SAS-PS'55 1,01oṃ SAS-PS'55 1,02namaḥ śrīparamātmane vītarāgāya SAS-PS'55 1,03śrīgṛddhapicchācāryaviracitasya tattvārthasūtrasya SAS-PS'55 1,04śrīpūjyapādācāryaviracitā tattvārthavṛttiḥ SAS-PS'55 1,05sarvārthasiddhiḥ SAS-PS'55 1,06prathamo'dhyāyaḥSAS-PS'55 1,07mokṣamārgasya netāraṃ bhettāraṃ karmabhūbhṛtām | SAS-PS'55 1,08jñātāraṃ viśvatattvānāṃ vande tadguṇalabdhaye || 1 || SAS-PS'55 1,09kaścidbhavyaḥ pratyāsannaniṣṭhaḥ prajñāvān svahitamupalipsurvivikte paramaramye bhavya- SAS-PS'55 1,10sattvaviśrāmāspade kvacidāśramapade munipariṣaṇmadhye sanniṣaṇṇaṃ mūrttamiva mokṣamārgamavāgvi- SAS-PS'55 1,11sargaṃ vapuṣā nirūpayantaṃ yuktyāgamakuśalaṃ parahitapratipādanaikakāryamāryaniṣevyaṃ nirgranthā- SAS-PS'55 1,12cāryavaryamupasadya savinayaṃ paripṛcchati sma | bhagavan, kiṃ nu khalu ātmane hitaṃ syāditi ? SAS-PS'55 1,13sa āha mokṣa iti | sa eva punaḥ pratyāha kiṃ svarūpo'sau mokṣaḥ kaścāsya prāptyupāya SAS-PS'55 1,14iti ? ācārya āha — niravaśeṣanirākṛtakarmamalakalaṅkasyāśarīrasyātmano'cintyasvā- SAS-PS'55 2,01bhāvikajñānādiguṇamavyābādhasukhaṃmātyantikamavasthāntaraṃ mokṣa iti | SAS-PS'55 2,02tasyātyantaparokṣatvācchadmasthāḥ pravādinastīrthakarammanyāstasya svarūpamaspṛśantī- SAS-PS'55 2,03bhirvāgbhiryuktyābhāsanibandhanābhiranyathaiva parikalpayanti caitanyaṃ puruṣasya svarūpam, tacca SAS-PS'55 2,04jñeyākāraparicchedaparāṅmukham’iti | tatsadapyasadeva, nirākāratvāditi | ‘budhdyādivaiśe- SAS-PS'55 2,05ṣikaguṇocchedaḥ puruṣasya mokṣa’ iti | tadapi parikalpanamasadeva viśeṣalakṣaṇaśūnyasyāvastu- SAS-PS'55 2,06tvāt | ‘pradīpanirvāṇakalpamātmanirvāṇam’ iti ca | tasya kharaviṣāṇakalpatā tairevāhatya SAS-PS'55 2,07nirūpitā | ityevamādi | tasya svarūpamanavadyamuttaratra vakṣyāmaḥ | SAS-PS'55 3,01tatprāptyupāyaṃ pratyapi te visaṃvadante — ‘jñānādeva cāritranirapekṣāttatprāptiḥ, śraddhā- SAS-PS'55 3,02namātrādeva vā, jñānanirapekṣāccāritramātrādeva’ iti ca | vyādhyabhibhūtasya tadvinivṛttyu- SAS-PS'55 3,03pāyabhūtabheṣajaviṣayavyastajñānādisādhanatvābhāvavad vyastaṃ jñānādirmokṣaprāptyupāyo na SAS-PS'55 3,04bhavati | SAS-PS'55 5,01kiṃ tarhi ? tat tritayaṃ samuditamityāha — TA-PS-55 1.1 samyagdarśanajñānacāritrāṇi mokṣamārgaḥ || 1 || SAS-PS'55 5,03samyagityavyutpannaḥ śabdo vyutpanno vā | añcateḥ kvau samañcatīti samyagiti | SAS-PS'55 5,04asyārthaḥ praśaṃsā | sa pratyekaṃ parisamāpyate | samyagdarśanaṃ samyagjñānaṃ samyakcāritramiti | SAS-PS'55 5,05eteṣāṃ svarūpaṃ lakṣaṇato vidhānataśca purastādvistareṇa nirdekṣyāmaḥ | uddeśamātraṃ tvidamucyate — SAS-PS'55 5,06bhāvānāṃ yāthātmyapratipattiviṣayaśraddhānasaṃgrahārthaṃ darśanasya samyagviśeṣaṇam | yena yena SAS-PS'55 5,07prakāreṇa jīvādayaḥ padārthā vyavasthitāstena tenāvagamaḥ samyagjñānam | vimohasaṃśayaviparyaya- SAS-PS'55 5,08nivṛttyarthaṃ samyagviśeṣaṇam | saṃsārakāraṇanivṛttiṃ pratyāgūrṇasya jñānavataḥ karmādānanimitta- SAS-PS'55 5,09kriyoparamaḥ samyakcāritram | ajñānapūrvakācaraṇanivṛttyarthaṃ samyagviśeṣaṇam | SAS-PS'55 6,01paśyati dṛśyate'nena dṛṣṭimātraṃ vā darśanam | jānāti jñāyate'nena jñātimātraṃ vā SAS-PS'55 6,02jñānam | carati caryate'nena caraṇamātraṃ vā cāritram | nanvevaṃ sa eva kartā sa eva karaṇamityā- SAS-PS'55 6,03yātam | tacca viruddham | satyaṃ, svapariṇāmapariṇāminorbhedavivakṣāyāṃ tathā'bhidhānāt | SAS-PS'55 6,04yathā'gnirdahatīndhanaṃ dāhapariṇāmena | uktaḥ kartrādisādhanabhāvaḥ paryāyaparyāyiṇorekatvāne- SAS-PS'55 6,05katvaṃ pratyanekāntopapattau svātantryapāratantryavivakṣopapatterekasminnapyarthe na virudhyate | SAS-PS'55 6,06agnau dahanādikriyāyāḥ kartrādisādhanabhāvavat | SAS-PS'55 6,07jñānagrahaṇamādau nyāyyaṃ, darśanasya tatpūrvakatvāt alpāctaratvācca | naitadyuktaṃ, yuga- SAS-PS'55 6,08padutpatteḥ | yadā'sya darśanamohasyopaśamātkṣayātkṣayopaśamādvā ātmā samyagdarśanaparyā- SAS-PS'55 7,01yeṇāvirbhavati tadaiva tasya matyajñānaśrutājñānanivṛttipūrvakaṃ matijñānaṃ śrutajñānaṃ cāvirbhavati SAS-PS'55 7,02ghanapaṭalavigame savituḥ pratāpaprakāśābhivyaktivat | alpāctarādabhyarhitaṃ pūrvaṃ nipatati | SAS-PS'55 7,03kathamabhyarhitatvaṃ ? jñānasya samyagvyapadeśahetutvāt | cāritrātpūrvaṃ jñānaṃ prayuktaṃ, SAS-PS'55 7,04tatpūrvakatvāccāritrasya | SAS-PS'55 7,05sarvakarmavipramokṣo mokṣaḥ | tatprāptyupāyomārgaḥ | mārga iti caikavacananirdeśaḥ samastasya SAS-PS'55 7,06mārgabhāvajñāpanārthaḥ | tena vyastasya mārgatvanivṛttiḥ kṛtā bhavati | ataḥ samyagdarśanaṃ SAS-PS'55 7,07samyagjñānaṃ samyakcāritramityetat tritayaṃ samuditaṃ mokṣasya sākṣānmārgo veditavyaḥ | SAS-PS'55 8,01tatrādāvuddiṣṭasya samyagdarśanasya lakṣaṇanirdeśārthamidamucyate — TA-PS-55 1.2 tattvārthaśraddhānaṃ samyagdarśanam || 2 || SAS-PS'55 8,03tattvaśabdo bhāvasāmānyavācī | katham ? taditi sarvanāmapadam | sarvanāma ca SAS-PS'55 8,04sāmānye vartate | tasya bhāvastattvam | tasya kasya | yo'rtho yathāvasthitastathā tasya bhavana- SAS-PS'55 8,05mityarthaḥ | aryata ityartho niścīyata iti yāvat | tattvenārthastattvārthaḥ | athavā bhāvena SAS-PS'55 9,01bhāvavato'bhidhām, tadavyatirekāt | tattvamevārthastattvārthaḥ | tattvārthasya śraddhānaṃ tattvārtha- SAS-PS'55 9,02śraddhānaṃ samyagdarśanaṃ pratyetavyam | tattvārthaśca vakṣyamāṇo jīvādiḥ | SAS-PS'55 9,03dṛśerālokārthatvāt śraddhānārthagatirnopapadyate ? dhātūnāmanekārthatvādadoṣaḥ | prasiddhārtha- SAS-PS'55 9,04tyāgaḥ kuta iti cenmokṣamārgaprakaraṇāt | tattvārthaśraddhānaṃ hyātmapariṇāmo mokṣasādhanaṃ SAS-PS'55 9,05yujyate, bhavyajīvaviṣayatvāt | ālokastu cakṣurādinimitaḥ sarvasaṃsārijīvasādhāraṇa- SAS-PS'55 9,06tvānna mokṣamārgo yuktaḥ | SAS-PS'55 9,07arthaśraddhānamiti cetsarvārthaprasaṅgaḥ | tattvaśraddhānamiti cedbhāvamātraprasaṅgaḥ | SAS-PS'55 9,08‘sattādravyatvaguṇatvakarmatvādi tattvam’ iti kaiścitkalpyata iti | tattvamekattvamiti vā SAS-PS'55 10,01sarvaikyagrahaṇaprasaṅgaḥ | ‘puruṣa evedaṃ sarvam’ ityādi kaiścitkalpyata iti | evaṃ sati dṛṣṭeṣṭa- SAS-PS'55 10,02virodhaḥ | tasmādavyabhicārārthamubhayorupādānam | tat dvividhaṃ, sarāgavītarāgaviṣayabhedāt SAS-PS'55 10,03praśamasaṃvegānukampāstikyādyabhivyaktilakṣaṇaṃ prathamam | ātmaviśuddhimātramitarat | SAS-PS'55 12,01athaitatsamyagdarśanaṃ jīvādipadārthaviṣayaṃ kathamutpadyata ityata āha — TA-PS-55 1.3 tannisargādadhigamādvā || 3 || SAS-PS'55 12,03nisargaḥ svabhāva ityarthaḥ | adhigamo'rthāvabodhaḥ | tayorhetutvena nirdeśaḥ | kasyāḥ ? SAS-PS'55 12,04kriyāyāḥ | kā ca kriyā | utpadyata ityadhyāhriyate, sopaskāratvāt sūtrāṇām | tadeta- SAS-PS'55 12,05tsamyagdarśanaṃ nisargādadhigamādvotpadyata iti | SAS-PS'55 12,06atrāha — nisargaje samyagdarśane'rthādhigamaḥ syādvā na vā ? yadyasti, tadapi adhigama- SAS-PS'55 12,07jameva nārthāntaram | atha nāsti, kathamanavabuddhatattvasyārthaśraddhānamiti ? naiṣa doṣaḥ | SAS-PS'55 12,08ubhayatra samyagdarśane antaraṅgo hetustulyo darśanamohasyopaśamaḥ kṣayaḥ kṣayopaśamo vā | SAS-PS'55 12,09tasminsati yadbāhyopadeśādṛte prādurbhavati tannaisargikam | yatparopadeśapūrvakaṃ jīvādyadhi- SAS-PS'55 13,01gamanimittaṃ taduttaram | ityanayorayaṃ bhedaḥ | SAS-PS'55 13,02tadgrahaṇaṃ kimartham ? anantaranirdeśārtham | anantaraṃ samyagdarśanaṃ tadityanena SAS-PS'55 13,03nirdiśyate | itarathā mokṣamārgo'pi prakṛtastasyābhisambandhaḥ syāt | nanu ca ‘anantarasya SAS-PS'55 13,04vidhirvā bhavati pratiṣedho vā’ ityanantarasya samyagdarśanasya grahaṇaṃ siddhamiti cenna, SAS-PS'55 13,05‘pratyāsatteḥ pradhānaṃ balīyaḥ’ iti mokṣamārga eva sambadhyeta | tasmāttadvacanaṃ kriyate | SAS-PS'55 14,01tattvārthaśraddhānaṃ samyagdarśanamityuktam | atha kiṃ tattvamityata idamāha — TA-PS-55 1.4 jīvājīvāsravabandhasaṃvaranirjarāmokṣāstattvam || 4 || SAS-PS'55 14,03tatra cetanālakṣaṇo jīvaḥ | sā ca jñānādibhedādanekadhā bhidyate | tadviparyayalakṣaṇo- SAS-PS'55 14,04'jīvaḥ | śubhāśubhakarmāgamadvārarūpa āsravaḥ | ātmakarmaṇoranyo'nyapradeśānupraveśātmako SAS-PS'55 14,05bandhaḥ | āsravanirodhalakṣaṇaḥ saṃvaraḥ | ekadeśakarmasaṃkṣayalakṣaṇā nirjarā | kṛtsnakarma- SAS-PS'55 14,06viyogalakṣaṇo mokṣaḥ | eṣāṃ prapañca uttaratra vakṣyate | sarvasya phalasyātmādhīnatvādādau SAS-PS'55 14,07jīvagrahaṇam | tadupakārārthatvāttadanantaramajīvābhidhānam | tadubhayaviṣayatvāttadanantaramā- SAS-PS'55 14,08sravagrahaṇam | tatpūrvakatvāttadanantaraṃ bandhābhidhānam | saṃvṛtasya bandhābhāvāttatpratyanīka- SAS-PS'55 15,01pratipatyarthaṃ tadanantaraṃ saṃvaravacanam | saṃvare sati nirjaropapattestadantike nirjarāvacanam | SAS-PS'55 15,02ante prāpyatvānmokṣasyānte vacanam | SAS-PS'55 15,03iha puṇyapāpagrahaṇaṃ karttavyaṃ, ‘nava padārthā’ ityanyairapyuktatvāt | na karttavyam, SAS-PS'55 15,04āsrave bandhe cāntarbhāvāt | yadyevamāsravādigrahaṇamanarthakaṃ, jīvājīvayoranta- SAS-PS'55 15,05rbhāvāt | nānarthakam | iha mokṣaḥ prakṛtaḥ | so'vaśyaṃ nirdeṣṭavyaḥ | sa ca saṃsāra- SAS-PS'55 15,06pūrvakaḥ | saṃsārasya pradhānaheturāsravo bandhaśca | mokṣasya pradhānahetuḥ saṃvaro nirjarā ca | SAS-PS'55 15,07ataḥ pradhānahetuhetumatphalanidarśanārthatvātpṛthagupadeśaḥ kṛtaḥ | dṛśyate hi sāmānye'ntarbhūta- SAS-PS'55 15,08syāpi viśeṣasya pṛthagupādānaṃ prayojanārtham | ‘kṣatriyā āyātāḥ sūravarmā'pi’ iti | SAS-PS'55 16,01tattvaśabdo bhāvavācītyuktaḥ | sa kathaṃ jīvādibhirdravyavacanaiḥ sāmānādhikaraṇyaṃ SAS-PS'55 16,02pratipadyate ? avyatirekāttadbhāvādhyāropācca sāmānādhikaraṇyaṃ bhavati | yathā ‘upayoga SAS-PS'55 16,03evātmā’ iti | yadyevaṃ tattalliṅgasaṅkhyānuvṛttiḥ prāpnoti ? ‘viśeṣaṇaviśeṣyasambandhe SAS-PS'55 16,04satyapi śabdaśaktivyapekṣayā upāttaliṅgasaṅkhyāvyatikramo na bhavati | ’ ayaṃ krama ādi- SAS-PS'55 16,05sūtre'pi yojyaḥ | SAS-PS'55 17,01evameṣāmuddiṣṭānāṃ samyagdarśanādīnāṃ jīvādīnāṃ ca saṃvyavahāraviśeṣavyabhicāra- SAS-PS'55 17,02nivṛttyarthamāha — TA-PS-55 1.5 nāmasthāpanādravyabhāvatastannyāsaḥ || 5 || SAS-PS'55 17,04atadguṇe vastuni saṃvyavahārārthaṃ puruṣakārānniyujyamānaṃ saṃjñākarma nāma | kāṣṭha- SAS-PS'55 17,05pustacitrakarmākṣanikṣepādiṣu so'yamiti sthāpyamānā sthāpanā | guṇairguṇānvā drutaṃ gataṃ guṇai- SAS-PS'55 17,06rdroṣyate guṇāndroṣyatīti vā dravyam | vartamānatatparyāyopalakṣitaṃ dravyaṃ bhāvaḥ | tadyathā, SAS-PS'55 17,07nāmajīvaḥ sthāpanājīvo dravyajīvo bhāvajīva iti caturdhā jīvaśabdārtho nyasyate | jīvana- SAS-PS'55 17,08guṇamanapekṣya yasya kasyacinnāma kriyamāṇaṃ nāmajīvaḥ | akṣanikṣepādiṣu jīva iti vā SAS-PS'55 18,01manuṣyajīva iti vā vyavasthāpyamānaḥ sthāpanājīvaḥ | dravyajīvo dvividhaḥ āgama- SAS-PS'55 18,02dravyajīvo noāgamadravyajīvaśceti | tatra jīvaprābhṛtajñāyī manuṣyajīvaprābhṛtajñāyī vā SAS-PS'55 18,03anupayukta ātmā āgamadravyajīvaḥ | noāgamadravyajīvastredhā vyavatiṣṭhate jñāyaka- SAS-PS'55 18,04śarīra-bhāvi-tadvyatiriktabhedāt | tatra jñāturyaccharīraṃ trikālagocaraṃ taj jñāyaka- SAS-PS'55 18,05śarīram | sāmānyāpekṣayā noāgamabhāvijīvo nāsti, jīvanasāmānyasya sadā'pi SAS-PS'55 18,06vidyamānatvāt | viśeṣāpekṣayā tvasti | gatyantare jīvo vyavasthito manuṣyabhava prāptiṃ SAS-PS'55 18,07pratyabhimukho manuṣyabhāvijīvaḥ | tadvyatiriktaḥ karmanokarmavikalpaḥ | bhāvajīvo SAS-PS'55 18,08dvividhaḥ āgamabhāvajīvo noāgamabhāvajīvaśceti | tatra jīvaprābhṛtaviṣayopayogā- SAS-PS'55 18,09viṣṭo manuṣyajīvaprābhṛtaviṣayopayogayukto vā ātmā āgamabhāvajīvaḥ | jīvanaparyāyeṇa SAS-PS'55 18,10manuṣyajīvatvaparyāyeṇa vā samāviṣṭa ātmā noāgamabhāvajīvaḥ | evamitareṣāmapi SAS-PS'55 18,11padārthānāṃ nāmādinikṣepavidhirniyojyaḥ | sa kimarthaḥ ? aprakṛtanirākaraṇāya prakṛtani- SAS-PS'55 19,01rūpaṇāya ca | nikṣepavidhinā śabdārthaḥ prastīryate | tacchabdagrahaṇaṃ kimartham ? sarvasaḍgra- SAS-PS'55 19,02hārtham | asati hi tacchabde samyagdarśanādīnāṃ pradhānānāmeva nyāsenābhisambandhaḥ syāt, SAS-PS'55 19,03tadviṣayabhāvenopagṛhītānāṃ jīvādīnāṃ apradhānānāṃ na syāt | tacchabdagrahaṇe punaḥ kriyamāṇe SAS-PS'55 19,04sati sāmarthyātpradhānānāmapradhānānāṃ ca grahaṇaṃ siddhaṃ bhavati | SAS-PS'55 19,05evaṃ nāmādibhiḥ prastīrṇānāmadhikṛtānāṃ tattvādhigamaḥ kutaḥ ? ityata idamucyate — TA-PS-55 1.6 pramāṇanayairadhigamaḥ || 6 || SAS-PS'55 20,02nāmādinikṣepavidhinopakṣiptānāṃ jīvādīnāṃ tattvaṃ pramāṇābhyāṃ nayaiścādhigamyate || SAS-PS'55 20,03pramāṇanayā vakṣyamāṇalakṣaṇavikalpāḥ | tatra pramāṇaṃ dvividhaṃ svārthaṃ parārthaṃ ca | tatra svārthaṃ pramāṇaṃ SAS-PS'55 20,04śrutavarjjam | śrutaṃ punaḥ svārthaṃ bhavati parārthaṃ ca | jñānātmakaṃ svārthaṃ vacanātmakaṃ parārtham | SAS-PS'55 20,05tadvikalpā nayāḥ | atrāha — nayaśabdasya alpāctaratvātpūrvanipātaḥ prāpnoti ? naiṣa doṣaḥ | SAS-PS'55 20,06abhyarhitatvātpramāṇasya pūrvanipātaḥ | abhyarhitatvaṃ ca sarvato balīyaḥ | kuto'bhyarhitatvam ? SAS-PS'55 20,07nayaprarūpaṇaprabhavayonitvāt | evaṃ hyuktaṃ ’pragṛhya pramāṇataḥ pariṇativiśeṣādarthāvadhāraṇaṃ naya’SAS-PS'55 20,08iti | sakalaviṣayatvācca pramāṇasya | tathā coktaṃ — ’sakalādeśaḥ pramāṇādhīno vikalā- SAS-PS'55 20,09deśo nayadhīna iti’ || nayo dvividho dravyārthikaḥ paryāyārthikaśca | paryāyārthi- SAS-PS'55 20,10kanayena bhāvatattvamadhigantavyam | itareṣāṃ trayāṇāṃ dravyārthikanayena, sāmānyātmakatvāt | SAS-PS'55 21,01dravyamarthaḥ prayojanamasyetyasau dravyārthikaḥ | paryāyo'rthaḥ prayojanamasyetyasau paryāyārthikaḥ | SAS-PS'55 21,02tatsarvaṃ samuditaṃ pramāṇenādhigantavyam | SAS-PS'55 22,01evaṃ pramāṇanayairadhigatānāṃ jīvādīnāṃ punarapyadhigamopāyāntarapradarśanāryamāha — TA-PS-55 1.7 nirdeśasvāmitvasādhanādhikaraṇasthitividhānataḥ || 7 || SAS-PS'55 22,03nirdeśaḥ svarūpābhidhānam | svāmitvamādhipatyam | sādhanamutpattinimittam | adhi- SAS-PS'55 22,04karaṇamadhiṣṭhānam | sthitiḥ kālaparicchedaḥ | vidhānaṃ prakāraḥ | tatra samyagdarśanaṃ kimiti SAS-PS'55 22,05praśne tattvārthaśraddhānamiti nirdeśo nāmādirvā | kasyetyukte sāmānyena jīvasya | viśeṣeṇa SAS-PS'55 22,06gatyanuvādena narakagatau sarvāsu pṛthivīṣu nārakāṇāṃ paryāptakānāmaupaśamikaṃ kṣāyopaśamikaṃ SAS-PS'55 23,01cāsti | prathamāyāṃ pṛthivyāṃ paryāptāparyāptakānāṃ kṣāyikaṃ kṣāyopaśamikaṃ cāsti | tiryaggatau SAS-PS'55 23,02tiraścāṃ paryāptakānāmaupaśamikamasti | kṣayikaṃ kṣāyopaśamikaṃ ca paryāptāparyāpta- SAS-PS'55 23,03kānāmasti | tiraścīnāṃ kṣāyikaṃ nāsti | aupaśamikaṃ kṣāyopaśamikaṃ ca paryāptikānāmeva SAS-PS'55 23,04nāparyāptikānām | manuṣyagatau manuṣyāṇāṃ paryāptāparyāptakānāṃ kṣāyikaṃ kṣāyopaśamikaṃ SAS-PS'55 23,05tāsti | aupaśamikaṃ paryāptakānāmeva nāparyāptakānām | mānuṣīṇāṃ tritayamapyasti SAS-PS'55 23,06paryāptikānāmeva nāparyāptikānām | devagatau devānāṃ paryāptāparyāptakānāṃ tritayama- SAS-PS'55 23,07pyasti | aupaśamikamaparyāptakānāṃ kathamiti ceccāritramohopaśamena saha mṛtānprati | SAS-PS'55 23,08bhavanavāsivyantarajyotiṣkāṇāṃ devānāṃ devīnāṃ ca saudharmaiśānakalpavāsinīnāṃ ca kṣāyikaṃ SAS-PS'55 24,01nāsti | teṣāṃ paryāptakānāmaupaśamikaṃ kṣāyopaśamikaṃ cāsti | SAS-PS'55 24,02indriyānuvādena pañcendriyāṇāṃ saṃjñināṃ tritayamapyasti netareṣām | kāyānuvādena SAS-PS'55 24,03trasakāyikānāṃ tritayamapyasti netareṣām | yogānuvādena trayāṇāṃ yogānāṃ tritayamapyasti | SAS-PS'55 24,04ayogināṃ kṣāyikameva | vedānuvādena trivedānāṃ tritayamapyasti | apagatavedānāmaupaśamikaṃ SAS-PS'55 24,05kṣāyikaṃ cāsti | kaṣāyānuvādena catuṣkaṣāyāṇāṃ tritayamapyasti | akaṣāyāṇāmaupaśa- SAS-PS'55 24,06mikaṃ kṣāyikaṃ cāsti | jñānānuvādena ābhinibodhikaśrutāvadhimanaḥparyayajñānināṃ SAS-PS'55 24,07tritayamapyasti | kevalajñānināṃ kṣāyikameva | saṃyamānuvādena sāmāyikacchedopasthāpanaḥ saṃya- SAS-PS'55 24,08tānāṃ tritayamapyasti | parihāraviśuddhisaṃyatānāmaupaśamikaṃ nāsti, itarat dvitayamapyasti | SAS-PS'55 24,09sūkṣmasāmparāyayathākhyātasaṃyatānāmaupaśamikaṃ kṣāyikaṃ cāsti | saṃyatāsaṃyatānāṃ asaṃyatānāṃ SAS-PS'55 24,10ca tritayamapyasti | darśanānuvādena cakṣudarśanācakṣurdarśanāvadhidarśanināṃ tritayamapyasti | SAS-PS'55 25,01kevaladarśanināṃ kṣāyikameva | leśyānuvādena ṣaḍleśyānāṃ tritayamapyasti | SAS-PS'55 25,02aleśyānāṃ kṣāyikameva | bhavyānuvādena bhavyānāṃ tritayamapyasti nābhavyānām | SAS-PS'55 25,03samyaktvānuvādena yatra yatsamyagdarśanaṃ tatra tadeva jñeyam | saṃjñānuvādena saṃjñināṃ SAS-PS'55 25,04tritayamapyasti nāsaṃjñinām | tadubhayavyapadeśarahitānāṃ kṣāyikameva | āhārānuvādena SAS-PS'55 25,05āhārakāṇāṃ tritayamapyasti | anāhārakāṇāṃ chadmasthānāṃ tritayamapyasti kevalināṃ SAS-PS'55 25,06samudghātagatānāṃ kṣāyikameva | SAS-PS'55 26,01sādhanaṃ dvividhaṃ abhyantaraṃ bāhyaṃ ca | abhyantaraṃ darśanamohasyopaśamaḥ kṣayaḥ SAS-PS'55 26,02kṣayopaśamo vā | bāhyaṃ nārakāṇāṃ prākcaturthyāḥ samyagdarśanasya sādhanaṃ keṣāñcijjāti- SAS-PS'55 26,03smaraṇaṃ keṣāñciddharmaśravaṇaṃ keṣāñcidvedanābhibhavaḥ | caturthīmārabhya ā saptamyā SAS-PS'55 27,01nārakāṇāṃ jātismaraṇaṃ vedanābhibhavaśca | tiraścāṃ keṣāñcijjātismaraṇaṃ keṣāñciddha- SAS-PS'55 27,02rmaśravaṇaṃ keṣāñcijjinabimbadarśanam | manuṣyāṇāmapi tathaiva | devānāṃ keṣāñcijjāti- SAS-PS'55 27,03smaraṇaṃ keṣāñciddharmaśravaṇaṃ keṣāñcijjinamahimadarśanaṃ keṣāñciddevarddhidarśanam | evaṃ SAS-PS'55 27,04prāgānatāt | ānataprāṇatāraṇācyutadevānāṃ devarddhidarśanaṃ muktvā'nyatrtritayamapyasti | SAS-PS'55 27,05navagraiveyakavāsināṃ keṣāñcijjātismaraṇaṃ keṣāñciddharmaśravaṇam | anudiśānuttaravimāna- SAS-PS'55 27,06vāsināmiyaṃ kalpanā na sambhavati; prāgeva gṛhītasamyaktvānāṃ tatrotpatteḥ | SAS-PS'55 27,07adhikaraṇaṃ dvividhaṃ abhyantaraṃ bāhyaṃ ca | abhyantaraṃ svasvāmisambandhārha eva SAS-PS'55 27,08ātmā; vivakṣātaḥ kārakapravṛtteḥ | bāhyaṃ lokanāḍī | sā kiyatī ? ekarajjuviṣkambhā SAS-PS'55 27,09caturdaśarajjvāyāmā | SAS-PS'55 27,10sthitiraupaśamikasya jaghanyotkṛṣṭā cāntarmauhūtiṃkī | kṣāyikasya saṃsāriṇo SAS-PS'55 28,01jaghanyāntarmauhūrtiṃkī | utkṛṣṭā trayastriṃśatsāgaropamāṇi sāntarmūhūrtāṣṭavarṣahīnapūrvakoṭidvayā- SAS-PS'55 28,02dhikāni | muktasya sādiraparyavasānā | kṣāyopaśamikasya jaghanyā'ntarmauhūrttikī utkṛṣṭā SAS-PS'55 28,03ṣaṭṣaṣṭisāgaropamāṇi | SAS-PS'55 28,04vidhānaṃ sāmānyādekaṃ samyagdarśanam | dvitayaṃ nisargajādhigamajabhedāt | tritayaṃ SAS-PS'55 28,05aupaśamikakṣāyikakṣāyopaśamikabhedāt | evaṃ saṅkhyeyā vikalpāḥ śabdataḥ | asaṅkhyeyā SAS-PS'55 29,01anantāśca bhavanti śraddhātṛśraddhātavyabhedāt | evamayaṃ nirdeśādividhirjñānacāritrayorjīvā- SAS-PS'55 29,02jīvādiṣu cāgamānusāreṇa yojayitavyaḥ | SAS-PS'55 29,03kimetaireva jīvādīnāmadhigamo bhavati uta anyo'pyadhigamopāyo'stīti SAS-PS'55 29,04paripṛṣṭo'stītyāha — TA-PS-55 1.8 satsaṅkhyākṣetrasparśanakālāntarabhāvālpabahutvaiśca || 8 || SAS-PS'55 29,06sadityastitvanirdeśaḥ | sa praśaṃsādiṣu vartamāno neha gṛhyate | saṅkhyā bhedagaṇanā | SAS-PS'55 29,07kṣetraṃ nivāso vartamānakālaviṣayaḥ | tadeva sparśanaṃ trikālagocaram | kālo dvividhaḥ SAS-PS'55 29,08mukhyo vyāvahārikaśca | tayoruttaratra nirṇayo vakṣyate | antaraṃ virahakālaḥ | bhāvaḥ SAS-PS'55 29,09aupaśamikādilakṣaṇaḥ | alpabahutvamanyo'nyāpekṣayā viśeṣapratipattiḥ | etaiśca samyagdarśa- SAS-PS'55 29,10nādīnāṃ jīvādīnāṃ cādhigamo veditavyaḥ | nanu ca nirdeśādeva sadgrahaṇaṃ siddham | vidhāna- SAS-PS'55 29,11grahaṇātsaṅkhyāgatiḥ | adhikaraṇagrahaṇātkṣetrasparśanāvabodhaḥ | sthitigrahaṇātkālasaṅgrahaḥ | SAS-PS'55 30,01bhāvo nāmādiṣu saṅgṛhīta eva | punareṣāṃ kimarthaṃ grahaṇamiti | satyaṃ, siddham | vineyā- SAS-PS'55 30,02śayavaśāttattvadeśanāvikalpaḥ | kecitsaṅkṣeparucayaḥ kecit vistararucayaḥ apare SAS-PS'55 30,03nātisaṅkṣepeṇa nātivistareṇa pratipādyāḥ | sarvasattvānugrahārtho hi satāṃ prayāsa iti SAS-PS'55 30,04adhigamābhyupāyabhedoddeśaḥ kṛtaḥ | itarathā hi ’pramāṇanayairadhigamaḥ’ ityanenaiva SAS-PS'55 30,05siddhatvāditareṣāṃ grahaṇamanarthakaṃ syāt | SAS-PS'55 30,06tatra jīvadravyamadhikṛtya sadādyanuyogadvāranirūpaṇaṃ kriyate | jīvāścaturdaśasu SAS-PS'55 30,07guṇasthāneṣu vyavasthitāḥ | mithyādṛṣṭiḥ sāsādanasamyagdṛṣṭiḥ samyaṅmithyādṛṣṭiḥ saṃyata- SAS-PS'55 30,08samyagdṛṣṭiḥ saṃyatāsaṃyataḥ pramattasaṃyataḥ apramattasaṃyataḥ apūrvakaraṇasthāne upaśamakaḥ kṣapakaḥ SAS-PS'55 30,09anivṛttibādarasāmparāyasthāne upaśamakaḥ kṣapakaḥ sūkṣmasāmparāyasthāne upaśamakaḥ kṣapakaḥ SAS-PS'55 30,10upaśāntakaṣāyavītarāgachadmasthaḥ kṣīṇakaṣāyavītarāgachadmasthaḥ sayogakevalī ayogakevalī SAS-PS'55 30,11ceti | eteṣāmeva jīvasamāsānāṃ nirūpaṇārthaṃ caturdaśa mārgaṇāsthānāni jñeyāni | gatī- SAS-PS'55 30,12ndriyakāyayogavedakaṣāyajñānasaṃyamadarśanaleśyābhavyasamyaktvasajñā''hārakā iti | SAS-PS'55 31,01tatra satprarūpaṇā dvividhā sāmānyena viśeṣeṇa ca | sāmānyena asti mithyādṛṣṭiḥ SAS-PS'55 31,02sāsādanasamyagdṛṣṭirityevamādi | viśeṣeṇa gatyanuvādena narakagatau sarvāsu pṛthivīṣu SAS-PS'55 31,03ādyāni catvāri guṇasthānāni santi | tiryaggatau tānyeva saṃyatāsaṃyatasthānādhikāni SAS-PS'55 31,04santi | manuṣyagatau caturdaśāpi santi | devagatau nārakavat | indriyānuvādena ekedriyādiṣu SAS-PS'55 31,05caturindriyaparyanteṣu ekameva mithyādṛṣṭisthānam | pañcendriyeṣu caturdaśāpi santi | SAS-PS'55 31,06kāyānuvādena pṛthivīkāyādivanaspatikāyānteṣu ekameva mithyādṛṣṭisthānam | trasakāyeṣu SAS-PS'55 31,07caturdaśāpi santi | yogānuvādena triṣu yogeṣu trayodaśa guṇasthānāni bhavanti | tataḥ paraṃ SAS-PS'55 31,08ayogakevalī | vedānuvādena triṣu vedeṣu mithyādṛṣṭyādyanivṛttibādarāntāni santi | SAS-PS'55 31,09apagatavedeṣu anivṛttibādarādyayogakevalyantāni | kaṣāyānuvādena krodhamānamāyāsu SAS-PS'55 31,10mithyādṛṣṭyādīni anivṛttibādarasthānāntāni santi | lobhakaṣāye tānyeva sūkṣmasāmparāya- SAS-PS'55 32,01sthānādhikāni | akaṣāyaḥ upaśāntakaṣāyaḥ kṣīṇakaṣāyaḥ sayogakevalī ayogakevalī SAS-PS'55 32,02ceti | jñānānuvādena matyajñānaśrutājñānavibhaṅgajñāneṣu mithyādṛṣṭiḥ sāsādanasamyagdṛṣṭi- SAS-PS'55 32,03ścāsti | ābhinibodhikaśrutāvadhijñāneṣu asaṃyatasamyagdṛṣṭyādīni kṣīṇakaṣāyāntāni SAS-PS'55 32,04santi | manaḥparyayajñāne pramattasaṃyatādayaḥ kṣīṇakaṣāyāntāḥ santi | kevalajñāne sayogo'yo- SAS-PS'55 32,05gaśca | saṃyamānuvādena saṃyatāḥ pramattādayo'yogakevalyantāḥ | sāmāyikacchedopasthāpanāśuddhi- SAS-PS'55 32,06saṃyatāḥ pramattādayo'nivṛttisthānāntāḥ | parihāraviśuddhisaṃyatāḥ pramattāścāpramattāśca | SAS-PS'55 32,07sūkṣmasāmparāyaśuddhisaṃyatā ekasminneva sūkṣmasāmparāyasthāne | yathākhyātavihāraśuddhisaṃyatā SAS-PS'55 32,08upaśāntakaṣāyādayo'yogakevalyantāḥ | saṃyatāsaṃyatā ekasminteva saṃyatāsaṃyatasthāne | asaṃyatā SAS-PS'55 32,09ādyeṣu caturṣu guṇasthāneṣu | darśanānuvādena cakṣurdarśanācakṣurdarśanayormithyādṛṣṭyādīni SAS-PS'55 32,10kṣīṇakaṣāyāntāni santi | avadhidarśane asaṃyatasamyagdṛṣṭyādīni kṣīṇakaṣāyāntāni | SAS-PS'55 32,11kevaladarśane sayaugakevalī ayogakevalī ca | leśyānuvādena kṛṣṇanīlakapotaleśyāsu mithyā- SAS-PS'55 32,12dṛṣṭyādīni asaṃyatasamyagdṛṣṭyantāni santi | tejaḥ padmaleśyayormithyādṛṣṭyādīni SAS-PS'55 33,01apramattasthānāntāni | śuklaleśyāyāṃ mithyādṛṣṭayādīni sayogakevalyantāni | aleśyā SAS-PS'55 33,02ayogakevalinaḥ | bhavyānuvādena bhavyeṣu caturdaśāpi santi | abhavyā ādya eva sthāne | SAS-PS'55 33,03samyaktvānuvādena kṣāyikasamyakatve asaṃyatasamyagdṛṣṭyādīni ayogakevalyantāni SAS-PS'55 33,04santi | kṣāyopaśamikasamyaktve asaṃyatasamyagdṛṣṭyādīni apramattāntāni | aupaśamika- SAS-PS'55 33,05samyaktve asaṃyatasamyagdṛṣṭyādīni upaśāntakaṣāyāntāni | sāsādanasamyagdṛṣṭiḥ samya- SAS-PS'55 33,06ṅmithyādṛṣṭirmithyādṛṣṭiśca sve sve sthāne | saṃjñānuvādena saṃjñisu dvādaśa guṇasthānāni SAS-PS'55 33,07kṣīṇakaṣāyāntāni | asaṃjñiṣu ekameva mithyādṛṣṭisthānam | tadubhayavyapadeśarahitaḥ sayoga- SAS-PS'55 33,08kevalī ayogakevalī ca | āhārānuvādena āhārakeṣu mithyādṛṣṭyādīni kevalyantāni | SAS-PS'55 33,09anāhārakeṣu vigrahagatyāpanneṣu trīṇi guṇasthānāni mithyādṛṣṭiḥ sāsādanasamyagdṛṣṭira- SAS-PS'55 33,10saṃyatasamyagdṛṣṭiśca | samudghātagataḥ sayogakevalī ayogakevalī ca | siddhāḥ parameṣṭhinaḥ SAS-PS'55 33,11atītaguṇasthānāḥ | uktā satprarūpāṇā | SAS-PS'55 34,01saṅkhyāprarūpaṇocyate | sā dvividhā sāmānyena viśeṣeṇa ca | sāmānyena tāvat jīvā SAS-PS'55 34,02mithyādṛṣṭayo'nantānantāḥ | sāsādanasamyagdṛṣṭayaḥ samyaṅmithyādṛṣṭayo'saṃyatasamyagdṛṣṭayaḥ SAS-PS'55 34,03saṃyatāsaṃyatāśca palyopamāsaṅkhyeyabhāgapramitāḥ | pramattasaṃyatāḥ koṭīpṛthaktvasaṅkhyāḥ | SAS-PS'55 34,04pṛthaktvamityāgamasaṃjñā tisṛṛṇāṃ koṭīnāmupari navānāmadhaḥ | apramattasaṃyatāḥ saṃkhyeyāḥ | SAS-PS'55 34,05catvāra upaśamakāḥ praveśena eko vā dvauvātrayo vā | utkarṣeṇa catuḥpañcāśat | svakālena SAS-PS'55 34,06samuditāḥ saṃkhyeyāḥ | catvāraḥ kṣapakā ayogakevalinaśca praveśena eko vā dvauvātrayo vā | SAS-PS'55 34,07utkarṣeṇāṣṭottaraśatasaṃkhyāḥ | svakālena samuditāḥ saṃkhyeyāḥ | sayogakevalinaḥ praveśena eko SAS-PS'55 34,08vā dvau vā trayo vā | utkarṣeṇāṣṭottaraśatasaṃkhyāḥ | svakālena samuditāḥ śatasahasrapṛtha- SAS-PS'55 34,09ktvasaṃkhyāḥ | SAS-PS'55 34,10viśeṣeṇa gatyanuvādena narakagatau prathamāyāṃ pṛthivyāṃ nārakā mithyādṛṣṭayo'saṃ- SAS-PS'55 34,11khyeyāḥ śreṇayaḥ pratarāsaṃkhyeyabhāgapramitāḥ | dvitīyādiṣvā saptamyā mithyādṛṣṭayaḥ śreṇya- SAS-PS'55 35,01saṃkhyeyabhāgapramitāḥ | sa cāsaṃkhyeyabhāgaḥ asaṃkhyeyā yojanakoṭīkoṭyaḥ | sarvāsu pṛthivīṣu SAS-PS'55 35,02sāsādanasaṃmyagdṛṣṭayaḥ samyaṅmithyādṛṣṭayo'saṃyatasamyagdṛṣṭayaśca palyopamāsaṃkhyeyabhāgapra- SAS-PS'55 35,03mitāḥ | tiryaggatau tiraścāṃ madhye mithyādṛṣṭayo'nantānantāḥ | sāsādanasamyagdṛṣṭyādayaḥ SAS-PS'55 35,04saṃyatāsaṃyatāntāḥ palyopamāsaṃkhyeyabhāgapramitāḥ | manuṣyagatau manuṣyā mithyādṛṣṭayaḥ śreṇya- SAS-PS'55 35,05saṃkhyeyabhāgapramitāḥ | sa cāsaṃkhyeyabhāgaḥ asaṃkhyeyā yojanakoṭīkoṭyaḥ | sāsādanasamya- SAS-PS'55 35,06gdṛṣṭyādayaḥ saṃyatāsaṃyatāntāḥ saṃkhyeyāḥ | pramattādīnāṃ sāmānyoktā saṃkhyā | devagatau devā SAS-PS'55 35,07mithyādṛṣṭayo'saṃkhyeyāḥ śreṇayaḥ pratarāsaṃkhyeyabhāgapramitāḥ | sāsādanasamyagdṛṣṭisamyaṅ- SAS-PS'55 35,08mithyādṛṣṭyasaṃyatasamyagdṛṣṭayaḥ palyopamāsaṃkhyeyabhāgapramitāḥ | indriyānuvādena ekendriyā SAS-PS'55 36,01mithyādṛṣṭayo'nantānantāḥ | dvīndriyāstrīndriyāścaturindriyā asaṃkhyeyāḥ śreṇayaḥ prata- SAS-PS'55 36,02rāsaṃkhyeyabhāgapramitāḥ | pañcendriyeṣu mithyādṛṣṭayo'saṃkhyeyāḥ śreṇayaḥ pratarāsaṃkhyeyabhāga- SAS-PS'55 36,03pramitāḥ | sāsādanasamyagdṛṣṭyādayo'yogakevalyantāḥ sāmānyoktasaṃkhyāḥ | kāyānuvādena SAS-PS'55 36,04pṛthivīkāyikā apkāyikāstejaḥkāyikā vāyukāyikā asaṃkhyeyā lokāḥ | vanaspatikā- SAS-PS'55 36,05yikāḥ anantānantāḥ | trasakāyikasaṃkhyā pañcendriyavat | yogānuvādena manoyogino vā- SAS-PS'55 36,06gyoginaśca mithyādṛṣṭayo'saṃkhyeyāḥ śreṇayaḥ pratarāsaṃkhyeyabhāgapramitāḥ | kāyayogino SAS-PS'55 36,07mithyādṛṣṭayo'nantānantāḥ | trayāṇāmapi yogināṃ sāsādanasamyagdṛṣṭyādayaḥ SAS-PS'55 36,08saṃyatāsaṃyatāntā palyopamāsaṃkhyeyabhāgapramitāḥ | pramattasaṃyatādayaḥsayogakevalyantāḥ SAS-PS'55 36,09saṃkhyeyāḥ | ayogakevalinaḥ sāmānyoktasaṅkhyāḥ | vedānuvādena strīvedāḥ SAS-PS'55 36,10puṃvedāśca mithyādṛṣṭayo'saṅkhyeyāḥ śreṇayaḥ pratarāsaṃkhyeyabhāgapramitāḥ | napuṃsaka- SAS-PS'55 37,01vedā mithyādṛṣṭayo'nantānantāḥ | strīvedā napuṃsakavedāśca sāsādanasamyadṛṣṭyādayaḥ saṃya- SAS-PS'55 37,02tāsaṃyatāntāḥ sāmānyoktasaṃkhyāḥ | pramattasaṃyatādayo'nivṛttibādarāntāḥ saṃkhyeyāḥ | puṃvedāḥ SAS-PS'55 37,03sāsādanasamyagdṛṣṭyādayo'nivṛttibādarāntāḥ sāmānyoktasaṃkhyāḥ | apagatavedā anivṛtti- SAS-PS'55 37,04bādarādayo'yogakevalyantāḥ sāmānyoktasaṃkhyāḥ | kaṣāyānuvādena krodhamānamāyāsu mithyādṛ- SAS-PS'55 37,05ṣṭyādayaḥ saṃyatāsaṃyatāntāḥ sāmānyoktasaṃkhyāḥ | pramattasaṃyatādayo'nivṛttibādarāntāḥ SAS-PS'55 37,06saṃkhyeyāḥ | lobhakaṣāyāṇāmukta eva kramaḥ | ayaṃ tu viśeṣaḥ sūkṣmasāmparāyasaṃyatāḥ sāmā- SAS-PS'55 37,07nyoktasaṃkhyāḥ | akaṣāyā upaśāntakaṣāyādayo'yogakevalyantāḥ sāmānyoktasaṃkhyāḥ | jñānā- SAS-PS'55 37,08nuvādena matyajñāninaḥ śrutājñāninaśca mithyādṛṣṭisāsādanasamyagdṛṣṭayaḥ sāmānyoktasaṃkhyāḥ | SAS-PS'55 38,01vibhaṅgajñānino mithyādṛṣṭayo'saṃkhyeyāḥ śreṇayaḥ pratarāsaṃkhyeyabhāgapramitāḥ | sāsādana- SAS-PS'55 38,02samyagdṛṣṭayaḥ palyopamāsaṃkhyeyabhāgapramitāḥ | matiśrutajñānino'saṃyatasamyagdṛṣṭyādayaḥ kṣīṇa- SAS-PS'55 38,03kaṣāyāntāḥ sāmānyoktasaṃkhyāḥ | avadhijñānino'saṃyatasamyagdṛṣṭisaṃyatāsaṃyatā sāmānyo- SAS-PS'55 38,04ktasaṃkhyāḥ | pramattasaṃyatādayaḥ kṣīṇakapāyāntāḥ saṃkhyeyāḥ | manaḥparyayajñāninaḥ pramattasaṃya- SAS-PS'55 38,05tādayaḥ kṣīṇakaṣāyāntāḥ saṃkhyeyāḥ | kevalajñāninaḥ sayogā ayogāśca sāmānyoktasaṃ- SAS-PS'55 38,06khyāḥ | saṃyamānuvādena sāmāyikacchedopasthāpanaśuddhisaṃyatāḥ pramattādayo'nivṛttibādarāntāḥ SAS-PS'55 38,07sāmānyoktasaṃkhyāḥ | parihāraviśuddhisaṃyatāḥ pramattāścāpramattāśca saṃkhyeyāḥ | sūkṣmasā- SAS-PS'55 38,08mparāyaśuddhisaṃyatā yathākhyātavihāraśuddhisaṃyatāḥ saṃyatāsaṃyatā asaṃyatāśca sāmānyokta- SAS-PS'55 38,09saṃkhyāḥ | darśanānuvādena cakṣurdarśanino mithyādṛṣṭayo'saṃkhyeyāḥ śreṇayaḥ pratarāsaṃkhyeyabhāga- SAS-PS'55 38,10pramitāḥ | acakṣurdarśanino mithyādṛṣṭayo'nantānantāḥ | ubhaye ca sāsādanasamyagdṛṣṭyādayaḥ SAS-PS'55 39,01kṣīṇakaṣāyāntāḥ sāmānyoktasaṃkhyāḥ | avadhidarśanino'vadhijñānivat | kevaladarśaninaḥ SAS-PS'55 39,02kevalajñānivat | leśyānuvādena kṛṣṇanīlakapotaleśyā mithyādṛṣṭyādayo'saṃyatasamyagdṛṣṭya- SAS-PS'55 39,03ntāḥ sāmānyoktasaṃkhyāḥ | tejaḥpadmaleśyā mithyādṛṣṭyādayaḥ saṃyatāsaṃyatāntāḥ strīve- SAS-PS'55 39,04davat | pramattāpramattasaṃyatāḥ saṃkhyeyāḥ | śuklaleśyā mithyādṛṣṭyādayaḥ saṃyatāsaṃyatāntāḥ SAS-PS'55 39,05palyopamāsaṃkhyeyabhāgapramitāḥ | pramattāpramattasaṃyatāḥ saṃkhyeyāḥ | apūrvakaraṇādayaḥ sayoga- SAS-PS'55 39,06kevalyantā aleśyāśca sāmānyoktasaṃkhyāḥ | bhavyānuvādena bhavyeṣu mithyādṛṣṭyādayo'- SAS-PS'55 39,07yogakevalyantāḥ sāmānyoktasaṃkhyāḥ | abhavyā anantāḥ | samyaktvānuvādena kṣāyikasamya- SAS-PS'55 39,08gdṛṣṭiṣu asaṃyatasamyagdṛṣṭayaḥ palyopamāsaṃkhyeyabhāgapramitāḥ | saṃyatāsaṃyatādaya upaśāntaka- SAS-PS'55 40,01ṣāyāntāḥ saṃkhyeyāḥ | catvāraḥ kṣapakāḥ sayogakevalino'yogakevalinaśca sāmānyokta- SAS-PS'55 40,02saṃkhyāḥ | kṣāyopaśamikasamyagdṛṣṭiṣu asaṃyatasamyagdṛṣṭyādayo'pramattāntāḥ sāmānyokta- SAS-PS'55 40,03saṃkhyāḥ | aupaśamikasamyagdṛṣṭiṣu asaṃyatasamyagdṛṣṭisaṃyatāsaṃyatāḥ palyopamāsaṃkhyeyabhāga- SAS-PS'55 40,04pramitāḥ | pramattāpramattasaṃyatāḥ saṃkhyeyāḥ | catvāra aupaśamikāḥ sāmānyoktasaṃkhyāḥ | SAS-PS'55 40,05sāsādanasamyagdṛṣṭayaḥ samyaṅmithyādṛṣṭayo mithyādṛṣṭayaśca sāmānyoktasaṃkhyāḥ | saṃjñānuvā- SAS-PS'55 40,06dena saṃjñiṣu mithyādṛṣṭyādayaḥ kṣīṇakaṣāyāntāścakṣurdarśanivat | asaṃjñino mithyādṛṣṭayo- SAS-PS'55 40,07'nantānantāḥ | tadubhayavyapadeśarahitāḥ sāmānyoktasaṃkhyāḥ | āhārānuvādena āhārakeṣu SAS-PS'55 40,08mithyādṛṣṭyādayaḥ sayogakevalyantāḥ sāmānyoktasaṃkhyāḥ | anāhārakeṣu mithyādṛṣṭisāsā- SAS-PS'55 40,09danasamyagdṛ ṣṭyasaṃyatasamyagdṛṣṭayaḥ sāmānyoktasaṃkhyāḥ | sayogakevalinaḥ saṃkhyeyāḥ | SAS-PS'55 40,10ayogakevalinaḥ sāmānyoktasaṃkhyāḥ | saṃkhyā nirṇītā | SAS-PS'55 41,01kṣetramucyate | tat dvividhaṃ sāmānyena viśeṣeṇa ca | sāmānyena tāvat mithyā- SAS-PS'55 41,02dṛṣṭīnāṃ sarvalokaḥ | sāsādanasamyagdṛṣṭyādīnāmayogakevalyantānāṃ lokasyāsaṃkhyeyabhāgaḥ | SAS-PS'55 41,03sayogakevalināṃ lokasyāsaṃkhyeyabhāgo'saṃkhyeyā bhāgāḥ sarvaloko vā | viśeṣeṇa gatyanuvādena SAS-PS'55 41,04narakagatau sarvāsu pṛthivīṣu nārakāṇāṃ caturṣu guṇasthāneṣu lokasyāsaṃkhyeyabhāgaḥ | tiryaggatau SAS-PS'55 41,05tiraścāṃ mithyādṛṣṭyādisaṃyatāsaṃyatāntānāṃ sāmānyoktaṃ kṣetram | manuṣyagatau manuṣyāṇāṃ SAS-PS'55 41,06mithyādṛṣṭyādyayogakevalyantānāṃ lokasyāsaṃkhyeyabhāgaḥ | sayogakevalināṃ sāmānyoktaṃ SAS-PS'55 41,07kṣetram | devagatau devānāṃ sarveṣāṃ caturṣu guṇasthāneṣu lokasyāsaṃkhyeyabhāgaḥ | indriyānuvādena SAS-PS'55 41,08ekendriyāṇāṃ kṣetraṃ sarvalokaḥ | vikalendriyāṇāṃ lokasyāsaṃkhyeyabhāgaḥ | pañcendriyāṇāṃ SAS-PS'55 41,09manuṣyavat | kāyānuvādena pṛthivīkāyādivanaspatikāyāntānāṃ sarvalokaḥ | trasakā- SAS-PS'55 41,10yikānāṃ pañcendriyavat | yogānuvādena vāṅmanasayogināṃ mithyādṛṣṭyādisayogakevalya- SAS-PS'55 42,01ntānāṃ lokasyāsaṃkhyeyabhāgaḥ | kāyayogināṃ mithyādṛṣṭyādisayogakevalyantānāmayoga- SAS-PS'55 42,02kevalināṃ ca sāmānyoktaṃ kṣetram | vedānuvādena strīpuṃvedānāṃ mithyādṛṣṭyādyanivṛtibā- SAS-PS'55 42,03darāntānāṃ lokasyāsaṃkhyeyabhāgaḥ | napuṃsakavedānāṃ mithyādṛṣṭyādyanivṛttibādarāntānā- SAS-PS'55 42,04mapagatavedānāṃ ca sāmānyoktaṃ kṣetram | kaṣāyānuvādena krodhamānamāyākaṣāyāṇāṃ lobha- SAS-PS'55 42,05kaṣāyāṇāṃ ca mithyādṛṣṭyādyanivṛttibādarāntānāṃ sūkṣmasāmparāyāṇāmakaṣāyāṇāṃ ca sāmā- SAS-PS'55 42,06nyoktaṃ kṣetram | jñānānuvādena matyajñāniśrutājñānināṃ mithyādṛṣṭisāsādanasamyagdṛṣṭīnāṃ SAS-PS'55 42,07sāmānyoktaṃ kṣetram | vibhaṅgajñānināṃ mithyādṛṣṭisāsādanasamyagdṛṣṭīnāṃ lokasyāsaṃkhye- SAS-PS'55 42,08yabhāgaḥ | ābhinibodhikaśrutāvadhijñānināmasaṃyatasamyagdṛṣṭyādīnāṃ kṣīṇakaṣāyāntānāṃ SAS-PS'55 42,09manaḥparyayajñānināṃ ca pramattādīnāṃ kṣīṇakaṣāyāntānāṃ kevalajñānināṃ sayogānāmayogānāṃ SAS-PS'55 42,10ca sāmānyoktaṃ kṣetram | saṃyamānuvādena sāmāyikacchedopasthāpanāśuddhisaṃyatānāṃ caturṇāṃ SAS-PS'55 42,11parihāraviśuddhisaṃyatānāṃ pramattāpramattānāṃ sūkṣmasāmparāyaśuddhisaṃyatānāṃ yathākhyāta- SAS-PS'55 43,01vihāraśuddhisaṃyatānāṃ caturṇāṃ saṃyatāsaṃyatānāmasaṃyatānāṃ ca caturṇāṃ sāmānyoktaṃ kṣetram | SAS-PS'55 43,02darśanānuvādena cakṣurdarśanināṃ mithyādṛṣṭyādikṣīṇakaṣāyāntānāṃ lokasyāsaṃkhyayabhāgaḥ | SAS-PS'55 43,03acakṣurdarśanināṃ mithyādṛṣṭyādikṣīṇakaṣāyāntānāṃ sāmānyoktaṃ kṣetram | avadhidarśani- SAS-PS'55 43,04nāmavadhijñānivat | kevaladarśanināṃ kevalajñānivat | leśyānuvādena kṛṣṇanīlakāpota- SAS-PS'55 43,05leśyānāṃ mithyādṛṣṭyādyasaṃyatasamyagdṛṣṭyantānāṃ sāmānyoktaṃ kṣetram | tejaḥpadmaleśyānāṃ SAS-PS'55 43,06mithyādṛṣṭyādyapramattāntānāṃ lokasyāsaṃkhyeyabhāgaḥ | śuklaleśyānāṃ mithyādṛṣṭyādikṣī- SAS-PS'55 43,07ṇakaṣāyāntānāṃ lokasyāsaṃkhyeyabhāgaḥ | sayogakevalināmaleśyānāṃ ca sāmānyoktaṃ SAS-PS'55 43,08kṣetram | bhavyānuvādena bhavyānāṃ caturdaśānāṃ sāmānyoktaṃ kṣetram | abhavyānāṃ sarva- SAS-PS'55 43,09lokaḥ | samyaktvānuvādena kṣāyikasamyagdṛṣṭīnāmasaṃyatasamyagdṛṣṭyādyayogakevalyantānāṃ SAS-PS'55 43,10kṣāyopaśamikasamyagdṛṣṭīnāmasaṃyatasamyagdṛṣṭyādyapramattāntānāmaupaśamikasamyagdṛṣṭīnāmasaṃya- SAS-PS'55 43,11tasamyagdṛṣṭyādyupaśāntakaṣāyāntānāṃ sāsādanasamyagdṛṣṭīnāṃ samyaṅmithyādṛṣṭīnāṃ SAS-PS'55 44,01mithyādṛṣṭīnāṃ ca sāmānyoktaṃ kṣetram | sañjñānuvādena sañjñināṃ cakṣurdarśanivat | asa- SAS-PS'55 44,02ñjñināṃ sarvalokaḥ | tadubhayavyapadeśarahitānāṃ sāmānyoktaṃ kṣetram | āhārānuvādena SAS-PS'55 44,03āhārakāṇāṃ mithyādṛṣṭyādikṣīṇakaṣāyāntānāṃ sāmānyoktaṃ kṣetram | sayogakevalināṃ SAS-PS'55 44,04lokasyāsaṃkhyeyabhāgaḥ | anāhārakāṇāṃ mithyādṛṣṭisāsādanasamyagdṛṣṭyasaṃyatasamyagdṛṣṭya- SAS-PS'55 44,05yogakevalināṃ sāmānyoktaṃ kṣetram | sayogakevalināṃ lokasyāsaṃkhyeyā bhāgāḥ sarvaloko SAS-PS'55 44,06vā | kṣetranirṇayaḥ kṛtaḥ | SAS-PS'55 46,01sparśanamucyate | tad dvividhaṃ sāmānyena viśeṣeṇa ca | sāmānyena tāvat mithyā- SAS-PS'55 46,02dṛṣṭibhiḥ sarvalokaḥ spṛṣṭaḥ | sāsādanasamyagdṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ aṣṭau dvādaśa SAS-PS'55 46,03vā caturdaśabhāgā deśonāḥ | samyaṅmithyādṛṣṭyasaṃyatasamyagdṛṣṭibhirlokasyāsaṃkhyeya- SAS-PS'55 46,04bhāgaḥ aṣṭau caturdaśabhāgā vā deśonāḥ | saṃyatāsaṃyatairlokasyāsaṃkhyeyabhāgaḥ ṣaṭ caturda- SAS-PS'55 46,05śabhāgā vā deśonāḥ | pramattasaṃyatādīnāmayogakevalyantānāṃ kṣetravatsparśanam | SAS-PS'55 46,06viśeṣeṇa gatyanuvādena narakagatau prathamāyāṃ pṛthivyāṃ nārakaiścaturguṇasthānairlokasyāsaṃ- SAS-PS'55 46,07khyeyabhāgaḥspṛṣṭaḥ | dvidīyādiṣu prāksaptamyā mithyādṛṣṭisāsādanasamyagdṛṣṭibhirlokasyāsaṃ- SAS-PS'55 46,08khyeyabhāgaḥ eko dvau trayaḥ catvāraḥ pañca caturdaśabhāgā vā deśonāḥ | samyaṅmithyādṛṣṭyasaṃya- SAS-PS'55 47,01tasamyagdṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ | saptamyāṃ pṛthivyāṃ mithyādṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ SAS-PS'55 47,02ṣaṭ caturdaśabhāgā vā deśonāḥ | śeṣaistribhirlokasyāsaṃkhyeyabhāgaḥ | tiryaggatau tiraścāṃ SAS-PS'55 47,03mithyādṛṣṭibhiḥ sarvalokaḥ spṛṣṭaḥ | sāsādanasamyagdṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ sapta SAS-PS'55 47,04caturdaśabhāgā vā deśonāḥ | samyaṅmithyādṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ | asaṃyatasa- SAS-PS'55 47,05myagdṛṣṭisaṃyatāsaṃyatairlokasyāsaṃkhyeyabhāgaḥ ṣaṭ caturdaśabhāgā vā deśonāḥ | manuṣyagatau SAS-PS'55 47,06manuṣyairmithyādṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ sarvaloko vā spṛṣṭaḥ | sāsādanasamyagdṛṣṭi- SAS-PS'55 47,07bhirlokasyāsaṃkhyeyabhāgaḥ sapta caturdaśabhāgā vā deśonāḥ | samyaṅmithyādṛṣṭyādīnā- SAS-PS'55 48,01mayogakevalyantānāṃ kṣetravatsparśanam | devagatau devairmithyādṛṣṭisāsādanasamyagdṛṣṭibhirlo- SAS-PS'55 48,02kasyāsaṃkhyeyabhāgaḥ aṣṭau nava caturdaśabhāgā vā deśonāḥ | samyaṅmithyādṛṣṭyasaṃyata- SAS-PS'55 48,03samyagdṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ aṣṭau caturdaśabhāgā vā deśonāḥ | SAS-PS'55 48,04indriyānuvādena ekendriyaiḥ sarvalokaḥ spṛṣṭaḥ | vikalendriyairlokasyāsaṃkhyeyabhāgaḥ SAS-PS'55 48,05sarvaloko vā | pañcendriyeṣu mithyādṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ aṣṭau caturdaśabhāgā vā SAS-PS'55 48,06deśonāḥ sarvaloko vā | śeṣāṇāṃ sāmānyoktaṃ sparśanam | SAS-PS'55 49,01kāyānuvādena sthāvarakāyikaiḥ sarvalokaḥ spṛṣṭaḥ | trasakāyināṃ pañcendriyavat SAS-PS'55 49,02sparśanam | SAS-PS'55 49,03yogānuvādena vāṅmanasayogināṃ mithyādṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ aṣṭau catu- SAS-PS'55 49,04rdaśabhāgā vā deśonāḥ sarvaloko vā | sāsādanasamyagdṛṣṭyādīnāṃ kṣīṇakaṣāyāntānāṃ SAS-PS'55 49,05sāmānyoktaṃ sparśanam | sayogakevalināṃ lokasyāsaṃkhyeyabhāgaḥ | kāyayogināṃ mithyā- SAS-PS'55 49,06dṛṣṭayādīnāṃ sayogakevalyantānāmayogakevalināṃ ca sāmānyoktaṃ sparśanam | SAS-PS'55 49,07vedānuvādena strīpuṃvedairmithyādṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ spṛṣṭaḥ aṣṭau SAS-PS'55 49,08caturdaśabhāgā vā deśonāḥ sarvalokovā | sāsādanasamyagdṛṣṭibhiḥ lokasyāsaṃkhyeya- SAS-PS'55 50,01bhāgaḥ aṣṭau nava caturdaśabhāgā vā deśonāḥ | samyamithyādṛṣṭyādyanivṛttibādarāntānāṃ SAS-PS'55 50,02sāmānyoktaṃ sparśanam | napuṃsakavedeṣu mithyādṛṣṭīnāṃ sāsādanasamyagdṛṣṭīnāṃ ca sāmā- SAS-PS'55 50,03nyoktaṃ sparśanam | samyaṅmithyādṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ | asaṃyatasamyagdṛṣṭisaṃyatā- SAS-PS'55 50,04saṃyatairlokasyāsaṃkhyeyabhāgaḥ ṣaṭ caturdaśabhāgā vā deśonāḥ | pramattādyanivṛttibādarāntā- SAS-PS'55 50,05nāmapagatavedāṇāṃ ca sāmānyoktaṃ sparśanam | SAS-PS'55 51,01kaṣāyānuvādena catuṣkaṣāyāṇāmakaṣāyāṇāṃ ca sāmānyoktaṃ sparśanam | SAS-PS'55 51,02jñānānuvādena matyajñāniśrutājñānināṃ mithyādṛṣṭisāsādanasamyagdṛṣṭīnāṃ sāmā- SAS-PS'55 51,03nyoktaṃ sparśanam | vibhaṅgajñānināṃ mithyādṛṣṭīnāṃ lokasyāsaṃkhyeyabhāgaḥ aṣṭau SAS-PS'55 51,04caturdaśabhāgā vā deśonāḥ sarvaloko vā | sāsādanasamyagdṛṣṭīnāṃ sāmānyoktaṃ SAS-PS'55 51,05sparśanam | ābhinibodhikaśrutāvaghimanaḥparyayakevalajñānināṃ sāmānyoktaṃ sparśanam | SAS-PS'55 51,06saṃyamānuvādena saṃyatānāṃ sarveṣāṃ saṃyatāsaṃyatānāmasaṃyatānāṃ ca sāmānyoktaṃ sparśanam | SAS-PS'55 51,07darśanānuvādena cakṣurdarśanināṃ mithyādṛṣṭyādikṣīṇakaṣāyāntānāṃ pañcendriya- SAS-PS'55 51,08vat | acakṣurdarśanināṃ mithyādṛṣṭyādikṣīṇakaṣāyāntānāmavadhikevaladarśanināṃ ca sāmā- SAS-PS'55 51,09nyoktaṃ sparśanam | SAS-PS'55 51,10leśyānuvādena kṛṣṇanīlakāpotaleśyairmithyādṛṣṭibhiḥ sarvalokaḥ spṛṣṭaḥ | SAS-PS'55 52,01sāsādanasamyagdṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ pañca catvāro dvau caturdaśabhāgā vā deśonāḥ | SAS-PS'55 52,02samyaṅmithyādṛṣṭyasaṃyatasamyagdṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ | tejoleśyairmithyādṛṣṭisāsā- SAS-PS'55 52,03danasamyagdṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ aṣṭau nava caturdaśabhāgā vā deśonāḥ | samya- SAS-PS'55 52,04gmithyādṛṣṭyasaṃyatasamyagdṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ aṣṭau caturdaśabhāgā vā deśonāḥ | SAS-PS'55 52,05saṃyatāsaṃyatairlokasyāsaṃkhyeyabhāgaḥ adhyardhacaturdaśabhāgā vā deśonāḥ | pramattāpramattairlo- SAS-PS'55 52,06kasyāsaṃkhyeyabhāgaḥ | padmaleśyairmithyādṛṣṭyādyasaṃyatasamyagdṛṣṭyantairlokasyāsaṃkhyeyabhāgaḥ SAS-PS'55 53,01aṣṭau caturdaśabhāgā vā deśonāḥ | saṃyatāsaṃyatairlokasyāsaṃkhyeyabhāgaḥ pañca caturdaśa- SAS-PS'55 53,02bhāgā vā deśonāḥ | pramattāpramattairlokasyāsaṃkhyeyabhāgaḥ | śuklaleśyairmiṃthyādṛṣṭyādisaṃ- SAS-PS'55 53,03yatāsaṃyatāntairlokasyāsaṃkhyeyabhāgaḥ ṣaṭ caturdaśabhāgā vā deśonāḥ | pramattādisayoga- SAS-PS'55 53,04kevalyantānāṃ aleśyānāṃ ca sāmānyoktaṃ sparśanam | SAS-PS'55 53,05bhavyānuvādena bhavyānāṃ mithyādṛṣṭyādyayogakevalyantānāṃ sāmānyoktaṃ sparśanam | SAS-PS'55 53,06abhavyaiḥ sarvalokaḥ spṛṣṭaḥ | SAS-PS'55 53,07samyaktvānuvādena kṣāyikasamyagdṛṣṭīnāmasaṃyatasamyagdṛṣṭyādyayogakevalyantānāṃ SAS-PS'55 54,01sāmānyoktam | kiṃtu saṃyatāsaṃyatānāṃ lokasyāsaṃkhyeyabhāgaḥ | kṣāyopaśamikasamyagdṛṣṭīnāṃ SAS-PS'55 54,02sāmānyoktam | aupaśamikasamyaktvānāmasaṃyatasamyagdṛṣṭīnāṃ sāmānyoktam | śeṣāṇāṃ SAS-PS'55 54,03lokasyāsaṃkhyeyabhāgaḥ | sāsādanasamyagdṛṣṭisamyagmithyādṛṣṭimithyādṛṣṭīnāṃ sāmānyoktam | SAS-PS'55 54,04sañjñānuvādena sañjñināṃ cakṣurdarśanivat | asañjñibhiḥ sarvalokaḥ spṛṣṭaḥ | SAS-PS'55 54,05tadubhayavyapadeśarahitānāṃ sāmānyoktam | SAS-PS'55 54,06āhārānuvādena āhārakāṇāṃ mithyādṛṣṭyādikṣīṇakaṣāyāntānāṃ sāmānyoktam | SAS-PS'55 54,07sayogakevalināṃ lokasyāsaṃkhyeyabhāgaḥ | anāhārakeṣu mithyādṛṣṭibhiḥ sarvalokaḥ spṛṣṭaḥ | SAS-PS'55 54,08sāsādanasamyagdṛṣṭibhirlokasyāsaṃkhyeyabhāgaḥ ekādaśa caturdaśabhāgā vā deśonāḥ | SAS-PS'55 54,09asaṃyatasamyagdṛṣṭibhiḥ lokasyāsaṃkhyeyabhāgaḥ ṣaṭ caturdaśa bhāgā vā deśonāḥ | sayoga- SAS-PS'55 54,10kevalināṃ lokasyāsaṃkhyeyabhāgāḥ sarvaloko vā | ayogakevalināṃ lokasyāsaṃkhyeyabhāgaḥ | SAS-PS'55 54,11sparśanaṃ vyākhyātam | SAS-PS'55 55,01kālaḥ prastūyate | sa dvividhaḥ sāmānyena viśeṣeṇa ca | sāmānyena tāvat SAS-PS'55 55,02mithyādṛṣṭernānājīvāpekṣayā sarvakālaḥ | ekajīvāpekṣayā trayo bhaṅgāḥ | anādirapa- SAS-PS'55 55,03ryavasānaḥ anādiḥ saparyavasānaḥ sādiḥ saparyavasānaśceti | tatra sādiḥ saparyavasāno SAS-PS'55 55,04jaghanyenāntarmuhūrttaḥ | utkarṣeṇārdhapudgalaparivartto deśonaḥ | sāsādanasamyagdṛṣṭernānājī- SAS-PS'55 55,05vāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇa palyopamāsaṃkhyeyabhāgaḥ | ekajīvaṃ prati jaghanye- SAS-PS'55 55,06naikaḥ samayaḥ | utkarṣeṇa ṣaḍāvalikāḥ | samyaṅmithyādṛṣṭernānājīvāpekṣayā jaghanye- SAS-PS'55 55,07nāntarmuhūrttaḥ | utkarṣeṇa palyopamāsaṃkhyeyabhāgaḥ | ekajīvaṃ prati jaghanyaḥ utkṛṣṭaścānta- SAS-PS'55 55,08rmuhūrttaḥ | asaṃyatasamyagdṛṣṭernānājīvāpekṣayā sarvakālaḥ | ekajīvaṃ prati jaghanyenānta- SAS-PS'55 55,09rmuhūrttaḥ | utkarṣeṇa trayastriṃśatsāgaropamāṇi sātirekāṇi | saṃyatāsaṃyatasya nānājīvāpe- SAS-PS'55 55,10kṣayā sarvaḥkālaḥ | ekajīvaṃ prati jaghanyenāntarmuhūrttaḥ | utkarṣeṇa pūrvakoṭī deśonā | SAS-PS'55 56,01pramattāpramattayornānājīvāpekṣayā sarvakālaḥ | ekajīvaṃ prati jaghanyenaikaḥ samayaḥ | utkarṣe- SAS-PS'55 56,02ṇāntarmuhūrttaḥ | caturṇāmupaśamakānāṃ nānājīvāpekṣayā ekajīvāpekṣayā ca jaghanyenaikaḥ SAS-PS'55 56,03samayaḥ | utkarṣeṇāntarmuhūrtaḥ | caturṇāṃ kṣapakāṇāmayogakevalināṃ ca nānājīvāpekṣayā SAS-PS'55 56,04ekajīvāpekṣayā ca jaghanyaścotkṛṣṭaścantārmuhūrtaḥ | sayogakevalināṃ nānājīvāpekṣayā SAS-PS'55 56,05sarvakālaḥ | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇaṃ pūrvakoṭī deśonā | SAS-PS'55 56,06viśeṣeṇa gatyanuvādena narakagatau nārakeṣu saptasu pṛthivīṣu mithyādṛṣṭernānājīvā- SAS-PS'55 56,07pekṣayā sarvakālaḥ | ekajīvaṃ prati jaghanyenānttarmuhūrtaḥ | utkarṣeṇa yathāsaṃkhyaṃ eka-tri-sapta- SAS-PS'55 56,08daśa-saptadaśa-dvāviṃśati-trayastriṃśatsāgaropamāṇi | sāsādanasamyagdṛṣṭeḥ samyagmithyādṛṣṭeśca SAS-PS'55 56,09sāmānyoktaḥ kālaḥ | asaṃyatasamyagdṛṣṭernānājīvāpekṣayā sarvakālaḥ | ekajīvaṃ prati SAS-PS'55 56,10jaghanyenāntarmuhūrtaḥ | utkarṣeṇa ukta evotkṛṣṭo deśonaḥ | SAS-PS'55 57,01tiryaggatau tiraścāṃ mithyādṛṣṭīnāṃ nānājīvāpekṣayā sarvakālaḥ | ekajīvaṃ prati SAS-PS'55 57,02jaghanyenāntarmuhūrtaḥ | utkarṣeṇānantaḥ kālo'saṃkhyeyāḥ pudgalaparivartāḥ | sāsādanasamyagdṛṣṭi- SAS-PS'55 57,03samyagmithyādṛṣṭisaṃyatāsaṃyatānāṃ sāmānyoktaḥ kālaḥ | asaṃyatasamyagdṛṣṭernānājīvāpekṣayā SAS-PS'55 57,04sarvakālaḥ | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trīṇi palyopamāni | SAS-PS'55 57,05manuṣyagatau manuṣyeṣu mithyādṛṣṭernānājīvāpekṣayā sarvakālaḥ | ekajīvaṃ prati jaghanye- SAS-PS'55 57,06nāntarmuhūrtaḥ | utkarṣeṇa trīṇi palyopamāni pūrvakoṭīpṛthaktvairabhyadhikāni | sāsādanasamya- SAS-PS'55 57,07gdṛṣṭernānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇāntarmuhūrtaḥ | ekajīvaṃ prati jagha- SAS-PS'55 57,08nyenaikaḥ samayaḥ | utkarṣeṇa ṣaḍāvalikāḥ | samyagmithyādṛṣṭernānājīvāpekṣayā ekajīvā- SAS-PS'55 57,09pekṣa yā ca jaghanyaścotkṛṣṭaścāntarmuhūrtaḥ | asaṃyatasamyagdṛṣṭernānājīvāpekṣayā sarvakālaḥ | SAS-PS'55 57,10ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trīṇi palyopamāni sātirekāṇi | śeṣāṇāṃ SAS-PS'55 58,01sāmānyoktaḥ kālaḥ | SAS-PS'55 58,02devagatau deveṣu mithyādṛṣṭernānājīvāpekṣayā sarvakālaḥ | ekajīvaṃ prati jaghanyenānta- SAS-PS'55 58,03rmuhūrtaḥ | utkarṣeṇaikatriṃśatsāgaropamāṇi | sāsādanasamyagdṛṣṭeḥ samyagmithyādṛṣṭeśca sāmā- SAS-PS'55 58,04nyoktaḥ kālaḥ | asaṃyatasamyagdṛṣṭernānājīvāpekṣayā sarvakālaḥ | ekajīvaṃ prati jaghanyenānta- SAS-PS'55 58,05rmuhūrtaḥ | utkarṣeṇa trayastriṃśatsāgaropamāṇi | SAS-PS'55 58,06indriyānuvādena ekendriyāṇāṃ nānājīvāpekṣayā sarvakālaḥ | ekajīvaṃ prati jaghanyena SAS-PS'55 58,07kṣudrabhavagrahaṇam | utkarṣeṇānantaḥ kālo'saṃkhyeyā pudgalaparivartāḥ | vikalendriyāṇāṃ SAS-PS'55 58,08nānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ prati jaghanyena kṣudrabhavagrahaṇam | utkarṣeṇa SAS-PS'55 58,09saṃkhyeyāni varṣasahasrāṇi | pañcendriyeṣu mithyādṛṣṭernānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ SAS-PS'55 58,10prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa sāgaropamasahasraṃ pūrvakoṭīpṛthaktvairabhyadhikam | śeṣāṇāṃ SAS-PS'55 58,11sāmānyoktaḥ kālaḥ | SAS-PS'55 59,01kāyānuvādena pṛthivyaptejovāyukāyikānāṃ nānājīvāpekṣayā sarvakālaḥ | SAS-PS'55 59,02ekajīvaṃ prati jaghanyena kṣudrabhavagrahaṇam | utkarṣeṇāsaṃkhyeyā lokāḥ | vanaspatikāyikā- SAS-PS'55 59,03nāmekendriyavat | trasakāyikeṣu mithyādṛṣṭernānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ prati SAS-PS'55 59,04jaghanyenāntarmuhūrtaḥ | utkarṣeṇa dve sāgaropamasahasre pūrvakoṭīpṛthaktvairabhyadhike | śeṣāṇāṃ SAS-PS'55 59,05pañcendriyavat | SAS-PS'55 59,06yogānuvādena vāṅmanasayogiṣu mithyādṛṣṭyasaṃyatasamyagdṛṣṭisaṃyatāsaṃyatapramattāprama- SAS-PS'55 59,07ttasayogakevalināṃ nānājīvāpekṣayā sarvakālaḥ | ekajīvāpekṣayā jaghanyenaikaḥ samayaḥ | utka- SAS-PS'55 59,08rṣeṇāntarmuhūrtaḥ | sāsādanasamyagdṛṣṭeḥ sāmānyoktaḥ kālaḥ | samyaṅmithyādṛṣṭernānājīvāpekṣayā SAS-PS'55 59,09jaghanyenaikasamayaḥ | utkarṣeṇa palyopamāsaṃkhyeyabhāgaḥ | ekajīvaṃ prati jaghanyenaikaḥ samayaḥ | SAS-PS'55 60,01utkarṣeṇāntarmuhūrtaḥ | caturṇāmupaśamakānāṃ kṣapakāṇāṃ ca nānājīvāpekṣayā ekajīvāpekṣayā SAS-PS'55 60,02ca jaghanyainaikasamayaḥ | utkarṣeṇāntarmuhūrtaḥ | kāyayogiṣu mithyādṛṣṭernānājīvāpekṣayā sarva- SAS-PS'55 60,03kālaḥ | ekajīvaṃ prati jaghanyenaikasamayaḥ | utkarṣeṇānantaḥ kālo'saṃkhyeyāḥ pudgalapari- SAS-PS'55 60,04vartāḥ | śeṣāṇāmanoyogivat | ayogānāṃ sāmānyavat | SAS-PS'55 60,05vedānuvādena strīvedeṣu mithyādṛṣṭernānājīvāpekṣayā sarvakālaḥ | ekajīvaṃ prati SAS-PS'55 60,06jaghanyenāntarmuhūrtaḥ | utkarṣeṇa palyopamaśatapṛthaktvam | sāsādanasamyagdṛṣṭyādyanivṛtti- SAS-PS'55 60,07bādarāntānāṃ sāmānyoktaḥ kālaḥ | kiṃ tu asaṃyatasamyagdṛṣṭernānājīvāpekṣayā sarvakālaḥ | SAS-PS'55 60,08ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa pañcapañcāśatpalyopamāni deśonāni | SAS-PS'55 60,09puṃvedeṣu mithyādṛṣṭernānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | SAS-PS'55 60,10utkarṣeṇa sāgaropamaśatapṛthaktvam | sāsādanasamyagdṛṣṭyādyanivṛttibādarāntānāṃ sāmā- SAS-PS'55 60,11nyoktaḥ kālaḥ | napuṃsakavedeṣu mithyādṛṣṭernānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ prati SAS-PS'55 61,01jaghanyenāntarmuhūrtaḥ | utkarṣeṇānantaḥ kālo'saṃkhyeyāḥ pudgalaparivartāḥ | sāsādanasamya- SAS-PS'55 61,02gdṛṣṭyādyanivṛttibādarāntānāṃ sāmānyavat | kiṃ tvasaṃyatasamyagdṛṣṭernānājīvāpekṣayā SAS-PS'55 61,03sarvaḥ kālaḥ | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trayastriṃśatsāgaropamāṇi SAS-PS'55 61,04deśonāni | apagatavedānāṃ sāmānyavat | SAS-PS'55 61,05kaṣāyānuvādena catuṣkaṣāyāṇāṃ mithyādṛṣṭyādyapramattāntānāṃ manoyogivat | SAS-PS'55 61,06dvayorupaśamakayordvayoḥ kṣapakayoḥ kevalalobhasya ca akaṣāyāṇāṃ ca sāmānyoktaḥ kālaḥ | SAS-PS'55 61,07jñānānuvādena matyajñāniśrutājñāniṣu mithyādṛṣṭisāsādanasamyagdṛṣṭyoḥ sāmā- SAS-PS'55 61,08nyavat | vibhaṅgajñāniṣu mithyādṛṣṭernānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ prati SAS-PS'55 61,09jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trayastriṃśatsāgaropamāṇi deśonāni | sāsādanasamya- SAS-PS'55 61,10gdṛṣṭeḥ sāmānyoktaḥ kālaḥ | ābhinibodhikaśrutāvadhimanaḥparyayakevalajñānināṃ ca SAS-PS'55 61,11sāmānyoktaḥ | SAS-PS'55 62,01saṃyamānuvādena sāmāyikacchedopasthāpanaparihāraviśuddhisūkṣmasāmparāyayathākhyā- SAS-PS'55 62,02taśuddhisaṃyatānāṃ saṃyatāsaṃyatānāmasaṃyatānāṃ ca caturṇāṃ sāmānyoktaḥ kālaḥ | SAS-PS'55 62,03darśanānuvādena cakṣurdarśaniṣu mithyādṛṣṭernānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ SAS-PS'55 62,04prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa dve sāgaropamasahasre | sāsādanasamyagdṛṣṭyādīnāṃ SAS-PS'55 62,05kṣīṇakaṣāyāntānāṃ sāmānyoktaḥ kālaḥ | acakṣurdarśaniṣu mithyādṛṣṭyādikṣīṇakaṣā- SAS-PS'55 62,06yāntānāṃ sāmānyoktaḥ kālaḥ | avadhikevaladarśaninoravadhikevalajñānivat | SAS-PS'55 62,07leśyānuvādena kṛṣṇanīlakapotaleśyāsu mithyādṛṣṭernānājīvāpekṣayā sarvaḥ kālaḥ | SAS-PS'55 62,08ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trayastriṃśatsaptadaśasaptasāgaropamāṇi sāti- SAS-PS'55 62,09rekāṇi | sāsādanasamyagdṛṣṭisamyaṅmithyādṛṣṭyoḥ sāmānyoktaḥ kālaḥ | asaṃyatasamyagdṛ- SAS-PS'55 62,10ṣṭernānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trayastriṃ- SAS-PS'55 63,01śatsaptadaśasaptasāgaropamāṇi deśonāni | tejaḥpadmaleśyayormithyādṛṣṭyasaṃyatasamyagdṛṣṭyo- SAS-PS'55 63,02rnānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa dve sāga- SAS-PS'55 63,03ropame aṣṭādaśa ca sāgaropamāṇi sātirekāṇi | sāsādanasamyagdṛṣṭisamyaṅmithyā- SAS-PS'55 63,04dṛṣṭyoḥ sāmānyoktaḥ kālaḥ | saṃyatāsaṃyatapramattāpramattānāṃ nānājīvāpekṣayā sarvaḥkālaḥ | SAS-PS'55 63,05ekajīvaṃ prati jaghanyenaikaḥ samayaḥ | utkarṣeṇāntarmuhūrtaḥ | śuklaleśyānāṃ mithyādṛṣṭernānā- SAS-PS'55 63,06jīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇaikatriṃśatsāgaro- SAS-PS'55 63,07pamāṇi sātirekāṇi | sāsādanasamyagdṛṣṭyādisayogakevalyantānāmaleśyānāṃ ca sāmānyoktaḥ SAS-PS'55 63,08kālaḥ | kiṃ tu saṃyatāsaṃyatasya nānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ prati jaghanyenaikaḥ SAS-PS'55 63,09samayaḥ | utkarṣeṇāntarmuhūrtaḥ | SAS-PS'55 63,10bhavyānuvādena bhavyeṣu mithyādṛṣṭernānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvāpekṣayā SAS-PS'55 63,11dvau bhaṅgau | anādiḥ saparyavasānaḥ sādiḥ saparyavasānaśca | tatra sādiḥ saparyavasāno SAS-PS'55 64,01jaghanyenāntarmuhūrtaḥ | utkarṣeṇārddhapudgalaparivarto deśonaḥ | sāsādanasamyagdṛṣṭyādyayoga- SAS-PS'55 64,02kevalyantānāṃ sāmānyoktaḥ kālaḥ | abhavyānāmanādiraparyavasānaḥ | SAS-PS'55 64,03samyaktvānuvādena kṣāyikasamyagdṛṣṭīnāmasaṃyatasamyagdṛṣṭyādyayogakevalyantānāṃ SAS-PS'55 64,04sāmānyoktaḥ kālaḥ | kṣāyopaśamikasamyagdṛṣṭīnāṃ caturṇāṃ sāmānyoktaḥ kālaḥ | aupa- SAS-PS'55 64,05śamikasamyaktveṣu asaṃyatasamyagdṛṣṭisaṃyatāsaṃyatayornānājīvāpekṣayā jaghanyenāntarmuhūrtaḥ | SAS-PS'55 64,06utkarṣeṇa palyopamāsaṃkhyeyabhāgaḥ | ekajīvaṃ prati jaghanyaścotkṛṣṭaścāntarmuhūrtaḥ | prama- SAS-PS'55 64,07ttāpramattayoścaturṇāmupaśamakānāṃ ca nānājīvāpekṣayā ekajīvāpekṣayā ca jaghanyenaikaḥ | SAS-PS'55 64,08samayaḥ | utkarṣeṇāntarmuhūrtaḥ | sāsādanasamyagdṛṣṭisamyaṅmithyādṛṣṭimithyādṛṣṭīnāṃ sāmā- SAS-PS'55 64,09nyoktaḥ kālaḥ | SAS-PS'55 64,10sañjñānuvādena saṃjñiṣu mithyādṛṣṭyādyanivṛttibādarāntānāṃ puṃvedavat | śeṣāṇāṃ SAS-PS'55 64,11sāmānyoktaḥ | asaṃjñināṃ nānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ prati jaghanyena kṣudrabhava- SAS-PS'55 64,12grahaṇam | utkarṣeṇānantaḥkālo'saṃkhyeyāḥ pudgalaparivartāḥ | tadubhayavyapadeśarahitānāṃ SAS-PS'55 65,01sāmānyoktaḥ | SAS-PS'55 65,02āhārānuvādena āhārakeṣu mithyādṛṣṭernānājīvāpekṣayā sarvaḥ kālaḥ | ekajīvaṃ SAS-PS'55 65,03prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇāṃgulāsaṃkhyeyabhāgaḥ asaṃkhyeyāsaṃkhyeyā utsarpīṇyava- SAS-PS'55 65,04sarpiṇyaḥ | śeṣāṇāṃ sāmānyoktaḥ kālaḥ | anāhārakeṣu mithyādṛṣṭernānājīvāpekṣayā SAS-PS'55 65,05sarvaḥ kālaḥ | ekajīvaṃ prati jaghanyenaikaḥ samayaḥ | utkarṣeṇa trayaḥ samayāḥ | sāsādanasamya- SAS-PS'55 65,06gdṛṣṭyasaṃyatasamyagdṛṣṭyornānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇāvalikāyā SAS-PS'55 65,07asaṃkhyeyabhāgaḥ | ekajīvaṃ prati jaghanyenaikaḥ samayaḥ | utkarṣeṇa dvau samayau | sayogakeva- SAS-PS'55 65,08lino nānājīvāpekṣayā jaghanyena trayaḥ samayāḥ | utkarṣeṇa saṃkhyeyāḥ samayāḥ | ekajīvaṃ SAS-PS'55 65,09prati jaghanyaścotkṛṣṭaśca trayaḥ samayāḥ | ayogakevalināṃ sāmānyoktaḥ kālaḥ | kālo SAS-PS'55 65,10varṇitaḥ | SAS-PS'55 65,11antaraṃ nirūpyate | vivikṣitasya guṇasya guṇāntarasaṃkrame sati punastatprāpteḥ SAS-PS'55 65,12prāṅmadhyamantaram | tat dvividhaṃ sāmānyena viśeṣeṇa ca | sāmānyena tāvat mithyā- SAS-PS'55 66,01dṛṣṭernānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa dve SAS-PS'55 66,02ṣaṭṣaṣṭhī deśone sāgaropamāṇām | sāsādanasamyagdṛṣṭerantaraṃ nānājīvāpekṣayā jaghanye- SAS-PS'55 66,03naikaḥ samayaḥ | utkarṣeṇa palyopamāsaṃkhyeyabhāgaḥ | ekajīvaṃ prati jaghanyena palyopamāsaṃkhye- SAS-PS'55 66,04yabhāgaḥ | utkarṣeṇārddhapudgalaparivarto deśonaḥ | samyagmithyādṛṣṭerantaraṃ nānājīvāpekṣayā SAS-PS'55 66,05sāsādanavat | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇārddhapudgalaparivarto deśonaḥ | SAS-PS'55 66,06asaṃyatasamyagdṛṣṭyādyapramattāntānāṃ nānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati SAS-PS'55 66,07jaghanyenāntarmuhūrtaḥ | utkarṣeṇārddhapudgalaparivarto deśonaḥ | caturṇāmupaśamakānāṃ nānājī- SAS-PS'55 67,01vāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇa varṣapṛthaktvam | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | SAS-PS'55 67,02utkarṣeṇārddhapudgalaparivarto deśonaḥ | caturṇāṃ kṣapakāṇāmayogakevalināṃ ca nānājīvā- SAS-PS'55 67,03pekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇa paṇmāsāḥ | ekajīvaṃ prati nāstyantaram | sayogake- SAS-PS'55 67,04valināṃ nānājīvāpekṣayā ekajīvāpekṣayā ca nāstyantaram | SAS-PS'55 67,05viśeṣeṇa gatyanuvādena narakagatau nārakāṇāṃ saptasu pṛthivīṣu mithyādṛṣṭyasaṃya- SAS-PS'55 67,06tasamyagdṛṣṭyornānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | SAS-PS'55 67,07utkarṣeṇa eka-tri-sapta-daśa-saptadaśa-dvāviṃśati-trayastriṃśatsāgaropamāṇi deśonāni | sāsā- SAS-PS'55 67,08danasamyagdṛṣṭisamyaṅmithyādṛṣṭyornānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇa palyo- SAS-PS'55 67,09pamāsaṃkhyeyabhāgaḥ | ekajīvaṃ prati jaghanyena palyopamāsaṃkhyeyabhāgo'ntarmuhūrtaśca | utkarṣeṇa SAS-PS'55 67,10eka-tri-sapta-daśa-saptadaśa-dvāviṃśati-trayastriṃśatsāgaropamāṇi deśonāni | SAS-PS'55 68,01tiryaggatau tiraścāṃ mithyādṛṣṭernānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati SAS-PS'55 68,02jaghanyenārntuhūrtaḥ | utkarṣeṇa trīṇi palyopamāni deśonāni | sāsādanasamyagdṛṣṭyādīnāṃ SAS-PS'55 68,03caturṇāṃ sāmānyoktamantaram | SAS-PS'55 68,04manuṣyagatau manuṣyāṇāṃ mithyādṛṣṭestiryagvat | sāsādanasamyagdṛṣṭisamyagmithyā- SAS-PS'55 68,05dṛṣṭyornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyena palyopamāsaṃkhyeyabhāgo- SAS-PS'55 68,06'ntarmuhūrtaśca | utkarṣeṇa trīṇi palyopamāni pūrvakoṭīpṛthaktvairabhyadhikāni | asaṃyata- SAS-PS'55 69,01samyagdṛṣṭernānājīvāpekṣayā nāstyantaram | ekajīvāpekṣayā jaghanyaināntarmuhūrtaḥ | utkarṣeṇa SAS-PS'55 69,02trīṇi palyopamāni pūrvakoṭīpṛthaktvairabhyadhikāni | saṃyatāsaṃyatapramattāpramattānāṃ nānā- SAS-PS'55 69,03jīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa pūrvakoṭī- SAS-PS'55 69,04pṛthaktvāni | caturṇāmupaśamakānāṃ nānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati SAS-PS'55 69,05jaghanyenāntarmuhūrtaḥ | utkarṣeṇa pūrvakoṭīpṛthaktvāni | śeṣāṇāṃ sāmānyavat | SAS-PS'55 69,06devagatau devānāṃ mithyādṛṣṭyasaṃyatasamyagdṛṣṭyornānājīvāpekṣayā nāstyantaram | SAS-PS'55 69,07ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa ekatriṃśatsāgaropamāṇi deśonāni | SAS-PS'55 69,08sāsādanasamyagdṛṣṭisamyagmithyādṛṣṭyornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati SAS-PS'55 70,01jaghanyena palyopamāsaṃkhyeyabhāgo'ntarmuhūrtaśca | utkarṣeṇaikatriṃśatsāgaropamāṇi deśonāni | SAS-PS'55 70,02indriyānuvādena ekendriyāṇāṃ nānājīvāpekṣayā nāstyantaram | ekajīvāpekṣayā SAS-PS'55 70,03jaghanyena kṣudrabhavagrahaṇam | utkarṣeṇa dve sāgaropamasahasre pūrvakoṭīpṛthaktvairabhyadhike | SAS-PS'55 