SarvārthasiddhiTattvārthaPlain text of Shastri's 1955 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2025Printed edition: Pūjyapāda’s Sarvārthasiddhi. The commentary on Āchārya Griddhapiccha’s Tattvārthasūtra. Ed. and translated [into Hindi] by Phoolchandra Shastri. (Jñānapīṭha Mūrtidevī Jaina Granthamālā: Saṃskṛta Grantha 13). Kāśī 1955.Digitized print edition: dcv/Sarvārthasiddhi/SAS-PS'55-pThis resource for the text of the Sarvārthasiddhi (SAS) is published alongside other digital resources for the work. The resource at hand, SAS-PS'55‑t, is a resource for the specific text of the edition by Shastri (PS) in 1955. The resource renders only the plain text (t) without metatext except for punctuation and indication of verse or prose. H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to Thomas Malten for organizing the capture of the printed edition and the intial xml-encoding. References in the left margin pertain to page and line of P. Shastri's 1955 edition. References indicate page and line of P. Shastri's 1955 edition, Sūtras of the Tattvārtha are rendered in a lighter color. References to the left pertain to the number of the Sūtra in P. Shastris's 1955 edition. SAS-PS'55 1,01oṃ SAS-PS'55 1,02namaḥ śrī­pa­ra­mā­tma­ne vī­ta­rā­gā­ya SAS-PS'55 1,03śrī­gṛ­ddha­pi­cchā­cā­rya­vi­ra­ci­ta­sya ta­ttvā­rtha­sū­tra­sya SAS-PS'55 1,04śrī­pū­jya­pā­dā­cā­rya­vi­ra­ci­tā ta­ttvā­rtha­vṛ­ttiḥ SAS-PS'55 1,05sa­rvā­rtha­si­ddhiḥ SAS-PS'55 1,06pra­tha­mo­'­dhyā­yaḥSAS-PS'55 1,07mo­kṣa­mā­rga­sya netāraṃ bhettāraṃ ka­rma­bhū­bhṛ­tā­m | SAS-PS'55 1,08jñātāraṃ vi­śva­ta­ttvā­nāṃ vande ta­dgu­ṇa­la­bdha­ye || 1 || SAS-PS'55 1,09ka­ści­dbha­vyaḥ pra­tyā­sa­nna­ni­ṣṭhaḥ pra­jñā­vā­n sva­hi­ta­mu­pa­li­psu­rvi­vi­kte pa­ra­ma­ra­mye bhavya- SAS-PS'55 1,10sa­ttva­vi­śrā­mā­spa­de kva­ci­dā­śra­ma­pa­de mu­ni­pa­ri­ṣa­ṇma­dhye sa­nni­ṣa­ṇṇaṃ mū­rtta­mi­va mo­kṣa­mā­rga­ma­vā­gvi- SAS-PS'55 1,11sargaṃ vapuṣā ni­rū­pa­ya­ntaṃ yu­ktyā­ga­ma­ku­śa­laṃ pa­ra­hi­ta­pra­ti­pā­da­nai­ka­kā­rya­mā­rya­ni­ṣe­vyaṃ nirgranthā- SAS-PS'55 1,12cā­rya­va­rya­mu­pa­sa­dya sa­vi­na­yaṃ pa­ri­pṛ­ccha­ti sma | bha­ga­va­n­, kiṃ nu khalu ātmane hitaṃ syāditi ? SAS-PS'55 1,13sa āha mokṣa iti | sa eva punaḥ pratyāha kiṃ sva­rū­po­'­sau mokṣaḥ kaścāsya prā­ptyu­pā­ya SAS-PS'55 1,14iti ? ācārya āha — ni­ra­va­śe­ṣa­ni­rā­kṛ­ta­ka­rma­ma­la­ka­la­ṅka­syā­śa­rī­ra­syā­tma­no­'­ci­ntya­svā- SAS-PS'55 2,01bhā­vi­ka­jñā­nā­di­gu­ṇa­ma­vyā­bā­dha­su­khaṃ­mā­tya­nti­ka­ma­va­sthā­nta­raṃ mokṣa iti | SAS-PS'55 2,02ta­syā­tya­nta­pa­ro­kṣa­tvā­ccha­dma­sthāḥ pra­vā­di­na­stī­rtha­ka­ra­mma­nyā­sta­sya sva­rū­pa­ma­spṛ­śa­ntī- SAS-PS'55 2,03bhi­rvā­gbhi­ryu­ktyā­bhā­sa­ni­ba­ndha­nā­bhi­ra­nya­thai­va pa­ri­ka­lpa­ya­nti caitanyaṃ pu­ru­ṣa­sya svarū­pa­m­, tacca SAS-PS'55 2,04jñe­yā­kā­ra­pa­ri­cche­da­pa­rā­ṅmu­khamiti | ta­tsa­da­pya­sa­de­va­, ni­rā­kā­ra­tvāditi | budhdyā­di­vai­śe- SAS-PS'55 2,05ṣi­ka­gu­ṇo­cche­daḥ pu­ru­ṣa­sya mokṣa iti | tadapi pa­ri­ka­lpa­na­ma­sa­de­va vi­śe­ṣa­la­kṣa­ṇa­śū­nya­syā­va­stu- SAS-PS'55 2,06tvāt | pra­dī­pa­ni­rvā­ṇa­kalpa­mā­tma­ni­rvā­ṇa­m iti ca | tasya kha­ra­vi­ṣāṇa­ka­lpa­tā tai­re­vā­ha­tya SAS-PS'55 2,07ni­rū­pi­tā | i­tye­va­mā­di | tasya sva­rū­pa­ma­na­va­dya­mu­tta­ra­tra vakṣyāmaḥ | SAS-PS'55 3,01ta­tprā­ptyu­pā­yaṃ pratyapi te vi­saṃ­va­da­nte — jñā­nā­de­va cā­ri­tra­ni­ra­pe­kṣā­tta­tprā­ptiḥ­, śraddhā- SAS-PS'55 3,02na­mā­trā­de­va vā, jñā­na­ni­ra­pe­kṣā­ccā­ri­tra­mā­trā­de­va iti ca | vyā­dhya­bhi­bhū­ta­sya ta­dvi­ni­vṛ­ttyu- SAS-PS'55 3,03pā­ya­bhū­ta­bhe­ṣa­ja­vi­ṣa­ya­vya­sta­jñā­nā­di­sā­dha­na­tvā­bhā­va­va­d vyastaṃ jñā­nā­di­rmo­kṣa­prā­ptyu­pā­yo na SAS-PS'55 3,04bhavati | SAS-PS'55 5,01kiṃ tarhi ? tat tritayaṃ sa­mu­di­ta­mi­tyā­ha — TA-PS-55 1.1 sa­mya­gda­rśa­na­jñā­na­cā­ri­trā­ṇi mo­kṣa­mā­rgaḥ || 1 || SAS-PS'55 5,03sa­mya­gi­tya­vyu­tpa­nnaḥ śabdo vyutpanno vā | añcateḥ kvau sa­ma­ñca­tī­ti sa­mya­gi­ti | SAS-PS'55 5,04asyārthaḥ praśaṃsā | sa pratyekaṃ pa­ri­sa­mā­pya­te | sa­mya­gda­rśa­naṃ sa­mya­gjñā­naṃ sa­mya­kcā­ri­tra­mi­ti | SAS-PS'55 5,05eteṣāṃ svarūpaṃ la­kṣa­ṇa­to vi­dhā­na­ta­śca pu­ra­stā­dvi­sta­re­ṇa ni­rde­kṣyā­maḥ | u­dde­śa­mā­traṃ tvi­da­mu­cyate — SAS-PS'55 5,06bhāvānāṃ yā­thā­tmya­pra­ti­pa­tti­vi­ṣa­ya­śra­ddhā­na­saṃ­gra­hā­rthaṃ da­rśa­na­sya sa­mya­gvi­śe­ṣa­ṇa­m | yena yena SAS-PS'55 5,07pra­kā­re­ṇa jī­vā­da­yaḥ padārthā vya­va­sthi­tā­ste­na te­nā­va­ga­maḥ sa­mya­gjñā­na­m | vimohasaṃ­śa­ya­vi­pa­rya­ya- SAS-PS'55 5,08ni­vṛ­ttya­rthaṃ sa­mya­gvi­śe­ṣa­ṇa­m | saṃ­sā­ra­kā­ra­ṇa­ni­vṛ­ttiṃ pra­tyā­gū­rṇa­sya jñā­na­va­taḥ ka­rmā­dā­nanimitta- SAS-PS'55 5,09kri­yo­pa­ra­maḥ sa­mya­kcā­ri­tra­m | a­jñā­na­pū­rva­kā­ca­ra­ṇa­ni­vṛ­ttya­rthaṃ sa­mya­gvi­śe­ṣa­ṇa­m | SAS-PS'55 6,01paśyati dṛśyate­'­ne­na dṛ­ṣṭi­mā­traṃ vā da­rśa­na­m | jānāti jñāya­te­'­ne­na jñā­ti­mā­traṃ vā SAS-PS'55 6,02jñānam | carati ca­rya­te­'­ne­na ca­ra­ṇa­mā­traṃ vā cāritram | nanvevaṃ sa eva kartā sa eva ka­ra­ṇa­mi­tyā- SAS-PS'55 6,03yātam | tacca vi­ru­ddha­m | satyaṃ, sva­pa­ri­ṇā­ma­pa­ri­ṇā­mi­no­rbhe­da­vi­va­kṣā­yāṃ ta­thā­'­bhi­dhā­nā­t | SAS-PS'55 6,04ya­thā­'­gni­rda­ha­tī­ndha­naṃ dā­ha­pa­ri­ṇā­me­na | uktaḥ ka­rtrā­di­sādha­na­bhā­vaḥ pa­ryā­ya­pa­ryā­yi­ṇo­re­ka­tvā­ne- SAS-PS'55 6,05katvaṃ pra­tya­ne­kā­nto­pa­pa­ttau svā­ta­ntrya­pā­ra­ta­ntrya­vi­va­kṣo­pa­pa­tte­re­ka­smi­nna­pya­rthe na vi­ru­dhya­te | SAS-PS'55 6,06agnau da­ha­nā­di­kri­yā­yāḥ ka­rtrā­di­sā­dhana­bhā­va­va­t | SAS-PS'55 6,07jñā­na­gra­ha­ṇa­mā­dau nyāyyaṃ, da­rśa­na­sya ta­tpū­rva­ka­tvā­t a­lpā­cta­ratvācca | nai­ta­dyu­ktaṃ­, yuga- SAS-PS'55 6,08pa­du­tpa­tteḥ | ya­dā­'­sya da­rśa­na­mo­ha­syo­pa­śa­mā­tkṣa­yā­tkṣa­yo­pa­śa­mā­dvā ātmā sa­mya­gda­rśa­na­pa­ryā- SAS-PS'55 7,01ye­ṇā­vi­rbha­va­ti tadaiva tasya ma­tya­jñā­na­śru­tā­jñā­na­ni­vṛ­tti­pū­rva­kaṃ ma­ti­jñā­naṃ śru­ta­jñā­naṃ cā­vi­rbha­va­ti SAS-PS'55 7,02gha­na­pa­ṭa­la­vi­game savituḥ pra­tā­pa­pra­kā­śā­bhi­vya­kti­va­t | a­lpā­cta­rā­dabhyarhitaṃ pūrvaṃ ni­pa­ta­ti | SAS-PS'55 7,03ka­tha­ma­bhya­rhi­ta­tvaṃ ? jñānasya sa­mya­gvya­pa­de­śa­he­tu­tvā­t | cā­ri­trā­tpū­rvaṃ jñānaṃ pra­yu­ktaṃ­, SAS-PS'55 7,04ta­tpū­rva­ka­tvā­ccā­ri­tra­sya | SAS-PS'55 7,05sa­rva­ka­rma­vi­pra­mo­kṣo mokṣaḥ | ta­tprā­ptyu­pā­yo­mā­rgaḥ | mārga iti cai­ka­va­ca­na­ni­rde­śaḥ sa­ma­sta­sya SAS-PS'55 7,06mā­rga­bhā­va­jñā­pa­nā­rthaḥ | tena vyastasya mā­rga­tva­ni­vṛ­ttiḥ kṛtā bhavati | ataḥ sa­mya­gda­rśa­naṃ SAS-PS'55 7,07sa­mya­gjñā­naṃ sa­mya­kcā­ri­tra­mi­tye­ta­t tritayaṃ sa­mu­di­taṃ mokṣasya sā­kṣā­nmā­rgo ve­di­ta­vyaḥ | SAS-PS'55 8,01ta­trā­dā­vu­ddi­ṣṭa­sya sa­mya­gda­rśa­na­sya la­kṣa­ṇa­ni­rde­śā­rtha­mi­da­mu­cya­te — TA-PS-55 1.2 ta­ttvā­rtha­śra­ddhā­naṃ sa­mya­gda­rśa­na­m || 2 || SAS-PS'55 8,03ta­ttva­śa­bdo bhā­va­sā­mā­nya­vā­cī | katham ? taditi sa­rva­nā­ma­pa­da­m | sa­rva­nā­ma ca SAS-PS'55 8,04sāmānye vartate | tasya bhā­va­sta­ttvam | tasya kasya | yo'rtho ya­thā­va­sthi­ta­sta­thā tasya bhavana- SAS-PS'55 8,05mityarthaḥ | aryata ityartho ni­ścī­ya­ta iti yāvat | ta­ttve­nā­rtha­sta­ttvā­rthaḥ | athavā bhāvena SAS-PS'55 9,01bhā­va­va­to­'­bhi­dhā­m­, ta­da­vya­ti­re­kā­t | ta­ttva­me­vā­rtha­sta­ttvā­rthaḥ | ta­ttvā­rtha­sya śraddhānaṃ tattvārtha- SAS-PS'55 9,02śraddhānaṃ sa­mya­gda­rśa­naṃ pra­tye­ta­vya­m | ta­ttvā­rtha­śca va­kṣya­mā­ṇo jīvādiḥ | SAS-PS'55 9,03dṛ­śe­rā­lo­kā­rtha­tvā­t śra­ddhā­nā­rtha­ga­ti­rno­pa­pa­dya­te ? dhā­tū­nā­ma­ne­kā­rtha­tvā­da­do­ṣaḥ | pra­si­ddhā­rtha- SAS-PS'55 9,04tyāgaḥ kuta iti ce­nmo­kṣa­mā­rga­pra­ka­ra­ṇā­t | ta­ttvā­rtha­śra­ddhā­naṃ hyā­tma­pa­ri­ṇā­mo mo­kṣa­sā­dha­naṃ SAS-PS'55 9,05yu­jya­te­, bha­vya­jī­va­vi­ṣa­ya­tvā­t | ā­lo­ka­stu ca­kṣu­rā­di­ni­mi­taḥ sa­rva­saṃ­sā­ri­jī­va­sā­dhā­ra­ṇa- SAS-PS'55 9,06tvānna mo­kṣa­mā­rgo yuktaḥ | SAS-PS'55 9,07a­rtha­śra­ddhā­na­mi­ti ce­tsa­rvā­rtha­pra­sa­ṅgaḥ | ta­ttva­śra­ddhā­na­mi­ti ce­dbhā­va­mā­tra­pra­sa­ṅgaḥ | SAS-PS'55 9,08sa­ttā­dra­vya­tva­gu­ṇa­tva­ka­rma­tvā­di tattvam iti kai­ści­tka­lpya­ta iti | ta­ttva­me­ka­ttva­mi­ti vā SAS-PS'55 10,01sa­rvai­kya­gra­ha­ṇa­pra­sa­ṅgaḥ | puruṣa evedaṃ sarvam ityādi kai­ści­tka­lpya­ta iti | evaṃ sati dṛṣṭeṣṭa- SAS-PS'55 10,02virodhaḥ | ta­smā­da­vya­bhi­cā­rā­rtha­mu­bha­yo­ru­pā­dā­na­m | tat dvi­vi­dhaṃ­, sa­rā­ga­vī­ta­rā­ga­vi­ṣa­ya­bhe­dā­t SAS-PS'55 10,03pra­śa­ma­saṃ­ve­gā­nu­ka­mpā­sti­kyā­dya­bhi­vya­kti­la­kṣa­ṇaṃ pra­tha­ma­m | ā­tma­vi­śu­ddhi­mā­tra­mi­ta­ra­t | SAS-PS'55 12,01a­thai­ta­tsa­mya­gda­rśa­naṃ jī­vā­di­pa­dā­rtha­vi­ṣa­yaṃ ka­tha­mu­tpa­dya­ta ityata āha — TA-PS-55 1.3 ta­nni­sa­rgā­da­dhi­ga­mā­dvā || 3 || SAS-PS'55 12,03nisargaḥ svabhāva ityarthaḥ | a­dhi­ga­mo­'­rthā­va­bo­dhaḥ | ta­yo­rhe­tu­tve­na nirdeśaḥ | kasyāḥ ? SAS-PS'55 12,04kriyāyāḥ | kā ca kriyā | u­tpa­dya­ta i­tya­dhyā­hri­ya­te­, so­pa­skā­ra­tvā­t sū­trā­ṇā­m | tadeta- SAS-PS'55 12,05tsa­mya­gda­rśa­naṃ ni­sa­rgā­da­dhi­ga­mā­dvo­tpa­dya­ta iti | SAS-PS'55 12,06atrāha — ni­sa­rga­je sa­mya­gda­rśa­ne­'­rthā­dhi­ga­maḥ syādvā na vā ? ya­dya­sti­, tadapi a­dhi­ga­ma- SAS-PS'55 12,07jameva nā­rthā­nta­ra­m | atha nāsti, ka­tha­ma­na­va­bu­ddha­ta­ttva­syā­rtha­śra­ddhā­na­mi­ti ? naiṣa doṣaḥ | SAS-PS'55 12,08u­bha­ya­tra sa­mya­gda­rśa­ne a­nta­ra­ṅgo he­tu­stu­lyo da­rśa­na­mo­ha­syo­pa­śa­maḥ kṣayaḥ kṣa­yo­pa­śa­mo vā | SAS-PS'55 12,09ta­smi­nsa­ti ya­dbā­hyo­pa­de­śā­dṛ­te prā­du­rbha­va­ti ta­nnai­sa­rgi­ka­m | ya­tpa­ro­pa­de­śa­pū­rva­kaṃ jī­vā­dya­dhi- SAS-PS'55 13,01ga­ma­ni­mi­ttaṃ ta­du­tta­ra­m | i­tya­na­yo­ra­yaṃ bhedaḥ | SAS-PS'55 13,02ta­dgra­ha­ṇaṃ ki­ma­rtha­m ? a­na­nta­ra­ni­rde­śā­rtha­m | a­na­nta­raṃ sa­mya­gda­rśa­naṃ ta­di­tya­ne­na SAS-PS'55 13,03ni­rdi­śya­te | i­ta­ra­thā mo­kṣa­mā­rgo­'­pi pra­kṛ­ta­sta­syā­bhi­sa­mba­ndhaḥ syāt | nanu ca anantarasya SAS-PS'55 13,04vidhirvā bhavati pra­ti­ṣe­dho vā i­tya­na­nta­ra­sya sa­mya­gda­rśa­na­sya grahaṇaṃ si­ddha­mi­ti cenna, SAS-PS'55 13,05pra­tyā­sa­tteḥ pradhānaṃ balīyaḥ iti mo­kṣa­mā­rga eva sa­mba­dhye­ta | ta­smā­tta­dva­ca­naṃ kriyate | SAS-PS'55 14,01ta­ttvā­rtha­śra­ddhā­naṃ sa­mya­gda­rśa­na­mi­tyu­kta­m | atha kiṃ ta­ttva­mi­tya­ta i­da­mā­ha — TA-PS-55 1.4 jī­vā­jī­vā­sra­va­ba­ndha­saṃ­va­ra­ni­rja­rā­mo­kṣā­sta­ttva­m || 4 || SAS-PS'55 14,03tatra ce­ta­nā­la­kṣa­ṇo jīvaḥ | sā ca jñā­nā­di­bhe­dā­da­ne­ka­dhā bhidyate | ta­dvi­pa­rya­ya­la­kṣa­ṇo- SAS-PS'55 14,04'jīvaḥ | śu­bhā­śu­bha­ka­rmā­ga­ma­dvā­ra­rū­pa āsravaḥ | ā­tma­ka­rma­ṇo­ra­nyo­'­nya­pra­de­śā­nu­pra­ve­śā­tma­ko SAS-PS'55 14,05bandhaḥ | ā­sra­va­ni­ro­dha­la­kṣa­ṇaḥ saṃvaraḥ | e­ka­de­śa­ka­rma­saṃ­kṣa­ya­la­kṣa­ṇā nirjarā | kṛ­tsna­ka­rma- SAS-PS'55 14,06viyo­ga­la­kṣa­ṇo mokṣaḥ | eṣāṃ prapañca u­tta­ra­tra vakṣyate | sarvasya pha­la­syā­tmā­dhī­na­tvā­dā­dau SAS-PS'55 14,07jī­va­gra­ha­ṇa­m | ta­du­pa­kā­rā­rtha­tvā­tta­da­na­nta­ra­ma­jī­vā­bhi­dhā­na­m | ta­du­bha­ya­vi­ṣa­ya­tvā­tta­da­na­nta­ra­mā- SAS-PS'55 14,08sra­va­gra­ha­ṇa­m | ta­tpū­rva­ka­tvā­tta­da­na­nta­raṃ ba­ndhā­bhi­dhā­na­m | saṃ­vṛ­ta­sya ba­ndhā­bhā­vā­tta­tpra­tya­nī­ka- SAS-PS'55 15,01pra­ti­pa­tya­rthaṃ ta­da­na­nta­raṃ saṃ­va­ra­va­ca­na­m | saṃvare sati ni­rja­ro­pa­pa­tte­sta­da­nti­ke ni­rja­rā­va­ca­na­m | SAS-PS'55 15,02ante prā­pya­tvā­nmo­kṣa­syā­nte va­ca­na­m | SAS-PS'55 15,03iha pu­ṇya­pā­pa­gra­ha­ṇaṃ ka­rtta­vyaṃ­, nava padārthā ityanyai­ra­pyu­kta­tvā­t | na karttavyam, SAS-PS'55 15,04āsrave bandhe cā­nta­rbhā­vā­t | ya­dye­va­mā­sra­vā­di­gra­ha­ṇa­ma­na­rtha­kaṃ­, jī­vā­jī­va­yo­ra­nta- SAS-PS'55 15,05rbhāvāt | nā­na­rtha­ka­m | iha mokṣaḥ prakṛtaḥ | so­'­va­śyaṃ ni­rde­ṣṭa­vyaḥ | sa ca saṃsāra- SAS-PS'55 15,06pūrvakaḥ | saṃ­sā­ra­sya pra­dhā­na­he­tu­rā­sra­vo bandhaśca | mokṣasya pra­dhā­na­he­tuḥ saṃvaro nirjarā ca | SAS-PS'55 15,07ataḥ pra­dhā­na­he­tu­he­tu­ma­tpha­la­ni­da­rśa­nā­rtha­tvā­tpṛ­tha­gu­pa­de­śaḥ kṛtaḥ | dṛśyate hi sā­mā­nye­'­nta­rbhū­ta- SAS-PS'55 15,08syāpi vi­śe­ṣa­sya pṛ­tha­gu­pā­dā­naṃ pra­yo­ja­nā­rtha­m | kṣatriyā āyātāḥ sū­ra­va­rmā­'­pi iti | SAS-PS'55 16,01ta­ttva­śa­bdo bhā­va­vā­cī­tyu­ktaḥ | sa kathaṃ jī­vā­di­bhi­rdra­vya­va­ca­naiḥ sā­mā­nā­dhi­ka­ra­ṇyaṃ SAS-PS'55 16,02pra­ti­pa­dya­te ? a­vya­ti­re­kā­tta­dbhā­vā­dhyā­ro­pā­cca sā­mā­nā­dhi­ka­ra­ṇyaṃ bhavati | yathā u­pa­yo­ga SAS-PS'55 16,03evātmā iti | yadyevaṃ ta­tta­lli­ṅga­sa­ṅkhyā­nu­vṛ­ttiḥ prāpnoti ? vi­śe­ṣa­ṇa­vi­śe­ṣya­sa­mba­ndhe SAS-PS'55 16,04satyapi śa­bda­śa­kti­vya­pe­kṣa­yā u­pā­tta­li­ṅga­sa­ṅkhyā­vya­ti­kra­mo na bhavati | ayaṃ krama ādi- SAS-PS'55 16,05sū­tre­'­pi yojyaḥ | SAS-PS'55 17,01e­va­me­ṣā­mu­ddi­ṣṭā­nāṃ sa­mya­gda­rśa­nā­dī­nāṃ jī­vā­dī­nāṃ ca saṃ­vya­va­hā­ra­vi­śe­ṣa­vya­bhi­cā­ra- SAS-PS'55 17,02ni­vṛ­ttya­rtha­mā­ha — TA-PS-55 1.5 nā­ma­sthā­pa­nā­dra­vya­bhā­va­ta­sta­nnyā­saḥ || 5 || SAS-PS'55 17,04a­ta­dgu­ṇe vastuni saṃ­vya­va­hā­rā­rthaṃ puruṣa­kā­rā­nni­yu­jya­mā­naṃ saṃ­jñā­ka­rma nāma | kāṣṭha- SAS-PS'55 17,05pu­sta­ci­tra­ka­rmā­kṣa­ni­kṣe­pā­di­ṣu so­'­ya­mi­ti sthā­pya­mā­nā sthāpanā | gu­ṇai­rgu­ṇā­nvā drutaṃ gataṃ guṇai- SAS-PS'55 17,06rdroṣyate gu­ṇā­ndro­ṣya­tī­ti vā dravyam | va­rta­mā­na­ta­tpa­ryā­yo­pa­la­kṣi­taṃ dravyaṃ bhāvaḥ | ta­dya­thā­, SAS-PS'55 17,07nā­ma­jī­vaḥ sthā­pa­nā­jī­vo dra­vya­jī­vo bhā­va­jī­va iti caturdhā jī­va­śa­bdā­rtho nyasyate | jīvana- SAS-PS'55 17,08gu­ṇa­ma­na­pe­kṣya yasya ka­sya­ci­nnā­ma kri­ya­mā­ṇaṃ nā­ma­jī­vaḥ | a­kṣa­ni­kṣe­pā­di­ṣu jīva iti vā SAS-PS'55 18,01ma­nu­ṣya­jī­va iti vā vya­va­sthā­pya­mā­naḥ sthā­pa­nā­jī­vaḥ | dra­vya­jī­vo dvividhaḥ āgama- SAS-PS'55 18,02dra­vya­jī­vo no­ā­ga­ma­dra­vya­jī­va­śce­ti | tatra jī­va­prā­bhṛ­ta­jñā­yī ma­nu­ṣya­jī­va­prā­bhṛ­ta­jñā­yī vā SAS-PS'55 18,03a­nu­pa­yu­kta ātmā ā­ga­ma­dra­vya­jī­vaḥ | no­ā­ga­ma­dra­vya­jī­va­stre­dhā vya­va­ti­ṣṭha­te jñāyaka- SAS-PS'55 18,04śarīra-bhāvi-ta­dvya­ti­ri­kta­bhe­dā­t | tatra jñā­tu­rya­ccha­rī­raṃ tri­kā­la­go­ca­raṃ taj jñāyaka- SAS-PS'55 18,05śa­rī­ra­m | sā­mā­nyā­pe­kṣa­yā no­ā­ga­ma­bhā­vi­jī­vo nāsti, jī­va­na­sā­mā­nya­sya sa­dā­'­pi SAS-PS'55 18,06vi­dya­mā­na­tvā­t | vi­śe­ṣā­pe­kṣa­yā tvasti | ga­tya­nta­re jīvo vya­va­sthi­to ma­nu­ṣya­bha­va prāptiṃ SAS-PS'55 18,07pra­tya­bhi­mu­kho ma­nu­ṣya­bhā­vi­jī­vaḥ | ta­dvya­ti­ri­ktaḥ ka­rma­no­ka­rma­vi­ka­lpaḥ | bhā­va­jī­vo SAS-PS'55 18,08dvividhaḥ ā­ga­ma­bhā­va­jī­vo no­ā­ga­ma­bhā­va­jī­va­śce­ti | tatra jī­va­prā­bhṛ­ta­vi­ṣa­yo­pa­yo­gā- SAS-PS'55 18,09viṣṭo ma­nu­ṣya­jī­va­prā­bhṛ­ta­vi­ṣa­yo­pa­yo­ga­yu­kto vā ātmā ā­ga­ma­bhā­va­jī­vaḥ | jī­va­na­pa­ryā­ye­ṇa SAS-PS'55 18,10ma­nu­ṣya­jī­va­tva­pa­ryā­ye­ṇa vā sa­mā­vi­ṣṭa ātmā no­ā­ga­ma­bhā­va­jī­vaḥ | e­va­mi­ta­re­ṣā­ma­pi SAS-PS'55 18,11pa­dā­rthā­nāṃ nā­mā­di­ni­kṣe­pa­vi­dhi­rni­yo­jyaḥ | sa kimarthaḥ ? a­pra­kṛ­ta­ni­rā­ka­ra­ṇā­ya pra­kṛ­ta­ni- SAS-PS'55 19,01rū­pa­ṇā­ya ca | ni­kṣe­pa­vi­dhi­nā śabdārthaḥ pra­stī­rya­te | ta­ccha­bda­gra­ha­ṇaṃ ki­ma­rtha­m ? sa­rva­sa­ḍgra- SAS-PS'55 19,02hārtham | asati hi tacchabde sa­mya­gda­rśa­nā­dī­nāṃ pra­dhā­nā­nā­me­va nyā­se­nā­bhi­sa­mba­ndhaḥ syāt, SAS-PS'55 19,03ta­dvi­ṣa­ya­bhā­ve­no­pa­gṛ­hī­tā­nāṃ jī­vā­dī­nāṃ a­pra­dhā­nā­nāṃ na syāt | ta­ccha­bda­gra­ha­ṇe punaḥ kri­ya­mā­ṇe SAS-PS'55 19,04sati sā­ma­rthyā­tpra­dhā­nā­nā­ma­pra­dhā­nā­nāṃ ca grahaṇaṃ siddhaṃ bhavati | SAS-PS'55 19,05evaṃ nā­mā­di­bhiḥ pra­stī­rṇā­nā­ma­dhi­kṛ­tā­nāṃ ta­ttvā­dhi­ga­maḥ kutaḥ ? ityata i­da­mu­cya­te — TA-PS-55 1.6 pra­mā­ṇa­na­yai­ra­dhi­ga­maḥ || 6 || SAS-PS'55 20,02nā­mā­di­ni­kṣe­pa­vi­dhi­no­pa­kṣi­ptā­nāṃ jī­vā­dī­nāṃ tattvaṃ pra­mā­ṇā­bhyāṃ na­yai­ścā­dhi­gamyate || SAS-PS'55 20,03pra­mā­ṇa­na­yā va­kṣya­mā­ṇa­la­kṣa­ṇa­vi­ka­lpāḥ | tatra pramāṇaṃ dvividhaṃ svārthaṃ parārthaṃ ca | tatra svārthaṃ pramāṇaṃ SAS-PS'55 20,04śrutavarjjam | śrutaṃ punaḥ svārthaṃ bhavati parārthaṃ ca | jñā­nā­tma­kaṃ svārthaṃ va­ca­nā­tma­kaṃ pa­rā­rtha­m | SAS-PS'55 20,05ta­dvi­ka­lpā nayāḥ | atrāha — na­ya­śa­bda­sya a­lpā­cta­ra­tvā­tpū­rva­ni­pā­taḥ prāpnoti ? naiṣa doṣaḥ | SAS-PS'55 20,06a­bhya­rhi­ta­tvā­tpra­mā­ṇa­sya pū­rva­ni­pā­taḥ | a­bhya­rhi­ta­tvaṃ ca sarvato balīyaḥ | ku­to­'­bhya­rhi­ta­tva­m ? SAS-PS'55 20,07na­ya­pra­rū­pa­ṇa­pra­bha­va­yo­ni­tvā­t | evaṃ hyuktaṃ pragṛhya pra­mā­ṇa­taḥ pa­ri­ṇa­ti­vi­śe­ṣā­da­rthā­va­dhā­ra­ṇaṃ nayaSAS-PS'55 20,08iti | sa­ka­la­vi­ṣa­ya­tvā­cca pra­mā­ṇa­sya | tathā coktaṃ — sa­ka­lā­de­śaḥ pra­mā­ṇā­dhī­no vikalā- SAS-PS'55 20,09deśo na­ya­dhī­na iti || nayo dvividho dra­vyā­rthi­kaḥ pa­ryā­yā­rthi­ka­śca | pa­ryā­yā­rthi- SAS-PS'55 20,10ka­na­ye­na bhā­va­ta­ttva­ma­dhi­ga­nta­vya­m | i­ta­re­ṣāṃ trayāṇāṃ dra­vyā­rthi­ka­na­ye­na­, sā­mā­nyā­tma­ka­tvā­t | SAS-PS'55 21,01dra­vya­ma­rthaḥ pra­yo­ja­na­ma­sye­tya­sau dra­vyā­rthi­kaḥ | pa­ryā­yo­'­rthaḥ pra­yo­ja­na­ma­sye­tya­sau pa­ryā­yā­rthi­kaḥ | SAS-PS'55 21,02tatsarvaṃ sa­mu­di­taṃ pra­mā­ṇe­nā­dhi­ga­nta­vya­m | SAS-PS'55 22,01evaṃ pra­mā­ṇa­na­yai­ra­dhi­ga­tā­nāṃ jī­vā­dī­nāṃ pu­na­ra­pya­dhi­ga­mo­pā­yā­nta­ra­pra­da­rśa­nā­rya­mā­ha — TA-PS-55 1.7 ni­rde­śa­svā­mi­tva­sā­dha­nā­dhi­ka­ra­ṇa­sthi­ti­vi­dhā­na­taḥ || 7 || SAS-PS'55 22,03nirdeśaḥ sva­rū­pā­bhi­dhā­na­m | svā­mi­tva­mā­dhi­pa­tya­m | sā­dha­na­mu­tpa­tti­ni­mi­tta­m | adhi- SAS-PS'55 22,04ka­ra­ṇa­ma­dhi­ṣṭhā­na­m | sthitiḥ kā­la­pa­ri­cche­daḥ | vidhānaṃ prakāraḥ | tatra sa­mya­gda­rśa­naṃ kimiti SAS-PS'55 22,05praśne ta­ttvā­rtha­śra­ddhā­na­mi­ti nirdeśo nā­mā­di­rvā | ka­sye­tyu­kte sā­mā­nye­na jīvasya | vi­śe­ṣe­ṇa SAS-PS'55 22,06ga­tya­nu­vā­de­na na­ra­ka­ga­tau sarvāsu pṛ­thi­vī­ṣu nā­ra­kā­ṇāṃ pa­ryā­pta­kā­nā­mau­pa­śa­mi­kaṃ kṣā­yo­pa­śa­mi­kaṃ SAS-PS'55 23,01cāsti | pra­tha­mā­yāṃ pṛthivyāṃ pa­ryā­ptā­pa­ryā­pta­kā­nāṃ kṣāyikaṃ kṣā­yo­pa­śa­mi­kaṃ cāsti | ti­rya­gga­tau SAS-PS'55 23,02tiraścāṃ pa­ryā­pta­kā­nā­mau­pa­śa­mi­ka­ma­sti | kṣayikaṃ kṣā­yo­pa­śa­mi­kaṃ ca pa­ryā­ptā­pa­ryā­pta- SAS-PS'55 23,03kā­nā­ma­sti | ti­ra­ścī­nāṃ kṣāyikaṃ nāsti | au­pa­śa­mi­kaṃ kṣā­yo­pa­śa­mi­kaṃ ca pa­ryā­pti­kā­nā­me­va SAS-PS'55 23,04nā­pa­ryā­pti­kā­nā­m | ma­nu­ṣya­ga­tau ma­nu­ṣyā­ṇāṃ pa­ryā­ptā­pa­ryā­pta­kā­nāṃ kṣāyikaṃ kṣā­yo­pa­śa­mi­kaṃ SAS-PS'55 23,05tāsti | au­pa­śa­mi­kaṃ pa­ryā­pta­kā­nā­me­va nā­pa­ryā­pta­kā­nā­m | mā­nu­ṣī­ṇāṃ tri­ta­ya­ma­pya­sti SAS-PS'55 23,06pa­ryā­pti­kā­nā­me­va nā­pa­ryā­pti­kā­nām | devagatau devānāṃ pa­ryā­ptā­pa­ryā­pta­kā­nāṃ tri­ta­ya­ma- SAS-PS'55 23,07pyasti | au­pa­śa­mi­ka­ma­pa­ryā­pta­kā­nāṃ ka­tha­mi­ti ce­ccā­ri­tra­mo­ho­pa­śa­me­na saha mṛtānprati | SAS-PS'55 23,08bha­va­na­vā­si­vya­nta­ra­jyo­ti­ṣkā­ṇāṃ devānāṃ devīnāṃ ca sau­dha­rmai­śā­na­ka­lpa­vā­si­nī­nāṃ ca kṣāyikaṃ SAS-PS'55 24,01nāsti | teṣāṃ pa­ryā­pta­kā­nā­mau­pa­śa­mi­kaṃ kṣā­yo­pa­śa­mi­kaṃ cāsti | SAS-PS'55 24,02i­ndri­yā­nu­vā­de­na pa­ñce­ndri­yā­ṇāṃ saṃjñināṃ tri­ta­ya­ma­pya­sti ne­ta­re­ṣā­m | kā­yā­nu­vā­de­na SAS-PS'55 24,03tra­sa­kā­yi­kā­nāṃ tri­ta­ya­ma­pya­sti ne­ta­re­ṣā­m | yo­gā­nu­vā­de­na trayāṇāṃ yogānāṃ tri­ta­ya­ma­pya­sti | SAS-PS'55 24,04a­yo­gi­nāṃ kṣā­yi­ka­me­va | ve­dā­nu­vā­de­na tri­ve­dā­nāṃ tri­ta­ya­ma­pya­sti | a­pa­ga­ta­ve­dā­nā­mau­pa­śa­mi­kaṃ SAS-PS'55 24,05kṣāyikaṃ cāsti | ka­ṣā­yā­nu­vā­de­na ca­tu­ṣka­ṣā­yā­ṇāṃ tri­ta­ya­ma­pya­sti | a­ka­ṣā­yā­ṇā­mau­pa­śa- SAS-PS'55 24,06mikaṃ kṣāyikaṃ cāsti | jñā­nā­nu­vā­de­na ā­bhi­ni­bo­dhi­ka­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­jñā­ni­nāṃ SAS-PS'55 24,07tri­ta­ya­ma­pya­sti | ke­va­la­jñā­ni­nāṃ kṣā­yi­ka­me­va | saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­naḥ saṃya- SAS-PS'55 24,08tānāṃ tri­ta­ya­ma­pya­sti | pa­ri­hā­ra­vi­śu­ddhi­saṃ­ya­tā­nā­mau­pa­śa­mi­kaṃ nāsti, i­ta­ra­t dvi­ta­ya­ma­pya­sti | SAS-PS'55 24,09sū­kṣma­sā­mpa­rā­ya­ya­thā­khyā­ta­saṃ­ya­tā­nā­mau­pa­śa­mi­kaṃ kṣāyikaṃ cāsti | saṃ­ya­tā­saṃ­ya­tā­nāṃ a­saṃ­ya­tā­nāṃ SAS-PS'55 24,10ca tri­ta­ya­ma­pyasti | da­rśa­nā­nu­vā­de­na ca­kṣu­da­rśa­nā­ca­kṣu­rda­rśa­nā­va­dhi­da­rśa­ni­nāṃ tri­ta­ya­ma­pya­sti | SAS-PS'55 25,01ke­va­la­da­rśa­ni­nāṃ kṣā­yi­ka­me­va | le­śyā­nu­vā­de­na ṣa­ḍle­śyā­nāṃ tri­ta­ya­ma­pya­sti | SAS-PS'55 25,02a­le­śyā­nāṃ kṣā­yi­ka­me­va | bha­vyā­nu­vā­de­na bhavyānāṃ tri­ta­ya­ma­pya­sti nā­bha­vyā­nā­m | SAS-PS'55 25,03sa­mya­ktvā­nu­vā­de­na yatra ya­tsa­mya­gda­rśa­naṃ tatra tadeva jñeyam | saṃ­jñā­nu­vā­de­na saṃjñināṃ SAS-PS'55 25,04tri­ta­ya­ma­pya­sti nā­saṃ­jñi­nā­m | ta­du­bha­ya­vya­pa­de­śa­ra­hi­tā­nāṃ kṣā­yi­ka­me­va | ā­hā­rā­nu­vā­de­na SAS-PS'55 25,05ā­hā­ra­kā­ṇāṃ tri­ta­ya­ma­pya­sti | a­nā­hā­ra­kā­ṇāṃ cha­dma­sthā­nāṃ tri­ta­ya­ma­pya­sti ke­va­li­nāṃ SAS-PS'55 25,06sa­mu­dghā­ta­ga­tā­nāṃ kṣā­yi­ka­me­va | SAS-PS'55 26,01sādhanaṃ dvividhaṃ a­bhya­nta­raṃ bāhyaṃ ca | a­bhya­nta­raṃ da­rśa­na­mo­ha­syo­pa­śa­maḥ kṣayaḥ SAS-PS'55 26,02kṣa­yo­pa­śa­mo vā | bāhyaṃ nā­ra­kā­ṇāṃ prā­kca­tu­rthyāḥ sa­mya­gda­rśa­na­sya sādhanaṃ ke­ṣā­ñci­jjā­ti- SAS-PS'55 26,03smaraṇaṃ ke­ṣā­ñci­ddha­rma­śra­va­ṇaṃ ke­ṣā­ñci­dve­da­nā­bhi­bha­vaḥ | ca­tu­rthī­mā­ra­bhya ā saptamyā SAS-PS'55 27,01nā­ra­kā­ṇāṃ jā­ti­sma­ra­ṇaṃ ve­da­nā­bhi­bha­va­śca | tiraścāṃ ke­ṣā­ñci­jjā­ti­sma­ra­ṇaṃ ke­ṣā­ñci­ddha- SAS-PS'55 27,02rma­śra­va­ṇaṃ ke­ṣā­ñci­jji­na­bi­mba­da­rśa­na­m | ma­nu­ṣyā­ṇā­ma­pi tathaiva | devānāṃ ke­ṣā­ñci­jjā­ti- SAS-PS'55 27,03smaraṇaṃ ke­ṣā­ñci­ddha­rma­śra­va­ṇaṃ ke­ṣā­ñci­jji­na­ma­hi­ma­da­rśa­naṃ ke­ṣā­ñci­dde­va­rddhi­da­rśa­na­m | evaṃ SAS-PS'55 27,04prā­gā­na­tā­t | ā­na­ta­prā­ṇa­tā­ra­ṇā­cyu­ta­de­vā­nāṃ de­va­rddhi­da­rśa­naṃ mu­ktvā­'­nya­trtri­ta­ya­ma­pya­sti | SAS-PS'55 27,05na­va­grai­ve­ya­ka­vā­si­nāṃ ke­ṣā­ñci­jjā­ti­sma­ra­ṇaṃ ke­ṣā­ñci­ddha­rma­śra­va­ṇa­m | a­nu­di­śā­nu­tta­ra­vi­mā­na- SAS-PS'55 27,06vā­si­nā­mi­yaṃ kalpanā na sa­mbha­va­ti­; prāgeva gṛ­hī­ta­sa­mya­ktvā­nāṃ ta­tro­tpa­tteḥ | SAS-PS'55 27,07a­dhi­ka­ra­ṇaṃ dvividhaṃ a­bhya­nta­raṃ bāhyaṃ ca | a­bhya­nta­raṃ sva­svā­mi­sa­mba­ndhā­rha eva SAS-PS'55 27,08ātmā; vi­va­kṣā­taḥ kā­ra­ka­pra­vṛ­tteḥ | bāhyaṃ lo­ka­nā­ḍī | sā kiyatī ? e­ka­ra­jju­vi­ṣka­mbhā SAS-PS'55 27,09ca­tu­rda­śa­ra­jjvā­yā­mā | SAS-PS'55 27,10sthi­ti­rau­pa­śa­mi­ka­sya ja­gha­nyo­tkṛ­ṣṭā cā­nta­rmau­hū­tiṃ­kī | kṣā­yi­ka­sya saṃ­sā­ri­ṇo SAS-PS'55 28,01ja­gha­nyā­nta­rmau­hū­rtiṃ­kī | utkṛṣṭā tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi sā­nta­rmū­hū­rtā­ṣṭa­va­rṣa­hī­na­pū­rva­ko­ṭi­dva­yā- SAS-PS'55 28,02dhikāni | muktasya sā­di­ra­pa­rya­va­sā­nā | kṣā­yo­pa­śa­mi­ka­sya ja­gha­nyā­'­nta­rmau­hū­rtti­kī utkṛṣṭā SAS-PS'55 28,03ṣa­ṭṣa­ṣṭi­sā­ga­ro­pa­mā­ṇi | SAS-PS'55 28,04vidhānaṃ sā­mā­nyā­de­kaṃ sa­mya­gda­rśa­na­m | dvitayaṃ ni­sa­rga­jā­dhi­ga­ma­ja­bhe­dā­t | tritayaṃ SAS-PS'55 28,05au­pa­śa­mi­ka­kṣā­yi­ka­kṣā­yo­pa­śa­mi­ka­bhe­dā­t | evaṃ saṅkhyeyā vikalpāḥ śabdataḥ | a­sa­ṅkhye­yā SAS-PS'55 29,01a­na­ntā­śca bhavanti śra­ddhā­tṛ­śra­ddhā­ta­vya­bhe­dā­t | e­va­ma­yaṃ ni­rde­śā­di­vi­dhi­rjñā­na­cā­ri­tra­yo­rjī­vā- SAS-PS'55 29,02jī­vā­di­ṣu cā­ga­mā­nu­sā­re­ṇa yo­ja­yi­ta­vyaḥ | SAS-PS'55 29,03ki­me­tai­re­va jī­vā­dī­nā­ma­dhi­ga­mo bhavati uta a­nyo­'­pya­dhi­ga­mo­pā­yo­'­stī­ti SAS-PS'55 29,04pa­ri­pṛ­ṣṭo­'­stī­tyā­ha — TA-PS-55 1.8 sa­tsa­ṅkhyā­kṣe­tra­spa­rśa­na­kā­lā­nta­ra­bhā­vā­lpa­ba­hu­tvai­śca || 8 || SAS-PS'55 29,06sa­di­tya­sti­tva­ni­rde­śaḥ | sa pra­śaṃ­sā­di­ṣu va­rta­mā­no neha gṛhyate | saṅkhyā bhe­da­ga­ṇa­nā | SAS-PS'55 29,07kṣetraṃ nivāso va­rta­mā­na­kā­la­vi­ṣa­yaḥ | tadeva sparśanaṃ tri­kā­la­go­ca­ra­m | kālo dvividhaḥ SAS-PS'55 29,08mukhyo vyā­va­hā­ri­ka­śca | ta­yo­ru­tta­ra­tra nirṇayo vakṣyate | antaraṃ vi­ra­ha­kā­laḥ | bhāvaḥ SAS-PS'55 29,09au­pa­śa­mi­kā­di­la­kṣa­ṇaḥ | a­lpa­ba­hu­tva­ma­nyo­'­nyā­pe­kṣa­yā vi­śe­ṣa­pra­ti­pa­ttiḥ | etaiśca sa­mya­gda­rśa- SAS-PS'55 29,10nādīnāṃ jī­vā­dī­nāṃ cā­dhi­ga­mo ve­di­ta­vyaḥ | nanu ca ni­rde­śā­de­va sa­dgra­ha­ṇaṃ siddham | vidhāna- SAS-PS'55 29,11gra­ha­ṇā­tsa­ṅkhyā­ga­tiḥ | a­dhi­ka­ra­ṇa­gra­ha­ṇā­tkṣe­tra­spa­rśa­nā­va­bo­dhaḥ | sthi­ti­gra­ha­ṇā­tkā­la­sa­ṅgra­haḥ | SAS-PS'55 30,01bhāvo nā­mā­di­ṣu sa­ṅgṛ­hī­ta eva | pu­na­re­ṣāṃ kimarthaṃ grahaṇamiti | satyaṃ, siddham | vineyā- SAS-PS'55 30,02śa­ya­va­śā­tta­ttva­de­śa­nā­vi­ka­lpaḥ | ke­ci­tsa­ṅkṣe­pa­ru­ca­yaḥ kecit vi­sta­ra­ru­ca­yaḥ apare SAS-PS'55 30,03nā­ti­sa­ṅkṣe­pe­ṇa nā­ti­vi­sta­re­ṇa pra­ti­pā­dyāḥ | sa­rva­sa­ttvā­nu­gra­hā­rtho hi satāṃ prayāsa iti SAS-PS'55 30,04a­dhi­ga­mā­bhyu­pā­ya­bhe­do­dde­śaḥ kṛtaḥ | i­ta­ra­thā hi pra­mā­ṇa­na­yai­radhigamaḥ i­tya­ne­nai­va SAS-PS'55 30,05si­ddha­tvā­di­ta­re­ṣāṃ gra­ha­ṇa­ma­na­rtha­kaṃ syāt | SAS-PS'55 30,06tatra jī­va­dra­vya­ma­dhi­kṛ­tya sa­dā­dya­nu­yo­ga­dvā­ra­ni­rū­pa­ṇaṃ kriyate | jī­vā­śca­tu­rda­śa­su SAS-PS'55 30,07gu­ṇa­sthā­ne­ṣu vya­va­sthi­tāḥ | mi­thyā­dṛ­ṣṭiḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭiḥ sa­mya­ṅmi­thyā­dṛ­ṣṭiḥ saṃyata- SAS-PS'55 30,08sa­mya­gdṛ­ṣṭiḥ saṃ­ya­tā­saṃ­ya­taḥ pra­ma­tta­saṃ­ya­taḥ a­pra­ma­tta­saṃ­ya­taḥ a­pū­rva­ka­ra­ṇa­sthā­ne u­pa­śa­ma­kaḥ kṣapakaḥ SAS-PS'55 30,09a­ni­vṛ­tti­bā­da­ra­sā­mpa­rā­ya­sthā­ne u­pa­śa­ma­kaḥ kṣapakaḥ sū­kṣma­sā­mpa­rā­ya­sthā­ne u­pa­śa­ma­kaḥ kṣapakaḥ SAS-PS'55 30,10u­pa­śā­nta­ka­ṣā­ya­vī­ta­rā­ga­cha­dma­sthaḥ kṣī­ṇa­ka­ṣā­ya­vī­ta­rā­ga­cha­dma­sthaḥ sa­yo­ga­ke­va­lī a­yo­ga­ke­va­lī SAS-PS'55 30,11ceti | e­te­ṣā­me­va jī­va­sa­mā­sā­nāṃ ni­rū­pa­ṇā­rthaṃ ca­tu­rda­śa mā­rga­ṇā­sthā­nā­ni jñeyāni | gatī- SAS-PS'55 30,12ndri­ya­kā­ya­yo­ga­ve­da­ka­ṣā­ya­jñā­na­saṃ­ya­ma­da­rśa­na­le­śyā­bha­vya­sa­mya­ktva­sa­jñā­'­'­hā­ra­kā iti | SAS-PS'55 31,01tatra sa­tpra­rū­pa­ṇā dvividhā sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na asti mi­thyā­dṛ­ṣṭiḥ SAS-PS'55 31,02sā­sā­da­na­sa­mya­gdṛ­ṣṭi­ri­tye­va­mā­di | vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau sarvāsu pṛ­thi­vī­ṣu SAS-PS'55 31,03ādyāni catvāri gu­ṇa­sthā­nā­ni santi | ti­rya­gga­tau tānyeva saṃ­ya­tā­saṃ­ya­ta­sthā­nā­dhi­kā­ni SAS-PS'55 31,04santi | ma­nu­ṣya­ga­tau ca­tu­rda­śā­pi santi | de­va­ga­tau nā­ra­ka­va­t | i­ndri­yā­nu­vā­de­na e­ke­dri­yā­di­ṣu SAS-PS'55 31,05ca­tu­ri­ndri­ya­pa­rya­nte­ṣu e­ka­me­va mi­thyā­dṛ­ṣṭi­sthā­na­m | pa­ñce­ndri­ye­ṣu ca­tu­rda­śā­pi santi | SAS-PS'55 31,06kā­yā­nu­vā­de­na pṛ­thi­vī­kā­yādi­va­na­spa­ti­kā­yā­nte­ṣu e­ka­me­va mi­thyā­dṛ­ṣṭi­sthā­na­m | tra­sa­kā­ye­ṣu SAS-PS'55 31,07ca­tu­rda­śā­pi santi | yo­gā­nu­vā­de­na triṣu yogeṣu tra­yo­da­śa gu­ṇa­sthā­nā­ni bhavanti | tataḥ paraṃ SAS-PS'55 31,08a­yo­ga­ke­va­lī | ve­dā­nu­vā­de­na triṣu vedeṣu mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­ni santi | SAS-PS'55 31,09a­pa­ga­ta­ve­de­ṣu a­ni­vṛ­tti­bā­da­rā­dya­yo­ga­ke­va­lya­ntā­ni | ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­su SAS-PS'55 31,10mi­thyā­dṛ­ṣṭyā­dī­ni a­ni­vṛ­tti­bā­da­ra­sthā­nā­ntā­ni santi | lo­bha­ka­ṣā­ye tānyeva sū­kṣma­sā­mpa­rā­ya- SAS-PS'55 32,01sthā­nā­dhi­kā­ni | a­ka­ṣā­yaḥ u­pa­śā­nta­ka­ṣā­yaḥ kṣī­ṇa­ka­ṣā­yaḥ sa­yo­ga­ke­va­lī a­yo­ga­ke­va­lī SAS-PS'55 32,02ceti | jñā­nā­nu­vā­de­na ma­tya­jñā­na­śru­tā­jñā­na­vi­bha­ṅga­jñā­ne­ṣu mi­thyā­dṛ­ṣṭiḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 32,03ścāsti | ā­bhi­ni­bo­dhi­ka­śru­tā­va­dhi­jñā­ne­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­ni kṣī­ṇa­ka­ṣā­yā­ntā­ni SAS-PS'55 32,04santi | ma­naḥ­pa­rya­ya­jñā­ne pra­ma­tta­saṃ­ya­tā­da­yaḥ kṣī­ṇa­ka­ṣā­yā­ntāḥ santi | ke­va­la­jñā­ne sa­yo­go­'­yo- SAS-PS'55 32,05gaśca | saṃ­ya­mā­nu­vā­de­na saṃyatāḥ pra­ma­ttā­da­yo­'­yo­ga­ke­va­lya­ntāḥ | sā­mā­yi­ka­cche­do­pa­sthā­pa­nā­śu­ddhi- SAS-PS'55 32,06saṃyatāḥ pra­ma­ttā­da­yo­'­ni­vṛ­tti­sthā­nā­ntāḥ | pa­ri­hā­ra­vi­śu­ddhi­saṃ­ya­tāḥ pra­ma­ttā­ścā­pra­ma­ttā­śca | SAS-PS'55 32,07sū­kṣma­sā­mpa­rā­ya­śu­ddhi­saṃ­ya­tā e­ka­smi­nne­va sū­kṣma­sā­mpa­rā­ya­sthā­ne | ya­thā­khyā­ta­vi­hā­ra­śu­ddhi­saṃ­ya­tā SAS-PS'55 32,08u­pa­śā­nta­ka­ṣā­yā­da­yo­'­yo­ga­ke­va­lya­ntāḥ | saṃ­ya­tā­saṃ­ya­tā e­ka­smi­nte­va saṃ­ya­tā­saṃ­ya­ta­sthā­ne | a­saṃ­ya­tā SAS-PS'55 32,09ādyeṣu caturṣu gu­ṇa­sthā­ne­ṣu | da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­nā­ca­kṣu­rda­rśa­na­yo­rmi­thyā­dṛ­ṣṭyā­dī­ni SAS-PS'55 32,10kṣī­ṇa­ka­ṣā­yā­ntā­ni santi | a­va­dhi­da­rśa­ne a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­ni kṣī­ṇa­ka­ṣā­yā­ntā­ni | SAS-PS'55 32,11ke­va­la­da­rśa­ne sa­yau­ga­ke­va­lī a­yo­ga­ke­va­lī ca | le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­ka­po­ta­le­śyā­su mithyā- SAS-PS'55 32,12dṛ­ṣṭyā­dī­ni a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntā­ni santi | tejaḥ pa­dma­le­śya­yo­rmi­thyā­dṛ­ṣṭyā­dī­ni SAS-PS'55 33,01a­pra­ma­tta­sthā­nā­ntā­ni | śu­kla­le­śyā­yāṃ mi­thyā­dṛ­ṣṭa­yā­dī­ni sa­yo­ga­ke­va­lya­ntā­ni | aleśyā SAS-PS'55 33,02a­yo­ga­ke­va­li­naḥ | bha­vyā­nu­vā­de­na bhavyeṣu ca­tu­rda­śā­pi santi | abhavyā ādya eva sthāne | SAS-PS'55 33,03sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­ka­tve a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­ni a­yo­ga­ke­va­lya­ntā­ni SAS-PS'55 33,04santi | kṣā­yo­pa­śa­mi­ka­sa­mya­ktve a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­ni a­pra­ma­ttā­ntā­ni | au­pa­śa­mi­ka- SAS-PS'55 33,05samyaktve a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­ni u­pa­śā­nta­ka­ṣā­yā­ntā­ni | sā­sā­da­na­sa­mya­gdṛ­ṣṭiḥ samya- SAS-PS'55 33,06ṅmi­thyā­dṛ­ṣṭi­rmi­thyā­dṛ­ṣṭi­śca sve sve sthāne | saṃ­jñā­nu­vā­de­na saṃjñisu dvādaśa gu­ṇa­sthā­nā­ni SAS-PS'55 33,07kṣī­ṇa­ka­ṣā­yā­ntā­ni | a­saṃ­jñi­ṣu e­ka­me­va mi­thyā­dṛ­ṣṭi­sthā­na­m | ta­du­bha­ya­vya­pa­de­śa­ra­hi­taḥ sayoga- SAS-PS'55 33,08kevalī a­yo­ga­ke­va­lī ca | ā­hā­rā­nu­vā­de­na ā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭyā­dī­ni ke­va­lya­ntā­ni | SAS-PS'55 33,09a­nā­hā­ra­ke­ṣu vi­gra­ha­ga­tyā­pa­nne­ṣu trīṇi gu­ṇa­sthā­nā­ni mi­thyā­dṛ­ṣṭiḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭi­ra- SAS-PS'55 33,10saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­śca | sa­mu­dghā­ta­ga­taḥ sa­yo­ga­ke­va­lī a­yo­ga­ke­va­lī ca | siddhāḥ pa­ra­me­ṣṭhi­naḥ SAS-PS'55 33,11a­tī­ta­gu­ṇa­sthā­nāḥ | uktā sa­tpra­rū­pā­ṇā | SAS-PS'55 34,01sa­ṅkhyā­pra­rū­pa­ṇo­cya­te | sā dvividhā sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tāvat jīvā SAS-PS'55 34,02mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ sa­mya­ṅmi­thyā­dṛ­ṣṭa­yo­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ SAS-PS'55 34,03saṃ­ya­tā­saṃ­ya­tā­śca pa­lyo­pa­mā­sa­ṅkhye­ya­bhā­ga­pra­mi­tāḥ | pra­ma­tta­saṃ­ya­tāḥ ko­ṭī­pṛ­tha­ktva­sa­ṅkhyāḥ | SAS-PS'55 34,04pṛ­tha­ktva­mi­tyā­ga­ma­saṃ­jñā ti­sṛ­ṛ­ṇāṃ ko­ṭī­nā­mu­pa­ri na­vā­nā­ma­dhaḥ | a­pra­ma­tta­saṃ­ya­tāḥ saṃkhyeyāḥ | SAS-PS'55 34,05catvāra u­pa­śa­ma­kāḥ pra­ve­śe­na eko vā dvau­vā­tra­yo vā | u­tka­rṣe­ṇa ca­tuḥ­pa­ñcā­śa­t | sva­kā­le­na SAS-PS'55 34,06sa­mu­di­tāḥ saṃkhyeyāḥ | catvāraḥ kṣapakā a­yo­ga­ke­va­li­na­śca pra­ve­śe­na eko vā dvau­vā­tra­yo vā | SAS-PS'55 34,07u­tka­rṣe­ṇā­ṣṭo­tta­ra­śa­ta­saṃ­khyāḥ | sva­kā­le­na sa­mu­di­tāḥ saṃkhyeyāḥ | sa­yo­ga­ke­va­li­naḥ pra­ve­śe­na eko SAS-PS'55 34,08vā dvau vā trayo vā | u­tka­rṣe­ṇā­ṣṭo­tta­ra­śa­ta­saṃ­khyāḥ | sva­kā­le­na sa­mu­di­tāḥ śa­ta­sa­ha­sra­pṛ­tha- SAS-PS'55 34,09ktvasaṃkhyāḥ | SAS-PS'55 34,10vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau pra­tha­mā­yāṃ pṛthivyāṃ nārakā mi­thyā­dṛ­ṣṭa­yo­'­saṃ- SAS-PS'55 34,11khyeyāḥ śreṇayaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | dvi­tī­yā­di­ṣvā saptamyā mi­thyā­dṛ­ṣṭa­yaḥ śreṇya- SAS-PS'55 35,01saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | sa cā­saṃ­khye­ya­bhā­gaḥ a­saṃ­khye­yā yo­ja­na­ko­ṭī­ko­ṭyaḥ | sarvāsu pṛ­thi­vī­ṣu SAS-PS'55 35,02sā­sā­da­na­saṃ­mya­gdṛ­ṣṭa­yaḥ sa­mya­ṅmi­thyā­dṛ­ṣṭa­yo­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­ya­śca pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra- SAS-PS'55 35,03mitāḥ | ti­rya­gga­tau tiraścāṃ madhye mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­da­yaḥ SAS-PS'55 35,04saṃ­ya­tā­saṃ­ya­tā­ntāḥ pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | ma­nu­ṣya­ga­tau manuṣyā mi­thyā­dṛ­ṣṭa­yaḥ śreṇya- SAS-PS'55 35,05saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | sa cā­saṃ­khye­ya­bhā­gaḥ a­saṃ­khye­yā yo­ja­na­ko­ṭī­ko­ṭyaḥ | sā­sā­da­na­sa­mya- SAS-PS'55 35,06gdṛ­ṣṭyā­da­yaḥ saṃ­ya­tā­saṃ­ya­tā­ntāḥ saṃkhyeyāḥ | pra­ma­ttā­dī­nāṃ sā­mā­nyo­ktā saṃkhyā | de­va­ga­tau devā SAS-PS'55 35,07mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­yāḥ śreṇayaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅ- SAS-PS'55 35,08mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | i­ndri­yā­nu­vā­de­na e­ke­ndri­yā SAS-PS'55 36,01mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | dvī­ndri­yā­strī­ndri­yā­śca­tu­ri­ndri­yā a­saṃ­khye­yāḥ śreṇayaḥ prata- SAS-PS'55 36,02rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | pa­ñce­ndri­ye­ṣu mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­yāḥ śreṇayaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga- SAS-PS'55 36,03pramitāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­da­yo­'­yo­ga­ke­va­lya­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | kā­yā­nu­vā­de­na SAS-PS'55 36,04pṛ­thi­vī­kā­yi­kā a­pkā­yi­kā­ste­jaḥ­kā­yi­kā vā­yu­kā­yi­kā a­saṃ­khye­yā lokāḥ | va­na­spa­ti­kā- SAS-PS'55 36,05yikāḥ a­na­ntā­na­ntāḥ | tra­sa­kā­yi­ka­saṃ­khyā pa­ñce­ndri­ya­va­t | yo­gā­nu­vā­de­na ma­no­yo­gi­no vā- SAS-PS'55 36,06gyo­gi­na­śca mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­yāḥ śreṇayaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | kā­ya­yo­gi­no SAS-PS'55 36,07mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | trayāṇāmapi yogināṃ sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­da­yaḥ SAS-PS'55 36,08saṃ­ya­tā­saṃ­ya­tā­ntā pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | pra­ma­tta­saṃ­ya­tā­da­yaḥ­sa­yo­ga­ke­va­lya­ntāḥ SAS-PS'55 36,09saṃkhyeyāḥ | a­yo­ga­ke­va­li­naḥ sā­mā­nyo­kta­sa­ṅkhyāḥ | ve­dā­nu­vā­de­na strīvedāḥ SAS-PS'55 36,10puṃ­ve­dā­śca mi­thyā­dṛ­ṣṭa­yo­'­sa­ṅkhye­yāḥ śreṇayaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | na­puṃ­sa­ka- SAS-PS'55 37,01vedā mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | strīvedā na­puṃ­sa­ka­ve­dā­śca sā­sā­da­na­sa­mya­dṛ­ṣṭyā­da­yaḥ saṃya- SAS-PS'55 37,02tā­saṃ­ya­tā­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | pra­ma­tta­saṃ­ya­tā­da­yo­'­ni­vṛ­tti­bā­da­rā­ntāḥ saṃkhyeyāḥ | puṃvedāḥ SAS-PS'55 37,03sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dayo­'­ni­vṛ­tti­bā­da­rā­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | a­pa­ga­ta­ve­dā a­ni­vṛ­tti- SAS-PS'55 37,04bā­da­rā­da­yo­'­yo­ga­ke­va­lya­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­su mithyādṛ- SAS-PS'55 37,05ṣṭyādayaḥ saṃ­ya­tā­saṃ­ya­tā­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | pra­ma­tta­saṃ­ya­tā­da­yo­'­ni­vṛ­tti­bā­da­rā­ntāḥ SAS-PS'55 37,06saṃkhyeyāḥ | lo­bha­ka­ṣā­yā­ṇā­mu­kta eva kramaḥ | ayaṃ tu viśeṣaḥ sū­kṣma­sā­mpa­rā­ya­saṃ­ya­tāḥ sāmā- SAS-PS'55 37,07nyo­kta­saṃ­khyāḥ | a­ka­ṣā­yā u­pa­śā­nta­ka­ṣā­yā­da­yo­'­yo­ga­ke­va­lya­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | jñānā- SAS-PS'55 37,08nu­vā­de­na ma­tya­jñā­ni­naḥ śru­tā­jñā­ni­na­śca mi­thyā­dṛ­ṣṭisā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ sā­mā­nyo­kta­saṃ­khyāḥ | SAS-PS'55 38,01vi­bha­ṅga­jñā­ni­no mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­yāḥ śreṇayaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | sā­sā­da­na- SAS-PS'55 38,02sa­mya­gdṛ­ṣṭa­yaḥ pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | ma­ti­śru­ta­jñā­ni­no­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­da­yaḥ kṣīṇa- SAS-PS'55 38,03ka­ṣā­yā­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | a­va­dhi­jñā­ni­no­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­tā sāmānyo- SAS-PS'55 38,04ktasaṃkhyāḥ | pra­ma­tta­saṃ­ya­tā­da­yaḥ kṣī­ṇa­ka­pā­yā­ntāḥ saṃkhyeyāḥ | ma­naḥ­pa­rya­ya­jñā­ni­naḥ pra­ma­tta­saṃ­ya- SAS-PS'55 38,05tādayaḥ kṣī­ṇa­ka­ṣā­yā­ntāḥ saṃkhyeyāḥ | ke­va­la­jñā­ni­naḥ sayogā a­yo­gā­śca sā­mā­nyo­kta­saṃ- SAS-PS'55 38,06khyāḥ | saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­na­śu­ddhi­saṃ­ya­tāḥ pra­ma­ttā­da­yo­'­ni­vṛ­tti­bā­da­rā­ntāḥ SAS-PS'55 38,07sā­mā­nyo­kta­saṃ­khyāḥ | pa­ri­hā­ra­vi­śu­ddhi­saṃ­ya­tāḥ pra­ma­ttā­ścā­pra­ma­ttā­śca saṃkhyeyāḥ | sūkṣmasā- SAS-PS'55 38,08mpa­rā­ya­śu­ddhi­saṃ­ya­tā ya­thā­khyā­ta­vi­hā­ra­śu­ddhi­saṃ­ya­tāḥ saṃ­ya­tā­saṃ­ya­tā a­saṃ­ya­tā­śca sā­mā­nyo­kta- SAS-PS'55 38,09saṃkhyāḥ | da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­no mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­yāḥ śreṇayaḥ pra­ta­rā­saṃ­khye­ya­bhā­ga- SAS-PS'55 38,10pramitāḥ | a­ca­kṣu­rda­rśa­ni­no mi­thyā­dṛ­ṣṭa­yo­'­na­ntā­na­ntāḥ | ubhaye ca sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­da­yaḥ SAS-PS'55 39,01kṣī­ṇa­ka­ṣā­yā­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | a­va­dhi­da­rśa­ni­no­'­va­dhi­jñā­ni­va­t | ke­va­la­da­rśa­ni­naḥ SAS-PS'55 39,02ke­va­la­jñā­ni­va­t | le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­ka­po­ta­le­śyā mi­thyā­dṛ­ṣṭyā­da­yo­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya- SAS-PS'55 39,03ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | te­jaḥ­pa­dma­le­śyā mi­thyā­dṛ­ṣṭyā­da­yaḥ saṃ­ya­tā­saṃ­ya­tā­ntāḥ strīve- SAS-PS'55 39,04davat | pra­ma­ttā­pra­ma­tta­saṃ­ya­tāḥ saṃkhyeyāḥ | śu­kla­le­śyā mi­thyā­dṛ­ṣṭyā­da­yaḥ saṃ­ya­tā­saṃ­ya­tā­ntāḥ SAS-PS'55 39,05pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | pra­ma­ttā­pra­ma­tta­saṃ­ya­tāḥ saṃkhyeyāḥ | a­pū­rva­ka­ra­ṇā­da­yaḥ sayoga- SAS-PS'55 39,06ke­va­lya­ntā a­le­śyā­śca sā­mā­nyo­kta­saṃ­khyāḥ | bha­vyā­nu­vā­de­na bhavyeṣu mi­thyā­dṛ­ṣṭyā­da­yo­'- SAS-PS'55 39,07yo­ga­ke­va­lya­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | abhavyā anantāḥ | sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya- SAS-PS'55 39,08gdṛṣṭiṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga­pra­mi­tāḥ | saṃ­ya­tā­saṃ­ya­tā­da­ya u­pa­śā­nta­ka- SAS-PS'55 40,01ṣāyāntāḥ saṃkhyeyāḥ | catvāraḥ kṣapakāḥ sa­yo­ga­ke­va­li­no­'­yo­ga­ke­va­li­na­śca sā­mā­nyo­kta- SAS-PS'55 40,02saṃkhyāḥ | kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­da­yo­'­pra­ma­ttā­ntāḥ sā­mā­nyo­kta- SAS-PS'55 40,03saṃkhyāḥ | au­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­tāḥ pa­lyo­pa­mā­saṃ­khye­ya­bhā­ga- SAS-PS'55 40,04pramitāḥ | pra­ma­ttā­pra­ma­tta­saṃ­ya­tāḥ saṃkhyeyāḥ | catvāra au­pa­śa­mi­kāḥ sā­mā­nyo­kta­saṃ­khyāḥ | SAS-PS'55 40,05sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ sa­mya­ṅmi­thyā­dṛ­ṣṭa­yo mi­thyā­dṛ­ṣṭa­ya­śca sā­mā­nyo­kta­saṃ­khyāḥ | saṃ­jñā­nu­vā- SAS-PS'55 40,06dena saṃjñiṣu mi­thyā­dṛ­ṣṭyā­da­yaḥ kṣī­ṇa­ka­ṣā­yā­ntā­śca­kṣu­rda­rśa­ni­va­t | a­saṃ­jñi­no mi­thyā­dṛ­ṣṭa­yo- SAS-PS'55 40,07'­na­ntā­na­ntāḥ | ta­du­bha­ya­vya­pa­de­śa­ra­hi­tāḥ sā­mā­nyo­kta­saṃ­khyāḥ | ā­hā­rā­nu­vā­de­na ā­hā­ra­ke­ṣu SAS-PS'55 40,08mi­thyā­dṛ­ṣṭyā­da­yaḥ sa­yo­ga­ke­va­lya­ntāḥ sā­mā­nyo­kta­saṃ­khyāḥ | a­nā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭi­sā­sā- SAS-PS'55 40,09da­na­sa­mya­gdṛ ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ sā­mā­nyo­kta­saṃ­khyāḥ | sa­yo­ga­ke­va­li­naḥ saṃkhyeyāḥ | SAS-PS'55 40,10a­yo­ga­ke­va­li­naḥ sā­mā­nyo­kta­saṃ­khyāḥ | saṃkhyā nirṇītā | SAS-PS'55 41,01kṣe­tra­mu­cya­te | tat dvividhaṃ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tāvat mithyā- SAS-PS'55 41,02dṛṣṭīnāṃ sa­rva­lo­kaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dī­nā­ma­yo­ga­ke­va­lya­ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | SAS-PS'55 41,03sa­yo­ga­ke­va­li­nāṃ lo­ka­syā­saṃ­khye­ya­bhāgo­'­saṃ­khye­yā bhāgāḥ sa­rva­lo­ko vā | vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na SAS-PS'55 41,04na­ra­ka­ga­tau sarvāsu pṛ­thi­vī­ṣu nā­ra­kā­ṇāṃ caturṣu gu­ṇa­sthā­ne­ṣu lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | ti­rya­gga­tau SAS-PS'55 41,05tiraścāṃ mi­thyā­dṛ­ṣṭyā­di­saṃ­ya­tā­saṃ­ya­tā­ntā­nāṃ sā­mā­nyo­ktaṃ kṣetram | ma­nu­ṣya­ga­tau ma­nu­ṣyā­ṇāṃ SAS-PS'55 41,06mi­thyā­dṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | sa­yo­ga­ke­va­li­nāṃ sā­mā­nyo­ktaṃ SAS-PS'55 41,07kṣetram | de­va­ga­tau devānāṃ sarveṣāṃ caturṣu gu­ṇa­sthā­ne­ṣu lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | i­ndri­yā­nu­vā­de­na SAS-PS'55 41,08e­ke­ndri­yā­ṇāṃ kṣetraṃ sa­rva­lo­kaḥ | vi­ka­le­ndri­yā­ṇāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | pa­ñce­ndri­yā­ṇāṃ SAS-PS'55 41,09ma­nu­ṣya­va­t | kā­yā­nu­vā­de­na pṛ­thi­vī­kā­yā­di­va­na­spa­ti­kā­yā­ntā­nāṃ sa­rva­lo­kaḥ | trasakā- SAS-PS'55 41,10yikānāṃ pa­ñce­ndri­ya­va­t | yo­gā­nu­vā­de­na vā­ṅma­na­sa­yo­gi­nāṃ mi­thyā­dṛ­ṣṭyā­di­sa­yo­ga­ke­va­lya- SAS-PS'55 42,01ntānāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | kā­ya­yo­gi­nāṃ mi­thyā­dṛ­ṣṭyā­di­sa­yo­ga­ke­va­lya­ntā­nā­ma­yo­ga- SAS-PS'55 42,02ke­va­li­nāṃ ca sā­mā­nyo­ktaṃ kṣetram | ve­dā­nu­vā­de­na strī­puṃ­ve­dā­nāṃ mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­ti­bā- SAS-PS'55 42,03da­rā­ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | na­puṃ­sa­ka­ve­dā­nāṃ mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nā- SAS-PS'55 42,04ma­pa­ga­ta­ve­dā­nāṃ ca sā­mā­nyo­ktaṃ kṣetram | ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­ka­ṣā­yā­ṇāṃ lobha- SAS-PS'55 42,05ka­ṣā­yā­ṇāṃ ca mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nāṃ sū­kṣma­sā­mpa­rā­yā­ṇā­ma­ka­ṣā­yā­ṇāṃ ca sāmā- SAS-PS'55 42,06nyoktaṃ kṣetram | jñā­nā­nu­vā­de­na ma­tya­jñā­ni­śru­tā­jñā­ni­nāṃ mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ SAS-PS'55 42,07sā­mā­nyo­ktaṃ kṣetram | vi­bha­ṅga­jñā­ni­nāṃ mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ lo­ka­syā­saṃ­khye- SAS-PS'55 42,08yabhāgaḥ | ā­bhi­ni­bo­dhi­ka­śru­tā­va­dhi­jñā­ni­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dī­nāṃ kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ SAS-PS'55 42,09ma­naḥ­pa­rya­ya­jñā­ni­nāṃ ca pra­ma­ttā­dī­nāṃ kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ ke­va­la­jñā­ni­nāṃ sa­yo­gā­nā­ma­yo­gā­nāṃ SAS-PS'55 42,10ca sā­mā­nyo­ktaṃ kṣetram | saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­nā­śu­ddhi­saṃ­ya­tā­nāṃ caturṇāṃ SAS-PS'55 42,11pa­ri­hā­ra­vi­śu­ddhi­saṃ­ya­tā­nāṃ pra­ma­ttā­pra­ma­ttā­nāṃ sū­kṣma­sā­mpa­rā­ya­śu­ddhi­saṃ­ya­tā­nāṃ ya­thā­khyā­ta- SAS-PS'55 43,01vi­hā­ra­śu­ddhi­saṃ­ya­tā­nāṃ caturṇāṃ saṃ­ya­tā­saṃ­ya­tā­nā­ma­saṃ­ya­tā­nāṃ ca caturṇāṃ sā­mā­nyo­ktaṃ kṣetram | SAS-PS'55 43,02da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­nāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ lo­ka­syā­saṃ­khya­ya­bhā­gaḥ | SAS-PS'55 43,03a­ca­kṣu­rda­rśa­ni­nāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ sā­mā­nyo­ktaṃ kṣetram | a­va­dhi­da­rśa­ni- SAS-PS'55 43,04nā­ma­va­dhi­jñā­ni­va­t | ke­va­la­da­rśa­ni­nāṃ ke­va­la­jñā­ni­va­t | le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­kā­po­ta- SAS-PS'55 43,05leśyānāṃ mi­thyā­dṛ­ṣṭyā­dya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntā­nāṃ sā­mā­nyo­ktaṃ kṣetram | te­jaḥ­pa­dma­le­śyā­nāṃ SAS-PS'55 43,06mi­thyā­dṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | śu­kla­le­śyā­nāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī- SAS-PS'55 43,07ṇa­ka­ṣā­yā­ntā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | sa­yo­ga­ke­va­li­nā­ma­le­śyā­nāṃ ca sā­mā­nyo­ktaṃ SAS-PS'55 43,08kṣetram | bha­vyā­nu­vā­de­na bhavyānāṃ ca­tu­rda­śā­nāṃ sā­mā­nyo­ktaṃ kṣetram | a­bha­vyā­nāṃ sarva- SAS-PS'55 43,09lokaḥ | sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭī­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ SAS-PS'55 43,10kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭī­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nā­mau­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭī­nā­ma­saṃ­ya- SAS-PS'55 43,11ta­sa­mya­gdṛ­ṣṭyā­dyu­pa­śā­nta­ka­ṣā­yā­ntā­nāṃ sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ sa­mya­ṅmi­thyā­dṛ­ṣṭī­nāṃ SAS-PS'55 44,01mi­thyā­dṛ­ṣṭī­nāṃ ca sā­mā­nyo­ktaṃ kṣetram | sa­ñjñā­nu­vā­de­na sañjñināṃ ca­kṣu­rda­rśa­ni­va­t | asa- SAS-PS'55 44,02ñjñināṃ sa­rva­lo­kaḥ | ta­du­bha­ya­vya­pa­de­śa­ra­hi­tā­nāṃ sā­mā­nyo­ktaṃ kṣetram | ā­hā­rā­nu­vā­de­na SAS-PS'55 44,03ā­hā­ra­kā­ṇāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ sā­mā­nyo­ktaṃ kṣetram | sa­yo­ga­ke­va­li­nāṃ SAS-PS'55 44,04lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | a­nā­hā­ra­kā­ṇāṃ mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya- SAS-PS'55 44,05yo­ga­ke­va­li­nāṃ sā­mā­nyo­ktaṃ kṣetram | sa­yo­ga­ke­va­li­nāṃ lo­ka­syā­saṃ­khye­yā bhāgāḥ sa­rva­lo­ko SAS-PS'55 44,06vā | kṣe­tra­ni­rṇa­yaḥ kṛtaḥ | SAS-PS'55 46,01spa­rśa­na­mu­cya­te | tad dvividhaṃ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tāvat mithyā- SAS-PS'55 46,02dṛṣṭibhiḥ sa­rva­lo­kaḥ spṛṣṭaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ aṣṭau dvādaśa SAS-PS'55 46,03vā ca­tu­rda­śa­bhā­gā deśonāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya- SAS-PS'55 46,04bhāgaḥ aṣṭau ca­tu­rda­śa­bhā­gā vā deśonāḥ | saṃ­ya­tā­saṃ­ya­tai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ ṣaṭ caturda- SAS-PS'55 46,05śabhāgā vā deśonāḥ | pra­ma­tta­saṃ­ya­tā­dī­nā­ma­yo­ga­ke­va­lya­ntā­nāṃ kṣe­tra­va­tspa­rśa­na­m | SAS-PS'55 46,06vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau pra­tha­mā­yāṃ pṛthivyāṃ nā­ra­kai­śca­tu­rgu­ṇa­sthā­nai­rlo­ka­syā­saṃ- SAS-PS'55 46,07khye­ya­bhā­gaḥ­spṛ­ṣṭaḥ | dvi­dī­yā­di­ṣu prā­ksa­pta­myā mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ- SAS-PS'55 46,08khye­ya­bhā­gaḥ eko dvau trayaḥ catvāraḥ pañca ca­tu­rda­śa­bhā­gā vā deśonāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭya­saṃ­ya- SAS-PS'55 47,01ta­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | saptamyāṃ pṛthivyāṃ mi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ SAS-PS'55 47,02ṣaṭ ca­tu­rda­śa­bhā­gā vā deśonāḥ | śe­ṣai­stri­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | ti­rya­gga­tau tiraścāṃ SAS-PS'55 47,03mi­thyā­dṛ­ṣṭi­bhiḥ sa­rva­lo­kaḥ spṛṣṭaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ sapta SAS-PS'55 47,04ca­tu­rda­śa­bhā­gā vā deśonāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | a­saṃ­ya­ta­sa- SAS-PS'55 47,05myagdṛṣṭisaṃ­ya­tā­saṃ­ya­tai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ ṣaṭ ca­tu­rda­śa­bhā­gā vā deśonāḥ | ma­nu­ṣya­ga­tau SAS-PS'55 47,06ma­nu­ṣyai­rmi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ sa­rva­lo­ko vā spṛṣṭaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 47,07bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ sapta ca­tu­rda­śa­bhā­gā vā deśonāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭyā­dī­nā- SAS-PS'55 48,01ma­yo­ga­ke­va­lya­ntā­nāṃ kṣe­tra­va­tspa­rśa­na­m | de­va­ga­tau de­vai­rmi­thyā­dṛ­ṣṭi­sāsā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo- SAS-PS'55 48,02ka­syā­saṃ­khye­ya­bhā­gaḥ aṣṭau nava ca­tu­rda­śa­bhā­gā vā deśonāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭya­saṃ­ya­ta- SAS-PS'55 48,03sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ aṣṭau ca­tu­rda­śa­bhā­gā vā deśonāḥ | SAS-PS'55 48,04i­ndri­yā­nu­vā­de­na e­ke­ndri­yaiḥ sa­rva­lo­kaḥ spṛṣṭaḥ | vi­ka­le­ndri­yai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ SAS-PS'55 48,05sa­rva­lo­ko vā | pa­ñce­ndri­ye­ṣu mi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ aṣṭau ca­tu­rda­śa­bhā­gā vā SAS-PS'55 48,06deśonāḥ sa­rva­lo­ko vā | śeṣāṇāṃ sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 49,01kā­yā­nu­vā­de­na sthā­va­ra­kā­yi­kaiḥ sa­rva­lo­kaḥ spṛṣṭaḥ | tra­sa­kā­yi­nāṃ pa­ñce­ndri­ya­va­t SAS-PS'55 49,02spa­rśa­na­m | SAS-PS'55 49,03yo­gā­nu­vā­de­na vā­ṅma­na­sa­yo­gi­nāṃ mi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ aṣṭau catu- SAS-PS'55 49,04rda­śa­bhā­gā vā deśonāḥ sa­rva­lo­ko vā | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dī­nāṃ kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ SAS-PS'55 49,05sā­mā­nyo­ktaṃ spa­rśa­na­m | sa­yo­ga­ke­va­li­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | kā­ya­yo­gi­nāṃ mithyā- SAS-PS'55 49,06dṛ­ṣṭa­yā­dī­nāṃ sa­yo­ga­ke­va­lya­ntā­nā­ma­yo­ga­ke­va­li­nāṃ ca sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 49,07ve­dā­nu­vā­de­na strīpuṃ­ve­dai­rmi­thyā­dṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ spṛṣṭaḥ aṣṭau SAS-PS'55 49,08ca­tu­rda­śa­bhā­gā vā deśonāḥ sa­rva­lo­kovā | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhiḥ lo­ka­syā­saṃ­khye­ya- SAS-PS'55 50,01bhāgaḥ aṣṭau nava ca­tu­rda­śa­bhā­gā vā deśonāḥ | sa­mya­mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nāṃ SAS-PS'55 50,02sā­mā­nyo­ktaṃ spa­rśa­na­m | na­puṃ­sa­ka­ve­de­ṣu mi­thyā­dṛ­ṣṭī­nāṃ sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ ca sāmā- SAS-PS'55 50,03nyoktaṃ spa­rśa­na­m | sa­mya­ṅmi­thyādṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā- SAS-PS'55 50,04saṃ­ya­tai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ ṣaṭ ca­tu­rda­śa­bhā­gā vā deśonāḥ | pra­ma­ttā­dya­ni­vṛ­tti­bā­da­rā­ntā- SAS-PS'55 50,05nā­ma­pa­ga­ta­ve­dā­ṇāṃ ca sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 51,01ka­ṣā­yā­nu­vā­de­na ca­tu­ṣka­ṣā­yā­ṇā­ma­ka­ṣā­yā­ṇāṃ ca sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 51,02jñā­nā­nu­vā­de­na ma­tya­jñā­ni­śru­tā­jñā­ni­nāṃ mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ sāmā- SAS-PS'55 51,03nyoktaṃ spa­rśa­na­m | vi­bha­ṅga­jñā­ni­nāṃ mi­thyā­dṛ­ṣṭī­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ aṣṭau SAS-PS'55 51,04ca­tu­rda­śa­bhā­gā vā deśonāḥ sa­rva­lo­ko vā | sā­sā­da­na­sa­mya­gdṛ­ṣṭī­nāṃ sā­mā­nyo­ktaṃ SAS-PS'55 51,05spa­rśa­na­m | ā­bhi­ni­bo­dhi­ka­śru­tā­va­ghi­ma­naḥ­pa­rya­ya­ke­va­la­jñā­ni­nāṃ sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 51,06saṃ­ya­mā­nu­vā­de­na saṃ­ya­tā­nāṃ sarveṣāṃ saṃ­ya­tā­saṃ­ya­tā­nā­ma­saṃ­ya­tā­nāṃ ca sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 51,07da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­nāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ pa­ñce­ndri­ya- SAS-PS'55 51,08vat | a­ca­kṣu­rda­rśa­ni­nāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nā­ma­va­dhi­ke­va­la­da­rśa­ni­nāṃ ca sāmā- SAS-PS'55 51,09nyoktaṃ spa­rśa­na­m | SAS-PS'55 51,10le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­kā­po­ta­le­śyai­rmi­thyā­dṛ­ṣṭi­bhiḥ sa­rva­lo­kaḥ spṛṣṭaḥ | SAS-PS'55 52,01sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ pañca catvāro dvau ca­tu­rda­śa­bhā­gā vā deśonāḥ | SAS-PS'55 52,02sa­mya­ṅmi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | te­jo­le­śyai­rmi­thyā­dṛ­ṣṭi­sā­sā- SAS-PS'55 52,03da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ aṣṭau nava ca­tu­rda­śa­bhā­gā vā deśonāḥ | samya- SAS-PS'55 52,04gmi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ aṣṭau ca­tu­rda­śa­bhā­gā vā deśonāḥ | SAS-PS'55 52,05saṃ­ya­tā­saṃ­ya­tai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ a­dhya­rdha­ca­tu­rda­śa­bhā­gā vā deśonāḥ | pra­ma­ttā­pra­ma­ttai­rlo- SAS-PS'55 52,06ka­syā­saṃ­khye­ya­bhā­gaḥ | pa­dma­le­śyai­rmi­thyā­dṛ­ṣṭyā­dya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ SAS-PS'55 53,01aṣṭau ca­tu­rda­śa­bhā­gā vā deśonāḥ | saṃ­ya­tā­saṃ­ya­tai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ pañca ca­tu­rda­śa- SAS-PS'55 53,02bhāgā vā deśonāḥ | pra­ma­ttā­pra­ma­ttai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ | śu­kla­le­śyai­rmiṃ­thyā­dṛ­ṣṭyā­di­saṃ- SAS-PS'55 53,03ya­tā­saṃ­ya­tā­ntai­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ ṣaṭ ca­tu­rda­śa­bhā­gā vā deśonāḥ | pra­ma­ttā­di­sa­yo­ga- SAS-PS'55 53,04ke­va­lya­ntā­nāṃ a­le­śyā­nāṃ ca sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 53,05bha­vyā­nu­vā­de­na bhavyānāṃ mi­thyā­dṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ sā­mā­nyo­ktaṃ spa­rśa­na­m | SAS-PS'55 53,06abhavyaiḥ sa­rva­lo­kaḥ spṛṣṭaḥ | SAS-PS'55 53,07sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭī­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ SAS-PS'55 54,01sā­mā­nyo­kta­m | kiṃtu saṃ­ya­tā­saṃ­ya­tā­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭī­nāṃ SAS-PS'55 54,02sā­mā­nyo­kta­m | au­pa­śa­mi­ka­sa­mya­ktvā­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭī­nāṃ sā­mā­nyo­kta­m | śeṣāṇāṃ SAS-PS'55 54,03lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭi­mi­thyā­dṛ­ṣṭī­nāṃ sā­mā­nyo­kta­m | SAS-PS'55 54,04sa­ñjñā­nu­vā­de­na sañjñināṃ ca­kṣu­rda­rśa­ni­va­t | a­sa­ñjñi­bhiḥ sa­rva­lo­kaḥ spṛṣṭaḥ | SAS-PS'55 54,05ta­du­bha­ya­vya­pa­de­śa­ra­hi­tā­nāṃ sā­mā­nyo­kta­m | SAS-PS'55 54,06ā­hā­rā­nu­vā­de­na ā­hā­ra­kā­ṇāṃ mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ sā­mā­nyo­kta­m | SAS-PS'55 54,07sa­yo­ga­ke­va­li­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | a­nā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭi­bhiḥ sa­rva­lo­kaḥ spṛṣṭaḥ | SAS-PS'55 54,08sā­sā­da­na­sa­mya­gdṛ­ṣṭi­bhi­rlo­ka­syā­saṃ­khye­ya­bhā­gaḥ e­kā­da­śa ca­tu­rda­śa­bhā­gā vā deśonāḥ | SAS-PS'55 54,09a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­bhiḥ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ ṣaṭ ca­tu­rda­śa bhāgā vā deśonāḥ | sayoga- SAS-PS'55 54,10ke­va­li­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gāḥ sa­rva­lo­ko vā | a­yo­ga­ke­va­li­nāṃ lo­ka­syā­saṃ­khye­ya­bhā­gaḥ | SAS-PS'55 54,11sparśanaṃ vyā­khyā­ta­m | SAS-PS'55 55,01kālaḥ pra­stū­ya­te | sa dvividhaḥ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tāvat SAS-PS'55 55,02mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vā­pe­kṣa­yā trayo bhaṅgāḥ | a­nā­di­ra­pa- SAS-PS'55 55,03rya­va­sā­naḥ anādiḥ sa­pa­rya­va­sā­naḥ sādiḥ sa­pa­rya­va­sā­na­śce­ti | tatra sādiḥ sa­pa­rya­va­sā­no SAS-PS'55 55,04ja­gha­nye­nā­nta­rmu­hū­rttaḥ | u­tka­rṣe­ṇā­rdha­pu­dga­la­pa­ri­va­rtto deśonaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭe­rnā­nā­jī- SAS-PS'55 55,05vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ prati jaghanye- SAS-PS'55 55,06naikaḥ samayaḥ | u­tka­rṣe­ṇa ṣa­ḍā­va­li­kāḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā jaghanye- SAS-PS'55 55,07nā­nta­rmu­hū­rttaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ prati jaghanyaḥ u­tkṛ­ṣṭa­ścā­nta- SAS-PS'55 55,08rmuhūrttaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta- SAS-PS'55 55,09rmuhūrttaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | saṃ­ya­tā­saṃ­ya­ta­sya nā­nā­jī­vā­pe- SAS-PS'55 55,10kṣayā sa­rvaḥ­kā­laḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rttaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī deśonā | SAS-PS'55 56,01pra­ma­ttā­pra­ma­tta­yo­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ prati ja­gha­nye­nai­kaḥ samayaḥ | utkarṣe- SAS-PS'55 56,02ṇā­nta­rmu­hū­rttaḥ | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca ja­gha­nye­nai­kaḥ SAS-PS'55 56,03samayaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | caturṇāṃ kṣa­pa­kā­ṇā­ma­yo­ga­ke­va­li­nāṃ ca nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 56,04e­ka­jī­vā­pe­kṣa­yā ca ja­gha­nya­śco­tkṛ­ṣṭa­śca­ntā­rmu­hū­rtaḥ | sa­yo­ga­ke­va­li­nāṃ nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 56,05sa­rva­kā­laḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇaṃ pū­rva­ko­ṭī deśonā | SAS-PS'55 56,06vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau nā­ra­ke­ṣu saptasu pṛ­thi­vī­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā- SAS-PS'55 56,07pekṣayā sa­rva­kā­laḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­ntta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa ya­thā­saṃ­khyaṃ eka-tri-sapta- SAS-PS'55 56,08daśa-sa­pta­da­śa-dvā­viṃ­śa­ti-tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭeḥ sa­mya­gmi­thyā­dṛ­ṣṭe­śca SAS-PS'55 56,09sā­mā­nyo­ktaḥ kālaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ prati SAS-PS'55 56,10ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa ukta e­vo­tkṛ­ṣṭo deśonaḥ | SAS-PS'55 57,01ti­rya­gga­tau tiraścāṃ mi­thyā­dṛ­ṣṭī­nāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ prati SAS-PS'55 57,02ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri­va­rtāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 57,03sa­mya­gmi­thyā­dṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­tā­nāṃ sā­mā­nyo­ktaḥ kālaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 57,04sa­rva­kā­laḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa trīṇi pa­lyo­pa­mā­ni | SAS-PS'55 57,05ma­nu­ṣya­ga­tau ma­nu­ṣye­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ prati jaghanye- SAS-PS'55 57,06nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa trīṇi pa­lyo­pa­mā­ni pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­kā­ni | sā­sā­da­na­sa­mya- SAS-PS'55 57,07gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | e­ka­jī­vaṃ prati jagha- SAS-PS'55 57,08nyenaikaḥ samayaḥ | u­tka­rṣe­ṇa ṣa­ḍā­va­li­kāḥ | sa­mya­gmi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā- SAS-PS'55 57,09pekṣa yā ca ja­gha­nya­śco­tkṛ­ṣṭa­ścā­nta­rmu­hū­rtaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | SAS-PS'55 57,10e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa trīṇi pa­lyo­pa­mā­ni sā­ti­re­kā­ṇi | śeṣāṇāṃ SAS-PS'55 58,01sā­mā­nyo­ktaḥ kālaḥ | SAS-PS'55 58,02de­va­ga­tau deveṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta- SAS-PS'55 58,03rmuhūrtaḥ | u­tka­rṣe­ṇai­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭeḥ sa­mya­gmi­thyā­dṛ­ṣṭe­śca sāmā- SAS-PS'55 58,04nyoktaḥ kālaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta- SAS-PS'55 58,05rmuhūrtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi | SAS-PS'55 58,06i­ndri­yā­nu­vā­de­na e­ke­ndri­yā­ṇāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ prati ja­gha­nye­na SAS-PS'55 58,07kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yā pu­dga­la­pa­ri­va­rtāḥ | vi­ka­le­ndri­yā­ṇāṃ SAS-PS'55 58,08nā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ prati ja­gha­nye­na kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇa SAS-PS'55 58,09saṃ­khye­yā­ni va­rṣa­sa­ha­srā­ṇi | pa­ñce­ndri­ye­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ SAS-PS'55 58,10prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­sa­ha­sraṃ pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ka­m | śeṣāṇāṃ SAS-PS'55 58,11sā­mā­nyo­ktaḥ kālaḥ | SAS-PS'55 59,01kā­yā­nu­vā­de­na pṛ­thi­vya­pte­jo­vā­yu­kā­yi­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | SAS-PS'55 59,02e­ka­jī­vaṃ prati ja­gha­nye­na kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇā­saṃ­khye­yā lokāḥ | va­na­spa­ti­kā­yi­kā- SAS-PS'55 59,03nā­me­ke­ndri­ya­va­t | tra­sa­kā­yi­ke­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ prati SAS-PS'55 59,04ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ke | śeṣāṇāṃ SAS-PS'55 59,05pa­ñce­ndri­ya­va­t | SAS-PS'55 59,06yo­gā­nu­vā­de­na vā­ṅma­na­sa­yo­gi­ṣu mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma- SAS-PS'55 59,07tta­sa­yo­ga­ke­va­li­nāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | utka- SAS-PS'55 59,08rṣe­ṇā­nta­rmu­hū­rtaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭeḥ sā­mā­nyo­ktaḥ kālaḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 59,09ja­gha­nye­nai­ka­sa­ma­yaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ prati ja­gha­nye­nai­kaḥ samayaḥ | SAS-PS'55 60,01u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ kṣa­pa­kā­ṇāṃ ca nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā SAS-PS'55 60,02ca ja­gha­nyai­nai­ka­sa­ma­yaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | kā­ya­yo­gi­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarva- SAS-PS'55 60,03kālaḥ | e­ka­jī­vaṃ prati ja­gha­nye­nai­ka­sa­ma­yaḥ | u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri- SAS-PS'55 60,04vartāḥ | śe­ṣā­ṇā­ma­no­yo­gi­va­t | a­yo­gā­nāṃ sā­mā­nya­va­t | SAS-PS'55 60,05ve­dā­nu­vā­de­na strī­ve­de­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | e­ka­jī­vaṃ prati SAS-PS'55 60,06ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pa­lyo­pa­ma­śa­ta­pṛ­tha­ktva­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dya­ni­vṛ­tti- SAS-PS'55 60,07bā­da­rā­ntā­nāṃ sā­mā­nyo­ktaḥ kālaḥ | kiṃ tu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sa­rva­kā­laḥ | SAS-PS'55 60,08e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pa­ñca­pa­ñcā­śa­tpa­lyo­pa­mā­ni de­śo­nā­ni | SAS-PS'55 60,09puṃ­ve­de­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 60,10u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nāṃ sāmā- SAS-PS'55 60,11nyoktaḥ kālaḥ | na­puṃ­sa­ka­ve­de­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ prati SAS-PS'55 61,01ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri­va­rtāḥ | sā­sā­da­na­sa­mya- SAS-PS'55 61,02gdṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nāṃ sā­mā­nya­va­t | kiṃ tva­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 61,03sarvaḥ kālaḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi SAS-PS'55 61,04de­śo­nā­ni | a­pa­ga­ta­ve­dā­nāṃ sā­mā­nya­va­t | SAS-PS'55 61,05ka­ṣā­yā­nu­vā­de­na ca­tu­ṣka­ṣā­yā­ṇāṃ mi­thyā­dṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ ma­no­yo­gi­va­t | SAS-PS'55 61,06dva­yo­ru­pa­śa­ma­ka­yo­rdva­yoḥ kṣa­pa­ka­yoḥ ke­va­la­lo­bha­sya ca a­ka­ṣā­yā­ṇāṃ ca sā­mā­nyo­ktaḥ kālaḥ | SAS-PS'55 61,07jñā­nā­nu­vā­de­na ma­tya­jñā­ni­śru­tā­jñā­ni­ṣu mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya­gdṛ­ṣṭyoḥ sāmā- SAS-PS'55 61,08nyavat | vi­bha­ṅga­jñā­ni­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ prati SAS-PS'55 61,09ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | sā­sā­da­na­sa­mya- SAS-PS'55 61,10gdṛṣṭeḥ sā­mā­nyo­ktaḥ kālaḥ | ā­bhi­ni­bo­dhi­ka­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­la­jñā­ni­nāṃ ca SAS-PS'55 61,11sā­mā­nyo­ktaḥ | SAS-PS'55 62,01saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­na­pa­ri­hā­ra­vi­śu­ddhi­sū­kṣma­sā­mpa­rā­ya­ya­thā­khyā- SAS-PS'55 62,02ta­śu­ddhi­saṃ­ya­tā­nāṃ saṃ­ya­tā­saṃ­ya­tā­nā­ma­saṃ­ya­tā­nāṃ ca caturṇāṃ sā­mā­nyo­ktaḥ kālaḥ | SAS-PS'55 62,03da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ SAS-PS'55 62,04prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dī­nāṃ SAS-PS'55 62,05kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ sā­mā­nyo­ktaḥ kālaḥ | a­ca­kṣu­rda­rśa­ni­ṣu mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā- SAS-PS'55 62,06yāntānāṃ sā­mā­nyo­ktaḥ kālaḥ | a­va­dhi­ke­va­la­da­rśa­ni­no­ra­va­dhi­ke­va­la­jñā­ni­va­t | SAS-PS'55 62,07le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­ka­po­ta­le­śyā­su mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | SAS-PS'55 62,08e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsa­pta­da­śa­sa­pta­sā­ga­ro­pa­mā­ṇi sāti- SAS-PS'55 62,09rekāṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭyoḥ sā­mā­nyo­ktaḥ kālaḥ | a­saṃ­ya­ta­sa­mya­gdṛ- SAS-PS'55 62,10ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa trayastriṃ- SAS-PS'55 63,01śa­tsa­pta­da­śa­sa­pta­sā­ga­ro­pa­mā­ṇi de­śo­nā­ni | te­jaḥ­pa­dma­le­śya­yo­rmi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyo- SAS-PS'55 63,02rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sāga- SAS-PS'55 63,03ropame a­ṣṭā­da­śa ca sā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā- SAS-PS'55 63,04dṛṣṭyoḥ sā­mā­nyo­ktaḥ kālaḥ | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­ttā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sa­rvaḥ­kā­laḥ | SAS-PS'55 63,05e­ka­jī­vaṃ prati ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | śu­kla­le­śyā­nāṃ mi­thyā­dṛ­ṣṭe­rnā­nā- SAS-PS'55 63,06jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇai­ka­triṃ­śa­tsā­ga­ro- SAS-PS'55 63,07pamāṇi sā­ti­re­kā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­di­sa­yo­ga­ke­va­lya­ntā­nā­ma­le­śyā­nāṃ ca sā­mā­nyo­ktaḥ SAS-PS'55 63,08kālaḥ | kiṃ tu saṃ­ya­tā­saṃ­ya­ta­sya nā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ prati ja­gha­nye­nai­kaḥ SAS-PS'55 63,09samayaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | SAS-PS'55 63,10bha­vyā­nu­vā­de­na bhavyeṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vā­pe­kṣa­yā SAS-PS'55 63,11dvau bhaṅgau | anādiḥ sa­pa­rya­va­sā­naḥ sādiḥ sa­pa­rya­va­sā­na­śca | tatra sādiḥ sa­pa­rya­va­sā­no SAS-PS'55 64,01ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇā­rddha­pu­dga­la­pa­ri­va­rto deśonaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dya­yo­ga- SAS-PS'55 64,02ke­va­lya­ntā­nāṃ sā­mā­nyo­ktaḥ kālaḥ | a­bha­vyā­nā­ma­nā­di­ra­pa­rya­va­sā­naḥ | SAS-PS'55 64,03sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭī­nā­ma­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ SAS-PS'55 64,04sā­mā­nyo­ktaḥ kālaḥ | kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭī­nāṃ caturṇāṃ sā­mā­nyo­ktaḥ kālaḥ | aupa- SAS-PS'55 64,05śa­mi­ka­sa­mya­ktve­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­ta­yo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 64,06u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ prati ja­gha­nya­śco­tkṛ­ṣṭa­ścā­nta­rmu­hū­rtaḥ | prama- SAS-PS'55 64,07ttā­pra­ma­tta­yo­śca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ ca nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca ja­gha­nye­nai­kaḥ | SAS-PS'55 64,08samayaḥ | u­tka­rṣe­ṇā­nta­rmu­hū­rtaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭi­mi­thyā­dṛ­ṣṭī­nāṃ sāmā- SAS-PS'55 64,09nyoktaḥ kālaḥ | SAS-PS'55 64,10sa­ñjñā­nu­vā­de­na saṃjñiṣu mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­tti­bā­da­rā­ntā­nāṃ puṃ­ve­da­va­t | śeṣāṇāṃ SAS-PS'55 64,11sā­mā­nyo­ktaḥ | a­saṃ­jñi­nāṃ nā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ prati ja­gha­nye­na kṣu­dra­bha­va- SAS-PS'55 64,12grahaṇam | u­tka­rṣe­ṇā­na­ntaḥ­kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri­va­rtāḥ | ta­du­bha­ya­vya­pa­de­śa­ra­hi­tā­nāṃ SAS-PS'55 65,01sā­mā­nyo­ktaḥ | SAS-PS'55 65,02ā­hā­rā­nu­vā­de­na ā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sarvaḥ kālaḥ | e­ka­jī­vaṃ SAS-PS'55 65,03prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇāṃ­gu­lā­saṃ­khye­ya­bhā­gaḥ a­saṃ­khye­yāsaṃkhyeyā u­tsa­rpī­ṇya­va- SAS-PS'55 65,04sarpiṇyaḥ | śeṣāṇāṃ sā­mā­nyo­ktaḥ kālaḥ | a­nā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 65,05sarvaḥ kālaḥ | e­ka­jī­vaṃ prati ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa trayaḥ samayāḥ | sā­sā­da­na­sa­mya- SAS-PS'55 65,06gdṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇā­va­li­kā­yā SAS-PS'55 65,07a­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ prati ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa dvau samayau | sa­yo­ga­ke­va- SAS-PS'55 65,08lino nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­na trayaḥ samayāḥ | u­tka­rṣe­ṇa saṃkhyeyāḥ samayāḥ | e­ka­jī­vaṃ SAS-PS'55 65,09prati ja­gha­nya­śco­tkṛ­ṣṭa­śca trayaḥ samayāḥ | a­yo­ga­ke­va­li­nāṃ sā­mā­nyo­ktaḥ kālaḥ | kālo SAS-PS'55 65,10varṇitaḥ | SAS-PS'55 65,11antaraṃ ni­rū­pya­te | vi­vi­kṣi­ta­sya guṇasya gu­ṇā­nta­ra­saṃ­kra­me sati pu­na­sta­tprā­pteḥ SAS-PS'55 65,12prā­ṅma­dhya­ma­nta­ra­m | tat dvividhaṃ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tāvat mithyā- SAS-PS'55 66,01dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve SAS-PS'55 66,02ṣaṭṣaṣṭhī deśone sā­ga­ro­pa­mā­ṇā­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭe­ra­nta­raṃ nā­nā­jī­vā­pe­kṣa­yā jaghanye- SAS-PS'55 66,03naikaḥ samayaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye- SAS-PS'55 66,04yabhāgaḥ | u­tka­rṣe­ṇā­rddha­pu­dga­la­pa­ri­va­rto deśonaḥ | sa­mya­gmi­thyā­dṛ­ṣṭe­ra­nta­raṃ nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 66,05sā­sā­da­na­va­t | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇā­rddha­pu­dga­la­pa­ri­va­rto deśonaḥ | SAS-PS'55 66,06a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati SAS-PS'55 66,07ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇā­rddha­pu­dga­la­pa­ri­va­rto deśonaḥ | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nānājī- SAS-PS'55 67,01vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa va­rṣa­pṛ­tha­ktva­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 67,02u­tka­rṣe­ṇā­rddha­pu­dga­la­pa­ri­va­rto deśonaḥ | caturṇāṃ kṣa­pa­kā­ṇā­ma­yo­ga­ke­va­li­nāṃ ca nā­nā­jī­vā- SAS-PS'55 67,03pekṣayā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa paṇmāsāḥ | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | sa­yo­ga­ke- SAS-PS'55 67,04valināṃ nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | SAS-PS'55 67,05vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau nā­ra­kā­ṇāṃ saptasu pṛ­thi­vī­ṣu mi­thyā­dṛ­ṣṭya­saṃ­ya- SAS-PS'55 67,06ta­sa­mya­gdṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 67,07u­tka­rṣe­ṇa eka-tri-sapta-daśa-sa­pta­da­śa-dvā­viṃ­śa­ti-tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | sāsā- SAS-PS'55 67,08da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa palyo- SAS-PS'55 67,09pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa SAS-PS'55 67,10eka-tri-sapta-daśa-sa­pta­da­śa-dvā­viṃ­śa­ti-tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | SAS-PS'55 68,01ti­rya­gga­tau tiraścāṃ mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati SAS-PS'55 68,02ja­gha­nye­nā­rntu­hū­rtaḥ | u­tka­rṣe­ṇa trīṇi pa­lyo­pa­mā­ni de­śo­nā­ni | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dī­nāṃ SAS-PS'55 68,03caturṇāṃ sā­mā­nyo­kta­ma­nta­ra­m | SAS-PS'55 68,04ma­nu­ṣya­ga­tau ma­nu­ṣyā­ṇāṃ mi­thyā­dṛ­ṣṭe­sti­rya­gva­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā- SAS-PS'55 68,05dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go- SAS-PS'55 68,06'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa trīṇi pa­lyo­pa­mā­ni pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­kā­ni | a­saṃ­ya­ta- SAS-PS'55 69,01sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vā­pe­kṣa­yā ja­gha­nyai­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa SAS-PS'55 69,02trīṇi pa­lyo­pa­mā­ni pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­kā­ni | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­ttā­nāṃ nānā- SAS-PS'55 69,03jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī- SAS-PS'55 69,04pṛ­tha­ktvā­ni | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati SAS-PS'55 69,05ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī­pṛ­tha­ktvā­ni | śeṣāṇāṃ sā­mā­nya­va­t | SAS-PS'55 69,06de­va­ga­tau devānāṃ mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | SAS-PS'55 69,07e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa e­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | SAS-PS'55 69,08sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati SAS-PS'55 70,01ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇai­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | SAS-PS'55 70,02i­ndri­yā­nu­vā­de­na e­ke­ndri­yā­ṇāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vā­pe­kṣa­yā SAS-PS'55 70,03ja­gha­nye­na kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ke | SAS-PS'55 70,04vi­ka­le­ndri­yā­ṇāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | eka jīvaṃ prati ja­gha­nye­na kṣu­dra­bha­va­gra­ha­ṇa­m | SAS-PS'55 70,05u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri­va­rtāḥ | e­va­mi­ndri­yaṃ pra­tya­nna­ra­mu­kta­m | guṇaṃ SAS-PS'55 70,06pra­tyu­bha­ya­to­'­pi nā­stya­nta­ra­m | pa­ñce­ndri­ye­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 70,07sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā- SAS-PS'55 70,08saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­sa­ha­sraṃ pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ka­m | SAS-PS'55 70,09a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati SAS-PS'55 71,01ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­sa­ha­sraṃ pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ka­m | ca­tu­rṇo­mu­pa­śa- SAS-PS'55 71,02makānāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa sāga- SAS-PS'55 71,03ro­pa­ma­sa­ha­sraṃ pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ka­m | śeṣāṇāṃ sā­mā­nyo­kta­m | SAS-PS'55 71,04kā­yā­nu­vā­de­na pṛ­thi­vya­pte­jo­vā­yu­kā­yi­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | SAS-PS'55 71,05e­ka­jī­vaṃ prati ja­gha­nye­na kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇā­na­ntaḥ kā­lo­'­saṃ­khye­yāḥ pu­dga­la­pa­ri­va­rtāḥ | SAS-PS'55 71,06va­na­spa­ti­kā­yi­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vā­pe­kṣa­yā ja­gha­nye­na SAS-PS'55 71,07kṣu­dra­bha­va­gra­ha­ṇa­m | u­tka­rṣe­ṇā­saṃ­khye­yā lokāḥ | evaṃ kāyaṃ pra­tya­nta­ra­mu­kta­m | guṇaṃ pra­tyu­bha­ya­to­'­pi SAS-PS'55 71,08nā­stya­nta­ra­m | tra­sa­kā­yi­ke­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭ- SAS-PS'55 71,09yo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | SAS-PS'55 71,10u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ke | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma- SAS-PS'55 72,01ttāntānāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­raṃ | eka jīvaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa SAS-PS'55 72,02dve sā­ga­ro­pa­ma­sa­ha­sre pū­rva­ko­ṭī­pṛ­tha­ktvai­ra­mya­dhi­ke | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 72,03sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre pūrvako- SAS-PS'55 72,04ṭī­pṛ­tha­ktvai­ra­bhya­dhi­ke | śeṣāṇāṃ pa­ññe­ndri­ya­va­t | SAS-PS'55 72,05yo­gā­nu­vā­de­na kā­ya­vā­ṅma­na­sa­yo­gi­nāṃ mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­ta­pra­ma SAS-PS'55 72,06ttā­pra­ma­tta­sa­yo­ga­ke­va­li­nāṃ nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | sāsāda- SAS-PS'55 72,07na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati nāstya- SAS-PS'55 72,08ntaram | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | SAS-PS'55 72,09caturṇāṃ kṣa­pa­kā­ṇā­ma­yo­ga­ke­va­li­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 72,10ve­dā­nu­vā­de­na strī­ve­de­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ SAS-PS'55 72,11prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pa­ñca­pa­ñcā­śa­tpa­lyo­pa­mā­ni de­śo­nā­ni | sā­sā­da­na­sa­mya­gdṛ- SAS-PS'55 72,12ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā- SAS-PS'55 73,01saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa pa­lyo­pa­ma­śa­ta­pṛ­tha­ktva­m | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā- SAS-PS'55 73,02ntānāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rttaḥ | u­tka­rṣe­ṇa SAS-PS'55 73,03pa­lyo­pa­ma­śa­ta­pṛ­tha­ktva­m | dva­yo­ru­pa­śa­ma­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati SAS-PS'55 73,04ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pa­lyo­pa­ma­śa­ta­pṛ­tha­ktva­m | dvayoḥ kṣa­pa­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 73,05ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa va­rṣa­pṛ­tha­ktva­m | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | SAS-PS'55 73,06puṃ­ve­de­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā- SAS-PS'55 73,07jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | SAS-PS'55 73,08u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 73,09nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | SAS-PS'55 74,01dva­yo­ru­pa­śa­ma­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 74,02u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | dvayoḥ kṣa­pa­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | SAS-PS'55 74,03u­tka­rṣe­ṇa saṃ­va­tsa­raḥ sā­ti­re­kaḥ | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | SAS-PS'55 74,04na­puṃ­sa­ka­ve­de­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati jaghanye- SAS-PS'55 74,05nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dya­ni- SAS-PS'55 74,06vṛ­ttyu­pa­śa­ma­kā­ntā­nāṃ sā­mā­nyo­kta­m | dvayoḥ kṣa­pa­ka­yoḥ strī­ve­da­va­t | a­pa­ga­ta­ve­de­ṣu a­ni­vṛ­tti- SAS-PS'55 74,07bā­da­ro­pa­śa­ma­ka­sū­kṣma­sā­mpa­rā­yo­pa­śa­ma­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nyo­kta­m | e­ka­jī­vaṃ prati SAS-PS'55 74,08ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | u­pa­śā­nta­ka­ṣā­ya­sya nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ SAS-PS'55 74,09prati nā­stya­nta­ra­m | śeṣāṇāṃ sā­mā­nya­va­t | SAS-PS'55 74,10ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­lo­bha­ka­ṣā­yā­ṇāṃ mi­thyā­dṛ­ṣṭyā­dya­ni­vṛ­ttyu­pa­śa­ma­kā- SAS-PS'55 74,11ntānāṃ ma­no­yo­gi­va­t | dvayoḥ kṣa­pa­ka­yo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa SAS-PS'55 74,12saṃ­va­tsa­raḥ sā­ti­re­kaḥ | ke­va­la­lo­bha­sya sū­kṣma­sā­mpa­rā­yo­pa­śa­ma­ka­sya nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 75,01sā­mā­nya­va­t | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | kṣa­pa­ka­sya tasya sā­mā­nya­va­t | a­ka­ṣā­ye­ṣu SAS-PS'55 75,02u­pa­śā­nta­ka­ṣā­ya­sya nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | SAS-PS'55 75,03śeṣāṇāṃ trayāṇāṃ sā­mā­nya­va­t | SAS-PS'55 75,04jñā­nā­nu­vā­de­na ma­tya­jñā­na­śru­tā­jñā­na­vi­bha­ṅga­jñā­ni­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 75,05e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | SAS-PS'55 75,06e­ka­jī­vaṃ prati nā­stya­nta­ra­m | ā­bhi­ni­bo­dhi­ka­śru­tā­va­dhi­jñā­ni­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā- SAS-PS'55 75,07jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī SAS-PS'55 75,08deśonā | saṃ­ya­tā­saṃ­ya­ta­sya nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta- SAS-PS'55 75,09rmuhūrtaḥ | u­tka­rṣe­ṇa ṣa­ṭṣa­ṣṭi­sā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | pra­ma­ttā­pra­ma­tta­yo­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 75,10nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi SAS-PS'55 75,11sā­ti­re­kā­ṇi | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati SAS-PS'55 76,01ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa ṣa­ṭṣa­ṣṭi­sā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | caturṇāṃ kṣa­pa­kā­ṇāṃ SAS-PS'55 76,02sā­mā­nya­va­t | kiṃ tu a­va­dhi­jñā­ni­ṣu nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa SAS-PS'55 76,03va­rṣa­pṛ­tha­ktva­m | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | ma­naḥ­pa­rya­ya­jñā­ni­ṣu pra­ma­ttā­pra­ma­tta­saṃ­ya­ta­yo­rnā­nā- SAS-PS'55 76,04jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ SAS-PS'55 76,05nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī SAS-PS'55 76,06deśonā | caturṇāṃ kṣa­pa­kā­ṇā­ma­va­dhi­jñā­ni­va­t | dvayoḥ ke­va­la­jñā­ni­noḥ sā­mā­nya­va­t | SAS-PS'55 76,07saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­na­śu­ddhi­saṃ­ya­te­ṣu pra­ma­ttā­pra­ma­tta­yo­rnā­nā­jī­vā- SAS-PS'55 76,08pekṣayā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | dva­yo­ru­pa­śa­ma­ka­yo­rnā­nā- SAS-PS'55 76,09jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī deśonā | SAS-PS'55 77,01dvayoḥ kṣa­pa­ka­yoḥ sā­mā­nya­va­t | pa­ri­hā­ra­śu­ddhi­saṃ­ya­te­ṣu pra­ma­ttā­pra­ma­tta­yo­rnā­nā­jī­vā­pe­kṣa­yā nāstyanta- SAS-PS'55 77,02ram | e­ka­jī­vaṃ prati ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | sū­kṣma­sā­mpa­rā­ya­śu­ddhi­saṃ­ya te­ṣū­pa­śa­ma­ka­sya SAS-PS'55 77,03nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | tasyaiva kṣa­pa­ka­sya sāmā- SAS-PS'55 77,04nyavat | ya­thā­khyā­te a­ka­ṣā­ya­va­t | saṃ­ya­tā­saṃ­ya­ta­sya nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca SAS-PS'55 77,05nā­stya­nta­ra­m | a­saṃ­ya­te­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati SAS-PS'55 77,06ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | śeṣāṇāṃ trayāṇāṃ SAS-PS'55 77,07sā­mā­nya­va­t | SAS-PS'55 77,08da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 77,09sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā- SAS-PS'55 77,10saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre deśone | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya- SAS-PS'55 78,01pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 78,02u­tka­rṣe­ṇa dve­sā­ga­ro­pa­ma­sa­ha­sre deśone | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nyo­kta­m | SAS-PS'55 78,03e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga­ro­pa­ma­sa­ha­sre deśone | caturṇāṃ SAS-PS'55 78,04kṣa­pa­kā­ṇāṃ sā­mā­nyo­kta­m | a­ca­kṣu­rda­rśa­ni­ṣu mi­thyā­dṛ­ṣṭyā­di­kṣī­ṇa­ka­ṣā­yā­ntā­nāṃ sāmānyo SAS-PS'55 78,05kta­ma­nta­ra­m | a­va­dhi­da­rśa­ni­no­'­va­dhi­jñā­ni­va­t | ke­va­la­da­rśa­ni­naḥ ke­va­la­jñā­ni­va­t | SAS-PS'55 78,06le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­ka­po­ta­le­śye­ṣu mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyo­rnā­nā­jī- SAS-PS'55 78,07vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsa­pta­da- SAS-PS'55 78,08śa­sa­pta­sā­ga­ro­pa­mā­ṇi de­śo­nā­ni | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 79,01sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa SAS-PS'55 79,02tra­ya­striṃ­śa­tsa­pta­da­śa­sa­pta­sā­ga­ro­pa­mā­ṇi de­śo­nā­ni | SAS-PS'55 79,03te­jaḥ­pa­dma­le­śya­yo­rmi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṭyo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | eka- SAS-PS'55 79,04jīvaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa dve sā­ga­ro­pa­me a­ṣṭā­da­śa ca sā­ga­ro­pa­mā­ṇi SAS-PS'55 79,05sā­ti­re­kā­ṇi | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­gmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | SAS-PS'55 79,06e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇa dve sā­ga­ro­pa­me SAS-PS'55 79,07a­ṣṭā­da­śa ca sā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya­tā­nāṃ nānā- SAS-PS'55 79,08jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | SAS-PS'55 79,09śu­kla­le­śye­ṣu mi­thyā­dṛ­ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | SAS-PS'55 79,10e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇai­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | sāsāda- SAS-PS'55 79,11na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­na SAS-PS'55 79,12pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇai­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi de­śo­nā­ni | saṃyatā- SAS-PS'55 79,13saṃ­ya­ta­pra­ma­tta­saṃ­ya­ta­yo­ste­jo­le­śyā­va­t | a­pra­ma­tta­saṃ­ya­ta­sya nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | SAS-PS'55 80,01e­ka­jī­vaṃ prati ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | tra­yā­ṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sāmā- SAS-PS'55 80,02nyavat | e­ka­jī­vaṃ prati ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | u­pa­śā­nta­ka­ṣā­ya­sya nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 80,03sā­mā­nya­va­t | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | caturṇāṃ kṣa­pa­kā­ṇāṃ sa­yo­ga­ke­va­li­nā­ma­le­śyā­nāṃ ca SAS-PS'55 80,04sā­mā­nya­va­t | SAS-PS'55 80,05bha­vyā­nu­vā­de­na bhavyeṣu mi­thyā­dṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ sā­mā­nya­va­t | a­bha­vyā­nāṃ SAS-PS'55 80,06nā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | SAS-PS'55 80,07sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭi­ṣva­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | SAS-PS'55 80,08e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī deśonā | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya- SAS-PS'55 80,09tānāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa- SAS-PS'55 80,10tsā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ SAS-PS'55 81,01prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | śeṣāṇāṃ SAS-PS'55 81,02sā­mā­nya­va­t | SAS-PS'55 81,03kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣva­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ SAS-PS'55 81,04prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa pū­rva­ko­ṭī deśonā | saṃ­ya­tā­saṃ­ya­ta­sya nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 81,05nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa ṣa­ṭṣa­ṣṭi­sā­ga­ro­pa­mā­ṇi SAS-PS'55 81,06de­śo­nā­ni | pra­ma­ttā­pra­ma­tta­saṃ­ya­ta­yo­rnā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā- SAS-PS'55 81,07nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi sā­ti­re­kā­ṇi | SAS-PS'55 81,08au­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣva­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | SAS-PS'55 81,09u­tka­rṣe­ṇa sapta rā­triṃ­di­nāni | e­ka­jī­vaṃ prati ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | saṃ­ya­tā­saṃ­ya­ta­sya SAS-PS'55 82,01nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa ca­tu­rda­śa rā­triṃ­di­nā­ni | e­ka­jī­vaṃ prati SAS-PS'55 82,02ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | pra­ma­ttā­pra­ma­tta­saṃ­ya­ta­yo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | SAS-PS'55 82,03u­tka­rṣe­ṇa pa­ñca­da­śa rā­triṃ­di­nā­ni | e­ka­jī­vaṃ prati ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | tra­yā­ṇā­mu­pa- SAS-PS'55 82,04śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa va­rṣa­pṛ­tha­ktva­m | e­ka­jī­vaṃ prati SAS-PS'55 82,05ja­gha­nya­mu­tkṛ­ṣṭaṃ cā­nta­rmu­hū­rtaḥ | u­pa­śā­nta­ka­ṣā­ya­sya nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ SAS-PS'55 82,06prati nā­stya­nta­ra­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ SAS-PS'55 82,07samayaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | mi­thyā­dṛ­ṣṭe­rnā­nā- SAS-PS'55 82,08jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | SAS-PS'55 82,09sa­ñjñā­nu­vā­de­na saṃjñiṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā- SAS-PS'55 82,10dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya­bhā­go­'­nta- SAS-PS'55 82,11rmu­hū­rta­śca | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭyā­dya­pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā- SAS-PS'55 83,01pekṣayā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha- SAS-PS'55 83,02ktvam | ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta- SAS-PS'55 83,03rmuhūrtaḥ | u­tka­rṣe­ṇa sā­ga­ro­pa­ma­śa­ta­pṛ­tha­ktva­m | caturṇāṃ kṣa­pa­kā­ṇāṃ sā­mā­nya­va­t | a­saṃ­jñi­nāṃ SAS-PS'55 83,04nā­nā­jī­vā­pe­kṣa­yai­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | ta­du­bha­ya­vya­pa­de­śa­ra­hi­tā­nāṃ sā­mā­nya­va­t | SAS-PS'55 83,05ā­hā­rā­nu­vā­de­na ā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭeḥ sā­mā­nya­va­t | sā­sā­da­na­sa­mya­gdṛ­ṣṭi- SAS-PS'55 83,06sa­mya­ṅmi­thyā­dṛ­ṣṭyo­rnā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­na pa­lyo­pa­mā­saṃ­khye­ya- SAS-PS'55 83,07bhā­go­'­nta­rmu­hū­rta­śca | u­tka­rṣe­ṇāṃ­gu­lā­saṃ­khye­ya­bhā­go­'­saṃ­khye­yā­saṃ­khye­yā u­tsa­rpi­ṇya­va­sa­rpi­ṇyaḥ | SAS-PS'55 83,08a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­pra­ma­ttā­ntā­nāṃ nā­nā­jī­vā­pe­kṣa­yā nā­stya­nta­ra­m | e­ka­jī­vaṃ prati SAS-PS'55 83,09ja­gha­nye­nā­nta­rmu­hū­rtaḥ | u­tka­rṣe­ṇāṃ­gu­lā­saṃ­khye­ya­bhāgo­'­saṃ­khye­yā saṃkhyeyāu­tsa­rpi­ṇya­va­sa­rpi­ṇyaḥ | SAS-PS'55 83,10ca­tu­rṇā­mu­pa­śa­ma­kā­nāṃ nā­nā­jī­vā­pe­kṣa­yā sā­mā­nya­va­t | e­ka­jī­vaṃ prati ja­gha­nye­nā­nta­rmu­hū­rtaḥ | SAS-PS'55 83,11u­tka­rṣe­ṇāṃ­gu­lā­saṃ­khye­yabhā­go­'­saṃ­khye­yā­saṃ­khye­yā u­tsa­rpi­ṇya­va­sa­rpi­ṇyaḥ | caturṇāṃ kṣa­pa­kā­ṇāṃ SAS-PS'55 83,12sa­yo­ga­ke­va­li­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 84,01a­nā­hā­ra­ke­ṣu mi­thyā­dṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā e­ka­jī­vā­pe­kṣa­yā ca nā­stya­nta­ra­m | SAS-PS'55 84,02sā­sā­da­na­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | SAS-PS'55 84,03e­ka­jī­vaṃ prati nā­stya­nta­ra­m | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rnā­nā­jī­vā­pe­kṣa­yā ja­gha­nyai­nai­kaḥ samayaḥ | SAS-PS'55 84,04u­tka­rṣe­ṇa mā­sa­pṛ­tha­ktva­m | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | sa­yo­ga­ke­va­li­naḥ nā­nā­jī­vā­pe­kṣa­yā SAS-PS'55 84,05ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa va­rṣa­pṛ­tha­ktva­m | e­ka­jī­vaṃ prati nā­stya­nta­ra­m | ayoga- SAS-PS'55 84,06ke­va­li­naḥ nā­nā­jī­vā­pe­kṣa­yā ja­gha­nye­nai­kaḥ samayaḥ | u­tka­rṣe­ṇa ṣaṇmāsāḥ | e­ka­jī­vaṃ prati SAS-PS'55 84,07nā­stya­nta­ra­m | a­nta­ra­ma­va­ga­ta­m | SAS-PS'55 84,08bhāvo vi­bhā­vya­te | sa dvividhaḥ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tāvat SAS-PS'55 84,09mi­thyā­dṛ­ṣṭi­ri­tyau­da­yi­ko bhāvaḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­ri­ti pā­ri­ṇā­mi­ko bhāvaḥ | samya- SAS-PS'55 84,10ṅmi­thyā­dṛ­ṣṭi­ri­ti kṣā­yo­pa­śa­mi­ko bhāvaḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­ri­ti au­pa­śa­mi­ko vā kṣāyiko SAS-PS'55 85,01vā kṣā­yo­pa­śa­mi­ko vā bhāvaḥ | a­saṃ­ya­taḥ pu­na­rau­yi­ke­na bhāvena | saṃ­ya­tā­saṃ­ya­taḥ pra­ma­tta­saṃ­ya­to­'- SAS-PS'55 85,02pra­ma­tta­saṃ­ya­ta iti kṣā­yo­pa­śa­mi­ko bhāvaḥ | ca­tu­rṇā­mu­pa­śa­ma­kā­nā­mau­pa­śa­mi­ko bhāvaḥ | caturṣu SAS-PS'55 85,03kṣa­pa­ke­ṣu sa­yo­gā­yo­ga­ke­va­li­no­śca kṣāyiko bhāvaḥ | SAS-PS'55 85,04vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau pra­tha­mā­yāṃ pṛthivyāṃ nā­ra­kā­ṇāṃ mi­thyā­dṛ­ṣṭyā­dya- SAS-PS'55 85,05saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntā­nāṃ sā­mā­nya­va­t | dvi­tī­yā­di­ṣvā saptamyā mi­thyā­dṛ­ṣṭi­sā­sā­da­na­sa­mya- SAS-PS'55 85,06gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ­ṣṭī­nāṃ sā­mā­nya­va­t | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rau­pa­śa­mi­ko vā kṣā­yo­pa­śa­mi­ko SAS-PS'55 85,07vā bhāvaḥ | a­saṃ­ya­taḥ pu­na­rau­da­yi­ke­na bhāvena | ti­rga­gga­tau tiraścāṃ mi­thyā­dṛ­ṣṭyā­di­saṃ­ya­tā- SAS-PS'55 85,08saṃ­ya­tā­ntā­nāṃ sā­mā­nya­va­t | ma­nu­ṣya­ga­tau ma­nu­ṣyā­ṇāṃ mi­thyā­dṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ SAS-PS'55 85,09sā­mā­nya­va­t | de­va­ga­tau devānāṃ mi­thyā­dṛ­ṣṭyā­dya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntā­nāṃ sā­mā­nya­va­t | SAS-PS'55 85,10i­ndri­yā­nu­vā­de­na e­ke­ndri­ya­vi­ka­le­ndri­yā­ṇā­mau­da­yi­ko bhāvaḥ | pa­ñce­dri­ye­ṣu mithyā- SAS-PS'55 85,11dṛ­ṣṭya­yo­ga­ke­va­lya­ntā­nāṃ sā­mā­nya­va­t | SAS-PS'55 85,12kā­yā­nu­vā­de­na sthā­va­ra­kā­yi­kā­nā­mau­da­yi­ko bhāvaḥ | tra­sa­kā­yi­kā­nāṃ sā­mā­nya­me­va | SAS-PS'55 86,01yo­gā­nu­vā­de­na kā­ya­vā­ṅma­na­sa­yo­gi­nāṃ mi­thyā­dṛ­ṣṭyā­di­sa­yo­ga­ke­va­lya­ntā­nāṃ ca SAS-PS'55 86,02sā­mā­nya­me­va | SAS-PS'55 86,03ve­dā­nu­vā­de­na strī­pu­nna­puṃ­sa­ka­ve­dā­nā­ma­ve­dā­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 86,04ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­lo­bha­ka­ṣā­yā­ṇā­ma­ka­ṣā­yā­ṇāṃ ca sā­mā­nya­va­t | SAS-PS'55 86,05jñā­nā­nu­vā­de­na ma­tya­jñā­ni­śru­tā­jñā­ni­vi­bha­ṅga­jñā­ni­nāṃ ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­la- SAS-PS'55 86,06jñānināṃ ca sā­mā­nya­va­t | SAS-PS'55 86,07saṃ­ya­mā­nu­vā­de­na sarveṣāṃ saṃ­ya­tā­nāṃ saṃ­ya­tā­saṃ­ya­tā­nā­ma­saṃ­ya­tā­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 86,08da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­nā­ca­kṣu­rda­rśa­nā­va­dhi­da­rśa­na­ke­va­la­da­rśa­ni­nāṃ sā­mā­nya­va­t | SAS-PS'55 86,09le­śyā­nu­vā­de­na ṣa­ḍle­śyā­nā­ma­le­śyā­nāṃ ca sā­mā­nya­va­t | SAS-PS'55 86,10bha­vyā­nu­vā­de­na bhavyānāṃ mi­thyā­dṛ­ṣṭyā­dya­yo­ga­ke­va­lya­ntā­nāṃ sā­mā­nya­va­t | a­bha­vyā­nāṃ SAS-PS'55 86,11pā­ri­ṇā­mi­ko bhāvaḥ | SAS-PS'55 87,01sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭi­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭeḥ kṣāyiko bhāvaḥ | SAS-PS'55 87,02kṣāyikaṃ sa­mya­ktva­m | a­saṃ­ya­ta­tva­mau­da­yi­ke­na bhāvena | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya­tā­nāṃ SAS-PS'55 87,03kṣā­yo­pa­śa­mi­ko bhāvaḥ | kṣāyikaṃ samyaktvaṃ | ca­tu­rṇā­mu­pa­śa­ma­kā­nā­mau­pa­śa­mi­ko bhāvaḥ | SAS-PS'55 87,04kṣāyikaṃ sa­mya­ktva­m | śeṣāṇāṃ sā­mā­nya­va­t | kṣā­yo­pa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣu SAS-PS'55 87,05a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭeḥ kṣā­yo­pa­śa­mi­ko bhāvaḥ | kṣā­yo­pa­śa­mi­kaṃ sa­mya­ktva­m | a­saṃ­ya­taḥ SAS-PS'55 87,06pu­na­rau­da­yi­ke­na bhāvena | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya­tā­nāṃ kṣā­yo­pa­śa­mi­ko bhāvaḥ | SAS-PS'55 87,07kṣā­yo­pa­śa­mi­kaṃ sa­mya­ktva­m | au­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣu a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭe­rau­pa­śa­mi­ko bhāvaḥ | SAS-PS'55 87,08au­pa­śa­mi­kaṃ sa­mya­ktva­m | a­saṃ­ya­taḥ pu­na­rau­da­yi­ke­na bhāvena | saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya­tā­nāṃ SAS-PS'55 87,09kṣā­yo­pa­śa­mi­ko bhāvaḥ | au­pa­śa­mi­kaṃ sa­mya­ktva­m | ca­tu­rṇā­mu­pa­śa­ma­kā­nā­mau­pa­śa­mi­ko bhāvaḥ | SAS-PS'55 87,10au­pa­śa­mi­kaṃ sa­mya­ktva­m | sā­sā­da­na­sa­mya­gdṛ­ṣṭeḥ pā­ri­ṇā­mi­ko bhāvaḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭeḥ SAS-PS'55 87,11kṣā­yo­pa­śa­mi­ko bhāvaḥ | mi­thyā­dṛ­ṣṭe­rau­da­yi­ko bhāvaḥ | SAS-PS'55 87,12saṃ­jñā­nu­vā­de­na saṃjñināṃ sā­mā­nya­va­t | a­saṃ­jñi­nā­mau­da­yi­ko bhāvaḥ | ta­du­bha­ya­vya­pa­de­śa- SAS-PS'55 87,13ra­hi­tā­nāṃ sā­mā­nya­va­t | SAS-PS'55 88,01ā­hā­rā­nu­vā­de­na ā­hā­ra­kā­ṇā­ma­nā­hā­ra­kā­ṇāṃ ca sā­ma­nya­va­t | bhāvaḥ pa­ri­sa­mā­ptaḥ | SAS-PS'55 88,02a­lpa­ba­hu­tva­mu­pa­va­rṇya­te | tat dvividhaṃ sā­mā­nye­na vi­śe­ṣe­ṇa ca | sā­mā­nye­na tāvat SAS-PS'55 88,03sarvataḥ stokāḥ traya u­pa­śa­ma­kāḥ sva­gu­ṇa­sthā­na­kā­le­ṣu pra­ve­śe­na tu­lya­saṃ­khyāḥ | u­pa­śā­nta­ka- SAS-PS'55 88,04ṣā­yā­stā­va­nta eva | trayaḥ kṣapakāḥ saṃ­khye­ya­gu­ṇāḥ | kṣī­ṇa­ka­ṣā­ya­vī­ta­rā­ga­ccha­dma­sthā­stā­va­nta SAS-PS'55 88,05eva | sa­yo­ga­ke­va­li­no­'­yo­ga­ke­va­li­na­śca pra­ve­śe­na tu­lya­saṃ­khyāḥ | sa­yo­ga­ke­va­li­naḥ sva­kā­le­na SAS-PS'55 88,06sa­mu­di­tāḥ saṃ­khye­ya­gu­ṇāḥ | a­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | saṃya- SAS-PS'55 88,07tā­saṃ­ya­tā a­saṃ­khye­ya­gu­ṇāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | sa­mya­gmi­thyā­dṛ­ṣṭa­yaḥ saṃ- SAS-PS'55 88,08khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | mi­thyā­dṛ­ṣṭa­yo­'­na­nta­gu­ṇāḥ | SAS-PS'55 88,09vi­śe­ṣe­ṇa ga­tya­nu­vā­de­na na­ra­ka­ga­tau sarvāsu pṛ­thi­vī­ṣu nā­ra­ke­ṣu sarvataḥ stokāḥ sāsā- SAS-PS'55 88,10da­na­sa­mya­gdṛ­ṣṭa­yaḥ | sa­mya­gmi­thyā­dṛ­ṣṭa­yaḥ saṃ­khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­gya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 88,11mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | ti­rya­gga­tau tiraścāṃ sarvataḥ stokāḥ saṃ­ya­tā­saṃ­ya­tāḥ | i­ta­re­ṣāṃ SAS-PS'55 89,01sā­mā­nya­va­t | ma­nu­ṣya­ga­tau ma­nu­ṣyā­ṇā­mu­pa­śa­ma­kā­di­pra­tta­saṃ­ya­tā­ntā­nāṃ sā­mā­nya­va­t | tataḥ SAS-PS'55 89,02saṃ­khye­ya­gu­ṇāḥ saṃ­ya­tā­saṃ­ya­tāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ saṃ­khye­ya­gu­ṇāḥ | sa­mya­gmi­thyā­dṛ­ṣṭa­yaḥ saṃkhye- SAS-PS'55 89,03yaguṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ saṃ­khye­ya­gu­ṇāḥ | mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | de­va­ga­tau SAS-PS'55 89,04devānāṃ nā­ra­ka­va­t | SAS-PS'55 89,05iṃ­dri­yā­nu­vā­de­na e­ke­ndri­ya­vi­ka­le­ndri­ye­ṣu gu­ṇa­sthā­na­bhe­do nā­stī­tya­lpa­ba­hu­tvā­bhā­vaḥ | SAS-PS'55 89,06pa­ñce­ndri­yā­ṇāṃ sā­mā­nya­va­t | ayaṃ tu viśeṣaḥ mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 89,07kā­yā­nu­vā­de­na sthā­va­ra­kā­ye­ṣu gu­ṇa­sthā­na­bhe­dā­bhā­vā­da­lpa­ba­hu­tvā­bhā­vaḥ | tra­sa­kā­yi- SAS-PS'55 89,08kānāṃ pa­ñce­ndri­ya­va­t | SAS-PS'55 89,09yo­gā­nu­vā­de­na vā­ṅma­na­sa­yo­gi­nāṃ pa­ñce­ndri­ya­va­t | kā­ya­yo­gi­nāṃ sā­mā­nya­va­t | SAS-PS'55 89,10ve­dā­nu­vā­de­na strī­puṃ­ve­dā­nāṃ pa­ñce­ndri­ya­va­t | na­puṃ­sa­ka­ve­dā­nā­ma­ve­dā­nāṃ ca SAS-PS'55 89,11sā­mā­nya­va­t | SAS-PS'55 90,01ka­ṣā­yā­nu­vā­de­na kro­dha­mā­na­mā­yā­ka­ṣā­yā­ṇāṃ puṃ­ve­da­va­t | ayaṃ tu viśeṣaḥ mithyā- SAS-PS'55 90,02dṛ­ṣṭa­yo­'­na­nta­gu­ṇāḥ | lo­bha­ka­ṣā­yā­ṇāṃ dva­yo­ru­pa­śa­ma­ka­yo­stu­lyā saṃkhyā | kṣapakāḥ saṃkhyeya- SAS-PS'55 90,03guṇāḥ | sū­kṣma­sā­mpa­rā­ya­śu­dhdyu­pa­śa­ma­ka­saṃ­ya­tā vi­śe­ṣā­dhi­kāḥ | sū­kṣma­sā­mpa­rā­ya­kṣa­pa­kāḥ saṃkhyeya- SAS-PS'55 90,04guṇāḥ | śeṣāṇāṃ sā­mā­nya­va­t | SAS-PS'55 90,05jñā­nā­nu­vā­de­na ma­tya­jñā­ni­śru­tā­jñā­ni­ṣu sarvataḥ stokāḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ | SAS-PS'55 90,06mi­thyā­dṛ­ṣṭa­yo­'­na­nta­gu­ṇāḥ | vi­bhaṃ­ga­jñā­ni­ṣu sarvataḥ stokāḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ | SAS-PS'55 90,07mi­thyā­dṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇaḥ | ma­ti­śru­tā­va­dhi­jñā­ni­ṣu sarvataḥ sto­kā­śca­tvā­ra u­pa­śa­ma­kā­śca­tvā­raḥ SAS-PS'55 90,08kṣapakāḥ saṃ­khye­ya­gu­ṇāḥ | a­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | saṃyatā- SAS-PS'55 90,09saṃyatāḥ asaṃkhye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ a­saṃ­khye­ya­gu­ṇāḥ | ma­naḥ­pa­rya­ya­jñā­ni­ṣu sarvataḥ SAS-PS'55 90,10sto­kā­śca­tvā­ra u­pa­śa­ma­kāḥ | catvāraḥ kṣapakāḥ saṃ­khye­ya­gu­ṇāḥ | a­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 90,11pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | ke­va­la­jñā­ni­ṣu a­yo­ga­ke­va­li­bhyaḥ sa­yo­ga­ke­va­li­naḥ saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 90,12saṃ­ya­mā­nu­vā­de­na sā­mā­yi­ka­cche­do­pa­sthā­pa­na­śu­ddhi­saṃ­ya­te­ṣu dva­yo­ru­pa­śa­ma­ka­yo­stu­lyā saṃkhyā | SAS-PS'55 91,01tataḥ saṃ­khye­ya­gu­ṇau kṣapakau | a­pra­ma­ttāḥ saṃ­khye­ya­gu­ṇāḥ | pramattāḥ saṃ­khye­ya­gu­ṇāḥ | pa­ri­hā­ra­śu­ddhi­saṃ­ya- SAS-PS'55 91,02teṣu a­pra­ma­tte­bhyaḥ pramattāḥ saṃ­khye­ya­gu­ṇāḥ | sū­kṣma­sā­mpa­rā­ya­śu­ddhi­saṃ­ya­te­ṣu u­pa­śa­ma­ke­bhyaḥ kṣapakāḥ SAS-PS'55 91,03saṃ­khye­ya­gu­ṇāḥ | ya­thā­khyā­ta­vi­hā­ra­śu­ddhi­saṃ­ya­te­ṣu u­pa­śā­nta­ka­ṣā­ye­bhyaḥ kṣī­ṇa­ka­ṣā­yāḥ saṃkhyeya- SAS-PS'55 91,04guṇāḥ | a­yo­ga­ke­va­li­na­stā­va­nta eva | sa­yo­ga­ke­va­li­naḥ saṃ­khye­ya­gu­ṇāḥ | saṃ­ya­tā­saṃ­ya­tā­nāṃ SAS-PS'55 91,05nā­stya­lpa­ba­hu­tva­m | a­saṃ­ya­te­ṣu sarvataḥ stokāḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yaḥ | sa­mya­ṅmi­thyā­dṛ­ṣṭa­yaḥ SAS-PS'55 91,06saṃ­khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | mi­thyā­dṛ­ṣṭa­yo­'­na­nta­gu­ṇāḥ | SAS-PS'55 91,07da­rśa­nā­nu­vā­de­na ca­kṣu­rda­rśa­ni­nāṃ ma­no­yo­gi­va­t | a­ca­kṣu­rda­rśa­ni­nāṃ kā­ya­yo­gi­va­t | SAS-PS'55 91,08a­va­dhi­da­rśa­ni­nā­ma­va­dhi­jñā­ni­va­t | ke­va­la­da­rśa­ni­nāṃ ke­va­la­jñā­ni­va­t | SAS-PS'55 91,09le­śyā­nu­vā­de­na kṛ­ṣṇa­nī­la­ka­po­ta­le­śyā­nāṃ a­saṃ­ya­ta­va­t | te­jaḥ­pa­dma­le­śyā­nāṃ sarvaṃtaḥ SAS-PS'55 91,10stokā a­pra­ma­ttāḥ | pramattāḥ saṃ­khye­ya­gu­ṇāḥ | e­va­mi­ta­re­ṣāṃ pa­ñce­ndri­ya­va­t | śu­kla­le­śyā­nāṃ SAS-PS'55 91,11sarvataḥ stokā u­pa­śa­ma­kāḥ | kṣapakāḥ saṃ­khye­ya­gu­ṇāḥ | sa­yo­ga­ke­va­li­naḥ saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 91,12a­pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | pra­ma­tta­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | saṃ­ya­tā­saṃ­ya­tāḥ a­saṃ­khye­ya- SAS-PS'55 92,01guṇāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yo­'saṃ­khye­ya­gu­ṇāḥ | sa­mya­gmi­thyā­dṛ­ṣṭa­yaḥ saṃ­khye­ya­gu­ṇāḥ | mithyā- SAS-PS'55 92,02dṛ­ṣṭa­yo­'­saṃ­khye­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yaḥ saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 92,03bha­vyā­nu­vā­de­na bhavyānāṃ sā­mā­nya­va­t | a­bha­vyā­nāṃ nā­stya­lpa­ba­hu­tva­m | SAS-PS'55 92,04sa­mya­ktvā­nu­vā­de­na kṣā­yi­ka­sa­mya­gdṛ­ṣṭi­ṣu sarvataḥ sto­kā­śca­tvā­ra u­pa­śa­ma­kāḥ | SAS-PS'55 92,05i­ta­re­ṣāṃ pra­ma­ttā­ntā­nāṃ sā­mā­nya­va­t | tataḥ saṃ­ya­tā­saṃ­ya­tāḥ saṃ­khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa- SAS-PS'55 92,06yo­'­saṃ­khye­ya­gu­ṇāḥ | kṣā­yo­pa­śa­mi­ka­sa­mya­gdṛ­ṣṭi­ṣu sarvataḥ stokā a­pra­ma­ttāḥ | pramattāḥ saṃkhyeya- SAS-PS'55 92,07guṇāḥ | saṃ­ya­tā­saṃ­ya­tāḥ a­saṃ­khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | au­pa­śa­mi­ka- SAS-PS'55 92,08sa­mya­gdṛ­ṣṭī­nāṃ sarvataḥ sto­kā­śca­tvā­ra u­pa­śa­ma­kāḥ | a­pra­ma­ttāḥ saṃ­khye­ya­gu­ṇāḥ | pramattāḥ SAS-PS'55 92,09saṃ­khye­ya­gu­ṇāḥ | saṃ­ya­tā­saṃ­ya­tāḥ a­saṃ­khye­ya­gu­ṇāḥ | a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | śeṣāṇāṃ SAS-PS'55 92,10nā­stya­lpa­ba­hu­tva­m | SAS-PS'55 92,11sa­ñjñā­nu­vā­de­na saṃjñināṃ ca­kṣu­rda­rśa­ni­va­t | a­saṃ­jñi­nāṃ nā­stya­lpa­ba­hu­tva­m | ta­du­bha­ya- SAS-PS'55 92,12vya­pa­de­śa­ra­hi­tā­nāṃ ke­va­la­jñā­ni­va­t | SAS-PS'55 93,01ā­hā­rā­nu­vā­de­na ā­hā­ra­kā­ṇāṃ kā­ya­yo­gi­va­t | a­nā­hā­ra­kā­ṇāṃ sarvataḥ stokāḥ SAS-PS'55 93,02sa­yo­ga­ke­va­li­naḥ | a­yo­ga­ke­va­li­naḥ saṃ­khye­ya­gu­ṇāḥ | sā­sā­da­na­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 93,03a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭa­yo­'­saṃ­khye­ya­gu­ṇāḥ | mi­thyā­dṛ­ṣṭa­yo­'­na­nta­gu­ṇāḥ | SAS-PS'55 93,04evaṃ mi­thyā­dṛ­ṣṭyā­dī­nāṃ ga­tyā­di­ṣu mārgaṇā kṛtā sā­mā­nye­na | ta­tra­sū­kṣma­bhe­da SAS-PS'55 93,05ā­ga­mā­vi­ro­dhe­nā­nu­sa­rta­vyaḥ | SAS-PS'55 93,06evaṃ sa­mya­gda­rśa­na­syā­dā­vu­ddi­ṣṭa­sya la­kṣa­ṇo­tpa­tti­svā­mi­vi­ṣa­ya­nyā­sā­dhi­ga­mo­pā­yā SAS-PS'55 93,07nirdiṣṭāḥ | ta­tsa­mba­ndhe­na ca jī­vā­dī­nāṃ sa­ñjñā­pa­ri­mā­ṇā­di ni­rdi­ṣṭa­m | ta­da­na­nta­raṃ samyag- SAS-PS'55 93,08jñānaṃ vi­cā­rā­rha­mi­tyā­ha — TA-PS-55 1.9 ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­lā­ni jñānam || 9 || SAS-PS'55 93,10jñā­na­śa­bdaḥ pratyekaṃ pa­ri­sa­mā­pya­te | ma­ti­jñā­naṃ śru­ta­jñā­naṃ a­va­dhi­jñā­naṃ ma­naḥ­pa­rya­ya­jñā­naṃ SAS-PS'55 93,11ke­va­la­jñā­na­mi­ti | i­ndri­yai­rma­na­sā ca ya­thā­sva­ma­rthomanyate anayā manute ma­na­na­mā­traṃ vā matiḥ | SAS-PS'55 94,01ta­dā­va­ra­ṇaka­rma­kṣa­yo­pa­śa­me sati ni­rū­pya­mā­ṇaṃ śrūyate anena tat śṛṇoti śra­va­ṇa­mā­traṃ vā SAS-PS'55 94,02śrutam | anayoḥ pra­tyā­sa­nna­ni­rde­śaḥ kṛtaḥ kā­rya­kā­ra­ṇa­bhā­vā­t | tathā ca vakṣyate śrutaṃ SAS-PS'55 94,03ma­ti­pū­rva­m iti | a­vā­gdhā­nā­da­va­cchi­nna­vi­ṣa­yā­dvā avadhiḥ | pa­ra­kī­ya­ma­no­ga­to­'­rtho mana SAS-PS'55 94,04i­tyu­cya­te | sā­ha­ca­ryā­tta­sya pa­rya­ya­ṇaṃ pa­ri­ga­ma­naṃ ma­naḥ­pa­rya­yaḥ | ma­ti­jñā­na­pra­sa­ṅga iti cet; na; SAS-PS'55 94,05a­pe­kṣā­mā­tra­tvā­t | kṣa­yo­pa­śa­ma­śa­kti­mā­tra­vi­jṛ­mbhi­taṃ hi ta­tke­va­laṃ sva­pa­ra­ma­no­bhi­rvya­pa­di­śya­te | SAS-PS'55 94,06yathā abhre ca­ndra­ma­saṃ paśyeti | bā­hye­nā­bhya­nta­re­ṇa ca tapasā ya­da­rtha­ma­rthi­no mārgaṃ kevante sevante SAS-PS'55 94,07ta­tke­va­la­m | a­sa­hā­ya­mi­ti vā | SAS-PS'55 95,01tadante prāpyate iti ante kriyate | tasya pra­tyā­sa­nna­tvā­tta­tsa­mī­pe ma­naḥ­pa­rya­ya­gra­ha­ṇa­m | SAS-PS'55 95,02kutaḥ pra­tyā­sa­ttiḥ | saṃ­ya­mai­kā­dhi­ka­ra­ṇa­tvā­t | tasya a­va­dhi­rvi­pra­kṛ­ṣṭaḥ | kutaḥ ? vi­pra­kṛ­ṣṭāṃ­ta- SAS-PS'55 95,03ratvāt | pra­tya­kṣā­tpa­ro­kṣaṃ pū­rva­mu­ktaṃ su­ga­ma­tvā­t | śru­ta­pa­ri­ci­tā­nu­bhū­tā hi ma­ti­śru­ta­pa­ddha­tiḥ SAS-PS'55 95,04sarveṇa prā­ṇi­ga­ṇe­na prāyaḥ prāpyate yataḥ | e­va­me­ta­tpa­ñca­vi­dhaṃ jñānam | ta­dbhe­dā­da­ya­śca pu­ra­stā­dva­kṣya­nteSAS-PS'55 95,05pra­mā­ṇa­na­yai­ra­dhi­ga­maḥ i­tyu­kta­m | pramāṇaṃ ca ke­ṣā­ñci­t jñā­na­ma­bhi­ma­ta­m | keṣā- SAS-PS'55 96,01ñcit sa­nni­ka­rṣaḥ | ke­ṣā­ñci­di­ndri­ya­mi­ti | a­to­'­dhi­kṛ­tā­nā­me­va ma­tyā­dī­nāṃ SAS-PS'55 96,02pra­mā­ṇa­tva­khyā­pa­nā­rtha­mā­ha — TA-PS-55 1.10 ta­tpra­mā­ṇe || 10 || SAS-PS'55 96,04ta­dva­ca­naṃ ki­ma­rtha­m ? pra­mā­ṇā­nta­ra­pa­ri­ka­lpa­nā­ni­vṛ­ttya­rtha­m | sannikarṣaḥ pra­mā­ṇa­mi­ndriyaṃ SAS-PS'55 96,05pra­mā­ṇa­mi­ti ke­ci­tka­lpa­ya­nti ta­nni­vṛ­ttya­rthaṃ ta­di­tyu­cya­te | tadeva matyādi pramāṇaṃ SAS-PS'55 96,06nānyaditi | SAS-PS'55 96,07atha sa­nni­ka­rṣe pramāṇe sati indriye vā ko doṣaḥ ? yadi sa­nni­ka­rṣaḥ pra­mā­ṇa­m­; SAS-PS'55 96,08sū­kṣma­vya­va­hi­ta­vi­pra­kṛ­ṣṭā­nā­ma­rthā­nā­ma­gra­ha­ṇa­pra­sa­ṅgaḥ | na hi te indriyaiḥ sa­nni­kṛ­ṣya­nte | ataḥ SAS-PS'55 96,09sa­rva­jña­tvā­bhā­vaḥ syāt | i­ndri­ya­ma­pi yadi pramāṇaṃ sa eva doṣaḥ; a­lpa­vi­ṣa­ya­tvā­t SAS-PS'55 96,10ca­kṣu­rā­dī­nāṃ jñeyasya cā­pa­ri­mā­ṇa­tvā­t | SAS-PS'55 96,11sa­rve­ndri­ya­sa­nni­ka­rṣā­bhā­va­śca­; ca­kṣu­rma­na­soḥ prā­pya­kā­ri­tvā­bhā­vā­t | a­prā­pya­kā­ri­tvaṃ SAS-PS'55 96,12ca u­tta­ra­tna vakṣyate | SAS-PS'55 97,01yadi jñānaṃ pramāṇaṃ pha­lā­bhā­vaḥ | a­dhi­ga­mo hi pha­la­mi­ṣṭaṃ na bhā­vā­nta­ra­m | sa SAS-PS'55 97,02ce­tpra­mā­ṇaṃ­, na ta­syā­nya­tpha­laṃ bha­vi­tu­ma­rha­ti | pha­la­va­tā ca pra­mā­ṇe­na bha­vi­ta­vya­m | sa­nni­ka­rṣe SAS-PS'55 97,03indriye vā pramāṇe sati a­dhi­ga­maḥ pha­la­ma­rthā­nta­ra­bhū­taṃ yujyate iti ? ta­da­yu­kta­m | yadi SAS-PS'55 97,04sa­nni­ka­rṣaḥ pramāṇaṃ a­rthā­dhi­ga­maḥ phalaṃ, tasya dvi­ṣṭha­tvā­tta­tpha­le­nā­dhi­ga­me­nā­pi dviṣṭhena SAS-PS'55 97,05bha­vi­ta­vya­mi­ti a­rthā­dī­nā­ma­pya­dhi­ga­maḥ prāpnoti | ā­tma­na­śce­ta­na­tvā­tta­trai­va sa­ma­vā­ya iti SAS-PS'55 97,06cet ? na; jña­sva­bhā­vā­bhā­ve sa­rve­ṣā­ma­ce­ta­na­tvā­t | jña­sva­bhā­vā­bhyu­pa­ga­me vā ātmanaḥ SAS-PS'55 97,07sva­ma­ta­vi­ro­dhaḥ syāt | SAS-PS'55 97,08nanu coktaṃ jñāne pramāṇe sati pha­lā­bhā­vaḥ iti ? naiṣa doṣaḥ; a­rthā­dhi­ga­me SAS-PS'55 97,09prī­ti­da­rśa­nā­t | jña­sva­bhā­va­syā­tma­naḥ ka­rma­ma­lī­ma­sa­sya ka­ra­ṇā­la­mba­nā­da­rtha­ni­śca­ye prītiru- SAS-PS'55 97,10pa­jā­ya­te | sā pha­la­mi­tyu­cya­te | upekṣā a­jñā­na­nā­śo vā phalam | rā­ga­dve­ṣa­yo­ra­pra­ṇi­dhā- SAS-PS'55 98,01na­mu­pe­kṣā | a­ndha­kā­ra­ka­lpā­jñānanāśo vā pha­la­mi­tyu­cya­te | SAS-PS'55 98,02pra­mi­ṇo­ti pra­mī­ya­te­'­ne­na pra­mi­ti­mā­traṃ vā pra­mā­ṇa­m | ki­ma­ne­na pra­mī­ya­te ? SAS-PS'55 98,03jī­vā­di­ra­thaṃ­ḥ | yadi jī­vā­de­ra­dhi­ga­me pramāṇaṃ pra­mā­ṇā­dhigame ca a­nya­tpra­mā­ṇaṃ pa­ri­ka­lpa­yi- SAS-PS'55 98,04tavyam | tathā sa­tya­na­va­sthā ? nā­na­va­sthā pra­dī­pa­va­t | yathā gha­ṭā­dī­nāṃ pra­kā­śa­ne pradīpo SAS-PS'55 98,05hetuḥ sva­sva­rū­pa­pra­kā­śa­ne­'­pi sa eva, na pra­kā­śā­ntaraṃ mṛgyaṃ tathā pra­mā­ṇa­ma­pī­ti avaśyaṃ SAS-PS'55 98,06cai­ta­da­bhyu­pa­ga­nta­vya­m | pra­me­ya­va­tpra­mā­ṇa­sya pra­mā­ṇā­nta­ra­pa­ri­ka­lpa­nā­yāṃ svā­dhi­ga­mā­bhā­vā­t SAS-PS'55 98,07smṛ­tya­bhā­vaḥ | ta­da­bhā­vā­d vya­va­hā­ra­lo­paḥ syāt | SAS-PS'55 98,08va­kṣya­mā­ṇa­bhe­dā­pe­kṣa­yā dvi­va­ca­na­ni­rde­śaḥ | vakṣyate hi ādye pa­ro­kṣa­m­, pra­tya­kṣa­ma­nya­dSAS-PS'55 98,09iti sa ca dvi­va­ca­na­ni­rde­śaḥ pra­mā­ṇā­nta­ra­saṃ­khyā­ni­vṛ­ttya­rthaḥ | SAS-PS'55 100,01uktasya pa­ñca­vi­dha­sya jñānasya pra­mā­ṇa­dva­yā­ntaḥ­pā­ti­tve pra­ti­pā­di­te pra­tya­kṣā­nu­mā- SAS-PS'55 100,02nā­di­pra­mā­ṇa­dva­ya­ka­lpa­nā­ni­vṛ­ttya­rtha­mā­ha — TA-PS-55 1.11 ādye pa­ro­kṣa­m || 11 || SAS-PS'55 101,02ā­di­śa­bdaḥ prā­tha­mya­va­ca­naḥ | ādau bha­va­mā­dya­m | kathaṃ dvayoḥ pra­tha­ma­tvaṃ ? mukhyo- SAS-PS'55 101,03pa­cā­ra­ka­lpa­na­yā | ma­ti­jñā­naṃ tā­va­nmu­khya­ka­lpa­na­yā pra­tha­ma­m | śru­ta­ma­pi tasya pra­tyā­sa­ttyā SAS-PS'55 101,04pra­tha­ma­mi­tyu­pa­ca­rya­te | dvi­va­ca­na­ni­rde­śa­sā­ma­rthyā­dgau­ṇa­syā­pi gra­ha­ṇa­m | ādyaṃ ca ādyaṃ ādye ma­ti­śru­te SAS-PS'55 101,05ityarthaḥ | ta­du­bha­ya­ma­pi parokṣaṃ pra­mā­ṇa­mi­tya­bhi­sa­mba­dhya­te | ku­to­'­sya pa­ro­kṣa­tva­m ? pa­rā­ya­tta­tvā­t SAS-PS'55 101,06ma­ti­jñā­naṃ i­ndri­yā­ni­ndri­ya­ni­mi­tta­miti vakṣyateśru­ta­ma­ni­ndri­ya­sya iti ca | ataḥ parāṇī- SAS-PS'55 101,07ndriyāṇi manaśca pra­kā­śo­pa­de­śā­di ca bā­hya­ni­mi­ttaṃ pratītya ta­dā­va­ra­ṇa­ka­rma­kṣa­yo­pa­śa­mā­pe­kṣa­syā- SAS-PS'55 101,08tmano ma­ti­śru­taṃ u­tpa­dya­mā­naṃ pa­ro­kṣa­mi­tyā­khyā­ya­te | ata u­pa­mā­nā­ga­mā­dī­nā­ma­trai­vā­nta­rbhā­vaḥ | SAS-PS'55 102,01a­bhi­hi­ta­la­kṣa­ṇā­tpa­ro­kṣā­di­ta­ra­sya sarvasya pra­tya­kṣa­tva­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 1.12 pra­tya­kṣa­ma­nya­t || 12 || SAS-PS'55 103,01akṣṇoti vyāpnoti jā­nā­tī­tya­kṣa ātmā | tameva prā­pta­kṣa­yo­pa­śa­maṃ pra­kṣī­ṇā­va­ra­ṇaṃ vā SAS-PS'55 103,02prati niyataṃ pra­tya­kṣa­m | a­va­dhi­da­rśa­naṃ ke­va­la­da­rśa­na­ma­pi a­kṣa­me­va prati ni­ya­ta­ma­ta­sta­syā­pi grahaṇaṃ SAS-PS'55 103,03prāpnoti ? naiṣa doṣaḥ; jñā­na­mi­tya­nu­va­rta­te­, tena da­rśa­na­sya vyudāsaḥ | e­va­ma­pi vi­bha­ṅga­jñā­na­makṣameva SAS-PS'55 103,04prati ni­ya­ta­ma­to­'­syā­pi grahaṇaṃ prāpnoti ? sa­mya­gi­tya­dhi­kā­rā­t ta­nni­vṛ­ttiḥ | sa­mya­gi­tya- SAS-PS'55 103,05nu­va­rta­te tena jñānaṃ vi­śi­ṣya­te tato vi­bha­ṅga­jñā­na­sya nivṛttiḥ kṛtā | taddhi mi­thyā­da­rśa­no­da- SAS-PS'55 103,06yā­dvi­pa­rī­tā­rtha­vi­ṣa­ya­mi­ti na samyak | SAS-PS'55 103,07syā­nma­ta­mi­ndri­ya­vyāpā­ra­ja­ni­taṃ jñānaṃ pratyakṣaṃ vya­tī­te­ndriya­vi­ṣa­ya­vyā­pā­raṃ parokṣa- SAS-PS'55 103,08mi­tye­ta­da­vi­saṃ­vā­di la­kṣa­ṇa­ma­bhyu­pa­ga­nta­vya­mi­ti ? ta­da­yu­kta­m­, āptasya pra­tya­kṣa­jñā­nā­bhā­va­pra­sa­ṅgā­t | SAS-PS'55 104,01yadi i­ndri­ya­ni­mi­tta­me­va jñānaṃ pra­tya­kṣa­mi­ṣya­te evaṃ sati āptasya pra­tya­kṣa­jñā­naṃ na syāt | SAS-PS'55 104,02na hi ta­sye­ndri­ya­pū­rvo­'­rthā­dhi­ga­maḥ | atha tasyāpi ka­ra­ṇa­pū­rva­ka­me­va jñānaṃ ka­lpya­te­, ta­syā­sa­rva­jña­tvaṃ SAS-PS'55 104,03syāt | tasya mānasaṃ pra­tya­kṣa­mi­ti cet; manaḥpra­ṇi­dhā­na­pū­rva­ka­tvā­tjñā­na­sya sa­rva­jña­tvā­bhā­va eva | SAS-PS'55 104,04ā­ga­ma­ta­sta­tsi­ddhi­ri­ti cet ? na; tasya pra­tya­kṣa­jñā­na­pū­rva­ka­tvā­t | SAS-PS'55 104,05yo­gi­pra­tya­kṣa­ma­nya­jjñā­naṃ di­vya­ma­pya­stī­ti cet ? na tasya pra­tya­kṣa­tvaṃ­; i­ndri­ya­ni­mi- SAS-PS'55 104,06tta­tvā­bhā­vā­t­; akṣamakṣaṃ prati ya­dva­rta­te ta­tpra­tya­kṣa­mi­tya­bhyu­pa­ga­mā­t | SAS-PS'55 104,07kiñca sa­rva­jña­tvā­bhā­vaḥ pra­ti­jñā­hā­ni­rvā | asya yogino yajjñānaṃ ta­tpra­tya­rtha­va­śa­va­rti SAS-PS'55 104,08vā syāt a­ne­kā­rtha­grā­hi vā ? yadi pra­tya­rtha­va­śa­va­rti sa­rva­jña­tva­ma­sya nāsti yo­gi­naḥ­, SAS-PS'55 104,09jñe­ya­syā­na­ntyā­t | a­thā­ne­kā­rtha­grā­hi yā pratijñā SAS-PS'55 105,01vi­jā­nā­ti na vi­jñā­na­me­ka­ma­rtha­dva­yaṃ yathā | SAS-PS'55 105,02e­ka­ma­rthaṃ vi­jā­nā­ti na vi­jñā­na­dva­yaṃ tathā || SAS-PS'55 105,03sā hīyate | SAS-PS'55 105,04athavā kṣaṇikāḥ sa­rva­saṃ­kā­rāḥ iti pratijñā hī­ya­te­; a­ne­ka­kṣa­ṇavṛ­ttye­ka­vi­jñā- SAS-PS'55 105,05nā­bhyu­pa­ga­mā­t | a­ne­kā­rtha­gra­ha­ṇaṃ hi kra­me­ṇe­ti | yu­ga­pa­de­ve­ti cet ? yo'sya ja­nma­kṣa­ṇaḥ SAS-PS'55 105,06sa ā­tma­lā­bhā­rtha eva | la­bdhā­tma­lā­bhaṃ hi ki­ñci­tsva­kā­ryaṃ prati vyā­pri­ya­te | pra­dī­pa­va­di­ti SAS-PS'55 105,07cet ? ta­syā­pya­ne­ka­kṣa­ṇa­vi­ṣa­ya­tā­yāṃ sa­tyā­me­va pra­kā­śya­pra­kā­śa­nā­bhyu­pa­ga­mā­t | vi­ka­lpā­tī- SAS-PS'55 105,08ta­tvā­tta­sya śū­nya­tā­pra­sa­ṅga­śca | SAS-PS'55 106,01a­bhi­hi­to­bha­ya­pra­kā­ra­sya