Devanandin's SarvārthasiddhiCreation of the digital textresource and its transformationsH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv  under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseJanuary 09, 2025Printed edition: Pūjyapāda’s Sarvārthasiddhi. The commentary on Āchārya Griddhapiccha’s Tattvārthasūtra. Ed. and translated [into Hindi] by Phoolchandra Shastri. (Jñānapīṭha Mūrtidevī Jaina Granthamālā: Saṃskṛta Grantha 13). Kāśī 1955.Digital text resource: /home/deploy/dipal/public/dcv-site/root-resources/SAS/SAS, October 07, 2024SAS-PS'55 ,01The file at hand, "SAS-PS'55-t", is a transformation of the file "SAS", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Sarvārthasiddhi and the Tattvārtha. SAS-PS'55 ,02Main steps in the preparation: 2019: Diplomatic capture of Phoolchandra Shastri's edition by Aurochana, Auroville, India2020: xml-resource by Thomas Malten2021: TEI-resource by Himal Trikha2022: Integration DCV by Himal TrikhaExcluded in plain text: reftype=foot, type=note-block-container, notetype=inline-remark, notetype=inline-reading-suggestionSAS-PS'55 1,01oṃ SAS-PS'55 1,02na­maḥ śrī­pa­ra­mā­tma­ne vī­ta­rā­gā­ya SAS-PS'55 1,03śrī­gṛ­ddha­pi­cchā­cā­rya­vi­ra­ci­ta­sya ta­ttvā­rtha­sū­tra­sya SAS-PS'55 1,04śrī­pū­jya­pā­dā­cā­rya­vi­ra­ci­tā ta­ttvā­rtha­vṛ­ttiḥ SAS-PS'55 1,05sa­rvā­rtha­si­ddhiḥ SAS-PS'55 1,06pra­tha­mo­'­dhyā­yaḥSAS-PS'55 1,07mo­kṣa­mā­rga­sya ne­tā­raṃ bhe­ttā­raṃ ka­rma­bhū­bhṛ­tā­m | SAS-PS'55 1,08jñā­tā­raṃ vi­śva­ta­ttvā­nāṃ va­nde ta­dgu­ṇa­la­bdha­ye |­| 1 |­| SAS-PS'55 1,09ka­ści­dbha­vyaḥ pra­tyā­sa­nna­ni­ṣṭhaḥ pra­jñā­vā­n sva­hi­ta­mu­pa­li­psu­rvi­vi­kte pa­ra­ma­ra­mye bha­vya- SAS-PS'55 1,10sa­ttva­vi­śrā­mā­spa­de kva­ci­dā­śra­ma­pa­de mu­ni­pa­ri­ṣa­ṇma­dhye sa­nni­ṣa­ṇṇaṃ mū­rtta­mi­va mo­kṣa­mā­rga­ma­vā­gvi- SAS-PS'55 1,11sa­rgaṃ va­pu­ṣā ni­rū­pa­ya­ntaṃ yu­ktyā­ga­ma­ku­śa­laṃ pa­ra­hi­ta­pra­ti­pā­da­nai­ka­kā­rya­mā­rya­ni­ṣe­vyaṃ ni­rgra­nthā- SAS-PS'55 1,12cā­rya­va­rya­mu­pa­sa­dya sa­vi­na­yaṃ pa­ri­pṛ­ccha­ti sma | bha­ga­va­n­, kiṃ nu kha­lu ā­tma­ne hi­taṃ syā­di­ti ? SAS-PS'55 1,13sa ā­ha mo­kṣa i­ti | sa e­va pu­naḥ pra­tyā­ha kiṃ sva­rū­po­'­sau mo­kṣaḥ ka­ścā­sya prā­ptyu­pā­ya SAS-PS'55 1,14i­ti ? ā­cā­rya ā­ha — ni­ra­va­śe­ṣa­ni­rā­kṛ­ta­ka­rma­ma­la­ka­la­ṅka­syā­śa­rī­ra­syā­tma­no­'­ci­ntya­svā- SAS-PS'55 2,01bhā­vi­ka­jñā­nā­di­gu­ṇa­ma­vyā­bā­dha­su­khaṃ­mā­tya­nti­ka­ma­va­sthā­nta­raṃ mo­kṣa i­ti | SAS-PS'55 2,02ta­syā­tya­nta­pa­ro­kṣa­tvā­ccha­dma­sthāḥ pra­vā­di­na­stī­rtha­ka­ra­mma­nyā­sta­sya sva­rū­pa­ma­spṛ­śa­ntī- SAS-PS'55 2,03bhi­rvā­gbhi­ryu­ktyā­bhā­sa­ni­ba­ndha­nā­bhi­ra­nya­thai­va pa­ri­ka­lpa­ya­nti cai­tanyaṃ pu­ru­ṣa­sya svarū­pa­m­, ta­cca SAS-PS'55 2,04jñe­yā­kā­ra­pa­ri­cche­da­pa­rā­ṅmu­khami­ti | ta­tsa­da­pya­sa­de­va­, ni­rā­kā­ra­tvādi­ti | budhdyā­di­vai­śe- SAS-PS'55 2,05ṣi­ka­gu­ṇo­cche­daḥ pu­ru­ṣa­sya mo­kṣa i­ti | ta­da­pi pa­ri­ka­lpa­na­ma­sa­de­va vi­śe­ṣa­la­kṣa­ṇa­śū­nya­syā­va­stu- SAS-PS'55 2,06tvā­t | pra­dī­pa­ni­rvā­ṇa­kalpa­mā­tma­ni­rvā­ṇa­m i­ti ca | ta­sya kha­ra­vi­ṣāṇa­ka­lpa­tā tai­re­vā­ha­tya SAS-PS'55 2,07ni­rū­pi­tā | i­tye­va­mā­di | ta­sya sva­rū­pa­ma­na­va­dya­mu­tta­ra­tra va­kṣyā­maḥ | SAS-PS'55 3,01ta­tprā­ptyu­pā­yaṃ pra­tya­pi te vi­saṃ­va­da­nte — jñā­nā­de­va cā­ri­tra­ni­ra­pe­kṣā­tta­tprā­ptiḥ­, śra­ddhā- SAS-PS'55 3,02na­mā­trā­de­va vā­, jñā­na­ni­ra­pe­kṣā­ccā­ri­tra­mā­trā­de­va i­ti ca | vyā­dhya­bhi­bhū­ta­sya ta­dvi­ni­vṛ­ttyu- SAS-PS'55 3,03pā­ya­bhū­ta­bhe­ṣa­ja­vi­ṣa­ya­vya­sta­jñā­nā­di­sā­dha­na­tvā­bhā­va­va­d vyastaṃ jñā­nā­di­rmo­kṣa­prā­ptyu­pā­yo na SAS-PS'55 3,04bha­va­ti | SAS-PS'55 5,01kiṃ ta­rhi ? ta­t tri­ta­yaṃ sa­mu­di­ta­mi­tyā­ha — TA-PS-55 1.1 sa­mya­gda­rśa­na­jñā­na­cā­ri­trā­ṇi mo­kṣa­mā­rgaḥ |­| 1 |­| SAS-PS'55 5,03sa­mya­gi­tya­vyu­tpa­nnaḥ śa­bdo vyu­tpa­nno vā | a­ñca­teḥ kvau sa­ma­ñca­tī­ti sa­mya­gi­ti | SAS-PS'55 5,04asyā­rthaḥ pra­śaṃ­sā | sa pra­tye­kaṃ pa­ri­sa­mā­pya­te | sa­mya­gda­rśa­naṃ sa­mya­gjñā­naṃ sa­mya­kcā­ri­tra­mi­ti | SAS-PS'55 5,05e­te­ṣāṃ sva­rū­paṃ la­kṣa­ṇa­to vi­dhā­na­ta­śca pu­ra­stā­dvi­sta­re­ṇa ni­rde­kṣyā­maḥ | u­dde­śa­mā­traṃ tvi­da­mu­cyate — SAS-PS'55 5,06bhā­vā­nāṃ yā­thā­tmya­pra­ti­pa­tti­vi­ṣa­ya­śra­ddhā­na­saṃ­gra­hā­rthaṃ da­rśa­na­sya sa­mya­gvi­śe­ṣa­ṇa­m | ye­na ye­na SAS-PS'55 5,07pra­kā­re­ṇa jī­vā­da­yaḥ pa­dā­rthā vya­va­sthi­tā­ste­na te­nā­va­ga­maḥ sa­mya­gjñā­na­m | vi­mo­hasaṃ­śa­ya­vi­pa­rya­ya- SAS-PS'55 5,08ni­vṛ­ttya­rthaṃ sa­mya­gvi­śe­ṣa­ṇa­m | saṃ­sā­ra­kā­ra­ṇa­ni­vṛ­ttiṃ pra­tyā­gū­rṇa­sya jñā­na­va­taḥ ka­rmā­dā­nani­mi­tta- SAS-PS'55 5,09kri­yo­pa­ra­maḥ sa­mya­kcā­ri­tra­m | a­jñā­na­pū­rva­kā­ca­ra­ṇa­ni­vṛ­ttya­rthaṃ sa­mya­gvi­śe­ṣa­ṇa­m | SAS-PS'55 6,01paśya­ti dṛ­śyate­'­ne­na dṛ­ṣṭi­mā­traṃ vā da­rśa­na­m | jā­nā­ti jñāya­te­'­ne­na jñā­ti­mā­traṃ vā SAS-PS'55 6,02jñā­na­m | ca­ra­ti ca­rya­te­'­ne­na ca­ra­ṇa­mā­traṃ vā cā­ri­tram | na­nve­vaṃ sa e­va ka­rtā sa e­va ka­ra­ṇa­mi­tyā- SAS-PS'55 6,03yā­ta­m | ta­cca vi­ru­ddha­m | sa­tyaṃ­, sva­pa­ri­ṇā­ma­pa­ri­ṇā­mi­no­rbhe­da­vi­va­kṣā­yāṃ ta­thā­'­bhi­dhā­nā­t | SAS-PS'55 6,04ya­thā­'­gni­rda­ha­tī­ndha­naṃ dā­ha­pa­ri­ṇā­me­na | u­ktaḥ ka­rtrā­di­sādha­na­bhā­vaḥ pa­ryā­ya­pa­ryā­yi­ṇo­re­ka­tvā­ne- SAS-PS'55 6,05ka­tvaṃ pra­tya­ne­kā­nto­pa­pa­ttau svā­ta­ntrya­pā­ra­ta­ntrya­vi­va­kṣo­pa­pa­tte­re­ka­smi­nna­pya­rthe na vi­ru­dhya­te | SAS-PS'55 6,06a­gnau da­ha­nā­di­kri­yā­yāḥ ka­rtrā­di­sā­dhana­bhā­va­va­t | SAS-PS'55 6,07jñā­na­gra­ha­ṇa­mā­dau nyā­yyaṃ­, da­rśa­na­sya ta­tpū­rva­ka­tvā­t a­lpā­cta­ratvā­cca | nai­ta­dyu­ktaṃ­, yu­ga- SAS-PS'55 6,08pa­du­tpa­tteḥ | ya­dā­'­sya da­rśa­na­mo­ha­syo­pa­śa­mā­tkṣa­yā­tkṣa­yo­pa­śa­mā­dvā ā­tmā sa­mya­gda­rśa­na­pa­ryā- SAS-PS'55 7,01ye­ṇā­vi­rbha­va­ti ta­dai­va ta­sya ma­tya­jñā­na­śru­tā­jñā­na­ni­vṛ­tti­pū­rva­kaṃ ma­ti­jñā­naṃ śru­ta­jñā­naṃ cā­vi­rbha­va­ti SAS-PS'55 7,02gha­na­pa­ṭa­la­vi­game sa­vi­tuḥ pra­tā­pa­pra­kā­śā­bhi­vya­kti­va­t | a­lpā­cta­rā­dabhya­rhi­taṃ pū­rvaṃ ni­pa­ta­ti | SAS-PS'55 7,03ka­tha­ma­bhya­rhi­ta­tvaṃ ? jñā­na­sya sa­mya­gvya­pa­de­śa­he­tu­tvā­t | cā­ri­trā­tpū­rvaṃ jñā­naṃ pra­yu­ktaṃ­, SAS-PS'55 7,04ta­tpū­rva­ka­tvā­ccā­ri­tra­sya | SAS-PS'55 7,05sa­rva­ka­rma­vi­pra­mo­kṣo mo­kṣaḥ | ta­tprā­ptyu­pā­yo­mā­rgaḥ | mā­rga i­ti cai­ka­va­ca­na­ni­rde­śaḥ sa­ma­sta­sya SAS-PS'55 7,06mā­rga­bhā­va­jñā­pa­nā­rthaḥ | te­na vya­sta­sya mā­rga­tva­ni­vṛ­ttiḥ kṛ­tā bha­va­ti | a­taḥ sa­mya­gda­rśa­naṃ SAS-PS'55 7,07sa­mya­gjñā­naṃ sa­mya­kcā­ri­tra­mi­tye­ta­t tri­ta­yaṃ sa­mu­di­taṃ mo­kṣa­sya sā­kṣā­nmā­rgo ve­di­ta­vyaḥ | SAS-PS'55 8,01ta­trā­dā­vu­ddi­ṣṭa­sya sa­mya­gda­rśa­na­sya la­kṣa­ṇa­ni­rde­śā­rtha­mi­da­mu­cya­te — TA-PS-55 1.2 ta­ttvā­rtha­śra­ddhā­naṃ sa­mya­gda­rśa­na­m |­| 2 |­| SAS-PS'55 8,03ta­ttva­śa­bdo bhā­va­sā­mā­nya­vā­cī | ka­tha­m ? ta­di­ti sa­rva­nā­ma­pa­da­m | sa­rva­nā­ma ca SAS-PS'55 8,04sā­mā­nye va­rta­te | ta­sya bhā­va­sta­ttvam | ta­sya ka­sya | yo­'­rtho ya­thā­va­sthi­ta­sta­thā ta­sya bha­va­na- SAS-PS'55 8,05mi­tya­rthaḥ | a­rya­ta i­tya­rtho ni­ścī­ya­ta i­ti yā­va­t | ta­ttve­nā­rtha­sta­ttvā­rthaḥ | a­tha­vā bhā­ve­na SAS-PS'55 9,01bhā­va­va­to­'­bhi­dhā­m­, ta­da­vya­ti­re­kā­t | ta­ttva­me­vā­rtha­sta­ttvā­rthaḥ | ta­ttvā­rtha­sya śra­ddhā­naṃ ta­ttvā­rtha- SAS-PS'55 9,02śra­ddhā­naṃ sa­mya­gda­rśa­naṃ pra­tye­ta­vya­m | ta­ttvā­rtha­śca va­kṣya­mā­ṇo jī­vā­diḥ | SAS-PS'55 9,03dṛ­śe­rā­lo­kā­rtha­tvā­t śra­ddhā­nā­rtha­ga­ti­rno­pa­pa­dya­te ? dhā­tū­nā­ma­ne­kā­rtha­tvā­da­do­ṣaḥ | pra­si­ddhā­rtha- SAS-PS'55 9,04tyā­gaḥ ku­ta i­ti ce­nmo­kṣa­mā­rga­pra­ka­ra­ṇā­t | ta­ttvā­rtha­śra­ddhā­naṃ hyā­tma­pa­ri­ṇā­mo mo­kṣa­sā­dha­naṃ SAS-PS'55 9,05yu­jya­te­, bha­vya­jī­va­vi­ṣa­ya­tvā­t | ā­lo­ka­stu ca­kṣu­rā­di­ni­mi­taḥ sa­rva­saṃ­sā­ri­jī­va­sā­dhā­ra­ṇa- SAS-PS'55 9,06tvā­nna mo­kṣa­mā­rgo yu­ktaḥ | SAS-PS'55 9,07a­rtha­śra­ddhā­na­mi­ti ce­tsa­rvā­rtha­pra­sa­ṅgaḥ | ta­ttva­śra­ddhā­na­mi­ti ce­dbhā­va­mā­tra­pra­sa­ṅgaḥ | SAS-PS'55 9,08sa­ttā­dra­vya­tva­gu­ṇa­tva­ka­rma­tvā­di ta­ttva­m i­ti kai­ści­tka­lpya­ta i­ti | ta­ttva­me­ka­ttva­mi­ti vā SAS-PS'55 10,01sa­rvai­kya­gra­ha­ṇa­pra­sa­ṅgaḥ | pu­ru­ṣa e­ve­daṃ sa­rva­m i­tyā­di kai­ści­tka­lpya­ta i­ti | e­vaṃ sa­ti dṛ­ṣṭe­ṣṭa- SAS-PS'55 10,02vi­ro­dhaḥ | ta­smā­da­vya­bhi­cā­rā­rtha­mu­bha­yo­ru­pā­dā­na­m | ta­t dvi­vi­dhaṃ­, sa­rā­ga­vī­ta­rā­ga­vi­ṣa­ya­bhe­dā­t SAS-PS'55 10,03pra­śa­ma­saṃ­ve­gā­nu­ka­mpā­sti­kyā­dya­bhi­vya­kti­la­kṣa­ṇaṃ pra­tha­ma­m | ā­tma­vi­śu­ddhi­mā­tra­mi­ta­ra­t | SAS-PS'55 12,01a­thai­ta­tsa­mya­gda­rśa­naṃ jī­vā­di­pa­dā­rtha­vi­ṣa­yaṃ ka­tha­mu­tpa­dya­ta i­tya­ta ā­ha — TA-PS-55 1.3 ta­nni­sa­rgā­da­dhi­ga­mā­dvā |­| 3 |­| SAS-PS'55 12,03ni­sa­rgaḥ sva­bhā­va i­tya­rthaḥ | a­dhi­ga­mo­'­rthā­va­bo­dhaḥ | ta­yo­rhe­tu­tve­na ni­rde­śaḥ | ka­syāḥ ? SAS-PS'55 12,04kri­yā­yāḥ | kā ca kri­yā | u­tpa­dya­ta i­tya­dhyā­hri­ya­te­, so­pa­skā­ra­tvā­t sū­trā­ṇā­m | ta­de­ta- SAS-PS'55 12,05tsa­mya­gda­rśa­naṃ ni­sa­rgā­da­dhi­ga­mā­dvo­tpa­dya­ta i­ti | SAS-PS'55 12,06a­trā­ha — ni­sa­rga­je sa­mya­gda­rśa­ne­'­rthā­dhi­ga­maḥ syā­dvā na vā ? ya­dya­sti­, ta­da­pi a­dhi­ga­ma- SAS-PS'55 12,07ja­me­va nā­rthā­nta­ra­m | a­tha nā­sti­, ka­tha­ma­na­va­bu­ddha­ta­ttva­syā­rtha­śra­ddhā­na­mi­ti ? nai­ṣa do­ṣaḥ | SAS-PS'55 12,08u­bha­ya­tra sa­mya­gda­rśa­ne a­nta­ra­ṅgo he­tu­stu­lyo da­rśa­na­mo­ha­syo­pa­śa­maḥ kṣa­yaḥ kṣa­yo­pa­śa­mo vā | SAS-PS'55 12,09ta­smi­nsa­ti ya­dbā­hyo­pa­de­śā­dṛ­te prā­du­rbha­va­ti ta­nnai­sa­rgi­ka­m | ya­tpa­ro­pa­de­śa­pū­rva­kaṃ jī­vā­dya­dhi- SAS-PS'55 13,01ga­ma­ni­mi­ttaṃ ta­du­tta­ra­m | i­tya­na­yo­ra­yaṃ bhe­daḥ | SAS-PS'55 13,02ta­dgra­ha­ṇaṃ ki­ma­rtha­m ? a­na­nta­ra­ni­rde­śā­rtha­m | a­na­nta­raṃ sa­mya­gda­rśa­naṃ ta­di­tya­ne­na SAS-PS'55 13,03ni­rdi­śya­te | i­ta­ra­thā mo­kṣa­mā­rgo­'­pi pra­kṛ­ta­sta­syā­bhi­sa­mba­ndhaḥ syā­t | na­nu ca a­na­ntara­sya SAS-PS'55 13,04vi­dhi­rvā bha­va­ti pra­ti­ṣe­dho vā i­tya­na­nta­ra­sya sa­mya­gda­rśa­na­sya gra­ha­ṇaṃ si­ddha­mi­ti ce­nna­, SAS-PS'55 13,05pra­tyā­sa­tteḥ pra­dhā­naṃ ba­lī­yaḥ i­ti mo­kṣa­mā­rga e­va sa­mba­dhye­ta | ta­smā­tta­dva­ca­naṃ kri­ya­te | SAS-PS'55 14,01ta­ttvā­rtha­śra­ddhā­naṃ sa­mya­gda­rśa­na­mi­tyu­kta­m | a­tha kiṃ ta­ttva­mi­tya­ta i­da­mā­ha — TA-PS-55 1.4 jī­vā­jī­vā­sra­va­ba­ndha­saṃ­va­ra­ni­rja­rā­mo­kṣā­sta­ttva­m |­| 4 |­| SAS-PS'55 14,03ta­tra ce­ta­nā­la­kṣa­ṇo jī­vaḥ | sā ca jñā­nā­di­bhe­dā­da­ne­ka­dhā bhi­dya­te | ta­dvi­pa­rya­ya­la­kṣa­ṇo- SAS-PS'55 14,04'­jī­vaḥ | śu­bhā­śu­bha­ka­rmā­ga­ma­dvā­ra­rū­pa ā­sra­vaḥ | ā­tma­ka­rma­ṇo­ra­nyo­'­nya­pra­de­śā­nu­pra­ve­śā­tma­ko SAS-PS'55 14,05ba­ndhaḥ | ā­sra­va­ni­ro­dha­la­kṣa­ṇaḥ saṃ­va­raḥ | e­ka­de­śa­ka­rma­saṃ­kṣa­ya­la­kṣa­ṇā ni­rja­rā | kṛ­tsna­ka­rma- SAS-PS'55 14,06viyo­ga­la­kṣa­ṇo mo­kṣaḥ | e­ṣāṃ pra­pa­ñca u­tta­ra­tra va­kṣya­te | sa­rva­sya pha­la­syā­tmā­dhī­na­tvā­dā­dau SAS-PS'55 14,07jī­va­gra­ha­ṇa­m | ta­du­pa­kā­rā­rtha­tvā­tta­da­na­nta­ra­ma­jī­vā­bhi­dhā­na­m | ta­du­bha­ya­vi­ṣa­ya­tvā­tta­da­na­nta­ra­mā- SAS-PS'55 14,08sra­va­gra­ha­ṇa­m | ta­tpū­rva­ka­tvā­tta­da­na­nta­raṃ ba­ndhā­bhi­dhā­na­m | saṃ­vṛ­ta­sya ba­ndhā­bhā­vā­tta­tpra­tya­nī­ka- SAS-PS'55 15,01pra­ti­pa­tya­rthaṃ ta­da­na­nta­raṃ saṃ­va­ra­va­ca­na­m | saṃ­va­re sa­ti ni­rja­ro­pa­pa­tte­sta­da­nti­ke ni­rja­rā­va­ca­na­m | SAS-PS'55 15,02a­nte prā­pya­tvā­nmo­kṣa­syā­nte va­ca­na­m | SAS-PS'55 15,03i­ha pu­ṇya­pā­pa­gra­ha­ṇaṃ ka­rtta­vyaṃ­, na­va pa­dā­rthā i­tyanyai­ra­pyu­kta­tvā­t | na ka­rtta­vyam­, SAS-PS'55 15,04ā­sra­ve ba­ndhe cā­nta­rbhā­vā­t | ya­dye­va­mā­sra­vā­di­gra­ha­ṇa­ma­na­rtha­kaṃ­, jī­vā­jī­va­yo­ra­nta- SAS-PS'55 15,05rbhā­vā­t | nā­na­rtha­ka­m | i­ha mo­kṣaḥ pra­kṛ­taḥ | so­'­va­śyaṃ ni­rde­ṣṭa­vyaḥ | sa ca saṃ­sā­ra- SAS-PS'55 15,06pū­rva­kaḥ | saṃ­sā­ra­sya pra­dhā­na­he­tu­rā­sra­vo ba­ndha­śca | mo­kṣa­sya pra­dhā­na­he­tuḥ saṃ­va­ro ni­rja­rā ca | SAS-PS'55 15,07a­taḥ pra­dhā­na­he­tu­he­tu­ma­tpha­la­ni­da­rśa­nā­rtha­tvā­tpṛ­tha­gu­pa­de­śaḥ kṛ­taḥ | dṛ­śya­te hi sā­mā­nye­'­nta­rbhū­ta- SAS-PS'55 15,08syā­pi vi­śe­ṣa­sya pṛ­tha­gu­pā­dā­naṃ pra­yo­ja­nā­rtha­m | kṣa­tri­yā ā­yā­tāḥ sū­ra­va­rmā­'­pi i­ti | SAS-PS'55 16,01ta­ttva­śa­bdo bhā­va­vā­cī­tyu­ktaḥ | sa ka­thaṃ jī­vā­di­bhi­rdra­vya­va­ca­naiḥ sā­mā­nā­dhi­ka­ra­ṇyaṃ SAS-PS'55 16,02pra­ti­pa­dya­te ? a­vya­ti­re­kā­tta­dbhā­vā­dhyā­ro­pā­cca sā­mā­nā­dhi­ka­ra­ṇyaṃ bha­va­ti | ya­thā u­pa­yo­ga SAS-PS'55 16,03e­vā­tmā i­ti | ya­dye­vaṃ ta­tta­lli­ṅga­sa­ṅkhyā­nu­vṛ­ttiḥ prā­pno­ti ? vi­śe­ṣa­ṇa­vi­śe­ṣya­sa­mba­ndhe SAS-PS'55 16,04sa­tya­pi śa­bda­śa­kti­vya­pe­kṣa­yā u­pā­tta­li­ṅga­sa­ṅkhyā­vya­ti­kra­mo na bha­va­ti |  a­yaṃ kra­ma ā­di- SAS-PS'55 16,05sū­tre­'­pi yo­jyaḥ | SAS-PS'55 17,01e­va­me­ṣā­mu­ddi­ṣṭā­nāṃ sa­mya­gda­rśa­nā­dī­nāṃ jī­vā­dī­nāṃ ca saṃ­vya­va­hā­ra­vi­śe­ṣa­vya­bhi­cā­ra- SAS-PS'55 17,02ni­vṛ­ttya­rtha­mā­ha — TA-PS-55 1.5 nā­ma­sthā­pa­nā­dra­vya­bhā­va­ta­sta­nnyā­saḥ |­| 5 |­| SAS-PS'55 17,04a­ta­dgu­ṇe va­stu­ni saṃ­vya­va­hā­rā­rthaṃ pu­ruṣa­kā­rā­nni­yu­jya­mā­naṃ saṃ­jñā­ka­rma nā­ma | kā­ṣṭha- SAS-PS'55 17,05pu­sta­ci­tra­ka­rmā­kṣa­ni­kṣe­pā­di­ṣu so­'­ya­mi­ti sthā­pya­mā­nā sthā­pa­nā | gu­ṇai­rgu­ṇā­nvā dru­taṃ ga­taṃ gu­ṇai- SAS-PS'55 17,06rdro­ṣya­te gu­ṇā­ndro­ṣya­tī­ti vā dra­vya­m | va­rta­mā­na­ta­tpa­ryā­yo­pa­la­kṣi­taṃ dra­vyaṃ bhā­vaḥ | ta­dya­thā­, SAS-PS'55 17,07nā­ma­jī­vaḥ sthā­pa­nā­jī­vo dra­vya­jī­vo bhā­va­jī­va i­ti ca­tu­rdhā jī­va­śa­bdā­rtho nya­sya­te | jī­va­na- SAS-PS'55 17,08gu­ṇa­ma­na­pe­kṣya ya­sya ka­sya­ci­nnā­ma kri­ya­mā­ṇaṃ nā­ma­jī­vaḥ | a­kṣa­ni­kṣe­pā­di­ṣu jī­va i­ti vā SAS-PS'55 18,01ma­nu­ṣya­jī­va i­ti vā vya­va­sthā­pya­mā­naḥ sthā­pa­nā­jī­vaḥ | dra­vya­jī­vo dvi­vi­dhaḥ ā­ga­ma- SAS-PS'55 18,02dra­vya­jī­vo no­ā­ga­ma­dra­vya­jī­va­śce­ti | ta­tra jī­va­prā­bhṛ­ta­jñā­yī ma­nu­ṣya­jī­va­prā­bhṛ­ta­jñā­yī vā SAS-PS'55 18,03a­nu­pa­yu­kta ā­tmā ā­ga­ma­dra­vya­jī­vaḥ | no­ā­ga­ma­dra­vya­jī­va­stre­dhā vya­va­ti­ṣṭha­te jñā­ya­ka- SAS-PS'55 18,04śa­rī­ra-bhā­vi-ta­dvya­ti­ri­kta­bhe­dā­t | ta­tra jñā­tu­rya­ccha­rī­raṃ tri­kā­la­go­ca­raṃ ta­j jñā­ya­ka- SAS-PS'55 18,05śa­rī­ra­m | sā­mā­nyā­pe­kṣa­yā no­ā­ga­ma­bhā­vi­jī­vo nā­sti­, jī­va­na­sā­mā­nya­sya sa­dā­'­pi SAS-PS'55 18,06vi­dya­mā­na­tvā­t | vi­śe­ṣā­pe­kṣa­yā tva­sti | ga­tya­nta­re jī­vo vya­va­sthi­to ma­nu­ṣya­bha­va prā­ptiṃ SAS-PS'55 18,07pra­tya­bhi­mu­kho ma­nu­ṣya­bhā­vi­jī­vaḥ | ta­dvya­ti­ri­ktaḥ ka­rma­no­ka­rma­vi­ka­lpaḥ | bhā­va­jī­vo SAS-PS'55 18,08dvi­vi­dhaḥ ā­ga­ma­bhā­va­jī­vo no­ā­ga­ma­bhā­va­jī­va­śce­ti | ta­tra jī­va­prā­bhṛ­ta­vi­ṣa­yo­pa­yo­gā- SAS-PS'55 18,09vi­ṣṭo ma­nu­ṣya­jī­va­prā­bhṛ­ta­vi­ṣa­yo­pa­yo­ga­yu­kto vā ā­tmā ā­ga­ma­bhā­va­jī­vaḥ | jī­va­na­pa­ryā­ye­ṇa SAS-PS'55 18,10ma­nu­ṣya­jī­va­tva­pa­ryā­ye­ṇa vā sa­mā­vi­ṣṭa ā­tmā no­ā­ga­ma­bhā­va­jī­vaḥ | e­va­mi­ta­re­ṣā­ma­pi SAS-PS'55 18,11pa­dā­rthā­nāṃ nā­mā­di­ni­kṣe­pa­vi­dhi­rni­yo­jyaḥ | sa ki­ma­rthaḥ ? a­pra­kṛ­ta­ni­rā­ka­ra­ṇā­ya pra­kṛ­ta­ni- SAS-PS'55 19,01rū­pa­ṇā­ya ca | ni­kṣe­pa­vi­dhi­nā śa­bdā­rthaḥ pra­stī­rya­te | ta­ccha­bda­gra­ha­ṇaṃ ki­ma­rtha­m ? sa­rva­sa­ḍgra- SAS-PS'55 19,02hā­rtha­m | a­sa­ti hi ta­ccha­bde sa­mya­gda­rśa­nā­dī­nāṃ pra­dhā­nā­nā­me­va nyā­se­nā­bhi­sa­mba­ndhaḥ syā­t­, SAS-PS'55 19,03ta­dvi­ṣa­ya­bhā­ve­no­pa­gṛ­hī­tā­nāṃ jī­vā­dī­nāṃ a­pra­dhā­nā­nāṃ na syā­t | ta­ccha­bda­gra­ha­ṇe pu­naḥ kri­ya­mā­ṇe SAS-PS'55 19,04sa­ti sā­ma­rthyā­tpra­dhā­nā­nā­ma­pra­dhā­nā­nāṃ ca gra­ha­ṇaṃ si­ddhaṃ bha­va­ti | SAS-PS'55 19,05e­vaṃ nā­mā­di­bhiḥ pra­stī­rṇā­nā­ma­dhi­kṛ­tā­nāṃ ta­ttvā­dhi­ga­maḥ ku­taḥ ? i­tya­ta i­da­mu­cya­te — TA-PS-55 1.6 pra­mā­ṇa­na­yai­ra­dhi­ga­maḥ |­| 6 |­| SAS-PS'55 20,02nā­mā­di­ni­kṣe­pa­vi­dhi­no­pa­kṣi­ptā­nāṃ jī­vā­dī­nāṃ ta­ttvaṃ pra­mā­ṇā­bhyāṃ na­yai­ścā­dhi­gamya­te |­| SAS-PS'55 20,03pra­mā­ṇa­na­yā va­kṣya­mā­ṇa­la­kṣa­ṇa­vi­ka­lpāḥ | ta­tra pra­mā­ṇaṃ dvi­vi­dhaṃ svā­rthaṃ pa­rā­rthaṃ ca | ta­tra svā­rthaṃ pra­mā­ṇaṃ SAS-PS'55 20,04śru­ta­varjja­m | śru­taṃ pu­naḥ svā­rthaṃ bha­va­ti pa­rā­rthaṃ ca | jñā­nā­tma­kaṃ svā­rthaṃ va­ca­nā­tma­kaṃ pa­rā­rtha­m | SAS-PS'55 20,05ta­dvi­ka­lpā na­yāḥ | a­trā­ha — na­ya­śa­bda­sya a­lpā­cta­ra­tvā­tpū­rva­ni­pā­taḥ prā­pno­ti ? nai­ṣa do­ṣaḥ | SAS-PS'55 20,06a­bhya­rhi­ta­tvā­tpra­mā­ṇa­sya pū­rva­ni­pā­taḥ | a­bhya­rhi­ta­tvaṃ ca sa­rva­to ba­lī­yaḥ | ku­to­'­bhya­rhi­ta­tva­m ? SAS-PS'55 20,07na­ya­pra­rū­pa­ṇa­pra­bha­va­yo­ni­tvā­t | e­vaṃ hyu­ktaṃ pra­gṛ­hya pra­mā­ṇa­taḥ pa­ri­ṇa­ti­vi­śe­ṣā­da­rthā­va­dhā­ra­ṇaṃ na­yaSAS-PS'55 20,08i­ti | sa­ka­la­vi­ṣa­ya­tvā­cca pra­mā­ṇa­sya | ta­thā co­ktaṃ — sa­ka­lā­de­śaḥ pra­mā­ṇā­dhī­no vi­ka­lā- SAS-PS'55 20,09de­śo na­ya­dhī­na i­ti |­| na­yo dvi­vi­dho dra­vyā­rthi­kaḥ pa­ryā­yā­rthi­ka­śca | pa­ryā­yā­rthi- SAS-PS'55 20,10ka­na­ye­na bhā­va­ta­ttva­ma­dhi­ga­nta­vya­m | i­ta­re­ṣāṃ trayā­ṇāṃ dra­vyā­rthi­ka­na­ye­na­, sā­mā­nyā­tma­ka­tvā­t | SAS-PS'55 21,01dra­vya­ma­rthaḥ pra­yo­ja­na­ma­sye­tya­sau dra­vyā­rthi­kaḥ | pa­ryā­yo­'­rthaḥ pra­yo­ja­na­ma­sye­tya­sau pa­ryā­yā­rthi­kaḥ | SAS-PS'55 21,02ta­tsa­rvaṃ sa­mu­di­taṃ pra­mā­ṇe­nā­dhi­ga­nta­vya­m | SAS-PS'55 22,01e­vaṃ pra­mā­ṇa­na­yai­ra­dhi­ga­tā­nāṃ jī­vā­dī­nāṃ pu­na­ra­pya­dhi­ga­mo­pā­yā­nta­ra­pra­da­rśa­nā­rya­mā­ha — TA-PS-55 1.7 ni­rde­śa­svā­mi­tva­sā­dha­nā­dhi­ka­ra­ṇa­sthi­ti­vi­dhā­na­taḥ |­| 7 |­| SAS-PS'55 22,03ni­rde­śaḥ sva­rū­pā­bhi­dhā­na­m | svā­mi­tva­mā­dhi­pa­tya­m | sā­dha­na­mu­tpa­tti­ni­mi­tta­m | a­dhi- SAS-PS'55 22,04ka­ra­ṇa­ma­dhi­ṣṭhā­na­m | sthi­tiḥ kā­la­pa­ri­cche­daḥ | vi­dhā­naṃ pra­kā­raḥ | ta­tra sa­mya­gda­rśa­naṃ ki­mi­ti SAS-PS'55 22,05pra­śne ta­ttvā­rtha­śra­ddhā­na­mi­ti ni­rde­śo nā­mā­di­rvā | ka­sye­tyu­kte sā­mā­nye­na jī­va­sya | vi­śe­ṣe­ṇa SAS-PS'55 22,06ga­tya­nu­vā­de­na na­ra­ka­ga­tau sa­rvā­su pṛ­thi­vī­ṣu nā­ra­kā­ṇāṃ pa­ryā­pta­kā­nā­mau­pa­śa­mi­kaṃ kṣā­yo­pa­śa­mi­kaṃ SAS-PS'55 23,01cā­sti | pra­tha­mā­yāṃ pṛ­thi­vyāṃ pa­ryā­ptā­pa­ryā­pta­kā­nāṃ kṣā­yi­kaṃ kṣā­yo­pa­śa­mi­kaṃ cā­sti | ti­rya­gga­tau SAS-PS'55 23,02ti­ra­ścāṃ pa­ryā­pta­kā­nā­mau­pa­śa­mi­ka­ma­sti | kṣa­yi­kaṃ kṣā­yo­pa­śa­mi­kaṃ ca pa­ryā­ptā­pa­ryā­pta- SAS-PS'55 23,03kā­nā­ma­sti | ti­ra­ścī­nāṃ kṣā­yi­kaṃ nā­sti | au­pa­śa­mi­kaṃ kṣā­yo­pa­śa­mi­kaṃ ca pa­ryā­pti­kā­nā­me­va SAS-PS'55 23,04nā­pa­ryā­pti­kā­nā­m | ma­nu­ṣya­ga­tau ma­nu­ṣyā­ṇāṃ pa­ryā­ptā­pa­ryā­pta­kā­nāṃ kṣā­yi­kaṃ kṣā­yo­pa­śa­mi­kaṃ SAS-PS'55 23,05tā­sti | au­pa­śa­mi­kaṃ pa­ryā­pta­kā­nā­me­va nā­pa­ryā­pta­kā­nā­m | mā­nu­ṣī­ṇāṃ tri­ta­ya­ma­pya­sti SAS-PS'55 23,06pa­ryā­pti­kā­nā­me­va nā­pa­ryā­pti­kā­nām | de­va­gatau de­vā­nāṃ pa­ryā­ptā­pa­ryā­pta­kā­nāṃ tri­ta­ya­ma- SAS-PS'55 23,07pya­sti | au­pa­śa­mi­ka­ma­pa­ryā­pta­kā­nāṃ ka­tha­mi­ti ce­ccā­ri­tra­mo­ho­pa­śa­me­na sa­ha mṛ­tā­nprati | SAS-PS'55 23,08bha­va­na­vā­si­vya­nta­ra­jyo­ti­ṣkā­ṇāṃ de­vā­nāṃ de­vī­nāṃ ca sau­dha­rmai­śā­na­ka­lpa­vā­si­nī­nāṃ ca kṣā­yi­kaṃ SAS-PS'55 24,01nā­sti | te­ṣāṃ pa­ryā­pta­kā­nā­mau­pa­śa­mi­kaṃ kṣā­yo­pa­śa­mi­kaṃ cā­sti | SAS-PS'55 24,02i­ndri­yā­nu­vā­de­na pa­ñce­ndri­yā­ṇāṃ saṃ­jñi­nāṃ tri­ta­ya­ma­pya­sti ne­ta­re­ṣā­m | kā­yā­nu­vā­de­na SAS-PS'55 24,03tra­sa­kā­yi­kā­nāṃ tri­ta­ya­ma­pya­sti ne­ta­re­ṣā­m | yo­gā­nu­vā­de­na tra­yā­ṇāṃ yo­gā­nāṃ tri­ta­ya­ma­pya­sti | SAS-PS'55 24,04a­yo­gi­nāṃ kṣā­yi­ka­me­va | ve­dā­nu­vā­de­na tri­ve­dā­nāṃ tri­ta­ya­ma­pya­sti | a­pa­ga­ta­ve­dā­nā­mau­pa­śa­mi­kaṃ SAS-PS'55 24,05kṣā­yi­kaṃ cā­sti | ka­ṣā­yā­nu­vā­de­na ca­tu­ṣka­ṣā­yā­ṇāṃ tri­ta­ya­ma­pya­sti | a­ka­ṣā­yā­ṇā­mau­pa­śa- SAS-PS'55 24,06mi­kaṃ kṣā­yi­kaṃ cā­sti | jñā­nā­nu­vā­de­na ā­bhi­ni­bo­dhi­ka­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­jñā­ni­nāṃ SAS-PS'55 24,07tri­ta­ya­ma­pya­sti | ke­va­la­jñā­ni­nāṃ kṣā­yi­ka­me­va | saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­naḥ saṃ­ya- SAS-PS'55 24,08tā­nāṃ tri­ta­ya­ma­pya­sti | pa­ri­hā­ra­vi­śu­ddhi­saṃ­ya­tā­nā­mau­pa­śa­mi­kaṃ nā­sti­, i­ta­ra­t dvi­ta­ya­ma­pya­sti | SAS-PS'55 24,09sū­kṣma­sā­mpa­rā­ya­ya­thā­khyā­ta­saṃ­ya­tā­nā­mau­pa­śa­mi­kaṃ kṣā­yi­kaṃ cā­sti | saṃ­ya­tā­saṃ­ya­tā­nāṃ a­saṃ­ya­tā­nāṃ SAS-PS'55 24,10ca tri­ta­ya­ma­pyasti | da­rśa­nā­nu­vā­de­na ca­kṣu­da­rśa­nā­ca­kṣu­rda­rśa­nā­va­dhi­da­rśa­ni­nāṃ tri­ta­ya­ma­pya­sti | SAS-PS'55 25,01ke­va­la­da­rśa­ni­nāṃ kṣā­yi­ka­me­va | le­śyā­nu­vā­de­na ṣa­ḍle­śyā­nāṃ tri­ta­ya­ma­pya­sti | SAS-PS'55 25,02a­le­śyā­nāṃ kṣā­yi­ka­me­va | bha­vyā­nu­vā­de­na bha­vyā­nāṃ tri­ta­ya­ma­pya­sti nā­bha­vyā­nā­m | SAS-PS'55 25,03sa­mya­ktvā­nu­vā­de­na ya­tra ya­tsa­mya­gda­rśa­naṃ ta­tra ta­de­va jñe­ya­m | saṃ­jñā­nu­vā­de­na saṃ­jñi­nāṃ SAS-PS'55 25,04tri­ta­ya­ma­pya­sti nā­saṃ­jñi­nā­m | ta­du­bha­ya­vya­pa­de­śa­ra­hi­tā­nāṃ kṣā­yi­ka­me­va | ā­hā­rā­nu­vā­de­na SAS-PS'55 25,05ā­hā­ra­kā­ṇāṃ tri­ta­ya­ma­pya­sti | a­nā­hā­ra­kā­ṇāṃ cha­dma­sthā­nāṃ tri­ta­ya­ma­pya­sti ke­va­li­nāṃ SAS-PS'55 25,06sa­mu­dghā­ta­ga­tā­nāṃ kṣā­yi­ka­me­va | SAS-PS'55 26,01sā­dha­naṃ dvi­vi­dhaṃ a­bhya­nta­raṃ bā­hyaṃ ca | a­bhya­nta­raṃ da­rśa­na­mo­ha­syo­pa­śa­maḥ kṣa­yaḥ SAS-PS'55 26,02kṣa­yo­pa­śa­mo vā | bā­hyaṃ nā­ra­kā­ṇāṃ prā­kca­tu­rthyāḥ sa­mya­gda­rśa­na­sya sā­dha­naṃ ke­ṣā­ñci­jjā­ti- SAS-PS'55 26,03sma­ra­ṇaṃ ke­ṣā­ñci­ddha­rma­śra­va­ṇaṃ ke­ṣā­ñci­dve­da­nā­bhi­bha­vaḥ | ca­tu­rthī­mā­ra­bhya ā sa­pta­myā SAS-PS'55 27,01nā­ra­kā­ṇāṃ jā­ti­sma­ra­ṇaṃ ve­da­nā­bhi­bha­va­śca | ti­ra­ścāṃ ke­ṣā­ñci­jjā­ti­sma­ra­ṇaṃ ke­ṣā­ñci­ddha- SAS-PS'55 27,02rma­śra­va­ṇaṃ ke­ṣā­ñci­jji­na­bi­mba­da­rśa­na­m | ma­nu­ṣyā­ṇā­ma­pi ta­thai­va | de­vā­nāṃ ke­ṣā­ñci­jjā­ti- SAS-PS'55 27,03sma­ra­ṇaṃ ke­ṣā­ñci­ddha­rma­śra­va­ṇaṃ ke­ṣā­ñci­jji­na­ma­hi­ma­da­rśa­naṃ ke­ṣā­ñci­dde­va­rddhi­da­rśa­na­m | e­vaṃ SAS-PS'55 27,04prā­gā­na­tā­t | ā­na­ta­prā­ṇa­tā­ra­ṇā­cyu­ta­de­vā­nāṃ de­va­rddhi­da­rśa­naṃ mu­ktvā­'­nya­trtri­ta­ya­ma­pya­sti | SAS-PS'55 27,05na­va­grai­ve­ya­ka­vā­si­nāṃ ke­ṣā­ñci­jjā­ti­sma­ra­ṇaṃ ke­ṣā­ñci­ddha­rma­śra­va­ṇa­m | a­nu­di­śā­nu­tta­ra­vi­mā­na- SAS-PS'55 27,06vā­si­nā­mi­yaṃ ka­lpa­nā na sa­mbha­va­ti­; prā­ge­va gṛ­hī­ta­sa­mya­ktvā­nāṃ ta­tro­tpa­tteḥ | SAS-PS'55 27,07a­dhi­ka­ra­ṇaṃ dvi­vi­dhaṃ a­bhya­nta­raṃ bā­hyaṃ ca | a­bhya­nta­raṃ sva­svā­mi­sa­mba­ndhā­rha e­va SAS-PS'55 27,08ā­tmā­; vi­va­kṣā­taḥ kā­ra­ka­pra­vṛ­tteḥ | bā­hyaṃ lo­ka­nā­ḍī | sā ki­ya­tī ? e­ka­ra­jju­vi­ṣka­mbhā SAS-PS'55 27,09ca­tu­rda­śa­ra­jjvā­yā­mā | SAS-PS'55 27,10sthi­ti­rau­pa­śa­mi­ka­sya ja­gha­nyo­tkṛ­ṣṭā cā­nta­rmau­hū­tiṃ­kī | kṣā­yi­ka­sya saṃ­sā­ri­ṇo SAS-PS'55 28,01ja­gha­nyā­nta­rmau­hū­rtiṃ­kī | u­tkṛ­ṣṭā tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi sā­nta­rmū­hū­rtā­ṣṭa­va­rṣa­hī­na­pū­rva­ko­ṭi­dva­yā- SAS-PS'55 28,02dhi­kā­ni | mu­kta­sya sā­di­ra­pa­rya­va­sā­nā | kṣā­yo­pa­śa­mi­ka­sya ja­gha­nyā­'­nta­rmau­hū­rtti­kī u­tkṛ­ṣṭā SAS-PS'55 28,03ṣa­ṭṣa­ṣṭi­sā­ga­ro­pa­mā­ṇi | SAS-PS'55 28,04vi­dhā­naṃ sā­mā­nyā­de­kaṃ sa­mya­gda­rśa­na­m | dvi­ta­yaṃ ni­sa­rga­jā­dhi­ga­ma­ja­bhe­dā­t | tri­ta­yaṃ SAS-PS'55 28,05au­pa­śa­mi­ka­kṣā­yi­ka­kṣā­yo­pa­śa­mi­ka­bhe­dā­t | e­vaṃ sa­ṅkhye­yā vi­ka­lpāḥ śa­bda­taḥ | a­sa­ṅkhye­yā SAS-PS'55 29,01a­na­ntā­śca bha­va­nti śra­ddhā­tṛ­śra­ddhā­ta­vya­bhe­dā­t | e­va­ma­yaṃ ni­rde­śā­di­vi­dhi­rjñā­na­cā­ri­tra­yo­rjī­vā- SAS-PS'55 29,02jī­vā­di­ṣu cā­ga­mā­nu­sā­re­ṇa yo­ja­yi­ta­vyaḥ | SAS-PS'55 29,03ki­me­tai­re­va jī­vā­dī­nā­ma­dhi­ga­mo bha­va­ti u­ta a­nyo­'­pya­dhi­ga­mo­pā­yo­'­stī­ti SAS-PS'55 29,04pa­ri­pṛ­ṣṭo­'­stī­tyā­ha — TA-PS-55 1.8 sa­tsa­ṅkhyā­kṣe­tra­spa­rśa­na­kā­lā­nta­ra­bhā­vā­lpa­ba­hu­tvai­śca |­| 8 |­| SAS-PS'55 29,06sa­di­tya­sti­tva­ni­rde­śaḥ | sa pra­śaṃ­sā­di­ṣu va­rta­mā­no ne­ha gṛ­hya­te | sa­ṅkhyā bhe­da­ga­ṇa­nā | SAS-PS'55 29,07kṣe­traṃ ni­vā­so va­rta­mā­na­kā­la­vi­ṣa­yaḥ | ta­de­va spa­rśa­naṃ tri­kā­la­go­ca­ra­m | kā­lo dvi­vi­dhaḥ SAS-PS'55 29,08mu­khyo vyā­va­hā­ri­ka­śca | ta­yo­ru­tta­ra­tra ni­rṇa­yo va­kṣya­te | a­nta­raṃ vi­ra­ha­kā­laḥ | bhā­vaḥ SAS-PS'55 29,09au­pa­śa­mi­kā­di­la­kṣa­ṇaḥ | a­lpa­ba­hu­tva­ma­nyo­'­nyā­pe­kṣa­yā vi­śe­ṣa­pra­ti­pa­ttiḥ | e­tai­śca sa­mya­gda­rśa- SAS-PS'55 29,10nā­dī­nāṃ jī­vā­dī­nāṃ cā­dhi­ga­mo ve­di­ta­vyaḥ | na­nu ca ni­rde­śā­de­va sa­dgra­ha­ṇaṃ si­ddha­m | vi­dhā­na- SAS-PS'55 29,11gra­ha­ṇā­tsa­ṅkhyā­ga­tiḥ | a­dhi­ka­ra­ṇa­gra­ha­ṇā­tkṣe­tra­spa­rśa­nā­va­bo­dhaḥ | sthi­ti­gra­ha­ṇā­tkā­la­sa­ṅgra­haḥ | SAS-PS'55 30,01bhā­vo nā­mā­di­ṣu sa­ṅgṛ­hī­ta e­va | pu­na­re­ṣāṃ ki­ma­rthaṃ gra­haṇa­mi­ti | sa­tyaṃ­, si­ddha­m | vi­ne­yā- SAS-PS'55 30,02śa­ya­va­śā­tta­ttva­de­śa­nā­vi­ka­lpaḥ | ke­ci­tsa­ṅkṣe­pa­ru­ca­yaḥ ke­ci­t vi­sta­ra­ru­ca­yaḥ a­pa­re SAS-PS'55 30,03nā­ti­sa­ṅkṣe­pe­ṇa nā­ti­vi­sta­re­ṇa pra­ti­pā­dyāḥ | sa­rva­sa­ttvā­nu­gra­hā­rtho hi sa­tāṃ pra­yā­sa i­ti SAS-PS'55 30,04a­dhi­ga­mā­bhyu­pā­ya­bhe­do­dde­śaḥ kṛ­taḥ | i­ta­ra­thā hi pra­mā­ṇa­na­yai­radhi­ga­maḥ i­tya­ne­nai­va SAS-PS'55 30,05si­ddha­tvā­di­ta­re­ṣāṃ gra­ha­ṇa­ma­na­rtha­kaṃ syā­t | SAS-PS'55 30,06ta­tra jī­va­dra­vya­ma­dhi­kṛ­tya sa­dā­dya­nu­yo­ga­dvā­ra­ni­rū­pa­ṇaṃ kri­ya­te | jī­vā­śca­tu­rda­śa­su SAS-PS'55 30,07gu­ṇa­sthā­ne­ṣu vya­va­sthi­tāḥ | mi­thyā­dṛ­ṣṭiḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭiḥ sa­mya­ṅmi­thyā­dṛ­ṣṭiḥ saṃ­ya­ta- SAS-PS'55 30,08sa­mya­gdṛ­ṣṭiḥ saṃ­ya­tā­saṃ­ya­taḥ pra­ma­tta­saṃ­ya­taḥ a­pra­ma­tta­saṃ­ya­taḥ a­pū­rva­ka­ra­ṇa­sthā­ne u­pa­śa­ma­kaḥ kṣa­pa­kaḥ SAS-PS'55 30,09a­ni­vṛ­tti­bā­da­ra­sā­mpa­rā­ya­sthā­ne u­pa­śa­ma­kaḥ kṣa­pa­kaḥ sū­kṣma­sā­mpa­rā­ya­sthā­ne u­pa­śa­ma­kaḥ kṣa­pa­kaḥ SAS-PS'55 30,10u­pa­śā­nta­ka­ṣā­ya­vī­ta­rā­ga­cha­dma­sthaḥ kṣī­ṇa­ka­ṣā­ya­vī­ta­rā­ga­cha­dma­sthaḥ sa­yo­ga­ke­va­lī a­yo­ga­ke­va­lī SAS-PS'55 30,11ce­ti | e­te­ṣā­me­va jī­va­sa­mā­sā­nāṃ ni­rū­pa­ṇā­rthaṃ ca­tu­rda­śa mā­rga­ṇā­sthā­nā­ni jñe­yā­ni | ga­tī- SAS-PS'55 30,12ndri­ya­kā­ya­yo­ga­ve­da­ka­ṣā­ya­jñā­na­saṃ­ya­ma­da­rśa­na­le­śyā­bha­vya­sa­mya­ktva­sa­jñā­'­'­hā­ra­kā i­ti | SAS-PS'55 31,01ta­tra sa­tpra­rū­pa­ṇā dvi­vi­dhā sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na a­sti mi­thyā­dṛ­ṣṭiḥ SAS-PS'55 31,02sā­sā­da­na­sa­mya­gdṛ­ṣṭi­ri­tye­va­mā­di | vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau sa­rvā­su pṛ­thi­vī­ṣu SAS-PS'55 31,03ā­dyā­ni ca­tvā­ri gu­ṇa­sthā­nā­ni sa­nti | ti­rya­gga­tau tā­nye­va saṃ­ya­tā­saṃ­ya­ta­sthā­nā­dhi­kā­ni SAS-PS'55 31,04sa­nti | ma­nu­ṣya­ga­tau ca­tu­rda­śā­pi sa­nti | de­va­ga­tau nā­ra­ka­va­t | i­ndri­yā­nu­vā­de­na e­ke­dri­yā­di­ṣu SAS-PS'55 31,05ca­tu­ri­ndri­ya­pa­rya­nte­ṣu e­ka­me­va mi­thyā­dṛ­ṣṭi­sthā­na­m | pa­ñce­ndri­ye­ṣu ca­tu­rda­śā­pi sa­nti | SAS-PS'55 31,06kā­yā­nu­vā­de­na pṛ­thi­vī­kā­yādi­va­na­spa­ti­kā­yā­nte­ṣu e­ka­me­va mi­thyā­dṛ­ṣṭi­sthā­na­m | tra­sa­kā­ye­ṣu SAS-PS'55 31,07ca­tu­rda­śā­pi sa­nti | yo­gā­nu­vā­de­na tri­ṣu yo­ge­ṣu tra­yo­da­śa gu­ṇa­sthā­nā­ni bha­va­nti | ta­taḥ pa­raṃ SAS-PS'55 31,08a­yo­ga­ke­va­lī | ve­dā­nu­vā­de­na tri­ṣu ve­de­ṣu mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­ni sa­nti | SAS-PS'55 31,09a­pa­ga­ta­ve­de­ṣu a­ni­vṛ­tti­bā­da­rā­dya­yo­ga­ke­va­lya­ntā­ni | ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­su SAS-PS'55 31,10mi­thyā­dṛ­ṣṭyā­dī­ni a­ni­vṛ­tti­bā­da­ra­sthā­nā­ntā­ni sa­nti | lo­bha­ka­ṣā­ye tā­nye­va sū­kṣma­sā­mpa­rā­ya- SAS-PS'55 32,01sthā­nā­dhi­kā­ni | a­ka­ṣā­yaḥ u­pa­śā­nta­ka­ṣā­yaḥ kṣī­ṇa­ka­ṣā­yaḥ sa­yo­ga­ke­va­lī a­yo­ga­ke­va­lī SAS-PS'55 32,02ce­ti | jñā­nā­nu­vā­de­na ma­tya­jñā­na­śru­tā­jñā­na­vi­bha­ṅga­jñā­ne­ṣu mi­thyā­dṛ­ṣṭiḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 32,03ścāsti | ā­bhi­ni­bo­dhi­ka­śru­tā­va­dhi­jñā­ne­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­ni kṣī­ṇa­ka­ṣā­yā­ntā­ni SAS-PS'55 32,04sa­nti | ma­naḥ­pa­rya­ya­jñā­ne pra­ma­tta­saṃ­ya­tā­da­yaḥ kṣī­ṇa­ka­ṣā­yā­ntāḥ sa­nti | ke­va­la­jñā­ne sa­yo­go­'­yo- SAS-PS'55 32,05ga­śca | saṃ­ya­mā­nu­vā­de­na saṃ­ya­tāḥ pra­ma­ttā­da­yo­'­yo­ga­ke­va­lya­ntāḥ | sā­mā­yi­ka­cche­do­pa­sthā­pa­nā­śu­ddhi- SAS-PS'55 32,06saṃ­ya­tāḥ pra­ma­ttā­da­yo­'­ni­vṛ­tti­sthā­nā­ntāḥ | pa­ri­hā­ra­vi­śu­ddhi­saṃ­ya­tāḥ pra­ma­ttā­ścā­pra­ma­ttā­śca | SAS-PS'55 32,07sū­kṣma­sā­mpa­rā­ya­śu­ddhi­saṃ­ya­tā e­ka­smi­nne­va sū­kṣma­sā­mpa­rā­ya­sthā­ne | ya­thā­khyā­ta­vi­hā­ra­śu­ddhi­saṃ­ya­tā SAS-PS'55 32,08u­pa­śā­nta­ka­ṣā­yā­da­yo­'­yo­ga­ke­va­lya­ntāḥ | saṃ­ya­tā­saṃ­ya­tā e­ka­smi­nte­va saṃ­ya­tā­saṃ­ya­ta­sthā­ne | a­saṃ­ya­tā SAS-PS'55 32,09ā­dye­ṣu ca­tu­rṣu gu­ṇa­sthā­ne­ṣu | da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­nā­ca­kṣu­rda­rśa­na­yo­rmi­thyā­dṛ­ṣṭyā­dī­ni SAS-PS'55 32,10kṣī­ṇa­ka­ṣā­yā­ntā­ni sa­nti | a­va­dhi­da­rśa­ne a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­ni kṣī­ṇa­ka­ṣā­yā­ntā­ni | SAS-PS'55 32,11ke­va­la­da­rśa­ne sa­yau­ga­ke­va­lī a­yo­ga­ke­va­lī ca | le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­ka­po­ta­le­śyā­su mi­thyā- SAS-PS'55 32,12dṛ­ṣṭyā­dī­ni a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntā­ni sa­nti | te­jaḥ pa­dma­le­śya­yo­rmi­thyā­dṛ­ṣṭyā­dī­ni SAS-PS'55 33,01a­pra­ma­tta­sthā­nā­ntā­ni | śu­kla­le­śyā­yāṃ mi­thyā­dṛ­ṣṭa­yā­dī­ni sa­yo­ga­ke­va­lya­ntā­ni | a­le­śyā SAS-PS'55 33,02a­yo­ga­ke­va­li­naḥ | bha­vyā­nu­vā­de­na bha­vye­ṣu ca­tu­rda­śā­pi sa­nti | a­bha­vyā ā­dya e­va sthā­ne | SAS-PS'55 33,03sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­ka­tve a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­ni a­yo­ga­ke­va­lya­ntā­ni SAS-PS'55 33,04sa­nti | kṣā­yo­pa­śa­mi­ka­sa­mya­ktve a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­ni a­pra­ma­ttā­ntā­ni | au­pa­śa­mi­ka- SAS-PS'55 33,05sa­mya­ktve a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­ni u­pa­śā­nta­ka­ṣā­yā­ntā­ni | sā­sā­da­na­sa­mya­gdṛ­ṣṭiḥ sa­mya- SAS-PS'55 33,06ṅmi­thyā­dṛ­ṣṭi­rmi­thyā­dṛ­ṣṭi­śca sve sve sthā­ne | saṃ­jñā­nu­vā­de­na saṃ­jñi­su dvā­da­śa gu­ṇa­sthā­nā­ni SAS-PS'55 33,07kṣī­ṇa­ka­ṣā­yā­ntā­ni | a­saṃ­jñi­ṣu e­ka­me­va mi­thyā­dṛ­ṣṭi­sthā­na­m | ta­du­bha­ya­vya­pa­de­śa­ra­hi­taḥ sa­yo­ga- SAS-PS'55 33,08ke­va­lī a­yo­ga­ke­va­lī ca | ā­hā­rā­nu­vā­de­na ā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭyā­dī­ni ke­va­lya­ntā­ni | SAS-PS'55 33,09a­nā­hā­ra­ke­ṣu vi­gra­ha­ga­tyā­pa­nne­ṣu trī­ṇi gu­ṇa­sthā­nā­ni mi­thyā­dṛ­ṣṭiḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭi­ra- SAS-PS'55 33,10saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­śca | sa­mu­dghā­ta­ga­taḥ sa­yo­ga­ke­va­lī a­yo­ga­ke­va­lī ca | si­ddhāḥ pa­ra­me­ṣṭhi­naḥ SAS-PS'55 33,11a­tī­ta­gu­ṇa­sthā­nāḥ | u­ktā sa­tpra­rū­pā­ṇā | SAS-PS'55 34,01sa­ṅkhyā­pra­rū­pa­ṇo­cya­te | sā dvi­vi­dhā sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tā­va­t jī­vā SAS-PS'55 34,02mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ sa­mya­ṅmi­thyā­dṛ­ṣṭa­yo­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ SAS-PS'55 34,03saṃ­ya­tā­saṃ­ya­tā­śca pa­lyo­pa­mā­sa­ṅkhye­ya­bhā­ga­pra­mi­tāḥ | pra­ma­tta­saṃ­ya­tāḥ ko­ṭī­pṛ­tha­ktva­sa­ṅkhyāḥ | SAS-PS'55 34,04pṛ­tha­ktva­mi­tyā­ga­ma­saṃ­jñā ti­sṛ­ṛ­ṇāṃ ko­ṭī­nā­mu­pa­ri na­vā­nā­ma­dhaḥ | a­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­yāḥ | SAS-PS'55 34,05ca­tvā­ra u­pa­śa­ma­kāḥ pra­ve­śe­na e­ko vā dvau­vā­tra­yo vā | u­tka­rṣe­ṇa ca­tuḥ­pa­ñcā­śa­t | sva­kā­le­na SAS-PS'55 34,06sa­mu­di­tāḥ saṃ­khye­yāḥ | ca­tvā­raḥ kṣa­pa­kā a­yo­ga­ke­va­li­na­śca pra­ve­śe­na e­ko vā dvau­vā­tra­yo vā | SAS-PS'55 34,07u­tka­rṣe­ṇā­ṣṭo­tta­ra­śa­ta­saṃ­khyāḥ | sva­kā­le­na sa­mu­di­tāḥ saṃ­khye­yāḥ | sa­yo­ga­ke­va­li­naḥ pra­ve­śe­na e­ko SAS-PS'55 34,08vā dvau vā tra­yo vā | u­tka­rṣe­ṇā­ṣṭo­tta­ra­śa­ta­saṃ­khyāḥ | sva­kā­le­na sa­mu­di­tāḥ śa­ta­sa­ha­sra­pṛ­tha- SAS-PS'55 34,09ktva­saṃ­khyāḥ | SAS-PS'55 34,10vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau pra­tha­mā­yāṃ pṛ­thi­vyāṃ nā­ra­kā mi­thyā­dṛ­ṣṭa­yo­'­saṃ- SAS-PS'55 34,11khye­yāḥ śre­ṇa­yaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | dvi­tī­yā­di­ṣvā sa­pta­myā mi­thyā­dṛ­ṣṭa­yaḥ śre­ṇya- SAS-PS'55 35,01saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | sa cā­saṃ­khye­ya­bhā­gaḥ a­saṃ­khye­yā yo­ja­na­ko­ṭī­ko­ṭyaḥ | sa­rvā­su pṛ­thi­vī­ṣu SAS-PS'55 35,02sā­sā­da­na­saṃ­mya­gdṛ­ṣṭa­yaḥ sa­mya­ṅmi­thyā­dṛ­ṣṭa­yo­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­ya­śca pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra- SAS-PS'55 35,03mi­tāḥ | ti­rya­gga­tau ti­ra­ścāṃ ma­dhye mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­da­yaḥ SAS-PS'55 35,04saṃ­ya­tā­saṃ­ya­tā­ntāḥ pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | ma­nu­ṣya­ga­tau ma­nu­ṣyā mi­thyā­dṛ­ṣṭa­yaḥ śre­ṇya- SAS-PS'55 35,05saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | sa cā­saṃ­khye­ya­bhā­gaḥ a­saṃ­khye­yā yo­ja­na­ko­ṭī­ko­ṭyaḥ | sā­sā­da­na­sa­mya- SAS-PS'55 35,06gdṛ­ṣṭyā­da­yaḥ saṃ­ya­tā­saṃ­ya­tā­ntāḥ saṃ­khye­yāḥ | pra­ma­ttā­dī­nāṃ sā­mā­nyo­ktā saṃ­khyā | de­va­ga­tau de­vā SAS-PS'55 35,07mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­yāḥ śre­ṇa­yaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅ- SAS-PS'55 35,08mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | i­ndri­yā­nu­vā­de­na e­ke­ndri­yā SAS-PS'55 36,01mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | dvī­ndri­yā­strī­ndri­yā­śca­tu­ri­ndri­yā a­saṃ­khye­yāḥ śre­ṇa­yaḥ pra­ta- SAS-PS'55 36,02rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | pa­ñce­ndri­ye­ṣu mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­yāḥ śre­ṇa­yaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga- SAS-PS'55 36,03pra­mi­tāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­da­yo­'­yo­ga­ke­va­lya­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | kā­yā­nu­vā­de­na SAS-PS'55 36,04pṛ­thi­vī­kā­yi­kā a­pkā­yi­kā­ste­jaḥ­kā­yi­kā vā­yu­kā­yi­kā a­saṃ­khye­yā lo­kāḥ | va­na­spa­ti­kā- SAS-PS'55 36,05yi­kāḥ a­na­ntā­na­ntāḥ | tra­sa­kā­yi­ka­saṃ­khyā pa­ñce­ndri­ya­va­t | yo­gā­nu­vā­de­na ma­no­yo­gi­no vā- SAS-PS'55 36,06gyo­gi­na­śca mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­yāḥ śre­ṇa­yaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | kā­ya­yo­gi­no SAS-PS'55 36,07mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | tra­yāṇā­ma­pi yo­gi­nāṃ sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­da­yaḥ SAS-PS'55 36,08saṃ­ya­tā­saṃ­ya­tā­ntā pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | pra­ma­tta­saṃ­ya­tā­da­yaḥ­sa­yo­ga­ke­va­lya­ntāḥ SAS-PS'55 36,09saṃ­khye­yāḥ | a­yo­ga­ke­va­li­naḥ sā­mā­nyo­kta­sa­ṅkhyāḥ | ve­dā­nu­vā­de­na strī­ve­dāḥ SAS-PS'55 36,10puṃ­ve­dā­śca mi­thyā­dṛ­ṣṭa­yo­'­sa­ṅkhye­yāḥ śre­ṇa­yaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | na­puṃ­sa­ka- SAS-PS'55 37,01ve­dā mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | strī­ve­dā na­puṃ­sa­ka­ve­dā­śca sā­sā­da­na­sa­mya­dṛ­ṣṭyā­da­yaḥ saṃ­ya- SAS-PS'55 37,02tā­saṃ­ya­tā­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | pra­ma­tta­saṃ­ya­tā­da­yo­'­ni­vṛ­tti­bā­da­rā­ntāḥ saṃ­khye­yāḥ | puṃ­ve­dāḥ SAS-PS'55 37,03sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dayo­'­ni­vṛ­tti­bā­da­rā­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | a­pa­ga­ta­ve­dā a­ni­vṛ­tti- SAS-PS'55 37,04bā­da­rā­da­yo­'­yo­ga­ke­va­lya­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­su mi­thyā­dṛ- SAS-PS'55 37,05ṣṭyā­da­yaḥ saṃ­ya­tā­saṃ­ya­tā­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | pra­ma­tta­saṃ­ya­tā­da­yo­'­ni­vṛ­tti­bā­da­rā­ntāḥ SAS-PS'55 37,06saṃ­khye­yāḥ | lo­bha­ka­ṣā­yā­ṇā­mu­kta e­va kra­maḥ | a­yaṃ tu vi­śe­ṣaḥ sū­kṣma­sā­mpa­rā­ya­saṃ­ya­tāḥ sā­mā- SAS-PS'55 37,07nyo­kta­saṃ­khyāḥ | a­ka­ṣā­yā u­pa­śā­nta­ka­ṣā­yā­da­yo­'­yo­ga­ke­va­lya­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | jñā­nā- SAS-PS'55 37,08nu­vā­de­na ma­tya­jñā­ni­naḥ śru­tā­jñā­ni­na­śca mi­thyā­dṛ­ṣṭisā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ sā­mā­nyo­kta­saṃ­khyāḥ | SAS-PS'55 38,01vi­bha­ṅga­jñā­ni­no mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­yāḥ śre­ṇa­yaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | sā­sā­da­na- SAS-PS'55 38,02sa­mya­gdṛ­ṣṭa­yaḥ pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | ma­ti­śru­ta­jñā­ni­no­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­da­yaḥ kṣī­ṇa- SAS-PS'55 38,03ka­ṣā­yā­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | a­va­dhi­jñā­ni­no­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­tā sā­mā­nyo- SAS-PS'55 38,04kta­saṃ­khyāḥ | pra­ma­tta­saṃ­ya­tā­da­yaḥ kṣī­ṇa­ka­pā­yā­ntāḥ saṃ­khye­yāḥ | ma­naḥ­pa­rya­ya­jñā­ni­naḥ pra­ma­tta­saṃ­ya- SAS-PS'55 38,05tā­da­yaḥ kṣī­ṇa­ka­ṣā­yā­ntāḥ saṃ­khye­yāḥ | ke­va­la­jñā­ni­naḥ sa­yo­gā a­yo­gā­śca sā­mā­nyo­kta­saṃ- SAS-PS'55 38,06khyāḥ | saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­na­śu­ddhi­saṃ­ya­tāḥ pra­ma­ttā­da­yo­'­ni­vṛ­tti­bā­da­rā­ntāḥ SAS-PS'55 38,07sā­mā­nyo­kta­saṃ­khyāḥ | pa­ri­hā­ra­vi­śu­ddhi­saṃ­ya­tāḥ pra­ma­ttā­ścā­pra­ma­ttā­śca saṃ­khye­yāḥ | sū­kṣma­sā- SAS-PS'55 38,08mpa­rā­ya­śu­ddhi­saṃ­ya­tā ya­thā­khyā­ta­vi­hā­ra­śu­ddhi­saṃ­ya­tāḥ saṃ­ya­tā­saṃ­ya­tā a­saṃ­ya­tā­śca sā­mā­nyo­kta- SAS-PS'55 38,09saṃ­khyāḥ | da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­no mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­yāḥ śre­ṇa­yaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga- SAS-PS'55 38,10pra­mi­tāḥ | a­ca­kṣu­rda­rśa­ni­no mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | u­bha­ye ca sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­da­yaḥ SAS-PS'55 39,01kṣī­ṇa­ka­ṣā­yā­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | a­va­dhi­da­rśa­ni­no­'­va­dhi­jñā­ni­va­t | ke­va­la­da­rśa­ni­naḥ SAS-PS'55 39,02ke­va­la­jñā­ni­va­t | le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­ka­po­ta­le­śyā mi­thyā­dṛ­ṣṭyā­da­yo­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya- SAS-PS'55 39,03ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | te­jaḥ­pa­dma­le­śyā mi­thyā­dṛ­ṣṭyā­da­yaḥ saṃ­ya­tā­saṃ­ya­tā­ntāḥ strī­ve- SAS-PS'55 39,04da­va­t | pra­ma­ttā­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­yāḥ | śu­kla­le­śyā mi­thyā­dṛ­ṣṭyā­da­yaḥ saṃ­ya­tā­saṃ­ya­tā­ntāḥ SAS-PS'55 39,05pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | pra­ma­ttā­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­yāḥ | a­pū­rva­ka­ra­ṇā­da­yaḥ sa­yo­ga- SAS-PS'55 39,06ke­va­lya­ntā a­le­śyā­śca sā­mā­nyo­kta­saṃ­khyāḥ | bha­vyā­nu­vā­de­na bha­vye­ṣu mi­thyā­dṛ­ṣṭyā­da­yo­'- SAS-PS'55 39,07yo­ga­ke­va­lya­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | a­bha­vyā a­na­ntāḥ | sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya- SAS-PS'55 39,08gdṛ­ṣṭi­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | saṃ­ya­tā­saṃ­ya­tā­da­ya u­pa­śā­nta­ka- SAS-PS'55 40,01ṣā­yā­ntāḥ saṃ­khye­yāḥ | ca­tvā­raḥ kṣa­pa­kāḥ sa­yo­ga­ke­va­li­no­'­yo­ga­ke­va­li­na­śca sā­mā­nyo­kta- SAS-PS'55 40,02saṃ­khyāḥ | kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­da­yo­'­pra­ma­ttā­ntāḥ sā­mā­nyo­kta- SAS-PS'55 40,03saṃ­khyāḥ | au­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­tāḥ pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga- SAS-PS'55 40,04pra­mi­tāḥ | pra­ma­ttā­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­yāḥ | ca­tvā­ra au­pa­śa­mi­kāḥ sā­mā­nyo­kta­saṃ­khyāḥ | SAS-PS'55 40,05sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ sa­mya­ṅmi­thyā­dṛ­ṣṭa­yo mi­thyā­dṛ­ṣṭa­ya­śca sā­mā­nyo­kta­saṃ­khyāḥ | saṃ­jñā­nu­vā- SAS-PS'55 40,06de­na saṃ­jñi­ṣu mi­thyā­dṛ­ṣṭyā­da­yaḥ kṣī­ṇa­ka­ṣā­yā­ntā­śca­kṣu­rda­rśa­ni­va­t | a­saṃ­jñi­no mi­thyā­dṛ­ṣṭa­yo- SAS-PS'55 40,07'­na­ntā­na­ntāḥ | ta­du­bha­ya­vya­pa­de­śa­ra­hi­tāḥ sā­mā­nyo­kta­saṃ­khyāḥ | ā­hā­rā­nu­vā­de­na ā­hā­ra­ke­ṣu SAS-PS'55 40,08mi­thyā­dṛ­ṣṭyā­da­yaḥ sa­yo­ga­ke­va­lya­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | a­nā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭi­sā­sā- SAS-PS'55 40,09da­na­sa­mya­gdṛ ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ sā­mā­nyo­kta­saṃ­khyāḥ | sa­yo­ga­ke­va­li­naḥ saṃ­khye­yāḥ | SAS-PS'55 40,10a­yo­ga­ke­va­li­naḥ sā­mā­nyo­kta­saṃ­khyāḥ | saṃ­khyā ni­rṇī­tā | SAS-PS'55 41,01kṣe­tra­mu­cya­te | ta­t dvi­vi­dhaṃ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tā­va­t mi­thyā- SAS-PS'55 41,02dṛ­ṣṭī­nāṃ sa­rva­lo­kaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dī­nā­ma­yo­ga­ke­va­lya­ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | SAS-PS'55 41,03sa­yo­ga­ke­va­li­nāṃ lo­ka­syā­saṃ­khye­ya­bhāgo­'­saṃ­khye­yā bhā­gāḥ sa­rva­lo­ko vā | vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na SAS-PS'55 41,04na­ra­ka­ga­tau sa­rvā­su pṛ­thi­vī­ṣu nā­ra­kā­ṇāṃ ca­tu­rṣu gu­ṇa­sthā­ne­ṣu lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | ti­rya­gga­tau SAS-PS'55 41,05ti­ra­ścāṃ mi­thyā­dṛ­ṣṭyā­di­saṃ­ya­tā­saṃ­ya­tā­ntā­nāṃ sā­mā­nyo­ktaṃ kṣe­tra­m | ma­nu­ṣya­ga­tau ma­nu­ṣyā­ṇāṃ SAS-PS'55 41,06mi­thyā­dṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | sa­yo­ga­ke­va­li­nāṃ sā­mā­nyo­ktaṃ SAS-PS'55 41,07kṣe­tra­m | de­va­ga­tau de­vā­nāṃ sa­rve­ṣāṃ ca­tu­rṣu gu­ṇa­sthā­ne­ṣu lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | i­ndri­yā­nu­vā­de­na SAS-PS'55 41,08e­ke­ndri­yā­ṇāṃ kṣe­traṃ sa­rva­lo­kaḥ | vi­ka­le­ndri­yā­ṇāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | pa­ñce­ndri­yā­ṇāṃ SAS-PS'55 41,09ma­nu­ṣya­va­t | kā­yā­nu­vā­de­na pṛ­thi­vī­kā­yā­di­va­na­spa­ti­kā­yā­ntā­nāṃ sa­rva­lo­kaḥ | tra­sa­kā- SAS-PS'55 41,10yi­kā­nāṃ pa­ñce­ndri­ya­va­t | yo­gā­nu­vā­de­na vā­ṅma­na­sa­yo­gi­nāṃ mi­thyā­dṛ­ṣṭyā­di­sa­yo­ga­ke­va­lya- SAS-PS'55 42,01ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | kā­ya­yo­gi­nāṃ mi­thyā­dṛ­ṣṭyā­di­sa­yo­ga­ke­va­lya­ntā­nā­ma­yo­ga- SAS-PS'55 42,02ke­va­li­nāṃ ca sā­mā­nyo­ktaṃ kṣe­tra­m | ve­dā­nu­vā­de­na strī­puṃ­ve­dā­nāṃ mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­ti­bā- SAS-PS'55 42,03da­rā­ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | na­puṃ­sa­ka­ve­dā­nāṃ mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nā- SAS-PS'55 42,04ma­pa­ga­ta­ve­dā­nāṃ ca sā­mā­nyo­ktaṃ kṣe­tra­m | ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­ka­ṣā­yā­ṇāṃ lo­bha- SAS-PS'55 42,05ka­ṣā­yā­ṇāṃ ca mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nāṃ sū­kṣma­sā­mpa­rā­yā­ṇā­ma­ka­ṣā­yā­ṇāṃ ca sā­mā- SAS-PS'55 42,06nyo­ktaṃ kṣe­tra­m | jñā­nā­nu­vā­de­na ma­tya­jñā­ni­śru­tā­jñā­ni­nāṃ mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ SAS-PS'55 42,07sā­mā­nyo­ktaṃ kṣe­tra­m | vi­bha­ṅga­jñā­ni­nāṃ mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ lo­ka­syā­saṃ­khye- SAS-PS'55 42,08ya­bhā­gaḥ | ā­bhi­ni­bo­dhi­ka­śru­tā­va­dhi­jñā­ni­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­nāṃ kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ SAS-PS'55 42,09ma­naḥ­pa­rya­ya­jñā­ni­nāṃ ca pra­ma­ttā­dī­nāṃ kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ ke­va­la­jñā­ni­nāṃ sa­yo­gā­nā­ma­yo­gā­nāṃ SAS-PS'55 42,10ca sā­mā­nyo­ktaṃ kṣe­tra­m | saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­nā­śu­ddhi­saṃ­ya­tā­nāṃ ca­tu­rṇāṃ SAS-PS'55 42,11pa­ri­hā­ra­vi­śu­ddhi­saṃ­ya­tā­nāṃ pra­ma­ttā­pra­ma­ttā­nāṃ sū­kṣma­sā­mpa­rā­ya­śu­ddhi­saṃ­ya­tā­nāṃ ya­thā­khyā­ta- SAS-PS'55 43,01vi­hā­ra­śu­ddhi­saṃ­ya­tā­nāṃ ca­tu­rṇāṃ saṃ­ya­tā­saṃ­ya­tā­nā­ma­saṃ­ya­tā­nāṃ ca ca­tu­rṇāṃ sā­mā­nyo­ktaṃ kṣe­tra­m | SAS-PS'55 43,02da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­nāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ lo­ka­syā­saṃ­khya­ya­bhā­gaḥ | SAS-PS'55 43,03a­ca­kṣu­rda­rśa­ni­nāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ sā­mā­nyo­ktaṃ kṣe­tra­m | a­va­dhi­da­rśa­ni- SAS-PS'55 43,04nā­ma­va­dhi­jñā­ni­va­t | ke­va­la­da­rśa­ni­nāṃ ke­va­la­jñā­ni­va­t | le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­kā­po­ta- SAS-PS'55 43,05le­śyā­nāṃ mi­thyā­dṛ­ṣṭyā­dya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntā­nāṃ sā­mā­nyo­ktaṃ kṣe­tra­m | te­jaḥ­pa­dma­le­śyā­nāṃ SAS-PS'55 43,06mi­thyā­dṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | śu­kla­le­śyā­nāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī- SAS-PS'55 43,07ṇa­ka­ṣā­yā­ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | sa­yo­ga­ke­va­li­nā­ma­le­śyā­nāṃ ca sā­mā­nyo­ktaṃ SAS-PS'55 43,08kṣe­tra­m | bha­vyā­nu­vā­de­na bha­vyā­nāṃ ca­tu­rda­śā­nāṃ sā­mā­nyo­ktaṃ kṣe­tra­m | a­bha­vyā­nāṃ sa­rva- SAS-PS'55 43,09lo­kaḥ | sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭī­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ SAS-PS'55 43,10kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭī­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nā­mau­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭī­nā­ma­saṃ­ya- SAS-PS'55 43,11ta­sa­mya­gdṛ­ṣṭyā­dyu­pa­śā­nta­ka­ṣā­yā­ntā­nāṃ sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ sa­mya­ṅmi­thyā­dṛ­ṣṭī­nāṃ SAS-PS'55 44,01mi­thyā­dṛ­ṣṭī­nāṃ ca sā­mā­nyo­ktaṃ kṣe­tra­m | sa­ñjñā­nu­vā­de­na sa­ñjñi­nāṃ ca­kṣu­rda­rśa­ni­va­t | a­sa- SAS-PS'55 44,02ñjñi­nāṃ sa­rva­lo­kaḥ | ta­du­bha­ya­vya­pa­de­śa­ra­hi­tā­nāṃ sā­mā­nyo­ktaṃ kṣe­tra­m | ā­hā­rā­nu­vā­de­na SAS-PS'55 44,03ā­hā­ra­kā­ṇāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ sā­mā­nyo­ktaṃ kṣe­tra­m | sa­yo­ga­ke­va­li­nāṃ SAS-PS'55 44,04lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | a­nā­hā­ra­kā­ṇāṃ mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya- SAS-PS'55 44,05yo­ga­ke­va­li­nāṃ sā­mā­nyo­ktaṃ kṣe­tra­m | sa­yo­ga­ke­va­li­nāṃ lo­ka­syā­saṃ­khye­yā bhā­gāḥ sa­rva­lo­ko SAS-PS'55 44,06vā | kṣe­tra­ni­rṇa­yaḥ kṛ­taḥ | SAS-PS'55 46,01spa­rśa­na­mu­cya­te | ta­d dvi­vi­dhaṃ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tā­va­t mi­thyā- SAS-PS'55 46,02dṛ­ṣṭi­bhiḥ sa­rva­lo­kaḥ spṛ­ṣṭaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ a­ṣṭau dvā­da­śa SAS-PS'55 46,03vā ca­tu­rda­śa­bhā­gā de­śo­nāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya- SAS-PS'55 46,04bhā­gaḥ a­ṣṭau ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | saṃ­ya­tā­saṃ­ya­tai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ ṣa­ṭ ca­tu­rda- SAS-PS'55 46,05śa­bhā­gā vā de­śo­nāḥ | pra­ma­tta­saṃ­ya­tā­dī­nā­ma­yo­ga­ke­va­lya­ntā­nāṃ kṣe­tra­va­tspa­rśa­na­m | SAS-PS'55 46,06vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau pra­tha­mā­yāṃ pṛ­thi­vyāṃ nā­ra­kai­śca­tu­rgu­ṇa­sthā­nai­rlo­ka­syā­saṃ- SAS-PS'55 46,07khye­ya­bhā­gaḥ­spṛ­ṣṭaḥ | dvi­dī­yā­di­ṣu prā­ksa­pta­myā mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ- SAS-PS'55 46,08khye­ya­bhā­gaḥ e­ko dvau tra­yaḥ ca­tvā­raḥ pa­ñca ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭya­saṃ­ya- SAS-PS'55 47,01ta­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | sa­pta­myāṃ pṛ­thi­vyāṃ mi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ SAS-PS'55 47,02ṣa­ṭ ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | śe­ṣai­stri­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | ti­rya­gga­tau ti­ra­ścāṃ SAS-PS'55 47,03mi­thyā­dṛ­ṣṭi­bhiḥ sa­rva­lo­kaḥ spṛ­ṣṭaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ sa­pta SAS-PS'55 47,04ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | a­saṃ­ya­ta­sa- SAS-PS'55 47,05mya­gdṛ­ṣṭisaṃ­ya­tā­saṃ­ya­tai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ ṣa­ṭ ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | ma­nu­ṣya­ga­tau SAS-PS'55 47,06ma­nu­ṣyai­rmi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ sa­rva­lo­ko vā spṛ­ṣṭaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 47,07bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ sa­pta ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭyā­dī­nā- SAS-PS'55 48,01ma­yo­ga­ke­va­lya­ntā­nāṃ kṣe­tra­va­tspa­rśa­na­m | de­va­ga­tau de­vai­rmi­thyā­dṛ­ṣṭi­sāsā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo- SAS-PS'55 48,02ka­syā­saṃ­khye­ya­bhā­gaḥ a­ṣṭau na­va ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭya­saṃ­ya­ta- SAS-PS'55 48,03sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ a­ṣṭau ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | SAS-PS'55 48,04i­ndri­yā­nu­vā­de­na e­ke­ndri­yaiḥ sa­rva­lo­kaḥ spṛ­ṣṭaḥ | vi­ka­le­ndri­yai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ SAS-PS'55 48,05sa­rva­lo­ko vā | pa­ñce­ndri­ye­ṣu mi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ a­ṣṭau ca­tu­rda­śa­bhā­gā vā SAS-PS'55 48,06de­śo­nāḥ sa­rva­lo­ko vā | śe­ṣā­ṇāṃ sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 49,01kā­yā­nu­vā­de­na sthā­va­ra­kā­yi­kaiḥ sa­rva­lo­kaḥ spṛ­ṣṭaḥ | tra­sa­kā­yi­nāṃ pa­ñce­ndri­ya­va­t SAS-PS'55 49,02spa­rśa­na­m | SAS-PS'55 49,03yo­gā­nu­vā­de­na vā­ṅma­na­sa­yo­gi­nāṃ mi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ a­ṣṭau ca­tu- SAS-PS'55 49,04rda­śa­bhā­gā vā de­śo­nāḥ sa­rva­lo­ko vā | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dī­nāṃ kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ SAS-PS'55 49,05sā­mā­nyo­ktaṃ spa­rśa­na­m | sa­yo­ga­ke­va­li­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | kā­ya­yo­gi­nāṃ mi­thyā- SAS-PS'55 49,06dṛ­ṣṭa­yā­dī­nāṃ sa­yo­ga­ke­va­lya­ntā­nā­ma­yo­ga­ke­va­li­nāṃ ca sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 49,07ve­dā­nu­vā­de­na strīpuṃ­ve­dai­rmi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ spṛ­ṣṭaḥ a­ṣṭau SAS-PS'55 49,08ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ sa­rva­lo­kovā | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhiḥ lo­ka­syā­saṃ­khye­ya- SAS-PS'55 50,01bhā­gaḥ a­ṣṭau na­va ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | sa­mya­mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nāṃ SAS-PS'55 50,02sā­mā­nyo­ktaṃ spa­rśa­na­m | na­puṃ­sa­ka­ve­de­ṣu mi­thyā­dṛ­ṣṭī­nāṃ sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ ca sā­mā- SAS-PS'55 50,03nyo­ktaṃ spa­rśa­na­m | sa­mya­ṅmi­thyādṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā- SAS-PS'55 50,04saṃ­ya­tai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ ṣa­ṭ ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | pra­ma­ttā­dya­ni­vṛ­tti­bā­da­rā­ntā- SAS-PS'55 50,05nā­ma­pa­ga­ta­ve­dā­ṇāṃ ca sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 51,01ka­ṣā­yā­nu­vā­de­na ca­tu­ṣka­ṣā­yā­ṇā­ma­ka­ṣā­yā­ṇāṃ ca sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 51,02jñā­nā­nu­vā­de­na ma­tya­jñā­ni­śru­tā­jñā­ni­nāṃ mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ sā­mā- SAS-PS'55 51,03nyo­ktaṃ spa­rśa­na­m | vi­bha­ṅga­jñā­ni­nāṃ mi­thyā­dṛ­ṣṭī­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ a­ṣṭau SAS-PS'55 51,04ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ sa­rva­lo­ko vā | sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ sā­mā­nyo­ktaṃ SAS-PS'55 51,05spa­rśa­na­m | ā­bhi­ni­bo­dhi­ka­śru­tā­va­ghi­ma­naḥ­pa­rya­ya­ke­va­la­jñā­ni­nāṃ sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 51,06saṃ­ya­mā­nu­vā­de­na saṃ­ya­tā­nāṃ sa­rve­ṣāṃ saṃ­ya­tā­saṃ­ya­tā­nā­ma­saṃ­ya­tā­nāṃ ca sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 51,07da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­nāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ pa­ñce­ndri­ya- SAS-PS'55 51,08va­t | a­ca­kṣu­rda­rśa­ni­nāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nā­ma­va­dhi­ke­va­la­da­rśa­ni­nāṃ ca sā­mā- SAS-PS'55 51,09nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 51,10le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­kā­po­ta­le­śyai­rmi­thyā­dṛ­ṣṭi­bhiḥ sa­rva­lo­kaḥ spṛ­ṣṭaḥ | SAS-PS'55 52,01sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ pa­ñca ca­tvā­ro dvau ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | SAS-PS'55 52,02sa­mya­ṅmi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | te­jo­le­śyai­rmi­thyā­dṛ­ṣṭi­sā­sā- SAS-PS'55 52,03da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ a­ṣṭau na­va ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | sa­mya- SAS-PS'55 52,04gmi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ a­ṣṭau ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | SAS-PS'55 52,05saṃ­ya­tā­saṃ­ya­tai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ a­dhya­rdha­ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | pra­ma­ttā­pra­ma­ttai­rlo- SAS-PS'55 52,06ka­syā­saṃ­khye­ya­bhā­gaḥ | pa­dma­le­śyai­rmi­thyā­dṛ­ṣṭyā­dya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ SAS-PS'55 53,01a­ṣṭau ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | saṃ­ya­tā­saṃ­ya­tai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ pa­ñca ca­tu­rda­śa- SAS-PS'55 53,02bhā­gā vā de­śo­nāḥ | pra­ma­ttā­pra­ma­ttai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | śu­kla­le­śyai­rmiṃ­thyā­dṛ­ṣṭyā­di­saṃ- SAS-PS'55 53,03ya­tā­saṃ­ya­tā­ntai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ ṣa­ṭ ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | pra­ma­ttā­di­sa­yo­ga- SAS-PS'55 53,04ke­va­lya­ntā­nāṃ a­le­śyā­nāṃ ca sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 53,05bha­vyā­nu­vā­de­na bha­vyā­nāṃ mi­thyā­dṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 53,06a­bha­vyaiḥ sa­rva­lo­kaḥ spṛ­ṣṭaḥ | SAS-PS'55 53,07sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭī­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ SAS-PS'55 54,01sā­mā­nyo­kta­m | kiṃ­tu saṃ­ya­tā­saṃ­ya­tā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭī­nāṃ SAS-PS'55 54,02sā­mā­nyo­kta­m | au­pa­śa­mi­ka­sa­mya­ktvā­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭī­nāṃ sā­mā­nyo­kta­m | śe­ṣā­ṇāṃ SAS-PS'55 54,03lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭi­mi­thyā­dṛ­ṣṭī­nāṃ sā­mā­nyo­kta­m | SAS-PS'55 54,04sa­ñjñā­nu­vā­de­na sa­ñjñi­nāṃ ca­kṣu­rda­rśa­ni­va­t | a­sa­ñjñi­bhiḥ sa­rva­lo­kaḥ spṛ­ṣṭaḥ | SAS-PS'55 54,05ta­du­bha­ya­vya­pa­de­śa­ra­hi­tā­nāṃ sā­mā­nyo­kta­m | SAS-PS'55 54,06ā­hā­rā­nu­vā­de­na ā­hā­ra­kā­ṇāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ sā­mā­nyo­kta­m | SAS-PS'55 54,07sa­yo­ga­ke­va­li­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | a­nā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭi­bhiḥ sa­rva­lo­kaḥ spṛ­ṣṭaḥ | SAS-PS'55 54,08sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ e­kā­da­śa ca­tu­rda­śa­bhā­gā vā de­śo­nāḥ | SAS-PS'55 54,09a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­bhiḥ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ ṣa­ṭ ca­tu­rda­śa bhā­gā vā de­śo­nāḥ | sa­yo­ga- SAS-PS'55 54,10ke­va­li­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gāḥ sa­rva­lo­ko vā | a­yo­ga­ke­va­li­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | SAS-PS'55 54,11spa­rśa­naṃ vyā­khyā­ta­m | SAS-PS'55 55,01kā­laḥ pra­stū­ya­te | sa dvi­vi­dhaḥ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tā­va­t SAS-PS'55 55,02mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vā­pe­kṣa­yā tra­yo bha­ṅgāḥ | a­nā­di­ra­pa- SAS-PS'55 55,03rya­va­sā­naḥ a­nā­diḥ sa­pa­rya­va­sā­naḥ sā­diḥ sa­pa­rya­va­sā­na­śce­ti | ta­tra sā­diḥ sa­pa­rya­va­sā­no SAS-PS'55 55,04ja­gha­nye­nā­nta­rmu­hū­rttaḥ | u­tka­rṣe­ṇā­rdha­pu­dga­la­pa­ri­va­rtto de­śo­naḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭe­rnā­nā­jī- SAS-PS'55 55,05vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye- SAS-PS'55 55,06nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa ṣa­ḍā­va­li­kāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye- SAS-PS'55 55,07nā­nta­rmu­hū­rttaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ pra­ti ja­gha­nyaḥ u­tkṛ­ṣṭa­ścā­nta- SAS-PS'55 55,08rmu­hū­rttaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta- SAS-PS'55 55,09rmu­hūrttaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | saṃ­ya­tā­saṃ­ya­ta­sya nā­nā­jī­vā­pe- SAS-PS'55 55,10kṣa­yā sa­rvaḥ­kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rttaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī de­śo­nā | SAS-PS'55 56,01pra­ma­ttā­pra­ma­tta­yo­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe- SAS-PS'55 56,02ṇā­nta­rmu­hū­rttaḥ | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca ja­gha­nye­nai­kaḥ SAS-PS'55 56,03sa­ma­yaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | ca­tu­rṇāṃ kṣa­pa­kā­ṇā­ma­yo­ga­ke­va­li­nāṃ ca nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 56,04e­ka­jī­vā­pe­kṣa­yā ca ja­gha­nya­śco­tkṛ­ṣṭa­śca­ntā­rmu­hū­rtaḥ | sa­yo­ga­ke­va­li­nāṃ nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 56,05sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇaṃ pū­rva­ko­ṭī de­śo­nā | SAS-PS'55 56,06vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau nā­ra­ke­ṣu sa­pta­su pṛ­thi­vī­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā- SAS-PS'55 56,07pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­ntta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa ya­thā­saṃ­khyaṃ e­ka-tri-sa­pta- SAS-PS'55 56,08da­śa-sa­pta­da­śa-dvā­viṃ­śa­ti-tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭeḥ sa­mya­gmi­thyā­dṛ­ṣṭe­śca SAS-PS'55 56,09sā­mā­nyo­ktaḥ kā­laḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti SAS-PS'55 56,10ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa u­kta e­vo­tkṛ­ṣṭo de­śo­naḥ | SAS-PS'55 57,01ti­rya­gga­tau ti­ra­ścāṃ mi­thyā­dṛ­ṣṭī­nāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti SAS-PS'55 57,02ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri­va­rtāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 57,03sa­mya­gmi­thyā­dṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­tā­nāṃ sā­mā­nyo­ktaḥ kā­laḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 57,04sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa trī­ṇi pa­lyo­pa­mā­ni | SAS-PS'55 57,05ma­nu­ṣya­ga­tau ma­nu­ṣye­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye- SAS-PS'55 57,06nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa trī­ṇi pa­lyo­pa­mā­ni pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­kā­ni | sā­sā­da­na­sa­mya- SAS-PS'55 57,07gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | e­ka­jī­vaṃ pra­ti ja­gha- SAS-PS'55 57,08nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa ṣa­ḍā­va­li­kāḥ | sa­mya­gmi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā- SAS-PS'55 57,09pe­kṣa yā ca ja­gha­nya­śco­tkṛ­ṣṭa­ścā­nta­rmu­hū­rtaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | SAS-PS'55 57,10e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa trī­ṇi pa­lyo­pa­mā­ni sā­ti­re­kā­ṇi | śe­ṣā­ṇāṃ SAS-PS'55 58,01sā­mā­nyo­ktaḥ kā­laḥ | SAS-PS'55 58,02de­va­ga­tau de­ve­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta- SAS-PS'55 58,03rmu­hū­rtaḥ | u­tka­rṣe­ṇai­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭeḥ sa­mya­gmi­thyā­dṛ­ṣṭe­śca sā­mā- SAS-PS'55 58,04nyo­ktaḥ kā­laḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta- SAS-PS'55 58,05rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi | SAS-PS'55 58,06i­ndri­yā­nu­vā­de­na e­ke­ndri­yā­ṇāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­na SAS-PS'55 58,07kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yā pu­dga­la­pa­ri­va­rtāḥ | vi­ka­le­ndri­yā­ṇāṃ SAS-PS'55 58,08nā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­na kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇa SAS-PS'55 58,09saṃ­khye­yā­ni va­rṣa­sa­ha­srā­ṇi | pa­ñce­ndri­ye­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ SAS-PS'55 58,10pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­sa­ha­sraṃ pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ka­m | śe­ṣā­ṇāṃ SAS-PS'55 58,11sā­mā­nyo­ktaḥ kā­laḥ | SAS-PS'55 59,01kā­yā­nu­vā­de­na pṛ­thi­vya­pte­jo­vā­yu­kā­yi­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | SAS-PS'55 59,02e­ka­jī­vaṃ pra­ti ja­gha­nye­na kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇā­saṃ­khye­yā lo­kāḥ | va­na­spa­ti­kā­yi­kā- SAS-PS'55 59,03nā­me­ke­ndri­ya­va­t | tra­sa­kā­yi­ke­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti SAS-PS'55 59,04ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ke | śe­ṣā­ṇāṃ SAS-PS'55 59,05pa­ñce­ndri­ya­va­t | SAS-PS'55 59,06yo­gā­nu­vā­de­na vā­ṅma­na­sa­yo­gi­ṣu mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma- SAS-PS'55 59,07tta­sa­yo­ga­ke­va­li­nāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka- SAS-PS'55 59,08rṣe­ṇā­nta­rmu­hū­rtaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭeḥ sā­mā­nyo­ktaḥ kā­laḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 59,09ja­gha­nye­nai­ka­sa­ma­yaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nai­kaḥ sa­ma­yaḥ | SAS-PS'55 60,01u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ kṣa­pa­kā­ṇāṃ ca nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā SAS-PS'55 60,02ca ja­gha­nyai­nai­ka­sa­ma­yaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | kā­ya­yo­gi­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva- SAS-PS'55 60,03kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nai­ka­sa­ma­yaḥ | u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri- SAS-PS'55 60,04va­rtāḥ | śe­ṣā­ṇā­ma­no­yo­gi­va­t | a­yo­gā­nāṃ sā­mā­nya­va­t | SAS-PS'55 60,05ve­dā­nu­vā­de­na strī­ve­de­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ pra­ti SAS-PS'55 60,06ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pa­lyo­pa­ma­śa­ta­pṛ­tha­ktva­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dya­ni­vṛ­tti- SAS-PS'55 60,07bā­da­rā­ntā­nāṃ sā­mā­nyo­ktaḥ kā­laḥ | kiṃ tu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | SAS-PS'55 60,08e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pa­ñca­pa­ñcā­śa­tpa­lyo­pa­mā­ni de­śo­nā­ni | SAS-PS'55 60,09puṃ­ve­de­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 60,10u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nāṃ sā­mā- SAS-PS'55 60,11nyo­ktaḥ kā­laḥ | na­puṃ­sa­ka­ve­de­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti SAS-PS'55 61,01ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri­va­rtāḥ | sā­sā­da­na­sa­mya- SAS-PS'55 61,02gdṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nāṃ sā­mā­nya­va­t | kiṃ tva­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 61,03sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi SAS-PS'55 61,04de­śo­nā­ni | a­pa­ga­ta­ve­dā­nāṃ sā­mā­nya­va­t | SAS-PS'55 61,05ka­ṣā­yā­nu­vā­de­na ca­tu­ṣka­ṣā­yā­ṇāṃ mi­thyā­dṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ ma­no­yo­gi­va­t | SAS-PS'55 61,06dva­yo­ru­pa­śa­ma­ka­yo­rdva­yoḥ kṣa­pa­ka­yoḥ ke­va­la­lo­bha­sya ca a­ka­ṣā­yā­ṇāṃ ca sā­mā­nyo­ktaḥ kā­laḥ | SAS-PS'55 61,07jñā­nā­nu­vā­de­na ma­tya­jñā­ni­śru­tā­jñā­ni­ṣu mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭyoḥ sā­mā- SAS-PS'55 61,08nya­va­t | vi­bha­ṅga­jñā­ni­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti SAS-PS'55 61,09ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | sā­sā­da­na­sa­mya- SAS-PS'55 61,10gdṛ­ṣṭeḥ sā­mā­nyo­ktaḥ kā­laḥ | ā­bhi­ni­bo­dhi­ka­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­la­jñā­ni­nāṃ ca SAS-PS'55 61,11sā­mā­nyo­ktaḥ | SAS-PS'55 62,01saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­na­pa­ri­hā­ra­vi­śu­ddhi­sū­kṣma­sā­mpa­rā­ya­ya­thā­khyā- SAS-PS'55 62,02ta­śu­ddhi­saṃ­ya­tā­nāṃ saṃ­ya­tā­saṃ­ya­tā­nā­ma­saṃ­ya­tā­nāṃ ca ca­tu­rṇāṃ sā­mā­nyo­ktaḥ kā­laḥ | SAS-PS'55 62,03da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ SAS-PS'55 62,04pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dī­nāṃ SAS-PS'55 62,05kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ sā­mā­nyo­ktaḥ kā­laḥ | a­ca­kṣu­rda­rśa­ni­ṣu mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā- SAS-PS'55 62,06yā­ntā­nāṃ sā­mā­nyo­ktaḥ kā­laḥ | a­va­dhi­ke­va­la­da­rśa­ni­no­ra­va­dhi­ke­va­la­jñā­ni­va­t | SAS-PS'55 62,07le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­ka­po­ta­le­śyā­su mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | SAS-PS'55 62,08e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsa­pta­da­śa­sa­pta­sā­ga­ro­pa­mā­ṇi sā­ti- SAS-PS'55 62,09re­kā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭyoḥ sā­mā­nyo­ktaḥ kā­laḥ | a­saṃ­ya­ta­sa­mya­gdṛ- SAS-PS'55 62,10ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ- SAS-PS'55 63,01śa­tsa­pta­da­śa­sa­pta­sā­ga­ro­pa­mā­ṇi de­śo­nā­ni | te­jaḥ­pa­dma­le­śya­yo­rmi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyo- SAS-PS'55 63,02rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga- SAS-PS'55 63,03ro­pa­me a­ṣṭā­da­śa ca sā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā- SAS-PS'55 63,04dṛ­ṣṭyoḥ sā­mā­nyo­ktaḥ kā­laḥ | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­ttā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ­kā­laḥ | SAS-PS'55 63,05e­ka­jī­vaṃ pra­ti ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | śu­kla­le­śyā­nāṃ mi­thyā­dṛ­ṣṭe­rnā­nā- SAS-PS'55 63,06jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇai­ka­triṃ­śa­tsā­ga­ro- SAS-PS'55 63,07pa­mā­ṇi sā­ti­re­kā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­di­sa­yo­ga­ke­va­lya­ntā­nā­ma­le­śyā­nāṃ ca sā­mā­nyo­ktaḥ SAS-PS'55 63,08kā­laḥ | kiṃ tu saṃ­ya­tā­saṃ­ya­ta­sya nā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nai­kaḥ SAS-PS'55 63,09sa­ma­yaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | SAS-PS'55 63,10bha­vyā­nu­vā­de­na bha­vye­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vā­pe­kṣa­yā SAS-PS'55 63,11dvau bha­ṅgau | a­nā­diḥ sa­pa­rya­va­sā­naḥ sā­diḥ sa­pa­rya­va­sā­na­śca | ta­tra sā­diḥ sa­pa­rya­va­sā­no SAS-PS'55 64,01ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇā­rddha­pu­dga­la­pa­ri­va­rto de­śo­naḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dya­yo­ga- SAS-PS'55 64,02ke­va­lya­ntā­nāṃ sā­mā­nyo­ktaḥ kā­laḥ | a­bha­vyā­nā­ma­nā­di­ra­pa­rya­va­sā­naḥ | SAS-PS'55 64,03sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭī­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ SAS-PS'55 64,04sā­mā­nyo­ktaḥ kā­laḥ | kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭī­nāṃ ca­tu­rṇāṃ sā­mā­nyo­ktaḥ kā­laḥ | au­pa- SAS-PS'55 64,05śa­mi­ka­sa­mya­ktve­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­ta­yo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 64,06u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ pra­ti ja­gha­nya­śco­tkṛ­ṣṭa­ścā­nta­rmu­hū­rtaḥ | pra­ma- SAS-PS'55 64,07ttā­pra­ma­tta­yo­śca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ ca nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca ja­gha­nye­nai­kaḥ | SAS-PS'55 64,08sa­ma­yaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭi­mi­thyā­dṛ­ṣṭī­nāṃ sā­mā- SAS-PS'55 64,09nyo­ktaḥ kā­laḥ | SAS-PS'55 64,10sa­ñjñā­nu­vā­de­na saṃ­jñi­ṣu mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nāṃ puṃ­ve­da­va­t | śe­ṣā­ṇāṃ SAS-PS'55 64,11sā­mā­nyo­ktaḥ | a­saṃ­jñi­nāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­na kṣu­dra­bha­va- SAS-PS'55 64,12gra­ha­ṇam | u­tka­rṣe­ṇā­na­ntaḥ­kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri­va­rtāḥ | ta­du­bha­ya­vya­pa­de­śa­ra­hi­tā­nāṃ SAS-PS'55 65,01sā­mā­nyo­ktaḥ | SAS-PS'55 65,02ā­hā­rā­nu­vā­de­na ā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ SAS-PS'55 65,03pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇāṃ­gu­lā­saṃ­khye­ya­bhā­gaḥ a­saṃ­khye­yāsaṃ­khye­yā u­tsa­rpī­ṇya­va- SAS-PS'55 65,04sa­rpi­ṇyaḥ | śe­ṣā­ṇāṃ sā­mā­nyo­ktaḥ kā­laḥ | a­nā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 65,05sa­rvaḥ kā­laḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa tra­yaḥ sa­ma­yāḥ | sā­sā­da­na­sa­mya- SAS-PS'55 65,06gdṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇā­va­li­kā­yā SAS-PS'55 65,07a­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa dvau sa­ma­yau | sa­yo­ga­ke­va- SAS-PS'55 65,08li­no nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­na tra­yaḥ sa­ma­yāḥ | u­tka­rṣe­ṇa saṃ­khye­yāḥ sa­ma­yāḥ | e­ka­jī­vaṃ SAS-PS'55 65,09pra­ti ja­gha­nya­śco­tkṛ­ṣṭa­śca tra­yaḥ sa­ma­yāḥ | a­yo­ga­ke­va­li­nāṃ sā­mā­nyo­ktaḥ kā­laḥ | kā­lo SAS-PS'55 65,10va­rṇi­taḥ | SAS-PS'55 65,11a­nta­raṃ ni­rū­pya­te | vi­vi­kṣi­ta­sya gu­ṇa­sya gu­ṇā­nta­ra­saṃ­kra­me sa­ti pu­na­sta­tprā­pteḥ SAS-PS'55 65,12prā­ṅma­dhya­ma­nta­ra­m | ta­t dvi­vi­dhaṃ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tā­va­t mi­thyā- SAS-PS'55 66,01dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve SAS-PS'55 66,02ṣa­ṭṣa­ṣṭhī de­śo­ne sā­ga­ro­pa­mā­ṇā­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭe­ra­nta­raṃ nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye- SAS-PS'55 66,03nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye- SAS-PS'55 66,04ya­bhā­gaḥ | u­tka­rṣe­ṇā­rddha­pu­dga­la­pa­ri­va­rto de­śo­naḥ | sa­mya­gmi­thyā­dṛ­ṣṭe­ra­nta­raṃ nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 66,05sā­sā­da­na­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇā­rddha­pu­dga­la­pa­ri­va­rto de­śo­naḥ | SAS-PS'55 66,06a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti SAS-PS'55 66,07ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇā­rddha­pu­dga­la­pa­ri­va­rto de­śo­naḥ | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī- SAS-PS'55 67,01vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa va­rṣa­pṛ­tha­ktva­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 67,02u­tka­rṣe­ṇā­rddha­pu­dga­la­pa­ri­va­rto de­śo­naḥ | ca­tu­rṇāṃ kṣa­pa­kā­ṇā­ma­yo­ga­ke­va­li­nāṃ ca nā­nā­jī­vā- SAS-PS'55 67,03pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa pa­ṇmā­sāḥ | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | sa­yo­ga­ke- SAS-PS'55 67,04va­li­nāṃ nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | SAS-PS'55 67,05vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau nā­ra­kā­ṇāṃ sa­pta­su pṛ­thi­vī­ṣu mi­thyā­dṛ­ṣṭya­saṃ­ya- SAS-PS'55 67,06ta­sa­mya­gdṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 67,07u­tka­rṣe­ṇa e­ka-tri-sa­pta-da­śa-sa­pta­da­śa-dvā­viṃ­śa­ti-tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | sā­sā- SAS-PS'55 67,08da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa pa­lyo- SAS-PS'55 67,09pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa SAS-PS'55 67,10e­ka-tri-sa­pta-da­śa-sa­pta­da­śa-dvā­viṃ­śa­ti-tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | SAS-PS'55 