70,04vikalendriyāṇāṃ nānājīvāpekṣayā nāstyantaram | eka jīvaṃ prati jaghanyena kṣudrabhavagrahaṇam | SAS-PS'55 70,05utkarṣeṇānantaḥ kālo'saṃkhyeyāḥ pudgalaparivartāḥ | evamindriyaṃ pratyannaramuktam | guṇaṃ SAS-PS'55 70,06pratyubhayato'pi nāstyantaram | pañcendriyeṣu mithyādṛṣṭeḥ sāmānyavat | sāsādanasamyagdṛṣṭi- SAS-PS'55 70,07samyaṅmithyādṛṣṭyornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyena palyopamā- SAS-PS'55 70,08saṃkhyeyabhāgo'ntarmuhūrtaśca | utkarṣeṇa sāgaropamasahasraṃ pūrvakoṭīpṛthaktvairabhyadhikam | SAS-PS'55 70,09asaṃyatasamyagdṛṣṭyādyapramattāntānāṃ nānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati SAS-PS'55 71,01jaghanyenāntarmuhūrtaḥ | utkarṣeṇa sāgaropamasahasraṃ pūrvakoṭīpṛthaktvairabhyadhikam | caturṇomupaśa- SAS-PS'55 71,02makānāṃ nānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa sāga- SAS-PS'55 71,03ropamasahasraṃ pūrvakoṭīpṛthaktvairabhyadhikam | śeṣāṇāṃ sāmānyoktam | SAS-PS'55 71,04kāyānuvādena pṛthivyaptejovāyukāyikānāṃ nānājīvāpekṣayā nāstyantaram | SAS-PS'55 71,05ekajīvaṃ prati jaghanyena kṣudrabhavagrahaṇam | utkarṣeṇānantaḥ kālo'saṃkhyeyāḥ pudgalaparivartāḥ | SAS-PS'55 71,06vanaspatikāyikānāṃ nānājīvāpekṣayā nāstyantaram | ekajīvāpekṣayā jaghanyena SAS-PS'55 71,07kṣudrabhavagrahaṇam | utkarṣeṇāsaṃkhyeyā lokāḥ | evaṃ kāyaṃ pratyantaramuktam | guṇaṃ pratyubhayato'pi SAS-PS'55 71,08nāstyantaram | trasakāyikeṣu mithyādṛṣṭeḥ sāmānyavat | sāsādanasamyagdṛṣṭisamyaṅmithyādṛṣṭ- SAS-PS'55 71,09yornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyena palyopamāsaṃkhyeyabhāgo'ntarmuhūrtaśca | SAS-PS'55 71,10utkarṣeṇa dve sāgaropamasahasre pūrvakoṭīpṛthaktvairabhyadhike | asaṃyatasamyagdṛṣṭyādyaprama- SAS-PS'55 72,01ttāntānāṃ nānājīvāpekṣayā nāstyantaraṃ | eka jīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa SAS-PS'55 72,02dve sāgaropamasahasre pūrvakoṭīpṛthaktvairamyadhike | caturṇāmupaśamakānāṃ nānājīvāpekṣayā SAS-PS'55 72,03sāmānyavat | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa dve sāgaropamasahasre pūrvako- SAS-PS'55 72,04ṭīpṛthaktvairabhyadhike | śeṣāṇāṃ paññendriyavat | SAS-PS'55 72,05yogānuvādena kāyavāṅmanasayogināṃ mithyādṛṣṭyasaṃyatasamyagdṛṣṭisaṃyatāsaṃyataprama SAS-PS'55 72,06ttāpramattasayogakevalināṃ nānājīvāpekṣayā ekajīvāpekṣayā ca nāstyantaram | sāsāda- SAS-PS'55 72,07nasamyagdṛṣṭisamyaṅmithyādṛṣṭyornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati nāstya- SAS-PS'55 72,08ntaram | caturṇāmupaśamakānāṃ nānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati nāstyantaram | SAS-PS'55 72,09caturṇāṃ kṣapakāṇāmayogakevalināṃ ca sāmānyavat | SAS-PS'55 72,10vedānuvādena strīvedeṣu mithyādṛṣṭernānājīvāpekṣayā nāstyantaram | ekajīvaṃ SAS-PS'55 72,11prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa pañcapañcāśatpalyopamāni deśonāni | sāsādanasamyagdṛ- SAS-PS'55 72,12ṣṭisamyagmithyādṛṣṭyornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyena palyopamā- SAS-PS'55 73,01saṃkhyeyabhāgo'ntarmuhūrtaśca | utkarṣeṇa palyopamaśatapṛthaktvam | asaṃyatasamyagdṛṣṭyādyapramattā- SAS-PS'55 73,02ntānāṃ nānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrttaḥ | utkarṣeṇa SAS-PS'55 73,03palyopamaśatapṛthaktvam | dvayorupaśamakayornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati SAS-PS'55 73,04jaghanyenāntarmuhūrtaḥ | utkarṣeṇa palyopamaśatapṛthaktvam | dvayoḥ kṣapakayornānājīvāpekṣayā SAS-PS'55 73,05jaghanyenaikaḥ samayaḥ | utkarṣeṇa varṣapṛthaktvam | ekajīvaṃ prati nāstyantaram | SAS-PS'55 73,06puṃvedeṣu mithyādṛṣṭeḥ sāmānyavat | sāsādanasamyagdṛṣṭisamyagmithyādṛṣṭyornānā- SAS-PS'55 73,07jīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyena palyopamāsaṃkhyeyabhāgo'ntarmuhūrtaśca | SAS-PS'55 73,08utkarṣeṇa sāgaropamaśatapṛthaktvam | asaṃyatasamyagdṛṣṭyādyapramattāntānāṃ nānājīvāpekṣayā SAS-PS'55 73,09nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa sāgaropamaśatapṛthaktvam | SAS-PS'55 74,01dvayorupaśamakayornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | SAS-PS'55 74,02utkarṣeṇa sāgaropamaśatapṛthaktvam | dvayoḥ kṣapakayornānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | SAS-PS'55 74,03utkarṣeṇa saṃvatsaraḥ sātirekaḥ | ekajīvaṃ prati nāstyantaram | SAS-PS'55 74,04napuṃsakavedeṣu mithyādṛṣṭernānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanye- SAS-PS'55 74,05nāntarmuhūrtaḥ | utkarṣeṇa trayastriṃśatsāgaropamāṇi deśonāni | sāsādanasamyagdṛṣṭyādyani- SAS-PS'55 74,06vṛttyupaśamakāntānāṃ sāmānyoktam | dvayoḥ kṣapakayoḥ strīvedavat | apagatavedeṣu anivṛtti- SAS-PS'55 74,07bādaropaśamakasūkṣmasāmparāyopaśamakayornānājīvāpekṣayā sāmānyoktam | ekajīvaṃ prati SAS-PS'55 74,08jaghanyamutkṛṣṭaṃ cāntarmuhūrtaḥ | upaśāntakaṣāyasya nānājīvāpekṣayā sāmānyavat | ekajīvaṃ SAS-PS'55 74,09prati nāstyantaram | śeṣāṇāṃ sāmānyavat | SAS-PS'55 74,10kaṣāyānuvādena krodhamānamāyālobhakaṣāyāṇāṃ mithyādṛṣṭyādyanivṛttyupaśamakā- SAS-PS'55 74,11ntānāṃ manoyogivat | dvayoḥ kṣapakayornānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇa SAS-PS'55 74,12saṃvatsaraḥ sātirekaḥ | kevalalobhasya sūkṣmasāmparāyopaśamakasya nānājīvāpekṣayā SAS-PS'55 75,01sāmānyavat | ekajīvaṃ prati nāstyantaram | kṣapakasya tasya sāmānyavat | akaṣāyeṣu SAS-PS'55 75,02upaśāntakaṣāyasya nānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati nāstyantaram | SAS-PS'55 75,03śeṣāṇāṃ trayāṇāṃ sāmānyavat | SAS-PS'55 75,04jñānānuvādena matyajñānaśrutājñānavibhaṅgajñāniṣu mithyādṛṣṭernānājīvāpekṣayā SAS-PS'55 75,05ekajīvāpekṣayā ca nāstyantaram | sāsādanasamyagdṛṣṭernānājīvāpekṣayā sāmānyavat | SAS-PS'55 75,06ekajīvaṃ prati nāstyantaram | ābhinibodhikaśrutāvadhijñāniṣu asaṃyatasamyagdṛṣṭernānā- SAS-PS'55 75,07jīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa pūrvakoṭī SAS-PS'55 75,08deśonā | saṃyatāsaṃyatasya nānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenānta- SAS-PS'55 75,09rmuhūrtaḥ | utkarṣeṇa ṣaṭṣaṣṭisāgaropamāṇi sātirekāṇi | pramattāpramattayornānājīvāpekṣayā SAS-PS'55 75,10nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trayastriṃśatsāgaropamāṇi SAS-PS'55 75,11sātirekāṇi | caturṇāmupaśamakānāṃ nānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati SAS-PS'55 76,01jaghanyenāntarmuhūrtaḥ | utkarṣeṇa ṣaṭṣaṣṭisāgaropamāṇi sātirekāṇi | caturṇāṃ kṣapakāṇāṃ SAS-PS'55 76,02sāmānyavat | kiṃ tu avadhijñāniṣu nānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇa SAS-PS'55 76,03varṣapṛthaktvam | ekajīvaṃ prati nāstyantaram | manaḥparyayajñāniṣu pramattāpramattasaṃyatayornānā- SAS-PS'55 76,04jīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyamutkṛṣṭaṃ cāntarmuhūrtaḥ | caturṇāmupaśamakānāṃ SAS-PS'55 76,05nānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa pūrvakoṭī SAS-PS'55 76,06deśonā | caturṇāṃ kṣapakāṇāmavadhijñānivat | dvayoḥ kevalajñāninoḥ sāmānyavat | SAS-PS'55 76,07saṃyamānuvādena sāmāyikacchedopasthāpanaśuddhisaṃyateṣu pramattāpramattayornānājīvā- SAS-PS'55 76,08pekṣayā nāstyantaram | ekajīvaṃ prati jaghanyamutkṛṣṭaṃ cāntarmuhūrtaḥ | dvayorupaśamakayornānā- SAS-PS'55 76,09jīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa pūrvakoṭī deśonā | SAS-PS'55 77,01dvayoḥ kṣapakayoḥ sāmānyavat | parihāraśuddhisaṃyateṣu pramattāpramattayornānājīvāpekṣayā nāstyanta- SAS-PS'55 77,02ram | ekajīvaṃ prati jaghanyamutkṛṣṭaṃ cāntarmuhūrtaḥ | sūkṣmasāmparāyaśuddhisaṃya teṣūpaśamakasya SAS-PS'55 77,03nānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati nāstyantaram | tasyaiva kṣapakasya sāmā- SAS-PS'55 77,04nyavat | yathākhyāte akaṣāyavat | saṃyatāsaṃyatasya nānājīvāpekṣayā ekajīvāpekṣayā ca SAS-PS'55 77,05nāstyantaram | asaṃyateṣu mithyādṛṣṭernānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati SAS-PS'55 77,06jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trayastriṃśatsāgaropamāṇi deśonāni | śeṣāṇāṃ trayāṇāṃ SAS-PS'55 77,07sāmānyavat | SAS-PS'55 77,08darśanānuvādena cakṣurdarśaniṣu mithyādṛṣṭeḥ sāmānyavat | sāsādanasamyagdṛṣṭi- SAS-PS'55 77,09samyagmithyādṛṣṭyornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyena palyopamā- SAS-PS'55 77,10saṃkhyeyabhāgo'ntarmuhūrtaśca | utkarṣeṇa dve sāgaropamasahasre deśone | asaṃyatasamyagdṛṣṭyādya- SAS-PS'55 78,01pramattāntānāṃ nānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | SAS-PS'55 78,02utkarṣeṇa dvesāgaropamasahasre deśone | caturṇāmupaśamakānāṃ nānājīvāpekṣayā sāmānyoktam | SAS-PS'55 78,03ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa dve sāgaropamasahasre deśone | caturṇāṃ SAS-PS'55 78,04kṣapakāṇāṃ sāmānyoktam | acakṣurdarśaniṣu mithyādṛṣṭyādikṣīṇakaṣāyāntānāṃ sāmānyo SAS-PS'55 78,05ktamantaram | avadhidarśanino'vadhijñānivat | kevaladarśaninaḥ kevalajñānivat | SAS-PS'55 78,06leśyānuvādena kṛṣṇanīlakapotaleśyeṣu mithyādṛṣṭyasaṃyatasamyagdṛṣṭyornānājī- SAS-PS'55 78,07vāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trayastriṃśatsaptada- SAS-PS'55 78,08śasaptasāgaropamāṇi deśonāni | sāsādanasamyagdṛṣṭisamyagmithyādṛṣṭyornānājīvāpekṣayā SAS-PS'55 79,01sāmānyavat | ekajīvaṃ prati jaghanyena palyopamāsaṃkhyeyabhāgo'ntarmuhūrtaśca | utkarṣeṇa SAS-PS'55 79,02trayastriṃśatsaptadaśasaptasāgaropamāṇi deśonāni | SAS-PS'55 79,03tejaḥpadmaleśyayormithyādṛṣṭyasaṃyatasamyagdṛṭyornānājīvāpekṣayā nāstyantaram | eka- SAS-PS'55 79,04jīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa dve sāgaropame aṣṭādaśa ca sāgaropamāṇi SAS-PS'55 79,05sātirekāṇi | sāsādanasamyagdṛṣṭisamyagmithyādṛṣṭyornānājīvāpekṣayā sāmānyavat | SAS-PS'55 79,06ekajīvaṃ prati jaghanyena palyopamāsaṃkhyeyabhāgo'ntarmuhūrtaśca | utkarṣeṇa dve sāgaropame SAS-PS'55 79,07aṣṭādaśa ca sāgaropamāṇi sātirekāṇi | saṃyatāsaṃyatapramattāpramattasaṃyatānāṃ nānā- SAS-PS'55 79,08jīvāpekṣayā ekajīvāpekṣayā ca nāstyantaram | SAS-PS'55 79,09śuklaleśyeṣu mithyādṛṣṭyasaṃyatasamyagdṛṣṭayornānājīvāpekṣayā nāstyantaram | SAS-PS'55 79,10ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇaikatriṃśatsāgaropamāṇi deśonāni | sāsāda- SAS-PS'55 79,11nasamyagdṛṣṭisamyaṅmithyādṛṣṭyornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyena SAS-PS'55 79,12palyopamāsaṃkhyeyabhāgo'ntarmuhūrtaśca | utkarṣeṇaikatriṃśatsāgaropamāṇi deśonāni | saṃyatā- SAS-PS'55 79,13saṃyatapramattasaṃyatayostejoleśyāvat | apramattasaṃyatasya nānājīvāpekṣayā nāstyantaram | SAS-PS'55 80,01ekajīvaṃ prati jaghanyamutkṛṣṭaṃ cāntarmuhūrtaḥ | trayāṇāmupaśamakānāṃ nānājīvāpekṣayā sāmā- SAS-PS'55 80,02nyavat | ekajīvaṃ prati jaghanyamutkṛṣṭaṃ cāntarmuhūrtaḥ | upaśāntakaṣāyasya nānājīvāpekṣayā SAS-PS'55 80,03sāmānyavat | ekajīvaṃ prati nāstyantaram | caturṇāṃ kṣapakāṇāṃ sayogakevalināmaleśyānāṃ ca SAS-PS'55 80,04sāmānyavat | SAS-PS'55 80,05bhavyānuvādena bhavyeṣu mithyādṛṣṭyādyayogakevalyantānāṃ sāmānyavat | abhavyānāṃ SAS-PS'55 80,06nānājīvāpekṣayā ekajīvāpekṣayā ca nāstyantaram | SAS-PS'55 80,07samyaktvānuvādena kṣāyikasamyagdṛṣṭiṣvasaṃyatasamyagdṛṣṭernānājīvāpekṣayā nāstyantaram | SAS-PS'55 80,08ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa pūrvakoṭī deśonā | saṃyatāsaṃyatapramattāpramattasaṃya- SAS-PS'55 80,09tānāṃ nānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trayastriṃśa- SAS-PS'55 80,10tsāgaropamāṇi sātirekāṇi | caturṇāmupaśamakānāṃ nānājīvāpekṣayā sāmānyavat | ekajīvaṃ SAS-PS'55 81,01prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa trayastriṃśatsāgaropamāṇi sātirekāṇi | śeṣāṇāṃ SAS-PS'55 81,02sāmānyavat | SAS-PS'55 81,03kṣāyopaśamikasamyagdṛṣṭiṣvasaṃyatasamyagdṛṣṭernānājīvāpekṣayā nāstyantaram | ekajīvaṃ SAS-PS'55 81,04prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa pūrvakoṭī deśonā | saṃyatāsaṃyatasya nānājīvāpekṣayā SAS-PS'55 81,05nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa ṣaṭṣaṣṭisāgaropamāṇi SAS-PS'55 81,06deśonāni | pramattāpramattasaṃyatayornānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenā- SAS-PS'55 81,07ntarmuhūrtaḥ | utkarṣeṇa trayastriṃśatsāgaropamāṇi sātirekāṇi | SAS-PS'55 81,08aupaśamikasamyagdṛṣṭiṣvasaṃyatasamyagdṛṣṭernānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | SAS-PS'55 81,09utkarṣeṇa sapta rātriṃdināni | ekajīvaṃ prati jaghanyamutkṛṣṭaṃ cāntarmuhūrtaḥ | saṃyatāsaṃyatasya SAS-PS'55 82,01nānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇa caturdaśa rātriṃdināni | ekajīvaṃ prati SAS-PS'55 82,02jaghanyamutkṛṣṭaṃ cāntarmuhūrtaḥ | pramattāpramattasaṃyatayornānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | SAS-PS'55 82,03utkarṣeṇa pañcadaśa rātriṃdināni | ekajīvaṃ prati jaghanyamutkṛṣṭaṃ cāntarmuhūrtaḥ | trayāṇāmupa- SAS-PS'55 82,04śamakānāṃ nānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇa varṣapṛthaktvam | ekajīvaṃ prati SAS-PS'55 82,05jaghanyamutkṛṣṭaṃ cāntarmuhūrtaḥ | upaśāntakaṣāyasya nānājīvāpekṣayā sāmānyavat | ekajīvaṃ SAS-PS'55 82,06prati nāstyantaram | sāsādanasamyagdṛṣṭisamyaṅmithyādṛṣṭyornānājīvāpekṣayā jaghanyenaikaḥ SAS-PS'55 82,07samayaḥ | utkarṣeṇa palyopamāsaṃkhyeyabhāgaḥ | ekajīvaṃ prati nāstyantaram | mithyādṛṣṭernānā- SAS-PS'55 82,08jīvāpekṣayā ekajīvāpekṣayā ca nāstyantaram | SAS-PS'55 82,09sañjñānuvādena saṃjñiṣu mithyādṛṣṭeḥ sāmānyavat | sāsādanasamyagdṛṣṭisamyaṅmithyā- SAS-PS'55 82,10dṛṣṭyornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyena palyopamāsaṃkhyeyabhāgo'nta- SAS-PS'55 82,11rmuhūrtaśca | utkarṣeṇa sāgaropamaśatapṛthaktvam | asaṃyatasamyagdṛṣṭyādyapramattāntānāṃ nānājīvā- SAS-PS'55 83,01pekṣayā nāstyantaram | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | utkarṣeṇa sāgaropamaśatapṛtha- SAS-PS'55 83,02ktvam | caturṇāmupaśamakānāṃ nānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyenānta- SAS-PS'55 83,03rmuhūrtaḥ | utkarṣeṇa sāgaropamaśatapṛthaktvam | caturṇāṃ kṣapakāṇāṃ sāmānyavat | asaṃjñināṃ SAS-PS'55 83,04nānājīvāpekṣayaikajīvāpekṣayā ca nāstyantaram | tadubhayavyapadeśarahitānāṃ sāmānyavat | SAS-PS'55 83,05āhārānuvādena āhārakeṣu mithyādṛṣṭeḥ sāmānyavat | sāsādanasamyagdṛṣṭi- SAS-PS'55 83,06samyaṅmithyādṛṣṭyornānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyena palyopamāsaṃkhyeya- SAS-PS'55 83,07bhāgo'ntarmuhūrtaśca | utkarṣeṇāṃgulāsaṃkhyeyabhāgo'saṃkhyeyāsaṃkhyeyā utsarpiṇyavasarpiṇyaḥ | SAS-PS'55 83,08asaṃyatasamyagdṛṣṭyapramattāntānāṃ nānājīvāpekṣayā nāstyantaram | ekajīvaṃ prati SAS-PS'55 83,09jaghanyenāntarmuhūrtaḥ | utkarṣeṇāṃgulāsaṃkhyeyabhāgo'saṃkhyeyā saṃkhyeyāutsarpiṇyavasarpiṇyaḥ | SAS-PS'55 83,10caturṇāmupaśamakānāṃ nānājīvāpekṣayā sāmānyavat | ekajīvaṃ prati jaghanyenāntarmuhūrtaḥ | SAS-PS'55 83,11utkarṣeṇāṃgulāsaṃkhyeyabhāgo'saṃkhyeyāsaṃkhyeyā utsarpiṇyavasarpiṇyaḥ | caturṇāṃ kṣapakāṇāṃ SAS-PS'55 83,12sayogakevalināṃ ca sāmānyavat | SAS-PS'55 84,01anāhārakeṣu mithyādṛṣṭernānājīvāpekṣayā ekajīvāpekṣayā ca nāstyantaram | SAS-PS'55 84,02sāsādanasamyagdṛṣṭernānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇa palyopamāsaṃkhyeyabhāgaḥ | SAS-PS'55 84,03ekajīvaṃ prati nāstyantaram | asaṃyatasamyagdṛṣṭernānājīvāpekṣayā jaghanyainaikaḥ samayaḥ | SAS-PS'55 84,04utkarṣeṇa māsapṛthaktvam | ekajīvaṃ prati nāstyantaram | sayogakevalinaḥ nānājīvāpekṣayā SAS-PS'55 84,05jaghanyenaikaḥ samayaḥ | utkarṣeṇa varṣapṛthaktvam | ekajīvaṃ prati nāstyantaram | ayoga- SAS-PS'55 84,06kevalinaḥ nānājīvāpekṣayā jaghanyenaikaḥ samayaḥ | utkarṣeṇa ṣaṇmāsāḥ | ekajīvaṃ prati SAS-PS'55 84,07nāstyantaram | antaramavagatam | SAS-PS'55 84,08bhāvo vibhāvyate | sa dvividhaḥ sāmānyena viśeṣeṇa ca | sāmānyena tāvat SAS-PS'55 84,09mithyādṛṣṭirityaudayiko bhāvaḥ | sāsādanasamyagdṛṣṭiriti pāriṇāmiko bhāvaḥ | samya- SAS-PS'55 84,10ṅmithyādṛṣṭiriti kṣāyopaśamiko bhāvaḥ | asaṃyatasamyagdṛṣṭiriti aupaśamiko vā kṣāyiko SAS-PS'55 85,01vā kṣāyopaśamiko vā bhāvaḥ | asaṃyataḥ punarauyikena bhāvena | saṃyatāsaṃyataḥ pramattasaṃyato'- SAS-PS'55 85,02pramattasaṃyata iti kṣāyopaśamiko bhāvaḥ | caturṇāmupaśamakānāmaupaśamiko bhāvaḥ | caturṣu SAS-PS'55 85,03kṣapakeṣu sayogāyogakevalinośca kṣāyiko bhāvaḥ | SAS-PS'55 85,04viśeṣeṇa gatyanuvādena narakagatau prathamāyāṃ pṛthivyāṃ nārakāṇāṃ mithyādṛṣṭyādya- SAS-PS'55 85,05saṃyatasamyagdṛṣṭyantānāṃ sāmānyavat | dvitīyādiṣvā saptamyā mithyādṛṣṭisāsādanasamya- SAS-PS'55 85,06gdṛṣṭisamyaṅmithyādṛṣṭīnāṃ sāmānyavat | asaṃyatasamyagdṛṣṭeraupaśamiko vā kṣāyopaśamiko SAS-PS'55 85,07vā bhāvaḥ | asaṃyataḥ punaraudayikena bhāvena | tirgaggatau tiraścāṃ mithyādṛṣṭyādisaṃyatā- SAS-PS'55 85,08saṃyatāntānāṃ sāmānyavat | manuṣyagatau manuṣyāṇāṃ mithyādṛṣṭyādyayogakevalyantānāṃ SAS-PS'55 85,09sāmānyavat | devagatau devānāṃ mithyādṛṣṭyādyasaṃyatasamyagdṛṣṭyantānāṃ sāmānyavat | SAS-PS'55 85,10indriyānuvādena ekendriyavikalendriyāṇāmaudayiko bhāvaḥ | pañcedriyeṣu mithyā- SAS-PS'55 85,11dṛṣṭyayogakevalyantānāṃ sāmānyavat | SAS-PS'55 85,12kāyānuvādena sthāvarakāyikānāmaudayiko bhāvaḥ | trasakāyikānāṃ sāmānyameva | SAS-PS'55 86,01yogānuvādena kāyavāṅmanasayogināṃ mithyādṛṣṭyādisayogakevalyantānāṃ ca SAS-PS'55 86,02sāmānyameva | SAS-PS'55 86,03vedānuvādena strīpunnapuṃsakavedānāmavedānāṃ ca sāmānyavat | SAS-PS'55 86,04kaṣāyānuvādena krodhamānamāyālobhakaṣāyāṇāmakaṣāyāṇāṃ ca sāmānyavat | SAS-PS'55 86,05jñānānuvādena matyajñāniśrutājñānivibhaṅgajñānināṃ matiśrutāvadhimanaḥparyayakevala- SAS-PS'55 86,06jñānināṃ ca sāmānyavat | SAS-PS'55 86,07saṃyamānuvādena sarveṣāṃ saṃyatānāṃ saṃyatāsaṃyatānāmasaṃyatānāṃ ca sāmānyavat | SAS-PS'55 86,08darśanānuvādena cakṣurdarśanācakṣurdarśanāvadhidarśanakevaladarśanināṃ sāmānyavat | SAS-PS'55 86,09leśyānuvādena ṣaḍleśyānāmaleśyānāṃ ca sāmānyavat | SAS-PS'55 86,10bhavyānuvādena bhavyānāṃ mithyādṛṣṭyādyayogakevalyantānāṃ sāmānyavat | abhavyānāṃ SAS-PS'55 86,11pāriṇāmiko bhāvaḥ | SAS-PS'55 87,01samyaktvānuvādena kṣāyikasamyagdṛṣṭiṣu asaṃyatasamyagdṛṣṭeḥ kṣāyiko bhāvaḥ | SAS-PS'55 87,02kṣāyikaṃ samyaktvam | asaṃyatatvamaudayikena bhāvena | saṃyatāsaṃyatapramattāpramattasaṃyatānāṃ SAS-PS'55 87,03kṣāyopaśamiko bhāvaḥ | kṣāyikaṃ samyaktvaṃ | caturṇāmupaśamakānāmaupaśamiko bhāvaḥ | SAS-PS'55 87,04kṣāyikaṃ samyaktvam | śeṣāṇāṃ sāmānyavat | kṣāyopamikasamyagdṛṣṭiṣu SAS-PS'55 87,05asaṃyatasamyagdṛṣṭeḥ kṣāyopaśamiko bhāvaḥ | kṣāyopaśamikaṃ samyaktvam | asaṃyataḥ SAS-PS'55 87,06punaraudayikena bhāvena | saṃyatāsaṃyatapramattāpramattasaṃyatānāṃ kṣāyopaśamiko bhāvaḥ | SAS-PS'55 87,07kṣāyopaśamikaṃ samyaktvam | aupaśamikasamyagdṛṣṭiṣu asaṃyatasamyagdṛṣṭeraupaśamiko bhāvaḥ | SAS-PS'55 87,08aupaśamikaṃ samyaktvam | asaṃyataḥ punaraudayikena bhāvena | saṃyatāsaṃyatapramattāpramattasaṃyatānāṃ SAS-PS'55 87,09kṣāyopaśamiko bhāvaḥ | aupaśamikaṃ samyaktvam | caturṇāmupaśamakānāmaupaśamiko bhāvaḥ | SAS-PS'55 87,10aupaśamikaṃ samyaktvam | sāsādanasamyagdṛṣṭeḥ pāriṇāmiko bhāvaḥ | samyaṅmithyādṛṣṭeḥ SAS-PS'55 87,11kṣāyopaśamiko bhāvaḥ | mithyādṛṣṭeraudayiko bhāvaḥ | SAS-PS'55 87,12saṃjñānuvādena saṃjñināṃ sāmānyavat | asaṃjñināmaudayiko bhāvaḥ | tadubhayavyapadeśa- SAS-PS'55 87,13rahitānāṃ sāmānyavat | SAS-PS'55 88,01āhārānuvādena āhārakāṇāmanāhārakāṇāṃ ca sāmanyavat | bhāvaḥ parisamāptaḥ | SAS-PS'55 88,02alpabahutvamupavarṇyate | tat dvividhaṃ sāmānyena viśeṣeṇa ca | sāmānyena tāvat SAS-PS'55 88,03sarvataḥ stokāḥ traya upaśamakāḥ svaguṇasthānakāleṣu praveśena tulyasaṃkhyāḥ | upaśāntaka- SAS-PS'55 88,04ṣāyāstāvanta eva | trayaḥ kṣapakāḥ saṃkhyeyaguṇāḥ | kṣīṇakaṣāyavītarāgacchadmasthāstāvanta SAS-PS'55 88,05eva | sayogakevalino'yogakevalinaśca praveśena tulyasaṃkhyāḥ | sayogakevalinaḥ svakālena SAS-PS'55 88,06samuditāḥ saṃkhyeyaguṇāḥ | apramattasaṃyatāḥ saṃkhyeyaguṇāḥ | pramattasaṃyatāḥ saṃkhyeyaguṇāḥ | saṃya- SAS-PS'55 88,07tāsaṃyatā asaṃkhyeyaguṇāḥ | sāsādanasamyagdṛṣṭayo'saṃkhyeyaguṇāḥ | samyagmithyādṛṣṭayaḥ saṃ- SAS-PS'55 88,08khyeyaguṇāḥ | asaṃyatasamyagdṛṣṭayo'saṃkhyeyaguṇāḥ | mithyādṛṣṭayo'nantaguṇāḥ | SAS-PS'55 88,09viśeṣeṇa gatyanuvādena narakagatau sarvāsu pṛthivīṣu nārakeṣu sarvataḥ stokāḥ sāsā- SAS-PS'55 88,10danasamyagdṛṣṭayaḥ | samyagmithyādṛṣṭayaḥ saṃkhyeyaguṇāḥ | asaṃyatasagyagdṛṣṭayo'saṃkhyeyaguṇāḥ | SAS-PS'55 88,11mithyādṛṣṭayo'saṃkhyeyaguṇāḥ | tiryaggatau tiraścāṃ sarvataḥ stokāḥ saṃyatāsaṃyatāḥ | itareṣāṃ SAS-PS'55 89,01sāmānyavat | manuṣyagatau manuṣyāṇāmupaśamakādiprattasaṃyatāntānāṃ sāmānyavat | tataḥ SAS-PS'55 89,02saṃkhyeyaguṇāḥ saṃyatāsaṃyatāḥ | sāsādanasamyagdṛṣṭayaḥ saṃkhyeyaguṇāḥ | samyagmithyādṛṣṭayaḥ saṃkhye- SAS-PS'55 89,03yaguṇāḥ | asaṃyatasamyagdṛṣṭayaḥ saṃkhyeyaguṇāḥ | mithyādṛṣṭayo'saṃkhyeyaguṇāḥ | devagatau SAS-PS'55 89,04devānāṃ nārakavat | SAS-PS'55 89,05iṃdriyānuvādena ekendriyavikalendriyeṣu guṇasthānabhedo nāstītyalpabahutvābhāvaḥ | SAS-PS'55 89,06pañcendriyāṇāṃ sāmānyavat | ayaṃ tu viśeṣaḥ mithyādṛṣṭayo'saṃkhyeyaguṇāḥ | SAS-PS'55 89,07kāyānuvādena sthāvarakāyeṣu guṇasthānabhedābhāvādalpabahutvābhāvaḥ | trasakāyi- SAS-PS'55 89,08kānāṃ pañcendriyavat | SAS-PS'55 89,09yogānuvādena vāṅmanasayogināṃ pañcendriyavat | kāyayogināṃ sāmānyavat | SAS-PS'55 89,10vedānuvādena strīpuṃvedānāṃ pañcendriyavat | napuṃsakavedānāmavedānāṃ ca SAS-PS'55 89,11sāmānyavat | SAS-PS'55 90,01kaṣāyānuvādena krodhamānamāyākaṣāyāṇāṃ puṃvedavat | ayaṃ tu viśeṣaḥ mithyā- SAS-PS'55 90,02dṛṣṭayo'nantaguṇāḥ | lobhakaṣāyāṇāṃ dvayorupaśamakayostulyā saṃkhyā | kṣapakāḥ saṃkhyeya- SAS-PS'55 90,03guṇāḥ | sūkṣmasāmparāyaśudhdyupaśamakasaṃyatā viśeṣādhikāḥ | sūkṣmasāmparāyakṣapakāḥ saṃkhyeya- SAS-PS'55 90,04guṇāḥ | śeṣāṇāṃ sāmānyavat | SAS-PS'55 90,05jñānānuvādena matyajñāniśrutājñāniṣu sarvataḥ stokāḥ sāsādanasamyagdṛṣṭayaḥ | SAS-PS'55 90,06mithyādṛṣṭayo'nantaguṇāḥ | vibhaṃgajñāniṣu sarvataḥ stokāḥ sāsādanasamyagdṛṣṭayaḥ | SAS-PS'55 90,07mithyādṛṣṭayo'saṃkhyeyaguṇaḥ | matiśrutāvadhijñāniṣu sarvataḥ stokāścatvāra upaśamakāścatvāraḥ SAS-PS'55 90,08kṣapakāḥ saṃkhyeyaguṇāḥ | apramattasaṃyatāḥ saṃkhyeyaguṇāḥ | pramattasaṃyatāḥ saṃkhyeyaguṇāḥ | saṃyatā- SAS-PS'55 90,09saṃyatāḥ asaṃkhyeyaguṇāḥ | asaṃyatasamyagdṛṣṭayaḥ asaṃkhyeyaguṇāḥ | manaḥparyayajñāniṣu sarvataḥ SAS-PS'55 90,10stokāścatvāra upaśamakāḥ | catvāraḥ kṣapakāḥ saṃkhyeyaguṇāḥ | apramattasaṃyatāḥ saṃkhyeyaguṇāḥ | SAS-PS'55 90,11pramattasaṃyatāḥ saṃkhyeyaguṇāḥ | kevalajñāniṣu ayogakevalibhyaḥ sayogakevalinaḥ saṃkhyeyaguṇāḥ | SAS-PS'55 90,12saṃyamānuvādena sāmāyikacchedopasthāpanaśuddhisaṃyateṣu dvayorupaśamakayostulyā saṃkhyā | SAS-PS'55 91,01tataḥ saṃkhyeyaguṇau kṣapakau | apramattāḥ saṃkhyeyaguṇāḥ | pramattāḥ saṃkhyeyaguṇāḥ | parihāraśuddhisaṃya- SAS-PS'55 91,02teṣu apramattebhyaḥ pramattāḥ saṃkhyeyaguṇāḥ | sūkṣmasāmparāyaśuddhisaṃyateṣu upaśamakebhyaḥ kṣapakāḥ SAS-PS'55 91,03saṃkhyeyaguṇāḥ | yathākhyātavihāraśuddhisaṃyateṣu upaśāntakaṣāyebhyaḥ kṣīṇakaṣāyāḥ saṃkhyeya- SAS-PS'55 91,04guṇāḥ | ayogakevalinastāvanta eva | sayogakevalinaḥ saṃkhyeyaguṇāḥ | saṃyatāsaṃyatānāṃ SAS-PS'55 91,05nāstyalpabahutvam | asaṃyateṣu sarvataḥ stokāḥ sāsādanasamyagdṛṣṭayaḥ | samyaṅmithyādṛṣṭayaḥ SAS-PS'55 91,06saṃkhyeyaguṇāḥ | asaṃyatasamyagdṛṣṭayo'saṃkhyeyaguṇāḥ | mithyādṛṣṭayo'nantaguṇāḥ | SAS-PS'55 91,07darśanānuvādena cakṣurdarśanināṃ manoyogivat | acakṣurdarśanināṃ kāyayogivat | SAS-PS'55 91,08avadhidarśanināmavadhijñānivat | kevaladarśanināṃ kevalajñānivat | SAS-PS'55 91,09leśyānuvādena kṛṣṇanīlakapotaleśyānāṃ asaṃyatavat | tejaḥpadmaleśyānāṃ sarvaṃtaḥ SAS-PS'55 91,10stokā apramattāḥ | pramattāḥ saṃkhyeyaguṇāḥ | evamitareṣāṃ pañcendriyavat | śuklaleśyānāṃ SAS-PS'55 91,11sarvataḥ stokā upaśamakāḥ | kṣapakāḥ saṃkhyeyaguṇāḥ | sayogakevalinaḥ saṃkhyeyaguṇāḥ | SAS-PS'55 91,12apramattasaṃyatāḥ saṃkhyeyaguṇāḥ | pramattasaṃyatāḥ saṃkhyeyaguṇāḥ | saṃyatāsaṃyatāḥ asaṃkhyeya- SAS-PS'55 92,01guṇāḥ | sāsādanasamyagdṛṣṭayo'saṃkhyeyaguṇāḥ | samyagmithyādṛṣṭayaḥ saṃkhyeyaguṇāḥ | mithyā- SAS-PS'55 92,02dṛṣṭayo'saṃkhyeguṇāḥ | asaṃyatasamyagdṛṣṭayaḥ saṃkhyeyaguṇāḥ | SAS-PS'55 92,03bhavyānuvādena bhavyānāṃ sāmānyavat | abhavyānāṃ nāstyalpabahutvam | SAS-PS'55 92,04samyaktvānuvādena kṣāyikasamyagdṛṣṭiṣu sarvataḥ stokāścatvāra upaśamakāḥ | SAS-PS'55 92,05itareṣāṃ pramattāntānāṃ sāmānyavat | tataḥ saṃyatāsaṃyatāḥ saṃkhyeyaguṇāḥ | asaṃyatasamyagdṛṣṭa- SAS-PS'55 92,06yo'saṃkhyeyaguṇāḥ | kṣāyopaśamikasamyagdṛṣṭiṣu sarvataḥ stokā apramattāḥ | pramattāḥ saṃkhyeya- SAS-PS'55 92,07guṇāḥ | saṃyatāsaṃyatāḥ asaṃkhyeyaguṇāḥ | asaṃyatasamyagdṛṣṭayo'saṃkhyeyaguṇāḥ | aupaśamika- SAS-PS'55 92,08samyagdṛṣṭīnāṃ sarvataḥ stokāścatvāra upaśamakāḥ | apramattāḥ saṃkhyeyaguṇāḥ | pramattāḥ SAS-PS'55 92,09saṃkhyeyaguṇāḥ | saṃyatāsaṃyatāḥ asaṃkhyeyaguṇāḥ | asaṃyatasamyagdṛṣṭayo'saṃkhyeyaguṇāḥ | śeṣāṇāṃ SAS-PS'55 92,10nāstyalpabahutvam | SAS-PS'55 92,11sañjñānuvādena saṃjñināṃ cakṣurdarśanivat | asaṃjñināṃ nāstyalpabahutvam | tadubhaya- SAS-PS'55 92,12vyapadeśarahitānāṃ kevalajñānivat | SAS-PS'55 93,01āhārānuvādena āhārakāṇāṃ kāyayogivat | anāhārakāṇāṃ sarvataḥ stokāḥ SAS-PS'55 93,02sayogakevalinaḥ | ayogakevalinaḥ saṃkhyeyaguṇāḥ | sāsādanasamyagdṛṣṭayo'saṃkhyeyaguṇāḥ | SAS-PS'55 93,03asaṃyatasamyagdṛṣṭayo'saṃkhyeyaguṇāḥ | mithyādṛṣṭayo'nantaguṇāḥ | SAS-PS'55 93,04evaṃ mithyādṛṣṭyādīnāṃ gatyādiṣu mārgaṇā kṛtā sāmānyena | tatrasūkṣmabheda SAS-PS'55 93,05āgamāvirodhenānusartavyaḥ | SAS-PS'55 93,06evaṃ samyagdarśanasyādāvuddiṣṭasya lakṣaṇotpattisvāmiviṣayanyāsādhigamopāyā SAS-PS'55 93,07nirdiṣṭāḥ | tatsambandhena ca jīvādīnāṃ sañjñāparimāṇādi nirdiṣṭam | tadanantaraṃ samyag- SAS-PS'55 93,08jñānaṃ vicārārhamityāha — TA-PS-55 1.9 matiśrutāvadhimanaḥparyayakevalāni jñānam || 9 || SAS-PS'55 93,10jñānaśabdaḥ pratyekaṃ parisamāpyate | matijñānaṃ śrutajñānaṃ avadhijñānaṃ manaḥparyayajñānaṃ SAS-PS'55 93,11kevalajñānamiti | indriyairmanasā ca yathāsvamarthomanyate anayā manute mananamātraṃ vā matiḥ | SAS-PS'55 94,01tadāvaraṇakarmakṣayopaśame sati nirūpyamāṇaṃ śrūyate anena tat śṛṇoti śravaṇamātraṃ vā SAS-PS'55 94,02śrutam | anayoḥ pratyāsannanirdeśaḥ kṛtaḥ kāryakāraṇabhāvāt | tathā ca vakṣyate ’śrutaṃ SAS-PS'55 94,03matipūrvam’ iti | avāgdhānādavacchinnaviṣayādvā avadhiḥ | parakīyamanogato'rtho mana SAS-PS'55 94,04ityucyate | sāhacaryāttasya paryayaṇaṃ parigamanaṃ manaḥparyayaḥ | matijñānaprasaṅga iti cet; na; SAS-PS'55 94,05apekṣāmātratvāt | kṣayopaśamaśaktimātravijṛmbhitaṃ hi tatkevalaṃ svaparamanobhirvyapadiśyate | SAS-PS'55 94,06yathā abhre candramasaṃ paśyeti | bāhyenābhyantareṇa ca tapasā yadarthamarthino mārgaṃ kevante sevante SAS-PS'55 94,07tatkevalam | asahāyamiti vā | SAS-PS'55 95,01tadante prāpyate iti ante kriyate | tasya pratyāsannatvāttatsamīpe manaḥparyayagrahaṇam | SAS-PS'55 95,02kutaḥ pratyāsattiḥ | saṃyamaikādhikaraṇatvāt | tasya avadhirviprakṛṣṭaḥ | kutaḥ ? viprakṛṣṭāṃta- SAS-PS'55 95,03ratvāt | pratyakṣātparokṣaṃ pūrvamuktaṃ sugamatvāt | śrutaparicitānubhūtā hi matiśrutapaddhatiḥ SAS-PS'55 95,04sarveṇa prāṇigaṇena prāyaḥ prāpyate yataḥ | evametatpañcavidhaṃ jñānam | tadbhedādayaśca purastādvakṣyanteSAS-PS'55 95,05’pramāṇanayairadhigamaḥ’ ityuktam | pramāṇaṃ ca keṣāñcit jñānamabhimatam | keṣā- SAS-PS'55 96,01ñcit sannikarṣaḥ | keṣāñcidindriyamiti | ato'dhikṛtānāmeva matyādīnāṃ SAS-PS'55 96,02pramāṇatvakhyāpanārthamāha — TA-PS-55 1.10 tatpramāṇe || 10 || SAS-PS'55 96,04tadvacanaṃ kimartham ? pramāṇāntaraparikalpanānivṛttyartham | sannikarṣaḥ pramāṇamindriyaṃ SAS-PS'55 96,05pramāṇamiti kecitkalpayanti tannivṛttyarthaṃ tadityucyate | tadeva matyādi pramāṇaṃ SAS-PS'55 96,06nānyaditi | SAS-PS'55 96,07atha sannikarṣe pramāṇe sati indriye vā ko doṣaḥ ? yadi sannikarṣaḥ pramāṇam; SAS-PS'55 96,08sūkṣmavyavahitaviprakṛṣṭānāmarthānāmagrahaṇaprasaṅgaḥ | na hi te indriyaiḥ sannikṛṣyante | ataḥ SAS-PS'55 96,09sarvajñatvābhāvaḥ syāt | indriyamapi yadi pramāṇaṃ sa eva doṣaḥ; alpaviṣayatvāt SAS-PS'55 96,10cakṣurādīnāṃ jñeyasya cāparimāṇatvāt | SAS-PS'55 96,11sarvendriyasannikarṣābhāvaśca; cakṣurmanasoḥ prāpyakāritvābhāvāt | aprāpyakāritvaṃ SAS-PS'55 96,12ca uttaratna vakṣyate | SAS-PS'55 97,01yadi jñānaṃ pramāṇaṃ phalābhāvaḥ | adhigamo hi phalamiṣṭaṃ na bhāvāntaram | sa SAS-PS'55 97,02cetpramāṇaṃ, na tasyānyatphalaṃ bhavitumarhati | phalavatā ca pramāṇena bhavitavyam | sannikarṣe SAS-PS'55 97,03indriye vā pramāṇe sati adhigamaḥ phalamarthāntarabhūtaṃ yujyate iti ? tadayuktam | yadi SAS-PS'55 97,04sannikarṣaḥ pramāṇaṃ arthādhigamaḥ phalaṃ, tasya dviṣṭhatvāttatphalenādhigamenāpi dviṣṭhena SAS-PS'55 97,05bhavitavyamiti arthādīnāmapyadhigamaḥ prāpnoti | ātmanaścetanatvāttatraiva samavāya iti SAS-PS'55 97,06cet ? na; jñasvabhāvābhāve sarveṣāmacetanatvāt | jñasvabhāvābhyupagame vā ātmanaḥ SAS-PS'55 97,07svamatavirodhaḥ syāt | SAS-PS'55 97,08nanu coktaṃ jñāne pramāṇe sati phalābhāvaḥ iti ? naiṣa doṣaḥ; arthādhigame SAS-PS'55 97,09prītidarśanāt | jñasvabhāvasyātmanaḥ karmamalīmasasya karaṇālambanādarthaniścaye prītiru- SAS-PS'55 97,10pajāyate | sā phalamityucyate | upekṣā ajñānanāśo vā phalam | rāgadveṣayorapraṇidhā- SAS-PS'55 98,01namupekṣā | andhakārakalpājñānanāśo vā phalamityucyate | SAS-PS'55 98,02pramiṇoti pramīyate'nena pramitimātraṃ vā pramāṇam | kimanena pramīyate ? SAS-PS'55 98,03jīvādirathaṃḥ | yadi jīvāderadhigame pramāṇaṃ pramāṇādhigame ca anyatpramāṇaṃ parikalpayi- SAS-PS'55 98,04tavyam | tathā satyanavasthā ? nānavasthā pradīpavat | yathā ghaṭādīnāṃ prakāśane pradīpo SAS-PS'55 98,05hetuḥ svasvarūpaprakāśane'pi sa eva, na prakāśāntaraṃ mṛgyaṃ tathā pramāṇamapīti avaśyaṃ SAS-PS'55 98,06caitadabhyupagantavyam | prameyavatpramāṇasya pramāṇāntaraparikalpanāyāṃ svādhigamābhāvāt SAS-PS'55 98,07smṛtyabhāvaḥ | tadabhāvād vyavahāralopaḥ syāt | SAS-PS'55 98,08vakṣyamāṇabhedāpekṣayā dvivacananirdeśaḥ | vakṣyate hi ’ādye parokṣam, pratyakṣamanyad’SAS-PS'55 98,09iti sa ca dvivacananirdeśaḥ pramāṇāntarasaṃkhyānivṛttyarthaḥ | SAS-PS'55 100,01uktasya pañcavidhasya jñānasya pramāṇadvayāntaḥpātitve pratipādite pratyakṣānumā- SAS-PS'55 100,02nādipramāṇadvayakalpanānivṛttyarthamāha — TA-PS-55 1.11 ādye parokṣam || 11 || SAS-PS'55 101,02ādiśabdaḥ prāthamyavacanaḥ | ādau bhavamādyam | kathaṃ dvayoḥ prathamatvaṃ ? mukhyo- SAS-PS'55 101,03pacārakalpanayā | matijñānaṃ tāvanmukhyakalpanayā prathamam | śrutamapi tasya pratyāsattyā SAS-PS'55 101,04prathamamityupacaryate | dvivacananirdeśasāmarthyādgauṇasyāpi grahaṇam | ādyaṃ ca ādyaṃ ādye matiśrute SAS-PS'55 101,05ityarthaḥ | tadubhayamapi parokṣaṃ pramāṇamityabhisambadhyate | kuto'sya parokṣatvam ? parāyattatvāt SAS-PS'55 101,06’matijñānaṃ indriyānindriyanimittam’iti vakṣyate’śrutamanindriyasya’ iti ca | ataḥ parāṇī- SAS-PS'55 101,07ndriyāṇi manaśca prakāśopadeśādi ca bāhyanimittaṃ pratītya tadāvaraṇakarmakṣayopaśamāpekṣasyā- SAS-PS'55 101,08tmano matiśrutaṃ utpadyamānaṃ parokṣamityākhyāyate | ata upamānāgamādīnāmatraivāntarbhāvaḥ | SAS-PS'55 102,01abhihitalakṣaṇātparokṣāditarasya sarvasya pratyakṣatvapratipādanārthamāha — TA-PS-55 1.12 pratyakṣamanyat || 12 || SAS-PS'55 103,01akṣṇoti vyāpnoti jānātītyakṣa ātmā | tameva prāptakṣayopaśamaṃ prakṣīṇāvaraṇaṃ vā SAS-PS'55 103,02prati niyataṃ pratyakṣam | avadhidarśanaṃ kevaladarśanamapi akṣameva prati niyatamatastasyāpi grahaṇaṃ SAS-PS'55 103,03prāpnoti ? naiṣa doṣaḥ; jñānamityanuvartate, tena darśanasya vyudāsaḥ | evamapi vibhaṅgajñānamakṣameva SAS-PS'55 103,04prati niyatamato'syāpi grahaṇaṃ prāpnoti ? samyagityadhikārāt tannivṛttiḥ | samyagitya- SAS-PS'55 103,05nuvartate tena jñānaṃ viśiṣyate tato vibhaṅgajñānasya nivṛttiḥ kṛtā | taddhi mithyādarśanoda- SAS-PS'55 103,06yādviparītārthaviṣayamiti na samyak | SAS-PS'55 103,07syānmatamindriyavyāpārajanitaṃ jñānaṃ pratyakṣaṃ vyatītendriyaviṣayavyāpāraṃ parokṣa- SAS-PS'55 103,08mityetadavisaṃvādi lakṣaṇamabhyupagantavyamiti ? tadayuktam, āptasya pratyakṣajñānābhāvaprasaṅgāt | SAS-PS'55 104,01yadi indriyanimittameva jñānaṃ pratyakṣamiṣyate evaṃ sati āptasya pratyakṣajñānaṃ na syāt | SAS-PS'55 104,02na hi tasyendriyapūrvo'rthādhigamaḥ | atha tasyāpi karaṇapūrvakameva jñānaṃ kalpyate, tasyāsarvajñatvaṃ SAS-PS'55 104,03syāt | tasya mānasaṃ pratyakṣamiti cet; manaḥpraṇidhānapūrvakatvātjñānasya sarvajñatvābhāva eva | SAS-PS'55 104,04āgamatastatsiddhiriti cet ? na; tasya pratyakṣajñānapūrvakatvāt | SAS-PS'55 104,05yogipratyakṣamanyajjñānaṃ divyamapyastīti cet ? na tasya pratyakṣatvaṃ; indriyanimi- SAS-PS'55 104,06ttatvābhāvāt; akṣamakṣaṃ prati yadvartate tatpratyakṣamityabhyupagamāt | SAS-PS'55 104,07kiñca sarvajñatvābhāvaḥ pratijñāhānirvā | asya yogino yajjñānaṃ tatpratyarthavaśavarti SAS-PS'55 104,08vā syāt anekārthagrāhi vā ? yadi pratyarthavaśavarti sarvajñatvamasya nāsti yoginaḥ, SAS-PS'55 104,09jñeyasyānantyāt | athānekārthagrāhi yā pratijñā SAS-PS'55 105,01’vijānāti na vijñānamekamarthadvayaṃ yathā | SAS-PS'55 105,02ekamarthaṃ vijānāti na vijñānadvayaṃ tathā || ’SAS-PS'55 105,03sā hīyate | SAS-PS'55 105,04athavā ’kṣaṇikāḥ sarvasaṃkārāḥ’ iti pratijñā hīyate; anekakṣaṇavṛttyekavijñā- SAS-PS'55 105,05nābhyupagamāt | anekārthagrahaṇaṃ hi krameṇeti | yugapadeveti cet ? yo'sya janmakṣaṇaḥ SAS-PS'55 105,06sa ātmalābhārtha eva | labdhātmalābhaṃ hi kiñcitsvakāryaṃ prati vyāpriyate | pradīpavaditi SAS-PS'55 105,07cet ? tasyāpyanekakṣaṇaviṣayatāyāṃ satyāmeva prakāśyaprakāśanābhyupagamāt | vikalpātī- SAS-PS'55 105,08tatvāttasya śūnyatāprasaṅgaśca | SAS-PS'55 106,01abhihitobhayaprakārasya pramāṇasya ādiprakāraviśeṣapratipattyarthamāha — TA-PS-55 1.13 matiḥ smṛtiḥ saṃjñā cintā'bhinibodha ityanarthāntaram || 13 || SAS-PS'55 106,03ādau uddiṣṭaṃ yajjñānaṃ tasya paryāyaśabdā ete veditavyāḥ; matijñānāvaraṇakṣayopa- SAS-PS'55 106,04śamāntaraṅganimittajanitopayogaviṣayatvādeteṣāṃ śrutādiṣvapravṛtteśca | mananaṃ matiḥ smaraṇaṃ SAS-PS'55 106,05smṛtiḥ sañjñānaṃ sañjñā cintanaṃ cintā abhinibodhanamabhinibodha iti | yathāsambhavaṃ SAS-PS'55 106,06vigrahāntaraṃ vijñeyam | SAS-PS'55 107,01satyapi prakṛtibhede rūḍhibalalābhāt paryāyaśabdatvam | yathā indraḥ śakraḥ purandara SAS-PS'55 107,02iti indanādikriyābhede'pi śacīpaterekasyaiva saṃjñā | samabhirūḍhanayāpekṣayā teṣāmarthāntara- SAS-PS'55 107,03kalpanāyāṃ matyādiṣvapi sa kramo vidyata eva | kiṃ tu matijñānāvaraṇakṣayopaśamanimitto- SAS-PS'55 107,04payogaṃ nātivartanta iti ayamatrārtho vivakṣitaḥ | ‘iti’śabdaḥ prakārārthaḥ | evaṃprakārā asya SAS-PS'55 107,05paryāyaśabdā iti | abhidheyārtho vā | matiḥ smṛtiḥ saṃjñā cintā abhinibodha ityetairyo- SAS-PS'55 107,06'rtho'bhidhīyate sa eka eva iti | SAS-PS'55 108,01athāsyātmalābhe kiṃ nimittamityata āha — TA-PS-55 1.14 tadindriyānindriyanimittam || 14 || SAS-PS'55 108,03indatīti indra ātmā | tasya jñasvabhāvasya tadāvaraṇakṣayopaśame sati svayamarthān SAS-PS'55 108,04gṛhītumasamarthasya yadarthopalabdhiliṅgaṃ tadindrasya liṅgamindriyamityucyate | athavā līnamarthaṃ SAS-PS'55 108,05gamayatīti liṅgam | ātmanaḥ sūkṣmasyāstitvādhigame liṅgamindriyam | yathā iha SAS-PS'55 108,06dhūmo'gneḥ | evamidaṃ sparśanādi karaṇaṃ nāsati kartaryātmani bhavitumarhatīti jñāturastitvaṃ SAS-PS'55 109,01gamyate | athavā indra iti nāmakarmocyate | tena sṛṣṭamindriyamiti | tatsparśanādi SAS-PS'55 109,02uttaratra vakṣyate | SAS-PS'55 109,03anindriyaṃ manaḥ antaḥkaraṇamityanarthāntaram | kathaṃ punarindriyapratiṣedhena indraliṅge SAS-PS'55 109,04eva manasi anindriyaśabdasya vṛttiḥ ? īṣadarthasya nañaḥ prayogāt | īṣadindriyamanindraya- SAS-PS'55 109,05miti | yathā anudarā kanyā iti | kathamīṣadarthaḥ ? | imānīndriyāṇi pratiniyatadeśa- SAS-PS'55 109,06viṣayāṇi kālāntarāvarathāyīni ca | na tathā manaḥ indrasya liṅgamapi satpratiniyatadeśa- SAS-PS'55 109,07viṣayaṃ kālāntarāvasthāyi ca | SAS-PS'55 109,08tadantaḥkaraṇamiti cocyate | guṇadoṣavicārasmaraṇādivyāpāre indriyānapekṣatvā- SAS-PS'55 110,01ccakṣurādivad bahiranupalabdheśca antargataṃ karaṇamantaḥkaraṇamityucyate | SAS-PS'55 110,02taditi kimartham ? | matijñānanirdeśārtham | nanu ca tadanantaraṃ ‘anantarasya SAS-PS'55 110,03vidhirvā bhavati pratiṣedho vā’ iti tasyaiva grahaṇaṃ bhavati ? ihārthamuttarārthaṃ ca tadityucyate | SAS-PS'55 110,04yanmatyādiparyāyaśabdavācyaṃ jñānaṃ tadindriyānindriyanimittaṃ tadevāvagrahehāvāyadhāraṇā iti | SAS-PS'55 110,05itarathā hi prathamaṃ matyādiśabdavācyaṃ jñānamityuktvā indriyānindriyanimittaṃ śrutam | SAS-PS'55 110,06tadevāvagrahehāvāyadhāraṇā ityaniṣṭamabhisambadhyeta | SAS-PS'55 111,01evaṃ nirjñātotpattinimittamanirṇītabhedamiti tadbhedapratipattyarthamāha — TA-PS-55 1.15 avagrahehāvāyadhāraṇāḥ || 15 || SAS-PS'55 111,03viṣayaviṣayisannipātasamanantaramādyaṃ grahaṇamavagrahaḥ | viṣayaviṣayisannipāte sati SAS-PS'55 111,04darśanaṃ bhavati | tadanantaramarthagrahaṇamavagrahaḥ | yathā — cakṣuṣā śuklaṃ rūpamiti grahaṇama- SAS-PS'55 111,05vagrahaḥ | avagrahagṛhīte'rthe tadviśeṣākāṅkṣaṇamīhā | yathā — śuklaṃ rūpaṃ kiṃ balākā SAS-PS'55 111,06patākā veti | viśeṣanirjñānādyāthātmyāvagamanamavāyaḥ | utpatananipatanapakṣavikṣepādibhirba- SAS-PS'55 111,07lākaiveyaṃ na patāketi | avetasya kālāntare'vismaraṇakāraṇaṃ dhāraṇā | yathā — saiveyaṃ SAS-PS'55 112,01balākā pūrvāhve yāmahamadrākṣamiti | eṣāmavagrahādīnāmupanyāsakrama utpattikramakṛtaḥ | SAS-PS'55 112,02uktānāmavagrahādīnāṃ prabhedapratipatyarthamāha — TA-PS-55 1.16 bahubahuvidhakṣiprāniḥsṛtānuktadhruvāṇāṃ setarāṇām || 16 || SAS-PS'55 112,04avagrahādayaḥ kriyāviśeṣāḥ prakṛtāḥ | tadapekṣo'yaṃ karmanirdeśaḥ | bahvādīnāṃ SAS-PS'55 112,05setarāṇāmiti | bahuśabdasya saṃkhyāvaipulyavācino grahaṇamaviśeṣāt | saṃkhyavācī yathā, SAS-PS'55 112,06eko dvau bahava iti | vaipulyavācī yathā, bahurodano bahuḥ sūpa iti | vidhaśabdaḥ prakāra- SAS-PS'55 112,07vācī | kṣipragrahaṇamacirapratipattyartham | aniḥsṛtagrahaṇaṃ asakalapudgalodgamārtham | SAS-PS'55 113,01anuktamabhiprāyeṇa grahaṇam | dhruvaṃ nirantaraṃ yathārthagrahaṇam | setaragrahaṇaṃ pratipakṣasaṃgrahārtham | SAS-PS'55 113,02bahūnāmavagrahaḥ alpasyāvagrahaḥ bahuvidhasyāvagrahaḥ ekavidhasyāvagrahaḥ kṣipramavagrahaḥ SAS-PS'55 113,03cireṇāvagrahaḥ aniḥsṛtasyāvagrahaḥ niḥsṛtasyāvagrahaḥ anuktasyāvagrahaḥ uktasyāva- SAS-PS'55 113,04grahaḥ dhruvasyāvagrahaḥ adhruvasyāvagrahaśceti avagraho dvādaśavikalpaḥ | evamīhādayo'pi | ta SAS-PS'55 113,05ete pañcabhirindriyadvārairmanasā ca pratyekaṃ prādurbhāvyante | tatra bahvavagrahādayaḥ matijñānā- SAS-PS'55 113,06varaṇakṣayopaśamaprakarṣāt prabhavanti netare iti | teṣāmabhyarhitatvādādau grahaṇaṃ kriyate | SAS-PS'55 113,07bahubahuvidhayoḥ kaḥ prativiśeṣaḥ; yāvatā bahuṣvapi bahutvamasti bahuvidheṣvapi SAS-PS'55 113,08bahutvamasti; ekaprakāranānāprakārakṛto viśeṣaḥ | uktaniḥsṛtayoḥ kaḥ prativiśeṣaḥ; SAS-PS'55 113,09yāvatā sakalaniḥsaraṇānniḥsṛtam | uktamapyevaṃvidhameva ? ayamasti viśeṣaḥ, anyopadeśa- SAS-PS'55 114,01pūrvakaṃ grahaṇamuktam | svata eva grahaṇaṃ niḥsṛtam | SAS-PS'55 114,02apareṣāṃ kṣipraniḥsṛta iti pāṭhaḥ | ta evaṃ varṇayanti śrotrendriyeṇa śabdamavagṛ- SAS-PS'55 114,03hyamāṇaṃ mayūrasya vā kurarasya veti kaścitpratipadyate | aparaḥsvarūpamevā śritya iti | SAS-PS'55 114,04dhruvāvagrahasya dhāraṇāyāśca kaḥ prativiśeṣaḥ ? ucyate, kṣayopaśamaprāptikāle SAS-PS'55 114,05viśuddhapariṇāmasantatyā prāptātkṣayopaśamātprathamasapaye yathāvagrahastathaiva dvitīyādiṣvapi SAS-PS'55 114,06samayeṣu nononābhyadhika iti dhruvāvagraha ityucyate | yadā punarviśuddhapariṇāmasya saṃkleśa- SAS-PS'55 114,07pariṇāmasya ca miśraṇātkṣayopaśamo bhavati tata utpadyamāno'vagrahaḥ kadācid bahūnāṃ kadā- SAS-PS'55 114,08cidalpasya kadācid bahuvidhasya kadācidekavidhasya veti nyūnādhikabhāvāda'dhruvāvagraha SAS-PS'55 114,09ityucyate | dhāraṇā punargṛhītārthāvismaraṇakāraṇamiti mahadanayorantaram | SAS-PS'55 115,01yadyavagrahādayo bahvādīnāṃ karmaṇāmākṣeptāraḥ, bahvādīni punarviśeṣaṇāni kasye- SAS-PS'55 115,02tyata āha — TA-PS-55 1.17 arthasya || 17 || SAS-PS'55 115,04cakṣurādiviṣayo'rthaḥ | tasya bahvādiviśeṣaṇaviśiṣṭasya avagrahādayo bhavantītya- SAS-PS'55 115,05bhisambandhaḥ kriyate | kimarthamidamucyate yāvatā bahvādirartha eva ? satyamevaṃ kintu pravādipa- SAS-PS'55 115,06rikalpanānivṛttyarthaṃ ‘arthasya’ ityucyate | kecitpravādino manyante rūpādayo guṇā eva indriyaiḥ SAS-PS'55 115,07sannikṛṣyante teneteṣāmeva grahaṇamiti ? tadayuktam; na hi te rūpādayo guṇā amūrtā indri- SAS-PS'55 116,01yasannikarṣamāpadyante | na tarhi idānīmidaṃ bhavati rūpaṃ mayā dṛṣṭaṃ gandho vā ghrāta iti | SAS-PS'55 116,02bhavati ca | kathaṃ ? iyarti paryāyāṃstairvā'ryata ityartho dravyaṃ tasminnindriyaiḥ sannikṛṣyamāṇe SAS-PS'55 116,03tadavyatirekādrūpādiṣvapi saṃvyavahāro yujyate | SAS-PS'55 116,04kimime avagrahādayaḥ sarvasyendriyānindriyasya bhavanti uta kaścidviṣayaviśeṣo'- SAS-PS'55 116,05stītyata āha — TA-PS-55 1.18 vyañjanasyāvagrahaḥ || 18 || SAS-PS'55 116,07vyañjanamavyaktaṃ śabdādijātaṃ tasyāvagraho bhavati nehādayaḥ | kimarthamidaṃ ? SAS-PS'55 116,08niyamārtham, avagraha eva nehādaya iti | sa tarhi evakāraḥ kartavyaḥ ? na kartavyaḥ | ‘siddhe SAS-PS'55 117,01vidhirārabhyamāṇo niyamārthaḥ iti antareṇaivakāraṃ niyamārtho bhaviṣyati | nanu avagraha- SAS-PS'55 117,02grahaṇamubhayatra tulyaṃ tattra kiṃ kṛto'yaṃ viśeṣaḥ ? arthāvagrahavyañjanāvagrahayorvyaktāvyaktakṛto SAS-PS'55 117,03viśeṣaḥ | katham ? abhinavaśarāvārdrīkaraṇavat | yathā jalakaṇadvitrāsiktaḥ sarāvo'bhinavo SAS-PS'55 117,04nārdrībhavati, sa eva punaḥpunaḥ sicyamānaḥ śanaistimyati evaṃ śrotrādiṣvindriyeṣu śabdā- SAS-PS'55 117,05dipariṇatāḥ pudgalā dvitrādiṣu samayeṣu gṛhyamāṇā na vyaktībhavanti, punaḥpunaravagrahe SAS-PS'55 117,06sati vyaktībhavanti | ato vyaktagrahaṇātprāgvyañjanāvagrahaḥ vyaktagrahaṇamarthāvagrahaḥ | SAS-PS'55 117,07tato'vyaktāvagrahaṇādīhādayo na bhavanti | SAS-PS'55 118,01sarvendriyāṇāmaviśeṣeṇa vyañjanāvagrahaprasaṅge yatrāsambhavastadarthapratiṣedhamāha — TA-PS-55 1.19 na cakṣuranindriyābhyām || 19 || SAS-PS'55 118,03cakṣuṣā anindriyeṇa ca vyañjanāvagraho na bhavati | kutaḥ ? aprāpyakāritvāt | SAS-PS'55 118,04yato'prāptamarthamavidikkaṃ yuktaṃ sannikarṣaviṣaye'vasthitaṃ bāhyaprakāśābhivyaktamupalabhate SAS-PS'55 118,05cakṣuḥ manaścāprāptamityanayorvyañjanāvagraho nāsti | SAS-PS'55 118,06cakṣuṣo'prāpyakāritvaṃ kathamadhyavasīyate ? āgamato yuktitaśca | āga- SAS-PS'55 118,07matastāvat — SAS-PS'55 118,08’puṭṭhaṃ suṇedi saddaṃ apuṭṭhaṃ ceva passade rūaṃ | SAS-PS'55 118,09gaṃdhaṃ rasaṃ ca phāsaṃ puṭṭhamapuṭṭhaṃ viyāṇādi || ’SAS-PS'55 119,01yuktitaśca — aprāpyakāri cakṣuḥ; spṛṣṭānavagrahāt | yadi prāpyakāri syāt tvagi- SAS-PS'55 119,02ndriyavat spṛṣṭamañjanaṃ gṛhṇīyāt na tu gṛhṇātyato manovadaprāpyakārītyavaseyam | SAS-PS'55 119,03tataścakṣurmanasī varjayitvā śeṣāṇāmindriyāṇāṃ vyañjanāvagrahaḥ | sarveṣāmindriyā- SAS-PS'55 119,04nindriyāṇāmarthāvagraha iti siddhaṃ | SAS-PS'55 120,01āha nirdiṣṭaṃ matijñānaṃ lakṣaṇato vikalpataśca; tadanantaramuddiṣṭaṃ yat śrutaṃ SAS-PS'55 120,02tasyedānīṃ lakṣaṇaṃ vikalpaśca vaktavya ityata āha — TA-PS-55 1.20 śrutaṃ matipūrvaṃ dvyanekadvādaśabhedam || 20 || SAS-PS'55 120,04śrutaśabdo'yaṃ śravaṇamupādaya vyutpādito'pi rūḍhivaśāt kasmiṃścijjñānaviśeṣe SAS-PS'55 120,05vartate | yathā kuśalavanakarma pratītyavyutpādito'pi kuśalaśabdo rūḍhivaśātparyavadātevartate | SAS-PS'55 120,06kaḥ punarasau jñānaviśeṣa iti ata āha ‘śrutaṃ matipūrvam’ iti | śrutasya pramāṇatvaṃ SAS-PS'55 120,07pūrayatīti pūrvaṃ nimittaṃ kāraṇamityanarthāntaram | matirnirdiṣṭā | matiḥ pūrvamasya matipūrvaṃ SAS-PS'55 120,08matikāraṇamityarthaḥ | yadi matipūrvaṃ śrutaṃ tadapi matyātmakaṃ prāpnoti ‘kāraṇasadṛśaṃ hi loke SAS-PS'55 120,09kāryaṃ dṛṣṭam iti | naitadaikāntikam | daṇḍādikāraṇo'yaṃ ghaṭo na daṇḍādyātmakaḥ | api SAS-PS'55 121,01ca sati tasmiṃstadabhāvāt | satyapi matijñāne bāhyaśrutajñānanimittasannidhāne'pi SAS-PS'55 121,02prabalaśrutāvaraṇodayasya śrutābhāvaḥ | śrutāvaraṇakṣayopaśamaprakarṣe tu sati śrutajñānamutpadyata SAS-PS'55 121,03iti matijñānaṃ nimittamātraṃ jñeyam | SAS-PS'55 121,04āha, śrutamanādinidhanamiṣyate | tasya matipūrvakatve tadabhāvaḥ; ādimato'nta- SAS-PS'55 121,05vattvāt | tataśca puruṣakṛtitvādaprāmāṇyamiti ? naiṣa doṣaḥ; dravyādisāmānyārpaṇāt SAS-PS'55 121,06śrutamanādinidhanamiṣyate | na hi kenacitpuruṣeṇa kvacitkadācitkathañcidutprekṣitamiti | SAS-PS'55 121,07teṣāmeva viśeṣāpekṣayā ādirantaśca sambhavatīti ‘matipūrvam’ityucyate | yathāṅkuro bīja- SAS-PS'55 121,08pūrvakaḥ sa ca santānāpekṣayā anādinidhana iti | na cāpauruṣeyatvaṃ prāmāṇyakāraṇam; SAS-PS'55 121,09cauryādyupadeśasyāsmaryamāṇakartṛ kasya prāmāṇyaprasaṅgāt | anityasya ca pratyakṣādeḥ prāmāṇye SAS-PS'55 121,10ko virodhaḥ | SAS-PS'55 122,01āha, prathamasamyaktvotpattau yugapajjñānapariṇāmānmatipūrvakatvaṃ śrutasya nopapadyata SAS-PS'55 122,02iti ? tadayuktam; samyaktvasya tadapekṣatvāt | ātmalābhastu kramavāniti matipūrvakatva- SAS-PS'55 122,03vyāghātābhāvaḥ | SAS-PS'55 122,04āha, matipūrvaṃ śrutamityetallakṣaṇamavyāpi śrutapūrvamapi śrutamiṣyate | tadyathā — SAS-PS'55 122,05śabdapariṇatapudgalaskandhādāhitavarṇapadavākyādibhāvāccakṣurādiviṣayācca ādyaśrutaviṣaya- SAS-PS'55 122,06bhāvamāpannādavyabhicāriṇaḥ kṛtasaṃgītirjano ghaṭājjaladhāraṇādi kāryaṃ sambandhyantaraṃ SAS-PS'55 122,07pratipadyate, dhūmādervāgnyādidravyaṃ, tadā śrutāt śrutapratipattiriti ? naiṣa doṣaḥ; tasyāpi SAS-PS'55 122,08matipūrvakatvamupacārataḥ | śrutamapi kvacinmatirityupacaryate matipūrvakatvāditi | SAS-PS'55 123,01bhedaśabdaḥ pratyekaṃ parisamāpyate-dvibhedamanekabhedaṃ dvādaśabhedamiti | dvibhedaṃ SAS-PS'55 123,02tāvat — aṅgabāhyamaṅgapraviṣṭamiti | aṅgabāhyamanekavidhaṃ daśavaikālikottarādhya- SAS-PS'55 123,03yanādi | aṅgapraviṣṭaṃ dvādaśavidham | tadyathā, ācāraḥ sūtrakṛtaṃ sthānaṃ samavāyaḥ SAS-PS'55 123,04vyākhyāprajñaptiḥ jñātṛdharmakathā upāsakādhyayanaṃ antakṛddaśaṃ anuttaraupapādikadaśaṃ SAS-PS'55 123,05praśnavyākaraṇaṃ vipākasūtraṃ dṛṣṭivāda iti | dṛṣṭivādaḥ pañcavidhaḥ — parikarma sūtraṃ SAS-PS'55 123,06prathamānuyogaḥ pūrvagataṃ cūlikā ceti | tatra pūrvagataṃ caturdaśavidham — utpādapūrvaṃ āgrāyaṇīyaṃ SAS-PS'55 123,07vīryānupravādaṃ astināstipravādaṃ jñānapravādaṃ satyapravādaṃ ātmapravādaṃ karmapravādaṃ pratyākhyā- SAS-PS'55 123,08nanāmadheyaṃ vidyānupravādaṃ kalyāṇanāmadheyaṃ prāṇāvāyaṃ kriyāviśālaṃ lokabindusāramiti | SAS-PS'55 123,09tadetat śrutaṃ dvibhedamanekabhedaṃ dvādaśabhedamiti | SAS-PS'55 123,10kiṃkṛto'yaṃ viśeṣaḥ ? vaktṛviśaṣakṛtaḥ | trayo vaktāraḥ — sarvajñastīrthakara itaro SAS-PS'55 123,11vā śrutakevalī ārātīyaśceti | tatra sarvajñena paramarṣiṇā paramācintyakevalajñānavibhūti- SAS-PS'55 123,12viśeṣeṇa arthata āgama uddiṣṭaḥ | tasya pratyakṣadarśitvātprakṣīṇadoṣatvācca prāmāṇyam | SAS-PS'55 123,13tasya sākṣācchiṣyairbuddhyatiśayarddhiyuktairgaṇadharaiḥ śrutakevalibhiranusmṛtagrantharacanamaṅgapūrva- SAS-PS'55 124,01lakṣaṇam | tatpramāṇam; tatprāmāṇyāt | ārātīyaiḥ punarācāryaiḥ kāladoṣāttsaṃkṣiptāyu- SAS-PS'55 124,02rmatibalaśiṣyānugrahārthaṃ daśavaikālikādyupanibaddham | tatpramāṇamarthatastadevedamiti SAS-PS'55 124,03kṣīrārṇavajalaṃ ghaṭagṛhītamiva | SAS-PS'55 125,01vyākhyātaṃ parokṣam | pratyakṣamidānīṃ vaktavyam | tad dvedhā — deśapratyakṣaṃ sarvapratyakṣaṃ SAS-PS'55 125,02ca | deśapratyakṣamavadhimanaḥparyayajñāne | sarvapratyakṣaṃ kevalam | yadyevamidameva tāvadavadhijñānaṃ SAS-PS'55 125,03triḥprakārasya pratyakṣasyādyaṃ vyākriyatāmityatrocyate — dvividho'vadhirbhavapratyayaḥ kṣayopaśama- SAS-PS'55 125,04nimittaśceti | tatra bhavapratyaya ucyate — TA-PS-55 1.21 bhavapratyayo'vadhirdevanārakāṇām || 21 || SAS-PS'55 125,06bhava ityucyate | ko bhavaḥ ? āyurnāmakarmodayanimitta ātmanaḥ paryāyo bhavaḥ | SAS-PS'55 125,07pratyayaḥ kāraṇaṃ nimittamityanarthāntaram | bhavaḥ pratyayo'sya bhavapratyayo'vadhirdevanārakāṇāṃ SAS-PS'55 125,08veditavyaḥ | yadyevaṃ tatra kṣayopaśamanimittatvaṃ na prāpnoti ? naiṣa doṣa; tadāśrayā- SAS-PS'55 125,09ttatsiddheḥ | bhavaṃ pratītya kṣayopaśamaḥ saṃjñāyata iti kṛtvā bhavaḥ pradhānakāraṇamityupadiśyate | SAS-PS'55 125,10yathā patatriṇo gamanamākāśe bhavanimittam, na śikṣāguṇaviśeṣaḥ tathā devanārakāṇāṃ SAS-PS'55 126,01vrataniyamādyabhāve'pi jāyata ‘iti bhavapratyayaḥ’ityucyate | itarathā hi bhavaḥ sādhāraṇa SAS-PS'55 126,02iti kṛtvā sarveṣāmaviśeṣaḥ syāt | iṣyate ca tatrāvadheḥ prakarṣāprakarṣavṛttiḥ | ‘deva- SAS-PS'55 126,03nārakāṇām’ityaviśeṣābhidhāne'pi samyagdṛṣṭīnāmeva grahaṇam | kutaḥ ? avadhigrahaṇāt | SAS-PS'55 126,04mithyādṛṣṭīnāṃ ca vibhaṅga ityucyate | prakarṣāprakarṣavṛttiśca āgamato vijñeyā | SAS-PS'55 126,05yadi bhavapratyayo'vadhirdevanārakāṇām, atha kṣayopaśamahetukaḥ keṣāmityata āha — TA-PS-55 1.22 kṣayopaśamanimittaḥ ṣaḍvikalpaḥ śeṣāṇām || 22 || SAS-PS'55 127,02avadhijñānāvaraṇasya deśaghātisparddhakānāmudaye sati sarvaghātisparddhakānāmudayābhāvaḥ SAS-PS'55 127,03kṣayaḥ teṣāmevānudayaprāptānāṃ sadavasthā upaśamaḥ | tau nimittamasyeti kṣayopaśamanimittaḥ | SAS-PS'55 127,04sa śeṣāṇāṃ veditavyaḥ | ke punaḥ śeṣāḥ ? manuṣyāstiryañcaśca | teṣvapi yatra sāmarthyamasti SAS-PS'55 127,05tatraiva veditavyaḥ | na hyasaṃjñināmaparyāptakānāṃ ca tatsāmarthyamasti | saṃjñināṃ paryāpta- SAS-PS'55 127,06kānāṃ ca na sarveṣām | keṣāṃ tarhi ? yathovatasamyagdarśanādinimittasannidhāne sati SAS-PS'55 127,07śāntakṣīṇakarmaṇāṃ tasyopalabdhirbhavati | sarvasya kṣayopaśamanimittatve kṣayopaśamagrahaṇaṃ SAS-PS'55 127,08niyamārthaṃ kṣayopaśama eva nimittaṃ na bhava iti | sa eṣo'vadhiḥ ṣaḍvikalpaḥ | kutaḥ ? SAS-PS'55 127,09anugāmyananugāmivardhamānahīyamānāvasthitānavasthitabhedāt | kaścidavadhirbhāskara- SAS-PS'55 127,10prakāśavad gacchantamanugacchati | kaścinnānugacchati tatraivānipatati unmukhapraśnādeśipuruṣa- SAS-PS'55 128,01vacanavat | aparo'vadhiḥ araṇinirmathanotpannaśuṣkaparṇopacīyamānendhananicayasamiddha- SAS-PS'55 128,02pāvakavatsamyagdarśanādiguṇaviśuddhipariṇāmasannidhānādyatparimāṇa utpannastato varddhate SAS-PS'55 128,03ā asaṃkhyeyalokebhyaḥ | aparo'vadhiḥ paricchinnopādānasantatyagniśikhāvatsamyagdarśa- SAS-PS'55 128,04nādiguṇahānisaṃkleśapariṇāmavṛddhiyogādyatparimāṇa utpannastato hīyate ā aṅgulasyā- SAS-PS'55 128,05saṃkhyebhāgāt | itaro'vadhiḥ samyagdarśanādiguṇāvasthānādyatparimāṇa utpannastatparimāṇa SAS-PS'55 128,06evāvatiṣṭhate; na hīyate nāpi vardhate liṅgavat ā bhavakṣayādā kevalajñānotpattervā | SAS-PS'55 128,07anyo'vadhiḥ samyagdarśanādiguṇavṛddhihāniyogādyatparimāṇa utpannastato varddhate yāvadanena SAS-PS'55 128,08vardhitavyaṃ hīyate ca yāvadanena hātavyaṃ vāyuvegapreritajalormivat | evaṃ ṣaḍvikalpo'- SAS-PS'55 128,09vadhirbhavati | SAS-PS'55 128,10evaṃ vyākhyātamavadhijñānaṃ tadanantaramidānīṃ manaḥparyayajñānaṃ vaktavyam | tasya SAS-PS'55 128,11bhedapuraḥsaraṃ lakṣaṇaṃ vyācikhyāsuridamāha — TA-PS-55 1.23 ṛjuvipulamatī manaḥparyayaḥ || 23 || SAS-PS'55 129,02ṛjvī nirvartitā praguṇā ca | kasmānnirvartitā ? vākkāyamanaḥkṛtārthasya paramano- SAS-PS'55 129,03gatasya vijñānāt | ṛjvī matiryasya so'yaṃ ṛjumatiḥ | anirvartitā kuṭilā ca vipulā | SAS-PS'55 129,04kasmādanirvartitā ? vākkāyamanaḥkṛtārthasya parakīyamanogatasya vijñānāt | vipulā mati- SAS-PS'55 129,05ryasya so'yaṃ vipulamatiḥ | ṛjumatiśca vipulamatiśca ṛjuvipulamatī | ekasya mati- SAS-PS'55 129,06śabdasya gatārthatvādaprayogaḥ | athavā ṛjuśca vipulā ca ṛjuvipule | ṛjuvipule matī SAS-PS'55 129,07yayostau ṛjuvipulamatī iti | sa eṣa manaḥparyayo dvividhaḥ ṛjumatirvipulamatiriti | SAS-PS'55 129,08āha, ukto bhedaḥ, lakṣaṇamidānīṃ vaktavyamityatrocyate — vīryāntarāyamanaḥparyayajñānā- SAS-PS'55 129,09varaṇakṣayopaśamāṅgopāṅganāmalābhāvaṣṭambhādātmanaḥ parakīyamanaḥsambandhena labdhavṛttirupa- SAS-PS'55 129,10yogo manaḥparyayaḥ | matijñānaprasaṅga iti cet uktottaraṃ purastāt | apekṣākāraṇaṃ mana SAS-PS'55 129,11iti | parakīyamanasi vyavasthito'rthaḥ anena jñāyate ityetāvadatrāpekṣyate | tatra ṛjumati- SAS-PS'55 130,01rmanaḥparyayaḥ kālato jaghanyena jīvānāmātmanaśca dvitrāṇi bhavagrahaṇāni, utkarṣeṇa saptāṣṭau SAS-PS'55 130,02gatyāgatyādibhiḥ prarūpayati | kṣetrato jaghanyena gavyūtipṛthaktvaṃ, utkarṣeṇa yojanapṛthaktva- SAS-PS'55 130,03syābhyantaraṃ na bahiḥ | dvitīyaḥ kālato jaghanyena saptāṣṭau bhavagrahaṇāni, utkarṣeṇā- SAS-PS'55 130,04saṃkhyeyāni gatyāgatyādibhiḥ prarūpayati | kṣetrato jaghanyena yojanapṛthaktvaṃ, utkarṣeṇa mānuṣo- SAS-PS'55 130,05ttaraśailasyābhyantaraṃ, na bahiḥ | SAS-PS'55 130,06uktayoranayoḥ punarapi viśeṣapratipattyarthamāha — TA-PS-55 1.24 viśuddhyapratipātābhyāṃ tadviśeṣaḥ || 24 || SAS-PS'55 130,08tadāvaraṇakṣayopaśame sati ātmanaḥ prasādo viśuddhiḥ | pratipatanaṃ pratipātaḥ | SAS-PS'55 131,01na pratipātaḥ apratipātaḥ | upaśāntakaṣāyasya cāritramohodrekātpracyutasaṃyamaśikharasya prati- SAS-PS'55 131,02pāto bhavati | kṣīṇakaṣāyasya pratipātakāraṇābhāvādapratipātaḥ | viśuddhiśca aprati- SAS-PS'55 131,03pātaśca viśuddhyapratipātau | tābhyāṃ viśuddhyapratipātābhyām | tayorviśeṣastadviśeṣaḥ | SAS-PS'55 131,04tatra viśuddhyā tāvat — ṛjumatervipulamatirdravyakṣetrakālabhāvairviśuddhataraḥ | katham ? SAS-PS'55 131,05iha yaḥ kārmaṇadravyānantabhāgo'ntyaḥ sarvāvadhinā jñātastasya punaranantabhāgīkṛtasyāntyo SAS-PS'55 131,06bhāga ṛjumaterviṣayaḥ | tasya ṛjumativiṣayasyānantabhāgīkṛtasyāntyo bhāgo vipulamate- SAS-PS'55 131,07rviṣayaḥ | anantasyānantabhedatvāt | dravyakṣetrakālato viśuddhiruktā | bhāvato viśuddhiḥ SAS-PS'55 131,08sūkṣmataradravyaviṣayatvādeva veditavyā prakṛṣṭakṣayopaśamaviśuddhiyogāt | apratipātenāpi SAS-PS'55 131,09vipulamatirviśiṣṭaḥ; svāmināṃ pravarddhamānacāritrodayatvāt | ṛjumatiḥ punaḥ pratipātī; SAS-PS'55 131,10svāmināṃ kaṣāyodrekāddhīyamānacāritrodayatvāt | SAS-PS'55 132,01yadyasya manaḥparyayasya pratyātmamayaṃ viśeṣaḥ, athānayoravadhimanaḥparyayayoḥ kuto viśeṣa SAS-PS'55 132,02ityata āha — TA-PS-55 1.25 viśuddhikṣetrasvāmiviṣayebhyo'vadhimanaḥparyayayoḥ || 25 || SAS-PS'55 132,04viśuddhiḥ prasādaḥ | kṣetraṃ yatrasthānbhāvānpratipadyate | svāmī prayoktā | viṣayo SAS-PS'55 132,05jñeyaḥ | tatrāvadhermanaḥparyayo viśuddhataraḥ | kutaḥ ? sūkṣmaviṣayatvāt | kṣetramuktam | viṣayo SAS-PS'55 132,06vakṣyate | svāmitvaṃ pratyucyate | prakṛṣṭacāritraguṇopeteṣu vartate pramattādiṣu kṣīṇakaṣāyā- SAS-PS'55 132,07nteṣu | tatra cotpadyamānaḥ pravarddhamānacāritreṣu na hīyamānacāritreṣu | pravarddhamānacāritreṣu SAS-PS'55 132,08cotpadyamānaḥ saptavidhānyatamarddhiprāpteṣūpajāyate netareṣu | ṛddhiprāpteṣu keṣucinna sarveṣu | SAS-PS'55 132,09ityasyāyaṃ svāmiviśeṣo viśiṣṭasaṃyamagrahaṇaṃ vā vākye prakṛtam | avadhiḥ punaścāturgati- SAS-PS'55 133,01keṣviti svāmibhedādapyanayorviśeṣaḥ | SAS-PS'55 133,02idānīṃ kevalajñānalakṣaṇābhidhānaṃ prāptakālam | tadullaṅdhya jñānānāṃ viṣayani- SAS-PS'55 133,03bandhaḥ parīkṣyate | kutaḥ ? tasya ‘mohakṣayājjñānadarśanāvaraṇāntarāyakṣayācca kevalam’SAS-PS'55 133,04ityatra vakṣyamāṇatvāt | yadyevamādyayoreva tāvanmatiśrutayorviṣayanibandha ucyatāmityata SAS-PS'55 133,05āha — TA-PS-55 1.26 matiśrutayornibandho dravyeṣvasarvaparyāyeṣu || 26 || SAS-PS'55 133,07nibandhanaṃ nibandhaḥ | kasya ? viṣayasya | tadviṣayagrahaṇaṃ kartavyam | na kartavyam | SAS-PS'55 133,08prakṛtaṃ viṣayagrahaṇam | kva prakṛtam ? ‘viśuddhikṣetrasvāmiviṣayebhyaḥ’ityatra | atastasyārtha- SAS-PS'55 133,09vaśādvibhaktipariṇāmo bhavatīti ‘viṣayasya’ ityabhisambadhyate | ‘dravyeṣu’iti bahuvacana- SAS-PS'55 134,01nirdeśaḥ sarveṣāṃ jīvadharmādharmākālākāśapudgalānāṃ saṃgrahārthaḥ | tadviśeṣaṇārthaṃ ‘asarvaparyāya’SAS-PS'55 134,02grahaṇam | tāni dravyāṇi matiśrutayorviṣayabhāvamāpadyamānāni katipayaireva paryāyairviṣaya- SAS-PS'55 134,03bhāvamāskandanti na sarvaparyāyairanantairapīti | atrāha — dharmāstikāyādīnyatīndriyāṇi SAS-PS'55 134,04teṣu matijñānaṃ na pravartate | ataḥ sarvadravyeṣu matijñānaṃ vartata ityayuktam ? naiṣa doṣaḥ; ani- SAS-PS'55 134,05ndriyākhyaṃ karaṇamasti tadālambano noindriyāvaraṇakṣayopaśamalabdhipūrvaka upayogo'vagrahā- SAS-PS'55 134,06dirūpaḥ prāgevopajāyate | tatastatpūrvaṃ śrutajñānaṃ tadviṣayeṣu svayogyeṣu vyāpriyate | SAS-PS'55 134,07atha matiśrutayoranantaranirdeśārhasyāvadheḥ ko viṣayanibandha ityata āha — TA-PS-55 1.27 rūpiṣvavadheḥ || 27 || SAS-PS'55 134,09‘viṣayanibandhaḥ’ ityanuvartate | ‘rūpiṣu’ ityanena pudgalāḥ pudgaladravyasambandhāśca SAS-PS'55 134,10jīvāḥ parigṛhyante | rūpiṣvevāvadherviṣayanibandho nārūpiṣviti niyamaḥ kriyate | rūpiṣvapi SAS-PS'55 134,11bhavanna sarvaparyāyeṣu, svayogyeṣvevetyavadhāraṇārthamasarvaparyāyeṣvityabhisambadhyate | SAS-PS'55 135,01atha tadanantaranirdeśabhājo manaḥparyayasya ko viṣayanibandha ityata āha — TA-PS-55 1.28 tadanantabhāge manaḥparyayasya || 28 || SAS-PS'55 135,03yadetadrūpi dravyaṃ sarvāvadhijñānaviṣayatvena samarthitaṃ tasyānantabhāgīkṛtasyaikasmi- SAS-PS'55 135,04nbhāge manaḥparyayaḥ pravartate | SAS-PS'55 135,05athānte yannirdiṣṭaṃ kevalajñānaṃ tasya ko viṣayanibandha ityata āha — TA-PS-55 1.29 sarvadravyaparyāyeṣu kevalasya || 29 || SAS-PS'55 135,07dravyāṇi ca paryāyāśca dravyaparyāyā iti itaretarayogalakṣaṇo dvandvaḥ | tadviśeṣaṇaṃ SAS-PS'55 135,08‘sarva’ grahaṇaṃ pratyekamabhisambadhyate, sarveṣu dravyeṣu sarveṣu paryāyeṣviti | jīvadravyāṇi tāva- SAS-PS'55 135,09danantānantāni, pudgaladravyāṇi ca tato'pyanantānantāni aṇuskandhabhedabhinnāni, dharmā- SAS-PS'55 135,10dharmākāśāni trīṇi, kālaścāsaṃkhyeyasteṣāṃ paryāyāśca trikālabhuvaḥ pratyekamanantānantāsteṣu | SAS-PS'55 135,11dravyaṃ paryāyajātaṃ vā na kiñcitkevalajñānasya viṣayabhāvamatikrāntamasti | aparimita- SAS-PS'55 135,12māhātmyaṃ hi taditi jñāpanārthaṃ ‘sarvadravyaparyāyeṣu’ityucyate | SAS-PS'55 136,01āha viṣayanibandho'vadhṛto matyādīnām | idaṃ tu na nirjñātamekasminnātmani svani- SAS-PS'55 136,02mittasannidhānopajanitavṛttīni jñānāni yaugapadyena kati bhavantītyucyate — TA-PS-55 1.30 ekādīni bhājyāni yugapadekasminnā caturbhyaḥ || 30 || SAS-PS'55 136,04ekaśabdaḥ saṃkhyāvācī, ādiśabdo'vayavavacanaḥ | eka ādiryeṣāṃ tāni imānyekā- SAS-PS'55 136,05dini | bhājyāni vibhaktavyāni | yaugapadyenaikasminnātmani | ā kutaḥ ? ā caturbhyaḥ | SAS-PS'55 136,06tadyathā-ekaṃ tāvatkevalajñānaṃ, na tena sahānyāni kṣāyopaśamikāni yugapadavatiṣṭhante | SAS-PS'55 136,07dve matiśrute | trīṇi matiśrutāvadhijñānāni, matiśrutamanaḥparyayajñānāni vā | catvāri SAS-PS'55 136,08matiśrutāvadhimanaḥparyayajñānāni | na pañca santi, kevalasyāsahāyatvāt | SAS-PS'55 137,01atha yathoktāni matyādīni jñānavyapadeśameva labhante utānyathāpītyata āha — TA-PS-55 1.31 matiśrutāvadhayo viparyayaśca || 31 || SAS-PS'55 137,03viparyayo mithyetyarthaḥ | kutaḥ ? samyagadhikārāt | ‘ca’śabdaḥ samuccayārthaḥ | viparyayaśca SAS-PS'55 137,04samyakceti | kutaḥ punareṣāṃ viparyayaḥ ? mithyādarśanena sahaikārthasamavāyāt sarajaska- SAS-PS'55 138,01kaṭukālābugatadugdhavat | nanu ca tatrādhāradoṣād dugdhasya rasaviparyayo bhavati | na ca SAS-PS'55 138,02tathā matyajñānādīnāṃ viṣayagrahaṇe viparyayaḥ | tathā hi, samyagdṛṣṭiryathā cakṣurādibhī rūpādī- SAS-PS'55 138,03nupalabhate tathā mithyādṛṣṭirapi matyajñānena | yathā ca samyagdṛṣṭiḥ śrutena rūpādīn SAS-PS'55 138,04jānāti nirūpayati ca tathā mithyādṛṣṭirapi śrutājñānena | yathā cāvadhijñānena samyagdṛṣṭiḥ SAS-PS'55 138,05rūpiṇo'rthānavagacchati tathā mithyādṛṣṭirvibhaṅgajñāneneti | atrocyate — TA-PS-55 1.32 sadasatoraviśeṣādyadṛcchopalabdherunmattavat || 32 || SAS-PS'55 138,07sadvidyamānamasadavidyamānamityarthaḥ | tayoraviśeṣeṇa yadṛcchayā upalabdherviparyayo SAS-PS'55 138,08bhavati | kadācidrūpādi sadapyasaditi pratipadyate, asadapi saditi, kadācitsatsadeva, SAS-PS'55 138,09asadapyasadeveti mithyādarśanodayādadhyavasyati | yathā pittodayākulitabuddhirmātaraṃ bhāryeti, SAS-PS'55 138,10bhāryāmapi māteti manyate | yadṛcchayā yadāpi mātaraṃ mātaiveti bhāryāmapi bhāryaiveti ca SAS-PS'55 139,01tadāpi na tatsamyagjñānam | evaṃ matyādīnāmapi rūpādiṣu viparyayo veditavyaḥ | tathā hi, SAS-PS'55 139,02kaścinmithyādarśanapariṇāma ātmanyavasthito rūpādyupalabdhau satyāmapi kāraṇaviparyāsaṃ SAS-PS'55 139,03bhedābhedaviparyāsaṃ svarūpaviparyāsaṃ ca janayati | kāraṇaviparyāsastāvat — rūpādīnāmekaṃ SAS-PS'55 139,04kāraṇamamūrttaṃ nityamiti kecitkalpayanti | apare pṛthivyādijātibhinnāḥ paramāṇavaścatu SAS-PS'55 139,05stridvyekaguṇāstulyajātīyānāṃ kāryāṇābhārambhakā iti | anye varṇayanti — pṛthivyā — SAS-PS'55 139,06dīni catvāri bhūtāni, bhautikadharmā varṇagandharasasparśāḥ, eteṣāṃ samudāyo rūpaparamāṇuraṣṭaka SAS-PS'55 139,07ityādi | itare varṇayanti — pṛthivyaptejovāyavaḥ kāṭhinyādidravatvādyuṣṇatvādīraṇa- SAS-PS'55 139,08tvādiguṇā jātibhinnāḥ paramāṇavaḥ kāryasyārambhakāḥ | bhedābhedaviparyāsaḥ kāraṇātkārya- SAS-PS'55 139,09marthāntarabhūtameveti anarthāntarabhūtameveti ca parikalpanā | svarūpaviparyāso rūpādayo SAS-PS'55 139,10nirvikalpāḥ santi na santyeva vā | tadākārapariṇataṃ vijñānameva | na ca tadālambanaṃ SAS-PS'55 139,11vastu bāhyamiti | evamanyānapi parikalpanābhedān dṛṣṭeṣṭaviruddhānmithyādarśanodayātkalpa- SAS-PS'55 140,01yanti tatra ca śraddhānamutpādayanti | tatastanmatyajñānaṃ śrutājñānaṃ vibhaṃgajñānaṃ ca bhavati | SAS-PS'55 140,02samyagdarśanaṃ punastattvārthādhigame śraddhānamutpādayati | tatastanmatijñānaṃ śrutajñānamavadhi- SAS-PS'55 140,03jñānaṃ ca bhavati | SAS-PS'55 140,04āha pramāṇaṃ dviprakāraṃ varṇitam | pramāṇaikadeśāśca nayāstadanantaroddeśabhājo nirde- SAS-PS'55 140,05ṣṭavyā ityata āha — TA-PS-55 1.33 naigamasaṃgrahavyavahārarjusūtraśabdasamabhirūḍhaivambhūtā nayāḥ || 33 || SAS-PS'55 140,07eteṣāṃ sāmānyaviśeṣalakṣaṇaṃ vaktavyam | sāmānyalakṣaṇaṃ tāvadvastunyanekāntātmanya- SAS-PS'55 140,08virodhena hetvarpaṇātsādhyaviśeṣasya yāthātmyaprāpaṇapravaṇaḥ prayogo nayaḥ | sa dvedhā dravyā- SAS-PS'55 140,09rthikaḥ paryāyārthikaśceti | dravyaṃ sāmānyamutsargaḥ anuvṛttirityarthaḥ | tadviṣayo dravyārthikaḥ | SAS-PS'55 141,01paryāyo viśeṣo'pavādo vyāvṛttirityarthaḥ | tadviṣayaḥ paryāyārthikaḥ | tayorbhedā naigamādayaḥ | SAS-PS'55 141,02teṣāṃ viśeṣalakṣaṇamucyate — anabhinirvṛttārthasaṃkalpamātragrāhīṃ naigamaḥ | kañcitpuruṣaṃ SAS-PS'55 141,03parigṛhītaparaśuṃ gacchantamavalokya kaścitpṛcchati kimarthaṃ bhavāngacchatīti | sa āha SAS-PS'55 141,04prasthamānetumiti | nāsau tadā prasthaparyāyaḥ sannihitaḥ | tadabhinirvṛttaye saṃkalpamātre SAS-PS'55 141,05prasthavyavahāraḥ | tathā edhodakādyāharaṇe vyāpriyamāṇaṃ kaścitpṛcchati kiṃ karoti bhavā- SAS-PS'55 141,06niti | sa āha odanaṃ pacāmīti | na tadaudanaparyāyaḥ sannihitaḥ, tadarthe vyāpāre sa prayujyate | SAS-PS'55 141,07evaṃprakāro lokasaṃvyavahāraḥ anabhinirvṛttārthasaṅkalpamātraviṣayo naigamasya gocaraḥ | SAS-PS'55 141,08svajātyavirodhenaikadhyamupānīya paryāyānākrāntabhedānaviśeṣeṇa samastagrahaṇā- SAS-PS'55 141,09tsaṃgrahaḥ | sat, dravyaṃ, ghaṭa ityādi | sadityukte saditi vāgvijñānānupravṛttiliṅgānumita- SAS-PS'55 141,10sattādhārabhūtānāmaviśeṣeṇa sarveṣāṃ saṃgrahaḥ | dravyamityukte'pi dravati gacchati tāṃstānparyā- SAS-PS'55 141,11yānityupalakṣitānāṃ jīvājīvatadbhedaprabhedānāṃ saṃgrahaḥ | tathā ghaṭa ityukte'pi ghaṭa- SAS-PS'55 142,01bddhyabhidhānānugamaliṅgānumitasakalārthasaṃgrahaḥ | evaṃprakāro'nyo'pi saṃgrahanayasya viṣayaḥ | SAS-PS'55 142,02saṃgrahanayākṣiptānāmarthānāṃ vidhipūrvakamavaharaṇaṃ vyavahāraḥ | ko vidhiḥ ? yaḥ SAS-PS'55 142,03saṃgrahagṛhīto'rthastadānupūrveṇaiva vyavahāraḥ pravartata ityayaṃ vidhiḥ | tadyathā — sarvasaṃgraheṇa SAS-PS'55 142,04yatsattvaṃ gṛhītaṃ taccānapekṣitaviśeṣaṃ nālaṃ saṃvyavahārāyeti vyavahāranaya āśrīyate | SAS-PS'55 142,05yatsattad dravyaṃ guṇo veti | dravyeṇāpi saṃgrahākṣiptena jīvājīvaviśeṣānapekṣeṇa na śakyaḥ SAS-PS'55 142,06saṃvyavahāra iti jīvadravyamajīvadravyamiti vā vyavahāra āśrīyate | jīvājīvāvapi ca SAS-PS'55 142,07saṃgrahākṣiptau nālaṃ saṃvyavahārāyeti pratyekaṃ devanārakādirghaṭādiśca vyavahāreṇāśrīyate | SAS-PS'55 142,08evamayaṃ nayastāvadvartate yāvatpunarnāsti vibhāgaḥ | SAS-PS'55 142,09ṛjuṃ praguṇaṃ sūtrayati tantrayatīti ṛjusūtraḥ | pūrvāparāṃstrikālaviṣayānatiśayya SAS-PS'55 142,10vartamānakālaviṣayānādatte atītānāgatayorvinaṣṭānutpannatvena vyavahārābhāvāt | tacca SAS-PS'55 143,01vartamānaṃ samayamātram | tadviṣayaparyāyamātragrāhyamayamṛjusūtraḥ | nanu saṃvyavahāralopaprasaṅga SAS-PS'55 143,02iti ced ? na; asya nayasya viṣayamātrapradarśanaṃ kriyate | sarvanayasamūhasādhyo hi SAS-PS'55 143,03lokasaṃvyavahāraḥ | SAS-PS'55 143,04liṅgasaṃkhyāsādhanādivyabhicāranivṛttiparaḥ śabdanayaḥ | tatra liṅgavyabhicāraḥ — SAS-PS'55 143,05puṣyastārakā nakṣatramiti | saṃkhyāvyabhicāraḥ — jalamāpaḥ, varṣā ṛtuḥ, āmrā vanam, SAS-PS'55 143,06varaṇā nagaramiti | sādhanavyabhicāraḥ — senā parvatamadhivasati | puruṣavyabhicāraḥ — ehi SAS-PS'55 143,07manye rathena yāsyasi, na hi yāsyasi, yātaste piteti | kālavyabhicāraḥ — viśvadṛśvā'sya SAS-PS'55 143,08putro janitā | bhāvi kṛtyamāsīditi | upagrahavyabhicāraḥ — santiṣṭhate pratiṣṭhate vira- SAS-PS'55 144,01matyuparamatīti | evamprakāraṃ vyavahāramanyāyyaṃ manyate; anyārthasyānyārthena sambandhā- SAS-PS'55 144,02bhāvāt | lokasamayavirodha iti cet ? virudhyatām | tattvamiha mīmāṃsyate, na bhaiṣa- SAS-PS'55 144,03jyamāturecchānuvarti | SAS-PS'55 144,04nānārthasamabhirohaṇātsamabhirūḍhaḥ | yato nānārthānsamatītyaikamarthamābhimukhyena rūḍhaḥ- SAS-PS'55 144,05samabhirūḍhaḥ | gaurityayaṃ śabdo vāgādiṣvartheṣu vartamānaḥ paśāvabhirūḍhaḥ | athavā artha- SAS-PS'55 144,06gatyarthaḥ śabdaprayogaḥ | tatraikasyārthasyaikena gatārthatvātparyāyaśabdaprayogo'narthakaḥ | śabda- SAS-PS'55 144,07bhedaścedasti arthabhedenāpyavaśyaṃ bhavitavyamiti | nānārthasamabhirohaṇātsamabhirūḍhaḥ | inda- SAS-PS'55 144,08nādindraḥ śakanācchakraḥ pūrdāraṇāt purandara ityevaṃ sarvatra | athavā yo yatrābhirūḍhaḥ sa tatra SAS-PS'55 144,09sametyābhimukhyenārohaṇātsamabhirūḍhaḥ | yathā kva bhavānāste ? ātmanīti | kutaḥ ? SAS-PS'55 145,01vastvantare vṛttyabhāvāt | yadyanyasyānyatra vṛttiḥ syāt, jñānādīnāṃ rūpādīnāṃ cākāśe SAS-PS'55 145,02vṛttiḥ syāt | SAS-PS'55 145,03yenātmanā bhūtastenaivādhyavasāyayatīti evambhūtaḥ | svābhipretakriyāpariṇatikṣaṇe eva SAS-PS'55 145,04sa śabdo yukto nānyadeti | yadaivendati tadaivendro nābhiṣecako na pūjaka iti | yadaiva gacchati SAS-PS'55 145,05tadaiva gaurna sthito na śayita iti | athavā yenātmanā yena jñānena bhūtaḥ pariṇatastenaivādhya- SAS-PS'55 145,06vasāyayati | yathendrāgnijñānapariṇata ātmaivendro'gniśceti | SAS-PS'55 145,07uktā naigamādayo nayāḥ | uttarottarasūkṣmaviṣayatvādeṣāṃ kramaḥ pūrvapūrvahetukatvācca | SAS-PS'55 145,08evamete nayāḥ pūrvapūrvaviruddhamahāviṣayā uttarottarānukūlālpaviṣayā dravyasyānantaśavateḥ prati- SAS-PS'55 145,09śakti vibhidyamānā bahuvikalpā jāyante | ta ete guṇapradhānatayā parasparatantrāḥ samya- SAS-PS'55 145,10gdarśanahetavaḥ puruṣārthakriyāsādhanasāmarthyāttantvādaya iva yathopāyaṃ viniveśyamānāḥ paṭādi- SAS-PS'55 145,11saṃjñāḥ svatantrāścāsamarthāḥ | tantvādaya iveti viṣama upanyāsaḥ | tantvādayo nirapekṣā SAS-PS'55 146,01api kāñcidarthamātrāṃ janayanti | bhavati hi kaścitpratyekaṃ tantustvaktrāṇe samarthaḥ | SAS-PS'55 146,02ekaśca balvajo bandhane samarthaḥ | ime punarnayā nirapekṣāḥ santo na kāñcidapi samyagdarśana- SAS-PS'55 146,03mātrāṃ prādurbhāvayantīti ? naiṣa doṣaḥ, abhihitānavabodhāt | abhihitamarthamanavabudhya SAS-PS'55 146,04pareṇedamupālabhyate | etaduktaṃ, nirapekṣeṣu tantvādiṣu paṭādikāryaṃ nāstīti | yattu teno- SAS-PS'55 146,05padarśitaṃ na tatpaṭādikāryam | kiṃ tarhi | kevalaṃ tantvādikāryam | tantvādikāryamapi tantvādya- SAS-PS'55 146,06vayaveṣu nirapekṣeṣu nāstyeva ityasmatpakṣasiddhireva | atha tantvādiṣu paṭādikāryaṃ śaktyapekṣayā SAS-PS'55 146,07astītyucyate ? nayeṣvapi nirapekṣeṣu buddhyabhidhānarūpeṣu kāraṇavaśātsamyagdarśanahetutvavi- SAS-PS'55 146,08pariṇatisadbhāvāt śaktyā''tmanā'stitvam iti sāmyam evopanyāsasya | SAS-PS'55 146,09iti tattvārthavṛttau sarvārthasiddhisaṃjñāyāṃ prathamo'dhyāyaḥ | SAS-PS'55 149,01atha dvitīyo'dhyāyaḥSAS-PS'55 149,02āha, samyagdarśanasya viṣayabhāvenopadiṣṭeṣu jīvādiṣvādāvupanyastasya jīvasya SAS-PS'55 149,03kiṃ svatattvamityucyate — TA-PS-55 2.1 aupaśamikakṣāyikau bhāvau miśraśca jīvasya svatattvamaudayikapāriṇāmikau ca || 1 || SAS-PS'55 149,05ātmani karmaṇaḥ svaśavateḥ kāraṇavaśādanudbhūtirupaśamaḥ | yathā katakādi- SAS-PS'55 149,06dravyasambandhādambhasi paṅkasya upaśamaḥ | kṣaya ātyantikī nivṛttiḥ | yathā tasminnevā- SAS-PS'55 149,07mbhasi śucibhājanāntarasaṃkrānte paṅkasyātyantābhāvaḥ | ubhayātmako miśraḥ | yathā tasmi- SAS-PS'55 149,08nnevāmbhasi katakādidravyasambandhātpaṅkasya kṣīṇākṣīṇavṛttiḥ | dravyādinimittavaśātkarmaṇāṃ SAS-PS'55 149,09phalaprāptirudayaḥ | dravyātmalābhamātrahetukaḥ pariṇāmaḥ | upaśamaḥ prayojanamasyetyaupaśa- SAS-PS'55 149,10mikaḥ | evaṃ kṣāyikaḥ kṣāyopaśamikaḥ audayikaḥ pāriṇāmikaśca | ta ete pañca bhāvā SAS-PS'55 149,11asādhāraṇā jīvasya svatattvamityucyante | SAS-PS'55 150,01samyagdarśanasya prakṛtatvāttasya triṣu vikalpeṣu aupaśamikamādau labhyata iti SAS-PS'55 150,02tasyādau grahaṇaṃ kriyate | tadanantaraṃ kṣāyikagrahaṇam; tasya pratiyogitvāt saṃsāryapekṣayā SAS-PS'55 150,03dravyatastato'saṃkhyeyaguṇatvācca | tata uttaraṃ miśragrahaṇam; tadubhayātmakatvāttato'saṃkhyeya- SAS-PS'55 150,04guṇatvācca | teṣāṃ sarveṣāmanantaguṇatvād audayikapāriṇāmikagrahaṇamante kriyate | atra SAS-PS'55 150,05dvandvanirdeśaḥ kartavyaḥ — aupaśamikakṣāyikamiśraudayikapāriṇāmikā iti | tathā sati dviḥ SAS-PS'55 150,06‘ca’ śabdo na kartavyo bhavati ? naivaṃ śaṅkyam; anyaguṇāpekṣayā miśra iti pratīyeta | SAS-PS'55 150,07vākye punaḥ sati ‘ca’śabdena prakṛtobhayānukarṣaḥ kṛto bhavati | tarhi kṣāyopaśamikagrahaṇameva SAS-PS'55 150,08kartavyamiti cet ? na; gauravāt | miśragrahaṇaṃ madhye kriyate ubhayāpekṣārtham | bhavyasya SAS-PS'55 150,09aupaśamikakṣāyikau bhāvau | miśraḥ punarabhavyasyāpi bhavati audayikapāriṇāmikābhyāṃ SAS-PS'55 150,10saha bhavyasyāpīti | bhāvāpekṣayā talliṅgasaṃkhyāprasaṅgaḥ svatattvasyeti cet ? na; upā- SAS-PS'55 150,11ttaliṅgasaṃkhyatvāt | tadbhāvastattvam | svaṃ tattvaṃ svatattvamiti | SAS-PS'55 151,01atrāha tasyaikasyātmano ye bhāvā aupaśamikādayaste kiṃ bhedavanta utābhedā iti ? SAS-PS'55 151,02atrocyate, bhedavantaḥ | yadyevaṃ, bhedā ucyantāmityata āha — TA-PS-55 2.2 dvinavāṣṭādaśaikaviṃśatitribhedā yathākramam || 2 || SAS-PS'55 151,04dvyādīnāṃ saṃkhyāśabdānāṃ kṛtadvandvānāṃ bhedaśabdena saha svapadārthe'nyapadārthe vā vṛtti- SAS-PS'55 151,05rveditavyā | dvau ca nava ca aṣṭādaśa ca ekaviṃśatiśca trayaśca dvinavāṣṭādaśaikaviṃśatitrayaḥ | SAS-PS'55 151,06te ca te bhedāśca, ta eva bhedā yeṣāmiti vā vṛttirdvinavāṣṭādaśaikaviṃśatitribhedā iti | SAS-PS'55 151,07yadā svapadārthe vṛttistadā aupaśamikādīnāṃ bhāvānāṃ dvinavāṣṭādaśaikaviṃśatiṃtrayo bhedā SAS-PS'55 151,08ityabhisambandhaḥ kriyate; arthavaśādvibhaktipariṇāma iti | yadā'nyapadārthe vṛttistadā SAS-PS'55 152,01nirdiṣṭavibhaktyantā evābhisambandhyante, aupaśamikādayo bhāvā dvinavāṣṭādaśaikaviṃśati- SAS-PS'55 152,02tribhedā iti | ‘yathākrama’vacanaṃ yathāsaṃkhyapratipattyartham | aupaśamiko dvibhedaḥ | kṣāyiko SAS-PS'55 152,03navabhedaḥ | miśro'ṣṭādaśabhedaḥ | audayika ekaviṃśatibhedaḥ | pāriṇāmikastribheda iti | SAS-PS'55 152,04yadyevamaupaśamikasya kau dvau bhedāvityata āha — TA-PS-55 2.3 samyaktvacāritre || 3 || SAS-PS'55 152,06vyākhyātalakṣaṇe samyaktvacāritre | aupaśamikatvaṃ kathamiti ceducyate | cāritra- SAS-PS'55 152,07moho dvividhaḥ kaṣāyavedanīyo nokaṣāyavedanīyaśceti | tatra kaṣāyavedanīyasya bhedā ana- SAS-PS'55 152,08ntānubandhinaḥ krodhamānamāyālobhāścatvāraḥ | darśanamohasya trayo bhedāḥ samyaktvaṃ mithyātvaṃ SAS-PS'55 152,09samyagmithyātvamiti | āsāṃ saptānāṃ prakṛtīnāmupaśamādaupaśamikaṃ samyaktvam | SAS-PS'55 152,10anādimithyādṛṣṭerbhavyasya karmodayāpāditakāluṣye sati kutastadupaśamaḥ ? kāla- SAS-PS'55 152,11labdhyādinimittatvāt | tatra kālalabdhistāvat — karmāviṣṭa ātmā bhavyaḥ kāle'rddhapudgala- SAS-PS'55 152,12parivarttanākhye'vaśiṣṭe prathamasamyaktvagrahaṇasya yogyo bhavati nādhike iti | iyamekā SAS-PS'55 153,01kālalabdhiḥ | aparā karmasthitikā kālalabdhiḥ | utkṛṣṭasthitikeṣu karmasu jaghanyasthiti- SAS-PS'55 153,02keṣu ca prathamasamyaktvalābho na bhavati | kva tarhi bhavati ? antaḥkoṭīkoṭīsāgaropama- SAS-PS'55 153,03sthitikeṣu karmasu bandhamāpadyamāneṣu viśuddhapariṇāmavaśātsatkarmasu ca tataḥ saṃkhyeyasāgaropa- SAS-PS'55 153,04masahasronāyāmantaḥkoṭīkoṭīsāgaropamasthitau sthāpiteṣu prathamasamyaktvayogyo bhavati | SAS-PS'55 153,05aparā kālalabdhirbhavāpekṣayā | bhavyaḥ pañcendriyaḥ saṃjñī paryāptakaḥ sarvaviśuddhaḥ prathamasamya- SAS-PS'55 153,06ktvamutpādayati | ‘ādi’śabdena jātismaraṇādiḥ parigṛhyate | SAS-PS'55 153,07kṛtsnasya mohanīyasyopaśamādaupaśamikaṃ cāritram | tatra samyaktvasyādau vacanaṃ; SAS-PS'55 153,08tatpūrvakatvāccāritrasya | SAS-PS'55 154,01yaḥ kṣāyiko bhāvo navavidha uddiṣṭastasya bhedasvarūpapratipādanārthamāha — TA-PS-55 2.4 jñānadarśanadānalābhabhogopabhogavīryāṇi ca || 4 || SAS-PS'55 154,03‘ca’śabdaḥ samyaktvacāritrānukarṣaṇārthaḥ | jñānāvaraṇasyātyantakṣayātkevala- SAS-PS'55 154,04jñānaṃ kṣāyikaṃ tathā kevaladarśanam | dānāntarāyasyātyantakṣayādanantaprāṇigaṇānugrahakaraṃ SAS-PS'55 154,05kṣāyikamabhayadānam | lābhāntarāyasyāśeṣasya nirāsāt parityaktakavalāhārakriyāṇāṃ SAS-PS'55 154,06kevalināṃ yataḥ śarīrabalādhānahetavo'nyamanujāsādhāraṇāḥ paramaśubhāḥ sūkṣmāḥ anantāḥ prati- SAS-PS'55 154,07samayaṃ pudgalāḥ sambandhamupayānti sa kṣāyiko lābhaḥ | kṛtsnasya bhogāntarāyasya tiro- SAS-PS'55 154,08bhāvādāvirbhūto'tiśayavānananto bhogaḥ kṣāyikaḥ | yataḥ kusumavṛṣṭyādayo viśeṣāḥ prādu- SAS-PS'55 154,09rbhavanti | niravaśeṣasyopabhogāntarāyasya pralayātprādurbhūto'nanta upabhogaḥ kṣāyikaḥ | yataḥ SAS-PS'55 154,10siṃhāsanacāmaracchatratrayādayo vibhūtayaḥ | vīryāntarāyasya karmaṇo'tyantakṣayādāvirbhūtama- SAS-PS'55 154,11nantavīryaṃ kṣāyikam | pūrvoktānāṃ saptānāṃ prakṛtīnāmatyantakṣayātkṣāyikaṃ samyaktvam | SAS-PS'55 155,01cāritramapi tathā | yadi kṣāyikadānādibhāvakṛtamabhayadānādi, siddheṣvapi tatprasaṅgaḥ ? SAS-PS'55 155,02naiṣa doṣaḥ; śarīranāmatīrthakaranāmakarmodayādyapekṣatvāt | teṣāṃ tadabhāve tadaprasaṅgaḥ | kathaṃ SAS-PS'55 155,03tarhi teṣāṃ siddheṣu vṛttiḥ ? paramānandāvyābādharūpeṇaiva teṣāṃ tatra vṛttiḥ | kevala- SAS-PS'55 155,04jñānarūpeṇānantavīryavṛttivat | SAS-PS'55 156,01ya uktaḥ kṣāyopaśamiko bhāvo'ṣṭādaśavikalpastadbhedanirūpaṇārthamāha — TA-PS-55 2.5 jñānājñānadarśanalabdhayaścatustritripañcabhedāḥ samyaktvacāritrasaṃyamāsaṃyamāśca || 5 || SAS-PS'55 157,01catvāraśca trayaśca trayaśca pañca ca catustritripañca | te bhedā yāsāṃ tāścatu- SAS-PS'55 157,02stritripañcabhedāḥ | yathākramamityanuvartate | tenābhisambandhāccaturādibhirjñānādīnyabhisamba- SAS-PS'55 157,03dhyante | catvāri jñānāni, trīṇyajñānāni, trīṇi darśanāni, pañca labdhaya iti | sarva- SAS-PS'55 157,04ghātisparddhakānāmudayakṣayātteṣāmeva sadupaśamāddeśaghātisparddhakānāmudaye kṣāyopaśamiko bhāvo SAS-PS'55 157,05bhavati | tatra jñānādīnāṃ vṛttiḥ svāvaraṇāntarāyakṣayopaśamād vyākhyātavyā | ‘samyaktva’- SAS-PS'55 157,06grahaṇena vedakasamyaktvaṃ gṛhyate | anantānubandhikaṣāyacatuṣṭayasya mithyātvasamyaṅmithyā- SAS-PS'55 157,07tvayoścodayakṣayātsadupaśamācca samyaktvasya deśaghātisparddhakasyodaye tattvārthaśraddhānaṃ kṣāyopa- SAS-PS'55 157,08śamikaṃ samyaktvam | anantānubandhyapratyākhyānapratyākhyānadvādaśakaṣāyodayakṣayātsadupaśa- SAS-PS'55 157,09mācca sañjvalanakaṣāyacatuṣṭayānyatamadeśaghātisparddhakodaye nokaṣāyanavakasya yathāsambha- SAS-PS'55 157,10vodaye ca nivṛttipariṇāma ātmanaḥ kṣāyopaśamikaṃ cāritram | anantānubandhyapratyākhyāna- SAS-PS'55 157,11kaṣāyāṣṭakodayakṣayātsadupaśamācca pratyākhyānakaṣāyodaye sañjvalanakaṣāyasya deśaghāti- SAS-PS'55 157,12sparddhakodaye nokaṣāyanavakasya yathāsambhavodaye ca viratāviratapariṇāmaḥ kṣāyopaśamikaḥ SAS-PS'55 157,13saṃyamāsaṃyama ityākhyāyate | SAS-PS'55 158,01ya ekaviṃśativikalpa audayiko bhāva uddiṣṭastasya bhedasañjñāsaṅkīrtanārthamida- SAS-PS'55 158,02mucyate — TA-PS-55 2.6 gatikaṣāyaliṅgamithyādarśanājñānāsaṃyatāsiddhaleśyāścatuścatustryekaikaikaikaṣaḍbhedāḥ || 6 || SAS-PS'55 159,02yathākramamityanuvartate, tenābhisambandhād gatiścaturbhedā, narakagatistiryaggatirmanuṣya- SAS-PS'55 159,03gatirdevagatiriti | tatra narakagatināmakarmodayānnārako bhāvo bhavatīti narakagatirauda- SAS-PS'55 159,04yikī | evamitaratrāpi | kaṣāyaścaturbhedaḥ, krodho māno māyā lobha iti | tatra krodhani- SAS-PS'55 159,05rvartanasya karmaṇa udayātkrodha audayikaḥ | evamitaratrāpi | liṅgaṃ tribhedaṃ, strīvedaḥ puṃvedo SAS-PS'55 159,06napuṃsakaveda iti | strīvedakarmaṇa udayātstrīveda audayikaḥ | evamitaratrāpi | mithyā- SAS-PS'55 159,07darśanamekabhedam | mithyādarśanakarmaṇa udayāttattvārthāśraddhānapariṇāmo mithyādarśanamaudayi- SAS-PS'55 159,08kam | jñānāvaraṇakarmaṇa udayātpadārthānavabodho bhavati tadajñānamaudayikam | cāritra- SAS-PS'55 159,09mohasya sarvaghātisparddhakasyodayādasaṃyata audayikaḥ | karmodayasāmānyāpekṣo'siddha auda- SAS-PS'55 159,10yikaḥ | leśyā dvividhā, dravyaleśyā bhāvaleśyā ceti | jīvabhāvādhikārād dravyaleśyā SAS-PS'55 159,11nādhikṛtā | bhāvaleśyā kaṣāyodayarañjitā yogapravṛttiriti kṛtvā audayikītyucyate | SAS-PS'55 159,12sā ṣaḍvidhā-kṛṣṇaleśyā nīlaleśyā kāpotaleśyā tejoleśyā padmaleśyā śuklaleśyā ceti | SAS-PS'55 160,01nanu ca upaśāntakaṣāye kṣīṇakaṣāye sayogakevalini ca śuklaleśyā'stītyāgamaḥ | SAS-PS'55 160,02tatra kaṣāyānurañjanābhāvādaudayikatvaṃ nopapadyate ? naiṣa doṣaḥ; pūrvabhāvaprajñāpananayā- SAS-PS'55 160,03pekṣayā yā'sau yogapravṛttiḥ kaṣāyānurañjitā saivetyupacārādaudayikītyucyate | tadabhāvā SAS-PS'55 160,04dayogakevalyaleśya iti niścīyate | SAS-PS'55 160,05yaḥ pāriṇāmiko bhāvastribheda uktastadbhedasvarūpapratipādanārthamāha — TA-PS-55 2.7 jīvabhavyābhavyatvāni ca || 7 || SAS-PS'55 161,01jīvatvaṃ bhavyatvamabhavyatvamiti trayo bhāvāḥ pāriṇāmikā anyadravyāsādhāraṇā SAS-PS'55 161,02ātmano veditavyāḥ | kutaḥ punareṣāṃ pāriṇāmikatvam ? karmodayopaśamakṣayakṣayopaśamāna- SAS-PS'55 161,03pekṣitvāt | jīvatvaṃ caitanyamityarthaḥ | samyagdarśanādibhāvena bhaviṣyatīti bhavyaḥ | tadvi- SAS-PS'55 161,04parīto'bhavyaḥ | ta ete trayo bhāvā jīvasya pāriṇāmikāḥ | SAS-PS'55 161,05nanu cāstitvanityatvapradeśavattvādayo'pi bhāvāḥ pāriṇāmikāḥ santi, teṣāmiha SAS-PS'55 161,06grahaṇaṃ kartavyam ? na kartavyam; kṛtameva | katham ? ‘ca’śabdena samuccitatvāt | yadyevaṃ traya iti SAS-PS'55 161,07saṃkhyā virudhyate ? na virudhyate, asādhāraṇā jīvasya bhāvāḥ pāriṇāmikāstraya eva | SAS-PS'55 161,08astitvādayaḥ punarjīvājīvaviṣayatvātsādhāraṇā iti‘ca’śabdena pṛthaggṛhyante | āha, aupa- SAS-PS'55 161,09śamikādibhāvānupapattiramūrtatvādātmanaḥ | karmabandhāpekṣā hi te bhāvāḥ | na cāmūrteḥ SAS-PS'55 161,10karmaṇāṃ bandho yujyata iti ? tanna; anekāntāt | nāyamekāntaḥ amūrtirevātmeti | karma- SAS-PS'55 162,01bandhaparyāyāpekṣayā tadāveśātsyānmūrtaḥ | śuddhasvarūpāpekṣayā syādamūrtaḥ | yadyevaṃ karmabandhā- SAS-PS'55 162,02veśādasyaikatve satyavivekaḥ prāpnoti ? naiṣa doṣaḥ; bandhaṃ pratyekatve satyapi lakṣaṇabhedādasya SAS-PS'55 162,03nānātvamavasīyate | uktaṃ ca — SAS-PS'55 162,04’baṃdhaṃ paḍi eyattaṃ lakkhaṇado havai tassa ṇāṇattaṃ | SAS-PS'55 162,05tamhā amuttibhāvo'ṇeyaṃto hoi jīvassa || ’ iti | SAS-PS'55 163,01yadyevaṃ tadeva lakṣaṇamucyatāṃ yena nānātvamavasīyate ityata āha — TA-PS-55 2.8 upayogo lakṣaṇam || 8 || SAS-PS'55 163,03ubhayanimittavaśādutpadyamānaścaitanyānuvidhāyī pariṇāma upayogaḥ | tena bandhaṃ SAS-PS'55 163,04pratyekatve satyapyātmā lakṣyate suvarṇarajatayorbandhaṃ pratyekatve satyapi varṇādibhedavat | SAS-PS'55 163,05tadbhedapradarśanārthamāha — TA-PS-55 2.9 sa dvividho'ṣṭacaturbhedaḥ || 9 || SAS-PS'55 163,07sa upayogo dvividhaḥ — jñānopayogo darśanopayogaśceti | jñānopayogo'ṣṭabhedaḥ — SAS-PS'55 163,08matijñānaṃ śrutajñānamavadhijñānaṃ manaḥparyayajñānaṃ kevalajñānaṃ matyajñānaṃ śrutājñānaṃ vibhaṅgajñānaṃ SAS-PS'55 163,09ceti | darśanopayogaścaturvidhaḥ — cakṣurdarśanamacakṣurdarśanamavadhidarśanaṃ kevaladarśanaṃ ceti | tayoḥ SAS-PS'55 163,10kathaṃ bhedaḥ ? sākārānākārabhedāt | sākāraṃ jñānamanākāraṃ darśanamiti | tacchadmastheṣu SAS-PS'55 163,11krameṇa vartate | nirāvaraṇeṣu yugapat | pūrvakālabhāvino'pi darśanājjñānasya prāgupanyā- SAS-PS'55 163,12saḥ; abhyarhitatvāt | samyagjñānaprakaraṇātpūrvaṃ pañcavidho jñānopayogo vyākhyātaḥ | iha SAS-PS'55 164,01punarupayogagrahaṇādviparyayo'pi gṛhyate ityaṣṭavidha iti ucyate | SAS-PS'55 164,02yathoktenānenābhihitapariṇāmena sarvātmasādhāraṇenopayogena ye upalakṣitā SAS-PS'55 164,03upayoginaste dvividhāḥ — TA-PS-55 2.10 saṃsāriṇo muktāśca || 10 || SAS-PS'55 164,05saṃsaraṇaṃ saṃsāraḥ parivartanamityarthaḥ | sa eṣāmasti te saṃsāriṇaḥ | tatparivartanaṃ SAS-PS'55 165,01pañcavidhaṃ dravyaparivartanaṃ kṣetraparivartanaṃ kālaparivartanaṃ bhavaparivartanaṃ ceti | SAS-PS'55 165,02tatra dravyaparivartanaṃ dvividham — nokarmadravyaparivartanaṃ karmadravyaparivartanaṃ ceti | tatra nokarma- SAS-PS'55 165,03dravyaparivartanaṃ nāma trayāṇāṃ śarīrāṇāṃ ṣaṇṇāṃ paryāptīnāṃ ca yogyā ye pudgalā ekena jīvena SAS-PS'55 165,04ekasminsamaye gṛhītāḥ snigdharūkṣavarṇagandhādibhistīvramandamadhyamabhāvena ca yathāvasthitā SAS-PS'55 165,05dvitīyādiṣu samayeṣu nirjīrṇā agṛhītānanantavārānatītya miśrakāṃścānantavārānatītya SAS-PS'55 165,06madhye gṛhītāṃścānantavārānatītya ta eva tenaiva prakāreṇa tasyaiva jīvasya nokarmabhāvamā- SAS-PS'55 165,07padyante yāvattāvatsamuditaṃ nokarmadravyaparivartanam | karmadravyaparivartanamucyate — ekasminsa- SAS-PS'55 165,08maye ekena jīvenāṣṭavidhakarmabhāvena ye gṛhītāḥ pudgalāḥ samayādhikāmāvalikāmatītya SAS-PS'55 165,09dvitīyādiṣu samayeṣu nirjīṇāḥ, pūrvoktenaiva krameṇa ta eva tenaiva prakāreṇa tasya jīvasya SAS-PS'55 165,10karmabhāvamāpadyante yāvattāvatkarmadravyaparivartanam | uktaṃ ca — SAS-PS'55 165,11’savve vi puggalā khalu kamaso bhuttujjhiyā ya jīveṇa | SAS-PS'55 165,12asaiṃ aṇaṃtakhutto puggalapariyaṭṭasaṃsāre || ’SAS-PS'55 165,13kṣetraparivartanamucyate — sūkṣmanigodajīvo'paryāptakaḥ sarvajaghanyapradeśaśarīro SAS-PS'55 165,14lokasyāṣṭamadhyapradeśānsvaśarīramadhye kṛtvotpannaḥ kṣudrabhavagrahaṇaṃ jīvitvā mṛtaḥ | sa eva SAS-PS'55 166,01punastenaivāvagāhena dvirutpannastathā tristathā caturityevaṃ yāvad ghanāṅgulasyāsaṃkhyeyabhāga- SAS-PS'55 166,02pramitākāśapradeśāstāvatkṛtvastatraiva janitvā punarekaikapradeśādhikabhāvena sarvo loka SAS-PS'55 166,03ātmano janmakṣetrabhāvamupanīto bhavati yāvattāvatkṣetraparivarttanam | uktaṃ ca — SAS-PS'55 166,04’savvamhi loyakhette kamaso taṃ ṇatthi jaṃ ṇa uppaṇaṃ | SAS-PS'55 166,05ogāhaṇāe bahuso paribhamido khettasaṃsāre || ’SAS-PS'55 166,06kālaparivartanamucyate — utsarpiṇyāḥ prathamasamaye jātaḥ kaścijjīvaḥ svāyuṣaḥ SAS-PS'55 166,07parisamāptau mṛtaḥ | sa eva punardvitīyāyā utsarpiṇyā dvitīyasamaye jātaḥ svāyuṣaḥ kṣayā- SAS-PS'55 166,08nmṛtaḥ | sa eva punastṛtīyāyā utsarpiṇyāstṛtīyasamaye jātaḥ | evamanena krameṇotsarpiṇī SAS-PS'55 166,09parisamāptā | tathāvasarpiṇī ca | evaṃ janmanairantaryamuktam | maraṇasyāpinairantaryaṃ tathaiva SAS-PS'55 166,10grāhyam | etāvatkālaparivartanam | uktaṃ ca — SAS-PS'55 166,11’ussappiṇiavasappiṇisamayāvaliyāsu ṇiravasesāsu | SAS-PS'55 166,12jādo mudo ya bahuso bhamaṇeṇa du kālasaṃsāre || ’SAS-PS'55 167,01bhavaparivartanamucyate — narakagatau sarvajaghanyamāyurdaśavarṣasahasrāṇi | tenāyuṣā SAS-PS'55 167,02tatrotpannaḥ punaḥ paribhramya tenaivāyuṣā jātaḥ | evaṃ daśavarṣasahasrāṇāṃ yāvantaḥ samayāstāva- SAS-PS'55 167,03tkṛtvastatraiva jāto mṛtaḥ | punarekaikasamayādhikabhāvena trayastriṃśatsāgaropamāṇi parisamā- SAS-PS'55 167,04pitāni | tataḥ pracyutya tiryaggatāvantarmuhūrtāyuḥ samutpannaḥ | pūrvovatenaiva krameṇa trīṇi SAS-PS'55 167,05palyopamāni tena parisamāpitāni | evaṃ manuṣyagatau ca | devagatau ca nārakavat | ayaṃ SAS-PS'55 167,06tu viśeṣaḥ — ekatriṃśatsāgaropamāṇi parisamāpitāni yāvattāvad bhavaparivartanam | SAS-PS'55 167,07uktaṃ ca — SAS-PS'55 167,08’ṇirayādijahaṇṇādisu jāva du uvarillayā du gevajjā | SAS-PS'55 167,09micchattasaṃsideṇa du bahuso vi bhavaṭṭhidī bhamidā || ’SAS-PS'55 167,10bhāvaparivartanamucyate — pañcendriyaḥ sañjñī paryāptako mithyādṛṣṭiḥ kaścijjīvaḥ SAS-PS'55 167,11sa sarvajaghanyāṃ svayogyāṃ jñānāvaraṇaprakṛteḥ sthitimantaḥkoṭīkoṭīsaṃjñikāmāpadyate | SAS-PS'55 167,12tasya kaṣāyādhyavasāyasthānānyasaṃkhyeyalokapramitāni ṣaṭsthānapatitāni tatsthitiyogyāni SAS-PS'55 167,13bhavanti | tatra sarvajaghanyakaṣāyādhyavasāyasthānanimittānyanubhāgādhyavasāyasthānānya- SAS-PS'55 167,14saṃkhyeyalokapramitāni bhavanti | evaṃ sarvajaghanyāṃ sthitiṃ sarvajaghanyaṃ ca kaṣāyādhyavasā- SAS-PS'55 168,01yasthānaṃ sarvajaghanyamevānubhāgabandhasthānamāskandatastadyogyaṃ sarvajaghanyaṃ yogasthānaṃ bhavati | SAS-PS'55 168,02teṣāmeva sthitikaṣāyānubhāgasthānānāṃ dvitīyamasaṃkhyeyabhāgavṛddhiyuktaṃ yogasthānaṃ bhavati | SAS-PS'55 168,03evaṃ ca tṛtīyādiṣu catuḥsthānapatitāni śreṇyasaṃkhyeyabhāgapramitāni yogasthānāni bhavanti | SAS-PS'55 168,04tathā tāmeva sthitiṃ tadeva kaṣāyādhyavasāyasthānaṃ ca pratipadyamānasya dvitīyamanubhavādhyava- SAS-PS'55 168,05sāyasthānaṃ bhavati | tasya ca yogasthānāni pūrvavadveditavyāni | evaṃ tṛtīyādiṣvapi anu- SAS-PS'55 168,06bhavādhyavasāyasthāneṣu ā asaṃkhyeyalokaparisamāpteḥ | evaṃ tāmeva sthitimāpadyamānasya SAS-PS'55 168,07dvitīyaṃ kaṣāyādhyavasāyasthānaṃ bhavati | tasyāpyanubhavādhyavasāyasthānāni yogasthānāni SAS-PS'55 168,08ca pūrvavadveditavyāni | evaṃ tṛtīyādiṣvapi kaṣāyādhyavasāyasthāneṣu ā asaṃkhyeyaloka- SAS-PS'55 168,09parisamāptervṛddhikramo veditavyaḥ | uktāyā jaghanyāyāḥ sthiteḥ samayādhikāyāḥ kaṣāyādi- SAS-PS'55 168,10sthānāni pūrvavat | evaṃ samayādhikakrameṇa ā utkṛṣṭasthitestriṃśatsāgaropamakoṭī- SAS-PS'55 168,11koṭīparimitāyāḥ kaṣāyādisthānāni veditavyāni | anantabhāgavṛddhiḥ asaṃkhyeya- SAS-PS'55 169,01bhāgavṛddhiḥ saṃkhyeyabhāgavṛddhiḥ saṃkhyeyaguṇavṛddhiḥ asaṃkhyeyaguṇavṛddhiḥ anantaguṇavṛddhiḥ SAS-PS'55 169,02imāni ṣaṭ vṛddhiḥ sthānāni | hānirapi tathaiva | anantabhāgavṛddhyanantaṇavṛddhirahitāni SAS-PS'55 169,03catvāri sthānāni | evaṃ sarveṣāṃ karmaṇāṃ mūlaprakṛtīnāmuttaraprakṛtīnāṃ ca parivartanakramo SAS-PS'55 169,04vaditavyaḥ | tadetatsarvaṃ samuditaṃ bhāvaparivartanam | uktaṃ ca — SAS-PS'55 169,05’savvā payaḍiṭṭhadīo aṇubhāgapadesabaṃdhaṭhāṇāṇi | SAS-PS'55 169,06micchattasaṃsideṇa ya bhamidā puṇa bhāvasaṃsāre || ’SAS-PS'55 169,07uktātpañcavidhātsaṃsārānnivṛttā ye te muktāḥ | saṃsāriṇāṃ prāgupādānaṃ tatpūrvaka- SAS-PS'55 169,08tvānmuktavyapadeśasya | SAS-PS'55 170,01ya ete saṃsāriṇaste dvividhāḥ — TA-PS-55 2.11 samanaskāmanaskāḥ || 11 || SAS-PS'55 170,03mano dvividham — dravyamano bhāvamanaśceti | tatra pudgalavipākikarmodayāpekṣaṃ SAS-PS'55 170,04dravyamanaḥ | vīryāntarāyanoindriyāvaraṇakṣayopaśamāpekṣā ātmano viśuddhirbhāvamanaḥ | tena SAS-PS'55 170,05manasā saha vartanta iti samanaskāḥ | na vidyate mano yeṣāṃ ta ime amanaskāḥ | evaṃ manaso SAS-PS'55 170,06bhāvābhāvābhyāṃ saṃsāriṇo dvividhā vibhajyante | samanaskāścāmanaskāśca samanaskāmana- SAS-PS'55 170,07manaskā iti | abhyarhitatvātsamanaskaśabdasya pūrvanipātaḥ | kathamabhyarhitatvam ? guṇa- SAS-PS'55 170,08doṣavicārakatvāt | SAS-PS'55 170,09punarapi saṃsāriṇāṃ bhedapratipattyarthamāha — TA-PS-55 2.12 saṃsāriṇastrasasthāvarāḥ || 12 || SAS-PS'55 170,11‘saṃsāri’grahaṇamanarthakam; prakṛtatvāt | kva prakṛtam ? ‘saṃsāriṇo muktāśca’iti | SAS-PS'55 170,12nānarthakam | pūrvāpekṣārtham | ye uktāḥ samanaskā amanaskāste saṃsāriṇa iti | yadi hi SAS-PS'55 171,01pūrvasya viśeṣaṇaṃ na syāt samanaskāmanaskagrahaṇaṃ saṃsāriṇo muktāścetyanena yathāsaṃkhyama- SAS-PS'55 171,02bhisaṃbadhyeta | evaṃ ca kṛtvā ‘saṃsāri’grahaṇamādau kriyamāṇamupapannaṃ bhavati ? tatpūrvāpekṣaṃ SAS-PS'55 171,03saduttarārthamapi bhavati | te saṃsāriṇo dvividhāḥ — trasāḥ sthāvarā iti | trasanāmakarmo- SAS-PS'55 171,04dayavaśīkṛtāstrasāḥ | sthāvaranāmakarmodayavaśavartinaḥ sthāvarāḥ | trasyantīti trasāḥ, sthāna- SAS-PS'55 171,05śīlāḥ sthāvarā iti cet ? na; āgamavirodhāt | āgame hi kāyānuvādena trasā dvīndriyā- SAS-PS'55 171,06dārabhya ā ayogakevalina iti | tasmānna calanācalanāpekṣaṃ trasasthāvaratvam | karmodayā- SAS-PS'55 171,07pekṣameva | trasagrahaṇamādau kriyate; alpāctaratvādabhyarhitatvācca | sarvopayogasambhavāda- SAS-PS'55 171,08bhyarhitatvam | SAS-PS'55 171,09ekendriyāṇāmatibahuvaktavyābhāvādullaṅghyānupūrvīṃ sthāvarabhedapratipattyarthamāha — TA-PS-55 2.13 pṛthivyaptejovāyuvanaspatayaḥ sthāvarāḥ || 13 || SAS-PS'55 172,01sthāvaranāmakarmabhedāḥ pṛthivīkāyādayaḥ santi | tadudayanimittā jīveṣu pṛthi- SAS-PS'55 172,02vyādayaḥ sañjñā veditavyāḥ | prathanādiprakṛtiniṣpannā api rūḍhivaśātprathanādyanapekṣā vartante | SAS-PS'55 172,03eṣāṃ pṛthivyādīnāmārṣe cāturvidhyamuktaṃ pratyekam | tatkathamiti ced ? ucyate — pṛthivī pṛthi- SAS-PS'55 172,04vīkāyaḥ pṛthivīkāyikaḥ pṛthivījīva ityādi | tatra acetanā vaiśrasikapariṇāmanirvṛttā SAS-PS'55 172,05kāṭhinyaguṇātmikā pṛthivī | acetanatvādasatyapi pṛthivīkāyanāmakarmodaye prathanakriyopala- SAS-PS'55 172,06kṣitaiveyam | athavā pṛthivīti sāmānyam; uttaratraye'pi sadbhāvāt | kāyaḥ śarīram | SAS-PS'55 172,07pṛthivīkāyikajīvaparityaktaḥ pṛthivīkāyo mṛtamanuṣyādikāyavat | pṛthivīkāyo'syā- SAS-PS'55 172,08stīti pṛthivīkāyikaḥ | tatkāyasambandhavaśīkṛta ātmā | samavāptapṛthivīkāyanāmaka- SAS-PS'55 172,09rmodayaḥ kārmaṇakāyayogastho yo na tāvatpṛthivīṃ kāyatvena gṛhṇāti sa pṛthivījīvaḥ | SAS-PS'55 172,10evamabādiṣvapi yojyam | ete pañcavidhāḥ prāṇinaḥ sthāvarāḥ | kati punareṣāṃ prāṇāḥ ? SAS-PS'55 172,11catvāraḥ sparśanendriyaprāṇaḥ kāyabalaprāṇaḥ ucchvāsaniśvāsaprāṇaḥ āyuḥprāṇaśceti | SAS-PS'55 173,01atha trasāḥ ke te ityatrocyate — TA-PS-55 2.14 dvīndriyādayastrasāḥ || 14 || SAS-PS'55 173,03dve indriye yasya so'yaṃ dvīndriyaḥ | dvīndriya ādiryeṣāṃ te dvīndriyādayaḥ | ‘ādi’SAS-PS'55 173,04śabdo vyavasthāvācī | kva vyavasthitāḥ ? āgame | katham ? dvīndriyastrīndriyaścaturi- SAS-PS'55 173,05ndriyaḥ pañcendriyaśceti | tadguṇasaṃvijñānavṛttigrahaṇād dvīndriyasyāpyantarbhāvaḥ | kati SAS-PS'55 173,06punareṣāṃ prāṇāḥ ? dvīndriyasya tāvat ṣaṭ prāṇāḥ, pūrvoktā eva rasanavākprāṇādhikāḥ | SAS-PS'55 173,07trīndriyasya sapta ta eva dhrāṇaprāṇādhikāḥ | caturindriyasyāṣṭau ta eva cakṣuḥprāṇādhikāḥ | SAS-PS'55 173,08pañcendriyasya tiraśco'saṃjñino nava ta eva śrotraprāṇādhikāḥ | saṃjñino daśa ta eva manobala- SAS-PS'55 173,09prāṇādhikāḥ | SAS-PS'55 174,01‘ādi’śabdena nirdiṣṭānāmanirjñātasaṃkhyānāmiyattāvadhāraṇaṃ karttavyamityata āha — TA-PS-55 2.15 pañcendriyāṇi || 15 || SAS-PS'55 174,03‘indriya’ śabdo vyākhyātārthaḥ | ‘pañca’grahaṇamavadhāraṇārtham, pañcai vanādhika- SAS-PS'55 174,04saṃkhyānīti | karmendriyāṇāṃ vāgādīnāmiha grahaṇaṃ kartavyam ? na kartavyam; SAS-PS'55 174,05upayogaprakaraṇāt | upayogasādhanānāmiha grahaṇaṃ na kriyāsādhanānām; anavasthānācca | SAS-PS'55 174,06kriyāsādhanānāmaṅgopāṅganāmakarmanirvartitānāṃ sarveṣāmapi kriyāsādhanatvamastīti na SAS-PS'55 174,07pañcaiva karmendriyāṇi | SAS-PS'55 174,08teṣāmantarbhedapradarśanārthamāha — TA-PS-55 2.16 dvividhāni || 16 || SAS-PS'55 174,10‘vidha’ śabdaḥ prakāravācī | dvau vidhau yeṣāṃ tāni dvividhāni, dviprakārāṇītyarthaḥ | SAS-PS'55 175,01kau punastau dvau prakārau ? dravyendriyaṃ bhāvendriyamiti | SAS-PS'55 175,02tatra dravyendriyasvarūpapratipattyarthamāha — TA-PS-55 2.17 nirvṛttyupakaraṇe dravyendriyam || 17 || SAS-PS'55 175,04nirvartyate iti nirvṛttiḥ | kena nirvartyate ? karmaṇā | sā dvividhā; bāhyābhya- SAS-PS'55 175,05ntarabhedāt | utsedhāṅgulāsaṃkhyeyabhāgapramitānāṃ śuddhānāmātmapradeśānāṃ pratiniyatacakṣu- SAS-PS'55 175,06rādīndriyasaṃsthānenāvasthitānāṃ vṛttirābhyantarā nirvṛttiḥ | teṣvātmapradeśeṣvindriyavyapadeśa- SAS-PS'55 175,07bhākṣu yaḥ pratiniyatasaṃsthāno nāmakarmodayāpāditāvasthāviśeṣaḥ pudgalapracayaḥ sā bāhyā SAS-PS'55 175,08nirvṛttiḥ | yena nirvṛtterupakāraḥ kriyate tadupakaraṇam | pūrvavattadapi dvividham | tatrā- SAS-PS'55 175,09bhyantaraṃ kṛṣṇaśuklamaṇḍalaṃ bāhyamakṣipatrapakṣmadvayādi | evaṃ śeṣeṣvapīndriyeṣu jñeyam | SAS-PS'55 176,01bhāvendriyamucyate — TA-PS-55 2.18 labdhyupayogau bhāvendriyam || 18 || SAS-PS'55 176,03lambhanaṃ labdhiḥ | kā punarasau ? jñānāvaraṇakarmakṣayopaśamaviśeṣaḥ | yatsannidhā- SAS-PS'55 176,04nādātmā dravyendriyanirvṛttiṃ prati vyāpriyate tannimitta ātmanaḥ pariṇāma upayogaḥ | tadu- SAS-PS'55 176,05bhaye bhāvendriyam | indriyaphalamupayogaḥ, tasya kathamindriyatvam ? kāraṇadharmasya kārye SAS-PS'55 176,06darśanāt | yathā ghaṭākārapariṇataṃ vijñānaṃ ghaṭa iti | svārthasya tatra mukhyatvācca | indrasya SAS-PS'55 176,07liṅgamindriyamiti yaḥ svārthaḥ sa upayoge mukhyaḥ, upayogalakṣaṇo jīva iti vacanāt | SAS-PS'55 176,08ata upayogasyendriyatvaṃ nyāyyam | SAS-PS'55 177,01uktānāmindriyāṇāṃ saṃjñānupūrvīpratipādanārthamāha — TA-PS-55 2.19 sparśanarasanaghrāṇacakṣuḥśrotrāṇi || 19 || SAS-PS'55 177,03loke indriyāṇāṃ pāratantryavivakṣā dṛśyate | anenākṣṇā suṣṭhu paśyāmi, anena SAS-PS'55 177,04karṇena suṣṭhu śṛṇomīti | tataḥ pāratantryātsparśanādīnāṃ karaṇatvam | vīryāntarāyamati- SAS-PS'55 177,05jñānāvaraṇakṣayopaśamāṅgopāṅganāmalābhāvaṣṭambhādātmanā spṛśyate'neneti sparśanam | SAS-PS'55 178,01rasyate'neneti rasanam | ghrāyate'neneti ghrāṇam | cakṣeranekārthatvāddarśanārthavivakṣāyāṃ caṣṭe SAS-PS'55 178,02arthānpaśyatyaneneti cakṣuḥ | śrūyate'neneti śrotram | svātantryavivakṣā ca dṛśyate | idaṃ SAS-PS'55 178,03me akṣi suṣṭhu paśyati | ayaṃ me karṇaḥ suṣṭhu śṛṇoti | tataḥ sparśanādīnāṃ kartari niṣpattiḥ | SAS-PS'55 178,04spṛśatīti sparśanam | rasatīti rasanam | jighratīti ghrāṇam | caṣṭe iti cakṣuḥ | śṛṇo- SAS-PS'55 178,05tīti śrotram | eṣāṃ nirdeśakramaḥ ekaikavṛddhikramaprajñāpanārthaḥ | SAS-PS'55 178,06teṣāmindriyāṇāṃ viṣayapradarśanārthamāha — TA-PS-55 2.20 sparśarasagandhavarṇaśabdāstadarthāḥ || 20 || SAS-PS'55 178,08dravyaparyāyayoḥ prādhānyavivakṣāyāṃ karmabhāvasādhanatvaṃ sparśādiśabdānāṃ veditavyam | SAS-PS'55 178,09dravyaprādhānyavivakṣāyāṃ karmanirdeśaḥ | spṛśyata iti sparśaḥ | rasyata iti rasaḥ | gandhyata SAS-PS'55 178,10iti gandhaḥ | varṇyata iti varṇaḥ | śabdyata iti śabdaḥ | paryāyaprādhānyavivakṣāyāṃ bhāva- SAS-PS'55 179,01nirdeśaḥ | sparśānaṃ sparśaḥ | rasanaṃ rasaḥ | gandhanaṃ gandhaḥ | varṇanaṃ vaṇaḥ | śabdanaṃ śabda iti | SAS-PS'55 179,02eṣāṃ krama indriyakrameṇaiva vyākhyātaḥ | SAS-PS'55 179,03atrāha, yattāvanmano'navasthānādindriyaṃ na bhavatīti pratyākhyātaṃ tatkimupayoga- SAS-PS'55 179,04syopakāri uta neti ? tadapyupakāryeva | tena vinendriyāṇāṃ viṣayeṣu svaprayojanavṛttya- SAS-PS'55 179,05bhāvāt | kimasyaiṣāṃ sahakāritvamātrameva prayojanamutānyadapītyata āha — TA-PS-55 2.21 śrutamanindriyasya || 21 || SAS-PS'55 179,07śrutajñānaviṣayo'rthaḥ śrutam | sa viṣayo'nindriyasya; pariprāptaśrutajñānāvaraṇa- SAS-PS'55 179,08kṣayopaśamasyātmanaḥ śrutārthe'nindriyālambanajñānapravṛtteḥ | athavā śrutajñānaṃ śrutam, tadani- SAS-PS'55 179,09ndriyasyārthaḥ prayojanamiti yāvat | svātantryasādhyamidaṃ prayojanamanindriyasya | SAS-PS'55 180,01uktānāmindriyāṇāṃ pratiniyataviṣayāṇāṃ svāmitvanirdeśe kartavye yatprathamaṃ SAS-PS'55 180,02gṛhītaṃ sparśanaṃ tasya tāvatsvāmitvāvadhāraṇārthamāha — TA-PS-55 2.22 vanaspatyantānāmekam || 22 || SAS-PS'55 180,04ekaṃ prathamamityarthaḥ | kiṃ tat ? sparśanam | tatkeṣām ? pṛthivyādīnāṃ vanaspa- SAS-PS'55 180,05tyantānāṃ veditavyam | tasyotpattikāraṇamucyate — vīryāntarāyasparśanendriyāvaraṇakṣayo- SAS-PS'55 180,06paśame sati śeṣendriyasarvaghātispardhakodaye ca śarīranāmalābhāvaṣṭambhe ekendriyajāti- SAS-PS'55 180,07nāmodayavaśavartitāyāṃ ca satyāṃ sparśanamekamindriyamāvirbhavati | SAS-PS'55 180,08itareṣāmindriyāṇāṃ svāmitvapradarśanārthamāha — TA-PS-55 2.23 kṛmipipīlakābhramaramanuṣyādīnāmekaikavṛddhāni || 23 || SAS-PS'55 180,10‘ekaikam’ iti vīpsāyāṃ dvitvam | ekaikena vṛddhāni ekaikavṛddhāni | kṛmimādiṃ SAS-PS'55 180,11kṛtvā, sparśanādhikārāt sparśanamādiṃ kṛtvā ekaikavṛddhānītyabhisambandhaḥ kriyate | ‘ādi’SAS-PS'55 180,12śabdaḥ pratyekaṃ parisamāpyate | kṛmyādīnāṃ sparśanaṃ rasanādhikam, pipīlikādīnāṃ sparśanarasane SAS-PS'55 181,01dhrāṇādhike, bhramarādīnāṃ sparśanarasanaghrāṇāni cakṣuradhikāni, manuṣyādīnāṃ tānyeva śrotrā- SAS-PS'55 181,02dhikānīti yathāsaṃkhyenābhisambandho vyākhyātaḥ | teṣāṃ niṣpattiḥ sparśanotpattyā vyākhyātā SAS-PS'55 181,03uttarottarasarvaghātispardhakodayena | SAS-PS'55 181,04evameteṣu saṃsāriṣu dvibhedeṣu indriyabhedātpañcavidheṣu ye pañcendriyāstadbhedasyā- SAS-PS'55 181,05nuktasya pratipādanārthamāha — TA-PS-55 2.24 saṃjñinaḥ samanaskāḥ || 24 || SAS-PS'55 181,07mano vyākhyātam | saha tena ye vartante te samanaskāḥ | saṃjñina ityucyante | SAS-PS'55 181,08pāriśeṣyāditare saṃsāriṇaḥ prāṇino'saṃjñina iti siddham | nanu ca saṃjñina ityanenaiva gatārtha- SAS-PS'55 181,09tvātsamanaskā iti viśeṣaṇamanarthakam | yato manovyāpāro hitāhitaprāptiparihāraparīkṣā | SAS-PS'55 181,10saṃjñāpi saiveti ? naitadyuktam, saṃjñāśabdārthavyabhicārāt | saṃjñā nāmetyucyate | SAS-PS'55 181,11tadvantaḥ sañjñina iti sarveṣāmatiprasaṅgaḥ | saṃjñā jñānamiti cet; sarveṣāṃ prāṇināṃ SAS-PS'55 182,01jñānātmakatvādatiprasaṅgaḥ | āhārādiviṣayābhilāṣaḥ saṃjñeti cet ? tulyam | tasmātsa- SAS-PS'55 182,02manaskā ityucyate | evaṃ ca kṛtvā garbhāṇḍajamūrcchitasuṣuptyādyavasthāsu hitāhitaparīkṣā- SAS-PS'55 182,03bhāve'pi manaḥsannidhānātsañjñitvamupapannaṃ bhavati | SAS-PS'55 182,04yadi hitāhitādiviṣayaparispandaḥ prāṇināṃ manaḥpraṇidhānapūrvakaḥ | athābhi- SAS-PS'55 182,05navaśarīragrahaṇaṃ pratyāgūrṇasya viśīrṇapūrvamūrternirmanaskasya yatkarma tatkuta ityucyate — TA-PS-55 2.25 vigrahagatau karmayogaḥ || 25 || SAS-PS'55 182,07vigraho dehaḥ | vigrahārthā gatirvigrahagatiḥ | athavā viruddho graho vigraho vyāghātaḥ | SAS-PS'55 182,08karmādāne'pi nokarmapudgalādānanirodha ityarthaḥ | vigraheṇa gatirvigrahagatiḥ | sarva- SAS-PS'55 183,01śarīraprarohaṇabījabhūtaṃ kārmaṇaṃ śarīraṃ karmetyucyate | yogo vāṅmanasakāyavargaṇānimitta SAS-PS'55 183,02ātmapradeśaparispandaḥ | karmaṇā kṛto yogaḥ karmayogo vigrahagatau bhavatītyarthaḥ | tena SAS-PS'55 183,03karmādānaṃ deśāntarasaṃkramaśca bhavati | SAS-PS'55 183,04āha jīvapudgalānāṃ gatimāskandatāṃ deśāntarasaṃkramaḥ kimākāśapradeśakramavṛttyā SAS-PS'55 183,05bhavati, utāviśeṣeṇetyata āha — TA-PS-55 2.26 anuśreṇi gatiḥ || 26 || SAS-PS'55 183,07lokamadhyādārabhya ūrdhvamadhastiryak ca ākāśapradeśānāṃ kramasanniviṣṭānāṃ paṅktiḥ SAS-PS'55 183,08śreṇiḥ ityucyate | ‘anu’ śabdasyānupūrvyeṇa vṛttiḥ | śreṇerānupūrvyeṇānuśreṇīti jīvānāṃ SAS-PS'55 183,09pudgalānāṃ ca gatirbhavatītyarthaḥ | anadhikṛtānāṃ pudgalānāṃ kathaṃ grahaṇamiti cet ? gati- SAS-PS'55 183,10grahaṇāt | yadi jīvānāmeva gatiriṣṭā syād gatigrahaṇamanarthakam; adhikārāttatsiddheḥ | SAS-PS'55 183,11uttaratra jīvagrahaṇācca pudgalasaṃpratyayaḥ | nanu candrādīnāṃ jyotiṣkāṇāṃ merupradakṣiṇā- SAS-PS'55 183,12kāle vidyādharādīnāṃ ca viśreṇigatirapi dṛśyate, tatra kimucyate ‘anuśreṇi gatiḥ’ iti ? SAS-PS'55 184,01kāladeśaniyamo'tra veditavyaḥ | tatra kālaniyamastāvajjīvānāṃ maraṇakāle bhavāntarasaṃkrama SAS-PS'55 184,02muktānāṃ cordhvagamanakāle anuśreṇyeva gatiḥ | deśaniyamo'pi ūrdhvalokādadhogatiḥ, adho- SAS-PS'55 184,03lokādūrdhvagatiḥ, tiryaglokādadhogatirūrdhvā vā tatrānuśreṇyeva | pudgalānāṃ ca yā lokānta- SAS-PS'55 184,04prāpiṇī sā niyamādanuśreṇyeva | itarā gatirbhajanīyā | SAS-PS'55 184,05punarapi gativiśeṣapratipattyarthamāha — TA-PS-55 2.27 avigrahāḥ jīvasya || 27 || SAS-PS'55 184,07vigraho vyāghātaḥ kauṭilyamityarthaḥ | sa yasyāṃ na vidyate'sāvavigrahā gatiḥ | SAS-PS'55 184,08kasya ? jīvasya | kīdṛśasya ? muktasya | kathaṃ gamyate muktasyeti ? uttarasūtre saṃsāri- SAS-PS'55 184,09grahaṇādiha muktasyeti vijñāyate | nanu ca ‘anuśreṇi gatiḥ, ityanenaiva śreṇyantarasaṃkramābhāvo SAS-PS'55 184,10vyākhyātaḥ | nārtho'nena ? pūrvasūtre viśreṇigatirapi kvacidastīti jñāpanārthamidaṃ SAS-PS'55 185,01vacanam | nanu tatraiva deśakālaniyama uktaḥ ? na; atastatsiddheḥ | SAS-PS'55 185,02yadyasaṅgasyātmano'pratibandhena gatirālokāntādavadhṛtakālā pratijñāyate, sadehasya SAS-PS'55 185,03punargatiḥ kiṃ pratibandhinī uta muktātmavadityata āha — TA-PS-55 2.28 vigrahavatī ca saṃsāriṇaḥ prāk caturbhyaḥ || 28 || SAS-PS'55 185,05kālāvadhāraṇārthaṃ ‘prākcaturbhyaḥ’ ityucyate | ‘prāg’ iti vacanaṃ maryādārtham, caturthā- SAS-PS'55 185,06tsamayātprāgvigrahavatī gatirbhavati na caturthe iti | kuta iti cet ? sarvotkṛṣṭavigrahanimitta- SAS-PS'55 185,07niṣkuṭakṣetre utpitsuḥ prāṇī niṣkuṭakṣetrānupūrvyanuśreṇyabhāvādiṣugatyabhāve niṣkuṭakṣetraprāpaṇa- SAS-PS'55 185,08nimittāṃ trivigrahāṃ gatimārabhate nordhvām; tathāvidhopapādakṣetrābhāvāt | ‘ca’ śabdaḥ SAS-PS'55 185,09samuccayārthaḥ | vigrahavatī cāvigrahā ceti | SAS-PS'55 186,01vigrahavatyā gateḥ kālo'vadhṛtaḥ | avigrahāyāḥ kiyān kāla ityucyate — TA-PS-55 2.29 ekasamayā'vigrahā || 29 || SAS-PS'55 186,03ekaḥ samayo yasyāḥ sā ekasamayā | na vidyate vigraho yasyāḥ sā avigrahā | SAS-PS'55 186,04gatimatāṃ hi jīvapudgalānāmavyāghātenaikasamayikī gatirālokāntādapīti | SAS-PS'55 186,05anādikarmabandhasantatau mithyādarśanādipratyayavaśātkarmāṇyādadāno vigrahagatā- SAS-PS'55 186,06vapyāhārakaḥ prasaktastato niyamārthamidamucyate — TA-PS-55 2.30 ekaṃ dvau trīnvā'nāhārakaḥ || 30 || SAS-PS'55 186,08adhikārātsamayābhisambandhaḥ | ‘vā’śabdo vikalpārthaḥ | vikalpaśca yathecchāti- SAS-PS'55 186,09sargaḥ | ekaṃ vā dvau vā trīnvā samayānanāhārako bhavatītyarthaḥ | trayāṇāṃ śarīrāṇāṃ ṣaṇṇāṃ SAS-PS'55 186,10paryāptīnāṃ yogyapudgalagrahaṇamāhāraḥ | tadabhāvādanāhārakaḥ | karmādānaṃ hi nirantaraṃ SAS-PS'55 186,11kārmaṇaśarīrasadbhāve | upapādakṣetraṃ prati ṛjvyāṃ gatau āhārakaḥ | itareṣu triṣu samayeṣu SAS-PS'55 186,12anāhārakaḥ || SAS-PS'55 187,01evaṃ gacchato'bhinavamūrtyantaranirvṛttiprakārapratipādanārthamāha — TA-PS-55 2.31 sammūrcchanagarbhopapādā janma || 31 || SAS-PS'55 187,03triṣu lokeṣūrdhvamadhastiryak ca dehasya samantato mūrcchanaṃ sammūrcchanamavayavaprakalpa- SAS-PS'55 187,04nam | striyā udare śukraśoṇitayorgaraṇaṃ miśraṇaṃ garbhaḥ | mātrupabhuktāhāragaraṇādvā garbhaḥ | SAS-PS'55 187,05upetya padyate'sminniti upapādaḥ | devanārakotpattisthānaviśeṣasañjñā | ete trayaḥ SAS-PS'55 187,06saṃsāriṇāṃ jīvānāṃ janmaprakārāḥ śubhāśubhapariṇāmanimittakarmabhedavipākakṛtāḥ | SAS-PS'55 187,07athādhikṛtasya saṃsāraviṣayopabhogopalabdhyadhiṣṭhānapravaṇasya janmano yonivi- SAS-PS'55 187,08kalpā vaktavyā ityata āha — TA-PS-55 2.32 sacittaśītasaṃvṛtāḥ setarā miśrāścaikaśastadyonayaḥ || 32 || SAS-PS'55 187,10ātmanaścaitanyaviśeṣapariṇāmaścittam | saha cittena vartata iti saṃcittaḥ | SAS-PS'55 187,11śīta iti sparśaviśeṣaḥ, śuklādivadubhayavacanatvāttadyuktaṃ dravyamapyāha | samyagvṛtaḥ saṃvṛtaḥ | SAS-PS'55 188,01saṃvṛta iti durupalakṣyapradeśa ucyate | saha itarairvartanta iti setarāḥ | sapratipakṣā ityarthaḥ | ke SAS-PS'55 188,02punaritare ? acittoṣṇavivṛtāḥ | ubhayātmako miśraḥ | sacittācittaḥ śītoṣṇaḥ saṃvṛta- SAS-PS'55 188,03vivṛta iti | ‘ca’śabdaḥ samuccayārthaḥ miśrāśca yonayo bhavantīti | itarathā hi pūrvoktānāmeva SAS-PS'55 188,04viśeṣaṇaṃ syāt | ‘ekaśaḥ’ iti vīpsārthaḥ | tasya grahaṇaṃ kramamiśrapratipattyartham | yathaivaṃ SAS-PS'55 188,05vijñāyeta — sacittaśca acittaśca, śītaśca uṣṇaśca, saṃvṛtaśca vivṛtaśceti | bhaivaṃ vijñāyi — SAS-PS'55 188,06sacittaśca śītaścetyādi | ‘tadgrahaṇaṃ janmaprakārapratinirdeśārtham | teṣāṃ sammūrcchanādīnāṃ SAS-PS'55 188,07janmanāṃ yonaya iti | ete nava yonayo veditavyāḥ | yonijanmanoraviśeṣa iti cet ? na; SAS-PS'55 188,08ādhārādheyabhedāttadbhedaḥ | ta ete sacittādayo yonaya ādhārāḥ | ādheyā janmaprakārāḥ | SAS-PS'55 188,09yataḥ sacittādiyonyadhiṣṭhāne ātmā sammūrcchanādinā janmanā śarīrāhārendriyādiyogyā- SAS-PS'55 188,10npudgalānupādatte | devanārakā acittayonayaḥ | teṣāṃ hi yonirupapādadeśapudgalapracayo'- SAS-PS'55 188,11cittaḥ | garbhajā miśrayonayaḥ | teṣāṃ hi māturudare śukraśoṇitamacittam, tadātmanā cittavatā SAS-PS'55 188,12miśraṇānmiśrayoniḥ | sammūrcchanajāstrivikalpayonayaḥ | kecitsacittayonayaḥ | SAS-PS'55 189,01anye acittayonayaḥ | apare miśrayonayaḥ | sacittayonayaḥ sādhāraṇaśarīrāḥ | kutaḥ ? SAS-PS'55 189,02parasparāśrayatvāt | itare acittayonayo miśrayonayaśca | śītoṣṇayonayo devanārakāḥ | SAS-PS'55 189,03teṣāṃ hi upapādasthānāni kānicicchītāni kāniciduṣṇānīti | uṣṇayonayastaijaskā- SAS-PS'55 189,04yikāḥ | itare trivikalpayonayaḥ | kecicchītayonayaḥ | keciduṣṇayonayaḥ | apare miśra- SAS-PS'55 189,05yonaya iti | devanārakaikendriyāḥ saṃvṛtayonayaḥ | vikalendriyā vivṛtayonayaḥ | garbhajāḥ SAS-PS'55 189,06miśrayonayaḥ | tadbhedāścaturaśītiśatasahasrasaṃkhyā āgamato veditavyāḥ | uvaktaṃ ca — SAS-PS'55 189,07‘ṇiccidaradhādu satta ya taru dasa viyaliṃdiesu chacceva | SAS-PS'55 189,08suraṇirayatiriya cauro coddasa maṇue sadasahassā || ’SAS-PS'55 189,09evametasminnavayonibhedasaṅkaṭe trividhajanmani sarvaprāṇabhṛtāmaniyamena prasakte tada- SAS-PS'55 189,10vadhāraṇārthamāha — TA-PS-55 2.33 jarāyujāṇḍajapotānāṃ garbhaḥ || 33 || SAS-PS'55 189,12yajjālavatprāṇiparivaraṇaṃ vitatamāṃsaśoṇitaṃ tajjarāyuḥ | yannakhatvaksadṛśamu- SAS-PS'55 190,01pāttakāṭhinyaṃ śukraśoṇitaparivaraṇaṃ parimaṇḍalaṃ tadaṇḍam | kiñcitparivaraṇamantareṇa SAS-PS'55 190,02paripūrṇāvayavo yoninirgatamātra eva parispandādisāmarthyopetaḥ potaḥ | jarāyau SAS-PS'55 190,03jātā jarāyujāḥ | aṇḍe jātā aṇḍajāḥ | jarāyujāśca aṇḍajāśca potāśca jarāyu- SAS-PS'55 190,04jāṇḍajapotā garbhayonayaḥ | SAS-PS'55 190,05yadyamīṣāṃ jarāyujāṇḍajapotānāṃ garbho'vadhriyate, athopapādaḥ keṣāṃ bhavatītyata SAS-PS'55 190,06āha — TA-PS-55 2.34 devanārakāṇāmupapādaḥ || 34 || SAS-PS'55 190,08devānāṃ nārakāṇāṃ copapādo janma veditavyam | SAS-PS'55 190,09athānyeṣāṃ kiṃ janmetyata āha — TA-PS-55 2.35 śeṣāṇāṃ sammūrcchanam || 35 || SAS-PS'55 190,11garbhajebhya aupapādikebhyaścānye śeṣāḥ | sammūrchanaṃ janmeti | ete trayo'pi yogā SAS-PS'55 190,12niyamārthāḥ | ubhayato niyamaśca draṣṭavyaḥ | jarāyujāṇḍajapotānāmeva garbhaḥ | garbha eva SAS-PS'55 190,13ca jarāyujāṇḍajapotānām | devanārakāṇāmevopapādaḥ | upapāda eva ca devanārakāṇām | SAS-PS'55 190,14śeṣāṇāmeva sammūrcchanam | saṃmūrcchanameva śeṣāṇāmiti | SAS-PS'55 191,01teṣāṃ punaḥ saṃsāriṇāṃ trividhajanmanāmāhitabahuvikalpanavayonibhedānāṃ śubhāśubha- SAS-PS'55 191,02nāmakarmavipākanirvartitāni bandhaphalānubhavanādhiṣṭhānāni śarīrāṇi kānītyata āha — TA-PS-55 2.36 audārikavaikriyikāhārakataijasakārmaṇāni śarīrāṇi || 36 || SAS-PS'55 191,04viśiṣṭanāmakarmodayāpāditavṛttīni śīryanta iti śarīrāṇi | audārikādi- SAS-PS'55 191,05prakṛtiviśeṣodayaprāptavṛttīni audārikādīni | udāra sthūlam | udāre bhavaṃ udāraṃ SAS-PS'55 191,06prayojanamasyeti vā audārikam | aṣṭaguṇaiśvaryayogādekānekāṇumahaccharīravividhakaraṇaṃ SAS-PS'55 191,07vikriyā, sā prayojanamasyeti vaikriyikam | sūkṣmapadārthanirjñānārthamasaṃyamaparijihīrṣayā vā SAS-PS'55 191,08pramattasaṃyatenāhriyate nirvartyate tadityāhārakam | yattejonimittaṃ tejasi vā bhavaṃ tattaija- SAS-PS'55 191,09sam | karmaṇāṃ kāryaṃ kārmaṇam | sarveṣāṃ karmanimittattve'pi rūḍhivaśādviśiṣṭaviṣaye vṛtti- SAS-PS'55 191,10ravaseyā | SAS-PS'55 191,11yathaudārikasyendriyairupalabdhistathetareṣāṃ kasmānna bhavatītyata āha — TA-PS-55 2.37 paramparaṃ sūkṣmam || 37 || SAS-PS'55 191,13‘para’śabdasyānekārthavṛttitve'pi vivakṣāto vyavasthārthagatiḥ | pṛthagbhūtānāṃ śarī- SAS-PS'55 192,01rāṇāṃ sūkṣmaguṇena vīppānirdeśaḥ kriyate paramparamiti | audārikaṃ sthūlam, tataḥ sūkṣmaṃ vaikri- SAS-PS'55 192,02yikam, tataḥ sūkṣmaṃ āhārakam, tataḥ sūkṣmaṃ taijasam, taijasātkārmaṇaṃ sūkṣmamiti | SAS-PS'55 192,03yadi paramparaṃ sūkṣmam, pradeśato'pi nyūnaṃ paramparaṃ hīnamiti viparītapratipattinivṛttya- SAS-PS'55 192,04rthamāha — TA-PS-55 2.38 pradeśato'saṃkhyeyaguṇaṃ prāktaijasāt || 38 || SAS-PS'55 192,06pradiśyanta iti pradeśāḥ paramāṇavaḥ | saṃkhyāmatīto'saṃkhyeyaḥ | asaṃkhyeyo guṇo- SAS-PS'55 192,07'sya tadidamasaṃkhyeyaguṇam | kutaḥ ? pradeśataḥ | nāvagāhataḥ | paramparamityanuvṛtterā kārma- SAS-PS'55 192,08ṇātprasaṅge tannivṛttyarthamāha prāktaijasāditi | audārikādasaṃkhyeyaguṇapradeśaṃ vaikriyikam | SAS-PS'55 192,09vaikriyikādasaṃkhyeyaguṇapradeśamāhārakamiti | ko guṇakāraḥ ? palyopamāsaṃkhyeyabhāgaḥ | SAS-PS'55 192,10yadyevaṃ, paramparaṃ mahāparimāṇaṃ prāpnoti ? naivam; bandhaviśeṣātparimāṇabhedā- SAS-PS'55 192,11bhāvastūlanicayāyaḥpiṇḍavat | SAS-PS'55 193,01athottarayoḥ kiṃ samapradeśatvamutāsti kaścidviśeṣa ityata āha — TA-PS-55 2.39 anantaguṇe pare || 39 || SAS-PS'55 193,03pradeśata ityanuvartate, tenaivamabhisambandhaḥ kriyate — āhārakāttaijasaṃ pradeśato'nanta- SAS-PS'55 193,04guṇama, taijasātkārmaṇaṃ pradeśato'nantaguṇamiti | ko guṇakāraḥ ? abhavyānāmanantaguṇaḥ siddhā- SAS-PS'55 193,05nāmanantabhāgaḥ | SAS-PS'55 193,06tatretatsyācchalyakavanmūrtimaddravyopacitatvātsaṃsāriṇo jīvasyābhipretagatinirodha- SAS-PS'55 193,07prasaṅga iti ? tanna; kiṃ kāraṇam ? yasmādubhe apyete — TA-PS-55 2.40 apratīghāte || 40 || SAS-PS'55 193,09mūrtimato mūrtyantareṇa vyāghātaḥ pratīghātaḥ | sa nāstyanayorityapratīghāte; sūkṣma- SAS-PS'55 193,10pariṇāmāt | ayaḥpiṇḍe tejo'nupraveśavattaijasakārmaṇayornāsti vajrapaṭalādiṣu vyāghātaḥ | SAS-PS'55 193,11nanu ca vaikriyikāhārakayorapi nāsti pratīghātaḥ ? sarvatrāpratīghāto'tra vivakṣitaḥ | yathā SAS-PS'55 194,01tejasakārmaṇayorā lokāntāt sarvatra nāsti pratīghātaḥ, na tathā vaikriyikāhārakayoḥ | SAS-PS'55 194,02āha kimetāvāneva viśeṣa uta kaścidanyo'pyastītyāha — TA-PS-55 2.41 anādisambandhe ca || 41 || SAS-PS'55 194,04‘ca’śabdo vikalpārthaḥ | anādisambandhe sādisambandhe ceti | kāryakāraṇabhāva- SAS-PS'55 194,05santatyā anādisambandhe, viśeṣāpekṣayā sādisambandhe ca bījavṛkṣavat | yathaudārika- SAS-PS'55 194,06vaikriyikāhārakāṇi jīvasya kādācitkāni, na tathā taijasakārmaṇe | nityasambandhinī SAS-PS'55 194,07hi te ā saṃsārakṣayāt | SAS-PS'55 194,08ta ete taijasakārmaṇe kiṃ kasyacideva bhavata utāviśeṣeṇetyata āha — TA-PS-55 2.42 sarvasya || 42 || SAS-PS'55 194,10‘sarva’śabdo niravaśeṣavācī | niravaśeṣasya saṃsāriṇo jīvasya te dve api śarīre SAS-PS'55 194,11bhavata ityarthaḥ | SAS-PS'55 194,12aviśeṣābhidhānāttairaudārikādibhiḥ sarvasya saṃsāriṇo yaugapadyena sambandhaprasaṅge SAS-PS'55 194,13sambhaviśarīrapradarśanārthamidamucyate — TA-PS-55 2.43 tadādīni bhājyāni yugapadekasyā caturbhyaḥ || 43 || SAS-PS'55 195,02‘tat’śabdaḥ prakṛtataijasakārmaṇapratinirdeśārthaḥ | te taijasakārmaṇe ādiryeṣāṃ tāni SAS-PS'55 195,03tadādīni | bhājyāni vikalpyāni | ā kutaḥ ? ā caturbhyaḥ | yugapadekasyātmanaḥ | SAS-PS'55 195,04kasyacid dve taijasakārmaṇe | aparasya trīṇi audārikataijasakārmaṇāni vaikriyikataijasa- SAS-PS'55 195,05kārmaṇāni vā | anyasya catvāri audārikāhārakataijasakārmaṇānīti vibhāgaḥ kriyate | SAS-PS'55 195,06punarapi teṣāṃ viśeṣapratipattyarthamāha — TA-PS-55 2.44 nirupabhogamantyam || 44 || SAS-PS'55 195,08ante bhavamantyam | kiṃ tat ? kārmaṇam | indriyapraṇālikayā śabdādīnāmupa- SAS-PS'55 196,01labdhirupabhogaḥ | tadabhāvānnirupabhogam | vigrahagatau satyāmapi indriyalabdhau dravye- SAS-PS'55 196,02ndriyanirvṛttyabhāvācchabdādyupabhogābhāva iti | nanu taijasamapi nirupabhogam | tatra kimu- SAS-PS'55 196,03cyate nirupabhogamantyamiti ? taijasaṃ śarīraṃ yoganimittamapi na bhavati, tato'syopabhoga- SAS-PS'55 196,04vicāre'nadhikāraḥ | SAS-PS'55 196,05evaṃ tatroktalakṣaṇeṣu janmasu amūni śarīrāṇi prādurbhāvamāpadyamānāni kima- SAS-PS'55 196,06viśeṣeṇa bhavanti, uta kaścidasti prativiśeṣa ityata āha — TA-PS-55 2.45 garbhasammūrcchanajamādyam || 45 || SAS-PS'55 197,01sūtrakramāpekṣayā ādau bhavamādyam | audārikamityarthaḥ | yad gabhajaṃ yacca sammū- SAS-PS'55 197,02rcchanajaṃ tatsarvamaudārikaṃ draṣṭavyam | SAS-PS'55 197,03tadanantaraṃ yannirdiṣṭaṃ tatkasmin janmanītyata āha — TA-PS-55 2.46 aupapādikaṃ vaikriyikam || 46 || SAS-PS'55 197,05upapāde bhavamaupapādikam | tatsarvaṃ vaikriyikaṃ veditavyam | SAS-PS'55 197,06yadyaupapādikaṃ vaikriyikam, anaupapādikasya vaikriyikatvābhāva ityata āha — TA-PS-55 2.47 labdhipratyayaṃ ca || 47 || SAS-PS'55 197,08‘ca’śabdena vaikriyikamabhisambadhyate | tapoviśeṣādṛddhiprāptirlabdhiḥ | labdhiḥ SAS-PS'55 197,09pratyayaḥ kāraṇamasya labdhipratyayam | vaikriyikaṃ labdhipratyayaṃ ca bhavatītyabhisambadhyate | SAS-PS'55 197,10kimetadeva labdhyapekṣamutānyadapyastītyata āha — TA-PS-55 2.48 taijasamapi || 48 || SAS-PS'55 197,12‘api’śabdena labdhipratyayamabhisambadhyate | taijasamapi labdhipratyayaṃ bhavatīti | SAS-PS'55 198,01vakriyikānantaraṃ yadupadiṣṭaṃ tasya svarūpanirdhāraṇārthaṃ svāminirdeśārthaṃ cāha — TA-PS-55 2.49 śubhaṃ viśuddhamavyāghāti cāhārakaṃ pramattasaṃyatasyaiva || 49 || SAS-PS'55 198,03śubhakāraṇatvācchubhavyapadeśaḥ | śubhakarmaṇa āhārakakāyayogasya kāraṇatvācchu- SAS-PS'55 198,04bhamityucyate annasya prāṇavyapadeśavat | viśuddhakāryatvādviśuddhavyapadeśaḥ | viśuddhasya puṇya- SAS-PS'55 198,05karmaṇaḥ aśabalasya niravadyasya kāryatvādviśuddhamityucyate tantūnāṃ kārpāsavyapadeśavat | SAS-PS'55 198,06ubhayato vyāghātābhāvādavyāghāti | na hyāhārakaśarīreṇānyasya vyāghātaḥ | nāpyanye- SAS-PS'55 198,07nāhārakasyeti | tasya prayojanasamuccayārthaḥ ‘ca’śabdaḥ kriyate | tadyathā — kadāci- SAS-PS'55 198,08llabdhiviśeṣasadbhāvajñāpanārthaṃ kadācitsūkṣmapadārthanirddhāraṇārthaṃ saṃyamaparipālanārthaṃ ca | SAS-PS'55 198,09āhārakamiti prāguktasya pratyāmnāyaḥ | yadā''hārakaśarīraṃ nirvartayitumārabhate tadā SAS-PS'55 198,10pramatto bhavatīti‘pramattasaṃyatasya’ityucyate | iṣṭato'vadhāraṇārthaṃ ‘eva’kāropādānam | yathaivaṃ SAS-PS'55 198,11vijñāyeta pramattasaṃyatasyaivāhārakaṃ nānyasyeti | maivaṃ vijñāyi pramattasaṃyatasyāhārakameveti | SAS-PS'55 199,01mā bhūdaudārikādinivṛttiriti | SAS-PS'55 199,02evaṃ vibhaktāni śarīrāṇi bibhratāṃ saṃsāriṇāṃ pratigati kiṃ triliṅgasannidhānaṃ SAS-PS'55 199,03uta liṅganiyamaḥ kaścidastītyata āha — TA-PS-55 2.50 nārakasammūrcchino napuṃsakāni || 50 || SAS-PS'55 199,05narakāṇi vakṣyante | narakeṣu bhavā nārakāḥ | sammūrchanaṃ sammūrcchaḥ sa yeṣāmasti te SAS-PS'55 199,06sammūrcchinaḥ | nārakāśca sammūrchinaśca nārakasammūrchinaḥ | cāritramohavikalpanokaṣāya- SAS-PS'55 199,07bhedasya napuṃṃsakavedasyāśubhanāmnaścodayānna striyo na pumāṃsa iti napuṃṃsakāni bhavanti | SAS-PS'55 199,08nārakasammūrcchino napuṃṃsakānyeveti niyamaḥ | tatra hi strīpuṃṃsaviṣayamanojñaśabdagandharūpa- SAS-PS'55 199,09rasasparśasambandhanimittā svalpāpi sukhamātrā nāsti | SAS-PS'55 199,10yadyevamavadhriyate, arthādāpannametaduktebhyo'nye saṃsāriṇastriliṅgā iti yatrā- SAS-PS'55 199,11tyantaṃ napuṃṃsakaliṅgasyābhāvastatpratipādanārthamāha — TA-PS-55 2.51 na devāḥ || 51 || SAS-PS'55 199,13straiṇaṃ pauṃsnaṃ ca yanniratiśayasukhaṃ śubhagatināmodayāpekṣaṃ taddevā anubhavantīti na SAS-PS'55 199,14teṣu napuṃṃsakāni santi | SAS-PS'55 200,01athetare kiyalliṅgā ityata āha — TA-PS-55 2.52 śeṣāstrivedāḥ || 52 || SAS-PS'55 200,03trayo vedā yeṣāṃ te trivedāḥ | ke punaste vedāḥ ? strītvaṃ puṃstvaṃ napuṃsakatvamiti | SAS-PS'55 200,04kathaṃ teṣāṃ siddhiḥ ? vedyata iti vedaḥ | liṅgamityarthaḥ | tad dvividhaṃ dravyaliṅgaṃ bhāva- SAS-PS'55 200,05liṅgaṃ ceti | dravyaliṅgaṃ yonimehanādi nāmakarmodayanirvartitam | nokaṣāyodayāpāditavṛtti SAS-PS'55 200,06bhāvaliṅgam | strīvedodayāt syāyastyasyāṃ garbha iti strī | puṃvedodayāt sūte janayatya- SAS-PS'55 200,07patyamiti pumān | napuṃṃsakavedodayāttadubhayaśaktivikalaṃ napuṃṃsakam | rūḍhiśabdāścaite | rūḍhi- SAS-PS'55 200,08ṣu ca kriyā vyutpattyarthaiva | yathā gacchatīti gauriti | itarathā hi garbhadhāraṇādikriyā- SAS-PS'55 200,09prādhānye bālavṛddhānāṃ tiryaṅmanuṣyāṇāṃ devānāṃ kārmaṇakāyayogasthānāṃ ca tadabhāvātstrī- SAS-PS'55 200,10tvādivyapadeśo na syāt | ta ete trayo vedāḥ śeṣāṇāṃ garbhajānāṃ bhavanti | SAS-PS'55 201,01ya ime janmayoniśariraliṅgasambandhāhitaviśeṣāḥ prāṇino nirdiśyante devā- SAS-PS'55 201,02dayo vicitradharmādharmavaśīkṛtāścatasṛṣu gatiṣu śarīrāṇi dhārayantaste kiṃ yathākālamupa- SAS-PS'55 201,03bhuktāyuṣo mūrtyantarāṇyāskandanti utāyathākālamapītyata āha — TA-PS-55 2.53 aupapādikacaramottamadehāsaṃkhyeyavarṣāyuṣo'napavartyāyuṣaḥ || 53 || SAS-PS'55 201,05aupapādikā vyākhyātā devanārakā iti | caramaśabdo'ntyavācī | uttama SAS-PS'55 201,06utkṛṣṭaḥ | carama uttamo deho yeṣāṃ te caramottamadehāḥ | parītasaṃsārāstajjanmanirvā- SAS-PS'55 201,07ṇārhā ityarthaḥ | asaṃkhyeyamatītasaṃkhyānamupamāpramāṇena palyādinā gamyamāyuryeṣāṃ ta ime SAS-PS'55 201,08asaṃkhyeyavarṣāyuṣastiryaṅmanuṣyā uttarakurvādiṣu prasūtāḥ | aupapādikāśca caramottama- SAS-PS'55 201,09dehāśca asaṃkhyeyavarṣāyuṣaśca aupapādikacaramottamadehāsaṃkhyeyavarṣāyuṣaḥ | bahyasyopaghāta- SAS-PS'55 201,10nimittasya viṣaśastrādeḥ sati sannidhāne hrasvaṃ bhavatītyapavartyam | apavartyamāyuryeṣāṃ ta SAS-PS'55 201,11ime apavartyāyuṣaḥ | na apavartyāyuṣaḥ anapavartyāyuṣaḥ | nahyeṣāmaupapādikādīnāṃ bāhya- SAS-PS'55 202,01nimittavaśādāyurapavartyate ityayaṃ niyamaḥ | itareṣāmaniyamaḥ | caramasya dehasyotkṛṣṭatva- SAS-PS'55 202,02pradarśanārthamuttamagrahaṇaṃ nārthāntaraviśeṣo'sti | caramadehā iti vā pāṭhaḥ | SAS-PS'55 202,03iti tattvārthavṛttau sarvārthasiddhisañjñikāyāṃ dvitīyo'dhyāyaḥ | SAS-PS'55 203,01atha tṛtīyo'dhyāyaḥSAS-PS'55 203,02‘bhavapratyayo'vadhirdevanārakāṇām’ ityevamādiṣu nārakāḥ śrutāstataḥ pṛcchati ke SAS-PS'55 203,03te nārakā iti | tatpratipādanārthaṃ tadadhikaraṇanirdeśaḥ kriyate — TA-PS-55 3.1 ratnaśarkarāvālukāpaṅkadhūmatamomahātamaḥprabhā bhūmayo TA-PS-55 3.1 ghanāmbuvātākāśapratiṣṭhāḥ saptādho'dhaḥ || 1 || SAS-PS'55 203,06ratnaṃ ca śarkarā ca vālukā ca paṅkaśca dhūmaśca tamaśca mahātamaśca ratnaśarkarāvālu- SAS-PS'55 203,07kāpaṅkadhūmatamomahātamāṃsi | ‘prabhā’ śabdaḥ pratyekaṃ parisamāpyate | sāhacaryāttācchabdyam | SAS-PS'55 203,08citrādiratnaprabhāsahacaritā bhūmiḥ ratnaprabhā, śarkarāprabhāsahacaritā bhūmiḥ śarkarāprabhā, SAS-PS'55 203,09vālukāprabhāsahacaritā bhūmirvālukāprabhā, paṅkaprabhāsahacaritā bhūmiḥ paṅkaprabhā, dhūmaprabhā- SAS-PS'55 203,10sahacaritā bhūmirdhūmaprabhā, tamaḥprabhāsahacaritā bhūmistamaḥprabhā, mahātamaḥprabhāsahacaritā SAS-PS'55 203,11bhūmirmahātamaḥprabhā iti | etāḥ saṃjñā anenopāyena vyutpādyante | ‘bhūmi’grahaṇamadhikaraṇa- SAS-PS'55 203,12viśeṣapratipattyartham | yathā svargapaṭalāni bhūmimanāśritya vyavasthitāni na tathā nārakā- SAS-PS'55 204,01vāsāḥ | kiṃ tarhi ? bhūmimāśritā iti | āsāṃ bhūmīnāmālambananirjñānārthaṃ ghanāmbu- SAS-PS'55 204,02vātādigrahaṇaṃ kriyate | ghanāmbu ca vātaśca ākāśaṃ ca ghanāmbuvātākāśāni | tāni SAS-PS'55 204,03pratiṣṭhā āśrayo yāsāṃ tā ghanāmbuvātākāśapratiṣṭhāḥ | sarvā etā bhūmayo ghanodadhivalaya- SAS-PS'55 204,04pratiṣṭhāḥ | ghanodadhivalayaṃ ghanavātavalayapratiṣṭham | ghanavātavalayaṃ tanuvātavalayaprati- SAS-PS'55 204,05ṣṭham | tanuvātavalayamākāśapratiṣṭham | ākāśamātmapratiṣṭhaṃ, tasyaivādhārādheyatvāt | SAS-PS'55 204,06trīṇyapyetāni valayāni pratyekaṃ viṃśatiyojanasahasrabāhulyāni | ‘sapta’grahaṇaṃ saṃkhyāntarani- SAS-PS'55 204,07vṛttyartham | sapta bhūmayo nāṣṭau na nava ceti | ‘adho'dhaḥ’vacanaṃ tiryakpracayanivṛttyartham | SAS-PS'55 205,01kiṃ tā bhūmayo nārakāṇāṃ sarvatrāvāsā āhosvitkvacitkvaciditi tanni- SAS-PS'55 205,02rdhāraṇārthamāha — TA-PS-55 3.2 tāsu triṃśatpañcaviṃśatipaṃcadaśadaśatripaṃconaikanarakaśatasahasrāṇi TA-PS-55 3.2 paṃca caiva yathākramam || 2 || SAS-PS'55 205,05tāsu ratnaprabhādiṣu bhūmiṣu narakāṇyanena saṃkhyāyante yathākramam | ratnaprabhāyāṃ SAS-PS'55 205,06triṃśannarakaśatasahasrāṇi, śarkarāprabhāyāṃ pañcaviṃśatirnarakaśatasahasrāṇi, vālukāprabhāyāṃ SAS-PS'55 205,07pañcadaśa narakaśatasahasrāṇi, paṅkaprabhāyāṃ daśa narakaśatasahasrāṇi, dhūmaprabhāyāṃ trīṇi SAS-PS'55 205,08narakaśatasahasrāṇi, tamaḥprabhāyāṃ pañconamekaṃ narakaśatasahasraṃ, mahātamaḥprabhāyāṃ pañca SAS-PS'55 205,09narakāṇi | ratnaprabhāyāṃ narakaprastārastrayodaśa | tato'dha ā saptamyā dvau dvau narakapra- SAS-PS'55 206,01stārau hīnau | itaro viśeṣo lokānuyogato veditavyaḥ | SAS-PS'55 206,02atha tāsu bhūmiṣu nārakāṇāṃ kaḥ prativiśeṣa ityata āha — TA-PS-55 3.3 nārakā nityāśubhataraleśyāpariṇāmadehavedanāvikriyāḥ || 3 || SAS-PS'55 206,04leśyādayo vyākhyātārthāḥ | aśubhatarā iti prakarṣanirdeśaḥ tiryaggativiṣayāśubha- SAS-PS'55 206,05leśyādyapekṣayā, adho'dhaḥ svagatyapekṣayā ca veditavyaḥ | ‘nitya’śabda ābhīkṣṇyavacanaḥ | SAS-PS'55 206,06nityamaśubhatarā leśyādayo yeṣāṃ te nityāśubhataraleśyāpariṇāmadehavedanāvikriyā nārakāḥ | SAS-PS'55 207,01prathamādvitīyayoḥ kāpotī leśyā, tṛtīyāyāmupariṣṭātkāpotī adho nīlā, caturthyāṃ nīlā, SAS-PS'55 207,02pañcamyāmupari nīlā adhaḥ kṛṣṇā, ṣaṣṭhyāṃ kṛṣṇā, saptamyāṃ paramakṛṣṇā | svāyuḥ- SAS-PS'55 207,03pramāṇāvadhṛtā dravyaleśyā uktāḥ | bhāvaleśyāstu antarmuhūrtaparivartinyaḥ | pariṇāmāḥ SAS-PS'55 207,04sparśarasagandhavarṇaśabdāḥ kṣetraviśeṣanimittavaśādatiduḥkhahetavo'śubhatarāḥ | dehāśca teṣāma- SAS-PS'55 207,05śubhanāmakarmodayādatyantāśubhatarā vikṛtākṛtayo huṇḍasaṃsthānā durdarśanāḥ | teṣāmutsedhaḥ SAS-PS'55 207,06prathamāyāṃ sapta dhanūṃṣi trayo hastāḥ ṣaḍaṅgulayaḥ | adho'dho — dviguṇadviguṇa utsedhaḥ | SAS-PS'55 207,07abhyantarāsadvedyodaye sati anādipāriṇāmikaśītoṣṇabāhyanimittajanitā atitīvrā SAS-PS'55 207,08vedanā bhavanti nārakāṇām | prathamādvitīyātṛtīyācaturthīṣu uṣṇavedanānyeva narakāṇi | SAS-PS'55 207,09pañcamyāmupari uṣṇavedane dve narakaśatasahasre | adhaḥ śītavedanamekaṃ śatasahasram | ṣaṣṭhīsa- SAS-PS'55 207,10ptamyoḥ śītavedanānyeva | śubhaṃ vikariṣyāma iti aśubhatarameva vikurvanti, sukhahetūnutpāda- SAS-PS'55 207,11yāma iti duḥkhahetūnevopādayanti | ta ete bhāvā adho'dho'śubhatarā veditavyāḥ | SAS-PS'55 208,01kimeteṣāṃ nārakāṇāṃ śītoṣṇajanitameva duḥkhamutānyathāpi bhavatītyata āha — TA-PS-55 3.4 parasparodīritaduḥkhāḥ || 4 || SAS-PS'55 208,03kathaṃ parasparodīritaduḥkhatvam ? nārakāḥ bhavapratyayenāvadhinā mithyādarśanodayādvi- SAS-PS'55 208,04bhaṅgavyapadeśabhājā ca dūrādeva duḥkhahetūnavagamyotpannaduḥkhā pratyāsattau parasparālokanācca SAS-PS'55 208,05prajvalitakopāgnayaḥ pūrvabhavānusmaraṇāccātitīvrānubaddhavairāśca śvaśṛgālādivatsvābhighāte SAS-PS'55 208,06pravartamānāḥ svavikriyākṛtāsivāsīparaśubhiṇḍimālaśaktitomarakuntāyoghanādibhirāyudhaiḥ SAS-PS'55 208,07svakaracaraṇadaśanaiśca chedanabhedanatakṣaṇadaṃśanādibhiḥ parasparasyātitīvraṃ duḥkhamutpādayanti | SAS-PS'55 208,08kimetāvāneva duḥkhotpattikāraṇaprakāra utānyo'pi kaścidastītyata āha — TA-PS-55 3.5 saṃkliṣṭāsurodīritaduḥkhāśca prāk caturthyāḥ || 5 || SAS-PS'55 209,02devagatināmakarmavikalpasyāsuratvasaṃvartanasya karmaṇa udayādasyanti parānityasurāḥ | SAS-PS'55 209,03pūrvajanmani bhāvitenātitībreṇa saṃkleśapariṇāmena yadupārjitaṃ pāpakarma tasyodayātsatataṃ SAS-PS'55 209,04kliṣṭāḥ saṃkliṣṭāḥ, saṃkliṣṭā asurāḥ saṃkliṣṭāsurāḥ | saṃkliṣṭā iti viśeṣaṇānna sarve SAS-PS'55 209,05asurā nārakāṇāṃ duḥkhamutpādayanti | kiṃ tarhi ? ambāvarīṣādaya eva kecaneti | avadhipra- SAS-PS'55 209,06darśanārthaṃ ‘prākcaturthyāḥ’ iti viśeṣaṇam | upari tisṛṣu pṛthvīṣu saṃkliṣṭāsurā bādhāhetavo SAS-PS'55 209,07nātaḥ paramiti pradarśanārtham | ‘ca’ śabdaḥ pūrvoktaduḥkhahetusamuccayārthaḥ | sutaptāyorasapā- SAS-PS'55 209,08yananiṣṭaptāyastambhāliṅganakūṭaśālmalyārohaṇāvataraṇāyoghanābhighātavāsīkṣuratakṣaṇakṣā- SAS-PS'55 209,09rataptatailāvasecanāyaḥkumbhīpākāmbarīṣabharjanavaitaraṇīmajjanayantraniṣpīḍanādibhirnārakāṇāṃ SAS-PS'55 209,10duḥkhamutpādayanti | evaṃ chedanabhedanādibhiḥ śakalīkṛtamūrtīnāmapi teṣāṃ na maraṇamakāle SAS-PS'55 209,11bhavati | kutaḥ ? anapavartyāyuṣkatvāt | SAS-PS'55 210,01yadyevaṃ, tadeva tāvaducyatāṃ nārakāṇāmāyuḥparimāṇamityata āha — TA-PS-55 3.6 teṣvekatrisaptadaśasaptadaśadvāviṃśatitrayastriṃ śatsāgaropamā sattvānāṃ TA-PS-55 3.6 parā sthitiḥ || 6 || SAS-PS'55 210,04yathākramamityanuvartate | teṣu narakeṣu bhūmiṃkrameṇa yathāsaṃkhyamekādayaḥ sthitayo' SAS-PS'55 210,05bhisambadhyante | ratnaprabhāyāmutkṛṣṭā sthitirekasāgaropamā | śarkarāprabhāyāṃ trisāgaro- SAS-PS'55 210,06pamā | vālukāprabhāyāṃ saptasāgaropamā | paṅkaprabhāyāṃ daśasāgaropamā | dhūmaprabhāyāṃ SAS-PS'55 210,07saptadaśasāgaropamā | tamaḥprabhāyāṃ dvāviṃśatisāgaropamā | mahātamaḥprabhāyāṃ trayastriṃ- SAS-PS'55 210,08śatsāgaropamā iti | parā utkṛṣṭetyarthaḥ | ‘sattvānām’ iti vacanaṃ bhūminivṛttyartham | SAS-PS'55 210,09bhūmiṣu sattvānāmiyaṃ sthitiḥ, na bhūmīnāmiti | SAS-PS'55 210,10uktaḥ saptabhūmivistīrṇo'dholokaḥ | idānīṃ tiryagloko vaktavyaḥ | kathaṃ puna- SAS-PS'55 210,11stiryaglokaḥ ? yato'saṃkhyeyāḥ svayambhūramaṇaparyantāstiryakpracayaviśeṣeṇāvasthitā dvīpa- SAS-PS'55 210,12samudrāstatastiryagloka iti | ke punastiryagvyavasthitā ityata āha — TA-PS-55 3.7 jambūdvīpalavaṇodādayaḥ śubhanāmāno dvīpasamudrāḥ || 7 || SAS-PS'55 211,02jambūdvīpādayo dvīpāḥ | lavaṇodādayaḥ samudrāḥ | yāni loke śubhāni nāmāni SAS-PS'55 211,03tannāmānaste | tadyathā — jambūdvīpo dvīpaḥ | lavaṇodaḥ samudraḥ | dhātakīkhaṇḍo dvīpaḥ | SAS-PS'55 211,04kālodaḥ samudraḥ | puṣkaravaro dvīpaḥ | puṣkaravaraḥ samudraḥ | vāruṇīvaro dvīpaḥ | vāruṇīvaraḥ SAS-PS'55 211,05samudraḥ | kṣīravaro dvīpaḥ | kṣīravaraḥ samudraḥ | ghṛtavaro dvīpaḥ | ghṛtavaraḥ samudraḥ | ikṣuvaro SAS-PS'55 211,06dvīpaḥ | ikṣuvaraḥ samudraḥ | nandīśvaravaro dvīpaḥ | nandīśvaravaraḥ samudraḥ | aruṇavaro dvīpaḥ | SAS-PS'55 211,07aruṇavaraḥ samudraḥ | ityevamasaṃkhyeyā dvīpasamudrāḥ svayambhūramaṇaparyantā veditavyāḥ | SAS-PS'55 211,08amīṣāṃ viṣkambhasanniveśasaṃsthānaviśeṣapratipattyarthamāha — TA-PS-55 3.8 dvirdvirviṣkambhāḥ pūrvapūrvaparikṣepiṇo valayākṛtayaḥ || 8 || SAS-PS'55 211,10dvirdviriti vīpsābhyāvṛttivacanaṃ viṣkambhadviguṇatvavyāptyartham | ādyasya dvīpasya SAS-PS'55 211,11yo viṣkambhaḥ taddviguṇaviṣkambho lavaṇajaladhiḥ | taddviguṇaviṣkambho dvitīyo dvīpaḥ | SAS-PS'55 211,12taddviguṇaviṣkambho dvitīyo jaladhiriti | dvirdvirviṣkambho yeṣāṃ te dvirdvirviṣkambhāḥ | SAS-PS'55 211,13pūrvapūrvaparikṣepivacanaṃ grāmanagarādivadviniveśo mā vijñāyīti | valayākṛtivacanaṃ caturasrā- SAS-PS'55 212,01disaṃsthānāntaranivṛttyartham | SAS-PS'55 212,02atrāha, jambūdvīpasya pradeśasaṃsthānaviṣkambhā vaktavyāstanmūlatvāditaraviṣkambhā- SAS-PS'55 212,03divijñānasyetyucyate — TA-PS-55 3.9 tanmadhye merunābhirvṛtto yojanaśatasahasraviṣkambho jambūdvīpaḥ || 9 || SAS-PS'55 212,05teṣāṃ madhye tanmadhye | keṣām ? pūrvoktānāṃ dvīpasamudrāṇām | nābhiriva nābhiḥ | SAS-PS'55 212,06merurnābhiryasya sa merunābhiḥ | vṛtta ādityamaṇḍalopamānaḥ | śatānāṃ sahasraṃ śatasahasram | SAS-PS'55 212,07yojanānāṃ śatasahasraṃ yojanaśatasahasram | yojanaśatasahasraṃ viṣkambho yasya so'yaṃ yojana- SAS-PS'55 212,08śatasahasraviṣkambhaḥ | ko'sau ? jambūdvīpaḥ | kathaṃ jambūdvīpaḥ ? jambūbṛkṣopalakṣitatvāt | SAS-PS'55 212,09uttarakurūṇāṃ madhye jambūvṛkṣo'nādinidhanaḥ pṛthivīpariṇāmo'kṛtrimaḥ saparivārasta- SAS-PS'55 212,10dupalakṣito'yaṃ dvīpaḥ | SAS-PS'55 213,01tatra jambūdvīpe ṣaḍbhiḥ kulaparvatairvibhaktāni sapta kṣetrāṇi kāni tānītyata SAS-PS'55 213,02āha — TA-PS-55 3.10 bharatahaimavataharivideharamyakahairaṇyavatairāvatavarṣāḥ kṣetrāṇi || 10 || SAS-PS'55 213,04bharatādayaḥ sañjñā anādikālapravṛttā animittāḥ | tatra bharatavarṣaḥ SAS-PS'55 213,05kva sanniviṣṭaḥ ? dakṣiṇadigbhāge himavato'drestrayāṇāṃ samudrāṇāṃ madhye SAS-PS'55 213,06āropitacāpākāro bharatavarṣaḥ | vijayārddhena gaṅgāsindhubhyāṃ ca vibhaktaḥ sa ṣaṭ- SAS-PS'55 213,07khaṇḍaḥ | kṣudrahimavantamuttareṇa dakṣiṇena mahāhimavantaṃ pūrvāparasamudrayormadhye haimavatavarṣaḥ | SAS-PS'55 214,01niṣadhasya dakṣiṇato mahāhimavata uttarataḥ pūrvāparasamudrayorantarāle harivarṣaḥ | niṣadhasyo- SAS-PS'55 214,02ttarānnīlato dakṣiṇataḥ pūrvāparasamudrayorantare videhasya saṃniveśo draṣṭavyaḥ | nīlata utta- SAS-PS'55 214,03rāt rukmiṇo dakṣiṇāt pūrvāparasamudrayormadhye ramyakavarṣaḥ | rukmiṇa uttarācchikhariṇo SAS-PS'55 214,04dakṣiṇātpūrvāparasamudrayormadhye sanniveśī hairaṇyavatavarṣaḥ | śikhariṇa uttaratastrayāṇāṃ SAS-PS'55 214,05samudrāṇāṃ madhye airāvatavarṣaḥ | vijayārddhena raktāraktodābhyāṃ ca vibhaktaḥ sa ṣaṭkhaṇḍaḥ | SAS-PS'55 214,06ṣaṭ kulaparvatā ityuktaṃ ke punaste kathaṃ vā vyavasthitā ityata āha — TA-PS-55 3.11 tadvibhājinaḥ pūrvāparāyatā himavanmahāhimavanniṣadhanīla- TA-PS-55 3.11 rukmiśikhariṇo varṣadharaparvatāḥ || 11 || SAS-PS'55 214,09tāni kṣetrāṇi vibhajanta ityevaṃśīlāstadvibhājinaḥ | pūrvāparāyatā iti pūrvā- SAS-PS'55 214,10parakoṭibhyāṃ lavaṇajaladhisparśina ityarthaḥ | himavadādayo'nādikālapravṛttā animitta- SAS-PS'55 214,11sañjñā varṣavibhāgahetutvādvarṣadharaparvatā ityucyante | tatra kva himavān ? bharatasya haimava- SAS-PS'55 214,12tasya ca sīmani vyavasthitaḥ | kṣudrahimavān yojanaśatocchrāyaḥ | haimavatasya hari- SAS-PS'55 215,01varṣasya ca vibhāgakaro mahāhimavān dviyojanaśatocchrāyaḥ | videhasya dakṣiṇato hari- SAS-PS'55 215,02varṣasyottarato niṣadho nāma parvataścaturyojanaśatocchrāyaḥ | uttare trayo'pi parvatāḥ svavarṣavi- SAS-PS'55 215,03bhājino vyākhyātāḥ | ucchrāyaśca teṣāṃ catvāri dve ekaṃ ca yojanaśataṃ veditavyam | SAS-PS'55 215,04sarveṣāṃ parvatānāmucchrāyasya caturbhāgo'vagāhaḥ | SAS-PS'55 215,05teṣāṃ varṇaviśeṣapratipattyarthamāha — TA-PS-55 3.12 hemārjunatapanīyavaiḍūryarajatahemamayāḥ || 12 || SAS-PS'55 215,07ta ete himavadādayaḥ parvatā hemādimayā veditavyā yathākramam | hemamayo himavān SAS-PS'55 215,08cīnapaṭṭavarṇaḥ | arjunamayo mahāhimavān śuklavarṇaḥ | tapanīyamayo niṣadhastaruṇāditya- SAS-PS'55 215,09varṇaḥ | vaidūryamayo nīlo mayūragrīvābhaḥ | rajatamayo rukmī śuklaḥ | hemamayaḥ śikharī SAS-PS'55 215,10cīnapaṭtavarṇaḥ | SAS-PS'55 215,11punarapi tadviśeṣaṇārthamāha — TA-PS-55 3.13 maṇivicitrapārśvā upari mūle ca tulyavistārāḥ || 13 || SAS-PS'55 215,13nānāvarṇaprabhādiguṇopetairmaṇibhirvicitrāṇi pārśvāṇi yeṣāṃ te maṇivicitrapārśvāḥ | SAS-PS'55 216,01aniṣṭasaṃsthānasya nivṛttyarthamuparyādivacanaṃ kriyate | ‘ca’śabdo madhyasamuccayārthaḥ | ya SAS-PS'55 216,02eṣāṃ mūle vistāraḥ sa upari madhye ca tulyaḥ | SAS-PS'55 216,03teṣāṃ madhye labdhāspadā hradā ucyante — TA-PS-55 3.14 padmamahāpadmatigiñchakesarimahāpuṇḍarīkapuṇḍarīkā hradāsteṣāmupari || 14 || SAS-PS'55 216,05padmo mahāpadmastigiñchaḥ kesarī mahāpuṇḍarīkaḥ puṇḍarīka iti teṣāṃ himavadādīnā- SAS-PS'55 216,06mupari yathākramamete hradā veditavyāḥ | SAS-PS'55 216,07tatrādyasya saṃsthānaviśeṣapratipattyarthamāha — TA-PS-55 3.15 prathamo yojanasahasrāyāmastadarddhaviṣkambho hradaḥ || 15 || SAS-PS'55 216,09prākpratyak yojanasahasrāyāma udagavāk pañcayojanaśatavistāro vajramayatalo SAS-PS'55 216,10vividhamaṇikanakavicitritataṭaḥ padmanāmā hradaḥ | SAS-PS'55 216,11tasyāvagāhapraklṛptyarthamidamucyate — TA-PS-55 3.16 daśayojanāvagāhaḥ || 16 || SAS-PS'55 216,13avagāho'dhaḥpraveśo nimnatā | daśayojanānyavagāho'sya daśayojanāvagāhaḥ | SAS-PS'55 217,01tanmadhye kim — TA-PS-55 3.17 tanmadhye yojanaṃ puṣkaram || 17 || SAS-PS'55 217,03yojanapramāṇaṃ yojanam, krośāyāmapatratvātkrośadvayaviṣkambhakarṇikatvācca yojanā- SAS-PS'55 217,04yāmaviṣkambham | jalatalātkrośadvayocchrāṃyanālaṃ tāvadbahulapatrapracayaṃ puṣkaramavagantavyam | SAS-PS'55 217,05itareṣāṃ hradānāṃ puṣkarāṇāṃ cāyāmādinirjñānārthamāha — TA-PS-55 3.18 taddviguṇadviguṇā hradāḥ puṣkarāṇi ca || 18 || SAS-PS'55 217,07sa ca taccate, tayordviguṇā dviguṇāstaddviguṇadviguṇā iti dvitvaṃ vyāptijñāpanārtham | SAS-PS'55 217,08kena dviguṇāḥ ? āyāmādinā | padmahradasya dviguṇāyāmaviṣkambhāvagāho mahāpadmo SAS-PS'55 217,09hradaḥ | tasya dviguṇāyāmaviṣkambhāvagāhastigiñcho hradaḥ | puṣkarāṇi ca | kim ? SAS-PS'55 217,10dviguṇāni dviguṇānītyabhisambadhyate | SAS-PS'55 217,11tannivāsinīnāṃ devīnāṃ sañjñājīvitaparivārapratipādanārthamāha — TA-PS-55 3.19 tannivāsinyo devyaḥ śrīthīdhṛtikīrtibuddhilakṣmyaḥ palyopamasthitayaḥ TA-PS-55 3.19 sasāmānikapariṣatkāḥ || 19 || SAS-PS'55 218,03teṣu puṣkareṣu karṇikāmadhyadeśaniveśinaḥ śaradvimalapūrṇacandradyutiharāḥ krośāyāmāḥ SAS-PS'55 218,04krośārddhaviṣkambhā deśonakrośotsedhāḥ prāsādāḥ | teṣu nivasantītyevaṃśīlāstannivāsinyaḥ, SAS-PS'55 218,05devyaḥ śrī hrīdhṛtikīrtibuddhilakṣmīsaṃjñikāsteṣu padmādiṣu yathākramaṃ veditavyāḥ | ‘palyopama- SAS-PS'55 218,06sthitayaḥ’ ityanenāyuṣaḥ pramāṇamuktam | samāne sthāne bhavāḥ sāmānikāḥ | sāmānikāśca SAS-PS'55 218,07pariṣadaśca sāmānikapariṣadaḥ | saha sāmānikapariṣadbhirvartanta iti sasāmānikapari- SAS-PS'55 218,08ṣatkāḥ | tasya padmasya parivārapadmeṣu prāsādānāmupari sāmānikā pariṣadaśca vasanti | SAS-PS'55 218,09yakābhiḥ saridibhastāni kṣetrāṇi pravibhaktāni tā ucyante — TA-PS-55 3.20 gaṅgāsindhurohidrohitāsyāhariddharikāntāsītāsītodānārīnarakāntā- TA-PS-55 3.20 suvarṇarūpyakūlāraktāraktodāḥ saritastanmadhyagāḥ || 20 || SAS-PS'55 218,12sarito na vāpyaḥ | tāḥ kimantarā uta samīpāḥ ? ityata āha tanmadhyagāḥ | SAS-PS'55 218,13teṣāṃ kṣetrāṇāṃ madhyaṃ tanmadhyam | tanmadhyaṃ tanmadhyena vā gacchantīti tanmadhyagāḥ | SAS-PS'55 219,01ekatra sarvāsāṃ prasaṅganivṛttyarthaṃ digviśeṣapratipattyarthaṃcāha — TA-PS-55 3.21 dvayordvayoḥ pūrvāḥ pūrvagāḥ || 21 || SAS-PS'55 219,03dvayordvayoḥ saritorekaikaṃ kṣetraṃ viṣaya iti vākyaśeṣābhisambandhādekatra sarvāsāṃ SAS-PS'55 219,04prasaṅganivṛttiḥ kṛtā | ‘pūrvāḥ pūrvagāḥ’ iti vacanaṃ digviśeṣapratipattyartham | tatra pūrvā yāḥ SAS-PS'55 219,05saritastāḥ pūrvagāḥ | pūrvajaladhiṃ gacchantīti pūrvagāḥ | kimapekṣaṃ pūrvatvam ? sūtranirdeśāpe- SAS-PS'55 219,06kṣam | yadyevaṃ gaṅgāsidhvādayaḥ sapta pūrvagā iti prāptam ? naiṣa doṣaḥ; dvayordvayorityabhi- SAS-PS'55 219,07sambandhāt | dvayordvayoḥ pūrvāḥ pūrvagā iti veditavyāḥ | SAS-PS'55 219,08itarāsāṃ digvibhāgapratipattyarthamāha — TA-PS-55 3.22 śeṣāstvaparagāḥ || 22 || SAS-PS'55 219,10dvayordvayoryā avaśiṣṭāstā aparagāḥ pratyetavyāḥ | aparasamudraṃ gacchantītyaparagāḥ | SAS-PS'55 219,11tatra padmahradaprabhavā pūrvatoraṇadvāranirgatā gaṅgā | aparatoraṇadvāranirgatā sindhuḥ | udīcya- SAS-PS'55 219,12toraṇadvāranirgatā rohitāsyā | mahāpadmahradaprabhavā avācyatoraṇadvāranirgatā rohit | SAS-PS'55 220,01udīcyatoraṇadvāranirgatā harikāntā | tigiñchahradaprabhavā dakṣiṇatoraṇadvāranirgatā harit | SAS-PS'55 220,02udīcyatoraṇadvāranirgatā sītodā | kesarihradaprabhavā avācyatoraṇadvāranirgatā sītā | SAS-PS'55 220,03udīcyatoraṇadvāranirgatā narakāntā | mahāpuṇḍarīkahradaprabhavā dakṣiṇadvāranirgatā nārī | SAS-PS'55 220,04udīcyatoraṇadvāranirgatā rūpyakūlā | puṇḍarīkahradaprabhavā avācyatoraṇadvāranirgatā suva- SAS-PS'55 220,05rṇakūlā | pūrvatoraṇadvāranirgata raktā | pratīcyatoraṇadvāranirgatā raktodā | SAS-PS'55 220,06tāsāṃ parivārapratipādanārthamāha — TA-PS-55 3.23 caturdaśanadīsahasraparivṛtā gaṅgāsindhvādayo nadyaḥ || 23 || SAS-PS'55 220,08kimarthaṃ ‘gaṅgāsindhvādi’ grahaṇaṃ kriyate ? nadīgrahaṇārtham | prakṛtāstā abhi- SAS-PS'55 220,09sambadhyante ? naivaṃ śaṅkyam; anantarasya vidhirvā bhavati pratiṣedho vā iti aparagāṇāmeva SAS-PS'55 220,10grahaṇaṃ syāt | gaṅgādigrahaṇamevāstīti cet ? pūrvagāṇāmeva grahaṇaṃ syāt | ata ubhayīnāṃ SAS-PS'55 220,11grahaṇārthaṃ ‘gaṅgāsindhvādi’ grahaṇaṃ kriyate | ‘nadī’ grahaṇaṃ dviguṇā dviguṇā ityabhisambandhārtham | SAS-PS'55 221,01gaṅgā caturdaśanadisahasraparivṛtā | sindhurapi | evamuttarā api nadyaḥ pratikṣetraṃ taddviguṇadvi- SAS-PS'55 221,02guṇā bhavanti; ā videhāntāt | tata uttarā arddhārddhahīnāḥ | SAS-PS'55 221,03uktānāṃ kṣetrāṇāṃ viṣkambhapratipattyarthamāha — TA-PS-55 3.24 bharataḥ ṣaḍviṃśapañcayojanaśatavistāraḥ ṣaṭ caikonaviṃśatibhāgā yojanasya || 24 || SAS-PS'55 221,05ṣaḍadhikā viṃśatiḥ ṣaḍviṃśatiḥ | ṣaḍviṃśatiradhikā yeṣu tāni ṣaḍviṃśāni | SAS-PS'55 221,06ṣaḍviṃśāni pañcayojanaśatāni vistāro yasya ṣaḍviṃśapañcayojanaśatavistāro bharataḥ | SAS-PS'55 221,07kimetāvāneva ? na; ityāha ṣaṭ caikonaviṃśatibhāgāyojanasya vistāro'syetyabhisambadhyate | SAS-PS'55 221,08itareṣāṃ viṣkambhaviśeṣapratipattyarthamāha — TA-PS-55 3.25 taddviguṇadviguṇavistārā varṣadharavarṣā videhāntāḥ || 25 || SAS-PS'55 221,10tato bharatād dviguṇo dviguṇo vistāro yeṣāṃ ta ime taddviguṇadviguṇavistārāḥ | SAS-PS'55 221,11ke te ? varṣadharavarṣāḥ | kiṃ sarve ? na; ityāha videhāntā iti | SAS-PS'55 222,01athottareṣāṃ kathamityata āha — TA-PS-55 3.26 uttarā dakṣiṇatulyāḥ || 26 || SAS-PS'55 222,03uttarā airāvatādayo nīlāntā bharatādibhirdakṣiṇaistulyā draṣṭavyāḥ | atītasya SAS-PS'55 222,04sarvasyāyaṃ viśeṣo veditavyaḥ | tena hradapuṣkarādīnāṃ tulyatā yojyā | SAS-PS'55 222,05atrāha, ukteṣu bharatādiṣu kṣetreṣu manuṣyāṇāṃ kiṃ tulyo'nubhavādiḥ, āhosvi- SAS-PS'55 222,06dasti kaścitprativiśeṣa ityatrocyate — TA-PS-55 3.27 bharatairāvatayorvṛddhihrāsau ṣaṭsamayābhyāmutsarpiṇyavasarpiṇībhyām || 27 || SAS-PS'55 222,08vṛddhiśca hrāsaśca vṛddhihrāsau | kābhyām ? ṣaṭsamayābhyāmutsarpiṇyavasarpiṇī- SAS-PS'55 222,09bhyām | kayoḥ ? bharatairāvatayoḥ | na tayoḥ kṣetrayorvṛddhihrāsau staḥ; asambhavāt | SAS-PS'55 222,10tatsthānāṃ manuṣyāṇāṃ vṛddhihrāsau bhavataḥ | athavādhikaraṇanirdeśaḥ | bharate airāvate ca SAS-PS'55 222,11manuṣyāṇāṃ vṛddhihrāsāviti | kiṃkṛtau vṛddhihrāsau ? anubhavāyuḥpramāṇādikṛtau | anubhava SAS-PS'55 223,01upabhogaḥ, āyurjīvitaparimāṇam, pramāṇaṃ śarīrotsedha ityevamādibhirvṛddhihrāsau manuṣyāṇāṃ SAS-PS'55 223,02bhavataḥ | kiṃhetukau punastau ? kālahetukau | sa ca kālo dvividhaḥ-utsarpiṇī avasarpiṇī SAS-PS'55 223,03ceti | tadbhedāḥ pratyekaṃ ṣaṭ | anvarthasañjñe caite | anubhavādibhirutsarpaṇaśīlā utsarpiṇī | SAS-PS'55 223,04tairevāvasarpaṇaśīlā avasarpiṇī | tatrāvasarpiṇī ṣaḍvidhā — suṣamasuṣamā suṣamā suṣama- SAS-PS'55 223,05duṣṣamā duṣṣamasuṣamā duṣṣamā atiduṣṣamā ceti | utsarpiṇyapi atiduṣṣamādyā suṣamasuṣa- SAS-PS'55 223,06māntā ṣaḍvidhaiva bhavati | avasarpiṇyāḥ parimāṇaṃ daśasāgaropamakoṭīkoṭyaḥ | utsarpiṇyā SAS-PS'55 223,07api tāvatya eva | sobhayī kalpa ityākhyāyate | tatra suṣamasuṣamā catasraḥ sāgaropamako- SAS-PS'55 223,08ṭīkoṭyaḥ | tadādau manuṣyā uttarakurumanuṣyatulyāḥ | tataḥ krameṇa hānau satyāṃ suṣamā bhavati SAS-PS'55 223,09tisraḥ sāgaropamakoṭīkoṭyaḥ | tadādau manuṣyā harivarṣamanuṣyasamāḥ | tataḥ krameṇa hānau SAS-PS'55 223,10satyāṃ suṣamaduṣṣamā bhavati dve sāgaropamakoṭīkoṭyau | tadādau manuṣyā haimavatakamanuṣya- SAS-PS'55 224,01samāḥ | tatah krameṇa hānau satyāṃ duṣṣamasuṣamā bhavati ekasāgaromakoṭīkoṭī dvicatvā- SAS-PS'55 224,02riṃśadvarṣasahasronā | tadādau manuṣyā videhajanatulyā bhavanti | tataḥ krameṇa hānau satyāṃ SAS-PS'55 224,03duṣṣamā bhavati ekaviṃśativarṣasahasrāṇi | tataḥ krameṇa hānau satyāmatiduṣṣamā bhavati SAS-PS'55 224,04ekaviṃśativarṣasahasrāṇi | evamutsarpiṇyapi viparītakramā veditavyā | SAS-PS'55 224,05athetarāsu bhūmiṣu kā'vasthetyata āha — TA-PS-55 3.28 tābhyāmaparā bhūmayo'vasthitāḥ || 28 || SAS-PS'55 224,07tābhyāṃ bharatairāvatābhyāmaparā bhūmayo'vasthitā bhavanti | na hi tatrotsarpiṇyava- SAS-PS'55 224,08sarpiṇyau staḥ | SAS-PS'55 224,09kiṃ tāsu bhūmiṣu manuṣyāstulyāyuṣa āhosvitkaścidasti prativiśeṣa ityata āha — TA-PS-55 3.29 ekadvitripalyopamasthitayo haimavatakahārivarṣakadaivakuravakāḥ || 29 || SAS-PS'55 224,11haimavate bhavā haimavatakā ityevaṃ ‘vuñi’ sati manuṣyasampratyayo bhavati | eva- SAS-PS'55 224,12muttarayorapi | haimavatakādayastrayaḥ | ekādayastrayaḥ | tatra yathāsaṃkhyamabhisambandhaḥ kriyate | SAS-PS'55 224,13ekapalyopamasthitayo haimavatakāḥ | dvipalyopamasthitayo hārivarṣakāḥ | tripalyopamasthitayo SAS-PS'55 224,14daivakuravakā iti | tatra pañcasu haimavateṣu suṣamaduṣṣamā sadā'vasthitā | tatra manuṣyā SAS-PS'55 225,01ekapalyopamāyuṣo dvidhanuḥsahasrochritāścaturthabhaktāhārā nīlotpalavarṇāḥ | pañcasu hari- SAS-PS'55 225,02varṣeṣu suṣamā sadā'vasthitā | tatra manuṣyā dvipalyopamāyuṣaścatuścāpasahasrotsedhāḥ ṣaṣṭha- SAS-PS'55 225,03bhaktāhārāḥ śaṅkhavarṇāḥ | pañcasu devakuruṣu suṣamasuṣamā sadā'vasthitā | tatra manuṣyā- SAS-PS'55 225,04stripalyopamāyuṣaḥ ṣaḍdhanuḥsahasrocchrāyā aṣṭamabhaktāhārāḥ kanakavarṇāḥ | SAS-PS'55 225,05athottareṣu kā'vasthetyata āha — TA-PS-55 3.30 tathottarāḥ || 30 || SAS-PS'55 225,07yathā dakṣiṇā vyākhyātāstathaivottarā veditavyāḥ | hairaṇyavatakā haimavatakaistulyāḥ | SAS-PS'55 225,08rāmyakā hārivarṣakaistulyāḥ | devakuravakairauttarakuravakāḥ samākhyātāḥ | SAS-PS'55 225,09atha videheṣvavasthiteṣu kā sthitirityatrocyate — TA-PS-55 3.31 videheṣu saṃkhyeyakālāḥ || 31 || SAS-PS'55 225,11sarveṣu videheṣu saṃkhyeyakālā manuṣyāḥ | tatra kālaḥ suṣamaduṣṣamāntopamaḥ sadā'- SAS-PS'55 225,12vasthitaḥ | manuṣyāśca pañcadhanuḥśatotsedhāḥ | nityāhārāḥ | utkarṣeṇaikapūrvakoṭīsthiti- SAS-PS'55 226,01kāḥ | jaghanyenāntarmuhūrtāyuṣaḥ | tasyāśca sambandhe gāthāṃ paṭhanti — SAS-PS'55 226,02’puvvassa du parimāṇaṃ sadariṃ khalu koḍisadasahassāiṃ | SAS-PS'55 226,03chappaṇṇaṃ ca sahassā boddhavvā vāsakoḍīṇaṃ || ’SAS-PS'55 226,04ukto bharatasya viṣkambhaḥ | punaḥ prakārāntareṇa tatpratipattyarthamāha — TA-PS-55 3.32 bharatasya viṣkambho jambūdvīpasya navatiśatabhāgaḥ || 32 || SAS-PS'55 226,06jambūdvīpaviṣkambhasya yojanaśatasahasrasya navatiśatabhāgīkṛtasyaiko bhāgo bharatasya SAS-PS'55 226,07viṣkambhaḥ | sa pūrvokta eva | uktaṃ jambūdvīpaṃ parivṛtya vedikā sthitā, tataḥ paro lavaṇodaḥ SAS-PS'55 226,08samudro dviyojanaśatasahasravalayaviṣkambhaḥ | tataḥ paro dhātakīkhaṇḍo dvīpaścaturyojana- SAS-PS'55 226,09śatasahasravalayaviṣkambhaḥ | SAS-PS'55 226,10tatra varṣādīnāṃ saṃkhyādividhipratipattyarthamāha — TA-PS-55 3.33 dvidhārtakīkhaṇḍe || 33 || SAS-PS'55 226,12bharatādīnāṃ dravyāṇāmihābhyāvṛttirvivakṣitā | tatra kathaṃ suc ? adhyāhriya- SAS-PS'55 226,13māṇakriyābhyāvṛttidyotanārthaḥ suc | yathā dvistāvānayaṃ prāsādo mīyata iti | evaṃ SAS-PS'55 227,01dvirdhātakīkhaṇḍe bharatādayo mīyante iti | tadyathā — dvābhyāmiṣvākāraparvatābhyāṃ dakṣiṇo- SAS-PS'55 227,02ttarāyatābhyāṃ lavaṇodakālodavedikāspṛṣṭakoṭibhyāṃ vibhavato dhātakīkhaṇḍaḥ pūrvāpara iti | SAS-PS'55 227,03tatra pūrvasya aparasya ca madhye dvau mandarau | tayorubhayato bharatādīni kṣetrāṇi himavadādayaśca SAS-PS'55 227,04varṣadheraparvatāḥ | evaṃ dvau bharatau dvau himavantau ityevamādi saṃkhyānaṃ dviguṇaṃ veditavyam | SAS-PS'55 227,05jambūdvīpahimavadādīnāṃ varṣadharāṇāṃ yo viṣkambhastaddviguṇo dhātakīkhaṇḍe himavadādīnāṃ varṣa- SAS-PS'55 227,06dharāṇām | varṣadharāścakrāravadavasthitāḥ | aravivarasaṃsthānāni kṣetrāṇi | jambūdvīpe yatra SAS-PS'55 227,07jambūvṛkṣaḥ sthitaḥ, tatra dhātakīkhaṇḍe dhātakīvṛkṣaḥ saparivāraḥ | tadyogāddhātakīkhaṇḍa iti SAS-PS'55 227,08dvīpasya nāma pratītam | tatparikṣepī kālodaḥ samudraḥ ṭaṅkacchinnatīrthaḥ aṣṭayojanaśatasahasra- SAS-PS'55 227,09valayaviṣkambhaḥ | kālodaparikṣepī puṣkaradvīpaḥ ṣoḍaśayojanaśatasahasravalayaviṣkambhaḥ | SAS-PS'55 227,10tatra dvīpāmbhonidhiviṣkambhadviguṇapariklṛptivaddhātakīkhaṇḍavarṣādidviguṇavṛddhi- SAS-PS'55 227,11prasaṅge viśeṣāvadhāraṇārthamāha — TA-PS-55 3.34 puṣkarārddhe ca || 34 || SAS-PS'55 228,01kim ? dvirityanuvartate | kimapekṣā dvirāvṛttiḥ ? jambūdvīpabharatahimavadādyapekṣayaiva | SAS-PS'55 228,02kutaḥ ? vyākhyānataḥ | yathā dhātakīkhaṇḍe himavadādīnāṃ viṣkambhastathā puṣkarārdhe himava- SAS-PS'55 228,03dādīnāṃ viṣkambho dviguṇa iti vyākhyāyate | nāmāni tānyeva, iṣvākārau mandarau ca SAS-PS'55 228,04pūrvavat | yatra jambūvṛkṣastatra puṣkaraṃ saparivāram | tata eva tasya dvīpasya nāma rūḍhaṃ SAS-PS'55 228,05puṣkaradvīpa iti | atha kathaṃ puṣkarārddhasañjñā ? mānuṣottaraśailena vibhaktārdhatvātpuṣkarārdha- SAS-PS'55 228,06sañjñā | SAS-PS'55 228,07atrāha kimarthaṃ jambūdvīpahimavadādisaṃkhyā dvirāvṛttā puṣkarārdhe kathyate, na punaḥ SAS-PS'55 228,08kṛtsna eva puṣkaradvīpe ? ityatrocyate — TA-PS-55 3.35 prāṅmānuṣottarānmanuṣyāḥ || 35 || SAS-PS'55 228,10puṣkaradvīpabahumadhyadeśabhāgī valayavṛtto mānuṣottaro nāma śailaḥ | tasmātprāgeva SAS-PS'55 229,01manuṣyā na bahiriti | tato na bahiḥ pūrvoktakṣetravibhāgo'sti | nāsmāduttaraṃ kadācidapi SAS-PS'55 229,02vidyādharā ṛddhiprāptā api manuṣyā gacchanti anyatropapādasamuddhātābhyām | tato' SAS-PS'55 229,03syānvarthasañjñā | evaṃ jambūdvīpādiṣvardhatṛtīyeṣu dvīpeṣu dvayośca samudayormanuṣyā vedi- SAS-PS'55 229,04tavyāḥ | te dvividhāḥ — TA-PS-55 3.36 āryā mlecchāśca || 36 || SAS-PS'55 229,06guṇairguṇavadbhirvā aryanta ityāryāḥ | te dvividhā ṛddhiprāptāryā anṛddhiprāptāryā- SAS-PS'55 230,01śceti | anṛddhiprāptāryāḥ pañcavidhāḥ-kṣetrāryā jātyāryāḥ karmāryāścāritrāryā darśanāryā- SAS-PS'55 230,02śceti | ṛddhiprāptāryāḥ saptavidhāḥ; buddhivikriyātapobalauṣadharasākṣīṇabhedāt | SAS-PS'55 230,03mlecchā dvividhāḥ-antardvīpajāḥ karmabhūmijāśceti | tatrāntardvīpā lavaṇodadhe- SAS-PS'55 230,04rabhyantare pārśve'ṣṭāsu dikṣvaṣṭau | tadantareṣu cāṣṭau | himavacchikhariṇorubhayośca vijayā- SAS-PS'55 230,05rddhayoranteṣvaṣṭau | tatra dikṣu dvīpā vedikāyāstiryak pañcayojanaśatāni praviśya bhavanti | SAS-PS'55 230,06vidikṣvantareṣu ca dvīpāḥ pañcāśatpañcayojanaśateṣu gateṣu bhavanti | śailānteṣu dvīpāḥ ṣaṭ SAS-PS'55 230,07yojanaśateṣu gateṣu bhavanti | dikṣu dvīpāḥ śatayojanavistārāḥ | vidikṣvantareṣu ca SAS-PS'55 230,08dvīpāstadardhaviṣkambhāḥ | śailānteṣu pañcaviṃśatiyojanavistārāḥ | SAS-PS'55 230,09tatra pūrvasyāṃ diśyekorukāḥ | aparasyāṃ diśi lāṅgūlinaḥ | uttarasyāṃ diśya- SAS-PS'55 230,10bhāṣakāḥ | dakṣiṇasyāṃ diśi viṣāṇinaḥ | śaśakarṇaśaṣkulīkarṇaprāvaraṇakarṇalambakarṇāḥ SAS-PS'55 230,11vidikṣu | aśvasiṃhaśvamahiṣavarāhavyāghrakākakapimukhā antareṣu | meghamukhavidyunmukhāḥ SAS-PS'55 231,01śikhariṇa ubhayorantayoḥ | matsyamukhakālamukhā himavata ubhayorantayoḥ | hastimukhā- SAS-PS'55 231,02darśamukhāḥ uttaravijayārdhasyobhayorantayoḥ | gomukhameṣamukhā dakṣiṇavijayārdhasyobhayo- SAS-PS'55 231,03rantayoḥ | ekorukā mṛdāhārā guhāvāsinaḥ | śeṣāḥ puṣpaphalāhārā vṛkṣavāsinaḥ | sarve SAS-PS'55 231,04te palyopamāyuṣaḥ | SAS-PS'55 231,05te caturviṃśatirapi dvīpā jalatalādekayojanotsedhāḥ | lavaṇodadherbāhyapārśve'- SAS-PS'55 231,06pyevaṃ caturviṃśatirdvīpā vijñātavyāḥ | tathā kālode'pi veditavyāḥ | ta ete'ntardvīpajā SAS-PS'55 231,07mlecchāḥ | karmabhūmijāṃśca śakayavanaśavarapulindādayaḥ | SAS-PS'55 231,08kāḥ punaḥ karmabhūmaya ityata āha — TA-PS-55 3.37 bharatairāvatavidehāḥ karmabhūmayo'nyatra devakurūttarakurubhyaḥ || 37 || SAS-PS'55 232,02bharatā airāvatā videhāśca pañca pañca, etāḥ karmabhūmaya iti vyapadiśyante | SAS-PS'55 232,03tatra ‘videha’grahaṇāddevakurūttarakurugrahaṇe prasavate tatpratiṣedhārthamāha — ‘anyatra devakurūttaraku- SAS-PS'55 232,04kurubhyaḥ’ iti | ‘anyatra’ śabdo varjanārthaḥ | devakurava uttarakuravo haimavato harivarṣo ramyako SAS-PS'55 232,05hairaṇyavato'ntardvīpāśca bhogabhūmaya iti vyapadiśyante | atha kathaṃ karmabhūmitvam ? śubhāśubha- SAS-PS'55 232,06lakṣaṇasya karmaṇo'dhiṣṭhānatvāt | nanu sarvaṃ lokatritayaṃ karmaṇo'dhiṣṭhānameva ? tata evaṃ SAS-PS'55 232,07prakarṣagatirvijñāsyate, prakarṣeṇa yatkarmaṇo'dhiṣṭhānamiti | tatrāśubhakarmaṇastāvatsaptamanaraka- SAS-PS'55 232,08prāpaṇasya bharatādiṣvevārjanam, śubhasya ca sarvārthasiddhyādi sthānaviśeṣaprāpaṇasya karmaṇa SAS-PS'55 232,09upārjanaṃ tatraiva, kṛṣyādilakṣaṇasya ṣaḍvidhasya karmaṇaḥ pātradānādisahitasya tatraivārambhā- SAS-PS'55 232,10tkarmabhūmivyapadeśo veditavyaḥ | itarāstu daśavidhakalpavṛkṣakalpitabhogānubhavanaviṣayatvād- SAS-PS'55 232,11bhogabhūmaya iti vyapadiśyante | SAS-PS'55 233,01uktāsu bhūmiṣu manuṣyāṇāṃ sthitiparicchedārthamāha — TA-PS-55 3.38 nūsthitī parāpare tripalyopamāntarmuhūrte || 38 || SAS-PS'55 233,03trīṇi palyopamāni yasyāḥ sā tripalyopamā | antargato muhūrto yasyāḥ sā anta- SAS-PS'55 233,04rmuhūrtā | yathāsaṃkhyenābhisambandhaḥ | manuṣyāṇāṃ parā utkṛṣṭā sthitistripalyopamā | SAS-PS'55 233,05aparā jaghanyā antarmuhūrtā | madhye anekavikalpā | tatra palyaṃ trividham — vyavahārapalya- SAS-PS'55 233,06muddhārapalyamaddhāpalyamiti | anvarthasaṃjñā etāḥ | ādyaṃ vyavahārapalyamityucyata; uttara- SAS-PS'55 233,07palyadvayavyavahārabījatvāt | nānena kiñcitparicchedyamastīti | dvitīyamuddhārapalyam | SAS-PS'55 233,08tata uddhṛtairlomakacchedairdvīpasamudrāḥ saṃkhyāyanta iti | tṛtīyamaddhāpalyam | addhā kāla- SAS-PS'55 233,09sthitirityarthaḥ | tatrādyasya pramāṇaṃ kathyate, tatparicchedanārthatvāt | tadyathā — pramāṇāṅgula- SAS-PS'55 233,10parimitayojanaviṣkambhāyāmāvagāhāni trīṇi palyāni kuśūlā ityarthaḥ | ekādi SAS-PS'55 233,11saptāntāhorātrajātāvivālāgrāṇi tāvacchinnāni yāvadvitīyaṃ kartaricchedaṃ nāvāpnuvanti, SAS-PS'55 233,12tādṛśairlomacchedaiḥ paripūrṇaṃ ghanīkṛtaṃ vyavahārapalyamityucyate | tato varṣaśate varṣaśate gate SAS-PS'55 234,01ekaikalomāpakarṣaṇavidhinā yāvatā kālena tadriktaṃ bhavettāvānkālo vyavahārapalyopa- SAS-PS'55 234,02mākhyaḥ | taireva lomacchedaiḥ pratyekamasaṃkhyeyavarṣakoṭīsamayamātracchinnaistatpūrṇamuddhārapalyam | SAS-PS'55 234,03tataḥ samaye samaye ekaikasmin romacchede'pakṛṣyamāṇe yāvatā kālena tadriktaṃ bhavati tāvānkāla SAS-PS'55 234,04uddhārapalyopamākhyaḥ | eṣāmuddhārapalyāṇāṃ daśakoṭīkoṭya ekamuddhārasāgaropamam | ardhatṛ- SAS-PS'55 234,05tīyoddhārasāgaropamānāṃ yāvanto romacchedāstāvanto dvīpasamudrāḥ | punaruddhārapalyaromacche- SAS-PS'55 234,06dairvarṣaśatasamayamātracchinnaiḥ pūrṇamaddhāpalyam | tataḥ samaye samaye ekaikasmin romacchede'pa- SAS-PS'55 234,07kṛṣyamāṇe yāvatā kālena tadriktaṃ bhavati tāvānkālo'ddhāpalyopamākhyaḥ | eṣāmaddhā- SAS-PS'55 234,08palyānāṃ daśakoṭīkoṭya ekamaddhāsāgaropamam | daśāddhāsāgaropamakoṭīkoṭya ekāva- SAS-PS'55 234,09sarpiṇī | tāvatyevotsarpiṇī | anenāddhāpalyena nārakatairyagyonānāṃ devamanuṣyāṇāṃ ca karma- SAS-PS'55 234,10sthitirbhavasthitirāyuḥsthitiḥ kāyasthitiśca paricchettavyā | uktā ca saṃgrahagāthā — SAS-PS'55 234,11’vavahāruddhāraddhā pallā tiṇṇeva hoṃti boddhabbā | SAS-PS'55 234,12saṃkhā dīva-samuddā kammaṭiṭhadi vaṇṇidā tadie || ’SAS-PS'55 234,13yathaivaite utkṛṣṭajaghanye sthitī nṛṇāṃ tathaiva — TA-PS-55 3.39 tiryagyonijānāṃ ca || 39 || SAS-PS'55 235,01tiraścāṃ yonistiryagyoniḥ | tiryaggatināmakarmodayāpāditaṃ janmetyarthaḥ | tirya- SAS-PS'55 235,02gyonau jātāstiryagyonijāḥ | teṣāṃ tiryagyonijānāmutkṛṣṭā bhavasthitistripalyopamā | SAS-PS'55 235,03jaghanyā antarmuhūrtā | madhye'nekavikalpāḥ | SAS-PS'55 235,04iti tattvārthavṛttau sarvārthasiddhisañjñikāyāṃ tṛtīyo'dhyāyaḥ || 3 || SAS-PS'55 236,01atha caturtho'dhyāyaḥSAS-PS'55 236,02‘bhavapratyayo'vadhirdevanārakāṇām’ ityevamādiṣvasakṛddevaśabda uktastatra na jñāyate SAS-PS'55 236,03ke devāḥ katividhā iti tannirṇayārthamāha — TA-PS-55 4.1 devāścaturṇikāyāḥ || 1 || SAS-PS'55 236,05devagatināmakarmodaye satyabhyantare hetau bāhyavibhūtiviśeṣaiḥ dvīpādrisamudrādi- SAS-PS'55 236,06pradeśeṣu yatheṣṭaṃ dīvyanti krīḍantīti devāḥ | ihaikavacananirdeśo yuktaḥ ‘devaścaturṇikāyaḥ’SAS-PS'55 236,07iti | sa jātyabhidhānādbahūnāṃ pratipādako bhavati ? bahutvanirdeśastadantargatabhedapratipattyarthaḥ | SAS-PS'55 236,08indrasāmānikādayo bahabo bhedāḥ santi sthityādikṛtāśca tatsūcanārthaḥ | devagatināmaka- SAS-PS'55 236,09rmodayasya svakarmaviśeṣāpāditabhedasya sāmarthyānnicīyanta iti nikāyāḥ saṃghātā ityarthaḥ | SAS-PS'55 237,01catvāro nikāyā yeṣāṃ te caturṇikāyāḥ | ke punaste ? bhavanavāsino vyantarā jyotiṣkā SAS-PS'55 237,02vaimānikāśceti | SAS-PS'55 237,03teṣāṃ leśyāvadhāraṇārthamucyate — TA-PS-55 4.2 āditastriṣu pītāntaleśyāḥ || 2 || SAS-PS'55 237,05‘ādita’ ityucyate, ante madhye anyathā vā grahaṇaṃ mā vijñāyīti | ādau āditaḥ | SAS-PS'55 237,06dvayorekasya ca nivṛttyarthaṃ ‘tri’grahaṇaṃ kriyate | atha caturṇṇāṃ nivṛttyarthaṃ kasmānna bhavati ? SAS-PS'55 237,07‘ādita’ iti vacanāt | ṣaḍ leśyā uktāḥ | tatra catasṛṇāṃ leśyānāṃ grahaṇārthaṃ ‘pītānta’SAS-PS'55 237,08grahaṇaṃ kriyate | pītaṃ teja ityarthaḥ | pītā ante yāsāṃ tāḥ pītāntāḥ | pītāntā leśyā SAS-PS'55 237,09yeṣāṃ te pītāntaleśyāḥ | etaduktaṃ bhavati — āditastriṣu nikāyeṣu bhavanavāsivyantara- SAS-PS'55 237,10jyotiṣkanāmasu devānāṃ kṛṣṇā nīlā kāpotā pīteti catasro leśyā bhavanti | SAS-PS'55 238,01teṣāṃ nikāyānāmantarvikalpapratipādanārthamāha — TA-PS-55 4.3 daśāṣṭapañcadvādaśavikalpāḥ kalpopapannaparyantāḥ || 3 || SAS-PS'55 238,03caturṇṇāṃ devanikāyānāṃ daśādibhiḥ saṃkhyāśabdairyathāsaṃkhyamabhisambandho veditavyaḥ | SAS-PS'55 238,04daśavikalpā bhavanavāsinaḥ | aṣṭavikalpā vyantarāḥ | pañcavikalpā jyotiṣkāḥ | dvādaśa- SAS-PS'55 238,05vikalpā vaimānikā iti | sarvavaimānikānāṃ dvādaśavikalpāntaḥpātitve prasakte graiveyakādi- SAS-PS'55 238,06nivṛttyarthaṃ viśeṣaṇamupādīyate ‘kalpopapannaparyantā’ iti | atha kathaṃ kalpasañjñā ? indrādayaḥ SAS-PS'55 238,07prakārā daśa eteṣu kalpyanta iti kalpāḥ | bhavanavāsiṣu tatkalpanāsambhave'pi rūḍhivaśā- SAS-PS'55 238,08dvaimānikeṣveva vartate kalpaśabdaḥ | kalpeṣūpapannāḥ kalpopapannāḥ | kalpopapannāḥ paryantā yeṣāṃ SAS-PS'55 238,09te kalpopapannaparyantāḥ | SAS-PS'55 238,10punarapi tadviśeṣapratipattyarthamāha — TA-PS-55 4.4 indrasāmānikatrāyastriṃśapāriṣadātmarakṣalokapālānīkaprakīrṇakā- TA-PS-55 4.4 bhiyogyakilviṣikāścaikaśaḥ || 4 || SAS-PS'55 239,01anyadevāsādhāraṇāṇimādiguṇayogādindantīti indrāḥ | ājñaiśvaryavarjitaṃ SAS-PS'55 239,02yatsthānāyurvīryaparivārabhogopabhogādi tatsamānaṃ, tasminsamāne bhavāḥ sāmānikā maha- SAS-PS'55 239,03ttarāḥ pitṛgurūpādhyāyatulyāḥ | mantripurohitasthānīyāstrāyastriṃśāḥ | trayastriṃśadeva SAS-PS'55 239,04trāyastriṃśāḥ | vayasyapīṭhamardasadṛśāḥ pariṣadi bhavāḥ pāriṣadāḥ | ātmarakṣāḥ śirorakṣopa- SAS-PS'55 239,05mānāḥ | arthacarārakṣakasamānā lokapālāḥ | lokaṃ pālayantīti lokapālāḥ | padātyā- SAS-PS'55 239,06dīni sapta anīkāni daṇḍasthānīyāni | prakīrṇakāḥ paurajānapadakalpāḥ | ābhiyogyā SAS-PS'55 239,07dāsasamānā vāhanādikarmaṇi pravṛttāḥ | antevāsisthānīyāḥ kilviṣikāḥ | kilbiṣaṃ SAS-PS'55 239,08pāpaṃ yeṣāmastīti kilviṣikāḥ | SAS-PS'55 239,09ekaikasya nikāyasya ekaśa ete indrādayo daśa vikalpāścaturṣu nikāyeṣūtsargeṇa SAS-PS'55 239,10prasaktāstato'pavādārthamāha — TA-PS-55 4.5 trāyastriṃśalokapālavarjyā vyantarajyotiṣkāḥ || 5 || SAS-PS'55 239,12vyantareṣu jyotiṣkeṣu ca trāyastriṃśāṃllokapālāṃśca varjayitvā itare'ṣṭau vikalpā SAS-PS'55 239,13draṣṭavyāḥ | SAS-PS'55 240,01atha teṣu nikāyeṣu kimekaika indra utānyaḥ pratiniyamaḥ kaścidastītyata āha — TA-PS-55 4.6 pūrvayordvīndrāḥ || 6 || SAS-PS'55 240,03pūrvayornikāyayorbhavanavāsivyantaranikāyayoḥ | kathaṃ dvitīyasya pūrvatvam ? sāmī- SAS-PS'55 240,04pyātpūrvatvamupacaryoktam | ‘dvīndrāḥ’ iti antarnītavīpsārthaḥ | dvau dvau indrau yeṣāṃ te dvīndrā iti | SAS-PS'55 240,05yathā saptaparṇo'ṣṭāpada iti | tadyathā — bhavanavāsiṣu tāvadasurakumārāṇāṃ dvāvindrau camaro SAS-PS'55 240,06vairocanaśca | nāgakumārāṇāṃ dharaṇo bhūtānandaṃśca | vidyutkumārāṇāṃ harisiṃho hari- SAS-PS'55 240,07kāntaśca | suparṇakumārāṇāṃ veṇudevo veṇudhārī ca | agnikumārāṇāmagniśikho'gnimāṇa- SAS-PS'55 240,08vaśca | vātakumārāṇāṃ vailambaḥ prabhañjanaśca | stanitakumārāṇāṃ sughoṣo mahāghoṣaśca | SAS-PS'55 240,09udadhikumārāṇāṃ jalakānto jalaprabhaśca | dvīpakumārāṇāṃ pūrṇo vasiṣṭhaśca | dikkumārāṇā- SAS-PS'55 240,10mamitagatiramitavāhanaśceti | vyantareṣvapi kinnarāṇāṃ dvāvindrau kinnaraḥ kimpuruṣaśca | SAS-PS'55 240,11kimpuruṣāṇāṃ satpuruṣo mahāpuruṣaśca | mahoragāṇāmatikāyo mahākāyaśca | gandharvāṇāṃ SAS-PS'55 240,12gītaratirgītayaśāśca | yakṣāṇāṃ pūrṇabhadro māṇibhadraśca | rākṣasānāṃ bhīmo mahābhīmaśca | SAS-PS'55 240,13bhūtānāṃ pratirūpo'pratirūpaśca | piśācānāṃ kālo mahākālaśca | SAS-PS'55 241,01athaiṣāṃ devānāṃ sukhaṃ kīdṛśamityukte sukhāvabodhanārthamāha — TA-PS-55 4.7 kāyapravīcārā ā aiśānāt || 7 || SAS-PS'55 241,03pravīcāro maithunopasevanam | kāyena pravīcāro yeṣāṃ te kāyapravīcārāḥ | āṅ SAS-PS'55 241,04abhividhyarthaḥ | asaṃhitayā nirdeśaḥ asandehārthaḥ | ete bhavanavāsyādaya aiśānāntāḥ saṃklli- SAS-PS'55 241,05ṣṭakarmatvānmanuṣyavatstrīviṣayasukhamanubhavantītyarthaḥ | SAS-PS'55 241,06avadhigrahaṇāditareṣāṃ sukhavibhāge'nirjñāte tatpratipādanārthamāha — TA-PS-55 4.8 śeṣāḥ sparśarūpaśabdamanaḥpravīcārāḥ || 8 || SAS-PS'55 241,08uktāvaśiṣṭagrahaṇārthaṃ ‘śeṣa’grahaṇam | ke punaruktāvaśiṣṭāḥ ? kalpavāsinaḥ | SAS-PS'55 241,09sparśaśca rūpaṃ ca śabdaśca manaśca sparśarūpaśabdamanāṃsi, teṣu pravīcāro yeṣāṃ te sparśarūpa- SAS-PS'55 241,10śabdamanaḥpravīcārāḥ | kathamabhisambandhaḥ ? ārṣāvirodhena | kutaḥ punaḥ ‘pravīcāra’ grahaṇam ? SAS-PS'55 242,01iṣṭasampratyayārthamiti | kaḥ punariṣṭo'bhisambandhaḥ ? ārṣāvirodhī — sānatkumāramāhendra- SAS-PS'55 242,02yordevā devāṅganāṅgasparśamātrādeva parāṃ prītimupalabhante, tathā devyo'pi | brahmabrahmottara- SAS-PS'55 242,03lāntavakāpiṣṭheṣu devā divyāṅganānāṃ śṛṅgārākāravilāsacaturamanojñaveṣarūpāvalokana- SAS-PS'55 242,04mātrādeva paramasukhamāpnuvanti | śukramahāśukraśatārasahasrāreṣu devā devavanitānāṃ madhura- SAS-PS'55 242,05saṅgītamṛduhasitalalitakathitabhūṣaṇaravaśravaṇamātrādeva parāṃ prītimāskandanti | SAS-PS'55 242,06ānataprāṇatāraṇācyutakalpeṣu devā svāṅganāmanaḥsaṅkalpamātrādeva paraṃ sukhamāpnuvanti | SAS-PS'55 242,07athottareṣāṃ kiṃprakāraṃ sukhamityukte tanniścayārthamāha — TA-PS-55 4.9 pare'pravicārāḥ || 9 || SAS-PS'55 242,09‘para’ grahaṇamitarāśeṣasaṃgrahārtham | ‘apravīcāra’grahaṇaṃ paramasukhapratipattyartham | SAS-PS'55 242,10pravīcāro hi vedanāpratikāraḥ | tadabhāve teṣāṃ paramasukhamanavarataṃ bhavati | SAS-PS'55 242,11uktā ye ādinikāyadevā daśavikalpā iti teṣāṃ sāmānyaviśeṣasañjñāvijñāpa- SAS-PS'55 242,12nārthamidamucyate — TA-PS-55 4.10 bhavanavāsino'suranāgavidyutsuparṇāgnivātastanitodadhidvīpadikkumārāḥ || 10 || SAS-PS'55 243,02bhavaneṣu vasantītyevaṃśīlā bhavanavāsinaḥ | ādinikāyasyeyaṃ sāmānyasañjñā | SAS-PS'55 243,03asurādayo viśeṣasañjñā viśiṣṭanāmakarmodayāpāditavṛttayaḥ | sarveṣāṃ devānāmavasthitavayaḥ- SAS-PS'55 243,04svabhāvatve'pi veṣabhūṣāyudhayānavāhanakrīḍanādiṃ kumāravadeṣāmābhāsata iti bhavanavāsiṣu SAS-PS'55 243,05kumāravyapadeśo rūḍhaḥ | sa pratyekaṃ parisamāpyate asurakumārā ityevamādi | kva teṣāṃ bhavanā- SAS-PS'55 243,06nīti cet ? ucyate — ratnaprabhāyāḥ paṅkabahulabhāge'surakumārāṇāṃ bhavanāni | kharapṛthivī- SAS-PS'55 243,07bhāge uparyadhaśca ekaikayojanasahasraṃ varjayitvā śeṣanavānāṃ kumārāṇāmāvāsāḥ | SAS-PS'55 243,08dvitīyanikāyasya sāmānyaviśeṣasañjñāvadhāraṇārthamāha — TA-PS-55 4.11 vyantarāḥ kinnarakimpuruṣamahoragagandharvayakṣarākṣasabhūtapiśācāḥ || 11 || SAS-PS'55 243,10vividhadeśāntarāṇi yeṣāṃ nivāsāste ‘vyantarā’ ityanvarthā sāmānyasañjñeyamaṣṭā- SAS-PS'55 243,11nāmapi vikalpānām | teṣāṃ vyantarāṇāmaṣṭau vikalpāḥ kinnarādayo veditavyā nāmakarmo- SAS-PS'55 243,12dayaviśeṣāpāditāḥ | kva punasteṣāmāvāsā iti cet ? ucyate — asmājjambūdvīpāda- SAS-PS'55 244,01saṃkhyeyāndvīpasamudrānatītya upariṣṭe kharapṛthivībhāge saptānāṃ vyantarāṇāmāvāsāḥ | SAS-PS'55 244,02rākṣasānāṃ paṅkabahulabhāge | SAS-PS'55 244,03tṛtīyasya nikāyasya sāmānyaviśeṣasaṃjñāsaṅkīrtanārthamāha — TA-PS-55 4.12 jyotiṣkāḥ sūryācandramasau grahaṃnakṣatraprakīrṇakatārakāśca || 12 || SAS-PS'55 244,05jyotissvabhāvatvādeṣāṃ pañcānāmapi ‘jyotiṣkā’ iti sāmānyasaṃjñā anvarthā | SAS-PS'55 244,06sūryādayastadviśeṣasaṃjñā nāmakarmodayapratyayāḥ | ‘sūryācandramasau’ iti pṛthaggrahaṇaṃ prādhānya- SAS-PS'55 244,07khyāpanārtham | kiṃkṛtaṃ punaḥ prādhānyam ? prabhāvādikṛtam | kva punasteṣāmāvāsāḥ ? ityatro- SAS-PS'55 244,08cyate, asmātsamād bhūmibhāgādūrdhvaṃ saptayojanaśatāni navatyuttarāṇi utpattya sarvajyo- SAS-PS'55 244,09tiṣāmadhobhāgavinyastāstārakāścaranti | tato daśayojanānyutpatya sūryāścaranti | tato'- SAS-PS'55 244,10śītiyojanānyutpatya candramaso bhramanti | tataścatvāri yojanānyutpatya nakṣatrāṇi | SAS-PS'55 244,11tataścatvāri yojanānyutpatya budhāḥ | tatastrīṇi yojanānyutpatya śukrāḥ | tatastrīṇi SAS-PS'55 244,12yojanānyutpatya bṛhaspatayaḥ | tatastrīṇi yojanānyutpatyāṅgārakāḥ | tatastrīṇi yojanānyu- SAS-PS'55 244,13tpatya śanaiścarāścaranti | sa eṣa jyotirgaṇagocaro nabho'vakāśo daśādhikayojanaśata- SAS-PS'55 245,01bahalastiryagasaṃkhyātadvīpasamudrapramāṇo ghanodadhiparyantaḥ | uktaṃ ca — SAS-PS'55 245,02’ṇauduttarasattasayā dasasīdī cadugaṃ tiyacaukkaṃ | SAS-PS'55 245,03tārāravisasirikkhā buhabhaggavaguruaṃgirārasaṇī || ’SAS-PS'55 245,04jyotiṣkāṇāṃ gativiśeṣapratipattyarthamāha — TA-PS-55 4.13 merupradakṣiṇā nityagatayo nṛloke || 13 || SAS-PS'55 245,06meroḥ pradakṣiṇā merupradakṣiṇāḥ | ‘merupradakṣiṇāḥ’ iti vacanaṃ gativiśeṣaprati- SAS-PS'55 245,07pattyarthaṃ viparītā gatirmā vijñāyīti | ‘nityagatayaḥ’ iti viśeṣaṇamanuparatakriyāprati- SAS-PS'55 245,08pādanārtham | ‘nṛloka’ grahaṇaṃ viṣayārtham | ardhatṛtīyeṣu dvīpeṣu dvayośca samudrayorjyotiṣkā SAS-PS'55 245,09nityagatayo nānyatreti | jyotiṣkavimānānāṃ gatihetvabhāvāttadvṛttyabhāva iti cet ? SAS-PS'55 245,10na; asiddhatvāt gatiratābhiyogyadevapreritagatipariṇāmātkarmavipākasya vaicitryāt | teṣāṃ SAS-PS'55 245,11hi gatimukhenaiva karma vipacyata iti | ekādaśabhiryojanaśatairekaviṃśairmerumaprāpya jyotiṣkāḥ SAS-PS'55 245,12pradakṣiṇāścaranti | SAS-PS'55 246,01gatimajjyotissambandhena vyavahārakālapratipattyarthamāha — TA-PS-55 4.14 tatkṛtaḥ kālavibhāgaḥ || 14 || SAS-PS'55 246,03‘tad’grahaṇaṃ gatimajjyotiḥpratinirdeśārtham | na kevalayā gatyā nāpi kevalairjyo- SAS-PS'55 246,04tirbhiḥ kālaḥ paricchidyate; anupalabdheraparivartanācca | kālo dvividho vyāvahāriko SAS-PS'55 246,05mukhyaśca | vyāvahārikaḥ kālavibhāgastatkṛtaḥ samayāvalikādiḥ kriyāviśeṣaparicchinno'- SAS-PS'55 246,06nyasyāparicchinnasya paricchedahetuḥ | mukhyo'nyo vakṣyamāṇalakṣaṇaḥ | SAS-PS'55 247,01itaratra jyotiṣāmavasthānapratipādanārthamāha — TA-PS-55 4.15 bahiravasthitāḥ || 15 || SAS-PS'55 247,03‘bahiḥ’ityucyate | kuto bahiḥ ? nṛlokāt | kathamavagamyate ? arthavaśādvibhakti- SAS-PS'55 247,04pariṇāmo bhavati | nanu ca nṛloke ‘nityagati’vacanādanyatrāvasthānaṃ jyotiṣkāṇāṃ siddham | SAS-PS'55 247,05ato bahiravasthitā iti vacanamanarthakamiti ? tanna; kiṃ kāraṇam ? nṛlokādanyatra SAS-PS'55 247,06hi jyotiṣāmastitvamavasthānaṃ cāsiddham | atastadubhayasiddhyarthaṃ bahiravasthitā ityu- SAS-PS'55 247,07cyate | viparītagatinivṛttyarthaṃ kādācitkagatinivṛttyarthaṃ ca sūtramārabdham | SAS-PS'55 247,08turīyasya nikāyasya sāmānyasañjñāsaṅkīrtanārthamāha — TA-PS-55 4.16 vaimānikāḥ || 16 || SAS-PS'55 248,02‘vaimānika’grahaṇamadhikārārtham | ita uttaraṃ ye vakṣyante teṣāṃ vaimānikasampratyayo SAS-PS'55 248,03yathā syāditi adhikāraḥ kriyate | viśeṣeṇātmasthān sukṛtino mānayantīti vimānāni | SAS-PS'55 248,04vimāneṣu bhavā vaimānikāḥ | tāni vimānāni trividhāni — indrakaśreṇīpuṣpaprakīrṇakabhedena | SAS-PS'55 248,05tatra indrakavimānāni indravanmadhye'vasthitāni | taṣāṃ catasṛṣu dikṣu ākāśapradeśaśreṇi- SAS-PS'55 248,06vadavasthānāt śreṇivimānāni | vidikṣu prakīrṇapuṣpavadavasthānātpuṣpaprakīrṇakāni | SAS-PS'55 248,07teṣāṃ vaimānikānāṃ bhedāvabodhanārthamāha — TA-PS-55 4.17 kalpopapannāḥ kalpātītāśca || 17 || SAS-PS'55 248,09kalpeṣūpapannāḥ kalpopapannāḥ kalpānatītāḥ kalpātītāśceti dvividhā vaimānikāḥ | SAS-PS'55 248,10teṣāmavasthānaviśeṣanirjñānārthamāha — TA-PS-55 4.18 uparyupari || 18 || SAS-PS'55 248,12kimarthamidamucyate ? tiryagavasthitipratiṣedhārthamucyate | na jyotiṣkavattiryagava- SAS-PS'55 248,13sthitāḥ | na vyantaravadasamāvasthitayaḥ | ‘uparyupari’ ityucyante ? ke te ? kalpāḥ | SAS-PS'55 249,01yadyevaṃ, kiyatsu kalpavimāneṣu te devā bhavantītyata āha — TA-PS-55 4.19 saudharmaiśānasānatkumāramāhendrabrahmabrahmottaralāntavakāpiṣṭha- TA-PS-55 4.19 śukramahāśukraśatārasahasrāreṣvānataprāṇatayorāraṇācyutayor navasu TA-PS-55 4.19 graiveyakeṣu vijayavaijayantajayantāparājiteṣu sarvārthasiddhau ca || 19 || SAS-PS'55 249,05kathameṣāṃ saudharmādiśabdānāṃ kalpābhidhānam ? cāturarthikenāṇā svabhāvato vā kalpa- SAS-PS'55 249,06syābhidhānaṃ bhavati | atha kathamindrābhidhānam ? svabhāvataḥ sāhacaryādvā | tatkathamiti SAS-PS'55 249,07cet ? ucyate — sudharmā nāma sabhā, sā'sminnastīti saudharmaḥ kalpaḥ | ’tadasminnastīti’SAS-PS'55 249,08aṇ | tatkalpasāhacaryādindro'pi saudharmaḥ | īśāno nāma indraḥ svabhāvataḥ | īśānasya SAS-PS'55 249,09nivāsaḥ kalpa aiśānaḥ | ’tasya nivāsaḥ’ ityaṇ | tatsāhacaryādindro'ppaiśānaḥ | sanatkumāro SAS-PS'55 249,10nāma indraḥ svabhāvataḥ | ’tasya nivāsaḥ’ ityaṇ | sānatkumāraḥ kalpaḥ | tatsāhacaryādi- SAS-PS'55 250,01ndro'pi sānatkumāraḥ | mahendro nāmendraḥ svabhāvataḥ | tasya nivāsaḥ kalpo māhendraḥ | tatsāha- SAS-PS'55 250,02caryādindro'pi māhendraḥ | evamuttaratrāpi yojyam | āgamāpekṣayā vyavasthā bhavatīti SAS-PS'55 250,03‘uparyupari’ ityanena dvayordvayorabhisambandho veditavyaḥ | prathamau saudharmaiśānakalpau, tayorupari SAS-PS'55 250,04sānatkumāramāhendrau, tayorupari brahmalokabrahmottarau, tayorupari lāntavakāpiṣṭhau, tayorupari SAS-PS'55 250,05śukramahāśukrau, tayorupari śatārasahasrārau, tayorupari ānataprāṇatau, tayorupari āraṇā- SAS-PS'55 250,06cyutau | adha upari ca pratyekamindrasambandho veditavyaḥ | madhye tu pratidvayam | saudharmaiśāna- SAS-PS'55 250,07sānatkumāramāhendrāṇāṃ caturṇāṃ catvāra indrāḥ | brahmalokabrahmottarayoreko brahmā nāma | SAS-PS'55 250,08lāntavakāpiṣṭhayoreko lāntavākhyaḥ | śukramahāśukrayorekaḥ śukrasañjñaḥ | śatārasahasrārayo- SAS-PS'55 250,09rekaḥ śatāranāmā | ānataprāṇatāraṇācyutānāṃ caturṇṇāṃ catvāraḥ | evaṃ kalpavāsināṃ dvādaśa SAS-PS'55 250,10indrā bhavanti | SAS-PS'55 250,11jambūdvīpe mahāmandaro yojanasahasrāvagāho navanavatiyojanasahasrocchrāyaḥ | tasyā- SAS-PS'55 250,12dhastādadholokaḥ | bāhalyena tatpramāṇastiryakprasṛtastiryaglokaḥ | tasyopariṣṭādūrdhva- SAS-PS'55 251,01lokaḥ | merucūlikā catvāriṃśadyojanocchrāyā | tasyā upari keśāntaramātre vyavasthita- SAS-PS'55 251,02mṛjuvimānamindrakaṃ saudharmasya | sarvamanyallokānuyogādveditavyam | ‘navasu graiveyakeṣu’SAS-PS'55 251,03iti navaśabdasya pṛthagvacanaṃ kimartham ? anyānyapi navavimānāni anudiśasañjñakāni SAS-PS'55 251,04santīti jñāpanārtham | tenānudiśānāṃ grahaṇaṃ veditavyam | SAS-PS'55 251,05eṣāmadhikṛtānāṃ vaimānikānāṃ parasparato viśeṣapratipattyarthamāha — TA-PS-55 4.20 sthitiprabhāvasukhadyutileśyāviśuddhīndriyāvadhiviṣayato'dhikāḥ || 20 || SAS-PS'55 251,07svopāttasyāyuṣa udayāttasminbhave śarīreṇa sahāvasthānaṃ sthitiḥ | śāpānugraha- SAS-PS'55 251,08śaktiḥ prabhāvaḥ | sukhamindriyārthānubhavaḥ | śarīravasanābharaṇādidīptiḥ dyutiḥ | leśyā SAS-PS'55 251,09uktā | leśyāyā viśuddhirleśyāviśuddhiḥ | indriyāṇāmavadheśca viṣaya indriyāvadhiviṣayaḥ | SAS-PS'55 251,10tebhyastairvā'dhikā iti tasiḥ | uparyupari pratikalpaṃ pratiprastāraṃ ca vaimānikāḥ sthityādi- SAS-PS'55 252,01bhiradhikā ityarthaḥ | SAS-PS'55 252,02yathā sthityādibhiruparyuparyadhikā evaṃ gatyādibhirapītyatiprasaṅge tannivṛttyartha- SAS-PS'55 252,03māha — TA-PS-55 4.21 gatiśarīraparigrahābhimānato hīnāḥ || 21 || SAS-PS'55 252,05deśāddeśāntaraprāptiheturgatiḥ śarīraṃ vaikriyikamuktam | lobhakaṣāyodayādviṣa- SAS-PS'55 252,06yeṣu saṅgaḥ parigrahaḥ | mānakaṣāyādutpanno'haṅkāro'bhimānaḥ | etairgatyādibhiruparyupari hīnāḥ | SAS-PS'55 252,07deśāntaraviṣayakrīḍāratiprakarṣābhāvāduparyupari gatihīnāḥ | śarīraṃ saudharmaiśānayordevānāṃ SAS-PS'55 252,08saptāratnipramāṇam | sānatkumāramāhendrayoḥ ṣaḍaratnipramāṇam | brahmalokabrahmottaralāntava- SAS-PS'55 252,09kāpiṣṭheṣu pañcāratnipramāṇam | śukramahāśukraśatārasahasrāreṣu caturaratnipramāṇam | ānata- SAS-PS'55 252,10prāṇatayorarddhacaturthāratnipramāṇam | āraṇācyutayostryaratnipramāṇam | adhograiveyakeṣu arddha- SAS-PS'55 252,11tṛtīyāratnipramāṇam | madhyagraiveyakeṣvaratnidvayapramāṇam | uparimagraiveyakeṣu anudiśavi- SAS-PS'55 252,12mānakeṣu ca adhyarddhāratnipramāṇam | anuttareṣvaratnipramāṇam | parigrahaśca vimānapari- SAS-PS'55 252,13cchadādiruparyupari hīnaḥ | abhimānaścoparyupari tanukaṣāyatvāddhīnaḥ | SAS-PS'55 253,01purastāttriṣu nikāyeṣu devānāṃ leśyāvidhiruktaḥ | idānīṃ vaimānikeṣu leśyāvidhi- SAS-PS'55 253,02pratipattyarthamāha — TA-PS-55 4.22 pītapadmaśuklaleśyā dvitriśeṣeṣu || 22 || SAS-PS'55 253,04pītā ca padmā ca śuklā ca tāḥ pītapadmaśuklāḥ | pītapadmaśuklā leśyā SAS-PS'55 253,05yeṣāṃ te pītapadmaśuklaleśyāḥ | kathaṃ hrasvatvam ? auttarapadikam | yathā — SAS-PS'55 253,06’drutāyāṃ taparakaraṇe madhyamavilambitayorupasaṃkhyānam’ iti | athavā pītaśca SAS-PS'55 253,07padmaśca śuklaśca pītapadmaśuklā varṇavanto'rthāḥ | teṣāmiva leśyā yeṣāṃ te pītapadma- SAS-PS'55 253,08śuklaleśyāḥ | tatra kasya kā leśyā iti ? atrocyate — saudharmaiśānayoḥ pītaleśyāḥ | SAS-PS'55 253,09sānatkumāramāhendrayoḥ pītapadmaleśyāḥ | brahmalokabrahmottaralāntavakāpiṣṭheṣu padmaleśyāḥ | SAS-PS'55 254,01śukramahāśukraśatārasahasrāreṣu padmaśuklaleśyāḥ | ānatādiṣu śuklaleśyāḥ | tatrāpyanudiśānu- SAS-PS'55 254,02ttareṣu paramaśuklaleśyāḥ | sūtre'nabhihitaṃ kathaṃ miśragrahaṇam ? sāhacaryāllokavat | tadyathā — SAS-PS'55 254,03chatriṇo gacchanti iti acchatriṣu chatrivyavahāraḥ | evamihāpi miśrayoranyataragrahaṇaṃ SAS-PS'55 254,04bhavati | ayamarthaḥ sūtrataḥ kathaṃ gamyate iti cet ? ucyate — evamabhisambandhaḥ kriyate, SAS-PS'55 254,05dvayoḥ kalpayugalayoḥ pītaleśyā; sānatkumāramāhendrayoḥ padmaleśyāyā avivakṣātaḥ | brahma- SAS-PS'55 254,06lokādiṣu triṣu kalpayugaleṣu padmaleśyā; śukramahāśukrayoḥ śuklaleśyāyā avivakṣātaḥ | SAS-PS'55 254,07śeṣeṣu śatārādiṣu śuklaleśyā; padmaleśyāyā avivakṣātaḥ | iti nāsti doṣaḥ | SAS-PS'55 254,08āha kalpopapannā ityuktaṃ tatredaṃ na jñāyate ke kalpā ityatrocyate — TA-PS-55 4.23 prāggraiveyakebhyaḥ kalpāḥ || 23 || SAS-PS'55 254,10idaṃ na jñāyate ita ārabhya kalpā bhavantīti saudharmādigrahaṇamanuvartate | tenāya- SAS-PS'55 254,11martho labhyate — saudharmādayaḥ prāggraiveyakebhyaḥ kalpā iti | pāriśeṣyāditare kalpātītā iti | SAS-PS'55 254,12laukāntikā devā vaimānikāḥ santaḥ kva gṛhyante ? kalpopapanneṣu | kathamiti SAS-PS'55 254,13ceducyate — TA-PS-55 4.24 brahmalokālayā laukāntikāḥ || 24 || SAS-PS'55 255,02etya tasmin līyanta iti ālaya āvāsaḥ | brahmaloka ālayo yeṣāṃ te brahma- SAS-PS'55 255,03lokālayā laukāntikā devā veditavyāḥ | yadyevaṃ sarveṣāṃ brahmalokālayānāṃ devānāṃ laukānti- SAS-PS'55 255,04katvaṃ prasaktam ? anvarthasañjñāgrahaṇādadoṣaḥ | brahmaloko lokaḥ tasyānto lokāntaḥ tasmi- SAS-PS'55 255,05nbhavā laukāntikā iti na sarveṣāṃ grahaṇam | teṣāṃ hi vimānāni brahmalokasyānteṣu sthi- SAS-PS'55 255,06tāni | athavā janmajarāmaraṇākīrṇo lokaḥ saṃsāraḥ, tasyānto lokāntaḥ | lokānte bhavā SAS-PS'55 255,07laukāntikāḥ | te sarve parītasaṃsārāḥ tataścyutā ekaṃ garbhāvāsaṃ prāpya parinirvāsyantīti | SAS-PS'55 255,08teṣāṃ sāmānyenopadiṣṭānāṃ bhedapradarśanārthamāha — TA-PS-55 4.25 sārasvatādityavahnyaruṇagardatoyatuṣitāvyābādhāriṣṭāśca || 25 || SAS-PS'55 255,10kva ime sārasvatādayaḥ ? aṣṭāsvapi pūrvottarādiṣu dikṣu yathākramamete sārasvatā- SAS-PS'55 255,11dayo devagaṇā veditavyāḥ | tadyathā — pūrvottarakoṇe sārasvatavimānam, pūrvasyāṃ diśi āditya- SAS-PS'55 255,12vimānam, pūrvadakṣiṇasyāṃ diśi vahnivimānam, dakṣiṇasyāṃ diśi aruṇavimānam, dakṣiṇāpara- SAS-PS'55 256,01koṇe gardatoyavimānam, aparasyāṃ diśi tuṣitavimānam, uttarāparasyāṃ diśi avyābādha- SAS-PS'55 256,02vimānam, uttarasyāṃ diśi ariṣṭavimānam | ‘ca’śabdasamuccitāsteṣāmantareṣu dvau deva- SAS-PS'55 256,03gaṇau | tadyathā — sārasvatādityāntare agnyābhasūryābhāḥ | ādityasya ca vahneścāntare SAS-PS'55 256,04candrābhasatyābhāḥ | vahnyaruṇāntarāle śreyaskarakṣemaṅkarāḥ | aruṇagardatoyāntarāle vṛṣabheṣṭa- SAS-PS'55 256,05kāmacārāḥ | gardatoyatuṣitamadhye nirmāṇarajodigantarakṣitāḥ | tuṣitāvyābādhamadhye ātma- SAS-PS'55 256,06rakṣitasarvarakṣitāḥ | avyābādhāriṣṭāntarāle marudvasavaḥ | ariṣṭasārasvatāntarāle aśva- SAS-PS'55 