe­ṣṭa­vi­ru­ddha­m | evaṃ hi sa­rva­bhā­vā­nāṃ kṣa­ṇa­bha­ṅga­sa­mga­ma­m e­vā­ṅga­śṛ­gā­ra­m a­ṅgī­ku­rvā­ṇā­s ta­thā­ga­tāḥ saṃ­gi­ra­nte — P­ū­rva­pa­kṣaGJ 20,3­-­1­0rū­pā­di­pa­ñca­ska­ndhā eva tattvāni | rū­pa­ra­sa­ga­ndha­spa­rśa­pa­ra­mā­na­vaḥ sa­jā­tī­ya­vi­jā­tī­ya­vyā­vṛ­ttāḥ pa­ra­spa­rā­saṃ­ba­ddhā rū­pa­ska­ndhāḥ | su­kha­duḥ­khā­da­yo ve­da­nā­ska­ndhāḥ | sa­vi­ka­lpa­ka­ni­rvi­ka­lpa­ka­jñā­nā­ni vi­ñjā­na­ska­ndhāḥ | jā­ti­kri­yā­gu­ṇa­dra­vya­saṃ­jñā pañcaiva kalpanāḥ | aśvo yāti sito gha­ṇṭi­ka­s ta­dā­khye­ti ya­thā­kra­ma­m || 1 iti ity etat ka­lpa­nā­sa­hi­taṃ sa­vi­ka­lpa­ka­m­, ta­dra­hi­taṃ ni­rvi­ka­lpa­ka­m | tathā vṛ­kṣā­di­nā­mā­ni saṃ­jñā­ska­ndhāḥ | jñā­na­pu­ṇya­pā­pa­vā­sa­nāḥ saṃ­skā­ra­ska­ndhāḥ | rū­pa­ve­da­nā­vi­jñā­na­saṃ­jñā­saṃ­skā­rā iti pañca skandhāḥ | 1 Note GJ: source u­nkno­w­n GJ 20,1­1­-­2­1teṣu ca pū­rva­pū­rva­ci­tta­vi­śe­ṣa­pra­bha­vā u­tta­ro­tta­ra­ci­tta­kṣa­ṇā u­pā­dā­no­pā­de­ya­rū­pe­ṇa sa­jā­tyu­tta­ra­kṣa­ṇaṃ ja­na­ya­ntaḥ pa­ra­spa­rā­saṃ­pṛ­ktā ni­ra­nva­ya­pra­ti­kṣa­ṇa­vi­śa­rā­ra­vo ni­raṃ­śā­ś ca bhrā­nti­va­śā­t grā­hya­grā­ha­ka­saṃ­ve­da­nā­kā­ra­tra­yā­krā­ntā vi­jā­tī­yā­vya­va­dhā­na­la­ghū­tpa­tti­sa­dṛ­śā­pa­rā­pa­ro­tpa­tti­vi­pra­la­bdha­bu­ddheḥ saṃ­tā­na­rū­pe­ṇa va­rta­mā­nā ā­tmā­bhi­dhā­naṃ ja­na­ya­nti | ta­trai­ka­tva­pra­tya­bhi­jñā­na­m api lū­na­pu­na­rjā­ta­na­kha­ke­śā­dau pū­rvā­pa­rai­ka­tvā­bhā­ve 'pi da­rśa­nā­n ni­tya­tva­sa­ma­rtha­nā­ya nālam iti tri­kā­lā­nu­yā­yye­ka­tva­ra­hi­tā eva va­rta­nte­; kiṃ tu jñā­na­vai­rā­gya­bhā­va­nā­ti­śa­ya­va­sā­d a­vi­dyā­tṛ­ṣṇā­vi­ga­me niḥ­śa­kti­kā­nā­m u­tta­ro­tta­ra­vi­jñā­na­kṣa­ṇa­m a­ja­na­ya­tāṃ ni­ra­nva­ya­vi­nā­śe­na saṃ­tā­no­cchi­tti­r mokṣaḥ | "­pra­dī­pa­ni­rvā­ṇa­ka­lpa­m ā­tma­ni­rvā­ṇa­m­" 1 iti va­ca­nā­t | tad uktam — 1 Note GJ: source u­nkno­w­n kṣaṇād ūrddhvaṃ na tiṣṭhanti śa­rī­re­ndri­ya­bu­ddha­yaḥ | dī­pā­rci­r iva vartante skandhāḥ kṣa­ṇa­vi­la­mbi­tāḥ || 1 iti | 1 Note GJ: source u­nkno­w­n GJ 20,2­2­-­2­3tasya ca mo­kṣa­syo­pā­yaḥ kā­ṣā­ya­cī­va­ra­pa­ri­dhā­na­śi­ra­stu­ṇḍa­mu­ṇḍa­na­bra­hma­ca­rya­dhā­ra­ṇā­da­yaḥ | tathaiva duḥ­kha­sa­mu­da­ya­ni­ro­dha­mā­rgā iti catvāraḥ pa­dā­rthā­ś ca­tu­rā­rya­sa­tyā­bhi­dā­nā mu­mu­kṣu­bhi­r jñātavyāḥ | GJ 20,2­4­-­2­1­,4tatra sa­ha­ja­śā­rī­ra­mā­na­sā­ga­ntu­kā­ni duḥkhāni | tatra sahajaṃ kṣu­ttṛ­ṣṇā­ma­no­bhū­bha­yā­di­ka­m | śārīraṃ vā­ta­pi­tta­pī­na­sā­nāṃ vai­ṣa­mya­saṃ­bhū­ta­m | mānasaṃ dhi­kkā­rā­va­jñccha­vi­ghā­tā­di­ja­ni­ta­m | ā­ga­ntu­kaṃ śī­ta­vā­tā­ta­pā­śa­ni­pā­tā­di­ja­ni­ta­m | etad duḥ­kha­vi­śi­ṣṭā­ś ci­tta­kṣa­ṇāḥ saṃ­sā­ri­ṇāṃ duḥkham ity ucyate | ta­dduḥ­kha­ja­na­na­ba­ndha­he­tu­bhū­te a­vi­dyā­tṛ­ṣṇe sa­mu­da­ya­śa­bde­no­cye­te tatra va­stu­ya­thā­tmyā­pra­ti­pa­tti­r avidyā | i­ṣṭā­ni­ṣṭe­ndri­ya­vi­ṣa­ya­prā­pti­pa­ri­hā­ra­vā­ñchā tṛṣṇā | nirodho nāma a­vi­dyā­tṛ­ṣṇā­vi­nā­śe­na ni­rā­sra­va­ci­tta­saṃ­tā­no­tpa­tti­la­kṣa­ṇaḥ saṃ­tā­no­cchi­tti­la­kṣa­ṇo vā mokṣaḥ | tathā mo­kṣa­he­tu­bhū­taḥ mārgaḥ | GJ 21,5­-­1­6sa ca sa­mya­ktva­saṃ­jñā­saṃ­jñī­vā­kkā­ya­ka­rmā­nta­rvyā­yā­mā­jī­va­sthi­ti­sa­mā­dhi­la­kṣa­ṇā­ṣṭā­ṅgaḥ | tatra samyaktvaṃ pa­dā­rthā­nāṃ yā­thā­tmya­da­rśa­naṃ | saṃjñā vācakaḥ śabdaḥ saṃjñī vācayo 'rthaḥ | vā­kkā­ya­ka­rma­ṇī vā­kkā­ya­vyā­pā­rau | a­nta­rvyā­yā­mo vā­yu­dhā­ra­ṇā | ā­jī­va­sthi­ti­r ā­yu­ra­va­sā­na­pa­rya­ntaṃ prā­ṇa­dhā­ra­ṇā | sa­mā­dhi­r nāma sarvaṃ duḥ­kha­m­, sarvaṃ kṣa­ṇi­ka­m­, sarvaṃ ni­rā­tma­kaṃ śūnyam iti sa­tya­bhā­va­nā | tasyāḥ pra­ka­rṣā­d a­vi­dyā­tṛ­ṣṇā­vi­ga­me ni­rā­sra­va­ci­tta­kṣa­ṇāḥ sa­ka­la­pa­dā­rthā­va­bhā­sa­kāḥ sa­mu­tpa­dya­nte | tad yo­gi­pra­tya­kṣa­m | sa ca yogī yāvad āyus tāvat kālam u­pā­sa­kā­nāṃ dharmam u­pa­de­śya ā­yu­ra­va­sā­ne pra­dī­pa­ni­rvā­ṇa­ka­lpa­m ā­tma­ni­rvā­ṇaṃ prāpnoti u­tta­ra­ci­tta­syo­tpa­tte­r a­bhā­vā­d iti | dīpo yathā ni­rvṛ­tti­m a­bhyu­pe­to nai­vā­va­niṃ gacchati nā­nta­ri­kṣa­m | diśaṃ na kāṃcid vidiśaṃ na kāṃcit sne­ha­kṣa­yā­t ke­va­la­m eti śāntim || jīvas tathā ni­rvṛ­tti­m a­bhyu­pe­to nai­vā­va­niṃ gacchati nā­nta­ri­kṣa­m | diśaṃ na kāṃcid vidiśaṃ na kāṃcit mo­ha­kṣa­yā­t ke­va­la­m eti śāntim || 1 iti | 1 Note GJ: S­au­nda­ra­na­nda 1­6­.­2­8­-­2­9 U­tta­ra­pa­kṣaGJ 21,1­8­-­2­0tad etat sau­ga­ta­ma­taṃ tāvat dṛ­ṣṭa­vi­ru­ddha­m­. sau­ga­tā­bhi­ma­ta­sya ni­ra­nva­ya­vi­nā­śi­pa­ra­mā­ṇu­mā­tra­la­kṣa­ṇa­sva­la­kṣa­ṇa­sya sthū­la­sthi­ra­sā­dhā­ra­ṇā­kā­rā­va­bhā­si­nā pra­tya­kṣe­na vi­ru­ddha­tvā­t­. na hi pratyakṣe sū­kṣma­kṣa­ṇi­kā­sā­dhā­ra­ṇa­rū­pāḥ pa­ra­mā­ṇa­vaḥ pra­ti­bhā­sa­nte sthū­la­sthi­ra­sā­dhā­ra­ṇā­kā­rā­tma­nā­m eva gha­ṭā­dī­nāṃ pra­ti­bhā­sa­nā­t | GJ 21,2­1­-­2­4nanu pa­ra­mā­ṇu­ṣv a­vā­tyā­sa­nnā­saṃ­sṛ­ṣṭe­ṣu dṛṣṭau pra­ti­bhā­sa­mā­ne­ṣu ku­ta­ści­d vi­bhra­ma­ni­mi­ttā­d ātmani paratra cā­sa­nta­m eva sthū­lā­dyā­kā­raṃ da­rśa­ya­ntī saṃvṛttiḥ tān saṃ­vṛ­ṇo­ti ke­śā­di­bhrā­nta­va­d iti cet. naivam bahir antaś ca pra­tya­kṣa­sya bhrā­nta­tvā­pa­tteḥ tasya a­bhrā­nta­tva­ka­lpa­nā­po­ḍha­tvā­bhā­va­pra­saṃ­gā­t pratyakṣaṃ ka­lpa­nā­po­ḍha­m a­bhrā­nta­m 1 iti la­kṣa­ṇa­syā­saṃ­bha­va­do­ṣā­nu­ṣaṃ­gā­t­. 1 Note GJ: N­yā­ya­bi­ndu 1.4 GJ 21,2­5­-­2­8nanu naiṣa doṣaḥ pa­ra­mā­ṇu­pra­tya­kṣa­sya ta­lla­kṣa­ṇa­saṃ­bha­vā­d iti cet. na pa­ra­mā­ṇū­nāṃ jā­tu­ci­d a­dhya­kṣa­bu­ddhā­v a­pra­ti­bhā­sa­nā­t­. na hi kaścil laukikaḥ pa­rī­kṣa­ko vā de­śa­kā­la­vi­pra­kṛ­ṣṭā­rtha­va­t pa­ra­mā­ṇū­n sākṣāt pratyeti anyathā pra­tī­tya­pa­lā­pa­pra­sa­ṅgā­t­. ta ime pa­ra­mā­ṇa­vaḥ pra­tya­kṣa­bu­ddhā­v ātmānaṃ na sa­ma­rpa­ya­nti pra­tya­kṣa­tāṃ ca svī­ka­rtu­m i­ccha­ntī­ty a­mū­lya­dā­na­kra­yi­ṇaḥ­. GJ 22,1-5na ca pa­ra­mā­ṇa­vaḥ pratyakṣā bha­vi­tu­m arhanti ta­tsā­kṣā­tka­ra­ṇe pra­mā­ṇā­bhā­vā­t­. ni­rvi­ka­lpa­kaṃ pra­tya­kṣa­m astīti cet. na ta­syā­vya­va­sā­yā­tma­ka­syā­prā­mā­ṇyā­t a­vi­saṃ­vā­da­vai­ka­lyā­t­. tathā hi. yad a­vi­saṃ­vā­da­vi­ka­laṃ na tat pra­mā­ṇaṃ­, yathā ajñasya vi­ṣa­da­rśa­na­m­, tad vikalaṃ ca sau­ga­ta­pa­ri­ka­lpi­taṃ da­rśa­na­m | a­vi­saṃ­vā­do hītthaṃ geyam itthaṃ citram ity a­bhi­sa­ndhi­ka­ra­ṇa­m eva | a­bhi­prā­ya­ni­ve­da­nā­d a­vi­saṃ­vā­da­na­m 1 iti va­ca­nā­t | na ca ta­nni­ve­da­na­m a­vya­va­sā­ya­sya­, a­jña­vi­ṣa­da­rśa­na­syā­pi ta­tpra­saṃ­gā­t | 1 Note GJ: P­ra­mā­ṇa­vā­rti­ka P­ra­mā­ṇa­si­ddhi 3 GJ 22,6-8a­vya­va­sā­ya­syā­pi da­rśa­na­sya vya­va­sā­ya­ja­na­nā­t ta­nni­ve­da­na­m iti cet; na; vya­va­sā­ya­syai­vā­saṃ­bha­vā­t­, ku­ta­ści­d api ta­tsva­rū­pa­syā­vya­va­sthi­teḥ | vi­ka­lpa­sva­rū­pa­sya sva­saṃ­ve­da­ne­na vya­va­sthā­pa­ne 'pi tasya vi­ka­lpa­nā­nta­rā­pe­kṣa­tva­pra­saṃ­gā­t­, nī­lā­di­sva­la­kṣa­ṇa­da­rśa­na­va­t | GJ 22,9­-­1­3yadi sva­saṃ­ve­da­naṃ ni­śca­ya­sva­rū­paṃ ni­śca­ya­ni­ra­pe­kṣa­ta­yā pa­ri­ni­ṣṭhā­pa­ye­t tadā va­stu­da­rśa­na­m api sva­la­kṣa­ṇa­m­, vi­śe­ṣā­bhā­vā­t­, tathā ca kiṃ ni­śca­yā­pe­kṣa­yā ? va­stu­da­rśa­na­sya ni­śca­yā­pe­kṣā­yāṃ vā ni­śca­ya­sva­rū­pa­saṃ­ve­da­na­syā­pi ni­śca­yā­nta­rā­pe­kṣa­ṇā­d a­na­va­sthā syād | vi­ka­lpa­sya vi­ka­lpā­nta­re­ṇa vya­va­sthā­pa­ne 'pi tasyāpi ta­da­nta­re­ṇa vyavasthti ta­da­va­sthai­vā­na­va­sthā | tato vya­va­sā­ya eva na saṃ­bha­va­ti yatas ta­jja­na­nā­t pratyakṣaṃ prā­mā­ṇya­m u­pa­ḍhau­ke­ta | GJ 22,1­4­-­1­7yathā ka­thaṃ­ci­d vya­va­sā­ya­sya saṃbhave vā na ta­jja­na­naṃ saṃ­bha­va­ti a­vya­va­sā­yā­d vya­va­sā­ya­sya ga­rda­bhā­d a­śva­sye­vā­nu­tpa­tteḥ | a­bhi­lā­pa­śū­nyā­d apy a­dhya­kṣā­d vya­va­sā­ya­ka­lpa­nā­yāṃ sva­la­kṣa­ṇaṃ kiṃ nā­dhya­va­sā­yaṃ ja­na­ye­t svayam a­bhi­lā­pa­śū­nya­m api, pra­tya­kṣa­m a­dhya­va­sā­ya­sya hetur na punaḥ rū­pā­di­r iti kathaṃ su­ni­rū­pi­tā­bhi­dhā­na­m | GJ 22,1­8­-­2­0yadi punar a­vi­ka­lpa­kā­d api pra­tya­kṣā­d vi­ka­lpā­tma­no '­dhya­va­sā­ya­syo­tpa­ttiḥ pra­dī­pā­deḥ ka­jja­lā­di­va­t­; vi­jā­tī­yā­d api kā­ra­ṇā­t kā­rya­syo­tpa­tti­da­rśa­nā­d iti ma­ta­m­; tadā tādṛśo 'rthād vi­ka­lpā­tma­naḥ pra­tya­kṣa­syo­tpa­tti­r astu tata eva | GJ 22,2­1­-­2­4jā­ti­dra­vya­gu­ṇa­kri­yā­pa­ri­bhā­ṣā­ka­lpa­nā­ra­hi­tā­d arthāt kathaṃ jā­tyā­di­ka­lpa­nā­tma­kaṃ pratyakṣaṃ syād iti cet; pra­tya­kṣā­t ta­dra­hi­tā­d vikalpaḥ kathaṃ jā­tyā­di­ka­lpa­nā­tma­kaḥ syād iti samānaḥ pa­rya­nu­yo­gaḥ | vi­ka­lpa­sya jā­tyā­di­vi­ṣa­ya­tvā­d adoṣaḥ iti cet; na; pra­tya­kṣa­va­t tasya jā­tyā­di­vi­ṣa­ya­tva­vi­ro­dhā­t­; tata eva tasya vastuno 'py u­tpa­tti­pra­sa­kte­ś ceti vya­va­sā­ya­he­tu­tva­m a­nu­pa­pa­nna­m eva | GJ 22,2­5­-­2­3­,5atha vya­va­sā­ya­vā­sa­no­nmī­la­ne­na a­vya­va­sā­ya­syā­pi vya­va­sā­ya­he­tu­tvaṃ da­rśa­na­sye­ti cet; na; tadvad a­rtha­syai­va ta­ddhe­tu­tva­pra­saṃ­ge­na a­nta­rga­ḍu­no da­rśa­na­syā­ka­lpa­nā­pa­tteḥ | vya­va­sā­ya­he­tu­tve­na cā­vi­saṃ­vā­di­tva­m au­pa­cā­ri­ka­m eva da­rśa­na­sya syāt, mukhyataḥ saṃ­ni­pa­tyā­bhi­prā­ya­ni­ve­da­ne­na vya­va­sā­ya­syai­va ta­du­pa­pa­tteḥ | na ca tatas tasya prā­mā­ṇya­m­; sa­nni­ka­rṣā­dā­v api ta­tpra­saṃ­gā­t | tato yuktam a­vi­saṃ­vā­da­vai­ka­lyā­t da­rśa­na­m a­pra­mā­ṇa­m iti | tad uktam — vi­ṣa­da­rśa­na­va­t sarvam a­jña­syā­ka­lpa­nā­tma­ka­m | da­rśa­na­m na pramāṇaṃ syād a­vi­saṃ­vā­da­hā­ni­taḥ || 11 Note GJ: S­i­ddhi­vi­ni­śca­ya 1­.