pra­mā­ṇa­sya ā­di­pra­kā­ra­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 1.13 matiḥ smṛtiḥ saṃjñā ci­ntā­'­bhi­ni­bo­dha i­tya­na­rthā­nta­ra­m || 13 || SAS-PS'55 106,03ādau uddiṣṭaṃ yajjñānaṃ tasya pa­ryā­ya­śa­bdā ete ve­di­ta­vyāḥ­; ma­ti­jñā­nā­va­ra­ṇa­kṣa­yo­pa- SAS-PS'55 106,04śa­mā­nta­ra­ṅga­ni­mi­tta­ja­ni­to­pa­yo­ga­vi­ṣa­ya­tvā­de­te­ṣāṃ śru­tā­di­ṣva­pra­vṛ­tte­śca | mananaṃ matiḥ smaraṇaṃ SAS-PS'55 106,05smṛtiḥ sañjñānaṃ sañjñā cintanaṃ cintā a­bhi­ni­bo­dha­na­ma­bhi­ni­bo­dha iti | ya­thā­sa­mbha­vaṃ SAS-PS'55 106,06vi­gra­hā­nta­raṃ vi­jñe­ya­m | SAS-PS'55 107,01satyapi pra­kṛ­ti­bhe­de rū­ḍhi­ba­la­lā­bhā­t pa­ryā­ya­śa­bda­tva­m | yathā indraḥ śakraḥ pu­ra­nda­ra SAS-PS'55 107,02iti i­nda­nā­di­kri­yā­bhe­de­'­pi śa­cī­pa­te­re­ka­syai­va saṃjñā | sa­ma­bhi­rū­ḍha­na­yā­pe­kṣa­yā te­ṣā­ma­rthā­nta­ra- SAS-PS'55 107,03ka­lpa­nā­yāṃ ma­tyā­di­ṣva­pi sa kramo vidyata eva | kiṃ tu ma­ti­jñā­nā­va­ra­ṇa­kṣa­yo­pa­śa­ma­ni­mi­tto- SAS-PS'55 107,04payogaṃ nāti­va­rta­nta iti a­ya­ma­trā­rtho vi­va­kṣi­taḥ | itiśabdaḥ prakārārthaḥ | e­vaṃ­pra­kā­rā asya SAS-PS'55 107,05pa­ryā­ya­śa­bdā iti | a­bhi­dhe­yā­rtho vā | matiḥ smṛtiḥ saṃjñā cintā a­bhi­ni­bo­dha i­tye­tai­ryo- SAS-PS'55 107,06'­rtho­'­bhi­dhī­ya­te sa eka eva iti | SAS-PS'55 108,01a­thā­syā­tma­lā­bhe kiṃ ni­mi­tta­mi­tya­ta āha — TA-PS-55 1.14 ta­di­ndri­yā­ni­ndri­ya­ni­mi­tta­m || 14 || SAS-PS'55 108,03i­nda­tī­ti indra ātmā | tasya jña­sva­bhā­va­sya ta­dā­va­ra­ṇa­kṣa­yo­pa­śa­me sati sva­ya­ma­rthā­n SAS-PS'55 108,04gṛ­hī­tu­ma­sa­ma­rtha­sya ya­da­rtho­pa­la­bdhiliṅgaṃ ta­di­ndra­sya li­ṅga­mi­ndriya­mi­tyu­cya­te | athavā lī­na­ma­rthaṃ SAS-PS'55 108,05ga­ma­ya­tī­ti liṅgam | ātmanaḥ sū­kṣma­syā­sti­tvā­dhi­ga­me li­ṅga­mi­ndri­ya­m | yathā iha SAS-PS'55 108,06dhū­mo­'­gneḥ | e­va­mi­daṃ spa­rśa­nā­di karaṇaṃ nāsati ka­rta­ryā­tma­ni bha­vi­tu­ma­rha­tī­ti jñā­tu­ra­sti­tvaṃ SAS-PS'55 109,01gamyate | athavā indra iti nā­ma­ka­rmo­cya­te | tena sṛ­ṣṭa­mi­ndri­ya­mi­ti | ta­tspa­rśa­nā­di SAS-PS'55 109,02u­tta­ra­tra vakṣyate | SAS-PS'55 109,03a­ni­ndri­yaṃ manaḥ a­ntaḥ­ka­ra­ṇa­mi­tya­na­rthā­nta­ra­m | kathaṃ pu­na­ri­ndri­ya­pra­ti­ṣe­dhe­na i­ndra­li­ṅge SAS-PS'55 109,04eva manasi a­ni­ndri­ya­śa­bda­sya vṛttiḥ ? ī­ṣa­da­rtha­sya nañaḥ pra­yo­gā­t | ī­ṣa­di­ndri­ya­ma­ni­ndra­ya- SAS-PS'55 109,05miti | yathā anudarā kanyā iti | ka­tha­mī­ṣa­da­rthaḥ ? | i­mā­nī­ndri­yā­ṇi pra­ti­ni­ya­ta­de­śa- SAS-PS'55 109,06vi­ṣa­yā­ṇi kā­lā­nta­rā­va­ra­thā­yī­ni ca | na tathā manaḥ indrasya li­ṅga­ma­pi sa­tpra­ti­ni­ya­ta­de­śa- SAS-PS'55 109,07viṣayaṃ kā­lā­nta­rā­va­sthā­yi ca | SAS-PS'55 109,08ta­da­ntaḥ­ka­ra­ṇa­mi­ti cocyate | gu­ṇa­do­ṣa­vi­cā­ra­sma­ra­ṇā­di­vyā­pā­re i­ndri­yā­na­pe­kṣa­tvā- SAS-PS'55 110,01cca­kṣu­rā­di­va­d ba­hi­ra­nu­pa­la­bdhe­śca a­nta­rga­taṃ ka­ra­ṇa­ma­ntaḥ­ka­ra­ṇa­mi­tyu­cya­te | SAS-PS'55 110,02taditi ki­ma­rtha­m ? | ma­ti­jñā­na­ni­rde­śā­rtha­m | nanu ca ta­da­na­nta­raṃ a­na­nta­ra­sya SAS-PS'55 110,03vidhirvā bhavati pra­ti­ṣe­dho vā iti tasyaiva grahaṇaṃ bhavati ? i­hā­rtha­mu­tta­rā­rthaṃ ca ta­di­tyu­cya­te | SAS-PS'55 110,04ya­nma­tyā­di­pa­ryā­ya­śa­bda­vā­cyaṃ jñānaṃ ta­di­ndri­yā­ni­ndri­ya­ni­mi­ttaṃ ta­de­vā­va­gra­he­hā­vā­ya­dhā­ra­ṇā iti | SAS-PS'55 110,05i­ta­ra­thā hi prathamaṃ ma­tyā­di­śa­bda­vā­cyaṃ jñā­na­mi­tyu­ktvā i­ndri­yā­ni­ndri­ya­ni­mi­ttaṃ śrutam | SAS-PS'55 110,06ta­de­vā­va­gra­he­hā­vā­ya­dhā­ra­ṇā i­tya­ni­ṣṭa­ma­bhi­sa­mba­dhye­ta | SAS-PS'55 111,01evaṃ ni­rjñā­to­tpa­tti­ni­mi­tta­ma­ni­rṇī­ta­bhe­da­mi­ti ta­dbhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 1.15 a­va­gra­he­hā­vā­ya­dhā­ra­ṇāḥ || 15 || SAS-PS'55 111,03vi­ṣa­ya­vi­ṣa­yi­sa­nni­pā­ta­sa­ma­na­nta­ra­mādyaṃ gra­ha­ṇa­ma­va­gra­haḥ | vi­ṣa­ya­vi­ṣa­yi­sa­nni­pā­te sati SAS-PS'55 111,04darśanaṃ bhavati | ta­da­na­nta­ra­martha­gra­ha­ṇa­ma­va­gra­haḥ | yathā — cakṣuṣā śuklaṃ rū­pa­mi­ti gra­ha­ṇa­ma- SAS-PS'55 111,05vagrahaḥ | a­va­gra­ha­gṛ­hī­te­'­rthe ta­dvi­śe­ṣā­kā­ṅkṣa­ṇa­mī­hā | yathā — śuklaṃ rūpaṃ kiṃ balākā SAS-PS'55 111,06patākā veti | vi­śe­ṣa­ni­rjñā­nā­dyā­thā­tmyā­va­ga­ma­na­ma­vā­yaḥ | u­tpa­ta­na­ni­pata­na­pa­kṣa­vi­kṣe­pā­di­bhi­rba- SAS-PS'55 111,07lā­kai­ve­yaṃ na pa­tā­ke­ti | avetasya kā­lā­nta­re­'­vi­sma­ra­ṇa­kā­ra­ṇaṃ dhāraṇā | yathā — saiveyaṃ SAS-PS'55 112,01balākā pūrvāhve yā­ma­ha­ma­drā­kṣa­mi­ti | e­ṣā­ma­va­gra­hā­dī­nā­mu­pa­nyā­sa­krama u­tpa­tti­kra­ma­kṛ­taḥ | SAS-PS'55 112,02u­ktā­nā­ma­va­gra­hā­dī­nāṃ pra­bhe­da­pra­ti­pa­tya­rtha­mā­ha — TA-PS-55 1.16 ba­hu­ba­hu­vi­dha­kṣi­prā­niḥ­sṛ­tā­nu­kta­dhru­vā­ṇāṃ se­ta­rā­ṇā­m || 16 || SAS-PS'55 112,04a­va­gra­hā­da­yaḥ kri­yā­vi­śe­ṣāḥ prakṛtāḥ | ta­da­pe­kṣo­'­yaṃ ka­rma­ni­rde­śaḥ | ba­hvā­dī­nāṃ SAS-PS'55 112,05se­ta­rā­ṇā­mi­ti | ba­hu­śa­bda­sya saṃ­khyā­vai­pu­lya­vā­ci­no gra­ha­ṇa­ma­vi­śe­ṣā­t | saṃ­khya­vā­cī yathā, SAS-PS'55 112,06eko dvau bahava iti | vai­pu­lya­vā­cī yathā, ba­hu­ro­da­no bahuḥ sūpa iti | vi­dha­śa­bdaḥ prakāra- SAS-PS'55 112,07vācī | kṣi­pra­gra­ha­ṇa­ma­ci­ra­pra­ti­pa­ttya­rtha­m | a­niḥ­sṛ­ta­gra­ha­ṇaṃ a­sa­ka­la­pu­dga­lo­dga­mā­rtha­m | SAS-PS'55 113,01a­nu­kta­ma­bhi­prā­ye­ṇa gra­ha­ṇa­m | dhruvaṃ ni­ra­nta­raṃ ya­thā­rtha­gra­ha­ṇa­m | se­ta­ra­gra­ha­ṇaṃ pra­ti­pa­kṣa­saṃ­gra­hā­rtha­m | SAS-PS'55 113,02ba­hū­nā­ma­va­gra­haḥ a­lpa­syā­va­gra­haḥ ba­hu­vi­dha­syā­va­gra­haḥ e­ka­vi­dha­syā­va­gra­haḥ kṣi­pra­ma­va­gra­haḥ SAS-PS'55 113,03ci­re­ṇā­va­gra­haḥ a­niḥ­sṛ­ta­syā­va­gra­haḥ niḥ­sṛ­ta­syā­va­gra­haḥ a­nu­kta­syā­va­gra­haḥ u­kta­syā­va- SAS-PS'55 113,04grahaḥ dhru­va­syā­va­gra­haḥ a­dhru­va­syā­va­gra­ha­śce­ti a­va­gra­ho dvā­da­śa­vi­ka­lpaḥ | e­va­mī­hā­da­yo­'­pi | ta SAS-PS'55 113,05ete pa­ñca­bhi­ri­ndri­ya­dvā­rai­rma­na­sā ca pratyekaṃ prā­du­rbhā­vya­nte | tatra ba­hva­va­gra­hā­da­yaḥ ma­ti­jñā­nā- SAS-PS'55 113,06va­ra­ṇa­kṣa­yo­pa­śa­ma­pra­ka­rṣā­t pra­bha­va­nti netare iti | te­ṣā­ma­bhya­rhi­ta­tvā­dā­dau grahaṇaṃ kriyate | SAS-PS'55 113,07ba­hu­ba­hu­vi­dha­yoḥ kaḥ pra­ti­vi­śe­ṣaḥ­; yāvatā bahuṣvapi ba­hu­tva­ma­sti ba­hu­vi­dhe­ṣva­pi SAS-PS'55 113,08ba­hu­tva­ma­sti­; e­ka­pra­kā­ra­nā­nā­pra­kā­ra­kṛ­to viśeṣaḥ | u­kta­niḥ­sṛ­ta­yoḥ kaḥ pra­ti­vi­śe­ṣaḥ­; SAS-PS'55 113,09yāvatā sa­ka­la­niḥ­sa­ra­ṇā­nniḥ­sṛ­ta­m | u­kta­ma­pye­vaṃ­vi­dha­me­va ? a­ya­ma­sti vi­śe­ṣaḥ­, a­nyo­pa­de­śa- SAS-PS'55 114,01pūrvakaṃ gra­ha­ṇa­mu­kta­m | svata eva grahaṇaṃ niḥ­sṛ­ta­m | SAS-PS'55 114,02a­pa­re­ṣāṃ kṣi­pra­niḥ­sṛ­ta iti pāṭhaḥ | ta evaṃ va­rṇa­ya­nti śro­tre­ndri­ye­ṇa śa­bda­ma­va­gṛ- SAS-PS'55 114,03hyamāṇaṃ ma­yū­ra­sya vā ku­ra­ra­sya veti ka­ści­tpra­ti­pa­dya­te | a­pa­raḥ­sva­rū­pa­me­vā śritya iti | SAS-PS'55 114,04dhru­vā­va­gra­ha­sya dhā­ra­ṇā­yā­śca kaḥ pra­ti­vi­śe­ṣaḥ ? u­cya­te­, kṣa­yo­pa­śa­ma­prā­pti­kā­le SAS-PS'55 114,05vi­śu­ddha­pa­ri­ṇā­ma­sa­nta­tyā prā­ptā­tkṣa­yo­pa­śa­mā­tpra­tha­ma­sa­pa­ye ya­thā­va­gra­ha­sta­thai­va dvi­tī­yā­di­ṣva­pi SAS-PS'55 114,06sa­ma­ye­ṣu nononā­bhya­dhi­ka iti dhru­vā­va­gra­ha i­tyu­cya­te | yadā pu­na­rvi­śu­ddha­pa­ri­ṇā­ma­sya saṃkleśa- SAS-PS'55 114,07pa­ri­ṇā­ma­sya ca mi­śra­ṇā­tkṣa­yo­pa­śa­mo bhavati tata u­tpa­dya­mā­no­'­va­gra­haḥ ka­dā­ci­d bahūnāṃ kadā- SAS-PS'55 114,08ci­da­lpa­sya ka­dā­ci­d ba­hu­vi­dha­sya ka­dā­ci­de­ka­vi­dha­sya veti nyū­nā­dhi­ka­bhā­vā­da­'­dhru­vā­va­gra­ha SAS-PS'55 114,09i­tyu­cya­te | dhāraṇā pu­na­rgṛ­hī­tā­rthā­vi­sma­ra­ṇa­kā­ra­ṇa­mi­ti ma­ha­da­na­yo­ra­nta­ra­m | SAS-PS'55 115,01ya­dya­va­gra­hā­da­yo ba­hvā­dī­nāṃ ka­rma­ṇā­mā­kṣe­ptā­raḥ­, ba­hvā­dī­ni pu­na­rvi­śe­ṣa­ṇā­ni kasye- SAS-PS'55 115,02tyata āha — TA-PS-55 1.17 arthasya || 17 || SAS-PS'55 115,04ca­kṣu­rā­di­vi­ṣa­yo­'­rthaḥ | tasya ba­hvā­di­vi­śe­ṣa­ṇa­vi­śi­ṣṭa­sya a­va­gra­hā­da­yo bha­va­ntī­tya- SAS-PS'55 115,05bhi­sa­mba­ndhaḥ kriyate | ki­ma­rtha­mi­da­mu­cya­te yāvatā ba­hvā­di­ra­rtha eva ? sa­tya­me­vaṃ kintu pra­vā­di­pa- SAS-PS'55 115,06ri­ka­lpa­nā­ni­vṛ­ttya­rthaṃ arthasya i­tyu­cya­te | ke­ci­tpra­vā­di­no manyante rū­pā­da­yo guṇā eva indriyaiḥ SAS-PS'55 115,07sa­nni­kṛ­ṣya­nte te­ne­te­ṣā­me­va gra­ha­ṇa­mi­ti ? ta­da­yu­kta­m­; na hi te rū­pā­da­yo guṇā amūrtā indri- SAS-PS'55 116,01ya­sa­nni­ka­rṣa­mā­pa­dya­nte | na tarhi i­dā­nī­mi­daṃ bhavati rūpaṃ mayā dṛṣṭaṃ gandho vā ghrāta iti | SAS-PS'55 116,02bhavati ca | kathaṃ ? iyarti pa­ryā­yāṃ­stai­rvā­'­rya­ta ityartho dravyaṃ ta­smi­nni­ndri­yaiḥ sa­nni­kṛ­ṣya­mā­ṇe SAS-PS'55 116,03ta­da­vya­ti­re­kā­drū­pā­di­ṣva­pi saṃ­vya­va­hā­ro yujyate | SAS-PS'55 116,04kimime a­va­gra­hā­da­yaḥ sa­rva­sye­ndri­yā­ni­ndri­ya­sya bhavanti uta ka­ści­dvi­ṣa­ya­vi­śe­ṣo­'- SAS-PS'55 116,05stītyata āha — TA-PS-55 1.18 vya­ñja­na­syā­va­gra­haḥ || 18 || SAS-PS'55 116,07vya­ñja­na­ma­vya­ktaṃ śa­bdā­di­jā­taṃ ta­syā­va­gra­ho bhavati ne­hā­da­yaḥ | ki­ma­rtha­mi­daṃ ? SAS-PS'55 116,08ni­ya­mā­rtha­m­, a­va­gra­ha eva ne­hā­da­ya iti | sa tarhi e­va­kā­raḥ kartavyaḥ ? na kartavyaḥ | siddhe SAS-PS'55 117,01vi­dhi­rā­ra­bhya­mā­ṇo ni­ya­mā­rthaḥ iti a­nta­re­ṇai­va­kā­raṃ ni­ya­mā­rtho bha­vi­ṣya­ti | nanu a­va­gra­ha- SAS-PS'55 117,02gra­ha­ṇa­mu­bha­ya­tra tulyaṃ tattra kiṃ kṛ­to­'­yaṃ viśeṣaḥ ? a­rthā­va­gra­ha­vya­ñja­nā­va­gra­ha­yo­rvya­ktā­vya­kta­kṛ­to SAS-PS'55 117,03viśeṣaḥ | katham ? a­bhi­na­va­śa­rā­vā­rdrī­ka­ra­ṇa­va­t | yathā ja­la­ka­ṇadvi­trā­si­ktaḥ sa­rā­vo­'­bhi­na­vo SAS-PS'55 117,04nā­rdrī­bha­va­ti­, sa eva pu­naḥ­pu­naḥ si­cya­mā­naḥ śa­nai­sti­mya­ti evaṃ śro­trā­di­ṣvi­ndri­ye­ṣu śabdā- SAS-PS'55 117,05di­pa­ri­ṇa­tāḥ pudgalā dvi­trā­di­ṣu sa­ma­ye­ṣu gṛ­hya­mā­ṇā na vya­ktī­bha­va­nti­, pu­naḥ­pu­na­ra­va­gra­he SAS-PS'55 117,06sati vya­ktī­bha­va­nti | ato vya­kta­gra­ha­ṇā­tprā­gvya­ñja­nā­va­gra­haḥ vya­kta­gra­ha­ṇa­ma­rthā­va­gra­haḥ | SAS-PS'55 117,07ta­to­'­vyaktā­va­gra­ha­ṇā­dī­hā­da­yo na bhavanti | SAS-PS'55 118,01sa­rve­ndri­yā­ṇā­ma­vi­śe­ṣe­ṇa vya­ñja­nā­va­gra­ha­pra­sa­ṅge ya­trā­sa­mbha­va­sta­da­rtha­pra­ti­ṣe­dha­mā­ha — TA-PS-55 1.19 na ca­kṣu­ra­ni­ndri­yā­bhyā­m || 19 || SAS-PS'55 118,03cakṣuṣā a­ni­ndri­ye­ṇa ca vya­ñja­nā­va­gra­ho na bhavati | kutaḥ ? aprāpyakā­ri­tvā­t | SAS-PS'55 118,04ya­to­'­prā­pta­ma­rtha­ma­vi­di­kkaṃ yuktaṃ sa­nni­ka­rṣa­viṣa­ye­'­va­sthi­taṃ bā­hya­pra­kā­śā­bhi­vya­kta­mu­pa­la­bha­te SAS-PS'55 118,05cakṣuḥ ma­na­ścā­prā­pta­mi­tya­nayo­rvya­ñja­nā­va­gra­ho nāsti | SAS-PS'55 118,06ca­kṣu­ṣo­'­prā­pya­kā­ri­tvaṃ kathamadhya­va­sī­ya­te ? ā­ga­ma­to yu­kti­ta­śca | āga- SAS-PS'55 118,07ma­ta­stā­vat — SAS-PS'55 118,08puṭṭhaṃ suṇedi saddaṃ apuṭṭhaṃ ceva passade rūaṃ | SAS-PS'55 118,09gaṃdhaṃ rasaṃ ca phāsaṃ pu­ṭṭha­ma­pu­ṭṭhaṃ vi­yā­ṇā­di || SAS-PS'55 119,01yu­kti­ta­śca — a­prā­pya­kā­ri cakṣuḥ; spṛ­ṣṭā­na­va­gra­hā­t | yadi prā­pya­kā­ri syāt tvagi- SAS-PS'55 119,02ndri­ya­va­t spṛṣṭamañjanaṃ gṛ­hṇī­yā­t na tu gṛ­hṇā­tya­to ma­no­va­daprā­pya­kā­rī­tya­va­se­ya­m | SAS-PS'55 119,03ta­ta­śca­kṣu­rma­na­sī va­rja­yi­tvā śe­ṣā­ṇā­mi­ndri­yā­ṇāṃ vya­ñja­nā­va­gra­haḥ | sa­rve­ṣā­mi­ndri­yā- SAS-PS'55 119,04ni­ndri­yā­ṇā­ma­rthā­va­gra­ha iti siddhaṃ | SAS-PS'55 120,01āha nirdiṣṭaṃ ma­ti­jñā­naṃ la­kṣa­ṇa­to vi­ka­lpa­ta­śca­; ta­da­na­nta­ra­mu­ddi­ṣṭaṃ yat śrutaṃ SAS-PS'55 120,02ta­sye­dā­nīṃ lakṣaṇaṃ vi­ka­lpa­śca vaktavya ityata āha — TA-PS-55 1.20 śrutaṃ ma­ti­pū­rvaṃ dvya­ne­ka­dvā­da­śa­bhe­da­m || 20 || SAS-PS'55 120,04śru­ta­śa­bdo­'­yaṃ śra­va­ṇa­mu­pā­da­ya vyu­tpā­di­to­'­pi rū­ḍhi­va­śā­t ka­smiṃ­ści­jjñā­na­vi­śe­ṣe SAS-PS'55 120,05vartate | yathā ku­śa­la­va­na­ka­rma pratītyavyu­tpā­di­to­'­pi ku­śa­la­śa­bdo rū­ḍhi­va­śā­tpa­rya­va­dā­tevartate | SAS-PS'55 120,06kaḥ pu­na­ra­sau jñā­na­vi­śe­ṣa iti ata āha śrutaṃ ma­ti­pū­rva­m iti | śrutasya pra­mā­ṇa­tvaṃ SAS-PS'55 120,07pū­ra­ya­tī­ti pūrvaṃ nimittaṃ kā­ra­ṇa­mi­tya­na­rthā­nta­ra­m | ma­ti­rni­rdi­ṣṭā | matiḥ pū­rva­ma­sya ma­ti­pū­rvaṃ SAS-PS'55 120,08ma­ti­kā­ra­ṇa­mi­tya­rthaḥ | yadi ma­ti­pū­rvaṃ śrutaṃ tadapi ma­tyā­tma­kaṃ prāpnoti kā­ra­ṇa­sa­dṛ­śaṃ hi loke SAS-PS'55 120,09kāryaṃ dṛṣṭam iti | nai­ta­dai­kā­nti­ka­m | da­ṇḍā­di­kā­ra­ṇo­'­yaṃ ghaṭo na da­ṇḍā­dyā­tma­kaḥ | api SAS-PS'55 121,01ca sati ta­smiṃ­sta­da­bhā­vā­t | satyapi ma­ti­jñā­ne bā­hya­śru­ta­jñā­na­ni­mi­tta­sa­nni­dhā­ne­'­pi SAS-PS'55 121,02pra­ba­la­śru­tā­va­ra­ṇo­da­ya­sya śru­tā­bhā­vaḥ | śru­tā­va­ra­ṇa­kṣa­yo­pa­śa­ma­pra­ka­rṣe tu sati śru­ta­jñā­na­mu­tpa­dya­ta SAS-PS'55 121,03iti ma­ti­jñā­naṃ ni­mi­tta­mā­traṃ jñeyam | SAS-PS'55 121,04āha, śru­ta­ma­nā­di­ni­dha­na­mi­ṣya­te | tasya ma­ti­pū­rva­ka­tve ta­da­bhā­vaḥ­; ā­di­ma­to­'­nta- SAS-PS'55 121,05vattvāt | tataśca puruṣakṛ­ti­tvā­da­prā­mā­ṇya­mi­ti ? naiṣa doṣaḥ; dra­vyā­di­sā­mā­nyā­rpa­ṇā­t SAS-PS'55 121,06śru­ta­ma­nā­di­ni­dha­na­mi­ṣya­te | na hi ke­na­ci­tpu­ru­ṣe­ṇa kva­ci­tka­dā­ci­tka­tha­ñci­du­tpre­kṣi­ta­mi­ti | SAS-PS'55 121,07te­ṣā­me­va vi­śe­ṣā­pe­kṣa­yā ā­di­ra­nta­śca sa­mbha­va­tī­ti ma­ti­pū­rva­mi­tyu­cya­te | ya­thā­ṅku­ro bīja- SAS-PS'55 121,08pūrvakaḥ sa ca sa­ntā­nā­pe­kṣa­yā a­nā­di­ni­dha­na iti | na cā­pau­ru­ṣe­ya­tvaṃ prā­mā­ṇya­kā­ra­ṇa­m­; SAS-PS'55 121,09cau­ryā­dyu­pa­de­śa­syā­sma­rya­mā­ṇa­ka­rtṛ kasya prā­mā­ṇya­pra­sa­ṅgā­t | a­ni­tya­sya ca pra­tya­kṣā­deḥ prāmāṇye SAS-PS'55 121,10ko virodhaḥ | SAS-PS'55 122,01āha, pra­tha­ma­samya­ktvo­tpa­ttau yu­ga­pa­jjñā­na­pa­ri­ṇā­mā­nma­ti­pū­rva­ka­tvaṃ śrutasya no­pa­pa­dya­ta SAS-PS'55 122,02iti ? ta­da­yu­kta­m­; sa­mya­ktva­sya ta­da­pe­kṣa­tvā­t | ātmalābhastu kra­ma­vā­ni­ti ma­ti­pū­rva­ka­tva- SAS-PS'55 122,03vyā­ghā­tā­bhā­vaḥ | SAS-PS'55 122,04āha, ma­ti­pū­rvaṃ śru­ta­mi­tye­ta­lla­kṣa­ṇa­ma­vyā­pi śru­ta­pū­rva­ma­pi śru­ta­mi­ṣya­te | tadyathā — SAS-PS'55 122,05śa­bda­pa­ri­ṇa­ta­pu­dga­la­ska­ndhā­dā­hi­ta­va­rṇa­pa­da­vākyā­di­bhā­vā­cca­kṣu­rā­di­vi­ṣa­yā­cca ā­dya­śru­ta­vi­ṣa­ya- SAS-PS'55 122,06bhā­va­mā­pa­nnā­da­vya­bhi­cā­ri­ṇaḥ kṛtasaṃ­gī­ti­rja­no gha­ṭā­jja­la­dhā­ra­ṇā­di kāryaṃ sambandhyantaraṃ SAS-PS'55 122,07pra­ti­pa­dya­te­, dhū­mā­de­rvā­gnyā­di­dra­vyaṃ­, tadā śrutāt śru­ta­pra­ti­pa­tti­ri­ti ? naiṣa doṣaḥ; tasyāpi SAS-PS'55 122,08ma­ti­pū­rva­ka­tva­mu­pa­cā­ra­taḥ | śru­ta­ma­pi kva­ci­nma­ti­ri­tyu­pa­ca­rya­te ma­ti­pū­rva­ka­tvā­di­ti | SAS-PS'55 123,01bhe­da­śa­bdaḥ pratyekaṃ pa­ri­sa­mā­pya­te-dvi­bhe­da­ma­ne­ka­bhe­daṃ dvā­da­śa­bhe­da­mi­ti | dvibhedaṃ SAS-PS'55 123,02tāvat — a­ṅga­bā­hya­ma­ṅga­pra­vi­ṣṭa­mi­ti | a­ṅga­bā­hya­ma­ne­ka­vi­dhaṃ da­śa­vai­kā­li­ko­tta­rā­dhya- SAS-PS'55 123,03yanādi | a­ṅga­pra­vi­ṣṭaṃ dvā­da­śa­vi­dha­m | ta­dya­thā­, ācāraḥ sū­tra­kṛ­taṃ sthānaṃ sa­ma­vā­yaḥ SAS-PS'55 123,04vyā­khyā­pra­jña­ptiḥ jñā­tṛ­dha­rma­ka­thā u­pā­sa­kā­dhya­ya­naṃ a­nta­kṛ­dda­śaṃ a­nu­tta­rau­pa­pā­di­ka­da­śaṃ SAS-PS'55 123,05pra­śna­vyā­ka­ra­ṇaṃ vi­pā­ka­sū­traṃ dṛ­ṣṭi­vā­da iti | dṛ­ṣṭi­vā­daḥ pa­ñca­vi­dhaḥ — pa­ri­ka­rma sūtraṃ SAS-PS'55 123,06pra­tha­mā­nu­yo­gaḥ pū­rva­ga­taṃ cūlikā ceti | tatra pū­rva­ga­taṃ ca­tu­rda­śa­vi­dha­m — u­tpā­da­pū­rvaṃ ā­grā­ya­ṇī­yaṃ SAS-PS'55 123,07vī­ryā­nu­pra­vā­daṃ a­sti­nā­sti­pra­vā­daṃ jñā­na­pra­vā­daṃ sa­tya­pra­vā­daṃ ā­tma­pra­vā­daṃ ka­rma­pra­vā­daṃ pratyākhyā- SAS-PS'55 123,08na­nā­ma­dhe­yaṃ vi­dyā­nu­pra­vā­daṃ ka­lyā­ṇa­nā­ma­dhe­yaṃ prā­ṇā­vā­yaṃ kri­yā­vi­śā­laṃ lo­ka­bi­ndu­sā­ra­mi­ti | SAS-PS'55 123,09ta­de­ta­t śrutaṃ dvi­bhe­da­ma­ne­ka­bhe­daṃ dvā­da­śa­bhe­da­mi­ti | SAS-PS'55 123,10kiṃ­kṛ­to­'­yaṃ viśeṣaḥ ? vaktṛ­vi­śa­ṣa­kṛ­taḥ | trayo vaktāraḥ — sa­rva­jña­stī­rtha­ka­ra itaro SAS-PS'55 123,11vā śru­ta­ke­va­lī ā­rā­tī­ya­śce­ti | tatra sa­rva­jñe­na pa­ra­ma­rṣi­ṇā pa­ra­mā­ci­ntya­ke­va­la­jñā­na­vi­bhū­ti- SAS-PS'55 123,12vi­śe­ṣe­ṇa arthata āgama uddiṣṭaḥ | tasya pra­tya­kṣa­da­rśi­tvā­tpra­kṣī­ṇa­do­ṣa­tvā­cca prā­mā­ṇya­m | SAS-PS'55 123,13tasya sā­kṣā­cchi­ṣyai­rbu­ddhya­ti­śa­ya­rddhi­yu­ktai­rga­ṇa­dha­raiḥ śru­ta­ke­va­li­bhi­ra­nu­smṛ­ta­gra­ntha­ra­ca­na­ma­ṅga­pū­rva- SAS-PS'55 124,01la­kṣa­ṇa­m | ta­tpra­mā­ṇa­m­; ta­tprā­mā­ṇyā­t | ā­rā­tī­yaiḥ pu­na­rā­cā­ryaiḥ kā­la­do­ṣā­ttsaṃ­kṣi­ptā­yu- SAS-PS'55 124,02rma­ti­ba­la­śi­ṣyā­nu­gra­hā­rthaṃ da­śa­vai­kā­li­kā­dyu­pa­ni­ba­ddha­m | ta­tpra­mā­ṇa­ma­rtha­ta­sta­de­ve­da­mi­ti SAS-PS'55 124,03kṣī­rā­rṇa­va­ja­laṃ gha­ṭa­gṛ­hī­ta­mi­va | SAS-PS'55 125,01vyākhyātaṃ pa­ro­kṣa­m | pra­tya­kṣa­mi­dā­nīṃ va­kta­vya­m | tad dvedhā — de­śa­pra­tya­kṣaṃ sarva­pra­tya­kṣaṃ SAS-PS'55 125,02ca | de­śa­pra­tya­kṣa­ma­va­dhi­ma­naḥ­pa­rya­ya­jñā­ne | sa­rva­pra­tya­kṣaṃ ke­va­la­m | ya­dye­va­mi­da­me­va tā­va­da­va­dhi­jñā­naṃ SAS-PS'55 125,03triḥ­pra­kā­ra­sya pra­tya­kṣa­syā­dyaṃ vyā­kri­ya­tā­mi­tya­tro­cya­te — dvi­vi­dho­'­va­dhi­rbha­va­pra­tya­yaḥ kṣa­yo­pa­śa­ma- SAS-PS'55 125,04ni­mi­tta­śce­ti | tatra bha­va­pra­tya­ya ucyate — TA-PS-55 1.21 bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇā­m || 21 || SAS-PS'55 125,06bhava i­tyu­cya­te | ko bhavaḥ ? ā­yu­rnā­ma­ka­rmo­da­ya­ni­mi­tta ātmanaḥ paryāyo bhavaḥ | SAS-PS'55 125,07pratyayaḥ kāraṇaṃ ni­mi­tta­mi­tya­na­rthā­nta­ra­m | bhavaḥ pra­tya­yo­'­sya bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇāṃ SAS-PS'55 125,08ve­di­ta­vyaḥ | yadyevaṃ tatra kṣa­yo­pa­śa­ma­ni­mi­tta­tvaṃ na prāpnoti ? naiṣa doṣa; ta­dā­śra­yā- SAS-PS'55 125,09ttatsiddheḥ | bhavaṃ pratītya kṣa­yo­pa­śa­maḥ saṃjñāyata iti kṛtvā bhavaḥ pra­dhā­na­kā­ra­ṇa­mi­tyu­pa­di­śya­te | SAS-PS'55 125,10yathā pa­ta­tri­ṇo ga­ma­na­mā­kā­śe bha­va­ni­mi­tta­m­, na śi­kṣā­gu­ṇa­vi­śe­ṣaḥ tathā de­va­nā­ra­kā­ṇāṃ SAS-PS'55 126,01vra­ta­ni­ya­mā­dya­bhā­ve­'­pi jāyata iti bha­va­pra­tya­yaḥi­tyu­cya­te | i­ta­ra­thā hi bhavaḥ sā­dhā­ra­ṇa SAS-PS'55 126,02iti kṛtvā sa­rve­ṣā­ma­vi­śe­ṣaḥ syāt | iṣyate ca ta­trā­va­dheḥ pra­ka­rṣā­pra­ka­rṣa­vṛ­ttiḥ | deva- SAS-PS'55 126,03nā­ra­kā­ṇā­mi­tya­vi­śe­ṣā­bhi­dhā­ne­'­pi sa­mya­gdṛ­ṣṭī­nā­me­va gra­ha­ṇa­m | kutaḥ ? a­va­dhi­gra­ha­ṇā­t | SAS-PS'55 126,04mi­thyā­dṛ­ṣṭī­nāṃ ca vibhaṅga i­tyu­cya­te | pra­ka­rṣā­pra­ka­rṣa­vṛ­tti­śca ā­ga­ma­to vijñeyā | SAS-PS'55 126,05yadi bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇā­m­, atha kṣa­yo­pa­śa­ma­he­tu­kaḥ ke­ṣā­mi­tya­ta āha — TA-PS-55 1.22 kṣa­yo­pa­śama­ni­mi­ttaḥ ṣa­ḍvi­ka­lpaḥ śe­ṣā­ṇā­m || 22 || SAS-PS'55 127,02a­va­dhi­jñā­nā­va­ra­ṇa­sya de­śa­ghā­ti­spa­rddha­kā­nā­mu­da­ye sati sa­rva­ghā­ti­spa­rddha­kā­nā­mu­da­yā­bhā­vaḥ SAS-PS'55 127,03kṣayaḥ te­ṣā­me­vā­nu­da­ya­prā­ptā­nāṃ sa­da­va­sthā u­pa­śa­maḥ | tau ni­mi­tta­ma­sye­ti kṣa­yo­pa­śa­ma­ni­mi­ttaḥ | SAS-PS'55 127,04sa śeṣāṇāṃ ve­di­ta­vyaḥ | ke punaḥ śeṣāḥ ? ma­nu­ṣyā­sti­rya­ñca­śca | teṣvapi yatra sā­ma­rthya­ma­sti SAS-PS'55 127,05tatraiva ve­di­ta­vyaḥ | na hya­saṃ­jñi­nā­ma­pa­ryā­pta­kā­nāṃ ca ta­tsā­ma­rthya­ma­sti | saṃjñināṃ paryāpta- SAS-PS'55 127,06kānāṃ ca na sa­rve­ṣā­m | keṣāṃ tarhi ? ya­tho­va­ta­sa­mya­gda­rśa­nā­di­ni­mi­tta­sa­nni­dhā­ne sati SAS-PS'55 127,07śā­nta­kṣī­ṇa­ka­rma­ṇāṃ ta­syo­pa­la­bdhi­rbha­va­ti | sarvasya kṣa­yo­pa­śa­ma­ni­mi­tta­tve kṣa­yo­pa­śa­ma­gra­ha­ṇaṃ SAS-PS'55 127,08ni­ya­mā­rthaṃ kṣa­yo­pa­śa­ma eva nimittaṃ na bhava iti | sa e­ṣo­'­va­dhiḥ ṣa­ḍvi­ka­lpaḥ | kutaḥ ? SAS-PS'55 127,09a­nu­gā­mya­na­nu­gā­mi­va­rdha­mā­na­hī­ya­mā­nā­va­sthi­tā­na­va­sthi­ta­bhe­dā­t | ka­ści­da­va­dhi­rbhā­ska­ra- SAS-PS'55 127,10pra­kā­śa­va­d ga­ccha­nta­ma­nu­ga­ccha­ti | ka­ści­nnā­nu­ga­ccha­ti ta­trai­vā­ni­pa­ta­ti unmukha­pra­śnā­de­śi­pu­ru­ṣa- SAS-PS'55 128,01va­ca­na­va­t | a­pa­ro­'­va­dhiḥ a­ra­ṇi­ni­rma­tha­no­tpa­nna­śu­ṣka­pa­rṇo­pa­cī­ya­mā­ne­ndha­na­ni­ca­ya­sa­mi­ddha- SAS-PS'55 128,02pā­va­ka­va­tsa­mya­gda­rśa­nā­di­gu­ṇa­vi­śu­ddhi­pa­ri­ṇā­ma­sa­nni­dhā­nā­dya­tpa­ri­mā­ṇa u­tpa­nna­sta­to varddhate SAS-PS'55 128,03ā a­saṃ­khye­ya­lo­ke­bhyaḥ | a­pa­ro­'­va­dhiḥ pa­ri­cchi­nno­pā­dā­na­sa­nta­tya­gni­śi­khā­va­tsa­mya­gda­rśa- SAS-PS'55 128,04nā­di­gu­ṇa­hā­ni­saṃ­kle­śa­pa­ri­ṇā­ma­vṛ­ddhi­yo­gā­dya­tpa­ri­mā­ṇa u­tpa­nna­sta­to hīyate ā a­ṅgu­la­syā- SAS-PS'55 128,05saṃ­khye­bhā­gā­t | i­ta­ro­'­va­dhiḥ sa­mya­gda­rśa­nā­di­gu­ṇā­va­sthā­nā­dya­tpa­ri­mā­ṇa u­tpa­nna­sta­tpa­ri­mā­ṇa SAS-PS'55 128,06e­vā­va­ti­ṣṭha­te­; na hīyate nāpi vardhate li­ṅga­va­t ā bha­va­kṣa­yā­dā ke­va­la­jñā­no­tpa­tte­rvā | SAS-PS'55 128,07a­nyo­'­va­dhiḥ sa­mya­gda­rśa­nā­di­gu­ṇa­vṛ­ddhi­hā­ni­yo­gā­dya­tpa­ri­mā­ṇa u­tpa­nna­sta­to varddhate yā­va­da­ne­na SAS-PS'55 128,08va­rdhi­ta­vyaṃ hīyate ca yā­va­da­ne­na hātavyaṃ vā­yu­ve­ga­pre­ri­ta­ja­lo­rmi­va­t | evaṃ ṣa­ḍvi­ka­lpo­'- SAS-PS'55 128,09va­dhi­rbha­va­ti | SAS-PS'55 128,10evaṃ vyā­khyā­ta­ma­va­dhi­jñā­naṃ ta­da­na­nta­ra­mi­dā­nīṃ ma­naḥ­pa­rya­ya­jñā­naṃ va­kta­vya­m | tasya SAS-PS'55 128,11bhe­da­pu­raḥ­sa­raṃ lakṣaṇaṃ vyā­ci­khyā­su­ri­da­mā­ha — TA-PS-55 1.23 ṛ­ju­vi­pu­la­ma­tī ma­naḥ­pa­rya­yaḥ || 23 || SAS-PS'55 129,02ṛjvī ni­rva­rti­tā praguṇā ca | ka­smā­nni­rva­rti­tā ? vā­kkā­ya­ma­naḥ­kṛ­tā­rtha­sya pa­ra­ma­no- SAS-PS'55 129,03gatasya vi­jñā­nā­t | ṛjvī ma­ti­rya­sya so'yaṃ ṛ­ju­ma­tiḥ | a­ni­rva­rti­tā kuṭilā ca vipulā | SAS-PS'55 129,04ka­smā­da­ni­rva­rti­tā ? vā­kkā­ya­ma­naḥ­kṛ­tā­rtha­sya pa­ra­kī­ya­ma­no­ga­ta­sya vi­jñā­nā­t | vipulā mati- SAS-PS'55 129,05ryasya so'yaṃ vi­pu­la­ma­tiḥ | ṛ­ju­ma­ti­śca vi­pu­la­ma­ti­śca ṛ­ju­vi­pu­la­ma­tī | ekasya mati- SAS-PS'55 129,06śabdasya ga­tā­rtha­tvā­da­pra­yo­gaḥ | athavā ṛjuśca vipulā ca ṛ­ju­vi­pu­le | ṛ­ju­vi­pu­le matī SAS-PS'55 129,07yayostau ṛ­ju­vi­pu­la­ma­tī iti | sa eṣa ma­naḥ­pa­rya­yo dvividhaḥ ṛ­ju­ma­ti­rvi­pu­la­ma­ti­ri­ti | SAS-PS'55 129,08āha, ukto bhedaḥ, la­kṣa­ṇa­mi­dā­nīṃ va­kta­vya­mi­tya­tro­cya­te — vī­ryā­nta­rā­ya­ma­naḥ­pa­rya­ya­jñā­nā- SAS-PS'55 129,09va­ra­ṇa­kṣa­yo­pa­śa­mā­ṅgo­pā­ṅga­nā­ma­lā­bhā­va­ṣṭa­mbhā­dā­tma­naḥ pa­ra­kī­ya­ma­naḥ­sa­mba­ndhe­na la­bdha­vṛ­tti­ru­pa- SAS-PS'55 129,10yogo ma­naḥ­pa­rya­yaḥ | ma­ti­jñā­na­pra­sa­ṅga iti cet u­kto­tta­raṃ pu­ra­stā­t | a­pe­kṣā­kā­ra­ṇaṃ mana SAS-PS'55 129,11iti | pa­ra­kī­ya­ma­na­si vya­va­sthi­to­'­rthaḥ anena jñāyate i­tye­tā­va­da­trā­pe­kṣya­te | tatra ṛ­ju­ma­ti- SAS-PS'55 130,01rma­naḥ­pa­rya­yaḥ kālato ja­gha­nye­na jī­vā­nā­mā­tma­na­śca dvitrāṇi bha­va­gra­ha­ṇā­ni­, u­tka­rṣe­ṇa saptāṣṭau SAS-PS'55 130,02ga­tyā­ga­tyā­di­bhiḥ pra­rū­pa­ya­ti | kṣetrato ja­gha­nye­na ga­vyū­ti­pṛ­tha­ktvaṃ­, u­tka­rṣe­ṇa yo­ja­na­pṛ­tha­ktva- SAS-PS'55 130,03syā­bhya­nta­raṃ na bahiḥ | dvitīyaḥ kālato ja­gha­nye­na saptāṣṭau bha­va­gra­ha­ṇā­ni­, u­tka­rṣe­ṇā- SAS-PS'55 130,04saṃ­khye­yā­ni ga­tyā­ga­tyā­di­bhiḥ pra­rū­pa­ya­ti | kṣetrato ja­gha­nye­na yo­ja­na­pṛ­tha­ktvaṃ­, u­tka­rṣe­ṇa mānuṣo- SAS-PS'55 130,05tta­ra­śai­la­syā­bhya­nta­raṃ­, na bahiḥ | SAS-PS'55 130,06u­kta­yo­ra­na­yoḥ pu­na­ra­pi vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 1.24 vi­śu­ddhya­pra­ti­pā­tā­bhyāṃ ta­dvi­śe­ṣaḥ || 24 || SAS-PS'55 130,08ta­dā­va­ra­ṇa­kṣa­yo­pa­śa­me sati ātmanaḥ prasādo viśuddhiḥ | pra­ti­pa­ta­naṃ pra­ti­pā­taḥ | SAS-PS'55 131,01na pra­ti­pā­taḥ a­pra­ti­pā­taḥ | u­pa­śā­nta­ka­ṣā­ya­sya cā­ri­tra­mo­ho­dre­kā­tpra­cyu­ta­saṃ­ya­ma­śi­kha­ra­sya prati- SAS-PS'55 131,02pāto bhavati | kṣī­ṇa­ka­ṣā­ya­sya pra­ti­pā­ta­kā­ra­ṇā­bhā­vā­da­pra­ti­pā­taḥ | vi­śu­ddhi­śca aprati- SAS-PS'55 131,03pātaśca vi­śu­ddhya­pra­ti­pā­tau | tābhyāṃ vi­śu­ddhya­pra­ti­pā­tā­bhyā­m | ta­yo­rvi­śe­ṣa­sta­dvi­śe­ṣaḥ | SAS-PS'55 131,04tatra viśuddhyā tāvat — ṛ­ju­ma­te­rvi­pu­la­ma­ti­rdra­vya­kṣe­tra­kā­la­bhā­vai­rvi­śu­ddha­ta­raḥ | katham ? SAS-PS'55 131,05iha yaḥ kā­rma­ṇa­dra­vyā­na­nta­bhā­go­'­ntyaḥ sa­rvā­va­dhi­nā jñā­ta­sta­sya pu­na­ra­na­nta­bhā­gī­kṛ­ta­syā­ntyo SAS-PS'55 131,06bhāga ṛ­ju­ma­te­rvi­ṣa­yaḥ | tasya ṛ­ju­ma­ti­vi­ṣa­ya­syā­na­nta­bhā­gī­kṛ­ta­syā­ntyo bhāgo vi­pu­la­ma­te- SAS-PS'55 131,07rviṣayaḥ | a­na­nta­syā­na­nta­bhe­da­tvā­t | dra­vya­kṣe­tra­kā­la­to vi­śu­ddhi­ru­ktā | bhāvato viśuddhiḥ SAS-PS'55 131,08sū­kṣma­ta­ra­dra­vya­vi­ṣa­ya­tvā­de­va ve­di­ta­vyā pra­kṛ­ṣṭa­kṣa­yo­pa­śa­ma­vi­śu­ddhi­yo­gā­t | a­pra­ti­pā­te­nā­pi SAS-PS'55 131,09vi­pu­la­ma­ti­rvi­śi­ṣṭaḥ­; svāmināṃ pra­va­rddha­mā­na­cā­ri­tro­da­ya­tvā­t | ṛ­ju­ma­tiḥ punaḥ pra­ti­pā­tī­; SAS-PS'55 131,10svāmināṃ ka­ṣā­yo­dre­kā­ddhī­ya­mā­na­cā­ri­tro­da­ya­tvā­t | SAS-PS'55 132,01yadyasya ma­naḥ­pa­rya­ya­sya pra­tyā­tma­ma­yaṃ vi­śe­ṣaḥ­, a­thā­na­yo­ra­va­dhi­ma­naḥ­pa­rya­ya­yoḥ kuto viśeṣa SAS-PS'55 132,02ityata āha — TA-PS-55 1.25 vi­śu­ddhi­kṣe­tra­svā­mi­vi­ṣa­ye­bhyo­'­va­dhi­ma­naḥ­pa­rya­ya­yoḥ || 25 || SAS-PS'55 132,04viśuddhiḥ prasādaḥ | kṣetraṃ ya­tra­sthā­nbhā­vā­npra­ti­pa­dya­te | svāmī prayoktā | viṣayo SAS-PS'55 132,05jñeyaḥ | ta­trā­va­dhe­rma­naḥ­pa­rya­yo vi­śu­ddha­ta­raḥ | kutaḥ ? sū­kṣma­vi­ṣa­ya­tvā­t | kṣe­tra­mu­kta­m | viṣayo SAS-PS'55 132,06vakṣyate | svāmitvaṃ pra­tyu­cya­te | pra­kṛ­ṣṭa­cā­ri­tra­gu­ṇo­pe­te­ṣu vartate pra­ma­ttā­di­ṣu kṣī­ṇa­ka­ṣā­yā- SAS-PS'55 132,07nteṣu | tatra co­tpa­dya­mā­naḥ pra­va­rddha­mā­na­cā­ri­tre­ṣu na hī­ya­mā­na­cā­ri­tre­ṣu | pra­va­rddha­mā­na­cā­ri­tre­ṣu SAS-PS'55 132,08co­tpa­dya­mā­naḥ sa­pta­vi­dhā­nya­ta­ma­rddhi­prā­pte­ṣū­pa­jā­ya­te ne­ta­re­ṣu | ṛ­ddhi­prā­pte­ṣu ke­ṣu­ci­nna sarveṣu | SAS-PS'55 132,09ityasyāyaṃ svā­mi­vi­śe­ṣo vi­śi­ṣṭa­saṃ­ya­ma­gra­ha­ṇaṃ vā vākye pra­kṛ­ta­m | avadhiḥ pu­na­ścā­tu­rga­ti- SAS-PS'55 133,01keṣviti svā­mi­bhe­dā­da­pya­na­yo­rvi­śe­ṣaḥ | SAS-PS'55 133,02idānīṃ ke­va­la­jñā­na­la­kṣa­ṇā­bhi­dhā­naṃ prā­pta­kā­la­m | ta­du­lla­ṅdhya jñānānāṃ vi­ṣa­ya­ni- SAS-PS'55 133,03bandhaḥ pa­rī­kṣya­te | kutaḥ ? tasya mo­ha­kṣa­yā­jjñā­na­da­rśa­nā­va­ra­ṇā­nta­rā­ya­kṣa­yā­cca ke­va­la­mSAS-PS'55 133,04ityatra va­kṣya­mā­ṇa­tvā­t | ya­dye­va­mā­dya­yo­re­va tā­va­nma­ti­śru­ta­yo­rvi­ṣa­ya­ni­ba­ndha u­cya­tā­mi­tya­ta SAS-PS'55 133,05āha — TA-PS-55 1.26 ma­ti­śru­ta­yo­rni­ba­ndho dra­vye­ṣva­sa­rva­pa­ryā­ye­ṣu || 26 || SAS-PS'55 133,07ni­ba­ndha­naṃ nibandhaḥ | kasya ? vi­ṣa­ya­sya | ta­dvi­ṣa­ya­gra­ha­ṇaṃ ka­rta­vya­m | na ka­rta­vya­m | SAS-PS'55 133,08prakṛtaṃ vi­ṣa­ya­gra­ha­ṇa­m | kva pra­kṛ­ta­m ? vi­śu­ddhi­kṣe­tra­svā­mi­vi­ṣa­ye­bhyaḥityatra | a­ta­sta­syā­rtha- SAS-PS'55 133,09va­śā­dvi­bha­kti­pa­ri­ṇā­mo bha­va­tī­ti vi­ṣa­ya­sya i­tya­bhi­sa­mba­dhya­te | dravyeṣuiti ba­hu­va­ca­na- SAS-PS'55 134,01nirdeśaḥ sarveṣāṃ jī­va­dha­rmā­dharmā­kā­lā­kā­śa­pu­dga­lā­nāṃ saṃ­gra­hā­rthaḥ | ta­dvi­śe­ṣa­ṇā­rthaṃ a­sa­rva­pa­ryā­yaSAS-PS'55 134,02gra­ha­ṇa­m | tāni dravyāṇi ma­ti­śru­ta­yo­rvi­ṣa­ya­bhā­va­mā­pa­dya­mā­nā­ni ka­ti­pa­yai­re­va pa­ryā­yai­rvi­ṣa­ya- SAS-PS'55 134,03bhā­va­mā­ska­nda­nti na sa­rva­pa­ryā­yai­ra­na­ntai­ra­pī­ti | atrāha — dha­rmā­sti­kā­yā­dī­nya­tī­ndri­yā­ṇi SAS-PS'55 134,04teṣu ma­ti­jñā­naṃ na pra­va­rta­te | ataḥ sa­rva­dra­vye­ṣu ma­ti­jñā­naṃ vartata i­tya­yu­kta­m ? naiṣa doṣaḥ; ani- SAS-PS'55 134,05ndriyākhyaṃ ka­ra­ṇa­ma­sti ta­dā­la­mba­no no­i­ndri­yā­va­ra­ṇa­kṣa­yo­pa­śa­ma­la­bdhi­pū­rva­ka u­pa­yo­go­'­va­gra­hā- SAS-PS'55 134,06dirūpaḥ prā­ge­vo­pa­jā­ya­te | ta­ta­sta­tpū­rvaṃ śru­ta­jñā­naṃ ta­dvi­ṣa­ye­ṣu sva­yo­gye­ṣu vyā­pri­ya­te | SAS-PS'55 134,07atha ma­ti­śru­ta­yo­ra­na­nta­ra­ni­rde­śā­rha­syā­va­dheḥ ko vi­ṣa­ya­ni­ba­ndha ityata āha — TA-PS-55 1.27 rū­pi­ṣva­va­dheḥ || 27 || SAS-PS'55 134,09vi­ṣa­ya­ni­ba­ndhaḥ i­tya­nu­va­rta­te | rūpiṣu i­tya­ne­na pudgalāḥ pu­dga­la­dra­vya­sa­mba­ndhā­śca SAS-PS'55 134,10jīvāḥ pa­ri­gṛ­hya­nte | rū­pi­ṣve­vā­va­dhe­rvi­ṣa­ya­ni­ba­ndho nārū­pi­ṣvi­ti niyamaḥ kriyate | rū­pi­ṣva­pi SAS-PS'55 134,11bhavanna sa­rva­pa­ryā­ye­ṣu­, sva­yo­gye­ṣve­ve­tya­va­dhā­ra­ṇā­rtha­ma­sa­rva­pa­ryā­ye­ṣvi­tya­bhi­sa­mba­dhya­te | SAS-PS'55 135,01atha ta­da­na­nta­ra­ni­rde­śa­bhā­jo ma­naḥ­pa­rya­ya­sya ko vi­ṣa­ya­ni­ba­ndha ityata āha — TA-PS-55 1.28 ta­da­na­nta­bhā­ge ma­naḥ­pa­rya­ya­sya || 28 || SAS-PS'55 135,03ya­de­ta­drūpi dravyaṃ sa­rvā­va­dhi­jñā­na­vi­ṣa­ya­tve­na sa­ma­rthi­taṃ ta­syā­na­nta­bhā­gī­kṛ­ta­syai­ka­smi- SAS-PS'55 135,04nbhāge ma­naḥ­pa­rya­yaḥ pra­va­rta­te | SAS-PS'55 135,05athānte ya­nni­rdi­ṣṭaṃ ke­va­la­jñā­naṃ tasya ko vi­ṣa­ya­ni­ba­ndha ityata āha — TA-PS-55 1.29 sa­rva­dra­vya­pa­ryā­ye­ṣu ke­va­la­sya || 29 || SAS-PS'55 135,07dravyāṇi ca pa­ryā­yā­śca dra­vya­pa­ryā­yā iti i­ta­re­ta­ra­yo­ga­la­kṣa­ṇo dvandvaḥ | ta­dvi­śe­ṣa­ṇaṃ SAS-PS'55 135,08sarva grahaṇaṃ pra­tye­ka­ma­bhi­sa­mba­dhya­te­, sarveṣu dravyeṣu sarveṣu pa­ryā­ye­ṣvi­ti | jī­va­dra­vyā­ṇi tāva- SAS-PS'55 135,09da­na­ntā­na­ntā­ni­, pu­dga­la­dra­vyā­ṇi ca ta­to­'­pya­na­ntā­na­ntā­ni a­ṇu­ska­ndha­bhe­dabhi­nnā­ni­, dharmā- SAS-PS'55 135,10dha­rmā­kā­śā­ni trīṇi, kā­la­ścā­saṃ­khye­ya­ste­ṣāṃ pa­ryā­yā­śca tri­kā­la­bhu­vaḥ pra­tye­ka­ma­na­ntā­na­ntā­ste­ṣu | SAS-PS'55 135,11dravyaṃ pa­ryā­ya­jā­taṃ vā na ki­ñci­tke­va­la­jñā­na­sya vi­ṣa­ya­bhā­va­ma­ti­krā­nta­ma­sti | a­pa­ri­mi­ta- SAS-PS'55 135,12māhātmyaṃ hi taditi jñā­pa­nā­rthaṃ sa­rva­dra­vya­pa­ryā­ye­ṣui­tyu­cya­te | SAS-PS'55 136,01āha vi­ṣa­ya­ni­ba­ndho­'­va­dhṛ­to ma­tyā­dī­nā­m | idaṃ tu na ni­rjñā­ta­me­ka­smi­nnā­tma­ni svani- SAS-PS'55 136,02mi­tta­sa­nni­dhā­no­pa­ja­ni­ta­vṛ­ttī­ni jñānāni yau­ga­pa­dye­na kati bha­va­ntī­tyu­cya­te — TA-PS-55 1.30 e­kā­dī­ni bhājyāni yu­ga­pa­de­ka­smi­nnā caturbhyaḥ || 30 || SAS-PS'55 136,04e­ka­śa­bdaḥ saṃ­khyā­vā­cī­, ā­di­śa­bdo­'­va­ya­va­va­ca­naḥ | eka ā­di­rye­ṣāṃ tāni i­mā­nye­kā- SAS-PS'55 136,05dini | bhājyāni vi­bha­kta­vyā­ni | yau­ga­pa­dye­nai­ka­smi­nnā­tma­ni | ā kutaḥ ? ā caturbhyaḥ | SAS-PS'55 136,06tadyathā-ekaṃ tā­va­tke­va­la­jñā­naṃ­, na tena sa­hā­nyā­ni kṣā­yo­pa­śa­mi­kā­ni yu­ga­pa­da­va­ti­ṣṭha­nte | SAS-PS'55 136,07dve ma­ti­śru­te | trīṇi ma­ti­śru­tā­va­dhi­jñā­nā­ni­, ma­ti­śru­ta­ma­naḥ­pa­rya­ya­jñā­nā­ni vā | catvāri SAS-PS'55 136,08ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­jñā­nā­ni | na pañca santi, ke­va­la­syā­sa­hā­ya­tvā­t | SAS-PS'55 137,01atha ya­tho­ktā­ni ma­tyā­dī­ni jñā­na­vya­pa­de­śa­me­va labhante u­tā­nya­thā­pī­tya­ta āha — TA-PS-55 1.31 ma­ti­śru­tā­va­dha­yo vi­pa­rya­ya­śca || 31 || SAS-PS'55 137,03vi­pa­rya­yo mi­thye­tya­rthaḥ | kutaḥ ? sa­mya­ga­dhi­kā­rā­t | caśabdaḥ sa­mu­cca­yā­rthaḥ | vi­pa­rya­ya­śca SAS-PS'55 137,04sa­mya­kce­ti | kutaḥ pu­na­re­ṣāṃ vi­pa­rya­yaḥ ? mi­thyā­da­rśa­ne­na sa­hai­kā­rtha­sa­ma­vā­yā­t sa­ra­ja­ska- SAS-PS'55 138,01ka­ṭu­kā­lā­bu­ga­ta­du­gdha­va­t | nanu ca ta­trā­dhā­ra­do­ṣā­d dugdhasya ra­sa­vi­pa­rya­yo bhavati | na ca SAS-PS'55 138,02tathā ma­tya­jñā­nā­dī­nāṃ vi­ṣa­ya­gra­ha­ṇe vi­pa­rya­yaḥ | tathā hi, sa­mya­gdṛ­ṣṭi­rya­thā ca­kṣu­rā­di­bhī rūpādī- SAS-PS'55 138,03nu­pa­la­bha­te tathā mi­thyā­dṛ­ṣṭi­ra­pi ma­tya­jñā­ne­na | yathā ca sa­mya­gdṛ­ṣṭiḥ śrutena rū­pā­dī­n SAS-PS'55 138,04jānāti ni­rū­pa­ya­ti ca tathā mi­thyā­dṛ­ṣṭi­ra­pi śru­tā­jñā­ne­na | yathā cā­va­dhi­jñā­ne­na sa­mya­gdṛ­ṣṭiḥ SAS-PS'55 138,05rū­pi­ṇo­'­rthā­na­va­ga­ccha­ti tathā mi­thyā­dṛ­ṣṭi­rvi­bha­ṅga­jñā­ne­ne­ti | a­tro­cya­te — TA-PS-55 1.32 sadasa­to­ra­vi­śe­ṣā­dya­dṛ­ccho­pa­la­bdhe­ru­nma­tta­va­t || 32 || SAS-PS'55 138,07sa­dvi­dya­mā­na­ma­sa­da­vi­dya­mā­na­mi­tya­rthaḥ | ta­yo­ra­vi­śe­ṣe­ṇa ya­dṛ­ccha­yā u­pa­la­bdhe­rvi­pa­rya­yo SAS-PS'55 138,08bhavati | ka­dā­ci­drū­pā­di sa­da­pya­sa­di­ti pra­ti­pa­dya­te­, a­sa­da­pi sa­di­ti­, ka­dā­ci­tsa­tsa­de­va­, SAS-PS'55 138,09a­sa­da­pya­sa­de­ve­ti mi­thyā­da­rśa­no­da­yā­da­dhya­va­sya­ti | yathā pi­tto­da­yā­ku­li­ta­bu­ddhi­rmā­ta­raṃ bhā­rye­ti­, SAS-PS'55 138,10bhā­ryā­ma­pi māteti manyate | ya­dṛ­ccha­yā yadāpi mātaraṃ mā­tai­ve­ti bhā­ryā­ma­pi bhā­ryai­ve­ti ca SAS-PS'55 139,01tadāpi na ta­tsa­mya­gjñā­na­m | evaṃ ma­tyā­dī­nā­ma­pi rū­pā­di­ṣu vi­pa­rya­yo ve­di­ta­vyaḥ | tathā hi, SAS-PS'55 139,02ka­ści­nmi­thyā­da­rśa­na­pa­ri­ṇā­ma ā­tma­nya­va­sthi­to rū­pā­dyu­pa­la­bdhau sa­tyā­ma­pi kā­ra­ṇa­vi­pa­ryā­saṃ SAS-PS'55 139,03bhe­dā­bhe­da­vi­pa­ryā­saṃ sva­rū­pa­vi­pa­ryā­saṃ ca ja­na­ya­ti | kā­ra­ṇa­vi­pa­ryā­sa­stā­va­t — rū­pā­dī­nā­me­kaṃ SAS-PS'55 139,04kā­ra­ṇa­ma­mū­rttaṃ ni­tya­mi­ti kecitkalpayanti | apare pṛ­thi­vyā­di­jā­ti­bhi­nnāḥ pa­ra­mā­ṇa­va­śca­tu SAS-PS'55 139,05stri­dvye­ka­gu­ṇā­stu­lya­jā­tī­yā­nāṃ kā­ryā­ṇā­bhā­ra­mbha­kā iti | anye va­rṇa­ya­nti — pṛthivyā — SAS-PS'55 139,06dīni catvāri bhū­tā­ni­, bhau­ti­ka­dha­rmā va­rṇa­ga­ndha­ra­sa­spa­rśāḥ­, eteṣāṃ sa­mu­dā­yo rū­pa­pa­ra­mā­ṇu­ra­ṣṭa­ka SAS-PS'55 139,07ityādi | itare va­rṇa­ya­nti — pṛ­thi­vya­pte­jo­vā­ya­vaḥ kā­ṭhi­nyā­di­dra­va­tvā­dyu­ṣṇa­tvā­dī­ra­ṇa- SAS-PS'55 139,08tvā­di­gu­ṇā jā­ti­bhi­nnāḥ pa­ra­mā­ṇa­vaḥ kā­rya­syā­ra­mbha­kāḥ | bhe­dā­bhe­da­vi­pa­ryā­saḥ kāra­ṇā­tkā­rya- SAS-PS'55 139,09ma­rthā­nta­ra­bhū­ta­me­ve­ti ana­rthā­nta­ra­bhū­ta­me­ve­ti ca pa­ri­ka­lpa­nā | sva­rū­pa­vi­pa­ryā­so rū­pā­da­yo SAS-PS'55 139,10ni­rvi­ka­lpāḥ santi na santyeva vā | ta­dā­kā­ra­pa­ri­ṇa­taṃ vi­jñā­na­me­va | na ca ta­dā­la­mba­naṃ SAS-PS'55 139,11vastu bā­hya­mi­ti | e­va­ma­nyā­na­pi pa­ri­ka­lpa­nā­bhe­dā­n dṛ­ṣṭe­ṣṭa­vi­ru­ddhā­nmi­thyā­da­rśa­no­da­yā­tka­lpa- SAS-PS'55 140,01yanti tatra ca śra­ddhā­na­mu­tpā­da­ya­nti | ta­ta­sta­nma­tya­jñā­naṃ śru­tā­jñā­naṃ vibhaṃ­ga­jñā­naṃ ca bhavati | SAS-PS'55 140,02sa­mya­gda­rśa­naṃ pu­na­sta­ttvā­rthā­dhi­ga­me śra­ddhā­na­mu­tpā­da­ya­ti | ta­ta­sta­nma­ti­jñā­naṃ śru­ta­jñā­na­ma­va­dhi- SAS-PS'55 140,03jñānaṃ ca bhavati | SAS-PS'55 140,04āha pramāṇaṃ dvi­pra­kā­raṃ va­rṇi­ta­m | pra­mā­ṇai­ka­de­śā­śca na­yā­sta­da­na­nta­ro­dde­śa­bhā­jo nirde- SAS-PS'55 140,05ṣṭavyā ityata āha — TA-PS-55 1.33 nai­ga­ma­saṃ­gra­ha­vya­va­hā­ra­rju­sū­tra­śa­bda­sa­ma­bhi­rū­ḍhai­va­mbhū­tā nayāḥ || 33 || SAS-PS'55 140,07eteṣāṃ sā­mā­nya­vi­śe­ṣa­la­kṣa­ṇaṃ va­kta­vya­m | sā­mā­nya­la­kṣa­ṇaṃ tā­va­dva­stu­nya­ne­kā­ntā­tma­nya- SAS-PS'55 140,08vi­ro­dhe­na he­tva­rpa­ṇā­tsā­dhya­vi­śe­ṣa­sya yā­thā­tmya­prā­pa­ṇa­pra­va­ṇaḥ prayogo nayaḥ | sa dvedhā dravyā- SAS-PS'55 140,09rthikaḥ pa­ryā­yā­rthi­ka­śce­ti | dravyaṃ sā­mā­nya­mu­tsa­rgaḥ a­nu­vṛ­tti­ri­tya­rthaḥ | ta­dvi­ṣa­yo dra­vyā­rthi­kaḥ | SAS-PS'55 141,01paryāyo vi­śe­ṣo­'­pa­vā­do vyā­vṛ­tti­ri­tya­rthaḥ | ta­dvi­ṣa­yaḥ pa­ryā­yā­rthi­kaḥ | ta­yo­rbhe­dā nai­ga­mā­da­yaḥ | SAS-PS'55 141,02teṣāṃ vi­śe­ṣa­la­kṣa­ṇa­mu­cya­te — a­na­bhi­ni­rvṛ­ttā­rtha­saṃ­ka­lpa­mā­tra­grā­hīṃ naigamaḥ | ka­ñci­tpu­ru­ṣaṃ SAS-PS'55 141,03pa­ri­gṛ­hī­ta­pa­ra­śuṃ ga­ccha­nta­ma­va­lo­kya ka­ści­tpṛ­ccha­ti kimarthaṃ bha­vā­nga­ccha­tī­ti | sa āha SAS-PS'55 141,04pra­stha­mā­ne­tu­mi­ti | nāsau tadā pra­stha­pa­ryā­yaḥ sa­nni­hi­taḥ | ta­da­bhi­ni­rvṛ­tta­ye saṃ­ka­lpa­mā­tre SAS-PS'55 141,05pra­stha­vya­va­hā­raḥ | tathā e­dho­da­kā­dyā­ha­ra­ṇe vyā­pri­ya­mā­ṇaṃ ka­ści­tpṛ­ccha­ti kiṃ karoti bhavā- SAS-PS'55 141,06niti | sa āha odanaṃ pa­cā­mī­ti | na ta­dau­da­na­pa­ryā­yaḥ sa­nni­hi­taḥ­, tadarthe vyāpāre sa pra­yu­jya­te | SAS-PS'55 141,07e­vaṃ­pra­kā­ro lo­ka­saṃ­vya­va­hā­raḥ a­na­bhi­ni­rvṛ­ttā­rtha­sa­ṅka­lpa­mā­tra­vi­ṣa­yo nai­ga­ma­sya gocaraḥ | SAS-PS'55 141,08sva­jā­tya­vi­ro­dhe­nai­ka­dhya­mu­pā­nī­ya pa­ryā­yā­nā­krā­nta­bhe­dā­na­vi­śe­ṣe­ṇa sa­ma­sta­gra­ha­ṇā- SAS-PS'55 141,09tsaṃgrahaḥ | sat, dravyaṃ, ghaṭa ityādi | sa­di­tyu­kte saditi vā­gvi­jñā­nā­nu­pra­vṛ­tti­li­ṅgā­nu­mi­ta- SAS-PS'55 141,10sa­ttā­dhā­ra­bhū­tā­nā­ma­vi­śe­ṣe­ṇa sarveṣāṃ saṃgrahaḥ | dra­vya­mi­tyu­kte­'­pi dravati gacchati tāṃ­stā­npa­ryā- SAS-PS'55 141,11yā­ni­tyu­pa­la­kṣi­tā­nāṃ jī­vā­jī­va­ta­dbhe­da­pra­bhe­dā­nāṃ saṃgrahaḥ | tathā ghaṭa i­tyu­kte­'­pi ghaṭa- SAS-PS'55 142,01bddhya­bhi­dhā­nā­nu­ga­ma­li­ṅgā­nu­mi­ta­sa­ka­lā­rtha­saṃ­gra­haḥ | e­vaṃ­pra­kā­ro­'­nyo­'­pi saṃ­gra­ha­na­ya­sya viṣayaḥ | SAS-PS'55 142,02saṃ­gra­ha­na­yā­kṣi­ptā­nā­ma­rthā­nāṃ vi­dhi­pū­rva­ka­ma­va­ha­ra­ṇaṃ vya­va­hā­raḥ | ko vidhiḥ ? yaḥ SAS-PS'55 142,03saṃ­gra­ha­gṛ­hī­to­'­rtha­sta­dā­nu­pū­rve­ṇai­va vya­va­hā­raḥ pra­va­rta­ta ityayaṃ vidhiḥ | tadyathā — sa­rva­saṃ­gra­he­ṇa SAS-PS'55 142,04yatsattvaṃ gṛhītaṃ ta­ccā­na­pe­kṣi­ta­vi­śe­ṣaṃ nālaṃ saṃ­vya­va­hā­rā­ye­ti vya­va­hā­ra­na­ya ā­śrī­ya­te | SAS-PS'55 142,05ya­tsa­tta­d dravyaṃ guṇo veti | dra­vye­ṇā­pi saṃ­gra­hā­kṣi­pte­na jī­vā­jī­va­vi­śe­ṣā­na­pe­kṣe­ṇa na śakyaḥ SAS-PS'55 142,06saṃ­vya­va­hā­ra iti jī­va­dra­vya­ma­jī­va­dra­vya­mi­ti vā vya­va­hā­ra ā­śrī­ya­te | jī­vā­jī­vā­va­pi ca SAS-PS'55 142,07saṃ­gra­hā­kṣi­ptau nālaṃ saṃ­vya­va­hā­rā­ye­ti pratyekaṃ de­va­nā­ra­kā­di­rgha­ṭā­di­śca vya­va­hā­re­ṇā­śrī­ya­te | SAS-PS'55 142,08e­va­ma­yaṃ na­ya­stā­va­dva­rta­te yā­va­tpu­na­rnā­sti vibhāgaḥ | SAS-PS'55 142,09ṛjuṃ praguṇaṃ sū­tra­ya­ti ta­ntra­ya­tī­ti ṛ­ju­sū­traḥ | pū­rvā­pa­rāṃ­stri­kā­la­vi­ṣa­yā­na­ti­śa­yya SAS-PS'55 142,10va­rta­mā­na­kā­la­vi­ṣa­yā­nādatte a­tī­tā­nā­ga­ta­yo­rvi­na­ṣṭā­nu­tpa­nna­tve­na vya­va­hā­rā­bhā­vā­t | tacca SAS-PS'55 143,01va­rta­mā­naṃ sa­ma­ya­mā­tra­m | ta­dvi­ṣa­ya­pa­ryā­ya­mā­tra­grā­hya­ma­ya­mṛ­ju­sū­traḥ | nanu saṃ­vya­va­hā­ra­lo­pa­pra­sa­ṅga SAS-PS'55 143,02iti ced ? na; asya nayasya vi­ṣa­ya­mā­tra­pra­da­rśa­naṃ kriyate | sa­rva­na­ya­sa­mū­ha­sā­dhyo hi SAS-PS'55 143,03lo­ka­saṃ­vya­va­hā­raḥ | SAS-PS'55 143,04li­ṅga­saṃ­khyā­sā­dha­nā­di­vya­bhi­cā­ra­ni­vṛ­tti­pa­raḥ śa­bda­na­yaḥ | tatra li­ṅga­vya­bhi­cā­raḥ — SAS-PS'55 143,05pu­ṣya­stā­ra­kā na­kṣa­tra­mi­ti | saṃ­khyā­vya­bhi­cā­raḥ — ja­la­mā­paḥ­, varṣā ṛtuḥ, āmrā vanam, SAS-PS'55 143,06varaṇā na­ga­ra­mi­ti | sā­dha­na­vya­bhi­cā­raḥ — senā pa­rva­ta­ma­dhi­va­sa­ti | pu­ru­ṣa­vya­bhi­cā­raḥ — ehi SAS-PS'55 143,07manye rathena yā­sya­si­, na hi yā­sya­si­, yātaste piteti | kā­la­vya­bhi­cā­raḥ — vi­śva­dṛ­śvā­'­sya SAS-PS'55 143,08putro janitā | bhāvi kṛ­tya­mā­sī­di­ti | u­pa­gra­ha­vya­bhi­cā­raḥ — sa­nti­ṣṭha­te pra­ti­ṣṭha­te vira- SAS-PS'55 144,01ma­tyu­pa­ra­ma­tī­ti | e­va­mpra­kā­raṃ vya­va­hā­ra­manyāyyaṃ ma­nya­te­; a­nyā­rtha­syā­nyā­rthe­na sambandhā- SAS-PS'55 144,02bhāvāt | lo­ka­sa­ma­ya­vi­ro­dha iti cet ? vi­ru­dhya­tā­m | ta­ttva­mi­ha mī­māṃ­sya­te­, na bhaiṣa- SAS-PS'55 144,03jya­mā­tu­re­cchā­nu­va­rti | SAS-PS'55 144,04nā­nā­rtha­sa­ma­bhi­ro­ha­ṇā­tsa­ma­bhi­rū­ḍhaḥ | yato nā­nā­rthā­nsa­ma­tī­tyai­ka­ma­rtha­mā­bhi­mu­khye­na rūḍhaḥ- SAS-PS'55 144,05sa­ma­bhi­rū­ḍhaḥ | gau­ri­tya­yaṃ śabdo vāgādiṣvartheṣu va­rta­mā­naḥ pa­śā­va­bhi­rū­ḍhaḥ | athavā artha- SAS-PS'55 144,06gatyarthaḥ śa­bda­pra­yo­gaḥ | ta­trai­ka­syā­rtha­syai­ke­na ga­tā­rtha­tvā­tpa­ryā­ya­śa­bda­pra­yo­go­'­na­rtha­kaḥ | śabda- SAS-PS'55 144,07bhe­da­śce­da­sti a­rtha­bhe­de­nā­pya­va­śyaṃ bha­vi­ta­vya­mi­ti | nā­nā­rtha­sa­ma­bhi­ro­ha­ṇā­tsa­ma­bhi­rū­ḍhaḥ | inda- SAS-PS'55 144,08nādindraḥ śa­ka­nā­ccha­kraḥ pū­rdā­ra­ṇā­t pu­ra­nda­ra ityevaṃ sarvatra | athavā yo ya­trā­bhi­rū­ḍhaḥ sa tatra SAS-PS'55 144,09sa­me­tyā­bhi­mu­khye­nā­ro­ha­ṇā­tsa­ma­bhi­rū­ḍhaḥ | yathā kva bha­vā­nā­ste ? ā­tma­nī­ti | kutaḥ ? SAS-PS'55 145,01va­stva­nta­re vṛ­ttya­bhā­vā­t | ya­dya­nya­syā­nya­tra vṛttiḥ syāt, jñā­nā­dī­nāṃ rū­pā­dī­nāṃ cākāśe SAS-PS'55 145,02vṛttiḥ syāt | SAS-PS'55 145,03ye­nā­tma­nā bhū­ta­ste­nai­vā­dhya­va­sā­ya­ya­tī­ti e­va­mbhū­taḥ | svā­bhi­pre­ta­kri­yā­pa­ri­ṇa­ti­kṣa­ṇe eva SAS-PS'55 145,04sa śabdo yukto nā­nya­de­ti | ya­dai­ve­nda­ti ta­dai­ve­ndro nā­bhi­ṣe­ca­ko na pūjaka iti | yadaiva gacchati SAS-PS'55 145,05tadaiva gaurna sthito na śayita iti | athavā ye­nā­tma­nā yena jñānena bhūtaḥ pa­ri­ṇa­ta­ste­nai­vā­dhya- SAS-PS'55 145,06va­sā­ya­ya­ti | ya­the­ndrā­gni­jñā­na­pa­ri­ṇa­ta ā­tmai­ve­ndro­'­gni­śce­ti | SAS-PS'55 145,07uktā nai­ga­mā­da­yo nayāḥ | u­tta­ro­tta­ra­sū­kṣma­vi­ṣa­ya­tvā­de­ṣāṃ kramaḥ pū­rva­pū­rva­he­tu­ka­tvā­cca | SAS-PS'55 145,08e­va­me­te nayāḥ pū­rva­pū­rva­vi­ru­ddha­ma­hā­vi­ṣa­yā u­tta­ro­tta­rā­nu­kū­lā­lpa­vi­ṣa­yā dra­vya­syā­na­nta­śa­va­teḥ prati- SAS-PS'55 145,09śakti vi­bhi­dya­mā­nā ba­hu­vi­ka­lpā jāyante | ta ete gu­ṇa­pra­dhā­na­ta­yā pa­ra­spa­ra­ta­ntrāḥ samya- SAS-PS'55 145,10gda­rśa­na­he­ta­vaḥ pu­ru­ṣā­rtha­kri­yā­sā­dha­na­sā­ma­rthyā­tta­ntvā­da­ya iva ya­tho­pā­yaṃ vi­ni­ve­śya­mā­nāḥ paṭādi- SAS-PS'55 145,11saṃjñāḥ sva­ta­ntrā­ścā­sa­ma­rthāḥ | ta­ntvā­da­ya iveti viṣama u­pa­nyā­saḥ | ta­ntvā­da­yo ni­ra­pe­kṣā SAS-PS'55 146,01api kā­ñci­da­rtha­mā­trāṃ ja­na­ya­nti | bhavati hi ka­ści­tpra­tye­kaṃ ta­ntu­stva­ktrā­ṇe samarthaḥ | SAS-PS'55 146,02ekaśca balvajo bandhane samarthaḥ | ime pu­na­rna­yā ni­ra­pe­kṣāḥ santo na kā­ñci­da­pi sa­mya­gda­rśa­na- SAS-PS'55 146,03mātrāṃ prā­du­rbhā­va­ya­ntī­ti ? naiṣa doṣaḥ, a­bhi­hi­tā­na­va­bo­dhā­t | a­bhi­hi­ta­ma­rtha­ma­na­va­bu­dhya SAS-PS'55 146,04pa­re­ṇe­da­mu­pā­la­bhya­te | e­ta­du­ktaṃ­, ni­ra­pe­kṣe­ṣu ta­ntvā­di­ṣu pa­ṭā­di­kā­ryaṃ nāstīti | yattu teno- SAS-PS'55 146,05pa­da­rśi­taṃ na ta­tpa­ṭā­di­kā­rya­m | kiṃ tarhi | kevalaṃ ta­ntvā­di­kā­rya­m | ta­ntvā­di­kā­rya­ma­pi tantvādya- SAS-PS'55 146,06va­ya­ve­ṣu ni­ra­pe­kṣe­ṣu nāstyeva i­tya­sma­tpa­kṣa­si­ddhi­re­va | atha ta­ntvā­di­ṣu pa­ṭā­di­kā­ryaṃ śa­ktya­pe­kṣa­yā SAS-PS'55 146,07a­stī­tyu­cya­te ? na­ye­ṣva­pi ni­ra­pe­kṣe­ṣu bu­ddhya­bhi­dhā­na­rū­pe­ṣu kā­ra­ṇa­va­śā­tsa­mya­gda­rśa­na­he­tu­tva­vi- SAS-PS'55 146,08pa­ri­ṇa­ti­sa­dbhā­vā­t śa­ktyā­'­'­tma­nā­'­sti­tva­m iti sāmyam e­vo­pa­nyā­sa­sya | SAS-PS'55 146,09iti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­saṃ­jñā­yāṃ pra­tha­mo­'­dhyā­yaḥ | SAS-PS'55 149,01atha dvi­tī­yo­'­dhyā­yaḥSAS-PS'55 149,02āha, sa­mya­gda­rśa­na­sya vi­ṣa­ya­bhā­ve­no­pa­di­ṣṭe­ṣu jī­vā­di­ṣvā­dā­vu­pa­nya­sta­sya jīvasya SAS-PS'55 149,03kiṃ sva­ta­ttva­mi­tyu­cya­te — TA-PS-55 2.1 au­pa­śa­mi­ka­kṣā­yi­kau bhāvau miśraśca jīvasya sva­ta­ttva­mau­da­yi­ka­pā­ri­ṇā­mi­kau ca || 1 || SAS-PS'55 149,05ātmani karmaṇaḥ sva­śa­va­teḥ kā­ra­ṇa­va­śā­da­nu­dbhū­ti­ru­pa­śa­maḥ | yathā ka­ta­kā­di- SAS-PS'55 149,06dra­vya­sa­mba­ndhā­da­mbha­si paṅkasya u­pa­śa­maḥ | kṣaya ā­tya­nti­kī nivṛttiḥ | yathā ta­smi­nne­vā- SAS-PS'55 149,07mbhasi śu­ci­bhā­ja­nā­nta­ra­saṃ­krā­nte pa­ṅka­syā­tya­ntā­bhā­vaḥ | u­bha­yā­tma­ko miśraḥ | yathā tasmi- SAS-PS'55 149,08nne­vā­mbha­si ka­ta­kā­di­dra­vya­sa­mba­ndhā­tpa­ṅka­sya kṣī­ṇā­kṣī­ṇa­vṛ­ttiḥ | dra­vyā­di­ni­mi­tta­va­śā­tka­rma­ṇāṃ SAS-PS'55 149,09pha­la­prā­pti­ru­da­yaḥ | dra­vyā­tma­lā­bha­mā­tra­he­tu­kaḥ pa­ri­ṇā­maḥ | u­pa­śa­maḥ pra­yo­ja­na­ma­sye­tyau­pa­śa- SAS-PS'55 149,10mikaḥ | evaṃ kṣāyikaḥ kṣā­yo­pa­śa­mi­kaḥ au­da­yi­kaḥ pā­ri­ṇā­mi­ka­śca | ta ete pañca bhāvā SAS-PS'55 149,11a­sā­dhā­ra­ṇā jīvasya sva­ta­ttva­mi­tyu­cya­nte | SAS-PS'55 150,01sa­mya­gda­rśa­na­sya pra­kṛ­ta­tvā­tta­sya triṣu vi­ka­lpe­ṣu au­pa­śa­mi­ka­mā­dau labhyata iti SAS-PS'55 150,02tasyādau grahaṇaṃ kriyate | ta­da­na­nta­raṃ kṣā­yi­ka­gra­ha­ṇa­m­; tasya pra­ti­yo­gi­tvā­t saṃ­sā­rya­pe­kṣa­yā SAS-PS'55 150,03dra­vya­ta­sta­to­'­saṃ­khye­ya­gu­ṇa­tvā­cca | tata uttaraṃ mi­śra­gra­ha­ṇa­m­; ta­du­bha­yā­tma­ka­tvā­tta­to­'­saṃ­khye­ya- SAS-PS'55 150,04gu­ṇa­tvā­cca | teṣāṃ sa­rve­ṣā­ma­na­nta­gu­ṇa­tvā­d au­da­yi­ka­pā­ri­ṇā­mi­ka­gra­ha­ṇa­ma­nte kriyate | atra SAS-PS'55 150,05dva­ndva­ni­rde­śaḥ kartavyaḥ — au­pa­śa­mi­ka­kṣā­yi­ka­mi­śrau­da­yi­ka­pā­ri­ṇā­mi­kā iti | tathā sati dviḥ SAS-PS'55 150,06ca śabdo na kartavyo bhavati ? naivaṃ śa­ṅkya­m­; a­nya­gu­ṇā­pe­kṣa­yā miśra iti pra­tī­ye­ta | SAS-PS'55 150,07vākye punaḥ sati caśabdena pra­kṛ­to­bha­yā­nu­ka­rṣaḥ kṛto bhavati | tarhi kṣā­yo­pa­śa­mi­ka­gra­ha­ṇa­me­va SAS-PS'55 150,08ka­rta­vya­mi­ti cet ? na; gau­ra­vā­t | mi­śra­gra­ha­ṇaṃ madhye kriyate u­bha­yā­pe­kṣā­rtha­m | bhavyasya SAS-PS'55 150,09au­pa­śa­mi­ka­kṣā­yi­kau bhāvau | miśraḥ pu­na­ra­bha­vya­syā­pi bhavati au­da­yi­ka­pā­ri­ṇā­mi­kā­bhyāṃ SAS-PS'55 150,10saha bha­vya­syā­pī­ti | bhā­vā­pe­kṣa­yā ta­lli­ṅga­saṃ­khyā­pra­sa­ṅgaḥ sva­ta­ttva­sye­ti cet ? na; upā- SAS-PS'55 150,11tta­li­ṅga­saṃ­khya­tvā­t | ta­dbhā­va­sta­ttva­m | svaṃ tattvaṃ sva­ta­ttva­mi­ti | SAS-PS'55 151,01atrāha ta­syai­ka­syā­tma­no ye bhāvā au­pa­śa­mi­kā­da­ya­ste kiṃ bhe­da­va­nta u­tā­bhe­dā iti ? SAS-PS'55 151,02a­tro­cya­te­, bhe­da­va­ntaḥ | ya­dye­vaṃ­, bhedā u­cya­ntā­mi­tya­ta āha — TA-PS-55 2.2 dvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­ti­tri­bhe­dā ya­thā­kra­ma­m || 2 || SAS-PS'55 151,04dvyādīnāṃ saṃ­khyā­śa­bdā­nāṃ kṛ­ta­dva­ndvā­nāṃ bhe­da­śa­bde­na saha sva­pa­dā­rthe­'­nya­pa­dā­rthe vā vṛtti- SAS-PS'55 151,05rve­di­ta­vyā | dvau ca nava ca a­ṣṭā­da­śa ca e­ka­viṃ­śa­ti­śca trayaśca dvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­ti­tra­yaḥ | SAS-PS'55 151,06te ca te bhe­dā­śca­, ta eva bhedā ye­ṣā­mi­ti vā vṛ­tti­rdvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­ti­tri­bhe­dā iti | SAS-PS'55 151,07yadā sva­pa­dā­rthe vṛ­tti­sta­dā au­pa­śa­mi­kā­dī­nāṃ bhāvānāṃ dvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­tiṃ­tra­yo bhedā SAS-PS'55 151,08i­tya­bhi­sa­mba­ndhaḥ kri­ya­te­; a­rtha­va­śā­dvi­bha­kti­pa­ri­ṇā­ma iti | ya­dā­'­nya­pa­dā­rthe vṛ­tti­sta­dā SAS-PS'55 152,01ni­rdi­ṣṭa­vi­bha­ktya­ntā e­vā­bhi­sa­mba­ndhya­nte­, au­pa­śa­mi­kā­da­yo bhāvā dvi­na­vā­ṣṭā­da­śai­ka­viṃ­śa­ti- SAS-PS'55 152,02tribhedā iti | ya­thā­kra­mavacanaṃ ya­thā­saṃ­khya­pra­ti­pa­ttya­rtha­m | au­pa­śa­mi­ko dvibhedaḥ | kṣāyiko SAS-PS'55 152,03na­va­bhe­daḥ | mi­śro­'­ṣṭā­da­śa­bhe­daḥ | au­da­yi­ka e­ka­viṃ­śa­ti­bhe­daḥ | pā­ri­ṇā­mi­ka­stri­bhe­da iti | SAS-PS'55 152,04ya­dye­va­mau­pa­śa­mi­ka­sya kau dvau bhe­dā­vi­tya­ta āha — TA-PS-55 2.3 sa­mya­ktva­cā­ri­tre || 3 || SAS-PS'55 152,06vyā­khyā­ta­la­kṣa­ṇe sa­mya­ktva­cā­ri­tre | au­pa­śa­mi­ka­tvaṃ ka­tha­mi­ti ce­du­cya­te | cāritra- SAS-PS'55 152,07moho dvividhaḥ ka­ṣā­ya­ve­da­nī­yo no­ka­ṣā­ya­ve­da­nī­ya­śce­ti | tatra ka­ṣā­ya­ve­da­nī­ya­sya bhedā ana- SAS-PS'55 152,08ntā­nu­ba­ndhi­naḥ kro­dha­mā­na­mā­yā­lo­bhā­śca­tvā­raḥ | da­rśa­na­mo­ha­sya trayo bhedāḥ samyaktvaṃ mithyātvaṃ SAS-PS'55 152,09sa­mya­gmi­thyā­tva­mi­ti | āsāṃ saptānāṃ pra­kṛ­tī­nā­mu­pa­śa­mā­dau­pa­śa­mi­kaṃ sa­mya­ktva­m | SAS-PS'55 152,10a­nā­di­mi­thyā­dṛ­ṣṭe­rbha­vya­sya ka­rmo­da­yā­pā­di­ta­kā­lu­ṣye sati ku­ta­sta­du­pa­śa­maḥ ? kāla- SAS-PS'55 152,11la­bdhyā­di­ni­mi­tta­tvā­t | tatra kā­la­la­bdhi­stā­va­t — ka­rmā­vi­ṣṭa ātmā bhavyaḥ kā­le­'­rddha­pu­dga­la- SAS-PS'55 152,12pa­ri­va­rtta­nā­khye­'­va­śi­ṣṭe pra­tha­ma­sa­mya­ktva­gra­ha­ṇa­sya yogyo bhavati nādhike iti | i­ya­me­kā SAS-PS'55 153,01kā­la­la­bdhiḥ | aparā ka­rma­sthi­ti­kā kā­la­la­bdhiḥ | u­tkṛ­ṣṭa­sthi­ti­ke­ṣu karmasu ja­gha­nya­sthi­ti- SAS-PS'55 153,02keṣu ca pra­tha­ma­sa­mya­ktva­lā­bho na bhavati | kva tarhi bhavati ? a­ntaḥ­ko­ṭī­ko­ṭī­sā­ga­ro­pa­ma- SAS-PS'55 153,03sthi­ti­ke­ṣu karmasu ba­ndha­mā­pa­dya­mā­ne­ṣu vi­śu­ddha­pa­ri­ṇā­ma­va­śā­tsa­tka­rma­su ca tataḥ saṃ­khye­ya­sā­ga­ro­pa- SAS-PS'55 153,04ma­sa­ha­sro­nā­yā­ma­ntaḥ­ko­ṭī­ko­ṭī­sā­ga­ro­pa­ma­sthi­tau sthā­pi­te­ṣu pra­tha­ma­sa­mya­ktva­yo­gyo bhavati | SAS-PS'55 153,05aparā kā­la­la­bdhi­rbha­vā­pe­kṣa­yā | bhavyaḥ pa­ñce­ndri­yaḥ saṃjñī pa­ryā­pta­kaḥ sa­rva­vi­śu­ddhaḥ pra­tha­ma­sa­mya- SAS-PS'55 153,06ktva­mu­tpā­da­ya­ti | ādiśabdena jā­ti­sma­ra­ṇā­diḥ pa­ri­gṛ­hya­te | SAS-PS'55 153,07kṛtsnasya mo­ha­nī­ya­syo­pa­śa­mā­dau­pa­śa­mi­kaṃ cā­ri­tra­m | tatra sa­mya­ktva­syā­dau va­ca­naṃ­; SAS-PS'55 153,08ta­tpū­rva­ka­tvā­ccā­ri­tra­sya | SAS-PS'55 154,01yaḥ kṣāyiko bhāvo na­va­vi­dha u­ddi­ṣṭa­sta­sya bhe­da­sva­rū­pa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.4 jñā­na­da­rśa­na­dā­na­lā­bha­bho­go­pa­bho­ga­vī­ryā­ṇi ca || 4 || SAS-PS'55 154,03caśabdaḥ sa­mya­ktva­cā­ri­trā­nu­ka­rṣa­ṇā­rthaḥ | jñā­nā­va­ra­ṇa­syā­tya­nta­kṣa­yā­tke­va­la- SAS-PS'55 154,04jñānaṃ kṣāyikaṃ tathā ke­va­la­da­rśa­na­m | dā­nā­nta­rā­ya­syā­tya­nta­kṣa­yā­da­na­nta­prā­ṇi­ga­ṇā­nu­gra­ha­ka­raṃ SAS-PS'55 154,05kṣā­yi­ka­ma­bha­ya­dā­na­m | lā­bhā­nta­rā­ya­syā­śe­ṣa­sya ni­rā­sā­t pa­ri­tya­kta­ka­va­lā­hā­ra­kri­yā­ṇāṃ SAS-PS'55 154,06ke­va­li­nāṃ yataḥ śa­rī­ra­ba­lā­dhā­na­he­ta­vo­'­nya­ma­nu­jā­sā­dhā­ra­ṇāḥ pa­ra­ma­śu­bhāḥ sūkṣmāḥ anantāḥ prati- SAS-PS'55 154,07samayaṃ pudgalāḥ sa­mba­ndha­mu­pa­yā­nti sa kṣāyiko lābhaḥ | kṛtsnasya bho­gā­nta­rā­ya­sya tiro- SAS-PS'55 154,08bhā­vā­dā­vi­rbhū­to­'­ti­śa­ya­vā­na­na­nto bhogaḥ kṣāyikaḥ | yataḥ ku­su­ma­vṛ­ṣṭyā­da­yo viśeṣāḥ prādu- SAS-PS'55 154,09rbhavanti | ni­ra­va­śe­ṣa­syo­pa­bho­gā­nta­rā­ya­sya pra­la­yā­tprā­du­rbhū­to­'­na­nta u­pa­bho­gaḥ kṣāyikaḥ | yataḥ SAS-PS'55 154,10siṃ­hā­sa­na­cā­ma­ra­ccha­tra­tra­yā­da­yo vi­bhū­ta­yaḥ | vī­ryā­nta­rā­ya­sya ka­rma­ṇo­'­tya­nta­kṣa­yā­dā­vi­rbhū­ta­ma- SAS-PS'55 154,11na­nta­vī­ryaṃ kṣā­yi­ka­m | pū­rvo­ktā­nāṃ saptānāṃ pra­kṛ­tī­nā­ma­tya­nta­kṣa­yā­tkṣā­yi­kaṃ sa­mya­ktva­m | SAS-PS'55 155,01cā­ri­tra­ma­pi tathā | yadi kṣā­yi­ka­dā­nā­di­bhā­va­kṛ­ta­ma­bha­ya­dā­nā­di­, si­ddhe­ṣva­pi ta­tpra­sa­ṅgaḥ ? SAS-PS'55 155,02naiṣa doṣaḥ; śa­rī­ra­nā­ma­tī­rtha­ka­ra­nā­ma­ka­rmo­da­yā­dya­pe­kṣa­tvā­t | teṣāṃ ta­da­bhā­ve ta­da­pra­sa­ṅgaḥ | kathaṃ SAS-PS'55 155,03tarhi teṣāṃ siddheṣu vṛttiḥ ? pa­ra­mā­nandā­vyā­bā­dha­rū­pe­ṇai­va teṣāṃ tatra vṛttiḥ | kevala- SAS-PS'55 155,04jñā­na­rū­pe­ṇā­na­nta­vī­rya­vṛ­tti­va­t | SAS-PS'55 156,01ya uktaḥ kṣā­yo­pa­śa­mi­ko bhā­vo­'­ṣṭā­da­śa­vi­ka­lpa­sta­dbhe­da­ni­rū­pa­ṇā­rtha­mā­ha — TA-PS-55 2.5 jñā­nā­jñā­na­da­rśa­na­la­bdha­ya­śca­tu­stri­tri­pa­ñca­bhe­dāḥ sa­mya­ktva­cā­ri­tra­saṃ­ya­mā­saṃ­ya­mā­śca || 5 || SAS-PS'55 157,01ca­tvā­ra­śca trayaśca trayaśca pañca ca ca­tu­stri­tri­pa­ñca | te bhedā yāsāṃ tāścatu- SAS-PS'55 157,02stri­tri­pa­ñca­bhe­dāḥ | ya­thā­kra­ma­mi­tya­nu­va­rta­te | te­nā­bhi­sa­mba­ndhā­cca­tu­rā­di­bhi­rjñā­nā­dī­nya­bhi­sa­mba- SAS-PS'55 157,03dhyante | catvāri jñā­nā­ni­, trī­ṇya­jñā­nā­ni­, trīṇi da­rśa­nā­ni­, pañca labdhaya iti | sarva- SAS-PS'55 157,04ghā­ti­spa­rddha­kā­nā­mu­da­ya­kṣa­yā­tte­ṣā­me­va sa­du­pa­śa­mā­dde­śa­ghā­ti­spa­rddha­kā­nā­mu­da­ye kṣā­yo­pa­śa­mi­ko bhāvo SAS-PS'55 157,05bhavati | tatra jñā­nā­dī­nāṃ vṛttiḥ svā­va­ra­ṇā­nta­rā­ya­kṣa­yo­pa­śa­mā­d vyā­khyā­ta­vyā | samyaktva- SAS-PS'55 157,06gra­ha­ṇe­na ve­da­ka­sa­mya­ktvaṃ gṛhyate | a­na­ntā­nu­ba­ndhi­ka­ṣā­ya­ca­tu­ṣṭa­ya­sya mi­thyā­tva­sa­mya­ṅmi­thyā- SAS-PS'55 157,07tva­yo­śco­da­ya­kṣa­yā­tsa­du­pa­śa­mā­cca sa­mya­ktva­sya de­śa­ghā­ti­spa­rddha­ka­syo­da­ye ta­ttvā­rtha­śra­ddhā­naṃ kṣāyopa- SAS-PS'55 157,08śamikaṃ sa­mya­ktva­m | a­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na­pra­tyā­khyā­na­dvā­da­śa­ka­ṣā­yo­da­ya­kṣa­yā­tsa­du­pa­śa- SAS-PS'55 157,09mācca sa­ñjva­la­na­ka­ṣā­ya­ca­tu­ṣṭa­yā­nya­ta­ma­de­śa­ghā­ti­spa­rddha­ko­da­ye no­ka­ṣā­ya­na­va­ka­sya ya­thā­sa­mbha- SAS-PS'55 157,10vodaye ca ni­vṛ­tti­pa­ri­ṇā­ma ātmanaḥ kṣā­yo­pa­śa­mi­kaṃ cā­ri­tra­m | a­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na- SAS-PS'55 157,11ka­ṣā­yā­ṣṭa­ko­da­ya­kṣa­yā­tsa­du­pa­śa­mā­cca pra­tyā­khyā­na­ka­ṣā­yo­da­ye sa­ñjva­la­na­ka­ṣā­ya­sya de­śa­ghā­ti- SAS-PS'55 157,12spa­rddha­ko­da­ye no­ka­ṣā­ya­na­va­ka­sya ya­thā­sa­mbha­vo­da­ye ca vi­ra­tā­vi­ra­ta­pa­ri­ṇā­maḥ kṣā­yo­pa­śa­mi­kaḥ SAS-PS'55 157,13saṃ­ya­mā­saṃ­ya­ma i­tyā­khyā­ya­te | SAS-PS'55 158,01ya e­ka­viṃ­śa­ti­vi­ka­lpa au­da­yi­ko bhāva u­ddi­ṣṭa­sta­sya bhe­da­sa­ñjñā­saṅkī­rta­nā­rtha­mi­da- SAS-PS'55 158,02mucyate — TA-PS-55 2.6 ga­ti­ka­ṣā­ya­li­ṅga­mi­thyā­da­rśa­nā­jñā­nā­saṃ­ya­tā­si­ddha­le­śyā­śca­tu­śca­tu­strye­kai­kai­kai­ka­ṣa­ḍbhe­dāḥ || 6 || SAS-PS'55 159,02ya­thā­kra­ma­mi­tya­nu­va­rta­te­, te­nā­bhi­sa­mba­ndhā­d ga­ti­śca­tu­rbhe­dā­, na­ra­ka­ga­ti­sti­rya­gga­ti­rma­nu­ṣya- SAS-PS'55 159,03ga­ti­rde­va­ga­ti­ri­ti | tatra na­ra­ka­ga­ti­nā­ma­ka­rmo­da­yā­nnā­ra­ko bhāvo bha­va­tī­ti na­ra­ka­ga­ti­rau­da- SAS-PS'55 159,04yikī | e­va­mi­ta­ra­trā­pi | ka­ṣā­ya­śca­tu­rbhe­daḥ­, krodho māno māyā lobha iti | tatra krodhani- SAS-PS'55 159,05rva­rta­na­sya karmaṇa u­da­yā­tkro­dha au­da­yi­kaḥ | e­va­mi­ta­ra­trā­pi | liṅgaṃ tri­bhe­daṃ­, strīvedaḥ puṃvedo SAS-PS'55 159,06na­puṃ­sa­ka­ve­da iti | strī­ve­da­ka­rma­ṇa u­da­yā­tstrī­ve­da au­da­yi­kaḥ | e­va­mi­ta­ra­trā­pi | mithyā- SAS-PS'55 159,07da­rśa­na­me­ka­bhe­da­m | mi­thyā­da­rśa­na­ka­rma­ṇa u­da­yā­tta­ttvā­rthā­śra­ddhā­na­pa­ri­ṇā­mo mi­thyā­da­rśa­na­mau­da­yi- SAS-PS'55 159,08kam | jñā­nā­va­ra­ṇa­ka­rma­ṇa u­da­yā­tpa­dā­rthā­na­va­bo­dho bhavati ta­da­jñā­na­mau­da­yi­ka­m | cāritra- SAS-PS'55 159,09mohasya sa­rva­ghā­ti­spa­rddha­ka­syo­da­yā­da­saṃ­ya­ta au­da­yi­kaḥ | ka­rmo­da­ya­sā­mā­nyā­pe­kṣo­'­si­ddha auda- SAS-PS'55 159,10yikaḥ | leśyā dvi­vi­dhā­, dra­vya­le­śyā bhā­va­le­śyā ceti | jī­va­bhā­vā­dhi­kā­rā­d dra­vya­le­śyā SAS-PS'55 159,11nā­dhi­kṛ­tā | bhā­va­le­śyā ka­ṣā­yo­da­ya­ra­ñji­tā yo­ga­pra­vṛ­tti­ri­ti kṛtvā au­da­yi­kī­tyu­cya­te | SAS-PS'55 159,12sā ṣaḍvidhā-kṛ­ṣṇa­le­śyā nī­la­le­śyā kā­po­ta­le­śyā te­jo­le­śyā pa­dma­le­śyā śu­kla­le­śyā ceti | SAS-PS'55 160,01nanu ca u­pa­śā­nta­ka­ṣā­ye kṣī­ṇa­ka­ṣā­ye sa­yo­ga­ke­va­li­ni ca śu­kla­le­śyā­'­stī­tyā­ga­maḥ | SAS-PS'55 160,02tatra ka­ṣā­yā­nu­ra­ñja­nā­bhā­vā­dau­da­yi­ka­tvaṃ no­pa­pa­dya­te ? naiṣa doṣaḥ; pū­rva­bhā­va­pra­jñā­pa­na­na­yā- SAS-PS'55 160,03pekṣayā yā'sau yo­ga­pra­vṛ­ttiḥ ka­ṣā­yā­nu­ra­ñji­tā sai­ve­tyu­pa­cā­rā­dau­da­yi­kī­tyu­cya­te | ta­da­bhā­vā SAS-PS'55 160,04da­yo­ga­ke­va­lya­le­śya iti ni­ścī­ya­te | SAS-PS'55 160,05yaḥ pā­ri­ṇā­mi­ko bhā­va­stri­bhe­da u­kta­sta­dbhe­da­sva­rū­pa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.7 jī­va­bha­vyā­bha­vya­tvā­ni ca || 7 || SAS-PS'55 161,01jīvatvaṃ bha­vya­tva­ma­bha­vya­tva­mi­ti trayo bhāvāḥ pā­ri­ṇā­mi­kā a­nya­dra­vyā­sā­dhā­ra­ṇā SAS-PS'55 161,02ātmano ve­di­ta­vyāḥ | kutaḥ pu­na­re­ṣāṃ pā­ri­ṇā­mi­ka­tva­m ? ka­rmo­da­yo­pa­śa­ma­kṣa­ya­kṣa­yo­pa­śa­mā­na- SAS-PS'55 161,03pe­kṣi­tvā­t | jīvatvaṃ cai­ta­nya­mi­tya­rthaḥ | sa­mya­gda­rśa­nā­di­bhā­ve­na bha­vi­ṣya­tī­ti bhavyaḥ | tadvi- SAS-PS'55 161,04pa­rī­to­'­bha­vyaḥ | ta ete trayo bhāvā jīvasya pā­ri­ṇā­mi­kāḥ | SAS-PS'55 161,05nanu cā­sti­tva­ni­tya­tva­pra­de­śava­ttvā­da­yo­'­pi bhāvāḥ pā­ri­ṇā­mi­kāḥ santi, te­ṣā­mi­ha SAS-PS'55 161,06grahaṇaṃ ka­rta­vya­m ? na ka­rta­vya­m­; kṛ­ta­me­va | katham ? caśabdena sa­mu­cci­ta­tvā­t | yadyevaṃ traya iti SAS-PS'55 161,07saṃkhyā vi­ru­dhya­te ? na vi­ru­dhya­te­, a­sā­dhā­ra­ṇā jīvasya bhāvāḥ pā­ri­ṇā­mi­kā­stra­ya eva | SAS-PS'55 161,08a­sti­tvā­da­yaḥ pu­na­rjī­vā­jī­va­vi­ṣa­ya­tvā­tsā­dhā­ra­ṇā iticaśabdena pṛ­tha­ggṛ­hya­nte | āha, aupa- SAS-PS'55 161,09śa­mi­kā­di­bhā­vā­nu­pa­pa­tti­ra­mū­rta­tvā­dā­tma­naḥ | ka­rma­ba­ndhā­pe­kṣā hi te bhāvāḥ | na cāmūrteḥ SAS-PS'55 161,10karmaṇāṃ bandho yujyata iti ? tanna; a­ne­kā­ntā­t | nā­ya­me­kā­ntaḥ a­mū­rti­re­vā­tme­ti | karma- SAS-PS'55 162,01ba­ndha­pa­ryā­yā­pe­kṣa­yā ta­dā­ve­śā­tsyā­nmū­rtaḥ | śu­ddha­sva­rū­pā­pe­kṣa­yā syā­da­mū­rtaḥ | yadyevaṃ ka­rma­ba­ndhā- SAS-PS'55 162,02ve­śā­da­syai­ka­tve sa­tya­vi­ve­kaḥ prāpnoti ? naiṣa doṣaḥ; bandhaṃ pratyekatve satyapi la­kṣa­ṇa­bhe­dā­da­sya SAS-PS'55 162,03nā­nā­tva­ma­va­sī­ya­te | uktaṃ ca — SAS-PS'55 162,04baṃdhaṃ paḍi eyattaṃ la­kkha­ṇa­do havai tassa ṇāṇattaṃ | SAS-PS'55 162,05tamhā a­mu­tti­bhā­vo­'­ṇe­yaṃ­to hoi jīvassa || iti | SAS-PS'55 163,01yadyevaṃ tadeva la­kṣa­ṇa­mu­cya­tāṃ yena nā­nā­tva­ma­va­sī­ya­te ityata āha — TA-PS-55 2.8 u­pa­yo­go la­kṣa­ṇa­m || 8 || SAS-PS'55 163,03u­bha­ya­ni­mi­tta­va­śā­du­tpa­dya­mā­na­ścai­ta­nyā­nu­vi­dhā­yī pa­ri­ṇā­ma u­pa­yo­gaḥ | tena bandhaṃ SAS-PS'55 163,04pra­tye­ka­tve sa­tya­pyā­tmā lakṣyate