256,07viśvāḥ | sarve ete svatantrāḥ; hīnādhikatvābhāvāt, viṣayarativirahāddevarṣayaḥ, itareṣāṃ SAS-PS'55 256,08devānāmarcanīyāḥ, caturdaśapūrvadharāḥ, tīrthakaraniṣkramaṇapratibodhanaparā veditavyāḥ | SAS-PS'55 256,09āha, uktā laukāntikāstataścyutā ekaṃ garbhavāsamavāpya nirvāsyantītyuktāḥ | SAS-PS'55 256,10kimevamanyeṣvapi nirvāṇaprāptikālavibhāgo vidyate ? ityata āha — TA-PS-55 4.26 vijayādiṣu dvicaramāḥ || 26 || SAS-PS'55 256,12‘ādi’śabdaḥ prakārārthe vartate, tena vijayavaijayantajayantāparājitānudiśavimā- SAS-PS'55 256,13nānāmiṣṭānāṃ grahaṇaṃ siddhaṃ bhavati | kaḥ punaratra prakāraḥ ? ahamindratve sati samyagdṛṣṭyu- SAS-PS'55 257,01papādaḥ | sarvārthasiddhiprasaṅga iti cet ? na; teṣāṃ paramotkṛṣṭatvāt, anvarthasañjñāta eka- SAS-PS'55 257,02caramatvasiddheḥ | caramatvaṃ dehasya manuṣyabhavāpekṣayā | dvau caramau dehau yeṣāṃ te dvicaramāḥ | SAS-PS'55 257,03vijayādibhyaścyutā apratipatitasamyaktvā manuṣyeṣūtpadya saṃyamamārādhya punarvijayādiṣū- SAS-PS'55 257,04tpadya tataścyutāḥ punarmanuṣyabhavamavāpya siddhyantīti dvicaramadehatvam | SAS-PS'55 257,05āha, jīvasyaudayikeṣu bhāveṣu tiryagyonigatiraudayikītyuktaṃ, punaśca sthitau SAS-PS'55 257,06‘tiryagyonijānāṃ ca’ iti | tatra na jñāyate ke tiryagyonayaḥ ? ityatrocyate — TA-PS-55 4.27 aupapādikamanuṣyebhyaḥ śeṣāstiryagyonayaḥ || 27 || SAS-PS'55 257,08aupapādikā uktā devanārakāḥ | manuṣyāśca nirdiṣṭāḥ ‘prāṅmānuṣottarānma- SAS-PS'55 257,09nuṣyāḥ’ iti | ebhyo'nye saṃsāriṇo jīvāḥ śeṣāste tiryagyonayo veditavyāḥ | teṣāṃ tiraścāṃ SAS-PS'55 258,01devādīnāmiva kṣetravibhāgaḥ punarnirdeṣṭavyaḥ ? sarvalokavyāpitvātteṣāṃ kṣetravibhāgo novataḥ | SAS-PS'55 258,02āha, sthitiruktā nārakāṇāṃ manuṣyāṇāṃ tiraścāṃ ca | devānāṃ noktā | tasyāṃ SAS-PS'55 258,03vaktavyāyāmādāvuddiṣṭānāṃ bhavanavāsināṃ sthitipratipādanārthamāha — TA-PS-55 4.28 sthitirasuranāgasuparṇadvīpaśeṣāṇāṃ sāgaropamatripalyopamārddhahīnamitā || 28 || SAS-PS'55 258,05asurādīnāṃ sāgaropamādibhiryathākramamatrābhisambandho veditavyaḥ | iyaṃ sthiti- SAS-PS'55 258,06rutkṛṣṭā | jaghanyā'pyuttaratra vakṣyate | tadyathā asurāṇāṃ sāgaropamā sthitiḥ | nāgānāṃ SAS-PS'55 258,07tripalyopamāni sthitiḥ | suparṇānāmarddhatṛtīyāni | dvīpānāṃ dve | śeṣāṇāṃ ṣaṇṇāmadhyarddha- SAS-PS'55 258,08palyopamam | SAS-PS'55 258,09ādyadevanikāyasthityabhidhānādanantaraṃ vyantarajyotiṣkasthitivacane kramaprāpte SAS-PS'55 258,10sati tadullaṅghya vaimānikānāṃ sthitirucyate | kutaḥ ? tayoruttaratra laghunopāyena sthiti- SAS-PS'55 258,11vacanāt | teṣu cādāvuddiṣṭayoḥ kalpayoḥ sthitividhānārthamāha — TA-PS-55 4.29 saudharmaiśānayoḥ sāgaropame adhike || 29 || SAS-PS'55 259,01‘sāgaropame’ iti dvivacananirdeśād dvitvagatiḥ | ‘adhike’ ityayamadhikāraḥ | ā SAS-PS'55 259,02kutaḥ ? ā sahasrārāt | idaṃ tu kuto jñāyate ? uttaratra ‘tu’śabdagrahaṇāt | tena saudharmaiśāna- SAS-PS'55 259,03yordevānāṃ dve sāgaropame sātireke pratyetavye | SAS-PS'55 259,04uttarayoḥ sthitiviśeṣapratipattyarthamāha — TA-PS-55 4.30 sānatkumāramāhendrayoḥ sapta || 30 || SAS-PS'55 259,06anayoḥ kalpayordevānāṃ saptasāgaropamāṇi sādhikāni utkṛṣṭā sthitiḥ | SAS-PS'55 259,07brahmalokādiṣvacyutāvasāneṣu sthitiviśeṣapratipattyarthamāha — TA-PS-55 4.31 trisaptanavaikādaśatrayodaśapañcadaśabhiradhikāni tu || 31 || SAS-PS'55 259,09‘sapta’grahaṇaṃ prakṛtam | tasyeha tryādibhirnirdiṣṭairabhisambandho veditavyaḥ | sapta SAS-PS'55 259,10tribhiradhikāni, sapta saptabhiradhikānītyādiḥ | dvayordvayorabhisambandho veditavyaḥ | ‘tu’SAS-PS'55 259,11śabdo viśeṣaṇārthaḥ | kiṃ viśinaṣṭi ? ‘adhika’ śabdo'nuvartamānaścaturbhirabhisambadhyate SAS-PS'55 260,01nottarābhyāmityayamartho viśiṣyate | tenāyamartho bhavati — brahmalokabrahmottarayordaśasāga- SAS-PS'55 260,02ropamāṇi sādhikāni | lāntavakāpiṣṭhayoścaturdaśasāgaropamāṇi sādhikāni | śukramahā- SAS-PS'55 260,03śukrayoḥ ṣoḍaśasāgaropamāṇi sādhikāni | śatārasahasrārayoraṣṭādaśasāgaropamāṇi sādhi- SAS-PS'55 260,04kāni | ānataprāṇatayorviṃśatisāgaropamāṇi | āraṇācyutayordvārviṃśatisāgaropamāṇi | SAS-PS'55 260,05tata ūrdhvaṃ sthitiviśeṣapratipattyarthamāha — TA-PS-55 4.32 āraṇācyutādūrdhvamekaikena navasu graiveyakeṣu vijayādiṣu sarvārthasiddhau ca || 32 || SAS-PS'55 260,07‘adhika’ grahaṇamanuvartate | tenehābhisambandho veditavyaḥ | ekaikenādhikānīti | SAS-PS'55 260,08‘nava’grahaṇaṃ kimartham ? pratyekamekaikamadhikamiti jñāpanārtham | itarathā hi graiveyakeṣveka- SAS-PS'55 260,09mevādhikaṃ syāt | vijayādiṣviti ‘ādi’śabdasya prakārārthatvādanudiśānāmapi grahaṇam | SAS-PS'55 260,10sarvārthasiddhestu pṛthaggrahaṇaṃ jaghanyābhāvapratipādanārtham | tenāyamarthaḥ, adhograiveyakeṣu prathame SAS-PS'55 260,11trayoviṃśatiḥ, dvitīye caturviṃśatiḥ, tṛtīye pañcaviṃśatiḥ | madhyamagraiveyekeṣu prathame ṣaḍviṃ- SAS-PS'55 261,01śatiḥ dvitīye saptaviṃśatiḥ tṛtīye'ṣṭāviṃśatiḥ | uparimagraiveyakeṣu prathame ekonatriṃśad SAS-PS'55 261,02dvitīye triṃśat tṛtīye ekatriṃśat | anudiśavimāneṣu dvātriṃśat | vijayādiṣu trayastriṃ- SAS-PS'55 261,03śatsāgaropamāṇyutkṛṣṭā sthitiḥ | savarthisiddhau trayastriṃśadeveti | SAS-PS'55 261,04nirdiṣṭotkṛṣṭasthitikeṣu deveṣu jaghanyasthitipratipādanārthamāha — TA-PS-55 4.33 aparā palyopamamadhikam || 33 || SAS-PS'55 261,06palyopamaṃ vyākhyātam | aparā jaghanyā sthitiḥ | palyopamaṃ sādhikam | keṣām ? SAS-PS'55 261,07saudharmaiśānīyānām | kathaṃ gamyate ? ‘parataḥ tarataḥ’ ityuttaratra vakṣyamāṇatvāt | SAS-PS'55 261,08tata ūrdhvaṃ jaghanyasthitipratipādanārthamāha — TA-PS-55 4.34 parataḥ parataḥ pūrvāpūrvā'nantarā || 34 || SAS-PS'55 261,10parasmindeśe parataḥ | vīpsāyāṃ dvitvam | ‘pūrva’śabdasyāpi | ‘adhika’grahaṇamanu- SAS-PS'55 262,01vartate | tenaivamabhisambandhaḥ kriyate — saudharmaiśānayordve sāgaropame sādhike ukte, te sādhike SAS-PS'55 262,02sānatkumāramāhendrayorjaghanyā sthitiḥ | sānatkumāramāhendrayoḥ parā sthitiḥ saptasāgaropa- SAS-PS'55 262,03māṇi sādhikāni, tāni sādhikāni brahmabrahmottarayorjaghanyā sthitirityādi | SAS-PS'55 262,04nārakāṇāmutkṛṣṭā sthitiruktā | jaghanyāṃ sūtre'nupāttāmaprakṛtāmapi laghunopā- SAS-PS'55 262,05yena pratipādayitumicchannāha — TA-PS-55 4.35 nārakāṇāṃ ca dvitīyādiṣu || 35 || SAS-PS'55 262,07‘ca’śabdaḥ kimarthaḥ ? prakṛtasamuccayārthaḥ | kiṃ ca prakṛtam ? ‘parataḥ parataḥ pūrvāpūrvā'- SAS-PS'55 262,08nantarā’ aparā sthitiriti | tenāyamartho labhyate — ratnaprabhāyāṃ nārakāṇāṃ parā sthitirekaṃ SAS-PS'55 262,09sāgaropamam | sā śarkarāprabhāyāṃ jaghanyā | śarkarāprabhāyāmutkṛṣṭā sthitistrīṇi sāgaropa- SAS-PS'55 262,10māṇi | sā vālukāprabhāyāṃ jaghanyetyādi | SAS-PS'55 262,11evaṃ dvitīyādiṣu jaghanyā sthitiruktā | prathamāyāṃ kā jaghanyeti tatpradarśanārthamāha — TA-PS-55 4.36 daśavarṣasahasrāṇi prathamāyām || 36 || SAS-PS'55 263,01aparā sthitirityanuvartate | ratnaprabhāyāṃ daśavarṣasahasrāṇi aparā sthitirveditavyā | SAS-PS'55 263,02atha bhavanavāsināṃ kā jaghanyā sthitirityata āha — TA-PS-55 4.37 bhavaneṣu ca || 37 || SAS-PS'55 263,04‘ca’śabdaḥ kimarthaḥ ? prakṛtasamuccayārthaḥ | tena bhavanavāsināmaparā sthitirdaśa- SAS-PS'55 263,05varṣasahasrāṇītyabhisambadhyate | SAS-PS'55 263,06vyantarāṇāṃ tarhi kā jaghanyā sthitirityata āha — TA-PS-55 4.38 vyantarāṇāṃ ca || 38 || SAS-PS'55 263,08‘ca’śabdaḥ prakṛtasamuccayārthaḥ | tenavyantarāṇāmaparā sthitirdaśavarṣasahasrāṇītyava- SAS-PS'55 263,09gamyate | SAS-PS'55 263,10athaiṣāṃ parā sthitiḥ kā ityatrocyate — TA-PS-55 4.39 parā palyopamamadhikam || 39 || SAS-PS'55 263,12parā utkṛṣṭā sthitirvyantarāṇāṃ palyopamamadhikam | SAS-PS'55 263,13idānīṃ jyotiṣkāṇāṃ parā sthitirvaktavyetyata āha — TA-PS-55 4.40 jyotiṣkāṇāṃ ca || 40 || SAS-PS'55 264,01‘ca’śabdaḥ prakṛtasamuccayārthaḥ | tenaivamabhisambandhaḥ | jyotiṣkāṇāṃ parā sthitiḥ SAS-PS'55 264,02palyopamamadhikamiti | SAS-PS'55 264,03athāparā kiyatītyata āha — TA-PS-55 4.41 tadaṣṭabhāgo'parā || 41 || SAS-PS'55 264,05tasya palyopamasyāṣṭabhāgo jyotiṣkāṇāmaparā sthitirityarthaḥ | SAS-PS'55 264,06atha laukāntikānāṃ viśeṣoktānāṃ sthitiviśeṣo noktaḥ | sa kiyā- SAS-PS'55 264,07nityatrocyate — TA-PS-55 4.42 laukāntikānāmaṣṭau sāgaropamāṇi sarveṣām || 42 || SAS-PS'55 264,09aviśiṣṭāḥ sarve te śuklaleśyāḥ pañcahastotsedhaśarīrāḥ | SAS-PS'55 264,10iti tattvārthavṛttau sarvārthasiddhisaṃjñikāyāṃ caturtho'dhyāyaḥ || SAS-PS'55 265,01atha pañcamo'dhyāyaḥSAS-PS'55 265,02idānīṃ samyagdarśanasya viṣayabhāvenopakṣipteṣu jīvādiṣu jīvapadārthoṃ vyākhyātaḥ | SAS-PS'55 265,03athājīvapadārtho vicāraprāptastasya saṃjñābhedasaṃkīrtanārthamidamucyate — TA-PS-55 5.1 ajīvakāyā dharmādharmākāśapudgalāḥ || 1 || SAS-PS'55 265,05‘kāya’śabdaḥ śarīre vyutpāditaḥ ihopacārādadhyāropyate | kuta upacāraḥ ? yathā śarīraṃ SAS-PS'55 265,06pudgaladravyapracayātmakaṃ tathā dharmādiṣvapi pradeśapracayāpekṣayā kāyā iva kāyā iti | SAS-PS'55 265,07ajīvāśca te kāyāśca ajīvakāyāḥ ’viśeṣaṇaṃ viśeṣyeṇeti’ vṛttiḥ | nanu ca nīlotpalādiṣu SAS-PS'55 265,08vyabhicāre sati viśeṣaṇaviśeṣyayogaḥ ? ihāpi vyabhicārayogo'sti | ajīvaśabdo'kāye SAS-PS'55 265,09kāle'pi vartate, kāyo'pi jīve | kimarthaḥ kāyaśabdaḥ ? pradeśabahutvajñāpanārthaḥ | dharmādīnāṃ SAS-PS'55 266,01pradeśā bahava iti | nanu ca ‘asaṃkhyeyāḥ pradeśā dharmādharmaikajīvānām’ ityanenaiva pradeśabahutvaṃ SAS-PS'55 266,02jñāpitam ? satyamidam | paraṃ kintvasminvidhau sati tadavadhāraṇaṃ vijñāyate, asaṃkhyeyā SAS-PS'55 266,03pradeśā na saṃkhyeyā nāpyanantā iti | kālasya pradeśapracayābhāvajñāpanārthaṃ ca iha ‘kāya’ — SAS-PS'55 266,04grahaṇam | kāloḥ vakṣyate | tasya pradeśapratiṣedhārthamiha ‘kāya’grahaṇam | yathā'ṇoḥ pradeśamā- SAS-PS'55 266,05tratvād dvitīyādayo'sya pradeśā na santītyapradeśo'ṇuḥ tathā kālaparamāṇurapyekapradeśatvāda- SAS-PS'55 266,06pradeśa iti | teṣāṃ dharmādīnām ‘ajīva’ iti sāmānyasañjñā jīvalakṣaṇābhāvamukhena SAS-PS'55 266,07pravṛttā | ‘dharmādharmākāśapudgalāḥ’ iti viśeṣasañjñāḥ sāmayikyaḥ | SAS-PS'55 266,08atrāha, ‘sarvadravyaparyāyeṣu kevalasya’ ityevamādiṣu dravyāṇyuktāni, kāni tānītyucyate — TA-PS-55 5.2 dravyāṇi || 2 || SAS-PS'55 266,10yathāsvaṃ paryāyairdrūyante dravanti vā tāni iti dravyāṇi | dravyatvayogād dravyamiti SAS-PS'55 267,01cet ? na; ubhayāsiddheḥ | yathā daṇḍadaṇḍinoryogo bhavati pṛthaksiddhayoḥ, na ca tathā SAS-PS'55 267,02dravyadravyatve pṛthaksiddhe staḥ | yadyapṛthaksiddhayorapi yogaḥ syādākāśakusumasya prakṛtapu- SAS-PS'55 267,03ruṣasya dvitīyaśirasaśca yogaḥ syāditi | atha pṛthaksiddhirabhyupagamyate, dravyatvakalpanā SAS-PS'55 267,04nirarthikā | guṇasamudāyo dravyamiti cet ? tatrāpi guṇānāṃ samudāyasya ca bhedābhāve SAS-PS'55 267,05tadvyapadeśo nopapadyate | bhedābhyupagame ca pūrvokta eva doṣaḥ | nanu guṇāndravanti guṇairvā drūyanta SAS-PS'55 267,06iti vigrahe'pi sa eva doṣa iti cet ? na; kathañcidbhedābhedopapattestadvyapadeśasiddhiḥ | SAS-PS'55 267,07vyatirekeṇānupalabdherabhedaḥ saṃjñālakṣaṇaprayojanādibhedād bheda iti | prakṛtā dharmādayo bahava- SAS-PS'55 267,08statsāmānādhikaraṇyād bahutvanirdeśaḥ | syādetatsaṃkhyānuvṛttivatpulliṅgānuvṛttirapi SAS-PS'55 267,09prāpnoti ? naiṣa doṣaḥ; āviṣṭaliṅgāḥ śabdā na kadācilliṅgaṃ vyabhicaranti | ato SAS-PS'55 267,10dharmādayo dravyāṇi bhavantīti | SAS-PS'55 268,01anantaratvāccaturṇāmeva dravyavyapadeśaprasaṅge'dhyāropaṇārthamidamucyate — TA-PS-55 5.3 jīvāśca || 3 || SAS-PS'55 268,03‘jīva’śabdo — vyākhyātārthaḥ | bahutvanirdeśo vyākhyātabhedapratipattyarthaḥ | ‘ca’ śabdaḥ SAS-PS'55 268,04dravyasañjñānukarṣaṇārthaḥ jīvāśca dravyāṇīti | evametāni vakṣyamāṇena kālena saha ṣaḍ SAS-PS'55 268,05dravyāṇi bhavanti | nanu dravyasya lakṣaṇaṃ vakṣyate ‘guṇaparyayavad dravyam’ iti | tallakṣaṇayogā- SAS-PS'55 268,06ddharmādīnāṃ dravyavyapadeśo bhavati, nārthaḥ parigaṇanena ? parigaṇanamavadhāraṇārtham | SAS-PS'55 268,07tenānyavādiparikalpitānāṃ pṛthivyādīnāṃ nivṛttiḥ kṛtā bhavati | katham ? pṛthivyapte- SAS-PS'55 268,08jovāyumanāṃsi pudgaladravye'ntarbhavanti; rūparasagandhasparśavattvāt | vāyumanaso rūpādiyogā- SAS-PS'55 268,09bhāva iti cet ? na; vāyustāvadrūpādimān; sparśavattvāddhaṭādivat | cakṣurādikaraṇa- SAS-PS'55 269,01grāhyatvābhāvādrūpādyabhāva iti cet ? na; paramāṇvādiṣvatiprasaṅgaḥ syāt | āpo gandha- SAS-PS'55 269,02vatyaḥ; sparśavattvātpṛthivīvat | tejo'pi rasagandhavad; rūpavattvāt tadvadeva | mano'pi SAS-PS'55 269,03dvividhaṃ dravyamano bhāvamanaśceti | tatra bhāvamano jñānam; tasya jīvaguṇatvādātmanyantarbhāvaḥ | SAS-PS'55 269,04dravyamanaśca rūpādiyogātpudgaladravyavikāraḥ | rūpādivanmanaḥ; jñānopayogakaraṇatvāccakṣu- SAS-PS'55 269,05rindriyavat | nanu amūrte'pi śabde jñānopayogakaraṇatvadarśanād vyabhicārī heturiti SAS-PS'55 269,06cet ? na; tasya paudgalikatvānmūrtimattvopapatteḥ | nanu yathā paramāṇūnāṃ rūpādimatkārya- SAS-PS'55 269,07darśanādrṛpādimattvaṃ na tathā vāyumanaso rūpādimatkāryaṃ dṛśyate iti cet ? n; teṣāmapi SAS-PS'55 269,08tadupapatteḥ | sarveṣāṃ paramāṇūnāṃ sarvarūpādimatkāryatvaprāptiyogyatvābhyupagamāt | na ca SAS-PS'55 269,09kecitpārthivādijātiviśeṣayuktāḥ paramāṇavaḥ santi; jātisaṃkareṇārambhadarśanāt | SAS-PS'55 269,10diśo'pyākāśe'ntarbhāvaḥ; ādityodayādyapekṣayā ākāśapradeśapaṅktiṣu ita idamiti SAS-PS'55 269,11vyavahāropapatteḥ | SAS-PS'55 270,01uktānāṃ dravyāṇāṃ viśeṣapratipattyarthamāha — TA-PS-55 5.4 nityāvasthitānyarūpāṇi || 4 || SAS-PS'55 270,03nityaṃ dhruvamityarthaḥ | ‘nerdhruve tyaḥ’ iti niṣpāditatvāt | dharmādīni dravyāṇi SAS-PS'55 270,04gatihetutvādiviśeṣalakṣaṇadravyārthādeśādastitvādisāmānyalakṣaṇadravyārthādeśācca kadāci- SAS-PS'55 270,05dapi na vyayantīti nityāni | vakṣyate hi ‘tadbhāvāvyayaṃ nityam’ iti | iyattā'vyabhi- SAS-PS'55 271,01cārādavasthitāni | dharmādīni ṣaḍapi dravyāṇi kadācidapi ṣaḍiti iyattvaṃ nātivartante | SAS-PS'55 271,02tato'vasthitānītyucyante | na vidyate rūpameṣāmityarūpāṇi, rūpapratiṣedhe tatsahacāriṇāṃ SAS-PS'55 271,03rasādīnāmapi pratiṣedhaḥ | tena arūpāṇyamūrtānītyarthaḥ | SAS-PS'55 271,04yathā sarveṣāṃ dravyāṇāṃ ‘nityāvasthitāni’ ityetatsādhāraṇaṃ lakṣaṇaṃ prāptaṃ tathā pudgalā- SAS-PS'55 271,05nāmapi arūpitvaṃ prāptam | atastadapavādārthamāha — TA-PS-55 5.5 rūpiṇaḥ pudgalāḥ || 5 || SAS-PS'55 271,07rūpaṃ mūrtirityarthaḥ | kā mūrtiḥ ? rūpādisaṃsthānapariṇāmo mūrtiḥ | rūpameṣāmastīti SAS-PS'55 271,08rūpiṇaḥ | mūrtimanta ityarthaḥ | athavā rūpamiti guṇaviśeṣavacanaśabdaḥ | tadeṣāmastīti SAS-PS'55 271,09rūpiṇaḥ | rasādyagrahaṇamiti cet ? na; tadavinābhāvāttadantarbhāvaḥ | ‘pudgalāḥ’ iti bahuvacanaṃ SAS-PS'55 271,10bhedapratipādanārtham | bhinnā hi pudgalāḥ; skandhaparamāṇubhedāt | tadvikalpa upariṣṭādvakṣyate | SAS-PS'55 271,11yadi pradhānavadarūpatvamekatvaṃ ceṣṭaṃ syāt, viśvarūpakāryadarśanavirodhaḥ syāt | SAS-PS'55 271,12āha, kiṃ pudgalavaddharmādīnyapi dravyāṇi pratyekaṃ bhinnānītyatrocyate — TA-PS-55 5.6 ā ākāśādekadravyāṇi || 6 || SAS-PS'55 272,02‘āṅ’ ayamabhividhyarthaḥ | sautrīmānupūrvīmāsṛtyaitaduktam | taina dharmā'dharmākāśāni SAS-PS'55 272,03gṛhyante | ‘eka’ śabdaḥ saṃkhyāvacanaḥ | tena dravyaṃ viśiṣyate, ekaṃ dravyaṃ ekadravyamiti | yadyevaṃ SAS-PS'55 272,04bahuvacanamayuktam, dharmādyapekṣayā bahutvasiddhirbhavati | nanu ekasyānekārthapratyāyanaśaktiyo- SAS-PS'55 272,05gādekaikamityastu; laghutvād | ‘dravya’ grahaṇamanarthakam ? tathāpi dravyāpekṣayā eka- SAS-PS'55 272,06tvakhyāpanārthaṃ dravyagrahaṇam | kṣetrabhāvādyapekṣayā asaṃkhyeyatvānantatvavikalpasyeṣṭatvānna SAS-PS'55 272,07jīvapudgalavadeṣāṃ bahutvamityetadanena khyāpyate | SAS-PS'55 272,08adhikṛtānāmeva ekadravyāṇāṃ viśeṣapratipattyarthamidamucyate — TA-PS-55 5.7 niṣkriyāṇi ca || 7 || SAS-PS'55 272,10ubhayanimittavaśādutpadyamānaḥ paryāyo dravyasya deśāntaraprāptihetuḥ kriyā | tasyā SAS-PS'55 273,01niṣkrāntāni niṣkriyāṇi | atra codyate — dharmādīni dravyāṇi yadi niṣkriyāṇi SAS-PS'55 273,02tatasteṣāmutpādo na bhavet | kriyāpūrvako hi ghaṭādīnāmutpādo dṛṣṭaḥ | utpādābhāvācca SAS-PS'55 273,03vyayābhāva iti | ataḥ sarvadravyāṇāmutpādāditratayakalpanāvyāghāta iti ? tanna; kiṃ SAS-PS'55 273,04kāraṇam ? anyathopapatteḥ | kriyānimittotpādābhāve'pyeṣāṃ dharmādīnāmanyathotpādaḥ SAS-PS'55 273,05kalpyate | tadyathā — dvividha utpādaḥ svanimittaḥ parapratyayaśca | svanimittastāvadanantā- SAS-PS'55 273,06nāmagurulaghuguṇānāmāgamaprāmāṇyādabhyupagamyamānānāṃ ṣaṭsthānapatitayā vṛddhyā hānyā ca SAS-PS'55 273,07pravartamānānāṃ svabhāvādeteṣāmutpādo vyayaśca | paraprayatyo'pi aśvādigatisthityavagāhana- SAS-PS'55 273,08hetutvātkṣaṇe kṣaṇe teṣāṃ bhedāttaddhetutvamapi bhinnamiti parapratyayāpekṣa utpādo vināśaśca SAS-PS'55 273,09vyavahriyate | nanu yadi niṣkriyāṇi dharmādīni, jīvapudgalānāṃ gatyādihetutvaṃ nopapadyate | SAS-PS'55 273,10jalādīni hi kriyāvanti matsyādīnāṃ gatyādinimittāni dṛṣṭānīti ? naiṣa doṣaḥ; SAS-PS'55 273,11balādhānanimittatvāccakṣurvat | yathā rūpopalabdhau cakṣurnimittamiti na vyākṣiptamanaska- SAS-PS'55 273,12syāpi bhavati | adhikṛtānāṃ dharmādharmākāśānāṃ niṣkriyatve'bhyupagate jīvapudgalānāṃ sakri- SAS-PS'55 274,01yatvamarthādāpannam | kālasyāpi sakriyatvamiti cet ? na; anadhikārāt | ata evā- SAS-PS'55 274,02sāvetaiḥ saha nādhikriyate | SAS-PS'55 274,03ajīvakāyā ityatra kāyagrahaṇena pradeśāstitvamātraṃ nirjñātaṃ na tviyattāvadhāritā prade- SAS-PS'55 274,04śānāmatastannirdhāraṇārthamidamucyate — TA-PS-55 5.8 asaṃkhyeyāḥ pradeśā dharmādhamai kajīvānām || 8 || SAS-PS'55 274,06saṃkhyāmatītā asaṃkhyeyāḥ | asaṃkhyeyastrividhaḥ — jaghanya utkṛṣṭo'jaghanyotkṛṣṭaśceti | SAS-PS'55 274,07tatrehājaghanyotkṛṣṭāsaṃkhyeyaḥ parigṛhyate | pradiśyanta iti pradeśāḥ | vakṣyamāṇalakṣaṇaḥ SAS-PS'55 274,08paramāṇuḥ sa yāvati kṣetre vyavatiṣṭhate sa pradeśa iti vyavahriyate | dharmādharmaikajīvāstulyā- SAS-PS'55 274,09saṃkhyeyapradeśāḥ | tatra dharmādharmau niṣkriyau lokākāśaṃ vyāpya sthitau | jīvastāvatpradeśo'pi SAS-PS'55 274,10san saṃharaṇavisarpaṇasvabhāvatvātkarmanirvartitaṃ śarīramaṇu mahadvā'dhitiṣṭhaṃstāvadavagāhya SAS-PS'55 274,11varte | yadā tu lokapūraṇaṃ bhavati tadā mandarasyādhaścitravajrapaṭalamadhye jīvasyāṣṭau madhya- SAS-PS'55 274,12pradeśā vyavatiṣṭhante | itare pradeśā ūrdhvamadhastiryak ca kṛtsnaṃ lokākāśaṃ vyaśnuvate | SAS-PS'55 275,01athākāśasya kati pradeśā ityata āha — TA-PS-55 5.9 ākāśasyānantāḥ || 9 || SAS-PS'55 275,03avidyamāno'nto yeṣāṃ te anantāḥ | ke ? pradeśāḥ | kasya ? ākāśasya | pūrvava- SAS-PS'55 275,04dasyāpi pradeśakalpanā'vaseyā | SAS-PS'55 275,05uktamamūrtānāṃ pradeśaparimāṇam | idānīṃ mūrtānāṃ pudgalānāṃ pradeśaparimāṇaṃ SAS-PS'55 275,06nirjñātavyamityata āha — TA-PS-55 5.10 saṃkhyeyā'saṃkhyeyāśca pudgalānām || 10 || SAS-PS'55 275,08‘ca’śabdādanantāścetyanukṛṣyate | kasyacitpudgaladravyasya dvyaṇukādeḥ saṃkhyeyāḥ pradeśāḥ SAS-PS'55 275,09kasyacidasaṃkhyeyā anantāśca | anantānantopasaṃkhyānamiti cet ? na; anantasāmānyāt | SAS-PS'55 275,10anantapramāṇaṃ trividhamuktaṃ parītānantaṃ yuktānantamanantānantaṃ ceti | tatsarvamanantasāmā- SAS-PS'55 275,11nyena gṛhyate | syādetadasaṃkhyātapradeśo lokaḥ anantapradeśasyānantānantapradeśasya ca SAS-PS'55 276,01skandhasyādhikaraṇamiti virodhastato nānantyamiti ? naiṣa doṣaḥ; sūkṣmapariṇāmāvagāhana- SAS-PS'55 276,02śaktiyogāt | paramāṇvādayo hisūkṣmabhāvena pariṇatā ekaikasminnapyākāśapradeśe'nantānantā SAS-PS'55 276,03avatiṣṭhante, avagāhanaśaktiścaiṣāmavyāhatā'sti | tasmādekasminnapi pradeśe anantā- SAS-PS'55 276,04nantānāmavasthānaṃ na virudhyate | SAS-PS'55 276,05‘pudgalānām’ityaviśeṣavacanātparamāṇorapi pradeśavattvaprasaṅge tatpratiṣedhārthamāha — TA-PS-55 5.11 nāṇoḥ || 11 || SAS-PS'55 276,07aṇoḥ ‘pradeśā na santi’ iti vākyaśeṣaḥ | kuto na santīti cet ? pradeśamātratvāt | SAS-PS'55 276,08yathā ākāśapradeśasyaikasya pradeśabhedābhāvādapradeśatvamevamaṇorapi pradeśamātratvātpradeśabhe- SAS-PS'55 276,09dābhāvaḥ | kiṃ ca tato'lpaparimāṇābhāvāt | na hyaṇoralpīyānanyo'sti, yato'sya SAS-PS'55 276,10pradeśā bhidyeran | SAS-PS'55 276,11eṣāmavadhṛtapradeśānāṃ dharmādīnāmādhārapratipattyarthamidamucyate — TA-PS-55 5.12 lokākāśe'vagāhaḥ || 12 || SAS-PS'55 277,01uktānāṃ dharmādīnāṃ dravyāṇāṃ lokākāśe'vagāho na bahirityarthaḥ | yadi dharmādīnāṃ SAS-PS'55 277,02lokākāśamādhāraḥ, ākāśasya ka ādhāra iti ? ākāśasya nāstyanya ādhāraḥ | SAS-PS'55 277,03svapratiṣṭhamākāśam | yadyākāśaṃ svapratiṣṭham; dharmādīnyapi svapratiṣṭhānyeva | atha dharmā- SAS-PS'55 277,04dīnāmanya ādhāraḥ kalpyate, ākāśasyāpyanya ādhāraḥ kalpyaḥ | tathā satyanavasthāprasaṅga SAS-PS'55 277,05iti cet ? naiṣa doṣaḥ; nākāśādanyadadhikaparimāṇaṃ dravyamasti yatrākāśaṃ sthitami- SAS-PS'55 277,06tyucyeta | sarvato'nantaṃ hitat | dharmādīnāṃ punaradhikaraṇamākāśamityucyate vyavahāranaya- SAS-PS'55 277,07vaśāt | evambhūtanayāpekṣayā tu sarvāṇi dravyāṇi svapratiṣṭhānyeva | tathā coktam, ’kva SAS-PS'55 277,08bhavānāste ? ātmani’ iti | dharmādīni lokākāśānna bahiḥ santītyetāvadatrādhārādheyaka- SAS-PS'55 277,09lpanāsādhyaṃ phalam | nanu ca loke pūrvottarakālabhāvināmādhārādheyabhāvo dṛṣṭo yathā SAS-PS'55 277,10kuṇḍe badarādīnām | na tathā''kāśaṃ pūrvaṃ dharmādīnyuttarakālabhāvīni; ato vyavahāra- SAS-PS'55 277,11nayāpekṣayā'pi ādhārādheyakalpanānupapattiriti ? naiṣa doṣaḥ; yugapadbhāvināmapi SAS-PS'55 277,12ādhārādheyabhāvo dṛśyate | ghaṭe rūpādayaḥ śarīre hastādaya iti | SAS-PS'55 278,01loka ityucyate | ko lokaḥ ? dharmādharmādīni dravyāṇi yatra lokyante sa loka iti | SAS-PS'55 278,02adhikaraṇasādhano ghañ | ākāśaṃ dvidhā vibhaktaṃ lokākāśamalokākāśaṃ ceti | loka SAS-PS'55 278,03uktaḥ | sa yatra tallokākāśam | tato bahiḥ sarvato'nantamalokākāśam | lokāloka- SAS-PS'55 278,04vibhāgaśca dharmādharmāstikāyasadbhāvāsadbhāvādvijñeyaḥ | asati hi tasmindharmāstikāye SAS-PS'55 278,05jīvapudgalānāṃ gatiniyamahetvabhāvādvibhāgo na syāt | asati cādharmāstikāye sthiterā- SAS-PS'55 278,06śrayanimittābhāvāt sthiterabhāvo lokālokavibhāgābhāvo vā syāt | tasmādubhayasad- SAS-PS'55 278,07bhāvāsadbhāvāllokālokavibhāgasiddhiḥ | SAS-PS'55 278,08tatrāvadhriyamāṇānāmavasthānabhedasambhavādviśeṣapratipattyarthamāha — TA-PS-55 5.13 dharmādharmayoḥ kṛtsne || 13 || SAS-PS'55 278,10kṛtsnavacanamaśeṣavyāptipradarśanārtham | agāre'sthito ghaṭa iti yathā tathā dharmādharma- SAS-PS'55 278,11yorlokākāśe'vagāho na bhavati | kiṃ tarhi ? kṛtsne tileṣu tailavaditi | anyonyapradeśapra- SAS-PS'55 278,12veśavyāghātābhāvaḥ avagāhanaśaktiyogādveditavyaḥ | SAS-PS'55 279,01ato viparītānāṃ mūrtimatāmapradeśasaṃkhyeyāsaṃkhyeyānantapradeśānāṃ pudgalānāmavagāhavi- SAS-PS'55 279,02śeṣapratipattyarthamāha — TA-PS-55 5.14 ekapradeśādiṣu bhājyaḥ pudgalānām || 14 || SAS-PS'55 279,04ekaḥ pradeśa ekapradeśaḥ | ekapradeśa ādiryeṣāṃ ta ime ekapradeśādayaḥ | teṣu pudga- SAS-PS'55 279,05lānāmavagāho bhājyo vikalpyaḥ | ’avayavena vigrahaḥ samudāyaḥ samāsāthaḥ’ iti eka- SAS-PS'55 279,06pradeśo'pi gṛhyate | tadyathā — ekasminnākāśapradeśe paramāṇoravagāhaḥ | dvayorekatrobhayatra SAS-PS'55 279,07ca baddhayorabaddhayośca | trayāṇāmapyekatra dvayostriṣu ca baddhānāmabaddhānāṃ ca | evaṃ saṃkhye- SAS-PS'55 279,08yāsaṃkhyeyānantapradeśānāṃ skandhānāmekasaṃkhyeyāsaṃkhyeyapradeśeṣu lokākāśe'vasthānaṃ pratyeta- SAS-PS'55 279,09vyam | nanu yuktaṃ tāvadamūrttayordharmādharmayorekatrāvirodhenāvarodha iti | mūrtimatāṃ SAS-PS'55 279,10pudgalānāṃ katham ? ityatrocyate — avagāhanasvabhāvatvātsūkṣmapariṇāmācca mūrtimatāmapyava- SAS-PS'55 279,11gāho na virudhyate ekāpavarake anekadīpaprakāśāvasthānavat | āgamaprāmāṇyācca tathā'dhya- SAS-PS'55 279,12vaseyam | taduktam — SAS-PS'55 280,01’ogāḍhagāḍhaṇicio puggalakāehi savvado logo | SAS-PS'55 280,02suhumehiṃ bādarehiṃ aṇaṃtāṇaṃtehiṃ vivahehiṃ || ’SAS-PS'55 280,03atha jīvānāṃ kathamavagāhanamityatrocyate — TA-PS-55 5.15 asaṃkhyeyabhāgādiṣu jīvānām || 15 || SAS-PS'55 280,05‘lokākāśe’ ityanuvartate | tasyāsaṃkhyeyabhāgīkṛtasyaiko bhāgo'saṃkhyeyabhāga ityucyate | SAS-PS'55 280,06sa ādiryeṣāṃ teṣsaṃkhyeyabhāgādayaḥ | teṣu jīvānāmavagāho veditavyaḥ | tadyathā — eka- SAS-PS'55 280,07sminnasaṃkhyeyabhāge eko jīvo'vatiṣṭhate | evaṃ dvitricaturādiṣvapi asaṃkhyeyabhāgeṣu ā SAS-PS'55 280,08sarvalokādavagāhaḥ pratyetavyaḥ | nānājīvānāṃ tu sarvaloka eva | yadyekasminnasaṃkhyeyabhāge SAS-PS'55 280,09eko jīvo'vatiṣṭhate, kathaṃ dravyapramāṇenānantānanto jīvarāśiḥ saśarīro'vatiṣṭhate SAS-PS'55 280,10lokākāśe ? sūkṣmabādarabhedādavasthānaṃ pratyetavyam | bādarāstāvatsapratighātaśarīrāḥ | SAS-PS'55 280,11sūkṣmāstu saśarīrā api sūkṣmabhāvādevaikanigodajīvāvagā hye'pi pradeśe sādhāraṇaśa- SAS-PS'55 280,12rīrā anantānantā vasanti | na te paraspareṇa bādaraiśca vyāhanyanta iti nāstyavagāhavirodhaḥ | SAS-PS'55 280,13atrāha lokākāśatulyapradeśa ekajīva ityuktam, tasya kathaṃ lokasyāsaṃkhyeyabhāgādiṣu SAS-PS'55 280,14vṛttiḥ ? nanu sarvalokavyāptyaiva bhavitavyamityatrocyate — TA-PS-55 5.16 pradeśasaṃhāravisarpābhyāṃ pradīpavat || 16 || SAS-PS'55 281,02amūrtasvabhāvasyātmano'nādibandhaṃ pratyekatvāt kathañcinmūrtatāṃ bibhrataḥ kārmaṇaśarī- SAS-PS'55 281,03ravaśānmahadaṇu ca śarīramadhitiṣṭhatastadvaśātpradeśasaṃharaṇavisarpaṇasvabhāvasya tāvatpramāṇa- SAS-PS'55 281,04tāyāṃ satyāmasaṃkhyeyabhāgādiṣu vṛttirupapadyate, pradīpavat | yathā nirāvaraṇavyomapradeśe'nava SAS-PS'55 281,05dhṛtaprakāśaparimāṇasya pradīpasya śarāvamaṇikāpavarakādyāvaraṇavaśāttatparimāṇateti | SAS-PS'55 281,06atrāha dharmādīnāmanyonyapradeśānupraveśātsaṃkare sati, ekatvaṃ prāpnotīti ? tanna; para- SAS-PS'55 281,07sparamatyantasaṃśleṣe satyapi svabhāvaṃ na jahati | uktaṃ ca — SAS-PS'55 281,08’aṇṇoṇṇaṃ pavisaṃtā diṃtā ogāsamaṇṇamaṇṇassa | SAS-PS'55 281,09melaṃtā vi ya ṇiccaṃ sagasabbhāvaṃ ṇa jahaṃti | ’SAS-PS'55 281,10yadyevaṃ dharmādīnāṃ svabhāvabheda ucyatāmityata āha — TA-PS-55 5.17 gatisthityupagrahau dharmādharmayorupakāraḥ || 17 || SAS-PS'55 281,12deśāntaraprāptiheturgatiḥ | tadviparītā sthitiḥ | upagṛhyata ityupagrahaḥ | gatiśca SAS-PS'55 282,01sthitiśca gatisthitī | gatisthitī eva upagrahau gatisthityupagrahau | dharmādharmayoriti SAS-PS'55 282,02kartṛnirdeśaḥ | upakriyata ityupakāraḥ | kaḥ punarasau ? gatyupagrahaḥ sthityupagrahaśca | yadyevaṃ SAS-PS'55 282,03dvitvanirdeśaḥ prāpnoti ? naiṣa doṣaḥ; sāmānyena vyutpāditaḥ śabda upāttasaṃkhyaḥ śabdānta- SAS-PS'55 282,04rasambandhe satyapi na pūrvopāttāṃ saṃkhyāṃ jahāti | yathā — ’sādhoḥ kāryaṃ tapaḥśrute’ iti | SAS-PS'55 282,05etaduktaṃ bhavati — gatipariṇāmināṃ jīvapudgalānāṃ gatyupagrahe kartavye dharmāstikāyaḥ SAS-PS'55 282,06sādhāraṇāśrayo jalavanmatsyagamane | tathā sthitipariṇāmināṃ jīvapudgalānāṃ sthityupa- SAS-PS'55 282,07grahe kartavye adharmāstikāyaḥ sādhāraṇāśrayaḥ pṛthivīdhāturivāśvādisthitāviti | SAS-PS'55 282,08nanu ca ‘upagraha’ vacanamanarthakam ‘upakāraḥ’ ityevaṃ siddhatvāt | ‘gatisthitī dharmā- SAS-PS'55 282,09dharmayorupakāraḥ’ iti ? naiṣa doṣaḥ; yāthāsaṃkhyanivṛttyartham ‘upagraha’ vacanam | dharmādharmayorga- SAS-PS'55 282,10tisthityośca yathāsaṃkhyaṃ bhavati, evaṃ jīvapudgalānāṃ yathāsaṃkhyaṃ prāpnoti dharmasyopakāro SAS-PS'55 282,11jīvānāṃ gatiḥ adharmasyopakāraḥ pudgalānāṃ sthitiriti | tannivṛttyarthamupagrahavacanaṃ kriyate | SAS-PS'55 283,01āha dharmādharmayorya upakāraḥ sa ākāśasya yuktaḥ; sarvagatatvāditi cet ? tadayuktam; SAS-PS'55 283,02tasyānyopakārasadbhāvāt | sarveṣāṃ dharmādīnāṃ dravyāṇāmavagāhanaṃ tatprayojanam | eka- SAS-PS'55 283,03syānekaprayojanakalpanāyāṃ lokālokavibhāgābhāvaḥ | bhūmijalādīnyeva tatprayojanasama- SAS-PS'55 283,04rthāni nārtho dharmādharmābhyāmiti cet ? na; sādhāraṇāśraya iti viśiṣyoktatvāt | anekakā- SAS-PS'55 283,05raṇasādhyatvāccaikasya kāryasya | SAS-PS'55 283,06tulyabalatvāttayorgatisthitipratibandha iti cet ? na; aprerakatvāt | anupalabdherna SAS-PS'55 283,07tau staḥ kharaviṣāṇavaditi cet ? na; sarva pravādyavipratipatteḥ | sarve hi pravādinaḥ pratyakṣā- SAS-PS'55 283,08pratyakṣānarthānabhivāñchanti | asmānprati hetorasiddheśca | sarvajñena niratiśayapratyakṣajñāna- SAS-PS'55 283,09cakṣuṣā dharmādayaḥ sarve upalabhyante | tadupadeśācca śrutajñānibhirapi | SAS-PS'55 283,10atrāha, yadyatīndriyayordharmādharmayorupakārasambandhenāstitvamavadhriyate, tadanantaramu- SAS-PS'55 283,11ddiṣṭasya nabhaso'tīndriyasyādhigame ka upakāra ityucyate — TA-PS-55 5.18 ākāśasyāvagāhaḥ || 18 || SAS-PS'55 284,02‘upakāraḥ’ ityanuvartate | jīvapudgalādīnāmavagāhināmavakāśadānamavagāha SAS-PS'55 284,03ākāśasyopakāro veditavyaḥ | āha, jīvapudgalānāṃ kriyāvatāmavagāhināmavakāśadānaṃ SAS-PS'55 284,04yuktam | dharmāstikāyādayaḥ punarniṣkriyā nityasambandhāsteṣāṃ kathamavagāha iti cet ? SAS-PS'55 284,05na; upacāratastatsiddheḥ | yathā gamanābhāve'pi ‘sarvagatamākāśam’ ityucyate; sarvatra SAS-PS'55 284,06sadbhāvāt, evaṃ dharmādharmāvapi avagāhakriyābhāve'pi sarvatra vyāptidarśanādavagāhināvityu- SAS-PS'55 284,07pacaryete | āha yadyavakāśadānamasya svabhāvo vajrādibhirloṣṭādīnāṃ bhittyādibhirgavādīnāṃ SAS-PS'55 284,08ca vyāghāto na prāpnoti | dṛśyate ca vyāghātaḥ | tasmādasyāvakāśadānaṃ hīyate iti ? SAS-PS'55 284,09naiṣa doṣaḥ; vajraloṣṭādīnāṃ sthūlānāṃ parasparavyāghāta iti nāsyāvakāśadānasāmarthyaṃ SAS-PS'55 284,10hīyate; tatrāvagāhināmeva vyāghātāt | vajrādayaḥ punaḥ sthūlatvātparasparaṃ pratyavakā- SAS-PS'55 284,11śadānaṃ na kurvantīti nāsāvākāśadoṣaḥ | ye khalu pudgalāḥ sūkṣmāste parasparaṃ SAS-PS'55 285,01pratyavakāśadānaṃ kurvanti | yadyevaṃ nedamākāśasyāsādharaṇaṃ lakṣaṇam; itareṣāmapi SAS-PS'55 285,02tatsadbhāvāditi ? tanna; sarvapadārthānāṃ sādhāraṇāvagāhanahetutvamasyāsādhāraṇaṃ SAS-PS'55 285,03lakṣaṇamiti nāsti doṣaḥ | alokākāśe tadbhāvādabhāva iti cet; na; svabhāvāparityāgāt | SAS-PS'55 285,04ukta ākāśasyopakāraḥ | atha tadanantaroddiṣṭānāṃ pudgalānāṃ ka upakāra ityatrocyate — TA-PS-55 5.19 śarīravāṅmanaḥ prāṇāpānāḥ pudgalānām || 19 || SAS-PS'55 285,06idamayuktaṃ vartate | kimatrāyuktam ? pudgalānāṃ ka upakāra iti paripraśne pudgalānāṃ SAS-PS'55 285,07lakṣaṇamucyate; śarīrādīni pudgalamayānīti ? naitadayuktam; pudgalānāṃ lakṣaṇamuttaratra SAS-PS'55 285,08vakṣyate | idaṃ tu jīvān prati pudgalānāmupakārapratipādanārthameveti upakāraprakaraṇe SAS-PS'55 285,09ucyate | SAS-PS'55 285,10śarīrāṇyuktāni | audārikādīni saukṣmyādapratyakṣāṇi | tadudayāpāditavṛttīnyu- SAS-PS'55 285,11pacayaśarīrāṇi kānicitpratyakṣāṇi kānicidapratyakṣāṇi | eteṣāṃ kāraṇabhūtāni karmā- SAS-PS'55 286,01ṇyapi śarīragrahaṇena gṛhyante | etāni paudgalikānīti kṛtvā jīvānāmupakāre pud- SAS-PS'55 286,02galāḥ pravartante | syānmataṃ kārmaṇamapaudgalikam; anākāratvād | ākāravatāṃ hi au- SAS-PS'55 286,03dārikādīnāṃ paudgalikatvaṃ yuktamiti ? tanna; tadapi paudgalikameva; tadvipākasya SAS-PS'55 286,04mūrtimatsambandhanimittatvāt | dṛśyate hi brīhyādīnāmudakādidravyasambandhaprāpitapari- SAS-PS'55 286,05pākānāṃ paudgalikatvam | tathā kārmaṇamapi guḍakaṇṭakādimūrtimaddravyopanipāte sati SAS-PS'55 286,06vipacyamānatvātpaudgalikamityavaseyam | SAS-PS'55 286,07vāg dvividhā dravyavāg bhāvavāgiti | tatra bhāvavāk tāvadvīryāntarāyamatiśrutajñā- SAS-PS'55 286,08nāvaraṇakṣayopaśamāṅgopāṅganāmalābhanimittatvāt paudgalikī | tadabhāve tadvṛttyabhāvāt | SAS-PS'55 286,09tatsāmarthyopetena kriyāvatā''tmanā preryamāṇāḥ pudgalā vāktvena vipariṇamanta iti dravya- SAS-PS'55 286,10vāgapi paudgalikī; śrotrendriyaviṣayatvāt | itarendriyaviṣayā kasmānna bhavati ? SAS-PS'55 286,11tadgrahaṇāyogyatvāt | dhrāṇagrāhye gandhadravye rasādyanupalabdhivat | amūrtā vāgiti cet ? SAS-PS'55 286,12na; mūrtimadgrahaṇāvarodhavyāghātābhibhavādidarśanānmūrtimattvasiddheḥ | SAS-PS'55 287,01mano dvividhaṃ dravyamano bhāvamanaśceti | bhāvamanastāvallabdhyupayogalakṣaṇaṃ pudga- SAS-PS'55 287,02lāvalambanatvāt paudgalikam | dravyamanaśca, jñānāvaraṇavīryāntarāyakṣayopaśamāṅgopāṅganā- SAS-PS'55 287,03malābhapratyayā guṇadoṣavicārasmaraṇādipraṇidhānābhimukhasyātmano'nugrāhakāḥ pudgalā SAS-PS'55 287,04manastvena pariṇatā iti paudgalikam | kaścidāha mano dravyāntaraṃ rūpādipariṇāmarahita- SAS-PS'55 287,05maṇumātraṃ tasya paudgalikatvamayuktamiti ? tadayuktam | katham ? ucyate — tadindriyeṇātmanā SAS-PS'55 287,06ca sambaddhaṃ vā syādasambaddhaṃ vā ? yadyasambaddham, tannātmana upakārakaṃ bhavitumarhati indriyasya SAS-PS'55 287,07ca sācivyaṃ na karoti | atha sambaddham, ekasmin pradeśe saṃbaddhaṃ sattadaṇu itareṣu pradeśeṣu SAS-PS'55 287,08upakāraṃ na kuryāt | adṛṣṭavaśādasya alātacakravatparibhramaṇamiti cet ? na; tatsā- SAS-PS'55 287,09marthyābhāvāt | amūrtasyātmano niṣkriyasyādṛṣṭo guṇaḥ, sa niṣkriyaḥ sannanyatra SAS-PS'55 287,10kriyārambhe na samarthaḥ | dṛṣṭo hi vāyudravyaviśeṣaḥ kriyāvānsparśavānprāptavanaspatau SAS-PS'55 287,11parispandahetustadviparītalakṣaṇaścāyamiti kriyāhetutvābhāvaḥ | SAS-PS'55 288,01vīryāntarāyajñānāvaraṇakṣayopaśamāṅgopāṅganāmodayāpekṣiṇā''tmanā udasyamānaḥ SAS-PS'55 288,02koṣṭhyo vāyurucchvāsalakṣaṇaḥ prāṇa ityucyate | tenaivātmanā bāhyo vāyurabhyantarīkri- SAS-PS'55 288,03yamāṇo niḥśvāsalakṣaṇo'pāna ityākhyāte | evaṃ tāvapyātmānugrāhiṇau; SAS-PS'55 288,04jīvitahetutvāt | SAS-PS'55 288,05teṣāṃ manaḥprāṇāpānānāṃ mūrtimattvamabaseyam | kutaḥ ? mūrtimadbhiḥ pratighātādidarśa- SAS-PS'55 288,06nāt | pratibhayahetubhiraśanipātādibhirmanasaḥ pratighāto dṛśyate | surādibhiścābhibhavaḥ | SAS-PS'55 288,07hastatalapaṭādibhirāsyasaṃvaraṇātprāṇāpānayoḥ pratighāta upalabhyate | śleṣmaṇā cābhibhavaḥ | SAS-PS'55 288,08na cāmūrtasya mūrtimadbhirabhighātādayaḥ syuḥ | ata evātmāstitvasiddhiḥ | yathā yantrapratimā- SAS-PS'55 288,09ceṣṭitaṃ prayokturastitvaṃ gamayati tathā prāṇāpānādikarmāpi kriyāvantamātmānaṃ sādhayati | SAS-PS'55 288,10kimetāvāneva pudgalakṛta upakāra āhosvidanyo'pyastītyata āha — TA-PS-55 5.20 sukhaduḥkhajīvitamaraṇopagrahāśca || 20 || SAS-PS'55 288,12sadasadvedyodaye'ntaraṅgahetau sati bāhyadravyādiparipākanimittavaśādutpadyamānaḥ prīti- SAS-PS'55 288,13paritāparūpaḥ pariṇāmaḥ sukhaduḥkhamityākhyāyate | bhavadhāraṇakāraṇāyurākhyakarmodayād bhava- SAS-PS'55 289,01sthitimādadhānasya jīvasya pūrvoktaprāṇāpānakriyāviśeṣāvyucchedo jīvitamityucyate | SAS-PS'55 289,02taducchedo maraṇam | etāni sukhādīni jīvasya pudgalakṛta upakāraḥ; mūrtimaddhetusannidhāne SAS-PS'55 289,03sati tadutpatteḥ | upakārādhikārāt‘upagraha’vacanamanarthakam ? nānarthakam | svopagraha- SAS-PS'55 289,04pradarśanārthamidam | pudgalānāṃ pudgalakṛta upakāra iti | tadyathā — kāṃsyādīnāṃ bhasmādi- SAS-PS'55 289,05bhirjalādīnāṃ katakādibhirayaḥprabhṛtīnāmudakādibhirupakāraḥ kriyate | ‘ca’śabdaḥ kimarthaḥ ? SAS-PS'55 289,06samuccayārthaḥ | anyo'pi pudgalakṛta upakāro'stīti samuccīyate | yathā śarīrāṇi evaṃ SAS-PS'55 289,07cakṣurādīnīndriyāṇyapīti | SAS-PS'55 289,08evamādyamajīvakṛtamupakāraṃ pradarśya jīvakṛtopakārapradarśanārthamāha — TA-PS-55 5.21 parasparopagraho jīvānām || 21 || SAS-PS'55 289,10‘paraspara’śabdaḥ karmavyatihāre vartate | karmavyatihāraśca kriyāvyatihāraḥ | paraspara- SAS-PS'55 289,11syopagrahaḥ parasparopagrahaḥ | jīvānāmupakāraḥ | kaḥ punarasau ? svāmī bhṛtyaḥ, ācāryaḥ SAS-PS'55 290,01śiṣyaḥ, ityevamādibhāvena vṛttiḥ parasparopagrahaḥ | svāmī tāvadvittatyāgādinā bhṛtyānāmupa- SAS-PS'55 290,02kāre vartate | bhṛtyāśca hitapratipādanenāhitapratiṣedhena ca | ācārya ubhayalokaphalaprado- SAS-PS'55 290,03padeśadarśanena tadupadeśavihitakriyānuṣṭhāpanena ca śiṣyāṇāmanugrahe vartate | śiṣyā api SAS-PS'55 290,04tadānukūlyavṛttyā ācāryāṇām | upakārādhikāre punaḥ‘upagraha’vacanaṃ kimartham ? pūrvokta- SAS-PS'55 290,05sukhādicatuṣṭayapradarśanārthaṃ punaḥ‘upagraha’ vacanaṃ kriyate | sukhādīnyapi jīvānāṃ jīvakṛta SAS-PS'55 290,06upakāra iti | SAS-PS'55 291,01āha, yadyavaśyaṃ satopakāriṇā bhavitavyam; saṃśca kālo'bhimatastasya ka upakāra SAS-PS'55 291,02ityatrocyate — TA-PS-55 5.22 vartanāpariṇāmakriyāḥ paratvāparatve ca kālasya || 22 || SAS-PS'55 291,04vṛterṇijantātkarmaṇi bhāve vā yuṭi strīliṅge vartaneti bhavati | vartyate vartanamātraṃ SAS-PS'55 291,05vā vartanā iti | dharmādīnāṃ dravyāṇāṃ svaparyāyanirvṛttiṃ prati svātmanaiva vartamānānāṃ bāhyo- SAS-PS'55 291,06pagrahādvinā tadvṛttyabhāvāttatpravartanopalakṣitaḥ kāla iti kṛtvā vartanā kālasyopakāraḥ | SAS-PS'55 291,07ko ṇijarthaḥ ? vartate dravyaparyāyastasya vartayitā kālaḥ | yadyevaṃ kālasya kriyāvattvaṃ prāpnoti | SAS-PS'55 291,08yathā śiṣyo'dhīte, upādhyāyo'dhyāṃpayatīti ? naiṣa doṣaḥ; nimittamātre'pi hetukartṛvyapa- SAS-PS'55 292,01deśo dṛṣṭaḥ | yathā ’kārīṣo'gniradhyāpayati | ’ evaṃ kālasya hetukartṛtā | sa kathaṃ kāla SAS-PS'55 292,02ityavasīyate ? samayādīnāṃ kriyāviśeṣāṇāṃ samayādibhirnirvartyamānānāṃ ca pākādīnāṃ SAS-PS'55 292,03samayaḥ pāka ityevamādisvasaṃjñārūḍhisadbhāve'pi samayaḥ kālaḥ odanapākaḥ kāla iti SAS-PS'55 292,04adhyāropyamāṇaḥ kālavyapadeśa tadvyapadeśanimittasya kālasyāstitvaṃ gamayati | kutaḥ ? SAS-PS'55 292,05gauṇasya mukhyāpekṣatvāt | SAS-PS'55 292,06dravyasya paryāyo dharmāntaranivṛttidharmāntaropajananarūpaḥ aparispandātmakaḥ pariṇāmaḥ | SAS-PS'55 292,07jīvasya krodhādiḥ, pudgalasya varṇādiḥ | dharmādharmākāśānāmagurulaghuguṇavṛddhihānikṛtaḥ | SAS-PS'55 292,08kriyā parispandātmikā | sā dvividhā; prāyogikavaisrasikabhedāt | tatra prāyogikī SAS-PS'55 292,09śakaṭādīnām, vaisrasikī meghādīnām | SAS-PS'55 292,10paratvāparatve kṣetrakṛte kālakṛte ca staḥ | tatra kālopakāraprakaraṇātkālakṛte gṛhyete | SAS-PS'55 292,11ta ete vartanādaya upakārāḥ kālasyāstitvaṃ gamayanti | nanu ‘vartanā’grahaṇamevāstu, SAS-PS'55 293,01tadbhedāḥ pariṇāmādayasteṣāṃ pṛthaggrahaṇamanarthakam ? nānarthakam; kāladvayasūcanārthatvātpra- SAS-PS'55 293,02pañcasya | kālo hi dvividhaḥ paramārthakālo vyavahārakālaśca | paramārthakālo vartanā- SAS-PS'55 293,03lakṣaṇaḥ | pariṇāmādilakṣaṇo vyavahārakālaḥ | anyena paricchinnaḥ anyasya paricchedahetuḥ SAS-PS'55 293,04kriyāviśeṣaḥ kāla iti vyavahriyate | sa tridhā vyavatiṣṭhate bhūto vartamāno bhaviṣyanniti | SAS-PS'55 293,05tatra paramārthakāle kālavyapadeśo mukhyaḥ | bhūtādivyapadeśo gauṇaḥ | vyavahārakāle bhūtādi- SAS-PS'55 293,06vyapadeśo mukhyaḥ | kālavyapadeśo gauṇaḥ; kriyāvaddravyāpekṣatvātkālakṛtatvācca | SAS-PS'55 293,07atrāha, dharmādharmākāśapudgalajīvakālānāmupakārā uktāḥ | lakṣaṇaṃ coktam ‘upa- SAS-PS'55 293,08yogo lakṣaṇam’ityevamādi | pudgalānāṃ tu sāmānyalakṣaṇamuktam‘ajīvakāyāḥ’ iti | SAS-PS'55 293,09viśeṣalakṣaṇaṃ noktam | taktimityatrocyate — TA-PS-55 5.23 sparśarasagandhavarṇavantaḥ pudgalāḥ || 23 || SAS-PS'55 293,11spṛśyate sparśanamātraṃ vā sparśaḥ | so'ṣṭavidhaḥ; mṛdukaṭhinagurulaghuśītoṣṇasnigdharūkṣa- SAS-PS'55 293,12bhedāt | rasyate rasanamātraṃ vā rasaḥ | sa pañcavidhaḥ; tiktāmlakaṭukamadhurakaṣāyabhedāt | SAS-PS'55 294,01gandhyate gandhanamātraṃ vā gandhaḥ | sa dvedhā; surabhirasurabhiriti | varṇyate varṇanamātraṃ vā varṇaḥ | SAS-PS'55 294,02sa pañcavidhaḥ; kṛṣṇanīlapītaśuklalohitabhedāt | ta ete mūlabhedāḥ pratyekaṃ saṃkhyeyā- SAS-PS'55 294,03saṃkhyeyānantabhedāśca bhavanti | sparśaśca rasaśca gandhaśca varṇaśca gandhaśca varṇaśca sparśarasagandhavarṇāsta SAS-PS'55 294,04eteṣāṃ santīti sparśarasagandhavarṇavanta iti | nityayoge matunirdeśaḥ | yathā kṣīriṇo nyagrodhā SAS-PS'55 294,05iti | nanu ca rūpiṇaḥ pudgalā ityatra pudgalānāṃ rūpavattvamuktaṃ tadavinābhāvinaśca rasāda- SAS-PS'55 294,06yastatraiva parigṛhītā iti vyākhyātaṃ tasmāttenaiva pudgalānāṃ rūpādimattvasiddheḥ sūtramidamanartha- SAS-PS'55 294,07kamiti ? naiṣa doṣaḥ; ‘nityāvasthitānyarūpāṇi’ityatra dharmādīnāṃ nityatvādinirūpaṇena SAS-PS'55 294,08pudgalānāmarūpitvaprasaṅge tadapākaraṇārthaṃ taduktam | idaṃ tu teṣāṃ svarūpaviśeṣapratipattya- SAS-PS'55 294,09rthamucyate | SAS-PS'55 294,10avaśiṣṭapudgalavikārapratipattyarthamidamucyate — TA-PS-55 5.24 śabdabandhasaukṣmyasthaulyasaṃsthānabhedatamaśchāyā''tapodyotavantaśca || 24 || SAS-PS'55 294,12śabdo dvividho bhāṣālakṣaṇo viparītaśceti | bhāṣāṃlakṣaṇo dvividhaḥ sākṣaro'nakṣara- SAS-PS'55 295,01śceti | akṣarīkṛtaḥ śāstrābhivyañjakaḥ saṃskṛtaviparītabhedādāryamlecchavyavahārahetuḥ | SAS-PS'55 295,02anakṣarātmako dvīndriyādīnāmatiśayajñānasvarūpapratipādanahetuḥ | sa eṣa sarvaḥ prāyogikaḥ | SAS-PS'55 295,03abhāṣātmako dvividhaḥ prāyogiko vaisrasikaśceti | vaisrasiko valāhakādiprabhavaḥ | prāyo- SAS-PS'55 295,04gikaścaturdhā, tatavitataghanasauṣirabhedāt | tatra carmatanananimittaḥ puṣkarabherīdardurādiprabhava SAS-PS'55 295,05stataḥ | tantrīkṛtavīṇāsughoṣādisamudbhavo vitataḥ | tālaghaṇṭālālanādyabhighātajo ghanaḥ | SAS-PS'55 295,06vaṃśaśaṅkhādinimittaḥ sauṣiraḥ | SAS-PS'55 295,07bandho dvividho vaisrasikaḥ prāyogikaśca | puruṣaprayogānapekṣo vaisrasikaḥ | tadyathā — SAS-PS'55 295,08snigdharūkṣatvaguṇanimitto vidyudulkājaladhārāgnīndradhanurādiviṣayaḥ | puruṣaprayoganimittaḥ SAS-PS'55 295,09prāyogikaḥ ajīvaviṣayo jīvājīvaviṣayaśceti dvidhā bhinnaḥ | tatrājīvaviṣayo jatukāṣṭhā- SAS-PS'55 295,10dilakṣaṇaḥ | jīvājīvaviṣayaḥ karmanokarmabandhaḥ | SAS-PS'55 295,11saukṣmyaṃ dvividhaṃ, antyamāpekṣikaṃ ca | tatrāntyaṃ paramāṇūnām | āpekṣikaṃ vilvāmala- SAS-PS'55 295,12kabadarādīnām | SAS-PS'55 295,13sthaulyamapi dvividhamantyamāpekṣikaṃ ceti | tatrāntyaṃ jagadvyāpini mahāskandhe | SAS-PS'55 295,14āpekṣikaṃ badarāmalakavilvatālādiṣu | SAS-PS'55 296,01saṃsthānamākṛtiḥ | tad dvividhamitthaṃlakṣaṇamanitthaṃlakṣaṇaṃ ceti | vṛttatryasracaturasrāyata- SAS-PS'55 296,02parimaṇḍalādīnāmitthaṃlakṣaṇam | ato'nyanmeghādīnāṃ saṃsthānamanekavidhamitthamidamiti SAS-PS'55 296,03nirūpaṇābhāvādanitthaṃlakṣaṇam | SAS-PS'55 296,04bhedāḥ ṣoḍhā; utkaracūrṇakhaṇḍacūrṇikāpratarāṇucaṭanavikalpāt | tatrotkaraḥ kāṣṭhā- SAS-PS'55 296,05dīnāṃ karapatrādibhirutkaraṇam | cūrṇo yavagodhūmādīnāṃ saktukaṇikādiḥ | khaṇḍo ghaṭādīnāṃ SAS-PS'55 296,06kapālaśarkarādiḥ | cūrṇikā māṣamudgādīnām | prataro'bhrapaṭalādīnām | aṇucaṭanaṃ SAS-PS'55 296,07santaptāyaḥpiṇḍādiṣu ayoghanādibhirabhihanyamāneṣu sphuliṅganirgamaḥ | SAS-PS'55 296,08tamo dṛṣṭipratibandhakāraṇaṃ prakāśavirodhi | chāyā prakāśāvaraṇanimittā | sā dvedhā, SAS-PS'55 296,09varṇādivikārapariṇatā pratibimbamātrātmikā ceti | ātapa ādityādinimitta uṣṇa- SAS-PS'55 296,10prakāśalakṣaṇaḥ | udyotaścandramaṇikhadyotādiprabhavaḥ prakāśaḥ | SAS-PS'55 296,11ta ete śabdādayaḥ pudgaladravyavikārāḥ | ta eṣāṃ santīti śabdabandhasaukṣmyasthaulyasaṃsthā- SAS-PS'55 296,12nabhedatamaśchāyā''tapodyotavantaḥ pudgalā ityabhisambadhyate | ‘ca’ śabdena nodanābhighātā- SAS-PS'55 296,13dayaḥ pudgalapariṇāmā āgame prasiddhāḥ samuccīyante | SAS-PS'55 297,01uktānāṃ pudgalānāṃ bhedapradarśanārthamāha — TA-PS-55 5.25 aṇavaḥ skandhāśca || 25 || SAS-PS'55 297,03pradeśamātrabhāvisparśādiparyāyaprasavasāmarthyenāṇyante śabdyanta ityaṇavaḥ | saukṣmyādā- SAS-PS'55 297,04tmādaya ātmamadhyā ātmāntāśca || uktaṃ ca — SAS-PS'55 297,05’attādi attamajjhaṃ attaṃtaṃ ṇeva iṃdiye gejjhaṃ | SAS-PS'55 297,06jaṃ davvaṃ avibhāgī taṃ paramāṇuṃ viāṇāhi || ’SAS-PS'55 297,07sthūlabhāvena grahaṇanikṣepaṇādivyāpāraskandhanātskandhā iti sañjñāyante | rūḍhau kriyā SAS-PS'55 297,08kvacitsatī upalakṣaṇatvenāśrayate iti grahaṇādivyāpārāyogyeṣvapi dvyaṇukādiṣu skandhā- SAS-PS'55 297,09khyā pravartate | anantabhedā api pudgalā aṇujātyā skandhajātyā ca dvaividhyamāpadyamānāḥ SAS-PS'55 297,10sarve gṛhyanta iti tajjātyādhārānantabhedasaṃsūcanārthaṃ bahuvacanaṃ kriyate | aṇavaḥ skandhā SAS-PS'55 297,11iti bhedābhidhānaṃ pūrvoktasūtradvayabhedasambandhanārtham | sparśarasagandhavarṇavanto'ṇavaḥ | skandhāḥ SAS-PS'55 297,12punaḥ śabdabandhasaukṣmyasthaulyasaṃsthānabhedatamaśchāyātapodyotavantaśca sparśādimantaśceti | SAS-PS'55 297,13āha, kimeṣāṃ pudgalānāmaṇuskandhalakṣaṇaḥ pariṇāmo'nādiruta ādimānityucyate | SAS-PS'55 298,01sa khalūtpattimattvādādimānpratijñāyate | yadyevaṃ tasmādabhidhīyatāṃ kasmānnimittādutpadyanta SAS-PS'55 298,02iti | tatra skandhānāṃ tāvadutpattihetupratipādanārthamucyate — TA-PS-55 5.26 bhedasaṃghātebhya utpadyante || 26 || SAS-PS'55 298,04saṃghātānāṃ dvitayanimittavaśādvidāraṇaṃ bhedaḥ | pṛthagbhūtānāmekatvāpattiḥ saṃghātaḥ | SAS-PS'55 298,05nanu ca dvitvād dvivacanena bhavitavyam ? bahuvacananirdeśastritayasaṃgrahārthaḥ | bhedātsaṃghātād bheda- SAS-PS'55 298,06saṃghātābhyāṃ ca utpadyanta iti | tadyathā — dvayoḥ paramāṇvoḥ saṃghātād dvipradeśaḥ skandha SAS-PS'55 298,07utpadyate | dvipradeśasyāṇośca trayāṇāṃ vā aṇūnāṃ saṃghātāttripradeśaḥ | dvayordvipradeśayostriprade- SAS-PS'55 298,08śasyāṇośca caturṇāṃ vā aṇūnāṃ saṃghātāccatuḥpradeśaḥ | evaṃ saṃkhyeyāsaṃkhyeyānantānāmanantā- SAS-PS'55 298,09nantānāṃ ca saṃghātāttāvatpradeśaḥ | eṣāmeva bhedāttāvad dvipradeśaparyantāḥ skandhā utpadyante | SAS-PS'55 298,10evaṃ bhedasaṃghātābhyāmekasamayikābhyāṃ dvipradeśādayaḥ skandhā utpadyante | anyato bhedenānyasya SAS-PS'55 298,11saṃghāteneti | evaṃ skandhānāmutpattiheturuktaḥ | SAS-PS'55 298,12aṇorutpattihetupradarśanārthamāha — TA-PS-55 5.27 bhedādaṇuḥ || 27 || SAS-PS'55 299,02’siddhe vidhirārabhyamāṇo niyamārtho bhavati | ’ aṇorutpattirbhedādeva, na saṃghātā- SAS-PS'55 299,03nnāpi bhedasaṃghātābhyāmiti | SAS-PS'55 299,04āha, saṃghātādeva skandhānāmātmalābhe siddhe bhedasaṃghātagrahaṇamanarthakamiti tadgrahaṇapra- SAS-PS'55 299,05yojanapratipādanārthamidamucyate — TA-PS-55 5.28 bhedasaṃghātābhyāṃ cākṣuṣaḥ || 28 || SAS-PS'55 299,07anantānantaparamāṇusamudayaniṣpādyo'pi kaściccākṣuṣaḥ kaścidacākṣuṣaḥ | tatra yo' SAS-PS'55 299,08cākṣuṣaḥ sa kathaṃ cākṣuṣo bhavatīti ceducyate — bhedasaṃghātābhyāṃ cākṣuṣaḥ | na bhedāditi | SAS-PS'55 299,09kātropapattiriti cet ? brūmaḥ; sūkṣmapariṇāmasya skandhasya bhede saukṣmyāparityāgādacākṣu- SAS-PS'55 299,10ṣatvameva | saukṣmyapariṇataḥ punaraparaḥ satyapi tadbhede'nyasaṃghātāntarasaṃyogātsaukṣmya- SAS-PS'55 299,11pariṇāmoparame sthaulyotpattau cākṣuṣo bhavati | SAS-PS'55 299,12āha, dharmādīnāṃ dravyāṇāṃ viśeṣalakṣaṇānyuktāni, sāmānyalakṣaṇaṃ noktam, tadvakta- SAS-PS'55 299,13vyam | ucyate — TA-PS-55 5.29 sad dravyalakṣaṇam || 29 || SAS-PS'55 300,02yatsattad dravyamityarthaḥ | SAS-PS'55 300,03yadyevaṃ tadeva tāvadvaktavyaṃ kiṃ sat ? ityata āha — TA-PS-55 5.30 utpādavyayadhrauvyayuktaṃ sat || 30 || SAS-PS'55 300,05cetanasyācetanasya vā dravyasya svāṃ jātimajahata ubhayanimittavaśād bhāvāntarāvā- SAS-PS'55 300,06ptirutpādanamutpādaḥ mṛtpiṇḍasya ghaṭaparyāyavat | tathā pūrvabhāvavigamanaṃ vyayaḥ | yathā SAS-PS'55 300,07ghaṭotpattau piṇḍākṛteḥ | anādipāriṇāmikasvabhāvena vyayodayābhāvād dhruvati sthirī- SAS-PS'55 300,08bhavatīti dhruvaḥ | dhruvasya bhāvaḥ karma vā dhrauvyam | yathā mṛtpiṇḍaghaṭādyavasthāsu mṛdādya- SAS-PS'55 300,09nvayaḥ | tairutpādavyayadhrauvyairyu ktaṃ utpādavyayadhrauvyayuktaṃ saditi | SAS-PS'55 300,10āha, bhede sati yuktaśabdo dṛṣṭaḥ | yathā daṇḍena yukto devadatta iti | tathā sati SAS-PS'55 300,11teṣāṃ trayāṇāṃ tairyuktasya dravyasya cābhāvaḥ prāpnoti ? naiṣa doṣaḥ; abhede'pi kathañcid bheda- SAS-PS'55 300,12nayāpekṣayā yuktaśabdo dṛṣṭaḥ | yathā sārayuktaḥ stambha iti | tathā sati teṣāmavinābhāvā- SAS-PS'55 301,01tsadvyapadeśo yuktaḥ | samādhivacano vā yuktaśabdaḥ | yuktaḥ samāhitastadātmaka ityarthaḥ | SAS-PS'55 301,02utpādavyayadhrauvyayuktaṃ sat utpādavyayadhrauvyātmakamiti yāvat | etaduktaṃ bhavati — SAS-PS'55 301,03utpādādīni dravyasya lakṣaṇāni | dravyaṃ lakṣyam | tatra paryāyārthikanayāpekṣayā parasparato SAS-PS'55 301,04dravyāccārthāntarabhāvaḥ | dravyārthikanayāpekṣayā vyatirekeṇānupalabdheranarthāntarabhāvaḥ | SAS-PS'55 301,05iti lakṣyalakṣaṇabhāvasiddhiḥ | SAS-PS'55 302,01āha ‘nityāvasthitānyarūpāṇi’ityuktaṃ tatra na jñāyate kiṃ nityamityata āha — TA-PS-55 5.31 tadbhāvāvyayaṃ nityam || 31 || SAS-PS'55 302,03‘tadbhāvaḥ’ityucyate | kastadbhāvaḥ ? pratyabhijñānahetutā | tadevedamiti smaraṇaṃ SAS-PS'55 302,04pratyabhijñānam | tadakasmānna bhavatīti yo'sya hetuḥ sa tadbhāvaḥ | bhavanaṃ bhāvaḥ | tasya SAS-PS'55 302,05bhāvastadbhāvaḥ | yenātmanā prāgdṛṣṭaṃ vastu tenaivātmanā punarapi bhāvāttadevedamiti pratyabhi- SAS-PS'55 302,06jñāyate | yadyatyantanirodho'bhinavaprādurbhāvamātrameva vā syāttataḥ smaraṇānupapattiḥ | SAS-PS'55 302,07tadadhīno lokasaṃvyavahāro virudhyate | tatastadbhāvenāvyayaṃ tadbhāvāvyayaṃ nityamiti SAS-PS'55 302,08niścīyate | tat tu kathañcidveditavyam | sarvathā nityatve anyathābhāvābhāvātsaṃsāratadvi- SAS-PS'55 302,09nivṛttikāraṇaprakriyāvirodhaḥ syāt | SAS-PS'55 302,10nanu idameva viruddhaṃ tadeva nityaṃ tadevānityamiti | yadi nityaṃ vyayodayābhāvādanitya- SAS-PS'55 302,11tāvyāghātaḥ | athānityameva sthityabhāvānnityatāvyāghāta iti ? naitadviruddham | kutaḥ ? TA-PS-55 5.32 arpitānarpitasiddheḥ || 32 || SAS-PS'55 303,02anekāntātmakasya vastunaḥ prayojanavaśādyasya kasyaciddharmasya vivakṣayā prāpitaṃ prādhā- SAS-PS'55 303,03nyamarpitamupanītamiti yāvat | tadviparītamanarpitam | prayojanābhāvāt sato'pyavivakṣā SAS-PS'55 303,04bhavatītyupasarjanībhūtamanarpitamityucyate | arpitaṃ cānarpitaṃ cārpitānarpite | tābhyāṃ siddhe- SAS-PS'55 303,05rarpitānarpitasiddhernāsti virodhaḥ | tadyathā — ekasya devadattasya pitā putro bhrātā bhāgi- SAS-PS'55 303,06neya ityevamādayaḥ sambandhā janakatvajanyatvādinimittā na virudhyante; arpaṇābhedāt | SAS-PS'55 303,07putrāpekṣayā pitā, pitrapekṣayā putra ityevamādiḥ | tathā dravyamapi sāmānyārpaṇayā nityam, SAS-PS'55 303,08viśeṣārpaṇayā'nityamiti nāsti virodhaḥ | tau ca sāmānyaviśeṣau kathañcid bhedābhedābhyāṃ SAS-PS'55 303,09vyavahārahetū bhavataḥ | SAS-PS'55 303,10atrāha, sato'nekanayavyavahāratantratvāt upapannā bhedasaṃghātebhyaḥ satāṃ skandhātmano- SAS-PS'55 303,11tpattiḥ | idaṃ tu sandigdham, kiṃ saṃghātaḥ saṃyogādeva dvyaṇukādilakṣaṇo bhavati, uta kaścidvi- SAS-PS'55 303,12śeṣo'vadhriyata iti ? ucyate, ‘sati saṃyoge bandhādekatvapariṇāmātmakātsaṃghāto niṣpadyate | ’SAS-PS'55 304,01yadyevamidamucyatāṃ, kato nu khalu pudgalajātyaparityāge saṃyoge ca sati bhavati keṣāṃcidva- SAS-PS'55 304,02ndho'nyeṣāṃ ca neti ? ucyate, yasmātteṣāṃ pudgalātmāviśeṣe'pyanantaparyāyāṇāṃ parasparavi- SAS-PS'55 304,03lakṣaṇapariṇāmādāhitasāmarthyādbhavanpratītaḥ — TA-PS-55 5.33 snigdharūkṣatvād bandhaḥ || 33 || SAS-PS'55 304,05bāhyābhyantarakāraṇavaśāt snehaparyāyāvirbhāvāt snihyate smeti snigdhaḥ | tathā SAS-PS'55 304,06rūkṣaṇādrūkṣaḥ | snigdhaśca rūkṣaśca snigdharūkṣau | tayorbhāvaḥ snigdharūkṣatvam | snigdhatvaṃ SAS-PS'55 304,07cikkaṇaguṇalakṣaṇaḥ paryāyaḥ | tadviparītapariṇāmo rūkṣatvam | ‘snigdharūkṣatvāt’iti hetu- SAS-PS'55 304,08nirdeśaḥ | tatkṛto bandho dvyaṇukādipariṇāmaḥ | dvayoḥ snigdharūkṣayoraṇvoḥ parasparaśleṣa- SAS-PS'55 304,09lakṣaṇe bandhe sati dvyaṇukaskandho bhavati | evaṃ saṃkhyeyāsaṃkhyeyānantapradeśaḥ skandho yojyaḥ | SAS-PS'55 304,10tatra snehaguṇa ekadvitricatuḥsaṃkhyeyāsaṃkhyeyānantavikalpaḥ | tathā rūkṣaguṇo'pi | tadguṇāḥ para- SAS-PS'55 304,11māṇavaḥ santi | yathā toyājāgomahiṣyuṣṭrīkṣīraghṛteṣu snehaguṇaḥ prakarṣāprakarṣeṇa pravartate | SAS-PS'55 304,12pāṃśukaṇikāśarkarādiṣu ca rūkṣaguṇo dṛṣṭaḥ | tathā paramāṇuṣvapi snigdharūkṣaguṇayorvṛttiḥ SAS-PS'55 304,13prakarṣāprakarṣeṇānumīyate | SAS-PS'55 305,01snigdharūkṣatvaguṇanimitte bandhe aviśeṣeṇa prasakte aniṣṭaguṇanivṛtyarthamāha — TA-PS-55 5.34 na jaghanyaguṇānām || 34 || SAS-PS'55 305,03jaghanyo nikṛṣṭaḥ | guṇo bhāgaḥ | jaghanyo guṇo yeṣāṃ te jaghanyaguṇāḥ | teṣāṃ jaghanya SAS-PS'55 305,04guṇānāṃ nāsti bandhaḥ | tadyathā — ekaguṇasnigdhasyaikaguṇasnigdhena dvyādisaṃkhyeyāsaṃkhyeyā- SAS-PS'55 305,05nantaguṇasnigdhena vā nāsti bandhaḥ | tasyaivaikaguṇasnigdhasya ekaguṇarūkṣeṇa dvyādisaṃkhyeyā- SAS-PS'55 305,06saṃkhyeyānantaguṇarūkṣeṇa vā nāsti bandhaḥ | tathā ekaguṇarūkṣasyāpi yojyamiti | SAS-PS'55 305,07etau jaghanyaguṇasnigdharūkṣau varjayitvā anyeṣāṃ snigdhānāṃ rūkṣāṇāṃ ca paraspareṇa SAS-PS'55 305,08bandho bhavatītyaviśeṣeṇa prasaṅge tatrāpi pratiṣedhaviṣayakhyāpanārthamāha — TA-PS-55 5.35 guṇasāmye sadṛśānām || 35 || SAS-PS'55 305,10‘sadṛśa’grahaṇaṃ tulyajātīyasaṃpratyayārtham | ‘guṇasāmya’grahaṇaṃ tulyabhāgasaṃpratyayārtham | SAS-PS'55 305,11etaduktaṃ bhavati — dviguṇasnigdhānāṃ dviguṇarūkṣaiḥ triguṇasnigdhānāṃ triguṇarūkṣaiḥ dviguṇasni- SAS-PS'55 305,12gdhānāṃ dviguṇasnigdhaiḥ dviguṇarūkṣāṇāṃ dviguṇarūkṣaiścaityevamādiṣu nāsti bandha iti | yadyevaṃ SAS-PS'55 305,13‘sadṛśa’grahaṇaṃ kimartham ? guṇavaiṣamye sadṛśānāmapi bandhapratipattyarthaṃ ‘sadṛśa’grahaṇaṃ kriyate | SAS-PS'55 306,01ato viṣamaguṇānāṃ tulyajātīyānāmatulyajātīyānāṃ cāniyamena bandhaprasaktau SAS-PS'55 306,02iṣṭārthasaṃpratyayārthamidamucyate — TA-PS-55 5.36 dvyadhikādiguṇānāṃ tu || 36 || SAS-PS'55 306,04dvābhyāṃ guṇābhyāmadhikodvyadhikaḥ | kaḥ punarasau ? caturguṇaḥ | ‘ādi’śabdaḥ prakārārthaḥ | SAS-PS'55 306,05kaḥ punarasau prakāraḥ ? dvyadhikatā | tena pañcaguṇādīnāṃ saṃpratyayo na bhavati | tena dvyadhi- SAS-PS'55 306,06kādiguṇānāṃ tulyajātīyānāmatulyajātīyānāṃ ca bandha ukto bhavati netareṣām | tadyathā — SAS-PS'55 306,07dviguṇasnigdhasya paramāṇorekaguṇasnigdhena dviguṇasnigdhena triguṇasnigdhena vā nāsti bandhaḥ | SAS-PS'55 306,08caturguṇasnigdhena punarasti bandhaḥ | tasyaiva punardviguṇasnigdhasya pañcaguṇasnigdhena ṣaṭsaptā- SAS-PS'55 306,09ṣṭasaṃkhyeyāsaṃkhyeyānantaguṇasnigdhena vā bandho nāsti | evaṃ triguṇasnigdhasya pañcaguṇa SAS-PS'55 306,10snigdhena bandho'sti | śeṣaiḥ pūrvottarairna bhavati | caturguṇasnigdhasya ṣaḍguṇasnigdhenāsti SAS-PS'55 307,01bandhaḥ | śeṣaiḥ pūrvottarairnāsti | evaṃ śeṣeṣvapi yojyaḥ | tathā dviguṇarūkṣasya ekadvitriguṇa- SAS-PS'55 307,02rūkṣairnāsti bandhaḥ | caturguṇarūkṣeṇa tvasti bandhaḥ | tasyaiva dviguṇarūkṣasya pañcaguṇarūkṣādi- SAS-PS'55 307,03bhiruttarairnāsti bandhaḥ | evaṃ triguṇarūkṣādīnāmapi dviguṇādhikairbandho yojyaḥ | evaṃ SAS-PS'55 307,04bhinnajātīyeṣvapi yojyaḥ | uktaṃ ca — SAS-PS'55 307,05’ṇiddhassa ṇiddheṇa durādhieṇa lukkhassa lukkheṇa durādhieṇa | SAS-PS'55 307,06ṇiddhassa lukkheṇa havei baṃdho jahaṇṇavajjo visame same vā || ’SAS-PS'55 307,07‘tu’ śabdo viśeṣaṇārthaḥ | pratiṣedhaṃ vyāvartayati bandhaṃ ca viśeṣayati | SAS-PS'55 307,08kimarthamadhikaguṇaviṣayo bandho vyākhyāto na samaguṇaviṣaya ityata āha — TA-PS-55 5.37 bandhe'dhikau pāriṇāmikau ca || 37 || SAS-PS'55 307,10adhikārād ‘guṇa’ śabdaḥ sambadhyate | adhikaguṇāvadhikāviti | bhāvāntarāpādanaṃ SAS-PS'55 307,11pāriṇāmikatvaṃ klinnaguḍavat | yathā klinno guḍo'dhikamadhurarasaḥ parītānāṃ reṇvādīnāṃ SAS-PS'55 307,12svaguṇāpādanāt pāriṇāmikaḥ | tathā'nyo'pyadhikaguṇaḥ alpīyasaḥ pāriṇāmika iti SAS-PS'55 308,01kṛtvā dviguṇādisnigdharūkṣasya caturguṇādisnigdharūkṣaḥ pāriṇāmiko bhavati | tataḥ pūrvā- SAS-PS'55 308,02vasthāpracyavanapūrvakaṃ tārtīyiṃkamavasthāntaraṃ prādurbhavatītyekatvamupapadyate | itarathā hi SAS-PS'55 308,03śuklakṛṣṇatantuvat saṃyoge satyapyapāriṇāmikatvātsarvaṃ viviktarūpeṇaivāvatiṣṭheta | SAS-PS'55 308,04uktena vidhinā bandhe punaḥ sati jñānāvaraṇādīnāṃ karmaṇāṃ triṃśatsāgaropamakoṭīkoṭyādi- SAS-PS'55 308,05sthitirupapannā bhavati | SAS-PS'55 309,01‘utpādavyayadhrauvyayuktaṃ sat’iti dravyalakṣaṇamuktaṃ punarapareṇa prakāreṇa dravyalakṣaṇa- SAS-PS'55 309,02pratipādanārthamāha — TA-PS-55 5.38 guṇaparyayavad dravyam || 38 || SAS-PS'55 309,04guṇāśca paryayāśca guṇaparyayāḥ | te'sya santīti guṇaparyayavad dravyam | atra matoru- SAS-PS'55 309,05tpattāvukta eva samādhiḥ | kathaṃcit bhedopapatteriti | ke guṇāḥ ke paryāyāḥ ? anvayino SAS-PS'55 309,06guṇā vyatirekiṇaḥ paryāyāḥ | ubhayairupetaṃ dravyamiti | uktaṃ ca — SAS-PS'55 309,07’guṇa idi davvavihāṇaṃ davvavikāro hi pajjavo bhaṇido | SAS-PS'55 309,08tehi aṇūṇaṃ davvaṃ ajudapasiddhaṃ have ṇiccaṃ || ’ iti || SAS-PS'55 309,09etaduktaṃ bhavati, dravyaṃ dravyāntarād yena viśiṣyate sa guṇaḥ | tena hi tad dravyaṃ vidhīyate | SAS-PS'55 310,01asati tasmin dravyasaṃkaraprasaṅgaḥ syāt | tadyathā — jīvaḥ pudgalādibhyo jñānādibhirguṇai- SAS-PS'55 310,02rviśiṣyate, pudgalādayaśca rūpādibhiḥ | tataścāviśeṣe saṃkaraḥ syāt | tataḥ sāmānyā- SAS-PS'55 310,03pekṣayā anvayino jñānādayo jīvasya guṇāḥ pudgalādīnāṃ ca rūpādayaḥ | teṣāṃ vikārā viśe- SAS-PS'55 310,04ṣātmanā bhidyamānāḥ paryāyāḥ | ghaṭajñānaṃ paṭajñānaṃ krodho māno gandho varṇastīvro manda ityeva- SAS-PS'55 310,05mādayaḥ | tebhyo'nyatvaṃ kathaṃcidāpadyamānaḥ samudāyo dravyavyapadeśabhāk | yadi hi sarvathā SAS-PS'55 310,06samudāyo'narthāntarabhūta eva syāt sarvābhāvaḥ syāt | tadyathā — parasparavilakṣaṇānāṃ samu- SAS-PS'55 310,07dāye sati ekānarthāntarabhāvāt samudāyasya sarvābhāvaḥ parasparato'rthāntarabhūtatvāt | yadidaṃ SAS-PS'55 310,08rūpaṃ tasmādarthāntarabhūtā rasādayaḥ | tataḥ samudayo'narthāntarabhūtaḥ | yaśca rasādibhyo'- SAS-PS'55 310,09rthāntarabhūtādrūpādanarthāntarabhūtaḥ samudāyaḥ sa kathaṃ rasādibhyo'rthāntarabhūto na bhavet | tataśca SAS-PS'55 310,10rūpamātraṃ samudāyaḥ prasaktaḥ | na caikaṃ rūpaṃ samudāyo bhavitumarhati | tataḥ samudāyābhāvaḥ | SAS-PS'55 310,11samudāyābhāvācca tadanarthāntarabhūtānāṃ samudāyināmapyabhāva iti sarvābhāvaḥ | evaṃ rasādi- SAS-PS'55 311,01ṣvapi yojyam | tasmātsamudāyamicchatā kathaṃcidarthāntarabhāva eṣitavyaḥ | SAS-PS'55 311,02uktānāṃ dravyāṇāṃ lakṣaṇanirdeśāttadviṣaya eva dravyādhyavasāye prasakte anuktadravyasaṃ- SAS-PS'55 311,03sūcanārthamidamāha — TA-PS-55 5.39 kālaśca || 39 || SAS-PS'55 311,05kim ? ‘dravyam’iti vākyaśeṣaḥ | kutaḥ ? tallakṣaṇopetatvāt | dvividhaṃ lakṣaṇamuktam — SAS-PS'55 311,06‘utpādavyayadhrauvyayuktaṃ sat’‘guṇaparyayavad dravyam’iti ca | tadubhayaṃ lakṣaṇaṃ kālasya SAS-PS'55 312,01vidyate | tadyathā — dhrauvyaṃ tāvatkālasya svapratyayaṃ svabhāvavyavasthānāt | vyayodayau SAS-PS'55 312,02parapratyayau, agurulaghuguṇavṛddhihānyapekṣayā svapratyayau ca | tathā guṇā api kālasya sādhāraṇā- SAS-PS'55 312,03sādhāraṇarūpāḥ santi | tatrāsādhāraṇo vartanāhetutvam, sādhāraṇāścācetanatvāmūrtatvasūkṣma- SAS-PS'55 312,04tvāgurulaghutvādayaḥ | paryāyāśca vyayotpādalakṣaṇā yojyāḥ | tasmād dviprakāralakṣaṇopeta- SAS-PS'55 312,05tvādākāśādivatkālasya dravyatvaṃ siddham | SAS-PS'55 312,06tasyāstitvaliṅgaṃ dharmādivad vyākhyātam ‘vartanālakṣaṇaḥ kālaḥ’ iti | nanu kimartha- SAS-PS'55 312,07mayaṃ kālaḥ pṛthagucyate ? yatraiva dharmādaya uktāstatraivāyamapi vaktavyaḥ ‘ajīvakāyā dharmā- SAS-PS'55 312,08dharmākāśakālapudgalāḥ’ iti ? naivaṃ śaṅkyam; tatroddeśe sati kāyatvamasya syāt | neṣyate SAS-PS'55 312,09ca mukhyopacārapradeśapracayakalpanābhāvāt | dharmādīnāṃ tāvanmukhyapradeśapracaya uktaḥ, asaṃkhye- SAS-PS'55 312,10yāḥ pradeśāḥ’ ityevamādinā | aṇorapyekapradeśasya pūrvottarabhāvaprajñāpananayāpekṣayopacāra- SAS-PS'55 312,11kalpanayā pradeśapracaya uktaḥ | kālasya punardvedhā'pi pradeśapracayakalpanā nāstītyakāyatvam | SAS-PS'55 312,12api ca tatra pāṭhe ‘niṣkriyāṇi ca’ ityatra dharmādīnāmākāśāntānāṃ niṣkriyatve prati- SAS-PS'55 313,01pādite itareṣāṃ jīvapudgalānāṃ sakriyatvaprāptivatkālasyāpi sakriyatvaṃ syāt | athākā- SAS-PS'55 313,02śātprākkāla uddiśyeta ? tanna; ‘ā ākāśādekadravyāṇi’ ityekadravyatvamasya syāt | SAS-PS'55 313,03tasmātpṛthagiha kāloddeśaḥ kriyate | anekadravyatve sati kimasya pramāṇam ? lokākāśasya SAS-PS'55 313,04yāvantaḥ pradeśāstāvantaḥ kālāṇavo niṣkriyā ekaikākāśapradeśe ekaikavṛttyā lokaṃ vyāpya SAS-PS'55 313,05vyavasthitāḥ | uktaṃ ca — SAS-PS'55 313,06’logāgāsapadese ekkekke je ṭṭhiyā hu ekkakkā | SAS-PS'55 313,07rayaṇāṇaṃ rāsīviva te kālāṇū muṇeyavvā || ’SAS-PS'55 313,08rūpādiguṇavirahādamūrtāḥ | SAS-PS'55 315,01vartanālakṣaṇasya mukhyasya kālasya pramāṇamuktam | pariṇāmādigamyasya vyavahāra- SAS-PS'55 315,02kālasya kiṃ pramāṇamityata idamucyate — TA-PS-55 5.40 so'nantasamayaḥ || 40 || SAS-PS'55 315,04sāmpratikasyaikasamayikatve'pi atītā anāgatāśca samayā anantā iti kṛtvā SAS-PS'55 315,05‘anantasamayaḥ’ ityucyate | athavā mukhyasyaiva kālasya pramāṇāvadhāraṇārthamidamucyate | SAS-PS'55 315,06anantaparyāyavartanāhetutvādeko'pi kālāṇurananta ityupacaryate | samayaḥ punaḥ paramaniruddhaḥ SAS-PS'55 315,07kālāṃśastatpracayaviśeṣa āvalikādiravagantavyaḥ | SAS-PS'55 315,08āha guṇaparyayavad dravyamityuktaṃ tatra ke guṇā ityatrocyate — TA-PS-55 5.41 dravyāśrayā nirguṇā guṇāḥ || 41 || SAS-PS'55 315,10dravyamāśrayo yeṣāṃ te dravyāśrayāḥ | niṣkrāntā guṇebhyo nirguṇāḥ | evamubhayalakṣaṇo- SAS-PS'55 316,01petā guṇā iti | ‘nirguṇāḥ’ iti viśeṣaṇaṃ dvyaṇukādinivṛttyartham | tānyapi hi kāraṇa- SAS-PS'55 316,02bhūtaparamāṇudravyāśrayāṇi guṇavanti tu tasmāt ‘nirguṇāḥ’ iti viśeṣaṇāttāni nivartti- SAS-PS'55 316,03tāni bhavanti | nanu paryāyā api ghaṭasaṃsthānādayo dravyāśrayā nirguṇāśca, teṣāmapi guṇatvaṃ SAS-PS'55 316,04prāpnoti ? ‘dravyāśrayāḥ’iti vacanāt ‘nityaṃ dravyamāśritya vartante ye’te guṇā iti viśeṣā- SAS-PS'55 316,05tparyāyā nivartitā bhavanti | te hi kādācitkā iti | SAS-PS'55 317,01asakṛt ‘pariṇāma’śabda uktaḥ | tasya ko'rtha iti praśne uttaramāha — TA-PS-55 5.42 tadbhāvaḥ pariṇāmaḥ || 42 || SAS-PS'55 317,03athavā guṇā dravyādarthāntarabhūtā iti keṣāñciddarśanaṃ tatkiṃ bhavato'bhimatam ? na; SAS-PS'55 317,04ityāha — yadyapi kathañcid vyapadeśādibhedahetvapekṣayā dravyādanye, tathāpi tadavyatirekāttatpa- SAS-PS'55 317,05riṇāmācca nānye | yadyevaṃ sa ucyatāṃ kaḥ pariṇāma iti ? tanniścayārthamidamucyate — dharmā- SAS-PS'55 317,06dīni dravyāṇi yenātmanā bhavanti sa tadbhāvastattvaṃ pariṇāma iti ākhyāyate | sa dvivi- SAS-PS'55 317,07dho'nādirādimāṃśca | tatrānādirdharmādīnāṃ gatyupagrahādiḥ sāmānyāpekṣayā | sa evādi- SAS-PS'55 317,08māṃśca bhavati viśeṣāpekṣayā iti | SAS-PS'55 317,09iti tattvārthavṛttau sarvārthasiddhisaṃjñikāyāṃ pañcamo'dhyāyaḥ | SAS-PS'55 318,01atha ṣaṣṭho'dhyāyaḥSAS-PS'55 318,02āha, ajīvapadārtho vyākhyātaḥ | idānīṃ tadanantaroddeśabhāgāsravapadārtho vyākhyeya SAS-PS'55 318,03iti tatastatprasiddhyarthamidamucyate — TA-PS-55 6.1 kāyavāṅmanaḥkarma yogaḥ || 1 || SAS-PS'55 318,05kāyādayaḥ śabdā vyākhyātārthāḥ | karma kriyā ityanarthāntaram | kāyavāṅ manasāṃ karma SAS-PS'55 318,06kāyavāṅmanaḥkarma yoga ityākhyāyate | ātmapradeśaparispando yogaḥ | sa nimittabhedā- SAS-PS'55 318,07ttridhā bhidyate | kāyayogo vāgyogo manoyoga iti | tadyathā — vīryāntarāyakṣayopaśama- SAS-PS'55 318,08sadbhāve sati audārikādisaptavidhakāyavargaṇānyatamālambanāpekṣa ātmapradeśaparispandaḥ SAS-PS'55 318,09kāyayogaḥ | śarīranāmakarmodayāpāditavāgvargaṇālambane sati vīryāntarāyamatyakṣarādyāva- SAS-PS'55 318,10raṇakṣayopaśamāpāditābhyantaravāglabdhisānnidhye vākpariṇāmābhimukhasyātmanaḥ pradeśapari- SAS-PS'55 318,11spando vāgyogaḥ | abhyantaravīryāntarāyanoindriyāvaraṇakṣayopaśamātmakamanolabdhisannidhāne SAS-PS'55 318,12bāhyanimittamanovargaṇālambane ca sati manaḥpariṇāmābhimukhasyātmapradeśaparispando mano- SAS-PS'55 319,01yogaḥ | kṣaye'pi trividhavargaṇāpekṣaḥ sayogakevalina ātmapradeśaparispando yogo veditavyaḥ | SAS-PS'55 319,02āha, abhyupemaḥ āhitatraividhyakriyo yoga iti | prakṛta idānīṃ nirddiśyatāṃ SAS-PS'55 319,03kiṃlakṣaṇa āsrava ityucyate | yo'yaṃ yogaśabdābhidheyaḥ saṃsāriṇaḥ puruṣasya — TA-PS-55 6.2 sa āsravaḥ || 2 || SAS-PS'55 319,05yathā sarassalilāvāhidvāraṃ tadā''sravakāraṇatvāt āsrava ityākhyāyate tathā yoga- SAS-PS'55 319,06praṇālikayā ātmanaḥ karma āsravatīti yoga āsrava iti vyapadeśamarhati | SAS-PS'55 319,07āha karma dvividhaṃ puṇyaṃ pāpaṃ ceti | tasya kimaviśeṣeṇa yoga āsravaheturāhosvidasti SAS-PS'55 319,08kaścitprativiśeṣa ityatrocyate — TA-PS-55 6.3 śubhaḥ puṇyasyāśubhaḥ pāpasya || 3 || SAS-PS'55 319,10kaḥ śubho yogaḥ ko vā aśubhaḥ ? prāṇātipātādattādānamaithunādiraśubhaḥ kāyayogaḥ | SAS-PS'55 319,11anṛtabhāṣaṇaparuṣāsabhyavacanādiraśubho vāgyogaḥ | vadhacintanerṣyāsūyādiraśubho manoyogaḥ | SAS-PS'55 319,12tato viparītaḥ śubhaḥ | kathaṃ yogasya śubhāśubhatvam ? śubhapariṇāmanirvṛtto yogaḥ śubhaḥ | SAS-PS'55 320,01aśubhapariṇāmanirvṛttaścāśubhaḥ | na punaḥ śubhāśubhakarmakāraṇatvena | yadyevamucyate śubha- SAS-PS'55 320,02yoga eva na syāt śubhayogasyāpi jñānāvaraṇādibandhahetutvābhyupagamāt | punātyātmānaṃ SAS-PS'55 320,03pūyate'neneti vā puṇyam | tatsadvedyādi | pāti rakṣati ātmānaṃ śubhāditi pāpam | tada- SAS-PS'55 320,04sadvedyādi | SAS-PS'55 320,05āha kimayamāsravaḥ sarvasaṃsāriṇāṃ samānaphalārambhaheturāhosvitkaścidasti prati- SAS-PS'55 320,06viśeṣa ityatrocyate — TA-PS-55 6.4 sakaṣāyākaṣāyayoḥ sāmparāyikeryāpathayoḥ || 4 || SAS-PS'55 320,08svāmibhedādāsravabhedaḥ | svāminau dvau sakaṣāyo'kaṣāyaśceti | kaṣāyaḥ krodhādiḥ | SAS-PS'55 320,09kaṣāya iva kaṣāyaḥ | kaḥ upamārthaḥ ? yathā kaṣāyo naiyagrodhādiḥ śleṣahetustathā krodhādira- SAS-PS'55 320,10pyātmanaḥ karmaśleṣahetutvāt kaṣāya iva kaṣāya ityucyate | saha kaṣāyeṇa vartata iti sakaṣāyaḥ SAS-PS'55 320,11na vidyate kaṣāyo yasyetyakaṣāyaḥ | sakaṣāyaścākaṣāyaśca sakaṣāyākaṣāyau tayoḥ sakaṣāyā- SAS-PS'55 321,01kaṣāyayoḥ | samparāyaḥ saṃsāraḥ | tatprayojanaṃ karma sāmparāyikam | iraṇamīryā yogo gati- SAS-PS'55 321,02rityarthaḥ | taddvārakaṃ karma īryāpatham | sāmparāyikaṃ ca īryāpathaṃ ca sāmparāyikeryāpathe | SAS-PS'55 321,03tayoḥ sāmparāyikeryāpathayoḥ | yathāsaṃkhyamabhisambandhaḥ | sakaṣāyasyātmano mithyādṛṣṭyādeṃḥ SAS-PS'55 321,04sāmparāyikasya karmaṇa āsravo bhavati | akaṣāyasya upaśāntakaṣāyāderīryāpathasya karmaṇa SAS-PS'55 321,05āsravo bhavati | SAS-PS'55 321,06ādāvuddiṣṭasyāsravasya bhedapratipādanārthamāha — TA-PS-55 6.5 indriyakaṣāyāvratakriyāḥ pañcacatuḥpañcapañcaviṃśatisaṃkhyāḥ pūrvasya bhedāḥ || 5 || SAS-PS'55 321,08atra indriyādīnāṃ pañcādibhiryathāsaṃkhyamabhisaṃbandho veditavyaḥ | indriyāṇi pañca | SAS-PS'55 321,09catvāraḥ kaṣāyāḥ | pañcāvratāni | pañcaviṃśatiḥ kriyā iti | tatra pañcendriyāṇi sparśa- SAS-PS'55 321,10nādīnyuktāni | catvāraḥ kaṣāyāḥ krodhādayaḥ | pañcāvratāni prāṇavyaparopaṇādīni SAS-PS'55 321,11vakṣyante | pañcaviṃśatiḥ kriyā ucyante — caityagurupravacanapūjādilakṣaṇā samyaktvavardhanī kriyā SAS-PS'55 321,12samyaktvakriyā | anyadevatāstavanādirūpā mithyātvahetukī pravṛttirmithyātvakriyā | gamanā- SAS-PS'55 321,13gamanādipravartanaṃ kāyādibhiḥ prayogakriyā | saṃyatasya sataḥ aviratiṃ pratyābhimukhyaṃ samādāna- SAS-PS'55 322,01kriyā | īryāpathanimitteryāpathakriyā | tā etāḥ pañca kriyāḥ | krodhāveśātprādoṣikī SAS-PS'55 322,02kriyā | praduṣṭasya sato'bhyudyamaḥ kāyikī kriyā | hiṃsopakaraṇādānādādhikaraṇikī kriyā | SAS-PS'55 322,03duḥkhotpattitantratvātpāritāpikī kriyā | āyurindriyabalocchvāsaniḥśvāsaprāṇānāṃ viyo- SAS-PS'55 322,04gakaraṇātprāṇātipātikī kriyā | tā etāḥ pañca kriyāḥ | rāgārdrīkṛtatvātpramādino SAS-PS'55 322,05ramaṇīyarūpālokanābhiprāyo darśanakriyā | pramādavaśātspṛṣṭavyasañcetanānubandhaḥ sparśana- SAS-PS'55 322,06kriyā | apūrvādhikaraṇotpādanātprātyayikī kriyā | strīpuruṣapaśusampātideśe'ntarmalotsarga- SAS-PS'55 322,07karaṇaṃ samantānupātakriyā | apramṛṣṭādṛṣṭabhūmau kāyādinikṣepo'nābhogakriyā | tā etāḥ pañca SAS-PS'55 322,08kriyāḥ | yāṃ pareṇa nirvartyāṃ kriyāṃ svayaṃ karoti sā svahastakriyā | pāpādānādipravṛttivi- SAS-PS'55 322,09śeṣābhyanujñānaṃ nisargakriyā | parācaritasāvadyādiprakāśanaṃ vidāraṇakriyā | yathoktāmā- SAS-PS'55 322,10jñāmāvaśyakādiṣu cāritramohodayātkartumaśaknuvato'nyathā prarūpaṇādājñāvyāpādikī kriyā | SAS-PS'55 322,11śāṭhyālasyābhyāṃ pravacanopadiṣṭavidhikartavyatānādaro'nākāṅkṣakriyā | tā etāḥ pañca SAS-PS'55 322,12kriyāḥ | chedanabhedanaviśasanādikriyāparatvamanyena vā''rambhe kriyamāṇe praharṣaḥ prārambha- SAS-PS'55 323,01kriyā | parigrahāvināśārthā pārigrāhikī kriyā | jñānadarśanādiṣu nikṛtirvañcana māyā- SAS-PS'55 323,02kriyā | anyaṃ mithyādarśanakriyākaraṇakāraṇāviṣṭaṃ praśaṃsādibhirdṛḍhayati yathā sādhu SAS-PS'55 323,03karoṣīti sā mithyādarśanakriyā | saṃyamaghātikarmodayavaśādanivṛttirapratyākhyānakriyā | SAS-PS'55 323,04tā etāḥ pañca kriyāḥ | samuditāḥ pañcaviṃśatikriyāḥ | etānīndriyādīni kāryakāraṇa- SAS-PS'55 323,05bhedādbhedamāpadyamānāni sāmparāyikasya karmaṇa āsravadvārāṇi bhavanti | SAS-PS'55 323,06atrāha, yogatrayasya sarvātmakāryatvātsarveṣāṃ saṃsāriṇāṃ sādhāraṇaḥ tato bandhaphalānu- SAS-PS'55 323,07bhavanaṃ pratyaviśeṣa ityatrocyate — naitadevam | yasmāt satyapi pratyātmasambhave teṣāṃ jīvapa- SAS-PS'55 323,08riṇāmebhyo'nantavikalpebhyo viśeṣo'bhyanujñāyate | kathamiti ceducyate — TA-PS-55 6.6 tīvramandajñātājñātabhāvādhikaraṇavīryaviśeṣebhyastadviśeṣaḥ || 6 || SAS-PS'55 323,10bāhyābhyantarahetūdīraṇavaśādudriktaḥ pariṇāmastīvraḥ | tadviparīto mandaḥ | ayaṃ SAS-PS'55 323,11prāṇī mayā hantavya iti jñātvā pravṛttirjñātamityucyate | madātpramādādvā'navabudhya pravṛttira- SAS-PS'55 323,12jñātam | adhikriyante'sminnarthā ityadhikaraṇaṃ dravyamityarthaḥ | dravyasya svaśaktiviśeṣo SAS-PS'55 324,01vīryam | bhāvaśabdaḥ pratyekaṃ parisamāpyate — tīvrabhāvo mandabhāva ityādiḥ | etebhyasta- SAS-PS'55 324,02syāsravasya viśeṣo bhavati | kāraṇabhedāddhi kāryabheda iti | SAS-PS'55 324,03atrāha, adhikaraṇamuktam, tatsvarūpamanirjñātamatastaducyatāmiti | tatra bhedaprati- SAS-PS'55 324,04pādanadvāreṇādhikaraṇasvarūpanirjñānārthamāha — TA-PS-55 6.7 adhikaraṇaṃ jīvājīvāḥ || 7 || SAS-PS'55 324,06uktalakṣaṇā jīvājīvāḥ | yadyuktalakṣaṇāḥ punarvacanaṃ kimartham ? adhikaraṇaviśeṣajñā- SAS-PS'55 324,07panārthaṃ punarvacanam | jīvājīvā adhikaraṇamityayaṃ viśeṣo jñāpayitavya iti | kaḥ puna- SAS-PS'55 324,08rasau ? hiṃsādyupakaraṇabhāva iti | syādetanmūlapadārthayordvitvājjīvājīvāviti dvivacanaṃ SAS-PS'55 324,09nyāyaprāptamiti ? tanna, paryāyāṇāmadhikaraṇatvāt | yena kenacitparyāyeṇa viśiṣṭaṃ dravyama- SAS-PS'55 324,10dhikaraṇam, na sāmānyamiti bahuvacanaṃ kṛtam | jīvājīvā adhikaraṇaṃ kasya ? āsrava- SAS-PS'55 324,11syeti | arthavaśādabhisambandho bhavati | SAS-PS'55 325,01tatra jīvādhikaraṇabhedapratipattyarthamāha — TA-PS-55 6.8 ādyaṃ saṃrambhasamārambhārambhayogakṛtakāritānumatakaṣāyaviśeṣais tristristriścatuścaikaśaḥ || 8 || SAS-PS'55 325,03prāṇavyaparopaṇādiṣu pramādavataḥ prayatnāveśaḥ saṃrambhaḥ | sādhanasamabhyāsīkaraṇaṃ samā- SAS-PS'55 325,04rambhaḥ | prakrama ārambhaḥ | ‘yoga’ śabdo vyākhyātārthaḥ | kṛtavacanaṃ svātantryapratipattyartham | SAS-PS'55 325,05kāritābhidhānaṃ paraprayogāpekṣam | anumataśabdaḥ prayojakasya mānasapariṇāmapradarśanārthaḥ | SAS-PS'55 325,06abhihitalakṣaṇāḥ kaṣāyāḥ krodhādayaḥ | viśiṣyate'rtho'rthāntarāditi viśeṣaḥ | sa SAS-PS'55 325,07pratyekamabhisambadhyate — saṃrambhaviśeṣaḥ samārambhaviśeṣa ityādi | ādyaṃ jīvādhikaraṇa- SAS-PS'55 325,08metairviśeṣaiḥ ‘bhidyate’ iti vākyaśeṣaḥ | ete catvāraḥ sujantāstryādiśabdā yathākramamabhi- SAS-PS'55 325,09sambadhyante — saṃrambhasamārambhārambhāstrayaḥ, yogāstrayaḥ, kṛtakāritānumatāstrayaḥ, kaṣāyā- SAS-PS'55 325,10ścatvāra iti | eteṣāṃ gaṇanābhyāvṛttiḥ sucā dyotyate | ekaśa iti vīpsānirdeśaḥ | SAS-PS'55 325,11ekaikaṃ tryādīn bhedān nayedityarthaḥ | tadyathā — krodhakṛtakāyasaṃrambhaḥ mānakṛtakāyasaṃrambhaḥ SAS-PS'55 325,12māyākṛtakāyasaṃrambhaḥ lobhakṛtakāyasaṃrambhaḥ krodhakāritakāyasaṃrambhaḥ mānakāritakāyasaṃ- SAS-PS'55 325,13rambhaḥ māyākāritakāyasaṃrambhaḥ lobhakāritakāyasaṃrambhaḥ krodhānumatakāyasaṃrambhaḥ mānānu- SAS-PS'55 326,01matakāyasaṃrambhaḥ māyānumatakāyasaṃrambhaḥ lobhānumatakāyasaṃrambhaśceti dvādaśadhā kāyasaṃ- SAS-PS'55 326,02rambhaḥ | evaṃ vāgyoge manoyoge ca dvādaśadhā saṃrambhaḥ | ta ete saṃpiṇḍitāḥ ṣaṭtriṃśat, tathā SAS-PS'55 326,03samārambhā api ṣaṭtriṃśat, ārambhā api ṣaṭtriṃśat | ete saṃpiṇḍitā jīvādhikaraṇāsrava- SAS-PS'55 326,04bhedā aṣṭottaraśatasaṃkhyāḥ sambhavanti | ‘ca’ śabdo'nantānubandhyapratyākhyānapratyakhyānasañjva- SAS-PS'55 326,05lanakaṣāyabhedakṛtāntarbhedasamuccayārthaḥ | SAS-PS'55 326,06parasyājīvādhikaraṇasya bhedapratipattyarthamāha — TA-PS-55 6.9 nirvartanānikṣepasaṃyoganisargā dvicaturdvitribhedāḥ param || 9 || SAS-PS'55 326,08nirvartyata iti nirvartanā niṣpādanā | nikṣipyata iti nikṣepaḥ sthāpanā | saṃyujyate SAS-PS'55 326,09iti saṃyogo miśrīkṛtam | nisṛjyata iti nisargaḥ pravartanam | ete dvyādibhiryathākrama- SAS-PS'55 326,10mabhisambadhyante — nirvartanā dvibhedā nikṣepaścaturbhedaḥ saṃyogo dvibhedaḥ nisargastri- SAS-PS'55 326,11bheda iti | ta ete bhedā ajīvādhikaraṇasya veditavyāḥ | paravacanamanarthakam, pūrvasūtre SAS-PS'55 326,12ādyamiti vacanādidamavaśiṣṭārthaṃ bhavatīti ? nānarthakam | anyārthaḥ paraśabdaḥ | saṃrambhā- SAS-PS'55 326,13dibhyo'nyāni nirvarttanādīni | itarathā hi nirvartanādīnāmātmapariṇāmasadbhāvājjīvā- SAS-PS'55 327,01dhikaraṇavikalpā eveti vijñāyeta | nirvartanādhikaraṇaṃ dvividhaṃ mūlaguṇanirvartanādhikaraṇa- SAS-PS'55 327,02muttaraguṇanirvartanādhikaraṇañceti | tatra mūlaguṇanirvartanaṃ pañcavidham, śarīravāṅmanaḥ- SAS-PS'55 327,03prāṇāpānāśca | uttaraguṇanirvartanaṃ kāṣṭhapustacitrakarmādi | nikṣepaścaturvidhaḥ apratyave- SAS-PS'55 327,04kṣitanikṣepādhikaraṇaṃ duḥpramṛṣṭanikṣepādhikaraṇaṃ sahasānikṣepādhikaraṇamanābhoganikṣepādhi- SAS-PS'55 327,05karaṇaṃ ceti | saṃyogo dvividhaḥ — bhaktapānasaṃyogādhikaraṇamupakaraṇasaṃyogādhikaraṇaṃ ceti | SAS-PS'55 327,06nisargastrividhaḥ — kāyanisargādhikaraṇaṃ vāgnisargādhikaraṇaṃ manonisargādhikaraṇañceti | SAS-PS'55 327,07uktaḥ sāmānyena karmāsravabhedaḥ | idānīṃ karmaviśeṣāsravabhedo vaktavyaḥ | tasmin SAS-PS'55 327,08vaktavye ādyayorjñānadarśanāvaraṇayorāsravabhedapratipattyarthamāha — TA-PS-55 6.10 tatpradoṣanihnavamātsaryāntarāyāsādanopaghātā jñānadarśanāvaraṇayoḥ || 10 || SAS-PS'55 327,10tattvajñānasya mokṣasādhanasya kīrtane kṛte kasyacidanabhivyāharataḥ antaḥpaiśunyapari- SAS-PS'55 327,11ṇāmaḥ pradoṣaḥ | kutaścitkāraṇānnāsti na vedmītyādi jñānasya vyapalapanaṃ nihnavaḥ | SAS-PS'55 327,12kutaścitkāraṇād bhāvitamapi vijñānaṃ dānārhamapi yato na dīyate tanmātsaryam | jñānavya- SAS-PS'55 327,13vacchedakaraṇamantarāyaḥ | kāyena vācā ca paraprakāśyajñānasya varjanamāsādanam | praśasta- SAS-PS'55 328,01jñānadūṣaṇamupaghātaḥ | āsādanameveti cet ? sato jñānasya vinayapradānādiguṇakīrtanāna- SAS-PS'55 328,02nuṣṭhānamāsādanam | upaghātastu jñānamajñānameveti jñānanāśābhiprāyaḥ | inyanayogyaṃ bhedaḥ | SAS-PS'55 328,03‘tat’śabdena jñānadarśanayoḥ pratinirdeśaḥ kriyate | kathaṃ punaraprakṛtayognidiṣṭayostacchabdena SAS-PS'55 328,04parāmarśaḥ kartuṃ śakyaḥ ? praśnāpekṣayā | jñānadarśanāvaraṇayoḥ ka āsrava iti praśne kṛte tada- SAS-PS'55 328,05pekṣayā tacchabdo jñānadarśane pratinirdiśati | etena jñānadarśanavatsu tatsādhaneṣu ca pradoṣādayo SAS-PS'55 328,06yojyāḥ; tannimittatvāt | ta ete jñānadarśanāvaraṇayorāsravahetavaḥ | ekakāraṇamādhyasya SAS-PS'55 328,07kāryasyānekasya darśanāt tulye'pi pradoṣādau jñānadarśanāvaraṇāsravasiddhiḥ | athavā viṣaya- SAS-PS'55 328,08bhedādāsravabhedaḥ | jñānaviṣayāḥ pradoṣādayo jñānāvaraṇasya | darśanaviṣayāḥ pradoṣādayo SAS-PS'55 328,09darśanāvaraṇasyeti | SAS-PS'55 328,10yathā'nayoḥ karmaprakṛtyorāsravabhedāstathā — TA-PS-55 6.11 duḥkhaśokatāpākrandanavadhaparidevanānyātmaparobhayasthānyasadvedyasya || 11 || SAS-PS'55 328,12pīḍālakṣaṇaḥ pariṇāmo duḥkham | anugrāhakasambandhavicchede vaiklavyaviśeṣaḥ śokaḥ | SAS-PS'55 329,01parivādādinimittādāvilāntaḥkaraṇasya tīvrānuśayastāpaḥ | paritāpajātāśrupātapracura- SAS-PS'55 329,02vipralāpādibhirvyaktakrandanamākrandanam | āyurindriyabalaprāṇaviyogakaraṇaṃ vadhaḥ | saṃkle- SAS-PS'55 329,03śapariṇāmāvalambanaṃ guṇasmaraṇānukīrtanapūrvakaṃ svaparānugrahābhilāṣaviṣayamanukampāpracuraṃ SAS-PS'55 329,04rodanaṃ paridevanam | nanu ca śokādīnāṃ duḥkhaviśeṣatvād duḥkhagrahaṇamevāstu ? satyamevam; SAS-PS'55 329,05tathāpi katipayaviśeṣapratipādanena duḥkhajātyanuvidhānaṃ kriyate | yathā gaurityukte anirjñāte SAS-PS'55 329,06viśeṣe tatpratipādanārthaṃ khaṇḍamuṇḍakṛṣṇaśuklādyupādānaṃ kriyate tathā duḥkhaviṣayāsravāsaṃkhyeya- SAS-PS'55 329,07lokabhedasambhavād duḥkhamityukte viśeṣānirjñānātkatipayaviśeṣanirdeśena tadviśeṣapratipattiḥ SAS-PS'55 329,08kriyate | tānyetāni duḥkhādīni krodhādyāveśādātmasthāni bhavanti parasthānyubhayasthāni ca | SAS-PS'55 329,09etāni sarvāṇyasadvedyāsravakāraṇāni veditavyāni | atra codyate — yadi duḥkhādīnyātma- SAS-PS'55 329,10parobhayasthānyasadvedyāsravanimittāni, kimarthamārhataiḥ keśaluñcanānaśanātapasthānādīni duḥkha- SAS-PS'55 329,11nimittānyāsthīyante pareṣu ca pratipādyante iti ? naiṣa doṣaḥ — antaraṅgakrodhādyāveśapūrva- SAS-PS'55 329,12kāṇi duḥkhādīnyasadvedyāsravanimittānīti viśeṣyoktatvāt | yathā kasyacid bhiṣajaḥ SAS-PS'55 330,01paramakaruṇāśayasya niḥśalyasya saṃyatasyopari gaṇḍaṃ pāṭayato duḥkhahetutve satyapi na pāpabandho SAS-PS'55 330,02bāhyanimittamātrādeva bhavati | evaṃ saṃsāraviṣayamahāduḥkhādudvignasya bhikṣostannivṛttyu- SAS-PS'55 330,03pāyaṃ prati samāhitamanaskasya śāstravihite karmaṇi pravartamānasya saṃkleśapariṇāmābhāvād SAS-PS'55 330,04duḥkhanimittatve satyapi na pāpabandhaḥ | uktañca — SAS-PS'55 330,05’na duḥkhaṃ na sukhaṃ yadvaddheturdṛṣṭaścikitsite | SAS-PS'55 330,06cikitsāyāṃ tu yuktasya syād duḥkhamathavā sukham || SAS-PS'55 330,07na duḥkhaṃ na sukhaṃ tadvaddheturmokṣasya sādhane | SAS-PS'55 330,08mokṣopāye tu yuktasya syād duḥkhamathavā sukham || ’SAS-PS'55 330,09uktā asadvedyāsravahetavaḥ | sadvedyasya punaḥ ke ityatrocyate — TA-PS-55 6.12 bhūtavratyanukampādānasarāgasaṃyamādiyogaḥ kṣāntiḥ śaucamiti sadvedyasya || 12 || SAS-PS'55 330,11tāsu tāsu gatiṣu karmodayavaśādbhavantīti bhūtāni prāṇina ityarthaḥ | vratānyahiṃsā- SAS-PS'55 330,12dīni vakṣyante, tadvanto vratinaḥ | te dvividhāḥ | agāramprati nivṛttautsukyāḥ saṃyatāḥ SAS-PS'55 330,13gṛhiṇaśca saṃyatāsaṃyatāḥ | anugrahārdrīkṛtacetasaḥ parapīḍāmātmasthāmiva kurvato'nukampana- SAS-PS'55 330,14manukampā | bhūteṣu vratiṣu cānukampā bhūtavratyanukampā | parānugrahabuddhyā svasyātisarjanaṃ SAS-PS'55 331,01dānam | saṃsārakāraṇavinivṛttiṃ pratyāgurṇo'kṣīṇāśayaḥ sarāga ityucyate | prāṇīndriyeṣva- SAS-PS'55 331,02śubhapravṛtterviratiḥ saṃyamaḥ | sarāgasya saṃyamaḥ sarāgo vā saṃyamaḥ sarāgasaṃyamaḥ | ‘ādi’- SAS-PS'55 331,03śabdena saṃyamāsaṃyamākāmanirjarābālatapo'nurodhaḥ | yogaḥ samādhiḥ samyakpraṇidhānamityarthaḥ | SAS-PS'55 331,04bhūtavratyanukampādānasarāgasaṃyamādīnāṃ yogo bhūtavratyanukampādānasarāgasaṃyamādiyogaḥ | SAS-PS'55 331,05krodhādinivṛttiḥ kṣāntiḥ | lobhaprakārāṇāmuparamaḥ śaucam | ‘iti’ śabdaḥ prakārārthaḥ | SAS-PS'55 331,06ke punaste prakārāḥ ? arhatpūjākaraṇatatparatābālavṛddhatapasvivaiyāvṛttyādayaḥ | ‘bhūta’ grahaṇāt SAS-PS'55 331,07siddhe ‘vrati’grahaṇaṃ tadviṣayānukampāprādhānyakhyāpanārtham | ta ete sadvedyasyāsravā jñeyāḥ | SAS-PS'55 331,08atha tadanantaroddeśabhājo mohasyāsravahetau vaktavye tadbhedasya darśanamohasyāsravahetu- SAS-PS'55 331,09pratipādanārthamidamucyate — TA-PS-55 6.13 kevaliśrutasaṃghadharmadevāvarṇavādo darśanamohasya || 13 || SAS-PS'55 331,11nirāvaraṇajñānāḥ kevalinaḥ | tadupadiṣṭaṃ buddhyatiśayarddhiyuktagaṇadharānusmṛtaṃ grantha- SAS-PS'55 331,12racanaṃ śrutaṃ bhavati | ratnatrayopetaḥ śramaṇagaṇaḥ saṃghaḥ | ahiṃsālakṣaṇastadāgamadeśito dharmaḥ | SAS-PS'55 331,13devāścaturṇikāyā uktāḥ | guṇavatsu mahatsu asadbhūtadoṣodbhāvanamavarṇavādaḥ | eteṣva- SAS-PS'55 332,01varṇavādo darśanamohasyāsravahetuḥ | kavalābhyavahārajīvinaḥ kevalina ityevamādi vacanaṃ SAS-PS'55 332,02kevalināmavarṇavādaḥ | māṃsabhakṣaṇādyanavadyābhidhānaṃ śrutāvarṇavādaḥ | śūdratvāśucitvādyā- SAS-PS'55 332,03virbhāvanaṃ saṃghāvarṇavādaḥ | jinopadiṣṭo dharmo nirguṇastadupasevino ye te cāsurā bhaviṣya- SAS-PS'55 332,04ntītyevamādyabhidhānaṃ dharmāvarṇavādaḥ | surāmāṃsopasevādyāghoṣaṇaṃ devāvarṇavādaḥ | SAS-PS'55 332,05dvitīyasya mohasyāsravabhedapratipādanārthamāha — TA-PS-55 6.14 kaṣāyodayāttīvrapariṇāmaścāritramohasya || 14 || SAS-PS'55 332,07kaṣāyā uktāḥ | udayo vipākaḥ | kaṣāyāṇāmudayāttīvrapariṇāmaścāritramohasyā- SAS-PS'55 332,08sravo veditavyaḥ | tatra svaparakaṣāyotpādanaṃ tapasvijanavṛttadūṣaṇaṃ saṃkliṣṭaliṅgavratadhāra- SAS-PS'55 332,09ṇādiḥ kaṣāyavedanīyasyāsravaḥ | saddharmopahasanadīnātihāsakandarpopahāsabahuvipralāpopa- SAS-PS'55 332,10hāsaśīlatādirhāsyavedanīyasya | vicitrakrīḍanaparatāvrataśīlārucyādiḥ rativedanīyasya | SAS-PS'55 332,11parāratiprādurbhāvanarativināśanapāpaśīlasaṃsargādiḥ arativedanīyasya | svaśokotpādanapara- SAS-PS'55 333,01śokaplutābhinandanādiḥ śokavedanīyasya | svabhayapariṇāmaparabhayotpādanādirbhayave- SAS-PS'55 333,02danīsya | kuśalakriyācārajugupsāparivādaśīlatvādirjugupsāvedanīyasya | alīkābhidhā- SAS-PS'55 333,03yitātisandhānaparatvapararandhraprekṣitvapravṛddharāgādiḥ strīvedanīyasya | stokakrodhānu- SAS-PS'55 333,04tsukatvasvadārasantoṣādiḥ puṃṃvedanīyasya | pracurakaṣāyaguhyendriyavyaparopaṇaparāṅganāvaska- SAS-PS'55 333,05ndādirnapuṃsakavedanīyasya | SAS-PS'55 333,06nirdiṣṭo mohanīyasyāsravabhedaḥ | idānīṃ tadanantaranirdiṣṭasyāyuṣaḥ āsravahetau vaktavye SAS-PS'55 333,07ādyasya niyatakālaparipākasyāyuṣaḥ kāraṇapradarśanārthamidamucyate — TA-PS-55 6.15 bahvārambhaparigrahatvaṃ nārakasyāyuṣaḥ || 15 || SAS-PS'55 333,09ārambhaḥ prāṇipīḍāheturvyāpāraḥ | mamedaṃbuddhilakṣaṇaḥ parigrahaḥ | ārambhāśca pari- SAS-PS'55 333,10grahāśca ārambhaparigrahāḥ | bahava ārambhaparigrahā yasya sa bahvārambhaparigrahaḥ | tasya SAS-PS'55 333,11bhāvo baha vārambhaparigrahatvam | hiṃsādikrūrakarmājasrapravartanaparasvaharaṇaviṣayātigṛddhi- SAS-PS'55 333,12kṛṣṇaleśyābhijātaraudradhyānamaraṇakālatādilakṣaṇo nārakasyāyuṣa āsravo bhavati | SAS-PS'55 333,13āha, ukto nārakasyāyuṣa āsravaḥ | tairyagyonasyedānīṃ vaktavya ityatrocyate — TA-PS-55 6.16 māyā tairyagyonasya || 16 || SAS-PS'55 334,02cāritramohakarmaviśeṣasyodayādāvirbhūta ātmanaḥ kuṭilabhāvomāyā nikṛtiḥ tairyagyo- SAS-PS'55 334,03nasyāyuṣa āsravo veditavyaḥ | tatprapañco mithyātvopetadharmadeśanā niḥśīlatātisandhāna- SAS-PS'55 334,04priyatā nīlakapotaleśyārtadhyānamaraṇakālatādiḥ | SAS-PS'55 334,05āha, vyākhyātastairyagyonasyāyuṣa āsravaḥ | idānīṃ mānuṣasyāyuṣaḥ ko heturitya- SAS-PS'55 334,06trocyate — TA-PS-55 6.17 alpārambhaparigrahatvaṃ mānuṣasya || 17 || SAS-PS'55 334,08nārakāyurāsravo vyākhyātaḥ | tadviparīto mānuṣasyāyuṣa iti saṃkṣepaḥ | tadvyāsaḥ — SAS-PS'55 334,09vinītasvabhāvaḥ prakṛtibhadratā praguṇavyavahāratā tanukaṣāyatvaṃ maraṇakālāsaṃkleśatādiḥ | SAS-PS'55 334,10kimetāvāneva mānuṣasyāyuṣa āsrava ityatrocyate — TA-PS-55 6.18 svabhāvamārdavaṃ ca || 18 || SAS-PS'55 334,12bhṛdorbhāvo mārdavam | svabhāvena mārdavaṃ svabhāvamārdavam | upadeśānapekṣamityarthaḥ | SAS-PS'55 334,13etadapi mānuṣasyāyuṣa āsravaḥ | SAS-PS'55 335,01pṛthagyogakaraṇaṃ kimartham ? uttarārtham, devāyuṣa āsravo'yamapi yathā syāt | SAS-PS'55 335,02kimetadeva dvitayaṃ mānuṣasyāsravaḥ ? na; ityucyate — TA-PS-55 6.19 niśśīlavratatvaṃ ca sarveṣām || 19 || SAS-PS'55 335,04‘ca’śabdo'dhikṛtasamuccayārthaḥ | alpārambhaparigrahatvañca niḥśīlavratatvañca | SAS-PS'55 335,05śīlāni ca vratāni ca śīlavratāni tāni vakṣyante | niṣkrāntaḥ śīlavratebhyo niḥśīlavrataḥ | SAS-PS'55 335,06tasya bhāvo niḥśīlavratatvam | ‘sarveṣāṃ’ grahaṇaṃ sakalāyurāsravapratipattyartham | kiṃ devāyuṣo'- SAS-PS'55 335,07pi bhavati ? satyam, bhavati bhogabhūmijāpekṣayā | SAS-PS'55 335,08atha caturthasyāyuṣaḥ ka āsrava ityatrocyate — TA-PS-55 6.20 sarāgasaṃyamasaṃyamāsaṃyamākāmanirjarābālatapāṃsi daivasya || 20 || SAS-PS'55 335,10sarāgasaṃyamaḥ saṃyamāsaṃyamaśca vyākhyātau | akāmanirjarā akāmaścārakanirodha- SAS-PS'55 335,11bandhanabaddheṣu kṣuttṛṣṇānirodhabrahmacaryabhūśayyāmaladhāraṇaparitāpādiḥ | akāmena nirjarā SAS-PS'55 336,01akāmanirjarā | bālatapo mithyādarśanopetamanupāyakāyakleśapracuraṃ nikṛtibahulavratadhāra- SAS-PS'55 336,02ṇam | tānyetāni daivasyāyuṣa āsravahetavo veditavyāḥ | SAS-PS'55 336,03kimetāvāneva daivasyāyuṣa āsravaḥ ? netyāha — TA-PS-55 6.21 samyaktvaṃ ca || 21 || SAS-PS'55 336,05kim ? daivasyāyuṣa āsrava ityanuvartate | aviśeṣābhidhāne'pi saudharmādiviśeṣagatiḥ | SAS-PS'55 336,06kutaḥ ? pṛthakkaraṇāt | yadyevam, pūrvasūtre ukta āsravavidhiraviśeṣeṇa prasaktaḥ tena sarāgasaṃya- SAS-PS'55 336,07masaṃyamāsaṃyamāvapi bhavanavāsyādyāyuṣa āsravau prāpnutaḥ ? naiṣa doṣaḥ; samyaktvābhāve sati SAS-PS'55 336,08tadvyapadeśābhāvāttadubhayamapyatrāntarbhavati | SAS-PS'55 336,09āyuṣo'nantaramuddiṣṭasya nāmna āsravavidhau vaktavye, tatrā'śubhanāmna āsravaprati- SAS-PS'55 336,10pattyarthamāha — TA-PS-55 6.22 yogavakratā visaṃvādanaṃ cāśubhasya nāmnaḥ || 22 || SAS-PS'55 337,01yogastriprakāro vyākhyātaḥ | tasya vakratā kauṭilyam | visaṃvādanamanyathāpravartanam | SAS-PS'55 337,02nanu ca nārthabhedaḥ | yogavakrataivānyathāpravartanam ? satyamevametat — svagatā yogavakratetyu- SAS-PS'55 337,03cyate | paragataṃ visaṃvādanam | samyagabhyudayaniḥśreyasārthāsu kriyāsu pravartamānamanyaṃ tadvi- SAS-PS'55 337,04parītakāyavāṅmanobhirvisaṃvādayati maivaṃ kārṣīrevaṃ kurviti | etadubhayamaśubhanāmakarmā- SAS-PS'55 337,05sravakāraṇaṃ veditavyam | ‘ca’śabdena mithyādarśanapaiśunyāsthiracittatākūṭamānatulākaraṇapara- SAS-PS'55 337,06nindā''tmapraśaṃsādiḥ samuccīyate | SAS-PS'55 337,07atha śubhanāmakarmaṇaḥ ka āsrava ityatrocyate — TA-PS-55 6.23 tadviparītaṃ śubhasya || 23 || SAS-PS'55 337,09kāyavāṅmanasāmṛjutvamavisaṃvādanaṃ ca tadviparītam | ‘ca’śabdena samuccitasya ca SAS-PS'55 337,10viparītaṃ grāhyam | dharmikadarśanasaṃbhramasadbhāvopanayanasaṃsaraṇabhīrutāpramādavarjanādiḥ | SAS-PS'55 337,11tadetacchubhanāmakarmāsravakāraṇaṃ veditavyam | SAS-PS'55 337,12āha kimetāvāneva śubhanāmna āsravavidhiruta kaścidasti prativiśeṣa ityatrocyate — SAS-PS'55 337,13yadidaṃ tīrthakaranāmakarmānantānupamaprabhāvamacintyavibhūtiviśeṣakāraṇaṃ trailokyavijayakaraṃ SAS-PS'55 338,01tasyāsravavidhiviśeṣo'stīti | yadyevamucyatāṃ ke tasyāsravāḥ ? ityata idamārabhyate — TA-PS-55 6.24 darśanaviśuddhirvinayasampannatā śīlavrateṣvanatīcāro'bhīkṣṇajñānopayogasaṃvegau TA-PS-55 6.24 śavitatastyāgatapasī sādhusamādhirvaiyāvṛttyakaraṇam arhadācārya- TA-PS-55 6.24 bahuśrutapravacanabhaktir āvaśyakāparihāṇirmārgaprabhāvanā pravacanavatsalatvamiti tīrthakaratvasya || 24 || SAS-PS'55 338,05jinena bhagavatā'rhatparameṣṭhinopadiṣṭe nirgranthalakṣaṇe mokṣavartmani rucirdarśanaviśuddhiḥ SAS-PS'55 338,06prāguktalakṣaṇā | tasyā aṣṭāvaṅgāni niśśaṅkitatvaṃ niḥkāṅkṣitā vicikitsāvirahatā SAS-PS'55 338,07amūḍhadṛṣṭitā upabṛṃhaṇaṃ sthitīkaraṇaṃ vātsalyaṃ prabhāvanaṃ ceti | samyagjñānādiṣu mokṣa- SAS-PS'55 338,08mārgeṣu tatsādhaneṣu ca gurvādiṣu svayogyavṛttyā satkāra ādaro vinayastena sampannatā vinaya- SAS-PS'55 338,09sampannatā | ahiṃsādiṣu vrateṣu tatpratipālanārtheṣu ca krodhavarjanādiṣu śīleṣu niravadyā SAS-PS'55 338,10vṛttiḥ śīlavrateṣvanatīcāraḥ | jīvādipadārthasvatattvaviṣaye samyagjñāne nityaṃ yuktatā abhīkṣṇa- SAS-PS'55 338,11jñānoṃpayogaḥ | saṃsāraduḥkhānnityabhīrutā saṃvegaḥ | tyāgo dānam | tattrividham — āhāradānama- SAS-PS'55 338,12bhayadānaṃ jñānadānaṃ ceti | tacchaktito yathāvidhi prayujyamānaṃ tyāga ityucyate | anigūhita- SAS-PS'55 339,01vīryasya mārgāvirodhi kāyakleśastapaḥ | yathā bhāṇḍāgāre dahane samutthite tatpraśamanamanu- SAS-PS'55 339,02ṣṭhīyate bahūpakāratvāttathā'nekavrataśīlasamṛddhasya munestapasaḥ kutaścitpratyūhe samupasthite SAS-PS'55 339,03tatsandhāraṇaṃ samādhiḥ | guṇavadduḥkhopanipāte niravadyena vidhinā tadapaharaṇaṃ vaiyāvṛttyam | SAS-PS'55 339,04arhadācāryeṣu bahuśruteṣu pravacane ca bhāvaviśuddhiyukto'nurāgo bhaktiḥ | ṣaṇṇāmāvaśyaka- SAS-PS'55 339,05kriyāṇāṃ yathākālaṃ pravartanamāvaśyakāparihāṇiḥ | jñānatapodānajinapūjāvidhinā dharma- SAS-PS'55 339,06prakāśanaṃ mārgaprabhāvanā | vatse dhenuvatsadharmaṇi snehaḥ pravacanavatsalatvam | tānyetāni SAS-PS'55 339,07ṣoḍaśakāraṇāni samyagbhāvyamānāni vyastāni samastāni ca tīrthakaranāmakarmāsrava- SAS-PS'55 339,08kāraṇāni pratyetavyāni | SAS-PS'55 339,09idānīṃ nāmāsravābhidhānānantaraṃ gotrāsrave vaktavye sati nīcairgotrasyāsravavidhānārtha- SAS-PS'55 339,10midamāha — TA-PS-55 6.25 parātmanindāpraśaṃse sadasadguṇocchādanodbhāvane ca nīcairgotrasya || 25 || SAS-PS'55 339,12tathyasya vā'tathyasya vā doṣasyodbhāvanaṃ prati icchā nindā | guṇodbhāvanābhiprāyaḥ SAS-PS'55 339,13praśaṃsā | yathāsaṃkhyamabhisambandhaḥ — paranindā ātmapraśaṃseti | pratibandhakahetusannidhāne SAS-PS'55 340,01sati anudbhūtavṛttitā anāvirbhāva ucchādanam | pratibandhakābhāve prakāśavṛttitā SAS-PS'55 340,02udbhāvanam | atrāpi ca yathākramamabhisambandhaḥ — sadguṇocchādanamasadguṇodbhāvana- SAS-PS'55 340,03miti | tānyetāni nīcairgotrasyāsravakāraṇāni veditavyāni | SAS-PS'55 340,04athoccairgotrasya ka āsravavidhiratrocyate — TA-PS-55 6.26 tadviparyayo nīcairvṛttyanutsekau cottarasya || 26 || SAS-PS'55 340,06‘tat’ityanena pratyāsatternīcairgotrasyāsravaḥ pratinirdiśyate | anyena prakāreṇa vṛttirvipa- SAS-PS'55 340,07ryayaḥ | tasya viparyayastadviparyayaḥ | kaḥ punarasau viparyayaḥ ? ātmanindā, parapraśaṃsā, sadguṇo- SAS-PS'55 340,08dbhāvanamasadguṇocchādanaṃ ca | guṇotkṛṣṭeṣu vinayenāvanatirnīcairvṛttiḥ | vijñānādibhi- SAS-PS'55 340,09rutkṛṣṭasyāpi satastatkṛtamadaviraho'nahaṅkāratā'nutsekaḥ | tānyetānyuttarasyoccairgotra- SAS-PS'55 340,10syāsravakāraṇāni bhavanti | SAS-PS'55 340,11atha gotrānantaramuddiṣṭasyāntarāyasya ka āsrava ityucyate — TA-PS-55 6.27 vidhnakaraṇamantarāyasya || 27 || SAS-PS'55 341,01dānādīnyuktāni ‘dānalābhabhogopabhogavīryāṇi ca’ ityatra | teṣāṃ vihananaṃ vighnaḥ | SAS-PS'55 341,02vighnasya karaṇaṃ vighnakaraṇamantarāyasyāsravavidhirveditavyaḥ | atra codyate — tatpradoṣani- SAS-PS'55 341,03hnavādayo jñānadarśanāvaraṇādīnāṃ pratiniyatā āsravahetavo varṇitāḥ, kiṃ te pratiniyata- SAS-PS'55 341,04jñānāvaraṇādyāsravahetava eva utāviśeṣeṇeti | yadi pratiniyatajñānāvaraṇādyāsravahetava SAS-PS'55 341,05eva, āgamavirodhaḥ prasajyate | āgame hi sapta karmāṇi āyurvarjyāni pratikṣaṇaṃ yugapadāsra- SAS-PS'55 341,06vantītyuktam | tadvirodhaḥ syāt | athāviśeṣeṇa āsravahetavo viśeṣanirdeśo na yukta iti ? SAS-PS'55 341,07atrocyate — yadyapi tatpradoṣādibhirjñānāvaraṇādīnāṃ sarvāsāṃ karmaprakṛtīnāṃ pradeśabandhaniyamo SAS-PS'55 341,08nāsti, tathāpyanubhāganiyamahetutvena tatpradoṣani hnavādayo vibhajyante | SAS-PS'55 341,09iti tattvārthavṛttau sarvārthasiddhisañjñikāyāṃ ṣaṣṭho'dhyāyaḥ | SAS-PS'55 342,01atha saptamo'dhyāyaḥSAS-PS'55 342,02āsravapadārtho vyākhyātaḥ | tatprārambhakāle evoktaṃ ‘śubhaḥ puṇyasya’iti tatsāmānye- SAS-PS'55 342,03noktam | tadviśeṣapratipattyarthaṃ kaḥ punaḥ śubha ityukte idamucyate — TA-PS-55 7.1 hiṃsā'nṛtasteyābrahmaparigrahebhyo viratirvratam || 1 || SAS-PS'55 342,05‘pramattayogātprāṇavyaparopaṇaṃ hiṃsā’ityevamādibhiḥ sūtrairhiṃsādayo nirdekṣyante | tebhyo SAS-PS'55 342,06viramaṇaṃ viratirvratamityucyate | vratamabhisandhikṛto niyamaḥ, idaṃ kartavyamidaṃ na kartavyamiti SAS-PS'55 342,07vā | nanu ca hiṃsādayaḥ pariṇāmaviśeṣā adhruvāḥ, kathaṃ teṣāmapādānatvamucyate ? buddhyapāye SAS-PS'55 342,08dhruvatvavivakṣopapatteḥ | yathā dharmādviramatītyatra ya eṣa manuṣyaḥ sambhinnabuddhiḥ sa paśyati — SAS-PS'55 342,09duṣkaro dharmaḥ, phalaṃ cāsya śraddhāmātragamyamiti sa buddhyā samprāpya nivartate | evamihāpi yaSAS-PS'55 343,01eṣa manuṣyaḥ prekṣāpūrvakārī sa paśyati — ya ete hiṃsādayaḥ pariṇāmāste pāpahetavaḥ | pāpa- SAS-PS'55 343,02karmaṇi pravartamānān janānihaiva rājāno daṇḍayanti paratra ca duḥkhamāpnuvantīti sa buddhyā SAS-PS'55 343,03samprāpya nivartate | tato buddhyā dhruvatvavivakṣopapatterapādānatvaṃ yuktam | ‘virati’śabdaḥ SAS-PS'55 343,04pratyekaṃ parisamāpyate hiṃsāyā viratiḥ anṛtādviratirityevamādi | tatra ahiṃsāvratamādau SAS-PS'55 343,05kriyate pradhānatvāt | satyādīni hi tatparipālanārthāni sasyasya vṛtiparikṣepavat | sarva- SAS-PS'55 343,06sāvadyanivṛttilakṣaṇasāmāyikāpekṣayā ekaṃ vrataṃ, tadeva chedopasthāpanāpekṣayā pañcavidha- SAS-PS'55 343,07mihocyate | nanu ca asya vratasyāsravahetutvamanupapannaṃ saṃvarahetuṣvantarbhāvāt | saṃvarahetavo SAS-PS'55 343,08vakṣyante guptisamityādayaḥ | tatra daśavidhe dharme saṃyame vā vratānāmantarbhāva iti ? naiṣadoṣaḥ; SAS-PS'55 343,09tatra saṃvaro nivṛttilakṣaṇo vakṣyate | pravṛttiścātra dṛśyate; hiṃsānṛtādattādānādiparityāge SAS-PS'55 343,10ahiṃsāsatyavacanadattādānādikriyāpratīteḥ guptyādisaṃvaraparikarmatvācca | vrateṣu hi kṛta- SAS-PS'55 343,11parikarmā sādhuḥ sukhena saṃvaraṃ karotīti tataḥ pṛthaktvenopadeśaḥ kriyate | nanu ca ṣaṣṭhamaṇu- SAS-PS'55 344,01vratamasti rātribhojanaviramaṇaṃ tadihopasaṃkhyātavyam ? na; bhāvanāsvantarbhāvāt | ahiṃsā- SAS-PS'55 344,02vratabhāvanā hi vakṣyante | tatra ālokitapānabhojanabhāvanā kāyati | SAS-PS'55 344,03tasya pañcatayasya vratasya bhedapratipattyarthamāha — TA-PS-55 7.2 deśasarvato'ṇumahatī || 2 || SAS-PS'55 344,05deśa ekadeśaḥ | sarvaḥ sakalaḥ | deśaśca sarvaśca deśasarvau tābhyāṃ deśasarvataḥ | ‘viratiḥ’SAS-PS'55 344,06ityanuvartate | aṇu ca mahaccāṇumahatī | vratābhisambandhānnapuṃṃsakaliṅganirdeśaḥ | yathāsaṃkhya- SAS-PS'55 344,07mabhisambadhyate | deśato viratiraṇuvrataṃ sarvato viratirmahāvratamiti dvidhā bhidyate pratyekaṃ SAS-PS'55 344,08vratam | etāni vratāni bhāvitāni varauṣadhavadyatnavate duḥkhanivṛttinimittāni bhavanti | SAS-PS'55 344,09kimarthaṃ kathaṃ vā bhāvanaṃ teṣāmityatrocyate — TA-PS-55 7.3 tatsthairyārthaṃ bhāvanāḥ pañca pañca || 3 || SAS-PS'55 344,11teṣāṃ vratānāṃ sthirīkaraṇāyaikaikasya vratasya pañca pañca bhāvanā veditavyāḥ | SAS-PS'55 345,01yadyevamādyasyāhiṃsāvratasya bhāvanāḥ kā ityatrocyate — TA-PS-55 7.4 vāṅmanoguptīryādānanikṣepaṇasamityālokitapānabhojanāni pañca || 4 || SAS-PS'55 345,03vāgguptiḥ manoguptiḥ īryāsamitiḥ ādānanikṣepaṇasamitiḥ ālokitapānabhojana- SAS-PS'55 345,04mityetāḥ pañcāhiṃsāvratasya bhāvanāḥ | SAS-PS'55 345,05atha dvitīyasya vratasya kā ityatrocyate — TA-PS-55 7.5 krodhalobhabhīrutvahāsyapratyākhyānānyanuvīcībhāṣaṇaṃ ca pañca || 5 || SAS-PS'55 345,07krodhapratyākhyānaṃ lobhapratyākhyānaṃ bhīrutvapratyākhyānaṃ hāsyapratyākhyānam anuvīcī- SAS-PS'55 345,08bhāṣaṇaṃ cetyetāḥ pañca bhāvanāḥ satyavratasya jñeyāḥ | anuvīcībhāṣaṇaṃ niravadyānubhāṣaṇa- SAS-PS'55 345,09mityarthaḥ | SAS-PS'55 345,10idānīṃ tṛtīyasya vratasya kā bhāvanā ityatrāha — TA-PS-55 7.6 śūnyāgāravimocitāvāsaparoparodhākaraṇabhaikṣaśuddhisadharmāvisaṃvādāḥ pañca || 6 || SAS-PS'55 345,12śūnyāgāreṣu giriguhātarukoṭarādiṣvāvāsaḥ | parakīyeṣu ca vimociteṣvāvāsaḥ | SAS-PS'55 345,13pareṣāmuparodhā'karaṇam | ācāraśāstramārgeṇa bhaikṣaśuddhiḥ | mamedaṃ tavedamiti sadharmabhira- SAS-PS'55 346,01visaṃvādaḥ | ityetāḥ pañcādattādānaviramaṇavratasya bhāvanāḥ | SAS-PS'55 346,02athedānīṃ brahmacaryavratasya bhāvanā vaktavyā ityatrāha — TA-PS-55 7.7 strīrāgakathāśravaṇatanmanoharāṅganirīkṣaṇapūrvaratānusmaraṇa- TA-PS-55 7.7 vṛṣyeṣṭarasasvaśarīrasaṃskāratyāgāḥ pañca || 7 || SAS-PS'55 346,05tyāgaśabdaḥ pratyekaṃ parisamāpyate | strīrāgakathāśravaṇatyāgaḥ tanmanoharāṅganirī- SAS-PS'55 346,06kṣaṇatyāgaḥ pūrvaratānusmaraṇatyāgaḥ vṛṣyeṣṭarasatyāgaḥ svaśarīrasaṃskāratyāgaśceti caturtha- SAS-PS'55 346,07vratasya bhāvanāḥ pañca vijñeyāḥ | SAS-PS'55 346,08atha pañcamavratasya bhāvanāḥ kā ityatrocyate — TA-PS-55 7.8 manojñāmanojñendriyaviṣayarāgadveṣavarjanāni pañca || 8 || SAS-PS'55 346,10pañcānāmindriyāṇāṃ sparśanādīnāmiṣṭāniṣṭeṣu viṣayeṣū panipatiteṣu sparśādiṣu rāga- SAS-PS'55 346,11varjanāni pañca ākiñcanyasya vratasya bhāvanāḥ pratyetavyāḥ | SAS-PS'55 346,12kiñcānyadyathā'mīṣāṃ vratānāṃ draḍhimārthaṃ bhāvanāḥ pratīyante tadvipaścidbhiriti SAS-PS'55 346,13bhāvanopadeśaḥ, tathā tadarthaṃ tadvirodhiṣvapītyāha — TA-PS-55 7.9 hiṃsādiṣvihāmutrāpāyāvadyadarśanam || 9 || SAS-PS'55 347,02abhyudayaniḥśreyasārthānāṃ kriyāṇāṃ vināśakaḥ prayogo'pāyaḥ | avadyaṃ garhyam | apāya- SAS-PS'55 347,03ścāvadyaṃ cāpāyāvadye tayordarśanamapāyāvadyadarśanaṃ bhāvayitavyam | kva ? ihāmutra ca | keṣu ? SAS-PS'55 347,04hiṃsādiṣu | kathamiti ceducyate — hiṃsāyāṃ tāvat, hiṃsro hi nityodvejanīyaḥ satatānu- SAS-PS'55 347,05baddhavairaśca iha ca vadhabandhaparikleśādīn pratilabhate pretya cāśubhāṃ gatiṃ garhitaśca SAS-PS'55 347,06bhavatīti hiṃsāyā vyuparamaḥ śreyān | tathā anṛtavādī aśraddheyo bhavati ihaiva ca jihvācche- SAS-PS'55 347,07dādīn pratilabhate mithyābhyākhyānaduḥkhitebhyaśca baddhavairebhyo bahūni vyasanānyavāpnoti SAS-PS'55 347,08pretya cāśubhāṃ gatiṃ garhitaśca bhavatīti anṛtavacanāduparamaḥ śreyān | tathā stenaḥ paradravyā- SAS-PS'55 347,09haraṇāsaktaḥ sarvasyodvejanīyo bhavati | ihaiva cābhighātavadhabandhahastapādakarṇanāsottarauṣṭha- SAS-PS'55 347,10cchedanabhedanasarvasvaharaṇādīn pratilabhate pretya cāśubhāṃ gatiṃ garhitaśca bhavatīti steyād SAS-PS'55 347,11vyuparatiḥ śreyasī | tathā abrahmacārī madavibhramodbhrāntacitto vanagaja iva vāsitā- SAS-PS'55 348,01vañcito vivaśo vadhabandhanaparikleśānanubhavati mohābhibhūtatvācca kāryākāryānabhijño SAS-PS'55 348,02na kiñcitkuśalamācarati parāṅganāliṅganasaṅgakṛtaratiścehaiva vairānubandhino liṅga- SAS-PS'55 348,03cchedanavadhabandhasarvasvaharaṇādīnapāyān prāpnoti pretya cāśubhāṃ gatimaśnute garhitaśca SAS-PS'55 348,04bhavati ato viratirātmahitā | tathā parigrahavān śakuniriva gṛhītamāṃsakhaṇḍo'nyeṣāṃ SAS-PS'55 348,05tadarthināṃ patattriṇāmihaiva taskarādīnāmabhibhavanīyo bhavati tadarjanarakṣaṇaprakṣayakṛtāṃśca SAS-PS'55 348,06doṣān bahūnavāpnoti na cāsya tṛptirbhavati indhanairivāgneḥ lobhāmibhūtatvācca kāryākāryā- SAS-PS'55 348,07napekṣo bhavati pretya cāśubhāṃ gatimāskandate lubdho'yamiti garhitaśca bhavatīti tadvi- SAS-PS'55 348,08ramaṇaṃ śreyaḥ | evaṃ hiṃsādiṣvapāyāvadyadarśanaṃ bhāvanīyam | SAS-PS'55 348,09hiṃsādiṣu bhāvanāntarapratipādanārthamāha — TA-PS-55 7.10 duḥkhameva vā || 10 || SAS-PS'55 348,11hiṃsādayo duḥkhameveti bhāvayitavyāḥ | kathaṃ hiṃsādayo duḥkham ? duḥkhakāraṇatvāt | SAS-PS'55 348,12yathā ’annaṃ vai prāṇāḥ’ iti | kāraṇasya kāraṇatvādvā | yathā ’dhanaṃ prāṇāḥ’ iti | dhanakāraṇa- SAS-PS'55 349,01mannapānamannapānakāraṇāḥ prāṇā iti | tathā hiṃsādayo'sadvedyakarmakāraṇam | asadvedyakarma SAS-PS'55 349,02ca duḥkhakāraṇamiti duḥkhakāraṇe duḥkhakāraṇakāraṇe vā duḥkhopacāraḥ | tadete duḥkhameveti SAS-PS'55 349,03bhāvanaṃ parātmasākṣikamavagantavyam | nanu ca tatsarvaṃ na duḥkhameva; viṣayaratisukhasadbhāvāt ? SAS-PS'55 349,04na tatsukham; vedanāpratīkāratvātkacchūkaṇḍūyanavat | SAS-PS'55 349,05punarapi bhāvanāntaramāha — TA-PS-55 7.11 maitrīpramodakāruṇyamādhyasthāni ca sattvaguṇādhikakliśyamānāvineyeṣu || 11 || SAS-PS'55 349,07pareṣāṃ duḥkhānutpattyabhilāṣo maitrī | vadanaprasādādibhirabhivyajyamānāntarbhavitarāgaḥ SAS-PS'55 349,08pramodaḥ | dīnānugrahabhāvaḥ kāruṇyam | rāgadveṣapūrvakapakṣapātābhāvo mādhyastham | duṣkarma- SAS-PS'55 349,09vipākavaśānnānāyoniṣu sīdantīti sattvā jīvāḥ | samyagjñānādibhiḥ prakṛṣṭā guṇādhikāḥ | SAS-PS'55 349,10asadvedyodayāpāditakleśāḥ kliśyamānāḥ | tattvārthaśravaṇagrahaṇābhyāmasaṃpāditaguṇā avi- SAS-PS'55 349,11neyāḥ | eteṣu sattvādiṣu yathāsaṃkhyaṃ maitryādīni bhāvayitavyāni | sarvasattveṣu maitrī, SAS-PS'55 350,01guṇādhikeṣu pramodaḥ, kliśyamāneṣu kāruṇyam, avineyeṣu mādhyasthamiti | evaṃ bhāvayataḥ SAS-PS'55 350,02pūrṇānyahiṃsādīni vratāni bhavanti | SAS-PS'55 350,03punarapi bhāvanāntaramāha — TA-PS-55 7.12 jagatkāyasvabhāvau vā saṃvegavairāgyārtham || 12 || SAS-PS'55 350,05jagatsvabhāvastāvadanādiranidhano vetrāsanajhallarīmṛdaṅganibhaḥ | atra jīvā anādi- SAS-PS'55 350,06saṃsāre'nantakālaṃ nānāyoniṣu duḥkhaṃ bhojaṃ bhojaṃ paryaṭanti | na cātra kiñcinniyatamasti | SAS-PS'55 350,07jalabudbudopamaṃ jīvitam, vidyunmeghādivikāracapalā bhogasampada iti | evamādijagatsva- SAS-PS'55 350,08bhāvacintanātsaṃsārātsaṃvego bhavati | kāyasvabhāvaśca anityatā duḥkhahetutvaṃ niḥsāratā SAS-PS'55 350,09aśucitvamiti | evamādikāyasvabhāvacintanādviṣayarāganivṛttervairāgyamupajāyate | iti SAS-PS'55 350,10jagatkāyasvabhāvau bhāvayitavyau | SAS-PS'55 350,11atrāha; uktaṃ bhavatā hiṃsādinivṛttirvratamiti, tatra na jānīmaḥ ke hiṃsādayaḥ SAS-PS'55 350,12kriyāviśeṣā ityatrocyate | yugapadvaktumaśakyatvāttallakṣaṇanirdeśasya kramaprasaṅge yā'sā- SAS-PS'55 350,13vādau coditā saiva tāvaducyate — TA-PS-55 7.13 pramattayogātprāṇavyaparopaṇaṃ hiṃsā || 13 || SAS-PS'55 351,02pramādaḥ sakaṣāyatvaṃ tadvānātmapariṇāmaḥ pramattaḥ | pramattasya yogaḥ pramattayogaḥ | SAS-PS'55 351,03tasmātpramattayogāt indriyādayo daśaprāṇāsteṣāṃ yathāsaṃbhavaṃ vyaparopaṇaṃ viyogakaraṇaṃ SAS-PS'55 351,04hiṃsetyabhidhīyate | sā prāṇino duḥkhahetutvādadharmahetuḥ | ‘pramattayogāt’iti viśeṣaṇaṃ SAS-PS'55 351,05kevalaṃ prāṇavyaparopaṇaṃ nādharmāyeti jñāpanārtham | uktaṃ ca — SAS-PS'55 351,06’viyojayati cāsubhirna ca vadhena saṃyujyate || ’ iti || SAS-PS'55 351,07uktaṃ ca — SAS-PS'55 351,08’uccālidamhi pāde iriyāsamidassa ṇiggamaṭṭhāṇe | SAS-PS'55 351,09āvādejja kuliṃgo marejja tajjogamāsejja || SAS-PS'55 351,10ṇa hi tassa taṇṇimitto baṃdho suhumo vi desido samae | SAS-PS'55 351,11mucchāpariggaho tti ya ajjhappapamāṇado bhaṇido || ’SAS-PS'55 351,12nanu ca prāṇavyaparopaṇābhāve'pi pramattayogamātrādeva hiṃseṣyate | uktaṃ ca — SAS-PS'55 351,13’maradu va jiyadu va jīvo ayadācārassa ṇicchidā hiṃsā | SAS-PS'55 351,14payadassa ṇatthi baṃdho hiṃsāmitteṇa samidassa || ’SAS-PS'55 352,01naiṣa doṣaḥ | atrāpi prāṇavyaparopaṇamasti bhāvalakṣaṇam | tathā coktam — SAS-PS'55 352,02’svayamevātmanā''tmānaṃ hinastyātmā pramādavān | SAS-PS'55 352,03pūrvaṃ prāṇyantarāṇāntu paścātsyādvā na vā vadhaḥ || ’SAS-PS'55 352,04āha abhihitalakṣaṇā hiṃsā | tadanantaroddiṣṭamanṛtaṃ kiṃlakṣaṇamityatrocyate — TA-PS-55 7.14 asadabhidhānamanṛtam || 14 || SAS-PS'55 352,06sacchabdaḥ praśaṃsāvācī | na sadasadapraśastamiti yāvat | asato'rthasyābhidhānamasada- SAS-PS'55 352,07bhidhānamanṛtam | ṛtaṃ satyaṃ, na ṛtamanṛtam | kiṃ punarapraśastam ? prāṇipīḍākaraṃ yattada- SAS-PS'55 352,08praśastaṃ vidyamānārthaviṣayaṃ vā avidyamānārthaviṣayaṃ vā | uktaṃ ca prāgevāhiṃsāvratapari- SAS-PS'55 352,09pālanārthamitaradvratam iti | tasmāddhiṃsākaraṃ vaco'nṛtamiti niśceyam | SAS-PS'55 352,10athānṛtānantaramuddiṣṭaṃ yatsteyaṃ tasya kiṃ lakṣaṇamityata āha — TA-PS-55 7.15 adattādānaṃ steyam || 15 || SAS-PS'55 352,12ādānaṃ grahaṇamadattasyādānamadattādānaṃ steyamityucyate | yadyevaṃ karmanokarmagrahaṇamapi SAS-PS'55 353,01steyaṃ prāpnoti; anyenādattatvāt ? naiṣa doṣa; dānādāne yatra sambhavatastatraiva steya- SAS-PS'55 353,02vyavahāraḥ | kutaḥ ? ‘adatta’grahaṇasāmarthyāt | evamapi bhikṣorgrāmanagarādiṣu bhramaṇakāle SAS-PS'55 353,03rathyādvārādipraveśādadattādānaṃ prāpnoti ? naiṣa doṣaḥ; sāmānyena muktatvāt | tathāhi — SAS-PS'55 353,04ayaṃ bhikṣuḥ pihitadvārādiṣu na praviśati amuktatvāt | athavā ‘pramattayogāt’ityanuvartate | SAS-PS'55 353,05pramattayogādadattādānaṃ yat tatsteyamityucyate | na ca rathyādi praviśataḥ pramattayogo'sti | SAS-PS'55 353,06tenaitaduktaṃ bhavati, yatra saṃkleśapariṇāmena pravṛttistatra steyaṃ bhavati bāhyavastuno grahaṇe SAS-PS'55 353,07cāgrahaṇe ca | SAS-PS'55 353,08atha caturthamabrahma kiṃlakṣaṇamityatrocyate — TA-PS-55 7.16 maithunamabrahma || 16 || SAS-PS'55 353,10strīpuṃṃsayoścāritramohodaye sati rāgapariṇāmāviṣṭayoḥ parasparasparśanaṃ prati icchā SAS-PS'55 353,11mithunam | mithunasya karma maithunamityucyate | na sarvaṃ karma | kutaḥ ? loke śāstre ca tathā SAS-PS'55 354,01prasiddheḥ | loke tāvadāgopālādiprasiddhaṃ strīpuṃṃsayoḥ rāgapariṇāmanimittaṃ ceṣṭitaṃ maithuna- SAS-PS'55 354,02miti | śāstre'pi ’aśvavṛṣabhayormaithunecchāyām’ ityevamādiṣu tadeva gṛhyate | api ca SAS-PS'55 354,03‘pramattayogāt’ityanuvartate tena strīpuṃṃsamithunaviṣayaṃ ratisukhārthaṃ ceṣṭitaṃ maithunamiti gṛhyate, SAS-PS'55 354,04na sarvam | ahiṃsādayo guṇā yasmin paripālyamāne bṛṃhanti vṛddhimupayānti tad brahma | SAS-PS'55 354,05na brahma abrahma iti | kiṃ tat ? maithunam | tatra hiṃsādayo doṣāḥ puṣyanti | yasmānmaithuna- SAS-PS'55 354,06sevanapravaṇaḥ sthāsnūṃṃścariṣṇūnū prāṇino hinasti mṛṣāvādamācaṣṭe adattamādatte acetana- SAS-PS'55 354,07mitaraṃ ca parigrahaṃ gṛh ṇāti | SAS-PS'55 354,08atha pañcamasya parigrahasya kiṃ lakṣaṇamityata āha — TA-PS-55 7.17 mūrchā parigrahaḥ || 17 || SAS-PS'55 354,10mūrchetyucyate | kā mūrchā ? bāhyānāṃ gomahiṣamaṇimuktāphalādīnāṃ cetanācetanānā- SAS-PS'55 354,11mābhyantarāṇāṃ ca rāgādīnāmupadhīnāṃ saṃrakṣaṇārjanasaṃskārādilakṣaṇāvyāvṛttirmūrchā | nanu SAS-PS'55 355,01ca loke vātādiprakopaviśeṣasya mūrcheti prasiddhirasti tadgrahaṇaṃ kasmānna bhavati ? satyameva- SAS-PS'55 355,02metat | mūrchirayaṃ mohasāmānye vartate | ’sāmānyacodanāśca viśeṣeṣvavatiṣṭhante’ ityukte SAS-PS'55 355,03viśeṣe vyavasthitaḥ parigṛhyate; parigrahaprakaraṇāt | evamapi bāhyasya parigrahatvaṃ na SAS-PS'55 355,04prāpnoti; ādhyātmikasya saṃgrahāt ? satyamevametat; pradhānatvādabhyantara eva saṃgṛhītaḥ | SAS-PS'55 355,05asatyapi bāhye mamedamiti saṅkalpavān saparigraha eva bhavati | atha bāhyaḥ parigraho na SAS-PS'55 355,06bhavatyeva, bhavati ca mūrchākāraṇatvāt yadi mamedamiti saṃkalpaḥ parigrahaḥ; sañjñānādyapi SAS-PS'55 355,07parigrahaḥ prāpnoti tadapi hi mamedamiti saṅkalpyate rāgādipariṇāmavat ? naiṣa doṣaḥ; SAS-PS'55 355,08‘pramattayogāt’ityanuvartate | tato jñānadarśanacāritravato'pramattasya mohābhāvānna mūrchā'stīti SAS-PS'55 355,09niṣparigrahatvaṃ siddham | kiñca teṣāṃ jñānādīnāmaheyatvādātmasvabhāvatvādapari- SAS-PS'55 355,10grahatvam | rāgādayaḥ punaḥ karmodayatantrā iti anātmasvabhāvatvāddheyāḥ | tatasteṣu saṅkalpaḥ SAS-PS'55 355,11parigraha iti yujyate | tanmūlāḥ sarve doṣāḥ | mamedamiti hi sati saṃkalpe saṃrakṣaṇādayaḥ SAS-PS'55 356,01saṃjāyante | tatra ca hiṃsā'vaśyambhāvinī | tadarthamanṛtaṃ jalpati | cauryaṃ vā ācarati | SAS-PS'55 356,02maithune ca karmaṇi prayatate | tatprabhavā narakādiṣu duḥkhaprakārāḥ | SAS-PS'55 356,03evamuktena prakāreṇa hiṃsādidoṣadarśino'hiṃsādiguṇāhitacetasaḥ paramaprayatnasyāhiṃsā- SAS-PS'55 356,04dīni vratāni yasya santi saḥ — TA-PS-55 7.18 niśśalyo vratī || 18 || SAS-PS'55 356,06śṛṇāti hinastīti śalyam | śarīrānupraveśi kāṇḍādipraharaṇaṃ śalyamiva śalyaṃ SAS-PS'55 356,07yathā tat prāṇino bādhākaraṃ tathā śārīramānasabādhāhetutvātkarmodayavikāraḥ śalyamityu- SAS-PS'55 356,08pacaryate | tat trividham — māyāśalyaṃ nidānaśalyaṃ mithyādarśanaśalyamiti | māyā nikṛti- SAS-PS'55 356,09rvañcanā | nidānaṃ viṣayabhogākāṅkṣā | mithyādarśanamatattvaśraddhānam | etasmāttri- SAS-PS'55 356,10vidhācchalyānniṣkrānto niśśalyo vratī ityucyate | atra codyate — śalyābhāvānniḥśalyo SAS-PS'55 356,11vratābhisambandhād vratī, na niśśalyatvādvratī bhavitumarhati | na hi devadatto daṇḍasambandhā- SAS-PS'55 356,12cchatrī bhavatīti ? atrocyate — ubhayaviśeṣaṇaviśiṣṭasyeṣṭatvāt | na hiṃsādyuparati- SAS-PS'55 357,01mātravratābhisambandhād vratī bhavatyantareṇa śalyābhāvam | sati śalyāpagame vratasambandhād SAS-PS'55 357,02vratī vivakṣito yathā bahukṣīraghṛto gomāniti vyapadiśyate | bahukṣīraghṛtābhāvātsatīṣvapi SAS-PS'55 357,03goṣu na gomāṃstathā saśalyatvātsatsvapi vrateṣu na vratī | yastu niḥśalyaḥ sa vratī | SAS-PS'55 357,04tasya bhedapratipattyarthamāha — TA-PS-55 7.19 agāryanagāraśca || 19 || SAS-PS'55 357,06pratiśrayārthibhiḥ aṅgyate iti agāraṃ veśma, tadvānagārī | na vidyate agāramasyetyana- SAS-PS'55 357,07gāraḥ | dvividho vratī agārī anagāraśca | nanu cātra viparyayo'pi prāpnoti śūnyā- SAS-PS'55 357,08gāradevakulādyāvāsasya muneragāritvam anivṛttaviṣayatṛṣṇasya kutaścitkāraṇād gṛhaṃ SAS-PS'55 357,09vimucya vane vasato'nagāratvañca prānotīti ? naiṣa doṣaḥ; bhāvāgārasya vivakṣitatvāt | SAS-PS'55 357,10cāritramohodaye satyagārasambandhaṃ pratyanivṛttaḥ pariṇāmo bhāvāgāramityucyate | sa SAS-PS'55 357,11yasyāstyasāvagārī vane vasannapi | gṛhe vasannapi tadabhāvādanagāra iti ca bhavati | nanu SAS-PS'55 357,12cāgāriṇo vratitvaṃ na prāpnoti; asakalavratatvāt ? naiṣa doṣaḥ; naigamādinayāpekṣayā SAS-PS'55 358,01agāriṇo'pi vratitvamupapadyate nagarāvāsavat | yathā gṛhe apavarake vā vasannapi nagarāvāsa SAS-PS'55 358,02ityucyeta tathā asakalavrato'pi naigamasaṃgrahavyavahāranayāpekṣayā vratīti vyapadiśyate | SAS-PS'55 358,03atrāha kiṃ hiṃsādīnāmanyatamasmādyaḥ pratinivṛttaḥ sa khalvagārī vratī ? naivam | SAS-PS'55 358,04kiṃ tarhi ? pañcatayyā api viratervaikalyena vivakṣita ityucyate — TA-PS-55 7.20 aṇuvrato'gārī || 20 || SAS-PS'55 358,06‘aṇu’śabdo'lpavacanaḥ | aṇūni vratānyasya aṇuvrato'gārītyucyate | kathamasya vratānā- SAS-PS'55 358,07maṇutvam ? sarvasāvadyanivṛttyasambhavāt | kutastarhyasau nivṛttaḥ | trasaprāṇivyaparopaṇānni- SAS-PS'55 358,08vṛttaḥ agārītyādyamaṇuvratam | snehamohādivaśād gṛhavināśe grāmavināśe vā kāraṇamitya- SAS-PS'55 358,09bhimatādasatyavacanānnivṛtto gṛhīti dvitīyamaṇuvratam | anyapīḍākaraṃ pārthivabhayādivaśāda- SAS-PS'55 358,10vaśyaṃ parityaktamapi yadadattaṃ tataḥ pratinivṛttādaraḥ śrāvaka iti tṛtīyamaṇuvratam | upāttāyā SAS-PS'55 358,11anupāttāyāśca parāṅganāyāḥ saṅgānnivṛttaratirgṛhīti caturthamaṇuvratam | dhanadhānyakṣetrā- SAS-PS'55 359,01dīnāmicchāvaśāt kṛtaparicchedo gṛhīti pañcamamaṇuvratam | SAS-PS'55 359,02āha aparityaktāgārasya kimetāvāneva viśeṣa āhosvidasti kaścidanyo'pītyata SAS-PS'55 359,03āha — TA-PS-55 7.21 digdeśānarthadaṇḍaviratisāmāyikaproṣadhopavāsopabhogaparibhogaparimāṇātithisaṃ- TA-PS-55 7.21 vibhāgavratasampannaśca || 21 || SAS-PS'55 359,06‘virati’śabdaḥ pratyekaṃ parisamāpyate | digviratiḥ deśaviratiḥ anarthadaṇḍavirati- SAS-PS'55 359,07riti etāni trīṇi guṇavratāni; ‘vrata’ śabdasya pratyekamabhisambandhāt | tathā sāmāyika- SAS-PS'55 359,08vrataṃ proṣadhopavāsavrataṃ upabhogaparibhogaparimāṇavrataṃ atithisaṃvibhāgavrataṃ etāni SAS-PS'55 359,09catvāri śikṣāvratāni | etairvrataiḥ sampanno gṛhī viratāvirata ityucyate | tadyathā — dikprā- SAS-PS'55 359,10cyādiḥ tatra prasiddhairabhijñānairavadhiṃ kṛtvā niyamanaṃ digvirativratam | tato bahistrasasthāvara- SAS-PS'55 359,11vyaparopaṇanivṛttermahāvratatvamavaseyam | tatra lābhe satyapi pariṇāmasya nivṛtterlobhanirāsaśca SAS-PS'55 359,12kṛto bhavati | grāmādīnāmavadhṛtaparimāṇaḥ pradeśo deśaḥ | tato bahirniṃvṛttirdeśavirati- SAS-PS'55 359,13vratam | pūrvavadbahirmahāvratatvaṃ vyavasthāpyam | asatyupakāre pāpādānaheturanarthadaṇḍaḥ | tato SAS-PS'55 360,01viratiranarthadaṇḍaviratiḥ | anarthadaṇḍaḥ pañcavidhaḥ — apadhyānaṃ pāpopadeśaḥ pramādācaritaṃ SAS-PS'55 360,02hiṃsāpradānaṃ aśubhaśrutiriti | tatra pareṣāṃ jayaparājayavadhabandhanāṅgacchedaparasvahara- SAS-PS'55 360,03ṇādi kathaṃ syāditi manasā cintanamapadhyānam | tiryakkleśavāṇijyaprāṇivadhakārambhā- SAS-PS'55 360,04diṣu pāpasaṃyuktaṃ vacanaṃ pāpopadeśaḥ | prayojanamantareṇa vṛkṣādicchedanabhūmikuṭṭanasalila- SAS-PS'55 360,05secanādyavadyakarma pramādācaritam | viṣakaṇṭakaśastrāgnirajjukaśādaṇḍādihiṃsopakaraṇapradānaṃ SAS-PS'55 360,06hiṃsāpradānam | hiṃsārāgādipravardhanaduṣṭakathāśravaṇaśikṣaṇavyāpṛtiraśubhaśrutiḥ | SAS-PS'55 360,07samekībhāve vartate | tadyathā saṅgataṃ ghṛtaṃ saṅgataṃ tailamityucyate ekībhūtamiti gamyate | SAS-PS'55 360,08ekatvena ayanaṃ gamanaṃ samayaḥ, samaya eva sāmāyikaṃ, samayaḥ prayojanamasyeti vā vigṛhya SAS-PS'55 360,09sāmāyikam | iyati deśe etāvati kāle ityavadhārite sāmāyike sthitasya mahāvratatvaṃ SAS-PS'55 360,10pūrvavadveditavyam | kutaḥ ? aṇusthūlakṛtahiṃsādinivṛtteḥ | saṃyamaprasaṅga iti cet ? na; SAS-PS'55 361,01taddhātikarmodayasadbhāvāt | mahāvratatvābhāva iti cet ? tanna; upacārād rājakule sarva- SAS-PS'55 361,02gatacaitrābhidhānavat | SAS-PS'55 361,03proṣadhaśabdaḥ parvaparyāyavācī | śabdādigrahaṇaṃ prati nivṛttautsukyāni pañcāpīndri- SAS-PS'55 361,04yāṇyupetya tasmin vasantītyupavāsaḥ | caturvidhāhāraparityāga ityarthaḥ | proṣadhe upavāsaḥ SAS-PS'55 361,05proṣadhopavāsaḥ | svaśarīrasaṃskārakāraṇasnānagandhamālyābharaṇādivirahitaḥ śucāvavakāśe SAS-PS'55 361,06sādhunivāse caityālaye svaproṣadhopavāsagṛhe vā dharmakathāśravaṇaśrāvaṇacintanavihitāntaḥ — SAS-PS'55 361,07karaṇaḥ sannupavasennirārambhaḥ śrāvakaḥ | SAS-PS'55 361,08upabhogo'śanapānagandhamālyādiḥ | paribhoga ācchādanaprāvaraṇālaṅkāraśayanāsanagṛha- SAS-PS'55 361,09yānavāhanādiḥ | tayoḥ parimāṇamupabhogaparibhogaparimāṇam | madhu māṃsaṃ madyañca sadā SAS-PS'55 361,10parihartavyaṃ trasaghātānnivṛttacetasā | ketakyarjunapuṣpādīni śṛṅgaveramūlakādīni bahujantu- SAS-PS'55 362,01yonisthānānyanantakāyavyapadeśārhāṇi parihartavyāni bahughātālpaphalatvāt | yānavāhanā- SAS-PS'55 362,02bharaṇādiṣvetāvadeveṣṭamato'nyadaniṣṭamityaniṣṭānnivartanaṃ kartavyaṃ kālaniyamena yāvajjīvaṃ SAS-PS'55 362,03vā yathāśakti | SAS-PS'55 362,04saṃyamamavināśayannatatītyatithiḥ | athavā nāsya tithirastītyatithiḥ aniyatakālā- SAS-PS'55 362,05gamana ityarthaḥ | atithaye saṃvibhāgo'tithisaṃvibhāgaḥ | sa caturvidhaḥ; bhikṣopakaraṇauṣadha- SAS-PS'55 362,06pratiśrayabhedāt | mokṣārthamabhyudyatāyātithaye saṃyamaparāyaṇāya śuddhāya śuddhacetasā niravadyā SAS-PS'55 362,07bhikṣā deyā | dharmopakaraṇāni ca samyagdarśanādyupabṛṃhaṇāni dātavyāni | auṣadhamapi SAS-PS'55 362,08yogyamupayojanīyam | pratiśrayaśca paramadharmaśraddhayā pratipādayitavya iti | ‘ca’śabdo SAS-PS'55 362,09vakṣyamāṇagṛhasthadharmasamuccayārthaḥ | SAS-PS'55 362,10kaḥ punarasau ? — TA-PS-55 7.22 māraṇāntikīṃ sallekhanāṃ joṣitā || 22 || SAS-PS'55 362,12svapariṇāmopāttasyāyuṣa indriyāṇāṃ balānāṃ ca kāraṇavaśātsaṃkṣayo maraṇam | ‘anta’SAS-PS'55 362,13grahaṇaṃ tadbhavamaraṇapratipattyartham | maraṇamanto maraṇāntaḥ | sa prayojanamasyeti māraṇā- SAS-PS'55 363,01ntikī | samyakkāyakaṣāyalekhanā sallekhanā | kāyasya bāhyasyābhyantarāṇāṃ ca kaṣā- SAS-PS'55 363,02yāṇāṃ tatkāraṇahāpanakrameṇa samyaglekhanā sallekhanā | tāṃ māraṇāntikīṃ sallekhanāṃ joṣitā SAS-PS'55 363,03sevitā gṛhītyabhisambadhyate | nanu ca vispaṣṭārthaṃ sevitetyevaṃ vaktavyam ? na; artha- SAS-PS'55 363,04viśeṣopapatteḥ | na kevalamiha sevanaṃ parigṛhyate | kiṃ tarhi ? prītyartho'pi | yasmādasatyāṃ SAS-PS'55 363,05prītau balānna sallekhanā kāryate | satyāṃ hi prītau svayameva karoti | syānmatamātmavadhaḥ SAS-PS'55 363,06prāpnoti; svābhisandhipūrvakāyurādinivṛtteḥ ? naiṣa doṣaḥ; apramattatvāt | ‘pramattayogā- SAS-PS'55 363,07tprāṇavyaparopaṇaṃ hiṃsā’ityuktam | na cāsya pramādayogo'sti | kutaḥ ? rāgādyabhāvāt | SAS-PS'55 363,08rāgadveṣamohāviṣṭasya hi viṣaśastrādyupakaraṇaprayogavaśādātmānaṃ ghnataḥ svaghāto bhavati | SAS-PS'55 363,09na sallekhanāṃ pratipannasya rāgādayaḥ santi tato nātmavadhadoṣaḥ | uktaṃ ca — SAS-PS'55 363,10’rāgādīṇamaṇuppā ahiṃsagattaṃ ti desidaṃ samaye | SAS-PS'55 363,11tesiṃ ce uppattī hiṃseti jiṇehi ṇiddiṭṭhā || ’SAS-PS'55 364,01kiñca maraṇasyāniṣṭatvādyathā vaṇijo vividhapaṇyadānādānasañcayaparasya svagṛhavi- SAS-PS'55 364,02nāśo'niṣṭaḥ | tadvināśakāraṇe ca kutaścidupasthite yathāśakti pariharati | duṣparihāre SAS-PS'55 364,03ca paṇyavināśo yathā na bhavati tathā yatate | evaṃ gṛhastho'pi vrataśīlapaṇyasaṃcaye pravartamānaḥ SAS-PS'55 364,04tadāśrayasya na pātamabhivāñchati | tadupaplavakāraṇe copasthite svaguṇāvirodhena pari- SAS-PS'55 364,05harati | duṣparihāre ca yathā svaguṇavināśo na bhavati tathā prayatata iti kathamātmavadho SAS-PS'55 364,06bhavet | SAS-PS'55 364,07atrāha, ‘niḥśalyo vratī’ ityuktaṃ tatra ca tṛtīyaṃ śalyaṃ mithyādarśanam | tataḥ samyagdṛṣṭinā SAS-PS'55 364,08vratinā niḥśalyena bhavitavyamityuktam | tatsamyagdarśanaṃ kiṃ sāpavādaṃ nirapavādamiti ? SAS-PS'55 364,09ucyate — kasyacinmohanīyāvasthāviśeṣātkadācidime bhavantyapavādāḥ — TA-PS-55 7.23 śaṅkākāṅkṣāvicikitsā'nyadṛṣṭipraśaṃsāsaṃstavāḥ samyagdṛṣṭeraticārāḥ || 23 || SAS-PS'55 364,11niḥśaṅkitatvādayo vyākhyātāḥ ‘darśanaviśuddhiḥ’ityatra | tatpratipakṣabhūtāḥ śaṅkādayo SAS-PS'55 364,12veditavyāḥ | atha praśaṃsāsaṃstavayoḥ ko viśeṣaḥ ? manasā mithyādṛṣṭerjñānacāritraguṇo- SAS-PS'55 365,01dbhāvanaṃ praśaṃsā, bhūtābhūtaguṇodbhāvavacanaṃ saṃstava ityayamanayorbhedaḥ | nanu ca samyagdarśanama- SAS-PS'55 365,02ṣṭāṅgamuktaṃ tasyāticārairapyaṣṭabhirbhavitavyam ? naiṣa doṣaḥ; vrataśīleṣu pañca pañcāti- SAS-PS'55 365,03cārā ityuttaratra vivakṣuṇā''cāryeṇa praśaṃsāsaṃstavayoritarānaticārānantarbhāvya pañcaivāti- SAS-PS'55 365,04cārā uktāḥ | SAS-PS'55 365,05āha, samyagdṛṣṭeraticārā uktāḥ | kimevaṃ vrataśīleṣvapi bhavantīti ? omityu- SAS-PS'55 365,06ktvā tadaticārasaṃkhyānirdeśārthamāha — TA-PS-55 7.24 vrataśīleṣu pañca pañca yathākramam || 24 || SAS-PS'55 365,08vratāni ca śīlāni ca vrataśīlāni teṣu vrataśīleṣu | śīlagrahaṇamanarthakam; vratagrahaṇenaiva SAS-PS'55 365,09siddheḥ ? nānarthakam; viśeṣajñāpanārthaṃ vrataparirakṣaṇārthaṃ śīlamiti digviratyādīnīha SAS-PS'55 365,10‘śīla’grahaṇena gṛhyante | SAS-PS'55 365,11agāryadhikārādagāriṇo vrataśīleṣu pañca pañcāticārā vakṣyamāṇā yathākramaṃ vedita- SAS-PS'55 365,12vyāḥ | tadyathā — ādyasya tāvadahiṃsāvratasya — TA-PS-55 7.25 bandhavadhacchedātibhārāropaṇānnapānanirodhāḥ || 25 || SAS-PS'55 366,02abhimatadeśagatinirodhaheturbandhaḥ | daṇḍakaśāvetrādibhirabhighātaḥ prāṇināṃ vadhaḥ, SAS-PS'55 366,03na prāṇavyaparopaṇam; tataḥ prāgevāsya vinivṛttatvāt | karṇanāsikādīnāmavayavānāmapa- SAS-PS'55 366,04nayanaṃ chedaḥ | nyāyyabhārādatiriktavāhanamatibhārāropaṇam | gavādīnāṃ kṣutpipāsābādhā- SAS-PS'55 366,05karaṇamannapānanirodhaḥ | ete pañcāhiṃsāṇuvratasyāticārāḥ | TA-PS-55 7.26 mithyopadeśarahobhyākhyānakūṭalekhakriyānyāsāpahārasākāramantrabhedāḥ || 26 || SAS-PS'55 366,07abhyudayaniḥśreyasārtheṣu kriyāviśeṣeṣu anyasyānyathā pravartanamatisandhāpanaṃ vā mithyo- SAS-PS'55 366,08padeśaḥ | yatstrīpuṃsābhyāmekānte'nuṣṭhitasya kriyāviśeṣasya prakāśanaṃ tadrahobhyākhyānaṃ SAS-PS'55 366,09veditavyam | anyenānuktamananuṣṭhitaṃ yatkiṃcitparaprayogavaśādevaṃ tenoktamanuṣṭhitamiti SAS-PS'55 366,10vañcanānimittaṃ lekhanaṃ kūṭalekhakriyā | hiraṇyāderdravyasya nikṣepturvismṛtasaṃkhyasyālpasaṃkhyeya- SAS-PS'55 366,11mādadānasyaivamityanujñāvacanaṃ nyāsāpahāraḥ | arthaprakaraṇāṅgavikārabhrūvikṣepādibhiḥ parā- SAS-PS'55 366,12kūtamupalabhya tadāviṣkaraṇamasūyādinimittaṃ yattatsākāramantrabheda iti kathyate | ta ete SAS-PS'55 366,13satyāṇuvratasya pañcāticārā boddhavyāḥ | TA-PS-55 7.27 stenaprayogatadāhṛtādānaviruddharājyātikramahīnādhikamānonmānapratirūpa- TA-PS-55 7.27 kavyavahārāḥ || 27 || SAS-PS'55 367,03muṣṇantaṃ svayameva vā prayuṅkte'nyena vā prayojayati prayuktamanumanyate vā yataḥ sa stena- SAS-PS'55 367,04prayogaḥ | aprayuktenānanumatena ca caureṇānītasya grahaṇaṃ tadāhṛtādānam | ucitanyā- SAS-PS'55 367,05yādanyena prakāreṇa dānagrahaṇamatikramaḥ | viruddhaṃ rājyaṃ viruddharājyaṃ viruddharājye'tikramaḥ SAS-PS'55 367,06viruddharājyātikramaḥ | tatra hyalpamūlyalabhyāni mahārghyāṇi dravyāṇīti prayatnaḥ | prasthādi SAS-PS'55 367,07mānam, tulādyunmānam | etena nyūnenānyasmai deyamadhikenātmano grāhyamityevamādikūṭaprayogo SAS-PS'55 367,08hīnādhikamānonmānam | kṛtrimairhiraṇyādibhirvañcanāpūrvako vyavahāraḥ pratirūpakavyavahāraḥ | SAS-PS'55 367,09ta ete pañcādattādānāṇuvratasyāticārāḥ | TA-PS-55 7.28 paravivāhakaraṇetvarikāparigṛhītā'parigṛhītāgamanānaṅgakrīḍākāma- TA-PS-55 7.28 tīvrābhiniveśāḥ || 28 || SAS-PS'55 367,12kanyādānaṃ vivāhaḥ | parasya vivāhaḥ paravivāhaḥ | paravivāhasya karaṇaṃ paravivāha- SAS-PS'55 367,13karaṇam | parapuruṣāneti gacchatītyevaṃśīlā itvarī | kutsitā itvarī kutsāyāṃ ka SAS-PS'55 368,01itvarikā | yā ekapuruṣabhartṛkā sā parigṛhītā | yā gaṇikātvena puṃścalītvena vā para- SAS-PS'55 368,02puruṣagamanaśīlā asvāmikā sā aparigṛhītā | parigṛhītā cāparigṛhītā ca parigṛhītā- SAS-PS'55 368,03parigṛhīte | itvarike ca te parigṛhītāparigṛhīte ca itvarikāparigṛhītā'parigṛhīte, SAS-PS'55 368,04tayorgamane itvarikāparigṛhītāparigṛhītāgamane | aṅgaṃ prajananaṃ yoniśca tato'nyatra krīḍā SAS-PS'55 368,05anaṅgakrīḍā | kāmasya pravṛddhaḥ pariṇāmaḥ kāmatīvrābhiniveśaḥ | ta ete pañca svadārasantoṣa- SAS-PS'55 368,06vratasyāticārāḥ | TA-PS-55 7.29 kṣetravāstuhiraṇyasuvarṇadhanadhānyadāsīdāsakupyapramāṇātikramāḥ || 29 || SAS-PS'55 368,08kṣetraṃ sasyādhikaraṇam | vāstu agāram | hiraṇyaṃ rūpyādivyavahāratantram | suvarṇaṃ SAS-PS'55 368,09pratītam | dhanaṃ gavādi | dhānyaṃ vrīhyādi | dāsīdāsaṃ bhṛtyastrīpuṃsavargaḥ | kupyaṃ kṣaumakā- SAS-PS'55 368,10rpāsakauśeyacandanādi | kṣetraṃ ca vāstu ca kṣetravāstu, hiraṇyaṃ ca suvarṇaṃ ca hiraṇyasuvarṇam, SAS-PS'55 368,11dhanaṃ ca dhānyaṃ ca dhanadhānyam, dāsī ca dāsaśca dāsīdāsam | kṣetravāstu ca hiraṇyasuvarṇaṃ ca SAS-PS'55 368,12dhanadhānyaṃ ca dāsīdāsaṃ ca kupyaṃ ca kṣetravāstuhiraṇyasuvarṇadhanadhānyadāsīdāsakupyāni | SAS-PS'55 368,13etāvāneva parigraho mama nānya iti paricchinnāṇupramāṇātkṣetravāstvādiviṣayādatirekā SAS-PS'55 368,14atilobhavaśātpramāṇātikramā iti pratyākhyāyante | ta ete parigrahaparimāṇavratasyāti- SAS-PS'55 368,15cārāḥ | SAS-PS'55 369,01uktā vratānāmaticārāḥ śīlānāmaticārā vakṣyante | tadyathā — TA-PS-55 7.30 ūrdhvādhastiryagvyatikramakṣetravṛddhismṛtyantarādhānāni || 30 || SAS-PS'55 369,03parimitasya digavadheratilaṅghanamatikramaḥ | sa samāsatastrividhaḥ — ūrdhvātikramaḥ SAS-PS'55 369,04adho'tikramastiryagatikramaśceti | tatra parvatādyārohaṇādūrdhvātikramaḥ | kūpāvataraṇādera- SAS-PS'55 369,05dho'tikramaḥ | bilapraveśādestiryagatikramaḥ | parigṛhītāyā diśo lobhāveśādādhikyābhi- SAS-PS'55 369,06sandhiḥ kṣetravṛddhiḥ | sa eṣo'tikramaḥ pramādānmohād vyāsaṅgādvā bhavatītyavaseyaḥ | ananu- SAS-PS'55 369,07smaraṇaṃ smṛtyantarādhānam | ta ete digviramaṇasyāticārāḥ | TA-PS-55 7.31 ānayanapreṣyaprayogaśabdarūpānupātapudgalakṣepāḥ || 31 || SAS-PS'55 369,09ātmanā saṅkalpite deśe sthitasya prayojanavaśādyatkiñcidānayetyājñāpanamānayanam | SAS-PS'55 369,10eva kurviti niyogaḥ preṣyaprayogaḥ | vyāpārakarānpuruṣānpratyabhyutkāsikādikaraṇaṃ śabdānu- SAS-PS'55 369,11pātaḥ | svavigrahadarśanaṃ rūpānupātaḥ | loṣṭādinipātaḥ pudgalakṣepaḥ | ta ete deśaviramaṇasya SAS-PS'55 369,12pañcāticārāḥ | TA-PS-55 7.32 kandarpakautkucyamaukharyāsamīkṣyādhikaraṇopabhogaparibhogānarthakyāni || 32 || SAS-PS'55 369,14rāgodrekātprahāsamiśro'śiṣṭavākprayogaḥ kandarpaḥ | tadevobhayaṃ paratra duṣṭakāyakarma- SAS-PS'55 370,01prayuktaṃ kautkucyam | dhārṣṭyaprāyaṃ yatkiñcanānarthakaṃ bahupralāpitvaṃ maukharyam | asamīkṣya SAS-PS'55 370,02prayojanamādhikyena karaṇamasamīkṣyādhikaraṇam | yāvatā'rthenopabhogaparibhogau so'rthastato SAS-PS'55 370,03'nyasyādhikyamānarthakyam | ta ete pañcānarthadaṇḍavirateraticārāḥ | TA-PS-55 7.33 yogaduṣpraṇidhānānādarasmṛtyanupasthānāni || 33 || SAS-PS'55 370,05yogo vyākhyātastrividhaḥ | tasya duṣṭaṃ praṇidhānaṃ yogaduṣpraṇidhānam — kāyaduṣpraṇi- SAS-PS'55 370,06dhānaṃ vāgduṣpraṇidhānaṃ manoduṣpraṇidhānamiti | anādaro'nutsāhaḥ | anaikāgryaṃ smṛtyanupa- SAS-PS'55 370,07sthānam | ta ete pañca sāmāyikasyātikramāḥ | TA-PS-55 7.34 apratyavekṣitāpramārjitotsargādānasaṃstaropakramaṇānādarasmṛtyanupasthānāni || 34 || SAS-PS'55 370,09jantavaḥ santi na santi veti pratyavekṣaṇaṃ cakṣurvyāpāraḥ | mṛdunopakaraṇena yatkriyate prayo- SAS-PS'55 370,10janaṃ tatpramārjitam | tadubhayaṃ pratiṣedhaviśiṣṭamutsargādibhistribhirabhisambadhyate — apratya- SAS-PS'55 370,11vekṣitāpramārjitotsarga ityevamādi | tatra apratyavekṣitāpramārjitāyāṃ bhūmau mūtrapurīṣotsargaḥ SAS-PS'55 370,12apratyavekṣitāpramārjitotsargaḥ | apratyavekṣitāpramārjitasyārhadācāryapūjopakaraṇasya gandha- SAS-PS'55 371,01mālyadhūpāderātmaparidhānādyarthasya ca vastrāderādānamapratyavekṣitāpramārjitādānam | apratyave- SAS-PS'55 371,02kṣitāpramārjitasya prāvaraṇādeḥ saṃstarasyopakramaṇaṃ apratyavekṣitāpramārjitasaṃstaropakrama- SAS-PS'55 371,03ṇam | kṣudabhyarditatvādāvaśyakeṣvanādaro'nutsāhaḥ | smṛtyanupasthānaṃ vyākhyātam | ta SAS-PS'55 371,04ete pañca proṣadhopavāsasyāticārāḥ | TA-PS-55 7.35 sacittasambandhasammiśrābhiṣavaduṣpakvāhārāḥ || 35 || SAS-PS'55 371,06saha cittena vartate iti sacittaṃ cetanāvad dravyam | tadupaśliṣṭaḥ sambandhaḥ | tadvyati- SAS-PS'55 371,07kīrṇaḥ sammiśraḥ | kathaṃ punarasya sacittādiṣu pravṛttiḥ ? pramādasammohābhyām | dravo vṛṣyo SAS-PS'55 371,08vābhiṣavaḥ | asamyakpakvo duṣpakvaḥ | etairāhāro viśeṣyate — sacittāhāraḥ sambandhā- SAS-PS'55 371,09hāraḥ sammiśrāhāro'bhiṣavāhāro duṣpakvāhāra iti | ta ete pañca bhogopabhogaparisaṃkhyāna- SAS-PS'55 371,10syāticārāḥ | TA-PS-55 7.36 sacittanikṣepāpidhānaparavyapadeśamātsaryakālātikramāḥ || 36 || SAS-PS'55 371,12sacitte padmapatrādau nikṣepaḥ sacittanikṣepaḥ | apidhānamāvaraṇam | sacittenaiva sambadhyate SAS-PS'55 372,01sacittāpidhānamiti | anyadātṛdeyārpaṇaṃ paravyapadeśaḥ | prayacchato'pyādarābhāvo'nyadātṛ- SAS-PS'55 372,02guṇāsahanaṃ vā mātsaryam | akāle bhojanaṃ kālātikramaḥ | ta ete pañcātithisaṃvibhāga- SAS-PS'55 372,03śīlāticārāḥ | TA-PS-55 7.37 jīvitamaraṇāśaṃsāmitrānurāgasukhānubandhanidānāni || 37 || SAS-PS'55 372,05āśaṃsanamāśaṃsā ākāṅkṣaṇamityarthaḥ | jīvitaṃ ca maraṇaṃ ca jīvitamaraṇam, jīvita- SAS-PS'55 372,06maraṇasyāśaṃse jīvitamaraṇāśaṃse | pūrvasuhṛtsahapāṃsukrīḍanādyanusmaraṇaṃ mitrānurāgaḥ | anu- SAS-PS'55 372,07bhūtaprītiviśeṣasmṛtisamanvāhāraḥ sukhānubandhaḥ | bhogākāṅkṣayā niyataṃ dīyate cittaṃ SAS-PS'55 372,08tasmiṃsteneti va nidānam | ta ete pañca sallekhanāyā aticārāḥ | SAS-PS'55 372,09atrāha, uktaṃ bhavatā tīrthakaratvakāraṇakarmāsravanirdeśe ‘śaktitastyāgatapasī’iti, SAS-PS'55 372,10punaścoktaṃ śīlavidhāna‘atithisaṃvibhāga’iti | tasya dānasya lakṣaṇamanirjñātaṃ taducyatā- SAS-PS'55 372,11mityata āha — TA-PS-55 7.38 anugrahārthaṃ svasyātisargo dānam || 38 || SAS-PS'55 372,13svaparopakāro'nugrahaḥ | svopakāraḥ puṇyasaṃcayaḥ, paropakāraḥ samyagjñānādivṛddhiḥ | SAS-PS'55 373,01‘sva’śabdo dhanaparyāyavacanaḥ | anugrahārthaṃ svasyātisargastyāgo dānaṃ veditavyam | SAS-PS'55 373,02atrāha — uktaṃ dānaṃ tatkimaviśiṣṭaphalamāhosvidasti kaścitprativiśeṣa ityata SAS-PS'55 373,03āha — TA-PS-55 7.39 vidhidravyadātṛpātraviśeṣāttadviśeṣaḥ || 39 || SAS-PS'55 373,05pratigrahādikramo vidhiḥ | viśeṣo guṇakṛtaḥ | tasya pratyekamabhisambandhaḥ kriyate — SAS-PS'55 373,06vidhiviśeṣo dravyaviśaṣo dātṛviśeṣaḥ pātraviśeṣa iti | tatra vidhiviśeṣaḥ pratigrahādiṣvā- SAS-PS'55 373,07darānādarakṛto bhedaḥ | tapaḥsvādhyāyaparivṛddhihetutvādirdravyaviśeṣaḥ | anasūyāviṣādādi- SAS-PS'55 373,08rdātṛviśeṣaḥ | mokṣakāraṇaguṇasaṃyogaḥ pātraviśeṣaḥ | tataśca puṇyaphalaviśeṣaḥ kṣityādi- SAS-PS'55 373,09viśeṣād bījaphalaviśeṣavat | SAS-PS'55 373,10iti tattvārthavṛttau sarvārthasiddhisañjñikāyāṃ saptamo'dhyāyaḥ samāptaḥ | SAS-PS'55 374,01athāṣṭamo'dhyāyaḥSAS-PS'55 374,02vyākhyāta āsravapadārthaḥ | tadanantaroddeśabhāgbandhapadārtha idānīṃ vyākhyeyaḥ | tasmi- SAS-PS'55 374,03nvyākhyeye sati pūrvaṃ bandhahetūpanyāsaḥ kriyate; tatpūrvakatvād bandhasyeti — TA-PS-55 8.1 mithyādarśanāviratipramādakaṣāyayogā bandhahetavaḥ || 1 || SAS-PS'55 374,05mithyādarśanādaya uktāḥ | kva ? mithyādarśanaṃ tāvaduktam, ‘tattvārthaśraddhānaṃ samyagdarśanam’SAS-PS'55 374,06ityatra tatpratipakṣabhūtam, āsravavidhāne ca kriyāsu vyākhyātaṃ mithyādarśanakriyeti | vira- SAS-PS'55 374,07tiruktā | tatpratipakṣabhūtā aviratirgrāhyā | ājñāvyāpādanakriyā anākāṅkṣākriyetyanayoḥ SAS-PS'55 374,08pramādasyāntarbhāvaḥ | sa ca pramādaḥ kuśaleṣvanādaraḥ | kaṣāyāḥ krodhādayaḥ anantānubandhya- SAS-PS'55 374,09pratyākhyānapratyākhyānasaṃjvalanavikalpāḥ proktāḥ | kva ? ‘indriyakaṣāyā-’ityatraiva | SAS-PS'55 374,10yogāḥ kāyādivikalpāḥ proktāḥ | kva ? ‘kāyavāṅmanaḥkarma yogaḥ’ ityatra | SAS-PS'55 375,01mithyādarśanaṃ dvividham; naisargikaṃ paropadeśapūrvakaṃ ca | tatra paropadeśamantareṇa mithyātva- SAS-PS'55 375,02karmodayavaśād yadāvirbhavati tattvārthāśraddhānalakṣaṇaṃ tannaisargikam | paropadeśanimittaṃ catu- SAS-PS'55 375,03rvidham; kriyākriyāvādyajñānikavainayikavikalpāt | athavā pañcavidhaṃ mithyādarśanam — SAS-PS'55 375,04ekāntamithyādarśanaṃ viparītamithyādarśanaṃ saṃśayamithyādarśanaṃ vainayikamithyādarśanaṃ ajñā- SAS-PS'55 375,05nikamithyādarśanaṃ ceti | tatra idameva itthameveti dharmidharmayorabhiniveśa ekāntaḥ | ’puruṣa SAS-PS'55 375,06evedaṃ savam’iti vā nitya eva vā anitya eveti | sagrantho nirgranthaḥ, kevalī kavalāhārī, SAS-PS'55 375,07strī sidhyatītyevamādiḥ viparyayaḥ | samyagdaśanajñānacāritrāṇi kiṃ mokṣamārgaḥ syādvā na SAS-PS'55 375,08vetyanyatarapakṣāparigrahaḥ saṃśayaḥ | sarvadevatānāṃ sarvasamayānāṃ ca samadarśanaṃ vainayikam | SAS-PS'55 375,09hitāhitaparīkṣāviraho'jñānikatvam | uktañca — SAS-PS'55 375,10’asidisadaṃ kiriyāṇaṃ akkiriyāṇaṃ taha ya hoi culasīdī | SAS-PS'55 375,11sattaṭṭhamaṇṇāṇīṇaṃ veṇaiyāṇaṃ tu battīsaṃ || ’SAS-PS'55 375,12aviratirdvādaśavidhā; ṣaṭkāyaṣaṭkaraṇaviṣayabhedāt | ṣoḍaśa kaṣāyā nava nokaṣāyā- SAS-PS'55 376,01steṣāmīṣadbhedo na bheda iti pañcaviṃśatiḥ kaṣāyāḥ | catvāro manoyogāścatvāro vāgyogāḥ SAS-PS'55 376,02pañca kāyayogā iti trayodaśavikalpo yogaḥ | āhārakakāyayogāhārakamiśrakāyayogayoḥ SAS-PS'55 376,03pramattasaṃyate sambhavātpañcadaśāpi bhavanti | pramādo'nekavidhaḥ; śuddhyaṣṭakottamakṣamādi- SAS-PS'55 376,04viṣayabhedāt | ta ete pañca bandhahetavaḥ samastā vyastāśca bhavanti | tadyathā — SAS-PS'55 376,05mithyādṛṣṭeḥ pañcāpi samuditā bandhahetavo bhavanti | sāsādanasamyagdṛṣṭisamyaṅmithyādṛ- SAS-PS'55 376,06ṣṭyasaṃyatasamyagdṛṣṭīnāmaviratyādayaścatvāraḥ | saṃyatāsaṃyatasyāviratirviratimiśrā pramāda- SAS-PS'55 376,07kaṣāyayogāśca | pramattasaṃyatasya pramādakaṣāyayogāḥ | apramattādīnāṃ caturṇāṃ yogakaṣāyau | SAS-PS'55 376,08upaśāntakaṣāyakṣīṇakaṣāyasayogakevalināmeka eva yogaḥ | ayogakevalino na bandhahetuḥ | SAS-PS'55 376,09uktā bandhahetavaḥ | idānīṃ bandho vaktavya ityata āha — TA-PS-55 8.2 sakaṣāyatvājjīvaḥ karmaṇo yogyānpudgalānādatte sa bandhaḥ || 2 || SAS-PS'55 376,11saha kaṣāyeṇa vartata iti sakaṣāyaḥ | sakaṣāyasya bhāvaḥ sakaṣāyatvam | tasmātsakaṣāya- SAS-PS'55 376,12tvāditi | punarhetunirdeśaḥ jaṭharāgnyāśayānurūpāhāragrahaṇavattīvramandamadhyamakaṣāyāśayānurū- SAS-PS'55 377,01pasthityanubhavaviśeṣapratipattyartham | amūrtirahasya ātmā kathaṃ karmādatta iti coditaḥ san SAS-PS'55 377,02‘jīvaḥ’ityāha | jīvanājjīvaḥ prāṇadhāraṇādāyuḥsambandhānnāyurvirahāditi | ‘karmayogyān’SAS-PS'55 377,03iti laghunirdeśātsiddhe ‘karmaṇo yogyān’iti pṛthagvibhaktyuccāraṇaṃ vākyāntarajñāpanātham | SAS-PS'55 377,04kiṃ punastadvākyāntaram ? karmaṇo jīvaḥ sakaṣāyo bhavatītyekaṃ vākyam | etaduktaṃ bhavati — SAS-PS'55 377,05‘karmaṇaḥ’iti hetunirdeśaḥ karmaṇo hetorjīvaḥ sakaṣāyo bhavati nākarmakasya kaṣāyalepo'sti | SAS-PS'55 377,06tato jīvakarmaṇoranādisambandha ityuktaṃ bhavati | tenāmūrto jīvo mūrtena karmaṇā kathaṃ badhyate SAS-PS'55 377,07iti codyamapākṛtaṃ bhavati | itarathā hi bandhasyādimattve ātyantikīṃ śuddhiṃ dadhataḥ siddha- SAS-PS'55 377,08syeva bandhābhāvaḥ prasajyeta | dvitīyaṃ vākyaṃ ‘karmaṇo yogyān pudgalānādatte’iti | arthavaśād- SAS-PS'55 377,09vibhaktipariṇāma iti pūrvahetusambandhaṃ tyaktvā ṣaṣṭhīsambandhamupaiti ‘karmaṇo yogyān’iti | SAS-PS'55 377,10‘pudgala’vacanaṃ karmaṇastādātmyakhyāpanārtham | tenātmaguṇo'dṛṣṭo nirākṛto bhavati; tasya SAS-PS'55 377,11saṃsārahetutvānupapatteḥ | ‘ādatte’iti hetuhetumadbhāvakhyāpanārtham | ato mithyādarśanādyā- SAS-PS'55 378,01veśādārdrīkṛtasyātmanaḥ sarvato yogaviśeṣātteṣāṃ sūkṣmaikakṣetrāvagāhināmanantānantapradeśānāṃ SAS-PS'55 378,02pudgalānāṃ karmabhāvayogyānāmavibhāgenopaśleṣo bandha ityākhyāyate | yathā bhājanaviśeṣe SAS-PS'55 378,03prakṣiptānāṃ vividharasabījapuṣpaphalānāṃ madirābhāvena pariṇāmastathā pudgalānāmapyātmani SAS-PS'55 378,04sthitānāṃ yogakaṣāyavaśātkarmabhāvena pariṇāmo veditavyaḥ | ‘saḥ’ vacanamanyanivṛttyartham | SAS-PS'55 378,05sa eṣa bandho nānyo'stīti | tena guṇaguṇibandho nivartito bhavati | karmādisādhano ‘bandha’- SAS-PS'55 378,06śabdo vyākhyeyaḥ | SAS-PS'55 378,07āha kimayaṃ bandha ekarūpa eva, āhosvitprakārā apyasya santītyata idamucyate — TA-PS-55 8.3 prakṛtisthityanubhavapradeśāstadvidhayaḥ || 3 || SAS-PS'55 378,09prakṛtiḥ svabhāvaḥ | nimbasya kā prakṛtiḥ ? tiktatā | guḍasya kā prakṛtiḥ ? madhuratā | SAS-PS'55 378,10tathā jñānāvaraṇasya kā prakṛtiḥ ? arthānavagamaḥ | darśanāvaraṇasya kā prakṛtiḥ ? arthānālo- SAS-PS'55 379,01kanam | vedyasya sadasallakṣaṇasya sukhaduḥkhasaṃvedanam | darśanamohasya tattvārthāśraddhānam | SAS-PS'55 379,02cāritramohasyāsaṃyamaḥ | āyuṣo bhavadhāraṇam | nāmno nārakādināmakaraṇam | gotrasyo- SAS-PS'55 379,03ccairnīṃcaiḥsthānasaṃśabdanam | antarāyasya dānādivighnakaraṇam | tadevaṃlakṣaṇaṃ kāryaṃ prakriyate SAS-PS'55 379,04prabhavatyasyā iti prakṛtiḥ | tatsvabhāvādapracyutiḥ sthitiḥ | yathā — ajāgomahiṣyādikṣī- SAS-PS'55 379,05rāṇāṃ mādhuryasvabhāvādapracyutiḥ sthitiḥ | tathā jñānāvaraṇādīnāmarthāvagamādisvabhāvāda- SAS-PS'55 379,06pracyutiḥ sthitiḥ | tadrasaviśeṣo'nubhavaḥ | yathā — ajāgomahiṣyādikṣīrāṇāṃ tīvramandādi- SAS-PS'55 379,07bhāvena rasaviśeṣaḥ | tathā karmadupudgalānāṃ svagatasāmarthyaviśeṣo'nubhavaḥ | iyattāvadhāraṇaṃ SAS-PS'55 379,08pradeśaḥ | karmabhāvapariṇatapudgalaskandhānāṃ paramāṇuparicchedenāvadhāraṇaṃ pradeśaḥ | ‘vidhi’- SAS-PS'55 379,09śabda prakāravacanaḥ | ta ete prakṛtyādayaścatvārastasya bandhasya prakārāḥ | tatra yoganimittau SAS-PS'55 379,10prakṛtipradeśau | kaṣāyanimittau sthityanubhavau | tatprakarṣāprakarṣabhedāttadbandhavicitrabhāvaḥ | SAS-PS'55 379,11tathā coktam — SAS-PS'55 379,12’jogā payaḍi-paesā ṭhidiaṇubhāgā kasāyado kuṇadi | SAS-PS'55 379,13apariṇaducchiṇṇesu ya baṃdhaṭṭhidikāraṇaṃ ṇatthi || ’SAS-PS'55 380,01tatrādyasya prakṛtibandhasya bhedapradarśanārthamāha — TA-PS-55 8.4 ādyo jñānadarśanāvaraṇavedanīyamohanīyāyurnāmagotrāntarāyāḥ || 4 || SAS-PS'55 380,03ādyaḥ prakṛtibandho jñānāvaraṇādyaṣṭavikalpo veditavyaḥ | āvṛṇotyāvriyate'neneti SAS-PS'55 380,04vā āvaraṇam | tatpratyekamabhisambadhyate — jñānāvaraṇaṃ darśanāvaraṇamiti | vedayati vedyata SAS-PS'55 380,05iti vā vedanīyam | mohayati mohyate'neneti vā mohanīyam | etyanena nārakādibhava- SAS-PS'55 381,01mityāyuḥ | namayatyātmānaṃ namyate'neneti vā nāma | uccairnīcaiśca gūyate śabdyata iti vā SAS-PS'55 381,02gotram | dātṛdeyādīnāmantaraṃ madhyametītyantarāyaḥ | ekenātmapariṇāmenādīyamānāḥ pudgalā SAS-PS'55 381,03jñānāvaraṇādyanekabhedaṃ pratipadyante sakṛdupabhuktānnapariṇāmarasarudhirādivat | SAS-PS'55 381,04āha, ukto mūlaprakṛtibandho'ṣṭavidhaḥ | idānīmuttaraprakṛtibandho vaktavya ityata SAS-PS'55 381,05āha — TA-PS-55 8.5 pañcanavadvyaṣṭāviṃśaticaturdvicatvāriṃśaddvipañcabhedā yathākramam || 5 || SAS-PS'55 381,07dvitīyagrahaṇamiha kartavyaṃ dvitīya uttaraprakṛtibandha evaṃvikalpa iti ? na kartavyam; SAS-PS'55 381,08pāriśeṣyātsiddheḥ | ādyomūlaprakṛtibandho'ṣṭavikalpa uktaḥ | tataḥ pāriśeṣyādayamuttara- SAS-PS'55 381,09prakṛtivikalpavidhirbhavati | ‘bheda’śabdaḥ pañcādibhiryathākramamabhisambadhyate — pañcabhedaṃ SAS-PS'55 381,10jñānāvaraṇīyaṃ navabhedaṃ darśanāvaraṇīyaṃ dvibhedaṃ vedanīyaṃ aṣṭāviṃśatibhedaṃ mohanīyaṃ catu- SAS-PS'55 381,11rbhedamāyuḥ dvicatvāriṃśadbhedaṃ nāma dvibhedaṃ gotraṃ pañcabhedo'ntarāya iti | SAS-PS'55 381,12yadi jñānāvaraṇaṃ pañcabhedaṃ tatpratipattirucyatāmityata āha — TA-PS-55 8.6 matiśrutāvadhimanaḥparyayakevalānām || 6 || SAS-PS'55 382,01matyādīni jñānāni vyākhyātāni | teṣāmāvṛterāvaraṇabhedo bhavatīti pañcottara- SAS-PS'55 382,02prakṛtayo veditavyāḥ | atra codyate — abhavyasya manaḥparyayajñānaśaktiḥ kevalajñānaśaktiśca SAS-PS'55 382,03syādvā na vā ? yadi syāt tasyābhavyatvābhāvaḥ | atha nāsti tatrāvaraṇadvayakalpanā vyartheti ? SAS-PS'55 382,04ucyate — ādeśavacanānna doṣaḥ | dravyārthādeśānmanaḥparyayakevalajñānaśaktisambhavaḥ | paryāyā- SAS-PS'55 382,05rthādeśāttacchaktyabhāvaḥ | yadyevaṃ bhavyābhavyavikalpo nopapadyate; ubhayatra tacchaktisadbhā- SAS-PS'55 382,06vāt ? na śaktibhāvābhāvāpekṣayā bhavyābhavyavikalpa ityucyate | kutastarhi ? vyakti- SAS-PS'55 382,07sadbhāvāsadbhāvāpekṣayā | samyagdarśanādibhirvyaktiryasya bhaviṣyati sa bhavyaḥ | yasya tu na SAS-PS'55 382,08bhaviṣyati so'bhavya iti | kanaketarapāṣāṇavat | SAS-PS'55 383,01āha, ukto jñānāvaraṇottaraprakṛtivikalpaḥ | idānīṃ darśanāvaraṇasya vaktavya ityata SAS-PS'55 383,02āha — TA-PS-55 8.7 cakṣuracakṣuravadhikevalānāṃ nidrānidrānidrāpracalāpracalāpracalāstyānagṛddhayaśca || 7 || SAS-PS'55 383,04cakṣuracakṣuravadhikevalānāmiti darśanāvaraṇāpekṣayā bhedanirdeśaḥ — cakṣurdarśanāvaraṇama- SAS-PS'55 383,05cakṣurdarśanāvaraṇamavadhidarśanāvaraṇaṃ kevaladarśanāvaraṇamiti | madakhedaklamavinodanārthaḥ svāpo SAS-PS'55 383,06nidrā | tasyā uparyupari vṛttirnidrānidrā | yā kriyā''tmānaṃ pracalayati sā pracalā śokaśrama- SAS-PS'55 383,07madādiprabhavā āsīnasyāpi netragātravikriyāsūcikā | saiva punaḥpunarāvartamānā pracalā- SAS-PS'55 383,08pracalā | svapne yayā vīryaviśeṣāvirbhāvaḥ sā styānagṛddhiḥ | styāyateranekārthatvātsvapnārtha SAS-PS'55 383,09iha gṛhyate, gṛddherapi dīptiḥ | styāne svapne gṛddhyati dīpyate yadudayādātmā raudraṃ bahukarma karoti SAS-PS'55 383,10sā styānagṛddhiḥ | iha nidrādibhirdarśanāvaraṇaṃ sāmānādhikaraṇyenābhisambadhyate — nidrā SAS-PS'55 384,01darśanāvaraṇaṃ nidrānidrādarśanāvaraṇamityādi | SAS-PS'55 384,02tṛtīyasyāḥ prakṛteruttaraprakṛtipratipādanārthamāha — TA-PS-55 8.8 sadasadvedye || 8 || SAS-PS'55 384,04yadudayāddevādigatiṣu śārīramānasasukhaprāptistatsadvedyam | praśastaṃ vedyaṃ sadvedyamiti | SAS-PS'55 384,05yatphalaṃ duḥkhamanekavidhaṃ tadasadvedyam | apraśastaṃ vedyamasadvedyamiti | SAS-PS'55 384,06caturthyāḥ prakṛteruttaraprakṛtivikalpanidarśanārthamāha — TA-PS-55 8.9 darśanacāritramohanīyākaṣāyakaṣāyavedanīyākhyāstridvinavaṣoḍaśabhedāḥ samyaktva- TA-PS-55 8.9 mithyātvatadubhayānyakaṣāyakaṣāyau hāsyaratyaratiśokabhayajugupsāstrīpunna- TA-PS-55 8.9 puṃsakavedā anantānubandhyapratyākhyānapratyākhyānasaṃjvalanavika- TA-PS-55 8.9 lpāścaikaśaḥ krodhamānamāyālobhāḥ || 9 || SAS-PS'55 385,01darśanādayaścatvāraḥ tryādayo'pi | tatra yathāsaṃkhyena sambandho bhavati — darśanamohanīyaṃ SAS-PS'55 385,02tribhedam, cāritramohanīyaṃ dvibhedam, akaṣāyavedanīyaṃ navavidham, kaṣāyavedanīyaṃ ṣoḍaśavidha- SAS-PS'55 385,03miti | SAS-PS'55 385,04tatra darśanamohanīyaṃ tribhedam — samyaktvaṃ mithyātvaṃ tadubhayamiti | tad bandhaṃ pratyekaṃ bhūtvā SAS-PS'55 385,05satkarmāpekṣayā tridhā vyavatiṣṭhate | tatra yasyodayātsarvajñapraṇītamārgaparāṅmukhastattvārthaśraddhā- SAS-PS'55 385,06nanirutsuko hitāhitavicārāsamartho mithyādṛṣṭirbhavati tanmithyātvam | tadeva samyaktvaṃ SAS-PS'55 385,07śubhapariṇāmaniruddhasvarasaṃ yadaudāsīnyenāvasthitamātmanaḥ śraddhānaṃ na niruṇaddhi, tadvedayamānaḥ SAS-PS'55 385,08puruṣaḥ samyagdṛṣṭirityabhidhīyate | tadeva mithyātvaṃ prakṣālanaviśeṣātkṣīṇākṣīṇamadaśakti- SAS-PS'55 385,09kodravavatsāmiśuddhasvarasaṃ tadubhayamityākhyāyate samyaṅmithyātvamiti yāvat | yasyodayā- SAS-PS'55 385,10dātmano'rdhaśuddhamadakodravaudanopayogāpāditamiśrapariṇāmavadubhayātmako bhavati pariṇāmaḥ | SAS-PS'55 385,11cāritramohanīyaṃ dvidhā; akaṣāyakaṣāyabhedāt | īṣadarthe nañaḥ prayogādīṣatka- SAS-PS'55 385,12ṣāyo'kaṣāya iti | akaṣāyavedanīyaṃ navavidham | kutaḥ ? hāsyādibhedāt | yasyodayā- SAS-PS'55 385,13ddhāsyāvirbhāvastaddhāsyam | yadudayāddeśādiṣvautsukyaṃ sā ratiḥ | aratistadviparītā | SAS-PS'55 386,01yadvipākācchocanaṃ sa śokaḥ | yadudayādudvegastadbhayam | yadudayādātmadoṣasaṃvaraṇaṃ paradoṣā- SAS-PS'55 386,02viṣkaraṇaṃ sā jugupsā | yadudayātstraiṇānbhāvānpratipadyate sa strīvedaḥ | yasyodayātpausnā- SAS-PS'55 386,03nbhāvānāskandati sa puṃvedaḥ | yadudayānnāpuṃsakānbhāvānupavrajati sa napuṃsakavedaḥ | SAS-PS'55 386,04kaṣāyavedanīyaṃ ṣoḍaśavidham | kutaḥ ? anantānubandhyādivikalpāt | tadyathā — SAS-PS'55 386,05kaṣāyāḥ krodhamānamāyālobhāḥ | teṣāṃ catasro'vasthāḥ — anantānubandhino'pratyākhyānā- SAS-PS'55 386,06varaṇāḥ pratyākhyānāvaraṇāḥ saṃjvalanāśceti | anantasaṃsārakāraṇatvānmithyādarśanamanantam | SAS-PS'55 386,07tadanubandhino'nantānubandhinaḥ krodhamānamāyālobhāḥ | yadudayāddeśaviratiṃ saṃyamāsaṃyamā- SAS-PS'55 386,08khyāmalpāmapi kartuṃ na śaknoti te deśapratyākhyānamāvṛṇvanto'pratyākhyānāvaraṇāḥ krodha- SAS-PS'55 386,09mānamāyālobhāḥ | yadudayādviratiṃ kṛtsnāṃ saṃyamākhyāṃ na śaknoti kartuṃ te kṛtsnaṃ pratyākhyāna- SAS-PS'55 386,10māvṛṇvantaḥ pratyākhyānāvaraṇāḥ krodhamānamāyālobhāḥ | samekībhāve vartate | saṃyamena sahā- SAS-PS'55 386,11vasthānādekībhūya jvalanti saṃyamo vā jvalatyeṣu satsvapīti saṃjvalanāḥ krodhamānamāyā- SAS-PS'55 386,12lobhāḥ | ta ete samuditāḥ santaḥ ṣoḍaśa kaṣāyā bhavanti | SAS-PS'55 388,01mohanīyānantaroddeśabhāja āyuṣa uttaraprakṛtinirjñāpanārthamāha — TA-PS-55 8.10 nārakatairyagyonamānuṣadaivāni || 10 || SAS-PS'55 388,03nārakādiṣu bhavasambandhenāyuṣo vyapadeśaḥ kriyate | narakeṣu bhavaṃ nārakamāyuḥ, tiryagyo- SAS-PS'55 388,04niṣu bhavaṃ tairyagyonam, mānuṣeṣu bhavaṃ mānuṣam, deveṣu bhavaṃ daivamiti | narakeṣu tīvraśītoṣṇavedaneṣu SAS-PS'55 388,05yannimittaṃ dīrghajīvanaṃ tannārakam | evaṃ śeṣeṣvapi | SAS-PS'55 388,06āyuścaturvidhaṃ vyākhyātam | tadanantaramuddiṣṭaṃ yannāmakarma taduttaraprakṛtinirṇayārthamāha — TA-PS-55 8.11 gatijātiśarīrāṅgopāṅganirmāṇabandhanasaṃghātasaṃsthānasaṃhananasparśarasagandha- TA-PS-55 8.11 varṇānupūrvyāgurulaghūpaghātaparaghātātapodyotocchvāsavihāyogatayaḥ pratyeka- TA-PS-55 8.11 śarīratrasasubhagasusvaraśubhasūkṣmaparyāptisthirādeyayaśaḥkīrtisetarāṇi tīrthakaratvaṃ ca || 11 || SAS-PS'55 389,01yadudayādātmā bhavāntaraṃ gacchati sā gatiḥ | sā caturvidhā — narakagatistiryaggatirma- SAS-PS'55 389,02nuṣyagatirdevagatiśceti | yannimitta ātmano nārako bhāvastannarakagatināma | evaṃ śeṣeṣvapi SAS-PS'55 389,03yojyam | tāsu narakādigatiṣvavyabhicāriṇā sādṛśyenaikīkṛto'rthātmā jātiḥ | tannimittaṃ SAS-PS'55 389,04jātināma | tatpañcavidham — ekendriyajātināma dvīndriyajātināma trīndriyajātināma SAS-PS'55 389,05caturindriyajātināma pañcendriyajātināma ceti | yadudayātmā ekendriya iti śabdyate SAS-PS'55 389,06tadekendriyajātināma | evaṃ śeṣeṣvapi yojyam | yadudayādātmanaḥ śarīranirvṛttistaccharīra- SAS-PS'55 389,07nāma | tatpañcavidham — audārikaśarīranāma vaikriyikaśarīranāma āhārakaśarīranāma SAS-PS'55 389,08taijasaśarīranāma kārmaṇaśarīranāma ceti | teṣāṃ viśeṣo vyākhyātaḥ | yadudayādaṅgopāṅga- SAS-PS'55 389,09vivekastadaṅgopāṅganāma | tat trividham — audārikaśarīrāṅgopāṅganāma vaikriyika- SAS-PS'55 389,10śarīrāṅgopāṅganāma āhārakaśarīrāṅgopāṅganāma ceti | yannimittātpariniṣpattista- SAS-PS'55 389,11nnirmāṇam | tad dvividhaṃ — sthānanirmāṇaṃ pramāṇanirmāṇaṃ ceti | tajjjātināmodayāpekṣaṃ SAS-PS'55 389,12cakṣurādīnāṃ sthānaṃ pramāṇaṃ ca nirvartayati | nirmīyate'neneti nirmāṇam | śarīranāmakarmodaya- SAS-PS'55 390,01vaśādupāttānāṃ pudgalānāmanyonyapradeśasaṃśleṣaṇaṃ yato bhavati tadbandhananāma | yadudayādau- SAS-PS'55 390,02dārikādiśarīrāṇāṃ vivaravirahitānyo'nyapradeśānupraveśena ekatvāpādanaṃ bhavati tatsaṃghāta- SAS-PS'55 390,03nāma | yadudayādaudārikādiśarīrākṛtinirvṛttirbhavati tatsaṃsthānanāma | tat ṣoḍhā vibhajyate — SAS-PS'55 390,04samacaturasrasaṃsthānanāma nyagrodhaparimaṇḍalasaṃsthānanāma svātisaṃsthānanāma kubjasaṃsthānanāma SAS-PS'55 390,05vāmanasaṃsthānanāma huṇḍasaṃsthānanāma ceti | yasyodayādasthibandhanaviśeṣo bhavati tatsaṃhanana- SAS-PS'55 390,06nāma | tat ṣaḍvidham — vajrarṣabhanārācasaṃhanananāma vajranārācasaṃhanananāma nārācasaṃhanana- SAS-PS'55 390,07nāma ardhanārācasaṃhanananāma kīlikāsaṃhanananāma asamprāptāsṛpāṭikāsaṃhanananāma ceti | SAS-PS'55 390,08yasyodayātsparśaprādurbhāvastatsparśanāma | tadaṣṭavidham — karkaśanāma mṛdunāma gurunāma laghu- SAS-PS'55 390,09nāma snigdhanāma rūkṣanāma śītanāma uṣṇanāma ceti | yannimitto rasavikalpastadrasanāma | SAS-PS'55 390,10tatpañcavidham — tiktanāma kaṭukanāma kaṣāyanāma āmlanāma madhuranāma ceti | yadudayaprabhavo SAS-PS'55 390,11gandhastadgandhanāma | tadvividham — surabhigandhanāma asurabhigandhanāma ceti | yaddhetuko varṇa- SAS-PS'55 390,12vibhāgastadvarṇanāma | tatpañcavidham — kṛṣṇavarṇanāma nīlavarṇanāma raktavarṇanāma hāridravarṇa- SAS-PS'55 390,13nāma śuklavarṇanāma ceti | pūrvaśarīrākārāvināśo yasyodayād bhavati tadānupūrvyanāma | SAS-PS'55 391,01taccaturvidham — narakagatiprāyogyānupūrvyanāma tiryaggatiprāyogyānupūrvyanāma manuṣyagati- SAS-PS'55 391,02prāyogyānupūrvyanāma devagatiprāyogyānupūrvyanāma ceti | yasyodayādayaḥpiṇḍavad gurutvānnādhaḥ SAS-PS'55 391,03patati na cārkatūlavallaghutvādūrdhvaṃ gacchati tadagurulaghunāma | yasyodayātsvayaṃkṛtodbandhana- SAS-PS'55 391,04maruprapatanādinimitta upaghāto bhavati tadupaghātanāma | yannimittaḥ paraśastrādervyāghāta- SAS-PS'55 391,05statparaghātanāma | yadudayānnirvṛttamātapanaṃ tadātapanāma | tadāditye vartate | yannimitta- SAS-PS'55 391,06mudyotanaṃ tadudyotanāma | taccandrakhadyotādiṣu vartate | yaddheturucchvāsastaducchvāsanāma | SAS-PS'55 391,07vihāya ākāśam | tatra gatinirvartakaṃ tadvihāyogatināma | taddvividham; praśastāpraśastabhe- SAS-PS'55 391,08dāt | śarīranāmakarmodayānnirvartyamānaṃ śarīramekātmopabhogakāraṇaṃ yato bhavati tatpratyeka- SAS-PS'55 391,09śarīranāma | bahūnāmātmanāmupabhogahetutvena sādhāraṇaṃ śarīraṃ yato bhavati tatsādhāraṇaśarīra- SAS-PS'55 391,10nāma | yadudayād dvīndriyādiṣu janma tattrasanāma | yannimitta ekendriyeṣu prādurbhāvastatsthāvara- SAS-PS'55 391,11nāma | yadudayādanyaprītiprabhavastatsubhaganāma | yadudayādrūpādiguṇopeto'pyaprītikarastad SAS-PS'55 391,12durbhaganāma | yannimittaṃ manojñasvaranirvartanaṃ tatsusvaranāma | tadviparītaṃ duḥsvaranāma | SAS-PS'55 392,01yadudayādramaṇīyatvaṃ tacchubhanāma | tadviparītamaśubhanāma | sūkṣmaśarīranirvartakaṃ sūkṣmanāma | SAS-PS'55 392,02anyabādhākaraśarīrakāraṇaṃ bādaranāma | yadudayādāhārādiparyāptinirvṛttiḥ tatparyāptināma | SAS-PS'55 392,03tat ṣaḍvidham — āhāraparyāptināma śarīraparyāptināma indriyaparyāptināma prāṇāpāna- SAS-PS'55 392,04paryāptināma bhāṣāparyāptināma manaḥparyāptināma ceti | ṣaḍvidhaparyāptyabhāvaheturaparyāpti- SAS-PS'55 392,05nāma | sthirabhāvasya nirvartakaṃ sthiranāma | tadviparītamasthiranāma | prabhopetaśarīrakāraṇa- SAS-PS'55 392,06mādeyanāma | niṣprabhaśarīrakāraṇamanādeyanāma | puṇyaguṇakhyāpanakāraṇaṃ yaśaḥkīrtināma | SAS-PS'55 392,07tatpratyanīkaphalamayaśaḥkīrtināma | ārhantyakāraṇaṃ tīrthakaratvanāma | SAS-PS'55 393,01ukto nāmakarmaṇa uttaraprakṛtibhedaḥ | tadanantaroddeśabhājo gotrasya prakṛtibhedo SAS-PS'55 393,02vyākhyāyate — TA-PS-55 8.12 uccairnīcaiśca || 12 || SAS-PS'55 394,01gotraṃ dvividham — uccairgotraṃ nīcairgotramiti | yasyodayāllokapūjiteṣu kuleṣu janma SAS-PS'55 394,02taduccairgotram | yadudayādgarhiteṣu kuleṣu janma tannīcairgotram | SAS-PS'55 394,03aṣṭamyāḥ karmaprakṛteruttaraprakṛtinirdeśārthamāha — TA-PS-55 8.13 dānalābhabhogopabhogavīryāṇām || 13 || SAS-PS'55 394,05antarāyāpekṣayā bhedanirdeśaḥ kriyate — dānasyāntarāyo lābhasyāntarāya ityādi | SAS-PS'55 394,06dānādipariṇāmavyāghātahetutvāttadvyapadeśaḥ | yadudayāddātukāmo'pi na prayacchati, labdhu- SAS-PS'55 394,07kāmo'pi na labhate, bhoktumicchannapi na bhuṅkte — upabhoktumabhivāñchannapi nopabhuṅkte SAS-PS'55 394,08utsahitukāmo'pi notsahate ta ete pañcāntarāyasya bhedāḥ | SAS-PS'55 395,01vyākhyātāḥ prakṛtibandhavikalpāḥ | idānīṃ sthitibandhavikalpo vaktavyaḥ | sā sthiti- SAS-PS'55 395,02rdviviṃdhā — utkṛṣṭā jaghanyā ca | tatra yāsāṃ karmaprakṛtīnāmutkṛṣṭā sthitiḥ samānā tannirde- SAS-PS'55 395,03śārthamucyate — TA-PS-55 8.14 āditastisṛṇāmantarāyasya ca triṃśatsāgaropamakoṭīkoṭyaḥ parā sthitiḥ || 14 || SAS-PS'55 395,05madhye'nte vā tisṛṇāṃ grahaṇaṃ mābhūditi ‘āditaḥ’ ityucyate | ‘antarāyasya’iti vacanaṃ SAS-PS'55 395,06vyavahitagrahaṇārtham | sāgaropamamuktaparimāṇam | koṭīnāṃ koṭyaḥ koṭīkoṭyaḥ | SAS-PS'55 395,07parā utkṛṣṭetyarthaḥ | etaduktaṃ bhavati — jñānāvaraṇadarśanāvaraṇavedanīyāntarāyāṇāmutkṛṣṭā SAS-PS'55 395,08sthitistriṃśatsāgaropamakoṭīkoṭya iti | sā kasya bhavati ? mithyādṛṣṭeḥ sañjñinaḥ SAS-PS'55 395,09pañcendriyasya paryāptakasya | anyeṣāmāgamātsampratyayaḥ kartavyaḥ | SAS-PS'55 396,01mohanīyasyotkṛṣṭasthitipratipattyarthamāha — TA-PS-55 8.15 saptatirmohanīyasya || 15 || SAS-PS'55 396,03‘sāgaropamakoṭīkoṭyaḥ parā sthitiḥ’ ityanuvartate | ityamapi parā sthitirmithyā- SAS-PS'55 396,04dṛṣṭeḥ saṃjñinaḥ pañcendriyasya paryāptakasyāvaseyā | itareṣāṃ yathāgamamavagamaḥ kartavyaḥ | SAS-PS'55 396,05nāmagotrayorutkṛṣṭasthitipratipattyarthamāha — TA-PS-55 8.16 viṃśatirnāmagotrayoḥ || 16 || SAS-PS'55 396,07‘sāgaropamakoṭīkoṭyaḥ parā sthitiḥ’ityanuvartate | iyamapyutkṛṣṭā sthitirmithyā- SAS-PS'55 396,08dṛṣṭeḥ saṃjñipañcendriyaparyāptakasya | itareṣāṃ yathāgamamavaboddhavyā | SAS-PS'55 396,09athāyuṣaḥ kotkṛṣṭā sthitirityucyate — TA-PS-55 8.17 trayastriṃśatsāgaropamāṇyāyuṣaḥ || 17 || SAS-PS'55 396,11punaḥ ‘sāgaropama’grahaṇaṃ koṭīkoṭīnivṛttyartham | ‘parā sthitiḥ’ityanuvartate | iyamapi SAS-PS'55 396,12pūrvoktasyaiva | śeṣāṇāmāgamato'vaseyā | SAS-PS'55 397,01uktotkṛṣṭā sthitiḥ | idānīṃ jaghanyā sthitirvaktavyā | tatra samānajaghanyasthitīḥ SAS-PS'55 397,02pañca prakṛtīravasthāpya tisṛṇāṃ jaghanyasthitipratipattyarthaṃ sūtradvayamupanyasyate laghvartham — TA-PS-55 8.18 aparā dvādaśa muhūrtā vedanīyasya || 18 || SAS-PS'55 397,04aparā jaghanyā ityarthaḥ | vedanīyasya dvādaśa muhūrtāḥ | TA-PS-55 8.19 nāmagotrayoraṣṭau || 19 || SAS-PS'55 397,06‘muhūrtā’ ityanuvartate | ‘aparā sthitiḥ’iti ca | SAS-PS'55 397,07avasthāpitaprakṛtijaghanyasthitipratipādanārthamāha — TA-PS-55 8.20 śeṣāṇāmantarmuhūrtā || 20 || SAS-PS'55 397,09śeṣāṇāṃ pañcānāṃ prakṛtīnāmantarmuhūrtā'parā sthitiḥ | jñānadarśanāvaraṇāntarāyāṇāṃ SAS-PS'55 397,10jaghanyā sthitiḥ sūkṣmasāmparāye, mohanīyasya anivṛttibādarasāmparāye | āyuṣaḥ saṃkhyeya- SAS-PS'55 397,11varṣāyuṣṣu tiryakṣu manuṣyeṣu ca | SAS-PS'55 398,01āha, ubhayī sthitirabhihitā | jñānāvaraṇādīnām athānubhavaḥ kiṃlakṣaṇa ityata āha — TA-PS-55 8.21 vipāko'nubhavaḥ || 21 || SAS-PS'55 398,03viśiṣṭo nānāvidho vā pāko vipākaḥ | pūrvoktakaṣāyatīvramandādibhāvāsravaviśeṣā- SAS-PS'55 398,04dviśiṣṭaḥ pāko vipākaḥ | athavā dravyakṣetrakālabhavabhāvalakṣaṇanimittabhedajanitavaiśvarūpyo SAS-PS'55 398,05nānāvidhaḥ pāko vipākaḥ | asāvanubhava ityākhyāyate | śubhapariṇāmānāṃ prakarṣabhāvācchubha- SAS-PS'55 398,06prakṛtīnāṃ prakṛṣṭo'nubhavaḥ aśubhaprakṛtīnāṃ nikṛṣṭaḥ | aśubhapariṇāmānāṃ prakarṣabhāvādaśubha- SAS-PS'55 398,07prakṛtīnāṃ prakṛṣṭo'nubhavaḥ śubhaprakṛtīnāṃ nikṛṣṭaḥ | sa evaṃ pratyayavaśādupātto'nubhavo dvidhā SAS-PS'55 398,08pravartate svamukhena paramukhena ca | sarvāsāṃ mūlaprakṛtīnāṃ svamukhenaivānubhavaḥ | uttaraprakṛtīnāṃ SAS-PS'55 398,09tulyajātīyānāṃ paramukhenāpi bhavati āyurdarśanacāritramohavarjānām | na hi narakāyurmukhena SAS-PS'55 398,10tiryagāyurmanuṣyāyurvā vipacyate | nāpi darśanamohaścāritramohamukhena, cāritramoho vā SAS-PS'55 398,11darśanamohamukhena | SAS-PS'55 398,12āha, abhyupemaḥ prāgupacitanānāprakārakarmavipāko'nubhavaḥ | idaṃ tu na vijānīmaḥ SAS-PS'55 398,13kimayaṃ prasaṃkhyāto'prasaṃkhyātaḥ ? ityatrocyate prasaṃkhyāto'nubhūyata iti brūmahe | kutaḥ ? yataḥ — TA-PS-55 8.22 sa yathānāma || 22 || SAS-PS'55 399,02jñānāvaraṇasya phalaṃ jñānābhāvo darśanāvaraṇasyāpi phalaṃ darśanaśaktyuparodha ityevamādya- SAS-PS'55 399,03nvarthasañjñānirdeśātsarvāsāṃ karmaprakṛtīnāṃ savikalpānāmanubhavasampratyayo jāyate | SAS-PS'55 399,04āha, yadi vipāko'nubhavaḥ pratijñāyate, tatkarmānubhūtaṃ sat kimābharaṇavadavatiṣṭhate SAS-PS'55 399,05āhosvinniṣpītasāraṃ pracyavate ? ityatrocyate — TA-PS-55 8.23 tataśca nirjarā || 23 || SAS-PS'55 399,07pīḍānugrahāvātmane pradāyābhyavahṛtaudanādivikāravatpūrvasthitikṣayādavasthānābhāvātka- SAS-PS'55 399,08rmaṇo nivṛttirnirjarā | sā dviprakārā — vipākajā itarā ca | tatra caturgatāvanekajāti- SAS-PS'55 399,09viśeṣāvaghūrṇite saṃsāramahārṇave ciraṃ paribhramataḥ śubhāśubhasya karmaṇaḥ krameṇa paripākakāla- SAS-PS'55 399,10prāptasyānubhavodayāvalisroto'nupraviṣṭasyārabdhaphalasya yā nivṛttiḥ sā vipākajā SAS-PS'55 399,11nirjarā | yatkarmāprāptavipākakālamaupakramikakriyāviśeṣasāmarthyādanudīrṇaṃ balādudīryo- SAS-PS'55 399,12dayāvaliṃ praveśya vedyate āmrapanasādipākavat sā avipākajā nirjarā | ‘ca’śabdo nimittā- SAS-PS'55 399,13ntarasamuccayārthaḥ | ‘tapasā nirjarā’iti vakṣyate tataśca bhavati anyataśceti sūtrārtho yojitaḥ | SAS-PS'55 400,01kimarthamiha nirjarānirdeśaḥ kriyate, saṃvarātparā nirdeṣṭavyā uddeśavat ? laghvarthamiha vacanam | SAS-PS'55 400,02tatra hi pāṭhe ‘vipāko'nubhavaḥ’ iti punaranuvādaḥ kartavyaḥ syāt | SAS-PS'55 402,01āha abhihito'nubhavabandhaḥ | idānīṃ pradeśabandho vaktavyaḥ | tasmiṃśca vaktavye sati SAS-PS'55 402,02ime nirdeṣṭavyāḥ — kiṃhetavaḥ kadā kutaḥ kiṃsvabhāvāḥ kasmin kiṃparimāṇāśceti ? tadartha- SAS-PS'55 402,03midaṃ krameṇa parigṛhītapraśnāpekṣabhedaṃ sūtraṃ praṇīyate — TA-PS-55 8.24 nāmapratyayāḥ sarvato yogaviśeṣātsūkṣmaikakṣetrāvagāhasthitāḥ TA-PS-55 8.24 sarvātmapradeśeṣvanantānantapradeśāḥ || 24 || SAS-PS'55 402,06nāmnaḥ pratyayā nāmapratyayāḥ ‘nāma’iti sarvāḥ karmaprakṛtayo'bhidhīyante; ‘sa yathānāma’SAS-PS'55 402,07iti vacanāt | anena hetubhāva uktaḥ | sarveṣu bhaveṣu sarvataḥ ‘dṛśyante anyato'pi’ iti tasi SAS-PS'55 402,08kṛte sarvataḥ | anena kālopādānaṃ iti kṛtam | ekaikasya hi jīvasyātikrāntā anantā bhavā SAS-PS'55 402,09āgāminaḥ saṃkhyeyā asaṃkhyeyā anantānantā vā bhavantīti | yogaviśeṣānnimittātkarma- SAS-PS'55 402,10bhāvena pudgalā ādīyanta iti nimittaviśeṣanirdeśaḥ kṛto bhavati | ‘sūkṣma’ ādigrahaṇaṃ SAS-PS'55 402,11karmagrahaṇayogyapudgalasvabhāvānuvartanārtham, grahaṇayogyāḥ pudgalāḥ sūkṣmā na sthūlā iti | SAS-PS'55 402,12‘ekakṣetrāvagāha’vacanaṃ kṣetrāntaranivṛttyartham | ‘sthitā’ iti vacanaṃ kriyāntaranivṛttyartham, SAS-PS'55 403,01sthitā na gacchanta iti | ‘sarvātmapradeśeṣu’iti vacanamādhāranirdeśārthaṃ naikapradeśādiṣu karma- SAS-PS'55 403,02pradeśā vartante | kva tarhi ? ūrdhvamadhastiryak ca sarveṣvātmapradeśeṣu vyāpya sthitā iti | SAS-PS'55 403,03‘anantānantapradeśa’ vacanaṃ parimāṇāntaravyapohārtham, na saṃkhyeyā na cāsaṃkhyeyā nāpyanantā SAS-PS'55 403,04iti | te khalu pudgalaskandhā abhavyānantaguṇāḥ siddhānantabhāgapramitapradeśā ghanāṅgulasyā- SAS-PS'55 403,05saṃkhyeyabhāgakṣetrāvagāhina ekadvitricatuḥsaṃkhyeyāsaṃkhyeyasamayasthitikāḥ pañcavarṇapañcarasa- SAS-PS'55 403,06dvigandhacatuḥsparśasvabhāvā aṣṭavidhakarmaprakṛtiyogyā yogavaśādātmanā''tmasātkriyante | SAS-PS'55 403,07iti pradeśabandhaḥ samāsato veditavyaḥ | SAS-PS'55 403,08āha, bandhapadārthānantaraṃ puṇyapāpopasaṃkhyānaṃ coditaṃ tadbandhe'ntarbhūtamiti pratyākhyātam | SAS-PS'55 403,09tatredaṃ vaktavyaṃ ko'tra puṇyabandhaḥ kaḥ pāpabandha iti | tatra puṇyaprakṛtiparigaṇanārthamidamāra- SAS-PS'55 403,10bhyate — TA-PS-55 8.25 sadvedyaśubhāyurnāmagotrāṇi puṇyam || 25 || SAS-PS'55 404,02śubhaṃ praśastamiti yāvat | taduttaraiḥ pratyekamabhisambadhyate śubhamāyuḥ śubhaṃ nāma śubhaṃ SAS-PS'55 404,03gotramiti | śubhāyustritayaṃ tiryagāyurmanuṣyāyurdevāyuriti | śubhanāma saptatriṃśadvikalpam | SAS-PS'55 404,04tadyathā — manuṣyagatirdevagatiḥ pañcendriyajātiḥ pañca śarīrāṇi trīṇyaṅgopāṅgāni sama- SAS-PS'55 404,05caturasrasaṃsthānaṃ vajrarṣabhanārācasaṃhananaṃ praśastavarṇarasagandhasparśā manuṣyadevagatyānupūrvyadvaya- SAS-PS'55 404,06magurulaghuparaghātocchvāsātapodyotapraśastavihāyogatayastrasabādaraparyāptipratyekaśarīrasthira SAS-PS'55 404,07śubhasubhagasusvarādeyayaśaḥkīrtayo nirmāṇaṃ tīrthakaranāma ceti | śubhamekamuccairgotraṃ, sadvedya- SAS-PS'55 404,08miti | etā dvācatvāriṃśatprakṛtayaḥ ‘puṇya’sañjñāḥ | TA-PS-55 8.26 ato'nyatpāpam || 26 || SAS-PS'55 404,10asmātpuṇyasaṃjñikarmaprakṛtisamahādanyatkarma ‘pāpam’ityucyate | tad dvyaśītividham | SAS-PS'55 404,11tadyathā — jñānāvaraṇasya prakṛtayaḥ pañca darśanāvaraṇasya nava mohanīyasya ṣaḍviṃśatiḥ SAS-PS'55 404,12pañcāntarāyasya narakagatitiryaggatī catasro jātayaḥ pañca saṃsthānāni pañca saṃhananānya- SAS-PS'55 405,01praśastavarṇarasagandhasparśā narakagatitiryaggatyānupūrvyadvayamupapaghātāpraśastavihāyogatisthāvara- SAS-PS'55 405,02sūkṣmāparyāptisādhāraṇaśarīrāsthirāśubhadurbhagaduḥsvarānādeyāyaśaḥkīrtayaśceti nāmaprakṛta- SAS-PS'55 405,03yaścatustriṃśat | asadvedyaṃ narakāyurnīcairgotramiti | evaṃ vyākhyāto saprapañcaḥ bandhapadārthaḥ | SAS-PS'55 405,04avadhimanaḥparyayakevalajñānapratyakṣapramāṇagamyastadupadiṣṭāgamānumeyaḥ | SAS-PS'55 405,05iti tattvārthavṛttau sarvārthasiddhisañjñikāyāmaṣṭamo'dhyāyaḥ samāptaḥ || 8 || SAS-PS'55 406,01atha navamo'dhyāyaḥSAS-PS'55 406,02bandhapadārtho nirdiṣṭaḥ | idānīṃ tadanantaroddeśabhājaḥ saṃvarasya nirdeśaḥ prāptakāla ityata SAS-PS'55 406,03idamāha — TA-PS-55 9.1 āsravanirodhaḥ saṃvaraḥ || 1 || SAS-PS'55 406,05abhinavakarmādānaheturāsravo vyākhyātaḥ | tasya nirodhaḥ saṃvara ityucyate | sa dvividho SAS-PS'55 406,06bhāvasaṃvaro dravyasaṃvaraśceti | tatra saṃsāranimittakriyānivṛttirbhāvasaṃvaraḥ | tannirodhe SAS-PS'55 406,07tatpūrvakarmapudgalādānavicchedo dravyasaṃvaraḥ | SAS-PS'55 406,08idaṃ vicāryate — kasmin guṇasthāne kasya saṃvara iti | atra ucyate-mithyādarśanakarmo- SAS-PS'55 406,09dayavaśīkṛta ātmā mithyādṛṣṭiḥ | tatra mithyādarśanaprādhānyena yatkarma āsravati tannirodhā- SAS-PS'55 406,10ccheṣe sāsādanasamyagdṛṣṭyādau tatsaṃvaro bhavati | kiṃ punastat ? mithyātvanapuṃ sakavedanara- SAS-PS'55 406,11kāyurnarakagatyekadvitricaturindriyajātihuṇḍasaṃsthānāsamprāptāsṛpāṭikāsaṃhanananarakagatiprā- SAS-PS'55 406,12yogyānupūrvyātapasthāvarasūkṣmāparyāptakasādhāraṇaśarīrasaṃjñakaṣoḍaśaprakṛtilakṣaṇam | SAS-PS'55 407,01asaṃyamastrividhaḥ; anantānubandhyapratyākhyānapratyākhyānodayavikalpāt | tatpratyayasya SAS-PS'55 407,02karmaṇastadabhāve saṃvaro'vaseyaḥ | tadyathā — nidrānidrāpracalāpracalāstyānagṛddhyanantānubandhi- SAS-PS'55 407,03krodhamānamāyālobhastrīvedatiryagāyustiryaggaticatuḥsaṃsthānacatuḥsaṃhananatiryaggatiprāyogyānu- SAS-PS'55 407,04pūrvyodyotāpraśastavihāyogatidurbhagaduḥsvarānādeyanīcairgotrasaṃjñikānāṃ pañcaviṃśatiprakṛtīnā- SAS-PS'55 407,05manantānubandhikaṣāyodayakṛtāsaṃyamapradhānāsravāṇāmekendriyādayaḥ sāsādanasamyagdṛṣṭyantā SAS-PS'55 407,06bandhakāḥ | tadabhāve tāsāmuttaratra saṃvaraḥ | apratyākhyānāvaraṇakrodhamānamāyālobhamanuṣyāyurmanuṣya- SAS-PS'55 407,07gatyaudārikaśarīratadaṅgopāṅgavajrarṣabhanārācasaṃhananamanuṣyagatiprāyogyānupūrvyanāmnāṃ daśānāṃ SAS-PS'55 407,08prakṛtīnāmapratyākhyānakaṣāyodayakṛtāsaṃyamahetukānāmekendriyādayo'saṃyatasamyagdṛṣṭyantābandha- SAS-PS'55 407,09kāḥ | tadabhāvādūrdhvaṃ tāsāṃsaṃvaraḥ | samyaṅ mithyātvaguṇenāyurna badhyate | pratyākhyānāvaraṇakrodha- SAS-PS'55 407,10mānamāyālobhānāṃ catasṛṇāṃ prakṛtīnāṃ pratyākhyānakaṣāyodayakāraṇāsaṃyamāsravāṇāme- SAS-PS'55 407,11kendriyaprabhṛtayaḥ saṃyatāsaṃyatāvasānā bandhakāḥ | tadabhāvādupariṣṭāttāsāṃ saṃvaraḥ | pramādopa- SAS-PS'55 407,12nītasya tadabhāve nirodhaḥ | pramādenopanītasya karmaṇaḥ pramattasaṃyatādūrdhvaṃ tadabhāvānnirodhaḥ SAS-PS'55 408,01pratyetavyaḥ | kiṃ punastat ? asadvedyāratiśokāsthirāśubhāyaśaḥkīrtivikalpam | devāyu- SAS-PS'55 408,02rbandhārambhasya pramāda eva heturapramādo'pi tatpratyāsannaḥ | tadūrdhvaṃ tasya saṃvaraḥ | kaṣāya evā- SAS-PS'55 408,03sravo yasya karmaṇo na pramādādiḥ tasya tannirodhe nirāso'vaseyaḥ | sa ca kaṣāyaḥ pramādādivi- SAS-PS'55 408,04rahitastīvramadhyamajaghanyabhāvena triṣu guṇasthāneṣu vyavasthitaḥ | tatrāpūrvakaraṇasyādau saṃkhyeya- SAS-PS'55 408,05bhāge dve karmaprakṛtī nidrāpracale badhyete | tata ūrdhvaṃ saṃkhyeyabhāge triṃśat prakṛtayo SAS-PS'55 408,06devagatipañcendriyajātivaikriyikāhārakataijasakārmaṇaśarīrasamacaturasrasaṃsthānavaikriyikāhā- SAS-PS'55 408,07rakaśarīrāṅgopāṅgavarṇagandharasasparśadevagatiprāyogyānupūrvyāgurulaghūpaghātaparaghātocchvāsapra- SAS-PS'55 408,08śastavihāyogatitrasabādaraparyāptapratyekaśarīrasthiraśubhasubhagasusvarādeyanirmāṇatīrthakarākhyā SAS-PS'55 408,09badhyante | tasyaiva caramasamaye catasraḥ prakṛtayo hāsyaratibhayajugupsāsaṃjñā bandhamupayānti | SAS-PS'55 408,10tā etāstīvrakaṣāyāsravāstadabhāvānnirddiṣṭād bhāgādūrdhvaṃ saṃvriyante | anivṛttibādarasāmparā- SAS-PS'55 408,11yasyādisamayādārabhya saṃkhyeyeṣu bhāgeṣu puṃvedakrodhasañjvalanau badhyete | tata ūrdhvaṃ śeṣeṣu SAS-PS'55 408,12saṃkhyeyeṣu bhāgeṣu mānasaṃjvalanamāyāsañjvalanau bandhamupagacchataḥ | tasyaiva caramasamaye lobha- SAS-PS'55 408,13saṃjvalano bandhameti | tā etāḥ prakṛtayo madhyamakaṣāyāsravāstadabhāve nirddiṣṭasya bhāgasyo- SAS-PS'55 409,01pariṣṭātsaṃvaramāpnuvanti | pañcānāṃ jñānāvaraṇānāṃ caturṇāṃ darśanāvaraṇānāṃ yaśaḥkīrteru- SAS-PS'55 409,02cairgotrasya pañcānāmantarāyāṇāṃ ca mandakaṣāyāsravāṇāṃ sūkṣmasāmparāyo bandhakaḥ | SAS-PS'55 409,03tadabhāvāduttaratra teṣāṃ saṃvaraḥ | kevalenaiva yogena sadvedyasyopaśāntakaṣāyakṣīṇakaṣāyasayogānāṃ SAS-PS'55 409,04bandho bhavati | tadabhāvādayogakevalinastasya saṃvaro bhavati | SAS-PS'55 409,05uktaḥ saṃvarastaddhetupratipādanārthamāha — TA-PS-55 9.2 sa guptisamitidharmānuprekṣāpariṣahajayacāritraiḥ || 2 || SAS-PS'55 409,07yataḥ saṃsārakāraṇādātmano gopanaṃ bhavati sā guptiḥ | prāṇipīḍāparihārārthaṃ samyagayanaṃ SAS-PS'55 409,08samitiḥ | iṣṭe sthāne dhatte iti dharmaḥ | śarīrādīnāṃ svabhāvānucintanamanuprekṣā | kṣudādi- SAS-PS'55 409,09vedanotpattau karmanirjarārthaṃ sahanaṃ pariṣahaḥ | pariṣahasya jayaḥ pariṣahajayaḥ | cāritraśabda SAS-PS'55 409,10ādisūtre vyākhyātārthaḥ | eteṣāṃ guptyādīnāṃ saṃvaraṇakriyāyāḥ sādhakatamatvāt karaṇa- SAS-PS'55 409,11nirddeśaḥ | saṃvaro'dhikṛto'pi ‘sa’ iti tacchabdena parāmṛśyate guptyādibhiḥ sākṣātsambandha- SAS-PS'55 410,01nārthaḥ | kiṃ prayojanam ? avadhāraṇārtham | sa eṣa saṃvaro guptyādibhireva nānyenopāyeneti | SAS-PS'55 410,02tena tīrthābhiṣekadīkṣāśīrṣopahāradevatārādhanādayo nivartitā bhavanti; rāgadveṣamohopā- SAS-PS'55 410,03ttasya karmaṇo'nyathā nivṛttyabhāvāt | SAS-PS'55 410,04saṃvaranirjarāhetuviśeṣapratipādanārthamāha — TA-PS-55 9.3 tapasā nirjarā ca || 3 || SAS-PS'55 410,06tapo dharme'ntarbhūtamapi pṛthagucyate ubhayasādhanatvakhyāpanārthaṃ saṃvaraṃ prati prādhānyaprati- SAS-PS'55 410,07pādanārthaṃ ca | nanu ca tapo'bhyudayāṅgamiṣṭaṃ devendrādisthānaprāptihetutvābhyupagamāt, tat SAS-PS'55 410,08kathaṃ nirjarāṅgaṃ syāditi ? naiṣa doṣaḥ; ekasyānekakāryadarśanādagnivat | yathā'gnireko'pi SAS-PS'55 410,09vikledanabhasmāṅgārādiprayojana upalabhyate tathā tapo'bhyudayakarmakṣayaheturityatra ko virodhaḥ | SAS-PS'55 411,01saṃvarahetuṣvādāvuddiṣṭāyā gupteḥ svarūpapratipattyarthamāha — TA-PS-55 9.4 samyagyoganigraho guptiḥ || 4 || SAS-PS'55 411,03yogo vyākhyātaḥ ‘kāyavāṅmanaḥkarma yogaḥ’ ityatra | tasya svecchāpravṛttinivartanaṃ SAS-PS'55 411,04nigrahaḥ | viṣayasukhābhilāṣārthapravṛttiniṣedhārthaṃ samyagviśeṣaṇam | tasmāt samyagviśeṣaṇa- SAS-PS'55 411,05viśiṣṭāt saṃkleśāprādurbhāvaparātkāyādiyoganirodhe sati tannimittaṃ karma nāsravatīti SAS-PS'55 411,06savaraprasiddhiravagantavyā | sā tritayī kāyaguptirvāgguptirmanoguptiriti | SAS-PS'55 411,07tatrāśaktasya munerniravadyapravṛttikhyāpanārthamāha — TA-PS-55 9.5 īryābhāṣaiṣaṇādānanikṣepotsargāḥ samitayaḥ || 5 || SAS-PS'55 411,09‘samyag’ityanuvartate | teneryādayo viśeṣyante | samyagīryā samyagbhāṣā samyageṣaṇā SAS-PS'55 411,10samyagādānanikṣepau samyagutsarga iti | tā etāḥ pañca samitayo viditajīvasthānādivi- SAS-PS'55 411,11dhermuneḥ prāṇipīḍāparihārābhyupāyā veditavyāḥ | tathā pravartamānasyāsaṃyamapariṇāmanimitta- SAS-PS'55 411,12karmāsravātsaṃvaro bhavati | SAS-PS'55 411,13tṛtīyasya saṃvarahetordharmasya bhedapratipattyarthamāha — TA-PS-55 9.6 uttamakṣamāmārdavārjavaśaucasatyasaṃyamatapastyāgākiñcanyabrahmacaṃryāṇi dharmaḥ || 6 || SAS-PS'55 412,02kimarthamidamucyate ? ādyaṃ pravṛttinigrahārtham, tatrāsamarthānāṃ pravṛttyupāyapradarśanārthaṃ SAS-PS'55 412,03dvitīyam | idaṃ punardaśavidhadharmākhyānaṃ samitiṣu pravartamānasya pramādaparihārārthaṃ veditavyam | SAS-PS'55 412,04śarīrasthitihetumārgaṇārthaṃ parakulānyupagacchato bhikṣorduṣṭajanākrośaprahasanāvajñātāḍana- SAS-PS'55 412,05śarīravyāpādanādīnāṃ sannidhāne kāluṣyānutpattiḥ kṣamā | jātyādimadāveśādabhimānā- SAS-PS'55 412,06bhāvo mārdavaṃ mānanirharaṇam | yogasyāvakratā ārjavam | prakarṣaprāptalobhānnivṛttiḥ śaucam | SAS-PS'55 412,07satsu praśasteṣu janeṣu sādhu vacanaṃ satyamityucyate | nanu caitad bhāṣāsamitāvantarbhavati ? SAS-PS'55 412,08naiṣa doṣaḥ; samitau pravartamāno muniḥ sādhuṣvasādhuṣu ca bhāṣāvyavahāraṃ kurvan hitaṃ mitañca SAS-PS'55 412,09brūyāt anyathā rāgādanarthadaṇḍadoṣaḥ syāditi vāksamitirityarthaḥ | iha punaḥ santaḥ pravrajitā- SAS-PS'55 412,10stadbhaktā vā teṣu sādhu satyaṃ jñānacāritraśikṣaṇādiṣu bahavapi kartavyamityanujñāyate dharmopa- SAS-PS'55 412,11bṛṃ? ? haṇārtham | samitiṣu vartamānasya prāṇīndriyaparihārassaṃyamaḥ | karmakṣayārthaṃ tapyata iti SAS-PS'55 413,01tapaḥ | taduttaratra vakṣyamāṇaṃ dvādaśavikalpamavaseyam | saṃyatasya yogyaṃ jñānādidānaṃ tyāgaḥ | SAS-PS'55 413,02upātteṣvapi śarīrādiṣu saṃskārāpohāya mamedamityabhisandhinivṛttirākiñcanyam | nāsya SAS-PS'55 413,03kiñcanāstītyakiñcanaḥ | tasya bhāvaḥ karma vā ākiñcanyam | anubhūtāṅganāsmaraṇakathā- SAS-PS'55 413,04śravaṇastrīsaṃsaktaśayanāsanādivarjanād brahmacaryaṃ paripūrṇamavatiṣṭhate | svatantravṛttinivṛttyartho SAS-PS'55 413,05vā gurukulavāso brahmacaryam | dṛṣṭaprayojanaparivarjanārthamuttamaviśeṣaṇam | tānyevaṃ bhāvyamā- SAS-PS'55 413,06nāni dharmavyapadeśabhāñji svaguṇapratipakṣadoṣasadbhāvanāpraṇihitāni saṃvarakāraṇāni SAS-PS'55 413,07bhavanti | SAS-PS'55 413,08āha, krodhādyanutpattiḥ kṣamādiviśeṣapratyanīkālambanādityuktam, tatra kasmātkṣamā- SAS-PS'55 413,09dīnayamavalambate nānyathā pravartata ityucyate | yasmāttaptāyaḥpiṇḍavatkṣamādipariṇatenātma- SAS-PS'55 413,10hitaiṣiṇā kartavyāḥ — TA-PS-55 9.7 anityāśaraṇasaṃsāraikatvānyatvāśucyāsravasaṃvaranirjarālokabodhidurlabhadharmasvā- TA-PS-55 9.7 khyātatvānucintanamanuprekṣāḥ || 7 || SAS-PS'55 413,13imāni śarīrendriyaviṣayopabhogadravyāṇi samudayarūpāṇi jalabudbudvadanavasthitasva- SAS-PS'55 414,01bhāvāni garbhādiṣvavasthāviśeṣeṣu sadopalabhyamānasaṃyogaviparyayāṇi, mohādatrājño nityatāṃ SAS-PS'55 414,02manyate | na kiñcitsaṃsāre samuditaṃ dhruvamasti ātmano jñānadarśanopayogasvabhāvādanyaditi SAS-PS'55 414,03cintanamanityatānuprekṣā | evaṃ hyasya bhavyasya cintayatasteṣvabhiṣvaṅgābhāvād bhuktojjhita- SAS-PS'55 414,04gandhamālyādiṣviva viyogakāle'pi vinipāto notpadyate | SAS-PS'55 414,05yathā — mṛgaśāvasyaikānte balavatā kṣudhitenāmiṣaiṣiṇā vyāghreṇābhibhūtasya na kiñci- SAS-PS'55 414,06ccharaṇamasti, tathā janmajarāmṛtyuvyādhiprabhṛtivyasanamadhye paribhramato jantoḥ śaraṇaṃ na SAS-PS'55 414,07vidyate | paripuṣṭamapi śarīraṃ bhojanaṃ prati sahāyībhavati na vyasanopanipāte | yatnena saṃcitā SAS-PS'55 414,08arthā api na bhavāntaramanugacchanti | saṃvibhaktasukhaduḥkhāḥ suhṛdo'pi na maraṇakāle pari- SAS-PS'55 414,09trāyante | bāndhavāḥ samuditāśca rujā parītaṃ na paripālayanti | asti cetsucarito dharmo SAS-PS'55 414,10vyasanamahārṇave tāraṇopāyo bhavati | mṛtyunā nīyamānasya sahasranayanādayo'pi na śaraṇam | SAS-PS'55 414,11tasmād bhavavyasanasaṅkaṭe dharma eva śaraṇaṃ suhṛdartho'pyanapāyī, nānyakiñciccharaṇamiti SAS-PS'55 414,12bhāvanā aśaraṇānuprekṣā | evaṃ hyasyādhyavasyato nityamaśaraṇo'smīti bhṛśamudvignasya SAS-PS'55 414,13sāṃsārikeṣu bhāveṣu mamatvavigamo bhavati | bhagavadarhatsarvajñapraṇīta eva mārge prayatno bhavati | SAS-PS'55 415,01karmavipākavaśādātmano bhavāntarāvāptiḥ saṃsāraḥ | sa purastātpañcaviṃdhaparivartana- SAS-PS'55 415,02rūpeṇa vyākhyātaḥ | tasminnanekayonikulakoṭibahuśatasahasrasaṃkaṭe saṃsāre paribhraman jīvaḥ SAS-PS'55 415,03karmayantrapreritaḥ pitā bhūtvā bhrātā putraḥ pautraśca bhavati | mātā bhūtvā bhaginī bhāryā duhitā SAS-PS'55 415,04ca bhavati | svāmī bhūtvā dāso bhavati | dāso bhūtvā svāmyapi bhavati | naṭa iva raṅge | SAS-PS'55 415,05athavā kiṃ bahunā, svayamātmanaḥ putro bhavatītyevamādi saṃsārasvabhāvacintanaṃ saṃsārānuprekṣā | SAS-PS'55 415,06evaṃ hyasya bhāvayataḥ saṃsāraduḥkhabhayādudvignasya tato nirvedo bhavati | nirviṇnaśca saṃsāra- SAS-PS'55 415,07prahāṇāya prayatate | SAS-PS'55 415,08janmajarāmaraṇāvṛttimahāduḥkhānubhavanaṃ prati eka evāhaṃ na kaścinme svaḥ paro vā SAS-PS'55 415,09vidyate | eka eva jāye'ham | eka eva mriye | na me kaścit svajanaḥ parajano vā vyādhi- SAS-PS'55 415,10jarāmaraṇādīni duḥkhānyapaharati | bandhumitrāṇi smaśānaṃ nātivartante | dharma eva me sahāyaḥ SAS-PS'55 415,11sadā anapāyīti cintanamekatvānuprekṣā | evaṃ hyasya bhāvayataḥ svajaneṣu prītyanubandho na SAS-PS'55 415,12bhavati | parajaneṣu ca dveṣānubandho nopajāyate | tato niḥsaṅgatāmabhyupagato mokṣāyaiva ghaṭate | SAS-PS'55 415,13śarīrādanyatvacintanamanyatvānuprekṣā | tadyathā — bandhaṃ pratyekatve satyapi lakṣaṇabhedā- SAS-PS'55 416,01danyo'hamaindriyakaṃ śarīramatīndriyo'hamajñaṃ śarīraṃ jño'hamanityaṃ śarīraṃ nityo'hamādyanta- SAS-PS'55 416,02vaccharīramanādyanto'ham | bahūni me śarīraśatasahasrāṇyatītāni saṃsāre paribhramataḥ | sa evāha- SAS-PS'55 416,03manyastebhya ityevaṃ śarīrādapyanyatvaṃ me kimaṅga, punarbāhyebhyaḥ parigrahebhyaḥ | itvevaṃ hyasya SAS-PS'55 416,04manaḥ samādadhānasya śarīrādiṣu spṛhā notpadyate | tatastattvajñānabhāvanāpūrvake vairāgyaprakarṣe SAS-PS'55 416,05sati ātyantikasya mokṣasukhasyāvāptirbhavati | SAS-PS'55 416,06śarīramidamatyantāśuciyoni śukraśoṇitāśucisaṃvardhitamavaskaravadaśucibhājanaṃ tvaṅ SAS-PS'55 416,07mātrapracchāditamatipūtirasaniṣyandrisrotobilamaṅgāravadātmabhāvamāśritamapyāśvevāpādaya- SAS-PS'55 416,08ti | snānānulepanadhūpapragharṣavāsamālyādibhirapi na śakyamaśucitvamapahartumasya | samya- SAS-PS'55 416,09gdarśanādi punarbhāvyamānaṃ jīvasyātyantikīṃ śuddhimāvirbhāvayatīti tattvato bhāvanama- SAS-PS'55 416,10śucitvānuprekṣā | evaṃ hyasya saṃsmarataḥ śarīranirvedo bhavati | nirviṇṇaśca janmodadhitara- SAS-PS'55 416,11ṇāya cittaṃ samādhatte | SAS-PS'55 416,12āsravasaṃvaranirjarāḥ pūrvoktā api ihopanyasyante tadgataguṇadoṣabhāvanārtham | tadyathā- SAS-PS'55 416,13āsravā ihāmutrāpāyayuktā mahānadīsrotovegatīkṣṇā indriyakaṣāyāvratādayaḥ | tatrendri- SAS-PS'55 417,01yāṇi tāvatsparśanādīni vanagajavāyasapannagapataṅgahariṇādīn vyasanārṇavamavagāhayanti tathā SAS-PS'55 417,02kaṣāyādayo'pīha vadhabandhāpayaśaḥparikleśādīn janayanti | amutra ca nānāgatiṣu bahuvidha- SAS-PS'55 417,03duḥkhaprajvalitāsu paribhramayantītyevamāsravadoṣānucintanamāsravānuprekṣā | evaṃ hyasya cinta- SAS-PS'55 417,04yataḥ kṣamādiṣu śreyastvabuddhirna pracyavate | sarva ete āsravadoṣāḥ kūrmavatsaṃvṛtātmano na bhavanti | SAS-PS'55 417,05yathā mahārṇave nāvo vivarapidhāne'sati kramātsrutajalābhiplave sati tadāśrayāṇāṃ SAS-PS'55 417,06vināśo'vaśyaṃbhāvī, chidrapidhāne ca nirupadravamabhilaṣitadeśāntaraprāpaṇaṃ, tathā karmāgama- SAS-PS'55 417,07dvārasaṃvaraṇe sati nāsti śreyaḥpratibandhaḥ iti saṃvaraguṇānucintanaṃ saṃvarānupekṣā | evaṃ hyasya SAS-PS'55 417,08cintayataḥ saṃvare nityodyuktatā bhavati | tataśca niḥśreyasapadaprāptiriti | SAS-PS'55 417,09nirjarā vedanāvipāka ityuktam | sā dvedhā — abuddhipūrvā kuśalamūlā ceti | tatra SAS-PS'55 417,10narakādiṣu gatiṣu karmaphalavipākajā abuddhipūrvā sā akuśalānubandhā | pariṣahajaye kṛte SAS-PS'55 417,11kuśalamūlā sā śubhānubandhā niranubandhā ceti | ityevaṃ nirjarāyā guṇadoṣabhāvanaṃ nirjarānu- SAS-PS'55 417,12prekṣā | evaṃ hyasyānusmarataḥ karmanirjarāyai pravṛttirbhavati | SAS-PS'55 418,01lokasaṃsthānādividhirvyākhyātaḥ | samantādanantasyālokākāśasya bahumadhyadeśabhāvino SAS-PS'55 418,02lokasya saṃsthānādividhirvyākhyātaḥ | tatsvabhāvānucintanaṃ lokānuprekṣā | evaṃ hyasyādhya- SAS-PS'55 418,03vasyatastattvajñānaviśuddhirbhavati | SAS-PS'55 418,04ekasminnigotaśarīre jīvāḥ siddhānāmanantaguṇāḥ | evaṃ sarvaloko nirantaraṃ nicitaḥ SAS-PS'55 418,05sthāvarairatastatra trasatā vālukāsamudre patitā vajrasikatākaṇikeva durlabhā | tatra ca vikalendri- SAS-PS'55 418,06yāṇāṃ bhūyiṣṭhatvātpañcendriyatā guṇeṣu kṛtajñateva kṛcchralabhyā | tatra ca tiryakṣu paśumṛgapakṣi- SAS-PS'55 418,07sarīsṛpādiṣu bahuṣu satsu manuṣyabhāvaścatuṣpathe ratnarāśiriva durāsadaḥ | tatpracyave ca punasta- SAS-PS'55 418,08dupattirdagdhatarupudgalatadbhāvopapattivad