­2­4 GJ 23,6-7prā­mā­ṇyā­bhā­ve ca dūrataḥ pra­tya­kṣa­tva­m­; tasya ta­dvi­śi­ṣta­tve­na ta­da­bhā­ve '­nu­pa­pa­tteḥ | ataḥ pra­tya­kṣā­bhā­vā­n na pa­ra­mā­ṇū­nāṃ pra­ti­bhā­sa­ne pratyakṣaṃ pra­bha­va­ti | GJ 23,8nāpy a­nu­mā­na­m­; tasya li­ṅga­da­rśa­na­pū­rva­ka­sya pra­tya­kṣā­bhā­ve '­nu­pa­pa­tteḥ | nāpy āgamaḥ vācāṃ va­stu­vi­ṣa­ya­tvā­ni­ṣṭeḥ | evaṃ sa­ka­la­pra­mā­ṇā­bhā­vā­t katham a­rtha­pra­mi­tiḥ syāt, ta­da­bhā­ve pa­ro­di­ta­pa­ñca­ska­ndha­rū­pā­śe­ṣa­pra­me­yā­nu­pa­pa­ttiḥ | tathā ca jagac chūnyam eveti syā­dvā­da­vi­dve­ṣi­nāṃ sau­ga­tā­nāṃ ma­ha­da­ni­ṣṭa­m u­pa­ni­pa­ta­ti | tad uktam sva­mi­sa­ma­nta­bha­dra­pā­daiḥ — pra­tya­kṣa­bu­ddhiḥ kramate na yatra ta­lli­ṅgi­ga­myaṃ na ta­da­rtha­li­ṅga­m | vāco na vā ta­dvi­ṣa­ye­ṇa yogaḥ kā tadgatiḥ kaṣṭam a­śṛ­ṇva­tāṃ te || 1 iti | 1 Note GJ: Y­u­ktya­nu­śā­sa­na 22 GJ 23,1­5­-­1­7tataḥ prāk pa­ra­mā­ṇa­vaḥ pra­ti­bhā­sa­nta iti pareṣāṃ pratijñā po­plū­ya­te­, tathā paścāt saṃvṛtyā sthū­lā­dyā­kā­rāḥ pra­tī­ya­nte iti pra­ti­jñā­pi | prāg api pra­tya­kṣe­ṇa nī­lā­di­va­t sthū­lā­dyā­kā­rā­ṇāṃ da­rśa­nā­t nī­la­vi­ka­lpa­va­t sthū­lā­di­vi­ka­lpā­nāṃ ca pratīteḥ | GJ 23,1­8­-­1­9tasmād i­ndri­ya­bu­ddha­yo 'pi sva­la­kṣa­ṇa­vi­ṣa­yā mā bhūvan kevalaṃ sthū­lā­dyā­kā­rā­n pa­śye­yuḥ­, adṛṣṭe vi­ka­lpā­yo­gā­t­, a­ti­pra­saṃ­gā­c ca | GJ 23,2­0­-­2­2yathaiva hi nīle pī­tā­dī­nā­m a­drsta­tvā­n na ta­dvi­ka­lpo­tpa­ttiḥ­, nīlasya dṛ­ṣṭa­tvā­n nī­la­vi­ka­lpa­syo­tpa­tteḥ­, tathaiva sthū­lā­dī­n a­pa­śya­taḥ ta­dvi­ka­lpo­tpa­tti­r mā bhūt; sva­la­kṣa­ṇa­da­rśa­nā­t sva­la­kṣa­ṇa­vi­ka­lpo­tpa­tti­r evāstu | GJ 23,2­3­-­2­4­,1na cai­va­m­, sthū­lā­dyā­kā­re­ṣv eva vi­ka­lpo­tpa­tteḥ | yadi punaḥ sthū­lā­dyā­kā­rā­ṇā­m a­da­rśa­ne 'pi ta­da­nā­di­vā­sa­nā­va­śā­d eva ta­dvi­ka­lpo­tpa­tti­r u­a­ra­rī­kri­ya­te tadā nī­lā­di­rū­pā­da­rśa­ne 'pi ta­dvā­sa­nā­sā­ma­rthyā­d eva nī­lā­di­vi­ka­lpo­tpa­ttiḥ | tato nī­lā­di­rū­pa­vya­va­sthā mā bhūt | tadvat su­khā­di­vya­va­sthi­ti­r api kutaḥ saṃ­bhā­vye­t | sva­saṃ­ve­da­na­vya­va­sthā ca ta­nni­śca­yo­tpa­tteḥ du­rgha­ṭai­va | ta­da­nu­tpa­teḥ sutarāṃ ta­da­vya­va­sthā sva­rga­prā­pa­ṇa­śa­ktyva­d ve­dyā­kā­ra­vi­ve­ka­va­d vā | sva­rū­pa­sya svato gatiḥ 1 ity api tathā ni­śca­yā­nu­tpa­ttau na si­ddhye­t­, bra­hmā­dvai­tā­di­va­d iti sarvaṃ vi­pla­va­te | 1 Note GJ: P­ra­mā­ṇa­vā­rti­ka P­ra­tya­kṣa­pa­ri­cche­da 6d GJ 24,2-3tataḥ ku­ta­ści­n ni­śca­yā­t nī­lā­di­sva­bhā­va­vya­va­sthā­yāṃ sthū­lā­di­ni­śca­yā­t vastuni pa­ra­mā­rtha­taḥ sthū­lā­dyā­kā­ra­vya­va­sthi­ti­r āstheyā anyathā kvacid api vya­va­sthā­nā­si­ddheḥ | GJ 24,4-5tato na teṣāṃ sāṃ­vṛ­ta­tva­m­, saṃvṛte vi­ka­lpā­tmi­kā­yāḥ prāg eva pra­tyā­di­ṣṭa­tvā­c ceti prāg uktaṃ śā­kya­vā­kya­m a­śe­ṣa­taḥ pra­ti­jñā­rū­paṃ prajñair a­va­jñā­ya­te | GJ 24,6­-­1­7nanu 1 pa­ra­mā­rthāḥ sthū­lā­dyā­kā­rāḥ bā­dha­ka­sa­dbhā­vā­t | tathā hi — sthū­lā­kā­ro '­va­ya­vī­, sā­dhā­ra­ṇā­kā­raḥ sā­mā­nya­m | tatra cai­ka­syā­va­ya­vi­no '­ne­ke­ṣv a­va­ya­ve­ṣu sā­mā­nya­syai­ka­sya a­ne­ka­vya­kti­ṣu vṛttiḥ parair iṣṭā, pra­tyā­śra­ya­m kim e­ka­de­śe­na­, sa­rvā­tma­nā vā syāt pra­kā­rā­nta­rā­bhā­vā­t | sa­ma­vā­yaḥ pra­kā­rā­nta­ra­m iti cet; na; a­yu­ta­si­ddhe­ṣu vartate sa­ma­vai­tī­ty a­na­yo­r a­rtha­bhe­dā­bhā­vā­t | ta­trai­ka­m a­ne­ka­tra va­rta­mā­naṃ pra­tya­dhi­ka­ra­naṃ na tāvad e­ka­de­śe­na­, niḥ­pra­de­śa­tvā­t | nāpi sa­rvā­tma­nā­, a­va­ya­vyā­di­ba­hu­tva­pra­saṃ­gā­t­; yāvanto '­va­ya­vā­da­ya­s tāvanto '­va­ya­vyā­da­yaḥ syuḥ, teṣām pratyekaṃ sa­rvā­tma­nā vṛ­tta­tvā­t | atha pra­de­śa­va­ttvaṃ manyeta a­va­ya­vyā­dī­nāṃ tatrāpi vṛ­tti­vi­ka­lpo '­na­va­sthā ca | tathā vā­va­ya­vyā­di sarvaṃ tad ekam eva na syād iti vṛtter doṣasya bā­dha­ka­sya bhāvād iti cet; tad a­sa­t­; bhe­dai­kā­nta­vā­di­nāṃ pra­ti­pā­di­ta­do­ṣo­pa­ni­pā­tā­t | syā­dvā­di­bhi­r api 1 Note GJ: na e­ka­syā­ne­ka­vṛ­tti­r na bhā­gā­bhā­vā­d bahūni vā | bhā­gi­tvā­d vāsya naikatvaṃ doṣo vṛtter a­nā­rha­te || 1 iti | 1 Note GJ: A­̄­pta­mī­māṃ­sā 62 tān prati ta­ddo­ṣa­pra­ti­pā­da­nā­t | GJ 24,1­9­-­2­4nanv evaṃ vṛtter doṣaḥ syā­dvā­di­nāṃ ca pra­sa­jya­te iti cet; tarhi nāyaṃ prasaṃgo '­ne­kā­nte ka­thaṃ­ci­t tā­dā­tmyā­t ve­dya­ve­da­kā­kā­ra­jñā­na­va­t | yathaiva hi jñānasya ve­dya­ve­da­kā­kā­rā­bhyāṃ tā­dā­tmya­m­, a­śa­kya­vi­ve­da­na­tvā­t "kim e­ka­de­śe­na sa­rvā­tma­nā vā" iti vi­ka­lpa­yo­r na vi­jñā­na­sya sā­va­ya­va­tvaṃ bahutvaṃ vā pra­sa­jye­ta­, a­na­va­sthā vā, tathā a­va­ya­vyā­de­r apy a­va­ya­vā­di­bhya­s tā­dā­tmya­m a­śa­kya­vi­ve­ca­na­tvā­d eva nai­ka­de­śe­na pratyekaṃ sa­rvā­tma­nā vā; yatas tā­thā­ga­taḥ sarvathā bheda iva a­va­ya­vā­va­ya­vyā­dī­nāṃ ka­thaṃ­ci­t tādātmye 'pi vṛttiṃ dū­ṣa­ye­t | GJ 24,2­5­-­2­5­,10yad a­trā­nya­d apy uktam — na pa­ra­mā­rthaḥ sthū­lā­kā­raḥ pa­ra­mā­ṇū­nāṃ saṃ­ba­ndhā­si­ddheḥ teṣāṃ e­ka­de­śe­na saṃbandhe di­gbhā­ga­bhe­dā­d a­ṇu­ṣa­ṭke­na yu­ga­pa­d yoge ṣa­ḍaṃ­śa­tā­pa­tteḥ­; sa­rvā­tma­nā saṃbandhe pra­ca­ya­syai­ka­pa­ra­mā­ṇu­mā­tra­tvā­pa­tte­r iti, tad api dūṣaṇaṃ pa­ra­mā­ṇū­nā­m a­na­nya­thai­kā­nta­vā­di­nāṃ syān na punaḥ syā­dvā­di­nā­m | yathaiva hi nai­yā­yi­kā­da­yaḥ "­pa­ra­mā­ṇa­vo vi­vi­ktā­va­sthā­va­t pra­ca­yā­va­sthā­yā­m api pa­ra­mā­ṇu­tvaṃ na tya­ja­nti­" iti manyante na tathā syā­dvā­di­no yena ta­ddo­ṣa­s teṣām a­nu­ṣa­jye­ta­; taiḥ pa­ra­mā­ṇū­nāṃ sni­gdha­rū­kṣā­ṇā­m a­ja­gha­nya­gu­ṇā­nāṃ dvya­dhi­kā­di­gu­ṇā­nāṃ vi­jā­tī­yā­nāṃ sa­jā­tī­yā­nāṃ ca sa­ktu­to­ya­va­t saṃ­ta­pta­ja­tu­kha­ṇḍa­va­t ka­thaṃ­ci­t ska­ndhā­kā­ra­pa­ri­ṇā­mā­tma­ka­sya saṃ­ba­ndha­syā­bhyu­pa­ga­mā­t | ṇiddhassa lukkheṇa havei bandho ja­ha­ṇṇa­va­jje visame same vā || 11 Note GJ: source u­nkno­w­n iti va­ca­nā­ṭ | GJ 25,1­1­-­1­5parair apy evam a­bhyu­pa­ga­maḥ ka­rta­vyaḥ­, anyathā a­rtha­kri­yā­vi­ro­dhā­t­, a­ṇū­nā­m a­nyo­nya­m a­saṃ­ba­ndha­to ja­la­dhā­ra­ṇā­ha­ra­ṇā­dya­rtha­kri­yā­kā­ri­tvā­nu­pa­pa­tteḥ | ra­jju­vaṃ­śa­da­ṇḍā­dī­nā­m e­ka­de­śā­pa­ka­rṣa­ṇe ta­da­nyā­ka­rṣa­ṇe cā­saṃ­ba­ndha­vā­di­no na syāt | asti caitat sa­rva­m­, vi­ka­lpa­pra­ti­bhā­si­naḥ pra­tya­kṣa­dṛ­ṣṭa­tva­si­ddheḥ adṛṣṭe vi­ka­lpā­yo­gā­t­, a­nya­thā­ti­pra­saṃ­ga­syo­kta­prā­ya­tvā­t | a­saṃ­ba­ddha­pa­ra­mā­ṇu­mā­tra­grā­hi­pra­tya­kṣā­di­pra­mā­ṇā­bhā­va­sya pra­ti­pā­di­ta­tvā­c ca | tato ja­lā­ha­ra­ṇā­dya­rtha­kri­yā­nya­thā­nu­pa­pa­tteḥ saṃbandhaḥ siddhaḥ | GJ 25,1­6­-­2­2kiṃ ca, evaṃ vedataḥ ci­tra­jñā­na­ni­rbhā­sa­la­va­vi­śe­ṣā­ṇāṃ e­ka­de­śe­na sa­rvā­tma­nā­pi saṃ­ba­ndhā­si­ddheḥ sa­ka­la­nī­lā­di­ni­rbhā­sā­va­ya­va­vyā­py ekatvaṃ tatra na siddhyet | ta­da­va­ya­va­pṛ­tha­ktva­ka­lpa­nā­yāṃ ci­trai­ka­jñā­na­vya­va­hā­ro mā bhūt; pṛ­tha­gva­rṇā­nta­ra­vi­ṣa­yā­ne­ka­saṃ­tā­nā e­kai­ka­kṣa­ṇa­va­t | tatra pra­tyā­sa­tti­vi­śe­ṣaḥ ka­thaṃ­ci­d aikyāt ko 'paraḥ syāt; de­śa­pra­tyā­sa­tteḥ śī­ta­vā­tā­di­bhiḥ vya­bhi­cā­rā­t­; kā­la­pra­tyā­sa­tte­r e­ka­sa­ma­ya­va­rti­bhi­r a­śe­ṣā­rthai­r a­ne­kā­ntā­t bhā­va­pra­tyā­sa­tte­r e­kā­rtho­dbhū­tā­ne­ka­pu­ru­ṣa­jñā­nai­r a­nai­kā­nti­ka­tvā­t­, dra­vya­pra­tyā­sa­tti­r eva pā­ri­śe­ṣyā­t saṃ­bhā­vya­te | sā cai­ka­dra­vya­tā­dā­tmya­la­kṣa­ṇa­tvā­t pra­tyā­sa­tti­vi­śe­ṣa iti ka­thaṃ­ci­d aikyam e­vai­ka­tva­vya­va­hā­ra­ni­ba­ndha­naṃ ci­tra­jñā­na­sya | GJ 25,2­3­-­2­6­,3tad evaṃ pra­mā­ṇa­pra­si­ddha­ci­tra­jñā­na­va­t sū­kṣma­sthū­lā­tma­ni jā­tya­nta­re syā­dvā­dī­ṣṭa­va­stu­ni­vṛ­tti­do­ṣā­dya­khi­la­do­ṣo nā­va­kā­śaṃ labhate | a­trā­nya­tra ca sarvatra vi­ro­dhā­di­dū­ṣa­ṇaṃ ci­tra­jñā­na­m e­vā­pa­ha­sta­ya­tī­ti kiṃ ni­ści­nta­yā | tataḥ syā­dvā­dī­nāṃ saṃmataḥ sthū­lā­kā­raḥ pa­ra­mā­rtha eva siddhaḥ | etena ta­da­bhi­ma­taḥ sā­dhā­ra­ṇā­kā­ro 'pi pa­ra­mā­rtha­ta­yā siddhaḥ syā­dvā­di­saṃ­ma­ta­sya sa­dṛ­śa­pa­ri­ṇā­ma­la­kṣa­ṇa­sya sā­mā­nya­syā­pra­ti­kṣe­pā­rha­tvā­t­, anyathā śu­kti­kā­de ra­ja­tā­dya­pe­kṣa­yā sā­dha­rmya­da­rśa­na­syā­bhā­vā­t­, kathaṃ ta­nni­ba­ndha­na­s tatra rū­pyā­dhyā­ro­paḥ­, yata idaṃ sūktaṃ bhavet | śuktau vā ra­ja­tā­kā­ro rū­pa­sā­dha­rmya­da­rśa­nā­t || 1 iti 1 Note GJ: P­ra­mā­ṇa­vā­rti­ka S­vā­rthā­nu­mā­na 44cd GJ 26,4­-­1­1na ca sā­dha­rmyā­d a­pa­ra­m asti, tasya ni­tya­vyā­pi­sva­bhā­va­sya kvacid api a­pra­ti­ve­da­nā­t | tathā syā­dvā­di­saṃ­ma­taḥ sthi­rā­kā­raḥ pa­ra­mā­rtha eva, ci­tra­jñā­na­syai­ka­sya yu­ga­pa­d a­ne­kā­kā­ra­vyā­pi­tva­va­t kra­me­ṇā­py e­ka­syā­tmā­de­r a­ne­kā­kā­ra­vyā­pi­tva­si­ddheḥ | ta­thai­vo­ktaṃ bha­ṭṭā­ka­la­ṅka­de­vaiḥ — yathaikaṃ bhi­nna­de­śā­rthā­n kuryād vyāpnoti vā sakṛt | tathaikaṃ bhi­nna­kā­lā­rthā­n kuryād vyāpnoti vā kramāt || 1 iti | 1 Note GJ: L­a­ghī­ya­stra­ya 37 pū­rvo­tta­ra­kṣā­ṇā­nāṃ sa­rva­thā­ni­ra­nva­ya­tve a­rtha­kri­yā­vi­ro­dhā­c ca | na hi kṣa­ṇa­kṣa­yai­kā­nta­pa­kṣe a­rtha­kri­yo­pa­pa­nnā­; ba­hi­ra­nta­ra­rthā­nāṃ ni­ra­va­ya­vi­nā­śe kāryasya ni­rhe­tu­ka­tvā­pa­tte­r ja­nma­vi­ro­dha­si­ddheḥ | GJ 26,1­2­-­1­3nanu pū­rva­kṣa­ṇā­d u­tta­ra­kṣa­ṇa­sya prādur bhāvāt kuto ni­ṣkā­ra­ṇa­tvaṃ kā­rya­sye­ti cet; na; kā­rya­kā­la­m a­prā­pnu­va­taḥ kā­ra­ṇa­tvā­nu­pa­pa­tteḥ­, ci­ra­ta­rā­tī­ta­va­t | GJ 26,1­4­-­1­7nanu kā­rya­kā­laṃ prā­pnu­va­to 'pi na kā­ra­ṇa­tva­m­, anyathā sarvasya sa­mā­na­kṣa­ṇa­va­rti­na­s ta­tkā­ra­ṇa­tva­pra­saṃ­gā­t | tato yad a­nva­ya­vya­ti­re­kā­nu­vi­dhā­yi kāryaṃ tad eva tasya kā­ra­ṇa­m nā­na­nu­kṛ­tvā­nva­ya­vya­ti­re­kaṃ kā­ra­ṇa­m | 1 iti cet; na; kṣa­ṇa­kṣa­yai­kā­nte a­nva­ya­vya­ti­re­ka­syai­vā­gha­ṭa­nā­t | 1 Note GJ: source u­nkno­w­n GJ 26,1­8­-­2­1na khalu samarthe kāraṇe saty a­bhā­va­taḥ svayam eva paścād a­bha­va­ta­s ta­da­nva­ya­vya­ti­re­kā­nu­vi­dhā­naṃ nāma ni­tya­va­t | "­sva­de­śa­va­t svakāla sati samarthe kāraṇe kāryaṃ jāyate nā­sa­ti­" ity e­tā­va­tā kṣa­ṇi­ka­pa­kṣe a­nva­ya­vya­ti­re­kā­nu­vi­dhā­ne nitye 'pi tat syāt; svakāle '­nā­dya­na­nte sati samarthe nitye sva­sa­ma­ye kā­rya­syo­tpa­tte­r pra­tī­ya­mā­na­tvā­t | GJ 26,2­2­-­3­0sarvadā nitye samarthe sati svakāla eva kāryaṃ bhavat kathaṃ ta­da­nva­ya­vya­ti­re­kā­nu­vi­dhā­yī­ti cet; tarhi kā­ra­na­kṣa­ṇā­t pūrvaṃ paścāt cā­nā­dya­na­nte ta­da­bhā­va­vi­śi­ṣṭe kvacid eva ta­da­bhā­va­sa­ma­ye bhavat kāryaṃ kathaṃ ta­da­nu­vi­dhā­yī­ti sa­mā­na­m | nityasya pra­ti­kṣa­ṇa­m a­ne­ka­kā­rya­kā­ri­tve kramaśo '­ne­ka­sva­bhā­va­tva­si­ddheḥ kathaṃ ekatvaṃ syād iti cet; kṣa­ṇi­ka­sya katham iti samaḥ pa­rya­nu­yo­gaḥ | sa hi kṣa­ṇa­sthi­ti­r eko 'pi bhāvo '­ne­ka­sva­bhā­vo vi­ci­tra­kā­rya­tvā­t nā­nā­rtha­kṣa­ṇa­va­t | na hi kā­ra­ṇa­śa­kti­bhe­da­m a­nta­re­ṇa kā­rya­nā­nā­tvaṃ yuktam rū­pā­di­jñā­na­va­t | yathaiva ka­rka­ṭi­kā­dau rū­pā­di­jñā­nā­ni rū­pā­di­sva­bhā­va­bhe­da­ni­ba­ndha­nā­ni tathā kṣa­ṇi­sthi­te­r e­ka­smā­t pra­dī­pā­di­kṣa­ṇā­t va­rti­kā­dā­ha­tai­la­śo­ṣā­di­vi­ci­tra­kā­ryā­ṇi śa­kti­bhe­da­ni­mi­tta­kā­ni vya­va­ti­ṣṭha­nte­, anyathā rū­pā­de­r api nānātvaṃ na syāt | GJ 27,1-3nanu ca śa­kti­ma­to '­rthā­nta­rā­na­rthā­nta­ra­pa­kṣa­yoḥ śa­ktī­nā­m a­gha­ṭa­nā­t tāsāṃ pa­ra­mā­rtha­sa­ttvā­bhā­vaḥ­, tarhi rū­pā­dī­nā­m api pra­tī­ti­si­ddha­dra­vyā­d a­rthā­nta­rā­na­rthā­nta­ra­vi­ka­lpa­yo­r a­saṃ­bha­vā­t pa­ra­mā­rtha­sa­ttvā­bhā­vaḥ syāt | syā­dvā­di­bhi­ś ci­tra­jñā­na­va­t jā­tya­nta­ra­sya śa­kti­ma­to '­rtha­syo­pa­ga­mā­c ca no­kta­do­ṣā­nu­ṣa­ṅgaḥ | GJ 27,4-7atha pra­tya­kṣa­bu­ddhau pra­ti­bhā­sa­mā­na­tvā­d rū­pā­da­yaḥ pa­ra­mā­rtha­sa­nto na punas ta­ccha­kta­ya­s tāsām a­nu­mā­na­bu­ddhau pra­ti­bhā­sa­mā­na­tvā­t­; ity apy a­yu­kta­m­; kṣa­ṇa­kṣa­ya­sva­rga­prā­pa­ṇa­śa­ktyā­dī­nā­m a­pa­ra­mā­rtha­sa­ttva­pra­saṃ­gā­t | tato yathā kṣa­ṇi­ka­sya yu­ga­pa­d a­ne­ka­kā­rya­kā­ri­tve 'py e­ka­tvā­vi­ro­dha­s tathā a­kṣa­ṇi­ka­sya kramaśo '­ne­ka­kā­rya­kā­ri­tve 'pīty a­na­va­dyaṃ sthi­rā­kā­ro 'pi pa­ra­mā­rtha iti | GJ 27,8-9tad evaṃ sa­ka­la­bā­dha­kā­bhā­vā­d a­pra­ti­kṣe­pā­rhā­ṇā­m ā­rtha­tā­bhi­ma­tā­nāṃ sthi­ra­sthū­la­sā­dhā­ra­ṇā­kā­rā­ṇāṃ pa­ra­mā­rtha­tva­si­ddheḥ a­bhrā­nte­na ta­dgrā­hi­pra­tya­kṣe­ṇa sva­la­kṣa­ṇa­la­kṣa­ṇa­ta­ttva­sya vi­ru­ddha­tvaṃ siddhyati eva | GJ 27,1­0­-­1­1nanu naiṣa doṣaḥ, sau­ga­tā­bhi­ma­ta­sva­la­kṣa­ṇa­ta­ttva­sya a­vā­cya­tvā­d iti cet; ta­da­saṃ­ga­ta­m­; a­vā­cya­śa­bde­na sva­la­kṣa­ṇa­ta­ttva­sya vā­cya­tvā­t sva­va­ca­ne­nai­va sva­pra­ti­jñā­hā­ne­r da­rśa­nā­t | GJ 27,1­2­-­1­7nanv a­vā­cya­śa­bde­nā­pi na sva­la­kṣa­ṇa­sva­rū­pa­m ucyate te­nā­ro­pi­ta­sā­mā­nyā­kā­ra­syai­vā­bhi­dhā­nā­d iti cet; vyā­ha­ta­m etat | sā­mā­nyā­khya­pa­ra­rū­pa­vā­ci­nā a­vā­cya­śa­bde­na sva­la­kṣa­ṇa­sva­rū­pā­bhi­dhā­na­sya vi­ru­ddha­tvā­t nī­la­śa­bde­na pī­tā­bhi­dhā­na­va­t | tad uktaṃ yu­ktya­nu­śā­sa­ne svāmibhiḥ — a­vā­cya­m ity atra ca vā­cya­bhā­vā­d a­vā­cya­m evety a­nya­thā­pra­ti­jñā­m | sva­rū­pa­ta­ś cet pa­ra­rū­pa­vā­ci sva­rū­pa­vā­cī­ti vaco vi­ru­ddha­m || 1 iti | 1 Note GJ: Y­u­ktya­nu­śā­sa­na 29 GJ 27,1­8­-­1­9tato nā­vā­cya­tai­kā­ntaḥ śreyān iti katham api pra­tya­kṣa­vi­ro­dho duḥśakaḥ pa­ri­ha­rtu­m | tasmāt su­vya­va­sthi­tyaṃ pratijñā dṛ­ṣṭa­vi­ru­ddhaṃ śā­kya­śā­sa­na­m iti | GJ 27,2­0­-­3­0tathā tā­thā­ga­ta­śā­sa­na­m i­ṣṭa­vi­ru­ddha­m | ta­da­bhi­ma­ta­kṣa­ṇa­kṣa­yai­kā­nta­vi­ru­ddha­sya ā­tmā­dī­nāṃ ka­thaṃ­ci­n ni­tya­tva­syā­nu­mā­ne­na sā­dha­nā­t | tathā hi — yat sat tat sarvaṃ ka­thaṃ­ci­n ni­tya­tva­m­, sarvathā kṣaṇike kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­t sa­ttvā­nu­pa­pa­tteḥ iti | atra na tāvad dhetor a­nai­kā­nti­ka­tva­m­; sarvathā nityatve sa­ttva­syā­bhā­vā­t­, sarvathā kṣa­ṇi­ka­tva­va­t | ta­da­bhā­va­ś ca kra­mā­kra­mā­nu­pa­pa­tteḥ | ta­da­nu­pa­pa­tti­ś ca pū­rvā­pa­ra­sva­bhā­va­tyā­go­pā­dā­nā­nvi­ta­rū­pā­bhā­vā­t­; sakṛd a­ne­ka­śa­ktyā­tma­ka­tvā­bhā­vā­c ca | na hi kūṭasthe pū­rvo­tta­ra­sva­bhā­va­tyā­go­pā­dā­ne staḥ, kṣaṇike cānvitaṃ rūpam asti yataḥ kramaḥ kā­la­kṛ­to de­śa­kṛ­to vā syāt | nāpi yu­ga­pa­d a­ne­ka­sva­bhā­va­tva­m yato yau­ga­pa­dya­m­, kau­ṭa­sthya­vi­ro­dhā­t­, sa­rva­thai­ka­rū­pa­tvā­t kū­ṭa­stha­sya | e­ka­rū­pa­ta­yā tu yas tri­kā­la­vyā­pī saḥ kūṭasthaḥ 1 ity a­bhi­dhā­nā­t­, ni­ra­nva­ya­kṣa­ṇi­ka­tva­vyā­ghā­tā­c ca, tathā kra­mā­kra­mā­ne­kā­ntā­tma­ka­syai­va siddheḥ | sa­ha­kā­ri­kra­mā­kra­mā­pe­kṣa­yā tatra kra­ma­yau­ga­pa­dya­ka­lpa­nā­pi na sā­dhī­ya­sī­; svayaṃ ta­da­pe­kṣā­kra­me­ta­ra­sva­bhā­va­tvā­bhā­ve ta­da­nu­pa­pa­tteḥ | 1 Note GJ: source u­nkno­w­n GJ 28,1-2ta­tkā­ryā­ṇāṃ ta­da­pe­kṣā na punar nityasya kṣa­ṇi­ka­sya cety api na śreyaḥ; teṣāṃ ta­da­kā­rya­tva­pra­saṃ­gā­t | GJ 28,3-8ta­tsa­hi­te­bhyaḥ sa­ha­kā­ri­bhyaḥ kā­ryā­ṇā­m utpatteḥ anyathā '­nu­tpa­tte­s ta­tkā­rya­tva­ni­rṇa­yaḥ iti cet; tarhi yena sva­bhā­ve­nai­ke­na sa­ha­kā­ri­ṇā sa­ha­bhā­vaḥ tenaiva sa­rva­sa­ha­kā­ri­ṇā yadi tasya syāt ta­dai­ka­kā­rya­ka­ra­ṇe sa­rva­kā­rya­ka­ra­ṇā­t kra­ma­kā­ryā­nu­tpa­ttiḥ | sa­ha­kā­rya­nta­rā­bhā­ve 'pi ca ta­tsa­ha­bhā­vā­t sakṛd eva sa­ka­la­kā­ryo­tpa­ttiḥ pra­sa­jye­ta | sva­bhā­vā­nta­raiḥ sa­ha­kā­rya­nta­ra­sa­ha­bhā­ve tasya kra­mā­kra­ma­vṛ­ttya­ne­ka­sva­bhā­va­tva­si­ddheḥ kuto nityam e­ka­tva­sva­bhā­vaṃ kṣaṇikaṃ vā vastu kra­ma­yau­ga­pa­dya­yo­r vyāpakaṃ syāt, ka­thaṃ­ci­n ni­tya­syai­va kra­mā­kra­mā­ne­ka­sva­bhā­va­sya ta­dvyā­pa­ka­tva­pra­tī­teḥ | GJ 28,9­-­1­1etena vipakṣe hetor bā­dha­ka­sya vyā­pa­kā­nu­pa­la­mbha­sya vya­ti­re­ka­ni­śca­yaḥ ka­thaṃ­ci­n nitye pra­tya­kṣa­pra­vṛ­tteḥ pra­da­rśi­taḥ pratyeyaḥ | tataḥ satyaṃ ka­thaṃ­ci­n nityam eva sā­dha­ya­tī­ti siddhaṃ śau­ddho­da­ni­śā­sa­na­m i­ṣṭa­vi­ru­ddha­m iti | GJ 28,1­2­-­1­5tathā ca śu­bhā­śu­bhā­nu­ṣṭhā­na­pu­ṇya­pā­pa­śva­bhra­sva­rgā­di pa­ra­lo­ka­ba­dha­ba­ndha­kā­ra­ṇa­mo­kṣa­mo­kṣa­kā­ra­ṇa­ba­ndha­mo­kṣa­pha­la­ba­ddha­mu­ktā­di­pa­ro­kṣa­ta­tkā­ra­ṇa­sva­rū­pa­pra­ti­pā­da­ko 'pi bau­ddhā­ga­me na pra­mā­ṇa­m­; dṛ­ṣṭe­ṣṭa­vi­ru­ddhā­ga­ma­sa­ma­ka­rtṛ­ka­sya ta­syā­tī­ndri­ye­ṣv a­ti­ta­rā­m a­prā­mā­ṇyā­pa­tte­r iti na bauddhānāṃ dha­rmā­nu­ṣṭhā­naṃ pra­ti­ṣṭhā­m iyarti | kiṃ ba­hu­nā­, bauddhair yad yad a­bhi­dhī­ya­te tad sarvam asad eva, ta­da­bhi­ma­ta­sa­rva­ta­ttva­sya śū­nya­tvā­t | GJ 28,1­6­-­2­2tathā hi vikalpo '­bhi­lā­pa­saṃ­ba­ndhā­rtha­gra­ha­ṇa­rū­paḥ parair iṣṭaḥ | sa ca nāsty eva | na hi tāvad vi­ṣa­ya­syā­bhi­lā­pe­na ta­dga­te­nai­va saṃ­ba­ndhaḥ­, tatra ta­da­bhā­vā­t | sma­ra­ṇo­pa­nī­te­na saṃ­ke­ta­kā­la­pra­ti­pa­nne­ne­ti cet; na; sma­ra­ṇa­sya ni­rvi­ka­lpa­ka­tve ta­dvi­ṣa­ya­sya sva­la­kṣa­ṇa­tve na kvacid u­pa­na­ya­nā­nu­pa­pa­tteḥ | vya­va­sā­ya­rū­pa­tve ca tenāpi sva­vi­ṣa­yo '­bhi­lā­pa­saṃ­ba­ndha eva smarttavyaḥ | ta­da­bhi­lā­po 'pi ta­thā­vi­dhā eva ta­tsma­ra­ṇe­ne­ty a­na­va­sthi­ti­pra­saṃ­gā­t | sma­ra­ṇa­sya ta­da­na­bhi­saṃ­ba­ndha­va­stu­ve­di­tve 'pi vya­va­sā­ya­sva­bhā­va­tve pra­tya­kṣa­syā­pi tat kiṃ na syāt, "­svā­bhi­dhā­na­vi­śe­ṣā­pe­kṣa­yā evārthā niścair vya­va­sī­ya­nte­" ity e­kā­nta­tyā­gā­t | nāmnaḥ sva­la­kṣa­ṇa­syā­pi svā­bhi­dhā­na­vi­śe­ṣā­na­pe­kṣa­syai­va vya­va­sā­ya­va­ca­nā­t | GJ 28,2­3­-­2­7evam a­na­va­sthā­di­do­ṣo­pa­ni­pā­tā­n nā­ma­sma­ra­ṇo­bhā­ve­na kvacid vikalpā na siddhyet | sma­ra­ṇo­pa­nī­ta­nā­ma­saṃ­ba­ddhā­rtha­gra­ha­ṇa­syai­va vi­ka­lpa­tvā­t | vi­ka­lpā­bhā­ve­na na kvacit pra­tya­kṣa­m | a­kṛ­ta­vi­ka­lpe­na pra­tya­kṣe­ṇa bahir antar vā gṛ­hī­ta­syā­py a­gṛ­hī­ta­ka­lpa­tvā­t kṣa­ṇa­kṣa­yā­di­saṃ­ve­da­na­va­t | pra­tya­kṣā­bhā­ve na kvacid a­nu­mā­na­m pra­tya­kṣa­pū­rva­ka­tvā­t tasyeti sa­ka­la­pra­mā­ṇā­bhā­vaḥ | ta­da­bhā­ve sa­ka­la­pra­me­yā­bhā­vaḥ­, pra­mā­ṇā­pā­ye pra­me­ya­vya­va­sthā­nu­pa­pa­tte­r iti sau­ga­tā­bhi­ma­taṃ sarvaṃ tattvaṃ śūnyam eva syāt | GJ 29,1-2tathā ca saugato he­yo­pā­de­yo­pā­ya­ra­hi­to 'yam ahrīkaḥ kevalaṃ vi­kro­śa­tī­ti u­pe­kṣā­rha eveti kṛ­ta­ma­ti­vi­sta­re­ṇa­, dṛ­ṣṭe­ṣṭa­vi­ru­ddha­tvā­t ta­nma­ta­syā­sa­tya­tva­si­ddheḥ | dṛ­ṣṭe­ṣṭe­ṣu dṛ­ṣṭe­ṣṭa­vi­ro­dhā­t su­ga­to­di­taḥ | pa­ro­kṣe­ṣu ta­de­ka­tvā­d āgamo na pra­mā­ṇa­tā­m || vi­ka­lpā­bhā­va­taḥ sa­rva­hā­ne­r bau­ddha­va­co '­khi­la­m | bhavet pra­lā­pa­mā­tra­tvā­n nā­va­dhe­yaṃ vi­pa­ści­tā­m || dṛ­ṣṭe­ṣṭā­bhyāṃ vi­ru­ddha­tvā­n na satyaṃ śā­kya­śā­sa­na­m | na ca tena pra­ti­kṣe­paḥ syā­dvā­da­sye­ti ni­ści­ta­m || iti bau­ddha­śā­sa­na­pa­rī­kṣāS­āṃ­khya­śā­sa­na­pa­rī­kṣāGJ 30,3tathā sāṃ­khya­śā­sa­na­m api dṛ­ṣṭe­ṣṭa­vi­ru­ddha­m | evaṃ hi tāvad ākhyānti sāṃkhyāḥ — P­ū­rva­pa­kṣaGJ 30,3-8sarvam idaṃ jagat pradhānaṃ a­ya­m­; pradhānaṃ ca sa­ttva­ra­ja­sta­ma­sāṃ sā­myā­va­sthā­sva­rū­pa­m | tathā ca tadgranthāḥ | sattvaṃ laghu pra­kā­śa­ka­m iṣṭam a­va­ṣṭa­mbha­kaṃ calaṃ ca rajaḥ | gu­ru­va­ra­ṇa­ka­m eva tamaḥ sā­myā­va­sthā bhavet prakṛtiḥ || 11 Note GJ: S­āṃ­khya­kā­ri­kā 13 GJ 30,9­-­1­5tatra yad iṣṭaṃ pra­kā­śa­kaṃ laghu tat sattvam ity ucyate | sa­ttvo­da­yā­t praśastā eva pa­ri­ṇā­mā jāyante | yac ca calam a­va­ṣṭa­mbha­kaṃ dārakaṃ grāhakaṃ vā tad raja ity ucyate | rajasa u­da­yā­d rā­ga­pa­ri­ṇā­mā eva jāyante | yad guru ā­va­ra­ṇa­ka­m a­jñā­na­he­tu­bhū­taṃ tat tama iti ni­rū­pya­te | tamasa u­da­yā­t dveṣād a­jñā­na­pa­ri­ṇā­mā eva jāyante | sa­ttva­ra­ja­sta­ma­sāṃ sā­myā­va­sthā prakṛtiḥ | pra­kṛ­te­r mahāṃs tato '­haṃ­kā­ra­s tasmād gaṇaś ca ṣo­ḍa­śa­kaḥ | tasmād api ṣo­ḍa­śa­kā­t pañcabhyaḥ pa­ñca­bhū­tā­ni || 11 Note GJ: S­āṃ­khya­kā­ri­kā 22 GJ 30,1­6­-­2­1ja­ga­du­tpā­di­kā pra­kṛ­tiḥ­, "­pra­dhā­naṃ ba­hu­dhā­na­ka­m­" iti pra­kṛ­te­r a­bhi­dhā­nā­ni | tataḥ pra­kṛ­te­r mahān u­tpa­dya­te | ā­sa­rga­pra­la­ya­sthā­yi­nī buddhir mahān | tato mahataḥ sa­kā­śā­d a­haṃ­kā­ra u­tpa­dya­te | "ahaṃ jñātā, ahaṃ sukhī, ahaṃ duḥkhī" ityādi pra­tya­ya­vi­ṣa­yaḥ | tato '­haṃ­kā­rā­d ga­ndha­ra­sa­rū­pa­spa­rśa­śa­bdāḥ­, pa­ñca­ta­nmā­trāḥ­, spa­rśa­na­ra­sa­na­ghrā­ṇa­ca­kṣu­śro­trā­ni pa­ñca­bu­ddhī­ndri­yā­ni­, vā­kpā­ṇi­pā­da­pā­yū­pa­sthā­ni