68,01ti­rya­gga­tau ti­ra­ścāṃ mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti SAS-PS'55 68,02ja­gha­nye­nā­rntu­hū­rtaḥ | u­tka­rṣe­ṇa trī­ṇi pa­lyo­pa­mā­ni de­śo­nā­ni | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dī­nāṃ SAS-PS'55 68,03ca­tu­rṇāṃ sā­mā­nyo­kta­ma­nta­ra­m | SAS-PS'55 68,04ma­nu­ṣya­ga­tau ma­nu­ṣyā­ṇāṃ mi­thyā­dṛ­ṣṭe­sti­rya­gva­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā- SAS-PS'55 68,05dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go- SAS-PS'55 68,06'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa trī­ṇi pa­lyo­pa­mā­ni pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­kā­ni | a­saṃ­ya­ta- SAS-PS'55 69,01sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vā­pe­kṣa­yā ja­gha­nyai­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa SAS-PS'55 69,02trī­ṇi pa­lyo­pa­mā­ni pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­kā­ni | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­ttā­nāṃ nā­nā- SAS-PS'55 69,03jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī- SAS-PS'55 69,04pṛ­tha­ktvā­ni | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti SAS-PS'55 69,05ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī­pṛ­tha­ktvā­ni | śe­ṣā­ṇāṃ sā­mā­nya­va­t | SAS-PS'55 69,06de­va­ga­tau de­vā­nāṃ mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | SAS-PS'55 69,07e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa e­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | SAS-PS'55 69,08sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti SAS-PS'55 70,01ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇai­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | SAS-PS'55 70,02i­ndri­yā­nu­vā­de­na e­ke­ndri­yā­ṇāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vā­pe­kṣa­yā SAS-PS'55 70,03ja­gha­nye­na kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ke | SAS-PS'55 70,04vi­ka­le­ndri­yā­ṇāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka jī­vaṃ pra­ti ja­gha­nye­na kṣu­dra­bha­va­gra­ha­ṇa­m | SAS-PS'55 70,05u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri­va­rtāḥ | e­va­mi­ndri­yaṃ pra­tya­nna­ra­mu­kta­m | gu­ṇaṃ SAS-PS'55 70,06pra­tyu­bha­ya­to­'­pi nā­stya­nta­ra­m | pa­ñce­ndri­ye­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 70,07sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā- SAS-PS'55 70,08saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­sa­ha­sraṃ pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ka­m | SAS-PS'55 70,09a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti SAS-PS'55 71,01ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­sa­ha­sraṃ pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ka­m | ca­tu­rṇo­mu­pa­śa- SAS-PS'55 71,02ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa sā­ga- SAS-PS'55 71,03ro­pa­ma­sa­ha­sraṃ pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ka­m | śe­ṣā­ṇāṃ sā­mā­nyo­kta­m | SAS-PS'55 71,04kā­yā­nu­vā­de­na pṛ­thi­vya­pte­jo­vā­yu­kā­yi­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | SAS-PS'55 71,05e­ka­jī­vaṃ pra­ti ja­gha­nye­na kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri­va­rtāḥ | SAS-PS'55 71,06va­na­spa­ti­kā­yi­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vā­pe­kṣa­yā ja­gha­nye­na SAS-PS'55 71,07kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇā­saṃ­khye­yā lo­kāḥ | e­vaṃ kā­yaṃ pra­tya­nta­ra­mu­kta­m | gu­ṇaṃ pra­tyu­bha­ya­to­'­pi SAS-PS'55 71,08nā­stya­nta­ra­m | tra­sa­kā­yi­ke­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭ- SAS-PS'55 71,09yo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | SAS-PS'55 71,10u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ke | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma- SAS-PS'55 72,01ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­raṃ | e­ka jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa SAS-PS'55 72,02dve sā­ga­ro­pa­ma­sa­ha­sre pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­mya­dhi­ke | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 72,03sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre pū­rva­ko- SAS-PS'55 72,04ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ke | śe­ṣā­ṇāṃ pa­ññe­ndri­ya­va­t | SAS-PS'55 72,05yo­gā­nu­vā­de­na kā­ya­vā­ṅma­na­sa­yo­gi­nāṃ mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­ta­pra­ma SAS-PS'55 72,06ttā­pra­ma­tta­sa­yo­ga­ke­va­li­nāṃ nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | sā­sā­da- SAS-PS'55 72,07na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti nā­stya- SAS-PS'55 72,08nta­ra­m | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | SAS-PS'55 72,09ca­tu­rṇāṃ kṣa­pa­kā­ṇā­ma­yo­ga­ke­va­li­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 72,10ve­dā­nu­vā­de­na strī­ve­de­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ SAS-PS'55 72,11pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pa­ñca­pa­ñcā­śa­tpa­lyo­pa­mā­ni de­śo­nā­ni | sā­sā­da­na­sa­mya­gdṛ- SAS-PS'55 72,12ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā- SAS-PS'55 73,01saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa pa­lyo­pa­ma­śa­ta­pṛ­tha­ktva­m | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā- SAS-PS'55 73,02ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rttaḥ | u­tka­rṣe­ṇa SAS-PS'55 73,03pa­lyo­pa­ma­śa­ta­pṛ­tha­ktva­m | dva­yo­ru­pa­śa­ma­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti SAS-PS'55 73,04ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pa­lyo­pa­ma­śa­ta­pṛ­tha­ktva­m | dva­yoḥ kṣa­pa­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 73,05ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa va­rṣa­pṛ­tha­ktva­m | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | SAS-PS'55 73,06puṃ­ve­de­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā- SAS-PS'55 73,07jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | SAS-PS'55 73,08u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 73,09nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | SAS-PS'55 74,01dva­yo­ru­pa­śa­ma­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 74,02u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | dva­yoḥ kṣa­pa­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | SAS-PS'55 74,03u­tka­rṣe­ṇa saṃ­va­tsa­raḥ sā­ti­re­kaḥ | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | SAS-PS'55 74,04na­puṃ­sa­ka­ve­de­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye- SAS-PS'55 74,05nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dya­ni- SAS-PS'55 74,06vṛ­ttyu­pa­śa­ma­kā­ntā­nāṃ sā­mā­nyo­kta­m | dva­yoḥ kṣa­pa­ka­yoḥ strī­ve­da­va­t | a­pa­ga­ta­ve­de­ṣu a­ni­vṛ­tti- SAS-PS'55 74,07bā­da­ro­pa­śa­ma­ka­sū­kṣma­sā­mpa­rā­yo­pa­śa­ma­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nyo­kta­m | e­ka­jī­vaṃ pra­ti SAS-PS'55 74,08ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | u­pa­śā­nta­ka­ṣā­ya­sya nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ SAS-PS'55 74,09pra­ti nā­stya­nta­ra­m | śe­ṣā­ṇāṃ sā­mā­nya­va­t | SAS-PS'55 74,10ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­lo­bha­ka­ṣā­yā­ṇāṃ mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­ttyu­pa­śa­ma­kā- SAS-PS'55 74,11ntā­nāṃ ma­no­yo­gi­va­t | dva­yoḥ kṣa­pa­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa SAS-PS'55 74,12saṃ­va­tsa­raḥ sā­ti­re­kaḥ | ke­va­la­lo­bha­sya sū­kṣma­sā­mpa­rā­yo­pa­śa­ma­ka­sya nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 75,01sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | kṣa­pa­ka­sya ta­sya sā­mā­nya­va­t | a­ka­ṣā­ye­ṣu SAS-PS'55 75,02u­pa­śā­nta­ka­ṣā­ya­sya nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | SAS-PS'55 75,03śe­ṣā­ṇāṃ tra­yā­ṇāṃ sā­mā­nya­va­t | SAS-PS'55 75,04jñā­nā­nu­vā­de­na ma­tya­jñā­na­śru­tā­jñā­na­vi­bha­ṅga­jñā­ni­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 75,05e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | SAS-PS'55 75,06e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | ā­bhi­ni­bo­dhi­ka­śru­tā­va­dhi­jñā­ni­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā- SAS-PS'55 75,07jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī SAS-PS'55 75,08de­śo­nā | saṃ­ya­tā­saṃ­ya­ta­sya nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta- SAS-PS'55 75,09rmu­hū­rtaḥ | u­tka­rṣe­ṇa ṣa­ṭṣa­ṣṭi­sā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | pra­ma­ttā­pra­ma­tta­yo­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 75,10nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi SAS-PS'55 75,11sā­ti­re­kā­ṇi | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti SAS-PS'55 76,01ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa ṣa­ṭṣa­ṣṭi­sā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | ca­tu­rṇāṃ kṣa­pa­kā­ṇāṃ SAS-PS'55 76,02sā­mā­nya­va­t | kiṃ tu a­va­dhi­jñā­ni­ṣu nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa SAS-PS'55 76,03va­rṣa­pṛ­tha­ktva­m | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | ma­naḥ­pa­rya­ya­jñā­ni­ṣu pra­ma­ttā­pra­ma­tta­saṃ­ya­ta­yo­rnā­nā- SAS-PS'55 76,04jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ SAS-PS'55 76,05nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī SAS-PS'55 76,06de­śo­nā | ca­tu­rṇāṃ kṣa­pa­kā­ṇā­ma­va­dhi­jñā­ni­va­t | dva­yoḥ ke­va­la­jñā­ni­noḥ sā­mā­nya­va­t | SAS-PS'55 76,07saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­na­śu­ddhi­saṃ­ya­te­ṣu pra­ma­ttā­pra­ma­tta­yo­rnā­nā­jī­vā- SAS-PS'55 76,08pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | dva­yo­ru­pa­śa­ma­ka­yo­rnā­nā- SAS-PS'55 76,09jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī de­śo­nā | SAS-PS'55 77,01dva­yoḥ kṣa­pa­ka­yoḥ sā­mā­nya­va­t | pa­ri­hā­ra­śu­ddhi­saṃ­ya­te­ṣu pra­ma­ttā­pra­ma­tta­yo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta- SAS-PS'55 77,02ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | sū­kṣma­sā­mpa­rā­ya­śu­ddhi­saṃ­ya te­ṣū­pa­śa­ma­ka­sya SAS-PS'55 77,03nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | ta­syai­va kṣa­pa­ka­sya sā­mā- SAS-PS'55 77,04nya­va­t | ya­thā­khyā­te a­ka­ṣā­ya­va­t | saṃ­ya­tā­saṃ­ya­ta­sya nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca SAS-PS'55 77,05nā­stya­nta­ra­m | a­saṃ­ya­te­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti SAS-PS'55 77,06ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | śe­ṣā­ṇāṃ tra­yā­ṇāṃ SAS-PS'55 77,07sā­mā­nya­va­t | SAS-PS'55 77,08da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 77,09sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā- SAS-PS'55 77,10saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre de­śo­ne | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya- SAS-PS'55 78,01pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 78,02u­tka­rṣe­ṇa dve­sā­ga­ro­pa­ma­sa­ha­sre de­śo­ne | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nyo­kta­m | SAS-PS'55 78,03e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre de­śo­ne | ca­tu­rṇāṃ SAS-PS'55 78,04kṣa­pa­kā­ṇāṃ sā­mā­nyo­kta­m | a­ca­kṣu­rda­rśa­ni­ṣu mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ sā­mā­nyo SAS-PS'55 78,05kta­ma­nta­ra­m | a­va­dhi­da­rśa­ni­no­'­va­dhi­jñā­ni­va­t | ke­va­la­da­rśa­ni­naḥ ke­va­la­jñā­ni­va­t | SAS-PS'55 78,06le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­ka­po­ta­le­śye­ṣu mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyo­rnā­nā­jī- SAS-PS'55 78,07vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsa­pta­da- SAS-PS'55 78,08śa­sa­pta­sā­ga­ro­pa­mā­ṇi de­śo­nā­ni | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 79,01sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa SAS-PS'55 79,02tra­ya­striṃ­śa­tsa­pta­da­śa­sa­pta­sā­ga­ro­pa­mā­ṇi de­śo­nā­ni | SAS-PS'55 79,03te­jaḥ­pa­dma­le­śya­yo­rmi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṭyo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka- SAS-PS'55 79,04jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga­ro­pa­me a­ṣṭā­da­śa ca sā­ga­ro­pa­mā­ṇi SAS-PS'55 79,05sā­ti­re­kā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | SAS-PS'55 79,06e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa dve sā­ga­ro­pa­me SAS-PS'55 79,07a­ṣṭā­da­śa ca sā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya­tā­nāṃ nā­nā- SAS-PS'55 79,08jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | SAS-PS'55 79,09śu­kla­le­śye­ṣu mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | SAS-PS'55 79,10e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇai­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | sā­sā­da- SAS-PS'55 79,11na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­na SAS-PS'55 79,12pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇai­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | saṃ­ya­tā- SAS-PS'55 79,13saṃ­ya­ta­pra­ma­tta­saṃ­ya­ta­yo­ste­jo­le­śyā­va­t | a­pra­ma­tta­saṃ­ya­ta­sya nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | SAS-PS'55 80,01e­ka­jī­vaṃ pra­ti ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | tra­yā­ṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā- SAS-PS'55 80,02nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | u­pa­śā­nta­ka­ṣā­ya­sya nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 80,03sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | ca­tu­rṇāṃ kṣa­pa­kā­ṇāṃ sa­yo­ga­ke­va­li­nā­ma­le­śyā­nāṃ ca SAS-PS'55 80,04sā­mā­nya­va­t | SAS-PS'55 80,05bha­vyā­nu­vā­de­na bha­vye­ṣu mi­thyā­dṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ sā­mā­nya­va­t | a­bha­vyā­nāṃ SAS-PS'55 80,06nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | SAS-PS'55 80,07sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭi­ṣva­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | SAS-PS'55 80,08e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī de­śo­nā | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya- SAS-PS'55 80,09tā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa- SAS-PS'55 80,10tsā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ SAS-PS'55 81,01pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | śe­ṣā­ṇāṃ SAS-PS'55 81,02sā­mā­nya­va­t | SAS-PS'55 81,03kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣva­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ SAS-PS'55 81,04pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī de­śo­nā | saṃ­ya­tā­saṃ­ya­ta­sya nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 81,05nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa ṣa­ṭṣa­ṣṭi­sā­ga­ro­pa­mā­ṇi SAS-PS'55 81,06de­śo­nā­ni | pra­ma­ttā­pra­ma­tta­saṃ­ya­ta­yo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā- SAS-PS'55 81,07nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | SAS-PS'55 81,08au­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣva­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | SAS-PS'55 81,09u­tka­rṣe­ṇa sa­pta rā­triṃ­di­nāni | e­ka­jī­vaṃ pra­ti ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | saṃ­ya­tā­saṃ­ya­ta­sya SAS-PS'55 82,01nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa ca­tu­rda­śa rā­triṃ­di­nā­ni | e­ka­jī­vaṃ pra­ti SAS-PS'55 82,02ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | pra­ma­ttā­pra­ma­tta­saṃ­ya­ta­yo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | SAS-PS'55 82,03u­tka­rṣe­ṇa pa­ñca­da­śa rā­triṃ­di­nā­ni | e­ka­jī­vaṃ pra­ti ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | tra­yā­ṇā­mu­pa- SAS-PS'55 82,04śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa va­rṣa­pṛ­tha­ktva­m | e­ka­jī­vaṃ pra­ti SAS-PS'55 82,05ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | u­pa­śā­nta­ka­ṣā­ya­sya nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ SAS-PS'55 82,06pra­ti nā­stya­nta­ra­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ SAS-PS'55 82,07sa­ma­yaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | mi­thyā­dṛ­ṣṭe­rnā­nā- SAS-PS'55 82,08jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | SAS-PS'55 82,09sa­ñjñā­nu­vā­de­na saṃ­jñi­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā- SAS-PS'55 82,10dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta- SAS-PS'55 82,11rmu­hū­rta­śca | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā- SAS-PS'55 83,01pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha- SAS-PS'55 83,02ktva­m | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta- SAS-PS'55 83,03rmu­hū­rtaḥ | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | ca­tu­rṇāṃ kṣa­pa­kā­ṇāṃ sā­mā­nya­va­t | a­saṃ­jñi­nāṃ SAS-PS'55 83,04nā­nā­jī­vā­pe­kṣa­yai­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | ta­du­bha­ya­vya­pa­de­śa­ra­hi­tā­nāṃ sā­mā­nya­va­t | SAS-PS'55 83,05ā­hā­rā­nu­vā­de­na ā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 83,06sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya- SAS-PS'55 83,07bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇāṃ­gu­lā­saṃ­khye­ya­bhā­go­'­saṃ­khye­yā­saṃ­khye­yā u­tsa­rpi­ṇya­va­sa­rpi­ṇyaḥ | SAS-PS'55 83,08a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ pra­ti SAS-PS'55 83,09ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇāṃ­gu­lā­saṃ­khye­ya­bhāgo­'­saṃ­khye­yā saṃ­khye­yāu­tsa­rpi­ṇya­va­sa­rpi­ṇyaḥ | SAS-PS'55 83,10ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ pra­ti ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 83,11u­tka­rṣe­ṇāṃ­gu­lā­saṃ­khye­yabhā­go­'­saṃ­khye­yā­saṃ­khye­yā u­tsa­rpi­ṇya­va­sa­rpi­ṇyaḥ | ca­tu­rṇāṃ kṣa­pa­kā­ṇāṃ SAS-PS'55 83,12sa­yo­ga­ke­va­li­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 84,01a­nā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | SAS-PS'55 84,02sā­sā­da­na­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | SAS-PS'55 84,03e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nyai­nai­kaḥ sa­ma­yaḥ | SAS-PS'55 84,04u­tka­rṣe­ṇa mā­sa­pṛ­tha­ktva­m | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | sa­yo­ga­ke­va­li­naḥ nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 84,05ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa va­rṣa­pṛ­tha­ktva­m | e­ka­jī­vaṃ pra­ti nā­stya­nta­ra­m | a­yo­ga- SAS-PS'55 84,06ke­va­li­naḥ nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ sa­ma­yaḥ | u­tka­rṣe­ṇa ṣa­ṇmā­sāḥ | e­ka­jī­vaṃ pra­ti SAS-PS'55 84,07nā­stya­nta­ra­m | a­nta­ra­ma­va­ga­ta­m | SAS-PS'55 84,08bhā­vo vi­bhā­vya­te | sa dvi­vi­dhaḥ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tā­va­t SAS-PS'55 84,09mi­thyā­dṛ­ṣṭi­ri­tyau­da­yi­ko bhā­vaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­ri­ti pā­ri­ṇā­mi­ko bhā­vaḥ | sa­mya- SAS-PS'55 84,10ṅmi­thyā­dṛ­ṣṭi­ri­ti kṣā­yo­pa­śa­mi­ko bhā­vaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­ri­ti au­pa­śa­mi­ko vā kṣā­yi­ko SAS-PS'55 85,01vā kṣā­yo­pa­śa­mi­ko vā bhā­vaḥ | a­saṃ­ya­taḥ pu­na­rau­yi­ke­na bhā­ve­na | saṃ­ya­tā­saṃ­ya­taḥ pra­ma­tta­saṃ­ya­to­'- SAS-PS'55 85,02pra­ma­tta­saṃ­ya­ta i­ti kṣā­yo­pa­śa­mi­ko bhā­vaḥ | ca­tu­rṇā­mu­pa­śa­ma­kā­nā­mau­pa­śa­mi­ko bhā­vaḥ | ca­tu­rṣu SAS-PS'55 85,03kṣa­pa­ke­ṣu sa­yo­gā­yo­ga­ke­va­li­no­śca kṣā­yi­ko bhā­vaḥ | SAS-PS'55 85,04vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau pra­tha­mā­yāṃ pṛ­thi­vyāṃ nā­ra­kā­ṇāṃ mi­thyā­dṛ­ṣṭyā­dya- SAS-PS'55 85,05saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntā­nāṃ sā­mā­nya­va­t | dvi­tī­yā­di­ṣvā sa­pta­myā mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya- SAS-PS'55 85,06gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭī­nāṃ sā­mā­nya­va­t | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rau­pa­śa­mi­ko vā kṣā­yo­pa­śa­mi­ko SAS-PS'55 85,07vā bhā­vaḥ | a­saṃ­ya­taḥ pu­na­rau­da­yi­ke­na bhā­ve­na | ti­rga­gga­tau ti­ra­ścāṃ mi­thyā­dṛ­ṣṭyā­di­saṃ­ya­tā- SAS-PS'55 85,08saṃ­ya­tā­ntā­nāṃ sā­mā­nya­va­t | ma­nu­ṣya­ga­tau ma­nu­ṣyā­ṇāṃ mi­thyā­dṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ SAS-PS'55 85,09sā­mā­nya­va­t | de­va­ga­tau de­vā­nāṃ mi­thyā­dṛ­ṣṭyā­dya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntā­nāṃ sā­mā­nya­va­t | SAS-PS'55 85,10i­ndri­yā­nu­vā­de­na e­ke­ndri­ya­vi­ka­le­ndri­yā­ṇā­mau­da­yi­ko bhā­vaḥ | pa­ñce­dri­ye­ṣu mi­thyā- SAS-PS'55 85,11dṛ­ṣṭya­yo­ga­ke­va­lya­ntā­nāṃ sā­mā­nya­va­t | SAS-PS'55 85,12kā­yā­nu­vā­de­na sthā­va­ra­kā­yi­kā­nā­mau­da­yi­ko bhā­vaḥ | tra­sa­kā­yi­kā­nāṃ sā­mā­nya­me­va | SAS-PS'55 86,01yo­gā­nu­vā­de­na kā­ya­vā­ṅma­na­sa­yo­gi­nāṃ mi­thyā­dṛ­ṣṭyā­di­sa­yo­ga­ke­va­lya­ntā­nāṃ ca SAS-PS'55 86,02sā­mā­nya­me­va | SAS-PS'55 86,03ve­dā­nu­vā­de­na strī­pu­nna­puṃ­sa­ka­ve­dā­nā­ma­ve­dā­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 86,04ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­lo­bha­ka­ṣā­yā­ṇā­ma­ka­ṣā­yā­ṇāṃ ca sā­mā­nya­va­t | SAS-PS'55 86,05jñā­nā­nu­vā­de­na ma­tya­jñā­ni­śru­tā­jñā­ni­vi­bha­ṅga­jñā­ni­nāṃ ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­la- SAS-PS'55 86,06jñā­ni­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 86,07saṃ­ya­mā­nu­vā­de­na sa­rve­ṣāṃ saṃ­ya­tā­nāṃ saṃ­ya­tā­saṃ­ya­tā­nā­ma­saṃ­ya­tā­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 86,08da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­nā­ca­kṣu­rda­rśa­nā­va­dhi­da­rśa­na­ke­va­la­da­rśa­ni­nāṃ sā­mā­nya­va­t | SAS-PS'55 86,09le­śyā­nu­vā­de­na ṣa­ḍle­śyā­nā­ma­le­śyā­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 86,10bha­vyā­nu­vā­de­na bha­vyā­nāṃ mi­thyā­dṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ sā­mā­nya­va­t | a­bha­vyā­nāṃ SAS-PS'55 86,11pā­ri­ṇā­mi­ko bhā­vaḥ | SAS-PS'55 87,01sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭi­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭeḥ kṣā­yi­ko bhā­vaḥ | SAS-PS'55 87,02kṣā­yi­kaṃ sa­mya­ktva­m | a­saṃ­ya­ta­tva­mau­da­yi­ke­na bhā­ve­na | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya­tā­nāṃ SAS-PS'55 87,03kṣā­yo­pa­śa­mi­ko bhā­vaḥ | kṣā­yi­kaṃ sa­mya­ktvaṃ | ca­tu­rṇā­mu­pa­śa­ma­kā­nā­mau­pa­śa­mi­ko bhā­vaḥ | SAS-PS'55 87,04kṣā­yi­kaṃ sa­mya­ktva­m | śe­ṣā­ṇāṃ sā­mā­nya­va­t | kṣā­yo­pa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣu SAS-PS'55 87,05a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭeḥ kṣā­yo­pa­śa­mi­ko bhā­vaḥ | kṣā­yo­pa­śa­mi­kaṃ sa­mya­ktva­m | a­saṃ­ya­taḥ SAS-PS'55 87,06pu­na­rau­da­yi­ke­na bhā­ve­na | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya­tā­nāṃ kṣā­yo­pa­śa­mi­ko bhā­vaḥ | SAS-PS'55 87,07kṣā­yo­pa­śa­mi­kaṃ sa­mya­ktva­m | au­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rau­pa­śa­mi­ko bhā­vaḥ | SAS-PS'55 87,08au­pa­śa­mi­kaṃ sa­mya­ktva­m | a­saṃ­ya­taḥ pu­na­rau­da­yi­ke­na bhā­ve­na | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya­tā­nāṃ SAS-PS'55 87,09kṣā­yo­pa­śa­mi­ko bhā­vaḥ | au­pa­śa­mi­kaṃ sa­mya­ktva­m | ca­tu­rṇā­mu­pa­śa­ma­kā­nā­mau­pa­śa­mi­ko bhā­vaḥ | SAS-PS'55 87,10au­pa­śa­mi­kaṃ sa­mya­ktva­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭeḥ pā­ri­ṇā­mi­ko bhā­vaḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭeḥ SAS-PS'55 87,11kṣā­yo­pa­śa­mi­ko bhā­vaḥ | mi­thyā­dṛ­ṣṭe­rau­da­yi­ko bhā­vaḥ | SAS-PS'55 87,12saṃ­jñā­nu­vā­de­na saṃ­jñi­nāṃ sā­mā­nya­va­t | a­saṃ­jñi­nā­mau­da­yi­ko bhā­vaḥ | ta­du­bha­ya­vya­pa­de­śa- SAS-PS'55 87,13ra­hi­tā­nāṃ sā­mā­nya­va­t | SAS-PS'55 88,01ā­hā­rā­nu­vā­de­na ā­hā­ra­kā­ṇā­ma­nā­hā­ra­kā­ṇāṃ ca sā­ma­nya­va­t | bhā­vaḥ pa­ri­sa­mā­ptaḥ | SAS-PS'55 88,02a­lpa­ba­hu­tva­mu­pa­va­rṇya­te | ta­t dvi­vi­dhaṃ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tā­va­t SAS-PS'55 88,03sa­rva­taḥ sto­kāḥ tra­ya u­pa­śa­ma­kāḥ sva­gu­ṇa­sthā­na­kā­le­ṣu pra­ve­śe­na tu­lya­saṃ­khyāḥ | u­pa­śā­nta­ka- SAS-PS'55 88,04ṣā­yā­stā­va­nta e­va | tra­yaḥ kṣa­pa­kāḥ saṃ­khye­ya­gu­ṇāḥ | kṣī­ṇa­ka­ṣā­ya­vī­ta­rā­ga­ccha­dma­sthā­stā­va­nta SAS-PS'55 88,05e­va | sa­yo­ga­ke­va­li­no­'­yo­ga­ke­va­li­na­śca pra­ve­śe­na tu­lya­saṃ­khyāḥ | sa­yo­ga­ke­va­li­naḥ sva­kā­le­na SAS-PS'55 88,06sa­mu­di­tāḥ saṃ­khye­ya­gu­ṇāḥ | a­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | saṃ­ya- SAS-PS'55 88,07tā­saṃ­ya­tā a­saṃ­khye­ya­gu­ṇāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | sa­mya­gmi­thyā­dṛ­ṣṭa­yaḥ saṃ- SAS-PS'55 88,08khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | mi­thyā­dṛ­ṣṭa­yo­'­na­nta­gu­ṇāḥ | SAS-PS'55 88,09vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau sa­rvā­su pṛ­thi­vī­ṣu nā­ra­ke­ṣu sa­rva­taḥ sto­kāḥ sā­sā- SAS-PS'55 88,10da­na­sa­mya­gdṛ­ṣṭa­yaḥ | sa­mya­gmi­thyā­dṛ­ṣṭa­yaḥ saṃ­khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­gya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 88,11mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | ti­rya­gga­tau ti­ra­ścāṃ sa­rva­taḥ sto­kāḥ saṃ­ya­tā­saṃ­ya­tāḥ | i­ta­re­ṣāṃ SAS-PS'55 89,01sā­mā­nya­va­t | ma­nu­ṣya­ga­tau ma­nu­ṣyā­ṇā­mu­pa­śa­ma­kā­di­pra­tta­saṃ­ya­tā­ntā­nāṃ sā­mā­nya­va­t | ta­taḥ SAS-PS'55 89,02saṃ­khye­ya­gu­ṇāḥ saṃ­ya­tā­saṃ­ya­tāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ saṃ­khye­ya­gu­ṇāḥ | sa­mya­gmi­thyā­dṛ­ṣṭa­yaḥ saṃ­khye- SAS-PS'55 89,03ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ saṃ­khye­ya­gu­ṇāḥ | mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | de­va­ga­tau SAS-PS'55 89,04de­vā­nāṃ nā­ra­ka­va­t | SAS-PS'55 89,05iṃ­dri­yā­nu­vā­de­na e­ke­ndri­ya­vi­ka­le­ndri­ye­ṣu gu­ṇa­sthā­na­bhe­do nā­stī­tya­lpa­ba­hu­tvā­bhā­vaḥ | SAS-PS'55 89,06pa­ñce­ndri­yā­ṇāṃ sā­mā­nya­va­t | a­yaṃ tu vi­śe­ṣaḥ mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 89,07kā­yā­nu­vā­de­na sthā­va­ra­kā­ye­ṣu gu­ṇa­sthā­na­bhe­dā­bhā­vā­da­lpa­ba­hu­tvā­bhā­vaḥ | tra­sa­kā­yi- SAS-PS'55 89,08kā­nāṃ pa­ñce­ndri­ya­va­t | SAS-PS'55 89,09yo­gā­nu­vā­de­na vā­ṅma­na­sa­yo­gi­nāṃ pa­ñce­ndri­ya­va­t | kā­ya­yo­gi­nāṃ sā­mā­nya­va­t | SAS-PS'55 89,10ve­dā­nu­vā­de­na strī­puṃ­ve­dā­nāṃ pa­ñce­ndri­ya­va­t | na­puṃ­sa­ka­ve­dā­nā­ma­ve­dā­nāṃ ca SAS-PS'55 89,11sā­mā­nya­va­t | SAS-PS'55 90,01ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­ka­ṣā­yā­ṇāṃ puṃ­ve­da­va­t | a­yaṃ tu vi­śe­ṣaḥ mi­thyā- SAS-PS'55 90,02dṛ­ṣṭa­yo­'­na­nta­gu­ṇāḥ | lo­bha­ka­ṣā­yā­ṇāṃ dva­yo­ru­pa­śa­ma­ka­yo­stu­lyā saṃ­khyā | kṣa­pa­kāḥ saṃ­khye­ya- SAS-PS'55 90,03gu­ṇāḥ | sū­kṣma­sā­mpa­rā­ya­śu­dhdyu­pa­śa­ma­ka­saṃ­ya­tā vi­śe­ṣā­dhi­kāḥ | sū­kṣma­sā­mpa­rā­ya­kṣa­pa­kāḥ saṃ­khye­ya- SAS-PS'55 90,04gu­ṇāḥ | śe­ṣā­ṇāṃ sā­mā­nya­va­t | SAS-PS'55 90,05jñā­nā­nu­vā­de­na ma­tya­jñā­ni­śru­tā­jñā­ni­ṣu sa­rva­taḥ sto­kāḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ | SAS-PS'55 90,06mi­thyā­dṛ­ṣṭa­yo­'­na­nta­gu­ṇāḥ | vi­bhaṃ­ga­jñā­ni­ṣu sa­rva­taḥ sto­kāḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ | SAS-PS'55 90,07mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇaḥ | ma­ti­śru­tā­va­dhi­jñā­ni­ṣu sa­rva­taḥ sto­kā­śca­tvā­ra u­pa­śa­ma­kā­śca­tvā­raḥ SAS-PS'55 90,08kṣa­pa­kāḥ saṃ­khye­ya­gu­ṇāḥ | a­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | saṃ­ya­tā- SAS-PS'55 90,09saṃ­ya­tāḥ a­saṃkhye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ a­saṃ­khye­ya­gu­ṇāḥ | ma­naḥ­pa­rya­ya­jñā­ni­ṣu sa­rva­taḥ SAS-PS'55 90,10sto­kā­śca­tvā­ra u­pa­śa­ma­kāḥ | ca­tvā­raḥ kṣa­pa­kāḥ saṃ­khye­ya­gu­ṇāḥ | a­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 90,11pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | ke­va­la­jñā­ni­ṣu a­yo­ga­ke­va­li­bhyaḥ sa­yo­ga­ke­va­li­naḥ saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 90,12saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­na­śu­ddhi­saṃ­ya­te­ṣu dva­yo­ru­pa­śa­ma­ka­yo­stu­lyā saṃ­khyā | SAS-PS'55 91,01ta­taḥ saṃ­khye­ya­gu­ṇau kṣa­pa­kau | a­pra­ma­ttāḥ saṃ­khye­ya­gu­ṇāḥ | pra­ma­ttāḥ saṃ­khye­ya­gu­ṇāḥ | pa­ri­hā­ra­śu­ddhi­saṃ­ya- SAS-PS'55 91,02te­ṣu a­pra­ma­tte­bhyaḥ pra­ma­ttāḥ saṃ­khye­ya­gu­ṇāḥ | sū­kṣma­sā­mpa­rā­ya­śu­ddhi­saṃ­ya­te­ṣu u­pa­śa­ma­ke­bhyaḥ kṣa­pa­kāḥ SAS-PS'55 91,03saṃ­khye­ya­gu­ṇāḥ | ya­thā­khyā­ta­vi­hā­ra­śu­ddhi­saṃ­ya­te­ṣu u­pa­śā­nta­ka­ṣā­ye­bhyaḥ kṣī­ṇa­ka­ṣā­yāḥ saṃ­khye­ya- SAS-PS'55 91,04gu­ṇāḥ | a­yo­ga­ke­va­li­na­stā­va­nta e­va | sa­yo­ga­ke­va­li­naḥ saṃ­khye­ya­gu­ṇāḥ | saṃ­ya­tā­saṃ­ya­tā­nāṃ SAS-PS'55 91,05nā­stya­lpa­ba­hu­tva­m | a­saṃ­ya­te­ṣu sa­rva­taḥ sto­kāḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭa­yaḥ SAS-PS'55 91,06saṃ­khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | mi­thyā­dṛ­ṣṭa­yo­'­na­nta­gu­ṇāḥ | SAS-PS'55 91,07da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­nāṃ ma­no­yo­gi­va­t | a­ca­kṣu­rda­rśa­ni­nāṃ kā­ya­yo­gi­va­t | SAS-PS'55 91,08a­va­dhi­da­rśa­ni­nā­ma­va­dhi­jñā­ni­va­t | ke­va­la­da­rśa­ni­nāṃ ke­va­la­jñā­ni­va­t | SAS-PS'55 91,09le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­ka­po­ta­le­śyā­nāṃ a­saṃ­ya­ta­va­t | te­jaḥ­pa­dma­le­śyā­nāṃ sa­rvaṃ­taḥ SAS-PS'55 91,10sto­kā a­pra­ma­ttāḥ | pra­ma­ttāḥ saṃ­khye­ya­gu­ṇāḥ | e­va­mi­ta­re­ṣāṃ pa­ñce­ndri­ya­va­t | śu­kla­le­śyā­nāṃ SAS-PS'55 91,11sa­rva­taḥ sto­kā u­pa­śa­ma­kāḥ | kṣa­pa­kāḥ saṃ­khye­ya­gu­ṇāḥ | sa­yo­ga­ke­va­li­naḥ saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 91,12a­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | saṃ­ya­tā­saṃ­ya­tāḥ a­saṃ­khye­ya- SAS-PS'55 92,01gu­ṇāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yo­'saṃ­khye­ya­gu­ṇāḥ | sa­mya­gmi­thyā­dṛ­ṣṭa­yaḥ saṃ­khye­ya­gu­ṇāḥ | mi­thyā- SAS-PS'55 92,02dṛ­ṣṭa­yo­'­saṃ­khye­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 92,03bha­vyā­nu­vā­de­na bha­vyā­nāṃ sā­mā­nya­va­t | a­bha­vyā­nāṃ nā­stya­lpa­ba­hu­tva­m | SAS-PS'55 92,04sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭi­ṣu sa­rva­taḥ sto­kā­śca­tvā­ra u­pa­śa­ma­kāḥ | SAS-PS'55 92,05i­ta­re­ṣāṃ pra­ma­ttā­ntā­nāṃ sā­mā­nya­va­t | ta­taḥ saṃ­ya­tā­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa- SAS-PS'55 92,06yo­'­saṃ­khye­ya­gu­ṇāḥ | kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣu sa­rva­taḥ sto­kā a­pra­ma­ttāḥ | pra­ma­ttāḥ saṃ­khye­ya- SAS-PS'55 92,07gu­ṇāḥ | saṃ­ya­tā­saṃ­ya­tāḥ a­saṃ­khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | au­pa­śa­mi­ka- SAS-PS'55 92,08sa­mya­gdṛ­ṣṭī­nāṃ sa­rva­taḥ sto­kā­śca­tvā­ra u­pa­śa­ma­kāḥ | a­pra­ma­ttāḥ saṃ­khye­ya­gu­ṇāḥ | pra­ma­ttāḥ SAS-PS'55 92,09saṃ­khye­ya­gu­ṇāḥ | saṃ­ya­tā­saṃ­ya­tāḥ a­saṃ­khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | śe­ṣā­ṇāṃ SAS-PS'55 92,10nā­stya­lpa­ba­hu­tva­m | SAS-PS'55 92,11sa­ñjñā­nu­vā­de­na saṃ­jñi­nāṃ ca­kṣu­rda­rśa­ni­va­t | a­saṃ­jñi­nāṃ nā­stya­lpa­ba­hu­tva­m | ta­du­bha­ya- SAS-PS'55 92,12vya­pa­de­śa­ra­hi­tā­nāṃ ke­va­la­jñā­ni­va­t | SAS-PS'55 93,01ā­hā­rā­nu­vā­de­na ā­hā­ra­kā­ṇāṃ kā­ya­yo­gi­va­t | a­nā­hā­ra­kā­ṇāṃ sa­rva­taḥ sto­kāḥ SAS-PS'55 93,02sa­yo­ga­ke­va­li­naḥ | a­yo­ga­ke­va­li­naḥ saṃ­khye­ya­gu­ṇāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 93,03a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | mi­thyā­dṛ­ṣṭa­yo­'­na­nta­gu­ṇāḥ | SAS-PS'55 93,04e­vaṃ mi­thyā­dṛ­ṣṭyā­dī­nāṃ ga­tyā­di­ṣu mā­rga­ṇā kṛ­tā sā­mā­nye­na | ta­tra­sū­kṣma­bhe­da SAS-PS'55 93,05ā­ga­mā­vi­ro­dhe­nā­nu­sa­rta­vyaḥ | SAS-PS'55 93,06e­vaṃ sa­mya­gda­rśa­na­syā­dā­vu­ddi­ṣṭa­sya la­kṣa­ṇo­tpa­tti­svā­mi­vi­ṣa­ya­nyā­sā­dhi­ga­mo­pā­yā SAS-PS'55 93,07ni­rdi­ṣṭāḥ | ta­tsa­mba­ndhe­na ca jī­vā­dī­nāṃ sa­ñjñā­pa­ri­mā­ṇā­di ni­rdi­ṣṭa­m | ta­da­na­nta­raṃ sa­mya­g- SAS-PS'55 93,08jñā­naṃ vi­cā­rā­rha­mi­tyā­ha — TA-PS-55 1.9 ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­lā­ni jñā­na­m |­| 9 |­| SAS-PS'55 93,10jñā­na­śa­bdaḥ pra­tye­kaṃ pa­ri­sa­mā­pya­te | ma­ti­jñā­naṃ śru­ta­jñā­naṃ a­va­dhi­jñā­naṃ ma­naḥ­pa­rya­ya­jñā­naṃ SAS-PS'55 93,11ke­va­la­jñā­na­mi­ti | i­ndri­yai­rma­na­sā ca ya­thā­sva­ma­rthoma­nya­te a­na­yā ma­nu­te ma­na­na­mā­traṃ vā ma­tiḥ | SAS-PS'55 94,01ta­dā­va­ra­ṇaka­rma­kṣa­yo­pa­śa­me sa­ti ni­rū­pya­mā­ṇaṃ śrū­ya­te a­ne­na ta­t śṛ­ṇo­ti śra­va­ṇa­mā­traṃ vā SAS-PS'55 94,02śru­ta­m | a­na­yoḥ pra­tyā­sa­nna­ni­rde­śaḥ kṛ­taḥ kā­rya­kā­ra­ṇa­bhā­vā­t | ta­thā ca va­kṣya­te śru­taṃ SAS-PS'55 94,03ma­ti­pū­rva­m i­ti | a­vā­gdhā­nā­da­va­cchi­nna­vi­ṣa­yā­dvā a­va­dhiḥ | pa­ra­kī­ya­ma­no­ga­to­'­rtho ma­na SAS-PS'55 94,04i­tyu­cya­te | sā­ha­ca­ryā­tta­sya pa­rya­ya­ṇaṃ pa­ri­ga­ma­naṃ ma­naḥ­pa­rya­yaḥ | ma­ti­jñā­na­pra­sa­ṅga i­ti ce­t­; na­; SAS-PS'55 94,05a­pe­kṣā­mā­tra­tvā­t | kṣa­yo­pa­śa­ma­śa­kti­mā­tra­vi­jṛ­mbhi­taṃ hi ta­tke­va­laṃ sva­pa­ra­ma­no­bhi­rvya­pa­di­śya­te | SAS-PS'55 94,06ya­thā a­bhre ca­ndra­ma­saṃ pa­śye­ti | bā­hye­nā­bhya­nta­re­ṇa ca ta­pa­sā ya­da­rtha­ma­rthi­no mā­rgaṃ ke­va­nte se­va­nte SAS-PS'55 94,07ta­tke­va­la­m | a­sa­hā­ya­mi­ti vā | SAS-PS'55 95,01ta­da­nte prā­pya­te i­ti a­nte kri­ya­te | ta­sya pra­tyā­sa­nna­tvā­tta­tsa­mī­pe ma­naḥ­pa­rya­ya­gra­ha­ṇa­m | SAS-PS'55 95,02ku­taḥ pra­tyā­sa­ttiḥ | saṃ­ya­mai­kā­dhi­ka­ra­ṇa­tvā­t | ta­sya a­va­dhi­rvi­pra­kṛ­ṣṭaḥ | ku­taḥ ? vi­pra­kṛ­ṣṭāṃ­ta- SAS-PS'55 95,03ra­tvā­t | pra­tya­kṣā­tpa­ro­kṣaṃ pū­rva­mu­ktaṃ su­ga­ma­tvā­t | śru­ta­pa­ri­ci­tā­nu­bhū­tā hi ma­ti­śru­ta­pa­ddha­tiḥ SAS-PS'55 95,04sa­rve­ṇa prā­ṇi­ga­ṇe­na prā­yaḥ prā­pya­te ya­taḥ | e­va­me­ta­tpa­ñca­vi­dhaṃ jñā­na­m | ta­dbhe­dā­da­ya­śca pu­ra­stā­dva­kṣya­nteSAS-PS'55 95,05pra­mā­ṇa­na­yai­ra­dhi­ga­maḥ i­tyu­kta­m | pra­mā­ṇaṃ ca ke­ṣā­ñci­t jñā­na­ma­bhi­ma­ta­m | ke­ṣā- SAS-PS'55 96,01ñci­t sa­nni­ka­rṣaḥ | ke­ṣā­ñci­di­ndri­ya­mi­ti | a­to­'­dhi­kṛ­tā­nā­me­va ma­tyā­dī­nāṃ SAS-PS'55 96,02pra­mā­ṇa­tva­khyā­pa­nā­rtha­mā­ha — TA-PS-55 1.10 ta­tpra­mā­ṇe |­| 1­0 |­| SAS-PS'55 96,04ta­dva­ca­naṃ ki­ma­rtha­m ? pra­mā­ṇā­nta­ra­pa­ri­ka­lpa­nā­ni­vṛ­ttya­rtha­m | sa­nnika­rṣaḥ pra­mā­ṇa­mi­ndriyaṃ SAS-PS'55 96,05pra­mā­ṇa­mi­ti ke­ci­tka­lpa­ya­nti ta­nni­vṛ­ttya­rthaṃ ta­di­tyu­cya­te | ta­de­va ma­tyā­di pra­mā­ṇaṃ SAS-PS'55 96,06nānya­di­ti | SAS-PS'55 96,07a­tha sa­nni­ka­rṣe pra­mā­ṇe sa­ti i­ndri­ye vā ko do­ṣaḥ ? ya­di sa­nni­ka­rṣaḥ pra­mā­ṇa­m­; SAS-PS'55 96,08sū­kṣma­vya­va­hi­ta­vi­pra­kṛ­ṣṭā­nā­ma­rthā­nā­ma­gra­ha­ṇa­pra­sa­ṅgaḥ | na hi te i­ndri­yaiḥ sa­nni­kṛ­ṣya­nte | a­taḥ SAS-PS'55 96,09sa­rva­jña­tvā­bhā­vaḥ syā­t | i­ndri­ya­ma­pi ya­di pra­mā­ṇaṃ sa e­va do­ṣaḥ­; a­lpa­vi­ṣa­ya­tvā­t SAS-PS'55 96,10ca­kṣu­rā­dī­nāṃ jñe­ya­sya cā­pa­ri­mā­ṇa­tvā­t | SAS-PS'55 96,11sa­rve­ndri­ya­sa­nni­ka­rṣā­bhā­va­śca­; ca­kṣu­rma­na­soḥ prā­pya­kā­ri­tvā­bhā­vā­t | a­prā­pya­kā­ri­tvaṃ SAS-PS'55 96,12ca u­tta­ra­tna va­kṣya­te | SAS-PS'55 97,01ya­di jñā­naṃ pra­mā­ṇaṃ pha­lā­bhā­vaḥ | a­dhi­ga­mo hi pha­la­mi­ṣṭaṃ na bhā­vā­nta­ra­m | sa SAS-PS'55 97,02ce­tpra­mā­ṇaṃ­, na ta­syā­nya­tpha­laṃ bha­vi­tu­ma­rha­ti | pha­la­va­tā ca pra­mā­ṇe­na bha­vi­ta­vya­m | sa­nni­ka­rṣe SAS-PS'55 97,03i­ndri­ye vā pra­mā­ṇe sa­ti a­dhi­ga­maḥ pha­la­ma­rthā­nta­ra­bhū­taṃ yu­jya­te i­ti ? ta­da­yu­kta­m | ya­di SAS-PS'55 97,04sa­nni­ka­rṣaḥ pra­mā­ṇaṃ a­rthā­dhi­ga­maḥ pha­laṃ­, ta­sya dvi­ṣṭha­tvā­tta­tpha­le­nā­dhi­ga­me­nā­pi dvi­ṣṭhe­na SAS-PS'55 97,05bha­vi­ta­vya­mi­ti a­rthā­dī­nā­ma­pya­dhi­ga­maḥ prā­pno­ti | ā­tma­na­śce­ta­na­tvā­tta­trai­va sa­ma­vā­ya i­ti SAS-PS'55 97,06ce­t ? na­; jña­sva­bhā­vā­bhā­ve sa­rve­ṣā­ma­ce­ta­na­tvā­t | jña­sva­bhā­vā­bhyu­pa­ga­me vā ā­tma­naḥ SAS-PS'55 97,07sva­ma­ta­vi­ro­dhaḥ syā­t | SAS-PS'55 97,08na­nu co­ktaṃ jñā­ne pra­mā­ṇe sa­ti pha­lā­bhā­vaḥ i­ti ? nai­ṣa do­ṣaḥ­; a­rthā­dhi­ga­me SAS-PS'55 97,09prī­ti­da­rśa­nā­t | jña­sva­bhā­va­syā­tma­naḥ ka­rma­ma­lī­ma­sa­sya ka­ra­ṇā­la­mba­nā­da­rtha­ni­śca­ye prī­ti­ru- SAS-PS'55 97,10pa­jā­ya­te | sā pha­la­mi­tyu­cya­te | u­pe­kṣā a­jñā­na­nā­śo vā pha­la­m | rā­ga­dve­ṣa­yo­ra­pra­ṇi­dhā- SAS-PS'55 98,01na­mu­pe­kṣā | a­ndha­kā­ra­ka­lpā­jñāna­nā­śo vā pha­la­mi­tyu­cya­te | SAS-PS'55 98,02pra­mi­ṇo­ti pra­mī­ya­te­'­ne­na pra­mi­ti­mā­traṃ vā pra­mā­ṇa­m | ki­ma­ne­na pra­mī­ya­te ? SAS-PS'55 98,03jī­vā­di­ra­thaṃ­ḥ | ya­di jī­vā­de­ra­dhi­ga­me pra­mā­ṇaṃ pra­mā­ṇā­dhiga­me ca a­nya­tpra­mā­ṇaṃ pa­ri­ka­lpa­yi- SAS-PS'55 98,04ta­vya­m | ta­thā sa­tya­na­va­sthā ? nā­na­va­sthā pra­dī­pa­va­t | ya­thā gha­ṭā­dī­nāṃ pra­kā­śa­ne pra­dī­po SAS-PS'55 98,05he­tuḥ sva­sva­rū­pa­pra­kā­śa­ne­'­pi sa e­va­, na pra­kā­śā­ntaraṃ mṛ­gyaṃ ta­thā pra­mā­ṇa­ma­pī­ti a­va­śyaṃ SAS-PS'55 98,06cai­ta­da­bhyu­pa­ga­nta­vya­m | pra­me­ya­va­tpra­mā­ṇa­sya pra­mā­ṇā­nta­ra­pa­ri­ka­lpa­nā­yāṃ svā­dhi­ga­mā­bhā­vā­t SAS-PS'55 98,07smṛ­tya­bhā­vaḥ | ta­da­bhā­vā­d vya­va­hā­ra­lo­paḥ syā­t | SAS-PS'55 98,08va­kṣya­mā­ṇa­bhe­dā­pe­kṣa­yā dvi­va­ca­na­ni­rde­śaḥ | va­kṣya­te hi ā­dye pa­ro­kṣa­m­, pra­tya­kṣa­ma­nya­dSAS-PS'55 98,09i­ti sa ca dvi­va­ca­na­ni­rde­śaḥ pra­mā­ṇā­nta­ra­saṃ­khyā­ni­vṛ­ttya­rthaḥ | SAS-PS'55 100,01u­kta­sya pa­ñca­vi­dha­sya jñā­na­sya pra­mā­ṇa­dva­yā­ntaḥ­pā­ti­tve pra­ti­pā­di­te pra­tya­kṣā­nu­mā- SAS-PS'55 100,02nā­di­pra­mā­ṇa­dva­ya­ka­lpa­nā­ni­vṛ­ttya­rtha­mā­ha — TA-PS-55 1.11 ā­dye pa­ro­kṣa­m |­| 1­1 |­| SAS-PS'55 101,02ā­di­śa­bdaḥ prā­tha­mya­va­ca­naḥ | ā­dau bha­va­mā­dya­m | ka­thaṃ dva­yoḥ pra­tha­ma­tvaṃ ? mu­khyo- SAS-PS'55 101,03pa­cā­ra­ka­lpa­na­yā | ma­ti­jñā­naṃ tā­va­nmu­khya­ka­lpa­na­yā pra­tha­ma­m | śru­ta­ma­pi ta­sya pra­tyā­sa­ttyā SAS-PS'55 101,04pra­tha­ma­mi­tyu­pa­ca­rya­te | dvi­va­ca­na­ni­rde­śa­sā­ma­rthyā­dgau­ṇa­syā­pi gra­ha­ṇa­m | ā­dyaṃ ca ā­dyaṃ ā­dye ma­ti­śru­te SAS-PS'55 101,05i­tya­rthaḥ | ta­du­bha­ya­ma­pi pa­ro­kṣaṃ pra­mā­ṇa­mi­tya­bhi­sa­mba­dhya­te | ku­to­'­sya pa­ro­kṣa­tva­m ? pa­rā­ya­tta­tvā­t SAS-PS'55 101,06ma­ti­jñā­naṃ i­ndri­yā­ni­ndri­ya­ni­mi­tta­mi­ti va­kṣya­teśru­ta­ma­ni­ndri­ya­sya i­ti ca | a­taḥ pa­rā­ṇī- SAS-PS'55 101,07ndri­yā­ṇi ma­na­śca pra­kā­śo­pa­de­śā­di ca bā­hya­ni­mi­ttaṃ pra­tī­tya ta­dā­va­ra­ṇa­ka­rma­kṣa­yo­pa­śa­mā­pe­kṣa­syā- SAS-PS'55 101,08tma­no ma­ti­śru­taṃ u­tpa­dya­mā­naṃ pa­ro­kṣa­mi­tyā­khyā­ya­te | a­ta u­pa­mā­nā­ga­mā­dī­nā­ma­trai­vā­nta­rbhā­vaḥ | SAS-PS'55 102,01a­bhi­hi­ta­la­kṣa­ṇā­tpa­ro­kṣā­di­ta­ra­sya sa­rva­sya pra­tya­kṣa­tva­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 1.12 pra­tya­kṣa­ma­nya­t |­| 1­2 |­| SAS-PS'55 103,01a­kṣṇo­ti vyā­pno­ti jā­nā­tī­tya­kṣa ā­tmā | ta­me­va prā­pta­kṣa­yo­pa­śa­maṃ pra­kṣī­ṇā­va­ra­ṇaṃ vā SAS-PS'55 103,02pra­ti ni­ya­taṃ pra­tya­kṣa­m | a­va­dhi­da­rśa­naṃ ke­va­la­da­rśa­na­ma­pi a­kṣa­me­va pra­ti ni­ya­ta­ma­ta­sta­syā­pi gra­ha­ṇaṃ SAS-PS'55 103,03prā­pno­ti ? nai­ṣa do­ṣaḥ­; jñā­na­mi­tya­nu­va­rta­te­, te­na da­rśa­na­sya vyu­dā­saḥ | e­va­ma­pi vi­bha­ṅga­jñā­na­makṣa­me­va SAS-PS'55 103,04pra­ti ni­ya­ta­ma­to­'­syā­pi gra­ha­ṇaṃ prā­pno­ti ? sa­mya­gi­tya­dhi­kā­rā­t ta­nni­vṛ­ttiḥ | sa­mya­gi­tya- SAS-PS'55 103,05nu­va­rta­te te­na jñā­naṃ vi­śi­ṣya­te ta­to vi­bha­ṅga­jñā­na­sya ni­vṛ­ttiḥ kṛ­tā | ta­ddhi mi­thyā­da­rśa­no­da- SAS-PS'55 103,06yā­dvi­pa­rī­tā­rtha­vi­ṣa­ya­mi­ti na sa­mya­k | SAS-PS'55 103,07syā­nma­ta­mi­ndri­ya­vyāpā­ra­ja­ni­taṃ jñā­naṃ pra­tya­kṣaṃ vya­tī­te­ndriya­vi­ṣa­ya­vyā­pā­raṃ pa­ro­kṣa- SAS-PS'55 103,08mi­tye­ta­da­vi­saṃ­vā­di la­kṣa­ṇa­ma­bhyu­pa­ga­nta­vya­mi­ti ? ta­da­yu­kta­m­, ā­pta­sya pra­tya­kṣa­jñā­nā­bhā­va­pra­sa­ṅgā­t | SAS-PS'55 104,01ya­di i­ndri­ya­ni­mi­tta­me­va jñā­naṃ pra­tya­kṣa­mi­ṣya­te e­vaṃ sa­ti ā­pta­sya pra­tya­kṣa­jñā­naṃ na syā­t | SAS-PS'55 104,02na hi ta­sye­ndri­ya­pū­rvo­'­rthā­dhi­ga­maḥ | a­tha ta­syā­pi ka­ra­ṇa­pū­rva­ka­me­va jñā­naṃ ka­lpya­te­, ta­syā­sa­rva­jña­tvaṃ SAS-PS'55 104,03syā­t | ta­sya mā­na­saṃ pra­tya­kṣa­mi­ti ce­t­; ma­naḥpra­ṇi­dhā­na­pū­rva­ka­tvā­tjñā­na­sya sa­rva­jña­tvā­bhā­va e­va | SAS-PS'55 104,04ā­ga­ma­ta­sta­tsi­ddhi­ri­ti ce­t ? na­; ta­sya pra­tya­kṣa­jñā­na­pū­rva­ka­tvā­t | SAS-PS'55 104,05yo­gi­pra­tya­kṣa­ma­nya­jjñā­naṃ di­vya­ma­pya­stī­ti ce­t ? na ta­sya pra­tya­kṣa­tvaṃ­; i­ndri­ya­ni­mi- SAS-PS'55 104,06tta­tvā­bhā­vā­t­; a­kṣama­kṣaṃ pra­ti ya­dva­rta­te ta­tpra­tya­kṣa­mi­tya­bhyu­pa­ga­mā­t | SAS-PS'55 104,07ki­ñca sa­rva­jña­tvā­bhā­vaḥ pra­ti­jñā­hā­ni­rvā | a­sya yo­gi­no ya­jjñā­naṃ ta­tpra­tya­rtha­va­śa­va­rti SAS-PS'55 104,08vā syā­t a­ne­kā­rtha­grā­hi vā ? ya­di pra­tya­rtha­va­śa­va­rti sa­rva­jña­tva­ma­sya nā­sti yo­gi­naḥ­, SAS-PS'55 104,09jñe­ya­syā­na­ntyā­t | a­thā­ne­kā­rtha­grā­hi yā pra­ti­jñā SAS-PS'55 105,01vi­jā­nā­ti na vi­jñā­na­me­ka­ma­rtha­dva­yaṃ ya­thā | SAS-PS'55 105,02e­ka­ma­rthaṃ vi­jā­nā­ti na vi­jñā­na­dva­yaṃ ta­thā |­| SAS-PS'55 105,03sā hī­ya­te | SAS-PS'55 105,04a­tha­vā kṣaṇi­kāḥ sa­rva­saṃ­kā­rāḥ i­ti pra­ti­jñā hī­ya­te­; a­ne­ka­kṣa­ṇavṛ­ttye­ka­vi­jñā- SAS-PS'55 105,05nā­bhyu­pa­ga­mā­t | a­ne­kā­rtha­gra­ha­ṇaṃ hi kra­me­ṇe­ti | yu­ga­pa­de­ve­ti ce­t ? yo­'­sya ja­nma­kṣa­ṇaḥ SAS-PS'55 105,06sa ā­tma­lā­bhā­rtha e­va | la­bdhā­tma­lā­bhaṃ hi ki­ñci­tsva­kā­ryaṃ pra­ti vyā­pri­ya­te | pra­dī­pa­va­di­ti SAS-PS'55 105,07ce­t ? ta­syā­pya­ne­ka­kṣa­ṇa­vi­ṣa­ya­tā­yāṃ sa­tyā­me­va pra­kā­śya­pra­kā­śa­nā­bhyu­pa­ga­mā­t | vi­ka­lpā­tī- SAS-PS'55 105,08ta­tvā­tta­sya śū­nya­tā­pra­sa­ṅga­śca | SAS-PS'55 106,01a­bhi­hi­to­bha­ya­pra­kā­ra­sya pra­mā­ṇa­sya ā­di­pra­kā­ra­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 1.13 ma­tiḥ smṛ­tiḥ saṃ­jñā ci­ntā­'­bhi­ni­bo­dha i­tya­na­rthā­nta­ra­m |­| 1­3 |­| SAS-PS'55 106,03ādau u­ddi­ṣṭaṃ ya­jjñā­naṃ ta­sya pa­ryā­ya­śa­bdā e­te ve­di­ta­vyāḥ­; ma­ti­jñā­nā­va­ra­ṇa­kṣa­yo­pa- SAS-PS'55 106,04śa­mā­nta­ra­ṅga­ni­mi­tta­ja­ni­to­pa­yo­ga­vi­ṣa­ya­tvā­de­te­ṣāṃ śru­tā­di­ṣva­pra­vṛ­tte­śca | ma­na­naṃ ma­tiḥ sma­ra­ṇaṃ SAS-PS'55 106,05smṛ­tiḥ sa­ñjñā­naṃ sa­ñjñā ci­nta­naṃ ci­ntā a­bhi­ni­bo­dha­na­ma­bhi­ni­bo­dha i­ti | ya­thā­sa­mbha­vaṃ SAS-PS'55 106,06vi­gra­hā­nta­raṃ vi­jñe­ya­m | SAS-PS'55 107,01sa­tya­pi pra­kṛ­ti­bhe­de rū­ḍhi­ba­la­lā­bhā­t pa­ryā­ya­śa­bda­tva­m | ya­thā i­ndraḥ śa­kraḥ pu­ra­nda­ra SAS-PS'55 107,02i­ti i­nda­nā­di­kri­yā­bhe­de­'­pi śa­cī­pa­te­re­ka­syai­va saṃ­jñā | sa­ma­bhi­rū­ḍha­na­yā­pe­kṣa­yā te­ṣā­ma­rthā­nta­ra- SAS-PS'55 107,03ka­lpa­nā­yāṃ ma­tyā­di­ṣva­pi sa kra­mo vi­dya­ta e­va | kiṃ tu ma­ti­jñā­nā­va­ra­ṇa­kṣa­yo­pa­śa­ma­ni­mi­tto- SAS-PS'55 107,04pa­yo­gaṃ nāti­va­rta­nta i­ti a­ya­ma­trā­rtho vi­va­kṣi­taḥ | i­tiśa­bdaḥ prakā­rā­rthaḥ | e­vaṃ­pra­kā­rā a­sya SAS-PS'55 107,05pa­ryā­ya­śa­bdā i­ti | a­bhi­dhe­yā­rtho vā | ma­tiḥ smṛ­tiḥ saṃ­jñā ci­ntā a­bhi­ni­bo­dha i­tye­tai­ryo- SAS-PS'55 107,06'­rtho­'­bhi­dhī­ya­te sa e­ka e­va i­ti | SAS-PS'55 108,01a­thā­syā­tma­lā­bhe kiṃ ni­mi­tta­mi­tya­ta ā­ha — TA-PS-55 1.14 ta­di­ndri­yā­ni­ndri­ya­ni­mi­tta­m |­| 1­4 |­| SAS-PS'55 108,03i­nda­tī­ti i­ndra ā­tmā | ta­sya jña­sva­bhā­va­sya ta­dā­va­ra­ṇa­kṣa­yo­pa­śa­me sa­ti sva­ya­ma­rthā­n SAS-PS'55 108,04gṛ­hī­tu­ma­sa­ma­rtha­sya ya­da­rtho­pa­la­bdhili­ṅgaṃ ta­di­ndra­sya li­ṅga­mi­ndriya­mi­tyu­cya­te | a­tha­vā lī­na­ma­rthaṃ SAS-PS'55 108,05ga­ma­ya­tī­ti li­ṅga­m | ā­tma­naḥ sū­kṣma­syā­sti­tvā­dhi­ga­me li­ṅga­mi­ndri­ya­m | ya­thā i­ha SAS-PS'55 108,06dhū­mo­'­gneḥ | e­va­mi­daṃ spa­rśa­nā­di ka­ra­ṇaṃ nā­sa­ti ka­rta­ryā­tma­ni bha­vi­tu­ma­rha­tī­ti jñā­tu­ra­sti­tvaṃ SAS-PS'55 109,01ga­mya­te | a­tha­vā i­ndra i­ti nā­ma­ka­rmo­cya­te | te­na sṛ­ṣṭa­mi­ndri­ya­mi­ti | ta­tspa­rśa­nā­di SAS-PS'55 109,02u­tta­ra­tra va­kṣya­te | SAS-PS'55 109,03a­ni­ndri­yaṃ ma­naḥ a­ntaḥ­ka­ra­ṇa­mi­tya­na­rthā­nta­ra­m | ka­thaṃ pu­na­ri­ndri­ya­pra­ti­ṣe­dhe­na i­ndra­li­ṅge SAS-PS'55 109,04e­va ma­na­si a­ni­ndri­ya­śa­bda­sya vṛ­ttiḥ ? ī­ṣa­da­rtha­sya na­ñaḥ pra­yo­gā­t | ī­ṣa­di­ndri­ya­ma­ni­ndra­ya- SAS-PS'55 109,05mi­ti | ya­thā a­nu­darā ka­nyā i­ti | ka­tha­mī­ṣa­da­rthaḥ ? | i­mā­nī­ndri­yā­ṇi pra­ti­ni­ya­ta­de­śa- SAS-PS'55 109,06vi­ṣa­yā­ṇi kā­lā­nta­rā­va­ra­thā­yī­ni ca | na ta­thā ma­naḥ i­ndra­sya li­ṅga­ma­pi sa­tpra­ti­ni­ya­ta­de­śa- SAS-PS'55 109,07vi­ṣa­yaṃ kā­lā­nta­rā­va­sthā­yi ca | SAS-PS'55 109,08ta­da­ntaḥ­ka­ra­ṇa­mi­ti co­cya­te | gu­ṇa­do­ṣa­vi­cā­ra­sma­ra­ṇā­di­vyā­pā­re i­ndri­yā­na­pe­kṣa­tvā- SAS-PS'55 110,01cca­kṣu­rā­di­va­d ba­hi­ra­nu­pa­la­bdhe­śca a­nta­rga­taṃ ka­ra­ṇa­ma­ntaḥ­ka­ra­ṇa­mi­tyu­cya­te | SAS-PS'55 110,02ta­di­ti ki­ma­rtha­m ? | ma­ti­jñā­na­ni­rde­śā­rtha­m | na­nu ca ta­da­na­nta­raṃ a­na­nta­ra­sya SAS-PS'55 110,03vi­dhi­rvā bha­va­ti pra­ti­ṣe­dho vā i­ti ta­syai­va gra­ha­ṇaṃ bha­va­ti ? i­hā­rtha­mu­tta­rā­rthaṃ ca ta­di­tyu­cya­te | SAS-PS'55 110,04ya­nma­tyā­di­pa­ryā­ya­śa­bda­vā­cyaṃ jñā­naṃ ta­di­ndri­yā­ni­ndri­ya­ni­mi­ttaṃ ta­de­vā­va­gra­he­hā­vā­ya­dhā­ra­ṇā i­ti | SAS-PS'55 110,05i­ta­ra­thā hi pra­tha­maṃ ma­tyā­di­śa­bda­vā­cyaṃ jñā­na­mi­tyu­ktvā i­ndri­yā­ni­ndri­ya­ni­mi­ttaṃ śru­ta­m | SAS-PS'55 110,06ta­de­vā­va­gra­he­hā­vā­ya­dhā­ra­ṇā i­tya­ni­ṣṭa­ma­bhi­sa­mba­dhye­ta | SAS-PS'55 111,01e­vaṃ ni­rjñā­to­tpa­tti­ni­mi­tta­ma­ni­rṇī­ta­bhe­da­mi­ti ta­dbhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 1.15 a­va­gra­he­hā­vā­ya­dhā­ra­ṇāḥ |­| 1­5 |­| SAS-PS'55 111,03vi­ṣa­ya­vi­ṣa­yi­sa­nni­pā­ta­sa­ma­na­nta­ra­mādyaṃ gra­ha­ṇa­ma­va­gra­haḥ | vi­ṣa­ya­vi­ṣa­yi­sa­nni­pā­te sa­ti SAS-PS'55 111,04da­rśa­naṃ bha­va­ti | ta­da­na­nta­ra­martha­gra­ha­ṇa­ma­va­gra­haḥ | ya­thā — ca­kṣu­ṣā śu­klaṃ rū­pa­mi­ti gra­ha­ṇa­ma- SAS-PS'55 111,05va­gra­haḥ | a­va­gra­ha­gṛ­hī­te­'­rthe ta­dvi­śe­ṣā­kā­ṅkṣa­ṇa­mī­hā | ya­thā — śu­klaṃ rū­paṃ kiṃ ba­lā­kā SAS-PS'55 111,06patā­kā ve­ti | vi­śe­ṣa­ni­rjñā­nā­dyā­thā­tmyā­va­ga­ma­na­ma­vā­yaḥ | u­tpa­ta­na­ni­pata­na­pa­kṣa­vi­kṣe­pā­di­bhi­rba- SAS-PS'55 111,07lā­kai­ve­yaṃ na pa­tā­ke­ti | a­ve­tasya kā­lā­nta­re­'­vi­sma­ra­ṇa­kā­ra­ṇaṃ dhā­ra­ṇā | ya­thā — sai­ve­yaṃ SAS-PS'55 112,01ba­lā­kā pū­rvā­hve yā­ma­ha­ma­drā­kṣa­mi­ti | e­ṣā­ma­va­gra­hā­dī­nā­mu­pa­nyā­sa­krama u­tpa­tti­kra­ma­kṛ­taḥ | SAS-PS'55 112,02u­ktā­nā­ma­va­gra­hā­dī­nāṃ pra­bhe­da­pra­ti­pa­tya­rtha­mā­ha — TA-PS-55 1.16 ba­hu­ba­hu­vi­dha­kṣi­prā­niḥ­sṛ­tā­nu­kta­dhru­vā­ṇāṃ se­ta­rā­ṇā­m |­| 1­6 |­| SAS-PS'55 112,04a­va­gra­hā­da­yaḥ kri­yā­vi­śe­ṣāḥ pra­kṛ­tāḥ | ta­da­pe­kṣo­'­yaṃ ka­rma­ni­rde­śaḥ | ba­hvā­dī­nāṃ SAS-PS'55 112,05se­ta­rā­ṇā­mi­ti | ba­hu­śa­bda­sya saṃ­khyā­vai­pu­lya­vā­ci­no gra­ha­ṇa­ma­vi­śe­ṣā­t | saṃ­khya­vā­cī ya­thā­, SAS-PS'55 112,06e­ko dvau ba­ha­va i­ti | vai­pu­lya­vā­cī ya­thā­, ba­hu­ro­da­no ba­huḥ sū­pa i­ti | vi­dha­śa­bdaḥ pra­kā­ra- SAS-PS'55 112,07vā­cī | kṣi­pra­gra­ha­ṇa­ma­ci­ra­pra­ti­pa­ttya­rtha­m | a­niḥ­sṛ­ta­gra­ha­ṇaṃ a­sa­ka­la­pu­dga­lo­dga­mā­rtha­m | SAS-PS'55 113,01a­nu­kta­ma­bhi­prā­ye­ṇa gra­ha­ṇa­m | dhru­vaṃ ni­ra­nta­raṃ ya­thā­rtha­gra­ha­ṇa­m | se­ta­ra­gra­ha­ṇaṃ pra­ti­pa­kṣa­saṃ­gra­hā­rtha­m | SAS-PS'55 113,02ba­hū­nā­ma­va­gra­haḥ a­lpa­syā­va­gra­haḥ ba­hu­vi­dha­syā­va­gra­haḥ e­ka­vi­dha­syā­va­gra­haḥ kṣi­pra­ma­va­gra­haḥ SAS-PS'55 113,03ci­re­ṇā­va­gra­haḥ a­niḥ­sṛ­ta­syā­va­gra­haḥ niḥ­sṛ­ta­syā­va­gra­haḥ a­nu­kta­syā­va­gra­haḥ u­kta­syā­va- SAS-PS'55 113,04gra­haḥ dhru­va­syā­va­gra­haḥ a­dhru­va­syā­va­gra­ha­śce­ti a­va­gra­ho dvā­da­śa­vi­ka­lpaḥ | e­va­mī­hā­da­yo­'­pi | ta SAS-PS'55 113,05e­te pa­ñca­bhi­ri­ndri­ya­dvā­rai­rma­na­sā ca pra­tye­kaṃ prā­du­rbhā­vya­nte | ta­tra ba­hva­va­gra­hā­da­yaḥ ma­ti­jñā­nā- SAS-PS'55 113,06va­ra­ṇa­kṣa­yo­pa­śa­ma­pra­ka­rṣā­t pra­bha­va­nti ne­ta­re i­ti | te­ṣā­ma­bhya­rhi­ta­tvā­dā­dau gra­ha­ṇaṃ kri­ya­te | SAS-PS'55 113,07ba­hu­ba­hu­vi­dha­yoḥ kaḥ pra­ti­vi­śe­ṣaḥ­; yā­va­tā bahu­ṣva­pi ba­hu­tva­ma­sti ba­hu­vi­dhe­ṣva­pi SAS-PS'55 113,08ba­hu­tva­ma­sti­; e­ka­pra­kā­ra­nā­nā­pra­kā­ra­kṛ­to vi­śe­ṣaḥ | u­kta­niḥ­sṛ­ta­yoḥ kaḥ pra­ti­vi­śe­ṣaḥ­; SAS-PS'55 113,09yā­va­tā sa­ka­la­niḥ­sa­ra­ṇā­nniḥ­sṛ­ta­m | u­kta­ma­pye­vaṃ­vi­dha­me­va ? a­ya­ma­sti vi­śe­ṣaḥ­, a­nyo­pa­de­śa- SAS-PS'55 114,01pū­rva­kaṃ gra­ha­ṇa­mu­kta­m | sva­ta e­va gra­ha­ṇaṃ niḥ­sṛ­ta­m | SAS-PS'55 114,02a­pa­re­ṣāṃ kṣi­pra­niḥ­sṛ­ta i­ti pā­ṭhaḥ | ta e­vaṃ va­rṇa­ya­nti śro­tre­ndri­ye­ṇa śa­bda­ma­va­gṛ- SAS-PS'55 114,03hya­mā­ṇaṃ ma­yū­ra­sya vā ku­ra­ra­sya ve­ti ka­ści­tpra­ti­pa­dya­te | a­pa­raḥ­sva­rū­pa­me­vā śri­tya i­ti | SAS-PS'55 114,04dhru­vā­va­gra­ha­sya dhā­ra­ṇā­yā­śca kaḥ pra­ti­vi­śe­ṣaḥ ? u­cya­te­, kṣa­yo­pa­śa­ma­prā­pti­kā­le SAS-PS'55 114,05vi­śu­ddha­pa­ri­ṇā­ma­sa­nta­tyā prā­ptā­tkṣa­yo­pa­śa­mā­tpra­tha­ma­sa­pa­ye ya­thā­va­gra­ha­sta­thai­va dvi­tī­yā­di­ṣva­pi SAS-PS'55 114,06sa­ma­ye­ṣu no­nonā­bhya­dhi­ka i­ti dhru­vā­va­gra­ha i­tyu­cya­te | ya­dā pu­na­rvi­śu­ddha­pa­ri­ṇā­ma­sya saṃ­kle­śa- SAS-PS'55 114,07pa­ri­ṇā­ma­sya ca mi­śra­ṇā­tkṣa­yo­pa­śa­mo bha­va­ti ta­ta u­tpa­dya­mā­no­'­va­gra­haḥ ka­dā­ci­d ba­hū­nāṃ ka­dā- SAS-PS'55 114,08ci­da­lpa­sya ka­dā­ci­d ba­hu­vi­dha­sya ka­dā­ci­de­ka­vi­dha­sya ve­ti nyū­nā­dhi­ka­bhā­vā­da­'­dhru­vā­va­gra­ha SAS-PS'55 114,09i­tyu­cya­te | dhā­ra­ṇā pu­na­rgṛ­hī­tā­rthā­vi­sma­ra­ṇa­kā­ra­ṇa­mi­ti ma­ha­da­na­yo­ra­nta­ra­m | SAS-PS'55 115,01ya­dya­va­gra­hā­da­yo ba­hvā­dī­nāṃ ka­rma­ṇā­mā­kṣe­ptā­raḥ­, ba­hvā­dī­ni pu­na­rvi­śe­ṣa­ṇā­ni ka­sye- SAS-PS'55 115,02tya­ta ā­ha — TA-PS-55 1.17 a­rtha­sya |­| 1­7 |­| SAS-PS'55 115,04ca­kṣu­rā­di­vi­ṣa­yo­'­rthaḥ | ta­sya ba­hvā­di­vi­śe­ṣa­ṇa­vi­śi­ṣṭa­sya a­va­gra­hā­da­yo bha­va­ntī­tya- SAS-PS'55 115,05bhi­sa­mba­ndhaḥ kri­ya­te | ki­ma­rtha­mi­da­mu­cya­te yā­va­tā ba­hvā­di­ra­rtha e­va ? sa­tya­me­vaṃ ki­ntu pra­vā­di­pa- SAS-PS'55 115,06ri­ka­lpa­nā­ni­vṛ­ttya­rthaṃ a­rtha­sya i­tyu­cya­te | ke­ci­tpra­vā­di­no ma­nya­nte rū­pā­da­yo gu­ṇā e­va i­ndri­yaiḥ SAS-PS'55 115,07sa­nni­kṛ­ṣya­nte te­ne­te­ṣā­me­va gra­ha­ṇa­mi­ti ? ta­da­yu­kta­m­; na hi te rū­pā­da­yo gu­ṇā a­mū­rtā i­ndri- SAS-PS'55 116,01ya­sa­nni­ka­rṣa­mā­pa­dya­nte | na ta­rhi i­dā­nī­mi­daṃ bha­va­ti rū­paṃ ma­yā dṛ­ṣṭaṃ ga­ndho vā ghrā­ta i­ti | SAS-PS'55 116,02bha­va­ti ca | ka­thaṃ ? i­ya­rti pa­ryā­yāṃ­stai­rvā­'­rya­ta i­tya­rtho dra­vyaṃ ta­smi­nni­ndri­yaiḥ sa­nni­kṛ­ṣya­mā­ṇe SAS-PS'55 116,03ta­da­vya­ti­re­kā­drū­pā­di­ṣva­pi saṃ­vya­va­hā­ro yu­jya­te | SAS-PS'55 116,04ki­mi­me a­va­gra­hā­da­yaḥ sa­rva­sye­ndri­yā­ni­ndri­ya­sya bha­va­nti u­ta ka­ści­dvi­ṣa­ya­vi­śe­ṣo­'- SAS-PS'55 116,05stī­tya­ta ā­ha — TA-PS-55 1.18 vya­ñja­na­syā­va­gra­haḥ |­| 1­8 |­| SAS-PS'55 116,07vya­ñja­na­ma­vya­ktaṃ śa­bdā­di­jā­taṃ ta­syā­va­gra­ho bha­vati ne­hā­da­yaḥ | ki­ma­rtha­mi­daṃ ? SAS-PS'55 116,08ni­ya­mā­rtha­m­, a­va­gra­ha e­va ne­hā­da­ya i­ti | sa ta­rhi e­va­kā­raḥ ka­rta­vyaḥ ? na ka­rta­vyaḥ | si­ddhe SAS-PS'55 117,01vi­dhi­rā­ra­bhya­mā­ṇo ni­ya­mā­rthaḥ i­ti a­nta­re­ṇai­va­kā­raṃ ni­ya­mā­rtho bha­vi­ṣya­ti | na­nu a­va­gra­ha- SAS-PS'55 117,02gra­ha­ṇa­mu­bha­ya­tra tu­lyaṃ ta­ttra kiṃ kṛ­to­'­yaṃ vi­śe­ṣaḥ ? a­rthā­va­gra­ha­vya­ñja­nā­va­gra­ha­yo­rvya­ktā­vya­kta­kṛ­to SAS-PS'55 117,03vi­śe­ṣaḥ | ka­tha­m ? a­bhi­na­va­śa­rā­vā­rdrī­ka­ra­ṇa­va­t | ya­thā ja­la­ka­ṇadvi­trā­si­ktaḥ sa­rā­vo­'­bhi­na­vo SAS-PS'55 117,04nā­rdrī­bha­va­ti­, sa e­va pu­naḥ­pu­naḥ si­cya­mā­naḥ śa­nai­sti­mya­ti e­vaṃ śro­trā­di­ṣvi­ndri­ye­ṣu śa­bdā- SAS-PS'55 117,05di­pa­ri­ṇa­tāḥ pu­dga­lā dvi­trā­di­ṣu sa­ma­ye­ṣu gṛ­hya­mā­ṇā na vya­ktī­bha­va­nti­, pu­naḥ­pu­na­ra­va­gra­he SAS-PS'55 117,06sa­ti vya­ktī­bha­va­nti | a­to vya­kta­gra­ha­ṇā­tprā­gvya­ñja­nā­va­gra­haḥ vya­kta­gra­ha­ṇa­ma­rthā­va­gra­haḥ | SAS-PS'55 117,07ta­to­'­vyaktā­va­gra­ha­ṇā­dī­hā­da­yo na bha­va­nti | SAS-PS'55 118,01sa­rve­ndri­yā­ṇā­ma­vi­śe­ṣe­ṇa vya­ñja­nā­va­gra­ha­pra­sa­ṅge ya­trā­sa­mbha­va­sta­da­rtha­pra­ti­ṣe­dha­mā­ha — TA-PS-55 1.19 na ca­kṣu­ra­ni­ndri­yā­bhyā­m |­| 1­9 |­| SAS-PS'55 118,03ca­kṣu­ṣā a­ni­ndri­ye­ṇa ca vya­ñja­nā­va­gra­ho na bha­va­ti | ku­taḥ ? a­prā­pyakā­ri­tvā­t | SAS-PS'55 118,04ya­to­'­prā­pta­ma­rtha­ma­vi­di­kkaṃ yu­ktaṃ sa­nni­ka­rṣa­viṣa­ye­'­va­sthi­taṃ bā­hya­pra­kā­śā­bhi­vya­kta­mu­pa­la­bha­te SAS-PS'55 118,05ca­kṣuḥ ma­na­ścā­prā­pta­mi­tya­nayo­rvya­ñja­nā­va­gra­ho nā­sti | SAS-PS'55 118,06ca­kṣu­ṣo­'­prā­pya­kā­ri­tvaṃ ka­tha­madhya­va­sī­ya­te ? ā­ga­ma­to yu­kti­ta­śca | ā­ga- SAS-PS'55 118,07ma­ta­stā­vat — SAS-PS'55 118,08pu­ṭṭhaṃ su­ṇe­di sa­ddaṃ a­pu­ṭṭhaṃ ce­va pa­ssa­de rū­aṃ | SAS-PS'55 118,09gaṃ­dhaṃ ra­saṃ ca phā­saṃ pu­ṭṭha­ma­pu­ṭṭhaṃ vi­yā­ṇā­di |­| SAS-PS'55 119,01yu­kti­ta­śca — a­prā­pya­kā­ri ca­kṣuḥ­; spṛ­ṣṭā­na­va­gra­hā­t | ya­di prā­pya­kā­ri syā­t tva­gi- SAS-PS'55 119,02ndri­ya­va­t spṛ­ṣṭa­mañja­naṃ gṛ­hṇī­yā­t na tu gṛ­hṇā­tya­to ma­no­va­daprā­pya­kā­rī­tya­va­se­ya­m | SAS-PS'55 119,03ta­ta­śca­kṣu­rma­na­sī va­rja­yi­tvā śe­ṣā­ṇā­mi­ndri­yā­ṇāṃ vya­ñja­nā­va­gra­haḥ | sa­rve­ṣā­mi­ndri­yā- SAS-PS'55 119,04ni­ndri­yā­ṇā­ma­rthā­va­gra­ha i­ti si­ddhaṃ | SAS-PS'55 120,01ā­ha ni­rdi­ṣṭaṃ ma­ti­jñā­naṃ la­kṣa­ṇa­to vi­ka­lpa­ta­śca­; ta­da­na­nta­ra­mu­ddi­ṣṭaṃ ya­t śru­taṃ SAS-PS'55 120,02ta­sye­dā­nīṃ la­kṣa­ṇaṃ vi­ka­lpa­śca va­kta­vya i­tya­ta ā­ha — TA-PS-55 1.20 śru­taṃ ma­ti­pū­rvaṃ dvya­ne­ka­dvā­da­śa­bhe­da­m |­| 2­0 |­| SAS-PS'55 120,04śru­ta­śa­bdo­'­yaṃ śra­va­ṇa­mu­pā­da­ya vyu­tpā­di­to­'­pi rū­ḍhi­va­śā­t ka­smiṃ­ści­jjñā­na­vi­śe­ṣe SAS-PS'55 120,05va­rta­te | ya­thā ku­śa­la­va­na­ka­rma pra­tī­tyavyu­tpā­di­to­'­pi ku­śa­la­śa­bdo rū­ḍhi­va­śā­tpa­rya­va­dā­teva­rta­te | SAS-PS'55 120,06kaḥ pu­na­ra­sau jñā­na­vi­śe­ṣa i­ti a­ta ā­ha śru­taṃ ma­ti­pū­rva­m i­ti | śru­ta­sya pra­mā­ṇa­tvaṃ SAS-PS'55 120,07pū­ra­ya­tī­ti pū­rvaṃ ni­mi­ttaṃ kā­ra­ṇa­mi­tya­na­rthā­nta­ra­m | ma­ti­rni­rdi­ṣṭā | ma­tiḥ pū­rva­ma­sya ma­ti­pū­rvaṃ SAS-PS'55 120,08ma­ti­kā­ra­ṇa­mi­tya­rthaḥ | ya­di ma­ti­pū­rvaṃ śru­taṃ ta­da­pi ma­tyā­tma­kaṃ prā­pno­ti kā­ra­ṇa­sa­dṛ­śaṃ hi lo­ke SAS-PS'55 120,09kā­ryaṃ dṛ­ṣṭa­m i­ti | nai­ta­dai­kā­nti­ka­m | da­ṇḍā­di­kā­ra­ṇo­'­yaṃ gha­ṭo na da­ṇḍā­dyā­tma­kaḥ | a­pi SAS-PS'55 121,01ca sa­ti ta­smiṃ­sta­da­bhā­vā­t | sa­tya­pi ma­ti­jñā­ne bā­hya­śru­ta­jñā­na­ni­mi­tta­sa­nni­dhā­ne­'­pi SAS-PS'55 121,02pra­ba­la­śru­tā­va­ra­ṇo­da­ya­sya śru­tā­bhā­vaḥ | śru­tā­va­ra­ṇa­kṣa­yo­pa­śa­ma­pra­ka­rṣe tu sa­ti śru­ta­jñā­na­mu­tpa­dya­ta SAS-PS'55 121,03i­ti ma­ti­jñā­naṃ ni­mi­tta­mā­traṃ jñe­ya­m | SAS-PS'55 121,04ā­ha­, śru­ta­ma­nā­di­ni­dha­na­mi­ṣya­te | ta­sya ma­ti­pū­rva­ka­tve ta­da­bhā­vaḥ­; ā­di­ma­to­'­nta- SAS-PS'55 121,05va­ttvā­t | ta­ta­śca pu­ru­ṣakṛ­ti­tvā­da­prā­mā­ṇya­mi­ti ? nai­ṣa do­ṣaḥ­; dra­vyā­di­sā­mā­nyā­rpa­ṇā­t SAS-PS'55 121,06śru­ta­ma­nā­di­ni­dha­na­mi­ṣya­te | na hi ke­na­ci­tpu­ru­ṣe­ṇa kva­ci­tka­dā­ci­tka­tha­ñci­du­tpre­kṣi­ta­mi­ti | SAS-PS'55 121,07te­ṣā­me­va vi­śe­ṣā­pe­kṣa­yā ā­di­ra­nta­śca sa­mbha­va­tī­ti ma­ti­pū­rva­mi­tyu­cya­te | ya­thā­ṅku­ro bī­ja- SAS-PS'55 121,08pū­rva­kaḥ sa ca sa­ntā­nā­pe­kṣa­yā a­nā­di­ni­dha­na i­ti | na cā­pau­ru­ṣe­ya­tvaṃ prā­mā­ṇya­kā­ra­ṇa­m­; SAS-PS'55 121,09cau­ryā­dyu­pa­de­śa­syā­sma­rya­mā­ṇa­ka­rtṛ ka­sya prā­mā­ṇya­pra­sa­ṅgā­t | a­ni­tya­sya ca pra­tya­kṣā­deḥ prā­mā­ṇye SAS-PS'55 121,10ko vi­ro­dhaḥ | SAS-PS'55 122,01ā­ha­, pra­tha­ma­samya­ktvo­tpa­ttau yu­ga­pa­jjñā­na­pa­ri­ṇā­mā­nma­ti­pū­rva­ka­tvaṃ śru­ta­sya no­pa­pa­dya­ta SAS-PS'55 122,02i­ti ? ta­da­yu­kta­m­; sa­mya­ktva­sya ta­da­pe­kṣa­tvā­t | ā­tma­lābha­stu kra­ma­vā­ni­ti ma­ti­pū­rva­ka­tva- SAS-PS'55 122,03vyā­ghā­tā­bhā­vaḥ | SAS-PS'55 122,04ā­ha­, ma­ti­pū­rvaṃ śru­ta­mi­tye­ta­lla­kṣa­ṇa­ma­vyā­pi śru­ta­pū­rva­ma­pi śru­ta­mi­ṣya­te | ta­dya­thā — SAS-PS'55 122,05śa­bda­pa­ri­ṇa­ta­pu­dga­la­ska­ndhā­dā­hi­ta­va­rṇa­pa­da­vākyā­di­bhā­vā­cca­kṣu­rā­di­vi­ṣa­yā­cca ā­dya­śru­ta­vi­ṣa­ya- SAS-PS'55 122,06bhā­va­mā­pa­nnā­da­vya­bhi­cā­ri­ṇaḥ kṛ­tasaṃ­gī­ti­rja­no gha­ṭā­jja­la­dhā­ra­ṇā­di kā­ryaṃ sa­mba­ndhyanta­raṃ SAS-PS'55 122,07pra­ti­pa­dya­te­, dhū­mā­de­rvā­gnyā­di­dra­vyaṃ­, ta­dā śru­tā­t śru­ta­pra­ti­pa­tti­ri­ti ? nai­ṣa do­ṣaḥ­; ta­syā­pi SAS-PS'55 122,08ma­ti­pū­rva­ka­tva­mu­pa­cā­ra­taḥ | śru­ta­ma­pi kva­ci­nma­ti­ri­tyu­pa­ca­rya­te ma­ti­pū­rva­ka­tvā­di­ti | SAS-PS'55 123,01bhe­da­śa­bdaḥ pra­tye­kaṃ pa­ri­sa­mā­pya­te-dvi­bhe­da­ma­ne­ka­bhe­daṃ dvā­da­śa­bhe­da­mi­ti | dvi­bhe­daṃ SAS-PS'55 123,02tā­va­t — a­ṅga­bā­hya­ma­ṅga­pra­vi­ṣṭa­mi­ti | a­ṅga­bā­hya­ma­ne­ka­vi­dhaṃ da­śa­vai­kā­li­ko­tta­rā­dhya- SAS-PS'55 123,03ya­nā­di | a­ṅga­pra­vi­ṣṭaṃ dvā­da­śa­vi­dha­m | ta­dya­thā­, ā­cā­raḥ sū­tra­kṛ­taṃ sthā­naṃ sa­ma­vā­yaḥ SAS-PS'55 123,04vyā­khyā­pra­jña­ptiḥ jñā­tṛ­dha­rma­ka­thā u­pā­sa­kā­dhya­ya­naṃ a­nta­kṛ­dda­śaṃ a­nu­tta­rau­pa­pā­di­ka­da­śaṃ SAS-PS'55 123,05pra­śna­vyā­ka­ra­ṇaṃ vi­pā­ka­sū­traṃ dṛ­ṣṭi­vā­da i­ti | dṛ­ṣṭi­vā­daḥ pa­ñca­vi­dhaḥ — pa­ri­ka­rma sū­traṃ SAS-PS'55 123,06pra­tha­mā­nu­yo­gaḥ pū­rva­ga­taṃ cū­li­kā ce­ti | ta­tra pū­rva­ga­taṃ ca­tu­rda­śa­vi­dha­m — u­tpā­da­pū­rvaṃ ā­grā­ya­ṇī­yaṃ SAS-PS'55 123,07vī­ryā­nu­pra­vā­daṃ a­sti­nā­sti­pra­vā­daṃ jñā­na­pra­vā­daṃ sa­tya­pra­vā­daṃ ā­tma­pra­vā­daṃ ka­rma­pra­vā­daṃ pra­tyā­khyā- SAS-PS'55 123,08na­nā­ma­dhe­yaṃ vi­dyā­nu­pra­vā­daṃ ka­lyā­ṇa­nā­ma­dhe­yaṃ prā­ṇā­vā­yaṃ kri­yā­vi­śā­laṃ lo­ka­bi­ndu­sā­ra­mi­ti | SAS-PS'55 123,09ta­de­ta­t śru­taṃ dvi­bhe­da­ma­ne­ka­bhe­daṃ dvā­da­śa­bhe­da­mi­ti | SAS-PS'55 123,10kiṃ­kṛ­to­'­yaṃ vi­śe­ṣaḥ ? vaktṛ­vi­śa­ṣa­kṛ­taḥ | tra­yo va­ktā­raḥ — sa­rva­jña­stī­rtha­ka­ra i­ta­ro SAS-PS'55 123,11vā śru­ta­ke­va­lī ā­rā­tī­ya­śce­ti | ta­tra sa­rva­jñe­na pa­ra­ma­rṣi­ṇā pa­ra­mā­ci­ntya­ke­va­la­jñā­na­vi­bhū­ti- SAS-PS'55 123,12vi­śe­ṣe­ṇa a­rtha­ta ā­ga­ma u­ddi­ṣṭaḥ | ta­sya pra­tya­kṣa­da­rśi­tvā­tpra­kṣī­ṇa­do­ṣa­tvā­cca prā­mā­ṇya­m | SAS-PS'55 123,13ta­sya sā­kṣā­cchi­ṣyai­rbu­ddhya­ti­śa­ya­rddhi­yu­ktai­rga­ṇa­dha­raiḥ śru­ta­ke­va­li­bhi­ra­nu­smṛ­ta­gra­ntha­ra­ca­na­ma­ṅga­pū­rva- SAS-PS'55 124,01la­kṣa­ṇa­m | ta­tpra­mā­ṇa­m­; ta­tprā­mā­ṇyā­t | ā­rā­tī­yaiḥ pu­na­rā­cā­ryaiḥ kā­la­do­ṣā­ttsaṃ­kṣi­ptā­yu- SAS-PS'55 124,02rma­ti­ba­la­śi­ṣyā­nu­gra­hā­rthaṃ da­śa­vai­kā­li­kā­dyu­pa­ni­ba­ddha­m | ta­tpra­mā­ṇa­ma­rtha­ta­sta­de­ve­da­mi­ti SAS-PS'55 124,03kṣī­rā­rṇa­va­ja­laṃ gha­ṭa­gṛ­hī­ta­mi­va | SAS-PS'55 125,01vyā­khyā­taṃ pa­ro­kṣa­m | pra­tya­kṣa­mi­dā­nīṃ va­kta­vya­m | ta­d dve­dhā — de­śa­pra­tya­kṣaṃ sarva­pra­tya­kṣaṃ SAS-PS'55 125,02ca | de­śa­pra­tya­kṣa­ma­va­dhi­ma­naḥ­pa­rya­ya­jñā­ne | sa­rva­pra­tya­kṣaṃ ke­va­la­m | ya­dye­va­mi­da­me­va tā­va­da­va­dhi­jñā­naṃ SAS-PS'55 125,03triḥ­pra­kā­ra­sya pra­tya­kṣa­syā­dyaṃ vyā­kri­ya­tā­mi­tya­tro­cya­te — dvi­vi­dho­'­va­dhi­rbha­va­pra­tya­yaḥ kṣa­yo­pa­śa­ma- SAS-PS'55 125,04ni­mi­tta­śce­ti | ta­tra bha­va­pra­tya­ya u­cya­te — TA-PS-55 1.21 bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇā­m |­| 2­1 |­| SAS-PS'55 125,06bha­va i­tyu­cya­te | ko bha­vaḥ ? ā­yu­rnā­ma­ka­rmo­da­ya­ni­mi­tta ā­tma­naḥ pa­ryā­yo bha­vaḥ | SAS-PS'55 125,07pra­tya­yaḥ kā­ra­ṇaṃ ni­mi­tta­mi­tya­na­rthā­nta­ra­m | bha­vaḥ pra­tya­yo­'­sya bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇāṃ SAS-PS'55 125,08ve­di­ta­vyaḥ | ya­dye­vaṃ ta­tra kṣa­yo­pa­śa­ma­ni­mi­tta­tvaṃ na prā­pno­ti ? nai­ṣa do­ṣa­; ta­dā­śra­yā- SAS-PS'55 125,09tta­tsi­ddheḥ | bha­vaṃ pra­tī­tya kṣa­yo­pa­śa­maḥ saṃ­jñā­yata i­ti kṛ­tvā bha­vaḥ pra­dhā­na­kā­ra­ṇa­mi­tyu­pa­di­śya­te | SAS-PS'55 125,10ya­thā pa­ta­tri­ṇo ga­ma­na­mā­kā­śe bha­va­ni­mi­tta­m­, na śi­kṣā­gu­ṇa­vi­śe­ṣaḥ ta­thā de­va­nā­ra­kā­ṇāṃ SAS-PS'55 126,01vra­ta­ni­ya­mā­dya­bhā­ve­'­pi jā­ya­ta i­ti bha­va­pra­tya­yaḥi­tyu­cya­te | i­ta­ra­thā hi bha­vaḥ sā­dhā­ra­ṇa SAS-PS'55 126,02i­ti kṛ­tvā sa­rve­ṣā­ma­vi­śe­ṣaḥ syā­t | i­ṣya­te ca ta­trā­va­dheḥ pra­ka­rṣā­pra­ka­rṣa­vṛ­ttiḥ | de­va- SAS-PS'55 126,03nā­ra­kā­ṇā­mi­tya­vi­śe­ṣā­bhi­dhā­ne­'­pi sa­mya­gdṛ­ṣṭī­nā­me­va gra­ha­ṇa­m | ku­taḥ ? a­va­dhi­gra­ha­ṇā­t | SAS-PS'55 126,04mi­thyā­dṛ­ṣṭī­nāṃ ca vi­bha­ṅga i­tyu­cya­te | pra­ka­rṣā­pra­ka­rṣa­vṛ­tti­śca ā­ga­ma­to vi­jñe­yā | SAS-PS'55 126,05ya­di bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇā­m­, a­tha kṣa­yo­pa­śa­ma­he­tu­kaḥ ke­ṣā­mi­tya­ta ā­ha — TA-PS-55 1.22 kṣa­yo­pa­śama­ni­mi­ttaḥ ṣa­ḍvi­ka­lpaḥ śe­ṣā­ṇā­m |­| 2­2 |­| SAS-PS'55 127,02a­va­dhi­jñā­nā­va­ra­ṇa­sya de­śa­ghā­ti­spa­rddha­kā­nā­mu­da­ye sa­ti sa­rva­ghā­ti­spa­rddha­kā­nā­mu­da­yā­bhā­vaḥ SAS-PS'55 127,03kṣa­yaḥ te­ṣā­me­vā­nu­da­ya­prā­ptā­nāṃ sa­da­va­sthā u­pa­śa­maḥ | tau ni­mi­tta­ma­sye­ti kṣa­yo­pa­śa­ma­ni­mi­ttaḥ | SAS-PS'55 127,04sa śe­ṣā­ṇāṃ ve­di­ta­vyaḥ | ke pu­naḥ śe­ṣāḥ ? ma­nu­ṣyā­sti­rya­ñca­śca | te­ṣva­pi ya­tra sā­ma­rthya­ma­sti SAS-PS'55 127,05ta­trai­va ve­di­ta­vyaḥ | na hya­saṃ­jñi­nā­ma­pa­ryā­pta­kā­nāṃ ca ta­tsā­ma­rthya­ma­sti | saṃ­jñi­nāṃ pa­ryā­pta- SAS-PS'55 127,06kā­nāṃ ca na sa­rve­ṣā­m | ke­ṣāṃ ta­rhi ? ya­tho­va­ta­sa­mya­gda­rśa­nā­di­ni­mi­tta­sa­nni­dhā­ne sa­ti SAS-PS'55 127,07śā­nta­kṣī­ṇa­ka­rma­ṇāṃ ta­syo­pa­la­bdhi­rbha­va­ti | sa­rva­sya kṣa­yo­pa­śa­ma­ni­mi­tta­tve kṣa­yo­pa­śa­ma­gra­ha­ṇaṃ SAS-PS'55 127,08ni­ya­mā­rthaṃ kṣa­yo­pa­śa­ma e­va ni­mi­ttaṃ na bha­va i­ti | sa e­ṣo­'­va­dhiḥ ṣa­ḍvi­ka­lpaḥ | ku­taḥ ? SAS-PS'55 127,09a­nu­gā­mya­na­nu­gā­mi­va­rdha­mā­na­hī­ya­mā­nā­va­sthi­tā­na­va­sthi­ta­bhe­dā­t | ka­ści­da­va­dhi­rbhā­ska­ra- SAS-PS'55 127,10pra­kā­śa­va­d ga­ccha­nta­ma­nu­ga­ccha­ti | ka­ści­nnā­nu­ga­ccha­ti ta­trai­vā­ni­pa­ta­ti u­nmukha­pra­śnā­de­śi­pu­ru­ṣa- SAS-PS'55 128,01va­ca­na­va­t | a­pa­ro­'­va­dhiḥ a­ra­ṇi­ni­rma­tha­no­tpa­nna­śu­ṣka­pa­rṇo­pa­cī­ya­mā­ne­ndha­na­ni­ca­ya­sa­mi­ddha- SAS-PS'55 128,02pā­va­ka­va­tsa­mya­gda­rśa­nā­di­gu­ṇa­vi­śu­ddhi­pa­ri­ṇā­ma­sa­nni­dhā­nā­dya­tpa­ri­mā­ṇa u­tpa­nna­sta­to va­rddha­te SAS-PS'55 128,03ā a­saṃ­khye­ya­lo­ke­bhyaḥ | a­pa­ro­'­va­dhiḥ pa­ri­cchi­nno­pā­dā­na­sa­nta­tya­gni­śi­khā­va­tsa­mya­gda­rśa- SAS-PS'55 128,04nā­di­gu­ṇa­hā­ni­saṃ­kle­śa­pa­ri­ṇā­ma­vṛ­ddhi­yo­gā­dya­tpa­ri­mā­ṇa u­tpa­nna­sta­to hī­ya­te ā a­ṅgu­la­syā- SAS-PS'55 128,05saṃ­khye­bhā­gā­t | i­ta­ro­'­va­dhiḥ sa­mya­gda­rśa­nā­di­gu­ṇā­va­sthā­nā­dya­tpa­ri­mā­ṇa u­tpa­nna­sta­tpa­ri­mā­ṇa SAS-PS'55 128,06e­vā­va­ti­ṣṭha­te­; na hī­ya­te nā­pi va­rdha­te li­ṅga­va­t ā bha­va­kṣa­yā­dā ke­va­la­jñā­no­tpa­tte­rvā | SAS-PS'55 128,07a­nyo­'­va­dhiḥ sa­mya­gda­rśa­nā­di­gu­ṇa­vṛ­ddhi­hā­ni­yo­gā­dya­tpa­ri­mā­ṇa u­tpa­nna­sta­to va­rddha­te yā­va­da­ne­na SAS-PS'55 128,08va­rdhi­ta­vyaṃ hī­ya­te ca yā­va­da­ne­na hā­ta­vyaṃ vā­yu­ve­ga­pre­ri­ta­ja­lo­rmi­va­t | e­vaṃ ṣa­ḍvi­ka­lpo­'- SAS-PS'55 128,09va­dhi­rbha­va­ti | SAS-PS'55 128,10e­vaṃ vyā­khyā­ta­ma­va­dhi­jñā­naṃ ta­da­na­nta­ra­mi­dā­nīṃ ma­naḥ­pa­rya­ya­jñā­naṃ va­kta­vya­m | ta­sya SAS-PS'55 128,11bhe­da­pu­raḥ­sa­raṃ la­kṣa­ṇaṃ vyā­ci­khyā­su­ri­da­mā­ha — TA-PS-55 1.23 ṛ­ju­vi­pu­la­ma­tī ma­naḥ­pa­rya­yaḥ |­| 2­3 |­| SAS-PS'55 129,02ṛ­jvī ni­rva­rti­tā pra­gu­ṇā ca | ka­smā­nni­rva­rti­tā ? vā­kkā­ya­ma­naḥ­kṛ­tā­rtha­sya pa­ra­ma­no- SAS-PS'55 129,03ga­ta­sya vi­jñā­nā­t | ṛ­jvī ma­ti­rya­sya so­'­yaṃ ṛ­ju­ma­tiḥ | a­ni­rva­rti­tā ku­ṭi­lā ca vi­pu­lā | SAS-PS'55 129,04ka­smā­da­ni­rva­rti­tā ? vā­kkā­ya­ma­naḥ­kṛ­tā­rtha­sya pa­ra­kī­ya­ma­no­ga­ta­sya vi­jñā­nā­t | vi­pu­lā ma­ti- SAS-PS'55 129,05rya­sya so­'­yaṃ vi­pu­la­ma­tiḥ | ṛ­ju­ma­ti­śca vi­pu­la­ma­ti­śca ṛ­ju­vi­pu­la­ma­tī | e­ka­sya ma­ti- SAS-PS'55 129,06śa­bda­sya ga­tā­rtha­tvā­da­pra­yo­gaḥ | a­tha­vā ṛ­ju­śca vi­pu­lā ca ṛ­ju­vi­pu­le | ṛ­ju­vi­pu­le ma­tī SAS-PS'55 129,07ya­yo­stau ṛ­ju­vi­pu­la­ma­tī i­ti | sa e­ṣa ma­naḥ­pa­rya­yo dvi­vi­dhaḥ ṛ­ju­ma­ti­rvi­pu­la­ma­ti­ri­ti | SAS-PS'55 129,08ā­ha­, u­kto bhe­daḥ­, la­kṣa­ṇa­mi­dā­nīṃ va­kta­vya­mi­tya­tro­cya­te — vī­ryā­nta­rā­ya­ma­naḥ­pa­rya­ya­jñā­nā- SAS-PS'55 129,09va­ra­ṇa­kṣa­yo­pa­śa­mā­ṅgo­pā­ṅga­nā­ma­lā­bhā­va­ṣṭa­mbhā­dā­tma­naḥ pa­ra­kī­ya­ma­naḥ­sa­mba­ndhe­na la­bdha­vṛ­tti­ru­pa- SAS-PS'55 129,10yo­go ma­naḥ­pa­rya­yaḥ | ma­ti­jñā­na­pra­sa­ṅga i­ti ce­t u­kto­tta­raṃ pu­ra­stā­t | a­pe­kṣā­kā­ra­ṇaṃ ma­na SAS-PS'55 129,11i­ti | pa­ra­kī­ya­ma­na­si vya­va­sthi­to­'­rthaḥ a­ne­na jñā­ya­te i­tye­tā­va­da­trā­pe­kṣya­te | ta­tra ṛ­ju­ma­ti- SAS-PS'55 130,01rma­naḥ­pa­rya­yaḥ kā­la­to ja­gha­nye­na jī­vā­nā­mā­tma­na­śca dvitrā­ṇi bha­va­gra­ha­ṇā­ni­, u­tka­rṣe­ṇa sa­ptā­ṣṭau SAS-PS'55 130,02ga­tyā­ga­tyā­di­bhiḥ pra­rū­pa­ya­ti | kṣe­tra­to ja­gha­nye­na ga­vyū­ti­pṛ­tha­ktvaṃ­, u­tka­rṣe­ṇa yo­ja­na­pṛ­tha­ktva- SAS-PS'55 130,03syā­bhya­nta­raṃ na ba­hiḥ | dvi­tī­yaḥ kā­la­to ja­gha­nye­na sa­ptā­ṣṭau bha­va­gra­ha­ṇā­ni­, u­tka­rṣe­ṇā- SAS-PS'55 130,04saṃ­khye­yā­ni ga­tyā­ga­tyā­di­bhiḥ pra­rū­pa­ya­ti | kṣe­tra­to ja­gha­nye­na yo­ja­na­pṛ­tha­ktvaṃ­, u­tka­rṣe­ṇa mā­nu­ṣo- SAS-PS'55 130,05tta­ra­śai­la­syā­bhya­nta­raṃ­, na ba­hiḥ | SAS-PS'55 130,06u­kta­yo­ra­na­yoḥ pu­na­ra­pi vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 1.24 vi­śu­ddhya­pra­ti­pā­tā­bhyāṃ ta­dvi­śe­ṣaḥ |­| 2­4 |­| SAS-PS'55 130,08ta­dā­va­ra­ṇa­kṣa­yo­pa­śa­me sa­ti ā­tma­naḥ pra­sā­do vi­śu­ddhiḥ | pra­ti­pa­ta­naṃ pra­ti­pā­taḥ | SAS-PS'55 131,01na pra­ti­pā­taḥ a­pra­ti­pā­taḥ | u­pa­śā­nta­ka­ṣā­ya­sya cā­ri­tra­mo­ho­dre­kā­tpra­cyu­ta­saṃ­ya­ma­śi­kha­ra­sya pra­ti- SAS-PS'55 131,02pā­to bha­va­ti | kṣī­ṇa­ka­ṣā­ya­sya pra­ti­pā­ta­kā­ra­ṇā­bhā­vā­da­pra­ti­pā­taḥ | vi­śu­ddhi­śca a­pra­ti- SAS-PS'55 131,03pā­ta­śca vi­śu­ddhya­pra­ti­pā­tau | tā­bhyāṃ vi­śu­ddhya­pra­ti­pā­tā­bhyā­m | ta­yo­rvi­śe­ṣa­sta­dvi­śe­ṣaḥ | SAS-PS'55 131,04ta­tra vi­śu­ddhyā tā­va­t — ṛ­ju­ma­te­rvi­pu­la­ma­ti­rdra­vya­kṣe­tra­kā­la­bhā­vai­rvi­śu­ddha­ta­raḥ | ka­tha­m ? SAS-PS'55 131,05i­ha yaḥ kā­rma­ṇa­dra­vyā­na­nta­bhā­go­'­ntyaḥ sa­rvā­va­dhi­nā jñā­ta­sta­sya pu­na­ra­na­nta­bhā­gī­kṛ­ta­syā­ntyo SAS-PS'55 131,06bhā­ga ṛ­ju­ma­te­rvi­ṣa­yaḥ | ta­sya ṛ­ju­ma­ti­vi­ṣa­ya­syā­na­nta­bhā­gī­kṛ­ta­syā­ntyo bhā­go vi­pu­la­ma­te- SAS-PS'55 131,07rvi­ṣa­yaḥ | a­na­nta­syā­na­nta­bhe­da­tvā­t | dra­vya­kṣe­tra­kā­la­to vi­śu­ddhi­ru­ktā | bhā­va­to vi­śu­ddhiḥ SAS-PS'55 131,08sū­kṣma­ta­ra­dra­vya­vi­ṣa­ya­tvā­de­va ve­di­ta­vyā pra­kṛ­ṣṭa­kṣa­yo­pa­śa­ma­vi­śu­ddhi­yo­gā­t | a­pra­ti­pā­te­nā­pi SAS-PS'55 131,09vi­pu­la­ma­ti­rvi­śi­ṣṭaḥ­; svā­mi­nāṃ pra­va­rddha­mā­na­cā­ri­tro­da­ya­tvā­t | ṛ­ju­ma­tiḥ pu­naḥ pra­ti­pā­tī­; SAS-PS'55 131,10svā­mi­nāṃ ka­ṣā­yo­dre­kā­ddhī­ya­mā­na­cā­ri­tro­da­ya­tvā­t | SAS-PS'55 132,01ya­dya­sya ma­naḥ­pa­rya­ya­sya pra­tyā­tma­ma­yaṃ vi­śe­ṣaḥ­, a­thā­na­yo­ra­va­dhi­ma­naḥ­pa­rya­ya­yoḥ ku­to vi­śe­ṣa SAS-PS'55 132,02i­tya­ta ā­ha — TA-PS-55 1.25 vi­śu­ddhi­kṣe­tra­svā­mi­vi­ṣa­ye­bhyo­'­va­dhi­ma­naḥ­pa­rya­ya­yoḥ |­| 2­5 |­| SAS-PS'55 132,04vi­śu­ddhiḥ pra­sā­daḥ | kṣe­traṃ ya­tra­sthā­nbhā­vā­npra­ti­pa­dya­te | svā­mī pra­yo­ktā | vi­ṣa­yo SAS-PS'55 132,05jñe­yaḥ | ta­trā­va­dhe­rma­naḥ­pa­rya­yo vi­śu­ddha­ta­raḥ | ku­taḥ ? sū­kṣma­vi­ṣa­ya­tvā­t | kṣe­tra­mu­kta­m | vi­ṣa­yo SAS-PS'55 132,06va­kṣya­te | svā­mi­tvaṃ pra­tyu­cya­te | pra­kṛ­ṣṭa­cā­ri­tra­gu­ṇo­pe­te­ṣu va­rta­te pra­ma­ttā­di­ṣu kṣī­ṇa­ka­ṣā­yā- SAS-PS'55 132,07nte­ṣu | ta­tra co­tpa­dya­mā­naḥ pra­va­rddha­mā­na­cā­ri­tre­ṣu na hī­ya­mā­na­cā­ri­tre­ṣu | pra­va­rddha­mā­na­cā­ri­tre­ṣu SAS-PS'55 132,08co­tpa­dya­mā­naḥ sa­pta­vi­dhā­nya­ta­ma­rddhi­prā­pte­ṣū­pa­jā­ya­te ne­ta­re­ṣu | ṛ­ddhi­prā­pte­ṣu ke­ṣu­ci­nna sa­rve­ṣu | SAS-PS'55 132,09itya­syā­yaṃ svā­mi­vi­śe­ṣo vi­śi­ṣṭa­saṃ­ya­ma­gra­ha­ṇaṃ vā vā­kye pra­kṛ­ta­m | a­va­dhiḥ pu­na­ścā­tu­rga­ti- SAS-PS'55 133,01ke­ṣvi­ti svā­mi­bhe­dā­da­pya­na­yo­rvi­śe­ṣaḥ | SAS-PS'55 133,02i­dā­nīṃ ke­va­la­jñā­na­la­kṣa­ṇā­bhi­dhā­naṃ prā­pta­kā­la­m | ta­du­lla­ṅdhya jñā­nā­nāṃ vi­ṣa­ya­ni- SAS-PS'55 133,03ba­ndhaḥ pa­rī­kṣya­te | ku­taḥ ? ta­sya mo­ha­kṣa­yā­jjñā­na­da­rśa­nā­va­ra­ṇā­nta­rā­ya­kṣa­yā­cca ke­va­la­mSAS-PS'55 133,04i­tya­tra va­kṣya­mā­ṇa­tvā­t | ya­dye­va­mā­dya­yo­re­va tā­va­nma­ti­śru­ta­yo­rvi­ṣa­ya­ni­ba­ndha u­cya­tā­mi­tya­ta SAS-PS'55 133,05ā­ha — TA-PS-55 1.26 ma­ti­śru­ta­yo­rni­ba­ndho dra­vye­ṣva­sa­rva­pa­ryā­ye­ṣu |­| 2­6 |­| SAS-PS'55 133,07ni­ba­ndha­naṃ ni­ba­ndhaḥ | ka­sya ? vi­ṣa­ya­sya | ta­dvi­ṣa­ya­gra­ha­ṇaṃ ka­rta­vya­m | na ka­rta­vya­m | SAS-PS'55 133,08pra­kṛ­taṃ vi­ṣa­ya­gra­ha­ṇa­m | kva pra­kṛ­ta­m ? vi­śu­ddhi­kṣe­tra­svā­mi­vi­ṣa­ye­bhyaḥi­tya­tra | a­ta­sta­syā­rtha- SAS-PS'55 133,09va­śā­dvi­bha­kti­pa­ri­ṇā­mo bha­va­tī­ti vi­ṣa­ya­sya i­tya­bhi­sa­mba­dhya­te | dra­vye­ṣui­ti ba­hu­va­ca­na- SAS-PS'55 134,01ni­rde­śaḥ sa­rve­ṣāṃ jī­va­dha­rmā­dharmā­kā­lā­kā­śa­pu­dga­lā­nāṃ saṃ­gra­hā­rthaḥ | ta­dvi­śe­ṣa­ṇā­rthaṃ a­sa­rva­pa­ryā­yaSAS-PS'55 134,02gra­ha­ṇa­m | tā­ni dra­vyā­ṇi ma­ti­śru­ta­yo­rvi­ṣa­ya­bhā­va­mā­pa­dya­mā­nā­ni ka­ti­pa­yai­re­va pa­ryā­yai­rvi­ṣa­ya- SAS-PS'55 134,03bhā­va­mā­ska­nda­nti na sa­rva­pa­ryā­yai­ra­na­ntai­ra­pī­ti | a­trā­ha — dha­rmā­sti­kā­yā­dī­nya­tī­ndri­yā­ṇi SAS-PS'55 134,04te­ṣu ma­ti­jñā­naṃ na pra­va­rta­te | a­taḥ sa­rva­dra­vye­ṣu ma­ti­jñā­naṃ va­rta­ta i­tya­yu­kta­m ? nai­ṣa do­ṣaḥ­; a­ni- SAS-PS'55 134,05ndri­yā­khyaṃ ka­ra­ṇa­ma­sti ta­dā­la­mba­no no­i­ndri­yā­va­ra­ṇa­kṣa­yo­pa­śa­ma­la­bdhi­pū­rva­ka u­pa­yo­go­'­va­gra­hā- SAS-PS'55 134,06di­rū­paḥ prā­ge­vo­pa­jā­ya­te | ta­ta­sta­tpū­rvaṃ śru­ta­jñā­naṃ ta­dvi­ṣa­ye­ṣu sva­yo­gye­ṣu vyā­pri­ya­te | SAS-PS'55 134,07a­tha ma­ti­śru­ta­yo­ra­na­nta­ra­ni­rde­śā­rha­syā­va­dheḥ ko vi­ṣa­ya­ni­ba­ndha i­tya­ta ā­ha — TA-PS-55 1.27 rū­pi­ṣva­va­dheḥ |­| 2­7 |­| SAS-PS'55 134,09vi­ṣa­ya­ni­ba­ndhaḥ i­tya­nu­va­rta­te | rū­pi­ṣu i­tya­ne­na pu­dga­lāḥ pu­dga­la­dra­vya­sa­mba­ndhā­śca SAS-PS'55 134,10jī­vāḥ pa­ri­gṛ­hya­nte | rū­pi­ṣve­vā­va­dhe­rvi­ṣa­ya­ni­ba­ndho nārū­pi­ṣvi­ti ni­ya­maḥ kri­ya­te | rū­pi­ṣva­pi SAS-PS'55 134,11bha­va­nna sa­rva­pa­ryā­ye­ṣu­, sva­yo­gye­ṣve­ve­tya­va­dhā­ra­ṇā­rtha­ma­sa­rva­pa­ryā­ye­ṣvi­tya­bhi­sa­mba­dhya­te | SAS-PS'55 135,01a­tha ta­da­na­nta­ra­ni­rde­śa­bhā­jo ma­naḥ­pa­rya­ya­sya ko vi­ṣa­ya­ni­ba­ndha i­tya­ta ā­ha — TA-PS-55 1.28 ta­da­na­nta­bhā­ge ma­naḥ­pa­rya­ya­sya |­| 2­8 |­| SAS-PS'55 135,03ya­de­ta­drūpi dra­vyaṃ sa­rvā­va­dhi­jñā­na­vi­ṣa­ya­tve­na sa­ma­rthi­taṃ ta­syā­na­nta­bhā­gī­kṛ­ta­syai­ka­smi- SAS-PS'55 135,04nbhā­ge ma­naḥ­pa­rya­yaḥ pra­va­rta­te | SAS-PS'55 135,05a­thā­nte ya­nni­rdi­ṣṭaṃ ke­va­la­jñā­naṃ ta­sya ko vi­ṣa­ya­ni­ba­ndha i­tya­ta ā­ha — TA-PS-55 1.29 sa­rva­dra­vya­pa­ryā­ye­ṣu ke­va­la­sya |­| 2­9 |­| SAS-PS'55 135,07dra­vyā­ṇi ca pa­ryā­yā­śca dra­vya­pa­ryā­yā i­ti i­ta­re­ta­ra­yo­ga­la­kṣa­ṇo dva­ndvaḥ | ta­dvi­śe­ṣa­ṇaṃ SAS-PS'55 135,08sa­rva gra­ha­ṇaṃ pra­tye­ka­ma­bhi­sa­mba­dhya­te­, sa­rve­ṣu dra­vye­ṣu sa­rve­ṣu pa­ryā­ye­ṣvi­ti | jī­va­dra­vyā­ṇi tā­va- SAS-PS'55 135,09da­na­ntā­na­ntā­ni­, pu­dga­la­dra­vyā­ṇi ca ta­to­'­pya­na­ntā­na­ntā­ni a­ṇu­ska­ndha­bhe­dabhi­nnā­ni­, dha­rmā- SAS-PS'55 135,10dha­rmā­kā­śā­ni trī­ṇi­, kā­la­ścā­saṃ­khye­ya­ste­ṣāṃ pa­ryā­yā­śca