durlabhā | tallābhe ca deśakulendriyasampannīroga- SAS-PS'55 418,09tvānyurottarato'tidurlabhāni | sarveṣvapi teṣu labdheṣu sarddhamapratilambho yadi na syād vyarthaṃ SAS-PS'55 418,10janma vadanamiva dṛṣṭivikalam | tamevaṃ kṛcchralabhyaṃ dharmamavāpya viṣayasukhe rañjanaṃ bhasmārthaṃ SAS-PS'55 418,11candanadahanamiva viphalam | viraktaviṣayasukhasya tu tapobhāvanādharmaprabhāvanāsukhamaraṇādi- SAS-PS'55 418,12lakṣaṇaḥ samādhirduravāpaḥ | tasmin sati bodhilābhaḥ phalavān bhavatīti cintanaṃ bodhidurla- SAS-PS'55 419,01bhānuprekṣā | evaṃ hyasya bhāvayato bodhiṃ prāpya pramādo na kadācidapi bhavati | SAS-PS'55 419,02ayaṃ jinopadiṣṭo dharmo'hiṃsālakṣaṇaḥ satyādhiṣṭhito vinayamūlaḥ | kṣamābalo brahmacarya- SAS-PS'55 419,03gupta upaśamapradhāno niyatilakṣaṇo niṣparigrahatālambanaḥ | asyālābhādanādisaṃsāre SAS-PS'55 419,04jīvāḥ paribhramanti duṣkarmavipākajaṃ dukhamanubhavantaḥ | asya punaḥ pratilambhe vividhābhyu- SAS-PS'55 419,05dayaprāptipūrvikā niḥśreyasopalabdhirniyateti cintanaṃ dharmasvākhyātatvānuprekṣā | evaṃ SAS-PS'55 419,06hyasya cintayato dharmānurāgātsadā pratiyatno bhavati | SAS-PS'55 419,07evamanityatvādyanuprekṣāsannidhāne uttamakṣamādidhāraṇānmahānsaṃvaro bhavati | madhye SAS-PS'55 419,08‘anuprekṣā’vacanamubhayārtham | anuprekṣā hi bhāvayannuttamakṣamādīṃśca pratipālayati parīṣa- SAS-PS'55 419,09hāṃśca jetumutsahate | SAS-PS'55 419,10ke punaste pariṣahāḥ kimarthaṃ vā te sahyanta itīdamāha — TA-PS-55 9.8 mārgācyavananirjarārthaṃ pariṣoḍhavyāḥ parīṣahāḥ || 8 || SAS-PS'55 419,12saṃvarasya prakṛtatvāttena mārgo viśiṣyate | saṃvaramārga iti | tadacyavanārthaṃ nirjarārthaṃ SAS-PS'55 419,13ca pariṣoḍhavyāḥ parīṣahāḥ | kṣutpipāsādisahanaṃ kurvantaḥ jinopadiṣṭānmārgādapracyavamānāsta- SAS-PS'55 419,14nmārgaparikramaṇaparicayena karmāgamadvāraṃ saṃvṛṇvanta aupakramikaṃ karmaphalamanubhavantaḥ krameṇa SAS-PS'55 420,01nirjīrṇakarmāṇo mokṣamāpnuvanti | SAS-PS'55 420,02tatsvarūpasaṃkhyāsampratipattyarthamāha — TA-PS-55 9.9 kṣutpipāsāśītoṣṇadaṃśamaśakanāgnyāratistrīcaryāniṣadyāśayyākrośavadhayāca- TA-PS-55 9.9 nā'lābharogatṛṇasparśamalasatkārapuraskāraprajñājñājñānādarśanāni || 9 || SAS-PS'55 420,05kṣudādayo vedanāviśeṣā dvāviṃśatiḥ | eteṣāṃ sahanaṃ mokṣārthinā kartavyam | tadyathā — SAS-PS'55 420,06bhikṣorniravadyāhāragaveṣiṇastadalābhe īṣallābhe ca anivṛttavedanasyākāle adeśe ca bhikṣāṃ SAS-PS'55 420,07prati nivṛttecchasyāvaśyakaparihāṇiṃ manāgapyasahamānasya svādhyāyadhyānabhāvanāparasya bahu- SAS-PS'55 420,08kṛtvaḥ svakṛtaparakṛtānaśanāvamaudaryasya nīrasāhārasya saṃtaptabhrāṣṭrapatitajalabindukatipa- SAS-PS'55 420,09yavatsahasā pariśuṣkapānasyodīrṇakṣudvedanasyāpi sato bhikṣālābhādalābhamadhikaguṇaṃ manya- SAS-PS'55 420,10mānasya kṣudbādhāṃ pratyacintanaṃ kṣudvijayaḥ | SAS-PS'55 420,11jalasnānāvagāhanapariṣekaparityāginaḥ patattrivadaniyatāsanāvasathasyātilavaṇasni- SAS-PS'55 420,12gdharūkṣaviruddhāhāragraiṣmātapapittajvarānaśanādibhirudīrṇāṃ śarīrendriyonmāthinīṃ pipāsāṃ SAS-PS'55 421,01pratyanādriyamāṇapratīkārasya pipāsānalaśikhāṃ dhṛtinavamṛdghaṭapūritaśītalasugandhisamādhivā- SAS-PS'55 421,02riṇā praśamayataḥ pipāsāsahanaṃ praśasyate | SAS-PS'55 421,03parityaktapracchādanasya pakṣivadanavadhāritālayasya vṛkṣamūlapathiśilātalādiṣu himā- SAS-PS'55 421,04nīpatanaśītalānilasampāte tatpratikāraprāptiṃ prati nivṛttecchasya pūrvānubhūtaśītaprati- SAS-PS'55 421,05kārahetuvastūnāmasmarato jñānabhāvanāgarbhāgāre vasataḥ śītavedanāsahanaṃ parikīrtyate | SAS-PS'55 421,06nivāte nirjale grīṣmaravikiraṇapariśuṣkapatitaparṇavyapetacchāyātaruṇyaṭavyantare yadṛ- SAS-PS'55 421,07cchayopanipatitasyānaśanādyabhyantarasādhanotpāditadāhasya davāgnidāhaparuṣavātātapaja- SAS-PS'55 421,08nitagalatāluśoṣasya tatpratīkārahetūn bahūnanubhūtānacintayataḥ prāṇipīḍāparihārāvahita- SAS-PS'55 421,09cetasaścāritrarakṣaṇamuṣṇasahanamityupavarṇyate | SAS-PS'55 421,10‘daṃśamaśaka’ grahaṇamupalakṣaṇam | yathā ’kākebhyo rakṣyatāṃ sarpiḥ’ iti upaghātakopa- SAS-PS'55 421,11lakṣaṇaṃ kākagrahaṇaṃ, tena daṃśamaśakamakṣikāpiśukaputtikāmatkuṇakīṭapipīlikāvṛścikādayo SAS-PS'55 422,01gṛhyante | tatkṛtāṃ bādhāmapratīkārāṃ sahamānasya teṣāṃ bādhāṃ tridhā'pyakurvāṇasya nirvāṇa- SAS-PS'55 422,02prāptimātrasaṃkalpaprāvaraṇasya tadvedanāsahanaṃ daṃśamaśakapariṣahakṣametyucyate | SAS-PS'55 422,03jātarūpavanniṣkalaṅkajātarūpadhāraṇamaśakyaprārthanīyaṃ yācanarakṣaṇahiṃsanādidoṣavi- SAS-PS'55 422,04nirmuktaṃ niṣparigrahatvānnirvāṇaprāptiṃ pratyekaṃ sādhanamananyabādhanaṃ nāgnyaṃ bibhrato manovikri- SAS-PS'55 422,05yāviplutivirahāt strīrūpāṇyatyantāśucikuṇaparūpeṇa bhāvayato rātrindivaṃ brahmacaryama- SAS-PS'55 422,06khaṇḍamātiṣṭhamānasyācelavratadhāraṇamanavadyamavagantavyam | SAS-PS'55 422,07saṃyatasyendriyeṣṭaviṣayasambadhaṃ prati nirutsukasya gītanṛtyavāditrādivirahiteṣu śūnyā- SAS-PS'55 422,08gāradevakulatarukoṭaraśilāguhādiṣu svādhyāyadhyānabhāvanāratimāskandato dṛṣṭaśrutānu- SAS-PS'55 422,09bhūtaratismaraṇatatkathāśravaṇakāmaśarapraveśanirvivarahṛdayasya prāṇiṣu sadā sadayasyāratipari- SAS-PS'55 422,10ṣahajayo'vaseyaḥ | SAS-PS'55 422,11ekānteṣvārāmabhavanādipradeśeṣu navayauvanamadavibhramamadirāpānapramattāsu pramadāsu SAS-PS'55 422,12bādhamānāsu kūrmavatsaṃvṛtendriyahṛdayavikārasya lalitasmitamṛdukathitasavilāsavīkṣaṇapraha- SAS-PS'55 422,13sanamadamantharagamanamanmathaśaravyāpāraviphalīkaraṇasya strībādhāpariṣahasahanamavagantavyam | SAS-PS'55 423,01dīrghakālamuṣitagurukulabrahmacaryasyādhigatabandhamokṣapadārthatattvasya saṃyamāyatanabhaktihe- SAS-PS'55 423,02tordeśāntarātitherguruṇā'bhyanujñātasya pavanavanniḥsaṅgatāmaṅgīkurvato bahuśo'naśanāvamaudarya- SAS-PS'55 423,03vṛttiparisaṃkhyānarasaparityāgādibādhāpariklāntakāyasya deśakālapramāṇāpetamadhvagamanaṃ SAS-PS'55 423,04saṃyamavirodhi pariharato nirākṛtapādāvaraṇasya paruṣaśarkarākaṇṭakādivya dhanajātacaraṇakheda- SAS-PS'55 423,05syāpi sataḥ pūrvocitayānavāhanādigamanamasmarato yathākālamāvaśyakāparihāṇimāskandata- SAS-PS'55 423,06ścaryāpariṣahasahanamavaseyam | SAS-PS'55 423,07smaśānodyānaśūnyāyatanagiriguhāgahvarādiṣvanabhyastapūrveṣu nivasata ādityaprakāśa- SAS-PS'55 423,08svendriyajñānaparīkṣitapradeśe kṛtaniyamakriyasya niṣadyāṃ niyamitakālāmāsthitavataḥ siṃha- SAS-PS'55 423,09vyādhrādivividhabhīṣaṇadhvaniśravaṇānnivṛttabhayasya caturvidhopasargasahanādapracyutamokṣamārgasya SAS-PS'55 423,10vīrāsanotkuṭikādyāsanādavicalitavigrahasya tatkṛtabādhāsahanaṃ niṣadyāpariṣahavijaya SAS-PS'55 423,11iti niścīyate | SAS-PS'55 423,12svādhyāyadhyānādhvaśramaparikheditasya mauhūrtikīṃ kharaviṣamapracuraśarkarākapālasaṅkaṭā- SAS-PS'55 424,01tiśītoṣṇeṣu bhūmipradeśeṣu nidrāmanubhavato yathākṛtaikapārśvadaṇḍāyitādiśāyinaḥ prāṇibādhā- SAS-PS'55 424,02parihārāya patitadāruvad vyapagatāsuvadaparivartamānasya jñānabhāvanāvahitacetaso'nuṣṭhita- SAS-PS'55 424,03vyantarādivividhopasargādapyacalitavigrahasyāniyamitakālāṃ tatkṛtabādhāṃ kṣamamāṇasya śayyā SAS-PS'55 424,04pariṣahakṣamā kathyate | SAS-PS'55 424,05mithyādarśanodṛktāmarṣaparuṣāvajñānindāsabhyavacanāni krodhāgniśikhāpravardhanāni SAS-PS'55 424,06niśṛṇvato'pi tadartheṣvasamāhitacetasaḥ sahasā tatpratīkāraṃ kartumapi śaknuvataḥ pāpakarma- SAS-PS'55 424,07vipākamabhicintayatastānyākarṇya tapaścaraṇabhāvanāparasya kaṣāyaviṣalavamātrasyāpyanava- SAS-PS'55 424,08kāśamātmahṛdayaṃ kurvata ākrośapariṣahasahanamavadhāryate | SAS-PS'55 424,09niśitaviśasanamuśalamudgarādripraharaṇatāḍanapīḍanādibhirvyāpādyamānaśarīrasya vyā- SAS-PS'55 424,10pādakeṣu manāgapi manovikāramakurvato mama purākṛtaduṣkarmaphalamidamime varākāḥ kiṃ kurvanti, SAS-PS'55 424,11śarīramidaṃ jalabudbudvadviśaraṇasvabhāvaṃ vyasanakāraṇametairbābādhyate, saṃjñānadarśanacāritrāṇi SAS-PS'55 424,12mama na kenacidupahanyante iti cintayato vāsitakṣaṇacandanānulepanasamadarśino vadhapariṣaha- SAS-PS'55 424,13kṣamā manyate | SAS-PS'55 425,01bāhyābhyantaratapo'nuṣṭhānaparasya tadbhāvanāvaśena nissārīkṛtamūrteḥ paṭutapanatāpa- SAS-PS'55 425,02niṣpītasārataroriva virahitacchāyasya tvagasthiśirājālamātratanuyantrasya prāṇātyaye SAS-PS'55 425,03satyapyāhāravasatibheṣajādīni dīnābhidhānamukhavaivarṇyāṅgasañjñādibhirayācamānasya bhi- SAS-PS'55 425,04kṣākāle'pi vidyududyotavat durupalakṣyamūrteryācanāpariṣahasahanamavasīyate | SAS-PS'55 425,05vāyuvadasaṅgādanekadeśacāriṇo'bhyupagataikakālasambhojanasya vācaṃyamasya tatsamitasya SAS-PS'55 425,06vā sakṛtsvatanudarśanamātratantrasya pāṇipuṭamātrapātrasya bahuṣu divaseṣu bahuṣu ca gṛheṣu bhikṣā- SAS-PS'55 425,07manavāpyāpyasaṃkliṣṭacetaso dātṛviśeṣaparīkṣānirutsukasya lābhādapyalābho me paramaṃ SAS-PS'55 425,08tapa iti santuṣṭasyālābhavijayo'vaseyaḥ | SAS-PS'55 425,09sarvāśucinidhānamidamanityamaparitrāṇamiti śarīre niḥśaṅkalpatvādvigatasaṃskārasya SAS-PS'55 425,10guṇaratnabhāṇḍasañcayapravardhanasaṃrakṣaṇasandhāraṇakāraṇatvādabhyupagatasthitividhānasyākṣamrakṣaṇa- SAS-PS'55 425,11vad vraṇānulepanavadvā bahūpakāramāhāramabhyupagacchato viruddhāhārapānasevanavaiṣamyajanitavā- SAS-PS'55 425,12tādivikārarogasya yugapadanekaśatasaṃkhyavyādhiprakope satyapi tadvaśavartitāṃ vijahato jallau- SAS-PS'55 425,13ṣadhiprāptyādyanekatapoviśeṣarddhiyoge satyapi śarīranisspṛhatvāttatpratikārānapekṣiṇo SAS-PS'55 425,14rogapariṣahasahanamavagantavyam | SAS-PS'55 426,01tṛṇagrahaṇamupalakṣaṇaṃ kasyacidvyadhanaduḥkhakāraṇasya | tena śuṣkatṛṇaparuṣaśarkarākaṇṭaka- SAS-PS'55 426,02niśitamṛttikāśūlādivyadhanakṛtapādavedanāprāptau satyāṃ tatrāpraṇihitacetasaścaryāśayyā- SAS-PS'55 426,03niṣadyāsu prāṇipīḍāparihāre nityamapramattacetasastṛṇādisparśabādhāpariṣahavijayo veditavyaḥ | SAS-PS'55 426,04apkāyikajantupīḍāparihārāyā maraṇādasnānavratadhāriṇaḥ paṭuravikiraṇapratāpa- SAS-PS'55 426,05janitaprasvedāktapavanānītapāṃsunicayasya sidhmakacchūdadrūdīrṇakaṇḍūyāyāmutpannāyāmapi kaṇḍū- SAS-PS'55 426,06yanavimardanasaṃghaṭṭanavivarjitamūrteḥ svagatamalopacayaparagatamalāpacayayorasaṃkalpitamanasaḥ SAS-PS'55 426,07sajjñānacāritravimalasalilaprakṣālanena karmamalapaṅka nirākaraṇāya nityamudyatamatermalapīḍā- SAS-PS'55 426,08sahanamākhyāyate | SAS-PS'55 426,09satkāraḥ pūjāpraśaṃsātmakaḥ | puraskāro nāma kriyārambhādiṣvagrataḥ karaṇamāmantraṇaṃ SAS-PS'55 426,10vā, tatrānādaro mayi kriyate | ciroṣitabrahmacaryasya mahātapasvinaḥ svaparasamayanirṇayajñasya SAS-PS'55 426,11bahukṛtvaḥ paravādivijayinaḥ praṇāmabhaktisambhramāsanapradānādīni me na kaścitkaroti | SAS-PS'55 426,12mithyādṛṣṭaya evātīva bhaktimantaḥ kiñcidajānantamapi sarvajñasambhāvanayā sammānya svasa- SAS-PS'55 427,01mayaprabhāvanaṃ kurvanti | vyantarādayaḥ purā atyugratatapasāṃ pratyagrapūjāṃ nirvartayantīti mithyā SAS-PS'55 427,02śrutiryadi na syādidānīṃ kasmānmādṛśāṃ na kurvantīti duṣpraṇidhānavirahitacittasya satkāra- SAS-PS'55 427,03puraskārapariṣahavijaya iti vijñāyate | SAS-PS'55 427,04aṅgapūrvaprakīrṇakaviśāradasya śabdanyāyādhyātmanipuṇasya mama purastāditare bhāskara- SAS-PS'55 427,05prabhābhibhūtakhadyotodyotavannitarāṃ nāvabhāsanta iti vijñānamadanirāsaḥ prajñāpariṣahajayaḥ SAS-PS'55 427,06pratyetavyaḥ | SAS-PS'55 427,07ajño'yaṃ na vetti paśusama ityevamādyadhikṣepavacanaṃ sahamānasya paramaduścaratapo'nuṣṭhā- SAS-PS'55 427,08yino nityamapramattacetaso me'dyāpi jñānātiśayo notpadyata iti anabhisandadhato'jñānapari- SAS-PS'55 427,09ṣahajayo'vagantavyaḥ | SAS-PS'55 427,10paramavairāgyabhāvanāśuddhahṛdayasya viditasakalapadārthatattvasyārhadāyatanasādhudharmapūjakasya SAS-PS'55 427,11cirantanapravrajitasyādyāpi me jñānātiśayo notpadyate | mahopavāsādyanuṣṭhāyināṃ prātihārya- SAS-PS'55 427,12viśeṣāḥ prādurabhūvanniti pralāpamātramanarthikeyaṃ pravrajyā | viphalaṃ vrataparipālanamityevamasa- SAS-PS'55 427,13mādadhānasya darśanaviśuddhiyogādadarśanapariṣahasahanamavasātavyam | SAS-PS'55 428,01evaṃ pariṣahān asaṃkalpopasthitān sahamānasyāsaṃkliṣṭacetaso rāgādipariṇāmāsra- SAS-PS'55 428,02vanirodhānmahānsaṃvaro bhavati | SAS-PS'55 428,03āha, kimime pariṣahāḥ sarve saṃsāramahāṭavīmatikramitumabhyudyatamabhidravanti uta SAS-PS'55 428,04kaścitprativiśeṣa ityatrocyate — amī vyākhyātalakṣaṇāḥ kṣudādayaścāritrāntarāṇi prati SAS-PS'55 428,05bhājyāḥ | niyamena punaranayoḥ pratyetavyāḥ — TA-PS-55 9.10 sūkṣmasāmparāyachadmasthavītarāgayoścaturdaśa || 10 || SAS-PS'55 428,07kṣutpipāsāśītoṣṇadaṃśamaśakacaryāśayyāvadhālābharogatṛṇasparśamalaprajñājñānāni | ‘catu- SAS-PS'55 428,08rdaśa’ iti vacanādanyeṣāṃ pariṣahāṇāmabhāvo veditavyaḥ | āha yuktaṃ tāvadvītarāgaccha- SAS-PS'55 428,09dmasthe mohanīyābhāvāt tatkṛtavakṣyamāṇāṣṭapariṣahābhāvāccaturdaśaniyamavacanam | sūkṣma- SAS-PS'55 428,10sāmparāye tu mohodayasadbhāvāt ‘caturdaśa’iti niyamo nopapadyata iti ? tadayuktam; sanmātra- SAS-PS'55 428,11tvāt | tatra hi kevalo lobhasañjvalanakaṣāyodayaḥ so'pyatisūkṣmaḥ | tato vītarāgachadma- SAS-PS'55 428,12sthakalpatvāt ‘caturdaśa’iti niyamastatrāpi yujyate | nanu mohodayasahāyābhāvānmandoda- SAS-PS'55 429,01yatvācca kṣudādivedanābhāvāttatsahanakṛtapariṣahavyapadeśo na yuktimavatarati ? tanna | SAS-PS'55 429,02kiṃ kāraṇam ? śaktimātrasya vivakṣitatvāt | sarvārthasiddhidevasya saptamapṛthivīgamana- SAS-PS'55 429,03sāmarthyavyapadeśavat | SAS-PS'55 429,04āha, yadi śarīravatyātmani pariṣahasannidhānaṃ pratijñāyate atha bhagavati utpannakevala- SAS-PS'55 429,05jñāne karmacatuṣṭayaphalānubhavanavaśavartini kiyanta upanipatantītyatrocyate | tasminpunaḥ — TA-PS-55 9.11 ekādaśa jine || 11 || SAS-PS'55 429,07nirastaghātikarmacatuṣṭaye jine vedanīyasadbhāvāttadāśrayā ekādaśapariṣahāḥ santi | SAS-PS'55 429,08nanu ca mohanīyodayasahāyābhāvātkṣudādivedanābhāve pariṣahavyapadeśo na yuktaḥ ? satyameva- SAS-PS'55 429,09metat — vedanābhāve'pi dravyakarmasadbhāvāpekṣayā pariṣahopacāraḥ kriyate, niravaśeṣanirasta- SAS-PS'55 429,10jñānātiśaye cintānirodhābhāve'pi tatphalakarmanirharaṇaphalāpekṣayā dhyānopacāravat | SAS-PS'55 429,11athavā — ekādaśa jine ‘na santi’iti vākyaśeṣaḥ kalpanīyaḥ; sopaskāratvātsūtrāṇām | SAS-PS'55 430,01’kalpyo hi vāvayaśeṣo vākyaṃ ca vaktaryadhīnam’ ityupagamāt mohodayasahāyīkṛtakṣudādi- SAS-PS'55 430,02vedanābhāvāt ‘na santi’ iti vākyaśeṣaḥ | SAS-PS'55 431,01āha, yadi sūkṣmasāmparāyādiṣu vyastā pariṣahāḥ atha samastāḥ tāḥ kveti — TA-PS-55 9.12 bādarasāmparāye sarve || 12 || SAS-PS'55 431,03sāmparāyaḥ kaṣāyaḥ | bādaraḥ sāmparāyo yasya sa bādarasāmparāya iti | nedaṃ guṇasthāna- SAS-PS'55 431,04viśeṣagrahaṇam | kiṃ tarhi ? arthanirdeśaḥ | tena pramattādīnāṃ saṃyatānāṃ grahaṇam | teṣu hi SAS-PS'55 431,05akṣīṇakaṣāyadoṣatvātsarve saṃbhavanti | kasmin punaścāritre sarveṣāṃ sambhavaḥ ? sāmāyika- SAS-PS'55 431,06cchedopasthāpanaparihāraviśuddhisaṃyameṣu pratyekaṃ sarveṣāṃ sambhavaḥ | SAS-PS'55 432,01āha, gṛhītametatpariṣahāṇāṃ sthānaviśeṣāvadhāraṇam, idaṃ tu na vidmaḥ kasyāḥ prakṛteḥ SAS-PS'55 432,02kaḥ kārya ityatrocyate — TA-PS-55 9.13 jñānāvaraṇe prajñā'jñāne || 13 || SAS-PS'55 432,04idamayuktaṃ vartate | kimatrāyuktam ? jñānāvaraṇe satyajñānapariṣaha upapadyate, prajñāpari- SAS-PS'55 432,05ṣahaḥ punastadapāye bhavatīti kathaṃ jñānāvaraṇe syāt ? ityatrocyate — kṣāyopaśamikī prajñā SAS-PS'55 432,06anyasmin jñānāvaraṇe sati madaṃ janayati na sakalāvaraṇakṣaye iti jñānāvaraṇe satītyupapadyate | SAS-PS'55 432,07punaraparayoḥ pariṣahayoḥ prakṛtiviśeṣanirdeśārthamāha — TA-PS-55 9.14 darśanamohāntarāyayoradarśanālābhau || 14 || SAS-PS'55 433,02yathāsaṃkhyamabhisambandhaḥ | darśanamohe adarśanapariṣaho, lābhāntarāye alābhapariṣaha iti | SAS-PS'55 433,03āha; yadyādye mohanīyabhede ekaḥ pariṣahaḥ, atha dvitīyasmin kati bhavantītyatrocyate — TA-PS-55 9.15 cāritramohe nāgnyāratistrīniṣadyākrośayācanāsatkārapuraskārāḥ || 15 || SAS-PS'55 434,01puṃvedodayādinimittatvānnāgnyādipariṣahāṇāṃ mohodayanimittatvaṃ pratipadyāmahe | SAS-PS'55 434,02niṣadyāpariṣahasya katham ? tatrāpi praṇipīḍāparihārārthatvāt | mohodaye sati prāṇi- SAS-PS'55 434,03pīḍāpariṇāmaḥ saṃjāyata iti | SAS-PS'55 434,04avaśiṣṭapariṣahaprakṛtiviśeṣapratipādanārthamāha — TA-PS-55 9.16 vedanīye śeṣāḥ || 16 || SAS-PS'55 434,06uktā ekādaśa pariṣahāḥ | tebhyo'nye śeṣāḥ vedanīye sati ‘bhavanti’iti vākyaśeṣaḥ | SAS-PS'55 434,07ke punaste ? kṣutpipāsāśītoṣṇadaṃśamaśakacaryāśayyāvadharogatṛṇasparśamalapariṣahāḥ | SAS-PS'55 435,01āha, vyākhyātanimittalakṣaṇavikalpāḥ pratyātmani prādurbhavantaḥ kati yugapadavatiṣṭhanta SAS-PS'55 435,02ityatrocyate — TA-PS-55 9.17 ekādayo bhājyā yugapadekasminnaiṃkānnaviṃśateḥ || 17 || SAS-PS'55 435,04āṅbhividhyarthaḥ | tena ekonaviṃśatirapi kvacit yugapatsambhavatītyavagamyate | tatkatha- SAS-PS'55 435,05miti ceducyate — śītoṣṇapariṣahayorekaḥ śayyāniṣadyācaryāṇāṃ cānyatama eva bhavati eka- SAS-PS'55 435,06sminnātmani | kutaḥ ? virodhāt | tattrayāṇāmapagame yugapadekātmanītareṣāṃ sambhavādekona- SAS-PS'55 435,07viṃśativikalpā boddhavyāḥ | nanu prajñājñānayorapi virodhādyugapadasambhavaḥ ? śrutajñānāpekṣayā SAS-PS'55 435,08prajñāpariṣahaḥ avadhijñānādyabhāvāpekṣayā ajñānapariṣaha iti nāsti virodhaḥ | SAS-PS'55 435,09āha, uktā guptisamitidharmānuprekṣāpariṣahajayāḥ saṃvarahetavaḥ pañca | saṃvarahetuścā- SAS-PS'55 435,10ritrasañjño vaktavya iti tadbhedapradarśanārthamucyate — TA-PS-55 9.18 sāmāyikacchedopasthāpanāparihāraviśuddhisūkṣmasāmparāyayathākhyātamiti TA-PS-55 9.18 cāritram || 18 || SAS-PS'55 436,03atra codyate — daśavidhe dharme saṃyama uktaḥ sa eva cāritramiti punargrahaṇamanarthakamiti ? SAS-PS'55 436,04nānarthakam; dharme'ntarbhūtamapi cāritramante gṛhyate mokṣaprāpteḥ sākṣātkāraṇamiti jñāpanārtham | SAS-PS'55 436,05sāmāyikamuktam | kva ? ‘digdeśānarthadaṇḍaviratisāmāyika — ’ ityatra | tad dvividhaṃ SAS-PS'55 436,06niyatakālamaniyatakālañca | svādhyāyādi niyatakālam | īryāpathādyaniyatakālam | SAS-PS'55 436,07pramādakṛtānarthaprabandhavilope samyakpratikriyā chedopasthāpanā vikalpanivṛttirvā | pariharaṇaṃ SAS-PS'55 436,08parihāraḥ prāṇivadhānnivṛttiḥ | tena viśiṣṭā śuddhiryasmiṃstatparihāraviśuddhicāritram | SAS-PS'55 436,09atisūkṣmakaṣāyatvātsūkṣmasāmparāyacāritram | mohanīyasya niravaśeṣasyopaśamātkṣayācca SAS-PS'55 436,10ātmasvabhāvāvasthāpekṣālakṣaṇaṃ athākhyātacāritramityākhyāyate | pūrvacāritrānuṣṭhāyibhirā- SAS-PS'55 436,11khyātaṃ na tatprāptaṃ prāṅmohakṣayopaśamābhyāmityathākhyātam | athaśabdasyānantayārthivṛttitvā — SAS-PS'55 437,01nniravaśeṣamohakṣayopaśamānantaramāvirbhavatītyarthaḥ | ‘yathā''khyātam’iti vā; yathā''tmasva- SAS-PS'55 437,02bhāvo'vasthitastathaivākhyātatvāt | ‘iti’ śabdaḥ parisamāptau draṣṭavyaḥ | tato yathākhyāta- SAS-PS'55 437,03cāritrātsakalakarmakṣayaparisamāptirbhavatīti jñāpyate | sāmāyikādīnāmānupūrvyavacanamutta- SAS-PS'55 437,04rottaraguṇaprakarṣa khyāpanārthaṃ kriyate | SAS-PS'55 438,01āha, uktaṃ cāritram | tadanantaramuddiṣṭaṃ yat ‘tapasā nijarī ca’iti tasyedānīṃ tapaso SAS-PS'55 438,02vidhānaṃ kartavyamityatrocyate | tad dvividhaṃ bāhyamābhyantaraṃ ca | tatpratyekaṃ ṣaḍvidham | tatra SAS-PS'55 438,03bāhyabhedapratipattyarthamāhaTA-PS-55 9.19 anaśanāvamaudaryavṛttiparisaṃkhyānarasaparityāgaviviktaśayyāsanakāyakleśā TA-PS-55 9.19 bāhyaṃ tapaḥ || 19 || SAS-PS'55 438,06dṛṣṭaphalānapekṣaṃ saṃyamaprasiddhirāgocchedakarmavināśadhyānāgamāvāptyarthamanaśanam | SAS-PS'55 438,07saṃyamaprajāgaradoṣapraśamasantoṣasvādhyāyādisukhasiddhyarthamavamaudaryam | bhikṣārthino mune- SAS-PS'55 438,08rekāgārādiviṣayaḥ saṅkalpaḥ cintāvarodho vṛttiparisaṃkhyānamāśānivṛttyarthamavagantavyam | SAS-PS'55 438,09indriyadarpanigrahanidrāvijayasvādhyāyasukhasiddhyādyartho ghṛtādivṛṣyarasaparityāgaścaturthaṃ tapaḥ | SAS-PS'55 438,10śūnyāgārādiṣu vivikteṣu jantupīḍāvirahiteṣu saṃyatasya śayyāsanamābādhātyaya- SAS-PS'55 438,11brahmacayasvādhyāyadhyānādiprasiddhyarthaṃ kartavyamiti pañcamaṃ tapaḥ | ātapasthānaṃ vṛkṣamūla- SAS-PS'55 438,12nivāso nirāvaraṇaśayanaṃ bahuvidhapratimāsthānamityevamādiḥ kāyakleśaḥ tat ṣaṣṭhaṃ tapaḥ | SAS-PS'55 439,01tatkimartham ? dehaduḥkhatitikṣāsukhānabhiṣvaṅgapravacanaprabhāvanādyartham | pariṣahasyāsya ca SAS-PS'55 439,02ko viśeṣaḥ ? yadṛcchayopanipatitaḥ pariṣahaḥ | svayaṃkṛtaḥ kāyakleśaḥ | bāhyatva- SAS-PS'55 439,03masya kutaḥ ? bāhyadravyāpekṣatvātparapratyakṣatvācca bāhyatvam | SAS-PS'55 439,04abhyantaratapobhedapradarśanārthamāha — TA-PS-55 9.20 prāyaścittavinayavaiyāvṛttyasvādhyāyavyutsargadhyānānyuttaram || 20 || SAS-PS'55 439,06kathamasyābhyantaratvam ? manoniyamanārthatvāt | pramādadoṣaparihāraḥ prāyaścittam | SAS-PS'55 439,07pūjyeṣvādaro vinayaḥ | kāyaceṣṭayā dravyāntareṇa copāsanaṃ vaiyāvṛttyam | jñānabhāvanā''la- SAS-PS'55 439,08syatyāgaḥ svādhyāyaḥ | ātmā''tmīyasaṅkalpatyāgo vyutsargaḥ | cittavikṣepatyāgo dhyānam | SAS-PS'55 439,09tadbhedapratipādanārthamāha — TA-PS-55 9.21 navacaturdaśapañcadvibhedā yathākramaṃ prāgdhyānāt || 21 || SAS-PS'55 440,01‘yathākramam’iti vacanānnavabhedaṃ prāyaścittam, vinayaścaturvidhaḥ, vaiyāvṛttyaṃ daśavi- SAS-PS'55 440,02dham, svādhyāyaḥ pañcavidhaḥ, dvibhedo vyutsarga ityabhisaṃbadhyate | ‘prāgdhyānāt’iti vacanaṃ SAS-PS'55 440,03dhyānasya bahuvaktavyatvātpaścādvakṣyata iti | SAS-PS'55 440,04ādyasya bhedasvarūpanirjñānārthamāha — TA-PS-55 9.22 ālocanapratikramaṇatadubhayavivekavyutsargatapaśchedaparihāropasthāpanāḥ || 22 || SAS-PS'55 440,06tatra gurave pramādanivedanaṃ daśadoṣavivarjitamālocanam | mithyāduṣkṛtābhidhānādabhi- SAS-PS'55 440,07vyaktapratikriyaṃ pratikramaṇam | saṃsarge sati viśodhanāttadubhayam | saṃsaktānna- SAS-PS'55 440,08pānopakaraṇādivibhajanaṃ vivekaḥ | kāyotsargādikaraṇaṃ vyutsargaḥ | anaśanāvamodaryādilakṣaṇaṃ SAS-PS'55 440,09tapaḥ | divasapakṣamāsādinā pravrajyāhāpanaṃ chedaḥ | pakṣamāsādivibhāgena dūrataḥ parivarjanaṃ SAS-PS'55 440,10parihāraḥ | punardīkṣāprāpaṇamupasthāpanā | SAS-PS'55 441,01vinayavikalpapratipattyarthamāha — TA-PS-55 9.23 jñānadarśanacāritropacārāḥ || 23 || SAS-PS'55 441,03‘vinayaḥ’ ityadhikāreṇa'bhisambandhaḥ kriyate | jñānavinayo darśanavinayaścā- SAS-PS'55 441,04ritravinaya upacāravinayaśceti | sabahumānaṃ mokṣārthaṃ jñānagrahaṇābhyāsasmaraṇādijñani- SAS-PS'55 442,01vinayaḥ | śaṅkādidoṣavirahitaṃ tattvārthaśraddhānaṃ darśanavinayaḥ | tadvataścāritre samāhitacittatā SAS-PS'55 442,02cāritravinayaḥ | pratyakṣeṣvācāryādiṣvabhyutthānābhigamanāñjalikaraṇādirupacāravinayaḥ | SAS-PS'55 442,03parokṣeṣvapi kāyavāṅ mano'bhirañjalikriyāguṇasaṅkīrtanānusmaraṇādiḥ | SAS-PS'55 442,04vaiyāvṛttyabhedapratipādanārthamāha — TA-PS-55 9.24 ācāryopādhyāyatapasviśaikṣaglānagaṇakulasaṃghasādhumanojñānām || 24 || SAS-PS'55 442,06vaiyāvṛttyaṃ daśadhā bhidyate | kutaḥ ? viṣayabhedāt | ācāryavaiyāvṛttyamupādhyāyavaiyā- SAS-PS'55 442,07vṛttyamityādi | tatra ācaranti tasmād vratānītyācāryaḥ | mokṣārthaṃ śāstramupetya tasmāda- SAS-PS'55 442,08dhīyata ityupādhyāyaḥ | mahopavāsādyanuṣṭhāyī tapasvī | śikṣāśīlaḥ śaikṣaḥ | rujñādikliṣṭa- SAS-PS'55 442,09śarīro glānaḥ | gaṇaḥ sthavirasantatiḥ | dīkṣakācāryaśiṣyasaṃstyāyaḥ kulam | cāturvaṇa śramaṇa- SAS-PS'55 442,10nibahaḥ saṃghaḥ | cirapravrajitaḥ sādhuḥ | manojño lokasammataḥ | teṣāṃ vyādhipariṣahamithyātvādyu- SAS-PS'55 442,11panipāte kāyaceṣṭayā dravyāntareṇa vā tatpratīkāro vaiyāvṛttyaṃ samādhyādhānavicikitsā'- SAS-PS'55 443,01bhāvapravacanavātsalyādyabhivyaktyartham | SAS-PS'55 443,02svādhyāyavikalpavijñānārthamāha — TA-PS-55 9.25 vācanāpracchanā'nuprekṣā''mnāyadharmopadeśāḥ || 25 || SAS-PS'55 443,04niravadyagranthārthobhayapradānaṃ vācanā | saṃśayacchedāya niścitabalādhānāya vā parānuyogaḥ SAS-PS'55 443,05pracchanā | adhigatārthasya manasā'dhyāso'nuprekṣā | ghoṣaśuddhaṃ parivartanamāmnāyaḥ | dharmakathādya- SAS-PS'55 443,06nuṣṭhānaṃ dharmopadeśaḥ | sa eṣa pañcavidhaḥ svādhyāyaḥ kimarthaḥ ? prajñātiśayaḥ praśastādhyavasāyaḥ SAS-PS'55 443,07paramasaṃvegastapovṛddhiraticāraviśuddhirityevamādyarthaḥ | SAS-PS'55 443,08vyutsargabhedanirjñānārthamāha — TA-PS-55 9.26 bāhyābhyantaropadhyoḥ || 26 || SAS-PS'55 443,10vyutsarjanaṃ vyutsargastyāgaḥ | sa dvividhaḥ — bāhyopadhityāgo'bhyantaropadhityāgaśceti | SAS-PS'55 443,11anupāttaṃ vāstudhanadhānyādi bāhyopadhiḥ | krodhādirātmabhāvo'bhyantaropadhiḥ | kāyatyāgaśca SAS-PS'55 443,12niyatakālo yāvajjīvaṃ vā'bhyantaropadhityāga ityucyate | sa kimarthaḥ ? nissaṅgatvanirbhayatva- SAS-PS'55 443,13jīvitāśāvyudāsādyarthaḥ | SAS-PS'55 444,01yad bahuvaktavyaṃ dhyānamiti pṛthagvyavasthāpitaṃ tasyedānīṃ bhedābhidānaṃ prāptakālam | SAS-PS'55 444,02tadullaṅdhya tasya prayoktṛsvarūpakālanirddhāraṇārthamucyate — TA-PS-55 9.27 uttamasaṃhananasyaikāgracintānirodho dhyānamā'ntarmuhūrtāt || 27 || SAS-PS'55 444,04ādyaṃ tritayaṃ saṃhananamuttamaṃ vajrarṣabhanārācasaṃhananaṃ vajranārācasaṃhananaṃ nārācasaṃhanana- SAS-PS'55 444,05miti | tattritayamapi dhyānasya sādhanaṃ bhavati | mokṣasya tu ādyameva | taduttamaṃ saṃhananaṃ yasya SAS-PS'55 444,06so'yamuttamasaṃhananaḥ, tasyottamasaṃhananasyeti | anena prayoktṛnirdeśaḥ kṛtaḥ | agraṃ mukham | SAS-PS'55 444,07ekamagramasyetyekāgraḥ | nānārthāvalambanena cintā parispandavatī, tasyā anyāśeṣamukhebhyo SAS-PS'55 444,08vyāvartya ekasminnagre niyama ekāgracintānirodha ityucyate | anena dhyānasvarūpamuktaṃ SAS-PS'55 444,09bhavati | muhūrta iti kālaparimāṇam | antargato muhūrto'ntarmuhūrtaḥ | ‘ā antarmuhūrtāt’- SAS-PS'55 445,01ityanena kālāvadhiḥ kṛtaḥ | tataḥ paraṃ durdharatvādekāgracintāyāḥ | cintāyā nirodho yadi SAS-PS'55 445,02dhyānaṃ, nirodhaścābhāvaḥ, tena dhyānamasatkharaviṣāṇavatsyāt ? naiṣa doṣaḥ; anyacintā- SAS-PS'55 445,03nivṛttyapekṣayā'saditi cocyate, svaviṣayākārapravṛtteḥ saditi ca; abhāvasya bhāvāntara- SAS-PS'55 445,04tvād hetvaṅgatvādibhirabhāvasya vastudharmatvasiddheśca | athavā nāyaṃ bhāvasādhanaḥ, niro- SAS-PS'55 445,05dhanaṃ nirodha iti | kiṃ tarhi ? karmasādhanaḥ ‘nirudhyata iti nirodhaḥ’ | cintā cāsau nirodhaśca SAS-PS'55 445,06cintānirodha iti | etaduktaṃ bhavati — jñānamevāparispandāgniśikhāvadavabhāsamānaṃ dhyāna- SAS-PS'55 445,07miti | SAS-PS'55 445,08tadbhedapradarśanārthamāha — TA-PS-55 9.28 ārttaraudradharmyaśuklāni || 28 || SAS-PS'55 445,10ṛtaṃ duḥkham, ardanamartirvā, tatra bhavamārtam | rudraḥ krūrāśayastasya karma tatra bhavaṃ vā SAS-PS'55 445,11raudram | dharmo vyākhyātaḥ | dharmādanapetaṃ dharmyam | śuciguṇayogācchuklam | tadetaccaturvidhaṃ SAS-PS'55 445,12dhyānaṃ dvaividhyamaśnute | kutaḥ ? praśastāpraśastabhedāt | apraśastamapuṇyāsravakāraṇatvāt | SAS-PS'55 446,01karmanirdahanasāmarthyātpraśastam | SAS-PS'55 446,02kiṃ punastaditi ceducyate — TA-PS-55 9.29 pare sokṣahetū || 29 || SAS-PS'55 446,04paramuttaramantyaṃ | tatsāmīpyāddharmyamapi ‘param’ityupacaryate | dvivacananirdeśasāmarthyād SAS-PS'55 446,05gauṇamapi gṛhyate | ‘pare mokṣahetū’ iti vacanātpūrve ārtaraudre saṃsārahetū ityuktaṃ bhavati | SAS-PS'55 446,06kutaḥ ? tṛtīyasya sādhyasyābhāvāt | SAS-PS'55 446,07tatrārtaṃ caturvidham | tatrādivikalpalakṣaṇanirdeśārthamāha — TA-PS-55 9.30 ārtamamanojñasya samprayoge tadviprayogāya smṛtisamanvāhāraḥ || 30 || SAS-PS'55 446,09amanojñamapriyaṃ viṣakaṇṭakaśatruśastrādi, tadbādhākāraṇatvād‘amanojñam’ityucyate | SAS-PS'55 446,10tasya samprayoge, sa kathaṃ nāma me na syāditi saṅkalpaścintāprabandhaḥ smṛtisamanvāhāraḥ SAS-PS'55 446,11prathamamārtamityākhyāyate | SAS-PS'55 446,12dvitīyasya vikalpasya lakṣaṇanirdeśārthamāha — TA-PS-55 9.31 viparītaṃ manojñasya || 31 || SAS-PS'55 447,01kuto viparītam ? pūrvoktāt | tenaitaduktaṃ bhavati — manojñasyeṣṭasya svaputradāradhanā- SAS-PS'55 447,02derviprayoge tatsamprayogāya saṅkalpaścintāprabandho dvitīyamārtamavagantavyam | SAS-PS'55 447,03tṛtīyasya vikalpasya lakṣaṇapratipādanārthamāha — TA-PS-55 9.32 vedanāyāśca || 32 || SAS-PS'55 447,05‘vedanā’śabdaḥ sukhe duḥkhe ca vartamāno'pi ārtasya prakṛtatvād duḥkhavedanāyāṃ pravartate, SAS-PS'55 447,06tasyā vātādivikārajanitavedanāyā upanipāte tasyā apāyaḥ kathaṃ nāma me syāditi saṃkalpa- SAS-PS'55 447,07ścintāprabandhastṛtīyamārtamucyate | SAS-PS'55 447,08turīyasyārtasya lakṣaṇanirdeśārthamāha — TA-PS-55 9.33 nidānaṃ ca || 33 || SAS-PS'55 447,10bhogākāṅkṣāturasyānāgataviṣayaprāptiṃ prati manaḥpraṇidhānaṃ saṅkalpaścintāprabandha- SAS-PS'55 447,11sturīyamārtaṃ nidānamityucyate | SAS-PS'55 447,12tadetaccaturvidhamārtaṃ kiṃsvāmikamiti ceducyate — TA-PS-55 9.34 tadaviratadeśaviratapramattasaṃyatānām || 34 || SAS-PS'55 447,14aviratā asaṃyatasamyagdṛṣṭyantāḥ | deśaviratāḥ saṃyatāsaṃyatāḥ | pramattasaṃyatāḥ SAS-PS'55 448,01pañcadaśapramādopetāḥ kriyānuṣṭhāyinaḥ | tatrāviratadeśaviratānāṃ caturvidhamapyārtaṃ bhavati; SAS-PS'55 448,02asaṃyamapariṇāmopetatvāt | pramattasaṃyatānāṃ tu nidānavarjyamanyadārtatrayaṃ pramādodayodrekātka- SAS-PS'55 448,03dācitsyāt | SAS-PS'55 448,04vyākhyātamārtaṃ sañjñādibhiḥ | dvitīyasya sañjñāhetusvāminirddhāraṇārthamāha — TA-PS-55 9.35 hiṃsā'nṛtasteyaviṣayasaṃrakṣaṇebhyo raudramaviratadeśaviratayoḥ || 35 || SAS-PS'55 448,06hiṃsādīnyuktalakṣaṇāni | tāni raudradhyānotpatternimittībhavantīti hetunirdeśo vijñā- SAS-PS'55 448,07yate | tena hetunirdeśenānuvartamānaḥ ‘smṛtisamanvāhāraḥ’ abhisambadhyate | hiṃsāyāḥ smṛti- SAS-PS'55 448,08samanvāhāra ityādi | tadraudradhyānamaviratadeśaviratayorveditavyam | aviratasya bhavatu SAS-PS'55 448,09raudradhyānaṃ, deśaviratasya katham ? tasyāpi hiṃsādyāveśādvittādisaṃrakṣaṇatantratvācca kadā- SAS-PS'55 448,10cid bhavitumarhati | tatpunarnārakādīnāmakāraṇaṃ; samyagdarśanasāmarthyāt | saṃyatasya tu SAS-PS'55 448,11na bhavatyeva; tadārambhe saṃyamapracyuteḥ | SAS-PS'55 449,01āha, ‘pare mokṣahetū’ upadiṣṭe | tatrādyasya mokṣahetordhyānasya bhedasvarūpasvāminirdeśaḥ SAS-PS'55 449,02kartavya ityata āha — TA-PS-55 9.36 ājñāpāyavipākasaṃsthānavicayāya dharmyam || 36 || SAS-PS'55 449,04vicayanaṃ vicayo viveko vicāraṇetyarthaḥ | ājñāpāyavipākasaṃsthānānāṃ vicaya ājñā- SAS-PS'55 449,05pāyavipākasaṃsthānavicayaḥ | ‘smṛtisamanvāhāraḥ’ ityanuvartate | sa pratyekaṃ sambadhyate — ājñā- SAS-PS'55 449,06vicayāya smṛtisamanvāhāra ityādi | tadyathā — upadeṣṭurabhāvānmandabuddhitvātkarmodayā- SAS-PS'55 449,07tsūkṣmatvācca padārthānāṃ hetudṛṣṭāntoparame sati sarvajñapraṇītamāgamaṃ pramāṇīkṛtya itthamevedaṃ SAS-PS'55 449,08’nānyathāvādino jināḥ’ iti gahanapadārthaśraddhānādarthāvadhāraṇamājñāvicayaḥ | athavā — SAS-PS'55 449,09svayaṃ viditapadārthatattvasya sataḥ paraṃ prati pipādayiṣoḥ svasiddhāntāvirodhena tattvasamarthanārthaṃ SAS-PS'55 449,10tarkanayapramāṇayojanaparaḥ smṛtisamanvāhāraḥ sarvajñājñāprakāśanārthatvādājñāvicaya ityucyate | SAS-PS'55 449,11jātyandhavanmithyādṛṣṭayaḥ sarvajñapraṇītamārgādvimukhā mokṣārthinaḥ samyaṅmārgāparijñānātsu- SAS-PS'55 450,01dūramevāpayantīti sanmārgāpāyacintanamapāyavicayaḥ | athavā — mithyādarśanajñānacāri- SAS-PS'55 450,02trebhyaḥ kathaṃ nāma ime prāṇino'peyuriti smṛtisamanvāhāro'pāyavicayaḥ | karmaṇāṃ jñānāvaraṇā- SAS-PS'55 450,03dīnāṃ dravyakṣetrakālabhavabhāvapratyayaphalānubhavanaṃ prati praṇidhānaṃ vipākavicayaḥ | lokasaṃsthāna- SAS-PS'55 450,04svabhāvavicayāya smṛtisamanvāhāraḥ saṃsthānavicayaḥ | uttamakṣamādilakṣaṇo dharma uktaḥ | SAS-PS'55 450,05tasmādanapetaṃ dharmyaṃ dhyānaṃ caturvikalpamavaseyam | tadaviratadeśaviratapramattāpramattasaṃyatānāṃ SAS-PS'55 450,06bhavati | SAS-PS'55 453,01trayāṇāṃ dhyānānāṃ nirūpaṇaṃ kṛtam | idānīṃ śukladhyānaṃ nirūpayitavyam | tadvakṣyamāṇa- SAS-PS'55 453,02caturvikalpam | tatrādyayoḥ svāminirdeśārthamidamucyate — TA-PS-55 9.37 śukle cādye pūrvavidaḥ || 37 || SAS-PS'55 453,04vakṣyamāṇeṣu śukladhyānavikalpeṣu ādye śukladhyāne pūrvavido bhavataḥ śrutakevalina SAS-PS'55 453,05ityarthaḥ | ‘ca’śabdena dharmyamapi samuccīyate | tatra ’vyākhyānato viśeṣapratipattiḥ’ iti SAS-PS'55 453,06śreṇyārohaṇātprāgdharmyaṃ, śreṇyoḥ śukle iti vyākhyāyate | SAS-PS'55 453,07avaśiṣṭe kasya bhavata ityatrocyate — TA-PS-55 9.38 pare kevalinaḥ || 38 || SAS-PS'55 453,09prakṣīṇasakalajñānāvaraṇasya kevalinaḥ sayogasyāyogasya ca pare uttare śukladhyāne SAS-PS'55 453,10bhavataḥ | SAS-PS'55 453,11yathāsaṃkhyaṃ tadvikalpapratipādanārthamidamucyate — TA-PS-55 9.39 pṛthaktvaikatvavitarkaṃsūkṣmakriyāpratipātivyuparatakriyānivartīni || 39 || SAS-PS'55 454,01pṛthaktvavitarkamekatvavitarkaṃ sūkṣmakriyāpratipāti vyuparatakriyānivarti ceti caturvidhaṃ SAS-PS'55 454,02śukladhyānam | vakṣyamāṇalakṣaṇamapekṣya sarveṣāmanvarthatvamavaseyam | SAS-PS'55 454,03tasyālambanaviśeṣanirdhāraṇārthamāha — TA-PS-55 9.40 tryekayogakāyayogāyogānām || 40 || SAS-PS'55 454,05‘yoga’śabdo vyākhyātārthaḥ ‘kāyavāṅmanaḥkarma yogaḥ’ityatra | uktaiścaturbhiḥ śukla- SAS-PS'55 454,06dhyānavikalpaistriyogādīnāṃ caturṇāṃ yathāsaṃkhyenābhisambandho veditavyaḥ | triyogasya pṛthaktva- SAS-PS'55 454,07vitarkam, triṣu yogeṣvekayogasyaikatvavitarkam, kāyayogasya sūkṣmakriyāpratipāti, ayogasya SAS-PS'55 454,08vyuparatakriyānivartīti | SAS-PS'55 454,09tatrādyayorviśeṣapratipattyarthamidamucyate — TA-PS-55 9.41 ekāśraye savitarkavīcāre pūrve || 41 || SAS-PS'55 454,11eka āśrayo yayoste ekāśraye | ubhe'pi pariprāptaśrutajñānaniṣṭhenārabhyete ityarthaḥ | SAS-PS'55 454,12vitarkaśca vīcāraśca vitarkavīcārau, saha vitarkavīcārābhyāṃ vartete iti savitarka- SAS-PS'55 454,13vīcāre | pūrve pṛthaktvaikatvavitarke ityarthaḥ | SAS-PS'55 454,14tatra yathāsaṃkhyaprasaṃge'niṣṭanivṛttyarthamidamucyate — TA-PS-55 9.42 avīcāraṃ dvitīyam || 42 || SAS-PS'55 455,02pūrvayoryad dvitīyaṃ tadavīcāraṃ pratyetavyam | etaduktaṃ bhavati — ādyaṃ savitarkaṃ savīcāraṃ SAS-PS'55 455,03ca bhavati | dvitīyaṃ savitarkamavīcāraṃ cetiSAS-PS'55 455,04atha vitarkavīcārayoḥ kaḥ prativiśeṣa ityatrocyate — TA-PS-55 9.43 vitarkaḥ śrutam || 43 || SAS-PS'55 455,06viśeṣeṇa tarkaṇamūhanaṃ vitarkaḥ śrutajñānamityarthaḥ | SAS-PS'55 455,07atha ko vīcāraḥ ? TA-PS-55 9.44 vīcāro'rthavyañjanayogasaṃkrāntiḥ || 44 || SAS-PS'55 455,09artho dhyeyo dravyaṃ paryāyo vā | vyañjanaṃ vacanam | yogaḥ kāyavāṅmanaḥkarmalakṣaṇaḥ | SAS-PS'55 455,10saṃkrāntiḥ pariktanam | dravyaṃ vihāya paryāyamupaiti paryāyaṃ tyaktvā dravyamityarthasaṃkrāntiḥ | SAS-PS'55 455,11ekaṃ śrutavacanamupādāya vacanāntaramālambate tadapi vihāyānyaditi vyañjanasaṃkrāntiḥ | SAS-PS'55 455,12kāyayogaṃ tyaktvā yogāntaraṃ gṛhṇāti yogāntaraṃ ca tyaktvā kāyayogamiti yogasaṃkrānti | SAS-PS'55 455,13evaṃ parivartanaṃ vīcāra ityucyate | tadetatsāmānyaviśeṣanirdiṣṭaṃ caturvidhaṃ dharmyaṃ śuklaṃ ca SAS-PS'55 456,01pūrvoditaguptyādibahuprakāropāyaṃ saṃsāranivṛttaye munirdhyātumarhati kṛtaparikarmā | tatra dravya- SAS-PS'55 456,02paramāṇuṃ bhāvaparamāṇuṃ vā dhyāyannāhitavitarkasāmarthyaḥarthavyañjane kāyavacasī ca pṛthaktvena SAS-PS'55 456,03saṃkrāmatā manasā'paryāptabālotsāhavadavyavasthitenāniśitenāpi śastreṇa cirāttaruṃ chinda- SAS-PS'55 456,04nniva mohaprakṛtīrupaśamayankṣapayaṃśca pṛthaktvavitarkavīcāradhyānabhāgbhavati | sa eva SAS-PS'55 456,05punaḥ samūlatūlaṃ mohanīyaṃ nirdidhakṣannanantaguṇaviśuddhiyogaviśemāśritya bahutarāṇāṃ jñānā- SAS-PS'55 456,06varaṇasahāyībhūtānāṃ prakṛtīnāṃ bandhaṃ nirundhan sthitihrāsakṣayau ca kurvan śrutajñānopayogo SAS-PS'55 456,07nivṛttārthavyañjanayogasaṃkrāntiḥ avicalitamanāḥ kṣīṇakaṣāyo vaiḍūryamaṇiriva nirupalepo SAS-PS'55 456,08dhyātvā punarna nivartata ityuktamekatvavitarkam | evamekatvavitarkaśukladhyānavaiśvānara- SAS-PS'55 456,09nirdagdhavātikarmendhanaḥ prajvalitakevalajñānagabhastimaṇḍalo meghapañjaranirodhanirgata iva gharma- SAS-PS'55 456,10raśmirvā bhāsamāno bhagavāṃstīrthakara itaro vā kevalī lokeśvarāṇāmabhigamanīyo'rcanīyaśco- SAS-PS'55 456,11tkarṣeṇāyuṣaḥ pūrvakoṭīṃ deśonāṃ viharati | sa yadā'ntarmuhūrtaśeṣāyuṣkastattulyasthitivedyanāma- SAS-PS'55 456,12gotraśca bhavati tadā sarvaṃ vāṅmanasayogaṃ bādarakāyayogaṃ ca parihāpya sūkṣmakāyayogālambanaḥ SAS-PS'55 457,01sūkṣmakriyāpratipātidhyānamāskanditumarhatīti | yadā punarantarmuhūrtaśeṣāyuṣkastato'dhika- SAS-PS'55 457,02sthitiśeṣakarmatrayo bhavati sayogī tadā''tmopayogātiśayasya sāmāyikasahāyasya viśiṣṭa- SAS-PS'55 457,03karaṇasya mahāsaṃvarasya laghukarmaparipācanasyāśeṣakarmareṇupariśātanaśaktisvābhāvyāddaṇḍaka- SAS-PS'55 457,04pāṭaprataralokapūraṇāni svātmapradeśavisarpaṇataścaturbhiḥ samayaiḥ kṛtvā punarapi tāvadbhireva SAS-PS'55 457,05samayaiḥ samupahṛtapradeśavisaraṇaḥ samīkṛtasthitiśeṣakarmacatuṣṭayaḥ pūrvaśarīrapramāṇo bhūtvā SAS-PS'55 457,06sūkṣmakāyayogena sūkṣmakriyāpratipāti dhyānaṃ dhyāyati | tatastadanantaraṃ samucchinnakriyā- SAS-PS'55 457,07nivartidhyānamārabhate | samucchinnaprāṇāpānapracārasarvakāyavāṅmanoyogasarvapradeśaparispa- SAS-PS'55 457,08ndakriyāvyāpāratvāt samucchinnakriyānivartītyucyate | tasminsamucchinnakriyānivartini SAS-PS'55 457,09dhyāne sarvabandhāsravanirodhasarvaśeṣakarmaśātanasāmarthyopapatterayogikevalinaḥ sampūrṇayathā- SAS-PS'55 457,10khyātacāritrajñānadarśanaṃ sarvasaṃsāraduḥkhajālapariṣvaṅgocchedajananaṃ sākṣānmokṣakāraṇamupa- SAS-PS'55 457,11jāyate | sa punarayogakevalī bhagavāṃstadā dhyānātiśayāgninirdagdhasarvamalakalaṅkabandhano SAS-PS'55 457,12nirastakiṭṭadhātupāṣāṇajātyakanakavallabdhātmā parinirvāti | tadetad dvividhaṃ tapo- SAS-PS'55 457,13'bhinavakarmāsravanirodhahetutvātsaṃvarakāraṇaṃ prāktanakarmarajovidhūnananimittatvānnirjarāhetu- SAS-PS'55 457,14rapi bhavati | SAS-PS'55 458,01atrāha samyagdṛṣṭayaḥ kiṃ sarve samanirjarā āhosvitkaścidasti prativiśeṣa itya- SAS-PS'55 458,02trocyate — TA-PS-55 9.45 samyagdṛṣṭiśrāvakaviratānantaviyojakadarśaṃnamohakṣapakopaśamakopaśānta- TA-PS-55 9.45 mohakṣapakakṣīṇamohajināḥ kramaśo'saṃkhyeyaguṇanirjarāḥ || 45 || SAS-PS'55 458,05ta ete daśa samyagdṛṣṭyādayaḥ kramaśo'saṃkhyeyaguṇanirjarāḥ | tadyathā — bhavyaḥ pañcendriya- SAS-PS'55 458,06sañjñī paryāptakaḥ pūrvoktakālalabdhyādisahāyaḥ pariṇāmaviśuddhyā vardhamānaḥ krameṇāpūrva- SAS-PS'55 458,07karaṇādisopānapaṅktyotplavamāno bahutarakarmanirjaro bhavati | sa eva punaḥ prathamasamyaktva- SAS-PS'55 458,08prāptinimittasannidhāne sati samyagdṛṣṭirbhavannasaṃkhyeyaguṇanirjaro bhavati | sa eva puna- SAS-PS'55 458,09ścāritramohakarmavikalpāpratyākhyānāvaraṇakṣayopaśamanimittapariṇāmaprāptikāle viśuddhi- SAS-PS'55 458,10prakarṣayogāt śrāvako bhavan tato'saṃkhyeyaguṇanirjaro bhavati | sa eva punaḥ pratyākhyānā- SAS-PS'55 458,11varaṇakṣayopaśamakāraṇapariṇāmaviśuddhiyogād viratavyapadeśabhāk san tato'saṃkhyeya- SAS-PS'55 458,12guṇanirjaro bhavati | sa eva punaranantānubandhikrodhamānamāyālobhānāṃ viyojanaparo bhavati SAS-PS'55 458,13yadā tadā pariṇāmaviśuddhiprakarṣayogāttato'saṃkhyeyaguṇanirjaro bhavati | sa eva punardarśana- SAS-PS'55 458,14mohaprakṛtitrayatṛṇanicayaṃ nirdidhakṣan pariṇāmaviśuddhyatiśayayogāddarśanamohakṣapakavyapadeśa- SAS-PS'55 459,01bhāk pūrvoktādasaṃkhyeyaguṇanirjaro bhavati | evaṃ saḥ kṣāyikasamyagdṛṣṭirbhūtvā śreṇyārohaṇā- SAS-PS'55 459,02bhimukhaścāritramohopaśamaṃ prati vyāpriyamāṇo viśuddhiprakarṣayogādupaśamakavyapadeśamanu- SAS-PS'55 459,03bhavan pūrvoktādasaṃkhyeyaguṇanirjaro bhavati | sa eva punaraśeṣacāritramohopaśamanimitta- SAS-PS'55 459,04sanniddhāne pariprāptopaśāntakaṣāyavyapadeśaḥ pūrvoktādasaṃkhyeyaguṇanirjaro bhavati | sa eva SAS-PS'55 459,05punaścāritramohakṣapaṇaṃ pratyabhimukhaḥ pariṇāmaviśuddhyā varddhamānaḥ kṣapakavyapadeśamanubhava- SAS-PS'55 459,06npūrvoktādasaṃkhyeyaguṇanirjaro bhavati | sa yadā niḥśeṣacāritramohakṣapaṇakāraṇapariṇāmā- SAS-PS'55 459,07bhimukhaḥ kṣīṇakaṣāyavyapadeśamāskandanpūrvoktādasaṃkhyeyaguṇanirjaro bhavati | sa eva dvitīya- SAS-PS'55 459,08śukladhyānānalanirdagdhaghātikarmanicayaḥ san jinavyapadeśabhāk pūrvoktādasaṃkhyeyaguṇanirjaro SAS-PS'55 459,09bhavati | SAS-PS'55 460,01āha samyagdarśanasannidhāne'pi yadyasaṃkhyeyaguṇanirjaratvātparasparato na sāmyameṣāṃ SAS-PS'55 460,02kiṃ tarhi śrāvakavadamī viratādayo guṇabhedānna nirgranthatāmarhantīti ? ucyate, naitadevam | SAS-PS'55 460,03kutaḥ ? yasmād guṇabhedādanyo'nyaviśeṣe'pi naigamādinayavyāpārātsarve'pi hi bhavanti — TA-PS-55 9.46 pulākabakuśakuśīlanirgranthasnātakā nirgranthāḥ || 46 || SAS-PS'55 460,05uttaraguṇabhāvanāpetamanaso vrateṣvapi kvacitkadācitparipūrṇatāmapariprāpnuvanto- SAS-PS'55 460,06'viśuddhapulākasādṛśyātpulākā ityucyante | nairgranthyaṃ pati sthitā akhaṇḍitavratāḥ śarīropa- SAS-PS'55 460,07karaṇavibhūṣānuvartino'viviktaparivārā mohaśabalayuktā bakuśāḥ | śabalaparyāyavācī SAS-PS'55 460,08bakuśaśabdaḥ | kuśīlā dvividhāḥ — pratisevanākuśīlāḥ kaṣāyakuśīlā iti | avivikta- SAS-PS'55 460,09parigrahāḥ paripūrṇobhayāḥ kathañciduttaraguṇavirādhinaḥ pratisevanākuśīlāḥ | vaśīkṛtā- SAS-PS'55 460,10nyakaṣāyodayāḥ sañjvalanamātratantrāḥ kaṣāyakuśīlāḥ | udakadaṇḍarājivadanabhivyaktodaya- SAS-PS'55 460,11karmāṇaḥ ūrdhvaṃ muhūrtādudbhidyamānakevalajñānadarśanabhājo nirgranthāḥ | prakṣīṇaghātikarmāṇaḥ SAS-PS'55 460,12kevalino dvividhāḥ snātakāḥ | ta ete pañcāpi nirgranthāḥ | cāritrapariṇāmasya prakarṣā- SAS-PS'55 461,01prakarṣabhede satyapi naigamasaṃgrahādinayāpekṣayā sarve'pi te nirgranthā ityucyante | SAS-PS'55 461,02teṣāṃ pulākādīnāṃ bhūyo'pi viśeṣapratipattyarthamāha — TA-PS-55 9.47 saṃyamaśrutapratisevanātīrthaliṅgaleśyopapādasthānavikalpataḥ sādhyāḥ || 47 || SAS-PS'55 461,04ta ete pulākādayaḥ saṃyamādibhiraṣṭabhiranuyogaiḥ sādhyā vyākhyeyāḥ | tadyathā — pulā- SAS-PS'55 461,05kabakuśapratisevanākuśīlā dvayoḥ saṃyamayoḥ sāmāyikacchedopasthāpanayorvartante | kaṣāya- SAS-PS'55 461,06kuśīlā dvayoḥ saṃyamayoḥ parihāraviśuddhisūkṣmasāmparāyayoḥ pūrvayośca | nirgranthasnātakā SAS-PS'55 461,07ekasminneva yathākhyātasaṃyame santi | SAS-PS'55 461,08śrutaṃ — pulākabakuśapratisevanākuśīlā utkarṣeṇābhinnākṣaradaśapūrvadharāḥ | kaṣāya- SAS-PS'55 461,09kuśīlā nirgranthāścaturdaśapūrvadharāḥ | jaghanyena pulākasya śrutamācāravastu | bakuśakuśīla- SAS-PS'55 461,10nirgranthānāṃ śrutamaṣṭau pravacanamātaraḥ | snātakā apagataśrutāḥ kevalinaḥ | SAS-PS'55 461,11pratisevanā — pañcānāṃ mūlaguṇānāṃ rātribhojanavarjanasya ca parābhiyogād balā- SAS-PS'55 461,12danyatamaṃ pratisevamānaḥ pulāko bhavati | bakuśo dvividhaḥ — upakaraṇabakuśaḥ śarīrabakuśa- SAS-PS'55 461,13śceti | tatropakaraṇabakuśo bahuviśeṣayuktopakaraṇākāṃkṣī | śarīrasaṃskārasevī śarīra- SAS-PS'55 461,14bakuśaḥ | pratisevanākuśīlo mūlaguṇānavirādhayannuttaraguṇeṣu kāñcidvirādhanāṃ pratisevate | SAS-PS'55 462,01kaṣāyakuśīlanirgranthasnātakānāṃ pratisevanā nāsti | SAS-PS'55 462,02tīrthamiti sarve sarveṣāṃ tīrthakarāṇāṃ tīrtheṣu bhavanti | SAS-PS'55 462,03liṅgaṃ dvividhaṃ — dravyaliṅgaṃ bhāvaliṅgaṃ ceti | bhāvaliṅgaṃ pratītya sarve pañca nirgranthā SAS-PS'55 462,04liṅgino bhavanti | dravyaliṅgaṃ pratītya bhājyāḥ | SAS-PS'55 462,05leśyāḥ — pulākasyottarāstisraḥ | bakuśapratisevanākuśīlayoḥ ṣaḍapi | kaṣāyakuśī- SAS-PS'55 462,06lasya catasra uttarāḥ | sūkṣmasāmparāyasya nirgranthasnātakayośca śuklaiva kevalā | ayogā SAS-PS'55 462,07aleśyāḥ | SAS-PS'55 462,08upapādaḥ — pulākasyotkṛṣṭa upapāda utkṛṣṭasthitideveṣu sahasrāre | bakuśaprati- SAS-PS'55 462,09sevanākuśīlayordvāviṃśatisāgaropamasthitiṣu āraṇācyutakalpayoḥ | kaṣāyakuśīlanirgra- SAS-PS'55 462,10nthayostrayastriṃśatsāgaropamasthitiṣu sarvārthisiddhau | sarveṣāmapi jaghanyaḥ saudharmakalpe SAS-PS'55 462,11dvisāgaropamasthitiṣu | snātakasya nirvāṇamiti | SAS-PS'55 462,12sthānam — asaṃkhyeyāni saṃyamasthānāni kaṣāyanimittāni bhavanti | tatra sarvajagha- SAS-PS'55 462,13nyāni labdhisthānāni pulākakaṣāyakuśīlayoḥ | tau yugapadasaṃkhyeyāni sthānāni gacchataḥ | SAS-PS'55 462,14tataḥ pulāko vyucchidyate | kaṣāyakuśīlastato'saṃkhyeyāni sthānāni gacchatyekākī | SAS-PS'55 463,01tataḥ kaṣāyakuśīlapratisevanākuśīlabakuśā yugapadasaṃkhyeyāni sthānāni gacchanti | tato SAS-PS'55 463,02bakuśo vyucchidyate | tato'pyasaṃkhyeyāni sthānāni gatvā pratisevanākuśīlo vyucchidyate | SAS-PS'55 463,03tato'pyasaṃkhyeyāni sthānāni gatvā kaṣāyakuśīlo vyucchidyata | ata ūrdhvamakaṣāyasthā- SAS-PS'55 463,04nāni nirgranthaḥ pratipadyate | so'pyasaṃkhyeyāni sthānāni gatvā vyucchidyate | ata ūrdhvamekaṃ SAS-PS'55 463,05sthānaṃ gatvā snātako nirvāṇaṃ prāpnotītyeteṣāṃ saṃyamalabdhiranantaguṇā bhavati | SAS-PS'55 463,06iti tattvārthavṛttau sarvārthasiddhisañjñikāyāṃ navamo'dhyāyaḥ samāptaḥ | SAS-PS'55 464,01atha daśamo'dhyāyaḥSAS-PS'55 464,02āha, ante nirdiṣṭasya mokṣasyedānīṃ svarūpābhidhānaṃ prāptakālamiti ? satyamevam | SAS-PS'55 464,03mokṣaprāptiḥ kevalajñānāvāptipūrviketi kevalajñānotpattikāraṇamucyate — TA-PS-55 10.1 mohakṣayājjñānadarśanāvaraṇāntarāyakṣayācca kevalam || 1 || SAS-PS'55 464,05iha vṛttikaraṇaṃ nyāyyam | kutaḥ ? laghutvāt | katham ? ekasya ‘kṣaya’śabdasyākaraṇād SAS-PS'55 464,06vibhaktyantaranirdeśasya cābhāvāt‘ca’śabdasya cāprayogallaghu sūtraṃ bhavati ‘mohajñānadarśanā- SAS-PS'55 464,07varaṇāntarāyakṣayātkevalam’ iti ? satyametatḥ, kṣayakramapratipādanārtho vākyabhedena nirdeśaḥ SAS-PS'55 464,08kriyate | prāgeva mohaṃ kṣayamupanīyāntarmuhūrtaṃ kṣīṇakaṣāyavyapadeśamavāpya tato yugapajjñāna- SAS-PS'55 464,09darśanāvaraṇāntarāyāṇāṃ kṣayaṃ kṛtvā kevalamavāpnoti iti | tatkṣayo hetuḥ kevalotpatteriti SAS-PS'55 464,10hetulakṣaṇo vibhaktinirdeśaḥ kṛtaḥ | kathaṃ prāgeva mohaḥ kṣayamupanīyate iti ceducyate — bhavyaḥ SAS-PS'55 465,01samyagdṛṣṭiḥ pariṇāmaviśuddhyā vardhamāno'saṃyatasamyagdṛṣṭisaṃyatāsaṃyatapramattāpramattaguṇasthāneṣu SAS-PS'55 465,02kasmiṃścinmohasya sapta prakṛtīḥ kṣayamupanīya kṣayikasamyagdṛṣṭirbhūtvā kṣapakaśreṇyāroha- SAS-PS'55 465,03ṇābhimukho'dhaḥpravṛttakaraṇamapramattasthāne pratipadyāpūrvakaraṇaprayogeṇāpūrvakaraṇakṣapakaguṇasthā- SAS-PS'55 465,04navyapadeśamanubhūya tatrābhinavaśubhābhisandhitanūkṛtapāpaprakṛtisthityanubhāgo vivardhita- SAS-PS'55 465,05śubhakarmānubhavo'nivṛttikaraṇaprāptyānivṛttibādarasāmparāyakṣapakaguṇasthānamadhiruhya tatra SAS-PS'55 465,06kaṣāyāṣṭakaṃ naṣṭaṃ kṛtvā napuṃ sakavedanāśaṃ samāpādya strīvedamunmūlya nokaṣāyaṣaṭkaṃ puṃvede SAS-PS'55 465,07prakṣipya kṣapayitvā puṃvedaṃ krodhasaṃjvalane, krodhasañjvalanaṃ mānasaṃjvalane, mānasaṃjvalanaṃ SAS-PS'55 465,08māyāsaṃjvalane, māyāsaṃjvalanaṃ ca lobhasaṃjvalane krameṇa bādarakṛṣṭivibhāgena vilayamupa- SAS-PS'55 465,09nīya lobhasaṃjvalanaṃ tanūkṛtya sūkṣmasāmparāyakṣapakatvamanubhūya niravaśeṣaṃ mohanīyaṃ nirmūla- SAS-PS'55 465,10kāṣaṃ kaṣitvā kṣīṇakaṣāyatāmadhiruhyāvatāritamohanīyabhāra upāntyaprathame samaye nidrā- SAS-PS'55 465,11pracale pralayamupanīya pañcānāṃ jñānāvaraṇānāṃ caturṇāṃ darśanāvaraṇānāṃ pañcānāmantarāyāṇāṃ SAS-PS'55 465,12cāntamante samupanīya tadanantaraṃ jñānadarśanasvabhāvaṃ kevalaparyāyamapratarkyavibhūtiviśeṣamavā- SAS-PS'55 465,13pnoti | SAS-PS'55 465,14āha kasmāddhetormokṣaḥ kiṃlakṣaṇaścetyatrocyate — TA-PS-55 10.2 bandhahetvabhāvanirjarābhyāṃ kṛtsnakarmavipramokṣo mokṣaḥ || 2 || SAS-PS'55 466,02mithyādarśanādihetvabhāvādabhinavakarmābhāvaḥ pūrvoditanirjarāhetusannidhāne cārjita- SAS-PS'55 466,03karmanirāsaḥ | tābhyāṃ bandhahetvabhāvanirjarābhyāmiti hetulakṣaṇavibhaktinirdeśaḥ | tato SAS-PS'55 466,04bhavasthitihetusamīkṛtaśeṣakarmāvasthasyayugapadātyantikaḥ kṛtsnakarmavipramokṣo mokṣaḥ pratye- SAS-PS'55 466,05tavyaḥ | karmābhāvo dvividhaḥ — yatnasādhyo'yatnasādhyaśceti | tatra caramadehasya nārakatiryagde — SAS-PS'55 466,06vāyuṣāmabhāvo na yatnasādhyaḥ asattvāt | yatnasādhya ita urdhvamucyate — asaṃyatasamyagdṛ- SAS-PS'55 466,07ṣṭyādiṣu caturṣu guṇasthāneṣu kasmiṃścitsaptaprakṛtikṣayaḥ kriyate | nidrānidrāpracalāpracalā- SAS-PS'55 466,08styānagṛddhinarakagatitiryaggatyekadvitricaturindriyajātinarakagatitiryagyagatiprāyogyānupūrvyā- SAS-PS'55 466,09tapodyotasthāvarasūkṣmasādhāraṇasañjñikānāṃ ṣoḍaśānāṃ karmaprakṛtīnāmanivṛttibādarasā- SAS-PS'55 466,10mparāyasthāne yugapatkṣayaḥ kriyate | tataḥ paraṃ tatraiva kaṣāyāṣṭakaṃ naṣṭaṃ kriyate | napuṃsakavedaḥ SAS-PS'55 466,11strīvedaśca krameṇa tatraiva kṣayamupayāti | nokaṣāyaṣaṭkaṃ ca sahaikenaiva prahāreṇa vinipātayati | SAS-PS'55 466,12tataḥ puṃvedasaṃjvalanaṃkrodhamānamāyāḥ krameṇaṃ tatraivātyantikaṃ dhvaṃsamāskandanti | lobhasaṃjva- SAS-PS'55 466,13lanaḥ sūkṣmasāmparāyānte yātyantam | nidrāpracale kṣīṇakaṣāyavītarāgacchadmasthasyopāntya- SAS-PS'55 467,01samaye pralayamupavrajataḥ | pañcānāṃ jñānāvaraṇānāṃ caturṇāṃ darśanāvaraṇānāṃ pañcānāmanta- SAS-PS'55 467,02rāyāṇāṃ ca tasyaivāntyasamaye prakṣayo bhavati | anyataravedanīyadevagatyaudārikavaikriyikā- SAS-PS'55 467,03hārakataijasakārmaṇaśarīrapañcabandhanapañcasaṃghātasaṃsthānaṣaṭkaudārikavaikriyikāhārakaśarīrā- SAS-PS'55 467,04ṅgopāṅgaṣaṭsaṃhananapañcapraśastavarṇapañcāpraśastavarṇagandhadvayapañcapraśastarasapañcāpraśastarasa- SAS-PS'55 467,05sparśāṣṭakadevagatiprāyogyānupūrvyāgurulaghūpaghātaparaghātocchvāsapraśastāpraśastavihāyogatyapa- SAS-PS'55 467,06ryāptakapratyekaśarirasthirāsthiraśubhāśubhadurbhagasusvaraduḥsvarānādeyāyaśaḥkīrtinirmāṇanāmanī- SAS-PS'55 467,07cairgotrākhyā dvāsaptatiprakṛtayo'yogakevalina upāntyasamaye vināśamupayānti | anyataraveda- SAS-PS'55 467,08nīyamanuṣyāyurmanuṣyagatipañcendriyajātimanuṣyagatiprāyogyānupūrvyatrasabādaraparyāptakasubhagā- SAS-PS'55 467,09deyayaśaḥkīrtitīrthakaranāmoccairgotrasaṃjñikānāṃ trayodaśānāṃ prakṛtīnāmayogakevalinaścarama- SAS-PS'55 467,10samaye vyucchedo bhavati | SAS-PS'55 468,01āha, kimāsāṃ paudgalikīnāmeva dravyakarmaprakṛtīnāṃ nirāsānmokṣo'vasīyate uta SAS-PS'55 468,02bhāvakarmaṇo'pītyatrocyate — TA-PS-55 10.3 aupaśamikādibhavyatvānāṃ ca || 3 || SAS-PS'55 468,04kim ? ‘mokṣaḥ’ityanuvartate | bhavyatvagrahaṇamanyapāriṇāmikanivṛttyartham | tena pāri- SAS-PS'55 468,05ṇāmikeṣu bhavyatvasyaupaśamikādīnāṃ ca bhāvānāmabhāvānmokṣo bhavatītyabhyupagamyate | SAS-PS'55 468,06āha, yadyapavargo bhāvoparateḥ pratijñāyate nanu aupaśamikādibhāvanivṛttivatsarvakṣā- SAS-PS'55 468,07yikabhāvanivṛttivyapadeśo muktasya prāpnotīti ? syādetadevaṃ yadi viśeṣo nocyeta | SAS-PS'55 468,08astyatra viśeṣa ityapavādavidhānārthamidamucyate — TA-PS-55 10.4 anyatra kevalasamyaktvajñānadarśanasiddhatvebhyaḥ || 4 || SAS-PS'55 468,10anyatraśabdāpekṣayā ‘kā’nirdeśaḥ | kevalasamyaktvajñānadarśanasiddhatvebhyo anyatrānya- SAS-PS'55 468,11sminnayaṃ vidhiriti | yadi catvāra evāvaśiṣyante, anantavīryādīnāṃ nivṛttiḥ prāpnoti ? SAS-PS'55 468,12naiṣa doṣaḥ, jñānadarśanāvinābhāvitvādanantavīryādīnāmaviśeṣaḥ; anantasāmarthyahīnasyānantā- SAS-PS'55 468,13vabodhavṛttyabhāvājjñānamayatvācca sukhasyeti | anākāratvānmuktānāmabhāva iti cenna; SAS-PS'55 469,01atītānantaraśarīrākāratvāt | SAS-PS'55 469,02syānmataṃ, yadi śarīrānuvidhāyī jīvaḥ, tadabhāvātsvābhāvikalokākāśapradeśaparimāṇa- SAS-PS'55 469,03tvāttāvadvisarpaṇaṃ prāpnotīti ? naiṣa doṣaḥ | kutaḥ ? kāraṇābhāvāt | nāmakarmasambandho hi SAS-PS'55 469,04saṃharaṇavisarpaṇakāraṇam | tadabhāvātpunaḥ saṃharaṇavisarpaṇābhāvaḥ | SAS-PS'55 469,05yadi kāraṇābhāvānna saṃharaṇaṃ na visarpaṇaṃ tarhi gamanakāraṇābhāvādūrdhvagamanamapi na SAS-PS'55 469,06prāpnoti adhastiryaggamanābhāvavat, tato yatra muktastatraivāvasthānaṃ prāpnotīti ? atrocyate — TA-PS-55 10.5 tadanantaramūrdhvaṃ gacchatyā lokāntāt || 5 || SAS-PS'55 469,08tasyānantaram | kasya ? sarvakarmavipramokṣasya | āṅbhividhyarthaḥ | ūrdhvaṃ gacchatyā SAS-PS'55 469,09lokāntāt | SAS-PS'55 469,10anupadiṣṭahetukamidamūrdhvagamanaṃ kathamadhyavasātuṃ śakyamityatrocyate — TA-PS-55 10.6 pūrvaprayogādasaṅgatvād bandhacchedāttathāgatipariṇāmācca || 6 || SAS-PS'55 470,01āha, hetvarthaḥ puṣkalo'pi dṛṣṭāntasamarthanamantareṇābhipretāthasādhanāya nālamitya- SAS-PS'55 470,02trocyate — TA-PS-55 10.7 āviddhakulālacakravadvyapagatalepālābuvaderaṇḍabījavadagniśikhāvacca || 7 || SAS-PS'55 470,04pūrvasūtre vihitānāṃ hetūnāmatroktānāṃ dṛṣṭāntānāṃ ca yathāsaṃkhyamabhisambandho bhavati | SAS-PS'55 470,05tadyathā — kulālaprayogāpāditahastadaṇḍacakrasaṃyogapūrvakaṃ bhramaṇam | uparate'pi tasminpūrvaprayo- SAS-PS'55 470,06gādā saṃskārakṣayād bhramati | evaṃ bhavasthenātmanā'pavargaprāptaye bahuśo yatpraṇidhānaṃ tada- SAS-PS'55 470,07bhāve'pi tadāveśapūrvakaṃ muktasya gamanamavasīyate | kiṃ ca, asaṅgatvāt | yathā mṛttikālepa- SAS-PS'55 470,08janitagauravamalābudravyaṃ jale'dhaḥpatitaṃ jalakledaviśliṣṭamṛttikābandhanaṃ laghu sadūrdhvameva SAS-PS'55 470,09gacchati tathā karmabhārākrāntivaśīkṛta ātmā tadāveśavaśātsaṃsāre aniyamena gacchati | SAS-PS'55 470,10tatsaṅgavimukto tūparyevopayāti | kiṃ ca, bandhacchedāt | yathā bījakośabandhacchedāderaṇḍa- SAS-PS'55 470,11bījasya gatirdṛṣṭā tathā manuṣyādibhavaprāpakagatijātināmādisakalakarmabandhacchedānmukta- SAS-PS'55 470,12sya ūrdhvagatiravasīyate | kiṃ ca, tathāgatipariṇāmāt | yathā tiryakplavanasvabhāvasamīraṇa- SAS-PS'55 470,13sambandhanirutsukā pradīpaśikhā svabhāvādutpatati tathā muktātmā'pi nānāgativikārakāra- SAS-PS'55 471,01ṇakarmanirvāraṇe satyūrdhvagatisvabhāvādūrdhvamevārohati | SAS-PS'55 471,02āha, yadi mukta ūrdhvagatisvabhāvo lokāntādūrdhvamapi kasmānnotpatatītyatrocyate — TA-PS-55 10.8 dharmāstikāyābhāvāt || 8 || SAS-PS'55 471,04gatyupagrahakāraṇabhūto dharmāstikāyo noparyastītyaloke gamanābhāvaḥ | tadabhāve ca SAS-PS'55 471,05lokālokavibhāgābhāvaḥ prasajyate | SAS-PS'55 471,06āha, amī parinirvṛttā gatijātyādibhedakāraṇābhāvādatītabhedavyavahārā eveti ? SAS-PS'55 471,07asti kathañcid bhedo'pi | kutaḥ — TA-PS-55 10.9 kṣetrakālagatiliṅgatīrthacāritrapratyekabuddhabodhita- TA-PS-55 10.9 jñānāvagāhanāntarasaṃkhyālpabahutvataḥ sādhyāḥ || 9 || SAS-PS'55 471,10kṣetrādibhirdvādaśabhiranuyogaiḥ siddhāḥ sādhyā vikalpyā ityarthaḥ, pratyutpannabhūtānugraha- SAS-PS'55 471,11tantranayadvayavivakṣāvaśāt | tadyathā — kṣetreṇa tāvatkasmin kṣetre sidhyanti ? pratyutpanna- SAS-PS'55 471,12grāhinayāpekṣayā siddhikṣetre svapradeśe ākāśapradeśe vā siddhirbhavati | bhūtagrāhinayāpekṣayā SAS-PS'55 471,13janma prati pañcadaśasu karmabhūmiṣu, saṃharaṇaṃ prati mānuṣakṣetre siddhiḥ | kālena kasminkāle SAS-PS'55 472,01siddhiḥ ? pratyutpannanayāpekṣayā ekasamaye siddhyan siddho bhavati | bhūtaprajñāpananayāpekṣayā SAS-PS'55 472,02janmato'viśeṣeṇotsarpiṇyavasarpiṇyorjātaḥ sidhyati | viśeṣeṇāvasarpiṇyāṃ suṣamaduḥṣamāyā SAS-PS'55 472,03antye bhāge duḥṣamasuṣamāyāṃ ca jātaḥ sidhyati | na tu duḥṣamāyāṃ jāto duḥṣamāyāṃ sidhyati | SAS-PS'55 472,04anyadā naiva sidhyati | saṃharaṇataḥ sarvasminkāle utsarpiṇyāmavasarpiṇyāṃ ca sidhyati | SAS-PS'55 472,05gatyā kasyāṃ gatau siddhiḥ ? siddhigatau manuṣyagatau vā | liṅgena kena siddhiḥ ? SAS-PS'55 472,06avedatvena tribhyo vā vedebhyaḥ siddhirbhāvato na dravyataḥ ? dravyataḥ pulliṅgenaiva | athavā nirgrantha- SAS-PS'55 472,07liṅgena | sagranthaliṅgena vā siddhirbhūtapūrvanayāpekṣayā | tīrthena, tīrthasiddhiḥ dvedhā, tīrthakaretara- SAS-PS'55 472,08vikalpāt | itare dvividhāḥ sati tīrthakare siddhā asati ceti | cāritreṇa kena sidhyati ? SAS-PS'55 472,09avyapadeśenaikacatuḥpañcavikalpacāritreṇa vā siddhiḥ | svaśaktiparopadeśanimittajñānabhedāt SAS-PS'55 472,10pratyekabuddhabodhitavikalpaḥ | jñānena kena ? ekena dvitricaturbhiśca jñānaviśeṣaiḥ siddhiḥ | SAS-PS'55 472,11ātmapradeśavyāpitvamavagāhanam | tad dvividham, utkṛṣṭajaghanyabhedāt | tatrotkṛṣṭaṃ pañca- SAS-PS'55 473,01dhanuḥśatāni pañcaviṃśatyuttarāṇi | jaghanyamardhacaturthāratnayo deśonāḥ | madhye vikalpāḥ | SAS-PS'55 473,02ekasminnavagāhe sidhyati | kimantaram ? sidhyatāṃ siddhānāmanantaraṃ jaghanyena dvau samayau SAS-PS'55 473,03utkarṣeṇāṣṭau | antaraṃ jaghanyenaikaḥ samayaḥ utkarṣeṇa ṣaṇmāsāḥ | saṃkhyā, jaghanyena ekasamaye SAS-PS'55 473,04ekaḥ sidhyati | utkarṣeṇāṣṭottaraśatasaṃkhyāḥ | kṣetrādibhedabhinnānāṃ parasparataḥ saṃkhyā- SAS-PS'55 473,05viśeṣo'lpabahutvam | tadyathā — pratyutpannanayāpekṣayā siddhikṣetre sidhyantīti nāstyalpa- SAS-PS'55 473,06bahutvam | bhūtapūrvanayāpekṣayā tu cintyate, kṣetrasiddhā dvividhā — janmataḥ saṃharaṇataśca | SAS-PS'55 473,07tatrālpe saṃharaṇasiddhāḥ | janmasiddhāḥ saṃkhyeyaguṇāḥ | kṣetrāṇāṃ vibhāgaḥ karmabhūmirakarmabhūmiḥ SAS-PS'55 473,08samudro dvīpa ūrdhvamadharstiyagiti | tatra stokā ūrdhvalokasiddhāḥ | adholokasiddhāḥ saṃkhyeya- SAS-PS'55 473,09guṇāḥ | tiryaglokasiddhāḥ saṃkhyeyaguṇāḥ | sarvataḥ stokāḥ samudrasiddhāḥ | dvīpasiddhāḥ saṃkhyeya- SAS-PS'55 473,10guṇāḥ | evaṃ tāvadaviśeṣeṇa | sarvataḥ stokā lavaṇodasiddhāḥ | kālodasiddhāḥ saṃkhyeyaguṇāḥ | SAS-PS'55 473,11jambṛdvīpasiddhāḥ saṃkhyeyaguṇāḥ | dhātakīkhaṇḍasiddhāḥ saṃkhyeyaguṇāḥ | puṣkaradvīpārdhasiddhāḥ SAS-PS'55 473,12saṃkhyeyaguṇāḥ iti | evaṃ kālādivibhāge'pi yathāgamamalpabahutvaṃ veditavyam || 10 || SAS-PS'55 474,01svargāpavargasukhamāptumanobhirāryaiSAS-PS'55 474,02rjainendraśāsanavarāmṛtasārabhūtā | SAS-PS'55 474,03sarvārthasiddhiriti sadbhirupāttanāmāSAS-PS'55 474,04tattvārthavṛttiraniśaṃ manasā pradhāryā || 1 || SAS-PS'55 474,05tattvārthavṛttimuditāṃ viditārthatattvāḥSAS-PS'55 474,06śṛṇvanti ye paripaṭhanti ca dharmabhaktyā | SAS-PS'55 474,07haste kṛtaṃ paramasiddhisukhāmṛtaṃ tai — SAS-PS'55 474,08rmartyāmareśvarasukheṣu kimasti vācyam || 2 || SAS-PS'55 474,09yenedamapratihataṃ sakalārthatattva — SAS-PS'55 474,10muddyotitaṃ vimalakevalalocanena | SAS-PS'55 474,11bhaktyā tamadbhutaguṇaṃ praṇamāmi vīra — SAS-PS'55 474,12mārānnarāmaragaṇārcitapādapīṭham || 3 || SAS-PS'55 474,13iti tattvārthavṛttau sarvārthasiddhisaṃjñikāyāṃ daśamo'dhyāyaḥ samāptaḥ | SAS-PS'55 474,14śubhaṃ bhavatu sarveṣām ||