pa­ñca­ka­rme­ndri­yā­ni­, manaś ceti ṣo­ḍa­śa­ga­ṇāḥ sa­mu­tpa­dya­nte | teṣu ṣo­ḍa­śa­ga­ṇe­ṣu pa­ñca­ta­nmā­tre­bhyaḥ pa­ñca­bhū­tā­ni sa­mu­tpa­dya­nte | GJ 30,2­2­-­2­5tad yathā — ga­ndha­rū­pa­ra­sa­spa­rśe­bhyaḥ pṛ­thi­vī­, ra­sa­rū­pa­spa­rśe­bhyo ja­la­m­, rū­pa­spa­rśā­bhyāṃ tejaḥ, sparśād vāyuḥ, śabdād ākāśaḥ sa­mu­tpa­dya­te iti sṛ­ṣṭi­kra­maḥ | etāni ca­tu­rviṃ­śa­ti­ta­ttvā­ni | pa­ñca­viṃ­śa­tko jīvaḥ | ṣa­ḍviṃ­śa­ti­kaḥ parama iti ni­rī­śva­ra­sāṃ­khyāḥ | ṣa­ḍviṃ­śa­ko ma­he­śva­raḥ­, sa­pta­viṃ­śa­tiḥ parama iti se­śva­ra­sāṃ­khyāḥ | teṣu tattveṣu — mū­la­pra­kṛ­ti­r a­vi­kṛ­ti­r ma­hā­dā­dyāḥ pra­kṛ­ti­vi­kṛ­ta­yaḥ sapta | ṣo­ḍa­śa­ka­ś ca vikāro na pra­kṛ­ti­r na vikṛtiḥ puruṣaḥ || 11 Note GJ: S­āṃ­khya­kā­ri­kā 3 GJ 31,1-5ity evaṃ pra­kṛ­ti­pu­ru­ṣa­yo­r bhe­da­vi­jñā­nā­t pra­kṛ­ti­ni­vṛ­ttau pu­ru­ṣa­sya su­ṣu­pta­pu­ru­ṣa­va­d a­vya­kta­cai­ta­nyo­pa­yo­ge­na sva­rū­pa­mā­trā­va­sthā­la­kṣa­ṇo mokṣaḥ | tasya copāyaḥ pa­ñca­viṃ­śa­ti­ta­ttva­pa­ri­jñā­na­m eva | pa­ñca­viṃ­śa­ti­ta­ttva­jño yatra ku­trā­śra­me sthitaḥ | jaṭī muṇḍī śikhī keśī mucyate nātra saṃśayaḥ || 11 Note GJ: source u­nkno­w­n iti va­ca­nā­t | U­tta­ra­pa­kṣaGJ 31,7­-­1­1tad etat ka­pi­la­ma­taṃ dṛ­ṣṭa­vi­ru­ddha­m | tathā hi — tāvat pu­ru­ṣa­vya­ti­ri­kta­sa­rvā­rthāḥ pra­dhā­na­ma­yāḥ kā­pi­lai­r iṣṭāḥ | tac ca pradhānaṃ sarvadā vartate ni­tya­tvā­t­, sarvatra ca vartate tasya vyā­pa­ka­tve­nā­bhyu­pa­ga­mā­t­, sarvatra ca saṃ­pū­rṇa­ta­yā vartate tasya sa­rva­thā­ni­ra­va­ya­va­tve­ne­ṣṭa­tvā­t | tathā ca "sarvaṃ sarvatra va­rta­te­" ity ā­yā­ta­m | "­sa­rva­ma­yaṃ pradhānaṃ sarvatra sā­ka­lye­na va­rta­te­" ity a­bhyu­pa­ga­me "sarvaṃ sarvatra va­rta­te­" ity a­syā­va­śya­m a­bhyu­pa­ga­nta­vya­tvā­t­. GJ 31,1­2­-­1­4nanv i­ṣṭā­pā­da­na­m idam sarvaṃ sarvatra cāsta iti kā­pi­lai­r u­ru­rī­ka­ra­ṇā­d iti cet; tad idaṃ hi spaṣṭaṃ dṛ­ṣṭa­vi­ru­ddha­m­; pra­tya­kṣe­na pra­ti­ni­ya­ta­de­śa­kā­la­syai­vā­rtha­sya da­rśa­nā­t | na hi pra­tya­kṣe­na sarvaṃ sarvatra dṛśyate | a­ṅgu­lya­gre ha­sti­yū­tha­śa­tā­de­r api da­rśa­na­pra­saṃ­gā­t | GJ 31,1­5­-­2­1nanu naiṣa doṣaḥ sarvasya sarvatra sadbhāva 'pi yatra ya­syā­vi­rbhā­vaḥ sa eva tatra dṛśyate na punar anyas ti­ro­hi­taḥ­, ity arthānāṃ da­rśa­na­yo­gyā­yo­gya­tva­vya­va­sthi­te­r iti cet; ko 'yam ā­vi­rbhā­vo nāma — prāg a­nu­pa­la­bdha­sya vya­ñja­ka­vyā­pā­rā­d u­pa­la­mbha iti cet; sa ca nityo vā 'nityo vā; yady a­ni­tyaḥ­, tadā sa prāg asan kāraṇaiḥ kri­ye­ta­, anyathā ni­tya­tva­pra­saṃ­gā­t­, tathā ca gha­ṭā­di­r api tadvat prāg asan kāraṇaiḥ kri­ya­tā­m­, na caivaṃ, sa­tkā­rya­vā­da­vi­ro­dhā­t | ā­vi­rbhā­vaḥ prāg asan kāraṇaiḥ kriyeta na punar gha­ṭā­di­r iti sva­ru­ci­va­ca­na­mā­traṃ ni­ru­pa­pa­tti­ka­tvā­t | yadi nityaḥ, tadā tad eva sarvatra sarvasya darśanaṃ syāt, ā­vi­rbhā­va­sya sadā sattvāt | GJ 31,2­2­-­2­3a­thā­vi­rbhā­va­sya prāk ti­ro­hi­ta­sya sata eva kā­ra­ṇai­r ā­vi­rbhā­vā­nta­ra­m i­ṣya­te­, tarhi tasyāpy anyat tasyāpy anyad ā­vi­rbhā­va­na­m ity a­na­va­sthā­nā­n na ka­dā­ci­t gha­ṭā­de­r ā­vi­rbhā­vaḥ syāt | GJ 31,2­4­-­2­6a­thā­vi­rbhā­va­syo­pa­la­mbha­rū­pa­sya ta­drū­pā­vi­rbhā­vā­nta­rā­na­pe­kṣa­tvā­t pra­kā­śa­sya pra­kā­śā­nta­rā­na­pe­kṣa­tva­va­n nā­na­va­sthti ma­ta­m­; tarhi tasya kā­ra­ṇa­sya kā­ra­ṇā­d ā­tma­lā­bho '­bhyu­pa­ga­nta­vyaḥ­, u­tpa­ttya­bhi­vya­kti­bhyāṃ pra­kā­rā­nta­rā­bha­vā­t tatra co­kta­do­ṣa iti nā­vi­rbhā­vaḥ siddhyet | GJ 31,2­7­-­2­9yat tena ti­ro­bhā­ve 'pi pra­tyā­di­ṣṭa­prā­yaḥ tasya ni­tyā­ni­tya­pa­kṣa­yo­r u­kta­do­ṣā­nu­ṣa­ṅgā­t | ā­vi­rbhā­va­sya ni­ra­sta­tve­na tṛ­tī­ya­pa­kṣe­na cā­sa­mbha­vā­t | evam ā­vi­rbhā­va­ti­ro­bhā­va­yo­r asiddhau ta­dva­śā­t kvacit ka­sya­ci­t pra­tī­te­r a­nu­pa­pa­tteḥ sarvam sarvatra dṛ­śya­tā­m | na cai­va­m­; iti pra­tya­kṣa­vi­ro­dha­s ta­da­va­stha eva | GJ 32,1­-­1­3tathā saty u­pa­la­bdhi­yo­gya­tve saty a­nu­pa­la­bdheḥ nāsti pra­dhā­na­m | ta­da­bhā­ve ta­nni­mi­tta­kā ma­ha­dā­da­yo 'pi na si­ddhe­yu­r iti sa­rvā­bhā­vaḥ | tathāpi vai­yyā­tyā­t ma­ha­dā­di­sṛ­ṣṭi­pra­kri­yo­cya­te tadāyaṃ praṣṭavyaḥ — kim idaṃ ma­ha­dā­di­kaṃ pra­dhā­na­sya kāryaṃ vā pa­ri­ṇā­mo vti, pra­tha­ma­mpa­kṣe na tāvat satas tasya kā­rya­tva­m­; sarvathā sataḥ kā­ra­ṇa­vai­yya­rthā­t pu­ru­ṣa­va­t | yadi sat sarvathā kāryaṃ puṃvan no­tpa­ttu­m arhati | 1 iti va­ca­nā­t | nāpy asataḥ | 1 Note GJ: ā­pta­mī­- ślo- 39 a­sa­da­ka­ra­ṇā­d u­pā­dā­na­gra­ha­ṇā­ṭ sa­rvā­saṃ­bha­vā­bhā­vā­t | śaktasya śa­kya­ka­ra­ṇā­t kā­ra­ṇa­bhā­vā­c ca sa­tkā­rya­m || 11 Note GJ: S­āṃ­khya­kā­ri­kā 9 iti sva­si­ddhā­nta­vi­ro­dhā­t | sa­rva­thā­py asataḥ u­tpa­tti­vi­ro­dhā­c ca | yady asat sarvathā kārya tan mā jani kha­pu­ṣpa­ka­va­t | 1 iti va­ca­nā­t | 1 Note GJ: A­̄­pta­mī­māṃ­sā 42 GJ 32,1­4­-­1­6dvi­tī­ya­pa­kṣe pa­ri­ṇā­mi­no ba­hu­dhā­na­ka­sya pa­ri­ṇā­mā ma­ha­dā­da­yo 'tyantaṃ bhinnā vā syuḥ abhinnā vā, tatra pa­ri­ṇā­mā­nā­m ta­da­bhi­nnā­nāṃ kramaśo vṛttir mā bhūt pa­ri­ṇā­mi­no '­kra­ma­tvā­t | tato bhinnānāṃ vya­pa­de­śo na syāt saṃ­ba­ndhā­si­ddhe­r a­nu­pa­kā­ra­ka­tvā­t | GJ 32,1­7­-­2­3na tāvat pradhānaṃ pa­ri­ṇā­mā­nā­m u­pa­kā­ra­ka­m­; ta­tkṛ­to­pa­kā­rā­nta­ra­sya kāryatve sa­da­sa­tpa­kṣo­kta­do­ṣā­nu­ṣaṃ­gā­t | pa­ri­ṇā­ma­tve­ta­rā­bhi­nnā­nāṃ kra­mo­tpa­tti­r mā bhūt | bhinnānāṃ vya­pa­de­śo na syāt sa­mba­ndhā­si­ddhe­r a­nu­pa­kā­rā­t | u­pa­kā­rā­nta­ra­ka­lpa­nā­yā­m a­na­va­sthā­pra­saṃ­gā­t | pa­ri­ṇā­maiḥ pra­dhā­na­syo­pa­kā­re yāvanto hi pa­ri­ṇā­mā­s tā­va­nta­s ta­syo­pa­kā­rā­s ta­tkṛ­tā­s tato yadi bhinnāḥ, tadā tasyeti vya­pa­de­śo 'pi mā bhūt saṃ­ba­ndhā­si­ddhe­r a­nu­pa­kā­ra­ka­tvā­t | ta­dva­ta­s tair u­pa­kā­rā­nta­re 'pi sa eva pa­rya­nu­yo­gaḥ ity a­na­va­sthā | tatas te yady a­bhi­nnā­s tadā tāvad dhā pradhānaṃ bhidyeta | te vā pra­dhā­nai­ka­rū­pa­tāṃ pra­ti­pa­de­ra­nn iti pra­dhā­na­syo­pa­kā­rā­ṇāṃ cā­va­sthā­nā­sa­mbha­vaḥ | GJ 32,2­4­-­2­6atha na bhinno nāpy abhinnaḥ pa­ri­ṇā­maḥ kevalaṃ ma­ha­dā­di­rū­pe­na pradhānaṃ pa­ri­ṇa­ma­te da­ṇḍa­ku­ṇḍa­lā­dyā­kā­raiḥ sa­rpa­va­d iti cet; tad etat sve­ṣṭa­ni­tyai­kā­nta­bā­dha­ka­m­; pū­rvo­tta­rā­kā­ra­pa­ri­hā­rā­vā­pti­sthi­ti­la­kṣa­ṇa­pa­ri­ṇā­mā­bhyu­pa­ga­me ni­tyā­ni­tyā­tma­ka­tva­syā­va­ṣya­m bhāvāt | GJ 32,2­7­-­3­3­,2tad evam a­ne­ka­bā­dha­ko­pa­ni­pā­tā­t pra­dhā­nā­di­ca­tu­rviṃ­śa­ti­ta­ttvā­ni na vya­va­ti­ṣṭha­nte | ta­da­vya­va­sthi­tau bho­gyā­bhā­ve puṃso bho­ktṛ­tvā­bhā­vā­d abhāvaḥ syāt tasya ta­lla­kṣa­ṇa­tvā­t | tataḥ pra­kṛ­ti­pu­ru­ṣa­ta­ttva­yo­r a­va­sthā­nā­bhā­vā­t sāṃ­khyā­bhi­ma­taṃ sarvaṃ tattvaṃ punar api śūnyaṃ jāyata iti tat kathaṃ pra­tya­kṣa­si­ddhaṃ syāt; syāt; u­rvī­pa­rva­ta­ta­rvā­di­pa­dā­rthā­nāṃ bra­hma­ma­ya­va­t pra­dhā­na­ma­ya­tva­syā­pi pra­tya­kṣe­ṇā­nu­pa­la­kṣa­ṇā­t siddham sāṃ­khya­śā­sa­naṃ dṛ­ṣṭa­vi­ru­ddha­m | GJ 33,3-6tathā ta­di­ṣṭa­vi­ru­ddhaṃ ca | kā­pi­lā­bhi­ma­ta­sya kū­ṭa­stha­ni­tya­pu­ru­ṣa­sya ka­thaṃ­ci­t ta­da­ni­tya­tva­sā­dha­kā­nu­mā­ne­na vi­ru­ddha­tvā­t | tac cedam — vi­vā­dā­pa­nnaḥ puruṣaḥ syā­da­ni­tyaḥ­; a­ni­tya­bho­gā­bhi­nna­tvā­t | yad itthaṃ tad itthaṃ dṛ­ṣṭa­m­; yathā bho­ga­sva­rū­paṃ iti | nāsiddhaṃ bho­ga­syā­ni­tya­tva­m­, "­a­ni­tya bhogaḥ u­tpa­tti­ma­ttvā­t­, jñā­na­va­t­" ity a­nu­mā­nā­t tatsiddheḥ | GJ 33,7­-­1­2katham u­tpa­tti­mā­n bhoga iti cet; pa­rā­pe­kṣa­tvā­t tadvad eva pa­rā­pe­kṣo 'sau bu­ddhya­dhya­va­sā­yā­pe­kṣa­tvā­t | bu­ddhya­va­si­ta­m artham pu­ru­ṣa­ś ce­ta­ya­te 1 iti va­ca­nā­t | bhogasya bu­ddhya­dhya­va­sā­yā­na­pe­kṣa­tve puṃsaḥ sarvatra sarvadā sa­rva­bho­ga­pra­saṃ­gā­t | bho­gya­saṃ­ni­dhi­sa­vya­pe­kṣa­ta­yā kā­dā­ci­tka­tvā­c cānityaḥ siddho bhogaḥ | tasya ca pu­ru­ṣā­d bhede tena tasya ga­ga­nā­de­r iva pu­ru­ṣā­nta­ra­sye­va vā bho­ktṛ­tvā­nu­pa­pa­tteḥ | tato bho­ga­syā­bhe­de ta­drū­pa­ta­yā pu­ru­ṣa­sya ka­thaṃ­ci­d a­ni­tya­tvaṃ si­ddhya­tī­ti samyag idaṃ sā­dha­na­m ā­tmā­ni­tya­tvaṃ sā­dha­ya­ti | tataḥ sūktam — sāṃ­khya­ma­ta­m i­ṣṭa­vi­ru­ddha­m iti | 1 Note GJ: source u­nkno­w­n GJ 33,1­3­-­2­5tathā ca­tu­rvi­dha­va­rṇā­śra­ma­ta­tta­dvi­dhe­ya­vi­vi­dhā­cā­ra­pu­ṇya­pa­pa­pa­ra­lo­ka­ba­ndha­mo­kṣa­ta­tkā­ra­ṇa­ta­tpha­la­ba­ddha­mu­ktā­di­sva­rū­pa­pra­ti­pā­da­kaḥ sāṃ­khyā­ga­mo na pramāṇaṃ dṛ­ṣṭe­ṣṭa­vi­ru­ddhā­ga­mā­bhi­nna­sya tasya pa­ro­kṣa­ta­tka­ra­ṇe­ṣu prā­mā­ṇya­saṃ­bhā­va­nā­nu­pa­pa­tte­r iti na teṣāṃ dha­rmā­nu­ṣṭhā­naṃ pra­ti­ṣṭhā­m iyarti | kim atra ba­hu­no­kte­na yat kiṃcit se­śva­ra­ni­rī­śva­ra­sāṃ­khyai­r a­saṃ­khyā­va­dbhi­r ā­khyā­ya­te tatsarvaṃ mṛ­ṣai­va­, ta­da­bhi­ma­ta­sa­ka­la­ta­ttvā­nā­m ā­vi­rbhā­vā­dya­pā­ka­ra­ṇa­dvā­re­ṇa śū­nya­tva­syā­pā­di­ta­tvā­d ity alaṃ pra­saṃ­ge­na­, dṛ­ṣṭe­ṣṭa­vi­ru­ddha­tvā­t sāṃ­khya­śā­sa­na­syā­sa­tya­tva­si­ddheḥ | dṛ­ṣṭe­ṣṭe­ṣu dṛ­ṣṭe­ṣṭa­vi­ro­dhā­t sāṃ­khya­saṃ­ma­taḥ | pa­ro­kṣe­ṣu ta­de­ka­tvā­dā­ga­mo na pra­mā­ṇa­tā­m || ā­vi­rbhā­va­cyu­tau sa­rva­cyu­teḥ sāṃ­khya­va­co '­khi­la­m | bhavet pra­lā­pa­mā­tra­tvā­t nā­va­dhe­yaṃ vi­pa­śi­ca­tā­m || na sāṃ­khya­śā­sa­naṃ satyaṃ dṛ­ṣṭā­dṛ­ṣṭe­ṣṭa­bā­dha­taḥ | na ca tena pra­ti­kṣe­paḥ syā­dvā­da­sye­ti ni­ści­ta­m || V­ai­śe­ṣi­ka­śā­sa­na­pa­rī­kṣāH­T­'­1­2 2.1atha vai­śe­ṣi­ka­ma­ta­m api dṛ­ṣṭe­ṣṭa­vi­ru­ddha­m­. tāvad idaṃ hi teṣām ā­kū­ta­m­: H­T­'­1­2 2.2bu­ddhi­su­kha­duḥ­khe­cchā­dve­ṣa­pra­ya­tna­dha­rmā­dha­rma­saṃ­skā­rā­ṇāṃ na­vā­nā­m ā­tma­vi­śe­ṣa­gu­ṇā­nā­m a­tya­nto­cchi­ttā­v ātmanaḥ svātmany a­va­sthā­naṃ mokṣo '­nya­thā­tma­no '­tya­nta­vi­śu­ddhya­bhā­vā­d iti. H­T­'­1­2 2.3dra­vya­gu­ṇa­ka­rma­sā­mā­nya­vi­śe­ṣa­sa­ma­vā­yā­nāṃ pa­dā­rthā­nāṃ sā­dha­rmya­vai­dha­rmya­ta­ttva­jñā­naṃ niḥ­śre­ya­sa­he­tuḥ śai­va­pā­śu­pa­tā­di­dī­kṣā­gra­ha­ṇa­ja­ṭā­dhā­ra­ṇa­tri­kā­la­bha­smo­ddhū­la­nā­di­ta­po­'­nu­ṣṭhā­na­vi­śe­ṣa­ś ca. H­T­'­1­2 2.4tatra dravyāṇi pṛ­thi­vya­pte­jo­vā­yvā­kā­śa­kā­la­di­gā­tma­ma­nāṃ­si sā­mā­nya­vi­śe­ṣa­saṃ­jño­ktā­ni navaiva ta­dvya­ti­re­ke­ṇa saṃ­jñā­nta­rā­na­bhi­dhā­nā­t­. guṇā rū­pa­ra­sa­ga­ndha­spa­rśa­sa­ṅkhyā­pa­ri­mā­ṇa­pṛ­tha­ktva­saṃ­yo­ga­vi­bhā­ga­pa­ra­tvā­pa­ra­tva­bu­ddhi­su­kha­duḥ­khe­cchā­dve­ṣa­pra­ya­tnā­ś ca kaṇṭhoktāḥ sa­pta­da­śa ca­śa­bda­sa­mu­cci­tā­ś ca gu­ru­tva­dra­va­tva­sne­ha­saṃ­skā­rā­dṛ­ṣṭa­śa­bdāḥ sa­ptai­ve­ty evaṃ ca­tu­rviṃ­śa­ti­gu­ṇāḥ­. u­tkṣe­pa­ṇā­pa­kṣe­pa­ṇā­ku­ñca­na­pra­sā­ra­ṇa­ga­ma­nā­nī­ti pañcaiva ka­rmā­ṇi­. ga­ma­na­gra­ha­ṇā­d bhra­ma­ṇa­re­ca­na­spa­nda­no­rdhva­jva­la­na­ti­rya­kpa­ta­na­na­ma­no­nna­ma­nā­da­yo ga­ma­na­vi­śe­ṣā na jā­tya­nta­rā­ṇi­. sāmānyaṃ dvividhaṃ param aparaṃ cā­nu­vṛ­tti­pra­tya­ya­kā­ra­ṇa­m­. tatra paraṃ sattā ma­hā­vi­ṣa­ya­tvā­t­. sā cā­nu­vṛ­tte­r eva he­tu­tvā­t sā­mā­nya­m eva. dra­vya­tvā­dy a­pa­ra­m a­lpa­vi­ṣa­ya­tvā­t­. tac ca vyā­vṛ­tte­r api he­tu­tvā­t sāmānyaṃ sad vi­śe­ṣā­khyā­m api la­bha­te­. ni­tya­dra­vya­vṛ­tta­yo 'ntyā vi­śe­ṣāḥ­. te khalv a­tya­nta­vyā­vṛ­tti­bu­ddhi­he­tu­tvā­d viśeṣā eva. a­yu­ta­si­ddhā­nā­m ā­dhā­ryā­dhā­ra­bhū­tā­nāṃ yaḥ sambandha i­ha­pra­tya­ya­he­tuḥ sa sa­ma­vā­yaḥ­. evaṃ dharmair vinā dha­rmi­ṇā­m uddeśaḥ kṛtaḥ. ṣaṇṇām api pa­dā­rthā­nāṃ sā­dha­rmya­m a­sti­tva­m a­bhi­dhe­ya­tvaṃ jñe­ya­tva­m­. ā­śri­ta­tvaṃ cānyatra ni­tya­dra­vye­bhyaḥ­. dra­vyā­dī­nāṃ pa­ñcā­nā­m api sa­ma­vā­yi­tva­m a­ne­ka­tvaṃ ca. gu­ṇā­dī­nāṃ pa­ñcā­nā­m api ni­rgu­ṇa­tva­ni­ṣkri­ya­tve­. H­T­'­1­2 2.5ityādy a­ne­ka­vi­dhaṃ sādharmyaṃ vaidharmyaṃ ceti ta­ttva­jñā­naṃ mo­kṣa­he­tuḥ­. H­T­'­1­2 2.6ta­dya­thā­: duḥ­kha­ja­nma­pra­vṛ­tti­do­ṣa­mi­thyā­jñā­nā­nā­m u­tta­ro­tta­rā­pā­ye ta­da­na­nta­rā­bhā­vā­d a­pa­va­rgaḥ­. tatra ta­ttva­jñā­nā­n mi­thyā­jñā­naṃ ni­va­rta­te­. mi­thyā­jñā­na­ni­vṛ­ttau ta­jja­nya­rā­ga­dve­ṣa­ni­vṛ­ttiḥ­. ta­ddo­ṣa­ni­vṛ­ttau ta­jja­nya­kā­ya­vā­ṅma­no­vyā­pā­ra­rū­pa­pra­vṛ­tti­ni­vṛ­ttiḥ­. ta­tpra­vṛ­tti­ni­vṛ­ttau ta­jja­nya­pu­ṇya­pā­pa­ba­ndha­la­kṣa­ṇa­ja­nma­ni­vṛ­tti­r ity ā­gā­mi­ka­rma­ba­ndha­ni­vṛ­tti­s ta­ttva­jñā­nā­d eva bha­va­ti­. HT 2.7prā­gu­pā­rji­tā­śe­ṣa­ka­rma­pa­ri­kṣa­ya­s tu bhogād eva nā­nya­thā­. tathā co­kta­m­: nābhuktaṃ kṣīyate karma ka­lpa­ko­ṭi­śa­tai­r api | a­va­śya­m a­nu­bho­kta­vyaṃ kṛtaṃ karma śu­bhā­śu­bha­m || iti. H­T­'­1­2 2.8ta­trā­pi­: kurvann ā­tma­sva­rū­pa­jño bhogāt ka­rma­pa­ri­kṣa­ya­m | yu­ga­ko­ṭi­sa­ha­srā­ṇi kṛtvā tena vi­mu­cya­te || ity ekaḥ pakṣaḥ. H­T­'­1­2 2.9ātmano vai śa­rī­rā­ṇi bahūni ma­nu­je­śva­raḥ | prāpya yo­ga­ba­laṃ kuryāt taiś ca sarvāṃ mahīṃ varet || bhuñjīta vi­ṣa­yā­n kaiścit kaiścid ugraṃ tapaś caret | saṃ­ha­re­c ca punas tāni sūryas te­jo­ga­ṇā­n iva || ity e­ka­smi­nn eva bhave bahubhiḥ śarīraiḥ prā­gu­pa­rji­tā­śe­ṣa­pha­la­bho­ga ity aparaḥ pakṣaḥ. H­T­'­1­2 2­.­1­0tataś ca bhogāt prā­gu­pā­rji­tā­śe­ṣa­ka­rma­pa­ri­kṣa­ya e­ka­viṃ­śa­ti­bhe­da­bhi­nna­duḥ­kha­ni­vṛ­tti­r iti. tāni duḥkhāni kānīti cet? saṃsargaḥ su­kha­duḥ­khe ca ta­thā­rthe­ndri­ya­bu­ddha­yaḥ | pratyekaṃ ṣa­ḍvi­dhā­ś ceti duḥ­kha­sa­ṅkhyai­ka­viṃ­śa­tiḥ || iti. H­T­'­1­2 2­.­1­1sa­ka­la­pu­ṇya­pā­pa­pa­ri­kṣa­yā­t ta­tpū­rva­ka­bu­ddhi­su­kha­duḥ­khe­cchā­dve­ṣa­pra­ya­tna­saṃ­skā­rā­ṇā­m api pa­ri­kṣa­ya ātmanaḥ kaivalyaṃ mokṣa iti. H­T­'­1­2 2­.­1­2tad etad au­lū­kya­śā­sa­naṃ tāvad dṛ­ṣṭa­vi­ru­ddhaṃ ta­da­bhi­ma­ta­sya a­va­ya­vā­va­ya­vi­no­r gu­ṇa­gu­ṇi­noḥ kri­yā­kri­yā­va­to­r jā­ti­vya­ktyo­r bhe­dai­kā­nta­sya ta­da­bhe­da­grā­hi­ṇā pra­tya­kṣe­ṇa vi­ru­ddha­tvā­t­. H­T­'­1­2 2­.­1­3na hy a­va­ya­vyā­di­r a­va­ya­vā­di­bhyaḥ sa­rva­thā­bhi­nna eva pratyakṣe pra­ti­bhā­sa­te 'pi tu ka­tha­ñci­da­bhi­nna eva ta­ntu­bhya­s ta­dā­tā­na­vi­tā­nā­va­sthā­vi­śe­ṣa­rū­pa­sya paṭasya ka­rpa­ṭyā­de­ś ci­tra­jñā­ne nī­lā­di­ni­rbhā­sa­va­t ta­trai­ka­lo­lī­bhā­va­m u­pa­ga­tā­nāṃ rū­pā­dī­nāṃ gacchataḥ pu­ru­ṣā­d bā­lyā­di­va­t sthi­tyā­di­va­d vā ta­da­va­sthā­vi­śe­ṣa­bhū­ta­kri­yā­yāḥ sā­mā­nya­va­to 'rthād vai­sā­dṛ­śya­va­t ta­ddha­rma­bhū­ta­sā­dṛ­śya­la­kṣa­ṇa­sā­mā­nya­syā­na­rthā­nta­ra­ta­yā sa­ka­la­lo­ka­sā­kṣi­ka­m a­dhya­kṣe­ṇā­dhya­va­sā­yā­t­. H­T­'­1­2 2­.­1­4nanu sa­ma­vā­yā­t tebhyo '­va­ya­vyā­di­r a­na­rthā­nta­ra­m iva pra­ti­bhā­sa­ta iti cen nā­va­ya­vyā­di­pra­tya­kṣa­sya sarvatra bhrā­nta­tva­pra­sa­ṅgā­t ti­mi­rā­śu­bhra­ma­ṇa­nau­yā­na­sa­ṅkṣo­bhā­dyā­hi­ta­vi­bhra­ma­sya dhā­va­dhvā­di­da­rśa­na­va­d 1 a­sa­dā­kā­ra­vi­śi­ṣṭā­rtha­gra­ha­ṇā­t­. tathā ca a­vya­bhi­cā­ri­tvaṃ pra­tya­kṣa­la­kṣa­ṇa­m a­sa­mbha­vi syāt. 1 Note HT: ? H­T­'­1­2 2­.­1­5na caite '­va­ya­vā­da­ya ime '­va­ya­vyā­da­yaḥ sa­ma­vā­ya­ś ca teṣām ayam iti pra­tya­kṣa­bu­ddhau visrasā bhinnāḥ sakṛd api pra­tī­ya­nte pra­tya­kṣa­tāṃ ca svī­ka­rtu­m i­ccha­ntī­ti­. te 'mī a­mū­lya­dā­na­kra­yi­ṇaḥ pra­tya­kṣa­bu­ddhā­v ā­tmā­na­rpa­ṇe­na pra­tya­kṣa­tā­svī­ka­ra­ṇā­t­. H­T­'­1­2 2­.­1­6na ca pa­ro­pa­va­rṇi­ta­sva­rū­paḥ sa­ma­vā­ya eva vya­va­ti­ṣṭha­te yato bhi­nnā­nā­m a­bhe­da­pra­ti­bhā­sa i­ṣya­te­. tathā hi: ni­tya­vyā­pa­kai­ka­rū­pa­ta­yā parair a­bhi­ma­taḥ sa sa­ma­vā­yaḥ sa­ma­vā­yyā­śri­to '­nā­śri­to vā. H­T­'­1­2 2­.­1­7ya­dā­śri­ta­s tadā pa­ra­mā­rtha­ta u­pa­cā­rā­d vā. H­T­'­1­2 2­.­1­8tatra na pa­ra­mā­rtha­taḥ sa­ma­vā­yaḥ sa­ma­vā­yyā­śri­ta­s tayoḥ sa­mba­ndhā­bhā­vā­t­. H­T­'­1­2 2­.­1­9na hi tāvat tayoḥ sa­ma­vā­yaḥ sambandhaḥ sa­ma­vā­ya­syai­ka­tvā­t sa­ma­vā­ya­sya sa­ma­vā­yā­nta­re­ṇa vṛttau tasyāpi ta­da­nta­re­ṇai­va vṛttir ity a­na­va­stho­pa­ni­pā­tā­t­. H­T­'­1­2 2­.­2­0nāpi saṃ­yo­ga­s tasya gu­ṇa­tve­na dra­vyā­śri­ta­tvā­d a­dra­vya­tvā­c ca sa­ma­vā­ya­sya­. H­T­'­1­2 2­.­2­1nāpi vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vaḥ sa­mba­ndhā­nta­rā­bhi­sa­mba­ddhā­rthe­ṣv evāsya pra­vṛ­tti­pra­tī­te­r da­ṇḍa­pu­ru­ṣā­di­va­t­. anyathā sarvaṃ sarvasya vi­śe­ṣa­ṇaṃ viśeṣyaṃ ca syāt. na ca sa­ma­vā­ya­sa­ma­vā­yi­nāṃ sa­mba­ndhā­nta­rā­bhi­sa­mba­ddha­tvaṃ saṃ­yo­ga­sa­ma­vā­ya­yo­r a­na­bhyu­pa­ga­mā­d vi­śe­ṣa­ṇa­vi­śe­ṣya­bhā­vā­nta­re­ṇa sa­mba­ddha­tve tasyāpi ta­da­nta­re­ṇa sa­mba­ddhe­ṣv eva pra­vṛ­tti­r ity a­na­va­sthā­nā­t­. H­T­'­1­2 2­.­2­2nāpy adṛṣṭaṃ ṣo­ḍhā­sa­mba­ndha­vā­di­tva­vyā­ghā­tā­t­. yadi cā­dṛ­ṣṭe­na sa­ma­vā­yaḥ sa­mba­dhya­te tarhi gu­ṇa­gu­ṇyā­da­yo 'py ata eva sambaddhā bha­vi­ṣya­ntī­ty alaṃ sa­ma­vā­yā­di­ka­lpa­na­ye­ti­. H­T­'­1­2 2­.­2­3na sa­mba­ndhā­nta­re­ṇa sa­ma­vā­ya­sya sambandhaḥ si­dhya­ti­. H­T­'­1­2 2­.­2­4nanu na sa­ma­vā­ya­sya sa­mba­ndhā­nta­re­ṇa sambandho '­smā­bhi­r iṣṭaḥ ye­nā­na­va­sthā­di­do­ṣāḥ syuḥ. api tu agner u­ṣṇa­tā­va­t svata evāsya sambandho yuktaḥ svata eva sa­mba­ndha­rū­pa­tvā­n na saṃ­yo­gā­dī­nāṃ ta­da­bhā­vā­t­. na hy ekasya svabhāvo '­nya­syā­pi­. anyathā svato 'gner u­ṣṇa­tva­da­rśa­nā­j ja­lā­dī­nā­m api tat syād iti cet. H­T­'­1­2 2­.­2­5tad api pra­lā­pa­mā­traṃ yataḥ pra­tya­kṣa­pra­si­ddhe pa­dā­rtha­sva­bhā­ve sva­bhā­vai­r uttaraṃ vaktuṃ yuktaṃ pra­tya­kṣe­ṇa pratīte 'rthe yadi pa­rya­nu­yu­jya­te | sva­bhā­vai­r uttaraṃ vācyaṃ dṛṣṭe kā­nu­pa­pa­nna­tā || iti va­ca­nā­d anyathā ta­tho­tta­re­ṇa sarvasya sve­ṣṭa­si­ddhi­pra­sa­ṅgā­t­. H­T­'­1­2 2­.­2­6na ca sa­ma­vā­ya­sya svataḥ sa­mba­ndha­tvaṃ saṃ­yo­gā­dī­nāṃ tu tasmād ity a­dhya­kṣa­pra­si­ddhaṃ ta­tsva­rū­pa­syā­dhya­kṣā­go­ca­ra­tva­pra­ti­pā­da­nā­d ata e­vā­tī­ndri­yaḥ sa­ttā­dī­nā­m iva pra­tya­kṣe­ṣu vṛ­ttya­bhā­vā­t svā­tma­ga­ta­saṃ­ve­da­nā­bhā­vā­c ca iti pra­śa­sta­pā­da­bhā­ṣye '­bhi­dhā­nā­t sa­ma­vā­yaḥ pa­dā­rthā­nta­re­ṇa sa­mba­dhya­mā­no na svataḥ sa­mba­dhya­te sa­mba­dhya­mā­na­tvā­d rū­pā­di­va­d ity a­nu­mā­na­vi­ro­dhā­c ca. H­T­'­1­2 2­.­2­7yādi cā­gni­pra­dī­pa­śva­māṃ­sā­dī­nā­m u­ṣṇa­pra­kā­śā­śu­ci­tva­va­t sa­ma­vā­yaḥ sva­pa­ra­yoḥ sa­mba­ndha­he­tu­s tarhi ta­ddṛ­ṣṭā­ntā­va­ṣṭa­mbhe­nai­va jñānaṃ sva­pa­ra­yoḥ pra­kā­śa­he­tuḥ kiṃ na syāt? tathā ca jñānaṃ jñā­nā­nta­ra­ve­dyaṃ pra­me­ya­tvā­d iti vi­pla­va­te­. H­T­'­1­2 2­.­2­8kiṃ ca ya­thā­rthā­nāṃ sa­dā­tma­ka­sya bhāvasya nānyaḥ sa­ttā­yo­go 'sty evaṃ dra­vyā­dī­nāṃ vṛ­ttyā­tma­ka­sya sa­ma­vā­ya­sya nānyā vṛttir asti, tasmāt svā­tma­vṛ­tti­r iti manvānaḥ pa­dā­rthā­nāṃ saṃ­ve­da­nā­tma­ka­sya jñānasya nānyataḥ saṃ­ve­da­na­m­, tasmāt svataḥ saṃ­ve­da­na­m iti kiṃ na manyed bhā­va­va­t tā­dā­tmyā­vi­śe­ṣā­t­? ta­da­vi­śe­ṣe 'pi sa­ttā­dṛ­ṣṭā­nte­na sa­ma­vā­ya­syai­va svato vṛttiḥ syāt, na punar jñānasya sva­saṃ­ve­da­na­m iti sva­ru­ci­vi­ra­ci­ta­da­rśa­na­pra­da­rśa­na­mā­traṃ svataḥ sambandha iva svataḥ saṃ­ve­da­ne 'pi svātmani kri­yā­vi­ro­dhā­bhā­vā­d anyathā tatrāpi ta­tpra­sa­ṅgā­t ta­syai­ka­syai­va sa­ṅgha­ṭa­nī­ya­sa­ṅgha­ṭa­ka­tva­bhā­vā­t­. H­T­'­1­2 2­.­2­9yac cocyate "­sa­ma­vā­yaḥ sa­mba­ndhā­nta­raṃ nā­pe­kṣa­te svataḥ sa­mba­ndha­tvā­t­. ye tu sa­mba­ndhā­nta­ra­m a­pe­kṣa­nte na te svataḥ sambandhā yathā gha­ṭā­da­yaḥ­. na cāyaṃ na svataḥ sa­mba­ndhaḥ­. tasmāt sa­mba­ndhā­nta­raṃ nā­pe­kṣa­te­" iti tad api ma­no­ra­tha­mā­traṃ saṃ­yo­ge­nā­ne­kā­ntā­t­. sa hi svataḥ sambandhaḥ sa­mba­ndhā­nta­raṃ cā­pe­kṣa­te­. na hi svato '­sa­mba­ndha­sva­bhā­va­tve saṃ­yo­gā­deḥ pa­ra­ta­s tad yuktam a­ti­pra­sa­ṅgā­t "­sa­ma­vā­yaḥ pa­dā­rthā­nta­re­ṇa saṃśleṣe sa­mba­ndhā­nta­ra­m a­pe­kṣa­te pa­dā­rthā­nta­ra­tvā­t­. yad itthaṃ tad itthaṃ yathā saṃ­yo­gaḥ­. tathā cā­ya­m­. tasmāt ta­thai­va­" ity a­nu­mā­na­bā­dhi­ta­vi­ṣa­ya­tvā­c ca. H­T­'­1­2 2­.