tri­kā­la­bhu­vaḥ pra­tye­ka­ma­na­ntā­na­ntā­ste­ṣu | SAS-PS'55 135,11dra­vyaṃ pa­ryā­ya­jā­taṃ vā na ki­ñci­tke­va­la­jñā­na­sya vi­ṣa­ya­bhā­va­ma­ti­krā­nta­ma­sti | a­pa­ri­mi­ta- SAS-PS'55 135,12mā­hā­tmyaṃ hi ta­di­ti jñā­pa­nā­rthaṃ sa­rva­dra­vya­pa­ryā­ye­ṣui­tyu­cya­te | SAS-PS'55 136,01ā­ha vi­ṣa­ya­ni­ba­ndho­'­va­dhṛ­to ma­tyā­dī­nā­m | i­daṃ tu na ni­rjñā­ta­me­ka­smi­nnā­tma­ni sva­ni- SAS-PS'55 136,02mi­tta­sa­nni­dhā­no­pa­ja­ni­ta­vṛ­ttī­ni jñā­nā­ni yau­ga­pa­dye­na ka­ti bha­va­ntī­tyu­cya­te — TA-PS-55 1.30 e­kā­dī­ni bhā­jyā­ni yu­ga­pa­de­ka­smi­nnā ca­tu­rbhyaḥ |­| 3­0 |­| SAS-PS'55 136,04e­ka­śa­bdaḥ saṃ­khyā­vā­cī­, ā­di­śa­bdo­'­va­ya­va­va­ca­naḥ | e­ka ā­di­rye­ṣāṃ tā­ni i­mā­nye­kā- SAS-PS'55 136,05di­ni | bhā­jyā­ni vi­bha­kta­vyā­ni | yau­ga­pa­dye­nai­ka­smi­nnā­tma­ni | ā ku­taḥ ? ā ca­tu­rbhyaḥ | SAS-PS'55 136,06ta­dya­thā-e­kaṃ tā­va­tke­va­la­jñā­naṃ­, na te­na sa­hā­nyā­ni kṣā­yo­pa­śa­mi­kā­ni yu­ga­pa­da­va­ti­ṣṭha­nte | SAS-PS'55 136,07dve ma­ti­śru­te | trī­ṇi ma­ti­śru­tā­va­dhi­jñā­nā­ni­, ma­ti­śru­ta­ma­naḥ­pa­rya­ya­jñā­nā­ni vā | ca­tvā­ri SAS-PS'55 136,08ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­jñā­nā­ni | na pa­ñca sa­nti­, ke­va­la­syā­sa­hā­ya­tvā­t | SAS-PS'55 137,01a­tha ya­tho­ktā­ni ma­tyā­dī­ni jñā­na­vya­pa­de­śa­me­va la­bha­nte u­tā­nya­thā­pī­tya­ta ā­ha — TA-PS-55 1.31 ma­ti­śru­tā­va­dha­yo vi­pa­rya­ya­śca |­| 3­1 |­| SAS-PS'55 137,03vi­pa­rya­yo mi­thye­tya­rthaḥ | ku­taḥ ? sa­mya­ga­dhi­kā­rā­t | caśa­bdaḥ sa­mu­cca­yā­rthaḥ | vi­pa­rya­ya­śca SAS-PS'55 137,04sa­mya­kce­ti | ku­taḥ pu­na­re­ṣāṃ vi­pa­rya­yaḥ ? mi­thyā­da­rśa­ne­na sa­hai­kā­rtha­sa­ma­vā­yā­t sa­ra­ja­ska- SAS-PS'55 138,01ka­ṭu­kā­lā­bu­ga­ta­du­gdha­va­t | na­nu ca ta­trā­dhā­ra­do­ṣā­d du­gdha­sya ra­sa­vi­pa­rya­yo bha­va­ti | na ca SAS-PS'55 138,02ta­thā ma­tya­jñā­nā­dī­nāṃ vi­ṣa­ya­gra­ha­ṇe vi­pa­rya­yaḥ | ta­thā hi­, sa­mya­gdṛ­ṣṭi­rya­thā ca­kṣu­rā­di­bhī rū­pā­dī- SAS-PS'55 138,03nu­pa­la­bha­te ta­thā mi­thyā­dṛ­ṣṭi­ra­pi ma­tya­jñā­ne­na | ya­thā ca sa­mya­gdṛ­ṣṭiḥ śru­te­na rū­pā­dī­n SAS-PS'55 138,04jā­nā­ti ni­rū­pa­ya­ti ca ta­thā mi­thyā­dṛ­ṣṭi­ra­pi śru­tā­jñā­ne­na | ya­thā cā­va­dhi­jñā­ne­na sa­mya­gdṛ­ṣṭiḥ SAS-PS'55 138,05rū­pi­ṇo­'­rthā­na­va­ga­ccha­ti ta­thā mi­thyā­dṛ­ṣṭi­rvi­bha­ṅga­jñā­ne­ne­ti | a­tro­cya­te — TA-PS-55 1.32 sa­dasa­to­ra­vi­śe­ṣā­dya­dṛ­ccho­pa­la­bdhe­ru­nma­tta­va­t |­| 3­2 |­| SAS-PS'55 138,07sa­dvi­dya­mā­na­ma­sa­da­vi­dya­mā­na­mi­tya­rthaḥ | ta­yo­ra­vi­śe­ṣe­ṇa ya­dṛ­ccha­yā u­pa­la­bdhe­rvi­pa­rya­yo SAS-PS'55 138,08bha­va­ti | ka­dā­ci­drū­pā­di sa­da­pya­sa­di­ti pra­ti­pa­dya­te­, a­sa­da­pi sa­di­ti­, ka­dā­ci­tsa­tsa­de­va­, SAS-PS'55 138,09a­sa­da­pya­sa­de­ve­ti mi­thyā­da­rśa­no­da­yā­da­dhya­va­sya­ti | ya­thā pi­tto­da­yā­ku­li­ta­bu­ddhi­rmā­ta­raṃ bhā­rye­ti­, SAS-PS'55 138,10bhā­ryā­ma­pi mā­te­ti ma­nya­te | ya­dṛ­ccha­yā ya­dā­pi mā­ta­raṃ mā­tai­ve­ti bhā­ryā­ma­pi bhā­ryai­ve­ti ca SAS-PS'55 139,01ta­dā­pi na ta­tsa­mya­gjñā­na­m | e­vaṃ ma­tyā­dī­nā­ma­pi rū­pā­di­ṣu vi­pa­rya­yo ve­di­ta­vyaḥ | ta­thā hi­, SAS-PS'55 139,02ka­ści­nmi­thyā­da­rśa­na­pa­ri­ṇā­ma ā­tma­nya­va­sthi­to rū­pā­dyu­pa­la­bdhau sa­tyā­ma­pi kā­ra­ṇa­vi­pa­ryā­saṃ SAS-PS'55 139,03bhe­dā­bhe­da­vi­pa­ryā­saṃ sva­rū­pa­vi­pa­ryā­saṃ ca ja­na­ya­ti | kā­ra­ṇa­vi­pa­ryā­sa­stā­va­t — rū­pā­dī­nā­me­kaṃ SAS-PS'55 139,04kā­ra­ṇa­ma­mū­rttaṃ ni­tya­mi­ti ke­ci­tkalpa­ya­nti | a­pa­re pṛ­thi­vyā­di­jā­ti­bhi­nnāḥ pa­ra­mā­ṇa­va­śca­tu SAS-PS'55 139,05stri­dvye­ka­gu­ṇā­stu­lya­jā­tī­yā­nāṃ kā­ryā­ṇā­bhā­ra­mbha­kā i­ti | a­nye va­rṇa­ya­nti — pṛ­thi­vyā — SAS-PS'55 139,06dī­ni ca­tvā­ri bhū­tā­ni­, bhau­ti­ka­dha­rmā va­rṇa­ga­ndha­ra­sa­spa­rśāḥ­, e­te­ṣāṃ sa­mu­dā­yo rū­pa­pa­ra­mā­ṇu­ra­ṣṭa­ka SAS-PS'55 139,07i­tyā­di | i­ta­re va­rṇa­ya­nti — pṛ­thi­vya­pte­jo­vā­ya­vaḥ kā­ṭhi­nyā­di­dra­va­tvā­dyu­ṣṇa­tvā­dī­ra­ṇa- SAS-PS'55 139,08tvā­di­gu­ṇā jā­ti­bhi­nnāḥ pa­ra­mā­ṇa­vaḥ kā­rya­syā­ra­mbha­kāḥ | bhe­dā­bhe­da­vi­pa­ryā­saḥ kāra­ṇā­tkā­rya- SAS-PS'55 139,09ma­rthā­nta­ra­bhū­ta­me­ve­ti ana­rthā­nta­ra­bhū­ta­me­ve­ti ca pa­ri­ka­lpa­nā | sva­rū­pa­vi­pa­ryā­so rū­pā­da­yo SAS-PS'55 139,10ni­rvi­ka­lpāḥ sa­nti na sa­ntye­va vā | ta­dā­kā­ra­pa­ri­ṇa­taṃ vi­jñā­na­me­va | na ca ta­dā­la­mba­naṃ SAS-PS'55 139,11va­stu bā­hya­mi­ti | e­va­ma­nyā­na­pi pa­ri­ka­lpa­nā­bhe­dā­n dṛ­ṣṭe­ṣṭa­vi­ru­ddhā­nmi­thyā­da­rśa­no­da­yā­tka­lpa- SAS-PS'55 140,01ya­nti ta­tra ca śra­ddhā­na­mu­tpā­da­ya­nti | ta­ta­sta­nma­tya­jñā­naṃ śru­tā­jñā­naṃ vibhaṃ­ga­jñā­naṃ ca bha­va­ti | SAS-PS'55 140,02sa­mya­gda­rśa­naṃ pu­na­sta­ttvā­rthā­dhi­ga­me śra­ddhā­na­mu­tpā­da­ya­ti | ta­ta­sta­nma­ti­jñā­naṃ śru­ta­jñā­na­ma­va­dhi- SAS-PS'55 140,03jñā­naṃ ca bha­va­ti | SAS-PS'55 140,04ā­ha pra­mā­ṇaṃ dvi­pra­kā­raṃ va­rṇi­ta­m | pra­mā­ṇai­ka­de­śā­śca na­yā­sta­da­na­nta­ro­dde­śa­bhā­jo ni­rde- SAS-PS'55 140,05ṣṭa­vyā i­tya­ta ā­ha — TA-PS-55 1.33 nai­ga­ma­saṃ­gra­ha­vya­va­hā­ra­rju­sū­tra­śa­bda­sa­ma­bhi­rū­ḍhai­va­mbhū­tā na­yāḥ |­| 3­3 |­| SAS-PS'55 140,07e­te­ṣāṃ sā­mā­nya­vi­śe­ṣa­la­kṣa­ṇaṃ va­kta­vya­m | sā­mā­nya­la­kṣa­ṇaṃ tā­va­dva­stu­nya­ne­kā­ntā­tma­nya- SAS-PS'55 140,08vi­ro­dhe­na he­tva­rpa­ṇā­tsā­dhya­vi­śe­ṣa­sya yā­thā­tmya­prā­pa­ṇa­pra­va­ṇaḥ pra­yo­go na­yaḥ | sa dve­dhā dra­vyā- SAS-PS'55 140,09rthi­kaḥ pa­ryā­yā­rthi­ka­śce­ti | dra­vyaṃ sā­mā­nya­mu­tsa­rgaḥ a­nu­vṛ­tti­ri­tya­rthaḥ | ta­dvi­ṣa­yo dra­vyā­rthi­kaḥ | SAS-PS'55 141,01pa­ryā­yo vi­śe­ṣo­'­pa­vā­do vyā­vṛ­tti­ri­tya­rthaḥ | ta­dvi­ṣa­yaḥ pa­ryā­yā­rthi­kaḥ | ta­yo­rbhe­dā nai­ga­mā­da­yaḥ | SAS-PS'55 141,02te­ṣāṃ vi­śe­ṣa­la­kṣa­ṇa­mu­cya­te — a­na­bhi­ni­rvṛ­ttā­rtha­saṃ­ka­lpa­mā­tra­grā­hīṃ nai­ga­maḥ | ka­ñci­tpu­ru­ṣaṃ SAS-PS'55 141,03pa­ri­gṛ­hī­ta­pa­ra­śuṃ ga­ccha­nta­ma­va­lo­kya ka­ści­tpṛ­ccha­ti ki­ma­rthaṃ bha­vā­nga­ccha­tī­ti | sa ā­ha SAS-PS'55 141,04pra­stha­mā­ne­tu­mi­ti | nā­sau ta­dā pra­stha­pa­ryā­yaḥ sa­nni­hi­taḥ | ta­da­bhi­ni­rvṛ­tta­ye saṃ­ka­lpa­mā­tre SAS-PS'55 141,05pra­stha­vya­va­hā­raḥ | ta­thā e­dho­da­kā­dyā­ha­ra­ṇe vyā­pri­ya­mā­ṇaṃ ka­ści­tpṛ­ccha­ti kiṃ ka­ro­ti bha­vā- SAS-PS'55 141,06ni­ti | sa ā­ha o­da­naṃ pa­cā­mī­ti | na ta­dau­da­na­pa­ryā­yaḥ sa­nni­hi­taḥ­, ta­da­rthe vyā­pā­re sa pra­yu­jya­te | SAS-PS'55 141,07e­vaṃ­pra­kā­ro lo­ka­saṃ­vya­va­hā­raḥ a­na­bhi­ni­rvṛ­ttā­rtha­sa­ṅka­lpa­mā­tra­vi­ṣa­yo nai­ga­ma­sya go­ca­raḥ | SAS-PS'55 141,08sva­jā­tya­vi­ro­dhe­nai­ka­dhya­mu­pā­nī­ya pa­ryā­yā­nā­krā­nta­bhe­dā­na­vi­śe­ṣe­ṇa sa­ma­sta­gra­ha­ṇā- SAS-PS'55 141,09tsaṃ­gra­haḥ | sa­t­, dra­vyaṃ­, gha­ṭa i­tyā­di | sa­di­tyu­kte sa­di­ti vā­gvi­jñā­nā­nu­pra­vṛ­tti­li­ṅgā­nu­mi­ta- SAS-PS'55 141,10sa­ttā­dhā­ra­bhū­tā­nā­ma­vi­śe­ṣe­ṇa sa­rve­ṣāṃ saṃ­gra­haḥ | dra­vya­mi­tyu­kte­'­pi dra­va­ti ga­ccha­ti tāṃ­stā­npa­ryā- SAS-PS'55 141,11yā­ni­tyu­pa­la­kṣi­tā­nāṃ jī­vā­jī­va­ta­dbhe­da­pra­bhe­dā­nāṃ saṃ­gra­haḥ | ta­thā gha­ṭa i­tyu­kte­'­pi gha­ṭa- SAS-PS'55 142,01bddhya­bhi­dhā­nā­nu­ga­ma­li­ṅgā­nu­mi­ta­sa­ka­lā­rtha­saṃ­gra­haḥ | e­vaṃ­pra­kā­ro­'­nyo­'­pi saṃ­gra­ha­na­ya­sya vi­ṣa­yaḥ | SAS-PS'55 142,02saṃ­gra­ha­na­yā­kṣi­ptā­nā­ma­rthā­nāṃ vi­dhi­pū­rva­ka­ma­va­ha­ra­ṇaṃ vya­va­hā­raḥ | ko vi­dhiḥ ? yaḥ SAS-PS'55 142,03saṃ­gra­ha­gṛ­hī­to­'­rtha­sta­dā­nu­pū­rve­ṇai­va vya­va­hā­raḥ pra­va­rta­ta i­tya­yaṃ vi­dhiḥ | ta­dya­thā — sa­rva­saṃ­gra­he­ṇa SAS-PS'55 142,04ya­tsa­ttvaṃ gṛ­hī­taṃ ta­ccā­na­pe­kṣi­ta­vi­śe­ṣaṃ nā­laṃ saṃ­vya­va­hā­rā­ye­ti vya­va­hā­ra­na­ya ā­śrī­ya­te | SAS-PS'55 142,05ya­tsa­tta­d dra­vyaṃ gu­ṇo ve­ti | dra­vye­ṇā­pi saṃ­gra­hā­kṣi­pte­na jī­vā­jī­va­vi­śe­ṣā­na­pe­kṣe­ṇa na śa­kyaḥ SAS-PS'55 142,06saṃ­vya­va­hā­ra i­ti jī­va­dra­vya­ma­jī­va­dra­vya­mi­ti vā vya­va­hā­ra ā­śrī­ya­te | jī­vā­jī­vā­va­pi ca SAS-PS'55 142,07saṃ­gra­hā­kṣi­ptau nā­laṃ saṃ­vya­va­hā­rā­ye­ti pra­tye­kaṃ de­va­nā­ra­kā­di­rgha­ṭā­di­śca vya­va­hā­re­ṇā­śrī­ya­te | SAS-PS'55 142,08e­va­ma­yaṃ na­ya­stā­va­dva­rta­te yā­va­tpu­na­rnā­sti vi­bhā­gaḥ | SAS-PS'55 142,09ṛ­juṃ pra­gu­ṇaṃ sū­tra­ya­ti ta­ntra­ya­tī­ti ṛ­ju­sū­traḥ | pū­rvā­pa­rāṃ­stri­kā­la­vi­ṣa­yā­na­ti­śa­yya SAS-PS'55 142,10va­rta­mā­na­kā­la­vi­ṣa­yā­nāda­tte a­tī­tā­nā­ga­ta­yo­rvi­na­ṣṭā­nu­tpa­nna­tve­na vya­va­hā­rā­bhā­vā­t | ta­cca SAS-PS'55 143,01va­rta­mā­naṃ sa­ma­ya­mā­tra­m | ta­dvi­ṣa­ya­pa­ryā­ya­mā­tra­grā­hya­ma­ya­mṛ­ju­sū­traḥ | na­nu saṃ­vya­va­hā­ra­lo­pa­pra­sa­ṅga SAS-PS'55 143,02i­ti ce­d ? na­; a­sya na­ya­sya vi­ṣa­ya­mā­tra­pra­da­rśa­naṃ kri­ya­te | sa­rva­na­ya­sa­mū­ha­sā­dhyo hi SAS-PS'55 143,03lo­ka­saṃ­vya­va­hā­raḥ | SAS-PS'55 143,04li­ṅga­saṃ­khyā­sā­dha­nā­di­vya­bhi­cā­ra­ni­vṛ­tti­pa­raḥ śa­bda­na­yaḥ | ta­tra li­ṅga­vya­bhi­cā­raḥ — SAS-PS'55 143,05pu­ṣya­stā­ra­kā na­kṣa­tra­mi­ti | saṃ­khyā­vya­bhi­cā­raḥ — ja­la­mā­paḥ­, va­rṣā ṛ­tuḥ­, ā­mrā va­na­m, SAS-PS'55 143,06va­ra­ṇā na­ga­ra­mi­ti | sā­dha­na­vya­bhi­cā­raḥ — se­nā pa­rva­ta­ma­dhi­va­sa­ti | pu­ru­ṣa­vya­bhi­cā­raḥ — ehi SAS-PS'55 143,07ma­nye ra­the­na yā­sya­si­, na hi yā­sya­si­, yā­ta­ste pi­te­ti | kā­la­vya­bhi­cā­raḥ — vi­śva­dṛ­śvā­'­sya SAS-PS'55 143,08pu­tro ja­ni­tā | bhā­vi kṛ­tya­mā­sī­di­ti | u­pa­gra­ha­vya­bhi­cā­raḥ — sa­nti­ṣṭha­te pra­ti­ṣṭha­te vi­ra- SAS-PS'55 144,01ma­tyu­pa­ra­ma­tī­ti | e­va­mpra­kā­raṃ vya­va­hā­ra­manyā­yyaṃ ma­nya­te­; a­nyā­rtha­syā­nyā­rthe­na sa­mba­ndhā- SAS-PS'55 144,02bhā­vā­t | lo­ka­sa­ma­ya­vi­ro­dha i­ti ce­t ? vi­ru­dhya­tā­m | ta­ttva­mi­ha mī­māṃ­sya­te­, na bhai­ṣa- SAS-PS'55 144,03jya­mā­tu­re­cchā­nu­va­rti | SAS-PS'55 144,04nā­nā­rtha­sa­ma­bhi­ro­ha­ṇā­tsa­ma­bhi­rū­ḍhaḥ | ya­to nā­nā­rthā­nsa­ma­tī­tyai­ka­ma­rtha­mā­bhi­mu­khye­na rū­ḍhaḥ- SAS-PS'55 144,05sa­ma­bhi­rū­ḍhaḥ | gau­ri­tya­yaṃ śa­bdo vā­gā­diṣva­rthe­ṣu va­rta­mā­naḥ pa­śā­va­bhi­rū­ḍhaḥ | a­tha­vā artha- SAS-PS'55 144,06ga­tya­rthaḥ śa­bda­pra­yo­gaḥ | ta­trai­ka­syā­rtha­syai­ke­na ga­tā­rtha­tvā­tpa­ryā­ya­śa­bda­pra­yo­go­'­na­rtha­kaḥ | śa­bda- SAS-PS'55 144,07bhe­da­śce­da­sti a­rtha­bhe­de­nā­pya­va­śyaṃ bha­vi­ta­vya­mi­ti | nā­nā­rtha­sa­ma­bhi­ro­ha­ṇā­tsa­ma­bhi­rū­ḍhaḥ | i­nda- SAS-PS'55 144,08nā­di­ndraḥ śa­ka­nā­ccha­kraḥ pū­rdā­ra­ṇā­t pu­ra­nda­ra i­tye­vaṃ sa­rva­tra | a­tha­vā yo ya­trā­bhi­rū­ḍhaḥ sa ta­tra SAS-PS'55 144,09sa­me­tyā­bhi­mu­khye­nā­ro­ha­ṇā­tsa­ma­bhi­rū­ḍhaḥ | ya­thā kva bha­vā­nā­ste ? ā­tma­nī­ti | ku­taḥ ? SAS-PS'55 145,01va­stva­nta­re vṛ­ttya­bhā­vā­t | ya­dya­nya­syā­nya­tra vṛ­ttiḥ syā­t­, jñā­nā­dī­nāṃ rū­pā­dī­nāṃ cā­kā­śe SAS-PS'55 145,02vṛ­ttiḥ syā­t | SAS-PS'55 145,03ye­nā­tma­nā bhū­ta­ste­nai­vā­dhya­va­sā­ya­ya­tī­ti e­va­mbhū­taḥ | svā­bhi­pre­ta­kri­yā­pa­ri­ṇa­ti­kṣa­ṇe e­va SAS-PS'55 145,04sa śa­bdo yu­kto nā­nya­de­ti | ya­dai­ve­nda­ti ta­dai­ve­ndro nā­bhi­ṣe­ca­ko na pū­ja­ka i­ti | ya­dai­va ga­ccha­ti SAS-PS'55 145,05ta­dai­va gau­rna sthi­to na śa­yi­ta i­ti | a­tha­vā ye­nā­tma­nā ye­na jñā­ne­na bhū­taḥ pa­ri­ṇa­ta­ste­nai­vā­dhya- SAS-PS'55 145,06va­sā­ya­ya­ti | ya­the­ndrā­gni­jñā­na­pa­ri­ṇa­ta ā­tmai­ve­ndro­'­gni­śce­ti | SAS-PS'55 145,07u­ktā nai­ga­mā­da­yo na­yāḥ | u­tta­ro­tta­ra­sū­kṣma­vi­ṣa­ya­tvā­de­ṣāṃ kra­maḥ pū­rva­pū­rva­he­tu­ka­tvā­cca | SAS-PS'55 145,08e­va­me­te na­yāḥ pū­rva­pū­rva­vi­ru­ddha­ma­hā­vi­ṣa­yā u­tta­ro­tta­rā­nu­kū­lā­lpa­vi­ṣa­yā dra­vya­syā­na­nta­śa­va­teḥ pra­ti- SAS-PS'55 145,09śa­kti vi­bhi­dya­mā­nā ba­hu­vi­ka­lpā jā­ya­nte | ta e­te gu­ṇa­pra­dhā­na­ta­yā pa­ra­spa­ra­ta­ntrāḥ sa­mya- SAS-PS'55 145,10gda­rśa­na­he­ta­vaḥ pu­ru­ṣā­rtha­kri­yā­sā­dha­na­sā­ma­rthyā­tta­ntvā­da­ya i­va ya­tho­pā­yaṃ vi­ni­ve­śya­mā­nāḥ pa­ṭā­di- SAS-PS'55 145,11saṃ­jñāḥ sva­ta­ntrā­ścā­sa­ma­rthāḥ | ta­ntvā­da­ya i­ve­ti vi­ṣa­ma u­pa­nyā­saḥ | ta­ntvā­da­yo ni­ra­pe­kṣā SAS-PS'55 146,01a­pi kā­ñci­da­rtha­mā­trāṃ ja­na­ya­nti | bha­va­ti hi ka­ści­tpra­tye­kaṃ ta­ntu­stva­ktrā­ṇe sa­ma­rthaḥ | SAS-PS'55 146,02e­ka­śca ba­lva­jo ba­ndha­ne sa­ma­rthaḥ | i­me pu­na­rna­yā ni­ra­pe­kṣāḥ sa­nto na kā­ñci­da­pi sa­mya­gda­rśa­na- SAS-PS'55 146,03mā­trāṃ prā­du­rbhā­va­ya­ntī­ti ? nai­ṣa do­ṣaḥ­, a­bhi­hi­tā­na­va­bo­dhā­t | a­bhi­hi­ta­ma­rtha­ma­na­va­bu­dhya SAS-PS'55 146,04pa­re­ṇe­da­mu­pā­la­bhya­te | e­ta­du­ktaṃ­, ni­ra­pe­kṣe­ṣu ta­ntvā­di­ṣu pa­ṭā­di­kā­ryaṃ nā­stī­ti | ya­ttu te­no- SAS-PS'55 146,05pa­da­rśi­taṃ na ta­tpa­ṭā­di­kā­rya­m | kiṃ ta­rhi | ke­va­laṃ ta­ntvā­di­kā­rya­m | ta­ntvā­di­kā­rya­ma­pi ta­ntvā­dya- SAS-PS'55 146,06va­ya­ve­ṣu ni­ra­pe­kṣe­ṣu nā­stye­va i­tya­sma­tpa­kṣa­si­ddhi­re­va | a­tha ta­ntvā­di­ṣu pa­ṭā­di­kā­ryaṃ śa­ktya­pe­kṣa­yā SAS-PS'55 146,07a­stī­tyu­cya­te ? na­ye­ṣva­pi ni­ra­pe­kṣe­ṣu bu­ddhya­bhi­dhā­na­rū­pe­ṣu kā­ra­ṇa­va­śā­tsa­mya­gda­rśa­na­he­tu­tva­vi- SAS-PS'55 146,08pa­ri­ṇa­ti­sa­dbhā­vā­t śa­ktyā­'­'­tma­nā­'­sti­tva­m i­ti sā­mya­m e­vo­pa­nyā­sa­sya | SAS-PS'55 146,09i­ti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­saṃ­jñā­yāṃ pra­tha­mo­'­dhyā­yaḥ | SAS-PS'55 149,01a­tha dvi­tī­yo­'­dhyā­yaḥSAS-PS'55 149,02ā­ha­, sa­mya­gda­rśa­na­sya vi­ṣa­ya­bhā­ve­no­pa­di­ṣṭe­ṣu jī­vā­di­ṣvā­dā­vu­pa­nya­sta­sya jī­va­sya SAS-PS'55 149,03kiṃ sva­ta­ttva­mi­tyu­cya­te — TA-PS-55 2.1 au­pa­śa­mi­ka­kṣā­yi­kau bhā­vau mi­śra­śca jī­va­sya sva­ta­ttva­mau­da­yi­ka­pā­ri­ṇā­mi­kau ca |­| 1 |­| SAS-PS'55 149,05ā­tma­ni ka­rma­ṇaḥ sva­śa­va­teḥ kā­ra­ṇa­va­śā­da­nu­dbhū­ti­ru­pa­śa­maḥ | ya­thā ka­ta­kā­di- SAS-PS'55 149,06dra­vya­sa­mba­ndhā­da­mbha­si pa­ṅka­sya u­pa­śa­maḥ | kṣa­ya ā­tya­nti­kī ni­vṛ­ttiḥ | ya­thā ta­smi­nne­vā- SAS-PS'55 149,07mbha­si śu­ci­bhā­ja­nā­nta­ra­saṃ­krā­nte pa­ṅka­syā­tya­ntā­bhā­vaḥ | u­bha­yā­tma­ko mi­śraḥ | ya­thā ta­smi- SAS-PS'55 149,08nne­vā­mbha­si ka­ta­kā­di­dra­vya­sa­mba­ndhā­tpa­ṅka­sya kṣī­ṇā­kṣī­ṇa­vṛ­ttiḥ | dra­vyā­di­ni­mi­tta­va­śā­tka­rma­ṇāṃ SAS-PS'55 149,09pha­la­prā­pti­ru­da­yaḥ | dra­vyā­tma­lā­bha­mā­tra­he­tu­kaḥ pa­ri­ṇā­maḥ | u­pa­śa­maḥ pra­yo­ja­na­ma­sye­tyau­pa­śa- SAS-PS'55 149,10mi­kaḥ | e­vaṃ kṣā­yi­kaḥ kṣā­yo­pa­śa­mi­kaḥ au­da­yi­kaḥ pā­ri­ṇā­mi­ka­śca | ta e­te pa­ñca bhā­vā SAS-PS'55 149,11a­sā­dhā­ra­ṇā jī­va­sya sva­ta­ttva­mi­tyu­cya­nte | SAS-PS'55 150,01sa­mya­gda­rśa­na­sya pra­kṛ­ta­tvā­tta­sya tri­ṣu vi­ka­lpe­ṣu au­pa­śa­mi­ka­mā­dau la­bhya­ta i­ti SAS-PS'55 150,02ta­syā­dau gra­ha­ṇaṃ kri­ya­te | ta­da­na­nta­raṃ kṣā­yi­ka­gra­ha­ṇa­m­; ta­sya pra­ti­yo­gi­tvā­t saṃ­sā­rya­pe­kṣa­yā SAS-PS'55 150,03dra­vya­ta­sta­to­'­saṃ­khye­ya­gu­ṇa­tvā­cca | ta­ta u­tta­raṃ mi­śra­gra­ha­ṇa­m­; ta­du­bha­yā­tma­ka­tvā­tta­to­'­saṃ­khye­ya- SAS-PS'55 150,04gu­ṇa­tvā­cca | te­ṣāṃ sa­rve­ṣā­ma­na­nta­gu­ṇa­tvā­d au­da­yi­ka­pā­ri­ṇā­mi­ka­gra­ha­ṇa­ma­nte kri­ya­te | a­tra SAS-PS'55 150,05dva­ndva­ni­rde­śaḥ ka­rta­vyaḥ — au­pa­śa­mi­ka­kṣā­yi­ka­mi­śrau­da­yi­ka­pā­ri­ṇā­mi­kā i­ti | ta­thā sa­ti dviḥ SAS-PS'55 150,06ca śa­bdo na ka­rta­vyo bha­va­ti ? nai­vaṃ śa­ṅkya­m­; a­nya­gu­ṇā­pe­kṣa­yā mi­śra i­ti pra­tī­ye­ta | SAS-PS'55 150,07vā­kye pu­naḥ sa­ti caśa­bde­na pra­kṛ­to­bha­yā­nu­ka­rṣaḥ kṛ­to bha­va­ti | ta­rhi kṣā­yo­pa­śa­mi­ka­gra­ha­ṇa­me­va SAS-PS'55 150,08ka­rta­vya­mi­ti ce­t ? na­; gau­ra­vā­t | mi­śra­gra­ha­ṇaṃ ma­dhye kri­ya­te u­bha­yā­pe­kṣā­rtha­m | bha­vya­sya SAS-PS'55 150,09au­pa­śa­mi­ka­kṣā­yi­kau bhā­vau | mi­śraḥ pu­na­ra­bha­vya­syā­pi bha­va­ti au­da­yi­ka­pā­ri­ṇā­mi­kā­bhyāṃ SAS-PS'55 150,10sa­ha bha­vya­syā­pī­ti | bhā­vā­pe­kṣa­yā ta­lli­ṅga­saṃ­khyā­pra­sa­ṅgaḥ sva­ta­ttva­sye­ti ce­t ? na­; u­pā- SAS-PS'55 150,11tta­li­ṅga­saṃ­khya­tvā­t | ta­dbhā­va­sta­ttva­m | svaṃ ta­ttvaṃ sva­ta­ttva­mi­ti | SAS-PS'55 151,01a­trā­ha ta­syai­ka­syā­tma­no ye bhā­vā au­pa­śa­mi­kā­da­ya­ste kiṃ bhe­da­va­nta u­tā­bhe­dā i­ti ? SAS-PS'55 151,02a­tro­cya­te­, bhe­da­va­ntaḥ | ya­dye­vaṃ­, bhe­dā u­cya­ntā­mi­tya­ta ā­ha — TA-PS-55 2.2 dvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­ti­tri­bhe­dā ya­thā­kra­ma­m |­| 2 |­| SAS-PS'55 151,04dvyā­dī­nāṃ saṃ­khyā­śa­bdā­nāṃ kṛ­ta­dva­ndvā­nāṃ bhe­da­śa­bde­na sa­ha sva­pa­dā­rthe­'­nya­pa­dā­rthe vā vṛ­tti- SAS-PS'55 151,05rve­di­ta­vyā | dvau ca na­va ca a­ṣṭā­da­śa ca e­ka­viṃ­śa­ti­śca tra­ya­śca dvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­ti­tra­yaḥ | SAS-PS'55 151,06te ca te bhe­dā­śca­, ta e­va bhe­dā ye­ṣā­mi­ti vā vṛ­tti­rdvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­ti­tri­bhe­dā i­ti | SAS-PS'55 151,07ya­dā sva­pa­dā­rthe vṛ­tti­sta­dā au­pa­śa­mi­kā­dī­nāṃ bhā­vā­nāṃ dvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­tiṃ­tra­yo bhe­dā SAS-PS'55 151,08i­tya­bhi­sa­mba­ndhaḥ kri­ya­te­; a­rtha­va­śā­dvi­bha­kti­pa­ri­ṇā­ma i­ti | ya­dā­'­nya­pa­dā­rthe vṛ­tti­sta­dā SAS-PS'55 152,01ni­rdi­ṣṭa­vi­bha­ktya­ntā e­vā­bhi­sa­mba­ndhya­nte­, au­pa­śa­mi­kā­da­yo bhā­vā dvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­ti- SAS-PS'55 152,02tri­bhe­dā i­ti | ya­thā­kra­mava­ca­naṃ ya­thā­saṃ­khya­pra­ti­pa­ttya­rtha­m | au­pa­śa­mi­ko dvi­bhe­daḥ | kṣā­yi­ko SAS-PS'55 152,03na­va­bhe­daḥ | mi­śro­'­ṣṭā­da­śa­bhe­daḥ | au­da­yi­ka e­ka­viṃ­śa­ti­bhe­daḥ | pā­ri­ṇā­mi­ka­stri­bhe­da i­ti | SAS-PS'55 152,04ya­dye­va­mau­pa­śa­mi­ka­sya kau dvau bhe­dā­vi­tya­ta ā­ha — TA-PS-55 2.3 sa­mya­ktva­cā­ri­tre |­| 3 |­| SAS-PS'55 152,06vyā­khyā­ta­la­kṣa­ṇe sa­mya­ktva­cā­ri­tre | au­pa­śa­mi­ka­tvaṃ ka­tha­mi­ti ce­du­cya­te | cā­ri­tra- SAS-PS'55 152,07mo­ho dvi­vi­dhaḥ ka­ṣā­ya­ve­da­nī­yo no­ka­ṣā­ya­ve­da­nī­ya­śce­ti | ta­tra ka­ṣā­ya­ve­da­nī­ya­sya bhe­dā a­na- SAS-PS'55 152,08ntā­nu­ba­ndhi­naḥ kro­dha­mā­na­mā­yā­lo­bhā­śca­tvā­raḥ | da­rśa­na­mo­ha­sya tra­yo bhe­dāḥ sa­mya­ktvaṃ mi­thyā­tvaṃ SAS-PS'55 152,09sa­mya­gmi­thyā­tva­mi­ti | ā­sāṃ sa­ptā­nāṃ pra­kṛ­tī­nā­mu­pa­śa­mā­dau­pa­śa­mi­kaṃ sa­mya­ktva­m | SAS-PS'55 152,10a­nā­di­mi­thyā­dṛ­ṣṭe­rbha­vya­sya ka­rmo­da­yā­pā­di­ta­kā­lu­ṣye sa­ti ku­ta­sta­du­pa­śa­maḥ ? kā­la- SAS-PS'55 152,11la­bdhyā­di­ni­mi­tta­tvā­t | ta­tra kā­la­la­bdhi­stā­va­t — ka­rmā­vi­ṣṭa ā­tmā bha­vyaḥ kā­le­'­rddha­pu­dga­la- SAS-PS'55 152,12pa­ri­va­rtta­nā­khye­'­va­śi­ṣṭe pra­tha­ma­sa­mya­ktva­gra­ha­ṇa­sya yo­gyo bha­va­ti nā­dhi­ke i­ti | i­ya­me­kā SAS-PS'55 153,01kā­la­la­bdhiḥ | a­pa­rā ka­rma­sthi­ti­kā kā­la­la­bdhiḥ | u­tkṛ­ṣṭa­sthi­ti­ke­ṣu ka­rma­su ja­gha­nya­sthi­ti- SAS-PS'55 153,02ke­ṣu ca pra­tha­ma­sa­mya­ktva­lā­bho na bha­va­ti | kva ta­rhi bha­va­ti ? a­ntaḥ­ko­ṭī­ko­ṭī­sā­ga­ro­pa­ma- SAS-PS'55 153,03sthi­ti­ke­ṣu ka­rma­su ba­ndha­mā­pa­dya­mā­ne­ṣu vi­śu­ddha­pa­ri­ṇā­ma­va­śā­tsa­tka­rma­su ca ta­taḥ saṃ­khye­ya­sā­ga­ro­pa- SAS-PS'55 153,04ma­sa­ha­sro­nā­yā­ma­ntaḥ­ko­ṭī­ko­ṭī­sā­ga­ro­pa­ma­sthi­tau sthā­pi­te­ṣu pra­tha­ma­sa­mya­ktva­yo­gyo bha­va­ti | SAS-PS'55 153,05a­pa­rā kā­la­la­bdhi­rbha­vā­pe­kṣa­yā | bha­vyaḥ pa­ñce­ndri­yaḥ saṃ­jñī pa­ryā­pta­kaḥ sa­rva­vi­śu­ddhaḥ pra­tha­ma­sa­mya- SAS-PS'55 153,06ktva­mu­tpā­da­ya­ti | ā­diśa­bde­na jā­ti­sma­ra­ṇā­diḥ pa­ri­gṛ­hya­te | SAS-PS'55 153,07kṛ­tsna­sya mo­ha­nī­ya­syo­pa­śa­mā­dau­pa­śa­mi­kaṃ cā­ri­tra­m | ta­tra sa­mya­ktva­syā­dau va­ca­naṃ­; SAS-PS'55 153,08ta­tpū­rva­ka­tvā­ccā­ri­tra­sya | SAS-PS'55 154,01yaḥ kṣā­yi­ko bhā­vo na­va­vi­dha u­ddi­ṣṭa­sta­sya bhe­da­sva­rū­pa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.4 jñā­na­da­rśa­na­dā­na­lā­bha­bho­go­pa­bho­ga­vī­ryā­ṇi ca |­| 4 |­| SAS-PS'55 154,03caśa­bdaḥ sa­mya­ktva­cā­ri­trā­nu­ka­rṣa­ṇā­rthaḥ | jñā­nā­va­ra­ṇa­syā­tya­nta­kṣa­yā­tke­va­la- SAS-PS'55 154,04jñā­naṃ kṣā­yi­kaṃ ta­thā ke­va­la­da­rśa­na­m | dā­nā­nta­rā­ya­syā­tya­nta­kṣa­yā­da­na­nta­prā­ṇi­ga­ṇā­nu­gra­ha­ka­raṃ SAS-PS'55 154,05kṣā­yi­ka­ma­bha­ya­dā­na­m | lā­bhā­nta­rā­ya­syā­śe­ṣa­sya ni­rā­sā­t pa­ri­tya­kta­ka­va­lā­hā­ra­kri­yā­ṇāṃ SAS-PS'55 154,06ke­va­li­nāṃ ya­taḥ śa­rī­ra­ba­lā­dhā­na­he­ta­vo­'­nya­ma­nu­jā­sā­dhā­ra­ṇāḥ pa­ra­ma­śu­bhāḥ sū­kṣmāḥ a­na­ntāḥ pra­ti- SAS-PS'55 154,07sa­ma­yaṃ pu­dga­lāḥ sa­mba­ndha­mu­pa­yā­nti sa kṣā­yi­ko lā­bhaḥ | kṛ­tsna­sya bho­gā­nta­rā­ya­sya ti­ro- SAS-PS'55 154,08bhā­vā­dā­vi­rbhū­to­'­ti­śa­ya­vā­na­na­nto bho­gaḥ kṣā­yi­kaḥ | ya­taḥ ku­su­ma­vṛ­ṣṭyā­da­yo vi­śe­ṣāḥ prā­du- SAS-PS'55 154,09rbha­va­nti | ni­ra­va­śe­ṣa­syo­pa­bho­gā­nta­rā­ya­sya pra­la­yā­tprā­du­rbhū­to­'­na­nta u­pa­bho­gaḥ kṣā­yi­kaḥ | ya­taḥ SAS-PS'55 154,10siṃ­hā­sa­na­cā­ma­ra­ccha­tra­tra­yā­da­yo vi­bhū­ta­yaḥ | vī­ryā­nta­rā­ya­sya ka­rma­ṇo­'­tya­nta­kṣa­yā­dā­vi­rbhū­ta­ma- SAS-PS'55 154,11na­nta­vī­ryaṃ kṣā­yi­ka­m | pū­rvo­ktā­nāṃ sa­ptā­nāṃ pra­kṛ­tī­nā­ma­tya­nta­kṣa­yā­tkṣā­yi­kaṃ sa­mya­ktva­m | SAS-PS'55 155,01cā­ri­tra­ma­pi ta­thā | ya­di kṣā­yi­ka­dā­nā­di­bhā­va­kṛ­ta­ma­bha­ya­dā­nā­di­, si­ddhe­ṣva­pi ta­tpra­sa­ṅgaḥ ? SAS-PS'55 155,02nai­ṣa do­ṣaḥ­; śa­rī­ra­nā­ma­tī­rtha­ka­ra­nā­ma­ka­rmo­da­yā­dya­pe­kṣa­tvā­t | te­ṣāṃ ta­da­bhā­ve ta­da­pra­sa­ṅgaḥ | ka­thaṃ SAS-PS'55 155,03ta­rhi te­ṣāṃ si­ddhe­ṣu vṛ­ttiḥ ? pa­ra­mā­nandā­vyā­bā­dha­rū­pe­ṇai­va te­ṣāṃ ta­tra vṛ­ttiḥ | ke­va­la- SAS-PS'55 155,04jñā­na­rū­pe­ṇā­na­nta­vī­rya­vṛ­tti­va­t | SAS-PS'55 156,01ya u­ktaḥ kṣā­yo­pa­śa­mi­ko bhā­vo­'­ṣṭā­da­śa­vi­ka­lpa­sta­dbhe­da­ni­rū­pa­ṇā­rtha­mā­ha — TA-PS-55 2.5 jñā­nā­jñā­na­da­rśa­na­la­bdha­ya­śca­tu­stri­tri­pa­ñca­bhe­dāḥ sa­mya­ktva­cā­ri­tra­saṃ­ya­mā­saṃ­ya­mā­śca |­| 5 |­| SAS-PS'55 157,01ca­tvā­ra­śca tra­ya­śca tra­ya­śca pa­ñca ca ca­tu­stri­tri­pa­ñca | te bhe­dā yā­sāṃ tā­śca­tu- SAS-PS'55 157,02stri­tri­pa­ñca­bhe­dāḥ | ya­thā­kra­ma­mi­tya­nu­va­rta­te | te­nā­bhi­sa­mba­ndhā­cca­tu­rā­di­bhi­rjñā­nā­dī­nya­bhi­sa­mba- SAS-PS'55 157,03dhya­nte | ca­tvā­ri jñā­nā­ni­, trī­ṇya­jñā­nā­ni­, trī­ṇi da­rśa­nā­ni­, pa­ñca la­bdha­ya i­ti | sa­rva- SAS-PS'55 157,04ghā­ti­spa­rddha­kā­nā­mu­da­ya­kṣa­yā­tte­ṣā­me­va sa­du­pa­śa­mā­dde­śa­ghā­ti­spa­rddha­kā­nā­mu­da­ye kṣā­yo­pa­śa­mi­ko bhā­vo SAS-PS'55 157,05bha­va­ti | ta­tra jñā­nā­dī­nāṃ vṛ­ttiḥ svā­va­ra­ṇā­nta­rā­ya­kṣa­yo­pa­śa­mā­d vyā­khyā­ta­vyā | sa­mya­ktva- SAS-PS'55 157,06gra­ha­ṇe­na ve­da­ka­sa­mya­ktvaṃ gṛ­hya­te | a­na­ntā­nu­ba­ndhi­ka­ṣā­ya­ca­tu­ṣṭa­ya­sya mi­thyā­tva­sa­mya­ṅmi­thyā- SAS-PS'55 157,07tva­yo­śco­da­ya­kṣa­yā­tsa­du­pa­śa­mā­cca sa­mya­ktva­sya de­śa­ghā­ti­spa­rddha­ka­syo­da­ye ta­ttvā­rtha­śra­ddhā­naṃ kṣā­yo­pa- SAS-PS'55 157,08śa­mi­kaṃ sa­mya­ktva­m | a­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na­pra­tyā­khyā­na­dvā­da­śa­ka­ṣā­yo­da­ya­kṣa­yā­tsa­du­pa­śa- SAS-PS'55 157,09mā­cca sa­ñjva­la­na­ka­ṣā­ya­ca­tu­ṣṭa­yā­nya­ta­ma­de­śa­ghā­ti­spa­rddha­ko­da­ye no­ka­ṣā­ya­na­va­ka­sya ya­thā­sa­mbha- SAS-PS'55 157,10vo­da­ye ca ni­vṛ­tti­pa­ri­ṇā­ma ā­tma­naḥ kṣā­yo­pa­śa­mi­kaṃ cā­ri­tra­m | a­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na- SAS-PS'55 157,11ka­ṣā­yā­ṣṭa­ko­da­ya­kṣa­yā­tsa­du­pa­śa­mā­cca pra­tyā­khyā­na­ka­ṣā­yo­da­ye sa­ñjva­la­na­ka­ṣā­ya­sya de­śa­ghā­ti- SAS-PS'55 157,12spa­rddha­ko­da­ye no­ka­ṣā­ya­na­va­ka­sya ya­thā­sa­mbha­vo­da­ye ca vi­ra­tā­vi­ra­ta­pa­ri­ṇā­maḥ kṣā­yo­pa­śa­mi­kaḥ SAS-PS'55 157,13saṃ­ya­mā­saṃ­ya­ma i­tyā­khyā­ya­te | SAS-PS'55 158,01ya e­ka­viṃ­śa­ti­vi­ka­lpa au­da­yi­ko bhā­va u­ddi­ṣṭa­sta­sya bhe­da­sa­ñjñā­saṅkī­rta­nā­rtha­mi­da- SAS-PS'55 158,02mu­cya­te — TA-PS-55 2.6 ga­ti­ka­ṣā­ya­li­ṅga­mi­thyā­da­rśa­nā­jñā­nā­saṃ­ya­tā­si­ddha­le­śyā­śca­tu­śca­tu­strye­kai­kai­kai­ka­ṣa­ḍbhe­dāḥ |­| 6 |­| SAS-PS'55 159,02ya­thā­kra­ma­mi­tya­nu­va­rta­te­, te­nā­bhi­sa­mba­ndhā­d ga­ti­śca­tu­rbhe­dā­, na­ra­ka­ga­ti­sti­rya­gga­ti­rma­nu­ṣya- SAS-PS'55 159,03ga­ti­rde­va­ga­ti­ri­ti | ta­tra na­ra­ka­ga­ti­nā­ma­ka­rmo­da­yā­nnā­ra­ko bhā­vo bha­va­tī­ti na­ra­ka­ga­ti­rau­da- SAS-PS'55 159,04yi­kī | e­va­mi­ta­ra­trā­pi | ka­ṣā­ya­śca­tu­rbhe­daḥ­, kro­dho mā­no mā­yā lo­bha i­ti | ta­tra kro­dha­ni- SAS-PS'55 159,05rva­rta­na­sya ka­rma­ṇa u­da­yā­tkro­dha au­da­yi­kaḥ | e­va­mi­ta­ra­trā­pi | li­ṅgaṃ tri­bhe­daṃ­, strī­ve­daḥ puṃ­ve­do SAS-PS'55 159,06na­puṃ­sa­ka­ve­da i­ti | strī­ve­da­ka­rma­ṇa u­da­yā­tstrī­ve­da au­da­yi­kaḥ | e­va­mi­ta­ra­trā­pi | mi­thyā- SAS-PS'55 159,07da­rśa­na­me­ka­bhe­da­m | mi­thyā­da­rśa­na­ka­rma­ṇa u­da­yā­tta­ttvā­rthā­śra­ddhā­na­pa­ri­ṇā­mo mi­thyā­da­rśa­na­mau­da­yi- SAS-PS'55 159,08ka­m | jñā­nā­va­ra­ṇa­ka­rma­ṇa u­da­yā­tpa­dā­rthā­na­va­bo­dho bha­va­ti ta­da­jñā­na­mau­da­yi­ka­m | cā­ri­tra- SAS-PS'55 159,09mo­ha­sya sa­rva­ghā­ti­spa­rddha­ka­syo­da­yā­da­saṃ­ya­ta au­da­yi­kaḥ | ka­rmo­da­ya­sā­mā­nyā­pe­kṣo­'­si­ddha au­da- SAS-PS'55 159,10yi­kaḥ | le­śyā dvi­vi­dhā­, dra­vya­le­śyā bhā­va­le­śyā ce­ti | jī­va­bhā­vā­dhi­kā­rā­d dra­vya­le­śyā SAS-PS'55 159,11nā­dhi­kṛ­tā | bhā­va­le­śyā ka­ṣā­yo­da­ya­ra­ñji­tā yo­ga­pra­vṛ­tti­ri­ti kṛ­tvā au­da­yi­kī­tyu­cya­te | SAS-PS'55 159,12sā ṣa­ḍvi­dhā-kṛ­ṣṇa­le­śyā nī­la­le­śyā kā­po­ta­le­śyā te­jo­le­śyā pa­dma­le­śyā śu­kla­le­śyā ce­ti | SAS-PS'55 160,01na­nu ca u­pa­śā­nta­ka­ṣā­ye kṣī­ṇa­ka­ṣā­ye sa­yo­ga­ke­va­li­ni ca śu­kla­le­śyā­'­stī­tyā­ga­maḥ | SAS-PS'55 160,02ta­tra ka­ṣā­yā­nu­ra­ñja­nā­bhā­vā­dau­da­yi­ka­tvaṃ no­pa­pa­dya­te ? nai­ṣa do­ṣaḥ­; pū­rva­bhā­va­pra­jñā­pa­na­na­yā- SAS-PS'55 160,03pe­kṣa­yā yā­'­sau yo­ga­pra­vṛ­ttiḥ ka­ṣā­yā­nu­ra­ñji­tā sai­ve­tyu­pa­cā­rā­dau­da­yi­kī­tyu­cya­te | ta­da­bhā­vā SAS-PS'55 160,04da­yo­ga­ke­va­lya­le­śya i­ti ni­ścī­ya­te | SAS-PS'55 160,05yaḥ pā­ri­ṇā­mi­ko bhā­va­stri­bhe­da u­kta­sta­dbhe­da­sva­rū­pa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.7 jī­va­bha­vyā­bha­vya­tvā­ni ca |­| 7 |­| SAS-PS'55 161,01jī­va­tvaṃ bha­vya­tva­ma­bha­vya­tva­mi­ti tra­yo bhā­vāḥ pā­ri­ṇā­mi­kā a­nya­dra­vyā­sā­dhā­ra­ṇā SAS-PS'55 161,02ā­tma­no ve­di­ta­vyāḥ | ku­taḥ pu­na­re­ṣāṃ pā­ri­ṇā­mi­ka­tva­m ? ka­rmo­da­yo­pa­śa­ma­kṣa­ya­kṣa­yo­pa­śa­mā­na- SAS-PS'55 161,03pe­kṣi­tvā­t | jī­va­tvaṃ cai­ta­nya­mi­tya­rthaḥ | sa­mya­gda­rśa­nā­di­bhā­ve­na bha­vi­ṣya­tī­ti bha­vyaḥ | ta­dvi- SAS-PS'55 161,04pa­rī­to­'­bha­vyaḥ | ta e­te tra­yo bhā­vā jī­va­sya pā­ri­ṇā­mi­kāḥ | SAS-PS'55 161,05na­nu cā­sti­tva­ni­tya­tva­pra­de­śava­ttvā­da­yo­'­pi bhā­vāḥ pā­ri­ṇā­mi­kāḥ sa­nti­, te­ṣā­mi­ha SAS-PS'55 161,06gra­ha­ṇaṃ ka­rta­vya­m ? na ka­rta­vya­m­; kṛ­ta­me­va | ka­tha­m ? caśa­bde­na sa­mu­cci­ta­tvā­t | ya­dye­vaṃ tra­ya i­ti SAS-PS'55 161,07saṃ­khyā vi­ru­dhya­te ? na vi­ru­dhya­te­, a­sā­dhā­ra­ṇā jī­va­sya bhā­vāḥ pā­ri­ṇā­mi­kā­stra­ya e­va | SAS-PS'55 161,08a­sti­tvā­da­yaḥ pu­na­rjī­vā­jī­va­vi­ṣa­ya­tvā­tsā­dhā­ra­ṇā i­ticaśa­bde­na pṛ­tha­ggṛ­hya­nte | ā­ha­, au­pa- SAS-PS'55 161,09śa­mi­kā­di­bhā­vā­nu­pa­pa­tti­ra­mū­rta­tvā­dā­tma­naḥ | ka­rma­ba­ndhā­pe­kṣā hi te bhā­vāḥ | na cā­mū­rteḥ SAS-PS'55 161,10ka­rma­ṇāṃ ba­ndho yu­jya­ta i­ti ? ta­nna­; a­ne­kā­ntā­t | nā­ya­me­kā­ntaḥ a­mū­rti­re­vā­tme­ti | ka­rma- SAS-PS'55 162,01ba­ndha­pa­ryā­yā­pe­kṣa­yā ta­dā­ve­śā­tsyā­nmū­rtaḥ | śu­ddha­sva­rū­pā­pe­kṣa­yā syā­da­mū­rtaḥ | ya­dye­vaṃ ka­rma­ba­ndhā- SAS-PS'55 162,02ve­śā­da­syai­ka­tve sa­tya­vi­ve­kaḥ prā­pno­ti ? nai­ṣa do­ṣaḥ­; ba­ndhaṃ pra­tyeka­tve sa­tya­pi la­kṣa­ṇa­bhe­dā­da­sya SAS-PS'55 162,03nā­nā­tva­ma­va­sī­ya­te | u­ktaṃ ca — SAS-PS'55 162,04baṃ­dhaṃ pa­ḍi e­ya­ttaṃ la­kkha­ṇa­do ha­vai ta­ssa ṇā­ṇa­ttaṃ | SAS-PS'55 162,05ta­mhā a­mu­tti­bhā­vo­'­ṇe­yaṃ­to ho­i jī­va­ssa |­|  i­ti | SAS-PS'55 163,01ya­dye­vaṃ ta­de­va la­kṣa­ṇa­mu­cya­tāṃ ye­na nā­nā­tva­ma­va­sī­ya­te i­tya­ta ā­ha — TA-PS-55 2.8 u­pa­yo­go la­kṣa­ṇa­m |­| 8 |­| SAS-PS'55 163,03u­bha­ya­ni­mi­tta­va­śā­du­tpa­dya­mā­na­ścai­ta­nyā­nu­vi­dhā­yī pa­ri­ṇā­ma u­pa­yo­gaḥ | te­na ba­ndhaṃ SAS-PS'55 163,04pra­tye­ka­tve sa­tya­pyā­tmā la­kṣya­te su­va­rṇa­ra­ja­ta­yo­rba­ndhaṃ pra­tye­ka­tve sa­tya­pi va­rṇā­di­bhe­da­va­t | SAS-PS'55 163,05ta­dbhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 2.9 sa dvi­vi­dho­'­ṣṭa­ca­tu­rbhe­daḥ |­| 9 |­| SAS-PS'55 163,07sa u­pa­yo­go dvi­vi­dhaḥ — jñā­no­pa­yo­go da­rśa­no­pa­yo­ga­śce­ti | jñā­no­pa­yo­go­'­ṣṭa­bhe­daḥ — SAS-PS'55 163,08ma­ti­jñā­naṃ śru­ta­jñā­na­ma­va­dhi­jñā­naṃ ma­naḥ­pa­rya­ya­jñā­naṃ ke­va­la­jñā­naṃ ma­tya­jñā­naṃ śru­tā­jñā­naṃ vi­bha­ṅga­jñā­naṃ SAS-PS'55 163,09ce­ti | da­rśa­no­pa­yo­ga­śca­tu­rvi­dhaḥ — ca­kṣu­rda­rśa­na­ma­ca­kṣu­rda­rśa­na­ma­va­dhi­da­rśa­naṃ ke­va­la­da­rśa­naṃ ce­ti | ta­yoḥ SAS-PS'55 163,10ka­thaṃ bhe­daḥ ? sā­kā­rā­nā­kā­ra­bhe­dā­t | sā­kā­raṃ jñā­na­ma­nā­kā­raṃ da­rśa­na­mi­ti | ta­ccha­dma­sthe­ṣu SAS-PS'55 163,11kra­me­ṇa va­rta­te | ni­rā­va­ra­ṇe­ṣu yu­ga­pa­t | pū­rva­kā­la­bhā­vi­no­'­pi da­rśa­nā­jjñā­na­sya prā­gu­pa­nyā- SAS-PS'55 163,12saḥ­; a­bhya­rhi­ta­tvā­t | sa­mya­gjñā­na­pra­ka­ra­ṇā­tpū­rvaṃ pa­ñca­vi­dho jñā­no­pa­yo­go vyā­khyā­taḥ | i­ha SAS-PS'55 164,01pu­na­ru­pa­yo­ga­gra­ha­ṇā­dvi­pa­rya­yo­'­pi gṛ­hya­te i­tya­ṣṭa­vi­dha i­ti u­cya­te | SAS-PS'55 164,02ya­tho­kte­nā­ne­nā­bhi­hi­ta­pa­ri­ṇā­me­na sa­rvā­tma­sā­dhā­ra­ṇe­no­pa­yo­ge­na ye u­pa­la­kṣi­tā SAS-PS'55 164,03u­pa­yo­gi­na­ste dvi­vi­dhāḥ — TA-PS-55 2.10 saṃ­sā­ri­ṇo mu­ktā­śca |­| 1­0 |­| SAS-PS'55 164,05saṃ­sa­ra­ṇaṃ saṃ­sā­raḥ pa­ri­va­rta­na­mi­tya­rthaḥ | sa e­ṣā­ma­sti te saṃ­sā­ri­ṇaḥ | ta­tpa­ri­va­rta­naṃ SAS-PS'55 165,01pa­ñca­vi­dhaṃ dra­vya­pa­ri­va­rta­naṃ kṣe­tra­pa­ri­va­rta­naṃ kā­la­pa­ri­va­rta­naṃ bha­va­pa­ri­va­rta­naṃ ce­ti | SAS-PS'55 165,02ta­tra dra­vya­pa­ri­va­rta­naṃ dvi­vi­dha­m — no­ka­rma­dra­vya­pa­ri­va­rta­naṃ ka­rma­dra­vya­pa­ri­va­rta­naṃ ce­ti | ta­tra no­ka­rma- SAS-PS'55 165,03dra­vya­pa­ri­va­rta­naṃ nā­ma tra­yā­ṇāṃ śa­rī­rā­ṇāṃ ṣa­ṇṇāṃ pa­ryā­ptī­nāṃ ca yo­gyā ye pu­dga­lā e­ke­na jī­ve­na SAS-PS'55 165,04e­ka­smi­nsa­ma­ye gṛ­hī­tāḥ sni­gdha­rū­kṣa­va­rṇa­ga­ndhā­di­bhi­stī­vra­ma­nda­ma­dhya­ma­bhā­ve­na ca ya­thā­va­sthi­tā SAS-PS'55 165,05dvi­tī­yā­di­ṣu sa­ma­ye­ṣu ni­rjī­rṇā a­gṛ­hī­tā­na­na­nta­vā­rā­na­tī­tya mi­śra­kāṃ­ścā­na­nta­vā­rā­na­tī­tya SAS-PS'55 165,06ma­dhye gṛ­hī­tāṃ­ścā­na­nta­vā­rā­na­tī­tya ta e­va te­nai­va pra­kā­re­ṇa ta­syai­va jī­va­sya no­ka­rma­bhā­va­mā- SAS-PS'55 165,07pa­dya­nte yā­va­ttā­va­tsa­mu­di­taṃ no­ka­rma­dra­vya­pa­ri­va­rta­na­m | ka­rma­dra­vya­pa­ri­va­rta­na­mu­cya­te — e­ka­smi­nsa- SAS-PS'55 165,08ma­ye e­ke­na jī­ve­nā­ṣṭa­vi­dha­ka­rma­bhā­ve­na ye gṛ­hī­tāḥ pu­dga­lāḥ sa­ma­yā­dhi­kā­mā­va­li­kā­ma­tī­tya SAS-PS'55 165,09dvi­tī­yā­di­ṣu sa­ma­ye­ṣu ni­rjī­ṇāḥ­, pū­rvo­kte­nai­va kra­me­ṇa ta e­va te­nai­va pra­kā­re­ṇa ta­sya jī­va­sya SAS-PS'55 165,10ka­rma­bhā­va­mā­pa­dya­nte yā­va­ttā­va­tka­rma­dra­vya­pa­ri­va­rta­na­m | u­ktaṃ ca — SAS-PS'55 165,11sa­vve vi pu­gga­lā kha­lu ka­ma­so bhu­ttu­jjhi­yā ya jī­ve­ṇa | SAS-PS'55 165,12a­saiṃ a­ṇaṃ­ta­khu­tto pu­gga­la­pa­ri­ya­ṭṭa­saṃ­sā­re |­| SAS-PS'55 165,13kṣe­tra­pa­ri­va­rta­na­mu­cya­te — sū­kṣma­ni­go­da­jī­vo­'­pa­ryā­pta­kaḥ sa­rva­ja­gha­nya­pra­de­śa­śa­rī­ro SAS-PS'55 165,14lo­ka­syā­ṣṭa­ma­dhya­pra­de­śā­nsva­śa­rī­rama­dhye kṛ­tvo­tpa­nnaḥ kṣu­dra­bha­va­gra­ha­ṇaṃ jī­vi­tvā mṛ­taḥ | sa e­va SAS-PS'55 166,01pu­na­ste­nai­vā­va­gā­he­na dvi­ru­tpa­nna­sta­thā tri­sta­thā ca­tu­ri­tye­vaṃ yā­va­d gha­nā­ṅgu­la­syā­saṃ­khye­ya­bhā­ga- SAS-PS'55 166,02pra­mi­tā­kā­śa­pra­de­śā­stā­va­tkṛ­tva­sta­trai­va ja­ni­tvā pu­na­re­kai­ka­pra­de­śā­dhi­ka­bhā­ve­na sa­rvo lo­ka SAS-PS'55 166,03ā­tma­no ja­nma­kṣe­tra­bhā­va­mu­pa­nī­to bha­va­ti yā­va­ttā­va­tkṣe­tra­pa­ri­va­rtta­na­m | u­ktaṃ ca — SAS-PS'55 166,04sa­vva­mhi lo­ya­khe­tte ka­ma­so taṃ ṇa­tthi jaṃ ṇa u­ppa­ṇaṃ | SAS-PS'55 166,05o­gā­ha­ṇā­e ba­hu­so pa­ri­bha­mi­do khe­tta­saṃ­sā­re |­| SAS-PS'55 166,06kā­la­pa­ri­va­rta­na­mu­cya­te — u­tsa­rpi­ṇyāḥ pra­tha­ma­sa­ma­ye jā­taḥ ka­ści­jjī­vaḥ svā­yu­ṣaḥ SAS-PS'55 166,07pa­ri­sa­mā­ptau mṛ­taḥ | sa e­va puna­rdvi­tī­yā­yā u­tsa­rpi­ṇyā dvi­tī­ya­sa­ma­ye jā­taḥ svā­yu­ṣaḥ kṣa­yā- SAS-PS'55 166,08nmṛ­taḥ | sa e­va pu­na­stṛ­tī­yā­yā u­tsa­rpi­ṇyā­stṛ­tī­ya­sa­ma­ye jā­taḥ | e­va­ma­ne­na kra­me­ṇo­tsa­rpi­ṇī SAS-PS'55 166,09pa­ri­sa­mā­ptā | ta­thā­va­sa­rpi­ṇī ca | e­vaṃ ja­nma­nai­ra­nta­rya­mu­kta­m | ma­ra­ṇa­syā­pinai­ra­nta­ryaṃ ta­thai­va SAS-PS'55 166,10grā­hya­m | e­tā­va­tkā­la­pa­ri­va­rta­na­m | u­ktaṃ ca — SAS-PS'55 166,11u­ssa­ppi­ṇi­a­va­sa­ppi­ṇi­sa­ma­yā­va­li­yā­su ṇi­ra­va­se­sā­su | SAS-PS'55 166,12jā­do mu­do ya ba­hu­so bha­ma­ṇe­ṇa du kā­la­saṃ­sā­re |­| SAS-PS'55 167,01bha­va­pa­ri­va­rta­na­mu­cya­te — na­ra­ka­ga­tau sa­rva­ja­gha­nya­mā­yu­rda­śa­va­rṣa­sa­ha­srā­ṇi | te­nā­yu­ṣā SAS-PS'55 167,02ta­tro­tpa­nnaḥ pu­naḥ pa­ri­bhra­mya te­nai­vā­yu­ṣā jā­taḥ | e­vaṃ da­śa­va­rṣa­sa­ha­srā­ṇāṃ yā­va­ntaḥ sa­ma­yā­stā­va- SAS-PS'55 167,03tkṛ­tva­sta­trai­va jā­to mṛ­taḥ | pu­na­re­kai­ka­sa­ma­yā­dhi­ka­bhā­ve­na tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi pa­ri­sa­mā- SAS-PS'55 167,04pi­tā­ni | ta­taḥ pra­cyu­tya ti­rya­gga­tā­va­nta­rmu­hū­rtā­yuḥ sa­mu­tpa­nnaḥ | pū­rvo­va­te­nai­va kra­me­ṇa trī­ṇi SAS-PS'55 167,05pa­lyo­pa­mā­ni te­na pa­ri­sa­mā­pi­tā­ni | e­vaṃ ma­nu­ṣya­ga­tau ca | de­va­ga­tau ca nā­ra­ka­va­t | a­yaṃ SAS-PS'55 167,06tu vi­śe­ṣaḥ — e­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi pa­ri­sa­mā­pi­tā­ni yā­va­ttā­va­d bha­va­pa­ri­va­rta­na­m | SAS-PS'55 167,07u­ktaṃ ca — SAS-PS'55 167,08ṇi­rayā­di­ja­ha­ṇṇā­di­su jā­va du u­va­ri­lla­yā du ge­va­jjā | SAS-PS'55 167,09mi­ccha­tta­saṃ­si­de­ṇa du ba­hu­so vi bha­va­ṭṭhi­dī bha­mi­dā |­| SAS-PS'55 167,10bhā­va­pa­ri­va­rta­na­mu­cya­te — pa­ñce­ndri­yaḥ sa­ñjñī pa­ryā­pta­ko mi­thyā­dṛ­ṣṭiḥ ka­ści­jjī­vaḥ SAS-PS'55 167,11sa sa­rva­ja­gha­nyāṃ sva­yo­gyāṃ jñā­nā­va­ra­ṇa­pra­kṛ­teḥ sthi­ti­ma­ntaḥ­ko­ṭī­ko­ṭī­saṃ­jñi­kā­mā­pa­dya­te | SAS-PS'55 167,12ta­sya ka­ṣā­yā­dhya­va­sā­ya­sthā­nā­nya­saṃ­khye­ya­lo­ka­pra­mi­tā­ni ṣa­ṭsthā­na­pa­ti­tā­ni ta­tsthi­ti­yo­gyā­ni SAS-PS'55 167,13bha­va­nti | ta­tra sa­rva­ja­gha­nya­ka­ṣā­yā­dhya­va­sā­ya­sthā­na­ni­mi­ttā­nya­nubhā­gā­dhya­va­sā­ya­sthā­nā­nya- SAS-PS'55 167,14saṃ­khye­ya­lo­ka­pra­mi­tā­ni bha­va­nti | e­vaṃ sa­rva­ja­gha­nyāṃ sthi­tiṃ sa­rva­ja­gha­nyaṃ ca ka­ṣā­yā­dhya­va­sā- SAS-PS'55 168,01ya­sthā­naṃ sa­rva­ja­gha­nya­me­vā­nu­bhā­ga­ba­ndha­sthā­na­mā­ska­nda­ta­sta­dyo­gyaṃ sa­rva­ja­gha­nyaṃ yo­ga­sthā­naṃ bha­va­ti | SAS-PS'55 168,02te­ṣā­me­va sthi­ti­ka­ṣā­yā­nu­bhāga­sthā­nā­nāṃ dvi­tī­ya­ma­saṃ­khye­ya­bhā­ga­vṛ­ddhi­yu­ktaṃ yo­ga­sthā­naṃ bha­va­ti | SAS-PS'55 168,03e­vaṃ ca tṛ­tī­yā­di­ṣu ca­tuḥ­sthā­na­pa­ti­tā­ni śre­ṇya­saṃ­khye­ya­bhā­ga­pra­mi­tā­ni yo­ga­sthā­nā­ni bha­va­nti | SAS-PS'55 168,04ta­thā tā­me­va sthi­tiṃ ta­de­va ka­ṣā­yā­dhya­va­sā­ya­sthā­naṃ ca pra­ti­pa­dya­mā­na­sya dvi­tī­ya­ma­nu­bha­vā­dhya­va- SAS-PS'55 168,05sā­ya­sthā­naṃ bha­va­ti | ta­sya ca yo­ga­sthā­nā­ni pū­rva­va­dve­di­ta­vyā­ni | e­vaṃ tṛ­tī­yā­di­ṣva­pi a­nu- SAS-PS'55 168,06bha­vā­dhya­va­sā­ya­sthā­ne­ṣu ā a­saṃ­khye­ya­lo­ka­pa­ri­sa­mā­pteḥ | e­vaṃ tā­me­va sthi­ti­mā­pa­dya­mā­na­sya SAS-PS'55 168,07dvi­tī­yaṃ ka­ṣā­yā­dhya­va­sā­ya­sthā­naṃ bha­va­ti | ta­syā­pya­nu­bha­vā­dhya­va­sā­ya­sthā­nā­ni yo­ga­sthā­nā­ni SAS-PS'55 168,08ca pū­rva­va­dve­di­ta­vyā­ni | e­vaṃ tṛ­tī­yā­di­ṣva­pi ka­ṣā­yā­dhya­va­sā­ya­sthā­ne­ṣu ā a­saṃ­khye­ya­lo­ka- SAS-PS'55 168,09pa­ri­sa­mā­pte­rvṛ­ddhi­kra­mo ve­di­ta­vyaḥ | u­ktā­yā ja­gha­nyā­yāḥ sthi­teḥ sa­ma­yā­dhi­kā­yāḥ ka­ṣā­yā­di- SAS-PS'55 168,10sthā­nā­ni pū­rva­va­t | e­vaṃ sa­ma­yā­dhi­ka­kra­me­ṇa ā u­tkṛ­ṣṭa­sthi­te­striṃ­śa­tsā­ga­ro­pa­ma­ko­ṭī- SAS-PS'55 168,11ko­ṭī­pa­ri­mi­tā­yāḥ ka­ṣā­yā­di­sthā­nā­ni ve­di­ta­vyā­ni | a­na­nta­bhā­ga­vṛ­ddhiḥ a­saṃ­khye­ya- SAS-PS'55 169,01bhā­ga­vṛ­ddhiḥ saṃ­khye­ya­bhā­ga­vṛ­ddhiḥ saṃ­khye­ya­gu­ṇa­vṛ­ddhiḥ a­saṃ­khye­ya­gu­ṇa­vṛ­ddhiḥ a­na­nta­gu­ṇa­vṛ­ddhiḥ SAS-PS'55 169,02i­mā­ni ṣa­ṭ vṛ­ddhiḥ sthā­nā­ni | hā­ni­ra­pi ta­thai­va | a­na­nta­bhā­ga­vṛ­ddhya­na­nta­ṇa­vṛ­ddhi­ra­hi­tā­ni SAS-PS'55 169,03ca­tvā­ri sthā­nā­ni | e­vaṃ sa­rve­ṣāṃ ka­rma­ṇāṃ mū­la­pra­kṛ­tī­nā­mu­tta­ra­pra­kṛ­tī­nāṃ ca pa­ri­va­rta­na­kra­mo SAS-PS'55 169,04va­di­ta­vyaḥ | ta­de­ta­tsa­rvaṃ sa­mu­di­taṃ bhā­va­pa­ri­va­rta­na­m | u­ktaṃ ca — SAS-PS'55 169,05sa­vvā pa­ya­ḍi­ṭṭha­dī­o a­ṇu­bhā­ga­pa­de­sa­baṃ­dha­ṭhā­ṇā­ṇi | SAS-PS'55 169,06mi­ccha­tta­saṃ­si­de­ṇa ya bha­mi­dā pu­ṇa bhā­va­saṃ­sā­re |­| SAS-PS'55 169,07u­ktā­tpa­ñca­vi­dhā­tsaṃ­sā­rā­nni­vṛ­ttā ye te mu­ktāḥ | saṃ­sā­ri­ṇāṃ prā­gu­pā­dā­naṃ ta­tpū­rva­ka- SAS-PS'55 169,08tvā­nmu­kta­vya­pa­de­śa­sya | SAS-PS'55 170,01ya e­te saṃ­sā­ri­ṇa­ste dvi­vi­dhāḥ — TA-PS-55 2.11 sa­ma­na­skā­ma­na­skāḥ |­| 1­1 |­| SAS-PS'55 170,03ma­no dvi­vi­dha­m — dra­vya­ma­no bhā­va­ma­na­śce­ti | ta­tra pu­dga­la­vi­pā­ki­ka­rmo­da­yā­pe­kṣaṃ SAS-PS'55 170,04dra­vya­ma­naḥ | vī­ryā­nta­rā­ya­no­i­ndri­yā­va­ra­ṇa­kṣa­yo­pa­śa­mā­pe­kṣā ā­tma­no vi­śu­ddhi­rbhā­va­ma­naḥ | te­na SAS-PS'55 170,05ma­na­sā sa­ha va­rta­nta i­ti sa­ma­na­skāḥ | na vi­dya­te ma­no ye­ṣāṃ ta i­me a­ma­na­skāḥ | e­vaṃ ma­na­so SAS-PS'55 170,06bhā­vā­bhā­vā­bhyāṃ saṃ­sā­ri­ṇo dvi­vi­dhā vi­bha­jya­nte | sa­ma­na­skā­ścā­ma­na­skā­śca sa­ma­na­skā­ma­na- SAS-PS'55 170,07ma­na­skā i­ti | a­bhya­rhi­ta­tvā­tsa­ma­na­ska­śa­bda­sya pū­rva­ni­pā­taḥ | ka­tha­ma­bhya­rhi­ta­tva­m ? gu­ṇa- SAS-PS'55 170,08do­ṣa­vi­cā­ra­ka­tvā­t | SAS-PS'55 170,09pu­na­ra­pi saṃ­sā­ri­ṇāṃ bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 2.12 saṃ­sā­ri­ṇa­stra­sa­sthā­va­rāḥ |­| 1­2 |­| SAS-PS'55 170,11saṃ­sā­rigra­ha­ṇa­ma­na­rtha­ka­m­; pra­kṛ­ta­tvā­t | kva pra­kṛ­ta­m ? saṃ­sā­ri­ṇo mu­ktā­ścai­ti | SAS-PS'55 170,12nā­na­rtha­ka­m | pū­rvā­pe­kṣā­rtha­m | ye u­ktāḥ sa­ma­na­skā a­ma­na­skā­ste saṃ­sā­ri­ṇa i­ti | ya­di hi SAS-PS'55 171,01pū­rva­sya vi­śe­ṣa­ṇaṃ na syā­t sa­ma­na­skā­ma­na­ska­gra­ha­ṇaṃ saṃ­sā­ri­ṇo mu­ktā­śce­tya­ne­na ya­thā­saṃ­khya­ma- SAS-PS'55 171,02bhi­saṃ­ba­dhye­ta | e­vaṃ ca kṛ­tvā saṃ­sā­rigra­ha­ṇa­mā­dau kri­ya­mā­ṇa­mu­pa­pa­nnaṃ bha­va­ti ? ta­tpū­rvā­pe­kṣaṃ SAS-PS'55 171,03sa­du­tta­rā­rtha­ma­pi bha­va­ti | te saṃ­sā­ri­ṇo dvi­vi­dhāḥ — tra­sāḥ sthā­va­rā i­ti | tra­sa­nā­ma­ka­rmo- SAS-PS'55 171,04da­ya­va­śī­kṛ­tā­stra­sāḥ | sthā­va­ra­nā­ma­ka­rmo­da­ya­va­śa­va­rti­naḥ sthā­va­rāḥ | tra­sya­ntī­ti tra­sāḥ­, sthā­na- SAS-PS'55 171,05śī­lāḥ sthā­va­rā i­ti ce­t ? na­; ā­ga­ma­vi­ro­dhā­t | ā­ga­me hi kā­yā­nu­vā­de­na tra­sā dvī­ndri­yā- SAS-PS'55 171,06dā­ra­bhya ā a­yo­ga­ke­va­li­na i­ti | ta­smā­nna ca­la­nā­ca­la­nā­pe­kṣaṃ tra­sa­sthā­va­ra­tva­m | ka­rmo­da­yā- SAS-PS'55 171,07pe­kṣa­me­va | tra­sa­gra­ha­ṇa­mā­dau kri­ya­te­; a­lpā­cta­ra­tvā­da­bhya­rhi­ta­tvā­cca | sa­rvo­pa­yo­ga­sa­mbha­vā­da- SAS-PS'55 171,08bhya­rhi­ta­tva­m | SAS-PS'55 171,09e­ke­ndri­yā­ṇā­ma­ti­ba­hu­va­kta­vyā­bhā­vā­du­lla­ṅghyā­nu­pū­rvīṃ sthā­va­ra­bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 2.13 pṛ­thi­vya­pte­jo­vā­yu­va­na­spa­ta­yaḥ sthā­va­rāḥ |­| 1­3 |­| SAS-PS'55 172,01sthā­va­ra­nā­ma­ka­rma­bhe­dāḥ pṛ­thi­vī­kā­yā­da­yaḥ sa­nti | ta­du­da­ya­ni­mi­ttā jī­ve­ṣu pṛ­thi- SAS-PS'55 172,02vyā­da­yaḥ sa­ñjñā ve­di­ta­vyāḥ | pra­tha­nā­di­pra­kṛ­ti­ni­ṣpa­nnā a­pi rū­ḍhi­va­śā­tpra­tha­nā­dya­na­pe­kṣā va­rta­nte | SAS-PS'55 172,03e­ṣāṃ pṛ­thi­vyā­dī­nā­mā­rṣe cā­tu­rvi­dhya­mu­ktaṃ pra­tye­ka­m | ta­tka­tha­mi­ti ce­d ? u­cya­te — pṛ­thi­vī pṛ­thi- SAS-PS'55 172,04vī­kā­yaḥ pṛ­thi­vī­kā­yi­kaḥ pṛ­thi­vī­jī­va i­tyā­di | ta­tra a­ce­ta­nā vai­śra­si­ka­pa­ri­ṇā­ma­ni­rvṛ­ttā SAS-PS'55 172,05kā­ṭhi­nya­gu­ṇā­tmi­kā pṛ­thi­vī | a­ce­ta­na­tvā­da­sa­tya­pi pṛ­thi­vī­kā­ya­nā­ma­ka­rmo­da­ye pra­tha­na­kri­yo­pa­la- SAS-PS'55 172,06kṣi­tai­ve­ya­m | a­tha­vā pṛ­thi­vī­ti sā­mā­nya­m­; u­tta­ra­tra­ye­'­pi sa­dbhā­vā­t | kā­yaḥ śa­rī­ra­m | SAS-PS'55 172,07pṛ­thi­vī­kā­yi­ka­jī­va­pa­ri­tya­ktaḥ pṛ­thi­vī­kā­yo mṛ­ta­ma­nu­ṣyā­di­kā­ya­va­t | pṛ­thi­vī­kā­yo­'­syā- SAS-PS'55 172,08stī­ti pṛ­thi­vī­kā­yi­kaḥ | ta­tkā­ya­sa­mba­ndha­va­śī­kṛ­ta ā­tmā | sa­ma­vā­pta­pṛ­thi­vī­kā­ya­nā­ma­ka- SAS-PS'55 172,09rmo­da­yaḥ kā­rma­ṇa­kā­ya­yo­ga­stho yo na tā­va­tpṛ­thi­vīṃ kā­ya­tve­na gṛ­hṇā­ti sa pṛ­thi­vī­jī­vaḥ | SAS-PS'55 172,10e­va­ma­bā­di­ṣva­pi yo­jya­m | e­te pa­ñca­vi­dhāḥ prā­ṇi­naḥ sthā­va­rāḥ | ka­ti pu­na­re­ṣāṃ prā­ṇāḥ ? SAS-PS'55 172,11ca­tvā­raḥ spa­rśa­ne­ndri­ya­prā­ṇaḥ kā­ya­ba­la­prā­ṇaḥ u­cchvā­sa­ni­śvā­sa­prā­ṇaḥ ā­yuḥ­prā­ṇa­śce­ti | SAS-PS'55 173,01a­tha tra­sāḥ ke te i­tya­tro­cya­te — TA-PS-55 2.14 dvī­ndri­yā­da­ya­stra­sāḥ |­| 1­4 |­| SAS-PS'55 173,03dve i­ndri­ye ya­sya so­'­yaṃ dvī­ndri­yaḥ | dvī­ndri­ya ā­di­rye­ṣāṃ te dvī­ndri­yā­da­yaḥ | ā­diSAS-PS'55 173,04śa­bdo vya­va­sthā­vā­cī | kva vya­va­sthi­tāḥ ? ā­ga­me | ka­tha­m ? dvī­ndri­ya­strī­ndri­ya­śca­tu­ri- SAS-PS'55 173,05ndri­yaḥ pa­ñce­ndri­ya­śce­ti | ta­dgu­ṇa­saṃ­vi­jñā­na­vṛ­tti­gra­ha­ṇā­d dvī­ndri­ya­syā­pya­nta­rbhā­vaḥ | ka­ti SAS-PS'55 173,06pu­na­re­ṣāṃ prā­ṇāḥ ? dvī­ndri­ya­sya tā­va­t ṣa­ṭ prā­ṇāḥ­, pū­rvo­ktā e­va ra­sa­na­vā­kprā­ṇā­dhi­kāḥ | SAS-PS'55 173,07trī­ndri­ya­sya sa­pta ta e­va dhrā­ṇa­prā­ṇā­dhi­kāḥ | ca­tu­ri­ndri­ya­syā­ṣṭau ta e­va ca­kṣuḥ­prā­ṇā­dhi­kāḥ | SAS-PS'55 173,08pa­ñce­ndri­ya­sya ti­ra­śco­'­saṃ­jñi­no na­va ta e­va śro­tra­prā­ṇā­dhi­kāḥ | saṃ­jñi­no da­śa ta e­va ma­no­ba­la- SAS-PS'55 173,09prā­ṇā­dhi­kāḥ | SAS-PS'55 174,01ā­diśa­bde­na ni­rdi­ṣṭā­nā­ma­ni­rjñā­ta­saṃ­khyā­nā­mi­ya­ttā­va­dhā­ra­ṇaṃ ka­rtta­vya­mi­tya­ta ā­ha — TA-PS-55 2.15 pa­ñce­ndri­yā­ṇi |­| 1­5 |­| SAS-PS'55 174,03i­ndri­ya śa­bdo vyā­khyā­tā­rthaḥ | pa­ñcagra­ha­ṇa­ma­va­dhā­ra­ṇā­rtha­m­, pa­ñcai va­nā­dhi­ka- SAS-PS'55 174,04saṃ­khyā­nī­ti | ka­rme­ndri­yā­ṇāṃ vā­gā­dī­nā­mi­ha gra­ha­ṇaṃ ka­rta­vya­m ? na ka­rta­vya­m­; SAS-PS'55 174,05u­pa­yo­ga­pra­ka­ra­ṇā­t | u­pa­yo­ga­sā­dha­nā­nā­mi­ha gra­ha­ṇaṃ na kri­yā­sā­dha­nā­nā­m­; a­na­va­sthā­nā­cca | SAS-PS'55 174,06kri­yā­sā­dha­nā­nā­ma­ṅgo­pā­ṅga­nā­ma­ka­rma­ni­rva­rti­tā­nāṃ sa­rve­ṣā­ma­pi kri­yā­sā­dha­na­tva­ma­stī­ti na SAS-PS'55 174,07pa­ñcai­va ka­rme­ndri­yā­ṇi | SAS-PS'55 174,08te­ṣā­ma­nta­rbhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 2.16 dvi­vi­dhāni |­| 1­6 |­| SAS-PS'55 174,10vi­dha śa­bdaḥ pra­kā­ra­vā­cī | dvau vi­dhau ye­ṣāṃ tā­ni dvi­vi­dhā­ni­, dvi­pra­kā­rā­ṇī­tya­rthaḥ | SAS-PS'55 175,01kau pu­na­stau dvau pra­kā­rau ? dra­vye­ndri­yaṃ bhā­ve­ndri­ya­mi­ti | SAS-PS'55 175,02ta­tra dra­vye­ndri­ya­sva­rū­pa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 2.17 ni­rvṛ­ttyu­pa­ka­ra­ṇe dra­vye­ndri­ya­m |­| 1­7 |­| SAS-PS'55 175,04ni­rva­rtya­te i­ti ni­rvṛ­ttiḥ | ke­na ni­rva­rtya­te ? ka­rma­ṇā | sā dvi­vi­dhā­; bā­hyā­bhya- SAS-PS'55 175,05nta­ra­bhe­dā­t | u­tse­dhā­ṅgu­lā­saṃ­khye­ya­bhā­ga­pra­mi­tā­nāṃ śu­ddhā­nā­mā­tma­pra­de­śā­nāṃ pra­ti­ni­ya­ta­ca­kṣu- SAS-PS'55 175,06rā­dī­ndri­ya­saṃ­sthā­ne­nā­va­sthi­tā­nāṃ vṛ­tti­rā­bhya­nta­rā ni­rvṛ­ttiḥ | te­ṣvā­tma­pra­de­śe­ṣvi­ndri­ya­vya­pa­de­śa- SAS-PS'55 175,07bhā­kṣu yaḥ pra­ti­ni­ya­ta­saṃ­sthā­no nā­ma­ka­rmo­da­yā­pā­di­tā­va­sthā­vi­śe­ṣaḥ pu­dga­la­pra­ca­yaḥ sā bā­hyā SAS-PS'55 175,08ni­rvṛ­ttiḥ | ye­na ni­rvṛ­tte­ru­pa­kā­raḥ kri­ya­te ta­du­pa­ka­ra­ṇa­m | pū­rva­va­tta­da­pi dvi­vi­dha­m | ta­trā- SAS-PS'55 175,09bhya­nta­raṃ kṛ­ṣṇa­śu­kla­ma­ṇḍa­laṃ bā­hya­ma­kṣi­pa­tra­pa­kṣma­dva­yā­di | e­vaṃ śe­ṣe­ṣvapī­ndri­ye­ṣu jñe­ya­m | SAS-PS'55 176,01bhā­ve­ndri­ya­mu­cya­te — TA-PS-55 2.18 la­bdhyu­pa­yo­gau bhā­ve­ndri­ya­m |­| 1­8 |­| SAS-PS'55 176,03la­mbha­naṃ la­bdhiḥ | kā pu­na­ra­sau ? jñā­nā­va­ra­ṇa­ka­rma­kṣa­yo­pa­śa­ma­vi­śe­ṣaḥ | ya­tsa­nni­dhā- SAS-PS'55 176,04nā­dā­tmā dra­vye­ndri­ya­ni­rvṛ­ttiṃ pra­ti vyā­pri­ya­te ta­nni­mi­tta ā­tma­naḥ pa­ri­ṇā­ma u­pa­yo­gaḥ | ta­du- SAS-PS'55 176,05bha­ye bhā­ve­ndri­ya­m | i­ndri­ya­pha­la­mu­pa­yo­gaḥ­, ta­sya ka­tha­mi­ndri­ya­tva­m ? kā­ra­ṇa­dha­rma­sya kā­rye SAS-PS'55 176,06da­rśa­nā­t | ya­thā gha­ṭā­kā­ra­pa­ri­ṇa­taṃ vi­jñā­naṃ gha­ṭa i­ti | svā­rtha­sya ta­tra mu­khya­tvā­cca | i­ndra­sya SAS-PS'55 176,07li­ṅga­mi­ndri­ya­mi­ti yaḥ svā­rthaḥ sa u­pa­yo­ge mu­khyaḥ­, u­pa­yo­ga­la­kṣa­ṇo jī­va i­ti va­ca­nā­t | SAS-PS'55 176,08a­ta u­pa­yo­ga­sye­ndri­ya­tvaṃ nyā­yya­m | SAS-PS'55 177,01u­ktā­nā­mi­ndri­yā­ṇāṃ saṃ­jñā­nu­pū­rvī­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.19 spa­rśa­nara­sa­na­ghrā­ṇa­ca­kṣuḥ­śro­trā­ṇi |­| 1­9 |­| SAS-PS'55 177,03lo­ke i­ndri­yā­ṇāṃ pā­ra­ta­ntrya­vi­va­kṣā dṛ­śya­te | a­ne­nā­kṣṇā su­ṣṭhu pa­śyā­mi­, a­ne­na SAS-PS'55 177,04ka­rṇe­na su­ṣṭhu śṛ­ṇo­mī­ti | ta­taḥ pā­ra­ta­ntryā­tspa­rśa­nā­dī­nāṃ ka­ra­ṇa­tva­m | vī­ryā­nta­rā­ya­ma­ti- SAS-PS'55 177,05jñā­nā­va­ra­ṇa­kṣa­yo­pa­śa­mā­ṅgo­pā­ṅga­nā­ma­lā­bhā­va­ṣṭa­mbhā­dā­tma­nā spṛ­śya­te­'­ne­ne­ti spa­rśa­na­m | SAS-PS'55 178,01ra­sya­te­'­ne­ne­ti ra­sa­na­m | ghrā­ya­te­'­ne­ne­ti ghrā­ṇa­m | ca­kṣe­ra­ne­kā­rtha­tvā­dda­rśa­nā­rtha­vi­va­kṣā­yāṃ ca­ṣṭe SAS-PS'55 178,02a­rthā­npa­śya­tya­ne­ne­ti ca­kṣuḥ | śrū­ya­te­'­ne­ne­ti śro­tra­m | svā­ta­ntrya­vi­va­kṣā ca dṛ­śya­te | i­daṃ SAS-PS'55 178,03me a­kṣi su­ṣṭhu pa­śya­ti | a­yaṃ me ka­rṇaḥ su­ṣṭhu śṛ­ṇo­ti | ta­taḥ spa­rśa­nā­dī­nāṃ ka­rta­ri ni­ṣpa­ttiḥ | SAS-PS'55 178,04spṛ­śa­tī­ti spa­rśa­na­m | ra­sa­tī­ti ra­sa­na­m | ji­ghra­tī­ti ghrā­ṇa­m | ca­ṣṭe i­ti ca­kṣuḥ | śṛ­ṇo- SAS-PS'55 178,05tī­ti śro­tra­m | e­ṣāṃ ni­rde­śa­kra­maḥ e­kai­ka­vṛ­ddhi­kra­ma­pra­jñā­pa­nā­rthaḥ | SAS-PS'55 178,06te­ṣā­mi­ndri­yā­ṇāṃ vi­ṣa­ya­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 2.20 spa­rśa­ra­sa­ga­ndha­va­rṇa­śa­bdā­sta­da­rthāḥ |­| 2­0 |­| SAS-PS'55 178,08dra­vya­pa­ryā­ya­yoḥ prā­dhā­nya­vi­va­kṣā­yāṃ ka­rma­bhā­va­sā­dha­na­tvaṃ spa­rśā­di­śa­bdā­nāṃ ve­di­ta­vya­m | SAS-PS'55 178,09dra­vya­prā­dhā­nya­vi­va­kṣā­yāṃ ka­rma­ni­rde­śaḥ | spṛ­śya­ta i­ti spa­rśaḥ | ra­sya­ta i­ti ra­saḥ | ga­ndhya­ta SAS-PS'55 178,10i­ti ga­ndhaḥ | va­rṇya­ta i­ti va­rṇaḥ | śa­bdya­ta i­ti śa­bdaḥ | pa­ryā­ya­prā­dhā­nya­vi­va­kṣā­yāṃ bhā­va- SAS-PS'55 179,01ni­rde­śaḥ | spa­rśā­naṃ spa­rśaḥ | ra­sa­naṃ ra­saḥ | ga­ndha­naṃ ga­ndhaḥ | va­rṇa­naṃ va­ṇaḥ | śa­bda­naṃ śa­bda i­ti | SAS-PS'55 179,02e­ṣāṃ kra­ma i­ndri­ya­kra­me­ṇai­va vyā­khyā­taḥ | SAS-PS'55 179,03a­trā­ha­, ya­ttā­va­nma­no­'­na­va­sthā­nā­di­ndri­yaṃ na bha­va­tī­ti pra­tyā­khyā­taṃ ta­tki­mu­pa­yo­ga- SAS-PS'55 179,04syo­pa­kā­ri u­ta ne­ti ? ta­da­pyu­pa­kā­rye­va | te­na vi­ne­ndri­yā­ṇāṃ vi­ṣa­ye­ṣu sva­pra­yo­ja­na­vṛ­ttya- SAS-PS'55 179,05bhā­vā­t | ki­ma­syai­ṣāṃ sa­ha­kā­ri­tva­mā­tra­me­va pra­yo­ja­na­mu­tā­nya­da­pī­tya­ta ā­ha — TA-PS-55 2.21 śru­ta­ma­ni­ndri­ya­sya |­| 2­1 |­| SAS-PS'55 179,07śru­ta­jñā­na­vi­ṣa­yo­'­rthaḥ śru­ta­m | sa vi­ṣa­yo­'­ni­ndri­ya­sya­; pa­ri­prā­pta­śru­ta­jñā­nā­va­ra­ṇa- SAS-PS'55 179,08kṣa­yo­pa­śa­ma­syā­tma­naḥ śrutā­rthe­'­ni­ndri­yā­la­mba­na­jñā­na­pra­vṛ­tteḥ | a­tha­vā śru­ta­jñā­naṃ śru­ta­m­, ta­da­ni- SAS-PS'55 179,09ndri­ya­syā­rthaḥ pra­yo­ja­na­mi­ti yā­va­t | svā­ta­ntrya­sā­dhya­mi­daṃ pra­yo­ja­na­ma­ni­ndri­ya­sya | SAS-PS'55 180,01u­ktā­nā­mi­ndri­yā­ṇāṃ pra­ti­ni­ya­ta­vi­ṣa­yā­ṇāṃ svā­mi­tva­ni­rde­śe ka­rta­vye ya­tpra­tha­maṃ SAS-PS'55 180,02gṛ­hī­taṃ spa­rśa­naṃ ta­sya tā­va­tsvā­mi­tvā­va­dhā­ra­ṇā­rtha­mā­ha — TA-PS-55 2.22 va­na­spa­tya­ntā­nā­me­ka­m |­| 2­2 |­| SAS-PS'55 180,04e­kaṃ pra­tha­ma­mi­tya­rthaḥ | kiṃ ta­t ? spa­rśa­na­m | ta­tke­ṣā­m ? pṛ­thi­vyā­dī­nāṃ va­na­spa- SAS-PS'55 180,05tya­ntā­nāṃ ve­di­ta­vya­m | ta­syo­tpa­tti­kā­ra­ṇa­mu­cya­te — vī­ryā­nta­rā­ya­spa­rśa­ne­ndri­yā­va­ra­ṇa­kṣa­yo- SAS-PS'55 180,06pa­śa­me sa­ti śe­ṣe­ndri­ya­sa­rva­ghā­ti­spa­rdha­ko­da­ye ca śa­rī­ra­nā­ma­lā­bhā­va­ṣṭa­mbhe e­ke­ndri­ya­jā­ti- SAS-PS'55 180,07nā­mo­da­ya­va­śa­va­rti­tā­yāṃ ca sa­tyāṃ spa­rśa­na­me­ka­mi­ndri­ya­mā­vi­rbha­va­ti | SAS-PS'55 180,08i­ta­re­ṣā­mi­ndri­yā­ṇāṃ svā­mi­tva­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 2.23 kṛ­mi­pi­pī­la­kā­bhra­ma­ra­ma­nu­ṣyā­dī­nā­me­kai­ka­vṛ­ddhā­ni |­| 2­3 |­| SAS-PS'55 180,10e­kai­ka­m i­ti vī­psā­yāṃ dvi­tva­m | e­kai­ke­na vṛ­ddhā­ni e­kai­ka­vṛ­ddhā­ni | kṛ­mi­mā­diṃ SAS-PS'55 180,11kṛ­tvā­, spa­rśa­nā­dhi­kā­rā­t spa­rśa­na­mā­diṃ kṛ­tvā e­kai­ka­vṛ­ddhā­nī­tya­bhi­sa­mba­ndhaḥ kri­ya­te | ā­diSAS-PS'55 180,12śa­bdaḥ pra­tye­kaṃ pa­ri­sa­mā­pya­te | kṛ­myā­dī­nāṃ spa­rśa­naṃ ra­sa­nā­dhi­ka­m­, pi­pī­li­kā­dī­nāṃ spa­rśa­na­ra­sa­ne SAS-PS'55 181,01dhrā­ṇā­dhi­ke­, bhra­ma­rā­dī­nāṃ spa­rśa­na­ra­sa­na­ghrā­ṇā­ni ca­kṣu­ra­dhi­kā­ni­, ma­nu­ṣyā­dī­nāṃ tā­nye­va śro­trā- SAS-PS'55 181,02dhi­kā­nī­ti ya­thā­saṃ­khye­nā­bhi­sa­mba­ndho vyā­khyā­taḥ | te­ṣāṃ ni­ṣpa­ttiḥ spa­rśa­no­tpa­ttyā vyā­khyā­tā SAS-PS'55 181,03u­tta­ro­tta­ra­sa­rva­ghā­ti­spa­rdha­ko­da­ye­na | SAS-PS'55 181,04e­va­me­te­ṣu saṃ­sā­ri­ṣu dvi­bhe­de­ṣu i­ndri­ya­bhe­dā­tpa­ñca­vi­dhe­ṣu ye pa­ñce­ndri­yā­sta­dbhe­da­syā- SAS-PS'55 181,05nu­kta­sya pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.24 saṃ­jñi­naḥ sa­ma­na­skāḥ |­| 2­4 |­| SAS-PS'55 181,07ma­no vyā­khyā­ta­m | sa­ha te­na ye va­rta­nte te sa­ma­na­skāḥ | saṃ­jñi­na i­tyu­cya­nte | SAS-PS'55 181,08pā­ri­śe­ṣyā­di­ta­re saṃ­sā­ri­ṇaḥ prā­ṇi­no­'­saṃ­jñi­na i­ti si­ddha­m | na­nu ca saṃ­jñi­na i­tya­ne­nai­va ga­tā­rtha- SAS-PS'55 181,09tvā­tsa­ma­na­skā i­ti vi­śe­ṣa­ṇa­ma­na­rtha­ka­m | ya­to ma­no­vyā­pā­ro hi­tā­hi­ta­prā­pti­pa­ri­hā­ra­pa­rī­kṣā | SAS-PS'55 181,10saṃ­jñā­pi sai­ve­ti ? nai­ta­dyu­kta­m­, saṃ­jñā­śa­bdā­rtha­vya­bhi­cā­rā­t | saṃ­jñā nā­me­tyu­cya­te | SAS-PS'55 181,11ta­dva­ntaḥ sa­ñjñi­na i­ti sa­rve­ṣā­ma­ti­pra­sa­ṅgaḥ | saṃ­jñā jñā­na­mi­ti ce­t­; sa­rve­ṣāṃ prā­ṇi­nāṃ SAS-PS'55 182,01jñā­nā­tma­ka­tvā­da­ti­pra­sa­ṅgaḥ | ā­hā­rā­di­vi­ṣa­yā­bhi­lā­ṣaḥ saṃ­jñe­ti ce­t ? tu­lya­m | ta­smā­tsa- SAS-PS'55 182,02ma­na­skā i­tyu­cya­te | e­vaṃ ca kṛ­tvā ga­rbhā­ṇḍa­ja­mū­rcchi­ta­su­ṣu­ptyā­dya­va­sthā­su hi­tā­hi­ta­pa­rī­kṣā- SAS-PS'55 182,03bhā­ve­'­pi ma­naḥ­sa­nni­dhā­nā­tsa­ñjñi­tva­mu­pa­pa­nnaṃ bha­va­ti | SAS-PS'55 182,04ya­di hi­tā­hi­tā­di­vi­ṣa­ya­pa­ri­spa­ndaḥ prā­ṇi­nāṃ ma­naḥ­pra­ṇi­dhā­na­pū­rva­kaḥ | a­thā­bhi- SAS-PS'55 182,05na­va­śa­rī­ra­gra­ha­ṇaṃ pra­tyā­gū­rṇa­sya vi­śī­rṇa­pū­rva­mū­rte­rni­rma­na­ska­sya ya­tka­rma ta­tku­ta i­tyu­cya­te — TA-PS-55 2.25 vi­gra­ha­ga­tau ka­rma­yo­gaḥ |­| 2­5 |­| SAS-PS'55 182,07vi­gra­ho de­haḥ | vi­gra­hā­rthā ga­ti­rvi­gra­ha­ga­tiḥ | a­tha­vā vi­ru­ddho gra­ho vi­gra­ho vyā­ghā­taḥ | SAS-PS'55 182,08ka­rmā­dā­ne­'­pi no­ka­rma­pu­dga­lā­dā­na­ni­ro­dha i­tya­rthaḥ | vi­gra­he­ṇa ga­ti­rvi­gra­ha­ga­tiḥ | sa­rva- SAS-PS'55 183,01śa­rī­ra­pra­ro­ha­ṇa­bī­ja­bhū­taṃ kā­rma­ṇaṃ śa­rī­raṃ ka­rme­tyu­cya­te | yo­go vā­ṅma­na­sa­kā­ya­va­rga­ṇā­ni­mi­tta SAS-PS'55 183,02ā­tma­pra­de­śa­pa­ri­spa­ndaḥ | ka­rma­ṇā kṛ­to yo­gaḥ ka­rma­yo­go vi­gra­ha­ga­tau bha­va­tī­tya­rthaḥ | te­na SAS-PS'55 183,03ka­rmā­dā­naṃ de­śā­nta­ra­saṃ­kra­ma­śca bha­va­ti | SAS-PS'55 183,04ā­ha jī­va­pu­dga­lā­nāṃ ga­ti­mā­ska­nda­tāṃ de­śā­nta­ra­saṃ­kra­maḥ ki­mā­kā­śa­pra­de­śa­kra­ma­vṛ­ttyā SAS-PS'55 183,05bha­va­ti­, u­tā­vi­śe­ṣe­ṇe­tya­ta ā­ha — TA-PS-55 2.26 a­nu­śre­ṇi ga­tiḥ |­| 2­6 |­| SAS-PS'55 183,07lo­ka­ma­dhyā­dā­ra­bhya ū­rdhva­ma­dha­sti­rya­k ca ā­kā­śa­pra­de­śā­nāṃ kra­ma­sa­nni­vi­ṣṭā­nāṃ pa­ṅktiḥ SAS-PS'55 183,08śre­ṇiḥ i­tyu­cya­te | a­nu śa­bda­syā­nu­pū­rvye­ṇa vṛ­ttiḥ | śre­ṇe­rānu­pū­rvye­ṇā­nu­śre­ṇī­ti jī­vā­nāṃ SAS-PS'55 183,09pu­dga­lā­nāṃ ca ga­ti­rbha­va­tī­tya­rthaḥ | a­na­dhi­kṛ­tā­nāṃ pu­dga­lā­nāṃ ka­thaṃ gra­ha­ṇa­mi­ti ce­t ? ga­ti- SAS-PS'55 183,10gra­ha­ṇā­t | ya­di jī­vā­nā­me­va ga­ti­ri­ṣṭā syā­d ga­ti­gra­ha­ṇa­ma­na­rtha­ka­m­; a­dhi­kā­rā­tta­tsi­ddheḥ | SAS-PS'55 183,11u­tta­ra­tra jī­va­gra­ha­ṇā­cca pu­dga­la­saṃ­pra­tya­yaḥ | na­nu ca­ndrā­dī­nāṃ jyo­ti­ṣkā­ṇāṃ me­ru­pra­da­kṣi­ṇā- SAS-PS'55 183,12kā­le vi­dyā­dha­rā­dī­nāṃ ca vi­śre­ṇi­ga­ti­ra­pi dṛ­śya­te­, ta­tra ki­mu­cya­te a­nu­śre­ṇi ga­tiḥ i­ti ? SAS-PS'55 184,01kā­la­de­śa­ni­ya­mo­'­tra ve­di­ta­vyaḥ | ta­tra kā­la­ni­ya­ma­stā­va­jjī­vā­nāṃ ma­ra­ṇa­kā­le bha­vā­nta­ra­saṃ­kra­ma SAS-PS'55 184,02mu­ktā­nāṃ co­rdhva­ga­ma­na­kā­le a­nu­śre­ṇye­va ga­tiḥ | de­śa­ni­ya­mo­'­pi ū­rdhva­lo­kā­da­dho­ga­tiḥ­, a­dho- SAS-PS'55 184,03lo­kā­dū­rdhva­ga­tiḥ­, ti­rya­glo­kā­da­dho­ga­ti­rū­rdhvā vā ta­trā­nu­śre­ṇye­va | pu­dga­lā­nāṃ ca yā lo­kā­nta- SAS-PS'55 184,04prā­pi­ṇī sā ni­ya­mā­da­nu­śre­ṇye­va | i­ta­rā ga­ti­rbha­ja­nī­yā | SAS-PS'55 184,05pu­na­ra­pi ga­ti­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 2.27 a­vi­gra­hāḥ jī­va­sya |­| 2­7 |­| SAS-PS'55 184,07vi­gra­ho vyā­ghā­taḥ kau­ṭi­lya­mi­tya­rthaḥ | sa ya­syāṃ na vi­dya­te­'­sā­va­vi­gra­hā ga­tiḥ | SAS-PS'55 184,08ka­sya ? jī­va­sya | kī­dṛ­śa­sya ? mu­kta­sya | ka­thaṃ ga­mya­te mu­kta­sye­ti ? u­tta­ra­sū­tre saṃ­sā­ri- SAS-PS'55 184,09gra­ha­ṇā­di­ha mu­kta­sye­ti vi­jñā­ya­te | na­nu ca a­nu­śre­ṇi ga­tiḥ­, i­tya­ne­nai­va śre­ṇya­nta­ra­saṃ­kra­mā­bhā­vo SAS-PS'55 184,10vyā­khyā­taḥ | nā­rtho­'­ne­na ? pū­rva­sū­tre vi­śre­ṇi­ga­ti­ra­pi kva­ci­da­stī­ti jñā­pa­nā­rtha­mi­daṃ SAS-PS'55 185,01va­ca­na­m | na­nu ta­trai­va de­śa­kā­la­ni­ya­ma u­ktaḥ ? na­; a­ta­sta­tsi­ddheḥ | SAS-PS'55 185,02ya­dya­sa­ṅga­syā­tma­no­'­pra­ti­ba­ndhe­na ga­ti­rā­lo­kā­ntā­da­va­dhṛta­kā­lā pra­ti­jñā­ya­te­, sa­de­ha­sya SAS-PS'55 185,03pu­na­rga­tiḥ kiṃ pra­ti­ba­ndhi­nī u­ta mu­ktā­tma­va­di­tya­ta ā­ha — TA-PS-55 2.28 vi­gra­ha­va­tī ca saṃ­sā­ri­ṇaḥ prā­k ca­tu­rbhyaḥ |­| 2­8 |­| SAS-PS'55 185,05kā­lā­va­dhā­ra­ṇā­rthaṃ prā­kca­tu­rbhyaḥ i­tyu­cya­te | prā­g i­ti va­ca­naṃ ma­ryā­dā­rtha­m­, ca­tu­rthā- SAS-PS'55 185,06tsa­ma­yā­tprā­gvi­gra­ha­va­tī ga­ti­rbha­va­ti na ca­tu­rthe i­ti | ku­ta i­ti ce­t ? sa­rvo­tkṛ­ṣṭa­vi­gra­ha­ni­mi­tta- SAS-PS'55 185,07ni­ṣku­ṭa­kṣe­tre u­tpi­tsuḥ prā­ṇī ni­ṣku­ṭa­kṣe­trā­nu­pū­rvya­nu­śre­ṇya­bhā­vā­di­ṣu­ga­tya­bhā­ve ni­ṣku­ṭa­kṣe­tra­prā­pa­ṇa- SAS-PS'55 185,08ni­mi­ttāṃ tri­vi­gra­hāṃ ga­ti­mā­ra­bha­te no­rdhvā­m­; ta­thā­vi­dho­pa­pā­da­kṣe­trā­bhā­vā­t | ca śa­bdaḥ SAS-PS'55 185,09sa­mu­cca­yā­rthaḥ | vi­gra­ha­va­tī cā­vi­gra­hā ce­ti | SAS-PS'55 186,01vi­gra­ha­va­tyā ga­teḥ kā­lo­'­va­dhṛ­taḥ | a­vi­gra­hā­yāḥ ki­yā­n kā­la i­tyu­cya­te — TA-PS-55 2.29 e­ka­sa­ma­yā­'­vi­gra­hā |­| 2­9 |­| SAS-PS'55 186,03e­kaḥ sa­ma­yo yasyāḥ sā e­ka­sa­ma­yā | na vi­dya­te vi­gra­ho ya­syāḥ sā a­vi­gra­hā | SAS-PS'55 186,04ga­ti­ma­tāṃ hi jī­va­pu­dga­lā­nā­ma­vyā­ghā­te­nai­ka­sa­ma­yi­kī ga­ti­rā­lo­kā­ntā­da­pī­ti | SAS-PS'55 186,05a­nā­di­ka­rma­ba­ndha­sa­nta­tau mi­thyā­da­rśa­nā­di­pra­tya­ya­va­śā­tka­rmā­ṇyā­da­dā­no vi­gra­ha­ga­tā- SAS-PS'55 186,06va­pyā­hā­ra­kaḥ pra­sa­kta­sta­to ni­ya­mā­rtha­mi­da­mu­cya­te — TA-PS-55 2.30 e­kaṃ dvau trī­nvā­'­nā­hā­ra­kaḥ |­| 3­0 |­| SAS-PS'55 186,08a­dhi­kā­rā­tsa­ma­yā­bhi­sa­mba­ndhaḥ | vāśa­bdo vi­ka­lpā­rthaḥ | vi­ka­lpa­śca ya­the­cchā­ti- SAS-PS'55 186,09sa­rgaḥ | e­kaṃ vā dvau vā trī­nvā sama­yā­na­nā­hā­ra­ko bha­va­tī­tya­rthaḥ | tra­yā­ṇāṃ śa­rī­rā­ṇāṃ ṣa­ṇṇāṃ SAS-PS'55 186,10pa­ryā­ptī­nāṃ yo­gya­pu­dga­la­gra­ha­ṇa­mā­hā­raḥ | ta­da­bhā­vā­da­nā­hā­ra­kaḥ | ka­rmā­dā­naṃ hi ni­ra­nta­raṃ SAS-PS'55 186,11kā­rma­ṇa­śa­rī­ra­sa­dbhā­ve | u­pa­pā­da­kṣe­traṃ pra­ti ṛ­jvyāṃ ga­tau ā­hā­ra­kaḥ | i­ta­re­ṣu tri­ṣu sa­ma­ye­ṣu SAS-PS'55 186,12a­nā­hā­ra­kaḥ |­| SAS-PS'55 187,01e­vaṃ ga­ccha­to­'­bhi­na­va­mū­rtya­nta­ra­ni­rvṛ­ttipra­kā­ra­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.31 sa­mmū­rccha­na­ga­rbho­pa­pā­dā ja­nma |­| 3­1 |­| SAS-PS'55 187,03tri­ṣu lo­ke­ṣū­rdhva­ma­dha­sti­rya­k ca de­ha­sya sa­ma­nta­to mū­rccha­naṃ sa­mmū­rccha­na­ma­va­ya­va­pra­ka­lpa- SAS-PS'55 187,04na­m | stri­yā u­da­re śukra­śo­ṇi­ta­yo­rga­ra­ṇaṃ mi­śra­ṇaṃ ga­rbhaḥ | mā­trupa­bhu­ktā­hā­ra­ga­ra­ṇā­dvā ga­rbhaḥ | SAS-PS'55 187,05u­pe­tya pa­dya­te­'­smi­nni­ti u­pa­pā­daḥ | de­va­nā­ra­ko­tpa­tti­sthā­na­vi­śe­ṣa­sa­ñjñā | e­te tra­yaḥ SAS-PS'55 187,06saṃ­sā­ri­ṇāṃ jī­vā­nāṃ ja­nma­pra­kā­rāḥ śu­bhā­śu­bha­pa­ri­ṇā­ma­ni­mi­tta­ka­rma­bhe­da­vi­pā­ka­kṛ­tāḥ | SAS-PS'55 187,07a­thā­dhi­kṛ­ta­sya saṃ­sā­ra­vi­ṣa­yo­pa­bho­go­pa­la­bdhyadhi­ṣṭhā­na­pra­va­ṇa­sya ja­nma­no yo­ni­vi- SAS-PS'55 187,08ka­lpā va­kta­vyā i­tya­ta ā­ha — TA-PS-55 2.32 sa­ci­tta­śī­ta­saṃ­vṛ­tāḥ se­ta­rā mi­śrā­ścai­ka­śa­sta­dyo­na­yaḥ |­| 3­2 |­| SAS-PS'55 187,10ā­tma­na­ścai­ta­nya­vi­śe­ṣa­pa­ri­ṇā­ma­ści­tta­m | sa­ha ci­tte­na va­rta­ta i­ti saṃ­ci­ttaḥ | SAS-PS'55 187,11śī­ta i­ti spa­rśa­vi­śe­ṣaḥ­, śu­klā­di­va­du­bha­ya­va­ca­na­tvā­tta­dyu­ktaṃ dra­vya­ma­pyā­ha | sa­mya­gvṛ­taḥ saṃ­vṛ­taḥ | SAS-PS'55 188,01saṃ­vṛ­ta i­ti du­ru­pa­la­kṣya­pra­de­śa u­cya­te | sa­ha i­ta­rai­rva­rta­nta i­ti se­ta­rāḥ | sa­pra­ti­pa­kṣā i­tya­rthaḥ | ke SAS-PS'55 188,02pu­na­ri­ta­re ? a­ci­tto­ṣṇa­vi­vṛ­tāḥ | u­bha­yā­tma­ko mi­śraḥ | sa­ci­ttā­ci­ttaḥ śī­to­ṣṇaḥ saṃ­vṛ­ta- SAS-PS'55 188,03vi­vṛ­ta i­ti | caśa­bdaḥ sa­mu­cca­yā­rthaḥ mi­śrā­śca yo­na­yo bha­va­ntī­ti | i­ta­ra­thā hi pū­rvo­ktā­nā­me­va SAS-PS'55 188,04vi­śe­ṣa­ṇaṃ syā­t | e­ka­śaḥ i­ti vī­psā­rthaḥ | ta­sya gra­ha­ṇaṃ kra­ma­mi­śra­pra­ti­pa­ttya­rtha­m | ya­thai­vaṃ SAS-PS'55 188,05vi­jñā­ye­ta — sa­ci­tta­śca a­ci­tta­śca­, śī­ta­śca u­ṣṇa­śca­, saṃ­vṛ­ta­śca vi­vṛ­ta­śce­ti | bhai­vaṃ vi­jñā­yi — SAS-PS'55 188,06sa­ci­tta­śca śī­ta­śce­tyā­di | ta­dgra­ha­ṇaṃ ja­nma­pra­kā­ra­pra­ti­ni­rde­śā­rtha­m | te­ṣāṃ sa­mmū­rccha­nā­dī­nāṃ SAS-PS'55 188,07ja­nma­nāṃ yo­na­ya i­ti | e­te na­va yo­na­yo ve­di­ta­vyāḥ | yo­ni­ja­nma­no­ra­vi­śe­ṣa i­ti ce­t ? na­; SAS-PS'55 188,08ā­dhā­rā­dhe­ya­bhe­dā­tta­dbhe­daḥ | ta e­te sa­ci­ttā­da­yo yo­na­ya ā­dhā­rāḥ | ā­dhe­yā ja­nma­pra­kā­rāḥ | SAS-PS'55 188,09ya­taḥ sa­ci­ttā­di­yo­nya­dhi­ṣṭhā­ne ā­tmā sa­mmū­rccha­nā­di­nā ja­nma­nā śa­rī­rā­hā­re­ndri­yā­di­yo­gyā- SAS-PS'55 188,10npu­dga­lā­nu­pā­da­tte | de­va­nā­ra­kā a­ci­tta­yo­na­yaḥ | te­ṣāṃ hi yo­ni­ru­pa­pā­da­de­śa­pu­dga­la­pra­ca­yo­'- SAS-PS'55 188,11ci­ttaḥ | ga­rbha­jā mi­śra­yo­na­yaḥ | te­ṣāṃ hi mā­tu­ru­da­re śu­kra­śo­ṇi­ta­ma­ci­tta­m­, ta­dā­tma­nā ci­tta­va­tā SAS-PS'55 188,12mi­śra­ṇā­nmi­śrayo­niḥ | sa­mmū­rccha­na­jā­stri­vi­ka­lpa­yo­na­yaḥ | ke­ci­tsa­ci­tta­yo­na­yaḥ | SAS-PS'55 189,01a­nye a­ci­tta­yo­na­yaḥ | a­pa­re mi­śra­yo­na­yaḥ | sa­ci­tta­yo­na­yaḥ sā­dhā­ra­ṇa­śa­rī­rāḥ | ku­taḥ ? SAS-PS'55 189,02pa­ra­spa­rā­śra­ya­tvā­t | i­ta­re a­ci­tta­yo­na­yo mi­śra­yo­na­ya­śca | śī­to­ṣṇa­yo­na­yo de­va­nā­ra­kāḥ | SAS-PS'55 189,03te­ṣāṃ hi u­pa­pā­da­sthā­nā­ni kā­ni­ci­cchī­tā­ni kā­ni­ci­du­ṣṇā­nī­ti | u­ṣṇa­yo­na­ya­stai­ja­skā- SAS-PS'55 189,04yi­kāḥ | i­ta­re tri­vi­ka­lpa­yo­na­yaḥ | ke­ci­cchī­ta­yo­na­yaḥ | ke­ci­du­ṣṇa­yo­na­yaḥ | a­pa­re mi­śra- SAS-PS'55 189,05yo­na­ya i­ti | de­va­nā­ra­kai­ke­ndri­yāḥ saṃ­vṛ­ta­yo­na­yaḥ | vi­ka­le­ndri­yā vi­vṛ­ta­yo­na­yaḥ | ga­rbha­jāḥ SAS-PS'55 189,06mi­śra­yo­na­yaḥ | ta­dbhe­dā­śca­tu­ra­śī­ti­śa­ta­sa­ha­sra­saṃ­khyā ā­ga­ma­to ve­di­ta­vyāḥ | uvaktaṃ ca — SAS-PS'55 189,07ṇi­cci­da­ra­dhā­du sa­tta ya ta­ru da­sa vi­ya­liṃ­di­e­su cha­cce­va | SAS-PS'55 189,08su­ra­ṇi­ra­ya­ti­ri­ya cau­ro co­dda­sa ma­ṇu­e sa­da­sa­ha­ssā |­| SAS-PS'55 189,09e­va­me­ta­smi­nna­va­yo­ni­bhe­da­sa­ṅka­ṭe tri­vi­dha­ja­nma­ni sa­rva­prā­ṇa­bhṛ­tā­ma­ni­ya­me­na pra­sa­kte ta­da- SAS-PS'55 189,10va­dhā­ra­ṇā­rtha­mā­ha — TA-PS-55 2.33 ja­rā­yu­jā­ṇḍa­ja­po­tā­nāṃ ga­rbhaḥ |­| 3­3 |­| SAS-PS'55 189,12ya­jjā­la­va­tprā­ṇi­pa­ri­va­ra­ṇaṃ vi­ta­ta­māṃ­sa­śo­ṇi­taṃ ta­jja­rā­yuḥ | ya­nna­kha­tva­ksa­dṛ­śa­mu- SAS-PS'55 190,01pā­tta­kā­ṭhi­nyaṃ śu­kra­śo­ṇi­ta­pa­ri­va­ra­ṇaṃ pa­ri­ma­ṇḍa­laṃ ta­da­ṇḍa­m | ki­ñci­tpa­ri­va­ra­ṇa­ma­nta­re­ṇa SAS-PS'55 190,02pa­ri­pū­rṇā­va­ya­vo yo­ni­ni­rga­ta­mā­tra e­va pa­ri­spa­ndā­di­sā­ma­rthyo­pe­taḥ po­taḥ | ja­rā­yau SAS-PS'55 190,03jā­tā ja­rā­yu­jāḥ | a­ṇḍe jā­tā a­ṇḍa­jāḥ | ja­rā­yu­jā­śca a­ṇḍa­jā­śca po­tā­śca ja­rā­yu- SAS-PS'55 190,04jā­ṇḍa­ja­po­tā ga­rbha­yo­na­yaḥ | SAS-PS'55 190,05ya­dya­mī­ṣāṃ ja­rā­yu­jā­ṇḍa­ja­po­tā­nāṃ ga­rbho­'­va­dhri­ya­te­, a­tho­pa­pā­daḥ ke­ṣāṃ bha­va­tī­tya­ta SAS-PS'55 190,06ā­ha — TA-PS-55 2.34 de­va­nā­ra­kā­ṇā­mu­pa­pā­daḥ |­| 3­4 |­| SAS-PS'55 190,08de­vā­nāṃ nā­ra­kā­ṇāṃ co­pa­pā­do ja­nma ve­di­ta­vya­m | SAS-PS'55 190,09a­thā­nye­ṣāṃ kiṃ ja­nme­tya­ta ā­ha — TA-PS-55 2.35 śe­ṣā­ṇāṃ sa­mmū­rccha­na­m |­| 3­5 |­| SAS-PS'55 190,11ga­rbha­je­bhya au­pa­pā­di­ke­bhya­ścā­nye śe­ṣāḥ | sa­mmū­rcha­naṃ ja­nme­ti | e­te tra­yo­'­pi yo­gā SAS-PS'55 190,12ni­ya­mā­rthāḥ | u­bha­ya­to ni­ya­ma­śca dra­ṣṭa­vyaḥ | ja­rā­yu­jā­ṇḍa­ja­po­tā­nā­me­va ga­rbhaḥ | ga­rbha e­va SAS-PS'55 190,13ca ja­rā­yu­jā­ṇḍa­ja­po­tā­nā­m | de­va­nā­ra­kā­ṇā­me­vo­pa­pā­daḥ | u­pa­pā­da e­va ca de­va­nā­ra­kā­ṇā­m | SAS-PS'55 190,14śe­ṣā­ṇā­me­va sa­mmū­rccha­na­m | saṃ­mū­rccha­na­me­va śe­ṣā­ṇā­mi­ti | SAS-PS'55 191,01te­ṣāṃ pu­naḥ saṃ­sā­ri­ṇāṃ tri­vi­dha­ja­nma­nā­mā­hi­ta­ba­hu­vi­ka­lpa­na­va­yo­ni­bhe­dā­nāṃ śu­bhā­śu­bha- SAS-PS'55 191,02nā­ma­ka­rma­vi­pā­ka­ni­rva­rti­tā­ni ba­ndha­pha­lā­nu­bha­va­nā­dhi­ṣṭhā­nā­ni śa­rī­rā­ṇi kā­nī­tya­ta ā­ha — TA-PS-55 2.36 au­dā­ri­ka­vai­kri­yi­kā­hā­ra­ka­tai­ja­sa­kā­rma­ṇā­ni śa­rī­rā­ṇi |­| 3­6 |­| SAS-PS'55 191,04vi­śi­ṣṭa­nā­ma­ka­rmo­da­yā­pā­di­ta­vṛ­ttī­ni śī­rya­nta i­ti śa­rī­rā­ṇi | au­dā­ri­kā­di- SAS-PS'55 191,05pra­kṛ­ti­vi­śe­ṣo­da­ya­prā­pta­vṛ­ttī­ni au­dā­ri­kā­dī­ni | u­dā­ra sthū­la­m | u­dā­re bha­vaṃ u­dā­raṃ SAS-PS'55 191,06pra­yo­ja­na­ma­sye­ti vā au­dā­ri­ka­m | a­ṣṭa­gu­ṇai­śva­rya­yo­gā­de­kā­ne­kā­ṇu­ma­ha­ccha­rī­ra­vi­vi­dha­ka­ra­ṇaṃ SAS-PS'55 191,07vi­kri­yā­, sā pra­yo­ja­na­ma­sye­ti vai­kri­yi­ka­m | sū­kṣma­pa­dā­rtha­ni­rjñā­nā­rtha­ma­saṃ­ya­ma­pa­ri­ji­hī­rṣa­yā vā SAS-PS'55 191,08pra­ma­tta­saṃ­ya­te­nā­hri­ya­te ni­rva­rtya­te ta­di­tyā­hā­ra­ka­m | ya­tte­jo­ni­mi­ttaṃ te­ja­si vā bha­vaṃ ta­ttai­ja- SAS-PS'55 191,09sa­m | ka­rma­ṇāṃ kā­ryaṃ kā­rma­ṇa­m | sa­rve­ṣāṃ ka­rma­ni­mi­tta­ttve­'­pi rū­ḍhi­va­śā­dvi­śi­ṣṭa­vi­ṣa­ye vṛ­tti- SAS-PS'55 191,10ra­va­se­yā | SAS-PS'55 191,11ya­thau­dā­ri­ka­sye­ndri­yai­ru­pa­la­bdhi­sta­the­ta­re­ṣāṃ ka­smā­nna bha­va­tī­tya­ta ā­ha — TA-PS-55 2.37 pa­ra­mpa­raṃ sū­kṣma­m |­| 3­7 |­| SAS-PS'55 191,13pa­raśa­bda­syā­ne­kā­rtha­vṛ­tti­tve­'­pi vi­va­kṣā­to vya­va­sthā­rtha­ga­tiḥ | pṛ­tha­gbhū­tā­nāṃ śa­rī- SAS-PS'55 192,01rā­ṇāṃ sū­kṣma­gu­ṇe­na vī­ppā­ni­rde­śaḥ kri­ya­te pa­ra­mpa­ra­mi­ti | au­dā­ri­kaṃ sthū­la­m­, ta­taḥ sū­kṣmaṃ vai­kri- SAS-PS'55 192,02yi­ka­m­, ta­taḥ sū­kṣmaṃ ā­hā­ra­ka­m­, ta­taḥ sū­kṣmaṃ tai­ja­sa­m­, tai­ja­sā­tkā­rma­ṇaṃ sū­kṣma­mi­ti | SAS-PS'55 192,03ya­di pa­ra­mpa­raṃ sū­kṣma­m­, pra­de­śa­to'­pi nyū­naṃ pa­ra­mpa­raṃ hī­na­mi­ti vi­pa­rī­ta­pra­ti­pa­tti­ni­vṛ­ttya- SAS-PS'55 192,04rtha­mā­ha — TA-PS-55 2.38 pra­de­śa­to­'­saṃ­khye­ya­gu­ṇaṃ prā­ktai­ja­sā­t |­| 3­8 |­| SAS-PS'55 192,06pra­di­śya­nta i­ti pra­de­śāḥ pa­ra­mā­ṇa­vaḥ | saṃ­khyā­ma­tī­to­'­saṃ­khye­yaḥ | a­saṃ­khye­yo gu­ṇo- SAS-PS'55 192,07'­sya ta­di­da­ma­saṃ­khye­ya­gu­ṇa­m | ku­taḥ ? pra­de­śa­taḥ | nā­va­gā­ha­taḥ | pa­ra­mpa­ra­mi­tya­nu­vṛ­tte­rā kā­rma- SAS-PS'55 192,08ṇā­tpra­sa­ṅge ta­nni­vṛ­ttya­rtha­mā­ha prā­ktai­ja­sā­di­ti | au­dā­ri­kā­da­saṃ­khye­ya­gu­ṇa­pra­de­śaṃ vai­kri­yi­ka­m | SAS-PS'55 192,09vai­kri­yi­kā­da­saṃ­khye­ya­gu­ṇa­pra­de­śa­mā­hā­ra­ka­mi­ti | ko gu­ṇa­kā­raḥ ? pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | SAS-PS'55 192,10ya­dye­vaṃ­, pa­ra­mpa­raṃ ma­hā­pa­ri­mā­ṇaṃ prā­pno­ti ? nai­va­m­; ba­ndha­vi­śe­ṣā­tpa­ri­mā­ṇa­bhe­dā- SAS-PS'55 192,11bhā­va­stū­la­ni­ca­yā­yaḥ­pi­ṇḍa­va­t | SAS-PS'55 193,01a­tho­tta­ra­yoḥ kiṃ sa­ma­pra­de­śa­tva­mu­tā­sti ka­ści­dvi­śe­ṣa i­tya­ta ā­ha — TA-PS-55 2.39 a­na­nta­gu­ṇe pa­re |­| 3­9 |­| SAS-PS'55 193,03pra­de­śa­ta i­tya­nu­va­rta­te­, te­nai­va­ma­bhi­sa­mba­ndhaḥ kri­ya­te — ā­hā­ra­kā­ttai­ja­saṃ pra­de­śa­to­'­na­nta- SAS-PS'55 193,04gu­ṇa­ma­, tai­ja­sā­tkā­rma­ṇaṃ pra­de­śa­to­'­na­nta­gu­ṇa­mi­ti | ko gu­ṇa­kā­raḥ ? a­bha­vyā­nā­ma­na­nta­gu­ṇaḥ si­ddhā- SAS-PS'55 193,05nā­ma­na­nta­bhā­gaḥ | SAS-PS'55 193,06ta­tre­ta­tsyā­ccha­lya­ka­va­nmū­rti­ma­ddra­vyo­pa­ci­ta­tvā­tsaṃ­sā­ri­ṇo jī­va­syā­bhi­pre­ta­ga­ti­ni­ro­dha- SAS-PS'55 193,07pra­sa­ṅga i­ti ? ta­nna­; kiṃ kā­ra­ṇa­m ? ya­smā­du­bhe a­pye­te — TA-PS-55 2.40 a­pra­tī­ghā­te |­| 4­0 |­| SAS-PS'55 193,09mū­rti­ma­to mū­rtya­nta­re­ṇa vyā­ghā­taḥ pra­tī­ghā­taḥ | sa nā­stya­na­yo­ri­tya­pra­tī­ghā­te­; sū­kṣma- SAS-PS'55 193,10pa­ri­ṇā­mā­t | a­yaḥ­pi­ṇḍe te­jo­'­nu­pra­ve­śa­va­ttai­ja­sa­kā­rma­ṇa­yo­rnā­sti va­jra­pa­ṭa­lā­di­ṣu vyā­ghā­taḥ | SAS-PS'55 193,11na­nu ca vai­kri­yi­kā­hā­ra­ka­yo­ra­pi nā­sti pra­tī­ghā­taḥ ? sa­rva­trā­pra­tī­ghā­to­'­tra vi­va­kṣi­taḥ | ya­thā SAS-PS'55 194,01te­ja­sa­kā­rma­ṇa­yo­rā lo­kā­ntā­t sa­rva­tra nā­sti pra­tī­ghā­taḥ­, na ta­thā vai­kri­yi­kā­hā­ra­ka­yoḥ | SAS-PS'55 194,02ā­ha ki­me­tā­vā­ne­va vi­śe­ṣa u­ta ka­ści­da­nyo­'­pya­stī­tyā­ha — TA-PS-55 2.41 a­nā­di­sa­mba­ndhe ca |­| 4­1 |­| SAS-PS'55 194,04caśa­bdo vi­ka­lpā­rthaḥ | a­nā­di­sa­mba­ndhe sā­di­sa­mba­ndhe ce­ti | kā­rya­kā­ra­ṇa­bhā­va- SAS-PS'55 194,05sa­nta­tyā a­nā­di­sa­mba­ndhe­, vi­śe­ṣā­pe­kṣa­yā sā­di­sa­mba­ndhe ca bī­ja­vṛ­kṣa­va­t | ya­thau­dā­ri­ka- SAS-PS'55 194,06vai­kri­yi­kā­hā­ra­kā­ṇi jī­va­sya kā­dā­ci­tkā­ni­, na ta­thā tai­ja­sa­kā­rma­ṇe | ni­tya­sa­mba­ndhi­nī SAS-PS'55 194,07hi te ā saṃ­sā­ra­kṣa­yā­t | SAS-PS'55 194,08ta e­te tai­ja­sa­kā­rma­ṇe kiṃ ka­sya­ci­de­va bha­va­ta u­tā­vi­śe­ṣe­ṇe­tya­ta ā­ha — TA-PS-55 2.42 sa­rva­sya |­| 4­2 |­| SAS-PS'55 194,10sa­rvaśa­bdo ni­ra­va­śe­ṣa­vā­cī | ni­ra­va­śe­ṣa­sya saṃ­sā­ri­ṇo jī­va­sya te dve a­pi śa­rī­re SAS-PS'55 194,11bha­va­ta i­tya­rthaḥ | SAS-PS'55 194,12a­vi­śe­ṣā­bhi­dhā­nā­ttai­rau­dā­ri­kā­di­bhiḥ sa­rva­sya saṃ­sā­ri­ṇo yau­ga­pa­dye­na sa­mba­ndha­pra­sa­ṅge SAS-PS'55 194,13sa­mbha­vi­śa­rī­ra­pra­da­rśa­nā­rtha­mi­da­mu­cya­te — TA-PS-55 2.43 ta­dā­dī­ni bhā­jyā­ni yu­ga­pa­deka­syā ca­tu­rbhyaḥ |­| 4­3 |­| SAS-PS'55 195,02ta­tśa­bdaḥ pra­kṛ­ta­tai­ja­sa­kā­rma­ṇa­pra­ti­ni­rde­śā­rthaḥ | te tai­ja­sa­kā­rma­ṇe ā­di­rye­ṣāṃ tā­ni SAS-PS'55 195,03ta­dā­dī­ni | bhā­jyā­ni vi­ka­lpyā­ni | ā ku­taḥ ? ā ca­tu­rbhyaḥ | yu­ga­pa­de­ka­syā­tma­naḥ | SAS-PS'55 195,04ka­sya­ci­d dve tai­ja­sa­kā­rma­ṇe | a­pa­ra­sya trī­ṇi au­dā­ri­ka­tai­ja­sa­kā­rma­ṇā­ni vai­kri­yi­ka­tai­ja­sa- SAS-PS'55 195,05kā­rma­ṇā­ni vā | a­nya­sya ca­tvā­ri au­dā­ri­kā­hā­ra­ka­tai­ja­sa­kā­rma­ṇā­nī­ti vi­bhā­gaḥ kri­ya­te | SAS-PS'55 195,06pu­na­ra­pi te­ṣāṃ vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 2.44 ni­ru­pa­bho­ga­ma­ntya­m |­| 4­4 |­| SAS-PS'55 195,08a­nte bha­va­ma­ntya­m | kiṃ ta­t ? kā­rma­ṇa­m | i­ndri­ya­pra­ṇā­li­ka­yā śa­bdā­dī­nā­mu­pa- SAS-PS'55 196,01la­bdhi­ru­pa­bho­gaḥ | ta­da­bhā­vā­nni­ru­pa­bho­ga­m | vi­gra­ha­ga­tau sa­tyā­ma­pi i­ndri­ya­la­bdhau dra­vye- SAS-PS'55 196,02ndri­ya­ni­rvṛ­ttya­bhā­vā­ccha­bdā­dyu­pa­bho­gā­bhā­va i­ti | na­nu tai­ja­sa­ma­pi ni­ru­pa­bho­ga­m | ta­tra ki­mu- SAS-PS'55 196,03cya­te ni­ru­pa­bho­ga­ma­ntya­mi­ti ? tai­ja­saṃ śa­rī­raṃ yo­ga­ni­mi­tta­ma­pi na bha­va­ti­, ta­to­'­syo­pa­bho­ga- SAS-PS'55 196,04vi­cā­re­'­na­dhi­kā­raḥ | SAS-PS'55 196,05e­vaṃ ta­tro­kta­la­kṣa­ṇe­ṣu ja­nma­su a­mū­ni śa­rī­rā­ṇi prā­du­rbhā­va­mā­pa­dya­mā­nā­ni ki­ma- SAS-PS'55 196,06vi­śe­ṣe­ṇa bha­va­nti­, u­ta ka­ści­da­sti pra­ti­vi­śe­ṣa i­tya­ta ā­ha — TA-PS-55 2.45 ga­rbha­sa­mmū­rccha­na­ja­mā­dya­m |­| 4­5 |­| SAS-PS'55 197,01sū­tra­kra­mā­pe­kṣa­yā ā­dau bha­va­mā­dya­m | au­dā­ri­ka­mi­tya­rthaḥ | ya­d ga­bha­jaṃ ya­cca sa­mmū- SAS-PS'55 197,02rccha­na­jaṃ ta­tsa­rva­mau­dā­ri­kaṃ dra­ṣṭa­vya­m | SAS-PS'55 197,03ta­da­na­nta­raṃ ya­nni­rdi­ṣṭaṃ ta­tka­smi­n ja­nma­nī­tya­ta ā­ha — TA-PS-55 2.46 au­pa­pā­di­kaṃ vai­kri­yi­ka­m |­| 4­6 |­| SAS-PS'55 197,05u­pa­pā­de bha­va­mau­pa­pā­di­ka­m | ta­tsa­rvaṃ vai­kri­yi­kaṃ ve­di­ta­vya­m | SAS-PS'55 197,06ya­dyau­pa­pā­di­kaṃ vai­kri­yi­ka­m­, a­nau­pa­pā­di­ka­sya vai­kri­yi­ka­tvā­bhā­va i­tya­ta ā­ha — TA-PS-55 2.47 la­bdhi­pra­tya­yaṃ ca |­| 4­7 |­| SAS-PS'55 197,08caśa­bde­na vai­kri­yi­ka­ma­bhi­sa­mba­dhya­te | ta­po­vi­śe­ṣā­dṛ­ddhi­prā­pti­rla­bdhiḥ | la­bdhiḥ SAS-PS'55 197,09pra­tya­yaḥ kā­ra­ṇa­ma­sya la­bdhi­pra­tya­ya­m | vai­kri­yi­kaṃ la­bdhi­pra­tya­yaṃ ca bha­va­tī­tya­bhi­sa­mba­dhya­te | SAS-PS'55 197,10ki­me­ta­de­va la­bdhya­pe­kṣa­mu­tā­nya­da­pya­stī­tya­ta ā­ha — TA-PS-55 2.48 tai­ja­sa­ma­pi |­| 4­8 |­| SAS-PS'55 197,12a­piśa­bde­na la­bdhi­pra­tya­ya­ma­bhi­sa­mba­dhya­te | tai­ja­sa­ma­pi la­bdhi­pra­tya­yaṃ bha­va­tī­ti | SAS-PS'55 198,01va­kri­yi­kā­na­nta­raṃ ya­du­pa­di­ṣṭaṃ ta­sya sva­rū­pa­ni­rdhā­ra­ṇā­rthaṃ svā­mi­ni­rde­śā­rthaṃ cā­ha — TA-PS-55 2.49 śu­bhaṃ vi­śu­ddha­ma­vyā­ghā­ti cā­hā­ra­kaṃ pra­ma­tta­saṃ­ya­ta­syai­va |­| 4­9 |­| SAS-PS'55 198,03śu­bha­kā­ra­ṇa­tvā­cchu­bha­vya­pa­de­śaḥ | śu­bha­ka­rma­ṇa ā­hā­ra­ka­kā­ya­yo­ga­sya kā­ra­ṇa­tvā­cchu- SAS-PS'55 198,04bha­mi­tyu­cya­te a­nna­sya prā­ṇa­vya­pa­de­śa­va­t | vi­śu­ddha­kā­rya­tvā­dvi­śu­ddha­vya­pa­de­śaḥ | vi­śu­ddha­sya pu­ṇya- SAS-PS'55 198,05ka­rma­ṇaḥ a­śa­ba­la­sya ni­ra­va­dya­sya kā­rya­tvā­dvi­śu­ddha­mi­tyu­cya­te ta­ntū­nāṃ kā­rpā­sa­vya­pa­de­śa­va­t | SAS-PS'55 198,06u­bha­ya­to vyā­ghā­tā­bhā­vā­da­vyā­ghā­ti | na hyā­hā­ra­ka­śa­rī­re­ṇā­nya­sya vyā­ghā­taḥ | nā­pya­nye- SAS-PS'55 198,07nā­hā­ra­ka­sye­ti | ta­sya pra­yo­ja­na­sa­mu­cca­yā­rthaḥ caśa­bdaḥ kri­ya­te | ta­dya­thā — ka­dā­ci- SAS-PS'55 198,08lla­bdhi­vi­śe­ṣa­sa­dbhā­va­jñā­pa­nā­rthaṃ ka­dā­ci­tsū­kṣma­pa­dā­rtha­ni­rddhā­ra­ṇā­rthaṃ saṃ­ya­ma­pa­ri­pā­la­nā­rthaṃ ca | SAS-PS'55 198,09ā­hā­ra­ka­mi­ti prā­gu­kta­sya pra­tyā­mnā­yaḥ | ya­dā­'­'­hā­ra­ka­śa­rī­raṃ ni­rva­rta­yi­tu­mā­ra­bha­te ta­dā SAS-PS'55 198,10pra­ma­tto bha­va­tī­tipra­ma­tta­saṃ­ya­ta­syai­tyu­cya­te | i­ṣṭa­to­'­va­dhā­ra­ṇā­rthaṃ e­vakā­ro­pā­dā­na­m | ya­thai­vaṃ SAS-PS'55 198,11vi­jñā­ye­ta pra­ma­tta­saṃ­ya­ta­syai­vā­hā­ra­kaṃ nā­nya­sye­ti | mai­vaṃ vi­jñā­yi pra­ma­tta­saṃ­ya­ta­syā­hā­ra­ka­me­ve­ti | SAS-PS'55 199,01mā bhū­dau­dā­ri­kā­di­ni­vṛ­tti­ri­ti | SAS-PS'55 199,02e­vaṃ vi­bha­ktā­ni śa­rī­rā­ṇi bi­bhra­tāṃ saṃ­sā­ri­ṇāṃ pra­ti­ga­ti kiṃ tri­li­ṅga­sa­nni­dhā­naṃ SAS-PS'55 199,03u­ta li­ṅga­ni­ya­maḥ ka­ści­da­stī­tya­ta ā­ha — TA-PS-55 2.50 nā­ra­ka­sa­mmū­rcchi­no na­puṃ­sa­kā­ni |­| 5­0 |­| SAS-PS'55 199,05na­ra­kā­ṇi va­kṣya­nte | na­ra­ke­ṣu bha­vā nā­ra­kāḥ | sa­mmū­rcha­naṃ sa­mmū­rcchaḥ sa ye­ṣā­ma­sti te SAS-PS'55 199,06sa­mmū­rcchi­naḥ | nā­ra­kā­śca sa­mmū­rchi­na­śca nā­ra­ka­sa­mmū­rchi­naḥ | cā­ri­tra­mo­ha­vi­ka­lpa­no­ka­ṣā­ya- SAS-PS'55 199,07bhe­da­sya na­puṃ­ṃ­sa­ka­ve­da­syā­śu­bha­nā­mna­śco­da­yā­nna stri­yo na pu­māṃ­sa i­ti na­puṃ­ṃ­sa­kā­ni bha­va­nti | SAS-PS'55 199,08nā­ra­ka­sa­mmū­rcchi­no na­puṃ­ṃ­sa­kā­nye­ve­ti ni­ya­maḥ | ta­tra hi strī­puṃ­ṃ­sa­vi­ṣa­ya­ma­no­jña­śa­bda­ga­ndha­rū­pa- SAS-PS'55 199,09ra­sa­spa­rśa­sa­mba­ndha­ni­mi­ttā sva­lpā­pi