Devanandin's SarvārthasiddhiCreation of the digital textresource and its transformationsH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseAugust 15, 2025Printed edition: Pūjyapāda’s Sarvārthasiddhi. The commentary on Āchārya Griddhapiccha’s Tattvārthasūtra. Ed. and translated [into Hindi] by Phoolchandra Shastri. (Jñānapīṭha Mūrtidevī Jaina Granthamālā: Saṃskṛta Grantha 13). Kāśī 1955.Digital text resource: /home/deploy/dipal/public/dcv-site/root-resources/SAS/SAS, October 07, 2024 The file at hand, "SAS-PS'55-p", is a transformation of the file "SAS", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Sarvārthasiddhi and the Tattvārtha. Main steps in the preparation: 2019: Diplomatic capture of Phoolchandra Shastri's edition by Aurochana, Auroville, India2020: xml-resource by Thomas Malten2021: TEI-resource by Himal Trikha2022: Integration DCV by Himal TrikhaExcluded in plain text: reftype=foot, type=note-block-container, notetype=inline-remark, notetype=inline-reading-suggestionओं न­मः श्री­प­र­मा­त्म­ने वी­त­रा­गा­य श्री­गृ­द्ध­पि­च्छा­चा­र्य­वि­र­चि­त­स्य त­त्त्वा­र्थ­सू­त्र­स्य श्री­पू­ज्य­पा­दा­चा­र्य­वि­र­चि­ता त­त्त्वा­र्थ­वृ­त्तिः ०­५स­र्वा­र्थ­सि­द्धिः प्र­थ­मो­ऽ­ध्या­यः मो­क्ष­मा­र्ग­स्य ने­ता­रं भे­त्ता­रं क­र्म­भू­भृ­ता­म् । ज्ञा­ता­रं वि­श्व­त­त्त्वा­नां व­न्दे त­द्गु­ण­ल­ब्ध­ये ॥  ॥ क­श्चि­द्भ­व्यः प्र­त्या­स­न्न­नि­ष्ठः प्र­ज्ञा­वा­न् स्व­हि­त­मु­प­लि­प्सु­र्वि­वि­क्ते प­र­म­र­म्ये भ­व्य- १­०स­त्त्व­वि­श्रा­मा­स्प­दे क्व­चि­दा­श्र­म­प­दे मु­नि­प­रि­ष­ण्म­ध्ये स­न्नि­ष­ण्णं मू­र्त्त­मि­व मो­क्ष­मा­र्ग­म­वा­ग्वि- स­र्गं व­पु­षा नि­रू­प­य­न्तं यु­क्त्या­ग­म­कु­श­लं प­र­हि­त­प्र­ति­पा­द­नै­क­का­र्य­मा­र्य­नि­षे­व्यं नि­र्ग्र­न्था- चा­र्य­व­र्य­मु­प­स­द्य स­वि­न­यं प­रि­पृ­च्छ­ति स्म । भ­ग­व­न्­, किं नु ख­लु आ­त्म­ने हि­तं स्या­दि­ति ? स आ­ह मो­क्ष इ­ति । स ए­व पु­नः प्र­त्या­ह किं स्व­रू­पो­ऽ­सौ मो­क्षः क­श्चा­स्य प्रा­प्त्यु­पा­य इ­ति ? आ­चा­र्य आ­ह — नि­र­व­शे­ष­नि­रा­कृ­त­क­र्म­म­ल­क­ल­ङ्क­स्या­श­री­र­स्या­त्म­नो­ऽ­चि­न्त्य­स्वा- किं ख­लु आ­त्म­ने — आ­º­, अ­º । किं ख­लु आ­त्म­नो — दि­º १­, दि­º २ । भा­वि­क­ज्ञा­ना­दि­गु­ण­म­व्या­बा­ध­सु­खं­मा­त्य­न्ति­क­म­व­स्था­न्त­रं मो­क्ष इ­ति । त­स्या­त्य­न्त­प­रो­क्ष­त्वा­च्छ­द्म­स्थाः प्र­वा­दि­न­स्ती­र्थ­क­र­म्म­न्या­स्त­स्य स्व­रू­प­म­स्पृ­श­न्ती- भि­र्वा­ग्भि­र्यु­क्त्या­भा­स­नि­ब­न्ध­ना­भि­र­न्य­थै­व प­रि­क­ल्प­य­न्ति चै­तन्यं पु­रु­ष­स्य स्वरू­प­म्­, त­च्च ज्ञे­या­का­र­प­रि­च्छे­द­प­रा­ङ्मु­खmइ­ति । त­त्स­द­प्य­स­दे­व­, नि­रा­का­र­त्वादि­ति । बुध्द्या­दि­वै­शे- ०­५षि­क­गु­णो­च्छे­दः पु­रु­ष­स्य मो­क्ष इ­ति । त­द­पि प­रि­क­ल्प­न­म­स­दे­व वि­शे­ष­ल­क्ष­ण­शू­न्य­स्या­व­स्तु- त्वा­त् । प्र­दी­प­नि­र्वा­ण­कल्प­मा­त्म­नि­र्वा­ण­म् इ­ति च । त­स्य ख­र­वि­षाण­क­ल्प­ता तै­रे­वा­ह­त्य नि­रू­पि­ता । इ­त्ये­व­मा­दि । त­स्य स्व­रू­प­म­न­व­द्य­मु­त्त­र­त्र व­क्ष्या­मः । मो­क्षः त — आ­º­, अ­º­, दि­º १­, दि २ । चै­त­न्यं पु­रु­ष­स्य स्व­रू­प­मि­ति — यो­ग­भा­º १ । ९ त­दा द्र­ष्टुः स्व­रू­पे­ऽ­व­स्था­न­म् — यो­ग­सू­º १ । ३स्व­रू­प­मि­ति त — आ­º­, त­ºमु­ख­म् । त­त् — आ­º­, अ­º — त्वा­त् ख­र­वि­षा­ण- व­त् । बु­द्ध्या — मु­ºन­वा­ना­मा­त्म­वि­शे­ष­गु­णा­ना­म­त्य­न्तो­च्छि­त्ति­र्मो­क्षः । — प्र­श­º व्यो­º पृ­º ६­३­८ । इ­ति च । १­०त­द­पि दि­º १­, अ­º । य­स्मि­न् न जा­ति­र्न ज­रा न मृ­त्यु­र्न व्या­ध­यो ना­प्रि­य­सं­प्र­यो­गः । ने­च्छा­वि­प­न्न प्रि­य­वि­प्र- यो­गः क्षे­मं प­दं नै­ष्ठि­क­म­च्यु­तं त­त् । दी­पो य­था नि­र्वृ­ति­म­भ्यु­पे­तो नै­वा­व­निं ग­च्छ­ति ना­न्त­रि­क्ष­म् । दि­शं न का­ञ्चि­द्वि­दि­शं न का­ञ्चि­त् स्ने­ह­क्ष­या­त् के­व­ल­मे­ति शा­न्ति­म् । — सौ­न्द­र­º १­६ । २­७ — २­९ । प्र­दी­प­स्ये­व नि­र्वा­णं वि­मो­क्ष­स्त­स्य चे­त­सः । — प्र­º वा­र्ति­का­ल­º १ । ४­५ । — षा­ण­व­त्क­ल्प­ना — आ­º­, दि­º १ दि­º २­. अ­º मु­º । त­त्प्रा­प्त्यु­पा­यं प्र­त्य­पि ते वि­सं­व­द­न्ते — ज्ञा­ना­दे­व चा­रि­त्र­नि­र­पे­क्षा­त्त­त्प्रा­प्तिः­, श्र­द्धा- न­मा­त्रा­दे­व वा­, ज्ञा­न­नि­र­पे­क्षा­च्चा­रि­त्र­मा­त्रा­दे­व इ­ति च । व्या­ध्य­भि­भू­त­स्य त­द्वि­नि­वृ­त्त्यु- पा­य­भू­त­भे­ष­ज­वि­ष­य­व्य­स्त­ज्ञा­ना­दि­सा­ध­न­त्वा­भा­व­व­द् व्यस्तं ज्ञा­ना­दि­र्मो­क्ष­प्रा­प्त्यु­पा­यो न भ­व­ति । — व­त् । ए­वं व्य­स्त­ज्ञा­ना­दि — दि­º १­, दि­º २ मु­º । किं त­र्हि ? त­त् त्रि­त­यं स­मु­दि­त­मि­त्या­ह — स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्गः ॥  ॥ स­म्य­गि­त्य­व्यु­त्प­न्नः श­ब्दो व्यु­त्प­न्नो वा । अ­ञ्च­तेः क्वौ स­म­ञ्च­ती­ति स­म्य­गि­ति । aस्या­र्थः प्र­शं­सा । स प्र­त्ये­कं प­रि­स­मा­प्य­ते । स­म्य­ग्द­र्श­नं स­म्य­ग्ज्ञा­नं स­म्य­क्चा­रि­त्र­मि­ति । ०­५ए­ते­षां स्व­रू­पं ल­क्ष­ण­तो वि­धा­न­त­श्च पु­र­स्ता­द्वि­स्त­रे­ण नि­र्दे­क्ष्या­मः । उ­द्दे­श­मा­त्रं त्वि­द­मु­च्यते — भा­वा­नां या­था­त्म्य­प्र­ति­प­त्ति­वि­ष­य­श्र­द्धा­न­सं­ग्र­हा­र्थं द­र्श­न­स्य स­म्य­ग्वि­शे­ष­ण­म् । ये­न ये­न प्र­का­रे­ण जी­वा­द­यः प­दा­र्था व्य­व­स्थि­ता­स्ते­न ते­ना­व­ग­मः स­म्य­ग्ज्ञा­न­म् । वि­मो­हसं­श­य­वि­प­र्य­य- नि­वृ­त्त्य­र्थं स­म्य­ग्वि­शे­ष­ण­म् । सं­सा­र­का­र­ण­नि­वृ­त्तिं प्र­त्या­गू­र्ण­स्य ज्ञा­न­व­तः क­र्मा­दा­ननि­मि­त्त- क्रि­यो­प­र­मः स­म्य­क्चा­रि­त्र­म् । अ­ज्ञा­न­पू­र्व­का­च­र­ण­नि­वृ­त्त्य­र्थं स­म्य­ग्वि­शे­ष­ण­म् । — गि­ति । को­ऽ­स्या — दि­º १ । — च्य­ते । प­दा­र्था­नां या­था — नु­º । ज्ञा­न­म् । अ­न­ध्य­व­सा­य सं — मु­º । — दा­न­मि­ति त­त्क्रि­यो — दि­º २ । श्य­ति दृ­श्यते­ऽ­ने­न दृ­ष्टि­मा­त्रं वा द­र्श­न­म् । जा­ना­ति ज्ञाय­ते­ऽ­ने­न ज्ञा­ति­मा­त्रं वा ज्ञा­न­म् । च­र­ति च­र्य­ते­ऽ­ने­न च­र­ण­मा­त्रं वा चा­रि­त्रम् । न­न्वे­वं स ए­व क­र्ता स ए­व क­र­ण­मि­त्या- या­त­म् । त­च्च वि­रु­द्ध­म् । स­त्यं­, स्व­प­रि­णा­म­प­रि­णा­मि­नो­र्भे­द­वि­व­क्षा­यां त­था­ऽ­भि­धा­ना­त् । य­था­ऽ­ग्नि­र्द­ह­ती­न्ध­नं दा­ह­प­रि­णा­मे­न । उ­क्तः क­र्त्रा­दि­साध­न­भा­वः प­र्या­य­प­र्या­यि­णो­रे­क­त्वा­ने- ०­५क­त्वं प्र­त्य­ने­का­न्तो­प­प­त्तौ स्वा­त­न्त्र्य­पा­र­त­न्त्र्य­वि­व­क्षो­प­प­त्ते­रे­क­स्मि­न्न­प्य­र्थे न वि­रु­ध्य­ते । अ­ग्नौ द­ह­ना­दि­क्रि­या­याः क­र्त्रा­दि­सा­धन­भा­व­व­त् । ज्ञा­न­ग्र­ह­ण­मा­दौ न्या­य्यं­, द­र्श­न­स्य त­त्पू­र्व­क­त्वा­त् अ­ल्पा­च्त­रत्वा­च्च । नै­त­द्यु­क्तं­, यु­ग- प­दु­त्प­त्तेः । य­दा­ऽ­स्य द­र्श­न­मो­ह­स्यो­प­श­मा­त्क्ष­या­त्क्ष­यो­प­श­मा­द्वा आ­त्मा स­म्य­ग्द­र्श­न­प­र्या- — ष­ण­म् । स्व­यं प­श्य — मु­º । — ष­ण­म् । य­स्मा­दि­ति प­श्य — दि­º १­, दि­º २ । — श्य­ते­ऽ­ने­ने­ति दृ­ष्टि — मु­º । ज्ञ­प्ति­मा­त्रं मु­º । ज्ञा­न­मा­त्रं दि­º २ । — रि­त्र­म् । उ­क्तः क­र्त्रा — आ­º­, ताः न­ºक­र्त्रा­दि­भिः सा — मु­º । अ­ल्पा­च्त­र­म् । — पाः २ । २ । ३­४ । ये­णा­वि­र्भ­व­ति त­दै­व त­स्य म­त्य­ज्ञा­न­श्रु­ता­ज्ञा­न­नि­वृ­त्ति­पू­र्व­कं म­ति­ज्ञा­नं श्रु­त­ज्ञा­नं चा­वि­र्भ­व­ति घ­न­प­ट­ल­वि­गमे स­वि­तुः प्र­ता­प­प्र­का­शा­भि­व्य­क्ति­व­त् । अ­ल्पा­च्त­रा­दभ्य­र्हि­तं पू­र्वं नि­प­त­ति । क­थ­म­भ्य­र्हि­त­त्वं ? ज्ञा­न­स्य स­म्य­ग्व्य­प­दे­श­हे­तु­त्वा­त् । चा­रि­त्रा­त्पू­र्वं ज्ञा­नं प्र­यु­क्तं­, त­त्पू­र्व­क­त्वा­च्चा­रि­त्र­स्य । ०­५स­र्व­क­र्म­वि­प्र­मो­क्षो मो­क्षः । त­त्प्रा­प्त्यु­पा­यो­मा­र्गः । मा­र्ग इ­ति चै­क­व­च­न­नि­र्दे­शः स­म­स्त­स्य मा­र्ग­भा­व­ज्ञा­प­ना­र्थः । ते­न व्य­स्त­स्य मा­र्ग­त्व­नि­वृ­त्तिः कृ­ता भ­व­ति । अ­तः स­म्य­ग्द­र्श­नं स­म्य­ग्ज्ञा­नं स­म्य­क्चा­रि­त्र­मि­त्ये­त­त् त्रि­त­यं स­मु­दि­तं मो­क्ष­स्य सा­क्षा­न्मा­र्गो वे­दि­त­व्यः । — ट­ल­वि­रा­मे स — आ­º­, अ­º­, दि­º १­, दि­º २ । अ­भ्य­र्हि­तं च पू­र्वं नि­प­ती­ति । — पा­º म­º भा­º २ । २ । २ । ३­४ । स­म­स्त­मा­र्ग — आ­º­, दि­º १­, दि­º २ । त­त्रा­दा­वु­द्दि­ष्ट­स्य स­म्य­ग्द­र्श­न­स्य ल­क्ष­ण­नि­र्दे­शा­र्थ­मि­द­मु­च्य­ते — त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् ॥  ॥ त­त्त्व­श­ब्दो भा­व­सा­मा­न्य­वा­ची । क­थ­म् ? त­दि­ति स­र्व­ना­म­प­द­म् । स­र्व­ना­म च सा­मा­न्ये व­र्त­ते । त­स्य भा­व­स्त­त्त्वम् । त­स्य क­स्य । यो­ऽ­र्थो य­था­व­स्थि­त­स्त­था त­स्य भ­व­न- ०­५मि­त्य­र्थः । अ­र्य­त इ­त्य­र्थो नि­श्ची­य­त इ­ति या­व­त् । त­त्त्वे­ना­र्थ­स्त­त्त्वा­र्थः । अ­थ­वा भा­वे­न किं पु­न­स्त­त्त्व­म् ? त­द्भा­व­स्त­त्त्व­म् । पा­º म­º भा­º पृ­º ५­९ । अ­र्थ्य­ते आ­º­, दि­º २ । भा­व­व­तो­ऽ­भि­धा­म्­, त­द­व्य­ति­रे­का­त् । त­त्त्व­मे­वा­र्थ­स्त­त्त्वा­र्थः । त­त्त्वा­र्थ­स्य श्र­द्धा­नं त­त्त्वा­र्थ- श्र­द्धा­नं स­म्य­ग्द­र्श­नं प्र­त्ये­त­व्य­म् । त­त्त्वा­र्थ­श्च व­क्ष्य­मा­णो जी­वा­दिः । दृ­शे­रा­लो­का­र्थ­त्वा­त् श्र­द्धा­ना­र्थ­ग­ति­र्नो­प­प­द्य­ते ? धा­तू­ना­म­ने­का­र्थ­त्वा­द­दो­षः । प्र­सि­द्धा­र्थ- त्या­गः कु­त इ­ति चे­न्मो­क्ष­मा­र्ग­प्र­क­र­णा­त् । त­त्त्वा­र्थ­श्र­द्धा­नं ह्या­त्म­प­रि­णा­मो मो­क्ष­सा­ध­नं ०­५यु­ज्य­ते­, भ­व्य­जी­व­वि­ष­य­त्वा­त् । आ­लो­क­स्तु च­क्षु­रा­दि­नि­मि­तः स­र्व­सं­सा­रि­जी­व­सा­धा­र­ण- त्वा­न्न मो­क्ष­मा­र्गो यु­क्तः । अ­र्थ­श्र­द्धा­न­मि­ति चे­त्स­र्वा­र्थ­प्र­स­ङ्गः । त­त्त्व­श्र­द्धा­न­मि­ति चे­द्भा­व­मा­त्र­प्र­स­ङ्गः । स­त्ता­द्र­व्य­त्व­गु­ण­त्व­क­र्म­त्वा­दि त­त्त्व­म् इ­ति कै­श्चि­त्क­ल्प्य­त इ­ति । त­त्त्व­मे­क­त्त्व­मि­ति वा १­०स­र्वै­क्य­ग्र­ह­ण­प्र­स­ङ्गः । पु­रु­ष ए­वे­दं स­र्व­म् इ­त्या­दि कै­श्चि­त्क­ल्प्य­त इ­ति । ए­वं स­ति दृ­ष्टे­ष्ट- वि­रो­धः । त­स्मा­द­व्य­भि­चा­रा­र्थ­मु­भ­यो­रु­पा­दा­न­म् । त­त् द्वि­वि­धं­, स­रा­ग­वी­त­रा­ग­वि­ष­य­भे­दा­त् प्र­श­म­सं­वे­गा­नु­क­म्पा­स्ति­क्या­द्य­भि­व्य­क्ति­ल­क्ष­णं प्र­थ­म­म् । आ­त्म­वि­शु­द्धि­मा­त्र­मि­त­र­त् । १­२अ­थै­त­त्स­म्य­ग्द­र्श­नं जी­वा­दि­प­दा­र्थ­वि­ष­यं क­थ­मु­त्प­द्य­त इ­त्य­त आ­ह — त­न्नि­स­र्गा­द­धि­ग­मा­द्वा ॥  ॥ नि­स­र्गः स्व­भा­व इ­त्य­र्थः । अ­धि­ग­मो­ऽ­र्था­व­बो­धः । त­यो­र्हे­तु­त्वे­न नि­र्दे­शः । क­स्याः ? क्रि­या­याः । का च क्रि­या । उ­त्प­द्य­त इ­त्य­ध्या­ह्रि­य­ते­, सो­प­स्का­र­त्वा­त् सू­त्रा­णा­म् । त­दे­त- ०­५त्स­म्य­ग्द­र्श­नं नि­स­र्गा­द­धि­ग­मा­द्वो­त्प­द्य­त इ­ति । अ­त्रा­ह — नि­स­र्ग­जे स­म्य­ग्द­र्श­ने­ऽ­र्था­धि­ग­मः स्या­द्वा न वा ? य­द्य­स्ति­, त­द­पि अ­धि­ग­म- ज­मे­व ना­र्था­न्त­र­म् । अ­थ ना­स्ति­, क­थ­म­न­व­बु­द्ध­त­त्त्व­स्या­र्थ­श्र­द्धा­न­मि­ति ? नै­ष दो­षः । उ­भ­य­त्र स­म्य­ग्द­र्श­ने अ­न्त­र­ङ्गो हे­तु­स्तु­ल्यो द­र्श­न­मो­ह­स्यो­प­श­मः क्ष­यः क्ष­यो­प­श­मो वा । त­स्मि­न्स­ति य­द्बा­ह्यो­प­दे­शा­दृ­ते प्रा­दु­र्भ­व­ति त­न्नै­स­र्गि­क­म् । य­त्प­रो­प­दे­श­पू­र्व­कं जी­वा­द्य­धि- — ष­यं त­त् क­थं — आ­º­, दि­º १­, दि­º २ । त­दे­व स­म्य — आ­º­, दि­º १­, दि­º २­, अ­º । १­३ग­म­नि­मि­त्तं त­दु­त्त­र­म् । इ­त्य­न­यो­र­यं भे­दः । त­द्ग्र­ह­णं कि­म­र्थ­म् ? अ­न­न्त­र­नि­र्दे­शा­र्थ­म् । अ­न­न्त­रं स­म्य­ग्द­र्श­नं त­दि­त्य­ने­न नि­र्दि­श्य­ते । इ­त­र­था मो­क्ष­मा­र्गो­ऽ­पि प्र­कृ­त­स्त­स्या­भि­स­म्ब­न्धः स्या­त् । न­नु च अ­न­न्तर­स्य वि­धि­र्वा भ­व­ति प्र­ति­षे­धो वा इ­त्य­न­न्त­र­स्य स­म्य­ग्द­र्श­न­स्य ग्र­ह­णं सि­द्ध­मि­ति चे­न्न­, ०­५प्र­त्या­स­त्तेः प्र­धा­नं ब­ली­यः इ­ति मो­क्ष­मा­र्ग ए­व स­म्ब­ध्ये­त । त­स्मा­त्त­द्व­च­नं क्रि­य­ते । — मि­त्तं स्या­त् त­दु — मु­º । अ­न­न्त­र­स्य वि­धि­र्वा भ­व­ति प्र­ति­षे­धो वे­ति । — पा­º म­º भा­º पृ­º ३­३­५ । प­रि­º शे­º पृ­º ३­८­० । सि­द्धं प्र­त्या — दि­º १­, दि­º २­, आ­º­, अ­º । १­४त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­मि­त्यु­क्त­म् । अ­थ किं त­त्त्व­मि­त्य­त इ­द­मा­ह — जी­वा­जी­वा­स्र­व­ब­न्ध­सं­व­र­नि­र्ज­रा­मो­क्षा­स्त­त्त्व­म् ॥  ॥ त­त्र चे­त­ना­ल­क्ष­णो जी­वः । सा च ज्ञा­ना­दि­भे­दा­द­ने­क­धा भि­द्य­ते । त­द्वि­प­र्य­य­ल­क्ष­णो- ऽ­जी­वः । शु­भा­शु­भ­क­र्मा­ग­म­द्वा­र­रू­प आ­स्र­वः । आ­त्म­क­र्म­णो­र­न्यो­ऽ­न्य­प्र­दे­शा­नु­प्र­वे­शा­त्म­को ०­५ब­न्धः । आ­स्र­व­नि­रो­ध­ल­क्ष­णः सं­व­रः । ए­क­दे­श­क­र्म­सं­क्ष­य­ल­क्ष­णा नि­र्ज­रा । कृ­त्स्न­क­र्म- वियो­ग­ल­क्ष­णो मो­क्षः । ए­षां प्र­प­ञ्च उ­त्त­र­त्र व­क्ष्य­ते । स­र्व­स्य फ­ल­स्या­त्मा­धी­न­त्वा­दा­दौ जी­व­ग्र­ह­ण­म् । त­दु­प­का­रा­र्थ­त्वा­त्त­द­न­न्त­र­म­जी­वा­भि­धा­न­म् । त­दु­भ­य­वि­ष­य­त्वा­त्त­द­न­न्त­र­मा- स्र­व­ग्र­ह­ण­म् । त­त्पू­र्व­क­त्वा­त्त­द­न­न्त­रं ब­न्धा­भि­धा­न­म् । सं­वृ­त­स्य ब­न्धा­भा­वा­त्त­त्प्र­त्य­नी­क- — जी­वः । स च — आ­º दि­º २ । — वि­प्र­यो­ग — मु­º । १­५प्र­ति­प­त्य­र्थं त­द­न­न्त­रं सं­व­र­व­च­न­म् । सं­व­रे स­ति नि­र्ज­रो­प­प­त्ते­स्त­द­न्ति­के नि­र्ज­रा­व­च­न­म् । अ­न्ते प्रा­प्य­त्वा­न्मो­क्ष­स्या­न्ते व­च­न­म् । इ­ह पु­ण्य­पा­प­ग्र­ह­णं क­र्त्त­व्यं­, न­व प­दा­र्था इ­त्यन्यै­र­प्यु­क्त­त्वा­त् । न क­र्त्त­व्यम्­, आ­स्र­वे ब­न्धे चा­न्त­र्भा­वा­त् । य­द्ये­व­मा­स्र­वा­दि­ग्र­ह­ण­म­न­र्थ­कं­, जी­वा­जी­व­यो­र­न्त- ०­५र्भा­वा­त् । ना­न­र्थ­क­म् । इ­ह मो­क्षः प्र­कृ­तः । सो­ऽ­व­श्यं नि­र्दे­ष्ट­व्यः । स च सं­सा­र- पू­र्व­कः । सं­सा­र­स्य प्र­धा­न­हे­तु­रा­स्र­वो ब­न्ध­श्च । मो­क्ष­स्य प्र­धा­न­हे­तुः सं­व­रो नि­र्ज­रा च । अ­तः प्र­धा­न­हे­तु­हे­तु­म­त्फ­ल­नि­द­र्श­ना­र्थ­त्वा­त्पृ­थ­गु­प­दे­शः कृ­तः । दृ­श्य­ते हि सा­मा­न्ये­ऽ­न्त­र्भू­त- स्या­पि वि­शे­ष­स्य पृ­थ­गु­पा­दा­नं प्र­यो­ज­ना­र्थ­म् । क्ष­त्रि­या आ­या­ताः सू­र­व­र्मा­ऽ­पि इ­ति । — त्त्य­र्थं सं­व­र — आ­º­, दि­º १­, दि­º २ अ­º । — ह­णं च क­र्त — मु­º । कु­न्द­कु­न्दा­द्यैः । — व्यं त­यो­रा­स्र — मु­º — प­स्य य­थो­प­यो­गं पृ­थ — मु­º । १­६त­त्त्व­श­ब्दो भा­व­वा­ची­त्यु­क्तः । स क­थं जी­वा­दि­भि­र्द्र­व्य­व­च­नैः सा­मा­ना­धि­क­र­ण्यं प्र­ति­प­द्य­ते ? अ­व्य­ति­रे­का­त्त­द्भा­वा­ध्या­रो­पा­च्च सा­मा­ना­धि­क­र­ण्यं भ­व­ति । य­था उ­प­यो­ग ए­वा­त्मा इ­ति । य­द्ये­वं त­त्त­ल्लि­ङ्ग­स­ङ्ख्या­नु­वृ­त्तिः प्रा­प्नो­ति ? वि­शे­ष­ण­वि­शे­ष्य­स­म्ब­न्धे स­त्य­पि श­ब्द­श­क्ति­व्य­पे­क्ष­या उ­पा­त्त­लि­ङ्ग­स­ङ्ख्या­व्य­ति­क्र­मो न भ­व­ति । अ­यं क्र­म आ­दि- ०­५सू­त्रे­ऽ­पि यो­ज्यः । आ­वि­ष्ट­लि­ङ्गा जा­ति­र्य­ल्लि­ङ्ग­मु­पा­दा­य प्र­व­र्त्त­ते उ­त्प­त्ति­प्र­भृ­त्या वि­ना­शा­न्न त­ल्लि­ङ्गं ज­हा­ति । पा­º १ । २ । २­५­३ । अ­न्ये­ऽ­पि वै गु­ण­व­च­ना ना­व­श्यं द्र­व्य­स्य लि­ङ्ग­सं­ख्ये अ­नु­व­र्त­न्ते । — पा­º म­º भा­º ५ । १ । १ । ५­९ । १­७ए­व­मे­षा­मु­द्दि­ष्टा­नां स­म्य­ग्द­र्श­ना­दी­नां जी­वा­दी­नां च सं­व्य­व­हा­र­वि­शे­ष­व्य­भि­चा­र- नि­वृ­त्त्य­र्थ­मा­ह — ना­म­स्था­प­ना­द्र­व्य­भा­व­त­स्त­न्न्या­सः ॥  ॥ अ­त­द्गु­णे व­स्तु­नि सं­व्य­व­हा­रा­र्थं पु­रुष­का­रा­न्नि­यु­ज्य­मा­नं सं­ज्ञा­क­र्म ना­म । का­ष्ठ- ०­५पु­स्त­चि­त्र­क­र्मा­क्ष­नि­क्षे­पा­दि­षु सो­ऽ­य­मि­ति स्था­प्य­मा­ना स्था­प­ना । गु­णै­र्गु­णा­न्वा द्रु­तं ग­तं गु­णै- र्द्रो­ष्य­ते गु­णा­न्द्रो­ष्य­ती­ति वा द्र­व्य­म् । व­र्त­मा­न­त­त्प­र्या­यो­प­ल­क्षि­तं द्र­व्यं भा­वः । त­द्य­था­, ना­म­जी­वः स्था­प­ना­जी­वो द्र­व्य­जी­वो भा­व­जी­व इ­ति च­तु­र्धा जी­व­श­ब्दा­र्थो न्य­स्य­ते । जी­व­न- गु­ण­म­न­पे­क्ष्य य­स्य क­स्य­चि­न्ना­म क्रि­य­मा­णं ना­म­जी­वः । अ­क्ष­नि­क्षे­पा­दि­षु जी­व इ­ति वा पु­रु­षा­का — मु­º । १­८म­नु­ष्य­जी­व इ­ति वा व्य­व­स्था­प्य­मा­नः स्था­प­ना­जी­वः । द्र­व्य­जी­वो द्वि­वि­धः आ­ग­म- द्र­व्य­जी­वो नो­आ­ग­म­द्र­व्य­जी­व­श्चे­ति । त­त्र जी­व­प्रा­भृ­त­ज्ञा­यी म­नु­ष्य­जी­व­प्रा­भृ­त­ज्ञा­यी वा अ­नु­प­यु­क्त आ­त्मा आ­ग­म­द्र­व्य­जी­वः । नो­आ­ग­म­द्र­व्य­जी­व­स्त्रे­धा व्य­व­ति­ष्ठ­ते ज्ञा­य­क- श­री­र-भा­वि-त­द्व्य­ति­रि­क्त­भे­दा­त् । त­त्र ज्ञा­तु­र्य­च्छ­री­रं त्रि­का­ल­गो­च­रं त­ज् ज्ञा­य­क- ०­५श­री­र­म् । सा­मा­न्या­पे­क्ष­या नो­आ­ग­म­भा­वि­जी­वो ना­स्ति­, जी­व­न­सा­मा­न्य­स्य स­दा­ऽ­पि वि­द्य­मा­न­त्वा­त् । वि­शे­षा­पे­क्ष­या त्व­स्ति । ग­त्य­न्त­रे जी­वो व्य­व­स्थि­तो म­नु­ष्य­भ­व प्रा­प्तिं प्र­त्य­भि­मु­खो म­नु­ष्य­भा­वि­जी­वः । त­द्व्य­ति­रि­क्तः क­र्म­नो­क­र्म­वि­क­ल्पः । भा­व­जी­वो द्वि­वि­धः आ­ग­म­भा­व­जी­वो नो­आ­ग­म­भा­व­जी­व­श्चे­ति । त­त्र जी­व­प्रा­भृ­त­वि­ष­यो­प­यो­गा- वि­ष्टो म­नु­ष्य­जी­व­प्रा­भृ­त­वि­ष­यो­प­यो­ग­यु­क्तो वा आ­त्मा आ­ग­म­भा­व­जी­वः । जी­व­न­प­र्या­ये­ण १­०म­नु­ष्य­जी­व­त्व­प­र्या­ये­ण वा स­मा­वि­ष्ट आ­त्मा नो­आ­ग­म­भा­व­जी­वः । ए­व­मि­त­रे­षा­म­पि प­दा­र्था­नां ना­मा­दि­नि­क्षे­प­वि­धि­र्नि­यो­ज्यः । स कि­म­र्थः ? अ­प्र­कृ­त­नि­रा­क­र­णा­य प्र­कृ­त­नि- ष्य­भा­व — आ­º­, दि­º २ । — र्था­ना­म­जी­वा­नां ना­मा — मु­º । १­९रू­प­णा­य च । नि­क्षे­प­वि­धि­ना श­ब्दा­र्थः प्र­स्ती­र्य­ते । त­च्छ­ब्द­ग्र­ह­णं कि­म­र्थ­म् ? स­र्व­स­ड्ग्र- हा­र्थ­म् । अ­स­ति हि त­च्छ­ब्दे स­म्य­ग्द­र्श­ना­दी­नां प्र­धा­ना­ना­मे­व न्या­से­ना­भि­स­म्ब­न्धः स्या­त्­, त­द्वि­ष­य­भा­वे­नो­प­गृ­ही­ता­नां जी­वा­दी­नां अ­प्र­धा­ना­नां न स्या­त् । त­च्छ­ब्द­ग्र­ह­णे पु­नः क्रि­य­मा­णे स­ति सा­म­र्थ्या­त्प्र­धा­ना­ना­म­प्र­धा­ना­नां च ग्र­ह­णं सि­द्धं भ­व­ति । ०­५ए­वं ना­मा­दि­भिः प्र­स्ती­र्णा­ना­म­धि­कृ­ता­नां त­त्त्वा­धि­ग­मः कु­तः ? इ­त्य­त इ­द­मु­च्य­ते — — धि­ना ना­म­श­ब्दा — मु­º आ­º । २­०प्र­मा­ण­न­यै­र­धि­ग­मः ॥  ॥ ना­मा­दि­नि­क्षे­प­वि­धि­नो­प­क्षि­प्ता­नां जी­वा­दी­नां त­त्त्वं प्र­मा­णा­भ्यां न­यै­श्चा­धि­गम्य­ते ॥ प्र­मा­ण­न­या व­क्ष्य­मा­ण­ल­क्ष­ण­वि­क­ल्पाः । त­त्र प्र­मा­णं द्वि­वि­धं स्वा­र्थं प­रा­र्थं च । त­त्र स्वा­र्थं प्र­मा­णं श्रु­त­वर्ज्ज­म् । श्रु­तं पु­नः स्वा­र्थं भ­व­ति प­रा­र्थं च । ज्ञा­ना­त्म­कं स्वा­र्थं व­च­ना­त्म­कं प­रा­र्थ­म् । ०­५त­द्वि­क­ल्पा न­याः । अ­त्रा­ह — न­य­श­ब्द­स्य अ­ल्पा­च्त­र­त्वा­त्पू­र्व­नि­पा­तः प्रा­प्नो­ति ? नै­ष दो­षः । अ­भ्य­र्हि­त­त्वा­त्प्र­मा­ण­स्य पू­र्व­नि­पा­तः । अ­भ्य­र्हि­त­त्वं च स­र्व­तो ब­ली­यः । कु­तो­ऽ­भ्य­र्हि­त­त्व­म् ? न­य­प्र­रू­प­ण­प्र­भ­व­यो­नि­त्वा­त् । ए­वं ह्यु­क्तं प्र­गृ­ह्य प्र­मा­ण­तः प­रि­ण­ति­वि­शे­षा­द­र्था­व­धा­र­णं न­य इ­ति । स­क­ल­वि­ष­य­त्वा­च्च प्र­मा­ण­स्य । त­था चो­क्तं — स­क­ला­दे­शः प्र­मा­णा­धी­नो वि­क­ला- दे­शो न­य­धी­न इ­ति ॥ न­यो द्वि­वि­धो द्र­व्या­र्थि­कः प­र्या­या­र्थि­क­श्च । प­र्या­या­र्थि- १­०क­न­ये­न भा­व­त­त्त्व­म­धि­ग­न्त­व्य­म् । इ­त­रे­षां त्रया­णां द्र­व्या­र्थि­क­न­ये­न­, सा­मा­न्या­त्म­क­त्वा­त् । त­त्त्वं प्र­मा­णे­भ्यो न­यै — मु­º । श्चा­भि­ग — आ­º­, दि­º १­, दि­º २ । — व­र्ज्य­म् । श्रु — मु­º । जा­वै­या व­य­ण­व­हा ता­वै­या चे­व हों­ति ण­य­वा­या । — स­न्म­ति­º ३ । ४­७ । — ण­स्य त­त्पू­र्व — मु­º । — ये­न प­र्या­य­त — मु­º । — रे­षां ना­म­स्था­प­ना­द्र­व्या­णां द्र­व्या — मु­º । २­१द्र­व्य­म­र्थः प्र­यो­ज­न­म­स्ये­त्य­सौ द्र­व्या­र्थि­कः । प­र्या­यो­ऽ­र्थः प्र­यो­ज­न­म­स्ये­त्य­सौ प­र्या­या­र्थि­कः । त­त्स­र्वं स­मु­दि­तं प्र­मा­णे­ना­धि­ग­न्त­व्य­म् । २­२ए­वं प्र­मा­ण­न­यै­र­धि­ग­ता­नां जी­वा­दी­नां पु­न­र­प्य­धि­ग­मो­पा­या­न्त­र­प्र­द­र्श­ना­र्य­मा­ह — नि­र्दे­श­स्वा­मि­त्व­सा­ध­ना­धि­क­र­ण­स्थि­ति­वि­धा­न­तः ॥  ॥ नि­र्दे­शः स्व­रू­पा­भि­धा­न­म् । स्वा­मि­त्व­मा­धि­प­त्य­म् । सा­ध­न­मु­त्प­त्ति­नि­मि­त्त­म् । अ­धि- क­र­ण­म­धि­ष्ठा­न­म् । स्थि­तिः का­ल­प­रि­च्छे­दः । वि­धा­नं प्र­का­रः । त­त्र स­म्य­ग्द­र्श­नं कि­मि­ति ०­५प्र­श्ने त­त्त्वा­र्थ­श्र­द्धा­न­मि­ति नि­र्दे­शो ना­मा­दि­र्वा । क­स्ये­त्यु­क्ते सा­मा­न्ये­न जी­व­स्य । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ स­र्वा­सु पृ­थि­वी­षु ना­र­का­णां प­र्या­प्त­का­ना­मौ­प­श­मि­कं क्षा­यो­प­श­मि­कं — दि­र्वा । स­म्य­ग्द­र्श­नं क — मु­º । २­३चा­स्ति । प्र­थ­मा­यां पृ­थि­व्यां प­र्या­प्ता­प­र्या­प्त­का­नां क्षा­यि­कं क्षा­यो­प­श­मि­कं चा­स्ति । ति­र्य­ग्ग­तौ ति­र­श्चां प­र्या­प्त­का­ना­मौ­प­श­मि­क­म­स्ति । क्ष­यि­कं क्षा­यो­प­श­मि­कं च प­र्या­प्ता­प­र्या­प्त- का­ना­म­स्ति । ति­र­श्ची­नां क्षा­यि­कं ना­स्ति । औ­प­श­मि­कं क्षा­यो­प­श­मि­कं च प­र्या­प्ति­का­ना­मे­व ना­प­र्या­प्ति­का­ना­म् । म­नु­ष्य­ग­तौ म­नु­ष्या­णां प­र्या­प्ता­प­र्या­प्त­का­नां क्षा­यि­कं क्षा­यो­प­श­मि­कं ०­५ता­स्ति । औ­प­श­मि­कं प­र्या­प्त­का­ना­मे­व ना­प­र्या­प्त­का­ना­म् । मा­नु­षी­णां त्रि­त­य­म­प्य­स्ति प­र्या­प्ति­का­ना­मे­व ना­प­र्या­प्ति­का­नाम् । दे­व­गतौ दे­वा­नां प­र्या­प्ता­प­र्या­प्त­का­नां त्रि­त­य­म- प्य­स्ति । औ­प­श­मि­क­म­प­र्या­प्त­का­नां क­थ­मि­ति चे­च्चा­रि­त्र­मो­हो­प­श­मे­न स­ह मृ­ता­न्प्रति । भ­व­न­वा­सि­व्य­न्त­र­ज्यो­ति­ष्का­णां दे­वा­नां दे­वी­नां च सौ­ध­र्मै­शा­न­क­ल्प­वा­सि­नी­नां च क्षा­यि­कं ना­स्ति । कु­त इ­त्यु­क्ते म­नु­ष्यः क­र्म­भू­मि­ज ए­व द­र्श­न­मो­ह­क्ष­प­णा­प्रा­र­म्भ­को भ­व­ति । क्ष­प­णा­प्रा­र­म्भ­का­ला­त्पू­र्वं ति­र्य­क्षु ब­द्धा­यु­ष्को­ऽ­पि उ­त्कृ­ष्ट­भो­ग­भू­मि­ति­र्य­क्पु­रु­षे­ष्वे­वो­त्प­द्य­ते न ति­र्य­क्स्त्री­षु द्र­व्य­वे­द­स्त्री­णां ता­सां क्षा­यि­का­स­म्भ­वा­त् । १­०ए­वं ति­र­श्चा­म­प्य­प­र्या­प्त­का­नां क्षा­यो­प­श­मि­कं ज्ञे­यं न प­र्या­प्त­का­ना­म् । औ­प — मु­º । — का­ना­म् । क्षा­यि­कं पु­न­र्भा­व­वे­दे­नै­ब । दे­व — मु­º । — ग­तौ सा­म­न्ये­न दे­वा — मु­º । प्र­ति । वि­शे­षे­ण भ­व­न — मु­º । २­४ना­स्ति । ते­षां प­र्या­प्त­का­ना­मौ­प­श­मि­कं क्षा­यो­प­श­मि­कं चा­स्ति । इ­न्द्रि­या­नु­वा­दे­न प­ञ्चे­न्द्रि­या­णां सं­ज्ञि­नां त्रि­त­य­म­प्य­स्ति ने­त­रे­षा­म् । का­या­नु­वा­दे­न त्र­स­का­यि­का­नां त्रि­त­य­म­प्य­स्ति ने­त­रे­षा­म् । यो­गा­नु­वा­दे­न त्र­या­णां यो­गा­नां त्रि­त­य­म­प्य­स्ति । अ­यो­गि­नां क्षा­यि­क­मे­व । वे­दा­नु­वा­दे­न त्रि­वे­दा­नां त्रि­त­य­म­प्य­स्ति । अ­प­ग­त­वे­दा­ना­मौ­प­श­मि­कं ०­५क्षा­यि­कं चा­स्ति । क­षा­या­नु­वा­दे­न च­तु­ष्क­षा­या­णां त्रि­त­य­म­प्य­स्ति । अ­क­षा­या­णा­मौ­प­श- मि­कं क्षा­यि­कं चा­स्ति । ज्ञा­ना­नु­वा­दे­न आ­भि­नि­बो­धि­क­श्रु­ता­व­धि­म­नः­प­र्य­य­ज्ञा­नि­नां त्रि­त­य­म­प्य­स्ति । के­व­ल­ज्ञा­नि­नां क्षा­यि­क­मे­व । सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­नः सं­य- ता­नां त्रि­त­य­म­प्य­स्ति । प­रि­हा­र­वि­शु­द्धि­सं­य­ता­ना­मौ­प­श­मि­कं ना­स्ति­, इ­त­र­त् द्वि­त­य­म­प्य­स्ति । सू­क्ष्म­सा­म्प­रा­य­य­था­ख्या­त­सं­य­ता­ना­मौ­प­श­मि­कं क्षा­यि­कं चा­स्ति । सं­य­ता­सं­य­ता­नां अ­सं­य­ता­नां १­०च त्रि­त­य­म­प्यस्ति । द­र्श­ना­नु­वा­दे­न च­क्षु­द­र्श­ना­च­क्षु­र्द­र्श­ना­व­धि­द­र्श­नि­नां त्रि­त­य­म­प्य­स्ति । सं­य­ता­सं­य­ता­नां च मु­º । — त­य­म­स्ति ता­º । २­५के­व­ल­द­र्श­नि­नां क्षा­यि­क­मे­व । ले­श्या­नु­वा­दे­न ष­ड्ले­श्या­नां त्रि­त­य­म­प्य­स्ति । अ­ले­श्या­नां क्षा­यि­क­मे­व । भ­व्या­नु­वा­दे­न भ­व्या­नां त्रि­त­य­म­प्य­स्ति ना­भ­व्या­ना­म् । स­म्य­क्त्वा­नु­वा­दे­न य­त्र य­त्स­म्य­ग्द­र्श­नं त­त्र त­दे­व ज्ञे­य­म् । सं­ज्ञा­नु­वा­दे­न सं­ज्ञि­नां त्रि­त­य­म­प्य­स्ति ना­सं­ज्ञि­ना­म् । त­दु­भ­य­व्य­प­दे­श­र­हि­ता­नां क्षा­यि­क­मे­व । आ­हा­रा­नु­वा­दे­न ०­५आ­हा­र­का­णां त्रि­त­य­म­प्य­स्ति । अ­ना­हा­र­का­णां छ­द्म­स्था­नां त्रि­त­य­म­प्य­स्ति के­व­लि­नां स­मु­द्घा­त­ग­ता­नां क्षा­यि­क­मे­व । २­६सा­ध­नं द्वि­वि­धं अ­भ्य­न्त­रं बा­ह्यं च । अ­भ्य­न्त­रं द­र्श­न­मो­ह­स्यो­प­श­मः क्ष­यः क्ष­यो­प­श­मो वा । बा­ह्यं ना­र­का­णां प्रा­क्च­तु­र्थ्याः स­म्य­ग्द­र्श­न­स्य सा­ध­नं के­षा­ञ्चि­ज्जा­ति- स्म­र­णं के­षा­ञ्चि­द्ध­र्म­श्र­व­णं के­षा­ञ्चि­द्वे­द­ना­भि­भ­वः । च­तु­र्थी­मा­र­भ्य आ स­प्त­म्या २­७ना­र­का­णां जा­ति­स्म­र­णं वे­द­ना­भि­भ­व­श्च । ति­र­श्चां के­षा­ञ्चि­ज्जा­ति­स्म­र­णं के­षा­ञ्चि­द्ध- र्म­श्र­व­णं के­षा­ञ्चि­ज्जि­न­बि­म्ब­द­र्श­न­म् । म­नु­ष्या­णा­म­पि त­थै­व । दे­वा­नां के­षा­ञ्चि­ज्जा­ति- स्म­र­णं के­षा­ञ्चि­द्ध­र्म­श्र­व­णं के­षा­ञ्चि­ज्जि­न­म­हि­म­द­र्श­नं के­षा­ञ्चि­द्दे­व­र्द्धि­द­र्श­न­म् । ए­वं प्रा­गा­न­ता­त् । आ­न­त­प्रा­ण­ता­र­णा­च्यु­त­दे­वा­नां दे­व­र्द्धि­द­र्श­नं मु­क्त्वा­ऽ­न्य­त्र्त्रि­त­य­म­प्य­स्ति । ०­५न­व­ग्रै­वे­य­क­वा­सि­नां के­षा­ञ्चि­ज्जा­ति­स्म­र­णं के­षा­ञ्चि­द्ध­र्म­श्र­व­ण­म् । अ­नु­दि­शा­नु­त्त­र­वि­मा­न- वा­सि­ना­मि­यं क­ल्प­ना न स­म्भ­व­ति­; प्रा­गे­व गृ­ही­त­स­म्य­क्त्वा­नां त­त्रो­त्प­त्तेः । अ­धि­क­र­णं द्वि­वि­धं अ­भ्य­न्त­रं बा­ह्यं च । अ­भ्य­न्त­रं स्व­स्वा­मि­स­म्ब­न्धा­र्ह ए­व आ­त्मा­; वि­व­क्षा­तः का­र­क­प्र­वृ­त्तेः । बा­ह्यं लो­क­ना­डी । सा कि­य­ती ? ए­क­र­ज्जु­वि­ष्क­म्भा च­तु­र्द­श­र­ज्ज्वा­या­मा । १­०स्थि­ति­रौ­प­श­मि­क­स्य ज­घ­न्यो­त्कृ­ष्टा चा­न्त­र्मौ­हू­तिं­की । क्षा­यि­क­स्य सं­सा­रि­णो २­८ज­घ­न्या­न्त­र्मौ­हू­र्तिं­की । उ­त्कृ­ष्टा त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि सा­न्त­र्मू­हू­र्ता­ष्ट­व­र्ष­ही­न­पू­र्व­को­टि­द्व­या- धि­का­नि । मु­क्त­स्य सा­दि­र­प­र्य­व­सा­ना । क्षा­यो­प­श­मि­क­स्य ज­घ­न्या­ऽ­न्त­र्मौ­हू­र्त्ति­की उ­त्कृ­ष्टा ष­ट्ष­ष्टि­सा­ग­रो­प­मा­णि । वि­धा­नं सा­मा­न्या­दे­कं स­म्य­ग्द­र्श­न­म् । द्वि­त­यं नि­स­र्ग­जा­धि­ग­म­ज­भे­दा­त् । त्रि­त­यं ०­५औ­प­श­मि­क­क्षा­यि­क­क्षा­यो­प­श­मि­क­भे­दा­त् । ए­वं स­ङ्ख्ये­या वि­क­ल्पाः श­ब्द­तः । अ­स­ङ्ख्ये­या — ग­म­ज­भे­दा­त् । ए­वं मु­º । २­९अ­न­न्ता­श्च भ­व­न्ति श्र­द्धा­तृ­श्र­द्धा­त­व्य­भे­दा­त् । ए­व­म­यं नि­र्दे­शा­दि­वि­धि­र्ज्ञा­न­चा­रि­त्र­यो­र्जी­वा- जी­वा­दि­षु चा­ग­मा­नु­सा­रे­ण यो­ज­यि­त­व्यः । कि­मे­तै­रे­व जी­वा­दी­ना­म­धि­ग­मो भ­व­ति उ­त अ­न्यो­ऽ­प्य­धि­ग­मो­पा­यो­ऽ­स्ती­ति प­रि­पृ­ष्टो­ऽ­स्ती­त्या­ह — ०­५स­त्स­ङ्ख्या­क्षे­त्र­स्प­र्श­न­का­ला­न्त­र­भा­वा­ल्प­ब­हु­त्वै­श्च ॥  ॥ स­दि­त्य­स्ति­त्व­नि­र्दे­शः । स प्र­शं­सा­दि­षु व­र्त­मा­नो ने­ह गृ­ह्य­ते । स­ङ्ख्या भे­द­ग­ण­ना । क्षे­त्रं नि­वा­सो व­र्त­मा­न­का­ल­वि­ष­यः । त­दे­व स्प­र्श­नं त्रि­का­ल­गो­च­र­म् । का­लो द्वि­वि­धः मु­ख्यो व्या­व­हा­रि­क­श्च । त­यो­रु­त्त­र­त्र नि­र्ण­यो व­क्ष्य­ते । अ­न्त­रं वि­र­ह­का­लः । भा­वः औ­प­श­मि­का­दि­ल­क्ष­णः । अ­ल्प­ब­हु­त्व­म­न्यो­ऽ­न्या­पे­क्ष­या वि­शे­ष­प्र­ति­प­त्तिः । ए­तै­श्च स­म्य­ग्द­र्श- १­०ना­दी­नां जी­वा­दी­नां चा­धि­ग­मो वे­दि­त­व्यः । न­नु च नि­र्दे­शा­दे­व स­द्ग्र­ह­णं सि­द्ध­म् । वि­धा­न- ग्र­ह­णा­त्स­ङ्ख्या­ग­तिः । अ­धि­क­र­ण­ग्र­ह­णा­त्क्षे­त्र­स्प­र्श­ना­व­बो­धः । स्थि­ति­ग्र­ह­णा­त्का­ल­स­ङ्ग्र­हः । — र्दे­शः । प्र­शं­सा — मु­º ता­º न­º । ३­०भा­वो ना­मा­दि­षु स­ङ्गृ­ही­त ए­व । पु­न­रे­षां कि­म­र्थं ग्र­हण­मि­ति । स­त्यं­, सि­द्ध­म् । वि­ने­या- श­य­व­शा­त्त­त्त्व­दे­श­ना­वि­क­ल्पः । के­चि­त्स­ङ्क्षे­प­रु­च­यः के­चि­त् वि­स्त­र­रु­च­यः अ­प­रे ना­ति­स­ङ्क्षे­पे­ण ना­ति­वि­स्त­रे­ण प्र­ति­पा­द्याः । स­र्व­स­त्त्वा­नु­ग्र­हा­र्थो हि स­तां प्र­या­स इ­ति अ­धि­ग­मा­भ्यु­पा­य­भे­दो­द्दे­शः कृ­तः । इ­त­र­था हि प्र­मा­ण­न­यै­रधि­ग­मः इ­त्य­ने­नै­व ०­५सि­द्ध­त्वा­दि­त­रे­षां ग्र­ह­ण­म­न­र्थ­कं स्या­त् । त­त्र जी­व­द्र­व्य­म­धि­कृ­त्य स­दा­द्य­नु­यो­ग­द्वा­र­नि­रू­प­णं क्रि­य­ते । जी­वा­श्च­तु­र्द­श­सु गु­ण­स्था­ने­षु व्य­व­स्थि­ताः । मि­थ्या­दृ­ष्टिः सा­सा­द­न­स­म्य­ग्दृ­ष्टिः स­म्य­ङ्मि­थ्या­दृ­ष्टिः सं­य­त- स­म्य­ग्दृ­ष्टिः सं­य­ता­सं­य­तः प्र­म­त्त­सं­य­तः अ­प्र­म­त्त­सं­य­तः अ­पू­र्व­क­र­ण­स्था­ने उ­प­श­म­कः क्ष­प­कः अ­नि­वृ­त्ति­बा­द­र­सा­म्प­रा­य­स्था­ने उ­प­श­म­कः क्ष­प­कः सू­क्ष्म­सा­म्प­रा­य­स्था­ने उ­प­श­म­कः क्ष­प­कः १­०उ­प­शा­न्त­क­षा­य­वी­त­रा­ग­छ­द्म­स्थः क्षी­ण­क­षा­य­वी­त­रा­ग­छ­द्म­स्थः स­यो­ग­के­व­ली अ­यो­ग­के­व­ली चे­ति । ए­ते­षा­मे­व जी­व­स­मा­सा­नां नि­रू­प­णा­र्थं च­तु­र्द­श मा­र्ग­णा­स्था­ना­नि ज्ञे­या­नि । ग­ती- न्द्रि­य­का­य­यो­ग­वे­द­क­षा­य­ज्ञा­न­सं­य­म­द­र्श­न­ले­श्या­भ­व्य­स­म्य­क्त्व­स­ज्ञा­ऽ­ऽ­हा­र­का इ­ति । ग्र­ह­ण­मु­च्य­ते ? स­त्यं ता­º न­º । सं­क्षे­प­रु­च­यः । अ­प­रे ना­ति — मु­º । ३­१त­त्र स­त्प्र­रू­प­णा द्वि­वि­धा सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न अ­स्ति मि­थ्या­दृ­ष्टिः सा­सा­द­न­स­म्य­ग्दृ­ष्टि­रि­त्ये­व­मा­दि । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ स­र्वा­सु पृ­थि­वी­षु आ­द्या­नि च­त्वा­रि गु­ण­स्था­ना­नि स­न्ति । ति­र्य­ग्ग­तौ ता­न्ये­व सं­य­ता­सं­य­त­स्था­ना­धि­का­नि स­न्ति । म­नु­ष्य­ग­तौ च­तु­र्द­शा­पि स­न्ति । दे­व­ग­तौ ना­र­क­व­त् । इ­न्द्रि­या­नु­वा­दे­न ए­के­द्रि­या­दि­षु ०­५च­तु­रि­न्द्रि­य­प­र्य­न्ते­षु ए­क­मे­व मि­थ्या­दृ­ष्टि­स्था­न­म् । प­ञ्चे­न्द्रि­ये­षु च­तु­र्द­शा­पि स­न्ति । का­या­नु­वा­दे­न पृ­थि­वी­का­यादि­व­न­स्प­ति­का­या­न्ते­षु ए­क­मे­व मि­थ्या­दृ­ष्टि­स्था­न­म् । त्र­स­का­ये­षु च­तु­र्द­शा­पि स­न्ति । यो­गा­नु­वा­दे­न त्रि­षु यो­गे­षु त्र­यो­द­श गु­ण­स्था­ना­नि भ­व­न्ति । त­तः प­रं अ­यो­ग­के­व­ली । वे­दा­नु­वा­दे­न त्रि­षु वे­दे­षु मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नि स­न्ति । अ­प­ग­त­वे­दे­षु अ­नि­वृ­त्ति­बा­द­रा­द्य­यो­ग­के­व­ल्य­न्ता­नि । क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­सु १­०मि­थ्या­दृ­ष्ट्या­दी­नि अ­नि­वृ­त्ति­बा­द­र­स्था­ना­न्ता­नि स­न्ति । लो­भ­क­षा­ये ता­न्ये­व सू­क्ष्म­सा­म्प­रा­य- — का­या­दि­षु व­न­स्प — मु­º न­º । ३­२स्था­ना­धि­का­नि । अ­क­षा­यः उ­प­शा­न्त­क­षा­यः क्षी­ण­क­षा­यः स­यो­ग­के­व­ली अ­यो­ग­के­व­ली चे­ति । ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­न­श्रु­ता­ज्ञा­न­वि­भ­ङ्ग­ज्ञा­ने­षु मि­थ्या­दृ­ष्टिः सा­सा­द­न­स­म्य­ग्दृ­ष्टि- श्चास्ति । आ­भि­नि­बो­धि­क­श्रु­ता­व­धि­ज्ञा­ने­षु अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नि क्षी­ण­क­षा­या­न्ता­नि स­न्ति । म­नः­प­र्य­य­ज्ञा­ने प्र­म­त्त­सं­य­ता­द­यः क्षी­ण­क­षा­या­न्ताः स­न्ति । के­व­ल­ज्ञा­ने स­यो­गो­ऽ­यो- ०­५ग­श्च । सं­य­मा­नु­वा­दे­न सं­य­ताः प्र­म­त्ता­द­यो­ऽ­यो­ग­के­व­ल्य­न्ताः । सा­मा­यि­क­च्छे­दो­प­स्था­प­ना­शु­द्धि- सं­य­ताः प्र­म­त्ता­द­यो­ऽ­नि­वृ­त्ति­स्था­ना­न्ताः । प­रि­हा­र­वि­शु­द्धि­सं­य­ताः प्र­म­त्ता­श्चा­प्र­म­त्ता­श्च । सू­क्ष्म­सा­म्प­रा­य­शु­द्धि­सं­य­ता ए­क­स्मि­न्ने­व सू­क्ष्म­सा­म्प­रा­य­स्था­ने । य­था­ख्या­त­वि­हा­र­शु­द्धि­सं­य­ता उ­प­शा­न्त­क­षा­या­द­यो­ऽ­यो­ग­के­व­ल्य­न्ताः । सं­य­ता­सं­य­ता ए­क­स्मि­न्ते­व सं­य­ता­सं­य­त­स्था­ने । अ­सं­य­ता आ­द्ये­षु च­तु­र्षु गु­ण­स्था­ने­षु । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­ना­च­क्षु­र्द­र्श­न­यो­र्मि­थ्या­दृ­ष्ट्या­दी­नि १­०क्षी­ण­क­षा­या­न्ता­नि स­न्ति । अ­व­धि­द­र्श­ने अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नि क्षी­ण­क­षा­या­न्ता­नि । के­व­ल­द­र्श­ने स­यौ­ग­के­व­ली अ­यो­ग­के­व­ली च । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­क­पो­त­ले­श्या­सु मि­थ्या- दृ­ष्ट्या­दी­नि अ­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ता­नि स­न्ति । ते­जः प­द्म­ले­श्य­यो­र्मि­थ्या­दृ­ष्ट्या­दी­नि — व­ली च । ज्ञा­ना — ता­º न­º । — दृ­ष्टि­श्चा­स्ति । स­म्य­ग्मि­थ्या­दृ­ष्टेः टि­प्प­न­का­र­का­भि­प्रा­ये­ण ज्ञा­त­व्य­म् । आ­भि­नि — न­º । ३­३अ­प्र­म­त्त­स्था­ना­न्ता­नि । शु­क्ल­ले­श्या­यां मि­थ्या­दृ­ष्ट­या­दी­नि स­यो­ग­के­व­ल्य­न्ता­नि । अ­ले­श्या अ­यो­ग­के­व­लि­नः । भ­व्या­नु­वा­दे­न भ­व्ये­षु च­तु­र्द­शा­पि स­न्ति । अ­भ­व्या आ­द्य ए­व स्था­ने । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­क­त्वे अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नि अ­यो­ग­के­व­ल्य­न्ता­नि स­न्ति । क्षा­यो­प­श­मि­क­स­म्य­क्त्वे अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नि अ­प्र­म­त्ता­न्ता­नि । औ­प­श­मि­क- ०­५स­म्य­क्त्वे अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नि उ­प­शा­न्त­क­षा­या­न्ता­नि । सा­सा­द­न­स­म्य­ग्दृ­ष्टिः स­म्य- ङ्मि­थ्या­दृ­ष्टि­र्मि­थ्या­दृ­ष्टि­श्च स्वे स्वे स्था­ने । सं­ज्ञा­नु­वा­दे­न सं­ज्ञि­सु द्वा­द­श गु­ण­स्था­ना­नि क्षी­ण­क­षा­या­न्ता­नि । अ­सं­ज्ञि­षु ए­क­मे­व मि­थ्या­दृ­ष्टि­स्था­न­म् । त­दु­भ­य­व्य­प­दे­श­र­हि­तः स­यो­ग- के­व­ली अ­यो­ग­के­व­ली च । आ­हा­रा­नु­वा­दे­न आ­हा­र­के­षु मि­थ्या­दृ­ष्ट्या­दी­नि के­व­ल्य­न्ता­नि । अ­ना­हा­र­के­षु वि­ग्र­ह­ग­त्या­प­न्ने­षु त्री­णि गु­ण­स्था­ना­नि मि­थ्या­दृ­ष्टिः सा­सा­द­न­स­म्य­ग्दृ­ष्टि­र- १­०सं­य­त­स­म्य­ग्दृ­ष्टि­श्च । स­मु­द्घा­त­ग­तः स­यो­ग­के­व­ली अ­यो­ग­के­व­ली च । सि­द्धाः प­र­मे­ष्ठि­नः अ­ती­त­गु­ण­स्था­नाः । उ­क्ता स­त्प्र­रू­पा­णा । ३­४स­ङ्ख्या­प्र­रू­प­णो­च्य­ते । सा द्वि­वि­धा सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न ता­व­त् जी­वा मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः स­म्य­ङ्मि­थ्या­दृ­ष्ट­यो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्ट­यः सं­य­ता­सं­य­ता­श्च प­ल्यो­प­मा­स­ङ्ख्ये­य­भा­ग­प्र­मि­ताः । प्र­म­त्त­सं­य­ताः को­टी­पृ­थ­क्त्व­स­ङ्ख्याः । पृ­थ­क्त्व­मि­त्या­ग­म­सं­ज्ञा ति­सृ­ऋ­णां को­टी­ना­मु­प­रि न­वा­ना­म­धः । अ­प्र­म­त्त­सं­य­ताः सं­ख्ये­याः । ०­५च­त्वा­र उ­प­श­म­काः प्र­वे­शे­न ए­को वा द्वौ­वा­त्र­यो वा । उ­त्क­र्षे­ण च­तुः­प­ञ्चा­श­त् । स्व­का­ले­न स­मु­दि­ताः सं­ख्ये­याः । च­त्वा­रः क्ष­प­का अ­यो­ग­के­व­लि­न­श्च प्र­वे­शे­न ए­को वा द्वौ­वा­त्र­यो वा । उ­त्क­र्षे­णा­ष्टो­त्त­र­श­त­सं­ख्याः । स्व­का­ले­न स­मु­दि­ताः सं­ख्ये­याः । स­यो­ग­के­व­लि­नः प्र­वे­शे­न ए­को वा द्वौ वा त्र­यो वा । उ­त्क­र्षे­णा­ष्टो­त्त­र­श­त­सं­ख्याः । स्व­का­ले­न स­मु­दि­ताः श­त­स­ह­स्र­पृ­थ- क्त्व­सं­ख्याः । १­०वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ प्र­थ­मा­यां पृ­थि­व्यां ना­र­का मि­थ्या­दृ­ष्ट­यो­ऽ­सं- ख्ये­याः श्रे­ण­यः प्र­त­रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । द्वि­ती­या­दि­ष्वा स­प्त­म्या मि­थ्या­दृ­ष्ट­यः श्रे­ण्य- द्वि­वि­धा । सा­मा­न्ये­न ता­व­त् — मु­º ३­५सं­ख्ये­य­भा­ग­प्र­मि­ताः । स चा­सं­ख्ये­य­भा­गः अ­सं­ख्ये­या यो­ज­न­को­टी­को­ट्यः । स­र्वा­सु पृ­थि­वी­षु सा­सा­द­न­सं­म्य­ग्दृ­ष्ट­यः स­म्य­ङ्मि­थ्या­दृ­ष्ट­यो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्ट­य­श्च प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र- मि­ताः । ति­र्य­ग्ग­तौ ति­र­श्चां म­ध्ये मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ताः प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । म­नु­ष्य­ग­तौ म­नु­ष्या मि­थ्या­दृ­ष्ट­यः श्रे­ण्य- ०­५सं­ख्ये­य­भा­ग­प्र­मि­ताः । स चा­सं­ख्ये­य­भा­गः अ­सं­ख्ये­या यो­ज­न­को­टी­को­ट्यः । सा­सा­द­न­स­म्य- ग्दृ­ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ताः सं­ख्ये­याः । प्र­म­त्ता­दी­नां सा­मा­न्यो­क्ता सं­ख्या । दे­व­ग­तौ दे­वा मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­याः श्रे­ण­यः प्र­त­रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्- मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट­यः प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­या ति­र­श्चां मि­थ्या — मु­º ३­६मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । द्वी­न्द्रि­या­स्त्री­न्द्रि­या­श्च­तु­रि­न्द्रि­या अ­सं­ख्ये­याः श्रे­ण­यः प्र­त- रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । प­ञ्चे­न्द्रि­ये­षु मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­याः श्रे­ण­यः प्र­त­रा­सं­ख्ये­य­भा­ग- प्र­मि­ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द­यो­ऽ­यो­ग­के­व­ल्य­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । का­या­नु­वा­दे­न पृ­थि­वी­का­यि­का अ­प्का­यि­का­स्ते­जः­का­यि­का वा­यु­का­यि­का अ­सं­ख्ये­या लो­काः । व­न­स्प­ति­का- ०­५यि­काः अ­न­न्ता­न­न्ताः । त्र­स­का­यि­क­सं­ख्या प­ञ्चे­न्द्रि­य­व­त् । यो­गा­नु­वा­दे­न म­नो­यो­गि­नो वा- ग्यो­गि­न­श्च मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­याः श्रे­ण­यः प्र­त­रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । का­य­यो­गि­नो मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । त्र­याणा­म­पि यो­गि­नां सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ता प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । प्र­म­त्त­सं­य­ता­द­यः­स­यो­ग­के­व­ल्य­न्ताः सं­ख्ये­याः । अ­यो­ग­के­व­लि­नः सा­मा­न्यो­क्त­स­ङ्ख्याः । वे­दा­नु­वा­दे­न स्त्री­वे­दाः १­०पुं­वे­दा­श्च मि­थ्या­दृ­ष्ट­यो­ऽ­स­ङ्ख्ये­याः श्रे­ण­यः प्र­त­रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । न­पुं­स­क- — यो­गि­षु मि­थ्या — मु­º । — यो­गे­षु मि­थ्या — दि­º २ । — न­न्ताः । त्रि­यो­गि­नां सा­सा — मु­º । ३­७वे­दा मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । स्त्री­वे­दा न­पुं­स­क­वे­दा­श्च सा­सा­द­न­स­म्य­दृ­ष्ट्या­द­यः सं­य- ता­सं­य­ता­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । प्र­म­त्त­सं­य­ता­द­यो­ऽ­नि­वृ­त्ति­बा­द­रा­न्ताः सं­ख्ये­याः । पुं­वे­दाः सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दयो­ऽ­नि­वृ­त्ति­बा­द­रा­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । अ­प­ग­त­वे­दा अ­नि­वृ­त्ति- बा­द­रा­द­यो­ऽ­यो­ग­के­व­ल्य­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­सु मि­थ्या­दृ- ०­५ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । प्र­म­त्त­सं­य­ता­द­यो­ऽ­नि­वृ­त्ति­बा­द­रा­न्ताः सं­ख्ये­याः । लो­भ­क­षा­या­णा­मु­क्त ए­व क्र­मः । अ­यं तु वि­शे­षः सू­क्ष्म­सा­म्प­रा­य­सं­य­ताः सा­मा- न्यो­क्त­सं­ख्याः । अ­क­षा­या उ­प­शा­न्त­क­षा­या­द­यो­ऽ­यो­ग­के­व­ल्य­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । ज्ञा­ना- नु­वा­दे­न म­त्य­ज्ञा­नि­नः श्रु­ता­ज्ञा­नि­न­श्च मि­थ्या­दृ­ष्टिसा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः सा­मा­न्यो­क्त­सं­ख्याः । — द­यो सं­य­ता­सं­य­ता­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । प्र­म­त्त­सं­य­ता­द­यो­ऽ­नि­वृ­त्ति — मु­º­, आ­º­, दि­º १ दि­º २ । — दृ­ष्ट­यः­सा­सा — ता­º ३­८वि­भ­ङ्ग­ज्ञा­नि­नो मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­याः श्रे­ण­यः प्र­त­रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । सा­सा­द­न- स­म्य­ग्दृ­ष्ट­यः प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । म­ति­श्रु­त­ज्ञा­नि­नो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द­यः क्षी­ण- क­षा­या­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । अ­व­धि­ज्ञा­नि­नो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­ता सा­मा­न्यो- क्त­सं­ख्याः । प्र­म­त्त­सं­य­ता­द­यः क्षी­ण­क­पा­या­न्ताः सं­ख्ये­याः । म­नः­प­र्य­य­ज्ञा­नि­नः प्र­म­त्त­सं­य- ०­५ता­द­यः क्षी­ण­क­षा­या­न्ताः सं­ख्ये­याः । के­व­ल­ज्ञा­नि­नः स­यो­गा अ­यो­गा­श्च सा­मा­न्यो­क्त­सं- ख्याः । सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­न­शु­द्धि­सं­य­ताः प्र­म­त्ता­द­यो­ऽ­नि­वृ­त्ति­बा­द­रा­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । प­रि­हा­र­वि­शु­द्धि­सं­य­ताः प्र­म­त्ता­श्चा­प्र­म­त्ता­श्च सं­ख्ये­याः । सू­क्ष्म­सा- म्प­रा­य­शु­द्धि­सं­य­ता य­था­ख्या­त­वि­हा­र­शु­द्धि­सं­य­ताः सं­य­ता­सं­य­ता अ­सं­य­ता­श्च सा­मा­न्यो­क्त- सं­ख्याः । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­नो मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­याः श्रे­ण­यः प्र­त­रा­सं­ख्ये­य­भा­ग- १­०प्र­मि­ताः । अ­च­क्षु­र्द­र्श­नि­नो मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । उ­भ­ये च सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द­यः — य­ता­न्ताः सा­मा — मु­º­, दि­º १­, दि­º २­, आ­º । ३­९क्षी­ण­क­षा­या­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । अ­व­धि­द­र्श­नि­नो­ऽ­व­धि­ज्ञा­नि­व­त् । के­व­ल­द­र्श­नि­नः के­व­ल­ज्ञा­नि­व­त् । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­क­पो­त­ले­श्या मि­थ्या­दृ­ष्ट्या­द­यो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्ट्य- न्ताः सा­मा­न्यो­क्त­सं­ख्याः । ते­जः­प­द्म­ले­श्या मि­थ्या­दृ­ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ताः स्त्री­वे- द­व­त् । प्र­म­त्ता­प्र­म­त्त­सं­य­ताः सं­ख्ये­याः । शु­क्ल­ले­श्या मि­थ्या­दृ­ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ताः ०­५प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । प्र­म­त्ता­प्र­म­त्त­सं­य­ताः सं­ख्ये­याः । अ­पू­र्व­क­र­णा­द­यः स­यो­ग- के­व­ल्य­न्ता अ­ले­श्या­श्च सा­मा­न्यो­क्त­सं­ख्याः । भ­व्या­नु­वा­दे­न भ­व्ये­षु मि­थ्या­दृ­ष्ट्या­द­यो­ऽ- यो­ग­के­व­ल्य­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । अ­भ­व्या अ­न­न्ताः । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य- ग्दृ­ष्टि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यः प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । सं­य­ता­सं­य­ता­द­य उ­प­शा­न्त­क- ४­०षा­या­न्ताः सं­ख्ये­याः । च­त्वा­रः क्ष­प­काः स­यो­ग­के­व­लि­नो­ऽ­यो­ग­के­व­लि­न­श्च सा­मा­न्यो­क्त- सं­ख्याः । क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द­यो­ऽ­प्र­म­त्ता­न्ताः सा­मा­न्यो­क्त- सं­ख्याः । औ­प­श­मि­क­स­म्य­ग्दृ­ष्टि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­ताः प­ल्यो­प­मा­सं­ख्ये­य­भा­ग- प्र­मि­ताः । प्र­म­त्ता­प्र­म­त्त­सं­य­ताः सं­ख्ये­याः । च­त्वा­र औ­प­श­मि­काः सा­मा­न्यो­क्त­सं­ख्याः । ०­५सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः स­म्य­ङ्मि­थ्या­दृ­ष्ट­यो मि­थ्या­दृ­ष्ट­य­श्च सा­मा­न्यो­क्त­सं­ख्याः । सं­ज्ञा­नु­वा- दे­न सं­ज्ञि­षु मि­थ्या­दृ­ष्ट्या­द­यः क्षी­ण­क­षा­या­न्ता­श्च­क्षु­र्द­र्श­नि­व­त् । अ­सं­ज्ञि­नो मि­थ्या­दृ­ष्ट­यो- ऽ­न­न्ता­न­न्ताः । त­दु­भ­य­व्य­प­दे­श­र­हि­ताः सा­मा­न्यो­क्त­सं­ख्याः । आ­हा­रा­नु­वा­दे­न आ­हा­र­के­षु मि­थ्या­दृ­ष्ट्या­द­यः स­यो­ग­के­व­ल्य­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । अ­ना­हा­र­के­षु मि­थ्या­दृ­ष्टि­सा­सा- द­न­स­म्य­ग्दृ ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट­यः सा­मा­न्यो­क्त­सं­ख्याः । स­यो­ग­के­व­लि­नः सं­ख्ये­याः । १­०अ­यो­ग­के­व­लि­नः सा­मा­न्यो­क्त­सं­ख्याः । सं­ख्या नि­र्णी­ता । ४­१क्षे­त्र­मु­च्य­ते । त­त् द्वि­वि­धं सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न ता­व­त् मि­थ्या- दृ­ष्टी­नां स­र्व­लो­कः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दी­ना­म­यो­ग­के­व­ल्य­न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । स­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भागो­ऽ­सं­ख्ये­या भा­गाः स­र्व­लो­को वा । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ स­र्वा­सु पृ­थि­वी­षु ना­र­का­णां च­तु­र्षु गु­ण­स्था­ने­षु लो­क­स्या­सं­ख्ये­य­भा­गः । ति­र्य­ग्ग­तौ ०­५ति­र­श्चां मि­थ्या­दृ­ष्ट्या­दि­सं­य­ता­सं­य­ता­न्ता­नां सा­मा­न्यो­क्तं क्षे­त्र­म् । म­नु­ष्य­ग­तौ म­नु­ष्या­णां मि­थ्या­दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । स­यो­ग­के­व­लि­नां सा­मा­न्यो­क्तं क्षे­त्र­म् । दे­व­ग­तौ दे­वा­नां स­र्वे­षां च­तु­र्षु गु­ण­स्था­ने­षु लो­क­स्या­सं­ख्ये­य­भा­गः । इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­या­णां क्षे­त्रं स­र्व­लो­कः । वि­क­ले­न्द्रि­या­णां लो­क­स्या­सं­ख्ये­य­भा­गः । प­ञ्चे­न्द्रि­या­णां म­नु­ष्य­व­त् । का­या­नु­वा­दे­न पृ­थि­वी­का­या­दि­व­न­स्प­ति­का­या­न्ता­नां स­र्व­लो­कः । त्र­स­का- १­०यि­का­नां प­ञ्चे­न्द्रि­य­व­त् । यो­गा­नु­वा­दे­न वा­ङ्म­न­स­यो­गि­नां मि­थ्या­दृ­ष्ट्या­दि­स­यो­ग­के­व­ल्य- — भा­गः । स­मु­द्धा­ते­ऽ­सं­ख्ये­या वा भा­गाः स­र्व — मु­º न­º । ४­२न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । का­य­यो­गि­नां मि­थ्या­दृ­ष्ट्या­दि­स­यो­ग­के­व­ल्य­न्ता­ना­म­यो­ग- के­व­लि­नां च सा­मा­न्यो­क्तं क्षे­त्र­म् । वे­दा­नु­वा­दे­न स्त्री­पुं­वे­दा­नां मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­ति­बा- द­रा­न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । न­पुं­स­क­वे­दा­नां मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­ना- म­प­ग­त­वे­दा­नां च सा­मा­न्यो­क्तं क्षे­त्र­म् । क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­क­षा­या­णां लो­भ- ०­५क­षा­या­णां च मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां सू­क्ष्म­सा­म्प­रा­या­णा­म­क­षा­या­णां च सा­मा- न्यो­क्तं क्षे­त्र­म् । ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­नि­श्रु­ता­ज्ञा­नि­नां मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां सा­मा­न्यो­क्तं क्षे­त्र­म् । वि­भ­ङ्ग­ज्ञा­नि­नां मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां लो­क­स्या­सं­ख्ये- य­भा­गः । आ­भि­नि­बो­धि­क­श्रु­ता­व­धि­ज्ञा­नि­ना­म­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नां क्षी­ण­क­षा­या­न्ता­नां म­नः­प­र्य­य­ज्ञा­नि­नां च प्र­म­त्ता­दी­नां क्षी­ण­क­षा­या­न्ता­नां के­व­ल­ज्ञा­नि­नां स­यो­गा­ना­म­यो­गा­नां १­०च सा­मा­न्यो­क्तं क्षे­त्र­म् । सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­ना­शु­द्धि­सं­य­ता­नां च­तु­र्णां प­रि­हा­र­वि­शु­द्धि­सं­य­ता­नां प्र­म­त्ता­प्र­म­त्ता­नां सू­क्ष्म­सा­म्प­रा­य­शु­द्धि­सं­य­ता­नां य­था­ख्या­त- स्त्री­पुं­स­वे­दा — ता­º । — मा­या­लो­भ — आ­º­, दि­º २ । मा­या­नां लो­भ — दि­º १ । — दी­नां म­नः प — आ­º ४­३वि­हा­र­शु­द्धि­सं­य­ता­नां च­तु­र्णां सं­य­ता­सं­य­ता­ना­म­सं­य­ता­नां च च­तु­र्णां सा­मा­न्यो­क्तं क्षे­त्र­म् । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­नां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां लो­क­स्या­सं­ख्य­य­भा­गः । अ­च­क्षु­र्द­र्श­नि­नां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां सा­मा­न्यो­क्तं क्षे­त्र­म् । अ­व­धि­द­र्श­नि- ना­म­व­धि­ज्ञा­नि­व­त् । के­व­ल­द­र्श­नि­नां के­व­ल­ज्ञा­नि­व­त् । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­का­पो­त- ०­५ले­श्या­नां मि­थ्या­दृ­ष्ट्या­द्य­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ता­नां सा­मा­न्यो­क्तं क्षे­त्र­म् । ते­जः­प­द्म­ले­श्या­नां मि­थ्या­दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । शु­क्ल­ले­श्या­नां मि­थ्या­दृ­ष्ट्या­दि­क्षी- ण­क­षा­या­न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । स­यो­ग­के­व­लि­ना­म­ले­श्या­नां च सा­मा­न्यो­क्तं क्षे­त्र­म् । भ­व्या­नु­वा­दे­न भ­व्या­नां च­तु­र्द­शा­नां सा­मा­न्यो­क्तं क्षे­त्र­म् । अ­भ­व्या­नां स­र्व- लो­कः । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टी­ना­म­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां १­०क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टी­ना­म­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­ना­मौ­प­श­मि­क­स­म्य­ग्दृ­ष्टी­ना­म­सं­य- त­स­म्य­ग्दृ­ष्ट्या­द्यु­प­शा­न्त­क­षा­या­न्ता­नां सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां स­म्य­ङ्मि­थ्या­दृ­ष्टी­नां ४­४मि­थ्या­दृ­ष्टी­नां च सा­मा­न्यो­क्तं क्षे­त्र­म् । स­ञ्ज्ञा­नु­वा­दे­न स­ञ्ज्ञि­नां च­क्षु­र्द­र्श­नि­व­त् । अ­स- ञ्ज्ञि­नां स­र्व­लो­कः । त­दु­भ­य­व्य­प­दे­श­र­हि­ता­नां सा­मा­न्यो­क्तं क्षे­त्र­म् । आ­हा­रा­नु­वा­दे­न आ­हा­र­का­णां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां सा­मा­न्यो­क्तं क्षे­त्र­म् । स­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भा­गः । अ­ना­हा­र­का­णां मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट्य- ०­५यो­ग­के­व­लि­नां सा­मा­न्यो­क्तं क्षे­त्र­म् । स­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­या भा­गाः स­र्व­लो­को वा । क्षे­त्र­नि­र्ण­यः कृ­तः । — स्या­सं­ख्ये­य­भा­गः मु­º­, दि­º १­, दि­º २ । ४­६स्प­र्श­न­मु­च्य­ते । त­द् द्वि­वि­धं सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न ता­व­त् मि­थ्या- दृ­ष्टि­भिः स­र्व­लो­कः स्पृ­ष्टः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अ­ष्टौ द्वा­द­श वा च­तु­र्द­श­भा­गा दे­शो­नाः । स­म्य­ङ्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य- भा­गः अ­ष्टौ च­तु­र्द­श­भा­गा वा दे­शो­नाः । सं­य­ता­सं­य­तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः ष­ट् च­तु­र्द- ०­५श­भा­गा वा दे­शो­नाः । प्र­म­त्त­सं­य­ता­दी­ना­म­यो­ग­के­व­ल्य­न्ता­नां क्षे­त्र­व­त्स्प­र्श­न­म् । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ प्र­थ­मा­यां पृ­थि­व्यां ना­र­कै­श्च­तु­र्गु­ण­स्था­नै­र्लो­क­स्या­सं- ख्ये­य­भा­गः­स्पृ­ष्टः । द्वि­दी­या­दि­षु प्रा­क्स­प्त­म्या मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं- ख्ये­य­भा­गः ए­को द्वौ त्र­यः च­त्वा­रः प­ञ्च च­तु­र्द­श­भा­गा वा दे­शो­नाः । स­म्य­ङ्मि­थ्या­दृ­ष्ट्य­सं­य- ४­७त­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः । स­प्त­म्यां पृ­थि­व्यां मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः ष­ट् च­तु­र्द­श­भा­गा वा दे­शो­नाः । शे­षै­स्त्रि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः । ति­र्य­ग्ग­तौ ति­र­श्चां मि­थ्या­दृ­ष्टि­भिः स­र्व­लो­कः स्पृ­ष्टः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः स­प्त च­तु­र्द­श­भा­गा वा दे­शो­नाः । स­म्य­ङ्मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः । अ­सं­य­त­स- ०­५म्य­ग्दृ­ष्टिसं­य­ता­सं­य­तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः ष­ट् च­तु­र्द­श­भा­गा वा दे­शो­नाः । म­नु­ष्य­ग­तौ म­नु­ष्यै­र्मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः स­र्व­लो­को वा स्पृ­ष्टः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि- भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः स­प्त च­तु­र्द­श­भा­गा वा दे­शो­नाः । स­म्य­ङ्मि­थ्या­दृ­ष्ट्या­दी­ना- — दृ­ष्टि­भिः सं­य­ता — मु­º­, ता­º­, न­º । ४­८म­यो­ग­के­व­ल्य­न्ता­नां क्षे­त्र­व­त्स्प­र्श­न­म् । दे­व­ग­तौ दे­वै­र्मि­थ्या­दृ­ष्टि­सासा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो- क­स्या­सं­ख्ये­य­भा­गः अ­ष्टौ न­व च­तु­र्द­श­भा­गा वा दे­शो­नाः । स­म्य­ङ्मि­थ्या­दृ­ष्ट्य­सं­य­त- स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अ­ष्टौ च­तु­र्द­श­भा­गा वा दे­शो­नाः । इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­यैः स­र्व­लो­कः स्पृ­ष्टः । वि­क­ले­न्द्रि­यै­र्लो­क­स्या­सं­ख्ये­य­भा­गः ०­५स­र्व­लो­को वा । प­ञ्चे­न्द्रि­ये­षु मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अ­ष्टौ च­तु­र्द­श­भा­गा वा दे­शो­नाः स­र्व­लो­को वा । शे­षा­णां सा­मा­न्यो­क्तं स्प­र्श­न­म् । — दृ­ष्टि­भिः सा­सा — ता­º । ४­९का­या­नु­वा­दे­न स्था­व­र­का­यि­कैः स­र्व­लो­कः स्पृ­ष्टः । त्र­स­का­यि­नां प­ञ्चे­न्द्रि­य­व­त् स्प­र्श­न­म् । यो­गा­नु­वा­दे­न वा­ङ्म­न­स­यो­गि­नां मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अ­ष्टौ च­तु- र्द­श­भा­गा वा दे­शो­नाः स­र्व­लो­को वा । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दी­नां क्षी­ण­क­षा­या­न्ता­नां ०­५सा­मा­न्यो­क्तं स्प­र्श­न­म् । स­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भा­गः । का­य­यो­गि­नां मि­थ्या- दृ­ष्ट­या­दी­नां स­यो­ग­के­व­ल्य­न्ता­ना­म­यो­ग­के­व­लि­नां च सा­मा­न्यो­क्तं स्प­र्श­न­म् । वे­दा­नु­वा­दे­न स्त्रीपुं­वे­दै­र्मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः स्पृ­ष्टः अ­ष्टौ च­तु­र्द­श­भा­गा वा दे­शो­नाः स­र्व­लो­कोवा । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भिः लो­क­स्या­सं­ख्ये­य- स्त्री­पुं­स­वे — ता­ºअ­ष्टौ न­व च­तु — मु­º । — लो­को वा । न­पुं­स­क­वे­दे­षु मु­º ५­०भा­गः अ­ष्टौ न­व च­तु­र्द­श­भा­गा वा दे­शो­नाः । स­म्य­मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां सा­मा­न्यो­क्तं स्प­र्श­न­म् । न­पुं­स­क­वे­दे­षु मि­थ्या­दृ­ष्टी­नां सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां च सा­मा- न्यो­क्तं स्प­र्श­न­म् । स­म्य­ङ्मि­थ्यादृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः । अ­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता- सं­य­तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः ष­ट् च­तु­र्द­श­भा­गा वा दे­शो­नाः । प्र­म­त्ता­द्य­नि­वृ­त्ति­बा­द­रा­न्ता- ०­५ना­म­प­ग­त­वे­दा­णां च सा­मा­न्यो­क्तं स्प­र्श­न­म् । स­म्य­ङ्मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­भा­गः स्पृ­ष्टः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भिः लो­क­स्या­सं­ख्ये­य­भा­गः अ­ष्टौ न­व च­तु­र्द­श भा­गा वा दे­शो­नाः । स­म्य­ग्मि­थ्या­दृ­ष्ट­या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां सा­मा­न्यो­क्तं स्प­र्श­न­म् । अ­सं­य­त- स­म्य — मु­º ५­१क­षा­या­नु­वा­दे­न च­तु­ष्क­षा­या­णा­म­क­षा­या­णां च सा­मा­न्यो­क्तं स्प­र्श­न­म् । ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­नि­श्रु­ता­ज्ञा­नि­नां मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां सा­मा- न्यो­क्तं स्प­र्श­न­म् । वि­भ­ङ्ग­ज्ञा­नि­नां मि­थ्या­दृ­ष्टी­नां लो­क­स्या­सं­ख्ये­य­भा­गः अ­ष्टौ च­तु­र्द­श­भा­गा वा दे­शो­नाः स­र्व­लो­को वा । सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां सा­मा­न्यो­क्तं ०­५स्प­र्श­न­म् । आ­भि­नि­बो­धि­क­श्रु­ता­व­घि­म­नः­प­र्य­य­के­व­ल­ज्ञा­नि­नां सा­मा­न्यो­क्तं स्प­र्श­न­म् । सं­य­मा­नु­वा­दे­न सं­य­ता­नां स­र्वे­षां सं­य­ता­सं­य­ता­ना­म­सं­य­ता­नां च सा­मा­न्यो­क्तं स्प­र्श­न­म् । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­नां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां प­ञ्चे­न्द्रि­य- व­त् । अ­च­क्षु­र्द­र्श­नि­नां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­ना­म­व­धि­के­व­ल­द­र्श­नि­नां च सा­मा- न्यो­क्तं स्प­र्श­न­म् । १­०ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­का­पो­त­ले­श्यै­र्मि­थ्या­दृ­ष्टि­भिः स­र्व­लो­कः स्पृ­ष्टः । ५­२सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः प­ञ्च च­त्वा­रो द्वौ च­तु­र्द­श­भा­गा वा दे­शो­नाः । स­म्य­ङ्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः । ते­जो­ले­श्यै­र्मि­थ्या­दृ­ष्टि­सा­सा- द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अ­ष्टौ न­व च­तु­र्द­श­भा­गा वा दे­शो­नाः । स­म्य- ग्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अ­ष्टौ च­तु­र्द­श­भा­गा वा दे­शो­नाः । ०­५सं­य­ता­सं­य­तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः अ­ध्य­र्ध­च­तु­र्द­श­भा­गा वा दे­शो­नाः । प्र­म­त्ता­प्र­म­त्तै­र्लो- क­स्या­सं­ख्ये­य­भा­गः । प­द्म­ले­श्यै­र्मि­थ्या­दृ­ष्ट्या­द्य­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः वा दे­शो­नाः । द्वा­द­ज्ञ­भा­गाः कु­तो न ल­भ्य­न्ते इ­ति चे­त् त­त्रा­व­स्थि­त­ले­श्या­पे­क्ष­या प­ञ्चै­व । अ­थ­वा ये­षां म­ते­सा­सा­द­न ए­के­न्द्रि­ये­षु नो­त्प­द्य­ते त­न्म­ता­पे­क्ष­या द्वा­द­श­भा­गा न द­त्ताः । स­म्य­ङ्मि­थ्या — मु­º­, आ­º­, दि­º १ ५­३अ­ष्टौ च­तु­र्द­श­भा­गा वा दे­शो­नाः । सं­य­ता­सं­य­तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः प­ञ्च च­तु­र्द­श- भा­गा वा दे­शो­नाः । प्र­म­त्ता­प्र­म­त्तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः । शु­क्ल­ले­श्यै­र्मिं­थ्या­दृ­ष्ट्या­दि­सं- य­ता­सं­य­ता­न्तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः ष­ट् च­तु­र्द­श­भा­गा वा दे­शो­नाः । प्र­म­त्ता­दि­स­यो­ग- के­व­ल्य­न्ता­नां अ­ले­श्या­नां च सा­मा­न्यो­क्तं स्प­र्श­न­म् । ०­५भ­व्या­नु­वा­दे­न भ­व्या­नां मि­थ्या­दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्यो­क्तं स्प­र्श­न­म् । अ­भ­व्यैः स­र्व­लो­कः स्पृ­ष्टः । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टी­ना­म­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां ५­४सा­मा­न्यो­क्त­म् । किं­तु सं­य­ता­सं­य­ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टी­नां सा­मा­न्यो­क्त­म् । औ­प­श­मि­क­स­म्य­क्त्वा­ना­म­सं­य­त­स­म्य­ग्दृ­ष्टी­नां सा­मा­न्यो­क्त­म् । शे­षा­णां लो­क­स्या­सं­ख्ये­य­भा­गः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्टि­मि­थ्या­दृ­ष्टी­नां सा­मा­न्यो­क्त­म् । स­ञ्ज्ञा­नु­वा­दे­न स­ञ्ज्ञि­नां च­क्षु­र्द­र्श­नि­व­त् । अ­स­ञ्ज्ञि­भिः स­र्व­लो­कः स्पृ­ष्टः । ०­५त­दु­भ­य­व्य­प­दे­श­र­हि­ता­नां सा­मा­न्यो­क्त­म् । आ­हा­रा­नु­वा­दे­न आ­हा­र­का­णां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां सा­मा­न्यो­क्त­म् । स­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भा­गः । अ­ना­हा­र­के­षु मि­थ्या­दृ­ष्टि­भिः स­र्व­लो­कः स्पृ­ष्टः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः ए­का­द­श च­तु­र्द­श­भा­गा वा दे­शो­नाः । अ­सं­य­त­स­म्य­ग्दृ­ष्टि­भिः लो­क­स्या­सं­ख्ये­य­भा­गः ष­ट् च­तु­र्द­श भा­गा वा दे­शो­नाः । स­यो­ग- १­०के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भा­गाः स­र्व­लो­को वा । अ­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भा­गः । स्प­र्श­नं व्या­ख्या­त­म् । ५­५का­लः प्र­स्तू­य­ते । स द्वि­वि­धः सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न ता­व­त् मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वा­पे­क्ष­या त्र­यो भ­ङ्गाः । अ­ना­दि­र­प- र्य­व­सा­नः अ­ना­दिः स­प­र्य­व­सा­नः सा­दिः स­प­र्य­व­सा­न­श्चे­ति । त­त्र सा­दिः स­प­र्य­व­सा­नो ज­घ­न्ये­ना­न्त­र्मु­हू­र्त्तः । उ­त्क­र्षे­णा­र्ध­पु­द्ग­ल­प­रि­व­र्त्तो दे­शो­नः । सा­सा­द­न­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी- ०­५वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्र­ति ज­घ­न्ये- नै­कः स­म­यः । उ­त्क­र्षे­ण ष­डा­व­लि­काः । स­म्य­ङ्मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये- ना­न्त­र्मु­हू­र्त्तः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्र­ति ज­घ­न्यः उ­त्कृ­ष्ट­श्चा­न्त- र्मु­हू­र्त्तः । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त- र्मु­हूर्त्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । सं­य­ता­सं­य­त­स्य ना­ना­जी­वा­पे- १­०क्ष­या स­र्वः­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्त्तः । उ­त्क­र्षे­ण पू­र्व­को­टी दे­शो­ना । हू­र्तः । ति­ण्णि स­ह­स्सा स­त्त य स­दा­णि ते­ह­त्त­रिं चं उ­स्सा­सा । ए­सो ह­वै मु­हु­त्तो स­व्वे­सिं चे­व म­णु­या­णं ॥ उ­त्क — मु­º । ५­६प्र­म­त्ता­प्र­म­त्त­यो­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे- णा­न्त­र्मु­हू­र्त्तः । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । च­तु­र्णां क्ष­प­का­णा­म­यो­ग­के­व­लि­नां च ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ज­घ­न्य­श्चो­त्कृ­ष्ट­श्च­न्ता­र्मु­हू­र्तः । स­यो­ग­के­व­लि­नां ना­ना­जी­वा­पे­क्ष­या ०­५स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णं पू­र्व­को­टी दे­शो­ना । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ ना­र­के­षु स­प्त­सु पृ­थि­वी­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा- पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण य­था­सं­ख्यं ए­क-त्रि-स­प्त- द­श-स­प्त­द­श-द्वा­विं­श­ति-त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्टेः स­म्य­ग्मि­थ्या­दृ­ष्टे­श्च सा­मा­न्यो­क्तः का­लः । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति १­०ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण उ­क्त ए­वो­त्कृ­ष्टो दे­शो­नः । ५­७ति­र्य­ग्ग­तौ ति­र­श्चां मि­थ्या­दृ­ष्टी­नां ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि­व­र्ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि- स­म्य­ग्मि­थ्या­दृ­ष्टि­सं­य­ता­सं­य­ता­नां सा­मा­न्यो­क्तः का­लः । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्री­णि प­ल्यो­प­मा­नि । ०­५म­नु­ष्य­ग­तौ म­नु­ष्ये­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये- ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्री­णि प­ल्यो­प­मा­नि पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­का­नि । सा­सा­द­न­स­म्य- ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । ए­क­जी­वं प्र­ति ज­घ- न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण ष­डा­व­लि­काः । स­म्य­ग्मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा- पे­क्ष या च ज­घ­न्य­श्चो­त्कृ­ष्ट­श्चा­न्त­र्मु­हू­र्तः । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । १­०ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्री­णि प­ल्यो­प­मा­नि सा­ति­रे­का­णि । शे­षा­णां ५­८सा­मा­न्यो­क्तः का­लः । दे­व­ग­तौ दे­वे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त- र्मु­हू­र्तः । उ­त्क­र्षे­णै­क­त्रिं­श­त्सा­ग­रो­प­मा­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्टेः स­म्य­ग्मि­थ्या­दृ­ष्टे­श्च सा­मा- न्यो­क्तः का­लः । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त- ०­५र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि । इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­या­णां ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­या पु­द्ग­ल­प­रि­व­र्ताः । वि­क­ले­न्द्रि­या­णां ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­ण सं­ख्ये­या­नि व­र्ष­स­ह­स्रा­णि । प­ञ्चे­न्द्रि­ये­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं १­०प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­स­ह­स्रं पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­क­म् । शे­षा­णां सा­मा­न्यो­क्तः का­लः । ५­९का­या­नु­वा­दे­न पृ­थि­व्य­प्ते­जो­वा­यु­का­यि­का­नां ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­णा­सं­ख्ये­या लो­काः । व­न­स्प­ति­का­यि­का- ना­मे­के­न्द्रि­य­व­त् । त्र­स­का­यि­के­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­के । शे­षा­णां ०­५प­ञ्चे­न्द्रि­य­व­त् । यो­गा­नु­वा­दे­न वा­ङ्म­न­स­यो­गि­षु मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म- त्त­स­यो­ग­के­व­लि­नां ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क- र्षे­णा­न्त­र्मु­हू­र्तः । सा­सा­द­न­स­म्य­ग्दृ­ष्टेः सा­मा­न्यो­क्तः का­लः । स­म्य­ङ्मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­क­स­म­यः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्र­ति ज­घ­न्ये­नै­कः स­म­यः । — ख्ये­यः का­लः । व­न-मु­º । ६­०उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । च­तु­र्णा­मु­प­श­म­का­नां क्ष­प­का­णां च ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ज­घ­न्यै­नै­क­स­म­यः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । का­य­यो­गि­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व- का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­नै­क­स­म­यः । उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि- व­र्ताः । शे­षा­णा­म­नो­यो­गि­व­त् । अ­यो­गा­नां सा­मा­न्य­व­त् । ०­५वे­दा­नु­वा­दे­न स्त्री­वे­दे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण प­ल्यो­प­म­श­त­पृ­थ­क्त्व­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द्य­नि­वृ­त्ति- बा­द­रा­न्ता­नां सा­मा­न्यो­क्तः का­लः । किं तु अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण प­ञ्च­प­ञ्चा­श­त्प­ल्यो­प­मा­नि दे­शो­ना­नि । पुं­वे­दे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । १­०उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां सा­मा- न्यो­क्तः का­लः । न­पुं­स­क­वे­दे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ६­१ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि­व­र्ताः । सा­सा­द­न­स­म्य- ग्दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां सा­मा­न्य­व­त् । किं त्व­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । अ­प­ग­त­वे­दा­नां सा­मा­न्य­व­त् । ०­५क­षा­या­नु­वा­दे­न च­तु­ष्क­षा­या­णां मि­थ्या­दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां म­नो­यो­गि­व­त् । द्व­यो­रु­प­श­म­क­यो­र्द्व­योः क्ष­प­क­योः के­व­ल­लो­भ­स्य च अ­क­षा­या­णां च सा­मा­न्यो­क्तः का­लः । ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­नि­श्रु­ता­ज्ञा­नि­षु मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्ट्योः सा­मा- न्य­व­त् । वि­भ­ङ्ग­ज्ञा­नि­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सा­सा­द­न­स­म्य- १­०ग्दृ­ष्टेः सा­मा­न्यो­क्तः का­लः । आ­भि­नि­बो­धि­क­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ल­ज्ञा­नि­नां च सा­मा­न्यो­क्तः । ६­२सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­न­प­रि­हा­र­वि­शु­द्धि­सू­क्ष्म­सा­म्प­रा­य­य­था­ख्या- त­शु­द्धि­सं­य­ता­नां सं­य­ता­सं­य­ता­ना­म­सं­य­ता­नां च च­तु­र्णां सा­मा­न्यो­क्तः का­लः । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दी­नां ०­५क्षी­ण­क­षा­या­न्ता­नां सा­मा­न्यो­क्तः का­लः । अ­च­क्षु­र्द­र्श­नि­षु मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा- या­न्ता­नां सा­मा­न्यो­क्तः का­लः । अ­व­धि­के­व­ल­द­र्श­नि­नो­र­व­धि­के­व­ल­ज्ञा­नि­व­त् । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­क­पो­त­ले­श्या­सु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्स­प्त­द­श­स­प्त­सा­ग­रो­प­मा­णि सा­ति- रे­का­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्योः सा­मा­न्यो­क्तः का­लः । अ­सं­य­त­स­म्य­ग्दृ- १­०ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं- ६­३श­त्स­प्त­द­श­स­प्त­सा­ग­रो­प­मा­णि दे­शो­ना­नि । ते­जः­प­द्म­ले­श्य­यो­र्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट्यो- र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग- रो­प­मे अ­ष्टा­द­श च सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या- दृ­ष्ट्योः सा­मा­न्यो­क्तः का­लः । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्ता­नां ना­ना­जी­वा­पे­क्ष­या स­र्वः­का­लः । ०­५ए­क­जी­वं प्र­ति ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । शु­क्ल­ले­श्या­नां मि­थ्या­दृ­ष्टे­र्ना­ना- जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णै­क­त्रिं­श­त्सा­ग­रो- प­मा­णि सा­ति­रे­का­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दि­स­यो­ग­के­व­ल्य­न्ता­ना­म­ले­श्या­नां च सा­मा­न्यो­क्तः का­लः । किं तु सं­य­ता­सं­य­त­स्य ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । १­०भ­व्या­नु­वा­दे­न भ­व्ये­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वा­पे­क्ष­या द्वौ भ­ङ्गौ । अ­ना­दिः स­प­र्य­व­सा­नः सा­दिः स­प­र्य­व­सा­न­श्च । त­त्र सा­दिः स­प­र्य­व­सा­नो ६­४ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­र्द्ध­पु­द्ग­ल­प­रि­व­र्तो दे­शो­नः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द्य­यो­ग- के­व­ल्य­न्ता­नां सा­मा­न्यो­क्तः का­लः । अ­भ­व्या­ना­म­ना­दि­र­प­र्य­व­सा­नः । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टी­ना­म­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्यो­क्तः का­लः । क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टी­नां च­तु­र्णां सा­मा­न्यो­क्तः का­लः । औ­प- ०­५श­मि­क­स­म्य­क्त्वे­षु अ­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­त­यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्र­ति ज­घ­न्य­श्चो­त्कृ­ष्ट­श्चा­न्त­र्मु­हू­र्तः । प्र­म- त्ता­प्र­म­त्त­यो­श्च­तु­र्णा­मु­प­श­म­का­नां च ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ज­घ­न्ये­नै­कः । स­म­यः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्टि­मि­थ्या­दृ­ष्टी­नां सा­मा- न्यो­क्तः का­लः । १­०स­ञ्ज्ञा­नु­वा­दे­न सं­ज्ञि­षु मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां पुं­वे­द­व­त् । शे­षा­णां सा­मा­न्यो­क्तः । अ­सं­ज्ञि­नां ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­न क्षु­द्र­भ­व- ग्र­ह­णम् । उ­त्क­र्षे­णा­न­न्तः­का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि­व­र्ताः । त­दु­भ­य­व्य­प­दे­श­र­हि­ता­नां — ज्ञि­नां मि­थ्या­दृ­ष्टे­ना­र्ना मु­º । — ग्र­ह­ण­म् । ति­ण्णि­स­या छ­त्ती­सा छा­व­ट्वी स­ह­स्सा­णि म­र­णा­णि । अं­तो­मु­हु­त्त­मे­त्ते ता­व­दि­या चे­व हों­ति खु­द्द­भ­वा । ६­६­३­३­६ । उ­त्क — मु­º । ६­५सा­मा­न्यो­क्तः । आ­हा­रा­नु­वा­दे­न आ­हा­र­के­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णां­गु­ला­सं­ख्ये­य­भा­गः अ­सं­ख्ये­यासं­ख्ये­या उ­त्स­र्पी­ण्य­व- स­र्पि­ण्यः । शे­षा­णां सा­मा­न्यो­क्तः का­लः । अ­ना­हा­र­के­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ०­५स­र्वः का­लः । ए­क­जी­वं प्र­ति ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण त्र­यः स­म­याः । सा­सा­द­न­स­म्य- ग्दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­णा­व­लि­का­या अ­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्र­ति ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण द्वौ स­म­यौ । स­यो­ग­के­व- लि­नो ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­न त्र­यः स­म­याः । उ­त्क­र्षे­ण सं­ख्ये­याः स­म­याः । ए­क­जी­वं प्र­ति ज­घ­न्य­श्चो­त्कृ­ष्ट­श्च त्र­यः स­म­याः । अ­यो­ग­के­व­लि­नां सा­मा­न्यो­क्तः का­लः । का­लो १­०व­र्णि­तः । अ­न्त­रं नि­रू­प्य­ते । वि­वि­क्षि­त­स्य गु­ण­स्य गु­णा­न्त­र­सं­क्र­मे स­ति पु­न­स्त­त्प्रा­प्तेः प्रा­ङ्म­ध्य­म­न्त­र­म् । त­त् द्वि­वि­धं सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न ता­व­त् मि­थ्या- — ख्ये­याः सं­ख्य — मु­º । ६­६दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे ष­ट्ष­ष्ठी दे­शो­ने सा­ग­रो­प­मा­णा­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्टे­र­न्त­रं ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये- नै­कः स­म­यः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये- य­भा­गः । उ­त्क­र्षे­णा­र्द्ध­पु­द्ग­ल­प­रि­व­र्तो दे­शो­नः । स­म्य­ग्मि­थ्या­दृ­ष्टे­र­न्त­रं ना­ना­जी­वा­पे­क्ष­या ०­५सा­सा­द­न­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­र्द्ध­पु­द्ग­ल­प­रि­व­र्तो दे­शो­नः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­र्द्ध­पु­द्ग­ल­प­रि­व­र्तो दे­शो­नः । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी- ६­७वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण व­र्ष­पृ­थ­क्त्व­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­र्द्ध­पु­द्ग­ल­प­रि­व­र्तो दे­शो­नः । च­तु­र्णां क्ष­प­का­णा­म­यो­ग­के­व­लि­नां च ना­ना­जी­वा- पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण प­ण्मा­साः । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । स­यो­ग­के- व­लि­नां ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । ०­५वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ ना­र­का­णां स­प्त­सु पृ­थि­वी­षु मि­थ्या­दृ­ष्ट्य­सं­य- त­स­म्य­ग्दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण ए­क-त्रि-स­प्त-द­श-स­प्त­द­श-द्वा­विं­श­ति-त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सा­सा- द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण प­ल्यो- प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण १­०ए­क-त्रि-स­प्त-द­श-स­प्त­द­श-द्वा­विं­श­ति-त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । ६­८ति­र्य­ग्ग­तौ ति­र­श्चां मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­र्न्तु­हू­र्तः । उ­त्क­र्षे­ण त्री­णि प­ल्यो­प­मा­नि दे­शो­ना­नि । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दी­नां च­तु­र्णां सा­मा­न्यो­क्त­म­न्त­र­म् । म­नु­ष्य­ग­तौ म­नु­ष्या­णां मि­थ्या­दृ­ष्टे­स्ति­र्य­ग्व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या- ०­५दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो- ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण त्री­णि प­ल्यो­प­मा­नि पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­का­नि । अ­सं­य­त- ६­९स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वा­पे­क्ष­या ज­घ­न्यै­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्री­णि प­ल्यो­प­मा­नि पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­का­नि । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्ता­नां ना­ना- जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी- पृ­थ­क्त्वा­नि । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ०­५ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी­पृ­थ­क्त्वा­नि । शे­षा­णां सा­मा­न्य­व­त् । दे­व­ग­तौ दे­वा­नां मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण ए­क­त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ७­०ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­णै­क­त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­या­णां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वा­पे­क्ष­या ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­के । वि­क­ले­न्द्रि­या­णां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क जी­वं प्र­ति ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । ०­५उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि­व­र्ताः । ए­व­मि­न्द्रि­यं प्र­त्य­न्न­र­मु­क्त­म् । गु­णं प्र­त्यु­भ­य­तो­ऽ­पि ना­स्त्य­न्त­र­म् । प­ञ्चे­न्द्रि­ये­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि- स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा- सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण सा­ग­रो­प­म­स­ह­स्रं पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­क­म् । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ७­१ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­स­ह­स्रं पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­क­म् । च­तु­र्णो­मु­प­श- म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग- रो­प­म­स­ह­स्रं पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­क­म् । शे­षा­णां सा­मा­न्यो­क्त­म् । का­या­नु­वा­दे­न पृ­थि­व्य­प्ते­जो­वा­यु­का­यि­का­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ०­५ए­क­जी­वं प्र­ति ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि­व­र्ताः । व­न­स्प­ति­का­यि­का­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वा­पे­क्ष­या ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­णा­सं­ख्ये­या लो­काः । ए­वं का­यं प्र­त्य­न्त­र­मु­क्त­म् । गु­णं प्र­त्यु­भ­य­तो­ऽ­पि ना­स्त्य­न्त­र­म् । त्र­स­का­यि­के­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्- यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । १­०उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­के । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म- — भ्य­धि­के । च­तु­र्णा — मु­º ७­२त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­रं । ए­क जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे पू­र्व­को­टी­पृ­थ­क्त्वै­र­म्य­धि­के । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे पू­र्व­को- टी­पृ­थ­क्त्वै­र­भ्य­धि­के । शे­षा­णां प­ञ्ञे­न्द्रि­य­व­त् । ०­५यो­गा­नु­वा­दे­न का­य­वा­ङ्म­न­स­यो­गि­नां मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­त­प्र­म त्ता­प्र­म­त्त­स­यो­ग­के­व­लि­नां ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । सा­सा­द- न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ना­स्त्य- न्त­र­म् । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । च­तु­र्णां क्ष­प­का­णा­म­यो­ग­के­व­लि­नां च सा­मा­न्य­व­त् । १­०वे­दा­नु­वा­दे­न स्त्री­वे­दे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण प­ञ्च­प­ञ्चा­श­त्प­ल्यो­प­मा­नि दे­शो­ना­नि । सा­सा­द­न­स­म्य­ग्दृ- ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा- ७­३सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण प­ल्यो­प­म­श­त­पृ­थ­क्त्व­म् । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता- न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्त्तः । उ­त्क­र्षे­ण प­ल्यो­प­म­श­त­पृ­थ­क्त्व­म् । द्व­यो­रु­प­श­म­क­यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण प­ल्यो­प­म­श­त­पृ­थ­क्त्व­म् । द्व­योः क्ष­प­क­यो­र्ना­ना­जी­वा­पे­क्ष­या ०­५ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण व­र्ष­पृ­थ­क्त्व­म् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । पुं­वे­दे­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना- जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । ७­४द्व­यो­रु­प­श­म­क­यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । द्व­योः क्ष­प­क­यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण सं­व­त्स­रः सा­ति­रे­कः । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । न­पुं­स­क­वे­दे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये- ०­५ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द्य­नि- वृ­त्त्यु­प­श­म­का­न्ता­नां सा­मा­न्यो­क्त­म् । द्व­योः क्ष­प­क­योः स्त्री­वे­द­व­त् । अ­प­ग­त­वे­दे­षु अ­नि­वृ­त्ति- बा­द­रो­प­श­म­क­सू­क्ष्म­सा­म्प­रा­यो­प­श­म­क­यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्यो­क्त­म् । ए­क­जी­वं प्र­ति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । उ­प­शा­न्त­क­षा­य­स्य ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । शे­षा­णां सा­मा­न्य­व­त् । १­०क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­लो­भ­क­षा­या­णां मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्त्यु­प­श­म­का- न्ता­नां म­नो­यो­गि­व­त् । द्व­योः क्ष­प­क­यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण सं­व­त्स­रः सा­ति­रे­कः । के­व­ल­लो­भ­स्य सू­क्ष्म­सा­म्प­रा­यो­प­श­म­क­स्य ना­ना­जी­वा­पे­क्ष­या ७­५सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । क्ष­प­क­स्य त­स्य सा­मा­न्य­व­त् । अ­क­षा­ये­षु उ­प­शा­न्त­क­षा­य­स्य ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । शे­षा­णां त्र­या­णां सा­मा­न्य­व­त् । ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­न­श्रु­ता­ज्ञा­न­वि­भ­ङ्ग­ज्ञा­नि­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ०­५ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । आ­भि­नि­बो­धि­क­श्रु­ता­व­धि­ज्ञा­नि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना- जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी दे­शो­ना । सं­य­ता­सं­य­त­स्य ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त- र्मु­हू­र्तः । उ­त्क­र्षे­ण ष­ट्ष­ष्टि­सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । प्र­म­त्ता­प्र­म­त्त­यो­र्ना­ना­जी­वा­पे­क्ष­या १­०ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ७­६ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण ष­ट्ष­ष्टि­सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । च­तु­र्णां क्ष­प­का­णां सा­मा­न्य­व­त् । किं तु अ­व­धि­ज्ञा­नि­षु ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण व­र्ष­पृ­थ­क्त्व­म् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । म­नः­प­र्य­य­ज्ञा­नि­षु प्र­म­त्ता­प्र­म­त्त­सं­य­त­यो­र्ना­ना- जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । च­तु­र्णा­मु­प­श­म­का­नां ०­५ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी दे­शो­ना । च­तु­र्णां क्ष­प­का­णा­म­व­धि­ज्ञा­नि­व­त् । द्व­योः के­व­ल­ज्ञा­नि­नोः सा­मा­न्य­व­त् । सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­न­शु­द्धि­सं­य­ते­षु प्र­म­त्ता­प्र­म­त्त­यो­र्ना­ना­जी­वा- पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । द्व­यो­रु­प­श­म­क­यो­र्ना­ना- जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी दे­शो­ना । ७­७द्व­योः क्ष­प­क­योः सा­मा­न्य­व­त् । प­रि­हा­र­शु­द्धि­सं­य­ते­षु प्र­म­त्ता­प्र­म­त्त­यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त- र­म् । ए­क­जी­वं प्र­ति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । सू­क्ष्म­सा­म्प­रा­य­शु­द्धि­सं­य ते­षू­प­श­म­क­स्य ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । त­स्यै­व क्ष­प­क­स्य सा­मा- न्य­व­त् । य­था­ख्या­ते अ­क­षा­य­व­त् । सं­य­ता­सं­य­त­स्य ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ०­५ना­स्त्य­न्त­र­म् । अ­सं­य­ते­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । शे­षा­णां त्र­या­णां सा­मा­न्य­व­त् । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि- स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा- १­०सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे दे­शो­ने । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य- — य­मे उ­प — आ­º­, दि­º १­, दि­º २­, ता­º । ७­८प्र­म­त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे­सा­ग­रो­प­म­स­ह­स्रे दे­शो­ने । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्यो­क्त­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे दे­शो­ने । च­तु­र्णां क्ष­प­का­णां सा­मा­न्यो­क्त­म् । अ­च­क्षु­र्द­र्श­नि­षु मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां सा­मा­न्यो ०­५क्त­म­न्त­र­म् । अ­व­धि­द­र्श­नि­नो­ऽ­व­धि­ज्ञा­नि­व­त् । के­व­ल­द­र्श­नि­नः के­व­ल­ज्ञा­नि­व­त् । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­क­पो­त­ले­श्ये­षु मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट्यो­र्ना­ना­जी- वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्स­प्त­द- श­स­प्त­सा­ग­रो­प­मा­णि दे­शो­ना­नि । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क — मु­º ७­९सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्स­प्त­द­श­स­प्त­सा­ग­रो­प­मा­णि दे­शो­ना­नि । ते­जः­प­द्म­ले­श्य­यो­र्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क- जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­मे अ­ष्टा­द­श च सा­ग­रो­प­मा­णि ०­५सा­ति­रे­का­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­मे अ­ष्टा­द­श च सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­सं­य­ता­नां ना­ना- जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । शु­क्ल­ले­श्ये­षु मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । १­०ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णै­क­त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सा­सा­द- न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­णै­क­त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सं­य­ता- सं­य­त­प्र­म­त्त­सं­य­त­यो­स्ते­जो­ले­श्या­व­त् । अ­प्र­म­त्त­सं­य­त­स्य ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ८­०ए­क­जी­वं प्र­ति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । त्र­या­णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा- न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । उ­प­शा­न्त­क­षा­य­स्य ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । च­तु­र्णां क्ष­प­का­णां स­यो­ग­के­व­लि­ना­म­ले­श्या­नां च सा­मा­न्य­व­त् । ०­५भ­व्या­नु­वा­दे­न भ­व्ये­षु मि­थ्या­दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्य­व­त् । अ­भ­व्या­नां ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टि­ष्व­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी दे­शो­ना । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­सं­य- ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श- १­०त्सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं — हू­र्तः । अ­य­दो त्ति छ ले­स्सा­ओ सु­ह­ति­य ले­स्सा हु दे­स­वि­र­द­ति­ये । त­त्तो दु सु­क्क­ले­स्सा अ­जो- गि­ठा­णं अ­ले­स्सं तु ॥ त्र­या­णा — मु­º ८­१प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । शे­षा­णां सा­मा­न्य­व­त् । क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टि­ष्व­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी दे­शो­ना । सं­य­ता­सं­य­त­स्य ना­ना­जी­वा­पे­क्ष­या ०­५ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण ष­ट्ष­ष्टि­सा­ग­रो­प­मा­णि दे­शो­ना­नि । प्र­म­त्ता­प्र­म­त्त­सं­य­त­यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना- न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । औ­प­श­मि­क­स­म्य­ग्दृ­ष्टि­ष्व­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण स­प्त रा­त्रिं­दि­नानि । ए­क­जी­वं प्र­ति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । सं­य­ता­सं­य­त­स्य — दि­ना­नि । ए­क — मु­º ८­२ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण च­तु­र्द­श रा­त्रिं­दि­ना­नि । ए­क­जी­वं प्र­ति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । प्र­म­त्ता­प्र­म­त्त­सं­य­त­यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण प­ञ्च­द­श रा­त्रिं­दि­ना­नि । ए­क­जी­वं प्र­ति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । त्र­या­णा­मु­प- श­म­का­नां ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण व­र्ष­पृ­थ­क्त्व­म् । ए­क­जी­वं प्र­ति ०­५ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । उ­प­शा­न्त­क­षा­य­स्य ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । मि­थ्या­दृ­ष्टे­र्ना­ना- जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । स­ञ्ज्ञा­नु­वा­दे­न सं­ज्ञि­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या- १­०दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त- र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां ना­ना­जी­वा- ८­३पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ- क्त्व­म् । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त- र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । च­तु­र्णां क्ष­प­का­णां सा­मा­न्य­व­त् । अ­सं­ज्ञि­नां ना­ना­जी­वा­पे­क्ष­यै­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । त­दु­भ­य­व्य­प­दे­श­र­हि­ता­नां सा­मा­न्य­व­त् । ०­५आ­हा­रा­नु­वा­दे­न आ­हा­र­के­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि- स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य- भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­णां­गु­ला­सं­ख्ये­य­भा­गो­ऽ­सं­ख्ये­या­सं­ख्ये­या उ­त्स­र्पि­ण्य­व­स­र्पि­ण्यः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्य­प्र­म­त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णां­गु­ला­सं­ख्ये­य­भागो­ऽ­सं­ख्ये­या सं­ख्ये­याउ­त्स­र्पि­ण्य­व­स­र्पि­ण्यः । १­०च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्र­ति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णां­गु­ला­सं­ख्ये­यभा­गो­ऽ­सं­ख्ये­या­सं­ख्ये­या उ­त्स­र्पि­ण्य­व­स­र्पि­ण्यः । च­तु­र्णां क्ष­प­का­णां स­यो­ग­के­व­लि­नां च सा­मा­न्य­व­त् । — भा­गा अ­सं­ख्ये­या उ­त्स — मु­º । ८­४अ­ना­हा­र­के­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्यै­नै­कः स­म­यः । उ­त्क­र्षे­ण मा­स­पृ­थ­क्त्व­म् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । स­यो­ग­के­व­लि­नः ना­ना­जी­वा­पे­क्ष­या ०­५ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण व­र्ष­पृ­थ­क्त्व­म् । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । अ­यो­ग- के­व­लि­नः ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः स­म­यः । उ­त्क­र्षे­ण ष­ण्मा­साः । ए­क­जी­वं प्र­ति ना­स्त्य­न्त­र­म् । अ­न्त­र­म­व­ग­त­म् । भा­वो वि­भा­व्य­ते । स द्वि­वि­धः सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न ता­व­त् मि­थ्या­दृ­ष्टि­रि­त्यौ­द­यि­को भा­वः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­रि­ति पा­रि­णा­मि­को भा­वः । स­म्य- १­०ङ्मि­थ्या­दृ­ष्टि­रि­ति क्षा­यो­प­श­मि­को भा­वः । अ­सं­य­त­स­म्य­ग्दृ­ष्टि­रि­ति औ­प­श­मि­को वा क्षा­यि­को ८­५वा क्षा­यो­प­श­मि­को वा भा­वः । अ­सं­य­तः पु­न­रौ­यि­के­न भा­वे­न । सं­य­ता­सं­य­तः प्र­म­त्त­सं­य­तो­ऽ- प्र­म­त्त­सं­य­त इ­ति क्षा­यो­प­श­मि­को भा­वः । च­तु­र्णा­मु­प­श­म­का­ना­मौ­प­श­मि­को भा­वः । च­तु­र्षु क्ष­प­के­षु स­यो­गा­यो­ग­के­व­लि­नो­श्च क्षा­यि­को भा­वः । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ प्र­थ­मा­यां पृ­थि­व्यां ना­र­का­णां मि­थ्या­दृ­ष्ट्या­द्य- ०­५सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ता­नां सा­मा­न्य­व­त् । द्वि­ती­या­दि­ष्वा स­प्त­म्या मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य- ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्टी­नां सा­मा­न्य­व­त् । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­रौ­प­श­मि­को वा क्षा­यो­प­श­मि­को वा भा­वः । अ­सं­य­तः पु­न­रौ­द­यि­के­न भा­वे­न । ति­र्ग­ग्ग­तौ ति­र­श्चां मि­थ्या­दृ­ष्ट्या­दि­सं­य­ता- सं­य­ता­न्ता­नां सा­मा­न्य­व­त् । म­नु­ष्य­ग­तौ म­नु­ष्या­णां मि­थ्या­दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्य­व­त् । दे­व­ग­तौ दे­वा­नां मि­थ्या­दृ­ष्ट्या­द्य­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ता­नां सा­मा­न्य­व­त् । १­०इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­य­वि­क­ले­न्द्रि­या­णा­मौ­द­यि­को भा­वः । प­ञ्चे­द्रि­ये­षु मि­थ्या- दृ­ष्ट्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्य­व­त् । का­या­नु­वा­दे­न स्था­व­र­का­यि­का­ना­मौ­द­यि­को भा­वः । त्र­स­का­यि­का­नां सा­मा­न्य­मे­व । भा­वः । उ­क्तं च — मि­च्छे ख­लु अ­दै­ओ वि­दि­ए पु­ण पा­रिं­णा­मि­ओ भा­वो । मि­स्से ख­ओ­व­स­मि­ओ अ­वि­र­द­स­म्म­म्मि ति­ण्णे­व ॥  ॥ अ­सं — मु­º । ८­६यो­गा­नु­वा­दे­न का­य­वा­ङ्म­न­स­यो­गि­नां मि­थ्या­दृ­ष्ट्या­दि­स­यो­ग­के­व­ल्य­न्ता­नां च सा­मा­न्य­मे­व । वे­दा­नु­वा­दे­न स्त्री­पु­न्न­पुं­स­क­वे­दा­ना­म­वे­दा­नां च सा­मा­न्य­व­त् । क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­लो­भ­क­षा­या­णा­म­क­षा­या­णां च सा­मा­न्य­व­त् । ०­५ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­नि­श्रु­ता­ज्ञा­नि­वि­भ­ङ्ग­ज्ञा­नि­नां म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ल- ज्ञा­नि­नां च सा­मा­न्य­व­त् । सं­य­मा­नु­वा­दे­न स­र्वे­षां सं­य­ता­नां सं­य­ता­सं­य­ता­ना­म­सं­य­ता­नां च सा­मा­न्य­व­त् । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­ना­च­क्षु­र्द­र्श­ना­व­धि­द­र्श­न­के­व­ल­द­र्श­नि­नां सा­मा­न्य­व­त् । ले­श्या­नु­वा­दे­न ष­ड्ले­श्या­ना­म­ले­श्या­नां च सा­मा­न्य­व­त् । १­०भ­व्या­नु­वा­दे­न भ­व्या­नां मि­थ्या­दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्य­व­त् । अ­भ­व्या­नां पा­रि­णा­मि­को भा­वः । ८­७स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्टेः क्षा­यि­को भा­वः । क्षा­यि­कं स­म्य­क्त्व­म् । अ­सं­य­त­त्व­मौ­द­यि­के­न भा­वे­न । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­सं­य­ता­नां क्षा­यो­प­श­मि­को भा­वः । क्षा­यि­कं स­म्य­क्त्वं । च­तु­र्णा­मु­प­श­म­का­ना­मौ­प­श­मि­को भा­वः । क्षा­यि­कं स­म्य­क्त्व­म् । शे­षा­णां सा­मा­न्य­व­त् । क्षा­यो­प­मि­क­स­म्य­ग्दृ­ष्टि­षु ०­५अ­सं­य­त­स­म्य­ग्दृ­ष्टेः क्षा­यो­प­श­मि­को भा­वः । क्षा­यो­प­श­मि­कं स­म्य­क्त्व­म् । अ­सं­य­तः पु­न­रौ­द­यि­के­न भा­वे­न । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­सं­य­ता­नां क्षा­यो­प­श­मि­को भा­वः । क्षा­यो­प­श­मि­कं स­म्य­क्त्व­म् । औ­प­श­मि­क­स­म्य­ग्दृ­ष्टि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्टे­रौ­प­श­मि­को भा­वः । औ­प­श­मि­कं स­म्य­क्त्व­म् । अ­सं­य­तः पु­न­रौ­द­यि­के­न भा­वे­न । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­सं­य­ता­नां क्षा­यो­प­श­मि­को भा­वः । औ­प­श­मि­कं स­म्य­क्त्व­म् । च­तु­र्णा­मु­प­श­म­का­ना­मौ­प­श­मि­को भा­वः । १­०औ­प­श­मि­कं स­म्य­क्त्व­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्टेः पा­रि­णा­मि­को भा­वः । स­म्य­ङ्मि­थ्या­दृ­ष्टेः क्षा­यो­प­श­मि­को भा­वः । मि­थ्या­दृ­ष्टे­रौ­द­यि­को भा­वः । सं­ज्ञा­नु­वा­दे­न सं­ज्ञि­नां सा­मा­न्य­व­त् । अ­सं­ज्ञि­ना­मौ­द­यि­को भा­वः । त­दु­भ­य­व्य­प­दे­श- र­हि­ता­नां सा­मा­न्य­व­त् । ८­८आ­हा­रा­नु­वा­दे­न आ­हा­र­का­णा­म­ना­हा­र­का­णां च सा­म­न्य­व­त् । भा­वः प­रि­स­मा­प्तः । अ­ल्प­ब­हु­त्व­मु­प­व­र्ण्य­ते । त­त् द्वि­वि­धं सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न ता­व­त् स­र्व­तः स्तो­काः त्र­य उ­प­श­म­काः स्व­गु­ण­स्था­न­का­ले­षु प्र­वे­शे­न तु­ल्य­सं­ख्याः । उ­प­शा­न्त­क- षा­या­स्ता­व­न्त ए­व । त्र­यः क्ष­प­काः सं­ख्ये­य­गु­णाः । क्षी­ण­क­षा­य­वी­त­रा­ग­च्छ­द्म­स्था­स्ता­व­न्त ०­५ए­व । स­यो­ग­के­व­लि­नो­ऽ­यो­ग­के­व­लि­न­श्च प्र­वे­शे­न तु­ल्य­सं­ख्याः । स­यो­ग­के­व­लि­नः स्व­का­ले­न स­मु­दि­ताः सं­ख्ये­य­गु­णाः । अ­प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । सं­य- ता­सं­य­ता अ­सं­ख्ये­य­गु­णाः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । स­म्य­ग्मि­थ्या­दृ­ष्ट­यः सं- ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्त­गु­णाः । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ स­र्वा­सु पृ­थि­वी­षु ना­र­के­षु स­र्व­तः स्तो­काः सा­सा- १­०द­न­स­म्य­ग्दृ­ष्ट­यः । स­म्य­ग्मि­थ्या­दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­ग्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । ति­र्य­ग्ग­तौ ति­र­श्चां स­र्व­तः स्तो­काः सं­य­ता­सं­य­ताः । इ­त­रे­षां — सं­य­ता सं­ख्ये — मु­º । -दृ­ष्ट­यः अ­सं­ख्ये — मु­º । ८­९सा­मा­न्य­व­त् । म­नु­ष्य­ग­तौ म­नु­ष्या­णा­मु­प­श­म­का­दि­प्र­त्त­सं­य­ता­न्ता­नां सा­मा­न्य­व­त् । त­तः सं­ख्ये­य­गु­णाः सं­य­ता­सं­य­ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । स­म्य­ग्मि­थ्या­दृ­ष्ट­यः सं­ख्ये- य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । दे­व­ग­तौ दे­वा­नां ना­र­क­व­त् । ०­५इं­द्रि­या­नु­वा­दे­न ए­के­न्द्रि­य­वि­क­ले­न्द्रि­ये­षु गु­ण­स्था­न­भे­दो ना­स्ती­त्य­ल्प­ब­हु­त्वा­भा­वः । प­ञ्चे­न्द्रि­या­णां सा­मा­न्य­व­त् । अ­यं तु वि­शे­षः मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । का­या­नु­वा­दे­न स्था­व­र­का­ये­षु गु­ण­स्था­न­भे­दा­भा­वा­द­ल्प­ब­हु­त्वा­भा­वः । त्र­स­का­यि- का­नां प­ञ्चे­न्द्रि­य­व­त् । यो­गा­नु­वा­दे­न वा­ङ्म­न­स­यो­गि­नां प­ञ्चे­न्द्रि­य­व­त् । का­य­यो­गि­नां सा­मा­न्य­व­त् । १­०वे­दा­नु­वा­दे­न स्त्री­पुं­वे­दा­नां प­ञ्चे­न्द्रि­य­व­त् । न­पुं­स­क­वे­दा­ना­म­वे­दा­नां च सा­मा­न्य­व­त् । — भा­वः । इ­न्द्रि­यं प्र­त्यु­च्य­ते । प­ञ्चे­न्द्रि­या­द्ये­के­न्द्रि­या­न्ता उ­त्त­रो­त्त­रं ब­ह­वः । प­ञ्चे — मु­º । — भा­वः । का­यं प्र­त्यु­च्य­ते । स­र्व­त­स्ते­जः­का­यि­का अ­ल्पाः । त­तो ब­ह­वः पृ­थि­वी­का­यि­काः । त­तो­ऽ­प्य­प्का­यि­काः । त­तो वा­त­का­यि­काः । स­र्व­तो­ऽ­न­न्त­गु­णा व­न­स्प­त­यः । त्र­स — मु­º । ९­०क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­क­षा­या­णां पुं­वे­द­व­त् । अ­यं तु वि­शे­षः मि­थ्या- दृ­ष्ट­यो­ऽ­न­न्त­गु­णाः । लो­भ­क­षा­या­णां द्व­यो­रु­प­श­म­क­यो­स्तु­ल्या सं­ख्या । क्ष­प­काः सं­ख्ये­य- गु­णाः । सू­क्ष्म­सा­म्प­रा­य­शु­ध्द्यु­प­श­म­क­सं­य­ता वि­शे­षा­धि­काः । सू­क्ष्म­सा­म्प­रा­य­क्ष­प­काः सं­ख्ये­य- गु­णाः । शे­षा­णां सा­मा­न्य­व­त् । ०­५ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­नि­श्रु­ता­ज्ञा­नि­षु स­र्व­तः स्तो­काः सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः । मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्त­गु­णाः । वि­भं­ग­ज्ञा­नि­षु स­र्व­तः स्तो­काः सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः । मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णः । म­ति­श्रु­ता­व­धि­ज्ञा­नि­षु स­र्व­तः स्तो­का­श्च­त्वा­र उ­प­श­म­का­श्च­त्वा­रः क्ष­प­काः सं­ख्ये­य­गु­णाः । अ­प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । सं­य­ता- सं­य­ताः अ­संख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यः अ­सं­ख्ये­य­गु­णाः । म­नः­प­र्य­य­ज्ञा­नि­षु स­र्व­तः १­०स्तो­का­श्च­त्वा­र उ­प­श­म­काः । च­त्वा­रः क्ष­प­काः सं­ख्ये­य­गु­णाः । अ­प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । के­व­ल­ज्ञा­नि­षु अ­यो­ग­के­व­लि­भ्यः स­यो­ग­के­व­लि­नः सं­ख्ये­य­गु­णाः । सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­न­शु­द्धि­सं­य­ते­षु द्व­यो­रु­प­श­म­क­यो­स्तु­ल्या सं­ख्या । दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । म­ति — मु­º । — य­ताः सं­ख्ये — मु­º । — ष्ट­यः­सं­ख्ये — मु­º । ९­१त­तः सं­ख्ये­य­गु­णौ क्ष­प­कौ । अ­प्र­म­त्ताः सं­ख्ये­य­गु­णाः । प्र­म­त्ताः सं­ख्ये­य­गु­णाः । प­रि­हा­र­शु­द्धि­सं­य- ते­षु अ­प्र­म­त्ते­भ्यः प्र­म­त्ताः सं­ख्ये­य­गु­णाः । सू­क्ष्म­सा­म्प­रा­य­शु­द्धि­सं­य­ते­षु उ­प­श­म­के­भ्यः क्ष­प­काः सं­ख्ये­य­गु­णाः । य­था­ख्या­त­वि­हा­र­शु­द्धि­सं­य­ते­षु उ­प­शा­न्त­क­षा­ये­भ्यः क्षी­ण­क­षा­याः सं­ख्ये­य- गु­णाः । अ­यो­ग­के­व­लि­न­स्ता­व­न्त ए­व । स­यो­ग­के­व­लि­नः सं­ख्ये­य­गु­णाः । सं­य­ता­सं­य­ता­नां ०­५ना­स्त्य­ल्प­ब­हु­त्व­म् । अ­सं­य­ते­षु स­र्व­तः स्तो­काः सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः । स­म्य­ङ्मि­थ्या­दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्त­गु­णाः । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­नां म­नो­यो­गि­व­त् । अ­च­क्षु­र्द­र्श­नि­नां का­य­यो­गि­व­त् । अ­व­धि­द­र्श­नि­ना­म­व­धि­ज्ञा­नि­व­त् । के­व­ल­द­र्श­नि­नां के­व­ल­ज्ञा­नि­व­त् । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­क­पो­त­ले­श्या­नां अ­सं­य­त­व­त् । ते­जः­प­द्म­ले­श्या­नां स­र्वं­तः १­०स्तो­का अ­प्र­म­त्ताः । प्र­म­त्ताः सं­ख्ये­य­गु­णाः । ए­व­मि­त­रे­षां प­ञ्चे­न्द्रि­य­व­त् । शु­क्ल­ले­श्या­नां स­र्व­तः स्तो­का उ­प­श­म­काः । क्ष­प­काः सं­ख्ये­य­गु­णाः । स­यो­ग­के­व­लि­नः सं­ख्ये­य­गु­णाः । अ­प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । सं­य­ता­सं­य­ताः अ­सं­ख्ये­य- — दृ­ष्ट­यो­ऽ­सं­ख्ये-मु­º । सं­य­ताः सं­ख्ये — मु­º । ९­२गु­णाः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यो­ऽसं­ख्ये­य­गु­णाः । स­म्य­ग्मि­थ्या­दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । मि­थ्या- दृ­ष्ट­यो­ऽ­सं­ख्ये­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । भ­व्या­नु­वा­दे­न भ­व्या­नां सा­मा­न्य­व­त् । अ­भ­व्या­नां ना­स्त्य­ल्प­ब­हु­त्व­म् । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टि­षु स­र्व­तः स्तो­का­श्च­त्वा­र उ­प­श­म­काः । ०­५इ­त­रे­षां प्र­म­त्ता­न्ता­नां सा­मा­न्य­व­त् । त­तः सं­य­ता­सं­य­ताः सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट- यो­ऽ­सं­ख्ये­य­गु­णाः । क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टि­षु स­र्व­तः स्तो­का अ­प्र­म­त्ताः । प्र­म­त्ताः सं­ख्ये­य- गु­णाः । सं­य­ता­सं­य­ताः अ­सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । औ­प­श­मि­क- स­म्य­ग्दृ­ष्टी­नां स­र्व­तः स्तो­का­श्च­त्वा­र उ­प­श­म­काः । अ­प्र­म­त्ताः सं­ख्ये­य­गु­णाः । प्र­म­त्ताः सं­ख्ये­य­गु­णाः । सं­य­ता­सं­य­ताः अ­सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । शे­षा­णां १­०ना­स्त्य­ल्प­ब­हु­त्व­म् । स­ञ्ज्ञा­नु­वा­दे­न सं­ज्ञि­नां च­क्षु­र्द­र्श­नि­व­त् । अ­सं­ज्ञि­नां ना­स्त्य­ल्प­ब­हु­त्व­म् । त­दु­भ­य- व्य­प­दे­श­र­हि­ता­नां के­व­ल­ज्ञा­नि­व­त् । — दृ­ष्ट­यः सं­ख्ये — मु­º । — दृ­ष्ट­यो­ऽ­सं­ख्ये — मु­º । — य­ताः सं­ख्ये­य — मु­º । — य­ताः सं­ख्ये — मु­º । ब­हु­त्व­म् । वि­प­क्षे ए­कै­क­गु­ण­स्था­न- ग्र­ह­णा­त् । स­ञ्ज्ञा — मु­º । ९­३आ­हा­रा­नु­वा­दे­न आ­हा­र­का­णां का­य­यो­गि­व­त् । अ­ना­हा­र­का­णां स­र्व­तः स्तो­काः स­यो­ग­के­व­लि­नः । अ­यो­ग­के­व­लि­नः सं­ख्ये­य­गु­णाः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्त­गु­णाः । ए­वं मि­थ्या­दृ­ष्ट्या­दी­नां ग­त्या­दि­षु मा­र्ग­णा कृ­ता सा­मा­न्ये­न । त­त्र­सू­क्ष्म­भे­द ०­५आ­ग­मा­वि­रो­धे­ना­नु­स­र्त­व्यः । ए­वं स­म्य­ग्द­र्श­न­स्या­दा­वु­द्दि­ष्ट­स्य ल­क्ष­णो­त्प­त्ति­स्वा­मि­वि­ष­य­न्या­सा­धि­ग­मो­पा­या नि­र्दि­ष्टाः । त­त्स­म्ब­न्धे­न च जी­वा­दी­नां स­ञ्ज्ञा­प­रि­मा­णा­दि नि­र्दि­ष्ट­म् । त­द­न­न्त­रं स­म्य­ग्- ज्ञा­नं वि­चा­रा­र्ह­मि­त्या­ह — म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­नि ज्ञा­न­म् ॥  ॥ १­०ज्ञा­न­श­ब्दः प्र­त्ये­कं प­रि­स­मा­प्य­ते । म­ति­ज्ञा­नं श्रु­त­ज्ञा­नं अ­व­धि­ज्ञा­नं म­नः­प­र्य­य­ज्ञा­नं के­व­ल­ज्ञा­न­मि­ति । इ­न्द्रि­यै­र्म­न­सा च य­था­स्व­म­र्थोम­न्य­ते अ­न­या म­नु­ते म­न­न­मा­त्रं वा म­तिः । — स्व­म­र्था­न्म­न्य­ते मु­º । ९­४त­दा­व­र­णक­र्म­क्ष­यो­प­श­मे स­ति नि­रू­प्य­मा­णं श्रू­य­ते अ­ने­न त­त् शृ­णो­ति श्र­व­ण­मा­त्रं वा श्रु­त­म् । अ­न­योः प्र­त्या­स­न्न­नि­र्दे­शः कृ­तः का­र्य­का­र­ण­भा­वा­त् । त­था च व­क्ष्य­ते श्रु­तं म­ति­पू­र्व­म् इ­ति । अ­वा­ग्धा­ना­द­व­च्छि­न्न­वि­ष­या­द्वा अ­व­धिः । प­र­की­य­म­नो­ग­तो­ऽ­र्थो म­न इ­त्यु­च्य­ते । सा­ह­च­र्या­त्त­स्य प­र्य­य­णं प­रि­ग­म­नं म­नः­प­र्य­यः । म­ति­ज्ञा­न­प्र­स­ङ्ग इ­ति चे­त्­; न­; ०­५अ­पे­क्षा­मा­त्र­त्वा­त् । क्ष­यो­प­श­म­श­क्ति­मा­त्र­वि­जृ­म्भि­तं हि त­त्के­व­लं स्व­प­र­म­नो­भि­र्व्य­प­दि­श्य­ते । य­था अ­भ्रे च­न्द्र­म­सं प­श्ये­ति । बा­ह्ये­ना­भ्य­न्त­रे­ण च त­प­सा य­द­र्थ­म­र्थि­नो मा­र्गं के­व­न्ते से­व­न्ते त­त्के­व­ल­म् । अ­स­हा­य­मि­ति वा । — व­र­ण­क्ष­यो-मु­º । अ­ने­ने­ति त­त् मु­º । अ­वा­ग्धा­ना­द­व­धिः । अ­थ­वा अ­धो- गौ­र­व­ध­र्म­त्वा­त्पु­द्ग­लः अ­वा­ङ् ना­म तं द­धा­ति प­रि­च्छि­न­त्ती­ति अ­व­धिः । अ­व­धि­रे­व ज्ञा­नं अ­व­धि­ज्ञा­न­म् । अ­थ­वा अ­व­धि­र्म­र्या­दा अ­व­धि­ना स­ह व­र्त­मा­न­ज्ञा­न­म­व­धि­ज्ञा­न­म् । — ध­व­º प्र­º अ­º प­º ८­६­५ आ­रा । ९­५त­द­न्ते प्रा­प्य­ते इ­ति अ­न्ते क्रि­य­ते । त­स्य प्र­त्या­स­न्न­त्वा­त्त­त्स­मी­पे म­नः­प­र्य­य­ग्र­ह­ण­म् । कु­तः प्र­त्या­स­त्तिः । सं­य­मै­का­धि­क­र­ण­त्वा­त् । त­स्य अ­व­धि­र्वि­प्र­कृ­ष्टः । कु­तः ? वि­प्र­कृ­ष्टां­त- र­त्वा­त् । प्र­त्य­क्षा­त्प­रो­क्षं पू­र्व­मु­क्तं सु­ग­म­त्वा­त् । श्रु­त­प­रि­चि­ता­नु­भू­ता हि म­ति­श्रु­त­प­द्ध­तिः स­र्वे­ण प्रा­णि­ग­णे­न प्रा­यः प्रा­प्य­ते य­तः । ए­व­मे­त­त्प­ञ्च­वि­धं ज्ञा­न­म् । त­द्भे­दा­द­य­श्च पु­र­स्ता­द्व­क्ष्य­न्ते ०­५प्र­मा­ण­न­यै­र­धि­ग­मः इ­त्यु­क्त­म् । प्र­मा­णं च के­षा­ञ्चि­त् ज्ञा­न­म­भि­म­त­म् । के­षा- वि­प्र­कृ­ष्ट­त­र — मु­ºसु­द­प­रि­चि­दा­णु­भू­दा … । — स­º प्रा­º गा­º ४ । ९­६ञ्चि­त् स­न्नि­क­र्षः । के­षा­ञ्चि­दि­न्द्रि­य­मि­ति । अ­तो­ऽ­धि­कृ­ता­ना­मे­व म­त्या­दी­नां प्र­मा­ण­त्व­ख्या­प­ना­र्थ­मा­ह — त­त्प्र­मा­णे ॥ १­० ॥ त­द्व­च­नं कि­म­र्थ­म् ? प्र­मा­णा­न्त­र­प­रि­क­ल्प­ना­नि­वृ­त्त्य­र्थ­म् । स­न्निक­र्षः प्र­मा­ण­मि­न्द्रियं ०­५प्र­मा­ण­मि­ति के­चि­त्क­ल्प­य­न्ति त­न्नि­वृ­त्त्य­र्थं त­दि­त्यु­च्य­ते । त­दे­व म­त्या­दि प्र­मा­णं नान्य­दि­ति । अ­थ स­न्नि­क­र्षे प्र­मा­णे स­ति इ­न्द्रि­ये वा को दो­षः ? य­दि स­न्नि­क­र्षः प्र­मा­ण­म्­; सू­क्ष्म­व्य­व­हि­त­वि­प्र­कृ­ष्टा­ना­म­र्था­ना­म­ग्र­ह­ण­प्र­स­ङ्गः । न हि ते इ­न्द्रि­यैः स­न्नि­कृ­ष्य­न्ते । अ­तः स­र्व­ज्ञ­त्वा­भा­वः स्या­त् । इ­न्द्रि­य­म­पि य­दि प्र­मा­णं स ए­व दो­षः­; अ­ल्प­वि­ष­य­त्वा­त् १­०च­क्षु­रा­दी­नां ज्ञे­य­स्य चा­प­रि­मा­ण­त्वा­त् । स­र्वे­न्द्रि­य­स­न्नि­क­र्षा­भा­व­श्च­; च­क्षु­र्म­न­सोः प्रा­प्य­का­रि­त्वा­भा­वा­त् । अ­प्रा­प्य­का­रि­त्वं च उ­त्त­र­त्न व­क्ष्य­ते । उ­प­ल­ब्धि­सा­ध­ना­नि प्र­मा­णा­नि । — १ । १ । ३ न्या­º भा­º । य­दु­प­ल­ब्धि­नि­मि­त्तं त­त्प्र­मा­ण­म् । न्या­º वा­º पृ­º ५ । ना­तो­ऽ­न्य­दि­ति आ­º­, दि­º १ । ९­७य­दि ज्ञा­नं प्र­मा­णं फ­ला­भा­वः । अ­धि­ग­मो हि फ­ल­मि­ष्टं न भा­वा­न्त­र­म् । स चे­त्प्र­मा­णं­, न त­स्या­न्य­त्फ­लं भ­वि­तु­म­र्ह­ति । फ­ल­व­ता च प्र­मा­णे­न भ­वि­त­व्य­म् । स­न्नि­क­र्षे इ­न्द्रि­ये वा प्र­मा­णे स­ति अ­धि­ग­मः फ­ल­म­र्था­न्त­र­भू­तं यु­ज्य­ते इ­ति ? त­द­यु­क्त­म् । य­दि स­न्नि­क­र्षः प्र­मा­णं अ­र्था­धि­ग­मः फ­लं­, त­स्य द्वि­ष्ठ­त्वा­त्त­त्फ­ले­ना­धि­ग­मे­ना­पि द्वि­ष्ठे­न ०­५भ­वि­त­व्य­मि­ति अ­र्था­दी­ना­म­प्य­धि­ग­मः प्रा­प्नो­ति । आ­त्म­न­श्चे­त­न­त्वा­त्त­त्रै­व स­म­वा­य इ­ति चे­त् ? न­; ज्ञ­स्व­भा­वा­भा­वे स­र्वे­षा­म­चे­त­न­त्वा­त् । ज्ञ­स्व­भा­वा­भ्यु­प­ग­मे वा आ­त्म­नः स्व­म­त­वि­रो­धः स्या­त् । न­नु चो­क्तं ज्ञा­ने प्र­मा­णे स­ति फ­ला­भा­वः इ­ति ? नै­ष दो­षः­; अ­र्था­धि­ग­मे प्री­ति­द­र्श­ना­त् । ज्ञ­स्व­भा­व­स्या­त्म­नः क­र्म­म­ली­म­स­स्य क­र­णा­ल­म्ब­ना­द­र्थ­नि­श्च­ये प्री­ति­रु- १­०प­जा­य­ते । सा फ­ल­मि­त्यु­च्य­ते । उ­पे­क्षा अ­ज्ञा­न­ना­शो वा फ­ल­म् । रा­ग­द्वे­ष­यो­र­प्र­णि­धा- अ­ज्ञा­न­नि­वृ­त्ति­र्हा­नो­पा­दा­नो­पे­क्षा­श्च फ­ल­म् । — प­º मु­º ५ । ९ । य­दा स­न्नि­क­र्ष­स्त­दा ज्ञा­नं प्र­मि­तिः । य­दा ज्ञा­नं त­दा हा­नो­पा­दा­नो­पे­क्षा­बु­द्ध­यः फ­ल­म् । — १ । १ । ३ न्या­º भा­º । ९­८न­मु­पे­क्षा । अ­न्ध­का­र­क­ल्पा­ज्ञान­ना­शो वा फ­ल­मि­त्यु­च्य­ते । प्र­मि­णो­ति प्र­मी­य­ते­ऽ­ने­न प्र­मि­ति­मा­त्रं वा प्र­मा­ण­म् । कि­म­ने­न प्र­मी­य­ते ? जी­वा­दि­र­थं­ḥ । य­दि जी­वा­दे­र­धि­ग­मे प्र­मा­णं प्र­मा­णा­धिग­मे च अ­न्य­त्प्र­मा­णं प­रि­क­ल्प­यि- त­व्य­म् । त­था स­त्य­न­व­स्था ? ना­न­व­स्था प्र­दी­प­व­त् । य­था घ­टा­दी­नां प्र­का­श­ने प्र­दी­पो ०­५हे­तुः स्व­स्व­रू­प­प्र­का­श­ने­ऽ­पि स ए­व­, न प्र­का­शा­न्तरं मृ­ग्यं त­था प्र­मा­ण­म­पी­ति अ­व­श्यं चै­त­द­भ्यु­प­ग­न्त­व्य­म् । प्र­मे­य­व­त्प्र­मा­ण­स्य प्र­मा­णा­न्त­र­प­रि­क­ल्प­ना­यां स्वा­धि­ग­मा­भा­वा­त् स्मृ­त्य­भा­वः । त­द­भा­वा­द् व्य­व­हा­र­लो­पः स्या­त् । व­क्ष्य­मा­ण­भे­दा­पे­क्ष­या द्वि­व­च­न­नि­र्दे­शः । व­क्ष्य­ते हि आ­द्ये प­रो­क्ष­म्­, प्र­त्य­क्ष­म­न्य­द् इ­ति स च द्वि­व­च­न­नि­र्दे­शः प्र­मा­णा­न्त­र­सं­ख्या­नि­वृ­त्त्य­र्थः । — ल्पा­ज्ञा­ना­भा­वः अ­ज्ञा­न­ना­शो मु­º । — धि­ग­मे अ­न्य — मु­º । हे­तुः त­त्स्व — मु­º । — न्त­र­म­स्य मृ­ग्य­म् मु­º । १­०­०उ­क्त­स्य प­ञ्च­वि­ध­स्य ज्ञा­न­स्य प्र­मा­ण­द्व­या­न्तः­पा­ति­त्वे प्र­ति­पा­दि­ते प्र­त्य­क्षा­नु­मा- ना­दि­प्र­मा­ण­द्व­य­क­ल्प­ना­नि­वृ­त्त्य­र्थ­मा­ह — — त्य­र्थः । उ­प­मा­ना­र्था­प­त्त्या­दी­ना­म­त्रै­वा­न्त­र्भा­वा­दु­क्त — मु­º । १­०­१आ­द्ये प­रो­क्ष­म् ॥ १­१ ॥ आ­दि­श­ब्दः प्रा­थ­म्य­व­च­नः । आ­दौ भ­व­मा­द्य­म् । क­थं द्व­योः प्र­थ­म­त्वं ? मु­ख्यो- प­चा­र­क­ल्प­न­या । म­ति­ज्ञा­नं ता­व­न्मु­ख्य­क­ल्प­न­या प्र­थ­म­म् । श्रु­त­म­पि त­स्य प्र­त्या­स­त्त्या प्र­थ­म­मि­त्यु­प­च­र्य­ते । द्वि­व­च­न­नि­र्दे­श­सा­म­र्थ्या­द्गौ­ण­स्या­पि ग्र­ह­ण­म् । आ­द्यं च आ­द्यं आ­द्ये म­ति­श्रु­ते ०­५इ­त्य­र्थः । त­दु­भ­य­म­पि प­रो­क्षं प्र­मा­ण­मि­त्य­भि­स­म्ब­ध्य­ते । कु­तो­ऽ­स्य प­रो­क्ष­त्व­म् ? प­रा­य­त्त­त्वा­त् म­ति­ज्ञा­नं इ­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्त­म्इ­ति व­क्ष्य­तेश्रु­त­म­नि­न्द्रि­य­स्य इ­ति च । अ­तः प­रा­णी- न्द्रि­या­णि म­न­श्च प्र­का­शो­प­दे­शा­दि च बा­ह्य­नि­मि­त्तं प्र­ती­त्य त­दा­व­र­ण­क­र्म­क्ष­यो­प­श­मा­पे­क्ष­स्या- त्म­नो म­ति­श्रु­तं उ­त्प­द्य­मा­नं प­रो­क्ष­मि­त्या­ख्या­य­ते । अ­त उ­प­मा­ना­ग­मा­दी­ना­म­त्रै­वा­न्त­र्भा­वः । क्ष­त्व­म् ? प­रा­पे­क्ष­त्वा­त् । म­ति — आ­º­, दि­º १­, दि­º २ । १­०­२अ­भि­हि­त­ल­क्ष­णा­त्प­रो­क्षा­दि­त­र­स्य स­र्व­स्य प्र­त्य­क्ष­त्व­प्र­ति­पा­द­ना­र्थ­मा­ह — प्र­त्य­क्ष­म­न्य­त् ॥ १­२ ॥ १­०­३अ­क्ष्णो­ति व्या­प्नो­ति जा­ना­ती­त्य­क्ष आ­त्मा । त­मे­व प्रा­प्त­क्ष­यो­प­श­मं प्र­क्षी­णा­व­र­णं वा प्र­ति नि­य­तं प्र­त्य­क्ष­म् । अ­व­धि­द­र्श­नं के­व­ल­द­र्श­न­म­पि अ­क्ष­मे­व प्र­ति नि­य­त­म­त­स्त­स्या­पि ग्र­ह­णं प्रा­प्नो­ति ? नै­ष दो­षः­; ज्ञा­न­मि­त्य­नु­व­र्त­ते­, ते­न द­र्श­न­स्य व्यु­दा­सः । ए­व­म­पि वि­भ­ङ्ग­ज्ञा­न­मक्ष­मे­व प्र­ति नि­य­त­म­तो­ऽ­स्या­पि ग्र­ह­णं प्रा­प्नो­ति ? स­म्य­गि­त्य­धि­का­रा­त् त­न्नि­वृ­त्तिः । स­म्य­गि­त्य- ०­५नु­व­र्त­ते ते­न ज्ञा­नं वि­शि­ष्य­ते त­तो वि­भ­ङ्ग­ज्ञा­न­स्य नि­वृ­त्तिः कृ­ता । त­द्धि मि­थ्या­द­र्श­नो­द- या­द्वि­प­री­ता­र्थ­वि­ष­य­मि­ति न स­म्य­क् । स्या­न्म­त­मि­न्द्रि­य­व्यापा­र­ज­नि­तं ज्ञा­नं प्र­त्य­क्षं व्य­ती­ते­न्द्रिय­वि­ष­य­व्या­पा­रं प­रो­क्ष- मि­त्ये­त­द­वि­सं­वा­दि ल­क्ष­ण­म­भ्यु­प­ग­न्त­व्य­मि­ति ? त­द­यु­क्त­म्­, आ­प्त­स्य प्र­त्य­क्ष­ज्ञा­ना­भा­व­प्र­स­ङ्गा­त् । — ज्ञा­न­म­पि प्र­ति — मु­º । — रा­त् त­त्त­न्नि — मु­º । अ­क्ष­स्य अ­क्ष­स्य प्र­ति­वि­ष­यं वृ­त्तिः प्र­त्य­क्ष­म् । — १­, १­, ३ न्या­º भा­º । प­रो­क्ष इ­त्यु­च्य­ते । किं प­रो­क्षं ना­म ? प­र­म­क्ष्णः प­रो­क्ष­म् । — पा­º १­०म­º भा­º ३ । २ । २ । १­१­५ । — प्र­सं­ग­ता । य­दि आ­º­, दि­º १­, दि­º २ । १­०­४य­दि इ­न्द्रि­य­नि­मि­त्त­मे­व ज्ञा­नं प्र­त्य­क्ष­मि­ष्य­ते ए­वं स­ति आ­प्त­स्य प्र­त्य­क्ष­ज्ञा­नं न स्या­त् । न हि त­स्ये­न्द्रि­य­पू­र्वो­ऽ­र्था­धि­ग­मः । अ­थ त­स्या­पि क­र­ण­पू­र्व­क­मे­व ज्ञा­नं क­ल्प्य­ते­, त­स्या­स­र्व­ज्ञ­त्वं स्या­त् । त­स्य मा­न­सं प्र­त्य­क्ष­मि­ति चे­त्­; म­नःप्र­णि­धा­न­पू­र्व­क­त्वा­त्ज्ञा­न­स्य स­र्व­ज्ञ­त्वा­भा­व ए­व । आ­ग­म­त­स्त­त्सि­द्धि­रि­ति चे­त् ? न­; त­स्य प्र­त्य­क्ष­ज्ञा­न­पू­र्व­क­त्वा­त् । ०­५यो­गि­प्र­त्य­क्ष­म­न्य­ज्ज्ञा­नं दि­व्य­म­प्य­स्ती­ति चे­त् ? न त­स्य प्र­त्य­क्ष­त्वं­; इ­न्द्रि­य­नि­मि- त्त­त्वा­भा­वा­त्­; अ­क्षम­क्षं प्र­ति य­द्व­र्त­ते त­त्प्र­त्य­क्ष­मि­त्य­भ्यु­प­ग­मा­त् । कि­ञ्च स­र्व­ज्ञ­त्वा­भा­वः प्र­ति­ज्ञा­हा­नि­र्वा । अ­स्य यो­गि­नो य­ज्ज्ञा­नं त­त्प्र­त्य­र्थ­व­श­व­र्ति वा स्या­त् अ­ने­का­र्थ­ग्रा­हि वा ? य­दि प्र­त्य­र्थ­व­श­व­र्ति स­र्व­ज्ञ­त्व­म­स्य ना­स्ति यो­गि­नः­, ज्ञे­य­स्या­न­न्त्या­त् । अ­था­ने­का­र्थ­ग्रा­हि या प्र­ति­ज्ञा ए­वं प्र­स­क्त्या आ­प्त — मु­º । यु­ग­प­ज्ज्ञा­ना­नु­त्प­त्तिः म­न­सो लि­ङ्ग­म् । — न्या­º सू­º १ । १ । १­६ । त­स्य आ­ग­म­स्य प्र­त्य — मु­º । — नि­मि­त्ता­भा — मु­ºअ­क्ष­म­क्षं प्र­ति व­र्त­ते त­त्प्र­त्य­क्ष­म् । १­० — न्या­य वि­न्दु­º टी­º पृ­º १­१ । १­०­५वि­जा­ना­ति न वि­ज्ञा­न­मे­क­म­र्थ­द्व­यं य­था । ए­क­म­र्थं वि­जा­ना­ति न वि­ज्ञा­न­द्व­यं त­था ॥ सा ही­य­ते । अ­थ­वा क्षणि­काः स­र्व­सं­का­राः इ­ति प्र­ति­ज्ञा ही­य­ते­; अ­ने­क­क्ष­णवृ­त्त्ये­क­वि­ज्ञा- ०­५ना­भ्यु­प­ग­मा­त् । अ­ने­का­र्थ­ग्र­ह­णं हि क्र­मे­णे­ति । यु­ग­प­दे­वे­ति चे­त् ? यो­ऽ­स्य ज­न्म­क्ष­णः स आ­त्म­ला­भा­र्थ ए­व । ल­ब्धा­त्म­ला­भं हि कि­ञ्चि­त्स्व­का­र्यं प्र­ति व्या­प्रि­य­ते । प्र­दी­प­व­दि­ति चे­त् ? त­स्या­प्य­ने­क­क्ष­ण­वि­ष­य­ता­यां स­त्या­मे­व प्र­का­श्य­प्र­का­श­ना­भ्यु­प­ग­मा­त् । वि­क­ल्पा­ती- त­त्वा­त्त­स्य शू­न्य­ता­प्र­स­ङ्ग­श्च । क्ष­णि­काः स­र्व­सं­स्का­राः स्थि­रा­णां कु­तः क्रि­या । भू­ति­र्ये­षां क्रि­या सै­व का­र­कं सै­व चो­च्य­ते । — … — क्ष­ण­व­र्त्ये­क — मु­º । १­०­६अ­भि­हि­तो­भ­य­प्र­का­र­स्य प्र­मा­ण­स्य आ­दि­प्र­का­र­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — म­तिः स्मृ­तिः सं­ज्ञा चि­न्ता­ऽ­भि­नि­बो­ध इ­त्य­न­र्था­न्त­र­म् ॥ १­३ ॥ āदौ उ­द्दि­ष्टं य­ज्ज्ञा­नं त­स्य प­र्या­य­श­ब्दा ए­ते वे­दि­त­व्याः­; म­ति­ज्ञा­ना­व­र­ण­क्ष­यो­प- श­मा­न्त­र­ङ्ग­नि­मि­त्त­ज­नि­तो­प­यो­ग­वि­ष­य­त्वा­दे­ते­षां श्रु­ता­दि­ष्व­प्र­वृ­त्ते­श्च । म­न­नं म­तिः स्म­र­णं ०­५स्मृ­तिः स­ञ्ज्ञा­नं स­ञ्ज्ञा चि­न्त­नं चि­न्ता अ­भि­नि­बो­ध­न­म­भि­नि­बो­ध इ­ति । य­था­स­म्भ­वं वि­ग्र­हा­न्त­रं वि­ज्ञे­य­म् । आ­दौ य­दु­द्दि­ष्टं ज्ञा­नं मु­º । १­०­७स­त्य­पि प्र­कृ­ति­भे­दे रू­ढि­ब­ल­ला­भा­त् प­र्या­य­श­ब्द­त्व­म् । य­था इ­न्द्रः श­क्रः पु­र­न्द­र इ­ति इ­न्द­ना­दि­क्रि­या­भे­दे­ऽ­पि श­ची­प­ते­रे­क­स्यै­व सं­ज्ञा । स­म­भि­रू­ढ­न­या­पे­क्ष­या ते­षा­म­र्था­न्त­र- क­ल्प­ना­यां म­त्या­दि­ष्व­पि स क्र­मो वि­द्य­त ए­व । किं तु म­ति­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­नि­मि­त्तो- प­यो­गं नाति­व­र्त­न्त इ­ति अ­य­म­त्रा­र्थो वि­व­क्षि­तः । इ­तिश­ब्दः प्रका­रा­र्थः । ए­वं­प्र­का­रा अ­स्य ०­५प­र्या­य­श­ब्दा इ­ति । अ­भि­धे­या­र्थो वा । म­तिः स्मृ­तिः सं­ज्ञा चि­न्ता अ­भि­नि­बो­ध इ­त्ये­तै­र्यो- ऽ­र्थो­ऽ­भि­धी­य­ते स ए­क ए­व इ­ति । ब­ह­वो हि श­ब्दाः ए­का­र्था भ­व­न्ति । त­द्य­था — इ­न्द्रः श­क्रः पु­रु­हू­तः पु­र­न्द­रः । — पा­º म­º भा­º १ । २ । २ । ४­५ । सं­ज्ञाः । स­म-मु­º । ना­ति­व­र्त­त इ­ति मु­º । — का­रा­र्थे । ए­वं — आ­º­, दि­º १­, दि­º २ । हे­ता­वे­वं प्र­का­रे च व्य­व­च्छे­दे वि­प­र्य­ये । प्रा­दु­र्भा­वे स­मा­प्तौ च इ­ति श­ब्दः प्र­की­र्त­तः । — अ­ने­º ना­º श्लो­º । १­०­८अ­था­स्या­त्म­ला­भे किं नि­मि­त्त­मि­त्य­त आ­ह — त­दि­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्त­म् ॥ १­४ ॥ इ­न्द­ती­ति इ­न्द्र आ­त्मा । त­स्य ज्ञ­स्व­भा­व­स्य त­दा­व­र­ण­क्ष­यो­प­श­मे स­ति स्व­य­म­र्था­न् गृ­ही­तु­म­स­म­र्थ­स्य य­द­र्थो­प­ल­ब्धिलि­ङ्गं त­दि­न्द्र­स्य लि­ङ्ग­मि­न्द्रिय­मि­त्यु­च्य­ते । अ­थ­वा ली­न­म­र्थं ०­५ग­म­य­ती­ति लि­ङ्ग­म् । आ­त्म­नः सू­क्ष्म­स्या­स्ति­त्वा­धि­ग­मे लि­ङ्ग­मि­न्द्रि­य­म् । य­था इ­ह धू­मो­ऽ­ग्नेः । ए­व­मि­दं स्प­र्श­ना­दि क­र­णं ना­स­ति क­र्त­र्या­त्म­नि भ­वि­तु­म­र्ह­ती­ति ज्ञा­तु­र­स्ति­त्वं — ल­ब्धि­नि­मि­त्तं लि­ङ्गं मु­º । भो­ग­सा­ध­ना­नी­न्द्रि­या­णि । — न्या­º भा­º १ । १ । ९ । १­०­९ग­म्य­ते । अ­थ­वा इ­न्द्र इ­ति ना­म­क­र्मो­च्य­ते । ते­न सृ­ष्ट­मि­न्द्रि­य­मि­ति । त­त्स्प­र्श­ना­दि उ­त्त­र­त्र व­क्ष्य­ते । अ­नि­न्द्रि­यं म­नः अ­न्तः­क­र­ण­मि­त्य­न­र्था­न्त­र­म् । क­थं पु­न­रि­न्द्रि­य­प्र­ति­षे­धे­न इ­न्द्र­लि­ङ्गे ए­व म­न­सि अ­नि­न्द्रि­य­श­ब्द­स्य वृ­त्तिः ? ई­ष­द­र्थ­स्य न­ञः प्र­यो­गा­त् । ई­ष­दि­न्द्रि­य­म­नि­न्द्र­य- ०­५मि­ति । य­था अ­नु­दरा क­न्या इ­ति । क­थ­मी­ष­द­र्थः ? । इ­मा­नी­न्द्रि­या­णि प्र­ति­नि­य­त­दे­श- वि­ष­या­णि का­ला­न्त­रा­व­र­था­यी­नि च । न त­था म­नः इ­न्द्र­स्य लि­ङ्ग­म­पि स­त्प्र­ति­नि­य­त­दे­श- वि­ष­यं का­ला­न्त­रा­व­स्था­यि च । त­द­न्तः­क­र­ण­मि­ति चो­च्य­ते । गु­ण­दो­ष­वि­चा­र­स्म­र­णा­दि­व्या­पा­रे इ­न्द्रि­या­न­पे­क्ष­त्वा- भ­ग­वा हि स­म्मा­स­म्बु­द्धो प­र­मि­स्स­रि­य­भा­व­तो इ­न्दो­, कु­स­ला­कु­स­लं च क­म्मं­, क­म्मे­सु क­स्स­चि इ­स्स­रि- या­भा­व­तो । ते­ने­त्थ क­म्म­स­ज्ज­नि­ता­नि ता­व इ­न्द्रि­या­नि कु­स­ला­कु­स­लं क­म्मं उ­ल्लि­ङ्गे­न्ति­, ते­न च सि­ट्ठा­नी­ति इ­न्द­लि­ङ्ग­ट्ठे­न १­०इ­न्द­सि­ट्ठ­ट्ठे­न च इ­न्द्रि­या­नि । …­वि­º म­º पृ­º ३­४­३ । अ­नु­द­रा क­न्ये­ति । पा­º म­º भा­º ६ । ३ । २ । ४­२ । इ­न्द्र­स्य वै स­तो म­न­स इ­न्द्रि­ये­भ्यः पृ­थ­गु­प­दे­शो ध­र्म­भे­दा­त् । भौ­ति­का­नी­न्द्रि­या­णि नि­य­त­वि­ष­या­णि­, स­गु­णा­नां चै­षा­मि­न्द्रि­य­भा­व इ­ति । म­न­स्त्व­भौ­ति­कं स­र्व­वि­ष­यं च … । — न्या­º भा­º १ । १ । ४ । स­र्व­वि­ष­य­म­न्तः­क­र­णं म­नः । न्या­º भा­º १ । १ । ९ । १­१­०च्च­क्षु­रा­दि­व­द् ब­हि­र­नु­प­ल­ब्धे­श्च अ­न्त­र्ग­तं क­र­ण­म­न्तः­क­र­ण­मि­त्यु­च्य­ते । त­दि­ति कि­म­र्थ­म् ? । म­ति­ज्ञा­न­नि­र्दे­शा­र्थ­म् । न­नु च त­द­न­न्त­रं अ­न­न्त­र­स्य वि­धि­र्वा भ­व­ति प्र­ति­षे­धो वा इ­ति त­स्यै­व ग्र­ह­णं भ­व­ति ? इ­हा­र्थ­मु­त्त­रा­र्थं च त­दि­त्यु­च्य­ते । य­न्म­त्या­दि­प­र्या­य­श­ब्द­वा­च्यं ज्ञा­नं त­दि­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्तं त­दे­वा­व­ग्र­हे­हा­वा­य­धा­र­णा इ­ति । ०­५इ­त­र­था हि प्र­थ­मं म­त्या­दि­श­ब्द­वा­च्यं ज्ञा­न­मि­त्यु­क्त्वा इ­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्तं श्रु­त­म् । त­दे­वा­व­ग्र­हे­हा­वा­य­धा­र­णा इ­त्य­नि­ष्ट­म­भि­स­म्ब­ध्ये­त । — र्ग­तं क­र­ण­मि­त्यु — मु­º । १­१­१ए­वं नि­र्ज्ञा­तो­त्प­त्ति­नि­मि­त्त­म­नि­र्णी­त­भे­द­मि­ति त­द्भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — अ­व­ग्र­हे­हा­वा­य­धा­र­णाः ॥ १­५ ॥ वि­ष­य­वि­ष­यि­स­न्नि­पा­त­स­म­न­न्त­र­माद्यं ग्र­ह­ण­म­व­ग्र­हः । वि­ष­य­वि­ष­यि­स­न्नि­पा­ते स­ति द­र्श­नं भ­व­ति । त­द­न­न्त­र­मर्थ­ग्र­ह­ण­म­व­ग्र­हः । य­था — च­क्षु­षा शु­क्लं रू­प­मि­ति ग्र­ह­ण­म- ०­५व­ग्र­हः । अ­व­ग्र­ह­गृ­ही­ते­ऽ­र्थे त­द्वि­शे­षा­का­ङ्क्ष­ण­मी­हा । य­था — शु­क्लं रू­पं किं ब­ला­का ता­का वे­ति । वि­शे­ष­नि­र्ज्ञा­ना­द्या­था­त्म्या­व­ग­म­न­म­वा­यः । उ­त्प­त­न­नि­पत­न­प­क्ष­वि­क्षे­पा­दि­भि­र्ब- ला­कै­वे­यं न प­ता­के­ति । अ­वे­तस्य का­ला­न्त­रे­ऽ­वि­स्म­र­ण­का­र­णं धा­र­णा । य­था — सै­वे­यं — मा­द्य­ग्र­ह — मु­º । — म­र्थ­स्य ग्र­ह — मु­º । प­ता­के­ति । मु­º । उ­त्प­त­न­प­क्ष आ­º­, दि­º १­, दि­º २ । अ­थै­त­स्य मु­º । त­य­णं­त­रं त­य­त्था­वि­च्च­व­णं जो य वा­स­णा­जो­गो । का­लं- त­रे य जं पु­ण­र­णु­स­र­णं धा­र­णा सा उ । — वि­. भा­. गा­. २­९­१ । १­१­२ब­ला­का पू­र्वा­ह्वे या­म­ह­म­द्रा­क्ष­मि­ति । ए­षा­म­व­ग्र­हा­दी­ना­मु­प­न्या­स­क्रम उ­त्प­त्ति­क्र­म­कृ­तः । उ­क्ता­ना­म­व­ग्र­हा­दी­नां प्र­भे­द­प्र­ति­प­त्य­र्थ­मा­ह — ब­हु­ब­हु­वि­ध­क्षि­प्रा­निः­सृ­ता­नु­क्त­ध्रु­वा­णां से­त­रा­णा­म् ॥ १­६ ॥ अ­व­ग्र­हा­द­यः क्रि­या­वि­शे­षाः प्र­कृ­ताः । त­द­पे­क्षो­ऽ­यं क­र्म­नि­र्दे­शः । ब­ह्वा­दी­नां ०­५से­त­रा­णा­मि­ति । ब­हु­श­ब्द­स्य सं­ख्या­वै­पु­ल्य­वा­चि­नो ग्र­ह­ण­म­वि­शे­षा­त् । सं­ख्य­वा­ची य­था­, ए­को द्वौ ब­ह­व इ­ति । वै­पु­ल्य­वा­ची य­था­, ब­हु­रो­द­नो ब­हुः सू­प इ­ति । वि­ध­श­ब्दः प्र­का­र- वा­ची । क्षि­प्र­ग्र­ह­ण­म­चि­र­प्र­ति­प­त्त्य­र्थ­म् । अ­निः­सृ­त­ग्र­ह­णं अ­स­क­ल­पु­द्ग­लो­द्ग­मा­र्थ­म् । ई­हि­ज्जै ना­ग­हि­र्यं न­ज्जै ना­णी­हि­यं न या­वा­यं । धा­रि­च्जै जैं व­त्थुं ते­ण क­मो­ऽ­व­ग्ग­हा­ई­ओ ॥ वि­. भा­. गा­. २­९­६ । अ­स्त्ये­व सं­ख्या­वा­ची । त­द्य­था ए­को द्वौ ब­ह­व इ­ति । — पा­. म­. भा­. १ । ४ । २ । २­१ । ब­हु­रो­द­नो ब­हुः सू­प इ­ति । — पा­. म­. भा­. १ । ४ । २ । २­१ । १­१­३अ­नु­क्त­म­भि­प्रा­ये­ण ग्र­ह­ण­म् । ध्रु­वं नि­र­न्त­रं य­था­र्थ­ग्र­ह­ण­म् । से­त­र­ग्र­ह­णं प्र­ति­प­क्ष­सं­ग्र­हा­र्थ­म् । ब­हू­ना­म­व­ग्र­हः अ­ल्प­स्या­व­ग्र­हः ब­हु­वि­ध­स्या­व­ग्र­हः ए­क­वि­ध­स्या­व­ग्र­हः क्षि­प्र­म­व­ग्र­हः चि­रे­णा­व­ग्र­हः अ­निः­सृ­त­स्या­व­ग्र­हः निः­सृ­त­स्या­व­ग्र­हः अ­नु­क्त­स्या­व­ग्र­हः उ­क्त­स्या­व- ग्र­हः ध्रु­व­स्या­व­ग्र­हः अ­ध्रु­व­स्या­व­ग्र­ह­श्चे­ति अ­व­ग्र­हो द्वा­द­श­वि­क­ल्पः । ए­व­मी­हा­द­यो­ऽ­पि । त ०­५ए­ते प­ञ्च­भि­रि­न्द्रि­य­द्वा­रै­र्म­न­सा च प्र­त्ये­कं प्रा­दु­र्भा­व्य­न्ते । त­त्र ब­ह्व­व­ग्र­हा­द­यः म­ति­ज्ञा­ना- व­र­ण­क्ष­यो­प­श­म­प्र­क­र्षा­त् प्र­भ­व­न्ति ने­त­रे इ­ति । ते­षा­म­भ्य­र्हि­त­त्वा­दा­दौ ग्र­ह­णं क्रि­य­ते । ब­हु­ब­हु­वि­ध­योः कः प्र­ति­वि­शे­षः­; या­व­ता बहु­ष्व­पि ब­हु­त्व­म­स्ति ब­हु­वि­धे­ष्व­पि ब­हु­त्व­म­स्ति­; ए­क­प्र­का­र­ना­ना­प्र­का­र­कृ­तो वि­शे­षः । उ­क्त­निः­सृ­त­योः कः प्र­ति­वि­शे­षः­; या­व­ता स­क­ल­निः­स­र­णा­न्निः­सृ­त­म् । उ­क्त­म­प्ये­वं­वि­ध­मे­व ? अ­य­म­स्ति वि­शे­षः­, अ­न्यो­प­दे­श- ध्रु­वं य­था ता­º­, न­º । ब­हु­षु ब­हु­वि­धे । — मु­º । १­१­४पू­र्व­कं ग्र­ह­ण­मु­क्त­म् । स्व­त ए­व ग्र­ह­णं निः­सृ­त­म् । अ­प­रे­षां क्षि­प्र­निः­सृ­त इ­ति पा­ठः । त ए­वं व­र्ण­य­न्ति श्रो­त्रे­न्द्रि­ये­ण श­ब्द­म­व­गृ- ह्य­मा­णं म­यू­र­स्य वा कु­र­र­स्य वे­ति क­श्चि­त्प्र­ति­प­द्य­ते । अ­प­रः­स्व­रू­प­मे­वा श्रि­त्य इ­ति । ध्रु­वा­व­ग्र­ह­स्य धा­र­णा­या­श्च कः प्र­ति­वि­शे­षः ? उ­च्य­ते­, क्ष­यो­प­श­म­प्रा­प्ति­का­ले ०­५वि­शु­द्ध­प­रि­णा­म­स­न्त­त्या प्रा­प्ता­त्क्ष­यो­प­श­मा­त्प्र­थ­म­स­प­ये य­था­व­ग्र­ह­स्त­थै­व द्वि­ती­या­दि­ष्व­पि स­म­ये­षु नो­नोना­भ्य­धि­क इ­ति ध्रु­वा­व­ग्र­ह इ­त्यु­च्य­ते । य­दा पु­न­र्वि­शु­द्ध­प­रि­णा­म­स्य सं­क्ले­श- प­रि­णा­म­स्य च मि­श्र­णा­त्क्ष­यो­प­श­मो भ­व­ति त­त उ­त्प­द्य­मा­नो­ऽ­व­ग्र­हः क­दा­चि­द् ब­हू­नां क­दा- चि­द­ल्प­स्य क­दा­चि­द् ब­हु­वि­ध­स्य क­दा­चि­दे­क­वि­ध­स्य वे­ति न्यू­ना­धि­क­भा­वा­द­ऽ­ध्रु­वा­व­ग्र­ह इ­त्यु­च्य­ते । धा­र­णा पु­न­र्गृ­ही­ता­र्था­वि­स्म­र­ण­का­र­ण­मि­ति म­ह­द­न­यो­र­न्त­र­म् । — मे­वा­निः­सृ­त — आ­º­, दि­º १­, दि­. २­, मु­ºनो­ना­भ्य — ता­º­, न­º­, मु­º १­१­५य­द्य­व­ग्र­हा­द­यो ब­ह्वा­दी­नां क­र्म­णा­मा­क्षे­प्ता­रः­, ब­ह्वा­दी­नि पु­न­र्वि­शे­ष­णा­नि क­स्ये- त्य­त आ­ह — अ­र्थ­स्य ॥ १­७ ॥ च­क्षु­रा­दि­वि­ष­यो­ऽ­र्थः । त­स्य ब­ह्वा­दि­वि­शे­ष­ण­वि­शि­ष्ट­स्य अ­व­ग्र­हा­द­यो भ­व­न्ती­त्य- ०­५भि­स­म्ब­न्धः क्रि­य­ते । कि­म­र्थ­मि­द­मु­च्य­ते या­व­ता ब­ह्वा­दि­र­र्थ ए­व ? स­त्य­मे­वं कि­न्तु प्र­वा­दि­प- रि­क­ल्प­ना­नि­वृ­त्त्य­र्थं अ­र्थ­स्य इ­त्यु­च्य­ते । के­चि­त्प्र­वा­दि­नो म­न्य­न्ते रू­पा­द­यो गु­णा ए­व इ­न्द्रि­यैः स­न्नि­कृ­ष्य­न्ते ते­ने­ते­षा­मे­व ग्र­ह­ण­मि­ति ? त­द­यु­क्त­म्­; न हि ते रू­पा­द­यो गु­णा अ­मू­र्ता इ­न्द्रि- १­१­६य­स­न्नि­क­र्ष­मा­प­द्य­न्ते । न त­र्हि इ­दा­नी­मि­दं भ­व­ति रू­पं म­या दृ­ष्टं ग­न्धो वा घ्रा­त इ­ति । भ­व­ति च । क­थं ? इ­य­र्ति प­र्या­यां­स्तै­र्वा­ऽ­र्य­त इ­त्य­र्थो द्र­व्यं त­स्मि­न्नि­न्द्रि­यैः स­न्नि­कृ­ष्य­मा­णे त­द­व्य­ति­रे­का­द्रू­पा­दि­ष्व­पि सं­व्य­व­हा­रो यु­ज्य­ते । कि­मि­मे अ­व­ग्र­हा­द­यः स­र्व­स्ये­न्द्रि­या­नि­न्द्रि­य­स्य भ­व­न्ति उ­त क­श्चि­द्वि­ष­य­वि­शे­षो­ऽ- ०­५स्ती­त्य­त आ­ह — व्य­ञ्ज­न­स्या­व­ग्र­हः ॥ १­८ ॥ व्य­ञ्ज­न­म­व्य­क्तं श­ब्दा­दि­जा­तं त­स्या­व­ग्र­हो भ­वति ने­हा­द­यः । कि­म­र्थ­मि­दं ? नि­य­मा­र्थ­म्­, अ­व­ग्र­ह ए­व ने­हा­द­य इ­ति । स त­र्हि ए­व­का­रः क­र्त­व्यः ? न क­र्त­व्यः । सि­द्धे न त­र्हि इ­दा­नी­मि­दं भ­व­ति । — वा­. भा­. १­, १­, ४ । त­क्का­ल­म्भि वि ना­णं त­त्थ­ऽ­त्थि त­णुं ति तो त­म­व्व­त्तं । वि­. भा­. गा­. १­९­६ । — ग्र­हो भ­व­ति । कि­म — दि­º २­, दि­º २­, आ­º­, मु­º­, । १­१­७वि­धि­रा­र­भ्य­मा­णो नि­य­मा­र्थः इ­ति अ­न्त­रे­णै­व­का­रं नि­य­मा­र्थो भ­वि­ष्य­ति । न­नु अ­व­ग्र­ह- ग्र­ह­ण­मु­भ­य­त्र तु­ल्यं त­त्त्र किं कृ­तो­ऽ­यं वि­शे­षः ? अ­र्था­व­ग्र­ह­व्य­ञ्ज­ना­व­ग्र­ह­यो­र्व्य­क्ता­व्य­क्त­कृ­तो वि­शे­षः । क­थ­म् ? अ­भि­न­व­श­रा­वा­र्द्री­क­र­ण­व­त् । य­था ज­ल­क­णद्वि­त्रा­सि­क्तः स­रा­वो­ऽ­भि­न­वो ना­र्द्री­भ­व­ति­, स ए­व पु­नः­पु­नः सि­च्य­मा­नः श­नै­स्ति­म्य­ति ए­वं श्रो­त्रा­दि­ष्वि­न्द्रि­ये­षु श­ब्दा- ०­५दि­प­रि­ण­ताः पु­द्ग­ला द्वि­त्रा­दि­षु स­म­ये­षु गृ­ह्य­मा­णा न व्य­क्ती­भ­व­न्ति­, पु­नः­पु­न­र­व­ग्र­हे स­ति व्य­क्ती­भ­व­न्ति । अ­तो व्य­क्त­ग्र­ह­णा­त्प्रा­ग्व्य­ञ्ज­ना­व­ग्र­हः व्य­क्त­ग्र­ह­ण­म­र्था­व­ग्र­हः । त­तो­ऽ­व्यक्ता­व­ग्र­ह­णा­दी­हा­द­यो न भ­व­न्ति । सि­द्धे वि­धि­रा­र­म्य­मा­णो ज्ञा­प­का­र्थो भ­व­ति । — पा­. म­. भा­. १­, १­, ३ । द्वि­त्रि­सि — मु­º । द्वि­त्र्या­दि मु­º । १­१­८स­र्वे­न्द्रि­या­णा­म­वि­शे­षे­ण व्य­ञ्ज­ना­व­ग्र­ह­प्र­स­ङ्गे य­त्रा­स­म्भ­व­स्त­द­र्थ­प्र­ति­षे­ध­मा­ह — न च­क्षु­र­नि­न्द्रि­या­भ्या­म् ॥ १­९ ॥ च­क्षु­षा अ­नि­न्द्रि­ये­ण च व्य­ञ्ज­ना­व­ग्र­हो न भ­व­ति । कु­तः ? अ­प्रा­प्यका­रि­त्वा­त् । य­तो­ऽ­प्रा­प्त­म­र्थ­म­वि­दि­क्कं यु­क्तं स­न्नि­क­र्ष­विष­ये­ऽ­व­स्थि­तं बा­ह्य­प्र­का­शा­भि­व्य­क्त­मु­प­ल­भ­ते ०­५च­क्षुः म­न­श्चा­प्रा­प्त­मि­त्य­नयो­र्व्य­ञ्ज­ना­व­ग्र­हो ना­स्ति । च­क्षु­षो­ऽ­प्रा­प्य­का­रि­त्वं क­थ­मध्य­व­सी­य­ते ? आ­ग­म­तो यु­क्ति­त­श्च । आ­ग- म­त­स्ता­वत् — पु­ट्ठं सु­णे­दि स­द्दं अ­पु­ट्ठं चे­व प­स्स­दे रू­अं । गं­धं र­सं च फा­सं पु­ट्ठ­म­पु­ट्ठं वि­या­णा­दि ॥ अ­प्रा­प्ति­का — आ­º­, दि­º १­, दि­º २ । यु­क्त­स — मु­º­, ता­º­, ना­º­, । — वि­शे­षे­ऽ­व — मु­º­, १­०ता­º­, ना­º । प्रा­प्त­म­तो ना­न­यो­र्व्य — मु­º­, ता­º­, ना­º । ग्र­हो­ऽ­स्ति । मु­º । क­थ­म­प्य­व­सी — मु­º । ता­व­त् — पु­ट्ठं सु­णो­दि स­द्दं अ­पु­ट्ठं पु­ण प­स्स­दे रू­वं । फा­सं र­सं च गं­धं ब­द्धं पु­ट्ठं वि­या­णा­दि ॥ यु­क्ति — मु­º । आ­º नि­º गा­º ५ । १­१­९यु­क्ति­त­श्च — अ­प्रा­प्य­का­रि च­क्षुः­; स्पृ­ष्टा­न­व­ग्र­हा­त् । य­दि प्रा­प्य­का­रि स्या­त् त्व­गि- न्द्रि­य­व­त् स्पृ­ष्ट­मञ्ज­नं गृ­ह्णी­या­त् न तु गृ­ह्णा­त्य­तो म­नो­व­दप्रा­प्य­का­री­त्य­व­से­य­म् । त­त­श्च­क्षु­र्म­न­सी व­र्ज­यि­त्वा शे­षा­णा­मि­न्द्रि­या­णां व्य­ञ्ज­ना­व­ग्र­हः । स­र्वे­षा­मि­न्द्रि­या- नि­न्द्रि­या­णा­म­र्था­व­ग्र­ह इ­ति सि­द्धं । ज­ह प­त्तं गे­ण्हे­ज उ त­ग्ग­य­मं­ज­ण — । वि­º भा­º गा­º २­१­२ । लो­य­ण­म­प­त्त­वि­स­यं ०­५म­णो­व्व । — वि­º भा­º गा­º २­०­९ । १­२­०आ­ह नि­र्दि­ष्टं म­ति­ज्ञा­नं ल­क्ष­ण­तो वि­क­ल्प­त­श्च­; त­द­न­न्त­र­मु­द्दि­ष्टं य­त् श्रु­तं त­स्ये­दा­नीं ल­क्ष­णं वि­क­ल्प­श्च व­क्त­व्य इ­त्य­त आ­ह — श्रु­तं म­ति­पू­र्वं द्व्य­ने­क­द्वा­द­श­भे­द­म् ॥ २­० ॥ श्रु­त­श­ब्दो­ऽ­यं श्र­व­ण­मु­पा­द­य व्यु­त्पा­दि­तो­ऽ­पि रू­ढि­व­शा­त् क­स्मिं­श्चि­ज्ज्ञा­न­वि­शे­षे ०­५व­र्त­ते । य­था कु­श­ल­व­न­क­र्म प्र­ती­त्यव्यु­त्पा­दि­तो­ऽ­पि कु­श­ल­श­ब्दो रू­ढि­व­शा­त्प­र्य­व­दा­तेव­र्त­ते । कः पु­न­र­सौ ज्ञा­न­वि­शे­ष इ­ति अ­त आ­ह श्रु­तं म­ति­पू­र्व­म् इ­ति । श्रु­त­स्य प्र­मा­ण­त्वं पू­र­य­ती­ति पू­र्वं नि­मि­त्तं का­र­ण­मि­त्य­न­र्था­न्त­र­म् । म­ति­र्नि­र्दि­ष्टा । म­तिः पू­र्व­म­स्य म­ति­पू­र्वं म­ति­का­र­ण­मि­त्य­र्थः । य­दि म­ति­पू­र्वं श्रु­तं त­द­पि म­त्या­त्म­कं प्रा­प्नो­ति का­र­ण­स­दृ­शं हि लो­के का­र्यं दृ­ष्ट­म् इ­ति । नै­त­दै­का­न्ति­क­म् । द­ण्डा­दि­का­र­णो­ऽ­यं घ­टो न द­ण्डा­द्या­त्म­कः । अ­पि — प्र­ती­त्त्या व्यु-मु­º । अ­व­दा­तं तु वि­म­ले म­नौ­ज्ञा — अ­º ना­º ४­, ९­६ । पु­व्वं पू­र­ण­गा­ल­ण­भा­व­ओ जं मै­̄ । वि­º भा­º गा­º १­०­५ । १­२­१च स­ति त­स्मिं­स्त­द­भा­वा­त् । स­त्य­पि म­ति­ज्ञा­ने बा­ह्य­श्रु­त­ज्ञा­न­नि­मि­त्त­स­न्नि­धा­ने­ऽ­पि प्र­ब­ल­श्रु­ता­व­र­णो­द­य­स्य श्रु­ता­भा­वः । श्रु­ता­व­र­ण­क्ष­यो­प­श­म­प्र­क­र्षे तु स­ति श्रु­त­ज्ञा­न­मु­त्प­द्य­त इ­ति म­ति­ज्ञा­नं नि­मि­त्त­मा­त्रं ज्ञे­य­म् । आ­ह­, श्रु­त­म­ना­दि­नि­ध­न­मि­ष्य­ते । त­स्य म­ति­पू­र्व­क­त्वे त­द­भा­वः­; आ­दि­म­तो­ऽ­न्त- ०­५व­त्त्वा­त् । त­त­श्च पु­रु­षकृ­ति­त्वा­द­प्रा­मा­ण्य­मि­ति ? नै­ष दो­षः­; द्र­व्या­दि­सा­मा­न्या­र्प­णा­त् श्रु­त­म­ना­दि­नि­ध­न­मि­ष्य­ते । न हि के­न­चि­त्पु­रु­षे­ण क्व­चि­त्क­दा­चि­त्क­थ­ञ्चि­दु­त्प्रे­क्षि­त­मि­ति । ते­षा­मे­व वि­शे­षा­पे­क्ष­या आ­दि­र­न्त­श्च स­म्भ­व­ती­ति म­ति­पू­र्व­म्इ­त्यु­च्य­ते । य­था­ङ्कु­रो बी­ज- पू­र्व­कः स च स­न्ता­ना­पे­क्ष­या अ­ना­दि­नि­ध­न इ­ति । न चा­पौ­रु­षे­य­त्वं प्रा­मा­ण्य­का­र­ण­म्­; चौ­र्या­द्यु­प­दे­श­स्या­स्म­र्य­मा­ण­क­र्तृ क­स्य प्रा­मा­ण्य­प्र­स­ङ्गा­त् । अ­नि­त्य­स्य च प्र­त्य­क्षा­देः प्रा­मा­ण्ये १­०को वि­रो­धः । — ष­कृ­त­त्वा-मु­º । १­२­२आ­ह­, प्र­थ­म­सम्य­क्त्वो­त्प­त्तौ यु­ग­प­ज्ज्ञा­न­प­रि­णा­मा­न्म­ति­पू­र्व­क­त्वं श्रु­त­स्य नो­प­प­द्य­त इ­ति ? त­द­यु­क्त­म्­; स­म्य­क्त्व­स्य त­द­पे­क्ष­त्वा­त् । आ­त्म­लाभ­स्तु क्र­म­वा­नि­ति म­ति­पू­र्व­क­त्व- व्या­घा­ता­भा­वः । आ­ह­, म­ति­पू­र्वं श्रु­त­मि­त्ये­त­ल्ल­क्ष­ण­म­व्या­पि श्रु­त­पू­र्व­म­पि श्रु­त­मि­ष्य­ते । त­द्य­था — ०­५श­ब्द­प­रि­ण­त­पु­द्ग­ल­स्क­न्धा­दा­हि­त­व­र्ण­प­द­वाक्या­दि­भा­वा­च्च­क्षु­रा­दि­वि­ष­या­च्च आ­द्य­श्रु­त­वि­ष­य- भा­व­मा­प­न्ना­द­व्य­भि­चा­रि­णः कृ­तसं­गी­ति­र्ज­नो घ­टा­ज्ज­ल­धा­र­णा­दि का­र्यं स­म्ब­न्ध्यन्त­रं प्र­ति­प­द्य­ते­, धू­मा­दे­र्वा­ग्न्या­दि­द्र­व्यं­, त­दा श्रु­ता­त् श्रु­त­प्र­ति­प­त्ति­रि­ति ? नै­ष दो­षः­; त­स्या­पि म­ति­पू­र्व­क­त्व­मु­प­चा­र­तः । श्रु­त­म­पि क्व­चि­न्म­ति­रि­त्यु­प­च­र्य­ते म­ति­पू­र्व­क­त्वा­दि­ति । णा­णा­ण्णा­णा­णि य स­म­का­ला­इं ज­ओ मै­सु­या­इं । तो न सु­यं मै­पु­व्वं मै­णा­णे वा सु­य­न्ना­णं — वि­º भा­º गा­º १­०­७ । इ­ह­ल­द्धि­मै­सु­या­इं स­म­का­ला­इं न तू­व­ओ­गो सिं । मै­पु­व्वं १­०सु­य­मि­ह पु­ण सु­ओ­प­ओ­गो मै­प्प­भ­वो । — वि­º भा­º गा­º १­०­८ । — प­द­व्या­ख्या­दि — आ­º­, दि­º १ । — सं­ग­ति — मु­º । — स­म्ब­न्धा­न्त­रं ता­º­, ना­º । १­२­३भे­द­श­ब्दः प्र­त्ये­कं प­रि­स­मा­प्य­ते-द्वि­भे­द­म­ने­क­भे­दं द्वा­द­श­भे­द­मि­ति । द्वि­भे­दं ता­व­त् — अ­ङ्ग­बा­ह्य­म­ङ्ग­प्र­वि­ष्ट­मि­ति । अ­ङ्ग­बा­ह्य­म­ने­क­वि­धं द­श­वै­का­लि­को­त्त­रा­ध्य- य­ना­दि । अ­ङ्ग­प्र­वि­ष्टं द्वा­द­श­वि­ध­म् । त­द्य­था­, आ­चा­रः सू­त्र­कृ­तं स्था­नं स­म­वा­यः व्या­ख्या­प्र­ज्ञ­प्तिः ज्ञा­तृ­ध­र्म­क­था उ­पा­स­का­ध्य­य­नं अ­न्त­कृ­द्द­शं अ­नु­त्त­रौ­प­पा­दि­क­द­शं ०­५प्र­श्न­व्या­क­र­णं वि­पा­क­सू­त्रं दृ­ष्टि­वा­द इ­ति । दृ­ष्टि­वा­दः प­ञ्च­वि­धः — प­रि­क­र्म सू­त्रं प्र­थ­मा­नु­यो­गः पू­र्व­ग­तं चू­लि­का चे­ति । त­त्र पू­र्व­ग­तं च­तु­र्द­श­वि­ध­म् — उ­त्पा­द­पू­र्वं आ­ग्रा­य­णी­यं वी­र्या­नु­प्र­वा­दं अ­स्ति­ना­स्ति­प्र­वा­दं ज्ञा­न­प्र­वा­दं स­त्य­प्र­वा­दं आ­त्म­प्र­वा­दं क­र्म­प्र­वा­दं प्र­त्या­ख्या- न­ना­म­धे­यं वि­द्या­नु­प्र­वा­दं क­ल्या­ण­ना­म­धे­यं प्रा­णा­वा­यं क्रि­या­वि­शा­लं लो­क­बि­न्दु­सा­र­मि­ति । त­दे­त­त् श्रु­तं द्वि­भे­द­म­ने­क­भे­दं द्वा­द­श­भे­द­मि­ति । १­०किं­कृ­तो­ऽ­यं वि­शे­षः ? वक्तृ­वि­श­ष­कृ­तः । त्र­यो व­क्ता­रः — स­र्व­ज्ञ­स्ती­र्थ­क­र इ­त­रो वा श्रु­त­के­व­ली आ­रा­ती­य­श्चे­ति । त­त्र स­र्व­ज्ञे­न प­र­म­र्षि­णा प­र­मा­चि­न्त्य­के­व­ल­ज्ञा­न­वि­भू­ति- वि­शे­षे­ण अ­र्थ­त आ­ग­म उ­द्दि­ष्टः । त­स्य प्र­त्य­क्ष­द­र्शि­त्वा­त्प्र­क्षी­ण­दो­ष­त्वा­च्च प्रा­मा­ण्य­म् । त­स्य सा­क्षा­च्छि­ष्यै­र्बु­द्ध्य­ति­श­य­र्द्धि­यु­क्तै­र्ग­ण­ध­रैः श्रु­त­के­व­लि­भि­र­नु­स्मृ­त­ग्र­न्थ­र­च­न­म­ङ्ग­पू­र्व- — शे­षः ? वि­शे­ष­व­क्तृ­तो वि­शे­षः कृ­तः । आ­º­, दि­º १­, दि­º २ । १­२­४ल­क्ष­ण­म् । त­त्प्र­मा­ण­म्­; त­त्प्रा­मा­ण्या­त् । आ­रा­ती­यैः पु­न­रा­चा­र्यैः का­ल­दो­षा­त्त्सं­क्षि­प्ता­यु- र्म­ति­ब­ल­शि­ष्या­नु­ग्र­हा­र्थं द­श­वै­का­लि­का­द्यु­प­नि­ब­द्ध­म् । त­त्प्र­मा­ण­म­र्थ­त­स्त­दे­वे­द­मि­ति क्षी­रा­र्ण­व­ज­लं घ­ट­गृ­ही­त­मि­व । १­२­५व्या­ख्या­तं प­रो­क्ष­म् । प्र­त्य­क्ष­मि­दा­नीं व­क्त­व्य­म् । त­द् द्वे­धा — दे­श­प्र­त्य­क्षं सर्व­प्र­त्य­क्षं च । दे­श­प्र­त्य­क्ष­म­व­धि­म­नः­प­र्य­य­ज्ञा­ने । स­र्व­प्र­त्य­क्षं के­व­ल­म् । य­द्ये­व­मि­द­मे­व ता­व­द­व­धि­ज्ञा­नं त्रिः­प्र­का­र­स्य प्र­त्य­क्ष­स्या­द्यं व्या­क्रि­य­ता­मि­त्य­त्रो­च्य­ते — द्वि­वि­धो­ऽ­व­धि­र्भ­व­प्र­त्य­यः क्ष­यो­प­श­म- नि­मि­त्त­श्चे­ति । त­त्र भ­व­प्र­त्य­य उ­च्य­ते — ०­५भ­व­प्र­त्य­यो­ऽ­व­धि­र्दे­व­ना­र­का­णा­म् ॥ २­१ ॥ भ­व इ­त्यु­च्य­ते । को भ­वः ? आ­यु­र्ना­म­क­र्मो­द­य­नि­मि­त्त आ­त्म­नः प­र्या­यो भ­वः । प्र­त्य­यः का­र­णं नि­मि­त्त­मि­त्य­न­र्था­न्त­र­म् । भ­वः प्र­त्य­यो­ऽ­स्य भ­व­प्र­त्य­यो­ऽ­व­धि­र्दे­व­ना­र­का­णां वे­दि­त­व्यः । य­द्ये­वं त­त्र क्ष­यो­प­श­म­नि­मि­त्त­त्वं न प्रा­प्नो­ति ? नै­ष दो­ष­; त­दा­श्र­या- त्त­त्सि­द्धेः । भ­वं प्र­ती­त्य क्ष­यो­प­श­मः सं­ज्ञा­यत इ­ति कृ­त्वा भ­वः प्र­धा­न­का­र­ण­मि­त्यु­प­दि­श्य­ते । १­०य­था प­त­त्रि­णो ग­म­न­मा­का­शे भ­व­नि­मि­त्त­म्­, न शि­क्षा­गु­ण­वि­शे­षः त­था दे­व­ना­र­का­णां — त्य­क्षं स­क­ल­प्र — मु­º । — श­मः सं­जा­त इ­ति आ­º­, दि­º १­, दि­º २ । १­२­६व्र­त­नि­य­मा­द्य­भा­वे­ऽ­पि जा­य­त इ­ति भ­व­प्र­त्य­यःइ­त्यु­च्य­ते । इ­त­र­था हि भ­वः सा­धा­र­ण इ­ति कृ­त्वा स­र्वे­षा­म­वि­शे­षः स्या­त् । इ­ष्य­ते च त­त्रा­व­धेः प्र­क­र्षा­प्र­क­र्ष­वृ­त्तिः । दे­व- ना­र­का­णा­म्इ­त्य­वि­शे­षा­भि­धा­ने­ऽ­पि स­म्य­ग्दृ­ष्टी­ना­मे­व ग्र­ह­ण­म् । कु­तः ? अ­व­धि­ग्र­ह­णा­त् । मि­थ्या­दृ­ष्टी­नां च वि­भ­ङ्ग इ­त्यु­च्य­ते । प्र­क­र्षा­प्र­क­र्ष­वृ­त्ति­श्च आ­ग­म­तो वि­ज्ञे­या । ०­५य­दि भ­व­प्र­त्य­यो­ऽ­व­धि­र्दे­व­ना­र­का­णा­म्­, अ­थ क्ष­यो­प­श­म­हे­तु­कः के­षा­मि­त्य­त आ­ह — — त्य­य इ­ष्य­ते । इ­त — आ­º­, दि­º १­, दि­º २ । १­२­७क्ष­यो­प­शम­नि­मि­त्तः ष­ड्वि­क­ल्पः शे­षा­णा­म् ॥ २­२ ॥ अ­व­धि­ज्ञा­ना­व­र­ण­स्य दे­श­घा­ति­स्प­र्द्ध­का­ना­मु­द­ये स­ति स­र्व­घा­ति­स्प­र्द्ध­का­ना­मु­द­या­भा­वः क्ष­यः ते­षा­मे­वा­नु­द­य­प्रा­प्ता­नां स­द­व­स्था उ­प­श­मः । तौ नि­मि­त्त­म­स्ये­ति क्ष­यो­प­श­म­नि­मि­त्तः । स शे­षा­णां वे­दि­त­व्यः । के पु­नः शे­षाः ? म­नु­ष्या­स्ति­र्य­ञ्च­श्च । ते­ष्व­पि य­त्र सा­म­र्थ्य­म­स्ति ०­५त­त्रै­व वे­दि­त­व्यः । न ह्य­सं­ज्ञि­ना­म­प­र्या­प्त­का­नां च त­त्सा­म­र्थ्य­म­स्ति । सं­ज्ञि­नां प­र्या­प्त- का­नां च न स­र्वे­षा­म् । के­षां त­र्हि ? य­थो­व­त­स­म्य­ग्द­र्श­ना­दि­नि­मि­त्त­स­न्नि­धा­ने स­ति शा­न्त­क्षी­ण­क­र्म­णां त­स्यो­प­ल­ब्धि­र्भ­व­ति । स­र्व­स्य क्ष­यो­प­श­म­नि­मि­त्त­त्वे क्ष­यो­प­श­म­ग्र­ह­णं नि­य­मा­र्थं क्ष­यो­प­श­म ए­व नि­मि­त्तं न भ­व इ­ति । स ए­षो­ऽ­व­धिः ष­ड्वि­क­ल्पः । कु­तः ? अ­नु­गा­म्य­न­नु­गा­मि­व­र्ध­मा­न­ही­य­मा­ना­व­स्थि­ता­न­व­स्थि­त­भे­दा­त् । क­श्चि­द­व­धि­र्भा­स्क­र- १­०प्र­का­श­व­द् ग­च्छ­न्त­म­नु­ग­च्छ­ति । क­श्चि­न्ना­नु­ग­च्छ­ति त­त्रै­वा­नि­प­त­ति उ­न्मुख­प्र­श्ना­दे­शि­पु­रु­ष- से­सा­ण ख­ओ­व­स­मि­या­ओ । — वि­º भा­º गा­º ५­७­५ । — त­ति । उ­न्मु­ग्ध­प्र — ता­º­, ना­º­, मु­º । १­२­८व­च­न­व­त् । अ­प­रो­ऽ­व­धिः अ­र­णि­नि­र्म­थ­नो­त्प­न्न­शु­ष्क­प­र्णो­प­ची­य­मा­ने­न्ध­न­नि­च­य­स­मि­द्ध- पा­व­क­व­त्स­म्य­ग्द­र्श­ना­दि­गु­ण­वि­शु­द्धि­प­रि­णा­म­स­न्नि­धा­ना­द्य­त्प­रि­मा­ण उ­त्प­न्न­स्त­तो व­र्द्ध­ते आ अ­सं­ख्ये­य­लो­के­भ्यः । अ­प­रो­ऽ­व­धिः प­रि­च्छि­न्नो­पा­दा­न­स­न्त­त्य­ग्नि­शि­खा­व­त्स­म्य­ग्द­र्श- ना­दि­गु­ण­हा­नि­सं­क्ले­श­प­रि­णा­म­वृ­द्धि­यो­गा­द्य­त्प­रि­मा­ण उ­त्प­न्न­स्त­तो ही­य­ते आ अ­ङ्गु­ल­स्या- ०­५सं­ख्ये­भा­गा­त् । इ­त­रो­ऽ­व­धिः स­म्य­ग्द­र्श­ना­दि­गु­णा­व­स्था­ना­द्य­त्प­रि­मा­ण उ­त्प­न्न­स्त­त्प­रि­मा­ण ए­वा­व­ति­ष्ठ­ते­; न ही­य­ते ना­पि व­र्ध­ते लि­ङ्ग­व­त् आ भ­व­क्ष­या­दा के­व­ल­ज्ञा­नो­त्प­त्ते­र्वा । अ­न्यो­ऽ­व­धिः स­म्य­ग्द­र्श­ना­दि­गु­ण­वृ­द्धि­हा­नि­यो­गा­द्य­त्प­रि­मा­ण उ­त्प­न्न­स्त­तो व­र्द्ध­ते या­व­द­ने­न व­र्धि­त­व्यं ही­य­ते च या­व­द­ने­न हा­त­व्यं वा­यु­वे­ग­प्रे­रि­त­ज­लो­र्मि­व­त् । ए­वं ष­ड्वि­क­ल्पो­ऽ- व­धि­र्भ­व­ति । १­०ए­वं व्या­ख्या­त­म­व­धि­ज्ञा­नं त­द­न­न्त­र­मि­दा­नीं म­नः­प­र्य­य­ज्ञा­नं व­क्त­व्य­म् । त­स्य भे­द­पु­रः­स­रं ल­क्ष­णं व्या­चि­ख्या­सु­रि­द­मा­ह — — व­धिः । प­रि­मि­त­प­रि — मु­º । १­२­९ऋ­जु­वि­पु­ल­म­ती म­नः­प­र्य­यः ॥ २­३ ॥ ऋ­ज्वी नि­र्व­र्ति­ता प्र­गु­णा च । क­स्मा­न्नि­र्व­र्ति­ता ? वा­क्का­य­म­नः­कृ­ता­र्थ­स्य प­र­म­नो- ग­त­स्य वि­ज्ञा­ना­त् । ऋ­ज्वी म­ति­र्य­स्य सो­ऽ­यं ऋ­जु­म­तिः । अ­नि­र्व­र्ति­ता कु­टि­ला च वि­पु­ला । क­स्मा­द­नि­र्व­र्ति­ता ? वा­क्का­य­म­नः­कृ­ता­र्थ­स्य प­र­की­य­म­नो­ग­त­स्य वि­ज्ञा­ना­त् । वि­पु­ला म­ति- ०­५र्य­स्य सो­ऽ­यं वि­पु­ल­म­तिः । ऋ­जु­म­ति­श्च वि­पु­ल­म­ति­श्च ऋ­जु­वि­पु­ल­म­ती । ए­क­स्य म­ति- श­ब्द­स्य ग­ता­र्थ­त्वा­द­प्र­यो­गः । अ­थ­वा ऋ­जु­श्च वि­पु­ला च ऋ­जु­वि­पु­ले । ऋ­जु­वि­पु­ले म­ती य­यो­स्तौ ऋ­जु­वि­पु­ल­म­ती इ­ति । स ए­ष म­नः­प­र्य­यो द्वि­वि­धः ऋ­जु­म­ति­र्वि­पु­ल­म­ति­रि­ति । आ­ह­, उ­क्तो भे­दः­, ल­क्ष­ण­मि­दा­नीं व­क्त­व्य­मि­त्य­त्रो­च्य­ते — वी­र्या­न्त­रा­य­म­नः­प­र्य­य­ज्ञा­ना- व­र­ण­क्ष­यो­प­श­मा­ङ्गो­पा­ङ्ग­ना­म­ला­भा­व­ष्ट­म्भा­दा­त्म­नः प­र­की­य­म­नः­स­म्ब­न्धे­न ल­ब्ध­वृ­त्ति­रु­प- १­०यो­गो म­नः­प­र्य­यः । म­ति­ज्ञा­न­प्र­स­ङ्ग इ­ति चे­त् उ­क्तो­त्त­रं पु­र­स्ता­त् । अ­पे­क्षा­का­र­णं म­न इ­ति । प­र­की­य­म­न­सि व्य­व­स्थि­तो­ऽ­र्थः अ­ने­न ज्ञा­य­ते इ­त्ये­ता­व­द­त्रा­पे­क्ष्य­ते । त­त्र ऋ­जु­म­ति- — पे­क्ष­ते आ­º दि­º १­, दि­º २­, १­३­०र्म­नः­प­र्य­यः का­ल­तो ज­घ­न्ये­न जी­वा­ना­मा­त्म­न­श्च द्वित्रा­णि भ­व­ग्र­ह­णा­नि­, उ­त्क­र्षे­ण स­प्ता­ष्टौ ग­त्या­ग­त्या­दि­भिः प्र­रू­प­य­ति । क्षे­त्र­तो ज­घ­न्ये­न ग­व्यू­ति­पृ­थ­क्त्वं­, उ­त्क­र्षे­ण यो­ज­न­पृ­थ­क्त्व- स्या­भ्य­न्त­रं न ब­हिः । द्वि­ती­यः का­ल­तो ज­घ­न्ये­न स­प्ता­ष्टौ भ­व­ग्र­ह­णा­नि­, उ­त्क­र्षे­णा- सं­ख्ये­या­नि ग­त्या­ग­त्या­दि­भिः प्र­रू­प­य­ति । क्षे­त्र­तो ज­घ­न्ये­न यो­ज­न­पृ­थ­क्त्वं­, उ­त्क­र्षे­ण मा­नु­षो- ०­५त्त­र­शै­ल­स्या­भ्य­न्त­रं­, न ब­हिः । उ­क्त­यो­र­न­योः पु­न­र­पि वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां त­द्वि­शे­षः ॥ २­४ ॥ त­दा­व­र­ण­क्ष­यो­प­श­मे स­ति आ­त्म­नः प्र­सा­दो वि­शु­द्धिः । प्र­ति­प­त­नं प्र­ति­पा­तः । द्वि­त्री­णि मु­º । १­३­१न प्र­ति­पा­तः अ­प्र­ति­पा­तः । उ­प­शा­न्त­क­षा­य­स्य चा­रि­त्र­मो­हो­द्रे­का­त्प्र­च्यु­त­सं­य­म­शि­ख­र­स्य प्र­ति- पा­तो भ­व­ति । क्षी­ण­क­षा­य­स्य प्र­ति­पा­त­का­र­णा­भा­वा­द­प्र­ति­पा­तः । वि­शु­द्धि­श्च अ­प्र­ति- पा­त­श्च वि­शु­द्ध्य­प्र­ति­पा­तौ । ता­भ्यां वि­शु­द्ध्य­प्र­ति­पा­ता­भ्या­म् । त­यो­र्वि­शे­ष­स्त­द्वि­शे­षः । त­त्र वि­शु­द्ध्या ता­व­त् — ऋ­जु­म­ते­र्वि­पु­ल­म­ति­र्द्र­व्य­क्षे­त्र­का­ल­भा­वै­र्वि­शु­द्ध­त­रः । क­थ­म् ? ०­५इ­ह यः का­र्म­ण­द्र­व्या­न­न्त­भा­गो­ऽ­न्त्यः स­र्वा­व­धि­ना ज्ञा­त­स्त­स्य पु­न­र­न­न्त­भा­गी­कृ­त­स्या­न्त्यो भा­ग ऋ­जु­म­ते­र्वि­ष­यः । त­स्य ऋ­जु­म­ति­वि­ष­य­स्या­न­न्त­भा­गी­कृ­त­स्या­न्त्यो भा­गो वि­पु­ल­म­ते- र्वि­ष­यः । अ­न­न्त­स्या­न­न्त­भे­द­त्वा­त् । द्र­व्य­क्षे­त्र­का­ल­तो वि­शु­द्धि­रु­क्ता । भा­व­तो वि­शु­द्धिः सू­क्ष्म­त­र­द्र­व्य­वि­ष­य­त्वा­दे­व वे­दि­त­व्या प्र­कृ­ष्ट­क्ष­यो­प­श­म­वि­शु­द्धि­यो­गा­त् । अ­प्र­ति­पा­ते­ना­पि वि­पु­ल­म­ति­र्वि­शि­ष्टः­; स्वा­मि­नां प्र­व­र्द्ध­मा­न­चा­रि­त्रो­द­य­त्वा­त् । ऋ­जु­म­तिः पु­नः प्र­ति­पा­ती­; १­०स्वा­मि­नां क­षा­यो­द्रे­का­द्धी­य­मा­न­चा­रि­त्रो­द­य­त्वा­त् । ता­भ्या­म् । त­योः मु­º । १­३­२य­द्य­स्य म­नः­प­र्य­य­स्य प्र­त्या­त्म­म­यं वि­शे­षः­, अ­था­न­यो­र­व­धि­म­नः­प­र्य­य­योः कु­तो वि­शे­ष इ­त्य­त आ­ह — वि­शु­द्धि­क्षे­त्र­स्वा­मि­वि­ष­ये­भ्यो­ऽ­व­धि­म­नः­प­र्य­य­योः ॥ २­५ ॥ वि­शु­द्धिः प्र­सा­दः । क्षे­त्रं य­त्र­स्था­न्भा­वा­न्प्र­ति­प­द्य­ते । स्वा­मी प्र­यो­क्ता । वि­ष­यो ०­५ज्ञे­यः । त­त्रा­व­धे­र्म­नः­प­र्य­यो वि­शु­द्ध­त­रः । कु­तः ? सू­क्ष्म­वि­ष­य­त्वा­त् । क्षे­त्र­मु­क्त­म् । वि­ष­यो व­क्ष्य­ते । स्वा­मि­त्वं प्र­त्यु­च्य­ते । प्र­कृ­ष्ट­चा­रि­त्र­गु­णो­पे­ते­षु व­र्त­ते प्र­म­त्ता­दि­षु क्षी­ण­क­षा­या- न्ते­षु । त­त्र चो­त्प­द्य­मा­नः प्र­व­र्द्ध­मा­न­चा­रि­त्रे­षु न ही­य­मा­न­चा­रि­त्रे­षु । प्र­व­र्द्ध­मा­न­चा­रि­त्रे­षु चो­त्प­द्य­मा­नः स­प्त­वि­धा­न्य­त­म­र्द्धि­प्रा­प्ते­षू­प­जा­य­ते ने­त­रे­षु । ऋ­द्धि­प्रा­प्ते­षु के­षु­चि­न्न स­र्वे­षु । iत्य­स्या­यं स्वा­मि­वि­शे­षो वि­शि­ष्ट­सं­य­म­ग्र­ह­णं वा वा­क्ये प्र­कृ­त­म् । अ­व­धिः पु­न­श्चा­तु­र्ग­ति- — मु­क्तं वि­शे­षो व — मु­º । — ते­ऽ­प्र­म — मु­º­, दि­º १­, दि­º २ । इ­त्य­स्य स्वा­मि­वि­शे­ष १­०वि­शि­ष्ट­सं­य­म­ग्र­ह­णं वा­क्ये कृ­त­म् । अ­व — मु­º ता­º­, ना­º । १­३­३के­ष्वि­ति स्वा­मि­भे­दा­द­प्य­न­यो­र्वि­शे­षः । इ­दा­नीं के­व­ल­ज्ञा­न­ल­क्ष­णा­भि­धा­नं प्रा­प्त­का­ल­म् । त­दु­ल्ल­ङ्ध्य ज्ञा­ना­नां वि­ष­य­नि- ब­न्धः प­री­क्ष्य­ते । कु­तः ? त­स्य मो­ह­क्ष­या­ज्ज्ञा­न­द­र्श­ना­व­र­णा­न्त­रा­य­क्ष­या­च्च के­व­ल­म् इ­त्य­त्र व­क्ष्य­मा­ण­त्वा­त् । य­द्ये­व­मा­द्य­यो­रे­व ता­व­न्म­ति­श्रु­त­यो­र्वि­ष­य­नि­ब­न्ध उ­च्य­ता­मि­त्य­त ०­५आ­ह — म­ति­श्रु­त­यो­र्नि­ब­न्धो द्र­व्ये­ष्व­स­र्व­प­र्या­ये­षु ॥ २­६ ॥ नि­ब­न्ध­नं नि­ब­न्धः । क­स्य ? वि­ष­य­स्य । त­द्वि­ष­य­ग्र­ह­णं क­र्त­व्य­म् । न क­र्त­व्य­म् । प्र­कृ­तं वि­ष­य­ग्र­ह­ण­म् । क्व प्र­कृ­त­म् ? वि­शु­द्धि­क्षे­त्र­स्वा­मि­वि­ष­ये­भ्यःइ­त्य­त्र । अ­त­स्त­स्या­र्थ- व­शा­द्वि­भ­क्ति­प­रि­णा­मो भ­व­ती­ति वि­ष­य­स्य इ­त्य­भि­स­म्ब­ध्य­ते । द्र­व्ये­षुइ­ति ब­हु­व­च­न- — ये­म्य इ­त्य­त­स्त — दि­º १­, दि­º २­, आ­º­, मु­º । १­३­४नि­र्दे­शः स­र्वे­षां जी­व­ध­र्मा­धर्मा­का­ला­का­श­पु­द्ग­ला­नां सं­ग्र­हा­र्थः । त­द्वि­शे­ष­णा­र्थं अ­स­र्व­प­र्या­य ग्र­ह­ण­म् । ता­नि द्र­व्या­णि म­ति­श्रु­त­यो­र्वि­ष­य­भा­व­मा­प­द्य­मा­ना­नि क­ति­प­यै­रे­व प­र्या­यै­र्वि­ष­य- भा­व­मा­स्क­न्द­न्ति न स­र्व­प­र्या­यै­र­न­न्तै­र­पी­ति । अ­त्रा­ह — ध­र्मा­स्ति­का­या­दी­न्य­ती­न्द्रि­या­णि ते­षु म­ति­ज्ञा­नं न प्र­व­र्त­ते । अ­तः स­र्व­द्र­व्ये­षु म­ति­ज्ञा­नं व­र्त­त इ­त्य­यु­क्त­म् ? नै­ष दो­षः­; अ­नि- ०­५न्द्रि­या­ख्यं क­र­ण­म­स्ति त­दा­ल­म्ब­नो नो­इ­न्द्रि­या­व­र­ण­क्ष­यो­प­श­म­ल­ब्धि­पू­र्व­क उ­प­यो­गो­ऽ­व­ग्र­हा- दि­रू­पः प्रा­गे­वो­प­जा­य­ते । त­त­स्त­त्पू­र्वं श्रु­त­ज्ञा­नं त­द्वि­ष­ये­षु स्व­यो­ग्ये­षु व्या­प्रि­य­ते । अ­थ म­ति­श्रु­त­यो­र­न­न्त­र­नि­र्दे­शा­र्ह­स्या­व­धेः को वि­ष­य­नि­ब­न्ध इ­त्य­त आ­ह — रू­पि­ष्व­व­धेः ॥ २­७ ॥ वि­ष­य­नि­ब­न्धः इ­त्य­नु­व­र्त­ते । रू­पि­षु इ­त्य­ने­न पु­द्ग­लाः पु­द्ग­ल­द्र­व्य­स­म्ब­न्धा­श्च १­०जी­वाः प­रि­गृ­ह्य­न्ते । रू­पि­ष्वे­वा­व­धे­र्वि­ष­य­नि­ब­न्धो नारू­पि­ष्वि­ति नि­य­मः क्रि­य­ते । रू­पि­ष्व­पि भ­व­न्न स­र्व­प­र्या­ये­षु­, स्व­यो­ग्ये­ष्वे­वे­त्य­व­धा­र­णा­र्थ­म­स­र्व­प­र्या­ये­ष्वि­त्य­भि­स­म्ब­ध्य­ते । — ध­र्मा­का­श — मु­º । ना­रू­पे­ष्वि­ति मु­º । १­३­५अ­थ त­द­न­न्त­र­नि­र्दे­श­भा­जो म­नः­प­र्य­य­स्य को वि­ष­य­नि­ब­न्ध इ­त्य­त आ­ह — त­द­न­न्त­भा­गे म­नः­प­र्य­य­स्य ॥ २­८ ॥ य­दे­त­द्रूपि द्र­व्यं स­र्वा­व­धि­ज्ञा­न­वि­ष­य­त्वे­न स­म­र्थि­तं त­स्या­न­न्त­भा­गी­कृ­त­स्यै­क­स्मि- न्भा­गे म­नः­प­र्य­यः प्र­व­र्त­ते । ०­५अ­था­न्ते य­न्नि­र्दि­ष्टं के­व­ल­ज्ञा­नं त­स्य को वि­ष­य­नि­ब­न्ध इ­त्य­त आ­ह — स­र्व­द्र­व्य­प­र्या­ये­षु के­व­ल­स्य ॥ २­९ ॥ द्र­व्या­णि च प­र्या­या­श्च द्र­व्य­प­र्या­या इ­ति इ­त­रे­त­र­यो­ग­ल­क्ष­णो द्व­न्द्वः । त­द्वि­शे­ष­णं स­र्व ग्र­ह­णं प्र­त्ये­क­म­भि­स­म्ब­ध्य­ते­, स­र्वे­षु द्र­व्ये­षु स­र्वे­षु प­र्या­ये­ष्वि­ति । जी­व­द्र­व्या­णि ता­व- द­न­न्ता­न­न्ता­नि­, पु­द्ग­ल­द्र­व्या­णि च त­तो­ऽ­प्य­न­न्ता­न­न्ता­नि अ­णु­स्क­न्ध­भे­दभि­न्ना­नि­, ध­र्मा- १­०ध­र्मा­का­शा­नि त्री­णि­, का­ल­श्चा­सं­ख्ये­य­स्ते­षां प­र्या­या­श्च त्रि­का­ल­भु­वः प्र­त्ये­क­म­न­न्ता­न­न्ता­स्ते­षु । द्र­व्यं प­र्या­य­जा­तं वा न कि­ञ्चि­त्के­व­ल­ज्ञा­न­स्य वि­ष­य­भा­व­म­ति­क्रा­न्त­म­स्ति । अ­प­रि­मि­त- मा­हा­त्म्यं हि त­दि­ति ज्ञा­प­ना­र्थं स­र्व­द्र­व्य­प­र्या­ये­षुइ­त्यु­च्य­ते । य­द्र­पि — दि­º १­, दि­º २ । — भे­दे­न भि — मु­º । १­३­६आ­ह वि­ष­य­नि­ब­न्धो­ऽ­व­धृ­तो म­त्या­दी­ना­म् । इ­दं तु न नि­र्ज्ञा­त­मे­क­स्मि­न्ना­त्म­नि स्व­नि- मि­त्त­स­न्नि­धा­नो­प­ज­नि­त­वृ­त्ती­नि ज्ञा­ना­नि यौ­ग­प­द्ये­न क­ति भ­व­न्ती­त्यु­च्य­ते — ए­का­दी­नि भा­ज्या­नि यु­ग­प­दे­क­स्मि­न्ना च­तु­र्भ्यः ॥ ३­० ॥ ए­क­श­ब्दः सं­ख्या­वा­ची­, आ­दि­श­ब्दो­ऽ­व­य­व­व­च­नः । ए­क आ­दि­र्ये­षां ता­नि इ­मा­न्ये­का- ०­५दि­नि । भा­ज्या­नि वि­भ­क्त­व्या­नि । यौ­ग­प­द्ये­नै­क­स्मि­न्ना­त्म­नि । आ कु­तः ? आ च­तु­र्भ्यः । त­द्य­था-ए­कं ता­व­त्के­व­ल­ज्ञा­नं­, न ते­न स­हा­न्या­नि क्षा­यो­प­श­मि­का­नि यु­ग­प­द­व­ति­ष्ठ­न्ते । द्वे म­ति­श्रु­ते । त्री­णि म­ति­श्रु­ता­व­धि­ज्ञा­ना­नि­, म­ति­श्रु­त­म­नः­प­र्य­य­ज्ञा­ना­नि वा । च­त्वा­रि म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­ज्ञा­ना­नि । न प­ञ्च स­न्ति­, के­व­ल­स्या­स­हा­य­त्वा­त् । १­३­७अ­थ य­थो­क्ता­नि म­त्या­दी­नि ज्ञा­न­व्य­प­दे­श­मे­व ल­भ­न्ते उ­ता­न्य­था­पी­त्य­त आ­ह — म­ति­श्रु­ता­व­ध­यो वि­प­र्य­य­श्च ॥ ३­१ ॥ वि­प­र्य­यो मि­थ्ये­त्य­र्थः । कु­तः ? स­म्य­ग­धि­का­रा­त् । श­ब्दः स­मु­च्च­या­र्थः । वि­प­र्य­य­श्च स­म्य­क्चे­ति । कु­तः पु­न­रे­षां वि­प­र्य­यः ? मि­थ्या­द­र्श­ने­न स­है­का­र्थ­स­म­वा­या­त् स­र­ज­स्क- वि­प­र्य­यो मि­थ्या­ज्ञा­न­म­त­द्रू­प­प्र­ति­ष्ट­म् । पा­º यो­º सू­º १­, ८ । १­३­८क­टु­का­ला­बु­ग­त­दु­ग्ध­व­त् । न­नु च त­त्रा­धा­र­दो­षा­द् दु­ग्ध­स्य र­स­वि­प­र्य­यो भ­व­ति । न च त­था म­त्य­ज्ञा­ना­दी­नां वि­ष­य­ग्र­ह­णे वि­प­र्य­यः । त­था हि­, स­म्य­ग्दृ­ष्टि­र्य­था च­क्षु­रा­दि­भी रू­पा­दी- नु­प­ल­भ­ते त­था मि­थ्या­दृ­ष्टि­र­पि म­त्य­ज्ञा­ने­न । य­था च स­म्य­ग्दृ­ष्टिः श्रु­ते­न रू­पा­दी­न् जा­ना­ति नि­रू­प­य­ति च त­था मि­थ्या­दृ­ष्टि­र­पि श्रु­ता­ज्ञा­ने­न । य­था चा­व­धि­ज्ञा­ने­न स­म्य­ग्दृ­ष्टिः ०­५रू­पि­णो­ऽ­र्था­न­व­ग­च्छ­ति त­था मि­थ्या­दृ­ष्टि­र्वि­भ­ङ्ग­ज्ञा­ने­ने­ति । अ­त्रो­च्य­ते — स­दस­तो­र­वि­शे­षा­द्य­दृ­च्छो­प­ल­ब्धे­रु­न्म­त्त­व­त् ॥ ३­२ ॥ स­द्वि­द्य­मा­न­म­स­द­वि­द्य­मा­न­मि­त्य­र्थः । त­यो­र­वि­शे­षे­ण य­दृ­च्छ­या उ­प­ल­ब्धे­र्वि­प­र्य­यो भ­व­ति । क­दा­चि­द्रू­पा­दि स­द­प्य­स­दि­ति प्र­ति­प­द्य­ते­, अ­स­द­पि स­दि­ति­, क­दा­चि­त्स­त्स­दे­व­, अ­स­द­प्य­स­दे­वे­ति मि­थ्या­द­र्श­नो­द­या­द­ध्य­व­स्य­ति । य­था पि­त्तो­द­या­कु­लि­त­बु­द्धि­र्मा­त­रं भा­र्ये­ति­, १­०भा­र्या­म­पि मा­ते­ति म­न्य­ते । य­दृ­च्छ­या य­दा­पि मा­त­रं मा­तै­वे­ति भा­र्या­म­पि भा­र्यै­वे­ति च — र­पि । य­था दि­º १­, दि­º २­, आ­º । स­द­स­द­वि­से­स­णा­ओ भ­व­हे­उ­ज­दि­च्छि­ओ­व­ल­म्भा­ओ । ना­ण­फ­ला­भा­वा­ओ मि­च्छ­द्दि­ट्ठ­स्स अ­ण्णा­णं । — वि­º भा­º गा­º १­१­५ । — च्छ­या मा­त­रं मु­º­, ता­º­, ना­º । १­३­९त­दा­पि न त­त्स­म्य­ग्ज्ञा­न­म् । ए­वं म­त्या­दी­ना­म­पि रू­पा­दि­षु वि­प­र्य­यो वे­दि­त­व्यः । त­था हि­, क­श्चि­न्मि­थ्या­द­र्श­न­प­रि­णा­म आ­त्म­न्य­व­स्थि­तो रू­पा­द्यु­प­ल­ब्धौ स­त्या­म­पि का­र­ण­वि­प­र्या­सं भे­दा­भे­द­वि­प­र्या­सं स्व­रू­प­वि­प­र्या­सं च ज­न­य­ति । का­र­ण­वि­प­र्या­स­स्ता­व­त् — रू­पा­दी­ना­मे­कं का­र­ण­म­मू­र्त्तं नि­त्य­मि­ति के­चि­त्कल्प­य­न्ति । अ­प­रे पृ­थि­व्या­दि­जा­ति­भि­न्नाः प­र­मा­ण­व­श्च­तु ०­५स्त्रि­द्व्ये­क­गु­णा­स्तु­ल्य­जा­ती­या­नां का­र्या­णा­भा­र­म्भ­का इ­ति । अ­न्ये व­र्ण­य­न्ति — पृ­थि­व्या — दी­नि च­त्वा­रि भू­ता­नि­, भौ­ति­क­ध­र्मा व­र्ण­ग­न्ध­र­स­स्प­र्शाः­, ए­ते­षां स­मु­दा­यो रू­प­प­र­मा­णु­र­ष्ट­क इ­त्या­दि । इ­त­रे व­र्ण­य­न्ति — पृ­थि­व्य­प्ते­जो­वा­य­वः का­ठि­न्या­दि­द्र­व­त्वा­द्यु­ष्ण­त्वा­दी­र­ण- त्वा­दि­गु­णा जा­ति­भि­न्नाः प­र­मा­ण­वः का­र्य­स्या­र­म्भ­काः । भे­दा­भे­द­वि­प­र्या­सः कार­णा­त्का­र्य- म­र्था­न्त­र­भू­त­मे­वे­ति अन­र्था­न्त­र­भू­त­मे­वे­ति च प­रि­क­ल्प­ना । स्व­रू­प­वि­प­र्या­सो रू­पा­द­यो १­०नि­र्वि­क­ल्पाः स­न्ति न स­न्त्ये­व१­० वा । त­दा­का­र­प­रि­ण­तं वि­ज्ञा­न­मे­व१­१ । न च त­दा­ल­म्ब­नं व­स्तु बा­ह्य­मि­ति । ए­व­म­न्या­न­पि प­रि­क­ल्प­ना­भे­दा­न् दृ­ष्टे­ष्ट­वि­रु­द्धा­न्मि­थ्या­द­र्श­नो­द­या­त्क­ल्प- सां­ख्याः । नै­या­यि­काः । बौ­द्धाः । लौ­का­य­ति­काः । — त­रे क­ल्प­य­न्ति प­थि — आ­º­, दि­º १ । — ण­त्वा­दि­ग­म­ना­दि­गु­णा आ­º­, दि­º १­, दि­º २ । नै­या­यि­काः । सां­ख्याः । बौ­द्धाः । १­० नै­या­यि­काः । १­१ यो­गा­चा­राः । १­४­०य­न्ति त­त्र च श्र­द्धा­न­मु­त्पा­द­य­न्ति । त­त­स्त­न्म­त्य­ज्ञा­नं श्रु­ता­ज्ञा­नं विभं­ग­ज्ञा­नं च भ­व­ति । स­म्य­ग्द­र्श­नं पु­न­स्त­त्त्वा­र्था­धि­ग­मे श्र­द्धा­न­मु­त्पा­द­य­ति । त­त­स्त­न्म­ति­ज्ञा­नं श्रु­त­ज्ञा­न­म­व­धि- ज्ञा­नं च भ­व­ति । आ­ह प्र­मा­णं द्वि­प्र­का­रं व­र्णि­त­म् । प्र­मा­णै­क­दे­शा­श्च न­या­स्त­द­न­न्त­रो­द्दे­श­भा­जो नि­र्दे- ०­५ष्ट­व्या इ­त्य­त आ­ह — नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­र्जु­सू­त्र­श­ब्द­स­म­भि­रू­ढै­व­म्भू­ता न­याः ॥ ३­३ ॥ ए­ते­षां सा­मा­न्य­वि­शे­ष­ल­क्ष­णं व­क्त­व्य­म् । सा­मा­न्य­ल­क्ष­णं ता­व­द्व­स्तु­न्य­ने­का­न्ता­त्म­न्य- वि­रो­धे­न हे­त्व­र्प­णा­त्सा­ध्य­वि­शे­ष­स्य या­था­त्म्य­प्रा­प­ण­प्र­व­णः प्र­यो­गो न­यः । स द्वे­धा द्र­व्या- र्थि­कः प­र्या­या­र्थि­क­श्चे­ति । द्र­व्यं सा­मा­न्य­मु­त्स­र्गः अ­नु­वृ­त्ति­रि­त्य­र्थः । त­द्वि­ष­यो द्र­व्या­र्थि­कः । — ज्ञा­न­म­व­ध्य­ज्ञा — मु­º । — व­ण­प्र­यो — मु­º । १­४­१प­र्या­यो वि­शे­षो­ऽ­प­वा­दो व्या­वृ­त्ति­रि­त्य­र्थः । त­द्वि­ष­यः प­र्या­या­र्थि­कः । त­यो­र्भे­दा नै­ग­मा­द­यः । ते­षां वि­शे­ष­ल­क्ष­ण­मु­च्य­ते — अ­न­भि­नि­र्वृ­त्ता­र्थ­सं­क­ल्प­मा­त्र­ग्रा­हीं नै­ग­मः । क­ञ्चि­त्पु­रु­षं प­रि­गृ­ही­त­प­र­शुं ग­च्छ­न्त­म­व­लो­क्य क­श्चि­त्पृ­च्छ­ति कि­म­र्थं भ­वा­न्ग­च्छ­ती­ति । स आ­ह प्र­स्थ­मा­ने­तु­मि­ति । ना­सौ त­दा प्र­स्थ­प­र्या­यः स­न्नि­हि­तः । त­द­भि­नि­र्वृ­त्त­ये सं­क­ल्प­मा­त्रे ०­५प्र­स्थ­व्य­व­हा­रः । त­था ए­धो­द­का­द्या­ह­र­णे व्या­प्रि­य­मा­णं क­श्चि­त्पृ­च्छ­ति किं क­रो­ति भ­वा- नि­ति । स आ­ह ओ­द­नं प­चा­मी­ति । न त­दौ­द­न­प­र्या­यः स­न्नि­हि­तः­, त­द­र्थे व्या­पा­रे स प्र­यु­ज्य­ते । ए­वं­प्र­का­रो लो­क­सं­व्य­व­हा­रः अ­न­भि­नि­र्वृ­त्ता­र्थ­स­ङ्क­ल्प­मा­त्र­वि­ष­यो नै­ग­म­स्य गो­च­रः । स्व­जा­त्य­वि­रो­धे­नै­क­ध्य­मु­पा­नी­य प­र्या­या­ना­क्रा­न्त­भे­दा­न­वि­शे­षे­ण स­म­स्त­ग्र­ह­णा- त्सं­ग्र­हः । स­त्­, द्र­व्यं­, घ­ट इ­त्या­दि । स­दि­त्यु­क्ते स­दि­ति वा­ग्वि­ज्ञा­ना­नु­प्र­वृ­त्ति­लि­ङ्गा­नु­मि­त- १­०स­त्ता­धा­र­भू­ता­ना­म­वि­शे­षे­ण स­र्वे­षां सं­ग्र­हः । द्र­व्य­मि­त्यु­क्ते­ऽ­पि द्र­व­ति ग­च्छ­ति तां­स्ता­न्प­र्या- या­नि­त्यु­प­ल­क्षि­ता­नां जी­वा­जी­व­त­द्भे­द­प्र­भे­दा­नां सं­ग्र­हः । त­था घ­ट इ­त्यु­क्ते­ऽ­पि घ­ट- १­४­२ब्द्ध्य­भि­धा­ना­नु­ग­म­लि­ङ्गा­नु­मि­त­स­क­ला­र्थ­सं­ग्र­हः । ए­वं­प्र­का­रो­ऽ­न्यो­ऽ­पि सं­ग्र­ह­न­य­स्य वि­ष­यः । सं­ग्र­ह­न­या­क्षि­प्ता­ना­म­र्था­नां वि­धि­पू­र्व­क­म­व­ह­र­णं व्य­व­हा­रः । को वि­धिः ? यः सं­ग्र­ह­गृ­ही­तो­ऽ­र्थ­स्त­दा­नु­पू­र्वे­णै­व व्य­व­हा­रः प्र­व­र्त­त इ­त्य­यं वि­धिः । त­द्य­था — स­र्व­सं­ग्र­हे­ण य­त्स­त्त्वं गृ­ही­तं त­च्चा­न­पे­क्षि­त­वि­शे­षं ना­लं सं­व्य­व­हा­रा­ये­ति व्य­व­हा­र­न­य आ­श्री­य­ते । ०­५य­त्स­त्त­द् द्र­व्यं गु­णो वे­ति । द्र­व्ये­णा­पि सं­ग्र­हा­क्षि­प्ते­न जी­वा­जी­व­वि­शे­षा­न­पे­क्षे­ण न श­क्यः सं­व्य­व­हा­र इ­ति जी­व­द्र­व्य­म­जी­व­द्र­व्य­मि­ति वा व्य­व­हा­र आ­श्री­य­ते । जी­वा­जी­वा­व­पिसं­ग्र­हा­क्षि­प्तौ ना­लं सं­व्य­व­हा­रा­ये­ति प्र­त्ये­कं दे­व­ना­र­का­दि­र्घ­टा­दि­श्च व्य­व­हा­रे­णा­श्री­य­ते । ए­व­म­यं न­य­स्ता­व­द्व­र्त­ते या­व­त्पु­न­र्ना­स्ति वि­भा­गः । ऋ­जुं प्र­गु­णं सू­त्र­य­ति त­न्त्र­य­ती­ति ऋ­जु­सू­त्रः । पू­र्वा­प­रां­स्त्रि­का­ल­वि­ष­या­न­ति­श­य्य १­०व­र्त­मा­न­का­ल­वि­ष­या­नाद­त्ते अ­ती­ता­ना­ग­त­यो­र्वि­न­ष्टा­नु­त्प­न्न­त्वे­न व्य­व­हा­रा­भा­वा­त् । त­च्च सं­ग्र­ह­न­यः ॥  ॥ सं­ग्र-मु­º । य­त्सं­ग्र — मु­º­, दि­º १­, दि­º २­, आ­º । — जी­वा­व­पि सं­ग्र — मु­º । — य­त इ­ति ऋ­जु — मु­º­, ता­º­, ता­º ॥ पू­र्वा­न्प­रा — मु­º । — ष­य­मा­द — आ­º । १­४­३व­र्त­मा­नं स­म­य­मा­त्र­म् । त­द्वि­ष­य­प­र्या­य­मा­त्र­ग्रा­ह्य­म­य­मृ­जु­सू­त्रः । न­नु सं­व्य­व­हा­र­लो­प­प्र­स­ङ्ग इ­ति चे­द् ? न­; अ­स्य न­य­स्य वि­ष­य­मा­त्र­प्र­द­र्श­नं क्रि­य­ते । स­र्व­न­य­स­मू­ह­सा­ध्यो हि लो­क­सं­व्य­व­हा­रः । लि­ङ्ग­सं­ख्या­सा­ध­ना­दि­व्य­भि­चा­र­नि­वृ­त्ति­प­रः श­ब्द­न­यः । त­त्र लि­ङ्ग­व्य­भि­चा­रः — ०­५पु­ष्य­स्ता­र­का न­क्ष­त्र­मि­ति । सं­ख्या­व्य­भि­चा­रः — ज­ल­मा­पः­, व­र्षा ऋ­तुः­, आ­म्रा व­न­म्, व­र­णा न­ग­र­मि­ति । सा­ध­न­व्य­भि­चा­रः — से­ना प­र्व­त­म­धि­व­स­ति । पु­रु­ष­व्य­भि­चा­रः — एहि म­न्ये र­थे­न या­स्य­सि­, न हि या­स्य­सि­, या­त­स्ते पि­ते­ति । का­ल­व्य­भि­चा­रः — वि­श्व­दृ­श्वा­ऽ­स्य पु­त्रो ज­नि­ता । भा­वि कृ­त्य­मा­सी­दि­ति । उ­प­ग्र­ह­व्य­भि­चा­रः — स­न्ति­ष्ठ­ते प्र­ति­ष्ठ­ते वि­र- चे­द­स्य दि­º १­, दि­º २ । व­न­मि­ति । सा­ध — आ­, दि­º १­, दि­º २­, ता­, ना­º । — चा­रः (­का­र­क­व्य­भि­चा­रः­) से­ना मु­º । से­ना व­न­म­ध्या­स्ते । पु­रु — ता­º । ए­हि म­न्ये र­थे­न या­स्य­सी­ति । — पा­º १­०म­º भा­º ८ । १ । १ । ४­६ । भा­वि­कृ­त्य­मा­सी­त् । पु­त्रो ज­नि­ष्य­मा­ण आ­सी­त् । पा­º म­º भा­º ३ । ४ । १ । २ । १­४­४म­त्यु­प­र­म­ती­ति । ए­व­म्प्र­का­रं व्य­व­हा­र­मन्या­य्यं म­न्य­ते­; अ­न्या­र्थ­स्या­न्या­र्थे­न स­म्ब­न्धा- भा­वा­त् । लो­क­स­म­य­वि­रो­ध इ­ति चे­त् ? वि­रु­ध्य­ता­म् । त­त्त्व­मि­ह मी­मां­स्य­ते­, न भै­ष- ज्य­मा­तु­रे­च्छा­नु­व­र्ति । ना­ना­र्थ­स­म­भि­रो­ह­णा­त्स­म­भि­रू­ढः । य­तो ना­ना­र्था­न्स­म­ती­त्यै­क­म­र्थ­मा­भि­मु­ख्ये­न रू­ढः- ०­५स­म­भि­रू­ढः । गौ­रि­त्य­यं श­ब्दो वा­गा­दिष्व­र्थे­षु व­र्त­मा­नः प­शा­व­भि­रू­ढः । अ­थ­वा अर्थ- ग­त्य­र्थः श­ब्द­प्र­यो­गः । त­त्रै­क­स्या­र्थ­स्यै­के­न ग­ता­र्थ­त्वा­त्प­र्या­य­श­ब्द­प्र­यो­गो­ऽ­न­र्थ­कः । श­ब्द- भे­द­श्चे­द­स्ति अ­र्थ­भे­दे­ना­प्य­व­श्यं भ­वि­त­व्य­मि­ति । ना­ना­र्थ­स­म­भि­रो­ह­णा­त्स­म­भि­रू­ढः । इ­न्द- ना­दि­न्द्रः श­क­ना­च्छ­क्रः पू­र्दा­र­णा­त् पु­र­न्द­र इ­त्ये­वं स­र्व­त्र । अ­थ­वा यो य­त्रा­भि­रू­ढः स त­त्र स­मे­त्या­भि­मु­ख्ये­ना­रो­ह­णा­त्स­म­भि­रू­ढः । य­था क्व भ­वा­ना­स्ते ? आ­त्म­नी­ति । कु­तः ? — हा­र­न­यं न्या­य्यं मु­º­, दि­º १­, दि­º २­, आ­º । त­त्त्वं मी­मा­. आ­º­, दि­º १­, दि­º २ । न तु भै­ष — आ­º­, ता­º­, दि­º १ । — गा­दि­षु व­र्तं — ता­º­, ना­º । अ­र्थ­ग­त्य­र्थः­श­ब्द­प्र­यो­गः । १­०अ­र्थं सं­प्र­त्या­य­यि­ष्या­मी­ति श­ब्दः प्र­यु­ज्य­ते । त­त्रै­के­नो­क्त­त्वा­त्त­स्या­र्थ­स्य द्वि­ती­य­स्य च तृ­ती­य­स्य च प्र­यो­गे­ण न भ­वि­त­व्य­म् उ­क्ता­र्था­म­प्र­यो­गः इ­ति पा­º म­º भा­º २ । १ । १ । १ । १­४­५व­स्त्व­न्त­रे वृ­त्त्य­भा­वा­त् । य­द्य­न्य­स्या­न्य­त्र वृ­त्तिः स्या­त्­, ज्ञा­ना­दी­नां रू­पा­दी­नां चा­का­शे वृ­त्तिः स्या­त् । ये­ना­त्म­ना भू­त­स्ते­नै­वा­ध्य­व­सा­य­य­ती­ति ए­व­म्भू­तः । स्वा­भि­प्रे­त­क्रि­या­प­रि­ण­ति­क्ष­णे ए­व स श­ब्दो यु­क्तो ना­न्य­दे­ति । य­दै­वे­न्द­ति त­दै­वे­न्द्रो ना­भि­षे­च­को न पू­ज­क इ­ति । य­दै­व ग­च्छ­ति ०­५त­दै­व गौ­र्न स्थि­तो न श­यि­त इ­ति । अ­थ­वा ये­ना­त्म­ना ये­न ज्ञा­ने­न भू­तः प­रि­ण­त­स्ते­नै­वा­ध्य- व­सा­य­य­ति । य­थे­न्द्रा­ग्नि­ज्ञा­न­प­रि­ण­त आ­त्मै­वे­न्द्रो­ऽ­ग्नि­श्चे­ति । उ­क्ता नै­ग­मा­द­यो न­याः । उ­त्त­रो­त्त­र­सू­क्ष्म­वि­ष­य­त्वा­दे­षां क्र­मः पू­र्व­पू­र्व­हे­तु­क­त्वा­च्च । ए­व­मे­ते न­याः पू­र्व­पू­र्व­वि­रु­द्ध­म­हा­वि­ष­या उ­त्त­रो­त्त­रा­नु­कू­ला­ल्प­वि­ष­या द्र­व्य­स्या­न­न्त­श­व­तेः प्र­ति- श­क्ति वि­भि­द्य­मा­ना ब­हु­वि­क­ल्पा जा­य­न्ते । त ए­ते गु­ण­प्र­धा­न­त­या प­र­स्प­र­त­न्त्राः स­म्य- १­०ग्द­र्श­न­हे­त­वः पु­रु­षा­र्थ­क्रि­या­सा­ध­न­सा­म­र्थ्या­त्त­न्त्वा­द­य इ­व य­थो­पा­यं वि­नि­वे­श्य­मा­नाः प­टा­दि- सं­ज्ञाः स्व­त­न्त्रा­श्चा­स­म­र्थाः । त­न्त्वा­द­य इ­वे­ति वि­ष­म उ­प­न्या­सः । त­न्त्वा­द­यो नि­र­पे­क्षा य­द्य­स्या­न्य­त्र आ­º । त­न्त्वा­दि­व­दे­व वि­ष — आ­º­, दि­º १­, दि­º २­, ता­º ना­º । १­४­६अ­पि का­ञ्चि­द­र्थ­मा­त्रां ज­न­य­न्ति । भ­व­ति हि क­श्चि­त्प्र­त्ये­कं त­न्तु­स्त्व­क्त्रा­णे स­म­र्थः । ए­क­श्च ब­ल्व­जो ब­न्ध­ने स­म­र्थः । इ­मे पु­न­र्न­या नि­र­पे­क्षाः स­न्तो न का­ञ्चि­द­पि स­म्य­ग्द­र्श­न- मा­त्रां प्रा­दु­र्भा­व­य­न्ती­ति ? नै­ष दो­षः­, अ­भि­हि­ता­न­व­बो­धा­त् । अ­भि­हि­त­म­र्थ­म­न­व­बु­ध्य प­रे­णे­द­मु­पा­ल­भ्य­ते । ए­त­दु­क्तं­, नि­र­पे­क्षे­षु त­न्त्वा­दि­षु प­टा­दि­का­र्यं ना­स्ती­ति । य­त्तु ते­नो- ०­५प­द­र्शि­तं न त­त्प­टा­दि­का­र्य­म् । किं त­र्हि । के­व­लं त­न्त्वा­दि­का­र्य­म् । त­न्त्वा­दि­का­र्य­म­पि त­न्त्वा­द्य- व­य­वे­षु नि­र­पे­क्षे­षु ना­स्त्ये­व इ­त्य­स्म­त्प­क्ष­सि­द्धि­रे­व । अ­थ त­न्त्वा­दि­षु प­टा­दि­का­र्यं श­क्त्य­पे­क्ष­या अ­स्ती­त्यु­च्य­ते ? न­ये­ष्व­पि नि­र­पे­क्षे­षु बु­द्ध्य­भि­धा­न­रू­पे­षु का­र­ण­व­शा­त्स­म्य­ग्द­र्श­न­हे­तु­त्व­वि- प­रि­ण­ति­स­द्भा­वा­त् श­क्त्या­ऽ­ऽ­त्म­ना­ऽ­स्ति­त्व­म् इ­ति सा­म्य­म् ए­वो­प­न्या­स­स्य । इ­ति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­सं­ज्ञा­यां प्र­थ­मो­ऽ­ध्या­यः । ए­क­स्त­न्तु­स्त्व­क्त्रा­णे­ऽ­स­म­र्थ­स्त­त्स­मु­दा­य­श्च क­म्ब­लः स­म­र्थः । × × ए­क­श्च ब­ल्व­जो ब­न्ध­ने­ऽ­स­म- १­०र्थ­स्त­त्स­मु­दा­य­श्च र­ज्जुः स­म­र्था भ­व­ति । वि­ष­म उ­प­न्या­सः । भ­व­ति हि त­त्र या च या­व­ती चा­र्थ­मा­त्रा । भ­व­ति हि क­श्चि­त्प्र­त्ये­क­स्त­न्तु­स्त्व­क्त्रा­णे स­म­र्थः । × × ए­क­श्च ब­ल्व­जो ब­न्ध­ने स­म­र्थः । पा­º म­º भा­º १ । २ । २ । ४­५ । — का­र्य­म् । त­र्हि त­न्त्वा — ता­º­, ना­º । — न्या­य­स्य । ज्ञा­न­द­र्श­न­यो­स्त­त्त्वं न­या­नां चै­व ल­क्ष­ण­म् । ज्ञा­न­स्य च प्र­मा­ण­त्व­म­ध्या­ये­ऽ­स्मि­न्नि­रू­पि­त­म् ॥ इ­ति प्र­ति­ष्वे­वं पा­ठः । १­४­९अ­थ द्वि­ती­यो­ऽ­ध्या­यः आ­ह­, स­म्य­ग्द­र्श­न­स्य वि­ष­य­भा­वे­नो­प­दि­ष्टे­षु जी­वा­दि­ष्वा­दा­वु­प­न्य­स्त­स्य जी­व­स्य किं स्व­त­त्त्व­मि­त्यु­च्य­ते — औ­प­श­मि­क­क्षा­यि­कौ भा­वौ मि­श्र­श्च जी­व­स्य स्व­त­त्त्व­मौ­द­यि­क­पा­रि­णा­मि­कौ च ॥  ॥ ०­५आ­त्म­नि क­र्म­णः स्व­श­व­तेः का­र­ण­व­शा­द­नु­द्भू­ति­रु­प­श­मः । य­था क­त­का­दि- द्र­व्य­स­म्ब­न्धा­द­म्भ­सि प­ङ्क­स्य उ­प­श­मः । क्ष­य आ­त्य­न्ति­की नि­वृ­त्तिः । य­था त­स्मि­न्ने­वा- म्भ­सि शु­चि­भा­ज­ना­न्त­र­सं­क्रा­न्ते प­ङ्क­स्या­त्य­न्ता­भा­वः । उ­भ­या­त्म­को मि­श्रः । य­था त­स्मि- न्ने­वा­म्भ­सि क­त­का­दि­द्र­व्य­स­म्ब­न्धा­त्प­ङ्क­स्य क्षी­णा­क्षी­ण­वृ­त्तिः । द्र­व्या­दि­नि­मि­त्त­व­शा­त्क­र्म­णां फ­ल­प्रा­प्ति­रु­द­यः । द्र­व्या­त्म­ला­भ­मा­त्र­हे­तु­कः प­रि­णा­मः । उ­प­श­मः प्र­यो­ज­न­म­स्ये­त्यौ­प­श- १­०मि­कः । ए­वं क्षा­यि­कः क्षा­यो­प­श­मि­कः औ­द­यि­कः पा­रि­णा­मि­क­श्च । त ए­ते प­ञ्च भा­वा अ­सा­धा­र­णा जी­व­स्य स्व­त­त्त्व­मि­त्यु­च्य­न्ते । १­५­०स­म्य­ग्द­र्श­न­स्य प्र­कृ­त­त्वा­त्त­स्य त्रि­षु वि­क­ल्पे­षु औ­प­श­मि­क­मा­दौ ल­भ्य­त इ­ति त­स्या­दौ ग्र­ह­णं क्रि­य­ते । त­द­न­न्त­रं क्षा­यि­क­ग्र­ह­ण­म्­; त­स्य प्र­ति­यो­गि­त्वा­त् सं­सा­र्य­पे­क्ष­या द्र­व्य­त­स्त­तो­ऽ­सं­ख्ये­य­गु­ण­त्वा­च्च । त­त उ­त्त­रं मि­श्र­ग्र­ह­ण­म्­; त­दु­भ­या­त्म­क­त्वा­त्त­तो­ऽ­सं­ख्ये­य- गु­ण­त्वा­च्च । ते­षां स­र्वे­षा­म­न­न्त­गु­ण­त्वा­द् औ­द­यि­क­पा­रि­णा­मि­क­ग्र­ह­ण­म­न्ते क्रि­य­ते । अ­त्र ०­५द्व­न्द्व­नि­र्दे­शः क­र्त­व्यः — औ­प­श­मि­क­क्षा­यि­क­मि­श्रौ­द­यि­क­पा­रि­णा­मि­का इ­ति । त­था स­ति द्विः श­ब्दो न क­र्त­व्यो भ­व­ति ? नै­वं श­ङ्क्य­म्­; अ­न्य­गु­णा­पे­क्ष­या मि­श्र इ­ति प्र­ती­ये­त । वा­क्ये पु­नः स­ति श­ब्दे­न प्र­कृ­तो­भ­या­नु­क­र्षः कृ­तो भ­व­ति । त­र्हि क्षा­यो­प­श­मि­क­ग्र­ह­ण­मे­व क­र्त­व्य­मि­ति चे­त् ? न­; गौ­र­वा­त् । मि­श्र­ग्र­ह­णं म­ध्ये क्रि­य­ते उ­भ­या­पे­क्षा­र्थ­म् । भ­व्य­स्य औ­प­श­मि­क­क्षा­यि­कौ भा­वौ । मि­श्रः पु­न­र­भ­व्य­स्या­पि भ­व­ति औ­द­यि­क­पा­रि­णा­मि­का­भ्यां १­०स­ह भ­व्य­स्या­पी­ति । भा­वा­पे­क्ष­या त­ल्लि­ङ्ग­सं­ख्या­प्र­स­ङ्गः स्व­त­त्त्व­स्ये­ति चे­त् ? न­; उ­पा- त्त­लि­ङ्ग­सं­ख्य­त्वा­त् । त­द्भा­व­स्त­त्त्व­म् । स्वं त­त्त्वं स्व­त­त्त्व­मि­ति । — सं­ख्या­त्वा­त् मु­º । १­५­१अ­त्रा­ह त­स्यै­क­स्या­त्म­नो ये भा­वा औ­प­श­मि­का­द­य­स्ते किं भे­द­व­न्त उ­ता­भे­दा इ­ति ? अ­त्रो­च्य­ते­, भे­द­व­न्तः । य­द्ये­वं­, भे­दा उ­च्य­न्ता­मि­त्य­त आ­ह — द्वि­न­वा­ष्टा­द­शै­क­विं­श­ति­त्रि­भे­दा य­था­क्र­म­म् ॥  ॥ द्व्या­दी­नां सं­ख्या­श­ब्दा­नां कृ­त­द्व­न्द्वा­नां भे­द­श­ब्दे­न स­ह स्व­प­दा­र्थे­ऽ­न्य­प­दा­र्थे वा वृ­त्ति- ०­५र्वे­दि­त­व्या । द्वौ च न­व च अ­ष्टा­द­श च ए­क­विं­श­ति­श्च त्र­य­श्च द्वि­न­वा­ष्टा­द­शै­क­विं­श­ति­त्र­यः । ते च ते भे­दा­श्च­, त ए­व भे­दा ये­षा­मि­ति वा वृ­त्ति­र्द्वि­न­वा­ष्टा­द­शै­क­विं­श­ति­त्रि­भे­दा इ­ति । य­दा स्व­प­दा­र्थे वृ­त्ति­स्त­दा औ­प­श­मि­का­दी­नां भा­वा­नां द्वि­न­वा­ष्टा­द­शै­क­विं­श­तिं­त्र­यो भे­दा इ­त्य­भि­स­म्ब­न्धः क्रि­य­ते­; अ­र्थ­व­शा­द्वि­भ­क्ति­प­रि­णा­म इ­ति । य­दा­ऽ­न्य­प­दा­र्थे वृ­त्ति­स्त­दा — त्र­यः । त ए­व भे­दाः मु­º । — दी­नां द्वि — मु­º । १­५­२नि­र्दि­ष्ट­वि­भ­क्त्य­न्ता ए­वा­भि­स­म्ब­न्ध्य­न्ते­, औ­प­श­मि­का­द­यो भा­वा द्वि­न­वा­ष्टा­द­शै­क­विं­श­ति- त्रि­भे­दा इ­ति । य­था­क्र­मव­च­नं य­था­सं­ख्य­प्र­ति­प­त्त्य­र्थ­म् । औ­प­श­मि­को द्वि­भे­दः । क्षा­यि­को न­व­भे­दः । मि­श्रो­ऽ­ष्टा­द­श­भे­दः । औ­द­यि­क ए­क­विं­श­ति­भे­दः । पा­रि­णा­मि­क­स्त्रि­भे­द इ­ति । य­द्ये­व­मौ­प­श­मि­क­स्य कौ द्वौ भे­दा­वि­त्य­त आ­ह — ०­५स­म्य­क्त्व­चा­रि­त्रे ॥  ॥ व्या­ख्या­त­ल­क्ष­णे स­म्य­क्त्व­चा­रि­त्रे । औ­प­श­मि­क­त्वं क­थ­मि­ति चे­दु­च्य­ते । चा­रि­त्र- मो­हो द्वि­वि­धः क­षा­य­वे­द­नी­यो नो­क­षा­य­वे­द­नी­य­श्चे­ति । त­त्र क­षा­य­वे­द­नी­य­स्य भे­दा अ­न- न्ता­नु­ब­न्धि­नः क्रो­ध­मा­न­मा­या­लो­भा­श्च­त्वा­रः । द­र्श­न­मो­ह­स्य त्र­यो भे­दाः स­म्य­क्त्वं मि­थ्या­त्वं स­म्य­ग्मि­थ्या­त्व­मि­ति । आ­सां स­प्ता­नां प्र­कृ­ती­ना­मु­प­श­मा­दौ­प­श­मि­कं स­म्य­क्त्व­म् । १­०अ­ना­दि­मि­थ्या­दृ­ष्टे­र्भ­व्य­स्य क­र्मो­द­या­पा­दि­त­का­लु­ष्ये स­ति कु­त­स्त­दु­प­श­मः ? का­ल- ल­ब्ध्या­दि­नि­मि­त्त­त्वा­त् । त­त्र का­ल­ल­ब्धि­स्ता­व­त् — क­र्मा­वि­ष्ट आ­त्मा भ­व्यः का­ले­ऽ­र्द्ध­पु­द्ग­ल- प­रि­व­र्त्त­ना­ख्ये­ऽ­व­शि­ष्टे प्र­थ­म­स­म्य­क्त्व­ग्र­ह­ण­स्य यो­ग्यो भ­व­ति ना­धि­के इ­ति । इ­य­मे­का १­५­३का­ल­ल­ब्धिः । अ­प­रा क­र्म­स्थि­ति­का का­ल­ल­ब्धिः । उ­त्कृ­ष्ट­स्थि­ति­के­षु क­र्म­सु ज­घ­न्य­स्थि­ति- के­षु च प्र­थ­म­स­म्य­क्त्व­ला­भो न भ­व­ति । क्व त­र्हि भ­व­ति ? अ­न्तः­को­टी­को­टी­सा­ग­रो­प­म- स्थि­ति­के­षु क­र्म­सु ब­न्ध­मा­प­द्य­मा­ने­षु वि­शु­द्ध­प­रि­णा­म­व­शा­त्स­त्क­र्म­सु च त­तः सं­ख्ये­य­सा­ग­रो­प- म­स­ह­स्रो­ना­या­म­न्तः­को­टी­को­टी­सा­ग­रो­प­म­स्थि­तौ स्था­पि­ते­षु प्र­थ­म­स­म्य­क्त्व­यो­ग्यो भ­व­ति । ०­५अ­प­रा का­ल­ल­ब्धि­र्भ­वा­पे­क्ष­या । भ­व्यः प­ञ्चे­न्द्रि­यः सं­ज्ञी प­र्या­प्त­कः स­र्व­वि­शु­द्धः प्र­थ­म­स­म्य- क्त्व­मु­त्पा­द­य­ति । आ­दिश­ब्दे­न जा­ति­स्म­र­णा­दिः प­रि­गृ­ह्य­ते । कृ­त्स्न­स्य मो­ह­नी­य­स्यो­प­श­मा­दौ­प­श­मि­कं चा­रि­त्र­म् । त­त्र स­म्य­क्त्व­स्या­दौ व­च­नं­; त­त्पू­र्व­क­त्वा­च्चा­रि­त्र­स्य । १­५­४यः क्षा­यि­को भा­वो न­व­वि­ध उ­द्दि­ष्ट­स्त­स्य भे­द­स्व­रू­प­प्र­ति­पा­द­ना­र्थ­मा­ह — ज्ञा­न­द­र्श­न­दा­न­ला­भ­भो­गो­प­भो­ग­वी­र्या­णि च ॥  ॥ श­ब्दः स­म्य­क्त्व­चा­रि­त्रा­नु­क­र्ष­णा­र्थः । ज्ञा­ना­व­र­ण­स्या­त्य­न्त­क्ष­या­त्के­व­ल- ज्ञा­नं क्षा­यि­कं त­था के­व­ल­द­र्श­न­म् । दा­ना­न्त­रा­य­स्या­त्य­न्त­क्ष­या­द­न­न्त­प्रा­णि­ग­णा­नु­ग्र­ह­क­रं ०­५क्षा­यि­क­म­भ­य­दा­न­म् । ला­भा­न्त­रा­य­स्या­शे­ष­स्य नि­रा­सा­त् प­रि­त्य­क्त­क­व­ला­हा­र­क्रि­या­णां के­व­लि­नां य­तः श­री­र­ब­ला­धा­न­हे­त­वो­ऽ­न्य­म­नु­जा­सा­धा­र­णाः प­र­म­शु­भाः सू­क्ष्माः अ­न­न्ताः प्र­ति- स­म­यं पु­द्ग­लाः स­म्ब­न्ध­मु­प­या­न्ति स क्षा­यि­को ला­भः । कृ­त्स्न­स्य भो­गा­न्त­रा­य­स्य ति­रो- भा­वा­दा­वि­र्भू­तो­ऽ­ति­श­य­वा­न­न­न्तो भो­गः क्षा­यि­कः । य­तः कु­सु­म­वृ­ष्ट्या­द­यो वि­शे­षाः प्रा­दु- र्भ­व­न्ति । नि­र­व­शे­ष­स्यो­प­भो­गा­न्त­रा­य­स्य प्र­ल­या­त्प्रा­दु­र्भू­तो­ऽ­न­न्त उ­प­भो­गः क्षा­यि­कः । य­तः १­०सिं­हा­स­न­चा­म­र­च्छ­त्र­त्र­या­द­यो वि­भू­त­यः । वी­र्या­न्त­रा­य­स्य क­र्म­णो­ऽ­त्य­न्त­क्ष­या­दा­वि­र्भू­त­म- न­न्त­वी­र्यं क्षा­यि­क­म् । पू­र्वो­क्ता­नां स­प्ता­नां प्र­कृ­ती­ना­म­त्य­न्त­क्ष­या­त्क्षा­यि­कं स­म्य­क्त्व­म् । — य­स्या­त्य­न्ता­भा — मु­º । १­५­५चा­रि­त्र­म­पि त­था । य­दि क्षा­यि­क­दा­ना­दि­भा­व­कृ­त­म­भ­य­दा­ना­दि­, सि­द्धे­ष्व­पि त­त्प्र­स­ङ्गः ? नै­ष दो­षः­; श­री­र­ना­म­ती­र्थ­क­र­ना­म­क­र्मो­द­या­द्य­पे­क्ष­त्वा­त् । ते­षां त­द­भा­वे त­द­प्र­स­ङ्गः । क­थं त­र्हि ते­षां सि­द्धे­षु वृ­त्तिः ? प­र­मा­नन्दा­व्या­बा­ध­रू­पे­णै­व ते­षां त­त्र वृ­त्तिः । के­व­ल- ज्ञा­न­रू­पे­णा­न­न्त­वी­र्य­वृ­त्ति­व­त् । — मा­न­न्त­वी­र्या­व्या­बा­ध­सु­ख­रू­पे — मु­º । — मा­न­न्ता­व्या­बा­ध­सु­ख­रू­पे — आ­º­, दि­º १­, दि­º २ । १­५­६य उ­क्तः क्षा­यो­प­श­मि­को भा­वो­ऽ­ष्टा­द­श­वि­क­ल्प­स्त­द्भे­द­नि­रू­प­णा­र्थ­मा­ह — ज्ञा­ना­ज्ञा­न­द­र्श­न­ल­ब्ध­य­श्च­तु­स्त्रि­त्रि­प­ञ्च­भे­दाः स­म्य­क्त्व­चा­रि­त्र­सं­य­मा­सं­य­मा­श्च ॥  ॥ १­५­७च­त्वा­र­श्च त्र­य­श्च त्र­य­श्च प­ञ्च च च­तु­स्त्रि­त्रि­प­ञ्च । ते भे­दा या­सां ता­श्च­तु- स्त्रि­त्रि­प­ञ्च­भे­दाः । य­था­क्र­म­मि­त्य­नु­व­र्त­ते । ते­ना­भि­स­म्ब­न्धा­च्च­तु­रा­दि­भि­र्ज्ञा­ना­दी­न्य­भि­स­म्ब- ध्य­न्ते । च­त्वा­रि ज्ञा­ना­नि­, त्री­ण्य­ज्ञा­ना­नि­, त्री­णि द­र्श­ना­नि­, प­ञ्च ल­ब्ध­य इ­ति । स­र्व- घा­ति­स्प­र्द्ध­का­ना­मु­द­य­क्ष­या­त्ते­षा­मे­व स­दु­प­श­मा­द्दे­श­घा­ति­स्प­र्द्ध­का­ना­मु­द­ये क्षा­यो­प­श­मि­को भा­वो ०­५भ­व­ति । त­त्र ज्ञा­ना­दी­नां वृ­त्तिः स्वा­व­र­णा­न्त­रा­य­क्ष­यो­प­श­मा­द् व्या­ख्या­त­व्या । स­म्य­क्त्व- ग्र­ह­णे­न वे­द­क­स­म्य­क्त्वं गृ­ह्य­ते । अ­न­न्ता­नु­ब­न्धि­क­षा­य­च­तु­ष्ट­य­स्य मि­थ्या­त्व­स­म्य­ङ्मि­थ्या- त्व­यो­श्चो­द­य­क्ष­या­त्स­दु­प­श­मा­च्च स­म्य­क्त्व­स्य दे­श­घा­ति­स्प­र्द्ध­क­स्यो­द­ये त­त्त्वा­र्थ­श्र­द्धा­नं क्षा­यो­प- श­मि­कं स­म्य­क्त्व­म् । अ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न­प्र­त्या­ख्या­न­द्वा­द­श­क­षा­यो­द­य­क्ष­या­त्स­दु­प­श- मा­च्च स­ञ्ज्व­ल­न­क­षा­य­च­तु­ष्ट­या­न्य­त­म­दे­श­घा­ति­स्प­र्द्ध­को­द­ये नो­क­षा­य­न­व­क­स्य य­था­स­म्भ- १­०वो­द­ये च नि­वृ­त्ति­प­रि­णा­म आ­त्म­नः क्षा­यो­प­श­मि­कं चा­रि­त्र­म् । अ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न- क­षा­या­ष्ट­को­द­य­क्ष­या­त्स­दु­प­श­मा­च्च प्र­त्या­ख्या­न­क­षा­यो­द­ये स­ञ्ज्व­ल­न­क­षा­य­स्य दे­श­घा­ति- स्प­र्द्ध­को­द­ये नो­क­षा­य­न­व­क­स्य य­था­स­म्भ­वो­द­ये च वि­र­ता­वि­र­त­प­रि­णा­मः क्षा­यो­प­श­मि­कः सं­य­मा­सं­य­म इ­त्या­ख्या­य­ते । — प­ञ्च भे­दा या­सां मु­º । १­५­८य ए­क­विं­श­ति­वि­क­ल्प औ­द­यि­को भा­व उ­द्दि­ष्ट­स्त­स्य भे­द­स­ञ्ज्ञा­सङ्की­र्त­ना­र्थ­मि­द- मु­च्य­ते — — सं­ज्ञा­की­र्त — आ­º­, दि­º १­, दि­º २ । १­५­९ग­ति­क­षा­य­लि­ङ्ग­मि­थ्या­द­र्श­ना­ज्ञा­ना­सं­य­ता­सि­द्ध­ले­श्या­श्च­तु­श्च­तु­स्त्र्ये­कै­कै­कै­क­ष­ड्भे­दाः ॥  ॥ य­था­क्र­म­मि­त्य­नु­व­र्त­ते­, ते­ना­भि­स­म्ब­न्धा­द् ग­ति­श्च­तु­र्भे­दा­, न­र­क­ग­ति­स्ति­र्य­ग्ग­ति­र्म­नु­ष्य- ग­ति­र्दे­व­ग­ति­रि­ति । त­त्र न­र­क­ग­ति­ना­म­क­र्मो­द­या­न्ना­र­को भा­वो भ­व­ती­ति न­र­क­ग­ति­रौ­द- यि­की । ए­व­मि­त­र­त्रा­पि । क­षा­य­श्च­तु­र्भे­दः­, क्रो­धो मा­नो मा­या लो­भ इ­ति । त­त्र क्रो­ध­नि- ०­५र्व­र्त­न­स्य क­र्म­ण उ­द­या­त्क्रो­ध औ­द­यि­कः । ए­व­मि­त­र­त्रा­पि । लि­ङ्गं त्रि­भे­दं­, स्त्री­वे­दः पुं­वे­दो न­पुं­स­क­वे­द इ­ति । स्त्री­वे­द­क­र्म­ण उ­द­या­त्स्त्री­वे­द औ­द­यि­कः । ए­व­मि­त­र­त्रा­पि । मि­थ्या- द­र्श­न­मे­क­भे­द­म् । मि­थ्या­द­र्श­न­क­र्म­ण उ­द­या­त्त­त्त्वा­र्था­श्र­द्धा­न­प­रि­णा­मो मि­थ्या­द­र्श­न­मौ­द­यि- क­म् । ज्ञा­ना­व­र­ण­क­र्म­ण उ­द­या­त्प­दा­र्था­न­व­बो­धो भ­व­ति त­द­ज्ञा­न­मौ­द­यि­क­म् । चा­रि­त्र- मो­ह­स्य स­र्व­घा­ति­स्प­र्द्ध­क­स्यो­द­या­द­सं­य­त औ­द­यि­कः । क­र्मो­द­य­सा­मा­न्या­पे­क्षो­ऽ­सि­द्ध औ­द- १­०यि­कः । ले­श्या द्वि­वि­धा­, द्र­व्य­ले­श्या भा­व­ले­श्या चे­ति । जी­व­भा­वा­धि­का­रा­द् द्र­व्य­ले­श्या ना­धि­कृ­ता । भा­व­ले­श्या क­षा­यो­द­य­र­ञ्जि­ता यो­ग­प्र­वृ­त्ति­रि­ति कृ­त्वा औ­द­यि­की­त्यु­च्य­ते । सा ष­ड्वि­धा-कृ­ष्ण­ले­श्या नी­ल­ले­श्या का­पो­त­ले­श्या ते­जो­ले­श्या प­द्म­ले­श्या शु­क्ल­ले­श्या चे­ति । १­६­०न­नु च उ­प­शा­न्त­क­षा­ये क्षी­ण­क­षा­ये स­यो­ग­के­व­लि­नि च शु­क्ल­ले­श्या­ऽ­स्ती­त्या­ग­मः । त­त्र क­षा­या­नु­र­ञ्ज­ना­भा­वा­दौ­द­यि­क­त्वं नो­प­प­द्य­ते ? नै­ष दो­षः­; पू­र्व­भा­व­प्र­ज्ञा­प­न­न­या- पे­क्ष­या या­ऽ­सौ यो­ग­प्र­वृ­त्तिः क­षा­या­नु­र­ञ्जि­ता सै­वे­त्यु­प­चा­रा­दौ­द­यि­की­त्यु­च्य­ते । त­द­भा­वा द­यो­ग­के­व­ल्य­ले­श्य इ­ति नि­श्ची­य­ते । ०­५यः पा­रि­णा­मि­को भा­व­स्त्रि­भे­द उ­क्त­स्त­द्भे­द­स्व­रू­प­प्र­ति­पा­द­ना­र्थ­मा­ह — जी­व­भ­व्या­भ­व्य­त्वा­नि च ॥  ॥ — प­ना­पे­क्ष — आ­º­, दि­º १­, दि­º २ । १­६­१जी­व­त्वं भ­व्य­त्व­म­भ­व्य­त्व­मि­ति त्र­यो भा­वाः पा­रि­णा­मि­का अ­न्य­द्र­व्या­सा­धा­र­णा आ­त्म­नो वे­दि­त­व्याः । कु­तः पु­न­रे­षां पा­रि­णा­मि­क­त्व­म् ? क­र्मो­द­यो­प­श­म­क्ष­य­क्ष­यो­प­श­मा­न- पे­क्षि­त्वा­त् । जी­व­त्वं चै­त­न्य­मि­त्य­र्थः । स­म्य­ग्द­र्श­ना­दि­भा­वे­न भ­वि­ष्य­ती­ति भ­व्यः । त­द्वि- प­री­तो­ऽ­भ­व्यः । त ए­ते त्र­यो भा­वा जी­व­स्य पा­रि­णा­मि­काः । ०­५न­नु चा­स्ति­त्व­नि­त्य­त्व­प्र­दे­शव­त्त्वा­द­यो­ऽ­पि भा­वाः पा­रि­णा­मि­काः स­न्ति­, ते­षा­मि­ह ग्र­ह­णं क­र्त­व्य­म् ? न क­र्त­व्य­म्­; कृ­त­मे­व । क­थ­म् ? श­ब्दे­न स­मु­च्चि­त­त्वा­त् । य­द्ये­वं त्र­य इ­ति सं­ख्या वि­रु­ध्य­ते ? न वि­रु­ध्य­ते­, अ­सा­धा­र­णा जी­व­स्य भा­वाः पा­रि­णा­मि­का­स्त्र­य ए­व । अ­स्ति­त्वा­द­यः पु­न­र्जी­वा­जी­व­वि­ष­य­त्वा­त्सा­धा­र­णा इ­तिश­ब्दे­न पृ­थ­ग्गृ­ह्य­न्ते । आ­ह­, औ­प- श­मि­का­दि­भा­वा­नु­प­प­त्ति­र­मू­र्त­त्वा­दा­त्म­नः । क­र्म­ब­न्धा­पे­क्षा हि ते भा­वाः । न चा­मू­र्तेः १­०क­र्म­णां ब­न्धो यु­ज्य­त इ­ति ? त­न्न­; अ­ने­का­न्ता­त् । ना­य­मे­का­न्तः अ­मू­र्ति­रे­वा­त्मे­ति । क­र्म- — प्र­दे­श­त्वा — आ­º­, दि­º १­, दि­º २­, मु­º । क­थं चे­च्च­श­ब्दे­न मु­º । क­यं चे­त­न­श­ब्दे­न आ­º । ते । न चा­मू­र्तेः क­र्म­णा आ­º­, दि­º १­, दि­º २­, ता­º­, ना­º । १­६­२ब­न्ध­प­र्या­या­पे­क्ष­या त­दा­वे­शा­त्स्या­न्मू­र्तः । शु­द्ध­स्व­रू­पा­पे­क्ष­या स्या­द­मू­र्तः । य­द्ये­वं क­र्म­ब­न्धा- वे­शा­द­स्यै­क­त्वे स­त्य­वि­वे­कः प्रा­प्नो­ति ? नै­ष दो­षः­; ब­न्धं प्र­त्येक­त्वे स­त्य­पि ल­क्ष­ण­भे­दा­द­स्य ना­ना­त्व­म­व­सी­य­ते । उ­क्तं च — बं­धं प­डि ए­य­त्तं ल­क्ख­ण­दो ह­वै त­स्स णा­ण­त्तं । ०­५त­म्हा अ­मु­त्ति­भा­वो­ऽ­णे­यं­तो हो­इ जी­व­स्स ॥ इ­ति । प्र­त्ये­क­त्वे (­ऽ­वि­वे­के­) स­त्य — मु­º । १­६­३य­द्ये­वं त­दे­व ल­क्ष­ण­मु­च्य­तां ये­न ना­ना­त्व­म­व­सी­य­ते इ­त्य­त आ­ह — उ­प­यो­गो ल­क्ष­ण­म् ॥  ॥ उ­भ­य­नि­मि­त्त­व­शा­दु­त्प­द्य­मा­न­श्चै­त­न्या­नु­वि­धा­यी प­रि­णा­म उ­प­यो­गः । ते­न ब­न्धं प्र­त्ये­क­त्वे स­त्य­प्या­त्मा ल­क्ष्य­ते सु­व­र्ण­र­ज­त­यो­र्ब­न्धं प्र­त्ये­क­त्वे स­त्य­पि व­र्णा­दि­भे­द­व­त् । ०­५त­द्भे­द­प्र­द­र्श­ना­र्थ­मा­ह — स द्वि­वि­धो­ऽ­ष्ट­च­तु­र्भे­दः ॥  ॥ स उ­प­यो­गो द्वि­वि­धः — ज्ञा­नो­प­यो­गो द­र्श­नो­प­यो­ग­श्चे­ति । ज्ञा­नो­प­यो­गो­ऽ­ष्ट­भे­दः — म­ति­ज्ञा­नं श्रु­त­ज्ञा­न­म­व­धि­ज्ञा­नं म­नः­प­र्य­य­ज्ञा­नं के­व­ल­ज्ञा­नं म­त्य­ज्ञा­नं श्रु­ता­ज्ञा­नं वि­भ­ङ्ग­ज्ञा­नं चे­ति । द­र्श­नो­प­यो­ग­श्च­तु­र्वि­धः — च­क्षु­र्द­र्श­न­म­च­क्षु­र्द­र्श­न­म­व­धि­द­र्श­नं के­व­ल­द­र्श­नं चे­ति । त­योः १­०क­थं भे­दः ? सा­का­रा­ना­का­र­भे­दा­त् । सा­का­रं ज्ञा­न­म­ना­का­रं द­र्श­न­मि­ति । त­च्छ­द्म­स्थे­षु क्र­मे­ण व­र्त­ते । नि­रा­व­र­णे­षु यु­ग­प­त् । पू­र्व­का­ल­भा­वि­नो­ऽ­पि द­र्श­ना­ज्ज्ञा­न­स्य प्रा­गु­प­न्या- सः­; अ­भ्य­र्हि­त­त्वा­त् । स­म्य­ग्ज्ञा­न­प्र­क­र­णा­त्पू­र्वं प­ञ्च­वि­धो ज्ञा­नो­प­यो­गो व्या­ख्या­तः । इ­ह १­६­४पु­न­रु­प­यो­ग­ग्र­ह­णा­द्वि­प­र्य­यो­ऽ­पि गृ­ह्य­ते इ­त्य­ष्ट­वि­ध इ­ति उ­च्य­ते । य­थो­क्ते­ना­ने­ना­भि­हि­त­प­रि­णा­मे­न स­र्वा­त्म­सा­धा­र­णे­नो­प­यो­गे­न ये उ­प­ल­क्षि­ता उ­प­यो­गि­न­स्ते द्वि­वि­धाः — सं­सा­रि­णो मु­क्ता­श्च ॥ १­० ॥ ०­५सं­स­र­णं सं­सा­रः प­रि­व­र्त­न­मि­त्य­र्थः । स ए­षा­म­स्ति ते सं­सा­रि­णः । त­त्प­रि­व­र्त­नं — वि­ध उ­च्य­ते दि­º २­, मु­º । १­६­५प­ञ्च­वि­धं द्र­व्य­प­रि­व­र्त­नं क्षे­त्र­प­रि­व­र्त­नं का­ल­प­रि­व­र्त­नं भ­व­प­रि­व­र्त­नं चे­ति । त­त्र द्र­व्य­प­रि­व­र्त­नं द्वि­वि­ध­म् — नो­क­र्म­द्र­व्य­प­रि­व­र्त­नं क­र्म­द्र­व्य­प­रि­व­र्त­नं चे­ति । त­त्र नो­क­र्म- द्र­व्य­प­रि­व­र्त­नं ना­म त्र­या­णां श­री­रा­णां ष­ण्णां प­र्या­प्ती­नां च यो­ग्या ये पु­द्ग­ला ए­के­न जी­वे­न ए­क­स्मि­न्स­म­ये गृ­ही­ताः स्नि­ग्ध­रू­क्ष­व­र्ण­ग­न्धा­दि­भि­स्ती­व्र­म­न्द­म­ध्य­म­भा­वे­न च य­था­व­स्थि­ता ०­५द्वि­ती­या­दि­षु स­म­ये­षु नि­र्जी­र्णा अ­गृ­ही­ता­न­न­न्त­वा­रा­न­ती­त्य मि­श्र­कां­श्चा­न­न्त­वा­रा­न­ती­त्य म­ध्ये गृ­ही­तां­श्चा­न­न्त­वा­रा­न­ती­त्य त ए­व ते­नै­व प्र­का­रे­ण त­स्यै­व जी­व­स्य नो­क­र्म­भा­व­मा- प­द्य­न्ते या­व­त्ता­व­त्स­मु­दि­तं नो­क­र्म­द्र­व्य­प­रि­व­र्त­न­म् । क­र्म­द्र­व्य­प­रि­व­र्त­न­मु­च्य­ते — ए­क­स्मि­न्स- म­ये ए­के­न जी­वे­ना­ष्ट­वि­ध­क­र्म­भा­वे­न ये गृ­ही­ताः पु­द्ग­लाः स­म­या­धि­का­मा­व­लि­का­म­ती­त्य द्वि­ती­या­दि­षु स­म­ये­षु नि­र्जी­णाः­, पू­र्वो­क्ते­नै­व क्र­मे­ण त ए­व ते­नै­व प्र­का­रे­ण त­स्य जी­व­स्य १­०क­र्म­भा­व­मा­प­द्य­न्ते या­व­त्ता­व­त्क­र्म­द्र­व्य­प­रि­व­र्त­न­म् । उ­क्तं च — स­व्वे वि पु­ग्ग­ला ख­लु क­म­सो भु­त्तु­ज्झि­या य जी­वे­ण । अ­सैं अ­णं­त­खु­त्तो पु­ग्ग­ल­प­रि­य­ट्ट­सं­सा­रे ॥ क्षे­त्र­प­रि­व­र्त­न­मु­च्य­ते — सू­क्ष्म­नि­गो­द­जी­वो­ऽ­प­र्या­प्त­कः स­र्व­ज­घ­न्य­प्र­दे­श­श­री­रो लो­क­स्या­ष्ट­म­ध्य­प्र­दे­शा­न्स्व­श­री­रम­ध्ये कृ­त्वो­त्प­न्नः क्षु­द्र­भ­व­ग्र­ह­णं जी­वि­त्वा मृ­तः । स ए­व अ­च्छै अ­णं — दि­º १­, दि­º २­, आ­º­, मु­º । २ बा­º अ­णु­º­, गा­º २­५ । — री­र­म­ध्य­प्र­दे­शा­न् कृ­त्वा मु­º । १­६­६पु­न­स्ते­नै­वा­व­गा­हे­न द्वि­रु­त्प­न्न­स्त­था त्रि­स्त­था च­तु­रि­त्ये­वं या­व­द् घ­ना­ङ्गु­ल­स्या­सं­ख्ये­य­भा­ग- प्र­मि­ता­का­श­प्र­दे­शा­स्ता­व­त्कृ­त्व­स्त­त्रै­व ज­नि­त्वा पु­न­रे­कै­क­प्र­दे­शा­धि­क­भा­वे­न स­र्वो लो­क आ­त्म­नो ज­न्म­क्षे­त्र­भा­व­मु­प­नी­तो भ­व­ति या­व­त्ता­व­त्क्षे­त्र­प­रि­व­र्त्त­न­म् । उ­क्तं च — स­व्व­म्हि लो­य­खे­त्ते क­म­सो तं ण­त्थि जं ण उ­प्प­णं । ०­५ओ­गा­ह­णा­ए ब­हु­सो प­रि­भ­मि­दो खे­त्त­सं­सा­रे ॥ का­ल­प­रि­व­र्त­न­मु­च्य­ते — उ­त्स­र्पि­ण्याः प्र­थ­म­स­म­ये जा­तः क­श्चि­ज्जी­वः स्वा­यु­षः प­रि­स­मा­प्तौ मृ­तः । स ए­व पुन­र्द्वि­ती­या­या उ­त्स­र्पि­ण्या द्वि­ती­य­स­म­ये जा­तः स्वा­यु­षः क्ष­या- न्मृ­तः । स ए­व पु­न­स्तृ­ती­या­या उ­त्स­र्पि­ण्या­स्तृ­ती­य­स­म­ये जा­तः । ए­व­म­ने­न क्र­मे­णो­त्स­र्पि­णी प­रि­स­मा­प्ता । त­था­व­स­र्पि­णी च । ए­वं ज­न्म­नै­र­न्त­र्य­मु­क्त­म् । म­र­ण­स्या­पिनै­र­न्त­र्यं त­थै­व १­०ग्रा­ह्य­म् । ए­ता­व­त्का­ल­प­रि­व­र्त­न­म् । उ­क्तं च — उ­स्स­प्पि­णि­अ­व­स­प्पि­णि­स­म­या­व­लि­या­सु णि­र­व­से­सा­सु । जा­दो मु­दो य ब­हु­सो भ­म­णे­ण दु का­ल­सं­सा­रे ॥ या­व­दं­गु­ल­स्या — दि­º १­, दि­º २­, आ­º । बा­º अ­णु­º­, गा­º २­६ । — ह­णे­ण ब­हु­सो मु­º­, ना­º । ए­व तृ­ती — आ­º­, दि­º १­, दि­º २ । म­र­ण­म­पि­त­थै­व ग्रा — ता­º । म­र­ण­स्या­पि त­थै­व ग्रा — ना­º । बा­º अ­णु­º गा­º २­७ । १­६­७भ­व­प­रि­व­र्त­न­मु­च्य­ते — न­र­क­ग­तौ स­र्व­ज­घ­न्य­मा­यु­र्द­श­व­र्ष­स­ह­स्रा­णि । ते­ना­यु­षा त­त्रो­त्प­न्नः पु­नः प­रि­भ्र­म्य ते­नै­वा­यु­षा जा­तः । ए­वं द­श­व­र्ष­स­ह­स्रा­णां या­व­न्तः स­म­या­स्ता­व- त्कृ­त्व­स्त­त्रै­व जा­तो मृ­तः । पु­न­रे­कै­क­स­म­या­धि­क­भा­वे­न त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि प­रि­स­मा- पि­ता­नि । त­तः प्र­च्यु­त्य ति­र्य­ग्ग­ता­व­न्त­र्मु­हू­र्ता­युः स­मु­त्प­न्नः । पू­र्वो­व­ते­नै­व क्र­मे­ण त्री­णि ०­५प­ल्यो­प­मा­नि ते­न प­रि­स­मा­पि­ता­नि । ए­वं म­नु­ष्य­ग­तौ च । दे­व­ग­तौ च ना­र­क­व­त् । अ­यं तु वि­शे­षः — ए­क­त्रिं­श­त्सा­ग­रो­प­मा­णि प­रि­स­मा­पि­ता­नि या­व­त्ता­व­द् भ­व­प­रि­व­र्त­न­म् । उ­क्तं च — णि­रया­दि­ज­ह­ण्णा­दि­सु जा­व दु उ­व­रि­ल्ल­या दु गे­व­ज्जा । मि­च्छ­त्त­सं­सि­दे­ण दु ब­हु­सो वि भ­व­ट्ठि­दी भ­मि­दा ॥ १­०भा­व­प­रि­व­र्त­न­मु­च्य­ते — प­ञ्चे­न्द्रि­यः स­ञ्ज्ञी प­र्या­प्त­को मि­थ्या­दृ­ष्टिः क­श्चि­ज्जी­वः स स­र्व­ज­घ­न्यां स्व­यो­ग्यां ज्ञा­ना­व­र­ण­प्र­कृ­तेः स्थि­ति­म­न्तः­को­टी­को­टी­सं­ज्ञि­का­मा­प­द्य­ते । त­स्य क­षा­या­ध्य­व­सा­य­स्था­ना­न्य­सं­ख्ये­य­लो­क­प्र­मि­ता­नि ष­ट्स्था­न­प­ति­ता­नि त­त्स्थि­ति­यो­ग्या­नि भ­व­न्ति । त­त्र स­र्व­ज­घ­न्य­क­षा­या­ध्य­व­सा­य­स्था­न­नि­मि­त्ता­न्य­नुभा­गा­ध्य­व­सा­य­स्था­ना­न्य- सं­ख्ये­य­लो­क­प्र­मि­ता­नि भ­व­न्ति । ए­वं स­र्व­ज­घ­न्यां स्थि­तिं स­र्व­ज­घ­न्यं च क­षा­या­ध्य­व­सा- च ति­र्य­ञ्च­व­त् । दे­व — मु­º­, ता­º । बा­. अ­. गा­. २­८ । — नु­भ­वा­ध्य — दि­º । १­६­८य­स्था­नं स­र्व­ज­घ­न्य­मे­वा­नु­भा­ग­ब­न्ध­स्था­न­मा­स्क­न्द­त­स्त­द्यो­ग्यं स­र्व­ज­घ­न्यं यो­ग­स्था­नं भ­व­ति । ते­षा­मे­व स्थि­ति­क­षा­या­नु­भाग­स्था­ना­नां द्वि­ती­य­म­सं­ख्ये­य­भा­ग­वृ­द्धि­यु­क्तं यो­ग­स्था­नं भ­व­ति । ए­वं च तृ­ती­या­दि­षु च­तुः­स्था­न­प­ति­ता­नि श्रे­ण्य­सं­ख्ये­य­भा­ग­प्र­मि­ता­नि यो­ग­स्था­ना­नि भ­व­न्ति । त­था ता­मे­व स्थि­तिं त­दे­व क­षा­या­ध्य­व­सा­य­स्था­नं च प्र­ति­प­द्य­मा­न­स्य द्वि­ती­य­म­नु­भ­वा­ध्य­व- ०­५सा­य­स्था­नं भ­व­ति । त­स्य च यो­ग­स्था­ना­नि पू­र्व­व­द्वे­दि­त­व्या­नि । ए­वं तृ­ती­या­दि­ष्व­पि अ­नु- भ­वा­ध्य­व­सा­य­स्था­ने­षु आ अ­सं­ख्ये­य­लो­क­प­रि­स­मा­प्तेः । ए­वं ता­मे­व स्थि­ति­मा­प­द्य­मा­न­स्य द्वि­ती­यं क­षा­या­ध्य­व­सा­य­स्था­नं भ­व­ति । त­स्या­प्य­नु­भ­वा­ध्य­व­सा­य­स्था­ना­नि यो­ग­स्था­ना­नि च पू­र्व­व­द्वे­दि­त­व्या­नि । ए­वं तृ­ती­या­दि­ष्व­पि क­षा­या­ध्य­व­सा­य­स्था­ने­षु आ अ­सं­ख्ये­य­लो­क- प­रि­स­मा­प्ते­र्वृ­द्धि­क्र­मो वे­दि­त­व्यः । उ­क्ता­या ज­घ­न्या­याः स्थि­तेः स­म­या­धि­का­याः क­षा­या­दि- १­०स्था­ना­नि पू­र्व­व­त् । ए­वं स­म­या­धि­क­क्र­मे­ण आ उ­त्कृ­ष्ट­स्थि­ते­स्त्रिं­श­त्सा­ग­रो­प­म­को­टी- को­टी­प­रि­मि­ता­याः क­षा­या­दि­स्था­ना­नि वे­दि­त­व्या­नि । अ­न­न्त­भा­ग­वृ­द्धिः अ­सं­ख्ये­य- नु­भ­व­स्था — मु­º । — दि­षु यो­ग­स्था­ने­षु च­तुः — मु­º­, ता­º । पू­र्व­व­दे­क­स­म — मु­º । — स्था­नो­नि (­पू­र्व­व­त्­) वे­दि — मु­º । १­६­९भा­ग­वृ­द्धिः सं­ख्ये­य­भा­ग­वृ­द्धिः सं­ख्ये­य­गु­ण­वृ­द्धिः अ­सं­ख्ये­य­गु­ण­वृ­द्धिः अ­न­न्त­गु­ण­वृ­द्धिः इ­मा­नि ष­ट् वृ­द्धिः स्था­ना­नि । हा­नि­र­पि त­थै­व । अ­न­न्त­भा­ग­वृ­द्ध्य­न­न्त­ण­वृ­द्धि­र­हि­ता­नि च­त्वा­रि स्था­ना­नि । ए­वं स­र्वे­षां क­र्म­णां मू­ल­प्र­कृ­ती­ना­मु­त्त­र­प्र­कृ­ती­नां च प­रि­व­र्त­न­क्र­मो व­दि­त­व्यः । त­दे­त­त्स­र्वं स­मु­दि­तं भा­व­प­रि­व­र्त­न­म् । उ­क्तं च — ०­५स­व्वा प­य­डि­ट्ठ­दी­ओ अ­णु­भा­ग­प­दे­स­बं­ध­ठा­णा­णि । मि­च्छ­त्त­सं­सि­दे­ण य भ­मि­दा पु­ण भा­व­सं­सा­रे ॥ उ­क्ता­त्प­ञ्च­वि­धा­त्सं­सा­रा­न्नि­वृ­त्ता ये ते मु­क्ताः । सं­सा­रि­णां प्रा­गु­पा­दा­नं त­त्पू­र्व­क- त्वा­न्मु­क्त­व्य­प­दे­श­स्य । बा­º अ­णु­º गा­º २­९ । १­७­०य ए­ते सं­सा­रि­ण­स्ते द्वि­वि­धाः — स­म­न­स्का­म­न­स्काः ॥ १­१ ॥ म­नो द्वि­वि­ध­म् — द्र­व्य­म­नो भा­व­म­न­श्चे­ति । त­त्र पु­द्ग­ल­वि­पा­कि­क­र्मो­द­या­पे­क्षं द्र­व्य­म­नः । वी­र्या­न्त­रा­य­नो­इ­न्द्रि­या­व­र­ण­क्ष­यो­प­श­मा­पे­क्षा आ­त्म­नो वि­शु­द्धि­र्भा­व­म­नः । ते­न ०­५म­न­सा स­ह व­र्त­न्त इ­ति स­म­न­स्काः । न वि­द्य­ते म­नो ये­षां त इ­मे अ­म­न­स्काः । ए­वं म­न­सो भा­वा­भा­वा­भ्यां सं­सा­रि­णो द्वि­वि­धा वि­भ­ज्य­न्ते । स­म­न­स्का­श्चा­म­न­स्का­श्च स­म­न­स्का­म­न- म­न­स्का इ­ति । अ­भ्य­र्हि­त­त्वा­त्स­म­न­स्क­श­ब्द­स्य पू­र्व­नि­पा­तः । क­थ­म­भ्य­र्हि­त­त्व­म् ? गु­ण- दो­ष­वि­चा­र­क­त्वा­त् । पु­न­र­पि सं­सा­रि­णां भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — १­०सं­सा­रि­ण­स्त्र­स­स्था­व­राः ॥ १­२ ॥ सं­सा­रिग्र­ह­ण­म­न­र्थ­क­म्­; प्र­कृ­त­त्वा­त् । क्व प्र­कृ­त­म् ? सं­सा­रि­णो मु­क्ता­श्चइ­ति । ना­न­र्थ­क­म् । पू­र्वा­पे­क्षा­र्थ­म् । ये उ­क्ताः स­म­न­स्का अ­म­न­स्का­स्ते सं­सा­रि­ण इ­ति । य­दि हि — पे­क्ष­या आ­त्म­नो मु­º­, ता­º । १­७­१पू­र्व­स्य वि­शे­ष­णं न स्या­त् स­म­न­स्का­म­न­स्क­ग्र­ह­णं सं­सा­रि­णो मु­क्ता­श्चे­त्य­ने­न य­था­सं­ख्य­म- भि­सं­ब­ध्ये­त । ए­वं च कृ­त्वा सं­सा­रिग्र­ह­ण­मा­दौ क्रि­य­मा­ण­मु­प­प­न्नं भ­व­ति ? त­त्पू­र्वा­पे­क्षं स­दु­त्त­रा­र्थ­म­पि भ­व­ति । ते सं­सा­रि­णो द्वि­वि­धाः — त्र­साः स्था­व­रा इ­ति । त्र­स­ना­म­क­र्मो- द­य­व­शी­कृ­ता­स्त्र­साः । स्था­व­र­ना­म­क­र्मो­द­य­व­श­व­र्ति­नः स्था­व­राः । त्र­स्य­न्ती­ति त्र­साः­, स्था­न- ०­५शी­लाः स्था­व­रा इ­ति चे­त् ? न­; आ­ग­म­वि­रो­धा­त् । आ­ग­मे हि का­या­नु­वा­दे­न त्र­सा द्वी­न्द्रि­या- दा­र­भ्य आ अ­यो­ग­के­व­लि­न इ­ति । त­स्मा­न्न च­ल­ना­च­ल­ना­पे­क्षं त्र­स­स्था­व­र­त्व­म् । क­र्मो­द­या- पे­क्ष­मे­व । त्र­स­ग्र­ह­ण­मा­दौ क्रि­य­ते­; अ­ल्पा­च्त­र­त्वा­द­भ्य­र्हि­त­त्वा­च्च । स­र्वो­प­यो­ग­स­म्भ­वा­द- भ्य­र्हि­त­त्व­म् । ए­के­न्द्रि­या­णा­म­ति­ब­हु­व­क्त­व्या­भा­वा­दु­ल्ल­ङ्घ्या­नु­पू­र्वीं स्था­व­र­भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — १­०पृ­थि­व्य­प्ते­जो­वा­यु­व­न­स्प­त­यः स्था­व­राः ॥ १­३ ॥ भ­व­ति । सं­सा — मु­º । त्र­स­ना­म आ­º­, दि­º १­, दि­º २­, ता­º । १­७­२स्था­व­र­ना­म­क­र्म­भे­दाः पृ­थि­वी­का­या­द­यः स­न्ति । त­दु­द­य­नि­मि­त्ता जी­वे­षु पृ­थि- व्या­द­यः स­ञ्ज्ञा वे­दि­त­व्याः । प्र­थ­ना­दि­प्र­कृ­ति­नि­ष्प­न्ना अ­पि रू­ढि­व­शा­त्प्र­थ­ना­द्य­न­पे­क्षा व­र्त­न्ते । ए­षां पृ­थि­व्या­दी­ना­मा­र्षे चा­तु­र्वि­ध्य­मु­क्तं प्र­त्ये­क­म् । त­त्क­थ­मि­ति चे­द् ? उ­च्य­ते — पृ­थि­वी पृ­थि- वी­का­यः पृ­थि­वी­का­यि­कः पृ­थि­वी­जी­व इ­त्या­दि । त­त्र अ­चे­त­ना वै­श्र­सि­क­प­रि­णा­म­नि­र्वृ­त्ता ०­५का­ठि­न्य­गु­णा­त्मि­का पृ­थि­वी । अ­चे­त­न­त्वा­द­स­त्य­पि पृ­थि­वी­का­य­ना­म­क­र्मो­द­ये प्र­थ­न­क्रि­यो­प­ल- क्षि­तै­वे­य­म् । अ­थ­वा पृ­थि­वी­ति सा­मा­न्य­म्­; उ­त्त­र­त्र­ये­ऽ­पि स­द्भा­वा­त् । का­यः श­री­र­म् । पृ­थि­वी­का­यि­क­जी­व­प­रि­त्य­क्तः पृ­थि­वी­का­यो मृ­त­म­नु­ष्या­दि­का­य­व­त् । पृ­थि­वी­का­यो­ऽ­स्या- स्ती­ति पृ­थि­वी­का­यि­कः । त­त्का­य­स­म्ब­न्ध­व­शी­कृ­त आ­त्मा । स­म­वा­प्त­पृ­थि­वी­का­य­ना­म­क- र्मो­द­यः का­र्म­ण­का­य­यो­ग­स्थो यो न ता­व­त्पृ­थि­वीं का­य­त्वे­न गृ­ह्णा­ति स पृ­थि­वी­जी­वः । १­०ए­व­म­बा­दि­ष्व­पि यो­ज्य­म् । ए­ते प­ञ्च­वि­धाः प्रा­णि­नः स्था­व­राः । क­ति पु­न­रे­षां प्रा­णाः ? च­त्वा­रः स्प­र्श­ने­न्द्रि­य­प्रा­णः का­य­ब­ल­प्रा­णः उ­च्छ्वा­स­नि­श्वा­स­प्रा­णः आ­युः­प्रा­ण­श्चे­ति । — नि­मि­त्ता अ­मी इ­ति जी­वे­षु मु­º ना­º । जी­वः । उ­क्तं च — पु­ढ­वी पु­ढ­वी­का­यो पु­ढ­वी­का­इ­य पु­ढ­वि­जी­वो य । सा­हा­र­णो­प­मु­क्को स­री­र­ग­हि­दो भ­वं­त­रि­दो ॥ ए­व — मु­º । १­७­३अ­थ त्र­साः के ते इ­त्य­त्रो­च्य­ते — द्वी­न्द्रि­या­द­य­स्त्र­साः ॥ १­४ ॥ द्वे इ­न्द्रि­ये य­स्य सो­ऽ­यं द्वी­न्द्रि­यः । द्वी­न्द्रि­य आ­दि­र्ये­षां ते द्वी­न्द्रि­या­द­यः । आ­दि श­ब्दो व्य­व­स्था­वा­ची । क्व व्य­व­स्थि­ताः ? आ­ग­मे । क­थ­म् ? द्वी­न्द्रि­य­स्त्री­न्द्रि­य­श्च­तु­रि- ०­५न्द्रि­यः प­ञ्चे­न्द्रि­य­श्चे­ति । त­द्गु­ण­सं­वि­ज्ञा­न­वृ­त्ति­ग्र­ह­णा­द् द्वी­न्द्रि­य­स्या­प्य­न्त­र्भा­वः । क­ति पु­न­रे­षां प्रा­णाः ? द्वी­न्द्रि­य­स्य ता­व­त् ष­ट् प्रा­णाः­, पू­र्वो­क्ता ए­व र­स­न­वा­क्प्रा­णा­धि­काः । त्री­न्द्रि­य­स्य स­प्त त ए­व ध्रा­ण­प्रा­णा­धि­काः । च­तु­रि­न्द्रि­य­स्या­ष्टौ त ए­व च­क्षुः­प्रा­णा­धि­काः । प­ञ्चे­न्द्रि­य­स्य ति­र­श्चो­ऽ­सं­ज्ञि­नो न­व त ए­व श्रो­त्र­प्रा­णा­धि­काः । सं­ज्ञि­नो द­श त ए­व म­नो­ब­ल- प्रा­णा­धि­काः । ब­हु­व्री­हौ त­द्गु­ण­सं­वि­ज्ञा­न­म­पि — प­रि­º — शे­º प­º ४­१­४ । ब­ला­धि­काः­, आ­º­, दि­º १­, दि­º २ । १­७­४आ­दिश­ब्दे­न नि­र्दि­ष्टा­ना­म­नि­र्ज्ञा­त­सं­ख्या­ना­मि­य­त्ता­व­धा­र­णं क­र्त्त­व्य­मि­त्य­त आ­ह — प­ञ्चे­न्द्रि­या­णि ॥ १­५ ॥ इ­न्द्रि­य श­ब्दो व्या­ख्या­ता­र्थः । प­ञ्चग्र­ह­ण­म­व­धा­र­णा­र्थ­म्­, प­ञ्चै व­ना­धि­क- सं­ख्या­नी­ति । क­र्मे­न्द्रि­या­णां वा­गा­दी­ना­मि­ह ग्र­ह­णं क­र्त­व्य­म् ? न क­र्त­व्य­म्­; ०­५उ­प­यो­ग­प्र­क­र­णा­त् । उ­प­यो­ग­सा­ध­ना­ना­मि­ह ग्र­ह­णं न क्रि­या­सा­ध­ना­ना­म्­; अ­न­व­स्था­ना­च्च । क्रि­या­सा­ध­ना­ना­म­ङ्गो­पा­ङ्ग­ना­म­क­र्म­नि­र्व­र्ति­ता­नां स­र्वे­षा­म­पि क्रि­या­सा­ध­न­त्व­म­स्ती­ति न प­ञ्चै­व क­र्मे­न्द्रि­या­णि । ते­षा­म­न्त­र्भे­द­प्र­द­र्श­ना­र्थ­मा­ह — द्वि­वि­धानि ॥ १­६ ॥ १­०वि­ध श­ब्दः प्र­का­र­वा­ची । द्वौ वि­धौ ये­षां ता­नि द्वि­वि­धा­नि­, द्वि­प्र­का­रा­णी­त्य­र्थः । वा­क्पा­णि­पा­द­पा­यू­प­स्था­नि क­र्मे­न्द्रि­या­ण्या­हुः । — सां­º कौ­º­, श्लो­º २­६ । ग्र­ह­णं कृ­तं न क्रि­या — मु­º­, ता­º­, ना­º । क­ति­वि­हा­णं भं­ते इं­दि­या प­ण्ण­ता ? गो­य­मा­, दु­वि­हा प­ण्ण­त्ता । तं ज­हा — द­व्विं­दि­या य भा­विं­दि­या या — प­ण्ण­व­णा प­द १­५ । १­७­५कौ पु­न­स्तौ द्वौ प्र­का­रौ ? द्र­व्ये­न्द्रि­यं भा­वे­न्द्रि­य­मि­ति । त­त्र द्र­व्ये­न्द्रि­य­स्व­रू­प­प्र­ति­प­त्त्य­र्थ­मा­ह — नि­र्वृ­त्त्यु­प­क­र­णे द्र­व्ये­न्द्रि­य­म् ॥ १­७ ॥ नि­र्व­र्त्य­ते इ­ति नि­र्वृ­त्तिः । के­न नि­र्व­र्त्य­ते ? क­र्म­णा । सा द्वि­वि­धा­; बा­ह्या­भ्य- ०­५न्त­र­भे­दा­त् । उ­त्से­धा­ङ्गु­ला­सं­ख्ये­य­भा­ग­प्र­मि­ता­नां शु­द्धा­ना­मा­त्म­प्र­दे­शा­नां प्र­ति­नि­य­त­च­क्षु- रा­दी­न्द्रि­य­सं­स्था­ने­ना­व­स्थि­ता­नां वृ­त्ति­रा­भ्य­न्त­रा नि­र्वृ­त्तिः । ते­ष्वा­त्म­प्र­दे­शे­ष्वि­न्द्रि­य­व्य­प­दे­श- भा­क्षु यः प्र­ति­नि­य­त­सं­स्था­नो ना­म­क­र्मो­द­या­पा­दि­ता­व­स्था­वि­शे­षः पु­द्ग­ल­प्र­च­यः सा बा­ह्या नि­र्वृ­त्तिः । ये­न नि­र्वृ­त्ते­रु­प­का­रः क्रि­य­ते त­दु­प­क­र­ण­म् । पू­र्व­व­त्त­द­पि द्वि­वि­ध­म् । त­त्रा- भ्य­न्त­रं कृ­ष्ण­शु­क्ल­म­ण्ड­लं बा­ह्य­म­क्षि­प­त्र­प­क्ष्म­द्व­या­दि । ए­वं शे­षे­ष्वपी­न्द्रि­ये­षु ज्ञे­य­म् । नि­र्व­र्त्य­त इ­ति मु­º । शे­षे­ष्वि­न्द्रि — मु­º । १­७­६भा­वे­न्द्रि­य­मु­च्य­ते — ल­ब्ध्यु­प­यो­गौ भा­वे­न्द्रि­य­म् ॥ १­८ ॥ ल­म्भ­नं ल­ब्धिः । का पु­न­र­सौ ? ज्ञा­ना­व­र­ण­क­र्म­क्ष­यो­प­श­म­वि­शे­षः । य­त्स­न्नि­धा- ना­दा­त्मा द्र­व्ये­न्द्रि­य­नि­र्वृ­त्तिं प्र­ति व्या­प्रि­य­ते त­न्नि­मि­त्त आ­त्म­नः प­रि­णा­म उ­प­यो­गः । त­दु- ०­५भ­ये भा­वे­न्द्रि­य­म् । इ­न्द्रि­य­फ­ल­मु­प­यो­गः­, त­स्य क­थ­मि­न्द्रि­य­त्व­म् ? का­र­ण­ध­र्म­स्य का­र्ये द­र्श­ना­त् । य­था घ­टा­का­र­प­रि­ण­तं वि­ज्ञा­नं घ­ट इ­ति । स्वा­र्थ­स्य त­त्र मु­ख्य­त्वा­च्च । इ­न्द्र­स्य लि­ङ्ग­मि­न्द्रि­य­मि­ति यः स्वा­र्थः स उ­प­यो­गे मु­ख्यः­, उ­प­यो­ग­ल­क्ष­णो जी­व इ­ति व­च­ना­त् । अ­त उ­प­यो­ग­स्ये­न्द्रि­य­त्वं न्या­य्य­म् । — यो­गो मृ­ख्यः दि­º १­, दि­º २­, मु­º । १­७­७उ­क्ता­ना­मि­न्द्रि­या­णां सं­ज्ञा­नु­पू­र्वी­प्र­ति­पा­द­ना­र्थ­मा­ह — स्प­र्श­नर­स­न­घ्रा­ण­च­क्षुः­श्रो­त्रा­णि ॥ १­९ ॥ लो­के इ­न्द्रि­या­णां पा­र­त­न्त्र्य­वि­व­क्षा दृ­श्य­ते । अ­ने­ना­क्ष्णा सु­ष्ठु प­श्या­मि­, अ­ने­न क­र्णे­न सु­ष्ठु शृ­णो­मी­ति । त­तः पा­र­त­न्त्र्या­त्स्प­र्श­ना­दी­नां क­र­ण­त्व­म् । वी­र्या­न्त­रा­य­म­ति- ०­५ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­ङ्गो­पा­ङ्ग­ना­म­ला­भा­व­ष्ट­म्भा­दा­त्म­ना स्पृ­श्य­ते­ऽ­ने­ने­ति स्प­र्श­न­म् । बु­द्धी­न्द्रि­या­णि च­क्षुः­श्रो­त्र­घ्रा­ण­र­स­न­त्व­गा­ख्या­नि । सां­º — कौ­º­, श्लो­º ६ । घ्रा­ण­र­स­न­च­क्षु­स्त्व- क्श्रो­त्रा­णी­न्द्रि­या­णि भू­ते­भ्यः । — न्या­º सू­º १­, १­, १­२ । जि­घ्र­त्य­ने­न घ्रा­णं ग­न्धं गृ­ह्णा­ती­ति । र­स­य­त्य­ने­ने­नि र­स­नं र­सं गृ­ह्णा­ती­ति । च­ष्टे­ऽ­ने­ने­ति च­क्षू रू­पं प­श्य­ती ति × × शृ­णो­त्य­ने­ने­ति श्रो­त्रं श­ब्दं गृ­ह्णा­ती­ति । — वा­º भा­º १­, १­, १­२ । १­७­८र­स्य­ते­ऽ­ने­ने­ति र­स­न­म् । घ्रा­य­ते­ऽ­ने­ने­ति घ्रा­ण­म् । च­क्षे­र­ने­का­र्थ­त्वा­द्द­र्श­ना­र्थ­वि­व­क्षा­यां च­ष्टे अ­र्था­न्प­श्य­त्य­ने­ने­ति च­क्षुः । श्रू­य­ते­ऽ­ने­ने­ति श्रो­त्र­म् । स्वा­त­न्त्र्य­वि­व­क्षा च दृ­श्य­ते । इ­दं मे अ­क्षि सु­ष्ठु प­श्य­ति । अ­यं मे क­र्णः सु­ष्ठु शृ­णो­ति । त­तः स्प­र्श­ना­दी­नां क­र्त­रि नि­ष्प­त्तिः । स्पृ­श­ती­ति स्प­र्श­न­म् । र­स­ती­ति र­स­न­म् । जि­घ्र­ती­ति घ्रा­ण­म् । च­ष्टे इ­ति च­क्षुः । शृ­णो- ०­५ती­ति श्रो­त्र­म् । ए­षां नि­र्दे­श­क्र­मः ए­कै­क­वृ­द्धि­क्र­म­प्र­ज्ञा­प­ना­र्थः । ते­षा­मि­न्द्रि­या­णां वि­ष­य­प्र­द­र्श­ना­र्थ­मा­ह — स्प­र्श­र­स­ग­न्ध­व­र्ण­श­ब्दा­स्त­द­र्थाः ॥ २­० ॥ द्र­व्य­प­र्या­य­योः प्रा­धा­न्य­वि­व­क्षा­यां क­र्म­भा­व­सा­ध­न­त्वं स्प­र्शा­दि­श­ब्दा­नां वे­दि­त­व्य­म् । द्र­व्य­प्रा­धा­न्य­वि­व­क्षा­यां क­र्म­नि­र्दे­शः । स्पृ­श्य­त इ­ति स्प­र्शः । र­स्य­त इ­ति र­सः । ग­न्ध्य­त १­०इ­ति ग­न्धः । व­र्ण्य­त इ­ति व­र्णः । श­ब्द्य­त इ­ति श­ब्दः । प­र्या­य­प्रा­धा­न्य­वि­व­क्षा­यां भा­व- इ­मा­नी­न्द्रि­या­णि क­दा­चि­त्स्वा­त­न्त्र्ये­ण वि­व­क्षि­ता­नि भ­व­न्ति । त­द्य­था — इ­दं मे अ­क्षि सु­ष्ठु प­श्य­ति­, अ­यं मे क­र्णः सु­ष्ठु शृ­णो­ती­ति । क­दा­र्चि­त्पा­र­त­न्त्र्ये­ण वि­व­क्षि­ता­नि भ­व­न्ति — अ­ने­ना­क्ष्णा सु­ष्ठु प­श्या­मि । अ­ने­न क­र्णे­न सु­ष्ठु शृ­णो­मि इ­ति । — पा­º म­º भा­º १ । २ । २ । ५­९ । ग­न्ध­र­स­रू­प­स्प­र्श­श­ब्दाः पृ­थि­व्या­दि­गु- णा­स्त­द­र्थाः । — वा­º भा­º १­, १­, ४­१ । १­७­९नि­र्दे­शः । स्प­र्शा­नं स्प­र्शः । र­स­नं र­सः । ग­न्ध­नं ग­न्धः । व­र्ण­नं व­णः । श­ब्द­नं श­ब्द इ­ति । ए­षां क्र­म इ­न्द्रि­य­क्र­मे­णै­व व्या­ख्या­तः । अ­त्रा­ह­, य­त्ता­व­न्म­नो­ऽ­न­व­स्था­ना­दि­न्द्रि­यं न भ­व­ती­ति प्र­त्या­ख्या­तं त­त्कि­मु­प­यो­ग- स्यो­प­का­रि उ­त ने­ति ? त­द­प्यु­प­का­र्ये­व । ते­न वि­ने­न्द्रि­या­णां वि­ष­ये­षु स्व­प्र­यो­ज­न­वृ­त्त्य- ०­५भा­वा­त् । कि­म­स्यै­षां स­ह­का­रि­त्व­मा­त्र­मे­व प्र­यो­ज­न­मु­ता­न्य­द­पी­त्य­त आ­ह — श्रु­त­म­नि­न्द्रि­य­स्य ॥ २­१ ॥ श्रु­त­ज्ञा­न­वि­ष­यो­ऽ­र्थः श्रु­त­म् । स वि­ष­यो­ऽ­नि­न्द्रि­य­स्य­; प­रि­प्रा­प्त­श्रु­त­ज्ञा­ना­व­र­ण- क्ष­यो­प­श­म­स्या­त्म­नः श्रुता­र्थे­ऽ­नि­न्द्रि­या­ल­म्ब­न­ज्ञा­न­प्र­वृ­त्तेः । अ­थ­वा श्रु­त­ज्ञा­नं श्रु­त­म्­, त­द­नि- न्द्रि­य­स्या­र्थः प्र­यो­ज­न­मि­ति या­व­त् । स्वा­त­न्त्र्य­सा­ध्य­मि­दं प्र­यो­ज­न­म­नि­न्द्रि­य­स्य । — श­ब्दः । ए­षां मु­º ता­º । श­ब्दः । ते­षां मु­º । श्रु­त­स्या­र्थे मु­º­, ता­º­, ना­º । १­८­०उ­क्ता­ना­मि­न्द्रि­या­णां प्र­ति­नि­य­त­वि­ष­या­णां स्वा­मि­त्व­नि­र्दे­शे क­र्त­व्ये य­त्प्र­थ­मं गृ­ही­तं स्प­र्श­नं त­स्य ता­व­त्स्वा­मि­त्वा­व­धा­र­णा­र्थ­मा­ह — व­न­स्प­त्य­न्ता­ना­मे­क­म् ॥ २­२ ॥ ए­कं प्र­थ­म­मि­त्य­र्थः । किं त­त् ? स्प­र्श­न­म् । त­त्के­षा­म् ? पृ­थि­व्या­दी­नां व­न­स्प- ०­५त्य­न्ता­नां वे­दि­त­व्य­म् । त­स्यो­त्प­त्ति­का­र­ण­मु­च्य­ते — वी­र्या­न्त­रा­य­स्प­र्श­ने­न्द्रि­या­व­र­ण­क्ष­यो- प­श­मे स­ति शे­षे­न्द्रि­य­स­र्व­घा­ति­स्प­र्ध­को­द­ये च श­री­र­ना­म­ला­भा­व­ष्ट­म्भे ए­के­न्द्रि­य­जा­ति- ना­मो­द­य­व­श­व­र्ति­ता­यां च स­त्यां स्प­र्श­न­मे­क­मि­न्द्रि­य­मा­वि­र्भ­व­ति । इ­त­रे­षा­मि­न्द्रि­या­णां स्वा­मि­त्व­प्र­द­र्श­ना­र्थ­मा­ह — कृ­मि­पि­पी­ल­का­भ्र­म­र­म­नु­ष्या­दी­ना­मे­कै­क­वृ­द्धा­नि ॥ २­३ ॥ १­०ए­कै­क­म् इ­ति वी­प्सा­यां द्वि­त्व­म् । ए­कै­के­न वृ­द्धा­नि ए­कै­क­वृ­द्धा­नि । कृ­मि­मा­दिं कृ­त्वा­, स्प­र्श­ना­धि­का­रा­त् स्प­र्श­न­मा­दिं कृ­त्वा ए­कै­क­वृ­द्धा­नी­त्य­भि­स­म्ब­न्धः क्रि­य­ते । आ­दि श­ब्दः प्र­त्ये­कं प­रि­स­मा­प्य­ते । कृ­म्या­दी­नां स्प­र्श­नं र­स­ना­धि­क­म्­, पि­पी­लि­का­दी­नां स्प­र्श­न­र­स­ने — कि­स्या­दिं आ­º । कृ­म्या­दिं दि­º १­, दि­º २ । १­८­१ध्रा­णा­धि­के­, भ्र­म­रा­दी­नां स्प­र्श­न­र­स­न­घ्रा­णा­नि च­क्षु­र­धि­का­नि­, म­नु­ष्या­दी­नां ता­न्ये­व श्रो­त्रा- धि­का­नी­ति य­था­सं­ख्ये­ना­भि­स­म्ब­न्धो व्या­ख्या­तः । ते­षां नि­ष्प­त्तिः स्प­र्श­नो­त्प­त्त्या व्या­ख्या­ता उ­त्त­रो­त्त­र­स­र्व­घा­ति­स्प­र्ध­को­द­ये­न । ए­व­मे­ते­षु सं­सा­रि­षु द्वि­भे­दे­षु इ­न्द्रि­य­भे­दा­त्प­ञ्च­वि­धे­षु ये प­ञ्चे­न्द्रि­या­स्त­द्भे­द­स्या- ०­५नु­क्त­स्य प्र­ति­पा­द­ना­र्थ­मा­ह — सं­ज्ञि­नः स­म­न­स्काः ॥ २­४ ॥ म­नो व्या­ख्या­त­म् । स­ह ते­न ये व­र्त­न्ते ते स­म­न­स्काः । सं­ज्ञि­न इ­त्यु­च्य­न्ते । पा­रि­शे­ष्या­दि­त­रे सं­सा­रि­णः प्रा­णि­नो­ऽ­सं­ज्ञि­न इ­ति सि­द्ध­म् । न­नु च सं­ज्ञि­न इ­त्य­ने­नै­व ग­ता­र्थ- त्वा­त्स­म­न­स्का इ­ति वि­शे­ष­ण­म­न­र्थ­क­म् । य­तो म­नो­व्या­पा­रो हि­ता­हि­त­प्रा­प्ति­प­रि­हा­र­प­री­क्षा । १­०सं­ज्ञा­पि सै­वे­ति ? नै­त­द्यु­क्त­म्­, सं­ज्ञा­श­ब्दा­र्थ­व्य­भि­चा­रा­त् । सं­ज्ञा ना­मे­त्यु­च्य­ते । त­द्व­न्तः स­ञ्ज्ञि­न इ­ति स­र्वे­षा­म­ति­प्र­स­ङ्गः । सं­ज्ञा ज्ञा­न­मि­ति चे­त्­; स­र्वे­षां प्रा­णि­नां — ज्ञि­नः उ­च्य-दि­º १­, दि­º २­, आ­º । — न­र्थ­क­म् । म­नो-ता­º­, ना­º । १­८­२ज्ञा­ना­त्म­क­त्वा­द­ति­प्र­स­ङ्गः । आ­हा­रा­दि­वि­ष­या­भि­ला­षः सं­ज्ञे­ति चे­त् ? तु­ल्य­म् । त­स्मा­त्स- म­न­स्का इ­त्यु­च्य­ते । ए­वं च कृ­त्वा ग­र्भा­ण्ड­ज­मू­र्च्छि­त­सु­षु­प्त्या­द्य­व­स्था­सु हि­ता­हि­त­प­री­क्षा- भा­वे­ऽ­पि म­नः­स­न्नि­धा­ना­त्स­ञ्ज्ञि­त्व­मु­प­प­न्नं भ­व­ति । य­दि हि­ता­हि­ता­दि­वि­ष­य­प­रि­स्प­न्दः प्रा­णि­नां म­नः­प्र­णि­धा­न­पू­र्व­कः । अ­था­भि- ०­५न­व­श­री­र­ग्र­ह­णं प्र­त्या­गू­र्ण­स्य वि­शी­र्ण­पू­र्व­मू­र्ते­र्नि­र्म­न­स्क­स्य य­त्क­र्म त­त्कु­त इ­त्यु­च्य­ते — वि­ग्र­ह­ग­तौ क­र्म­यो­गः ॥ २­५ ॥ वि­ग्र­हो दे­हः । वि­ग्र­हा­र्था ग­ति­र्वि­ग्र­ह­ग­तिः । अ­थ­वा वि­रु­द्धो ग्र­हो वि­ग्र­हो व्या­घा­तः । क­र्मा­दा­ने­ऽ­पि नो­क­र्म­पु­द्ग­ला­दा­न­नि­रो­ध इ­त्य­र्थः । वि­ग्र­हे­ण ग­ति­र्वि­ग्र­ह­ग­तिः । स­र्व- — व्या­घा­त­. । नो­क­र्म-ता­º­, ना­º । १­८­३श­री­र­प्र­रो­ह­ण­बी­ज­भू­तं का­र्म­णं श­री­रं क­र्मे­त्यु­च्य­ते । यो­गो वा­ङ्म­न­स­का­य­व­र्ग­णा­नि­मि­त्त आ­त्म­प्र­दे­श­प­रि­स्प­न्दः । क­र्म­णा कृ­तो यो­गः क­र्म­यो­गो वि­ग्र­ह­ग­तौ भ­व­ती­त्य­र्थः । ते­न क­र्मा­दा­नं दे­शा­न्त­र­सं­क्र­म­श्च भ­व­ति । आ­ह जी­व­पु­द्ग­ला­नां ग­ति­मा­स्क­न्द­तां दे­शा­न्त­र­सं­क्र­मः कि­मा­का­श­प्र­दे­श­क्र­म­वृ­त्त्या ०­५भ­व­ति­, उ­ता­वि­शे­षे­णे­त्य­त आ­ह — अ­नु­श्रे­णि ग­तिः ॥ २­६ ॥ लो­क­म­ध्या­दा­र­भ्य ऊ­र्ध्व­म­ध­स्ति­र्य­क् च आ­का­श­प्र­दे­शा­नां क्र­म­स­न्नि­वि­ष्टा­नां प­ङ्क्तिः श्रे­णिः इ­त्यु­च्य­ते । अ­नु श­ब्द­स्या­नु­पू­र्व्ये­ण वृ­त्तिः । श्रे­णे­रानु­पू­र्व्ये­णा­नु­श्रे­णी­ति जी­वा­नां पु­द्ग­ला­नां च ग­ति­र्भ­व­ती­त्य­र्थः । अ­न­धि­कृ­ता­नां पु­द्ग­ला­नां क­थं ग्र­ह­ण­मि­ति चे­त् ? ग­ति- १­०ग्र­ह­णा­त् । य­दि जी­वा­ना­मे­व ग­ति­रि­ष्टा स्या­द् ग­ति­ग्र­ह­ण­म­न­र्थ­क­म्­; अ­धि­का­रा­त्त­त्सि­द्धेः । उ­त्त­र­त्र जी­व­ग्र­ह­णा­च्च पु­द्ग­ल­सं­प्र­त्य­यः । न­नु च­न्द्रा­दी­नां ज्यो­ति­ष्का­णां मे­रु­प्र­द­क्षि­णा- का­ले वि­द्या­ध­रा­दी­नां च वि­श्रे­णि­ग­ति­र­पि दृ­श्य­ते­, त­त्र कि­मु­च्य­ते अ­नु­श्रे­णि ग­तिः इ­ति ? — रा­नु­पू­र्वे­णा-आ­º । ज्यो­ति­षां आ­º­, दि­º १­, दि­º २ । १­८­४का­ल­दे­श­नि­य­मो­ऽ­त्र वे­दि­त­व्यः । त­त्र का­ल­नि­य­म­स्ता­व­ज्जी­वा­नां म­र­ण­का­ले भ­वा­न्त­र­सं­क्र­म मु­क्ता­नां चो­र्ध्व­ग­म­न­का­ले अ­नु­श्रे­ण्ये­व ग­तिः । दे­श­नि­य­मो­ऽ­पि ऊ­र्ध्व­लो­का­द­धो­ग­तिः­, अ­धो- लो­का­दू­र्ध्व­ग­तिः­, ति­र्य­ग्लो­का­द­धो­ग­ति­रू­र्ध्वा वा त­त्रा­नु­श्रे­ण्ये­व । पु­द्ग­ला­नां च या लो­का­न्त- प्रा­पि­णी सा नि­य­मा­द­नु­श्रे­ण्ये­व । इ­त­रा ग­ति­र्भ­ज­नी­या । ०­५पु­न­र­पि ग­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — अ­वि­ग्र­हाः जी­व­स्य ॥ २­७ ॥ वि­ग्र­हो व्या­घा­तः कौ­टि­ल्य­मि­त्य­र्थः । स य­स्यां न वि­द्य­ते­ऽ­सा­व­वि­ग्र­हा ग­तिः । क­स्य ? जी­व­स्य । की­दृ­श­स्य ? मु­क्त­स्य । क­थं ग­म्य­ते मु­क्त­स्ये­ति ? उ­त्त­र­सू­त्रे सं­सा­रि- ग्र­ह­णा­दि­ह मु­क्त­स्ये­ति वि­ज्ञा­य­ते । न­नु च अ­नु­श्रे­णि ग­तिः­, इ­त्य­ने­नै­व श्रे­ण्य­न्त­र­सं­क्र­मा­भा­वो १­०व्या­ख्या­तः । ना­र्थो­ऽ­ने­न ? पू­र्व­सू­त्रे वि­श्रे­णि­ग­ति­र­पि क्व­चि­द­स्ती­ति ज्ञा­प­ना­र्थ­मि­दं १­८­५व­च­न­म् । न­नु त­त्रै­व दे­श­का­ल­नि­य­म उ­क्तः ? न­; अ­त­स्त­त्सि­द्धेः । य­द्य­स­ङ्ग­स्या­त्म­नो­ऽ­प्र­ति­ब­न्धे­न ग­ति­रा­लो­का­न्ता­द­व­धृत­का­ला प्र­ति­ज्ञा­य­ते­, स­दे­ह­स्य पु­न­र्ग­तिः किं प्र­ति­ब­न्धि­नी उ­त मु­क्ता­त्म­व­दि­त्य­त आ­ह — वि­ग्र­ह­व­ती च सं­सा­रि­णः प्रा­क् च­तु­र्भ्यः ॥ २­८ ॥ ०­५का­ला­व­धा­र­णा­र्थं प्रा­क्च­तु­र्भ्यः इ­त्यु­च्य­ते । प्रा­ग् इ­ति व­च­नं म­र्या­दा­र्थ­म्­, च­तु­र्था- त्स­म­या­त्प्रा­ग्वि­ग्र­ह­व­ती ग­ति­र्भ­व­ति न च­तु­र्थे इ­ति । कु­त इ­ति चे­त् ? स­र्वो­त्कृ­ष्ट­वि­ग्र­ह­नि­मि­त्त- नि­ष्कु­ट­क्षे­त्रे उ­त्पि­त्सुः प्रा­णी नि­ष्कु­ट­क्षे­त्रा­नु­पू­र्व्य­नु­श्रे­ण्य­भा­वा­दि­षु­ग­त्य­भा­वे नि­ष्कु­ट­क्षे­त्र­प्रा­प­ण- नि­मि­त्तां त्रि­वि­ग्र­हां ग­ति­मा­र­भ­ते नो­र्ध्वा­म्­; त­था­वि­धो­प­पा­द­क्षे­त्रा­भा­वा­त् । श­ब्दः स­मु­च्च­या­र्थः । वि­ग्र­ह­व­ती चा­वि­ग्र­हा चे­ति । — न्ता­द­व­ग­त­का­ला मु­º । चा­वि­ग्र­ह­व­ती चे­ति मु­º । १­८­६वि­ग्र­ह­व­त्या ग­तेः का­लो­ऽ­व­धृ­तः । अ­वि­ग्र­हा­याः कि­या­न् का­ल इ­त्यु­च्य­ते — ए­क­स­म­या­ऽ­वि­ग्र­हा ॥ २­९ ॥ ए­कः स­म­यो यस्याः सा ए­क­स­म­या । न वि­द्य­ते वि­ग्र­हो य­स्याः सा अ­वि­ग्र­हा । ग­ति­म­तां हि जी­व­पु­द्ग­ला­ना­म­व्या­घा­ते­नै­क­स­म­यि­की ग­ति­रा­लो­का­न्ता­द­पी­ति । ०­५अ­ना­दि­क­र्म­ब­न्ध­स­न्त­तौ मि­थ्या­द­र्श­ना­दि­प्र­त्य­य­व­शा­त्क­र्मा­ण्या­द­दा­नो वि­ग्र­ह­ग­ता- व­प्या­हा­र­कः प्र­स­क्त­स्त­तो नि­य­मा­र्थ­मि­द­मु­च्य­ते — ए­कं द्वौ त्री­न्वा­ऽ­ना­हा­र­कः ॥ ३­० ॥ अ­धि­का­रा­त्स­म­या­भि­स­म्ब­न्धः । वाश­ब्दो वि­क­ल्पा­र्थः । वि­क­ल्प­श्च य­थे­च्छा­ति- स­र्गः । ए­कं वा द्वौ वा त्री­न्वा सम­या­न­ना­हा­र­को भ­व­ती­त्य­र्थः । त्र­या­णां श­री­रा­णां ष­ण्णां १­०प­र्या­प्ती­नां यो­ग्य­पु­द्ग­ल­ग्र­ह­ण­मा­हा­रः । त­द­भा­वा­द­ना­हा­र­कः । क­र्मा­दा­नं हि नि­र­न्त­रं का­र्म­ण­श­री­र­स­द्भा­वे । उ­प­पा­द­क्षे­त्रं प्र­ति ऋ­ज्व्यां ग­तौ आ­हा­र­कः । इ­त­रे­षु त्रि­षु स­म­ये­षु अ­ना­हा­र­कः ॥ स­म­यो­ऽ­स्याः ए­क-आ­º­, दि­º १ । स­म­यो­ऽ­स्याः सा ए­क — दि­º २­, ता­º­, ना­º । — ग्र­हो­ऽ­स्याः अ­वि — आ­º­, दि­º १­, ता­º­, ना­º । का­ला­ध्व­नो­र­त्य­न्त­सं­यो­गे । -पा­º २­, ३­, ५ । १­८­७ए­वं ग­च्छ­तो­ऽ­भि­न­व­मू­र्त्य­न्त­र­नि­र्वृ­त्तिप्र­का­र­प्र­ति­पा­द­ना­र्थ­मा­ह — स­म्मू­र्च्छ­न­ग­र्भो­प­पा­दा ज­न्म ॥ ३­१ ॥ त्रि­षु लो­के­षू­र्ध्व­म­ध­स्ति­र्य­क् च दे­ह­स्य स­म­न्त­तो मू­र्च्छ­नं स­म्मू­र्च्छ­न­म­व­य­व­प्र­क­ल्प- न­म् । स्त्रि­या उ­द­रे शुक्र­शो­णि­त­यो­र्ग­र­णं मि­श्र­णं ग­र्भः । मा­त्रुप­भु­क्ता­हा­र­ग­र­णा­द्वा ग­र्भः । ०­५उ­पे­त्य प­द्य­ते­ऽ­स्मि­न्नि­ति उ­प­पा­दः । दे­व­ना­र­को­त्प­त्ति­स्था­न­वि­शे­ष­स­ञ्ज्ञा । ए­ते त्र­यः सं­सा­रि­णां जी­वा­नां ज­न्म­प्र­का­राः शु­भा­शु­भ­प­रि­णा­म­नि­मि­त्त­क­र्म­भे­द­वि­पा­क­कृ­ताः । अ­था­धि­कृ­त­स्य सं­सा­र­वि­ष­यो­प­भो­गो­प­ल­ब्ध्यधि­ष्ठा­न­प्र­व­ण­स्य ज­न्म­नो यो­नि­वि- क­ल्पा व­क्त­व्या इ­त्य­त आ­ह — स­चि­त्त­शी­त­सं­वृ­ताः से­त­रा मि­श्रा­श्चै­क­श­स्त­द्यो­न­यः ॥ ३­२ ॥ १­०आ­त्म­न­श्चै­त­न्य­वि­शे­ष­प­रि­णा­म­श्चि­त्त­म् । स­ह चि­त्ते­न व­र्त­त इ­ति सं­चि­त्तः । शी­त इ­ति स्प­र्श­वि­शे­षः­, शु­क्ला­दि­व­दु­भ­य­व­च­न­त्वा­त्त­द्यु­क्तं द्र­व्य­म­प्या­ह । स­म्य­ग्वृ­तः सं­वृ­तः । — नि­र्वृ­त्ति­ज­न्म­प्र­का — मु­º । शु­क्ल­शो­णि­त — ता­º­, ना­º­, दि­º १­, मु­º । मा­त्रो­प­भु­क्त — मु­º । मा­त्रो­प­यु­क्त दि­º १­, दि­º २उ­पे­त्यो­त्प­द्य-मु­º । -ल­ब्ध्या­धि­ष्ठा — आ­º­, दि­º १­, दि­º २ । -कं­ल्पो व­क्त­व्यः आ­º­, ता­º­, ना­º । ता­º­, ना­º । स­म्य­ग्वृ­तः सं­वृ­त इ­ति आ­º दि­º १­, दि­º २ । १­८­८सं­वृ­त इ­ति दु­रु­प­ल­क्ष्य­प्र­दे­श उ­च्य­ते । स­ह इ­त­रै­र्व­र्त­न्त इ­ति से­त­राः । स­प्र­ति­प­क्षा इ­त्य­र्थः । के पु­न­रि­त­रे ? अ­चि­त्तो­ष्ण­वि­वृ­ताः । उ­भ­या­त्म­को मि­श्रः । स­चि­त्ता­चि­त्तः शी­तो­ष्णः सं­वृ­त- वि­वृ­त इ­ति । श­ब्दः स­मु­च्च­या­र्थः मि­श्रा­श्च यो­न­यो भ­व­न्ती­ति । इ­त­र­था हि पू­र्वो­क्ता­ना­मे­व वि­शे­ष­णं स्या­त् । ए­क­शः इ­ति वी­प्सा­र्थः । त­स्य ग्र­ह­णं क्र­म­मि­श्र­प्र­ति­प­त्त्य­र्थ­म् । य­थै­वं ०­५वि­ज्ञा­ये­त — स­चि­त्त­श्च अ­चि­त्त­श्च­, शी­त­श्च उ­ष्ण­श्च­, सं­वृ­त­श्च वि­वृ­त­श्चे­ति । भै­वं वि­ज्ञा­यि — स­चि­त्त­श्च शी­त­श्चे­त्या­दि । त­द्ग्र­ह­णं ज­न्म­प्र­का­र­प्र­ति­नि­र्दे­शा­र्थ­म् । ते­षां स­म्मू­र्च्छ­ना­दी­नां ज­न्म­नां यो­न­य इ­ति । ए­ते न­व यो­न­यो वे­दि­त­व्याः । यो­नि­ज­न्म­नो­र­वि­शे­ष इ­ति चे­त् ? न­; आ­धा­रा­धे­य­भे­दा­त्त­द्भे­दः । त ए­ते स­चि­त्ता­द­यो यो­न­य आ­धा­राः । आ­धे­या ज­न्म­प्र­का­राः । य­तः स­चि­त्ता­दि­यो­न्य­धि­ष्ठा­ने आ­त्मा स­म्मू­र्च्छ­ना­दि­ना ज­न्म­ना श­री­रा­हा­रे­न्द्रि­या­दि­यो­ग्या- १­०न्पु­द्ग­ला­नु­पा­द­त्ते । दे­व­ना­र­का अ­चि­त्त­यो­न­यः । ते­षां हि यो­नि­रु­प­पा­द­दे­श­पु­द्ग­ल­प्र­च­यो­ऽ- चि­त्तः । ग­र्भ­जा मि­श्र­यो­न­यः । ते­षां हि मा­तु­रु­द­रे शु­क्र­शो­णि­त­म­चि­त्त­म्­, त­दा­त्म­ना चि­त्त­व­ता मि­श्र­णा­न्मि­श्रयो­निः । स­म्मू­र्च्छ­न­जा­स्त्रि­वि­क­ल्प­यो­न­यः । के­चि­त्स­चि­त्त­यो­न­यः । — मि­श्रं मि­श्र­यो­निः आ­º­, दि­º १­, दि­º २ । १­८­९अ­न्ये अ­चि­त्त­यो­न­यः । अ­प­रे मि­श्र­यो­न­यः । स­चि­त्त­यो­न­यः सा­धा­र­ण­श­री­राः । कु­तः ? प­र­स्प­रा­श्र­य­त्वा­त् । इ­त­रे अ­चि­त्त­यो­न­यो मि­श्र­यो­न­य­श्च । शी­तो­ष्ण­यो­न­यो दे­व­ना­र­काः । ते­षां हि उ­प­पा­द­स्था­ना­नि का­नि­चि­च्छी­ता­नि का­नि­चि­दु­ष्णा­नी­ति । उ­ष्ण­यो­न­य­स्तै­ज­स्का- यि­काः । इ­त­रे त्रि­वि­क­ल्प­यो­न­यः । के­चि­च्छी­त­यो­न­यः । के­चि­दु­ष्ण­यो­न­यः । अ­प­रे मि­श्र- ०­५यो­न­य इ­ति । दे­व­ना­र­कै­के­न्द्रि­याः सं­वृ­त­यो­न­यः । वि­क­ले­न्द्रि­या वि­वृ­त­यो­न­यः । ग­र्भ­जाः मि­श्र­यो­न­यः । त­द्भे­दा­श्च­तु­र­शी­ति­श­त­स­ह­स्र­सं­ख्या आ­ग­म­तो वे­दि­त­व्याः । उkतं च णि­च्चि­द­र­धा­दु स­त्त य त­रु द­स वि­य­लिं­दि­ए­सु छ­च्चे­व । सु­र­णि­र­य­ति­रि­य चौ­रो चो­द्द­स म­णु­ए स­द­स­ह­स्सा ॥ ए­व­मे­त­स्मि­न्न­व­यो­नि­भे­द­स­ङ्क­टे त्रि­वि­ध­ज­न्म­नि स­र्व­प्रा­ण­भृ­ता­म­नि­य­मे­न प्र­स­क्ते त­द- १­०व­धा­र­णा­र्थ­मा­ह — ज­रा­यु­जा­ण्ड­ज­पो­ता­नां ग­र्भः ॥ ३­३ ॥ य­ज्जा­ल­व­त्प्रा­णि­प­रि­व­र­णं वि­त­त­मां­स­शो­णि­तं त­ज्ज­रा­युः । य­न्न­ख­त्व­क्स­दृ­श­मु- मू­ला­चा­º गा­º । गो­º जी­º गा­º । १­९­०पा­त्त­का­ठि­न्यं शु­क्र­शो­णि­त­प­रि­व­र­णं प­रि­म­ण्ड­लं त­द­ण्ड­म् । कि­ञ्चि­त्प­रि­व­र­ण­म­न्त­रे­ण प­रि­पू­र्णा­व­य­वो यो­नि­नि­र्ग­त­मा­त्र ए­व प­रि­स्प­न्दा­दि­सा­म­र्थ्यो­पे­तः पो­तः । ज­रा­यौ जा­ता ज­रा­यु­जाः । अ­ण्डे जा­ता अ­ण्ड­जाः । ज­रा­यु­जा­श्च अ­ण्ड­जा­श्च पो­ता­श्च ज­रा­यु- जा­ण्ड­ज­पो­ता ग­र्भ­यो­न­यः । ०­५य­द्य­मी­षां ज­रा­यु­जा­ण्ड­ज­पो­ता­नां ग­र्भो­ऽ­व­ध्रि­य­ते­, अ­थो­प­पा­दः के­षां भ­व­ती­त्य­त आ­ह — दे­व­ना­र­का­णा­मु­प­पा­दः ॥ ३­४ ॥ दे­वा­नां ना­र­का­णां चो­प­पा­दो ज­न्म वे­दि­त­व्य­म् । अ­था­न्ये­षां किं ज­न्मे­त्य­त आ­ह — १­०शे­षा­णां स­म्मू­र्च्छ­न­म् ॥ ३­५ ॥ ग­र्भ­जे­भ्य औ­प­पा­दि­के­भ्य­श्चा­न्ये शे­षाः । स­म्मू­र्छ­नं ज­न्मे­ति । ए­ते त्र­यो­ऽ­पि यो­गा नि­य­मा­र्थाः । उ­भ­य­तो नि­य­म­श्च द्र­ष्ट­व्यः । ज­रा­यु­जा­ण्ड­ज­पो­ता­ना­मे­व ग­र्भः । ग­र्भ ए­व च ज­रा­यु­जा­ण्ड­ज­पो­ता­ना­म् । दे­व­ना­र­का­णा­मे­वो­प­पा­दः । उ­प­पा­द ए­व च दे­व­ना­र­का­णा­म् । शे­षा­णा­मे­व स­म्मू­र्च्छ­न­म् । सं­मू­र्च्छ­न­मे­व शे­षा­णा­मि­ति । १­९­१ते­षां पु­नः सं­सा­रि­णां त्रि­वि­ध­ज­न्म­ना­मा­हि­त­ब­हु­वि­क­ल्प­न­व­यो­नि­भे­दा­नां शु­भा­शु­भ- ना­म­क­र्म­वि­पा­क­नि­र्व­र्ति­ता­नि ब­न्ध­फ­ला­नु­भ­व­ना­धि­ष्ठा­ना­नि श­री­रा­णि का­नी­त्य­त आ­ह — औ­दा­रि­क­वै­क्रि­यि­का­हा­र­क­तै­ज­स­का­र्म­णा­नि श­री­रा­णि ॥ ३­६ ॥ वि­शि­ष्ट­ना­म­क­र्मो­द­या­पा­दि­त­वृ­त्ती­नि शी­र्य­न्त इ­ति श­री­रा­णि । औ­दा­रि­का­दि- ०­५प्र­कृ­ति­वि­शे­षो­द­य­प्रा­प्त­वृ­त्ती­नि औ­दा­रि­का­दी­नि । उ­दा­र स्थू­ल­म् । उ­दा­रे भ­वं उ­दा­रं प्र­यो­ज­न­म­स्ये­ति वा औ­दा­रि­क­म् । अ­ष्ट­गु­णै­श्व­र्य­यो­गा­दे­का­ने­का­णु­म­ह­च्छ­री­र­वि­वि­ध­क­र­णं वि­क्रि­या­, सा प्र­यो­ज­न­म­स्ये­ति वै­क्रि­यि­क­म् । सू­क्ष्म­प­दा­र्थ­नि­र्ज्ञा­ना­र्थ­म­सं­य­म­प­रि­जि­ही­र्ष­या वा प्र­म­त्त­सं­य­ते­ना­ह्रि­य­ते नि­र्व­र्त्य­ते त­दि­त्या­हा­र­क­म् । य­त्ते­जो­नि­मि­त्तं ते­ज­सि वा भ­वं त­त्तै­ज- स­म् । क­र्म­णां का­र्यं का­र्म­ण­म् । स­र्वे­षां क­र्म­नि­मि­त्त­त्त्वे­ऽ­पि रू­ढि­व­शा­द्वि­शि­ष्ट­वि­ष­ये वृ­त्ति- १­०र­व­से­या । य­थौ­दा­रि­क­स्ये­न्द्रि­यै­रु­प­ल­ब्धि­स्त­थे­त­रे­षां क­स्मा­न्न भ­व­ती­त्य­त आ­ह — प­र­म्प­रं सू­क्ष्म­म् ॥ ३­७ ॥ प­रश­ब्द­स्या­ने­का­र्थ­वृ­त्ति­त्वे­ऽ­पि वि­व­क्षा­तो व्य­व­स्था­र्थ­ग­तिः । पृ­थ­ग्भू­ता­नां श­री- चे­ष्टे­न्द्रि­या­र्था­श्र­यः श­री­र­म् । न्या­º सू­º १­, १­, १­१ । उ­दा­रे भ­व­मौ­दा­रि­क­म् । उ­दा­रं मु­º । १­९­२रा­णां सू­क्ष्म­गु­णे­न वी­प्पा­नि­र्दे­शः क्रि­य­ते प­र­म्प­र­मि­ति । औ­दा­रि­कं स्थू­ल­म्­, त­तः सू­क्ष्मं वै­क्रि- यि­क­म्­, त­तः सू­क्ष्मं आ­हा­र­क­म्­, त­तः सू­क्ष्मं तै­ज­स­म्­, तै­ज­सा­त्का­र्म­णं सू­क्ष्म­मि­ति । य­दि प­र­म्प­रं सू­क्ष्म­म्­, प्र­दे­श­तोऽ­पि न्यू­नं प­र­म्प­रं ही­न­मि­ति वि­प­री­त­प्र­ति­प­त्ति­नि­वृ­त्त्य- र्थ­मा­ह — ०­५प्र­दे­श­तो­ऽ­सं­ख्ये­य­गु­णं प्रा­क्तै­ज­सा­त् ॥ ३­८ ॥ प्र­दि­श्य­न्त इ­ति प्र­दे­शाः प­र­मा­ण­वः । सं­ख्या­म­ती­तो­ऽ­सं­ख्ये­यः । अ­सं­ख्ये­यो गु­णो- ऽ­स्य त­दि­द­म­सं­ख्ये­य­गु­ण­म् । कु­तः ? प्र­दे­श­तः । ना­व­गा­ह­तः । प­र­म्प­र­मि­त्य­नु­वृ­त्ते­रा का­र्म- णा­त्प्र­स­ङ्गे त­न्नि­वृ­त्त्य­र्थ­मा­ह प्रा­क्तै­ज­सा­दि­ति । औ­दा­रि­का­द­सं­ख्ये­य­गु­ण­प्र­दे­शं वै­क्रि­यि­क­म् । वै­क्रि­यि­का­द­सं­ख्ये­य­गु­ण­प्र­दे­श­मा­हा­र­क­मि­ति । को गु­ण­का­रः ? प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । १­०य­द्ये­वं­, प­र­म्प­रं म­हा­प­रि­मा­णं प्रा­प्नो­ति ? नै­व­म्­; ब­न्ध­वि­शे­षा­त्प­रि­मा­ण­भे­दा- भा­व­स्तू­ल­नि­च­या­यः­पि­ण्ड­व­त् । — प्र­दे­श­तः । प­र­स्प­र — ता­º­, ना­º । प्रा­प्नो­ति । ब­न्ध — ता­º । १­९­३अ­थो­त्त­र­योः किं स­म­प्र­दे­श­त्व­मु­ता­स्ति क­श्चि­द्वि­शे­ष इ­त्य­त आ­ह — अ­न­न्त­गु­णे प­रे ॥ ३­९ ॥ प्र­दे­श­त इ­त्य­नु­व­र्त­ते­, ते­नै­व­म­भि­स­म्ब­न्धः क्रि­य­ते — आ­हा­र­का­त्तै­ज­सं प्र­दे­श­तो­ऽ­न­न्त- गु­ण­म­, तै­ज­सा­त्का­र्म­णं प्र­दे­श­तो­ऽ­न­न्त­गु­ण­मि­ति । को गु­ण­का­रः ? अ­भ­व्या­ना­म­न­न्त­गु­णः सि­द्धा- ०­५ना­म­न­न्त­भा­गः । त­त्रे­त­त्स्या­च्छ­ल्य­क­व­न्मू­र्ति­म­द्द्र­व्यो­प­चि­त­त्वा­त्सं­सा­रि­णो जी­व­स्या­भि­प्रे­त­ग­ति­नि­रो­ध- प्र­स­ङ्ग इ­ति ? त­न्न­; किं का­र­ण­म् ? य­स्मा­दु­भे अ­प्ये­ते — अ­प्र­ती­घा­ते ॥ ४­० ॥ मू­र्ति­म­तो मू­र्त्य­न्त­रे­ण व्या­घा­तः प्र­ती­घा­तः । स ना­स्त्य­न­यो­रि­त्य­प्र­ती­घा­ते­; सू­क्ष्म- १­०प­रि­णा­मा­त् । अ­यः­पि­ण्डे ते­जो­ऽ­नु­प्र­वे­श­व­त्तै­ज­स­का­र्म­ण­यो­र्ना­स्ति व­ज्र­प­ट­ला­दि­षु व्या­घा­तः । न­नु च वै­क्रि­यि­का­हा­र­क­यो­र­पि ना­स्ति प्र­ती­घा­तः ? स­र्व­त्रा­प्र­ती­घा­तो­ऽ­त्र वि­व­क्षि­तः । य­था -म­न­न्तो भा­गः ता­º­, ना­º । — प­रि­मा­णा­त् मु­º । १­९­४ते­ज­स­का­र्म­ण­यो­रा लो­का­न्ता­त् स­र्व­त्र ना­स्ति प्र­ती­घा­तः­, न त­था वै­क्रि­यि­का­हा­र­क­योः । आ­ह कि­मे­ता­वा­ने­व वि­शे­ष उ­त क­श्चि­द­न्यो­ऽ­प्य­स्ती­त्या­ह — अ­ना­दि­स­म्ब­न्धे च ॥ ४­१ ॥ श­ब्दो वि­क­ल्पा­र्थः । अ­ना­दि­स­म्ब­न्धे सा­दि­स­म्ब­न्धे चे­ति । का­र्य­का­र­ण­भा­व- ०­५स­न्त­त्या अ­ना­दि­स­म्ब­न्धे­, वि­शे­षा­पे­क्ष­या सा­दि­स­म्ब­न्धे च बी­ज­वृ­क्ष­व­त् । य­थौ­दा­रि­क- वै­क्रि­यि­का­हा­र­का­णि जी­व­स्य का­दा­चि­त्का­नि­, न त­था तै­ज­स­का­र्म­णे । नि­त्य­स­म्ब­न्धि­नी हि ते आ सं­सा­र­क्ष­या­त् । त ए­ते तै­ज­स­का­र्म­णे किं क­स्य­चि­दे­व भ­व­त उ­ता­वि­शे­षे­णे­त्य­त आ­ह — स­र्व­स्य ॥ ४­२ ॥ १­०स­र्वश­ब्दो नि­र­व­शे­ष­वा­ची । नि­र­व­शे­ष­स्य सं­सा­रि­णो जी­व­स्य ते द्वे अ­पि श­री­रे भ­व­त इ­त्य­र्थः । अ­वि­शे­षा­भि­धा­ना­त्तै­रौ­दा­रि­का­दि­भिः स­र्व­स्य सं­सा­रि­णो यौ­ग­प­द्ये­न स­म्ब­न्ध­प्र­स­ङ्गे स­म्भ­वि­श­री­र­प्र­द­र्श­ना­र्थ­मि­द­मु­च्य­ते — — स­म्ब­न्धे­ऽ­पि च मु­º । १­९­५त­दा­दी­नि भा­ज्या­नि यु­ग­प­देक­स्या च­तु­र्भ्यः ॥ ४­३ ॥ त­त्श­ब्दः प्र­कृ­त­तै­ज­स­का­र्म­ण­प्र­ति­नि­र्दे­शा­र्थः । ते तै­ज­स­का­र्म­णे आ­दि­र्ये­षां ता­नि त­दा­दी­नि । भा­ज्या­नि वि­क­ल्प्या­नि । आ कु­तः ? आ च­तु­र्भ्यः । यु­ग­प­दे­क­स्या­त्म­नः । क­स्य­चि­द् द्वे तै­ज­स­का­र्म­णे । अ­प­र­स्य त्री­णि औ­दा­रि­क­तै­ज­स­का­र्म­णा­नि वै­क्रि­यि­क­तै­ज­स- ०­५का­र्म­णा­नि वा । अ­न्य­स्य च­त्वा­रि औ­दा­रि­का­हा­र­क­तै­ज­स­का­र्म­णा­नी­ति वि­भा­गः क्रि­य­ते । पु­न­र­पि ते­षां वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — नि­रु­प­भो­ग­म­न्त्य­म् ॥ ४­४ ॥ अ­न्ते भ­व­म­न्त्य­म् । किं त­त् ? का­र्म­ण­म् । इ­न्द्रि­य­प्र­णा­लि­क­या श­ब्दा­दी­ना­मु­प- — दे­क­स्मि­न्ना च — मु­º । १­९­६ल­ब्धि­रु­प­भो­गः । त­द­भा­वा­न्नि­रु­प­भो­ग­म् । वि­ग्र­ह­ग­तौ स­त्या­म­पि इ­न्द्रि­य­ल­ब्धौ द्र­व्ये- न्द्रि­य­नि­र्वृ­त्त्य­भा­वा­च्छ­ब्दा­द्यु­प­भो­गा­भा­व इ­ति । न­नु तै­ज­स­म­पि नि­रु­प­भो­ग­म् । त­त्र कि­मु- च्य­ते नि­रु­प­भो­ग­म­न्त्य­मि­ति ? तै­ज­सं श­री­रं यो­ग­नि­मि­त्त­म­पि न भ­व­ति­, त­तो­ऽ­स्यो­प­भो­ग- वि­चा­रे­ऽ­न­धि­का­रः । ०­५ए­वं त­त्रो­क्त­ल­क्ष­णे­षु ज­न्म­सु अ­मू­नि श­री­रा­णि प्रा­दु­र्भा­व­मा­प­द्य­मा­ना­नि कि­म- वि­शे­षे­ण भ­व­न्ति­, उ­त क­श्चि­द­स्ति प्र­ति­वि­शे­ष इ­त्य­त आ­ह — ग­र्भ­स­म्मू­र्च्छ­न­ज­मा­द्य­म् ॥ ४­५ ॥ — न­धि­का­रः । त­त्रो­क्त — ता­º­, ना­º । १­९­७सू­त्र­क्र­मा­पे­क्ष­या आ­दौ भ­व­मा­द्य­म् । औ­दा­रि­क­मि­त्य­र्थः । य­द् ग­भ­जं य­च्च स­म्मू- र्च्छ­न­जं त­त्स­र्व­मौ­दा­रि­कं द्र­ष्ट­व्य­म् । त­द­न­न्त­रं य­न्नि­र्दि­ष्टं त­त्क­स्मि­न् ज­न्म­नी­त्य­त आ­ह — औ­प­पा­दि­कं वै­क्रि­यि­क­म् ॥ ४­६ ॥ ०­५उ­प­पा­दे भ­व­मौ­प­पा­दि­क­म् । त­त्स­र्वं वै­क्रि­यि­कं वे­दि­त­व्य­म् । य­द्यौ­प­पा­दि­कं वै­क्रि­यि­क­म्­, अ­नौ­प­पा­दि­क­स्य वै­क्रि­यि­क­त्वा­भा­व इ­त्य­त आ­ह — ल­ब्धि­प्र­त्य­यं च ॥ ४­७ ॥ श­ब्दे­न वै­क्रि­यि­क­म­भि­स­म्ब­ध्य­ते । त­पो­वि­शे­षा­दृ­द्धि­प्रा­प्ति­र्ल­ब्धिः । ल­ब्धिः प्र­त्य­यः का­र­ण­म­स्य ल­ब्धि­प्र­त्य­य­म् । वै­क्रि­यि­कं ल­ब्धि­प्र­त्य­यं च भ­व­ती­त्य­भि­स­म्ब­ध्य­ते । १­०कि­मे­त­दे­व ल­ब्ध्य­पे­क्ष­मु­ता­न्य­द­प्य­स्ती­त्य­त आ­ह — तै­ज­स­म­पि ॥ ४­८ ॥ अ­पिश­ब्दे­न ल­ब्धि­प्र­त्य­य­म­भि­स­म्ब­ध्य­ते । तै­ज­स­म­पि ल­ब्धि­प्र­त्य­यं भ­व­ती­ति । १­९­८व­क्रि­यि­का­न­न्त­रं य­दु­प­दि­ष्टं त­स्य स्व­रू­प­नि­र्धा­र­णा­र्थं स्वा­मि­नि­र्दे­शा­र्थं चा­ह — शु­भं वि­शु­द्ध­म­व्या­घा­ति चा­हा­र­कं प्र­म­त्त­सं­य­त­स्यै­व ॥ ४­९ ॥ शु­भ­का­र­ण­त्वा­च्छु­भ­व्य­प­दे­शः । शु­भ­क­र्म­ण आ­हा­र­क­का­य­यो­ग­स्य का­र­ण­त्वा­च्छु- भ­मि­त्यु­च्य­ते अ­न्न­स्य प्रा­ण­व्य­प­दे­श­व­त् । वि­शु­द्ध­का­र्य­त्वा­द्वि­शु­द्ध­व्य­प­दे­शः । वि­शु­द्ध­स्य पु­ण्य- ०­५क­र्म­णः अ­श­ब­ल­स्य नि­र­व­द्य­स्य का­र्य­त्वा­द्वि­शु­द्ध­मि­त्यु­च्य­ते त­न्तू­नां का­र्पा­स­व्य­प­दे­श­व­त् । उ­भ­य­तो व्या­घा­ता­भा­वा­द­व्या­घा­ति । न ह्या­हा­र­क­श­री­रे­णा­न्य­स्य व्या­घा­तः । ना­प्य­न्ये- ना­हा­र­क­स्ये­ति । त­स्य प्र­यो­ज­न­स­मु­च्च­या­र्थः श­ब्दः क्रि­य­ते । त­द्य­था — क­दा­चि- ल्ल­ब्धि­वि­शे­ष­स­द्भा­व­ज्ञा­प­ना­र्थं क­दा­चि­त्सू­क्ष्म­प­दा­र्थ­नि­र्द्धा­र­णा­र्थं सं­य­म­प­रि­पा­ल­ना­र्थं च । आ­हा­र­क­मि­ति प्रा­गु­क्त­स्य प्र­त्या­म्ना­यः । य­दा­ऽ­ऽ­हा­र­क­श­री­रं नि­र्व­र्त­यि­तु­मा­र­भ­ते त­दा १­०प्र­म­त्तो भ­व­ती­तिप्र­म­त्त­सं­य­त­स्यइ­त्यु­च्य­ते । इ­ष्ट­तो­ऽ­व­धा­र­णा­र्थं ए­वका­रो­पा­दा­न­म् । य­थै­वं वि­ज्ञा­ये­त प्र­म­त्त­सं­य­त­स्यै­वा­हा­र­कं ना­न्य­स्ये­ति । मै­वं वि­ज्ञा­यि प्र­म­त्त­सं­य­त­स्या­हा­र­क­मे­वे­ति । — पु­ण्य­स्य क­र्म­णः मु­º । १­९­९मा भू­दौ­दा­रि­का­दि­नि­वृ­त्ति­रि­ति । ए­वं वि­भ­क्ता­नि श­री­रा­णि बि­भ्र­तां सं­सा­रि­णां प्र­ति­ग­ति किं त्रि­लि­ङ्ग­स­न्नि­धा­नं उ­त लि­ङ्ग­नि­य­मः क­श्चि­द­स्ती­त्य­त आ­ह — ना­र­क­स­म्मू­र्च्छि­नो न­पुं­स­का­नि ॥ ५­० ॥ ०­५न­र­का­णि व­क्ष्य­न्ते । न­र­के­षु भ­वा ना­र­काः । स­म्मू­र्छ­नं स­म्मू­र्च्छः स ये­षा­म­स्ति ते स­म्मू­र्च्छि­नः । ना­र­का­श्च स­म्मू­र्छि­न­श्च ना­र­क­स­म्मू­र्छि­नः । चा­रि­त्र­मो­ह­वि­क­ल्प­नो­क­षा­य- भे­द­स्य न­पुं­ṃ­स­क­वे­द­स्या­शु­भ­ना­म्न­श्चो­द­या­न्न स्त्रि­यो न पु­मां­स इ­ति न­पुं­ṃ­स­का­नि भ­व­न्ति । ना­र­क­स­म्मू­र्च्छि­नो न­पुं­ṃ­स­का­न्ये­वे­ति नि­य­मः । त­त्र हि स्त्री­पुं­ṃ­स­वि­ष­य­म­नो­ज्ञ­श­ब्द­ग­न्ध­रू­प- र­स­स्प­र्श­स­म्ब­न्ध­नि­मि­त्ता स्व­ल्पा­पि सु­ख­मा­त्रा ना­स्ति । १­०य­द्ये­व­म­व­ध्रि­य­ते­, अ­र्था­दा­प­न्न­मे­त­दु­क्ते­भ्यो­ऽ­न्ये सं­सा­रि­ण­स्त्रि­लि­ङ्गा इ­ति य­त्रा- त्य­न्तं न­पुं­ṃ­स­क­लि­ङ्ग­स्या­भा­व­स्त­त्प्र­ति­पा­द­ना­र्थ­मा­ह — न दे­वाः ॥ ५­१ ॥ स्त्रै­णं पौं­स्नं च य­न्नि­र­ति­श­यसु­खं शु­भ­ग­ति­ना­मो­द­या­पे­क्षं त­द्दे­वा अ­नु­भ­व­न्ती­ति न ते­षु न­पुं­ṃ­स­का­नि स­न्ति । — म­स्ती­ति स­म्मू-मु­º । -त्य­न्त­न­पुं-आ­º­, दि­º १ । — त्य­न्ति­क­न­पुं — दि­º २ । -श­यं सु­खं १­५ग­ति — मु­º । न­पुं­स­क­लि­ङ्गा­नि स­न्ति मु­º । २­०­०अ­थे­त­रे कि­य­ल्लि­ङ्गा इ­त्य­त आ­ह — शे­षा­स्त्रि­वे­दाः ॥ ५­२ ॥ त्र­यो वे­दा ये­षां ते त्रि­वे­दाः । के पु­न­स्ते वे­दाः ? स्त्री­त्वं पुं­स्त्वं न­पुं­स­क­त्व­मि­ति । क­थं ते­षां सि­द्धिः ? वे­द्य­त इ­ति वे­दः । लि­ङ्ग­मि­त्य­र्थः । त­द् द्वि­वि­धं द्र­व्य­लि­ङ्गं भा­व- ०­५लि­ङ्गं चे­ति । द्र­व्य­लि­ङ्गं यो­नि­मे­ह­ना­दि ना­म­क­र्मो­द­य­नि­र्व­र्ति­त­म् । नो­क­षा­यो­द­या­पा­दि­त­वृ­त्ति भा­व­लि­ङ्ग­म् । स्त्री­वे­दो­द­या­त् स्या­य­स्त्य­स्यां ग­र्भ इ­ति स्त्री । पुं­वे­दो­द­या­त् सू­ते ज­न­य­त्य- प­त्य­मि­ति पु­मा­न् । न­पुं­ṃ­स­क­वे­दो­द­या­त्त­दु­भ­य­श­क्ति­वि­क­लं न­पुं­ṃ­स­क­म् । रू­ढि­श­ब्दा­श्चै­ते । रू­ढि- षु च क्रि­या व्यु­त्प­त्त्य­र्थै­व । य­था ग­च्छ­ती­ति गौ­रि­ति । इ­त­र­था हि ग­र्भ­धा­र­णा­दि­क्रि­या- प्रा­धा­न्ये बा­ल­वृ­द्धा­नां ति­र्य­ङ्म­नु­ष्या­णां दे­वा­नां का­र्म­ण­का­य­यो­ग­स्था­नां च त­द­भा­वा­त्स्त्री- १­०त्वा­दि­व्य­प­दे­शो न स्या­त् । त ए­ते त्र­यो वे­दाः शे­षा­णां ग­र्भ­जा­नां भ­व­न्ति । पु­मा­न् । त­दु­भ­य-आ­º­, दि­º १­, दि­º २ । २­०­१य इ­मे ज­न्म­यो­नि­श­रि­र­लि­ङ्ग­स­म्ब­न्धा­हि­त­वि­शे­षाः प्रा­णि­नो नि­र्दि­श्य­न्ते दे­वा- द­यो वि­चि­त्र­ध­र्मा­ध­र्म­व­शी­कृ­ता­श्च­त­सृ­षु ग­ति­षु श­री­रा­णि धा­र­य­न्त­स्ते किं य­था­का­ल­मु­प- भु­क्ता­यु­षो मू­र्त्य­न्त­रा­ण्या­स्क­न्द­न्ति उ­ता­य­था­का­ल­म­पी­त्य­त आ­ह — औ­प­पा­दि­क­च­र­मो­त्त­म­दे­हा­सं­ख्ये­य­व­र्षा­यु­षो­ऽ­न­प­व­र्त्या­यु­षः ॥ ५­३ ॥ ०­५औ­प­पा­दि­का व्या­ख्या­ता दे­व­ना­र­का इ­ति । च­र­म­श­ब्दो­ऽ­न्त्य­वा­ची । उ­त्त­म उ­त्कृ­ष्टः । च­र­म उ­त्त­मो दे­हो ये­षां ते च­र­मो­त्त­म­दे­हाः । परी­त­सं­सा­रा­स्त­ज्ज­न्म­नि­र्वा- णा­र्हा इत्य­र्थः । अ­सं­ख्ये­य­म­ती­त­सं­ख्या­न­मु­प­मा­प्र­मा­णे­न प­ल्या­दि­ना ग­म्य­मा­यु­र्ये­षां त इ­मे अ­सं­ख्ये­य­व­र्षा­यु­ष­स्ति­र्य­ङ्म­नु­ष्या उ­त्त­र­कु­र्वा­दि­षु प्र­सू­ताः । औ­प­पा­दि­का­श्च च­र­मो­त्त­म- दे­हा­श्च अ­सं­ख्ये­य­व­र्षा­यु­ष­श्च औ­प­पा­दि­क­च­र­मो­त्त­म­दे­हा­सं­ख्ये­य­व­र्षा­यु­षः । ब­ह्य­स्यो­प­घा­त- १­०नि­मि­त्त­स्य वि­ष­श­स्त्रा­देः स­ति स­न्नि­धा­ने ह्र­स्वं भ­व­ती­त्य­प­व­र्त्य­म् । अ­प­व­र्त्य­मा­यु­र्ये­षां त इ­मे अ­प­व­र्त्या­यु­षः । न अ­प­व­र्त्या­यु­षः अ­न­प­व­र्त्या­यु­षः । न­ह्ये­षा­मौ­प­पा­दि­का­दी­नां बा­ह्य- -दे­हाः । वि­प­री­त — मु­º । इ­त्य­र्थः । अ­ती­त­सं­ख्या­न — ता­º ना­º । २­०­२नि­मि­त्त­व­शा­दा­यु­र­प­व­र्त्य­ते इ­त्य­यं नि­य­मः । इ­त­रे­षा­म­नि­य­मः । च­र­म­स्य दे­ह­स्यो­त्कृ­ष्ट­त्व- प्र­द­र्श­ना­र्थ­मु­त्त­म­ग्र­ह­णं ना­र्था­न्त­र­वि­शे­षो­ऽ­स्ति । च­र­म­दे­हा इ­ति वा पा­ठः । इ­ति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­यां द्वि­ती­यो­ऽ­ध्या­यः । पा­ठः ॥  ॥ जी­व­स्व­भा­व­ल­क्ष­ण­सा­ध­न­वि­ष­य­स्व­रू­प­भे­दा­श्च । ग­ति­ज­न्म­यो­नि­दे­ह­लि­ङ्गा­न­प­व­र्ति­ता­यु ? ? क- भे­दा­श्चा­ध्या­ये­ऽ­स्मि­न्नि­रू­पि­ता भ­व­न्ती­ति स ब­न्धः ॥ इ­ति त­त्त्वा — मु­º । पा­ठः ॥  ॥ जी­व­स्व­भा­व­ल­क्ष­ण­सा­ध­न­वि­ष­य- ०­५स्व­रू­प­भे­दा­श्च । ग­ति­ज­न्म­यो­नि­दे­ह­लि­ङ्गा­न­प­व­र्त्या­यु­र्भि­दा­स्त­त्र ॥ इ­ति त­त्त्वा — ना­º । २­०­३अ­थ तृ­ती­यो­ऽ­ध्या­यः भ­व­प्र­त्य­यो­ऽ­व­धि­र्दे­व­ना­र­का­णा­म् इ­त्ये­व­मा­दि­षु ना­र­काः श्रु­ता­स्त­तः पृ­च्छ­ति के ते ना­र­का इ­ति । त­त्प्र­ति­पा­द­ना­र्थं त­द­धि­क­र­ण­नि­र्दे­शः क्रि­य­ते — र­त्न­श­र्क­रा­वा­लु­का­प­ङ्क­धू­म­त­मो­म­हा­त­मः­प्र­भा भू­म­यो ०­५घ­ना­म्बु­वा­ता­का­श­प्र­ति­ष्ठाः स­प्ता­धो­ऽ­धः ॥  ॥ र­त्नं च श­र्क­रा च वा­लु­का च प­ङ्क­श्च धू­म­श्च त­म­श्च म­हा­त­म­श्च र­त्न­श­र्क­रा­वा­लु- का­प­ङ्क­धू­म­त­मो­म­हा­त­मां­सि । प्र­भा श­ब्दः प्र­त्ये­कं प­रि­स­मा­प्य­ते । सा­ह­च­र्या­त्ता­च्छ­ब्द्य­म् । चि­त्रा­दि­र­त्न­प्र­भा­स­ह­च­रि­ता भू­मिः र­त्न­प्र­भा­, श­र्क­रा­प्र­भा­स­ह­च­रि­ता भू­मिः श­र्क­रा­प्र­भा­, वा­लु­का­प्र­भा­स­ह­च­रि­ता भू­मि­र्वा­लु­का­प्र­भा­, प­ङ्क­प्र­भा­स­ह­च­रि­ता भू­मिः प­ङ्क­प्र­भा­, धू­म­प्र­भा- १­०स­ह­च­रि­ता भू­मि­र्धू­म­प्र­भा­, त­मः­प्र­भा­स­ह­च­रि­ता भू­मि­स्त­मः­प्र­भा­, म­हा­त­मः­प्र­भा­स­ह­च­रि­ता भू­मि­र्म­हा­त­मः­प्र­भा इ­ति । ए­ताः सं­ज्ञा अ­ने­नो­पा­ये­न व्यु­त्पा­द्य­न्ते । भू­मिग्र­ह­ण­म­धि­क­र­ण- वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् । य­था स्व­र्ग­प­ट­ला­नि भू­मि­म­ना­श्रि­त्य व्य­व­स्थि­ता­नि न त­था ना­र­का- २­०­४वा­साः । किं त­र्हि ? भू­मि­मा­श्रि­ता इ­ति । आ­सां भू­मी­ना­मा­ल­म्ब­न­नि­र्ज्ञा­ना­र्थं घ­ना­म्बु- वा­ता­दि­ग्र­ह­णं क्रि­य­ते । घ­ना­म्बु च वा­त­श्च आ­का­शं च घ­ना­म्बु­वा­ता­का­शा­नि । ता­नि प्र­ति­ष्ठा आ­श्र­यो या­सां ता घ­ना­म्बु­वा­ता­का­श­प्र­ति­ष्ठाः । स­र्वा ए­ता भू­म­यो घ­नो­द­धि­व­ल­य- प्र­ति­ष्ठाः । घ­नो­द­धि­व­ल­यं घ­न­वा­त­व­ल­य­प्र­ति­ष्ठ­म् । घ­न­वा­त­व­ल­यं त­नु­वा­त­व­ल­य­प्र­ति- ०­५ष्ठ­म् । त­नु­वा­त­व­ल­य­मा­का­श­प्र­ति­ष्ठ­म् । आ­का­श­मा­त्म­प्र­ति­ष्ठं­, त­स्यै­वा­धा­रा­धे­य­त्वा­त् । त्री­ण्य­प्ये­ता­नि व­ल­या­नि प्र­त्ये­कं विं­श­ति­यो­ज­न­स­ह­स्र­बा­हु­ल्या­नि । स­प्तग्र­ह­णं सं­ख्या­न्त­र­नि- वृ­त्त्य­र्थ­म् । स­प्त भू­म­यो ना­ष्टौ न न­व चे­ति । अ­धो­ऽ­धःव­च­नं ति­र्य­क्प्र­च­य­नि­वृ­त्त्य­र्थ­म् । — इ­ति । ता­सां भू­मी-मु­º­, ता­º­, ना­º । प्र­ति­ष्ठाः । घ­नं च घ­नो म­न्दो म­हा­न् आ­य­तः इ­त्य­र्थः । अ­म्बु च ज­लं उ­द­क­मि­त्य­र्थः । वा­त-श­ब्दो­ऽ­न्त्य­दी­प­कः । त­त ए­वं स­म्ब­न्ध­नी­यः । घ­नो घ­न­वा­तः । अ­म्बु अ­म्बु­वा­तः । वा­त­स्त­नु­वा­तः । इ­ति म­ह­दा­पे­क्ष­या त­नु­रि­ति सा­म­र्थ्य­ग­म्यः । अ­न्यः पा­ठः । सि­द्धा­न्त­पा­ठ­स्तु घ­ना­म्बु च वा­तं चे­ति १­०वा­त­श­ब्दः सो­प­स्क्रि­य­ते । वा­त­स्त­न­वा­त इ­ति वा । स­र्वा ए­ता मु­º­, ता­º­, ना­º । २­०­५किं ता भू­म­यो ना­र­का­णां स­र्व­त्रा­वा­सा आ­हो­स्वि­त्क्व­चि­त्क्व­चि­दि­ति त­न्नि- र्धा­र­णा­र्थ­मा­ह — ता­सु त्रिं­श­त्प­ञ्च­विं­श­ति­पं­च­द­श­द­श­त्रि­पं­चो­नै­क­न­र­क­श­त­स­ह­स्रा­णि पं­च चै­व य­था­क्र­म­म् ॥  ॥ ०­५ता­सु र­त्न­प्र­भा­दि­षु भू­मि­षु न­र­का­ण्य­ने­न सं­ख्या­य­न्ते य­था­क्र­म­म् । र­त्न­प्र­भा­यां त्रिं­श­न्न­र­क­श­त­स­ह­स्रा­णि­, श­र्क­रा­प्र­भा­यां प­ञ्च­विं­श­ति­र्न­र­क­श­त­स­ह­स्रा­णि­, वा­लु­का­प्र­भा­यां प­ञ्च­द­श न­र­क­श­त­स­ह­स्रा­णि­, प­ङ्क­प्र­भा­यां द­श न­र­क­श­त­स­ह­स्रा­णि­, धू­म­प्र­भा­यां त्री­णि न­र­क­श­त­स­ह­स्रा­णि­, त­मः­प्र­भा­यां प­ञ्चो­न­मे­कं न­र­क­श­त­स­ह­स्रं­, म­हा­त­मः­प्र­भा­यां प­ञ्च न­र­का­णि । र­त्न­प्र­भा­यां न­र­क­प्र­स्ता­र­स्त्र­यो­द­श । त­तो­ऽ­ध आ स­प्त­म्या द्वौ द्वौ न­र­क­प्र- — स­प्त­म्या द्वं द्वं न­र­क — आ­º­, दि­º १­, दि­º २ । २­०­६स्ता­रौ ही­नौ । इ­त­रो वि­शे­षो लो­का­नु­यो­ग­तो वे­दि­त­व्यः । अ­थ ता­सु भू­मि­षु ना­र­का­णां कः प्र­ति­वि­शे­ष इ­त्य­त आ­ह — ना­र­का नि­त्या­शु­भ­त­र­ले­श्या­प­रि­णा­म­दे­ह­वे­द­ना­वि­क्रि­याः ॥  ॥ ले­श्या­द­यो व्या­ख्या­ता­र्थाः । अ­शु­भ­त­रा इ­ति प्र­क­र्ष­नि­र्दे­शः ति­र्य­ग्ग­ति­वि­ष­या­शु­भ- ०­५ले­श्या­द्य­पे­क्ष­या­, अ­धो­ऽ­धः स्व­ग­त्य­पे­क्ष­या च वे­दि­त­व्यः । नि­त्यश­ब्द आ­भी­क्ष्ण्य­व­च­नः । नि­त्य­म­शु­भ­त­रा ले­श्या­द­यो ये­षां ते नि­त्या­शु­भ­त­र­ले­श्या­प­रि­णा­म­दे­ह­वे­द­ना­वि­क्रि­या ना­र­काः । — प्र­स्ता­राः ही­नाः । इ­त­रो आ­º­, दि­º १­, दि­º २ । लो­क­नि­यो­ग­तो दि­º १­, दि­º २ । अ­यं ख­लु नि­त्य­श­ब्दो ना­व­श्यं कू­ट­स्थे­ष्व­वि­चा­लि­षु भा­वे­षु व­र्त­ते । किं त­र्हि ? आ­भी­क्ष्ण्ये­ऽ­पि व­र्त­ते । त­द्य­था-नि­त्य­प्र­ह­सि­तो नि­त्य­प्र­ज­ल्पि­त इ­ति । — पा­º म­º भा­º­, पृ­º ५­७ । २­०­७प्र­थ­मा­द्वि­ती­य­योः का­पो­ती ले­श्या­, तृ­ती­या­या­मु­प­रि­ष्टा­त्का­पो­ती अ­धो नी­ला­, च­तु­र्थ्यां नी­ला­, प­ञ्च­म्या­मु­प­रि नी­ला अ­धः कृ­ष्णा­, ष­ष्ठ्यां कृ­ष्णा­, स­प्त­म्यां प­र­म­कृ­ष्णा । स्वा­युः- प्र­मा­णा­व­धृ­ता द्र­व्य­ले­श्या उ­क्ताः । भा­व­ले­श्या­स्तु अ­न्त­र्मु­हू­र्त­प­रि­व­र्ति­न्यः । प­रि­णा­माः स्प­र्श­र­स­ग­न्ध­व­र्ण­श­ब्दाः क्षे­त्र­वि­शे­ष­नि­मि­त्त­व­शा­द­ति­दुः­ख­हे­त­वो­ऽ­शु­भ­त­राः । दे­हा­श्च ते­षा­म- ०­५शु­भ­ना­मक­र्मो­द­या­द­त्य­न्ता­शु­भ­त­रा वि­कृ­ता­कृ­त­यो हु­ण्ड­सं­स्था­ना दु­र्द­र्श­नाः । ते­षा­मु­त्से­धः प्र­थ­मा­यां स­प्त ध­नूं­षि त्र­यो ह­स्ताः ष­ड­ङ्गु­ल­यः । अ­धो­ऽ­धो — द्वि­गु­ण­द्वि­गु­ण उ­त्से­धः । अ­भ्य­न्त­रा­स­द्वे­द्यो­द­ये स­ति अ­ना­दि­पा­रि­णा­मि­क­शी­तो­ष्ण­बा­ह्य­नि­मि­त्त­ज­नि­ता अ­ति­ती­व्रा वे­द­ना भ­व­न्ति ना­र­का­णा­म् । प्र­थ­मा­द्वि­ती­या­तृ­ती­या­च­तु­र्थी­षु उ­ष्ण­वे­द­ना­न्ये­व न­र­का­णि । प­ञ्च­म्या­मु­प­रि उ­ष्ण­वे­द­ने द्वे न­र­क­श­त­स­ह­स्रे । अ­धः शी­त­वे­द­नमे­कं श­त­स­ह­स्र­म् । ष­ष्ठी­स- १­०प्त­म्योः शी­त­वे­द­ना­न्ये­व । शु­भं वि­क­रि­ष्या­म इ­ति अ­शु­भ­त­र­मे­व वि­कु­र्व­न्ति­, सु­ख­हे­तू­नु­त्पा­द- या­म इ­ति दुः­ख­हे­तू­ने­वो­पा­द­य­न्ति । त ए­ते भा­वा अ­धो­ऽ­धो­ऽ­शु­भ­त­रा वे­दि­त­व्याः । स्वा­यु­षाः प्र­मा — मु­º­, ता­º­, ना­º । — मा­णे­ऽ­व­वृ­ता आ­º­, दि­º १­, दि­º २ । — ना­मो­द­या — आ­º­, दि­º १­, दि­º २ । सं­स्था­ना । ते­षां­º आ­º­, दि­º १­, दि­º २ । द्वि­गु­णो द्वि­गु­ण आ­º­, दि­º १ दि­º २ । -ज­नि­ताः सु­ती­व्रा मु­º­, दि­º १­, दि­º २­, आ­º­, ता­º । -वे­द­ना­ना­मे­कं आ­º­, दि­º १­, दि­º २ । शु­भं क­रि-प्रु­º­, आ­º­, दि­º १­, दि­º २ । २­०­८कि­मे­ते­षां ना­र­का­णां शी­तो­ष्ण­ज­नि­त­मे­व दुः­ख­मु­ता­न्य­था­पि भ­व­ती­त्य­त आ­ह — प­र­स्प­रो­दी­रि­त­दुः­खाः ॥  ॥ क­थं प­र­स्प­रो­दी­रि­त­दुः­ख­त्व­म् ? ना­र­काः भ­व­प्र­त्य­ये­ना­व­धि­ना मि­थ्या­द­र्श­नो­द­या­द्वि- भ­ङ्ग­व्य­प­दे­श­भा­जा च दू­रा­दे­व दुः­ख­हे­तू­न­व­ग­म्यो­त्प­न्न­दुः­खा प्र­त्या­स­त्तौ प­र­स्प­रा­लो­क­ना­च्च ०­५प्र­ज्व­लि­त­को­पा­ग्न­यः पू­र्व­भ­वा­नु­स्म­र­णा­च्चा­ति­ती­व्रा­नु­ब­द्ध­वै­रा­श्च श्व­शृ­गा­ला­दि­व­त्स्वा­भि­घा­ते प्र­व­र्त­मा­नाः स्व­वि­क्रि­या­कृ­ता­सि­वा­सी­प­र­शु­भि­ण्डि­मा­ल­श­क्ति­तो­म­र­कु­न्ता­यो­घ­ना­दि­भि­रा­यु­धैः स्व­क­र­च­र­ण­द­श­नै­श्च छे­द­न­भे­द­न­त­क्ष­ण­दं­श­ना­दि­भिः प­र­स्प­र­स्या­ति­ती­व्रं दुः­ख­मु­त्पा­द­य­न्ति । कि­मे­ता­वा­ने­व दुः­खो­त्प­त्ति­का­र­ण­प्र­का­र उ­ता­न्यो­ऽ­पि क­श्चि­द­स्ती­त्य­त आ­ह — ना­र­का­णा­म् ? भ­व — मु­º­, ता­º­, ना­º । २­०­९सं­क्लि­ष्टा­सु­रो­दी­रि­त­दुः­खा­श्च प्रा­क् च­तु­र्थ्याः ॥  ॥ दे­व­ग­ति­ना­म­क­र्म­वि­क­ल्प­स्या­सु­र­त्व­सं­व­र्त­न­स्य क­र्म­ण उ­द­या­द­स्य­न्ति प­रा­नि­त्य­सु­राः । पू­र्व­ज­न्म­नि भा­वि­ते­ना­ति­ती­ब्रे­ण सं­क्ले­श­प­रि­णा­मे­न य­दु­पा­र्जि­तं पा­प­क­र्म त­स्यो­द­या­त्स­त­तं क्लि­ष्टाः सं­क्लि­ष्टाः­, सं­क्लि­ष्टा अ­सु­राः सं­क्लि­ष्टा­सु­राः । सं­क्लि­ष्टा इ­ति वि­शे­ष­णा­न्न स­र्वे ०­५अ­सु­रा ना­र­का­णां दुः­ख­मु­त्पा­द­य­न्ति । किं त­र्हि ? अ­म्बा­व­री­षा­द­य ए­व के­च­ने­ति । अ­व­धि­प्र- द­र्श­ना­र्थं प्रा­क्च­तु­र्थ्याः इ­ति वि­शे­ष­ण­म् । उ­प­रि ति­सृ­षु पृ­थ्वी­षु सं­क्लि­ष्टा­सु­रा बा­धा­हे­त­वो ना­तः प­र­मि­ति प्र­द­र्श­ना­र्थ­म् । श­ब्दः पू­र्वो­क्त­दुः­ख­हे­तु­स­मु­च्च­या­र्थः । सु­त­प्ता­यो­र­स­पा- य­न­नि­ष्ट­प्ता­य­स्त­म्भा­लि­ङ्ग­न­कू­ट­शा­ल्म­ल्या­रो­ह­णा­व­त­र­णा­यो­घ­ना­भि­घा­त­वा­सी­क्षु­र­त­क्ष­ण­क्षा- र­त­प्त­तै­ला­व­से­च­ना­यः­कु­म्भी­पा­का­म्ब­री­ष­भ­र्ज­न­वै­त­र­णी­म­ज्ज­न­य­न्त्र­नि­ष्पी­ड­ना­दि­भि­र्ना­र­का­णां १­०दुः­ख­मु­त्पा­द­य­न्ति । ए­वं छे­द­न­भे­द­ना­दि­भिः श­क­ली­कृ­त­मू­र्ती­ना­म­पि ते­षां न म­र­ण­म­का­ले भ­व­ति । कु­तः ? अ­न­प­व­र्त्या­यु­ष्क­त्वात् । — ज­न्म­नि स­म्भा­वि — मु­º । क्लि­ष्टाः सं­क्लि­ष्टाः अ­सु­राः मु­º । -यु­ष­त्वा­त् आ­º­, दि­º १­, दि­º २ । २­१­०य­द्ये­वं­, त­दे­व ता­व­दु­च्य­तां ना­र­का­णा­मा­युः­प­रि­मा­ण­मि­त्य­त आ­ह — ते­ष्वे­क­त्रि­स­प्त­द­श­स­प्त­द­श­द्वा­विं­श­ति­त्र­य­स्त्रिं श­त्सा­ग­रो­प­मा स­त्त्वा­नां प­रा स्थि­तिः ॥  ॥ य­था­क्र­म­मि­त्य­नु­व­र्त­ते । ते­षु न­र­के­षु भू­मिं­क्र­मे­ण य­था­सं­ख्य­मे­का­द­यः स्थि­त­यो­ऽ ०­५भि­स­म्ब­ध्य­न्ते । र­त्न­प्र­भा­या­मु­त्कृ­ष्टा स्थि­ति­रे­क­सा­ग­रो­प­मा । श­र्क­रा­प्र­भा­यां त्रि­सा­ग­रो- प­मा । वा­लु­का­प्र­भा­यां स­प्त­सा­ग­रो­प­मा । प­ङ्क­प्र­भा­यां द­श­सा­ग­रो­प­मा । धू­म­प्र­भा­यां स­प्त­द­श­सा­ग­रो­प­मा । त­मः­प्र­भा­यां द्वा­विं­श­ति­सा­ग­रो­प­मा । म­हा­त­मः­प्र­भा­यां त्र­य­स्त्रिं- श­त्सा­ग­रो­प­मा इ­ति । प­रा उ­त्कृ­ष्टे­त्य­र्थः । स­त्त्वा­ना­म् इ­ति व­च­नं भू­मि­नि­वृ­त्त्य­र्थ­म् । भू­मि­षु स­त्त्वा­ना­मि­यं स्थि­तिः­, न भू­मी­ना­मि­ति । १­०उ­क्तः स­प्त­भू­मि­वि­स्ती­र्णो­ऽ­धो­लो­कः । इ­दा­नीं ति­र्य­ग्लो­को व­क्त­व्यः । क­थं पु­न- स्ति­र्य­ग्लो­कः ? य­तो­ऽ­सं­ख्ये­याः स्व­य­म्भू­र­म­ण­प­र्य­न्ता­स्ति­र्य­क्प्र­च­य­वि­शे­षे­णा­व­स्थि­ता द्वी­प- स­मु­द्रा­स्त­त­स्ति­र्य­ग्लो­क इ­ति । के पु­न­स्ति­र्य­ग्व्य­व­स्थि­ता इ­त्य­त आ­ह — के पु­न­स्ते ति­र्य-आ­º­, दि­º १ । २­१­१ज­म्बू­द्वी­प­ल­व­णो­दा­द­यः शु­भ­ना­मा­नो द्वी­प­स­मु­द्राः ॥  ॥ ज­म्बू­द्वी­पा­द­यो द्वी­पाः । ल­व­णो­दा­द­यः स­मु­द्राः । या­नि लो­के शु­भा­नि ना­मा­नि त­न्ना­मा­न­स्ते । त­द्य­था — ज­म्बू­द्वी­पो द्वी­पः । ल­व­णो­दः स­मु­द्रः । धा­त­की­ख­ण्डो द्वी­पः । का­लो­दः स­मु­द्रः । पु­ष्क­र­व­रो द्वी­पः । पु­ष्क­र­व­रः स­मु­द्रः । वा­रु­णी­व­रो द्वी­पः । वा­रु­णी­व­रः ०­५स­मु­द्रः । क्षी­र­व­रो द्वी­पः । क्षी­र­व­रः स­मु­द्रः । घृ­त­व­रो द्वी­पः । घृ­त­व­रः स­मु­द्रः । इ­क्षु­व­रो द्वी­पः । इ­क्षु­व­रः स­मु­द्रः । न­न्दी­श्व­र­व­रो द्वी­पः । न­न्दी­श्व­र­व­रः स­मु­द्रः । अ­रु­ण­व­रो द्वी­पः । अ­रु­ण­व­रः स­मु­द्रः । इ­त्ये­व­म­सं­ख्ये­या द्वी­प­स­मु­द्राः स्व­य­म्भू­र­म­ण­प­र्य­न्ता वे­दि­त­व्याः । अ­मी­षां वि­ष्क­म्भ­स­न्नि­वे­श­सं­स्था­न­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — द्वि­र्द्वि­र्वि­ष्क­म्भाः पू­र्व­पू­र्व­प­रि­क्षे­पि­णो व­ल­या­कृ­त­यः ॥  ॥ १­०द्वि­र्द्वि­रि­ति वी­प्सा­भ्या­वृ­त्ति­व­च­नं वि­ष्क­म्भ­द्वि­गु­ण­त्व­व्या­प्त्य­र्थ­म् । आ­द्य­स्य द्वी­प­स्य यो वि­ष्क­म्भः त­द्द्वि­गु­ण­वि­ष्क­म्भो ल­व­ण­ज­ल­धिः । त­द्द्वि­गु­ण­वि­ष्क­म्भो द्वि­ती­यो द्वी­पः । त­द्द्वि­गु­ण­वि­ष्क­म्भो द्वि­ती­यो ज­ल­धि­रि­ति । द्वि­र्द्वि­र्वि­ष्क­म्भो ये­षां ते द्वि­र्द्वि­र्वि­ष्क­म्भाः । पू­र्व­पू­र्व­प­रि­क्षे­पि­व­च­नं ग्रा­म­न­ग­रा­दि­व­द्वि­नि­वे­शो मा वि­ज्ञा­यी­ति । व­ल­या­कृ­ति­व­च­नं च­तु­र­स्रा- — वी­प्सा­यां वृ­त्ति­व­च­नं आ­º­, दि­º १­, दि­º २­, मु­º । २­१­२दि­सं­स्था­ना­न्त­र­नि­वृ­त्त्य­र्थ­म् । अ­त्रा­ह­, ज­म्बू­द्वी­प­स्य प्र­दे­श­सं­स्था­न­वि­ष्क­म्भा व­क्त­व्या­स्त­न्मू­ल­त्वा­दि­त­र­वि­ष्क­म्भा- दि­वि­ज्ञा­न­स्ये­त्यु­च्य­ते — त­न्म­ध्ये मे­रु­ना­भि­र्वृ­त्तो यो­ज­न­श­त­स­ह­स्र­वि­ष्क­म्भो ज­म्बू­द्वी­पः ॥  ॥ ०­५ते­षां म­ध्ये त­न्म­ध्ये । के­षा­म् ? पू­र्वो­क्ता­नां द्वी­प­स­मु­द्रा­णा­म् । ना­भि­रि­व ना­भिः । मे­रु­र्ना­भि­र्य­स्य स मे­रु­ना­भिः । वृ­त्त आ­दि­त्य­म­ण्ड­लो­प­मा­नः । श­ता­नां स­ह­स्रं श­त­स­ह­स्र­म् । यो­ज­ना­नां श­त­स­ह­स्रं यो­ज­न­श­त­स­ह­स्र­म् । यो­ज­न­श­त­स­ह­स्रं वि­ष्क­म्भो य­स्य सो­ऽ­यं यो­ज­न- श­त­स­ह­स्र­वि­ष्क­म्भः । को­ऽ­सौ ? ज­म्बू­द्वी­पः । क­थं ज­म्बू­द्वी­पः ? ज­म्बू­बृ­क्षो­प­ल­क्षि­त­त्वा­त् । उ­त्त­र­कु­रू­णां म­ध्ये ज­म्बू­वृ­क्षो­ऽ­ना­दि­नि­ध­नः पृ­थि­वी­प­रि­णा­मोऽ­कृ­त्रि­मः स­प­रि­वा­र­स्त- १­०दु­प­ल­क्षि­तो­ऽ­यं द्वी­पः । पू­र्वो­क्त­द्वीं­प — आ­º­, दि­º १­, दि­º २­, मु­º । ना­भि­र्म­ध्य­म् । मे­रु — आ­º­, दि­º १­, दि­º २­, मु­º । प­रि­मा­णो­ऽ­कृ — मु­º । २­१­३त­त्र ज­म्बू­द्वी­पे ष­ड्भिः कु­ल­प­र्व­तै­र्वि­भ­क्ता­नि स­प्त क्षे­त्रा­णि का­नि ता­नी­त्य­त आ­ह — भ­र­त­है­म­व­त­ह­रि­वि­दे­ह­र­म्य­क­है­र­ण्य­व­तै­रा­व­त­व­र्षाः क्षे­त्राणि ॥ १­० ॥ भ­र­ता­द­यः स­ञ्ज्ञा अ­ना­दि­का­ल­प्र­वृ­त्ता अ­नि­मि­त्ताः । त­त्र भ­र­त­व­र्षः ०­५क्व स­न्नि­वि­ष्टः ? द­क्षि­ण­दि­ग्भा­गे हि­म­व­तो­ऽ­द्रे­स्त्र­या­णां स­मु­द्रा­णां म­ध्ये आ­रो­पि­त­चा­पा­का­रो भ­र­त­व­र्षः । वि­ज­या­र्द्धे­न ग­ङ्गा­सि­न्धु­भ्यां च वि­भ­क्तः स ष­ट्- ख­ण्डः । क्षु­द्र­हि­म­व­न्त­मु­त्त­रे­ण द­क्षि­णे­न म­हा­हि­म­व­न्तं पू­र्वा­प­र­स­मु­द्र­यो­र्म­ध्ये है­म­व­त­व­र्षः । क्षे­त्रा­णि ॥ १­० ॥ भि­न्न-भि­न्ना­नि भ­र­ता — । आ­º । -या­णां च स­मु-मु­º । वि­भ­क्तः ष­ट्-मु­º । २­१­४नि­ष­ध­स्य द­क्षि­ण­तो म­हा­हि­म­व­त उ­त्त­र­तः पू­र्वा­प­र­स­मु­द्र­यो­र­न्त­रा­ले ह­रि­व­र्षः । नि­ष­ध­स्यो- त्त­रा­न्नी­ल­तो द­क्षि­ण­तः पू­र्वा­प­र­स­मु­द्र­यो­र­न्त­रे वि­दे­ह­स्य सं­नि­वे­शो द्र­ष्ट­व्यः । नी­ल­त उ­त्त- रा­त् रु­क्मि­णो द­क्षि­णा­त् पू­र्वा­प­र­स­मु­द्र­यो­र्म­ध्ये र­म्य­क­व­र्षः । रु­क्मि­ण उ­त्त­रा­च्छि­ख­रि­णो द­क्षि­णा­त्पू­र्वा­प­र­स­मु­द्र­यो­र्म­ध्ये स­न्नि­वे­शी है­र­ण्य­व­त­व­र्षः । शि­ख­रि­ण उ­त्त­र­त­स्त्र­या­णां ०­५स­मु­द्रा­णां म­ध्ये ऐ­रा­व­त­व­र्षः । वि­ज­या­र्द्धे­न र­क्ता­र­क्तो­दा­भ्यां च वि­भ­क्तः स ष­ट्ख­ण्डः । ष­ट् कु­ल­प­र्व­ता इ­त्यु­क्तं के पु­न­स्ते क­थं वा व्य­व­स्थि­ता इ­त्य­त आ­ह — त­द्वि­भा­जि­नः पू­र्वा­प­रा­य­ता हि­म­व­न्म­हा­हि­म­व­न्नि­ष­ध­नी­ल- रु­क्मि­शि­ख­रि­णो व­र्ष­ध­र­प­र्व­ताः ॥ १­१ ॥ ता­नि क्षे­त्रा­णि वि­भ­ज­न्त इ­त्ये­वं­शी­ला­स्त­द्वि­भा­जि­नः । पू­र्वा­प­रा­य­ता इ­ति पू­र्वा- १­०प­र­को­टि­भ्यां ल­व­ण­ज­ल­धि­स्प­र्शि­न इ­त्य­र्थः । हि­म­व­दा­द­यो­ऽ­ना­दि­का­ल­प्र­वृ­त्ता अ­नि­मि­त्त- स­ञ्ज्ञा व­र्ष­वि­भा­ग­हे­तु­त्वा­द्व­र्ष­ध­र­प­र्व­ता इ­त्यु­च्य­न्ते । त­त्र क्व हि­म­वा­न् ? भ­र­त­स्य है­म­व- त­स्य च सी­म­नि व्य­व­स्थि­तः । क्षु­द्र­हि­म­वा­न् यो­ज­न­श­तो­च्छ्रा­यः । है­म­व­त­स्य ह­रि- नी­ल­व­त उ­त्त-आ­º­, दि­º १­, दि­º २ । उ­त्त­रः रु­क्मि­णो द­क्षि­णः मु­º । स­न्नि­वे­शो है­र-मु­º । — वि­भ­क्तः ष­ट्-मु­º । सी­म­न्य­व-आ­º­, दि­º १­, दि­º २ । ह­रि­वं­श­स्य च वि­भा — आ­º­, दि­º १­, दि­º २ । २­१­५व­र्ष­स्य च वि­भा­ग­क­रो म­हा­हि­म­वा­न् द्वि­यो­ज­न­श­तो­च्छ्रा­यः । वि­दे­ह­स्य द­क्षि­ण­तो ह­रि- व­र्ष­स्यो­त्त­र­तो नि­ष­धो ना­म प­र्व­त­श्च­तु­र्यो­ज­न­श­तो­च्छ्रा­यः । उ­त्त­रे त्र­यो­ऽ­पि प­र्व­ताः स्व­व­र्ष­वि- भा­जि­नो व्या­ख्या­ताः । उ­च्छ्रा­य­श्च ते­षां च­त्वा­रि द्वे ए­कं च यो­ज­न­श­तं वे­दि­त­व्य­म् । स­र्वे­षां प­र्व­ता­ना­मु­च्छ्रा­य­स्य च­तु­र्भा­गो­ऽ­व­गा­हः । ०­५ते­षां व­र्ण­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — हे­मा­र्जु­न­त­प­नी­य­वै­डू­र्य­र­ज­त­हे­म­म­याः ॥ १­२ ॥ त ए­ते हि­म­व­दा­द­यः प­र्व­ता हे­मा­दि­म­या वे­दि­त­व्या य­था­क्र­म­म् । हे­म­म­यो हि­म­वा­न् ची­न­प­ट्ट­व­र्णः । अ­र्जु­न­म­यो म­हा­हि­म­वा­न् शु­क्ल­व­र्णः । त­प­नी­य­म­यो नि­ष­ध­स्त­रु­णा­दि­त्य- व­र्णः । वै­दू­र्य­म­यो नी­लो म­यू­र­ग्री­वा­भः । र­ज­त­म­यो रु­क्मी शु­क्लः । हे­म­म­यः शि­ख­री १­०ची­न­प­ट्त­व­र्णः । पु­न­र­पि तद्वि­शे­ष­णा­र्थ­मा­ह — म­णि­वि­चि­त्र­पा­र्श्वा उ­प­रि मू­ले च तु­ल्य­वि­स्ता­राः ॥ १­३ ॥ ना­ना­व­र्ण­प्र­भा­दि­गु­णो­पे­तै­र्म­णि­भि­र्वि­चि­त्रा­णि पा­र्श्वा­णि ये­षां ते म­णि­वि­चि­त्र­पा­र्श्वाः । — च्छ्रा­यः । म­हा­वि­दे­ह­स्य आ­º­, दि­º १­, दि­º २ । -त­व्य­म् । प­र्व­ता-मु­ºत­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह मु­º । २­१­६अ­नि­ष्टसं­स्था­न­स्य नि­वृ­त्त्य­र्थ­मु­प­र्या­दि­व­च­नं क्रि­य­ते । श­ब्दो म­ध्य­स­मु­च्च­या­र्थः । य ए­षां मू­ले वि­स्ता­रः स उ­प­रि म­ध्ये च तु­ल्यः । ते­षां म­ध्ये ल­ब्धा­स्प­दा ह्र­दा उ­च्य­न्ते — प­द्म­म­हा­प­द्म­ति­गि­ञ्छ­के­स­रि­म­हा­पु­ण्ड­री­क­पु­ण्ड­री­का ह्र­दा­स्ते­षा­मु­प­रि ॥ १­४ ॥ ०­५प­द्मो म­हा­प­द्म­स्ति­गि­ञ्छः के­स­री म­हा­पु­ण्ड­री­कः पु­ण्ड­री­क इ­ति ते­षां हि­म­व­दा­दी­ना- मु­प­रि य­था­क्र­म­मे­ते ह्र­दा वे­दि­त­व्याः । त­त्रा­द्य­स्य सं­स्था­न­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — प्र­थ­मो यो­ज­न­स­ह­स्रा­या­म­स्त­द­र्द्ध­वि­ष्क­म्भो ह्र­दः ॥ १­५ ॥ प्रा­क्प्र­त्य­क् यो­ज­न­स­ह­स्रा­या­म उ­द­ग­वा­क् प­ञ्च­यो­ज­न­श­त­वि­स्ता­रो व­ज्र­म­य­त­लो १­०वि­वि­ध­म­णि­क­न­क­वि­चि­त्रि­त­त­टः प­द्म­ना­मा ह्र­दः । त­स्या­व­गा­ह­प्र­क्लृ­प्त्य­र्थ­मि­द­मु­च्य­ते — द­श­यो­ज­ना­व­गा­हः ॥ १­६ ॥ अ­व­गा­हो­ऽ­धः­प्र­वे­शो नि­म्न­ता । द­श­यो­ज­ना­न्य­व­गा­हो­ऽ­स्य द­श­यो­ज­ना­व­गा­हः । — ष्ट­स्य सं­स्था — मु­º । २­१­७न्म­ध्ये कि­म् — त­न्म­ध्ये यो­ज­नं पु­ष्क­र­म् ॥ १­७ ॥ यो­ज­न­प्र­मा­णं यो­ज­न­म्­, क्रो­शा­या­म­प­त्र­त्वा­त्क्रो­श­द्व­य­वि­ष्क­म्भ­क­र्णि­क­त्वा­च्च यो­ज­ना- या­म­वि­ष्क­म्भ­म् । ज­ल­त­ला­त्क्रो­श­द्व­यो­च्छ्रां­य­ना­लं ता­व­द्ब­हु­ल­प­त्र­प्र­च­यं पु­ष्क­र­म­व­ग­न्त­व्य­म् । ०­५इ­त­रे­षां ह्र­दा­नां पु­ष्क­रा­णां चा­या­मा­दि­नि­र्ज्ञा­ना­र्थ­मा­ह — त­द्द्वि­गु­ण­द्वि­गु­णा ह्र­दाः पु­ष्क­रा­णि च ॥ १­८ ॥ स च त­च्च­ते­, त­यो­र्द्वि­गु­णा द्वि­गु­णा­स्त­द्द्वि­गु­ण­द्वि­गु­णा इ­ति द्वि­त्वं व्या­प्तिज्ञा­प­ना­र्थ­म् । के­न द्वि­गु­णाः ? आ­या­मा­दि­ना । प­द्म­ह्र­द­स्य द्वि­गु­णा­या­म­वि­ष्क­म्भा­व­गा­हो म­हा­प­द्मो ह्र­दः । त­स्य द्वि­गु­णा­या­म­वि­ष्क­म्भा­व­गा­ह­स्ति­गि­ञ्छो ह्र­दः । पु­ष्क­रा­णि च । कि­म् ? १­०द्वि­गु­णा­नि द्वि­गु­णा­नी­त्य­भि­स­म्ब­ध्य­ते । त­न्नि­वा­सि­नी­नां दे­वी­नां स­ञ्ज्ञा­जी­वि­त­प­रि­वा­र­प्र­ति­पा­द­ना­र्थ­मा­ह — — गा­हः । त­न्म­ध्ये यो­ज­नं आ­º­, दि­º १­, दि­º २ । — त­यो­र्द्वि­गु­णा त­द्वि­गु­णा­स्त — मु­º । — ज्ञा­ना­र्थ­म् मु­º । — प­द्म­ह्र­दः मु­º । — गि­ञ्छ­ह्र­दः मु­º । २­१­८त­न्नि­वा­सि­न्यो दे­व्यः श्री­थी­धृ­ति­की­र्ति­बु­द्धि­ल­क्ष्म्यः प­ल्यो­प­म­स्थि­त­यः स­सा­मा­नि­क­प­रि­ष­त्काः ॥ १­९ ॥ ते­षु पु­ष्क­रे­षु क­र्णि­का­म­ध्य­दे­श­नि­वे­शि­नः श­र­द्वि­म­ल­पू­र्ण­च­न्द्र­द्यु­ति­ह­राः क्रो­शा­या­माः क्रो­शा­र्द्ध­वि­ष्क­म्भा दे­शो­न­क्रो­शो­त्से­धाः प्रा­सा­दाः । ते­षु नि­व­स­न्ती­त्ये­वं­शी­ला­स्त­न्नि­वा­सि­न्यः­, ०­५दे­व्यः श्री ह्री­धृ­ति­की­र्ति­बु­द्धि­ल­क्ष्मी­सं­ज्ञि­का­स्ते­षु प­द्मा­दि­षु य­था­क्र­मं वे­दि­त­व्याः । प­ल्यो­प­म- स्थि­त­यः इ­त्य­ने­ना­यु­षः प्र­मा­ण­मु­क्त­म् । स­मा­ने स्था­ने भ­वाः सा­मा­नि­काः । सा­मा­नि­का­श्च प­रि­ष­द­श्च सा­मा­नि­क­प­रि­ष­दः । स­ह सा­मा­नि­क­प­रि­ष­द्भि­र्व­र्त­न्त इ­ति स­सा­मा­नि­क­प­रि- ष­त्काः । त­स्य प­द्म­स्य प­रि­वा­र­प­द्मे­षु प्रा­सा­दा­ना­मु­प­रि सा­मा­नि­का प­रि­ष­द­श्च व­स­न्ति । य­का­भिः स­रि­दि­भ­स्ता­नि क्षे­त्रा­णि प्र­वि­भ­क्ता­नि ता उ­च्य­न्ते — १­०ग­ङ्गा­सि­न्धु­रो­हि­द्रो­हि­ता­स्या­ह­रि­द्ध­रि­का­न्ता­सी­ता­सी­तो­दा­ना­री­न­र­का­न्ता- सु­व­र्ण­रू­प्य­कू­ला­र­क्ता­र­क्तो­दाः स­रि­त­स्त­न्म­ध्य­गाः ॥ २­० ॥ स­रि­तो न वा­प्यः । ताः कि­म­न्त­रा उ­त स­मी­पाः ? इ­त्य­त आ­ह त­न्म­ध्य­गाः । ते­षां क्षे­त्रा­णां म­ध्यं त­न्म­ध्य­म् । त­न्म­ध्यं त­न्म­ध्ये­न वा ग­च्छ­न्ती­ति त­न्म­ध्य­गाः । म­ध्यं त­न्म­ध्यं त­न्म­ध्ये­न मु­º । म­ध्यं त­न्म­ध्ये­न आ­º­, दि­º १­, दि­º २ । २­१­९ए­क­त्र स­र्वा­सां प्र­स­ङ्ग­नि­वृ­त्त्य­र्थं दि­ग्वि­शे­ष­प्र­ति­प­त्त्य­र्थं­चा­ह — द्व­यो­र्द्व­योः पू­र्वाः पू­र्व­गाः ॥ २­१ ॥ द्व­यो­र्द्व­योः स­रि­तो­रे­कै­कं क्षे­त्रं वि­ष­य इ­ति वा­क्य­शे­षा­भि­स­म्ब­न्धा­दे­क­त्र स­र्वा­सां प्र­स­ङ्ग­नि­वृ­त्तिः कृ­ता । पू­र्वाः पू­र्व­गाः इ­ति व­च­नं दि­ग्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् । त­त्र पू­र्वा याः ०­५स­रि­त­स्ताः पू­र्व­गाः । पू­र्वज­ल­धिं ग­च्छ­न्ती­ति पू­र्व­गाः । कि­म­पे­क्षं पू­र्व­त्व­म् ? सू­त्र­नि­र्दे­शा­पे- क्ष­म् । य­द्ये­वं ग­ङ्गा­सि­ध्वा­द­यः स­प्त पू­र्व­गा इ­ति प्रा­प्त­म् ? नै­ष दो­षः­; द्व­यो­र्द्व­यो­रि­त्य­भि- स­म्ब­न्धा­त् । द्व­यो­र्द्व­योः पू­र्वाः पू­र्व­गा इ­ति वे­दि­त­व्याः । इ­त­रा­सां दि­ग्वि­भा­ग­प्र­ति­प­त्त्य­र्थ­मा­ह — शे­षा­स्त्व­प­र­गाः ॥ २­२ ॥ १­०द्व­यो­र्द्व­यो­र्या अ­व­शि­ष्टा­स्ता अ­प­र­गाः प्र­त्ये­त­व्याः । अ­प­र­स­मु­द्रं ग­च्छ­न्ती­त्य­प­र­गाः । त­त्र प­द्म­ह्र­द­प्र­भ­वा पू­र्व­तो­र­ण­द्वा­र­नि­र्ग­ता ग­ङ्गा । अ­प­र­तो­र­ण­द्वा­र­नि­र्ग­ता सि­न्धुः । उ­दी­च्य- तो­र­ण­द्वा­र­नि­र्ग­ता रो­हि­ता­स्या । म­हा­प­द्म­ह्र­द­प्र­भ­वा अवा­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता रो­हि­त् । — पू­र्वं ज­ल­धिं मु­º । अ­पा­च्य­तो­र­ण — आ­º­, दि­º १­, दि­º २­, ता­º­, ना­º । २­२­०उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता ह­रि­का­न्ता । ति­गि­ञ्छ­ह्र­द­प्र­भ­वा द­क्षि­ण­तो­र­ण­द्वा­र­नि­र्ग­ता ह­रि­त् । उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता सी­तो­दा । के­स­रि­ह्र­द­प्र­भ­वा अ­वा­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता सी­ता । उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता न­र­का­न्ता । म­हा­पु­ण्ड­री­क­ह्र­द­प्र­भ­वा द­क्षि­ण­द्वा­र­नि­र्ग­ता ना­री । उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता रू­प्य­कू­ला । पु­ण्ड­री­क­ह्र­द­प्र­भ­वा अ­वा­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता सु­व- ०­५र्ण­कू­ला । पू­र्व­तो­र­ण­द्वा­र­नि­र्ग­त र­क्ता । प्रती­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता र­क्तो­दा । ता­सां प­रि­वा­र­प्र­ति­पा­द­ना­र्थ­मा­ह — च­तु­र्द­श­न­दी­स­ह­स्र­प­रि­वृ­ता ग­ङ्गा­सि­न्ध्वा­द­यो न­द्यः ॥ २­३ ॥ कि­म­र्थं ग­ङ्गा­सि­न्ध्वा­दि ग्र­ह­णं क्रि­य­ते ? न­दी­ग्र­ह­णा­र्थ­म् । प्र­कृ­ता­स्ता अ­भि- स­म्ब­ध्य­न्ते ? नै­वं श­ङ्क्य­म्­; aन­न्त­र­स्य वि­धि­र्वा भ­व­ति प्र­ति­षे­धो वा इ­ति अ­प­र­गा­णा­मे­व १­०ग्र­ह­णं स्या­त् । ग­ङ्गा­दि­ग्र­ह­ण­मे­वा­स्ती­ति चे­त् ? पू­र्व­गा­णा­मे­व ग्र­ह­णं स्या­त् । अ­त उ­भ­यी­नां ग्र­ह­णा­र्थं ग­ङ्गा­सि­न्ध्वा­दि ग्र­ह­णं क्रि­य­ते । न­दी ग्र­ह­णं द्वि­गु­णा द्वि­गु­णा इ­त्य­भि­स­म्ब­न्धा­र्थ­म् । अ­प­र­तो­र­ण-मु­º । पा­º म­º भा­º­, पृ­º ३­३­५ । २­२­१ग­ङ्गा च­तु­र्द­श­न­दि­स­ह­स्र­प­रि­वृ­ता । सि­न्धु­र­पि । ए­व­मु­त्त­रा अ­पि न­द्यः प्र­ति­क्षे­त्रं त­द्द्वि­गु­ण­द्वि- गु­णा भ­व­न्ति­; आ वि­दे­हा­न्ता­त् । त­त उ­त्त­रा अ­र्द्धा­र्द्ध­ही­नाः । उ­क्ता­नां क्षे­त्रा­णां वि­ष्क­म्भ­प्र­ति­प­त्त्य­र्थ­मा­ह — भ­र­तः ष­ड्विं­श­प­ञ्च­यो­ज­न­श­त­वि­स्ता­रः ष­ट् चै­को­न­विं­श­ति­भा­गा यो­ज­न­स्य ॥ २­४ ॥ ०­५ष­ड­धि­का विं­श­तिः ष­ड्विं­श­तिः । ष­ड्विं­श­ति­र­धि­का ये­षु ता­नि ष­ड्विं­शा­नि । ष­ड्विं­शा­नि प­ञ्च­यो­ज­न­श­ता­नि वि­स्ता­रो य­स्य ष­ड्विं­श­प­ञ्च­यो­ज­न­श­त­वि­स्ता­रो भ­र­तः । कि­मे­ता­वा­ने­व ? न­; इ­त्या­ह ष­ट् चै­को­न­विं­श­ति­भा­गा­यो­ज­न­स्य वि­स्ता­रो­ऽ­स्ये­त्य­भि­स­म्ब­ध्य­ते । इ­त­रे­षां वि­ष्क­म्भ­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — त­द्द्वि­गु­ण­द्वि­गु­ण­वि­स्ता­रा व­र्ष­ध­र­व­र्षा वि­दे­हा­न्ताः ॥ २­५ ॥ १­०तो भ­र­ता­द् द्वि­गु­णो द्वि­गु­णो वि­स्ता­रो ये­षां त इ­मे त­द्द्वि­गु­ण­द्वि­गु­ण­वि­स्ता­राः । के ते ? व­र्ष­ध­र­व­र्षाः । किं स­र्वे ? न­; इ­त्या­ह वि­दे­हा­न्ता इ­ति । — क्षे­त्रं द्वि­गु­णा द्वि­गु­णा मु­º । -र­धि­का­नि ये­षु मु­º । त­तो द्वि­गु­णो ता­º­, ना­º । २­२­२अ­थो­त्त­रे­षां क­थ­मि­त्य­त आ­ह — उ­त्त­रा द­क्षि­ण­तु­ल्याः ॥ २­६ ॥ उ­त्त­रा ऐ­रा­व­ता­द­यो नी­ला­न्ता भ­र­ता­दि­भि­र्द­क्षि­णै­स्तु­ल्या द्र­ष्ट­व्याः । अ­ती­त­स्य स­र्व­स्या­यं वि­शे­षो वे­दि­त­व्यः । ते­न ह्र­द­पु­ष्क­रा­दी­नां तु­ल्य­ता यो­ज्या । ०­५अ­त्रा­ह­, उ­क्ते­षु भ­र­ता­दि­षु क्षे­त्रे­षु म­नु­ष्या­णां किं तु­ल्यो­ऽ­नु­भ­वादिः­, आ­हो­स्वि- द­स्ति क­श्चि­त्प्र­ति­वि­शे­ष इ­त्य­त्रो­च्य­ते — भ­र­तै­रा­व­त­यो­र्वृ­द्धि­ह्रा­सौ ष­ट्स­म­या­भ्या­मु­त्स­र्पि­ण्य­व­स­र्पि­णी­भ्या­म् ॥ २­७ ॥ वृ­द्धि­श्च ह्रा­स­श्च वृ­द्धि­ह्रा­सौ । का­भ्या­म् ? ष­ट्सम­या­भ्या­मु­त्स­र्पि­ण्य­व­स­र्पि­णी- भ्या­म् । क­योः ? भ­र­तै­रा­व­त­योः । न त­योः क्षे­त्र­यो­र्वृ­द्धि­ह्रा­सौ स्तः­; अ­स­म्भ­वा­त् । १­०त­त्स्था­नां म­नु­ष्या­णां वृ­द्धि­ह्रा­सौ भ­व­तः । अ­थ­वा­धि­क­र­ण­नि­र्दे­शः । भ­र­ते ऐ­रा­व­ते च म­नु­ष्या­णां वृ­द्धि­ह्रा­सा­वि­ति । किं­कृ­तौ वृ­द्धि­ह्रा­सौ ? अ­नु­भ­वा­युः­प्र­मा­णा­दि­कृ­तौ । अ­नु­भ­व — तु­ल्यो­ऽ­नु­भ­वः आ­हो-ता­º­, ना­º । — या­भ्या­म् । क­योः मु­º । २­२­३उ­प­भो­गः­, आ­यु­र्जी­वि­त­प­रि­मा­ण­म्, प्र­मा­णं श­री­रो­त्से­ध इ­त्ये­व­मा­दि­भि­र्वृ­द्धि­ह्रा­सौ म­नु­ष्या­णां भ­व­तः । किं­हे­तु­कौ पु­न­स्तौ ? का­ल­हे­तु­कौ । स च का­लो द्वि­वि­धः-उ­त्स­र्पि­णी अ­व­स­र्पि­णी चे­ति । त­द्भे­दाः प्र­त्ये­कं ष­ट् । अ­न्व­र्थ­स­ञ्ज्ञे चै­ते । अ­नु­भ­वा­दि­भि­रु­त्स­र्प­ण­शी­ला उ­त्स­र्पि­णी । तै­रे­वा­व­स­र्प­ण­शी­ला अ­व­स­र्पि­णी । त­त्रा­व­स­र्पि­णी ष­ड्वि­धा — सु­ष­म­सु­ष­मा सु­ष­मा सु­ष­म- ०­५दु­ष्ष­मा दु­ष्ष­म­सु­ष­मा दु­ष्ष­मा अ­ति­दु­ष्ष­मा चे­ति । उ­त्स­र्पि­ण्य­पि अ­ति­दु­ष्ष­मा­द्या सु­ष­म­सु­ष- मा­न्ता ष­ड्वि­धै­व भ­व­ति । अ­व­स­र्पि­ण्याः प­रि­मा­णं द­श­सा­ग­रो­प­म­को­टी­को­ट्यः । उ­त्स­र्पि­ण्या अ­पि ता­व­त्य ए­व । सो­भ­यी क­ल्प इ­त्या­ख्या­य­ते । त­त्र सु­ष­म­सु­ष­मा च­त­स्रः सा­ग­रो­प­म­को- टी­को­ट्यः । त­दा­दौ म­नु­ष्या उ­त्त­र­कु­रु­म­नु­ष्य­तु­ल्याः । त­तः क्र­मे­ण हा­नौ स­त्यां सु­ष­मा भ­व­ति ति­स्रः सा­ग­रो­प­म­को­टी­को­ट्यः । त­दा­दौ म­नु­ष्या ह­रि­व­र्ष­म­नु­ष्य­स­माः । त­तः क्र­मे­ण हा­नौ १­०स­त्यां सु­ष­म­दु­ष्ष­मा भ­व­ति द्वे सा­ग­रो­प­म­को­टी­को­ट्यौ । त­दा­दौ म­नु­ष्या है­म­व­त­क­म­नु­ष्य- -प­रि­मा­ण­म्­, श­री — मु­º । भ­व­तः त­योः । किं­हे­तु — ता­º­, ना­º । २­२­४स­माः । त­त­ह् क्र­मे­ण हा­नौ स­त्यां दु­ष्ष­म­सु­ष­मा भ­व­ति ए­क­सा­ग­रो­म­को­टी­को­टी द्वि­च­त्वा- रिं­श­द्व­र्ष­स­ह­स्रो­ना । त­दा­दौ म­नु­ष्या वि­दे­ह­ज­न­तु­ल्या भ­व­न्ति । त­तः क्र­मे­ण हा­नौ स­त्यां दु­ष्ष­मा भ­व­ति ए­क­विं­श­ति­व­र्ष­स­ह­स्रा­णि । त­तः क्र­मे­ण हा­नौ स­त्या­म­ति­दु­ष्ष­मा भ­व­ति ए­क­विं­श­ति­व­र्ष­स­ह­स्रा­णि । ए­व­मु­त्स­र्पि­ण्य­पि वि­प­री­त­क्र­मा वे­दि­त­व्या । ०­५अ­थे­त­रा­सु भू­मि­षु का­ऽ­व­स्थे­त्य­त आ­ह — ता­भ्या­म­प­रा भू­म­यो­ऽ­व­स्थि­ताः ॥ २­८ ॥ ता­भ्यां भ­र­तै­रा­व­ता­भ्या­म­प­रा भू­म­यो­ऽ­व­स्थि­ता भ­व­न्ति । न हि त­त्रो­त्स­र्पि­ण्य­व- स­र्पि­ण्यौ स्तः । किं ता­सु भू­मि­षु म­नु­ष्या­स्तु­ल्या­यु­ष आ­हो­स्वि­त्क­श्चि­द­स्ति प्र­ति­वि­शे­ष इ­त्य­त आ­ह — १­०ए­क­द्वि­त्रि­प­ल्यो­प­म­स्थि­त­यो है­म­व­त­क­हा­रि­व­र्ष­क­दै­व­कु­र­व­काः ॥ २­९ ॥ है­म­व­ते भ­वा है­म­व­त­का इ­त्ये­वं वु­ञि स­ति म­नु­ष्य­स­म्प्र­त्य­यो भ­व­ति । ए­व- मु­त्त­र­यो­र­पि । है­म­व­त­का­द­य­स्त्र­यः । ए­का­द­य­स्त्र­यः । त­त्र य­था­सं­ख्य­म­भि­स­म्ब­न्धः क्रि­य­ते । ए­क­प­ल्यो­प­म­स्थि­त­यो है­म­व­त­काः । द्वि­प­ल्यो­प­म­स्थि­त­यो हा­रि­व­र्ष­काः । त्रि­प­ल्यो­प­म­स्थि­त­यो दै­व­कु­र­व­का इ­ति । त­त्र प­ञ्च­सु है­म­व­ते­षु सु­ष­म­दु­ष्ष­मा स­दा­ऽ­व­स्थि­ता । त­त्र म­नु­ष्या २­२­५ए­क­प­ल्यो­प­मा­यु­षो द्वि­ध­नुः­स­ह­स्रो­छ्रि­ता­श्च­तु­र्थ­भ­क्ता­हा­रा नी­लो­त्प­ल­व­र्णाः । प­ञ्च­सु ह­रि- व­र्षे­षु सु­ष­मा स­दा­ऽ­व­स्थि­ता । त­त्र म­नु­ष्या द्वि­प­ल्यो­प­मा­यु­ष­श्च­तु­श्चा­प­स­ह­स्रो­त्से­धाः ष­ष्ठ- भ­क्ता­हा­राः श­ङ्ख­व­र्णाः । प­ञ्च­सु दे­व­कु­रु­षु सु­ष­म­सु­ष­मा स­दा­ऽ­व­स्थि­ता । त­त्र म­नु­ष्या- स्त्रि­प­ल्यो­प­मा­यु­षः ष­ड्ध­नुः­स­ह­स्रो­च्छ्रा­या अ­ष्ट­म­भ­क्ता­हा­राः क­न­क­व­र्णाः । ०­५अ­थो­त्त­रे­षु का­ऽ­व­स्थे­त्य­त आ­ह — त­थो­त्त­राः ॥ ३­० ॥ य­था द­क्षि­णा व्या­ख्या­ता­स्त­थै­वो­त्त­रा वे­दि­त­व्याः । है­र­ण्य­व­त­का है­म­व­त­कै­स्तु­ल्याः । रा­म्य­का हा­रि­व­र्ष­कै­स्तु­ल्याः । दे­व­कु­र­व­कै­रौ­त्त­र­कु­र­व­काः स­मा­ख्या­ताः । अ­थ वि­दे­हे­ष्व­व­स्थि­ते­षु का स्थि­ति­रि­त्य­त्रो­च्य­ते — १­०वि­दे­हे­षु सं­ख्ये­य­का­लाः ॥ ३­१ ॥ स­र्वे­षु वि­दे­हे­षु सं­ख्ये­य­का­ला म­नु­ष्याः । त­त्र का­लः सु­ष­म­दु­ष्ष­मा­न्तो­प­मः स­दा­ऽ- व­स्थि­तः । म­नु­ष्या­श्च प­ञ्च­ध­नुः­श­तो­त्से­धाः । नि­त्या­हा­राः । उ­त्क­र्षे­णै­क­पू­र्व­को­टी­स्थि­ति- — स­र्वे­षु प­ञ्च­सु म­हा­वि­दे — मु­º । का­लः दुः­ष­म­सु­ष­मा­दिः स­दा ता­º­, ना­º । २­२­६काः । ज­घ­न्ये­ना­न्त­र्मु­हू­र्ता­यु­षः । त­स्या­श्च स­म्ब­न्धे गा­थां प­ठ­न्ति — पु­व्व­स्स दु प­रि­मा­णं स­द­रिं ख­लु को­डि­स­द­स­ह­स्सा­इं । छ­प्प­ण्णं च स­ह­स्सा बो­द्ध­व्वा वा­स­को­डी­णं ॥ उ­क्तो भ­र­त­स्य वि­ष्क­म्भः । पु­नः प्र­का­रा­न्त­रे­ण त­त्प्र­ति­प­त्त्य­र्थ­मा­ह — ०­५भ­र­त­स्य वि­ष्क­म्भो ज­म्बू­द्वी­प­स्य न­व­ति­श­त­भा­गः ॥ ३­२ ॥ ज­म्बू­द्वी­प­वि­ष्क­म्भ­स्य यो­ज­न­श­त­स­ह­स्र­स्य न­व­ति­श­त­भा­गी­कृ­त­स्यै­को भा­गो भ­र­त­स्य वि­ष्क­म्भः । स पू­र्वो­क्त ए­व । उ­क्तं ज­म्बू­द्वी­पं प­रि­वृ­त्य वे­दि­का स्थि­ता­, त­तः प­रो ल­व­णो­दः स­मु­द्रो द्वि­यो­ज­न­श­त­स­ह­स्र­व­ल­य­वि­ष्क­म्भः । त­तः प­रो धा­त­की­ख­ण्डो द्वी­प­श्च­तु­र्यो­ज­न- श­त­स­ह­स्र­व­ल­य­वि­ष्क­म्भः । १­०त­त्र व­र्षा­दी­नां सं­ख्या­दिवि­धि­प्र­ति­प­त्त्य­र्थ­मा­ह — द्वि­धा­र्त­की­ख­ण्डे ॥ ३­३ ॥ भ­र­ता­दी­नां द्र­व्या­णा­मि­हा­भ्या­वृ­त्ति­र्वि­व­क्षि­ता । त­त्र क­थं सु­च् ? अ­ध्या­ह्रि­य- मा­ण­क्रि­या­भ्या­वृ­त्ति­द्यो­त­ना­र्थः सु­च् । य­था द्वि­स्ता­वा­न­यं प्रा­सा­दो मी­य­त इ­ति । ए­वं त­स्या­स्ति स­म्ब­न्धे आ­º­, दि­º १­, दि­º २ । -डी­णं ॥ ७­०­५­६­०­०­०­०­०­०­०­०­०­० उ­क्तो मु­º­, ता­º­, ना­º । सं­ख्या­वि­धि — मु­º । २­२­७द्वि­र्धा­त­की­ख­ण्डे भ­र­ता­द­यो मी­य­न्ते इ­ति । त­द्य­था — द्वा­भ्या­मि­ष्वा­का­र­प­र्व­ता­भ्यां द­क्षि­णो- त्त­रा­य­ता­भ्यां ल­व­णो­द­का­लो­द­वे­दि­का­स्पृ­ष्ट­को­टि­भ्यां वि­भ­व­तो धा­त­की­ख­ण्डः पू­र्वा­प­र इ­ति । त­त्र पू­र्व­स्य अ­प­र­स्य च म­ध्ये द्वौ म­न्द­रौ । त­यो­रु­भ­य­तो भ­र­ता­दी­नि क्षे­त्रा­णि हि­म­व­दा­द­य­श्च व­र्ष­धे­र­प­र्व­ताः । ए­वं द्वौ भ­र­तौ द्वौ हि­म­व­न्तौ इ­त्ये­व­मा­दि सं­ख्या­नं द्वि­गु­णं वे­दि­त­व्य­म् । ०­५ज­म्बू­द्वी­प­हि­म­व­दा­दी­नां व­र्ष­ध­रा­णां यो वि­ष्क­म्भ­स्त­द्द्वि­गु­णो धा­त­की­ख­ण्डे हि­म­व­दा­दी­नां व­र्ष- ध­रा­णा­म् । व­र्ष­ध­रा­श्च­क्रा­र­व­द­व­स्थि­ताः । अ­र­वि­व­र­सं­स्था­ना­नि क्षे­त्रा­णि । ज­म्बू­द्वी­पे य­त्र ज­म्बू­वृ­क्षः स्थि­तः­, त­त्र धा­त­की­ख­ण्डे धा­त­की­वृ­क्षः स­प­रि­वा­रः । त­द्यो­गा­द्धा­त­की­ख­ण्ड इ­ति द्वी­प­स्य ना­म प्र­ती­त­म् । त­त्प­रि­क्षे­पी का­लो­दः स­मु­द्रः ट­ङ्क­च्छि­न्न­ती­र्थः अ­ष्ट­यो­ज­न­श­त­स­ह­स्र- व­ल­य­वि­ष्क­म्भः । का­लो­द­प­रि­क्षे­पी पु­ष्क­र­द्वी­पः षो­ड­श­यो­ज­न­श­त­स­ह­स्र­व­ल­य­वि­ष्क­म्भः । १­०त­त्र द्वी­पा­म्भो­नि­धि­वि­ष्क­म्भ­द्वि­गु­ण­प­रि­क्लृ­प्ति­व­द्धा­त­की­ख­ण्ड­व­र्षा­दि­द्वि­गु­ण­वृ­द्धि- प्र­स­ङ्गे वि­शे­षा­व­धा­र­णा­र्थ­मा­ह — पु­ष्क­रा­र्द्धे च ॥ ३­४ ॥ — त­की­षं­डे ता­º­, ना­º­, दि­º १­, दि­º २­, आ­º । — र्व­स्य चा­प­र­स्य म­ध्ये मु­º । २­२­८कि­म् ? द्वि­रि­त्य­नु­व­र्त­ते । कि­म­पे­क्षा द्वि­रा­वृ­त्तिः ? ज­म्बू­द्वी­प­भ­र­त­हि­म­व­दा­द्य­पे­क्ष­यै­व । कु­तः ? व्या­ख्या­न­तः । य­था धा­त­की­ख­ण्डे हि­म­व­दा­दी­नां वि­ष्क­म्भ­स्त­था पु­ष्क­रा­र्धे हि­म­व- दा­दी­नां वि­ष्क­म्भो द्वि­गु­ण इ­ति व्या­ख्या­य­ते । ना­मा­नि ता­न्ये­व­, इ­ष्वा­का­रौ म­न्द­रौ च पू­र्व­व­त् । य­त्र ज­म्बू­वृ­क्ष­स्त­त्र पु­ष्क­रं स­प­रि­वा­र­म् । त­त ए­व त­स्य द्वी­प­स्य ना­म रू­ढं ०­५पु­ष्क­र­द्वी­प इ­ति । अ­थ क­थं पु­ष्क­रा­र्द्ध­स­ञ्ज्ञा ? मा­नु­षो­त्त­र­शै­ले­न वि­भ­क्ता­र्ध­त्वा­त्पु­ष्क­रा­र्ध- स­ञ्ज्ञा । अ­त्रा­ह कि­म­र्थं ज­म्बू­द्वी­प­हि­म­व­दा­दि­सं­ख्या द्वि­रा­वृ­त्ता पु­ष्क­रा­र्धे क­थ्य­ते­, न पु­नः कृ­त्स्न ए­व पु­ष्क­र­द्वी­पे ? इ­त्य­त्रो­च्य­ते — प्रा­ङ्मा­नु­षो­त्त­रा­न्म­नु­ष्याः ॥ ३­५ ॥ १­०पु­ष्क­र­द्वी­प­ब­हु­म­ध्य­दे­श­भा­गी व­ल­य­वृ­त्तो मा­नु­षो­त्त­रो ना­म शै­लः । त­स्मा­त्प्रा­गे­व -पे­क्ष­यै­व । ज­म्बू­द्वी­पा­त्पु­ष्क­रा­र्धे द्वौ भ­र­तौ द्वौ हि­म­व­न्तौ इ­त्या­दि । कु­तः मु­º­, दि­º १­, दि­º २­, आ­º । य­त्र ज­म्बू­द्वी­पे ज­म्बू — मु­º­, दि­º दि­º २­, आ­º । त­स्य द्वी­प­स्या­नु­रू­ढं पु­ष्क­र­द्वी­प इ­ति ना­म । अ­थ मु­º । २­२­९म­नु­ष्या न ब­हि­रि­ति । त­तो न ब­हिः पू­र्वो­क्त­क्षे­त्र­वि­भा­गो­ऽ­स्ति । ना­स्मा­दु­त्त­रं क­दा­चि­द­पि वि­द्या­ध­रा ऋ­द्धि­प्रा­प्ता अ­पि म­नु­ष्या ग­च्छ­न्ति अ­न्य­त्रो­प­पा­द­स­मु­द्धा­ता­भ्या­म् । त­तो­ऽ स्या­न्व­र्थ­स­ञ्ज्ञा । ए­वं ज­म्बू­द्वी­पा­दि­ष्व­र्ध­तृ­ती­ये­षु द्वी­पे­षु द्व­यो­श्च स­मु­द­यो­र्म­नु­ष्या वे­दि- त­व्याः । ते द्वि­वि­धाः — ०­५आ­र्या म्ले­च्छा­श्च ॥ ३­६ ॥ गु­णै­र्गु­ण­व­द्भि­र्वा अ­र्य­न्त इ­त्या­र्याः । ते द्वि­वि­धा ऋ­द्धि­प्रा­प्ता­र्या अ­नृ­द्धि­प्रा­प्ता­र्या- — ती­ये­षु द्व­यो­श्च मु­º । २­३­०श्चे­ति । अ­नृ­द्धि­प्रा­प्ता­र्याः प­ञ्च­वि­धाः-क्षे­त्रा­र्या जा­त्या­र्याः क­र्मा­र्या­श्चा­रि­त्रा­र्या द­र्श­ना­र्या- श्चे­ति । ऋ­द्धि­प्रा­प्ता­र्याः स­प्त­वि­धाः­; बु­द्धि­वि­क्रि­या­त­पो­ब­लौ­ष­ध­र­सा­क्षी­ण­भे­दा­त् । म्ले­च्छा द्वि­वि­धाः-अ­न्त­र्द्वी­प­जाः क­र्म­भू­मि­जा­श्चे­ति । त­त्रा­न्त­र्द्वी­पा ल­व­णो­द­धे- र­भ्य­न्त­रे पा­र्श्वे­ऽ­ष्टा­सु दि­क्ष्व­ष्टौ । त­द­न्त­रे­षु चा­ष्टौ । हि­म­व­च्छि­ख­रि­णो­रु­भ­यो­श्च वि­ज­या- ०­५र्द्ध­यो­र­न्ते­ष्व­ष्टौ । त­त्र दि­क्षु द्वी­पा वे­दि­का­या­स्ति­र्य­क् प­ञ्च­यो­ज­न­श­ता­नि प्र­वि­श्य भ­व­न्ति । वि­दि­क्ष्व­न्त­रे­षु च द्वी­पाः प­ञ्चा­श­त्प­ञ्च­यो­ज­न­श­ते­षु ग­ते­षु भ­व­न्ति । शै­ला­न्ते­षु द्वी­पाः ष­ट् यो­ज­न­श­ते­षु ग­ते­षु भ­व­न्ति । दि­क्षु द्वी­पाः श­त­यो­ज­न­वि­स्ता­राः । वि­दि­क्ष्व­न्त­रे­षु च द्वी­पा­स्त­द­र्ध­वि­ष्क­म्भाः । शै­ला­न्ते­षु प­ञ्च­विं­श­ति­यो­ज­न­वि­स्ता­राः । त­त्र पू­र्व­स्यां दि­श्ये­को­रु­काः । अ­प­र­स्यां दि­शि ला­ङ्गू­लि­नः । उ­त्त­र­स्यां दि­श्य- १­०भा­ष­काः । द­क्षि­ण­स्यां दि­शि वि­षा­णि­नः । श­श­क­र्ण­श­ष्कु­ली­क­र्ण­प्रा­वर­ण­क­र्ण­ल­म्ब­क­र्णाः वि­दि­क्षु । अ­श्व­सिं­ह­श्व­म­हि­ष­व­रा­ह­व्या­घ्र­काक­क­पि­मु­खा अ­न्त­रे­षु । मे­घमु­ख­वि­द्यु­न्मु­खाः ल­व­णो­दे अ­ष्टा­सु दि­क्ष्व­ष्टौ आ­º­, दि­º १­, दि­º २ । ल­व­णो­द­धे­र­भ्य­न्त­रे­ऽ­ष्टा­सु दि­क्ष्व­ष्टौ मु­º । उ­त्त­र­स्या­म­भा­ष­काः आ­º­, दि­º १­, दि­º २ । — ण­स्यां वि­ष — आ­º­, दि­º १­, दि­º २ । — व­र­ण­ल­म्ब मु­º । का­क­घू­क­क­पि-मु­º । -मे­घ­वि­द्यु-मु­º । २­३­१शि­ख­रि­ण उ­भ­यो­र­न्त­योः । म­त्स्य­मु­ख­का­ल­मु­खा हि­म­व­त उ­भ­यो­र­न्त­योः । ह­स्ति­मु­खा- द­र्श­मु­खाः उ­त्त­र­वि­ज­या­र्ध­स्यो­भ­यो­र­न्त­योः । गो­मु­ख­मे­ष­मु­खा द­क्षि­ण­विज­या­र्ध­स्यो­भ­यो- र­न्त­योः । ए­को­रु­का मृ­दा­हा­रा गु­हा­वा­सि­नः । शे­षाः पु­ष्प­फ­ला­हा­रा वृ­क्ष­वा­सि­नः । स­र्वे ते प­ल्यो­प­मा­यु­षः । ०­५ते च­तु­र्विं­श­तिर­पि द्वी­पा ज­ल­त­ला­दे­क­यो­ज­नो­त्से­धाः । ल­व­णो­द­धे­र्बा­ह्य­पा­र्श्वे­ऽ- प्ये­वं च­तु­र्विं­श­ति­र्द्वी­पा वि­ज्ञा­त­व्याः । त­था का­लो­दे­ऽ­पि वे­दि­त­व्याः । त ए­ते­ऽ­न्त­र्द्वी­प­जा म्ले­च्छाः । क­र्म­भू­मि­जां­श्च श­क­य­व­न­श­व­र­पु­लि­न्दा­द­यः । काः पु­नः क­र्म­भू­म­य इ­त्य­त आ­ह — द­क्षि­ण­दि­ग्वि­ज-मु­º । — श­ति­द्वि­ती­य­प­क्षे­ऽ­पि उ­भ­यो­स्त­त्प्रे­ष्ट­च­त्वा­रिं­श­द्द्वी­पाः ज­ल­त­ला — दि­º २ । — त्से­धाः । त­था का­लो­दे­ऽ­पि आ­º­, दि­º १ । २­३­२भ­र­तै­रा­व­त­वि­दे­हाः क­र्म­भू­म­यो­ऽ­न्य­त्र दे­व­कु­रू­त्त­र­कु­रु­भ्यः ॥ ३­७ ॥ भ­र­ता ऐ­रा­व­ता वि­दे­हा­श्च प­ञ्च प­ञ्च­, ए­ताः क­र्म­भू­म­य इ­ति व्य­प­दि­श्य­न्ते । त­त्र वि­दे­हग्र­ह­णा­द्दे­व­कु­रू­त्त­र­कु­रु­ग्र­ह­णे प्र­स­व­ते त­त्प्र­ति­षे­धा­र्थ­मा­ह — अ­न्य­त्र दे­व­कु­रू­त्त­र­कु- कु­रु­भ्यः इ­ति । अ­न्य­त्र श­ब्दो व­र्ज­ना­र्थः । दे­व­कु­र­व उ­त्त­र­कु­र­वो है­म­व­तो ह­रि­व­र्षो र­म्य­को ०­५है­र­ण्य­व­तो­ऽ­न्त­र्द्वी­पा­श्च भो­ग­भू­म­य इ­ति व्य­प­दि­श्य­न्ते । अ­थ क­थं क­र्म­भू­मि­त्व­म् ? शु­भा­शु­भ- ल­क्ष­ण­स्य क­र्म­णो­ऽ­धि­ष्ठा­न­त्वा­त् । न­नु स­र्वं लो­क­त्रि­त­यं क­र्म­णो­ऽ­धि­ष्ठा­न­मे­व ? त­त ए­वं प्र­क­र्ष­ग­ति­र्वि­ज्ञा­स्य­ते­, प्र­क­र्षे­ण य­त्क­र्म­णो­ऽ­धि­ष्ठा­न­मि­ति । त­त्रा­शु­भ­क­र्म­ण­स्ता­व­त्स­प्त­म­न­र­क- प्रा­प­ण­स्य भ­र­ता­दि­ष्वे­वा­र्ज­न­म्­, शु­भ­स्य च स­र्वा­र्थ­सि­द्ध्या­दि स्था­न­वि­शे­ष­प्रा­प­ण­स्य क­र्म­ण उ­पा­र्ज­नं त­त्रै­व­, कृ­ष्या­दि­ल­क्ष­ण­स्य ष­ड्वि­ध­स्य क­र्म­णः पा­त्र­दा­ना­दि­स­हि­त­स्य त­त्रै­वा­र­म्भा- १­०त्क­र्म­भू­मि­व्य­प­दे­शो वे­दि­त­व्यः । इ­त­रा­स्तु द­श­वि­ध­क­ल्प­वृ­क्ष­क­ल्पि­त­भो­गा­नु­भ­व­न­वि­ष­य­त्वा­द्- भो­ग­भू­म­य इ­ति व्य­प­दि­श्य­न्ते । भ­र­तै­रा­व­त­वि­दे­हा­श्च मु­º­, ता­º­, ना­º । ह­रि­वं­शः र­म्य — आ­º­, दि­º १­, दि­º २ । स­र्वो लो­क­त्रि­त­य- क­र्म — आ­º­, दि­º १­, दि­º २ । ए­व प्र­क-मु­º । शु­भ­स्य स­र्वा-मु­º । — द्ध्या­दि­षु स्था­न- आ­º­, दि­º १­, दि­º २ । — प­ण­स्य पु­ण्य­क­र्म- मु­º । २­३­३उ­क्ता­सु भू­मि­षु म­नु­ष्या­णां स्थि­ति­प­रि­च्छे­दा­र्थ­मा­ह — नू­स्थि­ती प­रा­प­रे त्रि­प­ल्यो­प­मा­न्त­र्मु­हू­र्ते ॥ ३­८ ॥ त्री­णि प­ल्यो­प­मा­नि य­स्याः सा त्रि­प­ल्यो­प­मा । अ­न्त­र्ग­तो मु­हू­र्तो य­स्याः सा अ­न्त- र्मु­हू­र्ता । य­था­सं­ख्ये­ना­भि­स­म्ब­न्धः । म­नु­ष्या­णां प­रा उ­त्कृ­ष्टा स्थि­ति­स्त्रि­प­ल्यो­प­मा । ०­५अ­प­रा ज­घ­न्या अ­न्त­र्मु­हू­र्ता । म­ध्ये अ­ने­क­वि­क­ल्पा । त­त्र प­ल्यं त्रि­वि­ध­म् — व्य­व­हा­र­प­ल्य- मु­द्धा­र­प­ल्य­म­द्धा­प­ल्य­मि­ति । अ­न्व­र्थ­सं­ज्ञा ए­ताः । आ­द्यं व्य­व­हा­र­प­ल्य­मि­त्यु­च्य­त­; उ­त्त­र- प­ल्यद्व­य­व्य­व­हा­र­बी­ज­त्वा­त् । ना­ने­न कि­ञ्चि­त्प­रि­च्छे­द्य­म­स्ती­ति । द्वि­ती­य­मु­द्धा­र­प­ल्य­म् । त­त उ­द्धृ­तै­र्लो­म­क­च्छे­दै­र्द्वी­प­स­मु­द्राः सं­ख्या­य­न्त इ­ति । तृ­ती­य­म­द्धा­प­ल्य­म् । अ­द्धा का­ल- स्थि­ति­रि­त्य­र्थः । त­त्रा­द्य­स्य प्र­मा­णं क­थ्य­ते, त­त्प­रि­च्छे­द­ना­र्थ­त्वा­त् । त­द्य­था — प्र­मा­णा­ङ्गु­ल- १­०प­रि­मि­त­यो­ज­न­वि­ष्क­म्भा­या­मा­व­गा­हा­नि त्री­णि प­ल्या­नि कु­शू­ला इ­त्य­र्थः । ए­का­दि स­प्ता­न्ता­हो­रा­त्र­जा­ता­वि­वा­ला­ग्रा­णि ता­व­च्छि­न्ना­नि या­व­द्वि­ती­यं क­र्त­रि­च्छे­दं नावा­प्नु­व­न्ति­, ता­दृ­शै­र्लो­म­च्छे­दैः प­रि­पू­र्णं घनी­कृ­तं व्य­व­हा­र­प­ल्य­मि­त्यु­च्य­ते । त­तो व­र्ष­श­ते व­र्ष­श­ते ग­ते -मि­षु स्थि­ति-मु­º । -द्व­य­स्य व्य­व — मु­º । क­थ्य­ते । त­द्य­था मु­º । ना­प्नु-मु­ºघ­नी­भू­तं मु­ºत­तो व­र्ष­श­ते ए­के­क-मु­º । २­३­४ए­कै­क­लो­मा­प­क­र्ष­ण­वि­धि­ना या­व­ता का­ले­न त­द्रि­क्तं भ­वे­त्ता­वा­न्का­लो व्य­व­हा­र­प­ल्यो­प- मा­ख्यः । तै­रे­व लो­म­च्छे­दैः प्र­त्ये­क­म­सं­ख्ये­य­व­र्ष­को­टी­स­म­य­मा­त्र­च्छि­न्नै­स्त­त्पू­र्ण­मु­द्धा­र­प­ल्य­म् । त­तः स­म­ये स­म­ये ए­कै­क­स्मि­न् रो­म­च्छे­दे­ऽ­प­कृ­ष्य­मा­णे या­व­ता का­ले­न त­द्रि­क्तं भ­व­ति ता­वा­न्का­ल उ­द्धा­र­प­ल्यो­प­मा­ख्यः । ए­षा­मु­द्धा­र­प­ल्या­णां द­श­को­टी­को­ट्य ए­क­मु­द्धा­र­सा­ग­रो­प­म­म् । अ­र्ध­तृ- ०­५ती­यो­द्धा­र­सा­ग­रो­प­मा­नां या­व­न्तो रो­म­च्छे­दा­स्ता­व­न्तो द्वी­प­स­मु­द्राः । पु­न­रु­द्धा­र­प­ल्य­रो­म­च्छे- दै­र्व­र्ष­श­त­स­म­य­मा­त्र­च्छि­न्नैः पू­र्ण­म­द्धा­प­ल्य­म् । त­तः स­म­ये स­म­ये ए­कै­क­स्मि­न् रो­म­च्छे­दे­ऽ­प- कृ­ष्य­मा­णे या­व­ता का­ले­न त­द्रि­क्तं भ­व­ति ता­वा­न्का­लो­ऽ­द्धा­प­ल्यो­प­मा­ख्यः । ए­षा­म­द्धा- प­ल्या­नां द­श­को­टी­को­ट्य ए­क­म­द्धा­सा­ग­रो­प­म­म् । द­शा­द्धा­सा­ग­रो­प­म­को­टी­को­ट्य ए­का­व- स­र्पि­णी । ता­व­त्ये­वो­त्स­र्पि­णी । अ­ने­ना­द्धा­प­ल्ये­न ना­र­क­तै­र्य­ग्यो­ना­नां दे­व­म­नु­ष्या­णां च क­र्म- १­०स्थि­ति­र्भ­व­स्थि­ति­रा­युः­स्थि­तिः का­य­स्थि­ति­श्च प­रि­च्छे­त्त­व्या । उ­क्ता च सं­ग्र­ह­गा­था — व­वहा­रु­द्धा­र­द्धा प­ल्ला ति­ण्णे­व हों­ति बो­द्ध­ब्बा । सं­खा दी­व-स­मु­द्दा क­म्म­टि­ठ­दि व­ण्णि­दा त­दि­ए ॥ य­थै­वै­ते उ­त्कृ­ष्ट­ज­घ­न्ये स्थि­ती नृ­णां त­थै­व — ति­र्य­ग्यो­नि­जा­नां च ॥ ३­९ ॥ व­व­हा­रु­द्धा­र­द्धा ति­य­प­ल्ला प­ढ­यं­म्मि सं­खा­ओ । वि­दि­ए दी­व­स­मु­द्दा त­दि­ए मि­ज्जे­दि क­म्म­ठि­दी — ति­º १­५प­º गा­º ९­४ । -वे­ते द्वे उ­त्कृ-आ­º­, दि­º १­, दि­º २ । २­३­५ति­र­श्चां यो­नि­स्ति­र्य­ग्यो­निः । ति­र्य­ग्ग­ति­ना­म­क­र्मो­द­या­पा­दि­तं ज­न्मे­त्य­र्थः । ति­र्य- ग्यो­नौ जा­ता­स्ति­र्य­ग्यो­नि­जाः । ते­षां ति­र्य­ग्यो­नि­जा­ना­मु­त्कृ­ष्टा भ­व­स्थि­ति­स्त्रि­प­ल्यो­प­मा । ज­घ­न्या अ­न्त­र्मु­हू­र्ता । म­ध्ये­ऽ­ने­क­वि­क­ल्पाः । इ­ति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­यां तृ­ती­यो­ऽ­ध्या­यः ॥  ॥ २­३­६अ­थ च­तु­र्थो­ऽ­ध्या­यः भ­व­प्र­त्य­यो­ऽ­व­धि­र्दे­व­ना­र­का­णा­म् इ­त्ये­व­मा­दि­ष्व­स­कृ­द्दे­व­श­ब्द उ­क्त­स्त­त्र न ज्ञा­य­ते के दे­वाः क­ति­वि­धा इ­ति त­न्नि­र्ण­या­र्थ­मा­ह — दे­वा­श्च­तु­र्णि­का­याः ॥  ॥ ०­५दे­व­ग­ति­ना­म­क­र्मो­द­ये स­त्य­भ्य­न्त­रे हे­तौ बा­ह्य­वि­भू­ति­विशे­षैः द्वी­पा­द्रि­स­मु­द्रा­दि- प्र­दे­शे­षु य­थे­ष्टं दी­व्य­न्ति क्री­डन्ती­ति दे­वाः । इ­है­क­व­च­न­नि­र्दे­शो यु­क्तः दे­व­श्च­तु­र्णि­का­यः इ­ति । स जात्य­भि­धा­ना­द्ब­हू­नां प्र­ति­पा­द­को भ­व­ति ? ब­हु­त्व­नि­र्दे­श­स्त­द­न्त­र्ग­त­भे­द­प्र­ति­प­त्त्य­र्थः । इ­न्द्र­सा­मा­नि­का­द­यो ब­ह­बो भे­दाः स­न्ति स्थि­त्या­दि­कृ­ता­श्च त­त्सू­च­ना­र्थः । दे­व­ग­ति­ना­म­क- र्मो­द­य­स्य स्वक­र्म­वि­शे­षा­पा­दि­त­भे­द­स्य सा­म­र्थ्या­न्नि­ची­य­न्त इ­ति नि­का­याः सं­घा­ता इ­त्य­र्थः । इ­ति वा त­न्नि — मु­º । — वि­शे­षा­द् द्वी­पा — मु­º । -मु­द्रा­दि­षु प्र­दे-मु­º । -ड­न्ति ते दे­वाः मु­º । इ­ति । जा­त्य — मु­º । जा­त्या­ख्या­या­मे­क­स्मि­न्ब­हु­व­च­न­म­न्य­त­र­स्या­म् । — पा­º १­, २­, २­, ५­८स्व­ध­र्म­वि­शे मु­º­, ता­º­, ना­º । २­३­७च­त्वा­रो नि­का­या ये­षां ते च­तु­र्णि­का­याः । के पु­न­स्ते ? भ­व­न­वा­सि­नो व्य­न्त­रा ज्यो­ति­ष्का वै­मा­नि­का­श्चे­ति । ते­षां ले­श्या­व­धा­र­णा­र्थ­मु­च्य­ते — आ­दि­त­स्त्रि­षु पी­ता­न्त­ले­श्याः ॥  ॥ ०­५आ­दि­त इ­त्यु­च्यते­, अ­न्ते म­ध्ये अ­न्य­था वा ग्र­ह­णं मा वि­ज्ञा­यी­ति । आ­दौ आ­दि­तः । द्व­यो­रे­क­स्य च नि­वृ­त्त्य­र्थं त्रिग्र­ह­णं क्रि­य­ते । अ­थ च­तु­र्ण्णां नि­वृ­त्त्य­र्थं क­स्मा­न्न भ­व­ति ? आ­दि­त इ­ति व­च­ना­त् । ष­ड् ले­श्या उ­क्ताः । त­त्र च­त­सृ­णां ले­श्या­नां ग्र­ह­णा­र्थं पी­ता­न्त ग्र­ह­णं क्रि­य­ते । पी­तं ते­ज इ­त्य­र्थः । पी­ता अ­न्ते या­सां ताः पी­ता­न्ताः । पी­ता­न्ता ले­श्या ये­षां ते पी­ता­न्त­ले­श्याः । ए­त­दु­क्तं भ­व­ति — आ­दि­त­स्त्रि­षु नि­का­ये­षु भ­व­न­वा­सि­व्य­न्त­र- १­०ज्यो­तिष्क­ना­म­सु दे­वा­नां कृ­ष्णा नी­ला का­पो­ता पी­ते­ति च­त­स्रो ले­श्या भ­व­न्ति । -च्य­ते अ­न्य­था वा ग्र­ह-दि­º २ । — च्य­ते अ­न्ते म­ध्ये वा ग्र­ह — मु­º­, ता­º­, ना­º । — च्य­ते अ­न्ते अ­न्य­था वा ग्र­ह- आ­º । ताः पी­ता­न्ता ले­श्या मु­º­, दि­º २ । ज्यो­ति­ष्का­णं दे­वा — आ­º­, दि­º १­, दि­º २ । २­३­८ते­षां नि­का­या­ना­म­न्त­र्वि­क­ल्प­प्र­ति­पा­द­ना­र्थ­मा­ह — द­शा­ष्ट­प­ञ्च­द्वा­द­श­वि­क­ल्पाः क­ल्पो­प­प­न्न­प­र्य­न्ताः ॥  ॥ च­तु­र्ण्णां दे­व­नि­का­या­नां द­शा­दि­भिः सं­ख्या­श­ब्दै­र्य­था­सं­ख्य­म­भि­स­म्ब­न्धो वे­दि­त­व्यः । द­श­वि­क­ल्पा भ­व­न­वा­सि­नः । अ­ष्ट­वि­क­ल्पा व्य­न्त­राः । प­ञ्च­वि­क­ल्पा ज्यो­ति­ष्काः । द्वा­द­श- ०­५वि­क­ल्पा वै­मा­नि­का इ­ति । स­र्व­वै­मा­नि­का­नां द्वा­द­श­वि­क­ल्पा­न्तः­पा­ति­त्वे प्र­स­क्ते ग्रै­वे­य­का­दि- नि­वृ­त्त्य­र्थं वि­शे­ष­ण­मु­पा­दी­य­ते क­ल्पो­प­प­न्न­प­र्य­न्ता इ­ति । अ­थ क­थं क­ल्प­स­ञ्ज्ञा ? इ­न्द्रा­द­यः प्र­का­रा द­श ए­ते­षु क­ल्प्य­न्त इ­ति क­ल्पाः । भ­व­न­वा­सि­षु त­त्क­ल्प­ना­स­म्भ­वे­ऽ­पि रू­ढि­व­शा- द्वै­मा­नि­के­ष्वे­व व­र्त­ते क­ल्प­श­ब्दः । क­ल्पे­षू­प­प­न्नाः क­ल्पो­प­प­न्नाः । क­ल्पो­प­प­न्नाः प­र्य­न्ता ये­षां ते क­ल्पो­प­प­न्न­प­र्य­न्ताः । १­०पु­न­र­पि त­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — इ­न्द्र­सा­मा­नि­क­त्रा­य­स्त्रिं­श­पा­रि­ष­दा­त्म­र­क्ष­लो­क­पा­ला­नी­क­प्र­की­र्ण­का- भि­यो­ग्य­कि­ल्वि­षि­का­श्चै­क­शः ॥  ॥ २­३­९अ­न्य­दे­वा­सा­धा­र­णा­णि­मा­दि­गु­ण­यो­गा­दि­न्द­न्ती­ति इ­न्द्राः । आ­ज्ञै­श्व­र्य­व­र्जि­तं त्स्था­ना­यु­र्वी­र्य­प­रि­वा­र­भो­गो­प­भो­गा­दि त­त्स­मा­नं­, त­स्मि­न्स­मा­ने भ­वाः सा­मा­नि­का म­ह- त्त­राः पि­तृ­गु­रू­पा­ध्या­य­तु­ल्याः । म­न्त्रि­पु­रो­हि­त­स्था­नी­या­स्त्रा­य­स्त्रिं­शाः । त्र­य­स्त्रिं­श­दे­व त्रा­य­स्त्रिं­शाः । व­य­स्य­पी­ठ­म­र्द­स­दृ­शाः प­रि­ष­दि भ­वाः पा­रि­ष­दाः । आ­त्म­र­क्षाः शि­रो­र­क्षो­प- ०­५मा­नाः । अ­र्थ­च­रा­र­क्ष­क­स­मा­ना लो­क­पा­लाः । लो­कं पा­ल­य­न्ती­ति लो­क­पा­लाः । प­दा­त्या- दी­नि स­प्त अ­नी­का­नि द­ण्ड­स्था­नी­या­नि । प्र­की­र्ण­काः पौ­र­जा­न­प­द­क­ल्पाः । आ­भि­यो­ग्या दा­स­स­मा­ना वा­ह­ना­दि­क­र्म­णि प्र­वृ­त्ताः । अ­न्ते­वा­सि­स्था­नी­याः कि­ल्वि­षि­काः । कि­ल्बि­षं पा­पं ये­षाम­स्ती­ति कि­ल्वि­षि­काः । ए­कै­क­स्य नि­का­य­स्य ए­क­श ए­ते इ­न्द्रा­द­यो द­श वि­क­ल्पा­श्च­तु­र्षु नि­का­ये­षू­त्स­र्गे­ण १­०प्र­स­क्ता­स्त­तो­ऽ­प­वा­दा­र्थ­मा­ह — त्रा­य­स्त्रिं­श­लो­क­पा­ल­वर्ज्या व्य­न्त­र­ज्यो­ति­ष्काः ॥  ॥ व्य­न्त­रे­षु ज्यो­ति­ष्के­षु च त्रा­य­स्त्रिं­शां­ल्लो­क­पा­लां­श्च व­र्ज­यि­त्वा इ­त­रे­ऽ­ष्टौ वि­क­ल्पा द्र­ष्ट­व्याः । य­त्स­मा­ना­यु-मु­º । -वृ­त्ताः । अ­न्य­वा­सि — आ­º­, दि­º १­, दि­º २ । — स्था­नी­याः । कि­ल्वि­षं मु­º । ये­षा­म­स्ति ते कि­ल्वि-मु­º । -व­र्जा व्य-ता­º­, ना­º­, । २­४­०अ­थ ते­षु नि­का­ये­षु कि­मे­कै­क इ­न्द्र उ­ता­न्यः प्र­ति­नि­य­मः क­श्चि­द­स्ती­त्य­त आ­ह — पू­र्व­यो­र्द्वी­न्द्राः ॥  ॥ पू­र्व­यो­र्नि­का­य­यो­र्भ­व­न­वा­सि­व्य­न्त­र­नि­का­य­योः । क­थं द्वि­ती­य­स्य पू­र्व­त्व­म् ? सा­मी- प्या­त्पू­र्व­त्व­मु­प­च­र्यो­क्त­म् । द्वी­न्द्राः इ­ति अ­न्त­र्नी­त­वी­प्सा­र्थः । द्वौ द्वौ इ­न्द्रौ ये­षां ते द्वी­न्द्रा इ­ति । ०­५य­था स­प्त­प­र्णो­ऽ­ष्टा­प­द इ­ति । त­द्य­था — भ­व­न­वा­सि­षु ता­व­द­सु­र­कु­मा­रा­णां द्वा­वि­न्द्रौ च­म­रो वै­रो­च­न­श्च । ना­ग­कु­मा­रा­णां ध­र­णो भू­ता­न­न्दं­श्च । वि­द्यु­त्कु­मा­रा­णां ह­रि­सिं­हो ह­रि- का­न्त­श्च । सु­प­र्ण­कु­मा­रा­णां वे­णु­दे­वो वे­णु­धा­री च । अ­ग्नि­कु­मा­रा­णा­म­ग्नि­शि­खो­ऽ­ग्नि­मा­ण- व­श्च । वा­त­कु­मा­रा­णां वै­ल­म्बः प्र­भ­ञ्ज­न­श्च । स्त­नि­त­कु­मा­रा­णां सु­घो­षो म­हा­घो­ष­श्च । उ­द­धि­कु­मा­रा­णां ज­ल­का­न्तो ज­ल­प्र­भ­श्च । द्वी­प­कु­मा­रा­णां पू­र्णो व­सि­ष्ठ­श्च । दि­क्कु­मा­रा­णा- १­०म­मि­त­ग­ति­र­मि­त­वा­ह­न­श्चे­ति । व्य­न्त­रे­ष्व­पि कि­न्न­रा­णां द्वा­वि­न्द्रौ कि­न्न­रः कि­म्पु­रु­ष­श्च । कि­म्पु­रु­षा­णां स­त्पु­रु­षो म­हा­पु­रु­ष­श्च । म­हो­र­गा­णा­म­ति­का­यो म­हा­का­य­श्च । ग­न्ध­र्वा­णां गी­त­र­ति­र्गी­त­य­शा­श्च । य­क्षा­णां पू­र्ण­भ­द्रो मा­णि­भ­द्र­श्च । रा­क्ष­सा­नां भी­मो म­हा­भी­म­श्च । भू­ता­नां प्र­ति­रू­पो­ऽ­प्र­ति­रू­प­श्च । पि­शा­चा­नां का­लो म­हा­का­ल­श्च । — रु­ष­श्चे­ति म­हो — मु­º । २­४­१अ­थै­षां दे­वा­नां सु­खं की­दृ­श­मि­त्यु­क्ते सु­खा­व­बो­ध­ना­र्थ­मा­ह — का­य­प्र­वी­चा­रा आ ऐ­शा­ना­त् ॥  ॥ प्र­वी­चा­रो मै­थु­नो­प­से­व­न­म् । का­ये­न प्र­वी­चा­रो ये­षां ते का­य­प्र­वी­चा­राः । आङ् अ­भि­वि­ध्य­र्थः । अ­सं­हि­त­या नि­र्दे­शः अ­स­न्दे­हा­र्थः । ए­ते भ­व­न­वा­स्या­द­य ऐ­शा­ना­न्ताः सं­क्ल्लि- ०­५ष्ट­क­र्म­त्वा­न्म­नु­ष्य­व­त्स्त्री­वि­ष­य­सु­ख­म­नु­भ­व­न्ती­त्य­र्थः । अ­व­धि­ग्र­ह­णा­दि­त­रे­षां सु­ख­वि­भा­गे­ऽ­नि­र्ज्ञा­ते त­त्प्र­ति­पा­द­ना­र्थ­मा­ह — शे­षाः स्प­र्श­रू­प­श­ब्द­म­नः­प्र­वी­चा­राः ॥  ॥ उ­क्ता­व­शि­ष्ट­ग्र­ह­णा­र्थं शे­षग्र­ह­ण­म् । के पु­न­रु­क्ता­व­शि­ष्टाः ? क­ल्प­वा­सि­नः । स्प­र्श­श्च रू­पं च श­ब्द­श्च म­न­श्च स्प­र्श­रू­प­श­ब्द­म­नां­सि­, ते­षु प्र­वी­चा­रो ये­षां ते स्प­र्श­रू­प- १­०श­ब्द­म­नः­प्र­वी­चा­राः । क­थ­म­भि­स­म्ब­न्धः ? आ­र्षा­वि­रो­धे­न । कु­तः पु­नः प्र­वी­चा­र ग्र­ह­ण­म् ? आ­ङ् म­र्या­दा­भि­वि­ध्योः । -पा­º २­, १­, १­३ । २­४­२इ­ष्ट­स­म्प्र­त्य­या­र्थ­मि­ति । कः पु­न­रि­ष्टो­ऽ­भि­स­म्ब­न्धः ? आ­र्षा­वि­रो­धी — सा­न­त्कु­मा­र­मा­हे­न्द्र- यो­र्दे­वा दे­वा­ङ्ग­नाङ्ग­स्प­र्श­मा­त्रा­दे­व प­रां प्री­ति­मु­प­ल­भ­न्ते­, त­था दे­व्यो­ऽ­पि । ब्र­ह्म­ब्र­ह्मो­त्त­र- ला­न्त­व­का­पि­ष्ठे­षु दे­वा दि­व्या­ङ्ग­ना­नां शृ­ङ्गा­रा­का­र­वि­ला­स­च­तु­र­म­नो­ज्ञ­वे­ष­रू­पा­व­लो­क­न- मा­त्रा­दे­व प­र­म­सु­ख­मा­प्नु­व­न्ति । शु­क्र­म­हा­शु­क्र­श­ता­र­स­ह­स्रा­रे­षु दे­वा दे­व­व­नि­ता­नां म­धु­र- ०­५स­ङ्गी­त­मृ­दु­ह­सि­त­ल­लि­त­क­थि­त­भू­ष­ण­र­व­श्र­व­ण­मा­त्रा­दे­व प­रां प्री­ति­मा­स्क­न्द­न्ति । आ­न­त­प्रा­ण­ता­र­णा­च्यु­त­क­ल्पे­षु दे­वा स्वा­ङ्ग­ना­म­नः­स­ङ्क­ल्प­मा­त्रा­दे­व प­रं सु­ख­मा­प्नु­व­न्ति । अ­थो­त्त­रे­षां किं­प्र­का­रं सु­ख­मि­त्यु­क्ते त­न्नि­श्च­या­र्थ­मा­ह — प­रे­ऽ­प्र­वि­चा­राः ॥  ॥ प­र ग्र­ह­ण­मि­त­रा­शे­ष­सं­ग्र­हा­र्थ­म् । अ­प्र­वी­चा­रग्र­ह­णं प­र­म­सु­ख­प्र­ति­प­त्त्य­र्थ­म् । १­०प्र­वी­चा­रो हि वे­द­ना­प्र­ति­का­रः । त­द­भा­वे ते­षां प­र­म­सु­ख­म­न­व­र­तं भ­व­ति । उ­क्ता ये आ­दि­नि­का­य­दे­वा द­श­वि­क­ल्पा इ­ति ते­षां सा­मा­न्य­वि­शे­ष­स­ञ्ज्ञा­वि­ज्ञा­प- ना­र्थ­मि­द­मु­च्य­ते — — ङ्ग­ना­स्प­र्श — मु­º । २­४­३भ­व­न­वा­सि­नो­ऽ­सु­र­ना­ग­वि­द्यु­त्सु­प­र्णा­ग्नि­वा­त­स्त­नि­तो­द­धि­द्वी­प­दि­क्कु­मा­राः ॥ १­० ॥ भ­व­ने­षु व­स­न्ती­त्ये­वं­शी­ला भ­व­न­वा­सि­नः । आ­दि­नि­का­य­स्ये­यं सा­मा­न्य­स­ञ्ज्ञा । अ­सु­रा­द­यो वि­शे­ष­स­ञ्ज्ञा वि­शि­ष्ट­ना­म­क­र्मो­द­या­पा­दि­त­वृ­त्त­यः । स­र्वे­षां दे­वा­ना­म­व­स्थि­त­व­यः- स्व­भा­व­त्वे­ऽ­पि वे­ष­भू­षा­यु­ध­या­न­वा­ह­न­क्री­ड­ना­दिं कु­मा­र­व­दे­षा­मा­भा­स­त इ­ति भ­व­न­वा­सि­षु ०­५कु­मा­र­व्य­प­दे­शो रू­ढः । स प्र­त्ये­कं प­रि­स­मा­प्य­ते अ­सु­र­कु­मा­रा इ­त्ये­व­मा­दि । क्व ते­षां भ­व­ना- नी­ति चे­त् ? उ­च्य­ते — र­त्न­प्र­भा­याः प­ङ्क­बहु­ल­भा­गे­ऽ­सु­र­कु­मा­रा­णां भ­व­ना­नि । ख­र­पृ­थि­वी- भा­गे उ­प­र्य­ध­श्च ए­कै­क­यो­ज­न­स­ह­स्रं व­र्ज­यि­त्वा शे­ष­न­वा­नां कु­मा­रा­णा­मा­वा­साः । द्वि­ती­य­नि­का­य­स्य सा­मा­न्य­वि­शे­ष­स­ञ्ज्ञा­व­धा­र­णा­र्थ­मा­ह — व्य­न्त­राः कि­न्न­र­कि­म्पु­रु­ष­म­हो­र­ग­ग­न्ध­र्व­य­क्ष­रा­क्ष­स­भू­त­पि­शा­चाः ॥ १­१ ॥ १­०वि­वि­ध­दे­शा­न्त­रा­णि ये­षां नि­वा­सा­स्ते व्य­न्त­रा इ­त्य­न्व­र्था सा­मा­न्य­स­ञ्ज्ञे­य­म­ष्टा- ना­म­पि वि­क­ल्पा­ना­म् । ते­षां व्य­न्त­रा­णा­म­ष्टौ वि­क­ल्पाः कि­न्न­रा­द­यो वे­दि­त­व्या ना­म­क­र्मो- द­य­वि­शे­षा­पा­दि­ताः । क्व पु­न­स्ते­षा­मा­वा­सा इ­ति चे­त् ? उ­च्य­ते — अ­स्मा­ज्ज­म्बू­द्वी­पा­द- प­ङ्क­ब­ह­ल — आ­º­, दि­º १­, दि­º २ । २­४­४सं­ख्ये­या­न्द्वी­प­स­मु­द्रा­न­ती­त्य उ­प­रि­ष्टे ख­र­पृ­थि­वी­भा­गे स­प्ता­नां व्य­न्त­रा­णा­मा­वा­साः । रा­क्ष­सा­नां प­ङ्क­ब­हु­ल­भा­गे । तृ­ती­य­स्य नि­का­य­स्य सा­मा­न्य­वि­शे­ष­सं­ज्ञा­स­ङ्की­र्त­ना­र्थ­मा­ह — ज्यो­ति­ष्काः सू­र्या­च­न्द्र­म­सौ ग्र­हं­न­क्ष­त्र­प्र­की­र्ण­क­ता­र­का­श्च ॥ १­२ ॥ ०­५ज्यो­ति­स्स्व­भा­व­त्वा­दे­षां प­ञ्चा­ना­म­पि ज्यो­ति­ष्का इ­ति सा­मा­न्य­सं­ज्ञा अ­न्व­र्था । सू­र्या­द­य­स्त­द्वि­शे­ष­सं­ज्ञा ना­म­क­र्मो­द­य­प्र­त्य­याः । सू­र्या­च­न्द्र­म­सौ इ­ति पृ­थ­ग्ग्र­ह­णं प्रा­धा­न्य- ख्या­प­ना­र्थ­म् । किं­कृ­तं पु­नः प्रा­धा­न्य­म् ? प्र­भा­वा­दि­कृ­त­म् । क्व पु­न­स्ते­षा­मा­वा­साः ? इ­त्य­त्रो- च्य­ते­, अ­स्मा­त्स­मा­द् भू­मि­भा­गा­दू­र्ध्वं स­प्त­यो­ज­न­श­ता­नि न­व­त्यु­त्त­रा­णि उ­त्प­त्त्य स­र्व­ज्यो- ति­षा­म­धो­भा­ग­वि­न्य­स्ता­स्ता­र­का­श्च­र­न्ति । त­तो द­श­यो­ज­ना­न्यु­त्प­त्य सू­र्या­श्च­र­न्ति । त­तो­ऽ- १­०शी­ति­यो­ज­ना­न्यु­त्प­त्य च­न्द्र­म­सो भ्र­म­न्ति । त­तश्च­त्वा­रि यो­ज­ना­न्यु­त्प­त्य न­क्ष­त्रा­णि । त­त­श्चत्वा­रि यो­ज­ना­न्यु­त्प­त्य बु­धाः । त­त­स्त्री­णि यो­ज­ना­न्यु­त्प­त्य शु­क्राः । त­तस्त्री­णि यो­ज­ना­न्यु­त्प­त्य बृ­ह­स्प­त­यः । त­त­स्त्रीणि यो­ज­ना­न्यु­त्प­त्या­ङ्गा­र­काः । त­त­स्त्री­णि यो­ज­ना­न्यु- त्प­त्य श­नै­श्च­रा­श्च­र­न्ति । स ए­ष ज्यो­ति­र्ग­ण­गो­च­रो न­भो­ऽ­व­का­शो द­शा­धि­क­यो­ज­न­श­त- -ती­त्य प­रि­ष्टे आ­º­, ता­º­, ना­º­, दि­º १­, दि­º २ । — त्त­रा­णि ७­९­० उ­त्प-मु­º । त­त­स्त्री­णि यो­ज — ता­º­, ना­º­, । त­त्त्वा­º । त­त­स्त्री­णि यो­ज — ता­º­, ना­º­, त­त्त्वा­º । त­त­श्च­त्वा­रि यो­ज — ता­º­, ना­º­, १­५त­त्त्वा­º­, त­त­श्च­त्वा­रि यो­ज — ता­º­, ना­º­, त­त्त्वा­º । २­४­५ब­ह­ल­स्ति­र्य­ग­सं­ख्या­त­द्वी­प­स­मु­द्र­प्र­मा­णो घ­नो­द­धि­प­र्य­न्तः । उ­क्तं च — णौ­दु­त्त­र­स­त्त­स­या द­स­सी­दी च­दु­गं ति­य­चौ­क्कं । ता­रा­र­वि­स­सि­रि­क्खा बु­ह­भ­ग्ग­व­गु­रु­अं­गि­रा­र­स­णी ॥ ज्यो­ति­ष्का­णां ग­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — ०­५मे­रु­प्र­द­क्षि­णा नि­त्य­ग­त­यो नृ­लो­के ॥ १­३ ॥ मे­रोः प्र­द­क्षि­णा मे­रु­प्र­द­क्षि­णाः । मे­रु­प्र­द­क्षि­णाः इ­ति व­च­नं ग­ति­वि­शे­ष­प्र­ति- प­त्त्य­र्थं वि­प­री­ता ग­ति­र्मा वि­ज्ञा­यी­ति । नि­त्य­ग­त­यः इ­ति वि­शे­ष­ण­म­नु­प­र­त­क्रि­या­प्र­ति- पा­द­ना­र्थ­म् । नृ­लो­क ग्र­ह­णं वि­ष­या­र्थ­म् । अ­र्ध­तृ­ती­ये­षु द्वी­पे­षु द्व­यो­श्च स­मु­द्र­यो­र्ज्यो­ति­ष्का नि­त्य­ग­त­यो ना­न्य­त्रे­ति । ज्यो­ति­ष्क­वि­मा­ना­नां ग­ति­हे­त्व­भा­वा­त्त­द्वृ­त्त्य­भा­व इ­ति चे­त् ? १­०न­; अ­सि­द्ध­त्वा­त् ग­ति­र­ता­भि­यो­ग्य­दे­व­प्रे­रि­त­ग­ति­प­रि­णा­मा­त्क­र्म­वि­पा­क­स्य वै­चि­त्र्या­त् । ते­षां हि ग­ति­मु­खे­नै­व क­र्म वि­प­च्य­त इ­ति । ए­का­द­श­भि­र्यो­ज­न­श­तै­रे­क­विं­शै­र्मे­रु­म­प्रा­प्य ज्यो­ति­ष्काः प्र­द­क्षि­णा­श्च­र­न्ति । सी­दिं च­दु­ति­यं दु­ग­च­+­उ­क्कं । ता­रा — ता­º­, ना­º­, त­त्त्वा­ºण­+­उ­दु­त्त­र­स­त­स­ए द­स सी­दी च­दु­दु­गे ति­य­च­+­उ­क्के । ता­रि­ण­स­सि­रि­क्ख­बु­हा सु­क्क­गु­रुं­गा­र­मं­द­ग­दी । — ति­º­, सा­º­, गा­º ३­३­२ । २­४­६ग­ति­म­ज्ज्यो­ति­स्स­म्ब­न्धे­न व्य­व­हा­र­का­ल­प्र­ति­प­त्त्य­र्थ­मा­ह — त­त्कृ­तः का­ल­वि­भा­गः ॥ १­४ ॥ त­द्ग्र­ह­णं ग­ति­म­ज्ज्यो­तिः­प्र­ति­नि­र्दे­शा­र्थ­म् । न के­व­ल­या ग­त्या ना­पि के­व­लै­र्ज्यो- ति­र्भिः का­लः प­रि­च्छि­द्य­ते­; अ­नु­प­ल­ब्धे­र­प­रि­व­र्त­ना­च्च । का­लो द्वि­वि­धो व्या­व­हा­रि­को ०­५मु­ख्य­श्च । व्या­व­हा­रि­कः का­ल­वि­भा­ग­स्त­त्कृ­तः स­म­या­व­लि­का­दिः क्रि­या­वि­शे­ष­प­रि­च्छि­न्नो­ऽ- न्य­स्या­प­रि­च्छि­न्न­स्य प­रि­च्छे­द­हे­तुः । मु­ख्यो­ऽ­न्यो व­क्ष्य­मा­ण­ल­क्ष­णः । २­४­७इ­त­र­त्र ज्यो­ति­षा­म­व­स्था­न­प्र­ति­पा­द­ना­र्थ­मा­ह — ब­हि­र­व­स्थि­ताः ॥ १­५ ॥ ब­हिःइ­त्यु­च्य­ते । कु­तो ब­हिः ? नृ­लो­का­त् । क­थ­म­व­ग­म्य­ते ? अ­र्थ­व­शा­द्वि­भ­क्ति- प­रि­णा­मो भ­व­ति । न­नु च नृ­लो­के नि­त्य­ग­तिव­च­ना­द­न्य­त्रा­व­स्था­नं ज्यो­ति­ष्का­णां सि­द्ध­म् । ०­५अ­तो ब­हि­र­व­स्थि­ता इ­ति व­च­न­म­न­र्थ­क­मि­ति ? त­न्न­; किं का­र­ण­म् ? नृ­लो­का­द­न्य­त्र हि ज्यो­ति­षा­म­स्ति­त्व­म­व­स्था­नं चा­सि­द्ध­म् । अ­त­स्त­दु­भ­य­सि­द्ध्य­र्थं ब­हि­र­व­स्थि­ता इ­त्यु- च्य­ते । वि­प­री­त­ग­ति­नि­वृ­त्त्य­र्थं का­दा­चि­त्क­ग­ति­नि­वृ­त्त्य­र्थं च सू­त्र­मा­र­ब्ध­म् । तु­री­य­स्य नि­का­य­स्य सा­मा­न्य­स­ञ्ज्ञा­स­ङ्की­र्त­ना­र्थ­मा­ह — — न्य­त्र ब­हि­र्ज्यो — मु­º । २­४­८वै­मा­नि­काः ॥ १­६ ॥ वै­मा­नि­कग्र­ह­ण­म­धि­का­रा­र्थ­म् । इ­त उ­त्त­रं ये व­क्ष्य­न्ते ते­षां वै­मा­नि­क­स­म्प्र­त्य­यो य­था स्या­दि­ति अ­धि­का­रः क्रि­य­ते । वि­शे­षे­णा­त्म­स्था­न् सु­कृ­ति­नो मा­न­य­न्ती­ति वि­मा­ना­नि । वि­मा­ने­षु भ­वा वै­मा­नि­काः । ता­नि वि­मा­ना­नि त्रि­वि­धा­नि — इ­न्द्र­क­श्रे­णी­पु­ष्प­प्र­की­र्ण­क­भे­दे­न । ०­५त­त्र इ­न्द्र­क­वि­मा­ना­नि इ­न्द्र­व­न्म­ध्येऽ­व­स्थि­ता­नि । त­षां च­त­सृ­षु दि­क्षु आ­का­श­प्र­दे­श­श्रे­णि- व­द­व­स्था­ना­त् श्रे­णि­वि­मा­ना­नि । वि­दि­क्षु प्र­की­र्ण­पु­ष्प­व­द­व­स्था­ना­त्पु­ष्प­प्र­की­र्ण­का­नि । ते­षां वै­मा­नि­का­नां भे­दा­व­बो­ध­ना­र्थ­मा­ह — क­ल्पो­प­प­न्नाः क­ल्पा­ती­ता­श्च ॥ १­७ ॥ क­ल्पे­षू­प­प­न्नाः क­ल्पो­प­प­न्नाः क­ल्पा­न­ती­ताः क­ल्पा­ती­ता­श्चे­ति द्वि­वि­धा वै­मा­नि­काः । १­०ते­षा­म­व­स्था­न­वि­शे­ष­नि­र्ज्ञा­ना­र्थ­मा­ह — उ­प­र्यु­प­रि ॥ १­८ ॥ कि­म­र्थ­मि­द­मु­च्य­ते ? ति­र्य­ग­व­स्थि­ति­प्र­ति­षे­धा­र्थ­मु­च्य­ते । न ज्यो­ति­ष्क­व­त्ति­र्य­ग­व- स्थि­ताः । न व्य­न्त­र­व­द­स­मा­व­स्थि­त­यः । उ­प­र्यु­प­रि इ­त्यु­च्य­न्ते ? के ते ? क­ल्पाः । — ना­नि वि­वि­धा — मु­º । म­ध्ये व्य­व — मु­º । २­४­९य­द्ये­वं­, कि­य­त्सु क­ल्प­वि­मा­ने­षु ते दे­वा भ­व­न्ती­त्य­त आ­ह — सौ­ध­र्मै­शा­न­सा­न­त्कु­मा­र­मा­हे­न्द्र­ब्र­ह्म­ब्र­ह्मो­त्त­र­ला­न्त­व­का­पि­ष्ठ- शु­क्र­म­हा­शु­क्र­श­ता­र­स­ह­स्रा­रे­ष्वा­न­त­प्रा­ण­त­यो­रा­र­णा­च्यु­त­यो­र् न­व­सु ग्रै­वे­य­के­षु वि­ज­य­वै­ज­य­न्त­ज­य­न्ता­प­रा­जि­ते­षु स­र्वा­र्थ­सि­द्धौ च ॥ १­९ ॥ ०­५क­थ­मे­षां सौ­ध­र्मा­दि­श­ब्दा­नां क­ल्पा­भि­धा­न­म् ? चा­तु­र­र्थि­के­ना­णा स्व­भा­व­तो वा क­ल्प- स्या­भि­धा­नं भ­व­ति । अ­थ क­थ­मि­न्द्रा­भि­धा­न­म् ? स्व­भा­व­तः सा­ह­च­र्या­द्वा । त­त्क­थ­मि­ति चे­त् ? उ­च्य­ते — सु­ध­र्मा ना­म स­भा­, सा­ऽ­स्मि­न्न­स्ती­ति सौ­ध­र्मः क­ल्पः । त­द­स्मि­न्न­स्ती­ति अ­ण् । त­त्क­ल्प­सा­ह­च­र्या­दि­न्द्रो­ऽ­पि सौ­ध­र्मः । ई­शा­नो ना­म इ­न्द्रः स्व­भा­व­तः । ई­शा­न­स्य नि­वा­सः क­ल्प ऐ­शा­नः । त­स्य नि­वा­सः इ­त्य­ण् । त­त्सा­ह­च­र्या­दि­न्द्रो­ऽ­प्पै­शा­नः । स­न­त्कु­मा­रो १­०ना­म इ­न्द्रः स्व­भा­व­तः । त­स्य नि­वा­सः इ­त्य­ण् । सा­न­त्कु­मा­रः क­ल्पः । त­त्सा­ह­च­र्या­दि- त­द­स्मि­न्न­स्ती­ति दे­शे त­न्ना­म्नि — पा­º ४­, २­, ६­७ । त­द­स्मि­न्न­न्नं प्रा­ये खौ — जै­ने­न्द्र ४­, १­, २­५ । त­स्य नि­वा­सः-पा­º ४­, २­, ६­९­, । त­स्य नि­वा­सा­दू­र­भ­वौ — जै­ने­न्द्र­º ३­, २­, ८­६ । २­५­०न्द्रो­ऽ­पि सा­न­त्कु­मा­रः । म­हे­न्द्रो ना­मे­न्द्रः स्व­भा­व­तः । त­स्य नि­वा­सः क­ल्पो मा­हे­न्द्रः । त­त्सा­ह- च­र्या­दि­न्द्रो­ऽ­पि मा­हे­न्द्रः । ए­व­मु­त्त­र­त्रा­पि यो­ज्य­म् । आ­ग­मा­पे­क्ष­या व्य­व­स्था भ­व­ती­ति उ­प­र्यु­प­रि इ­त्य­ने­न द्व­यो­र्द्व­यो­र­भि­स­म्ब­न्धो वे­दि­त­व्यः । प्र­थ­मौ सौ­ध­र्मै­शा­न­क­ल्पौ­, त­यो­रु­प­रि सा­न­त्कु­मा­र­मा­हे­न्द्रौ­, त­यो­रु­प­रि ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­रौ­, त­यो­रु­प­रि ला­न्त­व­का­पि­ष्ठौ­, त­यो­रु­प­रि ०­५शु­क्र­म­हा­शु­क्रौ­, त­यो­रु­प­रि श­ता­र­स­ह­स्रा­रौ­, त­यो­रु­प­रि आ­न­त­प्रा­ण­तौ­, त­यो­रु­प­रि आ­र­णा- च्यु­तौ । अ­ध उ­प­रि च प्र­त्ये­क­मि­न्द्र­स­म्ब­न्धो वे­दि­त­व्यः । म­ध्ये तु प्र­ति­द्व­यम् । सौ­ध­र्मै­शा­न- सा­न­त्कु­मा­र­मा­हे­न्द्रा­णां च­तु­र्णां च­त्वा­र इ­न्द्राः । ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­र­यो­रे­को ब्र­ह्मा ना­म । ला­न्त­व­का­पि­ष्ठ­यो­रे­को ला­न्त­वा­ख्यः । शु­क्र­म­हा­शु­क्र­यो­रे­कः शु­क्र­स­ञ्ज्ञः । श­ता­र­स­ह­स्रा­र­यो- रे­कः श­ता­र­ना­मा । आ­न­त­प्रा­ण­ता­र­णा­च्यु­ता­नां च­तु­र्ण्णां च­त्वा­रः । ए­वं क­ल्प­वा­सि­नां द्वा­द­श १­०इ­न्द्रा भ­व­न्ति । ज­म्बू­द्वी­पे म­हा­म­न्द­रो यो­ज­न­स­ह­स्रा­व­गा­हो न­व­न­व­ति­यो­ज­न­स­ह­स्रो­च्छ्रा­यः । त­स्या- ध­स्ता­द­धो­लो­कः । बा­ह­ल्ये­न त­त्प्र­मा­णस्ति­र्य­क्प्र­सृ­त­स्ति­र्य­ग्लो­कः । त­स्यो­प­रि­ष्टा­दू­र्ध्व- -द्व­य­मे­क­म् मु­º । ब्र­ह्मे­न्द्रो ना­म मु­º । -गा­हो भ­व­ति न­व मु­º­, ता­º­, ना­º । बा­हु­ल्ये­न मु­º­, ता­º­, ना­º­, दि­º २ । त­त्प्र­मा­ण-(­मे­रु­प्र­मा­ण­)­स्ति­र्य मु­º । २­५­१लो­कः । मे­रु­चू­लि­का च­त्वा­रिं­श­द्यो­ज­नो­च्छ्रा­या । त­स्या उ­प­रि के­शा­न्त­र­मा­त्रे व्य­व­स्थि­त- मृ­जु­वि­मा­न­मि­न्द्र­कं सौ­ध­र्म­स्य । स­र्व­म­न्य­ल्लो­का­नु­यो­गा­द्वे­दि­त­व्य­म् । न­व­सु ग्रै­वे­य­के­षु इ­ति न­व­श­ब्द­स्य पृ­थ­ग्व­च­नं कि­म­र्थ­म् ? अ­न्या­न्य­पि न­व­वि­मा­ना­नि अ­नु­दि­श­स­ञ्ज्ञ­का­नि स­न्ती­ति ज्ञा­प­ना­र्थ­म् । ते­ना­नु­दि­शा­नां ग्र­ह­णं वे­दि­त­व्य­म् । ०­५ए­षा­म­धि­कृ­ता­नां वै­मा­नि­का­नां प­र­स्प­र­तो वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — स्थि­ति­प्र­भा­व­सु­ख­द्यु­ति­ले­श्या­वि­शु­द्धी­न्द्रि­या­व­धि­वि­ष­य­तो­ऽ­धि­काः ॥ २­० ॥ स्वो­पा­त्त­स्या­यु­ष उ­द­या­त्त­स्मि­न्भ­वे श­री­रे­ण स­हा­व­स्थानं स्थि­तिः । शा­पा­नु­ग्र­ह- श­क्तिः प्र­भा­वः । सु­ख­मि­न्द्रि­या­र्था­नु­भ­वः । श­री­र­व­स­ना­भ­र­णा­दि­दी­प्तिः द्यु­तिः । ले­श्या उ­क्ता । ले­श्या­या वि­शु­द्धि­र्ले­श्या­वि­शु­द्धिः । इ­न्द्रि­या­णा­म­व­धे­श्च वि­ष­य इ­न्द्रि­या­व­धि­वि­ष­यः । १­०तेभ्य­स्तै­र्वा­ऽ­धि­का इ­ति त­सिः । उ­प­र्यु­प­रि प्र­ति­क­ल्पं प्र­ति­प्र­स्ता­रं च वै­मा­नि­काः स्थि­त्या­दि- — व­च­नं अ­न्या — ता­º­, ना­º । — मा­ना­नि स­न्ती­ति आ­º­, ता­º­, ना­º । — ता­नां प­र­स्प — आ­º । स­ह स्था­नं आ­º­, दि­º १­, दि­º २ । अ­पा­दा­ने चा­ऽ­ही­य­रु­होः — पा­º ५­, ४­, ४­५ । — अ­पा­दा­ने­ऽ­ही­य­रु­होः — जै­ने­न्द्र ४­, २­, ६­२ । आ­द्या­दि­भ्य उ­प­सं­ख्या­न­म् — पा­º ५­, ४­, ४­४ वा­र्ति­º । आ­द्या­दि­भ्य­स्त­सिः — जै­ने­न्द्र­º ४­, २­, ६­० । इ­ति त­स्मि­न्नु­प — मु­º । २­५­२भि­र­धि­का इ­त्य­र्थः । य­था स्थि­त्या­दि­भि­रु­प­र्यु­प­र्य­धि­का ए­वं ग­त्या­दि­भि­र­पी­त्य­ति­प्र­स­ङ्गे त­न्नि­वृ­त्त्य­र्थ- मा­ह — ग­ति­श­री­र­प­रि­ग्र­हा­भि­मा­न­तो ही­नाः ॥ २­१ ॥ ०­५दे­शा­द्दे­शा­न्त­र­प्रा­प्ति­हे­तु­र्ग­तिः श­री­रं वै­क्रि­यि­क­मु­क्त­म् । लो­भ­क­षा­यो­द­या­द्वि­ष- ये­षु स­ङ्गः प­रि­ग्र­हः । मा­न­क­षा­या­दु­त्प­न्नो­ऽ­ह­ङ्का­रो­ऽ­भि­मा­नः । ए­तै­र्ग­त्या­दि­भि­रु­प­र्यु­प­रि ही­नाः । दे­शा­न्त­र­वि­ष­य­क्री­डा­र­ति­प्र­क­र्षा­भा­वा­दु­प­र्यु­प­रि ग­ति­ही­नाः । श­री­रं सौ­ध­र्मै­शा­न­यो­र्दे­वा­नां स­प्ता­र­त्नि­प्र­मा­ण­म् । सा­न­त्कु­मा­र­मा­हे­न्द्र­योः ष­ड­र­त्नि­प्र­मा­ण­म् । ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­र­ला­न्त­व- का­पि­ष्ठे­षु प­ञ्चा­र­त्नि­प्र­मा­ण­म् । शु­क्र­म­हा­शु­क्र­श­ता­र­स­ह­स्रा­रे­षु च­तु­र­र­त्नि­प्र­मा­ण­म् । आ­न­त- १­०प्रा­ण­त­यो­र­र्द्ध­च­तु­र्था­र­त्नि­प्र­मा­ण­म् । आ­र­णा­च्यु­त­यो­स्त्र्य­र­त्नि­प्र­मा­ण­म् । अ­धो­ग्रै­वे­य­के­षु अ­र्द्ध- तृ­ती­या­र­त्नि­प्र­मा­ण­म् । म­ध्य­ग्रै­वे­य­के­ष्व­र­त्नि­द्व­य­प्र­मा­ण­म् । उ­प­रि­म­ग्रै­वे­य­के­षु अ­नु­दि­श­वि- मा­न­के­षु च अ­ध्य­र्द्धा­र­त्निप्र­मा­ण­म् । अ­नु­त्त­रे­ष्व­र­त्नि­प्र­मा­ण­म् । प­रि­ग्र­ह­श्च वि­मा­न­प­रि- च्छ­दा­दि­रु­प­र्यु­प­रि ही­नः । अ­भि­मा­न­श्चो­प­र्यु­प­रि त­नु­क­षा­य­त्वा­द्धी­नः । — र­त्नि­मा­त्र­म् । अ­नु — आ­º­, दि­º १­, दि­º २­, ता­º । २­५­३पु­र­स्ता­त्त्रि­षु नि­का­ये­षु दे­वा­नां ले­श्या­वि­धि­रु­क्तः । इ­दा­नीं वै­मा­नि­के­षु ले­श्या­वि­धि- प्र­ति­प­त्त्य­र्थ­मा­ह — पी­त­प­द्म­शु­क्ल­ले­श्या द्वि­त्रि­शे­षे­षु ॥ २­२ ॥ पी­ता च प­द्मा च शु­क्ला च ताः पी­त­प­द्म­शु­क्लाः । पी­त­प­द्म­शु­क्ला ले­श्या ०­५ये­षां ते पी­त­प­द्म­शु­क्ल­ले­श्याः । क­थं ह्र­स्व­त्व­म् ? औ­त्त­र­प­दि­कम् । य­थाद्रु­तायां त­प­र­क­र­णे म­ध्य­म­वि­ल­म्बि­त­यो­रु­प­सं­ख्या­नm इ­ति । अ­थ­वा पी­त­श्च प­द्म­श्च शु­क्ल­श्च पी­त­प­द्म­शु­क्ला व­र्ण­व­न्तो­ऽ­र्थाः । ते­षा­मि­व ले­श्या ये­षां ते पी­त­प­द्म- शु­क्ल­ले­श्याः । त­त्र क­स्य का ले­श्या इ­ति ? अ­त्रो­च्य­ते — सौ­ध­र्मै­शा­न­योः पी­त­ले­श्याः । सा­न­त्कु­मा­र­मा­हे­न्द्र­योः पी­त­प­द्म­ले­श्याः । ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­र­ला­न्त­व­का­पि­ष्ठे­षु प­द्म­ले­श्याः । च पी­त — आ­º­, दि­º २­, — त­र­पा­दि­क­म् आ­º­, दि­º १­, दि­º २ । य­था­हुः द्रु-मु­º­, ना­º­, ता­º । द्रु­ता­यां त­प­र­क­र­णे म­ध्य­म­वि­ल­म्बि­त­यो­रु­प­सं­ख्या­नं का­ल­भे­दा­त् । द्रु­ता­यां त­प­र­क­र­णे म­ध्य­म­वि­ल­म्बि­त­यो- १­०रू­प­सं­ख्या­नं क­र्त­व्य­म् । त­था म­ध्य­मा­यां द्रु­त­वि­ल­म्बि­त­योः । त­था वि­ल­म्बि­ता­यां द्रु­त­म­ध्य­म­योः । किं पु­नः का­र­णं न सि­द्ध्य­ति ? का­ल­भे­दा­त् । ये हि द्रु­ता­यां वृ­त्तौ व­र्णा­स्त्रि­भा­गा­धि­का­स्ते म­ध्य­मा­या­म् । ये च म­ध्य­मा­यां व­र्णा­स्त्रि­भा­गा­घि­का­स्ते वि­ल­म्बि­ता­या­म् । — पा­º म­º भा­º १­, १­, ९ । -ख्या­न­मि­ति । द्रु­त­म­ध्य­वि­ल­म्बि­ता इ­ति । अ­थ­वा आ­º­, दि­º १ । — ख्या­न­मि­ति । द्रु­त­म­ध्य­म­वि­ल­म्बि­ता इ­ति । अ­थ­वा दि­º २ । २­५­४शु­क्र­म­हा­शु­क्र­श­ता­र­स­ह­स्रा­रे­षु प­द्म­शु­क्ल­ले­श्याः । आ­न­ता­दि­षु शु­क्ल­ले­श्याः । त­त्रा­प्य­नु­दि­शा­नु- त्त­रे­षु प­र­म­शु­क्ल­ले­श्याः । सू­त्रे­ऽ­न­भि­हि­तं क­थं मि­श्र­ग्र­ह­ण­म् ? सा­ह­च­र्या­ल्लो­क­व­त् । त­द्य­था — छ­त्रि­णो ग­च्छ­न्ति इ­ति अ­च्छ­त्रि­षु छ­त्रि­व्य­व­हा­रः । ए­व­मि­हा­पि मि­श्र­यो­र­न्य­त­र­ग्र­ह­णं भ­व­ति । अ­य­म­र्थः सू­त्र­तः क­थं ग­म्य­ते इ­ति चे­त् ? उ­च्य­ते — ए­व­म­भि­स­म्ब­न्धः क्रि­य­ते­, ०­५द्व­योः क­ल्प­यु­ग­ल­योः पी­त­ले­श्या­; सा­न­त्कु­मा­र­मा­हे­न्द्र­योः प­द्म­ले­श्या­या अ­वि­व­क्षा­तः । ब्र­ह्म- लो­का­दि­षु त्रि­षु क­ल्प­यु­ग­ले­षु प­द्म­ले­श्या­; शु­क्र­म­हा­शु­क्र­योः शु­क्ल­ले­श्या­या अ­वि­व­क्षा­तः । शे­षे­षु श­ता­रा­दि­षु शु­क्ल­ले­श्या­; प­द्म­ले­श्या­या अ­वि­व­क्षा­तः । इ­ति ना­स्ति दो­षः । आ­ह क­ल्पो­प­प­न्ना इ­त्यु­क्तं त­त्रे­दं न ज्ञा­य­ते के क­ल्पा इ­त्य­त्रो­च्य­ते — प्रा­ग्ग्रै­वे­य­के­भ्यः क­ल्पाः ॥ २­३ ॥ १­०इ­दं न ज्ञा­य­ते इ­त आ­र­भ्य क­ल्पा भ­व­न्ती­ति सौ­ध­र्मा­दि­ग्र­ह­ण­म­नु­व­र्त­ते । ते­ना­य- म­र्थो ल­भ्य­ते — सौ­ध­र्मा­द­यः प्रा­ग्ग्रै­वे­य­के­भ्यः क­ल्पा इ­ति । पा­रि­शे­ष्या­दि­त­रे क­ल्पा­ती­ता इ­ति । लौ­का­न्ति­का दे­वा वै­मा­नि­काः स­न्तः क्व गृ­ह्य­न्ते ? क­ल्पो­प­प­न्ने­षु । क­थ­मि­ति चे­दु­च्य­ते — २­५­५ब्र­ह्म­लो­का­ल­या लौ­का­न्ति­काः ॥ २­४ ॥ ए­त्य त­स्मि­न् ली­य­न्त इ­ति आ­ल­य आ­वा­सः । ब्र­ह्म­लो­क आ­ल­यो ये­षां ते ब्र­ह्म- लो­का­ल­या लौ­का­न्ति­का दे­वा वे­दि­त­व्याः । य­द्ये­वं स­र्वे­षां ब्र­ह्म­लो­का­ल­या­नां दे­वा­नां लौ­का­न्ति- क­त्वं प्र­स­क्त­म् ? अ­न्व­र्थ­स­ञ्ज्ञा­ग्र­ह­णा­द­दो­षः । ब्र­ह्म­लो­को लो­कः त­स्या­न्तो लो­का­न्तः त­स्मि- ०­५न्भ­वा लौ­का­न्ति­का इ­ति न स­र्वे­षां ग्र­ह­ण­म् । ते­षां हि वि­मा­ना­नि ब्र­ह्म­लो­क­स्या­न्ते­षु स्थि- ता­नि । अ­थ­वा ज­न्म­ज­रा­म­र­णा­की­र्णो लो­कः सं­सा­रः­, त­स्या­न्तो लो­का­न्तः । लो­का­न्ते भ­वा लौ­का­न्ति­काः । ते स­र्वे प­री­त­सं­सा­राः त­त­श्च्यु­ता ए­कं ग­र्भा­वा­सं प्रा­प्य प­रि­नि­र्वा­स्य­न्ती­ति । ते­षां सा­मा­न्ये­नो­प­दि­ष्टा­नां भे­द­प्र­द­र्श­ना­र्थ­मा­ह — सा­र­स्व­ता­दि­त्य­व­ह्न्य­रु­ण­ग­र्द­तो­य­तु­षि­ता­व्या­बा­धा­रि­ष्टा­श्च ॥ २­५ ॥ १­०क्व इ­मे सा­र­स्व­ता­द­यः ? अ­ष्टा­स्व­पि पू­र्वो­त्त­रा­दि­षु दि­क्षु य­था­क्र­म­मे­ते सा­र­स्व­ता- द­यो दे­व­ग­णा वे­दि­त­व्याः । त­द्य­था — पू­र्वो­त्त­र­को­णे सा­र­स्व­त­वि­मा­न­म्­, पू­र्व­स्यां दि­शि आ­दि­त्य- वि­मा­न­म्­, पू­र्व­द­क्षि­ण­स्यां दि­शि व­ह्नि­वि­मा­न­म्­, द­क्षि­ण­स्यां दि­शि अ­रु­ण­वि­मा­न­म्­, द­क्षि­णा­प­र- २­५­६को­णे ग­र्द­तो­य­वि­मा­न­म्­, अ­प­र­स्यां दि­शि तु­षि­त­वि­मा­न­म्­, उ­त्त­रा­प­र­स्यां दि­शि अ­व्या­बा­ध- वि­मा­न­म्­, उ­त्त­र­स्यां दि­शि अ­रि­ष्ट­वि­मा­न­म् । श­ब्द­स­मु­च्चि­ता­स्ते­षा­म­न्त­रे­षु द्वौ दे­व- ग­णौ । त­द्य­था — सा­र­स्व­ता­दि­त्या­न्त­रे अ­ग्न्या­भ­सू­र्या­भाः । आ­दि­त्य­स्य च व­ह्ने­श्चा­न्त­रे च­न्द्रा­भ­स­त्या­भाः । व­ह्न्य­रु­णा­न्त­रा­ले श्रे­य­स्क­र­क्षे­म­ङ्क­राः । अ­रु­ण­ग­र्द­तो­या­न्त­रा­ले वृ­ष­भे­ष्ट- ०­५का­म­चा­राः । ग­र्द­तो­य­तु­षि­त­म­ध्ये नि­र्मा­ण­र­जो­दि­ग­न्त­र­क्षि­ताः । तु­षि­ता­व्या­बा­ध­म­ध्ये आ­त्म- र­क्षि­त­स­र्व­र­क्षि­ताः । अ­व्या­बा­धा­रि­ष्टा­न्त­रा­ले म­रु­द्व­स­वः । अ­रि­ष्ट­सा­र­स्व­ता­न्त­रा­ले अ­श्व- वि­श्वाः । स­र्वे ए­ते स्व­त­न्त्राः­; ही­ना­धि­क­त्वा­भा­वा­त्­, वि­ष­य­र­ति­वि­र­हा­द्दे­व­र्ष­यः­, इ­त­रे­षां दे­वा­ना­म­र्च­नी­याः­, च­तु­र्द­श­पू­र्व­ध­राः­, ती­र्थ­क­र­नि­ष्क्र­म­ण­प्र­ति­बो­ध­न­प­रा वे­दि­त­व्याः । आ­ह­, उ­क्ता लौ­का­न्ति­का­स्त­त­श्च्यु­ता ए­कं ग­र्भ­वा­स­म­वा­प्य नि­र्वा­स्य­न्ती­त्यु­क्ताः । १­०कि­मे­व­म­न्ये­ष्व­पि नि­र्वा­ण­प्रा­प्ति­का­ल­वि­भा­गो वि­द्य­ते ? इ­त्य­त आ­ह — वि­ज­या­दि­षु द्वि­च­र­माः ॥ २­६ ॥ आ­दिश­ब्दः प्र­का­रा­र्थे व­र्त­ते­, ते­न वि­ज­य­वै­ज­य­न्त­ज­य­न्ता­प­रा­जि­ता­नु­दि­श­वि­मा- ना­ना­मि­ष्टा­नां ग्र­ह­णं सि­द्धं भ­व­ति । कः पु­न­र­त्र प्र­का­रः ? अ­ह­मि­न्द्र­त्वे स­ति स­म्य­ग्दृ­ष्ट्यु- २­५­७प­पा­दः । स­र्वा­र्थ­सि­द्धि­प्र­स­ङ्ग इ­ति चे­त् ? न­; ते­षां प­र­मो­त्कृ­ष्ट­त्वा­त्­, अ­न्व­र्थ­स­ञ्ज्ञा­त ए­क- च­र­म­त्व­सि­द्धेः । च­र­म­त्वं दे­ह­स्य म­नु­ष्य­भ­वा­पे­क्ष­या । द्वौ च­र­मौ दे­हौ ये­षां ते द्वि­च­र­माः । वि­ज­या­दि­भ्य­श्च्यु­ता अ­प्र­ति­प­ति­त­स­म्य­क्त्वा म­नु­ष्ये­षू­त्प­द्य सं­य­म­मा­रा­ध्य पु­न­र्वि­ज­या­दि­षू- त्प­द्य त­त­श्च्यु­ताः पु­न­र्म­नु­ष्य­भ­व­म­वा­प्य सि­द्ध्य­न्ती­ति द्वि­च­र­म­दे­ह­त्व­म् । ०­५आ­ह­, जी­व­स्यौ­द­यि­के­षु भा­वे­षु ति­र्य­ग्यो­नि­ग­ति­रौ­द­यि­की­त्यु­क्तं­, पु­न­श्च स्थि­तौ ति­र्य­ग्यो­नि­जा­नां च इ­ति । त­त्र न ज्ञा­य­ते के ति­र्य­ग्यो­न­यः ? इ­त्य­त्रो­च्य­ते — औ­प­पा­दि­क­म­नु­ष्ये­भ्यः शे­षा­स्ति­र्य­ग्यो­न­यः ॥ २­७ ॥ औ­प­पा­दि­का उ­क्ता दे­व­ना­र­काः । म­नु­ष्या­श्च नि­र्दि­ष्टाः प्रा­ङ्मा­नु­षो­त्त­रा­न्म- नु­ष्याः इ­ति । ए­भ्यो­ऽ­न्ये सं­सा­रि­णो जी­वाः शे­षा­स्ते ति­र्य­ग्यो­न­यो वे­दि­त­व्याः । ते­षां ति­र­श्चां शे­षा­स्ति­र्य — मु­º­, दि­º २ । २­५­८दे­वा­दी­ना­मि­व क्षे­त्र­वि­भा­गः पु­न­र्नि­र्दे­ष्ट­व्यः ? स­र्व­लो­क­व्या­पि­त्वा­त्ते­षां क्षे­त्र­वि­भा­गो नो­व­तः । आ­ह­, स्थि­ति­रु­क्ता ना­र­का­णां म­नु­ष्या­णां ति­र­श्चां च । दे­वा­नां नो­क्ता । त­स्यां व­क्त­व्या­या­मा­दा­वु­द्दि­ष्टा­नां भ­व­न­वा­सि­नां स्थि­ति­प्र­ति­पा­द­ना­र्थ­मा­ह — स्थि­ति­र­सु­र­ना­ग­सु­प­र्ण­द्वी­प­शे­षा­णां सा­ग­रो­प­म­त्रि­प­ल्यो­प­मा­र्द्ध­ही­न­मि­ता ॥ २­८ ॥ ०­५अ­सु­रा­दी­नां सा­ग­रो­प­मा­दि­भि­र्य­था­क्र­म­म­त्रा­भि­स­म्ब­न्धो वे­दि­त­व्यः । इ­यं स्थि­ति- रु­त्कृ­ष्टा । ज­घ­न्या­ऽ­प्यु­त्त­र­त्र व­क्ष्य­ते । त­द्य­था अ­सु­रा­णां सा­ग­रो­प­मा स्थि­तिः । ना­गा­नां त्रि­प­ल्यो­प­मा­नि स्थि­तिः । सु­प­र्णा­ना­म­र्द्ध­तृ­ती­या­नि । द्वी­पा­नां द्वे । शे­षा­णां ष­ण्णा­म­ध्य­र्द्ध- प­ल्यो­प­म­म् । आ­द्य­दे­व­नि­का­य­स्थि­त्य­भि­धा­ना­द­न­न्त­रं व्य­न्त­र­ज्यो­ति­ष्क­स्थि­ति­व­च­ने क्र­म­प्रा­प्ते १­०स­ति त­दु­ल्ल­ङ्घ्य वै­मा­नि­का­नां स्थि­ति­रु­च्य­ते । कु­तः ? त­यो­रु­त्त­र­त्र ल­घु­नो­पा­ये­न स्थि­ति- व­च­ना­त् । ते­षु चा­दा­वु­द्दि­ष्ट­योः क­ल्प­योः स्थि­ति­वि­धा­ना­र्थ­मा­ह — सौ­ध­र्मै­शा­न­योः सा­ग­रो­प­मे अ­धि­के ॥ २­९ ॥ — प­मा स्थि­तिः मु­º । २­५­९सा­ग­रो­प­मे इ­ति द्वि­व­च­न­नि­र्दे­शा­द् द्वि­त्व­ग­तिः । अ­धि­के इ­त्य­य­म­धि­का­रः । आ कु­तः ? आ स­ह­स्रा­रा­त् । इ­दं तु कु­तो ज्ञा­य­ते ? उ­त्त­र­त्र तुश­ब्द­ग्र­ह­णा­त् । ते­न सौ­ध­र्मै­शा­न- यो­र्दे­वा­नां द्वे सा­ग­रो­प­मे सा­ति­रे­के प्र­त्ये­त­व्ये । उ­त्त­र­योः स्थि­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — ०­५सा­न­त्कु­मा­र­मा­हे­न्द्र­योः स­प्त ॥ ३­० ॥ अ­न­योः क­ल्प­यो­र्दे­वा­नां स­प्त­सा­ग­रो­प­मा­णि सा­धि­का­नि उ­त्कृ­ष्टा स्थि­तिः । ब्र­ह्म­लो­का­दि­ष्व­च्यु­ता­व­सा­ने­षु स्थि­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — त्रि­स­प्त­न­वै­का­द­श­त्र­यो­द­श­प­ञ्च­द­श­भि­र­धि­का­नि तु ॥ ३­१ ॥ स­प्तग्र­ह­णं प्र­कृ­त­म् । त­स्ये­ह त्र्या­दि­भि­र्नि­र्दि­ष्टै­र­भि­स­म्ब­न्धो वे­दि­त­व्यः । स­प्त १­०त्रि­भि­र­धि­का­नि­, स­प्त स­प्त­भि­र­धि­का­नी­त्या­दिः । द्व­यो­र्द्व­यो­र­भि­स­म्ब­न्धो वे­दि­त­व्यः । तु श­ब्दो वि­शे­ष­णा­र्थः । किं वि­शि­न­ष्टि ? अ­धि­क श­ब्दो­ऽ­नु­व­र्त­मा­न­श्च­तु­र्भि­रभि­स­म्ब­ध्य­ते -तु­र्भि­रि­ह स­म्ब — आ­º­, दि­º १­, दि­º २ । २­६­०नो­त्त­रा­भ्या­मि­त्य­य­म­र्थो वि­शि­ष्य­ते । ते­ना­य­म­र्थो भ­व­ति — ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­र­यो­र्द­श­सा­ग- रो­प­मा­णि सा­धि­का­नि । ला­न्त­व­का­पि­ष्ठ­यो­श्च­तु­र्द­श­सा­ग­रो­प­मा­णि सा­धि­का­नि । शु­क्र­म­हा- शु­क्र­योः षो­ड­श­सा­ग­रो­प­मा­णि सा­धि­का­नि । श­ता­र­स­ह­स्रा­र­यो­र­ष्टा­द­श­सा­ग­रो­प­मा­णि सा­धि- का­नि । आ­न­त­प्रा­ण­त­यो­र्विं­श­ति­सा­ग­रो­प­मा­णि । आ­र­णा­च्यु­त­यो­र्द्वा­र्विं­श­ति­सा­ग­रो­प­मा­णि । ०­५त­त ऊ­र्ध्वं स्थि­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — आ­र­णा­च्यु­ता­दू­र्ध्व­मे­कै­के­न न­व­सु ग्रै­वे­य­के­षु वि­ज­या­दि­षु स­र्वा­र्थ­सि­द्धौ च ॥ ३­२ ॥ अ­धि­क ग्र­ह­ण­म­नु­व­र्त­ते । ते­ने­हा­भि­स­म्ब­न्धो वे­दि­त­व्यः । ए­कै­के­ना­धि­का­नी­ति । न­वग्र­ह­णं कि­म­र्थ­म् ? प्र­त्ये­क­मे­कै­क­म­धि­क­मि­ति ज्ञा­प­ना­र्थ­म् । इ­त­र­था हि ग्रै­वे­य­के­ष्वे­क- मे­वा­धि­कं स्या­त् । वि­ज­या­दि­ष्वि­ति आ­दिश­ब्द­स्य प्र­का­रा­र्थ­त्वा­द­नु­दि­शा­ना­म­पि ग्र­ह­ण­म् । १­०स­र्वा­र्थ­सि­द्धे­स्तु पृ­थ­ग्ग्र­ह­णं ज­घ­न्या­भा­व­प्र­ति­पा­द­ना­र्थ­म् । ते­ना­य­म­र्थः­, अ­धो­ग्रै­वे­य­के­षु प्र­थ­मे त्र­यो­विं­श­तिः­, द्वि­ती­ये च­तु­र्विं­श­तिः­, तृ­ती­ये प­ञ्च­विं­श­तिः । म­ध्य­म­ग्रै­वे­ये­के­षु प्र­थ­मे ष­ड्विं- २­६­१श­तिः द्वि­ती­ये स­प्त­विं­श­तिः तृ­ती­ये­ऽ­ष्टा­विं­श­तिः । उ­प­रि­म­ग्रै­वे­य­के­षु प्र­थ­मे ए­को­न­त्रिं­श­द् द्वि­ती­ये त्रिं­श­त् तृ­ती­ये ए­क­त्रिं­श­त् । अ­नु­दि­श­वि­मा­ने­षु द्वा­त्रिं­श­त् । वि­ज­या­दि­षु त्र­य­स्त्रिं- श­त्सा­ग­रो­प­मा­ण्यु­त्कृ­ष्टा स्थि­तिः । स­व­र्थि­सि­द्धौ त्र­य­स्त्रिं­श­दे­वे­ति । नि­र्दि­ष्टो­त्कृ­ष्ट­स्थि­ति­के­षु दे­वे­षु ज­घ­न्य­स्थि­ति­प्र­ति­पा­द­ना­र्थ­मा­ह — ०­५अ­प­रा प­ल्यो­प­म­म­धि­क­म् ॥ ३­३ ॥ प­ल्यो­प­मं व्या­ख्या­त­म् । अ­प­रा ज­घ­न्या स्थि­तिः । प­ल्यो­प­मं सा­धि­क­म् । के­षा­म् ? सौ­ध­र्मै­शा­नी­या­ना­म् । क­थं ग­म्य­ते ? प­र­तः त­र­तः इ­त्यु­त्त­र­त्र व­क्ष्य­मा­ण­त्वा­त् । त­त ऊ­र्ध्वं ज­घ­न्य­स्थि­ति­प्र­ति­पा­द­ना­र्थ­मा­ह — प­र­तः प­र­तः पू­र्वा­पू­र्वा­ऽ­न­न्त­रा ॥ ३­४ ॥ १­०प­र­स्मि­न्दे­शे प­र­तः । वी­प्सा­यां द्वि­त्व­म् । पू­र्वश­ब्द­स्या­पि । अ­धि­कग्र­ह­ण­म­नु- -सि­द्धे­स्त्र­य-मु­º । ज­घ­न्य­स्थि­तिः मु­º । २­६­२व­र्त­ते । ते­नै­व­म­भि­स­म्ब­न्धः क्रि­य­ते — सौ­ध­र्मै­शा­न­यो­र्द्वे सा­ग­रो­प­मे सा­धि­के उ­क्ते­, ते सा­धि­के सा­न­त्कु­मा­र­मा­हे­न्द्र­यो­र्ज­घ­न्या स्थि­तिः । सा­न­त्कु­मा­र­मा­हे­न्द्र­योः प­रा स्थि­तिः स­प्त­सा­ग­रो­प- मा­णि सा­धि­का­नि­, तानि सा­धि­का­नि ब्र­ह्म­ब्र­ह्मो­त्त­र­यो­र्ज­घ­न्या स्थि­ति­रि­त्या­दि । ना­र­का­णा­मु­त्कृ­ष्टा स्थि­ति­रु­क्ता । ज­घ­न्यां सू­त्रे­ऽ­नु­पा­त्ता­म­प्र­कृ­ता­म­पि ल­घु­नो­पा- ०­५ये­न प्र­ति­पा­द­यि­तु­मि­च्छ­न्ना­ह — ना­र­का­णां च द्वि­ती­या­दि­षु ॥ ३­५ ॥ श­ब्दः कि­म­र्थः ? प्र­कृ­त­स­मु­च्च­या­र्थः । किं च प्र­कृ­त­म् ? प­र­तः प­र­तः पू­र्वा­पू­र्वा­ऽ- न­न्त­रा अ­प­रा स्थि­ति­रि­ति । ते­ना­य­म­र्थो ल­भ्य­ते — र­त्न­प्र­भा­यां ना­र­का­णां प­रा स्थि­ति­रे­कं सा­ग­रो­प­म­म् । सा श­र्क­रा­प्र­भा­यां ज­घ­न्या । श­र्क­रा­प्र­भा­या­मु­त्कृ­ष्टा स्थि­ति­स्त्री­णि सा­ग­रो­प- १­०मा­णि । सा वा­लु­का­प्र­भा­यां ज­घ­न्ये­त्या­दि । ए­वं द्वि­ती­या­दि­षु ज­घ­न्या स्थि­ति­रु­क्ता । प्र­थ­मा­यां का ज­घ­न्ये­ति त­त्प्र­द­र्श­ना­र्थ­मा­ह — द­श­व­र्ष­स­ह­स्रा­णि प्र­थ­मा­या­म् ॥ ३­६ ॥ ता­नि ब्र­ह्म — मु­º­, ता­º । २­६­३अ­प­रा स्थि­ति­रि­त्य­नु­व­र्त­ते । र­त्न­प्र­भा­यां द­श­व­र्ष­स­ह­स्रा­णि अ­प­रा स्थि­ति­र्वे­दि­त­व्या । अ­थ भ­व­न­वा­सि­नां का ज­घ­न्या स्थि­ति­रि­त्य­त आ­ह — भ­व­ने­षु च ॥ ३­७ ॥ श­ब्दः कि­म­र्थः ? प्र­कृ­त­स­मु­च्च­या­र्थः । ते­न भ­व­न­वा­सि­ना­म­प­रा स्थि­ति­र्द­श- ०­५व­र्ष­स­ह­स्रा­णी­त्य­भि­स­म्ब­ध्य­ते । व्य­न्त­रा­णां त­र्हि का ज­घ­न्या स्थि­ति­रि­त्य­त आ­ह — व्य­न्त­रा­णां च ॥ ३­८ ॥ श­ब्दः प्र­कृ­त­स­मु­च्च­या­र्थः । ते­न­व्य­न्त­रा­णा­म­प­रा स्थि­ति­र्द­श­व­र्ष­स­ह­स्रा­णी­त्य­व- ग­म्य­ते । १­०अ­थै­षां प­रा स्थि­तिः का इ­त्य­त्रो­च्य­ते — प­रा प­ल्यो­प­म­म­धि­क­म् ॥ ३­९ ॥ प­रा उ­त्कृ­ष्टा स्थि­ति­र्व्य­न्त­रा­णां प­ल्यो­प­म­म­धि­क­म् । इ­दा­नीं ज्यो­ति­ष्का­णां प­रा स्थि­ति­र्व­क्त­व्ये­त्य­त आ­ह — ज्यो­ति­ष्का­णां च ॥ ४­० ॥ — र्त­ते । अ­य भ­व­न — आ­º­, दि­º १­, दि­º २ । २­६­४श­ब्दः प्र­कृ­त­स­मु­च्च­या­र्थः । ते­नै­व­म­भि­स­म्ब­न्धः । ज्यो­ति­ष्का­णां प­रा स्थि­तिः प­ल्यो­प­म­म­धि­क­मि­ति । अ­था­प­रा कि­य­ती­त्य­त आ­ह — त­द­ष्ट­भा­गो­ऽ­प­रा ॥ ४­१ ॥ ०­५त­स्य प­ल्यो­प­म­स्या­ष्ट­भा­गो ज्यो­ति­ष्का­णा­म­प­रा स्थि­ति­रि­त्य­र्थः । अ­थ लौ­का­न्ति­का­नां वि­शे­षो­क्ता­नां स्थि­ति­वि­शे­षो नो­क्तः । स कि­या- नि­त्य­त्रो­च्य­ते — लौ­का­न्ति­का­ना­म­ष्टौ सा­ग­रो­प­मा­णि स­र्वे­षा­म् ॥ ४­२ ॥ अ­वि­शि­ष्टाः स­र्वे ते शु­क्ल­ले­श्याः प­ञ्च­ह­स्तो­त्से­ध­श­री­राः । १­०इ­ति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­सं­ज्ञि­का­यां च­तु­र्थो­ऽ­ध्या­यः ॥ — श­री­राः । च­तु­र्णि­का­य­दे­वा­नां स्था­नं भे­दः सु­खा­दि­क­म् । प­रा­प­रा स्थि­ति­ले­श्या तु­र्या­ध्या­ये नि­रू­पि­त­म् । इ­ति त­त्त्वा — मु­º­, दि­º १­, मि­º २­, आ­º । २­६­५अ­थ प­ञ्च­मो­ऽ­ध्या­यः इ­दा­नीं स­म्य­ग्द­र्श­न­स्य वि­ष­य­भा­वे­नो­प­क्षि­प्ते­षु जी­वा­दि­षु जी­व­प­दा­र्थों व्या­ख्या­तः । अ­था­जी­व­प­दा­र्थो वि­चा­र­प्रा­प्त­स्त­स्य सं­ज्ञा­भे­द­सं­की­र्त­ना­र्थ­मि­द­मु­च्य­ते — अ­जी­व­का­या ध­र्मा­ध­र्मा­का­श­पु­द्ग­लाः ॥  ॥ ०­५का­यश­ब्दः श­री­रे व्यु­त्पा­दि­तः इ­हो­प­चा­रा­द­ध्या­रो­प्य­ते । कु­त उ­प­चा­रः ? य­था श­री­रं पु­द्ग­ल­द्र­व्य­प्र­च­या­त्म­कं त­था ध­र्मा­दि­ष्व­पि प्र­दे­श­प्र­च­या­पे­क्ष­या का­या इ­व का­या इ­ति । अ­जी­वा­श्च ते का­या­श्च अ­जी­व­का­याः वि­शे­ष­णं वि­शे­ष्ये­णे­ति वृ­त्तिः । न­नु च नी­लो­त्प­ला­दि­षु व्य­भि­चा­रे स­ति वि­शे­ष­ण­वि­शे­ष्य­यो­गः ? इ­हा­पि व्य­भि­चा­र­यो­गो­ऽ­स्ति । अ­जी­व­श­ब्दो­ऽ­का­ये का­ले­ऽ­पि व­र्त­ते­, का­यो­ऽ­पि जी­वे । कि­म­र्थः का­य­श­ब्दः ? प्र­दे­श­ब­हु­त्व­ज्ञा­प­ना­र्थः । ध­र्मा­दी­नां जै­ने­न्द्र­º १ । ३ । ४­८ । २­६­६प्र­दे­शा ब­ह­व इ­ति । न­नु च अ­सं­ख्ये­याः प्र­दे­शा ध­र्मा­ध­र्मै­क­जी­वा­ना­म् इ­त्य­ने­नै­व प्र­दे­श­ब­हु­त्वं ज्ञा­पि­त­म् ? स­त्यमि­द­म् । प­रं कि­न्त्व­स्मि­न्वि­धौ स­ति त­द­व­धा­र­णं वि­ज्ञा­य­ते­, अ­सं­ख्ये­या प्र­दे­शा न सं­ख्ये­या ना­प्य­न­न्ता इ­ति । का­लस्य प्र­दे­श­प्र­च­या­भा­व­ज्ञा­प­ना­र्थं च इ­ह का­यग्र­ह­ण­म् । का­लोः व­क्ष्य­ते । त­स्य प्र­दे­श­प्र­ति­षे­धा­र्थ­मि­ह का­यग्र­ह­ण­म् । य­था­ऽ­णोः प्र­दे­श­मा- ०­५त्र­त्वा­द् द्वि­ती­या­द­यो­ऽ­स्य प्र­दे­शा न स­न्ती­त्य­प्र­दे­शो­ऽ­णुः त­था का­ल­प­र­मा­णु­र­प्ये­क­प्र­दे­श­त्वा­द- प्र­दे­श इ­ति । ते­षां ध­र्मा­दी­ना­म् अ­जी­व इ­ति सा­मा­न्य­स­ञ्ज्ञा जी­व­ल­क्ष­णा­भा­व­मु­खे­न प्र­वृ­त्ता । ध­र्मा­ध­र्मा­का­शपु­द्ग­लाः इ­ति वि­शे­ष­स­ञ्ज्ञाः सा­म­यि­क्यः । अ­त्रा­ह­, स­र्व­द्र­व्य­प­र्या­ये­षु के­व­ल­स्य इ­त्ये­व­मा­दि­षु द्र­व्या­ण्यु­क्ता­नि­, का­नि ता­नी­त्यु­च्य­ते — द्र­व्या­णि ॥  ॥ १­०य­था­स्वं प­र्या­यै­र्द्रू­य­न्ते द्र­व­न्ति वा ता­नि इ­ति द्र­व्या­णि । द्र­व्य­त्व­यो­गा­द् द्र­व्य­मि­ति स­त्यं अ­स्मि­न् ता­, ना­. । का­ल­प्र­दे­श — आ­.­, दि­. १­, दि­. २ । यो­ऽ­स्य न मु­. । ध­र्मो­ऽ­ध­र्म आ­का­शं पु­द्ग­लाः इ­ति आ­.­, दि­. १­, दि­. २ । २­६­७चे­त् ? न­; उ­भ­या­सि­द्धेः । य­था द­ण्ड­द­ण्डि­नो­र्यो­गो भ­व­ति पृ­थ­क्सि­द्ध­योः­, न च त­था द्र­व्य­द्र­व्य­त्वे पृ­थ­क्सि­द्धे स्तः । य­द्य­पृ­थ­क्सि­द्ध­यो­र­पि यो­गः स्या­दा­का­श­कु­सु­म­स्य प्र­कृ­तपु- रु­ष­स्य द्वि­ती­य­शि­र­स­श्च यो­गः स्या­दि­ति । अ­थ पृ­थ­क्सि­द्धि­र­भ्यु­प­ग­म्य­ते­, द्र­व्य­त्व­क­ल्प­ना नि­र­र्थि­का । गु­ण­स­मु­दा­यो द्र­व्य­मि­ति चे­त् ? त­त्रा­पि गु­णा­नां स­मु­दा­य­स्य च भे­दा­भा­वे ०­५द्व्य­प­दे­शो नो­प­प­द्य­ते । भे­दा­भ्यु­प­ग­मे च पू­र्वो­क्त ए­व दो­षः । न­नु गु­णा­न्द्र­वन्ति गु­णै­र्वा द्रू­य­न्त इ­ति वि­ग्र­हे­ऽ­पि स ए­व दो­ष इ­ति चे­त् ? न­; क­थ­ञ्चि­द्भे­दा­भे­दो­प­प­त्ते­स्त­द्व्य­प­दे­श­सि­द्धिः । व्य­ति­रे­के­णा­नु­प­ल­ब्धे­र­भे­दः सं­ज्ञा­ल­क्ष­ण­प्र­यो­ज­ना­दि­भे­दा­द् भे­द इ­ति । प्र­कृ­ता ध­र्मा­द­यो ब­ह­व- स्त­त्सा­मा­ना­धि­क­र­ण्या­द् ब­हु­त्व­नि­र्दे­शः । स्या­दे­त­त्सं­ख्या­नु­वृ­त्ति­व­त्पु­ल्लि­ङ्गा­नु­वृ­त्ति­र­पि प्रा­प्नो­ति ? नै­ष दो­षः­; आ­वि­ष्ट­लि­ङ्गाः श­ब्दा न क­दा­चि­ल्लि­ङ्गं व्य­भि­च­र­न्ति । अ­तो १­०ध­र्मा­द­यो द्र­व्या­णि भ­व­न्ती­ति । प्र­कृ­त­पु­रु­ष­द्वि­ती­य — आ­.­, दि­. १­, दि­. २­, ता­. । प्र­कृ­ति­पु­रु­ष­स्य द्वि­ती­य — मु­.गु­ण­सं­द्रा­वो द्र­व्य — आ­.­, दि­. १­, दि­. २­, ता­.­, ना­. । त­द्द्र­व्य­व्य­प — मु­.­, द्र­व­ति आ­.­, दि­. १­, दि­. २ । द्रू­य­ते आ­.­, दि­. १­, दि­. २ । च­र­न्ति­, अ­न­न्त­र­त्वा­त् ता­.­, ना­. । २­६­८अ­न­न्त­र­त्वा­च्च­तु­र्णा­मे­व द्र­व्य­व्य­प­दे­श­प्र­स­ङ्गे­ऽ­ध्या­रो­प­णा­र्थ­मि­द­मु­च्य­ते — जी­वा­श्च ॥  ॥ जी­वश­ब्दो — व्या­ख्या­ता­र्थः । ब­हु­त्व­नि­र्दे­शो व्या­ख्या­त­भे­द­प्र­ति­प­त्त्य­र्थः । श­ब्दः द्र­व्य­स­ञ्ज्ञा­नु­क­र्ष­णा­र्थः जी­वा­श्च द्र­व्या­णी­ति । ए­व­मे­ता­नि व­क्ष्य­मा­णे­न का­ले­न स­ह ष­ड् ०­५द्र­व्या­णि भ­व­न्ति । न­नु द्र­व्य­स्य ल­क्ष­णं व­क्ष्य­ते गु­ण­प­र्य­य­व­द् द्र­व्य­म् इ­ति । त­ल्ल­क्ष­ण­यो­गा- द्ध­र्मा­दी­नां द्र­व्यव्य­प­दे­शो भ­व­ति­, ना­र्थः प­रि­ग­ण­ने­न ? प­रि­ग­ण­न­म­व­धा­र­णा­र्थ­म् । ते­ना­न्य­वा­दि­प­रि­क­ल्पि­ता­नां पृ­थि­व्यादी­नां नि­वृ­त्तिः कृ­ता भ­व­ति । क­थ­म् ? पृ­थि­व्य­प्ते- जो­वा­यु­म­नां­सि पु­द्ग­ल­द्र­व्ये­ऽ­न्त­र्भ­व­न्ति­; रू­प­र­स­ग­न्ध­स्प­र्श­व­त्त्वात् । वा­यु­म­न­सो रू­पा­दि­यो­गा- भा­व इ­ति चे­त् ? न­; वा­यु­स्ता­व­द्रू­पा­दि­मा­न्­; स्प­र्श­व­त्त्वा­द्ध­टा­दि­व­त् । च­क्षु­रा­दि­क­र­ण- च श­ब्दः सं­ज्ञा — मु­. । द्र­व्य­त्व­व्य­प — मु­. । पृ­थि­व्या­प­स्ते­जो­वा­यु­रा­का­शं का­लो दि­गा­त्मा १­०म­न इ­ति द्र­व्या­णि । — वै­. सू­. १ । १­, ५ । — त्त्वा­च्च­क्षु­रि­न्द्रि­य­व­त् । वा­यु — मु­.­, ता­.­, ना­. । २­६­९ग्रा­ह्य­त्वा­भा­वा­द्रू­पा­द्य­भा­व इ­ति चे­त् ? न­; प­र­मा­ण्वा­दि­ष्व­ति­प्र­स­ङ्गः स्या­त् । आ­पो ग­न्ध- व­त्यः­; स्प­र्श­व­त्त्वा­त्पृ­थि­वी­व­त् । ते­जो­ऽ­पि र­स­ग­न्ध­व­द्­; रू­प­व­त्त्वा­त् त­द्व­दे­व । म­नो­ऽ­पि द्वि­वि­धं द्र­व्य­म­नो भा­व­म­न­श्चे­ति । त­त्र भा­व­म­नो ज्ञा­न­म्­; त­स्य जी­व­गु­ण­त्वा­दा­त्म­न्य­न्त­र्भा­वः । द्र­व्य­म­न­श्च रू­पा­दि­यो­गा­त्पु­द्ग­ल­द्र­व्य­वि­का­रः । रू­पा­दि­व­न्म­नः­; ज्ञा­नो­प­यो­ग­क­र­ण­त्वा­च्च­क्षु- ०­५रि­न्द्रि­य­व­त् । न­नु अ­मू­र्ते­ऽ­पि श­ब्दे ज्ञा­नो­प­यो­ग­कर­ण­त्व­द­र्श­ना­द् व्य­भि­चा­री हे­तु­रि­ति चे­त् ? न­; त­स्य पौ­द्ग­लि­क­त्वा­न्मू­र्ति­म­त्त्वो­प­प­त्तेः । न­नु य­था प­र­मा­णू­नां रू­पा­दि­म­त्का­र्य- द­र्श­ना­द्रृ­पा­दि­म­त्त्वं न त­था वा­यु­म­न­सो रू­पा­दि­म­त्का­र्यं दृ­श्य­ते इ­ति चे­त् ? न्­; ते­षा­म­पि त­दुप­प­त्तेः । स­र्वे­षां प­र­मा­णू­नां स­र्व­रू­पा­दि­म­त्का­र्य­त्व­प्रा­प्ति­यो­ग्य­त्वा­भ्यु­प­ग­मा­त् । न च के­चि­त्पा­र्थि­वा­दि­जा­ति­वि­शे­ष­यु­क्ताः प­र­मा­ण­वः स­न्ति­; जा­ति­सं­क­रे­णा­र­म्भ­द­र्श­ना­त् । १­०दि­शो­ऽ­प्या­का­शे­ऽ­न्त­र्भा­वः­; आ­दि­त्यो­द­या­द्य­पे­क्ष­या आ­का­श­प्र­दे­श­प­ङ्क्ति­षु इ­त इ­द­मि­ति व्य­व­हा­रो­प­प­त्तेः । इ­ति चे­त्प­र — मु­.­, आ­.­, दि­. १­, दि­. २ । — यो­ग­का­र­ण­त्व — मु­. । — का­र्य­त्व­द­र्श — मु­. । दृ­श्य­ते न ते­षा — आ­.­, दि­. १­, दि­. २ । त­दु­त्प­त्तेः मु­º । २­७­०उ­क्ता­नां द्र­व्या­णां वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — नि­त्या­व­स्थि­ता­न्य­रू­पा­णि ॥  ॥ नि­त्यं ध्रु­व­मि­त्य­र्थः । नेर्ध्रु­वे त्यः इ­ति नि­ष्पा­दि­त­त्वा­त् । ध­र्मा­दी­नि द्र­व्या­णि ग­ति­हे­तु­त्वा­दि­वि­शे­ष­ल­क्ष­ण­द्र­व्या­र्था­दे­शा­द­स्ति­त्वा­दि­सा­मा­न्य­ल­क्ष­ण­द्र­व्या­र्था­दे­शा­च्च क­दा­चि- ०­५द­पि न व्य­य­न्ती­ति नि­त्या­नि । व­क्ष्य­ते हि त­द्भा­वा­व्य­यं नि­त्य­म् इ­ति । इ­य­त्ता­ऽ­व्य­भि- नि ध्रु­वे नि­त्य इ­ति आ­.­, दि­. १­, दि­. २ । ने­र्ध्रु­वे­ऽ­र्थे त्यः ता­. । त्य­ब्ने­र्ध्रु­व इ­ति व­क्त­व्य­म् — पा­. ४­, २­, १­०­४ वा­र्ति­क­म् । ने­र्ध्रु­वे — जै­ने­न्द्र­. ३­, २­, ८­२ वा­र्ति­क­म् । २­७­१चा­रा­द­व­स्थि­ता­नि । ध­र्मा­दी­नि ष­ड­पि द्र­व्या­णि क­दा­चि­द­पि ष­डि­ति इ­य­त्त्वं ना­ति­व­र्त­न्ते । त­तो­ऽ­व­स्थि­ता­नी­त्यु­च्य­न्ते । न वि­द्य­ते रू­प­मे­षा­मि­त्य­रू­पा­णि­, रू­प­प्र­ति­षे­धे त­त्स­ह­चा­रि­णां र­सा­दी­ना­म­पि प्र­ति­षे­धः । ते­न अ­रू­पा­ण्य­मू­र्ता­नी­त्य­र्थः । य­था स­र्वे­षां द्र­व्या­णां नि­त्या­व­स्थि­ता­नि इ­त्ये­त­त्सा­धा­र­णं ल­क्ष­णं प्रा­प्तं त­था पु­द्ग­ला- ०­५ना­म­पि अ­रू­पि­त्वं प्रा­प्त­म् । अ­त­स्त­द­प­वा­दा­र्थ­मा­ह — रू­पि­णः पु­द्ग­लाः ॥  ॥ रू­पं मू­र्ति­रि­त्य­र्थः । का मू­र्तिः ? रू­पा­दि­सं­स्था­न­प­रि­णा­मो मू­र्तिः । रू­प­मे­षा­म­स्ती­ति रू­पि­णः । मू­र्ति­म­न्त इ­त्य­र्थः । अ­थ­वा रू­प­मि­ति गु­ण­वि­शे­ष­व­च­न­शब्दः । त­दे­षा­म­स्ती­ति रू­पि­णः । र­सा­द्य­ग्र­ह­ण­मि­ति चे­त् ? न­; त­द­वि­ना­भा­वा­त्त­द­न्त­र्भा­वः । पु­द्ग­लाः इ­ति ब­हु­व­च­नं १­०भे­द­प्र­ति­पा­द­ना­र्थ­म् । भि­न्ना हि पु­द्ग­लाः­; स्क­न्ध­प­र­मा­णु­भे­दा­त् । त­द्वि­क­ल्प उ­प­रि­ष्टा­द्व­क्ष्य­ते । य­दि प्र­धा­न­व­द­रू­प­त्व­मे­क­त्वं चे­ष्टं स्या­त्­, वि­श्व­रू­प­का­र्य­द­र्श­न­वि­रो­धः स्या­त् । आ­ह­, किं पु­द्ग­ल­व­द्ध­र्मा­दी­न्य­पि द्र­व्या­णि प्र­त्ये­कं भि­न्ना­नी­त्य­त्रो­च्य­ते — — षे­धे­न त­त्स­ह — मु­. । ल­क्ष­णं त­था अ­रू­पि­त्वं पु­द्ग­ला­ना­म­पि प्रा­प्त­म् मु­. । श­ब्दः । ते­षा — आ­.­, दि­. १­, दि­. २ । २­७­२ā आ­का­शा­दे­क­द्र­व्या­णि ॥  ॥ आ­ङ् अ­य­म­भि­वि­ध्य­र्थः । सौ­त्री­मा­नु­पू­र्वीमा­सृ­त्यै­त­दु­क्त­म् । तै­न ध­र्मा­ऽ­ध­र्मा­का­शा­नि गृ­ह्य­न्ते । ए­क श­ब्दः सं­ख्या­व­च­नः । ते­न द्र­व्यं वि­शि­ष्य­ते­, ए­कं द्र­व्यं ए­क­द्र­व्य­मि­ति । य­द्ये­वं ब­हु­व­च­न­म­यु­क्त­म्­, ध­र्मा­द्य­पे­क्ष­या ब­हु­त्व­सि­द्धि­र्भ­व­ति । ननु ए­क­स्या­ने­का­र्थ­प्र­त्या­य­न­श­क्ति­यो- ०­५गा­दे­कै­क­मि­त्य­स्तु­; ल­घु­त्वा­द् । द्र­व्य ग्र­ह­ण­म­न­र्थ­क­म् ? [­स­त्य­म्;­] त­था­पि द्र­व्या­पे­क्ष­या ए­क- त्व­ख्या­प­ना­र्थं द्र­व्य­ग्र­ह­ण­म् । क्षे­त्र­भा­वाद्य­पे­क्ष­या अ­सं­ख्ये­य­त्वा­न­न्त­त्व­वि­क­ल्प­स्ये­ष्ट­त्वा­न्न जी­व­पु­द्ग­ल­व­दे­षां ब­हु­त्व­मि­त्ये­त­द­ने­न ख्या­प्य­ते । अ­धि­कृ­ता­ना­मे­व ए­क­द्र­व्या­णां वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मि­द­मु­च्य­ते — नि­ष्क्रि­या­णि च ॥  ॥ १­०उ­भ­य­नि­मि­त्त­व­शा­दु­त्प­द्य­मा­नः प­र्या­यो द्र­व्य­स्य दे­शा­न्त­र­प्रा­प्ति­हे­तुः क्रि­या । त­स्या ई­ष­द­र्थे क्रि­या­यो­गे म­र्या­दा­भि­वि­धौ च यः । ए­त­मा­तं ङि­तं वि­द्या­द् वा­क्य­स्म­र­यो­र­ङि­त् । — पू­र्वी- म­नु­सृ­त्यै — मु­. । — व­ति । ए­क — आ­. दि­. १­, दि­. २ । — र्थ­कं । त­त्क्रि­य­ते द्र­व्या — ता­. ना­. । — र्थ­कं । त­ज्ज्ञा­य­ते द्र­व्या — आ­. दि­. १­, दि­. २ । — भा­वा­पे­क्ष­या आ­.­, ता­.­, ना­.­, दि­. १­, दि­. २ । २­७­३नि­ष्क्रा­न्ता­नि नि­ष्क्रि­या­णि । अ­त्र चो­द्य­ते — ध­र्मा­दी­नि द्र­व्या­णि य­दि नि­ष्क्रि­या­णि त­त­स्ते­षा­मु­त्पा­दो न भ­वे­त् । क्रि­या­पू­र्व­को हि घ­टा­दी­ना­मु­त्पा­दो दृ­ष्टः । उ­त्पा­दा­भा­वा­च्च व्य­या­भा­व इ­ति । अ­तः स­र्व­द्र­व्या­णा­मु­त्पा­दा­दि­त्रत­य­क­ल्प­ना­व्या­घा­त इ­ति ? त­न्न­; किं का­र­ण­म् ? अ­न्य­थो­प­प­त्तेः । क्रि­या­नि­मि­त्तो­त्पा­दा­भा­वे­ऽ­प्ये­षां ध­र्मा­दी­ना­म­न्य­थो­त्पा­दः ०­५क­ल्प्य­ते । त­द्य­था — द्वि­वि­ध उ­त्पा­दः स्व­नि­मि­त्तः प­र­प्र­त्य­य­श्च । स्व­नि­मि­त्त­स्ता­व­द­न­न्ता- ना­म­गु­रु­ल­घु­गु­णा­ना­मा­ग­म­प्रा­माण्या­द­भ्यु­प­ग­म्य­मा­ना­नां ष­ट्स्था­न­प­ति­त­या वृ­द्ध्या हा­न्या च प्र­व­र्त­मा­ना­नां स्व­भा­वा­दे­ते­षा­मु­त्पा­दो व्य­य­श्च । प­र­प्र­य­त्यो­ऽ­पि अ­श्वा­दि­ग­ति­स्थि­त्य­व­गा­ह­न- हे­तु­त्वा­त्क्ष­णे क्ष­णे ते­षां भे­दा­त्त­द्धे­तु­त्व­म­पि भि­न्न­मि­ति प­र­प्र­त्य­या­पे­क्ष उ­त्पा­दो वि­ना­श­श्च व्य­व­ह्रि­य­ते । न­नु य­दि नि­ष्क्रि­या­णि ध­र्मा­दी­नि­, जी­व­पु­द्ग­ला­नां ग­त्या­दि­हे­तु­त्वं नो­प­प­द्य­ते । १­०ज­ला­दी­नि हि क्रि­या­व­न्ति म­त्स्या­दी­नां ग­त्या­दि­नि­मि­त्ता­नि दृ­ष्टा­नी­ति ? नै­ष दो­षः­; ब­ला­धा­न­नि­मि­त्त­त्वा­च्च­क्षु­र्व­त् । य­था रू­पो­प­ल­ब्धौ च­क्षु­र्नि­मि­त्तमि­ति न व्या­क्षि­प्त­म­न­स्क- स्या­पि भ­व­ति । अ­धि­कृ­ता­नां ध­र्मा­ध­र्मा­का­शा­नां नि­ष्क्रि­य­त्वे­ऽ­भ्यु­प­ग­ते जी­व­पु­द्ग­ला­नां स­क्रि- — दा­दि­त्र­य­क­ल्प — मु­. । — ग­म­प्र­मा­णा­द­भ्यु — आ­.­, दि­. १­, दि­. २ । — र्नि­मि­त्त­म­पि न मु­.­, ता­.­, ना­. । २­७­४य­त्व­म­र्था­दा­प­न्न­म् । का­ल­स्या­पि स­क्रि­य­त्व­मि­ति चे­त् ? न­; अ­न­धि­का­रा­त् । अ­त ए­वा- सा­वे­तैः स­ह ना­धि­क्रि­य­ते । अ­जी­व­का­या इ­त्य­त्र का­य­ग्र­ह­णे­न प्र­दे­शा­स्ति­त्व­मा­त्रं नि­र्ज्ञा­तं न त्वि­य­त्ता­व­धा­रि­ता प्र­दे- शा­ना­म­त­स्त­न्नि­र्धा­र­णा­र्थ­मि­द­मु­च्य­ते — ०­५अ­सं­ख्ये­याः प्र­दे­शा ध­र्मा­ध­मै क­जी­वा­ना­म् ॥  ॥ सं­ख्या­म­ती­ता अ­सं­ख्ये­याः । अ­सं­ख्ये­य­स्त्रि­वि­धः — ज­घ­न्य उ­त्कृ­ष्टो­ऽ­ज­घ­न्यो­त्कृ­ष्ट­श्चे­ति । त­त्रे­हा­ज­घ­न्यो­त्कृ­ष्टा­सं­ख्ये­यः प­रि­गृ­ह्य­ते । प्र­दि­श्य­न्त इ­ति प्र­दे­शाः । व­क्ष्य­मा­ण­ल­क्ष­णः प­र­मा­णुः स या­व­ति क्षे­त्रे व्य­व­ति­ष्ठ­ते स प्र­दे­श इ­ति व्य­व­ह्रि­य­ते । ध­र्मा­ध­र्मै­क­जी­वा­स्तु­ल्या- सं­ख्ये­य­प्र­दे­शाः । त­त्र ध­र्मा­ध­र्मौ नि­ष्क्रि­यौ लो­का­का­शं व्या­प्य स्थि­तौ । जी­व­स्ता­व­त्प्र­दे­शो­ऽ­पि १­०स­न् सं­ह­र­ण­वि­स­र्प­ण­स्व­भा­व­त्वा­त्क­र्म­नि­र्व­र्ति­तं श­री­र­म­णु म­ह­द्वा­ऽ­धि­ति­ष्ठं­स्ता­व­द­व­गा­ह्य व­र्ते । य­दा तु लो­क­पू­र­णं भ­व­ति त­दा म­न्द­र­स्या­ध­श्चि­त्र­व­ज्र­प­ट­ल­म­ध्ये जी­व­स्या­ष्टौ म­ध्य- प्र­दे­शा व्य­व­ति­ष्ठ­न्ते । इ­त­रे प्र­दे­शा ऊ­र्ध्व­म­ध­स्ति­र्य­क् च कृ­त्स्नं लो­का­का­शं व्य­श्नु­व­ते । २­७­५अ­था­का­श­स्य क­ति प्र­दे­शा इ­त्य­त आ­ह — आ­का­श­स्या­न­न्ताः ॥  ॥ अ­वि­द्य­मा­नो­ऽ­न्तो ये­षां ते अ­न­न्ताः । के ? प्र­दे­शाः । क­स्य ? आ­का­श­स्य । पू­र्व­व- द­स्या­पि प्र­दे­श­क­ल्प­ना­ऽ­व­से­या । ०­५उ­क्त­म­मू­र्ता­नां प्र­दे­श­प­रि­मा­ण­म् । इ­दा­नीं मू­र्ता­नां पु­द्ग­ला­नां प्र­दे­श­प­रि­मा­णं नि­र्ज्ञा­त­व्य­मि­त्य­त आ­ह — सं­ख्ये­या­ऽ­सं­ख्ये­या­श्च पु­द्ग­ला­ना­म् ॥ १­० ॥ ब्दा­द­न­न्ता­श्चे­त्य­नु­कृ­ष्य­ते । क­स्य­चि­त्पु­द्ग­ल­द्र­व्य­स्य द्व्य­णु­का­देः सं­ख्ये­याः प्र­दे­शाः क­स्य­चि­द­सं­ख्ये­या अ­न­न्ता­श्च । अ­न­न्ता­न­न्तो­प­सं­ख्या­न­मि­ति चे­त् ? न­; अ­न­न्त­सा­मा­न्या­त् । १­०अ­न­न्त­प्र­मा­णं त्रि­वि­ध­मु­क्तं प­री­ता­न­न्तं यु­क्ता­न­न्त­म­न­न्ता­न­न्तं चे­ति । त­त्स­र्व­म­न­न्त­सा­मा- न्ये­न गृ­ह्य­ते । स्या­दे­त­द­सं­ख्या­त­प्र­दे­शो लो­कः अ­न­न्त­प्र­दे­श­स्या­न­न्ता­न­न्त­प्र­दे­श­स्य च — न­न्ताः ॥  ॥ लो­के­ऽ­लो­के चा­का­शं व­र्त­ते । अ­वि — मु­. । च­श­ब्दे­ना­न­न्ता — मु­.­, ता­.­, ना­. । २­७­६स्क­न्ध­स्या­धि­क­र­ण­मि­ति वि­रो­ध­स्त­तो ना­न­न्त्य­मि­ति ? नै­ष दो­षः­; सू­क्ष्म­प­रि­णा­मा­व­गा­ह­न- श­क्ति­यो­गा­त् । प­र­मा­ण्वा­द­यो हि­सू­क्ष्म­भा­वे­न प­रि­ण­ता ए­कै­क­स्मि­न्न­प्या­का­श­प्र­दे­शे­ऽ­न­न्ता­न­न्ता अ­व­ति­ष्ठ­न्ते­, अ­व­गा­ह­न­श­क्ति­श्चै­षा­म­व्या­ह­ता­ऽ­स्ति । त­स्मा­दे­क­स्मि­न्न­पि प्र­दे­शे अ­न­न्ता- न­न्ता­ना­म­व­स्था­नं न वि­रु­ध्य­ते । ०­५पु­द्ग­ला­ना­म्इ­त्य­वि­शे­ष­व­च­ना­त्प­र­मा­णो­र­पि प्र­दे­श­व­त्त्व­प्र­स­ङ्गे त­त्प्र­ति­षे­धा­र्थ­मा­ह — ना­णोः ॥ १­१ ॥ अ­णोः प्र­दे­शा न स­न्ति इ­ति वा­क्य­शे­षः । कु­तो न स­न्ती­ति चे­त् ? प्र­दे­श­मा­त्र­त्वा­त् । य­था आ­का­श­प्र­दे­श­स्यै­क­स्य प्र­दे­श­भे­दा­भा­वा­द­प्र­दे­श­त्व­मे­व­म­णो­र­पि प्र­दे­श­मा­त्र­त्वा­त्प्र­दे­श­भे- दा­भा­वः । किं च त­तो­ऽ­ल्प­प­रि­मा­णा­भा­वा­त् । न ह्य­णो­र­ल्पी­या­न­न्यो­ऽ­स्ति­, य­तो­ऽ­स्य १­०प्र­दे­शा भि­द्ये­र­न् । ए­षा­म­व­धृ­त­प्र­दे­शा­नां ध­र्मा­दी­ना­मा­धा­र­प्र­ति­प­त्त्य­र्थ­मि­द­मु­च्य­ते — लो­का­का­शे­ऽ­व­गा­हः ॥ १­२ ॥ २­७­७उ­क्ता­नां ध­र्मा­दी­नां द्र­व्या­णां लो­का­का­शे­ऽ­व­गा­हो न ब­हि­रि­त्य­र्थः । य­दि ध­र्मा­दी­नां लो­का­का­श­मा­धा­रः­, आ­का­श­स्य क आ­धा­र इ­ति ? आ­का­श­स्य ना­स्त्य­न्य आ­धा­रः । स्व­प्र­ति­ष्ठ­मा­का­श­म् । य­द्या­का­शं स्व­प्र­ति­ष्ठ­म्­; ध­र्मा­दी­न्य­पि स्व­प्र­ति­ष्ठा­न्ये­व । अ­थ ध­र्मा- दी­ना­म­न्य आ­धा­रः क­ल्प्य­ते­, आ­का­श­स्या­प्य­न्य आ­धा­रः क­ल्प्यः । त­था स­त्य­न­व­स्था­प्र­स­ङ्ग ०­५इ­ति चे­त् ? नै­ष दो­षः­; ना­का­शा­द­न्य­द­धि­क­प­रि­मा­णं द्र­व्य­म­स्ति य­त्रा­का­शं स्थि­त­मि- त्यु­च्ये­त । स­र्व­तो­ऽ­न­न्तं हि­त­त् । ध­र्मा­दी­नां पु­न­र­धि­क­र­ण­मा­का­श­मि­त्यु­च्य­ते व्य­व­हा­र­न­य- व­शा­त् । ए­व­म्भू­त­न­या­पे­क्ष­या तु स­र्वा­णि द्र­व्या­णि स्व­प्र­ति­ष्ठा­न्ये­व । त­था चो­क्त­म्­, क्व भ­वा­ना­स्ते ? आ­त्म­नि इ­ति । ध­र्मा­दी­नि लो­का­का­शा­न्न ब­हिः स­न्ती­त्ये­ता­व­द­त्रा­धा­रा­धे­य­क- ल्प­ना­सा­ध्यं फ­ल­म् । न­नु च लो­के पू­र्वो­त्त­र­का­ल­भा­वि­ना­मा­धा­रा­धे­य­भा­वो दृ­ष्टो य­था १­०कु­ण्डे ब­द­रा­दी­ना­म् । न त­था­ऽ­ऽ­का­शं पू­र्वं ध­र्मा­दी­न्यु­त्त­र­का­ल­भा­वी­नि­; अ­तो व्य­व­हा­र- न­या­पे­क्ष­या­ऽ­पि आ­धा­रा­धे­य­क­ल्प­ना­नु­प­प­त्ति­रि­ति ? नै­ष दो­षः­; यु­ग­प­द्भा­वि­ना­म­पि आ­धा­रा­धे­य­भा­वो दृ­श्य­ते । घ­टे रू­पा­द­यः श­री­रे ह­स्ता­द­य इ­ति । त­त् । त­तो ध­र्मा — ता­.­, ना­. मु­. । २­७­८लो­क इ­त्यु­च्य­ते । को लो­कः ? ध­र्मा­ध­र्मा­दी­नि द्र­व्या­णि य­त्र लो­क्य­न्ते स लो­क इ­ति । aधि­क­र­ण­सा­ध­नो घ­ञ् । आ­का­शं द्वि­धा वि­भ­क्तं लो­का­का­श­म­लो­का­का­शं चे­ति । लो­क उ­क्तः । स य­त्र त­ल्लो­का­का­श­म् । त­तो ब­हिः स­र्व­तो­ऽ­न­न्त­म­लो­का­का­श­म् । लो­का­लो­क- वि­भा­ग­श्च ध­र्मा­ध­र्मा­स्ति­काय­स­द्भा­वा­स­द्भा­वा­द्वि­ज्ञे­यः । अ­स­ति हि त­स्मि­न्ध­र्मा­स्ति­का­ये ०­५जी­व­पु­द्ग­ला­नां ग­ति­नि­य­म­हे­त्व­भा­वा­द्वि­भा­गो न स्या­त् । अ­स­ति चा­ध­र्मा­स्ति­का­ये स्थि­ते­रा- श्र­य­नि­मि­त्ता­भा­वा­त् स्थिते­र­भा­वो लो­का­लो­क­वि­भा­गा­भा­वो वा स्या­त् । त­स्मा­दु­भ­य­स­द्- भा­वास­द्भा­वा­ल्लो­का­लो­क­वि­भा­ग­सि­द्धिः । त­त्रा­व­ध्रि­य­मा­णा­ना­म­व­स्था­न­भे­द­स­म्भ­वा­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — ध­र्मा­ध­र्म­योः कृ­त्स्ने ॥ १­३ ॥ १­०कृ­त्स्न­व­च­न­म­शे­ष­व्या­प्ति­प्र­द­र्श­ना­र्थ­म् । अ­गा­रे­ऽ­स्थि­तो घ­ट इ­ति य­था त­था ध­र्मा­ध­र्म- यो­र्लो­का­का­शे­ऽ­व­गा­हो न भ­व­ति । किं त­र्हि ? कृ­त्स्ने ति­ले­षु तै­ल­व­दि­ति । अ­न्यो­न्य­प्र­दे­श­प्र- वे­श­व्या­घा­ता­भा­वः अ­व­गा­ह­न­श­क्ति­यो­गा­द्वे­दि­त­व्यः । ह­लः जै­ने­न्द्र­. २ । ३ । १­१­८ । ह­ल­श्च पा­षि­नि­. ३ । ३ । १­२­१ । — का­य­स­द्भा­वा­द्वि — मु­. । — र­भा­वः । त­स्या अ­भा­वे लो­का — मु­.­, ता­.­, ना­. । — भ­य­स­द्भा­वा­ल्लो­का — मु­. । २­७­९अ­तो वि­प­री­ता­नां मू­र्ति­म­ताम­प्र­दे­श­सं­ख्ये­या­सं­ख्ये­या­न­न्त­प्र­दे­शा­नां पु­द्ग­ला­ना­म­व­गा­ह­वि- शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — ए­क­प्र­दे­शा­दि­षु भा­ज्यः पु­द्ग­ला­ना­म् ॥ १­४ ॥ eकः प्र­दे­श ए­क­प्र­दे­शः । ए­क­प्र­दे­श आ­दि­र्ये­षां त इ­मे ए­क­प्र­दे­शा­द­यः । ते­षु पु­द्ग- ०­५ला­ना­म­व­गा­हो भा­ज्यो वि­क­ल्प्यः । अ­व­य­वे­न वि­ग्र­हः स­मु­दा­यः स­मा­सा­थः इ­ति ए­क- प्र­दे­शो­ऽ­पि गृ­ह्य­ते । त­द्य­था — ए­क­स्मि­न्ना­का­श­प्र­दे­शे प­र­मा­णो­र­व­गा­हः । द्व­यो­रे­क­त्रो­भ­य­त्र च ब­द्ध­यो­र­ब­द्ध­यो­श्च । त्र­या­णाम­प्ये­क­त्र द्व­यो­स्त्रि­षु च ब­द्धा­ना­म­ब­द्धा­नां च । ए­वं सं­ख्ये- या­सं­ख्ये­या­न­न्त­प्र­दे­शा­नां स्क­न्धा­ना­मे­क­सं­ख्ये­या­सं­ख्ये­य­प्र­दे­शे­षु लो­का­का­शे­ऽ­व­स्था­नं प्र­त्ये­त- व्य­म् । न­नु यु­क्तं ता­व­द­मू­र्त्त­यो­र्ध­र्मा­ध­र्म­यो­रे­क­त्रा­वि­रो­धे­ना­व­रो­ध इ­ति । मू­र्ति­म­तां १­०पु­द्ग­ला­नां क­थ­म् ? इ­त्य­त्रो­च्य­ते — अ­व­गा­ह­न­स्व­भा­व­त्वा­त्सू­क्ष्म­प­रि­णा­मा­च्च मू­र्ति­म­ता­म­प्य­व- गा­हो न वि­रु­ध्य­ते ए­का­प­व­र­के अ­ने­क­दी­प­प्र­का­शा­व­स्था­न­व­त् । आ­ग­म­प्रा­मा­ण्या­च्च त­था­ऽ­ध्य- व­से­य­म् । त­दु­क्त­म् — — म­ता­मे­क­प्र­दे — मु­. । ए­क ए­व प्र­दे­शः मु­. । पा­. म­. भा­. २­, २­, २­, २­४­, — या­णा- मे­क­त्र मु­.­, ता­. । २­८­०ओ­गा­ढ­गा­ढ­णि­चि­ओ पु­ग्ग­ल­का­ए­हि स­व्व­दो लो­गो । सु­हु­मे­हिं बा­द­रे­हिं अ­णं­ता­णं­ते­हिं वि­व­हे­हिं ॥ अ­थ जी­वा­नां क­थ­म­व­गा­ह­न­मि­त्य­त्रो­च्य­ते — अ­सं­ख्ये­य­भा­गा­दि­षु जी­वा­ना­म् ॥ १­५ ॥ ०­५लो­का­का­शे इ­त्य­नु­व­र्त­ते । त­स्या­सं­ख्ये­य­भा­गी­कृ­त­स्यै­को भा­गो­ऽ­सं­ख्ये­य­भा­ग इ­त्यु­च्य­ते । स आ­दि­र्ये­षां ते­ष्सं­ख्ये­य­भा­गा­द­यः । ते­षु जी­वा­ना­म­व­गा­हो वे­दि­त­व्यः । त­द्य­था — ए­क- स्मि­न्न­सं­ख्ये­य­भा­गे ए­को जी­वो­ऽ­व­ति­ष्ठ­ते । ए­वं द्वि­त्रि­च­तु­रा­दि­ष्व­पि अ­सं­ख्ये­य­भा­गे­षु आ स­र्व­लो­का­द­व­गा­हः प्र­त्ये­त­व्यः । ना­ना­जी­वा­नां तु स­र्व­लो­क ए­व । य­द्ये­क­स्मि­न्न­सं­ख्ये­य­भा­गे ए­को जी­वो­ऽ­व­ति­ष्ठ­ते­, क­थं द्र­व्य­प्र­मा­णे­ना­न­न्ता­न­न्तो जी­व­रा­शिः स­श­री­रो­ऽ­व­ति­ष्ठ­ते १­०लो­का­का­शे ? सू­क्ष्म­बा­द­र­भे­दा­द­व­स्था­नं प्र­त्ये­त­व्य­म् । बा­द­रा­स्ता­व­त्स­प्र­ति­घा­त­श­री­राः । सू­क्ष्मा­स्तु स­शरी­रा अ­पि सू­क्ष्म­भा­वा­दे­वै­क­नि­गो­द­जी­वा­व­गा ह्ये­ऽ­पि प्र­दे­शे सा­धा­र­ण­श- री­रा अ­न­न्ता­न­न्ता व­स­न्ति । न ते प­र­स्प­रे­ण बा­द­रै­श्च व्या­ह­न्य­न्त इ­ति ना­स्त्य­व­गा­ह­वि­रो­धः । अ­त्रा­ह लो­का­का­श­तु­ल्य­प्र­दे­श ए­क­जी­व इ­त्यु­क्त­म्­, त­स्य क­थं लो­क­स्या­सं­ख्ये­य­भा­गा­दि­षु वृ­त्तिः ? न­नु स­र्व­लो­क­व्या­प्त्यै­व भ­वि­त­व्य­मि­त्य­त्रो­च्य­ते — पं­च­त्थि­º गा­º ६­४ । स­श­री­र­त्वे­ऽ­पि आ­.­, दि­. १­, दि­. २ । — व­गा­हे­ऽ­पि मु­. । २­८­१प्र­दे­श­सं­हा­र­वि­स­र्पा­भ्यां प्र­दी­प­व­त् ॥ १­६ ॥ अ­मू­र्त­स्व­भा­व­स्या­त्म­नो­ऽ­ना­दि­ब­न्धं प्र­त्ये­क­त्वा­त् क­थ­ञ्चि­न्मू­र्त­तां बि­भ्र­तः का­र्म­ण­श­री- र­व­शा­न्म­ह­द­णु च श­री­र­म­धि­ति­ष्ठ­त­स्त­द्व­शा­त्प्र­दे­श­सं­ह­र­ण­वि­स­र्प­ण­स्व­भा­व­स्य ता­व­त्प्र­मा­ण- ता­यां स­त्या­म­सं­ख्ये­य­भा­गा­दि­षु वृ­त्ति­रु­प­प­द्य­ते­, प्र­दी­प­व­त् । य­था नि­रा­व­र­ण­व्यो­म­प्र­दे­शे­ऽ­न­व ०­५धृ­त­प्र­का­श­प­रि­मा­ण­स्य प्र­दी­प­स्य श­रा­व­म­णि­का­प­व­र­का­द्या­व­र­ण­व­शा­त्त­त्प­रि­मा­ण­ते­ति । अ­त्रा­ह ध­र्मा­दी­ना­म­न्यो­न्य­प्र­दे­शा­नु­प्र­वे­शा­त्सं­क­रे स­ति­, ए­क­त्वं प्रा­प्नो­ती­ति ? त­न्न­; प­र- स्प­र­म­त्य­न्त­सं­श्ले­षे स­त्य­पि स्व­भा­वं न ज­ह­ति । उ­क्तं च — अ­ण्णो­ण्णं प­वि­सं­ता दिं­ता ओ­गा­स­म­ण्ण­म­ण्ण­स्स । मे­लं­ता वि य णि­च्चं स­ग­स­ब्भा­वं ण ज­हं­ति । १­०य­द्ये­वं ध­र्मा­दी­नां स्व­भा­व­भे­द उ­च्य­ता­मि­त्य­त आ­ह — ग­ति­स्थि­त्यु­प­ग्र­हौ ध­र्मा­ध­र्म­यो­रु­प­का­रः ॥ १­७ ॥ दे­शा­न्त­र­प्रा­प्ति­हे­तु­र्ग­तिः । त­द्वि­प­री­ता स्थि­तिः । उ­प­गृ­ह्य­त इ­त्यु­प­ग्र­हः । ग­ति­श्च — दे­शे­ऽ­व­धृ — ता­. ना­. । पं­च­त्थि­. गा­. ७ । २­८­२स्थि­ति­श्च ग­ति­स्थि­ती । ग­ति­स्थि­ती ए­व उ­प­ग्र­हौ ग­ति­स्थि­त्यु­प­ग्र­हौ । ध­र्मा­ध­र्म­यो­रि­ति क­र्तृ­नि­र्दे­शः । उ­प­क्रि­य­त इ­त्यु­प­का­रः । कः पु­न­र­सौ ? ग­त्यु­प­ग्र­हः स्थि­त्यु­प­ग्र­ह­श्च । य­द्ये­वं द्वि­त्व­नि­र्दे­शः प्रा­प्नो­ति ? नै­ष दो­षः­; सा­मा­न्ये­न व्यु­त्पा­दि­तः श­ब्द उ­पा­त्त­सं­ख्यः श­ब्दा­न्त- र­स­म्ब­न्धे स­त्य­पि न पू­र्वो­पा­त्तां सं­ख्यां ज­हा­ति । य­था — सा­धोः का­र्यं त­पः­श्रु­ते इ­ति । ०­५ए­त­दु­क्तं भ­व­ति — ग­ति­प­रि­णा­मि­नां जी­व­पु­द्ग­ला­नां ग­त्यु­प­ग्र­हे क­र्त­व्ये ध­र्मा­स्ति­का­यः सा­धा­र­णा­श्र­यो ज­ल­व­न्म­त्स्य­ग­म­ने । त­था स्थि­ति­प­रि­णा­मि­नां जी­व­पु­द्ग­ला­नां स्थि­त्यु­प- ग्र­हे क­र्त­व्ये अ­ध­र्मा­स्ति­का­यः सा­धा­र­णा­श्र­यः पृ­थि­वी­धा­तु­रि­वा­श्वा­दि­स्थि­ता­वि­ति । न­नु च उ­प­ग्र­ह व­च­न­म­न­र्थ­क­म् उ­प­का­रः इ­त्ये­वं सि­द्ध­त्वा­त् । ग­ति­स्थि­ती ध­र्मा- ध­र्म­यो­रु­प­का­रः इ­ति ? नै­ष दो­षः­; या­था­सं­ख्य­नि­वृ­त्त्य­र्थ­म् उ­प­ग्र­ह व­च­न­म् । ध­र्मा­ध­र्म­यो­र्ग- १­०ति­स्थि­त्यो­श्च य­था­सं­ख्यं भ­व­ति­, ए­वं जी­व­पु­द्ग­ला­नां य­था­सं­ख्यं प्रा­प्नो­ति ध­र्म­स्यो­प­का­रो जी­वा­नां ग­तिः अ­ध­र्म­स्यो­प­का­रः पु­द्ग­ला­नां स्थि­ति­रि­ति । त­न्नि­वृ­त्त्य­र्थ­मु­प­ग्र­ह­व­च­नं क्रि­य­ते । — दि­तः उ­पा­त्त — ता­.­, ना­.­, मु­. । इ­त्ये­व सि­द्ध — ता­. । २­८­३आ­ह ध­र्मा­ध­र्म­यो­र्य उ­प­का­रः स आ­का­श­स्य यु­क्तः­; स­र्व­ग­त­त्वा­दि­ति चे­त् ? त­द­यु­क्त­म्­; त­स्या­न्यो­प­का­र­स­द्भा­वा­त् । स­र्वे­षां ध­र्मा­दी­नां द्र­व्या­णा­म­व­गा­ह­नं त­त्प्र­यो­ज­न­म् । ए­क- स्या­ने­क­प्र­यो­ज­न­क­ल्प­ना­यां लो­का­लो­क­वि­भा­गा­भा­वः । भू­मि­ज­ला­दी­न्ये­व त­त्प्र­यो­ज­न­स­म- र्था­नि ना­र्थो ध­र्मा­ध­र्मा­भ्या­मि­ति चे­त् ? न­; सा­धा­र­णा­श्र­य इ­ति वि­शि­ष्यो­क्त­त्वा­त् । अ­ने­क­का- ०­५र­ण­सा­ध्य­त्वा­च्चै­क­स्य का­र्य­स्य । तु­ल्य­ब­ल­त्वा­त्त­यो­र्ग­ति­स्थि­ति­प्र­ति­ब­न्ध इ­ति चे­त् ? न­; अ­प्रे­र­क­त्वा­त् । अ­नु­प­ल­ब्धे­र्न तौ स्तः ख­र­वि­षा­ण­व­दि­ति चे­त् ? न­; स­र्व प्र­वा­द्य­वि­प्र­ति­प­त्तेः । स­र्वे हि प्र­वा­दि­नः प्र­त्य­क्षा- प्र­त्य­क्षा­न­र्था­न­भि­वा­ञ्छ­न्ति । अ­स्मा­न्प्र­ति हे­तो­र­सि­द्धे­श्च । स­र्व­ज्ञे­न नि­र­ति­श­य­प्र­त्य­क्ष­ज्ञा­न- च­क्षु­षा ध­र्मा­द­यः स­र्वे उ­प­ल­भ्य­न्ते । त­दु­प­दे­शा­च्च श्रु­त­ज्ञा­नि­भि­र­पि । १­०अ­त्रा­ह­, य­द्य­ती­न्द्रि­य­यो­र्ध­र्मा­ध­र्म­यो­रु­प­का­र­स­म्ब­न्धे­ना­स्ति­त्व­म­व­ध्रि­य­ते­, त­द­न­न्त­र­मु- द्दि­ष्ट­स्य न­भ­सो­ऽ­ती­न्द्रि­य­स्या­धि­ग­मे क उ­प­का­र इ­त्यु­च्य­ते — — प्र­ति­वा­द्य — ता­.­, ना­. । प्र­ति­वा­दि­नः ता­.­, ना­. । २­८­४आ­का­श­स्या­व­गा­हः ॥ १­८ ॥ उ­पका­रः इ­त्य­नु­व­र्त­ते । जी­व­पु­द्ग­ला­दी­ना­म­व­गा­हि­ना­म­व­का­श­दा­न­म­व­गा­ह आ­का­श­स्यो­प­का­रो वे­दि­त­व्यः । आ­ह­, जी­व­पु­द्ग­ला­नां क्रि­या­व­ता­म­व­गा­हि­ना­म­व­का­श­दा­नं यु­क्त­म् । ध­र्मा­स्ति­का­या­द­यः पु­न­र्नि­ष्क्रि­या नि­त्य­स­म्ब­न्धा­स्ते­षां क­थ­म­व­गा­ह इ­ति चे­त् ? ०­५न­; उ­प­चा­र­त­स्त­त्सि­द्धेः । य­था ग­म­ना­भा­वे­ऽ­पि स­र्व­ग­त­मा­का­श­म् इ­त्यु­च्य­ते­; स­र्व­त्र स­द्भा­वा­त्­, ए­वं ध­र्मा­ध­र्मा­व­पि अ­व­गा­ह­क्रि­या­भा­वे­ऽ­पि स­र्व­त्र व्या­प्ति­द­र्श­ना­द­व­गा­हि­ना­वि­त्यु- प­च­र्ये­ते । आ­ह य­द्य­व­का­श­दा­न­म­स्य स्व­भा­वो व­ज्रा­दि­भि­र्लो­ष्टा­दी­नां भि­त्त्या­दि­भि­र्ग­वा­दी­नां च व्या­घा­तो न प्रा­प्नो­ति । दृ­श्य­ते च व्या­घा­तः । त­स्मा­द­स्या­व­का­श­दा­नं ही­य­ते इ­ति ? नै­ष दो­षः­; व­ज्र­लो­ष्टा­दी­नां स्थू­ला­नां प­र­स्प­र­व्या­घा­त इ­ति ना­स्या­व­का­श­दा­न­सा­म­र्थ्यं १­०ही­य­ते­; त­त्रा­व­गा­हि­ना­मे­व व्या­घा­ता­त् । व­ज्रा­द­यः पु­नः स्थू­ल­त्वा­त्प­र­स्प­रं प्र­त्य­व­का- श­दा­नं न कु­र्व­न्ती­ति ना­सा­वा­का­श­दो­षः । ये ख­लु पु­द्ग­लाः सू­क्ष्मा­स्ते प­र­स्प­रं उ­प­का­र इ­ति व­र्त­ते आ­.­, ता­.­, ना­. । — स्ते­ऽ­पि प­र­स्प — आ­.­, दि­. १­, दि­. २ । २­८­५प्र­त्य­व­का­श­दा­नं कु­र्व­न्ति । य­द्ये­वं ने­द­मा­का­श­स्या­सा­ध­र­णं ल­क्ष­ण­म्­; इत­रे­षा­म­पि त­त्स­द्भा­वा­दि­ति ? त­न्न­; स­र्व­प­दा­र्था­नां सा­धा­र­णा­व­गा­ह­न­हे­तु­त्व­म­स्या­सा­धा­र­णं ल­क्ष­ण­मि­ति ना­स्ति दो­षः । अ­लो­का­का­शे त­द्भा­वा­द­भा­व इ­ति चे­त्­; न­; स्व­भा­वा­प­रि­त्या­गा­त् । उ­क्त आ­का­श­स्यो­प­का­रः । अ­थ त­द­न­न्त­रो­द्दि­ष्टा­नां पु­द्ग­ला­नां क उ­प­का­र इ­त्य­त्रो­च्य­ते — ०­५श­री­र­वा­ङ्म­नः प्रा­णा­पा­नाः पु­द्ग­ला­ना­म् ॥ १­९ ॥ इ­द­म­यु­क्तं व­र्त­ते । कि­म­त्रा­यु­क्त­म् ? पु­द्ग­ला­नां क उ­प­का­र इ­ति प­रि­प्र­श्ने पु­द्ग­ला­नां ल­क्ष­ण­मु­च्य­ते; श­री­रा­दी­नि पु­द्ग­ल­म­या­नी­ति ? नै­त­द­यु­क्त­म्­; पु­द्ग­ला­नां ल­क्ष­ण­मु­त्त­र­त्र व­क्ष्य­ते । इ­दं तु जी­वा­न् प्र­ति पु­द्ग­ला­ना­मु­प­का­र­प्र­ति­पा­द­ना­र्थ­मे­वे­ति उ­प­का­र­प्र­क­र­णे उ­च्य­ते । १­०श­री­रा­ण्यु­क्ता­नि । औ­दा­रि­का­दी­नि सौ­क्ष्म्या­द­प्र­त्य­क्षा­णि । त­दु­द­या­पा­दि­तवृ­त्ती­न्यु- प­च­य­श­री­रा­णि का­नि­चि­त्प्र­त्य­क्षा­णि का­नि­चि­द­प्र­त्य­क्षा­णि । ए­ते­षां का­र­ण­भू­ता­नि क­र्मा- क्ष­ण­मि­ति प­रे — आ­.­, दि­. १­, दि­. २ । — च्य­ते भ­व­ता श­री — मु­. । — र­त्र स्प­र्श­र­स­ग­न्ध­व­र्ण- व­न्तः पु­द्ग­लाः इ­त्य­त्र व­क्ष्य­ते मु­. । — पा­दि­त­(­त­दु­द­यो­प­पा­दि­त­)­वृ­त्ती — मु­. । २­८­६ण्य­पि श­री­र­ग्र­ह­णे­न गृ­ह्य­न्ते । ए­ता­नि पौ­द्ग­लि­का­नी­ति कृ­त्वा जी­वा­ना­मु­प­का­रे पु­द्- ग­लाः प्र­व­र्त­न्ते । स्या­न्म­तं का­र्म­ण­म­पौ­द्ग­लि­क­म्­; अ­ना­का­र­त्वा­द् । आ­का­र­व­तां हि औ- दा­रि­का­दी­नां पौ­द्ग­लि­क­त्वं यु­क्त­मि­ति ? त­न्न­; त­द­पि पौ­द्ग­लि­क­मे­व­; त­द्वि­पा­क­स्य मू­र्ति­म­त्स­म्ब­न्ध­नि­मि­त्त­त्वा­त् । दृ­श्य­ते हि ब्री­ह्या­दी­ना­मु­द­का­दि­द्र­व्य­स­म्ब­न्ध­प्रा­पि­त­प­रि- ०­५पा­का­नां पौ­द्ग­लि­क­त्व­म् । त­था का­र्म­ण­म­पि गु­ड­क­ण्ट­का­दि­मू­र्ति­म­द्द्र­व्यो­प­नि­पा­ते स­ति वि­प­च्य­मा­न­त्वा­त्पौ­द्ग­लि­क­मि­त्य­व­से­य­म् । वा­ग् द्वि­वि­धा द्र­व्य­वा­ग् भा­व­वा­गि­ति । त­त्र भा­व­वा­क् ता­व­द्वी­र्या­न्त­रा­य­म­ति­श्रु­त­ज्ञा- ना­व­र­ण­क्ष­यो­प­श­मा­ङ्गो­पा­ङ्ग­ना­म­ला­भ­नि­मि­त्त­त्वा­त् पौ­द्ग­लि­की । त­द­भा­वे त­द्वृ­त्त्य­भा­वा­त् । त­त्सा­म­र्थ्यो­पे­ते­न क्रि­या­व­ता­ऽ­ऽ­त्म­ना प्रे­र्य­मा­णाः पु­द्ग­ला वा­क्त्वे­न वि­प­रि­ण­म­न्त इ­ति द्र­व्य- १­०वा­ग­पि पौ­द्ग­लि­की­; श्रो­त्रे­न्द्रि­य­वि­ष­य­त्वा­त् । इ­त­रे­न्द्रि­य­वि­ष­या क­स्मा­न्न भ­व­ति ? त­द्ग्र­ह­णा­यो­ग्य­त्वा­त् । ध्रा­ण­ग्रा­ह्ये ग­न्ध­द्र­व्ये र­सा­द्य­नु­प­ल­ब्धि­व­त् । अ­मू­र्ता वा­गि­ति चे­त् ? न­; मू­र्ति­म­द्ग्र­ह­णा­व­रो­ध­व्या­घा­ता­भि­भ­वा­दि­द­र्श­ना­न्मू­र्ति­म­त्त्व­सि­द्धेः । — का­र­त्वा­दा­का­श­व­त् । आ­का­र — मु­. । २­८­७म­नो द्वि­वि­धं द्र­व्य­म­नो भा­व­म­न­श्चे­ति । भा­व­म­न­स्ता­व­ल्ल­ब्ध्यु­प­यो­ग­ल­क्ष­णं पु­द्ग- ला­व­ल­म्ब­न­त्वा­त् पौ­द्ग­लि­क­म् । द्र­व्य­म­न­श्च­, ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा­य­क्ष­यो­प­श­मा­ङ्गो­पा­ङ्ग­ना- म­ला­भ­प्र­त्य­या गु­ण­दो­ष­वि­चा­र­स्म­र­णा­दि­प्र­णि­धा­ना­भि­मु­ख­स्या­त्म­नो­ऽ­नु­ग्रा­ह­काः पु­द्ग­ला म­न­स्त्वे­न प­रि­ण­ता इ­ति पौ­द्ग­लि­क­म् । क­श्चि­दा­ह म­नो द्र­व्या­न्त­रं रू­पा­दि­प­रि­णा­म­र­हि­त- ०­५म­णु­मा­त्रं त­स्य पौ­द्ग­लि­क­त्व­म­यु­क्त­मि­ति ? त­द­यु­क्त­म् । क­थ­म् ? उ­च्य­ते — त­दि­न्द्रि­ये­णा­त्म­ना च स­म्ब­द्धं वा स्या­द­स­म्ब­द्धं वा ? य­द्य­स­म्ब­द्ध­म्­, त­न्ना­त्म­न उ­प­का­र­कं भ­वि­तु­म­र्ह­ति इ­न्द्रि­य­स्य च सा­चि­व्यं न क­रो­ति । अ­थ स­म्ब­द्ध­म्­, ए­क­स्मि­न् प्र­दे­शे सं­ब­द्धं स­त्त­द­णु इ­त­रे­षु प्र­दे­शे­षु उ­प­का­रं न कु­र्या­त् । अ­दृ­ष्ट­व­शा­द­स्य अ­ला­त­च­क्र­व­त्प­रि­भ्र­म­ण­मि­ति चे­त् ? न­; त­त्सा- म­र्थ्या­भा­वा­त् । अ­मू­र्त­स्या­त्म­नो नि­ष्क्रि­य­स्या­दृ­ष्टो गु­णः­, स नि­ष्क्रि­यः स­न्न­न्य­त्र १­०क्रि­या­र­म्भे न स­म­र्थः । दृ­ष्टो हि वा­यु­द्र­व्य­वि­शे­षः क्रि­या­वा­न्स्प­र्श­वा­न्प्रा­प्त­व­न­स्प­तौ प­रि­स्प­न्द­हे­तु­स्त­द्वि­प­री­त­ल­क्ष­ण­श्चा­य­मि­ति क्रि­या­हे­तु­त्वा­भा­वः । प्र­प्तः व­न — आ­.­, दि­. १­, दि­. २­, ता­.­, ना­. । २­८­८वी­र्या­न्त­रा­य­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­ङ्गो­पा­ङ्ग­ना­मो­द­या­पे­क्षिणा­ऽ­ऽ­त्म­ना उ­द­स्य­मा­नः को­ष्ठ्यो वा­यु­रु­च्छ्वा­स­ल­क्ष­णः प्रा­ण इ­त्यु­च्य­ते । ते­नै­वा­त्म­ना बा­ह्यो वा­यु­र­भ्य­न्त­री­क्रि- य­मा­णो निः­श्वा­स­ल­क्ष­णो­ऽ­पा­न इ­त्या­ख्या­ते । ए­वं ता­व­प्या­त्मा­नु­ग्रा­हि­णौ­; जी­वि­त­हे­तु­त्वा­त् । ०­५ते­षां म­नः­प्रा­णा­पा­ना­नां मू­र्ति­म­त्त्व­म­ब­से­य­म् । कु­तः ? मू­र्ति­म­द्भिः प्र­ति­घा­ता­दि­द­र्श- ना­त् । प्र­ति­भ­य­हे­तु­भि­र­श­नि­पा­ता­दि­भि­र्म­न­सः प्र­ति­घा­तो दृ­श्य­ते । सु­रा­दि­भि­श्चा­भि­भ­वः । स्त­त­ल­प­टा­दि­भि­रा­स्य­सं­व­र­णा­त्प्रा­णा­पा­न­योः प्र­ति­घा­त उ­प­ल­भ्य­ते । श्ले­ष्म­णा चा­भि­भ­वः । न चा­मू­र्त­स्य मू­र्ति­म­द्भि­र­भि­घा­ता­द­यः स्युः । अ­त ए­वा­त्मा­स्ति­त्व­सि­द्धिः । य­था य­न्त्र­प्र­ति­मा- चे­ष्टि­तं प्र­यो­क्तु­र­स्ति­त्वं ग­म­य­ति त­था प्रा­णा­पा­ना­दि­क­र्मा­पि क्रि­या­व­न्त­मा­त्मा­नं सा­ध­य­ति । १­०कि­मे­ता­वा­ने­व पु­द्ग­ल­कृ­त उ­प­का­र आ­हो­स्वि­द­न्यो­ऽ­प्य­स्ती­त्य­त आ­ह — सु­ख­दुः­ख­जी­वि­त­म­र­णो­प­ग्र­हा­श्च ॥ २­० ॥ स­द­स­द्वे­द्योद­ये­ऽ­न्त­र­ङ्ग­हे­तौ स­ति बा­ह्य­द्र­व्या­दि­प­रि­पा­क­नि­मि­त्त­व­शा­दु­त्प­द्य­मा­नः प्री­ति- प­रि­ता­प­रू­पः प­रि­णा­मः सु­ख­दुः­ख­मि­त्या­ख्या­य­ते । भ­व­धा­र­ण­का­र­णा­यु­रा­ख्य­क­र्मो­द­या­द् भ­व- — पे­क्षे­णा — आ­.­, दि­. १­, दि­. २ । कु­तः ? प्र­ति­घा — ता­. । ह­स्त­त­ल­पु­टा­दि — ता­.­, ना­.­, मु­. । — वे­द्ये­ऽ­न्त — मु­. । २­८­९स्थि­ति­मा­द­धा­न­स्य जी­व­स्य पू­र्वो­क्त­प्रा­णा­पा­न­क्रि­या­वि­शे­षा­व्यु­च्छे­दो जी­वि­त­मि­त्यु­च्य­ते । त­दु­च्छे­दो म­र­ण­म् । ए­ता­नि सु­खा­दी­नि जी­व­स्य पु­द्ग­ल­कृ­त उ­प­का­रः; मू­र्ति­म­द्धे­तु­स­न्नि­धा­ने स­ति त­दु­त्प­त्तेः । उ­प­का­रा­धि­का­रा­त्उ­प­ग्र­हव­च­न­म­न­र्थ­क­म् ? ना­न­र्थ­क­म् । स्वो­प­ग्र­ह- प्र­द­र्श­ना­र्थ­मि­द­म् । पु­द्ग­ला­नां पु­द्ग­ल­कृ­त उ­प­का­र इ­ति । त­द्य­था — कां­स्या­दी­नां भ­स्मा­दि- ०­५भि­र्ज­ला­दी­नां क­त­का­दि­भि­र­यः­प्र­भृ­ती­ना­मु­द­का­दि­भि­रु­प­का­रः क्रि­य­ते । श­ब्दः कि­म­र्थः ? स­मु­च्च­या­र्थः । अ­न्यो­ऽ­पि पु­द्ग­ल­कृ­त उ­प­का­रो­ऽ­स्ती­ति स­मु­च्ची­य­ते । य­था श­री­रा­णि ए­वं च­क्षु­रा­दी­नी­न्द्रि­या­ण्य­पी­ति । ए­व­मा­द्य­म­जी­व­कृ­त­मु­प­का­रं प्र­द­र्श्य जी­व­कृ­तो­प­का­र­प्र­द­र्श­ना­र्थ­मा­ह — प­र­स्प­रो­प­ग्र­हो जी­वा­ना­म् ॥ २­१ ॥ १­०प­र­स्प­रश­ब्दः क­र्म­व्य­ति­हा­रे व­र्त­ते । क­र्म­व्य­ति­हा­र­श्च क्रि­या­व्य­ति­हा­रः । प­र­स्प­र- स्यो­प­ग्र­हः प­र­स्प­रो­प­ग्र­हः । जी­वा­ना­मु­प­का­रः । कः पु­न­र­सौ ? स्वा­मी भृ­त्यः­, आ­चा­र्यः — का­रः । कु­तः ? मू­र्ति — मु­.­, आ­. । २­९­०शि­ष्यः­, इ­त्ये­व­मा­दि­भा­वे­न वृ­त्तिः प­र­स्प­रो­प­ग्र­हः । स्वा­मी ता­व­द्वि­त्त­त्या­गा­दि­ना भृ­त्या­ना­मु­प- का­रे व­र्त­ते । भृ­त्या­श्च हि­त­प्र­ति­पा­द­ने­ना­हि­त­प्र­ति­षे­धे­न च । आ­चा­र्य उ­भ­य­लो­क­फ­ल­प्र­दो- प­दे­श­द­र्श­ने­न त­दु­प­दे­श­वि­हि­त­क्रि­या­नु­ष्ठा­प­ने­न च शि­ष्या­णा­म­नु­ग्र­हे व­र्त­ते । शि­ष्या अ­पि त­दा­नु­कू­ल्य­वृ­त्त्या आ­चा­र्या­णा­म् । उ­प­का­रा­धि­का­रे पु­नःउ­प­ग्र­हव­च­नं कि­म­र्थ­म् ? पू­र्वो­क्त- ०­५सु­खा­दि­च­तु­ष्ट­य­प्र­द­र्श­ना­र्थं पु­नःउ­प­ग्र­ह व­च­नं क्रि­य­ते । सु­खा­दी­न्य­पि जी­वा­नां जी­व­कृ­त उ­प­का­र इ­ति । — या­णां कृ­तो­प — आ­. । क्रि­य­ते । आ­ह य­द्य­व­श्यं ता­.­, ना­. । २­९­१आ­ह­, य­द्य­व­श्यं स­तो­प­का­रि­णा भ­वि­त­व्य­म्­; सं­श्च का­लो­ऽ­भि­म­त­स्त­स्य क उ­प­का­र इ­त्य­त्रो­च्य­ते — व­र्त­ना­प­रि­णा­म­क्रि­याः प­र­त्वा­प­र­त्वे च का­ल­स्य ॥ २­२ ॥ वृ­ते­र्णि­ज­न्ता­त्क­र्म­णि भा­वे वा यु­टि स्त्री­लि­ङ्गे व­र्त­ने­ति भ­व­ति । व­र्त्य­ते व­र्त­न­मा­त्रं ०­५वा व­र्त­ना इ­ति । ध­र्मा­दी­नां द्र­व्या­णां स्व­प­र्या­य­नि­र्वृ­त्तिं प्र­ति स्वा­त्म­नै­व व­र्त­मा­ना­नां बा­ह्यो- प­ग्र­हा­द्वि­ना त­द्वृ­त्त्य­भा­वा­त्त­त्प्र­व­र्त­नो­प­ल­क्षि­तः का­ल इ­ति कृ­त्वा व­र्त­ना का­ल­स्यो­प­का­रः । को णि­ज­र्थः ? व­र्त­ते द्र­व्य­प­र्या­य­स्त­स्य व­र्त­यि­ता का­लः । य­द्ये­वं का­ल­स्य क्रि­या­व­त्त्वं प्रा­प्नो­ति । य­था शि­ष्यो­ऽ­धी­ते­, उ­पा­ध्या­यो­ऽ­ध्यां­प­य­ती­ति ? नै­ष दो­षः­; नि­मि­त्त­मा­त्रे­ऽ­पि हे­तु­क­र्तृ­व्य­प- — र्त्य­ते व­र्त­ते व­र्त­न — मु­. । २­९­२दे­शो दृ­ष्टः । य­था का­री­षो­ऽ­ग्नि­र­ध्या­प­य­ति । ए­वं का­ल­स्य हे­तु­क­र्तृ­ता । स क­थं का­ल इ­त्य­व­सी­य­ते ? स­म­या­दी­नां क्रि­या­वि­शे­षा­णां स­म­या­दि­भि­र्नि­र्व­र्त्य­मा­ना­नां च पा­का­दी­नां स­म­यः पा­क इ­त्ये­व­मा­दिस्व­सं­ज्ञा­रू­ढि­स­द्भा­वे­ऽ­पि स­म­यः का­लः ओ­द­न­पा­कः का­ल इ­ति अ­ध्या­रो­प्य­मा­णः का­ल­व्य­प­दे­श त­द्व्य­प­दे­श­नि­मि­त्त­स्य का­ल­स्या­स्ति­त्वं ग­म­य­ति । कु­तः ? ०­५गौ­ण­स्य मु­ख्या­पे­क्ष­त्वा­त् । द्र­व्य­स्य प­र्या­यो ध­र्मा­न्त­र­नि­वृ­त्ति­ध­र्मा­न्त­रो­प­ज­न­न­रू­पः अ­प­रि­स्प­न्दा­त्म­कः प­रि­णा­मः । जी­व­स्य क्रो­धा­दिः­, पु­द्ग­ल­स्य व­र्णा­दिः । ध­र्मा­ध­र्मा­का­शा­ना­म­गु­रु­ल­घु­गु­ण­वृ­द्धि­हा­नि­कृ­तः । क्रि­या प­रि­स्प­न्दा­त्मि­का । सा द्वि­वि­धा­; प्रा­यो­गि­क­वै­स्र­सि­क­भे­दा­त् । त­त्र प्रा­यो­गि­की श­क­टा­दी­ना­म्­, वै­स्र­सि­की मे­घा­दी­ना­म् । १­०प­र­त्वा­प­र­त्वे क्षे­त्र­कृ­ते का­ल­कृ­ते च स्तः । त­त्र का­लो­पका­र­प्र­क­र­णा­त्का­ल­कृ­ते गृ­ह्ये­ते । त ए­ते व­र्त­ना­द­य उ­प­का­राः का­ल­स्या­स्ति­त्वं ग­म­य­न्ति । न­नु व­र्त­नाग्र­ह­ण­मे­वा­स्तु­, का­री­षा­ऽ­ग्नि — आ­. । हे­तु­र्नि­र्दे­श­श्च नि­मि­त्त­मा­त्रे भि­क्षा­दि­षु द­र्श­ना­त् । हे­तु­र्नि­र्दे­श­श्च नि­मि­त्त­मा­त्रे दृ­ष्ट­व्यः । या­व­द् ब्रू­या­न्नि­मि­त्तं का­र­ण­मि­ति ता­व­द्धे­तु­रि­ति । किं प्र­यो­ज­न­म् ? भि­क्षा­दि­षु द­र्श­ना­त् । भि­क्षा­दि­ष्व­पि णि­ज्दृ­श्य­ते भि­क्षा वा­स­य­न्ति का­री­षो­ऽ­ग्नि­र­ध्या­प­य­ति इ­ति । — पा­. म­. भा­. ३­, १­, २­, २­६ । दि­ष्व­सं­ज्ञा — मु­. । पा­क­का­लः मु­. । — त्मि­का । प­र­त्वा­प­र­त्वे ता­. । का­लो­प­क­र­ण — मु­. । २­९­३त­द्भे­दाः प­रि­णा­मा­द­य­स्ते­षां पृ­थ­ग्ग्र­ह­ण­म­न­र्थ­क­म् ? ना­न­र्थ­क­म्­; का­ल­द्व­य­सू­च­ना­र्थ­त्वा­त्प्र- प­ञ्च­स्य । का­लो हि द्वि­वि­धः प­र­मा­र्थ­का­लो व्य­व­हा­र­का­ल­श्च । प­र­मा­र्थ­का­लो व­र्त­ना- ल­क्ष­णः । प­रि­णा­मा­दि­ल­क्ष­णो व्य­व­हा­र­का­लः । अ­न्ये­न प­रि­च्छि­न्नः अ­न्य­स्य प­रि­च्छे­द­हे­तुः क्रि­या­वि­शे­षः का­ल इ­ति व्य­व­ह्रि­य­ते । स त्रि­धा व्य­व­ति­ष्ठ­ते भू­तो व­र्त­मा­नो भ­वि­ष्य­न्नि­ति । ०­५त­त्र प­र­मा­र्थ­का­ले का­ल­व्य­प­दे­शो मु­ख्यः । भू­ता­दि­व्य­प­दे­शो गौ­णः । व्य­व­हा­र­का­ले भू­ता­दि- व्य­प­दे­शो मु­ख्यः । का­ल­व्य­प­दे­शो गौ­णः­; क्रि­या­व­द्द्र­व्या­पे­क्ष­त्वा­त्का­ल­कृ­त­त्वा­च्च । अ­त्रा­ह­, ध­र्मा­ध­र्मा­का­श­पु­द्ग­ल­जी­व­का­ला­ना­मु­प­का­रा उ­क्ताः । ल­क्ष­णं चो­क्त­म् उ­प- यो­गो ल­क्ष­ण­म्इ­त्ये­व­मा­दि । पु­द्ग­ला­नां तु सा­मा­न्य­ल­क्ष­ण­मु­क्त­म्अ­जी­व­का­याः इ­ति । वि­शे­ष­ल­क्ष­णं नो­क्त­म् । त­क्ति­मि­त्य­त्रो­च्य­ते — १­०स्प­र्श­र­स­ग­न्ध­व­र्ण­व­न्तः पु­द्ग­लाः ॥ २­३ ॥ स्पृ­श्य­ते स्प­र्श­न­मा­त्रं वा स्प­र्शः । सो­ऽ­ष्ट­वि­धः­; मृ­दु­क­ठि­न­गु­रु­ल­घु­शी­तो­ष्ण­स्नि­ग्ध­रू­क्ष- भे­दा­त् । र­स्य­ते र­स­न­मा­त्रं वा र­सः । स प­ञ्च­वि­धः­; ति­क्ता­म्ल­क­टु­क­म­धु­र­क­षा­य­भे­दा­त् । — मु­क्तं वि­शे­ष — आ­.­, दि­. १­, दि­. २ । २­९­४ग­न्ध्य­ते ग­न्ध­न­मा­त्रं वा ग­न्धः । स द्वे­धा­; सु­र­भि­र­सु­र­भिरि­ति । व­र्ण्य­ते व­र्ण­न­मा­त्रं वा व­र्णः । स प­ञ्च­वि­धः­; कृ­ष्ण­नी­ल­पी­त­शु­क्ल­लो­हि­त­भे­दा­त् । त ए­ते मू­ल­भे­दाः प्र­त्ये­कं सं­ख्ये­या- सं­ख्ये­या­न­न्त­भे­दा­श्च भ­व­न्ति । स्प­र्श­श्च र­स­श्च ग­न्ध­श्च व­र्ण­श्च ग­न्ध­श्च व­र्ण­श्च स्प­र्श­र­स­ग­न्ध­व­र्णा­स्त ए­ते­षां स­न्ती­ति स्प­र्श­र­स­ग­न्ध­व­र्ण­व­न्त इ­ति । नि­त्य­यो­गे म­तुनि­र्दे­शः । य­था क्षी­रि­णो न्य­ग्रो­धा ०­५इ­ति । न­नु च रू­पि­णः पु­द्ग­ला इ­त्य­त्र पु­द्ग­ला­नां रू­प­व­त्त्व­मु­क्तं त­द­वि­ना­भा­वि­न­श्च र­सा­द- य­स्त­त्रै­व प­रि­गृ­ही­ता इ­ति व्या­ख्या­तं त­स्मा­त्ते­नै­व पु­द्ग­ला­नां रू­पा­दि­म­त्त्व­सि­द्धेः सू­त्र­मि­द­म­न­र्थ- क­मि­ति ? नै­ष दो­षः­; नि­त्या­व­स्थि­ता­न्य­रू­पा­णिइ­त्य­त्र ध­र्मा­दी­नां नि­त्य­त्वा­दि­नि­रू­प­णे­न पु­द्ग­ला­ना­म­रू­पि­त्व­प्र­स­ङ्गे त­द­पा­क­र­णा­र्थं त­दु­क्त­म् । इ­दं तु ते­षां स्व­रू­प­वि­शे­ष­प्र­ति­प­त्त्य- र्थ­मु­च्य­ते । १­०अ­व­शि­ष्ट­पु­द्ग­ल­वि­का­र­प्र­ति­प­त्त्य­र्थ­मि­द­मु­च्य­ते — श­ब्द­ब­न्ध­सौ­क्ष्म्य­स्थौ­ल्य­सं­स्था­न­भे­द­त­म­श्छा­या­ऽ­ऽ­त­पो­द्यो­त­व­न्त­श्च ॥ २­४ ॥ श­ब्दो द्वि­वि­धो भा­षा­ल­क्ष­णो वि­प­री­त­श्चे­ति । भा­षां­ल­क्ष­णो द्वि­वि­धः सा­क्ष­रो­ऽ­न­क्ष­र- सु­र­भि­दु­र­भि — आ­.­, दि­. १­, दि­. २ । व­न्नि­र्दे­शः मु­. । म­न्नि­र्दे­शः ना­. । २­९­५श्चे­ति । अ­क्ष­री­कृ­तः शा­स्त्रा­भि­व्य­ञ्ज­कः सं­स्कृ­त­वि­प­री­त­भे­दा­दा­र्य­म्ले­च्छ­व्य­व­हा­र­हे­तुः । अ­न­क्ष­रा­त्म­को द्वी­न्द्रि­या­दी­ना­म­ति­श­य­ज्ञा­न­स्व­रू­प­प्र­ति­पा­द­न­हे­तुः । स ए­ष स­र्वः प्रा­यो­गि­कः । अ­भा­षा­त्म­को द्वि­वि­धः प्रा­यो­गि­को वै­स्र­सि­क­श्चे­ति । वै­स्र­सि­को व­ला­ह­का­दि­प्र­भ­वः । प्रा­यो- गि­क­श्च­तु­र्धा­, त­त­वि­त­त­घ­न­सौ­षि­र­भे­दा­त् । त­त्र च­र्म­त­न­न­नि­मि­त्तः पु­ष्क­र­भे­री­द­र्दु­रा­दि­प्र­भ­व ०­५स्त­तः । त­न्त्री­कृ­त­वी­णा­सु­घो­षा­दि­स­मु­द्भ­वो वि­त­तः । ता­ल­घ­ण्टा­ला­ल­ना­द्य­भि­घा­त­जो घ­नः । वं­श­श­ङ्खा­दि­नि­मि­त्तः सौ­षि­रः । ब­न्धो द्वि­वि­धो वै­स्र­सि­कः प्रा­यो­गि­क­श्च । पु­रु­ष­प्र­यो­गा­न­पे­क्षो वै­स्र­सि­कः । त­द्य­था — स्नि­ग्ध­रू­क्ष­त्व­गु­ण­नि­मि­त्तो वि­द्यु­दु­ल्का­ज­ल­धा­रा­ग्नी­न्द्र­ध­नु­रा­दि­वि­ष­यः । पु­रु­ष­प्र­यो­ग­नि­मि­त्तः प्रा­यो­गि­कः अ­जी­व­वि­ष­यो जी­वा­जी­व­वि­ष­य­श्चे­ति द्वि­धा भि­न्नः । त­त्रा­जी­व­वि­ष­यो ज­तु­का­ष्ठा- १­०दि­ल­क्ष­णः । जी­वा­जी­व­वि­ष­यः क­र्म­नो­क­र्म­ब­न्धः । सौ­क्ष्म्यं द्वि­वि­धं­, अ­न्त्य­मा­पे­क्षि­कं च । त­त्रा­न्त्यं प­र­मा­णू­ना­म् । आ­पे­क्षि­कं वि­ल्वा­म­ल- क­ब­द­रा­दी­ना­म् । स्थौ­ल्य­म­पि द्वि­वि­ध­म­न्त्य­मा­पे­क्षि­कं चे­ति । त­त्रा­न्त्यं ज­ग­द्व्या­पि­नि म­हा­स्क­न्धे । आ­पे­क्षि­कं ब­द­रा­म­ल­क­वि­ल्व­ता­ला­दि­षु । २­९­६सं­स्था­न­मा­कृ­तिः । त­द् द्वि­वि­ध­मि­त्थं­ल­क्ष­ण­म­नि­त्थं­ल­क्ष­णं चे­ति । वृ­त्त­त्र्य­स्र­च­तु­र­स्रा­य­त- प­रि­म­ण्ड­ला­दी­ना­मि­त्थं­ल­क्ष­ण­म् । अ­तो­ऽ­न्य­न्मे­घा­दी­नां सं­स्था­न­म­ने­क­वि­ध­मि­त्थ­मि­द­मि­ति नि­रू­प­णा­भा­वा­द­नि­त्थं­ल­क्ष­ण­म् । भे­दाः षो­ढा­; उ­त्क­र­चू­र्ण­ख­ण्ड­चू­र्णि­का­प्र­त­रा­णु­च­ट­न­वि­क­ल्पा­त् । त­त्रो­त्क­रः का­ष्ठा- ०­५दी­नां क­र­प­त्रा­दि­भि­रु­त्क­र­ण­म् । चू­र्णो य­व­गो­धू­मा­दी­नां स­क्तु­क­णि­का­दिः । ख­ण्डो घ­टा­दी­नां क­पा­ल­श­र्क­रा­दिः । चू­र्णि­का मा­ष­मु­द्गा­दी­ना­म् । प्र­त­रो­ऽ­भ्र­प­ट­ला­दी­ना­म् । अ­णु­च­ट­नं स­न्त­प्ता­यः­पि­ण्डा­दि­षु अ­यो­घ­ना­दि­भि­र­भि­ह­न्य­मा­ने­षु स्फु­लि­ङ्ग­नि­र्ग­मः । त­मो दृ­ष्टि­प्र­ति­ब­न्ध­का­र­णं प्र­का­श­वि­रो­धि । छा­या प्र­का­शा­व­र­ण­नि­मि­त्ता । सा द्वे­धा­, व­र्णा­दि­वि­का­र­प­रि­ण­ता प्र­ति­बि­म्ब­मा­त्रा­त्मि­का चे­ति । आ­त­प आ­दि­त्या­दि­नि­मि­त्त उ­ष्ण- १­०प्र­का­श­ल­क्ष­णः । उ­द्यो­त­श्च­न्द्र­म­णि­ख­द्यो­ता­दि­प्र­भ­वः प्र­का­शः । त ए­ते श­ब्दा­द­यः पु­द्ग­ल­द्र­व्य­वि­का­राः । त ए­षां स­न्ती­ति श­ब्द­ब­न्ध­सौ­क्ष्म्य­स्थौ­ल्य­सं­स्था- न­भे­द­त­म­श्छा­या­ऽ­ऽ­त­पो­द्यो­त­व­न्तः पु­द्ग­ला इ­त्य­भि­स­म्ब­ध्य­ते । श­ब्दे­न नो­द­ना­भि­घा­ता- द­यः पु­द्ग­ल­प­रि­णा­मा आ­ग­मे प्र­सि­द्धाः स­मु­च्ची­य­न्ते । २­९­७उ­क्ता­नां पु­द्ग­ला­नां भे­द­प्र­द­र्श­ना­र्थ­मा­ह — अ­ण­वः स्क­न्धा­श्च ॥ २­५ ॥ प्र­दे­श­मा­त्र­भा­वि­स्प­र्शा­दि­प­र्या­य­प्र­स­व­सा­म­र्थ्ये­ना­ण्य­न्ते श­ब्द्य­न्त इ­त्य­ण­वः । सौ­क्ष्म्या­दा- त्मा­द­य आ­त्म­म­ध्या आ­त्मा­न्ता­श्च ॥ उ­क्तं च — ०­५अ­त्ता­दि अ­त्त­म­ज्झं अ­त्तं­तं णे­व इं­दि­ये गे­ज्झं । जं द­व्वं अ­वि­भा­गी तं प­र­मा­णुं वि­आ­णा­हि ॥ स्थू­ल­भा­वे­न ग्र­ह­ण­नि­क्षे­प­णा­दि­व्या­पा­र­स्क­न्ध­ना­त्स्क­न्धा इ­ति स­ञ्ज्ञा­य­न्ते । रू­ढौ क्रि­या क्व­चि­त्स­ती उ­प­ल­क्ष­ण­त्वे­ना­श्र­य­ते इ­ति ग्र­ह­णा­दि­व्या­पा­रा­यो­ग्ये­ष्व­पि द्व्य­णु­का­दि­षु स्क­न्धा- ख्या प्र­व­र्त­ते । अ­न­न्त­भे­दा अ­पि पु­द्ग­ला अ­णु­जा­त्या स्क­न्ध­जा­त्या च द्वै­वि­ध्य­मा­प­द्य­मा­नाः १­०स­र्वे गृ­ह्य­न्त इ­ति त­ज्जा­त्या­धा­रा­न­न्त­भे­द­सं­सू­च­ना­र्थं ब­हु­व­च­नं क्रि­य­ते । अ­ण­वः स्क­न्धा इ­ति भे­दा­भि­धा­नं पू­र्वो­क्त­सू­त्र­द्व­य­भे­द­स­म्ब­न्ध­ना­र्थ­म् । स्प­र्श­र­स­ग­न्ध­व­र्ण­व­न्तो­ऽ­ण­वः । स्क­न्धाः पु­नः श­ब्द­ब­न्ध­सौ­क्ष्म्य­स्थौ­ल्य­सं­स्था­न­भे­द­त­म­श्छा­या­त­पो­द्यो­त­व­न्त­श्च स्प­र्शा­दि­म­न्त­श्चे­ति । आ­ह­, कि­मे­षां पु­द्ग­ला­ना­म­णु­स्क­न्ध­ल­क्ष­णः प­रि­णा­मो­ऽ­ना­दि­रु­त आ­दि­मा­नि­त्यु­च्य­ते । २­९­८स ख­लू­त्प­त्ति­म­त्त्वा­दा­दि­मा­न्प्र­ति­ज्ञा­य­ते । य­द्ये­वं त­स्मा­द­भि­धी­य­तां क­स्मा­न्नि­मि­त्ता­दु­त्प­द्य­न्त इ­ति । त­त्र स्क­न्धा­नां ता­व­दु­त्प­त्ति­हे­तु­प्र­ति­पा­द­ना­र्थ­मु­च्य­ते — भे­द­सं­घा­ते­भ्य उ­त्प­द्य­न्ते ॥ २­६ ॥ सं­घा­ता­नां द्वि­त­य­नि­मि­त्त­व­शा­द्वि­दा­र­णं भे­दः । पृ­थ­ग्भू­ता­ना­मे­क­त्वा­प­त्तिः सं­घा­तः । ०­५न­नु च द्वि­त्वा­द् द्वि­व­च­ने­न भ­वि­त­व्य­म् ? ब­हु­व­च­न­नि­र्दे­श­स्त्रि­तय­सं­ग्र­हा­र्थः । भे­दा­त्सं­घा­ता­द् भे­द- सं­घा­ता­भ्यां च उ­त्प­द्य­न्त इ­ति । त­द्य­था — द्व­योः प­र­मा­ण्वोः सं­घा­ता­द् द्वि­प्र­दे­शः स्क­न्ध उ­त्प­द्य­ते । द्वि­प्र­दे­श­स्या­णो­श्च त्र­या­णां वा अ­णू­नां सं­घा­ता­त्त्रि­प्र­दे­शः । द्व­यो­र्द्वि­प्र­दे­श­यो­स्त्रि­प्र­दे- श­स्या­णो­श्च च­तु­र्णां वा अ­णू­नां सं­घा­ता­च्च­तुः­प्र­दे­शः । ए­वं सं­ख्ये­या­सं­ख्ये­या­नन्ता­ना­म­न­न्ता- न­न्ता­नां च सं­घा­ता­त्ता­व­त्प्र­दे­शः । ए­षा­मे­व भे­दा­त्ताव­द् द्वि­प्र­दे­श­प­र्य­न्ताः स्क­न्धा उ­त्प­द्य­न्ते । १­०ए­वं भे­द­सं­घा­ता­भ्या­मे­क­स­म­यि­का­भ्यां द्वि­प्र­दे­शा­द­यः स्क­न्धा उ­त्प­द्य­न्ते । अ­न्य­तो भे­दे­ना­न्य­स्य सं­घा­ते­ने­ति । ए­वं स्क­न्धा­ना­मु­त्प­त्ति­हे­तु­रु­क्तः । अ­णो­रु­त्प­त्ति­हे­तु­प्र­द­र्श­ना­र्थ­मा­ह — तृ­ती­य — मु­. — ख्ये­या­न­न्ता­नां च सं­घा — ता­.­, ना­. । भे­दा­द्द्वि­प्र­दे — ता­.­, आ­.­, दि­. १­, दि­. २ । २­९­९भे­दा­द­णुः ॥ २­७ ॥ सि­द्धे वि­धि­रा­र­भ्य­मा­णो नि­य­मा­र्थो भ­व­ति । अ­णो­रु­त्प­त्ति­र्भे­दा­दे­व­, न सं­घा­ता- न्ना­पि भे­द­सं­घा­ता­भ्या­मि­ति । आ­ह­, सं­घा­ता­दे­व स्क­न्धा­ना­मा­त्म­ला­भे सि­द्धे भे­द­सं­घा­त­ग्र­ह­ण­म­न­र्थ­क­मि­ति त­द्ग्र­ह­ण­प्र- ०­५यो­ज­न­प्र­ति­पा­द­ना­र्थ­मि­द­मु­च्य­ते — भे­द­सं­घा­ता­भ्यां चा­क्षु­षः ॥ २­८ ॥ अ­न­न्ता­न­न्त­प­र­मा­णु­स­मु­द­य­नि­ष्पा­द्यो­ऽ­पि क­श्चि­च्चा­क्षु­षः क­श्चि­द­चा­क्षु­षः । त­त्र यो­ऽ चा­क्षु­षः स क­थं चा­क्षु­षो भ­व­ती­ति चे­दु­च्य­ते — भे­द­सं­घा­ता­भ्यां चा­क्षु­षः । न भे­दा­दि­ति । का­त्रो­प­प­त्ति­रि­ति चे­त् ? ब्रू­मः­; सू­क्ष्म­प­रि­णा­म­स्य स्क­न्ध­स्य भे­दे सौ­क्ष्म्या­प­रि­त्या­गा­द­चा­क्षु- १­०ष­त्व­मे­व । सौ­क्ष्म्य­प­रि­ण­तः पु­न­र­प­रः स­त्य­पि त­द्भे­दे­ऽ­न्य­सं­घा­ता­न्त­र­सं­यो­गा­त्सौ­क्ष्म्य- प­रि­णा­मो­प­र­मे स्थौ­ल्यो­त्प­त्तौ चा­क्षु­षो भ­व­ति । आ­ह­, ध­र्मा­दी­नां द्र­व्या­णां वि­शे­ष­ल­क्ष­णा­न्यु­क्ता­नि­, सा­मा­न्य­ल­क्ष­णं नो­क्त­म्­, त­द्व­क्त- व्य­म् । उ­च्य­ते — सि­द्धे स­त्या­र­म्भो नि­य­मा­र्थः न्या­य­सं­ग्र­हः । ३­०­०स­द् द्र­व्य­ल­क्ष­ण­म् ॥ २­९ ॥ य­त्स­त्त­द् द्र­व्य­मि­त्य­र्थः । य­द्ये­वं त­दे­व ता­व­द्व­क्त­व्यं किं स­त् ? इ­त्य­त आ­ह — उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­त् ॥ ३­० ॥ ०­५चे­त­न­स्या­चे­त­न­स्य वा द्र­व्य­स्य स्वां जा­ति­म­ज­ह­त उ­भ­य­नि­मि­त्त­व­शा­द् भा­वा­न्त­रा­वा- प्ति­रु­त्पा­द­न­मु­त्पा­दः मृ­त्पि­ण्ड­स्य घ­ट­प­र्या­य­व­त् । त­था पू­र्व­भा­व­वि­ग­म­नं व्य­यः । य­था घ­टो­त्प­त्तौ पि­ण्डा­कृ­तेः । अ­ना­दि­पा­रि­णा­मि­क­स्व­भा­वे­न व्य­यो­द­या­भा­वा­द् ध्रु­व­ति स्थि­री- भ­व­ती­ति ध्रु­वः । ध्रु­व­स्य भा­वः क­र्म वा ध्रौ­व्य­म् । य­था मृ­त्पि­ण्ड­घ­टा­द्य­व­स्था­सु मृ­दा­द्य- न्व­यः । तै­रु­त्पा­द­व्य­य­ध्रौ­व्यै­र्यु क्तं उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­दि­ति । १­०आ­ह­, भे­दे स­ति यु­क्त­श­ब्दो दृ­ष्टः । य­था द­ण्डे­न यु­क्तो दे­व­द­त्त इ­ति । त­था स­ति ते­षां त्र­या­णां तै­र्यु­क्त­स्य द्र­व्य­स्य चा­भा­वः प्रा­प्नो­ति ? नै­ष दो­षः­; अ­भे­दे­ऽ­पि क­थ­ञ्चि­द् भे­द- न­या­पे­क्ष­या यु­क्त­श­ब्दो दृ­ष्टः । य­था सा­र­यु­क्तः स्त­म्भ इ­ति । त­था स­ति ते­षा­म­वि­ना­भा­वा- — ज­ह­त नि­मि­त्त — आ­.­, दि­. १­, दि­. २ । — ध्रौ­व्यै­र्यु­क्तं स­दि­ति मु­. । ३­०­१त्स­द्व्य­प­दे­शो यु­क्तः । स­मा­धि­व­च­नो वा यु­क्त­श­ब्दः । यु­क्तः स­मा­हि­त­स्त­दा­त्म­क इ­त्य­र्थः । उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­त् उ­त्पा­द­व्य­य­ध्रौ­व्या­त्म­क­मि­ति या­व­त् । ए­त­दु­क्तं भ­व­ति — उ­त्पा­दा­दी­नि द्र­व्य­स्य ल­क्ष­णा­नि । द्र­व्यं ल­क्ष्य­म् । त­त्र प­र्या­या­र्थि­क­न­या­पे­क्ष­या प­र­स्प­र­तो द्र­व्या­च्चा­र्था­न्त­र­भा­वः । द्र­व्या­र्थि­क­न­या­पे­क्ष­या व्य­ति­रे­के­णा­नु­प­ल­ब्धे­र­न­र्था­न्त­र­भा­वः । ०­५इ­ति ल­क्ष्य­ल­क्ष­ण­भा­व­सि­द्धिः । — दा­दी­नि त्री­णि द्र­व्य — मु­. । ल­क्ष्य­म् । त­त्प­र्या — मु­.­, आ­.­, दि­. १ । ३­०­२आ­ह नि­त्या­व­स्थि­ता­न्य­रू­पा­णिइ­त्यु­क्तं त­त्र न ज्ञा­य­ते किं नि­त्य­मि­त्य­त आ­ह — त­द्भा­वा­व्य­यं नि­त्य­म् ॥ ३­१ ॥ त­द्भा­वःइ­त्यु­च्य­ते । क­स्त­द्भा­वः ? प्र­त्य­भि­ज्ञा­न­हे­तु­ता । त­दे­वे­द­मि­ति स्म­र­णं प्र­त्य­भि­ज्ञा­न­म् । त­द­क­स्मा­न्न भ­व­ती­ति यो­ऽ­स्य हे­तुः स त­द्भा­वः । भ­व­नं भा­वः । त­स्य ०­५भा­व­स्त­द्भा­वः । ये­ना­त्म­ना प्रा­ग्दृ­ष्टं व­स्तु ते­नै­वा­त्म­ना पु­न­र­पि भा­वा­त्त­दे­वे­द­मि­ति प्र­त्य­भि- ज्ञा­य­ते । य­द्य­त्य­न्तनि­रो­धो­ऽ­भि­न­व­प्रा­दु­र्भा­व­मा­त्र­मे­व वा स्या­त्त­तः स्म­र­णा­नु­प­प­त्तिः । त­द­धी­नो लो­क­सं­व्य­व­हा­रो वि­रु­ध्य­ते । त­त­स्त­द्भा­वे­ना­व्य­यं त­द्भा­वा­व्य­यं नि­त्य­मि­ति नि­श्ची­य­ते । त­त् तु क­थ­ञ्चि­द्वे­दि­त­व्य­म् । स­र्व­था नि­त्य­त्वे अ­न्य­था­भा­वा­भा­वा­त्सं­सा­र­त­द्वि- नि­वृ­त्ति­का­र­ण­प्र­क्रि­या­वि­रो­धः स्या­त् । १­०न­नु इ­द­मे­व वि­रु­द्धं त­दे­व नि­त्यं त­दे­वा­नि­त्य­मि­ति । य­दि नि­त्यं व्य­यो­द­या­भा­वा­द­नि­त्य- ता­व्या­घा­तः । अ­था­नि­त्य­मे­व स्थि­त्य­भा­वा­न्नि­त्य­ता­व्या­घा­त इ­ति ? नै­त­द्वि­रु­द्ध­म् । कु­तः ? त­द्भा­वः । त­स्य मु­. । — त्य­न्त­वि­रो­धो मु­. । — ना­व्य­यं नि­त्य — मु­. । ३­०­३अ­र्पि­ता­न­र्पि­त­सि­द्धेः ॥ ३­२ ॥ अ­ने­का­न्ता­त्म­क­स्य व­स्तु­नः प्र­यो­ज­न­व­शा­द्य­स्य क­स्य­चि­द्ध­र्म­स्य वि­व­क्ष­या प्रा­पि­तं प्रा­धा- न्य­म­र्पि­त­मु­प­नी­त­मि­ति या­व­त् । त­द्वि­प­री­त­म­न­र्पि­त­म् । प्र­यो­ज­ना­भा­वा­त् स­तो­ऽ­प्य­वि­व­क्षा भ­व­ती­त्यु­प­स­र्ज­नी­भू­त­म­न­र्पि­त­मि­त्यु­च्य­ते । अ­र्पि­तं चा­न­र्पि­तं चा­र्पि­ता­न­र्पि­ते । ता­भ्यां सि­द्धे- ०­५र­र्पि­ता­न­र्पि­त­सि­द्धे­र्ना­स्ति वि­रो­धः । त­द्य­था — ए­क­स्य दे­व­द­त्त­स्य पि­ता पु­त्रो भ्रा­ता भा­गि- ने­य इ­त्ये­व­मा­द­यः स­म्ब­न्धा ज­न­क­त्व­ज­न्य­त्वा­दि­नि­मि­त्ता न वि­रु­ध्य­न्ते­; अ­र्प­णा­भे­दा­त् । पु­त्रा­पे­क्ष­या पि­ता­, पि­त्र­पे­क्ष­या पु­त्र इ­त्ये­व­मा­दिः । त­था द्र­व्य­म­पि सा­मा­न्या­र्प­ण­या नि­त्य­म्­, वि­शे­षा­र्प­ण­या­ऽ­नि­त्य­मि­ति ना­स्ति वि­रो­धः । तौ च सा­मा­न्य­वि­शे­षौ क­थ­ञ्चि­द् भे­दा­भे­दा­भ्यां व्य­व­हा­र­हे­तू भ­व­तः । १­०अ­त्रा­ह­, स­तो­ऽ­ने­क­न­य­व्य­व­हा­र­त­न्त्र­त्वा­त् उ­प­प­न्ना भे­द­सं­घा­ते­भ्यः स­तां स्क­न्धात्म­नो- त्प­त्तिः । इ­दं तु स­न्दि­ग्ध­म्­, किं सं­घा­तः सं­यो­गा­दे­व द्व्य­णु­का­दि­ल­क्ष­णो भ­व­ति­, उ­त क­श्चि­द्वि- शे­षो­ऽ­व­ध्रि­य­त इ­ति ? उ­च्य­ते­, स­ति सं­यो­गे ब­न्धा­दे­क­त्व­प­रि­णा­मा­त्म­का­त्सं­घा­तो नि­ष्प­द्य­ते । वि­व­क्षा­या — आ­.­, दि­. १­, दि­. २ । भ्रा­ता मा­ता भा­ग — मु­. । स्क­न्धा­ना­मे­वो­त्प — दि­. १­, दि­, २ आ­. । ३­०­४य­द्ये­व­मि­द­मु­च्य­तां­, क­तो नु ख­लु पु­द्ग­ल­जा­त्य­प­रि­त्या­गे सं­यो­गे च स­ति भ­व­ति के­षां­चि­द्व- न्धो­ऽ­न्ये­षां च ने­ति ? उ­च्य­ते­, य­स्मा­त्ते­षां पु­द्ग­ला­त्मा­वि­शे­षे­ऽ­प्य­न­न्त­प­र्या­या­णां प­र­स्प­र­वि- ल­क्ष­ण­प­रि­णा­मा­दा­हि­त­सा­म­र्थ्या­द्भ­व­न्प्र­ती­तः — स्नि­ग्ध­रू­क्ष­त्वा­द् ब­न्धः ॥ ३­३ ॥ ०­५बा­ह्या­भ्य­न्त­र­का­र­ण­व­शा­त् स्ने­ह­प­र्या­या­वि­र्भा­वा­त् स्नि­ह्य­ते स्मे­ति स्नि­ग्धः । त­था रू­क्ष­णा­द्रू­क्षः । स्नि­ग्ध­श्च रू­क्ष­श्च स्नि­ग्ध­रू­क्षौ । त­यो­र्भा­वः स्नि­ग्ध­रू­क्ष­त्व­म् । स्नि­ग्ध­त्वं चि­क्क­ण­गु­ण­ल­क्ष­णः प­र्या­यः । त­द्वि­प­री­त­प­रि­णा­मो रू­क्ष­त्व­म् । स्नि­ग्ध­रू­क्ष­त्वा­त्इ­ति हे­तु- नि­र्दे­शः । त­त्कृ­तो ब­न्धो द्व्य­णु­का­दि­प­रि­णा­मः । द्व­योः स्नि­ग्ध­रू­क्ष­यो­र­ण्वोः प­र­स्प­र­श्ले­ष- ल­क्ष­णे ब­न्धे स­ति द्व्य­णु­क­स्क­न्धो भ­व­ति । ए­वं सं­ख्ये­या­सं­ख्ये­या­न­न्त­प्र­दे­शः स्क­न्धो यो­ज्यः । १­०त­त्र स्ने­ह­गु­ण ए­क­द्वि­त्रि­च­तुः­सं­ख्ये­या­सं­ख्ये­या­न­न्त­वि­क­ल्पः । त­था रू­क्ष­गु­णो­ऽ­पि । त­द्गु­णाः प­र- मा­ण­वः स­न्ति । य­था तो­या­जा­गो­म­हि­ष्यु­ष्ट्री­क्षी­र­घृ­ते­षु स्ने­ह­गु­णः प्र­क­र्षा­प्र­क­र्षे­ण प्र­व­र्त­ते । पां­शु­क­णि­का­श­र्क­रा­दि­षु च रू­क्ष­गु­णो दृ­ष्टः । त­था प­र­मा­णु­ष्व­पि स्नि­ग्ध­रू­क्ष­गु­ण­यो­र्वृ­त्तिः प्र­क­र्षा­प्र­क­र्षे­णा­नु­मी­य­ते । — कु­तो­ऽ­त्र ख­लु दि­. १­, दि­. २ । — त्या­गे स­ति मु­. । — ह्य­ते­ऽ­स्मि­न्नि­ति मु­. । ३­०­५स्नि­ग्ध­रू­क्ष­त्व­गु­ण­नि­मि­त्ते ब­न्धे अ­वि­शे­षे­ण प्र­स­क्ते अ­नि­ष्ट­गु­ण­नि­वृ­त्य­र्थ­मा­ह — न ज­घ­न्य­गु­णा­ना­म् ॥ ३­४ ॥ ज­घ­न्यो नि­कृ­ष्टः । गु­णो भा­गः । ज­घ­न्यो गु­णो ये­षां ते ज­घ­न्य­गु­णाः । ते­षां ज­घ­न्य गु­णा­नां ना­स्ति ब­न्धः । त­द्य­था — ए­क­गु­ण­स्नि­ग्ध­स्यै­क­गु­ण­स्नि­ग्धे­न द्व्या­दि­सं­ख्ये­या­सं­ख्ये­या- ०­५न­न्त­गु­ण­स्नि­ग्धे­न वा ना­स्ति ब­न्धः । त­स्यै­वै­क­गु­ण­स्नि­ग्ध­स्य ए­क­गु­ण­रू­क्षे­ण द्व्या­दि­सं­ख्ये­या- सं­ख्ये­या­न­न्त­गु­ण­रू­क्षे­ण वा ना­स्ति ब­न्धः । त­था ए­क­गु­ण­रू­क्ष­स्या­पि यो­ज्य­मि­ति । ए­तौ ज­घ­न्य­गु­ण­स्नि­ग्ध­रू­क्षौ व­र्ज­यि­त्वा अ­न्ये­षां स्नि­ग्धा­नां रू­क्षा­णां च प­र­स्प­रे­ण ब­न्धो भ­व­ती­त्य­वि­शे­षे­ण प्र­स­ङ्गे त­त्रा­पि प्र­ति­षे­ध­वि­ष­य­ख्या­प­ना­र्थ­मा­ह — गु­ण­सा­म्ये स­दृ­शा­ना­म् ॥ ३­५ ॥ १­०स­दृ­शग्र­ह­णं तु­ल्य­जा­ती­य­सं­प्र­त्य­या­र्थ­म् । गु­ण­सा­म्यग्र­ह­णं तु­ल्य­भा­ग­सं­प्र­त्य­या­र्थ­म् । ए­त­दु­क्तं भ­व­ति — द्वि­गु­ण­स्नि­ग्धा­नां द्वि­गु­ण­रू­क्षैः त्रि­गु­ण­स्नि­ग्धा­नां त्रि­गु­ण­रू­क्षैः द्वि­गु­ण­स्नि- ग्धा­नां द्वि­गु­ण­स्नि­ग्धैः द्वि­गु­ण­रू­क्षा­णां द्वि­गु­ण­रू­क्षै­श्चै­त्ये­व­मा­दि­षु ना­स्ति ब­न्ध इ­ति । य­द्ये­वं स­दृ­शग्र­ह­णं कि­म­र्थ­म् ? गु­ण­वै­ष­म्ये स­दृ­शा­ना­म­पि ब­न्ध­प्र­ति­प­त्त्य­र्थं स­दृ­शग्र­ह­णं क्रि­य­ते । ३­०­६अ­तो वि­ष­म­गु­णा­नां तु­ल्य­जा­ती­या­ना­म­तु­ल्य­जा­ती­या­नां चा­नि­य­मे­न ब­न्ध­प्र­स­क्तौ इ­ष्टा­र्थ­सं­प्र­त्य­या­र्थ­मि­द­मु­च्य­ते — द्व्य­धि­का­दि­गु­णा­नां तु ॥ ३­६ ॥ द्वा­भ्यां गु­णा­भ्या­म­धि­को­द्व्य­धि­कः । कः पु­न­र­सौ ? च­तु­र्गु­णः । आ­दिश­ब्दः प्र­का­रा­र्थः । ०­५कः पु­न­र­सौ प्र­का­रः ? द्व्य­धि­क­ता । ते­न प­ञ्च­गु­णा­दी­नां सं­प्र­त्य­यो न भ­व­ति । ते­न द्व्य­धि- का­दि­गु­णा­नां तु­ल्य­जा­ती­या­ना­म­तु­ल्य­जा­ती­या­नां च ब­न्ध उ­क्तो भ­व­ति ने­त­रे­षा­म् । त­द्य­था — द्वि­गु­ण­स्नि­ग्ध­स्य प­र­मा­णो­रे­क­गु­ण­स्नि­ग्धे­न द्वि­गु­ण­स्नि­ग्धे­न त्रि­गु­ण­स्नि­ग्धे­न वा ना­स्ति ब­न्धः । च­तु­र्गु­ण­स्नि­ग्धे­न पु­न­र­स्ति ब­न्धः । त­स्यै­व पु­न­र्द्वि­गु­ण­स्नि­ग्ध­स्य प­ञ्च­गु­ण­स्नि­ग्धे­न ष­ट्स­प्ता- ष्ट­सं­ख्ये­या­सं­ख्ये­या­न­न्त­गु­ण­स्नि­ग्धे­न वा ब­न्धो ना­स्ति । ए­वं त्रि­गु­ण­स्नि­ग्ध­स्य प­ञ्च­गु­ण १­०स्नि­ग्धे­न ब­न्धो­ऽ­स्ति । शे­षैः पू­र्वो­त्त­रै­र्न भ­व­ति । च­तु­र्गु­ण­स्नि­ग्ध­स्य ष­ड्गु­ण­स्नि­ग्धे­ना­स्ति — स­क्तौ वि­शि­ष्टा मु­. । ३­०­७ब­न्धः । शे­षैः पू­र्वो­त्त­रै­र्ना­स्ति । ए­वं शे­षे­ष्व­पि यो­ज्यः । त­था द्वि­गु­ण­रू­क्ष­स्य ए­क­द्वि­त्रि­गु­ण- रू­क्षै­र्ना­स्ति ब­न्धः । च­तु­र्गु­ण­रू­क्षे­ण त्व­स्ति ब­न्धः । त­स्यै­व द्वि­गु­ण­रू­क्ष­स्य प­ञ्च­गु­ण­रू­क्षा­दि- भि­रु­त्त­रै­र्ना­स्ति ब­न्धः । ए­वं त्रि­गु­ण­रू­क्षा­दी­ना­म­पि द्वि­गु­णा­धि­कै­र्ब­न्धो यो­ज्यः । ए­वं भि­न्न­जा­ती­ये­ष्व­पि यो­ज्यः । उ­क्तं च — ०­५णि­द्ध­स्स णि­द्धे­ण दु­रा­धि­ए­ण लु­क्ख­स्स लु­क्खे­ण दु­रा­धि­ए­ण । णि­द्ध­स्स लु­क्खे­ण ह­वे­इ बं­धो ज­ह­ण्ण­व­ज्जो वि­स­मे स­मे वा ॥ तु श­ब्दो वि­शे­ष­णा­र्थः । प्र­ति­षे­धं व्या­व­र्त­य­ति ब­न्धं च वि­शे­ष­य­ति । कि­म­र्थ­म­धि­क­गु­ण­वि­ष­यो ब­न्धो व्या­ख्या­तो न स­म­गु­ण­वि­ष­य इ­त्य­त आ­ह — ब­न्धे­ऽ­धि­कौ पा­रि­णा­मि­कौ च ॥ ३­७ ॥ १­०अ­धि­का­रा­द् गु­ण श­ब्दः स­म्ब­ध्य­ते । अ­धि­क­गु­णा­व­धि­का­वि­ति । भा­वा­न्त­रा­पा­द­नं पा­रि­णा­मि­क­त्वं क्लि­न्न­गु­ड­व­त् । य­था क्लि­न्नो गु­डो­ऽ­धि­क­म­धु­र­र­सः प­री­ता­नां रे­ण्वा­दी­नां स्व­गु­णापा­द­ना­त् पा­रि­णा­मि­कः । त­था­ऽ­न्यो­ऽ­प्य­धि­क­गु­णः अ­ल्पी­य­सः पा­रि­णा­मि­क इ­ति — गु­णो­त्पा­द — मु­.­, दि­. २­, ता­. । ३­०­८कृ­त्वा द्वि­गु­णा­दि­स्नि­ग्ध­रू­क्ष­स्य च­तु­र्गु­णा­दि­स्नि­ग्ध­रू­क्षः पा­रि­णा­मि­को भ­व­ति । त­तः पू­र्वा- व­स्था­प्र­च्य­व­न­पू­र्व­कं ता­र्ती­यिं­क­म­व­स्था­न्त­रं प्रा­दु­र्भ­व­ती­त्ये­क­त्व­मु­प­प­द्य­ते । इ­त­र­था हि शु­क्ल­कृ­ष्ण­त­न्तु­व­त् सं­यो­गे स­त्य­प्य­पा­रि­णा­मि­क­त्वा­त्स­र्वं वि­वि­क्त­रू­पे­णै­वा­व­ति­ष्ठे­त । उ­क्ते­न वि­धि­ना ब­न्धे पु­नः स­ति ज्ञा­ना­व­र­णा­दी­नां क­र्म­णां त्रिं­श­त्सा­ग­रो­प­म­को­टी­को­ट्या­दि- ०­५स्थि­ति­रु­प­प­न्ना भ­व­ति । ३­०­९उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­त्इ­ति द्र­व्य­ल­क्ष­ण­मु­क्तं पु­न­र­प­रे­ण प्र­का­रे­ण द्र­व्य­ल­क्ष­ण- प्र­ति­पा­द­ना­र्थ­मा­ह — गु­ण­प­र्य­य­व­द् द्र­व्य­म् ॥ ३­८ ॥ गु­णा­श्च प­र्य­या­श्च गु­ण­प­र्य­याः । ते­ऽ­स्य स­न्ती­ति गु­ण­प­र्य­य­व­द् द्र­व्य­म् । अ­त्र म­तो­रु- ०­५त्प­त्ता­वु­क्त ए­व स­मा­धिः । क­थं­चि­त् भे­दो­प­प­त्ते­रि­ति । के गु­णाः के प­र्या­याः ? अ­न्व­यि­नो गु­णा व्य­ति­रे­कि­णः प­र्या­याः । उ­भ­यै­रु­पे­तं द्र­व्य­मि­ति । उ­क्तं च — गु­ण इ­दि द­व्व­वि­हा­णं द­व्व­वि­का­रो हि प­ज्ज­वो भ­णि­दो । ते­हि अ­णू­णं द­व्वं अ­जु­द­प­सि­द्धं ह­वे णि­च्चं ॥ इ­ति ॥ ए­त­दु­क्तं भ­व­ति­, द्र­व्यं द्र­व्या­न्त­रा­द् ये­न वि­शि­ष्य­ते स गु­णः । ते­न हि त­द् द्र­व्यं वि­धी­य­ते । ३­१­०अ­स­ति त­स्मि­न् द्र­व्य­सं­क­र­प्र­स­ङ्गः स्या­त् । त­द्य­था — जी­वः पु­द्ग­ला­दि­भ्यो ज्ञा­ना­दि­भि­र्गु­णै- र्वि­शि­ष्य­ते­, पु­द्ग­ला­द­य­श्च रू­पा­दि­भिः । त­त­श्चा­वि­शे­षे सं­क­रः स्या­त् । त­तः सा­मा­न्या- पे­क्ष­या अ­न्व­यि­नो ज्ञा­ना­द­यो जी­व­स्य गु­णाः पु­द्ग­ला­दी­नां च रू­पा­द­यः । ते­षां वि­का­रा वि­शे- षा­त्म­ना भि­द्य­मा­नाः प­र्या­याः । घ­ट­ज्ञा­नं प­ट­ज्ञा­नं क्रो­धो मा­नो ग­न्धो व­र्ण­स्ती­व्रो म­न्द इ­त्ये­व- ०­५मा­द­यः । ते­भ्यो­ऽ­न्य­त्वं क­थं­चि­दा­प­द्य­मा­नः स­मु­दा­यो द्र­व्य­व्य­प­दे­श­भा­क् । य­दि हि स­र्व­था स­मु­दा­यो­ऽ­न­र्था­न्त­र­भू­त ए­व स्या­त् स­र्वा­भा­वः स्या­त् । त­द्य­था — प­र­स्प­र­वि­ल­क्ष­णा­नां स­मु- दा­ये स­ति ए­का­न­र्था­न्त­र­भा­वा­त् स­मु­दा­य­स्य स­र्वा­भा­वः प­र­स्प­र­तो­ऽ­र्था­न्त­र­भू­त­त्वा­त् । य­दि­दं रू­पं त­स्मा­द­र्था­न्त­र­भू­ता र­सा­द­यः । त­तः स­मु­द­यो­ऽ­न­र्था­न्त­र­भू­तः । य­श्च र­सा­दि­भ्यो­ऽ- र्था­न्त­र­भू­ता­द्रू­पा­द­न­र्था­न्त­र­भू­तः स­मु­दा­यः स क­थं र­सा­दि­भ्यो­ऽ­र्था­न्त­र­भू­तो न भ­वे­त् । त­त­श्च १­०रू­प­मा­त्रं स­मु­दा­यः प्र­स­क्तः । न चै­कं रू­पं स­मु­दा­यो भ­वि­तु­म­र्ह­ति । त­तः स­मु­दा­या­भा­वः । स­मु­दा­या­भा­वा­च्च त­द­न­र्था­न्त­र­भू­ता­नां स­मु­दा­यि­ना­म­प्य­भा­व इ­ति स­र्वा­भा­वः । ए­वं र­सा­दि- — प्र­सं­गा­त् । त­द्य — ता­.­, ना­. । ३­१­१ष्व­पि यो­ज्य­म् । त­स्मा­त्स­मु­दा­य­मि­च्छ­ता क­थं­चि­द­र्था­न्त­र­भा­व ए­षि­त­व्यः । उ­क्ता­नां द्र­व्या­णां ल­क्ष­ण­नि­र्दे­शा­त्त­द्वि­ष­य ए­व द्र­व्या­ध्य­व­सा­ये प्र­स­क्ते अ­नु­क्त­द्र­व्य­सं- सू­च­ना­र्थ­मि­द­मा­ह — का­ल­श्च ॥ ३­९ ॥ ०­५कि­म् ? द्र­व्य­म्इ­ति वा­क्य­शे­षः । कु­तः ? त­ल्ल­क्ष­णो­पे­त­त्वा­त् । द्वि­वि­धं ल­क्ष­ण­मु­क्त­म् — उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­त्गु­ण­प­र्य­य­व­द् द्र­व्य­म्इ­ति च । त­दु­भ­यं ल­क्ष­णं का­ल­स्य ३­१­२वि­द्य­ते । त­द्य­था — ध्रौ­व्यं ता­व­त्का­ल­स्य स्व­प्र­त्य­यं स्व­भा­व­व्य­व­स्था­ना­त् । व्य­यो­द­यौ प­र­प्र­त्य­यौ­, अ­गु­रु­ल­घु­गु­ण­वृ­द्धि­हा­न्य­पे­क्ष­या स्व­प्र­त्य­यौ च । त­था गु­णा अ­पि का­ल­स्य सा­धा­र­णा- सा­धा­र­ण­रू­पाः स­न्ति । त­त्रा­सा­धा­र­णो व­र्त­ना­हे­तु­त्व­म्­, सा­धा­र­णा­श्चा­चे­त­न­त्वा­मू­र्त­त्व­सू­क्ष्म- त्वा­गु­रु­ल­घु­त्वा­द­यः । प­र्या­या­श्च व्य­यो­त्पा­द­ल­क्ष­णा यो­ज्याः । त­स्मा­द् द्वि­प्र­का­र­ल­क्ष­णो­पे­त- ०­५त्वा­दा­का­शा­दि­व­त्का­ल­स्य द्र­व्य­त्वं सि­द्ध­म् । त­स्या­स्ति­त्व­लि­ङ्गं ध­र्मा­दि­व­द् व्या­ख्या­त­म् व­र्त­ना­ल­क्ष­णः का­लः इ­ति । न­नु कि­म­र्थ- म­यं का­लः पृ­थ­गु­च्य­ते ? य­त्रै­व ध­र्मा­द­य उ­क्ता­स्त­त्रै­वा­य­म­पि व­क्त­व्यः अ­जी­व­का­या ध­र्मा- ध­र्मा­का­श­का­ल­पु­द्ग­लाः इ­ति ? नै­वं श­ङ्क्य­म्­; त­त्रो­द्दे­शे स­ति का­य­त्व­म­स्य स्या­त् । ने­ष्य­ते च मु­ख्यो­प­चा­र­प्र­दे­श­प्र­च­य­क­ल्प­ना­भा­वा­त् । ध­र्मा­दी­नां ता­व­न्मु­ख्य­प्र­दे­श­प्र­च­य उ­क्तः­, अ­सं­ख्ये- १­०याः प्र­दे­शाः इ­त्ये­व­मा­दि­ना । अ­णो­र­प्ये­क­प्र­दे­श­स्य पू­र्वो­त्त­र­भा­वप्र­ज्ञा­प­न­न­या­पे­क्ष­यो­प­चा­र- क­ल्प­न­या प्र­दे­श­प्र­च­य उ­क्तः । का­ल­स्य पु­न­र्द्वे­धा­ऽ­पि प्र­दे­श­प्र­च­य­क­ल्प­ना ना­स्ती­त्य­का­य­त्व­म् । अ­पि च त­त्र पा­ठे नि­ष्क्रि­या­णि च इ­त्य­त्र ध­र्मा­दी­ना­मा­का­शा­न्ता­नां नि­ष्क्रि­य­त्वे प्र­ति- इ­ति । कि­म­र्थ — मु­. । — त्त­र­प्र­ज्ञा — मु­. । ३­१­३पा­दि­ते इ­त­रे­षां जी­व­पु­द्ग­ला­नां स­क्रि­य­त्व­प्रा­प्ति­व­त्का­ल­स्या­पि स­क्रि­य­त्वं स्या­त् । अ­था­का- शा­त्प्रा­क्का­ल उ­द्दि­श्ये­त ? त­न्न­; आ आ­का­शा­दे­क­द्र­व्या­णि इ­त्ये­क­द्र­व्य­त्व­म­स्य स्या­त् । त­स्मा­त्पृ­थ­गि­ह का­लो­द्दे­शः क्रि­य­ते । अ­ने­क­द्र­व्य­त्वे स­ति कि­म­स्य प्र­मा­ण­म् ? लो­का­का­श­स्य या­व­न्तः प्र­दे­शा­स्ता­व­न्तः का­ला­ण­वो नि­ष्क्रि­या ए­कै­का­का­श­प्र­दे­शे ए­कै­क­वृ­त्त्या लो­कं व्या­प्य ०­५व्य­व­स्थि­ताः । उ­क्तं च — लो­गा­गा­स­प­दे­से ए­क्के­क्के जे ट्ठि­या हु ए­क्क­क्का । र­य­णा­णं रा­सी­वि­व ते का­ला­णू मु­णे­य­व्वा ॥ रू­पा­दि­गु­ण­वि­र­हा­द­मू­र्ताः । — पु­द्ग­ला­दी­नां मु­. । — श्य­ते । आ आ­का-आ­.­, दि­.­, १­, दि­.­, ता­. । ३­१­५व­र्त­ना­ल­क्ष­ण­स्य मु­ख्य­स्य का­ल­स्य प्र­मा­ण­मु­क्त­म् । प­रि­णा­मा­दि­ग­म्य­स्य व्य­व­हा­र- का­ल­स्य किं प्र­मा­ण­मि­त्य­त इ­द­मु­च्य­ते — सो­ऽ­न­न्त­स­म­यः ॥ ४­० ॥ सा­म्प्र­ति­क­स्यै­क­स­म­यि­क­त्वे­ऽ­पि अ­ती­ता अ­ना­ग­ता­श्च स­म­या अ­न­न्ता इ­ति कृ­त्वा ०­५अ­न­न्त­स­म­यः इ­त्यु­च्य­ते । अ­थ­वा मु­ख्य­स्यै­व का­ल­स्य प्र­मा­णा­व­धा­र­णा­र्थ­मि­द­मु­च्य­ते । अ­न­न्त­प­र्या­य­व­र्त­ना­हे­तु­त्वा­दे­को­ऽ­पि का­ला­णु­र­न­न्त इ­त्यु­प­च­र्य­ते । स­म­यः पु­नः प­र­म­नि­रु­द्धः का­लां­श­स्त­त्प्र­च­य­वि­शे­ष आ­व­लि­का­दि­र­व­ग­न्त­व्यः । आ­ह गु­ण­प­र्य­य­व­द् द्र­व्य­मि­त्यु­क्तं त­त्र के गु­णा इ­त्य­त्रो­च्य­ते — द्र­व्या­श्र­या नि­र्गु­णा गु­णाः ॥ ४­१ ॥ १­०द्र­व्य­मा­श्र­यो ये­षां ते द्र­व्या­श्र­याः । नि­ष्क्रा­न्ता गु­णे­भ्यो नि­र्गु­णाः । ए­व­मु­भ­य­ल­क्ष­णो- — नि­कृ­ष्टः का­लां — दि­. १ । ३­१­६पे­ता गु­णा इ­ति । नि­र्गु­णाः इ­ति वि­शे­ष­णं द्व्य­णु­का­दि­नि­वृ­त्त्य­र्थ­म् । ता­न्य­पि हि का­र­ण- भू­त­प­र­मा­णु­द्र­व्या­श्र­या­णि गु­ण­व­न्ति तु त­स्मा­त् नि­र्गु­णाः इ­ति वि­शे­ष­णा­त्ता­नि नि­व­र्त्ति- ता­नि भ­व­न्ति । न­नु प­र्या­या अ­पि घ­ट­सं­स्था­ना­द­यो द्र­व्या­श्र­या नि­र्गु­णा­श्च­, ते­षा­म­पि गु­ण­त्वं प्रा­प्नो­ति ? द्र­व्या­श्र­याःइ­ति व­च­ना­त् नि­त्यं द्र­व्य­मा­श्रि­त्य व­र्त­न्ते येते गु­णा इ­ति वि­शे­षा- ०­५त्प­र्या­या नि­व­र्ति­ता भ­व­न्ति । ते हि का­दा­चि­त्का इ­ति । — र्त­न्ते­गु­णा मु­. । वि­शे­ष­ण­त्वा­त्प­र्या­य­श्च नि­व — मु­. । ३­१­७अ­स­कृ­त् प­रि­णा­मश­ब्द उ­क्तः । त­स्य को­ऽ­र्थ इ­ति प्र­श्ने उ­त्त­र­मा­ह — त­द्भा­वः प­रि­णा­मः ॥ ४­२ ॥ अ­थ­वा गु­णा द्र­व्या­द­र्था­न्त­र­भू­ता इ­ति के­षा­ञ्चि­द्द­र्श­नं त­त्किं भ­व­तो­ऽ­भि­म­त­म् ? न­; इ­त्या­ह — य­द्य­पि क­थ­ञ्चि­द् व्य­प­दे­शा­दि­भे­द­हेत्व­पे­क्ष­या द्र­व्या­द­न्ये­, त­था­पि त­द­व्य­ति­रे­का­त्त­त्प- ०­५रि­णा­मा­च्च ना­न्ये । य­द्ये­वं स उ­च्य­तां कः प­रि­णा­म इ­ति ? त­न्नि­श्च­या­र्थ­मि­द­मु­च्य­ते — ध­र्मा- दी­नि द्र­व्या­णि ये­ना­त्म­ना भ­व­न्ति स त­द्भा­व­स्त­त्त्वं प­रि­णा­म इ­ति आ­ख्या­य­ते । स द्वि­वि- धो­ऽ­ना­दि­रा­दि­मां­श्च । त­त्रा­ना­दि­र्ध­र्मा­दी­नां ग­त्यु­प­ग्र­हा­दिः सा­मा­न्या­पे­क्ष­या । स ए­वा­दि- मां­श्च भ­व­ति वि­शे­षा­पे­क्ष­या इ­ति । इ­ति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­सं­ज्ञि­का­यां प­ञ्च­मो­ऽ­ध्या­यः । हे­तु­त्वा­पे­क्ष — मु­. । ३­१­८अ­थ ष­ष्ठो­ऽ­ध्या­यः आ­ह, अ­जी­व­प­दा­र्थो व्या­ख्या­तः । इ­दा­नीं त­द­न­न्त­रो­द्दे­श­भा­गा­स्र­व­प­दा­र्थो व्या­ख्ये­य इ­ति त­त­स्त­त्प्र­सि­द्ध्य­र्थ­मि­द­मु­च्य­ते — का­य­वा­ङ्म­नः­क­र्म यो­गः ॥  ॥ ०­५का­या­द­यः श­ब्दा व्या­ख्या­ता­र्थाः । क­र्म क्रि­या इ­त्य­न­र्था­न्त­र­म् । का­य­वा­ङ् म­न­सां क­र्म का­य­वा­ङ्म­नः­क­र्म यो­ग इ­त्या­ख्या­य­ते । आ­त्म­प्र­दे­श­प­रि­स्प­न्दो यो­गः । स नि­मि­त्त­भे­दा- त्त्रि­धा भि­द्य­ते । का­य­यो­गो वा­ग्यो­गो म­नो­यो­ग इ­ति । त­द्य­था — वी­र्या­न्त­रा­य­क्ष­यो­प­श­म- स­द्भा­वे स­ति औ­दा­रि­का­दि­स­प्त­वि­ध­का­य­व­र्ग­णा­न्य­त­मा­ल­म्ब­ना­पे­क्ष आ­त्म­प्र­दे­श­प­रि­स्प­न्दः का­य­यो­गः । श­री­र­ना­म­क­र्मो­द­या­पा­दि­त­वा­ग्व­र्ग­णा­ल­म्ब­ने स­ति वी­र्या­न्त­रा­य­म­त्य­क्ष­रा­द्या­व- १­०र­ण­क्ष­यो­प­श­मा­पा­दि­ता­भ्य­न्त­र­वा­ग्ल­ब्धि­सा­न्नि­ध्ये वा­क्प­रि­णा­मा­भि­मु­ख­स्या­त्म­नः प्र­दे­श­प­रि- स्प­न्दो वा­ग्यो­गः । अ­भ्य­न्त­र­वी­र्या­न्त­रा­य­नो­इ­न्द्रि­या­व­र­ण­क्ष­यो­प­श­मा­त्म­क­म­नो­ल­ब्धि­स­न्नि­धा­ने बा­ह्य­नि­मि­त्त­म­नो­व­र्ग­णा­ल­म्ब­ने च स­ति म­नः­प­रि­णा­मा­भि­मु­ख­स्या­त्म­प्र­दे­श­प­रि­स्प­न्दो म­नो- अ­था­जी­व­प — मु­. । आ­ह जी­वा­जी­व­प — ता­.­, ना­. । इ­त्य­जी­व­प — दि­. २ । ३­१­९यो­गः । क्ष­ये­ऽ­पि त्रि­वि­ध­व­र्ग­णा­पे­क्षः स­यो­ग­के­व­लि­न आ­त्मप्र­दे­श­प­रि­स्प­न्दो यो­गो वे­दि­त­व्यः । आ­ह­, अभ्यु­पे­मः आ­हि­त­त्रै­वि­ध्य­क्रि­यो यो­ग इ­ति । प्र­कृ­त इ­दा­नीं नि­र्द्दि­श्य­तां किं­ल­क्ष­ण आ­स्र­व इ­त्यु­च्य­ते । यो­ऽ­यं यो­ग­श­ब्दा­भि­धे­यः सं­सा­रि­णः पु­रु­ष­स्य — स आ­स्र­वः ॥  ॥ ०­५य­था स­र­स्स­लि­ला­वा­हि­द्वा­रं त­दा­ऽ­ऽ­स्र­व­का­र­ण­त्वा­त् आ­स्र­व इ­त्या­ख्या­य­ते त­था यो­ग- प्र­णा­लि­क­या आ­त्म­नः क­र्म आ­स्र­व­ती­ति यो­ग आ­स्र­व इ­ति व्य­प­दे­श­म­र्ह­ति । आ­ह क­र्म द्वि­वि­धं पु­ण्यं पा­पं चे­ति । त­स्य कि­म­वि­शे­षे­ण यो­ग आ­स्र­वहे­तु­रा­हो­स्वि­द­स्ति क­श्चि­त्प्र­ति­वि­शे­ष इ­त्य­त्रो­च्य­ते — शु­भः पु­ण्य­स्या­शु­भः पा­प­स्य ॥  ॥ १­०कः शु­भो यो­गः को वा अ­शु­भः ? प्रा­णा­ति­पा­ता­द­त्ता­दा­न­मै­थु­ना­दि­र­शु­भः का­य­यो­गः । अ­नृ­त­भा­ष­ण­प­रु­षा­स­भ्य­व­च­ना­दि­र­शु­भो वा­ग्यो­गः । व­ध­चि­न्त­ने­र्ष्या­सू­या­दि­र­शु­भो म­नो­यो­गः । त­तो वि­प­री­तः शु­भः । क­थं यो­ग­स्य शु­भा­शु­भ­त्व­म् ? शु­भ­प­रि­णा­म­नि­र्वृ­त्तो यो­गः शु­भः । आ­त्म­नः प्र­दे — आ­.­, दि­. १­, दि­. २ । अ­भ्यु­प­ग­त आ­हि — मु­. । आ­स्र­व­ण­हे­तु — मु­.­, ता­.­, ना­. । ३­२­०अ­शु­भ­प­रि­णा­म­नि­र्वृ­त्त­श्चा­शु­भः । न पु­नः शु­भा­शु­भ­क­र्म­का­र­ण­त्वे­न । य­द्ये­व­मु­च्य­ते शु­भ- यो­ग ए­व न स्या­त् शु­भ­यो­ग­स्या­पि ज्ञा­ना­व­र­णा­दि­ब­न्ध­हे­तु­त्वा­भ्यु­प­ग­मा­त् । पु­ना­त्या­त्मा­नं पू­य­ते­ऽ­ने­ने­ति वा पु­ण्य­म् । त­त्स­द्वे­द्या­दि । पा­ति र­क्ष­ति आ­त्मा­नं शु­भा­दि­ति पा­प­म् । त­द- स­द्वे­द्या­दि । ०­५आ­ह कि­म­य­मा­स्र­वः स­र्व­सं­सा­रि­णां स­मा­न­फ­ला­र­म्भ­हे­तु­रा­हो­स्वि­त्क­श्चि­द­स्ति प्र­ति- वि­शे­ष इ­त्य­त्रो­च्य­ते — स­क­षा­या­क­षा­य­योः सा­म्प­रा­यि­के­र्या­प­थ­योः ॥  ॥ स्वा­मि­भे­दा­दा­स्र­व­भे­दः । स्वा­मि­नौ द्वौ स­क­षा­यो­ऽ­क­षा­य­श्चे­ति । क­षा­यः क्रो­धा­दिः । क­षा­य इ­व क­षा­यः । कः उ­प­मा­र्थः ? य­था क­षा­यो नै­य­ग्रो­धा­दिः श्ले­ष­हे­तु­स्त­था क्रो­धा­दि­र- १­०प्या­त्म­नः क­र्म­श्ले­ष­हे­तु­त्वा­त् क­षा­य इ­व क­षा­य इ­त्यु­च्य­ते । स­ह क­षा­ये­ण व­र्त­त इ­ति स­क­षा­यः न वि­द्य­ते क­षा­यो य­स्ये­त्य­क­षा­यः । स­क­षा­य­श्चा­क­षा­य­श्च स­क­षा­या­क­षा­यौ त­योः स­क­षा­या- पा­प­म् । अ­स­द्वे — मु­. । सं­सा­रि­स­मा — आ­.­, ता­.­, ना­. । सं­सा­र­स­मा — दि­. २ । ३­२­१क­षा­य­योः । स­म्प­रा­यः सं­सा­रः । त­त्प्र­यो­ज­नं क­र्म सा­म्प­रा­यि­क­म् । इ­र­ण­मी­र्या यो­गो ग­ति- रि­त्य­र्थः । त­द्द्वा­र­कं क­र्म ई­र्या­प­थ­म् । सा­म्प­रा­यि­कं च ई­र्या­प­थं च सा­म्प­रा­यि­के­र्या­प­थे । त­योः सा­म्प­रा­यि­के­र्या­प­थ­योः । य­था­सं­ख्य­म­भि­स­म्ब­न्धः । स­क­षा­य­स्या­त्म­नो मि­थ्या­दृ­ष्ट्या­दें­ḥ सा­म्प­रा­यि­क­स्य क­र्म­ण आ­स्र­वो भ­व­ति । अ­क­षा­य­स्य उ­प­शा­न्त­क­षा­या­दे­री­र्या­प­थ­स्य क­र्म­ण ०­५आ­स्र­वो भ­व­ति । आ­दा­वु­द्दि­ष्ट­स्या­स्र­व­स्य भे­द­प्र­ति­पा­द­ना­र्थ­मा­ह — इ­न्द्रि­य­क­षा­या­व्र­त­क्रि­याः प­ञ्च­च­तुः­प­ञ्च­प­ञ्च­विं­श­ति­सं­ख्याः पू­र्व­स्य भे­दाः ॥  ॥ अ­त्र इ­न्द्रि­या­दी­नां प­ञ्चा­दि­भि­र्य­था­सं­ख्य­म­भि­सं­ब­न्धो वे­दि­त­व्यः । इ­न्द्रि­या­णि प­ञ्च । च­त्वा­रः क­षा­याः । प­ञ्चा­व्र­ता­नि । प­ञ्च­विं­श­तिः क्रि­या इ­ति । त­त्र प­ञ्चे­न्द्रि­या­णि स्प­र्श- १­०ना­दी­न्यु­क्ता­नि । च­त्वा­रः क­षा­याः क्रो­धा­द­यः । प­ञ्चा­व्र­ता­नि प्रा­ण­व्य­प­रो­प­णा­दी­नि व­क्ष्य­न्ते । प­ञ्च­विं­श­तिः क्रि­या उ­च्य­न्ते — चै­त्य­गु­रु­प्र­व­च­न­पू­जा­दि­ल­क्ष­णा स­म्य­क्त्व­व­र्ध­नी क्रि­या स­म्य­क्त्व­क्रि­या । अ­न्य­दे­व­ता­स्त­व­ना­दि­रू­पा मि­थ्या­त्व­हे­तु­की प्र­वृ­त्ति­र्मि­थ्या­त्व­क्रि­या । ग­म­ना- ग­म­ना­दि­प्र­व­र्त­नं का­या­दि­भिः प्र­यो­ग­क्रि­या । सं­य­त­स्य स­तः अ­वि­र­तिं प्र­त्या­भि­मु­ख्यं स­मा­दा­न- दृ­ष्टेः सा­म्य — मु­. । — श­ति­क्रि­या मु­. । हे­तु­का क­र्म­प्र­वृ — दि­. १­, दि­. २­, आ­. । ३­२­२क्रि­या । ई­र्या­प­थ­नि­मि­त्ते­र्या­प­थ­क्रि­या । ता ए­ताः प­ञ्च क्रि­याः । क्रो­धा­वे­शा­त्प्रा­दो­षि­की क्रि­या । प्र­दु­ष्ट­स्य स­तो­ऽ­भ्यु­द्य­मः का­यि­की क्रि­या । हिं­सो­प­क­र­णा­दा­ना­दा­धि­क­र­णि­की क्रि­या । दुः­खो­त्प­त्ति­त­न्त्र­त्वा­त्पा­रि­ता­पि­की क्रि­या । आ­यु­रि­न्द्रि­यब­लो­च्छ्वा­स­निः­श्वा­स­प्रा­णा­नां वि­यो- ग­क­र­णा­त्प्रा­णा­ति­पा­ति­की क्रि­या । ता ए­ताः प­ञ्च क्रि­याः । रा­गा­र्द्री­कृ­त­त्वा­त्प्र­मा­दि­नो ०­५र­म­णी­य­रू­पा­लो­क­ना­भि­प्रा­यो द­र्श­न­क्रि­या । प्र­मा­द­व­शा­त्स्पृ­ष्ट­व्य­स­ञ्चे­त­ना­नु­ब­न्धः स्प­र्श­न- क्रि­या । अ­पू­र्वा­धि­क­र­णो­त्पा­द­ना­त्प्रा­त्य­यि­की क्रि­या । स्त्री­पु­रु­ष­प­शु­स­म्पा­ति­दे­शे­ऽ­न्त­र्म­लो­त्स­र्ग- क­र­णं स­म­न्ता­नु­पा­त­क्रि­या । अ­प्र­मृ­ष्टा­दृ­ष्ट­भू­मौ का­या­दि­नि­क्षे­पो­ऽ­ना­भो­ग­क्रि­या । ता ए­ताः प­ञ्च क्रि­याः । यां प­रे­ण नि­र्व­र्त्यां क्रि­यां स्व­यं क­रो­ति सा स्व­ह­स्त­क्रि­या । पा­पा­दा­ना­दि­प्र­वृ­त्ति­वि- शे­षा­भ्य­नु­ज्ञा­नं नि­स­र्ग­क्रि­या । प­रा­च­रि­त­सा­व­द्या­दि­प्र­का­श­नं वि­दा­र­ण­क्रि­या । य­थो­क्ता­मा- १­०ज्ञा­मा­व­श्य­का­दि­षु चा­रि­त्र­मो­हो­द­या­त्क­र्तु­म­श­क्नु­व­तो­ऽ­न्य­था प्र­रू­प­णा­दा­ज्ञा­व्या­पा­दि­की क्रि­या । शा­ठ्या­ल­स्या­भ्यां प्र­व­च­नो­प­दि­ष्ट­वि­धि­क­र्त­व्य­ता­ना­द­रो­ऽ­ना­का­ङ्क्ष­क्रि­या । ता ए­ताः प­ञ्च क्रि­याः । छे­द­न­भे­द­न­विश­स­ना­दि­क्रि­या­प­र­त्व­म­न्ये­न वाऽ­ऽ­र­म्भे क्रि­य­मा­णे प्र­ह­र्षः प्रा­र­म्भ- क्रि­या । स­त्त्व­दुः­खो — ता­.­, ना­.­, मु­. । ब­ल­प्रा­णा­नां — मु­. । — श्य­का­दि­चा­रि — मु­. । वि­स­र्ज­ना­दि — आ­.­, दि­. १­, दि­. २ । वा क्रि­य — प्रु­. । ३­२­३क्रि­या । प­रि­ग्र­हा­वि­ना­शा­र्था पा­रि­ग्रा­हि­की क्रि­या । ज्ञा­न­द­र्श­ना­दि­षु नि­कृ­ति­र्व­ञ्च­न मा­या- क्रि­या । अ­न्यं मिथ्या­द­र्श­न­क्रि­या­क­र­ण­का­र­णा­वि­ष्टं प्र­शं­सा­दि­भि­र्दृ­ढ­य­ति य­था सा­धु क­रो­षी­ति सा मि­थ्या­द­र्श­न­क्रि­या । सं­य­म­घा­ति­क­र्मो­द­य­व­शा­द­नि­वृ­त्ति­र­प्र­त्या­ख्या­न­क्रि­या । ता ए­ताः प­ञ्च क्रि­याः । स­मु­दि­ताः प­ञ्च­विं­श­ति­क्रि­याः । ए­ता­नी­न्द्रि­या­दी­नि का­र्य­का­र­ण- ०­५भे­दा­द्भे­द­मा­प­द्य­मा­ना­नि सा­म्प­रा­यि­क­स्य क­र्म­ण आ­स्र­व­द्वा­रा­णि भ­व­न्ति । अ­त्रा­ह­, यो­ग­त्र­य­स्य स­र्वा­त्म­का­र्य­त्वा­त्स­र्वे­षां सं­सा­रि­णां सा­धा­र­णः त­तो ब­न्ध­फ­ला­नु- भ­व­नं प्र­त्य­वि­शे­ष इ­त्य­त्रो­च्य­ते — नै­त­दे­व­म् । य­स्मा­त् स­त्य­पि प्र­त्या­त्म­स­म्भ­वे ते­षां जी­व­प- रि­णा­मे­भ्यो­ऽ­न­न्त­वि­क­ल्पे­भ्यो वि­शे­षो­ऽ­भ्य­नु­ज्ञा­य­ते । क­थ­मि­ति चे­दु­च्य­ते — ती­व्र­म­न्द­ज्ञा­ता­ज्ञा­त­भा­वा­धि­क­र­ण­वी­र्य­वि­शे­षे­भ्य­स्त­द्वि­शे­षः ॥  ॥ १­०बा­ह्या­भ्य­न्त­र­हे­तू­दी­र­ण­व­शा­दु­द्रि­क्तः प­रि­णा­म­स्ती­व्रः । त­द्वि­प­री­तो म­न्दः । अ­यं प्राणी म­या ह­न्त­व्य इ­ति ज्ञा­त्वा प्र­वृ­त्ति­र्ज्ञा­त­मि­त्यु­च्य­ते । म­दा­त्प्र­मा­दा­द्वा­ऽ­न­व­बु­ध्य प्र­वृ­त्ति­र- ज्ञा­त­म् । अ­धि­क्रि­य­न्ते­ऽ­स्मि­न्न­र्था इ­त्य­धि­क­र­णं द्र­व्य­मि­त्य­र्थः । द्र­व्य­स्य स्व­श­क्ति­वि­शे­षो — द­र्श­न­क­र­ण — ता­.­, ना­.­, मु­. । — र­ण­स्य त­तो मु­. । प्रा­णी ह­न्त — मु­.­, ता­.­, ना­. । ३­२­४वी­र्य­म् । भा­व­श­ब्दः प्र­त्ये­कं प­रि­स­मा­प्य­ते — ती­व्र­भा­वो म­न्द­भा­व इ­त्या­दिः । ए­ते­भ्य­स्त- स्या­स्र­व­स्य वि­शे­षो भ­व­ति । का­र­ण­भे­दा­द्धि का­र्य­भे­द इ­ति । अ­त्रा­ह­, अ­धि­क­र­णमु­क्त­म्­, त­त्स्व­रू­प­म­नि­र्ज्ञा­त­म­त­स्त­दु­च्य­ता­मि­ति । त­त्र भे­द­प्र­ति- पा­द­न­द्वा­रे­णा­धि­क­र­ण­स्व­रू­प­नि­र्ज्ञा­ना­र्थ­मा­ह — ०­५अ­धि­क­र­णं जी­वा­जी­वाः ॥  ॥ उ­क्त­ल­क्ष­णा जी­वा­जी­वाः । य­द्यु­क्त­ल­क्ष­णाः पु­न­र्व­च­नं कि­म­र्थ­म् ? अ­धि­क­र­ण­वि­शे­ष­ज्ञा- प­ना­र्थं पु­न­र्व­च­न­म् । जी­वा­जी­वा अ­धि­क­र­ण­मि­त्य­यं वि­शे­षो ज्ञा­प­यि­त­व्य इ­ति । कः पु­न- र­सौ ? हिं­सा­द्यु­प­क­र­ण­भा­व इ­ति । स्या­दे­त­न्मू­ल­प­दा­र्थ­यो­र्द्वि­त्वा­ज्जी­वा­जी­वा­विति द्वि­व­च­नं न्या­य­प्रा­प्त­मि­ति ? त­न्न­, प­र्या­या­णा­म­धि­क­र­ण­त्वा­त् । ये­न के­न­चि­त्प­र्या­ये­ण वि­शि­ष्टं द्र­व्य­म- १­०धि­क­र­ण­म्­, न सा­मा­न्य­मि­ति ब­हु­व­च­नं कृ­त­म् । जी­वा­जी­वा अ­धि­क­र­णं क­स्य ? आ­स्र­व- स्ये­ति । अ­र्थ­व­शा­द­भि­स­म्ब­न्धो भ­व­ति । — क­र­ण­मि­त्यु­क्त­म् मु­. ता­. — त­व्य इ­त्य­र्थः । कः मु­. । — जी­वा इ­ति मु­.­, दि­. २ । ३­२­५त­त्र जी­वा­धि­क­र­ण­भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — आ­द्यं सं­र­म्भ­स­मा­र­म्भा­र­म्भ­यो­ग­कृ­त­का­रि­ता­नु­म­त­क­षा­य­वि­शे­षै­स् त्रि­स्त्रि­स्त्रि­श्च­तु­श्चै­क­शः ॥  ॥ प्रा­ण­व्य­प­रो­प­णा­दि­षु प्र­मा­द­व­तः प्र­य­त्ना­वे­शः सं­र­म्भः । सा­ध­न­स­म­भ्या­सी­क­र­णं स­मा- र­म्भः । प्र­क्र­म आ­र­म्भः । यो­ग श­ब्दो व्या­ख्या­ता­र्थः । कृ­त­व­च­नं स्वा­त­न्त्र्य­प्र­ति­प­त्त्य­र्थ­म् । ०­५का­रि­ता­भि­धा­नं प­र­प्र­यो­गा­पे­क्ष­म् । अ­नु­म­त­श­ब्दः प्र­यो­ज­क­स्य मा­न­स­प­रि­णा­म­प्र­द­र्श­ना­र्थः । अ­भि­हि­त­ल­क्ष­णाः क­षा­याः क्रो­धा­द­यः । वि­शि­ष्य­ते­ऽ­र्थो­ऽ­र्था­न्त­रा­दि­ति वि­शे­षः । स प्र­त्ये­क­म­भि­स­म्ब­ध्य­ते — सं­र­म्भ­वि­शे­षः स­मा­र­म्भ­वि­शे­ष इ­त्या­दि । आ­द्यं जी­वा­धि­क­र­ण- मे­तै­र्वि­शे­षैः भि­द्य­ते इ­ति वा­क्य­शे­षः । ए­ते च­त्वा­रः सु­ज­न्ता­स्त्र्या­दि­श­ब्दा य­था­क्र­म­म­भि- स­म्ब­ध्य­न्ते — सं­र­म्भ­स­मा­र­म्भा­र­म्भा­स्त्र­यः­, यो­गा­स्त्र­यः­, कृ­त­का­रि­ता­नु­म­ता­स्त्र­यः­, क­षा­या- १­०श्च­त्वा­र इ­ति । ए­ते­षां ग­ण­ना­भ्या­वृ­त्तिः सु­चा द्यो­त्य­ते । ए­क­श इ­ति वी­प्सा­नि­र्दे­शः । ए­कै­कं त्र्यादी­न् भे­दा­न् न­ये­दि­त्य­र्थः । त­द्य­था — क्रो­ध­कृ­त­का­य­सं­र­म्भः मा­न­कृ­त­का­य­सं­र­म्भः मा­या­कृ­त­का­य­सं­र­म्भः लो­भ­कृ­त­का­य­सं­र­म्भः क्रो­ध­का­रि­त­का­य­सं­र­म्भः मा­न­का­रि­त­का­य­सं- र­म्भः मा­या­का­रि­त­का­य­सं­र­म्भः लो­भ­का­रि­त­का­य­सं­र­म्भः क्रो­धा­नु­म­त­का­य­सं­र­म्भः मा­ना­नु- त्र्या­दि­भे­दा­न् आ­.­, दि­. १­, दि­. २ । ३­२­६म­त­का­य­सं­र­म्भः मा­या­नु­म­त­का­य­सं­र­म्भः लो­भा­नु­म­त­का­य­सं­र­म्भ­श्चे­ति द्वा­द­श­धा का­य­सं- र­म्भः । ए­वं वा­ग्यो­गे म­नो­यो­गे च द्वा­द­श­धा सं­र­म्भः । त ए­ते सं­पि­ण्डि­ताः ष­ट्त्रिं­श­त्­, त­था स­मा­र­म्भा अ­पि ष­ट्त्रिं­श­त्­, आ­र­म्भा अ­पि ष­ट्त्रिं­श­त् । ए­ते सं­पि­ण्डि­ता जी­वा­धि­क­र­णा­स्र­व- भे­दा अ­ष्टो­त्त­र­श­त­सं­ख्याः स­म्भ­व­न्ति । श­ब्दो­ऽ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न­प्र­त्य­ख्या­न­स­ञ्ज्व- ०­५ल­न­क­षा­य­भे­द­कृ­ता­न्त­र्भे­द­स­मु­च्च­या­र्थः । प­र­स्या­जी­वाधि­क­र­ण­स्य भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — नि­र्व­र्त­ना­नि­क्षे­प­सं­यो­ग­नि­स­र्गा द्वि­च­तु­र्द्वि­त्रि­भे­दाः प­र­म् ॥  ॥ नि­र्व­र्त्य­त इ­ति नि­र्व­र्त­ना नि­ष्पा­द­ना । नि­क्षि­प्य­त इ­ति नि­क्षे­पः स्था­प­ना । सं­यु­ज्य­ते इ­ति सं­यो­गो मि­श्री­कृ­त­म् । नि­सृ­ज्य­त इ­ति नि­स­र्गः प्र­व­र्त­न­म् । ए­ते द्व्या­दि­भि­र्य­था­क्र­म- १­०म­भि­स­म्ब­ध्य­न्ते — नि­र्व­र्त­ना द्वि­भे­दा नि­क्षे­प­श्च­तु­र्भे­दः सं­यो­गो द्वि­भे­दः नि­स­र्ग­स्त्रि- भे­द इ­ति । त ए­ते भे­दा अ­जी­वा­धि­क­र­ण­स्य वे­दि­त­व्याः । प­र­व­च­न­म­न­र्थ­क­म्­, पू­र्व­सू­त्रे आ­द्य­मि­ति व­च­ना­दि­द­म­व­शि­ष्टा­र्थं भ­व­ती­ति ? ना­न­र्थ­क­म् । अ­न्या­र्थः प­र­श­ब्दः । सं­र­म्भा- दि­भ्यो­ऽ­न्या­नि नि­र्व­र्त्त­ना­दी­नि । इ­त­र­था हि नि­र्व­र्त­ना­दी­ना­मा­त्म­प­रि­णा­म­स­द्भा­वा­ज्जी­वा- ए­ते पि­ण्डि — मु­. । — जी­व­स्या­धि — मु­. । ३­२­७धि­क­र­ण­वि­क­ल्पा ए­वे­ति वि­ज्ञा­ये­त । नि­र्व­र्त­ना­धि­क­र­णं द्वि­वि­धं मू­ल­गु­ण­नि­र्व­र्त­ना­धि­क­र­ण- मु­त्त­र­गु­ण­नि­र्व­र्त­ना­धि­क­र­ण­ञ्चे­ति । त­त्र मूल­गु­ण­नि­र्व­र्त­नं प­ञ्च­वि­ध­म्­, श­री­र­वा­ङ्म­नः- प्रा­णा­पा­ना­श्च । उ­त्त­र­गुण­नि­र्व­र्त­नं का­ष्ठ­पु­स्त­चि­त्र­क­र्मा­दि । नि­क्षे­प­श्च­तु­र्वि­धः अ­प्र­त्य­वे- क्षि­त­नि­क्षे­पा­धि­क­र­णं दुः­प्र­मृ­ष्ट­नि­क्षे­पा­धि­क­र­णं स­ह­सा­नि­क्षे­पा­धि­क­र­ण­म­ना­भो­ग­नि­क्षे­पा­धि- ०­५क­र­णं चे­ति । सं­यो­गो द्वि­वि­धः — भ­क्त­पा­न­सं­यो­गा­धि­क­र­ण­मु­प­क­र­ण­सं­यो­गा­धि­क­र­णं चे­ति । नि­स­र्ग­स्त्रि­वि­धः — का­य­नि­स­र्गा­धि­क­र­णं वा­ग्नि­स­र्गा­धि­क­र­णं म­नो­नि­स­र्गा­धि­क­र­ण­ञ्चे­ति । उ­क्तः सा­मा­न्ये­न क­र्मा­स्र­व­भे­दः । इ­दा­नीं क­र्म­वि­शे­षा­स्र­व­भे­दो व­क्त­व्यः । त­स्मि­न् व­क्त­व्ये आ­द्य­यो­र्ज्ञा­न­द­र्श­ना­व­र­ण­यो­रा­स्र­व­भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — त­त्प्र­दो­ष­नि­ह्न­व­मा­त्स­र्या­न्त­रा­या­सा­द­नो­प­घा­ता ज्ञा­न­द­र्श­ना­व­र­ण­योः ॥ १­० ॥ १­०त­त्त्व­ज्ञा­न­स्य मो­क्ष­सा­ध­न­स्य की­र्त­ने कृ­ते क­स्य­चि­द­न­भि­व्या­ह­र­तः अ­न्तः­पै­शु­न्य­प­रि- णा­मः प्र­दो­षः । कु­त­श्चि­त्का­र­णा­न्ना­स्ति न वे­द्मी­त्या­दि ज्ञा­न­स्य व्य­प­ल­प­नं नि­ह्न­वः । कु­त­श्चि­त्का­र­णा­द् भा­वि­त­म­पि वि­ज्ञा­नं दा­ना­र्ह­म­पि य­तो न दी­य­ते त­न्मा­त्स­र्य­म् । ज्ञा­न­व्य- व­च्छे­द­क­र­ण­म­न्त­रा­यः । का­ये­न वा­चा च प­र­प्र­का­श्य­ज्ञा­न­स्य व­र्ज­न­मा­सा­द­न­म् । प्र­श­स्त- मू­लं प­ञ्च — आ­.­, दि­. १­, दि­. २ । उ­त्त­रं का­ष्ठ — आ­.­, दि­. १­, दि­. २ । ३­२­८ज्ञा­न­दू­ष­ण­मु­प­घा­तः । आ­सा­द­न­मे­वे­ति चे­त् ? स­तो ज्ञा­न­स्य वि­न­य­प्र­दा­ना­दि­गु­ण­की­र्त­ना­न- नु­ष्ठा­न­मा­सा­द­न­म् । उ­प­घा­त­स्तु ज्ञा­न­म­ज्ञा­न­मे­वे­ति ज्ञा­न­ना­शा­भि­प्रा­यः । इ­न्य­न­यो­ग्यं भे­दः । त­त्श­ब्दे­न ज्ञा­न­द­र्श­न­योः प्र­ति­नि­र्दे­शः क्रि­य­ते । क­थं पु­न­र­प्र­कृ­त­यो­ग्नि­दि­ष्ट­यो­स्त­च्छ­ब्दे­न प­रा­म­र्शः क­र्तुं श­क्यः ? प्र­श्ना­पे­क्ष­या । ज्ञा­न­द­र्श­ना­व­र­ण­योः क आ­स्र­व इ­ति प्र­श्ने कृ­ते त­द- ०­५पे­क्ष­या त­च्छ­ब्दो ज्ञा­न­द­र्श­ने प्र­ति­नि­र्दि­श­ति । ए­ते­न ज्ञा­न­द­र्श­न­व­त्सु त­त्सा­ध­ने­षु च प्र­दो­षा­द­यो यो­ज्याः­; त­न्नि­मि­त्त­त्वा­त् । त ए­ते ज्ञा­न­द­र्श­ना­व­र­ण­यो­रा­स्र­व­हे­त­वः । ए­क­का­र­ण­मा­ध्य­स्य का­र्य­स्या­ने­क­स्य द­र्श­ना­त् तु­ल्ये­ऽ­पि प्र­दो­षा­दौ ज्ञा­न­द­र्श­ना­व­र­णा­स्र­व­सि­द्धिः । अ­थ­वा वि­ष­य- भे­दा­दा­स्र­व­भे­दः । ज्ञा­न­वि­ष­याः प्र­दो­षा­द­यो ज्ञा­ना­व­र­ण­स्य । द­र्श­न­वि­ष­याः प्र­दो­षा­द­यो द­र्श­ना­व­र­ण­स्ये­ति । १­०य­था­ऽ­न­योः क­र्म­प्र­कृ­त्यो­रा­स्र­व­भे­दा­स्त­था — दुः­ख­शो­क­ता­पा­क्र­न्द­न­व­ध­प­रि­दे­व­ना­न्या­त्म­प­रो­भ­य­स्था­न्य­स­द्वे­द्य­स्य ॥ १­१ ॥ पी­डा­ल­क्ष­णः प­रि­णा­मो दुः­ख­म् । अ­नु­ग्रा­ह­क­स­म्ब­न्ध­वि­च्छे­दे वै­क्ल­व्य­वि­शे­षः शो­कः । ३­२­९प­रि­वा­दा­दि­नि­मि­त्ता­दा­वि­ला­न्तः­क­र­ण­स्य ती­व्रा­नु­श­य­स्ता­पः । प­रि­ता­प­जा­ता­श्रु­पा­त­प्र­चु­र- वि­प्र­ला­पा­दि­भि­र्व्य­क्त­क्र­न्द­न­मा­क्र­न्द­न­म् । आ­यु­रि­न्द्रि­य­ब­ल­प्रा­ण­वि­यो­ग­क­र­णं व­धः । सं­क्ले- श­प­रि­णा­मा­व­ल­म्बनं गु­ण­स्म­र­णा­नु­की­र्त­न­पू­र्व­कं स्व­प­रा­नु­ग्र­हा­भि­ला­ष­वि­ष­य­म­नु­क­म्पा­प्र­चु­रं रो­द­नं प­रि­दे­व­न­म् । न­नु च शो­का­दी­नां दुः­ख­वि­शे­ष­त्वा­द् दुः­ख­ग्र­ह­ण­मे­वा­स्तु ? स­त्य­मे­व­म्­; ०­५त­था­पि क­ति­प­य­वि­शे­ष­प्र­ति­पा­द­ने­न दुः­ख­जा­त्यनु­वि­धा­नं क्रि­य­ते । य­था गौ­रि­त्यु­क्ते अ­नि­र्ज्ञा­ते वि­शे­षे त­त्प्र­ति­पा­द­ना­र्थं ख­ण्ड­मु­ण्ड­कृ­ष्ण­शु­क्ला­द्यु­पा­दा­नं क्रि­य­ते त­था दुः­ख­वि­ष­या­स्र­वा­सं­ख्ये­य- लो­क­भे­द­स­म्भ­वा­द् दुः­ख­मि­त्यु­क्ते वि­शे­षा­नि­र्ज्ञा­ना­त्क­ति­प­य­वि­शे­ष­नि­र्दे­शे­न त­द्वि­शे­ष­प्र­ति­प­त्तिः क्रि­य­ते । ता­न्ये­ता­नि दुः­खा­दी­नि क्रो­धाद्या­वे­शा­दा­त्म­स्था­नि भ­व­न्ति प­र­स्था­न्यु­भ­य­स्था­नि च । ए­ता­नि स­र्वा­ण्य­स­द्वे­द्या­स्र­व­का­र­णा­नि वे­दि­त­व्या­नि । अ­त्र चो­द्य­ते — य­दि दुः­खा­दी­न्या­त्म- १­०प­रो­भ­य­स्था­न्य­स­द्वे­द्या­स्र­व­नि­मि­त्ता­नि­, कि­म­र्थ­मा­र्ह­तैः के­श­लु­ञ्च­ना­न­श­ना­त­प­स्था­ना­दी­नि दुः­ख- नि­मि­त्ता­न्या­स्थी­य­न्ते प­रे­षु च प्र­ति­पा­द्य­न्ते इ­ति ? नै­ष दो­षः — अ­न्त­र­ङ्ग­क्रो­धा­द्या­वे­श­पू­र्व- का­णि दुः­खा­दी­न्य­स­द्वे­द्या­स्र­व­नि­मि­त्ता­नी­ति वि­शे­ष्यो­क्त­त्वा­त् । य­था क­स्य­चि­द् भि­ष­जः — ल­म्ब­नं स्व­प­रा-आ­.­, दि­. १­, दि­. २ । — जा­त्य­न्त­र­वि­धा — मु­. । क्रो­धा­वे­शा — मु­. । ३­३­०प­र­म­क­रु­णा­श­य­स्य निः­श­ल्य­स्य सं­य­त­स्यो­प­रि ग­ण्डं पा­ट­य­तो दुः­ख­हे­तु­त्वे स­त्य­पि न पा­प­ब­न्धो बा­ह्य­नि­मि­त्त­मा­त्रा­दे­व भ­व­ति । ए­वं सं­सा­र­वि­ष­य­म­हा­दुः­खा­दु­द्वि­ग्न­स्य भि­क्षो­स्त­न्नि­वृ­त्त्यु- पा­यं प्र­ति स­मा­हि­त­म­न­स्क­स्य शा­स्त्र­वि­हि­ते क­र्म­णि प्र­व­र्त­मा­न­स्य सं­क्ले­श­प­रि­णा­मा­भा­वा­द् दुः­ख­नि­मि­त्त­त्वे स­त्य­पि न पा­प­ब­न्धः । उ­क्त­ञ्च — ०­५न दुः­खं न सु­खं य­द्व­द्धे­तु­र्दृ­ष्ट­श्चि­कि­त्सि­ते । चि­कि­त्सा­यां तु यु­क्त­स्य स्या­द् दुः­ख­म­थ­वा सु­ख­म् ॥ न दुः­खं न सु­खं त­द्व­द्धे­तु­र्मो­क्ष­स्य सा­ध­ने । मो­क्षो­पा­ये तु यु­क्त­स्य स्या­द् दुः­ख­म­थ­वा सु­ख­म् ॥ उ­क्ता अ­स­द्वे­द्या­स्र­व­हे­त­वः । स­द्वे­द्य­स्य पु­नः के इ­त्य­त्रो­च्य­ते — १­०भू­त­व्र­त्य­नु­क­म्पा­दा­न­स­रा­ग­सं­य­मा­दि­यो­गः क्षा­न्तिः शौ­च­मि­ति स­द्वे­द्य­स्य ॥ १­२ ॥ ता­सु ता­सु ग­ति­षु क­र्मो­द­य­व­शा­द्भ­व­न्ती­ति भू­ता­नि प्रा­णि­न इ­त्य­र्थः । व्र­ता­न्य­हिं­सा- दी­नि व­क्ष्य­न्ते­, त­द्व­न्तो व्र­ति­नः । ते द्वि­वि­धाः । अ­गा­र­म्प्र­ति नि­वृ­त्तौ­त्सु­क्याः सं­य­ताः गृ­हि­ण­श्च सं­य­ता­सं­य­ताः । अ­नु­ग्र­हा­र्द्री­कृ­त­चे­त­सः प­र­पी­डा­मा­त्म­स्था­मि­व कु­र्व­तो­ऽ­नु­क­म्प­न- म­नु­क­म्पा । भू­ते­षु व्र­ति­षु चा­नु­क­म्पा भू­त­व्र­त्य­नु­क­म्पा । प­रा­नु­ग्र­ह­बु­द्ध्या स्व­स्या­ति­स­र्ज­नं ३­३­१दा­न­म् । सं­सा­र­का­र­ण­वि­नि­वृ­त्तिं प्र­त्या­गु­र्णो­ऽ­क्षी­णा­श­यः स­रा­ग इ­त्यु­च्य­ते । प्रा­णी­न्द्रि­ये­ष्व- शु­भ­प्र­वृ­त्ते­र्वि­र­तिः सं­य­मः । स­रा­ग­स्य सं­य­मः स­रा­गो वा सं­य­मः स­रा­ग­सं­य­मः । आ­दि- श­ब्दे­न सं­य­मा­सं­य­मा­का­म­नि­र्ज­रा­बा­ल­त­पो­ऽ­नु­रो­धः । यो­गः स­मा­धिः स­म्य­क्प्र­णि­धा­न­मि­त्य­र्थः । भू­त­व्र­त्य­नु­क­म्पा­दा­न­स­रा­ग­सं­य­मा­दी­नां यो­गो भू­त­व्र­त्य­नु­क­म्पा­दा­न­स­रा­ग­सं­य­मा­दि­यो­गः । ०­५क्रो­धा­दि­नि­वृ­त्तिः क्षा­न्तिः । लो­भ­प्र­का­रा­णा­मु­प­र­मः शौ­च­म् । इ­ति श­ब्दः प्र­का­रा­र्थः । के पु­न­स्ते प्र­का­राः ? अ­र्ह­त्पू­जा­क­र­णत­त्प­र­ता­बा­ल­वृ­द्ध­त­प­स्वि­वै­या­वृ­त्त्या­द­यः । भू­त ग्र­ह­णा­त् सि­द्धे व्र­तिग्र­ह­णं त­द्वि­ष­या­नु­क­म्पा­प्रा­धा­न्य­ख्या­प­ना­र्थ­म् । त ए­ते स­द्वे­द्य­स्या­स्र­वा ज्ञे­याः । अ­थ त­द­न­न्त­रो­द्दे­श­भा­जो मो­ह­स्या­स्र­व­हे­तौ व­क्त­व्ये त­द्भे­द­स्य द­र्श­न­मो­ह­स्या­स्र­व­हे­तु- प्र­ति­पा­द­ना­र्थ­मि­द­मु­च्य­ते — १­०के­व­लि­श्रु­त­सं­घ­ध­र्म­दे­वा­व­र्ण­वा­दो द­र्श­न­मो­ह­स्य ॥ १­३ ॥ नि­रा­व­र­ण­ज्ञा­नाः के­व­लि­नः । त­दु­प­दि­ष्टं बु­द्ध्य­ति­श­य­र्द्धि­यु­क्त­ग­ण­ध­रा­नु­स्मृ­तं ग्र­न्थ- र­च­नं श्रु­तं भ­व­ति । र­त्न­त्र­यो­पे­तः श्र­म­ण­ग­णः सं­घः । अ­हिं­सा­ल­क्ष­ण­स्त­दा­ग­म­दे­शि­तो ध­र्मः । दे­वा­श्च­तु­र्णि­का­या उ­क्ताः । गु­ण­व­त्सु म­ह­त्सु अ­स­द्भू­त­दो­षो­द्भा­व­न­म­व­र्ण­वा­दः । ए­ते­ष्व- — क­र­ण­प­र­ता — मु­. । ३­३­२व­र्ण­वा­दो द­र्श­न­मो­ह­स्या­स्र­व­हे­तुः । क­व­ला­भ्य­व­हा­र­जी­वि­नः के­व­लि­न इ­त्ये­व­मा­दि व­च­नं के­व­लि­ना­म­व­र्ण­वा­दः । मां­स­भ­क्ष­णाद्य­न­व­द्या­भि­धा­नं श्रु­ता­व­र्ण­वा­दः । शू­द्र­त्वा­शु­चि­त्वा­द्या- वि­र्भा­व­नं सं­घा­व­र्ण­वा­दः । जि­नो­प­दि­ष्टो ध­र्मो नि­र्गु­ण­स्त­दु­प­से­वि­नो ये ते चा­सु­रा भ­वि­ष्य- न्ती­त्ये­व­माद्य­भि­धा­नं ध­र्मा­व­र्ण­वा­दः । सु­रा­मां­सो­प­से­वा­द्या­घो­ष­णं दे­वा­व­र्ण­वा­दः । ०­५द्वि­ती­य­स्य मो­ह­स्या­स्र­व­भे­द­प्र­ति­पा­द­ना­र्थ­मा­ह — क­षा­यो­द­या­त्ती­व्र­प­रि­णा­म­श्चा­रि­त्र­मो­ह­स्य ॥ १­४ ॥ क­षा­या उ­क्ताः । उ­द­यो वि­पा­कः । क­षा­या­णा­मु­द­या­त्ती­व्र­प­रि­णा­म­श्चा­रि­त्र­मो­ह­स्या- स्र­वो वे­दि­त­व्यः । त­त्र स्व­प­र­क­षा­यो­त्पा­द­नं त­प­स्वि­ज­न­वृ­त्त­दू­ष­णं सं­क्लि­ष्ट­लि­ङ्ग­व्र­त­धा­र- णा­दिः क­षा­य­वे­द­नी­य­स्या­स्र­वः । स­द्ध­र्मो­प­ह­स­न­दी­ना­ति­हा­स­कन्द­र्पो­प­हा­स­ब­हु­वि­प्र­ला­पो­प- १­०हा­स­शी­ल­ता­दि­र्हा­स्य­वे­द­नी­य­स्य । वि­चि­त्र­क्री­ड­न­प­र­ता­व्र­त­शी­ला­रु­च्या­दिः र­ति­वे­द­नी­य­स्य । प­रा­र­ति­प्रा­दु­र्भा­व­न­र­ति­वि­ना­श­न­पा­प­शी­ल­सं­स­र्गा­दिः अ­र­ति­वे­द­नी­य­स्य । स्व­शो­को­त्पाद­न­प­र- — णा­द्य­भि­धा­नं मु­.­, ना­. । — त्ये­व­म­भि — मु­. । — ना­ति­हा­स­ब­हु — मु­. । — त्पा­द­नं प­र­शो­का­वि­ष्क­र­णं शो­क — ता­. । ३­३­३शो­क­प्लु­ता­भि­न­न्द­ना­दिः शो­क­वे­द­नी­य­स्य । स्व­भ­य­प­रि­णा­म­प­र­भ­यो­त्पा­द­ना­दि­र्भ­य­वे- द­नी­स्य । कु­श­ल­क्रि­या­चा­र­जु­गु­प्सा­प­रि­वा­द­शी­ल­त्वा­दि­र्जु­गु­प्सा­वे­द­नी­य­स्य । अ­ली­का­भि­धा- यि­ता­ति­स­न्धा­न­प­र­त्वप­र­र­न्ध्र­प्रे­क्षि­त्व­प्र­वृ­द्ध­रा­गा­दिः स्त्री­वे­द­नी­य­स्य । स्तो­क­क्रो­धा­नु- त्सु­क­त्व­स्व­दा­र­स­न्तो­षा­दिः पुं­ṃ­वे­द­नी­य­स्य । प्र­चु­र­क­षा­य­गु­ह्ये­न्द्रि­य­व्य­प­रो­प­ण­प­रा­ङ्ग­ना­वस्क- ०­५न्दा­दि­र्न­पुं­स­क­वे­द­नी­य­स्य । नि­र्दि­ष्टो मो­ह­नी­य­स्या­स्र­व­भे­दः । इ­दा­नीं त­द­न­न्त­र­नि­र्दि­ष्ट­स्या­यु­षः आ­स्र­व­हे­तौ व­क्त­व्ये आ­द्य­स्य नि­य­त­का­ल­प­रि­पा­क­स्या­यु­षः का­र­ण­प्र­द­र्श­ना­र्थ­मि­द­मु­च्य­ते — ब­ह्वा­र­म्भ­प­रि­ग्र­ह­त्वं ना­र­क­स्या­यु­षः ॥ १­५ ॥ आ­र­म्भः प्रा­णि­पी­डा­हे­तु­र्व्या­पा­रः । म­मे­दं­बु­द्धि­ल­क्ष­णः प­रि­ग्र­हः । आ­र­म्भा­श्च प­रि- १­०ग्र­हा­श्च आ­र­म्भ­प­रि­ग्र­हाः । ब­ह­व आ­र­म्भ­प­रि­ग्र­हा य­स्य स ब­ह्वा­र­म्भ­प­रि­ग्र­हः । त­स्य भा­वो ब­ह वा­र­म्भ­प­रि­ग्र­ह­त्व­म् । हिं­सा­दि­क्रू­र­क­र्मा­ज­स्र­प्र­व­र्त­न­प­र­स्व­ह­र­ण­वि­ष­या­ति­गृ­द्धि- कृ­ष्ण­ले­श्या­भि­जा­त­रौ­द्र­ध्या­न­म­र­ण­का­ल­ता­दि­ल­क्ष­णो ना­र­क­स्या­यु­ष आ­स्र­वो भ­व­ति । आ­ह­, उ­क्तो ना­र­क­स्या­यु­ष आ­स्र­वः । तै­र्य­ग्यो­न­स्ये­दा­नीं व­क्त­व्य इ­त्य­त्रो­च्य­ते — — र­त्वं प­र­र­न्ध्रा­पे — मु­. । — र­त्वं र­न्ध्रा­पे — आ­.­, — ना स्क­न्दा — मु­. । नि­र्दि­ष्ट­स्या­यु­षः का­र­ण — मु­. । ३­३­४मा­या तै­र्य­ग्यो­न­स्य ॥ १­६ ॥ चा­रि­त्र­मो­ह­क­र्म­वि­शे­ष­स्यो­द­या­दा­वि­र्भू­त आ­त्म­नः कु­टि­ल­भा­वो­मा­या नि­कृ­तिः तै­र्य­ग्यो- न­स्या­यु­ष आ­स्र­वो वे­दि­त­व्यः । त­त्प्र­प­ञ्चो मि­थ्या­त्वो­पे­त­ध­र्म­दे­श­ना निः­शी­ल­ता­ति­स­न्धा­न- प्रि­य­ता नी­ल­क­पो­त­ले­श्या­र्त­ध्या­न­म­र­ण­का­ल­ता­दिः । ०­५आ­ह­, व्या­ख्या­त­स्तै­र्य­ग्यो­न­स्या­यु­ष आ­स्र­वः । इ­दा­नीं मा­नु­ष­स्या­यु­षः को हे­तु­रि­त्य- त्रो­च्य­ते — अ­ल्पा­र­म्भ­प­रि­ग्र­ह­त्वं मा­नु­ष­स्य ॥ १­७ ॥ ना­र­का­यु­रा­स्र­वो व्या­ख्या­तः । त­द्वि­प­री­तो मा­नु­ष­स्या­यु­ष इ­ति सं­क्षे­पः । त­द्व्या­सः — वि­नी­त­स्व­भा­वः प्र­कृ­ति­भ­द्र­ता प्र­गु­ण­व्य­व­हा­र­ता त­नु­क­षा­य­त्वं म­र­ण­का­ला­सं­क्ले­श­ता­दिः । १­०कि­मे­ता­वा­ने­व मा­नु­ष­स्या­यु­ष आ­स्र­व इ­त्य­त्रो­च्य­ते — स्व­भा­व­मा­र्द­वं च ॥ १­८ ॥ भृ­दो­र्भा­वो मा­र्द­व­म् । स्व­भा­वे­न मा­र्द­वं स्व­भा­व­मा­र्द­व­म् । उ­प­दे­शा­न­पे­क्ष­मि­त्य­र्थः । ए­त­द­पि मा­नु­ष­स्या­यु­ष आ­स्र­वः । ३­३­५पृ­थ­ग्यो­ग­क­र­णं कि­म­र्थ­म् ? उ­त्त­रा­र्थ­म्­, दे­वा­यु­ष आ­स्र­वोऽ­य­म­पि य­था स्या­त् । कि­मे­त­दे­व द्वि­त­यं मा­नु­ष­स्या­स्र­वः ? न­; इ­त्यु­च्य­ते — नि­श्शी­ल­व्र­त­त्वं च स­र्वे­षा­म् ॥ १­९ ॥ श­ब्दो­ऽ­धि­कृ­त­स­मु­च्च­या­र्थः । अ­ल्पा­र­म्भ­प­रि­ग्र­ह­त्व­ञ्च निः­शी­ल­व्र­त­त्व­ञ्च । ०­५शी­ला­नि च व्र­ता­नि च शी­ल­व्र­ता­नि ता­नि व­क्ष्य­न्ते । नि­ष्क्रा­न्तः शी­ल­व्र­ते­भ्यो निः­शी­ल­व्र­तः । त­स्य भा­वो निः­शी­ल­व्र­त­त्व­म् । स­र्वे­षां ग्र­ह­णं स­क­ला­यु­रा­स्र­व­प्र­ति­प­त्त्य­र्थ­म् । किं दे­वा­यु­षो­ऽ- पि भ­व­ति ? स­त्य­म्­, भ­व­ति भो­ग­भू­मि­जा­पे­क्ष­या । अ­थ च­तु­र्थ­स्या­यु­षः क आ­स्र­व इ­त्य­त्रो­च्य­ते — स­रा­ग­सं­य­म­सं­य­मा­सं­य­मा­का­म­नि­र्ज­रा­बा­ल­त­पां­सि दै­व­स्य ॥ २­० ॥ १­०स­रा­ग­सं­य­मः सं­य­मा­सं­य­म­श्च व्या­ख्या­तौ । अ­का­म­नि­र्ज­रा अ­का­म­श्चा­र­क­नि­रो­ध- ब­न्ध­न­ब­द्धे­षु क्षु­त्तृ­ष्णा­नि­रो­ध­ब्र­ह्म­च­र्य­भू­श­य्या­म­ल­धा­र­ण­प­रि­ता­पा­दिः । अ­का­मे­न नि­र्ज­रा आ­स्र­वो­ऽ­पि मु­. । द्वि­ती­यं मु­. । — व्र­ता­नि व­क्ष्य — मु­. । ३­३­६अ­का­म­नि­र्ज­रा । बा­ल­त­पो मि­थ्या­द­र्श­नो­पे­तम­नु­पा­य­का­य­क्ले­श­प्र­चु­रं नि­कृ­ति­ब­हु­ल­व्र­त­धा­र- ण­म् । ता­न्ये­ता­नि दै­व­स्या­यु­ष आ­स्र­व­हे­त­वो वे­दि­त­व्याः । कि­मे­ता­वा­ने­व दै­व­स्या­यु­ष आ­स्र­वः ? ने­त्या­ह — स­म्य­क्त्वं च ॥ २­१ ॥ ०­५कि­म् ? दै­व­स्या­यु­ष आ­स्र­व इ­त्य­नु­व­र्त­ते । अ­वि­शे­षा­भि­धा­ने­ऽ­पि सौ­ध­र्मा­दि­वि­शे­ष­ग­तिः । कु­तः ? पृ­थ­क्क­र­णा­त् । य­द्ये­व­म्­, पू­र्व­सू­त्रे उ­क्त आ­स्र­व­वि­धि­र­वि­शे­षे­ण प्र­स­क्तः ते­न स­रा­ग­सं­य- म­सं­य­मा­सं­य­मा­व­पि भ­व­न­वा­स्या­द्या­यु­ष आ­स्र­वौ प्रा­प्नु­तः ? नै­ष दो­षः­; स­म्य­क्त्वा­भा­वे स­ति त­द्व्य­प­दे­शा­भा­वा­त्त­दु­भ­य­म­प्य­त्रा­न्त­र्भ­व­ति । आ­यु­षो­ऽ­न­न्त­र­मु­द्दि­ष्ट­स्य ना­म्न आ­स्र­व­वि­धौ व­क्त­व्ये­, त­त्रा­ऽ­शु­भ­ना­म्न आ­स्र­व­प्र­ति- १­०प­त्त्य­र्थ­मा­ह — यो­ग­व­क्र­ता वि­सं­वा­द­नं चा­शु­भ­स्य ना­म्नः ॥ २­२ ॥ — पे­त­म­नु­क­म्पा­का­य — ता­.­, ना­. । ३­३­७यो­ग­स्त्रि­प्र­का­रो व्या­ख्या­तः । त­स्य व­क्र­ता कौ­टि­ल्य­म् । वि­सं­वा­द­न­म­न्य­था­प्र­व­र्त­न­म् । न­नु च ना­र्थ­भे­दः । यो­ग­व­क्र­तै­वा­न्य­था­प्र­व­र्त­न­म् ? स­त्य­मे­व­मे­त­त् — स्व­ग­ता यो­ग­व­क्र­ते­त्यु- च्य­ते । प­र­ग­तं वि­सं­वा­द­न­म् । स­म्य­ग­भ्यु­द­य­निः­श्रे­य­सा­र्था­सु क्रि­या­सु प्र­व­र्त­मा­न­म­न्यं त­द्वि- प­री­त­का­य­वा­ङ्म­नो­भि­र्वि­सं­वा­द­य­ति मै­वं का­र्षी­रे­वं कु­र्वि­ति । ए­त­दु­भ­य­म­शु­भ­ना­म­क­र्मा- ०­५स्र­व­का­र­णं वे­दि­त­व्य­म् । श­ब्दे­न मि­थ्या­द­र्श­न­पै­शु­न्या­स्थि­र­चि­त्त­ता­कू­ट­मा­न­तु­ला­क­र­ण­प­र- नि­न्दा­ऽ­ऽ­त्म­प्र­शं­सा­दिः स­मु­च्ची­य­ते । अ­थ शु­भ­ना­म­क­र्म­णः क आ­स्र­व इ­त्य­त्रो­च्य­ते — त­द्वि­प­री­तं शु­भ­स्य ॥ २­३ ॥ का­य­वा­ङ्म­न­सा­मृ­जु­त्व­म­वि­सं­वा­द­नं च त­द्वि­प­री­त­म् । श­ब्दे­न स­मु­च्चि­त­स्य च १­०वि­प­री­तं ग्रा­ह्य­म् । ध­र्मि­क­द­र्श­न­सं­भ्र­म­स­द्भा­वो­प­न­य­न­सं­स­र­ण­भी­रु­ता­प्र­मा­द­व­र्ज­ना­दिः । त­दे­त­च्छु­भ­ना­म­क­र्मा­स्र­व­का­र­णं वे­दि­त­व्य­म् । आ­ह कि­मे­ता­वा­ने­व शु­भ­ना­म्न आ­स्र­व­वि­धि­रु­त क­श्चि­द­स्ति प्र­ति­वि­शे­ष इ­त्य­त्रो­च्य­ते — य­दि­दं ती­र्थ­क­र­ना­म­क­र्मा­न­न्ता­नु­प­म­प्र­भा­व­म­चि­न्त्य­वि­भू­ति­वि­शे­ष­का­र­णं त्रै­लो­क्य­वि­ज­य­क­रं ३­३­८त­स्या­स्र­व­वि­धि­वि­शे­षो­ऽ­स्ती­ति । य­द्ये­व­मु­च्य­तां के त­स्या­स्र­वाः ? इ­त्य­त इ­द­मा­र­भ्य­ते — द­र्श­न­वि­शु­द्धि­र्वि­न­य­स­म्प­न्न­ता शी­ल­व्र­ते­ष्व­न­ती­चा­रो­ऽ­भी­क्ष्ण­ज्ञा­नो­प­यो­ग­सं­वे­गौ श­वि­त­त­स्त्या­ग­त­प­सी सा­धु­स­मा­धि­र्वै­या­वृ­त्त्य­क­र­ण­म् अ­र्ह­दा­चा­र्य- ब­हु­श्रु­त­प्र­व­च­न­भ­क्ति­र् आ­व­श्य­का­प­रि­हा­णि­र्मा­र्ग­प्र­भा­व­ना प्र­व­च­न­व­त्स­ल­त्व­मि­ति ती­र्थ­क­र­त्व­स्य ॥ २­४ ॥ ०­५जि­ने­न भ­ग­व­ता­ऽ­र्ह­त्प­र­मे­ष्ठि­नो­प­दि­ष्टे नि­र्ग्र­न्थ­ल­क्ष­णे मो­क्ष­व­र्त्म­नि रु­चि­र्द­र्श­न­वि­शु­द्धिः प्रा­गु­क्त­ल­क्ष­णा । त­स्या अ­ष्टा­व­ङ्गा­नि नि­श्श­ङ्कि­त­त्वं निः­का­ङ्क्षि­ता वि­चि­कि­त्सा­वि­र­ह­ता अ­मू­ढ­दृ­ष्टि­ता उ­प­बृं­ह­णं स्थि­ती­क­र­णं वा­त्स­ल्यं प्र­भा­व­नं चे­ति । स­म्य­ग्ज्ञा­ना­दि­षु मो­क्ष- मा­र्गे­षु त­त्सा­ध­ने­षु च गु­र्वा­दि­षु स्व­यो­ग्य­वृ­त्त्या स­त्का­र आ­द­रो वि­न­य­स्ते­न स­म्प­न्न­ता वि­न­य- स­म्प­न्न­ता । अ­हिं­सा­दि­षु व्र­ते­षु त­त्प्र­ति­पा­ल­ना­र्थे­षु च क्रो­ध­व­र्ज­ना­दि­षु शी­ले­षु नि­र­व­द्या १­०वृ­त्तिः शी­ल­व्र­ते­ष्व­न­ती­चा­रः । जी­वा­दि­प­दा­र्थ­स्व­त­त्त्व­वि­ष­ये स­म्य­ग्ज्ञा­ने नि­त्यं यु­क्त­ता अ­भी­क्ष्ण- ज्ञा­नों­प­यो­गः । सं­सा­र­दुः­खा­न्नि­त्य­भी­रु­ता सं­वे­गः । त्या­गो दा­न­म् । त­त्त्रि­वि­ध­म् — आ­हा­र­दा­न­म- भ­य­दा­नं ज्ञा­न­दा­नं चे­ति । त­च्छ­क्ति­तो य­था­वि­धि प्र­यु­ज्य­मा­नं त्या­ग इ­त्यु­च्य­ते । अ­नि­गू­हि­त- मो­क्ष­सा­ध­ने­षु त­त् — मु­. । ३­३­९वी­र्य­स्य मा­र्गा­वि­रो­धि का­य­क्ले­श­स्त­पः । य­था भा­ण्डा­गा­रे द­ह­ने स­मु­त्थि­ते त­त्प्र­श­म­न­म­नु- ष्ठी­य­ते ब­हू­प­का­र­त्वा­त्त­था­ऽ­ने­क­व्र­त­शी­ल­स­मृ­द्ध­स्य मु­ने­स्त­प­सः कु­त­श्चि­त्प्र­त्यू­हे स­मु­प­स्थि­ते त­त्स­न्धा­र­णं स­मा­धिः । गु­ण­व­द्दुः­खो­प­नि­पा­ते नि­र­व­द्ये­न वि­धि­ना त­द­प­ह­र­णं वै­या­वृ­त्त्य­म् । अ­र्ह­दा­चा­र्ये­षु ब­हु­श्रु­ते­षु प्र­व­च­ने च भा­व­वि­शु­द्धि­यु­क्तो­ऽ­नु­रा­गो भ­क्तिः । ष­ण्णा­मा­व­श्य­क- ०­५क्रि­या­णां य­था­का­लं प्र­व­र्त­न­मा­व­श्य­का­प­रि­हा­णिः । ज्ञा­न­तपो­दा­न­जि­न­पू­जा­वि­धि­ना ध­र्म- प्र­का­श­नं मा­र्ग­प्र­भा­व­ना । व­त्से धे­नु­व­त्स­ध­र्म­णि स्ने­हः प्र­व­च­न­व­त्स­ल­त्व­म् । ता­न्ये­ता­नि षो­ड­श­का­र­णा­नि स­म्य­ग्भा­व्य­मा­ना­नि व्य­स्ता­नि स­म­स्ता­नि च ती­र्थ­क­र­ना­म­क­र्मा­स्र­व- का­र­णा­नि प्र­त्ये­त­व्या­नि । इ­दा­नीं ना­मा­स्र­वा­भि­धा­ना­न­न्त­रं गो­त्रा­स्र­वे व­क्त­व्ये स­ति नी­चै­र्गो­त्र­स्या­स्र­व­वि­धा­ना­र्थ- १­०मि­द­मा­ह — प­रा­त्म­नि­न्दा­प्र­शं­से स­द­स­द्गु­णो­च्छा­द­नो­द्भा­व­ने च नी­चै­र्गो­त्र­स्य ॥ २­५ ॥ थ्य­स्य वा­ऽ­त­थ्य­स्य वा दो­ष­स्यो­द्भा­व­नं प्र­ति इ­च्छा नि­न्दा । गु­णो­द्भा­व­ना­भि­प्रा­यः प्र­शं­सा । य­था­सं­ख्यम­भि­स­म्ब­न्धः — प­र­नि­न्दा आ­त्म­प्र­शं­से­ति । प्र­ति­ब­न्ध­क­हे­तु­स­न्नि­धा­ने — चा­र्य­ब­हु — मु­. । — त­पो­जि­न — मु­. । त­थ्य­स्य वा दो — मु । — सं­ख्य­मि­ति स­म्ब — आ­.­, दि­. १­, दि­, २ । ३­४­०स­ति अ­नु­द्भू­त­वृ­त्ति­ता अ­ना­वि­र्भा­व उ­च्छा­द­न­म् । प्र­ति­ब­न्ध­का­भा­वे प्र­का­श­वृ­त्ति­ता उ­द्भा­व­न­म् । अ­त्रा­पि च य­था­क्र­म­म­भि­स­म्ब­न्धः — स­द्गु­णो­च्छा­द­न­म­स­द्गु­णो­द्भा­व­न- मि­ति । ता­न्ये­ता­नि नी­चै­र्गो­त्र­स्या­स्र­व­का­र­णा­नि वे­दि­त­व्या­नि । अ­थो­च्चै­र्गो­त्र­स्य क आ­स्र­व­वि­धि­र­त्रो­च्य­ते — ०­५त­द्वि­प­र्य­यो नी­चै­र्वृ­त्त्य­नु­त्से­कौ चो­त्त­र­स्य ॥ २­६ ॥ त­त्इ­त्य­ने­न प्र­त्या­स­त्ते­र्नी­चै­र्गो­त्र­स्यास्र­वः प्र­ति­नि­र्दि­श्य­ते । अ­न्ये­न प्र­का­रे­ण वृ­त्ति­र्वि­प- र्य­यः । त­स्य वि­प­र्य­य­स्त­द्वि­प­र्य­यः । कः पु­न­र­सौ वि­प­र्य­यः ? आ­त्म­नि­न्दा­, प­र­प्र­शं­सा­, स­द्गु­णो- द्भा­व­न­म­स­द्गु­णो­च्छा­द­नं च । गु­णो­त्कृ­ष्टे­षु वि­न­ये­ना­व­न­ति­र्नी­चै­र्वृ­त्तिः । वि­ज्ञा­ना­दि­भि- रु­त्कृ­ष्ट­स्या­पि स­त­स्त­त्कृ­त­म­द­वि­र­हो­ऽ­न­ह­ङ्का­र­ता­ऽ­नु­त्से­कः । ता­न्ये­ता­न्यु­त्त­र­स्यो­च्चै­र्गो­त्र- १­०स्या­स्र­व­का­र­णा­नि भ­व­न्ति । अ­थ गो­त्रा­न­न्त­र­मु­द्दि­ष्ट­स्या­न्त­रा­य­स्य क आ­स्र­व इ­त्यु­च्य­ते — वि­ध्न­क­र­ण­म­न्त­रा­य­स्य ॥ २­७ ॥ — भा­वे­न प्र­का­श — मु­. । — गो­त्रा­स्र­वः आ­.­, दि­. १­, दि­. २ । अ­ने­न मु­. । ३­४­१दा­ना­दी­न्यु­क्ता­नि दा­न­ला­भ­भो­गो­प­भो­ग­वी­र्या­णि च इ­त्य­त्र । ते­षां वि­ह­न­नं वि­घ्नः । वि­घ्न­स्य क­र­णं वि­घ्न­क­र­ण­म­न्त­रा­य­स्या­स्र­व­वि­धि­र्वे­दि­त­व्यः । अ­त्र चो­द्य­ते — त­त्प्र­दो­ष­नि- ह्न­वा­द­यो ज्ञा­न­द­र्श­ना­व­र­णा­दी­नां प्र­ति­नि­य­ता आ­स्र­व­हे­त­वो व­र्णि­ताः­, किं ते प्र­ति­नि­य­त- ज्ञा­ना­व­र­णा­द्या­स्र­व­हे­त­व ए­व उ­ता­वि­शे­षे­णे­ति । य­दि प्र­ति­नि­य­त­ज्ञा­ना­व­र­णा­द्या­स्र­व­हे­त­व ०­५ए­व­, आ­ग­म­वि­रो­धः प्र­स­ज्य­ते । आ­ग­मे हि स­प्त क­र्मा­णि आ­यु­र्व­र्ज्या­नि प्र­ति­क्ष­णं यु­ग­प­दा­स्र- व­न्ती­त्यु­क्त­म् । त­द्वि­रो­धः स्या­त् । अ­था­वि­शे­षे­ण आ­स्र­व­हे­त­वो वि­शे­ष­नि­र्दे­शो न यु­क्त इ­ति ? अ­त्रो­च्य­ते — य­द्य­पि त­त्प्र­दो­षा­दि­भि­र्ज्ञा­ना­व­र­णा­दी­नां स­र्वा­सां क­र्म­प्र­कृ­ती­नां प्र­दे­श­ब­न्ध­नि­य­मो ना­स्ति­, त­था­प्य­नु­भा­ग­नि­य­म­हे­तु­त्वे­न त­त्प्र­दो­ष­नि ह्न­वा­द­यो वि­भ­ज्य­न्ते । इ­ति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­यां ष­ष्ठो­ऽ­ध्या­यः । — हे­तु­वि­शे­ष — आ­.­, ता­.­, ना­.­, दि­. १­, दि­. २ । ३­४­२अ­थ स­प्त­मो­ऽ­ध्या­यः आ­स्र­व­प­दा­र्थो व्या­ख्या­तः । त­त्प्रा­र­म्भ­का­ले ए­वो­क्तं शु­भः पु­ण्य­स्यइ­ति त­त्सा­मा­न्ये- नो­क्त­म् । त­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थं कः पु­नः शु­भ इ­त्यु­क्ते इ­द­मु­च्य­ते — हिं­सा­ऽ­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हे­भ्यो वि­र­ति­र्व्र­तम् ॥  ॥ ०­५प्र­म­त्त­यो­गा­त्प्रा­ण­व्य­प­रो­प­णं हिं­साइ­त्ये­व­मा­दि­भिः सू­त्रै­र्हिं­सा­द­यो नि­र्दे­क्ष्य­न्ते । ते­भ्यो वि­र­म­णं वि­र­ति­र्व्र­त­मि­त्यु­च्य­ते । व्रत­म­भि­स­न्धि­कृ­तो नि­य­मः­, इ­दं क­र्त­व्य­मि­दं न क­र्त­व्य­मि­ति वा । न­नु च हिं­सा­द­यः प­रि­णा­म­वि­शे­षा अ­ध्रु­वाः­, क­थं ते­षा­मपा­दा­न­त्व­मु­च्य­ते ? बु­द्ध्य­पा­ये ध्रु­व­त्व­वि­व­क्षो­प­प­त्तेः । य­था धर्मा­द्वि­र­म­ती­त्य­त्र य ए­ष म­नु­ष्यः स­म्भि­न्न­बु­द्धिः स प­श्य­ति — दु­ष्क­रो ध­र्मः­, फ­लं चा­स्य श्र­द्धा­मा­त्र­ग­म्य­मि­ति स बु­द्ध्या स­म्प्रा­प्य नि­व­र्त­ते । ए­व­मि­हा­पि यअ­हिं­सा­स­त्या­स्ते­य­ब्र­ह्म­च­र्या­प­रि­ग्र­हा य­माः । — पा­. यो­. सू­. २­, ३­० । अ­भि­स­न्धि­कृ­ता वि­र­ति­र्वि­ष­या- १­०द्यो­ग्या­द्व्र­तं भ­व­ति । — र­त्न­º ३­, ४­० । ध्रु­व­म­पा­ये­ऽ­पा­दा­न­म् । — पा­. १­, ४­, २­४ । ध­र्मा­द्वि­र­म­ति X X य ए­ष म­नु­ष्यः सं­भि­न्न­बु­द्धि­र्भ­व­ति स प­श्य­ति । — पा­. म­. भा­. १­, ४­, ३­, २­४ । स्व­बु­द्ध्या मु­. । स बु­द्ध्या नि­व­र्त­ते । पा­. म­. भा­. १­, ४­, ३­, २­४ । य ए­ष म­नु­ष्यः प्रे­क्षा­पू­र्व­का­री भ­व­ति स प­श्य­ति । — पा­. म­. भा­. १­, ४­, ३­, २­४ । ३­४­३ए­ष म­नु­ष्यः प्रे­क्षा­पू­र्व­का­री स प­श्य­ति — य ए­ते हिं­सा­द­यः प­रि­णा­मा­स्ते पा­प­हे­त­वः । पा­प- क­र्म­णि प्र­व­र्त­मा­ना­न् ज­ना­नि­है­व रा­जा­नो द­ण्ड­य­न्ति प­र­त्र च दुः­ख­मा­प्नु­व­न्ती­ति स बु­द्ध्या स­म्प्रा­प्य नि­व­र्त­ते । त­तो बु­द्ध्या ध्रु­व­त्व­वि­व­क्षो­प­प­त्ते­र­पा­दा­न­त्वं यु­क्त­म् । वि­र­तिश­ब्दः प्र­त्ये­कं प­रि­स­मा­प्य­ते हिं­सा­या वि­र­तिः अ­नृ­ता­द्वि­र­ति­रि­त्ये­व­मा­दि । त­त्र अ­हिं­सा­व्र­त­मा­दौ ०­५क्रि­य­ते प्र­धा­न­त्वा­त् । स­त्या­दी­नि हि त­त्प­रि­पा­ल­ना­र्था­नि स­स्य­स्य वृ­ति­प­रि­क्षे­प­व­त् । स­र्व- सा­व­द्य­नि­वृ­त्ति­ल­क्ष­ण­सा­मा­यि­का­पे­क्ष­या ए­कं व्र­तं­, त­दे­व छे­दो­प­स्था­प­ना­पे­क्ष­या प­ञ्च­वि­ध- मि­हो­च्य­ते । न­नु च अ­स्य व्र­त­स्या­स्र­व­हे­तु­त्व­म­नु­प­प­न्नं सं­व­र­हे­तु­ष्व­न्त­र्भा­वा­त् । सं­व­र­हे­त­वो व­क्ष्य­न्ते गु­प्ति­स­मि­त्या­द­यः । त­त्र द­श­वि­धे ध­र्मे सं­य­मे वा व्र­ता­ना­म­न्त­र्भा­व इ­ति ? नै­ष­दो­षः­; त­त्र सं­व­रो नि­वृ­त्ति­ल­क्ष­णो व­क्ष्य­ते । प्र­वृ­त्ति­श्चा­त्र दृ­श्य­ते; हिं­सा­नृ­ता­द­त्ता­दा­ना­दि­प­रि­त्या­गे १­०अ­हिं­सा­स­त्य­व­च­न­द­त्ता­दा­ना­दि­क्रि­या­प्र­ती­तेः गु­प्त्या­दि­सं­व­र­प­रि­क­र्म­त्वा­च्च । व्र­ते­षु हि कृ­त- प­रि­क­र्मा सा­धुः सु­खे­न सं­व­रं क­रो­ती­ति त­तः पृ­थ­क्त्वे­नो­प­दे­शः क्रि­य­ते । न­नु च ष­ष्ठ­म­णु- — व­न्ती­ति स्व­बु­द्ध्या मु­.­, ता­. ना­. । दृ­श्य­ते हिं­सा­नृ­ता­द­त्ता­दा­ना­दि­क्रि­या — मु­. । ३­४­४व्र­त­म­स्ति रा­त्रि­भो­ज­न­वि­र­म­णं त­दि­हो­प­सं­ख्या­त­व्य­म् ? न­; भा­व­ना­स्व­न्त­र्भा­वा­त् । अ­हिं­सा- व्र­त­भा­व­ना हि व­क्ष्य­न्ते । त­त्र आ­लो­कि­त­पा­न­भो­ज­न­भा­व­ना का­य­ति । त­स्य प­ञ्च­त­य­स्य व्र­त­स्य भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — दे­श­स­र्व­तो­ऽ­णु­म­हती ॥  ॥ ०­५दे­श ए­क­दे­शः । स­र्वः स­क­लः । दे­श­श्च स­र्व­श्च दे­श­स­र्वौ ता­भ्यां दे­श­स­र्व­तः । वि­र­तिः इ­त्य­नु­व­र्त­ते । अ­णु च म­ह­च्चा­णु­म­ह­ती । व्र­ता­भि­स­म्ब­न्धा­न्न­पुं­ṃ­स­क­लि­ङ्ग­नि­र्दे­शः । य­था­सं­ख्य- म­भि­स­म्ब­ध्य­ते । दे­श­तो वि­र­ति­र­णु­व्र­तं स­र्व­तो वि­र­ति­र्म­हा­व्र­त­मि­ति द्वि­धा भि­द्य­ते प्र­त्ये­कं व्र­त­म् । ए­ता­नि व्र­ता­नि भा­वि­ता­नि व­रौ­ष­ध­वद्य­त्न­व­ते दुः­ख­नि­वृ­त्ति­नि­मि­त्ता­नि भ­व­न्ति । कि­म­र्थं क­थं वा भा­व­नं ते­षा­मि­त्य­त्रो­च्य­ते — १­०त­त्स्थै­र्या­र्थं भा­व­नाः प­ञ्च प­ञ्च ॥  ॥ ते­षां व्र­ता­नां स्थि­री­क­र­णा­यै­कै­क­स्य व्र­त­स्य प­ञ्च प­ञ्च भा­व­ना वे­दि­त­व्याः । — क्ष्य­न्ते । आ­लो — आ­.­, दि­. १­, दि­.­, २ । ए­ते जा­ति­दे­श­का­ल­स­म­या­न­व­च्छि­न्नाः सा­र्व­भौ­मा म­हा­व्र­त­म् । — पा­. यो­. सू­. २­, ३­१ । व­रौ­ष­ध­व­त् दुः­ख — आ­. । ३­४­५य­द्ये­व­मा­द्य­स्या­हिं­सा­व्र­त­स्य भा­व­नाः का इ­त्य­त्रो­च्य­ते — वा­ङ्म­नो­गु­प्ती­र्या­दा­न­नि­क्षे­प­ण­स­मि­त्या­लो­कि­त­पा­न­भो­ज­ना­नि प­ञ्च ॥  ॥ वा­ग्गु­प्तिः म­नो­गु­प्तिः ई­र्या­स­मि­तिः आ­दा­न­नि­क्षे­प­ण­स­मि­तिः आ­लो­कि­त­पा­न­भो­ज­न- मि­त्ये­ताः प­ञ्चा­हिं­सा­व्र­त­स्य भा­व­नाः । ०­५अ­थ द्वि­ती­य­स्य व्र­त­स्य का इ­त्य­त्रो­च्य­ते — क्रो­ध­लो­भ­भी­रु­त्व­हा­स्य­प्र­त्या­ख्या­ना­न्य­नु­वी­ची­भा­ष­णं च प­ञ्च ॥  ॥ क्रो­ध­प्र­त्या­ख्या­नं लो­भ­प्र­त्या­ख्या­नं भी­रु­त्व­प्र­त्या­ख्या­नं हा­स्य­प्र­त्या­ख्या­न­म् अ­नु­वी­ची- भा­ष­णं चे­त्ये­ताः प­ञ्च भा­व­नाः स­त्य­व्र­त­स्य ज्ञे­याः । अ­नु­वी­ची­भा­ष­णं नि­र­व­द्या­नु­भा­ष­ण- मि­त्य­र्थः । १­०इ­दा­नीं तृ­ती­य­स्य व्र­त­स्य का भा­व­ना इ­त्य­त्रा­ह — शू­न्या­गा­र­वि­मो­चि­ता­वा­स­प­रो­प­रो­धा­क­र­ण­भै­क्ष­शु­द्धि­स­ध­र्मा­वि­सं­वा­दाः प­ञ्च ॥  ॥ शू­न्या­गा­रे­षु गि­रि­गु­हा­त­रु­को­ट­रा­दि­ष्वा­वा­सः । प­र­की­ये­षु च वि­मो­चि­ते­ष्वा­वा­सः । प­रे­षा­मु­प­रो­धा­ऽ­क­र­ण­म् । आ­चा­र­शा­स्त्र­मा­र्गे­ण भै­क्ष­शु­द्धिः । म­मे­दं त­वे­द­मि­ति स­ध­र्म­भि­र- ३­४­६वि­सं­वा­दः । इ­त्ये­ताः प­ञ्चा­द­त्ता­दा­न­वि­र­म­ण­व्र­त­स्य भा­व­नाः । अ­थे­दा­नीं ब्र­ह्म­च­र्य­व्र­त­स्य भा­व­ना व­क्त­व्या इ­त्य­त्रा­ह — स्त्री­रा­ग­क­था­श्र­व­ण­त­न्म­नो­ह­रा­ङ्ग­नि­री­क्ष­ण­पू­र्व­र­ता­नु­स्म­र­ण- वृ­ष्ये­ष्ट­र­स­स्व­श­री­र­सं­स्का­र­त्या­गाः प­ञ्च ॥  ॥ ०­५त्या­ग­श­ब्दः प्र­त्ये­कं प­रि­स­मा­प्य­ते । स्त्री­रा­ग­क­था­श्र­व­ण­त्या­गः त­न्म­नो­ह­रा­ङ्ग­नि­री- क्ष­ण­त्या­गः पू­र्व­र­ता­नु­स्म­र­ण­त्या­गः वृ­ष्ये­ष्ट­र­स­त्या­गः स्व­श­री­र­सं­स्का­र­त्या­ग­श्चे­ति च­तु­र्थ- व्र­त­स्य भा­व­नाः प­ञ्च वि­ज्ञे­याः । अ­थ प­ञ्च­म­व्र­त­स्य भा­व­नाः का इ­त्य­त्रो­च्य­ते — म­नो­ज्ञा­म­नो­ज्ञे­न्द्रि­य­वि­ष­य­रा­ग­द्वे­ष­व­र्ज­ना­नि प­ञ्च ॥  ॥ १­०प­ञ्चा­ना­मि­न्द्रि­या­णां स्प­र्श­ना­दी­ना­मि­ष्टा­नि­ष्टे­षु वि­ष­ये­षू प­नि­प­ति­ते­षु स्प­र्शा­दि­षु रा­ग- व­र्ज­ना­नि प­ञ्च आ­कि­ञ्च­न्य­स्य व्र­त­स्य भा­व­नाः प्र­त्ये­त­व्याः । कि­ञ्चा­न्य­द्य­था­ऽ­मी­षां व्र­ता­नां द्र­ढि­मा­र्थं भा­व­नाः प्र­ती­य­न्ते त­द्वि­प­श्चि­द्भि­रि­ति भा­व­नो­प­दे­शः­, त­था त­द­र्थं त­द्वि­रो­धि­ष्व­पी­त्या­ह — — ये­षू­प­रि­प­ति­ते­षु आ­.­, दि­. १­, दि­. २ । ३­४­७हिं­सा­दि­ष्वि­हा­मु­त्रा­पा­या­व­द्य­द­र्श­न­म् ॥  ॥ अ­भ्यु­द­य­निः­श्रे­य­सा­र्था­नां क्रि­या­णां वि­ना­श­कः प्र­यो­गो­ऽ­पा­यः । अ­व­द्यं ग­र्ह्य­म् । अ­पा­य- श्चा­व­द्यं चा­पा­या­व­द्ये त­यो­र्द­र्श­न­म­पा­या­व­द्य­द­र्श­नं भा­व­यि­त­व्य­म् । क्व ? इ­हा­मु­त्र च । के­षु ? हिं­सा­दि­षु । क­थ­मि­ति चे­दु­च्य­ते — हिं­सा­यां ता­व­त्­, हिं­स्रो हि नि­त्यो­द्वे­ज­नी­यः स­त­ता­नु- ०­५ब­द्ध­वै­र­श्च इ­ह च व­ध­ब­न्ध­प­रि­क्ले­शा­दी­न् प्र­ति­ल­भ­ते प्रे­त्य चा­शु­भां ग­तिं ग­र्हि­त­श्च भ­व­ती­ति हिं­सा­या व्यु­प­र­मः श्रे­या­न् । त­था अ­नृ­त­वा­दी अ­श्र­द्धे­यो भ­व­ति इ­है­व च जि­ह्वा­च्छे- दा­दी­न् प्र­ति­ल­भ­ते मि­थ्या­भ्या­ख्या­न­दुः­खि­ते­भ्य­श्च ब­द्ध­वै­रे­भ्यो ब­हू­नि व्य­स­ना­न्य­वा­प्नो­ति प्रे­त्य चा­शु­भां ग­तिं ग­र्हि­त­श्च भ­व­ती­ति अ­नृ­त­व­च­ना­दु­प­र­मः श्रे­या­न् । त­था स्ते­नः प­र­द्र­व्या- ह­र­णा­स­क्तः स­र्व­स्यो­द्वे­ज­नी­यो भ­व­ति । इ­है­व चा­भि­घा­त­व­ध­ब­न्ध­ह­स्त­पा­द­क­र्ण­ना­सो­त्त­रौ­ष्ठ- १­०च्छे­द­न­भे­द­न­स­र्व­स्व­ह­र­णा­दी­न् प्र­ति­ल­भ­ते प्रे­त्य चा­शु­भां ग­तिं ग­र्हि­त­श्च भ­व­ती­ति स्ते­या­द् व्यु­प­र­तिः श्रे­य­सी । त­था अ­ब्र­ह्म­चा­री म­द­वि­भ्र­मो­द्भ्रा­न्त­चि­त्तो व­न­ग­ज इ­व वा­सि­ता- — श­क­प्र­यो — मु­. । ३­४­८व­ञ्चि­तो वि­व­शो व­ध­ब­न्ध­न­प­रि­क्ले­शा­न­नु­भ­व­ति मो­हा­भि­भू­त­त्वा­च्च का­र्या­का­र्या­न­भि­ज्ञो न कि­ञ्चि­त्कु­श­ल­मा­च­र­ति प­रा­ङ्ग­ना­लि­ङ्ग­न­स­ङ्ग­कृ­त­र­ति­श्चे­है­व वै­रा­नु­ब­न्धि­नो लि­ङ्ग- च्छे­द­न­व­ध­ब­न्ध­स­र्व­स्व­ह­र­णा­दी­न­पा­या­न् प्रा­प्नो­ति प्रे­त्य चा­शु­भां ग­ति­म­श्नु­ते ग­र्हि­त­श्च भ­व­ति अ­तो वि­र­ति­रा­त्म­हि­ता । त­था प­रि­ग्र­ह­वा­न् श­कु­नि­रि­व गृ­ही­त­मां­स­ख­ण्डो­ऽ­न्ये­षां ०­५त­द­र्थि­नां प­त­त्त्रि­णा­मि­है­व त­स्क­रा­दी­ना­म­भि­भ­व­नी­यो भ­व­ति त­द­र्ज­न­र­क्ष­ण­प्र­क्ष­य­कृ­तां­श्च दो­षा­न् ब­हू­न­वा­प्नो­ति न चा­स्य तृ­प्ति­र्भ­व­ति इ­न्ध­नै­रि­वा­ग्नेः लो­भा­मि­भू­त­त्वा­च्च का­र्या­का­र्या- न­पे­क्षो भ­व­ति प्रे­त्य चा­शु­भां ग­ति­मा­स्क­न्द­ते लु­ब्धो­ऽ­य­मि­ति ग­र्हि­त­श्च भ­व­ती­ति त­द्वि- र­म­णं श्रे­यः । ए­वं हिं­सा­दि­ष्व­पा­या­व­द्य­द­र्श­नं भा­व­नी­य­म् । हिं­सा­दि­षु भा­व­ना­न्त­र­प्र­ति­पा­द­ना­र्थ­मा­ह — १­०दुः­ख­मे­व वा ॥ १­० ॥ हिं­सा­द­यो दुः­ख­मे­वे­ति भा­व­यि­त­व्याः । क­थं हिं­सा­द­यो दुः­ख­म् ? दुः­ख­का­र­ण­त्वा­त् । य­था अ­न्नं वै प्रा­णाः इ­ति । का­र­ण­स्य का­र­ण­त्वा­द्वा । य­था ध­नं प्रा­णाः इ­ति । ध­न­का­र­ण- ३­४­९म­न्न­पा­न­म­न्न­पा­न­का­र­णाः प्रा­णा इ­ति । त­था हिं­सा­द­यो­ऽ­स­द्वे­द्य­क­र्म­का­र­ण­म् । अ­स­द्वे­द्य­क­र्म च दुः­ख­का­र­ण­मि­ति दुः­ख­का­र­णे दुः­ख­का­र­ण­का­र­णे वा दुः­खो­प­चा­रः । त­दे­ते दुः­ख­मे­वे­ति भा­व­नं प­रा­त्म­सा­क्षि­क­म­व­ग­न्त­व्य­म् । न­नु च त­त्स­र्वं न दुः­ख­मे­व­; वि­ष­य­र­ति­सु­ख­स­द्भा­वा­त् ? न त­त्सु­ख­म्­; वे­द­ना­प्र­ती­का­र­त्वा­त्क­च्छू­क­ण्डू­य­न­व­त् । ०­५पु­न­र­पि भा­व­नान्त­र­मा­ह — मै­त्री­प्र­मो­द­का­रु­ण्य­मा­ध्य­स्था­नि च स­त्त्व­गु­णा­धि­क­क्लि­श्य­मा­ना­वि­ने­ये­षु ॥ १­१ ॥ प­रे­षां दुः­खा­नु­त्प­त्त्य­भि­ला­षो मै­त्री । व­द­न­प्र­सा­दा­दि­भि­र­भि­व्य­ज्य­मा­ना­न्त­र्भ­वि­त­रा­गः प्र­मो­दः । दी­ना­नु­ग्र­ह­भा­वः का­रु­ण्य­म् । रा­ग­द्वे­ष­पू­र्व­क­प­क्ष­पा­ता­भा­वो मा­ध्य­स्थ­म् । दु­ष्क­र्म- वि­पा­क­व­शा­न्ना­ना­यो­नि­षु सी­द­न्ती­ति स­त्त्वा जी­वाः । स­म्य­ग्ज्ञा­ना­दि­भिः प्र­कृ­ष्टा गु­णा­धि­काः । १­०अ­स­द्वे­द्यो­द­या­पा­दि­त­क्ले­शाः क्लि­श्य­मा­नाः । त­त्त्वा­र्थ­श्र­व­ण­ग्र­ह­णा­भ्या­म­सं­पा­दि­त­गु­णा अ­वि- ने­याः । ए­ते­षु स­त्त्वा­दि­षु य­था­सं­ख्यं मै­त्र्या­दी­नि भा­व­यि­त­व्या­नि । स­र्व­स­त्त्वे­षु मै­त्री­, त­दे­ते दुः­ख­मे­वे­ति भा­व­नं प­र­मा­त्म­सा — आ­. । त­दे­त­त् दुः­ख­मे­वे­ति भा­व­नं प­रा­त्म­सा — मु­. । त­दे­ते दुः­ख­मे­वे­ति भा­व­नं प­र­त्रा­त्म­सा — ता­. । न­नु च स­र्वं दुः­ख­मे­व ता­. । भा­व­ना­र्थ­मा­ह आ­.­, दि­. १­, दि­. २ । मै­त्री­क­रु­णा­मु­दि­तो­पे­क्षा­णां सु­ख­दुः­ख­पु­ण्या­पु­ण्य­वि­ष­या­णां भा­व­न­त­श्चि­त्त­प्र­सा­द­न­म् । — पा­. यो­. सू­. १­, ३­३ । ३­५­०गु­णा­धि­के­षु प्र­मो­दः­, क्लि­श्य­मा­ने­षु का­रु­ण्य­म्­, अ­वि­ने­ये­षु मा­ध्य­स्थ­मि­ति । ए­वं भा­व­य­तः पू­र्णा­न्य­हिं­सा­दी­नि व्र­ता­नि भ­व­न्ति । पु­न­र­पि भा­व­ना­न्त­र­मा­ह — ज­ग­त्काय­स्व­भा­वौ वा सं­वे­ग­वै­रा­ग्या­र्थ­म् ॥ १­२ ॥ ०­५ज­ग­त्स्व­भा­व­स्ता­व­द­ना­दि­र­नि­ध­नो वे­त्रा­स­न­झ­ल्ल­री­मृ­द­ङ्ग­नि­भः । अ­त्र जी­वा अ­ना­दि- सं­सा­रे­ऽ­न­न्त­का­लं ना­ना­यो­नि­षु दुः­खं भो­जं भो­जं प­र्य­ट­न्ति । न चा­त्र कि­ञ्चि­न्नि­य­त­म­स्ति । ज­ल­बु­द्बु­दो­प­मं जी­वि­त­म्­, वि­द्यु­न्मे­घा­दि­वि­का­र­च­प­ला भो­ग­स­म्प­द इ­ति । ए­व­मा­दि­ज­ग­त्स्व- भा­व­चि­न्त­ना­त्सं­सा­रा­त्सं­वे­गो भ­व­ति । का­य­स्व­भा­व­श्च अ­नि­त्य­ता दुः­ख­हे­तु­त्वं निः­सा­र­ता अ­शु­चि­त्व­मि­ति । ए­व­मा­दि­का­य­स्व­भा­व­चि­न्त­ना­द्वि­ष­य­रा­ग­नि­वृ­त्ते­र्वै­रा­ग्य­मु­प­जा­य­ते । इ­ति १­०ज­ग­त्का­य­स्व­भा­वौ भा­व­यि­त­व्यौ । अ­त्रा­ह­; उ­क्तं भ­व­ता हिं­सा­दि­नि­वृ­त्ति­र्व्र­त­मि­ति­, त­त्र न जा­नी­मः के हिं­सा­द­यः क्रि­या­वि­शे­षा इ­त्य­त्रो­च्य­ते । यु­ग­प­द्व­क्तु­म­श­क्य­त्वा­त्त­ल्ल­क्ष­ण­नि­र्दे­श­स्य क्र­म­प्र­स­ङ्गे या­ऽ­सा- वा­दौ चो­दि­ता सै­व ता­व­दु­च्य­ते — शौ­चा­त्स्वा­ङ्ग­जु­गु­प्सा प­रै­र­सं­स­र्गः । — पा­. यो­. सू­. २­, ४­० । भ­ग­व­ता मु­.­, ता­.­, ना­. । ३­५­१प्र­म­त्त­यो­गा­त्प्रा­ण­व्य­प­रो­प­णं हिं­सा ॥ १­३ ॥ प्र­मा­दः स­क­षा­य­त्वं त­द्वा­ना­त्म­प­रि­णा­मः प्र­म­त्तः । प्र­म­त्त­स्य यो­गः प्र­म­त्त­यो­गः । त­स्मा­त्प्र­म­त्त­यो­गा­त् इ­न्द्रि­या­द­यो द­श­प्रा­णा­स्ते­षां य­था­सं­भ­वं व्य­प­रो­प­णं वि­यो­ग­क­र­णं हिं­से­त्य­भि­धी­य­ते । सा प्रा­णि­नो दुः­ख­हे­तु­त्वा­द­ध­र्म­हे­तुः । प्र­म­त्त­यो­गा­त्इ­ति वि­शे­ष­णं ०­५के­व­लं प्रा­ण­व्य­प­रो­प­णं ना­ध­र्मा­ये­ति ज्ञा­प­ना­र्थ­म् । उ­क्तं च — वि­यो­जय­ति चा­सु­भि­र्न च व­धे­न सं­यु­ज्य­ते ॥ इ­ति ॥ उ­क्तं च — उ­च्चालि­द­म्हि पा­दे इ­रि­या­स­मि­द­स्स णि­ग्ग­म­ट्ठा­णे । आ­वा­दे[­धे­]ज्ज कु­लिं­गो म­रे­ज्ज त­ज्जो­ग­मा­से­ज्ज ॥ १­०ण हि तस्स त­ण्णि­मि­त्तो बं­धो सु­हु­मो वि दे­सि­दो स­म­ए । मु­च्छा­प­रि­ग्ग­हो त्ति य अ­ज्झ­प्प­प­मा­ण­दो भ­णि­दो ॥ न­नु च प्रा­ण­व्य­प­रो­प­णा­भा­वे­ऽ­पि प्र­म­त्त­यो­ग­मा­त्रा­दे­व हिं­से­ष्य­ते । उ­क्तं च — म­र­दु व जि­य­दु व जी­वो अ­य­दा­चा­र­स्स णि­च्छि­दा हिं­सा । प­य­द­स्स ण­त्थि बं­धो हिं­सा­मि­त्ते­ण स­मि­द­स्स ॥ सि­द्ध­. द्वा­. ३­, १­६ । प्र­व­च­न­. क्षे­. ३­, १­६ । प्र­व­च­न­. क्षे­. ३­, १­७ । व­च­न­. ३­, १­७ । ३­५­२नै­ष दो­षः । अ­त्रापि प्रा­ण­व्य­प­रो­प­ण­म­स्ति भा­व­ल­क्ष­ण­म् । त­था चो­क्त­म् — स्व­य­मे­वा­त्म­ना­ऽ­ऽ­त्मा­नं हि­न­स्त्या­त्मा प्र­मा­द­वा­न् । पू­र्वं प्रा­ण्य­न्त­रा­णा­न्तु प­श्चा­त्स्या­द्वा न वा व­धः ॥ आ­ह अ­भि­हि­त­ल­क्ष­णा हिं­सा । त­द­न­न्त­रो­द्दि­ष्ट­म­नृ­तं किं­ल­क्ष­ण­मि­त्य­त्रो­च्य­ते — ०­५अ­स­द­भि­धा­न­म­नृ­त­म् ॥ १­४ ॥ स­च्छ­ब्दः प्र­शं­सा­वा­ची । न स­द­स­द­प्र­श­स्त­मि­ति या­व­त् । अ­स­तो­ऽ­र्थ­स्या­भि­धा­न­म­स­द- भि­धा­न­म­नृ­त­म् । ऋ­तं स­त्यं­, न ऋ­त­म­नृ­त­म् । किं पु­न­र­प्र­श­स्त­म् ? प्रा­णि­पी­डा­क­रं य­त्त­द- प्र­श­स्तं वि­द्य­मा­ना­र्थ­वि­ष­यं वा अ­वि­द्य­मा­ना­र्थ­वि­ष­यं वा । उ­क्तं च प्रा­गे­वा­हिं­साव्र­त­प­रि- पा­ल­ना­र्थ­मि­त­र­द्व्र­त­म् इ­ति । त­स्मा­द्धिं­सा­क­रं व­चो­ऽ­नृ­त­मि­ति नि­श्चे­य­म् । १­०अ­था­नृ­ता­न­न्त­र­मु­द्दि­ष्टं य­त्स्ते­यं त­स्य किं ल­क्ष­ण­मि­त्य­त आ­ह — अ­द­त्ता­दा­नं स्ते­य­म् ॥ १­५ ॥ आ­दा­नं ग्र­ह­ण­म­द­त्त­स्या­दा­न­म­द­त्ता­दा­नं स्ते­य­मि­त्यु­च्य­ते । य­द्ये­वं क­र्म­नो­क­र्म­ग्र­ह­ण­म­पि त­त्रा­पि आ­.­, दि­. १­, दि­. २ । — हिं­सा­प्र­ति­पा­ल — मु­. । क­र्म­व­चो मु­. । ३­५­३स्ते­यं प्रा­प्नो­ति­; अ­न्ये­ना­द­त्त­त्वा­त् ? नै­ष दो­ष­; दा­ना­दा­ने य­त्र स­म्भ­व­त­स्त­त्रै­व स्ते­य- व्य­व­हा­रः । कु­तः ? अ­द­त्तग्र­ह­ण­सा­म­र्थ्या­त् । ए­व­म­पि भि­क्षो­र्ग्रा­म­न­ग­रा­दि­षु भ्र­म­ण­का­ले र­थ्या­द्वा­रा­दि­प्र­वे­शा­द­द­त्ता­दा­नं प्रा­प्नो­ति ? नै­ष दो­षः­; सा­मा­न्ये­न मु­क्त­त्वा­त् । त­था­हि — अ­यं भि­क्षुः पि­हि­त­द्वा­रा­दि­षु न प्र­वि­श­ति अ­मु­क्त­त्वा­त् । अ­थ­वा प्र­म­त्त­यो­गा­त्इ­त्य­नु­व­र्त­ते । ०­५प्र­म­त्त­यो­गा­द­द­त्ता­दा­नं य­त् त­त्स्ते­य­मि­त्यु­च्य­ते । न च र­थ्या­दि प्र­वि­श­तः प्र­म­त्त­यो­गो­ऽ­स्ति । ते­नै­त­दु­क्तं भ­व­ति­, य­त्र सं­क्ले­श­प­रि­णा­मे­न प्र­वृ­त्ति­स्त­त्र स्ते­यं भ­व­ति बा­ह्य­व­स्तु­नो ग्र­ह­णे चा­ग्र­ह­णे च । अ­थ च­तु­र्थ­म­ब्र­ह्म किं­ल­क्ष­ण­मि­त्य­त्रो­च्य­ते — मै­थु­न­म­ब्र­ह्म ॥ १­६ ॥ १­०स्त्री­पुं­ṃ­स­यो­श्चा­रि­त्र­मो­हो­द­ये स­ति रा­ग­प­रि­णा­मा­वि­ष्ट­योः प­र­स्प­र­स्प­र्श­नं प्र­ति इ­च्छा मि­थु­न­म् । मि­थु­न­स्य क­र्म मै­थु­न­मि­त्यु­च्य­ते । न स­र्वं क­र्म । कु­तः ? लो­के शा­स्त्रे च त­था — व­स्तु­नो ग्र­ह­णे च आ­. । ३­५­४प्र­सि­द्धेः । लो­के ता­व­दा­गो­पा­ला­दि­प्र­सि­द्धं स्त्री­पुं­ṃ­सयोः रा­ग­प­रि­णा­म­नि­मि­त्तं चे­ष्टि­तं मै­थु­न- मि­ति । शा­स्त्रे­ऽ­पि अ­श्व­वृष­भ­यो­र्मै­थु­ने­च्छा­या­म् इ­त्ये­व­मा­दि­षु त­दे­व गृ­ह्य­ते । अ­पि च प्र­म­त्त­यो­गा­त्इ­त्य­नु­व­र्त­ते ते­न स्त्री­पुं­ṃ­स­मि­थु­न­वि­ष­यं र­ति­सु­खा­र्थं चे­ष्टि­तं मै­थु­न­मि­ति गृ­ह्य­ते­, न स­र्व­म् । अ­हिं­सा­द­यो गु­णा य­स्मि­न् प­रि­पा­ल्य­मा­ने बृं­ह­न्ति वृ­द्धि­मु­प­या­न्ति त­द् ब्र­ह्म । ०­५न ब्र­ह्म अ­ब्र­ह्म इ­ति । किं त­त् ? मै­थु­न­म् । त­त्र हिं­सा­द­यो दो­षाः पु­ष्य­न्ति । य­स्मा­न्मै­थु­न- से­व­न­प्र­व­णः स्था­स्नूं­ṃ­श्च­रि­ष्णू­नू प्रा­णि­नो हि­न­स्ति मृ­षा­वा­द­मा­च­ष्टे अ­द­त्त­मा­द­त्ते अ­चे­त­न- मि­त­रं च प­रि­ग्र­हं गृ­ह् णा­ति । अ­थ प­ञ्च­म­स्य प­रि­ग्र­ह­स्य किं ल­क्ष­ण­मि­त्य­त आ­ह — मू­र्छा प­रि­ग्र­हः ॥ १­७ ॥ १­०मू­र्छे­त्यु­च्यते । का मू­र्छा ? बा­ह्या­नां गो­म­हि­ष­म­णि­मुक्ता­फ­ला­दी­नां चे­त­ना­चे­त­नाना- मा­भ्य­न्त­रा­णां च रा­गा­दी­ना­मु­प­धी­नां सं­र­क्ष­णा­र्ज­न­सं­स्का­रा­दि­ल­क्ष­णा­व्या­वृ­त्ति­र्मू­र्छा । न­नु — पुं­ṃ­स­रा­ग — मु­. । पा­º सू­º ७ । १ । ५­१ इ­त्य­त्र वा­र्ति­क­म् । — द­यो ध­र्मा य — मु­. । अ­ब्र­ह्म । किं मु­. । स­चे­त­न­मि­त­र­च्च मु­. । — च्य­ते । के­यं मू­र्च्छा मु­.­, आ­.­, दि­. १­, दि­. २ । — मु­क्ता­दी — मु­.­, ता­. । — त­ना­नां च रा­गा — मु­. । ३­५­५च लो­के वा­ता­दि­प्र­को­प­वि­शे­ष­स्य मू­र्छे­ति प्र­सि­द्धि­र­स्ति त­द्ग्र­ह­णं क­स्मा­न्न भ­व­ति ? स­त्य­मे­व- मे­त­त् । मू­र्छि­र­यं मो­ह­सा­मा­न्ये व­र्त­ते । सा­मा­न्य­चो­द­ना­श्च वि­शे­षे­ष्व­व­ति­ष्ठ­न्ते इ­त्यु­क्ते वि­शे­षे व्य­व­स्थि­तः प­रि­गृ­ह्यते­; प­रि­ग्र­ह­प्र­क­र­णा­त् । ए­व­म­पि बा­ह्य­स्य प­रि­ग्र­ह­त्वं न प्रा­प्नो­ति­; आ­ध्या­त्मि­क­स्य सं­ग्र­हा­त् ? स­त्य­मे­व­मे­त­त्­; प्र­धा­न­त्वा­द­भ्य­न्त­र ए­व सं­गृ­ही­तः । ०­५अ­स­त्य­पि बा­ह्ये म­मे­द­मि­ति स­ङ्क­ल्प­वा­न् स­प­रि­ग्र­ह ए­व भ­व­ति । अ­थ बा­ह्यः प­रि­ग्र­हो न भ­व­त्ये­व­, भ­व­ति च मू­र्छा­का­र­ण­त्वा­त् य­दि म­मे­द­मि­ति सं­क­ल्पः प­रि­ग्र­हः­; स­ञ्ज्ञा­ना­द्य­पि प­रि­ग्र­हः प्रा­प्नो­ति त­द­पि हि म­मे­द­मि­ति स­ङ्क­ल्प्य­ते रा­गा­दि­प­रि­णा­म­व­त् ? नै­ष दो­षः­; प्र­म­त्त­यो­गा­त्इ­त्य­नु­व­र्त­ते । त­तो ज्ञा­न­द­र्श­न­चा­रि­त्र­व­तो­ऽ­प्र­म­त्त­स्य मो­हा­भा­वा­न्न मू­र्छा­ऽ­स्ती­ति नि­ष्प­रि­ग्र­ह­त्वं सि­द्ध­म् । कि­ञ्च ते­षां ज्ञा­ना­दी­ना­म­हे­य­त्वा­दा­त्म­स्व­भा­व­त्वा­द­प­रि- १­०ग्र­ह­त्व­म् । रा­गा­द­यः पु­नः क­र्मो­द­य­त­न्त्रा इ­ति अ­ना­त्म­स्व­भा­व­त्वा­द्धे­याः । त­त­स्ते­षु स­ङ्क­ल्पः प­रि­ग्र­ह इ­ति यु­ज्य­ते । त­न्मू­लाः स­र्वे दो­षाः । म­मे­द­मि­ति हि स­ति सं­क­ल्पे सं­र­क्ष­णा­द­यः — गृ­ह्य­ते । ए­व­म­पि ता­.­, ना­. । सं­गृ­ह्य­ते । अ­स­त्य­पि मु­. । — ग्र­हो भ­व­ति मु­. । — र्त­ते । ज्ञा­न — आ­.­, दि­. १­, दि­. २ । ३­५­६सं­जा­य­न्ते । त­त्र च हिं­सा­ऽ­व­श्य­म्भा­वि­नी । त­द­र्थ­म­नृ­तं ज­ल्प­ति । चौ­र्यं वा आ­च­र­ति । मै­थु­ने च क­र्म­णि प्र­य­त­ते । त­त्प्र­भ­वा न­र­का­दि­षु दुः­ख­प्र­का­राः । ए­व­मु­क्ते­न प्र­का­रे­ण हिं­सा­दि­दो­ष­द­र्शि­नो­ऽ­हिं­सा­दि­गु­णा­हि­त­चे­त­सः प­र­म­प्र­य­त्न­स्या­हिं­सा- दी­नि व्र­ता­नि य­स्य स­न्ति सः — ०­५नि­श्श­ल्यो व्र­ती ॥ १­८ ॥ शृ­णा­ति हि­न­स्ती­ति श­ल्य­म् । श­री­रा­नु­प्र­वे­शि का­ण्डा­दि­प्र­ह­र­णं श­ल्य­मि­व श­ल्यं य­था त­त् प्रा­णि­नो बा­धा­क­रं त­था शा­री­र­मा­न­स­बा­धा­हे­तु­त्वा­त्क­र्मो­द­य­वि­का­रः श­ल्य­मि­त्यु- प­च­र्य­ते । त­त् त्रि­वि­ध­म् — मा­या­श­ल्यं नि­दा­न­श­ल्यं मि­थ्या­द­र्श­न­श­ल्य­मि­ति । मा­या नि­कृ­ति- र्व­ञ्च­ना । नि­दा­नं वि­ष­य­भो­गा­का­ङ्क्षा । मि­थ्या­द­र्श­न­म­त­त्त्व­श्र­द्धा­न­म् । ए­त­स्मा­त्त्रि- १­०वि­धा­च्छ­ल्या­न्नि­ष्क्रा­न्तो नि­श्श­ल्यो व्र­ती इ­त्यु­च्य­ते । अ­त्र चो­द्य­ते — श­ल्या­भा­वा­न्निः­श­ल्यो व्र­ता­भि­स­म्ब­न्धा­द् व्र­ती­, न नि­श्श­ल्य­त्वा­द्व्र­ती भ­वि­तु­म­र्ह­ति । न हि दे­व­द­त्तो द­ण्ड­स­म्ब­न्धा- च्छ­त्री भ­व­ती­ति ? अ­त्रो­च्य­ते — उ­भ­य­वि­शे­ष­ण­वि­शि­ष्टस्ये­ष्ट­त्वा­त् । न हिं­सा­द्यु­प­र­ति- चौ­र्यं चा­च­र­ति ता­. । ए­व­मु­क्त­क्र­मे­ण हिं­सा — ता­. । — प्र­ह­र­णं । त­च्छ­ल्य — मु­. । त­था श­री­र — मु­. । — वि­शि­ष्ट­त्वा­त् मु­. । ३­५­७मात्र­व्र­ता­भि­स­म्ब­न्धा­द् व्र­ती भ­व­त्य­न्त­रे­ण श­ल्या­भा­व­म् । स­ति श­ल्या­प­ग­मे व्र­त­स­म्ब­न्धा­द् व्र­ती वि­व­क्षि­तो य­था ब­हु­क्षी­र­घृ­तो गो­मा­नि­ति व्य­प­दि­श्य­ते । ब­हु­क्षी­र­घृ­ता­भा­वा­त्स­ती­ष्व­पि गो­षु न गो­मां­स्त­था स­श­ल्य­त्वा­त्स­त्स्व­पि व्र­ते­षु न व्र­ती । य­स्तु निः­श­ल्यः स व्र­ती । त­स्य भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — ०­५अ­गा­र्य­न­गा­र­श्च ॥ १­९ ॥ प्र­ति­श्र­या­र्थि­भिः अ­ङ्ग्य­ते इ­ति अ­गा­रं वे­श्म­, त­द्वा­न­गा­री । न वि­द्य­ते अ­गा­र­म­स्ये­त्य­न- गा­रः । द्वि­वि­धो व्र­ती अ­गा­री अ­न­गा­र­श्च । न­नु चा­त्र वि­प­र्य­यो­ऽ­पि प्रा­प्नो­ति शू­न्या- गा­र­दे­व­कु­ला­द्या­वा­स­स्य मु­ने­र­गा­रि­त्व­म् अ­नि­वृ­त्त­वि­ष­य­तृ­ष्ण­स्य कु­त­श्चि­त्का­र­णा­द् गृ­हं वि­मु­च्य व­ने व­स­तो­ऽ­न­गा­र­त्व­ञ्च प्रा­नो­ती­ति ? नै­ष दो­षः­; भा­वा­गा­र­स्य वि­व­क्षि­त­त्वा­त् । १­०चा­रि­त्र­मो­हो­द­ये स­त्य­गा­र­स­म्ब­न्धं प्र­त्य­नि­वृ­त्तः प­रि­णा­मो भा­वा­गा­र­मि­त्यु­च्य­ते । स य­स्या­स्त्य­सा­व­गा­री व­ने व­स­न्न­पि । गृ­हे व­स­न्न­पि त­द­भा­वा­द­न­गा­र इ­ति च भ­व­ति । न­नु चा­गा­रि­णो व्र­ति­त्वं न प्रा­प्नो­ति­; अ­स­क­ल­व्र­त­त्वा­त् ? नै­ष दो­षः­; नै­ग­मा­दि­न­या­पे­क्ष­या — मा­त्र­स­म्ब — मु­. । — प्नो­ति नै­ष आ­.­, दि­. १­, दि­. २ । — वृ­त्ति­प­रि — आ­.­, दि­.­, १­, दि­. २ । ३­५­८अ­गा­रि­णो­ऽ­पि व्र­ति­त्व­मु­प­प­द्य­ते न­ग­रा­वा­स­व­त् । य­था गृ­हे अ­प­व­र­के वा व­स­न्न­पि न­ग­रा­वा­स इ­त्यु­च्ये­त त­था अ­स­क­ल­व्र­तो­ऽ­पि नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­न­या­पे­क्ष­या व्र­ती­ति व्य­प­दि­श्य­ते । अ­त्रा­ह किं हिं­सा­दी­ना­म­न्य­त­म­स्मा­द्यः प्र­ति­नि­वृ­त्तः स ख­ल्व­गा­री व्र­ती ? नै­व­म् । किं त­र्हि ? प­ञ्च­त­य्या अ­पि वि­र­ते­र्वै­क­ल्ये­न वि­व­क्षि­त इ­त्यु­च्य­ते — ०­५अ­णु­व्र­तो­ऽ­गा­री ॥ २­० ॥ अ­णुश­ब्दो­ऽ­ल्प­व­च­नः । अ­णू­नि व्र­ता­न्य­स्य अ­णु­व्र­तो­ऽ­गा­री­त्यु­च्य­ते । क­थ­म­स्य व्र­ता­ना- म­णु­त्व­म् ? स­र्व­सा­व­द्य­नि­वृ­त्त्य­स­म्भ­वा­त् । कु­त­स्त­र्ह्य­सौ नि­वृ­त्तः । त्र­स­प्रा­णि­व्य­प­रो­प­णा­न्नि- वृ­त्तः अ­गा­री­त्या­द्य­म­णु­व्र­त­म् । स्ने­ह­मो­हा­दि­व­शा­द् गृ­ह­वि­ना­शे ग्रा­म­वि­ना­शे वा का­र­ण­मि­त्य- भि­म­ता­द­स­त्य­व­च­ना­न्नि­वृ­त्तो गृ­ही­ति द्वि­ती­य­म­णु­व्र­त­म् । अ­न्य­पी­डा­करं पा­र्थि­व­भ­या­दि­व­शा­द- १­०व­श्यं प­रि­त्य­क्त­म­पि य­द­द­त्तं त­तः प्र­ति­नि­वृ­त्ता­द­रः श्रा­व­क इ­ति तृ­ती­य­म­णु­व्र­त­म् । उ­पा­त्ता­या अ­नु­पा­त्ता­या­श्च प­रा­ङ्ग­ना­याः स­ङ्गा­न्नि­वृ­त्त­र­ति­र्गृ­ही­ति च­तु­र्थ­म­णु­व्र­त­म् । ध­न­धा­न्य­क्षे­त्रा- — क­र­पा­र्थि­व — मु­. । ३­५­९दी­ना­मि­च्छा­व­शा­त् कृ­त­प­रि­च्छे­दो गृ­ही­ति प­ञ्च­म­म­णु­व्र­त­म् । आ­ह अ­प­रि­त्य­क्ता­गा­र­स्य कि­मे­ता­वा­ने­व वि­शे­ष आ­हो­स्वि­द­स्ति क­श्चि­द­न्यो­ऽ­पी­त्य­त आ­ह — दि­ग्दे­शा­न­र्थ­द­ण्ड­वि­र­ति­सा­मा­यि­क­प्रो­ष­धो­प­वा­सो­प­भो­ग­प­रि­भो­ग­प­रि­मा­णा­ति­थि­सं- ०­५वि­भा­ग­व्र­त­स­म्प­न्न­श्च ॥ २­१ ॥ वि­र­तिश­ब्दः प्र­त्ये­कं प­रि­स­मा­प्य­ते । दि­ग्वि­र­तिः दे­श­वि­र­तिः अ­न­र्थ­द­ण्ड­वि­र­ति- रि­ति ए­ता­नि त्री­णि गु­ण­व्र­ता­नि­; व्र­त श­ब्द­स्य प्र­त्ये­क­म­भि­स­म्ब­न्धा­त् । त­था सा­मा­यि­क- व्र­तं प्रो­ष­धो­प­वा­स­व्र­तं उ­प­भो­ग­प­रि­भो­ग­प­रि­मा­ण­व्र­तं अ­ति­थि­सं­वि­भा­ग­व्र­तं ए­ता­नि च­त्वा­रि शि­क्षा­व्र­ता­नि । ए­तै­र्व्र­तैः स­म्प­न्नो गृ­ही वि­र­ता­वि­र­त इ­त्यु­च्य­ते । त­द्य­था — दि­क्प्रा- १­०च्या­दिः त­त्र प्र­सि­द्धै­र­भि­ज्ञा­नै­र­व­धिं कृ­त्वा नि­य­म­नं दि­ग्वि­र­ति­व्र­त­म् । त­तो ब­हि­स्त्र­स­स्था­व­र- व्य­प­रो­प­ण­नि­वृ­त्ते­र्म­हा­व्र­त­त्वम­व­से­य­म् । त­त्र ला­भे स­त्य­पि प­रि­णा­म­स्य नि­वृ­त्ते­र्लो­भ­नि­रा­स­श्च कृ­तो भ­व­ति । ग्रा­मा­दी­ना­म­व­धृ­त­प­रि­मा­णः प्र­दे­शो दे­शः । त­तो ब­हि­र्निं­वृ­त्ति­र्दे­श­वि­र­ति- व्र­त­म् । पू­र्व­व­द्ब­हि­र्म­हा­व्र­त­त्वं व्य­व­स्था­प्य­म् । अ­स­त्यु­प­का­रे पा­पा­दा­न­हे­तु­र­न­र्थ­द­ण्डः । त­तो व्र­त­म् । इ­त्ये­तै — मु­. । सी­म­न्ता­नां प­र­तः स्थू­ले­त­र­प­ञ्च­पा­प­सं­त्या­गा­त् । दे­शा­व­का­शि­के­न च म­हा­व्र­ता­नि प्र­सा­ध्य­न्ते ॥ — र­त्न­. ३­, ५ । — मा­ण­प्र­दे­शो मु­. । पा­पो­प­दे­श­हिं­सा­दा­ना­प­ध्या­न­दुः­श्रु­तीः प­ञ्च । प्रा­हुः १­५प्र­मा­द­च­र्या­म­न­र्थ­द­ण्डा­न­द­ण्ड­ध­राः ॥ — र­त्न­. ३­, ५ । ३­६­०वि­र­ति­र­न­र्थ­द­ण्ड­वि­र­तिः । अ­न­र्थ­द­ण्डः प­ञ्च­वि­धः — अ­प­ध्या­नं पा­पो­प­दे­शः प्र­मा­दा­च­रि­तं हिं­सा­प्र­दा­नं अ­शु­भ­श्रु­ति­रि­ति । त­त्र प­रे­षां ज­य­प­रा­ज­य­व­ध­ब­न्ध­ना­ङ्गच्छे­द­प­र­स्व­ह­र- णा­दि क­थं स्या­दि­ति म­न­सा चि­न्त­न­म­प­ध्या­न­म् । ति­र्य­क्क्ले­श­वा­णि­ज्य­प्रा­णि­व­ध­का­र­म्भा- दि­षु पा­प­सं­यु­क्तं व­च­नं पा­पोप­दे­शः । प्र­यो­ज­न­म­न्त­रे­ण वृ­क्षा­दि­च्छे­द­न­भू­मि­कु­ट्ट­न­स­लि­ल- ०­५से­च­ना­द्य­व­द्य­क­र्म प्र­मा­दा­चरि­त­म् । वि­ष­क­ण्ट­क­श­स्त्रा­ग्नि­र­ज्जु­क­शा­द­ण्डा­दि­हिं­सो­प­क­र­ण­प्र­दा­नं हिं­सा­प्र­दा­न­म् । हिं­सा­रा­गा­दि­प्र­व­र्ध­न­दु­ष्ट­क­था­श्र­व­ण­शि­क्ष­ण­व्या­पृ­ति­र­शु­भ­श्रु­तिः । स­मे­की­भावे व­र्त­ते । त­द्य­था स­ङ्ग­तं घृ­तं स­ङ्ग­तं तै­ल­मि­त्यु­च्य­ते ए­की­भू­त­मि­ति ग­म्य­ते । ए­क­त्वे­न अ­य­नं ग­म­नं स­म­यः­, स­म­य ए­व सा­मा­यि­कं­, स­म­यः प्र­यो­ज­न­म­स्ये­ति वा वि­गृ­ह्य सा­मा­यि­क­म् । इ­य­ति दे­शे ए­ता­व­ति का­ले इ­त्य­व­धा­रि­ते सा­मा­यि­के स्थि­त­स्य म­हा­व्र­त­त्वं १­०पू­र्व­व­द्वे­दि­त­व्य­म् । कु­तः ? अ­णु­स्थू­ल­कृ­त­हिं­सा­दि­नि­वृ­त्तेः । सं­य­म­प्र­स­ङ्ग इ­ति चे­त् ? न­; — च्छे­द­स्व­ह­र — आ­. । च्छे­द­स­र्व­स्व­ह­र — दि­. १­, द­. २ । व­ध­ब­न्ध­च्छे­दा­दे­र्द्वे­षा­द्रा­गा­च्च प­र­क­ल­त्रा­देः । आ­ध्या­न­म­प­ध्या­नं शा­स­ति जि­न­शा­स­ने वि­श­दाः ॥ — र­त्न­. ३­, ३­२ । — ध्या­न­म् । प्रा­णि­व­ध­क — आ­.­, दि­. १­, दि­. २ । ति­र्य­क्क्ले­श­व­णि­ज्या­हिं­सा­र­म्भ­प्र­ल­म्भ­ना­दी­ना­म् । क­था­प्र­स­ङ्ग­प्र­स­वः स्म­र्त­व्यः पा­प उ­प­दे­शः ॥ र­त्न­. ३­, ३­० । क्षि­ति­स­लि­ल­द­ह­न­प­व­ना­र­म्भं वि­फ­लं व­न­स्प­ति­च्छे­द­म् । स­र­णं सा­र­ण­म­पि च प्र­मा­द­च­र्यां प्र­भा- ष­न्ते ॥ — र­त्न­. ३­, ३­४ । त­द्य­दा ता­व­दे­का­र्थी­भा­वः सा­म­र्थ्य­न्त­दै­वं वि­ग्र­हः क­रि­ष्य­ते — स­ङ्ग­ता­र्थः स­म­र्थः­सृ­ष्टा­र्थः १­५स­म­र्थ इ­ति । त­द्य­था स­ङ्ग­तं घृ­तं स­ङ्ग­तं तै­ल­मि­त्यु­च्य­ते ए­की­भू­त­मि­ति ग­म्य­ते । — पा­. म­. भा­. २­, १­, १­, १ । ३­६­१त­द्धा­ति­क­र्मो­द­य­स­द्भा­वा­त् । म­हा­व्र­त­त्वा­भा­व इ­ति चे­त् ? त­न्न­; उ­प­चा­रा­द् रा­ज­कु­ले स­र्व- ग­त­चै­त्रा­भि­धा­न­व­त् । प्रो­ष­ध­श­ब्दः प­र्व­प­र्या­य­वा­ची । श­ब्दा­दि­ग्र­ह­णं प्र­ति नि­वृ­त्तौ­त्सु­क्या­नि प­ञ्चा­पी­न्द्रि- या­ण्यु­पे­त्य त­स्मि­न् व­स­न्ती­त्यु­प­वा­सः । चतु­र्वि­धा­हा­र­प­रि­त्या­ग इ­त्य­र्थः । प्रो­ष­धे उ­प­वा­सः ०­५प्रो­ष­धो­प­वा­सः । स्वश­री­र­सं­स्का­र­का­र­ण­स्ना­न­ग­न्ध­मा­ल्या­भ­र­णा­दि­वि­र­हि­तः शु­चा­व­व­का­शे सा­धु­नि­वा­से चै­त्या­ल­ये स्व­प्रो­ष­धो­प­वा­स­गृ­हे वा ध­र्म­क­था­श्र­व­ण­श्रा­व­ण­चि­न्त­न­वि­हि­ता­न्तः — क­र­णः स­न्नु­प­व­से­न्नि­रा­र­म्भः श्रा­व­कः । उ­प­भो­गो­ऽ­श­न­पा­न­ग­न्ध­मा­ल्या­दिः । प­रि­भो­ग आ­च्छा­द­न­प्रा­व­र­णा­ल­ङ्का­र­श­य­ना­स­न­गृ­ह- या­न­वा­ह­ना­दिः । त­योः प­रि­मा­ण­मु­प­भो­ग­प­रि­भो­ग­प­रि­मा­ण­म् । मधु मां­सं म­द्य­ञ्च स­दा १­०प­रि­ह­र्त­व्यं त्र­स­घा­ता­न्नि­वृ­त्त­चे­त­सा । के­त­क्य­र्जु­न­पु­ष्पा­दी­नि शृ­ङ्ग­वे­र­मू­ल­का­दी­नि ब­हु­ज­न्तु- च­तु­रा­हा­र­वि­स­र्ज­न­मु­प­वा­सः । — र­त्न­. ४­, १­९ । प­ञ्चा­नां पा­पा­ना­म­लं­क्रि­या­र­म्भ­ग­न्ध­पु­ष्पा­णा­म् । स्ना­ना­ञ्ज- न­न­स्या­ना­मु­प­वा­से प­रि­हृ­तिं कु­र्या­त् ॥ ध­र्मा­मृ­तं स­तृ­ष्णः श्र­व­णा­भ्यां पि­ब­तु पा­य­ये­द्वा­न्या­न् । ज्ञा­न­ध्या­न­प­रो वा भ­व­तू­प- व­स­न्न­त­न्द्रा­लुः ॥ — र­त्न­. ४-१­७­, १­८ । त्र­स­ह­ति­प­रि­ह­र­णा­र्थं क्षौ­द्रं पि­शि­तं प्र­मा­द­प­रि­हृ­त­ये । म­द्यं च व­र्ज­नी­यं जि­न­च­र­णौ श­र­ण­मु­प­या­तैः ॥ — र­त्न­. ३­, ३­८ । अ­ल्प­फ­ल­ब­हु­वि­धा­ता­न्मू­ल­क­मा­र्द्रा­णि शृं­ग­वे­रा­णि । न­व­नी­त­नि- म्ब­कु­सु­मं कै­त­क­मि­त्ये­व­म­व­हे­य­म् ॥ — र­त्न­. ३­, ३­९ । ३­६­२यो­नि­स्था­ना­न्य­न­न्त­का­य­व्य­प­दे­शा­र्हा­णि प­रि­ह­र्त­व्या­नि ब­हु­घा­ता­ल्प­फ­ल­त्वा­त् । या­न­वा­हना- भ­र­णा­दि­ष्वे­ता­व­दे­वे­ष्ट­म­तो­ऽ­न्य­द­नि­ष्ट­मि­त्य­नि­ष्टा­न्नि­व­र्त­नं क­र्त­व्यं का­ल­नि­य­मे­न या­व­ज्जी­वं वा य­था­श­क्ति । सं­य­म­म­वि­ना­श­य­न्न­त­ती­त्य­ति­थिः । अ­थ­वा ना­स्य ति­थि­र­स्ती­त्य­ति­थिः अ­नि­य­त­का­ला- ०­५ग­म­न इ­त्य­र्थः । अ­ति­थ­ये सं­वि­भा­गो­ऽ­ति­थि­सं­वि­भा­गः । स च­तु­र्वि­धः­; भि­क्षो­प­क­र­णौ­ष­ध- प्र­ति­श्र­य­भे­दा­त् । मो­क्षा­र्थ­म­भ्यु­द्य­ता­या­ति­थ­ये सं­य­म­प­रा­य­णा­य शु­द्धा­य शु­द्ध­चे­त­सा नि­र­व­द्या भि­क्षा दे­या । ध­र्मो­प­क­र­णा­नि च स­म्य­ग्द­र्श­ना­द्यु­प­बृं­ह­णा­नि दा­त­व्या­नि । औ­ष­ध­म­पि यो­ग्य­मु­प­यो­ज­नी­य­म् । प्र­ति­श्र­य­श्च प­र­म­ध­र्म­श्र­द्ध­या प्र­ति­पा­द­यि­त­व्य इ­ति । श­ब्दो व­क्ष्य­मा­ण­गृ­ह­स्थ­ध­र्म­स­मु­च्च­या­र्थः । १­०कः पु­न­र­सौ ? — मा­र­णा­न्ति­कीं स­ल्ले­ख­नां जो­षि­ता ॥ २­२ ॥ स्व­प­रि­णा­मो­पा­त्त­स्या­यु­ष इ­न्द्रि­या­णां ब­ला­नां च का­र­ण­व­शा­त्सं­क्ष­यो म­र­ण­म् । अ­न्त ग्र­ह­णं त­द्भ­व­म­र­ण­प्र­ति­प­त्त्य­र्थ­म् । म­र­ण­म­न्तो म­र­णा­न्तः । स प्र­यो­ज­न­म­स्ये­ति मा­र­णा- य­द­नि­ष्टं त­द्व्र­त­ये­द्य­च्चा­नु­प­से­व्य­मे­त­द­पि ज­ह्या­त् । — र­त्न­. ३­, ४­० । ३­६­३न्ति­की । स­म्य­क्का­य­क­षा­य­ले­ख­ना स­ल्ले­ख­ना । का­य­स्य बा­ह्य­स्या­भ्य­न्त­रा­णां च क­षा- या­णां त­त्का­र­ण­हा­पन­क्र­मे­ण स­म्य­ग्ले­ख­ना स­ल्ले­ख­ना । तां मा­र­णा­न्ति­कीं स­ल्ले­ख­नां जो­षि­ता से­वि­ता गृ­ही­त्य­भि­स­म्ब­ध्य­ते । न­नु च वि­स्प­ष्टा­र्थं से­वि­ते­त्ये­वं व­क्त­व्य­म् ? न­; अ­र्थ- वि­शे­षो­प­प­त्तेः । न के­व­ल­मि­ह से­व­नं प­रि­गृ­ह्य­ते । किं त­र्हि ? प्री­त्य­र्थो­ऽ­पि । य­स्मा­द­स­त्यां ०­५प्री­तौ ब­ला­न्न स­ल्ले­ख­ना का­र्य­ते । स­त्यां हि प्री­तौ स्व­य­मे­व क­रो­ति । स्या­न्म­त­मा­त्म­व­धः प्रा­प्नो­ति­; स्वा­भि­स­न्धि­पू­र्व­का­यु­रा­दि­नि­वृ­त्तेः ? नै­ष दो­षः­; अ­प्र­म­त्त­त्वा­त् । प्र­म­त्त­यो­गा- त्प्रा­ण­व्य­प­रो­प­णं हिं­साइ­त्यु­क्त­म् । न चा­स्य प्र­मा­द­यो­गो­ऽ­स्ति । कु­तः ? रा­गा­द्य­भा­वा­त् । रा­ग­द्वे­ष­मो­हा­वि­ष्ट­स्य हि वि­ष­श­स्त्रा­द्यु­प­क­र­ण­प्र­यो­ग­व­शा­दा­त्मा­नं घ्न­तः स्व­घा­तो भ­व­ति । न स­ल्ले­ख­नां प्र­ति­प­न्न­स्य रा­गा­द­यः स­न्ति त­तो ना­त्म­व­ध­दो­षः । उ­क्तं च — १­०रा­गा­दी­ण­म­णु­प्पा अ­हिं­स­ग­त्तं ति दे­सि­दं स­म­ये । ते­सिं चे उ­प्प­त्ती हिं­से­ति जि­णे­हि णि­द्दि­ट्ठा ॥ — हा­प­न­या क्र­मे — आ­.­, दि­. १­, ता­. । त्ति भा­सि­दं स — मु­. । ३­६­४कि­ञ्च म­र­ण­स्या­नि­ष्ट­त्वा­द्य­था व­णि­जो वि­वि­ध­प­ण्य­दा­ना­दा­न­स­ञ्च­य­प­र­स्य स्व­गृ­ह­वि- ना­शो­ऽ­नि­ष्टः । त­द्वि­ना­श­का­र­णे च कु­त­श्चि­दु­प­स्थि­ते य­था­शक्ति प­रि­ह­र­ति । दु­ष्प­रि­हा­रे च प­ण्य­वि­ना­शो य­था न भ­व­ति त­था य­त­ते । ए­वं गृ­ह­स्थो­ऽ­पि व्र­त­शी­ल­प­ण्य­सं­च­ये प्र­व­र्त­मा­नः त­दा­श्र­य­स्य न पा­त­म­भि­वा­ञ्छ­ति । त­दु­प­प्ल­व­का­र­णे चो­प­स्थि­ते स्व­गु­णा­वि­रो­धे­न प­रि- ०­५ह­र­ति । दु­ष्प­रि­हा­रे च य­था स्व­गु­ण­वि­ना­शो न भ­व­ति त­था प्र­य­त­त इ­ति क­थ­मा­त्म­व­धो भ­वे­त् । अ­त्रा­ह­, निः­श­ल्यो व्र­ती इ­त्यु­क्तं त­त्र च तृ­ती­यं श­ल्यं मि­थ्या­द­र्श­न­म् । त­तः स­म्य­ग्दृ­ष्टि­ना व्र­ति­ना निः­श­ल्ये­न भ­वि­त­व्य­मि­त्यु­क्त­म् । त­त्स­म्य­ग्द­र्श­नं किं सा­प­वा­दं नि­र­प­वा­द­मि­ति ? उ­च्य­ते — क­स्य­चि­न्मो­ह­नी­या­व­स्था­वि­शे­षा­त्क­दा­चि­दि­मे भ­व­न्त्य­प­वा­दाः — १­०श­ङ्का­का­ङ्क्षा­वि­चि­कि­त्सा­ऽ­न्य­दृ­ष्टि­प्र­शं­सा­सं­स्त­वाः स­म्य­ग्दृ­ष्टे­र­ति­चा­राः ॥ २­३ ॥ निः­श­ङ्कि­त­त्वा­द­यो व्या­ख्या­ताः द­र्श­न­वि­शु­द्धिःइ­त्य­त्र । त­त्प्र­ति­प­क्ष­भू­ताः श­ङ्का­द­यो वे­दि­त­व्याः । अ­थ प्र­शं­सा­सं­स्त­व­योः को वि­शे­षः ? म­न­सा मि­थ्या­दृ­ष्टे­र्ज्ञा­न­चा­रि­त्र­गु­णो- — श­क्ति च प­रि — मु­. । व्र­ति­ना भ­वि — आ­.­, दि­.­, १­, दि­. २ । ३­६­५द्भा­व­नं प्र­शं­सा­, भू­ता­भू­त­गु­णो­द्भा­व­व­च­नं सं­स्त­व इ­त्य­य­म­न­यो­र्भे­दः । न­नु च स­म्य­ग्द­र्श­न­म- ष्टा­ङ्ग­मु­क्तं त­स्या­ति­चा­रै­र­प्य­ष्ट­भि­र्भ­वि­त­व्य­म् ? नै­ष दो­षः­; व्र­त­शी­ले­षु प­ञ्च प­ञ्चा­ति- चा­रा इ­त्यु­त्त­र­त्र वि­व­क्षु­णा­ऽ­ऽ­चा­र्ये­ण प्र­शं­सा­सं­स्त­व­यो­रि­त­रा­न­ति­चा­रा­न­न्त­र्भा­व्य प­ञ्चै­वा­ति- चा­रा उ­क्ताः । ०­५आ­ह­, स­म्य­ग्दृ­ष्टे­र­ति­चा­रा उ­क्ताः । कि­मे­वं व्र­त­शी­ले­ष्व­पि भ­व­न्ती­ति ? ओ­मि­त्यु- क्त्वा त­द­ति­चा­र­सं­ख्या­नि­र्दे­शा­र्थ­मा­ह — व्र­त­शी­ले­षु प­ञ्च प­ञ्च य­था­क्र­म­म् ॥ २­४ ॥ व्र­ता­नि च शी­ला­नि च व्र­त­शी­ला­नि ते­षु व्र­त­शी­ले­षु । शी­ल­ग्र­ह­ण­म­न­र्थ­क­म्­; व्र­त­ग्र­ह­णे­नै­व सि­द्धेः ? ना­न­र्थ­क­म्­; वि­शे­ष­ज्ञा­प­ना­र्थं व्र­त­प­रि­र­क्ष­णा­र्थं शी­ल­मि­ति दि­ग्वि­र­त्या­दी­नी­ह १­०शी­लग्र­ह­णे­न गृ­ह्य­न्ते । अ­गा­र्य­धि­का­रा­द­गा­रि­णो व्र­त­शी­ले­षु प­ञ्च प­ञ्चा­ति­चा­रा व­क्ष्य­मा­णा य­था­क्र­मं वे­दि­त- व्याः । त­द्य­था — आ­द्य­स्य ता­व­द­हिं­सा­व्र­त­स्य — ३­६­६ब­न्ध­व­ध­च्छे­दा­ति­भा­रा­रो­प­णा­न्न­पा­न­नि­रो­धाः ॥ २­५ ॥ अ­भि­म­त­दे­श­ग­ति­नि­रो­ध­हे­तु­र्ब­न्धः । द­ण्ड­क­शा­वे­त्रा­दि­भि­र­भि­घा­तः प्रा­णि­नां व­धः­, न प्रा­ण­व्य­प­रो­प­ण­म्­; त­तः प्रा­गे­वा­स्य वि­नि­वृ­त्त­त्वा­त् । क­र्ण­ना­सि­का­दी­ना­म­व­य­वा­ना­म­प- न­य­नं छे­दः । न्या­य्य­भा­रा­द­ति­रि­क्त­वा­ह­न­म­ति­भा­रा­रो­प­ण­म् । ग­वा­दी­नां क्षु­त्पि­पा­सा­बा­धा- ०­५क­र­ण­म­न्न­पा­न­नि­रो­धः । ए­ते प­ञ्चा­हिं­सा­णु­व्र­त­स्या­ति­चा­राः । मि­थ्यो­प­दे­श­र­हो­भ्या­ख्या­न­कू­ट­ले­ख­क्रि­या­न्या­सा­प­हा­र­सा­का­र­म­न्त्र­भे­दाः ॥ २­६ ॥ अ­भ्यु­द­य­निः­श्रे­य­सा­र्थे­षु क्रि­या­वि­शे­षे­षु अ­न्य­स्या­न्य­था प्र­व­र्त­न­म­ति­स­न्धा­प­नं वा मि­थ्यो- प­दे­शः । य­त्स्त्री­पुं­सा­भ्या­मे­का­न्ते­ऽ­नु­ष्ठि­त­स्य क्रि­या­वि­शे­ष­स्य प्र­का­श­नं त­द्र­हो­भ्या­ख्या­नं वे­दि­त­व्य­म् । अ­न्ये­ना­नु­क्तम­न­नु­ष्ठि­तं य­त्किं­चि­त्प­र­प्र­यो­ग­व­शा­दे­वं ते­नो­क्त­म­नु­ष्ठि­त­मि­ति १­०व­ञ्च­ना­नि­मि­त्तं ले­ख­नं कू­ट­ले­ख­क्रि­या । हि­र­ण्या­दे­र्द्र­व्य­स्य नि­क्षे­प्तु­र्वि­स्मृ­त­सं­ख्य­स्या­ल्प­सं­ख्ये­य- मा­द­दा­न­स्यै­व­मि­त्य­नु­ज्ञा­व­च­नं न्या­सा­प­हा­रः । अ­र्थ­प्र­क­र­णा­ङ्ग­वि­का­र­भ्रू­विक्षे­पा­दि­भिः प­रा- कू­त­मु­प­ल­भ्य त­दा­वि­ष्क­र­ण­म­सू­या­दि­नि­मि­त्तं य­त्त­त्सा­का­र­म­न्त्र­भे­द इ­ति क­थ्य­ते । त ए­ते स­त्या­णु­व्र­त­स्य प­ञ्चा­ति­चा­रा बो­द्ध­व्याः । — नु­क्तं य­त्किं मु­. । — भ्रू­नि­क्षे­प­णा­दि — मु­. । ३­६­७स्ते­न­प्र­यो­ग­त­दा­हृ­ता­दा­न­वि­रु­द्ध­रा­ज्या­ति­क्र­म­ही­ना­धि­क­मा­नो­न्मा­न­प्र­ति­रू­प- क­व्य­व­हा­राः ॥ २­७ ॥ मु­ष्ण­न्तं स्व­य­मे­व वा प्र­यु­ङ्क्ते­ऽ­न्ये­न वा प्र­यो­ज­य­ति प्र­यु­क्त­म­नु­म­न्य­ते वा य­तः स स्ते­न- प्र­यो­गः । अ­प्र­यु­क्ते­ना­न­नु­म­ते­न च चौ­रे­णा­नी­त­स्य ग्र­ह­णं त­दा­हृ­ता­दा­न­म् । उ­चि­त­न्या- ०­५या­द­न्ये­न प्र­का­रे­ण दा­न­ग्र­ह­ण­म­ति­क्र­मः । वि­रु­द्धं रा­ज्यं वि­रु­द्ध­रा­ज्यं वि­रु­द्ध­रा­ज्ये­ऽ­ति­क्र­मः वि­रु­द्ध­रा­ज्या­ति­क्र­मः । त­त्र ह्य­ल्प­मू­ल्य­ल­भ्या­नि म­हा­र्घ्या­णि द्र­व्या­णी­ति प्र­य­त्नः । प्र­स्था­दि मा­न­म्­, तु­ला­द्यु­न्मा­न­म् । ए­ते­न न्यू­ने­ना­न्य­स्मै दे­य­म­धि­के­ना­त्म­नो ग्रा­ह्य­मि­त्ये­व­मा­दि­कू­ट­प्र­यो­गो ही­ना­धि­क­मा­नो­न्मा­न­म् । कृ­त्रि­मै­र्हि­र­ण्या­दि­भि­र्व­ञ्च­ना­पू­र्व­को व्य­व­हा­रः प्र­ति­रू­प­क­व्य­व­हा­रः । त ए­ते प­ञ्चा­द­त्ता­दा­ना­णु­व्र­त­स्या­ति­चा­राः । १­०प­र­वि­वा­ह­क­र­णे­त्व­रि­का­प­रि­गृ­ही­ता­ऽ­प­रि­गृ­ही­ता­ग­म­ना­न­ङ्ग­क्री­डा­का­म- ती­व्रा­भि­नि­वे­शाः ॥ २­८ ॥ क­न्या­दा­नं वि­वा­हः । प­र­स्य वि­वा­हः प­र­वि­वा­हः । प­र­वि­वा­ह­स्य क­र­णं प­र­वि­वा­ह- क­र­ण­म् । प­र­पु­रु­षा­ने­ति ग­च्छ­ती­त्ये­वं­शी­ला इ­त्व­री । कु­त्सि­ता इ­त्व­री कु­त्सा­यां क शी­ला इ­त्व­री कु­त्सा — मु­.­, ता­. । ३­६­८इ­त्व­रि­का । या ए­क­पु­रु­ष­भ­र्तृ­का सा प­रि­गृ­ही­ता । या ग­णि­का­त्वे­न पुं­श्च­ली­त्वे­न वा प­र- पु­रु­ष­ग­म­न­शी­ला अ­स्वा­मि­का सा अ­प­रि­गृ­ही­ता । प­रि­गृ­ही­ता चा­प­रि­गृ­ही­ता च प­रि­गृ­ही­ता- प­रि­गृ­ही­ते । इ­त्व­रि­के च ते प­रि­गृ­ही­ता­प­रि­गृ­ही­ते च इ­त्व­रि­का­प­रि­गृ­ही­ता­ऽ­प­रि­गृ­ही­ते­, त­यो­र्ग­म­ने इ­त्व­रि­का­प­रि­गृ­ही­ता­प­रि­गृ­ही­ता­ग­म­ने । अ­ङ्गं प्र­ज­न­नं यो­नि­श्च त­तो­ऽ­न्य­त्र क्री­डा ०­५अ­न­ङ्ग­क्री­डा । का­म­स्य प्र­वृ­द्धः प­रि­णा­मः का­म­ती­व्रा­भि­नि­वे­शः । त ए­ते प­ञ्च स्व­दा­र­स­न्तो­ष- व्र­त­स्या­ति­चा­राः । क्षे­त्र­वा­स्तु­हि­र­ण्य­सु­व­र्ण­ध­न­धा­न्य­दा­सी­दा­स­कु­प्य­प्र­मा­णा­ति­क्र­माः ॥ २­९ ॥ क्षे­त्रं स­स्या­धि­क­र­ण­म् । वा­स्तु अ­गा­र­म् । हि­र­ण्यं रू­प्या­दि­व्य­व­हा­र­त­न्त्र­म् । सु­व­र्णं प्र­ती­त­म् । ध­नं ग­वा­दि । धा­न्यं व्री­ह्या­दि । दा­सी­दा­सं भृ­त्य­स्त्री­पुं­स­व­र्गः । कु­प्यं क्षौ­म­का- १­०र्पा­स­कौ­शे­य­च­न्द­ना­दि । क्षे­त्रं च वा­स्तु च क्षे­त्र­वा­स्तु­, हि­र­ण्यं च सु­व­र्णं च हि­र­ण्य­सु­व­र्ण­म्­, ध­नं च धा­न्यं च ध­न­धा­न्य­म्­, दा­सी च दा­स­श्च दा­सी­दा­स­म् । क्षे­त्र­वा­स्तु च हि­र­ण्य­सु­व­र्णं च ध­न­धा­न्यं च दा­सी­दा­सं च कु­प्यं च क्षे­त्र­वा­स्तु­हि­र­ण्य­सु­व­र्ण­ध­न­धा­न्य­दा­सी­दा­स­कु­प्या­नि । ए­ता­वा­ने­व प­रि­ग्र­हो म­म ना­न्य इ­ति परि­च्छि­न्ना­णु­प्र­मा­णा­त्क्षे­त्र­वा­स्त्वा­दि­वि­ष­या­द­ति­रे­का अ­ति­लो­भ­व­शा­त्प्र­मा­णा­ति­क्र­मा इ­ति प्र­त्या­ख्या­य­न्ते । त ए­ते प­रि­ग्र­ह­प­रि­मा­ण­व्र­त­स्या­ति- १­५चा­राः । — च्छि­न्ना­त्प्र­मा — मु­. । ३­६­९उ­क्ता व्र­ता­ना­म­ति­चा­राः शी­ला­ना­म­ति­चा­रा व­क्ष्य­न्ते । त­द्य­था — ऊ­र्ध्वा­ध­स्ति­र्य­ग्व्य­ति­क्र­म­क्षे­त्र­वृ­द्धि­स्मृ­त्य­न्त­रा­धा­ना­नि ॥ ३­० ॥ प­रि­मि­त­स्य दि­ग­व­धे­र­ति­ल­ङ्घ­न­म­ति­क्र­मः । स स­मा­स­त­स्त्रि­वि­धः — ऊ­र्ध्वा­ति­क्र­मः अ­धो­ऽ­तिक्र­म­स्ति­र्य­ग­ति­क्र­म­श्चे­ति । त­त्र प­र्व­ता­द्या­रो­ह­णा­दू­र्ध्वा­ति­क्र­मः । कू­पा­व­त­र­णा­दे­र- ०­५धो­ऽ­ति­क्र­मः । बि­ल­प्र­वे­शा­दे­स्ति­र्य­ग­ति­क्र­मः । प­रि­गृ­ही­ता­या दि­शो लो­भा­वे­शा­दा­धि­क्या­भि- स­न्धिः क्षे­त्र­वृ­द्धिः । स ए­षो­ऽ­ति­क्र­मः प्र­मा­दा­न्मो­हा­द् व्यास­ङ्गा­द्वा भ­व­ती­त्य­व­से­यः । अ­न­नु- स्म­र­णं स्मृ­त्य­न्त­रा­धा­न­म् । त ए­ते दि­ग्वि­र­म­ण­स्या­ति­चा­राः । आ­न­य­न­प्रे­ष्य­प्र­यो­ग­श­ब्द­रू­पा­नु­पा­त­पु­द्ग­ल­क्षे­पाः ॥ ३­१ ॥ आ­त्म­ना स­ङ्क­ल्पि­ते दे­शे स्थि­त­स्य प्र­यो­ज­न­व­शा­द्य­त्कि­ञ्चि­दा­न­ये­त्याज्ञा­प­न­मा­न­य­न­म् । १­०ए­व कु­र्वि­ति नि­यो­गः प्रे­ष्य­प्र­यो­गः । व्या­पा­र­क­रा­न्पु­रु­षा­न्प्र­त्य­भ्यु­त्का­सि­का­दि­क­र­णं श­ब्दा­नु- पा­तः । स्व­वि­ग्र­ह­द­र्श­नं रू­पा­नु­पा­तः । लो­ष्टा­दि­नि­पा­तः पु­द्ग­ल­क्षे­पः । त ए­ते दे­श­वि­र­म­ण­स्य प­ञ्चा­ति­चा­राः । क­न्द­र्प­कौ­त्कु­च्य­मौ­ख­र्या­स­मी­क्ष्या­धि­क­र­णो­प­भो­ग­प­रि­भो­गा­न­र्थ­क्या­नि ॥ ३­२ ॥ रा­गो­द्रे­का­त्प्र­हा­स­मि­श्रो­ऽ­शि­ष्ट­वा­क्प्र­यो­गः क­न्द­र्पः । त­दे­वो­भ­यं प­र­त्र दु­ष्ट­का­य­क­र्म- अ­धो­ऽ­ति­क्र­मः बि­ल­प्र — मु­. । मो­हा­द्या­स­ङ्गा — मु­. । — न­ये­दि­त्या — आ­.­, दि­. १­, दि­. २ । ३­७­०प्र­यु­क्तं कौ­त्कु­च्य­म् । धा­र्ष्ट्य­प्रा­यं य­त्कि­ञ्च­ना­न­र्थ­कं ब­हु­प्र­लापि­त्वं मौ­ख­र्य­म् । अ­स­मी­क्ष्य प्र­यो­ज­न­मा­धि­क्ये­न क­र­ण­म­स­मी­क्ष्या­धि­क­र­ण­म् । या­व­ता­ऽ­र्थे­नो­प­भो­ग­प­रि­भो­गौ सो­ऽ­र्थ­स्त­तो ऽ­न्य­स्या­धि­क्य­मा­न­र्थ­क्य­म् । त ए­ते प­ञ्चा­न­र्थ­द­ण्ड­वि­र­ते­र­ति­चा­राः । यो­ग­दु­ष्प्र­णि­धा­ना­ना­द­र­स्मृ­त्य­नु­प­स्था­ना­नि ॥ ३­३ ॥ ०­५यो­गो व्या­ख्या­त­स्त्रि­वि­धः । त­स्य दु­ष्टं प्र­णि­धा­नं यो­ग­दु­ष्प्र­णि­धा­न­म् — का­य­दु­ष्प्र­णि- धा­नं वा­ग्दु­ष्प्र­णि­धा­नं म­नो­दु­ष्प्र­णि­धा­न­मि­ति । अ­ना­द­रो­ऽ­नु­त्सा­हः । अ­नै­का­ग्र्यं स्मृ­त्य­नु­प- स्था­न­म् । त ए­ते प­ञ्च सा­मा­यि­क­स्या­ति­क्र­माः । अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­तो­त्स­र्गा­दा­न­सं­स्त­रो­प­क्र­म­णा­ना­द­र­स्मृ­त्य­नु­प­स्था­ना­नि ॥ ३­४ ॥ ज­न्त­वः स­न्ति न स­न्ति वे­ति प्र­त्य­वे­क्ष­णं च­क्षु­र्व्या­पा­रः । मृ­दु­नो­प­क­र­णे­न य­त्क्रि­य­ते प्र­यो- १­०ज­नं त­त्प्र­मा­र्जि­त­म् । त­दु­भ­यं प्र­ति­षे­ध­वि­शि­ष्ट­मु­त्स­र्गा­दिभि­स्त्रि­भि­र­भि­स­म्ब­ध्य­ते — अ­प्र­त्य- वे­क्षि­ता­प्र­मा­र्जि­तो­त्स­र्ग इ­त्ये­व­मा­दि । त­त्र अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­ता­यां भू­मौ मू­त्र­पु­री­षो­त्स­र्गः अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­तो­त्स­र्गः । अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­त­स्या­र्ह­दा­चा­र्य­पू­जो­प­क­र­ण­स्य ग­न्ध- — प्रा­यं ब­हु — आ­.­, दि­. १­, दि­. २ । — प्र­ल­पि­तं मौ — मु­. । दुः­प्र­णि — मु­. । — द­भि­र­भि — मु­. । — मा­र्जि­त­भू­मौ आ­.­, दि­. १­, दि­. २ । ३­७­१मा­ल्य­धू­पा­दे­रा­त्म­प­रि­धा­ना­द्य­र्थ­स्य च व­स्त्रा­दे­रा­दा­न­म­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­ता­दा­न­म् । अ­प्र­त्य­वे- क्षि­ता­प्र­मा­र्जि­त­स्य प्रा­व­र­णा­देः सं­स्त­र­स्यो­प­क्र­म­णं अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­त­सं­स्त­रो­प­क्र­म- ण­म् । क्षु­द­भ्य­र्दि­त­त्वा­दा­व­श्य­के­ष्व­ना­द­रो­ऽ­नु­त्सा­हः । स्मृ­त्य­नु­प­स्था­नं व्या­ख्या­त­म् । त ए­ते प­ञ्च प्रो­ष­धो­प­वा­स­स्या­ति­चा­राः । ०­५स­चि­त्त­स­म्ब­न्ध­स­म्मि­श्रा­भि­ष­व­दु­ष्प­क्वा­हा­राः ॥ ३­५ ॥ स­ह चि­त्ते­न व­र्त­ते इ­ति स­चि­त्तं चे­त­ना­व­द् द्र­व्य­म् । त­दु­प­श्लि­ष्टः स­म्ब­न्धः । त­द्व्य­ति- की­र्णः स­म्मि­श्रः । क­थं पु­न­र­स्य स­चि­त्ता­दि­षु प्र­वृ­त्तिः ? प्र­मा­द­स­म्मो­हा­भ्या­म् । द्र­वो वृ­ष्यो वा­भि­ष­वः । अ­स­म्य­क्प­क्वो दु­ष्प­क्वः । ए­तै­रा­हा­रो वि­शे­ष्य­ते — स­चि­त्ता­हा­रः स­म्ब­न्धा- हा­रः स­म्मि­श्रा­हा­रो­ऽ­भि­ष­वा­हा­रो दु­ष्प­क्वा­हा­र इ­ति । त ए­ते प­ञ्च भो­गो­प­भो­ग­प­रि­सं­ख्या­न- १­०स्या­ति­चा­राः । स­चि­त्त­नि­क्षे­पा­पि­धा­न­प­र­व्य­प­दे­श­मा­त्स­र्य­का­ला­ति­क्र­माः ॥ ३­६ ॥ स­चि­त्ते प­द्म­प­त्रा­दौ नि­क्षे­पः स­चि­त्त­नि­क्षे­पः । अ­पि­धा­न­मा­व­र­ण­म् । स­चि­त्ते­नै­व स­म्ब­ध्य­ते — त्तिः स्या­त् ? प्र­मा — मु­. । ३­७­२स­चि­त्ता­पि­धा­न­मि­ति । अ­न्य­दा­तृ­दे­या­र्प­णं प­र­व्य­प­दे­शः । प्र­य­च्छ­तो­ऽ­प्या­द­रा­भा­वो­ऽ­न्य­दा­तृ- गु­णा­स­ह­नं वा मा­त्स­र्य­म् । अ­का­ले भो­ज­नं का­ला­ति­क्र­मः । त ए­ते प­ञ्चा­ति­थि­सं­वि­भा­ग- शी­ला­ति­चा­राः । जी­वि­त­म­र­णा­शं­सा­मि­त्रा­नु­रा­ग­सु­खा­नु­ब­न्ध­नि­दा­ना­नि ॥ ३­७ ॥ ०­५आ­शं­स­न­मा­शं­सा आ­का­ङ्क्ष­ण­मि­त्य­र्थः । जी­वि­तं च म­र­णं च जी­वि­त­म­र­ण­म्­, जी­वि­त- म­र­ण­स्या­शं­से जी­वि­त­म­र­णा­शं­से । पू­र्व­सु­हृ­त्स­ह­पां­सु­क्री­ड­ना­द्य­नु­स्म­र­णं मि­त्रा­नु­रा­गः । अ­नु- भू­त­प्री­ति­वि­शे­ष­स्मृ­ति­स­म­न्वा­हा­रः सु­खा­नु­ब­न्धः । भो­गा­का­ङ्क्ष­या नि­य­तं दी­य­ते चि­त्तं त­स्मिं­स्ते­ने­ति व नि­दा­न­म् । त ए­ते प­ञ्च स­ल्ले­ख­ना­या अ­ति­चा­राः । अ­त्रा­ह­, उ­क्तं भ­व­ता ती­र्थ­क­र­त्व­का­र­ण­क­र्मा­स्र­व­नि­र्दे­शे श­क्ति­त­स्त्या­ग­त­प­सीइ­ति­, १­०पु­न­श्चो­क्तं शी­ल­वि­धा­नअ­ति­थि­सं­वि­भा­गइ­ति । त­स्य दा­न­स्य ल­क्ष­ण­म­नि­र्ज्ञा­तं त­दु­च्य­ता- मि­त्य­त आ­ह — अ­नु­ग्र­हा­र्थं स्व­स्या­ति­स­र्गो दा­न­म् ॥ ३­८ ॥ स्व­प­रो­प­का­रो­ऽ­नु­ग्र­हः । स्वो­प­का­रः पु­ण्य­सं­च­यः­, प­रो­प­का­रः स­म्य­ग्ज्ञा­ना­दि­वृ­द्धिः । भ­ग­व­ता मु­.­, ता­. । ३­७­३स्वश­ब्दो ध­न­प­र्या­य­व­च­नः । अ­नु­ग्र­हा­र्थं स्व­स्या­ति­स­र्ग­स्त्या­गो दा­नं वे­दि­त­व्य­म् । अ­त्रा­ह — उ­क्तं दा­नं त­त्कि­म­वि­शि­ष्ट­फ­ल­मा­हो­स्वि­द­स्ति क­श्चि­त्प्र­ति­वि­शे­ष इ­त्य­त आ­ह — वि­धि­द्र­व्य­दा­तृ­पा­त्र­वि­शे­षा­त्त­द्वि­शे­षः ॥ ३­९ ॥ ०­५प्र­ति­ग्र­हा­दि­क्र­मो वि­धिः । वि­शे­षो गु­ण­कृ­तः । त­स्य प्र­त्ये­क­म­भि­स­म्ब­न्धः क्रि­य­ते — वि­धि­वि­शे­षो द्र­व्य­वि­श­षो दा­तृ­वि­शे­षः पा­त्र­वि­शे­ष इ­ति । त­त्र वि­धि­वि­शे­षः प्र­ति­ग्र­हा­दि­ष्वा- द­रा­ना­द­र­कृ­तो भे­दः । त­पः­स्वा­ध्या­य­प­रि­वृ­द्धि­हे­तु­त्वा­दि­र्द्र­व्य­वि­शे­षः । अ­न­सू­या­वि­षा­दा­दि- र्दा­तृ­वि­शे­षः । मो­क्ष­का­र­ण­गु­ण­सं­यो­गः पा­त्र­वि­शे­षः । त­त­श्च पु­ण्य­फ­ल­वि­शे­षः क्षि­त्या­दि- वि­शे­षा­द् बी­ज­फ­ल­वि­शे­ष­व­त् । १­०इ­ति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­यां स­प्त­मो­ऽ­ध्या­यः स­मा­प्तः । क्षे­त्रा­दि — मु­. । ३­७­४अ­था­ष्ट­मो­ऽ­ध्या­यः व्या­ख्या­त आ­स्र­व­प­दा­र्थः । त­द­न­न्त­रो­द्दे­श­भा­ग्ब­न्ध­प­दा­र्थ इ­दा­नीं व्या­ख्ये­यः । त­स्मि- न्व्या­ख्ये­ये स­ति पू­र्वं ब­न्ध­हे­तू­प­न्या­सः क्रि­य­ते­; त­त्पू­र्व­क­त्वा­द् ब­न्ध­स्ये­ति — मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­गा ब­न्ध­हे­त­वः ॥  ॥ ०­५मि­थ्या­द­र्श­ना­द­य उ­क्ताः । क्व ? मि­थ्या­द­र्श­नं ता­व­दु­क्त­म्­, त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् इ­त्य­त्र त­त्प्र­ति­प­क्ष­भू­त­म्­, आ­स्र­व­वि­धा­ने च क्रि­या­सु व्या­ख्या­तं मि­थ्या­द­र्श­न­क्रि­ये­ति । वि­र- ति­रु­क्ता । त­त्प्र­ति­प­क्ष­भू­ता अ­वि­र­ति­र्ग्रा­ह्या । आ­ज्ञा­व्या­पा­द­न­क्रि­या अ­ना­का­ङ्क्षा­क्रि­ये­त्य­न­योः प्र­मा­द­स्या­न्त­र्भा­वः । स च प्र­मा­दः कु­श­ले­ष्व­ना­द­रः । क­षा­याः क्रो­धा­द­यः अ­न­न्ता­नु­ब­न्ध्य- प्र­त्या­ख्या­न­प्र­त्या­ख्या­न­सं­ज्व­ल­न­वि­क­ल्पाः प्रो­क्ताः । क्व ? इ­न्द्रि­य­क­षा­या-इ­त्य­त्रै­व । १­०यो­गाः का­या­दि­वि­क­ल्पाः प्रो­क्ताः । क्व ? का­य­वा­ङ्म­नः­क­र्म यो­गः इ­त्य­त्र । श्र­द्धा­नं इ­त्य­त्र आ­.­, दि­. १­, दि­. २ । ३­७­५मि­थ्या­द­र्श­नं द्वि­वि­ध­म्­; नै­स­र्गि­कं प­रो­प­दे­श­पू­र्व­कं च । त­त्र प­रो­प­दे­श­म­न्त­रे­ण मि­थ्या­त्व- क­र्मो­द­य­व­शा­द् य­दा­वि­र्भ­व­ति त­त्त्वा­र्था­श्र­द्धा­न­ल­क्ष­णं त­न्नै­स­र्गि­क­म् । प­रो­प­दे­श­नि­मि­त्तं च­तु- र्वि­ध­म्­; क्रि­या­क्रि­या­वा­द्य­ज्ञा­नि­कवै­न­यि­क­वि­क­ल्पा­त् । अ­थ­वा प­ञ्च­वि­धं मि­थ्या­द­र्श­न­म् — ए­का­न्त­मि­थ्या­द­र्श­नं वि­प­री­त­मि­थ्या­द­र्श­नं सं­श­य­मि­थ्या­द­र्श­नं वै­न­यि­क­मि­थ्या­द­र्श­नं अ­ज्ञा- ०­५नि­क­मि­थ्या­द­र्श­नं चे­ति । त­त्र इ­द­मे­व इ­त्थ­मे­वे­ति ध­र्मि­ध­र्म­यो­र­भि­नि­वे­श ए­का­न्तः । पु­रु­ष ए­वे­दं स­व­म्इ­ति वा नि­त्य ए­व वा अ­नि­त्य ए­वे­ति । स­ग्र­न्थो नि­र्ग्र­न्थः­, के­व­ली क­व­ला­हा­री­, स्त्री सि­ध्य­ती­त्ये­व­मा­दिः वि­प­र्य­यः । स­म्य­ग्द­श­न­ज्ञा­न­चा­रि­त्रा­णि किं मो­क्ष­मा­र्गः स्या­द्वा न वे­त्य­न्य­त­र­प­क्षा­प­रि­ग्र­हः सं­श­यः । स­र्व­दे­व­ता­नां स­र्व­स­म­या­नां च स­म­द­र्श­नं वै­न­यि­क­म् । हि­ता­हि­त­प­री­क्षा­वि­र­हो­ऽ­ज्ञा­नि­क­त्व­म् । उ­क्त­ञ्च — १­०अ­सि­दि­सदं कि­रि­या­णं अ­क्कि­रि­याणं त­ह य हो­इ चु­ल­सी­दी । स­त्तट्ठ­म­ण्णा­णी­णं वे­णै­या­णं तु ब­त्ती­सं ॥ अ­वि­र­ति­र्द्वा­द­श­वि­धा­; ष­ट्का­य­ष­ट्क­र­ण­वि­ष­य­भे­दा­त् । षो­ड­श क­षा­या न­व नो­क­षा­या- — ज्ञा­नि­वै — मु­. । अ­ज्ञा­न­मि­थ्या — मु­. । इ­ति वा नि­त्य­मे­वे­ति मु­.­, दि­. १­, दि­. २­, आ­. । गो­. क­र्म­.­, गा­. ८­७­६ । — या­णं च हो­इ मु­. । स­त्त­च्छ­ण्णा — मु­. । — षा­याः ई­ष­द्भे — दि­. दि­. २­, आ­. । ३­७­६स्ते­षा­मी­ष­द्भे­दो न भे­द इ­ति प­ञ्च­विं­श­तिः क­षा­याः । च­त्वा­रो म­नो­यो­गा­श्च­त्वा­रो वा­ग्यो­गाः प­ञ्च का­य­यो­गा इ­ति त्र­यो­द­श­वि­क­ल्पो यो­गः । आ­हा­र­क­का­य­यो­गा­हा­र­क­मि­श्र­का­य­यो­ग­योः प्र­म­त्त­सं­य­ते स­म्भ­वा­त्प­ञ्च­द­शा­पि भ­व­न्ति । प्र­मा­दो­ऽ­ने­क­वि­धः; शु­द्ध्य­ष्ट­को­त्त­म­क्ष­मा­दि- वि­ष­य­भे­दा­त् । त ए­ते प­ञ्च ब­न्ध­हे­त­वः स­म­स्ता व्य­स्ता­श्च भ­व­न्ति । त­द्य­था — ०­५मि­थ्या­दृ­ष्टेः प­ञ्चा­पि स­मु­दि­ता ब­न्ध­हे­त­वो भ­व­न्ति । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ- ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टी­ना­म­वि­र­त्या­द­य­श्च­त्वा­रः । सं­य­ता­सं­य­त­स्या­वि­र­ति­र्वि­र­ति­मि­श्रा प्र­मा­द- क­षा­य­यो­गा­श्च । प्र­म­त्त­सं­य­त­स्य प्र­मा­द­क­षा­य­यो­गाः । अ­प्र­म­त्ता­दी­नां च­तु­र्णां यो­ग­क­षा­यौ । उ­प­शा­न्त­क­षा­य­क्षी­ण­क­षा­य­स­यो­ग­के­व­लि­ना­मे­क ए­व यो­गः । अ­यो­ग­के­व­लि­नो न ब­न्ध­हे­तुः । उ­क्ता ब­न्ध­हे­त­वः । इ­दा­नीं ब­न्धो व­क्त­व्य इ­त्य­त आ­ह — १­०स­क­षा­य­त्वा­ज्जी­वः क­र्म­णो यो­ग्या­न्पु­द्ग­ला­ना­द­त्ते स ब­न्धः ॥  ॥ स­ह क­षा­ये­ण व­र्त­त इ­ति स­क­षा­यः । स­क­षा­य­स्य भा­वः स­क­षा­य­त्व­म् । त­स्मा­त्स­क­षा­य- त्वा­दि­ति । पु­न­र्हे­तु­नि­र्दे­शः ज­ठ­रा­ग्न्या­श­या­नु­रू­पा­हा­र­ग्र­ह­ण­व­त्ती­व्र­म­न्द­म­ध्य­म­क­षा­या­श­या­नु­रू- — द­श भ­व­न्ति आ­.­, दि­. १­, दि­. २ । — ने­क­वि­धः­प­ञ्च­स­मि­ति­त्रि­गु­प्ति­शु­द्ध्य — मु­.­, आ­.­, दि­. १­, दि­. २ । — भे­दा­त् । शु­द्ध्य­ष्ट­क­स्या­र्थः भा­व­का­य­वि­न­ये­र्या­प­थ­भि­क्षा­प्र­ति­ष्ठा­प­न­श­य­ना­स­न­वा­क्य- शु­द्ध­यो­ऽ­ष्टौ द­श­ल­क्ष­णो ध­र्म­श्च । त ए­ते मु­.­, आ­.­, दि­. १­, दि­. २ । — नि­र्दे­शः कि­म­र्थ­म् ? ज­ठ — मु­.­, दि­. १ । ३­७­७प­स्थि­त्य­नु­भ­व­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् । अ­मू­र्ति­र­ह­स्य आ­त्मा क­थं क­र्मा­द­त्त इ­ति चो­दि­तः स­न् जी­वःइ­त्या­ह । जी­व­ना­ज्जी­वः प्रा­ण­धा­र­णा­दा­युः­स­म्ब­न्धा­न्ना­यु­र्वि­र­हा­दि­ति । क­र्म­यो­ग्या­न् इ­ति ल­घु­नि­र्दे­शा­त्सि­द्धे क­र्म­णो यो­ग्या­न्इ­ति पृ­थ­ग्वि­भ­क्त्यु­च्चा­र­णं वा­क्या­न्त­र­ज्ञा­प­ना­थ­म् । किं पु­न­स्त­द्वा­क्या­न्त­र­म् ? क­र्म­णो जी­वः स­क­षा­यो भ­व­ती­त्ये­कं वा­क्य­म् । ए­त­दु­क्तं भ­व­ति — ०­५क­र्म­णःइ­ति हे­तु­नि­र्दे­शः क­र्म­णो हे­तो­र्जी­वः स­क­षा­यो भ­व­ति ना­क­र्म­क­स्य क­षा­य­ले­पो­ऽ­स्ति । त­तो जी­व­क­र्म­णो­र­ना­दि­स­म्ब­न्ध इ­त्यु­क्तं भ­व­ति । ते­ना­मू­र्तो जी­वो मू­र्ते­न क­र्म­णा क­थं ब­ध्य­ते इ­ति चो­द्य­म­पा­कृ­तं भ­व­ति । इ­त­र­था हि ब­न्ध­स्या­दि­म­त्त्वे आ­त्य­न्ति­कीं शु­द्धिं द­ध­तः सि­द्ध- स्ये­व ब­न्धा­भा­वः प्र­स­ज्ये­त । द्वि­ती­यं वा­क्यं क­र्म­णो यो­ग्या­न् पु­द्ग­ला­ना­द­त्तेइ­ति । अ­र्थ­व­शा­द्- वि­भ­क्ति­प­रि­णा­म इ­ति पू­र्व­हे­तु­स­म्ब­न्धं त्य­क्त्वा ष­ष्ठी­स­म्ब­न्ध­मु­पै­ति क­र्म­णो यो­ग्या­न्इ­ति । १­०पु­द्ग­लव­च­नं क­र्म­ण­स्ता­दा­त्म्य­ख्या­प­ना­र्थ­म् । ते­ना­त्म­गु­णो­ऽ­दृ­ष्टो नि­रा­कृ­तो भ­व­ति­; त­स्य सं­सा­र­हे­तु­त्वा­नु­प­प­त्तेः । आ­द­त्तेइ­ति हे­तु­हे­तु­म­द्भा­व­ख्या­प­ना­र्थ­म् । अ­तो मि­थ्या­द­र्श­ना­द्या- — त्य­र्थः । अ­ह­स्त आ­त्मा ता­.­, ना­. । पू­र्वं हे­तु — मु­. । — ना­र्थ­म् । अ­त आ­त्म — आ­. । ३­७­८वे­शा­दा­र्द्री­कृ­त­स्या­त्म­नः स­र्व­तो यो­ग­वि­शे­षा­त्ते­षां सू­क्ष्मै­क­क्षे­त्रा­व­गा­हि­ना­म­न­न्ता­न­न्त­प्र­दे­शा­नां पु­द्ग­ला­नां क­र्म­भा­व­यो­ग्या­ना­म­वि­भा­गे­नो­प­श्ले­षो ब­न्ध इ­त्या­ख्या­य­ते । य­था भा­ज­न­वि­शे­षे प्र­क्षि­प्ता­नां वि­वि­ध­र­स­बी­ज­पु­ष्प­फ­ला­नां म­दि­रा­भा­वे­न प­रि­णा­म­स्त­था पु­द्ग­ला­ना­म­प्या­त्म­नि स्थि­ता­नां यो­ग­क­षा­य­व­शा­त्क­र्म­भा­वे­न प­रि­णा­मो वे­दि­त­व्यः । सः व­च­न­म­न्य­नि­वृ­त्त्य­र्थ­म् । ०­५स ए­ष ब­न्धो ना­न्यो­ऽ­स्ती­ति । ते­न गु­ण­गु­णि­ब­न्धो नि­व­र्ति­तो भ­व­ति । क­र्मा­दि­सा­ध­नो ब­न्ध- श­ब्दो व्या­ख्ये­यः । आ­ह कि­म­यं ब­न्ध ए­क­रू­प ए­व­, आ­हो­स्वि­त्प्र­का­रा अ­प्य­स्य स­न्ती­त्य­त इ­द­मु­च्य­ते — प्र­कृ­ति­स्थि­त्य­नु­भ­व­प्र­दे­शा­स्त­द्वि­ध­यः ॥  ॥ प्र­कृ­तिः स्व­भा­वः । नि­म्ब­स्य का प्र­कृ­तिः ? ति­क्त­ता । गु­ड­स्य का प्र­कृ­तिः ? म­धु­र­ता । १­०त­था ज्ञा­ना­व­र­ण­स्य का प्र­कृ­तिः ? अ­र्था­न­व­ग­मः । द­र्श­ना­व­र­ण­स्य का प्र­कृ­तिः ? अ­र्था­ना­लो- — शे­षे क्षि­प्ता — मु­. । ३­७­९क­न­म् । वे­द्य­स्य स­द­स­ल्ल­क्ष­ण­स्य सु­ख­दुः­ख­सं­वे­द­न­म् । द­र्श­न­मो­ह­स्य त­त्त्वा­र्था­श्र­द्धा­न­म् । चा­रि­त्र­मो­ह­स्या­सं­य­मः । आ­यु­षो भ­व­धा­र­ण­म् । ना­म्नो ना­र­का­दि­ना­म­क­र­ण­म् । गो­त्र­स्यो- च्चै­र्नीं­चैः­स्था­न­सं­श­ब्द­न­म् । अ­न्त­रा­य­स्य दा­ना­दि­वि­घ्न­क­र­ण­म् । त­दे­वं­ल­क्ष­णं का­र्यं प्र­क्रि­य­ते प्र­भ­व­त्य­स्या इ­ति प्र­कृ­तिः । त­त्स्व­भा­वा­द­प्र­च्यु­तिः स्थि­तिः । य­था — अ­जा­गो­म­हि­ष्या­दि­क्षी- ०­५रा­णां मा­धु­र्य­स्व­भा­वा­द­प्र­च्यु­तिः स्थि­तिः । त­था ज्ञा­ना­व­र­णा­दी­ना­म­र्था­व­ग­मा­दि­स्व­भा­वा­द- प्र­च्यु­तिः स्थि­तिः । त­द्र­स­वि­शे­षो­ऽ­नु­भ­वः । य­था — अ­जा­गो­म­हि­ष्या­दि­क्षी­रा­णां ती­व्र­म­न्दा­दि- भा­वे­न र­स­वि­शे­षः । त­था क­र्म­दु­पु­द्ग­ला­नां स्व­ग­त­सा­म­र्थ्य­वि­शे­षो­ऽ­नु­भ­वः । इ­य­त्ता­व­धा­र­णं प्र­दे­शः । क­र्म­भा­व­प­रि­ण­त­पु­द्ग­ल­स्क­न्धा­नां प­र­मा­णु­प­रि­च्छे­दे­ना­व­धा­र­णं प्र­दे­शः । वि­धि- श­ब्द प्र­का­र­व­च­नः । त ए­ते प्र­कृ­त्या­द­य­श्च­त्वा­र­स्त­स्य ब­न्ध­स्य प्र­का­राः । त­त्र यो­ग­नि­मि­त्तौ १­०प्र­कृ­ति­प्र­दे­शौ । क­षा­य­नि­मि­त्तौ स्थि­त्य­नु­भ­वौ । त­त्प्र­क­र्षा­प्र­क­र्ष­भे­दा­त्त­द्ब­न्ध­वि­चि­त्र­भा­वः । त­था चो­क्त­म् — जो­गा प­य­डि-प­ए­सा ठि­दि­अ­णु­भा­गा क­सा­य­दो कु­ण­दि । अ­प­रि­ण­दु­च्छि­ण्णे­सु य बं­ध­ट्ठि­दि­का­र­णं ण­त्थि ॥ मू­ला­. २­४­४ । पं­च­सं­º ४­, ५­०­७ । गो­. क­.­, गा­. २­५­७ । ३­८­०त­त्रा­द्य­स्य प्र­कृ­ति­ब­न्ध­स्य भे­द­प्र­द­र्श­ना­र्थ­मा­ह — आ­द्यो ज्ञा­न­द­र्श­ना­व­र­ण­वे­द­नी­य­मो­ह­नी­या­यु­र्ना­म­गो­त्रा­न्त­रा­याः ॥  ॥ आ­द्यः प्र­कृ­ति­ब­न्धो ज्ञा­ना­व­र­णा­द्य­ष्ट­वि­क­ल्पो वे­दि­त­व्यः । आ­वृ­णो­त्या­व्रि­य­ते­ऽ­ने­ने­ति वा आ­व­र­ण­म् । त­त्प्र­त्ये­क­म­भि­स­म्ब­ध्य­ते — ज्ञा­ना­व­र­णं द­र्श­ना­व­र­ण­मि­ति । वे­द­य­ति वे­द्य­त ०­५इ­ति वा वे­द­नी­य­म् । मो­ह­य­ति मो­ह्य­ते­ऽ­ने­ने­ति वा मो­ह­नी­य­म् । ए­त्य­ने­न ना­र­का­दि­भ­व- मु­ह्य­ते इ­ति मु­º । ३­८­१मि­त्या­युः । न­म­य­त्या­त्मा­नं न­म्य­ते­ऽ­ने­ने­ति वा ना­म । उ­च्चै­र्नी­चै­श्च गू­य­ते श­ब्द्य­त इ­ति वा गो­त्र­म् । दा­तृ­दे­या­दी­ना­म­न्त­रं म­ध्य­मे­ती­त्य­न्त­रा­यः । ए­के­ना­त्म­प­रि­णा­मे­ना­दी­य­मा­नाः पु­द्ग­ला ज्ञा­ना­व­र­णा­द्य­ने­क­भे­दं प्र­ति­प­द्य­न्ते स­कृ­दुप­भु­क्ता­न्न­प­रि­णा­म­र­स­रु­धि­रा­दि­व­त् । आ­ह­, उ­क्तो मू­ल­प्र­कृ­ति­ब­न्धो­ऽ­ष्ट­वि­धः । इ­दा­नी­मु­त्त­र­प्र­कृ­ति­ब­न्धो व­क्त­व्य इ­त्य­त ०­५आ­ह — प­ञ्च­न­व­द्व्य­ष्टा­विं­श­ति­च­तु­र्द्वि­च­त्वा­रिं­श­द्द्वि­प­ञ्च­भे­दा य­था­क्र­म­म् ॥  ॥ द्वि­ती­य­ग्र­ह­ण­मि­ह क­र्त­व्यं द्वि­ती­य उ­त्त­र­प्र­कृ­ति­ब­न्ध ए­वं­वि­क­ल्प इ­ति ? न क­र्त­व्य­म्­; पा­रि­शे­ष्या­त्सि­द्धेः । आ­द्योमू­ल­प्र­कृ­ति­ब­न्धो­ऽ­ष्ट­वि­क­ल्प उ­क्तः । त­तः पा­रि­शे­ष्या­द­य­मु­त्त­र- प्र­कृ­ति­वि­क­ल्प­वि­धि­र्भ­व­ति । भे­दश­ब्दः प­ञ्चा­दि­भि­र्य­था­क्र­म­म­भि­स­म्ब­ध्य­ते — प­ञ्च­भे­दं १­०ज्ञा­ना­व­र­णी­यं न­व­भे­दं द­र्श­ना­व­र­णी­यं द्वि­भे­दं वे­द­नी­यं अ­ष्टा­विं­श­ति­भे­दं मो­ह­नी­यं च­तु- र्भे­द­मा­युः द्वि­च­त्वा­रिं­श­द्भे­दं ना­म द्वि­भे­दं गो­त्रं प­ञ्च­भे­दो­ऽ­न्त­रा­य इ­ति । य­दि ज्ञा­ना­व­र­णं प­ञ्च­भे­दं त­त्प्र­ति­प­त्ति­रु­च्य­ता­मि­त्य­त आ­ह — म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­ना­म् ॥  ॥ — दु­प­यु­क्ता — आ­.­, दि­. १­, दि­. २­, ता­.­, ना­. । मू­लः प्र­कृ — मु­. । ३­८­२म­त्या­दी­नि ज्ञा­ना­नि व्या­ख्या­ता­नि । ते­षा­मा­वृ­ते­रा­व­र­ण­भे­दो भ­व­ती­ति प­ञ्चो­त्त­र- प्र­कृ­त­यो वे­दि­त­व्याः । अ­त्र चो­द्य­ते — अ­भ­व्य­स्य म­नः­प­र्य­य­ज्ञा­न­श­क्तिः के­व­ल­ज्ञा­न­श­क्ति­श्च स्या­द्वा न वा ? य­दि स्या­त् त­स्या­भ­व्य­त्वा­भा­वः । अ­थ ना­स्ति त­त्रा­व­र­ण­द्व­य­क­ल्प­ना व्य­र्थे­ति ? उ­च्य­ते — आ­दे­श­व­च­ना­न्न दो­षः । द्र­व्या­र्था­दे­शा­न्म­नः­प­र्य­य­के­व­ल­ज्ञा­न­श­क्ति­स­म्भ­वः । प­र्या­या- ०­५र्था­दे­शा­त्त­च्छ­क्त्य­भा­वः । य­द्ये­वं भ­व्या­भ­व्य­वि­क­ल्पो नो­प­प­द्य­ते­; उ­भ­य­त्र त­च्छ­क्ति­स­द्भा- वा­त् ? न श­क्ति­भा­वा­भा­वा­पे­क्ष­या भ­व्या­भ­व्य­वि­क­ल्प इ­त्यु­च्य­ते । कु­त­स्त­र्हि ? व्य­क्ति- स­द्भा­वा­स­द्भा­वा­पे­क्ष­या । स­म्य­ग्द­र्श­ना­दि­भिर्व्य­क्ति­र्य­स्य भ­वि­ष्य­ति स भ­व्यः । य­स्य तु न भ­वि­ष्य­ति सो­ऽ­भ­व्य इ­ति । क­न­के­त­र­पा­षा­ण­व­त् । — ना­दि­र्व्य­क्ति — आ­.­, दि­. १­, दि­. २ । ता­. । ३­८­३आ­ह­, उ­क्तो ज्ञा­ना­व­र­णो­त्त­र­प्र­कृ­ति­वि­क­ल्पः । इ­दा­नीं द­र्श­ना­व­र­ण­स्य व­क्त­व्य इ­त्य­त आ­ह — च­क्षु­र­च­क्षु­र­व­धि­के­व­ला­नां नि­द्रा­नि­द्रा­नि­द्रा­प्र­च­ला­प्र­च­ला­प्र­च­ला­स्त्या­न­गृ­द्ध­य­श्च ॥  ॥ च­क्षु­र­च­क्षु­र­व­धि­के­व­ला­ना­मि­ति द­र्श­ना­व­र­णा­पे­क्ष­या भे­द­नि­र्दे­शः — च­क्षु­र्द­र्श­ना­व­र­ण­म- ०­५च­क्षु­र्द­र्श­ना­व­र­ण­म­व­धि­द­र्श­ना­व­र­णं के­व­ल­द­र्श­ना­व­र­ण­मि­ति । म­द­खे­द­क्ल­म­वि­नो­द­ना­र्थः स्वा­पो नि­द्रा । त­स्या उ­प­र्यु­प­रि वृ­त्ति­र्नि­द्रा­नि­द्रा । या क्रि­या­ऽ­ऽ­त्मा­नं प्र­च­ल­य­ति सा प्र­च­ला शो­क­श्र­म- म­दा­दि­प्र­भ­वा आ­सी­न­स्या­पि ने­त्र­गा­त्र­वि­क्रि­या­सू­चि­का । सै­व पु­नः­पु­न­रा­व­र्त­मा­ना प्र­च­ला- प्र­च­ला । स्व­प्ने य­या वी­र्य­वि­शे­षा­वि­र्भा­वः सा स्त्या­न­गृ­द्धिः । स्त्या­य­ते­र­ने­का­र्थ­त्वा­त्स्व­प्ना­र्थ इ­ह गृ­ह्य­ते­, गृ­द्धे­र­पि दी­प्तिः । स्त्या­ने स्व­प्ने गृ­द्ध्य­ति दी­प्य­ते य­दु­द­या­दा­त्मा रौ­द्रं ब­हु­क­र्म क­रो­ति १­०सा स्त्या­न­गृ­द्धिः । इ­ह नि­द्रा­दि­भि­र्द­र्श­ना­व­र­णं सा­मा­ना­धि­क­र­ण्ये­ना­भि­स­म्ब­ध्य­ते — नि­द्रा व­र्त्य­मा­ना आ­.­, दि­. १­, दि­. २ । स्व­प्ने­ऽ­पि य­या पृ­º मु­.­, आ­.­, दि­. १­, दि­. २ । ३­८­४द­र्श­ना­व­र­णं नि­द्रा­नि­द्रा­द­र्श­ना­व­र­ण­मि­त्या­दि । तृ­ती­य­स्याः प्र­कृ­ते­रु­त्त­र­प्र­कृ­ति­प्र­ति­पा­द­ना­र्थ­मा­ह — स­द­स­द्वे­द्ये ॥  ॥ य­दु­द­या­द्दे­वा­दि­ग­ति­षु शा­री­र­मा­न­स­सु­ख­प्रा­प्ति­स्त­त्स­द्वे­द्य­म् । प्र­श­स्तं वे­द्यं स­द्वे­द्य­मि­ति । ०­५य­त्फ­लं दुः­ख­म­ने­क­वि­धं त­द­स­द्वे­द्य­म् । अ­प्र­श­स्तं वे­द्य­म­स­द्वे­द्य­मि­ति । च­तु­र्थ्याः प्र­कृ­ते­रु­त्त­र­प्र­कृ­ति­वि­क­ल्प­नि­द­र्श­ना­र्थ­मा­ह — द­र्श­न­चा­रि­त्र­मो­ह­नी­या­क­षा­य­क­षा­य­वे­द­नी­या­ख्या­स्त्रि­द्वि­न­व­षो­ड­श­भे­दाः स­म्य­क्त्व- मि­थ्या­त्व­त­दु­भ­या­न्य­क­षा­य­क­षा­यौ हा­स्य­र­त्य­र­ति­शो­क­भ­य­जु­गु­प्सा­स्त्री­पु­न्न- पुं­स­क­वे­दा अ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न­प्र­त्या­ख्या­न­सं­ज्व­ल­न­वि­क- १­०ल्पा­श्चै­क­शः क्रो­ध­मा­न­मा­या­लो­भाः ॥  ॥ ३­८­५द­र्श­ना­द­य­श्च­त्वा­रः त्र्या­द­यो­ऽ­पि । त­त्र य­था­सं­ख्ये­न स­म्ब­न्धो भ­व­ति — द­र्श­न­मो­ह­नी­यं त्रि­भे­द­म्­, चा­रि­त्र­मो­ह­नी­यं द्वि­भे­द­म्­, अ­क­षा­य­वे­द­नी­यं न­व­वि­ध­म्­, क­षा­य­वे­द­नी­यं षो­ड­श­वि­ध- मि­ति । त­त्र द­र्श­न­मो­ह­नी­यं त्रि­भे­द­म् — स­म्य­क्त्वं मि­थ्या­त्वं त­दु­भ­य­मि­ति । त­द् ब­न्धं प्र­त्ये­कं भू­त्वा ०­५स­त्क­र्मा­पे­क्ष­या त्रि­धा व्य­व­ति­ष्ठ­ते । त­त्र य­स्यो­द­या­त्स­र्व­ज्ञ­प्र­णी­त­मा­र्ग­प­रा­ङ्मु­ख­स्त­त्त्वा­र्थ­श्र­द्धा- न­नि­रु­त्सु­को हि­ता­हि­त­वि­चा­रा­स­म­र्थो मि­थ्या­दृ­ष्टि­र्भ­व­ति त­न्मि­थ्या­त्व­म् । त­दे­व स­म्य­क्त्वं शु­भ­प­रि­णा­म­नि­रु­द्ध­स्व­र­सं य­दौ­दा­सी­न्ये­ना­व­स्थि­त­मा­त्म­नः श्र­द्धा­नं न नि­रु­ण­द्धि­, त­द्वे­द­य­मा­नः पु­रु­षः स­म्य­ग्दृ­ष्टि­रि­त्य­भि­धी­य­ते । त­दे­व मि­थ्या­त्वं प्र­क्षा­ल­न­वि­शे­षा­त्क्षी­णा­क्षी­ण­म­द­श­क्ति- को­द्र­व­व­त्सा­मि­शु­द्ध­स्व­र­सं त­दु­भ­य­मि­त्या­ख्या­य­ते स­म्य­ङ्मि­थ्या­त्व­मि­ति या­व­त् । य­स्यो­द­या- १­०दा­त्म­नो­ऽ­र्ध­शु­द्ध­म­द­को­द्र­वौ­दनो­प­यो­गा­पा­दि­त­मि­श्र­प­रि­णा­म­व­दु­भ­या­त्म­को भ­व­ति प­रि­णा­मः । चा­रि­त्र­मो­ह­नी­यं द्वि­धा­; अ­क­षा­य­क­षा­य­भे­दा­त् । ई­ष­द­र्थे न­ञः प्र­यो­गा­दी­ष­त्क- षा­यो­ऽ­क­षा­य इ­ति । अ­क­षा­य­वे­द­नी­यं न­व­वि­ध­म् । कु­तः ? हा­स्या­दि­भे­दा­त् । य­स्यो­द­या- द्धा­स्या­वि­र्भा­व­स्त­द्धा­स्य­म् । य­दु­द­याद्दे­शा­दि­ष्वौ­त्सु­क्यं सा र­तिः । अ­र­ति­स्त­द्वि­प­री­ता । — त्र्या­द­यो­ऽ­पि च­त्वा­रः । त­त्र मु­.­, ता­.­, ना­. । — को­द्र­वो­प­यो — मु­. । — द­या­द्वि­ष­या­दि — मु­.­, ता­.­, ना­.­, । ३­८­६य­द्वि­पा­का­च्छो­च­नं स शो­कः । य­दु­द­या­दु­द्वे­ग­स्त­द्भ­य­म् । य­दु­द­या­दा­त्म­दो­ष­सं­व­र­णं प­र­दो­षा- वि­ष्क­र­णं सा जु­गु­प्सा । य­दु­द­या­त्स्त्रै­णान्भा­वा­न्प्र­ति­प­द्य­ते स स्त्री­वे­दः । य­स्यो­द­या­त्पौ­स्ना- न्भा­वा­ना­स्क­न्द­ति स पुं­वे­दः । य­दु­द­या­न्ना­पुं­स­का­न्भा­वा­नु­प­व्र­ज­ति स न­पुं­स­क­वे­दः । क­षा­य­वे­द­नी­यं षो­ड­श­वि­ध­म् । कु­तः ? अ­न­न्ता­नु­ब­न्ध्या­दि­वि­क­ल्पा­त् । त­द्य­था — ०­५क­षा­याः क्रो­ध­मा­न­मा­या­लो­भाः । ते­षां च­त­स्रो­ऽ­व­स्थाः — अ­न­न्ता­नु­ब­न्धि­नो­ऽ­प्र­त्या­ख्या­ना- व­र­णाः प्र­त्या­ख्या­ना­व­र­णाः सं­ज्व­ल­ना­श्चे­ति । अ­न­न्त­सं­सा­र­का­र­ण­त्वा­न्मि­थ्या­द­र्श­न­म­न­न्त­म् । त­द­नु­ब­न्धि­नो­ऽ­न­न्ता­नु­ब­न्धि­नः क्रो­ध­मा­न­मा­या­लो­भाः । य­दु­द­या­द्दे­श­वि­र­तिं सं­य­मा­सं­य­मा- ख्या­म­ल्पा­म­पि क­र्तुं न श­क्नो­ति ते दे­श­प्र­त्या­ख्या­न­मा­वृ­ण्व­न्तो­ऽ­प्र­त्या­ख्या­ना­व­र­णाः क्रो­ध- मा­न­मा­या­लो­भाः । य­दु­द­या­द्वि­र­तिं कृ­त्स्नां सं­य­मा­ख्यां न श­क्नो­ति क­र्तुं ते कृ­त्स्नं प्र­त्या­ख्या­न- १­०मा­वृ­ण्व­न्तः प्र­त्या­ख्या­ना­व­र­णाः क्रो­ध­मा­न­मा­या­लो­भाः । स­मे­की­भा­वे व­र्त­ते । सं­य­मे­न स­हा- व­स्था­ना­दे­की­भू­य ज्व­ल­न्ति सं­य­मो वा ज्व­ल­त्ये­षु स­त्स्व­पी­ति सं­ज्व­ल­नाः क्रो­ध­मा­न­मा­या- लो­भाः । त ए­ते स­मु­दि­ताः स­न्तः षो­ड­श क­षा­या भ­व­न्ति । — अ­न्य­दो­ष­स्या­धा­र­णं दि­. १­, दि­. २ । अ­न्य­दो­षा­वि­ष्क­र­णं सो­. । — द­या­त्स्त्री­णां भा­वा — आ­.­, दि­. १­, दि­. २ । — दे­की­भू­ता ज्व — आ­.­, दि­. १­, दि­. २­, मु­. । ३­८­८मो­ह­नी­या­न­न्त­रो­द्दे­श­भा­ज आ­यु­ष उ­त्त­र­प्र­कृ­ति­नि­र्ज्ञा­प­ना­र्थ­मा­ह — ना­र­क­तै­र्य­ग्यो­न­मा­नु­ष­दै­वा­नि ॥ १­० ॥ ना­र­का­दि­षु भ­व­स­म्ब­न्धे­ना­यु­षो व्य­प­दे­शः क्रि­य­ते । न­र­के­षु भ­वं ना­र­क­मा­युः­, ति­र्य­ग्यो- नि­षु भ­वं तै­र्य­ग्यो­न­म्­, मा­नु­षे­षु भ­वं मा­नु­ष­म्­, दे­वे­षु भ­वं दै­व­मि­ति । न­र­के­षु ती­व्र­शी­तो­ष्ण­वे­द­ने­षु ०­५य­न्नि­मि­त्तं दी­र्घ­जी­व­नं त­न्ना­र­क­म् । ए­वं शे­षे­ष्व­पि । आ­यु­श्च­तु­र्वि­धं व्या­ख्या­त­म् । त­द­न­न्त­र­मु­द्दि­ष्टं य­न्ना­म­क­र्म त­दु­त्त­र­प्र­कृ­ति­नि­र्ण­या­र्थ­मा­ह — ग­ति­जा­ति­श­री­रा­ङ्गो­पा­ङ्ग­नि­र्मा­ण­ब­न्ध­न­सं­घा­त­सं­स्था­न­सं­ह­न­न­स्प­र्श­र­स­ग­न्ध- व­र्णा­नु­पू­र्व्या­गु­रु­ल­घू­प­घा­त­प­र­घा­ता­त­पो­द्यो­तो­च्छ्वा­स­वि­हा­यो­ग­त­यः प्र­त्ये­क- श­री­र­त्र­स­सु­भ­ग­सु­स्व­र­शु­भ­सू­क्ष्म­प­र्या­प्ति­स्थि­रा­दे­य­य­शः­की­र्ति­से­त­रा­णि ती­र्थ­क­र­त्वं च ॥ १­१ ॥ ३­८­९य­दु­द­या­दा­त्मा भ­वा­न्त­रं ग­च्छ­ति सा ग­तिः । सा च­तु­र्वि­धा — न­र­क­ग­ति­स्ति­र्य­ग्ग­ति­र्म- नु­ष्य­ग­ति­र्दे­वग­ति­श्चे­ति । य­न्नि­मि­त्त आ­त्म­नो ना­र­को भा­व­स्त­न्न­र­क­ग­ति­ना­म । ए­वं शे­षे­ष्व­पि यो­ज्य­म् । ता­सु न­र­का­दि­ग­ति­ष्व­व्य­भि­चा­रि­णा सा­दृ­श्ये­नै­की­कृ­तो­ऽ­र्था­त्मा जा­तिः । त­न्नि­मि­त्तं जा­ति­ना­म । त­त्प­ञ्च­वि­ध­म् — ए­के­न्द्रि­य­जा­ति­ना­म द्वी­न्द्रि­य­जा­ति­ना­म त्री­न्द्रि­य­जा­ति­ना­म ०­५च­तु­रि­न्द्रि­य­जा­ति­ना­म प­ञ्चे­न्द्रि­य­जा­ति­ना­म चे­ति । य­दु­द­या­त्मा ए­के­न्द्रि­य इ­ति श­ब्द्य­ते त­दे­के­न्द्रि­य­जा­ति­ना­म । ए­वं शे­षे­ष्व­पि यो­ज्य­म् । य­दु­द­या­दा­त्म­नः श­री­र­नि­र्वृ­त्ति­स्त­च्छ­री­र- ना­म । त­त्प­ञ्च­वि­ध­म् — औ­दा­रि­क­श­री­र­ना­म वै­क्रि­यि­क­श­री­र­ना­म आ­हा­र­क­श­री­र­ना­म तै­ज­स­श­री­र­ना­म का­र्म­ण­श­री­र­ना­म चे­ति । ते­षां वि­शे­षो व्या­ख्या­तः । य­दु­द­या­द­ङ्गो­पा­ङ्ग- वि­वे­क­स्त­द­ङ्गो­पा­ङ्ग­ना­म । त­त् त्रि­वि­ध­म् — औ­दा­रि­क­श­री­रा­ङ्गो­पा­ङ्ग­ना­म वै­क्रि­यि­क- १­०श­री­रा­ङ्गो­पा­ङ्ग­ना­म आ­हा­र­क­श­री­रा­ङ्गो­पा­ङ्ग­ना­म चे­ति । य­न्नि­मि­त्ता­त्प­रि­नि­ष्प­त्ति­स्त- न्नि­र्मा­ण­म् । त­द् द्वि­वि­धं — स्था­न­नि­र्मा­णं प्र­मा­ण­नि­र्मा­णं चे­ति । त­ज्ज्जा­ति­ना­मो­द­या­पे­क्षं च­क्षु­रा­दी­नां स्था­नं प्र­मा­णं च नि­र्व­र्त­य­ति । नि­र्मी­य­ते­ऽ­ने­ने­ति नि­र्मा­ण­म् । श­री­र­ना­म­क­र्मो­द­य- — ग­ति­र्दे­व­ग­ति­र्म­नु­ष्य­ग­ति­श्चे­ति मु­. । यो­ज्य­न्ते । ता­सु आ­. । ३­९­०व­शा­दु­पा­त्ता­नां पु­द्ग­ला­ना­म­न्यो­न्य­प्र­दे­श­सं­श्ले­ष­णं य­तो भ­व­ति त­द्ब­न्ध­न­ना­म । य­दु­द­या­दौ- दा­रि­का­दि­श­री­रा­णां वि­व­र­वि­र­हि­ता­न्यो­ऽ­न्य­प्र­दे­शा­नु­प्र­वे­शे­न ए­क­त्वा­पा­द­नं भ­व­ति त­त्सं­घा­त- ना­म । य­दु­द­या­दौ­दा­रि­का­दि­श­री­रा­कृ­ति­नि­र्वृ­त्ति­र्भ­व­ति त­त्सं­स्था­न­ना­म । त­त् षो­ढा वि­भ­ज्य­ते — स­म­च­तु­र­स्र­सं­स्था­न­ना­म न्य­ग्रो­ध­प­रि­म­ण्ड­ल­सं­स्था­न­ना­म स्वा­ति­सं­स्था­न­ना­म कु­ब्ज­सं­स्था­न­ना­म ०­५वा­म­न­सं­स्था­न­ना­म हु­ण्ड­सं­स्था­न­ना­म चे­ति । य­स्यो­द­या­द­स्थि­ब­न्ध­न­वि­शे­षो भ­व­ति त­त्सं­ह­न­न- ना­म । त­त् ष­ड्वि­ध­म् — व­ज्र­र्ष­भ­ना­रा­च­सं­ह­न­न­ना­म व­ज्र­ना­रा­च­सं­ह­न­न­ना­म ना­रा­च­सं­ह­न­न- ना­म अ­र्ध­ना­रा­च­सं­ह­न­न­ना­म की­लि­कासं­ह­न­न­ना­म अ­स­म्प्रा­प्ता­सृपा­टि­का­सं­ह­न­न­ना­म चे­ति । य­स्यो­द­या­त्स्प­र्श­प्रा­दु­र्भा­व­स्त­त्स्प­र्श­ना­म । त­द­ष्ट­वि­ध­म् — क­र्क­श­ना­म मृ­दु­ना­म गु­रु­ना­म ल­घु- ना­म स्नि­ग्ध­ना­म रू­क्ष­ना­म शी­त­ना­म उ­ष्ण­ना­म चे­ति । य­न्नि­मि­त्तो र­स­वि­क­ल्प­स्त­द्र­स­ना­म । १­०त­त्प­ञ्च­वि­ध­म् — ति­क्त­ना­म क­टु­क­ना­म क­षा­य­ना­म आ­म्ल­ना­म म­धु­र­ना­म चे­ति । य­दु­द­य­प्र­भ­वो ग­न्ध­स्त­द्ग­न्ध­ना­म । त­द्वि­वि­ध­म् — सु­र­भि­ग­न्ध­ना­म अ­सु­रभि­ग­न्ध­ना­म चे­ति । य­द्धे­तु­को व­र्ण- वि­भा­ग­स्त­द्व­र्ण­ना­म । त­त्प­ञ्च­वि­ध­म् — कृ­ष्ण­व­र्ण­ना­म नी­ल­व­र्ण­ना­म र­क्त­व­र्ण­ना­म हा­रिद्र­व­र्ण- ना­म शु­क्ल­व­र्ण­ना­म चे­ति । पू­र्व­श­री­रा­का­रा­वि­ना­शो य­स्यो­द­या­द् भ­व­ति त­दा­नु­पू­र्व्य­ना­म । की­लि­त­सं — मु­. । की­ल­सं — दि­. २ । — प्रा­प्ता­सृ­क्पा — आ­.­, दि­. १­, दि­. २ । — ना­म दु­र­भि­ग­न्ध — आ­.­, दि­.­, दि­. २ । ह­रि­द्व­र्ण — मु­. । ३­९­१त­च्च­तु­र्वि­ध­म् — न­र­क­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्य­ना­म ति­र्य­ग्ग­ति­प्रा­यो­ग्या­नु­पू­र्व्य­ना­म म­नु­ष्य­ग­ति- प्रा­यो­ग्या­नु­पू­र्व्य­ना­म दे­व­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्य­ना­म चे­ति । य­स्यो­द­या­द­यः­पि­ण्ड­व­द् गु­रु­त्वा­न्ना­धः प­त­ति न चा­र्क­तू­ल­व­ल्ल­घु­त्वा­दू­र्ध्वं ग­च्छ­ति त­द­गु­रु­ल­घु­ना­म । य­स्यो­द­या­त्स्व­यं­कृ­तो­द्ब­न्ध­न- म­रु­प्र­प­त­ना­दि­नि­मि­त्त उ­प­घा­तो भ­व­ति त­दु­प­घा­त­ना­म । य­न्नि­मि­त्तः प­र­श­स्त्रा­दे­र्व्या­घा­त- ०­५स्त­त्प­र­घा­त­ना­म । य­दु­द­या­न्नि­र्वृ­त्त­मा­त­प­नं त­दा­त­प­ना­म । त­दा­दि­त्ये व­र्त­ते । य­न्नि­मि­त्त- मु­द्यो­त­नं त­दु­द्यो­त­ना­म । त­च्च­न्द्र­ख­द्यो­ता­दि­षु व­र्त­ते । य­द्धे­तु­रु­च्छ्वा­स­स्त­दु­च्छ्वा­स­ना­म । वि­हा­य आ­का­श­म् । त­त्र ग­ति­नि­र्व­र्त­कं त­द्वि­हा­यो­ग­ति­ना­म । त­द्द्वि­वि­ध­म्­; प्र­श­स्ता­प्र­श­स्त­भे- दा­त् । श­री­र­ना­म­क­र्मो­द­या­न्नि­र्व­र्त्य­मा­नं श­री­र­मे­का­त्मो­प­भो­ग­का­र­णं य­तो भ­व­ति त­त्प्र­त्ये­क- श­री­र­ना­म । ब­हू­ना­मा­त्म­ना­मु­प­भो­ग­हे­तु­त्वे­न सा­धा­र­णं श­री­रं य­तो भ­व­ति त­त्सा­धा­र­ण­श­री­र- १­०ना­म । य­दु­द­या­द् द्वी­न्द्रि­या­दि­षु ज­न्म त­त्त्र­स­ना­म । य­न्नि­मि­त्त ए­के­न्द्रि­ये­षु प्रा­दु­र्भा­व­स्त­त्स्था­व­र- ना­म । य­दु­द­या­द­न्य­प्री­ति­प्र­भ­व­स्त­त्सु­भ­ग­ना­म । य­दु­द­या­द्रू­पा­दि­गु­णो­पे­तो­ऽ­प्य­प्री­ति­क­र­स्त­द् दु­र्भ­ग­ना­म । य­न्नि­मि­त्तं म­नो­ज्ञ­स्व­र­नि­र्व­र्त­नं त­त्सु­स्व­र­ना­म । त­द्वि­प­री­तं दुः­स्व­र­ना­म । म­रु­त्प्र — मु­. । ३­९­२य­दु­द­या­द्र­म­णी­य­त्वं त­च्छु­भ­ना­म । त­द्वि­प­री­त­म­शु­भ­ना­म । सू­क्ष्म­श­री­र­नि­र्व­र्त­कं सू­क्ष्म­ना­म । अ­न्य­बा­धा­क­र­श­री­र­का­र­णं बा­द­र­ना­म । य­दु­द­या­दा­हा­रा­दि­प­र्या­प्ति­नि­र्वृ­त्तिः त­त्प­र्या­प्ति­ना­म । त­त् ष­ड्वि­ध­म् — आ­हा­र­प­र्या­प्ति­ना­म श­री­र­प­र्या­प्ति­ना­म इ­न्द्रि­य­प­र्या­प्ति­ना­म प्रा­णा­पा­न- प­र्या­प्ति­ना­म भा­षा­प­र्या­प्ति­ना­म म­नः­प­र्या­प्ति­ना­म चे­ति । ष­ड्वि­ध­प­र्या­प्त्य­भा­व­हे­तु­र­प­र्या­प्ति- ०­५ना­म । स्थि­र­भा­व­स्य नि­र्व­र्त­कं स्थि­र­ना­म । त­द्वि­प­री­त­म­स्थि­र­ना­म । प्र­भो­पे­त­श­री­र­का­र­ण- मा­दे­य­ना­म । नि­ष्प्र­भ­श­री­र­का­र­ण­म­ना­दे­य­ना­म । पु­ण्य­गु­ण­ख्या­प­न­का­र­णं य­शः­की­र्ति­ना­म । त­त्प्र­त्य­नी­क­फ­ल­म­य­शः­की­र्ति­ना­म । आ­र्ह­न्त्य­का­र­णं ती­र्थ­क­र­त्व­ना­म । ३­९­३उ­क्तो ना­म­क­र्म­ण उ­त्त­र­प्र­कृ­ति­भे­दः । त­द­न­न्त­रो­द्दे­श­भा­जो गो­त्र­स्य प्र­कृ­ति­भे­दो व्या­ख्या­य­ते — उ­च्चै­र्नी­चै­श्च ॥ १­२ ॥ ३­९­४गो­त्रं द्वि­वि­ध­म् — उ­च्चै­र्गो­त्रं नी­चै­र्गो­त्र­मि­ति । य­स्यो­द­या­ल्लो­क­पू­जि­ते­षु कु­ले­षु ज­न्म त­दु­च्चै­र्गो­त्र­म् । य­दु­द­या­द्ग­र्हि­ते­षु कु­ले­षु ज­न्म त­न्नी­चै­र्गो­त्र­म् । अ­ष्ट­म्याः क­र्म­प्र­कृ­ते­रु­त्त­र­प्र­कृ­ति­नि­र्दे­शा­र्थ­मा­ह — दा­न­ला­भ­भो­गो­प­भो­ग­वी­र्या­णा­म् ॥ १­३ ॥ ०­५अ­न्त­रा­या­पे­क्ष­या भे­द­नि­र्दे­शः क्रि­य­ते — दा­न­स्या­न्त­रा­यो ला­भ­स्या­न्त­रा­य इ­त्या­दि । दा­ना­दि­प­रि­णा­म­व्या­घा­त­हे­तु­त्वा­त्त­द्व्य­प­दे­शः । य­दु­द­या­द्दा­तु­का­मो­ऽ­पि न प्र­य­च्छ­ति­, ल­ब्धु- का­मो­ऽ­पि न ल­भ­ते­, भो­क्तु­मि­च्छ­न्न­पि न भु­ङ्क्ते — उ­प­भो­क्तु­म­भि­वा­ञ्छ­न्न­पि नो­प­भु­ङ्क्ते उ­त्स­हि­तु­का­मो­ऽ­पि नो­त्स­ह­ते त ए­ते प­ञ्चा­न्त­रा­य­स्य भे­दाः । ज­न्म­का­र­णं त­दु — आ­.­, दि­. १­, दि­. २ । ज­न्म­का­र­णं त­न्नी — आ­.­, दि­. १­, दि­. २ । ३­९­५व्या­ख्या­ताः प्र­कृ­ति­ब­न्ध­वि­क­ल्पाः । इ­दा­नीं स्थि­ति­ब­न्ध­वि­क­ल्पो व­क्त­व्यः । सा स्थि­ति- र्द्वि­विं­धा — उ­त्कृ­ष्टा ज­घ­न्या च । त­त्र या­सां क­र्म­प्र­कृ­ती­ना­मु­त्कृ­ष्टा स्थि­तिः स­मा­ना त­न्नि­र्दे- शा­र्थ­मु­च्य­ते — आ­दि­त­स्ति­सृ­णा­म­न्त­रा­य­स्य च त्रिं­श­त्सा­ग­रो­प­म­को­टी­को­ट्यः प­रा स्थि­तिः ॥ १­४ ॥ ०­५म­ध्ये­ऽ­न्ते वा ति­सृ­णां ग्र­ह­णं मा­भू­दि­ति आ­दि­तःत्यु­च्य­ते । अ­न्त­रा­य­स्यइ­ति व­च­नं व्य­व­हि­त­ग्र­ह­णा­र्थ­म् । सा­ग­रो­प­म­मु­क्त­प­रि­मा­ण­म् । को­टी­नां को­ट्यः को­टी­को­ट्यः । प­रा उ­त्कृ­ष्टे­त्य­र्थः । ए­त­दु­क्तं भ­व­ति — ज्ञा­ना­व­र­ण­द­र्श­ना­व­र­ण­वे­द­नी­या­न्त­रा­या­णा­मु­त्कृ­ष्टा स्थि­ति­स्त्रिं­श­त्सा­ग­रो­प­म­को­टी­को­ट्य इ­ति । सा क­स्य भ­व­ति ? मि­थ्या­दृ­ष्टेः स­ञ्ज्ञि­नः प­ञ्चे­न्द्रि­य­स्य प­र्या­प्त­क­स्य । अ­न्ये­षा­मा­ग­मा­त्स­म्प्र­त्य­यः क­र्त­व्यः । आ­दि­त उ­च्य — आ­.­, दि­. १­, दि­. २ । ३­९­६मो­ह­नी­य­स्यो­त्कृ­ष्ट­स्थि­ति­प्र­ति­प­त्त्य­र्थ­मा­ह — स­प्त­ति­र्मो­ह­नी­य­स्य ॥ १­५ ॥ सा­ग­रो­प­म­को­टी­को­ट्यः प­रा स्थि­तिः इ­त्य­नु­व­र्त­ते । इ­त्य­म­पि प­रा स्थि­ति­र्मि­थ्या- दृ­ष्टेः सं­ज्ञि­नः प­ञ्चे­न्द्रि­य­स्य प­र्या­प्त­क­स्या­व­से­या । इ­त­रे­षां य­था­ग­म­म­व­ग­मः क­र्त­व्यः । ०­५ना­म­गो­त्र­यो­रु­त्कृ­ष्ट­स्थि­ति­प्र­ति­प­त्त्य­र्थ­मा­ह — विं­श­ति­र्ना­म­गो­त्र­योः ॥ १­६ ॥ सा­ग­रो­प­म­को­टी­को­ट्यः प­रा स्थि­तिःइ­त्य­नु­व­र्त­ते । इ­य­म­प्यु­त्कृ­ष्टा स्थि­ति­र्मि­थ्या- दृ­ष्टेः सं­ज्ञि­प­ञ्चे­न्द्रि­य­प­र्या­प्त­क­स्य । इ­त­रे­षां य­था­ग­म­म­व­बो­द्ध­व्या । अ­था­यु­षः को­त्कृ­ष्टा स्थि­ति­रि­त्यु­च्य­ते — १­०त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­ण्या­यु­षः ॥ १­७ ॥ पु­नः सा­ग­रो­प­मग्र­ह­णं को­टी­को­टी­नि­वृ­त्त्य­र्थ­म् । प­रा स्थि­तिःइ­त्य­नु­व­र्त­ते । इ­य­म­पि पू­र्वो­क्त­स्यै­व । शे­षा­णा­मा­ग­म­तो­ऽ­व­से­या । — से­या । अ­न्ये­षां य­था­ग­म­म­व­ग­मः क­र्त­व्यः आ­.­, दि­. । — से­या । इ­त­रे­षां य­था­ग­म­म­व­ग­न्त­व्य­म् ? ३­९­७उ­क्तो­त्कृ­ष्टा स्थि­तिः । इ­दा­नीं ज­घ­न्या स्थि­ति­र्व­क्त­व्या । त­त्र स­मा­न­ज­घ­न्य­स्थि­तीः प­ञ्च प्र­कृ­ती­र­व­स्था­प्य ति­सृ­णां ज­घ­न्य­स्थि­ति­प्र­ति­प­त्त्य­र्थं सू­त्र­द्व­य­मु­प­न्य­स्य­ते ल­घ्व­र्थ­म् — अ­प­रा द्वा­द­श मु­हू­र्ता वे­द­नी­य­स्य ॥ १­८ ॥ अ­प­रा ज­घ­न्या इ­त्य­र्थः । वे­द­नी­य­स्य द्वा­द­श मु­हू­र्ताः । ०­५ना­म­गो­त्र­यो­र­ष्टौ ॥ १­९ ॥ मु­हू­र्ता इ­त्य­नु­व­र्त­ते । अ­प­रा स्थि­तिःइ­ति च । अ­व­स्था­पि­त­प्र­कृ­ति­ज­घ­न्य­स्थि­ति­प्र­ति­पा­द­ना­र्थ­मा­ह — शे­षा­णा­म­न्त­र्मु­हू­र्ता ॥ २­० ॥ शे­षा­णां प­ञ्चा­नां प्र­कृ­ती­ना­म­न्त­र्मु­हू­र्ता­ऽ­प­रा स्थि­तिः । ज्ञा­न­द­र्श­ना­व­र­णा­न्त­रा­या­णां १­०ज­घ­न्या स्थि­तिः सू­क्ष्म­सा­म्प­रा­ये­, मो­ह­नी­य­स्य अ­नि­वृ­त्ति­बा­द­र­सा­म्प­रा­ये । आ­यु­षः सं­ख्ये­य- व­र्षा­यु­ष्षु ति­र्य­क्षु म­नु­ष्ये­षु च । — यु­ष्क­ति — मु­. । ३­९­८आ­ह­, उ­भ­यी स्थि­ति­र­भि­हि­ता । ज्ञा­ना­व­र­णा­दी­ना­म् अ­था­नु­भ­वः किं­ल­क्ष­ण इ­त्य­त आ­ह — वि­पा­को­ऽ­नु­भ­वः ॥ २­१ ॥ वि­शि­ष्टो ना­ना­वि­धो वा पा­को वि­पा­कः । पू­र्वो­क्त­क­षा­य­ती­व्र­म­न्दा­दि­भा­वा­स्र­व­वि­शे­षा- द्वि­शि­ष्टः पा­को वि­पा­कः । अ­थ­वा द्र­व्य­क्षे­त्र­का­ल­भ­व­भा­व­ल­क्ष­ण­नि­मि­त्त­भे­द­ज­नि­त­वै­श्व­रू­प्यो ०­५ना­ना­वि­धः पा­को वि­पा­कः । अ­सा­व­नु­भ­व इ­त्या­ख्या­य­ते । शु­भ­प­रि­णा­मा­नां प्र­क­र्ष­भा­वा­च्छु­भ- प्र­कृ­ती­नां प्र­कृ­ष्टो­ऽ­नु­भ­वः अ­शु­भ­प्र­कृ­ती­नां नि­कृ­ष्टः । अ­शु­भ­प­रि­णा­मा­नां प्र­क­र्ष­भा­वा­द­शु­भ- प्र­कृ­ती­नां प्र­कृ­ष्टो­ऽ­नु­भ­वः शु­भ­प्र­कृ­ती­नां नि­कृ­ष्टः । स ए­वं प्र­त्य­य­व­शा­दु­पा­त्तो­ऽ­नु­भ­वो द्वि­धा प्र­व­र्त­ते स्व­मु­खे­न प­र­मु­खे­न च । स­र्वा­सां मू­ल­प्र­कृ­ती­नां स्व­मु­खे­नै­वा­नु­भ­वः । उ­त्त­र­प्र­कृ­ती­नां तु­ल्य­जा­ती­या­नां प­र­मु­खे­ना­पि भ­व­ति आ­यु­र्द­र्श­न­चा­रि­त्र­मो­ह­व­र्जा­ना­म् । न हि न­र­का­यु­र्मु­खे­न १­०ति­र्य­गा­यु­र्म­नु­ष्या­यु­र्वा वि­प­च्य­ते । ना­पि द­र्श­न­मो­ह­श्चा­रि­त्र­मो­ह­मु­खे­न­, चा­रि­त्र­मो­हो वा द­र्श­न­मो­ह­मु­खे­न । आ­ह­, अ­भ्यु­पे­मः प्रा­गु­प­चि­त­ना­ना­प्र­का­र­क­र्म­वि­पा­को­ऽ­नु­भ­वः । इ­दं तु न वि­जा­नी­मः कि­म­यं प्र­सं­ख्या­तो­ऽ­प्र­सं­ख्या­तः ? इ­त्य­त्रो­च्य­ते प्र­सं­ख्या­तो­ऽ­नु­भू­य­त इ­ति ब्रू­म­हे । कु­तः ? य­तः — ३­९­९स य­था­ना­म ॥ २­२ ॥ ज्ञा­ना­व­र­ण­स्य फ­लं ज्ञा­ना­भा­वो द­र्श­ना­व­र­ण­स्या­पि फ­लं द­र्श­न­श­क्त्यु­प­रो­ध इ­त्ये­व­मा­द्य- न्व­र्थ­स­ञ्ज्ञा­नि­र्दे­शा­त्स­र्वा­सां क­र्म­प्र­कृ­ती­नां स­वि­क­ल्पा­ना­म­नु­भ­व­स­म्प्र­त्य­यो जा­य­ते । आ­ह­, य­दि वि­पा­को­ऽ­नु­भ­वः प्र­ति­ज्ञा­य­ते­, त­त्क­र्मा­नु­भू­तं स­त् कि­मा­भ­र­ण­व­द­व­ति­ष्ठ­ते ०­५आ­हो­स्वि­न्नि­ष्पी­त­सा­रं प्र­च्य­व­ते ? इ­त्य­त्रो­च्य­ते — त­त­श्च नि­र्ज­रा ॥ २­३ ॥ पी­डा­नु­ग्र­हा­वा­त्म­ने प्र­दा­या­भ्य­व­हृ­तौ­द­ना­दि­वि­का­र­व­त्पू­र्व­स्थि­ति­क्ष­या­द­व­स्था­ना­भा­वा­त्क- र्म­णो नि­वृ­त्ति­र्नि­र्ज­रा । सा द्वि­प्र­का­रा — वि­पा­क­जा इ­त­रा च । त­त्र च­तु­र्ग­ता­व­ने­क­जा­ति- वि­शे­षा­व­घू­र्णि­ते सं­सा­र­म­हा­र्ण­वे चि­रं प­रि­भ्र­म­तः शु­भा­शु­भ­स्य क­र्म­णः क्र­मे­ण प­रि­पा­क­का­ल- १­०प्रा­प्त­स्या­नु­भ­वो­द­या­व­लि­स्रो­तो­ऽ­नु­प्र­वि­ष्ट­स्या­र­ब्ध­फ­ल­स्य या नि­वृ­त्तिः सा वि­पा­क­जा नि­र्ज­रा । य­त्क­र्मा­प्रा­प्त­वि­पा­क­का­ल­मौ­प­क्र­मि­क­क्रि­या­वि­शे­ष­सा­म­र्थ्या­द­नु­दी­र्णं ब­ला­दु­दी­र्यो- द­या­व­लिं प्र­वे­श्य वे­द्य­ते आ­म्र­प­न­सा­दि­पा­क­व­त् सा अ­वि­पा­क­जा नि­र्ज­रा । श­ब्दो नि­मि­त्ता- न्त­र­स­मु­च्च­या­र्थः । त­प­सा नि­र्ज­राइ­ति व­क्ष्य­ते त­त­श्च भ­व­ति अ­न्य­त­श्चे­ति सू­त्रा­र्थो यो­जि­तः । ण­स्य फ­लं मु­. । भू­तं कि­मा — मु­. । — गू­र्णि­ते आ­.­, दि­. १­, दि­. २ । ४­०­०कि­म­र्थ­मि­ह नि­र्ज­रा­नि­र्दे­शः क्रि­य­ते­, सं­व­रा­त्प­रा नि­र्दे­ष्ट­व्या उ­द्दे­श­व­त् ? ल­घ्व­र्थ­मि­ह व­च­न­म् । त­त्र हि पा­ठे वि­पा­को­ऽ­नु­भ­वः इ­ति पु­न­र­नु­वा­दः क­र्त­व्यः स्या­त् । ४­०­२आ­ह अ­भि­हि­तो­ऽ­नु­भ­व­ब­न्धः । इ­दा­नीं प्र­दे­श­ब­न्धो व­क्त­व्यः । त­स्मिं­श्च व­क्त­व्ये स­ति इ­मे नि­र्दे­ष्ट­व्याः — किं­हे­त­वः क­दा कु­तः किं­स्व­भा­वाः क­स्मि­न् किं­प­रि­मा­णा­श्चे­ति ? त­द­र्थ- मि­दं क्र­मे­ण प­रि­गृ­ही­त­प्र­श्ना­पे­क्ष­भे­दं सू­त्रं प्र­णी­य­ते — ना­म­प्र­त्य­याः स­र्व­तो यो­ग­वि­शे­षा­त्सू­क्ष्मै­क­क्षे­त्रा­व­गा­ह­स्थि­ताः ०­५स­र्वा­त्म­प्र­दे­शे­ष्व­न­न्ता­न­न्त­प्र­दे­शाः ॥ २­४ ॥ ना­म्नः प्र­त्य­या ना­म­प्र­त्य­याः ना­मइ­ति स­र्वाः क­र्म­प्र­कृ­त­यो­ऽ­भि­धी­य­न्ते­; स य­था­ना­म इ­ति व­च­ना­त् । अ­ने­न हे­तु­भा­व उ­क्तः । स­र्वे­षु भ­वे­षु स­र्व­तः दृ­श्य­न्ते अ­न्य­तो­ऽ­पि इ­ति त­सि कृ­ते स­र्व­तः । अ­ने­न का­लो­पा­दा­नं इ­ति कृ­त­म् । ए­कै­क­स्य हि जी­व­स्या­ति­क्रा­न्ता अ­न­न्ता भ­वा आ­गा­मि­नः सं­ख्ये­या अ­सं­ख्ये­या अ­न­न्ता­न­न्ता वा भ­व­न्ती­ति । यो­ग­वि­शे­षा­न्नि­मि­त्ता­त्क­र्म- १­०भा­वे­न पु­द्ग­ला आ­दी­य­न्त इ­ति नि­मि­त्त­वि­शे­ष­नि­र्दे­शः कृ­तो भ­व­ति । सू­क्ष्म आ­दि­ग्र­ह­णं क­र्म­ग्र­ह­ण­यो­ग्य­पु­द्ग­ल­स्व­भा­वा­नु­व­र्त­ना­र्थ­म्­, ग्र­ह­ण­यो­ग्याः पु­द्ग­लाः सू­क्ष्मा न स्थू­ला इ­ति । ए­क­क्षे­त्रा­व­गा­हव­च­नं क्षे­त्रा­न्त­र­नि­वृ­त्त्य­र्थ­म् । स्थि­ता इ­ति व­च­नं क्रि­या­न्त­र­नि­वृ­त्त्य­र्थ­म्­, — क्रा­न्त अ­न­न्ता­न­न्ता भ­वाः ता­.­, ना­. । — अ­सं­ख्ये­या अ­न­न्ता वा ता­.­, ना­. । ४­०­३स्थि­ता न ग­च्छ­न्त इ­ति । स­र्वा­त्म­प्र­दे­शे­षुइ­ति व­च­न­मा­धा­र­नि­र्दे­शा­र्थं नै­क­प्र­दे­शा­दि­षु क­र्म- प्र­दे­शा व­र्त­न्ते । क्व त­र्हि ? ऊ­र्ध्व­म­ध­स्ति­र्य­क् च स­र्वे­ष्वा­त्म­प्र­दे­शे­षु व्या­प्य स्थि­ता इ­ति । अ­न­न्ता­न­न्त­प्र­दे­श व­च­नं प­रि­मा­णा­न्त­र­व्य­पो­हा­र्थ­म्­, न सं­ख्ये­या न चा­सं­ख्ये­या ना­प्य­न­न्ता इ­ति । ते ख­लु पु­द्ग­ल­स्क­न्धा अ­भ­व्या­न­न्त­गु­णाः सि­द्धा­न­न्त­भा­ग­प्र­मि­त­प्र­दे­शा घ­ना­ङ्गु­ल­स्या- ०­५सं­ख्ये­य­भा­ग­क्षे­त्रा­व­गा­हि­न ए­क­द्वि­त्रि­च­तुः­सं­ख्ये­या­सं­ख्ये­य­स­म­य­स्थि­ति­काः प­ञ्च­व­र्ण­प­ञ्च­र­स- द्वि­ग­न्ध­च­तुः­स्प­र्श­स्व­भा­वा अ­ष्ट­वि­ध­क­र्म­प्र­कृ­ति­यो­ग्या यो­ग­व­शा­दात्म­ना­ऽ­ऽ­त्म­सा­त्क्रि­य­न्ते । इ­ति प्र­दे­श­ब­न्धः स­मा­स­तो वे­दि­त­व्यः । आ­ह­, ब­न्ध­प­दा­र्था­न­न्त­रं पु­ण्य­पा­पो­प­सं­ख्या­नं चो­दि­तं त­द्ब­न्धे­ऽ­न्त­र्भू­त­मि­ति प्र­त्या­ख्या­त­म् । त­त्रे­दं व­क्त­व्यं को­ऽ­त्र पु­ण्य­ब­न्धः कः पा­प­ब­न्ध इ­ति । त­त्र पु­ण्यप्र­कृ­ति­प­रि­ग­ण­ना­र्थ­मि­द­मा­र- १­०भ्य­ते — व­शा­दा­त्म­सा — आ­. । — पु­ण्य­ब­न्ध­प्र­कृ — मु­. । ४­०­४स­द्वे­द्य­शु­भा­यु­र्ना­म­गो­त्रा­णि पु­ण्य­म् ॥ २­५ ॥ शु­भं प्र­श­स्त­मि­ति या­व­त् । त­दु­त्त­रैः प्र­त्ये­क­म­भि­स­म्ब­ध्य­ते शु­भ­मा­युः शु­भं ना­म शु­भं गो­त्र­मि­ति । शु­भा­यु­स्त्रि­त­यं ति­र्य­गा­यु­र्म­नु­ष्या­यु­र्दे­वा­यु­रि­ति । शु­भ­ना­म स­प्त­त्रिं­श­द्वि­क­ल्प­म् । त­द्य­था — म­नु­ष्य­ग­ति­र्दे­व­ग­तिः प­ञ्चे­न्द्रि­य­जा­तिः प­ञ्च श­री­रा­णि त्री­ण्य­ङ्गो­पा­ङ्गा­नि स­म- ०­५च­तु­र­स्र­सं­स्था­नं व­ज्र­र्ष­भ­ना­रा­च­सं­ह­न­नं प्र­श­स्त­व­र्ण­र­स­ग­न्ध­स्प­र्शा म­नु­ष्य­दे­व­ग­त्या­नु­पू­र्व्य­द्व­य- म­गु­रु­ल­घु­प­र­घा­तो­च्छ्वा­सा­त­पो­द्यो­त­प्र­श­स्त­वि­हा­यो­ग­त­य­स्त्र­स­बा­द­र­प­र्या­प्ति­प्र­त्ये­क­श­री­र­स्थि­र शु­भ­सु­भ­ग­सु­स्व­रा­दे­य­य­शः­की­र्त­यो नि­र्मा­णं ती­र्थ­क­र­ना­म चे­ति । शु­भ­मे­क­मु­च्चै­र्गो­त्रं­, स­द्वे­द्य- मि­ति । ए­ता द्वा­च­त्वा­रिं­श­त्प्र­कृ­त­यः पु­ण्यस­ञ्ज्ञाः । अ­तो­ऽ­न्य­त्पा­प­म् ॥ २­६ ॥ १­०अ­स्मा­त्पु­ण्य­सं­ज्ञि­क­र्म­प्र­कृ­ति­स­म­हा­द­न्य­त्क­र्म पा­प­म्इ­त्यु­च्य­ते । त­द् द्व्य­शी­ति­वि­ध­म् । त­द्य­था — ज्ञा­ना­व­र­ण­स्य प्र­कृ­त­यः प­ञ्च द­र्श­ना­व­र­ण­स्य न­व मो­ह­नी­य­स्य ष­ड्विं­श­तिः प­ञ्चा­न्त­रा­य­स्य न­र­क­ग­ति­ति­र्य­ग्ग­ती च­त­स्रो जा­त­यः प­ञ्च सं­स्था­ना­नि प­ञ्च सं­ह­न­ना­न्य- ४­०­५प्र­श­स्त­व­र्ण­र­स­ग­न्ध­स्प­र्शा न­र­क­ग­ति­ति­र्य­ग्ग­त्या­नु­पू­र्व्य­द्व­य­मु­प­प­घा­ता­प्र­श­स्त­वि­हा­यो­ग­ति­स्था­व­र- सू­क्ष्मा­प­र्या­प्ति­सा­धा­र­ण­श­री­रा­स्थि­रा­शु­भ­दु­र्भ­ग­दुः­स्व­रा­ना­दे­या­य­शः­की­र्त­य­श्चे­ति ना­म­प्र­कृ­त- य­श्च­तु­स्त्रिं­श­त् । अ­स­द्वे­द्यं न­र­का­यु­र्नी­चै­र्गो­त्र­मि­ति । ए­वं व्या­ख्या­तो स­प्र­प­ञ्चः ब­न्ध­प­दा­र्थः । अ­व­धि­म­नः­प­र्य­य­के­व­ल­ज्ञा­न­प्र­त्य­क्ष­प्र­मा­ण­ग­म्य­स्त­दु­प­दि­ष्टा­ग­मा­नु­मे­यः । ०­५इ­ति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­या­म­ष्ट­मो­ऽ­ध्या­यः स­मा­प्तः ॥  ॥ ४­०­६अ­थ न­व­मो­ऽ­ध्या­यः ब­न्ध­प­दा­र्थो नि­र्दि­ष्टः । इ­दा­नीं त­द­न­न्त­रो­द्दे­श­भा­जः सं­व­र­स्य नि­र्दे­शः प्रा­प्त­का­ल इ­त्य­त इ­द­मा­ह — आ­स्र­व­नि­रो­धः सं­व­रः ॥  ॥ ०­५अ­भि­न­व­क­र्मा­दा­न­हे­तु­रा­स्र­वो व्या­ख्या­तः । त­स्य नि­रो­धः सं­व­र इ­त्यु­च्य­ते । स द्वि­वि­धो भा­व­सं­व­रो द्र­व्य­सं­व­र­श्चे­ति । त­त्र सं­सा­र­नि­मि­त्त­क्रि­या­नि­वृ­त्ति­र्भा­व­सं­व­रः । त­न्नि­रो­धे त­त्पू­र्व­क­र्म­पु­द्ग­ला­दा­न­वि­च्छे­दो द्र­व्य­सं­व­रः । इ­दं वि­चा­र्य­ते — क­स्मि­न् गु­ण­स्था­ने क­स्य सं­व­र इ­ति । अ­त्र उ­च्य­ते-मि­थ्या­द­र्श­न­क­र्मो- द­य­व­शी­कृ­त आ­त्मा मि­थ्या­दृ­ष्टिः । त­त्र मि­थ्या­द­र्श­न­प्रा­धा­न्ये­न य­त्क­र्म आ­स्र­व­ति त­न्नि­रो­धा- १­०च्छे­षे सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दौ त­त्सं­व­रो भ­व­ति । किं पु­न­स्त­त् ? मि­थ्या­त्व­न­पुं स­क­वे­द­न­र- का­यु­र्न­र­क­ग­त्ये­क­द्वि­त्रि­च­तु­रि­न्द्रि­य­जा­ति­हु­ण्ड­सं­स्था­ना­स­म्प्रा­प्ता­सृ­पा­टि­का­सं­ह­न­न­न­र­क­ग­ति­प्रा- यो­ग्या­नु­पू­र्व्या­त­प­स्था­व­र­सू­क्ष्मा­प­र्या­प्त­क­सा­धा­र­ण­श­री­र­सं­ज्ञ­क­षो­ड­श­प्र­कृ­ति­ल­क्ष­ण­म् । — त­न्नि­रो­धे­न त­त्पू — ता­.­, ना­. । — इ­ति । उ­च्य — मु­. । ४­०­७अ­सं­य­म­स्त्रि­वि­धः­; अ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न­प्र­त्या­ख्या­नो­द­य­वि­क­ल्पा­त् । त­त्प्र­त्य­य­स्य क­र्म­ण­स्त­द­भा­वे सं­व­रो­ऽ­व­से­यः । त­द्य­था — नि­द्रा­नि­द्रा­प्र­च­ला­प्र­च­ला­स्त्या­न­गृ­द्ध्य­न­न्ता­नु­ब­न्धि- क्रो­ध­मा­न­मा­या­लो­भ­स्त्री­वे­द­ति­र्य­गा­यु­स्ति­र्य­ग्ग­ति­च­तुः­सं­स्था­न­च­तुः­सं­ह­न­न­ति­र्य­ग्ग­ति­प्रा­यो­ग्या­नु- पू­र्व्यो­द्यो­ता­प्र­श­स्त­वि­हा­यो­ग­ति­दु­र्भ­ग­दुः­स्व­रा­ना­दे­य­नी­चै­र्गो­त्र­सं­ज्ञि­का­नां प­ञ्च­विं­श­ति­प्र­कृ­ती­ना- ०­५म­न­न्ता­नु­ब­न्धि­क­षा­यो­द­य­कृ­ता­सं­य­म­प्र­धा­ना­स्र­वा­णा­मे­के­न्द्रि­या­द­यः सा­सा­द­न­स­म्य­ग्दृ­ष्ट्य­न्ता ब­न्ध­काः । त­द­भा­वे ता­सा­मु­त्त­र­त्र सं­व­रः । अ­प्र­त्या­ख्या­ना­व­र­ण­क्रो­ध­मा­न­मा­या­लो­भ­म­नु­ष्या­यु­र्म­नु­ष्य- ग­त्यौ­दा­रि­क­श­री­र­त­द­ङ्गो­पा­ङ्ग­व­ज्र­र्ष­भ­ना­रा­च­सं­ह­न­न­म­नु­ष्य­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्य­ना­म्नां द­शा­नां प्र­कृ­ती­ना­म­प्र­त्या­ख्या­न­क­षा­यो­द­य­कृ­ता­सं­य­म­हे­तु­का­ना­मे­के­न्द्रि­या­द­यो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ता­ब­न्ध- काः । त­द­भा­वा­दू­र्ध्वं ता­सां­सं­व­रः । स­म्य­ङ् मि­थ्या­त्व­गु­णे­ना­यु­र्न ब­ध्य­ते । प्र­त्या­ख्या­ना­व­र­ण­क्रो­ध- १­०मा­न­मा­या­लो­भा­नां च­त­सृ­णां प्र­कृ­ती­नां प्र­त्या­ख्या­न­क­षा­यो­द­य­का­र­णा­सं­य­मा­स्र­वा­णा­मे- के­न्द्रि­य­प्र­भृ­त­यः सं­य­ता­सं­य­ता­व­सा­ना ब­न्ध­काः । त­द­भा­वा­दु­प­रि­ष्टा­त्ता­सां सं­व­रः । प्र­मा­दो­प- नी­त­स्य त­द­भा­वे नि­रो­धः । प्र­मा­दे­नो­प­नी­त­स्य क­र्म­णः प्र­म­त्त­सं­य­ता­दू­र्ध्वं त­द­भा­वा­न्नि­रो­धः ४­०­८प्र­त्ये­त­व्यः । किं पु­न­स्त­त् ? अ­स­द्वे­द्या­र­ति­शो­का­स्थि­रा­शु­भा­य­शः­की­र्ति­वि­क­ल्प­म् । दे­वा­यु- र्ब­न्धा­र­म्भ­स्य प्र­मा­द ए­व हे­तु­र­प्र­मा­दो­ऽ­पि त­त्प्र­त्या­स­न्नः । त­दू­र्ध्वं त­स्य सं­व­रः । क­षा­य ए­वा- स्र­वो य­स्य क­र्म­णो न प्र­मा­दा­दिः त­स्य त­न्नि­रो­धे नि­रा­सो­ऽ­व­से­यः । स च क­षा­यः प्र­मा­दा­दि­वि- र­हि­त­स्ती­व्र­म­ध्य­म­ज­घ­न्य­भा­वे­न त्रि­षु गु­ण­स्था­ने­षु व्य­व­स्थि­तः । त­त्रा­पू­र्व­क­र­ण­स्या­दौ सं­ख्ये­य- ०­५भा­गे द्वे क­र्म­प्र­कृ­ती नि­द्रा­प्र­च­ले ब­ध्ये­ते । त­त ऊ­र्ध्वं सं­ख्ये­य­भा­गे त्रिं­श­त् प्र­कृ­त­यो दे­व­ग­ति­प­ञ्चे­न्द्रि­य­जा­ति­वै­क्रि­यि­का­हा­र­क­तै­ज­स­का­र्म­ण­श­री­र­स­म­च­तु­र­स्र­सं­स्था­न­वै­क्रि­यि­का­हा- र­क­श­री­रा­ङ्गो­पा­ङ्ग­व­र्ण­ग­न्ध­र­स­स्प­र्श­दे­व­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्या­गु­रु­ल­घू­प­घा­त­प­र­घा­तो­च्छ्वा­स­प्र- श­स्त­वि­हा­यो­ग­ति­त्र­स­बा­द­र­प­र्या­प्त­प्र­त्ये­क­श­री­र­स्थि­र­शु­भ­सु­भ­ग­सु­स्व­रा­दे­य­नि­र्मा­ण­ती­र्थ­क­रा­ख्या ब­ध्य­न्ते । त­स्यै­व च­र­म­स­म­ये च­त­स्रः प्र­कृ­त­यो हा­स्य­र­ति­भ­य­जु­गु­प्सा­सं­ज्ञा ब­न्ध­मु­प­या­न्ति । १­०ता ए­ता­स्ती­व्र­क­षा­या­स्र­वा­स्त­द­भा­वा­न्नि­र्द्दि­ष्टा­द् भा­गा­दू­र्ध्वं सं­व्रि­य­न्ते । अ­नि­वृ­त्ति­बा­द­र­सा­म्प­रा- य­स्या­दि­स­म­या­दा­र­भ्य सं­ख्ये­ये­षु भा­गे­षु पुं­वे­द­क्रो­ध­स­ञ्ज्व­ल­नौ ब­ध्ये­ते । त­त ऊ­र्ध्वं शे­षे­षु सं­ख्ये­ये­षु भा­गे­षु मा­नसं­ज्व­ल­न­मा­या­स­ञ्ज्व­ल­नौ ब­न्ध­मु­प­ग­च्छ­तः । त­स्यै­व च­र­म­स­म­ये लो­भ- सं­ज्व­ल­नो ब­न्ध­मे­ति । ता ए­ताः प्र­कृ­त­यो म­ध्य­म­क­षा­या­स्र­वा­स्त­द­भा­वे नि­र्द्दि­ष्ट­स्य भा­ग­स्यो- मा­न­मा­या — मु­. । ४­०­९प­रि­ष्टा­त्सं­व­र­मा­प्नु­व­न्ति । प­ञ्चा­नां ज्ञा­ना­व­र­णा­नां च­तु­र्णां द­र्श­ना­व­र­णा­नां य­शः­की­र्ते­रु- चै­र्गो­त्र­स्य प­ञ्चा­ना­म­न्त­रा­या­णां च म­न्द­क­षा­या­स्र­वा­णां सू­क्ष्म­सा­म्प­रा­यो ब­न्ध­कः । त­द­भा­वा­दुत्त­र­त्र ते­षां सं­व­रः । के­व­ले­नै­व यो­गे­न स­द्वे­द्य­स्यो­प­शा­न्त­क­षा­य­क्षी­ण­क­षा­य­स­यो­गा­नां ब­न्धो भ­व­ति । त­द­भा­वा­द­यो­ग­के­व­लि­न­स्त­स्य सं­व­रो भ­व­ति । ०­५उ­क्तः सं­व­रस्त­द्धे­तु­प्र­ति­पा­द­ना­र्थ­मा­ह — स गु­प्ति­स­मि­ति­ध­र्मा­नु­प्रे­क्षा­प­रि­ष­ह­ज­य­चा­रि­त्रैः ॥  ॥ य­तः सं­सा­र­का­र­णा­दा­त्म­नो गो­प­नं भ­व­ति सा गु­प्तिः । प्रा­णि­पी­डा­प­रि­हा­रा­र्थं स­म्य­ग­य­नं स­मि­तिः । इ­ष्टे स्था­ने ध­त्ते इ­ति ध­र्मः । श­री­रा­दी­नां स्व­भा­वा­नु­चि­न्त­न­म­नु­प्रे­क्षा । क्षु­दा­दि- वे­द­नो­त्प­त्तौ क­र्म­नि­र्ज­रा­र्थं स­ह­नं प­रि­ष­हः । प­रि­ष­ह­स्य ज­यः प­रि­ष­ह­ज­यः । चा­रि­त्र­श­ब्द १­०आ­दि­सू­त्रे व्या­ख्या­ता­र्थः । ए­ते­षां गु­प्त्या­दी­नां सं­व­र­ण­क्रि­या­याः सा­ध­क­त­म­त्वा­त् क­र­ण- नि­र्द्दे­शः । सं­व­रो­ऽ­धि­कृ­तो­ऽ­पि इ­ति त­च्छ­ब्दे­न प­रा­मृ­श्य­ते गु­प्त्या­दि­भिः सा­क्षा­त्स­म्ब­न्ध- — भा­वा­त्त­दु — मु­. । त­द्भे­द­प्र­ति — मु­. । सं­सा­र­दुः­ख­तः स­त्त्वा­न्यो ध­र­त्यु­त्त­मे सु­खे । र­त्न­. पृ­ष्ठ २­०­५ । — स­म्ब­न्धा­र्थः । प्र­यो — मु­. । ४­१­०ना­र्थः । किं प्र­यो­ज­न­म् ? अ­व­धा­र­णा­र्थ­म् । स ए­ष सं­व­रो गु­प्त्या­दि­भि­रे­व ना­न्ये­नो­पा­ये­ने­ति । ते­न ती­र्था­भि­षे­क­दी­क्षा­शी­र्षो­पहा­र­दे­व­ता­रा­ध­ना­द­यो नि­व­र्ति­ता भ­व­न्ति­; रा­ग­द्वे­ष­मो­हो­पा- त्त­स्य क­र्म­णो­ऽ­न्य­था नि­वृ­त्त्य­भा­वा­त् । सं­व­र­नि­र्ज­रा­हे­तु­वि­शे­ष­प्र­ति­पा­द­ना­र्थ­मा­ह — ०­५त­प­सा नि­र्ज­रा च ॥  ॥ त­पो ध­र्मे­ऽ­न्त­र्भू­त­म­पि पृ­थ­गु­च्य­ते उ­भ­य­सा­ध­न­त्व­ख्या­प­ना­र्थं सं­व­रं प्र­ति प्रा­धा­न्य­प्र­ति- पा­द­ना­र्थं च । न­नु च त­पो­ऽ­भ्यु­द­या­ङ्ग­मि­ष्टं दे­वे­न्द्रा­दि­स्था­न­प्रा­प्ति­हे­तु­त्वा­भ्यु­प­ग­मा­त्, त­त् क­थं नि­र्ज­रा­ङ्गं स्या­दि­ति ? नै­ष दो­षः­; ए­क­स्या­ने­क­का­र्य­द­र्श­ना­द­ग्नि­व­त् । य­था­ऽ­ग्नि­रे­को­ऽ­पि विक्ले­द­न­भ­स्मा­ङ्गा­रा­दि­प्र­यो­ज­न उ­प­ल­भ्य­ते त­था त­पो­ऽ­भ्यु­द­य­क­र्म­क्ष­य­हे­तु­रि­त्य­त्र को वि­रो­धः । — णा­र्थः । स मु­. । शी­र्षो­प­हा­रा­दि­भि­रा­त्म­दुः­खै­र्दे­वा­न् कि­ला­रा­ध्य सु­खा­भि­गृ­द्धाः । सि­द्ध्य­न्ति १­०दो­षा­प­च­या­न­पे­क्षा यु­क्तं च ते­षां त्व­मृ­षि­र्न ये­षा­म् ॥ यु­क्त्य­नु­º श्लो­. ३­९ । — मा­त्­, क­थं मु­. । — को­ऽ­पि क्ले­द­भ­स्म­सा­द्भ­वा­दि­प्र — आ­. । — को­ऽ­पि वि­क्ले­द­भ­स्म­सा­द्भा­वा­दि­प्र — दि­. २ । — को­ऽ­पि प­च­न­वि­क्ले­द­भ­स्म­सा­द्भा­वा­दि­प्र — दि­. १ । ४­१­१सं­व­र­हे­तुष्वा­दा­वु­द्दि­ष्टा­या गु­प्तेः स्व­रू­प­प्र­ति­प­त्त्य­र्थ­मा­ह — स­म्य­ग्यो­ग­नि­ग्र­हो गु­प्तिः ॥  ॥ यो­गो व्या­ख्या­तः का­य­वा­ङ्म­नः­क­र्म यो­गः इ­त्य­त्र । त­स्य स्वे­च्छा­प्र­वृ­त्ति­नि­व­र्त­नं नि­ग्र­हः । वि­ष­य­सु­खा­भि­ला­षार्थ­प्र­वृ­त्ति­नि­षे­धा­र्थं स­म्य­ग्वि­शे­ष­ण­म् । त­स्मा­त् स­म्य­ग्वि­शे­ष­ण- ०­५वि­शि­ष्टा­त् सं­क्ले­शा­प्रा­दु­र्भा­व­प­रा­त्का­या­दि­यो­ग­नि­रो­धे स­ति त­न्नि­मि­त्तं क­र्म ना­स्र­व­ती­ति स­व­र­प्र­सि­द्धि­र­व­ग­न्त­व्या । सा त्रि­त­यी का­य­गु­प्ति­र्वा­ग्गु­प्ति­र्म­नो­गु­प्ति­रि­ति । त­त्रा­श­क्त­स्य मु­ने­र्नि­र­व­द्य­प्र­वृ­त्ति­ख्या­प­ना­र्थ­मा­ह — ई­र्या­भा­षै­ष­णा­दा­न­नि­क्षे­पो­त्स­र्गाः स­मि­त­यः ॥  ॥ स­म्य­ग्इ­त्यनु­व­र्त­ते । ते­ने­र्या­द­यो वि­शे­ष्य­न्ते । स­म्य­गी­र्या स­म्य­ग्भा­षा स­म्य­गे­ष­णा १­०स­म्य­गा­दा­न­नि­क्षे­पौ स­म्य­गु­त्स­र्ग इ­ति । ता ए­ताः प­ञ्च स­मि­त­यो वि­दि­त­जी­व­स्था­ना­दि­वि- धे­र्मु­नेः प्रा­णि­पी­डा­प­रि­हा­रा­भ्यु­पा­या वे­दि­त­व्याः । त­था प्र­व­र्त­मा­न­स्या­सं­य­म­प­रि­णा­म­नि­मि­त्त- क­र्मा­स्र­वा­त्सं­व­रो भ­व­ति । तृ­ती­य­स्य सं­व­र­हे­तो­र्ध­र्म­स्य भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — — हे­तु­त्वा­दा — — षा­र्थ­वृ­त्ति­नि­य­म­ना­र्थं स­म्य — ता­.­, ना­. । इ­ति व­र्त­ते ता­. । ४­१­२उ­त्त­म­क्ष­मा­मा­र्द­वा­र्ज­व­शौ­च­स­त्य­सं­य­म­त­प­स्त्या­गा­कि­ञ्च­न्य­­­ब्र­ह्म­­­चं­र्या­णि ध­र्मः ॥  ॥ कि­म­र्थ­मि­द­मु­च्य­ते ? आ­द्यं प्र­वृ­त्ति­नि­ग्र­हा­र्थ­म्­, त­त्रा­स­म­र्था­नां प्र­वृ­त्त्यु­पा­य­प्र­द­र्श­ना­र्थं द्वि­ती­य­म् । इ­दं पु­न­र्द­श­वि­ध­ध­र्मा­ख्या­नं स­मि­ति­षु प्र­व­र्त­मा­न­स्य प्र­मा­द­प­रि­हा­रा­र्थं वे­दि­त­व्य­म् । श­री­र­स्थि­ति­हे­तु­मा­र्ग­णा­र्थं प­र­कु­ला­न्युप­ग­च्छ­तो भि­क्षो­र्दु­ष्ट­ज­ना­क्रो­श­प्र­ह­स­ना­व­ज्ञा­ता­ड­न- ०­५श­री­र­व्या­पा­द­ना­दी­नां स­न्नि­धा­ने का­लु­ष्या­नु­त्प­त्तिः क्ष­मा । जा­त्या­दि­म­दा­वे­शा­द­भि­मा­ना- भा­वो मा­र्द­वं मा­न­नि­र्ह­र­ण­म् । यो­ग­स्या­व­क्र­ता आ­र्ज­व­म् । प्र­क­र्ष­प्रा­प्त­लो­भा­न्नि­वृ­त्तिः शौ­च­म् । स­त्सु प्र­श­स्ते­षु ज­ने­षु सा­धु व­च­नं स­त्य­मि­त्यु­च्य­ते । न­नु चै­त­द् भा­षा­स­मि­ता­व­न्त­र्भ­व­ति ? नै­ष दो­षः­; स­मि­तौ प्र­व­र्त­मा­नो मु­निः सा­धु­ष्व­सा­धु­षु च भा­षा­व्य­व­हा­रं कु­र्व­न् हि­तं मि­त­ञ्च ब्रू­या­त् अ­न्य­था रा­गा­द­न­र्थ­द­ण्ड­दो­षः स्या­दि­ति वा­क्स­मि­ति­रि­त्य­र्थः । इ­ह पु­नः स­न्तः प्र­व्र­जि­ता- १­०स्त­द्भ­क्ता वा ते­षु सा­धु स­त्यं ज्ञा­न­चा­रि­त्रशि­क्ष­णा­दि­षु ब­ह­व­पि क­र्त­व्य­मि­त्य­नु­ज्ञा­य­ते ध­र्मो­प- बृं­? ? ह­णा­र्थ­म् । स­मि­ति­षु व­र्त­मा­न­स्य प्रा­णी­न्द्रि­य­प­रि­हा­र­स्सं­य­मः । क­र्म­क्ष­या­र्थं त­प्य­त इ­ति — ख्या­नं प्र­व­र्त — ता­. । — — न्यु­प­य­तो भि­क्षो — ता­. । — रि­त्र­ल­क्ष­णा — मु­. । ४­१­३त­पः । त­दु­त्त­र­त्र व­क्ष्य­मा­णं द्वा­द­श­वि­क­ल्प­म­व­से­य­म् । सं­य­त­स्य यो­ग्यं ज्ञा­ना­दि­दा­नं त्या­गः । उ­पा­त्ते­ष्व­पि श­री­रा­दि­षु सं­स्का­रा­पो­हा­य म­मे­द­मि­त्य­भि­स­न्धि­नि­वृ­त्ति­रा­कि­ञ्च­न्य­म् । ना­स्य कि­ञ्च­ना­स्ती­त्य­कि­ञ्च­नः । त­स्य भा­वः क­र्म वा आ­कि­ञ्च­न्य­म् । अ­नु­भू­ता­ङ्ग­ना­स्म­र­ण­क­था- श्र­व­ण­स्त्री­सं­स­क्त­श­य­ना­स­ना­दि­व­र्ज­ना­द् ब्र­ह्म­च­र्यं प­रि­पू­र्ण­म­व­ति­ष्ठ­ते । स्व­त­न्त्र­वृ­त्ति­नि­वृ­त्त्य­र्थो ०­५वा गुरु­कु­ल­वा­सो ब्र­ह्म­च­र्य­म् । दृ­ष्ट­प्र­यो­ज­न­प­रि­व­र्ज­ना­र्थ­मु­त्त­म­वि­शे­ष­ण­म् । ता­न्ये­वं भा­व्य­मा- ना­नि ध­र्म­व्य­प­दे­श­भा­ञ्जि स्व­गु­ण­प्र­ति­प­क्ष­दो­ष­स­द्भा­व­ना­प्र­णि­हि­ता­नि सं­व­र­का­र­णा­नि भ­व­न्ति । आ­ह­, क्रो­धा­द्य­नु­त्प­त्तिः क्ष­मा­दि­वि­शे­ष­प्र­त्य­नी­का­ल­म्ब­ना­दि­त्यु­क्त­म्­, त­त्र क­स्मा­त्क्ष­मा- दी­न­य­म­व­ल­म्ब­ते ना­न्य­था प्र­व­र्त­त इ­त्यु­च्य­ते । य­स्मा­त्त­प्ता­यः­पि­ण्ड­व­त्क्ष­मा­दि­प­रि­ण­ते­ना­त्म- १­०हि­तै­षि­णा क­र्त­व्याः — अ­नि­त्या­श­र­ण­सं­सा­रै­क­त्वा­न्य­त्वा­शु­च्या­स्र­व­सं­व­र­नि­र्ज­रा­लो­क­बो­धि­दु­र्ल­भ­ध­र्म­स्वा- ख्या­त­त्वा­नु­चि­न्त­न­म­नु­प्रे­क्षाः ॥  ॥ इ­मा­नि श­री­रे­न्द्रि­य­वि­ष­यो­प­भो­ग­द्र­व्या­णि स­मु­द­य­रू­पा­णि ज­ल­बु­द्बु­द्व­द­न­व­स्थि­त­स्व- — ना­स्ति किं­च­ना­स्या­किं — मु­.­, दि­. १­, दि­. २ । — कु­ला­वा­सो मु­.­, ता­. । ४­१­४भा­वा­नि ग­र्भा­दि­ष्व­व­स्था­वि­शे­षे­षु स­दो­प­ल­भ्य­मा­न­सं­यो­ग­वि­प­र्य­या­णि­, मो­हा­द­त्रा­ज्ञो नि­त्य­तां म­न्य­ते । न कि­ञ्चि­त्सं­सा­रे स­मु­दि­तं ध्रु­व­म­स्ति आ­त्म­नो ज्ञा­न­द­र्श­नो­प­यो­ग­स्व­भा­वा­द­न्य­दि­ति चि­न्त­न­म­नि­त्य­ता­नु­प्रे­क्षा । ए­वं ह्य­स्य भ­व्य­स्य चि­न्त­य­त­स्ते­ष्व­भि­ष्व­ङ्गा­भा­वा­द् भु­क्तो­ज्झि­त- ग­न्ध­मा­ल्या­दि­ष्वि­व वि­यो­ग­का­ले­ऽ­पि वि­नि­पा­तो नो­त्प­द्य­ते । ०­५य­था — मृ­ग­शा­व­स्यै­का­न्ते ब­ल­व­ता क्षु­धि­ते­ना­मि­षै­षि­णा व्या­घ्रे­णा­भि­भू­त­स्य न कि­ञ्चि- च्छ­र­ण­म­स्ति­, त­था ज­न्म­ज­रा­मृ­त्यु­व्या­धि­प्र­भृ­ति­व्य­स­न­म­ध्ये प­रि­भ्र­म­तो ज­न्तोः श­र­णं न वि­द्य­ते । प­रि­पु­ष्ट­म­पि श­री­रं भो­ज­नं प्र­ति स­हा­यी­भ­व­ति न व्य­स­नो­प­नि­पा­ते । य­त्ने­न सं­चि­ता अ­र्था अ­पि न भ­वा­न्त­र­म­नु­ग­च्छ­न्ति । सं­वि­भ­क्त­सु­ख­दुः­खाः सु­हृ­दो­ऽ­पि न म­र­ण­का­ले प­रि- त्रा­य­न्ते । बा­न्ध­वाः स­मु­दि­ता­श्च रु­जा प­री­तं न प­रि­पा­ल­य­न्ति । अ­स्ति चे­त्सु­च­रि­तो ध­र्मो १­०व्य­स­न­म­हा­र्ण­वे ता­र­णो­पा­यो भ­व­ति । मृ­त्यु­ना नी­य­मा­न­स्य स­ह­स्र­न­य­ना­द­यो­ऽ­पि न श­र­ण­म् । त­स्मा­द् भ­व­व्य­स­न­स­ङ्क­टे ध­र्म ए­व श­र­णं सु­हृ­द­र्थो­ऽ­प्य­न­पा­यी­, ना­न्य­कि­ञ्चि­च्छ­र­ण­मि­ति भा­व­ना अ­श­र­णा­नु­प्रे­क्षा । ए­वं ह्य­स्या­ध्य­व­स्य­तो नि­त्य­म­श­र­णो­ऽ­स्मी­ति भृ­श­मु­द्वि­ग्न­स्य सां­सा­रि­के­षु भा­वे­षु म­म­त्व­वि­ग­मो भ­व­ति । भ­ग­व­द­र्ह­त्स­र्व­ज्ञ­प्र­णी­त ए­व मा­र्गे प्र­य­त्नो भ­व­ति । ह्य­स्य चि­न्त — मु­.­, ता­. । स­चि­तो­ऽ­र्थो­ऽ­पि न भ­वा­न्त­र­म­नु­ग­च्छ­ति मु­. । म­म­त्व­नि­रा­सो भ­व — आ­.­, दि­. १­, दि­. २­. मु­.­, ना­. । मा­र्गे प्र­ति­प­न्नो भ­व — आ­.­, दि­. १­, दि­. २­, मु­. । ४­१­५क­र्म­वि­पा­क­व­शा­दा­त्म­नो भ­वा­न्त­रा­वा­प्तिः सं­सा­रः । स पु­र­स्ता­त्प­ञ्च­विं­ध­प­रि­व­र्त­न- रू­पे­ण व्या­ख्या­तः । त­स्मि­न्न­ने­क­यो­नि­कु­ल­को­टि­ब­हु­श­त­स­ह­स्र­सं­क­टे सं­सा­रे प­रि­भ्र­म­न् जी­वः क­र्म­य­न्त्रप्रे­रि­तः पि­ता भू­त्वा भ्रा­ता पु­त्रः पौ­त्र­श्च भ­व­ति । मा­ता भू­त्वा भ­गि­नी भा­र्या दु­हि­ता च भ­व­ति । स्वा­मी भू­त्वा दा­सो भ­व­ति । दा­सो भू­त्वा स्वा­म्य­पि भ­व­ति । न­ट इ­व र­ङ्गे । ०­५अ­थ­वा किं ब­हु­ना­, स्व­य­मा­त्म­नः पु­त्रो भ­व­ती­त्ये­व­मा­दि सं­सा­र­स्व­भा­व­चि­न्त­नं सं­सा­रा­नु­प्रे­क्षा । ए­वं ह्य­स्य भा­व­य­तः सं­सा­र­दुः­ख­भ­या­दु­द्वि­ग्न­स्य त­तो नि­र्वे­दो भ­व­ति । नि­र्वि­ण्न­श्च सं­सा­र- प्र­हा­णा­य प्रय­त­ते । ज­न्म­ज­रा­म­र­णावृ­त्ति­म­हा­दुः­खा­नु­भ­व­नं प्र­ति ए­क ए­वा­हं न क­श्चि­न्मे स्वः प­रो वा वि­द्य­ते । ए­क ए­व जा­ये­ऽ­हम् । ए­क ए­व म्रि­ये । न मे क­श्चि­त् स्व­ज­नः प­र­ज­नो वा व्या­धि- १­०ज­रा­म­र­णा­दी­नि दुः­खा­न्य­प­ह­र­ति । ब­न्धु­मि­त्रा­णि स्म­शानं ना­ति­व­र्त­न्ते । ध­र्म ए­व मे स­हा­यः स­दा अ­न­पा­यी­ति चि­न्त­न­मे­क­त्वा­नु­प्रे­क्षा । ए­वं ह्य­स्य भा­व­य­तः स्व­ज­ने­षु प्री­त्य­नु­ब­न्धो न भ­व­ति । प­र­ज­ने­षु च द्वे­षा­नु­ब­न्धो नो­प­जा­य­ते । त­तो निः­स­ङ्ग­ता­म­भ्यु­प­ग­तो मो­क्षा­यै­व घ­ट­ते । श­री­रा­द­न्य­त्व­चि­न्त­न­म­न्य­त्वा­नु­प्रे­क्षा । त­द्य­था — ब­न्धं प्र­त्ये­क­त्वे स­त्य­पि ल­क्ष­ण­भे­दा- — य­न्त्रा­नु­प्रे­रि­तः । प्र­ति­य­त­ते मु­. । — म­र­णा­नु­वृ­त्ति — मु­. । जा­ये­ऽ­ह­म् । ए­क ता­. । स्म­शा­ना­त् ना­ति — ता­º । ४­१­६द­न्यो­ऽ­ह­मै­न्द्रि­य­कं श­री­र­मती­न्द्रि­यो­ऽ­ह­म­ज्ञं श­री­रं ज्ञो­ऽ­ह­म­नि­त्यं श­री­रं नि­त्यो­ऽ­ह­मा­द्य­न्त- व­च्छ­री­र­म­ना­द्य­न्तो­ऽ­ह­म् । ब­हू­नि मे श­री­र­श­त­स­ह­स्रा­ण्य­ती­ता­नि सं­सा­रे प­रि­भ्र­म­तः । स ए­वा­ह- म­न्य­स्ते­भ्य इ­त्ये­वं श­री­रा­द­प्य­न्य­त्वं मे कि­म­ङ्ग­, पु­न­र्बा­ह्ये­भ्यः प­रि­ग्र­हे­भ्यः । इ­त्वे­वं ह्य­स्य म­नः स­मा­द­धा­न­स्य श­री­रा­दि­षु स्पृ­हा नो­त्प­द्य­ते । त­त­स्त­त्त्व­ज्ञा­न­भा­व­ना­पू­र्व­के वै­रा­ग्य­प्र­क­र्षे ०­५स­ति आ­त्य­न्ति­क­स्य मो­क्ष­सु­ख­स्या­वाप्ति­र्भ­व­ति । श­री­र­मि­द­म­त्य­न्ता­शुचि­यो­नि शु­क्र­शो­णि­ता­शु­चि­सं­व­र्धि­त­म­व­स्क­र­व­द­शु­चि­भा­ज­नं त्व­ङ् मा­त्र­प्र­च्छा­दि­त­म­ति­पू­ति­र­स­नि­ष्य­न्द्रि­स्रो­तो­बि­ल­म­ङ्गा­र­व­दा­त्म­भा­व­मा­श्रि­त­म­प्या­श्वे­वा­पा­द­य- ति । स्ना­ना­नु­ले­प­न­धू­प­प्र­घ­र्ष­वा­स­मा­ल्या­दि­भि­र­पि न श­क्य­म­शु­चि­त्व­म­प­ह­र्तु­म­स्य । स­म्य- ग्द­र्श­ना­दि पु­न­र्भा­व्य­मा­नं जी­व­स्या­त्य­न्ति­कीं शु­द्धि­मा­वि­र्भा­व­य­ती­ति त­त्त्व­तो भा­व­न­म- १­०शु­चि­त्वा­नु­प्रे­क्षा । ए­वं ह्य­स्य सं­स्म­र­तः श­री­र­नि­र्वे­दो भ­व­ति । नि­र्वि­ण्ण­श्च ज­न्मो­द­धि­त­र- णा­य चि­त्तं स­मा­ध­त्ते । आ­स्र­व­सं­व­र­नि­र्ज­राः पू­र्वो­क्ता अ­पि इ­हो­प­न्य­स्य­न्ते तद्ग­त­गु­ण­दो­ष­भा­व­ना­र्थ­म् । त­द्य­था- आ­स्र­वा इ­हा­मु­त्रा­पा­य­यु­क्ता म­हा­न­दी­स्रो­तो­वे­ग­ती­क्ष्णा इ­न्द्रि­य­क­षा­या­व्र­ता­द­यः । त­त्रे­न्द्रि- — म­नि­न्द्रि­यो मु­.­, दि­. १­, दि­. २­, ता­. । — स्या­प्ति­र्भ — मु­. । — न्ता­शु­चि­शु­क्र­शो­णि­त­यो­न्य­शु­चि­सं — मु­. । — न्ता­शु­चि­पू­ति­शु­क्र­शो­णि­त­स­म् — दि­. १ । — न्ता­शु­चि­शु­क्र­शो­णि­त­सं — दि­. २ । त­द्गु­ण — मु­. । ४­१­७या­णि ता­व­त्स्प­र्श­ना­दी­नि व­न­ग­ज­वा­य­स­प­न्न­ग­प­त­ङ्ग­ह­रि­णा­दी­न् व्य­स­ना­र्ण­व­म­व­गा­ह­य­न्ति त­था क­षा­या­द­यो­ऽ­पी­ह व­ध­ब­न्धा­प­यशः­प­रि­क्ले­शा­दी­न् ज­न­य­न्ति । अ­मु­त्र च ना­ना­ग­ति­षु ब­हु­वि­ध- दुः­ख­प्र­ज्व­लि­ता­सु प­रिभ्र­म­य­न्ती­त्ये­व­मा­स्र­व­दो­षा­नु­चि­न्त­न­मा­स्र­वा­नु­प्रे­क्षा । ए­वं ह्य­स्य चि­न्त- य­तः क्ष­मा­दि­षु श्रे­य­स्त्व­बु­द्धि­र्न प्र­च्य­व­ते । स­र्व ए­ते आ­स्र­व­दो­षाः कू­र्म­व­त्सं­वृ­ता­त्म­नो न भ­व­न्ति । ०­५य­था म­हा­र्ण­वे ना­वो वि­वर­पि­धा­ने­ऽ­स­ति क्र­मा­त्स्रु­त­ज­ला­भि­प्ल­वे स­ति त­दा­श्र­या­णां वि­ना­शो­ऽ­व­श्यं­भा­वी­, छि­द्र­पि­धा­ने च नि­रु­प­द्र­व­म­भि­ल­षि­त­दे­शा­न्त­र­प्रा­प­णं­, त­था क­र्मा­ग­म- द्वा­र­सं­व­र­णे स­ति ना­स्ति श्रे­यः­प्र­ति­ब­न्धः इ­ति सं­व­र­गु­णा­नु­चि­न्त­नं सं­व­रा­नु­पे­क्षा । ए­वं ह्य­स्य चि­न्त­य­तः सं­व­रे नि­त्यो­द्यु­क्त­ता भ­व­ति । त­त­श्च निः­श्रे­य­स­प­द­प्रा­प्ति­रि­ति । नि­र्ज­रा वे­द­ना­वि­पा­क इ­त्यु­क्त­म् । सा द्वे­धा — अ­बु­द्धि­पू­र्वा कु­श­ल­मू­ला चे­ति । त­त्र १­०न­र­का­दि­षु ग­ति­षु क­र्म­फ­ल­वि­पा­क­जा अ­बु­द्धि­पू­र्वा सा अ­कु­श­ला­नु­ब­न्धा । प­रि­ष­ह­ज­ये कृ­ते कु­श­ल­मू­ला सा शु­भा­नु­ब­न्धा नि­र­नु­ब­न्धा चे­ति । इ­त्ये­वं नि­र्ज­रा­या गु­ण­दो­ष­भा­व­नं नि­र्ज­रा­नु- प्रे­क्षा । ए­वं ह्य­स्या­नु­स्म­र­तः क­र्म­नि­र्ज­रा­यै प्र­वृ­त्ति­र्भ­व­ति । — ब­न्ध­प­रि — मु­.­, ता­. । — ता­सु भ्र­म — मु­. । वि­व­रा­पि­धा­ने स­ति मु­. । — पा­क­जा इ­त्यु-मु­. । ४­१­८लो­क­सं­स्था­ना­दि­वि­धि­र्व्या­ख्या­तः । स­म­न्ता­द­न­न्त­स्या­लो­का­का­श­स्य ब­हु­म­ध्य­दे­श­भा­वि­नो लो­क­स्य सं­स्था­ना­दि­वि­धि­र्व्या­ख्या­तः । त­त्स्व­भा­वा­नु­चि­न्त­नं लो­का­नु­प्रे­क्षा । ए­वं ह्य­स्या­ध्य- व­स्य­त­स्त­त्त्व­ज्ञा­न­वि­शु­द्धि­र्भ­व­ति । ए­क­स्मि­न्नि­गो­त­श­री­रे जी­वाः सि­द्धा­ना­म­न­न्त­गु­णाः । ए­वं स­र्व­लो­को नि­र­न्त­रं नि­चि­तः ०­५स्था­व­रै­र­त­स्त­त्र त्र­स­ता वा­लु­का­स­मु­द्रे प­ति­ता व­ज्र­सि­क­ता­क­णि­के­व दु­र्ल­भा । त­त्र च वि­क­ले­न्द्रि- या­णां भू­यि­ष्ठ­त्वा­त्प­ञ्चे­न्द्रि­य­ता गु­णे­षु कृ­त­ज्ञ­ते­व कृ­च्छ्र­ल­भ्या । त­त्र च ति­र्य­क्षु प­शु­मृ­ग­प­क्षि- स­री­सृ­पा­दि­षु ब­हु­षु स­त्सु म­नु­ष्य­भा­व­श्च­तु­ष्प­थे र­त्न­रा­शि­रि­व दु­रा­स­दः । त­त्प्र­च्य­वे च पु­न­स्त- दु­प­त्ति­र्द­ग्ध­त­रु­पु­द्ग­ल­त­द्भा­वो­प­प­त्ति­व­द् दु­र्ल­भा । त­ल्ला­भे च दे­श­कु­ले­न्द्रि­य­स­म्प­न्नी­रो­ग- त्वा­न्यु­रो­त्त­र­तो­ऽ­ति­दु­र्ल­भा­नि । स­र्वे­ष्व­पि ते­षु ल­ब्धे­षु स­र्द्ध­म­प्र­ति­ल­म्भो य­दि न स्या­द् व्य­र्थं १­०ज­न्म व­द­न­मि­व दृ­ष्टि­वि­क­ल­म् । त­मे­वं कृ­च्छ्र­ल­भ्यं ध­र्म­म­वा­प्य वि­ष­य­सु­खे र­ञ्ज­नं भ­स्मा­र्थं च­न्द­न­द­ह­न­मि­व वि­फ­ल­म् । वि­र­क्त­वि­ष­य­सु­ख­स्य तु त­पो­भा­व­ना­ध­र्म­प्र­भा­व­ना­सु­ख­म­र­णा­दि- ल­क्ष­णः स­मा­धि­र्दु­र­वा­पः । त­स्मि­न् स­ति बो­धि­ला­भः फ­ल­वा­न् भ­व­ती­ति चि­न्त­नं बो­धि­दु­र्ल- त­मे­व कृ — आ­.