­3­0kiṃ ca yathā sa­ma­vā­yaḥ sva­rū­pā­pe­kṣa­yā­bhe­dā­t ta­da­vya­ti­ri­kta­gha­ṭa­nī­ya­gha­ṭa­kā­kā­rā­pe­kṣa­yā bhedād bhe­dā­bhe­dā­tma­kaḥ sidhyati ta­thā­va­ya­vyā­dya­pe­kṣa­yā­bhe­dā­t ta­da­pṛ­tha­gbhū­tā­va­ya­vā­pe­kṣa­yā bhedāt sarvaṃ vastu bhe­dā­bhe­dā­tma­kaṃ jā­tya­nta­raṃ sidhyed vi­ro­dhā­di­dū­ṣa­ṇā­nāṃ sa­ma­vā­ya­dṛ­ṣṭā­nte­nā­pa­sā­ra­ṇā­d ity a­rha­nma­ta­si­ddhi­s tasya ta­di­ṣṭa­tvā­d a­bhe­da­bhe­dā­tma­ka­m a­rtha­ta­ttvaṃ tava iti va­ca­nā­t­. ta­nma­ta­si­ddhau pa­rā­bhi­ma­ta­bhe­dai­kā­nta­rū­paṃ vastu kha­pu­ṣpa­va­d asad eva syāt sva­ta­ntrā­nya­ta­ra­t kha­pu­ṣpa­m iti va­ca­nā­t­. H­T­'­1­2 2­.­3­1 tad evaṃ svataḥ pa­ra­ta­ś ca sa­ma­vā­ya­sya sa­ma­vā­yi­ṣu vṛttir na syāt. a­vṛ­tti­ma­ttvā­t sa­ma­vā­ya­vṛ­tte­r na pa­ra­mā­rtha­taḥ sa­ma­vā­yaḥ sa­ma­vā­yyā­śri­taḥ parais tasya svā­ta­ntryā­bhyu­pa­ga­mā­c ca. H­T­'­1­2 2­.­3­2nāpy u­pa­cā­rā­d u­pa­cā­ra­ni­mi­ttā­bhā­vā­t­. nanu ni­mi­tta­m u­pa­cā­ra­sya sa­ma­vā­yi­ṣu satsu sa­ma­vā­ya­jñā­naṃ sa­ma­vā­yi­śū­nya­de­śe sa­ma­vā­ya­jñā­nā­sa­mbha­vā­d iti cet. tad asad di­gā­dī­nā­m apy evam ā­śri­ta­tva­pra­sa­ṅgā­n mū­rta­dra­vye­ṣu sa­tsū­pa­la­bdhi­la­kṣa­ṇa­prā­pte­ṣu di­gli­ṅga­sya idam ataḥ pū­rve­ṇe­tyā­di­pra­tya­ya­sya kā­la­li­ṅga­sya ca pa­ra­tvā­pa­ra­tvā­di­pra­tya­ya­sya sa­dbhā­vā­n mū­rta­dra­vyā­śri­ta­tvo­pa­cā­ra­pra­sa­ṅgā­t­. tathā ca anyatra ni­tya­dra­vye­bhya iti va­ca­na­vyā­ghā­to ni­tya­dra­vya­syā­pi di­gā­de­r u­pa­cā­rā­d ā­śri­ta­tva­si­ddheḥ­. tato no­pa­cā­rā­d apy ā­śri­ta­tvaṃ sa­ma­vā­ya­sya­. H­T­'­1­2 2­.­3­3atha a­nā­śri­taḥ sa­ma­vā­ya iti mataṃ tadā na sambandhaḥ sa­ma­vā­yaḥ sa­mba­ndhi­bhyāṃ bhi­nna­syo­bha­yā­śri­ta­syai­va saṃ­yo­ga­va­t sa­mba­ndha­tva­vya­va­sthi­teḥ­. tathā ca pra­yo­gaḥ­: sa­ma­vā­yo na sambandhaḥ sa­rva­thā­nā­śri­ta­tvā­t­. yo yaḥ sa­rva­thā­nā­śri­taḥ sa sa na sambandho yathā di­gā­diḥ­. sa­rva­thā­nā­śri­ta­ś ca sa­ma­vā­yaḥ­. tasmān na sambandha iti. na cā­trā­si­ddho hetuḥ sa­ma­vā­ya­sya pa­ra­mā­rtha­ta u­pa­cā­rā­c cā­śri­ta­tva­sya ni­rā­kṛ­ta­tvā­t­. H­T­'­1­2 2­.­3­4syād ā­kū­ta­m­: sa­ma­vā­ya­sya dharmiṇo '­pra­ti­pa­ttau hetor ā­śra­yā­si­ddha­tva­m­. pra­ti­pa­ttau dha­rmi­grā­ha­ka­pra­mā­ṇa­bā­dhi­taḥ pakṣo hetuś ca kā­lā­tya­yā­pa­di­ṣṭaḥ pra­sa­jya­te­. sa­ma­vā­yo hi yataḥ pra­mā­ṇā­t pra­ti­pa­nna­s tata e­vā­yu­ta­si­ddha­sa­mba­ndha­tvaṃ pra­ti­pa­nna­m a­yu­ta­si­ddhā­nā­m eva sa­mba­ndha­sya sa­ma­vā­ya­vya­pa­de­śa­si­ddhe­r iti. H­T­'­1­2 2­.­3­5tad api na sādhīyaḥ sa­ma­vā­ya­grā­hi­ṇā pra­mā­ṇe­nā­śri­ta­syai­va sa­ma­vā­ya­sya a­vi­ṣva­gbhā­va­la­kṣa­ṇa­sya pra­ti­pa­tte­s ta­syā­nā­śri­ta­tvā­bhyu­pa­ga­me cā­sa­mba­ndha­tva­sya pra­sa­ṅge­na sā­dha­nā­tsā­dhya­sā­dha­na­yo­r vyā­pya­vyā­pa­ka­bhā­va­si­ddhau parasya vyā­pyā­bhyu­pa­ga­me ta­nnā­nta­rī­ya­ka­sya vyā­pa­kā­bhyu­pa­ga­ma­sya pra­ti­pā­da­nā­t­. na hy a­nā­śri­ta­tva­m a­sa­mba­ndha­tve­na vyāptaṃ di­gā­di­ṣv a­si­ddha­m­. nāpy a­nai­kā­nti­ka­m a­nā­śri­ta­sya ka­sya­ci­t sa­mba­ndha­tvā­pra­si­ddhe­r vipakṣe vṛ­ttya­bhā­vā­t­. tata eva na vi­ru­ddha­m­. nāpi sa­tpra­ti­pa­kṣaṃ ta­syā­nā­śri­ta­syā­pi sa­mba­ndha­tva­vya­va­sthā­pa­kā­nu­mā­nā­bhā­vā­d iti. H­T­'­1­2 2­.­3­6na pareṣāṃ sa­ma­vā­ya­sa­mba­ndho 'sti yatas ta­dva­śā­d bhi­nnā­nā­m apy a­va­ya­vyā­dī­nā­m a­bhe­de­na pra­ti­pa­tti­r u­pa­pa­dye­ta­. tatas te bhe­de­nai­va pra­ti­ye­ra­n­. na cai­va­m­. ataḥ pra­tya­kṣa­vi­ro­dho duḥśakaḥ pa­ri­ha­rtuṃ pa­re­ṣā­m­. H­T­'­1­2 2­.­3­7kiṃ ca pra­ti­pā­di­ta­pra­kā­re­ṇa sa­ma­vā­ya­syā­sa­mbha­ve saṃ­yo­ga­syā­py a­sa­mbha­va­s tasya kāryasya kā­ra­ṇa­sa­ma­vā­yā­bhā­ve '­nu­pa­pa­tteḥ­. evaṃ sa­mba­ndhā­bhā­ve na kiñcid vastu bhe­dai­kā­nta­vā­di­ma­te vya­va­ti­ṣṭha­te­. H­T­'­1­2 2­.­3­8tathā hi: tāvat pa­ra­mā­ṇū­nāṃ saṃ­yo­gā­bhā­ve dvya­ṇu­kā­di­pra­kra­me­ṇā­va­ya­vi­no '­nu­tpa­tteḥ kā­rya­rū­pa­bhū­ta­ca­tu­ṣṭa­yā­bhā­vaḥ­. ta­da­bhā­ve ta­tkā­ra­ṇa­ca­tu­rvi­dha­pa­ra­mā­ṇa­vo 'pi na sa­mbhā­vya­nte kā­rya­li­ṅga­tvā­t kā­ra­ṇa­sya kā­rya­bhrā­nte­r a­ṇu­bhrā­ntiḥ kā­rya­li­ṅgaṃ hi kā­ra­ṇa­m iti va­ca­nā­t­. tathā bhū­ta­ca­tu­ṣṭa­yā­sa­ttve pa­rā­pa­rā­di­pra­tya­yā­pā­yā­d idam ataḥ pū­rve­ṇe­tyā­di­pra­tya­yā­pā­yā­c ca na kālo dik ca vya­va­ti­ṣṭha­te­. tathā bhe­rī­da­ṇḍā­dyā­kā­śa­saṃ­yo­gā­bhā­vā­t saṃ­yo­ga­ja­śa­bda­syā­nu­tpa­ttiḥ­. sa­rva­trā­va­ya­va­saṃ­yo­gā­bhā­ve ta­dvi­bhā­ga­syā­py a­yo­gā­d vi­bhā­ga­ja­śa­bda­syā­py a­nu­tpa­ttiḥ­. tayor a­nu­da­ye śa­bda­ja­śa­bda­syā­sa­mbha­va iti sa­ka­la­śa­bdā­nu­tpa­tte­r ā­kā­śa­vya­va­sthā­pa­ko­pā­yā­pā­yā­d ā­kā­śa­hā­niḥ­. ta­thā­tmā­ntaḥ­ka­ra­ṇa­saṃ­yo­gā­si­ddhe­r bu­ddhyā­di­gu­ṇā­nu­tpa­ttiḥ­. ta­da­bhā­ve cā­tma­vya­va­sthā­pa­ko­pā­yā­sa­ttvā­d ā­tma­ta­ttva­hā­niḥ­. tathā bu­ddhya­nu­tpa­ttau manaso 'siddhiḥ kramato jñā­no­tpa­tte­r ma­no­li­ṅga­tvā­d yu­ga­pa­jjñā­nā­nu­tpa­tti­r manaso liṅgam iti va­ca­nā­t­. evaṃ saṃ­yo­gā­bhā­ve sa­rva­dra­vyā­bhā­vaḥ­. H­T­'­1­2 2­.­3­9athavā sa­ma­vā­yā­bhā­ve sa­ttā­sa­ma­vā­yā­sa­mbha­vā­t sa­rva­dra­vyaḥ pra­cyu­taḥ­. sa­rva­dra­vya­hā­nau ta­dā­śri­ta­gu­ṇa­ka­rma­sā­mā­nya­vi­śe­ṣā­ṇā­m a­si­ddhi­r ā­śra­yā­bhā­ve saty ā­śra­yi­ṇā­m a­bhā­vā­t ta­ntva­bhā­ve pa­ṭā­bhā­va­va­d iti. saṃ­sa­rga­hā­neḥ sa­ka­lā­rtha­hā­ni­r du­rni­vā­rā vai­śe­ṣi­kā­ṇā­m u­pa­ni­pa­ta­ti­. H­T­'­1­2 2­.­4­0tad uktaṃ svā­mi­sa­ma­nta­bha­dra­pā­daiḥ­: a­bhe­da­bhe­dā­tma­ka­m a­rtha­ta­ttvaṃ tava sva­ta­ntrā­nya­ta­ra­t kha­pu­ṣpa­m | a­vṛ­tti­ma­ttvā­t sa­ma­vā­ya­vṛ­tteḥ saṃ­sa­rga­hā­neḥ sa­ka­lā­rtha­hā­niḥ || iti. H­T­'­1­2 2­.­4­1evaṃ vi­cā­rya­mā­ṇāḥ sa­rva­thā­bhi­nnā­va­ya­vā­va­ya­vyā­da­yaḥ svayam eva na santi yataḥ pra­tya­kṣe­ṇa na pra­ti­bhā­se­ra­n­. ta­tpra­tya­nī­kā­ś ca ka­tha­ñci­da­bhi­nnā­s te pra­tya­kṣa­taḥ pra­ti­bhā­sa­nta iti sthitaṃ dṛ­ṣṭa­vi­ru­ddhaṃ vai­śe­ṣi­ka­ma­ta­m iti. GJ 39,1­8­-­2­7tathā tad i­ṣṭa­vi­ru­ddhaṃ ca | tathā hi vi­vā­dā­pa­nnaṃ "­ta­nu­ka­ra­ṇa­bhu­va­nā­di­kaṃ bu­ddhi­ma­ddhe­tu­kaṃ kā­rya­tvā­t gha­ṭā­di­va­t­" iti jagato ma­he­śva­ra­kṛ­ta­tvaṃ yaugaiḥ vya­va­sthā­pya­te­, tac cā­nu­mā­na­vi­ru­ddha­m­, ta­dbā­dha­kā­nu­mā­na­sa­dbhā­vā­t | tac ca idam — ne­śva­ra­s ta­nvā­dī­nāṃ kartā, a­śa­rī­ra­tvā­t­, ya evaṃ sa e­va­m­, ya­thā­tmā­, tathā cā­ya­m­, tasmāt ta­thai­ve­ti | na cā­trā­si­ddho hetuḥ, tasya śa­rī­ra­tvā­yo­gā­t | ta­ccha­rī­ra­sya sā­va­ya­va­sya ni­tya­tvā­nu­pa­pa­tteḥ | ni­tya­syā­pi ta­ccha­rī­ra­sya bu­ddhi­ma­tkā­ra­ṇā­pū­rva­ka­tve tenaiva kā­rya­tvā­di­he­tū­nāṃ vya­bhi­cā­rā­t | tasya bu­ddhi­ma­tkā­ra­ṇa­sa­pū­rva­tve vā pa­rā­pa­ra­śa­rī­ra­ka­lpa­nā­yā­m a­na­va­sthā­pra­saṃ­gā­t | pū­rva­pū­rva­sya śa­rī­re­ṇo­tta­ro­tta­ra­sva­śa­rī­ro­tpa­ttau bhavasya ni­mi­tta­kā­ra­ṇa­tve sa­rva­saṃ­sā­ri­ṇāṃ tathā pra­si­ddhe­r ī­ṣva­ra­ka­lpa­nā­vai­ya­rthā­t | svo­pa­bho­gya­bhu­va­nā­dyu­tpa­ttā­v api teṣām eva ni­mi­tta­kā­ra­ṇa­tvo­pa­pa­tte­r iti; ta­tkā­rya­tvā­ce­ta­no­pa­dā­na­tva­sa­nni­ve­śa­vi­śi­ṣṭa­he­ta­vo gamakāḥ syuḥ | a­śa­rī­raṃ vā vasantaṃ na pri­yā­pri­ye spṛśataḥ | 1 iti ā­ga­ma­vi­ro­dhā­c ca | 1 Note GJ: C­hā­ndo­gyo­pa­ni­ṣa­d 8­.­1­2­.­1 GJ 40,1-5evam ta­syā­śa­rī­ra­tve siddhe ne­śva­ra­s ta­nvā­dī­nā­m kartā syāt, vi­ta­nu­ka­ra­ṇa­sya tasya ta­tkṛ­te­r a­yo­gā­t | tādṛśo 'pi ni­mi­tta­bhā­ve ka­rma­ṇā­m a­ce­ta­na­tve 'pi ta­nni­mi­tta­tva­m a­vi­pra­ti­ṣi­ddha­m­, sarvathā dṛ­ṣṭā­nta­vya­ti­kra­mā­t | yathaiva hi ku­lā­lā­di­sa­ta­nu­ka­ra­ṇaḥ kumbhādeḥ pra­yo­ja­ko dṛṣṭāntaḥ ta­nu­ka­ra­ṇa­bhu­va­nā­dī­nā­m a­śa­rī­re­ndri­ye­śva­ra­pra­yo­ja­ka­tva­ka­lpa­na­yā vya­ti­kra­mya­te tathā ka­rma­ṇā­m a­ce­ta­nā­nā­m api ta­nni­mi­tta­tva­m ka­lpa­na­yā bu­ddhi­mā­n api dṛṣṭānto vya­ti­kra­mya­tāṃ vi­śe­ṣā­bhā­vā­t | GJ 40,6­-­2­0syān matam — sa­śa­rī­ra­syā­pi bu­ddhī­cchā­pra­ya­ta­na­va­ta eva ku­lā­lā­deḥ kā­ra­ka­pra­yo­kṛ­tvaṃ dṛ­ṣṭa­m­, ku­ṭā­di­kā­ryaṃ kartum a­bu­ddhya­mā­na­sya ta­da­da­rśa­nā­t bu­ddhi­ma­to '­pī­cchā­pā­ye ta­da­nu­pa­la­bdheḥ­; ta­di­cchā­va­to 'pi pra­ya­tnā­bhā­ve ta­da­nu­pa­la­mbhā­t­; vi­ta­nu­ka­ra­ṇa­syā­pi bu­ddhi­ma­taḥ sraṣṭum icchataḥ pra­ya­tna­va­taḥ śaśvad ī­śva­ra­sya sa­ma­sta­kā­ra­ka­pra­yo­ktṛ­tvo­pa­pa­tte­r na dṛ­ṣṭā­nta­vya­ti­kra­maḥ­, sa­śa­rī­ra­tve­ta­ra­yoḥ kā­ra­ka­pra­yu­ktiṃ pra­tya­na­ṅga­tvā­t | na hi dṛ­ṣṭā­nta­dā­rṣṭā­nti­ka­yoḥ sāmyam asti, ta­dvi­śe­ṣa­vi­ro­dhā­d iti; ta­da­yu­kta­m­, bu­ddhyā­dī­nā­m api ta­syā­saṃ­bha­vā­t | īśvaro jñā­na­ci­kī­rṣā­pra­ya­tna­tra­ya­vā­n na bha­va­ti­; a­śa­rī­ra­tvā­t­; mu­ktā­tma­va­d iti ta­da­bhā­va­si­ddheḥ | a­śa­rī­ra­tvā­vi­śe­ṣe 'pi sā­di­mu­ktā­nā­m eva bu­ddhyā­di­ra­hi­ta­tvaṃ na tv a­nā­di­mu­kta­sye­śva­ra­sye­ti cet; na, a­nā­di­mu­ktā­si­ddheḥ | "­ī­śva­ra­syā­śa­rī­ra­tvaṃ sādi a­śa­rī­ra­tvā­t mu­ktā­tmā­śa­rī­ra­tva­va­t­" iti ta­dbā­dha­ka­sa­dbhā­vā­t | atrāpy a­śa­rī­ra­tvā­vi­śe­ṣe 'pi mu­ktā­tmā­śa­rī­ra­tvaṃ eva sādi na tv ī­śva­rā­śa­rī­ra­tva­m iti cet; na, a­nu­pa­pa­tti­ka­tvā­t­; ja­ga­tka­rtṛ­tva­sa­rva­jña­tvā­dī­nā­m ī­śva­ra­vi­śe­ṣa­ṇā­nāṃ vi­vā­da­go­ca­ra­tve na tato vai­la­kṣa­ṇyā­bhi­dhā­nā­nu­pa­pa­tteḥ | tathāpi yadi tathṣyate tarhi kā­rya­tvā­vi­śe­ṣe gha­ṭa­pa­ṭa­ka­ṭa­ka­ṭa­ka­śa­ṭa­ka­mu­ku­ṭā­dī­nāṃ bu­ddhi­ma­ddhe­tu­ka­tvaṃ na tu ma­hī­ma­hī­dha­ra­ma­hī­ru­hā­dī­nā­m iti kiṃ neṣyate | a­kṛ­ta­sa­ma­ya­syā­pi kṛ­ta­bu­ddhyu­tpā­da­ke­bhyo gha­ṭā­di­bhyaḥ ta­da­nu­tpā­da­ka­bhu­va­nā­dī­nāṃ vai­la­kṣa­ṇya­syā­pi saṃ­bha­vā­t | evam a­śa­rī­ra­tve bu­ddhī­cchā­pra­ya­tna­va­ttvā­si­ddheḥ ta­da­si­ddhau sa­ka­la­kā­ra­ka­pra­yo­ktṛ­tvā­nu­pa­pa­tteḥ sūktam ī­śva­ra­s ta­nvā­dī­nāṃ na kartti | GJ 40,2­1­-­2­7tathāpi yadi vai­yyā­tyā­d īśvaraḥ kartty a­bhi­dhī­ya­te tadā prāṇināṃ vi­ci­tra­gho­ra­duḥ­kha­śa­tā­nī­śva­raḥ karoti