su­kha­mā­trā nā­sti | SAS-PS'55 199,10ya­dye­va­ma­va­dhri­ya­te­, a­rthā­dā­pa­nna­me­ta­du­kte­bhyo­'­nye saṃ­sā­ri­ṇa­stri­li­ṅgā i­ti ya­trā- SAS-PS'55 199,11tya­ntaṃ na­puṃ­ṃ­sa­ka­li­ṅga­syā­bhā­va­sta­tpra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.51 na de­vāḥ |­| 5­1 |­| SAS-PS'55 199,13strai­ṇaṃ pauṃ­snaṃ ca ya­nni­ra­ti­śa­yasu­khaṃ śu­bha­ga­ti­nā­mo­da­yā­pe­kṣaṃ ta­dde­vā a­nu­bha­va­ntī­ti na SAS-PS'55 199,14te­ṣu na­puṃ­ṃ­sa­kā­ni sa­nti | SAS-PS'55 200,01a­the­ta­re ki­ya­lli­ṅgā i­tya­ta ā­ha — TA-PS-55 2.52 śe­ṣā­stri­ve­dāḥ |­| 5­2 |­| SAS-PS'55 200,03tra­yo ve­dā ye­ṣāṃ te tri­ve­dāḥ | ke pu­na­ste ve­dāḥ ? strī­tvaṃ puṃ­stvaṃ na­puṃ­sa­ka­tva­mi­ti | SAS-PS'55 200,04ka­thaṃ te­ṣāṃ si­ddhiḥ ? ve­dya­ta i­ti ve­daḥ | li­ṅga­mi­tya­rthaḥ | ta­d dvi­vi­dhaṃ dra­vya­li­ṅgaṃ bhā­va- SAS-PS'55 200,05li­ṅgaṃ ce­ti | dra­vya­li­ṅgaṃ yo­ni­me­ha­nā­di nā­ma­ka­rmo­da­ya­ni­rva­rti­ta­m | no­ka­ṣā­yo­da­yā­pā­di­ta­vṛ­tti SAS-PS'55 200,06bhā­va­li­ṅga­m | strī­ve­do­da­yā­t syā­ya­stya­syāṃ ga­rbha i­ti strī | puṃ­ve­do­da­yā­t sū­te ja­na­ya­tya- SAS-PS'55 200,07pa­tya­mi­ti pu­mā­n | na­puṃ­ṃ­sa­ka­ve­do­da­yā­tta­du­bha­ya­śa­kti­vi­ka­laṃ na­puṃ­ṃ­sa­ka­m | rū­ḍhi­śa­bdā­ścai­te | rū­ḍhi- SAS-PS'55 200,08ṣu ca kri­yā vyu­tpa­ttya­rthai­va | ya­thā ga­ccha­tī­ti gau­ri­ti | i­ta­ra­thā hi ga­rbha­dhā­ra­ṇā­di­kri­yā- SAS-PS'55 200,09prā­dhā­nye bā­la­vṛ­ddhā­nāṃ ti­rya­ṅma­nu­ṣyā­ṇāṃ de­vā­nāṃ kā­rma­ṇa­kā­ya­yo­ga­sthā­nāṃ ca ta­da­bhā­vā­tstrī- SAS-PS'55 200,10tvā­di­vya­pa­de­śo na syā­t | ta e­te tra­yo ve­dāḥ śe­ṣā­ṇāṃ ga­rbha­jā­nāṃ bha­va­nti | SAS-PS'55 201,01ya i­me ja­nma­yo­ni­śa­ri­ra­li­ṅga­sa­mba­ndhā­hi­ta­vi­śe­ṣāḥ prā­ṇi­no ni­rdi­śya­nte de­vā- SAS-PS'55 201,02da­yo vi­ci­tra­dha­rmā­dha­rma­va­śī­kṛ­tā­śca­ta­sṛ­ṣu ga­ti­ṣu śa­rī­rā­ṇi dhā­ra­ya­nta­ste kiṃ ya­thā­kā­la­mu­pa- SAS-PS'55 201,03bhu­ktā­yu­ṣo mū­rtya­nta­rā­ṇyā­ska­nda­nti u­tā­ya­thā­kā­la­ma­pī­tya­ta ā­ha — TA-PS-55 2.53 au­pa­pā­di­ka­ca­ra­mo­tta­ma­de­hā­saṃ­khye­ya­va­rṣā­yu­ṣo­'­na­pa­va­rtyā­yu­ṣaḥ |­| 5­3 |­| SAS-PS'55 201,05au­pa­pā­di­kā vyā­khyā­tā de­va­nā­ra­kā i­ti | ca­ra­ma­śa­bdo­'­ntya­vā­cī | u­tta­ma SAS-PS'55 201,06u­tkṛ­ṣṭaḥ | ca­ra­ma u­tta­mo de­ho ye­ṣāṃ te ca­ra­mo­tta­ma­de­hāḥ | parī­ta­saṃ­sā­rā­sta­jja­nma­ni­rvā- SAS-PS'55 201,07ṇā­rhā itya­rthaḥ | a­saṃ­khye­ya­ma­tī­ta­saṃ­khyā­na­mu­pa­mā­pra­mā­ṇe­na pa­lyā­di­nā ga­mya­mā­yu­rye­ṣāṃ ta i­me SAS-PS'55 201,08a­saṃ­khye­ya­va­rṣā­yu­ṣa­sti­rya­ṅma­nu­ṣyā u­tta­ra­ku­rvā­di­ṣu pra­sū­tāḥ | au­pa­pā­di­kā­śca ca­ra­mo­tta­ma- SAS-PS'55 201,09de­hā­śca a­saṃ­khye­ya­va­rṣā­yu­ṣa­śca au­pa­pā­di­ka­ca­ra­mo­tta­ma­de­hā­saṃ­khye­ya­va­rṣā­yu­ṣaḥ | ba­hya­syo­pa­ghā­ta- SAS-PS'55 201,10ni­mi­tta­sya vi­ṣa­śa­strā­deḥ sa­ti sa­nni­dhā­ne hra­svaṃ bha­va­tī­tya­pa­va­rtya­m | a­pa­va­rtya­mā­yu­rye­ṣāṃ ta SAS-PS'55 201,11i­me a­pa­va­rtyā­yu­ṣaḥ | na a­pa­va­rtyā­yu­ṣaḥ a­na­pa­va­rtyā­yu­ṣaḥ | na­hye­ṣā­mau­pa­pā­di­kā­dī­nāṃ bā­hya- SAS-PS'55 202,01ni­mi­tta­va­śā­dā­yu­ra­pa­va­rtya­te i­tya­yaṃ ni­ya­maḥ | i­ta­re­ṣā­ma­ni­ya­maḥ | ca­ra­ma­sya de­ha­syo­tkṛ­ṣṭa­tva- SAS-PS'55 202,02pra­da­rśa­nā­rtha­mu­tta­ma­gra­ha­ṇaṃ nā­rthā­nta­ra­vi­śe­ṣo­'­sti | ca­ra­ma­de­hā i­ti vā pā­ṭhaḥ | SAS-PS'55 202,03i­ti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yāṃ dvi­tī­yo­'­dhyā­yaḥ | SAS-PS'55 203,01a­tha tṛ­tī­yo­'­dhyā­yaḥSAS-PS'55 203,02bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇā­m i­tye­va­mā­di­ṣu nā­ra­kāḥ śru­tā­sta­taḥ pṛ­ccha­ti ke SAS-PS'55 203,03te nā­ra­kā i­ti | ta­tpra­ti­pā­da­nā­rthaṃ ta­da­dhi­ka­ra­ṇa­ni­rde­śaḥ kri­ya­te — TA-PS-55 3.1 ra­tna­śa­rka­rā­vā­lu­kā­pa­ṅka­dhū­ma­ta­mo­ma­hā­ta­maḥ­pra­bhā bhū­ma­yo TA-PS-55 3.1 gha­nā­mbu­vā­tā­kā­śa­pra­ti­ṣṭhāḥ sa­ptā­dho­'­dhaḥ |­| 1 |­| SAS-PS'55 203,06ra­tnaṃ ca śa­rka­rā ca vā­lu­kā ca pa­ṅka­śca dhū­ma­śca ta­ma­śca ma­hā­ta­ma­śca ra­tna­śa­rka­rā­vā­lu- SAS-PS'55 203,07kā­pa­ṅka­dhū­ma­ta­mo­ma­hā­ta­māṃ­si | pra­bhā śa­bdaḥ pra­tye­kaṃ pa­ri­sa­mā­pya­te | sā­ha­ca­ryā­ttā­ccha­bdya­m | SAS-PS'55 203,08ci­trā­di­ra­tna­pra­bhā­sa­ha­ca­ri­tā bhū­miḥ ra­tna­pra­bhā­, śa­rka­rā­pra­bhā­sa­ha­ca­ri­tā bhū­miḥ śa­rka­rā­pra­bhā­, SAS-PS'55 203,09vā­lu­kā­pra­bhā­sa­ha­ca­ri­tā bhū­mi­rvā­lu­kā­pra­bhā­, pa­ṅka­pra­bhā­sa­ha­ca­ri­tā bhū­miḥ pa­ṅka­pra­bhā­, dhū­ma­pra­bhā- SAS-PS'55 203,10sa­ha­ca­ri­tā bhū­mi­rdhū­ma­pra­bhā­, ta­maḥ­pra­bhā­sa­ha­ca­ri­tā bhū­mi­sta­maḥ­pra­bhā­, ma­hā­ta­maḥ­pra­bhā­sa­ha­ca­ri­tā SAS-PS'55 203,11bhū­mi­rma­hā­ta­maḥ­pra­bhā i­ti | e­tāḥ saṃ­jñā a­ne­no­pā­ye­na vyu­tpā­dya­nte | bhū­migra­ha­ṇa­ma­dhi­ka­ra­ṇa- SAS-PS'55 203,12vi­śe­ṣa­pra­ti­pa­ttya­rtha­m | ya­thā sva­rga­pa­ṭa­lā­ni bhū­mi­ma­nā­śri­tya vya­va­sthi­tā­ni na ta­thā nā­ra­kā- SAS-PS'55 204,01vā­sāḥ | kiṃ ta­rhi ? bhū­mi­mā­śri­tā i­ti | ā­sāṃ bhū­mī­nā­mā­la­mba­na­ni­rjñā­nā­rthaṃ gha­nā­mbu- SAS-PS'55 204,02vā­tā­di­gra­ha­ṇaṃ kri­ya­te | gha­nā­mbu ca vā­ta­śca ā­kā­śaṃ ca gha­nā­mbu­vā­tā­kā­śā­ni | tā­ni SAS-PS'55 204,03pra­ti­ṣṭhā ā­śra­yo yā­sāṃ tā gha­nā­mbu­vā­tā­kā­śa­pra­ti­ṣṭhāḥ | sa­rvā e­tā bhū­ma­yo gha­no­da­dhi­va­la­ya- SAS-PS'55 204,04pra­ti­ṣṭhāḥ | gha­no­da­dhi­va­la­yaṃ gha­na­vā­ta­va­la­ya­pra­ti­ṣṭha­m | gha­na­vā­ta­va­la­yaṃ ta­nu­vā­ta­va­la­ya­pra­ti- SAS-PS'55 204,05ṣṭha­m | ta­nu­vā­ta­va­la­ya­mā­kā­śa­pra­ti­ṣṭha­m | ā­kā­śa­mā­tma­pra­ti­ṣṭhaṃ­, ta­syai­vā­dhā­rā­dhe­ya­tvā­t | SAS-PS'55 204,06trī­ṇya­pye­tā­ni va­la­yā­ni pra­tye­kaṃ viṃ­śa­ti­yo­ja­na­sa­ha­sra­bā­hu­lyā­ni | sa­ptagra­ha­ṇaṃ saṃ­khyā­nta­ra­ni- SAS-PS'55 204,07vṛ­ttya­rtha­m | sa­pta bhū­ma­yo nā­ṣṭau na na­va ce­ti | a­dho­'­dhaḥva­ca­naṃ ti­rya­kpra­ca­ya­ni­vṛ­ttya­rtha­m | SAS-PS'55 205,01kiṃ tā bhū­ma­yo nā­ra­kā­ṇāṃ sa­rva­trā­vā­sā ā­ho­svi­tkva­ci­tkva­ci­di­ti ta­nni- SAS-PS'55 205,02rdhā­ra­ṇā­rtha­mā­ha — TA-PS-55 3.2 tā­su triṃ­śa­tpa­ñca­viṃ­śa­ti­paṃ­ca­da­śa­da­śa­tri­paṃ­co­nai­ka­na­ra­ka­śa­ta­sa­ha­srā­ṇi TA-PS-55 3.2 paṃ­ca cai­va ya­thā­kra­ma­m |­| 2 |­| SAS-PS'55 205,05tā­su ra­tna­pra­bhā­di­ṣu bhū­mi­ṣu na­ra­kā­ṇya­ne­na saṃ­khyā­ya­nte ya­thā­kra­ma­m | ra­tna­pra­bhā­yāṃ SAS-PS'55 205,06triṃ­śa­nna­ra­ka­śa­ta­sa­ha­srā­ṇi­, śa­rka­rā­pra­bhā­yāṃ pa­ñca­viṃ­śa­ti­rna­ra­ka­śa­ta­sa­ha­srā­ṇi­, vā­lu­kā­pra­bhā­yāṃ SAS-PS'55 205,07pa­ñca­da­śa na­ra­ka­śa­ta­sa­ha­srā­ṇi­, pa­ṅka­pra­bhā­yāṃ da­śa na­ra­ka­śa­ta­sa­ha­srā­ṇi­, dhū­ma­pra­bhā­yāṃ trī­ṇi SAS-PS'55 205,08na­ra­ka­śa­ta­sa­ha­srā­ṇi­, ta­maḥ­pra­bhā­yāṃ pa­ñco­na­me­kaṃ na­ra­ka­śa­ta­sa­ha­sraṃ­, ma­hā­ta­maḥ­pra­bhā­yāṃ pa­ñca SAS-PS'55 205,09na­ra­kā­ṇi | ra­tna­pra­bhā­yāṃ na­ra­ka­pra­stā­ra­stra­yo­da­śa | ta­to­'­dha ā sa­pta­myā dvau dvau na­ra­ka­pra- SAS-PS'55 206,01stā­rau hī­nau | i­ta­ro vi­śe­ṣo lo­kā­nu­yo­ga­to ve­di­ta­vyaḥ | SAS-PS'55 206,02a­tha tā­su bhū­mi­ṣu nā­ra­kā­ṇāṃ kaḥ pra­ti­vi­śe­ṣa i­tya­ta ā­ha — TA-PS-55 3.3 nā­ra­kā ni­tyā­śu­bha­ta­ra­le­śyā­pa­ri­ṇā­ma­de­ha­ve­da­nā­vi­kri­yāḥ |­| 3 |­| SAS-PS'55 206,04le­śyā­da­yo vyā­khyā­tā­rthāḥ | a­śu­bha­ta­rā i­ti pra­ka­rṣa­ni­rde­śaḥ ti­rya­gga­ti­vi­ṣa­yā­śu­bha- SAS-PS'55 206,05le­śyā­dya­pe­kṣa­yā­, a­dho­'­dhaḥ sva­ga­tya­pe­kṣa­yā ca ve­di­ta­vyaḥ | ni­tyaśa­bda ā­bhī­kṣṇya­va­ca­naḥ | SAS-PS'55 206,06ni­tya­ma­śu­bha­ta­rā le­śyā­da­yo ye­ṣāṃ te ni­tyā­śu­bha­ta­ra­le­śyā­pa­ri­ṇā­ma­de­ha­ve­da­nā­vi­kri­yā nā­ra­kāḥ | SAS-PS'55 207,01pra­tha­mā­dvi­tī­ya­yoḥ kā­po­tī le­śyā­, tṛ­tī­yā­yā­mu­pa­ri­ṣṭā­tkā­po­tī a­dho nī­lā­, ca­tu­rthyāṃ nī­lā­, SAS-PS'55 207,02pa­ñca­myā­mu­pa­ri nī­lā a­dhaḥ kṛ­ṣṇā­, ṣa­ṣṭhyāṃ kṛ­ṣṇā­, sa­pta­myāṃ pa­ra­ma­kṛ­ṣṇā | svā­yuḥ- SAS-PS'55 207,03pra­mā­ṇā­va­dhṛ­tā dra­vya­le­śyā u­ktāḥ | bhā­va­le­śyā­stu a­nta­rmu­hū­rta­pa­ri­va­rti­nyaḥ | pa­ri­ṇā­māḥ SAS-PS'55 207,04spa­rśa­ra­sa­ga­ndha­va­rṇa­śa­bdāḥ kṣe­tra­vi­śe­ṣa­ni­mi­tta­va­śā­da­ti­duḥ­kha­he­ta­vo­'­śu­bha­ta­rāḥ | de­hā­śca te­ṣā­ma- SAS-PS'55 207,05śu­bha­nā­maka­rmo­da­yā­da­tya­ntā­śu­bha­ta­rā vi­kṛ­tā­kṛ­ta­yo hu­ṇḍa­saṃ­sthā­nā du­rda­rśa­nāḥ | te­ṣā­mu­tse­dhaḥ SAS-PS'55 207,06pra­tha­mā­yāṃ sa­pta dha­nūṃ­ṣi tra­yo ha­stāḥ ṣa­ḍa­ṅgu­la­yaḥ | a­dho­'­dho — dvi­gu­ṇa­dvi­gu­ṇa u­tse­dhaḥ | SAS-PS'55 207,07a­bhya­nta­rā­sa­dve­dyo­da­ye sa­ti a­nā­di­pā­ri­ṇā­mi­ka­śī­to­ṣṇa­bā­hya­ni­mi­tta­ja­ni­tā a­ti­tī­vrā SAS-PS'55 207,08ve­da­nā bha­va­nti nā­ra­kā­ṇā­m | pra­tha­mā­dvi­tī­yā­tṛ­tī­yā­ca­tu­rthī­ṣu u­ṣṇa­ve­da­nā­nye­va na­ra­kā­ṇi | SAS-PS'55 207,09pa­ñca­myā­mu­pa­ri u­ṣṇa­ve­da­ne dve na­ra­ka­śa­ta­sa­ha­sre | a­dhaḥ śī­ta­ve­da­name­kaṃ śa­ta­sa­ha­sra­m | ṣa­ṣṭhī­sa- SAS-PS'55 207,10pta­myoḥ śī­ta­ve­da­nā­nye­va | śu­bhaṃ vi­ka­ri­ṣyā­ma i­ti a­śu­bha­ta­ra­me­va vi­ku­rva­nti­, su­kha­he­tū­nu­tpā­da- SAS-PS'55 207,11yā­ma i­ti duḥ­kha­he­tū­ne­vo­pā­da­ya­nti | ta e­te bhā­vā a­dho­'­dho­'­śu­bha­ta­rā ve­di­ta­vyāḥ | SAS-PS'55 208,01ki­me­te­ṣāṃ nā­ra­kā­ṇāṃ śī­to­ṣṇa­ja­ni­ta­me­va duḥ­kha­mu­tā­nya­thā­pi bha­va­tī­tya­ta ā­ha — TA-PS-55 3.4 pa­ra­spa­ro­dī­ri­ta­duḥ­khāḥ |­| 4 |­| SAS-PS'55 208,03ka­thaṃ pa­ra­spa­ro­dī­ri­ta­duḥ­kha­tva­m ? nā­ra­kāḥ bha­va­pra­tya­ye­nā­va­dhi­nā mi­thyā­da­rśa­no­da­yā­dvi- SAS-PS'55 208,04bha­ṅga­vya­pa­de­śa­bhā­jā ca dū­rā­de­va duḥ­kha­he­tū­na­va­ga­myo­tpa­nna­duḥ­khā pra­tyā­sa­ttau pa­ra­spa­rā­lo­ka­nā­cca SAS-PS'55 208,05pra­jva­li­ta­ko­pā­gna­yaḥ pū­rva­bha­vā­nu­sma­ra­ṇā­ccā­ti­tī­vrā­nu­ba­ddha­vai­rā­śca śva­śṛ­gā­lā­di­va­tsvā­bhi­ghā­te SAS-PS'55 208,06pra­va­rta­mā­nāḥ sva­vi­kri­yā­kṛ­tā­si­vā­sī­pa­ra­śu­bhi­ṇḍi­mā­la­śa­kti­to­ma­ra­ku­ntā­yo­gha­nā­di­bhi­rā­yu­dhaiḥ SAS-PS'55 208,07sva­ka­ra­ca­ra­ṇa­da­śa­nai­śca che­da­na­bhe­da­na­ta­kṣa­ṇa­daṃ­śa­nā­di­bhiḥ pa­ra­spa­ra­syā­ti­tī­vraṃ duḥ­kha­mu­tpā­da­ya­nti | SAS-PS'55 208,08ki­me­tā­vā­ne­va duḥ­kho­tpa­tti­kā­ra­ṇa­pra­kā­ra u­tā­nyo­'­pi ka­ści­da­stī­tya­ta ā­ha — TA-PS-55 3.5 saṃ­kli­ṣṭā­su­ro­dī­ri­ta­duḥ­khā­śca prā­k ca­tu­rthyāḥ |­| 5 |­| SAS-PS'55 209,02de­va­ga­ti­nā­ma­ka­rma­vi­ka­lpa­syā­su­ra­tva­saṃ­va­rta­na­sya ka­rma­ṇa u­da­yā­da­sya­nti pa­rā­ni­tya­su­rāḥ | SAS-PS'55 209,03pū­rva­ja­nma­ni bhā­vi­te­nā­ti­tī­bre­ṇa saṃ­kle­śa­pa­ri­ṇā­me­na ya­du­pā­rji­taṃ pā­pa­ka­rma ta­syo­da­yā­tsa­ta­taṃ SAS-PS'55 209,04kli­ṣṭāḥ saṃ­kli­ṣṭāḥ­, saṃ­kli­ṣṭā a­su­rāḥ saṃ­kli­ṣṭā­su­rāḥ | saṃ­kli­ṣṭā i­ti vi­śe­ṣa­ṇā­nna sa­rve SAS-PS'55 209,05a­su­rā nā­ra­kā­ṇāṃ duḥ­kha­mu­tpā­da­ya­nti | kiṃ ta­rhi ? a­mbā­va­rī­ṣā­da­ya e­va ke­ca­ne­ti | a­va­dhi­pra- SAS-PS'55 209,06da­rśa­nā­rthaṃ prā­kca­tu­rthyāḥ i­ti vi­śe­ṣa­ṇa­m | u­pa­ri ti­sṛ­ṣu pṛ­thvī­ṣu saṃ­kli­ṣṭā­su­rā bā­dhā­he­ta­vo SAS-PS'55 209,07nā­taḥ pa­ra­mi­ti pra­da­rśa­nā­rtha­m | ca śa­bdaḥ pū­rvo­kta­duḥ­kha­he­tu­sa­mu­cca­yā­rthaḥ | su­ta­ptā­yo­ra­sa­pā- SAS-PS'55 209,08ya­na­ni­ṣṭa­ptā­ya­sta­mbhā­li­ṅga­na­kū­ṭa­śā­lma­lyā­ro­ha­ṇā­va­ta­ra­ṇā­yo­gha­nā­bhi­ghā­ta­vā­sī­kṣu­ra­ta­kṣa­ṇa­kṣā- SAS-PS'55 209,09ra­ta­pta­tai­lā­va­se­ca­nā­yaḥ­ku­mbhī­pā­kā­mba­rī­ṣa­bha­rja­na­vai­ta­ra­ṇī­ma­jja­na­ya­ntra­ni­ṣpī­ḍa­nā­di­bhi­rnā­ra­kā­ṇāṃ SAS-PS'55 209,10duḥ­kha­mu­tpā­da­ya­nti | e­vaṃ che­da­na­bhe­da­nā­di­bhiḥ śa­ka­lī­kṛ­ta­mū­rtī­nā­ma­pi te­ṣāṃ na ma­ra­ṇa­ma­kā­le SAS-PS'55 209,11bha­va­ti | ku­taḥ ? a­na­pa­va­rtyā­yu­ṣka­tvāt | SAS-PS'55 210,01ya­dye­vaṃ­, ta­de­va tā­va­du­cya­tāṃ nā­ra­kā­ṇā­mā­yuḥ­pa­ri­mā­ṇa­mi­tya­ta ā­ha — TA-PS-55 3.6 te­ṣve­ka­tri­sa­pta­da­śa­sa­pta­da­śa­dvā­viṃ­śa­ti­tra­ya­striṃ śa­tsā­ga­ro­pa­mā sa­ttvā­nāṃ TA-PS-55 3.6 pa­rā sthi­tiḥ |­| 6 |­| SAS-PS'55 210,04ya­thā­kra­ma­mi­tya­nu­va­rta­te | te­ṣu na­ra­ke­ṣu bhū­miṃ­kra­me­ṇa ya­thā­saṃ­khya­me­kā­da­yaḥ sthi­ta­yo­' SAS-PS'55 210,05bhi­sa­mba­dhya­nte | ra­tna­pra­bhā­yā­mu­tkṛ­ṣṭā sthi­ti­re­ka­sā­ga­ro­pa­mā | śa­rka­rā­pra­bhā­yāṃ tri­sā­ga­ro- SAS-PS'55 210,06pa­mā | vā­lu­kā­pra­bhā­yāṃ sa­pta­sā­ga­ro­pa­mā | pa­ṅka­pra­bhā­yāṃ da­śa­sā­ga­ro­pa­mā | dhū­ma­pra­bhā­yāṃ SAS-PS'55 210,07sa­pta­da­śa­sā­ga­ro­pa­mā | ta­maḥ­pra­bhā­yāṃ dvā­viṃ­śa­ti­sā­ga­ro­pa­mā | ma­hā­ta­maḥ­pra­bhā­yāṃ tra­ya­striṃ- SAS-PS'55 210,08śa­tsā­ga­ro­pa­mā i­ti | pa­rā u­tkṛ­ṣṭe­tya­rthaḥ | sa­ttvā­nā­m i­ti va­ca­naṃ bhū­mi­ni­vṛ­ttya­rtha­m | SAS-PS'55 210,09bhū­mi­ṣu sa­ttvā­nā­mi­yaṃ sthi­tiḥ­, na bhū­mī­nā­mi­ti | SAS-PS'55 210,10u­ktaḥ sa­pta­bhū­mi­vi­stī­rṇo­'­dho­lo­kaḥ | i­dā­nīṃ ti­rya­glo­ko va­kta­vyaḥ | ka­thaṃ pu­na- SAS-PS'55 210,11sti­rya­glo­kaḥ ? ya­to­'­saṃ­khye­yāḥ sva­ya­mbhū­ra­ma­ṇa­pa­rya­ntā­sti­rya­kpra­ca­ya­vi­śe­ṣe­ṇā­va­sthi­tā dvī­pa- SAS-PS'55 210,12sa­mu­drā­sta­ta­sti­rya­glo­ka i­ti | ke pu­na­sti­rya­gvya­va­sthi­tā i­tya­ta ā­ha — TA-PS-55 3.7 ja­mbū­dvī­pa­la­va­ṇo­dā­da­yaḥ śu­bha­nā­mā­no dvī­pa­sa­mu­drāḥ |­| 7 |­| SAS-PS'55 211,02ja­mbū­dvī­pā­da­yo dvī­pāḥ | la­va­ṇo­dā­da­yaḥ sa­mu­drāḥ | yā­ni lo­ke śu­bhā­ni nā­mā­ni SAS-PS'55 211,03ta­nnā­mā­na­ste | ta­dya­thā — ja­mbū­dvī­po dvī­paḥ | la­va­ṇo­daḥ sa­mu­draḥ | dhā­ta­kī­kha­ṇḍo dvī­paḥ | SAS-PS'55 211,04kā­lo­daḥ sa­mu­draḥ | pu­ṣka­ra­va­ro dvī­paḥ | pu­ṣka­ra­va­raḥ sa­mu­draḥ | vā­ru­ṇī­va­ro dvī­paḥ | vā­ru­ṇī­va­raḥ SAS-PS'55 211,05sa­mu­draḥ | kṣī­ra­va­ro dvī­paḥ | kṣī­ra­va­raḥ sa­mu­draḥ | ghṛ­ta­va­ro dvī­paḥ | ghṛ­ta­va­raḥ sa­mu­draḥ | i­kṣu­va­ro SAS-PS'55 211,06dvī­paḥ | i­kṣu­va­raḥ sa­mu­draḥ | na­ndī­śva­ra­va­ro dvī­paḥ | na­ndī­śva­ra­va­raḥ sa­mu­draḥ | a­ru­ṇa­va­ro dvī­paḥ | SAS-PS'55 211,07a­ru­ṇa­va­raḥ sa­mu­draḥ | i­tye­va­ma­saṃ­khye­yā dvī­pa­sa­mu­drāḥ sva­ya­mbhū­ra­ma­ṇa­pa­rya­ntā ve­di­ta­vyāḥ | SAS-PS'55 211,08a­mī­ṣāṃ vi­ṣka­mbha­sa­nni­ve­śa­saṃ­sthā­na­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.8 dvi­rdvi­rvi­ṣka­mbhāḥ pū­rva­pū­rva­pa­ri­kṣe­pi­ṇo va­la­yā­kṛ­ta­yaḥ |­| 8 |­| SAS-PS'55 211,10dvi­rdvi­ri­ti vī­psā­bhyā­vṛ­tti­va­ca­naṃ vi­ṣka­mbha­dvi­gu­ṇa­tva­vyā­ptya­rtha­m | ā­dya­sya dvī­pa­sya SAS-PS'55 211,11yo vi­ṣka­mbhaḥ ta­ddvi­gu­ṇa­vi­ṣka­mbho la­va­ṇa­ja­la­dhiḥ | ta­ddvi­gu­ṇa­vi­ṣka­mbho dvi­tī­yo dvī­paḥ | SAS-PS'55 211,12ta­ddvi­gu­ṇa­vi­ṣka­mbho dvi­tī­yo ja­la­dhi­ri­ti | dvi­rdvi­rvi­ṣka­mbho ye­ṣāṃ te dvi­rdvi­rvi­ṣka­mbhāḥ | SAS-PS'55 211,13pū­rva­pū­rva­pa­ri­kṣe­pi­va­ca­naṃ grā­ma­na­ga­rā­di­va­dvi­ni­ve­śo mā vi­jñā­yī­ti | va­la­yā­kṛ­ti­va­ca­naṃ ca­tu­ra­srā- SAS-PS'55 212,01di­saṃ­sthā­nā­nta­ra­ni­vṛ­ttya­rtha­m | SAS-PS'55 212,02a­trā­ha­, ja­mbū­dvī­pa­sya pra­de­śa­saṃ­sthā­na­vi­ṣka­mbhā va­kta­vyā­sta­nmū­la­tvā­di­ta­ra­vi­ṣka­mbhā- SAS-PS'55 212,03di­vi­jñā­na­sye­tyu­cya­te — TA-PS-55 3.9 ta­nma­dhye me­ru­nā­bhi­rvṛ­tto yo­ja­na­śa­ta­sa­ha­sra­vi­ṣka­mbho ja­mbū­dvī­paḥ |­| 9 |­| SAS-PS'55 212,05te­ṣāṃ ma­dhye ta­nma­dhye | ke­ṣā­m ? pū­rvo­ktā­nāṃ dvī­pa­sa­mu­drā­ṇā­m | nā­bhi­ri­va nā­bhiḥ | SAS-PS'55 212,06me­ru­rnā­bhi­rya­sya sa me­ru­nā­bhiḥ | vṛ­tta ā­di­tya­ma­ṇḍa­lo­pa­mā­naḥ | śa­tā­nāṃ sa­ha­sraṃ śa­ta­sa­ha­sra­m | SAS-PS'55 212,07yo­ja­nā­nāṃ śa­ta­sa­ha­sraṃ yo­ja­na­śa­ta­sa­ha­sra­m | yo­ja­na­śa­ta­sa­ha­sraṃ vi­ṣka­mbho ya­sya so­'­yaṃ yo­ja­na- SAS-PS'55 212,08śa­ta­sa­ha­sra­vi­ṣka­mbhaḥ | ko­'­sau ? ja­mbū­dvī­paḥ | ka­thaṃ ja­mbū­dvī­paḥ ? ja­mbū­bṛ­kṣo­pa­la­kṣi­ta­tvā­t | SAS-PS'55 212,09u­tta­ra­ku­rū­ṇāṃ ma­dhye ja­mbū­vṛ­kṣo­'­nā­di­ni­dha­naḥ pṛ­thi­vī­pa­ri­ṇā­mo'­kṛ­tri­maḥ sa­pa­ri­vā­ra­sta- SAS-PS'55 212,10du­pa­la­kṣi­to­'­yaṃ dvī­paḥ | SAS-PS'55 213,01ta­tra ja­mbū­dvī­pe ṣa­ḍbhiḥ ku­la­pa­rva­tai­rvi­bha­ktā­ni sa­pta kṣe­trā­ṇi kā­ni tā­nī­tya­ta SAS-PS'55 213,02ā­ha — TA-PS-55 3.10 bha­ra­ta­hai­ma­va­ta­ha­ri­vi­de­ha­ra­mya­ka­hai­ra­ṇya­va­tai­rā­va­ta­va­rṣāḥ kṣe­trāṇi |­| 1­0 |­| SAS-PS'55 213,04bha­ra­tā­da­yaḥ sa­ñjñā a­nā­di­kā­la­pra­vṛ­ttā a­ni­mi­ttāḥ | ta­tra bha­ra­ta­va­rṣaḥ SAS-PS'55 213,05kva sa­nni­vi­ṣṭaḥ ? da­kṣi­ṇa­di­gbhā­ge hi­ma­va­to­'­dre­stra­yā­ṇāṃ sa­mu­drā­ṇāṃ ma­dhye SAS-PS'55 213,06ā­ro­pi­ta­cā­pā­kā­ro bha­ra­ta­va­rṣaḥ | vi­ja­yā­rddhe­na ga­ṅgā­si­ndhu­bhyāṃ ca vi­bha­ktaḥ sa ṣa­ṭ- SAS-PS'55 213,07kha­ṇḍaḥ | kṣu­dra­hi­ma­va­nta­mu­tta­re­ṇa da­kṣi­ṇe­na ma­hā­hi­ma­va­ntaṃ pū­rvā­pa­ra­sa­mu­dra­yo­rma­dhye hai­ma­va­ta­va­rṣaḥ | SAS-PS'55 214,01ni­ṣa­dha­sya da­kṣi­ṇa­to ma­hā­hi­ma­va­ta u­tta­ra­taḥ pū­rvā­pa­ra­sa­mu­dra­yo­ra­nta­rā­le ha­ri­va­rṣaḥ | ni­ṣa­dha­syo- SAS-PS'55 214,02tta­rā­nnī­la­to da­kṣi­ṇa­taḥ pū­rvā­pa­ra­sa­mu­dra­yo­ra­nta­re vi­de­ha­sya saṃ­ni­ve­śo dra­ṣṭa­vyaḥ | nī­la­ta u­tta- SAS-PS'55 214,03rā­t ru­kmi­ṇo da­kṣi­ṇā­t pū­rvā­pa­ra­sa­mu­dra­yo­rma­dhye ra­mya­ka­va­rṣaḥ | ru­kmi­ṇa u­tta­rā­cchi­kha­ri­ṇo SAS-PS'55 214,04da­kṣi­ṇā­tpū­rvā­pa­ra­sa­mu­dra­yo­rma­dhye sa­nni­ve­śī hai­ra­ṇya­va­ta­va­rṣaḥ | śi­kha­ri­ṇa u­tta­ra­ta­stra­yā­ṇāṃ SAS-PS'55 214,05sa­mu­drā­ṇāṃ ma­dhye ai­rā­va­ta­va­rṣaḥ | vi­ja­yā­rddhe­na ra­ktā­ra­kto­dā­bhyāṃ ca vi­bha­ktaḥ sa ṣa­ṭkha­ṇḍaḥ | SAS-PS'55 214,06ṣa­ṭ ku­la­pa­rva­tā i­tyu­ktaṃ ke pu­na­ste ka­thaṃ vā vya­va­sthi­tā i­tya­ta ā­ha — TA-PS-55 3.11 ta­dvi­bhā­ji­naḥ pū­rvā­pa­rā­ya­tā hi­ma­va­nma­hā­hi­ma­va­nni­ṣa­dha­nī­la- TA-PS-55 3.11 ru­kmi­śi­kha­ri­ṇo va­rṣa­dha­ra­pa­rva­tāḥ |­| 1­1 |­| SAS-PS'55 214,09tā­ni kṣe­trā­ṇi vi­bha­ja­nta i­tye­vaṃ­śī­lā­sta­dvi­bhā­ji­naḥ | pū­rvā­pa­rā­ya­tā i­ti pū­rvā- SAS-PS'55 214,10pa­ra­ko­ṭi­bhyāṃ la­va­ṇa­ja­la­dhi­spa­rśi­na i­tya­rthaḥ | hi­ma­va­dā­da­yo­'­nā­di­kā­la­pra­vṛ­ttā a­ni­mi­tta- SAS-PS'55 214,11sa­ñjñā va­rṣa­vi­bhā­ga­he­tu­tvā­dva­rṣa­dha­ra­pa­rva­tā i­tyu­cya­nte | ta­tra kva hi­ma­vā­n ? bha­ra­ta­sya hai­ma­va- SAS-PS'55 214,12ta­sya ca sī­ma­ni vya­va­sthi­taḥ | kṣu­dra­hi­ma­vā­n yo­ja­na­śa­to­cchrā­yaḥ | hai­ma­va­ta­sya ha­ri- SAS-PS'55 215,01va­rṣa­sya ca vi­bhā­ga­ka­ro ma­hā­hi­ma­vā­n dvi­yo­ja­na­śa­to­cchrā­yaḥ | vi­de­ha­sya da­kṣi­ṇa­to ha­ri- SAS-PS'55 215,02va­rṣa­syo­tta­ra­to ni­ṣa­dho nā­ma pa­rva­ta­śca­tu­ryo­ja­na­śa­to­cchrā­yaḥ | u­tta­re tra­yo­'­pi pa­rva­tāḥ sva­va­rṣa­vi- SAS-PS'55 215,03bhā­ji­no vyā­khyā­tāḥ | u­cchrā­ya­śca te­ṣāṃ ca­tvā­ri dve e­kaṃ ca yo­ja­na­śa­taṃ ve­di­ta­vya­m | SAS-PS'55 215,04sa­rve­ṣāṃ pa­rva­tā­nā­mu­cchrā­ya­sya ca­tu­rbhā­go­'­va­gā­haḥ | SAS-PS'55 215,05te­ṣāṃ va­rṇa­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.12 he­mā­rju­na­ta­pa­nī­ya­vai­ḍū­rya­ra­ja­ta­he­ma­ma­yāḥ |­| 1­2 |­| SAS-PS'55 215,07ta e­te hi­ma­va­dā­da­yaḥ pa­rva­tā he­mā­di­ma­yā ve­di­ta­vyā ya­thā­kra­ma­m | he­ma­ma­yo hi­ma­vā­n SAS-PS'55 215,08cī­na­pa­ṭṭa­va­rṇaḥ | a­rju­na­ma­yo ma­hā­hi­ma­vā­n śu­kla­va­rṇaḥ | ta­pa­nī­ya­ma­yo ni­ṣa­dha­sta­ru­ṇā­di­tya- SAS-PS'55 215,09va­rṇaḥ | vai­dū­rya­ma­yo nī­lo ma­yū­ra­grī­vā­bhaḥ | ra­ja­ta­ma­yo ru­kmī śu­klaḥ | he­ma­ma­yaḥ śi­kha­rī SAS-PS'55 215,10cī­na­pa­ṭta­va­rṇaḥ | SAS-PS'55 215,11pu­na­ra­pi tadvi­śe­ṣa­ṇā­rtha­mā­ha — TA-PS-55 3.13 ma­ṇi­vi­ci­tra­pā­rśvā u­pa­ri mū­le ca tu­lya­vi­stā­rāḥ |­| 1­3 |­| SAS-PS'55 215,13nā­nā­va­rṇa­pra­bhā­di­gu­ṇo­pe­tai­rma­ṇi­bhi­rvi­ci­trā­ṇi pā­rśvā­ṇi ye­ṣāṃ te ma­ṇi­vi­ci­tra­pā­rśvāḥ | SAS-PS'55 216,01a­ni­ṣṭasaṃ­sthā­na­sya ni­vṛ­ttya­rtha­mu­pa­ryā­di­va­ca­naṃ kri­ya­te | caśa­bdo ma­dhya­sa­mu­cca­yā­rthaḥ | ya SAS-PS'55 216,02e­ṣāṃ mū­le vi­stā­raḥ sa u­pa­ri ma­dhye ca tu­lyaḥ | SAS-PS'55 216,03te­ṣāṃ ma­dhye la­bdhā­spa­dā hra­dā u­cya­nte — TA-PS-55 3.14 pa­dma­ma­hā­pa­dma­ti­gi­ñcha­ke­sa­ri­ma­hā­pu­ṇḍa­rī­ka­pu­ṇḍa­rī­kā hra­dā­ste­ṣā­mu­pa­ri |­| 1­4 |­| SAS-PS'55 216,05pa­dmo ma­hā­pa­dma­sti­gi­ñchaḥ ke­sa­rī ma­hā­pu­ṇḍa­rī­kaḥ pu­ṇḍa­rī­ka i­ti te­ṣāṃ hi­ma­va­dā­dī­nā- SAS-PS'55 216,06mu­pa­ri ya­thā­kra­ma­me­te hra­dā ve­di­ta­vyāḥ | SAS-PS'55 216,07ta­trā­dya­sya saṃ­sthā­na­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.15 pra­tha­mo yo­ja­na­sa­ha­srā­yā­ma­sta­da­rddha­vi­ṣka­mbho hra­daḥ |­| 1­5 |­| SAS-PS'55 216,09prā­kpra­tya­k yo­ja­na­sa­ha­srā­yā­ma u­da­ga­vā­k pa­ñca­yo­ja­na­śa­ta­vi­stā­ro va­jra­ma­ya­ta­lo SAS-PS'55 216,10vi­vi­dha­ma­ṇi­ka­na­ka­vi­ci­tri­ta­ta­ṭaḥ pa­dma­nā­mā hra­daḥ | SAS-PS'55 216,11ta­syā­va­gā­ha­pra­klṛ­ptya­rtha­mi­da­mu­cya­te — TA-PS-55 3.16 da­śa­yo­ja­nā­va­gā­haḥ |­| 1­6 |­| SAS-PS'55 216,13a­va­gā­ho­'­dhaḥ­pra­ve­śo ni­mna­tā | da­śa­yo­ja­nā­nya­va­gā­ho­'­sya da­śa­yo­ja­nā­va­gā­haḥ | SAS-PS'55 217,01tanma­dhye ki­m — TA-PS-55 3.17 ta­nma­dhye yo­ja­naṃ pu­ṣka­ra­m |­| 1­7 |­| SAS-PS'55 217,03yo­ja­na­pra­mā­ṇaṃ yo­ja­na­m­, kro­śā­yā­ma­pa­tra­tvā­tkro­śa­dva­ya­vi­ṣka­mbha­ka­rṇi­ka­tvā­cca yo­ja­nā- SAS-PS'55 217,04yā­ma­vi­ṣka­mbha­m | ja­la­ta­lā­tkro­śa­dva­yo­cchrāṃ­ya­nā­laṃ tā­va­dba­hu­la­pa­tra­pra­ca­yaṃ pu­ṣka­ra­ma­va­ga­nta­vya­m | SAS-PS'55 217,05i­ta­re­ṣāṃ hra­dā­nāṃ pu­ṣka­rā­ṇāṃ cā­yā­mā­di­ni­rjñā­nā­rtha­mā­ha — TA-PS-55 3.18 ta­ddvi­gu­ṇa­dvi­gu­ṇā hra­dāḥ pu­ṣka­rā­ṇi ca |­| 1­8 |­| SAS-PS'55 217,07sa ca ta­cca­te­, ta­yo­rdvi­gu­ṇā dvi­gu­ṇā­sta­ddvi­gu­ṇa­dvi­gu­ṇā i­ti dvi­tvaṃ vyā­ptijñā­pa­nā­rtha­m | SAS-PS'55 217,08ke­na dvi­gu­ṇāḥ ? ā­yā­mā­di­nā | pa­dma­hra­da­sya dvi­gu­ṇā­yā­ma­vi­ṣka­mbhā­va­gā­ho ma­hā­pa­dmo SAS-PS'55 217,09hra­daḥ | ta­sya dvi­gu­ṇā­yā­ma­vi­ṣka­mbhā­va­gā­ha­sti­gi­ñcho hra­daḥ | pu­ṣka­rā­ṇi ca | ki­m ? SAS-PS'55 217,10dvi­gu­ṇā­ni dvi­gu­ṇā­nī­tya­bhi­sa­mba­dhya­te | SAS-PS'55 217,11ta­nni­vā­si­nī­nāṃ de­vī­nāṃ sa­ñjñā­jī­vi­ta­pa­ri­vā­ra­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 3.19 ta­nni­vā­si­nyo de­vyaḥ śrī­thī­dhṛ­ti­kī­rti­bu­ddhi­la­kṣmyaḥ pa­lyo­pa­ma­sthi­ta­yaḥ TA-PS-55 3.19 sa­sā­mā­ni­ka­pa­ri­ṣa­tkāḥ |­| 1­9 |­| SAS-PS'55 218,03te­ṣu pu­ṣka­re­ṣu ka­rṇi­kā­ma­dhya­de­śa­ni­ve­śi­naḥ śa­ra­dvi­ma­la­pū­rṇa­ca­ndra­dyu­ti­ha­rāḥ kro­śā­yā­māḥ SAS-PS'55 218,04kro­śā­rddha­vi­ṣka­mbhā de­śo­na­kro­śo­tse­dhāḥ prā­sā­dāḥ | te­ṣu ni­va­sa­ntī­tye­vaṃ­śī­lā­sta­nni­vā­si­nyaḥ­, SAS-PS'55 218,05de­vyaḥ śrī hrī­dhṛ­ti­kī­rti­bu­ddhi­la­kṣmī­saṃ­jñi­kā­ste­ṣu pa­dmā­di­ṣu ya­thā­kra­maṃ ve­di­ta­vyāḥ | pa­lyo­pa­ma- SAS-PS'55 218,06sthi­ta­yaḥ i­tya­ne­nā­yu­ṣaḥ pra­mā­ṇa­mu­kta­m | sa­mā­ne sthā­ne bha­vāḥ sā­mā­ni­kāḥ | sā­mā­ni­kā­śca SAS-PS'55 218,07pa­ri­ṣa­da­śca sā­mā­ni­ka­pa­ri­ṣa­daḥ | sa­ha sā­mā­ni­ka­pa­ri­ṣa­dbhi­rva­rta­nta i­ti sa­sā­mā­ni­ka­pa­ri- SAS-PS'55 218,08ṣa­tkāḥ | ta­sya pa­dma­sya pa­ri­vā­ra­pa­dme­ṣu prā­sā­dā­nā­mu­pa­ri sā­mā­ni­kā pa­ri­ṣa­da­śca va­sa­nti | SAS-PS'55 218,09ya­kā­bhiḥ sa­ri­di­bha­stā­ni kṣe­trā­ṇi pra­vi­bha­ktā­ni tā u­cya­nte — TA-PS-55 3.20 ga­ṅgā­si­ndhu­ro­hi­dro­hi­tā­syā­ha­ri­ddha­ri­kā­ntā­sī­tā­sī­to­dā­nā­rī­na­ra­kā­ntā- TA-PS-55 3.20 su­va­rṇa­rū­pya­kū­lā­ra­ktā­ra­kto­dāḥ sa­ri­ta­sta­nma­dhya­gāḥ |­| 2­0 |­| SAS-PS'55 218,12sa­ri­to na vā­pyaḥ | tāḥ ki­ma­nta­rā u­ta sa­mī­pāḥ ? i­tya­ta ā­ha ta­nma­dhya­gāḥ | SAS-PS'55 218,13te­ṣāṃ kṣe­trā­ṇāṃ ma­dhyaṃ ta­nma­dhya­m | ta­nma­dhyaṃ ta­nma­dhye­na vā ga­ccha­ntī­ti ta­nma­dhya­gāḥ | SAS-PS'55 219,01e­ka­tra sa­rvā­sāṃ pra­sa­ṅga­ni­vṛ­ttya­rthaṃ di­gvi­śe­ṣa­pra­ti­pa­ttya­rthaṃ­cā­ha — TA-PS-55 3.21 dva­yo­rdva­yoḥ pū­rvāḥ pū­rva­gāḥ |­| 2­1 |­| SAS-PS'55 219,03dva­yo­rdva­yoḥ sa­ri­to­re­kai­kaṃ kṣe­traṃ vi­ṣa­ya i­ti vā­kya­śe­ṣā­bhi­sa­mba­ndhā­de­ka­tra sa­rvā­sāṃ SAS-PS'55 219,04pra­sa­ṅga­ni­vṛ­ttiḥ kṛ­tā | pū­rvāḥ pū­rva­gāḥ i­ti va­ca­naṃ di­gvi­śe­ṣa­pra­ti­pa­ttya­rtha­m | ta­tra pū­rvā yāḥ SAS-PS'55 219,05sa­ri­ta­stāḥ pū­rva­gāḥ | pū­rvaja­la­dhiṃ ga­ccha­ntī­ti pū­rva­gāḥ | ki­ma­pe­kṣaṃ pū­rva­tva­m ? sū­tra­ni­rde­śā­pe- SAS-PS'55 219,06kṣa­m | ya­dye­vaṃ ga­ṅgā­si­dhvā­da­yaḥ sa­pta pū­rva­gā i­ti prā­pta­m ? nai­ṣa do­ṣaḥ­; dva­yo­rdva­yo­ri­tya­bhi- SAS-PS'55 219,07sa­mba­ndhā­t | dva­yo­rdva­yoḥ pū­rvāḥ pū­rva­gā i­ti ve­di­ta­vyāḥ | SAS-PS'55 219,08i­ta­rā­sāṃ di­gvi­bhā­ga­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.22 śe­ṣā­stva­pa­ra­gāḥ |­| 2­2 |­| SAS-PS'55 219,10dva­yo­rdva­yo­ryā a­va­śi­ṣṭā­stā a­pa­ra­gāḥ pra­tye­ta­vyāḥ | a­pa­ra­sa­mu­draṃ ga­ccha­ntī­tya­pa­ra­gāḥ | SAS-PS'55 219,11ta­tra pa­dma­hra­da­pra­bha­vā pū­rva­to­ra­ṇa­dvā­ra­ni­rga­tā ga­ṅgā | a­pa­ra­to­ra­ṇa­dvā­ra­ni­rga­tā si­ndhuḥ | u­dī­cya- SAS-PS'55 219,12to­ra­ṇa­dvā­ra­ni­rga­tā ro­hi­tā­syā | ma­hā­pa­dma­hra­da­pra­bha­vā avā­cya­to­ra­ṇa­dvā­ra­ni­rga­tā ro­hi­t | SAS-PS'55 220,01u­dī­cya­to­ra­ṇa­dvā­ra­ni­rga­tā ha­ri­kā­ntā | ti­gi­ñcha­hra­da­pra­bha­vā da­kṣi­ṇa­to­ra­ṇa­dvā­ra­ni­rga­tā ha­ri­t | SAS-PS'55 220,02u­dī­cya­to­ra­ṇa­dvā­ra­ni­rga­tā sī­to­dā | ke­sa­ri­hra­da­pra­bha­vā a­vā­cya­to­ra­ṇa­dvā­ra­ni­rga­tā sī­tā | SAS-PS'55 220,03u­dī­cya­to­ra­ṇa­dvā­ra­ni­rga­tā na­ra­kā­ntā | ma­hā­pu­ṇḍa­rī­ka­hra­da­pra­bha­vā da­kṣi­ṇa­dvā­ra­ni­rga­tā nā­rī | SAS-PS'55 220,04u­dī­cya­to­ra­ṇa­dvā­ra­ni­rga­tā rū­pya­kū­lā | pu­ṇḍa­rī­ka­hra­da­pra­bha­vā a­vā­cya­to­ra­ṇa­dvā­ra­ni­rga­tā su­va- SAS-PS'55 220,05rṇa­kū­lā | pū­rva­to­ra­ṇa­dvā­ra­ni­rga­ta ra­ktā | pratī­cya­to­ra­ṇa­dvā­ra­ni­rga­tā ra­kto­dā | SAS-PS'55 220,06tā­sāṃ pa­ri­vā­ra­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 3.23 ca­tu­rda­śa­na­dī­sa­ha­sra­pa­ri­vṛ­tā ga­ṅgā­si­ndhvā­da­yo na­dyaḥ |­| 2­3 |­| SAS-PS'55 220,08ki­ma­rthaṃ ga­ṅgā­si­ndhvā­di gra­ha­ṇaṃ kri­ya­te ? na­dī­gra­ha­ṇā­rtha­m | pra­kṛ­tā­stā a­bhi- SAS-PS'55 220,09sa­mba­dhya­nte ? nai­vaṃ śa­ṅkya­m­; ana­nta­ra­sya vi­dhi­rvā bha­va­ti pra­ti­ṣe­dho vā i­ti a­pa­ra­gā­ṇā­me­va SAS-PS'55 220,10gra­ha­ṇaṃ syā­t | ga­ṅgā­di­gra­ha­ṇa­me­vā­stī­ti ce­t ? pū­rva­gā­ṇā­me­va gra­ha­ṇaṃ syā­t | a­ta u­bha­yī­nāṃ SAS-PS'55 220,11gra­ha­ṇā­rthaṃ ga­ṅgā­si­ndhvā­di gra­ha­ṇaṃ kri­ya­te | na­dī gra­ha­ṇaṃ dvi­gu­ṇā dvi­gu­ṇā i­tya­bhi­sa­mba­ndhā­rtha­m | SAS-PS'55 221,01ga­ṅgā ca­tu­rda­śa­na­di­sa­ha­sra­pa­ri­vṛ­tā | si­ndhu­ra­pi | e­va­mu­tta­rā a­pi na­dyaḥ pra­ti­kṣe­traṃ ta­ddvi­gu­ṇa­dvi- SAS-PS'55 221,02gu­ṇā bha­va­nti­; ā vi­de­hā­ntā­t | ta­ta u­tta­rā a­rddhā­rddha­hī­nāḥ | SAS-PS'55 221,03u­ktā­nāṃ kṣe­trā­ṇāṃ vi­ṣka­mbha­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.24 bha­ra­taḥ ṣa­ḍviṃ­śa­pa­ñca­yo­ja­na­śa­ta­vi­stā­raḥ ṣa­ṭ cai­ko­na­viṃ­śa­ti­bhā­gā yo­ja­na­sya |­| 2­4 |­| SAS-PS'55 221,05ṣa­ḍa­dhi­kā viṃ­śa­tiḥ ṣa­ḍviṃ­śa­tiḥ | ṣa­ḍviṃ­śa­ti­ra­dhi­kā ye­ṣu tā­ni ṣa­ḍviṃ­śā­ni | SAS-PS'55 221,06ṣa­ḍviṃ­śā­ni pa­ñca­yo­ja­na­śa­tā­ni vi­stā­ro ya­sya ṣa­ḍviṃ­śa­pa­ñca­yo­ja­na­śa­ta­vi­stā­ro bha­ra­taḥ | SAS-PS'55 221,07ki­me­tā­vā­ne­va ? na­; i­tyā­ha ṣa­ṭ cai­ko­na­viṃ­śa­ti­bhā­gā­yo­ja­na­sya vi­stā­ro­'­sye­tya­bhi­sa­mba­dhya­te | SAS-PS'55 221,08i­ta­re­ṣāṃ vi­ṣka­mbha­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.25 ta­ddvi­gu­ṇa­dvi­gu­ṇa­vi­stā­rā va­rṣa­dha­ra­va­rṣā vi­de­hā­ntāḥ |­| 2­5 |­| SAS-PS'55 221,10tato bha­ra­tā­d dvi­gu­ṇo dvi­gu­ṇo vi­stā­ro ye­ṣāṃ ta i­me ta­ddvi­gu­ṇa­dvi­gu­ṇa­vi­stā­rāḥ | SAS-PS'55 221,11ke te ? va­rṣa­dha­ra­va­rṣāḥ | kiṃ sa­rve ? na­; i­tyā­ha vi­de­hā­ntā i­ti | SAS-PS'55 222,01a­tho­tta­re­ṣāṃ ka­tha­mi­tya­ta ā­ha — TA-PS-55 3.26 u­tta­rā da­kṣi­ṇa­tu­lyāḥ |­| 2­6 |­| SAS-PS'55 222,03u­tta­rā ai­rā­va­tā­da­yo nī­lā­ntā bha­ra­tā­di­bhi­rda­kṣi­ṇai­stu­lyā dra­ṣṭa­vyāḥ | a­tī­ta­sya SAS-PS'55 222,04sa­rva­syā­yaṃ vi­śe­ṣo ve­di­ta­vyaḥ | te­na hra­da­pu­ṣka­rā­dī­nāṃ tu­lya­tā yo­jyā | SAS-PS'55 222,05a­trā­ha­, u­kte­ṣu bha­ra­tā­di­ṣu kṣe­tre­ṣu ma­nu­ṣyā­ṇāṃ kiṃ tu­lyo­'­nu­bha­vādiḥ­, ā­ho­svi- SAS-PS'55 222,06da­sti ka­ści­tpra­ti­vi­śe­ṣa i­tya­tro­cya­te — TA-PS-55 3.27 bha­ra­tai­rā­va­ta­yo­rvṛ­ddhi­hrā­sau ṣa­ṭsa­ma­yā­bhyā­mu­tsa­rpi­ṇya­va­sa­rpi­ṇī­bhyā­m |­| 2­7 |­| SAS-PS'55 222,08vṛ­ddhi­śca hrā­sa­śca vṛ­ddhi­hrā­sau | kā­bhyā­m ? ṣa­ṭsama­yā­bhyā­mu­tsa­rpi­ṇya­va­sa­rpi­ṇī- SAS-PS'55 222,09bhyā­m | ka­yoḥ ? bha­ra­tai­rā­va­ta­yoḥ | na ta­yoḥ kṣe­tra­yo­rvṛ­ddhi­hrā­sau staḥ­; a­sa­mbha­vā­t | SAS-PS'55 222,10ta­tsthā­nāṃ ma­nu­ṣyā­ṇāṃ vṛ­ddhi­hrā­sau bha­va­taḥ | a­tha­vā­dhi­ka­ra­ṇa­ni­rde­śaḥ | bha­ra­te ai­rā­va­te ca SAS-PS'55 222,11ma­nu­ṣyā­ṇāṃ vṛ­ddhi­hrā­sā­vi­ti | kiṃ­kṛ­tau vṛ­ddhi­hrā­sau ? a­nu­bha­vā­yuḥ­pra­mā­ṇā­di­kṛ­tau | a­nu­bha­va SAS-PS'55 223,01u­pa­bho­gaḥ­, ā­yu­rjī­vi­ta­pa­ri­mā­ṇa­m, pra­mā­ṇaṃ śa­rī­ro­tse­dha i­tye­va­mā­di­bhi­rvṛ­ddhi­hrā­sau ma­nu­ṣyā­ṇāṃ SAS-PS'55 223,02bha­va­taḥ | kiṃ­he­tu­kau pu­na­stau ? kā­la­he­tu­kau | sa ca kā­lo dvi­vi­dhaḥ-u­tsa­rpi­ṇī a­va­sa­rpi­ṇī SAS-PS'55 223,03ce­ti | ta­dbhe­dāḥ pra­tye­kaṃ ṣa­ṭ | a­nva­rtha­sa­ñjñe cai­te | a­nu­bha­vā­di­bhi­ru­tsa­rpa­ṇa­śī­lā u­tsa­rpi­ṇī | SAS-PS'55 223,04tai­re­vā­va­sa­rpa­ṇa­śī­lā a­va­sa­rpi­ṇī | ta­trā­va­sa­rpi­ṇī ṣa­ḍvi­dhā — su­ṣa­ma­su­ṣa­mā su­ṣa­mā su­ṣa­ma- SAS-PS'55 223,05du­ṣṣa­mā du­ṣṣa­ma­su­ṣa­mā du­ṣṣa­mā a­ti­du­ṣṣa­mā ce­ti | u­tsa­rpi­ṇya­pi a­ti­du­ṣṣa­mā­dyā su­ṣa­ma­su­ṣa- SAS-PS'55 223,06mā­ntā ṣa­ḍvi­dhai­va bha­va­ti | a­va­sa­rpi­ṇyāḥ pa­ri­mā­ṇaṃ da­śa­sā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ | u­tsa­rpi­ṇyā SAS-PS'55 223,07a­pi tā­va­tya e­va | so­bha­yī ka­lpa i­tyā­khyā­ya­te | ta­tra su­ṣa­ma­su­ṣa­mā ca­ta­sraḥ sā­ga­ro­pa­ma­ko- SAS-PS'55 223,08ṭī­ko­ṭyaḥ | ta­dā­dau ma­nu­ṣyā u­tta­ra­ku­ru­ma­nu­ṣya­tu­lyāḥ | ta­taḥ kra­me­ṇa hā­nau sa­tyāṃ su­ṣa­mā bha­va­ti SAS-PS'55 223,09ti­sraḥ sā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ | ta­dā­dau ma­nu­ṣyā ha­ri­va­rṣa­ma­nu­ṣya­sa­māḥ | ta­taḥ kra­me­ṇa hā­nau SAS-PS'55 223,10sa­tyāṃ su­ṣa­ma­du­ṣṣa­mā bha­va­ti dve sā­ga­ro­pa­ma­ko­ṭī­ko­ṭyau | ta­dā­dau ma­nu­ṣyā hai­ma­va­ta­ka­ma­nu­ṣya- SAS-PS'55 224,01sa­māḥ | ta­ta­h kra­me­ṇa hā­nau sa­tyāṃ du­ṣṣa­ma­su­ṣa­mā bha­va­ti e­ka­sā­ga­ro­ma­ko­ṭī­ko­ṭī dvi­ca­tvā- SAS-PS'55 224,02riṃ­śa­dva­rṣa­sa­ha­sro­nā | ta­dā­dau ma­nu­ṣyā vi­de­ha­ja­na­tu­lyā bha­va­nti | ta­taḥ kra­me­ṇa hā­nau sa­tyāṃ SAS-PS'55 224,03du­ṣṣa­mā bha­va­ti e­ka­viṃ­śa­ti­va­rṣa­sa­ha­srā­ṇi | ta­taḥ kra­me­ṇa hā­nau sa­tyā­ma­ti­du­ṣṣa­mā bha­va­ti SAS-PS'55 224,04e­ka­viṃ­śa­ti­va­rṣa­sa­ha­srā­ṇi | e­va­mu­tsa­rpi­ṇya­pi vi­pa­rī­ta­kra­mā ve­di­ta­vyā | SAS-PS'55 224,05a­the­ta­rā­su bhū­mi­ṣu kā­'­va­sthe­tya­ta ā­ha — TA-PS-55 3.28 tā­bhyā­ma­pa­rā bhū­ma­yo­'­va­sthi­tāḥ |­| 2­8 |­| SAS-PS'55 224,07tā­bhyāṃ bha­ra­tai­rā­va­tā­bhyā­ma­pa­rā bhū­ma­yo­'­va­sthi­tā bha­va­nti | na hi ta­tro­tsa­rpi­ṇya­va- SAS-PS'55 224,08sa­rpi­ṇyau staḥ | SAS-PS'55 224,09kiṃ tā­su bhū­mi­ṣu ma­nu­ṣyā­stu­lyā­yu­ṣa ā­ho­svi­tka­ści­da­sti pra­ti­vi­śe­ṣa i­tya­ta ā­ha — TA-PS-55 3.29 e­ka­dvi­tri­pa­lyo­pa­ma­sthi­ta­yo hai­ma­va­ta­ka­hā­ri­va­rṣa­ka­dai­va­ku­ra­va­kāḥ |­| 2­9 |­| SAS-PS'55 224,11hai­ma­va­te bha­vā hai­ma­va­ta­kā i­tye­vaṃ vu­ñi sa­ti ma­nu­ṣya­sa­mpra­tya­yo bha­va­ti | e­va- SAS-PS'55 224,12mu­tta­ra­yo­ra­pi | hai­ma­va­ta­kā­da­ya­stra­yaḥ | e­kā­da­ya­stra­yaḥ | ta­tra ya­thā­saṃ­khya­ma­bhi­sa­mba­ndhaḥ kri­ya­te | SAS-PS'55 224,13e­ka­pa­lyo­pa­ma­sthi­ta­yo hai­ma­va­ta­kāḥ | dvi­pa­lyo­pa­ma­sthi­ta­yo hā­ri­va­rṣa­kāḥ | tri­pa­lyo­pa­ma­sthi­ta­yo SAS-PS'55 224,14dai­va­ku­ra­va­kā i­ti | ta­tra pa­ñca­su hai­ma­va­te­ṣu su­ṣa­ma­du­ṣṣa­mā sa­dā­'­va­sthi­tā | ta­tra ma­nu­ṣyā SAS-PS'55 225,01e­ka­pa­lyo­pa­mā­yu­ṣo dvi­dha­nuḥ­sa­ha­sro­chri­tā­śca­tu­rtha­bha­ktā­hā­rā nī­lo­tpa­la­va­rṇāḥ | pa­ñca­su ha­ri- SAS-PS'55 225,02va­rṣe­ṣu su­ṣa­mā sa­dā­'­va­sthi­tā | ta­tra ma­nu­ṣyā dvi­pa­lyo­pa­mā­yu­ṣa­śca­tu­ścā­pa­sa­ha­sro­tse­dhāḥ ṣa­ṣṭha- SAS-PS'55 225,03bha­ktā­hā­rāḥ śa­ṅkha­va­rṇāḥ | pa­ñca­su de­va­ku­ru­ṣu su­ṣa­ma­su­ṣa­mā sa­dā­'­va­sthi­tā | ta­tra ma­nu­ṣyā- SAS-PS'55 225,04stri­pa­lyo­pa­mā­yu­ṣaḥ ṣa­ḍdha­nuḥ­sa­ha­sro­cchrā­yā a­ṣṭa­ma­bha­ktā­hā­rāḥ ka­na­ka­va­rṇāḥ | SAS-PS'55 225,05a­tho­tta­re­ṣu kā­'­va­sthe­tya­ta ā­ha — TA-PS-55 3.30 ta­tho­tta­rāḥ |­| 3­0 |­| SAS-PS'55 225,07ya­thā da­kṣi­ṇā vyā­khyā­tā­sta­thai­vo­tta­rā ve­di­ta­vyāḥ | hai­ra­ṇya­va­ta­kā hai­ma­va­ta­kai­stu­lyāḥ | SAS-PS'55 225,08rā­mya­kā hā­ri­va­rṣa­kai­stu­lyāḥ | de­va­ku­ra­va­kai­rau­tta­ra­ku­ra­va­kāḥ sa­mā­khyā­tāḥ | SAS-PS'55 225,09a­tha vi­de­he­ṣva­va­sthi­te­ṣu kā sthi­ti­ri­tya­tro­cya­te — TA-PS-55 3.31 vi­de­he­ṣu saṃ­khye­ya­kā­lāḥ |­| 3­1 |­| SAS-PS'55 225,11sa­rve­ṣu vi­de­he­ṣu saṃ­khye­ya­kā­lā ma­nu­ṣyāḥ | ta­tra kā­laḥ su­ṣa­ma­du­ṣṣa­mā­nto­pa­maḥ sa­dā­'- SAS-PS'55 225,12va­sthi­taḥ | ma­nu­ṣyā­śca pa­ñca­dha­nuḥ­śa­to­tse­dhāḥ | ni­tyā­hā­rāḥ | u­tka­rṣe­ṇai­ka­pū­rva­ko­ṭī­sthi­ti- SAS-PS'55 226,01kāḥ | ja­gha­nye­nā­nta­rmu­hū­rtā­yu­ṣaḥ | ta­syā­śca sa­mba­ndhe gā­thāṃ pa­ṭha­nti — SAS-PS'55 226,02pu­vva­ssa du pa­ri­mā­ṇaṃ sa­da­riṃ kha­lu ko­ḍi­sa­da­sa­ha­ssā­iṃ | SAS-PS'55 226,03cha­ppa­ṇṇaṃ ca sa­ha­ssā bo­ddha­vvā vā­sa­ko­ḍī­ṇaṃ |­| SAS-PS'55 226,04u­kto bha­ra­ta­sya vi­ṣka­mbhaḥ | pu­naḥ pra­kā­rā­nta­re­ṇa ta­tpra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.32 bha­ra­ta­sya vi­ṣka­mbho ja­mbū­dvī­pa­sya na­va­ti­śa­ta­bhā­gaḥ |­| 3­2 |­| SAS-PS'55 226,06ja­mbū­dvī­pa­vi­ṣka­mbha­sya yo­ja­na­śa­ta­sa­ha­sra­sya na­va­ti­śa­ta­bhā­gī­kṛ­ta­syai­ko bhā­go bha­ra­ta­sya SAS-PS'55 226,07vi­ṣka­mbhaḥ | sa pū­rvo­kta e­va | u­ktaṃ ja­mbū­dvī­paṃ pa­ri­vṛ­tya ve­di­kā sthi­tā­, ta­taḥ pa­ro la­va­ṇo­daḥ SAS-PS'55 226,08sa­mu­dro dvi­yo­ja­na­śa­ta­sa­ha­sra­va­la­ya­vi­ṣka­mbhaḥ | ta­taḥ pa­ro dhā­ta­kī­kha­ṇḍo dvī­pa­śca­tu­ryo­ja­na- SAS-PS'55 226,09śa­ta­sa­ha­sra­va­la­ya­vi­ṣka­mbhaḥ | SAS-PS'55 226,10ta­tra va­rṣā­dī­nāṃ saṃ­khyā­divi­dhi­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.33 dvi­dhā­rta­kī­kha­ṇḍe |­| 3­3 |­| SAS-PS'55 226,12bha­ra­tā­dī­nāṃ dra­vyā­ṇā­mi­hā­bhyā­vṛ­tti­rvi­va­kṣi­tā | ta­tra ka­thaṃ su­c ? a­dhyā­hri­ya- SAS-PS'55 226,13mā­ṇa­kri­yā­bhyā­vṛ­tti­dyo­ta­nā­rthaḥ su­c | ya­thā dvi­stā­vā­na­yaṃ prā­sā­do mī­ya­ta i­ti | e­vaṃ SAS-PS'55 227,01dvi­rdhā­ta­kī­kha­ṇḍe bha­ra­tā­da­yo mī­ya­nte i­ti | ta­dya­thā — dvā­bhyā­mi­ṣvā­kā­ra­pa­rva­tā­bhyāṃ da­kṣi­ṇo- SAS-PS'55 227,02tta­rā­ya­tā­bhyāṃ la­va­ṇo­da­kā­lo­da­ve­di­kā­spṛ­ṣṭa­ko­ṭi­bhyāṃ vi­bha­va­to dhā­ta­kī­kha­ṇḍaḥ pū­rvā­pa­ra i­ti | SAS-PS'55 227,03ta­tra pū­rva­sya a­pa­ra­sya ca ma­dhye dvau ma­nda­rau | ta­yo­ru­bha­ya­to bha­ra­tā­dī­ni kṣe­trā­ṇi hi­ma­va­dā­da­ya­śca SAS-PS'55 227,04va­rṣa­dhe­ra­pa­rva­tāḥ | e­vaṃ dvau bha­ra­tau dvau hi­ma­va­ntau i­tye­va­mā­di saṃ­khyā­naṃ dvi­gu­ṇaṃ ve­di­ta­vya­m | SAS-PS'55 227,05ja­mbū­dvī­pa­hi­ma­va­dā­dī­nāṃ va­rṣa­dha­rā­ṇāṃ yo vi­ṣka­mbha­sta­ddvi­gu­ṇo dhā­ta­kī­kha­ṇḍe hi­ma­va­dā­dī­nāṃ va­rṣa- SAS-PS'55 227,06dha­rā­ṇā­m | va­rṣa­dha­rā­śca­krā­ra­va­da­va­sthi­tāḥ | a­ra­vi­va­ra­saṃ­sthā­nā­ni kṣe­trā­ṇi | ja­mbū­dvī­pe ya­tra SAS-PS'55 227,07ja­mbū­vṛ­kṣaḥ sthi­taḥ­, ta­tra dhā­ta­kī­kha­ṇḍe dhā­ta­kī­vṛ­kṣaḥ sa­pa­ri­vā­raḥ | ta­dyo­gā­ddhā­ta­kī­kha­ṇḍa i­ti SAS-PS'55 227,08dvī­pa­sya nā­ma pra­tī­ta­m | ta­tpa­ri­kṣe­pī kā­lo­daḥ sa­mu­draḥ ṭa­ṅka­cchi­nna­tī­rthaḥ a­ṣṭa­yo­ja­na­śa­ta­sa­ha­sra- SAS-PS'55 227,09va­la­ya­vi­ṣka­mbhaḥ | kā­lo­da­pa­ri­kṣe­pī pu­ṣka­ra­dvī­paḥ ṣo­ḍa­śa­yo­ja­na­śa­ta­sa­ha­sra­va­la­ya­vi­ṣka­mbhaḥ | SAS-PS'55 227,10ta­tra dvī­pā­mbho­ni­dhi­vi­ṣka­mbha­dvi­gu­ṇa­pa­ri­klṛ­pti­va­ddhā­ta­kī­kha­ṇḍa­va­rṣā­di­dvi­gu­ṇa­vṛ­ddhi- SAS-PS'55 227,11pra­sa­ṅge vi­śe­ṣā­va­dhā­ra­ṇā­rtha­mā­ha — TA-PS-55 3.34 pu­ṣka­rā­rddhe ca |­| 3­4 |­| SAS-PS'55 228,01ki­m ? dvi­ri­tya­nu­va­rta­te | ki­ma­pe­kṣā dvi­rā­vṛ­ttiḥ ? ja­mbū­dvī­pa­bha­ra­ta­hi­ma­va­dā­dya­pe­kṣa­yai­va | SAS-PS'55 228,02ku­taḥ ? vyā­khyā­na­taḥ | ya­thā dhā­ta­kī­kha­ṇḍe hi­ma­va­dā­dī­nāṃ vi­ṣka­mbha­sta­thā pu­ṣka­rā­rdhe hi­ma­va- SAS-PS'55 228,03dā­dī­nāṃ vi­ṣka­mbho dvi­gu­ṇa i­ti vyā­khyā­ya­te | nā­mā­ni tā­nye­va­, i­ṣvā­kā­rau ma­nda­rau ca SAS-PS'55 228,04pū­rva­va­t | ya­tra ja­mbū­vṛ­kṣa­sta­tra pu­ṣka­raṃ sa­pa­ri­vā­ra­m | ta­ta e­va ta­sya dvī­pa­sya nā­ma rū­ḍhaṃ SAS-PS'55 228,05pu­ṣka­ra­dvī­pa i­ti | a­tha ka­thaṃ pu­ṣka­rā­rddha­sa­ñjñā ? mā­nu­ṣo­tta­ra­śai­le­na vi­bha­ktā­rdha­tvā­tpu­ṣka­rā­rdha- SAS-PS'55 228,06sa­ñjñā | SAS-PS'55 228,07a­trā­ha ki­ma­rthaṃ ja­mbū­dvī­pa­hi­ma­va­dā­di­saṃ­khyā dvi­rā­vṛ­ttā pu­ṣka­rā­rdhe ka­thya­te­, na pu­naḥ SAS-PS'55 228,08kṛ­tsna e­va pu­ṣka­ra­dvī­pe ? i­tya­tro­cya­te — TA-PS-55 3.35 prā­ṅmā­nu­ṣo­tta­rā­nma­nu­ṣyāḥ |­| 3­5 |­| SAS-PS'55 228,10pu­ṣka­ra­dvī­pa­ba­hu­ma­dhya­de­śa­bhā­gī va­la­ya­vṛ­tto mā­nu­ṣo­tta­ro nā­ma śai­laḥ | ta­smā­tprā­ge­va SAS-PS'55 229,01ma­nu­ṣyā na ba­hi­ri­ti | ta­to na ba­hiḥ pū­rvo­kta­kṣe­tra­vi­bhā­go­'­sti | nā­smā­du­tta­raṃ ka­dā­ci­da­pi SAS-PS'55 229,02vi­dyā­dha­rā ṛ­ddhi­prā­ptā a­pi ma­nu­ṣyā ga­ccha­nti a­nya­tro­pa­pā­da­sa­mu­ddhā­tā­bhyā­m | ta­to­' SAS-PS'55 229,03syā­nva­rtha­sa­ñjñā | e­vaṃ ja­mbū­dvī­pā­di­ṣva­rdha­tṛ­tī­ye­ṣu dvī­pe­ṣu dva­yo­śca sa­mu­da­yo­rma­nu­ṣyā ve­di- SAS-PS'55 229,04ta­vyāḥ | te dvi­vi­dhāḥ — TA-PS-55 3.36 ā­ryā mle­cchā­śca |­| 3­6 |­| SAS-PS'55 229,06gu­ṇai­rgu­ṇa­va­dbhi­rvā a­rya­nta i­tyā­ryāḥ | te dvi­vi­dhā ṛ­ddhi­prā­ptā­ryā a­nṛ­ddhi­prā­ptā­ryā- SAS-PS'55 230,01śce­ti | a­nṛ­ddhi­prā­ptā­ryāḥ pa­ñca­vi­dhāḥ-kṣe­trā­ryā jā­tyā­ryāḥ ka­rmā­ryā­ścā­ri­trā­ryā da­rśa­nā­ryā- SAS-PS'55 230,02śce­ti | ṛ­ddhi­prā­ptā­ryāḥ sa­pta­vi­dhāḥ­; bu­ddhi­vi­kri­yā­ta­po­ba­lau­ṣa­dha­ra­sā­kṣī­ṇa­bhe­dā­t | SAS-PS'55 230,03mle­cchā dvi­vi­dhāḥ-a­nta­rdvī­pa­jāḥ ka­rma­bhū­mi­jā­śce­ti | ta­trā­nta­rdvī­pā la­va­ṇo­da­dhe- SAS-PS'55 230,04ra­bhya­nta­re pā­rśve­'­ṣṭā­su di­kṣva­ṣṭau | ta­da­nta­re­ṣu cā­ṣṭau | hi­ma­va­cchi­kha­ri­ṇo­ru­bha­yo­śca vi­ja­yā- SAS-PS'55 230,05rddha­yo­ra­nte­ṣva­ṣṭau | ta­tra di­kṣu dvī­pā ve­di­kā­yā­sti­rya­k pa­ñca­yo­ja­na­śa­tā­ni pra­vi­śya bha­va­nti | SAS-PS'55 230,06vi­di­kṣva­nta­re­ṣu ca dvī­pāḥ pa­ñcā­śa­tpa­ñca­yo­ja­na­śa­te­ṣu ga­te­ṣu bha­va­nti | śai­lā­nte­ṣu dvī­pāḥ ṣa­ṭ SAS-PS'55 230,07yo­ja­na­śa­te­ṣu ga­te­ṣu bha­va­nti | di­kṣu dvī­pāḥ śa­ta­yo­ja­na­vi­stā­rāḥ | vi­di­kṣva­nta­re­ṣu ca SAS-PS'55 230,08dvī­pā­sta­da­rdha­vi­ṣka­mbhāḥ | śai­lā­nte­ṣu pa­ñca­viṃ­śa­ti­yo­ja­na­vi­stā­rāḥ | SAS-PS'55 230,09ta­tra pū­rva­syāṃ di­śye­ko­ru­kāḥ | a­pa­ra­syāṃ di­śi lā­ṅgū­li­naḥ | u­tta­ra­syāṃ di­śya- SAS-PS'55 230,10bhā­ṣa­kāḥ | da­kṣi­ṇa­syāṃ di­śi vi­ṣā­ṇi­naḥ | śa­śa­ka­rṇa­śa­ṣku­lī­ka­rṇa­prā­vara­ṇa­ka­rṇa­la­mba­ka­rṇāḥ SAS-PS'55 230,11vi­di­kṣu | a­śva­siṃ­ha­śva­ma­hi­ṣa­va­rā­ha­vyā­ghra­kāka­ka­pi­mu­khā a­nta­re­ṣu | me­ghamu­kha­vi­dyu­nmu­khāḥ SAS-PS'55 231,01śi­kha­ri­ṇa u­bha­yo­ra­nta­yoḥ | ma­tsya­mu­kha­kā­la­mu­khā hi­ma­va­ta u­bha­yo­ra­nta­yoḥ | ha­sti­mu­khā- SAS-PS'55 231,02da­rśa­mu­khāḥ u­tta­ra­vi­ja­yā­rdha­syo­bha­yo­ra­nta­yoḥ | go­mu­kha­me­ṣa­mu­khā da­kṣi­ṇa­vija­yā­rdha­syo­bha­yo- SAS-PS'55 231,03ra­nta­yoḥ | e­ko­ru­kā mṛ­dā­hā­rā gu­hā­vā­si­naḥ | śe­ṣāḥ pu­ṣpa­pha­lā­hā­rā vṛ­kṣa­vā­si­naḥ | sa­rve SAS-PS'55 231,04te pa­lyo­pa­mā­yu­ṣaḥ | SAS-PS'55 231,05te ca­tu­rviṃ­śa­tira­pi dvī­pā ja­la­ta­lā­de­ka­yo­ja­no­tse­dhāḥ | la­va­ṇo­da­dhe­rbā­hya­pā­rśve­'- SAS-PS'55 231,06pye­vaṃ ca­tu­rviṃ­śa­ti­rdvī­pā vi­jñā­ta­vyāḥ | ta­thā kā­lo­de­'­pi ve­di­ta­vyāḥ | ta e­te­'­nta­rdvī­pa­jā SAS-PS'55 231,07mle­cchāḥ | ka­rma­bhū­mi­jāṃ­śca śa­ka­ya­va­na­śa­va­ra­pu­li­ndā­da­yaḥ | SAS-PS'55 231,08kāḥ pu­naḥ ka­rma­bhū­ma­ya i­tya­ta ā­ha — TA-PS-55 3.37 bha­ra­tai­rā­va­ta­vi­de­hāḥ ka­rma­bhū­ma­yo­'­nya­tra de­va­ku­rū­tta­ra­ku­ru­bhyaḥ |­| 3­7 |­| SAS-PS'55 232,02bha­ra­tā ai­rā­va­tā vi­de­hā­śca pa­ñca pa­ñca­, e­tāḥ ka­rma­bhū­ma­ya i­ti vya­pa­di­śya­nte | SAS-PS'55 232,03ta­tra vi­de­hagra­ha­ṇā­dde­va­ku­rū­tta­ra­ku­ru­gra­ha­ṇe pra­sa­va­te ta­tpra­ti­ṣe­dhā­rtha­mā­ha — a­nya­tra de­va­ku­rū­tta­ra­ku- SAS-PS'55 232,04ku­ru­bhyaḥ i­ti | a­nya­tra śa­bdo va­rja­nā­rthaḥ | de­va­ku­ra­va u­tta­ra­ku­ra­vo hai­ma­va­to ha­ri­va­rṣo ra­mya­ko SAS-PS'55 232,05hai­ra­ṇya­va­to­'­nta­rdvī­pā­śca bho­ga­bhū­ma­ya i­ti vya­pa­di­śya­nte | a­tha ka­thaṃ ka­rma­bhū­mi­tva­m ? śu­bhā­śu­bha- SAS-PS'55 232,06la­kṣa­ṇa­sya ka­rma­ṇo­'­dhi­ṣṭhā­na­tvā­t | na­nu sa­rvaṃ lo­ka­tri­ta­yaṃ ka­rma­ṇo­'­dhi­ṣṭhā­na­me­va ? ta­ta e­vaṃ SAS-PS'55 232,07pra­ka­rṣa­ga­ti­rvi­jñā­sya­te­, pra­ka­rṣe­ṇa ya­tka­rma­ṇo­'­dhi­ṣṭhā­na­mi­ti | ta­trā­śu­bha­ka­rma­ṇa­stā­va­tsa­pta­ma­na­ra­ka- SAS-PS'55 232,08prā­pa­ṇa­sya bha­ra­tā­di­ṣve­vā­rja­na­m­, śu­bha­sya ca sa­rvā­rtha­si­ddhyā­di sthā­na­vi­śe­ṣa­prā­pa­ṇa­sya ka­rma­ṇa SAS-PS'55 232,09u­pā­rja­naṃ ta­trai­va­, kṛ­ṣyā­di­la­kṣa­ṇa­sya ṣa­ḍvi­dha­sya ka­rma­ṇaḥ pā­tra­dā­nā­di­sa­hi­ta­sya ta­trai­vā­ra­mbhā- SAS-PS'55 232,10tka­rma­bhū­mi­vya­pa­de­śo ve­di­ta­vyaḥ | i­ta­rā­stu da­śa­vi­dha­ka­lpa­vṛ­kṣa­ka­lpi­ta­bho­gā­nu­bha­va­na­vi­ṣa­ya­tvā­d- SAS-PS'55 232,11bho­ga­bhū­ma­ya i­ti vya­pa­di­śya­nte | SAS-PS'55 233,01u­ktā­su bhū­mi­ṣu ma­nu­ṣyā­ṇāṃ sthi­ti­pa­ri­cche­dā­rtha­mā­ha — TA-PS-55 3.38 nū­sthi­tī pa­rā­pa­re tri­pa­lyo­pa­mā­nta­rmu­hū­rte |­| 3­8 |­| SAS-PS'55 233,03trī­ṇi pa­lyo­pa­mā­ni ya­syāḥ sā tri­pa­lyo­pa­mā | a­nta­rga­to mu­hū­rto ya­syāḥ sā a­nta- SAS-PS'55 233,04rmu­hū­rtā | ya­thā­saṃ­khye­nā­bhi­sa­mba­ndhaḥ | ma­nu­ṣyā­ṇāṃ pa­rā u­tkṛ­ṣṭā sthi­ti­stri­pa­lyo­pa­mā | SAS-PS'55 233,05a­pa­rā ja­gha­nyā a­nta­rmu­hū­rtā | ma­dhye a­ne­ka­vi­ka­lpā | ta­tra pa­lyaṃ tri­vi­dha­m — vya­va­hā­ra­pa­lya- SAS-PS'55 233,06mu­ddhā­ra­pa­lya­ma­ddhā­pa­lya­mi­ti | a­nva­rtha­saṃ­jñā e­tāḥ | ā­dyaṃ vya­va­hā­ra­pa­lya­mi­tyu­cya­ta­; u­tta­ra- SAS-PS'55 233,07pa­lyadva­ya­vya­va­hā­ra­bī­ja­tvā­t | nā­ne­na ki­ñci­tpa­ri­cche­dya­ma­stī­ti | dvi­tī­ya­mu­ddhā­ra­pa­lya­m | SAS-PS'55 233,08ta­ta u­ddhṛ­tai­rlo­ma­ka­cche­dai­rdvī­pa­sa­mu­drāḥ saṃ­khyā­ya­nta i­ti | tṛ­tī­ya­ma­ddhā­pa­lya­m | a­ddhā kā­la- SAS-PS'55 233,09sthi­ti­ri­tya­rthaḥ | ta­trā­dya­sya pra­mā­ṇaṃ ka­thya­te, ta­tpa­ri­cche­da­nā­rtha­tvā­t | ta­dya­thā — pra­mā­ṇā­ṅgu­la- SAS-PS'55 233,10pa­ri­mi­ta­yo­ja­na­vi­ṣka­mbhā­yā­mā­va­gā­hā­ni trī­ṇi pa­lyā­ni ku­śū­lā i­tya­rthaḥ | e­kā­di SAS-PS'55 233,11sa­ptā­ntā­ho­rā­tra­jā­tā­vi­vā­lā­grā­ṇi tā­va­cchi­nnā­ni yā­va­dvi­tī­yaṃ ka­rta­ri­cche­daṃ nāvā­pnu­va­nti­, SAS-PS'55 233,12tā­dṛ­śai­rlo­ma­cche­daiḥ pa­ri­pū­rṇaṃ ghanī­kṛ­taṃ vya­va­hā­ra­pa­lya­mi­tyu­cya­te | ta­to va­rṣa­śa­te va­rṣa­śa­te ga­te SAS-PS'55 234,01e­kai­ka­lo­mā­pa­ka­rṣa­ṇa­vi­dhi­nā yā­va­tā kā­le­na ta­dri­ktaṃ bha­ve­ttā­vā­nkā­lo vya­va­hā­ra­pa­lyo­pa- SAS-PS'55 234,02mā­khyaḥ | tai­re­va lo­ma­cche­daiḥ pra­tye­ka­ma­saṃ­khye­ya­va­rṣa­ko­ṭī­sa­ma­ya­mā­tra­cchi­nnai­sta­tpū­rṇa­mu­ddhā­ra­pa­lya­m | SAS-PS'55 234,03ta­taḥ sa­ma­ye sa­ma­ye e­kai­ka­smi­n ro­ma­cche­de­'­pa­kṛ­ṣya­mā­ṇe yā­va­tā kā­le­na ta­dri­ktaṃ bha­va­ti tā­vā­nkā­la SAS-PS'55 234,04u­ddhā­ra­pa­lyo­pa­mā­khyaḥ | e­ṣā­mu­ddhā­ra­pa­lyā­ṇāṃ da­śa­ko­ṭī­ko­ṭya e­ka­mu­ddhā­ra­sā­ga­ro­pa­ma­m | a­rdha­tṛ- SAS-PS'55 234,05tī­yo­ddhā­ra­sā­ga­ro­pa­mā­nāṃ yā­va­nto ro­ma­cche­dā­stā­va­nto dvī­pa­sa­mu­drāḥ | pu­na­ru­ddhā­ra­pa­lya­ro­ma­cche- SAS-PS'55 234,06dai­rva­rṣa­śa­ta­sa­ma­ya­mā­tra­cchi­nnaiḥ pū­rṇa­ma­ddhā­pa­lya­m | ta­taḥ sa­ma­ye sa­ma­ye e­kai­ka­smi­n ro­ma­cche­de­'­pa- SAS-PS'55 234,07kṛ­ṣya­mā­ṇe yā­va­tā kā­le­na ta­dri­ktaṃ bha­va­ti tā­vā­nkā­lo­'­ddhā­pa­lyo­pa­mā­khyaḥ | e­ṣā­ma­ddhā- SAS-PS'55 234,08pa­lyā­nāṃ da­śa­ko­ṭī­ko­ṭya e­ka­ma­ddhā­sā­ga­ro­pa­ma­m | da­śā­ddhā­sā­ga­ro­pa­ma­ko­ṭī­ko­ṭya e­kā­va- SAS-PS'55 234,09sa­rpi­ṇī | tā­va­tye­vo­tsa­rpi­ṇī | a­ne­nā­ddhā­pa­lye­na nā­ra­ka­tai­rya­gyo­nā­nāṃ de­va­ma­nu­ṣyā­ṇāṃ ca ka­rma- SAS-PS'55 234,10sthi­ti­rbha­va­sthi­ti­rā­yuḥ­sthi­tiḥ kā­ya­sthi­ti­śca pa­ri­cche­tta­vyā | u­ktā ca saṃ­gra­ha­gā­thā — SAS-PS'55 234,11va­vahā­ru­ddhā­ra­ddhā pa­llā ti­ṇṇe­va hoṃ­ti bo­ddha­bbā | SAS-PS'55 234,12saṃ­khā dī­va-sa­mu­ddā ka­mma­ṭi­ṭha­di va­ṇṇi­dā ta­di­e |­| SAS-PS'55 234,13ya­thai­vai­te u­tkṛ­ṣṭa­ja­gha­nye sthi­tī nṛ­ṇāṃ ta­thai­va — TA-PS-55 3.39 ti­rya­gyo­ni­jā­nāṃ ca |­| 3­9 |­| SAS-PS'55 235,01ti­ra­ścāṃ yo­ni­sti­rya­gyo­niḥ | ti­rya­gga­ti­nā­ma­ka­rmo­da­yā­pā­di­taṃ ja­nme­tya­rthaḥ | ti­rya- SAS-PS'55 235,02gyo­nau jā­tā­sti­rya­gyo­ni­jāḥ | te­ṣāṃ ti­rya­gyo­ni­jā­nā­mu­tkṛ­ṣṭā bha­va­sthi­ti­stri­pa­lyo­pa­mā | SAS-PS'55 235,03ja­gha­nyā a­nta­rmu­hū­rtā | ma­dhye­'­ne­ka­vi­ka­lpāḥ | SAS-PS'55 235,04i­ti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yāṃ tṛ­tī­yo­'­dhyā­yaḥ |­| 3 |­| SAS-PS'55 236,01a­tha ca­tu­rtho­'­dhyā­yaḥSAS-PS'55 236,02bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇā­m i­tye­va­mā­di­ṣva­sa­kṛ­dde­va­śa­bda u­kta­sta­tra na jñā­ya­te SAS-PS'55 236,03ke de­vāḥ ka­ti­vi­dhā i­ti ta­nni­rṇa­yā­rtha­mā­ha — TA-PS-55 4.1 de­vā­śca­tu­rṇi­kā­yāḥ |­| 1 |­| SAS-PS'55 236,05de­va­ga­ti­nā­ma­ka­rmo­da­ye sa­tya­bhya­nta­re he­tau bā­hya­vi­bhū­ti­viśe­ṣaiḥ dvī­pā­dri­sa­mu­drā­di- SAS-PS'55 236,06pra­de­śe­ṣu ya­the­ṣṭaṃ dī­vya­nti krī­ḍantī­ti de­vāḥ | i­hai­ka­va­ca­na­ni­rde­śo yu­ktaḥ de­va­śca­tu­rṇi­kā­yaḥSAS-PS'55 236,07i­ti | sa jātya­bhi­dhā­nā­dba­hū­nāṃ pra­ti­pā­da­ko bha­va­ti ? ba­hu­tva­ni­rde­śa­sta­da­nta­rga­ta­bhe­da­pra­ti­pa­ttya­rthaḥ | SAS-PS'55 236,08i­ndra­sā­mā­ni­kā­da­yo ba­ha­bo bhe­dāḥ sa­nti sthi­tyā­di­kṛ­tā­śca ta­tsū­ca­nā­rthaḥ | de­va­ga­ti­nā­ma­ka- SAS-PS'55 236,09rmo­da­ya­sya svaka­rma­vi­śe­ṣā­pā­di­ta­bhe­da­sya sā­ma­rthyā­nni­cī­ya­nta i­ti ni­kā­yāḥ saṃ­ghā­tā i­tya­rthaḥ | SAS-PS'55 237,01ca­tvā­ro ni­kā­yā ye­ṣāṃ te ca­tu­rṇi­kā­yāḥ | ke pu­na­ste ? bha­va­na­vā­si­no vya­nta­rā jyo­ti­ṣkā SAS-PS'55 237,02vai­mā­ni­kā­śce­ti | SAS-PS'55 237,03te­ṣāṃ le­śyā­va­dhā­ra­ṇā­rtha­mu­cya­te — TA-PS-55 4.2 ā­di­ta­stri­ṣu pī­tā­nta­le­śyāḥ |­| 2 |­| SAS-PS'55 237,05ā­di­ta i­tyu­cyate­, a­nte ma­dhye a­nya­thā vā gra­ha­ṇaṃ mā vi­jñā­yī­ti | ā­dau ā­di­taḥ | SAS-PS'55 237,06dva­yo­re­ka­sya ca ni­vṛ­ttya­rthaṃ trigra­ha­ṇaṃ kri­ya­te | a­tha ca­tu­rṇṇāṃ ni­vṛ­ttya­rthaṃ ka­smā­nna bha­va­ti ? SAS-PS'55 237,07ā­di­ta i­ti va­ca­nā­t | ṣa­ḍ le­śyā u­ktāḥ | ta­tra ca­ta­sṛ­ṇāṃ le­śyā­nāṃ gra­ha­ṇā­rthaṃ pī­tā­ntaSAS-PS'55 237,08gra­ha­ṇaṃ kri­ya­te | pī­taṃ te­ja i­tya­rthaḥ | pī­tā a­nte yā­sāṃ tāḥ pī­tā­ntāḥ | pī­tā­ntā le­śyā SAS-PS'55 237,09ye­ṣāṃ te pī­tā­nta­le­śyāḥ | e­ta­du­ktaṃ bha­va­ti — ā­di­ta­stri­ṣu ni­kā­ye­ṣu bha­va­na­vā­si­vya­nta­ra- SAS-PS'55 237,10jyo­tiṣka­nā­ma­su de­vā­nāṃ kṛ­ṣṇā nī­lā kā­po­tā pī­te­ti ca­ta­sro le­śyā bha­va­nti | SAS-PS'55 238,01te­ṣāṃ ni­kā­yā­nā­ma­nta­rvi­ka­lpa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.3 da­śā­ṣṭa­pa­ñca­dvā­da­śa­vi­ka­lpāḥ ka­lpo­pa­pa­nna­pa­rya­ntāḥ |­| 3 |­| SAS-PS'55 238,03ca­tu­rṇṇāṃ de­va­ni­kā­yā­nāṃ da­śā­di­bhiḥ saṃ­khyā­śa­bdai­rya­thā­saṃ­khya­ma­bhi­sa­mba­ndho ve­di­ta­vyaḥ | SAS-PS'55 238,04da­śa­vi­ka­lpā bha­va­na­vā­si­naḥ | a­ṣṭa­vi­ka­lpā vya­nta­rāḥ | pa­ñca­vi­ka­lpā jyo­ti­ṣkāḥ | dvā­da­śa- SAS-PS'55 238,05vi­ka­lpā vai­mā­ni­kā i­ti | sa­rva­vai­mā­ni­kā­nāṃ dvā­da­śa­vi­ka­lpā­ntaḥ­pā­ti­tve pra­sa­kte grai­ve­ya­kā­di- SAS-PS'55 238,06ni­vṛ­ttya­rthaṃ vi­śe­ṣa­ṇa­mu­pā­dī­ya­te ka­lpo­pa­pa­nna­pa­rya­ntā i­ti | a­tha ka­thaṃ ka­lpa­sa­ñjñā ? i­ndrā­da­yaḥ SAS-PS'55 238,07pra­kā­rā da­śa e­te­ṣu ka­lpya­nta i­ti ka­lpāḥ | bha­va­na­vā­si­ṣu ta­tka­lpa­nā­sa­mbha­ve­'­pi rū­ḍhi­va­śā- SAS-PS'55 238,08dvai­mā­ni­ke­ṣve­va va­rta­te ka­lpa­śa­bdaḥ | ka­lpe­ṣū­pa­pa­nnāḥ ka­lpo­pa­pa­nnāḥ | ka­lpo­pa­pa­nnāḥ pa­rya­ntā ye­ṣāṃ SAS-PS'55 238,09te ka­lpo­pa­pa­nna­pa­rya­ntāḥ | SAS-PS'55 238,10pu­na­ra­pi ta­dvi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.4 i­ndra­sā­mā­ni­ka­trā­ya­striṃ­śa­pā­ri­ṣa­dā­tma­ra­kṣa­lo­ka­pā­lā­nī­ka­pra­kī­rṇa­kā- TA-PS-55 4.4 bhi­yo­gya­ki­lvi­ṣi­kā­ścai­ka­śaḥ |­| 4 |­| SAS-PS'55 239,01a­nya­de­vā­sā­dhā­ra­ṇā­ṇi­mā­di­gu­ṇa­yo­gā­di­nda­ntī­ti i­ndrāḥ | ā­jñai­śva­rya­va­rji­taṃ SAS-PS'55 239,02yatsthā­nā­yu­rvī­rya­pa­ri­vā­ra­bho­go­pa­bho­gā­di ta­tsa­mā­naṃ­, ta­smi­nsa­mā­ne bha­vāḥ sā­mā­ni­kā ma­ha- SAS-PS'55 239,03tta­rāḥ pi­tṛ­gu­rū­pā­dhyā­ya­tu­lyāḥ | ma­ntri­pu­ro­hi­ta­sthā­nī­yā­strā­ya­striṃ­śāḥ | tra­ya­striṃ­śa­de­va SAS-PS'55 239,04trā­ya­striṃ­śāḥ | va­ya­sya­pī­ṭha­ma­rda­sa­dṛ­śāḥ pa­ri­ṣa­di bha­vāḥ pā­ri­ṣa­dāḥ | ā­tma­ra­kṣāḥ śi­ro­ra­kṣo­pa- SAS-PS'55 239,05mā­nāḥ | a­rtha­ca­rā­ra­kṣa­ka­sa­mā­nā lo­ka­pā­lāḥ | lo­kaṃ pā­la­ya­ntī­ti lo­ka­pā­lāḥ | pa­dā­tyā- SAS-PS'55 239,06dī­ni sa­pta a­nī­kā­ni da­ṇḍa­sthā­nī­yā­ni | pra­kī­rṇa­kāḥ pau­ra­jā­na­pa­da­ka­lpāḥ | ā­bhi­yo­gyā SAS-PS'55 239,07dā­sa­sa­mā­nā vā­ha­nā­di­ka­rma­ṇi pra­vṛ­ttāḥ | a­nte­vā­si­sthā­nī­yāḥ ki­lvi­ṣi­kāḥ | ki­lbi­ṣaṃ SAS-PS'55 239,08pā­paṃ ye­ṣāma­stī­ti ki­lvi­ṣi­kāḥ | SAS-PS'55 239,09e­kai­ka­sya ni­kā­ya­sya e­ka­śa e­te i­ndrā­da­yo da­śa vi­ka­lpā­śca­tu­rṣu ni­kā­ye­ṣū­tsa­rge­ṇa SAS-PS'55 239,10pra­sa­ktā­sta­to­'­pa­vā­dā­rtha­mā­ha — TA-PS-55 4.5 trā­ya­striṃ­śa­lo­ka­pā­la­varjyā vya­nta­ra­jyo­ti­ṣkāḥ |­| 5 |­| SAS-PS'55 239,12vya­nta­re­ṣu jyo­ti­ṣke­ṣu ca trā­ya­striṃ­śāṃ­llo­ka­pā­lāṃ­śca va­rja­yi­tvā i­ta­re­'­ṣṭau vi­ka­lpā SAS-PS'55 239,13dra­ṣṭa­vyāḥ | SAS-PS'55 240,01a­tha te­ṣu ni­kā­ye­ṣu ki­me­kai­ka i­ndra u­tā­nyaḥ pra­ti­ni­ya­maḥ ka­ści­da­stī­tya­ta ā­ha — TA-PS-55 4.6 pū­rva­yo­rdvī­ndrāḥ |­| 6 |­| SAS-PS'55 240,03pū­rva­yo­rni­kā­ya­yo­rbha­va­na­vā­si­vya­nta­ra­ni­kā­ya­yoḥ | ka­thaṃ dvi­tī­ya­sya pū­rva­tva­m ? sā­mī- SAS-PS'55 240,04pyā­tpū­rva­tva­mu­pa­ca­ryo­kta­m | dvī­ndrāḥ i­ti a­nta­rnī­ta­vī­psā­rthaḥ | dvau dvau i­ndrau ye­ṣāṃ te dvī­ndrā i­ti | SAS-PS'55 240,05ya­thā sa­pta­pa­rṇo­'­ṣṭā­pa­da i­ti | ta­dya­thā — bha­va­na­vā­si­ṣu tā­va­da­su­ra­ku­mā­rā­ṇāṃ dvā­vi­ndrau ca­ma­ro SAS-PS'55 240,06vai­ro­ca­na­śca | nā­ga­ku­mā­rā­ṇāṃ dha­ra­ṇo bhū­tā­na­ndaṃ­śca | vi­dyu­tku­mā­rā­ṇāṃ ha­ri­siṃ­ho ha­ri- SAS-PS'55 240,07kā­nta­śca | su­pa­rṇa­ku­mā­rā­ṇāṃ ve­ṇu­de­vo ve­ṇu­dhā­rī ca | a­gni­ku­mā­rā­ṇā­ma­gni­śi­kho­'­gni­mā­ṇa- SAS-PS'55 240,08va­śca | vā­ta­ku­mā­rā­ṇāṃ vai­la­mbaḥ pra­bha­ñja­na­śca | sta­ni­ta­ku­mā­rā­ṇāṃ su­gho­ṣo ma­hā­gho­ṣa­śca | SAS-PS'55 240,09u­da­dhi­ku­mā­rā­ṇāṃ ja­la­kā­nto ja­la­pra­bha­śca | dvī­pa­ku­mā­rā­ṇāṃ pū­rṇo va­si­ṣṭha­śca | di­kku­mā­rā­ṇā- SAS-PS'55 240,10ma­mi­ta­ga­ti­ra­mi­ta­vā­ha­na­śce­ti | vya­nta­re­ṣva­pi ki­nna­rā­ṇāṃ dvā­vi­ndrau ki­nna­raḥ ki­mpu­ru­ṣa­śca | SAS-PS'55 240,11ki­mpu­ru­ṣā­ṇāṃ sa­tpu­ru­ṣo ma­hā­pu­ru­ṣa­śca | ma­ho­ra­gā­ṇā­ma­ti­kā­yo ma­hā­kā­ya­śca | ga­ndha­rvā­ṇāṃ SAS-PS'55 240,12gī­ta­ra­ti­rgī­ta­ya­śā­śca | ya­kṣā­ṇāṃ pū­rṇa­bha­dro mā­ṇi­bha­dra­śca | rā­kṣa­sā­nāṃ bhī­mo ma­hā­bhī­ma­śca | SAS-PS'55 240,13bhū­tā­nāṃ pra­ti­rū­po­'­pra­ti­rū­pa­śca | pi­śā­cā­nāṃ kā­lo ma­hā­kā­la­śca | SAS-PS'55 241,01a­thai­ṣāṃ de­vā­nāṃ su­khaṃ kī­dṛ­śa­mi­tyu­kte su­khā­va­bo­dha­nā­rtha­mā­ha — TA-PS-55 4.7 kā­ya­pra­vī­cā­rā ā ai­śā­nā­t |­| 7 |­| SAS-PS'55 241,03pra­vī­cā­ro mai­thu­no­pa­se­va­na­m | kā­ye­na pra­vī­cā­ro ye­ṣāṃ te kā­ya­pra­vī­cā­rāḥ | āṅ SAS-PS'55 241,04a­bhi­vi­dhya­rthaḥ | a­saṃ­hi­ta­yā ni­rde­śaḥ a­sa­nde­hā­rthaḥ | e­te bha­va­na­vā­syā­da­ya ai­śā­nā­ntāḥ saṃ­klli- SAS-PS'55 241,05ṣṭa­ka­rma­tvā­nma­nu­ṣya­va­tstrī­vi­ṣa­ya­su­kha­ma­nu­bha­va­ntī­tya­rthaḥ | SAS-PS'55 241,06a­va­dhi­gra­ha­ṇā­di­ta­re­ṣāṃ su­kha­vi­bhā­ge­'­ni­rjñā­te ta­tpra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.8 śe­ṣāḥ spa­rśa­rū­pa­śa­bda­ma­naḥ­pra­vī­cā­rāḥ |­| 8 |­| SAS-PS'55 241,08u­ktā­va­śi­ṣṭa­gra­ha­ṇā­rthaṃ śe­ṣagra­ha­ṇa­m | ke pu­na­ru­ktā­va­śi­ṣṭāḥ ? ka­lpa­vā­si­naḥ | SAS-PS'55 241,09spa­rśa­śca rū­paṃ ca śa­bda­śca ma­na­śca spa­rśa­rū­pa­śa­bda­ma­nāṃ­si­, te­ṣu pra­vī­cā­ro ye­ṣāṃ te spa­rśa­rū­pa- SAS-PS'55 241,10śa­bda­ma­naḥ­pra­vī­cā­rāḥ | ka­tha­ma­bhi­sa­mba­ndhaḥ ? ā­rṣā­vi­ro­dhe­na | ku­taḥ pu­naḥ pra­vī­cā­ra gra­ha­ṇa­m ? SAS-PS'55 242,01i­ṣṭa­sa­mpra­tya­yā­rtha­mi­ti | kaḥ pu­na­ri­ṣṭo­'­bhi­sa­mba­ndhaḥ ? ā­rṣā­vi­ro­dhī — sā­na­tku­mā­ra­mā­he­ndra- SAS-PS'55 242,02yo­rde­vā de­vā­ṅga­nāṅga­spa­rśa­mā­trā­de­va pa­rāṃ prī­ti­mu­pa­la­bha­nte­, ta­thā de­vyo­'­pi | bra­hma­bra­hmo­tta­ra- SAS-PS'55 242,03lā­nta­va­kā­pi­ṣṭhe­ṣu de­vā di­vyā­ṅga­nā­nāṃ śṛ­ṅgā­rā­kā­ra­vi­lā­sa­ca­tu­ra­ma­no­jña­ve­ṣa­rū­pā­va­lo­ka­na- SAS-PS'55 242,04mā­trā­de­va pa­ra­ma­su­kha­mā­pnu­va­nti | śu­kra­ma­hā­śu­kra­śa­tā­ra­sa­ha­srā­re­ṣu de­vā de­va­va­ni­tā­nāṃ ma­dhu­ra- SAS-PS'55 242,05sa­ṅgī­ta­mṛ­du­ha­si­ta­la­li­ta­ka­thi­ta­bhū­ṣa­ṇa­ra­va­śra­va­ṇa­mā­trā­de­va pa­rāṃ prī­ti­mā­ska­nda­nti | SAS-PS'55 242,06ā­na­ta­prā­ṇa­tā­ra­ṇā­cyu­ta­ka­lpe­ṣu de­vā svā­ṅga­nā­ma­naḥ­sa­ṅka­lpa­mā­trā­de­va pa­raṃ su­kha­mā­pnu­va­nti | SAS-PS'55 242,07a­tho­tta­re­ṣāṃ kiṃ­pra­kā­raṃ su­kha­mi­tyu­kte ta­nni­śca­yā­rtha­mā­ha — TA-PS-55 4.9 pa­re­'­pra­vi­cā­rāḥ |­| 9 |­| SAS-PS'55 242,09pa­ra gra­ha­ṇa­mi­ta­rā­śe­ṣa­saṃ­gra­hā­rtha­m | a­pra­vī­cā­ragra­ha­ṇaṃ pa­ra­ma­su­kha­pra­ti­pa­ttya­rtha­m | SAS-PS'55 242,10pra­vī­cā­ro hi ve­da­nā­pra­ti­kā­raḥ | ta­da­bhā­ve te­ṣāṃ pa­ra­ma­su­kha­ma­na­va­ra­taṃ bha­va­ti | SAS-PS'55 242,11u­ktā ye ā­di­ni­kā­ya­de­vā da­śa­vi­ka­lpā i­ti te­ṣāṃ sā­mā­nya­vi­śe­ṣa­sa­ñjñā­vi­jñā­pa- SAS-PS'55 242,12nā­rtha­mi­da­mu­cya­te — TA-PS-55 4.10 bha­va­na­vā­si­no­'­su­ra­nā­ga­vi­dyu­tsu­pa­rṇā­gni­vā­ta­sta­ni­to­da­dhi­dvī­pa­di­kku­mā­rāḥ |­| 1­0 |­| SAS-PS'55 243,02bha­va­ne­ṣu va­sa­ntī­tye­vaṃ­śī­lā bha­va­na­vā­si­naḥ | ā­di­ni­kā­ya­sye­yaṃ sā­mā­nya­sa­ñjñā | SAS-PS'55 243,03a­su­rā­da­yo vi­śe­ṣa­sa­ñjñā vi­śi­ṣṭa­nā­ma­ka­rmo­da­yā­pā­di­ta­vṛ­tta­yaḥ | sa­rve­ṣāṃ de­vā­nā­ma­va­sthi­ta­va­yaḥ- SAS-PS'55 243,04sva­bhā­va­tve­'­pi ve­ṣa­bhū­ṣā­yu­dha­yā­na­vā­ha­na­krī­ḍa­nā­diṃ ku­mā­ra­va­de­ṣā­mā­bhā­sa­ta i­ti bha­va­na­vā­si­ṣu SAS-PS'55 243,05ku­mā­ra­vya­pa­de­śo rū­ḍhaḥ | sa pra­tye­kaṃ pa­ri­sa­mā­pya­te a­su­ra­ku­mā­rā i­tye­va­mā­di | kva te­ṣāṃ bha­va­nā- SAS-PS'55 243,06nī­ti ce­t ? u­cya­te — ra­tna­pra­bhā­yāḥ pa­ṅka­bahu­la­bhā­ge­'­su­ra­ku­mā­rā­ṇāṃ bha­va­nā­ni | kha­ra­pṛ­thi­vī- SAS-PS'55 243,07bhā­ge u­pa­rya­dha­śca e­kai­ka­yo­ja­na­sa­ha­sraṃ va­rja­yi­tvā śe­ṣa­na­vā­nāṃ ku­mā­rā­ṇā­mā­vā­sāḥ | SAS-PS'55 243,08dvi­tī­ya­ni­kā­ya­sya sā­mā­nya­vi­śe­ṣa­sa­ñjñā­va­dhā­ra­ṇā­rtha­mā­ha — TA-PS-55 4.11 vya­nta­rāḥ ki­nna­ra­ki­mpu­ru­ṣa­ma­ho­ra­ga­ga­ndha­rva­ya­kṣa­rā­kṣa­sa­bhū­ta­pi­śā­cāḥ |­| 1­1 |­| SAS-PS'55 243,10vi­vi­dha­de­śā­nta­rā­ṇi ye­ṣāṃ ni­vā­sā­ste vya­nta­rā i­tya­nva­rthā sā­mā­nya­sa­ñjñe­ya­ma­ṣṭā- SAS-PS'55 243,11nā­ma­pi vi­ka­lpā­nā­m | te­ṣāṃ vya­nta­rā­ṇā­ma­ṣṭau vi­ka­lpāḥ ki­nna­rā­da­yo ve­di­ta­vyā nā­ma­ka­rmo- SAS-PS'55 243,12da­ya­vi­śe­ṣā­pā­di­tāḥ | kva pu­na­ste­ṣā­mā­vā­sā i­ti ce­t ? u­cya­te — a­smā­jja­mbū­dvī­pā­da- SAS-PS'55 244,01saṃ­khye­yā­ndvī­pa­sa­mu­drā­na­tī­tya u­pa­ri­ṣṭe kha­ra­pṛ­thi­vī­bhā­ge sa­ptā­nāṃ vya­nta­rā­ṇā­mā­vā­sāḥ | SAS-PS'55 244,02rā­kṣa­sā­nāṃ pa­ṅka­ba­hu­la­bhā­ge | SAS-PS'55 244,03tṛ­tī­ya­sya ni­kā­ya­sya sā­mā­nya­vi­śe­ṣa­saṃ­jñā­sa­ṅkī­rta­nā­rtha­mā­ha — TA-PS-55 4.12 jyo­ti­ṣkāḥ sū­ryā­ca­ndra­ma­sau gra­haṃ­na­kṣa­tra­pra­kī­rṇa­ka­tā­ra­kā­śca |­| 1­2 |­| SAS-PS'55 244,05jyo­ti­ssva­bhā­va­tvā­de­ṣāṃ pa­ñcā­nā­ma­pi jyo­ti­ṣkā i­ti sā­mā­nya­saṃ­jñā a­nva­rthā | SAS-PS'55 244,06sū­ryā­da­ya­sta­dvi­śe­ṣa­saṃ­jñā nā­ma­ka­rmo­da­ya­pra­tya­yāḥ | sū­ryā­ca­ndra­ma­sau i­ti pṛ­tha­ggra­ha­ṇaṃ prā­dhā­nya- SAS-PS'55 244,07khyā­pa­nā­rtha­m | kiṃ­kṛ­taṃ pu­naḥ prā­dhā­nya­m ? pra­bhā­vā­di­kṛ­ta­m | kva pu­na­ste­ṣā­mā­vā­sāḥ ? i­tya­tro- SAS-PS'55 244,08cya­te­, a­smā­tsa­mā­d bhū­mi­bhā­gā­dū­rdhvaṃ sa­pta­yo­ja­na­śa­tā­ni na­va­tyu­tta­rā­ṇi u­tpa­ttya sa­rva­jyo- SAS-PS'55 244,09ti­ṣā­ma­dho­bhā­ga­vi­nya­stā­stā­ra­kā­śca­ra­nti | ta­to da­śa­yo­ja­nā­nyu­tpa­tya sū­ryā­śca­ra­nti | ta­to­'- SAS-PS'55 244,10śī­ti­yo­ja­nā­nyu­tpa­tya ca­ndra­ma­so bhra­ma­nti | ta­taśca­tvā­ri yo­ja­nā­nyu­tpa­tya na­kṣa­trā­ṇi | SAS-PS'55 244,11ta­ta­ścatvā­ri yo­ja­nā­nyu­tpa­tya bu­dhāḥ | ta­ta­strī­ṇi yo­ja­nā­nyu­tpa­tya śu­krāḥ | ta­tastrī­ṇi SAS-PS'55 244,12yo­ja­nā­nyu­tpa­tya bṛ­ha­spa­ta­yaḥ | ta­ta­strīṇi yo­ja­nā­nyu­tpa­tyā­ṅgā­ra­kāḥ | ta­ta­strī­ṇi yo­ja­nā­nyu- SAS-PS'55 244,13tpa­tya śa­nai­śca­rā­śca­ra­nti | sa e­ṣa jyo­ti­rga­ṇa­go­ca­ro na­bho­'­va­kā­śo da­śā­dhi­ka­yo­ja­na­śa­ta- SAS-PS'55 245,01ba­ha­la­sti­rya­ga­saṃ­khyā­ta­dvī­pa­sa­mu­dra­pra­mā­ṇo gha­no­da­dhi­pa­rya­ntaḥ | u­ktaṃ ca — SAS-PS'55 245,02ṇau­du­tta­ra­sa­tta­sa­yā da­sa­sī­dī ca­du­gaṃ ti­ya­cau­kkaṃ | SAS-PS'55 245,03tā­rā­ra­vi­sa­si­ri­kkhā bu­ha­bha­gga­va­gu­ru­aṃ­gi­rā­ra­sa­ṇī |­| SAS-PS'55 245,04jyo­ti­ṣkā­ṇāṃ ga­ti­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.13 me­ru­pra­da­kṣi­ṇā ni­tya­ga­ta­yo nṛ­lo­ke |­| 1­3 |­| SAS-PS'55 245,06me­roḥ pra­da­kṣi­ṇā me­ru­pra­da­kṣi­ṇāḥ | me­ru­pra­da­kṣi­ṇāḥ i­ti va­ca­naṃ ga­ti­vi­śe­ṣa­pra­ti- SAS-PS'55 245,07pa­ttya­rthaṃ vi­pa­rī­tā ga­ti­rmā vi­jñā­yī­ti | ni­tya­ga­ta­yaḥ i­ti vi­śe­ṣa­ṇa­ma­nu­pa­ra­ta­kri­yā­pra­ti- SAS-PS'55 245,08pā­da­nā­rtha­m | nṛ­lo­ka gra­ha­ṇaṃ vi­ṣa­yā­rtha­m | a­rdha­tṛ­tī­ye­ṣu dvī­pe­ṣu dva­yo­śca sa­mu­dra­yo­rjyo­ti­ṣkā SAS-PS'55 245,09ni­tya­ga­ta­yo nā­nya­tre­ti | jyo­ti­ṣka­vi­mā­nā­nāṃ ga­ti­he­tva­bhā­vā­tta­dvṛ­ttya­bhā­va i­ti ce­t ? SAS-PS'55 245,10na­; a­si­ddha­tvā­t ga­ti­ra­tā­bhi­yo­gya­de­va­pre­ri­ta­ga­ti­pa­ri­ṇā­mā­tka­rma­vi­pā­ka­sya vai­ci­tryā­t | te­ṣāṃ SAS-PS'55 245,11hi ga­ti­mu­khe­nai­va ka­rma vi­pa­cya­ta i­ti | e­kā­da­śa­bhi­ryo­ja­na­śa­tai­re­ka­viṃ­śai­rme­ru­ma­prā­pya jyo­ti­ṣkāḥ SAS-PS'55 245,12pra­da­kṣi­ṇā­śca­ra­nti | SAS-PS'55 246,01ga­ti­ma­jjyo­ti­ssa­mba­ndhe­na vya­va­hā­ra­kā­la­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.14 ta­tkṛ­taḥ kā­la­vi­bhā­gaḥ |­| 1­4 |­| SAS-PS'55 246,03ta­dgra­ha­ṇaṃ ga­ti­ma­jjyo­tiḥ­pra­ti­ni­rde­śā­rtha­m | na ke­va­la­yā ga­tyā nā­pi ke­va­lai­rjyo- SAS-PS'55 246,04ti­rbhiḥ kā­laḥ pa­ri­cchi­dya­te­; a­nu­pa­la­bdhe­ra­pa­ri­va­rta­nā­cca | kā­lo dvi­vi­dho vyā­va­hā­ri­ko SAS-PS'55 246,05mu­khya­śca | vyā­va­hā­ri­kaḥ kā­la­vi­bhā­ga­sta­tkṛ­taḥ sa­ma­yā­va­li­kā­diḥ kri­yā­vi­śe­ṣa­pa­ri­cchi­nno­'- SAS-PS'55 246,06nya­syā­pa­ri­cchi­nna­sya pa­ri­cche­da­he­tuḥ | mu­khyo­'­nyo va­kṣya­mā­ṇa­la­kṣa­ṇaḥ | SAS-PS'55 247,01i­ta­ra­tra jyo­ti­ṣā­ma­va­sthā­na­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.15 ba­hi­ra­va­sthi­tāḥ |­| 1­5 |­| SAS-PS'55 247,03ba­hiḥi­tyu­cya­te | ku­to ba­hiḥ ? nṛ­lo­kā­t | ka­tha­ma­va­ga­mya­te ? a­rtha­va­śā­dvi­bha­kti- SAS-PS'55 247,04pa­ri­ṇā­mo bha­va­ti | na­nu ca nṛ­lo­ke ni­tya­ga­tiva­ca­nā­da­nya­trā­va­sthā­naṃ jyo­ti­ṣkā­ṇāṃ si­ddha­m | SAS-PS'55 247,05a­to ba­hi­ra­va­sthi­tā i­ti va­ca­na­ma­na­rtha­ka­mi­ti ? ta­nna­; kiṃ kā­ra­ṇa­m ? nṛ­lo­kā­da­nya­tra SAS-PS'55 247,06hi jyo­ti­ṣā­ma­sti­tva­ma­va­sthā­naṃ cā­si­ddha­m | a­ta­sta­du­bha­ya­si­ddhya­rthaṃ ba­hi­ra­va­sthi­tā i­tyu- SAS-PS'55 247,07cya­te | vi­pa­rī­ta­ga­ti­ni­vṛ­ttya­rthaṃ kā­dā­ci­tka­ga­ti­ni­vṛ­ttya­rthaṃ ca sū­tra­mā­ra­bdha­m | SAS-PS'55 247,08tu­rī­ya­sya ni­kā­ya­sya sā­mā­nya­sa­ñjñā­sa­ṅkī­rta­nā­rtha­mā­ha — TA-PS-55 4.16 vai­mā­ni­kāḥ |­| 1­6 |­| SAS-PS'55 248,02vai­mā­ni­kagra­ha­ṇa­ma­dhi­kā­rā­rtha­m | i­ta u­tta­raṃ ye va­kṣya­nte te­ṣāṃ vai­mā­ni­ka­sa­mpra­tya­yo SAS-PS'55 248,03ya­thā syā­di­ti a­dhi­kā­raḥ kri­ya­te | vi­śe­ṣe­ṇā­tma­sthā­n su­kṛ­ti­no mā­na­ya­ntī­ti vi­mā­nā­ni | SAS-PS'55 248,04vi­mā­ne­ṣu bha­vā vai­mā­ni­kāḥ | tā­ni vi­mā­nā­ni tri­vi­dhā­ni — i­ndra­ka­śre­ṇī­pu­ṣpa­pra­kī­rṇa­ka­bhe­de­na | SAS-PS'55 248,05ta­tra i­ndra­ka­vi­mā­nā­ni i­ndra­va­nma­dhye'­va­sthi­tā­ni | ta­ṣāṃ ca­ta­sṛ­ṣu di­kṣu ā­kā­śa­pra­de­śa­śre­ṇi- SAS-PS'55 248,06va­da­va­sthā­nā­t śre­ṇi­vi­mā­nā­ni | vi­di­kṣu pra­kī­rṇa­pu­ṣpa­va­da­va­sthā­nā­tpu­ṣpa­pra­kī­rṇa­kā­ni | SAS-PS'55 248,07te­ṣāṃ vai­mā­ni­kā­nāṃ bhe­dā­va­bo­dha­nā­rtha­mā­ha — TA-PS-55 4.17 ka­lpo­pa­pa­nnāḥ ka­lpā­tī­tā­śca |­| 1­7 |­| SAS-PS'55 248,09ka­lpe­ṣū­pa­pa­nnāḥ ka­lpo­pa­pa­nnāḥ ka­lpā­na­tī­tāḥ ka­lpā­tī­tā­śce­ti dvi­vi­dhā vai­mā­ni­kāḥ | SAS-PS'55 248,10te­ṣā­ma­va­sthā­na­vi­śe­ṣa­ni­rjñā­nā­rtha­mā­ha — TA-PS-55 4.18 u­pa­ryu­pa­ri |­| 1­8 |­| SAS-PS'55 248,12ki­ma­rtha­mi­da­mu­cya­te ? ti­rya­ga­va­sthi­ti­pra­ti­ṣe­dhā­rtha­mu­cya­te | na jyo­ti­ṣka­va­tti­rya­ga­va- SAS-PS'55 248,13sthi­tāḥ | na vya­nta­ra­va­da­sa­mā­va­sthi­ta­yaḥ | u­pa­ryu­pa­ri i­tyu­cya­nte ? ke te ? ka­lpāḥ | SAS-PS'55 249,01ya­dye­vaṃ­, ki­ya­tsu ka­lpa­vi­mā­ne­ṣu te de­vā bha­va­ntī­tya­ta ā­ha — TA-PS-55 4.19 sau­dha­rmai­śā­na­sā­na­tku­mā­ra­mā­he­ndra­bra­hma­bra­hmo­tta­ra­lā­nta­va­kā­pi­ṣṭha- TA-PS-55 4.19 śu­kra­ma­hā­śu­kra­śa­tā­ra­sa­ha­srā­re­ṣvā­na­ta­prā­ṇa­ta­yo­rā­ra­ṇā­cyu­ta­yo­r na­va­su TA-PS-55 4.19 grai­ve­ya­ke­ṣu vi­ja­ya­vai­ja­ya­nta­ja­ya­ntā­pa­rā­ji­te­ṣu sa­rvā­rtha­si­ddhau ca |­| 1­9 |­| SAS-PS'55 249,05ka­tha­me­ṣāṃ sau­dha­rmā­di­śa­bdā­nāṃ ka­lpā­bhi­dhā­na­m ? cā­tu­ra­rthi­ke­nā­ṇā sva­bhā­va­to vā ka­lpa- SAS-PS'55 249,06syā­bhi­dhā­naṃ bha­va­ti | a­tha ka­tha­mi­ndrā­bhi­dhā­na­m ? sva­bhā­va­taḥ sā­ha­ca­ryā­dvā | ta­tka­tha­mi­ti SAS-PS'55 249,07ce­t ? u­cya­te — su­dha­rmā nā­ma sa­bhā­, sā­'­smi­nna­stī­ti sau­dha­rmaḥ ka­lpaḥ | ta­da­smi­nna­stī­tiSAS-PS'55 249,08a­ṇ | ta­tka­lpa­sā­ha­ca­ryā­di­ndro­'­pi sau­dha­rmaḥ | ī­śā­no nā­ma i­ndraḥ sva­bhā­va­taḥ | ī­śā­na­sya SAS-PS'55 249,09ni­vā­saḥ ka­lpa ai­śā­naḥ | ta­sya ni­vā­saḥ i­tya­ṇ | ta­tsā­ha­ca­ryā­di­ndro­'­ppai­śā­naḥ | sa­na­tku­mā­ro SAS-PS'55 249,10nā­ma i­ndraḥ sva­bhā­va­taḥ | ta­sya ni­vā­saḥ i­tya­ṇ | sā­na­tku­mā­raḥ ka­lpaḥ | ta­tsā­ha­ca­ryā­di- SAS-PS'55 250,01ndro­'­pi sā­na­tku­mā­raḥ | ma­he­ndro nā­me­ndraḥ sva­bhā­va­taḥ | ta­sya ni­vā­saḥ ka­lpo mā­he­ndraḥ | ta­tsā­ha- SAS-PS'55 250,02ca­ryā­di­ndro­'­pi mā­he­ndraḥ | e­va­mu­tta­ra­trā­pi yo­jya­m | ā­ga­mā­pe­kṣa­yā vya­va­sthā bha­va­tī­ti SAS-PS'55 250,03u­pa­ryu­pa­ri i­tya­ne­na dva­yo­rdva­yo­ra­bhi­sa­mba­ndho ve­di­ta­vyaḥ | pra­tha­mau sau­dha­rmai­śā­na­ka­lpau­, ta­yo­ru­pa­ri SAS-PS'55 250,04sā­na­tku­mā­ra­mā­he­ndrau­, ta­yo­ru­pa­ri bra­hma­lo­ka­bra­hmo­tta­rau­, ta­yo­ru­pa­ri lā­nta­va­kā­pi­ṣṭhau­, ta­yo­ru­pa­ri SAS-PS'55 250,05śu­kra­ma­hā­śu­krau­, ta­yo­ru­pa­ri śa­tā­ra­sa­ha­srā­rau­, ta­yo­ru­pa­ri ā­na­ta­prā­ṇa­tau­, ta­yo­ru­pa­ri ā­ra­ṇā- SAS-PS'55 250,06cyu­tau | a­dha u­pa­ri ca pra­tye­ka­mi­ndra­sa­mba­ndho ve­di­ta­vyaḥ | ma­dhye tu pra­ti­dva­yam | sau­dha­rmai­śā­na- SAS-PS'55 250,07sā­na­tku­mā­ra­mā­he­ndrā­ṇāṃ ca­tu­rṇāṃ ca­tvā­ra i­ndrāḥ | bra­hma­lo­ka­bra­hmo­tta­ra­yo­re­ko bra­hmā nā­ma | SAS-PS'55 250,08lā­nta­va­kā­pi­ṣṭha­yo­re­ko lā­nta­vā­khyaḥ | śu­kra­ma­hā­śu­kra­yo­re­kaḥ śu­kra­sa­ñjñaḥ | śa­tā­ra­sa­ha­srā­ra­yo- SAS-PS'55 250,09re­kaḥ śa­tā­ra­nā­mā | ā­na­ta­prā­ṇa­tā­ra­ṇā­cyu­tā­nāṃ ca­tu­rṇṇāṃ ca­tvā­raḥ | e­vaṃ ka­lpa­vā­si­nāṃ dvā­da­śa SAS-PS'55 250,10i­ndrā bha­va­nti | SAS-PS'55 250,11ja­mbū­dvī­pe ma­hā­ma­nda­ro yo­ja­na­sa­ha­srā­va­gā­ho na­va­na­va­ti­yo­ja­na­sa­ha­sro­cchrā­yaḥ | ta­syā- SAS-PS'55 250,12dha­stā­da­dho­lo­kaḥ | bā­ha­lye­na ta­tpra­mā­ṇasti­rya­kpra­sṛ­ta­sti­rya­glo­kaḥ | ta­syo­pa­ri­ṣṭā­dū­rdhva- SAS-PS'55 251,01lo­kaḥ | me­ru­cū­li­kā ca­tvā­riṃ­śa­dyo­ja­no­cchrā­yā | ta­syā u­pa­ri ke­śā­nta­ra­mā­tre vya­va­sthi­ta- SAS-PS'55 251,02mṛ­ju­vi­mā­na­mi­ndra­kaṃ sau­dha­rma­sya | sa­rva­ma­nya­llo­kā­nu­yo­gā­dve­di­ta­vya­m | na­va­su grai­ve­ya­ke­ṣuSAS-PS'55 251,03i­ti na­va­śa­bda­sya pṛ­tha­gva­ca­naṃ ki­ma­rtha­m ? a­nyā­nya­pi na­va­vi­mā­nā­ni a­nu­di­śa­sa­ñjña­kā­ni SAS-PS'55 251,04sa­ntī­ti jñā­pa­nā­rtha­m | te­nā­nu­di­śā­nāṃ gra­ha­ṇaṃ ve­di­ta­vya­m | SAS-PS'55 251,05e­ṣā­ma­dhi­kṛ­tā­nāṃ vai­mā­ni­kā­nāṃ pa­ra­spa­ra­to vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.20 sthi­ti­pra­bhā­va­su­kha­dyu­ti­le­śyā­vi­śu­ddhī­ndri­yā­va­dhi­vi­ṣa­ya­to­'­dhi­kāḥ |­| 2­0 |­| SAS-PS'55 251,07svo­pā­tta­syā­yu­ṣa u­da­yā­tta­smi­nbha­ve śa­rī­re­ṇa sa­hā­va­sthānaṃ sthi­tiḥ | śā­pā­nu­gra­ha- SAS-PS'55 251,08śa­ktiḥ pra­bhā­vaḥ | su­kha­mi­ndri­yā­rthā­nu­bha­vaḥ | śa­rī­ra­va­sa­nā­bha­ra­ṇā­di­dī­ptiḥ dyu­tiḥ | le­śyā SAS-PS'55 251,09u­ktā | le­śyā­yā vi­śu­ddhi­rle­śyā­vi­śu­ddhiḥ | i­ndri­yā­ṇā­ma­va­dhe­śca vi­ṣa­ya i­ndri­yā­va­dhi­vi­ṣa­yaḥ | SAS-PS'55 251,10tebhya­stai­rvā­'­dhi­kā i­ti ta­siḥ | u­pa­ryu­pa­ri pra­ti­ka­lpaṃ pra­ti­pra­stā­raṃ ca vai­mā­ni­kāḥ sthi­tyā­di- SAS-PS'55 252,01bhi­ra­dhi­kā i­tya­rthaḥ | SAS-PS'55 252,02ya­thā sthi­tyā­di­bhi­ru­pa­ryu­pa­rya­dhi­kā e­vaṃ ga­tyā­di­bhi­ra­pī­tya­ti­pra­sa­ṅge ta­nni­vṛ­ttya­rtha- SAS-PS'55 252,03mā­ha — TA-PS-55 4.21 ga­ti­śa­rī­ra­pa­ri­gra­hā­bhi­mā­na­to hī­nāḥ |­| 2­1 |­| SAS-PS'55 252,05de­śā­dde­śā­nta­ra­prā­pti­he­tu­rga­tiḥ śa­rī­raṃ vai­kri­yi­ka­mu­kta­m | lo­bha­ka­ṣā­yo­da­yā­dvi­ṣa- SAS-PS'55 252,06ye­ṣu sa­ṅgaḥ pa­ri­gra­haḥ | mā­na­ka­ṣā­yā­du­tpa­nno­'­ha­ṅkā­ro­'­bhi­mā­naḥ | e­tai­rga­tyā­di­bhi­ru­pa­ryu­pa­ri hī­nāḥ | SAS-PS'55 252,07de­śā­nta­ra­vi­ṣa­ya­krī­ḍā­ra­ti­pra­ka­rṣā­bhā­vā­du­pa­ryu­pa­ri ga­ti­hī­nāḥ | śa­rī­raṃ sau­dha­rmai­śā­na­yo­rde­vā­nāṃ SAS-PS'55 252,08sa­ptā­ra­tni­pra­mā­ṇa­m | sā­na­tku­mā­ra­mā­he­ndra­yoḥ ṣa­ḍa­ra­tni­pra­mā­ṇa­m | bra­hma­lo­ka­bra­hmo­tta­ra­lā­nta­va- SAS-PS'55 252,09kā­pi­ṣṭhe­ṣu pa­ñcā­ra­tni­pra­mā­ṇa­m | śu­kra­ma­hā­śu­kra­śa­tā­ra­sa­ha­srā­re­ṣu ca­tu­ra­ra­tni­pra­mā­ṇa­m | ā­na­ta- SAS-PS'55 252,10prā­ṇa­ta­yo­ra­rddha­ca­tu­rthā­ra­tni­pra­mā­ṇa­m | ā­ra­ṇā­cyu­ta­yo­strya­ra­tni­pra­mā­ṇa­m | a­dho­grai­ve­ya­ke­ṣu a­rddha- SAS-PS'55 252,11tṛ­tī­yā­ra­tni­pra­mā­ṇa­m | ma­dhya­grai­ve­ya­ke­ṣva­ra­tni­dva­ya­pra­mā­ṇa­m | u­pa­ri­ma­grai­ve­ya­ke­ṣu a­nu­di­śa­vi- SAS-PS'55 252,12mā­na­ke­ṣu ca a­dhya­rddhā­ra­tnipra­mā­ṇa­m | a­nu­tta­re­ṣva­ra­tni­pra­mā­ṇa­m | pa­ri­gra­ha­śca vi­mā­na­pa­ri- SAS-PS'55 252,13ccha­dā­di­ru­pa­ryu­pa­ri hī­naḥ | a­bhi­mā­na­śco­pa­ryu­pa­ri ta­nu­ka­ṣā­ya­tvā­ddhī­naḥ | SAS-PS'55 253,01pu­ra­stā­ttri­ṣu ni­kā­ye­ṣu de­vā­nāṃ le­śyā­vi­dhi­ru­ktaḥ | i­dā­nīṃ vai­mā­ni­ke­ṣu le­śyā­vi­dhi- SAS-PS'55 253,02pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.22 pī­ta­pa­dma­śu­kla­le­śyā dvi­tri­śe­ṣe­ṣu |­| 2­2 |­| SAS-PS'55 253,04pī­tā ca pa­dmā ca śu­klā ca tāḥ pī­ta­pa­dma­śu­klāḥ | pī­ta­pa­dma­śu­klā le­śyā SAS-PS'55 253,05ye­ṣāṃ te pī­ta­pa­dma­śu­kla­le­śyāḥ | ka­thaṃ hra­sva­tva­m ? au­tta­ra­pa­di­kam | ya­thā — SAS-PS'55 253,06dru­tāyāṃ ta­pa­ra­ka­ra­ṇe ma­dhya­ma­vi­la­mbi­ta­yo­ru­pa­saṃ­khyā­nam i­ti | a­tha­vā pī­ta­śca SAS-PS'55 253,07pa­dma­śca śu­kla­śca pī­ta­pa­dma­śu­klā va­rṇa­va­nto­'­rthāḥ | te­ṣā­mi­va le­śyā ye­ṣāṃ te pī­ta­pa­dma- SAS-PS'55 253,08śu­kla­le­śyāḥ | ta­tra ka­sya kā le­śyā i­ti ? a­tro­cya­te — sau­dha­rmai­śā­na­yoḥ pī­ta­le­śyāḥ | SAS-PS'55 253,09sā­na­tku­mā­ra­mā­he­ndra­yoḥ pī­ta­pa­dma­le­śyāḥ | bra­hma­lo­ka­bra­hmo­tta­ra­lā­nta­va­kā­pi­ṣṭhe­ṣu pa­dma­le­śyāḥ | SAS-PS'55 254,01śu­kra­ma­hā­śu­kra­śa­tā­ra­sa­ha­srā­re­ṣu pa­dma­śu­kla­le­śyāḥ | ā­na­tā­di­ṣu śu­kla­le­śyāḥ | ta­trā­pya­nu­di­śā­nu- SAS-PS'55 254,02tta­re­ṣu pa­ra­ma­śu­kla­le­śyāḥ | sū­tre­'­na­bhi­hi­taṃ ka­thaṃ mi­śra­gra­ha­ṇa­m ? sā­ha­ca­ryā­llo­ka­va­t | ta­dya­thā — SAS-PS'55 254,03cha­tri­ṇo ga­ccha­nti i­ti a­ccha­tri­ṣu cha­tri­vya­va­hā­raḥ | e­va­mi­hā­pi mi­śra­yo­ra­nya­ta­ra­gra­ha­ṇaṃ SAS-PS'55 254,04bha­va­ti | a­ya­ma­rthaḥ sū­tra­taḥ ka­thaṃ ga­mya­te i­ti ce­t ? u­cya­te — e­va­ma­bhi­sa­mba­ndhaḥ kri­ya­te­, SAS-PS'55 254,05dva­yoḥ ka­lpa­yu­ga­la­yoḥ pī­ta­le­śyā­; sā­na­tku­mā­ra­mā­he­ndra­yoḥ pa­dma­le­śyā­yā a­vi­va­kṣā­taḥ | bra­hma- SAS-PS'55 254,06lo­kā­di­ṣu tri­ṣu ka­lpa­yu­ga­le­ṣu pa­dma­le­śyā­; śu­kra­ma­hā­śu­kra­yoḥ śu­kla­le­śyā­yā a­vi­va­kṣā­taḥ | SAS-PS'55 254,07śe­ṣe­ṣu śa­tā­rā­di­ṣu śu­kla­le­śyā­; pa­dma­le­śyā­yā a­vi­va­kṣā­taḥ | i­ti nā­sti do­ṣaḥ | SAS-PS'55 254,08ā­ha ka­lpo­pa­pa­nnā i­tyu­ktaṃ ta­tre­daṃ na jñā­ya­te ke ka­lpā i­tya­tro­cya­te — TA-PS-55 4.23 prā­ggrai­ve­ya­ke­bhyaḥ ka­lpāḥ |­| 2­3 |­| SAS-PS'55 254,10i­daṃ na jñā­ya­te i­ta ā­ra­bhya ka­lpā bha­va­ntī­ti sau­dha­rmā­di­gra­ha­ṇa­ma­nu­va­rta­te | te­nā­ya- SAS-PS'55 254,11ma­rtho la­bhya­te — sau­dha­rmā­da­yaḥ prā­ggrai­ve­ya­ke­bhyaḥ ka­lpā i­ti | pā­ri­śe­ṣyā­di­ta­re ka­lpā­tī­tā i­ti | SAS-PS'55 254,12lau­kā­nti­kā de­vā vai­mā­ni­kāḥ sa­ntaḥ kva gṛ­hya­nte ? ka­lpo­pa­pa­nne­ṣu | ka­tha­mi­ti SAS-PS'55 254,13ce­du­cya­te — TA-PS-55 4.24 bra­hma­lo­kā­la­yā lau­kā­nti­kāḥ |­| 2­4 |­| SAS-PS'55 255,02e­tya ta­smi­n lī­ya­nta i­ti ā­la­ya ā­vā­saḥ | bra­hma­lo­ka ā­la­yo ye­ṣāṃ te bra­hma- SAS-PS'55 255,03lo­kā­la­yā lau­kā­nti­kā de­vā ve­di­ta­vyāḥ | ya­dye­vaṃ sa­rve­ṣāṃ bra­hma­lo­kā­la­yā­nāṃ de­vā­nāṃ lau­kā­nti- SAS-PS'55 255,04ka­tvaṃ pra­sa­kta­m ? a­nva­rtha­sa­ñjñā­gra­ha­ṇā­da­do­ṣaḥ | bra­hma­lo­ko lo­kaḥ ta­syā­nto lo­kā­ntaḥ ta­smi- SAS-PS'55 255,05nbha­vā lau­kā­nti­kā i­ti na sa­rve­ṣāṃ gra­ha­ṇa­m | te­ṣāṃ hi vi­mā­nā­ni bra­hma­lo­ka­syā­nte­ṣu sthi- SAS-PS'55 255,06tā­ni | a­tha­vā ja­nma­ja­rā­ma­ra­ṇā­kī­rṇo lo­kaḥ saṃ­sā­raḥ­, ta­syā­nto lo­kā­ntaḥ | lo­kā­nte bha­vā SAS-PS'55 255,07lau­kā­nti­kāḥ | te sa­rve pa­rī­ta­saṃ­sā­rāḥ ta­ta­ścyu­tā e­kaṃ ga­rbhā­vā­saṃ prā­pya pa­ri­ni­rvā­sya­ntī­ti | SAS-PS'55 255,08te­ṣāṃ sā­mā­nye­no­pa­di­ṣṭā­nāṃ bhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 4.25 sā­ra­sva­tā­di­tya­va­hnya­ru­ṇa­ga­rda­to­ya­tu­ṣi­tā­vyā­bā­dhā­ri­ṣṭā­śca |­| 2­5 |­| SAS-PS'55 255,10kva i­me sā­ra­sva­tā­da­yaḥ ? a­ṣṭā­sva­pi pū­rvo­tta­rā­di­ṣu di­kṣu ya­thā­kra­ma­me­te sā­ra­sva­tā- SAS-PS'55 255,11da­yo de­va­ga­ṇā ve­di­ta­vyāḥ | ta­dya­thā — pū­rvo­tta­ra­ko­ṇe sā­ra­sva­ta­vi­mā­na­m­, pū­rva­syāṃ di­śi ā­di­tya- SAS-PS'55 255,12vi­mā­na­m­, pū­rva­da­kṣi­ṇa­syāṃ di­śi va­hni­vi­mā­na­m­, da­kṣi­ṇa­syāṃ di­śi a­ru­ṇa­vi­mā­na­m­, da­kṣi­ṇā­pa­ra- SAS-PS'55 256,01ko­ṇe ga­rda­to­ya­vi­mā­na­m­, a­pa­ra­syāṃ di­śi tu­ṣi­ta­vi­mā­na­m­, u­tta­rā­pa­ra­syāṃ di­śi a­vyā­bā­dha- SAS-PS'55 256,02vi­mā­na­m­, u­tta­ra­syāṃ di­śi a­ri­ṣṭa­vi­mā­na­m | caśa­bda­sa­mu­cci­tā­ste­ṣā­ma­nta­re­ṣu dvau de­va- SAS-PS'55 256,03ga­ṇau | ta­dya­thā — sā­ra­sva­tā­di­tyā­nta­re a­gnyā­bha­sū­ryā­bhāḥ | ā­di­tya­sya ca va­hne­ścā­nta­re SAS-PS'55 256,04ca­ndrā­bha­sa­tyā­bhāḥ | va­hnya­ru­ṇā­nta­rā­le śre­ya­ska­ra­kṣe­ma­ṅka­rāḥ | a­ru­ṇa­ga­rda­to­yā­nta­rā­le vṛ­ṣa­bhe­ṣṭa- SAS-PS'55 256,05kā­ma­cā­rāḥ | ga­rda­to­ya­tu­ṣi­ta­ma­dhye ni­rmā­ṇa­ra­jo­di­ga­nta­ra­kṣi­tāḥ | tu­ṣi­tā­vyā­bā­dha­ma­dhye ā­tma- SAS-PS'55 256,06ra­kṣi­ta­sa­rva­ra­kṣi­tāḥ | a­vyā­bā­dhā­ri­ṣṭā­nta­rā­le ma­ru­dva­sa­vaḥ | a­ri­ṣṭa­sā­ra­sva­tā­nta­rā­le a­śva- SAS-PS'55 256,07vi­śvāḥ | sa­rve e­te sva­ta­ntrāḥ­; hī­nā­dhi­ka­tvā­bhā­vā­t­, vi­ṣa­ya­ra­ti­vi­ra­hā­dde­va­rṣa­yaḥ­, i­ta­re­ṣāṃ SAS-PS'55 256,08de­vā­nā­ma­rca­nī­yāḥ­, ca­tu­rda­śa­pū­rva­dha­rāḥ­, tī­rtha­ka­ra­ni­ṣkra­ma­ṇa­pra­ti­bo­dha­na­pa­rā ve­di­ta­vyāḥ | SAS-PS'55 256,09ā­ha­, u­ktā lau­kā­nti­kā­sta­ta­ścyu­tā e­kaṃ ga­rbha­vā­sa­ma­vā­pya ni­rvā­sya­ntī­tyu­ktāḥ | SAS-PS'55 256,10ki­me­va­ma­nye­ṣva­pi ni­rvā­ṇa­prā­pti­kā­la­vi­bhā­go