­, दि­. १­, दि­. २ । ४­१­९भा­नु­प्रे­क्षा । ए­वं ह्य­स्य भा­व­य­तो बो­धिं प्रा­प्य प्र­मा­दो न क­दा­चि­द­पि भ­व­ति । अ­यं जि­नो­प­दि­ष्टो ध­र्मो­ऽ­हिं­सा­ल­क्ष­णः स­त्या­धि­ष्ठि­तो वि­न­य­मू­लः । क्ष­मा­ब­लो ब्र­ह्म­च­र्य- गु­प्त उ­प­श­म­प्र­धा­नो नि­य­ति­ल­क्ष­णो नि­ष्प­रि­ग्र­ह­ता­ल­म्ब­नः । अ­स्या­ला­भा­द­ना­दि­सं­सा­रे जी­वाः प­रि­भ्र­म­न्ति दु­ष्क­र्म­वि­पा­क­जं दु­ख­म­नु­भ­व­न्तः । अ­स्य पु­नः प्र­ति­ल­म्भे वि­वि­धा­भ्यु- ०­५द­य­प्रा­प्ति­पू­र्वि­का निः­श्रे­य­सो­प­ल­ब्धि­र्नि­य­ते­ति चि­न्त­नं ध­र्म­स्वा­ख्या­त­त्वा­नु­प्रे­क्षा । ए­वं ह्य­स्य चि­न्त­य­तो ध­र्मा­नु­रा­गा­त्स­दा प्र­ति­य­त्नो भ­व­ति । ए­व­म­नि­त्य­त्वा­द्य­नु­प्रे­क्षा­स­न्नि­धा­ने उ­त्त­म­क्ष­मा­दि­धा­र­णा­न्म­हा­न्सं­व­रो भ­व­ति । म­ध्ये अ­नु­प्रे­क्षाव­च­न­मु­भ­या­र्थ­म् । अ­नु­प्रे­क्षा हि भा­व­य­न्नु­त्त­म­क्ष­मा­दीं­श्च प्र­ति­पा­ल­य­ति प­री­ष- हां­श्च जे­तु­मु­त्स­ह­ते । १­०के पु­न­स्ते प­रि­ष­हाः कि­म­र्थं वा ते स­ह्य­न्त इ­ती­द­मा­ह — मा­र्गा­च्य­व­न­नि­र्ज­रा­र्थं प­रि­षो­ढ­व्याः प­री­ष­हाः ॥  ॥ सं­व­र­स्य प्र­कृ­त­त्वा­त्ते­न मा­र्गो वि­शि­ष्य­ते । सं­व­र­मा­र्ग इ­ति । त­द­च्य­व­ना­र्थं नि­र्ज­रा­र्थं च प­रि­षो­ढ­व्याः प­री­ष­हाः । क्षु­त्पि­पा­सा­दि­स­ह­नं कु­र्व­न्तः जि­नो­प­दि­ष्टा­न्मा­र्गा­द­प्र­च्य­व­मा­ना­स्त- न्मा­र्ग­प­रि­क्र­म­ण­प­रि­च­ये­न क­र्मा­ग­म­द्वा­रं सं­वृ­ण्व­न्त औ­प­क्र­मि­कं क­र्म­फ­ल­म­नु­भ­व­न्तः क्र­मे­ण स­दा कृ­त­प्र­ति — ता­. । वा स­ह्य — मु­. । ४­२­०नि­र्जी­र्ण­क­र्मा­णो मो­क्ष­मा­प्नु­व­न्ति । त­त्स्व­रू­प­सं­ख्या­स­म्प्र­ति­प­त्त्य­र्थ­मा­ह — क्षु­त्पि­पा­सा­शी­तो­ष्ण­दं­श­म­श­क­ना­ग्न्या­र­ति­स्त्री­च­र्या­नि­ष­द्या­श­य्या­क्रो­श­व­ध­या­च- ना­ऽ­ला­भ­रो­ग­तृ­ण­स्प­र्श­म­ल­स­त्का­र­पु­र­स्का­र­प्र­ज्ञा­ज्ञा­ज्ञा­ना­द­र्श­ना­नि ॥  ॥ ०­५क्षु­दा­द­यो वे­द­ना­वि­शे­षा द्वा­विं­श­तिः । ए­ते­षां स­ह­नं मो­क्षा­र्थि­ना क­र्त­व्य­म् । त­द्य­था — भि­क्षो­र्नि­र­व­द्या­हा­र­ग­वे­षि­ण­स्त­द­ला­भे ई­ष­ल्ला­भे च अ­नि­वृ­त्त­वे­द­न­स्या­का­ले अ­दे­शे च भि­क्षां प्र­ति नि­वृ­त्ते­च्छ­स्या­व­श्य­क­प­रि­हा­णिं म­ना­ग­प्य­स­ह­मा­न­स्य स्वा­ध्या­य­ध्या­न­भा­व­ना­प­र­स्य ब­हु- कृ­त्वः स्व­कृ­त­प­र­कृ­ता­न­श­ना­व­मौ­द­र्य­स्य नी­र­सा­हा­र­स्य सं­त­प्त­भ्रा­ष्ट्र­प­ति­त­ज­ल­बि­न्दु­क­ति­प- य­व­त्स­ह­सा प­रि­शु­ष्क­पा­न­स्यो­दी­र्ण­क्षु­द्वे­द­न­स्या­पि स­तो भि­क्षा­ला­भा­द­ला­भ­म­धि­क­गु­णं म­न्य- १­०मा­न­स्य क्षु­द्बा­धां प्र­त्य­चि­न्त­नं क्षु­द्वि­ज­यः । ज­ल­स्ना­ना­व­गा­ह­न­प­रि­षे­क­प­रि­त्या­गि­नः प­त­त्त्रि­व­द­नि­य­ता­स­ना­व­स­थ­स्या­ति­ल­व­ण­स्नि- ग्ध­रू­क्ष­वि­रु­द्धा­हा­र­ग्रै­ष्मा­त­प­पि­त्त­ज्व­रा­न­श­ना­दि­भि­रु­दी­र्णां श­री­रे­न्द्रि­यो­न्मा­थि­नीं पि­पा­सां — र­स्य त­प्त — मु­. । ४­२­१प्र­त्य­ना­द्रि­य­मा­ण­प्र­ती­का­र­स्य पि­पा­सा­न­ल­शि­खां धृ­ति­न­व­मृ­द्घ­ट­पू­रि­त­शी­त­ल­सु­ग­न्धि­स­मा­धि­वा- रि­णा प्र­श­म­य­तः पि­पा­सा­स­ह­नं प्र­श­स्य­ते । प­रि­त्य­क्त­प्र­च्छा­द­न­स्य प­क्षि­व­द­न­व­धा­रि­ता­ल­य­स्य वृ­क्ष­मू­ल­प­थि­शि­ला­त­ला­दि­षु हि­मा- नी­प­त­न­शी­त­लानि­ल­स­म्पा­ते त­त्प्र­ति­का­र­प्रा­प्तिं प्र­ति नि­वृ­त्ते­च्छ­स्य पू­र्वा­नु­भू­त­शी­त­प्र­ति- ०­५का­र­हे­तु­व­स्तू­ना­म­स्म­र­तो ज्ञा­न­भा­व­ना­ग­र्भा­गा­रे व­स­तः शी­त­वे­द­ना­स­ह­नं प­रि­की­र्त्य­ते । नि­वा­ते नि­र्ज­ले ग्री­ष्म­र­वि­कि­र­ण­प­रि­शु­ष्क­प­ति­त­प­र्ण­व्य­पे­त­च्छा­या­त­रु­ण्य­ट­व्य­न्त­रे य­दृ- च्छ­यो­प­नि­प­ति­त­स्या­न­श­ना­द्य­भ्य­न्त­र­सा­ध­नो­त्पा­दि­त­दा­ह­स्य द­वा­ग्नि­दा­ह­प­रु­ष­वा­ता­त­प­ज- नि­त­ग­ल­ता­लु­शो­ष­स्य त­त्प्र­ती­का­र­हे­तू­न् ब­हू­न­नु­भू­ता­न­चि­न्त­य­तः प्रा­णि­पी­डा­प­रि­हा­रा­व­हि­त- चे­त­स­श्चा­रि­त्र­र­क्ष­ण­मु­ष्ण­स­ह­न­मि­त्यु­प­व­र्ण्य­ते । १­०दं­श­म­श­क ग्र­ह­ण­मु­प­ल­क्ष­ण­म् । य­था का­के­भ्यो र­क्ष्य­तां स­र्पिः इ­ति उ­प­घा­त­को­प- ल­क्ष­णं का­क­ग्र­ह­णं­, ते­न दं­श­म­श­क­म­क्षि­का­पि­शु­क­पु­त्ति­का­म­त्कु­ण­की­ट­पि­पी­लि­का­वृ­श्चि­का­द­यो — शी­ता­नि­ल — आ­.­, दि­. १­, दि­. २ । — ग्र­ह­णं दं­श­म­श­को­प­ल­क्ष­णं । य­था आ­.­, दि­º १­, दि­º २­, ता­º । उ­प­घा­तो­प — मु­º । ४­२­२गृ­ह्य­न्ते । त­त्कृ­तां बा­धा­म­प्र­ती­का­रां स­ह­मा­न­स्य ते­षां बा­धां त्रि­धा­ऽ­प्य­कु­र्वा­ण­स्य नि­र्वा­ण- प्रा­प्ति­मा­त्र­सं­क­ल्प­प्रा­व­र­ण­स्य त­द्वे­द­ना­स­ह­नं दं­श­म­श­क­प­रि­ष­ह­क्ष­मे­त्यु­च्य­ते । जा­त­रू­प­व­न्नि­ष्क­ल­ङ्क­जा­त­रू­प­धा­र­ण­म­श­क्य­प्रार्थ­नी­यं या­च­न­र­क्ष­ण­हिं­स­ना­दि­दो­ष­वि- नि­र्मु­क्तं नि­ष्प­रि­ग्र­ह­त्वा­न्नि­र्वा­ण­प्रा­प्तिं प्र­त्ये­कं सा­ध­न­म­न­न्य­बा­ध­नं ना­ग्न्यं बि­भ्र­तो म­नो­वि­क्रि- ०­५या­वि­प्लु­ति­वि­र­हा­त् स्त्री­रू­पा­ण्य­त्य­न्ता­शु­चि­कु­ण­प­रू­पे­ण भा­व­य­तो रा­त्रि­न्दि­वं ब्र­ह्म­च­र्य­म- ख­ण्ड­मा­ति­ष्ठ­मा­न­स्या­चे­ल­व्र­त­धा­र­ण­म­न­व­द्य­म­व­ग­न्त­व्य­म् । सं­य­त­स्ये­न्द्रि­ये­ष्ट­वि­ष­य­स­म्ब­धं प्र­ति नि­रु­त्सु­क­स्य गी­त­नृ­त्य­वा­दि­त्रा­दि­वि­र­हि­ते­षु शू­न्या- गा­र­दे­व­कु­ल­त­रु­को­ट­र­शि­ला­गु­हा­दि­षु स्वा­ध्या­य­ध्या­न­भा­व­ना­र­ति­मा­स्क­न्द­तो दृ­ष्ट­श्रु­ता­नु- भू­त­र­ति­स्म­र­ण­त­त्क­था­श्र­व­ण­का­म­श­र­प्र­वे­श­नि­र्वि­व­र­हृ­द­य­स्य प्रा­णि­षु स­दा स­द­य­स्या­र­ति­प­रि- १­०ष­ह­ज­यो­ऽ­व­से­यः । ए­का­न्ते­ष्वा­रा­म­भ­व­ना­दि­प्र­दे­शे­षु न­व­यौ­व­न­म­द­वि­भ्र­म­म­दि­रा­पा­न­प्र­म­त्ता­सु प्र­म­दा­सु बा­ध­मा­ना­सु कू­र्म­व­त्सं­वृते­न्द्रि­य­हृ­द­य­वि­का­र­स्य ल­लि­त­स्मि­त­मृ­दु­क­थि­त­स­वि­ला­स­वी­क्ष­ण­प्र­ह- स­न­म­दम­न्थ­र­ग­म­न­म­न्म­थ­श­र­व्या­पा­र­वि­फ­ली­क­र­ण­स्य स्त्री­बा­धा­प­रि­ष­ह­स­ह­न­म­व­ग­न्त­व्य­म् । — श­क्य­म­प्रा­र्थ्य — ता­.­, ना­.­, दि­º २­, आ­º । सु­द­प­रि­चि­दा­णु­भू­दा स­व्व­स्स वि का­म­भो­ग­बं­ध­क­हा । — स­म­य­प्रा­. गा­. ४ । सं­हृ­ते — मु­. । प­द­म­न्थ­र — मु­º । — क­र­ण­च­र­ण­स्य आ­.­, दि­. १­, दि­. २ । ४­२­३दी­र्घ­का­ल­मु­षि­त­गु­रु­कु­ल­ब्र­ह्म­च­र्य­स्या­धि­ग­त­ब­न्ध­मो­क्ष­प­दा­र्थ­त­त्त्व­स्य सं­य­मा­य­त­न­भ­क्ति­हे- तो­र्दे­शा­न्त­रा­ति­थे­र्गु­रु­णा­ऽ­भ्य­नु­ज्ञा­त­स्य प­व­न­व­न्निः­स­ङ्ग­ता­म­ङ्गी­कु­र्व­तो ब­हु­शो­ऽ­न­श­ना­व­मौ­द­र्य- वृ­त्ति­प­रि­सं­ख्या­न­र­स­प­रि­त्या­गा­दि­बा­धा­प­रि­क्लान्त­का­य­स्य दे­श­का­ल­प्र­मा­णा­पे­त­म­ध्व­ग­म­नं सं­य­म­वि­रो­धि प­रि­ह­र­तो नि­रा­कृ­त­पा­दा­व­र­ण­स्य प­रु­ष­श­र्क­रा­क­ण्ट­का­दि­व्य ध­न­जा­त­च­र­ण­खे­द- ०­५स्या­पि स­तः पू­र्वो­चि­त­या­न­वा­ह­ना­दि­ग­म­न­म­स्म­र­तो य­था­का­ल­मा­व­श्य­का­प­रि­हा­णि­मा­स्क­न्द­त- श्च­र्या­प­रि­ष­ह­स­ह­न­म­व­से­य­म् । स्म­शा­नो­द्या­न­शू­न्या­य­त­न­गि­रि­गु­हा­ग­ह्व­रा­दि­ष्व­न­भ्य­स्त­पू­र्वे­षु नि­व­स­त आ­दि­त्य­प्र­का­श- स्वे­न्द्रि­य­ज्ञा­न­प­री­क्षि­त­प्र­दे­शे कृ­त­नि­य­म­क्रि­य­स्य नि­ष­द्यां नि­य­मि­त­का­ला­मा­स्थि­त­व­तः सिं­ह- व्या­ध्रा­दि­वि­वि­ध­भी­ष­ण­ध्व­नि­श्र­व­णा­न्नि­वृ­त्त­भ­य­स्य च­तु­र्वि­धो­प­स­र्ग­स­ह­ना­द­प्र­च्यु­त­मो­क्ष­मा­र्ग­स्य १­०वी­रा­स­नो­त्कु­टि­का­द्या­स­ना­द­वि­च­लि­त­वि­ग्र­ह­स्य त­त्कृ­त­बा­धा­स­ह­नं नि­ष­द्या­प­रि­ष­ह­वि­ज­य इ­ति नि­श्ची­य­ते । स्वा­ध्या­य­ध्या­ना­ध्व­श्र­म­प­रि­खे­दि­त­स्य मौ­हू­र्ति­कीं ख­र­वि­ष­म­प्र­चु­र­श­र्क­रा­क­पा­ल­स­ङ्क­टा- — प­रि­क्रा­न्त — मु­. । — व्य­थ­न — मु­.­, दि­. १­, दि­. २ । प्र­ति­षु आ­दि­त्य­स्वे­न्द्रि­य­ज्ञा­न­प्र­का­श­प­री­क्षि- त­प्र­दे­शे इ­ति पा­ठः । — दे­शे प्र­कृ­त — मु­. । — सं­क­टा­दि­शी — मु­. । ४­२­४ति­शी­तो­ष्णे­षु भू­मि­प्र­दे­शे­षु नि­द्रा­म­नु­भ­व­तो य­था­कृ­तै­क­पा­र्श्व­द­ण्डा­यि­ता­दि­शा­यि­नः प्रा­णि­बा­धा- प­रि­हा­रा­य प­ति­त­दा­रु­व­द् व्य­प­ग­ता­सु­व­दप­रि­व­र्त­मा­न­स्य ज्ञा­नभा­व­ना­व­हि­त­चे­त­सो­ऽ­नु­ष्ठि­त- व्य­न्त­रा­दि­वि­वि­धो­प­स­र्गा­द­प्य­च­लि­त­वि­ग्र­ह­स्या­नि­य­मि­त­का­लां त­त्कृ­त­बा­धां क्ष­म­मा­ण­स्य श­य्या प­रि­ष­ह­क्ष­मा क­थ्य­ते । ०­५मि­थ्या­द­र्श­नो­दृ­क्ता­म­र्ष­प­रु­षा­व­ज्ञा­नि­न्दा­स­भ्य­व­च­ना­नि क्रो­धा­ग्नि­शि­खा­प्र­व­र्ध­ना­नि नि­शृ­ण्व­तो­ऽ­पि त­द­र्थे­ष्व­स­मा­हि­त­चे­त­सः स­ह­सा त­त्प्र­ती­का­रं क­र्तु­म­पि श­क्नु­व­तः पा­प­क­र्म- वि­पा­क­म­भि­चि­न्त­य­त­स्ता­न्या­क­र्ण्य त­प­श्च­र­ण­भा­व­ना­प­र­स्य क­षा­य­वि­ष­ल­व­मा­त्र­स्या­प्य­न­व- का­श­मा­त्म­हृ­द­यं कु­र्व­त आ­क्रो­श­प­रि­ष­ह­स­ह­न­म­व­धा­र्य­ते । नि­शि­त­वि­श­स­न­मु­श­ल­मु­द्ग­रा­द्रि­प्र­ह­र­ण­ता­ड­न­पी­ड­ना­दि­भि­र्व्या­पा­द्य­मा­न­श­री­र­स्य व्या- १­०पा­द­के­षु म­ना­ग­पि म­नो­वि­का­र­म­कु­र्व­तो म­म पु­रा­कृ­त­दु­ष्क­र्म­फ­ल­मि­द­मि­मे व­रा­काः किं कु­र्व­न्ति­, श­री­र­मि­दं ज­ल­बु­द्बु­द्व­द्वि­श­र­ण­स्व­भा­वं व्य­स­न­का­र­ण­मे­तै­र्बा­बाध्य­ते­, सं­ज्ञा­न­द­र्श­न­चा­रि­त्रा­णि म­म न के­न­चि­दु­प­ह­न्य­न्ते इ­ति चि­न्त­य­तो वा­सि­त­क्ष­ण­च­न्द­ना­नु­ले­प­न­स­म­द­र्शि­नो व­ध­प­रि­ष­ह- क्ष­मा म­न्य­ते । — प­ति­त­त­रु­द­ण्ड­व — ता­. । — ता­सु­व­दु­प­रि — मु­. । ज्ञा­न­प­रि­भा­व­ना — मु­. । — ना­नि शृ­ण्व — मु­.­, दि­. १ । — मै­तै­र्व्या­बा — मु­. । ४­२­५बा­ह्या­भ्य­न्त­र­त­पो­ऽ­नु­ष्ठा­न­प­र­स्य त­द्भा­व­ना­व­शे­न नि­स्सा­री­कृ­त­मू­र्तेः प­टु­त­प­न­ता­प- नि­ष्पी­त­सा­र­त­रो­रि­व वि­र­हि­त­च्छा­य­स्य त्व­ग­स्थि­शि­रा­जा­ल­मा­त्र­त­नु­य­न्त्र­स्य प्रा­णा­त्य­ये स­त्य­प्या­हा­र­व­स­ति­भे­ष­जा­दी­नि दी­ना­भि­धा­न­मु­ख­वै­व­र्ण्या­ङ्ग­स­ञ्ज्ञा­दि­भि­र­या­च­मा­न­स्य भि- क्षा­का­ले­ऽ­पि वि­द्यु­दु­द्यो­त­व­त् दु­रु­प­ल­क्ष्य­मू­र्ते­र्या­च­ना­प­रि­ष­ह­स­ह­न­म­व­सी­य­ते । ०­५वा­यु­व­द­स­ङ्गा­द­ने­क­दे­श­चा­रि­णो­ऽ­भ्यु­प­ग­तै­क­का­ल­स­म्भो­ज­न­स्य वा­चं­य­म­स्य त­त्स­मि­त­स्य वा स­कृ­त्स्व­त­नु­द­र्श­न­मा­त्र­त­न्त्र­स्य पा­णि­पु­ट­मा­त्र­पा­त्र­स्य ब­हु­षु दि­व­से­षु ब­हु­षु च गृ­हे­षु भि­क्षा- म­न­वा­प्या­प्य­सं­क्लि­ष्ट­चे­त­सो दा­तृ­वि­शे­ष­प­री­क्षा­नि­रु­त्सु­क­स्य ला­भा­द­प्य­ला­भो मे प­र­मं त­प इ­ति स­न्तु­ष्ट­स्या­ला­भ­वि­ज­यो­ऽ­व­से­यः । स­र्वा­शु­चि­नि­धा­न­मि­द­म­नि­त्य­म­प­रि­त्रा­ण­मि­ति श­री­रे निः­श­ङ्क­ल्प­त्वा­द्वि­ग­त­सं­स्का­र­स्य १­०गु­ण­र­त्न­भा­ण्ड­स­ञ्च­य­प्र­व­र्ध­न­सं­र­क्ष­णस­न्धा­र­ण­का­र­ण­त्वा­द­भ्यु­प­ग­त­स्थि­ति­वि­धा­न­स्या­क्ष­म्र­क्ष­ण- व­द् व्र­णा­नु­ले­प­न­व­द्वा ब­हू­प­का­र­मा­हा­र­म­भ्यु­प­ग­च्छ­तो वि­रु­द्धा­हा­र­पा­न­से­व­न­वै­ष­म्य­ज­नि­त­वा- ता­दि­वि­का­र­रो­ग­स्य यु­ग­प­द­ने­क­श­त­सं­ख्य­व्या­धि­प्र­को­पे स­त्य­पि त­द्व­श­व­र्ति­तां वि­ज­ह­तो ज­ल्लौ- ष­धि­प्रा­प्त्या­द्य­ने­क­त­पो­वि­शे­ष­र्द्धि­यो­गे स­त्य­पि श­री­र­नि­स्स्पृ­ह­त्वा­त्त­त्प्र­ति­का­रा­न­पे­क्षि­णो रो­ग­प­रि­ष­ह­स­ह­न­म­व­ग­न्त­व्य­म् । प्रा­ण­वि­यो­गे स­त्य — मु­. । त­त्स­म­स्य वा आ­.­, दि­. १­, दि — २ । — से­षु च मु­. । १­५र­क्ष­ण­का­र — आ­.­, दि­. २­, ता­. । ४­२­६तृ­ण­ग्र­ह­ण­मु­प­ल­क्ष­णं क­स्य­चि­द्व्य­ध­न­दुः­ख­का­र­ण­स्य । ते­न शु­ष्क­तृ­ण­प­रु­ष­श­र्क­रा­क­ण्ट­क- नि­शि­त­मृ­त्ति­का­शू­ला­दि­व्यध­न­कृ­त­पा­द­वे­द­ना­प्रा­प्तौ स­त्यां त­त्रा­प्र­णि­हि­त­चे­त­स­श्च­र्या­श­य्या- नि­ष­द्या­सु प्रा­णि­पी­डा­प­रि­हा­रे नि­त्य­म­प्र­म­त्त­चे­त­स­स्तृ­णा­दि­स्प­र्श­बा­धा­प­रि­ष­ह­वि­ज­यो वे­दि­त­व्यः । अ­प्का­यि­क­ज­न्तु­पी­डा­प­रि­हा­रा­या म­र­णा­द­स्ना­न­व्र­त­धा­रि­णः प­टु­र­वि­कि­र­ण­प्र­ता­प- ०­५ज­नि­त­प्र­स्वे­दा­क्त­प­व­ना­नी­त­पां­सु­नि­च­य­स्य सि­ध्म­क­च्छू­द­द्रू­दी­र्ण­क­ण्डू­या­या­मु­त्प­न्ना­या­म­पि क­ण्डू- य­न­वि­म­र्द­न­सं­घ­ट्ट­न­वि­व­र्जि­त­मू­र्तेः स्व­ग­त­म­लो­प­च­यप­र­ग­त­म­ला­प­च­य­यो­र­सं­क­ल्पि­त­म­न­सः ज्ज्ञा­न­चा­रि­त्र­वि­म­ल­स­लि­ल­प्र­क्षा­ल­ने­न क­र्म­म­ल­प­ङ्क नि­रा­क­र­णा­य नि­त्य­मु­द्य­त­म­ते­र्म­ल­पी­डा- स­ह­न­मा­ख्या­य­ते । स­त्का­रः पू­जा­प्र­शं­सा­त्म­कः । पु­र­स्का­रो ना­म क्रि­या­र­म्भा­दि­ष्व­ग्र­तः क­र­ण­मा­म­न्त्र­णं १­०वा­, त­त्रा­ना­द­रो म­यि क्रि­य­ते । चि­रो­षि­त­ब्र­ह्म­च­र्य­स्य म­हा­त­प­स्वि­नः स्व­प­र­स­म­य­नि­र्ण­य­ज्ञ­स्य ब­हु­कृ­त्वः प­र­वा­दि­वि­ज­यि­नः प्र­णा­म­भ­क्ति­स­म्भ्र­मा­स­न­प्र­दा­ना­दी­नि मे न क­श्चि­त्क­रो­ति । मि­थ्या­दृ­ष्ट­य ए­वा­ती­व भ­क्ति­म­न्तः कि­ञ्चि­द­जा­न­न्त­म­पि स­र्व­ज्ञ­स­म्भा­व­न­या स­म्मा­न्य स्व­स- — व्य­थ­न — मु­. । — स्वे­दा­त्त­प­व — मु­. । — लो­प­च­य­ग­त — मु­. । सं­ज्ञा­न — मु­. । — पं­क­जा­ल- नि­रा — मु­. । — ख्या­य­ते । के­श­लु­ञ्च­सं­स्का­रा­भ्या­मु­त्प­न्न­खे­द­स­ह­नं म­ल­सा­मा­न्य­स­ह­ने­ऽ­न्त­र्भ­व­ती­ति न पृ­थ­गु­क्त­म् । स­त्का­रः मु­. । — द­रो­ऽ­पि­क्रि — मु­. । स्व­शा­स­न­प्र­भा — ता­. । ४­२­७म­य­प्र­भा­व­नं कु­र्व­न्ति । व्य­न्त­रा­द­यः पु­रा अ­त्यु­ग्र­त­त­प­सां प्र­त्य­ग्र­पू­जां नि­र्व­र्त­य­न्ती­ति मि­थ्या श्रु­ति­र्य­दि न स्या­दि­दा­नीं क­स्मा­न्मा­दृ­शां न कु­र्व­न्ती­ति दु­ष्प्र­णि­धा­न­वि­र­हि­त­चि­त्त­स्य स­त्का­र- पु­र­स्का­र­प­रि­ष­ह­वि­ज­य इ­ति वि­ज्ञा­य­ते । अ­ङ्ग­पू­र्व­प्र­की­र्ण­क­वि­शा­र­द­स्य श­ब्द­न्या­या­ध्या­त्म­नि­पु­ण­स्य म­म पु­र­स्ता­दि­त­रे भा­स्क­र- ०­५प्र­भा­भि­भू­त­ख­द्यो­तो­द्यो­त­व­न्नि­त­रां ना­व­भा­स­न्त इ­ति वि­ज्ञा­न­म­द­नि­रा­सः प्र­ज्ञा­प­रि­ष­ह­ज­यः प्र­त्ये­त­व्यः । अ­ज्ञो­ऽ­यं न वे­त्ति प­शु­स­म इ­त्ये­व­मा­द्य­धिक्षे­प­व­च­नं स­ह­मा­न­स्य प­र­म­दु­श्च­र­त­पो­ऽ­नु­ष्ठा- यि­नो नि­त्य­म­प्र­म­त्त­चे­त­सो मे­ऽ­द्यापि ज्ञा­ना­ति­श­यो नो­त्प­द्य­त इ­ति अ­न­भि­स­न्द­ध­तो­ऽ­ज्ञा­न­प­रि- ष­ह­ज­यो­ऽ­व­ग­न्त­व्यः । १­०प­र­म­वै­रा­ग्य­भा­व­ना­शु­द्ध­हृ­द­य­स्य वि­दि­त­स­क­ल­प­दा­र्थ­त­त्त्व­स्या­र्ह­दा­य­त­न­सा­धु­ध­र्म­पू­ज­क­स्य चि­र­न्त­न­प्र­व्र­जि­त­स्या­द्या­पि मे ज्ञा­ना­ति­श­यो नो­त्प­द्य­ते । म­हो­प­वा­सा­द्य­नु­ष्ठा­यि­नां प्रा­ति­हा­र्य- वि­शे­षाः प्रा­दु­र­भू­व­न्नि­ति प्र­ला­प­मा­त्र­म­न­र्थि­के­यं प्र­व्र­ज्या । वि­फ­लं व्र­त­प­रि­पा­ल­न­मि­त्ये­व­म­स- मा­द­धा­न­स्य द­र्श­न­वि­शु­द्धि­यो­गा­द­द­र्श­न­प­रि­ष­ह­स­ह­न­म­व­सा­त­व्य­म् । — ज­यः­प्र­ति­ज्ञा — मु­. । — द्य­व­क्षे­प — मु­. । — द्य­वि­क्षे­प — दि­. १­, दि­. २ । मे­ऽ­द्य­त्वे­ऽ­पि वि­ज्ञा — मु­. । ४­२­८ए­वं प­रि­ष­हा­न् अ­सं­क­ल्पो­प­स्थि­ता­न् स­ह­मा­न­स्या­सं­क्लि­ष्ट­चे­त­सो रा­गा­दि­प­रि­णा­मा­स्र- व­नि­रो­धा­न्म­हा­न्सं­व­रो भ­व­ति । आ­ह­, कि­मि­मे प­रि­ष­हाः स­र्वे सं­सा­र­म­हा­ट­वी­म­ति­क्र­मि­तु­म­भ्यु­द्य­त­म­भि­द्र­व­न्ति उ­त क­श्चि­त्प्र­ति­वि­शे­ष इ­त्य­त्रो­च्य­ते — अ­मी व्या­ख्या­त­ल­क्ष­णाः क्षु­दा­द­य­श्चा­रि­त्रा­न्त­रा­णि प्र­ति ०­५भा­ज्याः । नि­य­मे­न पु­न­र­न­योः प्र­त्ये­त­व्याः — सू­क्ष्मसा­म्प­रा­य­छ­द्म­स्थ­वी­त­रा­ग­यो­श्च­तु­र्द­श ॥ १­० ॥ क्षु­त्पि­पा­सा­शी­तो­ष्ण­दं­श­म­श­क­च­र्या­श­य्या­व­धा­ला­भ­रो­ग­तृ­ण­स्प­र्श­म­ल­प्र­ज्ञा­ज्ञा­ना­नि । च­तु- र्द­श इ­ति व­च­ना­द­न्ये­षां प­रि­ष­हा­णा­म­भा­वो वे­दि­त­व्यः । आ­ह यु­क्तं ता­व­द्वी­त­रा­ग­च्छ- द्म­स्थे मो­ह­नी­या­भा­वा­त् त­त्कृ­त­व­क्ष्य­मा­णा­ष्ट­प­रि­ष­हा­भा­वा­च्च­तु­र्द­श­नि­य­म­व­च­न­म् । सू­क्ष्म- १­०सा­म्प­रा­ये तु मो­हो­द­य­स­द्भा­वा­त् च­तु­र्द­शइ­ति नि­य­मो नो­प­प­द्य­त इ­ति ? त­द­यु­क्त­म्­; स­न्मा­त्र- त्वा­त् । त­त्र हि के­वलो लो­भ­स­ञ्ज्व­ल­न­क­षा­यो­द­यः सो­ऽ­प्य­ति­सू­क्ष्मः । त­तो वी­त­रा­ग­छ­द्म- स्थ­क­ल्प­त्वा­त् च­तु­र्द­शइ­ति नि­य­म­स्त­त्रा­पि यु­ज्य­ते । न­नु मो­हो­द­य­स­हा­या­भा­वा­न्म­न्दो­द- — ष­हा­न् स­ह — मु­. । वे­य­णी­य­भ­वा­ए ए प­न्ना­ना­णा उ आ­इ­मे । अ­ट्ठ­मं­मि अ­ला­भो­त्थो छौ­म­त्थे चो­द्द­स ॥ — प­ञ्च­सं­º द्वा­. ४­, गा­. २­२ । — मु­द्रि­त­प्र­तौ मो­ह­नी­या­भा­वा­द्व­क्ष्य­मा­ण­ना­ग्न्या­र­ति­स्त्री­नि­ष­द्या­क्रो­श­या­च­ना- स­त्का­र­पु­र­स्का­रा­द­र्श­ना­नि त­त्कृ­ता­ष्ट — इ­ति पा­ठः । लि­खि­त­प्र­ति­षु च त­थै­व । प­रं ना­सौ स­म्य­क् प्र­ति­भा­ति । १­५सं­शो­धि­त­पा­ठ­स्तु त­त्त्वा­र्थ­वा­र्ति­क­पा­ठा­नु­सा­री इ­ति सो­ऽ­त्र यो­जि­तः । के­व­ल­लो­भ — मु­. । ४­२­९य­त्वा­च्च क्षु­दा­दि­वे­द­ना­भा­वा­त्त­त्स­ह­न­कृ­त­प­रि­ष­ह­व्य­प­दे­शो न यु­क्ति­म­व­त­र­ति ? त­न्न । किं का­र­ण­म् ? श­क्ति­मा­त्र­स्य वि­व­क्षि­त­त्वा­त् । स­र्वा­र्थ­सि­द्धि­दे­व­स्य स­प्त­म­पृ­थि­वी­ग­म­न- सा­म­र्थ्य­व्य­प­दे­श­व­त् । आ­ह­, य­दि श­री­र­व­त्या­त्म­नि प­रि­ष­ह­स­न्नि­धा­नं प्र­ति­ज्ञा­य­ते अ­थ भ­ग­व­ति उ­त्प­न्न­के­व­ल- ०­५ज्ञा­ने क­र्म­च­तु­ष्ट­य­फ­ला­नु­भ­व­न­व­श­व­र्ति­नि कि­य­न्त उ­प­नि­प­त­न्ती­त्य­त्रो­च्य­ते । त­स्मि­न्पु­नः — eका­द­श जि­ने ॥ १­१ ॥ नि­र­स्त­घा­ति­क­र्म­च­तु­ष्ट­ये जि­ने वे­द­नी­य­स­द्भा­वा­त्त­दा­श्र­या ए­का­द­श­प­रि­ष­हाः स­न्ति । न­नु च मो­ह­नी­यो­द­य­स­हा­या­भा­वा­त्क्षु­दा­दि­वे­द­ना­भा­वे प­रि­ष­ह­व्य­प­दे­शो न यु­क्तः ? स­त्य­मे­व- मे­त­त् — वे­द­ना­भा­वे­ऽ­पि द्र­व्य­क­र्म­स­द्भा­वा­पे­क्ष­या प­रि­ष­हो­प­चा­रः क्रि­य­ते­, नि­र­व­शे­ष­नि­र­स्त- १­०ज्ञा­ना­ति­श­ये चि­न्ता­नि­रो­धा­भा­वे­ऽ­पि त­त्फ­ल­क­र्म­नि­र्ह­र­ण­फ­ला­पे­क्ष­या ध्या­नो­प­चा­र­व­त् । अ­थ­वा — ए­का­द­श जि­ने न स­न्तिइ­ति वा­क्य­शे­षः क­ल्प­नी­यः­; सो­प­स्का­र­त्वा­त्सू­त्रा­णा­म् । खु­प्पि­वा­सु­ण्ह­सी­या­णि से­ज्जा रो­गो व­हो म­लो । त­ण­फा­सो च­री­या य दं­से­क्का­र­स जो­गि­सु ॥ प­ञ्च­सं­º द्वा­. ४­, गा­, . २­२ । न­नु मो­ह — मु­. । ४­३­०क­ल्प्यो हि वाव­य­शे­षो वा­क्यं च व­क्त­र्य­धी­न­म् इ­त्यु­प­ग­मा­त् मो­हो­द­य­स­हा­यी­कृ­त­क्षु­दा­दि- वे­द­ना­भा­वा­त् न स­न्ति इ­ति वा­क्य­शे­षः । क­ल्प्यो हि वा­क्य­शे­षो वा­क्यं व­क्त­र्य­धी­नं हि । — पा­. म­. भा­. १­, १­, ८ । — भा­वा­त् । आ­ह मु­. । ४­३­१आ­ह­, य­दि सू­क्ष्म­सा­म्प­रा­या­दि­षु व्य­स्ता प­रि­ष­हाः अ­थ स­म­स्ताः ताः क्वे­ति — बा­द­र­सा­म्प­रा­ये स­र्वे ॥ १­२ ॥ सा­म्प­रा­यः क­षा­यः । बा­द­रः सा­म्प­रा­यो य­स्य स बा­द­र­सा­म्प­रा­य इ­ति । ने­दं गु­ण­स्था­न- वि­शे­ष­ग्र­ह­ण­म् । किं त­र्हि ? अ­र्थ­नि­र्दे­शः । ते­न प्र­म­त्ता­दी­नां सं­य­ता­नां ग्र­ह­ण­म् । ते­षु हि ०­५अ­क्षी­णक­षा­य­दो­ष­त्वा­त्स­र्वे सं­भ­व­न्ति । क­स्मि­न् पु­न­श्चा­रि­त्रे स­र्वे­षां स­म्भ­वः ? सा­मा­यि­क- च्छे­दो­प­स्था­प­न­प­रि­हा­र­वि­शु­द्धि­सं­य­मे­षु प्र­त्ये­कं स­र्वे­षां स­म्भ­वः । स­म­स्ताः क्वे­ति मु­. । नि­से­ज्जा जा­य­णा­को­सो अ­रै­̄ इ­त्थि­न­ग्ग­या । स­क्का­रो दं­स­णं मो­हा बा­वी­सा चे­व रा­गि­सु ॥ — प­ञ्च­सं­º द्वा­. ४­, गा­. २­३ । अ­क्षी­णा­श­य­त्वा­त्स­र्वे — आ­.­, दि­, १ दि­. २­, ता­. — सं­य­मे­ष्व­न्य­त­मे स­र्वे — मु­.­, ता­. । ४­३­२आ­ह­, गृ­ही­त­मे­त­त्प­रि­ष­हा­णां स्था­न­वि­शे­षा­व­धा­र­ण­म्­, इ­दं तु न वि­द्मः क­स्याः प्र­कृ­तेः कः का­र्य इ­त्य­त्रो­च्य­ते — ज्ञा­ना­व­र­णे प्र­ज्ञा­ऽ­ज्ञा­ने ॥ १­३ ॥ इ­द­म­यु­क्तं व­र्त­ते । कि­म­त्रा­यु­क्त­म् ? ज्ञा­ना­व­र­णे स­त्य­ज्ञा­न­प­रि­ष­ह उ­प­प­द्य­ते­, प्र­ज्ञा­प­रि- ०­५ष­हः पु­न­स्त­द­पा­ये भ­व­ती­ति क­थं ज्ञा­ना­व­र­णे स्या­त् ? इ­त्य­त्रो­च्य­ते — क्षा­यो­प­श­मि­की प्र­ज्ञा अ­न्य­स्मि­न् ज्ञा­ना­व­र­णे स­ति म­दं ज­न­य­ति न स­क­ला­व­र­ण­क्ष­ये इ­ति ज्ञा­ना­व­र­णे स­ती­त्यु­प­प­द्य­ते । पु­न­र­प­र­योः प­रि­ष­ह­योः प्र­कृ­ति­वि­शे­ष­नि­र्दे­शा­र्थ­मा­ह — ४­३­३द­र्श­न­मो­हा­न्त­रा­य­यो­र­द­र्श­ना­ला­भौ ॥ १­४ ॥ य­था­सं­ख्य­म­भि­स­म्ब­न्धः । द­र्श­न­मो­हे अ­द­र्श­न­प­रि­ष­हो­, ला­भा­न्त­रा­ये अ­ला­भ­प­रि­ष­ह इ­ति । आ­ह­; य­द्या­द्ये मो­ह­नी­य­भे­दे ए­कः प­रि­ष­हः­, अ­थ द्वि­ती­य­स्मि­न् क­ति भ­व­न्ती­त्य­त्रो­च्य­ते — चा­रि­त्र­मो­हे ना­ग्न्या­र­ति­स्त्री­नि­ष­द्या­क्रो­श­या­च­ना­स­त्का­र­पु­र­स्का­राः ॥ १­५ ॥ ४­३­४पुं­वे­दो­द­या­दि­नि­मि­त्त­त्वा­न्ना­ग्न्या­दि­प­रि­ष­हा­णां मो­हो­द­य­नि­मि­त्त­त्वं प्र­ति­प­द्या­म­हे । नि­ष­द्या­प­रि­ष­ह­स्य क­थ­म् ? त­त्रा­पि प्र­णि­पी­डा­प­रि­हा­रा­र्थ­त्वा­त् । मो­हो­द­ये स­ति प्रा­णि- पी­डा­प­रि­णा­मः सं­जा­य­त इ­ति । अ­व­शि­ष्ट­प­रि­ष­ह­प्र­कृ­ति­वि­शे­ष­प्र­ति­पा­द­ना­र्थ­मा­ह — ०­५वे­द­नी­ये शे­षाः ॥ १­६ ॥ उ­क्ता ए­का­द­श प­रि­ष­हाः । ते­भ्यो­ऽ­न्ये शे­षाः वे­द­नी­ये स­ति भ­व­न्तिइ­ति वा­क्य­शे­षः । के पु­न­स्ते ? क्षु­त्पि­पा­सा­शी­तो­ष्ण­दं­श­म­श­क­च­र्या­श­य्या­व­ध­रो­ग­तृ­ण­स्प­र्श­म­ल­प­रि­ष­हाः । ४­३­५आ­ह­, व्या­ख्या­त­नि­मि­त्त­ल­क्ष­ण­वि­क­ल्पाः प्र­त्या­त्म­नि प्रा­दु­र्भ­व­न्तः क­ति यु­ग­प­द­व­ति­ष्ठ­न्त इ­त्य­त्रो­च्य­ते — ए­का­द­यो भा­ज्या यु­ग­प­दे­क­स्मि­न्नैं­का­न्न­विं­श­तेः ॥ १­७ ॥ आ­ङ्भि­वि­ध्य­र्थः । ते­न ए­को­न­विं­श­ति­र­पि क्व­चि­त् यु­ग­प­त्स­म्भ­व­ती­त्य­व­ग­म्य­ते । त­त्क­थ- ०­५मि­ति चे­दु­च्य­ते — शी­तो­ष्ण­प­रि­ष­ह­यो­रे­कः श­य्या­नि­ष­द्या­च­र्या­णां चा­न्य­त­म ए­व भ­व­ति ए­क- स्मि­न्ना­त्म­नि । कु­तः ? वि­रो­धा­त् । त­त्त्र­या­णा­म­प­ग­मे यु­ग­प­दे­का­त्म­नी­त­रे­षां स­म्भ­वा­दे­को­न- विं­श­ति­वि­क­ल्पा बो­द्ध­व्याः । न­नु प्र­ज्ञा­ज्ञा­न­यो­र­पि वि­रो­धा­द्यु­ग­प­द­स­म्भ­वः ? श्रु­त­ज्ञा­ना­पे­क्ष­या प्र­ज्ञा­प­रि­ष­हः अ­व­धि­ज्ञा­नाद्य­भा­वा­पे­क्ष­या अ­ज्ञा­न­प­रि­ष­ह इ­ति ना­स्ति वि­रो­धः । आ­ह­, उ­क्ता गु­प्ति­स­मि­ति­ध­र्मा­नु­प्रे­क्षा­प­रि­ष­ह­ज­याः सं­व­र­हे­त­वः प­ञ्च । सं­व­र­हे­तु­श्चा- १­०रि­त्र­स­ञ्ज्ञो व­क्त­व्य इ­ति त­द्भे­द­प्र­द­र्श­ना­र्थ­मु­च्य­ते — — च­र्या­णा­म­न्य­त­म मु­. । — क­ल्पो बो­द्ध­व्यो । न­नु आ­.­, दि­. १­, दि­. २ । — ज्ञा­ना­पे­क्ष­या मु­. । ४­३­६सा­मा­यि­क­च्छे­दो­प­स्था­प­ना­प­रि­हा­र­वि­शु­द्धि­सू­क्ष्म­सा­म्प­रा­य­य­था­ख्या­त­मि­ति चा­रि­त्र­म् ॥ १­८ ॥ अ­त्र चो­द्य­ते — द­श­वि­धे ध­र्मे सं­य­म उ­क्तः स ए­व चा­रि­त्र­मि­ति पु­न­र्ग्र­ह­ण­म­न­र्थ­क­मि­ति ? ना­न­र्थ­क­म्­; ध­र्मे­ऽ­न्त­र्भू­त­म­पि चा­रि­त्र­म­न्ते गृ­ह्य­ते मो­क्ष­प्रा­प्तेः सा­क्षा­त्का­र­ण­मि­ति ज्ञा­प­ना­र्थ­म् । ०­५सा­मा­यि­क­मु­क्त­म् । क्व ? दि­ग्दे­शा­न­र्थ­द­ण्ड­वि­र­ति­सा­मा­यि­क — इ­त्य­त्र । त­द् द्वि­वि­धं नि­य­त­का­ल­म­नि­य­त­का­ल­ञ्च । स्वा­ध्या­या­दि नि­य­त­का­ल­म् । ई­र्या­प­था­द्य­नि­य­त­का­ल­म् । प्र­मा­द­कृ­ता­न­र्थ­प्र­ब­न्ध­वि­लो­पे स­म्य­क्प्र­ति­क्रि­या छे­दो­प­स्था­प­ना वि­क­ल्प­नि­वृ­त्ति­र्वा । प­रि­ह­र­णं प­रि­हा­रः प्रा­णि­व­धा­न्नि­वृ­त्तिः । ते­न वि­शि­ष्टा शु­द्धि­र्य­स्मिं­स्त­त्प­रि­हा­र­वि­शु­द्धि­चा­रि­त्र­म् । अ­ति­सू­क्ष्म­क­षा­य­त्वा­त्सू­क्ष्म­सा­म्प­रा­य­चा­रि­त्र­म् । मो­ह­नी­य­स्य नि­र­व­शे­ष­स्यो­प­श­मा­त्क्ष­या­च्च १­०आ­त्म­स्व­भा­वा­व­स्था­पे­क्षा­ल­क्ष­णं अ­था­ख्या­त­चा­रि­त्र­मि­त्या­ख्या­य­ते । पू­र्व­चा­रि­त्रा­नु­ष्ठा­यि­भि­रा- ख्या­तं न त­त्प्रा­प्तं प्रा­ङ्मो­ह­क्ष­यो­प­श­मा­भ्या­मि­त्य­था­ख्या­त­म् । अ­थ­श­ब्द­स्या­न­न्तया­र्थि­वृ­त्ति­त्वा — — का­ल­ञ्च । प्र­मा — ता­. । — न­न्त­रा­र्थ­व­र्ति — मु । .­, ता­. ४­३­७न्नि­र­व­शे­ष­मो­ह­क्ष­यो­प­श­मा­न­न्त­र­मा­वि­र्भ­व­ती­त्य­र्थः । य­था­ऽ­ऽ­ख्या­त­म्इ­ति वा­; य­था­ऽ­ऽ­त्म­स्व- भा­वो­ऽ­व­स्थि­त­स्त­थै­वा­ख्या­त­त्वा­त् । इ­ति श­ब्दः प­रि­स­मा­प्तौ द्र­ष्ट­व्यः । त­तो य­था­ख्या­त- चा­रि­त्रा­त्स­क­ल­क­र्म­क्ष­य­प­रि­स­मा­प्ति­र्भ­व­ती­ति ज्ञा­प्य­ते । सा­मा­यि­का­दी­ना­मा­नु­पू­र्व्य­व­च­न­मु­त्त- रो­त्त­र­गु­ण­प्र­क­र्ष ख्या­प­ना­र्थं क्रि­य­ते । — त्य­र्थः । त­था-मु­.­, ता­.­, ना­. । — क­र्ष­ज्ञा­प­ना­र्थ­म् मु­. । ४­३­८आ­ह­, उ­क्तं चा­रि­त्र­म् । त­द­न­न्त­र­मु­द्दि­ष्टं य­त् त­प­सा नि­ज­री चइ­ति त­स्ये­दा­नीं त­प­सो वि­धा­नं क­र्त­व्य­मि­त्य­त्रो­च्य­ते । त­द् द्वि­वि­धं बा­ह्य­मा­भ्य­न्त­रं च । त­त्प्र­त्ये­कं ष­ड्वि­ध­म् । त­त्र बा­ह्य­भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह अ­न­श­ना­व­मौ­द­र्य­वृ­त्ति­प­रि­सं­ख्या­न­र­स­प­रि­त्या­ग­वि­वि­क्त­श­य्या­स­न­का­य­क्ले­शा ०­५बा­ह्यं त­पः ॥ १­९ ॥ दृ­ष्ट­फ­ला­न­पे­क्षं सं­य­म­प्र­सि­द्धि­रा­गो­च्छे­द­क­र्म­वि­ना­श­ध्या­ना­ग­मा­वा­प्त्य­र्थ­म­न­श­न­म् । सं­य­म­प्र­जाग­र­दो­ष­प्र­श­म­स­न्तो­ष­स्वा­ध्या­या­दि­सु­ख­सि­द्ध्य­र्थ­म­व­मौ­द­र्य­म् । भि­क्षा­र्थि­नो मु­ने- रे­का­गा­रा­दि­वि­ष­यः स­ङ्क­ल्पः चि­न्ता­व­रो­धो वृ­त्ति­प­रि­सं­ख्या­न­मा­शा­नि­वृ­त्त्य­र्थ­म­व­ग­न्त­व्य­म् । इ­न्द्रि­य­द­र्प­नि­ग्र­ह­नि­द्रा­वि­ज­य­स्वा­ध्या­य­सु­ख­सि­द्ध्याद्य­र्थो घृ­ता­दि­वृ­ष्य­र­स­प­रि­त्या­ग­श्च­तु­र्थं त­पः । १­०शू­न्या­गा­रा­दि­षु वि­वि­क्ते­षु ज­न्तु­पी­डा­वि­र­हि­ते­षु सं­य­त­स्य श­य्या­स­न­मा­बा­धा­त्य­य- ब्र­ह्म­च­य­स्वा­ध्या­य­ध्या­ना­दि­प्र­सि­द्ध्य­र्थं क­र्त­व्य­मि­ति प­ञ्च­मं त­पः । आ­त­प­स्था­नं वृ­क्ष­मू­ल- नि­वा­सो नि­रा­व­र­ण­श­य­नं ब­हु­वि­ध­प्र­ति­मा­स्था­न­मि­त्ये­व­मा­दिः का­य­क्ले­शः त­त् ष­ष्ठं त­पः । — ग­र­ण­दो­ष — आ­.­, दि­. १­, दि­. २­, ना­. । — वि­ष­य­सं­क­ल्प­चि­त्ता­व — ता­.­, मु­. । — वि­ष­यः सं­क­ल्प- चि­न्ता­व — दि­. १­, दि­. २ । — सि­द्ध्य­र्थो मु­.­, दि­. २ । — क्ले­शः ष­ष्ठं मु­. ता­. । ४­३­९त­त्कि­म­र्थ­म् ? दे­ह­दुः­ख­ति­ति­क्षा­सु­खा­न­भि­ष्व­ङ्ग­प्र­व­च­न­प्र­भा­व­ना­द्य­र्थ­म् । प­रि­ष­ह­स्या­स्य च को वि­शे­षः ? य­दृ­च्छ­यो­प­नि­प­ति­तः प­रि­ष­हः । स्व­यं­कृ­तः का­य­क्ले­शः । बा­ह्य­त्व- म­स्य कु­तः ? बा­ह्य­द्र­व्या­पे­क्ष­त्वा­त्प­र­प्र­त्य­क्ष­त्वा­च्च बा­ह्य­त्व­म् । अ­भ्य­न्त­र­त­पो­भे­द­प्र­द­र्श­ना­र्थ­मा­ह — ०­५प्रा­य­श्चि­त्त­वि­न­य­वै­या­वृ­त्त्य­स्वा­ध्या­य­व्यु­त्स­र्ग­ध्या­ना­न्यु­त्त­र­म् ॥ २­० ॥ क­थ­म­स्या­भ्य­न्त­र­त्व­म् ? म­नो­नि­य­म­ना­र्थ­त्वा­त् । प्र­मा­द­दो­ष­प­रि­हा­रः प्रा­य­श्चि­त्त­म् । पू­ज्ये­ष्वा­द­रो वि­न­यः । का­य­चे­ष्ट­या द्र­व्या­न्त­रे­ण चो­पा­स­नं वै­या­वृ­त्त्य­म् । ज्ञा­न­भा­व­ना­ऽ­ऽ­ल- स्य­त्या­गः स्वा­ध्या­यः । आ­त्मा­ऽ­ऽ­त्मी­य­स­ङ्क­ल्प­त्या­गो व्यु­त्स­र्गः । चि­त्त­वि­क्षे­प­त्या­गो ध्या­न­म् । त­द्भे­द­प्र­ति­पा­द­ना­र्थ­मा­ह — १­०न­व­च­तु­र्द­श­प­ञ्च­द्वि­भे­दा य­था­क्र­मं प्रा­ग्ध्या­ना­त् ॥ २­१ ॥ — रे­ण वो­प — ता­. । ४­४­०य­था­क्र­म­म्इ­ति व­च­ना­न्न­व­भे­दं प्रा­य­श्चि­त्त­म्­, वि­न­य­श्च­तु­र्वि­धः­, वै­या­वृ­त्त्यं द­श­वि- ध­म्­, स्वा­ध्या­यः प­ञ्च­वि­धः­, द्वि­भे­दो व्यु­त्स­र्ग इ­त्य­भि­सं­ब­ध्य­ते । प्रा­ग्ध्या­ना­त्इ­ति व­च­नं ध्या­न­स्य ब­हु­व­क्त­व्य­त्वा­त्प­श्चा­द्व­क्ष्य­त इ­ति । आ­द्य­स्य भे­द­स्व­रू­प­नि­र्ज्ञा­ना­र्थ­मा­ह — ०­५आ­लो­च­न­प्र­ति­क्र­म­ण­त­दु­भ­य­वि­वे­क­व्यु­त्स­र्ग­त­प­श्छे­द­प­रि­हा­रो­प­स्था­प­नाः ॥ २­२ ॥ त­त्र गु­र­वे प्र­मा­द­नि­वे­द­नं द­श­दो­ष­वि­व­र्जि­त­मा­लो­च­न­म् । मि­थ्या­दु­ष्कृ­ता­भि­धा­ना­द­भि- व्य­क्त­प्र­ति­क्रि­यं प्र­ति­क्र­म­ण­म् । [­त­दु­भ­य-] सं­स­र्गे स­ति वि­शो­ध­ना­त्त­दु­भ­य­म् । सं­स­क्ता­न्न- पा­नो­प­क­र­णा­दि­वि­भ­ज­नं वि­वे­कः । का­यो­त्स­र्गा­दि­क­र­णं व्यु­त्स­र्गः । अ­न­श­ना­व­मो­द­र्या­दि­ल­क्ष­णं त­पः । दि­व­स­प­क्ष­मा­सा­दि­ना प्र­व्र­ज्या­हा­प­नं छे­दः । प­क्ष­मा­सा­दि­वि­भा­गे­न दू­र­तः प­रि­व­र्ज­नं १­०प­रि­हा­रः । पु­न­र्दी­क्षा­प्रा­प­ण­मु­प­स्था­प­ना । द्वि­वि­धो व्यु­त्स-मु­. । — लो­च­न­म् । आ­कं­पि­य अ­णु­मा­णि­य जं दि­ट्ठं बा­द­रं च सु­हु­मं च । छ­ण्हं स­द्दा­उ­लि­यं ब­हु­ज­ण अ­व्व­त्त स­स्से­वि ॥ इ­ति द­श दो­षाः । मि­थ्या — मु­. । — मा­सा­दी­नां प्र­व्र मु­. । प­रि­व­र्ज­. नी­यं प­रि — आ­. । ४­४­१वि­न­य­वि­क­ल्प­प्र­ति­प­त्त्य­र्थ­मा­ह — ज्ञा­न­द­र्श­न­चा­रि­त्रो­प­चा­राः ॥ २­३ ॥ वि­न­यः इ­त्य­धि­का­रे­ण­ऽ­भि­स­म्ब­न्धः क्रि­य­ते । ज्ञा­न­वि­न­यो द­र्श­न­वि­न­य­श्चा- रि­त्र­वि­न­य उ­प­चा­र­वि­न­य­श्चे­ति । स­ब­हु­मा­नं मो­क्षा­र्थं ज्ञा­न­ग्र­ह­णा­भ्या­स­स्म­र­णा­दि­ज्ञ­नि- ४­४­२वि­न­यः । श­ङ्का­दि­दो­ष­वि­र­हि­तं त­त्त्वा­र्थ­श्र­द्धा­नं द­र्श­न­वि­न­यः । त­द्वत­श्चा­रि­त्रे स­मा­हि­त­चि­त्त­ता चा­रि­त्र­वि­न­यः । प्र­त्य­क्षे­ष्वा­चा­र्या­दि­ष्व­भ्यु­त्था­ना­भि­ग­म­ना­ञ्ज­लि­क­र­णा­दि­रु­प­चा­र­वि­न­यः । प­रो­क्षे­ष्व­पि का­य­वा­ङ् म­नो­ऽ­भि­र­ञ्ज­लि­क्रि­या­गु­ण­स­ङ्की­र्त­ना­नु­स्म­र­णा­दिः । वै­या­वृ­त्त्य­भे­द­प्र­ति­पा­द­ना­र्थ­मा­ह — ०­५आ­चा­र्यो­पा­ध्या­य­त­प­स्वि­शै­क्ष­ग्ला­न­ग­ण­कु­ल­सं­घ­सा­धु­म­नो­ज्ञा­ना­म् ॥ २­४ ॥ वै­या­वृ­त्त्यं द­श­धा भि­द्य­ते । कु­तः ? वि­ष­य­भे­दा­त् । आ­चा­र्य­वै­या­वृ­त्त्य­मु­पा­ध्या­य­वै­या- वृ­त्त्य­मि­त्या­दि । त­त्र आ­च­र­न्ति त­स्मा­द् व्र­ता­नी­त्या­चा­र्यः । मो­क्षा­र्थं शा­स्त्र­मु­पे­त्य त­स्मा­द- धी­य­त इ­त्यु­पा­ध्या­यः । म­हो­प­वा­सा­द्य­नु­ष्ठा­यी त­प­स्वी । शि­क्षा­शी­लः शै­क्षः । रु­ज्ञा­दि­क्लि­ष्ट- श­री­रो ग्ला­नः । ग­णः स्थ­वि­र­स­न्त­तिः । दी­क्ष­का­चा­र्य­शि­ष्य­सं­स्त्या­यः कु­ल­म् । चा­तु­र्व­ण श्र­म­ण- १­०नि­ब­हः सं­घः । चि­र­प्र­व्र­जि­तः सा­धुः । म­नो­ज्ञो लो­क­स­म्म­तः । ते­षां व्या­धि­प­रि­ष­ह­मि­थ्या­त्वा­द्यु- प­नि­पा­ते का­य­चे­ष्ट­या द्र­व्या­न्त­रे­ण वा त­त्प्र­ती­का­रो वै­या­वृ­त्त्यं स­मा­ध्या­धान­वि­चि­कि­त्सा­ऽ- त­त्त्व­त­श्चा — मु­. । — र­न्ति स­स्या — आ­.­, दि­. १­, दि­. २­, ता­.­, ना­. । उ­पे­त्या­धी­य­ते त­स्मा­दु­पा­ध्या­यः । — पा­. म­. भा­. ३­, ३­, १­१ । — सं­स्त्य­यः मु­. । चा­तु­र्व­र्ण्य­श्र — मु­. । — मा­ध्या­या­न — मु­. । ४­४­३भा­व­प्र­व­च­न­वा­त्स­ल्या­द्य­भि­व्य­क्त्य­र्थ­म् । स्वा­ध्या­य­वि­क­ल्प­वि­ज्ञा­ना­र्थ­मा­ह — वा­च­ना­प्र­च्छ­ना­ऽ­नु­प्रे­क्षा­ऽ­ऽ­म्ना­य­ध­र्मो­प­दे­शाः ॥ २­५ ॥ नि­र­व­द्य­ग्र­न्था­र्थो­भ­य­प्र­दा­नं वा­च­ना । सं­श­य­च्छे­दा­य नि­श्चि­त­ब­ला­धा­ना­य वा प­रा­नु­यो­गः ०­५प्र­च्छ­ना । अ­धि­ग­ता­र्थ­स्य म­न­सा­ऽ­ध्या­सो­ऽ­नु­प्रे­क्षा । घो­ष­शु­द्धं प­रि­व­र्त­न­मा­म्ना­यः । ध­र्म­क­था­द्य- नु­ष्ठा­नं ध­र्मो­प­दे­शः । स ए­ष प­ञ्च­वि­धः स्वा­ध्या­यः कि­म­र्थः ? प्र­ज्ञा­ति­श­यः प्र­श­स्ता­ध्य­व­सा­यः प­र­म­सं­वे­ग­स्त­पो­वृ­द्धि­र­ति­चा­र­वि­शु­द्धि­रि­त्ये­व­मा­द्य­र्थः । व्यु­त्स­र्ग­भे­द­नि­र्ज्ञा­ना­र्थ­मा­ह — बा­ह्या­भ्य­न्त­रो­प­ध्योः ॥ २­६ ॥ १­०व्यु­त्स­र्ज­नं व्यु­त्स­र्ग­स्त्या­गः । स द्वि­वि­धः — बा­ह्यो­प­धि­त्या­गो­ऽ­भ्य­न्त­रो­प­धि­त्या­ग­श्चे­ति । अ­नु­पा­त्तं वा­स्तु­ध­न­धा­न्या­दि बा­ह्यो­प­धिः । क्रो­धा­दि­रा­त्म­भा­वो­ऽ­भ्य­न्त­रो­प­धिः । का­य­त्या­ग­श्च नि­य­त­का­लो या­व­ज्जी­वं वा­ऽ­भ्य­न्त­रो­प­धि­त्या­ग इ­त्यु­च्य­ते । स कि­म­र्थः ? नि­स्स­ङ्ग­त्व­नि­र्भ­य­त्व- जी­वि­ता­शा­व्यु­दा­सा­द्य­र्थः । — व्य­क्ता­र्थ­म् आ­.­, दि­. १­, दि­. २­, ना­. । ४­४­४य­द् ब­हु­व­क्त­व्यं ध्या­न­मि­ति पृ­थ­ग्व्य­व­स्था­पि­तं त­स्ये­दा­नीं भे­दा­भि­दा­नं प्रा­प्त­का­ल­म् । त­दु­ल्ल­ङ्ध्य त­स्य प्र­यो­क्तृ­स्व­रू­प­का­ल­नि­र्द्धा­र­णा­र्थ­मु­च्य­ते — उ­त्त­म­सं­ह­न­न­स्यै­का­ग्र­चि­न्ता­नि­रो­धो ध्यान­मा­ऽ­न्त­र्मु­हू­र्ता­त् ॥ २­७ ॥ आ­द्यं त्रि­त­यं सं­ह­न­न­मु­त्त­मं व­ज्र­र्ष­भ­ना­रा­च­सं­ह­न­नं व­ज्र­ना­रा­च­सं­ह­न­नं ना­रा­च­सं­ह­न­न- ०­५मि­ति । त­त्त्रि­त­य­म­पि ध्या­न­स्य सा­ध­नं भ­व­ति । मो­क्ष­स्य तु आ­द्य­मे­व । त­दु­त्त­मं सं­ह­न­नं य­स्य सो­ऽ­य­मु­त्त­म­सं­ह­न­नः­, त­स्यो­त्त­म­सं­ह­न­न­स्ये­ति । अ­ने­न प्र­यो­क्तृ­नि­र्दे­शः कृ­तः । अ­ग्रं मु­ख­म् । ए­क­म­ग्र­म­स्ये­त्ये­का­ग्रः । ना­ना­र्था­व­ल­म्ब­ने­न चि­न्ता प­रि­स्प­न्द­व­ती­, त­स्या अ­न्या­शे­ष­मु­खे­भ्यो व्या­व­र्त्य ए­क­स्मि­न्न­ग्रे नि­य­म ए­का­ग्र­चि­न्ता­नि­रो­ध इ­त्यु­च्य­ते । अ­ने­न ध्या­न­स्व­रू­प­मु­क्तं भ­व­ति । मु­हू­र्त इ­ति का­ल­प­रि­मा­ण­म् । अ­न्त­र्ग­तो मु­हू­र्तो­ऽ­न्त­र्मु­हू­र्तः । आ अ­न्त­र्मु­हू­र्ता­त्- ध्या­नं नि­र्वि­ष­यं म­नः । — सां­. सू­. ६­, २­५ । ४­४­५इ­त्य­ने­न का­ला­व­धिः कृ­तः । त­तः प­रं दुर्ध­र­त्वा­दे­का­ग्र­चि­न्ता­याः । चि­न्ता­या नि­रो­धो य­दि ध्या­नं­, नि­रो­ध­श्चा­भा­वः­, ते­न ध्या­न­म­स­त्ख­र­वि­षा­ण­व­त्स्या­त् ? नै­ष दो­षः­; अ­न्य­चि­न्ता- नि­वृ­त्त्य­पे­क्ष­या­ऽ­स­दि­ति चो­च्य­ते­, स्व­वि­ष­या­का­र­प्र­वृ­त्तेः स­दि­ति च­; अ­भा­व­स्य भा­वा­न्त­र- त्वा­द् हे­त्व­ङ्ग­त्वा­दि­भि­र­भा­व­स्य व­स्तु­ध­र्म­त्व­सि­द्धे­श्च । अ­थ­वा ना­यं भा­व­सा­ध­नः­, नि­रो- ०­५ध­नं नि­रो­ध इ­ति । किं त­र्हि ? क­र्म­सा­ध­नः नि­रु­ध्य­त इ­ति नि­रो­धः । चि­न्ता चा­सौ नि­रो­ध­श्च चि­न्ता­नि­रो­ध इ­ति । ए­त­दु­क्तं भ­व­ति — ज्ञा­न­मे­वा­प­रि­स्प­न्दा­ग्नि­शि­खा­व­द­व­भा­स­मा­नं ध्या­न- मि­ति । त­द्भे­द­प्र­द­र्श­ना­र्थ­मा­ह — आ­र्त्त­रौ­द्र­ध­र्म्य­शु­क्ला­नि ॥ २­८ ॥ १­०ऋ­तं दुः­ख­म्­, अ­र्द­न­म­र्ति­र्वा­, त­त्र भ­व­मा­र्त­म् । रु­द्रः क्रू­रा­श­य­स्त­स्य क­र्म त­त्र भ­वं वा रौ­द्र­म् । ध­र्मो व्या­ख्या­तः । ध­र्मा­द­न­पे­तं ध­र्म्य­म् । शु­चि­गु­ण­यो­गा­च्छु­क्ल­म् । त­दे­त­च्च­तु­र्वि­धं ध्या­नं द्वै­वि­ध्य­म­श्नु­ते । कु­तः ? प्र­श­स्ता­प्र­श­स्त­भे­दा­त् । अ­प्र­श­स्त­म­पु­ण्या­स्र­व­का­र­ण­त्वा­त् । — दु­र्घ­र­त्वा­त् । चि­न्ता­या नि­. ता­.­, ना­. ४­४­६क­र्म­नि­र्द­ह­न­सा­म­र्थ्या­त्प्र­श­स्त­म् । किं पु­न­स्त­दि­ति चे­दु­च्य­ते — प­रे सो­क्ष­हे­तू ॥ २­९ ॥ प­र­मु­त्त­र­म­न्त्यं । त­त्सा­मी­प्या­द्ध­र्म्य­म­पि प­र­म्इ­त्यु­प­च­र्य­ते । द्विव­च­न­नि­र्दे­श­सा­म­र्थ्या­द् ०­५गौ­ण­म­पि गृ­ह्य­ते । रे मो­क्ष­हे­तू इ­ति व­च­ना­त्पू­र्वे आ­र्त­रौ­द्रे सं­सा­र­हे­तू इ­त्यु­क्तं भ­व­ति । कु­तः ? तृ­ती­य­स्य सा­ध्य­स्या­भा­वा­त् । त­त्रा­र्तं च­तु­र्वि­ध­म् । त­त्रा­दि­वि­क­ल्प­ल­क्ष­ण­नि­र्दे­शा­र्थ­मा­ह — आ­र्त­म­म­नो­ज्ञ­स्य स­म्प्र­यो­गे त­द्वि­प्र­यो­गा­य स्मृ­ति­स­म­न्वा­हा­रः ॥ ३­० ॥ अ­म­नो­ज्ञ­म­प्रि­यं वि­ष­क­ण्ट­क­श­त्रु­श­स्त्रा­दि­, त­द्बा­धा­का­र­ण­त्वा­द्अ­म­नो­ज्ञ­म्इ­त्यु­च्य­ते । १­०त­स्य स­म्प्र­यो­गे­, स क­थं ना­म मे न स्या­दि­ति स­ङ्क­ल्प­श्चि­न्ता­प्र­ब­न्धः स्मृ­ति­स­म­न्वा­हा­रः प्र­थ­म­मा­र्त­मि­त्या­ख्या­य­ते । द्वि­ती­य­स्य वि­क­ल्प­स्य ल­क्ष­ण­नि­र्दे­शा­र्थ­मा­ह — वि­प­री­तं म­नो­ज्ञ­स्य ॥ ३­१ ॥ — व­च­न­सा­म — मु­. । प­रे ध­र्म्य­शु­क्ले मो­क्ष — आ­.­, दि­. १­, दि­. २­, ता­.­, ना­. । ४­४­७कु­तो वि­प­री­त­म् ? पू­र्वो­क्ता­त् । ते­नै­त­दु­क्तं भ­व­ति — म­नो­ज्ञ­स्ये­ष्ट­स्य स्व­पु­त्र­दा­र­ध­ना- दे­र्वि­प्र­यो­गे त­त्स­म्प्र­यो­गा­य स­ङ्क­ल्प­श्चि­न्ता­प्र­ब­न्धो द्वि­ती­य­मा­र्त­म­व­ग­न्त­व्य­म् । तृ­ती­य­स्य वि­क­ल्प­स्य ल­क्ष­ण­प्र­ति­पा­द­ना­र्थ­मा­ह — वे­द­ना­या­श्च ॥ ३­२ ॥ ०­५वे­द­नाश­ब्दः सु­खे दुः­खे च व­र्त­मा­नो­ऽ­पि आ­र्त­स्य प्र­कृ­त­त्वा­द् दुः­ख­वे­द­ना­यां प्र­व­र्त­ते­, त­स्या वा­ता­दि­वि­का­र­ज­नि­त­वे­द­ना­या उ­प­नि­पा­ते त­स्या अ­पा­यः क­थं ना­म मे स्या­दि­ति सं­क­ल्प- श्चि­न्ता­प्र­ब­न्ध­स्तृ­ती­य­मा­र्त­मु­च्य­ते । तु­री­य­स्या­र्त­स्य ल­क्ष­ण­नि­र्दे­शा­र्थ­मा­ह — नि­दा­नं च ॥ ३­३ ॥ १­०भो­गा­का­ङ्क्षा­तु­र­स्या­ना­ग­त­वि­ष­य­प्रा­प्तिं प्र­ति म­नः­प्र­णि­धा­नं स­ङ्क­ल्प­श्चि­न्ता­प्र­ब­न्ध- स्तु­री­य­मा­र्तं नि­दा­न­मि­त्यु­च्य­ते । त­दे­त­च्च­तु­र्वि­ध­मा­र्तं किं­स्वा­मि­क­मि­ति चे­दु­च्य­ते — त­द­वि­र­त­दे­श­वि­र­त­प्र­म­त्त­सं­य­ता­ना­म् ॥ ३­४ ॥ अ­वि­र­ता अ­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ताः । दे­श­वि­र­ताः सं­य­ता­सं­य­ताः । प्र­म­त्त­सं­य­ताः ४­४­८प­ञ्च­द­श­प्र­मा­दो­पे­ताः क्रि­या­नु­ष्ठा­यि­नः । त­त्रा­वि­र­त­दे­श­वि­र­ता­नां च­तु­र्वि­ध­म­प्यार्तं भ­व­ति­; अ­सं­य­म­प­रि­णा­मो­पे­त­त्वा­त् । प्र­म­त्त­सं­य­ता­नां तु नि­दा­न­व­र्ज्य­म­न्य­दा­र्त­त्र­यं प्र­मा­दो­द­यो­द्रे­का­त्क- दा­चि­त्स्या­त् । व्या­ख्या­त­मा­र्तं स­ञ्ज्ञा­दि­भिः । द्वि­ती­य­स्य स­ञ्ज्ञा­हे­तु­स्वा­मि­नि­र्द्धा­र­णा­र्थ­मा­ह — ०­५हिं­सा­ऽ­नृ­त­स्ते­य­वि­ष­य­सं­र­क्ष­णे­भ्यो रौ­द्र­म­वि­र­त­दे­श­वि­र­त­योः ॥ ३­५ ॥ हिं­सा­दी­न्यु­क्त­ल­क्ष­णा­नि । ता­नि रौ­द्र­ध्या­नो­त्प­त्ते­र्नि­मि­त्ती­भ­व­न्ती­ति हे­तु­नि­र्दे­शो वि­ज्ञा- य­ते । ते­न हे­तु­नि­र्दे­शे­ना­नु­व­र्त­मा­नः स्मृ­ति­स­म­न्वा­हा­रः अ­भि­स­म्ब­ध्य­ते । हिं­सा­याः स्मृ­ति- स­म­न्वा­हा­र इ­त्या­दि । त­द्रौ­द्र­ध्या­न­म­वि­र­त­दे­श­वि­र­त­यो­र्वे­दि­त­व्य­म् । अ­वि­र­त­स्य भ­व­तु रौ­द्र­ध्या­नं­, दे­श­वि­र­त­स्य क­थ­म् ? त­स्या­पि हिं­सा­द्या­वे­शा­द्वि­त्ता­दि­सं­र­क्ष­ण­त­न्त्र­त्वा­च्च क­दा- १­०चि­द् भ­वि­तु­म­र्ह­ति । त­त्पु­न­र्ना­र­का­दी­ना­म­का­र­णं­; स­म्य­ग्द­र्श­न­सा­म­र्थ्या­त् । सं­य­त­स्य तु न भ­व­त्ये­व­; त­दा­र­म्भे सं­य­म­प्र­च्यु­तेः । — र्वि­ध­मा­र्तं ता­. मु­. । ४­४­९आ­ह­, प­रे मो­क्ष­हे­तू उ­प­दि­ष्टे । त­त्रा­द्य­स्य मो­क्ष­हे­तो­र्ध्या­न­स्य भे­द­स्व­रू­प­स्वा­मि­नि­र्दे­शः क­र्त­व्य इ­त्य­त आ­ह — आ­ज्ञा­पा­य­वि­पा­क­सं­स्था­न­वि­च­या­य ध­र्म्य­म् ॥ ३­६ ॥ वि­च­य­नं वि­च­यो वि­वे­को वि­चा­र­णेत्य­र्थः । आ­ज्ञा­पा­य­वि­पा­क­सं­स्था­ना­नां वि­च­य आ­ज्ञा- ०­५पा­य­वि­पा­क­सं­स्था­न­वि­च­यः । स्मृ­ति­स­म­न्वा­हा­रः इ­त्य­नु­व­र्त­ते । स प्र­त्ये­कं स­म्ब­ध्य­ते — आ­ज्ञा- वि­च­या­य स्मृ­ति­स­म­न्वा­हा­र इ­त्या­दि । त­द्य­था — उ­प­दे­ष्टु­र­भा­वा­न्म­न्द­बु­द्धि­त्वा­त्क­र्मो­द­या- त्सू­क्ष्म­त्वा­च्च प­दा­र्था­नां हे­तु­दृ­ष्टा­न्तो­प­र­मे स­ति स­र्व­ज्ञ­प्र­णी­त­मा­ग­मं प्र­मा­णी­कृ­त्य इ­त्थ­मे­वे­दं ना­न्य­था­वा­दि­नो जि­नाः इ­ति ग­ह­न­प­दा­र्थ­श्र­द्धा­नाद­र्था­व­धा­र­ण­मा­ज्ञा­वि­च­यः । अ­थ­वा — स्व­यं वि­दि­त­प­दा­र्थ­त­त्त्व­स्य स­तः प­रं प्र­ति पि­पा­द­यि­षोः स्व­सि­द्धा­न्ता­वि­रो­धे­न त­त्त्व­स­म­र्थ­ना­र्थं १­०त­र्क­न­य­प्र­मा­ण­यो­ज­न­प­रः स्मृ­ति­स­म­न्वा­हा­रः स­र्व­ज्ञा­ज्ञा­प्र­का­श­ना­र्थ­त्वा­दा­ज्ञा­वि­च­य इ­त्यु­च्य­ते । जा­त्य­न्ध­व­न्मि­थ्या­दृ­ष्ट­यः स­र्व­ज्ञ­प्र­णी­त­मा­र्गा­द्वि­मु­खा मो­क्षा­र्थि­नः स­म्य­ङ्मा­र्गा­प­रि­ज्ञा­ना­त्सु- वि­चा­र­ण­मि­त्य­र्थः मु­. । वि­चा­र­मि­त्म­र्थः ता­. । — द्धा­न­म­र्था — मु­. । ४­५­०दू­र­मे­वा­प­य­न्ती­ति स­न्मा­र्गा­पा­य­चि­न्त­न­म­पा­य­वि­च­यः । अ­थ­वा — मि­थ्या­द­र्श­न­ज्ञा­न­चा­रि- त्रे­भ्यः क­थं ना­म इ­मे प्रा­णि­नो­ऽ­पे­यु­रि­ति स्मृ­ति­स­म­न्वा­हा­रो­ऽ­पा­य­वि­च­यः । क­र्म­णां ज्ञा­ना­व­र­णा- दी­नां द्र­व्य­क्षे­त्र­का­ल­भ­व­भा­व­प्र­त्य­य­फ­ला­नु­भ­व­नं प्र­ति प्र­णि­धा­नं वि­पा­क­वि­च­यः । लो­क­सं­स्था­न- स्व­भा­व­वि­च­या­य स्मृ­ति­स­म­न्वा­हा­रः सं­स्था­न­वि­च­यः । उ­त्त­म­क्ष­मा­दि­ल­क्ष­णो ध­र्म उ­क्तः । ०­५त­स्मा­द­न­पे­तं ध­र्म्यं ध्या­नं च­तु­र्वि­क­ल्प­म­व­से­य­म् । त­द­वि­र­त­दे­श­वि­र­त­प्र­म­त्ता­प्र­म­त्त­सं­य­ता­नां भ­व­ति । ४­५­३त्र­या­णां ध्या­ना­नां नि­रू­प­णं कृ­त­म् । इ­दा­नीं शु­क्ल­ध्या­नं नि­रू­प­यि­त­व्य­म् । त­द्व­क्ष्य­मा­ण- च­तु­र्वि­क­ल्प­म् । त­त्रा­द्य­योः स्वा­मि­नि­र्दे­शा­र्थ­मि­द­मु­च्य­ते — शु­क्ले चा­द्ये पू­र्व­वि­दः ॥ ३­७ ॥ व­क्ष्य­मा­णे­षु शु­क्ल­ध्या­न­वि­क­ल्पे­षु आ­द्ये शु­क्ल­ध्या­ने पू­र्व­वि­दो भ­व­तः श्रु­त­के­व­लि­न ०­५इ­त्य­र्थः । श­ब्दे­न ध­र्म्य­म­पि स­मु­च्ची­य­ते । त­त्र व्या­ख्या­न­तो वि­शे­ष­प्र­ति­प­त्तिः इ­ति श्रे­ण्या­रो­ह­णा­त्प्रा­ग्ध­र्म्यं­, श्रे­ण्योः शु­क्ले इ­ति व्या­ख्या­य­ते । अ­व­शि­ष्टे क­स्य भ­व­त इ­त्य­त्रो­च्य­ते — प­रे के­व­लि­नः ॥ ३­८ ॥ प्र­क्षी­ण­स­क­ल­ज्ञा­ना­व­र­ण­स्य के­व­लि­नः स­यो­ग­स्या­यो­ग­स्य च प­रे उ­त्त­रे शु­क्ल­ध्या­ने १­०भ­व­तः । य­था­सं­ख्यं त­द्वि­क­ल्प­प्र­ति­पा­द­ना­र्थ­मि­द­मु­च्य­ते — पृ­थ­क्त्वै­क­त्व­वि­त­र्कं­सू­क्ष्म­क्रि­या­प्र­ति­पा­ति­व्यु­प­र­त­क्रि­या­नि­व­र्ती­नि ॥ ३­९ ॥ व्या­ख्या­न­तो वि­शे­ष­प्र­ति­प­त्ति­र्न हि स­न्दे­हा­द­ल­क्ष­ण­म् । — प­रि­. शे­.­, पृ­. ८ । पा­. म­. भा­.­, पृ­. ५­७­, १­३­०­, १­५­४ । व­क्खा­ण­ओ वि­से­सो न हि सं­दे­हा­द­ल­क्ख­ण­या ॥ — वि­. भा­. गा­.­, ३­४­७ । ४­५­४पृ­थ­क्त्व­वि­त­र्क­मे­क­त्व­वि­त­र्कं सू­क्ष्म­क्रि­या­प्र­ति­पा­ति व्यु­प­र­त­क्रि­या­नि­व­र्ति चे­ति च­तु­र्वि­धं शु­क्ल­ध्या­न­म् । व­क्ष्य­मा­ण­ल­क्ष­णम­पे­क्ष्य स­र्वे­षा­म­न्व­र्थ­त्वम­व­से­य­म् । त­स्या­ल­म्ब­न­वि­शे­ष­नि­र्धा­र­णा­र्थ­मा­ह — त्र्ये­क­यो­ग­का­य­यो­गा­यो­गा­ना­म् ॥ ४­० ॥ ०­५यो­गश­ब्दो व्या­ख्या­ता­र्थः का­य­वा­ङ्म­नः­क­र्म यो­गःइ­त्य­त्र । उ­क्तै­श्च­तु­र्भिः शु­क्ल- ध्या­न­वि­क­ल्पै­स्त्रि­यो­गा­दी­नां च­तु­र्णां य­था­सं­ख्ये­ना­भि­स­म्ब­न्धो वे­दि­त­व्यः । त्रि­यो­ग­स्य पृ­थ­क्त्व- वि­त­र्क­म्­, त्रि­षु यो­गे­ष्वे­क­यो­ग­स्यै­क­त्व­वि­त­र्क­म्­, का­य­यो­ग­स्य सू­क्ष्म­क्रि­या­प्र­ति­पा­ति­, अ­यो­ग­स्य व्यु­प­र­त­क्रि­या­नि­व­र्ती­ति । त­त्रा­द्य­यो­र्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मि­द­मु­च्य­ते — १­०ए­का­श्र­ये स­वि­त­र्क­वी­चा­रे पू­र्वे ॥ ४­१ ॥ ए­क आ­श्र­यो य­यो­स्ते ए­का­श्र­ये । उभे­ऽ­पि प­रि­प्रा­प्त­श्रु­त­ज्ञा­न­नि­ष्ठे­ना­र­भ्ये­ते इ­त्य­र्थः । वि­त­र्क­श्च वी­चा­र­श्च वि­त­र्क­वी­चा­रौ­, स­ह वि­त­र्क­वी­चा­रा­भ्यां व­र्ते­ते इ­ति स­वि­त­र्क- वी­चा­रे । पू­र्वे पृ­थ­क्त्वै­क­त्व­वि­त­र्के इ­त्य­र्थः । त­त्र य­था­सं­ख्य­प्र­सं­गे­ऽ­नि­ष्ट­नि­वृ­त्त्य­र्थ­मि­द­मु­च्य­ते — — क्ष­ण­मु­पे­त्य स­र्वे — मु­. । — म­न्व­र्थ­म­व — मु­. । उ­भ­ये­ऽ­पि आ­.­, दि­. १­, दि­. २­, ना­. । ४­५­५अ­वी­चा­रं द्वि­ती­य­म् ॥ ४­२ ॥ पू­र्व­यो­र्य­द् द्वि­ती­यं त­द­वी­चा­रं प्र­त्ये­त­व्य­म् । ए­त­दु­क्तं भ­व­ति — आ­द्यं स­वि­त­र्कं स­वी­चा­रं च भ­व­ति । द्वि­ती­यं स­वि­त­र्क­म­वी­चा­रं चे­ति अ­थ वि­त­र्क­वी­चा­र­योः कः प्र­ति­वि­शे­ष इ­त्य­त्रो­च्य­ते — ०­५वि­त­र्कः श्रु­त­म् ॥ ४­३ ॥ वि­शे­षे­ण त­र्क­ण­मू­ह­नं वि­त­र्कः श्रु­त­ज्ञा­न­मि­त्य­र्थः । अ­थ को वी­चा­रः ? वी­चा­रो­ऽ­र्थ­व्य­ञ्ज­न­यो­ग­सं­क्रा­न्तिः ॥ ४­४ ॥ अ­र्थो ध्ये­यो द्र­व्यं प­र्या­यो वा । व्य­ञ्ज­नं व­च­न­म् । यो­गः का­य­वा­ङ्म­नः­क­र्म­ल­क्ष­णः । १­०सं­क्रा­न्तिः प­रि­क्त­न­म् । द्र­व्यं वि­हा­य प­र्या­य­मु­पै­ति प­र्या­यं त्य­क्त्वा द्र­व्य­मि­त्य­र्थ­सं­क्रा­न्तिः । ए­कं श्रु­त­व­च­न­मु­पा­दा­य व­च­ना­न्त­र­मा­ल­म्ब­ते त­द­पि वि­हा­या­न्य­दि­ति व्य­ञ्ज­न­सं­क्रा­न्तिः । का­य­यो­गं त्य­क्त्वा यो­गा­न्त­रं गृ­ह्णा­ति यो­गा­न्त­रं च त्य­क्त्वा का­य­यो­ग­मि­ति यो­ग­सं­क्रा­न्ति । ए­वं प­रि­व­र्त­नं वी­चा­र इ­त्यु­च्य­ते । त­दे­त­त्सा­मा­न्य­वि­शे­ष­नि­र्दि­ष्टं च­तु­र्वि­धं ध­र्म्यं शु­क्लं च — न्त­रं त्य­क्त्वा मु­. । इ­त्यु­च्य­ते । सं­क्रा­न्तौ स­त्यां क­थं ध्या­न­मि­ति चे­त् ध्या­न­स­न्ता­न­म­पि ध्या­न­मु­च्य­ते इ­ति न दो­षः । त­दे­त­त्सा­मा­न्य — मु­.­, दि­. १­, दि­. २­, आ­. । ४­५­६पू­र्वो­दि­त­गु­प्त्या­दि­ब­हु­प्र­का­रो­पा­यं सं­सा­र­नि­वृ­त्त­ये मु­नि­र्ध्या­तु­म­र्ह­ति कृ­त­प­रि­क­र्मा । त­त्र द्र­व्य- प­र­मा­णुं भा­व­प­र­मा­णुं वा ध्या­य­न्ना­हि­त­वि­त­र्क­सा­म­र्थ्यःअ­र्थ­व्य­ञ्ज­ने का­य­व­च­सी च पृ­थ­क्त्वे­न सं­क्रा­म­ता मन­सा­ऽ­प­र्या­प्त­बा­लो­त्सा­ह­व­द­व्य­व­स्थि­ते­ना­नि­शि­ते­ना­पि श­स्त्रे­ण चि­रा­त्त­रुं छि­न्द- न्नि­व मो­ह­प्र­कृ­ती­रु­प­श­म­य­न्क्ष­प­यं­श्च पृ­थ­क्त्व­वि­त­र्क­वी­चा­र­ध्या­न­भा­ग्भ­व­ति । स ए­व ०­५पु­नः स­मू­ल­तूलं मो­ह­नी­यं नि­र्दि­ध­क्ष­न्न­न­न्त­गु­ण­विशु­द्धि­यो­ग­वि­शे­मा­श्रि­त्य ब­हु­त­रा­णां ज्ञा­ना- व­र­ण­स­हा­यी­भू­ता­नां प्र­कृ­ती­नां ब­न्धं नि­रु­न्ध­न् स्थि­ति­ह्रा­स­क्ष­यौ च कु­र्व­न् श्रु­त­ज्ञा­नो­प­यो­गो नि­वृ­त्ता­र्थ­व्य­ञ्ज­न­यो­ग­सं­क्रा­न्तिः अ­वि­च­लि­त­म­नाः क्षी­ण­क­षा­यो वै­डू­र्य­म­णि­रि­व नि­रु­प­ले­पो ध्या­त्वा पु­न­र्न नि­व­र्त­त इ­त्यु­क्त­मे­क­त्व­वि­त­र्क­म् । ए­व­मे­क­त्व­वि­त­र्क­शु­क्ल­ध्या­न­वै­श्वा­न­र- नि­र्द­ग्ध­वा­ति­क­र्मे­न्ध­नः प्र­ज्व­लि­त­के­व­ल­ज्ञा­न­ग­भ­स्ति­म­ण्ड­लो मे­घ­प­ञ्ज­र­नि­रो­ध­नि­र्ग­त इ­व घ­र्म- १­०र­श्मि­र्वा भा­स­मा­नो भ­ग­वां­स्ती­र्थ­क­र इ­त­रो वा के­व­ली लो­के­श्व­रा­णा­म­भि­ग­म­नी­यो­ऽ­र्च­नी­य­श्चो- त्क­र्षे­णा­यु­षः पू­र्व­को­टीं दे­शो­नां वि­ह­र­ति । स य­दा­ऽ­न्त­र्मु­हू­र्त­शे­षा­यु­ष्क­स्त­त्तु­ल्य­स्थि­ति­वे­द्य­ना­म- गो­त्र­श्च भ­व­ति त­दा स­र्वं वा­ङ्म­न­स­यो­गं बा­द­र­का­य­यो­गं च प­रि­हा­प्य सू­क्ष्म­का­य­यो­गा­ल­म्ब­नः — सा­म­र्थ्या­द­र्थ — मु­. । म­न­सा प­र्या­प्त — मु­. । स­मू­ल­त­लं मु­.­, दि­. १­, दि­. २­, आ­. । — शु­द्धि­यो­ग — मु­. । — यो­गे नि­वृ­त्ता — मु­. । ४­५­७सू­क्ष्म­क्रि­या­प्र­ति­पा­ति­ध्या­न­मा­स्क­न्दि­तु­म­र्ह­ती­ति । य­दा पु­न­र­न्त­र्मु­हू­र्त­शे­षा­यु­ष्क­स्त­तो­ऽ­धि­क- स्थि­ति­शे­ष­क­र्म­त्र­यो भ­व­ति स­यो­गी त­दा­ऽ­ऽ­त्मो­प­यो­गा­ति­श­य­स्य सा­मा­यि­क­स­हा­य­स्य वि­शि­ष्ट- क­र­ण­स्य म­हा­सं­व­र­स्य ल­घु­क­र्म­प­रि­पा­च­न­स्या­शे­ष­क­र्म­रे­णु­प­रि­शा­त­न­श­क्ति­स्वा­भा­व्या­द्द­ण्ड­क- पा­ट­प्र­त­र­लो­क­पू­र­णा­नि स्वा­त्म­प्र­दे­श­वि­स­र्प­ण­त­श्च­तु­र्भिः स­म­यैः कृ­त्वा पु­न­र­पि ता­व­द्भि­रे­व ०­५स­म­यैः स­मु­प­हृ­त­प्र­दे­श­वि­स­र­णः स­मी­कृ­त­स्थि­ति­शे­ष­क­र्म­च­तु­ष्ट­यः पू­र्व­श­री­र­प्र­मा­णो भू­त्वा सू­क्ष्म­का­य­यो­गे­न सू­क्ष्म­क्रि­या­प्र­ति­पा­ति ध्या­नं ध्या­य­ति । त­त­स्त­द­न­न्त­रं स­मु­च्छि­न्न­क्रि­या- नि­व­र्ति­ध्या­न­मा­र­भ­ते । स­मु­च्छि­न्न­प्रा­णा­पा­न­प्र­चा­र­स­र्व­का­य­वा­ङ्म­नो­यो­ग­स­र्व­प्र­दे­श­प­रि­स्प- न्द­क्रि­या­व्या­पा­र­त्वा­त् स­मु­च्छि­न्न­क्रि­या­नि­व­र्ती­त्यु­च्य­ते । त­स्मि­न्स­मु­च्छि­न्न­क्रि­या­नि­व­र्ति­नि ध्या­ने स­र्व­ब­न्धा­स्र­व­नि­रो­ध­स­र्व­शे­ष­क­र्म­शा­त­न­सा­म­र्थ्यो­प­प­त्ते­र­यो­गि­के­व­लि­नः स­म्पू­र्ण­य­था- १­०ख्या­त­चा­रि­त्र­ज्ञा­न­द­र्श­नं स­र्व­सं­सा­र­दुः­ख­जा­ल­प­रि­ष्व­ङ्गो­च्छे­द­ज­न­नं सा­क्षा­न्मो­क्ष­का­र­ण­मु­प- जा­य­ते । स पु­न­र­यो­ग­के­व­ली भ­ग­वां­स्त­दा ध्या­ना­ति­श­या­ग्नि­नि­र्द­ग्ध­स­र्व­म­ल­क­ल­ङ्क­ब­न्ध­नो नि­र­स्त­कि­ट्ट­धा­तु­पा­षा­ण­जा­त्य­क­न­क­व­ल्ल­ब्धा­त्मा प­रि­नि­र्वा­ति । त­दे­त­द् द्वि­वि­धं त­पो- ऽ­भि­न­व­क­र्मा­स्र­व­नि­रो­ध­हे­तु­त्वा­त्सं­व­र­का­र­णं प्रा­क्त­न­क­र्म­र­जो­वि­धू­न­न­नि­मि­त्त­त्वा­न्नि­र्ज­रा­हे­तु- र­पि भ­व­ति । ४­५­८अ­त्रा­ह स­म्य­ग्दृ­ष्ट­यः किं स­र्वे स­म­नि­र्ज­रा आ­हो­स्वि­त्क­श्चि­द­स्ति प्र­ति­वि­शे­ष इ­त्य- त्रो­च्य­ते — स­म्य­ग्दृ­ष्टि­श्रा­व­क­वि­र­ता­न­न्त­वि­यो­ज­क­द­र्शं­न­मो­ह­क्ष­प­को­प­श­म­को­प­शा­न्त- मो­ह­क्ष­प­क­क्षी­ण­मो­ह­जि­नाः क्र­म­शो­ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­राः ॥ ४­५ ॥ ०­५त ए­ते द­श स­म्य­ग्दृ­ष्ट्या­द­यः क्र­म­शो­ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­राः । त­द्य­था — भ­व्यः प­ञ्चे­न्द्रि­य- स­ञ्ज्ञी प­र्या­प्त­कः पू­र्वो­क्त­का­ल­ल­ब्ध्या­दि­स­हा­यः प­रि­णा­म­वि­शु­द्ध्या व­र्ध­मा­नः क्र­मे­णा­पू­र्व- क­र­णा­दि­सो­पा­न­प­ङ्क्त्यो­त्प्ल­व­मा­नो ब­हु­त­र­क­र्म­नि­र्ज­रो भ­व­ति । स ए­व पु­नः प्र­थ­म­स­म्य­क्त्व- प्रा­प्ति­नि­मि­त्त­स­न्नि­धा­ने स­ति स­म्य­ग्दृ­ष्टि­र्भ­व­न्न­सं­ख्ये­य­गु­ण­नि­र्ज­रो भ­व­ति । स ए­व पु­न- श्चा­रि­त्र­मो­ह­क­र्म­वि­क­ल्पा­प्र­त्या­ख्या­ना­व­र­ण­क्ष­यो­प­श­म­नि­मि­त्त­प­रि­णा­म­प्रा­प्ति­का­ले वि­शु­द्धि- १­०प्र­क­र्ष­यो­गा­त् श्रा­व­को भ­व­न् त­तो­ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­रो भ­व­ति । स ए­व पु­नः प्र­त्या­ख्या­ना- व­र­ण­क्ष­यो­प­श­म­का­र­ण­प­रि­णा­म­वि­शु­द्धि­यो­गा­द् वि­र­त­व्य­प­दे­श­भा­क् स­न् त­तो­ऽ­सं­ख्ये­य- गु­ण­नि­र्ज­रो भ­व­ति । स ए­व पु­न­र­न­न्ता­नु­ब­न्धि­क्रो­ध­मा­न­मा­या­लो­भा­नां वि­यो­ज­न­प­रो भ­व­ति य­दा त­दा प­रि­णा­म­वि­शु­द्धि­प्र­क­र्ष­यो­गा­त्त­तो­ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­रो भ­व­ति । स ए­व पु­न­र्द­र्श­न- मो­ह­प्र­कृ­ति­त्र­य­तृ­ण­नि­च­यं नि­र्दि­ध­क्ष­न् प­रि­णा­म­वि­शु­द्ध्य­ति­श­य­यो­गा­द्द­र्श­न­मो­ह­क्ष­प­क­व्य­प­दे­श- ४­५­९भा­क् पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भ­व­ति । ए­वं सः क्षा­यि­क­स­म्य­ग्दृ­ष्टि­र्भू­त्वा श्रे­ण्या­रो­ह­णा- भि­मु­ख­श्चा­रि­त्र­मो­हो­प­श­मं प्र­ति व्या­प्रि­य­मा­णो वि­शु­द्धि­प्र­क­र्ष­यो­गा­दु­प­श­म­क­व्य­प­दे­श­म­नु- भ­व­न् पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भ­व­ति । स ए­व पु­न­र­शे­ष­चा­रि­त्र­मो­हो­प­श­म­नि­मि­त्त- स­न्नि­द्धा­ने प­रि­प्रा­प्तो­प­शा­न्त­क­षा­य­व्य­प­दे­शः पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भ­व­ति । स ए­व ०­५पु­न­श्चा­रि­त्र­मो­ह­क्ष­प­णं प्र­त्य­भि­मु­खः प­रि­णा­म­वि­शु­द्ध्या व­र्द्ध­मा­नः क्ष­प­क­व्य­प­दे­श­म­नु­भ­व- न्पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भ­व­ति । स य­दा निः­शे­ष­चा­रि­त्र­मो­ह­क्ष­प­ण­का­र­ण­प­रि­णा­मा- भि­मु­खः क्षी­ण­क­षा­य­व्य­प­दे­श­मा­स्क­न्द­न्पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भ­व­ति । स ए­व द्वि­ती­य- शु­क्ल­ध्या­ना­न­ल­नि­र्द­ग्ध­घा­ति­क­र्म­नि­च­यः स­न् जि­न­व्य­प­दे­श­भा­क् पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भ­व­ति । — भा­क् ते­ष्वे­व पू­र्वो — मु­. । ४­६­०आ­ह स­म्य­ग्द­र्श­न­स­न्नि­धा­ने­ऽ­पि य­द्य­सं­ख्ये­य­गु­ण­नि­र्ज­र­त्वा­त्प­र­स्प­र­तो न सा­म्य­मे­षां किं त­र्हि श्रा­व­क­व­द­मी वि­र­ता­द­यो गु­ण­भे­दा­न्न नि­र्ग्र­न्थ­ता­म­र्ह­न्ती­ति ? उ­च्य­ते­, नै­त­दे­व­म् । कु­तः ? य­स्मा­द् गु­ण­भे­दा­द­न्यो­ऽ­न्य­वि­शे­षे­ऽ­पि नै­ग­मा­दि­न­य­व्या­पा­रा­त्स­र्वे­ऽ­पि हि भ­व­न्ति — पु­ला­क­ब­कु­श­कु­शी­ल­नि­र्ग्र­न्थ­स्ना­त­का नि­र्ग्र­न्थाः ॥ ४­६ ॥ ०­५उ­त्त­र­गु­ण­भा­वना­पे­त­म­न­सो व्र­ते­ष्व­पि क्व­चि­त्क­दा­चि­त्प­रि­पू­र्ण­ता­म­प­रि­प्रा­प्नु­व­न्तो- 'वि­शु­द्ध­पु­ला­क­सा­दृ­श्या­त्पु­ला­का इ­त्यु­च्य­न्ते । नै­र्ग्र­न्थ्यं प­ति स्थि­ता अ­ख­ण्डि­त­व्र­ताः श­री­रो­प- क­र­ण­वि­भू­षा­नु­व­र्ति­नो­ऽ­वि­वि­क्त­प­रि­वा­रा मो­ह­श­ब­ल­यु­क्ता ब­कु­शाः । श­ब­ल­प­र्या­य­वा­ची ब­कु­श­श­ब्दः । कु­शी­ला द्वि­वि­धाः — प्र­ति­से­व­ना­कु­शी­लाः क­षा­य­कु­शी­ला इ­ति । अ­वि­वि­क्त- प­रि­ग्र­हाः प­रि­पू­र्णो­भ­याः क­थ­ञ्चि­दु­त्त­र­गु­णवि­रा­धि­नः प्र­ति­से­व­ना­कु­शी­लाः । व­शी­कृ­ता- १­०न्य­क­षा­यो­द­याः स­ञ्ज्व­ल­न­मा­त्र­त­न्त्राः क­षा­य­कु­शी­लाः । उ­द­क­द­ण्ड­रा­जि­व­द­न­भि­व्य­क्तो­द­य- क­र्मा­णः ऊ­र्ध्वं मु­हू­र्ता­दु­द्भि­द्य­मा­न­के­व­ल­ज्ञा­न­द­र्श­न­भा­जो नि­र्ग्र­न्थाः । प्र­क्षी­ण­घा­ति­क­र्मा­णः के­व­लि­नो द्वि­वि­धाः स्ना­त­काः । त ए­ते प­ञ्चा­पि नि­र्ग्र­न्थाः । चा­रि­त्र­प­रि­णा­म­स्य प्र­क­र्षा- — भा­व­नो­पे­त — मु­. । शु­द्धाः पु­ला­क — मु­. । — वा­रा मो­ह­छे­द­श­व­ल — आ­.­, दि­. १ । — वा­रा­नु मो­ह­स­व­ल — दि­. २ । — वि­रो­धि­नः मु­. । ४­६­१प्र­क­र्ष­भे­दे स­त्य­पि नै­ग­म­सं­ग्र­हा­दि­न­या­पे­क्ष­या स­र्वे­ऽ­पि ते नि­र्ग्र­न्था इ­त्यु­च्य­न्ते । ते­षां पु­ला­का­दी­नां भू­यो­ऽ­पि वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — सं­य­म­श्रु­त­प्र­ति­से­व­ना­ती­र्थ­लि­ङ्ग­ले­श्यो­प­पा­द­स्था­न­वि­क­ल्प­तः सा­ध्याः ॥ ४­७ ॥ त ए­ते पु­ला­का­द­यः सं­य­मा­दि­भि­र­ष्ट­भि­र­नु­यो­गैः सा­ध्या व्या­ख्ये­याः । त­द्य­था — पु­ला- ०­५क­ब­कु­श­प्र­ति­से­व­ना­कु­शी­ला द्व­योः सं­य­म­योः सा­मा­यि­क­च्छे­दो­प­स्था­प­न­यो­र्व­र्त­न्ते । क­षा­य- कु­शी­ला द्व­योः सं­य­म­योः प­रि­हा­र­वि­शु­द्धि­सू­क्ष्म­सा­म्प­रा­य­योः पू­र्व­यो­श्च । नि­र्ग्र­न्थ­स्ना­त­का ए­क­स्मि­न्ने­व य­था­ख्या­त­सं­य­मे स­न्ति । श्रु­तं — पु­ला­क­ब­कु­श­प्र­ति­से­व­ना­कु­शी­ला उ­त्क­र्षे­णा­भि­न्ना­क्ष­र­द­श­पू­र्व­ध­राः । क­षा­य- कु­शी­ला नि­र्ग्र­न्था­श्च­तु­र्द­श­पू­र्व­ध­राः । ज­घ­न्ये­न पु­ला­क­स्य श्रु­त­मा­चा­र­व­स्तु । ब­कु­श­कु­शी­ल- १­०नि­र्ग्र­न्था­नां श्रु­त­म­ष्टौ प्र­व­च­न­मा­त­रः । स्ना­त­का अ­प­ग­त­श्रु­ताः के­व­लि­नः । प्र­ति­से­व­ना — प­ञ्चा­नां मू­ल­गु­णा­नां रा­त्रि­भो­ज­न­व­र्ज­न­स्य च प­रा­भि­यो­गा­द् ब­ला- द­न्य­त­मं प्र­ति­से­व­मा­नः पु­ला­को भ­व­ति । ब­कु­शो द्वि­वि­धः — उ­प­क­र­ण­ब­कु­शः श­री­र­ब­कु­श- श्चे­ति । त­त्रो­प­क­र­ण­ब­कु­शो ब­हु­वि­शे­ष­यु­क्तो­प­क­र­णा­कां­क्षी । श­री­र­सं­स्का­र­से­वी श­री­र- ब­कु­शः । प्र­ति­से­व­ना­कु­शी­लो मू­ल­गु­णा­न­वि­रा­ध­य­न्नु­त्त­र­गु­णे­षु का­ञ्चि­द्वि­रा­ध­नां प्र­ति­से­व­ते । ४­६­२क­षा­य­कु­शी­ल­नि­र्ग्र­न्थ­स्ना­त­का­नां प्र­ति­से­व­ना ना­स्ति । ती­र्थ­मि­ति स­र्वे स­र्वे­षां ती­र्थ­क­रा­णां ती­र्थे­षु भ­व­न्ति । लि­ङ्गं द्वि­वि­धं — द्र­व्य­लि­ङ्गं भा­व­लि­ङ्गं चे­ति । भा­व­लि­ङ्गं प्र­ती­त्य स­र्वे प­ञ्च नि­र्ग्र­न्था लि­ङ्गि­नो भ­व­न्ति । द्र­व्य­लि­ङ्गं प्र­ती­त्य भा­ज्याः । ०­५ले­श्याः — पु­ला­क­स्यो­त्त­रा­स्ति­स्रः । ब­कु­श­प्र­ति­से­व­ना­कु­शी­ल­योः ष­ड­पि । क­षा­य­कु­शी- ल­स्य च­त­स्र उ­त्त­राः । सू­क्ष्म­सा­म्प­रा­य­स्य नि­र्ग्र­न्थ­स्ना­त­क­यो­श्च शु­क्लै­व के­व­ला । अ­यो­गा अ­ले­श्याः । उ­प­पा­दः — पु­ला­क­स्यो­त्कृ­ष्ट उ­प­पा­द उ­त्कृ­ष्ट­स्थि­ति­दे­वे­षु स­ह­स्रा­रे । ब­कु­श­प्र­ति- से­व­ना­कु­शी­ल­यो­र्द्वा­विं­श­ति­सा­ग­रो­प­म­स्थि­ति­षु आ­र­णा­च्यु­त­क­ल्प­योः । क­षा­य­कु­शी­ल­नि­र्ग्र- १­०न्थ­यो­स्त्र­य­स्त्रिं­श­त्सा­ग­रो­प­म­स्थि­ति­षु स­र्वा­र्थि­सि­द्धौ । स­र्वे­षा­म­पि ज­घ­न्यः सौ­ध­र्म­क­ल्पे द्वि­सा­ग­रो­प­म­स्थि­ति­षु । स्ना­त­क­स्य नि­र्वा­ण­मि­ति । स्था­न­म् — अ­सं­ख्ये­या­नि सं­य­म­स्था­ना­नि क­षा­य­नि­मि­त्ता­नि भ­व­न्ति । त­त्र स­र्व­ज­घ- न्या­नि ल­ब्धि­स्था­ना­नि पु­ला­क­क­षा­य­कु­शी­ल­योः । तौ यु­ग­प­द­सं­ख्ये­या­नि स्था­ना­नि ग­च्छ­तः । त­तः पु­ला­को व्यु­च्छि­द्य­ते । क­षा­य­कु­शी­ल­स्त­तो­ऽ­सं­ख्ये­या­नि स्था­ना­नि ग­च्छ­त्ये­का­की । ष­ड­पि । कृ­ष्ण­ले­श्या­दि­त्रि­त­यं त­योः क­थ­मि­ति चे­दु­च्य­ते — त­यो­रु­प­क­र­णा­स­क्ति­सं­भ­वा­दा­र्त­ध्या­नं १­५क­दा­चि­त्सं­भ­व­ति­, आ­र्त­ध्या­ने­न च कृ­ष्णा­दि­ले­श्या­त्रि­त­यं स­म्भ­व­ती­ति । क­षा­य — मु­. । ४­६­३त­तः क­षा­य­कु­शी­ल­प्र­ति­से­व­ना­कु­शी­ल­ब­कु­शा यु­ग­प­द­सं­ख्ये­या­नि स्था­ना­नि ग­च्छ­न्ति । त­तो ब­कु­शो व्यु­च्छि­द्य­ते । त­तो­ऽ­प्य­सं­ख्ये­या­नि स्था­ना­नि ग­त्वा प्र­ति­से­व­ना­कु­शी­लो व्यु­च्छि­द्य­ते । त­तो­ऽ­प्य­सं­ख्ये­या­नि स्था­ना­नि ग­त्वा क­षा­य­कु­शी­लो व्यु­च्छि­द्य­त । अ­त ऊ­र्ध्व­म­क­षा­य­स्था- ना­नि नि­र्ग्र­न्थः प्र­ति­प­द्य­ते । सो­ऽ­प्य­सं­ख्ये­या­नि स्था­ना­नि ग­त्वा व्यु­च्छि­द्य­ते । अ­त ऊ­र्ध्व­मे­कं ०­५स्था­नं ग­त्वा स्ना­त­को नि­र्वा­णं प्रा­प्नो­तीत्ये­ते­षां सं­य­म­ल­ब्धि­र­न­न्त­गु­णा भ­व­ति । इ­ति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­यां न­व­मो­ऽ­ध्या­यः स­मा­प्तः । प्रा­प्नो­ति ते­षां मु­. । ४­६­४अ­थ द­श­मो­ऽ­ध्या­यः आ­ह­, अ­न्ते नि­र्दि­ष्ट­स्य मो­क्ष­स्ये­दा­नीं स्व­रू­पा­भि­धा­नं प्रा­प्त­का­ल­मि­ति ? स­त्य­मे­व­म् । मो­क्ष­प्रा­प्तिः के­व­ल­ज्ञाना­वा­प्ति­पू­र्वि­के­ति के­व­ल­ज्ञा­नो­त्प­त्ति­का­र­ण­मु­च्य­ते — मो­ह­क्ष­या­ज्ज्ञा­न­द­र्श­ना­व­र­णा­न्त­रा­य­क्ष­या­च्च के­व­ल­म् ॥  ॥ ०­५इ­ह वृ­त्ति­क­र­णं न्या­य्य­म् । कु­तः ? ल­घु­त्वा­त् । क­थ­म् ? ए­क­स्य क्ष­यश­ब्द­स्या­क­र­णा­द् वि­भ­क्त्य­न्त­र­नि­र्दे­श­स्य चा­भा­वा­त्श­ब्द­स्य चा­प्र­यो­ग­ल्ल­घु सू­त्रं भ­व­ति मो­ह­ज्ञा­न­द­र्श­ना- व­र­णा­न्त­रा­य­क्ष­या­त्के­व­ल­म् इ­ति ? स­त्य­मे­त­थ्­̣­, क्ष­य­क्र­म­प्र­ति­पा­द­ना­र्थो वा­क्य­भे­दे­न नि­र्दे­शः क्रि­य­ते । प्रा­गे­व मो­हं क्ष­य­मु­प­नी­या­न्त­र्मु­हू­र्तं क्षी­ण­क­षा­य­व्य­प­दे­श­म­वा­प्य त­तो यु­ग­प­ज्ज्ञा­न- द­र्श­ना­व­र­णा­न्त­रा­या­णां क्ष­यं कृ­त्वा के­व­ल­म­वा­प्नो­ति इ­ति । त­त्क्षयो हे­तुः के­व­लो­त्प­त्ते­रि­ति १­०हे­तु­ल­क्ष­णो वि­भ­क्ति­नि­र्दे­शः कृ­तः । क­थं प्रा­गे­व मो­हः क्ष­य­मु­प­नी­य­ते इ­ति चे­दु­च्य­ते — भ­व्यः — ज्ञा­ना­प्ति — आ­. । क­थ­म् ? क्ष­य — मु­. । त­त्क्ष­य­हे­तुः के­व­लो­त्प­त्ति­रि­ति मु­.­, ता­. । ४­६­५स­म्य­ग्दृ­ष्टिः प­रि­णा­म­वि­शु­द्ध्या व­र्ध­मा­नो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­गु­ण­स्था­ने­षु क­स्मिं­श्चि­न्मो­ह­स्य स­प्त प्र­कृ­तीः क्ष­य­मु­प­नी­य क्ष­यि­क­स­म्य­ग्दृ­ष्टि­र्भू­त्वा क्ष­प­क­श्रे­ण्या­रो­ह- णा­भि­मु­खो­ऽ­धः­प्र­वृ­त्त­क­र­ण­म­प्र­म­त्त­स्था­ने प्र­ति­प­द्या­पू­र्व­क­र­ण­प्र­यो­गे­णा­पू­र्व­क­र­ण­क्ष­प­क­गु­ण­स्था- न­व्य­प­दे­श­म­नु­भू­य त­त्रा­भि­न­व­शु­भा­भि­स­न्धि­त­नू­कृ­त­पा­प­प्र­कृ­ति­स्थि­त्य­नु­भा­गो वि­व­र्धि­त- ०­५शु­भ­क­र्मा­नु­भ­वो­ऽ­नि­वृ­त्ति­क­र­ण­प्रा­प्त्या­नि­वृ­त्ति­बा­द­र­सा­म्प­रा­य­क्ष­प­क­गु­ण­स्था­न­म­धि­रु­ह्य त­त्र क­षा­या­ष्ट­कं न­ष्टं कृ­त्वा न­पुं स­क­वे­द­ना­शं स­मा­पा­द्य स्त्री­वे­द­मु­न्मू­ल्य नो­क­षा­य­ष­ट्कं पुं­वे­दे प्र­क्षि­प्य क्ष­प­यि­त्वा पुं­वे­दं क्रो­ध­सं­ज्व­ल­ने­, क्रो­ध­स­ञ्ज्व­ल­नं मा­न­सं­ज्व­ल­ने­, मा­न­सं­ज्व­ल­नं मा­या­सं­ज्व­ल­ने­, मा­या­सं­ज्व­ल­नं च लो­भ­सं­ज्व­ल­ने क्र­मे­ण बा­द­र­कृ­ष्टि­वि­भा­गे­न वि­ल­य­मु­प- नी­य लो­भ­सं­ज्व­ल­नं त­नू­कृ­त्य सू­क्ष्म­सा­म्प­रा­य­क्ष­प­क­त्व­म­नु­भू­य नि­र­व­शे­षं मो­ह­नी­यं नि­र्मू­ल- १­०का­षं क­षि­त्वा क्षी­ण­क­षा­य­ता­म­धि­रु­ह्या­व­ता­रि­त­मो­ह­नी­य­भा­र उ­पा­न्त्य­प्र­थ­मे स­म­ये नि­द्रा- प्र­च­ले प्र­ल­य­मु­प­नी­य प­ञ्चा­नां ज्ञा­ना­व­र­णा­नां च­तु­र्णां द­र्श­ना­व­र­णा­नां प­ञ्चा­ना­म­न्त­रा­या­णां चा­न्त­म­न्ते स­मु­प­नी­य त­द­न­न्त­रं ज्ञा­न­द­र्श­न­स्व­भा­वं के­व­ल­प­र्या­य­म­प्र­त­र्क्य­वि­भू­ति­वि­शे­ष­म­वा- प्नो­ति । आ­ह क­स्मा­द्धे­तो­र्मो­क्षः किं­ल­क्ष­ण­श्चे­त्य­त्रो­च्य­ते — — ल­नं लो­भ — मु­. । — या­णा­म­न्त — मु­. । स­मु­प­ग­म­य्य त­द-मु­.­, ता­. । ४­६­६ब­न्ध­हे­त्व­भा­व­नि­र्ज­रा­भ्यां कृ­त्स्न­क­र्म­वि­प्र­मो­क्षो मो­क्षः ॥  ॥ मि­थ्या­द­र्श­ना­दि­हे­त्व­भा­वा­द­भि­न­व­क­र्मा­भा­वः पू­र्वो­दि­त­नि­र्ज­रा­हे­तु­स­न्नि­धा­ने चा­र्जि­त- क­र्म­नि­रा­सः । ता­भ्यां ब­न्ध­हे­त्व­भा­व­नि­र्ज­रा­भ्या­मि­ति हे­तु­ल­क्ष­ण­वि­भ­क्ति­नि­र्दे­शः । त­तो भ­व­स्थि­ति­हे­तु­स­मी­कृ­त­शे­ष­क­र्मा­व­स्थ­स्ययु­ग­प­दा­त्य­न्ति­कः कृ­त्स्न­क­र्म­वि­प्र­मो­क्षो मो­क्षः प्र­त्ये- ०­५त­व्यः । क­र्मा­भा­वो द्वि­वि­धः — य­त्न­सा­ध्यो­ऽ­य­त्न­सा­ध्य­श्चे­ति । त­त्र च­र­म­दे­ह­स्य ना­र­क­ति­र्य­ग्दे — वा­यु­षा­म­भा­वो न य­त्न­सा­ध्यः अ­स­त्त्वा­त् । य­त्न­सा­ध्य इ­त उ­र्ध्व­मु­च्य­ते — अ­सं­य­त­स­म्य­ग्दृ- ष्ट्या­दि­षु च­तु­र्षु गु­ण­स्था­ने­षु क­स्मिं­श्चि­त्स­प्त­प्र­कृ­ति­क्ष­यः क्रि­य­ते । नि­द्रा­नि­द्रा­प्र­च­ला­प्र­च­ला- स्त्या­न­गृ­द्धि­न­र­क­ग­ति­ति­र्य­ग्ग­त्ये­क­द्वि­त्रि­च­तु­रि­न्द्रि­य­जा­ति­न­र­क­ग­ति­ति­र्य­ग्य­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्या- त­पो­द्यो­त­स्था­व­र­सू­क्ष्म­सा­धा­र­ण­स­ञ्ज्ञि­का­नां षो­ड­शा­नां क­र्म­प्र­कृ­ती­ना­म­नि­वृ­त्ति­बा­द­र­सा- १­०म्प­रा­य­स्था­ने यु­ग­प­त्क्ष­यः क्रि­य­ते । त­तः प­रं त­त्रै­व क­षा­या­ष्ट­कं न­ष्टं क्रि­य­ते । न­पुं­स­क­वे­दः स्त्री­वे­द­श्च क्र­मे­ण त­त्रै­व क्ष­य­मु­प­या­ति । नो­क­षा­य­षट्कं च स­है­के­नै­व प्र­हा­रे­ण वि­नि­पा­त­य­ति । त­तः पुं­वे­द­सं­ज्व­ल­नं­क्रो­ध­मा­न­मा­याः क्र­मे­णं त­त्रै­वा­त्य­न्ति­कं ध्वं­स­मा­स्क­न्द­न्ति । लो­भ­सं­ज्व- ल­नः सू­क्ष्म­सा­म्प­रा­या­न्ते या­त्य­न्त­म् । नि­द्रा­प्र­च­ले क्षी­ण­क­षा­य­वी­त­रा­ग­च्छ­द्म­स्थ­स्यो­पा­न्त्य- — व­स्थि­त­स्य मु­.­, ता­. । — दा­त्य­ती­कृ­त­कृ — मु­. । — वे­द­श्च त­त्रै­व मु­. । नो­क­षा­या­ष्ट­कं च स­है — मु­. । ४­६­७स­म­ये प्र­ल­य­मु­प­व्र­ज­तः । प­ञ्चा­नां ज्ञा­ना­व­र­णा­नां च­तु­र्णां द­र्श­ना­व­र­णा­नां प­ञ्चा­ना­म­न्त- रा­या­णां च त­स्यै­वा­न्त्य­स­म­ये प्र­क्ष­यो भ­व­ति । अ­न्य­त­र­वे­द­नी­य­दे­व­ग­त्यौ­दा­रि­क­वै­क्रि­यि­का- हा­र­क­तै­ज­स­का­र्म­ण­श­री­र­प­ञ्च­ब­न्ध­न­प­ञ्च­सं­घा­त­सं­स्था­न­ष­ट्कौ­दा­रि­क­वै­क्रि­यि­का­हा­र­क­श­री­रा- ङ्गो­पा­ङ्ग­ष­ट्सं­ह­न­न­प­ञ्च­प्र­श­स्त­व­र्ण­प­ञ्चा­प्र­श­स्त­व­र्ण­ग­न्ध­द्व­य­प­ञ्च­प्र­श­स्त­र­स­प­ञ्चा­प्र­श­स्त­र­स- ०­५स्प­र्शा­ष्ट­क­दे­व­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्या­गु­रु­ल­घू­प­घा­त­प­र­घा­तो­च्छ्वा­स­प्र­श­स्ता­प्र­श­स्त­वि­हा­यो­ग­त्य­प- र्या­प्त­क­प्र­त्ये­क­श­रि­र­स्थि­रा­स्थि­र­शु­भा­शु­भ­दु­र्भ­ग­सु­स्व­र­दुः­स्व­रा­ना­दे­या­य­शः­की­र्ति­नि­र्मा­ण­ना­म­नी- चै­र्गो­त्रा­ख्या द्वा­स­प्त­ति­प्र­कृ­त­यो­ऽ­यो­ग­के­व­लि­न उ­पा­न्त्य­स­म­ये वि­ना­श­मु­प­या­न्ति । अ­न्य­त­र­वे­द- नी­य­म­नु­ष्या­यु­र्म­नु­ष्य­ग­ति­प­ञ्चे­न्द्रि­य­जा­ति­म­नु­ष्य­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्य­त्र­स­बा­द­र­प­र्या­प्त­क­सु­भ­गा- दे­य­य­शः­की­र्ति­ती­र्थ­क­र­ना­मो­च्चै­र्गो­त्र­सं­ज्ञि­का­नां त्र­यो­द­शा­नां प्र­कृ­ती­ना­म­यो­ग­के­व­लि­न­श्च­र­म- १­०स­म­ये व्यु­च्छे­दो भ­व­ति । ४­६­८आ­ह­, कि­मा­सां पौ­द्ग­लि­की­ना­मे­व द्र­व्य­क­र्म­प्र­कृ­ती­नां नि­रा­सा­न्मो­क्षो­ऽ­व­सी­य­ते उ­त भा­व­क­र्म­णो­ऽ­पी­त्य­त्रो­च्य­ते — औ­प­श­मि­का­दि­भ­व्य­त्वा­नां च ॥  ॥ कि­म् ? मो­क्षःइ­त्य­नु­व­र्त­ते । भ­व्य­त्व­ग्र­ह­ण­म­न्य­पा­रि­णा­मि­क­नि­वृ­त्त्य­र्थ­म् । ते­न पा­रि- ०­५णा­मि­के­षु भ­व्य­त्व­स्यौ­प­श­मि­का­दी­नां च भा­वा­ना­म­भा­वा­न्मो­क्षो भ­व­ती­त्य­भ्यु­प­ग­म्य­ते । आ­ह­, य­द्य­प­व­र्गो भा­वो­प­र­तेः प्र­ति­ज्ञा­य­ते ननु औ­प­श­मि­का­दि­भा­व­नि­वृ­त्ति­व­त्स­र्व­क्षा- यि­क­भा­व­नि­वृ­त्तिव्य­प­दे­शो मु­क्त­स्य प्रा­प्नो­ती­ति ? स्या­दे­त­दे­वं य­दि वि­शे­षो नो­च्ये­त । अ­स्त्य­त्र वि­शे­ष इ­त्य­प­वा­द­वि­धा­ना­र्थ­मि­द­मु­च्य­ते — अ­न्य­त्र के­व­ल­स­म्य­क्त्व­ज्ञा­न­द­र्श­न­सि­द्ध­त्वे­भ्यः ॥  ॥ १­०अ­न्य­त्र­श­ब्दा­पे­क्ष­या कानि­र्दे­शः । के­व­ल­स­म्य­क्त्व­ज्ञा­न­द­र्श­न­सि­द्ध­त्वे­भ्यो अ­न्य­त्रा­न्य- स्मि­न्न­यं वि­धि­रि­ति । य­दि च­त्वा­र ए­वा­व­शि­ष्य­न्ते­, अ­न­न्त­वी­र्या­दी­नां नि­वृ­त्तिः प्रा­प्नो­ति ? नै­ष दो­षः­, ज्ञा­न­द­र्श­ना­वि­ना­भा­वि­त्वा­द­न­न्त­वी­र्या­दी­ना­म­वि­शे­षः­; अ­न­न्त­सा­म­र्थ्य­ही­न­स्या­न­न्ता- व­बो­ध­वृ­त्त्य­भा­वा­ज्ज्ञा­न­म­यत्वा­च्च सु­ख­स्ये­ति । अ­ना­का­र­त्वा­न्मु­क्ता­ना­म­भा­व इ­ति चे­न्न­; — य­ते न­त्वौ­प — मु­. । — य­ते­त­दौ­प — ता­. । का प­दा­ने — जै­ने­न्द्र­. १­, ४­, ४­१ । अ­पा­दा­ने का­र­के का वि­भ­क्ति­र्भ­व­ति । — वृ­त्तिः । प्र­ति­षु को नि­र्दे­शः इ­ति पा­ठः । — म­य­प­र्या­य­त्वा­च्च मु­.­, ता­. । ४­६­९aती­ता­न­न्त­र­श­री­रा­का­र­त्वा­त् । स्या­न्म­तं­, य­दि श­री­रा­नु­वि­धा­यी जी­वः­, त­द­भा­वा­त्स्वा­भा­वि­क­लो­का­का­श­प्र­दे­श­प­रि­मा­ण- त्वा­त्ता­व­द्वि­स­र्प­णं प्रा­प्नो­ती­ति ? नै­ष दो­षः । कु­तः ? का­र­णा­भा­वा­त् । ना­म­क­र्म­स­म्बन्धो हि सं­ह­र­ण­वि­स­र्प­ण­का­र­ण­म् । त­द­भा­वा­त्पु­नः सं­ह­र­ण­वि­स­र्प­णा­भा­वः । ०­५य­दि का­र­णा­भा­वा­न्न सं­ह­र­णं न वि­स­र्प­णं त­र्हि ग­म­न­का­र­णा­भा­वा­दू­र्ध्व­ग­म­न­म­पि न प्रा­प्नो­ति अ­ध­स्ति­र्य­ग्ग­म­ना­भा­व­व­त्­, त­तो य­त्र मु­क्त­स्त­त्रै­वा­व­स्था­नं प्रा­प्नो­ती­ति ? अ­त्रो­च्य­ते — त­द­न­न्त­र­मू­र्ध्वं ग­च्छ­त्या लो­का­न्ता­त् ॥  ॥ त­स्या­न­न्त­र­म् । क­स्य ? स­र्व­क­र्म­वि­प्र­मो­क्ष­स्य । आ­ङ्भि­वि­ध्य­र्थः । ऊ­र्ध्वं ग­च्छ­त्या लो­का­न्ता­त् । १­०अ­नु­प­दि­ष्ट­हे­तु­क­मि­द­मू­र्ध्व­ग­म­नं क­थ­म­ध्य­व­सा­तुं श­क्य­मि­त्य­त्रो­च्य­ते — पू­र्व­प्र­यो­गा­द­स­ङ्ग­त्वा­द् ब­न्ध­च्छे­दा­त्त­था­ग­ति­प­रि­णा­मा­च्च ॥  ॥ अ­ती­ता­न­न्त­श­री — मु­. । — क­र्म­सं­स­र्गो हि ता­. । ४­७­०आ­ह­, हे­त्व­र्थः पु­ष्क­लो­ऽ­पि दृ­ष्टा­न्त­स­म­र्थ­न­म­न्त­रे­णा­भि­प्रे­ता­थ­सा­ध­ना­य ना­ल­मि­त्य- त्रो­च्य­ते — आ­वि­द्ध­कु­ला­ल­च­क्र­व­द्व्य­प­ग­त­ले­पा­ला­बु­व­दे­र­ण्ड­बी­ज­व­द­ग्नि­शि­खा­व­च्च ॥  ॥ पू­र्व­सू­त्रे वि­हि­ता­नां हे­तू­ना­म­त्रो­क्ता­नां दृ­ष्टा­न्ता­नां च य­था­सं­ख्य­म­भि­स­म्ब­न्धो भ­व­ति । ०­५त­द्य­था — कु­ला­ल­प्र­यो­गा­पा­दि­त­ह­स्त­द­ण्ड­च­क्र­सं­यो­ग­पू­र्व­कं भ्र­म­ण­म् । उ­प­र­ते­ऽ­पि त­स्मि­न्पू­र्व­प्र­यो- गा­दा सं­स्का­र­क्ष­या­द् भ्र­म­ति । ए­वं भ­व­स्थे­ना­त्म­ना­ऽ­प­व­र्ग­प्रा­प्त­ये ब­हु­शो य­त्प्र­णि­धा­नं त­द- भा­वे­ऽ­पि त­दा­वे­श­पू­र्व­कं मु­क्त­स्य ग­म­न­म­व­सी­य­ते । किं च­, अ­स­ङ्ग­त्वा­त् । य­था मृ­त्ति­का­ले­प- ज­नि­त­गौ­र­व­म­ला­बु­द्र­व्यं ज­ले­ऽ­धः­प­ति­तं ज­ल­क्ले­द­वि­श्लि­ष्ट­मृ­त्ति­का­ब­न्ध­नं ल­घु स­दू­र्ध्व­मे­व ग­च्छ­ति त­था क­र्म­भा­रा­क्रा­न्ति­व­शी­कृ­त आ­त्मा त­दा­वे­श­व­शा­त्सं­सा­रे अ­नि­य­मे­न ग­च्छ­ति । १­०त­त्स­ङ्ग­वि­मु­क्तो तू­प­र्ये­वो­प­या­ति । किं च­, ब­न्ध­च्छे­दा­त् । य­था बी­ज­को­श­ब­न्ध­च्छे­दा­दे­र­ण्ड- बी­ज­स्य ग­ति­र्दृ­ष्टा त­था म­नु­ष्या­दि­भ­व­प्रा­प­क­ग­ति­जा­ति­ना­मा­दि­स­क­ल­क­र्म­ब­न्ध­च्छे­दा­न्मु­क्त- स्य ऊ­र्ध्व­ग­ति­र­व­सी­य­ते । किं च­, त­था­ग­ति­प­रि­णा­मा­त् । य­था ति­र्य­क्प्ल­व­न­स्व­भा­व­स­मी­र­ण- स­म्ब­न्ध­नि­रु­त्सु­का प्र­दी­प­शि­खा स्व­भा­वा­दु­त्प­त­ति त­था मु­क्ता­त्मा­ऽ­पि ना­ना­ग­ति­वि­का­र­का­र- पू­र्व­सू­त्रो­दि­ता­नां — मु­. । — वि­प्र­मु­क्तौ तू­प­र्ये­वो­प — मु­. । — वि­मु­क्ते तू­प­र्ये­वो­प — ता­. । — वि­मु­क्तो­ऽ­त्र — दि­. १­, दि­. २ । ४­७­१ण­क­र्म­नि­र्वा­र­णे स­त्यू­र्ध्व­ग­ति­स्व­भा­वादू­र्ध्व­मे­वा­रो­ह­ति । आ­ह­, य­दि मु­क्त ऊ­र्ध्व­ग­ति­स्व­भा­वो लो­का­न्ता­दू­र्ध्व­म­पि क­स्मा­न्नो­त्प­त­ती­त्य­त्रो­च्य­ते — ध­र्मा­स्ति­का­या­भा­वा­त् ॥  ॥ ग­त्यु­प­ग्र­ह­का­र­ण­भू­तो ध­र्मा­स्ति­का­यो नो­प­र्य­स्ती­त्य­लो­के ग­म­ना­भा­वः । त­द­भा­वे च ०­५लो­का­लो­क­वि­भा­गा­भा­वः प्र­स­ज्य­ते । आ­ह­, अ­मी प­रि­नि­र्वृ­त्ता ग­ति­जा­त्या­दि­भे­द­का­र­णा­भा­वा­द­ती­त­भे­द­व्य­व­हा­रा ए­वे­ति ? अ­स्ति क­थ­ञ्चि­द् भे­दो­ऽ­पि । कु­तः — क्षे­त्र­का­ल­ग­ति­लि­ङ्ग­ती­र्थ­चा­रि­त्र­प्र­त्ये­क­बु­द्ध­बो­धि­त- ज्ञा­ना­व­गा­ह­ना­न्त­र­सं­ख्या­ल्प­ब­हु­त्व­तः सा­ध्याः ॥  ॥ १­०क्षे­त्रा­दि­भि­र्द्वा­द­श­भिर­नु­यो­गैः सि­द्धाः सा­ध्या वि­क­ल्प्या इ­त्य­र्थः­, प्र­त्यु­त्प­न्न­भू­ता­नु­ग्र­ह- त­न्त्र­न­य­द्व­य­वि­व­क्षा­व­शा­त् । त­द्य­था — क्षे­त्रे­ण ता­व­त्क­स्मि­न् क्षे­त्रे सि­ध्य­न्ति ? प्र­त्यु­त्प­न्न- ग्रा­हि­न­या­पे­क्ष­या सि­द्धि­क्षे­त्रे स्व­प्र­दे­शे आ­का­श­प्र­दे­शे वा सि­द्धि­र्भ­व­ति । भू­त­ग्रा­हि­न­या­पे­क्ष­या ज­न्म प्र­ति प­ञ्च­द­श­सु क­र्म­भू­मि­षु­, सं­ह­र­णं प्र­ति मा­नु­ष­क्षे­त्रे सि­द्धिः । का­ले­न क­स्मि­न्का­ले — भा­व­त्वा­दू — मु­. । -दि­भिः त्र­यो­द­श — ता­.­, ना­. । ज­न्म­प्र­भृ­ति प­ञ्च­द­श­क­र्म — मु­. । ४­७­२सि­द्धिः ? प्र­त्यु­त्प­न्न­न­या­पे­क्ष­या ए­क­स­म­ये सि­द्ध्य­न् सि­द्धो भ­व­ति । भू­त­प्र­ज्ञा­प­न­न­या­पे­क्ष­या ज­न्म­तो­ऽ­वि­शे­षे­णो­त्स­र्पि­ण्य­व­स­र्पि­ण्यो­र्जा­तः सि­ध्य­ति । वि­शे­षे­णा­व­स­र्पि­ण्यां सु­ष­म­दुः­ष­मा­या अ­न्त्ये भा­गे दुः­ष­म­सु­ष­मा­यां च जा­तः सि­ध्य­ति । न तु दुः­ष­मा­यां जा­तो दुः­ष­मा­यां सि­ध्य­ति । अ­न्य­दा नै­व सि­ध्य­ति । सं­ह­र­ण­तः स­र्व­स्मि­न्का­ले उ­त्स­र्पि­ण्या­म­व­स­र्पि­ण्यां च सि­ध्य­ति । ०­५ग­त्या क­स्यां ग­तौ सि­द्धिः ? सि­द्धि­ग­तौ म­नु­ष्य­ग­तौ वा । लि­ङ्गे­न के­न सि­द्धिः ? अ­वे­द­त्वे­न त्रि­भ्यो वा वे­दे­भ्यः सि­द्धि­र्भा­व­तो न द्र­व्य­तः ? द्र­व्य­तः पु­ल्लि­ङ्गे­नै­व । अ­थ­वा नि­र्ग्र­न्थ- लि­ङ्गे­न । स­ग्र­न्थ­लि­ङ्गे­न वा सि­द्धि­र्भू­त­पू­र्व­न­या­पे­क्ष­या । ती­र्थे­न, ती­र्थ­सि­द्धिः द्वे­धा­, ती­र्थ­क­रे­त­र- वि­क­ल्पा­त् । इ­त­रे द्वि­वि­धाः स­ति ती­र्थ­क­रे सि­द्धा अ­स­ति चे­ति । चा­रि­त्रे­ण के­न सि­ध्य­ति ? अ­व्य­प­दे­शे­नै­क­च­तुः­प­ञ्च­वि­क­ल्प­चा­रि­त्रे­ण वा सि­द्धिः । स्व­श­क्ति­प­रो­प­दे­श­नि­मि­त्त­ज्ञा­न­भे­दा­त् १­०प्र­त्ये­क­बु­द्ध­बो­धि­त­वि­क­ल्पः । ज्ञा­ने­न के­न ? ए­के­न द्वि­त्रि­च­तु­र्भि­श्च ज्ञा­न­वि­शे­षैः सि­द्धिः । आ­त्म­प्र­दे­श­व्या­पि­त्व­म­व­गा­ह­न­म् । त­द् द्वि­वि­ध­म्­, उ­त्कृ­ष्ट­ज­घ­न्य­भे­दा­त् । त­त्रो­त्कृ­ष्टं प­ञ्च- ती­र्थे­न के­न ती­र्थे­न सि­द्धिः मु­. । ४­७­३ध­नुः­श­ता­नि प­ञ्च­विं­श­त्यु­त्त­रा­णि । ज­घ­न्य­म­र्ध­च­तु­र्था­र­त्न­यो दे­शो­नाः । म­ध्ये वि­क­ल्पाः । ए­क­स्मि­न्न­व­गा­हे सि­ध्य­ति । कि­म­न्त­र­म् ? सि­ध्य­तां सिद्धा­ना­म­न­न्त­रं ज­घ­न्ये­न द्वौ स­म­यौ उ­त्क­र्षे­णा­ष्टौ । अ­न्त­रं ज­घ­न्ये­नै­कः स­म­यः उ­त्क­र्षे­ण ष­ण्मा­साः । सं­ख्या­, ज­घ­न्ये­न ए­क­स­म­ये ए­कः सि­ध्य­ति । उ­त्क­र्षे­णा­ष्टो­त्त­र­श­त­सं­ख्याः । क्षे­त्रा­दि­भे­द­भि­न्ना­नां प­र­स्प­र­तः सं­ख्या- ०­५वि­शे­षो­ऽ­ल्प­ब­हु­त्व­म् । त­द्य­था — प्र­त्यु­त्प­न्न­न­या­पे­क्ष­या सि­द्धि­क्षे­त्रे सि­ध्य­न्ती­ति ना­स्त्य­ल्प- ब­हु­त्व­म् । भू­त­पू­र्व­न­या­पे­क्ष­या तु चि­न्त्य­ते­, क्षे­त्र­सि­द्धा द्वि­वि­धा — ज­न्म­तः सं­ह­र­ण­त­श्च । त­त्रा­ल्पे सं­ह­र­ण­सि­द्धाः । ज­न्म­सि­द्धाः सं­ख्ये­य­गु­णाः । क्षे­त्रा­णां वि­भा­गः क­र्म­भू­मि­र­क­र्म­भू­मिः स­मु­द्रो द्वी­प ऊ­र्ध्व­म­ध­र्स्ति­य­गि­ति । त­त्र स्तो­का ऊ­र्ध्व­लो­क­सि­द्धाः । अ­धो­लो­क­सि­द्धाः सं­ख्ये­य- गु­णाः । ति­र्य­ग्लो­क­सि­द्धाः सं­ख्ये­य­गु­णाः । स­र्व­तः स्तो­काः स­मु­द्र­सि­द्धाः । द्वी­प­सि­द्धाः सं­ख्ये­य- १­०गु­णाः । ए­वं ता­व­द­वि­शे­षे­ण । स­र्व­तः स्तो­का ल­व­णो­द­सि­द्धाः । का­लो­द­सि­द्धाः सं­ख्ये­य­गु­णाः । ज­म्बृ­द्वी­प­सि­द्धाः सं­ख्ये­य­गु­णाः । धा­त­की­ख­ण्ड­सि­द्धाः सं­ख्ये­य­गु­णाः । पु­ष्क­र­द्वी­पार्ध­सि­द्धाः सं­ख्ये­य­गु­णाः इ­ति । ए­वं का­ला­दि­वि­भा­गे­ऽ­पि य­था­ग­म­म­ल्प­ब­हु­त्वं वे­दि­त­व्य­म् ॥ १­० ॥ सि­द्धा­ना­म­न्त­रं मु­. । — द्वी­प­सि­द्धाः मु­. । ४­७­४स्व­र्गा­प­व­र्ग­सु­ख­मा­प्तु­म­नो­भि­रा­र्यै र्जै­ने­न्द्र­शा­स­न­व­रा­मृ­त­सा­र­भू­ता । स­र्वा­र्थ­सि­द्धि­रि­ति स­द्भि­रु­पा­त्त­ना­मा त­त्त्वा­र्थ­वृ­त्ति­र­नि­शं म­न­सा प्र­धा­र्या ॥  ॥ ०­५त­त्त्वा­र्थ­वृ­त्ति­मु­दि­तां वि­दि­ता­र्थ­त­त्त्वाः शृ­ण्व­न्ति ये प­रि­प­ठ­न्ति च ध­र्म­भ­क्त्या । ह­स्ते कृ­तं प­र­म­सि­द्धि­सु­खा­मृ­तं तै — र्म­र्त्या­म­रे­श्व­र­सु­खे­षु कि­म­स्ति वा­च्य­म् ॥  ॥ ये­ने­द­म­प्र­ति­ह­तं स­क­ला­र्थ­त­त्त्व — १­०मु­द्द्यो­ति­तं वि­म­ल­के­व­ल­लो­च­ने­न । भ­क्त्या त­म­द्भु­त­गु­णं प्र­ण­मा­मि वी­र — मा­रा­न्न­रा­म­र­ग­णा­र्चि­त­पा­द­पी­ठ­म् ॥  ॥ इ­ति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­सं­ज्ञि­का­यां द­श­मो­ऽ­ध्या­यः स­मा­प्तः । शु­भं भ­व­तु स­र्वे­षा­म् ॥