vā, na vā, yadi na karoti tadā taiḥ kā­rya­tvā­di­he­tū­nāṃ vya­bhi­cā­raḥ | atha ka­ro­tī­ti ma­ta­m­, ta­da­saṃ­bhā­vya­m­; iha hi kaścid a­sa­rva­jño pra­ṇa­ṣṭa­rā­ga­dve­ṣo munir anyo vā sādhuḥ pa­ra­pī­ḍāṃ na karoti kila, sa eva ma­hā­ṛ­ṣī­ṇā­m apy ārādhyaḥ sarvajño vī­ta­rā­ga­dve­ṣa­mo­ho bha­ga­vā­n ma­he­śva­raḥ prā­ṇi­nā­m a­ni­mi­tta­m a­sa­hya­vi­vi­dho­gra­duḥ­kha­pa­ra­mpa­rā­m utpādya ja­ga­ttra­yaṃ pa­ri­pī­ḍa­ya­tī­ti kathaṃ idaṃ pra­kṣā­va­dbhiḥ saṃ­bhā­vya­te | ta­tka­ra­ṇe vā tasya a­tyu­grā­pū­rva­rā­kṣa­sa­tva­m eva, na tu mahabhiḥ stutyaṃ ma­he­śva­ra­tva­m iti tasya ta­tka­ra­ṇa­m a­saṃ­bhā­vya­m | GJ 40,2­8­-­4­1­,3nanu 1 prā­ṇi­nā­m īśvaro duḥkham u­tpā­da­ya­tī­ti cet; na; duḥ­kha­he­tū­nā­m api pā­pa­ka­rma­ṇā­m ī­śva­ra­kṛ­ta­tve tasyaiva duḥ­kha­he­tu­tva­si­ddheḥ­, ta­tpa­kṣo­pa­kṣi­pta­do­ṣā­nu­ṣaṃ­gā­t | teṣāṃ ta­da­kṛ­ta­tve ta­nu­ka­ra­ṇā­de­r api ta­tkṛ­ta­tvaṃ mā bhūt; vi­śe­ṣā­bhā­vā­t | ka­rma­bhi­r ī­śva­ra­sā­dha­ka­he­tū­nā­m a­nai­kā­nti­ka­tvā­c ca; ka­rma­ṇā­m a­bu­ddhi­ma­nni­mi­tta­tve 'pi kā­rya­tvā­rtha­kri­yā­kā­ri­tva­sthi­tyā pra­va­rta­nā­nāṃ saṃ­bha­vā­t | yadi ka­lpa­yi­tvā­pī­śva­ra­m avaśyaṃ ka­rmā­nu­ma­nya­te­; tadā kevalaṃ karmaiva ta­nu­ka­ra­ṇā­di­ni­mi­tta­m i­ṣya­tā­m­; kim a­ne­ne­śva­re­ṇa pra­mā­ṇa­bā­dhi­te­na­, tathā ca pareṣāṃ pā­ra­mpa­rya­pa­ri­śra­ma­pa­ri­hā­raḥ syāt | 1 Note GJ: na GJ 41,4-9nanu katham a­ce­ta­nā­nāṃ karmaṇāṃ vi­ci­tro­pa­bho­gya­yo­gya­ta­nu­ka­ra­ṇā­dyu­tpā­da­ka­tva­m iti cet; katham u­nma­tta­ma­di­rā­ma­da­na­ko­dra­vā­dī­nā­m u­nmā­dā­di­vi­ci­tra­kā­ryo­tpā­da­ka­tva­m | kathaṃ vā a­ya­skā­nta­vi­śe­ṣā­ṇāṃ lo­hā­ka­rṣa­ṇa­bhra­ma­ṇā­di­kā­rya­kā­ri­tva­m ity a­bhi­dhī­ya­tā­m | ta­thā­dṛ­ṣṭa­tvā­d iti cet; tata eva prakṛtaḥ sva­bhā­va­vyā­la­mbho 'pi ni­va­rtya­tā­m | tathā "­su­kha­duḥ­kha­lā­bhā­lā­bhā­dī­nā­m adṛṣṭaṃ kā­ra­ṇa­m asti, dṛ­ṣṭa­kā­ra­ṇa­vya­bhi­cā­rā­nya­thā­nu­pa­pa­tteḥ­" ity a­nu­mi­ta­tvā­t | na caivam ī­śva­ra­syā­py a­nu­mi­ta­tvā­d a­pa­lā­mbha­pra­saṃ­ga­ni­vṛ­ttiḥ syād iti śa­ṅka­nī­ya­m­, ta­da­nu­mā­na­syā­ne­ka­do­ṣa­du­ṣṭa­tvā­t | GJ 41,1­0­-­1­2tathā hi — ta­nu­kra­ṇa­bhu­va­nā­deḥ kā­rya­tvā­di­sā­dha­naṃ kim e­ka­bu­ddhi­ma­tkā­ra­ṇa­tvaṃ sā­dhye­t­, a­ne­ka­bu­ddhi­ma­tkā­ra­ṇaṃ vā, pra­tha­ma­pa­kṣe prā­sā­dā­di­nā a­ne­ka­sū­tra­dhā­ra­ya­ja­mā­nā­di­he­tu­nā ta­da­nai­kā­nti­ka­m | dvi­ti­ya­pa­kṣe si­ddha­sā­dha­na­m­, nā­nā­prā­ṇi­ni­mi­tta­tvā­t ta­du­pa­bho­gya­ta­nvā­dī­nā­m­, teṣāṃ ta­da­dṛ­ṣṭa­kṛ­ta­tvā­t | GJ 41,1­3­-­1­7etena bu­ddhi­ma­tkā­ra­ṇa­sā­mā­nya­sā­dha­ne si­ddha­sā­dha­na­m u­kta­m­; ta­da­bhi­ma­ta­vi­śe­ṣa­syā­dhi­ka­ra­ṇa­si­ddhā­nta­nyā­ye­nā­py asiddheḥ | sā­mā­nya­vi­śe­ṣa­sya sā­dhya­tvā­d adoṣa iti cet, na; dṛ­ṣṭā­dṛ­ṣṭa­vi­śe­ṣā­śra­ya­sā­mā­nya­vi­ka­lpa­dva­yā­na­ti­vṛ­tteḥ | dṛ­ṣṭa­vi­śe­ṣā­śra­ya­sya sā­mā­nya­sya sādhyatve sve­ṣṭa­vi­ghā­tā­t | a­dṛ­ṣṭa­vi­śe­ṣā­śra­ya­sya sā­mā­nya­sya sādhyatve sā­dhya­śū­nya­tva­pra­saṃ­gā­t | ni­da­rśa­nā­ya dṛ­ṣṭe­ta­ra­vi­śe­ṣā­śra­ya­sya sā­mā­nya­sā­dha­ne 'pi svā­bhi­ma­ta­vi­śe­ṣa­si­ddhiḥ kutaḥ syāt | GJ 41,1­8­-­3­0a­dhi­ka­ra­ṇa­si­ddhā­nta­nyā­yā­d iti cet; ko 'yam a­dhi­ka­ra­ṇa­si­ddhā­nto nāma, yat siddhāv a­nya­pra­ka­ra­ṇa­si­ddhiḥ so '­dhi­ka­ra­ṇa­si­ddhā­ntaḥ 1 tato dṛ­ṣṭā­dṛ­ṣṭa­vi­śe­ṣā­śra­ya­sā­mā­nya­mā­tra­sya bu­ddhi­ma­nni­mi­tta­sya jagatsu prasiddhau pra­ka­ra­ṇā­ja­ga­nni­rmā­ṇa­sa­ma­rthaḥ sa­ma­sta­kā­ra­kā­ṇāṃ prayoktrā sarvadā '­vi­lu­pta­śa­kti­r vibhur a­śa­rī­ra­tvā­di­vi­śe­ṣā­śra­ya eva si­ddhya­tī­ti cet; syād e­va­m­, yadi sakala ja­ga­nni­rmā­ṇa sa­ma­rthe­nai­ke­na sa­ma­sta­kā­ra­kā­ṇāṃ prayoktrā sa­rva­jña­tvā­di­vi­śe­ṣe­ṇā­pi te­nā­vi­nā­bhā­vi­dṛ­ṣṭe­ta­ra­vi­śe­ṣā­dhi­ka­ra­ṇa­bu­ddhi­ma­tkā­ra­ṇa­sā­mā­nyaṃ ku­ta­ści­t si­ddhye­t­; na ca si­ddhya­ti­; a­ne­ka­bu­ddhi­ma­tkā­ra­ṇe­nai­va svo­pa­bho­gya­ta­nvā­di­ni­mi­tta­kā­ra­ṇa­vi­śe­ṣe­ṇa tasya vyā­pta­tva­si­ddheḥ sa­ma­rtha­nā­t | tathā sa­rva­jña­vī­ta­rā­ga­ka­rtṛ­ka­tve sādhye gha­ṭā­di­nā a­nai­kā­nti­kaṃ sā­dha­na­m | sā­dhya­vi­ka­laṃ ca ni­da­rśa­na­m | sa­rā­gā­sa­rva­jña­ka­rtṛ­ka­tve sādhye a­pa­si­ddhā­ntaḥ | sarvathā kāryatvaṃ ca sādhanaṃ ta­nvā­dā­va­si­ddha­m­, tasya ka­thaṃ­ci­t kā­ra­ṇa­tvā­t | ka­thaṃ­ci­t kāryatvaṃ tu vi­ru­ddha­m­, sarvathā bu­ddhi­ma­nni­mi­tta­tvā­t sādhyād vi­pa­rī­ta­sya ka­thaṃ­ci­dbu­ddhi­ma­nni­mi­tta­tva­sya sā­dha­nā­t | tathā pakṣo 'py a­nu­mā­na­bā­dhi­taḥ syāt "­ne­śva­ra­s ta­nvā­dī­nāṃ kartā jñā­nā­di­ra­hi­ta­tvā­t­, mu­kta­va­t­"­, iti prā­gu­ktā­nu­mā­na­sya ta­dbā­dha­ka­sya bhāvād iti, jagato bu­ddhi­ma­ddhe­tu­ka­tvaṃ na si­ddhya­ti­, sā­dha­ka­syā­bhā­vā­d bā­dha­ka­sya saṃ­bha­va­d | tataḥ sūktam i­ṣṭa­vi­ru­ddhaṃ vai­śe­ṣi­ka­ma­ta­m iti | 1 Note GJ: N­yā­ya­sū­tra 1­.­1­.­3­0 iti vai­śe­ṣi­ka­śā­sa­na­pa­rī­kṣāN­ai­yā­yi­ka­śā­sa­na­pa­rī­kṣāP­ū­rva­pa­kṣaGJ 42,3-6vai­śe­ṣi­ka­sa­ma­si­ddhā­ntā nai­yā­yi­kā­s tv evam ā­ma­na­nti — pra­mā­ṇa­pra­me­ya­saṃ­śa­ya­pra­yo­ja­na­dṛ­ṣṭā­nta­si­ddhā­ntā­va­ya­va­ta­rka­ni­rṇa­ya­vā­da­ja­lpa­vi­ta­ṇḍā­he­tvā­bhā­sa­cha­la­jā­ti­ni­gra­ha­sthā­nāṃ ta­ttva­jñā­nā­n niḥ­śre­ya­sā­dhi­ga­maḥ | 11 Note GJ: N­yā­ya­sū­tra 1­.­1­.­1 GJ 42,7-8kiṃ ca, bha­kti­yo­ga­kri­ya­yo­ga­jñā­na­yo­ga­tra­yai­r ya­thā­sāṃ­khyaṃ sālokyaṃ sārūpyaṃ sāmīpyaṃ sāyujyaṃ muktir bhavati | GJ 42,9­-­1­0tatra ma­he­śva­raḥ svāmī svayaṃ bhṛtya iti taccitto bhūtvā yā­va­jjī­vaṃ tasya pa­ri­ca­ryā­ka­ra­ṇaṃ bha­kti­yo­gaḥ­, tasmāt sā­lo­kya­mu­kti­r bhavati | GJ 42,1­1­-­1­4ta­paḥ­svā­dhyā­yā­nu­ṣṭhā­naṃ kri­yā­yo­gaḥ | ta­tro­nmā­da­kā­di­vya­po­hā­rtha­m ā­dhyā­tmi­kā­di­duḥ­kha­sa­hi­ṣṇu­tvaṃ tapaḥ, pra­śā­nta­ma­ntra­sye­śva­ra­vā­ci­no 'bhyāsaḥ svā­dhyā­yaḥ­, ta­du­bha­ya­m api kle­śa­ka­rma­kṣa­yā­ya sa­mā­dhi­lā­bhā­ya cā­nu­ṣṭhe­ya­m | tasmāt kri­yā­yo­gā­t sārūpyaṃ sāmīpyaṃ vā muktir bhavati | vi­di­ta­pa­dā­rtha­sye­śva­ra­pra­ṇi­dhā­naṃ jñā­na­yo­gaḥ | GJ 42,1­5­-­2­4pa­ra­me­śva­ra­ta­ttva­sya pra­ba­ndhe­nā­nu­ci­nta­naṃ pa­ryā­lo­ca­na­m ī­śva­ra­pra­ṇi­dhā­na­m | tasya yogasya ya­ma­ni­ya­mā­sa­na­prā­ṇā­yā­ma­pra­tyā­hā­ra­dhā­ra­ṇā­dhyā­na­sa­mā­dha­yaḥ a­ṣṭā­ṅgā­ni | tatra de­śa­kā­lā­va­sthā­bhi­r a­ni­tya­tāḥ pu­ru­ṣa­sya vi­śu­ddha­vṛ­tti­he­ta­vo yamāḥ a­hi­msā­bra­hma­cā­ryā­ste­yā­da­yaḥ | de­śa­kā­lā­va­sthā­pe­kṣi­ṇaḥ pu­ṇya­he­ta­vaḥ dri­yā­vi­śe­ṣā niyāmāḥ de­vā­rca­na­pra­da­kṣi­ṇa­saṃ­dhyo­pā­sa­na­ja­pā­da­yaḥ | yo­ga­ka­rma­vi­ro­dhi­kle­śa­ja­yā­dya­rtha­ś ca ra­ṇa­ba­ndhaḥ āsanaṃ pa­dma­ka­sva­sti­kā­diḥ | koṣṭhasya vāyor ga­ti­cche­daḥ prā­ṇā­yā­maḥ re­ca­ka­pū­ra­ka­ku­mbha­ka­pra­kā­raḥ śa­naiḥ­śa­nai­r a­bhya­sa­nī­yaḥ | sa­mā­dhi­pra­tya­nī­ke­bhyaḥ sa­ma­ntā­t svāntasya vyā­va­rta­naṃ pra­tyā­hā­raḥ | cittasya de­śa­saṃ­ba­ndho dhāraṇā | ta­trai­ka­tā­na­tā dhyānam | dhyā­no­tka­rṣā­n ni­rvā­tā­ca­la­pra­dī­pā­va­sthā­na­m i­vai­ka­tra ce­ta­na­sā­va­sthā­naṃ samādhiḥ | etāni yo­gā­ṅgā­ni mu­mu­kṣu­ṇā ma­he­śva­re parāṃ bhaktim ā­śra­yi­tyā­bhi­yo­ge­na se­vi­ta­vyā­ni | tato '­ci­re­ṇa kāleṇa bha­ga­va­nta­m a­nau­pa­mya­sva­bhā­vaṃ pratyakṣaṃ pa­śya­ti­; taṃ dṛṣṭvā ni­ra­ti­śa­yaṃ sāyujyaṃ niḥ­śre­ya­saṃ prāpnoti | U­tta­ra­pa­kṣaGJ 42,2­6­-­2­7tad etat tā­rki­ka­ma­taṃ dṛ­ṣṭe­ṣṭa­vi­ru­ddha­m | prā­ga­na­nta­raṃ pra­ti­pā­di­ta­pra­kā­re­ṇai­va pra­tya­kṣā­nu­mā­na­vi­ro­dha­yo­r atrāpy u­pa­pa­tteḥ­, ato nātra pṛthak ta­dvi­ro­dha­sa­ma­rtha­na­m u­pa­kra­mya­te | GJ 42,2­8­-­3­0kiṃ ca, ta­da­bhyu­pa­ga­ta­pa­dā­rthe­ṣu i­ndri­ya­bu­ddhi­ma­na­sā­m a­rtho­pa­la­bdhi­sā­dha­ka­tve­na pra­mā­ṇa­tvā­t pra­me­ye­ṣv a­nta­rbhā­vā­nu­pa­pa­tteḥ­, a­nya­thai­kā­ne­kā­tma­ka­tva­si­ddheḥ | saṃ­śa­yā­dī­nā­m pra­me­ya­tve ca vya­va­sthā­nā­nu­pa­pa­tteḥ | vi­pa­rya­yā­na­dhya­va­sā­ya­yoḥ pra­mā­ṇā­di­ṣo­ḍa­śa­pa­dā­rthe­bhyo '­rthā­nta­ra­bhū­ta­yoḥ pra­tī­te­ś ca na ṣo­ḍa­śa­pa­dā­rtha­vya­va­sthā | GJ 43,1-6tathaivaṃ nai­yā­yi­ka­vai­śe­ṣi­ka­si­ddhā­nta­sya dṛ­ṣṭe­ṣṭa­vi­ru­ddha­tve siddhe ca­tu­rvi­dha­va­rṇā­śra­ma­va­t ta­dvi­dhe­ya­vi­vi­dhā­cā­ra­pu­ṇya­pā­pa­pa­ra­lo­ka­ba­ndha­mo­kṣa­ta­tkā­ra­ṇa­ta­tpha­la­ba­ddha­mu­ktā­di­sva­rū­pa­pra­ti­pā­da­ko 'pi yau­gā­ga­mo na pra­mā­ṇa­m­, dṛ­ṣṭe­ṣṭa­vi­ru­ddhā­ga­mā­bhi­nna­sya ta­syā­tī­ndri­ye­ṣu ta­tkā­ra­ṇe­ṣu ca prā­mā­nya­saṃ­bhā­va­nā­nu­pa­pa­tte­r iti na teṣāṃ dha­rmā­nu­ṣṭhā­naṃ pra­ti­ṣṭhā­m iyarti | kiṃ vā ba­hu­bhi­r ālāpaiḥ aulūkyaiḥ tā­rki­kai­ś ca laukikaṃ vaidikaṃ vā yat kiṃcid ucyate tat sarvaṃ mṛṣaiva ta­da­bhi­ma­ta­sa­rva­ta­ttvā­nāṃ saṃ­sa­rgā­saṃ­bha­ve­na śū­nya­tva­syā­pā­di­ta­tvā­d ity alam a­ti­pra­pa­ñce­na­, dṛ­ṣṭe­ṣṭa­vi­ru­ddha­tvā­n nai­yā­yi­ka­vai­śe­ṣi­ka­ma­ta­yo­r a­sa­tya­tva­si­ddha­tvā­t | dṛṣṭeṣv iṣṭeṣu dṛ­ṣṭe­ṣṭa­vi­ro­dhā­d yau­ga­saṃ­ma­taḥ | pa­ro­kṣe­ṣu ta­de­ka­tvā­d āgamo na pra­mā­ṇya­tā­m || saṃ­sa­rga­hā­neḥ sa­rvā­rtha­hā­ne­r yau­ga­va­co '­khi­la­m | bhavet pra­lā­pa­mā­tra­tvā­n nā­va­dhe­yaṃ vi­pa­ści­tā­m || dṛ­ṣṭe­ṣṭā­bhyāṃ vi­ru­ddha­tvā­n na satyaṃ yau­ga­śā­sa­na­m | na ca tena pra­ti­kṣe­paḥ syā­dvā­da­sye­ti ni­ści­ta­m || iti nai­yā­yi­ka­śā­sa­na­pa­rī­kṣāM­ī­māṃ­sa­ka­bhā­ṭṭa­prā­bhā­ka­ra­śā­sa­na­pa­rī­kṣāGJ 44,3atha mī­māṃ­sa­ka­ma­ta­m api dṛ­ṣṭe­ṣṭa­vi­ru­ddha­m | P­ū­rva­pa­kṣaGJ 44,3-5mī­māṃ­sa­ke­ṣu tāvād evaṃ bhāṭṭā bhaṇanti — pṛ­thi­vya­pte­jo­vā­yu­di­kkā­lā­kā­śā­tma­ma­naḥ­śa­bda­ta­māṃ­si ity e­kā­da­śai­va pa­dā­rthāḥ­, ta­dā­śri­ta­gu­ṇa­ka­rma­sā­mā­nyā­dī­nāṃ ta­tsva­bhā­va­tve­na tā­dā­tmya­saṃ­bha­vā­n na pa­dā­rthā­nta­ra­m ity evaṃ pa­dā­rtha­yā­thā­tmya­jñā­nā­t ka­rma­kṣa­yo bha­va­tī­ti | GJ 44,6­-­1­4prā­bhā­ka­ra­s tu — dravyaṃ guṇaḥ kri­yā­jā­ti­saṃ­khyā­sā­dṛ­śya­śa­kta­yaḥ | sa­ma­vā­yaḥ kramaś ceti nava syur gu­ru­da­rśa­ne || 11 Note GJ: source u­nkno­w­n tatra dravyā1 guṇā rū­pā­da­yaḥ kriyā u­tkṣe­pa­ṇā­di | jātiḥ sa­ttā­dra­vya­tvā­di | saṃkhyā e­ka­tva­dva­tvā­diḥ | sādṛśyaṃ go­pra­ti­yo­gi­kaṃ ga­va­ya­ga­ta­m a­nya­t­, ga­va­ya­pra­ti­yo­gi­kaṃ gogataṃ sā­dṛ­śya­m anyat | śaktiḥ sā­ma­rthya­m­, sā a­nu­me­yai­va | gu­ṇa­gu­ṇyā­dī­nāṃ saṃbandhaḥ sa­ma­vā­yaḥ | ekasya ni­ṣpā­da­nā­na­nta­ra­m anyasya ni­ṣpā­da­naṃ kramaḥ, pra­tha­mā­hu­tyā­di­pū­rṇā­hu­ti­pa­rya­nta­m | ity evaṃ navaiva padārthāḥ | eteṣāṃ yā­thā­tmya­jñā­nā­n niḥ­śre­ya­sa­si­ddhi­r ity ā­ca­kṣa­te | 1 Note GJ: ṇi pṛ­thi­vyā­da­yaḥ GJ 44,1­5­-­2­3kiṃ ca, vedam adhītya tadarthaṃ jñātvā ta­du­kta­ni­tya­nai­mi­tta­ka­kā­mya­ni­ṣi­ddhā­nu­ṣṭhā­na­kra­maṃ niścitya tatra vi­hi­tā­nu­ṣṭhā­ne yaḥ pra­va­rta­te tasya sva­rgā­pa­va­rga­si­ddhi­r bhavati | tri­kā­la­saṃ­dhyo­pā­sa­na­ja­pa­de­va­rṣi­pi­tṛ­ta­rpa­ṇā­di­kaṃ ni­tyā­nu­ṣṭhā­na­m | da­rśa­pau­rṇa­mā­sa­gra­ha­ṇā­di­ṣu kri­ya­mā­ṇa­nai­mi­tti­kā­nu­ṣṭhā­na­m | ta­ddva­ya­m api ni­ya­me­na ka­rta­vya­m | kutaḥ, a­ku­rva­n vihitaṃ karmaṃ pra­tya­vā­ye­na lipyate | 1 iti va­ca­nā­t | pu­tra­kā­mye­ṣṭyā­di­ka­m aihikaṃ kā­myā­nu­ṣṭhā­na­m | jyo­ti­ṣṭo­mā­di­ka­m ā­mu­tri­kaṃ kā­myā­nu­ṣṭhā­na­m | "­śye­nā­bhi­ca­ra­n ya­je­t­" ity ādikaṃ ni­ṣi­ddhā­nu­ṣṭhā­na­m | tatkramaṃ niścitya teṣv a­nu­ṣṭhā­ne­ṣu vi­hi­tā­nu­ṣṭhā­ne yaḥ pra­va­rta­te sa sva­rgā­pa­va­rgau prāpnoti | 1 Note GJ: source u­nkno­w­n GJ 44,2­4­-­2­8api ca — nyā­yā­rji­ta­dha­na­s ta­tta­ttva­jñā­na­ni­ṣṭho '­ti­thi­pri­yaḥ | śra­ddha­kṛ­t sa­tya­vā­dī ca gṛhastho 'pi vi­mu­cya­te || 11 Note GJ: source u­nkno­w­n iti va­ca­nā­t | mu­mu­kṣū­ṇāṃ pra­vra­jya­yā bha­vi­ta­vya­m iti niyamo nāsti | GJ 45,1-6tatrāpi — mokṣārtho na pra­va­rte­ta tatra kā­mya­ni­ṣi­ddha­yoḥ | ni­tya­nai­mi­tti­ke kuryāt pra­tya­vā­ya­ji­hā­sa­yā || 11 Note GJ: S­́­lo­ka­vā­rti­ka S­aṃ­ba­ndhā­kṣe­pa­pa­ri­hā­ra 110 iti bhāṭṭāḥ | pra­tya­vā­ya­pa­ri­hā­ra­kā­me­na ni­tya­nai­mi­tta­kā­nu­ṣṭhā­na­yoḥ pra­va­rta­nā­t | tayor api kā­myā­nu­ṣṭhā­na­ku­kṣau ni­kṣe­pā­t ta­tka­ra­ṇa­m api mo­kṣa­kāṃ­kṣi­ṇā nā­va­dhī­ya­te iti prā­bhā­ka­rāḥ pra­tyū­ci­re | U­tta­ra­pa­kṣaGJ 45,8­-­1­4tad etan mī­māṃ­sa­ka­ma­taṃ tāvad dṛ­ṣṭa­vi­ru­ddha­m­. mī­māṃ­sa­kā­khyai­r bhāṭṭair prā­bhā­ka­rai­ś ca pṛ­thi­vyā­da­yo 'rthāḥ sa­ttā­di­sā­mā­nya­to '­nu­vya­jya­nte­. tac ca sa­ttā­di­sā­mā­nyaṃ sarvathā nityaṃ ni­ra­va­ya­va­m ekaṃ vyā­pa­ka­m iti tair a­bhi­ma­ta­m­. tat tu pra­tya­kṣa­vi­ru­ddhaṃ sa­dṛ­śa­pa­ri­ṇā­ma­la­kṣa­ṇa­sya sā­mā­nya­syā­ni­tya­syā­sa­rva­ga­ta­sya rū­pā­di­va­d a­ne­ka­vya­ktā­tma­ta­yā­ne­ka­rū­pa­syai­va pra­tya­kṣa­taḥ pra­tī­teḥ­. na hi bhi­nna­de­śā­su vyaktiṣu sā­mā­nya­m ekaṃ pra­tya­kṣa­taḥ sthūṇādau vaṃ­śā­di­va­t pra­tī­ya­te­; vyakter u­tpā­da­vi­nā­śe 'pi a­nu­tpā­da­m a­vi­nā­śaṃ vā yatas ta­tpra­tya­kṣaṃ syāt. tad idaṃ pa­ro­di­ta­sva­rū­paṃ sāmānyaṃ pra­tya­kṣa­bu­ddhā­v ātmānaṃ na sa­ma­rtha­ya­ti pra­tya­kṣa­tāṃ ca svī­ka­rtu­m i­ccha­tī­ty a­mū­lya­dā­na­kra­yi­tvā­t satām u­pa­hā­sā­spa­da­m eva syāt. GJ 45,1­5­-­2­3tathāpi yadi yājñikā vai­yā­tyā­t ta­thai­ve­ti vi­va­da­nte­, tarhi tatra brūmaḥ; ekatra vyaktau sa­rvā­tma­nā va­rta­mā­na­sya anyatra vṛttir na syāt | tatra hi vṛttiḥ taddeśe ga­ma­nā­t­, piṇḍena sa­ho­tpā­dā­t­, taddeśe sa­dbhā­vā­t a­mśa­va­tta­yā vā syāt, na tāvad ga­ma­nā­d anyatra piṇḍe tasya vṛttiḥ, ni­ṣkri­ya­tvo­pa­ga­mā­t | kiṃ ca pū­rva­pi­ṇḍa­pa­ri­tyā­ge­na tat tatra ga­cche­t­, a­pa­ri­tyā­ge­na vā, na tāvat pa­ri­tyā­ge­na­, prā­kta­na­pi­ṇḍa­sya go­tva­pa­ri­tyā­kta­sya a­go­rū­pa­tā­pra­saṃ­gā­t­, nāpy a­pa­ri­tyā­ge­na­, a­pa­ri­tyā­kta­pi­ṇḍa­syā­syā­naṃ­śa­sya rū­pā­de­r iva ga­ma­nā­saṃ­bha­vā­t | na hy a­pa­ri­tya­kta­pū­rvā­dhā­rā­ṇāṃ rū­pā­dī­nā­m ā­dhā­rā­nta­ra­saṃ­krā­nti­r dṛṣṭā | nāpi piṇḍe1 sa­ho­tpā­dā­t­, ta­syā­ni­tya­tā­nu­ṣaṃ­gā­t | nāpi taddeśe sa­ttvā­t­; pi­ṇḍo­tpa­tteḥ prāk tatra ni­rā­dhā­ra­syā­syā­vya­va­sthā­nā­bhā­vā­t­, bhede vā svā­śra­ya­mā­tra­vṛ­tti­tva­vi­ro­dhaḥ | nāpy aṃ­śa­va­tta­yā­; ni­raṃ­śa­tva­pra­ti­jñā­nā­t | tato vya­ktya­nta­re sā­mā­nya­syā­bhā­vā­nu­ṣaṃ­gā­t | 1 Note GJ: na GJ 45,2­4­-­2­9pareṣāṃ prayogaḥ — ye yatra notpannā nāpi prāg a­va­sthā­yi­no nāpi paścād anyato deśād ā­ga­ta­m antaḥ te ta­trā­sa­nto­, yathā ka­ro­tta­mā­ṅge tad vi­śā­ṇa­m­, tathā ca sāmānyaṃ ta­cchū­nya­de­śo­tpā­da­tve gha­ṭā­di­ke va­stu­nī­ti | tad uktam — na yāti na ca ta­trā­sī­d asti paścān na cāṃ­śa­va­t | jahāti pūrvam ā­dhā­ra­m aho vya­sa­na­saṃ­ta­tiḥ || 1 iti | 1 Note GJ: P­ra­mā­ṇa­vā­rti­ka S­vā­rthā­nu­mā­na 152 cd­-­1­5­3­a­b GJ 45,3­0­-­4­6­,4nanv eṣa doṣo bhe­da­vā­di­nāṃ eva na tu mī­māṃ­sa­kā­nā­m­, taiḥ sā­mā­nya­vya­ktyo­s tā­dā­tmyā­ṅgī­ka­ra­ṇā­t | "­tā­dā­tmya­m asya kasmāc cet sva­bhā­vā­d iti ga­mya­tā­m | " 11 Note GJ: S­́­lo­ka­vā­rti­ka A­̄­kṛ­ti­vā­da 47 ity a­bhi­dhā­nā­d iti cet; teṣāṃ vya­kti­va­t ta­syā­sā­dhā­ra­ṇa­sā­dha­ra­ṇa­rū­pa­tvā­nu­ṣaṃ­gā­t | vya­ktyu­tpā­da­vi­nā­śa­yo­ś cāsyāpi ta­dyo­gi­tva­pra­saṃ­gā­t | GJ 46,5­-­1­6na sā­mā­nya­rū­pa­tā vā sā­dhā­ra­ṇa­rū­pa­tva­m­; u­tpā­da­vi­nā­śa­yo­gi­tvaṃ cāsya nā­bhyu­pa­ga­mya­te­, tarhi vi­ru­ddha­dha­rmā­dhyā­sa­to vyaktibhyo 'sya bhedaḥ syāt | uktam ca — tādātmyaṃ cen mataṃ jāter vya­kti­ja­nma­ny a­jā­ta­tā | nāśo '­nā­śa­ś ca ke­ne­ṣṭa­s tadvac cā­na­nva­yo na kim || vya­kti­ja­nma­ny ajātā ced āgatā nā­śra­yā­nta­rā­t | prāg āsīn na ca taddeśe sā tayā saṃgatā katham || vya­kti­nā­śe na cen naṣṭā gatā vya­ktya­nta­raṃ na ca | tacchūnye na sthitā deśe sā jātiḥ kveti ka­thya­tā­m || vyakter jā­tyā­di­yo­ge 'pi yadi jāteḥ sa neṣyate | tādātmyaṃ katham iṣṭaṃ syād a­nu­pa­plu­ta­ce­ta­sā­m || 11 Note GJ: H­e­tu­bi­ndu­ṭī­kā §32 ity evam a­ne­ka­do­ṣa­du­ṣṭa­tvā­t yā­jñi­kā­nu­jñā­ta­sā­mā­nyaṃ kha­ra­vi­ṣā­ṇa­va­d asad eva syāt | GJ 46,1­7­-­2­5yat tu ta­tsa­dbhā­va­sā­dha­na­m uktaṃ parair — pi­ṇḍa­bhe­de­ṣu go­bu­ddhi­r e­ka­go­tva­ni­ba­ndha­nā | ga­vā­bhā­sye­ka­rū­pā­bhyā­m e­ka­go­pi­ṇḍa­bu­ddhi­va­t || 1na śā­ba­le­yā­d go­bu­ddhi­s tato '­nyā­la­mba­nā­pi vā | ta­da­bhā­ve 'pi sa­dbhā­vā­d ghaṭe pā­rthi­va­bu­ddhi­va­t || 21 Note GJ: S­́­lo­ka­vā­rti­ka V­a­na­vā­da 44 2 Note GJ: S­́­lo­ka­vā­rti­ka V­a­na­vā­da 45 ity ādiḥ; tatsarvaṃ si­ddha­sā­dha­na­m­; a­nu­vṛ­tta­pra­tya­ya­sya sa­dṛ­śa­pa­ri­ṇā­ma­la­kṣa­ṇa­sā­mā­nyā­la­mba­na­tva­si­ddheḥ | GJ 46,2­6­-­2­8na hi vayaṃ bau­ddha­va­t sā­mā­nya­syā­pa­hna­vo­tā­raḥ­; kevalaṃ pa­ra­pa­ri­ka­lpi­ta­sa­rva­thā­ni­tya­tvā­di­vi­śe­ṣa­ṇa­vi­śi­ṣṭa­m eva sāmānyaṃ na mṛ­ṣyā­ma­he | sarvathā ni­tya­syai­ka­syā­na­ṣṭa­sya sa­rva­ga­ta­sya vi­cā­ra­mā­ṇa­syā­saṃ­bha­vā­t | GJ 46,2­9­-­3­1nityaṃ sadādi sāmānyaṃ pra­tya­bhi­jñā­ya­mā­na­tvā­t­, śa­bda­va­t iti cet, na; heto vi­ru­ddha­tvā­t | ka­thaṃ­ci­n nityasya i­ṣṭa­vi­ru­ddha­sya sā­dha­nā­t | sarvathā nityasya pra­tya­bhi­jñā­nā­yo­gā­t | tad e­ve­da­m iti pū­rvo­tta­ra­pa­ryā­ya­vyā­pi­nai­ka­tra pra­tya­ya­syo­pa­pa­tteḥ­, pau­rvā­pa­rya­ra­hi­ta­sya pū­rvā­pa­ra­pra­tya­ya­vi­ṣa­ya­tvā­saṃ­bha­vā­t | GJ 47,1-3dharmāv eva pū­rvā­pa­ra­bhū­tau na dha­rmi­sā­mā­nya­m iti cet, kathaṃ tad e­ve­da­m iti a­bhe­da­pra­tī­tiḥ­, pū­rvā­pa­ra­sva­bhā­va­yo­r a­tī­ta­va­rta­mā­na­yoḥ tad ity a­tī­ta­pa­rā­ma­rśi­nā sma­ra­ṇe­na idam iti va­rta­mā­no­lle­khi­nā pra­tya­kṣe­ṇa ca vi­ṣa­yī­kri­ya­mā­ṇa­yoḥ pa­ra­spa­raṃ bhedāt | GJ 47,4­-­1­1sa­dā­di­sā­mā­nyā­d e­ka­smā­t tayoḥ ka­thaṃ­ci­d bhe­dā­bhe­da­pra­ti­pa­tti­r iti cet, siddham tasya ka­thaṃ­ci­d a­ni­tya­tva­m­, a­ni­tya­sva­dha­rmā­vya­ti­re­kā­t | na hy a­ni­tyā­d abhinnaṃ nityam eva yu­kta­m­, a­ni­tya­svā­tma­va­t sarvathā nityasya kra­ma­yau­ga­pa­dyā­bhyā­m a­rtha­kri­yā­vi­ro­dhā­c ca | tad anityaṃ sāmānyaṃ vi­śe­ṣā­de­śā­t śa­bda­va­t | tata e­vā­ne­kaṃ tadvat | sad ity ā­di­sva­pra­tya­yā­vi­śe­ṣā­d ekaṃ sa­ttā­di­sā­mā­nya­m iti cet, na; sa­rva­thā­sva­pra­tya­yā­vi­śe­ṣa­syā­si­ddha­tvā­t pra­ti­pa­dā­di­vya­ktau sad ity ā­di­pra­tya­ya­sya vi­śe­ṣā­t | ta­dvya­kti­vi­ṣa­yo vi­śe­ṣa­pra­tya­ya iti cet; tarhi tā vyaktayaḥ sā­mā­nyā­t sarvathā yadi bhinnāḥ pra­ti­pa­dya­nte­, tadā yau­ga­ma­ta­pra­ve­śo mī­māṃ­sa­ka­sya­, sa cā­yu­ktaḥ­, tanmate saṃ­ba­ndha­sya ni­ra­sta­tvā­t tasyeti vya­pa­de­śā­nu­pa­pa­tteḥ | GJ 47,1­2­-­2­1atha ka­thaṃ­ci­d a­bhi­nnāḥ­, tadā siddhaṃ sā­mā­nya­sya vi­śe­ṣa­pra­tya­ya­vi­ṣa­ya­tva­m­, vi­śe­ṣa­pra­tya­ya­vi­ṣa­ye­bhyo vi­śe­ṣe­bhyaḥ ka­thaṃ­ci­d a­bhi­nna­sya sā­mā­nya­sya vi­śe­ṣa­pra­tya­ya­vi­ṣa­ya­to­pa­pa­tteḥ vi­śe­ṣa­svā­tma­va­t | tato naikam eva sa­ttā­di­sā­mā­nya­m | nāpy a­naṃ­śa­m­, ka­thaṃ­ci­t sāṃ­śa­tva­pra­tī­teḥ­; sāṃśebhyo vi­śe­ṣe­bhyo '­na­rthā­nta­ra­bhū­ta­sya sāṃ­śa­tvo­pa­pa­tteḥ ta­tsvā­tma­va­t | tathā na sa­rva­ga­taṃ tat sāmānyaṃ vya­ktya­nta­rā­le '­nu­pa­la­bhya­mā­na­tvā­t | ta­trā­na­bhi­vya­kta­tvā­t ta­syā­nu­pa­la­mbha iti cet; tata eva vya­kti­svā­tma­na iva ta­trā­nu­pa­la­mbo 'stu | tatra tasya sa­dbhā­va­ve­da­ka­pra­mā­ṇā­bhā­vā­d a­sa­ttvā­d e­vā­nu­pa­la­mba iti cet; sā­mā­nya­syā­pi vi­śe­ṣā­bhā­vā­d a­sa­ttvā­d e­vā­nu­pa­la­mbho 'stu, vya­ktya­nta­rā­le tasyāpy sa­dbhā­va­ve­da­ka­pra­mā­ṇā­bhā­vā­t­, pra­tya­kṣa­ta­s ta­thā­na­nu­bha­vā­t­, kha­ra­vi­ṣā­ṇā­di­va­t | na hi bhi­nna­de­śā­su vyaktiṣu sā­mā­nya­m e­ka­m­, yathā sthū­ṇā­di­ṣu vaṃ­śā­di­r iti pra­tī­ya­te­, yato yu­ga­pa­dbhi­nna­de­śa­svā­dhā­ra­vṛ­tti­tve saty ekatvaṃ tasya si­ddhye­t­, svā­dhā­rā­nta­rā­le astitvaṃ sā­dha­ye­d iti tad evam a­ne­ka­bā­dha­ka­sa­dbhā­vā­t bhā­ṭṭa­prā­bhā­ka­rai­r iṣṭaṃ ... bhadraṃ bhūyāt