vi­dya­te ? i­tya­ta ā­ha — TA-PS-55 4.26 vi­ja­yā­di­ṣu dvi­ca­ra­māḥ |­| 2­6 |­| SAS-PS'55 256,12ā­diśa­bdaḥ pra­kā­rā­rthe va­rta­te­, te­na vi­ja­ya­vai­ja­ya­nta­ja­ya­ntā­pa­rā­ji­tā­nu­di­śa­vi­mā- SAS-PS'55 256,13nā­nā­mi­ṣṭā­nāṃ gra­ha­ṇaṃ si­ddhaṃ bha­va­ti | kaḥ pu­na­ra­tra pra­kā­raḥ ? a­ha­mi­ndra­tve sa­ti sa­mya­gdṛ­ṣṭyu- SAS-PS'55 257,01pa­pā­daḥ | sa­rvā­rtha­si­ddhi­pra­sa­ṅga i­ti ce­t ? na­; te­ṣāṃ pa­ra­mo­tkṛ­ṣṭa­tvā­t­, a­nva­rtha­sa­ñjñā­ta e­ka- SAS-PS'55 257,02ca­ra­ma­tva­si­ddheḥ | ca­ra­ma­tvaṃ de­ha­sya ma­nu­ṣya­bha­vā­pe­kṣa­yā | dvau ca­ra­mau de­hau ye­ṣāṃ te dvi­ca­ra­māḥ | SAS-PS'55 257,03vi­ja­yā­di­bhya­ścyu­tā a­pra­ti­pa­ti­ta­sa­mya­ktvā ma­nu­ṣye­ṣū­tpa­dya saṃ­ya­ma­mā­rā­dhya pu­na­rvi­ja­yā­di­ṣū- SAS-PS'55 257,04tpa­dya ta­ta­ścyu­tāḥ pu­na­rma­nu­ṣya­bha­va­ma­vā­pya si­ddhya­ntī­ti dvi­ca­ra­ma­de­ha­tva­m | SAS-PS'55 257,05ā­ha­, jī­va­syau­da­yi­ke­ṣu bhā­ve­ṣu ti­rya­gyo­ni­ga­ti­rau­da­yi­kī­tyu­ktaṃ­, pu­na­śca sthi­tau SAS-PS'55 257,06ti­rya­gyo­ni­jā­nāṃ ca i­ti | ta­tra na jñā­ya­te ke ti­rya­gyo­na­yaḥ ? i­tya­tro­cya­te — TA-PS-55 4.27 au­pa­pā­di­ka­ma­nu­ṣye­bhyaḥ śe­ṣā­sti­rya­gyo­na­yaḥ |­| 2­7 |­| SAS-PS'55 257,08au­pa­pā­di­kā u­ktā de­va­nā­ra­kāḥ | ma­nu­ṣyā­śca ni­rdi­ṣṭāḥ prā­ṅmā­nu­ṣo­tta­rā­nma- SAS-PS'55 257,09nu­ṣyāḥ i­ti | e­bhyo­'­nye saṃ­sā­ri­ṇo jī­vāḥ śe­ṣā­ste ti­rya­gyo­na­yo ve­di­ta­vyāḥ | te­ṣāṃ ti­ra­ścāṃ SAS-PS'55 258,01de­vā­dī­nā­mi­va kṣe­tra­vi­bhā­gaḥ pu­na­rni­rde­ṣṭa­vyaḥ ? sa­rva­lo­ka­vyā­pi­tvā­tte­ṣāṃ kṣe­tra­vi­bhā­go no­va­taḥ | SAS-PS'55 258,02ā­ha­, sthi­ti­ru­ktā nā­ra­kā­ṇāṃ ma­nu­ṣyā­ṇāṃ ti­ra­ścāṃ ca | de­vā­nāṃ no­ktā | ta­syāṃ SAS-PS'55 258,03va­kta­vyā­yā­mā­dā­vu­ddi­ṣṭā­nāṃ bha­va­na­vā­si­nāṃ sthi­ti­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.28 sthi­ti­ra­su­ra­nā­ga­su­pa­rṇa­dvī­pa­śe­ṣā­ṇāṃ sā­ga­ro­pa­ma­tri­pa­lyo­pa­mā­rddha­hī­na­mi­tā |­| 2­8 |­| SAS-PS'55 258,05a­su­rā­dī­nāṃ sā­ga­ro­pa­mā­di­bhi­rya­thā­kra­ma­ma­trā­bhi­sa­mba­ndho ve­di­ta­vyaḥ | i­yaṃ sthi­ti- SAS-PS'55 258,06ru­tkṛ­ṣṭā | ja­gha­nyā­'­pyu­tta­ra­tra va­kṣya­te | ta­dya­thā a­su­rā­ṇāṃ sā­ga­ro­pa­mā sthi­tiḥ | nā­gā­nāṃ SAS-PS'55 258,07tri­pa­lyo­pa­mā­ni sthi­tiḥ | su­pa­rṇā­nā­ma­rddha­tṛ­tī­yā­ni | dvī­pā­nāṃ dve | śe­ṣā­ṇāṃ ṣa­ṇṇā­ma­dhya­rddha- SAS-PS'55 258,08pa­lyo­pa­ma­m | SAS-PS'55 258,09ā­dya­de­va­ni­kā­ya­sthi­tya­bhi­dhā­nā­da­na­nta­raṃ vya­nta­ra­jyo­ti­ṣka­sthi­ti­va­ca­ne kra­ma­prā­pte SAS-PS'55 258,10sa­ti ta­du­lla­ṅghya vai­mā­ni­kā­nāṃ sthi­ti­ru­cya­te | ku­taḥ ? ta­yo­ru­tta­ra­tra la­ghu­no­pā­ye­na sthi­ti- SAS-PS'55 258,11va­ca­nā­t | te­ṣu cā­dā­vu­ddi­ṣṭa­yoḥ ka­lpa­yoḥ sthi­ti­vi­dhā­nā­rtha­mā­ha — TA-PS-55 4.29 sau­dha­rmai­śā­na­yoḥ sā­ga­ro­pa­me a­dhi­ke |­| 2­9 |­| SAS-PS'55 259,01sā­ga­ro­pa­me i­ti dvi­va­ca­na­ni­rde­śā­d dvi­tva­ga­tiḥ | a­dhi­ke i­tya­ya­ma­dhi­kā­raḥ | ā SAS-PS'55 259,02ku­taḥ ? ā sa­ha­srā­rā­t | i­daṃ tu ku­to jñā­ya­te ? u­tta­ra­tra tuśa­bda­gra­ha­ṇā­t | te­na sau­dha­rmai­śā­na- SAS-PS'55 259,03yo­rde­vā­nāṃ dve sā­ga­ro­pa­me sā­ti­re­ke pra­tye­ta­vye | SAS-PS'55 259,04u­tta­ra­yoḥ sthi­ti­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.30 sā­na­tku­mā­ra­mā­he­ndra­yoḥ sa­pta |­| 3­0 |­| SAS-PS'55 259,06a­na­yoḥ ka­lpa­yo­rde­vā­nāṃ sa­pta­sā­ga­ro­pa­mā­ṇi sā­dhi­kā­ni u­tkṛ­ṣṭā sthi­tiḥ | SAS-PS'55 259,07bra­hma­lo­kā­di­ṣva­cyu­tā­va­sā­ne­ṣu sthi­ti­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.31 tri­sa­pta­na­vai­kā­da­śa­tra­yo­da­śa­pa­ñca­da­śa­bhi­ra­dhi­kā­ni tu |­| 3­1 |­| SAS-PS'55 259,09sa­ptagra­ha­ṇaṃ pra­kṛ­ta­m | ta­sye­ha tryā­di­bhi­rni­rdi­ṣṭai­ra­bhi­sa­mba­ndho ve­di­ta­vyaḥ | sa­pta SAS-PS'55 259,10tri­bhi­ra­dhi­kā­ni­, sa­pta sa­pta­bhi­ra­dhi­kā­nī­tyā­diḥ | dva­yo­rdva­yo­ra­bhi­sa­mba­ndho ve­di­ta­vyaḥ | tuSAS-PS'55 259,11śa­bdo vi­śe­ṣa­ṇā­rthaḥ | kiṃ vi­śi­na­ṣṭi ? a­dhi­ka śa­bdo­'­nu­va­rta­mā­na­śca­tu­rbhi­rabhi­sa­mba­dhya­te SAS-PS'55 260,01no­tta­rā­bhyā­mi­tya­ya­ma­rtho vi­śi­ṣya­te | te­nā­ya­ma­rtho bha­va­ti — bra­hma­lo­ka­bra­hmo­tta­ra­yo­rda­śa­sā­ga- SAS-PS'55 260,02ro­pa­mā­ṇi sā­dhi­kā­ni | lā­nta­va­kā­pi­ṣṭha­yo­śca­tu­rda­śa­sā­ga­ro­pa­mā­ṇi sā­dhi­kā­ni | śu­kra­ma­hā- SAS-PS'55 260,03śu­kra­yoḥ ṣo­ḍa­śa­sā­ga­ro­pa­mā­ṇi sā­dhi­kā­ni | śa­tā­ra­sa­ha­srā­ra­yo­ra­ṣṭā­da­śa­sā­ga­ro­pa­mā­ṇi sā­dhi- SAS-PS'55 260,04kā­ni | ā­na­ta­prā­ṇa­ta­yo­rviṃ­śa­ti­sā­ga­ro­pa­mā­ṇi | ā­ra­ṇā­cyu­ta­yo­rdvā­rviṃ­śa­ti­sā­ga­ro­pa­mā­ṇi | SAS-PS'55 260,05ta­ta ū­rdhvaṃ sthi­ti­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.32 ā­ra­ṇā­cyu­tā­dū­rdhva­me­kai­ke­na na­va­su grai­ve­ya­ke­ṣu vi­ja­yā­di­ṣu sa­rvā­rtha­si­ddhau ca |­| 3­2 |­| SAS-PS'55 260,07a­dhi­ka gra­ha­ṇa­ma­nu­va­rta­te | te­ne­hā­bhi­sa­mba­ndho ve­di­ta­vyaḥ | e­kai­ke­nā­dhi­kā­nī­ti | SAS-PS'55 260,08na­vagra­ha­ṇaṃ ki­ma­rtha­m ? pra­tye­ka­me­kai­ka­ma­dhi­ka­mi­ti jñā­pa­nā­rtha­m | i­ta­ra­thā hi grai­ve­ya­ke­ṣve­ka- SAS-PS'55 260,09me­vā­dhi­kaṃ syā­t | vi­ja­yā­di­ṣvi­ti ā­diśa­bda­sya pra­kā­rā­rtha­tvā­da­nu­di­śā­nā­ma­pi gra­ha­ṇa­m | SAS-PS'55 260,10sa­rvā­rtha­si­ddhe­stu pṛ­tha­ggra­ha­ṇaṃ ja­gha­nyā­bhā­va­pra­ti­pā­da­nā­rtha­m | te­nā­ya­ma­rthaḥ­, a­dho­grai­ve­ya­ke­ṣu pra­tha­me SAS-PS'55 260,11tra­yo­viṃ­śa­tiḥ­, dvi­tī­ye ca­tu­rviṃ­śa­tiḥ­, tṛ­tī­ye pa­ñca­viṃ­śa­tiḥ | ma­dhya­ma­grai­ve­ye­ke­ṣu pra­tha­me ṣa­ḍviṃ- SAS-PS'55 261,01śa­tiḥ dvi­tī­ye sa­pta­viṃ­śa­tiḥ tṛ­tī­ye­'­ṣṭā­viṃ­śa­tiḥ | u­pa­ri­ma­grai­ve­ya­ke­ṣu pra­tha­me e­ko­na­triṃ­śa­d SAS-PS'55 261,02dvi­tī­ye triṃ­śa­t tṛ­tī­ye e­ka­triṃ­śa­t | a­nu­di­śa­vi­mā­ne­ṣu dvā­triṃ­śa­t | vi­ja­yā­di­ṣu tra­ya­striṃ- SAS-PS'55 261,03śa­tsā­ga­ro­pa­mā­ṇyu­tkṛ­ṣṭā sthi­tiḥ | sa­va­rthi­si­ddhau tra­ya­striṃ­śa­de­ve­ti | SAS-PS'55 261,04ni­rdi­ṣṭo­tkṛ­ṣṭa­sthi­ti­ke­ṣu de­ve­ṣu ja­gha­nya­sthi­ti­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.33 a­pa­rā pa­lyo­pa­ma­ma­dhi­ka­m |­| 3­3 |­| SAS-PS'55 261,06pa­lyo­pa­maṃ vyā­khyā­ta­m | a­pa­rā ja­gha­nyā sthi­tiḥ | pa­lyo­pa­maṃ sā­dhi­ka­m | ke­ṣā­m ? SAS-PS'55 261,07sau­dha­rmai­śā­nī­yā­nā­m | ka­thaṃ ga­mya­te ? pa­ra­taḥ ta­ra­taḥ i­tyu­tta­ra­tra va­kṣya­mā­ṇa­tvā­t | SAS-PS'55 261,08ta­ta ū­rdhvaṃ ja­gha­nya­sthi­ti­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.34 pa­ra­taḥ pa­ra­taḥ pū­rvā­pū­rvā­'­na­nta­rā |­| 3­4 |­| SAS-PS'55 261,10pa­ra­smi­nde­śe pa­ra­taḥ | vī­psā­yāṃ dvi­tva­m | pū­rvaśa­bda­syā­pi | a­dhi­kagra­ha­ṇa­ma­nu- SAS-PS'55 262,01va­rta­te | te­nai­va­ma­bhi­sa­mba­ndhaḥ kri­ya­te — sau­dha­rmai­śā­na­yo­rdve sā­ga­ro­pa­me sā­dhi­ke u­kte­, te sā­dhi­ke SAS-PS'55 262,02sā­na­tku­mā­ra­mā­he­ndra­yo­rja­gha­nyā sthi­tiḥ | sā­na­tku­mā­ra­mā­he­ndra­yoḥ pa­rā sthi­tiḥ sa­pta­sā­ga­ro­pa- SAS-PS'55 262,03mā­ṇi sā­dhi­kā­ni­, tāni sā­dhi­kā­ni bra­hma­bra­hmo­tta­ra­yo­rja­gha­nyā sthi­ti­ri­tyā­di | SAS-PS'55 262,04nā­ra­kā­ṇā­mu­tkṛ­ṣṭā sthi­ti­ru­ktā | ja­gha­nyāṃ sū­tre­'­nu­pā­ttā­ma­pra­kṛ­tā­ma­pi la­ghu­no­pā- SAS-PS'55 262,05ye­na pra­ti­pā­da­yi­tu­mi­ccha­nnā­ha — TA-PS-55 4.35 nā­ra­kā­ṇāṃ ca dvi­tī­yā­di­ṣu |­| 3­5 |­| SAS-PS'55 262,07caśa­bdaḥ ki­ma­rthaḥ ? pra­kṛ­ta­sa­mu­cca­yā­rthaḥ | kiṃ ca pra­kṛ­ta­m ? pa­ra­taḥ pa­ra­taḥ pū­rvā­pū­rvā­'- SAS-PS'55 262,08na­nta­rā a­pa­rā sthi­ti­ri­ti | te­nā­ya­ma­rtho la­bhya­te — ra­tna­pra­bhā­yāṃ nā­ra­kā­ṇāṃ pa­rā sthi­ti­re­kaṃ SAS-PS'55 262,09sā­ga­ro­pa­ma­m | sā śa­rka­rā­pra­bhā­yāṃ ja­gha­nyā | śa­rka­rā­pra­bhā­yā­mu­tkṛ­ṣṭā sthi­ti­strī­ṇi sā­ga­ro­pa- SAS-PS'55 262,10mā­ṇi | sā vā­lu­kā­pra­bhā­yāṃ ja­gha­nye­tyā­di | SAS-PS'55 262,11e­vaṃ dvi­tī­yā­di­ṣu ja­gha­nyā sthi­ti­ru­ktā | pra­tha­mā­yāṃ kā ja­gha­nye­ti ta­tpra­da­rśa­nā­rtha­mā­ha — TA-PS-55 4.36 da­śa­va­rṣa­sa­ha­srā­ṇi pra­tha­mā­yā­m |­| 3­6 |­| SAS-PS'55 263,01a­pa­rā sthi­ti­ri­tya­nu­va­rta­te | ra­tna­pra­bhā­yāṃ da­śa­va­rṣa­sa­ha­srā­ṇi a­pa­rā sthi­ti­rve­di­ta­vyā | SAS-PS'55 263,02a­tha bha­va­na­vā­si­nāṃ kā ja­gha­nyā sthi­ti­ri­tya­ta ā­ha — TA-PS-55 4.37 bha­va­ne­ṣu ca |­| 3­7 |­| SAS-PS'55 263,04caśa­bdaḥ ki­ma­rthaḥ ? pra­kṛ­ta­sa­mu­cca­yā­rthaḥ | te­na bha­va­na­vā­si­nā­ma­pa­rā sthi­ti­rda­śa- SAS-PS'55 263,05va­rṣa­sa­ha­srā­ṇī­tya­bhi­sa­mba­dhya­te | SAS-PS'55 263,06vya­nta­rā­ṇāṃ ta­rhi kā ja­gha­nyā sthi­ti­ri­tya­ta ā­ha — TA-PS-55 4.38 vya­nta­rā­ṇāṃ ca |­| 3­8 |­| SAS-PS'55 263,08caśa­bdaḥ pra­kṛ­ta­sa­mu­cca­yā­rthaḥ | te­na­vya­nta­rā­ṇā­ma­pa­rā sthi­ti­rda­śa­va­rṣa­sa­ha­srā­ṇī­tya­va- SAS-PS'55 263,09ga­mya­te | SAS-PS'55 263,10a­thai­ṣāṃ pa­rā sthi­tiḥ kā i­tya­tro­cya­te — TA-PS-55 4.39 pa­rā pa­lyo­pa­ma­ma­dhi­ka­m |­| 3­9 |­| SAS-PS'55 263,12pa­rā u­tkṛ­ṣṭā sthi­ti­rvya­nta­rā­ṇāṃ pa­lyo­pa­ma­ma­dhi­ka­m | SAS-PS'55 263,13i­dā­nīṃ jyo­ti­ṣkā­ṇāṃ pa­rā sthi­ti­rva­kta­vye­tya­ta ā­ha — TA-PS-55 4.40 jyo­ti­ṣkā­ṇāṃ ca |­| 4­0 |­| SAS-PS'55 264,01caśa­bdaḥ pra­kṛ­ta­sa­mu­cca­yā­rthaḥ | te­nai­va­ma­bhi­sa­mba­ndhaḥ | jyo­ti­ṣkā­ṇāṃ pa­rā sthi­tiḥ SAS-PS'55 264,02pa­lyo­pa­ma­ma­dhi­ka­mi­ti | SAS-PS'55 264,03a­thā­pa­rā ki­ya­tī­tya­ta ā­ha — TA-PS-55 4.41 ta­da­ṣṭa­bhā­go­'­pa­rā |­| 4­1 |­| SAS-PS'55 264,05ta­sya pa­lyo­pa­ma­syā­ṣṭa­bhā­go jyo­ti­ṣkā­ṇā­ma­pa­rā sthi­ti­ri­tya­rthaḥ | SAS-PS'55 264,06a­tha lau­kā­nti­kā­nāṃ vi­śe­ṣo­ktā­nāṃ sthi­ti­vi­śe­ṣo no­ktaḥ | sa ki­yā- SAS-PS'55 264,07ni­tya­tro­cya­te — TA-PS-55 4.42 lau­kā­nti­kā­nā­ma­ṣṭau sā­ga­ro­pa­mā­ṇi sa­rve­ṣā­m |­| 4­2 |­| SAS-PS'55 264,09a­vi­śi­ṣṭāḥ sa­rve te śu­kla­le­śyāḥ pa­ñca­ha­sto­tse­dha­śa­rī­rāḥ | SAS-PS'55 264,10i­ti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­saṃ­jñi­kā­yāṃ ca­tu­rtho­'­dhyā­yaḥ |­| SAS-PS'55 265,01a­tha pa­ñca­mo­'­dhyā­yaḥSAS-PS'55 265,02i­dā­nīṃ sa­mya­gda­rśa­na­sya vi­ṣa­ya­bhā­ve­no­pa­kṣi­pte­ṣu jī­vā­di­ṣu jī­va­pa­dā­rthoṃ vyā­khyā­taḥ | SAS-PS'55 265,03a­thā­jī­va­pa­dā­rtho vi­cā­ra­prā­pta­sta­sya saṃ­jñā­bhe­da­saṃ­kī­rta­nā­rtha­mi­da­mu­cya­te — TA-PS-55 5.1 a­jī­va­kā­yā dha­rmā­dha­rmā­kā­śa­pu­dga­lāḥ |­| 1 |­| SAS-PS'55 265,05kā­yaśa­bdaḥ śa­rī­re vyu­tpā­di­taḥ i­ho­pa­cā­rā­da­dhyā­ro­pya­te | ku­ta u­pa­cā­raḥ ? ya­thā śa­rī­raṃ SAS-PS'55 265,06pu­dga­la­dra­vya­pra­ca­yā­tma­kaṃ ta­thā dha­rmā­di­ṣva­pi pra­de­śa­pra­ca­yā­pe­kṣa­yā kā­yā i­va kā­yā i­ti | SAS-PS'55 265,07a­jī­vā­śca te kā­yā­śca a­jī­va­kā­yāḥ vi­śe­ṣa­ṇaṃ vi­śe­ṣye­ṇe­ti vṛ­ttiḥ | na­nu ca nī­lo­tpa­lā­di­ṣu SAS-PS'55 265,08vya­bhi­cā­re sa­ti vi­śe­ṣa­ṇa­vi­śe­ṣya­yo­gaḥ ? i­hā­pi vya­bhi­cā­ra­yo­go­'­sti | a­jī­va­śa­bdo­'­kā­ye SAS-PS'55 265,09kā­le­'­pi va­rta­te­, kā­yo­'­pi jī­ve | ki­ma­rthaḥ kā­ya­śa­bdaḥ ? pra­de­śa­ba­hu­tva­jñā­pa­nā­rthaḥ | dha­rmā­dī­nāṃ SAS-PS'55 266,01pra­de­śā ba­ha­va i­ti | na­nu ca a­saṃ­khye­yāḥ pra­de­śā dha­rmā­dha­rmai­ka­jī­vā­nā­m i­tya­ne­nai­va pra­de­śa­ba­hu­tvaṃ SAS-PS'55 266,02jñā­pi­ta­m ? sa­tyami­da­m | pa­raṃ ki­ntva­smi­nvi­dhau sa­ti ta­da­va­dhā­ra­ṇaṃ vi­jñā­ya­te­, a­saṃ­khye­yā SAS-PS'55 266,03pra­de­śā na saṃ­khye­yā nā­pya­na­ntā i­ti | kā­lasya pra­de­śa­pra­ca­yā­bhā­va­jñā­pa­nā­rthaṃ ca i­ha kā­yaSAS-PS'55 266,04gra­ha­ṇa­m | kā­loḥ va­kṣya­te | ta­sya pra­de­śa­pra­ti­ṣe­dhā­rtha­mi­ha kā­yagra­ha­ṇa­m | ya­thā­'­ṇoḥ pra­de­śa­mā- SAS-PS'55 266,05tra­tvā­d dvi­tī­yā­da­yo­'­sya pra­de­śā na sa­ntī­tya­pra­de­śo­'­ṇuḥ ta­thā kā­la­pa­ra­mā­ṇu­ra­pye­ka­pra­de­śa­tvā­da- SAS-PS'55 266,06pra­de­śa i­ti | te­ṣāṃ dha­rmā­dī­nā­m a­jī­va i­ti sā­mā­nya­sa­ñjñā jī­va­la­kṣa­ṇā­bhā­va­mu­khe­na SAS-PS'55 266,07pra­vṛ­ttā | dha­rmā­dha­rmā­kā­śapu­dga­lāḥ i­ti vi­śe­ṣa­sa­ñjñāḥ sā­ma­yi­kyaḥ | SAS-PS'55 266,08a­trā­ha­, sa­rva­dra­vya­pa­ryā­ye­ṣu ke­va­la­sya i­tye­va­mā­di­ṣu dra­vyā­ṇyu­ktā­ni­, kā­ni tā­nī­tyu­cya­te — TA-PS-55 5.2 dra­vyā­ṇi |­| 2 |­| SAS-PS'55 266,10ya­thā­svaṃ pa­ryā­yai­rdrū­ya­nte dra­va­nti vā tā­ni i­ti dra­vyā­ṇi | dra­vya­tva­yo­gā­d dra­vya­mi­ti SAS-PS'55 267,01ce­t ? na­; u­bha­yā­si­ddheḥ | ya­thā da­ṇḍa­da­ṇḍi­no­ryo­go bha­va­ti pṛ­tha­ksi­ddha­yoḥ­, na ca ta­thā SAS-PS'55 267,02dra­vya­dra­vya­tve pṛ­tha­ksi­ddhe staḥ | ya­dya­pṛ­tha­ksi­ddha­yo­ra­pi yo­gaḥ syā­dā­kā­śa­ku­su­ma­sya pra­kṛ­tapu- SAS-PS'55 267,03ru­ṣa­sya dvi­tī­ya­śi­ra­sa­śca yo­gaḥ syā­di­ti | a­tha pṛ­tha­ksi­ddhi­ra­bhyu­pa­ga­mya­te­, dra­vya­tva­ka­lpa­nā SAS-PS'55 267,04ni­ra­rthi­kā | gu­ṇa­sa­mu­dā­yo dra­vya­mi­ti ce­t ? ta­trā­pi gu­ṇā­nāṃ sa­mu­dā­ya­sya ca bhe­dā­bhā­ve SAS-PS'55 267,05tadvya­pa­de­śo no­pa­pa­dya­te | bhe­dā­bhyu­pa­ga­me ca pū­rvo­kta e­va do­ṣaḥ | na­nu gu­ṇā­ndra­vanti gu­ṇai­rvā drū­ya­nta SAS-PS'55 267,06i­ti vi­gra­he­'­pi sa e­va do­ṣa i­ti ce­t ? na­; ka­tha­ñci­dbhe­dā­bhe­do­pa­pa­tte­sta­dvya­pa­de­śa­si­ddhiḥ | SAS-PS'55 267,07vya­ti­re­ke­ṇā­nu­pa­la­bdhe­ra­bhe­daḥ saṃ­jñā­la­kṣa­ṇa­pra­yo­ja­nā­di­bhe­dā­d bhe­da i­ti | pra­kṛ­tā dha­rmā­da­yo ba­ha­va- SAS-PS'55 267,08sta­tsā­mā­nā­dhi­ka­ra­ṇyā­d ba­hu­tva­ni­rde­śaḥ | syā­de­ta­tsaṃ­khyā­nu­vṛ­tti­va­tpu­lli­ṅgā­nu­vṛ­tti­ra­pi SAS-PS'55 267,09prā­pno­ti ? nai­ṣa do­ṣaḥ­; ā­vi­ṣṭa­li­ṅgāḥ śa­bdā na ka­dā­ci­lli­ṅgaṃ vya­bhi­ca­ra­nti | a­to SAS-PS'55 267,10dha­rmā­da­yo dra­vyā­ṇi bha­va­ntī­ti | SAS-PS'55 268,01a­na­nta­ra­tvā­cca­tu­rṇā­me­va dra­vya­vya­pa­de­śa­pra­sa­ṅge­'­dhyā­ro­pa­ṇā­rtha­mi­da­mu­cya­te — TA-PS-55 5.3 jī­vā­śca |­| 3 |­| SAS-PS'55 268,03jī­vaśa­bdo — vyā­khyā­tā­rthaḥ | ba­hu­tva­ni­rde­śo vyā­khyā­ta­bhe­da­pra­ti­pa­ttya­rthaḥ | ca śa­bdaḥ SAS-PS'55 268,04dra­vya­sa­ñjñā­nu­ka­rṣa­ṇā­rthaḥ jī­vā­śca dra­vyā­ṇī­ti | e­va­me­tā­ni va­kṣya­mā­ṇe­na kā­le­na sa­ha ṣa­ḍ SAS-PS'55 268,05dra­vyā­ṇi bha­va­nti | na­nu dra­vya­sya la­kṣa­ṇaṃ va­kṣya­te gu­ṇa­pa­rya­ya­va­d dra­vya­m i­ti | ta­lla­kṣa­ṇa­yo­gā- SAS-PS'55 268,06ddha­rmā­dī­nāṃ dra­vyavya­pa­de­śo bha­va­ti­, nā­rthaḥ pa­ri­ga­ṇa­ne­na ? pa­ri­ga­ṇa­na­ma­va­dhā­ra­ṇā­rtha­m | SAS-PS'55 268,07te­nā­nya­vā­di­pa­ri­ka­lpi­tā­nāṃ pṛ­thi­vyādī­nāṃ ni­vṛ­ttiḥ kṛ­tā bha­va­ti | ka­tha­m ? pṛ­thi­vya­pte- SAS-PS'55 268,08jo­vā­yu­ma­nāṃ­si pu­dga­la­dra­vye­'­nta­rbha­va­nti­; rū­pa­ra­sa­ga­ndha­spa­rśa­va­ttvāt | vā­yu­ma­na­so rū­pā­di­yo­gā- SAS-PS'55 268,09bhā­va i­ti ce­t ? na­; vā­yu­stā­va­drū­pā­di­mā­n­; spa­rśa­va­ttvā­ddha­ṭā­di­va­t | ca­kṣu­rā­di­ka­ra­ṇa- SAS-PS'55 269,01grā­hya­tvā­bhā­vā­drū­pā­dya­bhā­va i­ti ce­t ? na­; pa­ra­mā­ṇvā­di­ṣva­ti­pra­sa­ṅgaḥ syā­t | ā­po ga­ndha- SAS-PS'55 269,02va­tyaḥ­; spa­rśa­va­ttvā­tpṛ­thi­vī­va­t | te­jo­'­pi ra­sa­ga­ndha­va­d­; rū­pa­va­ttvā­t ta­dva­de­va | ma­no­'­pi SAS-PS'55 269,03dvi­vi­dhaṃ dra­vya­ma­no bhā­va­ma­na­śce­ti | ta­tra bhā­va­ma­no jñā­na­m­; ta­sya jī­va­gu­ṇa­tvā­dā­tma­nya­nta­rbhā­vaḥ | SAS-PS'55 269,04dra­vya­ma­na­śca rū­pā­di­yo­gā­tpu­dga­la­dra­vya­vi­kā­raḥ | rū­pā­di­va­nma­naḥ­; jñā­no­pa­yo­ga­ka­ra­ṇa­tvā­cca­kṣu- SAS-PS'55 269,05ri­ndri­ya­va­t | na­nu a­mū­rte­'­pi śa­bde jñā­no­pa­yo­ga­kara­ṇa­tva­da­rśa­nā­d vya­bhi­cā­rī he­tu­ri­ti SAS-PS'55 269,06ce­t ? na­; ta­sya pau­dga­li­ka­tvā­nmū­rti­ma­ttvo­pa­pa­tteḥ | na­nu ya­thā pa­ra­mā­ṇū­nāṃ rū­pā­di­ma­tkā­rya- SAS-PS'55 269,07da­rśa­nā­drṛ­pā­di­ma­ttvaṃ na ta­thā vā­yu­ma­na­so rū­pā­di­ma­tkā­ryaṃ dṛ­śya­te i­ti ce­t ? n­; te­ṣā­ma­pi SAS-PS'55 269,08ta­dupa­pa­tteḥ | sa­rve­ṣāṃ pa­ra­mā­ṇū­nāṃ sa­rva­rū­pā­di­ma­tkā­rya­tva­prā­pti­yo­gya­tvā­bhyu­pa­ga­mā­t | na ca SAS-PS'55 269,09ke­ci­tpā­rthi­vā­di­jā­ti­vi­śe­ṣa­yu­ktāḥ pa­ra­mā­ṇa­vaḥ sa­nti­; jā­ti­saṃ­ka­re­ṇā­ra­mbha­da­rśa­nā­t | SAS-PS'55 269,10di­śo­'­pyā­kā­śe­'­nta­rbhā­vaḥ­; ā­di­tyo­da­yā­dya­pe­kṣa­yā ā­kā­śa­pra­de­śa­pa­ṅkti­ṣu i­ta i­da­mi­ti SAS-PS'55 269,11vya­va­hā­ro­pa­pa­tteḥ | SAS-PS'55 270,01u­ktā­nāṃ dra­vyā­ṇāṃ vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 5.4 ni­tyā­va­sthi­tā­nya­rū­pā­ṇi |­| 4 |­| SAS-PS'55 270,03ni­tyaṃ dhru­va­mi­tya­rthaḥ | nerdhru­ve tyaḥ i­ti ni­ṣpā­di­ta­tvā­t | dha­rmā­dī­ni dra­vyā­ṇi SAS-PS'55 270,04ga­ti­he­tu­tvā­di­vi­śe­ṣa­la­kṣa­ṇa­dra­vyā­rthā­de­śā­da­sti­tvā­di­sā­mā­nya­la­kṣa­ṇa­dra­vyā­rthā­de­śā­cca ka­dā­ci- SAS-PS'55 270,05da­pi na vya­ya­ntī­ti ni­tyā­ni | va­kṣya­te hi ta­dbhā­vā­vya­yaṃ ni­tya­m i­ti | i­ya­ttā­'­vya­bhi- SAS-PS'55 271,01cā­rā­da­va­sthi­tā­ni | dha­rmā­dī­ni ṣa­ḍa­pi dra­vyā­ṇi ka­dā­ci­da­pi ṣa­ḍi­ti i­ya­ttvaṃ nā­ti­va­rta­nte | SAS-PS'55 271,02ta­to­'­va­sthi­tā­nī­tyu­cya­nte | na vi­dya­te rū­pa­me­ṣā­mi­tya­rū­pā­ṇi­, rū­pa­pra­ti­ṣe­dhe ta­tsa­ha­cā­ri­ṇāṃ SAS-PS'55 271,03ra­sā­dī­nā­ma­pi pra­ti­ṣe­dhaḥ | te­na a­rū­pā­ṇya­mū­rtā­nī­tya­rthaḥ | SAS-PS'55 271,04ya­thā sa­rve­ṣāṃ dra­vyā­ṇāṃ ni­tyā­va­sthi­tā­ni i­tye­ta­tsā­dhā­ra­ṇaṃ la­kṣa­ṇaṃ prā­ptaṃ ta­thā pu­dga­lā- SAS-PS'55 271,05nā­ma­pi a­rū­pi­tvaṃ prā­pta­m | a­ta­sta­da­pa­vā­dā­rtha­mā­ha — TA-PS-55 5.5 rū­pi­ṇaḥ pu­dga­lāḥ |­| 5 |­| SAS-PS'55 271,07rū­paṃ mū­rti­ri­tya­rthaḥ | kā mū­rtiḥ ? rū­pā­di­saṃ­sthā­na­pa­ri­ṇā­mo mū­rtiḥ | rū­pa­me­ṣā­ma­stī­ti SAS-PS'55 271,08rū­pi­ṇaḥ | mū­rti­ma­nta i­tya­rthaḥ | a­tha­vā rū­pa­mi­ti gu­ṇa­vi­śe­ṣa­va­ca­na­śabdaḥ | ta­de­ṣā­ma­stī­ti SAS-PS'55 271,09rū­pi­ṇaḥ | ra­sā­dya­gra­ha­ṇa­mi­ti ce­t ? na­; ta­da­vi­nā­bhā­vā­tta­da­nta­rbhā­vaḥ | pu­dga­lāḥ i­ti ba­hu­va­ca­naṃ SAS-PS'55 271,10bhe­da­pra­ti­pā­da­nā­rtha­m | bhi­nnā hi pu­dga­lāḥ­; ska­ndha­pa­ra­mā­ṇu­bhe­dā­t | ta­dvi­ka­lpa u­pa­ri­ṣṭā­dva­kṣya­te | SAS-PS'55 271,11ya­di pra­dhā­na­va­da­rū­pa­tva­me­ka­tvaṃ ce­ṣṭaṃ syā­t­, vi­śva­rū­pa­kā­rya­da­rśa­na­vi­ro­dhaḥ syā­t | SAS-PS'55 271,12ā­ha­, kiṃ pu­dga­la­va­ddha­rmā­dī­nya­pi dra­vyā­ṇi pra­tye­kaṃ bhi­nnā­nī­tya­tro­cya­te — TA-PS-55 5.6 ā ā­kā­śā­de­ka­dra­vyā­ṇi |­| 6 |­| SAS-PS'55 272,02ā­ṅ a­ya­ma­bhi­vi­dhya­rthaḥ | sau­trī­mā­nu­pū­rvīmā­sṛ­tyai­ta­du­kta­m | tai­na dha­rmā­'­dha­rmā­kā­śā­ni SAS-PS'55 272,03gṛ­hya­nte | e­ka śa­bdaḥ saṃ­khyā­va­ca­naḥ | te­na dra­vyaṃ vi­śi­ṣya­te­, e­kaṃ dra­vyaṃ e­ka­dra­vya­mi­ti | ya­dye­vaṃ SAS-PS'55 272,04ba­hu­va­ca­na­ma­yu­kta­m­, dha­rmā­dya­pe­kṣa­yā ba­hu­tva­si­ddhi­rbha­va­ti | nanu e­ka­syā­ne­kā­rtha­pra­tyā­ya­na­śa­kti­yo- SAS-PS'55 272,05gā­de­kai­ka­mi­tya­stu­; la­ghu­tvā­d | dra­vya gra­ha­ṇa­ma­na­rtha­ka­m ? ta­thā­pi dra­vyā­pe­kṣa­yā e­ka- SAS-PS'55 272,06tva­khyā­pa­nā­rthaṃ dra­vya­gra­ha­ṇa­m | kṣe­tra­bhā­vādya­pe­kṣa­yā a­saṃ­khye­ya­tvā­na­nta­tva­vi­ka­lpa­sye­ṣṭa­tvā­nna SAS-PS'55 272,07jī­va­pu­dga­la­va­de­ṣāṃ ba­hu­tva­mi­tye­ta­da­ne­na khyā­pya­te | SAS-PS'55 272,08a­dhi­kṛ­tā­nā­me­va e­ka­dra­vyā­ṇāṃ vi­śe­ṣa­pra­ti­pa­ttya­rtha­mi­da­mu­cya­te — TA-PS-55 5.7 ni­ṣkri­yā­ṇi ca |­| 7 |­| SAS-PS'55 272,10u­bha­ya­ni­mi­tta­va­śā­du­tpa­dya­mā­naḥ pa­ryā­yo dra­vya­sya de­śā­nta­ra­prā­pti­he­tuḥ kri­yā | ta­syā SAS-PS'55 273,01ni­ṣkrā­ntā­ni ni­ṣkri­yā­ṇi | a­tra co­dya­te — dha­rmā­dī­ni dra­vyā­ṇi ya­di ni­ṣkri­yā­ṇi SAS-PS'55 273,02ta­ta­ste­ṣā­mu­tpā­do na bha­ve­t | kri­yā­pū­rva­ko hi gha­ṭā­dī­nā­mu­tpā­do dṛ­ṣṭaḥ | u­tpā­dā­bhā­vā­cca SAS-PS'55 273,03vya­yā­bhā­va i­ti | a­taḥ sa­rva­dra­vyā­ṇā­mu­tpā­dā­di­trata­ya­ka­lpa­nā­vyā­ghā­ta i­ti ? ta­nna­; kiṃ SAS-PS'55 273,04kā­ra­ṇa­m ? a­nya­tho­pa­pa­tteḥ | kri­yā­ni­mi­tto­tpā­dā­bhā­ve­'­pye­ṣāṃ dha­rmā­dī­nā­ma­nya­tho­tpā­daḥ SAS-PS'55 273,05ka­lpya­te | ta­dya­thā — dvi­vi­dha u­tpā­daḥ sva­ni­mi­ttaḥ pa­ra­pra­tya­ya­śca | sva­ni­mi­tta­stā­va­da­na­ntā- SAS-PS'55 273,06nā­ma­gu­ru­la­ghu­gu­ṇā­nā­mā­ga­ma­prā­māṇyā­da­bhyu­pa­ga­mya­mā­nā­nāṃ ṣa­ṭsthā­na­pa­ti­ta­yā vṛ­ddhyā hā­nyā ca SAS-PS'55 273,07pra­va­rta­mā­nā­nāṃ sva­bhā­vā­de­te­ṣā­mu­tpā­do vya­ya­śca | pa­ra­pra­ya­tyo­'­pi a­śvā­di­ga­ti­sthi­tya­va­gā­ha­na- SAS-PS'55 273,08he­tu­tvā­tkṣa­ṇe kṣa­ṇe te­ṣāṃ bhe­dā­tta­ddhe­tu­tva­ma­pi bhi­nna­mi­ti pa­ra­pra­tya­yā­pe­kṣa u­tpā­do vi­nā­śa­śca SAS-PS'55 273,09vya­va­hri­ya­te | na­nu ya­di ni­ṣkri­yā­ṇi dha­rmā­dī­ni­, jī­va­pu­dga­lā­nāṃ ga­tyā­di­he­tu­tvaṃ no­pa­pa­dya­te | SAS-PS'55 273,10ja­lā­dī­ni hi kri­yā­va­nti ma­tsyā­dī­nāṃ ga­tyā­di­ni­mi­ttā­ni dṛ­ṣṭā­nī­ti ? nai­ṣa do­ṣaḥ­; SAS-PS'55 273,11ba­lā­dhā­na­ni­mi­tta­tvā­cca­kṣu­rva­t | ya­thā rū­po­pa­la­bdhau ca­kṣu­rni­mi­ttami­ti na vyā­kṣi­pta­ma­na­ska- SAS-PS'55 273,12syā­pi bha­va­ti | a­dhi­kṛ­tā­nāṃ dha­rmā­dha­rmā­kā­śā­nāṃ ni­ṣkri­ya­tve­'­bhyu­pa­ga­te jī­va­pu­dga­lā­nāṃ sa­kri- SAS-PS'55 274,01ya­tva­ma­rthā­dā­pa­nna­m | kā­la­syā­pi sa­kri­ya­tva­mi­ti ce­t ? na­; a­na­dhi­kā­rā­t | a­ta e­vā- SAS-PS'55 274,02sā­ve­taiḥ sa­ha nā­dhi­kri­ya­te | SAS-PS'55 274,03a­jī­va­kā­yā i­tya­tra kā­ya­gra­ha­ṇe­na pra­de­śā­sti­tva­mā­traṃ ni­rjñā­taṃ na tvi­ya­ttā­va­dhā­ri­tā pra­de- SAS-PS'55 274,04śā­nā­ma­ta­sta­nni­rdhā­ra­ṇā­rtha­mi­da­mu­cya­te — TA-PS-55 5.8 a­saṃ­khye­yāḥ pra­de­śā dha­rmā­dha­mai ka­jī­vā­nā­m |­| 8 |­| SAS-PS'55 274,06saṃ­khyā­ma­tī­tā a­saṃ­khye­yāḥ | a­saṃ­khye­ya­stri­vi­dhaḥ — ja­gha­nya u­tkṛ­ṣṭo­'­ja­gha­nyo­tkṛ­ṣṭa­śce­ti | SAS-PS'55 274,07ta­tre­hā­ja­gha­nyo­tkṛ­ṣṭā­saṃ­khye­yaḥ pa­ri­gṛ­hya­te | pra­di­śya­nta i­ti pra­de­śāḥ | va­kṣya­mā­ṇa­la­kṣa­ṇaḥ SAS-PS'55 274,08pa­ra­mā­ṇuḥ sa yā­va­ti kṣe­tre vya­va­ti­ṣṭha­te sa pra­de­śa i­ti vya­va­hri­ya­te | dha­rmā­dha­rmai­ka­jī­vā­stu­lyā- SAS-PS'55 274,09saṃ­khye­ya­pra­de­śāḥ | ta­tra dha­rmā­dha­rmau ni­ṣkri­yau lo­kā­kā­śaṃ vyā­pya sthi­tau | jī­va­stā­va­tpra­de­śo­'­pi SAS-PS'55 274,10sa­n saṃ­ha­ra­ṇa­vi­sa­rpa­ṇa­sva­bhā­va­tvā­tka­rma­ni­rva­rti­taṃ śa­rī­ra­ma­ṇu ma­ha­dvā­'­dhi­ti­ṣṭhaṃ­stā­va­da­va­gā­hya SAS-PS'55 274,11va­rte | ya­dā tu lo­ka­pū­ra­ṇaṃ bha­va­ti ta­dā ma­nda­ra­syā­dha­ści­tra­va­jra­pa­ṭa­la­ma­dhye jī­va­syā­ṣṭau ma­dhya- SAS-PS'55 274,12pra­de­śā vya­va­ti­ṣṭha­nte | i­ta­re pra­de­śā ū­rdhva­ma­dha­sti­rya­k ca kṛ­tsnaṃ lo­kā­kā­śaṃ vya­śnu­va­te | SAS-PS'55 275,01a­thā­kā­śa­sya ka­ti pra­de­śā i­tya­ta ā­ha — TA-PS-55 5.9 ā­kā­śa­syā­na­ntāḥ |­| 9 |­| SAS-PS'55 275,03a­vi­dya­mā­no­'­nto ye­ṣāṃ te a­na­ntāḥ | ke ? pra­de­śāḥ | ka­sya ? ā­kā­śa­sya | pū­rva­va- SAS-PS'55 275,04da­syā­pi pra­de­śa­ka­lpa­nā­'­va­se­yā | SAS-PS'55 275,05u­kta­ma­mū­rtā­nāṃ pra­de­śa­pa­ri­mā­ṇa­m | i­dā­nīṃ mū­rtā­nāṃ pu­dga­lā­nāṃ pra­de­śa­pa­ri­mā­ṇaṃ SAS-PS'55 275,06ni­rjñā­ta­vya­mi­tya­ta ā­ha — TA-PS-55 5.10 saṃ­khye­yā­'­saṃ­khye­yā­śca pu­dga­lā­nā­m |­| 1­0 |­| SAS-PS'55 275,08caśabdā­da­na­ntā­śce­tya­nu­kṛ­ṣya­te | ka­sya­ci­tpu­dga­la­dra­vya­sya dvya­ṇu­kā­deḥ saṃ­khye­yāḥ pra­de­śāḥ SAS-PS'55 275,09ka­sya­ci­da­saṃ­khye­yā a­na­ntā­śca | a­na­ntā­na­nto­pa­saṃ­khyā­na­mi­ti ce­t ? na­; a­na­nta­sā­mā­nyā­t | SAS-PS'55 275,10a­na­nta­pra­mā­ṇaṃ tri­vi­dha­mu­ktaṃ pa­rī­tā­na­ntaṃ yu­ktā­na­nta­ma­na­ntā­na­ntaṃ ce­ti | ta­tsa­rva­ma­na­nta­sā­mā- SAS-PS'55 275,11nye­na gṛ­hya­te | syā­de­ta­da­saṃ­khyā­ta­pra­de­śo lo­kaḥ a­na­nta­pra­de­śa­syā­na­ntā­na­nta­pra­de­śa­sya ca SAS-PS'55 276,01ska­ndha­syā­dhi­ka­ra­ṇa­mi­ti vi­ro­dha­sta­to nā­na­ntya­mi­ti ? nai­ṣa do­ṣaḥ­; sū­kṣma­pa­ri­ṇā­mā­va­gā­ha­na- SAS-PS'55 276,02śa­kti­yo­gā­t | pa­ra­mā­ṇvā­da­yo hi­sū­kṣma­bhā­ve­na pa­ri­ṇa­tā e­kai­ka­smi­nna­pyā­kā­śa­pra­de­śe­'­na­ntā­na­ntā SAS-PS'55 276,03a­va­ti­ṣṭha­nte­, a­va­gā­ha­na­śa­kti­ścai­ṣā­ma­vyā­ha­tā­'­sti | ta­smā­de­ka­smi­nna­pi pra­de­śe a­na­ntā- SAS-PS'55 276,04na­ntā­nā­ma­va­sthā­naṃ na vi­ru­dhya­te | SAS-PS'55 276,05pu­dga­lā­nā­mi­tya­vi­śe­ṣa­va­ca­nā­tpa­ra­mā­ṇo­ra­pi pra­de­śa­va­ttva­pra­sa­ṅge ta­tpra­ti­ṣe­dhā­rtha­mā­ha — TA-PS-55 5.11 nā­ṇoḥ |­| 1­1 |­| SAS-PS'55 276,07a­ṇoḥ pra­de­śā na sa­nti i­ti vā­kya­śe­ṣaḥ | ku­to na sa­ntī­ti ce­t ? pra­de­śa­mā­tra­tvā­t | SAS-PS'55 276,08ya­thā ā­kā­śa­pra­de­śa­syai­ka­sya pra­de­śa­bhe­dā­bhā­vā­da­pra­de­śa­tva­me­va­ma­ṇo­ra­pi pra­de­śa­mā­tra­tvā­tpra­de­śa­bhe- SAS-PS'55 276,09dā­bhā­vaḥ | kiṃ ca ta­to­'­lpa­pa­ri­mā­ṇā­bhā­vā­t | na hya­ṇo­ra­lpī­yā­na­nyo­'­sti­, ya­to­'­sya SAS-PS'55 276,10pra­de­śā bhi­dye­ra­n | SAS-PS'55 276,11e­ṣā­ma­va­dhṛ­ta­pra­de­śā­nāṃ dha­rmā­dī­nā­mā­dhā­ra­pra­ti­pa­ttya­rtha­mi­da­mu­cya­te — TA-PS-55 5.12 lo­kā­kā­śe­'­va­gā­haḥ |­| 1­2 |­| SAS-PS'55 277,01u­ktā­nāṃ dha­rmā­dī­nāṃ dra­vyā­ṇāṃ lo­kā­kā­śe­'­va­gā­ho na ba­hi­ri­tya­rthaḥ | ya­di dha­rmā­dī­nāṃ SAS-PS'55 277,02lo­kā­kā­śa­mā­dhā­raḥ­, ā­kā­śa­sya ka ā­dhā­ra i­ti ? ā­kā­śa­sya nā­stya­nya ā­dhā­raḥ | SAS-PS'55 277,03sva­pra­ti­ṣṭha­mā­kā­śa­m | ya­dyā­kā­śaṃ sva­pra­ti­ṣṭha­m­; dha­rmā­dī­nya­pi sva­pra­ti­ṣṭhā­nye­va | a­tha dha­rmā- SAS-PS'55 277,04dī­nā­ma­nya ā­dhā­raḥ ka­lpya­te­, ā­kā­śa­syā­pya­nya ā­dhā­raḥ ka­lpyaḥ | ta­thā sa­tya­na­va­sthā­pra­sa­ṅga SAS-PS'55 277,05i­ti ce­t ? nai­ṣa do­ṣaḥ­; nā­kā­śā­da­nya­da­dhi­ka­pa­ri­mā­ṇaṃ dra­vya­ma­sti ya­trā­kā­śaṃ sthi­ta­mi- SAS-PS'55 277,06tyu­cye­ta | sa­rva­to­'­na­ntaṃ hi­ta­t | dha­rmā­dī­nāṃ pu­na­ra­dhi­ka­ra­ṇa­mā­kā­śa­mi­tyu­cya­te vya­va­hā­ra­na­ya- SAS-PS'55 277,07va­śā­t | e­va­mbhū­ta­na­yā­pe­kṣa­yā tu sa­rvā­ṇi dra­vyā­ṇi sva­pra­ti­ṣṭhā­nye­va | ta­thā co­kta­m­, kva SAS-PS'55 277,08bha­vā­nā­ste ? ā­tma­ni i­ti | dha­rmā­dī­ni lo­kā­kā­śā­nna ba­hiḥ sa­ntī­tye­tā­va­da­trā­dhā­rā­dhe­ya­ka- SAS-PS'55 277,09lpa­nā­sā­dhyaṃ pha­la­m | na­nu ca lo­ke pū­rvo­tta­ra­kā­la­bhā­vi­nā­mā­dhā­rā­dhe­ya­bhā­vo dṛ­ṣṭo ya­thā SAS-PS'55 277,10ku­ṇḍe ba­da­rā­dī­nā­m | na ta­thā­'­'­kā­śaṃ pū­rvaṃ dha­rmā­dī­nyu­tta­ra­kā­la­bhā­vī­ni­; a­to vya­va­hā­ra- SAS-PS'55 277,11na­yā­pe­kṣa­yā­'­pi ā­dhā­rā­dhe­ya­ka­lpa­nā­nu­pa­pa­tti­ri­ti ? nai­ṣa do­ṣaḥ­; yu­ga­pa­dbhā­vi­nā­ma­pi SAS-PS'55 277,12ā­dhā­rā­dhe­ya­bhā­vo dṛ­śya­te | gha­ṭe rū­pā­da­yaḥ śa­rī­re ha­stā­da­ya i­ti | SAS-PS'55 278,01lo­ka i­tyu­cya­te | ko lo­kaḥ ? dha­rmā­dha­rmā­dī­ni dra­vyā­ṇi ya­tra lo­kya­nte sa lo­ka i­ti | SAS-PS'55 278,02adhi­ka­ra­ṇa­sā­dha­no gha­ñ | ā­kā­śaṃ dvi­dhā vi­bha­ktaṃ lo­kā­kā­śa­ma­lo­kā­kā­śaṃ ce­ti | lo­ka SAS-PS'55 278,03u­ktaḥ | sa ya­tra ta­llo­kā­kā­śa­m | ta­to ba­hiḥ sa­rva­to­'­na­nta­ma­lo­kā­kā­śa­m | lo­kā­lo­ka- SAS-PS'55 278,04vi­bhā­ga­śca dha­rmā­dha­rmā­sti­kāya­sa­dbhā­vā­sa­dbhā­vā­dvi­jñe­yaḥ | a­sa­ti hi ta­smi­ndha­rmā­sti­kā­ye SAS-PS'55 278,05jī­va­pu­dga­lā­nāṃ ga­ti­ni­ya­ma­he­tva­bhā­vā­dvi­bhā­go na syā­t | a­sa­ti cā­dha­rmā­sti­kā­ye sthi­te­rā- SAS-PS'55 278,06śra­ya­ni­mi­ttā­bhā­vā­t sthite­ra­bhā­vo lo­kā­lo­ka­vi­bhā­gā­bhā­vo vā syā­t | ta­smā­du­bha­ya­sa­d- SAS-PS'55 278,07bhā­vāsa­dbhā­vā­llo­kā­lo­ka­vi­bhā­ga­si­ddhiḥ | SAS-PS'55 278,08ta­trā­va­dhri­ya­mā­ṇā­nā­ma­va­sthā­na­bhe­da­sa­mbha­vā­dvi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 5.13 dha­rmā­dha­rma­yoḥ kṛ­tsne |­| 1­3 |­| SAS-PS'55 278,10kṛ­tsna­va­ca­na­ma­śe­ṣa­vyā­pti­pra­da­rśa­nā­rtha­m | a­gā­re­'­sthi­to gha­ṭa i­ti ya­thā ta­thā dha­rmā­dha­rma- SAS-PS'55 278,11yo­rlo­kā­kā­śe­'­va­gā­ho na bha­va­ti | kiṃ ta­rhi ? kṛ­tsne ti­le­ṣu tai­la­va­di­ti | a­nyo­nya­pra­de­śa­pra- SAS-PS'55 278,12ve­śa­vyā­ghā­tā­bhā­vaḥ a­va­gā­ha­na­śa­kti­yo­gā­dve­di­ta­vyaḥ | SAS-PS'55 279,01a­to vi­pa­rī­tā­nāṃ mū­rti­ma­tāma­pra­de­śa­saṃ­khye­yā­saṃ­khye­yā­na­nta­pra­de­śā­nāṃ pu­dga­lā­nā­ma­va­gā­ha­vi- SAS-PS'55 279,02śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 5.14 e­ka­pra­de­śā­di­ṣu bhā­jyaḥ pu­dga­lā­nā­m |­| 1­4 |­| SAS-PS'55 279,04ekaḥ pra­de­śa e­ka­pra­de­śaḥ | e­ka­pra­de­śa ā­di­rye­ṣāṃ ta i­me e­ka­pra­de­śā­da­yaḥ | te­ṣu pu­dga- SAS-PS'55 279,05lā­nā­ma­va­gā­ho bhā­jyo vi­ka­lpyaḥ | a­va­ya­ve­na vi­gra­haḥ sa­mu­dā­yaḥ sa­mā­sā­thaḥ i­ti e­ka- SAS-PS'55 279,06pra­de­śo­'­pi gṛ­hya­te | ta­dya­thā — e­ka­smi­nnā­kā­śa­pra­de­śe pa­ra­mā­ṇo­ra­va­gā­haḥ | dva­yo­re­ka­tro­bha­ya­tra SAS-PS'55 279,07ca ba­ddha­yo­ra­ba­ddha­yo­śca | tra­yā­ṇāma­pye­ka­tra dva­yo­stri­ṣu ca ba­ddhā­nā­ma­ba­ddhā­nāṃ ca | e­vaṃ saṃ­khye- SAS-PS'55 279,08yā­saṃ­khye­yā­na­nta­pra­de­śā­nāṃ ska­ndhā­nā­me­ka­saṃ­khye­yā­saṃ­khye­ya­pra­de­śe­ṣu lo­kā­kā­śe­'­va­sthā­naṃ pra­tye­ta- SAS-PS'55 279,09vya­m | na­nu yu­ktaṃ tā­va­da­mū­rtta­yo­rdha­rmā­dha­rma­yo­re­ka­trā­vi­ro­dhe­nā­va­ro­dha i­ti | mū­rti­ma­tāṃ SAS-PS'55 279,10pu­dga­lā­nāṃ ka­tha­m ? i­tya­tro­cya­te — a­va­gā­ha­na­sva­bhā­va­tvā­tsū­kṣma­pa­ri­ṇā­mā­cca mū­rti­ma­tā­ma­pya­va- SAS-PS'55 279,11gā­ho na vi­ru­dhya­te e­kā­pa­va­ra­ke a­ne­ka­dī­pa­pra­kā­śā­va­sthā­na­va­t | ā­ga­ma­prā­mā­ṇyā­cca ta­thā­'­dhya- SAS-PS'55 279,12va­se­ya­m | ta­du­kta­m — SAS-PS'55 280,01o­gā­ḍha­gā­ḍha­ṇi­ci­o pu­gga­la­kā­e­hi sa­vva­do lo­go | SAS-PS'55 280,02su­hu­me­hiṃ bā­da­re­hiṃ a­ṇaṃ­tā­ṇaṃ­te­hiṃ vi­va­he­hiṃ |­| SAS-PS'55 280,03a­tha jī­vā­nāṃ ka­tha­ma­va­gā­ha­na­mi­tya­tro­cya­te — TA-PS-55 5.15 a­saṃ­khye­ya­bhā­gā­di­ṣu jī­vā­nā­m |­| 1­5 |­| SAS-PS'55 280,05lo­kā­kā­śe i­tya­nu­va­rta­te | ta­syā­saṃ­khye­ya­bhā­gī­kṛ­ta­syai­ko bhā­go­'­saṃ­khye­ya­bhā­ga i­tyu­cya­te | SAS-PS'55 280,06sa ā­di­rye­ṣāṃ te­ṣsaṃ­khye­ya­bhā­gā­da­yaḥ | te­ṣu jī­vā­nā­ma­va­gā­ho ve­di­ta­vyaḥ | ta­dya­thā — e­ka- SAS-PS'55 280,07smi­nna­saṃ­khye­ya­bhā­ge e­ko jī­vo­'­va­ti­ṣṭha­te | e­vaṃ dvi­tri­ca­tu­rā­di­ṣva­pi a­saṃ­khye­ya­bhā­ge­ṣu ā SAS-PS'55 280,08sa­rva­lo­kā­da­va­gā­haḥ pra­tye­ta­vyaḥ | nā­nā­jī­vā­nāṃ tu sa­rva­lo­ka e­va | ya­dye­ka­smi­nna­saṃ­khye­ya­bhā­ge SAS-PS'55 280,09e­ko jī­vo­'­va­ti­ṣṭha­te­, ka­thaṃ dra­vya­pra­mā­ṇe­nā­na­ntā­na­nto jī­va­rā­śiḥ sa­śa­rī­ro­'­va­ti­ṣṭha­te SAS-PS'55 280,10lo­kā­kā­śe ? sū­kṣma­bā­da­ra­bhe­dā­da­va­sthā­naṃ pra­tye­ta­vya­m | bā­da­rā­stā­va­tsa­pra­ti­ghā­ta­śa­rī­rāḥ | SAS-PS'55 280,11sū­kṣmā­stu sa­śarī­rā a­pi sū­kṣma­bhā­vā­de­vai­ka­ni­go­da­jī­vā­va­gā hye­'­pi pra­de­śe sā­dhā­ra­ṇa­śa- SAS-PS'55 280,12rī­rā a­na­ntā­na­ntā va­sa­nti | na te pa­ra­spa­re­ṇa bā­da­rai­śca vyā­ha­nya­nta i­ti nā­stya­va­gā­ha­vi­ro­dhaḥ | SAS-PS'55 280,13a­trā­ha lo­kā­kā­śa­tu­lya­pra­de­śa e­ka­jī­va i­tyu­kta­m­, ta­sya ka­thaṃ lo­ka­syā­saṃ­khye­ya­bhā­gā­di­ṣu SAS-PS'55 280,14vṛ­ttiḥ ? na­nu sa­rva­lo­ka­vyā­ptyai­va bha­vi­ta­vya­mi­tya­tro­cya­te — TA-PS-55 5.16 pra­de­śa­saṃ­hā­ra­vi­sa­rpā­bhyāṃ pra­dī­pa­va­t |­| 1­6 |­| SAS-PS'55 281,02a­mū­rta­sva­bhā­va­syā­tma­no­'­nā­di­ba­ndhaṃ pra­tye­ka­tvā­t ka­tha­ñci­nmū­rta­tāṃ bi­bhra­taḥ kā­rma­ṇa­śa­rī- SAS-PS'55 281,03ra­va­śā­nma­ha­da­ṇu ca śa­rī­ra­ma­dhi­ti­ṣṭha­ta­sta­dva­śā­tpra­de­śa­saṃ­ha­ra­ṇa­vi­sa­rpa­ṇa­sva­bhā­va­sya tā­va­tpra­mā­ṇa- SAS-PS'55 281,04tā­yāṃ sa­tyā­ma­saṃ­khye­ya­bhā­gā­di­ṣu vṛ­tti­ru­pa­pa­dya­te­, pra­dī­pa­va­t | ya­thā ni­rā­va­ra­ṇa­vyo­ma­pra­de­śe­'­na­va SAS-PS'55 281,05dhṛ­ta­pra­kā­śa­pa­ri­mā­ṇa­sya pra­dī­pa­sya śa­rā­va­ma­ṇi­kā­pa­va­ra­kā­dyā­va­ra­ṇa­va­śā­tta­tpa­ri­mā­ṇa­te­ti | SAS-PS'55 281,06a­trā­ha dha­rmā­dī­nā­ma­nyo­nya­pra­de­śā­nu­pra­ve­śā­tsaṃ­ka­re sa­ti­, e­ka­tvaṃ prā­pno­tī­ti ? ta­nna­; pa­ra- SAS-PS'55 281,07spa­ra­ma­tya­nta­saṃ­śle­ṣe sa­tya­pi sva­bhā­vaṃ na ja­ha­ti | u­ktaṃ ca — SAS-PS'55 281,08a­ṇṇo­ṇṇaṃ pa­vi­saṃ­tā diṃ­tā o­gā­sa­ma­ṇṇa­ma­ṇṇa­ssa | SAS-PS'55 281,09me­laṃ­tā vi ya ṇi­ccaṃ sa­ga­sa­bbhā­vaṃ ṇa ja­haṃ­ti | SAS-PS'55 281,10ya­dye­vaṃ dha­rmā­dī­nāṃ sva­bhā­va­bhe­da u­cya­tā­mi­tya­ta ā­ha — TA-PS-55 5.17 ga­ti­sthi­tyu­pa­gra­hau dha­rmā­dha­rma­yo­ru­pa­kā­raḥ |­| 1­7 |­| SAS-PS'55 281,12de­śā­nta­ra­prā­pti­he­tu­rga­tiḥ | ta­dvi­pa­rī­tā sthi­tiḥ | u­pa­gṛ­hya­ta i­tyu­pa­gra­haḥ | ga­ti­śca SAS-PS'55 282,01sthi­ti­śca ga­ti­sthi­tī | ga­ti­sthi­tī e­va u­pa­gra­hau ga­ti­sthi­tyu­pa­gra­hau | dha­rmā­dha­rma­yo­ri­ti SAS-PS'55 282,02ka­rtṛ­ni­rde­śaḥ | u­pa­kri­ya­ta i­tyu­pa­kā­raḥ | kaḥ pu­na­ra­sau ? ga­tyu­pa­gra­haḥ sthi­tyu­pa­gra­ha­śca | ya­dye­vaṃ SAS-PS'55 282,03dvi­tva­ni­rde­śaḥ prā­pno­ti ? nai­ṣa do­ṣaḥ­; sā­mā­nye­na vyu­tpā­di­taḥ śa­bda u­pā­tta­saṃ­khyaḥ śa­bdā­nta- SAS-PS'55 282,04ra­sa­mba­ndhe sa­tya­pi na pū­rvo­pā­ttāṃ saṃ­khyāṃ ja­hā­ti | ya­thā — sā­dhoḥ kā­ryaṃ ta­paḥ­śru­te i­ti | SAS-PS'55 282,05e­ta­du­ktaṃ bha­va­ti — ga­ti­pa­ri­ṇā­mi­nāṃ jī­va­pu­dga­lā­nāṃ ga­tyu­pa­gra­he ka­rta­vye dha­rmā­sti­kā­yaḥ SAS-PS'55 282,06sā­dhā­ra­ṇā­śra­yo ja­la­va­nma­tsya­ga­ma­ne | ta­thā sthi­ti­pa­ri­ṇā­mi­nāṃ jī­va­pu­dga­lā­nāṃ sthi­tyu­pa- SAS-PS'55 282,07gra­he ka­rta­vye a­dha­rmā­sti­kā­yaḥ sā­dhā­ra­ṇā­śra­yaḥ pṛ­thi­vī­dhā­tu­ri­vā­śvā­di­sthi­tā­vi­ti | SAS-PS'55 282,08na­nu ca u­pa­gra­ha va­ca­na­ma­na­rtha­ka­m u­pa­kā­raḥ i­tye­vaṃ si­ddha­tvā­t | ga­ti­sthi­tī dha­rmā- SAS-PS'55 282,09dha­rma­yo­ru­pa­kā­raḥ i­ti ? nai­ṣa do­ṣaḥ­; yā­thā­saṃ­khya­ni­vṛ­ttya­rtha­m u­pa­gra­ha va­ca­na­m | dha­rmā­dha­rma­yo­rga- SAS-PS'55 282,10ti­sthi­tyo­śca ya­thā­saṃ­khyaṃ bha­va­ti­, e­vaṃ jī­va­pu­dga­lā­nāṃ ya­thā­saṃ­khyaṃ prā­pno­ti dha­rma­syo­pa­kā­ro SAS-PS'55 282,11jī­vā­nāṃ ga­tiḥ a­dha­rma­syo­pa­kā­raḥ pu­dga­lā­nāṃ sthi­ti­ri­ti | ta­nni­vṛ­ttya­rtha­mu­pa­gra­ha­va­ca­naṃ kri­ya­te | SAS-PS'55 283,01ā­ha dha­rmā­dha­rma­yo­rya u­pa­kā­raḥ sa ā­kā­śa­sya yu­ktaḥ­; sa­rva­ga­ta­tvā­di­ti ce­t ? ta­da­yu­kta­m­; SAS-PS'55 283,02ta­syā­nyo­pa­kā­ra­sa­dbhā­vā­t | sa­rve­ṣāṃ dha­rmā­dī­nāṃ dra­vyā­ṇā­ma­va­gā­ha­naṃ ta­tpra­yo­ja­na­m | e­ka- SAS-PS'55 283,03syā­ne­ka­pra­yo­ja­na­ka­lpa­nā­yāṃ lo­kā­lo­ka­vi­bhā­gā­bhā­vaḥ | bhū­mi­ja­lā­dī­nye­va ta­tpra­yo­ja­na­sa­ma- SAS-PS'55 283,04rthā­ni nā­rtho dha­rmā­dha­rmā­bhyā­mi­ti ce­t ? na­; sā­dhā­ra­ṇā­śra­ya i­ti vi­śi­ṣyo­kta­tvā­t | a­ne­ka­kā- SAS-PS'55 283,05ra­ṇa­sā­dhya­tvā­ccai­ka­sya kā­rya­sya | SAS-PS'55 283,06tu­lya­ba­la­tvā­tta­yo­rga­ti­sthi­ti­pra­ti­ba­ndha i­ti ce­t ? na­; a­pre­ra­ka­tvā­t | a­nu­pa­la­bdhe­rna SAS-PS'55 283,07tau staḥ kha­ra­vi­ṣā­ṇa­va­di­ti ce­t ? na­; sa­rva pra­vā­dya­vi­pra­ti­pa­tteḥ | sa­rve hi pra­vā­di­naḥ pra­tya­kṣā- SAS-PS'55 283,08pra­tya­kṣā­na­rthā­na­bhi­vā­ñcha­nti | a­smā­npra­ti he­to­ra­si­ddhe­śca | sa­rva­jñe­na ni­ra­ti­śa­ya­pra­tya­kṣa­jñā­na- SAS-PS'55 283,09ca­kṣu­ṣā dha­rmā­da­yaḥ sa­rve u­pa­la­bhya­nte | ta­du­pa­de­śā­cca śru­ta­jñā­ni­bhi­ra­pi | SAS-PS'55 283,10a­trā­ha­, ya­dya­tī­ndri­ya­yo­rdha­rmā­dha­rma­yo­ru­pa­kā­ra­sa­mba­ndhe­nā­sti­tva­ma­va­dhri­ya­te­, ta­da­na­nta­ra­mu- SAS-PS'55 283,11ddi­ṣṭa­sya na­bha­so­'­tī­ndri­ya­syā­dhi­ga­me ka u­pa­kā­ra i­tyu­cya­te — TA-PS-55 5.18 ā­kā­śa­syā­va­gā­haḥ |­| 1­8 |­| SAS-PS'55 284,02u­pakā­raḥ i­tya­nu­va­rta­te | jī­va­pu­dga­lā­dī­nā­ma­va­gā­hi­nā­ma­va­kā­śa­dā­na­ma­va­gā­ha SAS-PS'55 284,03ā­kā­śa­syo­pa­kā­ro ve­di­ta­vyaḥ | ā­ha­, jī­va­pu­dga­lā­nāṃ kri­yā­va­tā­ma­va­gā­hi­nā­ma­va­kā­śa­dā­naṃ SAS-PS'55 284,04yu­kta­m | dha­rmā­sti­kā­yā­da­yaḥ pu­na­rni­ṣkri­yā ni­tya­sa­mba­ndhā­ste­ṣāṃ ka­tha­ma­va­gā­ha i­ti ce­t ? SAS-PS'55 284,05na­; u­pa­cā­ra­ta­sta­tsi­ddheḥ | ya­thā ga­ma­nā­bhā­ve­'­pi sa­rva­ga­ta­mā­kā­śa­m i­tyu­cya­te­; sa­rva­tra SAS-PS'55 284,06sa­dbhā­vā­t­, e­vaṃ dha­rmā­dha­rmā­va­pi a­va­gā­ha­kri­yā­bhā­ve­'­pi sa­rva­tra vyā­pti­da­rśa­nā­da­va­gā­hi­nā­vi­tyu- SAS-PS'55 284,07pa­ca­rye­te | ā­ha ya­dya­va­kā­śa­dā­na­ma­sya sva­bhā­vo va­jrā­di­bhi­rlo­ṣṭā­dī­nāṃ bhi­ttyā­di­bhi­rga­vā­dī­nāṃ SAS-PS'55 284,08ca vyā­ghā­to na prā­pno­ti | dṛ­śya­te ca vyā­ghā­taḥ | ta­smā­da­syā­va­kā­śa­dā­naṃ hī­ya­te i­ti ? SAS-PS'55 284,09nai­ṣa do­ṣaḥ­; va­jra­lo­ṣṭā­dī­nāṃ sthū­lā­nāṃ pa­ra­spa­ra­vyā­ghā­ta i­ti nā­syā­va­kā­śa­dā­na­sā­ma­rthyaṃ SAS-PS'55 284,10hī­ya­te­; ta­trā­va­gā­hi­nā­me­va vyā­ghā­tā­t | va­jrā­da­yaḥ pu­naḥ sthū­la­tvā­tpa­ra­spa­raṃ pra­tya­va­kā- SAS-PS'55 284,11śa­dā­naṃ na ku­rva­ntī­ti nā­sā­vā­kā­śa­do­ṣaḥ | ye kha­lu pu­dga­lāḥ sū­kṣmā­ste pa­ra­spa­raṃ SAS-PS'55 285,01pra­tya­va­kā­śa­dā­naṃ ku­rva­nti | ya­dye­vaṃ ne­da­mā­kā­śa­syā­sā­dha­ra­ṇaṃ la­kṣa­ṇa­m­; ita­re­ṣā­ma­pi SAS-PS'55 285,02ta­tsa­dbhā­vā­di­ti ? ta­nna­; sa­rva­pa­dā­rthā­nāṃ sā­dhā­ra­ṇā­va­gā­ha­na­he­tu­tva­ma­syā­sā­dhā­ra­ṇaṃ SAS-PS'55 285,03la­kṣa­ṇa­mi­ti nā­sti do­ṣaḥ | a­lo­kā­kā­śe ta­dbhā­vā­da­bhā­va i­ti ce­t­; na­; sva­bhā­vā­pa­ri­tyā­gā­t | SAS-PS'55 285,04u­kta ā­kā­śa­syo­pa­kā­raḥ | a­tha ta­da­na­nta­ro­ddi­ṣṭā­nāṃ pu­dga­lā­nāṃ ka u­pa­kā­ra i­tya­tro­cya­te — TA-PS-55 5.19 śa­rī­ra­vā­ṅma­naḥ prā­ṇā­pā­nāḥ pu­dga­lā­nā­m |­| 1­9 |­| SAS-PS'55 285,06i­da­ma­yu­ktaṃ va­rta­te | ki­ma­trā­yu­kta­m ? pu­dga­lā­nāṃ ka u­pa­kā­ra i­ti pa­ri­pra­śne pu­dga­lā­nāṃ SAS-PS'55 285,07la­kṣa­ṇa­mu­cya­te; śa­rī­rā­dī­ni pu­dga­la­ma­yā­nī­ti ? nai­ta­da­yu­kta­m­; pu­dga­lā­nāṃ la­kṣa­ṇa­mu­tta­ra­tra SAS-PS'55 285,08va­kṣya­te | i­daṃ tu jī­vā­n pra­ti pu­dga­lā­nā­mu­pa­kā­ra­pra­ti­pā­da­nā­rtha­me­ve­ti u­pa­kā­ra­pra­ka­ra­ṇe SAS-PS'55 285,09u­cya­te | SAS-PS'55 285,10śa­rī­rā­ṇyu­ktā­ni | au­dā­ri­kā­dī­ni sau­kṣmyā­da­pra­tya­kṣā­ṇi | ta­du­da­yā­pā­di­tavṛ­ttī­nyu- SAS-PS'55 285,11pa­ca­ya­śa­rī­rā­ṇi kā­ni­ci­tpra­tya­kṣā­ṇi kā­ni­ci­da­pra­tya­kṣā­ṇi | e­te­ṣāṃ kā­ra­ṇa­bhū­tā­ni ka­rmā- SAS-PS'55 286,01ṇya­pi śa­rī­ra­gra­ha­ṇe­na gṛ­hya­nte | e­tā­ni pau­dga­li­kā­nī­ti kṛ­tvā jī­vā­nā­mu­pa­kā­re pu­d- SAS-PS'55 286,02ga­lāḥ pra­va­rta­nte | syā­nma­taṃ kā­rma­ṇa­ma­pau­dga­li­ka­m­; a­nā­kā­ra­tvā­d | ā­kā­ra­va­tāṃ hi au- SAS-PS'55 286,03dā­ri­kā­dī­nāṃ pau­dga­li­ka­tvaṃ yu­kta­mi­ti ? ta­nna­; ta­da­pi pau­dga­li­ka­me­va­; ta­dvi­pā­ka­sya SAS-PS'55 286,04mū­rti­ma­tsa­mba­ndha­ni­mi­tta­tvā­t | dṛ­śya­te hi brī­hyā­dī­nā­mu­da­kā­di­dra­vya­sa­mba­ndha­prā­pi­ta­pa­ri- SAS-PS'55 286,05pā­kā­nāṃ pau­dga­li­ka­tva­m | ta­thā kā­rma­ṇa­ma­pi gu­ḍa­ka­ṇṭa­kā­di­mū­rti­ma­ddra­vyo­pa­ni­pā­te sa­ti SAS-PS'55 286,06vi­pa­cya­mā­na­tvā­tpau­dga­li­ka­mi­tya­va­se­ya­m | SAS-PS'55 286,07vā­g dvi­vi­dhā dra­vya­vā­g bhā­va­vā­gi­ti | ta­tra bhā­va­vā­k tā­va­dvī­ryā­nta­rā­ya­ma­ti­śru­ta­jñā- SAS-PS'55 286,08nā­va­ra­ṇa­kṣa­yo­pa­śa­mā­ṅgo­pā­ṅga­nā­ma­lā­bha­ni­mi­tta­tvā­t pau­dga­li­kī | ta­da­bhā­ve ta­dvṛ­ttya­bhā­vā­t | SAS-PS'55 286,09ta­tsā­ma­rthyo­pe­te­na kri­yā­va­tā­'­'­tma­nā pre­rya­mā­ṇāḥ pu­dga­lā vā­ktve­na vi­pa­ri­ṇa­ma­nta i­ti dra­vya- SAS-PS'55 286,10vā­ga­pi pau­dga­li­kī­; śro­tre­ndri­ya­vi­ṣa­ya­tvā­t | i­ta­re­ndri­ya­vi­ṣa­yā ka­smā­nna bha­va­ti ? SAS-PS'55 286,11ta­dgra­ha­ṇā­yo­gya­tvā­t | dhrā­ṇa­grā­hye ga­ndha­dra­vye ra­sā­dya­nu­pa­la­bdhi­va­t | a­mū­rtā vā­gi­ti ce­t ? SAS-PS'55 286,12na­; mū­rti­ma­dgra­ha­ṇā­va­ro­dha­vyā­ghā­tā­bhi­bha­vā­di­da­rśa­nā­nmū­rti­ma­ttva­si­ddheḥ | SAS-PS'55 287,01ma­no dvi­vi­dhaṃ dra­vya­ma­no bhā­va­ma­na­śce­ti | bhā­va­ma­na­stā­va­lla­bdhyu­pa­yo­ga­la­kṣa­ṇaṃ pu­dga- SAS-PS'55 287,02lā­va­la­mba­na­tvā­t pau­dga­li­ka­m | dra­vya­ma­na­śca­, jñā­nā­va­ra­ṇa­vī­ryā­nta­rā­ya­kṣa­yo­pa­śa­mā­ṅgo­pā­ṅga­nā- SAS-PS'55 287,03ma­lā­bha­pra­tya­yā gu­ṇa­do­ṣa­vi­cā­ra­sma­ra­ṇā­di­pra­ṇi­dhā­nā­bhi­mu­kha­syā­tma­no­'­nu­grā­ha­kāḥ pu­dga­lā SAS-PS'55 287,04ma­na­stve­na pa­ri­ṇa­tā i­ti pau­dga­li­ka­m | ka­ści­dā­ha ma­no dra­vyā­nta­raṃ rū­pā­di­pa­ri­ṇā­ma­ra­hi­ta- SAS-PS'55 287,05ma­ṇu­mā­traṃ ta­sya pau­dga­li­ka­tva­ma­yu­kta­mi­ti ? ta­da­yu­kta­m | ka­tha­m ? u­cya­te — ta­di­ndri­ye­ṇā­tma­nā SAS-PS'55 287,06ca sa­mba­ddhaṃ vā syā­da­sa­mba­ddhaṃ vā ? ya­dya­sa­mba­ddha­m­, ta­nnā­tma­na u­pa­kā­ra­kaṃ bha­vi­tu­ma­rha­ti i­ndri­ya­sya SAS-PS'55 287,07ca sā­ci­vyaṃ na ka­ro­ti | a­tha sa­mba­ddha­m­, e­ka­smi­n pra­de­śe saṃ­ba­ddhaṃ sa­tta­da­ṇu i­ta­re­ṣu pra­de­śe­ṣu SAS-PS'55 287,08u­pa­kā­raṃ na ku­ryā­t | a­dṛ­ṣṭa­va­śā­da­sya a­lā­ta­ca­kra­va­tpa­ri­bhra­ma­ṇa­mi­ti ce­t ? na­; ta­tsā- SAS-PS'55 287,09ma­rthyā­bhā­vā­t | a­mū­rta­syā­tma­no ni­ṣkri­ya­syā­dṛ­ṣṭo gu­ṇaḥ­, sa ni­ṣkri­yaḥ sa­nna­nya­tra SAS-PS'55 287,10kri­yā­ra­mbhe na sa­ma­rthaḥ | dṛ­ṣṭo hi vā­yu­dra­vya­vi­śe­ṣaḥ kri­yā­vā­nspa­rśa­vā­nprā­pta­va­na­spa­tau SAS-PS'55 287,11pa­ri­spa­nda­he­tu­sta­dvi­pa­rī­ta­la­kṣa­ṇa­ścā­ya­mi­ti kri­yā­he­tu­tvā­bhā­vaḥ | SAS-PS'55 288,01vī­ryā­nta­rā­ya­jñā­nā­va­ra­ṇa­kṣa­yo­pa­śa­mā­ṅgo­pā­ṅga­nā­mo­da­yā­pe­kṣiṇā­'­'­tma­nā u­da­sya­mā­naḥ SAS-PS'55 288,02ko­ṣṭhyo vā­yu­ru­cchvā­sa­la­kṣa­ṇaḥ prā­ṇa i­tyu­cya­te | te­nai­vā­tma­nā bā­hyo vā­yu­ra­bhya­nta­rī­kri- SAS-PS'55 288,03ya­mā­ṇo niḥ­śvā­sa­la­kṣa­ṇo­'­pā­na i­tyā­khyā­te | e­vaṃ tā­va­pyā­tmā­nu­grā­hi­ṇau­; SAS-PS'55 288,04jī­vi­ta­he­tu­tvā­t | SAS-PS'55 288,05te­ṣāṃ ma­naḥ­prā­ṇā­pā­nā­nāṃ mū­rti­ma­ttva­ma­ba­se­ya­m | ku­taḥ ? mū­rti­ma­dbhiḥ pra­ti­ghā­tā­di­da­rśa- SAS-PS'55 288,06nā­t | pra­ti­bha­ya­he­tu­bhi­ra­śa­ni­pā­tā­di­bhi­rma­na­saḥ pra­ti­ghā­to dṛ­śya­te | su­rā­di­bhi­ścā­bhi­bha­vaḥ | SAS-PS'55 288,07hasta­ta­la­pa­ṭā­di­bhi­rā­sya­saṃ­va­ra­ṇā­tprā­ṇā­pā­na­yoḥ pra­ti­ghā­ta u­pa­la­bhya­te | śle­ṣma­ṇā cā­bhi­bha­vaḥ | SAS-PS'55 288,08na cā­mū­rta­sya mū­rti­ma­dbhi­ra­bhi­ghā­tā­da­yaḥ syuḥ | a­ta e­vā­tmā­sti­tva­si­ddhiḥ | ya­thā ya­ntra­pra­ti­mā- SAS-PS'55 288,09ce­ṣṭi­taṃ pra­yo­ktu­ra­sti­tvaṃ ga­ma­ya­ti ta­thā prā­ṇā­pā­nā­di­ka­rmā­pi kri­yā­va­nta­mā­tmā­naṃ sā­dha­ya­ti | SAS-PS'55 288,10ki­me­tā­vā­ne­va pu­dga­la­kṛ­ta u­pa­kā­ra ā­ho­svi­da­nyo­'­pya­stī­tya­ta ā­ha — TA-PS-55 5.20 su­kha­duḥ­kha­jī­vi­ta­ma­ra­ṇo­pa­gra­hā­śca |­| 2­0 |­| SAS-PS'55 288,12sa­da­sa­dve­dyoda­ye­'­nta­ra­ṅga­he­tau sa­ti bā­hya­dra­vyā­di­pa­ri­pā­ka­ni­mi­tta­va­śā­du­tpa­dya­mā­naḥ prī­ti- SAS-PS'55 288,13pa­ri­tā­pa­rū­paḥ pa­ri­ṇā­maḥ su­kha­duḥ­kha­mi­tyā­khyā­ya­te | bha­va­dhā­ra­ṇa­kā­ra­ṇā­yu­rā­khya­ka­rmo­da­yā­d bha­va- SAS-PS'55 289,01sthi­ti­mā­da­dhā­na­sya jī­va­sya pū­rvo­kta­prā­ṇā­pā­na­kri­yā­vi­śe­ṣā­vyu­cche­do jī­vi­ta­mi­tyu­cya­te | SAS-PS'55 289,02ta­du­cche­do ma­ra­ṇa­m | e­tā­ni su­khā­dī­ni jī­va­sya pu­dga­la­kṛ­ta u­pa­kā­raḥ; mū­rti­ma­ddhe­tu­sa­nni­dhā­ne SAS-PS'55 289,03sa­ti ta­du­tpa­tteḥ | u­pa­kā­rā­dhi­kā­rā­tu­pa­gra­hava­ca­na­ma­na­rtha­ka­m ? nā­na­rtha­ka­m | svo­pa­gra­ha- SAS-PS'55 289,04pra­da­rśa­nā­rtha­mi­da­m | pu­dga­lā­nāṃ pu­dga­la­kṛ­ta u­pa­kā­ra i­ti | ta­dya­thā — kāṃ­syā­dī­nāṃ bha­smā­di- SAS-PS'55 289,05bhi­rja­lā­dī­nāṃ ka­ta­kā­di­bhi­ra­yaḥ­pra­bhṛ­tī­nā­mu­da­kā­di­bhi­ru­pa­kā­raḥ kri­ya­te | caśa­bdaḥ ki­ma­rthaḥ ? SAS-PS'55 289,06sa­mu­cca­yā­rthaḥ | a­nyo­'­pi pu­dga­la­kṛ­ta u­pa­kā­ro­'­stī­ti sa­mu­ccī­ya­te | ya­thā śa­rī­rā­ṇi e­vaṃ SAS-PS'55 289,07ca­kṣu­rā­dī­nī­ndri­yā­ṇya­pī­ti | SAS-PS'55 289,08e­va­mā­dya­ma­jī­va­kṛ­ta­mu­pa­kā­raṃ pra­da­rśya jī­va­kṛ­to­pa­kā­ra­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 5.21 pa­ra­spa­ro­pa­gra­ho jī­vā­nā­m |­| 2­1 |­| SAS-PS'55 289,10pa­ra­spa­raśa­bdaḥ ka­rma­vya­ti­hā­re va­rta­te | ka­rma­vya­ti­hā­ra­śca kri­yā­vya­ti­hā­raḥ | pa­ra­spa­ra- SAS-PS'55 289,11syo­pa­gra­haḥ pa­ra­spa­ro­pa­gra­haḥ | jī­vā­nā­mu­pa­kā­raḥ | kaḥ pu­na­ra­sau ? svā­mī bhṛ­tyaḥ­, ā­cā­ryaḥ SAS-PS'55 290,01śi­ṣyaḥ­, i­tye­va­mā­di­bhā­ve­na vṛ­ttiḥ pa­ra­spa­ro­pa­gra­haḥ | svā­mī tā­va­dvi­tta­tyā­gā­di­nā bhṛ­tyā­nā­mu­pa- SAS-PS'55 290,02kā­re va­rta­te | bhṛ­tyā­śca hi­ta­pra­ti­pā­da­ne­nā­hi­ta­pra­ti­ṣe­dhe­na ca | ā­cā­rya u­bha­ya­lo­ka­pha­la­pra­do- SAS-PS'55 290,03pa­de­śa­da­rśa­ne­na ta­du­pa­de­śa­vi­hi­ta­kri­yā­nu­ṣṭhā­pa­ne­na ca śi­ṣyā­ṇā­ma­nu­gra­he va­rta­te | śi­ṣyā a­pi SAS-PS'55 290,04ta­dā­nu­kū­lya­vṛ­ttyā ā­cā­ryā­ṇā­m | u­pa­kā­rā­dhi­kā­re pu­naḥu­pa­gra­hava­ca­naṃ ki­ma­rtha­m ? pū­rvo­kta- SAS-PS'55 290,05su­khā­di­ca­tu­ṣṭa­ya­pra­da­rśa­nā­rthaṃ pu­naḥu­pa­gra­ha va­ca­naṃ kri­ya­te | su­khā­dī­nya­pi jī­vā­nāṃ jī­va­kṛ­ta SAS-PS'55 290,06u­pa­kā­ra i­ti | SAS-PS'55 291,01ā­ha­, ya­dya­va­śyaṃ sa­to­pa­kā­ri­ṇā bha­vi­ta­vya­m­; saṃ­śca kā­lo­'­bhi­ma­ta­sta­sya ka u­pa­kā­ra SAS-PS'55 291,02i­tya­tro­cya­te — TA-PS-55 5.22 va­rta­nā­pa­ri­ṇā­ma­kri­yāḥ pa­ra­tvā­pa­ra­tve ca kā­la­sya |­| 2­2 |­| SAS-PS'55 291,04vṛ­te­rṇi­ja­ntā­tka­rma­ṇi bhā­ve vā yu­ṭi strī­li­ṅge va­rta­ne­ti bha­va­ti | va­rtya­te va­rta­na­mā­traṃ SAS-PS'55 291,05vā va­rta­nā i­ti | dha­rmā­dī­nāṃ dra­vyā­ṇāṃ sva­pa­ryā­ya­ni­rvṛ­ttiṃ pra­ti svā­tma­nai­va va­rta­mā­nā­nāṃ bā­hyo- SAS-PS'55 291,06pa­gra­hā­dvi­nā ta­dvṛ­ttya­bhā­vā­tta­tpra­va­rta­no­pa­la­kṣi­taḥ kā­la i­ti kṛ­tvā va­rta­nā kā­la­syo­pa­kā­raḥ | SAS-PS'55 291,07ko ṇi­ja­rthaḥ ? va­rta­te dra­vya­pa­ryā­ya­sta­sya va­rta­yi­tā kā­laḥ | ya­dye­vaṃ kā­la­sya kri­yā­va­ttvaṃ prā­pno­ti | SAS-PS'55 291,08ya­thā śi­ṣyo­'­dhī­te­, u­pā­dhyā­yo­'­dhyāṃ­pa­ya­tī­ti ? nai­ṣa do­ṣaḥ­; ni­mi­tta­mā­tre­'­pi he­tu­ka­rtṛ­vya­pa- SAS-PS'55 292,01de­śo dṛ­ṣṭaḥ | ya­thā kā­rī­ṣo­'­gni­ra­dhyā­pa­ya­ti |  e­vaṃ kā­la­sya he­tu­ka­rtṛ­tā | sa ka­thaṃ kā­la SAS-PS'55 292,02i­tya­va­sī­ya­te ? sa­ma­yā­dī­nāṃ kri­yā­vi­śe­ṣā­ṇāṃ sa­ma­yā­di­bhi­rni­rva­rtya­mā­nā­nāṃ ca pā­kā­dī­nāṃ SAS-PS'55 292,03sa­ma­yaḥ pā­ka i­tye­va­mā­disva­saṃ­jñā­rū­ḍhi­sa­dbhā­ve­'­pi sa­ma­yaḥ kā­laḥ o­da­na­pā­kaḥ kā­la i­ti SAS-PS'55 292,04a­dhyā­ro­pya­mā­ṇaḥ kā­la­vya­pa­de­śa ta­dvya­pa­de­śa­ni­mi­tta­sya kā­la­syā­sti­tvaṃ ga­ma­ya­ti | ku­taḥ ? SAS-PS'55 292,05gau­ṇa­sya mu­khyā­pe­kṣa­tvā­t | SAS-PS'55 292,06dra­vya­sya pa­ryā­yo dha­rmā­nta­ra­ni­vṛ­tti­dha­rmā­nta­ro­pa­ja­na­na­rū­paḥ a­pa­ri­spa­ndā­tma­kaḥ pa­ri­ṇā­maḥ | SAS-PS'55 292,07jī­va­sya kro­dhā­diḥ­, pu­dga­la­sya va­rṇā­diḥ | dha­rmā­dha­rmā­kā­śā­nā­ma­gu­ru­la­ghu­gu­ṇa­vṛ­ddhi­hā­ni­kṛ­taḥ | SAS-PS'55 292,08kri­yā pa­ri­spa­ndā­tmi­kā | sā dvi­vi­dhā­; prā­yo­gi­ka­vai­sra­si­ka­bhe­dā­t | ta­tra prā­yo­gi­kī SAS-PS'55 292,09śa­ka­ṭā­dī­nā­m­, vai­sra­si­kī me­ghā­dī­nā­m | SAS-PS'55 292,10pa­ra­tvā­pa­ra­tve kṣe­tra­kṛ­te kā­la­kṛ­te ca staḥ | ta­tra kā­lo­pakā­ra­pra­ka­ra­ṇā­tkā­la­kṛ­te gṛ­hye­te | SAS-PS'55 292,11ta e­te va­rta­nā­da­ya u­pa­kā­rāḥ kā­la­syā­sti­tvaṃ ga­ma­ya­nti | na­nu va­rta­nāgra­ha­ṇa­me­vā­stu­, SAS-PS'55 293,01ta­dbhe­dāḥ pa­ri­ṇā­mā­da­ya­ste­ṣāṃ pṛ­tha­ggra­ha­ṇa­ma­na­rtha­ka­m ? nā­na­rtha­ka­m­; kā­la­dva­ya­sū­ca­nā­rtha­tvā­tpra- SAS-PS'55 293,02pa­ñca­sya | kā­lo hi dvi­vi­dhaḥ pa­ra­mā­rtha­kā­lo vya­va­hā­ra­kā­la­śca | pa­ra­mā­rtha­kā­lo va­rta­nā- SAS-PS'55 293,03la­kṣa­ṇaḥ | pa­ri­ṇā­mā­di­la­kṣa­ṇo vya­va­hā­ra­kā­laḥ | a­nye­na pa­ri­cchi­nnaḥ a­nya­sya pa­ri­cche­da­he­tuḥ SAS-PS'55 293,04kri­yā­vi­śe­ṣaḥ kā­la i­ti vya­va­hri­ya­te | sa tri­dhā vya­va­ti­ṣṭha­te bhū­to va­rta­mā­no bha­vi­ṣya­nni­ti | SAS-PS'55 293,05ta­tra pa­ra­mā­rtha­kā­le kā­la­vya­pa­de­śo mu­khyaḥ | bhū­tā­di­vya­pa­de­śo gau­ṇaḥ | vya­va­hā­ra­kā­le bhū­tā­di- SAS-PS'55 293,06vya­pa­de­śo mu­khyaḥ | kā­la­vya­pa­de­śo gau­ṇaḥ­; kri­yā­va­ddra­vyā­pe­kṣa­tvā­tkā­la­kṛ­ta­tvā­cca | SAS-PS'55 293,07a­trā­ha­, dha­rmā­dha­rmā­kā­śa­pu­dga­la­jī­va­kā­lā­nā­mu­pa­kā­rā u­ktāḥ | la­kṣa­ṇaṃ co­kta­m u­pa- SAS-PS'55 293,08yo­go la­kṣa­ṇa­mi­tye­va­mā­di | pu­dga­lā­nāṃ tu sā­mā­nya­la­kṣa­ṇa­mu­kta­ma­jī­va­kā­yāḥ i­ti | SAS-PS'55 293,09vi­śe­ṣa­la­kṣa­ṇaṃ no­kta­m | ta­kti­mi­tya­tro­cya­te — TA-PS-55 5.23 spa­rśa­ra­sa­ga­ndha­va­rṇa­va­ntaḥ pu­dga­lāḥ |­| 2­3 |­| SAS-PS'55 293,11spṛ­śya­te spa­rśa­na­mā­traṃ vā spa­rśaḥ | so­'­ṣṭa­vi­dhaḥ­; mṛ­du­ka­ṭhi­na­gu­ru­la­ghu­śī­to­ṣṇa­sni­gdha­rū­kṣa- SAS-PS'55 293,12bhe­dā­t | ra­sya­te ra­sa­na­mā­traṃ vā ra­saḥ | sa pa­ñca­vi­dhaḥ­; ti­ktā­mla­ka­ṭu­ka­ma­dhu­ra­ka­ṣā­ya­bhe­dā­t | SAS-PS'55 294,01ga­ndhya­te ga­ndha­na­mā­traṃ vā ga­ndhaḥ | sa dve­dhā­; su­ra­bhi­ra­su­ra­bhiri­ti | va­rṇya­te va­rṇa­na­mā­traṃ vā va­rṇaḥ | SAS-PS'55 294,02sa pa­ñca­vi­dhaḥ­; kṛ­ṣṇa­nī­la­pī­ta­śu­kla­lo­hi­ta­bhe­dā­t | ta e­te mū­la­bhe­dāḥ pra­tye­kaṃ saṃ­khye­yā- SAS-PS'55 294,03saṃ­khye­yā­na­nta­bhe­dā­śca bha­va­nti | spa­rśa­śca ra­sa­śca ga­ndha­śca va­rṇa­śca ga­ndha­śca va­rṇa­śca spa­rśa­ra­sa­ga­ndha­va­rṇā­sta SAS-PS'55 294,04e­te­ṣāṃ sa­ntī­ti spa­rśa­ra­sa­ga­ndha­va­rṇa­va­nta i­ti | ni­tya­yo­ge ma­tuni­rde­śaḥ | ya­thā kṣī­ri­ṇo nya­gro­dhā SAS-PS'55 294,05i­ti | na­nu ca rū­pi­ṇaḥ pu­dga­lā i­tya­tra pu­dga­lā­nāṃ rū­pa­va­ttva­mu­ktaṃ ta­da­vi­nā­bhā­vi­na­śca ra­sā­da- SAS-PS'55 294,06ya­sta­trai­va pa­ri­gṛ­hī­tā i­ti vyā­khyā­taṃ ta­smā­tte­nai­va pu­dga­lā­nāṃ rū­pā­di­ma­ttva­si­ddheḥ sū­tra­mi­da­ma­na­rtha- SAS-PS'55 294,07ka­mi­ti ? nai­ṣa do­ṣaḥ­; ni­tyā­va­sthi­tā­nya­rū­pā­ṇii­tya­tra dha­rmā­dī­nāṃ ni­tya­tvā­di­ni­rū­pa­ṇe­na SAS-PS'55 294,08pu­dga­lā­nā­ma­rū­pi­tva­pra­sa­ṅge ta­da­pā­ka­ra­ṇā­rthaṃ ta­du­kta­m | i­daṃ tu te­ṣāṃ sva­rū­pa­vi­śe­ṣa­pra­ti­pa­ttya- SAS-PS'55 294,09rtha­mu­cya­te | SAS-PS'55 294,10a­va­śi­ṣṭa­pu­dga­la­vi­kā­ra­pra­ti­pa­ttya­rtha­mi­da­mu­cya­te — TA-PS-55 5.24 śa­bda­ba­ndha­sau­kṣmya­sthau­lya­saṃ­sthā­na­bhe­da­ta­ma­śchā­yā­'­'­ta­po­dyo­ta­va­nta­śca |­| 2­4 |­| SAS-PS'55 294,12śa­bdo dvi­vi­dho bhā­ṣā­la­kṣa­ṇo vi­pa­rī­ta­śce­ti | bhā­ṣāṃ­la­kṣa­ṇo dvi­vi­dhaḥ sā­kṣa­ro­'­na­kṣa­ra- SAS-PS'55 295,01śce­ti | a­kṣa­rī­kṛ­taḥ śā­strā­bhi­vya­ñja­kaḥ saṃ­skṛ­ta­vi­pa­rī­ta­bhe­dā­dā­rya­mle­ccha­vya­va­hā­ra­he­tuḥ | SAS-PS'55 295,02a­na­kṣa­rā­tma­ko dvī­ndri­yā­dī­nā­ma­ti­śa­ya­jñā­na­sva­rū­pa­pra­ti­pā­da­na­he­tuḥ | sa e­ṣa sa­rvaḥ prā­yo­gi­kaḥ | SAS-PS'55 295,03a­bhā­ṣā­tma­ko dvi­vi­dhaḥ prā­yo­gi­ko vai­sra­si­ka­śce­ti | vai­sra­si­ko va­lā­ha­kā­di­pra­bha­vaḥ | prā­yo- SAS-PS'55 295,04gi­ka­śca­tu­rdhā­, ta­ta­vi­ta­ta­gha­na­sau­ṣi­ra­bhe­dā­t | ta­tra ca­rma­ta­na­na­ni­mi­ttaḥ pu­ṣka­ra­bhe­rī­da­rdu­rā­di­pra­bha­va SAS-PS'55 295,05sta­taḥ | ta­ntrī­kṛ­ta­vī­ṇā­su­gho­ṣā­di­sa­mu­dbha­vo vi­ta­taḥ | tā­la­gha­ṇṭā­lā­la­nā­dya­bhi­ghā­ta­jo gha­naḥ | SAS-PS'55 295,06vaṃ­śa­śa­ṅkhā­di­ni­mi­ttaḥ sau­ṣi­raḥ | SAS-PS'55 295,07ba­ndho dvi­vi­dho vai­sra­si­kaḥ prā­yo­gi­ka­śca | pu­ru­ṣa­pra­yo­gā­na­pe­kṣo vai­sra­si­kaḥ | ta­dya­thā — SAS-PS'55 295,08sni­gdha­rū­kṣa­tva­gu­ṇa­ni­mi­tto vi­dyu­du­lkā­ja­la­dhā­rā­gnī­ndra­dha­nu­rā­di­vi­ṣa­yaḥ | pu­ru­ṣa­pra­yo­ga­ni­mi­ttaḥ SAS-PS'55 295,09prā­yo­gi­kaḥ a­jī­va­vi­ṣa­yo jī­vā­jī­va­vi­ṣa­ya­śce­ti dvi­dhā bhi­nnaḥ | ta­trā­jī­va­vi­ṣa­yo ja­tu­kā­ṣṭhā- SAS-PS'55 295,10di­la­kṣa­ṇaḥ | jī­vā­jī­va­vi­ṣa­yaḥ ka­rma­no­ka­rma­ba­ndhaḥ | SAS-PS'55 295,11sau­kṣmyaṃ dvi­vi­dhaṃ­, a­ntya­mā­pe­kṣi­kaṃ ca | ta­trā­ntyaṃ pa­ra­mā­ṇū­nā­m | ā­pe­kṣi­kaṃ vi­lvā­ma­la- SAS-PS'55 295,12ka­ba­da­rā­dī­nā­m | SAS-PS'55 295,13sthau­lya­ma­pi dvi­vi­dha­ma­ntya­mā­pe­kṣi­kaṃ ce­ti | ta­trā­ntyaṃ ja­ga­dvyā­pi­ni ma­hā­ska­ndhe | SAS-PS'55 295,14ā­pe­kṣi­kaṃ ba­da­rā­ma­la­ka­vi­lva­tā­lā­di­ṣu | SAS-PS'55 296,01saṃ­sthā­na­mā­kṛ­tiḥ | ta­d dvi­vi­dha­mi­tthaṃ­la­kṣa­ṇa­ma­ni­tthaṃ­la­kṣa­ṇaṃ ce­ti | vṛ­tta­trya­sra­ca­tu­ra­srā­ya­ta- SAS-PS'55 296,02pa­ri­ma­ṇḍa­lā­dī­nā­mi­tthaṃ­la­kṣa­ṇa­m | a­to­'­nya­nme­ghā­dī­nāṃ saṃ­sthā­na­ma­ne­ka­vi­dha­mi­ttha­mi­da­mi­ti SAS-PS'55 296,03ni­rū­pa­ṇā­bhā­vā­da­ni­tthaṃ­la­kṣa­ṇa­m | SAS-PS'55 296,04bhe­dāḥ ṣo­ḍhā­; u­tka­ra­cū­rṇa­kha­ṇḍa­cū­rṇi­kā­pra­ta­rā­ṇu­ca­ṭa­na­vi­ka­lpā­t | ta­tro­tka­raḥ kā­ṣṭhā- SAS-PS'55 296,05dī­nāṃ ka­ra­pa­trā­di­bhi­ru­tka­ra­ṇa­m | cū­rṇo ya­va­go­dhū­mā­dī­nāṃ sa­ktu­ka­ṇi­kā­diḥ | kha­ṇḍo gha­ṭā­dī­nāṃ SAS-PS'55 296,06ka­pā­la­śa­rka­rā­diḥ | cū­rṇi­kā mā­ṣa­mu­dgā­dī­nā­m | pra­ta­ro­'­bhra­pa­ṭa­lā­dī­nā­m | a­ṇu­ca­ṭa­naṃ SAS-PS'55 296,07sa­nta­ptā­yaḥ­pi­ṇḍā­di­ṣu a­yo­gha­nā­di­bhi­ra­bhi­ha­nya­mā­ne­ṣu sphu­li­ṅga­ni­rga­maḥ | SAS-PS'55 296,08ta­mo dṛ­ṣṭi­pra­ti­ba­ndha­kā­ra­ṇaṃ pra­kā­śa­vi­ro­dhi | chā­yā pra­kā­śā­va­ra­ṇa­ni­mi­ttā | sā dve­dhā­, SAS-PS'55 296,09va­rṇā­di­vi­kā­ra­pa­ri­ṇa­tā pra­ti­bi­mba­mā­trā­tmi­kā ce­ti | ā­ta­pa ā­di­tyā­di­ni­mi­tta u­ṣṇa- SAS-PS'55 296,10pra­kā­śa­la­kṣa­ṇaḥ | u­dyo­ta­śca­ndra­ma­ṇi­kha­dyo­tā­di­pra­bha­vaḥ pra­kā­śaḥ | SAS-PS'55 296,11ta e­te śa­bdā­da­yaḥ pu­dga­la­dra­vya­vi­kā­rāḥ | ta e­ṣāṃ sa­ntī­ti śa­bda­ba­ndha­sau­kṣmya­sthau­lya­saṃ­sthā- SAS-PS'55 296,12na­bhe­da­ta­ma­śchā­yā­'­'­ta­po­dyo­ta­va­ntaḥ pu­dga­lā i­tya­bhi­sa­mba­dhya­te | ca śa­bde­na no­da­nā­bhi­ghā­tā- SAS-PS'55 296,13da­yaḥ pu­dga­la­pa­ri­ṇā­mā ā­ga­me pra­si­ddhāḥ sa­mu­ccī­ya­nte | SAS-PS'55 297,01u­ktā­nāṃ pu­dga­lā­nāṃ bhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 5.25 a­ṇa­vaḥ ska­ndhā­śca |­| 2­5 |­| SAS-PS'55 297,03pra­de­śa­mā­tra­bhā­vi­spa­rśā­di­pa­ryā­ya­pra­sa­va­sā­ma­rthye­nā­ṇya­nte śa­bdya­nta i­tya­ṇa­vaḥ | sau­kṣmyā­dā- SAS-PS'55 297,04tmā­da­ya ā­tma­ma­dhyā ā­tmā­ntā­śca |­| u­ktaṃ ca — SAS-PS'55 297,05a­ttā­di a­tta­ma­jjhaṃ a­ttaṃ­taṃ ṇe­va iṃ­di­ye ge­jjhaṃ | SAS-PS'55 297,06jaṃ da­vvaṃ a­vi­bhā­gī taṃ pa­ra­mā­ṇuṃ vi­ā­ṇā­hi |­| SAS-PS'55 297,07sthū­la­bhā­ve­na gra­ha­ṇa­ni­kṣe­pa­ṇā­di­vyā­pā­ra­ska­ndha­nā­tska­ndhā i­ti sa­ñjñā­ya­nte | rū­ḍhau kri­yā SAS-PS'55 297,08kva­ci­tsa­tī u­pa­la­kṣa­ṇa­tve­nā­śra­ya­te i­ti gra­ha­ṇā­di­vyā­pā­rā­yo­gye­ṣva­pi dvya­ṇu­kā­di­ṣu ska­ndhā- SAS-PS'55 297,09khyā pra­va­rta­te | a­na­nta­bhe­dā a­pi pu­dga­lā a­ṇu­jā­tyā ska­ndha­jā­tyā ca dvai­vi­dhya­mā­pa­dya­mā­nāḥ SAS-PS'55 297,10sa­rve gṛ­hya­nta i­ti ta­jjā­tyā­dhā­rā­na­nta­bhe­da­saṃ­sū­ca­nā­rthaṃ ba­hu­va­ca­naṃ kri­ya­te | a­ṇa­vaḥ ska­ndhā SAS-PS'55 297,11i­ti bhe­dā­bhi­dhā­naṃ pū­rvo­kta­sū­tra­dva­ya­bhe­da­sa­mba­ndha­nā­rtha­m | spa­rśa­ra­sa­ga­ndha­va­rṇa­va­nto­'­ṇa­vaḥ | ska­ndhāḥ SAS-PS'55 297,12pu­naḥ śa­bda­ba­ndha­sau­kṣmya­sthau­lya­saṃ­sthā­na­bhe­da­ta­ma­śchā­yā­ta­po­dyo­ta­va­nta­śca spa­rśā­di­ma­nta­śce­ti | SAS-PS'55 297,13ā­ha­, ki­me­ṣāṃ pu­dga­lā­nā­ma­ṇu­ska­ndha­la­kṣa­ṇaḥ pa­ri­ṇā­mo­'­nā­di­ru­ta ā­di­mā­ni­tyu­cya­te | SAS-PS'55 298,01sa kha­lū­tpa­tti­ma­ttvā­dā­di­mā­npra­ti­jñā­ya­te | ya­dye­vaṃ ta­smā­da­bhi­dhī­ya­tāṃ ka­smā­nni­mi­ttā­du­tpa­dya­nta SAS-PS'55 298,02i­ti | ta­tra ska­ndhā­nāṃ tā­va­du­tpa­tti­he­tu­pra­ti­pā­da­nā­rtha­mu­cya­te — TA-PS-55 5.26 bhe­da­saṃ­ghā­te­bhya u­tpa­dya­nte |­| 2­6 |­| SAS-PS'55 298,04saṃ­ghā­tā­nāṃ dvi­ta­ya­ni­mi­tta­va­śā­dvi­dā­ra­ṇaṃ bhe­daḥ | pṛ­tha­gbhū­tā­nā­me­ka­tvā­pa­ttiḥ saṃ­ghā­taḥ | SAS-PS'55 298,05na­nu ca dvi­tvā­d dvi­va­ca­ne­na bha­vi­ta­vya­m ? ba­hu­va­ca­na­ni­rde­śa­stri­taya­saṃ­gra­hā­rthaḥ | bhe­dā­tsaṃ­ghā­tā­d bhe­da- SAS-PS'55 298,06saṃ­ghā­tā­bhyāṃ ca u­tpa­dya­nta i­ti | ta­dya­thā — dva­yoḥ pa­ra­mā­ṇvoḥ saṃ­ghā­tā­d dvi­pra­de­śaḥ ska­ndha SAS-PS'55 298,07u­tpa­dya­te | dvi­pra­de­śa­syā­ṇo­śca tra­yā­ṇāṃ vā a­ṇū­nāṃ saṃ­ghā­tā­ttri­pra­de­śaḥ | dva­yo­rdvi­pra­de­śa­yo­stri­pra­de- SAS-PS'55 298,08śa­syā­ṇo­śca ca­tu­rṇāṃ vā a­ṇū­nāṃ saṃ­ghā­tā­cca­tuḥ­pra­de­śaḥ | e­vaṃ saṃ­khye­yā­saṃ­khye­yā­nantā­nā­ma­na­ntā- SAS-PS'55 298,09na­ntā­nāṃ ca saṃ­ghā­tā­ttā­va­tpra­de­śaḥ | e­ṣā­me­va bhe­dā­ttāva­d dvi­pra­de­śa­pa­rya­ntāḥ ska­ndhā u­tpa­dya­nte | SAS-PS'55 298,10e­vaṃ bhe­da­saṃ­ghā­tā­bhyā­me­ka­sa­ma­yi­kā­bhyāṃ dvi­pra­de­śā­da­yaḥ ska­ndhā u­tpa­dya­nte | a­nya­to bhe­de­nā­nya­sya SAS-PS'55 298,11saṃ­ghā­te­ne­ti | e­vaṃ ska­ndhā­nā­mu­tpa­tti­he­tu­ru­ktaḥ | SAS-PS'55 298,12a­ṇo­ru­tpa­tti­he­tu­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 5.27 bhe­dā­da­ṇuḥ |­| 2­7 |­| SAS-PS'55 299,02si­ddhe vi­dhi­rā­ra­bhya­mā­ṇo ni­ya­mā­rtho bha­va­ti |  a­ṇo­ru­tpa­tti­rbhe­dā­de­va­, na saṃ­ghā­tā- SAS-PS'55 299,03nnā­pi bhe­da­saṃ­ghā­tā­bhyā­mi­ti | SAS-PS'55 299,04ā­ha­, saṃ­ghā­tā­de­va ska­ndhā­nā­mā­tma­lā­bhe si­ddhe bhe­da­saṃ­ghā­ta­gra­ha­ṇa­ma­na­rtha­ka­mi­ti ta­dgra­ha­ṇa­pra- SAS-PS'55 299,05yo­ja­na­pra­ti­pā­da­nā­rtha­mi­da­mu­cya­te — TA-PS-55 5.28 bhe­da­saṃ­ghā­tā­bhyāṃ cā­kṣu­ṣaḥ |­| 2­8 |­| SAS-PS'55 299,07a­na­ntā­na­nta­pa­ra­mā­ṇu­sa­mu­da­ya­ni­ṣpā­dyo­'­pi ka­ści­ccā­kṣu­ṣaḥ ka­ści­da­cā­kṣu­ṣaḥ | ta­tra yo­' SAS-PS'55 299,08cā­kṣu­ṣaḥ sa ka­thaṃ cā­kṣu­ṣo bha­va­tī­ti ce­du­cya­te — bhe­da­saṃ­ghā­tā­bhyāṃ cā­kṣu­ṣaḥ | na bhe­dā­di­ti | SAS-PS'55 299,09kā­tro­pa­pa­tti­ri­ti ce­t ? brū­maḥ­; sū­kṣma­pa­ri­ṇā­ma­sya ska­ndha­sya bhe­de sau­kṣmyā­pa­ri­tyā­gā­da­cā­kṣu- SAS-PS'55 299,10ṣa­tva­me­va | sau­kṣmya­pa­ri­ṇa­taḥ pu­na­ra­pa­raḥ sa­tya­pi ta­dbhe­de­'­nya­saṃ­ghā­tā­nta­ra­saṃ­yo­gā­tsau­kṣmya- SAS-PS'55 299,11pa­ri­ṇā­mo­pa­ra­me sthau­lyo­tpa­ttau cā­kṣu­ṣo bha­va­ti | SAS-PS'55 299,12ā­ha­, dha­rmā­dī­nāṃ dra­vyā­ṇāṃ vi­śe­ṣa­la­kṣa­ṇā­nyu­ktā­ni­, sā­mā­nya­la­kṣa­ṇaṃ no­kta­m­, ta­dva­kta- SAS-PS'55 299,13vya­m | u­cya­te — TA-PS-55 5.29 sa­d dra­vya­la­kṣa­ṇa­m |­| 2­9 |­| SAS-PS'55 300,02ya­tsa­tta­d dra­vya­mi­tya­rthaḥ | SAS-PS'55 300,03ya­dye­vaṃ ta­de­va tā­va­dva­kta­vyaṃ kiṃ sa­t ? i­tya­ta ā­ha — TA-PS-55 5.30 u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sa­t |­| 3­0 |­| SAS-PS'55 300,05ce­ta­na­syā­ce­ta­na­sya vā dra­vya­sya svāṃ jā­ti­ma­ja­ha­ta u­bha­ya­ni­mi­tta­va­śā­d bhā­vā­nta­rā­vā- SAS-PS'55 300,06pti­ru­tpā­da­na­mu­tpā­daḥ mṛ­tpi­ṇḍa­sya gha­ṭa­pa­ryā­ya­va­t | ta­thā pū­rva­bhā­va­vi­ga­ma­naṃ vya­yaḥ | ya­thā SAS-PS'55 300,07gha­ṭo­tpa­ttau pi­ṇḍā­kṛ­teḥ | a­nā­di­pā­ri­ṇā­mi­ka­sva­bhā­ve­na vya­yo­da­yā­bhā­vā­d dhru­va­ti sthi­rī- SAS-PS'55 300,08bha­va­tī­ti dhru­vaḥ | dhru­va­sya bhā­vaḥ ka­rma vā dhrau­vya­m | ya­thā mṛ­tpi­ṇḍa­gha­ṭā­dya­va­sthā­su mṛ­dā­dya- SAS-PS'55 300,09nva­yaḥ | tai­ru­tpā­da­vya­ya­dhrau­vyai­ryu ktaṃ u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sa­di­ti | SAS-PS'55 300,10ā­ha­, bhe­de sa­ti yu­kta­śa­bdo dṛ­ṣṭaḥ | ya­thā da­ṇḍe­na yu­kto de­va­da­tta i­ti | ta­thā sa­ti SAS-PS'55 300,11te­ṣāṃ tra­yā­ṇāṃ tai­ryu­kta­sya dra­vya­sya cā­bhā­vaḥ prā­pno­ti ? nai­ṣa do­ṣaḥ­; a­bhe­de­'­pi ka­tha­ñci­d bhe­da- SAS-PS'55 300,12na­yā­pe­kṣa­yā yu­kta­śa­bdo dṛ­ṣṭaḥ | ya­thā sā­ra­yu­ktaḥ sta­mbha i­ti | ta­thā sa­ti te­ṣā­ma­vi­nā­bhā­vā- SAS-PS'55 301,01tsa­dvya­pa­de­śo yu­ktaḥ | sa­mā­dhi­va­ca­no vā yu­kta­śa­bdaḥ | yu­ktaḥ sa­mā­hi­ta­sta­dā­tma­ka i­tya­rthaḥ | SAS-PS'55 301,02u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sa­t u­tpā­da­vya­ya­dhrau­vyā­tma­ka­mi­ti yā­va­t | e­ta­du­ktaṃ bha­va­ti — SAS-PS'55 301,03u­tpā­dā­dī­ni dra­vya­sya la­kṣa­ṇā­ni | dra­vyaṃ la­kṣya­m | ta­tra pa­ryā­yā­rthi­ka­na­yā­pe­kṣa­yā pa­ra­spa­ra­to SAS-PS'55 301,04dra­vyā­ccā­rthā­nta­ra­bhā­vaḥ | dra­vyā­rthi­ka­na­yā­pe­kṣa­yā vya­ti­re­ke­ṇā­nu­pa­la­bdhe­ra­na­rthā­nta­ra­bhā­vaḥ | SAS-PS'55 301,05i­ti la­kṣya­la­kṣa­ṇa­bhā­va­si­ddhiḥ | SAS-PS'55 302,01ā­ha ni­tyā­va­sthi­tā­nya­rū­pā­ṇii­tyu­ktaṃ ta­tra na jñā­ya­te kiṃ ni­tya­mi­tya­ta ā­ha — TA-PS-55 5.31 ta­dbhā­vā­vya­yaṃ ni­tya­m |­| 3­1 |­| SAS-PS'55 302,03ta­dbhā­vaḥi­tyu­cya­te | ka­sta­dbhā­vaḥ ? pra­tya­bhi­jñā­na­he­tu­tā | ta­de­ve­da­mi­ti sma­ra­ṇaṃ SAS-PS'55 302,04pra­tya­bhi­jñā­na­m | ta­da­ka­smā­nna bha­va­tī­ti yo­'­sya he­tuḥ sa ta­dbhā­vaḥ | bha­va­naṃ bhā­vaḥ | ta­sya SAS-PS'55 302,05bhā­va­sta­dbhā­vaḥ | ye­nā­tma­nā prā­gdṛ­ṣṭaṃ va­stu te­nai­vā­tma­nā pu­na­ra­pi bhā­vā­tta­de­ve­da­mi­ti pra­tya­bhi- SAS-PS'55 302,06jñā­ya­te | ya­dya­tya­ntani­ro­dho­'­bhi­na­va­prā­du­rbhā­va­mā­tra­me­va vā syā­tta­taḥ sma­ra­ṇā­nu­pa­pa­ttiḥ | SAS-PS'55 302,07ta­da­dhī­no lo­ka­saṃ­vya­va­hā­ro vi­ru­dhya­te | ta­ta­sta­dbhā­ve­nā­vya­yaṃ ta­dbhā­vā­vya­yaṃ ni­tya­mi­ti SAS-PS'55 302,08ni­ścī­ya­te | ta­t tu ka­tha­ñci­dve­di­ta­vya­m | sa­rva­thā ni­tya­tve a­nya­thā­bhā­vā­bhā­vā­tsaṃ­sā­ra­ta­dvi- SAS-PS'55 302,09ni­vṛ­tti­kā­ra­ṇa­pra­kri­yā­vi­ro­dhaḥ syā­t | SAS-PS'55 302,10na­nu i­da­me­va vi­ru­ddhaṃ ta­de­va ni­tyaṃ ta­de­vā­ni­tya­mi­ti | ya­di ni­tyaṃ vya­yo­da­yā­bhā­vā­da­ni­tya- SAS-PS'55 302,11tā­vyā­ghā­taḥ | a­thā­ni­tya­me­va sthi­tya­bhā­vā­nni­tya­tā­vyā­ghā­ta i­ti ? nai­ta­dvi­ru­ddha­m | ku­taḥ ? TA-PS-55 5.32 a­rpi­tā­na­rpi­ta­si­ddheḥ |­| 3­2 |­| SAS-PS'55 303,02a­ne­kā­ntā­tma­ka­sya va­stu­naḥ pra­yo­ja­na­va­śā­dya­sya ka­sya­ci­ddha­rma­sya vi­va­kṣa­yā prā­pi­taṃ prā­dhā- SAS-PS'55 303,03nya­ma­rpi­ta­mu­pa­nī­ta­mi­ti yā­va­t | ta­dvi­pa­rī­ta­ma­na­rpi­ta­m | pra­yo­ja­nā­bhā­vā­t sa­to­'­pya­vi­va­kṣā SAS-PS'55 303,04bha­va­tī­tyu­pa­sa­rja­nī­bhū­ta­ma­na­rpi­ta­mi­tyu­cya­te | a­rpi­taṃ cā­na­rpi­taṃ cā­rpi­tā­na­rpi­te | tā­bhyāṃ si­ddhe- SAS-PS'55 303,05ra­rpi­tā­na­rpi­ta­si­ddhe­rnā­sti vi­ro­dhaḥ | ta­dya­thā — e­ka­sya de­va­da­tta­sya pi­tā pu­tro bhrā­tā bhā­gi- SAS-PS'55 303,06ne­ya i­tye­va­mā­da­yaḥ sa­mba­ndhā ja­na­ka­tva­ja­nya­tvā­di­ni­mi­ttā na vi­ru­dhya­nte­; a­rpa­ṇā­bhe­dā­t | SAS-PS'55 303,07pu­trā­pe­kṣa­yā pi­tā­, pi­tra­pe­kṣa­yā pu­tra i­tye­va­mā­diḥ | ta­thā dra­vya­ma­pi sā­mā­nyā­rpa­ṇa­yā ni­tya­m­, SAS-PS'55 303,08vi­śe­ṣā­rpa­ṇa­yā­'­ni­tya­mi­ti nā­sti vi­ro­dhaḥ | tau ca sā­mā­nya­vi­śe­ṣau ka­tha­ñci­d bhe­dā­bhe­dā­bhyāṃ SAS-PS'55 303,09vya­va­hā­ra­he­tū bha­va­taḥ | SAS-PS'55 303,10a­trā­ha­, sa­to­'­ne­ka­na­ya­vya­va­hā­ra­ta­ntra­tvā­t u­pa­pa­nnā bhe­da­saṃ­ghā­te­bhyaḥ sa­tāṃ ska­ndhātma­no- SAS-PS'55 303,11tpa­ttiḥ | i­daṃ tu sa­ndi­gdha­m­, kiṃ saṃ­ghā­taḥ saṃ­yo­gā­de­va dvya­ṇu­kā­di­la­kṣa­ṇo bha­va­ti­, u­ta ka­ści­dvi- SAS-PS'55 303,12śe­ṣo­'­va­dhri­ya­ta i­ti ? u­cya­te­, sa­ti saṃ­yo­ge ba­ndhā­de­ka­tva­pa­ri­ṇā­mā­tma­kā­tsaṃ­ghā­to ni­ṣpa­dya­te | SAS-PS'55 304,01ya­dye­va­mi­da­mu­cya­tāṃ­, ka­to nu kha­lu pu­dga­la­jā­tya­pa­ri­tyā­ge saṃ­yo­ge ca sa­ti bha­va­ti ke­ṣāṃ­ci­dva- SAS-PS'55 304,02ndho­'­nye­ṣāṃ ca ne­ti ? u­cya­te­, ya­smā­tte­ṣāṃ pu­dga­lā­tmā­vi­śe­ṣe­'­pya­na­nta­pa­ryā­yā­ṇāṃ pa­ra­spa­ra­vi- SAS-PS'55 304,03la­kṣa­ṇa­pa­ri­ṇā­mā­dā­hi­ta­sā­ma­rthyā­dbha­va­npra­tī­taḥ — TA-PS-55 5.33 sni­gdha­rū­kṣa­tvā­d ba­ndhaḥ |­| 3­3 |­| SAS-PS'55 304,05bā­hyā­bhya­nta­ra­kā­ra­ṇa­va­śā­t sne­ha­pa­ryā­yā­vi­rbhā­vā­t sni­hya­te sme­ti sni­gdhaḥ | ta­thā SAS-PS'55 304,06rū­kṣa­ṇā­drū­kṣaḥ | sni­gdha­śca rū­kṣa­śca sni­gdha­rū­kṣau | ta­yo­rbhā­vaḥ sni­gdha­rū­kṣa­tva­m | sni­gdha­tvaṃ SAS-PS'55 304,07ci­kka­ṇa­gu­ṇa­la­kṣa­ṇaḥ pa­ryā­yaḥ | ta­dvi­pa­rī­ta­pa­ri­ṇā­mo rū­kṣa­tva­m | sni­gdha­rū­kṣa­tvā­ti­ti he­tu- SAS-PS'55 304,08ni­rde­śaḥ | ta­tkṛ­to ba­ndho dvya­ṇu­kā­di­pa­ri­ṇā­maḥ | dva­yoḥ sni­gdha­rū­kṣa­yo­ra­ṇvoḥ pa­ra­spa­ra­śle­ṣa- SAS-PS'55 304,09la­kṣa­ṇe ba­ndhe sa­ti dvya­ṇu­ka­ska­ndho bha­va­ti | e­vaṃ saṃ­khye­yā­saṃ­khye­yā­na­nta­pra­de­śaḥ ska­ndho yo­jyaḥ | SAS-PS'55 304,10ta­tra sne­ha­gu­ṇa e­ka­dvi­tri­ca­tuḥ­saṃ­khye­yā­saṃ­khye­yā­na­nta­vi­ka­lpaḥ | ta­thā rū­kṣa­gu­ṇo­'­pi | ta­dgu­ṇāḥ pa­ra- SAS-PS'55 304,11mā­ṇa­vaḥ sa­nti | ya­thā to­yā­jā­go­ma­hi­ṣyu­ṣṭrī­kṣī­ra­ghṛ­te­ṣu sne­ha­gu­ṇaḥ pra­ka­rṣā­pra­ka­rṣe­ṇa pra­va­rta­te | SAS-PS'55 304,12pāṃ­śu­ka­ṇi­kā­śa­rka­rā­di­ṣu ca rū­kṣa­gu­ṇo dṛ­ṣṭaḥ | ta­thā pa­ra­mā­ṇu­ṣva­pi sni­gdha­rū­kṣa­gu­ṇa­yo­rvṛ­ttiḥ SAS-PS'55 304,13pra­ka­rṣā­pra­ka­rṣe­ṇā­nu­mī­ya­te | SAS-PS'55 305,01sni­gdha­rū­kṣa­tva­gu­ṇa­ni­mi­tte ba­ndhe a­vi­śe­ṣe­ṇa pra­sa­kte a­ni­ṣṭa­gu­ṇa­ni­vṛ­tya­rtha­mā­ha — TA-PS-55 5.34 na ja­gha­nya­gu­ṇā­nā­m |­| 3­4 |­| SAS-PS'55 305,03ja­gha­nyo ni­kṛ­ṣṭaḥ | gu­ṇo bhā­gaḥ | ja­gha­nyo gu­ṇo ye­ṣāṃ te ja­gha­nya­gu­ṇāḥ | te­ṣāṃ ja­gha­nya SAS-PS'55 305,04gu­ṇā­nāṃ nā­sti ba­ndhaḥ | ta­dya­thā — e­ka­gu­ṇa­sni­gdha­syai­ka­gu­ṇa­sni­gdhe­na dvyā­di­saṃ­khye­yā­saṃ­khye­yā- SAS-PS'55 305,05na­nta­gu­ṇa­sni­gdhe­na vā nā­sti ba­ndhaḥ | ta­syai­vai­ka­gu­ṇa­sni­gdha­sya e­ka­gu­ṇa­rū­kṣe­ṇa dvyā­di­saṃ­khye­yā- SAS-PS'55 305,06saṃ­khye­yā­na­nta­gu­ṇa­rū­kṣe­ṇa vā nā­sti ba­ndhaḥ | ta­thā e­ka­gu­ṇa­rū­kṣa­syā­pi yo­jya­mi­ti | SAS-PS'55 305,07e­tau ja­gha­nya­gu­ṇa­sni­gdha­rū­kṣau va­rja­yi­tvā a­nye­ṣāṃ sni­gdhā­nāṃ rū­kṣā­ṇāṃ ca pa­ra­spa­re­ṇa SAS-PS'55 305,08ba­ndho bha­va­tī­tya­vi­śe­ṣe­ṇa pra­sa­ṅge ta­trā­pi pra­ti­ṣe­dha­vi­ṣa­ya­khyā­pa­nā­rtha­mā­ha — TA-PS-55 5.35 gu­ṇa­sā­mye sa­dṛ­śā­nā­m |­| 3­5 |­| SAS-PS'55 305,10sa­dṛ­śagra­ha­ṇaṃ tu­lya­jā­tī­ya­saṃ­pra­tya­yā­rtha­m | gu­ṇa­sā­myagra­ha­ṇaṃ tu­lya­bhā­ga­saṃ­pra­tya­yā­rtha­m | SAS-PS'55 305,11e­ta­du­ktaṃ bha­va­ti — dvi­gu­ṇa­sni­gdhā­nāṃ dvi­gu­ṇa­rū­kṣaiḥ tri­gu­ṇa­sni­gdhā­nāṃ tri­gu­ṇa­rū­kṣaiḥ dvi­gu­ṇa­sni- SAS-PS'55 305,12gdhā­nāṃ dvi­gu­ṇa­sni­gdhaiḥ dvi­gu­ṇa­rū­kṣā­ṇāṃ dvi­gu­ṇa­rū­kṣai­ścai­tye­va­mā­di­ṣu nā­sti ba­ndha i­ti | ya­dye­vaṃ SAS-PS'55 305,13sa­dṛ­śagra­ha­ṇaṃ ki­ma­rtha­m ? gu­ṇa­vai­ṣa­mye sa­dṛ­śā­nā­ma­pi ba­ndha­pra­ti­pa­ttya­rthaṃ sa­dṛ­śagra­ha­ṇaṃ kri­ya­te | SAS-PS'55 306,01a­to vi­ṣa­ma­gu­ṇā­nāṃ tu­lya­jā­tī­yā­nā­ma­tu­lya­jā­tī­yā­nāṃ cā­ni­ya­me­na ba­ndha­pra­sa­ktau SAS-PS'55 306,02i­ṣṭā­rtha­saṃ­pra­tya­yā­rtha­mi­da­mu­cya­te — TA-PS-55 5.36 dvya­dhi­kā­di­gu­ṇā­nāṃ tu |­| 3­6 |­| SAS-PS'55 306,04dvā­bhyāṃ gu­ṇā­bhyā­ma­dhi­ko­dvya­dhi­kaḥ | kaḥ pu­na­ra­sau ? ca­tu­rgu­ṇaḥ | ā­diśa­bdaḥ pra­kā­rā­rthaḥ | SAS-PS'55 306,05kaḥ pu­na­ra­sau pra­kā­raḥ ? dvya­dhi­ka­tā | te­na pa­ñca­gu­ṇā­dī­nāṃ saṃ­pra­tya­yo na bha­va­ti | te­na dvya­dhi- SAS-PS'55 306,06kā­di­gu­ṇā­nāṃ tu­lya­jā­tī­yā­nā­ma­tu­lya­jā­tī­yā­nāṃ ca ba­ndha u­kto bha­va­ti ne­ta­re­ṣā­m | ta­dya­thā — SAS-PS'55 306,07dvi­gu­ṇa­sni­gdha­sya pa­ra­mā­ṇo­re­ka­gu­ṇa­sni­gdhe­na dvi­gu­ṇa­sni­gdhe­na tri­gu­ṇa­sni­gdhe­na vā nā­sti ba­ndhaḥ | SAS-PS'55 306,08ca­tu­rgu­ṇa­sni­gdhe­na pu­na­ra­sti ba­ndhaḥ | ta­syai­va pu­na­rdvi­gu­ṇa­sni­gdha­sya pa­ñca­gu­ṇa­sni­gdhe­na ṣa­ṭsa­ptā- SAS-PS'55 306,09ṣṭa­saṃ­khye­yā­saṃ­khye­yā­na­nta­gu­ṇa­sni­gdhe­na vā ba­ndho nā­sti | e­vaṃ tri­gu­ṇa­sni­gdha­sya pa­ñca­gu­ṇa SAS-PS'55 306,10sni­gdhe­na ba­ndho­'­sti | śe­ṣaiḥ pū­rvo­tta­rai­rna bha­va­ti | ca­tu­rgu­ṇa­sni­gdha­sya ṣa­ḍgu­ṇa­sni­gdhe­nā­sti SAS-PS'55 307,01ba­ndhaḥ | śe­ṣaiḥ pū­rvo­tta­rai­rnā­sti | e­vaṃ śe­ṣe­ṣva­pi yo­jyaḥ | ta­thā dvi­gu­ṇa­rū­kṣa­sya e­ka­dvi­tri­gu­ṇa- SAS-PS'55 307,02rū­kṣai­rnā­sti ba­ndhaḥ | ca­tu­rgu­ṇa­rū­kṣe­ṇa tva­sti ba­ndhaḥ | ta­syai­va dvi­gu­ṇa­rū­kṣa­sya pa­ñca­gu­ṇa­rū­kṣā­di- SAS-PS'55 307,03bhi­ru­tta­rai­rnā­sti ba­ndhaḥ | e­vaṃ tri­gu­ṇa­rū­kṣā­dī­nā­ma­pi dvi­gu­ṇā­dhi­kai­rba­ndho yo­jyaḥ | e­vaṃ SAS-PS'55 307,04bhi­nna­jā­tī­ye­ṣva­pi yo­jyaḥ | u­ktaṃ ca — SAS-PS'55 307,05ṇi­ddha­ssa ṇi­ddhe­ṇa du­rā­dhi­e­ṇa lu­kkha­ssa lu­kkhe­ṇa du­rā­dhi­e­ṇa | SAS-PS'55 307,06ṇi­ddha­ssa lu­kkhe­ṇa ha­ve­i baṃ­dho ja­ha­ṇṇa­va­jjo vi­sa­me sa­me vā |­| SAS-PS'55 307,07tu śa­bdo vi­śe­ṣa­ṇā­rthaḥ | pra­ti­ṣe­dhaṃ vyā­va­rta­ya­ti ba­ndhaṃ ca vi­śe­ṣa­ya­ti | SAS-PS'55 307,08ki­ma­rtha­ma­dhi­ka­gu­ṇa­vi­ṣa­yo ba­ndho vyā­khyā­to na sa­ma­gu­ṇa­vi­ṣa­ya i­tya­ta ā­ha — TA-PS-55 5.37 ba­ndhe­'­dhi­kau pā­ri­ṇā­mi­kau ca |­| 3­7 |­| SAS-PS'55 307,10a­dhi­kā­rā­d gu­ṇa śa­bdaḥ sa­mba­dhya­te | a­dhi­ka­gu­ṇā­va­dhi­kā­vi­ti | bhā­vā­nta­rā­pā­da­naṃ SAS-PS'55 307,11pā­ri­ṇā­mi­ka­tvaṃ kli­nna­gu­ḍa­va­t | ya­thā kli­nno gu­ḍo­'­dhi­ka­ma­dhu­ra­ra­saḥ pa­rī­tā­nāṃ re­ṇvā­dī­nāṃ SAS-PS'55 307,12sva­gu­ṇāpā­da­nā­t pā­ri­ṇā­mi­kaḥ | ta­thā­'­nyo­'­pya­dhi­ka­gu­ṇaḥ a­lpī­ya­saḥ pā­ri­ṇā­mi­ka i­ti SAS-PS'55 308,01kṛ­tvā dvi­gu­ṇā­di­sni­gdha­rū­kṣa­sya ca­tu­rgu­ṇā­di­sni­gdha­rū­kṣaḥ pā­ri­ṇā­mi­ko bha­va­ti | ta­taḥ pū­rvā- SAS-PS'55 308,02va­sthā­pra­cya­va­na­pū­rva­kaṃ tā­rtī­yiṃ­ka­ma­va­sthā­nta­raṃ prā­du­rbha­va­tī­tye­ka­tva­mu­pa­pa­dya­te | i­ta­ra­thā hi SAS-PS'55 308,03śu­kla­kṛ­ṣṇa­ta­ntu­va­t saṃ­yo­ge sa­tya­pya­pā­ri­ṇā­mi­ka­tvā­tsa­rvaṃ vi­vi­kta­rū­pe­ṇai­vā­va­ti­ṣṭhe­ta | SAS-PS'55 308,04u­kte­na vi­dhi­nā ba­ndhe pu­naḥ sa­ti jñā­nā­va­ra­ṇā­dī­nāṃ ka­rma­ṇāṃ triṃ­śa­tsā­ga­ro­pa­ma­ko­ṭī­ko­ṭyā­di- SAS-PS'55 308,05sthi­ti­ru­pa­pa­nnā bha­va­ti | SAS-PS'55 309,01u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sa­ti­ti dra­vya­la­kṣa­ṇa­mu­ktaṃ pu­na­ra­pa­re­ṇa pra­kā­re­ṇa dra­vya­la­kṣa­ṇa- SAS-PS'55 309,02pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 5.38 gu­ṇa­pa­rya­ya­va­d dra­vya­m |­| 3­8 |­| SAS-PS'55 309,04gu­ṇā­śca pa­rya­yā­śca gu­ṇa­pa­rya­yāḥ | te­'­sya sa­ntī­ti gu­ṇa­pa­rya­ya­va­d dra­vya­m | a­tra ma­to­ru- SAS-PS'55 309,05tpa­ttā­vu­kta e­va sa­mā­dhiḥ | ka­thaṃ­ci­t bhe­do­pa­pa­tte­ri­ti | ke gu­ṇāḥ ke pa­ryā­yāḥ ? a­nva­yi­no SAS-PS'55 309,06gu­ṇā vya­ti­re­ki­ṇaḥ pa­ryā­yāḥ | u­bha­yai­ru­pe­taṃ dra­vya­mi­ti | u­ktaṃ ca — SAS-PS'55 309,07gu­ṇa i­di da­vva­vi­hā­ṇaṃ da­vva­vi­kā­ro hi pa­jja­vo bha­ṇi­do | SAS-PS'55 309,08te­hi a­ṇū­ṇaṃ da­vvaṃ a­ju­da­pa­si­ddhaṃ ha­ve ṇi­ccaṃ |­|  i­ti |­| SAS-PS'55 309,09e­ta­du­ktaṃ bha­va­ti­, dra­vyaṃ dra­vyā­nta­rā­d ye­na vi­śi­ṣya­te sa gu­ṇaḥ | te­na hi ta­d dra­vyaṃ vi­dhī­ya­te | SAS-PS'55 310,01a­sa­ti ta­smi­n dra­vya­saṃ­ka­ra­pra­sa­ṅgaḥ syā­t | ta­dya­thā — jī­vaḥ pu­dga­lā­di­bhyo jñā­nā­di­bhi­rgu­ṇai- SAS-PS'55 310,02rvi­śi­ṣya­te­, pu­dga­lā­da­ya­śca rū­pā­di­bhiḥ | ta­ta­ścā­vi­śe­ṣe saṃ­ka­raḥ syā­t | ta­taḥ sā­mā­nyā- SAS-PS'55 310,03pe­kṣa­yā a­nva­yi­no jñā­nā­da­yo jī­va­sya gu­ṇāḥ pu­dga­lā­dī­nāṃ ca rū­pā­da­yaḥ | te­ṣāṃ vi­kā­rā vi­śe- SAS-PS'55 310,04ṣā­tma­nā bhi­dya­mā­nāḥ pa­ryā­yāḥ | gha­ṭa­jñā­naṃ pa­ṭa­jñā­naṃ kro­dho mā­no ga­ndho va­rṇa­stī­vro ma­nda i­tye­va- SAS-PS'55 310,05mā­da­yaḥ | te­bhyo­'­nya­tvaṃ ka­thaṃ­ci­dā­pa­dya­mā­naḥ sa­mu­dā­yo dra­vya­vya­pa­de­śa­bhā­k | ya­di hi sa­rva­thā SAS-PS'55 310,06sa­mu­dā­yo­'­na­rthā­nta­ra­bhū­ta e­va syā­t sa­rvā­bhā­vaḥ syā­t | ta­dya­thā — pa­ra­spa­ra­vi­la­kṣa­ṇā­nāṃ sa­mu- SAS-PS'55 310,07dā­ye sa­ti e­kā­na­rthā­nta­ra­bhā­vā­t sa­mu­dā­ya­sya sa­rvā­bhā­vaḥ pa­ra­spa­ra­to­'­rthā­nta­ra­bhū­ta­tvā­t | ya­di­daṃ SAS-PS'55 310,08rū­paṃ ta­smā­da­rthā­nta­ra­bhū­tā ra­sā­da­yaḥ | ta­taḥ sa­mu­da­yo­'­na­rthā­nta­ra­bhū­taḥ | ya­śca ra­sā­di­bhyo­'- SAS-PS'55 310,09rthā­nta­ra­bhū­tā­drū­pā­da­na­rthā­nta­ra­bhū­taḥ sa­mu­dā­yaḥ sa ka­thaṃ ra­sā­di­bhyo­'­rthā­nta­ra­bhū­to na bha­ve­t | ta­ta­śca SAS-PS'55 310,10rū­pa­mā­traṃ sa­mu­dā­yaḥ pra­sa­ktaḥ | na cai­kaṃ rū­paṃ sa­mu­dā­yo bha­vi­tu­ma­rha­ti | ta­taḥ sa­mu­dā­yā­bhā­vaḥ | SAS-PS'55 310,11sa­mu­dā­yā­bhā­vā­cca ta­da­na­rthā­nta­ra­bhū­tā­nāṃ sa­mu­dā­yi­nā­ma­pya­bhā­va i­ti sa­rvā­bhā­vaḥ | e­vaṃ ra­sā­di- SAS-PS'55 311,01ṣva­pi yo­jya­m | ta­smā­tsa­mu­dā­ya­mi­ccha­tā ka­thaṃ­ci­da­rthā­nta­ra­bhā­va e­ṣi­ta­vyaḥ | SAS-PS'55 311,02u­ktā­nāṃ dra­vyā­ṇāṃ la­kṣa­ṇa­ni­rde­śā­tta­dvi­ṣa­ya e­va dra­vyā­dhya­va­sā­ye pra­sa­kte a­nu­kta­dra­vya­saṃ- SAS-PS'55 311,03sū­ca­nā­rtha­mi­da­mā­ha — TA-PS-55 5.39 kā­la­śca |­| 3­9 |­| SAS-PS'55 311,05ki­m ? dra­vya­mi­ti vā­kya­śe­ṣaḥ | ku­taḥ ? ta­lla­kṣa­ṇo­pe­ta­tvā­t | dvi­vi­dhaṃ la­kṣa­ṇa­mu­kta­m — SAS-PS'55 311,06u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sa­tgu­ṇa­pa­rya­ya­va­d dra­vya­mi­ti ca | ta­du­bha­yaṃ la­kṣa­ṇaṃ kā­la­sya SAS-PS'55 312,01vi­dya­te | ta­dya­thā — dhrau­vyaṃ tā­va­tkā­la­sya sva­pra­tya­yaṃ sva­bhā­va­vya­va­sthā­nā­t | vya­yo­da­yau SAS-PS'55 312,02pa­ra­pra­tya­yau­, a­gu­ru­la­ghu­gu­ṇa­vṛ­ddhi­hā­nya­pe­kṣa­yā sva­pra­tya­yau ca | ta­thā gu­ṇā a­pi kā­la­sya sā­dhā­ra­ṇā- SAS-PS'55 312,03sā­dhā­ra­ṇa­rū­pāḥ sa­nti | ta­trā­sā­dhā­ra­ṇo va­rta­nā­he­tu­tva­m­, sā­dhā­ra­ṇā­ścā­ce­ta­na­tvā­mū­rta­tva­sū­kṣma- SAS-PS'55 312,04tvā­gu­ru­la­ghu­tvā­da­yaḥ | pa­ryā­yā­śca vya­yo­tpā­da­la­kṣa­ṇā yo­jyāḥ | ta­smā­d dvi­pra­kā­ra­la­kṣa­ṇo­pe­ta- SAS-PS'55 312,05tvā­dā­kā­śā­di­va­tkā­la­sya dra­vya­tvaṃ si­ddha­m | SAS-PS'55 312,06ta­syā­sti­tva­li­ṅgaṃ dha­rmā­di­va­d vyā­khyā­ta­m va­rta­nā­la­kṣa­ṇaḥ kā­laḥ i­ti | na­nu ki­ma­rtha- SAS-PS'55 312,07ma­yaṃ kā­laḥ pṛ­tha­gu­cya­te ? ya­trai­va dha­rmā­da­ya u­ktā­sta­trai­vā­ya­ma­pi va­kta­vyaḥ a­jī­va­kā­yā dha­rmā- SAS-PS'55 312,08dha­rmā­kā­śa­kā­la­pu­dga­lāḥ i­ti ? nai­vaṃ śa­ṅkya­m­; ta­tro­dde­śe sa­ti kā­ya­tva­ma­sya syā­t | ne­ṣya­te SAS-PS'55 312,09ca mu­khyo­pa­cā­ra­pra­de­śa­pra­ca­ya­ka­lpa­nā­bhā­vā­t | dha­rmā­dī­nāṃ tā­va­nmu­khya­pra­de­śa­pra­ca­ya u­ktaḥ­, a­saṃ­khye- SAS-PS'55 312,10yāḥ pra­de­śāḥ i­tye­va­mā­di­nā | a­ṇo­ra­pye­ka­pra­de­śa­sya pū­rvo­tta­ra­bhā­vapra­jñā­pa­na­na­yā­pe­kṣa­yo­pa­cā­ra- SAS-PS'55 312,11ka­lpa­na­yā pra­de­śa­pra­ca­ya u­ktaḥ | kā­la­sya pu­na­rdve­dhā­'­pi pra­de­śa­pra­ca­ya­ka­lpa­nā nā­stī­tya­kā­ya­tva­m | SAS-PS'55 312,12a­pi ca ta­tra pā­ṭhe ni­ṣkri­yā­ṇi ca i­tya­tra dha­rmā­dī­nā­mā­kā­śā­ntā­nāṃ ni­ṣkri­ya­tve pra­ti- SAS-PS'55 313,01pā­di­te i­ta­re­ṣāṃ jī­va­pu­dga­lā­nāṃ sa­kri­ya­tva­prā­pti­va­tkā­la­syā­pi sa­kri­ya­tvaṃ syā­t | a­thā­kā- SAS-PS'55 313,02śā­tprā­kkā­la u­ddi­śye­ta ? ta­nna­; ā ā­kā­śā­de­ka­dra­vyā­ṇi i­tye­ka­dra­vya­tva­ma­sya syā­t | SAS-PS'55 313,03ta­smā­tpṛ­tha­gi­ha kā­lo­dde­śaḥ kri­ya­te | a­ne­ka­dra­vya­tve sa­ti ki­ma­sya pra­mā­ṇa­m ? lo­kā­kā­śa­sya SAS-PS'55 313,04yā­va­ntaḥ pra­de­śā­stā­va­ntaḥ kā­lā­ṇa­vo ni­ṣkri­yā e­kai­kā­kā­śa­pra­de­śe e­kai­ka­vṛ­ttyā lo­kaṃ vyā­pya SAS-PS'55 313,05vya­va­sthi­tāḥ | u­ktaṃ ca — SAS-PS'55 313,06lo­gā­gā­sa­pa­de­se e­kke­kke je ṭṭhi­yā hu e­kka­kkā | SAS-PS'55 313,07ra­ya­ṇā­ṇaṃ rā­sī­vi­va te kā­lā­ṇū mu­ṇe­ya­vvā |­| SAS-PS'55 313,08rū­pā­di­gu­ṇa­vi­ra­hā­da­mū­rtāḥ | SAS-PS'55 315,01va­rta­nā­la­kṣa­ṇa­sya mu­khya­sya kā­la­sya pra­mā­ṇa­mu­kta­m | pa­ri­ṇā­mā­di­ga­mya­sya vya­va­hā­ra- SAS-PS'55 315,02kā­la­sya kiṃ pra­mā­ṇa­mi­tya­ta i­da­mu­cya­te — TA-PS-55 5.40 so­'­na­nta­sa­ma­yaḥ |­| 4­0 |­| SAS-PS'55 315,04sā­mpra­ti­ka­syai­ka­sa­ma­yi­ka­tve­'­pi a­tī­tā a­nā­ga­tā­śca sa­ma­yā a­na­ntā i­ti kṛ­tvā SAS-PS'55 315,05a­na­nta­sa­ma­yaḥ i­tyu­cya­te | a­tha­vā mu­khya­syai­va kā­la­sya pra­mā­ṇā­va­dhā­ra­ṇā­rtha­mi­da­mu­cya­te | SAS-PS'55 315,06a­na­nta­pa­ryā­ya­va­rta­nā­he­tu­tvā­de­ko­'­pi kā­lā­ṇu­ra­na­nta i­tyu­pa­ca­rya­te | sa­ma­yaḥ pu­naḥ pa­ra­ma­ni­ru­ddhaḥ SAS-PS'55 315,07kā­lāṃ­śa­sta­tpra­ca­ya­vi­śe­ṣa ā­va­li­kā­di­ra­va­ga­nta­vyaḥ | SAS-PS'55 315,08ā­ha gu­ṇa­pa­rya­ya­va­d dra­vya­mi­tyu­ktaṃ ta­tra ke gu­ṇā i­tya­tro­cya­te — TA-PS-55 5.41 dra­vyā­śra­yā ni­rgu­ṇā gu­ṇāḥ |­| 4­1 |­| SAS-PS'55 315,10dra­vya­mā­śra­yo ye­ṣāṃ te dra­vyā­śra­yāḥ | ni­ṣkrā­ntā gu­ṇe­bhyo ni­rgu­ṇāḥ | e­va­mu­bha­ya­la­kṣa­ṇo- SAS-PS'55 316,01pe­tā gu­ṇā i­ti | ni­rgu­ṇāḥ i­ti vi­śe­ṣa­ṇaṃ dvya­ṇu­kā­di­ni­vṛ­ttya­rtha­m | tā­nya­pi hi kā­ra­ṇa- SAS-PS'55 316,02bhū­ta­pa­ra­mā­ṇu­dra­vyā­śra­yā­ṇi gu­ṇa­va­nti tu ta­smā­t ni­rgu­ṇāḥ i­ti vi­śe­ṣa­ṇā­ttā­ni ni­va­rtti- SAS-PS'55 316,03tā­ni bha­va­nti | na­nu pa­ryā­yā a­pi gha­ṭa­saṃ­sthā­nā­da­yo dra­vyā­śra­yā ni­rgu­ṇā­śca­, te­ṣā­ma­pi gu­ṇa­tvaṃ SAS-PS'55 316,04prā­pno­ti ? dra­vyā­śra­yāḥi­ti va­ca­nā­t ni­tyaṃ dra­vya­mā­śri­tya va­rta­nte yete gu­ṇā i­ti vi­śe­ṣā- SAS-PS'55 316,05tpa­ryā­yā ni­va­rti­tā bha­va­nti | te hi kā­dā­ci­tkā i­ti | SAS-PS'55 317,01a­sa­kṛ­t pa­ri­ṇā­maśa­bda u­ktaḥ | ta­sya ko­'­rtha i­ti pra­śne u­tta­ra­mā­ha — TA-PS-55 5.42 ta­dbhā­vaḥ pa­ri­ṇā­maḥ |­| 4­2 |­| SAS-PS'55 317,03a­tha­vā gu­ṇā dra­vyā­da­rthā­nta­ra­bhū­tā i­ti ke­ṣā­ñci­dda­rśa­naṃ ta­tkiṃ bha­va­to­'­bhi­ma­ta­m ? na­; SAS-PS'55 317,04i­tyā­ha — ya­dya­pi ka­tha­ñci­d vya­pa­de­śā­di­bhe­da­hetva­pe­kṣa­yā dra­vyā­da­nye­, ta­thā­pi ta­da­vya­ti­re­kā­tta­tpa- SAS-PS'55 317,05ri­ṇā­mā­cca nā­nye | ya­dye­vaṃ sa u­cya­tāṃ kaḥ pa­ri­ṇā­ma i­ti ? ta­nni­śca­yā­rtha­mi­da­mu­cya­te — dha­rmā- SAS-PS'55 317,06dī­ni dra­vyā­ṇi ye­nā­tma­nā bha­va­nti sa ta­dbhā­va­sta­ttvaṃ pa­ri­ṇā­ma i­ti ā­khyā­ya­te | sa dvi­vi- SAS-PS'55 317,07dho­'­nā­di­rā­di­māṃ­śca | ta­trā­nā­di­rdha­rmā­dī­nāṃ ga­tyu­pa­gra­hā­diḥ sā­mā­nyā­pe­kṣa­yā | sa e­vā­di- SAS-PS'55 317,08māṃ­śca bha­va­ti vi­śe­ṣā­pe­kṣa­yā i­ti | SAS-PS'55 317,09i­ti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­saṃ­jñi­kā­yāṃ pa­ñca­mo­'­dhyā­yaḥ | SAS-PS'55 318,01a­tha ṣa­ṣṭho­'­dhyā­yaḥSAS-PS'55 318,02ā­ha, a­jī­va­pa­dā­rtho vyā­khyā­taḥ | i­dā­nīṃ ta­da­na­nta­ro­dde­śa­bhā­gā­sra­va­pa­dā­rtho vyā­khye­ya SAS-PS'55 318,03i­ti ta­ta­sta­tpra­si­ddhya­rtha­mi­da­mu­cya­te — TA-PS-55 6.1 kā­ya­vā­ṅma­naḥ­ka­rma yo­gaḥ |­| 1 |­| SAS-PS'55 318,05kā­yā­da­yaḥ śa­bdā vyā­khyā­tā­rthāḥ | ka­rma kri­yā i­tya­na­rthā­nta­ra­m | kā­ya­vā­ṅ ma­na­sāṃ ka­rma SAS-PS'55 318,06kā­ya­vā­ṅma­naḥ­ka­rma yo­ga i­tyā­khyā­ya­te | ā­tma­pra­de­śa­pa­ri­spa­ndo yo­gaḥ | sa ni­mi­tta­bhe­dā- SAS-PS'55 318,07ttri­dhā bhi­dya­te | kā­ya­yo­go vā­gyo­go ma­no­yo­ga i­ti | ta­dya­thā — vī­ryā­nta­rā­ya­kṣa­yo­pa­śa­ma- SAS-PS'55 318,08sa­dbhā­ve sa­ti au­dā­ri­kā­di­sa­pta­vi­dha­kā­ya­va­rga­ṇā­nya­ta­mā­la­mba­nā­pe­kṣa ā­tma­pra­de­śa­pa­ri­spa­ndaḥ SAS-PS'55 318,09kā­ya­yo­gaḥ | śa­rī­ra­nā­ma­ka­rmo­da­yā­pā­di­ta­vā­gva­rga­ṇā­la­mba­ne sa­ti vī­ryā­nta­rā­ya­ma­tya­kṣa­rā­dyā­va- SAS-PS'55 318,10ra­ṇa­kṣa­yo­pa­śa­mā­pā­di­tā­bhya­nta­ra­vā­gla­bdhi­sā­nni­dhye vā­kpa­ri­ṇā­mā­bhi­mu­kha­syā­tma­naḥ pra­de­śa­pa­ri- SAS-PS'55 318,11spa­ndo vā­gyo­gaḥ | a­bhya­nta­ra­vī­ryā­nta­rā­ya­no­i­ndri­yā­va­ra­ṇa­kṣa­yo­pa­śa­mā­tma­ka­ma­no­la­bdhi­sa­nni­dhā­ne SAS-PS'55 318,12bā­hya­ni­mi­tta­ma­no­va­rga­ṇā­la­mba­ne ca sa­ti ma­naḥ­pa­ri­ṇā­mā­bhi­mu­kha­syā­tma­pra­de­śa­pa­ri­spa­ndo ma­no- SAS-PS'55 319,01yo­gaḥ | kṣa­ye­'­pi tri­vi­dha­va­rga­ṇā­pe­kṣaḥ sa­yo­ga­ke­va­li­na ā­tmapra­de­śa­pa­ri­spa­ndo yo­go ve­di­ta­vyaḥ | SAS-PS'55 319,02ā­ha­, abhyu­pe­maḥ ā­hi­ta­trai­vi­dhya­kri­yo yo­ga i­ti | pra­kṛ­ta i­dā­nīṃ ni­rddi­śya­tāṃ SAS-PS'55 319,03kiṃ­la­kṣa­ṇa ā­sra­va i­tyu­cya­te | yo­'­yaṃ yo­ga­śa­bdā­bhi­dhe­yaḥ saṃ­sā­ri­ṇaḥ pu­ru­ṣa­sya — TA-PS-55 6.2 sa ā­sra­vaḥ |­| 2 |­| SAS-PS'55 319,05ya­thā sa­ra­ssa­li­lā­vā­hi­dvā­raṃ ta­dā­'­'­sra­va­kā­ra­ṇa­tvā­t ā­sra­va i­tyā­khyā­ya­te ta­thā yo­ga- SAS-PS'55 319,06pra­ṇā­li­ka­yā ā­tma­naḥ ka­rma ā­sra­va­tī­ti yo­ga ā­sra­va i­ti vya­pa­de­śa­ma­rha­ti | SAS-PS'55 319,07ā­ha ka­rma dvi­vi­dhaṃ pu­ṇyaṃ pā­paṃ ce­ti | ta­sya ki­ma­vi­śe­ṣe­ṇa yo­ga ā­sra­vahe­tu­rā­ho­svi­da­sti SAS-PS'55 319,08ka­ści­tpra­ti­vi­śe­ṣa i­tya­tro­cya­te — TA-PS-55 6.3 śu­bhaḥ pu­ṇya­syā­śu­bhaḥ pā­pa­sya |­| 3 |­| SAS-PS'55 319,10kaḥ śu­bho yo­gaḥ ko vā a­śu­bhaḥ ? prā­ṇā­ti­pā­tā­da­ttā­dā­na­mai­thu­nā­di­ra­śu­bhaḥ kā­ya­yo­gaḥ | SAS-PS'55 319,11a­nṛ­ta­bhā­ṣa­ṇa­pa­ru­ṣā­sa­bhya­va­ca­nā­di­ra­śu­bho vā­gyo­gaḥ | va­dha­ci­nta­ne­rṣyā­sū­yā­di­ra­śu­bho ma­no­yo­gaḥ | SAS-PS'55 319,12ta­to vi­pa­rī­taḥ śu­bhaḥ | ka­thaṃ yo­ga­sya śu­bhā­śu­bha­tva­m ? śu­bha­pa­ri­ṇā­ma­ni­rvṛ­tto yo­gaḥ śu­bhaḥ | SAS-PS'55 320,01a­śu­bha­pa­ri­ṇā­ma­ni­rvṛ­tta­ścā­śu­bhaḥ | na pu­naḥ śu­bhā­śu­bha­ka­rma­kā­ra­ṇa­tve­na | ya­dye­va­mu­cya­te śu­bha- SAS-PS'55 320,02yo­ga e­va na syā­t śu­bha­yo­ga­syā­pi jñā­nā­va­ra­ṇā­di­ba­ndha­he­tu­tvā­bhyu­pa­ga­mā­t | pu­nā­tyā­tmā­naṃ SAS-PS'55 320,03pū­ya­te­'­ne­ne­ti vā pu­ṇya­m | ta­tsa­dve­dyā­di | pā­ti ra­kṣa­ti ā­tmā­naṃ śu­bhā­di­ti pā­pa­m | ta­da- SAS-PS'55 320,04sa­dve­dyā­di | SAS-PS'55 320,05ā­ha ki­ma­ya­mā­sra­vaḥ sa­rva­saṃ­sā­ri­ṇāṃ sa­mā­na­pha­lā­ra­mbha­he­tu­rā­ho­svi­tka­ści­da­sti pra­ti- SAS-PS'55 320,06vi­śe­ṣa i­tya­tro­cya­te — TA-PS-55 6.4 sa­ka­ṣā­yā­ka­ṣā­ya­yoḥ sā­mpa­rā­yi­ke­ryā­pa­tha­yoḥ |­| 4 |­| SAS-PS'55 320,08svā­mi­bhe­dā­dā­sra­va­bhe­daḥ | svā­mi­nau dvau sa­ka­ṣā­yo­'­ka­ṣā­ya­śce­ti | ka­ṣā­yaḥ kro­dhā­diḥ | SAS-PS'55 320,09ka­ṣā­ya i­va ka­ṣā­yaḥ | kaḥ u­pa­mā­rthaḥ ? ya­thā ka­ṣā­yo nai­ya­gro­dhā­diḥ śle­ṣa­he­tu­sta­thā kro­dhā­di­ra- SAS-PS'55 320,10pyā­tma­naḥ ka­rma­śle­ṣa­he­tu­tvā­t ka­ṣā­ya i­va ka­ṣā­ya i­tyu­cya­te | sa­ha ka­ṣā­ye­ṇa va­rta­ta i­ti sa­ka­ṣā­yaḥ SAS-PS'55 320,11na vi­dya­te ka­ṣā­yo ya­sye­tya­ka­ṣā­yaḥ | sa­ka­ṣā­ya­ścā­ka­ṣā­ya­śca sa­ka­ṣā­yā­ka­ṣā­yau ta­yoḥ sa­ka­ṣā­yā- SAS-PS'55 321,01ka­ṣā­ya­yoḥ | sa­mpa­rā­yaḥ saṃ­sā­raḥ | ta­tpra­yo­ja­naṃ ka­rma sā­mpa­rā­yi­ka­m | i­ra­ṇa­mī­ryā yo­go ga­ti- SAS-PS'55 321,02ri­tya­rthaḥ | ta­ddvā­ra­kaṃ ka­rma ī­ryā­pa­tha­m | sā­mpa­rā­yi­kaṃ ca ī­ryā­pa­thaṃ ca sā­mpa­rā­yi­ke­ryā­pa­the | SAS-PS'55 321,03ta­yoḥ sā­mpa­rā­yi­ke­ryā­pa­tha­yoḥ | ya­thā­saṃ­khya­ma­bhi­sa­mba­ndhaḥ | sa­ka­ṣā­ya­syā­tma­no mi­thyā­dṛ­ṣṭyā­deṃ­ḥ SAS-PS'55 321,04sā­mpa­rā­yi­ka­sya ka­rma­ṇa ā­sra­vo bha­va­ti | a­ka­ṣā­ya­sya u­pa­śā­nta­ka­ṣā­yā­de­rī­ryā­pa­tha­sya ka­rma­ṇa SAS-PS'55 321,05ā­sra­vo bha­va­ti | SAS-PS'55 321,06ā­dā­vu­ddi­ṣṭa­syā­sra­va­sya bhe­da­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 6.5 i­ndri­ya­ka­ṣā­yā­vra­ta­kri­yāḥ pa­ñca­ca­tuḥ­pa­ñca­pa­ñca­viṃ­śa­ti­saṃ­khyāḥ pū­rva­sya bhe­dāḥ |­| 5 |­| SAS-PS'55 321,08a­tra i­ndri­yā­dī­nāṃ pa­ñcā­di­bhi­rya­thā­saṃ­khya­ma­bhi­saṃ­ba­ndho ve­di­ta­vyaḥ | i­ndri­yā­ṇi pa­ñca | SAS-PS'55 321,09ca­tvā­raḥ ka­ṣā­yāḥ | pa­ñcā­vra­tā­ni | pa­ñca­viṃ­śa­tiḥ kri­yā i­ti | ta­tra pa­ñce­ndri­yā­ṇi spa­rśa- SAS-PS'55 321,10nā­dī­nyu­ktā­ni | ca­tvā­raḥ ka­ṣā­yāḥ kro­dhā­da­yaḥ | pa­ñcā­vra­tā­ni prā­ṇa­vya­pa­ro­pa­ṇā­dī­ni SAS-PS'55 321,11va­kṣya­nte | pa­ñca­viṃ­śa­tiḥ kri­yā u­cya­nte — cai­tya­gu­ru­pra­va­ca­na­pū­jā­di­la­kṣa­ṇā sa­mya­ktva­va­rdha­nī kri­yā SAS-PS'55 321,12sa­mya­ktva­kri­yā | a­nya­de­va­tā­sta­va­nā­di­rū­pā mi­thyā­tva­he­tu­kī pra­vṛ­tti­rmi­thyā­tva­kri­yā | ga­ma­nā- SAS-PS'55 321,13ga­ma­nā­di­pra­va­rta­naṃ kā­yā­di­bhiḥ pra­yo­ga­kri­yā | saṃ­ya­ta­sya sa­taḥ a­vi­ra­tiṃ pra­tyā­bhi­mu­khyaṃ sa­mā­dā­na- SAS-PS'55 322,01kri­yā | ī­ryā­pa­tha­ni­mi­tte­ryā­pa­tha­kri­yā | tā e­tāḥ pa­ñca kri­yāḥ | kro­dhā­ve­śā­tprā­do­ṣi­kī SAS-PS'55 322,02kri­yā | pra­du­ṣṭa­sya sa­to­'­bhyu­dya­maḥ kā­yi­kī kri­yā | hiṃ­so­pa­ka­ra­ṇā­dā­nā­dā­dhi­ka­ra­ṇi­kī kri­yā | SAS-PS'55 322,03duḥ­kho­tpa­tti­ta­ntra­tvā­tpā­ri­tā­pi­kī kri­yā | ā­yu­ri­ndri­yaba­lo­cchvā­sa­niḥ­śvā­sa­prā­ṇā­nāṃ vi­yo- SAS-PS'55 322,04ga­ka­ra­ṇā­tprā­ṇā­ti­pā­ti­kī kri­yā | tā e­tāḥ pa­ñca kri­yāḥ | rā­gā­rdrī­kṛ­ta­tvā­tpra­mā­di­no SAS-PS'55 322,05ra­ma­ṇī­ya­rū­pā­lo­ka­nā­bhi­prā­yo da­rśa­na­kri­yā | pra­mā­da­va­śā­tspṛ­ṣṭa­vya­sa­ñce­ta­nā­nu­ba­ndhaḥ spa­rśa­na- SAS-PS'55 322,06kri­yā | a­pū­rvā­dhi­ka­ra­ṇo­tpā­da­nā­tprā­tya­yi­kī kri­yā | strī­pu­ru­ṣa­pa­śu­sa­mpā­ti­de­śe­'­nta­rma­lo­tsa­rga- SAS-PS'55 322,07ka­ra­ṇaṃ sa­ma­ntā­nu­pā­ta­kri­yā | a­pra­mṛ­ṣṭā­dṛ­ṣṭa­bhū­mau kā­yā­di­ni­kṣe­po­'­nā­bho­ga­kri­yā | tā e­tāḥ pa­ñca SAS-PS'55 322,08kri­yāḥ | yāṃ pa­re­ṇa ni­rva­rtyāṃ kri­yāṃ sva­yaṃ ka­ro­ti sā sva­ha­sta­kri­yā | pā­pā­dā­nā­di­pra­vṛ­tti­vi- SAS-PS'55 322,09śe­ṣā­bhya­nu­jñā­naṃ ni­sa­rga­kri­yā | pa­rā­ca­ri­ta­sā­va­dyā­di­pra­kā­śa­naṃ vi­dā­ra­ṇa­kri­yā | ya­tho­ktā­mā- SAS-PS'55 322,10jñā­mā­va­śya­kā­di­ṣu cā­ri­tra­mo­ho­da­yā­tka­rtu­ma­śa­knu­va­to­'­nya­thā pra­rū­pa­ṇā­dā­jñā­vyā­pā­di­kī kri­yā | SAS-PS'55 322,11śā­ṭhyā­la­syā­bhyāṃ pra­va­ca­no­pa­di­ṣṭa­vi­dhi­ka­rta­vya­tā­nā­da­ro­'­nā­kā­ṅkṣa­kri­yā | tā e­tāḥ pa­ñca SAS-PS'55 322,12kri­yāḥ | che­da­na­bhe­da­na­viśa­sa­nā­di­kri­yā­pa­ra­tva­ma­nye­na vā'­'­ra­mbhe kri­ya­mā­ṇe pra­ha­rṣaḥ prā­ra­mbha- SAS-PS'55 323,01kri­yā | pa­ri­gra­hā­vi­nā­śā­rthā pā­ri­grā­hi­kī kri­yā | jñā­na­da­rśa­nā­di­ṣu ni­kṛ­ti­rva­ñca­na mā­yā- SAS-PS'55 323,02kri­yā | a­nyaṃ mithyā­da­rśa­na­kri­yā­ka­ra­ṇa­kā­ra­ṇā­vi­ṣṭaṃ pra­śaṃ­sā­di­bhi­rdṛ­ḍha­ya­ti ya­thā sā­dhu SAS-PS'55 323,03ka­ro­ṣī­ti sā mi­thyā­da­rśa­na­kri­yā | saṃ­ya­ma­ghā­ti­ka­rmo­da­ya­va­śā­da­ni­vṛ­tti­ra­pra­tyā­khyā­na­kri­yā | SAS-PS'55 323,04tā e­tāḥ pa­ñca kri­yāḥ | sa­mu­di­tāḥ pa­ñca­viṃ­śa­ti­kri­yāḥ | e­tā­nī­ndri­yā­dī­ni kā­rya­kā­ra­ṇa- SAS-PS'55 323,05bhe­dā­dbhe­da­mā­pa­dya­mā­nā­ni sā­mpa­rā­yi­ka­sya ka­rma­ṇa ā­sra­va­dvā­rā­ṇi bha­va­nti | SAS-PS'55 323,06a­trā­ha­, yo­ga­tra­ya­sya sa­rvā­tma­kā­rya­tvā­tsa­rve­ṣāṃ saṃ­sā­ri­ṇāṃ sā­dhā­ra­ṇaḥ ta­to ba­ndha­pha­lā­nu- SAS-PS'55 323,07bha­va­naṃ pra­tya­vi­śe­ṣa i­tya­tro­cya­te — nai­ta­de­va­m | ya­smā­t sa­tya­pi pra­tyā­tma­sa­mbha­ve te­ṣāṃ jī­va­pa- SAS-PS'55 323,08ri­ṇā­me­bhyo­'­na­nta­vi­ka­lpe­bhyo vi­śe­ṣo­'­bhya­nu­jñā­ya­te | ka­tha­mi­ti ce­du­cya­te — TA-PS-55 6.6 tī­vra­ma­nda­jñā­tā­jñā­ta­bhā­vā­dhi­ka­ra­ṇa­vī­rya­vi­śe­ṣe­bhya­sta­dvi­śe­ṣaḥ |­| 6 |­| SAS-PS'55 323,10bā­hyā­bhya­nta­ra­he­tū­dī­ra­ṇa­va­śā­du­dri­ktaḥ pa­ri­ṇā­ma­stī­vraḥ | ta­dvi­pa­rī­to ma­ndaḥ | a­yaṃ SAS-PS'55 323,11prāṇī ma­yā ha­nta­vya i­ti jñā­tvā pra­vṛ­tti­rjñā­ta­mi­tyu­cya­te | ma­dā­tpra­mā­dā­dvā­'­na­va­bu­dhya pra­vṛ­tti­ra- SAS-PS'55 323,12jñā­ta­m | a­dhi­kri­ya­nte­'­smi­nna­rthā i­tya­dhi­ka­ra­ṇaṃ dra­vya­mi­tya­rthaḥ | dra­vya­sya sva­śa­kti­vi­śe­ṣo SAS-PS'55 324,01vī­rya­m | bhā­va­śa­bdaḥ pra­tye­kaṃ pa­ri­sa­mā­pya­te — tī­vra­bhā­vo ma­nda­bhā­va i­tyā­diḥ | e­te­bhya­sta- SAS-PS'55 324,02syā­sra­va­sya vi­śe­ṣo bha­va­ti | kā­ra­ṇa­bhe­dā­ddhi kā­rya­bhe­da i­ti | SAS-PS'55 324,03a­trā­ha­, a­dhi­ka­ra­ṇamu­kta­m­, ta­tsva­rū­pa­ma­ni­rjñā­ta­ma­ta­sta­du­cya­tā­mi­ti | ta­tra bhe­da­pra­ti- SAS-PS'55 324,04pā­da­na­dvā­re­ṇā­dhi­ka­ra­ṇa­sva­rū­pa­ni­rjñā­nā­rtha­mā­ha — TA-PS-55 6.7 a­dhi­ka­ra­ṇaṃ jī­vā­jī­vāḥ |­| 7 |­| SAS-PS'55 324,06u­kta­la­kṣa­ṇā jī­vā­jī­vāḥ | ya­dyu­kta­la­kṣa­ṇāḥ pu­na­rva­ca­naṃ ki­ma­rtha­m ? a­dhi­ka­ra­ṇa­vi­śe­ṣa­jñā- SAS-PS'55 324,07pa­nā­rthaṃ pu­na­rva­ca­na­m | jī­vā­jī­vā a­dhi­ka­ra­ṇa­mi­tya­yaṃ vi­śe­ṣo jñā­pa­yi­ta­vya i­ti | kaḥ pu­na- SAS-PS'55 324,08ra­sau ? hiṃ­sā­dyu­pa­ka­ra­ṇa­bhā­va i­ti | syā­de­ta­nmū­la­pa­dā­rtha­yo­rdvi­tvā­jjī­vā­jī­vā­viti dvi­va­ca­naṃ SAS-PS'55 324,09nyā­ya­prā­pta­mi­ti ? ta­nna­, pa­ryā­yā­ṇā­ma­dhi­ka­ra­ṇa­tvā­t | ye­na ke­na­ci­tpa­ryā­ye­ṇa vi­śi­ṣṭaṃ dra­vya­ma- SAS-PS'55 324,10dhi­ka­ra­ṇa­m­, na sā­mā­nya­mi­ti ba­hu­va­ca­naṃ kṛ­ta­m | jī­vā­jī­vā a­dhi­ka­ra­ṇaṃ ka­sya ? ā­sra­va- SAS-PS'55 324,11sye­ti | a­rtha­va­śā­da­bhi­sa­mba­ndho bha­va­ti | SAS-PS'55 325,01ta­tra jī­vā­dhi­ka­ra­ṇa­bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 6.8 ā­dyaṃ saṃ­ra­mbha­sa­mā­ra­mbhā­ra­mbha­yo­ga­kṛ­ta­kā­ri­tā­nu­ma­ta­ka­ṣā­ya­vi­śe­ṣai­s tri­stri­stri­śca­tu­ścai­ka­śaḥ |­| 8 |­| SAS-PS'55 325,03prā­ṇa­vya­pa­ro­pa­ṇā­di­ṣu pra­mā­da­va­taḥ pra­ya­tnā­ve­śaḥ saṃ­ra­mbhaḥ | sā­dha­na­sa­ma­bhyā­sī­ka­ra­ṇaṃ sa­mā- SAS-PS'55 325,04ra­mbhaḥ | pra­kra­ma ā­ra­mbhaḥ | yo­ga śa­bdo vyā­khyā­tā­rthaḥ | kṛ­ta­va­ca­naṃ svā­ta­ntrya­pra­ti­pa­ttya­rtha­m | SAS-PS'55 325,05kā­ri­tā­bhi­dhā­naṃ pa­ra­pra­yo­gā­pe­kṣa­m | a­nu­ma­ta­śa­bdaḥ pra­yo­ja­ka­sya mā­na­sa­pa­ri­ṇā­ma­pra­da­rśa­nā­rthaḥ | SAS-PS'55 325,06a­bhi­hi­ta­la­kṣa­ṇāḥ ka­ṣā­yāḥ kro­dhā­da­yaḥ | vi­śi­ṣya­te­'­rtho­'­rthā­nta­rā­di­ti vi­śe­ṣaḥ | sa SAS-PS'55 325,07pra­tye­ka­ma­bhi­sa­mba­dhya­te — saṃ­ra­mbha­vi­śe­ṣaḥ sa­mā­ra­mbha­vi­śe­ṣa i­tyā­di | ā­dyaṃ jī­vā­dhi­ka­ra­ṇa- SAS-PS'55 325,08me­tai­rvi­śe­ṣaiḥ bhi­dya­te i­ti vā­kya­śe­ṣaḥ | e­te ca­tvā­raḥ su­ja­ntā­stryā­di­śa­bdā ya­thā­kra­ma­ma­bhi- SAS-PS'55 325,09sa­mba­dhya­nte — saṃ­ra­mbha­sa­mā­ra­mbhā­ra­mbhā­stra­yaḥ­, yo­gā­stra­yaḥ­, kṛ­ta­kā­ri­tā­nu­ma­tā­stra­yaḥ­, ka­ṣā­yā- SAS-PS'55 325,10śca­tvā­ra i­ti | e­te­ṣāṃ ga­ṇa­nā­bhyā­vṛ­ttiḥ su­cā dyo­tya­te | e­ka­śa i­ti vī­psā­ni­rde­śaḥ | SAS-PS'55 325,11e­kai­kaṃ tryādī­n bhe­dā­n na­ye­di­tya­rthaḥ | ta­dya­thā — kro­dha­kṛ­ta­kā­ya­saṃ­ra­mbhaḥ mā­na­kṛ­ta­kā­ya­saṃ­ra­mbhaḥ SAS-PS'55 325,12mā­yā­kṛ­ta­kā­ya­saṃ­ra­mbhaḥ lo­bha­kṛ­ta­kā­ya­saṃ­ra­mbhaḥ kro­dha­kā­ri­ta­kā­ya­saṃ­ra­mbhaḥ mā­na­kā­ri­ta­kā­ya­saṃ- SAS-PS'55 325,13ra­mbhaḥ mā­yā­kā­ri­ta­kā­ya­saṃ­ra­mbhaḥ lo­bha­kā­ri­ta­kā­ya­saṃ­ra­mbhaḥ kro­dhā­nu­ma­ta­kā­ya­saṃ­ra­mbhaḥ mā­nā­nu- SAS-PS'55 326,01ma­ta­kā­ya­saṃ­ra­mbhaḥ mā­yā­nu­ma­ta­kā­ya­saṃ­ra­mbhaḥ lo­bhā­nu­ma­ta­kā­ya­saṃ­ra­mbha­śce­ti dvā­da­śa­dhā kā­ya­saṃ- SAS-PS'55 326,02ra­mbhaḥ | e­vaṃ vā­gyo­ge ma­no­yo­ge ca dvā­da­śa­dhā saṃ­ra­mbhaḥ | ta e­te saṃ­pi­ṇḍi­tāḥ ṣa­ṭtriṃ­śa­t­, ta­thā SAS-PS'55 326,03sa­mā­ra­mbhā a­pi ṣa­ṭtriṃ­śa­t­, ā­ra­mbhā a­pi ṣa­ṭtriṃ­śa­t | e­te saṃ­pi­ṇḍi­tā jī­vā­dhi­ka­ra­ṇā­sra­va- SAS-PS'55 326,04bhe­dā a­ṣṭo­tta­ra­śa­ta­saṃ­khyāḥ sa­mbha­va­nti | ca śa­bdo­'­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na­pra­tya­khyā­na­sa­ñjva- SAS-PS'55 326,05la­na­ka­ṣā­ya­bhe­da­kṛ­tā­nta­rbhe­da­sa­mu­cca­yā­rthaḥ | SAS-PS'55 326,06pa­ra­syā­jī­vādhi­ka­ra­ṇa­sya bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 6.9 ni­rva­rta­nā­ni­kṣe­pa­saṃ­yo­ga­ni­sa­rgā dvi­ca­tu­rdvi­tri­bhe­dāḥ pa­ra­m |­| 9 |­| SAS-PS'55 326,08ni­rva­rtya­ta i­ti ni­rva­rta­nā ni­ṣpā­da­nā | ni­kṣi­pya­ta i­ti ni­kṣe­paḥ sthā­pa­nā | saṃ­yu­jya­te SAS-PS'55 326,09i­ti saṃ­yo­go mi­śrī­kṛ­ta­m | ni­sṛ­jya­ta i­ti ni­sa­rgaḥ pra­va­rta­na­m | e­te dvyā­di­bhi­rya­thā­kra­ma- SAS-PS'55 326,10ma­bhi­sa­mba­dhya­nte — ni­rva­rta­nā dvi­bhe­dā ni­kṣe­pa­śca­tu­rbhe­daḥ saṃ­yo­go dvi­bhe­daḥ ni­sa­rga­stri- SAS-PS'55 326,11bhe­da i­ti | ta e­te bhe­dā a­jī­vā­dhi­ka­ra­ṇa­sya ve­di­ta­vyāḥ | pa­ra­va­ca­na­ma­na­rtha­ka­m­, pū­rva­sū­tre SAS-PS'55 326,12ā­dya­mi­ti va­ca­nā­di­da­ma­va­śi­ṣṭā­rthaṃ bha­va­tī­ti ? nā­na­rtha­ka­m | a­nyā­rthaḥ pa­ra­śa­bdaḥ | saṃ­ra­mbhā- SAS-PS'55 326,13di­bhyo­'­nyā­ni ni­rva­rtta­nā­dī­ni | i­ta­ra­thā hi ni­rva­rta­nā­dī­nā­mā­tma­pa­ri­ṇā­ma­sa­dbhā­vā­jjī­vā- SAS-PS'55 327,01dhi­ka­ra­ṇa­vi­ka­lpā e­ve­ti vi­jñā­ye­ta | ni­rva­rta­nā­dhi­ka­ra­ṇaṃ dvi­vi­dhaṃ mū­la­gu­ṇa­ni­rva­rta­nā­dhi­ka­ra­ṇa- SAS-PS'55 327,02mu­tta­ra­gu­ṇa­ni­rva­rta­nā­dhi­ka­ra­ṇa­ñce­ti | ta­tra mūla­gu­ṇa­ni­rva­rta­naṃ pa­ñca­vi­dha­m­, śa­rī­ra­vā­ṅma­naḥ- SAS-PS'55 327,03prā­ṇā­pā­nā­śca | u­tta­ra­guṇa­ni­rva­rta­naṃ kā­ṣṭha­pu­sta­ci­tra­ka­rmā­di | ni­kṣe­pa­śca­tu­rvi­dhaḥ a­pra­tya­ve- SAS-PS'55 327,04kṣi­ta­ni­kṣe­pā­dhi­ka­ra­ṇaṃ duḥ­pra­mṛ­ṣṭa­ni­kṣe­pā­dhi­ka­ra­ṇaṃ sa­ha­sā­ni­kṣe­pā­dhi­ka­ra­ṇa­ma­nā­bho­ga­ni­kṣe­pā­dhi- SAS-PS'55 327,05ka­ra­ṇaṃ ce­ti | saṃ­yo­go dvi­vi­dhaḥ — bha­kta­pā­na­saṃ­yo­gā­dhi­ka­ra­ṇa­mu­pa­ka­ra­ṇa­saṃ­yo­gā­dhi­ka­ra­ṇaṃ ce­ti | SAS-PS'55 327,06ni­sa­rga­stri­vi­dhaḥ — kā­ya­ni­sa­rgā­dhi­ka­ra­ṇaṃ vā­gni­sa­rgā­dhi­ka­ra­ṇaṃ ma­no­ni­sa­rgā­dhi­ka­ra­ṇa­ñce­ti | SAS-PS'55 327,07u­ktaḥ sā­mā­nye­na ka­rmā­sra­va­bhe­daḥ | i­dā­nīṃ ka­rma­vi­śe­ṣā­sra­va­bhe­do va­kta­vyaḥ | ta­smi­n SAS-PS'55 327,08va­kta­vye ā­dya­yo­rjñā­na­da­rśa­nā­va­ra­ṇa­yo­rā­sra­va­bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 6.10 ta­tpra­do­ṣa­ni­hna­va­mā­tsa­ryā­nta­rā­yā­sā­da­no­pa­ghā­tā jñā­na­da­rśa­nā­va­ra­ṇa­yoḥ |­| 1­0 |­| SAS-PS'55 327,10ta­ttva­jñā­na­sya mo­kṣa­sā­dha­na­sya kī­rta­ne kṛ­te ka­sya­ci­da­na­bhi­vyā­ha­ra­taḥ a­ntaḥ­pai­śu­nya­pa­ri- SAS-PS'55 327,11ṇā­maḥ pra­do­ṣaḥ | ku­ta­ści­tkā­ra­ṇā­nnā­sti na ve­dmī­tyā­di jñā­na­sya vya­pa­la­pa­naṃ ni­hna­vaḥ | SAS-PS'55 327,12ku­ta­ści­tkā­ra­ṇā­d bhā­vi­ta­ma­pi vi­jñā­naṃ dā­nā­rha­ma­pi ya­to na dī­ya­te ta­nmā­tsa­rya­m | jñā­na­vya- SAS-PS'55 327,13va­cche­da­ka­ra­ṇa­ma­nta­rā­yaḥ | kā­ye­na vā­cā ca pa­ra­pra­kā­śya­jñā­na­sya va­rja­na­mā­sā­da­na­m | pra­śa­sta- SAS-PS'55 328,01jñā­na­dū­ṣa­ṇa­mu­pa­ghā­taḥ | ā­sā­da­na­me­ve­ti ce­t ? sa­to jñā­na­sya vi­na­ya­pra­dā­nā­di­gu­ṇa­kī­rta­nā­na- SAS-PS'55 328,02nu­ṣṭhā­na­mā­sā­da­na­m | u­pa­ghā­ta­stu jñā­na­ma­jñā­na­me­ve­ti jñā­na­nā­śā­bhi­prā­yaḥ | i­nya­na­yo­gyaṃ bhe­daḥ | SAS-PS'55 328,03ta­tśa­bde­na jñā­na­da­rśa­na­yoḥ pra­ti­ni­rde­śaḥ kri­ya­te | ka­thaṃ pu­na­ra­pra­kṛ­ta­yo­gni­di­ṣṭa­yo­sta­ccha­bde­na SAS-PS'55 328,04pa­rā­ma­rśaḥ ka­rtuṃ śa­kyaḥ ? pra­śnā­pe­kṣa­yā | jñā­na­da­rśa­nā­va­ra­ṇa­yoḥ ka ā­sra­va i­ti pra­śne kṛ­te ta­da- SAS-PS'55 328,05pe­kṣa­yā ta­ccha­bdo jñā­na­da­rśa­ne pra­ti­ni­rdi­śa­ti | e­te­na jñā­na­da­rśa­na­va­tsu ta­tsā­dha­ne­ṣu ca pra­do­ṣā­da­yo SAS-PS'55 328,06yo­jyāḥ­; ta­nni­mi­tta­tvā­t | ta e­te jñā­na­da­rśa­nā­va­ra­ṇa­yo­rā­sra­va­he­ta­vaḥ | e­ka­kā­ra­ṇa­mā­dhya­sya SAS-PS'55 328,07kā­rya­syā­ne­ka­sya da­rśa­nā­t tu­lye­'­pi pra­do­ṣā­dau jñā­na­da­rśa­nā­va­ra­ṇā­sra­va­si­ddhiḥ | a­tha­vā vi­ṣa­ya- SAS-PS'55 328,08bhe­dā­dā­sra­va­bhe­daḥ | jñā­na­vi­ṣa­yāḥ pra­do­ṣā­da­yo jñā­nā­va­ra­ṇa­sya | da­rśa­na­vi­ṣa­yāḥ pra­do­ṣā­da­yo SAS-PS'55 328,09da­rśa­nā­va­ra­ṇa­sye­ti | SAS-PS'55 328,10ya­thā­'­na­yoḥ ka­rma­pra­kṛ­tyo­rā­sra­va­bhe­dā­sta­thā — TA-PS-55 6.11 duḥ­kha­śo­ka­tā­pā­kra­nda­na­va­dha­pa­ri­de­va­nā­nyā­tma­pa­ro­bha­ya­sthā­nya­sa­dve­dya­sya |­| 1­1 |­| SAS-PS'55 328,12pī­ḍā­la­kṣa­ṇaḥ pa­ri­ṇā­mo duḥ­kha­m | a­nu­grā­ha­ka­sa­mba­ndha­vi­cche­de vai­kla­vya­vi­śe­ṣaḥ śo­kaḥ | SAS-PS'55 329,01pa­ri­vā­dā­di­ni­mi­ttā­dā­vi­lā­ntaḥ­ka­ra­ṇa­sya tī­vrā­nu­śa­ya­stā­paḥ | pa­ri­tā­pa­jā­tā­śru­pā­ta­pra­cu­ra- SAS-PS'55 329,02vi­pra­lā­pā­di­bhi­rvya­kta­kra­nda­na­mā­kra­nda­na­m | ā­yu­ri­ndri­ya­ba­la­prā­ṇa­vi­yo­ga­ka­ra­ṇaṃ va­dhaḥ | saṃ­kle- SAS-PS'55 329,03śa­pa­ri­ṇā­mā­va­la­mbanaṃ gu­ṇa­sma­ra­ṇā­nu­kī­rta­na­pū­rva­kaṃ sva­pa­rā­nu­gra­hā­bhi­lā­ṣa­vi­ṣa­ya­ma­nu­ka­mpā­pra­cu­raṃ SAS-PS'55 329,04ro­da­naṃ pa­ri­de­va­na­m | na­nu ca śo­kā­dī­nāṃ duḥ­kha­vi­śe­ṣa­tvā­d duḥ­kha­gra­ha­ṇa­me­vā­stu ? sa­tya­me­va­m­; SAS-PS'55 329,05ta­thā­pi ka­ti­pa­ya­vi­śe­ṣa­pra­ti­pā­da­ne­na duḥ­kha­jā­tyanu­vi­dhā­naṃ kri­ya­te | ya­thā gau­ri­tyu­kte a­ni­rjñā­te SAS-PS'55 329,06vi­śe­ṣe ta­tpra­ti­pā­da­nā­rthaṃ kha­ṇḍa­mu­ṇḍa­kṛ­ṣṇa­śu­klā­dyu­pā­dā­naṃ kri­ya­te ta­thā duḥ­kha­vi­ṣa­yā­sra­vā­saṃ­khye­ya- SAS-PS'55 329,07lo­ka­bhe­da­sa­mbha­vā­d duḥ­kha­mi­tyu­kte vi­śe­ṣā­ni­rjñā­nā­tka­ti­pa­ya­vi­śe­ṣa­ni­rde­śe­na ta­dvi­śe­ṣa­pra­ti­pa­ttiḥ SAS-PS'55 329,08kri­ya­te | tā­nye­tā­ni duḥ­khā­dī­ni kro­dhādyā­ve­śā­dā­tma­sthā­ni bha­va­nti pa­ra­sthā­nyu­bha­ya­sthā­ni ca | SAS-PS'55 329,09e­tā­ni sa­rvā­ṇya­sa­dve­dyā­sra­va­kā­ra­ṇā­ni ve­di­ta­vyā­ni | a­tra co­dya­te — ya­di duḥ­khā­dī­nyā­tma- SAS-PS'55 329,10pa­ro­bha­ya­sthā­nya­sa­dve­dyā­sra­va­ni­mi­ttā­ni­, ki­ma­rtha­mā­rha­taiḥ ke­śa­lu­ñca­nā­na­śa­nā­ta­pa­sthā­nā­dī­ni duḥ­kha- SAS-PS'55 329,11ni­mi­ttā­nyā­sthī­ya­nte pa­re­ṣu ca pra­ti­pā­dya­nte i­ti ? nai­ṣa do­ṣaḥ — a­nta­ra­ṅga­kro­dhā­dyā­ve­śa­pū­rva- SAS-PS'55 329,12kā­ṇi duḥ­khā­dī­nya­sa­dve­dyā­sra­va­ni­mi­ttā­nī­ti vi­śe­ṣyo­kta­tvā­t | ya­thā ka­sya­ci­d bhi­ṣa­jaḥ SAS-PS'55 330,01pa­ra­ma­ka­ru­ṇā­śa­ya­sya niḥ­śa­lya­sya saṃ­ya­ta­syo­pa­ri ga­ṇḍaṃ pā­ṭa­ya­to duḥ­kha­he­tu­tve sa­tya­pi na pā­pa­ba­ndho SAS-PS'55 330,02bā­hya­ni­mi­tta­mā­trā­de­va bha­va­ti | e­vaṃ saṃ­sā­ra­vi­ṣa­ya­ma­hā­duḥ­khā­du­dvi­gna­sya bhi­kṣo­sta­nni­vṛ­ttyu- SAS-PS'55 330,03pā­yaṃ pra­ti sa­mā­hi­ta­ma­na­ska­sya śā­stra­vi­hi­te ka­rma­ṇi pra­va­rta­mā­na­sya saṃ­kle­śa­pa­ri­ṇā­mā­bhā­vā­d SAS-PS'55 330,04duḥ­kha­ni­mi­tta­tve sa­tya­pi na pā­pa­ba­ndhaḥ | u­kta­ñca — SAS-PS'55 330,05na duḥ­khaṃ na su­khaṃ ya­dva­ddhe­tu­rdṛ­ṣṭa­ści­ki­tsi­te | SAS-PS'55 330,06ci­ki­tsā­yāṃ tu yu­kta­sya syā­d duḥ­kha­ma­tha­vā su­kha­m |­| SAS-PS'55 330,07na duḥ­khaṃ na su­khaṃ ta­dva­ddhe­tu­rmo­kṣa­sya sā­dha­ne | SAS-PS'55 330,08mo­kṣo­pā­ye tu yu­kta­sya syā­d duḥ­kha­ma­tha­vā su­kha­m |­| SAS-PS'55 330,09u­ktā a­sa­dve­dyā­sra­va­he­ta­vaḥ | sa­dve­dya­sya pu­naḥ ke i­tya­tro­cya­te — TA-PS-55 6.12 bhū­ta­vra­tya­nu­ka­mpā­dā­na­sa­rā­ga­saṃ­ya­mā­di­yo­gaḥ kṣā­ntiḥ śau­ca­mi­ti sa­dve­dya­sya |­| 1­2 |­| SAS-PS'55 330,11tā­su tā­su ga­ti­ṣu ka­rmo­da­ya­va­śā­dbha­va­ntī­ti bhū­tā­ni prā­ṇi­na i­tya­rthaḥ | vra­tā­nya­hiṃ­sā- SAS-PS'55 330,12dī­ni va­kṣya­nte­, ta­dva­nto vra­ti­naḥ | te dvi­vi­dhāḥ | a­gā­ra­mpra­ti ni­vṛ­ttau­tsu­kyāḥ saṃ­ya­tāḥ SAS-PS'55 330,13gṛ­hi­ṇa­śca saṃ­ya­tā­saṃ­ya­tāḥ | a­nu­gra­hā­rdrī­kṛ­ta­ce­ta­saḥ pa­ra­pī­ḍā­mā­tma­sthā­mi­va ku­rva­to­'­nu­ka­mpa­na- SAS-PS'55 330,14ma­nu­ka­mpā | bhū­te­ṣu vra­ti­ṣu cā­nu­ka­mpā bhū­ta­vra­tya­nu­ka­mpā | pa­rā­nu­gra­ha­bu­ddhyā sva­syā­ti­sa­rja­naṃ SAS-PS'55 331,01dā­na­m | saṃ­sā­ra­kā­ra­ṇa­vi­ni­vṛ­ttiṃ pra­tyā­gu­rṇo­'­kṣī­ṇā­śa­yaḥ sa­rā­ga i­tyu­cya­te | prā­ṇī­ndri­ye­ṣva- SAS-PS'55 331,02śu­bha­pra­vṛ­tte­rvi­ra­tiḥ saṃ­ya­maḥ | sa­rā­ga­sya saṃ­ya­maḥ sa­rā­go vā saṃ­ya­maḥ sa­rā­ga­saṃ­ya­maḥ | ā­di- SAS-PS'55 331,03śa­bde­na saṃ­ya­mā­saṃ­ya­mā­kā­ma­ni­rja­rā­bā­la­ta­po­'­nu­ro­dhaḥ | yo­gaḥ sa­mā­dhiḥ sa­mya­kpra­ṇi­dhā­na­mi­tya­rthaḥ | SAS-PS'55 331,04bhū­ta­vra­tya­nu­ka­mpā­dā­na­sa­rā­ga­saṃ­ya­mā­dī­nāṃ yo­go bhū­ta­vra­tya­nu­ka­mpā­dā­na­sa­rā­ga­saṃ­ya­mā­di­yo­gaḥ | SAS-PS'55 331,05kro­dhā­di­ni­vṛ­ttiḥ kṣā­ntiḥ | lo­bha­pra­kā­rā­ṇā­mu­pa­ra­maḥ śau­ca­m | i­ti śa­bdaḥ pra­kā­rā­rthaḥ | SAS-PS'55 331,06ke pu­na­ste pra­kā­rāḥ ? a­rha­tpū­jā­ka­ra­ṇata­tpa­ra­tā­bā­la­vṛ­ddha­ta­pa­svi­vai­yā­vṛ­ttyā­da­yaḥ | bhū­ta gra­ha­ṇā­t SAS-PS'55 331,07si­ddhe vra­tigra­ha­ṇaṃ ta­dvi­ṣa­yā­nu­ka­mpā­prā­dhā­nya­khyā­pa­nā­rtha­m | ta e­te sa­dve­dya­syā­sra­vā jñe­yāḥ | SAS-PS'55 331,08a­tha ta­da­na­nta­ro­dde­śa­bhā­jo mo­ha­syā­sra­va­he­tau va­kta­vye ta­dbhe­da­sya da­rśa­na­mo­ha­syā­sra­va­he­tu- SAS-PS'55 331,09pra­ti­pā­da­nā­rtha­mi­da­mu­cya­te — TA-PS-55 6.13 ke­va­li­śru­ta­saṃ­gha­dha­rma­de­vā­va­rṇa­vā­do da­rśa­na­mo­ha­sya |­| 1­3 |­| SAS-PS'55 331,11ni­rā­va­ra­ṇa­jñā­nāḥ ke­va­li­naḥ | ta­du­pa­di­ṣṭaṃ bu­ddhya­ti­śa­ya­rddhi­yu­kta­ga­ṇa­dha­rā­nu­smṛ­taṃ gra­ntha- SAS-PS'55 331,12ra­ca­naṃ śru­taṃ bha­va­ti | ra­tna­tra­yo­pe­taḥ śra­ma­ṇa­ga­ṇaḥ saṃ­ghaḥ | a­hiṃ­sā­la­kṣa­ṇa­sta­dā­ga­ma­de­śi­to dha­rmaḥ | SAS-PS'55 331,13de­vā­śca­tu­rṇi­kā­yā u­ktāḥ | gu­ṇa­va­tsu ma­ha­tsu a­sa­dbhū­ta­do­ṣo­dbhā­va­na­ma­va­rṇa­vā­daḥ | e­te­ṣva- SAS-PS'55 332,01va­rṇa­vā­do da­rśa­na­mo­ha­syā­sra­va­he­tuḥ | ka­va­lā­bhya­va­hā­ra­jī­vi­naḥ ke­va­li­na i­tye­va­mā­di va­ca­naṃ SAS-PS'55 332,02ke­va­li­nā­ma­va­rṇa­vā­daḥ | māṃ­sa­bha­kṣa­ṇādya­na­va­dyā­bhi­dhā­naṃ śru­tā­va­rṇa­vā­daḥ | śū­dra­tvā­śu­ci­tvā­dyā- SAS-PS'55 332,03vi­rbhā­va­naṃ saṃ­ghā­va­rṇa­vā­daḥ | ji­no­pa­di­ṣṭo dha­rmo ni­rgu­ṇa­sta­du­pa­se­vi­no ye te cā­su­rā bha­vi­ṣya- SAS-PS'55 332,04ntī­tye­va­mādya­bhi­dhā­naṃ dha­rmā­va­rṇa­vā­daḥ | su­rā­māṃ­so­pa­se­vā­dyā­gho­ṣa­ṇaṃ de­vā­va­rṇa­vā­daḥ | SAS-PS'55 332,05dvi­tī­ya­sya mo­ha­syā­sra­va­bhe­da­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 6.14 ka­ṣā­yo­da­yā­ttī­vra­pa­ri­ṇā­ma­ścā­ri­tra­mo­ha­sya |­| 1­4 |­| SAS-PS'55 332,07ka­ṣā­yā u­ktāḥ | u­da­yo vi­pā­kaḥ | ka­ṣā­yā­ṇā­mu­da­yā­ttī­vra­pa­ri­ṇā­ma­ścā­ri­tra­mo­ha­syā- SAS-PS'55 332,08sra­vo ve­di­ta­vyaḥ | ta­tra sva­pa­ra­ka­ṣā­yo­tpā­da­naṃ ta­pa­svi­ja­na­vṛ­tta­dū­ṣa­ṇaṃ saṃ­kli­ṣṭa­li­ṅga­vra­ta­dhā­ra- SAS-PS'55 332,09ṇā­diḥ ka­ṣā­ya­ve­da­nī­ya­syā­sra­vaḥ | sa­ddha­rmo­pa­ha­sa­na­dī­nā­ti­hā­sa­kanda­rpo­pa­hā­sa­ba­hu­vi­pra­lā­po­pa- SAS-PS'55 332,10hā­sa­śī­la­tā­di­rhā­sya­ve­da­nī­ya­sya | vi­ci­tra­krī­ḍa­na­pa­ra­tā­vra­ta­śī­lā­ru­cyā­diḥ ra­ti­ve­da­nī­ya­sya | SAS-PS'55 332,11pa­rā­ra­ti­prā­du­rbhā­va­na­ra­ti­vi­nā­śa­na­pā­pa­śī­la­saṃ­sa­rgā­diḥ a­ra­ti­ve­da­nī­ya­sya | sva­śo­ko­tpāda­na­pa­ra- SAS-PS'55 333,01śo­ka­plu­tā­bhi­na­nda­nā­diḥ śo­ka­ve­da­nī­ya­sya | sva­bha­ya­pa­ri­ṇā­ma­pa­ra­bha­yo­tpā­da­nā­di­rbha­ya­ve- SAS-PS'55 333,02da­nī­sya | ku­śa­la­kri­yā­cā­ra­ju­gu­psā­pa­ri­vā­da­śī­la­tvā­di­rju­gu­psā­ve­da­nī­ya­sya | a­lī­kā­bhi­dhā- SAS-PS'55 333,03yi­tā­ti­sa­ndhā­na­pa­ra­tvapa­ra­ra­ndhra­pre­kṣi­tva­pra­vṛ­ddha­rā­gā­diḥ strī­ve­da­nī­ya­sya | sto­ka­kro­dhā­nu- SAS-PS'55 333,04tsu­ka­tva­sva­dā­ra­sa­nto­ṣā­diḥ puṃ­ṃ­ve­da­nī­ya­sya | pra­cu­ra­ka­ṣā­ya­gu­hye­ndri­ya­vya­pa­ro­pa­ṇa­pa­rā­ṅga­nā­vaska- SAS-PS'55 333,05ndā­di­rna­puṃ­sa­ka­ve­da­nī­ya­sya | SAS-PS'55 333,06ni­rdi­ṣṭo mo­ha­nī­ya­syā­sra­va­bhe­daḥ | i­dā­nīṃ ta­da­na­nta­ra­ni­rdi­ṣṭa­syā­yu­ṣaḥ ā­sra­va­he­tau va­kta­vye SAS-PS'55 333,07ā­dya­sya ni­ya­ta­kā­la­pa­ri­pā­ka­syā­yu­ṣaḥ kā­ra­ṇa­pra­da­rśa­nā­rtha­mi­da­mu­cya­te — TA-PS-55 6.15 ba­hvā­ra­mbha­pa­ri­gra­ha­tvaṃ nā­ra­ka­syā­yu­ṣaḥ |­| 1­5 |­| SAS-PS'55 333,09ā­ra­mbhaḥ prā­ṇi­pī­ḍā­he­tu­rvyā­pā­raḥ | ma­me­daṃ­bu­ddhi­la­kṣa­ṇaḥ pa­ri­gra­haḥ | ā­ra­mbhā­śca pa­ri- SAS-PS'55 333,10gra­hā­śca ā­ra­mbha­pa­ri­gra­hāḥ | ba­ha­va ā­ra­mbha­pa­ri­gra­hā ya­sya sa ba­hvā­ra­mbha­pa­ri­gra­haḥ | ta­sya SAS-PS'55 333,11bhā­vo ba­ha vā­ra­mbha­pa­ri­gra­ha­tva­m | hiṃ­sā­di­krū­ra­ka­rmā­ja­sra­pra­va­rta­na­pa­ra­sva­ha­ra­ṇa­vi­ṣa­yā­ti­gṛ­ddhi- SAS-PS'55 333,12kṛ­ṣṇa­le­śyā­bhi­jā­ta­rau­dra­dhyā­na­ma­ra­ṇa­kā­la­tā­di­la­kṣa­ṇo nā­ra­ka­syā­yu­ṣa ā­sra­vo bha­va­ti | SAS-PS'55 333,13ā­ha­, u­kto nā­ra­ka­syā­yu­ṣa ā­sra­vaḥ | tai­rya­gyo­na­sye­dā­nīṃ va­kta­vya i­tya­tro­cya­te — TA-PS-55 6.16 mā­yā tai­rya­gyo­na­sya |­| 1­6 |­| SAS-PS'55 334,02cā­ri­tra­mo­ha­ka­rma­vi­śe­ṣa­syo­da­yā­dā­vi­rbhū­ta ā­tma­naḥ ku­ṭi­la­bhā­vo­mā­yā ni­kṛ­tiḥ tai­rya­gyo- SAS-PS'55 334,03na­syā­yu­ṣa ā­sra­vo ve­di­ta­vyaḥ | ta­tpra­pa­ñco mi­thyā­tvo­pe­ta­dha­rma­de­śa­nā niḥ­śī­la­tā­ti­sa­ndhā­na- SAS-PS'55 334,04pri­ya­tā nī­la­ka­po­ta­le­śyā­rta­dhyā­na­ma­ra­ṇa­kā­la­tā­diḥ | SAS-PS'55 334,05ā­ha­, vyā­khyā­ta­stai­rya­gyo­na­syā­yu­ṣa ā­sra­vaḥ | i­dā­nīṃ mā­nu­ṣa­syā­yu­ṣaḥ ko he­tu­ri­tya- SAS-PS'55 334,06tro­cya­te — TA-PS-55 6.17 a­lpā­ra­mbha­pa­ri­gra­ha­tvaṃ mā­nu­ṣa­sya |­| 1­7 |­| SAS-PS'55 334,08nā­ra­kā­yu­rā­sra­vo vyā­khyā­taḥ | ta­dvi­pa­rī­to mā­nu­ṣa­syā­yu­ṣa i­ti saṃ­kṣe­paḥ | ta­dvyā­saḥ — SAS-PS'55 334,09vi­nī­ta­sva­bhā­vaḥ pra­kṛ­ti­bha­dra­tā pra­gu­ṇa­vya­va­hā­ra­tā ta­nu­ka­ṣā­ya­tvaṃ ma­ra­ṇa­kā­lā­saṃ­kle­śa­tā­diḥ | SAS-PS'55 334,10ki­me­tā­vā­ne­va mā­nu­ṣa­syā­yu­ṣa ā­sra­va i­tya­tro­cya­te — TA-PS-55 6.18 sva­bhā­va­mā­rda­vaṃ ca |­| 1­8 |­| SAS-PS'55 334,12bhṛ­do­rbhā­vo mā­rda­va­m | sva­bhā­ve­na mā­rda­vaṃ sva­bhā­va­mā­rda­va­m | u­pa­de­śā­na­pe­kṣa­mi­tya­rthaḥ | SAS-PS'55 334,13e­ta­da­pi mā­nu­ṣa­syā­yu­ṣa ā­sra­vaḥ | SAS-PS'55 335,01pṛ­tha­gyo­ga­ka­ra­ṇaṃ ki­ma­rtha­m ? u­tta­rā­rtha­m­, de­vā­yu­ṣa ā­sra­vo'­ya­ma­pi ya­thā syā­t | SAS-PS'55 335,02ki­me­ta­de­va dvi­ta­yaṃ mā­nu­ṣa­syā­sra­vaḥ ? na­; i­tyu­cya­te — TA-PS-55 6.19 ni­śśī­la­vra­ta­tvaṃ ca sa­rve­ṣā­m |­| 1­9 |­| SAS-PS'55 335,04caśa­bdo­'­dhi­kṛ­ta­sa­mu­cca­yā­rthaḥ | a­lpā­ra­mbha­pa­ri­gra­ha­tva­ñca niḥ­śī­la­vra­ta­tva­ñca | SAS-PS'55 335,05śī­lā­ni ca vra­tā­ni ca śī­la­vra­tā­ni tā­ni va­kṣya­nte | ni­ṣkrā­ntaḥ śī­la­vra­te­bhyo niḥ­śī­la­vra­taḥ | SAS-PS'55 335,06ta­sya bhā­vo niḥ­śī­la­vra­ta­tva­m | sa­rve­ṣāṃ gra­ha­ṇaṃ sa­ka­lā­yu­rā­sra­va­pra­ti­pa­ttya­rtha­m | kiṃ de­vā­yu­ṣo­'- SAS-PS'55 335,07pi bha­va­ti ? sa­tya­m­, bha­va­ti bho­ga­bhū­mi­jā­pe­kṣa­yā | SAS-PS'55 335,08a­tha ca­tu­rtha­syā­yu­ṣaḥ ka ā­sra­va i­tya­tro­cya­te — TA-PS-55 6.20 sa­rā­ga­saṃ­ya­ma­saṃ­ya­mā­saṃ­ya­mā­kā­ma­ni­rja­rā­bā­la­ta­pāṃ­si dai­va­sya |­| 2­0 |­| SAS-PS'55 335,10sa­rā­ga­saṃ­ya­maḥ saṃ­ya­mā­saṃ­ya­ma­śca vyā­khyā­tau | a­kā­ma­ni­rja­rā a­kā­ma­ścā­ra­ka­ni­ro­dha- SAS-PS'55 335,11ba­ndha­na­ba­ddhe­ṣu kṣu­ttṛ­ṣṇā­ni­ro­dha­bra­hma­ca­rya­bhū­śa­yyā­ma­la­dhā­ra­ṇa­pa­ri­tā­pā­diḥ | a­kā­me­na ni­rja­rā SAS-PS'55 336,01a­kā­ma­ni­rja­rā | bā­la­ta­po mi­thyā­da­rśa­no­pe­tama­nu­pā­ya­kā­ya­kle­śa­pra­cu­raṃ ni­kṛ­ti­ba­hu­la­vra­ta­dhā­ra- SAS-PS'55 336,02ṇa­m | tā­nye­tā­ni dai­va­syā­yu­ṣa ā­sra­va­he­ta­vo ve­di­ta­vyāḥ | SAS-PS'55 336,03ki­me­tā­vā­ne­va dai­va­syā­yu­ṣa ā­sra­vaḥ ? ne­tyā­ha — TA-PS-55 6.21 sa­mya­ktvaṃ ca |­| 2­1 |­| SAS-PS'55 336,05ki­m ? dai­va­syā­yu­ṣa ā­sra­va i­tya­nu­va­rta­te | a­vi­śe­ṣā­bhi­dhā­ne­'­pi sau­dha­rmā­di­vi­śe­ṣa­ga­tiḥ | SAS-PS'55 336,06ku­taḥ ? pṛ­tha­kka­ra­ṇā­t | ya­dye­va­m­, pū­rva­sū­tre u­kta ā­sra­va­vi­dhi­ra­vi­śe­ṣe­ṇa pra­sa­ktaḥ te­na sa­rā­ga­saṃ­ya- SAS-PS'55 336,07ma­saṃ­ya­mā­saṃ­ya­mā­va­pi bha­va­na­vā­syā­dyā­yu­ṣa ā­sra­vau prā­pnu­taḥ ? nai­ṣa do­ṣaḥ­; sa­mya­ktvā­bhā­ve sa­ti SAS-PS'55 336,08ta­dvya­pa­de­śā­bhā­vā­tta­du­bha­ya­ma­pya­trā­nta­rbha­va­ti | SAS-PS'55 336,09ā­yu­ṣo­'­na­nta­ra­mu­ddi­ṣṭa­sya nā­mna ā­sra­va­vi­dhau va­kta­vye­, ta­trā­'­śu­bha­nā­mna ā­sra­va­pra­ti- SAS-PS'55 336,10pa­ttya­rtha­mā­ha — TA-PS-55 6.22 yo­ga­va­kra­tā vi­saṃ­vā­da­naṃ cā­śu­bha­sya nā­mnaḥ |­| 2­2 |­| SAS-PS'55 337,01yo­ga­stri­pra­kā­ro vyā­khyā­taḥ | ta­sya va­kra­tā kau­ṭi­lya­m | vi­saṃ­vā­da­na­ma­nya­thā­pra­va­rta­na­m | SAS-PS'55 337,02na­nu ca nā­rtha­bhe­daḥ | yo­ga­va­kra­tai­vā­nya­thā­pra­va­rta­na­m ? sa­tya­me­va­me­ta­t — sva­ga­tā yo­ga­va­kra­te­tyu- SAS-PS'55 337,03cya­te | pa­ra­ga­taṃ vi­saṃ­vā­da­na­m | sa­mya­ga­bhyu­da­ya­niḥ­śre­ya­sā­rthā­su kri­yā­su pra­va­rta­mā­na­ma­nyaṃ ta­dvi- SAS-PS'55 337,04pa­rī­ta­kā­ya­vā­ṅma­no­bhi­rvi­saṃ­vā­da­ya­ti mai­vaṃ kā­rṣī­re­vaṃ ku­rvi­ti | e­ta­du­bha­ya­ma­śu­bha­nā­ma­ka­rmā- SAS-PS'55 337,05sra­va­kā­ra­ṇaṃ ve­di­ta­vya­m | caśa­bde­na mi­thyā­da­rśa­na­pai­śu­nyā­sthi­ra­ci­tta­tā­kū­ṭa­mā­na­tu­lā­ka­ra­ṇa­pa­ra- SAS-PS'55 337,06ni­ndā­'­'­tma­pra­śaṃ­sā­diḥ sa­mu­ccī­ya­te | SAS-PS'55 337,07a­tha śu­bha­nā­ma­ka­rma­ṇaḥ ka ā­sra­va i­tya­tro­cya­te — TA-PS-55 6.23 ta­dvi­pa­rī­taṃ śu­bha­sya |­| 2­3 |­| SAS-PS'55 337,09kā­ya­vā­ṅma­na­sā­mṛ­ju­tva­ma­vi­saṃ­vā­da­naṃ ca ta­dvi­pa­rī­ta­m | caśa­bde­na sa­mu­cci­ta­sya ca SAS-PS'55 337,10vi­pa­rī­taṃ grā­hya­m | dha­rmi­ka­da­rśa­na­saṃ­bhra­ma­sa­dbhā­vo­pa­na­ya­na­saṃ­sa­ra­ṇa­bhī­ru­tā­pra­mā­da­va­rja­nā­diḥ | SAS-PS'55 337,11ta­de­ta­cchu­bha­nā­ma­ka­rmā­sra­va­kā­ra­ṇaṃ ve­di­ta­vya­m | SAS-PS'55 337,12ā­ha ki­me­tā­vā­ne­va śu­bha­nā­mna ā­sra­va­vi­dhi­ru­ta ka­ści­da­sti pra­ti­vi­śe­ṣa i­tya­tro­cya­te — SAS-PS'55 337,13ya­di­daṃ tī­rtha­ka­ra­nā­ma­ka­rmā­na­ntā­nu­pa­ma­pra­bhā­va­ma­ci­ntya­vi­bhū­ti­vi­śe­ṣa­kā­ra­ṇaṃ trai­lo­kya­vi­ja­ya­ka­raṃ SAS-PS'55 338,01ta­syā­sra­va­vi­dhi­vi­śe­ṣo­'­stī­ti | ya­dye­va­mu­cya­tāṃ ke ta­syā­sra­vāḥ ? i­tya­ta i­da­mā­ra­bhya­te — TA-PS-55 6.24 da­rśa­na­vi­śu­ddhi­rvi­na­ya­sa­mpa­nna­tā śī­la­vra­te­ṣva­na­tī­cā­ro­'­bhī­kṣṇa­jñā­no­pa­yo­ga­saṃ­ve­gau TA-PS-55 6.24 śa­vi­ta­ta­styā­ga­ta­pa­sī sā­dhu­sa­mā­dhi­rvai­yā­vṛ­ttya­ka­ra­ṇa­m a­rha­dā­cā­rya- TA-PS-55 6.24 ba­hu­śru­ta­pra­va­ca­na­bha­kti­r ā­va­śya­kā­pa­ri­hā­ṇi­rmā­rga­pra­bhā­va­nā pra­va­ca­na­va­tsa­la­tva­mi­ti tī­rtha­ka­ra­tva­sya |­| 2­4 |­| SAS-PS'55 338,05ji­ne­na bha­ga­va­tā­'­rha­tpa­ra­me­ṣṭhi­no­pa­di­ṣṭe ni­rgra­ntha­la­kṣa­ṇe mo­kṣa­va­rtma­ni ru­ci­rda­rśa­na­vi­śu­ddhiḥ SAS-PS'55 338,06prā­gu­kta­la­kṣa­ṇā | ta­syā a­ṣṭā­va­ṅgā­ni ni­śśa­ṅki­ta­tvaṃ niḥ­kā­ṅkṣi­tā vi­ci­ki­tsā­vi­ra­ha­tā SAS-PS'55 338,07a­mū­ḍha­dṛ­ṣṭi­tā u­pa­bṛṃ­ha­ṇaṃ sthi­tī­ka­ra­ṇaṃ vā­tsa­lyaṃ pra­bhā­va­naṃ ce­ti | sa­mya­gjñā­nā­di­ṣu mo­kṣa- SAS-PS'55 338,08mā­rge­ṣu ta­tsā­dha­ne­ṣu ca gu­rvā­di­ṣu sva­yo­gya­vṛ­ttyā sa­tkā­ra ā­da­ro vi­na­ya­ste­na sa­mpa­nna­tā vi­na­ya- SAS-PS'55 338,09sa­mpa­nna­tā | a­hiṃ­sā­di­ṣu vra­te­ṣu ta­tpra­ti­pā­la­nā­rthe­ṣu ca kro­dha­va­rja­nā­di­ṣu śī­le­ṣu ni­ra­va­dyā SAS-PS'55 338,10vṛ­ttiḥ śī­la­vra­te­ṣva­na­tī­cā­raḥ | jī­vā­di­pa­dā­rtha­sva­ta­ttva­vi­ṣa­ye sa­mya­gjñā­ne ni­tyaṃ yu­kta­tā a­bhī­kṣṇa- SAS-PS'55 338,11jñā­noṃ­pa­yo­gaḥ | saṃ­sā­ra­duḥ­khā­nni­tya­bhī­ru­tā saṃ­ve­gaḥ | tyā­go dā­na­m | ta­ttri­vi­dha­m — ā­hā­ra­dā­na­ma- SAS-PS'55 338,12bha­ya­dā­naṃ jñā­na­dā­naṃ ce­ti | ta­ccha­kti­to ya­thā­vi­dhi pra­yu­jya­mā­naṃ tyā­ga i­tyu­cya­te | a­ni­gū­hi­ta- SAS-PS'55 339,01vī­rya­sya mā­rgā­vi­ro­dhi kā­ya­kle­śa­sta­paḥ | ya­thā bhā­ṇḍā­gā­re da­ha­ne sa­mu­tthi­te ta­tpra­śa­ma­na­ma­nu- SAS-PS'55 339,02ṣṭhī­ya­te ba­hū­pa­kā­ra­tvā­tta­thā­'­ne­ka­vra­ta­śī­la­sa­mṛ­ddha­sya mu­ne­sta­pa­saḥ ku­ta­ści­tpra­tyū­he sa­mu­pa­sthi­te SAS-PS'55 339,03ta­tsa­ndhā­ra­ṇaṃ sa­mā­dhiḥ | gu­ṇa­va­dduḥ­kho­pa­ni­pā­te ni­ra­va­dye­na vi­dhi­nā ta­da­pa­ha­ra­ṇaṃ vai­yā­vṛ­ttya­m | SAS-PS'55 339,04a­rha­dā­cā­rye­ṣu ba­hu­śru­te­ṣu pra­va­ca­ne ca bhā­va­vi­śu­ddhi­yu­kto­'­nu­rā­go bha­ktiḥ | ṣa­ṇṇā­mā­va­śya­ka- SAS-PS'55 339,05kri­yā­ṇāṃ ya­thā­kā­laṃ pra­va­rta­na­mā­va­śya­kā­pa­ri­hā­ṇiḥ | jñā­na­tapo­dā­na­ji­na­pū­jā­vi­dhi­nā dha­rma- SAS-PS'55 339,06pra­kā­śa­naṃ mā­rga­pra­bhā­va­nā | va­tse dhe­nu­va­tsa­dha­rma­ṇi sne­haḥ pra­va­ca­na­va­tsa­la­tva­m | tā­nye­tā­ni SAS-PS'55 339,07ṣo­ḍa­śa­kā­ra­ṇā­ni sa­mya­gbhā­vya­mā­nā­ni vya­stā­ni sa­ma­stā­ni ca tī­rtha­ka­ra­nā­ma­ka­rmā­sra­va- SAS-PS'55 339,08kā­ra­ṇā­ni pra­tye­ta­vyā­ni | SAS-PS'55 339,09i­dā­nīṃ nā­mā­sra­vā­bhi­dhā­nā­na­nta­raṃ go­trā­sra­ve va­kta­vye sa­ti nī­cai­rgo­tra­syā­sra­va­vi­dhā­nā­rtha- SAS-PS'55 339,10mi­da­mā­ha — TA-PS-55 6.25 pa­rā­tma­ni­ndā­pra­śaṃ­se sa­da­sa­dgu­ṇo­cchā­da­no­dbhā­va­ne ca nī­cai­rgo­tra­sya |­| 2­5 |­| SAS-PS'55 339,12tathya­sya vā­'­ta­thya­sya vā do­ṣa­syo­dbhā­va­naṃ pra­ti i­cchā ni­ndā | gu­ṇo­dbhā­va­nā­bhi­prā­yaḥ SAS-PS'55 339,13pra­śaṃ­sā | ya­thā­saṃ­khyama­bhi­sa­mba­ndhaḥ — pa­ra­ni­ndā ā­tma­pra­śaṃ­se­ti | pra­ti­ba­ndha­ka­he­tu­sa­nni­dhā­ne SAS-PS'55 340,01sa­ti a­nu­dbhū­ta­vṛ­tti­tā a­nā­vi­rbhā­va u­cchā­da­na­m | pra­ti­ba­ndha­kā­bhā­ve pra­kā­śa­vṛ­tti­tā SAS-PS'55 340,02u­dbhā­va­na­m | a­trā­pi ca ya­thā­kra­ma­ma­bhi­sa­mba­ndhaḥ — sa­dgu­ṇo­cchā­da­na­ma­sa­dgu­ṇo­dbhā­va­na- SAS-PS'55 340,03mi­ti | tā­nye­tā­ni nī­cai­rgo­tra­syā­sra­va­kā­ra­ṇā­ni ve­di­ta­vyā­ni | SAS-PS'55 340,04a­tho­ccai­rgo­tra­sya ka ā­sra­va­vi­dhi­ra­tro­cya­te — TA-PS-55 6.26 ta­dvi­pa­rya­yo nī­cai­rvṛ­ttya­nu­tse­kau co­tta­ra­sya |­| 2­6 |­| SAS-PS'55 340,06ta­ti­tya­ne­na pra­tyā­sa­tte­rnī­cai­rgo­tra­syāsra­vaḥ pra­ti­ni­rdi­śya­te | a­nye­na pra­kā­re­ṇa vṛ­tti­rvi­pa- SAS-PS'55 340,07rya­yaḥ | ta­sya vi­pa­rya­ya­sta­dvi­pa­rya­yaḥ | kaḥ pu­na­ra­sau vi­pa­rya­yaḥ ? ā­tma­ni­ndā­, pa­ra­pra­śaṃ­sā­, sa­dgu­ṇo- SAS-PS'55 340,08dbhā­va­na­ma­sa­dgu­ṇo­cchā­da­naṃ ca | gu­ṇo­tkṛ­ṣṭe­ṣu vi­na­ye­nā­va­na­ti­rnī­cai­rvṛ­ttiḥ | vi­jñā­nā­di­bhi- SAS-PS'55 340,09ru­tkṛ­ṣṭa­syā­pi sa­ta­sta­tkṛ­ta­ma­da­vi­ra­ho­'­na­ha­ṅkā­ra­tā­'­nu­tse­kaḥ | tā­nye­tā­nyu­tta­ra­syo­ccai­rgo­tra- SAS-PS'55 340,10syā­sra­va­kā­ra­ṇā­ni bha­va­nti | SAS-PS'55 340,11a­tha go­trā­na­nta­ra­mu­ddi­ṣṭa­syā­nta­rā­ya­sya ka ā­sra­va i­tyu­cya­te — TA-PS-55 6.27 vi­dhna­ka­ra­ṇa­ma­nta­rā­ya­sya |­| 2­7 |­| SAS-PS'55 341,01dā­nā­dī­nyu­ktā­ni dā­na­lā­bha­bho­go­pa­bho­ga­vī­ryā­ṇi ca i­tya­tra | te­ṣāṃ vi­ha­na­naṃ vi­ghnaḥ | SAS-PS'55 341,02vi­ghna­sya ka­ra­ṇaṃ vi­ghna­ka­ra­ṇa­ma­nta­rā­ya­syā­sra­va­vi­dhi­rve­di­ta­vyaḥ | a­tra co­dya­te — ta­tpra­do­ṣa­ni- SAS-PS'55 341,03hna­vā­da­yo jñā­na­da­rśa­nā­va­ra­ṇā­dī­nāṃ pra­ti­ni­ya­tā ā­sra­va­he­ta­vo va­rṇi­tāḥ­, kiṃ te pra­ti­ni­ya­ta- SAS-PS'55 341,04jñā­nā­va­ra­ṇā­dyā­sra­va­he­ta­va e­va u­tā­vi­śe­ṣe­ṇe­ti | ya­di pra­ti­ni­ya­ta­jñā­nā­va­ra­ṇā­dyā­sra­va­he­ta­va SAS-PS'55 341,05e­va­, ā­ga­ma­vi­ro­dhaḥ pra­sa­jya­te | ā­ga­me hi sa­pta ka­rmā­ṇi ā­yu­rva­rjyā­ni pra­ti­kṣa­ṇaṃ yu­ga­pa­dā­sra- SAS-PS'55 341,06va­ntī­tyu­kta­m | ta­dvi­ro­dhaḥ syā­t | a­thā­vi­śe­ṣe­ṇa ā­sra­va­he­ta­vo vi­śe­ṣa­ni­rde­śo na yu­kta i­ti ? SAS-PS'55 341,07a­tro­cya­te — ya­dya­pi ta­tpra­do­ṣā­di­bhi­rjñā­nā­va­ra­ṇā­dī­nāṃ sa­rvā­sāṃ ka­rma­pra­kṛ­tī­nāṃ pra­de­śa­ba­ndha­ni­ya­mo SAS-PS'55 341,08nā­sti­, ta­thā­pya­nu­bhā­ga­ni­ya­ma­he­tu­tve­na ta­tpra­do­ṣa­ni hna­vā­da­yo vi­bha­jya­nte | SAS-PS'55 341,09i­ti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yāṃ ṣa­ṣṭho­'­dhyā­yaḥ | SAS-PS'55 342,01a­tha sa­pta­mo­'­dhyā­yaḥSAS-PS'55 342,02ā­sra­va­pa­dā­rtho vyā­khyā­taḥ | ta­tprā­ra­mbha­kā­le e­vo­ktaṃ śu­bhaḥ pu­ṇya­syai­ti ta­tsā­mā­nye- SAS-PS'55 342,03no­kta­m | ta­dvi­śe­ṣa­pra­ti­pa­ttya­rthaṃ kaḥ pu­naḥ śu­bha i­tyu­kte i­da­mu­cya­te — TA-PS-55 7.1 hiṃ­sā­'­nṛ­ta­ste­yā­bra­hma­pa­ri­gra­he­bhyo vi­ra­ti­rvra­tam |­| 1 |­| SAS-PS'55 342,05pra­ma­tta­yo­gā­tprā­ṇa­vya­pa­ro­pa­ṇaṃ hiṃ­sāi­tye­va­mā­di­bhiḥ sū­trai­rhiṃ­sā­da­yo ni­rde­kṣya­nte | te­bhyo SAS-PS'55 342,06vi­ra­ma­ṇaṃ vi­ra­ti­rvra­ta­mi­tyu­cya­te | vrata­ma­bhi­sa­ndhi­kṛ­to ni­ya­maḥ­, i­daṃ ka­rta­vya­mi­daṃ na ka­rta­vya­mi­ti SAS-PS'55 342,07vā | na­nu ca hiṃ­sā­da­yaḥ pa­ri­ṇā­ma­vi­śe­ṣā a­dhru­vāḥ­, ka­thaṃ te­ṣā­mapā­dā­na­tva­mu­cya­te ? bu­ddhya­pā­ye SAS-PS'55 342,08dhru­va­tva­vi­va­kṣo­pa­pa­tteḥ | ya­thā dharmā­dvi­ra­ma­tī­tya­tra ya e­ṣa ma­nu­ṣyaḥ sa­mbhi­nna­bu­ddhiḥ sa pa­śya­ti — SAS-PS'55 342,09du­ṣka­ro dha­rmaḥ­, pha­laṃ cā­sya śra­ddhā­mā­tra­ga­mya­mi­ti sa bu­ddhyā sa­mprā­pya ni­va­rta­te | e­va­mi­hā­pi yaSAS-PS'55 343,01e­ṣa ma­nu­ṣyaḥ pre­kṣā­pū­rva­kā­rī sa pa­śya­ti — ya e­te hiṃ­sā­da­yaḥ pa­ri­ṇā­mā­ste pā­pa­he­ta­vaḥ | pā­pa- SAS-PS'55 343,02ka­rma­ṇi pra­va­rta­mā­nā­n ja­nā­ni­hai­va rā­jā­no da­ṇḍa­ya­nti pa­ra­tra ca duḥ­kha­mā­pnu­va­ntī­ti sa bu­ddhyā SAS-PS'55 343,03sa­mprā­pya ni­va­rta­te | ta­to bu­ddhyā dhru­va­tva­vi­va­kṣo­pa­pa­tte­ra­pā­dā­na­tvaṃ yu­kta­m | vi­ra­tiśa­bdaḥ SAS-PS'55 343,04pra­tye­kaṃ pa­ri­sa­mā­pya­te hiṃ­sā­yā vi­ra­tiḥ a­nṛ­tā­dvi­ra­ti­ri­tye­va­mā­di | ta­tra a­hiṃ­sā­vra­ta­mā­dau SAS-PS'55 343,05kri­ya­te pra­dhā­na­tvā­t | sa­tyā­dī­ni hi ta­tpa­ri­pā­la­nā­rthā­ni sa­sya­sya vṛ­ti­pa­ri­kṣe­pa­va­t | sa­rva- SAS-PS'55 343,06sā­va­dya­ni­vṛ­tti­la­kṣa­ṇa­sā­mā­yi­kā­pe­kṣa­yā e­kaṃ vra­taṃ­, ta­de­va che­do­pa­sthā­pa­nā­pe­kṣa­yā pa­ñca­vi­dha- SAS-PS'55 343,07mi­ho­cya­te | na­nu ca a­sya vra­ta­syā­sra­va­he­tu­tva­ma­nu­pa­pa­nnaṃ saṃ­va­ra­he­tu­ṣva­nta­rbhā­vā­t | saṃ­va­ra­he­ta­vo SAS-PS'55 343,08va­kṣya­nte gu­pti­sa­mi­tyā­da­yaḥ | ta­tra da­śa­vi­dhe dha­rme saṃ­ya­me vā vra­tā­nā­ma­nta­rbhā­va i­ti ? nai­ṣa­do­ṣaḥ­; SAS-PS'55 343,09ta­tra saṃ­va­ro ni­vṛ­tti­la­kṣa­ṇo va­kṣya­te | pra­vṛ­tti­ścā­tra dṛ­śya­te; hiṃ­sā­nṛ­tā­da­ttā­dā­nā­di­pa­ri­tyā­ge SAS-PS'55 343,10a­hiṃ­sā­sa­tya­va­ca­na­da­ttā­dā­nā­di­kri­yā­pra­tī­teḥ gu­ptyā­di­saṃ­va­ra­pa­ri­ka­rma­tvā­cca | vra­te­ṣu hi kṛ­ta- SAS-PS'55 343,11pa­ri­ka­rmā sā­dhuḥ su­khe­na saṃ­va­raṃ ka­ro­tī­ti ta­taḥ pṛ­tha­ktve­no­pa­de­śaḥ kri­ya­te | na­nu ca ṣa­ṣṭha­ma­ṇu- SAS-PS'55 344,01vra­ta­ma­sti rā­tri­bho­ja­na­vi­ra­ma­ṇaṃ ta­di­ho­pa­saṃ­khyā­ta­vya­m ? na­; bhā­va­nā­sva­nta­rbhā­vā­t | a­hiṃ­sā- SAS-PS'55 344,02vra­ta­bhā­va­nā hi va­kṣya­nte | ta­tra ā­lo­ki­ta­pā­na­bho­ja­na­bhā­va­nā kā­ya­ti | SAS-PS'55 344,03ta­sya pa­ñca­ta­ya­sya vra­ta­sya bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 7.2 de­śa­sa­rva­to­'­ṇu­ma­hatī |­| 2 |­| SAS-PS'55 344,05de­śa e­ka­de­śaḥ | sa­rvaḥ sa­ka­laḥ | de­śa­śca sa­rva­śca de­śa­sa­rvau tā­bhyāṃ de­śa­sa­rva­taḥ | vi­ra­tiḥSAS-PS'55 344,06i­tya­nu­va­rta­te | a­ṇu ca ma­ha­ccā­ṇu­ma­ha­tī | vra­tā­bhi­sa­mba­ndhā­nna­puṃ­ṃ­sa­ka­li­ṅga­ni­rde­śaḥ | ya­thā­saṃ­khya- SAS-PS'55 344,07ma­bhi­sa­mba­dhya­te | de­śa­to vi­ra­ti­ra­ṇu­vra­taṃ sa­rva­to vi­ra­ti­rma­hā­vra­ta­mi­ti dvi­dhā bhi­dya­te pra­tye­kaṃ SAS-PS'55 344,08vra­ta­m | e­tā­ni vra­tā­ni bhā­vi­tā­ni va­rau­ṣa­dha­vadya­tna­va­te duḥ­kha­ni­vṛ­tti­ni­mi­ttā­ni bha­va­nti | SAS-PS'55 344,09ki­ma­rthaṃ ka­thaṃ vā bhā­va­naṃ te­ṣā­mi­tya­tro­cya­te — TA-PS-55 7.3 ta­tsthai­ryā­rthaṃ bhā­va­nāḥ pa­ñca pa­ñca |­| 3 |­| SAS-PS'55 344,11te­ṣāṃ vra­tā­nāṃ sthi­rī­ka­ra­ṇā­yai­kai­ka­sya vra­ta­sya pa­ñca pa­ñca bhā­va­nā ve­di­ta­vyāḥ | SAS-PS'55 345,01ya­dye­va­mā­dya­syā­hiṃ­sā­vra­ta­sya bhā­va­nāḥ kā i­tya­tro­cya­te — TA-PS-55 7.4 vā­ṅma­no­gu­ptī­ryā­dā­na­ni­kṣe­pa­ṇa­sa­mi­tyā­lo­ki­ta­pā­na­bho­ja­nā­ni pa­ñca |­| 4 |­| SAS-PS'55 345,03vā­ggu­ptiḥ ma­no­gu­ptiḥ ī­ryā­sa­mi­tiḥ ā­dā­na­ni­kṣe­pa­ṇa­sa­mi­tiḥ ā­lo­ki­ta­pā­na­bho­ja­na- SAS-PS'55 345,04mi­tye­tāḥ pa­ñcā­hiṃ­sā­vra­ta­sya bhā­va­nāḥ | SAS-PS'55 345,05a­tha dvi­tī­ya­sya vra­ta­sya kā i­tya­tro­cya­te — TA-PS-55 7.5 kro­dha­lo­bha­bhī­ru­tva­hā­sya­pra­tyā­khyā­nā­nya­nu­vī­cī­bhā­ṣa­ṇaṃ ca pa­ñca |­| 5 |­| SAS-PS'55 345,07kro­dha­pra­tyā­khyā­naṃ lo­bha­pra­tyā­khyā­naṃ bhī­ru­tva­pra­tyā­khyā­naṃ hā­sya­pra­tyā­khyā­na­m a­nu­vī­cī- SAS-PS'55 345,08bhā­ṣa­ṇaṃ ce­tye­tāḥ pa­ñca bhā­va­nāḥ sa­tya­vra­ta­sya jñe­yāḥ | a­nu­vī­cī­bhā­ṣa­ṇaṃ ni­ra­va­dyā­nu­bhā­ṣa­ṇa- SAS-PS'55 345,09mi­tya­rthaḥ | SAS-PS'55 345,10i­dā­nīṃ tṛ­tī­ya­sya vra­ta­sya kā bhā­va­nā i­tya­trā­ha — TA-PS-55 7.6 śū­nyā­gā­ra­vi­mo­ci­tā­vā­sa­pa­ro­pa­ro­dhā­ka­ra­ṇa­bhai­kṣa­śu­ddhi­sa­dha­rmā­vi­saṃ­vā­dāḥ pa­ñca |­| 6 |­| SAS-PS'55 345,12śū­nyā­gā­re­ṣu gi­ri­gu­hā­ta­ru­ko­ṭa­rā­di­ṣvā­vā­saḥ | pa­ra­kī­ye­ṣu ca vi­mo­ci­te­ṣvā­vā­saḥ | SAS-PS'55 345,13pa­re­ṣā­mu­pa­ro­dhā­'­ka­ra­ṇa­m | ā­cā­ra­śā­stra­mā­rge­ṇa bhai­kṣa­śu­ddhiḥ | ma­me­daṃ ta­ve­da­mi­ti sa­dha­rma­bhi­ra- SAS-PS'55 346,01vi­saṃ­vā­daḥ | i­tye­tāḥ pa­ñcā­da­ttā­dā­na­vi­ra­ma­ṇa­vra­ta­sya bhā­va­nāḥ | SAS-PS'55 346,02a­the­dā­nīṃ bra­hma­ca­rya­vra­ta­sya bhā­va­nā va­kta­vyā i­tya­trā­ha — TA-PS-55 7.7 strī­rā­ga­ka­thā­śra­va­ṇa­ta­nma­no­ha­rā­ṅga­ni­rī­kṣa­ṇa­pū­rva­ra­tā­nu­sma­ra­ṇa- TA-PS-55 7.7 vṛ­ṣye­ṣṭa­ra­sa­sva­śa­rī­ra­saṃ­skā­ra­tyā­gāḥ pa­ñca |­| 7 |­| SAS-PS'55 346,05tyā­ga­śa­bdaḥ pra­tye­kaṃ pa­ri­sa­mā­pya­te | strī­rā­ga­ka­thā­śra­va­ṇa­tyā­gaḥ ta­nma­no­ha­rā­ṅga­ni­rī- SAS-PS'55 346,06kṣa­ṇa­tyā­gaḥ pū­rva­ra­tā­nu­sma­ra­ṇa­tyā­gaḥ vṛ­ṣye­ṣṭa­ra­sa­tyā­gaḥ sva­śa­rī­ra­saṃ­skā­ra­tyā­ga­śce­ti ca­tu­rtha- SAS-PS'55 346,07vra­ta­sya bhā­va­nāḥ pa­ñca vi­jñe­yāḥ | SAS-PS'55 346,08a­tha pa­ñca­ma­vra­ta­sya bhā­va­nāḥ kā i­tya­tro­cya­te — TA-PS-55 7.8 ma­no­jñā­ma­no­jñe­ndri­ya­vi­ṣa­ya­rā­ga­dve­ṣa­va­rja­nā­ni pa­ñca |­| 8 |­| SAS-PS'55 346,10pa­ñcā­nā­mi­ndri­yā­ṇāṃ spa­rśa­nā­dī­nā­mi­ṣṭā­ni­ṣṭe­ṣu vi­ṣa­ye­ṣū pa­ni­pa­ti­te­ṣu spa­rśā­di­ṣu rā­ga- SAS-PS'55 346,11va­rja­nā­ni pa­ñca ā­ki­ñca­nya­sya vra­ta­sya bhā­va­nāḥ pra­tye­ta­vyāḥ | SAS-PS'55 346,12ki­ñcā­nya­dya­thā­'­mī­ṣāṃ vra­tā­nāṃ dra­ḍhi­mā­rthaṃ bhā­va­nāḥ pra­tī­ya­nte ta­dvi­pa­ści­dbhi­ri­ti SAS-PS'55 346,13bhā­va­no­pa­de­śaḥ­, ta­thā ta­da­rthaṃ ta­dvi­ro­dhi­ṣva­pī­tyā­ha — TA-PS-55 7.9 hiṃ­sā­di­ṣvi­hā­mu­trā­pā­yā­va­dya­da­rśa­na­m |­| 9 |­| SAS-PS'55 347,02a­bhyu­da­ya­niḥ­śre­ya­sā­rthā­nāṃ kri­yā­ṇāṃ vi­nā­śa­kaḥ pra­yo­go­'­pā­yaḥ | a­va­dyaṃ ga­rhya­m | a­pā­ya- SAS-PS'55 347,03ścā­va­dyaṃ cā­pā­yā­va­dye ta­yo­rda­rśa­na­ma­pā­yā­va­dya­da­rśa­naṃ bhā­va­yi­ta­vya­m | kva ? i­hā­mu­tra ca | ke­ṣu ? SAS-PS'55 347,04hiṃ­sā­di­ṣu | ka­tha­mi­ti ce­du­cya­te — hiṃ­sā­yāṃ tā­va­t­, hiṃ­sro hi ni­tyo­dve­ja­nī­yaḥ sa­ta­tā­nu- SAS-PS'55 347,05ba­ddha­vai­ra­śca i­ha ca va­dha­ba­ndha­pa­ri­kle­śā­dī­n pra­ti­la­bha­te pre­tya cā­śu­bhāṃ ga­tiṃ ga­rhi­ta­śca SAS-PS'55 347,06bha­va­tī­ti hiṃ­sā­yā vyu­pa­ra­maḥ śre­yā­n | ta­thā a­nṛ­ta­vā­dī a­śra­ddhe­yo bha­va­ti i­hai­va ca ji­hvā­cche- SAS-PS'55 347,07dā­dī­n pra­ti­la­bha­te mi­thyā­bhyā­khyā­na­duḥ­khi­te­bhya­śca ba­ddha­vai­re­bhyo ba­hū­ni vya­sa­nā­nya­vā­pno­ti SAS-PS'55 347,08pre­tya cā­śu­bhāṃ ga­tiṃ ga­rhi­ta­śca bha­va­tī­ti a­nṛ­ta­va­ca­nā­du­pa­ra­maḥ śre­yā­n | ta­thā ste­naḥ pa­ra­dra­vyā- SAS-PS'55 347,09ha­ra­ṇā­sa­ktaḥ sa­rva­syo­dve­ja­nī­yo bha­va­ti | i­hai­va cā­bhi­ghā­ta­va­dha­ba­ndha­ha­sta­pā­da­ka­rṇa­nā­so­tta­rau­ṣṭha- SAS-PS'55 347,10cche­da­na­bhe­da­na­sa­rva­sva­ha­ra­ṇā­dī­n pra­ti­la­bha­te pre­tya cā­śu­bhāṃ ga­tiṃ ga­rhi­ta­śca bha­va­tī­ti ste­yā­d SAS-PS'55 347,11vyu­pa­ra­tiḥ śre­ya­sī | ta­thā a­bra­hma­cā­rī ma­da­vi­bhra­mo­dbhrā­nta­ci­tto va­na­ga­ja i­va vā­si­tā- SAS-PS'55 348,01va­ñci­to vi­va­śo va­dha­ba­ndha­na­pa­ri­kle­śā­na­nu­bha­va­ti mo­hā­bhi­bhū­ta­tvā­cca kā­ryā­kā­ryā­na­bhi­jño SAS-PS'55 348,02na ki­ñci­tku­śa­la­mā­ca­ra­ti pa­rā­ṅga­nā­li­ṅga­na­sa­ṅga­kṛ­ta­ra­ti­śce­hai­va vai­rā­nu­ba­ndhi­no li­ṅga- SAS-PS'55 348,03cche­da­na­va­dha­ba­ndha­sa­rva­sva­ha­ra­ṇā­dī­na­pā­yā­n prā­pno­ti pre­tya cā­śu­bhāṃ ga­ti­ma­śnu­te ga­rhi­ta­śca SAS-PS'55 348,04bha­va­ti a­to vi­ra­ti­rā­tma­hi­tā | ta­thā pa­ri­gra­ha­vā­n śa­ku­ni­ri­va gṛ­hī­ta­māṃ­sa­kha­ṇḍo­'­nye­ṣāṃ SAS-PS'55 348,05ta­da­rthi­nāṃ pa­ta­ttri­ṇā­mi­hai­va ta­ska­rā­dī­nā­ma­bhi­bha­va­nī­yo bha­va­ti ta­da­rja­na­ra­kṣa­ṇa­pra­kṣa­ya­kṛ­tāṃ­śca SAS-PS'55 348,06do­ṣā­n ba­hū­na­vā­pno­ti na cā­sya tṛ­pti­rbha­va­ti i­ndha­nai­ri­vā­gneḥ lo­bhā­mi­bhū­ta­tvā­cca kā­ryā­kā­ryā- SAS-PS'55 348,07na­pe­kṣo bha­va­ti pre­tya cā­śu­bhāṃ ga­ti­mā­ska­nda­te lu­bdho­'­ya­mi­ti ga­rhi­ta­śca bha­va­tī­ti ta­dvi- SAS-PS'55 348,08ra­ma­ṇaṃ śre­yaḥ | e­vaṃ hiṃ­sā­di­ṣva­pā­yā­va­dya­da­rśa­naṃ bhā­va­nī­ya­m | SAS-PS'55 348,09hiṃ­sā­di­ṣu bhā­va­nā­nta­ra­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 7.10 duḥ­kha­me­va vā |­| 1­0 |­| SAS-PS'55 348,11hiṃ­sā­da­yo duḥ­kha­me­ve­ti bhā­va­yi­ta­vyāḥ | ka­thaṃ hiṃ­sā­da­yo duḥ­kha­m ? duḥ­kha­kā­ra­ṇa­tvā­t | SAS-PS'55 348,12ya­thā a­nnaṃ vai prā­ṇāḥ i­ti | kā­ra­ṇa­sya kā­ra­ṇa­tvā­dvā | ya­thā dha­naṃ prā­ṇāḥ i­ti | dha­na­kā­ra­ṇa- SAS-PS'55 349,01ma­nna­pā­na­ma­nna­pā­na­kā­ra­ṇāḥ prā­ṇā i­ti | ta­thā hiṃ­sā­da­yo­'­sa­dve­dya­ka­rma­kā­ra­ṇa­m | a­sa­dve­dya­ka­rma SAS-PS'55 349,02ca duḥ­kha­kā­ra­ṇa­mi­ti duḥ­kha­kā­ra­ṇe duḥ­kha­kā­ra­ṇa­kā­ra­ṇe vā duḥ­kho­pa­cā­raḥ | ta­de­te duḥ­kha­me­ve­ti SAS-PS'55 349,03bhā­va­naṃ pa­rā­tma­sā­kṣi­ka­ma­va­ga­nta­vya­m | na­nu ca ta­tsa­rvaṃ na duḥ­kha­me­va­; vi­ṣa­ya­ra­ti­su­kha­sa­dbhā­vā­t ? SAS-PS'55 349,04na ta­tsu­kha­m­; ve­da­nā­pra­tī­kā­ra­tvā­tka­cchū­ka­ṇḍū­ya­na­va­t | SAS-PS'55 349,05pu­na­ra­pi bhā­va­nānta­ra­mā­ha — TA-PS-55 7.11 mai­trī­pra­mo­da­kā­ru­ṇya­mā­dhya­sthā­ni ca sa­ttva­gu­ṇā­dhi­ka­kli­śya­mā­nā­vi­ne­ye­ṣu |­| 1­1 |­| SAS-PS'55 349,07pa­re­ṣāṃ duḥ­khā­nu­tpa­ttya­bhi­lā­ṣo mai­trī | va­da­na­pra­sā­dā­di­bhi­ra­bhi­vya­jya­mā­nā­nta­rbha­vi­ta­rā­gaḥ SAS-PS'55 349,08pra­mo­daḥ | dī­nā­nu­gra­ha­bhā­vaḥ kā­ru­ṇya­m | rā­ga­dve­ṣa­pū­rva­ka­pa­kṣa­pā­tā­bhā­vo mā­dhya­stha­m | du­ṣka­rma- SAS-PS'55 349,09vi­pā­ka­va­śā­nnā­nā­yo­ni­ṣu sī­da­ntī­ti sa­ttvā jī­vāḥ | sa­mya­gjñā­nā­di­bhiḥ pra­kṛ­ṣṭā gu­ṇā­dhi­kāḥ | SAS-PS'55 349,10a­sa­dve­dyo­da­yā­pā­di­ta­kle­śāḥ kli­śya­mā­nāḥ | ta­ttvā­rtha­śra­va­ṇa­gra­ha­ṇā­bhyā­ma­saṃ­pā­di­ta­gu­ṇā a­vi- SAS-PS'55 349,11ne­yāḥ | e­te­ṣu sa­ttvā­di­ṣu ya­thā­saṃ­khyaṃ mai­tryā­dī­ni bhā­va­yi­ta­vyā­ni | sa­rva­sa­ttve­ṣu mai­trī­, SAS-PS'55 350,01gu­ṇā­dhi­ke­ṣu pra­mo­daḥ­, kli­śya­mā­ne­ṣu kā­ru­ṇya­m­, a­vi­ne­ye­ṣu mā­dhya­stha­mi­ti | e­vaṃ bhā­va­ya­taḥ SAS-PS'55 350,02pū­rṇā­nya­hiṃ­sā­dī­ni vra­tā­ni bha­va­nti | SAS-PS'55 350,03pu­na­ra­pi bhā­va­nā­nta­ra­mā­ha — TA-PS-55 7.12 ja­ga­tkāya­sva­bhā­vau vā saṃ­ve­ga­vai­rā­gyā­rtha­m |­| 1­2 |­| SAS-PS'55 350,05ja­ga­tsva­bhā­va­stā­va­da­nā­di­ra­ni­dha­no ve­trā­sa­na­jha­lla­rī­mṛ­da­ṅga­ni­bhaḥ | a­tra jī­vā a­nā­di- SAS-PS'55 350,06saṃ­sā­re­'­na­nta­kā­laṃ nā­nā­yo­ni­ṣu duḥ­khaṃ bho­jaṃ bho­jaṃ pa­rya­ṭa­nti | na cā­tra ki­ñci­nni­ya­ta­ma­sti | SAS-PS'55 350,07ja­la­bu­dbu­do­pa­maṃ jī­vi­ta­m­, vi­dyu­nme­ghā­di­vi­kā­ra­ca­pa­lā bho­ga­sa­mpa­da i­ti | e­va­mā­di­ja­ga­tsva- SAS-PS'55 350,08bhā­va­ci­nta­nā­tsaṃ­sā­rā­tsaṃ­ve­go bha­va­ti | kā­ya­sva­bhā­va­śca a­ni­tya­tā duḥ­kha­he­tu­tvaṃ niḥ­sā­ra­tā SAS-PS'55 350,09a­śu­ci­tva­mi­ti | e­va­mā­di­kā­ya­sva­bhā­va­ci­nta­nā­dvi­ṣa­ya­rā­ga­ni­vṛ­tte­rvai­rā­gya­mu­pa­jā­ya­te | i­ti SAS-PS'55 350,10ja­ga­tkā­ya­sva­bhā­vau bhā­va­yi­ta­vyau | SAS-PS'55 350,11a­trā­ha­; u­ktaṃ bha­va­tā hiṃ­sā­di­ni­vṛ­tti­rvra­ta­mi­ti­, ta­tra na jā­nī­maḥ ke hiṃ­sā­da­yaḥ SAS-PS'55 350,12kri­yā­vi­śe­ṣā i­tya­tro­cya­te | yu­ga­pa­dva­ktu­ma­śa­kya­tvā­tta­lla­kṣa­ṇa­ni­rde­śa­sya kra­ma­pra­sa­ṅge yā­'­sā- SAS-PS'55 350,13vā­dau co­di­tā sai­va tā­va­du­cya­te — TA-PS-55 7.13 pra­ma­tta­yo­gā­tprā­ṇa­vya­pa­ro­pa­ṇaṃ hiṃ­sā |­| 1­3 |­| SAS-PS'55 351,02pra­mā­daḥ sa­ka­ṣā­ya­tvaṃ ta­dvā­nā­tma­pa­ri­ṇā­maḥ pra­ma­ttaḥ | pra­ma­tta­sya yo­gaḥ pra­ma­tta­yo­gaḥ | SAS-PS'55 351,03ta­smā­tpra­ma­tta­yo­gā­t i­ndri­yā­da­yo da­śa­prā­ṇā­ste­ṣāṃ ya­thā­saṃ­bha­vaṃ vya­pa­ro­pa­ṇaṃ vi­yo­ga­ka­ra­ṇaṃ SAS-PS'55 351,04hiṃ­se­tya­bhi­dhī­ya­te | sā prā­ṇi­no duḥ­kha­he­tu­tvā­da­dha­rma­he­tuḥ | pra­ma­tta­yo­gā­ti­ti vi­śe­ṣa­ṇaṃ SAS-PS'55 351,05ke­va­laṃ prā­ṇa­vya­pa­ro­pa­ṇaṃ nā­dha­rmā­ye­ti jñā­pa­nā­rtha­m | u­ktaṃ ca — SAS-PS'55 351,06vi­yo­jaya­ti cā­su­bhi­rna ca va­dhe­na saṃ­yu­jya­te |­|  i­ti |­| SAS-PS'55 351,07u­ktaṃ ca — SAS-PS'55 351,08u­ccāli­da­mhi pā­de i­ri­yā­sa­mi­da­ssa ṇi­gga­ma­ṭṭhā­ṇe | SAS-PS'55 351,09ā­vā­dejja ku­liṃ­go ma­re­jja ta­jjo­ga­mā­se­jja |­| SAS-PS'55 351,10ṇa hi tassa ta­ṇṇi­mi­tto baṃ­dho su­hu­mo vi de­si­do sa­ma­e | SAS-PS'55 351,11mu­cchā­pa­ri­gga­ho tti ya a­jjha­ppa­pa­mā­ṇa­do bha­ṇi­do |­| SAS-PS'55 351,12na­nu ca prā­ṇa­vya­pa­ro­pa­ṇā­bhā­ve­'­pi pra­ma­tta­yo­ga­mā­trā­de­va hiṃ­se­ṣya­te | u­ktaṃ ca — SAS-PS'55 351,13ma­ra­du va ji­ya­du va jī­vo a­ya­dā­cā­ra­ssa ṇi­cchi­dā hiṃ­sā | SAS-PS'55 351,14pa­ya­da­ssa ṇa­tthi baṃ­dho hiṃ­sā­mi­tte­ṇa sa­mi­da­ssa |­| SAS-PS'55 352,01nai­ṣa do­ṣaḥ | a­trāpi prā­ṇa­vya­pa­ro­pa­ṇa­ma­sti bhā­va­la­kṣa­ṇa­m | ta­thā co­kta­m — SAS-PS'55 352,02sva­ya­me­vā­tma­nā­'­'­tmā­naṃ hi­na­styā­tmā pra­mā­da­vā­n | SAS-PS'55 352,03pū­rvaṃ prā­ṇya­nta­rā­ṇā­ntu pa­ścā­tsyā­dvā na vā va­dhaḥ |­| SAS-PS'55 352,04ā­ha a­bhi­hi­ta­la­kṣa­ṇā hiṃ­sā | ta­da­na­nta­ro­ddi­ṣṭa­ma­nṛ­taṃ kiṃ­la­kṣa­ṇa­mi­tya­tro­cya­te — TA-PS-55 7.14 a­sa­da­bhi­dhā­na­ma­nṛ­ta­m |­| 1­4 |­| SAS-PS'55 352,06sa­ccha­bdaḥ pra­śaṃ­sā­vā­cī | na sa­da­sa­da­pra­śa­sta­mi­ti yā­va­t | a­sa­to­'­rtha­syā­bhi­dhā­na­ma­sa­da- SAS-PS'55 352,07bhi­dhā­na­ma­nṛ­ta­m | ṛ­taṃ sa­tyaṃ­, na ṛ­ta­ma­nṛ­ta­m | kiṃ pu­na­ra­pra­śa­sta­m ? prā­ṇi­pī­ḍā­ka­raṃ ya­tta­da- SAS-PS'55 352,08pra­śa­staṃ vi­dya­mā­nā­rtha­vi­ṣa­yaṃ vā a­vi­dya­mā­nā­rtha­vi­ṣa­yaṃ vā | u­ktaṃ ca prā­ge­vā­hiṃ­sāvra­ta­pa­ri- SAS-PS'55 352,09pā­la­nā­rtha­mi­ta­ra­dvra­ta­m i­ti | ta­smā­ddhiṃ­sā­ka­raṃ va­co­'­nṛ­ta­mi­ti ni­śce­ya­m | SAS-PS'55 352,10a­thā­nṛ­tā­na­nta­ra­mu­ddi­ṣṭaṃ ya­tste­yaṃ ta­sya kiṃ la­kṣa­ṇa­mi­tya­ta ā­ha — TA-PS-55 7.15 a­da­ttā­dā­naṃ ste­ya­m |­| 1­5 |­| SAS-PS'55 352,12ā­dā­naṃ gra­ha­ṇa­ma­da­tta­syā­dā­na­ma­da­ttā­dā­naṃ ste­ya­mi­tyu­cya­te | ya­dye­vaṃ ka­rma­no­ka­rma­gra­ha­ṇa­ma­pi SAS-PS'55 353,01ste­yaṃ prā­pno­ti­; a­nye­nā­da­tta­tvā­t ? nai­ṣa do­ṣa­; dā­nā­dā­ne ya­tra sa­mbha­va­ta­sta­trai­va ste­ya- SAS-PS'55 353,02vya­va­hā­raḥ | ku­taḥ ? a­da­ttagra­ha­ṇa­sā­ma­rthyā­t | e­va­ma­pi bhi­kṣo­rgrā­ma­na­ga­rā­di­ṣu bhra­ma­ṇa­kā­le SAS-PS'55 353,03ra­thyā­dvā­rā­di­pra­ve­śā­da­da­ttā­dā­naṃ prā­pno­ti ? nai­ṣa do­ṣaḥ­; sā­mā­nye­na mu­kta­tvā­t | ta­thā­hi — SAS-PS'55 353,04a­yaṃ bhi­kṣuḥ pi­hi­ta­dvā­rā­di­ṣu na pra­vi­śa­ti a­mu­kta­tvā­t | a­tha­vā pra­ma­tta­yo­gā­ti­tya­nu­va­rta­te | SAS-PS'55 353,05pra­ma­tta­yo­gā­da­da­ttā­dā­naṃ ya­t ta­tste­ya­mi­tyu­cya­te | na ca ra­thyā­di pra­vi­śa­taḥ pra­ma­tta­yo­go­'­sti | SAS-PS'55 353,06te­nai­ta­du­ktaṃ bha­va­ti­, ya­tra saṃ­kle­śa­pa­ri­ṇā­me­na pra­vṛ­tti­sta­tra ste­yaṃ bha­va­ti bā­hya­va­stu­no gra­ha­ṇe SAS-PS'55 353,07cā­gra­ha­ṇe ca | SAS-PS'55 353,08a­tha ca­tu­rtha­ma­bra­hma kiṃ­la­kṣa­ṇa­mi­tya­tro­cya­te — TA-PS-55 7.16 mai­thu­na­ma­bra­hma |­| 1­6 |­| SAS-PS'55 353,10strī­puṃ­ṃ­sa­yo­ścā­ri­tra­mo­ho­da­ye sa­ti rā­ga­pa­ri­ṇā­mā­vi­ṣṭa­yoḥ pa­ra­spa­ra­spa­rśa­naṃ pra­ti i­cchā SAS-PS'55 353,11mi­thu­na­m | mi­thu­na­sya ka­rma mai­thu­na­mi­tyu­cya­te | na sa­rvaṃ ka­rma | ku­taḥ ? lo­ke śā­stre ca ta­thā SAS-PS'55 354,01pra­si­ddheḥ | lo­ke tā­va­dā­go­pā­lā­di­pra­si­ddhaṃ strī­puṃ­ṃ­sayoḥ rā­ga­pa­ri­ṇā­ma­ni­mi­ttaṃ ce­ṣṭi­taṃ mai­thu­na- SAS-PS'55 354,02mi­ti | śā­stre­'­pi a­śva­vṛṣa­bha­yo­rmai­thu­ne­cchā­yā­m i­tye­va­mā­di­ṣu ta­de­va gṛ­hya­te | a­pi ca SAS-PS'55 354,03pra­ma­tta­yo­gā­ti­tya­nu­va­rta­te te­na strī­puṃ­ṃ­sa­mi­thu­na­vi­ṣa­yaṃ ra­ti­su­khā­rthaṃ ce­ṣṭi­taṃ mai­thu­na­mi­ti gṛ­hya­te­, SAS-PS'55 354,04na sa­rva­m | a­hiṃ­sā­da­yo gu­ṇā ya­smi­n pa­ri­pā­lya­mā­ne bṛṃ­ha­nti vṛ­ddhi­mu­pa­yā­nti ta­d bra­hma | SAS-PS'55 354,05na bra­hma a­bra­hma i­ti | kiṃ ta­t ? mai­thu­na­m | ta­tra hiṃ­sā­da­yo do­ṣāḥ pu­ṣya­nti | ya­smā­nmai­thu­na- SAS-PS'55 354,06se­va­na­pra­va­ṇaḥ sthā­snūṃ­ṃ­śca­ri­ṣṇū­nū prā­ṇi­no hi­na­sti mṛ­ṣā­vā­da­mā­ca­ṣṭe a­da­tta­mā­da­tte a­ce­ta­na- SAS-PS'55 354,07mi­ta­raṃ ca pa­ri­gra­haṃ gṛ­h ṇā­ti | SAS-PS'55 354,08a­tha pa­ñca­ma­sya pa­ri­gra­ha­sya kiṃ la­kṣa­ṇa­mi­tya­ta ā­ha — TA-PS-55 7.17 mū­rchā pa­ri­gra­haḥ |­| 1­7 |­| SAS-PS'55 354,10mū­rche­tyu­cyate | kā mū­rchā ? bā­hyā­nāṃ go­ma­hi­ṣa­ma­ṇi­muktā­pha­lā­dī­nāṃ ce­ta­nā­ce­ta­nānā- SAS-PS'55 354,11mā­bhya­nta­rā­ṇāṃ ca rā­gā­dī­nā­mu­pa­dhī­nāṃ saṃ­ra­kṣa­ṇā­rja­na­saṃ­skā­rā­di­la­kṣa­ṇā­vyā­vṛ­tti­rmū­rchā | na­nu SAS-PS'55 355,01ca lo­ke vā­tā­di­pra­ko­pa­vi­śe­ṣa­sya mū­rche­ti pra­si­ddhi­ra­sti ta­dgra­ha­ṇaṃ ka­smā­nna bha­va­ti ? sa­tya­me­va- SAS-PS'55 355,02me­ta­t | mū­rchi­ra­yaṃ mo­ha­sā­mā­nye va­rta­te | sā­mā­nya­co­da­nā­śca vi­śe­ṣe­ṣva­va­ti­ṣṭha­nte i­tyu­kte SAS-PS'55 355,03vi­śe­ṣe vya­va­sthi­taḥ pa­ri­gṛ­hyate­; pa­ri­gra­ha­pra­ka­ra­ṇā­t | e­va­ma­pi bā­hya­sya pa­ri­gra­ha­tvaṃ na SAS-PS'55 355,04prā­pno­ti­; ā­dhyā­tmi­ka­sya saṃ­gra­hā­t ? sa­tya­me­va­me­ta­t­; pra­dhā­na­tvā­da­bhya­nta­ra e­va saṃ­gṛ­hī­taḥ | SAS-PS'55 355,05a­sa­tya­pi bā­hye ma­me­da­mi­ti sa­ṅka­lpa­vā­n sa­pa­ri­gra­ha e­va bha­va­ti | a­tha bā­hyaḥ pa­ri­gra­ho na SAS-PS'55 355,06bha­va­tye­va­, bha­va­ti ca mū­rchā­kā­ra­ṇa­tvā­t ya­di ma­me­da­mi­ti saṃ­ka­lpaḥ pa­ri­gra­haḥ­; sa­ñjñā­nā­dya­pi SAS-PS'55 355,07pa­ri­gra­haḥ prā­pno­ti ta­da­pi hi ma­me­da­mi­ti sa­ṅka­lpya­te rā­gā­di­pa­ri­ṇā­ma­va­t ? nai­ṣa do­ṣaḥ­; SAS-PS'55 355,08pra­ma­tta­yo­gā­ti­tya­nu­va­rta­te | ta­to jñā­na­da­rśa­na­cā­ri­tra­va­to­'­pra­ma­tta­sya mo­hā­bhā­vā­nna mū­rchā­'­stī­ti SAS-PS'55 355,09ni­ṣpa­ri­gra­ha­tvaṃ si­ddha­m | ki­ñca te­ṣāṃ jñā­nā­dī­nā­ma­he­ya­tvā­dā­tma­sva­bhā­va­tvā­da­pa­ri- SAS-PS'55 355,10gra­ha­tva­m | rā­gā­da­yaḥ pu­naḥ ka­rmo­da­ya­ta­ntrā i­ti a­nā­tma­sva­bhā­va­tvā­ddhe­yāḥ | ta­ta­ste­ṣu sa­ṅka­lpaḥ SAS-PS'55 355,11pa­ri­gra­ha i­ti yu­jya­te | ta­nmū­lāḥ sa­rve do­ṣāḥ | ma­me­da­mi­ti hi sa­ti saṃ­ka­lpe saṃ­ra­kṣa­ṇā­da­yaḥ SAS-PS'55 356,01saṃ­jā­ya­nte | ta­tra ca hiṃ­sā­'­va­śya­mbhā­vi­nī | ta­da­rtha­ma­nṛ­taṃ ja­lpa­ti | cau­ryaṃ vā ā­ca­ra­ti | SAS-PS'55 356,02mai­thu­ne ca ka­rma­ṇi pra­ya­ta­te | ta­tpra­bha­vā na­ra­kā­di­ṣu duḥ­kha­pra­kā­rāḥ | SAS-PS'55 356,03e­va­mu­kte­na pra­kā­re­ṇa hiṃ­sā­di­do­ṣa­da­rśi­no­'­hiṃ­sā­di­gu­ṇā­hi­ta­ce­ta­saḥ pa­ra­ma­pra­ya­tna­syā­hiṃ­sā- SAS-PS'55 356,04dī­ni vra­tā­ni ya­sya sa­nti saḥ — TA-PS-55 7.18 ni­śśa­lyo vra­tī |­| 1­8 |­| SAS-PS'55 356,06śṛ­ṇā­ti hi­na­stī­ti śa­lya­m | śa­rī­rā­nu­pra­ve­śi kā­ṇḍā­di­pra­ha­ra­ṇaṃ śa­lya­mi­va śa­lyaṃ SAS-PS'55 356,07ya­thā ta­t prā­ṇi­no bā­dhā­ka­raṃ ta­thā śā­rī­ra­mā­na­sa­bā­dhā­he­tu­tvā­tka­rmo­da­ya­vi­kā­raḥ śa­lya­mi­tyu- SAS-PS'55 356,08pa­ca­rya­te | ta­t tri­vi­dha­m — mā­yā­śa­lyaṃ ni­dā­na­śa­lyaṃ mi­thyā­da­rśa­na­śa­lya­mi­ti | mā­yā ni­kṛ­ti- SAS-PS'55 356,09rva­ñca­nā | ni­dā­naṃ vi­ṣa­ya­bho­gā­kā­ṅkṣā | mi­thyā­da­rśa­na­ma­ta­ttva­śra­ddhā­na­m | e­ta­smā­ttri- SAS-PS'55 356,10vi­dhā­ccha­lyā­nni­ṣkrā­nto ni­śśa­lyo vra­tī i­tyu­cya­te | a­tra co­dya­te — śa­lyā­bhā­vā­nniḥ­śa­lyo SAS-PS'55 356,11vra­tā­bhi­sa­mba­ndhā­d vra­tī­, na ni­śśa­lya­tvā­dvra­tī bha­vi­tu­ma­rha­ti | na hi de­va­da­tto da­ṇḍa­sa­mba­ndhā- SAS-PS'55 356,12ccha­trī bha­va­tī­ti ? a­tro­cya­te — u­bha­ya­vi­śe­ṣa­ṇa­vi­śi­ṣṭasye­ṣṭa­tvā­t | na hiṃ­sā­dyu­pa­ra­ti- SAS-PS'55 357,01mātra­vra­tā­bhi­sa­mba­ndhā­d vra­tī bha­va­tya­nta­re­ṇa śa­lyā­bhā­va­m | sa­ti śa­lyā­pa­ga­me vra­ta­sa­mba­ndhā­d SAS-PS'55 357,02vra­tī vi­va­kṣi­to ya­thā ba­hu­kṣī­ra­ghṛ­to go­mā­ni­ti vya­pa­di­śya­te | ba­hu­kṣī­ra­ghṛ­tā­bhā­vā­tsa­tī­ṣva­pi SAS-PS'55 357,03go­ṣu na go­māṃ­sta­thā sa­śa­lya­tvā­tsa­tsva­pi vra­te­ṣu na vra­tī | ya­stu niḥ­śa­lyaḥ sa vra­tī | SAS-PS'55 357,04ta­sya bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 7.19 a­gā­rya­na­gā­ra­śca |­| 1­9 |­| SAS-PS'55 357,06pra­ti­śra­yā­rthi­bhiḥ a­ṅgya­te i­ti a­gā­raṃ ve­śma­, ta­dvā­na­gā­rī | na vi­dya­te a­gā­ra­ma­sye­tya­na- SAS-PS'55 357,07gā­raḥ | dvi­vi­dho vra­tī a­gā­rī a­na­gā­ra­śca | na­nu cā­tra vi­pa­rya­yo­'­pi prā­pno­ti śū­nyā- SAS-PS'55 357,08gā­ra­de­va­ku­lā­dyā­vā­sa­sya mu­ne­ra­gā­ri­tva­m a­ni­vṛ­tta­vi­ṣa­ya­tṛ­ṣṇa­sya ku­ta­ści­tkā­ra­ṇā­d gṛ­haṃ SAS-PS'55 357,09vi­mu­cya va­ne va­sa­to­'­na­gā­ra­tva­ñca prā­no­tī­ti ? nai­ṣa do­ṣaḥ­; bhā­vā­gā­ra­sya vi­va­kṣi­ta­tvā­t | SAS-PS'55 357,10cā­ri­tra­mo­ho­da­ye sa­tya­gā­ra­sa­mba­ndhaṃ pra­tya­ni­vṛ­ttaḥ pa­ri­ṇā­mo bhā­vā­gā­ra­mi­tyu­cya­te | sa SAS-PS'55 357,11ya­syā­stya­sā­va­gā­rī va­ne va­sa­nna­pi | gṛ­he va­sa­nna­pi ta­da­bhā­vā­da­na­gā­ra i­ti ca bha­va­ti | na­nu SAS-PS'55 357,12cā­gā­ri­ṇo vra­ti­tvaṃ na prā­pno­ti­; a­sa­ka­la­vra­ta­tvā­t ? nai­ṣa do­ṣaḥ­; nai­ga­mā­di­na­yā­pe­kṣa­yā SAS-PS'55 358,01a­gā­ri­ṇo­'­pi vra­ti­tva­mu­pa­pa­dya­te na­ga­rā­vā­sa­va­t | ya­thā gṛ­he a­pa­va­ra­ke vā va­sa­nna­pi na­ga­rā­vā­sa SAS-PS'55 358,02i­tyu­cye­ta ta­thā a­sa­ka­la­vra­to­'­pi nai­ga­ma­saṃ­gra­ha­vya­va­hā­ra­na­yā­pe­kṣa­yā vra­tī­ti vya­pa­di­śya­te | SAS-PS'55 358,03a­trā­ha kiṃ hiṃ­sā­dī­nā­ma­nya­ta­ma­smā­dyaḥ pra­ti­ni­vṛ­ttaḥ sa kha­lva­gā­rī vra­tī ? nai­va­m | SAS-PS'55 358,04kiṃ ta­rhi ? pa­ñca­ta­yyā a­pi vi­ra­te­rvai­ka­lye­na vi­va­kṣi­ta i­tyu­cya­te — TA-PS-55 7.20 a­ṇu­vra­to­'­gā­rī |­| 2­0 |­| SAS-PS'55 358,06a­ṇuśa­bdo­'­lpa­va­ca­naḥ | a­ṇū­ni vra­tā­nya­sya a­ṇu­vra­to­'­gā­rī­tyu­cya­te | ka­tha­ma­sya vra­tā­nā- SAS-PS'55 358,07ma­ṇu­tva­m ? sa­rva­sā­va­dya­ni­vṛ­ttya­sa­mbha­vā­t | ku­ta­sta­rhya­sau ni­vṛ­ttaḥ | tra­sa­prā­ṇi­vya­pa­ro­pa­ṇā­nni- SAS-PS'55 358,08vṛ­ttaḥ a­gā­rī­tyā­dya­ma­ṇu­vra­ta­m | sne­ha­mo­hā­di­va­śā­d gṛ­ha­vi­nā­śe grā­ma­vi­nā­śe vā kā­ra­ṇa­mi­tya- SAS-PS'55 358,09bhi­ma­tā­da­sa­tya­va­ca­nā­nni­vṛ­tto gṛ­hī­ti dvi­tī­ya­ma­ṇu­vra­ta­m | a­nya­pī­ḍā­karaṃ pā­rthi­va­bha­yā­di­va­śā­da- SAS-PS'55 358,10va­śyaṃ pa­ri­tya­kta­ma­pi ya­da­da­ttaṃ ta­taḥ pra­ti­ni­vṛ­ttā­da­raḥ śrā­va­ka i­ti tṛ­tī­ya­ma­ṇu­vra­ta­m | u­pā­ttā­yā SAS-PS'55 358,11a­nu­pā­ttā­yā­śca pa­rā­ṅga­nā­yāḥ sa­ṅgā­nni­vṛ­tta­ra­ti­rgṛ­hī­ti ca­tu­rtha­ma­ṇu­vra­ta­m | dha­na­dhā­nya­kṣe­trā- SAS-PS'55 359,01dī­nā­mi­cchā­va­śā­t kṛ­ta­pa­ri­cche­do gṛ­hī­ti pa­ñca­ma­ma­ṇu­vra­ta­m | SAS-PS'55 359,02ā­ha a­pa­ri­tya­ktā­gā­ra­sya ki­me­tā­vā­ne­va vi­śe­ṣa ā­ho­svi­da­sti ka­ści­da­nyo­'­pī­tya­ta SAS-PS'55 359,03ā­ha — TA-PS-55 7.21 di­gde­śā­na­rtha­da­ṇḍa­vi­ra­ti­sā­mā­yi­ka­pro­ṣa­dho­pa­vā­so­pa­bho­ga­pa­ri­bho­ga­pa­ri­mā­ṇā­ti­thi­saṃ- TA-PS-55 7.21 vi­bhā­ga­vra­ta­sa­mpa­nna­śca |­| 2­1 |­| SAS-PS'55 359,06vi­ra­tiśa­bdaḥ pra­tye­kaṃ pa­ri­sa­mā­pya­te | di­gvi­ra­tiḥ de­śa­vi­ra­tiḥ a­na­rtha­da­ṇḍa­vi­ra­ti- SAS-PS'55 359,07ri­ti e­tā­ni trī­ṇi gu­ṇa­vra­tā­ni­; vra­ta śa­bda­sya pra­tye­ka­ma­bhi­sa­mba­ndhā­t | ta­thā sā­mā­yi­ka- SAS-PS'55 359,08vra­taṃ pro­ṣa­dho­pa­vā­sa­vra­taṃ u­pa­bho­ga­pa­ri­bho­ga­pa­ri­mā­ṇa­vra­taṃ a­ti­thi­saṃ­vi­bhā­ga­vra­taṃ e­tā­ni SAS-PS'55 359,09ca­tvā­ri śi­kṣā­vra­tā­ni | e­tai­rvra­taiḥ sa­mpa­nno gṛ­hī vi­ra­tā­vi­ra­ta i­tyu­cya­te | ta­dya­thā — di­kprā- SAS-PS'55 359,10cyā­diḥ ta­tra pra­si­ddhai­ra­bhi­jñā­nai­ra­va­dhiṃ kṛ­tvā ni­ya­ma­naṃ di­gvi­ra­ti­vra­ta­m | ta­to ba­hi­stra­sa­sthā­va­ra- SAS-PS'55 359,11vya­pa­ro­pa­ṇa­ni­vṛ­tte­rma­hā­vra­ta­tvama­va­se­ya­m | ta­tra lā­bhe sa­tya­pi pa­ri­ṇā­ma­sya ni­vṛ­tte­rlo­bha­ni­rā­sa­śca SAS-PS'55 359,12kṛ­to bha­va­ti | grā­mā­dī­nā­ma­va­dhṛ­ta­pa­ri­mā­ṇaḥ pra­de­śo de­śaḥ | ta­to ba­hi­rniṃ­vṛ­tti­rde­śa­vi­ra­ti- SAS-PS'55 359,13vra­ta­m | pū­rva­va­dba­hi­rma­hā­vra­ta­tvaṃ vya­va­sthā­pya­m | a­sa­tyu­pa­kā­re pā­pā­dā­na­he­tu­ra­na­rtha­da­ṇḍaḥ | ta­to SAS-PS'55 360,01vi­ra­ti­ra­na­rtha­da­ṇḍa­vi­ra­tiḥ | a­na­rtha­da­ṇḍaḥ pa­ñca­vi­dhaḥ — a­pa­dhyā­naṃ pā­po­pa­de­śaḥ pra­mā­dā­ca­ri­taṃ SAS-PS'55 360,02hiṃ­sā­pra­dā­naṃ a­śu­bha­śru­ti­ri­ti | ta­tra pa­re­ṣāṃ ja­ya­pa­rā­ja­ya­va­dha­ba­ndha­nā­ṅgacche­da­pa­ra­sva­ha­ra- SAS-PS'55 360,03ṇā­di ka­thaṃ syā­di­ti ma­na­sā ci­nta­na­ma­pa­dhyā­na­m | ti­rya­kkle­śa­vā­ṇi­jya­prā­ṇi­va­dha­kā­ra­mbhā- SAS-PS'55 360,04di­ṣu pā­pa­saṃ­yu­ktaṃ va­ca­naṃ pā­popa­de­śaḥ | pra­yo­ja­na­ma­nta­re­ṇa vṛ­kṣā­di­cche­da­na­bhū­mi­ku­ṭṭa­na­sa­li­la- SAS-PS'55 360,05se­ca­nā­dya­va­dya­ka­rma pra­mā­dā­cari­ta­m | vi­ṣa­ka­ṇṭa­ka­śa­strā­gni­ra­jju­ka­śā­da­ṇḍā­di­hiṃ­so­pa­ka­ra­ṇa­pra­dā­naṃ SAS-PS'55 360,06hiṃ­sā­pra­dā­na­m | hiṃ­sā­rā­gā­di­pra­va­rdha­na­du­ṣṭa­ka­thā­śra­va­ṇa­śi­kṣa­ṇa­vyā­pṛ­ti­ra­śu­bha­śru­tiḥ | SAS-PS'55 360,07sa­me­kī­bhāve va­rta­te | ta­dya­thā sa­ṅga­taṃ ghṛ­taṃ sa­ṅga­taṃ tai­la­mi­tyu­cya­te e­kī­bhū­ta­mi­ti ga­mya­te | SAS-PS'55 360,08e­ka­tve­na a­ya­naṃ ga­ma­naṃ sa­ma­yaḥ­, sa­ma­ya e­va sā­mā­yi­kaṃ­, sa­ma­yaḥ pra­yo­ja­na­ma­sye­ti vā vi­gṛ­hya SAS-PS'55 360,09sā­mā­yi­ka­m | i­ya­ti de­śe e­tā­va­ti kā­le i­tya­va­dhā­ri­te sā­mā­yi­ke sthi­ta­sya ma­hā­vra­ta­tvaṃ SAS-PS'55 360,10pū­rva­va­dve­di­ta­vya­m | ku­taḥ ? a­ṇu­sthū­la­kṛ­ta­hiṃ­sā­di­ni­vṛ­tteḥ | saṃ­ya­ma­pra­sa­ṅga i­ti ce­t ? na­; SAS-PS'55 361,01ta­ddhā­ti­ka­rmo­da­ya­sa­dbhā­vā­t | ma­hā­vra­ta­tvā­bhā­va i­ti ce­t ? ta­nna­; u­pa­cā­rā­d rā­ja­ku­le sa­rva- SAS-PS'55 361,02ga­ta­cai­trā­bhi­dhā­na­va­t | SAS-PS'55 361,03pro­ṣa­dha­śa­bdaḥ pa­rva­pa­ryā­ya­vā­cī | śa­bdā­di­gra­ha­ṇaṃ pra­ti ni­vṛ­ttau­tsu­kyā­ni pa­ñcā­pī­ndri- SAS-PS'55 361,04yā­ṇyu­pe­tya ta­smi­n va­sa­ntī­tyu­pa­vā­saḥ | catu­rvi­dhā­hā­ra­pa­ri­tyā­ga i­tya­rthaḥ | pro­ṣa­dhe u­pa­vā­saḥ SAS-PS'55 361,05pro­ṣa­dho­pa­vā­saḥ | svaśa­rī­ra­saṃ­skā­ra­kā­ra­ṇa­snā­na­ga­ndha­mā­lyā­bha­ra­ṇā­di­vi­ra­hi­taḥ śu­cā­va­va­kā­śe SAS-PS'55 361,06sā­dhu­ni­vā­se cai­tyā­la­ye sva­pro­ṣa­dho­pa­vā­sa­gṛ­he vā dha­rma­ka­thā­śra­va­ṇa­śrā­va­ṇa­ci­nta­na­vi­hi­tā­ntaḥ — SAS-PS'55 361,07ka­ra­ṇaḥ sa­nnu­pa­va­se­nni­rā­ra­mbhaḥ śrā­va­kaḥ | SAS-PS'55 361,08u­pa­bho­go­'­śa­na­pā­na­ga­ndha­mā­lyā­diḥ | pa­ri­bho­ga ā­cchā­da­na­prā­va­ra­ṇā­la­ṅkā­ra­śa­ya­nā­sa­na­gṛ­ha- SAS-PS'55 361,09yā­na­vā­ha­nā­diḥ | ta­yoḥ pa­ri­mā­ṇa­mu­pa­bho­ga­pa­ri­bho­ga­pa­ri­mā­ṇa­m | madhu māṃ­saṃ ma­dya­ñca sa­dā SAS-PS'55 361,10pa­ri­ha­rta­vyaṃ tra­sa­ghā­tā­nni­vṛ­tta­ce­ta­sā | ke­ta­kya­rju­na­pu­ṣpā­dī­ni śṛ­ṅga­ve­ra­mū­la­kā­dī­ni ba­hu­ja­ntu- SAS-PS'55 362,01yo­ni­sthā­nā­nya­na­nta­kā­ya­vya­pa­de­śā­rhā­ṇi pa­ri­ha­rta­vyā­ni ba­hu­ghā­tā­lpa­pha­la­tvā­t | yā­na­vā­hanā- SAS-PS'55 362,02bha­ra­ṇā­di­ṣve­tā­va­de­ve­ṣṭa­ma­to­'­nya­da­ni­ṣṭa­mi­tya­ni­ṣṭā­nni­va­rta­naṃ ka­rta­vyaṃ kā­la­ni­ya­me­na yā­va­jjī­vaṃ SAS-PS'55 362,03vā ya­thā­śa­kti | SAS-PS'55 362,04saṃ­ya­ma­ma­vi­nā­śa­ya­nna­ta­tī­tya­ti­thiḥ | a­tha­vā nā­sya ti­thi­ra­stī­tya­ti­thiḥ a­ni­ya­ta­kā­lā- SAS-PS'55 362,05ga­ma­na i­tya­rthaḥ | a­ti­tha­ye saṃ­vi­bhā­go­'­ti­thi­saṃ­vi­bhā­gaḥ | sa ca­tu­rvi­dhaḥ­; bhi­kṣo­pa­ka­ra­ṇau­ṣa­dha- SAS-PS'55 362,06pra­ti­śra­ya­bhe­dā­t | mo­kṣā­rtha­ma­bhyu­dya­tā­yā­ti­tha­ye saṃ­ya­ma­pa­rā­ya­ṇā­ya śu­ddhā­ya śu­ddha­ce­ta­sā ni­ra­va­dyā SAS-PS'55 362,07bhi­kṣā de­yā | dha­rmo­pa­ka­ra­ṇā­ni ca sa­mya­gda­rśa­nā­dyu­pa­bṛṃ­ha­ṇā­ni dā­ta­vyā­ni | au­ṣa­dha­ma­pi SAS-PS'55 362,08yo­gya­mu­pa­yo­ja­nī­ya­m | pra­ti­śra­ya­śca pa­ra­ma­dha­rma­śra­ddha­yā pra­ti­pā­da­yi­ta­vya i­ti | caśa­bdo SAS-PS'55 362,09va­kṣya­mā­ṇa­gṛ­ha­stha­dha­rma­sa­mu­cca­yā­rthaḥ | SAS-PS'55 362,10kaḥ pu­na­ra­sau ? — TA-PS-55 7.22 mā­ra­ṇā­nti­kīṃ sa­lle­kha­nāṃ jo­ṣi­tā |­| 2­2 |­| SAS-PS'55 362,12sva­pa­ri­ṇā­mo­pā­tta­syā­yu­ṣa i­ndri­yā­ṇāṃ ba­lā­nāṃ ca kā­ra­ṇa­va­śā­tsaṃ­kṣa­yo ma­ra­ṇa­m | a­ntaSAS-PS'55 362,13gra­ha­ṇaṃ ta­dbha­va­ma­ra­ṇa­pra­ti­pa­ttya­rtha­m | ma­ra­ṇa­ma­nto ma­ra­ṇā­ntaḥ | sa pra­yo­ja­na­ma­sye­ti mā­ra­ṇā- SAS-PS'55 363,01nti­kī | sa­mya­kkā­ya­ka­ṣā­ya­le­kha­nā sa­lle­kha­nā | kā­ya­sya bā­hya­syā­bhya­nta­rā­ṇāṃ ca ka­ṣā- SAS-PS'55 363,02yā­ṇāṃ ta­tkā­ra­ṇa­hā­pana­kra­me­ṇa sa­mya­gle­kha­nā sa­lle­kha­nā | tāṃ mā­ra­ṇā­nti­kīṃ sa­lle­kha­nāṃ jo­ṣi­tā SAS-PS'55 363,03se­vi­tā gṛ­hī­tya­bhi­sa­mba­dhya­te | na­nu ca vi­spa­ṣṭā­rthaṃ se­vi­te­tye­vaṃ va­kta­vya­m ? na­; a­rtha- SAS-PS'55 363,04vi­śe­ṣo­pa­pa­tteḥ | na ke­va­la­mi­ha se­va­naṃ pa­ri­gṛ­hya­te | kiṃ ta­rhi ? prī­tya­rtho­'­pi | ya­smā­da­sa­tyāṃ SAS-PS'55 363,05prī­tau ba­lā­nna sa­lle­kha­nā kā­rya­te | sa­tyāṃ hi prī­tau sva­ya­me­va ka­ro­ti | syā­nma­ta­mā­tma­va­dhaḥ SAS-PS'55 363,06prā­pno­ti­; svā­bhi­sa­ndhi­pū­rva­kā­yu­rā­di­ni­vṛ­tteḥ ? nai­ṣa do­ṣaḥ­; a­pra­ma­tta­tvā­t | pra­ma­tta­yo­gā- SAS-PS'55 363,07tprā­ṇa­vya­pa­ro­pa­ṇaṃ hiṃ­sāi­tyu­kta­m | na cā­sya pra­mā­da­yo­go­'­sti | ku­taḥ ? rā­gā­dya­bhā­vā­t | SAS-PS'55 363,08rā­ga­dve­ṣa­mo­hā­vi­ṣṭa­sya hi vi­ṣa­śa­strā­dyu­pa­ka­ra­ṇa­pra­yo­ga­va­śā­dā­tmā­naṃ ghna­taḥ sva­ghā­to bha­va­ti | SAS-PS'55 363,09na sa­lle­kha­nāṃ pra­ti­pa­nna­sya rā­gā­da­yaḥ sa­nti ta­to nā­tma­va­dha­do­ṣaḥ | u­ktaṃ ca — SAS-PS'55 363,10rā­gā­dī­ṇa­ma­ṇu­ppā a­hiṃ­sa­ga­ttaṃ ti de­si­daṃ sa­ma­ye | SAS-PS'55 363,11te­siṃ ce u­ppa­ttī hiṃ­se­ti ji­ṇe­hi ṇi­ddi­ṭṭhā |­| SAS-PS'55 364,01ki­ñca ma­ra­ṇa­syā­ni­ṣṭa­tvā­dya­thā va­ṇi­jo vi­vi­dha­pa­ṇya­dā­nā­dā­na­sa­ñca­ya­pa­ra­sya sva­gṛ­ha­vi- SAS-PS'55 364,02nā­śo­'­ni­ṣṭaḥ | ta­dvi­nā­śa­kā­ra­ṇe ca ku­ta­ści­du­pa­sthi­te ya­thā­śakti pa­ri­ha­ra­ti | du­ṣpa­ri­hā­re SAS-PS'55 364,03ca pa­ṇya­vi­nā­śo ya­thā na bha­va­ti ta­thā ya­ta­te | e­vaṃ gṛ­ha­stho­'­pi vra­ta­śī­la­pa­ṇya­saṃ­ca­ye pra­va­rta­mā­naḥ SAS-PS'55 364,04ta­dā­śra­ya­sya na pā­ta­ma­bhi­vā­ñcha­ti | ta­du­pa­pla­va­kā­ra­ṇe co­pa­sthi­te sva­gu­ṇā­vi­ro­dhe­na pa­ri- SAS-PS'55 364,05ha­ra­ti | du­ṣpa­ri­hā­re ca ya­thā sva­gu­ṇa­vi­nā­śo na bha­va­ti ta­thā pra­ya­ta­ta i­ti ka­tha­mā­tma­va­dho SAS-PS'55 364,06bha­ve­t | SAS-PS'55 364,07a­trā­ha­, niḥ­śa­lyo vra­tī i­tyu­ktaṃ ta­tra ca tṛ­tī­yaṃ śa­lyaṃ mi­thyā­da­rśa­na­m | ta­taḥ sa­mya­gdṛ­ṣṭi­nā SAS-PS'55 364,08vra­ti­nā niḥ­śa­lye­na bha­vi­ta­vya­mi­tyu­kta­m | ta­tsa­mya­gda­rśa­naṃ kiṃ sā­pa­vā­daṃ ni­ra­pa­vā­da­mi­ti ? SAS-PS'55 364,09u­cya­te — ka­sya­ci­nmo­ha­nī­yā­va­sthā­vi­śe­ṣā­tka­dā­ci­di­me bha­va­ntya­pa­vā­dāḥ — TA-PS-55 7.23 śa­ṅkā­kā­ṅkṣā­vi­ci­ki­tsā­'­nya­dṛ­ṣṭi­pra­śaṃ­sā­saṃ­sta­vāḥ sa­mya­gdṛ­ṣṭe­ra­ti­cā­rāḥ |­| 2­3 |­| SAS-PS'55 364,11niḥ­śa­ṅki­ta­tvā­da­yo vyā­khyā­tāḥ da­rśa­na­vi­śu­ddhiḥi­tya­tra | ta­tpra­ti­pa­kṣa­bhū­tāḥ śa­ṅkā­da­yo SAS-PS'55 364,12ve­di­ta­vyāḥ | a­tha pra­śaṃ­sā­saṃ­sta­va­yoḥ ko vi­śe­ṣaḥ ? ma­na­sā mi­thyā­dṛ­ṣṭe­rjñā­na­cā­ri­tra­gu­ṇo- SAS-PS'55 365,01dbhā­va­naṃ pra­śaṃ­sā­, bhū­tā­bhū­ta­gu­ṇo­dbhā­va­va­ca­naṃ saṃ­sta­va i­tya­ya­ma­na­yo­rbhe­daḥ | na­nu ca sa­mya­gda­rśa­na­ma- SAS-PS'55 365,02ṣṭā­ṅga­mu­ktaṃ ta­syā­ti­cā­rai­ra­pya­ṣṭa­bhi­rbha­vi­ta­vya­m ? nai­ṣa do­ṣaḥ­; vra­ta­śī­le­ṣu pa­ñca pa­ñcā­ti- SAS-PS'55 365,03cā­rā i­tyu­tta­ra­tra vi­va­kṣu­ṇā­'­'­cā­rye­ṇa pra­śaṃ­sā­saṃ­sta­va­yo­ri­ta­rā­na­ti­cā­rā­na­nta­rbhā­vya pa­ñcai­vā­ti- SAS-PS'55 365,04cā­rā u­ktāḥ | SAS-PS'55 365,05ā­ha­, sa­mya­gdṛ­ṣṭe­ra­ti­cā­rā u­ktāḥ | ki­me­vaṃ vra­ta­śī­le­ṣva­pi bha­va­ntī­ti ? o­mi­tyu- SAS-PS'55 365,06ktvā ta­da­ti­cā­ra­saṃ­khyā­ni­rde­śā­rtha­mā­ha — TA-PS-55 7.24 vra­ta­śī­le­ṣu pa­ñca pa­ñca ya­thā­kra­ma­m |­| 2­4 |­| SAS-PS'55 365,08vra­tā­ni ca śī­lā­ni ca vra­ta­śī­lā­ni te­ṣu vra­ta­śī­le­ṣu | śī­la­gra­ha­ṇa­ma­na­rtha­ka­m­; vra­ta­gra­ha­ṇe­nai­va SAS-PS'55 365,09si­ddheḥ ? nā­na­rtha­ka­m­; vi­śe­ṣa­jñā­pa­nā­rthaṃ vra­ta­pa­ri­ra­kṣa­ṇā­rthaṃ śī­la­mi­ti di­gvi­ra­tyā­dī­nī­ha SAS-PS'55 365,10śī­lagra­ha­ṇe­na gṛ­hya­nte | SAS-PS'55 365,11a­gā­rya­dhi­kā­rā­da­gā­ri­ṇo vra­ta­śī­le­ṣu pa­ñca pa­ñcā­ti­cā­rā va­kṣya­mā­ṇā ya­thā­kra­maṃ ve­di­ta- SAS-PS'55 365,12vyāḥ | ta­dya­thā — ā­dya­sya tā­va­da­hiṃ­sā­vra­ta­sya — TA-PS-55 7.25 ba­ndha­va­dha­cche­dā­ti­bhā­rā­ro­pa­ṇā­nna­pā­na­ni­ro­dhāḥ |­| 2­5 |­| SAS-PS'55 366,02a­bhi­ma­ta­de­śa­ga­ti­ni­ro­dha­he­tu­rba­ndhaḥ | da­ṇḍa­ka­śā­ve­trā­di­bhi­ra­bhi­ghā­taḥ prā­ṇi­nāṃ va­dhaḥ­, SAS-PS'55 366,03na prā­ṇa­vya­pa­ro­pa­ṇa­m­; ta­taḥ prā­ge­vā­sya vi­ni­vṛ­tta­tvā­t | ka­rṇa­nā­si­kā­dī­nā­ma­va­ya­vā­nā­ma­pa- SAS-PS'55 366,04na­ya­naṃ che­daḥ | nyā­yya­bhā­rā­da­ti­ri­kta­vā­ha­na­ma­ti­bhā­rā­ro­pa­ṇa­m | ga­vā­dī­nāṃ kṣu­tpi­pā­sā­bā­dhā- SAS-PS'55 366,05ka­ra­ṇa­ma­nna­pā­na­ni­ro­dhaḥ | e­te pa­ñcā­hiṃ­sā­ṇu­vra­ta­syā­ti­cā­rāḥ | TA-PS-55 7.26 mi­thyo­pa­de­śa­ra­ho­bhyā­khyā­na­kū­ṭa­le­kha­kri­yā­nyā­sā­pa­hā­ra­sā­kā­ra­ma­ntra­bhe­dāḥ |­| 2­6 |­| SAS-PS'55 366,07a­bhyu­da­ya­niḥ­śre­ya­sā­rthe­ṣu kri­yā­vi­śe­ṣe­ṣu a­nya­syā­nya­thā pra­va­rta­na­ma­ti­sa­ndhā­pa­naṃ vā mi­thyo- SAS-PS'55 366,08pa­de­śaḥ | ya­tstrī­puṃ­sā­bhyā­me­kā­nte­'­nu­ṣṭhi­ta­sya kri­yā­vi­śe­ṣa­sya pra­kā­śa­naṃ ta­dra­ho­bhyā­khyā­naṃ SAS-PS'55 366,09ve­di­ta­vya­m | a­nye­nā­nu­ktama­na­nu­ṣṭhi­taṃ ya­tkiṃ­ci­tpa­ra­pra­yo­ga­va­śā­de­vaṃ te­no­kta­ma­nu­ṣṭhi­ta­mi­ti SAS-PS'55 366,10va­ñca­nā­ni­mi­ttaṃ le­kha­naṃ kū­ṭa­le­kha­kri­yā | hi­ra­ṇyā­de­rdra­vya­sya ni­kṣe­ptu­rvi­smṛ­ta­saṃ­khya­syā­lpa­saṃ­khye­ya- SAS-PS'55 366,11mā­da­dā­na­syai­va­mi­tya­nu­jñā­va­ca­naṃ nyā­sā­pa­hā­raḥ | a­rtha­pra­ka­ra­ṇā­ṅga­vi­kā­ra­bhrū­vikṣe­pā­di­bhiḥ pa­rā- SAS-PS'55 366,12kū­ta­mu­pa­la­bhya ta­dā­vi­ṣka­ra­ṇa­ma­sū­yā­di­ni­mi­ttaṃ ya­tta­tsā­kā­ra­ma­ntra­bhe­da i­ti ka­thya­te | ta e­te SAS-PS'55 366,13sa­tyā­ṇu­vra­ta­sya pa­ñcā­ti­cā­rā bo­ddha­vyāḥ | TA-PS-55 7.27 ste­na­pra­yo­ga­ta­dā­hṛ­tā­dā­na­vi­ru­ddha­rā­jyā­ti­kra­ma­hī­nā­dhi­ka­mā­no­nmā­na­pra­ti­rū­pa- TA-PS-55 7.27 ka­vya­va­hā­rāḥ |­| 2­7 |­| SAS-PS'55 367,03mu­ṣṇa­ntaṃ sva­ya­me­va vā pra­yu­ṅkte­'­nye­na vā pra­yo­ja­ya­ti pra­yu­kta­ma­nu­ma­nya­te vā ya­taḥ sa ste­na- SAS-PS'55 367,04pra­yo­gaḥ | a­pra­yu­kte­nā­na­nu­ma­te­na ca cau­re­ṇā­nī­ta­sya gra­ha­ṇaṃ ta­dā­hṛ­tā­dā­na­m | u­ci­ta­nyā- SAS-PS'55 367,05yā­da­nye­na pra­kā­re­ṇa dā­na­gra­ha­ṇa­ma­ti­kra­maḥ | vi­ru­ddhaṃ rā­jyaṃ vi­ru­ddha­rā­jyaṃ vi­ru­ddha­rā­jye­'­ti­kra­maḥ SAS-PS'55 367,06vi­ru­ddha­rā­jyā­ti­kra­maḥ | ta­tra hya­lpa­mū­lya­la­bhyā­ni ma­hā­rghyā­ṇi dra­vyā­ṇī­ti pra­ya­tnaḥ | pra­sthā­di SAS-PS'55 367,07mā­na­m­, tu­lā­dyu­nmā­na­m | e­te­na nyū­ne­nā­nya­smai de­ya­ma­dhi­ke­nā­tma­no grā­hya­mi­tye­va­mā­di­kū­ṭa­pra­yo­go SAS-PS'55 367,08hī­nā­dhi­ka­mā­no­nmā­na­m | kṛ­tri­mai­rhi­ra­ṇyā­di­bhi­rva­ñca­nā­pū­rva­ko vya­va­hā­raḥ pra­ti­rū­pa­ka­vya­va­hā­raḥ | SAS-PS'55 367,09ta e­te pa­ñcā­da­ttā­dā­nā­ṇu­vra­ta­syā­ti­cā­rāḥ | TA-PS-55 7.28 pa­ra­vi­vā­ha­ka­ra­ṇe­tva­ri­kā­pa­ri­gṛ­hī­tā­'­pa­ri­gṛ­hī­tā­ga­ma­nā­na­ṅga­krī­ḍā­kā­ma- TA-PS-55 7.28 tī­vrā­bhi­ni­ve­śāḥ |­| 2­8 |­| SAS-PS'55 367,12ka­nyā­dā­naṃ vi­vā­haḥ | pa­ra­sya vi­vā­haḥ pa­ra­vi­vā­haḥ | pa­ra­vi­vā­ha­sya ka­ra­ṇaṃ pa­ra­vi­vā­ha- SAS-PS'55 367,13ka­ra­ṇa­m | pa­ra­pu­ru­ṣā­ne­ti ga­ccha­tī­tye­vaṃ­śī­lā i­tva­rī | ku­tsi­tā i­tva­rī ku­tsā­yāṃ ka SAS-PS'55 368,01i­tva­ri­kā | yā e­ka­pu­ru­ṣa­bha­rtṛ­kā sā pa­ri­gṛ­hī­tā | yā ga­ṇi­kā­tve­na puṃ­śca­lī­tve­na vā pa­ra- SAS-PS'55 368,02pu­ru­ṣa­ga­ma­na­śī­lā a­svā­mi­kā sā a­pa­ri­gṛ­hī­tā | pa­ri­gṛ­hī­tā cā­pa­ri­gṛ­hī­tā ca pa­ri­gṛ­hī­tā- SAS-PS'55 368,03pa­ri­gṛ­hī­te | i­tva­ri­ke ca te pa­ri­gṛ­hī­tā­pa­ri­gṛ­hī­te ca i­tva­ri­kā­pa­ri­gṛ­hī­tā­'­pa­ri­gṛ­hī­te­, SAS-PS'55 368,04ta­yo­rga­ma­ne i­tva­ri­kā­pa­ri­gṛ­hī­tā­pa­ri­gṛ­hī­tā­ga­ma­ne | a­ṅgaṃ pra­ja­na­naṃ yo­ni­śca ta­to­'­nya­tra krī­ḍā SAS-PS'55 368,05a­na­ṅga­krī­ḍā | kā­ma­sya pra­vṛ­ddhaḥ pa­ri­ṇā­maḥ kā­ma­tī­vrā­bhi­ni­ve­śaḥ | ta e­te pa­ñca sva­dā­ra­sa­nto­ṣa- SAS-PS'55 368,06vra­ta­syā­ti­cā­rāḥ | TA-PS-55 7.29 kṣe­tra­vā­stu­hi­ra­ṇya­su­va­rṇa­dha­na­dhā­nya­dā­sī­dā­sa­ku­pya­pra­mā­ṇā­ti­kra­māḥ |­| 2­9 |­| SAS-PS'55 368,08kṣe­traṃ sa­syā­dhi­ka­ra­ṇa­m | vā­stu a­gā­ra­m | hi­ra­ṇyaṃ rū­pyā­di­vya­va­hā­ra­ta­ntra­m | su­va­rṇaṃ SAS-PS'55 368,09pra­tī­ta­m | dha­naṃ ga­vā­di | dhā­nyaṃ vrī­hyā­di | dā­sī­dā­saṃ bhṛ­tya­strī­puṃ­sa­va­rgaḥ | ku­pyaṃ kṣau­ma­kā- SAS-PS'55 368,10rpā­sa­kau­śe­ya­ca­nda­nā­di | kṣe­traṃ ca vā­stu ca kṣe­tra­vā­stu­, hi­ra­ṇyaṃ ca su­va­rṇaṃ ca hi­ra­ṇya­su­va­rṇa­m­, SAS-PS'55 368,11dha­naṃ ca dhā­nyaṃ ca dha­na­dhā­nya­m­, dā­sī ca dā­sa­śca dā­sī­dā­sa­m | kṣe­tra­vā­stu ca hi­ra­ṇya­su­va­rṇaṃ ca SAS-PS'55 368,12dha­na­dhā­nyaṃ ca dā­sī­dā­saṃ ca ku­pyaṃ ca kṣe­tra­vā­stu­hi­ra­ṇya­su­va­rṇa­dha­na­dhā­nya­dā­sī­dā­sa­ku­pyā­ni | SAS-PS'55 368,13e­tā­vā­ne­va pa­ri­gra­ho ma­ma nā­nya i­ti pari­cchi­nnā­ṇu­pra­mā­ṇā­tkṣe­tra­vā­stvā­di­vi­ṣa­yā­da­ti­re­kā SAS-PS'55 368,14a­ti­lo­bha­va­śā­tpra­mā­ṇā­ti­kra­mā i­ti pra­tyā­khyā­ya­nte | ta e­te pa­ri­gra­ha­pa­ri­mā­ṇa­vra­ta­syā­ti- SAS-PS'55 368,15cā­rāḥ | SAS-PS'55 369,01u­ktā vra­tā­nā­ma­ti­cā­rāḥ śī­lā­nā­ma­ti­cā­rā va­kṣya­nte | ta­dya­thā — TA-PS-55 7.30 ū­rdhvā­dha­sti­rya­gvya­ti­kra­ma­kṣe­tra­vṛ­ddhi­smṛ­tya­nta­rā­dhā­nā­ni |­| 3­0 |­| SAS-PS'55 369,03pa­ri­mi­ta­sya di­ga­va­dhe­ra­ti­la­ṅgha­na­ma­ti­kra­maḥ | sa sa­mā­sa­ta­stri­vi­dhaḥ — ū­rdhvā­ti­kra­maḥ SAS-PS'55 369,04a­dho­'­tikra­ma­sti­rya­ga­ti­kra­ma­śce­ti | ta­tra pa­rva­tā­dyā­ro­ha­ṇā­dū­rdhvā­ti­kra­maḥ | kū­pā­va­ta­ra­ṇā­de­ra- SAS-PS'55 369,05dho­'­ti­kra­maḥ | bi­la­pra­ve­śā­de­sti­rya­ga­ti­kra­maḥ | pa­ri­gṛ­hī­tā­yā di­śo lo­bhā­ve­śā­dā­dhi­kyā­bhi- SAS-PS'55 369,06sa­ndhiḥ kṣe­tra­vṛ­ddhiḥ | sa e­ṣo­'­ti­kra­maḥ pra­mā­dā­nmo­hā­d vyāsa­ṅgā­dvā bha­va­tī­tya­va­se­yaḥ | a­na­nu- SAS-PS'55 369,07sma­ra­ṇaṃ smṛ­tya­nta­rā­dhā­na­m | ta e­te di­gvi­ra­ma­ṇa­syā­ti­cā­rāḥ | TA-PS-55 7.31 ā­na­ya­na­pre­ṣya­pra­yo­ga­śa­bda­rū­pā­nu­pā­ta­pu­dga­la­kṣe­pāḥ |­| 3­1 |­| SAS-PS'55 369,09ā­tma­nā sa­ṅka­lpi­te de­śe sthi­ta­sya pra­yo­ja­na­va­śā­dya­tki­ñci­dā­na­ye­tyājñā­pa­na­mā­na­ya­na­m | SAS-PS'55 369,10e­va ku­rvi­ti ni­yo­gaḥ pre­ṣya­pra­yo­gaḥ | vyā­pā­ra­ka­rā­npu­ru­ṣā­npra­tya­bhyu­tkā­si­kā­di­ka­ra­ṇaṃ śa­bdā­nu- SAS-PS'55 369,11pā­taḥ | sva­vi­gra­ha­da­rśa­naṃ rū­pā­nu­pā­taḥ | lo­ṣṭā­di­ni­pā­taḥ pu­dga­la­kṣe­paḥ | ta e­te de­śa­vi­ra­ma­ṇa­sya SAS-PS'55 369,12pa­ñcā­ti­cā­rāḥ | TA-PS-55 7.32 ka­nda­rpa­kau­tku­cya­mau­kha­ryā­sa­mī­kṣyā­dhi­ka­ra­ṇo­pa­bho­ga­pa­ri­bho­gā­na­rtha­kyā­ni |­| 3­2 |­| SAS-PS'55 369,14rā­go­dre­kā­tpra­hā­sa­mi­śro­'­śi­ṣṭa­vā­kpra­yo­gaḥ ka­nda­rpaḥ | ta­de­vo­bha­yaṃ pa­ra­tra du­ṣṭa­kā­ya­ka­rma- SAS-PS'55 370,01pra­yu­ktaṃ kau­tku­cya­m | dhā­rṣṭya­prā­yaṃ ya­tki­ñca­nā­na­rtha­kaṃ ba­hu­pra­lāpi­tvaṃ mau­kha­rya­m | a­sa­mī­kṣya SAS-PS'55 370,02pra­yo­ja­na­mā­dhi­kye­na ka­ra­ṇa­ma­sa­mī­kṣyā­dhi­ka­ra­ṇa­m | yā­va­tā­'­rthe­no­pa­bho­ga­pa­ri­bho­gau so­'­rtha­sta­to SAS-PS'55 370,03'­nya­syā­dhi­kya­mā­na­rtha­kya­m | ta e­te pa­ñcā­na­rtha­da­ṇḍa­vi­ra­te­ra­ti­cā­rāḥ | TA-PS-55 7.33 yo­ga­du­ṣpra­ṇi­dhā­nā­nā­da­ra­smṛ­tya­nu­pa­sthā­nā­ni |­| 3­3 |­| SAS-PS'55 370,05yo­go vyā­khyā­ta­stri­vi­dhaḥ | ta­sya du­ṣṭaṃ pra­ṇi­dhā­naṃ yo­ga­du­ṣpra­ṇi­dhā­na­m — kā­ya­du­ṣpra­ṇi- SAS-PS'55 370,06dhā­naṃ vā­gdu­ṣpra­ṇi­dhā­naṃ ma­no­du­ṣpra­ṇi­dhā­na­mi­ti | a­nā­da­ro­'­nu­tsā­haḥ | a­nai­kā­gryaṃ smṛ­tya­nu­pa- SAS-PS'55 370,07sthā­na­m | ta e­te pa­ñca sā­mā­yi­ka­syā­ti­kra­māḥ | TA-PS-55 7.34 a­pra­tya­ve­kṣi­tā­pra­mā­rji­to­tsa­rgā­dā­na­saṃ­sta­ro­pa­kra­ma­ṇā­nā­da­ra­smṛ­tya­nu­pa­sthā­nā­ni |­| 3­4 |­| SAS-PS'55 370,09ja­nta­vaḥ sa­nti na sa­nti ve­ti pra­tya­ve­kṣa­ṇaṃ ca­kṣu­rvyā­pā­raḥ | mṛ­du­no­pa­ka­ra­ṇe­na ya­tkri­ya­te pra­yo- SAS-PS'55 370,10ja­naṃ ta­tpra­mā­rji­ta­m | ta­du­bha­yaṃ pra­ti­ṣe­dha­vi­śi­ṣṭa­mu­tsa­rgā­dibhi­stri­bhi­ra­bhi­sa­mba­dhya­te — a­pra­tya- SAS-PS'55 370,11ve­kṣi­tā­pra­mā­rji­to­tsa­rga i­tye­va­mā­di | ta­tra a­pra­tya­ve­kṣi­tā­pra­mā­rji­tā­yāṃ bhū­mau mū­tra­pu­rī­ṣo­tsa­rgaḥ SAS-PS'55 370,12a­pra­tya­ve­kṣi­tā­pra­mā­rji­to­tsa­rgaḥ | a­pra­tya­ve­kṣi­tā­pra­mā­rji­ta­syā­rha­dā­cā­rya­pū­jo­pa­ka­ra­ṇa­sya ga­ndha- SAS-PS'55 371,01mā­lya­dhū­pā­de­rā­tma­pa­ri­dhā­nā­dya­rtha­sya ca va­strā­de­rā­dā­na­ma­pra­tya­ve­kṣi­tā­pra­mā­rji­tā­dā­na­m | a­pra­tya­ve- SAS-PS'55 371,02kṣi­tā­pra­mā­rji­ta­sya prā­va­ra­ṇā­deḥ saṃ­sta­ra­syo­pa­kra­ma­ṇaṃ a­pra­tya­ve­kṣi­tā­pra­mā­rji­ta­saṃ­sta­ro­pa­kra­ma- SAS-PS'55 371,03ṇa­m | kṣu­da­bhya­rdi­ta­tvā­dā­va­śya­ke­ṣva­nā­da­ro­'­nu­tsā­haḥ | smṛ­tya­nu­pa­sthā­naṃ vyā­khyā­ta­m | ta SAS-PS'55 371,04e­te pa­ñca pro­ṣa­dho­pa­vā­sa­syā­ti­cā­rāḥ | TA-PS-55 7.35 sa­ci­tta­sa­mba­ndha­sa­mmi­śrā­bhi­ṣa­va­du­ṣpa­kvā­hā­rāḥ |­| 3­5 |­| SAS-PS'55 371,06sa­ha ci­tte­na va­rta­te i­ti sa­ci­ttaṃ ce­ta­nā­va­d dra­vya­m | ta­du­pa­śli­ṣṭaḥ sa­mba­ndhaḥ | ta­dvya­ti- SAS-PS'55 371,07kī­rṇaḥ sa­mmi­śraḥ | ka­thaṃ pu­na­ra­sya sa­ci­ttā­di­ṣu pra­vṛ­ttiḥ ? pra­mā­da­sa­mmo­hā­bhyā­m | dra­vo vṛ­ṣyo SAS-PS'55 371,08vā­bhi­ṣa­vaḥ | a­sa­mya­kpa­kvo du­ṣpa­kvaḥ | e­tai­rā­hā­ro vi­śe­ṣya­te — sa­ci­ttā­hā­raḥ sa­mba­ndhā- SAS-PS'55 371,09hā­raḥ sa­mmi­śrā­hā­ro­'­bhi­ṣa­vā­hā­ro du­ṣpa­kvā­hā­ra i­ti | ta e­te pa­ñca bho­go­pa­bho­ga­pa­ri­saṃ­khyā­na- SAS-PS'55 371,10syā­ti­cā­rāḥ | TA-PS-55 7.36 sa­ci­tta­ni­kṣe­pā­pi­dhā­na­pa­ra­vya­pa­de­śa­mā­tsa­rya­kā­lā­ti­kra­māḥ |­| 3­6 |­| SAS-PS'55 371,12sa­ci­tte pa­dma­pa­trā­dau ni­kṣe­paḥ sa­ci­tta­ni­kṣe­paḥ | a­pi­dhā­na­mā­va­ra­ṇa­m | sa­ci­tte­nai­va sa­mba­dhya­te SAS-PS'55 372,01sa­ci­ttā­pi­dhā­na­mi­ti | a­nya­dā­tṛ­de­yā­rpa­ṇaṃ pa­ra­vya­pa­de­śaḥ | pra­ya­ccha­to­'­pyā­da­rā­bhā­vo­'­nya­dā­tṛ- SAS-PS'55 372,02gu­ṇā­sa­ha­naṃ vā mā­tsa­rya­m | a­kā­le bho­ja­naṃ kā­lā­ti­kra­maḥ | ta e­te pa­ñcā­ti­thi­saṃ­vi­bhā­ga- SAS-PS'55 372,03śī­lā­ti­cā­rāḥ | TA-PS-55 7.37 jī­vi­ta­ma­ra­ṇā­śaṃ­sā­mi­trā­nu­rā­ga­su­khā­nu­ba­ndha­ni­dā­nā­ni |­| 3­7 |­| SAS-PS'55 372,05ā­śaṃ­sa­na­mā­śaṃ­sā ā­kā­ṅkṣa­ṇa­mi­tya­rthaḥ | jī­vi­taṃ ca ma­ra­ṇaṃ ca jī­vi­ta­ma­ra­ṇa­m­, jī­vi­ta- SAS-PS'55 372,06ma­ra­ṇa­syā­śaṃ­se jī­vi­ta­ma­ra­ṇā­śaṃ­se | pū­rva­su­hṛ­tsa­ha­pāṃ­su­krī­ḍa­nā­dya­nu­sma­ra­ṇaṃ mi­trā­nu­rā­gaḥ | a­nu- SAS-PS'55 372,07bhū­ta­prī­ti­vi­śe­ṣa­smṛ­ti­sa­ma­nvā­hā­raḥ su­khā­nu­ba­ndhaḥ | bho­gā­kā­ṅkṣa­yā ni­ya­taṃ dī­ya­te ci­ttaṃ SAS-PS'55 372,08ta­smiṃ­ste­ne­ti va ni­dā­na­m | ta e­te pa­ñca sa­lle­kha­nā­yā a­ti­cā­rāḥ | SAS-PS'55 372,09a­trā­ha­, u­ktaṃ bha­va­tā tī­rtha­ka­ra­tva­kā­ra­ṇa­ka­rmā­sra­va­ni­rde­śe śa­kti­ta­styā­ga­ta­pa­sīi­ti­, SAS-PS'55 372,10pu­na­śco­ktaṃ śī­la­vi­dhā­naa­ti­thi­saṃ­vi­bhā­gai­ti | ta­sya dā­na­sya la­kṣa­ṇa­ma­ni­rjñā­taṃ ta­du­cya­tā- SAS-PS'55 372,11mi­tya­ta ā­ha — TA-PS-55 7.38 a­nu­gra­hā­rthaṃ sva­syā­ti­sa­rgo dā­na­m |­| 3­8 |­| SAS-PS'55 372,13sva­pa­ro­pa­kā­ro­'­nu­gra­haḥ | svo­pa­kā­raḥ pu­ṇya­saṃ­ca­yaḥ­, pa­ro­pa­kā­raḥ sa­mya­gjñā­nā­di­vṛ­ddhiḥ | SAS-PS'55 373,01svaśa­bdo dha­na­pa­ryā­ya­va­ca­naḥ | a­nu­gra­hā­rthaṃ sva­syā­ti­sa­rga­styā­go dā­naṃ ve­di­ta­vya­m | SAS-PS'55 373,02a­trā­ha — u­ktaṃ dā­naṃ ta­tki­ma­vi­śi­ṣṭa­pha­la­mā­ho­svi­da­sti ka­ści­tpra­ti­vi­śe­ṣa i­tya­ta SAS-PS'55 373,03ā­ha — TA-PS-55 7.39 vi­dhi­dra­vya­dā­tṛ­pā­tra­vi­śe­ṣā­tta­dvi­śe­ṣaḥ |­| 3­9 |­| SAS-PS'55 373,05pra­ti­gra­hā­di­kra­mo vi­dhiḥ | vi­śe­ṣo gu­ṇa­kṛ­taḥ | ta­sya pra­tye­ka­ma­bhi­sa­mba­ndhaḥ kri­ya­te — SAS-PS'55 373,06vi­dhi­vi­śe­ṣo dra­vya­vi­śa­ṣo dā­tṛ­vi­śe­ṣaḥ pā­tra­vi­śe­ṣa i­ti | ta­tra vi­dhi­vi­śe­ṣaḥ pra­ti­gra­hā­di­ṣvā- SAS-PS'55 373,07da­rā­nā­da­ra­kṛ­to bhe­daḥ | ta­paḥ­svā­dhyā­ya­pa­ri­vṛ­ddhi­he­tu­tvā­di­rdra­vya­vi­śe­ṣaḥ | a­na­sū­yā­vi­ṣā­dā­di- SAS-PS'55 373,08rdā­tṛ­vi­śe­ṣaḥ | mo­kṣa­kā­ra­ṇa­gu­ṇa­saṃ­yo­gaḥ pā­tra­vi­śe­ṣaḥ | ta­ta­śca pu­ṇya­pha­la­vi­śe­ṣaḥ kṣi­tyā­di- SAS-PS'55 373,09vi­śe­ṣā­d bī­ja­pha­la­vi­śe­ṣa­va­t | SAS-PS'55 373,10i­ti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yāṃ sa­pta­mo­'­dhyā­yaḥ sa­mā­ptaḥ | SAS-PS'55 374,01a­thā­ṣṭa­mo­'­dhyā­yaḥSAS-PS'55 374,02vyā­khyā­ta ā­sra­va­pa­dā­rthaḥ | ta­da­na­nta­ro­dde­śa­bhā­gba­ndha­pa­dā­rtha i­dā­nīṃ vyā­khye­yaḥ | ta­smi- SAS-PS'55 374,03nvyā­khye­ye sa­ti pū­rvaṃ ba­ndha­he­tū­pa­nyā­saḥ kri­ya­te­; ta­tpū­rva­ka­tvā­d ba­ndha­sye­ti — TA-PS-55 8.1 mi­thyā­da­rśa­nā­vi­ra­ti­pra­mā­da­ka­ṣā­ya­yo­gā ba­ndha­he­ta­vaḥ |­| 1 |­| SAS-PS'55 374,05mi­thyā­da­rśa­nā­da­ya u­ktāḥ | kva ? mi­thyā­da­rśa­naṃ tā­va­du­kta­m­, ta­ttvā­rtha­śra­ddhā­naṃ sa­mya­gda­rśa­na­mSAS-PS'55 374,06i­tya­tra ta­tpra­ti­pa­kṣa­bhū­ta­m­, ā­sra­va­vi­dhā­ne ca kri­yā­su vyā­khyā­taṃ mi­thyā­da­rśa­na­kri­ye­ti | vi­ra- SAS-PS'55 374,07ti­ru­ktā | ta­tpra­ti­pa­kṣa­bhū­tā a­vi­ra­ti­rgrā­hyā | ā­jñā­vyā­pā­da­na­kri­yā a­nā­kā­ṅkṣā­kri­ye­tya­na­yoḥ SAS-PS'55 374,08pra­mā­da­syā­nta­rbhā­vaḥ | sa ca pra­mā­daḥ ku­śa­le­ṣva­nā­da­raḥ | ka­ṣā­yāḥ kro­dhā­da­yaḥ a­na­ntā­nu­ba­ndhya- SAS-PS'55 374,09pra­tyā­khyā­na­pra­tyā­khyā­na­saṃ­jva­la­na­vi­ka­lpāḥ pro­ktāḥ | kva ? i­ndri­ya­ka­ṣā­yā-i­tya­trai­va | SAS-PS'55 374,10yo­gāḥ kā­yā­di­vi­ka­lpāḥ pro­ktāḥ | kva ? kā­ya­vā­ṅma­naḥ­ka­rma yo­gaḥ i­tya­tra | SAS-PS'55 375,01mi­thyā­da­rśa­naṃ dvi­vi­dha­m­; nai­sa­rgi­kaṃ pa­ro­pa­de­śa­pū­rva­kaṃ ca | ta­tra pa­ro­pa­de­śa­ma­nta­re­ṇa mi­thyā­tva- SAS-PS'55 375,02ka­rmo­da­ya­va­śā­d ya­dā­vi­rbha­va­ti ta­ttvā­rthā­śra­ddhā­na­la­kṣa­ṇaṃ ta­nnai­sa­rgi­ka­m | pa­ro­pa­de­śa­ni­mi­ttaṃ ca­tu- SAS-PS'55 375,03rvi­dha­m­; kri­yā­kri­yā­vā­dya­jñā­ni­kavai­na­yi­ka­vi­ka­lpā­t | a­tha­vā pa­ñca­vi­dhaṃ mi­thyā­da­rśa­na­m — SAS-PS'55 375,04e­kā­nta­mi­thyā­da­rśa­naṃ vi­pa­rī­ta­mi­thyā­da­rśa­naṃ saṃ­śa­ya­mi­thyā­da­rśa­naṃ vai­na­yi­ka­mi­thyā­da­rśa­naṃ a­jñā- SAS-PS'55 375,05ni­ka­mi­thyā­da­rśa­naṃ ce­ti | ta­tra i­da­me­va i­ttha­me­ve­ti dha­rmi­dha­rma­yo­ra­bhi­ni­ve­śa e­kā­ntaḥ | pu­ru­ṣa SAS-PS'55 375,06e­ve­daṃ sa­va­mi­ti vā ni­tya e­va vā a­ni­tya e­ve­ti | sa­gra­ntho ni­rgra­nthaḥ­, ke­va­lī ka­va­lā­hā­rī­, SAS-PS'55 375,07strī si­dhya­tī­tye­va­mā­diḥ vi­pa­rya­yaḥ | sa­mya­gda­śa­na­jñā­na­cā­ri­trā­ṇi kiṃ mo­kṣa­mā­rgaḥ syā­dvā na SAS-PS'55 375,08ve­tya­nya­ta­ra­pa­kṣā­pa­ri­gra­haḥ saṃ­śa­yaḥ | sa­rva­de­va­tā­nāṃ sa­rva­sa­ma­yā­nāṃ ca sa­ma­da­rśa­naṃ vai­na­yi­ka­m | SAS-PS'55 375,09hi­tā­hi­ta­pa­rī­kṣā­vi­ra­ho­'­jñā­ni­ka­tva­m | u­kta­ñca — SAS-PS'55 375,10a­si­di­sadaṃ ki­ri­yā­ṇaṃ a­kki­ri­yāṇaṃ ta­ha ya ho­i cu­la­sī­dī | SAS-PS'55 375,11sa­ttaṭṭha­ma­ṇṇā­ṇī­ṇaṃ ve­ṇai­yā­ṇaṃ tu ba­ttī­saṃ |­| SAS-PS'55 375,12a­vi­ra­ti­rdvā­da­śa­vi­dhā­; ṣa­ṭkā­ya­ṣa­ṭka­ra­ṇa­vi­ṣa­ya­bhe­dā­t | ṣo­ḍa­śa ka­ṣā­yā na­va no­ka­ṣā­yā- SAS-PS'55 376,01ste­ṣā­mī­ṣa­dbhe­do na bhe­da i­ti pa­ñca­viṃ­śa­tiḥ ka­ṣā­yāḥ | ca­tvā­ro ma­no­yo­gā­śca­tvā­ro vā­gyo­gāḥ SAS-PS'55 376,02pa­ñca kā­ya­yo­gā i­ti tra­yo­da­śa­vi­ka­lpo yo­gaḥ | ā­hā­ra­ka­kā­ya­yo­gā­hā­ra­ka­mi­śra­kā­ya­yo­ga­yoḥ SAS-PS'55 376,03pra­ma­tta­saṃ­ya­te sa­mbha­vā­tpa­ñca­da­śā­pi bha­va­nti | pra­mā­do­'­ne­ka­vi­dhaḥ; śu­ddhya­ṣṭa­ko­tta­ma­kṣa­mā­di- SAS-PS'55 376,04vi­ṣa­ya­bhe­dā­t | ta e­te pa­ñca ba­ndha­he­ta­vaḥ sa­ma­stā vya­stā­śca bha­va­nti | ta­dya­thā — SAS-PS'55 376,05mi­thyā­dṛ­ṣṭeḥ pa­ñcā­pi sa­mu­di­tā ba­ndha­he­ta­vo bha­va­nti | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ- SAS-PS'55 376,06ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭī­nā­ma­vi­ra­tyā­da­ya­śca­tvā­raḥ | saṃ­ya­tā­saṃ­ya­ta­syā­vi­ra­ti­rvi­ra­ti­mi­śrā pra­mā­da- SAS-PS'55 376,07ka­ṣā­ya­yo­gā­śca | pra­ma­tta­saṃ­ya­ta­sya pra­mā­da­ka­ṣā­ya­yo­gāḥ | a­pra­ma­ttā­dī­nāṃ ca­tu­rṇāṃ yo­ga­ka­ṣā­yau | SAS-PS'55 376,08u­pa­śā­nta­ka­ṣā­ya­kṣī­ṇa­ka­ṣā­ya­sa­yo­ga­ke­va­li­nā­me­ka e­va yo­gaḥ | a­yo­ga­ke­va­li­no na ba­ndha­he­tuḥ | SAS-PS'55 376,09u­ktā ba­ndha­he­ta­vaḥ | i­dā­nīṃ ba­ndho va­kta­vya i­tya­ta ā­ha — TA-PS-55 8.2 sa­ka­ṣā­ya­tvā­jjī­vaḥ ka­rma­ṇo yo­gyā­npu­dga­lā­nā­da­tte sa ba­ndhaḥ |­| 2 |­| SAS-PS'55 376,11sa­ha ka­ṣā­ye­ṇa va­rta­ta i­ti sa­ka­ṣā­yaḥ | sa­ka­ṣā­ya­sya bhā­vaḥ sa­ka­ṣā­ya­tva­m | ta­smā­tsa­ka­ṣā­ya- SAS-PS'55 376,12tvā­di­ti | pu­na­rhe­tu­ni­rde­śaḥ ja­ṭha­rā­gnyā­śa­yā­nu­rū­pā­hā­ra­gra­ha­ṇa­va­ttī­vra­ma­nda­ma­dhya­ma­ka­ṣā­yā­śa­yā­nu­rū- SAS-PS'55 377,01pa­sthi­tya­nu­bha­va­vi­śe­ṣa­pra­ti­pa­ttya­rtha­m | a­mū­rti­ra­ha­sya ā­tmā ka­thaṃ ka­rmā­da­tta i­ti co­di­taḥ sa­n SAS-PS'55 377,02jī­vaḥi­tyā­ha | jī­va­nā­jjī­vaḥ prā­ṇa­dhā­ra­ṇā­dā­yuḥ­sa­mba­ndhā­nnā­yu­rvi­ra­hā­di­ti | ka­rma­yo­gyā­nSAS-PS'55 377,03i­ti la­ghu­ni­rde­śā­tsi­ddhe ka­rma­ṇo yo­gyā­ni­ti pṛ­tha­gvi­bha­ktyu­ccā­ra­ṇaṃ vā­kyā­nta­ra­jñā­pa­nā­tha­m | SAS-PS'55 377,04kiṃ pu­na­sta­dvā­kyā­nta­ra­m ? ka­rma­ṇo jī­vaḥ sa­ka­ṣā­yo bha­va­tī­tye­kaṃ vā­kya­m | e­ta­du­ktaṃ bha­va­ti — SAS-PS'55 377,05ka­rma­ṇaḥi­ti he­tu­ni­rde­śaḥ ka­rma­ṇo he­to­rjī­vaḥ sa­ka­ṣā­yo bha­va­ti nā­ka­rma­ka­sya ka­ṣā­ya­le­po­'­sti | SAS-PS'55 377,06ta­to jī­va­ka­rma­ṇo­ra­nā­di­sa­mba­ndha i­tyu­ktaṃ bha­va­ti | te­nā­mū­rto jī­vo mū­rte­na ka­rma­ṇā ka­thaṃ ba­dhya­te SAS-PS'55 377,07i­ti co­dya­ma­pā­kṛ­taṃ bha­va­ti | i­ta­ra­thā hi ba­ndha­syā­di­ma­ttve ā­tya­nti­kīṃ śu­ddhiṃ da­dha­taḥ si­ddha- SAS-PS'55 377,08sye­va ba­ndhā­bhā­vaḥ pra­sa­jye­ta | dvi­tī­yaṃ vā­kyaṃ ka­rma­ṇo yo­gyā­n pu­dga­lā­nā­da­ttei­ti | a­rtha­va­śā­d- SAS-PS'55 377,09vi­bha­kti­pa­ri­ṇā­ma i­ti pū­rva­he­tu­sa­mba­ndhaṃ tya­ktvā ṣa­ṣṭhī­sa­mba­ndha­mu­pai­ti ka­rma­ṇo yo­gyā­ni­ti | SAS-PS'55 377,10pu­dga­lava­ca­naṃ ka­rma­ṇa­stā­dā­tmya­khyā­pa­nā­rtha­m | te­nā­tma­gu­ṇo­'­dṛ­ṣṭo ni­rā­kṛ­to bha­va­ti­; ta­sya SAS-PS'55 377,11saṃ­sā­ra­he­tu­tvā­nu­pa­pa­tteḥ | ā­da­ttei­ti he­tu­he­tu­ma­dbhā­va­khyā­pa­nā­rtha­m | a­to mi­thyā­da­rśa­nā­dyā- SAS-PS'55 378,01ve­śā­dā­rdrī­kṛ­ta­syā­tma­naḥ sa­rva­to yo­ga­vi­śe­ṣā­tte­ṣāṃ sū­kṣmai­ka­kṣe­trā­va­gā­hi­nā­ma­na­ntā­na­nta­pra­de­śā­nāṃ SAS-PS'55 378,02pu­dga­lā­nāṃ ka­rma­bhā­va­yo­gyā­nā­ma­vi­bhā­ge­no­pa­śle­ṣo ba­ndha i­tyā­khyā­ya­te | ya­thā bhā­ja­na­vi­śe­ṣe SAS-PS'55 378,03pra­kṣi­ptā­nāṃ vi­vi­dha­ra­sa­bī­ja­pu­ṣpa­pha­lā­nāṃ ma­di­rā­bhā­ve­na pa­ri­ṇā­ma­sta­thā pu­dga­lā­nā­ma­pyā­tma­ni SAS-PS'55 378,04sthi­tā­nāṃ yo­ga­ka­ṣā­ya­va­śā­tka­rma­bhā­ve­na pa­ri­ṇā­mo ve­di­ta­vyaḥ | saḥ va­ca­na­ma­nya­ni­vṛ­ttya­rtha­m | SAS-PS'55 378,05sa e­ṣa ba­ndho nā­nyo­'­stī­ti | te­na gu­ṇa­gu­ṇi­ba­ndho ni­va­rti­to bha­va­ti | ka­rmā­di­sā­dha­no ba­ndha- SAS-PS'55 378,06śa­bdo vyā­khye­yaḥ | SAS-PS'55 378,07ā­ha ki­ma­yaṃ ba­ndha e­ka­rū­pa e­va­, ā­ho­svi­tpra­kā­rā a­pya­sya sa­ntī­tya­ta i­da­mu­cya­te — TA-PS-55 8.3 pra­kṛ­ti­sthi­tya­nu­bha­va­pra­de­śā­sta­dvi­dha­yaḥ |­| 3 |­| SAS-PS'55 378,09pra­kṛ­tiḥ sva­bhā­vaḥ | ni­mba­sya kā pra­kṛ­tiḥ ? ti­kta­tā | gu­ḍa­sya kā pra­kṛ­tiḥ ? ma­dhu­ra­tā | SAS-PS'55 378,10ta­thā jñā­nā­va­ra­ṇa­sya kā pra­kṛ­tiḥ ? a­rthā­na­va­ga­maḥ | da­rśa­nā­va­ra­ṇa­sya kā pra­kṛ­tiḥ ? a­rthā­nā­lo- SAS-PS'55 379,01ka­na­m | ve­dya­sya sa­da­sa­lla­kṣa­ṇa­sya su­kha­duḥ­kha­saṃ­ve­da­na­m | da­rśa­na­mo­ha­sya ta­ttvā­rthā­śra­ddhā­na­m | SAS-PS'55 379,02cā­ri­tra­mo­ha­syā­saṃ­ya­maḥ | ā­yu­ṣo bha­va­dhā­ra­ṇa­m | nā­mno nā­ra­kā­di­nā­ma­ka­ra­ṇa­m | go­tra­syo- SAS-PS'55 379,03ccai­rnīṃ­caiḥ­sthā­na­saṃ­śa­bda­na­m | a­nta­rā­ya­sya dā­nā­di­vi­ghna­ka­ra­ṇa­m | ta­de­vaṃ­la­kṣa­ṇaṃ kā­ryaṃ pra­kri­ya­te SAS-PS'55 379,04pra­bha­va­tya­syā i­ti pra­kṛ­tiḥ | ta­tsva­bhā­vā­da­pra­cyu­tiḥ sthi­tiḥ | ya­thā — a­jā­go­ma­hi­ṣyā­di­kṣī- SAS-PS'55 379,05rā­ṇāṃ mā­dhu­rya­sva­bhā­vā­da­pra­cyu­tiḥ sthi­tiḥ | ta­thā jñā­nā­va­ra­ṇā­dī­nā­ma­rthā­va­ga­mā­di­sva­bhā­vā­da- SAS-PS'55 379,06pra­cyu­tiḥ sthi­tiḥ | ta­dra­sa­vi­śe­ṣo­'­nu­bha­vaḥ | ya­thā — a­jā­go­ma­hi­ṣyā­di­kṣī­rā­ṇāṃ tī­vra­ma­ndā­di- SAS-PS'55 379,07bhā­ve­na ra­sa­vi­śe­ṣaḥ | ta­thā ka­rma­du­pu­dga­lā­nāṃ sva­ga­ta­sā­ma­rthya­vi­śe­ṣo­'­nu­bha­vaḥ | i­ya­ttā­va­dhā­ra­ṇaṃ SAS-PS'55 379,08pra­de­śaḥ | ka­rma­bhā­va­pa­ri­ṇa­ta­pu­dga­la­ska­ndhā­nāṃ pa­ra­mā­ṇu­pa­ri­cche­de­nā­va­dhā­ra­ṇaṃ pra­de­śaḥ | vi­dhi- SAS-PS'55 379,09śa­bda pra­kā­ra­va­ca­naḥ | ta e­te pra­kṛ­tyā­da­ya­śca­tvā­ra­sta­sya ba­ndha­sya pra­kā­rāḥ | ta­tra yo­ga­ni­mi­ttau SAS-PS'55 379,10pra­kṛ­ti­pra­de­śau | ka­ṣā­ya­ni­mi­ttau sthi­tya­nu­bha­vau | ta­tpra­ka­rṣā­pra­ka­rṣa­bhe­dā­tta­dba­ndha­vi­ci­tra­bhā­vaḥ | SAS-PS'55 379,11ta­thā co­kta­m — SAS-PS'55 379,12jo­gā pa­ya­ḍi-pa­e­sā ṭhi­di­a­ṇu­bhā­gā ka­sā­ya­do ku­ṇa­di | SAS-PS'55 379,13a­pa­ri­ṇa­du­cchi­ṇṇe­su ya baṃ­dha­ṭṭhi­di­kā­ra­ṇaṃ ṇa­tthi |­| SAS-PS'55 380,01ta­trā­dya­sya pra­kṛ­ti­ba­ndha­sya bhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 8.4 ā­dyo jñā­na­da­rśa­nā­va­ra­ṇa­ve­da­nī­ya­mo­ha­nī­yā­yu­rnā­ma­go­trā­nta­rā­yāḥ |­| 4 |­| SAS-PS'55 380,03ā­dyaḥ pra­kṛ­ti­ba­ndho jñā­nā­va­ra­ṇā­dya­ṣṭa­vi­ka­lpo ve­di­ta­vyaḥ | ā­vṛ­ṇo­tyā­vri­ya­te­'­ne­ne­ti SAS-PS'55 380,04vā ā­va­ra­ṇa­m | ta­tpra­tye­ka­ma­bhi­sa­mba­dhya­te — jñā­nā­va­ra­ṇaṃ da­rśa­nā­va­ra­ṇa­mi­ti | ve­da­ya­ti ve­dya­ta SAS-PS'55 380,05i­ti vā ve­da­nī­ya­m | mo­ha­ya­ti mo­hya­te­'­ne­ne­ti vā mo­ha­nī­ya­m | e­tya­ne­na nā­ra­kā­di­bha­va- SAS-PS'55 381,01mi­tyā­yuḥ | na­ma­ya­tyā­tmā­naṃ na­mya­te­'­ne­ne­ti vā nā­ma | u­ccai­rnī­cai­śca gū­ya­te śa­bdya­ta i­ti vā SAS-PS'55 381,02go­tra­m | dā­tṛ­de­yā­dī­nā­ma­nta­raṃ ma­dhya­me­tī­tya­nta­rā­yaḥ | e­ke­nā­tma­pa­ri­ṇā­me­nā­dī­ya­mā­nāḥ pu­dga­lā SAS-PS'55 381,03jñā­nā­va­ra­ṇā­dya­ne­ka­bhe­daṃ pra­ti­pa­dya­nte sa­kṛ­dupa­bhu­ktā­nna­pa­ri­ṇā­ma­ra­sa­ru­dhi­rā­di­va­t | SAS-PS'55 381,04ā­ha­, u­kto mū­la­pra­kṛ­ti­ba­ndho­'­ṣṭa­vi­dhaḥ | i­dā­nī­mu­tta­ra­pra­kṛ­ti­ba­ndho va­kta­vya i­tya­ta SAS-PS'55 381,05ā­ha — TA-PS-55 8.5 pa­ñca­na­va­dvya­ṣṭā­viṃ­śa­ti­ca­tu­rdvi­ca­tvā­riṃ­śa­ddvi­pa­ñca­bhe­dā ya­thā­kra­ma­m |­| 5 |­| SAS-PS'55 381,07dvi­tī­ya­gra­ha­ṇa­mi­ha ka­rta­vyaṃ dvi­tī­ya u­tta­ra­pra­kṛ­ti­ba­ndha e­vaṃ­vi­ka­lpa i­ti ? na ka­rta­vya­m­; SAS-PS'55 381,08pā­ri­śe­ṣyā­tsi­ddheḥ | ā­dyomū­la­pra­kṛ­ti­ba­ndho­'­ṣṭa­vi­ka­lpa u­ktaḥ | ta­taḥ pā­ri­śe­ṣyā­da­ya­mu­tta­ra- SAS-PS'55 381,09pra­kṛ­ti­vi­ka­lpa­vi­dhi­rbha­va­ti | bhe­daśa­bdaḥ pa­ñcā­di­bhi­rya­thā­kra­ma­ma­bhi­sa­mba­dhya­te — pa­ñca­bhe­daṃ SAS-PS'55 381,10jñā­nā­va­ra­ṇī­yaṃ na­va­bhe­daṃ da­rśa­nā­va­ra­ṇī­yaṃ dvi­bhe­daṃ ve­da­nī­yaṃ a­ṣṭā­viṃ­śa­ti­bhe­daṃ mo­ha­nī­yaṃ ca­tu- SAS-PS'55 381,11rbhe­da­mā­yuḥ dvi­ca­tvā­riṃ­śa­dbhe­daṃ nā­ma dvi­bhe­daṃ go­traṃ pa­ñca­bhe­do­'­nta­rā­ya i­ti | SAS-PS'55 381,12ya­di jñā­nā­va­ra­ṇaṃ pa­ñca­bhe­daṃ ta­tpra­ti­pa­tti­ru­cya­tā­mi­tya­ta ā­ha — TA-PS-55 8.6 ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­lā­nā­m |­| 6 |­| SAS-PS'55 382,01ma­tyā­dī­ni jñā­nā­ni vyā­khyā­tā­ni | te­ṣā­mā­vṛ­te­rā­va­ra­ṇa­bhe­do bha­va­tī­ti pa­ñco­tta­ra- SAS-PS'55 382,02pra­kṛ­ta­yo ve­di­ta­vyāḥ | a­tra co­dya­te — a­bha­vya­sya ma­naḥ­pa­rya­ya­jñā­na­śa­ktiḥ ke­va­la­jñā­na­śa­kti­śca SAS-PS'55 382,03syā­dvā na vā ? ya­di syā­t ta­syā­bha­vya­tvā­bhā­vaḥ | a­tha nā­sti ta­trā­va­ra­ṇa­dva­ya­ka­lpa­nā vya­rthe­ti ? SAS-PS'55 382,04u­cya­te — ā­de­śa­va­ca­nā­nna do­ṣaḥ | dra­vyā­rthā­de­śā­nma­naḥ­pa­rya­ya­ke­va­la­jñā­na­śa­kti­sa­mbha­vaḥ | pa­ryā­yā- SAS-PS'55 382,05rthā­de­śā­tta­ccha­ktya­bhā­vaḥ | ya­dye­vaṃ bha­vyā­bha­vya­vi­ka­lpo no­pa­pa­dya­te­; u­bha­ya­tra ta­ccha­kti­sa­dbhā- SAS-PS'55 382,06vā­t ? na śa­kti­bhā­vā­bhā­vā­pe­kṣa­yā bha­vyā­bha­vya­vi­ka­lpa i­tyu­cya­te | ku­ta­sta­rhi ? vya­kti- SAS-PS'55 382,07sa­dbhā­vā­sa­dbhā­vā­pe­kṣa­yā | sa­mya­gda­rśa­nā­di­bhirvya­kti­rya­sya bha­vi­ṣya­ti sa bha­vyaḥ | ya­sya tu na SAS-PS'55 382,08bha­vi­ṣya­ti so­'­bha­vya i­ti | ka­na­ke­ta­ra­pā­ṣā­ṇa­va­t | SAS-PS'55 383,01ā­ha­, u­kto jñā­nā­va­ra­ṇo­tta­ra­pra­kṛ­ti­vi­ka­lpaḥ | i­dā­nīṃ da­rśa­nā­va­ra­ṇa­sya va­kta­vya i­tya­ta SAS-PS'55 383,02ā­ha — TA-PS-55 8.7 ca­kṣu­ra­ca­kṣu­ra­va­dhi­ke­va­lā­nāṃ ni­drā­ni­drā­ni­drā­pra­ca­lā­pra­ca­lā­pra­ca­lā­styā­na­gṛ­ddha­ya­śca |­| 7 |­| SAS-PS'55 383,04ca­kṣu­ra­ca­kṣu­ra­va­dhi­ke­va­lā­nā­mi­ti da­rśa­nā­va­ra­ṇā­pe­kṣa­yā bhe­da­ni­rde­śaḥ — ca­kṣu­rda­rśa­nā­va­ra­ṇa­ma- SAS-PS'55 383,05ca­kṣu­rda­rśa­nā­va­ra­ṇa­ma­va­dhi­da­rśa­nā­va­ra­ṇaṃ ke­va­la­da­rśa­nā­va­ra­ṇa­mi­ti | ma­da­khe­da­kla­ma­vi­no­da­nā­rthaḥ svā­po SAS-PS'55 383,06ni­drā | ta­syā u­pa­ryu­pa­ri vṛ­tti­rni­drā­ni­drā | yā kri­yā­'­'­tmā­naṃ pra­ca­la­ya­ti sā pra­ca­lā śo­ka­śra­ma- SAS-PS'55 383,07ma­dā­di­pra­bha­vā ā­sī­na­syā­pi ne­tra­gā­tra­vi­kri­yā­sū­ci­kā | sai­va pu­naḥ­pu­na­rā­va­rta­mā­nā pra­ca­lā- SAS-PS'55 383,08pra­ca­lā | sva­pne ya­yā vī­rya­vi­śe­ṣā­vi­rbhā­vaḥ sā styā­na­gṛ­ddhiḥ | styā­ya­te­ra­ne­kā­rtha­tvā­tsva­pnā­rtha SAS-PS'55 383,09i­ha gṛ­hya­te­, gṛ­ddhe­ra­pi dī­ptiḥ | styā­ne sva­pne gṛ­ddhya­ti dī­pya­te ya­du­da­yā­dā­tmā rau­draṃ ba­hu­ka­rma ka­ro­ti SAS-PS'55 383,10sā styā­na­gṛ­ddhiḥ | i­ha ni­drā­di­bhi­rda­rśa­nā­va­ra­ṇaṃ sā­mā­nā­dhi­ka­ra­ṇye­nā­bhi­sa­mba­dhya­te — ni­drā SAS-PS'55 384,01da­rśa­nā­va­ra­ṇaṃ ni­drā­ni­drā­da­rśa­nā­va­ra­ṇa­mi­tyā­di | SAS-PS'55 384,02tṛ­tī­ya­syāḥ pra­kṛ­te­ru­tta­ra­pra­kṛ­ti­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 8.8 sa­da­sa­dve­dye |­| 8 |­| SAS-PS'55 384,04ya­du­da­yā­dde­vā­di­ga­ti­ṣu śā­rī­ra­mā­na­sa­su­kha­prā­pti­sta­tsa­dve­dya­m | pra­śa­staṃ ve­dyaṃ sa­dve­dya­mi­ti | SAS-PS'55 384,05ya­tpha­laṃ duḥ­kha­ma­ne­ka­vi­dhaṃ ta­da­sa­dve­dya­m | a­pra­śa­staṃ ve­dya­ma­sa­dve­dya­mi­ti | SAS-PS'55 384,06ca­tu­rthyāḥ pra­kṛ­te­ru­tta­ra­pra­kṛ­ti­vi­ka­lpa­ni­da­rśa­nā­rtha­mā­ha — TA-PS-55 8.9 da­rśa­na­cā­ri­tra­mo­ha­nī­yā­ka­ṣā­ya­ka­ṣā­ya­ve­da­nī­yā­khyā­stri­dvi­na­va­ṣo­ḍa­śa­bhe­dāḥ sa­mya­ktva- TA-PS-55 8.9 mi­thyā­tva­ta­du­bha­yā­nya­ka­ṣā­ya­ka­ṣā­yau hā­sya­ra­tya­ra­ti­śo­ka­bha­ya­ju­gu­psā­strī­pu­nna- TA-PS-55 8.9 puṃ­sa­ka­ve­dā a­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na­pra­tyā­khyā­na­saṃ­jva­la­na­vi­ka- TA-PS-55 8.9 lpā­ścai­ka­śaḥ kro­dha­mā­na­mā­yā­lo­bhāḥ |­| 9 |­| SAS-PS'55 385,01da­rśa­nā­da­ya­śca­tvā­raḥ tryā­da­yo­'­pi | ta­tra ya­thā­saṃ­khye­na sa­mba­ndho bha­va­ti — da­rśa­na­mo­ha­nī­yaṃ SAS-PS'55 385,02tri­bhe­da­m­, cā­ri­tra­mo­ha­nī­yaṃ dvi­bhe­da­m­, a­ka­ṣā­ya­ve­da­nī­yaṃ na­va­vi­dha­m­, ka­ṣā­ya­ve­da­nī­yaṃ ṣo­ḍa­śa­vi­dha- SAS-PS'55 385,03mi­ti | SAS-PS'55 385,04ta­tra da­rśa­na­mo­ha­nī­yaṃ tri­bhe­da­m — sa­mya­ktvaṃ mi­thyā­tvaṃ ta­du­bha­ya­mi­ti | ta­d ba­ndhaṃ pra­tye­kaṃ bhū­tvā SAS-PS'55 385,05sa­tka­rmā­pe­kṣa­yā tri­dhā vya­va­ti­ṣṭha­te | ta­tra ya­syo­da­yā­tsa­rva­jña­pra­ṇī­ta­mā­rga­pa­rā­ṅmu­kha­sta­ttvā­rtha­śra­ddhā- SAS-PS'55 385,06na­ni­ru­tsu­ko hi­tā­hi­ta­vi­cā­rā­sa­ma­rtho mi­thyā­dṛ­ṣṭi­rbha­va­ti ta­nmi­thyā­tva­m | ta­de­va sa­mya­ktvaṃ SAS-PS'55 385,07śu­bha­pa­ri­ṇā­ma­ni­ru­ddha­sva­ra­saṃ ya­dau­dā­sī­nye­nā­va­sthi­ta­mā­tma­naḥ śra­ddhā­naṃ na ni­ru­ṇa­ddhi­, ta­dve­da­ya­mā­naḥ SAS-PS'55 385,08pu­ru­ṣaḥ sa­mya­gdṛ­ṣṭi­ri­tya­bhi­dhī­ya­te | ta­de­va mi­thyā­tvaṃ pra­kṣā­la­na­vi­śe­ṣā­tkṣī­ṇā­kṣī­ṇa­ma­da­śa­kti- SAS-PS'55 385,09ko­dra­va­va­tsā­mi­śu­ddha­sva­ra­saṃ ta­du­bha­ya­mi­tyā­khyā­ya­te sa­mya­ṅmi­thyā­tva­mi­ti yā­va­t | ya­syo­da­yā- SAS-PS'55 385,10dā­tma­no­'­rdha­śu­ddha­ma­da­ko­dra­vau­dano­pa­yo­gā­pā­di­ta­mi­śra­pa­ri­ṇā­ma­va­du­bha­yā­tma­ko bha­va­ti pa­ri­ṇā­maḥ | SAS-PS'55 385,11cā­ri­tra­mo­ha­nī­yaṃ dvi­dhā­; a­ka­ṣā­ya­ka­ṣā­ya­bhe­dā­t | ī­ṣa­da­rthe na­ñaḥ pra­yo­gā­dī­ṣa­tka- SAS-PS'55 385,12ṣā­yo­'­ka­ṣā­ya i­ti | a­ka­ṣā­ya­ve­da­nī­yaṃ na­va­vi­dha­m | ku­taḥ ? hā­syā­di­bhe­dā­t | ya­syo­da­yā- SAS-PS'55 385,13ddhā­syā­vi­rbhā­va­sta­ddhā­sya­m | ya­du­da­yādde­śā­di­ṣvau­tsu­kyaṃ sā ra­tiḥ | a­ra­ti­sta­dvi­pa­rī­tā | SAS-PS'55 386,01ya­dvi­pā­kā­ccho­ca­naṃ sa śo­kaḥ | ya­du­da­yā­du­dve­ga­sta­dbha­ya­m | ya­du­da­yā­dā­tma­do­ṣa­saṃ­va­ra­ṇaṃ pa­ra­do­ṣā- SAS-PS'55 386,02vi­ṣka­ra­ṇaṃ sā ju­gu­psā | ya­du­da­yā­tstrai­ṇānbhā­vā­npra­ti­pa­dya­te sa strī­ve­daḥ | ya­syo­da­yā­tpau­snā- SAS-PS'55 386,03nbhā­vā­nā­ska­nda­ti sa puṃ­ve­daḥ | ya­du­da­yā­nnā­puṃ­sa­kā­nbhā­vā­nu­pa­vra­ja­ti sa na­puṃ­sa­ka­ve­daḥ | SAS-PS'55 386,04ka­ṣā­ya­ve­da­nī­yaṃ ṣo­ḍa­śa­vi­dha­m | ku­taḥ ? a­na­ntā­nu­ba­ndhyā­di­vi­ka­lpā­t | ta­dya­thā — SAS-PS'55 386,05ka­ṣā­yāḥ kro­dha­mā­na­mā­yā­lo­bhāḥ | te­ṣāṃ ca­ta­sro­'­va­sthāḥ — a­na­ntā­nu­ba­ndhi­no­'­pra­tyā­khyā­nā- SAS-PS'55 386,06va­ra­ṇāḥ pra­tyā­khyā­nā­va­ra­ṇāḥ saṃ­jva­la­nā­śce­ti | a­na­nta­saṃ­sā­ra­kā­ra­ṇa­tvā­nmi­thyā­da­rśa­na­ma­na­nta­m | SAS-PS'55 386,07ta­da­nu­ba­ndhi­no­'­na­ntā­nu­ba­ndhi­naḥ kro­dha­mā­na­mā­yā­lo­bhāḥ | ya­du­da­yā­dde­śa­vi­ra­tiṃ saṃ­ya­mā­saṃ­ya­mā- SAS-PS'55 386,08khyā­ma­lpā­ma­pi ka­rtuṃ na śa­kno­ti te de­śa­pra­tyā­khyā­na­mā­vṛ­ṇva­nto­'­pra­tyā­khyā­nā­va­ra­ṇāḥ kro­dha- SAS-PS'55 386,09mā­na­mā­yā­lo­bhāḥ | ya­du­da­yā­dvi­ra­tiṃ kṛ­tsnāṃ saṃ­ya­mā­khyāṃ na śa­kno­ti ka­rtuṃ te kṛ­tsnaṃ pra­tyā­khyā­na- SAS-PS'55 386,10mā­vṛ­ṇva­ntaḥ pra­tyā­khyā­nā­va­ra­ṇāḥ kro­dha­mā­na­mā­yā­lo­bhāḥ | sa­me­kī­bhā­ve va­rta­te | saṃ­ya­me­na sa­hā- SAS-PS'55 386,11va­sthā­nā­de­kī­bhū­ya jva­la­nti saṃ­ya­mo vā jva­la­tye­ṣu sa­tsva­pī­ti saṃ­jva­la­nāḥ kro­dha­mā­na­mā­yā- SAS-PS'55 386,12lo­bhāḥ | ta e­te sa­mu­di­tāḥ sa­ntaḥ ṣo­ḍa­śa ka­ṣā­yā bha­va­nti | SAS-PS'55 388,01mo­ha­nī­yā­na­nta­ro­dde­śa­bhā­ja ā­yu­ṣa u­tta­ra­pra­kṛ­ti­ni­rjñā­pa­nā­rtha­mā­ha — TA-PS-55 8.10 nā­ra­ka­tai­rya­gyo­na­mā­nu­ṣa­dai­vā­ni |­| 1­0 |­| SAS-PS'55 388,03nā­ra­kā­di­ṣu bha­va­sa­mba­ndhe­nā­yu­ṣo vya­pa­de­śaḥ kri­ya­te | na­ra­ke­ṣu bha­vaṃ nā­ra­ka­mā­yuḥ­, ti­rya­gyo- SAS-PS'55 388,04ni­ṣu bha­vaṃ tai­rya­gyo­na­m­, mā­nu­ṣe­ṣu bha­vaṃ mā­nu­ṣa­m­, de­ve­ṣu bha­vaṃ dai­va­mi­ti | na­ra­ke­ṣu tī­vra­śī­to­ṣṇa­ve­da­ne­ṣu SAS-PS'55 388,05ya­nni­mi­ttaṃ dī­rgha­jī­va­naṃ ta­nnā­ra­ka­m | e­vaṃ śe­ṣe­ṣva­pi | SAS-PS'55 388,06ā­yu­śca­tu­rvi­dhaṃ vyā­khyā­ta­m | ta­da­na­nta­ra­mu­ddi­ṣṭaṃ ya­nnā­ma­ka­rma ta­du­tta­ra­pra­kṛ­ti­ni­rṇa­yā­rtha­mā­ha — TA-PS-55 8.11 ga­ti­jā­ti­śa­rī­rā­ṅgo­pā­ṅga­ni­rmā­ṇa­ba­ndha­na­saṃ­ghā­ta­saṃ­sthā­na­saṃ­ha­na­na­spa­rśa­ra­sa­ga­ndha- TA-PS-55 8.11 va­rṇā­nu­pū­rvyā­gu­ru­la­ghū­pa­ghā­ta­pa­ra­ghā­tā­ta­po­dyo­to­cchvā­sa­vi­hā­yo­ga­ta­yaḥ pra­tye­ka- TA-PS-55 8.11 śa­rī­ra­tra­sa­su­bha­ga­su­sva­ra­śu­bha­sū­kṣma­pa­ryā­pti­sthi­rā­de­ya­ya­śaḥ­kī­rti­se­ta­rā­ṇi tī­rtha­ka­ra­tvaṃ ca |­| 1­1 |­| SAS-PS'55 389,01ya­du­da­yā­dā­tmā bha­vā­nta­raṃ ga­ccha­ti sā ga­tiḥ | sā ca­tu­rvi­dhā — na­ra­ka­ga­ti­sti­rya­gga­ti­rma- SAS-PS'55 389,02nu­ṣya­ga­ti­rde­vaga­ti­śce­ti | ya­nni­mi­tta ā­tma­no nā­ra­ko bhā­va­sta­nna­ra­ka­ga­ti­nā­ma | e­vaṃ śe­ṣe­ṣva­pi SAS-PS'55 389,03yo­jya­m | tā­su na­ra­kā­di­ga­ti­ṣva­vya­bhi­cā­ri­ṇā sā­dṛ­śye­nai­kī­kṛ­to­'­rthā­tmā jā­tiḥ | ta­nni­mi­ttaṃ SAS-PS'55 389,04jā­ti­nā­ma | ta­tpa­ñca­vi­dha­m — e­ke­ndri­ya­jā­ti­nā­ma dvī­ndri­ya­jā­ti­nā­ma trī­ndri­ya­jā­ti­nā­ma SAS-PS'55 389,05ca­tu­ri­ndri­ya­jā­ti­nā­ma pa­ñce­ndri­ya­jā­ti­nā­ma ce­ti | ya­du­da­yā­tmā e­ke­ndri­ya i­ti śa­bdya­te SAS-PS'55 389,06ta­de­ke­ndri­ya­jā­ti­nā­ma | e­vaṃ śe­ṣe­ṣva­pi yo­jya­m | ya­du­da­yā­dā­tma­naḥ śa­rī­ra­ni­rvṛ­tti­sta­ccha­rī­ra- SAS-PS'55 389,07nā­ma | ta­tpa­ñca­vi­dha­m — au­dā­ri­ka­śa­rī­ra­nā­ma vai­kri­yi­ka­śa­rī­ra­nā­ma ā­hā­ra­ka­śa­rī­ra­nā­ma SAS-PS'55 389,08tai­ja­sa­śa­rī­ra­nā­ma kā­rma­ṇa­śa­rī­ra­nā­ma ce­ti | te­ṣāṃ vi­śe­ṣo vyā­khyā­taḥ | ya­du­da­yā­da­ṅgo­pā­ṅga- SAS-PS'55 389,09vi­ve­ka­sta­da­ṅgo­pā­ṅga­nā­ma | ta­t tri­vi­dha­m — au­dā­ri­ka­śa­rī­rā­ṅgo­pā­ṅga­nā­ma vai­kri­yi­ka- SAS-PS'55 389,10śa­rī­rā­ṅgo­pā­ṅga­nā­ma ā­hā­ra­ka­śa­rī­rā­ṅgo­pā­ṅga­nā­ma ce­ti | ya­nni­mi­ttā­tpa­ri­ni­ṣpa­tti­sta- SAS-PS'55 389,11nni­rmā­ṇa­m | ta­d dvi­vi­dhaṃ — sthā­na­ni­rmā­ṇaṃ pra­mā­ṇa­ni­rmā­ṇaṃ ce­ti | ta­jjjā­ti­nā­mo­da­yā­pe­kṣaṃ SAS-PS'55 389,12ca­kṣu­rā­dī­nāṃ sthā­naṃ pra­mā­ṇaṃ ca ni­rva­rta­ya­ti | ni­rmī­ya­te­'­ne­ne­ti ni­rmā­ṇa­m | śa­rī­ra­nā­ma­ka­rmo­da­ya- SAS-PS'55 390,01va­śā­du­pā­ttā­nāṃ pu­dga­lā­nā­ma­nyo­nya­pra­de­śa­saṃ­śle­ṣa­ṇaṃ ya­to bha­va­ti ta­dba­ndha­na­nā­ma | ya­du­da­yā­dau- SAS-PS'55 390,02dā­ri­kā­di­śa­rī­rā­ṇāṃ vi­va­ra­vi­ra­hi­tā­nyo­'­nya­pra­de­śā­nu­pra­ve­śe­na e­ka­tvā­pā­da­naṃ bha­va­ti ta­tsaṃ­ghā­ta- SAS-PS'55 390,03nā­ma | ya­du­da­yā­dau­dā­ri­kā­di­śa­rī­rā­kṛ­ti­ni­rvṛ­tti­rbha­va­ti ta­tsaṃ­sthā­na­nā­ma | ta­t ṣo­ḍhā vi­bha­jya­te — SAS-PS'55 390,04sa­ma­ca­tu­ra­sra­saṃ­sthā­na­nā­ma nya­gro­dha­pa­ri­ma­ṇḍa­la­saṃ­sthā­na­nā­ma svā­ti­saṃ­sthā­na­nā­ma ku­bja­saṃ­sthā­na­nā­ma SAS-PS'55 390,05vā­ma­na­saṃ­sthā­na­nā­ma hu­ṇḍa­saṃ­sthā­na­nā­ma ce­ti | ya­syo­da­yā­da­sthi­ba­ndha­na­vi­śe­ṣo bha­va­ti ta­tsaṃ­ha­na­na- SAS-PS'55 390,06nā­ma | ta­t ṣa­ḍvi­dha­m — va­jra­rṣa­bha­nā­rā­ca­saṃ­ha­na­na­nā­ma va­jra­nā­rā­ca­saṃ­ha­na­na­nā­ma nā­rā­ca­saṃ­ha­na­na- SAS-PS'55 390,07nā­ma a­rdha­nā­rā­ca­saṃ­ha­na­na­nā­ma kī­li­kāsaṃ­ha­na­na­nā­ma a­sa­mprā­ptā­sṛpā­ṭi­kā­saṃ­ha­na­na­nā­ma ce­ti | SAS-PS'55 390,08ya­syo­da­yā­tspa­rśa­prā­du­rbhā­va­sta­tspa­rśa­nā­ma | ta­da­ṣṭa­vi­dha­m — ka­rka­śa­nā­ma mṛ­du­nā­ma gu­ru­nā­ma la­ghu- SAS-PS'55 390,09nā­ma sni­gdha­nā­ma rū­kṣa­nā­ma śī­ta­nā­ma u­ṣṇa­nā­ma ce­ti | ya­nni­mi­tto ra­sa­vi­ka­lpa­sta­dra­sa­nā­ma | SAS-PS'55 390,10ta­tpa­ñca­vi­dha­m — ti­kta­nā­ma ka­ṭu­ka­nā­ma ka­ṣā­ya­nā­ma ā­mla­nā­ma ma­dhu­ra­nā­ma ce­ti | ya­du­da­ya­pra­bha­vo SAS-PS'55 390,11ga­ndha­sta­dga­ndha­nā­ma | ta­dvi­vi­dha­m — su­ra­bhi­ga­ndha­nā­ma a­su­rabhi­ga­ndha­nā­ma ce­ti | ya­ddhe­tu­ko va­rṇa- SAS-PS'55 390,12vi­bhā­ga­sta­dva­rṇa­nā­ma | ta­tpa­ñca­vi­dha­m — kṛ­ṣṇa­va­rṇa­nā­ma nī­la­va­rṇa­nā­ma ra­kta­va­rṇa­nā­ma hā­ridra­va­rṇa- SAS-PS'55 390,13nā­ma śu­kla­va­rṇa­nā­ma ce­ti | pū­rva­śa­rī­rā­kā­rā­vi­nā­śo ya­syo­da­yā­d bha­va­ti ta­dā­nu­pū­rvya­nā­ma | SAS-PS'55 391,01ta­cca­tu­rvi­dha­m — na­ra­ka­ga­ti­prā­yo­gyā­nu­pū­rvya­nā­ma ti­rya­gga­ti­prā­yo­gyā­nu­pū­rvya­nā­ma ma­nu­ṣya­ga­ti- SAS-PS'55 391,02prā­yo­gyā­nu­pū­rvya­nā­ma de­va­ga­ti­prā­yo­gyā­nu­pū­rvya­nā­ma ce­ti | ya­syo­da­yā­da­yaḥ­pi­ṇḍa­va­d gu­ru­tvā­nnā­dhaḥ SAS-PS'55 391,03pa­ta­ti na cā­rka­tū­la­va­lla­ghu­tvā­dū­rdhvaṃ ga­ccha­ti ta­da­gu­ru­la­ghu­nā­ma | ya­syo­da­yā­tsva­yaṃ­kṛ­to­dba­ndha­na- SAS-PS'55 391,04ma­ru­pra­pa­ta­nā­di­ni­mi­tta u­pa­ghā­to bha­va­ti ta­du­pa­ghā­ta­nā­ma | ya­nni­mi­ttaḥ pa­ra­śa­strā­de­rvyā­ghā­ta- SAS-PS'55 391,05sta­tpa­ra­ghā­ta­nā­ma | ya­du­da­yā­nni­rvṛ­tta­mā­ta­pa­naṃ ta­dā­ta­pa­nā­ma | ta­dā­di­tye va­rta­te | ya­nni­mi­tta- SAS-PS'55 391,06mu­dyo­ta­naṃ ta­du­dyo­ta­nā­ma | ta­cca­ndra­kha­dyo­tā­di­ṣu va­rta­te | ya­ddhe­tu­ru­cchvā­sa­sta­du­cchvā­sa­nā­ma | SAS-PS'55 391,07vi­hā­ya ā­kā­śa­m | ta­tra ga­ti­ni­rva­rta­kaṃ ta­dvi­hā­yo­ga­ti­nā­ma | ta­ddvi­vi­dha­m­; pra­śa­stā­pra­śa­sta­bhe- SAS-PS'55 391,08dā­t | śa­rī­ra­nā­ma­ka­rmo­da­yā­nni­rva­rtya­mā­naṃ śa­rī­ra­me­kā­tmo­pa­bho­ga­kā­ra­ṇaṃ ya­to bha­va­ti ta­tpra­tye­ka- SAS-PS'55 391,09śa­rī­ra­nā­ma | ba­hū­nā­mā­tma­nā­mu­pa­bho­ga­he­tu­tve­na sā­dhā­ra­ṇaṃ śa­rī­raṃ ya­to bha­va­ti ta­tsā­dhā­ra­ṇa­śa­rī­ra- SAS-PS'55 391,10nā­ma | ya­du­da­yā­d dvī­ndri­yā­di­ṣu ja­nma ta­ttra­sa­nā­ma | ya­nni­mi­tta e­ke­ndri­ye­ṣu prā­du­rbhā­va­sta­tsthā­va­ra- SAS-PS'55 391,11nā­ma | ya­du­da­yā­da­nya­prī­ti­pra­bha­va­sta­tsu­bha­ga­nā­ma | ya­du­da­yā­drū­pā­di­gu­ṇo­pe­to­'­pya­prī­ti­ka­ra­sta­d SAS-PS'55 391,12du­rbha­ga­nā­ma | ya­nni­mi­ttaṃ ma­no­jña­sva­ra­ni­rva­rta­naṃ ta­tsu­sva­ra­nā­ma | ta­dvi­pa­rī­taṃ duḥ­sva­ra­nā­ma | SAS-PS'55 392,01ya­du­da­yā­dra­ma­ṇī­ya­tvaṃ ta­cchu­bha­nā­ma | ta­dvi­pa­rī­ta­ma­śu­bha­nā­ma | sū­kṣma­śa­rī­ra­ni­rva­rta­kaṃ sū­kṣma­nā­ma | SAS-PS'55 392,02a­nya­bā­dhā­ka­ra­śa­rī­ra­kā­ra­ṇaṃ bā­da­ra­nā­ma | ya­du­da­yā­dā­hā­rā­di­pa­ryā­pti­ni­rvṛ­ttiḥ ta­tpa­ryā­pti­nā­ma | SAS-PS'55 392,03ta­t ṣa­ḍvi­dha­m — ā­hā­ra­pa­ryā­pti­nā­ma śa­rī­ra­pa­ryā­pti­nā­ma i­ndri­ya­pa­ryā­pti­nā­ma prā­ṇā­pā­na- SAS-PS'55 392,04pa­ryā­pti­nā­ma bhā­ṣā­pa­ryā­pti­nā­ma ma­naḥ­pa­ryā­pti­nā­ma ce­ti | ṣa­ḍvi­dha­pa­ryā­ptya­bhā­va­he­tu­ra­pa­ryā­pti- SAS-PS'55 392,05nā­ma | sthi­ra­bhā­va­sya ni­rva­rta­kaṃ sthi­ra­nā­ma | ta­dvi­pa­rī­ta­ma­sthi­ra­nā­ma | pra­bho­pe­ta­śa­rī­ra­kā­ra­ṇa- SAS-PS'55 392,06mā­de­ya­nā­ma | ni­ṣpra­bha­śa­rī­ra­kā­ra­ṇa­ma­nā­de­ya­nā­ma | pu­ṇya­gu­ṇa­khyā­pa­na­kā­ra­ṇaṃ ya­śaḥ­kī­rti­nā­ma | SAS-PS'55 392,07ta­tpra­tya­nī­ka­pha­la­ma­ya­śaḥ­kī­rti­nā­ma | ā­rha­ntya­kā­ra­ṇaṃ tī­rtha­ka­ra­tva­nā­ma | SAS-PS'55 393,01u­kto nā­ma­ka­rma­ṇa u­tta­ra­pra­kṛ­ti­bhe­daḥ | ta­da­na­nta­ro­dde­śa­bhā­jo go­tra­sya pra­kṛ­ti­bhe­do SAS-PS'55 393,02vyā­khyā­ya­te — TA-PS-55 8.12 u­ccai­rnī­cai­śca |­| 1­2 |­| SAS-PS'55 394,01go­traṃ dvi­vi­dha­m — u­ccai­rgo­traṃ nī­cai­rgo­tra­mi­ti | ya­syo­da­yā­llo­ka­pū­ji­te­ṣu ku­le­ṣu ja­nma SAS-PS'55 394,02ta­du­ccai­rgo­tra­m | ya­du­da­yā­dga­rhi­te­ṣu ku­le­ṣu ja­nma ta­nnī­cai­rgo­tra­m | SAS-PS'55 394,03a­ṣṭa­myāḥ ka­rma­pra­kṛ­te­ru­tta­ra­pra­kṛ­ti­ni­rde­śā­rtha­mā­ha — TA-PS-55 8.13 dā­na­lā­bha­bho­go­pa­bho­ga­vī­ryā­ṇā­m |­| 1­3 |­| SAS-PS'55 394,05a­nta­rā­yā­pe­kṣa­yā bhe­da­ni­rde­śaḥ kri­ya­te — dā­na­syā­nta­rā­yo lā­bha­syā­nta­rā­ya i­tyā­di | SAS-PS'55 394,06dā­nā­di­pa­ri­ṇā­ma­vyā­ghā­ta­he­tu­tvā­tta­dvya­pa­de­śaḥ | ya­du­da­yā­ddā­tu­kā­mo­'­pi na pra­ya­ccha­ti­, la­bdhu- SAS-PS'55 394,07kā­mo­'­pi na la­bha­te­, bho­ktu­mi­ccha­nna­pi na bhu­ṅkte — u­pa­bho­ktu­ma­bhi­vā­ñcha­nna­pi no­pa­bhu­ṅkte SAS-PS'55 394,08u­tsa­hi­tu­kā­mo­'­pi no­tsa­ha­te ta e­te pa­ñcā­nta­rā­ya­sya bhe­dāḥ | SAS-PS'55 395,01vyā­khyā­tāḥ pra­kṛ­ti­ba­ndha­vi­ka­lpāḥ | i­dā­nīṃ sthi­ti­ba­ndha­vi­ka­lpo va­kta­vyaḥ | sā sthi­ti- SAS-PS'55 395,02rdvi­viṃ­dhā — u­tkṛ­ṣṭā ja­gha­nyā ca | ta­tra yā­sāṃ ka­rma­pra­kṛ­tī­nā­mu­tkṛ­ṣṭā sthi­tiḥ sa­mā­nā ta­nni­rde- SAS-PS'55 395,03śā­rtha­mu­cya­te — TA-PS-55 8.14 ā­di­ta­sti­sṛ­ṇā­ma­nta­rā­ya­sya ca triṃ­śa­tsā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ pa­rā sthi­tiḥ |­| 1­4 |­| SAS-PS'55 395,05ma­dhye­'­nte vā ti­sṛ­ṇāṃ gra­ha­ṇaṃ mā­bhū­di­ti ā­di­taḥ ityu­cya­te | a­nta­rā­ya­syai­ti va­ca­naṃ SAS-PS'55 395,06vya­va­hi­ta­gra­ha­ṇā­rtha­m | sā­ga­ro­pa­ma­mu­kta­pa­ri­mā­ṇa­m | ko­ṭī­nāṃ ko­ṭyaḥ ko­ṭī­ko­ṭyaḥ | SAS-PS'55 395,07pa­rā u­tkṛ­ṣṭe­tya­rthaḥ | e­ta­du­ktaṃ bha­va­ti — jñā­nā­va­ra­ṇa­da­rśa­nā­va­ra­ṇa­ve­da­nī­yā­nta­rā­yā­ṇā­mu­tkṛ­ṣṭā SAS-PS'55 395,08sthi­ti­striṃ­śa­tsā­ga­ro­pa­ma­ko­ṭī­ko­ṭya i­ti | sā ka­sya bha­va­ti ? mi­thyā­dṛ­ṣṭeḥ sa­ñjñi­naḥ SAS-PS'55 395,09pa­ñce­ndri­ya­sya pa­ryā­pta­ka­sya | a­nye­ṣā­mā­ga­mā­tsa­mpra­tya­yaḥ ka­rta­vyaḥ | SAS-PS'55 396,01mo­ha­nī­ya­syo­tkṛ­ṣṭa­sthi­ti­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 8.15 sa­pta­ti­rmo­ha­nī­ya­sya |­| 1­5 |­| SAS-PS'55 396,03sā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ pa­rā sthi­tiḥ i­tya­nu­va­rta­te | i­tya­ma­pi pa­rā sthi­ti­rmi­thyā- SAS-PS'55 396,04dṛ­ṣṭeḥ saṃ­jñi­naḥ pa­ñce­ndri­ya­sya pa­ryā­pta­ka­syā­va­se­yā | i­ta­re­ṣāṃ ya­thā­ga­ma­ma­va­ga­maḥ ka­rta­vyaḥ | SAS-PS'55 396,05nā­ma­go­tra­yo­ru­tkṛ­ṣṭa­sthi­ti­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 8.16 viṃ­śa­ti­rnā­ma­go­tra­yoḥ |­| 1­6 |­| SAS-PS'55 396,07sā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ pa­rā sthi­tiḥi­tya­nu­va­rta­te | i­ya­ma­pyu­tkṛ­ṣṭā sthi­ti­rmi­thyā- SAS-PS'55 396,08dṛ­ṣṭeḥ saṃ­jñi­pa­ñce­ndri­ya­pa­ryā­pta­ka­sya | i­ta­re­ṣāṃ ya­thā­ga­ma­ma­va­bo­ddha­vyā | SAS-PS'55 396,09a­thā­yu­ṣaḥ ko­tkṛ­ṣṭā sthi­ti­ri­tyu­cya­te — TA-PS-55 8.17 tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇyā­yu­ṣaḥ |­| 1­7 |­| SAS-PS'55 396,11pu­naḥ sā­ga­ro­pa­magra­ha­ṇaṃ ko­ṭī­ko­ṭī­ni­vṛ­ttya­rtha­m | pa­rā sthi­tiḥi­tya­nu­va­rta­te | i­ya­ma­pi SAS-PS'55 396,12pū­rvo­kta­syai­va | śe­ṣā­ṇā­mā­ga­ma­to­'­va­se­yā | SAS-PS'55 397,01u­kto­tkṛ­ṣṭā sthi­tiḥ | i­dā­nīṃ ja­gha­nyā sthi­ti­rva­kta­vyā | ta­tra sa­mā­na­ja­gha­nya­sthi­tīḥ SAS-PS'55 397,02pa­ñca pra­kṛ­tī­ra­va­sthā­pya ti­sṛ­ṇāṃ ja­gha­nya­sthi­ti­pra­ti­pa­ttya­rthaṃ sū­tra­dva­ya­mu­pa­nya­sya­te la­ghva­rtha­m — TA-PS-55 8.18 a­pa­rā dvā­da­śa mu­hū­rtā ve­da­nī­ya­sya |­| 1­8 |­| SAS-PS'55 397,04a­pa­rā ja­gha­nyā i­tya­rthaḥ | ve­da­nī­ya­sya dvā­da­śa mu­hū­rtāḥ | TA-PS-55 8.19 nā­ma­go­tra­yo­ra­ṣṭau |­| 1­9 |­| SAS-PS'55 397,06mu­hū­rtā i­tya­nu­va­rta­te | a­pa­rā sthi­tiḥi­ti ca | SAS-PS'55 397,07a­va­sthā­pi­ta­pra­kṛ­ti­ja­gha­nya­sthi­ti­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 8.20 śe­ṣā­ṇā­ma­nta­rmu­hū­rtā |­| 2­0 |­| SAS-PS'55 397,09śe­ṣā­ṇāṃ pa­ñcā­nāṃ pra­kṛ­tī­nā­ma­nta­rmu­hū­rtā­'­pa­rā sthi­tiḥ | jñā­na­da­rśa­nā­va­ra­ṇā­nta­rā­yā­ṇāṃ SAS-PS'55 397,10ja­gha­nyā sthi­tiḥ sū­kṣma­sā­mpa­rā­ye­, mo­ha­nī­ya­sya a­ni­vṛ­tti­bā­da­ra­sā­mpa­rā­ye | ā­yu­ṣaḥ saṃ­khye­ya- SAS-PS'55 397,11va­rṣā­yu­ṣṣu ti­rya­kṣu ma­nu­ṣye­ṣu ca | SAS-PS'55 398,01ā­ha­, u­bha­yī sthi­ti­ra­bhi­hi­tā | jñā­nā­va­ra­ṇā­dī­nā­m a­thā­nu­bha­vaḥ kiṃ­la­kṣa­ṇa i­tya­ta ā­ha — TA-PS-55 8.21 vi­pā­ko­'­nu­bha­vaḥ |­| 2­1 |­| SAS-PS'55 398,03vi­śi­ṣṭo nā­nā­vi­dho vā pā­ko vi­pā­kaḥ | pū­rvo­kta­ka­ṣā­ya­tī­vra­ma­ndā­di­bhā­vā­sra­va­vi­śe­ṣā- SAS-PS'55 398,04dvi­śi­ṣṭaḥ pā­ko vi­pā­kaḥ | a­tha­vā dra­vya­kṣe­tra­kā­la­bha­va­bhā­va­la­kṣa­ṇa­ni­mi­tta­bhe­da­ja­ni­ta­vai­śva­rū­pyo SAS-PS'55 398,05nā­nā­vi­dhaḥ pā­ko vi­pā­kaḥ | a­sā­va­nu­bha­va i­tyā­khyā­ya­te | śu­bha­pa­ri­ṇā­mā­nāṃ pra­ka­rṣa­bhā­vā­cchu­bha- SAS-PS'55 398,06pra­kṛ­tī­nāṃ pra­kṛ­ṣṭo­'­nu­bha­vaḥ a­śu­bha­pra­kṛ­tī­nāṃ ni­kṛ­ṣṭaḥ | a­śu­bha­pa­ri­ṇā­mā­nāṃ pra­ka­rṣa­bhā­vā­da­śu­bha- SAS-PS'55 398,07pra­kṛ­tī­nāṃ pra­kṛ­ṣṭo­'­nu­bha­vaḥ śu­bha­pra­kṛ­tī­nāṃ ni­kṛ­ṣṭaḥ | sa e­vaṃ pra­tya­ya­va­śā­du­pā­tto­'­nu­bha­vo dvi­dhā SAS-PS'55 398,08pra­va­rta­te sva­mu­khe­na pa­ra­mu­khe­na ca | sa­rvā­sāṃ mū­la­pra­kṛ­tī­nāṃ sva­mu­khe­nai­vā­nu­bha­vaḥ | u­tta­ra­pra­kṛ­tī­nāṃ SAS-PS'55 398,09tu­lya­jā­tī­yā­nāṃ pa­ra­mu­khe­nā­pi bha­va­ti ā­yu­rda­rśa­na­cā­ri­tra­mo­ha­va­rjā­nā­m | na hi na­ra­kā­yu­rmu­khe­na SAS-PS'55 398,10ti­rya­gā­yu­rma­nu­ṣyā­yu­rvā vi­pa­cya­te | nā­pi da­rśa­na­mo­ha­ścā­ri­tra­mo­ha­mu­khe­na­, cā­ri­tra­mo­ho vā SAS-PS'55 398,11da­rśa­na­mo­ha­mu­khe­na | SAS-PS'55 398,12ā­ha­, a­bhyu­pe­maḥ prā­gu­pa­ci­ta­nā­nā­pra­kā­ra­ka­rma­vi­pā­ko­'­nu­bha­vaḥ | i­daṃ tu na vi­jā­nī­maḥ SAS-PS'55 398,13ki­ma­yaṃ pra­saṃ­khyā­to­'­pra­saṃ­khyā­taḥ ? i­tya­tro­cya­te pra­saṃ­khyā­to­'­nu­bhū­ya­ta i­ti brū­ma­he | ku­taḥ ? ya­taḥ — TA-PS-55 8.22 sa ya­thā­nā­ma |­| 2­2 |­| SAS-PS'55 399,02jñā­nā­va­ra­ṇa­sya pha­laṃ jñā­nā­bhā­vo da­rśa­nā­va­ra­ṇa­syā­pi pha­laṃ da­rśa­na­śa­ktyu­pa­ro­dha i­tye­va­mā­dya- SAS-PS'55 399,03nva­rtha­sa­ñjñā­ni­rde­śā­tsa­rvā­sāṃ ka­rma­pra­kṛ­tī­nāṃ sa­vi­ka­lpā­nā­ma­nu­bha­va­sa­mpra­tya­yo jā­ya­te | SAS-PS'55 399,04ā­ha­, ya­di vi­pā­ko­'­nu­bha­vaḥ pra­ti­jñā­ya­te­, ta­tka­rmā­nu­bhū­taṃ sa­t ki­mā­bha­ra­ṇa­va­da­va­ti­ṣṭha­te SAS-PS'55 399,05ā­ho­svi­nni­ṣpī­ta­sā­raṃ pra­cya­va­te ? i­tya­tro­cya­te — TA-PS-55 8.23 ta­ta­śca ni­rja­rā |­| 2­3 |­| SAS-PS'55 399,07pī­ḍā­nu­gra­hā­vā­tma­ne pra­dā­yā­bhya­va­hṛ­tau­da­nā­di­vi­kā­ra­va­tpū­rva­sthi­ti­kṣa­yā­da­va­sthā­nā­bhā­vā­tka- SAS-PS'55 399,08rma­ṇo ni­vṛ­tti­rni­rja­rā | sā dvi­pra­kā­rā — vi­pā­ka­jā i­ta­rā ca | ta­tra ca­tu­rga­tā­va­ne­ka­jā­ti- SAS-PS'55 399,09vi­śe­ṣā­va­ghū­rṇi­te saṃ­sā­ra­ma­hā­rṇa­ve ci­raṃ pa­ri­bhra­ma­taḥ śu­bhā­śu­bha­sya ka­rma­ṇaḥ kra­me­ṇa pa­ri­pā­ka­kā­la- SAS-PS'55 399,10prā­pta­syā­nu­bha­vo­da­yā­va­li­sro­to­'­nu­pra­vi­ṣṭa­syā­ra­bdha­pha­la­sya yā ni­vṛ­ttiḥ sā vi­pā­ka­jā SAS-PS'55 399,11ni­rja­rā | ya­tka­rmā­prā­pta­vi­pā­ka­kā­la­mau­pa­kra­mi­ka­kri­yā­vi­śe­ṣa­sā­ma­rthyā­da­nu­dī­rṇaṃ ba­lā­du­dī­ryo- SAS-PS'55 399,12da­yā­va­liṃ pra­ve­śya ve­dya­te ā­mra­pa­na­sā­di­pā­ka­va­t sā a­vi­pā­ka­jā ni­rja­rā | caśa­bdo ni­mi­ttā- SAS-PS'55 399,13nta­ra­sa­mu­cca­yā­rthaḥ | ta­pa­sā ni­rja­rāi­ti va­kṣya­te ta­ta­śca bha­va­ti a­nya­ta­śce­ti sū­trā­rtho yo­ji­taḥ | SAS-PS'55 400,01ki­ma­rtha­mi­ha ni­rja­rā­ni­rde­śaḥ kri­ya­te­, saṃ­va­rā­tpa­rā ni­rde­ṣṭa­vyā u­dde­śa­va­t ? la­ghva­rtha­mi­ha va­ca­na­m | SAS-PS'55 400,02ta­tra hi pā­ṭhe vi­pā­ko­'­nu­bha­vaḥ i­ti pu­na­ra­nu­vā­daḥ ka­rta­vyaḥ syā­t | SAS-PS'55 402,01ā­ha a­bhi­hi­to­'­nu­bha­va­ba­ndhaḥ | i­dā­nīṃ pra­de­śa­ba­ndho va­kta­vyaḥ | ta­smiṃ­śca va­kta­vye sa­ti SAS-PS'55 402,02i­me ni­rde­ṣṭa­vyāḥ — kiṃ­he­ta­vaḥ ka­dā ku­taḥ kiṃ­sva­bhā­vāḥ ka­smi­n kiṃ­pa­ri­mā­ṇā­śce­ti ? ta­da­rtha- SAS-PS'55 402,03mi­daṃ kra­me­ṇa pa­ri­gṛ­hī­ta­pra­śnā­pe­kṣa­bhe­daṃ sū­traṃ pra­ṇī­ya­te — TA-PS-55 8.24 nā­ma­pra­tya­yāḥ sa­rva­to yo­ga­vi­śe­ṣā­tsū­kṣmai­ka­kṣe­trā­va­gā­ha­sthi­tāḥ TA-PS-55 8.24 sa­rvā­tma­pra­de­śe­ṣva­na­ntā­na­nta­pra­de­śāḥ |­| 2­4 |­| SAS-PS'55 402,06nā­mnaḥ pra­tya­yā nā­ma­pra­tya­yāḥ nā­mai­ti sa­rvāḥ ka­rma­pra­kṛ­ta­yo­'­bhi­dhī­ya­nte­; sa ya­thā­nā­maSAS-PS'55 402,07i­ti va­ca­nā­t | a­ne­na he­tu­bhā­va u­ktaḥ | sa­rve­ṣu bha­ve­ṣu sa­rva­taḥ dṛ­śya­nte a­nya­to­'­pi i­ti ta­si SAS-PS'55 402,08kṛ­te sa­rva­taḥ | a­ne­na kā­lo­pā­dā­naṃ i­ti kṛ­ta­m | e­kai­ka­sya hi jī­va­syā­ti­krā­ntā a­na­ntā bha­vā SAS-PS'55 402,09ā­gā­mi­naḥ saṃ­khye­yā a­saṃ­khye­yā a­na­ntā­na­ntā vā bha­va­ntī­ti | yo­ga­vi­śe­ṣā­nni­mi­ttā­tka­rma- SAS-PS'55 402,10bhā­ve­na pu­dga­lā ā­dī­ya­nta i­ti ni­mi­tta­vi­śe­ṣa­ni­rde­śaḥ kṛ­to bha­va­ti | sū­kṣma ā­di­gra­ha­ṇaṃ SAS-PS'55 402,11ka­rma­gra­ha­ṇa­yo­gya­pu­dga­la­sva­bhā­vā­nu­va­rta­nā­rtha­m­, gra­ha­ṇa­yo­gyāḥ pu­dga­lāḥ sū­kṣmā na sthū­lā i­ti | SAS-PS'55 402,12e­ka­kṣe­trā­va­gā­hava­ca­naṃ kṣe­trā­nta­ra­ni­vṛ­ttya­rtha­m | sthi­tā i­ti va­ca­naṃ kri­yā­nta­ra­ni­vṛ­ttya­rtha­m­, SAS-PS'55 403,01sthi­tā na ga­ccha­nta i­ti | sa­rvā­tma­pra­de­śe­ṣui­ti va­ca­na­mā­dhā­ra­ni­rde­śā­rthaṃ nai­ka­pra­de­śā­di­ṣu ka­rma- SAS-PS'55 403,02pra­de­śā va­rta­nte | kva ta­rhi ? ū­rdhva­ma­dha­sti­rya­k ca sa­rve­ṣvā­tma­pra­de­śe­ṣu vyā­pya sthi­tā i­ti | SAS-PS'55 403,03a­na­ntā­na­nta­pra­de­śa va­ca­naṃ pa­ri­mā­ṇā­nta­ra­vya­po­hā­rtha­m­, na saṃ­khye­yā na cā­saṃ­khye­yā nā­pya­na­ntā SAS-PS'55 403,04i­ti | te kha­lu pu­dga­la­ska­ndhā a­bha­vyā­na­nta­gu­ṇāḥ si­ddhā­na­nta­bhā­ga­pra­mi­ta­pra­de­śā gha­nā­ṅgu­la­syā- SAS-PS'55 403,05saṃ­khye­ya­bhā­ga­kṣe­trā­va­gā­hi­na e­ka­dvi­tri­ca­tuḥ­saṃ­khye­yā­saṃ­khye­ya­sa­ma­ya­sthi­ti­kāḥ pa­ñca­va­rṇa­pa­ñca­ra­sa- SAS-PS'55 403,06dvi­ga­ndha­ca­tuḥ­spa­rśa­sva­bhā­vā a­ṣṭa­vi­dha­ka­rma­pra­kṛ­ti­yo­gyā yo­ga­va­śā­dātma­nā­'­'­tma­sā­tkri­ya­nte | SAS-PS'55 403,07i­ti pra­de­śa­ba­ndhaḥ sa­mā­sa­to ve­di­ta­vyaḥ | SAS-PS'55 403,08ā­ha­, ba­ndha­pa­dā­rthā­na­nta­raṃ pu­ṇya­pā­po­pa­saṃ­khyā­naṃ co­di­taṃ ta­dba­ndhe­'­nta­rbhū­ta­mi­ti pra­tyā­khyā­ta­m | SAS-PS'55 403,09ta­tre­daṃ va­kta­vyaṃ ko­'­tra pu­ṇya­ba­ndhaḥ kaḥ pā­pa­ba­ndha i­ti | ta­tra pu­ṇyapra­kṛ­ti­pa­ri­ga­ṇa­nā­rtha­mi­da­mā­ra- SAS-PS'55 403,10bhya­te — TA-PS-55 8.25 sa­dve­dya­śu­bhā­yu­rnā­ma­go­trā­ṇi pu­ṇya­m |­| 2­5 |­| SAS-PS'55 404,02śu­bhaṃ pra­śa­sta­mi­ti yā­va­t | ta­du­tta­raiḥ pra­tye­ka­ma­bhi­sa­mba­dhya­te śu­bha­mā­yuḥ śu­bhaṃ nā­ma śu­bhaṃ SAS-PS'55 404,03go­tra­mi­ti | śu­bhā­yu­stri­ta­yaṃ ti­rya­gā­yu­rma­nu­ṣyā­yu­rde­vā­yu­ri­ti | śu­bha­nā­ma sa­pta­triṃ­śa­dvi­ka­lpa­m | SAS-PS'55 404,04ta­dya­thā — ma­nu­ṣya­ga­ti­rde­va­ga­tiḥ pa­ñce­ndri­ya­jā­tiḥ pa­ñca śa­rī­rā­ṇi trī­ṇya­ṅgo­pā­ṅgā­ni sa­ma- SAS-PS'55 404,05ca­tu­ra­sra­saṃ­sthā­naṃ va­jra­rṣa­bha­nā­rā­ca­saṃ­ha­na­naṃ pra­śa­sta­va­rṇa­ra­sa­ga­ndha­spa­rśā ma­nu­ṣya­de­va­ga­tyā­nu­pū­rvya­dva­ya- SAS-PS'55 404,06ma­gu­ru­la­ghu­pa­ra­ghā­to­cchvā­sā­ta­po­dyo­ta­pra­śa­sta­vi­hā­yo­ga­ta­ya­stra­sa­bā­da­ra­pa­ryā­pti­pra­tye­ka­śa­rī­ra­sthi­ra SAS-PS'55 404,07śu­bha­su­bha­ga­su­sva­rā­de­ya­ya­śaḥ­kī­rta­yo ni­rmā­ṇaṃ tī­rtha­ka­ra­nā­ma ce­ti | śu­bha­me­ka­mu­ccai­rgo­traṃ­, sa­dve­dya- SAS-PS'55 404,08mi­ti | e­tā dvā­ca­tvā­riṃ­śa­tpra­kṛ­ta­yaḥ pu­ṇyasa­ñjñāḥ | TA-PS-55 8.26 a­to­'­nya­tpā­pa­m |­| 2­6 |­| SAS-PS'55 404,10a­smā­tpu­ṇya­saṃ­jñi­ka­rma­pra­kṛ­ti­sa­ma­hā­da­nya­tka­rma pā­pa­mi­tyu­cya­te | ta­d dvya­śī­ti­vi­dha­m | SAS-PS'55 404,11ta­dya­thā — jñā­nā­va­ra­ṇa­sya pra­kṛ­ta­yaḥ pa­ñca da­rśa­nā­va­ra­ṇa­sya na­va mo­ha­nī­ya­sya ṣa­ḍviṃ­śa­tiḥ SAS-PS'55 404,12pa­ñcā­nta­rā­ya­sya na­ra­ka­ga­ti­ti­rya­gga­tī ca­ta­sro jā­ta­yaḥ pa­ñca saṃ­sthā­nā­ni pa­ñca saṃ­ha­na­nā­nya- SAS-PS'55 405,01pra­śa­sta­va­rṇa­ra­sa­ga­ndha­spa­rśā na­ra­ka­ga­ti­ti­rya­gga­tyā­nu­pū­rvya­dva­ya­mu­pa­pa­ghā­tā­pra­śa­sta­vi­hā­yo­ga­ti­sthā­va­ra- SAS-PS'55 405,02sū­kṣmā­pa­ryā­pti­sā­dhā­ra­ṇa­śa­rī­rā­sthi­rā­śu­bha­du­rbha­ga­duḥ­sva­rā­nā­de­yā­ya­śaḥ­kī­rta­ya­śce­ti nā­ma­pra­kṛ­ta- SAS-PS'55 405,03ya­śca­tu­striṃ­śa­t | a­sa­dve­dyaṃ na­ra­kā­yu­rnī­cai­rgo­tra­mi­ti | e­vaṃ vyā­khyā­to sa­pra­pa­ñcaḥ ba­ndha­pa­dā­rthaḥ | SAS-PS'55 405,04a­va­dhi­ma­naḥ­pa­rya­ya­ke­va­la­jñā­na­pra­tya­kṣa­pra­mā­ṇa­ga­mya­sta­du­pa­di­ṣṭā­ga­mā­nu­me­yaḥ | SAS-PS'55 405,05i­ti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yā­ma­ṣṭa­mo­'­dhyā­yaḥ sa­mā­ptaḥ |­| 8 |­| SAS-PS'55 406,01a­tha na­va­mo­'­dhyā­yaḥSAS-PS'55 406,02ba­ndha­pa­dā­rtho ni­rdi­ṣṭaḥ | i­dā­nīṃ ta­da­na­nta­ro­dde­śa­bhā­jaḥ saṃ­va­ra­sya ni­rde­śaḥ prā­pta­kā­la i­tya­ta SAS-PS'55 406,03i­da­mā­ha — TA-PS-55 9.1 ā­sra­va­ni­ro­dhaḥ saṃ­va­raḥ |­| 1 |­| SAS-PS'55 406,05a­bhi­na­va­ka­rmā­dā­na­he­tu­rā­sra­vo vyā­khyā­taḥ | ta­sya ni­ro­dhaḥ saṃ­va­ra i­tyu­cya­te | sa dvi­vi­dho SAS-PS'55 406,06bhā­va­saṃ­va­ro dra­vya­saṃ­va­ra­śce­ti | ta­tra saṃ­sā­ra­ni­mi­tta­kri­yā­ni­vṛ­tti­rbhā­va­saṃ­va­raḥ | ta­nni­ro­dhe SAS-PS'55 406,07ta­tpū­rva­ka­rma­pu­dga­lā­dā­na­vi­cche­do dra­vya­saṃ­va­raḥ | SAS-PS'55 406,08i­daṃ vi­cā­rya­te — ka­smi­n gu­ṇa­sthā­ne ka­sya saṃ­va­ra i­ti | a­tra u­cya­te-mi­thyā­da­rśa­na­ka­rmo- SAS-PS'55 406,09da­ya­va­śī­kṛ­ta ā­tmā mi­thyā­dṛ­ṣṭiḥ | ta­tra mi­thyā­da­rśa­na­prā­dhā­nye­na ya­tka­rma ā­sra­va­ti ta­nni­ro­dhā- SAS-PS'55 406,10cche­ṣe sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dau ta­tsaṃ­va­ro bha­va­ti | kiṃ pu­na­sta­t ? mi­thyā­tva­na­puṃ sa­ka­ve­da­na­ra- SAS-PS'55 406,11kā­yu­rna­ra­ka­ga­tye­ka­dvi­tri­ca­tu­ri­ndri­ya­jā­ti­hu­ṇḍa­saṃ­sthā­nā­sa­mprā­ptā­sṛ­pā­ṭi­kā­saṃ­ha­na­na­na­ra­ka­ga­ti­prā- SAS-PS'55 406,12yo­gyā­nu­pū­rvyā­ta­pa­sthā­va­ra­sū­kṣmā­pa­ryā­pta­ka­sā­dhā­ra­ṇa­śa­rī­ra­saṃ­jña­ka­ṣo­ḍa­śa­pra­kṛ­ti­la­kṣa­ṇa­m | SAS-PS'55 407,01a­saṃ­ya­ma­stri­vi­dhaḥ­; a­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na­pra­tyā­khyā­no­da­ya­vi­ka­lpā­t | ta­tpra­tya­ya­sya SAS-PS'55 407,02ka­rma­ṇa­sta­da­bhā­ve saṃ­va­ro­'­va­se­yaḥ | ta­dya­thā — ni­drā­ni­drā­pra­ca­lā­pra­ca­lā­styā­na­gṛ­ddhya­na­ntā­nu­ba­ndhi- SAS-PS'55 407,03kro­dha­mā­na­mā­yā­lo­bha­strī­ve­da­ti­rya­gā­yu­sti­rya­gga­ti­ca­tuḥ­saṃ­sthā­na­ca­tuḥ­saṃ­ha­na­na­ti­rya­gga­ti­prā­yo­gyā­nu- SAS-PS'55 407,04pū­rvyo­dyo­tā­pra­śa­sta­vi­hā­yo­ga­ti­du­rbha­ga­duḥ­sva­rā­nā­de­ya­nī­cai­rgo­tra­saṃ­jñi­kā­nāṃ pa­ñca­viṃ­śa­ti­pra­kṛ­tī­nā- SAS-PS'55 407,05ma­na­ntā­nu­ba­ndhi­ka­ṣā­yo­da­ya­kṛ­tā­saṃ­ya­ma­pra­dhā­nā­sra­vā­ṇā­me­ke­ndri­yā­da­yaḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭya­ntā SAS-PS'55 407,06ba­ndha­kāḥ | ta­da­bhā­ve tā­sā­mu­tta­ra­tra saṃ­va­raḥ | a­pra­tyā­khyā­nā­va­ra­ṇa­kro­dha­mā­na­mā­yā­lo­bha­ma­nu­ṣyā­yu­rma­nu­ṣya- SAS-PS'55 407,07ga­tyau­dā­ri­ka­śa­rī­ra­ta­da­ṅgo­pā­ṅga­va­jra­rṣa­bha­nā­rā­ca­saṃ­ha­na­na­ma­nu­ṣya­ga­ti­prā­yo­gyā­nu­pū­rvya­nā­mnāṃ da­śā­nāṃ SAS-PS'55 407,08pra­kṛ­tī­nā­ma­pra­tyā­khyā­na­ka­ṣā­yo­da­ya­kṛ­tā­saṃ­ya­ma­he­tu­kā­nā­me­ke­ndri­yā­da­yo­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntā­ba­ndha- SAS-PS'55 407,09kāḥ | ta­da­bhā­vā­dū­rdhvaṃ tā­sāṃ­saṃ­va­raḥ | sa­mya­ṅ mi­thyā­tva­gu­ṇe­nā­yu­rna ba­dhya­te | pra­tyā­khyā­nā­va­ra­ṇa­kro­dha- SAS-PS'55 407,10mā­na­mā­yā­lo­bhā­nāṃ ca­ta­sṛ­ṇāṃ pra­kṛ­tī­nāṃ pra­tyā­khyā­na­ka­ṣā­yo­da­ya­kā­ra­ṇā­saṃ­ya­mā­sra­vā­ṇā­me- SAS-PS'55 407,11ke­ndri­ya­pra­bhṛ­ta­yaḥ saṃ­ya­tā­saṃ­ya­tā­va­sā­nā ba­ndha­kāḥ | ta­da­bhā­vā­du­pa­ri­ṣṭā­ttā­sāṃ saṃ­va­raḥ | pra­mā­do­pa- SAS-PS'55 407,12nī­ta­sya ta­da­bhā­ve ni­ro­dhaḥ | pra­mā­de­no­pa­nī­ta­sya ka­rma­ṇaḥ pra­ma­tta­saṃ­ya­tā­dū­rdhvaṃ ta­da­bhā­vā­nni­ro­dhaḥ SAS-PS'55 408,01pra­tye­ta­vyaḥ | kiṃ pu­na­sta­t ? a­sa­dve­dyā­ra­ti­śo­kā­sthi­rā­śu­bhā­ya­śaḥ­kī­rti­vi­ka­lpa­m | de­vā­yu- SAS-PS'55 408,02rba­ndhā­ra­mbha­sya pra­mā­da e­va he­tu­ra­pra­mā­do­'­pi ta­tpra­tyā­sa­nnaḥ | ta­dū­rdhvaṃ ta­sya saṃ­va­raḥ | ka­ṣā­ya e­vā- SAS-PS'55 408,03sra­vo ya­sya ka­rma­ṇo na pra­mā­dā­diḥ ta­sya ta­nni­ro­dhe ni­rā­so­'­va­se­yaḥ | sa ca ka­ṣā­yaḥ pra­mā­dā­di­vi- SAS-PS'55 408,04ra­hi­ta­stī­vra­ma­dhya­ma­ja­gha­nya­bhā­ve­na tri­ṣu gu­ṇa­sthā­ne­ṣu vya­va­sthi­taḥ | ta­trā­pū­rva­ka­ra­ṇa­syā­dau saṃ­khye­ya- SAS-PS'55 408,05bhā­ge dve ka­rma­pra­kṛ­tī ni­drā­pra­ca­le ba­dhye­te | ta­ta ū­rdhvaṃ saṃ­khye­ya­bhā­ge triṃ­śa­t pra­kṛ­ta­yo SAS-PS'55 408,06de­va­ga­ti­pa­ñce­ndri­ya­jā­ti­vai­kri­yi­kā­hā­ra­ka­tai­ja­sa­kā­rma­ṇa­śa­rī­ra­sa­ma­ca­tu­ra­sra­saṃ­sthā­na­vai­kri­yi­kā­hā- SAS-PS'55 408,07ra­ka­śa­rī­rā­ṅgo­pā­ṅga­va­rṇa­ga­ndha­ra­sa­spa­rśa­de­va­ga­ti­prā­yo­gyā­nu­pū­rvyā­gu­ru­la­ghū­pa­ghā­ta­pa­ra­ghā­to­cchvā­sa­pra- SAS-PS'55 408,08śa­sta­vi­hā­yo­ga­ti­tra­sa­bā­da­ra­pa­ryā­pta­pra­tye­ka­śa­rī­ra­sthi­ra­śu­bha­su­bha­ga­su­sva­rā­de­ya­ni­rmā­ṇa­tī­rtha­ka­rā­khyā SAS-PS'55 408,09ba­dhya­nte | ta­syai­va ca­ra­ma­sa­ma­ye ca­ta­sraḥ pra­kṛ­ta­yo hā­sya­ra­ti­bha­ya­ju­gu­psā­saṃ­jñā ba­ndha­mu­pa­yā­nti | SAS-PS'55 408,10tā e­tā­stī­vra­ka­ṣā­yā­sra­vā­sta­da­bhā­vā­nni­rddi­ṣṭā­d bhā­gā­dū­rdhvaṃ saṃ­vri­ya­nte | a­ni­vṛ­tti­bā­da­ra­sā­mpa­rā- SAS-PS'55 408,11ya­syā­di­sa­ma­yā­dā­ra­bhya saṃ­khye­ye­ṣu bhā­ge­ṣu puṃ­ve­da­kro­dha­sa­ñjva­la­nau ba­dhye­te | ta­ta ū­rdhvaṃ śe­ṣe­ṣu SAS-PS'55 408,12saṃ­khye­ye­ṣu bhā­ge­ṣu mā­nasaṃ­jva­la­na­mā­yā­sa­ñjva­la­nau ba­ndha­mu­pa­ga­ccha­taḥ | ta­syai­va ca­ra­ma­sa­ma­ye lo­bha- SAS-PS'55 408,13saṃ­jva­la­no ba­ndha­me­ti | tā e­tāḥ pra­kṛ­ta­yo ma­dhya­ma­ka­ṣā­yā­sra­vā­sta­da­bhā­ve ni­rddi­ṣṭa­sya bhā­ga­syo- SAS-PS'55 409,01pa­ri­ṣṭā­tsaṃ­va­ra­mā­pnu­va­nti | pa­ñcā­nāṃ jñā­nā­va­ra­ṇā­nāṃ ca­tu­rṇāṃ da­rśa­nā­va­ra­ṇā­nāṃ ya­śaḥ­kī­rte­ru- SAS-PS'55 409,02cai­rgo­tra­sya pa­ñcā­nā­ma­nta­rā­yā­ṇāṃ ca ma­nda­ka­ṣā­yā­sra­vā­ṇāṃ sū­kṣma­sā­mpa­rā­yo ba­ndha­kaḥ | SAS-PS'55 409,03ta­da­bhā­vā­dutta­ra­tra te­ṣāṃ saṃ­va­raḥ | ke­va­le­nai­va yo­ge­na sa­dve­dya­syo­pa­śā­nta­ka­ṣā­ya­kṣī­ṇa­ka­ṣā­ya­sa­yo­gā­nāṃ SAS-PS'55 409,04ba­ndho bha­va­ti | ta­da­bhā­vā­da­yo­ga­ke­va­li­na­sta­sya saṃ­va­ro bha­va­ti | SAS-PS'55 409,05u­ktaḥ saṃ­va­rasta­ddhe­tu­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.2 sa gu­pti­sa­mi­ti­dha­rmā­nu­pre­kṣā­pa­ri­ṣa­ha­ja­ya­cā­ri­traiḥ |­| 2 |­| SAS-PS'55 409,07ya­taḥ saṃ­sā­ra­kā­ra­ṇā­dā­tma­no go­pa­naṃ bha­va­ti sā gu­ptiḥ | prā­ṇi­pī­ḍā­pa­ri­hā­rā­rthaṃ sa­mya­ga­ya­naṃ SAS-PS'55 409,08sa­mi­tiḥ | i­ṣṭe sthā­ne dha­tte i­ti dha­rmaḥ | śa­rī­rā­dī­nāṃ sva­bhā­vā­nu­ci­nta­na­ma­nu­pre­kṣā | kṣu­dā­di- SAS-PS'55 409,09ve­da­no­tpa­ttau ka­rma­ni­rja­rā­rthaṃ sa­ha­naṃ pa­ri­ṣa­haḥ | pa­ri­ṣa­ha­sya ja­yaḥ pa­ri­ṣa­ha­ja­yaḥ | cā­ri­tra­śa­bda SAS-PS'55 409,10ā­di­sū­tre vyā­khyā­tā­rthaḥ | e­te­ṣāṃ gu­ptyā­dī­nāṃ saṃ­va­ra­ṇa­kri­yā­yāḥ sā­dha­ka­ta­ma­tvā­t ka­ra­ṇa- SAS-PS'55 409,11ni­rdde­śaḥ | saṃ­va­ro­'­dhi­kṛ­to­'­pi sa i­ti ta­ccha­bde­na pa­rā­mṛ­śya­te gu­ptyā­di­bhiḥ sā­kṣā­tsa­mba­ndha- SAS-PS'55 410,01nā­rthaḥ | kiṃ pra­yo­ja­na­m ? a­va­dhā­ra­ṇā­rtha­m | sa e­ṣa saṃ­va­ro gu­ptyā­di­bhi­re­va nā­nye­no­pā­ye­ne­ti | SAS-PS'55 410,02te­na tī­rthā­bhi­ṣe­ka­dī­kṣā­śī­rṣo­pahā­ra­de­va­tā­rā­dha­nā­da­yo ni­va­rti­tā bha­va­nti­; rā­ga­dve­ṣa­mo­ho­pā- SAS-PS'55 410,03tta­sya ka­rma­ṇo­'­nya­thā ni­vṛ­ttya­bhā­vā­t | SAS-PS'55 410,04saṃ­va­ra­ni­rja­rā­he­tu­vi­śe­ṣa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.3 ta­pa­sā ni­rja­rā ca |­| 3 |­| SAS-PS'55 410,06ta­po dha­rme­'­nta­rbhū­ta­ma­pi pṛ­tha­gu­cya­te u­bha­ya­sā­dha­na­tva­khyā­pa­nā­rthaṃ saṃ­va­raṃ pra­ti prā­dhā­nya­pra­ti- SAS-PS'55 410,07pā­da­nā­rthaṃ ca | na­nu ca ta­po­'­bhyu­da­yā­ṅga­mi­ṣṭaṃ de­ve­ndrā­di­sthā­na­prā­pti­he­tu­tvā­bhyu­pa­ga­mā­t, ta­t SAS-PS'55 410,08ka­thaṃ ni­rja­rā­ṅgaṃ syā­di­ti ? nai­ṣa do­ṣaḥ­; e­ka­syā­ne­ka­kā­rya­da­rśa­nā­da­gni­va­t | ya­thā­'­gni­re­ko­'­pi SAS-PS'55 410,09vikle­da­na­bha­smā­ṅgā­rā­di­pra­yo­ja­na u­pa­la­bhya­te ta­thā ta­po­'­bhyu­da­ya­ka­rma­kṣa­ya­he­tu­ri­tya­tra ko vi­ro­dhaḥ | SAS-PS'55 411,01saṃ­va­ra­he­tuṣvā­dā­vu­ddi­ṣṭā­yā gu­pteḥ sva­rū­pa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 9.4 sa­mya­gyo­ga­ni­gra­ho gu­ptiḥ |­| 4 |­| SAS-PS'55 411,03yo­go vyā­khyā­taḥ kā­ya­vā­ṅma­naḥ­ka­rma yo­gaḥ i­tya­tra | ta­sya sve­cchā­pra­vṛ­tti­ni­va­rta­naṃ SAS-PS'55 411,04ni­gra­haḥ | vi­ṣa­ya­su­khā­bhi­lā­ṣārtha­pra­vṛ­tti­ni­ṣe­dhā­rthaṃ sa­mya­gvi­śe­ṣa­ṇa­m | ta­smā­t sa­mya­gvi­śe­ṣa­ṇa- SAS-PS'55 411,05vi­śi­ṣṭā­t saṃ­kle­śā­prā­du­rbhā­va­pa­rā­tkā­yā­di­yo­ga­ni­ro­dhe sa­ti ta­nni­mi­ttaṃ ka­rma nā­sra­va­tī­ti SAS-PS'55 411,06sa­va­ra­pra­si­ddhi­ra­va­ga­nta­vyā | sā tri­ta­yī kā­ya­gu­pti­rvā­ggu­pti­rma­no­gu­pti­ri­ti | SAS-PS'55 411,07ta­trā­śa­kta­sya mu­ne­rni­ra­va­dya­pra­vṛ­tti­khyā­pa­nā­rtha­mā­ha — TA-PS-55 9.5 ī­ryā­bhā­ṣai­ṣa­ṇā­dā­na­ni­kṣe­po­tsa­rgāḥ sa­mi­ta­yaḥ |­| 5 |­| SAS-PS'55 411,09sa­mya­gi­tyanu­va­rta­te | te­ne­ryā­da­yo vi­śe­ṣya­nte | sa­mya­gī­ryā sa­mya­gbhā­ṣā sa­mya­ge­ṣa­ṇā SAS-PS'55 411,10sa­mya­gā­dā­na­ni­kṣe­pau sa­mya­gu­tsa­rga i­ti | tā e­tāḥ pa­ñca sa­mi­ta­yo vi­di­ta­jī­va­sthā­nā­di­vi- SAS-PS'55 411,11dhe­rmu­neḥ prā­ṇi­pī­ḍā­pa­ri­hā­rā­bhyu­pā­yā ve­di­ta­vyāḥ | ta­thā pra­va­rta­mā­na­syā­saṃ­ya­ma­pa­ri­ṇā­ma­ni­mi­tta- SAS-PS'55 411,12ka­rmā­sra­vā­tsaṃ­va­ro bha­va­ti | SAS-PS'55 411,13tṛ­tī­ya­sya saṃ­va­ra­he­to­rdha­rma­sya bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 9.6 u­tta­ma­kṣa­mā­mā­rda­vā­rja­va­śau­ca­sa­tya­saṃ­ya­ma­ta­pa­styā­gā­ki­ñca­nya­­­bra­hma­­­caṃ­ryā­ṇi dha­rmaḥ |­| 6 |­| SAS-PS'55 412,02ki­ma­rtha­mi­da­mu­cya­te ? ā­dyaṃ pra­vṛ­tti­ni­gra­hā­rtha­m­, ta­trā­sa­ma­rthā­nāṃ pra­vṛ­ttyu­pā­ya­pra­da­rśa­nā­rthaṃ SAS-PS'55 412,03dvi­tī­ya­m | i­daṃ pu­na­rda­śa­vi­dha­dha­rmā­khyā­naṃ sa­mi­ti­ṣu pra­va­rta­mā­na­sya pra­mā­da­pa­ri­hā­rā­rthaṃ ve­di­ta­vya­m | SAS-PS'55 412,04śa­rī­ra­sthi­ti­he­tu­mā­rga­ṇā­rthaṃ pa­ra­ku­lā­nyupa­ga­ccha­to bhi­kṣo­rdu­ṣṭa­ja­nā­kro­śa­pra­ha­sa­nā­va­jñā­tā­ḍa­na- SAS-PS'55 412,05śa­rī­ra­vyā­pā­da­nā­dī­nāṃ sa­nni­dhā­ne kā­lu­ṣyā­nu­tpa­ttiḥ kṣa­mā | jā­tyā­di­ma­dā­ve­śā­da­bhi­mā­nā- SAS-PS'55 412,06bhā­vo mā­rda­vaṃ mā­na­ni­rha­ra­ṇa­m | yo­ga­syā­va­kra­tā ā­rja­va­m | pra­ka­rṣa­prā­pta­lo­bhā­nni­vṛ­ttiḥ śau­ca­m | SAS-PS'55 412,07sa­tsu pra­śa­ste­ṣu ja­ne­ṣu sā­dhu va­ca­naṃ sa­tya­mi­tyu­cya­te | na­nu cai­ta­d bhā­ṣā­sa­mi­tā­va­nta­rbha­va­ti ? SAS-PS'55 412,08nai­ṣa do­ṣaḥ­; sa­mi­tau pra­va­rta­mā­no mu­niḥ sā­dhu­ṣva­sā­dhu­ṣu ca bhā­ṣā­vya­va­hā­raṃ ku­rva­n hi­taṃ mi­ta­ñca SAS-PS'55 412,09brū­yā­t a­nya­thā rā­gā­da­na­rtha­da­ṇḍa­do­ṣaḥ syā­di­ti vā­ksa­mi­ti­ri­tya­rthaḥ | i­ha pu­naḥ sa­ntaḥ pra­vra­ji­tā- SAS-PS'55 412,10sta­dbha­ktā vā te­ṣu sā­dhu sa­tyaṃ jñā­na­cā­ri­traśi­kṣa­ṇā­di­ṣu ba­ha­va­pi ka­rta­vya­mi­tya­nu­jñā­ya­te dha­rmo­pa- SAS-PS'55 412,11bṛṃ­? ? ha­ṇā­rtha­m | sa­mi­ti­ṣu va­rta­mā­na­sya prā­ṇī­ndri­ya­pa­ri­hā­ra­ssaṃ­ya­maḥ | ka­rma­kṣa­yā­rthaṃ ta­pya­ta i­ti SAS-PS'55 413,01ta­paḥ | ta­du­tta­ra­tra va­kṣya­mā­ṇaṃ dvā­da­śa­vi­ka­lpa­ma­va­se­ya­m | saṃ­ya­ta­sya yo­gyaṃ jñā­nā­di­dā­naṃ tyā­gaḥ | SAS-PS'55 413,02u­pā­tte­ṣva­pi śa­rī­rā­di­ṣu saṃ­skā­rā­po­hā­ya ma­me­da­mi­tya­bhi­sa­ndhi­ni­vṛ­tti­rā­ki­ñca­nya­m | nā­sya SAS-PS'55 413,03ki­ñca­nā­stī­tya­ki­ñca­naḥ | ta­sya bhā­vaḥ ka­rma vā ā­ki­ñca­nya­m | a­nu­bhū­tā­ṅga­nā­sma­ra­ṇa­ka­thā- SAS-PS'55 413,04śra­va­ṇa­strī­saṃ­sa­kta­śa­ya­nā­sa­nā­di­va­rja­nā­d bra­hma­ca­ryaṃ pa­ri­pū­rṇa­ma­va­ti­ṣṭha­te | sva­ta­ntra­vṛ­tti­ni­vṛ­ttya­rtho SAS-PS'55 413,05vā guru­ku­la­vā­so bra­hma­ca­rya­m | dṛ­ṣṭa­pra­yo­ja­na­pa­ri­va­rja­nā­rtha­mu­tta­ma­vi­śe­ṣa­ṇa­m | tā­nye­vaṃ bhā­vya­mā- SAS-PS'55 413,06nā­ni dha­rma­vya­pa­de­śa­bhā­ñji sva­gu­ṇa­pra­ti­pa­kṣa­do­ṣa­sa­dbhā­va­nā­pra­ṇi­hi­tā­ni saṃ­va­ra­kā­ra­ṇā­ni SAS-PS'55 413,07bha­va­nti | SAS-PS'55 413,08ā­ha­, kro­dhā­dya­nu­tpa­ttiḥ kṣa­mā­di­vi­śe­ṣa­pra­tya­nī­kā­la­mba­nā­di­tyu­kta­m­, ta­tra ka­smā­tkṣa­mā- SAS-PS'55 413,09dī­na­ya­ma­va­la­mba­te nā­nya­thā pra­va­rta­ta i­tyu­cya­te | ya­smā­tta­ptā­yaḥ­pi­ṇḍa­va­tkṣa­mā­di­pa­ri­ṇa­te­nā­tma- SAS-PS'55 413,10hi­tai­ṣi­ṇā ka­rta­vyāḥ — TA-PS-55 9.7 a­ni­tyā­śa­ra­ṇa­saṃ­sā­rai­ka­tvā­nya­tvā­śu­cyā­sra­va­saṃ­va­ra­ni­rja­rā­lo­ka­bo­dhi­du­rla­bha­dha­rma­svā- TA-PS-55 9.7 khyā­ta­tvā­nu­ci­nta­na­ma­nu­pre­kṣāḥ |­| 7 |­| SAS-PS'55 413,13i­mā­ni śa­rī­re­ndri­ya­vi­ṣa­yo­pa­bho­ga­dra­vyā­ṇi sa­mu­da­ya­rū­pā­ṇi ja­la­bu­dbu­dva­da­na­va­sthi­ta­sva- SAS-PS'55 414,01bhā­vā­ni ga­rbhā­di­ṣva­va­sthā­vi­śe­ṣe­ṣu sa­do­pa­la­bhya­mā­na­saṃ­yo­ga­vi­pa­rya­yā­ṇi­, mo­hā­da­trā­jño ni­tya­tāṃ SAS-PS'55 414,02ma­nya­te | na ki­ñci­tsaṃ­sā­re sa­mu­di­taṃ dhru­va­ma­sti ā­tma­no jñā­na­da­rśa­no­pa­yo­ga­sva­bhā­vā­da­nya­di­ti SAS-PS'55 414,03ci­nta­na­ma­ni­tya­tā­nu­pre­kṣā | e­vaṃ hya­sya bha­vya­sya ci­nta­ya­ta­ste­ṣva­bhi­ṣva­ṅgā­bhā­vā­d bhu­kto­jjhi­ta- SAS-PS'55 414,04ga­ndha­mā­lyā­di­ṣvi­va vi­yo­ga­kā­le­'­pi vi­ni­pā­to no­tpa­dya­te | SAS-PS'55 414,05ya­thā — mṛ­ga­śā­va­syai­kā­nte ba­la­va­tā kṣu­dhi­te­nā­mi­ṣai­ṣi­ṇā vyā­ghre­ṇā­bhi­bhū­ta­sya na ki­ñci- SAS-PS'55 414,06ccha­ra­ṇa­ma­sti­, ta­thā ja­nma­ja­rā­mṛ­tyu­vyā­dhi­pra­bhṛ­ti­vya­sa­na­ma­dhye pa­ri­bhra­ma­to ja­ntoḥ śa­ra­ṇaṃ na SAS-PS'55 414,07vi­dya­te | pa­ri­pu­ṣṭa­ma­pi śa­rī­raṃ bho­ja­naṃ pra­ti sa­hā­yī­bha­va­ti na vya­sa­no­pa­ni­pā­te | ya­tne­na saṃ­ci­tā SAS-PS'55 414,08a­rthā a­pi na bha­vā­nta­ra­ma­nu­ga­ccha­nti | saṃ­vi­bha­kta­su­kha­duḥ­khāḥ su­hṛ­do­'­pi na ma­ra­ṇa­kā­le pa­ri- SAS-PS'55 414,09trā­ya­nte | bā­ndha­vāḥ sa­mu­di­tā­śca ru­jā pa­rī­taṃ na pa­ri­pā­la­ya­nti | a­sti ce­tsu­ca­ri­to dha­rmo SAS-PS'55 414,10vya­sa­na­ma­hā­rṇa­ve tā­ra­ṇo­pā­yo bha­va­ti | mṛ­tyu­nā nī­ya­mā­na­sya sa­ha­sra­na­ya­nā­da­yo­'­pi na śa­ra­ṇa­m | SAS-PS'55 414,11ta­smā­d bha­va­vya­sa­na­sa­ṅka­ṭe dha­rma e­va śa­ra­ṇaṃ su­hṛ­da­rtho­'­pya­na­pā­yī­, nā­nya­ki­ñci­ccha­ra­ṇa­mi­ti SAS-PS'55 414,12bhā­va­nā a­śa­ra­ṇā­nu­pre­kṣā | e­vaṃ hya­syā­dhya­va­sya­to ni­tya­ma­śa­ra­ṇo­'­smī­ti bhṛ­śa­mu­dvi­gna­sya SAS-PS'55 414,13sāṃ­sā­ri­ke­ṣu bhā­ve­ṣu ma­ma­tva­vi­ga­mo bha­va­ti | bha­ga­va­da­rha­tsa­rva­jña­pra­ṇī­ta e­va mā­rge pra­ya­tno bha­va­ti | SAS-PS'55 415,01ka­rma­vi­pā­ka­va­śā­dā­tma­no bha­vā­nta­rā­vā­ptiḥ saṃ­sā­raḥ | sa pu­ra­stā­tpa­ñca­viṃ­dha­pa­ri­va­rta­na- SAS-PS'55 415,02rū­pe­ṇa vyā­khyā­taḥ | ta­smi­nna­ne­ka­yo­ni­ku­la­ko­ṭi­ba­hu­śa­ta­sa­ha­sra­saṃ­ka­ṭe saṃ­sā­re pa­ri­bhra­ma­n jī­vaḥ SAS-PS'55 415,03ka­rma­ya­ntrapre­ri­taḥ pi­tā bhū­tvā bhrā­tā pu­traḥ pau­tra­śca bha­va­ti | mā­tā bhū­tvā bha­gi­nī bhā­ryā du­hi­tā SAS-PS'55 415,04ca bha­va­ti | svā­mī bhū­tvā dā­so bha­va­ti | dā­so bhū­tvā svā­mya­pi bha­va­ti | na­ṭa i­va ra­ṅge | SAS-PS'55 415,05a­tha­vā kiṃ ba­hu­nā­, sva­ya­mā­tma­naḥ pu­tro bha­va­tī­tye­va­mā­di saṃ­sā­ra­sva­bhā­va­ci­nta­naṃ saṃ­sā­rā­nu­pre­kṣā | SAS-PS'55 415,06e­vaṃ hya­sya bhā­va­ya­taḥ saṃ­sā­ra­duḥ­kha­bha­yā­du­dvi­gna­sya ta­to ni­rve­do bha­va­ti | ni­rvi­ṇna­śca saṃ­sā­ra- SAS-PS'55 415,07pra­hā­ṇā­ya praya­ta­te | SAS-PS'55 415,08ja­nma­ja­rā­ma­ra­ṇāvṛ­tti­ma­hā­duḥ­khā­nu­bha­va­naṃ pra­ti e­ka e­vā­haṃ na ka­ści­nme svaḥ pa­ro vā SAS-PS'55 415,09vi­dya­te | e­ka e­va jā­ye­'­ham | e­ka e­va mri­ye | na me ka­ści­t sva­ja­naḥ pa­ra­ja­no vā vyā­dhi- SAS-PS'55 415,10ja­rā­ma­ra­ṇā­dī­ni duḥ­khā­nya­pa­ha­ra­ti | ba­ndhu­mi­trā­ṇi sma­śānaṃ nā­ti­va­rta­nte | dha­rma e­va me sa­hā­yaḥ SAS-PS'55 415,11sa­dā a­na­pā­yī­ti ci­nta­na­me­ka­tvā­nu­pre­kṣā | e­vaṃ hya­sya bhā­va­ya­taḥ sva­ja­ne­ṣu prī­tya­nu­ba­ndho na SAS-PS'55 415,12bha­va­ti | pa­ra­ja­ne­ṣu ca dve­ṣā­nu­ba­ndho no­pa­jā­ya­te | ta­to niḥ­sa­ṅga­tā­ma­bhyu­pa­ga­to mo­kṣā­yai­va gha­ṭa­te | SAS-PS'55 415,13śa­rī­rā­da­nya­tva­ci­nta­na­ma­nya­tvā­nu­pre­kṣā | ta­dya­thā — ba­ndhaṃ pra­tye­ka­tve sa­tya­pi la­kṣa­ṇa­bhe­dā- SAS-PS'55 416,01da­nyo­'­ha­mai­ndri­ya­kaṃ śa­rī­ra­matī­ndri­yo­'­ha­ma­jñaṃ śa­rī­raṃ jño­'­ha­ma­ni­tyaṃ śa­rī­raṃ ni­tyo­'­ha­mā­dya­nta- SAS-PS'55 416,02va­ccha­rī­ra­ma­nā­dya­nto­'­ha­m | ba­hū­ni me śa­rī­ra­śa­ta­sa­ha­srā­ṇya­tī­tā­ni saṃ­sā­re pa­ri­bhra­ma­taḥ | sa e­vā­ha- SAS-PS'55 416,03ma­nya­ste­bhya i­tye­vaṃ śa­rī­rā­da­pya­nya­tvaṃ me ki­ma­ṅga­, pu­na­rbā­hye­bhyaḥ pa­ri­gra­he­bhyaḥ | i­tve­vaṃ hya­sya SAS-PS'55 416,04ma­naḥ sa­mā­da­dhā­na­sya śa­rī­rā­di­ṣu spṛ­hā no­tpa­dya­te | ta­ta­sta­ttva­jñā­na­bhā­va­nā­pū­rva­ke vai­rā­gya­pra­ka­rṣe SAS-PS'55 416,05sa­ti ā­tya­nti­ka­sya mo­kṣa­su­kha­syā­vāpti­rbha­va­ti | SAS-PS'55 416,06śa­rī­ra­mi­da­ma­tya­ntā­śuci­yo­ni śu­kra­śo­ṇi­tā­śu­ci­saṃ­va­rdhi­ta­ma­va­ska­ra­va­da­śu­ci­bhā­ja­naṃ tva­ṅ SAS-PS'55 416,07mā­tra­pra­cchā­di­ta­ma­ti­pū­ti­ra­sa­ni­ṣya­ndri­sro­to­bi­la­ma­ṅgā­ra­va­dā­tma­bhā­va­mā­śri­ta­ma­pyā­śve­vā­pā­da­ya- SAS-PS'55 416,08ti | snā­nā­nu­le­pa­na­dhū­pa­pra­gha­rṣa­vā­sa­mā­lyā­di­bhi­ra­pi na śa­kya­ma­śu­ci­tva­ma­pa­ha­rtu­ma­sya | sa­mya- SAS-PS'55 416,09gda­rśa­nā­di pu­na­rbhā­vya­mā­naṃ jī­va­syā­tya­nti­kīṃ śu­ddhi­mā­vi­rbhā­va­ya­tī­ti ta­ttva­to bhā­va­na­ma- SAS-PS'55 416,10śu­ci­tvā­nu­pre­kṣā | e­vaṃ hya­sya saṃ­sma­ra­taḥ śa­rī­ra­ni­rve­do bha­va­ti | ni­rvi­ṇṇa­śca ja­nmo­da­dhi­ta­ra- SAS-PS'55 416,11ṇā­ya ci­ttaṃ sa­mā­dha­tte | SAS-PS'55 416,12ā­sra­va­saṃ­va­ra­ni­rja­rāḥ pū­rvo­ktā a­pi i­ho­pa­nya­sya­nte tadga­ta­gu­ṇa­do­ṣa­bhā­va­nā­rtha­m | ta­dya­thā- SAS-PS'55 416,13ā­sra­vā i­hā­mu­trā­pā­ya­yu­ktā ma­hā­na­dī­sro­to­ve­ga­tī­kṣṇā i­ndri­ya­ka­ṣā­yā­vra­tā­da­yaḥ | ta­tre­ndri- SAS-PS'55 417,01yā­ṇi tā­va­tspa­rśa­nā­dī­ni va­na­ga­ja­vā­ya­sa­pa­nna­ga­pa­ta­ṅga­ha­ri­ṇā­dī­n vya­sa­nā­rṇa­va­ma­va­gā­ha­ya­nti ta­thā SAS-PS'55 417,02ka­ṣā­yā­da­yo­'­pī­ha va­dha­ba­ndhā­pa­yaśaḥ­pa­ri­kle­śā­dī­n ja­na­ya­nti | a­mu­tra ca nā­nā­ga­ti­ṣu ba­hu­vi­dha- SAS-PS'55 417,03duḥ­kha­pra­jva­li­tā­su pa­ribhra­ma­ya­ntī­tye­va­mā­sra­va­do­ṣā­nu­ci­nta­na­mā­sra­vā­nu­pre­kṣā | e­vaṃ hya­sya ci­nta- SAS-PS'55 417,04ya­taḥ kṣa­mā­di­ṣu śre­ya­stva­bu­ddhi­rna pra­cya­va­te | sa­rva e­te ā­sra­va­do­ṣāḥ kū­rma­va­tsaṃ­vṛ­tā­tma­no na bha­va­nti | SAS-PS'55 417,05ya­thā ma­hā­rṇa­ve nā­vo vi­vara­pi­dhā­ne­'­sa­ti kra­mā­tsru­ta­ja­lā­bhi­pla­ve sa­ti ta­dā­śra­yā­ṇāṃ SAS-PS'55 417,06vi­nā­śo­'­va­śyaṃ­bhā­vī­, chi­dra­pi­dhā­ne ca ni­ru­pa­dra­va­ma­bhi­la­ṣi­ta­de­śā­nta­ra­prā­pa­ṇaṃ­, ta­thā ka­rmā­ga­ma- SAS-PS'55 417,07dvā­ra­saṃ­va­ra­ṇe sa­ti nā­sti śre­yaḥ­pra­ti­ba­ndhaḥ i­ti saṃ­va­ra­gu­ṇā­nu­ci­nta­naṃ saṃ­va­rā­nu­pe­kṣā | e­vaṃ hya­sya SAS-PS'55 417,08ci­nta­ya­taḥ saṃ­va­re ni­tyo­dyu­kta­tā bha­va­ti | ta­ta­śca niḥ­śre­ya­sa­pa­da­prā­pti­ri­ti | SAS-PS'55 417,09ni­rja­rā ve­da­nā­vi­pā­ka i­tyu­kta­m | sā dve­dhā — a­bu­ddhi­pū­rvā ku­śa­la­mū­lā ce­ti | ta­tra SAS-PS'55 417,10na­ra­kā­di­ṣu ga­ti­ṣu ka­rma­pha­la­vi­pā­ka­jā a­bu­ddhi­pū­rvā sā a­ku­śa­lā­nu­ba­ndhā | pa­ri­ṣa­ha­ja­ye kṛ­te SAS-PS'55 417,11ku­śa­la­mū­lā sā śu­bhā­nu­ba­ndhā ni­ra­nu­ba­ndhā ce­ti | i­tye­vaṃ ni­rja­rā­yā gu­ṇa­do­ṣa­bhā­va­naṃ ni­rja­rā­nu- SAS-PS'55 417,12pre­kṣā | e­vaṃ hya­syā­nu­sma­ra­taḥ ka­rma­ni­rja­rā­yai pra­vṛ­tti­rbha­va­ti | SAS-PS'55 418,01lo­ka­saṃ­sthā­nā­di­vi­dhi­rvyā­khyā­taḥ | sa­ma­ntā­da­na­nta­syā­lo­kā­kā­śa­sya ba­hu­ma­dhya­de­śa­bhā­vi­no SAS-PS'55 418,02lo­ka­sya saṃ­sthā­nā­di­vi­dhi­rvyā­khyā­taḥ | ta­tsva­bhā­vā­nu­ci­nta­naṃ lo­kā­nu­pre­kṣā | e­vaṃ hya­syā­dhya- SAS-PS'55 418,03va­sya­ta­sta­ttva­jñā­na­vi­śu­ddhi­rbha­va­ti | SAS-PS'55 418,04e­ka­smi­nni­go­ta­śa­rī­re jī­vāḥ si­ddhā­nā­ma­na­nta­gu­ṇāḥ | e­vaṃ sa­rva­lo­ko ni­ra­nta­raṃ ni­ci­taḥ SAS-PS'55 418,05sthā­va­rai­ra­ta­sta­tra tra­sa­tā vā­lu­kā­sa­mu­dre pa­ti­tā va­jra­si­ka­tā­ka­ṇi­ke­va du­rla­bhā | ta­tra ca vi­ka­le­ndri- SAS-PS'55 418,06yā­ṇāṃ bhū­yi­ṣṭha­tvā­tpa­ñce­ndri­ya­tā gu­ṇe­ṣu kṛ­ta­jña­te­va kṛ­cchra­la­bhyā | ta­tra ca ti­rya­kṣu pa­śu­mṛ­ga­pa­kṣi- SAS-PS'55 418,07sa­rī­sṛ­pā­di­ṣu ba­hu­ṣu sa­tsu ma­nu­ṣya­bhā­va­śca­tu­ṣpa­the ra­tna­rā­śi­ri­va du­rā­sa­daḥ | ta­tpra­cya­ve ca pu­na­sta- SAS-PS'55 418,08du­pa­tti­rda­gdha­ta­ru­pu­dga­la­ta­dbhā­vo­pa­pa­tti­va­d du­rla­bhā | ta­llā­bhe ca de­śa­ku­le­ndri­ya­sa­mpa­nnī­ro­ga- SAS-PS'55 418,09tvā­nyu­ro­tta­ra­to­'­ti­du­rla­bhā­ni | sa­rve­ṣva­pi te­ṣu la­bdhe­ṣu sa­rddha­ma­pra­ti­la­mbho ya­di na syā­d vya­rthaṃ SAS-PS'55 418,10ja­nma va­da­na­mi­va dṛ­ṣṭi­vi­ka­la­m | ta­me­vaṃ kṛ­cchra­la­bhyaṃ dha­rma­ma­vā­pya vi­ṣa­ya­su­khe ra­ñja­naṃ bha­smā­rthaṃ SAS-PS'55 418,11ca­nda­na­da­ha­na­mi­va vi­pha­la­m | vi­ra­kta­vi­ṣa­ya­su­kha­sya tu ta­po­bhā­va­nā­dha­rma­pra­bhā­va­nā­su­kha­ma­ra­ṇā­di- SAS-PS'55 418,12la­kṣa­ṇaḥ sa­mā­dhi­rdu­ra­vā­paḥ | ta­smi­n sa­ti bo­dhi­lā­bhaḥ pha­la­vā­n bha­va­tī­ti ci­nta­naṃ bo­dhi­du­rla- SAS-PS'55 419,01bhā­nu­pre­kṣā | e­vaṃ hya­sya bhā­va­ya­to bo­dhiṃ prā­pya pra­mā­do na ka­dā­ci­da­pi bha­va­ti | SAS-PS'55 419,02a­yaṃ ji­no­pa­di­ṣṭo dha­rmo­'­hiṃ­sā­la­kṣa­ṇaḥ sa­tyā­dhi­ṣṭhi­to vi­na­ya­mū­laḥ | kṣa­mā­ba­lo bra­hma­ca­rya- SAS-PS'55 419,03gu­pta u­pa­śa­ma­pra­dhā­no ni­ya­ti­la­kṣa­ṇo ni­ṣpa­ri­gra­ha­tā­la­mba­naḥ | a­syā­lā­bhā­da­nā­di­saṃ­sā­re SAS-PS'55 419,04jī­vāḥ pa­ri­bhra­ma­nti du­ṣka­rma­vi­pā­ka­jaṃ du­kha­ma­nu­bha­va­ntaḥ | a­sya pu­naḥ pra­ti­la­mbhe vi­vi­dhā­bhyu- SAS-PS'55 419,05da­ya­prā­pti­pū­rvi­kā niḥ­śre­ya­so­pa­la­bdhi­rni­ya­te­ti ci­nta­naṃ dha­rma­svā­khyā­ta­tvā­nu­pre­kṣā | e­vaṃ SAS-PS'55 419,06hya­sya ci­nta­ya­to dha­rmā­nu­rā­gā­tsa­dā pra­ti­ya­tno bha­va­ti | SAS-PS'55 419,07e­va­ma­ni­tya­tvā­dya­nu­pre­kṣā­sa­nni­dhā­ne u­tta­ma­kṣa­mā­di­dhā­ra­ṇā­nma­hā­nsaṃ­va­ro bha­va­ti | ma­dhye SAS-PS'55 419,08a­nu­pre­kṣāva­ca­na­mu­bha­yā­rtha­m | a­nu­pre­kṣā hi bhā­va­ya­nnu­tta­ma­kṣa­mā­dīṃ­śca pra­ti­pā­la­ya­ti pa­rī­ṣa- SAS-PS'55 419,09hāṃ­śca je­tu­mu­tsa­ha­te | SAS-PS'55 419,10ke pu­na­ste pa­ri­ṣa­hāḥ ki­ma­rthaṃ vā te sa­hya­nta i­tī­da­mā­ha — TA-PS-55 9.8 mā­rgā­cya­va­na­ni­rja­rā­rthaṃ pa­ri­ṣo­ḍha­vyāḥ pa­rī­ṣa­hāḥ |­| 8 |­| SAS-PS'55 419,12saṃ­va­ra­sya pra­kṛ­ta­tvā­tte­na mā­rgo vi­śi­ṣya­te | saṃ­va­ra­mā­rga i­ti | ta­da­cya­va­nā­rthaṃ ni­rja­rā­rthaṃ SAS-PS'55 419,13ca pa­ri­ṣo­ḍha­vyāḥ pa­rī­ṣa­hāḥ | kṣu­tpi­pā­sā­di­sa­ha­naṃ ku­rva­ntaḥ ji­no­pa­di­ṣṭā­nmā­rgā­da­pra­cya­va­mā­nā­sta- SAS-PS'55 419,14nmā­rga­pa­ri­kra­ma­ṇa­pa­ri­ca­ye­na ka­rmā­ga­ma­dvā­raṃ saṃ­vṛ­ṇva­nta au­pa­kra­mi­kaṃ ka­rma­pha­la­ma­nu­bha­va­ntaḥ kra­me­ṇa SAS-PS'55 420,01ni­rjī­rṇa­ka­rmā­ṇo mo­kṣa­mā­pnu­va­nti | SAS-PS'55 420,02ta­tsva­rū­pa­saṃ­khyā­sa­mpra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 9.9 kṣu­tpi­pā­sā­śī­to­ṣṇa­daṃ­śa­ma­śa­ka­nā­gnyā­ra­ti­strī­ca­ryā­ni­ṣa­dyā­śa­yyā­kro­śa­va­dha­yā­ca- TA-PS-55 9.9 nā­'­lā­bha­ro­ga­tṛ­ṇa­spa­rśa­ma­la­sa­tkā­ra­pu­ra­skā­ra­pra­jñā­jñā­jñā­nā­da­rśa­nā­ni |­| 9 |­| SAS-PS'55 420,05kṣu­dā­da­yo ve­da­nā­vi­śe­ṣā dvā­viṃ­śa­tiḥ | e­te­ṣāṃ sa­ha­naṃ mo­kṣā­rthi­nā ka­rta­vya­m | ta­dya­thā — SAS-PS'55 420,06bhi­kṣo­rni­ra­va­dyā­hā­ra­ga­ve­ṣi­ṇa­sta­da­lā­bhe ī­ṣa­llā­bhe ca a­ni­vṛ­tta­ve­da­na­syā­kā­le a­de­śe ca bhi­kṣāṃ SAS-PS'55 420,07pra­ti ni­vṛ­tte­ccha­syā­va­śya­ka­pa­ri­hā­ṇiṃ ma­nā­ga­pya­sa­ha­mā­na­sya svā­dhyā­ya­dhyā­na­bhā­va­nā­pa­ra­sya ba­hu- SAS-PS'55 420,08kṛ­tvaḥ sva­kṛ­ta­pa­ra­kṛ­tā­na­śa­nā­va­mau­da­rya­sya nī­ra­sā­hā­ra­sya saṃ­ta­pta­bhrā­ṣṭra­pa­ti­ta­ja­la­bi­ndu­ka­ti­pa- SAS-PS'55 420,09ya­va­tsa­ha­sā pa­ri­śu­ṣka­pā­na­syo­dī­rṇa­kṣu­dve­da­na­syā­pi sa­to bhi­kṣā­lā­bhā­da­lā­bha­ma­dhi­ka­gu­ṇaṃ ma­nya- SAS-PS'55 420,10mā­na­sya kṣu­dbā­dhāṃ pra­tya­ci­nta­naṃ kṣu­dvi­ja­yaḥ | SAS-PS'55 420,11ja­la­snā­nā­va­gā­ha­na­pa­ri­ṣe­ka­pa­ri­tyā­gi­naḥ pa­ta­ttri­va­da­ni­ya­tā­sa­nā­va­sa­tha­syā­ti­la­va­ṇa­sni- SAS-PS'55 420,12gdha­rū­kṣa­vi­ru­ddhā­hā­ra­grai­ṣmā­ta­pa­pi­tta­jva­rā­na­śa­nā­di­bhi­ru­dī­rṇāṃ śa­rī­re­ndri­yo­nmā­thi­nīṃ pi­pā­sāṃ SAS-PS'55 421,01pra­tya­nā­dri­ya­mā­ṇa­pra­tī­kā­ra­sya pi­pā­sā­na­la­śi­khāṃ dhṛ­ti­na­va­mṛ­dgha­ṭa­pū­ri­ta­śī­ta­la­su­ga­ndhi­sa­mā­dhi­vā- SAS-PS'55 421,02ri­ṇā pra­śa­ma­ya­taḥ pi­pā­sā­sa­ha­naṃ pra­śa­sya­te | SAS-PS'55 421,03pa­ri­tya­kta­pra­cchā­da­na­sya pa­kṣi­va­da­na­va­dhā­ri­tā­la­ya­sya vṛ­kṣa­mū­la­pa­thi­śi­lā­ta­lā­di­ṣu hi­mā- SAS-PS'55 421,04nī­pa­ta­na­śī­ta­lāni­la­sa­mpā­te ta­tpra­ti­kā­ra­prā­ptiṃ pra­ti ni­vṛ­tte­ccha­sya pū­rvā­nu­bhū­ta­śī­ta­pra­ti- SAS-PS'55 421,05kā­ra­he­tu­va­stū­nā­ma­sma­ra­to jñā­na­bhā­va­nā­ga­rbhā­gā­re va­sa­taḥ śī­ta­ve­da­nā­sa­ha­naṃ pa­ri­kī­rtya­te | SAS-PS'55 421,06ni­vā­te ni­rja­le grī­ṣma­ra­vi­ki­ra­ṇa­pa­ri­śu­ṣka­pa­ti­ta­pa­rṇa­vya­pe­ta­cchā­yā­ta­ru­ṇya­ṭa­vya­nta­re ya­dṛ- SAS-PS'55 421,07ccha­yo­pa­ni­pa­ti­ta­syā­na­śa­nā­dya­bhya­nta­ra­sā­dha­no­tpā­di­ta­dā­ha­sya da­vā­gni­dā­ha­pa­ru­ṣa­vā­tā­ta­pa­ja- SAS-PS'55 421,08ni­ta­ga­la­tā­lu­śo­ṣa­sya ta­tpra­tī­kā­ra­he­tū­n ba­hū­na­nu­bhū­tā­na­ci­nta­ya­taḥ prā­ṇi­pī­ḍā­pa­ri­hā­rā­va­hi­ta- SAS-PS'55 421,09ce­ta­sa­ścā­ri­tra­ra­kṣa­ṇa­mu­ṣṇa­sa­ha­na­mi­tyu­pa­va­rṇya­te | SAS-PS'55 421,10daṃ­śa­ma­śa­ka gra­ha­ṇa­mu­pa­la­kṣa­ṇa­m | ya­thā kā­ke­bhyo ra­kṣya­tāṃ sa­rpiḥ i­ti u­pa­ghā­ta­ko­pa- SAS-PS'55 421,11la­kṣa­ṇaṃ kā­ka­gra­ha­ṇaṃ­, te­na daṃ­śa­ma­śa­ka­ma­kṣi­kā­pi­śu­ka­pu­tti­kā­ma­tku­ṇa­kī­ṭa­pi­pī­li­kā­vṛ­ści­kā­da­yo SAS-PS'55 422,01gṛ­hya­nte | ta­tkṛ­tāṃ bā­dhā­ma­pra­tī­kā­rāṃ sa­ha­mā­na­sya te­ṣāṃ bā­dhāṃ tri­dhā­'­pya­ku­rvā­ṇa­sya ni­rvā­ṇa- SAS-PS'55 422,02prā­pti­mā­tra­saṃ­ka­lpa­prā­va­ra­ṇa­sya ta­dve­da­nā­sa­ha­naṃ daṃ­śa­ma­śa­ka­pa­ri­ṣa­ha­kṣa­me­tyu­cya­te | SAS-PS'55 422,03jā­ta­rū­pa­va­nni­ṣka­la­ṅka­jā­ta­rū­pa­dhā­ra­ṇa­ma­śa­kya­prārtha­nī­yaṃ yā­ca­na­ra­kṣa­ṇa­hiṃ­sa­nā­di­do­ṣa­vi- SAS-PS'55 422,04ni­rmu­ktaṃ ni­ṣpa­ri­gra­ha­tvā­nni­rvā­ṇa­prā­ptiṃ pra­tye­kaṃ sā­dha­na­ma­na­nya­bā­dha­naṃ nā­gnyaṃ bi­bhra­to ma­no­vi­kri- SAS-PS'55 422,05yā­vi­plu­ti­vi­ra­hā­t strī­rū­pā­ṇya­tya­ntā­śu­ci­ku­ṇa­pa­rū­pe­ṇa bhā­va­ya­to rā­tri­ndi­vaṃ bra­hma­ca­rya­ma- SAS-PS'55 422,06kha­ṇḍa­mā­ti­ṣṭha­mā­na­syā­ce­la­vra­ta­dhā­ra­ṇa­ma­na­va­dya­ma­va­ga­nta­vya­m | SAS-PS'55 422,07saṃ­ya­ta­sye­ndri­ye­ṣṭa­vi­ṣa­ya­sa­mba­dhaṃ pra­ti ni­ru­tsu­ka­sya gī­ta­nṛ­tya­vā­di­trā­di­vi­ra­hi­te­ṣu śū­nyā- SAS-PS'55 422,08gā­ra­de­va­ku­la­ta­ru­ko­ṭa­ra­śi­lā­gu­hā­di­ṣu svā­dhyā­ya­dhyā­na­bhā­va­nā­ra­ti­mā­ska­nda­to dṛ­ṣṭa­śru­tā­nu- SAS-PS'55 422,09bhū­ta­ra­ti­sma­ra­ṇa­ta­tka­thā­śra­va­ṇa­kā­ma­śa­ra­pra­ve­śa­ni­rvi­va­ra­hṛ­da­ya­sya prā­ṇi­ṣu sa­dā sa­da­ya­syā­ra­ti­pa­ri- SAS-PS'55 422,10ṣa­ha­ja­yo­'­va­se­yaḥ | SAS-PS'55 422,11e­kā­nte­ṣvā­rā­ma­bha­va­nā­di­pra­de­śe­ṣu na­va­yau­va­na­ma­da­vi­bhra­ma­ma­di­rā­pā­na­pra­ma­ttā­su pra­ma­dā­su SAS-PS'55 422,12bā­dha­mā­nā­su kū­rma­va­tsaṃ­vṛte­ndri­ya­hṛ­da­ya­vi­kā­ra­sya la­li­ta­smi­ta­mṛ­du­ka­thi­ta­sa­vi­lā­sa­vī­kṣa­ṇa­pra­ha- SAS-PS'55 422,13sa­na­ma­dama­ntha­ra­ga­ma­na­ma­nma­tha­śa­ra­vyā­pā­ra­vi­pha­lī­ka­ra­ṇa­sya strī­bā­dhā­pa­ri­ṣa­ha­sa­ha­na­ma­va­ga­nta­vya­m | SAS-PS'55 423,01dī­rgha­kā­la­mu­ṣi­ta­gu­ru­ku­la­bra­hma­ca­rya­syā­dhi­ga­ta­ba­ndha­mo­kṣa­pa­dā­rtha­ta­ttva­sya saṃ­ya­mā­ya­ta­na­bha­kti­he- SAS-PS'55 423,02to­rde­śā­nta­rā­ti­the­rgu­ru­ṇā­'­bhya­nu­jñā­ta­sya pa­va­na­va­nniḥ­sa­ṅga­tā­ma­ṅgī­ku­rva­to ba­hu­śo­'­na­śa­nā­va­mau­da­rya- SAS-PS'55 423,03vṛ­tti­pa­ri­saṃ­khyā­na­ra­sa­pa­ri­tyā­gā­di­bā­dhā­pa­ri­klānta­kā­ya­sya de­śa­kā­la­pra­mā­ṇā­pe­ta­ma­dhva­ga­ma­naṃ SAS-PS'55 423,04saṃ­ya­ma­vi­ro­dhi pa­ri­ha­ra­to ni­rā­kṛ­ta­pā­dā­va­ra­ṇa­sya pa­ru­ṣa­śa­rka­rā­ka­ṇṭa­kā­di­vya dha­na­jā­ta­ca­ra­ṇa­khe­da- SAS-PS'55 423,05syā­pi sa­taḥ pū­rvo­ci­ta­yā­na­vā­ha­nā­di­ga­ma­na­ma­sma­ra­to ya­thā­kā­la­mā­va­śya­kā­pa­ri­hā­ṇi­mā­ska­nda­ta- SAS-PS'55 423,06śca­ryā­pa­ri­ṣa­ha­sa­ha­na­ma­va­se­ya­m | SAS-PS'55 423,07sma­śā­no­dyā­na­śū­nyā­ya­ta­na­gi­ri­gu­hā­ga­hva­rā­di­ṣva­na­bhya­sta­pū­rve­ṣu ni­va­sa­ta ā­di­tya­pra­kā­śa- SAS-PS'55 423,08sve­ndri­ya­jñā­na­pa­rī­kṣi­ta­pra­de­śe kṛ­ta­ni­ya­ma­kri­ya­sya ni­ṣa­dyāṃ ni­ya­mi­ta­kā­lā­mā­sthi­ta­va­taḥ siṃ­ha- SAS-PS'55 423,09vyā­dhrā­di­vi­vi­dha­bhī­ṣa­ṇa­dhva­ni­śra­va­ṇā­nni­vṛ­tta­bha­ya­sya ca­tu­rvi­dho­pa­sa­rga­sa­ha­nā­da­pra­cyu­ta­mo­kṣa­mā­rga­sya SAS-PS'55 423,10vī­rā­sa­no­tku­ṭi­kā­dyā­sa­nā­da­vi­ca­li­ta­vi­gra­ha­sya ta­tkṛ­ta­bā­dhā­sa­ha­naṃ ni­ṣa­dyā­pa­ri­ṣa­ha­vi­ja­ya SAS-PS'55 423,11i­ti ni­ścī­ya­te | SAS-PS'55 423,12svā­dhyā­ya­dhyā­nā­dhva­śra­ma­pa­ri­khe­di­ta­sya mau­hū­rti­kīṃ kha­ra­vi­ṣa­ma­pra­cu­ra­śa­rka­rā­ka­pā­la­sa­ṅka­ṭā- SAS-PS'55 424,01ti­śī­to­ṣṇe­ṣu bhū­mi­pra­de­śe­ṣu ni­drā­ma­nu­bha­va­to ya­thā­kṛ­tai­ka­pā­rśva­da­ṇḍā­yi­tā­di­śā­yi­naḥ prā­ṇi­bā­dhā- SAS-PS'55 424,02pa­ri­hā­rā­ya pa­ti­ta­dā­ru­va­d vya­pa­ga­tā­su­va­dapa­ri­va­rta­mā­na­sya jñā­nabhā­va­nā­va­hi­ta­ce­ta­so­'­nu­ṣṭhi­ta- SAS-PS'55 424,03vya­nta­rā­di­vi­vi­dho­pa­sa­rgā­da­pya­ca­li­ta­vi­gra­ha­syā­ni­ya­mi­ta­kā­lāṃ ta­tkṛ­ta­bā­dhāṃ kṣa­ma­mā­ṇa­sya śa­yyā SAS-PS'55 424,04pa­ri­ṣa­ha­kṣa­mā ka­thya­te | SAS-PS'55 424,05mi­thyā­da­rśa­no­dṛ­ktā­ma­rṣa­pa­ru­ṣā­va­jñā­ni­ndā­sa­bhya­va­ca­nā­ni kro­dhā­gni­śi­khā­pra­va­rdha­nā­ni SAS-PS'55 424,06ni­śṛ­ṇva­to­'­pi ta­da­rthe­ṣva­sa­mā­hi­ta­ce­ta­saḥ sa­ha­sā ta­tpra­tī­kā­raṃ ka­rtu­ma­pi śa­knu­va­taḥ pā­pa­ka­rma- SAS-PS'55 424,07vi­pā­ka­ma­bhi­ci­nta­ya­ta­stā­nyā­ka­rṇya ta­pa­śca­ra­ṇa­bhā­va­nā­pa­ra­sya ka­ṣā­ya­vi­ṣa­la­va­mā­tra­syā­pya­na­va- SAS-PS'55 424,08kā­śa­mā­tma­hṛ­da­yaṃ ku­rva­ta ā­kro­śa­pa­ri­ṣa­ha­sa­ha­na­ma­va­dhā­rya­te | SAS-PS'55 424,09ni­śi­ta­vi­śa­sa­na­mu­śa­la­mu­dga­rā­dri­pra­ha­ra­ṇa­tā­ḍa­na­pī­ḍa­nā­di­bhi­rvyā­pā­dya­mā­na­śa­rī­ra­sya vyā- SAS-PS'55 424,10pā­da­ke­ṣu ma­nā­ga­pi ma­no­vi­kā­ra­ma­ku­rva­to ma­ma pu­rā­kṛ­ta­du­ṣka­rma­pha­la­mi­da­mi­me va­rā­kāḥ kiṃ ku­rva­nti­, SAS-PS'55 424,11śa­rī­ra­mi­daṃ ja­la­bu­dbu­dva­dvi­śa­ra­ṇa­sva­bhā­vaṃ vya­sa­na­kā­ra­ṇa­me­tai­rbā­bādhya­te­, saṃ­jñā­na­da­rśa­na­cā­ri­trā­ṇi SAS-PS'55 424,12ma­ma na ke­na­ci­du­pa­ha­nya­nte i­ti ci­nta­ya­to vā­si­ta­kṣa­ṇa­ca­nda­nā­nu­le­pa­na­sa­ma­da­rśi­no va­dha­pa­ri­ṣa­ha- SAS-PS'55 424,13kṣa­mā ma­nya­te | SAS-PS'55 425,01bā­hyā­bhya­nta­ra­ta­po­'­nu­ṣṭhā­na­pa­ra­sya ta­dbhā­va­nā­va­śe­na ni­ssā­rī­kṛ­ta­mū­rteḥ pa­ṭu­ta­pa­na­tā­pa- SAS-PS'55 425,02ni­ṣpī­ta­sā­ra­ta­ro­ri­va vi­ra­hi­ta­cchā­ya­sya tva­ga­sthi­śi­rā­jā­la­mā­tra­ta­nu­ya­ntra­sya prā­ṇā­tya­ye SAS-PS'55 425,03sa­tya­pyā­hā­ra­va­sa­ti­bhe­ṣa­jā­dī­ni dī­nā­bhi­dhā­na­mu­kha­vai­va­rṇyā­ṅga­sa­ñjñā­di­bhi­ra­yā­ca­mā­na­sya bhi- SAS-PS'55 425,04kṣā­kā­le­'­pi vi­dyu­du­dyo­ta­va­t du­ru­pa­la­kṣya­mū­rte­ryā­ca­nā­pa­ri­ṣa­ha­sa­ha­na­ma­va­sī­ya­te | SAS-PS'55 425,05vā­yu­va­da­sa­ṅgā­da­ne­ka­de­śa­cā­ri­ṇo­'­bhyu­pa­ga­tai­ka­kā­la­sa­mbho­ja­na­sya vā­caṃ­ya­ma­sya ta­tsa­mi­ta­sya SAS-PS'55 425,06vā sa­kṛ­tsva­ta­nu­da­rśa­na­mā­tra­ta­ntra­sya pā­ṇi­pu­ṭa­mā­tra­pā­tra­sya ba­hu­ṣu di­va­se­ṣu ba­hu­ṣu ca gṛ­he­ṣu bhi­kṣā- SAS-PS'55 425,07ma­na­vā­pyā­pya­saṃ­kli­ṣṭa­ce­ta­so dā­tṛ­vi­śe­ṣa­pa­rī­kṣā­ni­ru­tsu­ka­sya lā­bhā­da­pya­lā­bho me pa­ra­maṃ SAS-PS'55 425,08ta­pa i­ti sa­ntu­ṣṭa­syā­lā­bha­vi­ja­yo­'­va­se­yaḥ | SAS-PS'55 425,09sa­rvā­śu­ci­ni­dhā­na­mi­da­ma­ni­tya­ma­pa­ri­trā­ṇa­mi­ti śa­rī­re niḥ­śa­ṅka­lpa­tvā­dvi­ga­ta­saṃ­skā­ra­sya SAS-PS'55 425,10gu­ṇa­ra­tna­bhā­ṇḍa­sa­ñca­ya­pra­va­rdha­na­saṃ­ra­kṣa­ṇasa­ndhā­ra­ṇa­kā­ra­ṇa­tvā­da­bhyu­pa­ga­ta­sthi­ti­vi­dhā­na­syā­kṣa­mra­kṣa­ṇa- SAS-PS'55 425,11va­d vra­ṇā­nu­le­pa­na­va­dvā ba­hū­pa­kā­ra­mā­hā­ra­ma­bhyu­pa­ga­ccha­to vi­ru­ddhā­hā­ra­pā­na­se­va­na­vai­ṣa­mya­ja­ni­ta­vā- SAS-PS'55 425,12tā­di­vi­kā­ra­ro­ga­sya yu­ga­pa­da­ne­ka­śa­ta­saṃ­khya­vyā­dhi­pra­ko­pe sa­tya­pi ta­dva­śa­va­rti­tāṃ vi­ja­ha­to ja­llau- SAS-PS'55 425,13ṣa­dhi­prā­ptyā­dya­ne­ka­ta­po­vi­śe­ṣa­rddhi­yo­ge sa­tya­pi śa­rī­ra­ni­sspṛ­ha­tvā­tta­tpra­ti­kā­rā­na­pe­kṣi­ṇo SAS-PS'55 425,14ro­ga­pa­ri­ṣa­ha­sa­ha­na­ma­va­ga­nta­vya­m | SAS-PS'55 426,01tṛ­ṇa­gra­ha­ṇa­mu­pa­la­kṣa­ṇaṃ ka­sya­ci­dvya­dha­na­duḥ­kha­kā­ra­ṇa­sya | te­na śu­ṣka­tṛ­ṇa­pa­ru­ṣa­śa­rka­rā­ka­ṇṭa­ka- SAS-PS'55 426,02ni­śi­ta­mṛ­tti­kā­śū­lā­di­vyadha­na­kṛ­ta­pā­da­ve­da­nā­prā­ptau sa­tyāṃ ta­trā­pra­ṇi­hi­ta­ce­ta­sa­śca­ryā­śa­yyā- SAS-PS'55 426,03ni­ṣa­dyā­su prā­ṇi­pī­ḍā­pa­ri­hā­re ni­tya­ma­pra­ma­tta­ce­ta­sa­stṛ­ṇā­di­spa­rśa­bā­dhā­pa­ri­ṣa­ha­vi­ja­yo ve­di­ta­vyaḥ | SAS-PS'55 426,04a­pkā­yi­ka­ja­ntu­pī­ḍā­pa­ri­hā­rā­yā ma­ra­ṇā­da­snā­na­vra­ta­dhā­ri­ṇaḥ pa­ṭu­ra­vi­ki­ra­ṇa­pra­tā­pa- SAS-PS'55 426,05ja­ni­ta­pra­sve­dā­kta­pa­va­nā­nī­ta­pāṃ­su­ni­ca­ya­sya si­dhma­ka­cchū­da­drū­dī­rṇa­ka­ṇḍū­yā­yā­mu­tpa­nnā­yā­ma­pi ka­ṇḍū- SAS-PS'55 426,06ya­na­vi­ma­rda­na­saṃ­gha­ṭṭa­na­vi­va­rji­ta­mū­rteḥ sva­ga­ta­ma­lo­pa­ca­yapa­ra­ga­ta­ma­lā­pa­ca­ya­yo­ra­saṃ­ka­lpi­ta­ma­na­saḥ SAS-PS'55 426,07sajjñā­na­cā­ri­tra­vi­ma­la­sa­li­la­pra­kṣā­la­ne­na ka­rma­ma­la­pa­ṅka ni­rā­ka­ra­ṇā­ya ni­tya­mu­dya­ta­ma­te­rma­la­pī­ḍā- SAS-PS'55 426,08sa­ha­na­mā­khyā­ya­te | SAS-PS'55 426,09sa­tkā­raḥ pū­jā­pra­śaṃ­sā­tma­kaḥ | pu­ra­skā­ro nā­ma kri­yā­ra­mbhā­di­ṣva­gra­taḥ ka­ra­ṇa­mā­ma­ntra­ṇaṃ SAS-PS'55 426,10vā­, ta­trā­nā­da­ro ma­yi kri­ya­te | ci­ro­ṣi­ta­bra­hma­ca­rya­sya ma­hā­ta­pa­svi­naḥ sva­pa­ra­sa­ma­ya­ni­rṇa­ya­jña­sya SAS-PS'55 426,11ba­hu­kṛ­tvaḥ pa­ra­vā­di­vi­ja­yi­naḥ pra­ṇā­ma­bha­kti­sa­mbhra­mā­sa­na­pra­dā­nā­dī­ni me na ka­ści­tka­ro­ti | SAS-PS'55 426,12mi­thyā­dṛ­ṣṭa­ya e­vā­tī­va bha­kti­ma­ntaḥ ki­ñci­da­jā­na­nta­ma­pi sa­rva­jña­sa­mbhā­va­na­yā sa­mmā­nya sva­sa- SAS-PS'55 427,01ma­ya­pra­bhā­va­naṃ ku­rva­nti | vya­nta­rā­da­yaḥ pu­rā a­tyu­gra­ta­ta­pa­sāṃ pra­tya­gra­pū­jāṃ ni­rva­rta­ya­ntī­ti mi­thyā SAS-PS'55 427,02śru­ti­rya­di na syā­di­dā­nīṃ ka­smā­nmā­dṛ­śāṃ na ku­rva­ntī­ti du­ṣpra­ṇi­dhā­na­vi­ra­hi­ta­ci­tta­sya sa­tkā­ra- SAS-PS'55 427,03pu­ra­skā­ra­pa­ri­ṣa­ha­vi­ja­ya i­ti vi­jñā­ya­te | SAS-PS'55 427,04a­ṅga­pū­rva­pra­kī­rṇa­ka­vi­śā­ra­da­sya śa­bda­nyā­yā­dhyā­tma­ni­pu­ṇa­sya ma­ma pu­ra­stā­di­ta­re bhā­ska­ra- SAS-PS'55 427,05pra­bhā­bhi­bhū­ta­kha­dyo­to­dyo­ta­va­nni­ta­rāṃ nā­va­bhā­sa­nta i­ti vi­jñā­na­ma­da­ni­rā­saḥ pra­jñā­pa­ri­ṣa­ha­ja­yaḥ SAS-PS'55 427,06pra­tye­ta­vyaḥ | SAS-PS'55 427,07a­jño­'­yaṃ na ve­tti pa­śu­sa­ma i­tye­va­mā­dya­dhikṣe­pa­va­ca­naṃ sa­ha­mā­na­sya pa­ra­ma­du­śca­ra­ta­po­'­nu­ṣṭhā- SAS-PS'55 427,08yi­no ni­tya­ma­pra­ma­tta­ce­ta­so me­'­dyāpi jñā­nā­ti­śa­yo no­tpa­dya­ta i­ti a­na­bhi­sa­nda­dha­to­'­jñā­na­pa­ri- SAS-PS'55 427,09ṣa­ha­ja­yo­'­va­ga­nta­vyaḥ | SAS-PS'55 427,10pa­ra­ma­vai­rā­gya­bhā­va­nā­śu­ddha­hṛ­da­ya­sya vi­di­ta­sa­ka­la­pa­dā­rtha­ta­ttva­syā­rha­dā­ya­ta­na­sā­dhu­dha­rma­pū­ja­ka­sya SAS-PS'55 427,11ci­ra­nta­na­pra­vra­ji­ta­syā­dyā­pi me jñā­nā­ti­śa­yo no­tpa­dya­te | ma­ho­pa­vā­sā­dya­nu­ṣṭhā­yi­nāṃ prā­ti­hā­rya- SAS-PS'55 427,12vi­śe­ṣāḥ prā­du­ra­bhū­va­nni­ti pra­lā­pa­mā­tra­ma­na­rthi­ke­yaṃ pra­vra­jyā | vi­pha­laṃ vra­ta­pa­ri­pā­la­na­mi­tye­va­ma­sa- SAS-PS'55 427,13mā­da­dhā­na­sya da­rśa­na­vi­śu­ddhi­yo­gā­da­da­rśa­na­pa­ri­ṣa­ha­sa­ha­na­ma­va­sā­ta­vya­m | SAS-PS'55 428,01e­vaṃ pa­ri­ṣa­hā­n a­saṃ­ka­lpo­pa­sthi­tā­n sa­ha­mā­na­syā­saṃ­kli­ṣṭa­ce­ta­so rā­gā­di­pa­ri­ṇā­mā­sra- SAS-PS'55 428,02va­ni­ro­dhā­nma­hā­nsaṃ­va­ro bha­va­ti | SAS-PS'55 428,03ā­ha­, ki­mi­me pa­ri­ṣa­hāḥ sa­rve saṃ­sā­ra­ma­hā­ṭa­vī­ma­ti­kra­mi­tu­ma­bhyu­dya­ta­ma­bhi­dra­va­nti u­ta SAS-PS'55 428,04ka­ści­tpra­ti­vi­śe­ṣa i­tya­tro­cya­te — a­mī vyā­khyā­ta­la­kṣa­ṇāḥ kṣu­dā­da­ya­ścā­ri­trā­nta­rā­ṇi pra­ti SAS-PS'55 428,05bhā­jyāḥ | ni­ya­me­na pu­na­ra­na­yoḥ pra­tye­ta­vyāḥ — TA-PS-55 9.10 sū­kṣmasā­mpa­rā­ya­cha­dma­stha­vī­ta­rā­ga­yo­śca­tu­rda­śa |­| 1­0 |­| SAS-PS'55 428,07kṣu­tpi­pā­sā­śī­to­ṣṇa­daṃ­śa­ma­śa­ka­ca­ryā­śa­yyā­va­dhā­lā­bha­ro­ga­tṛ­ṇa­spa­rśa­ma­la­pra­jñā­jñā­nā­ni | ca­tu- SAS-PS'55 428,08rda­śa i­ti va­ca­nā­da­nye­ṣāṃ pa­ri­ṣa­hā­ṇā­ma­bhā­vo ve­di­ta­vyaḥ | ā­ha yu­ktaṃ tā­va­dvī­ta­rā­ga­ccha- SAS-PS'55 428,09dma­sthe mo­ha­nī­yā­bhā­vā­t ta­tkṛ­ta­va­kṣya­mā­ṇā­ṣṭa­pa­ri­ṣa­hā­bhā­vā­cca­tu­rda­śa­ni­ya­ma­va­ca­na­m | sū­kṣma- SAS-PS'55 428,10sā­mpa­rā­ye tu mo­ho­da­ya­sa­dbhā­vā­t ca­tu­rda­śai­ti ni­ya­mo no­pa­pa­dya­ta i­ti ? ta­da­yu­kta­m­; sa­nmā­tra- SAS-PS'55 428,11tvā­t | ta­tra hi ke­valo lo­bha­sa­ñjva­la­na­ka­ṣā­yo­da­yaḥ so­'­pya­ti­sū­kṣmaḥ | ta­to vī­ta­rā­ga­cha­dma- SAS-PS'55 428,12stha­ka­lpa­tvā­t ca­tu­rda­śai­ti ni­ya­ma­sta­trā­pi yu­jya­te | na­nu mo­ho­da­ya­sa­hā­yā­bhā­vā­nma­ndo­da- SAS-PS'55 429,01ya­tvā­cca kṣu­dā­di­ve­da­nā­bhā­vā­tta­tsa­ha­na­kṛ­ta­pa­ri­ṣa­ha­vya­pa­de­śo na yu­kti­ma­va­ta­ra­ti ? ta­nna | SAS-PS'55 429,02kiṃ kā­ra­ṇa­m ? śa­kti­mā­tra­sya vi­va­kṣi­ta­tvā­t | sa­rvā­rtha­si­ddhi­de­va­sya sa­pta­ma­pṛ­thi­vī­ga­ma­na- SAS-PS'55 429,03sā­ma­rthya­vya­pa­de­śa­va­t | SAS-PS'55 429,04ā­ha­, ya­di śa­rī­ra­va­tyā­tma­ni pa­ri­ṣa­ha­sa­nni­dhā­naṃ pra­ti­jñā­ya­te a­tha bha­ga­va­ti u­tpa­nna­ke­va­la- SAS-PS'55 429,05jñā­ne ka­rma­ca­tu­ṣṭa­ya­pha­lā­nu­bha­va­na­va­śa­va­rti­ni ki­ya­nta u­pa­ni­pa­ta­ntī­tya­tro­cya­te | ta­smi­npu­naḥ — TA-PS-55 9.11 ekā­da­śa ji­ne |­| 1­1 |­| SAS-PS'55 429,07ni­ra­sta­ghā­ti­ka­rma­ca­tu­ṣṭa­ye ji­ne ve­da­nī­ya­sa­dbhā­vā­tta­dā­śra­yā e­kā­da­śa­pa­ri­ṣa­hāḥ sa­nti | SAS-PS'55 429,08na­nu ca mo­ha­nī­yo­da­ya­sa­hā­yā­bhā­vā­tkṣu­dā­di­ve­da­nā­bhā­ve pa­ri­ṣa­ha­vya­pa­de­śo na yu­ktaḥ ? sa­tya­me­va- SAS-PS'55 429,09me­ta­t — ve­da­nā­bhā­ve­'­pi dra­vya­ka­rma­sa­dbhā­vā­pe­kṣa­yā pa­ri­ṣa­ho­pa­cā­raḥ kri­ya­te­, ni­ra­va­śe­ṣa­ni­ra­sta- SAS-PS'55 429,10jñā­nā­ti­śa­ye ci­ntā­ni­ro­dhā­bhā­ve­'­pi ta­tpha­la­ka­rma­ni­rha­ra­ṇa­pha­lā­pe­kṣa­yā dhyā­no­pa­cā­ra­va­t | SAS-PS'55 429,11a­tha­vā — e­kā­da­śa ji­ne na sa­ntii­ti vā­kya­śe­ṣaḥ ka­lpa­nī­yaḥ­; so­pa­skā­ra­tvā­tsū­trā­ṇā­m | SAS-PS'55 430,01ka­lpyo hi vāva­ya­śe­ṣo vā­kyaṃ ca va­kta­rya­dhī­na­m i­tyu­pa­ga­mā­t mo­ho­da­ya­sa­hā­yī­kṛ­ta­kṣu­dā­di- SAS-PS'55 430,02ve­da­nā­bhā­vā­t na sa­nti i­ti vā­kya­śe­ṣaḥ | SAS-PS'55 431,01ā­ha­, ya­di sū­kṣma­sā­mpa­rā­yā­di­ṣu vya­stā pa­ri­ṣa­hāḥ a­tha sa­ma­stāḥ tāḥ kve­ti — TA-PS-55 9.12 bā­da­ra­sā­mpa­rā­ye sa­rve |­| 1­2 |­| SAS-PS'55 431,03sā­mpa­rā­yaḥ ka­ṣā­yaḥ | bā­da­raḥ sā­mpa­rā­yo ya­sya sa bā­da­ra­sā­mpa­rā­ya i­ti | ne­daṃ gu­ṇa­sthā­na- SAS-PS'55 431,04vi­śe­ṣa­gra­ha­ṇa­m | kiṃ ta­rhi ? a­rtha­ni­rde­śaḥ | te­na pra­ma­ttā­dī­nāṃ saṃ­ya­tā­nāṃ gra­ha­ṇa­m | te­ṣu hi SAS-PS'55 431,05a­kṣī­ṇaka­ṣā­ya­do­ṣa­tvā­tsa­rve saṃ­bha­va­nti | ka­smi­n pu­na­ścā­ri­tre sa­rve­ṣāṃ sa­mbha­vaḥ ? sā­mā­yi­ka- SAS-PS'55 431,06cche­do­pa­sthā­pa­na­pa­ri­hā­ra­vi­śu­ddhi­saṃ­ya­me­ṣu pra­tye­kaṃ sa­rve­ṣāṃ sa­mbha­vaḥ | SAS-PS'55 432,01ā­ha­, gṛ­hī­ta­me­ta­tpa­ri­ṣa­hā­ṇāṃ sthā­na­vi­śe­ṣā­va­dhā­ra­ṇa­m­, i­daṃ tu na vi­dmaḥ ka­syāḥ pra­kṛ­teḥ SAS-PS'55 432,02kaḥ kā­rya i­tya­tro­cya­te — TA-PS-55 9.13 jñā­nā­va­ra­ṇe pra­jñā­'­jñā­ne |­| 1­3 |­| SAS-PS'55 432,04i­da­ma­yu­ktaṃ va­rta­te | ki­ma­trā­yu­kta­m ? jñā­nā­va­ra­ṇe sa­tya­jñā­na­pa­ri­ṣa­ha u­pa­pa­dya­te­, pra­jñā­pa­ri- SAS-PS'55 432,05ṣa­haḥ pu­na­sta­da­pā­ye bha­va­tī­ti ka­thaṃ jñā­nā­va­ra­ṇe syā­t ? i­tya­tro­cya­te — kṣā­yo­pa­śa­mi­kī pra­jñā SAS-PS'55 432,06a­nya­smi­n jñā­nā­va­ra­ṇe sa­ti ma­daṃ ja­na­ya­ti na sa­ka­lā­va­ra­ṇa­kṣa­ye i­ti jñā­nā­va­ra­ṇe sa­tī­tyu­pa­pa­dya­te | SAS-PS'55 432,07pu­na­ra­pa­ra­yoḥ pa­ri­ṣa­ha­yoḥ pra­kṛ­ti­vi­śe­ṣa­ni­rde­śā­rtha­mā­ha — TA-PS-55 9.14 da­rśa­na­mo­hā­nta­rā­ya­yo­ra­da­rśa­nā­lā­bhau |­| 1­4 |­| SAS-PS'55 433,02ya­thā­saṃ­khya­ma­bhi­sa­mba­ndhaḥ | da­rśa­na­mo­he a­da­rśa­na­pa­ri­ṣa­ho­, lā­bhā­nta­rā­ye a­lā­bha­pa­ri­ṣa­ha i­ti | SAS-PS'55 433,03ā­ha­; ya­dyā­dye mo­ha­nī­ya­bhe­de e­kaḥ pa­ri­ṣa­haḥ­, a­tha dvi­tī­ya­smi­n ka­ti bha­va­ntī­tya­tro­cya­te — TA-PS-55 9.15 cā­ri­tra­mo­he nā­gnyā­ra­ti­strī­ni­ṣa­dyā­kro­śa­yā­ca­nā­sa­tkā­ra­pu­ra­skā­rāḥ |­| 1­5 |­| SAS-PS'55 434,01puṃ­ve­do­da­yā­di­ni­mi­tta­tvā­nnā­gnyā­di­pa­ri­ṣa­hā­ṇāṃ mo­ho­da­ya­ni­mi­tta­tvaṃ pra­ti­pa­dyā­ma­he | SAS-PS'55 434,02ni­ṣa­dyā­pa­ri­ṣa­ha­sya ka­tha­m ? ta­trā­pi pra­ṇi­pī­ḍā­pa­ri­hā­rā­rtha­tvā­t | mo­ho­da­ye sa­ti prā­ṇi- SAS-PS'55 434,03pī­ḍā­pa­ri­ṇā­maḥ saṃ­jā­ya­ta i­ti | SAS-PS'55 434,04a­va­śi­ṣṭa­pa­ri­ṣa­ha­pra­kṛ­ti­vi­śe­ṣa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.16 ve­da­nī­ye śe­ṣāḥ |­| 1­6 |­| SAS-PS'55 434,06u­ktā e­kā­da­śa pa­ri­ṣa­hāḥ | te­bhyo­'­nye śe­ṣāḥ ve­da­nī­ye sa­ti bha­va­ntii­ti vā­kya­śe­ṣaḥ | SAS-PS'55 434,07ke pu­na­ste ? kṣu­tpi­pā­sā­śī­to­ṣṇa­daṃ­śa­ma­śa­ka­ca­ryā­śa­yyā­va­dha­ro­ga­tṛ­ṇa­spa­rśa­ma­la­pa­ri­ṣa­hāḥ | SAS-PS'55 435,01ā­ha­, vyā­khyā­ta­ni­mi­tta­la­kṣa­ṇa­vi­ka­lpāḥ pra­tyā­tma­ni prā­du­rbha­va­ntaḥ ka­ti yu­ga­pa­da­va­ti­ṣṭha­nta SAS-PS'55 435,02i­tya­tro­cya­te — TA-PS-55 9.17 e­kā­da­yo bhā­jyā yu­ga­pa­de­ka­smi­nnaiṃ­kā­nna­viṃ­śa­teḥ |­| 1­7 |­| SAS-PS'55 435,04ā­ṅbhi­vi­dhya­rthaḥ | te­na e­ko­na­viṃ­śa­ti­ra­pi kva­ci­t yu­ga­pa­tsa­mbha­va­tī­tya­va­ga­mya­te | ta­tka­tha- SAS-PS'55 435,05mi­ti ce­du­cya­te — śī­to­ṣṇa­pa­ri­ṣa­ha­yo­re­kaḥ śa­yyā­ni­ṣa­dyā­ca­ryā­ṇāṃ cā­nya­ta­ma e­va bha­va­ti e­ka- SAS-PS'55 435,06smi­nnā­tma­ni | ku­taḥ ? vi­ro­dhā­t | ta­ttra­yā­ṇā­ma­pa­ga­me yu­ga­pa­de­kā­tma­nī­ta­re­ṣāṃ sa­mbha­vā­de­ko­na- SAS-PS'55 435,07viṃ­śa­ti­vi­ka­lpā bo­ddha­vyāḥ | na­nu pra­jñā­jñā­na­yo­ra­pi vi­ro­dhā­dyu­ga­pa­da­sa­mbha­vaḥ ? śru­ta­jñā­nā­pe­kṣa­yā SAS-PS'55 435,08pra­jñā­pa­ri­ṣa­haḥ a­va­dhi­jñā­nādya­bhā­vā­pe­kṣa­yā a­jñā­na­pa­ri­ṣa­ha i­ti nā­sti vi­ro­dhaḥ | SAS-PS'55 435,09ā­ha­, u­ktā gu­pti­sa­mi­ti­dha­rmā­nu­pre­kṣā­pa­ri­ṣa­ha­ja­yāḥ saṃ­va­ra­he­ta­vaḥ pa­ñca | saṃ­va­ra­he­tu­ścā- SAS-PS'55 435,10ri­tra­sa­ñjño va­kta­vya i­ti ta­dbhe­da­pra­da­rśa­nā­rtha­mu­cya­te — TA-PS-55 9.18 sā­mā­yi­ka­cche­do­pa­sthā­pa­nā­pa­ri­hā­ra­vi­śu­ddhi­sū­kṣma­sā­mpa­rā­ya­ya­thā­khyā­ta­mi­ti TA-PS-55 9.18 cā­ri­tra­m |­| 1­8 |­| SAS-PS'55 436,03a­tra co­dya­te — da­śa­vi­dhe dha­rme saṃ­ya­ma u­ktaḥ sa e­va cā­ri­tra­mi­ti pu­na­rgra­ha­ṇa­ma­na­rtha­ka­mi­ti ? SAS-PS'55 436,04nā­na­rtha­ka­m­; dha­rme­'­nta­rbhū­ta­ma­pi cā­ri­tra­ma­nte gṛ­hya­te mo­kṣa­prā­pteḥ sā­kṣā­tkā­ra­ṇa­mi­ti jñā­pa­nā­rtha­m | SAS-PS'55 436,05sā­mā­yi­ka­mu­kta­m | kva ? di­gde­śā­na­rtha­da­ṇḍa­vi­ra­ti­sā­mā­yi­ka —  i­tya­tra | ta­d dvi­vi­dhaṃ SAS-PS'55 436,06ni­ya­ta­kā­la­ma­ni­ya­ta­kā­la­ñca | svā­dhyā­yā­di ni­ya­ta­kā­la­m | ī­ryā­pa­thā­dya­ni­ya­ta­kā­la­m | SAS-PS'55 436,07pra­mā­da­kṛ­tā­na­rtha­pra­ba­ndha­vi­lo­pe sa­mya­kpra­ti­kri­yā che­do­pa­sthā­pa­nā vi­ka­lpa­ni­vṛ­tti­rvā | pa­ri­ha­ra­ṇaṃ SAS-PS'55 436,08pa­ri­hā­raḥ prā­ṇi­va­dhā­nni­vṛ­ttiḥ | te­na vi­śi­ṣṭā śu­ddhi­rya­smiṃ­sta­tpa­ri­hā­ra­vi­śu­ddhi­cā­ri­tra­m | SAS-PS'55 436,09a­ti­sū­kṣma­ka­ṣā­ya­tvā­tsū­kṣma­sā­mpa­rā­ya­cā­ri­tra­m | mo­ha­nī­ya­sya ni­ra­va­śe­ṣa­syo­pa­śa­mā­tkṣa­yā­cca SAS-PS'55 436,10ā­tma­sva­bhā­vā­va­sthā­pe­kṣā­la­kṣa­ṇaṃ a­thā­khyā­ta­cā­ri­tra­mi­tyā­khyā­ya­te | pū­rva­cā­ri­trā­nu­ṣṭhā­yi­bhi­rā- SAS-PS'55 436,11khyā­taṃ na ta­tprā­ptaṃ prā­ṅmo­ha­kṣa­yo­pa­śa­mā­bhyā­mi­tya­thā­khyā­ta­m | a­tha­śa­bda­syā­na­ntayā­rthi­vṛ­tti­tvā — SAS-PS'55 437,01nni­ra­va­śe­ṣa­mo­ha­kṣa­yo­pa­śa­mā­na­nta­ra­mā­vi­rbha­va­tī­tya­rthaḥ | ya­thā­'­'­khyā­ta­mi­ti vā­; ya­thā­'­'­tma­sva- SAS-PS'55 437,02bhā­vo­'­va­sthi­ta­sta­thai­vā­khyā­ta­tvā­t | i­ti śa­bdaḥ pa­ri­sa­mā­ptau dra­ṣṭa­vyaḥ | ta­to ya­thā­khyā­ta- SAS-PS'55 437,03cā­ri­trā­tsa­ka­la­ka­rma­kṣa­ya­pa­ri­sa­mā­pti­rbha­va­tī­ti jñā­pya­te | sā­mā­yi­kā­dī­nā­mā­nu­pū­rvya­va­ca­na­mu­tta- SAS-PS'55 437,04ro­tta­ra­gu­ṇa­pra­ka­rṣa khyā­pa­nā­rthaṃ kri­ya­te | SAS-PS'55 438,01ā­ha­, u­ktaṃ cā­ri­tra­m | ta­da­na­nta­ra­mu­ddi­ṣṭaṃ ya­t ta­pa­sā ni­ja­rī cai­ti ta­sye­dā­nīṃ ta­pa­so SAS-PS'55 438,02vi­dhā­naṃ ka­rta­vya­mi­tya­tro­cya­te | ta­d dvi­vi­dhaṃ bā­hya­mā­bhya­nta­raṃ ca | ta­tpra­tye­kaṃ ṣa­ḍvi­dha­m | ta­tra SAS-PS'55 438,03bā­hya­bhe­da­pra­ti­pa­ttya­rtha­mā­haTA-PS-55 9.19 a­na­śa­nā­va­mau­da­rya­vṛ­tti­pa­ri­saṃ­khyā­na­ra­sa­pa­ri­tyā­ga­vi­vi­kta­śa­yyā­sa­na­kā­ya­kle­śā TA-PS-55 9.19 bā­hyaṃ ta­paḥ |­| 1­9 |­| SAS-PS'55 438,06dṛ­ṣṭa­pha­lā­na­pe­kṣaṃ saṃ­ya­ma­pra­si­ddhi­rā­go­cche­da­ka­rma­vi­nā­śa­dhyā­nā­ga­mā­vā­ptya­rtha­ma­na­śa­na­m | SAS-PS'55 438,07saṃ­ya­ma­pra­jāga­ra­do­ṣa­pra­śa­ma­sa­nto­ṣa­svā­dhyā­yā­di­su­kha­si­ddhya­rtha­ma­va­mau­da­rya­m | bhi­kṣā­rthi­no mu­ne- SAS-PS'55 438,08re­kā­gā­rā­di­vi­ṣa­yaḥ sa­ṅka­lpaḥ ci­ntā­va­ro­dho vṛ­tti­pa­ri­saṃ­khyā­na­mā­śā­ni­vṛ­ttya­rtha­ma­va­ga­nta­vya­m | SAS-PS'55 438,09i­ndri­ya­da­rpa­ni­gra­ha­ni­drā­vi­ja­ya­svā­dhyā­ya­su­kha­si­ddhyādya­rtho ghṛ­tā­di­vṛ­ṣya­ra­sa­pa­ri­tyā­ga­śca­tu­rthaṃ ta­paḥ | SAS-PS'55 438,10śū­nyā­gā­rā­di­ṣu vi­vi­kte­ṣu ja­ntu­pī­ḍā­vi­ra­hi­te­ṣu saṃ­ya­ta­sya śa­yyā­sa­na­mā­bā­dhā­tya­ya- SAS-PS'55 438,11bra­hma­ca­ya­svā­dhyā­ya­dhyā­nā­di­pra­si­ddhya­rthaṃ ka­rta­vya­mi­ti pa­ñca­maṃ ta­paḥ | ā­ta­pa­sthā­naṃ vṛ­kṣa­mū­la- SAS-PS'55 438,12ni­vā­so ni­rā­va­ra­ṇa­śa­ya­naṃ ba­hu­vi­dha­pra­ti­mā­sthā­na­mi­tye­va­mā­diḥ kā­ya­kle­śaḥ ta­t ṣa­ṣṭhaṃ ta­paḥ | SAS-PS'55 439,01ta­tki­ma­rtha­m ? de­ha­duḥ­kha­ti­ti­kṣā­su­khā­na­bhi­ṣva­ṅga­pra­va­ca­na­pra­bhā­va­nā­dya­rtha­m | pa­ri­ṣa­ha­syā­sya ca SAS-PS'55 439,02ko vi­śe­ṣaḥ ? ya­dṛ­ccha­yo­pa­ni­pa­ti­taḥ pa­ri­ṣa­haḥ | sva­yaṃ­kṛ­taḥ kā­ya­kle­śaḥ | bā­hya­tva- SAS-PS'55 439,03ma­sya ku­taḥ ? bā­hya­dra­vyā­pe­kṣa­tvā­tpa­ra­pra­tya­kṣa­tvā­cca bā­hya­tva­m | SAS-PS'55 439,04a­bhya­nta­ra­ta­po­bhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 9.20 prā­ya­ści­tta­vi­na­ya­vai­yā­vṛ­ttya­svā­dhyā­ya­vyu­tsa­rga­dhyā­nā­nyu­tta­ra­m |­| 2­0 |­| SAS-PS'55 439,06ka­tha­ma­syā­bhya­nta­ra­tva­m ? ma­no­ni­ya­ma­nā­rtha­tvā­t | pra­mā­da­do­ṣa­pa­ri­hā­raḥ prā­ya­ści­tta­m | SAS-PS'55 439,07pū­jye­ṣvā­da­ro vi­na­yaḥ | kā­ya­ce­ṣṭa­yā dra­vyā­nta­re­ṇa co­pā­sa­naṃ vai­yā­vṛ­ttya­m | jñā­na­bhā­va­nā­'­'­la- SAS-PS'55 439,08sya­tyā­gaḥ svā­dhyā­yaḥ | ā­tmā­'­'­tmī­ya­sa­ṅka­lpa­tyā­go vyu­tsa­rgaḥ | ci­tta­vi­kṣe­pa­tyā­go dhyā­na­m | SAS-PS'55 439,09ta­dbhe­da­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.21 na­va­ca­tu­rda­śa­pa­ñca­dvi­bhe­dā ya­thā­kra­maṃ prā­gdhyā­nā­t |­| 2­1 |­| SAS-PS'55 440,01ya­thā­kra­ma­mi­ti va­ca­nā­nna­va­bhe­daṃ prā­ya­ści­tta­m­, vi­na­ya­śca­tu­rvi­dhaḥ­, vai­yā­vṛ­ttyaṃ da­śa­vi- SAS-PS'55 440,02dha­m­, svā­dhyā­yaḥ pa­ñca­vi­dhaḥ­, dvi­bhe­do vyu­tsa­rga i­tya­bhi­saṃ­ba­dhya­te | prā­gdhyā­nā­ti­ti va­ca­naṃ SAS-PS'55 440,03dhyā­na­sya ba­hu­va­kta­vya­tvā­tpa­ścā­dva­kṣya­ta i­ti | SAS-PS'55 440,04ā­dya­sya bhe­da­sva­rū­pa­ni­rjñā­nā­rtha­mā­ha — TA-PS-55 9.22 ā­lo­ca­na­pra­ti­kra­ma­ṇa­ta­du­bha­ya­vi­ve­ka­vyu­tsa­rga­ta­pa­śche­da­pa­ri­hā­ro­pa­sthā­pa­nāḥ |­| 2­2 |­| SAS-PS'55 440,06ta­tra gu­ra­ve pra­mā­da­ni­ve­da­naṃ da­śa­do­ṣa­vi­va­rji­ta­mā­lo­ca­na­m | mi­thyā­du­ṣkṛ­tā­bhi­dhā­nā­da­bhi- SAS-PS'55 440,07vya­kta­pra­ti­kri­yaṃ pra­ti­kra­ma­ṇa­m | saṃ­sa­rge sa­ti vi­śo­dha­nā­tta­du­bha­ya­m | saṃ­sa­ktā­nna- SAS-PS'55 440,08pā­no­pa­ka­ra­ṇā­di­vi­bha­ja­naṃ vi­ve­kaḥ | kā­yo­tsa­rgā­di­ka­ra­ṇaṃ vyu­tsa­rgaḥ | a­na­śa­nā­va­mo­da­ryā­di­la­kṣa­ṇaṃ SAS-PS'55 440,09ta­paḥ | di­va­sa­pa­kṣa­mā­sā­di­nā pra­vra­jyā­hā­pa­naṃ che­daḥ | pa­kṣa­mā­sā­di­vi­bhā­ge­na dū­ra­taḥ pa­ri­va­rja­naṃ SAS-PS'55 440,10pa­ri­hā­raḥ | pu­na­rdī­kṣā­prā­pa­ṇa­mu­pa­sthā­pa­nā | SAS-PS'55 441,01vi­na­ya­vi­ka­lpa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 9.23 jñā­na­da­rśa­na­cā­ri­tro­pa­cā­rāḥ |­| 2­3 |­| SAS-PS'55 441,03vi­na­yaḥ i­tya­dhi­kā­re­ṇa­'­bhi­sa­mba­ndhaḥ kri­ya­te | jñā­na­vi­na­yo da­rśa­na­vi­na­ya­ścā- SAS-PS'55 441,04ri­tra­vi­na­ya u­pa­cā­ra­vi­na­ya­śce­ti | sa­ba­hu­mā­naṃ mo­kṣā­rthaṃ jñā­na­gra­ha­ṇā­bhyā­sa­sma­ra­ṇā­di­jña­ni- SAS-PS'55 442,01vi­na­yaḥ | śa­ṅkā­di­do­ṣa­vi­ra­hi­taṃ ta­ttvā­rtha­śra­ddhā­naṃ da­rśa­na­vi­na­yaḥ | ta­dvata­ścā­ri­tre sa­mā­hi­ta­ci­tta­tā SAS-PS'55 442,02cā­ri­tra­vi­na­yaḥ | pra­tya­kṣe­ṣvā­cā­ryā­di­ṣva­bhyu­tthā­nā­bhi­ga­ma­nā­ñja­li­ka­ra­ṇā­di­ru­pa­cā­ra­vi­na­yaḥ | SAS-PS'55 442,03pa­ro­kṣe­ṣva­pi kā­ya­vā­ṅ ma­no­'­bhi­ra­ñja­li­kri­yā­gu­ṇa­sa­ṅkī­rta­nā­nu­sma­ra­ṇā­diḥ | SAS-PS'55 442,04vai­yā­vṛ­ttya­bhe­da­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.24 ā­cā­ryo­pā­dhyā­ya­ta­pa­svi­śai­kṣa­glā­na­ga­ṇa­ku­la­saṃ­gha­sā­dhu­ma­no­jñā­nā­m |­| 2­4 |­| SAS-PS'55 442,06vai­yā­vṛ­ttyaṃ da­śa­dhā bhi­dya­te | ku­taḥ ? vi­ṣa­ya­bhe­dā­t | ā­cā­rya­vai­yā­vṛ­ttya­mu­pā­dhyā­ya­vai­yā- SAS-PS'55 442,07vṛ­ttya­mi­tyā­di | ta­tra ā­ca­ra­nti ta­smā­d vra­tā­nī­tyā­cā­ryaḥ | mo­kṣā­rthaṃ śā­stra­mu­pe­tya ta­smā­da- SAS-PS'55 442,08dhī­ya­ta i­tyu­pā­dhyā­yaḥ | ma­ho­pa­vā­sā­dya­nu­ṣṭhā­yī ta­pa­svī | śi­kṣā­śī­laḥ śai­kṣaḥ | ru­jñā­di­kli­ṣṭa- SAS-PS'55 442,09śa­rī­ro glā­naḥ | ga­ṇaḥ stha­vi­ra­sa­nta­tiḥ | dī­kṣa­kā­cā­rya­śi­ṣya­saṃ­styā­yaḥ ku­la­m | cā­tu­rva­ṇa śra­ma­ṇa- SAS-PS'55 442,10ni­ba­haḥ saṃ­ghaḥ | ci­ra­pra­vra­ji­taḥ sā­dhuḥ | ma­no­jño lo­ka­sa­mma­taḥ | te­ṣāṃ vyā­dhi­pa­ri­ṣa­ha­mi­thyā­tvā­dyu- SAS-PS'55 442,11pa­ni­pā­te kā­ya­ce­ṣṭa­yā dra­vyā­nta­re­ṇa vā ta­tpra­tī­kā­ro vai­yā­vṛ­ttyaṃ sa­mā­dhyā­dhāna­vi­ci­ki­tsā­'- SAS-PS'55 443,01bhā­va­pra­va­ca­na­vā­tsa­lyā­dya­bhi­vya­ktya­rtha­m | SAS-PS'55 443,02svā­dhyā­ya­vi­ka­lpa­vi­jñā­nā­rtha­mā­ha — TA-PS-55 9.25 vā­ca­nā­pra­ccha­nā­'­nu­pre­kṣā­'­'­mnā­ya­dha­rmo­pa­de­śāḥ |­| 2­5 |­| SAS-PS'55 443,04ni­ra­va­dya­gra­nthā­rtho­bha­ya­pra­dā­naṃ vā­ca­nā | saṃ­śa­ya­cche­dā­ya ni­ści­ta­ba­lā­dhā­nā­ya vā pa­rā­nu­yo­gaḥ SAS-PS'55 443,05pra­ccha­nā | a­dhi­ga­tā­rtha­sya ma­na­sā­'­dhyā­so­'­nu­pre­kṣā | gho­ṣa­śu­ddhaṃ pa­ri­va­rta­na­mā­mnā­yaḥ | dha­rma­ka­thā­dya- SAS-PS'55 443,06nu­ṣṭhā­naṃ dha­rmo­pa­de­śaḥ | sa e­ṣa pa­ñca­vi­dhaḥ svā­dhyā­yaḥ ki­ma­rthaḥ ? pra­jñā­ti­śa­yaḥ pra­śa­stā­dhya­va­sā­yaḥ SAS-PS'55 443,07pa­ra­ma­saṃ­ve­ga­sta­po­vṛ­ddhi­ra­ti­cā­ra­vi­śu­ddhi­ri­tye­va­mā­dya­rthaḥ | SAS-PS'55 443,08vyu­tsa­rga­bhe­da­ni­rjñā­nā­rtha­mā­ha — TA-PS-55 9.26 bā­hyā­bhya­nta­ro­pa­dhyoḥ |­| 2­6 |­| SAS-PS'55 443,10vyu­tsa­rja­naṃ vyu­tsa­rga­styā­gaḥ | sa dvi­vi­dhaḥ — bā­hyo­pa­dhi­tyā­go­'­bhya­nta­ro­pa­dhi­tyā­ga­śce­ti | SAS-PS'55 443,11a­nu­pā­ttaṃ vā­stu­dha­na­dhā­nyā­di bā­hyo­pa­dhiḥ | kro­dhā­di­rā­tma­bhā­vo­'­bhya­nta­ro­pa­dhiḥ | kā­ya­tyā­ga­śca SAS-PS'55 443,12ni­ya­ta­kā­lo yā­va­jjī­vaṃ vā­'­bhya­nta­ro­pa­dhi­tyā­ga i­tyu­cya­te | sa ki­ma­rthaḥ ? ni­ssa­ṅga­tva­ni­rbha­ya­tva- SAS-PS'55 443,13jī­vi­tā­śā­vyu­dā­sā­dya­rthaḥ | SAS-PS'55 444,01ya­d ba­hu­va­kta­vyaṃ dhyā­na­mi­ti pṛ­tha­gvya­va­sthā­pi­taṃ ta­sye­dā­nīṃ bhe­dā­bhi­dā­naṃ prā­pta­kā­la­m | SAS-PS'55 444,02ta­du­lla­ṅdhya ta­sya pra­yo­ktṛ­sva­rū­pa­kā­la­ni­rddhā­ra­ṇā­rtha­mu­cya­te — TA-PS-55 9.27 u­tta­ma­saṃ­ha­na­na­syai­kā­gra­ci­ntā­ni­ro­dho dhyāna­mā­'­nta­rmu­hū­rtā­t |­| 2­7 |­| SAS-PS'55 444,04ā­dyaṃ tri­ta­yaṃ saṃ­ha­na­na­mu­tta­maṃ va­jra­rṣa­bha­nā­rā­ca­saṃ­ha­na­naṃ va­jra­nā­rā­ca­saṃ­ha­na­naṃ nā­rā­ca­saṃ­ha­na­na- SAS-PS'55 444,05mi­ti | ta­ttri­ta­ya­ma­pi dhyā­na­sya sā­dha­naṃ bha­va­ti | mo­kṣa­sya tu ā­dya­me­va | ta­du­tta­maṃ saṃ­ha­na­naṃ ya­sya SAS-PS'55 444,06so­'­ya­mu­tta­ma­saṃ­ha­na­naḥ­, ta­syo­tta­ma­saṃ­ha­na­na­sye­ti | a­ne­na pra­yo­ktṛ­ni­rde­śaḥ kṛ­taḥ | a­graṃ mu­kha­m | SAS-PS'55 444,07e­ka­ma­gra­ma­sye­tye­kā­graḥ | nā­nā­rthā­va­la­mba­ne­na ci­ntā pa­ri­spa­nda­va­tī­, ta­syā a­nyā­śe­ṣa­mu­khe­bhyo SAS-PS'55 444,08vyā­va­rtya e­ka­smi­nna­gre ni­ya­ma e­kā­gra­ci­ntā­ni­ro­dha i­tyu­cya­te | a­ne­na dhyā­na­sva­rū­pa­mu­ktaṃ SAS-PS'55 444,09bha­va­ti | mu­hū­rta i­ti kā­la­pa­ri­mā­ṇa­m | a­nta­rga­to mu­hū­rto­'­nta­rmu­hū­rtaḥ | ā a­nta­rmu­hū­rtā­t- SAS-PS'55 445,01i­tya­ne­na kā­lā­va­dhiḥ kṛ­taḥ | ta­taḥ pa­raṃ durdha­ra­tvā­de­kā­gra­ci­ntā­yāḥ | ci­ntā­yā ni­ro­dho ya­di SAS-PS'55 445,02dhyā­naṃ­, ni­ro­dha­ścā­bhā­vaḥ­, te­na dhyā­na­ma­sa­tkha­ra­vi­ṣā­ṇa­va­tsyā­t ? nai­ṣa do­ṣaḥ­; a­nya­ci­ntā- SAS-PS'55 445,03ni­vṛ­ttya­pe­kṣa­yā­'­sa­di­ti co­cya­te­, sva­vi­ṣa­yā­kā­ra­pra­vṛ­tteḥ sa­di­ti ca­; a­bhā­va­sya bhā­vā­nta­ra- SAS-PS'55 445,04tvā­d he­tva­ṅga­tvā­di­bhi­ra­bhā­va­sya va­stu­dha­rma­tva­si­ddhe­śca | a­tha­vā nā­yaṃ bhā­va­sā­dha­naḥ­, ni­ro- SAS-PS'55 445,05dha­naṃ ni­ro­dha i­ti | kiṃ ta­rhi ? ka­rma­sā­dha­naḥ ni­ru­dhya­ta i­ti ni­ro­dhaḥ | ci­ntā cā­sau ni­ro­dha­śca SAS-PS'55 445,06ci­ntā­ni­ro­dha i­ti | e­ta­du­ktaṃ bha­va­ti — jñā­na­me­vā­pa­ri­spa­ndā­gni­śi­khā­va­da­va­bhā­sa­mā­naṃ dhyā­na- SAS-PS'55 445,07mi­ti | SAS-PS'55 445,08ta­dbhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 9.28 ā­rtta­rau­dra­dha­rmya­śu­klā­ni |­| 2­8 |­| SAS-PS'55 445,10ṛ­taṃ duḥ­kha­m­, a­rda­na­ma­rti­rvā­, ta­tra bha­va­mā­rta­m | ru­draḥ krū­rā­śa­ya­sta­sya ka­rma ta­tra bha­vaṃ vā SAS-PS'55 445,11rau­dra­m | dha­rmo vyā­khyā­taḥ | dha­rmā­da­na­pe­taṃ dha­rmya­m | śu­ci­gu­ṇa­yo­gā­cchu­kla­m | ta­de­ta­cca­tu­rvi­dhaṃ SAS-PS'55 445,12dhyā­naṃ dvai­vi­dhya­ma­śnu­te | ku­taḥ ? pra­śa­stā­pra­śa­sta­bhe­dā­t | a­pra­śa­sta­ma­pu­ṇyā­sra­va­kā­ra­ṇa­tvā­t | SAS-PS'55 446,01ka­rma­ni­rda­ha­na­sā­ma­rthyā­tpra­śa­sta­m | SAS-PS'55 446,02kiṃ pu­na­sta­di­ti ce­du­cya­te — TA-PS-55 9.29 pa­re so­kṣa­he­tū |­| 2­9 |­| SAS-PS'55 446,04pa­ra­mu­tta­ra­ma­ntyaṃ | ta­tsā­mī­pyā­ddha­rmya­ma­pi pa­ra­mi­tyu­pa­ca­rya­te | dviva­ca­na­ni­rde­śa­sā­ma­rthyā­d SAS-PS'55 446,05gau­ṇa­ma­pi gṛ­hya­te | pare mo­kṣa­he­tū i­ti va­ca­nā­tpū­rve ā­rta­rau­dre saṃ­sā­ra­he­tū i­tyu­ktaṃ bha­va­ti | SAS-PS'55 446,06ku­taḥ ? tṛ­tī­ya­sya sā­dhya­syā­bhā­vā­t | SAS-PS'55 446,07ta­trā­rtaṃ ca­tu­rvi­dha­m | ta­trā­di­vi­ka­lpa­la­kṣa­ṇa­ni­rde­śā­rtha­mā­ha — TA-PS-55 9.30 ā­rta­ma­ma­no­jña­sya sa­mpra­yo­ge ta­dvi­pra­yo­gā­ya smṛ­ti­sa­ma­nvā­hā­raḥ |­| 3­0 |­| SAS-PS'55 446,09a­ma­no­jña­ma­pri­yaṃ vi­ṣa­ka­ṇṭa­ka­śa­tru­śa­strā­di­, ta­dbā­dhā­kā­ra­ṇa­tvā­da­ma­no­jña­mi­tyu­cya­te | SAS-PS'55 446,10ta­sya sa­mpra­yo­ge­, sa ka­thaṃ nā­ma me na syā­di­ti sa­ṅka­lpa­ści­ntā­pra­ba­ndhaḥ smṛ­ti­sa­ma­nvā­hā­raḥ SAS-PS'55 446,11pra­tha­ma­mā­rta­mi­tyā­khyā­ya­te | SAS-PS'55 446,12dvi­tī­ya­sya vi­ka­lpa­sya la­kṣa­ṇa­ni­rde­śā­rtha­mā­ha — TA-PS-55 9.31 vi­pa­rī­taṃ ma­no­jña­sya |­| 3­1 |­| SAS-PS'55 447,01ku­to vi­pa­rī­ta­m ? pū­rvo­ktā­t | te­nai­ta­du­ktaṃ bha­va­ti — ma­no­jña­sye­ṣṭa­sya sva­pu­tra­dā­ra­dha­nā- SAS-PS'55 447,02de­rvi­pra­yo­ge ta­tsa­mpra­yo­gā­ya sa­ṅka­lpa­ści­ntā­pra­ba­ndho dvi­tī­ya­mā­rta­ma­va­ga­nta­vya­m | SAS-PS'55 447,03tṛ­tī­ya­sya vi­ka­lpa­sya la­kṣa­ṇa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.32 ve­da­nā­yā­śca |­| 3­2 |­| SAS-PS'55 447,05ve­da­nāśa­bdaḥ su­khe duḥ­khe ca va­rta­mā­no­'­pi ā­rta­sya pra­kṛ­ta­tvā­d duḥ­kha­ve­da­nā­yāṃ pra­va­rta­te­, SAS-PS'55 447,06ta­syā vā­tā­di­vi­kā­ra­ja­ni­ta­ve­da­nā­yā u­pa­ni­pā­te ta­syā a­pā­yaḥ ka­thaṃ nā­ma me syā­di­ti saṃ­ka­lpa- SAS-PS'55 447,07ści­ntā­pra­ba­ndha­stṛ­tī­ya­mā­rta­mu­cya­te | SAS-PS'55 447,08tu­rī­ya­syā­rta­sya la­kṣa­ṇa­ni­rde­śā­rtha­mā­ha — TA-PS-55 9.33 ni­dā­naṃ ca |­| 3­3 |­| SAS-PS'55 447,10bho­gā­kā­ṅkṣā­tu­ra­syā­nā­ga­ta­vi­ṣa­ya­prā­ptiṃ pra­ti ma­naḥ­pra­ṇi­dhā­naṃ sa­ṅka­lpa­ści­ntā­pra­ba­ndha- SAS-PS'55 447,11stu­rī­ya­mā­rtaṃ ni­dā­na­mi­tyu­cya­te | SAS-PS'55 447,12ta­de­ta­cca­tu­rvi­dha­mā­rtaṃ kiṃ­svā­mi­ka­mi­ti ce­du­cya­te — TA-PS-55 9.34 ta­da­vi­ra­ta­de­śa­vi­ra­ta­pra­ma­tta­saṃ­ya­tā­nā­m |­| 3­4 |­| SAS-PS'55 447,14a­vi­ra­tā a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntāḥ | de­śa­vi­ra­tāḥ saṃ­ya­tā­saṃ­ya­tāḥ | pra­ma­tta­saṃ­ya­tāḥ SAS-PS'55 448,01pa­ñca­da­śa­pra­mā­do­pe­tāḥ kri­yā­nu­ṣṭhā­yi­naḥ | ta­trā­vi­ra­ta­de­śa­vi­ra­tā­nāṃ ca­tu­rvi­dha­ma­pyārtaṃ bha­va­ti­; SAS-PS'55 448,02a­saṃ­ya­ma­pa­ri­ṇā­mo­pe­ta­tvā­t | pra­ma­tta­saṃ­ya­tā­nāṃ tu ni­dā­na­va­rjya­ma­nya­dā­rta­tra­yaṃ pra­mā­do­da­yo­dre­kā­tka- SAS-PS'55 448,03dā­ci­tsyā­t | SAS-PS'55 448,04vyā­khyā­ta­mā­rtaṃ sa­ñjñā­di­bhiḥ | dvi­tī­ya­sya sa­ñjñā­he­tu­svā­mi­ni­rddhā­ra­ṇā­rtha­mā­ha — TA-PS-55 9.35 hiṃ­sā­'­nṛ­ta­ste­ya­vi­ṣa­ya­saṃ­ra­kṣa­ṇe­bhyo rau­dra­ma­vi­ra­ta­de­śa­vi­ra­ta­yoḥ |­| 3­5 |­| SAS-PS'55 448,06hiṃ­sā­dī­nyu­kta­la­kṣa­ṇā­ni | tā­ni rau­dra­dhyā­no­tpa­tte­rni­mi­ttī­bha­va­ntī­ti he­tu­ni­rde­śo vi­jñā- SAS-PS'55 448,07ya­te | te­na he­tu­ni­rde­śe­nā­nu­va­rta­mā­naḥ smṛ­ti­sa­ma­nvā­hā­raḥ a­bhi­sa­mba­dhya­te | hiṃ­sā­yāḥ smṛ­ti- SAS-PS'55 448,08sa­ma­nvā­hā­ra i­tyā­di | ta­drau­dra­dhyā­na­ma­vi­ra­ta­de­śa­vi­ra­ta­yo­rve­di­ta­vya­m | a­vi­ra­ta­sya bha­va­tu SAS-PS'55 448,09rau­dra­dhyā­naṃ­, de­śa­vi­ra­ta­sya ka­tha­m ? ta­syā­pi hiṃ­sā­dyā­ve­śā­dvi­ttā­di­saṃ­ra­kṣa­ṇa­ta­ntra­tvā­cca ka­dā- SAS-PS'55 448,10ci­d bha­vi­tu­ma­rha­ti | ta­tpu­na­rnā­ra­kā­dī­nā­ma­kā­ra­ṇaṃ­; sa­mya­gda­rśa­na­sā­ma­rthyā­t | saṃ­ya­ta­sya tu SAS-PS'55 448,11na bha­va­tye­va­; ta­dā­ra­mbhe saṃ­ya­ma­pra­cyu­teḥ | SAS-PS'55 449,01ā­ha­, pa­re mo­kṣa­he­tū u­pa­di­ṣṭe | ta­trā­dya­sya mo­kṣa­he­to­rdhyā­na­sya bhe­da­sva­rū­pa­svā­mi­ni­rde­śaḥ SAS-PS'55 449,02ka­rta­vya i­tya­ta ā­ha — TA-PS-55 9.36 ā­jñā­pā­ya­vi­pā­ka­saṃ­sthā­na­vi­ca­yā­ya dha­rmya­m |­| 3­6 |­| SAS-PS'55 449,04vi­ca­ya­naṃ vi­ca­yo vi­ve­ko vi­cā­ra­ṇetya­rthaḥ | ā­jñā­pā­ya­vi­pā­ka­saṃ­sthā­nā­nāṃ vi­ca­ya ā­jñā- SAS-PS'55 449,05pā­ya­vi­pā­ka­saṃ­sthā­na­vi­ca­yaḥ | smṛ­ti­sa­ma­nvā­hā­raḥ i­tya­nu­va­rta­te | sa pra­tye­kaṃ sa­mba­dhya­te — ā­jñā- SAS-PS'55 449,06vi­ca­yā­ya smṛ­ti­sa­ma­nvā­hā­ra i­tyā­di | ta­dya­thā — u­pa­de­ṣṭu­ra­bhā­vā­nma­nda­bu­ddhi­tvā­tka­rmo­da­yā- SAS-PS'55 449,07tsū­kṣma­tvā­cca pa­dā­rthā­nāṃ he­tu­dṛ­ṣṭā­nto­pa­ra­me sa­ti sa­rva­jña­pra­ṇī­ta­mā­ga­maṃ pra­mā­ṇī­kṛ­tya i­ttha­me­ve­daṃ SAS-PS'55 449,08nā­nya­thā­vā­di­no ji­nāḥ i­ti ga­ha­na­pa­dā­rtha­śra­ddhā­nāda­rthā­va­dhā­ra­ṇa­mā­jñā­vi­ca­yaḥ | a­tha­vā — SAS-PS'55 449,09sva­yaṃ vi­di­ta­pa­dā­rtha­ta­ttva­sya sa­taḥ pa­raṃ pra­ti pi­pā­da­yi­ṣoḥ sva­si­ddhā­ntā­vi­ro­dhe­na ta­ttva­sa­ma­rtha­nā­rthaṃ SAS-PS'55 449,10ta­rka­na­ya­pra­mā­ṇa­yo­ja­na­pa­raḥ smṛ­ti­sa­ma­nvā­hā­raḥ sa­rva­jñā­jñā­pra­kā­śa­nā­rtha­tvā­dā­jñā­vi­ca­ya i­tyu­cya­te | SAS-PS'55 449,11jā­tya­ndha­va­nmi­thyā­dṛ­ṣṭa­yaḥ sa­rva­jña­pra­ṇī­ta­mā­rgā­dvi­mu­khā mo­kṣā­rthi­naḥ sa­mya­ṅmā­rgā­pa­ri­jñā­nā­tsu- SAS-PS'55 450,01dū­ra­me­vā­pa­ya­ntī­ti sa­nmā­rgā­pā­ya­ci­nta­na­ma­pā­ya­vi­ca­yaḥ | a­tha­vā — mi­thyā­da­rśa­na­jñā­na­cā­ri- SAS-PS'55 450,02tre­bhyaḥ ka­thaṃ nā­ma i­me prā­ṇi­no­'­pe­yu­ri­ti smṛ­ti­sa­ma­nvā­hā­ro­'­pā­ya­vi­ca­yaḥ | ka­rma­ṇāṃ jñā­nā­va­ra­ṇā- SAS-PS'55 450,03dī­nāṃ dra­vya­kṣe­tra­kā­la­bha­va­bhā­va­pra­tya­ya­pha­lā­nu­bha­va­naṃ pra­ti pra­ṇi­dhā­naṃ vi­pā­ka­vi­ca­yaḥ | lo­ka­saṃ­sthā­na- SAS-PS'55 450,04sva­bhā­va­vi­ca­yā­ya smṛ­ti­sa­ma­nvā­hā­raḥ saṃ­sthā­na­vi­ca­yaḥ | u­tta­ma­kṣa­mā­di­la­kṣa­ṇo dha­rma u­ktaḥ | SAS-PS'55 450,05ta­smā­da­na­pe­taṃ dha­rmyaṃ dhyā­naṃ ca­tu­rvi­ka­lpa­ma­va­se­ya­m | ta­da­vi­ra­ta­de­śa­vi­ra­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya­tā­nāṃ SAS-PS'55 450,06bha­va­ti | SAS-PS'55 453,01tra­yā­ṇāṃ dhyā­nā­nāṃ ni­rū­pa­ṇaṃ kṛ­ta­m | i­dā­nīṃ śu­kla­dhyā­naṃ ni­rū­pa­yi­ta­vya­m | ta­dva­kṣya­mā­ṇa- SAS-PS'55 453,02ca­tu­rvi­ka­lpa­m | ta­trā­dya­yoḥ svā­mi­ni­rde­śā­rtha­mi­da­mu­cya­te — TA-PS-55 9.37 śu­kle cā­dye pū­rva­vi­daḥ |­| 3­7 |­| SAS-PS'55 453,04va­kṣya­mā­ṇe­ṣu śu­kla­dhyā­na­vi­ka­lpe­ṣu ā­dye śu­kla­dhyā­ne pū­rva­vi­do bha­va­taḥ śru­ta­ke­va­li­na SAS-PS'55 453,05i­tya­rthaḥ | caśa­bde­na dha­rmya­ma­pi sa­mu­ccī­ya­te | ta­tra vyā­khyā­na­to vi­śe­ṣa­pra­ti­pa­ttiḥ i­ti SAS-PS'55 453,06śre­ṇyā­ro­ha­ṇā­tprā­gdha­rmyaṃ­, śre­ṇyoḥ śu­kle i­ti vyā­khyā­ya­te | SAS-PS'55 453,07a­va­śi­ṣṭe ka­sya bha­va­ta i­tya­tro­cya­te — TA-PS-55 9.38 pa­re ke­va­li­naḥ |­| 3­8 |­| SAS-PS'55 453,09pra­kṣī­ṇa­sa­ka­la­jñā­nā­va­ra­ṇa­sya ke­va­li­naḥ sa­yo­ga­syā­yo­ga­sya ca pa­re u­tta­re śu­kla­dhyā­ne SAS-PS'55 453,10bha­va­taḥ | SAS-PS'55 453,11ya­thā­saṃ­khyaṃ ta­dvi­ka­lpa­pra­ti­pā­da­nā­rtha­mi­da­mu­cya­te — TA-PS-55 9.39 pṛ­tha­ktvai­ka­tva­vi­ta­rkaṃ­sū­kṣma­kri­yā­pra­ti­pā­ti­vyu­pa­ra­ta­kri­yā­ni­va­rtī­ni |­| 3­9 |­| SAS-PS'55 454,01pṛ­tha­ktva­vi­ta­rka­me­ka­tva­vi­ta­rkaṃ sū­kṣma­kri­yā­pra­ti­pā­ti vyu­pa­ra­ta­kri­yā­ni­va­rti ce­ti ca­tu­rvi­dhaṃ SAS-PS'55 454,02śu­kla­dhyā­na­m | va­kṣya­mā­ṇa­la­kṣa­ṇama­pe­kṣya sa­rve­ṣā­ma­nva­rtha­tvama­va­se­ya­m | SAS-PS'55 454,03ta­syā­la­mba­na­vi­śe­ṣa­ni­rdhā­ra­ṇā­rtha­mā­ha — TA-PS-55 9.40 trye­ka­yo­ga­kā­ya­yo­gā­yo­gā­nā­m |­| 4­0 |­| SAS-PS'55 454,05yo­gaśa­bdo vyā­khyā­tā­rthaḥ kā­ya­vā­ṅma­naḥ­ka­rma yo­gaḥi­tya­tra | u­ktai­śca­tu­rbhiḥ śu­kla- SAS-PS'55 454,06dhyā­na­vi­ka­lpai­stri­yo­gā­dī­nāṃ ca­tu­rṇāṃ ya­thā­saṃ­khye­nā­bhi­sa­mba­ndho ve­di­ta­vyaḥ | tri­yo­ga­sya pṛ­tha­ktva- SAS-PS'55 454,07vi­ta­rka­m­, tri­ṣu yo­ge­ṣve­ka­yo­ga­syai­ka­tva­vi­ta­rka­m­, kā­ya­yo­ga­sya sū­kṣma­kri­yā­pra­ti­pā­ti­, a­yo­ga­sya SAS-PS'55 454,08vyu­pa­ra­ta­kri­yā­ni­va­rtī­ti | SAS-PS'55 454,09ta­trā­dya­yo­rvi­śe­ṣa­pra­ti­pa­ttya­rtha­mi­da­mu­cya­te — TA-PS-55 9.41 e­kā­śra­ye sa­vi­ta­rka­vī­cā­re pū­rve |­| 4­1 |­| SAS-PS'55 454,11e­ka ā­śra­yo ya­yo­ste e­kā­śra­ye | ubhe­'­pi pa­ri­prā­pta­śru­ta­jñā­na­ni­ṣṭhe­nā­ra­bhye­te i­tya­rthaḥ | SAS-PS'55 454,12vi­ta­rka­śca vī­cā­ra­śca vi­ta­rka­vī­cā­rau­, sa­ha vi­ta­rka­vī­cā­rā­bhyāṃ va­rte­te i­ti sa­vi­ta­rka- SAS-PS'55 454,13vī­cā­re | pū­rve pṛ­tha­ktvai­ka­tva­vi­ta­rke i­tya­rthaḥ | SAS-PS'55 454,14ta­tra ya­thā­saṃ­khya­pra­saṃ­ge­'­ni­ṣṭa­ni­vṛ­ttya­rtha­mi­da­mu­cya­te — TA-PS-55 9.42 a­vī­cā­raṃ dvi­tī­ya­m |­| 4­2 |­| SAS-PS'55 455,02pū­rva­yo­rya­d dvi­tī­yaṃ ta­da­vī­cā­raṃ pra­tye­ta­vya­m | e­ta­du­ktaṃ bha­va­ti — ā­dyaṃ sa­vi­ta­rkaṃ sa­vī­cā­raṃ SAS-PS'55 455,03ca bha­va­ti | dvi­tī­yaṃ sa­vi­ta­rka­ma­vī­cā­raṃ ce­tiSAS-PS'55 455,04a­tha vi­ta­rka­vī­cā­ra­yoḥ kaḥ pra­ti­vi­śe­ṣa i­tya­tro­cya­te — TA-PS-55 9.43 vi­ta­rkaḥ śru­ta­m |­| 4­3 |­| SAS-PS'55 455,06vi­śe­ṣe­ṇa ta­rka­ṇa­mū­ha­naṃ vi­ta­rkaḥ śru­ta­jñā­na­mi­tya­rthaḥ | SAS-PS'55 455,07a­tha ko vī­cā­raḥ ? TA-PS-55 9.44 vī­cā­ro­'­rtha­vya­ñja­na­yo­ga­saṃ­krā­ntiḥ |­| 4­4 |­| SAS-PS'55 455,09a­rtho dhye­yo dra­vyaṃ pa­ryā­yo vā | vya­ñja­naṃ va­ca­na­m | yo­gaḥ kā­ya­vā­ṅma­naḥ­ka­rma­la­kṣa­ṇaḥ | SAS-PS'55 455,10saṃ­krā­ntiḥ pa­ri­kta­na­m | dra­vyaṃ vi­hā­ya pa­ryā­ya­mu­pai­ti pa­ryā­yaṃ tya­ktvā dra­vya­mi­tya­rtha­saṃ­krā­ntiḥ | SAS-PS'55 455,11e­kaṃ śru­ta­va­ca­na­mu­pā­dā­ya va­ca­nā­nta­ra­mā­la­mba­te ta­da­pi vi­hā­yā­nya­di­ti vya­ñja­na­saṃ­krā­ntiḥ | SAS-PS'55 455,12kā­ya­yo­gaṃ tya­ktvā yo­gā­nta­raṃ gṛ­hṇā­ti yo­gā­nta­raṃ ca tya­ktvā kā­ya­yo­ga­mi­ti yo­ga­saṃ­krā­nti | SAS-PS'55 455,13e­vaṃ pa­ri­va­rta­naṃ vī­cā­ra i­tyu­cya­te | ta­de­ta­tsā­mā­nya­vi­śe­ṣa­ni­rdi­ṣṭaṃ ca­tu­rvi­dhaṃ dha­rmyaṃ śu­klaṃ ca SAS-PS'55 456,01pū­rvo­di­ta­gu­ptyā­di­ba­hu­pra­kā­ro­pā­yaṃ saṃ­sā­ra­ni­vṛ­tta­ye mu­ni­rdhyā­tu­ma­rha­ti kṛ­ta­pa­ri­ka­rmā | ta­tra dra­vya- SAS-PS'55 456,02pa­ra­mā­ṇuṃ bhā­va­pa­ra­mā­ṇuṃ vā dhyā­ya­nnā­hi­ta­vi­ta­rka­sā­ma­rthyaḥa­rtha­vya­ñja­ne kā­ya­va­ca­sī ca pṛ­tha­ktve­na SAS-PS'55 456,03saṃ­krā­ma­tā mana­sā­'­pa­ryā­pta­bā­lo­tsā­ha­va­da­vya­va­sthi­te­nā­ni­śi­te­nā­pi śa­stre­ṇa ci­rā­tta­ruṃ chi­nda- SAS-PS'55 456,04nni­va mo­ha­pra­kṛ­tī­ru­pa­śa­ma­ya­nkṣa­pa­yaṃ­śca pṛ­tha­ktva­vi­ta­rka­vī­cā­ra­dhyā­na­bhā­gbha­va­ti | sa e­va SAS-PS'55 456,05pu­naḥ sa­mū­la­tūlaṃ mo­ha­nī­yaṃ ni­rdi­dha­kṣa­nna­na­nta­gu­ṇa­viśu­ddhi­yo­ga­vi­śe­mā­śri­tya ba­hu­ta­rā­ṇāṃ jñā­nā- SAS-PS'55 456,06va­ra­ṇa­sa­hā­yī­bhū­tā­nāṃ pra­kṛ­tī­nāṃ ba­ndhaṃ ni­ru­ndha­n sthi­ti­hrā­sa­kṣa­yau ca ku­rva­n śru­ta­jñā­no­pa­yo­go SAS-PS'55 456,07ni­vṛ­ttā­rtha­vya­ñja­na­yo­ga­saṃ­krā­ntiḥ a­vi­ca­li­ta­ma­nāḥ kṣī­ṇa­ka­ṣā­yo vai­ḍū­rya­ma­ṇi­ri­va ni­ru­pa­le­po SAS-PS'55 456,08dhyā­tvā pu­na­rna ni­va­rta­ta i­tyu­kta­me­ka­tva­vi­ta­rka­m | e­va­me­ka­tva­vi­ta­rka­śu­kla­dhyā­na­vai­śvā­na­ra- SAS-PS'55 456,09ni­rda­gdha­vā­ti­ka­rme­ndha­naḥ pra­jva­li­ta­ke­va­la­jñā­na­ga­bha­sti­ma­ṇḍa­lo me­gha­pa­ñja­ra­ni­ro­dha­ni­rga­ta i­va gha­rma- SAS-PS'55 456,10ra­śmi­rvā bhā­sa­mā­no bha­ga­vāṃ­stī­rtha­ka­ra i­ta­ro vā ke­va­lī lo­ke­śva­rā­ṇā­ma­bhi­ga­ma­nī­yo­'­rca­nī­ya­śco- SAS-PS'55 456,11tka­rṣe­ṇā­yu­ṣaḥ pū­rva­ko­ṭīṃ de­śo­nāṃ vi­ha­ra­ti | sa ya­dā­'­nta­rmu­hū­rta­śe­ṣā­yu­ṣka­sta­ttu­lya­sthi­ti­ve­dya­nā­ma- SAS-PS'55 456,12go­tra­śca bha­va­ti ta­dā sa­rvaṃ vā­ṅma­na­sa­yo­gaṃ bā­da­ra­kā­ya­yo­gaṃ ca pa­ri­hā­pya sū­kṣma­kā­ya­yo­gā­la­mba­naḥ SAS-PS'55 457,01sū­kṣma­kri­yā­pra­ti­pā­ti­dhyā­na­mā­ska­ndi­tu­ma­rha­tī­ti | ya­dā pu­na­ra­nta­rmu­hū­rta­śe­ṣā­yu­ṣka­sta­to­'­dhi­ka- SAS-PS'55 457,02sthi­ti­śe­ṣa­ka­rma­tra­yo bha­va­ti sa­yo­gī ta­dā­'­'­tmo­pa­yo­gā­ti­śa­ya­sya sā­mā­yi­ka­sa­hā­ya­sya vi­śi­ṣṭa- SAS-PS'55 457,03ka­ra­ṇa­sya ma­hā­saṃ­va­ra­sya la­ghu­ka­rma­pa­ri­pā­ca­na­syā­śe­ṣa­ka­rma­re­ṇu­pa­ri­śā­ta­na­śa­kti­svā­bhā­vyā­dda­ṇḍa­ka- SAS-PS'55 457,04pā­ṭa­pra­ta­ra­lo­ka­pū­ra­ṇā­ni svā­tma­pra­de­śa­vi­sa­rpa­ṇa­ta­śca­tu­rbhiḥ sa­ma­yaiḥ kṛ­tvā pu­na­ra­pi tā­va­dbhi­re­va SAS-PS'55 457,05sa­ma­yaiḥ sa­mu­pa­hṛ­ta­pra­de­śa­vi­sa­ra­ṇaḥ sa­mī­kṛ­ta­sthi­ti­śe­ṣa­ka­rma­ca­tu­ṣṭa­yaḥ pū­rva­śa­rī­ra­pra­mā­ṇo bhū­tvā SAS-PS'55 457,06sū­kṣma­kā­ya­yo­ge­na sū­kṣma­kri­yā­pra­ti­pā­ti dhyā­naṃ dhyā­ya­ti | ta­ta­sta­da­na­nta­raṃ sa­mu­cchi­nna­kri­yā- SAS-PS'55 457,07ni­va­rti­dhyā­na­mā­ra­bha­te | sa­mu­cchi­nna­prā­ṇā­pā­na­pra­cā­ra­sa­rva­kā­ya­vā­ṅma­no­yo­ga­sa­rva­pra­de­śa­pa­ri­spa- SAS-PS'55 457,08nda­kri­yā­vyā­pā­ra­tvā­t sa­mu­cchi­nna­kri­yā­ni­va­rtī­tyu­cya­te | ta­smi­nsa­mu­cchi­nna­kri­yā­ni­va­rti­ni SAS-PS'55 457,09dhyā­ne sa­rva­ba­ndhā­sra­va­ni­ro­dha­sa­rva­śe­ṣa­ka­rma­śā­ta­na­sā­ma­rthyo­pa­pa­tte­ra­yo­gi­ke­va­li­naḥ sa­mpū­rṇa­ya­thā- SAS-PS'55 457,10khyā­ta­cā­ri­tra­jñā­na­da­rśa­naṃ sa­rva­saṃ­sā­ra­duḥ­kha­jā­la­pa­ri­ṣva­ṅgo­cche­da­ja­na­naṃ sā­kṣā­nmo­kṣa­kā­ra­ṇa­mu­pa- SAS-PS'55 457,11jā­ya­te | sa pu­na­ra­yo­ga­ke­va­lī bha­ga­vāṃ­sta­dā dhyā­nā­ti­śa­yā­gni­ni­rda­gdha­sa­rva­ma­la­ka­la­ṅka­ba­ndha­no SAS-PS'55 457,12ni­ra­sta­ki­ṭṭa­dhā­tu­pā­ṣā­ṇa­jā­tya­ka­na­ka­va­lla­bdhā­tmā pa­ri­ni­rvā­ti | ta­de­ta­d dvi­vi­dhaṃ ta­po- SAS-PS'55 457,13'­bhi­na­va­ka­rmā­sra­va­ni­ro­dha­he­tu­tvā­tsaṃ­va­ra­kā­ra­ṇaṃ prā­kta­na­ka­rma­ra­jo­vi­dhū­na­na­ni­mi­tta­tvā­nni­rja­rā­he­tu- SAS-PS'55 457,14ra­pi bha­va­ti | SAS-PS'55 458,01a­trā­ha sa­mya­gdṛ­ṣṭa­yaḥ kiṃ sa­rve sa­ma­ni­rja­rā ā­ho­svi­tka­ści­da­sti pra­ti­vi­śe­ṣa i­tya- SAS-PS'55 458,02tro­cya­te — TA-PS-55 9.45 sa­mya­gdṛ­ṣṭi­śrā­va­ka­vi­ra­tā­na­nta­vi­yo­ja­ka­da­rśaṃ­na­mo­ha­kṣa­pa­ko­pa­śa­ma­ko­pa­śā­nta- TA-PS-55 9.45 mo­ha­kṣa­pa­ka­kṣī­ṇa­mo­ha­ji­nāḥ kra­ma­śo­'­saṃ­khye­ya­gu­ṇa­ni­rja­rāḥ |­| 4­5 |­| SAS-PS'55 458,05ta e­te da­śa sa­mya­gdṛ­ṣṭyā­da­yaḥ kra­ma­śo­'­saṃ­khye­ya­gu­ṇa­ni­rja­rāḥ | ta­dya­thā — bha­vyaḥ pa­ñce­ndri­ya- SAS-PS'55 458,06sa­ñjñī pa­ryā­pta­kaḥ pū­rvo­kta­kā­la­la­bdhyā­di­sa­hā­yaḥ pa­ri­ṇā­ma­vi­śu­ddhyā va­rdha­mā­naḥ kra­me­ṇā­pū­rva- SAS-PS'55 458,07ka­ra­ṇā­di­so­pā­na­pa­ṅktyo­tpla­va­mā­no ba­hu­ta­ra­ka­rma­ni­rja­ro bha­va­ti | sa e­va pu­naḥ pra­tha­ma­sa­mya­ktva- SAS-PS'55 458,08prā­pti­ni­mi­tta­sa­nni­dhā­ne sa­ti sa­mya­gdṛ­ṣṭi­rbha­va­nna­saṃ­khye­ya­gu­ṇa­ni­rja­ro bha­va­ti | sa e­va pu­na- SAS-PS'55 458,09ścā­ri­tra­mo­ha­ka­rma­vi­ka­lpā­pra­tyā­khyā­nā­va­ra­ṇa­kṣa­yo­pa­śa­ma­ni­mi­tta­pa­ri­ṇā­ma­prā­pti­kā­le vi­śu­ddhi- SAS-PS'55 458,10pra­ka­rṣa­yo­gā­t śrā­va­ko bha­va­n ta­to­'­saṃ­khye­ya­gu­ṇa­ni­rja­ro bha­va­ti | sa e­va pu­naḥ pra­tyā­khyā­nā- SAS-PS'55 458,11va­ra­ṇa­kṣa­yo­pa­śa­ma­kā­ra­ṇa­pa­ri­ṇā­ma­vi­śu­ddhi­yo­gā­d vi­ra­ta­vya­pa­de­śa­bhā­k sa­n ta­to­'­saṃ­khye­ya- SAS-PS'55 458,12gu­ṇa­ni­rja­ro bha­va­ti | sa e­va pu­na­ra­na­ntā­nu­ba­ndhi­kro­dha­mā­na­mā­yā­lo­bhā­nāṃ vi­yo­ja­na­pa­ro bha­va­ti SAS-PS'55 458,13ya­dā ta­dā pa­ri­ṇā­ma­vi­śu­ddhi­pra­ka­rṣa­yo­gā­tta­to­'­saṃ­khye­ya­gu­ṇa­ni­rja­ro bha­va­ti | sa e­va pu­na­rda­rśa­na- SAS-PS'55 458,14mo­ha­pra­kṛ­ti­tra­ya­tṛ­ṇa­ni­ca­yaṃ ni­rdi­dha­kṣa­n pa­ri­ṇā­ma­vi­śu­ddhya­ti­śa­ya­yo­gā­dda­rśa­na­mo­ha­kṣa­pa­ka­vya­pa­de­śa- SAS-PS'55 459,01bhā­k pū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro bha­va­ti | e­vaṃ saḥ kṣā­yi­ka­sa­mya­gdṛ­ṣṭi­rbhū­tvā śre­ṇyā­ro­ha­ṇā- SAS-PS'55 459,02bhi­mu­kha­ścā­ri­tra­mo­ho­pa­śa­maṃ pra­ti vyā­pri­ya­mā­ṇo vi­śu­ddhi­pra­ka­rṣa­yo­gā­du­pa­śa­ma­ka­vya­pa­de­śa­ma­nu- SAS-PS'55 459,03bha­va­n pū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro bha­va­ti | sa e­va pu­na­ra­śe­ṣa­cā­ri­tra­mo­ho­pa­śa­ma­ni­mi­tta- SAS-PS'55 459,04sa­nni­ddhā­ne pa­ri­prā­pto­pa­śā­nta­ka­ṣā­ya­vya­pa­de­śaḥ pū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro bha­va­ti | sa e­va SAS-PS'55 459,05pu­na­ścā­ri­tra­mo­ha­kṣa­pa­ṇaṃ pra­tya­bhi­mu­khaḥ pa­ri­ṇā­ma­vi­śu­ddhyā va­rddha­mā­naḥ kṣa­pa­ka­vya­pa­de­śa­ma­nu­bha­va- SAS-PS'55 459,06npū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro bha­va­ti | sa ya­dā niḥ­śe­ṣa­cā­ri­tra­mo­ha­kṣa­pa­ṇa­kā­ra­ṇa­pa­ri­ṇā­mā- SAS-PS'55 459,07bhi­mu­khaḥ kṣī­ṇa­ka­ṣā­ya­vya­pa­de­śa­mā­ska­nda­npū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro bha­va­ti | sa e­va dvi­tī­ya- SAS-PS'55 459,08śu­kla­dhyā­nā­na­la­ni­rda­gdha­ghā­ti­ka­rma­ni­ca­yaḥ sa­n ji­na­vya­pa­de­śa­bhā­k pū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro SAS-PS'55 459,09bha­va­ti | SAS-PS'55 460,01ā­ha sa­mya­gda­rśa­na­sa­nni­dhā­ne­'­pi ya­dya­saṃ­khye­ya­gu­ṇa­ni­rja­ra­tvā­tpa­ra­spa­ra­to na sā­mya­me­ṣāṃ SAS-PS'55 460,02kiṃ ta­rhi śrā­va­ka­va­da­mī vi­ra­tā­da­yo gu­ṇa­bhe­dā­nna ni­rgra­ntha­tā­ma­rha­ntī­ti ? u­cya­te­, nai­ta­de­va­m | SAS-PS'55 460,03ku­taḥ ? ya­smā­d gu­ṇa­bhe­dā­da­nyo­'­nya­vi­śe­ṣe­'­pi nai­ga­mā­di­na­ya­vyā­pā­rā­tsa­rve­'­pi hi bha­va­nti — TA-PS-55 9.46 pu­lā­ka­ba­ku­śa­ku­śī­la­ni­rgra­ntha­snā­ta­kā ni­rgra­nthāḥ |­| 4­6 |­| SAS-PS'55 460,05u­tta­ra­gu­ṇa­bhā­vanā­pe­ta­ma­na­so vra­te­ṣva­pi kva­ci­tka­dā­ci­tpa­ri­pū­rṇa­tā­ma­pa­ri­prā­pnu­va­nto- SAS-PS'55 460,06'vi­śu­ddha­pu­lā­ka­sā­dṛ­śyā­tpu­lā­kā i­tyu­cya­nte | nai­rgra­nthyaṃ pa­ti sthi­tā a­kha­ṇḍi­ta­vra­tāḥ śa­rī­ro­pa- SAS-PS'55 460,07ka­ra­ṇa­vi­bhū­ṣā­nu­va­rti­no­'­vi­vi­kta­pa­ri­vā­rā mo­ha­śa­ba­la­yu­ktā ba­ku­śāḥ | śa­ba­la­pa­ryā­ya­vā­cī SAS-PS'55 460,08ba­ku­śa­śa­bdaḥ | ku­śī­lā dvi­vi­dhāḥ — pra­ti­se­va­nā­ku­śī­lāḥ ka­ṣā­ya­ku­śī­lā i­ti | a­vi­vi­kta- SAS-PS'55 460,09pa­ri­gra­hāḥ pa­ri­pū­rṇo­bha­yāḥ ka­tha­ñci­du­tta­ra­gu­ṇavi­rā­dhi­naḥ pra­ti­se­va­nā­ku­śī­lāḥ | va­śī­kṛ­tā- SAS-PS'55 460,10nya­ka­ṣā­yo­da­yāḥ sa­ñjva­la­na­mā­tra­ta­ntrāḥ ka­ṣā­ya­ku­śī­lāḥ | u­da­ka­da­ṇḍa­rā­ji­va­da­na­bhi­vya­kto­da­ya- SAS-PS'55 460,11ka­rmā­ṇaḥ ū­rdhvaṃ mu­hū­rtā­du­dbhi­dya­mā­na­ke­va­la­jñā­na­da­rśa­na­bhā­jo ni­rgra­nthāḥ | pra­kṣī­ṇa­ghā­ti­ka­rmā­ṇaḥ SAS-PS'55 460,12ke­va­li­no dvi­vi­dhāḥ snā­ta­kāḥ | ta e­te pa­ñcā­pi ni­rgra­nthāḥ | cā­ri­tra­pa­ri­ṇā­ma­sya pra­ka­rṣā- SAS-PS'55 461,01pra­ka­rṣa­bhe­de sa­tya­pi nai­ga­ma­saṃ­gra­hā­di­na­yā­pe­kṣa­yā sa­rve­'­pi te ni­rgra­nthā i­tyu­cya­nte | SAS-PS'55 461,02te­ṣāṃ pu­lā­kā­dī­nāṃ bhū­yo­'­pi vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 9.47 saṃ­ya­ma­śru­ta­pra­ti­se­va­nā­tī­rtha­li­ṅga­le­śyo­pa­pā­da­sthā­na­vi­ka­lpa­taḥ sā­dhyāḥ |­| 4­7 |­| SAS-PS'55 461,04ta e­te pu­lā­kā­da­yaḥ saṃ­ya­mā­di­bhi­ra­ṣṭa­bhi­ra­nu­yo­gaiḥ sā­dhyā vyā­khye­yāḥ | ta­dya­thā — pu­lā- SAS-PS'55 461,05ka­ba­ku­śa­pra­ti­se­va­nā­ku­śī­lā dva­yoḥ saṃ­ya­ma­yoḥ sā­mā­yi­ka­cche­do­pa­sthā­pa­na­yo­rva­rta­nte | ka­ṣā­ya- SAS-PS'55 461,06ku­śī­lā dva­yoḥ saṃ­ya­ma­yoḥ pa­ri­hā­ra­vi­śu­ddhi­sū­kṣma­sā­mpa­rā­ya­yoḥ pū­rva­yo­śca | ni­rgra­ntha­snā­ta­kā SAS-PS'55 461,07e­ka­smi­nne­va ya­thā­khyā­ta­saṃ­ya­me sa­nti | SAS-PS'55 461,08śru­taṃ — pu­lā­ka­ba­ku­śa­pra­ti­se­va­nā­ku­śī­lā u­tka­rṣe­ṇā­bhi­nnā­kṣa­ra­da­śa­pū­rva­dha­rāḥ | ka­ṣā­ya- SAS-PS'55 461,09ku­śī­lā ni­rgra­nthā­śca­tu­rda­śa­pū­rva­dha­rāḥ | ja­gha­nye­na pu­lā­ka­sya śru­ta­mā­cā­ra­va­stu | ba­ku­śa­ku­śī­la- SAS-PS'55 461,10ni­rgra­nthā­nāṃ śru­ta­ma­ṣṭau pra­va­ca­na­mā­ta­raḥ | snā­ta­kā a­pa­ga­ta­śru­tāḥ ke­va­li­naḥ | SAS-PS'55 461,11pra­ti­se­va­nā — pa­ñcā­nāṃ mū­la­gu­ṇā­nāṃ rā­tri­bho­ja­na­va­rja­na­sya ca pa­rā­bhi­yo­gā­d ba­lā- SAS-PS'55 461,12da­nya­ta­maṃ pra­ti­se­va­mā­naḥ pu­lā­ko bha­va­ti | ba­ku­śo dvi­vi­dhaḥ — u­pa­ka­ra­ṇa­ba­ku­śaḥ śa­rī­ra­ba­ku­śa- SAS-PS'55 461,13śce­ti | ta­tro­pa­ka­ra­ṇa­ba­ku­śo ba­hu­vi­śe­ṣa­yu­kto­pa­ka­ra­ṇā­kāṃ­kṣī | śa­rī­ra­saṃ­skā­ra­se­vī śa­rī­ra- SAS-PS'55 461,14ba­ku­śaḥ | pra­ti­se­va­nā­ku­śī­lo mū­la­gu­ṇā­na­vi­rā­dha­ya­nnu­tta­ra­gu­ṇe­ṣu kā­ñci­dvi­rā­dha­nāṃ pra­ti­se­va­te | SAS-PS'55 462,01ka­ṣā­ya­ku­śī­la­ni­rgra­ntha­snā­ta­kā­nāṃ pra­ti­se­va­nā nā­sti | SAS-PS'55 462,02tī­rtha­mi­ti sa­rve sa­rve­ṣāṃ tī­rtha­ka­rā­ṇāṃ tī­rthe­ṣu bha­va­nti | SAS-PS'55 462,03li­ṅgaṃ dvi­vi­dhaṃ — dra­vya­li­ṅgaṃ bhā­va­li­ṅgaṃ ce­ti | bhā­va­li­ṅgaṃ pra­tī­tya sa­rve pa­ñca ni­rgra­nthā SAS-PS'55 462,04li­ṅgi­no bha­va­nti | dra­vya­li­ṅgaṃ pra­tī­tya bhā­jyāḥ | SAS-PS'55 462,05le­śyāḥ — pu­lā­ka­syo­tta­rā­sti­sraḥ | ba­ku­śa­pra­ti­se­va­nā­ku­śī­la­yoḥ ṣa­ḍa­pi | ka­ṣā­ya­ku­śī- SAS-PS'55 462,06la­sya ca­ta­sra u­tta­rāḥ | sū­kṣma­sā­mpa­rā­ya­sya ni­rgra­ntha­snā­ta­ka­yo­śca śu­klai­va ke­va­lā | a­yo­gā SAS-PS'55 462,07a­le­śyāḥ | SAS-PS'55 462,08u­pa­pā­daḥ — pu­lā­ka­syo­tkṛ­ṣṭa u­pa­pā­da u­tkṛ­ṣṭa­sthi­ti­de­ve­ṣu sa­ha­srā­re | ba­ku­śa­pra­ti- SAS-PS'55 462,09se­va­nā­ku­śī­la­yo­rdvā­viṃ­śa­ti­sā­ga­ro­pa­ma­sthi­ti­ṣu ā­ra­ṇā­cyu­ta­ka­lpa­yoḥ | ka­ṣā­ya­ku­śī­la­ni­rgra- SAS-PS'55 462,10ntha­yo­stra­ya­striṃ­śa­tsā­ga­ro­pa­ma­sthi­ti­ṣu sa­rvā­rthi­si­ddhau | sa­rve­ṣā­ma­pi ja­gha­nyaḥ sau­dha­rma­ka­lpe SAS-PS'55 462,11dvi­sā­ga­ro­pa­ma­sthi­ti­ṣu | snā­ta­ka­sya ni­rvā­ṇa­mi­ti | SAS-PS'55 462,12sthā­na­m — a­saṃ­khye­yā­ni saṃ­ya­ma­sthā­nā­ni ka­ṣā­ya­ni­mi­ttā­ni bha­va­nti | ta­tra sa­rva­ja­gha- SAS-PS'55 462,13nyā­ni la­bdhi­sthā­nā­ni pu­lā­ka­ka­ṣā­ya­ku­śī­la­yoḥ | tau yu­ga­pa­da­saṃ­khye­yā­ni sthā­nā­ni ga­ccha­taḥ | SAS-PS'55 462,14ta­taḥ pu­lā­ko vyu­cchi­dya­te | ka­ṣā­ya­ku­śī­la­sta­to­'­saṃ­khye­yā­ni sthā­nā­ni ga­ccha­tye­kā­kī | SAS-PS'55 463,01ta­taḥ ka­ṣā­ya­ku­śī­la­pra­ti­se­va­nā­ku­śī­la­ba­ku­śā yu­ga­pa­da­saṃ­khye­yā­ni sthā­nā­ni ga­ccha­nti | ta­to SAS-PS'55 463,02ba­ku­śo vyu­cchi­dya­te | ta­to­'­pya­saṃ­khye­yā­ni sthā­nā­ni ga­tvā pra­ti­se­va­nā­ku­śī­lo vyu­cchi­dya­te | SAS-PS'55 463,03ta­to­'­pya­saṃ­khye­yā­ni sthā­nā­ni ga­tvā ka­ṣā­ya­ku­śī­lo vyu­cchi­dya­ta | a­ta ū­rdhva­ma­ka­ṣā­ya­sthā- SAS-PS'55 463,04nā­ni ni­rgra­nthaḥ pra­ti­pa­dya­te | so­'­pya­saṃ­khye­yā­ni sthā­nā­ni ga­tvā vyu­cchi­dya­te | a­ta ū­rdhva­me­kaṃ SAS-PS'55 463,05sthā­naṃ ga­tvā snā­ta­ko ni­rvā­ṇaṃ prā­pno­tītye­te­ṣāṃ saṃ­ya­ma­la­bdhi­ra­na­nta­gu­ṇā bha­va­ti | SAS-PS'55 463,06i­ti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yāṃ na­va­mo­'­dhyā­yaḥ sa­mā­ptaḥ | SAS-PS'55 464,01a­tha da­śa­mo­'­dhyā­yaḥSAS-PS'55 464,02ā­ha­, a­nte ni­rdi­ṣṭa­sya mo­kṣa­sye­dā­nīṃ sva­rū­pā­bhi­dhā­naṃ prā­pta­kā­la­mi­ti ? sa­tya­me­va­m | SAS-PS'55 464,03mo­kṣa­prā­ptiḥ ke­va­la­jñānā­vā­pti­pū­rvi­ke­ti ke­va­la­jñā­no­tpa­tti­kā­ra­ṇa­mu­cya­te — TA-PS-55 10.1 mo­ha­kṣa­yā­jjñā­na­da­rśa­nā­va­ra­ṇā­nta­rā­ya­kṣa­yā­cca ke­va­la­m |­| 1 |­| SAS-PS'55 464,05i­ha vṛ­tti­ka­ra­ṇaṃ nyā­yya­m | ku­taḥ ? la­ghu­tvā­t | ka­tha­m ? e­ka­sya kṣa­yaśa­bda­syā­ka­ra­ṇā­d SAS-PS'55 464,06vi­bha­ktya­nta­ra­ni­rde­śa­sya cā­bhā­vā­tcaśa­bda­sya cā­pra­yo­ga­lla­ghu sū­traṃ bha­va­ti mo­ha­jñā­na­da­rśa­nā- SAS-PS'55 464,07va­ra­ṇā­nta­rā­ya­kṣa­yā­tke­va­la­m i­ti ? sa­tya­me­ta­th­̣­, kṣa­ya­kra­ma­pra­ti­pā­da­nā­rtho vā­kya­bhe­de­na ni­rde­śaḥ SAS-PS'55 464,08kri­ya­te | prā­ge­va mo­haṃ kṣa­ya­mu­pa­nī­yā­nta­rmu­hū­rtaṃ kṣī­ṇa­ka­ṣā­ya­vya­pa­de­śa­ma­vā­pya ta­to yu­ga­pa­jjñā­na- SAS-PS'55 464,09da­rśa­nā­va­ra­ṇā­nta­rā­yā­ṇāṃ kṣa­yaṃ kṛ­tvā ke­va­la­ma­vā­pno­ti i­ti | ta­tkṣayo he­tuḥ ke­va­lo­tpa­tte­ri­ti SAS-PS'55 464,10he­tu­la­kṣa­ṇo vi­bha­kti­ni­rde­śaḥ kṛ­taḥ | ka­thaṃ prā­ge­va mo­haḥ kṣa­ya­mu­pa­nī­ya­te i­ti ce­du­cya­te — bha­vyaḥ SAS-PS'55 465,01sa­mya­gdṛ­ṣṭiḥ pa­ri­ṇā­ma­vi­śu­ddhyā va­rdha­mā­no­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­gu­ṇa­sthā­ne­ṣu SAS-PS'55 465,02ka­smiṃ­ści­nmo­ha­sya sa­pta pra­kṛ­tīḥ kṣa­ya­mu­pa­nī­ya kṣa­yi­ka­sa­mya­gdṛ­ṣṭi­rbhū­tvā kṣa­pa­ka­śre­ṇyā­ro­ha- SAS-PS'55 465,03ṇā­bhi­mu­kho­'­dhaḥ­pra­vṛ­tta­ka­ra­ṇa­ma­pra­ma­tta­sthā­ne pra­ti­pa­dyā­pū­rva­ka­ra­ṇa­pra­yo­ge­ṇā­pū­rva­ka­ra­ṇa­kṣa­pa­ka­gu­ṇa­sthā- SAS-PS'55 465,04na­vya­pa­de­śa­ma­nu­bhū­ya ta­trā­bhi­na­va­śu­bhā­bhi­sa­ndhi­ta­nū­kṛ­ta­pā­pa­pra­kṛ­ti­sthi­tya­nu­bhā­go vi­va­rdhi­ta- SAS-PS'55 465,05śu­bha­ka­rmā­nu­bha­vo­'­ni­vṛ­tti­ka­ra­ṇa­prā­ptyā­ni­vṛ­tti­bā­da­ra­sā­mpa­rā­ya­kṣa­pa­ka­gu­ṇa­sthā­na­ma­dhi­ru­hya ta­tra SAS-PS'55 465,06ka­ṣā­yā­ṣṭa­kaṃ na­ṣṭaṃ kṛ­tvā na­puṃ sa­ka­ve­da­nā­śaṃ sa­mā­pā­dya strī­ve­da­mu­nmū­lya no­ka­ṣā­ya­ṣa­ṭkaṃ puṃ­ve­de SAS-PS'55 465,07pra­kṣi­pya kṣa­pa­yi­tvā puṃ­ve­daṃ kro­dha­saṃ­jva­la­ne­, kro­dha­sa­ñjva­la­naṃ mā­na­saṃ­jva­la­ne­, mā­na­saṃ­jva­la­naṃ SAS-PS'55 465,08mā­yā­saṃ­jva­la­ne­, mā­yā­saṃ­jva­la­naṃ ca lo­bha­saṃ­jva­la­ne kra­me­ṇa bā­da­ra­kṛ­ṣṭi­vi­bhā­ge­na vi­la­ya­mu­pa- SAS-PS'55 465,09nī­ya lo­bha­saṃ­jva­la­naṃ ta­nū­kṛ­tya sū­kṣma­sā­mpa­rā­ya­kṣa­pa­ka­tva­ma­nu­bhū­ya ni­ra­va­śe­ṣaṃ mo­ha­nī­yaṃ ni­rmū­la- SAS-PS'55 465,10kā­ṣaṃ ka­ṣi­tvā kṣī­ṇa­ka­ṣā­ya­tā­ma­dhi­ru­hyā­va­tā­ri­ta­mo­ha­nī­ya­bhā­ra u­pā­ntya­pra­tha­me sa­ma­ye ni­drā- SAS-PS'55 465,11pra­ca­le pra­la­ya­mu­pa­nī­ya pa­ñcā­nāṃ jñā­nā­va­ra­ṇā­nāṃ ca­tu­rṇāṃ da­rśa­nā­va­ra­ṇā­nāṃ pa­ñcā­nā­ma­nta­rā­yā­ṇāṃ SAS-PS'55 465,12cā­nta­ma­nte sa­mu­pa­nī­ya ta­da­na­nta­raṃ jñā­na­da­rśa­na­sva­bhā­vaṃ ke­va­la­pa­ryā­ya­ma­pra­ta­rkya­vi­bhū­ti­vi­śe­ṣa­ma­vā- SAS-PS'55 465,13pno­ti | SAS-PS'55 465,14ā­ha ka­smā­ddhe­to­rmo­kṣaḥ kiṃ­la­kṣa­ṇa­śce­tya­tro­cya­te — TA-PS-55 10.2 ba­ndha­he­tva­bhā­va­ni­rja­rā­bhyāṃ kṛ­tsna­ka­rma­vi­pra­mo­kṣo mo­kṣaḥ |­| 2 |­| SAS-PS'55 466,02mi­thyā­da­rśa­nā­di­he­tva­bhā­vā­da­bhi­na­va­ka­rmā­bhā­vaḥ pū­rvo­di­ta­ni­rja­rā­he­tu­sa­nni­dhā­ne cā­rji­ta- SAS-PS'55 466,03ka­rma­ni­rā­saḥ | tā­bhyāṃ ba­ndha­he­tva­bhā­va­ni­rja­rā­bhyā­mi­ti he­tu­la­kṣa­ṇa­vi­bha­kti­ni­rde­śaḥ | ta­to SAS-PS'55 466,04bha­va­sthi­ti­he­tu­sa­mī­kṛ­ta­śe­ṣa­ka­rmā­va­stha­syayu­ga­pa­dā­tya­nti­kaḥ kṛ­tsna­ka­rma­vi­pra­mo­kṣo mo­kṣaḥ pra­tye- SAS-PS'55 466,05ta­vyaḥ | ka­rmā­bhā­vo dvi­vi­dhaḥ — ya­tna­sā­dhyo­'­ya­tna­sā­dhya­śce­ti | ta­tra ca­ra­ma­de­ha­sya nā­ra­ka­ti­rya­gde — SAS-PS'55 466,06vā­yu­ṣā­ma­bhā­vo na ya­tna­sā­dhyaḥ a­sa­ttvā­t | ya­tna­sā­dhya i­ta u­rdhva­mu­cya­te — a­saṃ­ya­ta­sa­mya­gdṛ- SAS-PS'55 466,07ṣṭyā­di­ṣu ca­tu­rṣu gu­ṇa­sthā­ne­ṣu ka­smiṃ­ści­tsa­pta­pra­kṛ­ti­kṣa­yaḥ kri­ya­te | ni­drā­ni­drā­pra­ca­lā­pra­ca­lā- SAS-PS'55 466,08styā­na­gṛ­ddhi­na­ra­ka­ga­ti­ti­rya­gga­tye­ka­dvi­tri­ca­tu­ri­ndri­ya­jā­ti­na­ra­ka­ga­ti­ti­rya­gya­ga­ti­prā­yo­gyā­nu­pū­rvyā- SAS-PS'55 466,09ta­po­dyo­ta­sthā­va­ra­sū­kṣma­sā­dhā­ra­ṇa­sa­ñjñi­kā­nāṃ ṣo­ḍa­śā­nāṃ ka­rma­pra­kṛ­tī­nā­ma­ni­vṛ­tti­bā­da­ra­sā- SAS-PS'55 466,10mpa­rā­ya­sthā­ne yu­ga­pa­tkṣa­yaḥ kri­ya­te | ta­taḥ pa­raṃ ta­trai­va ka­ṣā­yā­ṣṭa­kaṃ na­ṣṭaṃ kri­ya­te | na­puṃ­sa­ka­ve­daḥ SAS-PS'55 466,11strī­ve­da­śca kra­me­ṇa ta­trai­va kṣa­ya­mu­pa­yā­ti | no­ka­ṣā­ya­ṣaṭkaṃ ca sa­hai­ke­nai­va pra­hā­re­ṇa vi­ni­pā­ta­ya­ti | SAS-PS'55 466,12ta­taḥ puṃ­ve­da­saṃ­jva­la­naṃ­kro­dha­mā­na­mā­yāḥ kra­me­ṇaṃ ta­trai­vā­tya­nti­kaṃ dhvaṃ­sa­mā­ska­nda­nti | lo­bha­saṃ­jva- SAS-PS'55 466,13la­naḥ sū­kṣma­sā­mpa­rā­yā­nte yā­tya­nta­m | ni­drā­pra­ca­le kṣī­ṇa­ka­ṣā­ya­vī­ta­rā­ga­ccha­dma­stha­syo­pā­ntya- SAS-PS'55 467,01sa­ma­ye pra­la­ya­mu­pa­vra­ja­taḥ | pa­ñcā­nāṃ jñā­nā­va­ra­ṇā­nāṃ ca­tu­rṇāṃ da­rśa­nā­va­ra­ṇā­nāṃ pa­ñcā­nā­ma­nta- SAS-PS'55 467,02rā­yā­ṇāṃ ca ta­syai­vā­ntya­sa­ma­ye pra­kṣa­yo bha­va­ti | a­nya­ta­ra­ve­da­nī­ya­de­va­ga­tyau­dā­ri­ka­vai­kri­yi­kā- SAS-PS'55 467,03hā­ra­ka­tai­ja­sa­kā­rma­ṇa­śa­rī­ra­pa­ñca­ba­ndha­na­pa­ñca­saṃ­ghā­ta­saṃ­sthā­na­ṣa­ṭkau­dā­ri­ka­vai­kri­yi­kā­hā­ra­ka­śa­rī­rā- SAS-PS'55 467,04ṅgo­pā­ṅga­ṣa­ṭsaṃ­ha­na­na­pa­ñca­pra­śa­sta­va­rṇa­pa­ñcā­pra­śa­sta­va­rṇa­ga­ndha­dva­ya­pa­ñca­pra­śa­sta­ra­sa­pa­ñcā­pra­śa­sta­ra­sa- SAS-PS'55 467,05spa­rśā­ṣṭa­ka­de­va­ga­ti­prā­yo­gyā­nu­pū­rvyā­gu­ru­la­ghū­pa­ghā­ta­pa­ra­ghā­to­cchvā­sa­pra­śa­stā­pra­śa­sta­vi­hā­yo­ga­tya­pa- SAS-PS'55 467,06ryā­pta­ka­pra­tye­ka­śa­ri­ra­sthi­rā­sthi­ra­śu­bhā­śu­bha­du­rbha­ga­su­sva­ra­duḥ­sva­rā­nā­de­yā­ya­śaḥ­kī­rti­ni­rmā­ṇa­nā­ma­nī- SAS-PS'55 467,07cai­rgo­trā­khyā dvā­sa­pta­ti­pra­kṛ­ta­yo­'­yo­ga­ke­va­li­na u­pā­ntya­sa­ma­ye vi­nā­śa­mu­pa­yā­nti | a­nya­ta­ra­ve­da- SAS-PS'55 467,08nī­ya­ma­nu­ṣyā­yu­rma­nu­ṣya­ga­ti­pa­ñce­ndri­ya­jā­ti­ma­nu­ṣya­ga­ti­prā­yo­gyā­nu­pū­rvya­tra­sa­bā­da­ra­pa­ryā­pta­ka­su­bha­gā- SAS-PS'55 467,09de­ya­ya­śaḥ­kī­rti­tī­rtha­ka­ra­nā­mo­ccai­rgo­tra­saṃ­jñi­kā­nāṃ tra­yo­da­śā­nāṃ pra­kṛ­tī­nā­ma­yo­ga­ke­va­li­na­śca­ra­ma- SAS-PS'55 467,10sa­ma­ye vyu­cche­do bha­va­ti | SAS-PS'55 468,01ā­ha­, ki­mā­sāṃ pau­dga­li­kī­nā­me­va dra­vya­ka­rma­pra­kṛ­tī­nāṃ ni­rā­sā­nmo­kṣo­'­va­sī­ya­te u­ta SAS-PS'55 468,02bhā­va­ka­rma­ṇo­'­pī­tya­tro­cya­te — TA-PS-55 10.3 au­pa­śa­mi­kā­di­bha­vya­tvā­nāṃ ca |­| 3 |­| SAS-PS'55 468,04ki­m ? mo­kṣaḥi­tya­nu­va­rta­te | bha­vya­tva­gra­ha­ṇa­ma­nya­pā­ri­ṇā­mi­ka­ni­vṛ­ttya­rtha­m | te­na pā­ri- SAS-PS'55 468,05ṇā­mi­ke­ṣu bha­vya­tva­syau­pa­śa­mi­kā­dī­nāṃ ca bhā­vā­nā­ma­bhā­vā­nmo­kṣo bha­va­tī­tya­bhyu­pa­ga­mya­te | SAS-PS'55 468,06ā­ha­, ya­dya­pa­va­rgo bhā­vo­pa­ra­teḥ pra­ti­jñā­ya­te nanu au­pa­śa­mi­kā­di­bhā­va­ni­vṛ­tti­va­tsa­rva­kṣā- SAS-PS'55 468,07yi­ka­bhā­va­ni­vṛ­ttivya­pa­de­śo mu­kta­sya prā­pno­tī­ti ? syā­de­ta­de­vaṃ ya­di vi­śe­ṣo no­cye­ta | SAS-PS'55 468,08a­stya­tra vi­śe­ṣa i­tya­pa­vā­da­vi­dhā­nā­rtha­mi­da­mu­cya­te — TA-PS-55 10.4 a­nya­tra ke­va­la­sa­mya­ktva­jñā­na­da­rśa­na­si­ddha­tve­bhyaḥ |­| 4 |­| SAS-PS'55 468,10a­nya­tra­śa­bdā­pe­kṣa­yā kāni­rde­śaḥ | ke­va­la­sa­mya­ktva­jñā­na­da­rśa­na­si­ddha­tve­bhyo a­nya­trā­nya- SAS-PS'55 468,11smi­nna­yaṃ vi­dhi­ri­ti | ya­di ca­tvā­ra e­vā­va­śi­ṣya­nte­, a­na­nta­vī­ryā­dī­nāṃ ni­vṛ­ttiḥ prā­pno­ti ? SAS-PS'55 468,12nai­ṣa do­ṣaḥ­, jñā­na­da­rśa­nā­vi­nā­bhā­vi­tvā­da­na­nta­vī­ryā­dī­nā­ma­vi­śe­ṣaḥ­; a­na­nta­sā­ma­rthya­hī­na­syā­na­ntā- SAS-PS'55 468,13va­bo­dha­vṛ­ttya­bhā­vā­jjñā­na­ma­yatvā­cca su­kha­sye­ti | a­nā­kā­ra­tvā­nmu­ktā­nā­ma­bhā­va i­ti ce­nna­; SAS-PS'55 469,01atī­tā­na­nta­ra­śa­rī­rā­kā­ra­tvā­t | SAS-PS'55 469,02syā­nma­taṃ­, ya­di śa­rī­rā­nu­vi­dhā­yī jī­vaḥ­, ta­da­bhā­vā­tsvā­bhā­vi­ka­lo­kā­kā­śa­pra­de­śa­pa­ri­mā­ṇa- SAS-PS'55 469,03tvā­ttā­va­dvi­sa­rpa­ṇaṃ prā­pno­tī­ti ? nai­ṣa do­ṣaḥ | ku­taḥ ? kā­ra­ṇā­bhā­vā­t | nā­ma­ka­rma­sa­mbandho hi SAS-PS'55 469,04saṃ­ha­ra­ṇa­vi­sa­rpa­ṇa­kā­ra­ṇa­m | ta­da­bhā­vā­tpu­naḥ saṃ­ha­ra­ṇa­vi­sa­rpa­ṇā­bhā­vaḥ | SAS-PS'55 469,05ya­di kā­ra­ṇā­bhā­vā­nna saṃ­ha­ra­ṇaṃ na vi­sa­rpa­ṇaṃ ta­rhi ga­ma­na­kā­ra­ṇā­bhā­vā­dū­rdhva­ga­ma­na­ma­pi na SAS-PS'55 469,06prā­pno­ti a­dha­sti­rya­gga­ma­nā­bhā­va­va­t­, ta­to ya­tra mu­kta­sta­trai­vā­va­sthā­naṃ prā­pno­tī­ti ? a­tro­cya­te — TA-PS-55 10.5 ta­da­na­nta­ra­mū­rdhvaṃ ga­ccha­tyā lo­kā­ntā­t |­| 5 |­| SAS-PS'55 469,08ta­syā­na­nta­ra­m | ka­sya ? sa­rva­ka­rma­vi­pra­mo­kṣa­sya | ā­ṅbhi­vi­dhya­rthaḥ | ū­rdhvaṃ ga­ccha­tyā SAS-PS'55 469,09lo­kā­ntā­t | SAS-PS'55 469,10a­nu­pa­di­ṣṭa­he­tu­ka­mi­da­mū­rdhva­ga­ma­naṃ ka­tha­ma­dhya­va­sā­tuṃ śa­kya­mi­tya­tro­cya­te — TA-PS-55 10.6 pū­rva­pra­yo­gā­da­sa­ṅga­tvā­d ba­ndha­cche­dā­tta­thā­ga­ti­pa­ri­ṇā­mā­cca |­| 6 |­| SAS-PS'55 470,01ā­ha­, he­tva­rthaḥ pu­ṣka­lo­'­pi dṛ­ṣṭā­nta­sa­ma­rtha­na­ma­nta­re­ṇā­bhi­pre­tā­tha­sā­dha­nā­ya nā­la­mi­tya- SAS-PS'55 470,02tro­cya­te — TA-PS-55 10.7 ā­vi­ddha­ku­lā­la­ca­kra­va­dvya­pa­ga­ta­le­pā­lā­bu­va­de­ra­ṇḍa­bī­ja­va­da­gni­śi­khā­va­cca |­| 7 |­| SAS-PS'55 470,04pū­rva­sū­tre vi­hi­tā­nāṃ he­tū­nā­ma­tro­ktā­nāṃ dṛ­ṣṭā­ntā­nāṃ ca ya­thā­saṃ­khya­ma­bhi­sa­mba­ndho bha­va­ti | SAS-PS'55 470,05ta­dya­thā — ku­lā­la­pra­yo­gā­pā­di­ta­ha­sta­da­ṇḍa­ca­kra­saṃ­yo­ga­pū­rva­kaṃ bhra­ma­ṇa­m | u­pa­ra­te­'­pi ta­smi­npū­rva­pra­yo- SAS-PS'55 470,06gā­dā saṃ­skā­ra­kṣa­yā­d bhra­ma­ti | e­vaṃ bha­va­sthe­nā­tma­nā­'­pa­va­rga­prā­pta­ye ba­hu­śo ya­tpra­ṇi­dhā­naṃ ta­da- SAS-PS'55 470,07bhā­ve­'­pi ta­dā­ve­śa­pū­rva­kaṃ mu­kta­sya ga­ma­na­ma­va­sī­ya­te | kiṃ ca­, a­sa­ṅga­tvā­t | ya­thā mṛ­tti­kā­le­pa- SAS-PS'55 470,08ja­ni­ta­gau­ra­va­ma­lā­bu­dra­vyaṃ ja­le­'­dhaḥ­pa­ti­taṃ ja­la­kle­da­vi­śli­ṣṭa­mṛ­tti­kā­ba­ndha­naṃ la­ghu sa­dū­rdhva­me­va SAS-PS'55 470,09ga­ccha­ti ta­thā ka­rma­bhā­rā­krā­nti­va­śī­kṛ­ta ā­tmā ta­dā­ve­śa­va­śā­tsaṃ­sā­re a­ni­ya­me­na ga­ccha­ti | SAS-PS'55 470,10ta­tsa­ṅga­vi­mu­kto tū­pa­rye­vo­pa­yā­ti | kiṃ ca­, ba­ndha­cche­dā­t | ya­thā bī­ja­ko­śa­ba­ndha­cche­dā­de­ra­ṇḍa- SAS-PS'55 470,11bī­ja­sya ga­ti­rdṛ­ṣṭā ta­thā ma­nu­ṣyā­di­bha­va­prā­pa­ka­ga­ti­jā­ti­nā­mā­di­sa­ka­la­ka­rma­ba­ndha­cche­dā­nmu­kta- SAS-PS'55 470,12sya ū­rdhva­ga­ti­ra­va­sī­ya­te | kiṃ ca­, ta­thā­ga­ti­pa­ri­ṇā­mā­t | ya­thā ti­rya­kpla­va­na­sva­bhā­va­sa­mī­ra­ṇa- SAS-PS'55 470,13sa­mba­ndha­ni­ru­tsu­kā pra­dī­pa­śi­khā sva­bhā­vā­du­tpa­ta­ti ta­thā mu­ktā­tmā­'­pi nā­nā­ga­ti­vi­kā­ra­kā­ra- SAS-PS'55 471,01ṇa­ka­rma­ni­rvā­ra­ṇe sa­tyū­rdhva­ga­ti­sva­bhā­vādū­rdhva­me­vā­ro­ha­ti | SAS-PS'55 471,02ā­ha­, ya­di mu­kta ū­rdhva­ga­ti­sva­bhā­vo lo­kā­ntā­dū­rdhva­ma­pi ka­smā­nno­tpa­ta­tī­tya­tro­cya­te — TA-PS-55 10.8 dha­rmā­sti­kā­yā­bhā­vā­t |­| 8 |­| SAS-PS'55 471,04ga­tyu­pa­gra­ha­kā­ra­ṇa­bhū­to dha­rmā­sti­kā­yo no­pa­rya­stī­tya­lo­ke ga­ma­nā­bhā­vaḥ | ta­da­bhā­ve ca SAS-PS'55 471,05lo­kā­lo­ka­vi­bhā­gā­bhā­vaḥ pra­sa­jya­te | SAS-PS'55 471,06ā­ha­, a­mī pa­ri­ni­rvṛ­ttā ga­ti­jā­tyā­di­bhe­da­kā­ra­ṇā­bhā­vā­da­tī­ta­bhe­da­vya­va­hā­rā e­ve­ti ? SAS-PS'55 471,07a­sti ka­tha­ñci­d bhe­do­'­pi | ku­taḥ — TA-PS-55 10.9 kṣe­tra­kā­la­ga­ti­li­ṅga­tī­rtha­cā­ri­tra­pra­tye­ka­bu­ddha­bo­dhi­ta- TA-PS-55 10.9 jñā­nā­va­gā­ha­nā­nta­ra­saṃ­khyā­lpa­ba­hu­tva­taḥ sā­dhyāḥ |­| 9 |­| SAS-PS'55 471,10kṣe­trā­di­bhi­rdvā­da­śa­bhira­nu­yo­gaiḥ si­ddhāḥ sā­dhyā vi­ka­lpyā i­tya­rthaḥ­, pra­tyu­tpa­nna­bhū­tā­nu­gra­ha- SAS-PS'55 471,11ta­ntra­na­ya­dva­ya­vi­va­kṣā­va­śā­t | ta­dya­thā — kṣe­tre­ṇa tā­va­tka­smi­n kṣe­tre si­dhya­nti ? pra­tyu­tpa­nna- SAS-PS'55 471,12grā­hi­na­yā­pe­kṣa­yā si­ddhi­kṣe­tre sva­pra­de­śe ā­kā­śa­pra­de­śe vā si­ddhi­rbha­va­ti | bhū­ta­grā­hi­na­yā­pe­kṣa­yā SAS-PS'55 471,13ja­nma pra­ti pa­ñca­da­śa­su ka­rma­bhū­mi­ṣu­, saṃ­ha­ra­ṇaṃ pra­ti mā­nu­ṣa­kṣe­tre si­ddhiḥ | kā­le­na ka­smi­nkā­le SAS-PS'55 472,01si­ddhiḥ ? pra­tyu­tpa­nna­na­yā­pe­kṣa­yā e­ka­sa­ma­ye si­ddhya­n si­ddho bha­va­ti | bhū­ta­pra­jñā­pa­na­na­yā­pe­kṣa­yā SAS-PS'55 472,02ja­nma­to­'­vi­śe­ṣe­ṇo­tsa­rpi­ṇya­va­sa­rpi­ṇyo­rjā­taḥ si­dhya­ti | vi­śe­ṣe­ṇā­va­sa­rpi­ṇyāṃ su­ṣa­ma­duḥ­ṣa­mā­yā SAS-PS'55 472,03a­ntye bhā­ge duḥ­ṣa­ma­su­ṣa­mā­yāṃ ca jā­taḥ si­dhya­ti | na tu duḥ­ṣa­mā­yāṃ jā­to duḥ­ṣa­mā­yāṃ si­dhya­ti | SAS-PS'55 472,04a­nya­dā nai­va si­dhya­ti | saṃ­ha­ra­ṇa­taḥ sa­rva­smi­nkā­le u­tsa­rpi­ṇyā­ma­va­sa­rpi­ṇyāṃ ca si­dhya­ti | SAS-PS'55 472,05ga­tyā ka­syāṃ ga­tau si­ddhiḥ ? si­ddhi­ga­tau ma­nu­ṣya­ga­tau vā | li­ṅge­na ke­na si­ddhiḥ ? SAS-PS'55 472,06a­ve­da­tve­na tri­bhyo vā ve­de­bhyaḥ si­ddhi­rbhā­va­to na dra­vya­taḥ ? dra­vya­taḥ pu­lli­ṅge­nai­va | a­tha­vā ni­rgra­ntha- SAS-PS'55 472,07li­ṅge­na | sa­gra­ntha­li­ṅge­na vā si­ddhi­rbhū­ta­pū­rva­na­yā­pe­kṣa­yā | tī­rthe­na, tī­rtha­si­ddhiḥ dve­dhā­, tī­rtha­ka­re­ta­ra- SAS-PS'55 472,08vi­ka­lpā­t | i­ta­re dvi­vi­dhāḥ sa­ti tī­rtha­ka­re si­ddhā a­sa­ti ce­ti | cā­ri­tre­ṇa ke­na si­dhya­ti ? SAS-PS'55 472,09a­vya­pa­de­śe­nai­ka­ca­tuḥ­pa­ñca­vi­ka­lpa­cā­ri­tre­ṇa vā si­ddhiḥ | sva­śa­kti­pa­ro­pa­de­śa­ni­mi­tta­jñā­na­bhe­dā­t SAS-PS'55 472,10pra­tye­ka­bu­ddha­bo­dhi­ta­vi­ka­lpaḥ | jñā­ne­na ke­na ? e­ke­na dvi­tri­ca­tu­rbhi­śca jñā­na­vi­śe­ṣaiḥ si­ddhiḥ | SAS-PS'55 472,11ā­tma­pra­de­śa­vyā­pi­tva­ma­va­gā­ha­na­m | ta­d dvi­vi­dha­m­, u­tkṛ­ṣṭa­ja­gha­nya­bhe­dā­t | ta­tro­tkṛ­ṣṭaṃ pa­ñca- SAS-PS'55 473,01dha­nuḥ­śa­tā­ni pa­ñca­viṃ­śa­tyu­tta­rā­ṇi | ja­gha­nya­ma­rdha­ca­tu­rthā­ra­tna­yo de­śo­nāḥ | ma­dhye vi­ka­lpāḥ | SAS-PS'55 473,02e­ka­smi­nna­va­gā­he si­dhya­ti | ki­ma­nta­ra­m ? si­dhya­tāṃ siddhā­nā­ma­na­nta­raṃ ja­gha­nye­na dvau sa­ma­yau SAS-PS'55 473,03u­tka­rṣe­ṇā­ṣṭau | a­nta­raṃ ja­gha­nye­nai­kaḥ sa­ma­yaḥ u­tka­rṣe­ṇa ṣa­ṇmā­sāḥ | saṃ­khyā­, ja­gha­nye­na e­ka­sa­ma­ye SAS-PS'55 473,04e­kaḥ si­dhya­ti | u­tka­rṣe­ṇā­ṣṭo­tta­ra­śa­ta­saṃ­khyāḥ | kṣe­trā­di­bhe­da­bhi­nnā­nāṃ pa­ra­spa­ra­taḥ saṃ­khyā- SAS-PS'55 473,05vi­śe­ṣo­'­lpa­ba­hu­tva­m | ta­dya­thā — pra­tyu­tpa­nna­na­yā­pe­kṣa­yā si­ddhi­kṣe­tre si­dhya­ntī­ti nā­stya­lpa- SAS-PS'55 473,06ba­hu­tva­m | bhū­ta­pū­rva­na­yā­pe­kṣa­yā tu ci­ntya­te­, kṣe­tra­si­ddhā dvi­vi­dhā — ja­nma­taḥ saṃ­ha­ra­ṇa­ta­śca | SAS-PS'55 473,07ta­trā­lpe saṃ­ha­ra­ṇa­si­ddhāḥ | ja­nma­si­ddhāḥ saṃ­khye­ya­gu­ṇāḥ | kṣe­trā­ṇāṃ vi­bhā­gaḥ ka­rma­bhū­mi­ra­ka­rma­bhū­miḥ SAS-PS'55 473,08sa­mu­dro dvī­pa ū­rdhva­ma­dha­rsti­ya­gi­ti | ta­tra sto­kā ū­rdhva­lo­ka­si­ddhāḥ | a­dho­lo­ka­si­ddhāḥ saṃ­khye­ya- SAS-PS'55 473,09gu­ṇāḥ | ti­rya­glo­ka­si­ddhāḥ saṃ­khye­ya­gu­ṇāḥ | sa­rva­taḥ sto­kāḥ sa­mu­dra­si­ddhāḥ | dvī­pa­si­ddhāḥ saṃ­khye­ya- SAS-PS'55 473,10gu­ṇāḥ | e­vaṃ tā­va­da­vi­śe­ṣe­ṇa | sa­rva­taḥ sto­kā la­va­ṇo­da­si­ddhāḥ | kā­lo­da­si­ddhāḥ saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 473,11ja­mbṛ­dvī­pa­si­ddhāḥ saṃ­khye­ya­gu­ṇāḥ | dhā­ta­kī­kha­ṇḍa­si­ddhāḥ saṃ­khye­ya­gu­ṇāḥ | pu­ṣka­ra­dvī­pārdha­si­ddhāḥ SAS-PS'55 473,12saṃ­khye­ya­gu­ṇāḥ i­ti | e­vaṃ kā­lā­di­vi­bhā­ge­'­pi ya­thā­ga­ma­ma­lpa­ba­hu­tvaṃ ve­di­ta­vya­m |­| 1­0 |­| SAS-PS'55 474,01sva­rgā­pa­va­rga­su­kha­mā­ptu­ma­no­bhi­rā­ryaiSAS-PS'55 474,02rjai­ne­ndra­śā­sa­na­va­rā­mṛ­ta­sā­ra­bhū­tā | SAS-PS'55 474,03sa­rvā­rtha­si­ddhi­ri­ti sa­dbhi­ru­pā­tta­nā­māSAS-PS'55 474,04ta­ttvā­rtha­vṛ­tti­ra­ni­śaṃ ma­na­sā pra­dhā­ryā |­| 1 |­| SAS-PS'55 474,05ta­ttvā­rtha­vṛ­tti­mu­di­tāṃ vi­di­tā­rtha­ta­ttvāḥSAS-PS'55 474,06śṛ­ṇva­nti ye pa­ri­pa­ṭha­nti ca dha­rma­bha­ktyā | SAS-PS'55 474,07ha­ste kṛ­taṃ pa­ra­ma­si­ddhi­su­khā­mṛ­taṃ tai — SAS-PS'55 474,08rma­rtyā­ma­re­śva­ra­su­khe­ṣu ki­ma­sti vā­cya­m |­| 2 |­| SAS-PS'55 474,09ye­ne­da­ma­pra­ti­ha­taṃ sa­ka­lā­rtha­ta­ttva — SAS-PS'55 474,10mu­ddyo­ti­taṃ vi­ma­la­ke­va­la­lo­ca­ne­na | SAS-PS'55 474,11bha­ktyā ta­ma­dbhu­ta­gu­ṇaṃ pra­ṇa­mā­mi vī­ra — SAS-PS'55 474,12mā­rā­nna­rā­ma­ra­ga­ṇā­rci­ta­pā­da­pī­ṭha­m |­| 3 |­| SAS-PS'55 474,13i­ti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­saṃ­jñi­kā­yāṃ da­śa­mo­'­dhyā­yaḥ sa­mā­ptaḥ | SAS-PS'55 474,14śu­bhaṃ bha­va­tu sa­rve­ṣā­m |­|