su­va­rṇa­ra­ja­ta­yo­rba­ndhaṃ pra­tye­ka­tve satyapi va­rṇā­di­bhe­da­va­t | SAS-PS'55 163,05ta­dbhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 2.9 sa dvi­vi­dho­'­ṣṭa­ca­tu­rbhe­daḥ || 9 || SAS-PS'55 163,07sa u­pa­yo­go dvividhaḥ — jñā­no­pa­yo­go da­rśa­no­pa­yo­ga­śce­ti | jñā­no­pa­yo­go­'­ṣṭa­bhe­daḥ — SAS-PS'55 163,08ma­ti­jñā­naṃ śru­ta­jñā­na­ma­va­dhi­jñā­naṃ ma­naḥ­pa­rya­ya­jñā­naṃ ke­va­la­jñā­naṃ ma­tya­jñā­naṃ śru­tā­jñā­naṃ vi­bha­ṅga­jñā­naṃ SAS-PS'55 163,09ceti | da­rśa­no­pa­yo­ga­śca­tu­rvi­dhaḥ — ca­kṣu­rda­rśa­na­ma­ca­kṣu­rda­rśa­na­ma­va­dhi­da­rśa­naṃ ke­va­la­da­rśa­naṃ ceti | tayoḥ SAS-PS'55 163,10kathaṃ bhedaḥ ? sā­kā­rā­nā­kā­ra­bhe­dā­t | sākāraṃ jñā­na­ma­nā­kā­raṃ da­rśa­na­mi­ti | ta­ccha­dma­sthe­ṣu SAS-PS'55 163,11krameṇa vartate | ni­rā­va­ra­ṇe­ṣu yu­ga­pa­t | pū­rva­kā­la­bhā­vi­no­'­pi da­rśa­nā­jjñā­na­sya prā­gu­pa­nyā- SAS-PS'55 163,12saḥ; a­bhya­rhi­ta­tvā­t | sa­mya­gjñā­na­pra­ka­ra­ṇā­tpū­rvaṃ pa­ñca­vi­dho jñā­no­pa­yo­go vyākhyātaḥ | iha SAS-PS'55 164,01pu­na­ru­pa­yo­ga­gra­ha­ṇā­dvi­pa­rya­yo­'­pi gṛhyate i­tya­ṣṭa­vi­dha iti ucyate | SAS-PS'55 164,02ya­tho­kte­nā­ne­nā­bhi­hi­ta­pa­ri­ṇā­me­na sa­rvā­tma­sā­dhā­ra­ṇe­no­pa­yo­ge­na ye u­pa­la­kṣi­tā SAS-PS'55 164,03u­pa­yo­gi­na­ste dvividhāḥ — TA-PS-55 2.10 saṃ­sā­ri­ṇo muktāśca || 10 || SAS-PS'55 164,05saṃ­sa­ra­ṇaṃ saṃsāraḥ pa­ri­va­rta­na­mi­tya­rthaḥ | sa e­ṣā­ma­sti te saṃ­sā­ri­ṇaḥ | ta­tpa­ri­va­rta­naṃ SAS-PS'55 165,01pa­ñca­vi­dhaṃ dra­vya­pa­ri­va­rta­naṃ kṣe­tra­pa­ri­va­rta­naṃ kā­la­pa­ri­va­rta­naṃ bha­va­pa­ri­va­rta­naṃ ceti | SAS-PS'55 165,02tatra dra­vya­pa­ri­va­rta­naṃ dvi­vi­dha­m — no­ka­rma­dra­vya­pa­ri­va­rta­naṃ ka­rma­dra­vya­pa­ri­va­rta­naṃ ceti | tatra nokarma- SAS-PS'55 165,03dra­vya­pa­ri­va­rta­naṃ nāma trayāṇāṃ śa­rī­rā­ṇāṃ ṣaṇṇāṃ pa­ryā­ptī­nāṃ ca yogyā ye pudgalā ekena jīvena SAS-PS'55 165,04e­ka­smi­nsa­ma­ye gṛhītāḥ sni­gdha­rū­kṣa­va­rṇa­ga­ndhā­di­bhi­stī­vra­ma­nda­ma­dhya­ma­bhā­ve­na ca ya­thā­va­sthi­tā SAS-PS'55 165,05dvi­tī­yā­di­ṣu sa­ma­ye­ṣu nirjīrṇā a­gṛ­hī­tā­na­na­nta­vā­rā­na­tī­tya mi­śra­kāṃ­ścā­na­nta­vā­rā­na­tī­tya SAS-PS'55 165,06madhye gṛ­hī­tāṃ­ścā­na­nta­vā­rā­na­tī­tya ta eva tenaiva pra­kā­re­ṇa tasyaiva jīvasya no­ka­rma­bhā­va­mā- SAS-PS'55 165,07padyante yā­va­ttā­va­tsa­mu­di­taṃ no­ka­rma­dra­vya­pa­ri­va­rta­na­m | ka­rma­dra­vya­pa­ri­va­rta­na­mu­cya­te — e­ka­smi­nsa- SAS-PS'55 165,08maye ekena jī­ve­nā­ṣṭa­vi­dha­ka­rma­bhā­ve­na ye gṛhītāḥ pudgalāḥ sa­ma­yā­dhi­kā­mā­va­li­kā­ma­tī­tya SAS-PS'55 165,09dvi­tī­yā­di­ṣu sa­ma­ye­ṣu ni­rjī­ṇāḥ­, pū­rvo­kte­nai­va krameṇa ta eva tenaiva pra­kā­re­ṇa tasya jīvasya SAS-PS'55 165,10ka­rma­bhā­va­mā­pa­dya­nte yā­va­ttā­va­tka­rma­dra­vya­pa­ri­va­rta­na­m | uktaṃ ca — SAS-PS'55 165,11savve vi puggalā khalu kamaso bhu­ttu­jjhi­yā ya jīveṇa | SAS-PS'55 165,12asaiṃ a­ṇaṃ­ta­khu­tto pu­gga­la­pa­ri­ya­ṭṭa­saṃ­sā­re || SAS-PS'55 165,13kṣe­tra­pa­ri­va­rta­na­mu­cya­te — sū­kṣma­ni­go­da­jī­vo­'­pa­ryā­pta­kaḥ sa­rva­ja­gha­nya­pra­de­śa­śa­rī­ro SAS-PS'55 165,14lo­ka­syā­ṣṭa­ma­dhya­pra­de­śā­nsva­śa­rī­ramadhye kṛ­tvo­tpa­nnaḥ kṣu­dra­bha­va­gra­ha­ṇaṃ jīvitvā mṛtaḥ | sa eva SAS-PS'55 166,01pu­na­ste­nai­vā­va­gā­he­na dvi­ru­tpa­nna­sta­thā tristathā ca­tu­ri­tye­vaṃ yāvad gha­nā­ṅgu­la­syā­saṃ­khye­ya­bhā­ga- SAS-PS'55 166,02pra­mi­tā­kā­śa­pra­de­śā­stā­va­tkṛ­tva­sta­trai­va janitvā pu­na­re­kai­ka­pra­de­śā­dhi­ka­bhā­ve­na sarvo loka SAS-PS'55 166,03ātmano ja­nma­kṣe­tra­bhā­va­mu­pa­nī­to bhavati yā­va­ttā­va­tkṣe­tra­pa­ri­va­rtta­na­m | uktaṃ ca — SAS-PS'55 166,04savvamhi lo­ya­khe­tte kamaso taṃ ṇatthi jaṃ ṇa uppaṇaṃ | SAS-PS'55 166,05o­gā­ha­ṇā­e bahuso pa­ri­bha­mi­do khe­tta­saṃ­sā­re || SAS-PS'55 166,06kā­la­pa­ri­va­rta­na­mu­cya­te — u­tsa­rpi­ṇyāḥ pra­tha­ma­sa­ma­ye jātaḥ ka­ści­jjī­vaḥ svāyuṣaḥ SAS-PS'55 166,07pa­ri­sa­mā­ptau mṛtaḥ | sa eva puna­rdvi­tī­yā­yā u­tsa­rpi­ṇyā dvi­tī­ya­sa­ma­ye jātaḥ svāyuṣaḥ kṣayā- SAS-PS'55 166,08nmṛtaḥ | sa eva pu­na­stṛ­tī­yā­yā u­tsa­rpi­ṇyā­stṛ­tī­ya­sa­ma­ye jātaḥ | e­va­ma­ne­na kra­me­ṇo­tsa­rpi­ṇī SAS-PS'55 166,09pa­ri­sa­mā­ptā | ta­thā­va­sa­rpi­ṇī ca | evaṃ ja­nma­nai­ra­nta­rya­mu­kta­m | ma­ra­ṇa­syā­pinai­ra­nta­ryaṃ tathaiva SAS-PS'55 166,10grāhyam | e­tā­va­tkā­la­pa­ri­va­rta­na­m | uktaṃ ca — SAS-PS'55 166,11u­ssa­ppi­ṇi­a­va­sa­ppi­ṇi­sa­ma­yā­va­li­yā­su ṇi­ra­va­se­sā­su | SAS-PS'55 166,12jādo mudo ya bahuso bha­ma­ṇe­ṇa du kā­la­saṃ­sā­re || SAS-PS'55 167,01bha­va­pa­ri­va­rta­na­mu­cya­te — na­ra­ka­ga­tau sa­rva­ja­gha­nya­mā­yu­rda­śa­va­rṣa­sa­ha­srā­ṇi | te­nā­yu­ṣā SAS-PS'55 167,02ta­tro­tpa­nnaḥ punaḥ pa­ri­bhra­mya te­nai­vā­yu­ṣā jātaḥ | evaṃ da­śa­va­rṣa­sa­ha­srā­ṇāṃ yāvantaḥ sa­ma­yā­stā­va- SAS-PS'55 167,03tkṛ­tva­sta­trai­va jāto mṛtaḥ | pu­na­re­kai­ka­sa­ma­yā­dhi­ka­bhā­ve­na tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇi pa­ri­sa­mā- SAS-PS'55 167,04pitāni | tataḥ pracyutya ti­rya­gga­tā­va­nta­rmu­hū­rtā­yuḥ sa­mu­tpa­nnaḥ | pū­rvo­va­te­nai­va krameṇa trīṇi SAS-PS'55 167,05pa­lyo­pa­mā­ni tena pa­ri­sa­mā­pi­tā­ni | evaṃ ma­nu­ṣya­ga­tau ca | de­va­ga­tau ca nā­ra­ka­va­t | ayaṃ SAS-PS'55 167,06tu viśeṣaḥ — e­ka­triṃ­śa­tsā­ga­ro­pa­mā­ṇi pa­ri­sa­mā­pi­tā­ni yā­va­ttā­va­d bha­va­pa­ri­va­rta­na­m | SAS-PS'55 167,07uktaṃ ca — SAS-PS'55 167,08ṇirayā­di­ja­ha­ṇṇā­di­su jāva du u­va­ri­lla­yā du gevajjā | SAS-PS'55 167,09mi­ccha­tta­saṃ­si­de­ṇa du bahuso vi bha­va­ṭṭhi­dī bhamidā || SAS-PS'55 167,10bhā­va­pa­ri­va­rta­na­mu­cya­te — pa­ñce­ndri­yaḥ sañjñī pa­ryā­pta­ko mi­thyā­dṛ­ṣṭiḥ ka­ści­jjī­vaḥ SAS-PS'55 167,11sa sa­rva­ja­gha­nyāṃ svayogyāṃ jñā­nā­va­ra­ṇa­pra­kṛ­teḥ sthi­ti­ma­ntaḥ­ko­ṭī­ko­ṭī­saṃ­jñi­kā­mā­pa­dya­te | SAS-PS'55 167,12tasya ka­ṣā­yā­dhya­va­sā­ya­sthā­nā­nya­saṃ­khye­ya­lo­ka­pra­mi­tā­ni ṣa­ṭsthā­na­pa­ti­tā­ni ta­tsthi­ti­yo­gyā­ni SAS-PS'55 167,13bhavanti | tatra sa­rva­ja­gha­nya­ka­ṣā­yā­dhya­va­sā­ya­sthā­na­ni­mi­ttā­nya­nubhā­gā­dhya­va­sā­ya­sthā­nā­nya- SAS-PS'55 167,14saṃ­khye­ya­lo­ka­pra­mi­tā­ni bhavanti | evaṃ sa­rva­ja­gha­nyāṃ sthitiṃ sa­rva­ja­gha­nyaṃ ca ka­ṣā­yā­dhya­va­sā- SAS-PS'55 168,01yasthānaṃ sa­rva­ja­gha­nya­me­vā­nu­bhā­ga­ba­ndha­sthā­na­mā­ska­nda­ta­sta­dyo­gyaṃ sa­rva­ja­gha­nyaṃ yo­ga­sthā­naṃ bhavati | SAS-PS'55 168,02te­ṣā­me­va sthi­ti­ka­ṣā­yā­nu­bhāga­sthā­nā­nāṃ dvi­tī­ya­ma­saṃ­khye­ya­bhā­ga­vṛ­ddhi­yu­ktaṃ yo­ga­sthā­naṃ bhavati | SAS-PS'55 168,03evaṃ ca tṛ­tī­yā­di­ṣu ca­tuḥ­sthā­na­pa­ti­tā­ni śre­ṇya­saṃ­khye­ya­bhā­ga­pra­mi­tā­ni yo­ga­sthā­nā­ni bhavanti | SAS-PS'55 168,04tathā tāmeva sthitiṃ tadeva ka­ṣā­yā­dhya­va­sā­ya­sthā­naṃ ca pra­ti­pa­dya­mā­na­sya dvi­tī­ya­ma­nu­bha­vā­dhya­va- SAS-PS'55 168,05sā­ya­sthā­naṃ bhavati | tasya ca yo­ga­sthā­nā­ni pū­rva­va­dve­di­ta­vyā­ni | evaṃ tṛ­tī­yā­di­ṣva­pi anu- SAS-PS'55 168,06bha­vā­dhya­va­sā­ya­sthā­ne­ṣu ā a­saṃ­khye­ya­lo­ka­pa­ri­sa­mā­pteḥ | evaṃ tāmeva sthi­ti­mā­pa­dya­mā­na­sya SAS-PS'55 168,07dvitīyaṃ ka­ṣā­yā­dhya­va­sā­ya­sthā­naṃ bhavati | ta­syā­pya­nu­bha­vā­dhya­va­sā­ya­sthā­nā­ni yo­ga­sthā­nā­ni SAS-PS'55 168,08ca pū­rva­va­dve­di­ta­vyā­ni | evaṃ tṛ­tī­yā­di­ṣva­pi ka­ṣā­yā­dhya­va­sā­ya­sthā­ne­ṣu ā a­saṃ­khye­ya­lo­ka- SAS-PS'55 168,09pa­ri­sa­mā­pte­rvṛ­ddhi­kra­mo ve­di­ta­vyaḥ | uktāyā ja­gha­nyā­yāḥ sthiteḥ sa­ma­yā­dhi­kā­yāḥ ka­ṣā­yā­di- SAS-PS'55 168,10sthānāni pū­rva­va­t | evaṃ sa­ma­yā­dhi­ka­kra­me­ṇa ā u­tkṛ­ṣṭa­sthi­te­striṃ­śa­tsā­ga­ro­pa­ma­ko­ṭī- SAS-PS'55 168,11ko­ṭī­pa­ri­mi­tā­yāḥ ka­ṣā­yā­di­sthā­nā­ni ve­di­ta­vyā­ni | a­na­nta­bhā­ga­vṛ­ddhiḥ a­saṃ­khye­ya- SAS-PS'55 169,01bhā­ga­vṛ­ddhiḥ saṃ­khye­ya­bhā­ga­vṛ­ddhiḥ saṃ­khye­ya­gu­ṇa­vṛ­ddhiḥ a­saṃ­khye­ya­gu­ṇa­vṛ­ddhiḥ a­na­nta­gu­ṇa­vṛ­ddhiḥ SAS-PS'55 169,02imāni ṣaṭ vṛddhiḥ sthānāni | hā­ni­ra­pi tathaiva | a­na­nta­bhā­ga­vṛ­ddhya­na­nta­ṇa­vṛ­ddhi­ra­hi­tā­ni SAS-PS'55 169,03catvāri sthānāni | evaṃ sarveṣāṃ karmaṇāṃ mū­la­pra­kṛ­tī­nā­mu­tta­ra­pra­kṛ­tī­nāṃ ca pa­ri­va­rta­na­kra­mo SAS-PS'55 169,04va­di­ta­vyaḥ | ta­de­ta­tsa­rvaṃ sa­mu­di­taṃ bhā­va­pa­ri­va­rta­na­m | uktaṃ ca — SAS-PS'55 169,05savvā pa­ya­ḍi­ṭṭha­dī­o a­ṇu­bhā­ga­pa­de­sa­baṃ­dha­ṭhā­ṇā­ṇi | SAS-PS'55 169,06mi­ccha­tta­saṃ­si­de­ṇa ya bhamidā puṇa bhā­va­saṃ­sā­re || SAS-PS'55 169,07u­ktā­tpa­ñca­vi­dhā­tsaṃ­sā­rā­nni­vṛ­ttā ye te muktāḥ | saṃ­sā­ri­ṇāṃ prā­gu­pā­dā­naṃ ta­tpū­rva­ka- SAS-PS'55 169,08tvā­nmu­kta­vya­pa­de­śa­sya | SAS-PS'55 170,01ya ete saṃ­sā­ri­ṇa­ste dvividhāḥ — TA-PS-55 2.11 sa­ma­na­skā­ma­na­skāḥ || 11 || SAS-PS'55 170,03mano dvi­vi­dha­m — dra­vya­ma­no bhā­va­ma­na­śce­ti | tatra pu­dga­la­vi­pā­ki­ka­rmo­da­yā­pe­kṣaṃ SAS-PS'55 170,04dra­vya­ma­naḥ | vī­ryā­nta­rā­ya­no­i­ndri­yā­va­ra­ṇa­kṣa­yo­pa­śa­mā­pe­kṣā ātmano vi­śu­ddhi­rbhā­va­ma­naḥ | tena SAS-PS'55 170,05manasā saha vartanta iti sa­ma­na­skāḥ | na vidyate mano yeṣāṃ ta ime a­ma­na­skāḥ | evaṃ manaso SAS-PS'55 170,06bhā­vā­bhā­vā­bhyāṃ saṃ­sā­ri­ṇo dvividhā vi­bha­jya­nte | sa­ma­na­skā­ścā­ma­na­skā­śca sa­ma­na­skā­ma­na- SAS-PS'55 170,07manaskā iti | a­bhya­rhi­ta­tvā­tsa­ma­na­ska­śa­bda­sya pū­rva­ni­pā­taḥ | ka­tha­ma­bhya­rhi­ta­tva­m ? guṇa- SAS-PS'55 170,08do­ṣa­vi­cā­ra­ka­tvā­t | SAS-PS'55 170,09pu­na­ra­pi saṃ­sā­ri­ṇāṃ bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 2.12 saṃ­sā­ri­ṇa­stra­sa­sthā­va­rāḥ || 12 || SAS-PS'55 170,11saṃsārigra­ha­ṇa­ma­na­rtha­ka­m­; pra­kṛ­ta­tvā­t | kva pra­kṛ­ta­m ? saṃ­sā­ri­ṇo muktāścaiti | SAS-PS'55 170,12nā­na­rtha­ka­m | pū­rvā­pe­kṣā­rtha­m | ye uktāḥ sa­ma­na­skā a­ma­na­skā­ste saṃ­sā­ri­ṇa iti | yadi hi SAS-PS'55 171,01pūrvasya vi­śe­ṣa­ṇaṃ na syāt sa­ma­na­skā­ma­na­ska­gra­ha­ṇaṃ saṃ­sā­ri­ṇo mu­ktā­śce­tya­ne­na ya­thā­saṃ­khya­ma- SAS-PS'55 171,02bhi­saṃ­ba­dhye­ta | evaṃ ca kṛtvā saṃsārigra­ha­ṇa­mā­dau kri­ya­mā­ṇa­mu­pa­pa­nnaṃ bhavati ? ta­tpū­rvā­pe­kṣaṃ SAS-PS'55 171,03sa­du­tta­rā­rtha­ma­pi bhavati | te saṃ­sā­ri­ṇo dvividhāḥ — trasāḥ sthāvarā iti | tra­sa­nā­ma­ka­rmo- SAS-PS'55 171,04da­ya­va­śī­kṛ­tā­stra­sāḥ | sthā­va­ra­nā­ma­ka­rmo­da­ya­va­śa­va­rti­naḥ sthāvarāḥ | tra­sya­ntī­ti trasāḥ, sthāna- SAS-PS'55 171,05śīlāḥ sthāvarā iti cet ? na; ā­ga­ma­vi­ro­dhā­t | āgame hi kā­yā­nu­vā­de­na trasā dvīndriyā- SAS-PS'55 171,06dārabhya ā a­yo­ga­ke­va­li­na iti | tasmānna ca­la­nā­ca­la­nā­pe­kṣaṃ tra­sa­sthā­va­ra­tva­m | ka­rmo­da­yā- SAS-PS'55 171,07pe­kṣa­me­va | tra­sa­gra­ha­ṇa­mā­dau kri­ya­te­; a­lpā­cta­ra­tvā­da­bhya­rhi­ta­tvā­cca | sa­rvo­pa­yo­ga­sa­mbha­vā­da- SAS-PS'55 171,08bhya­rhi­ta­tva­m | SAS-PS'55 171,09e­ke­ndri­yā­ṇā­ma­ti­ba­hu­va­kta­vyā­bhā­vā­du­lla­ṅghyā­nu­pū­rvīṃ sthā­va­ra­bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 2.13 pṛ­thi­vya­pte­jo­vā­yu­va­na­spa­ta­yaḥ sthāvarāḥ || 13 || SAS-PS'55 172,01sthā­va­ra­nā­ma­ka­rma­bhe­dāḥ pṛ­thi­vī­kā­yā­da­yaḥ santi | ta­du­da­ya­ni­mi­ttā jīveṣu pṛthi- SAS-PS'55 172,02vyādayaḥ sañjñā ve­di­ta­vyāḥ | pra­tha­nā­di­pra­kṛ­ti­ni­ṣpa­nnā api rū­ḍhi­va­śā­tpra­tha­nā­dya­na­pe­kṣā vartante | SAS-PS'55 172,03eṣāṃ pṛ­thi­vyā­dī­nā­mā­rṣe cā­tu­rvi­dhya­mu­ktaṃ pra­tye­ka­m | ta­tka­tha­mi­ti ced ? ucyate — pṛthivī pṛthi- SAS-PS'55 172,04vīkāyaḥ pṛ­thi­vī­kā­yi­kaḥ pṛ­thi­vī­jī­va ityādi | tatra a­ce­ta­nā vai­śra­si­ka­pa­ri­ṇā­ma­ni­rvṛ­ttā SAS-PS'55 172,05kā­ṭhi­nya­gu­ṇā­tmi­kā pṛthivī | a­ce­ta­na­tvā­da­sa­tya­pi pṛ­thi­vī­kā­ya­nā­ma­ka­rmo­da­ye pra­tha­na­kri­yo­pa­la- SAS-PS'55 172,06kṣi­tai­ve­ya­m | athavā pṛ­thi­vī­ti sā­mā­nya­m­; u­tta­ra­tra­ye­'­pi sa­dbhā­vā­t | kāyaḥ śa­rī­ra­m | SAS-PS'55 172,07pṛ­thi­vī­kā­yi­ka­jī­va­pa­ri­tya­ktaḥ pṛ­thi­vī­kā­yo mṛ­ta­ma­nu­ṣyā­di­kā­ya­va­t | pṛ­thi­vī­kā­yo­'­syā- SAS-PS'55 172,08stīti pṛ­thi­vī­kā­yi­kaḥ | ta­tkā­ya­sa­mba­ndha­va­śī­kṛ­ta ātmā | sa­ma­vā­pta­pṛ­thi­vī­kā­ya­nā­ma­ka- SAS-PS'55 172,09rmodayaḥ kā­rma­ṇa­kā­ya­yo­ga­stho yo na tā­va­tpṛ­thi­vīṃ kā­ya­tve­na gṛhṇāti sa pṛ­thi­vī­jī­vaḥ | SAS-PS'55 172,10e­va­ma­bā­di­ṣva­pi yojyam | ete pa­ñca­vi­dhāḥ prāṇinaḥ sthāvarāḥ | kati pu­na­re­ṣāṃ prāṇāḥ ? SAS-PS'55 172,11catvāraḥ spa­rśa­ne­ndri­ya­prā­ṇaḥ kā­ya­ba­la­prā­ṇaḥ u­cchvā­sa­ni­śvā­sa­prā­ṇaḥ ā­yuḥ­prā­ṇa­śce­ti | SAS-PS'55 173,01atha trasāḥ ke te i­tya­tro­cya­te — TA-PS-55 2.14 dvī­ndri­yā­da­ya­stra­sāḥ || 14 || SAS-PS'55 173,03dve indriye yasya so'yaṃ dvīndriyaḥ | dvīndriya ā­di­rye­ṣāṃ te dvī­ndri­yā­da­yaḥ | ādiSAS-PS'55 173,04śabdo vya­va­sthā­vā­cī | kva vya­va­sthi­tāḥ ? āgame | katham ? dvī­ndri­ya­strī­ndri­ya­śca­tu­ri- SAS-PS'55 173,05ndriyaḥ pa­ñce­ndri­ya­śce­ti | ta­dgu­ṇa­saṃ­vi­jñā­na­vṛ­tti­gra­ha­ṇā­d dvī­ndri­ya­syā­pya­nta­rbhā­vaḥ | kati SAS-PS'55 173,06pu­na­re­ṣāṃ prāṇāḥ ? dvī­ndri­ya­sya tāvat ṣaṭ prāṇāḥ, pūrvoktā eva ra­sa­na­vā­kprā­ṇā­dhi­kāḥ | SAS-PS'55 173,07trī­ndri­ya­sya sapta ta eva dhrā­ṇa­prā­ṇā­dhi­kāḥ | ca­tu­ri­ndri­ya­syā­ṣṭau ta eva ca­kṣuḥ­prā­ṇā­dhi­kāḥ | SAS-PS'55 173,08pa­ñce­ndri­ya­sya ti­ra­śco­'­saṃ­jñi­no nava ta eva śro­tra­prā­ṇā­dhi­kāḥ | saṃjñino daśa ta eva ma­no­ba­la- SAS-PS'55 173,09prā­ṇā­dhi­kāḥ | SAS-PS'55 174,01ādiśabdena ni­rdi­ṣṭā­nā­ma­ni­rjñā­ta­saṃ­khyā­nā­mi­ya­ttā­va­dhā­ra­ṇaṃ ka­rtta­vya­mi­tya­ta āha — TA-PS-55 2.15 pa­ñce­ndri­yā­ṇi || 15 || SAS-PS'55 174,03indriya śabdo vyā­khyā­tā­rthaḥ | pañcagra­ha­ṇa­ma­va­dhā­ra­ṇā­rtha­m­, pañcai va­nā­dhi­ka- SAS-PS'55 174,04saṃ­khyā­nī­ti | ka­rme­ndri­yā­ṇāṃ vā­gā­dī­nā­mi­ha grahaṇaṃ ka­rta­vya­m ? na ka­rta­vya­m­; SAS-PS'55 174,05u­pa­yo­ga­pra­ka­ra­ṇā­t | u­pa­yo­ga­sā­dha­nā­nā­mi­ha grahaṇaṃ na kri­yā­sā­dha­nā­nā­m­; a­na­va­sthā­nā­cca | SAS-PS'55 174,06kri­yā­sā­dha­nā­nā­ma­ṅgo­pā­ṅga­nā­ma­ka­rma­ni­rva­rti­tā­nāṃ sa­rve­ṣā­ma­pi kri­yā­sā­dha­na­tva­ma­stī­ti na SAS-PS'55 174,07pañcaiva ka­rme­ndri­yā­ṇi | SAS-PS'55 174,08te­ṣā­ma­nta­rbhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 2.16 dvividhāni || 16 || SAS-PS'55 174,10vidha śabdaḥ pra­kā­ra­vā­cī | dvau vidhau yeṣāṃ tāni dvi­vi­dhā­ni­, dvi­pra­kā­rā­ṇī­tya­rthaḥ | SAS-PS'55 175,01kau punastau dvau prakārau ? dra­vye­ndri­yaṃ bhā­ve­ndri­ya­mi­ti | SAS-PS'55 175,02tatra dra­vye­ndri­ya­sva­rū­pa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 2.17 ni­rvṛ­ttyu­pa­ka­ra­ṇe dra­vye­ndri­ya­m || 17 || SAS-PS'55 175,04ni­rva­rtya­te iti nirvṛttiḥ | kena ni­rva­rtya­te ? karmaṇā | sā dvi­vi­dhā­; bāhyābhya- SAS-PS'55 175,05nta­ra­bhe­dā­t | u­tse­dhā­ṅgu­lā­saṃ­khye­ya­bhā­ga­pra­mi­tā­nāṃ śu­ddhā­nā­mā­tma­pra­de­śā­nāṃ pra­ti­ni­ya­ta­ca­kṣu- SAS-PS'55 175,06rā­dī­ndri­ya­saṃ­sthā­ne­nā­va­sthi­tā­nāṃ vṛ­tti­rā­bhya­nta­rā nirvṛttiḥ | te­ṣvā­tma­pra­de­śe­ṣvi­ndri­ya­vya­pa­de­śa- SAS-PS'55 175,07bhākṣu yaḥ pra­ti­ni­ya­ta­saṃ­sthā­no nā­ma­ka­rmo­da­yā­pā­di­tā­va­sthā­vi­śe­ṣaḥ pu­dga­la­pra­ca­yaḥ sā bāhyā SAS-PS'55 175,08nirvṛttiḥ | yena ni­rvṛ­tte­ru­pa­kā­raḥ kriyate ta­du­pa­ka­ra­ṇa­m | pū­rva­va­tta­da­pi dvi­vi­dha­m | tatrā- SAS-PS'55 175,09bhyantaraṃ kṛ­ṣṇa­śu­kla­ma­ṇḍa­laṃ bā­hya­ma­kṣi­pa­tra­pa­kṣma­dva­yā­di | evaṃ śeṣeṣvapī­ndri­ye­ṣu jñeyam | SAS-PS'55 176,01bhā­ve­ndri­ya­mu­cya­te — TA-PS-55 2.18 la­bdhyu­pa­yo­gau bhā­ve­ndri­ya­m || 18 || SAS-PS'55 176,03lambhanaṃ labdhiḥ | kā pu­na­ra­sau ? jñā­nā­va­ra­ṇa­ka­rma­kṣa­yo­pa­śa­ma­vi­śe­ṣaḥ | ya­tsa­nni­dhā- SAS-PS'55 176,04nādātmā dra­vye­ndri­ya­ni­rvṛ­ttiṃ prati vyā­pri­ya­te ta­nni­mi­tta ātmanaḥ pa­ri­ṇā­ma u­pa­yo­gaḥ | tadu- SAS-PS'55 176,05bhaye bhā­ve­ndri­ya­m | i­ndri­ya­pha­la­mu­pa­yo­gaḥ­, tasya ka­tha­mi­ndri­ya­tva­m ? kā­ra­ṇa­dha­rma­sya kārye SAS-PS'55 176,06da­rśa­nā­t | yathā gha­ṭā­kā­ra­pa­ri­ṇa­taṃ vijñānaṃ ghaṭa iti | svārthasya tatra mu­khya­tvā­cca | indrasya SAS-PS'55 176,07li­ṅga­mi­ndri­ya­mi­ti yaḥ svārthaḥ sa u­pa­yo­ge mukhyaḥ, u­pa­yo­ga­la­kṣa­ṇo jīva iti va­ca­nā­t | SAS-PS'55 176,08ata u­pa­yo­ga­sye­ndri­ya­tvaṃ nyāyyam | SAS-PS'55 177,01u­ktā­nā­mi­ndri­yā­ṇāṃ saṃ­jñā­nu­pū­rvī­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.19 sparśanara­sa­na­ghrā­ṇa­ca­kṣuḥ­śro­trā­ṇi || 19 || SAS-PS'55 177,03loke i­ndri­yā­ṇāṃ pā­ra­ta­ntrya­vi­va­kṣā dṛśyate | a­ne­nā­kṣṇā suṣṭhu pa­śyā­mi­, anena SAS-PS'55 177,04karṇena suṣṭhu śṛ­ṇo­mī­ti | tataḥ pā­ra­ta­ntryā­tspa­rśa­nā­dī­nāṃ ka­ra­ṇa­tva­m | vī­ryā­nta­rā­ya­ma­ti- SAS-PS'55 177,05jñā­nā­va­ra­ṇa­kṣa­yo­pa­śa­mā­ṅgo­pā­ṅga­nā­ma­lā­bhā­va­ṣṭa­mbhā­dā­tma­nā spṛ­śya­te­'­ne­ne­ti spa­rśa­na­m | SAS-PS'55 178,01ra­sya­te­'­ne­ne­ti ra­sa­na­m | ghrā­ya­te­'­ne­ne­ti ghrāṇam | ca­kṣe­ra­ne­kā­rtha­tvā­dda­rśa­nā­rtha­vi­va­kṣā­yāṃ caṣṭe SAS-PS'55 178,02a­rthā­npa­śya­tya­ne­ne­ti cakṣuḥ | śrū­ya­te­'­ne­ne­ti śrotram | svā­ta­ntrya­vi­va­kṣā ca dṛśyate | idaṃ SAS-PS'55 178,03me akṣi suṣṭhu paśyati | ayaṃ me karṇaḥ suṣṭhu śṛṇoti | tataḥ spa­rśa­nā­dī­nāṃ kartari niṣpattiḥ | SAS-PS'55 178,04spṛ­śa­tī­ti spa­rśa­na­m | ra­sa­tī­ti ra­sa­na­m | ji­ghra­tī­ti ghrāṇam | caṣṭe iti cakṣuḥ | śṛṇo- SAS-PS'55 178,05tīti śrotram | eṣāṃ ni­rde­śa­kra­maḥ e­kai­ka­vṛ­ddhi­kra­ma­pra­jñā­pa­nā­rthaḥ | SAS-PS'55 178,06te­ṣā­mi­ndri­yā­ṇāṃ vi­ṣa­ya­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 2.20 spa­rśa­ra­sa­ga­ndha­va­rṇa­śa­bdā­sta­da­rthāḥ || 20 || SAS-PS'55 178,08dra­vya­pa­ryā­ya­yoḥ prā­dhā­nya­vi­va­kṣā­yāṃ ka­rma­bhā­va­sā­dha­na­tvaṃ spa­rśā­di­śa­bdā­nāṃ ve­di­ta­vya­m | SAS-PS'55 178,09dra­vya­prā­dhā­nya­vi­va­kṣā­yāṃ ka­rma­ni­rde­śaḥ | spṛśyata iti sparśaḥ | rasyata iti rasaḥ | gandhyata SAS-PS'55 178,10iti gandhaḥ | varṇyata iti varṇaḥ | śabdyata iti śabdaḥ | pa­ryā­ya­prā­dhā­nya­vi­va­kṣā­yāṃ bhāva- SAS-PS'55 179,01nirdeśaḥ | sparśānaṃ sparśaḥ | rasanaṃ rasaḥ | gandhanaṃ gandhaḥ | varṇanaṃ vaṇaḥ | śabdanaṃ śabda iti | SAS-PS'55 179,02eṣāṃ krama i­ndri­ya­kra­me­ṇai­va vyākhyātaḥ | SAS-PS'55 179,03a­trā­ha­, ya­ttā­va­nma­no­'­na­va­sthā­nā­di­ndri­yaṃ na bha­va­tī­ti pra­tyā­khyā­taṃ ta­tki­mu­pa­yo­ga- SAS-PS'55 179,04syo­pa­kā­ri uta neti ? ta­da­pyu­pa­kā­rye­va | tena vi­ne­ndri­yā­ṇāṃ vi­ṣa­ye­ṣu sva­pra­yo­ja­na­vṛ­ttya- SAS-PS'55 179,05bhāvāt | ki­ma­syai­ṣāṃ sa­ha­kā­ri­tva­mā­tra­me­va pra­yo­ja­na­mu­tā­nya­da­pī­tya­ta āha — TA-PS-55 2.21 śru­ta­ma­ni­ndri­ya­sya || 21 || SAS-PS'55 179,07śru­ta­jñā­na­vi­ṣa­yo­'­rthaḥ śrutam | sa vi­ṣa­yo­'­ni­ndri­ya­sya­; pa­ri­prā­pta­śru­ta­jñā­nā­va­ra­ṇa- SAS-PS'55 179,08kṣa­yo­pa­śa­ma­syā­tma­naḥ śrutā­rthe­'­ni­ndri­yā­la­mba­na­jñā­na­pra­vṛ­tteḥ | athavā śru­ta­jñā­naṃ śru­ta­m­, tadani- SAS-PS'55 179,09ndri­ya­syā­rthaḥ pra­yo­ja­na­mi­ti yāvat | svā­ta­ntrya­sā­dhya­mi­daṃ pra­yo­ja­na­ma­ni­ndri­ya­sya | SAS-PS'55 180,01u­ktā­nā­mi­ndri­yā­ṇāṃ pra­ti­ni­ya­ta­vi­ṣa­yā­ṇāṃ svā­mi­tva­ni­rde­śe kartavye ya­tpra­tha­maṃ SAS-PS'55 180,02gṛhītaṃ sparśanaṃ tasya tā­va­tsvā­mi­tvā­va­dhā­ra­ṇā­rtha­mā­ha — TA-PS-55 2.22 va­na­spa­tya­ntā­nā­me­ka­m || 22 || SAS-PS'55 180,04ekaṃ pra­tha­ma­mi­tya­rthaḥ | kiṃ tat ? spa­rśa­na­m | ta­tke­ṣā­m ? pṛ­thi­vyā­dī­nāṃ vanaspa- SAS-PS'55 180,05tyantānāṃ ve­di­ta­vya­m | ta­syo­tpa­tti­kā­ra­ṇa­mu­cya­te — vī­ryā­nta­rā­ya­spa­rśa­ne­ndri­yā­va­ra­ṇa­kṣa­yo- SAS-PS'55 180,06paśame sati śe­ṣe­ndri­ya­sa­rva­ghā­ti­spa­rdha­ko­da­ye ca śa­rī­ra­nā­ma­lā­bhā­va­ṣṭa­mbhe e­ke­ndri­ya­jā­ti- SAS-PS'55 180,07nā­mo­da­ya­va­śa­va­rti­tā­yāṃ ca satyāṃ spa­rśa­na­me­ka­mi­ndri­ya­mā­vi­rbha­va­ti | SAS-PS'55 180,08i­ta­re­ṣā­mi­ndri­yā­ṇāṃ svā­mi­tva­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 2.23 kṛ­mi­pi­pī­la­kā­bhra­ma­ra­ma­nu­ṣyā­dī­nā­me­kai­ka­vṛ­ddhā­ni || 23 || SAS-PS'55 180,10e­kai­ka­m iti vīpsāyāṃ dvitvam | e­kai­ke­na vṛddhāni e­kai­ka­vṛ­ddhā­ni | kṛ­mi­mā­diṃ SAS-PS'55 180,11kṛtvā, spa­rśa­nā­dhi­kā­rā­t spa­rśa­na­mā­diṃ kṛtvā e­kai­ka­vṛ­ddhā­nī­tya­bhi­sa­mba­ndhaḥ kriyate | ādiSAS-PS'55 180,12śabdaḥ pratyekaṃ pa­ri­sa­mā­pya­te | kṛ­myā­dī­nāṃ sparśanaṃ ra­sa­nā­dhi­ka­m­, pi­pī­li­kā­dī­nāṃ spa­rśa­na­ra­sa­ne SAS-PS'55 181,01dhrā­ṇā­dhi­ke­, bhra­ma­rā­dī­nāṃ spa­rśa­na­ra­sa­na­ghrā­ṇā­ni ca­kṣu­ra­dhi­kā­ni­, ma­nu­ṣyā­dī­nāṃ tānyeva śrotrā- SAS-PS'55 181,02dhi­kā­nī­ti ya­thā­saṃ­khye­nā­bhi­sa­mba­ndho vyākhyātaḥ | teṣāṃ niṣpattiḥ spa­rśa­no­tpa­ttyā vyākhyātā SAS-PS'55 181,03u­tta­ro­tta­ra­sa­rva­ghā­ti­spa­rdha­ko­da­ye­na | SAS-PS'55 181,04e­va­me­te­ṣu saṃ­sā­ri­ṣu dvi­bhe­de­ṣu i­ndri­ya­bhe­dā­tpa­ñca­vi­dhe­ṣu ye pa­ñce­ndri­yā­sta­dbhe­da­syā- SAS-PS'55 181,05nuktasya pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.24 saṃjñinaḥ sa­ma­na­skāḥ || 24 || SAS-PS'55 181,07mano vyā­khyā­ta­m | saha tena ye vartante te sa­ma­na­skāḥ | saṃjñina i­tyu­cya­nte | SAS-PS'55 181,08pā­ri­śe­ṣyā­di­ta­re saṃ­sā­ri­ṇaḥ prā­ṇi­no­'­saṃ­jñi­na iti siddham | nanu ca saṃjñina i­tya­ne­nai­va gatārtha- SAS-PS'55 181,09tvā­tsa­ma­na­skā iti vi­śe­ṣa­ṇa­ma­na­rtha­ka­m | yato ma­no­vyā­pā­ro hi­tā­hi­ta­prā­pti­pa­ri­hā­ra­pa­rī­kṣā | SAS-PS'55 181,10saṃjñāpi saiveti ? nai­ta­dyu­kta­m­, saṃ­jñā­śa­bdā­rtha­vya­bhi­cā­rā­t | saṃjñā nā­me­tyu­cya­te | SAS-PS'55 181,11tadvantaḥ sañjñina iti sa­rve­ṣā­ma­ti­pra­sa­ṅgaḥ | saṃjñā jñā­na­mi­ti cet; sarveṣāṃ prāṇināṃ SAS-PS'55 182,01jñā­nā­tma­ka­tvā­da­ti­pra­sa­ṅgaḥ | ā­hā­rā­di­vi­ṣa­yā­bhi­lā­ṣaḥ saṃjñeti cet ? tulyam | tasmātsa- SAS-PS'55 182,02manaskā i­tyu­cya­te | evaṃ ca kṛtvā ga­rbhā­ṇḍa­ja­mū­rcchi­ta­su­ṣu­ptyā­dya­va­sthā­su hi­tā­hi­ta­pa­rī­kṣā- SAS-PS'55 182,03bhā­ve­'­pi ma­naḥ­sa­nni­dhā­nā­tsa­ñjñi­tva­mu­pa­pa­nnaṃ bhavati | SAS-PS'55 182,04yadi hi­tā­hi­tā­di­vi­ṣa­ya­pa­ri­spa­ndaḥ prāṇināṃ ma­naḥ­pra­ṇi­dhā­na­pū­rva­kaḥ | athābhi- SAS-PS'55 182,05na­va­śa­rī­ra­gra­ha­ṇaṃ pra­tyā­gū­rṇa­sya vi­śī­rṇa­pū­rva­mū­rte­rni­rma­na­ska­sya yatkarma tatkuta i­tyu­cya­te — TA-PS-55 2.25 vi­gra­ha­ga­tau ka­rma­yo­gaḥ || 25 || SAS-PS'55 182,07vigraho dehaḥ | vi­gra­hā­rthā ga­ti­rvi­gra­ha­ga­tiḥ | athavā viruddho graho vigraho vyāghātaḥ | SAS-PS'55 182,08ka­rmā­dā­ne­'­pi no­ka­rma­pu­dga­lā­dā­na­ni­ro­dha ityarthaḥ | vi­gra­he­ṇa ga­ti­rvi­gra­ha­ga­tiḥ | sarva- SAS-PS'55 183,01śa­rī­ra­pra­ro­ha­ṇa­bī­ja­bhū­taṃ kārmaṇaṃ śarīraṃ ka­rme­tyu­cya­te | yogo vā­ṅma­na­sa­kā­ya­va­rga­ṇā­ni­mi­tta SAS-PS'55 183,02ā­tma­pra­de­śa­pa­ri­spa­ndaḥ | karmaṇā kṛto yogaḥ ka­rma­yo­go vi­gra­ha­ga­tau bha­va­tī­tya­rthaḥ | tena SAS-PS'55 183,03ka­rmā­dā­naṃ de­śā­nta­ra­saṃ­kra­ma­śca bhavati | SAS-PS'55 183,04āha jī­va­pu­dga­lā­nāṃ ga­ti­mā­ska­nda­tāṃ de­śā­nta­ra­saṃ­kra­maḥ ki­mā­kā­śa­pra­de­śa­kra­ma­vṛ­ttyā SAS-PS'55 183,05bha­va­ti­, u­tā­vi­śe­ṣe­ṇe­tya­ta āha — TA-PS-55 2.26 a­nu­śre­ṇi gatiḥ || 26 || SAS-PS'55 183,07lo­ka­ma­dhyā­dā­ra­bhya ū­rdhva­ma­dha­sti­rya­k ca ā­kā­śa­pra­de­śā­nāṃ kra­ma­sa­nni­vi­ṣṭā­nāṃ paṅktiḥ SAS-PS'55 183,08śreṇiḥ i­tyu­cya­te | anu śa­bda­syā­nu­pū­rvye­ṇa vṛttiḥ | śreṇerānu­pū­rvye­ṇā­nu­śre­ṇī­ti jīvānāṃ SAS-PS'55 183,09pu­dga­lā­nāṃ ca ga­ti­rbha­va­tī­tya­rthaḥ | a­na­dhi­kṛ­tā­nāṃ pu­dga­lā­nāṃ kathaṃ gra­ha­ṇa­mi­ti cet ? gati- SAS-PS'55 183,10gra­ha­ṇā­t | yadi jī­vā­nā­me­va ga­ti­ri­ṣṭā syād ga­ti­gra­ha­ṇa­ma­na­rtha­ka­m­; a­dhi­kā­rā­tta­tsi­ddheḥ | SAS-PS'55 183,11u­tta­ra­tra jī­va­gra­ha­ṇā­cca pu­dga­la­saṃ­pra­tya­yaḥ | nanu ca­ndrā­dī­nāṃ jyo­ti­ṣkā­ṇāṃ me­ru­pra­da­kṣi­ṇā- SAS-PS'55 183,12kāle vi­dyā­dha­rā­dī­nāṃ ca vi­śre­ṇi­ga­ti­ra­pi dṛ­śya­te­, tatra ki­mu­cya­te a­nu­śre­ṇi gatiḥ iti ? SAS-PS'55 184,01kā­la­de­śa­ni­ya­mo­'­tra ve­di­ta­vyaḥ | tatra kā­la­ni­ya­ma­stā­va­jjī­vā­nāṃ ma­ra­ṇa­kā­le bha­vā­nta­ra­saṃ­kra­ma SAS-PS'55 184,02muktānāṃ co­rdhva­ga­ma­na­kā­le a­nu­śre­ṇye­va gatiḥ | de­śa­ni­ya­mo­'­pi ū­rdhva­lo­kā­da­dho­ga­tiḥ­, adho- SAS-PS'55 184,03lo­kā­dū­rdhva­ga­tiḥ­, ti­rya­glo­kā­da­dho­ga­ti­rū­rdhvā vā ta­trā­nu­śre­ṇye­va | pu­dga­lā­nāṃ ca yā lokānta- SAS-PS'55 184,04prāpiṇī sā ni­ya­mā­da­nu­śre­ṇye­va | itarā ga­ti­rbha­ja­nī­yā | SAS-PS'55 184,05pu­na­ra­pi ga­ti­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 2.27 a­vi­gra­hāḥ jīvasya || 27 || SAS-PS'55 184,07vigraho vyāghātaḥ kau­ṭi­lya­mi­tya­rthaḥ | sa yasyāṃ na vi­dya­te­'­sā­va­vi­gra­hā gatiḥ | SAS-PS'55 184,08kasya ? jīvasya | kī­dṛ­śa­sya ? muktasya | kathaṃ gamyate mu­kta­sye­ti ? u­tta­ra­sū­tre saṃsāri- SAS-PS'55 184,09gra­ha­ṇā­di­ha mu­kta­sye­ti vi­jñā­ya­te | nanu ca a­nu­śre­ṇi gatiḥ, i­tya­ne­nai­va śre­ṇya­nta­ra­saṃ­kra­mā­bhā­vo SAS-PS'55 184,10vyākhyātaḥ | nā­rtho­'­ne­na ? pū­rva­sū­tre vi­śre­ṇi­ga­ti­ra­pi kva­ci­da­stī­ti jñā­pa­nā­rtha­mi­daṃ SAS-PS'55 185,01va­ca­na­m | nanu tatraiva de­śa­kā­la­ni­ya­ma uktaḥ ? na; a­ta­sta­tsi­ddheḥ | SAS-PS'55 185,02ya­dya­sa­ṅga­syā­tma­no­'­pra­ti­ba­ndhe­na ga­ti­rā­lo­kā­ntā­da­va­dhṛtakālā pra­ti­jñā­ya­te­, sa­de­ha­sya SAS-PS'55 185,03pu­na­rga­tiḥ kiṃ pra­ti­ba­ndhi­nī uta mu­ktā­tma­va­di­tya­ta āha — TA-PS-55 2.28 vi­gra­ha­va­tī ca saṃ­sā­ri­ṇaḥ prāk caturbhyaḥ || 28 || SAS-PS'55 185,05kā­lā­va­dhā­ra­ṇā­rthaṃ prā­kca­tu­rbhyaḥ i­tyu­cya­te | prāg iti vacanaṃ ma­ryā­dā­rtha­m­, caturthā- SAS-PS'55 185,06tsa­ma­yā­tprā­gvi­gra­ha­va­tī ga­ti­rbha­va­ti na caturthe iti | kuta iti cet ? sa­rvo­tkṛ­ṣṭa­vi­gra­ha­ni­mi­tta- SAS-PS'55 185,07ni­ṣku­ṭa­kṣe­tre utpitsuḥ prāṇī ni­ṣku­ṭa­kṣe­trā­nu­pū­rvya­nu­śre­ṇya­bhā­vā­di­ṣu­ga­tya­bhā­ve ni­ṣku­ṭa­kṣe­tra­prā­pa­ṇa- SAS-PS'55 185,08nimittāṃ tri­vi­gra­hāṃ ga­ti­mā­ra­bha­te no­rdhvā­m­; ta­thā­vi­dho­pa­pā­da­kṣe­trā­bhā­vā­t | ca śabdaḥ SAS-PS'55 185,09sa­mu­cca­yā­rthaḥ | vi­gra­ha­va­tī cā­vi­gra­hā ceti | SAS-PS'55 186,01vi­gra­ha­va­tyā gateḥ kā­lo­'­va­dhṛ­taḥ | a­vi­gra­hā­yāḥ kiyān kāla i­tyu­cya­te — TA-PS-55 2.29 e­ka­sa­ma­yā­'­vi­gra­hā || 29 || SAS-PS'55 186,03ekaḥ samayo yasyāḥ sā e­ka­sa­ma­yā | na vidyate vigraho yasyāḥ sā a­vi­gra­hā | SAS-PS'55 186,04ga­ti­ma­tāṃ hi jī­va­pu­dga­lā­nā­ma­vyā­ghā­te­nai­ka­sa­ma­yi­kī ga­ti­rā­lo­kā­ntā­da­pī­ti | SAS-PS'55 186,05a­nā­di­ka­rma­ba­ndha­sa­nta­tau mi­thyā­da­rśa­nā­di­pra­tya­ya­va­śā­tka­rmā­ṇyā­da­dā­no vi­gra­ha­ga­tā- SAS-PS'55 186,06va­pyā­hā­ra­kaḥ pra­sa­kta­sta­to ni­ya­mā­rtha­mi­da­mu­cya­te — TA-PS-55 2.30 ekaṃ dvau trī­nvā­'­nā­hā­ra­kaḥ || 30 || SAS-PS'55 186,08a­dhi­kā­rā­tsa­ma­yā­bhi­sa­mba­ndhaḥ | vāśabdo vi­ka­lpā­rthaḥ | vi­ka­lpa­śca ya­the­cchā­ti- SAS-PS'55 186,09sargaḥ | ekaṃ vā dvau vā trīnvā sama­yā­na­nā­hā­ra­ko bha­va­tī­tya­rthaḥ | trayāṇāṃ śa­rī­rā­ṇāṃ ṣaṇṇāṃ SAS-PS'55 186,10pa­ryā­ptī­nāṃ yo­gya­pu­dga­la­gra­ha­ṇa­mā­hā­raḥ | ta­da­bhā­vā­da­nā­hā­ra­kaḥ | ka­rmā­dā­naṃ hi ni­ra­nta­raṃ SAS-PS'55 186,11kā­rma­ṇa­śa­rī­ra­sa­dbhā­ve | u­pa­pā­da­kṣe­traṃ prati ṛjvyāṃ gatau ā­hā­ra­kaḥ | i­ta­re­ṣu triṣu sa­ma­ye­ṣu SAS-PS'55 186,12a­nā­hā­ra­kaḥ || SAS-PS'55 187,01evaṃ ga­ccha­to­'­bhi­na­va­mū­rtya­nta­ra­ni­rvṛ­ttipra­kā­ra­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.31 sa­mmū­rccha­na­ga­rbho­pa­pā­dā janma || 31 || SAS-PS'55 187,03triṣu lo­ke­ṣū­rdhva­ma­dha­sti­rya­k ca dehasya sa­ma­nta­to mūrcchanaṃ sa­mmū­rccha­na­ma­va­ya­va­pra­ka­lpa- SAS-PS'55 187,04nam | striyā udare śukra­śo­ṇi­ta­yo­rga­ra­ṇaṃ miśraṇaṃ garbhaḥ | mātrupa­bhu­ktā­hā­ra­ga­ra­ṇā­dvā garbhaḥ | SAS-PS'55 187,05upetya pa­dya­te­'­smi­nni­ti u­pa­pā­daḥ | de­va­nā­ra­ko­tpa­tti­sthā­na­vi­śe­ṣa­sa­ñjñā | ete trayaḥ SAS-PS'55 187,06saṃ­sā­ri­ṇāṃ jīvānāṃ ja­nma­pra­kā­rāḥ śu­bhā­śu­bha­pa­ri­ṇā­ma­ni­mi­tta­ka­rma­bhe­da­vi­pā­ka­kṛ­tāḥ | SAS-PS'55 187,07a­thā­dhi­kṛ­ta­sya saṃ­sā­ra­vi­ṣa­yo­pa­bho­go­pa­la­bdhyadhi­ṣṭhā­na­pra­va­ṇa­sya janmano yonivi- SAS-PS'55 187,08kalpā vaktavyā ityata āha — TA-PS-55 2.32 sa­ci­tta­śī­ta­saṃ­vṛ­tāḥ setarā mi­śrā­ścai­ka­śa­sta­dyo­na­yaḥ || 32 || SAS-PS'55 187,10ā­tma­na­ścai­ta­nya­vi­śe­ṣa­pa­ri­ṇā­ma­ści­tta­m | saha cittena vartata iti saṃcittaḥ | SAS-PS'55 187,11śīta iti spa­rśa­vi­śe­ṣaḥ­, śu­klā­di­va­du­bha­ya­va­ca­na­tvā­tta­dyu­ktaṃ dra­vya­ma­pyā­ha | sa­mya­gvṛ­taḥ saṃvṛtaḥ | SAS-PS'55 188,01saṃvṛta iti du­ru­pa­la­kṣya­pra­de­śa ucyate | saha i­ta­rai­rva­rta­nta iti setarāḥ | sa­pra­ti­pa­kṣā ityarthaḥ | ke SAS-PS'55 188,02pu­na­ri­ta­re ? a­ci­tto­ṣṇa­vi­vṛ­tāḥ | u­bha­yā­tma­ko miśraḥ | sa­ci­ttā­ci­ttaḥ śītoṣṇaḥ saṃvṛta- SAS-PS'55 188,03vivṛta iti | caśabdaḥ sa­mu­cca­yā­rthaḥ miśrāśca yonayo bha­va­ntī­ti | i­ta­ra­thā hi pū­rvo­ktā­nā­me­va SAS-PS'55 188,04vi­śe­ṣa­ṇaṃ syāt | ekaśaḥ iti vīpsārthaḥ | tasya grahaṇaṃ kra­ma­mi­śra­pra­ti­pa­ttya­rtha­m | yathaivaṃ SAS-PS'55 188,05vi­jñā­ye­ta — sa­ci­tta­śca a­ci­tta­śca­, śītaśca u­ṣṇa­śca­, saṃ­vṛ­ta­śca vi­vṛ­ta­śce­ti | bhaivaṃ vijñāyi — SAS-PS'55 188,06sa­ci­tta­śca śī­ta­śce­tyā­di | ta­dgra­ha­ṇaṃ ja­nma­pra­kā­ra­pra­ti­ni­rde­śā­rtha­m | teṣāṃ sa­mmū­rccha­nā­dī­nāṃ SAS-PS'55 188,07janmanāṃ yonaya iti | ete nava yonayo ve­di­ta­vyāḥ | yo­ni­ja­nma­no­ra­vi­śe­ṣa iti cet ? na; SAS-PS'55 188,08ā­dhā­rā­dhe­ya­bhe­dā­tta­dbhe­daḥ | ta ete sa­ci­ttā­da­yo yonaya ādhārāḥ | ādheyā ja­nma­pra­kā­rāḥ | SAS-PS'55 188,09yataḥ sa­ci­ttā­di­yo­nya­dhi­ṣṭhā­ne ātmā sa­mmū­rccha­nā­di­nā janmanā śa­rī­rā­hā­re­ndri­yā­di­yo­gyā- SAS-PS'55 188,10npu­dga­lā­nu­pā­da­tte | de­va­nā­ra­kā a­ci­tta­yo­na­yaḥ | teṣāṃ hi yo­ni­ru­pa­pā­da­de­śa­pu­dga­la­pra­ca­yo­'- SAS-PS'55 188,11cittaḥ | garbhajā mi­śra­yo­na­yaḥ | teṣāṃ hi mā­tu­ru­da­re śu­kra­śo­ṇi­ta­ma­ci­tta­m­, ta­dā­tma­nā ci­tta­va­tā SAS-PS'55 188,12mi­śra­ṇā­nmi­śrayoniḥ | sa­mmū­rccha­na­jā­stri­vi­ka­lpa­yo­na­yaḥ | ke­ci­tsa­ci­tta­yo­na­yaḥ | SAS-PS'55 189,01anye a­ci­tta­yo­na­yaḥ | apare mi­śra­yo­na­yaḥ | sa­ci­tta­yo­na­yaḥ sā­dhā­ra­ṇa­śa­rī­rāḥ | kutaḥ ? SAS-PS'55 189,02pa­ra­spa­rā­śra­ya­tvā­t | itare a­ci­tta­yo­na­yo mi­śra­yo­na­ya­śca | śī­to­ṣṇa­yo­na­yo de­va­nā­ra­kāḥ | SAS-PS'55 189,03teṣāṃ hi u­pa­pā­da­sthā­nā­ni kā­ni­ci­cchī­tā­ni kā­ni­ci­du­ṣṇā­nī­ti | u­ṣṇa­yo­na­ya­stai­ja­skā- SAS-PS'55 189,04yikāḥ | itare tri­vi­ka­lpa­yo­na­yaḥ | ke­ci­cchī­ta­yo­na­yaḥ | ke­ci­du­ṣṇa­yo­na­yaḥ | apare miśra- SAS-PS'55 189,05yonaya iti | de­va­nā­ra­kai­ke­ndri­yāḥ saṃ­vṛ­ta­yo­na­yaḥ | vi­ka­le­ndri­yā vi­vṛ­ta­yo­na­yaḥ | garbhajāḥ SAS-PS'55 189,06mi­śra­yo­na­yaḥ | ta­dbhe­dā­śca­tu­ra­śī­ti­śa­ta­sa­ha­sra­saṃ­khyā ā­ga­ma­to ve­di­ta­vyāḥ | uvaktaṃ ca — SAS-PS'55 189,07ṇi­cci­da­ra­dhā­du satta ya taru dasa vi­ya­liṃ­di­e­su chacceva | SAS-PS'55 189,08su­ra­ṇi­ra­ya­ti­ri­ya cauro coddasa maṇue sa­da­sa­ha­ssā || SAS-PS'55 189,09e­va­me­ta­smi­nna­va­yo­ni­bhe­da­sa­ṅka­ṭe tri­vi­dha­ja­nma­ni sa­rva­prā­ṇa­bhṛ­tā­ma­ni­ya­me­na prasakte tada- SAS-PS'55 189,10va­dhā­ra­ṇā­rtha­mā­ha — TA-PS-55 2.33 ja­rā­yu­jā­ṇḍa­ja­po­tā­nāṃ garbhaḥ || 33 || SAS-PS'55 189,12ya­jjā­la­va­tprā­ṇi­pa­ri­va­ra­ṇaṃ vi­ta­ta­māṃ­sa­śo­ṇi­taṃ ta­jja­rā­yuḥ | ya­nna­kha­tva­ksa­dṛ­śa­mu- SAS-PS'55 190,01pā­tta­kā­ṭhi­nyaṃ śu­kra­śo­ṇi­ta­pa­ri­va­ra­ṇaṃ pa­ri­ma­ṇḍa­laṃ ta­da­ṇḍa­m | ki­ñci­tpa­ri­va­ra­ṇa­ma­nta­re­ṇa SAS-PS'55 190,02pa­ri­pū­rṇā­va­ya­vo yo­ni­ni­rga­ta­mā­tra eva pa­ri­spa­ndā­di­sā­ma­rthyo­pe­taḥ potaḥ | jarāyau SAS-PS'55 190,03jātā ja­rā­yu­jāḥ | aṇḍe jātā aṇḍajāḥ | ja­rā­yu­jā­śca a­ṇḍa­jā­śca potāśca jarāyu- SAS-PS'55 190,04jā­ṇḍa­ja­po­tā ga­rbha­yo­na­yaḥ | SAS-PS'55 190,05ya­dya­mī­ṣāṃ ja­rā­yu­jā­ṇḍa­ja­po­tā­nāṃ ga­rbho­'­va­dhri­ya­te­, a­tho­pa­pā­daḥ keṣāṃ bha­va­tī­tya­ta SAS-PS'55 190,06āha — TA-PS-55 2.34 de­va­nā­ra­kā­ṇā­mu­pa­pā­daḥ || 34 || SAS-PS'55 190,08devānāṃ nā­ra­kā­ṇāṃ co­pa­pā­do janma ve­di­ta­vya­m | SAS-PS'55 190,09a­thā­nye­ṣāṃ kiṃ ja­nme­tya­ta āha — TA-PS-55 2.35 śeṣāṇāṃ sa­mmū­rccha­na­m || 35 || SAS-PS'55 190,11ga­rbha­je­bhya au­pa­pā­di­ke­bhya­ścā­nye śeṣāḥ | sa­mmū­rcha­naṃ janmeti | ete tra­yo­'­pi yogā SAS-PS'55 190,12ni­ya­mā­rthāḥ | u­bha­ya­to ni­ya­ma­śca draṣṭavyaḥ | ja­rā­yu­jā­ṇḍa­ja­po­tā­nā­me­va garbhaḥ | garbha eva SAS-PS'55 190,13ca ja­rā­yu­jā­ṇḍa­ja­po­tā­nā­m | de­va­nā­ra­kā­ṇā­me­vo­pa­pā­daḥ | u­pa­pā­da eva ca de­va­nā­ra­kā­ṇā­m | SAS-PS'55 190,14śe­ṣā­ṇā­me­va sa­mmū­rccha­na­m | saṃ­mū­rccha­na­me­va śe­ṣā­ṇā­mi­ti | SAS-PS'55 191,01teṣāṃ punaḥ saṃ­sā­ri­ṇāṃ tri­vi­dha­ja­nma­nā­mā­hi­ta­ba­hu­vi­ka­lpa­na­va­yo­ni­bhe­dā­nāṃ śu­bhā­śu­bha- SAS-PS'55 191,02nā­ma­ka­rma­vi­pā­ka­ni­rva­rti­tā­ni ba­ndha­pha­lā­nu­bha­va­nā­dhi­ṣṭhā­nā­ni śa­rī­rā­ṇi kā­nī­tya­ta āha — TA-PS-55 2.36 au­dā­ri­ka­vai­kri­yi­kā­hā­ra­ka­tai­ja­sa­kā­rma­ṇā­ni śa­rī­rā­ṇi || 36 || SAS-PS'55 191,04vi­śi­ṣṭa­nā­ma­ka­rmo­da­yā­pā­di­ta­vṛ­ttī­ni śīryanta iti śa­rī­rā­ṇi | au­dā­ri­kā­di- SAS-PS'55 191,05pra­kṛ­ti­vi­śe­ṣo­da­ya­prā­pta­vṛ­ttī­ni au­dā­ri­kā­dī­ni | udāra sthūlam | udāre bhavaṃ udāraṃ SAS-PS'55 191,06pra­yo­ja­na­ma­sye­ti vā au­dā­ri­ka­m | a­ṣṭa­gu­ṇai­śva­rya­yo­gā­de­kā­ne­kā­ṇu­ma­ha­ccha­rī­ra­vi­vi­dha­ka­ra­ṇaṃ SAS-PS'55 191,07vi­kri­yā­, sā pra­yo­ja­na­ma­sye­ti vai­kri­yi­ka­m | sū­kṣma­pa­dā­rtha­ni­rjñā­nā­rtha­ma­saṃ­ya­ma­pa­ri­ji­hī­rṣa­yā vā SAS-PS'55 191,08pra­ma­tta­saṃ­ya­te­nā­hri­ya­te ni­rva­rtya­te ta­di­tyā­hā­ra­ka­m | ya­tte­jo­ni­mi­ttaṃ tejasi vā bhavaṃ tattaija- SAS-PS'55 191,09sam | karmaṇāṃ kāryaṃ kā­rma­ṇa­m | sarveṣāṃ ka­rma­ni­mi­tta­ttve­'­pi rū­ḍhi­va­śā­dvi­śi­ṣṭa­vi­ṣa­ye vṛtti- SAS-PS'55 191,10ra­va­se­yā | SAS-PS'55 191,11ya­thau­dā­ri­ka­sye­ndri­yai­ru­pa­la­bdhi­sta­the­ta­re­ṣāṃ kasmānna bha­va­tī­tya­ta āha — TA-PS-55 2.37 pa­ra­mpa­raṃ sūkṣmam || 37 || SAS-PS'55 191,13paraśa­bda­syā­ne­kā­rtha­vṛ­tti­tve­'­pi vi­va­kṣā­to vya­va­sthā­rtha­ga­tiḥ | pṛ­tha­gbhū­tā­nāṃ śarī- SAS-PS'55 192,01rāṇāṃ sū­kṣma­gu­ṇe­na vī­ppā­ni­rde­śaḥ kriyate pa­ra­mpa­ra­mi­ti | au­dā­ri­kaṃ sthū­la­m­, tataḥ sūkṣmaṃ vaikri- SAS-PS'55 192,02yi­ka­m­, tataḥ sūkṣmaṃ ā­hā­ra­ka­m­, tataḥ sūkṣmaṃ tai­ja­sa­m­, tai­ja­sā­tkā­rma­ṇaṃ sū­kṣma­mi­ti | SAS-PS'55 192,03yadi pa­ra­mpa­raṃ sū­kṣma­m­, pra­de­śa­to'pi nyūnaṃ pa­ra­mpa­raṃ hī­na­mi­ti vi­pa­rī­ta­pra­ti­pa­tti­ni­vṛ­ttya- SAS-PS'55 192,04rthamāha — TA-PS-55 2.38 pra­de­śa­to­'­saṃ­khye­ya­gu­ṇaṃ prā­ktai­ja­sā­t || 38 || SAS-PS'55 192,06pra­di­śya­nta iti pradeśāḥ pa­ra­mā­ṇa­vaḥ | saṃ­khyā­ma­tī­to­'­saṃ­khye­yaḥ | a­saṃ­khye­yo guṇo- SAS-PS'55 192,07'sya ta­di­da­ma­saṃ­khye­ya­gu­ṇa­m | kutaḥ ? pra­de­śa­taḥ | nā­va­gā­ha­taḥ | pa­ra­mpa­ra­mi­tya­nu­vṛ­tte­rā kārma- SAS-PS'55 192,08ṇā­tpra­sa­ṅge ta­nni­vṛ­ttya­rtha­mā­ha prā­ktai­ja­sā­di­ti | au­dā­ri­kā­da­saṃ­khye­ya­gu­ṇa­pra­de­śaṃ vai­kri­yi­ka­m | SAS-PS'55 192,09vai­kri­yi­kā­da­saṃ­khye­ya­gu­ṇa­pra­de­śa­mā­hā­ra­ka­mi­ti | ko gu­ṇa­kā­raḥ ? pa­lyo­pa­mā­saṃ­khye­ya­bhā­gaḥ | SAS-PS'55 192,10ya­dye­vaṃ­, pa­ra­mpa­raṃ ma­hā­pa­ri­mā­ṇaṃ prāpnoti ? nai­va­m­; ba­ndha­vi­śe­ṣā­tpa­ri­mā­ṇa­bhe­dā- SAS-PS'55 192,11bhā­va­stū­la­ni­ca­yā­yaḥ­pi­ṇḍa­va­t | SAS-PS'55 193,01a­tho­tta­ra­yoḥ kiṃ sa­ma­pra­de­śa­tva­mu­tā­sti ka­ści­dvi­śe­ṣa ityata āha — TA-PS-55 2.39 a­na­nta­gu­ṇe pare || 39 || SAS-PS'55 193,03pra­de­śa­ta i­tya­nu­va­rta­te­, te­nai­va­ma­bhi­sa­mba­ndhaḥ kriyate — ā­hā­ra­kā­ttai­ja­saṃ pra­de­śa­to­'­na­nta- SAS-PS'55 193,04gu­ṇa­ma­, tai­ja­sā­tkā­rma­ṇaṃ pra­de­śa­to­'­na­nta­gu­ṇa­mi­ti | ko gu­ṇa­kā­raḥ ? a­bha­vyā­nā­ma­na­nta­gu­ṇaḥ siddhā- SAS-PS'55 193,05nā­ma­na­nta­bhā­gaḥ | SAS-PS'55 193,06ta­tre­ta­tsyā­ccha­lya­ka­va­nmū­rti­ma­ddra­vyo­pa­ci­ta­tvā­tsaṃ­sā­ri­ṇo jī­va­syā­bhi­pre­ta­ga­ti­ni­ro­dha- SAS-PS'55 193,07prasaṅga iti ? tanna; kiṃ kā­ra­ṇa­m ? ya­smā­du­bhe apyete — TA-PS-55 2.40 a­pra­tī­ghā­te || 40 || SAS-PS'55 193,09mū­rti­ma­to mū­rtya­nta­re­ṇa vyāghātaḥ pra­tī­ghā­taḥ | sa nā­stya­na­yo­ri­tya­pra­tī­ghā­te­; sūkṣma- SAS-PS'55 193,10pa­ri­ṇā­mā­t | a­yaḥ­pi­ṇḍe te­jo­'­nu­pra­ve­śa­va­ttai­ja­sa­kā­rma­ṇa­yo­rnā­sti va­jra­pa­ṭa­lā­di­ṣu vyāghātaḥ | SAS-PS'55 193,11nanu ca vai­kri­yi­kā­hā­ra­ka­yo­ra­pi nāsti pra­tī­ghā­taḥ ? sa­rva­trā­pra­tī­ghā­to­'­tra vi­va­kṣi­taḥ | yathā SAS-PS'55 194,01te­ja­sa­kā­rma­ṇa­yo­rā lo­kā­ntā­t sarvatra nāsti pra­tī­ghā­taḥ­, na tathā vai­kri­yi­kā­hā­ra­ka­yoḥ | SAS-PS'55 194,02āha ki­me­tā­vā­ne­va viśeṣa uta ka­ści­da­nyo­'­pya­stī­tyā­ha — TA-PS-55 2.41 a­nā­di­sa­mba­ndhe ca || 41 || SAS-PS'55 194,04caśabdo vi­ka­lpā­rthaḥ | a­nā­di­sa­mba­ndhe sā­di­sa­mba­ndhe ceti | kā­rya­kā­ra­ṇa­bhā­va- SAS-PS'55 194,05santatyā a­nā­di­sa­mba­ndhe­, vi­śe­ṣā­pe­kṣa­yā sā­di­sa­mba­ndhe ca bī­ja­vṛ­kṣa­va­t | ya­thau­dā­ri­ka- SAS-PS'55 194,06vai­kri­yi­kā­hā­ra­kā­ṇi jīvasya kā­dā­ci­tkā­ni­, na tathā tai­ja­sa­kā­rma­ṇe | ni­tya­sa­mba­ndhi­nī SAS-PS'55 194,07hi te ā saṃ­sā­ra­kṣa­yā­t | SAS-PS'55 194,08ta ete tai­ja­sa­kā­rma­ṇe kiṃ ka­sya­ci­de­va bhavata u­tā­vi­śe­ṣe­ṇe­tya­ta āha — TA-PS-55 2.42 sarvasya || 42 || SAS-PS'55 194,10sarvaśabdo ni­ra­va­śe­ṣa­vā­cī | ni­ra­va­śe­ṣa­sya saṃ­sā­ri­ṇo jīvasya te dve api śarīre SAS-PS'55 194,11bhavata ityarthaḥ | SAS-PS'55 194,12a­vi­śe­ṣā­bhi­dhā­nā­ttai­rau­dā­ri­kā­di­bhiḥ sarvasya saṃ­sā­ri­ṇo yau­ga­pa­dye­na sa­mba­ndha­pra­sa­ṅge SAS-PS'55 194,13sa­mbha­vi­śa­rī­ra­pra­da­rśa­nā­rtha­mi­da­mu­cya­te — TA-PS-55 2.43 ta­dā­dī­ni bhājyāni yu­ga­pa­dekasyā caturbhyaḥ || 43 || SAS-PS'55 195,02tatśabdaḥ pra­kṛ­ta­tai­ja­sa­kā­rma­ṇa­pra­ti­ni­rde­śā­rthaḥ | te tai­ja­sa­kā­rma­ṇe ā­di­rye­ṣāṃ tāni SAS-PS'55 195,03ta­dā­dī­ni | bhājyāni vi­ka­lpyā­ni | ā kutaḥ ? ā caturbhyaḥ | yu­ga­pa­de­ka­syā­tma­naḥ | SAS-PS'55 195,04ka­sya­ci­d dve tai­ja­sa­kā­rma­ṇe | a­pa­ra­sya trīṇi au­dā­ri­ka­tai­ja­sa­kā­rma­ṇā­ni vai­kri­yi­ka­tai­ja­sa- SAS-PS'55 195,05kā­rma­ṇā­ni vā | anyasya catvāri au­dā­ri­kā­hā­ra­ka­tai­ja­sa­kā­rma­ṇā­nī­ti vibhāgaḥ kriyate | SAS-PS'55 195,06pu­na­ra­pi teṣāṃ vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 2.44 ni­ru­pa­bho­ga­ma­ntya­m || 44 || SAS-PS'55 195,08ante bha­va­ma­ntya­m | kiṃ tat ? kā­rma­ṇa­m | i­ndri­ya­pra­ṇā­li­ka­yā śa­bdā­dī­nā­mu­pa- SAS-PS'55 196,01la­bdhi­ru­pa­bho­gaḥ | ta­da­bhā­vā­nni­ru­pa­bho­ga­m | vi­gra­ha­ga­tau sa­tyā­ma­pi i­ndri­ya­la­bdhau dravye- SAS-PS'55 196,02ndri­ya­ni­rvṛ­ttya­bhā­vā­ccha­bdā­dyu­pa­bho­gā­bhā­va iti | nanu tai­ja­sa­ma­pi ni­ru­pa­bho­ga­m | tatra kimu- SAS-PS'55 196,03cyate ni­ru­pa­bho­ga­ma­ntya­mi­ti ? taijasaṃ śarīraṃ yo­ga­ni­mi­tta­ma­pi na bha­va­ti­, ta­to­'­syo­pa­bho­ga- SAS-PS'55 196,04vi­cā­re­'­na­dhi­kā­raḥ | SAS-PS'55 196,05evaṃ ta­tro­kta­la­kṣa­ṇe­ṣu janmasu amūni śa­rī­rā­ṇi prā­du­rbhā­va­mā­pa­dya­mā­nā­ni kima- SAS-PS'55 196,06vi­śe­ṣe­ṇa bha­va­nti­, uta ka­ści­da­sti pra­ti­vi­śe­ṣa ityata āha — TA-PS-55 2.45 ga­rbha­sa­mmū­rccha­na­ja­mā­dya­m || 45 || SAS-PS'55 197,01sū­tra­kra­mā­pe­kṣa­yā ādau bha­va­mā­dya­m | au­dā­ri­ka­mi­tya­rthaḥ | yad gabhajaṃ yacca sammū- SAS-PS'55 197,02rcchanajaṃ ta­tsa­rva­mau­dā­ri­kaṃ dra­ṣṭa­vya­m | SAS-PS'55 197,03ta­da­na­nta­raṃ ya­nni­rdi­ṣṭaṃ ta­tka­smi­n ja­nma­nī­tya­ta āha — TA-PS-55 2.46 au­pa­pā­di­kaṃ vai­kri­yi­ka­m || 46 || SAS-PS'55 197,05u­pa­pā­de bha­va­mau­pa­pā­di­ka­m | tatsarvaṃ vai­kri­yi­kaṃ ve­di­ta­vya­m | SAS-PS'55 197,06ya­dyau­pa­pā­di­kaṃ vai­kri­yi­ka­m­, a­nau­pa­pā­di­ka­sya vai­kri­yi­ka­tvā­bhā­va ityata āha — TA-PS-55 2.47 la­bdhi­pra­tya­yaṃ ca || 47 || SAS-PS'55 197,08caśabdena vai­kri­yi­ka­ma­bhi­sa­mba­dhya­te | ta­po­vi­śe­ṣā­dṛ­ddhi­prā­pti­rla­bdhiḥ | labdhiḥ SAS-PS'55 197,09pratyayaḥ kā­ra­ṇa­ma­sya la­bdhi­pra­tya­ya­m | vai­kri­yi­kaṃ la­bdhi­pra­tya­yaṃ ca bha­va­tī­tya­bhi­sa­mba­dhya­te | SAS-PS'55 197,10ki­me­ta­de­va la­bdhya­pe­kṣa­mu­tā­nya­da­pya­stī­tya­ta āha — TA-PS-55 2.48 tai­ja­sa­ma­pi || 48 || SAS-PS'55 197,12apiśabdena la­bdhi­pra­tya­ya­ma­bhi­sa­mba­dhya­te | tai­ja­sa­ma­pi la­bdhi­pra­tya­yaṃ bha­va­tī­ti | SAS-PS'55 198,01va­kri­yi­kā­na­nta­raṃ ya­du­pa­di­ṣṭaṃ tasya sva­rū­pa­ni­rdhā­ra­ṇā­rthaṃ svā­mi­ni­rde­śā­rthaṃ cāha — TA-PS-55 2.49 śubhaṃ vi­śu­ddha­ma­vyā­ghā­ti cā­hā­ra­kaṃ pra­ma­tta­saṃ­ya­ta­syai­va || 49 || SAS-PS'55 198,03śu­bha­kā­ra­ṇa­tvā­cchu­bha­vya­pa­de­śaḥ | śu­bha­ka­rma­ṇa ā­hā­ra­ka­kā­ya­yo­ga­sya kā­ra­ṇa­tvā­cchu- SAS-PS'55 198,04bha­mi­tyu­cya­te annasya prā­ṇa­vya­pa­de­śa­va­t | vi­śu­ddha­kā­rya­tvā­dvi­śu­ddha­vya­pa­de­śaḥ | vi­śu­ddha­sya puṇya- SAS-PS'55 198,05karmaṇaḥ a­śa­ba­la­sya ni­ra­va­dya­sya kā­rya­tvā­dvi­śu­ddha­mi­tyu­cya­te tantūnāṃ kā­rpā­sa­vya­pa­de­śa­va­t | SAS-PS'55 198,06u­bha­ya­to vyā­ghā­tā­bhā­vā­da­vyā­ghā­ti | na hyā­hā­ra­ka­śa­rī­re­ṇā­nya­sya vyāghātaḥ | nāpyanye- SAS-PS'55 198,07nā­hā­ra­ka­sye­ti | tasya pra­yo­ja­na­sa­mu­cca­yā­rthaḥ caśabdaḥ kriyate | tadyathā — kadāci- SAS-PS'55 198,08lla­bdhi­vi­śe­ṣa­sa­dbhā­va­jñā­pa­nā­rthaṃ ka­dā­ci­tsū­kṣma­pa­dā­rtha­ni­rddhā­ra­ṇā­rthaṃ saṃ­ya­ma­pa­ri­pā­la­nā­rthaṃ ca | SAS-PS'55 198,09ā­hā­ra­ka­mi­ti prā­gu­kta­sya pra­tyā­mnā­yaḥ | ya­dā­'­'­hā­ra­ka­śa­rī­raṃ ni­rva­rta­yi­tu­mā­ra­bha­te tadā SAS-PS'55 198,10pramatto bha­va­tī­tipra­ma­tta­saṃ­ya­ta­syai­tyu­cya­te | i­ṣṭa­to­'­va­dhā­ra­ṇā­rthaṃ evakā­ro­pā­dā­na­m | yathaivaṃ SAS-PS'55 198,11vi­jñā­ye­ta pra­ma­tta­saṃ­ya­ta­syai­vā­hā­ra­kaṃ nā­nya­sye­ti | maivaṃ vijñāyi pra­ma­tta­saṃ­ya­ta­syā­hā­ra­ka­me­ve­ti | SAS-PS'55 199,01mā bhū­dau­dā­ri­kā­di­ni­vṛ­tti­ri­ti | SAS-PS'55 199,02evaṃ vi­bha­ktā­ni śa­rī­rā­ṇi bibhratāṃ saṃ­sā­ri­ṇāṃ pra­ti­ga­ti kiṃ tri­li­ṅga­sa­nni­dhā­naṃ SAS-PS'55 199,03uta li­ṅga­ni­ya­maḥ ka­ści­da­stī­tya­ta āha — TA-PS-55 2.50 nā­ra­ka­sa­mmū­rcchi­no na­puṃ­sa­kā­ni || 50 || SAS-PS'55 199,05na­ra­kā­ṇi vakṣyante | na­ra­ke­ṣu bhavā nārakāḥ | sa­mmū­rcha­naṃ sammūrcchaḥ sa ye­ṣā­ma­sti te SAS-PS'55 199,06sa­mmū­rcchi­naḥ | nā­ra­kā­śca sa­mmū­rchi­na­śca nā­ra­ka­sa­mmū­rchi­naḥ | cā­ri­tra­mo­ha­vi­ka­lpa­no­ka­ṣā­ya- SAS-PS'55 199,07bhedasya na­puṃ­ṃ­sa­ka­ve­da­syā­śu­bha­nā­mna­śco­da­yā­nna striyo na pumāṃsa iti na­puṃ­ṃ­sa­kā­ni bhavanti | SAS-PS'55 199,08nā­ra­ka­sa­mmū­rcchi­no na­puṃ­ṃ­sa­kā­nye­ve­ti niyamaḥ | tatra hi strī­puṃ­ṃ­sa­vi­ṣa­ya­ma­no­jña­śa­bda­ga­ndha­rū­pa- SAS-PS'55 199,09ra­sa­spa­rśa­sa­mba­ndha­ni­mi­ttā svalpāpi su­kha­mā­trā nāsti | SAS-PS'55 199,10ya­dye­va­ma­va­dhri­ya­te­, a­rthā­dā­pa­nna­me­ta­du­kte­bhyo­'­nye saṃ­sā­ri­ṇa­stri­li­ṅgā iti yatrā- SAS-PS'55 199,11tyantaṃ na­puṃ­ṃ­sa­ka­li­ṅga­syā­bhā­va­sta­tpra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 2.51 na devāḥ || 51 || SAS-PS'55 199,13straiṇaṃ pauṃsnaṃ ca ya­nni­ra­ti­śa­yasukhaṃ śu­bha­ga­ti­nā­mo­da­yā­pe­kṣaṃ taddevā a­nu­bha­va­ntī­ti na SAS-PS'55 199,14teṣu na­puṃ­ṃ­sa­kā­ni santi | SAS-PS'55 200,01a­the­ta­re ki­ya­lli­ṅgā ityata āha — TA-PS-55 2.52 śe­ṣā­stri­ve­dāḥ || 52 || SAS-PS'55 200,03trayo vedā yeṣāṃ te trivedāḥ | ke punaste vedāḥ ? strītvaṃ puṃstvaṃ na­puṃ­sa­ka­tva­mi­ti | SAS-PS'55 200,04kathaṃ teṣāṃ siddhiḥ ? vedyata iti vedaḥ | li­ṅga­mi­tya­rthaḥ | tad dvividhaṃ dra­vya­li­ṅgaṃ bhāva- SAS-PS'55 200,05liṅgaṃ ceti | dra­vya­li­ṅgaṃ yo­ni­me­ha­nā­di nā­ma­ka­rmo­da­ya­ni­rva­rti­ta­m | no­ka­ṣā­yo­da­yā­pā­di­ta­vṛ­tti SAS-PS'55 200,06bhā­va­li­ṅga­m | strī­ve­do­da­yā­t syā­ya­stya­syāṃ garbha iti strī | puṃ­ve­do­da­yā­t sūte ja­na­ya­tya- SAS-PS'55 200,07pa­tya­mi­ti pumān | na­puṃ­ṃ­sa­ka­ve­do­da­yā­tta­du­bha­ya­śa­kti­vi­ka­laṃ na­puṃ­ṃ­sa­ka­m | rū­ḍhi­śa­bdā­ścai­te | rūḍhi- SAS-PS'55 200,08ṣu ca kriyā vyu­tpa­ttya­rthai­va | yathā ga­ccha­tī­ti gauriti | i­ta­ra­thā hi ga­rbha­dhā­ra­ṇā­di­kri­yā- SAS-PS'55 200,09prādhānye bā­la­vṛ­ddhā­nāṃ ti­rya­ṅma­nu­ṣyā­ṇāṃ devānāṃ kā­rma­ṇa­kā­ya­yo­ga­sthā­nāṃ ca ta­da­bhā­vā­tstrī- SAS-PS'55 200,10tvā­di­vya­pa­de­śo na syāt | ta ete trayo vedāḥ śeṣāṇāṃ ga­rbha­jā­nāṃ bhavanti | SAS-PS'55 201,01ya ime ja­nma­yo­ni­śa­ri­ra­li­ṅga­sa­mba­ndhā­hi­ta­vi­śe­ṣāḥ prāṇino ni­rdi­śya­nte devā- SAS-PS'55 201,02dayo vi­ci­tra­dha­rmā­dha­rma­va­śī­kṛ­tā­śca­ta­sṛ­ṣu gatiṣu śa­rī­rā­ṇi dhā­ra­ya­nta­ste kiṃ ya­thā­kā­la­mu­pa- SAS-PS'55 201,03bhu­ktā­yu­ṣo mū­rtya­nta­rā­ṇyā­ska­nda­nti u­tā­ya­thā­kā­la­ma­pī­tya­ta āha — TA-PS-55 2.53 au­pa­pā­di­ka­ca­ra­mo­tta­ma­de­hā­saṃ­khye­ya­va­rṣā­yu­ṣo­'­na­pa­va­rtyā­yu­ṣaḥ || 53 || SAS-PS'55 201,05au­pa­pā­di­kā vyākhyātā de­va­nā­ra­kā iti | ca­ra­ma­śa­bdo­'­ntya­vā­cī | uttama SAS-PS'55 201,06utkṛṣṭaḥ | carama uttamo deho yeṣāṃ te ca­ra­mo­tta­ma­de­hāḥ | parī­ta­saṃ­sā­rā­sta­jja­nma­ni­rvā- SAS-PS'55 201,07ṇārhā ityarthaḥ | a­saṃ­khye­ya­ma­tī­ta­saṃ­khyā­na­mu­pa­mā­pra­mā­ṇe­na pa­lyā­di­nā ga­mya­mā­yu­rye­ṣāṃ ta ime SAS-PS'55 201,08a­saṃ­khye­ya­va­rṣā­yu­ṣa­sti­rya­ṅma­nu­ṣyā u­tta­ra­ku­rvā­di­ṣu prasūtāḥ | au­pa­pā­di­kā­śca ca­ra­mo­tta­ma- SAS-PS'55 201,09dehāśca a­saṃ­khye­ya­va­rṣā­yu­ṣa­śca au­pa­pā­di­ka­ca­ra­mo­tta­ma­de­hā­saṃ­khye­ya­va­rṣā­yu­ṣaḥ | ba­hya­syo­pa­ghā­ta- SAS-PS'55 201,10ni­mi­tta­sya vi­ṣa­śa­strā­deḥ sati sa­nni­dhā­ne hrasvaṃ bha­va­tī­tya­pa­va­rtya­m | a­pa­va­rtya­mā­yu­rye­ṣāṃ ta SAS-PS'55 201,11ime a­pa­va­rtyā­yu­ṣaḥ | na a­pa­va­rtyā­yu­ṣaḥ a­na­pa­va­rtyā­yu­ṣaḥ | na­hye­ṣā­mau­pa­pā­di­kā­dī­nāṃ bāhya- SAS-PS'55 202,01ni­mi­tta­va­śā­dā­yu­ra­pa­va­rtya­te ityayaṃ niyamaḥ | i­ta­re­ṣā­ma­ni­ya­maḥ | ca­ra­ma­sya de­ha­syo­tkṛ­ṣṭa­tva- SAS-PS'55 202,02pra­da­rśa­nā­rtha­mu­tta­ma­gra­ha­ṇaṃ nā­rthā­nta­ra­vi­śe­ṣo­'­sti | ca­ra­ma­de­hā iti vā pāṭhaḥ | SAS-PS'55 202,03iti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yāṃ dvi­tī­yo­'­dhyā­yaḥ | SAS-PS'55 203,01atha tṛ­tī­yo­'­dhyā­yaḥSAS-PS'55 203,02bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇā­m i­tye­va­mā­di­ṣu nārakāḥ śru­tā­sta­taḥ pṛcchati ke SAS-PS'55 203,03te nārakā iti | ta­tpra­ti­pā­da­nā­rthaṃ ta­da­dhi­ka­ra­ṇa­ni­rde­śaḥ kriyate — TA-PS-55 3.1 ra­tna­śa­rka­rā­vā­lu­kā­pa­ṅka­dhū­ma­ta­mo­ma­hā­ta­maḥ­pra­bhā bhūmayo TA-PS-55 3.1 gha­nā­mbu­vā­tā­kā­śa­pra­ti­ṣṭhāḥ sa­ptā­dho­'­dhaḥ || 1 || SAS-PS'55 203,06ratnaṃ ca śarkarā ca vālukā ca paṅkaśca dhūmaśca tamaśca ma­hā­ta­ma­śca ra­tna­śa­rka­rā­vā­lu- SAS-PS'55 203,07kā­pa­ṅka­dhū­ma­ta­mo­ma­hā­ta­māṃ­si | prabhā śabdaḥ pratyekaṃ pa­ri­sa­mā­pya­te | sā­ha­ca­ryā­ttā­ccha­bdya­m | SAS-PS'55 203,08ci­trā­di­ra­tna­pra­bhā­sa­ha­ca­ri­tā bhūmiḥ ra­tna­pra­bhā­, śa­rka­rā­pra­bhā­sa­ha­ca­ri­tā bhūmiḥ śa­rka­rā­pra­bhā­, SAS-PS'55 203,09vā­lu­kā­pra­bhā­sa­ha­ca­ri­tā bhū­mi­rvā­lu­kā­pra­bhā­, pa­ṅka­pra­bhā­sa­ha­ca­ri­tā bhūmiḥ pa­ṅka­pra­bhā­, dhū­ma­pra­bhā- SAS-PS'55 203,10sa­ha­ca­ri­tā bhū­mi­rdhū­ma­pra­bhā­, ta­maḥ­pra­bhā­sa­ha­ca­ri­tā bhū­mi­sta­maḥ­pra­bhā­, ma­hā­ta­maḥ­pra­bhā­sa­ha­ca­ri­tā SAS-PS'55 203,11bhū­mi­rma­hā­ta­maḥ­pra­bhā iti | etāḥ saṃjñā a­ne­no­pā­ye­na vyu­tpā­dya­nte | bhūmigra­ha­ṇa­ma­dhi­ka­ra­ṇa- SAS-PS'55 203,12vi­śe­ṣa­pra­ti­pa­ttya­rtha­m | yathā sva­rga­pa­ṭa­lā­ni bhū­mi­ma­nā­śri­tya vya­va­sthi­tā­ni na tathā nārakā- SAS-PS'55 204,01vāsāḥ | kiṃ tarhi ? bhū­mi­mā­śri­tā iti | āsāṃ bhū­mī­nā­mā­la­mba­na­ni­rjñā­nā­rthaṃ ghanāmbu- SAS-PS'55 204,02vā­tā­di­gra­ha­ṇaṃ kriyate | ghanāmbu ca vātaśca ākāśaṃ ca gha­nā­mbu­vā­tā­kā­śā­ni | tāni SAS-PS'55 204,03pratiṣṭhā āśrayo yāsāṃ tā gha­nā­mbu­vā­tā­kā­śa­pra­ti­ṣṭhāḥ | sarvā etā bhūmayo gha­no­da­dhi­va­la­ya- SAS-PS'55 204,04pratiṣṭhāḥ | gha­no­da­dhi­va­la­yaṃ gha­na­vā­ta­va­la­ya­pra­ti­ṣṭha­m | gha­na­vā­ta­va­la­yaṃ ta­nu­vā­ta­va­la­ya­pra­ti- SAS-PS'55 204,05ṣṭham | ta­nu­vā­ta­va­la­ya­mā­kā­śa­pra­ti­ṣṭha­m | ā­kā­śa­mā­tma­pra­ti­ṣṭhaṃ­, ta­syai­vā­dhā­rā­dhe­ya­tvā­t | SAS-PS'55 204,06trī­ṇya­pye­tā­ni va­la­yā­ni pratyekaṃ viṃ­śa­ti­yo­ja­na­sa­ha­sra­bā­hu­lyā­ni | saptagrahaṇaṃ saṃ­khyā­nta­ra­ni- SAS-PS'55 204,07vṛ­ttya­rtha­m | sapta bhūmayo nāṣṭau na nava ceti | a­dho­'­dhaḥvacanaṃ ti­rya­kpra­ca­ya­ni­vṛ­ttya­rtha­m | SAS-PS'55 205,01kiṃ tā bhūmayo nā­ra­kā­ṇāṃ sa­rva­trā­vā­sā ā­ho­svi­tkva­ci­tkva­ci­di­ti tanni- SAS-PS'55 205,02rdhā­ra­ṇā­rtha­mā­ha — TA-PS-55 3.2 tāsu triṃ­śa­tpa­ñca­viṃ­śa­ti­paṃ­ca­da­śa­da­śa­tri­paṃ­co­nai­ka­na­ra­ka­śa­ta­sa­ha­srā­ṇi TA-PS-55 3.2 paṃca caiva ya­thā­kra­ma­m || 2 || SAS-PS'55 205,05tāsu ra­tna­pra­bhā­di­ṣu bhūmiṣu na­ra­kā­ṇya­ne­na saṃ­khyā­ya­nte ya­thā­kra­ma­m | ra­tna­pra­bhā­yāṃ SAS-PS'55 205,06triṃ­śa­nna­ra­ka­śa­ta­sa­ha­srā­ṇi­, śa­rka­rā­pra­bhā­yāṃ pa­ñca­viṃ­śa­ti­rna­ra­ka­śa­ta­sa­ha­srā­ṇi­, vā­lu­kā­pra­bhā­yāṃ SAS-PS'55 205,07pa­ñca­da­śa na­ra­ka­śa­ta­sa­ha­srā­ṇi­, pa­ṅka­pra­bhā­yāṃ daśa na­ra­ka­śa­ta­sa­ha­srā­ṇi­, dhū­ma­pra­bhā­yāṃ trīṇi SAS-PS'55 205,08na­ra­ka­śa­ta­sa­ha­srā­ṇi­, ta­maḥ­pra­bhā­yāṃ pa­ñco­na­me­kaṃ na­ra­ka­śa­ta­sa­ha­sraṃ­, ma­hā­ta­maḥ­pra­bhā­yāṃ pañca SAS-PS'55 205,09na­ra­kā­ṇi | ra­tna­pra­bhā­yāṃ na­ra­ka­pra­stā­ra­stra­yo­da­śa | ta­to­'­dha ā saptamyā dvau dvau na­ra­ka­pra- SAS-PS'55 206,01stārau hīnau | itaro viśeṣo lo­kā­nu­yo­ga­to ve­di­ta­vyaḥ | SAS-PS'55 206,02atha tāsu bhūmiṣu nā­ra­kā­ṇāṃ kaḥ pra­ti­vi­śe­ṣa ityata āha — TA-PS-55 3.3 nārakā ni­tyā­śu­bha­ta­ra­le­śyā­pa­ri­ṇā­ma­de­ha­ve­da­nā­vi­kri­yāḥ || 3 || SAS-PS'55 206,04le­śyā­da­yo vyā­khyā­tā­rthāḥ | a­śu­bha­ta­rā iti pra­ka­rṣa­ni­rde­śaḥ ti­rya­gga­ti­vi­ṣa­yā­śu­bha- SAS-PS'55 206,05le­śyā­dya­pe­kṣa­yā­, a­dho­'­dhaḥ sva­ga­tya­pe­kṣa­yā ca ve­di­ta­vyaḥ | nityaśabda ā­bhī­kṣṇya­va­ca­naḥ | SAS-PS'55 206,06ni­tya­ma­śu­bha­ta­rā le­śyā­da­yo yeṣāṃ te ni­tyā­śu­bha­ta­ra­le­śyā­pa­ri­ṇā­ma­de­ha­ve­da­nā­vi­kri­yā nārakāḥ | SAS-PS'55 207,01pra­tha­mā­dvi­tī­ya­yoḥ kāpotī leśyā, tṛ­tī­yā­yā­mu­pa­ri­ṣṭā­tkā­po­tī adho nīlā, caturthyāṃ nīlā, SAS-PS'55 207,02pa­ñca­myā­mu­pa­ri nīlā adhaḥ kṛṣṇā, ṣaṣṭhyāṃ kṛṣṇā, saptamyāṃ pa­ra­ma­kṛ­ṣṇā | svāyuḥ- SAS-PS'55 207,03pra­mā­ṇā­va­dhṛ­tā dra­vya­le­śyā uktāḥ | bhā­va­le­śyā­stu a­nta­rmu­hū­rta­pa­ri­va­rti­nyaḥ | pa­ri­ṇā­māḥ SAS-PS'55 207,04spa­rśa­ra­sa­ga­ndha­va­rṇa­śa­bdāḥ kṣe­tra­vi­śe­ṣa­ni­mi­tta­va­śā­da­ti­duḥ­kha­he­ta­vo­'­śu­bha­ta­rāḥ | dehāśca teṣāma- SAS-PS'55 207,05śu­bha­nā­maka­rmo­da­yā­da­tya­ntā­śu­bha­ta­rā vi­kṛ­tā­kṛ­ta­yo hu­ṇḍa­saṃ­sthā­nā du­rda­rśa­nāḥ | te­ṣā­mu­tse­dhaḥ SAS-PS'55 207,06pra­tha­mā­yāṃ sapta dhanūṃṣi trayo hastāḥ ṣa­ḍa­ṅgu­la­yaḥ | a­dho­'­dho — dvi­gu­ṇa­dvi­gu­ṇa utsedhaḥ | SAS-PS'55 207,07a­bhya­nta­rā­sa­dve­dyo­da­ye sati a­nā­di­pā­ri­ṇā­mi­ka­śī­to­ṣṇa­bā­hya­ni­mi­tta­ja­ni­tā a­ti­tī­vrā SAS-PS'55 207,08vedanā bhavanti nā­ra­kā­ṇā­m | pra­tha­mā­dvi­tī­yā­tṛ­tī­yā­ca­tu­rthī­ṣu u­ṣṇa­ve­da­nā­nye­va na­ra­kā­ṇi | SAS-PS'55 207,09pa­ñca­myā­mu­pa­ri u­ṣṇa­ve­da­ne dve na­ra­ka­śa­ta­sa­ha­sre | adhaḥ śī­ta­ve­da­namekaṃ śa­ta­sa­ha­sra­m | ṣaṣṭhīsa- SAS-PS'55 207,10ptamyoḥ śī­ta­ve­da­nā­nye­va | śubhaṃ vi­ka­ri­ṣyā­ma iti a­śu­bha­ta­ra­me­va vi­ku­rva­nti­, su­kha­he­tū­nu­tpā­da- SAS-PS'55 207,11yāma iti duḥ­kha­he­tū­ne­vo­pā­da­ya­nti | ta ete bhāvā a­dho­'­dho­'­śu­bha­ta­rā ve­di­ta­vyāḥ | SAS-PS'55 208,01ki­me­te­ṣāṃ nā­ra­kā­ṇāṃ śī­to­ṣṇa­ja­ni­ta­me­va duḥ­kha­mu­tā­nya­thā­pi bha­va­tī­tya­ta āha — TA-PS-55 3.4 pa­ra­spa­ro­dī­ri­ta­duḥ­khāḥ || 4 || SAS-PS'55 208,03kathaṃ pa­ra­spa­ro­dī­ri­ta­duḥ­kha­tva­m ? nārakāḥ bha­va­pra­tya­ye­nā­va­dhi­nā mi­thyā­da­rśa­no­da­yā­dvi- SAS-PS'55 208,04bha­ṅga­vya­pa­de­śa­bhā­jā ca dū­rā­de­va duḥ­kha­he­tū­na­va­ga­myo­tpa­nna­duḥ­khā pra­tyā­sa­ttau pa­ra­spa­rā­lo­ka­nā­cca SAS-PS'55 208,05pra­jva­li­ta­ko­pā­gna­yaḥ pū­rva­bha­vā­nu­sma­ra­ṇā­ccā­ti­tī­vrā­nu­ba­ddha­vai­rā­śca śva­śṛ­gā­lā­di­va­tsvā­bhi­ghā­te SAS-PS'55 208,06pra­va­rta­mā­nāḥ sva­vi­kri­yā­kṛ­tā­si­vā­sī­pa­ra­śu­bhi­ṇḍi­mā­la­śa­kti­to­ma­ra­ku­ntā­yo­gha­nā­di­bhi­rā­yu­dhaiḥ SAS-PS'55 208,07sva­ka­ra­ca­ra­ṇa­da­śa­nai­śca che­da­na­bhe­da­na­ta­kṣa­ṇa­daṃ­śa­nā­di­bhiḥ pa­ra­spa­ra­syā­ti­tī­vraṃ duḥ­kha­mu­tpā­da­ya­nti | SAS-PS'55 208,08ki­me­tā­vā­ne­va duḥ­kho­tpa­tti­kā­ra­ṇa­pra­kā­ra u­tā­nyo­'­pi ka­ści­da­stī­tya­ta āha — TA-PS-55 3.5 saṃ­kli­ṣṭā­su­ro­dī­ri­ta­duḥ­khā­śca prāk caturthyāḥ || 5 || SAS-PS'55 209,02de­va­ga­ti­nā­ma­ka­rma­vi­ka­lpa­syā­su­ra­tva­saṃ­va­rta­na­sya karmaṇa u­da­yā­da­sya­nti pa­rā­ni­tya­su­rāḥ | SAS-PS'55 209,03pū­rva­ja­nma­ni bhā­vi­te­nā­ti­tī­bre­ṇa saṃ­kle­śa­pa­ri­ṇā­me­na ya­du­pā­rji­taṃ pā­pa­ka­rma ta­syo­da­yā­tsa­ta­taṃ SAS-PS'55 209,04kliṣṭāḥ saṃ­kli­ṣṭāḥ­, saṃkliṣṭā asurāḥ saṃ­kli­ṣṭā­su­rāḥ | saṃkliṣṭā iti vi­śe­ṣa­ṇā­nna sarve SAS-PS'55 209,05asurā nā­ra­kā­ṇāṃ duḥ­kha­mu­tpā­da­ya­nti | kiṃ tarhi ? a­mbā­va­rī­ṣā­da­ya eva ke­ca­ne­ti | a­va­dhi­pra- SAS-PS'55 209,06da­rśa­nā­rthaṃ prā­kca­tu­rthyāḥ iti vi­śe­ṣa­ṇa­m | upari tisṛṣu pṛthvīṣu saṃ­kli­ṣṭā­su­rā bā­dhā­he­ta­vo SAS-PS'55 209,07nātaḥ pa­ra­mi­ti pra­da­rśa­nā­rtha­m | ca śabdaḥ pū­rvo­kta­duḥ­kha­he­tu­sa­mu­cca­yā­rthaḥ | su­ta­ptā­yo­ra­sa­pā- SAS-PS'55 209,08ya­na­ni­ṣṭa­ptā­ya­sta­mbhā­li­ṅga­na­kū­ṭa­śā­lma­lyā­ro­ha­ṇā­va­ta­ra­ṇā­yo­gha­nā­bhi­ghā­ta­vā­sī­kṣu­ra­ta­kṣa­ṇa­kṣā- SAS-PS'55 209,09ra­ta­pta­tai­lā­va­se­ca­nā­yaḥ­ku­mbhī­pā­kā­mba­rī­ṣa­bha­rja­na­vai­ta­ra­ṇī­ma­jja­na­ya­ntra­ni­ṣpī­ḍa­nā­di­bhi­rnā­ra­kā­ṇāṃ SAS-PS'55 209,10duḥ­kha­mu­tpā­da­ya­nti | evaṃ che­da­na­bhe­da­nā­di­bhiḥ śa­ka­lī­kṛ­ta­mū­rtī­nā­ma­pi teṣāṃ na ma­ra­ṇa­ma­kā­le SAS-PS'55 209,11bhavati | kutaḥ ? a­na­pa­va­rtyā­yu­ṣka­tvāt | SAS-PS'55 210,01ya­dye­vaṃ­, tadeva tā­va­du­cya­tāṃ nā­ra­kā­ṇā­mā­yuḥ­pa­ri­mā­ṇa­mi­tya­ta āha — TA-PS-55 3.6 te­ṣve­ka­tri­sa­pta­da­śa­sa­pta­da­śa­dvā­viṃ­śa­ti­tra­ya­striṃ śa­tsā­ga­ro­pa­mā sattvānāṃ TA-PS-55 3.6 parā sthitiḥ || 6 || SAS-PS'55 210,04ya­thā­kra­ma­mi­tya­nu­va­rta­te | teṣu na­ra­ke­ṣu bhū­miṃ­kra­me­ṇa ya­thā­saṃ­khya­me­kā­da­yaḥ sthi­ta­yo­' SAS-PS'55 210,05bhi­sa­mba­dhya­nte | ra­tna­pra­bhā­yā­mu­tkṛ­ṣṭā sthi­ti­re­ka­sā­ga­ro­pa­mā | śa­rka­rā­pra­bhā­yāṃ tri­sā­ga­ro- SAS-PS'55 210,06pamā | vā­lu­kā­pra­bhā­yāṃ sa­pta­sā­ga­ro­pa­mā | pa­ṅka­pra­bhā­yāṃ da­śa­sā­ga­ro­pa­mā | dhū­ma­pra­bhā­yāṃ SAS-PS'55 210,07sa­pta­da­śa­sā­ga­ro­pa­mā | ta­maḥ­pra­bhā­yāṃ dvā­viṃ­śa­ti­sā­ga­ro­pa­mā | ma­hā­ta­maḥ­pra­bhā­yāṃ trayastriṃ- SAS-PS'55 210,08śa­tsā­ga­ro­pa­mā iti | parā u­tkṛ­ṣṭe­tya­rthaḥ | sa­ttvā­nā­m iti vacanaṃ bhū­mi­ni­vṛ­ttya­rtha­m | SAS-PS'55 210,09bhūmiṣu sa­ttvā­nā­mi­yaṃ sthitiḥ, na bhū­mī­nā­mi­ti | SAS-PS'55 210,10uktaḥ sa­pta­bhū­mi­vi­stī­rṇo­'­dho­lo­kaḥ | idānīṃ ti­rya­glo­ko vaktavyaḥ | kathaṃ puna- SAS-PS'55 210,11sti­rya­glo­kaḥ ? ya­to­'­saṃ­khye­yāḥ sva­ya­mbhū­ra­ma­ṇa­pa­rya­ntā­sti­rya­kpra­ca­ya­vi­śe­ṣe­ṇā­va­sthi­tā dvīpa- SAS-PS'55 210,12sa­mu­drā­sta­ta­sti­rya­glo­ka iti | ke pu­na­sti­rya­gvya­va­sthi­tā ityata āha — TA-PS-55 3.7 ja­mbū­dvī­pa­la­va­ṇo­dā­da­yaḥ śu­bha­nā­mā­no dvī­pa­sa­mu­drāḥ || 7 || SAS-PS'55 211,02ja­mbū­dvī­pā­da­yo dvīpāḥ | la­va­ṇo­dā­da­yaḥ samudrāḥ | yāni loke śubhāni nāmāni SAS-PS'55 211,03ta­nnā­mā­na­ste | tadyathā — ja­mbū­dvī­po dvīpaḥ | la­va­ṇo­daḥ samudraḥ | dhā­ta­kī­kha­ṇḍo dvīpaḥ | SAS-PS'55 211,04kālodaḥ samudraḥ | pu­ṣka­ra­va­ro dvīpaḥ | pu­ṣka­ra­va­raḥ samudraḥ | vā­ru­ṇī­va­ro dvīpaḥ | vā­ru­ṇī­va­raḥ SAS-PS'55 211,05samudraḥ | kṣī­ra­va­ro dvīpaḥ | kṣī­ra­va­raḥ samudraḥ | ghṛ­ta­va­ro dvīpaḥ | ghṛ­ta­va­raḥ samudraḥ | i­kṣu­va­ro SAS-PS'55 211,06dvīpaḥ | i­kṣu­va­raḥ samudraḥ | na­ndī­śva­ra­va­ro dvīpaḥ | na­ndī­śva­ra­va­raḥ samudraḥ | a­ru­ṇa­va­ro dvīpaḥ | SAS-PS'55 211,07a­ru­ṇa­va­raḥ samudraḥ | i­tye­va­ma­saṃ­khye­yā dvī­pa­sa­mu­drāḥ sva­ya­mbhū­ra­ma­ṇa­pa­rya­ntā ve­di­ta­vyāḥ | SAS-PS'55 211,08amīṣāṃ vi­ṣka­mbha­sa­nni­ve­śa­saṃ­sthā­na­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.8 dvi­rdvi­rvi­ṣka­mbhāḥ pū­rva­pū­rva­pa­ri­kṣe­pi­ṇo va­la­yā­kṛ­ta­yaḥ || 8 || SAS-PS'55 211,10dvi­rdvi­ri­ti vī­psā­bhyā­vṛ­tti­va­ca­naṃ vi­ṣka­mbha­dvi­gu­ṇa­tva­vyā­ptya­rtha­m | ādyasya dvīpasya SAS-PS'55 211,11yo viṣkambhaḥ ta­ddvi­gu­ṇa­vi­ṣka­mbho la­va­ṇa­ja­la­dhiḥ | ta­ddvi­gu­ṇa­vi­ṣka­mbho dvitīyo dvīpaḥ | SAS-PS'55 211,12ta­ddvi­gu­ṇa­vi­ṣka­mbho dvitīyo ja­la­dhi­ri­ti | dvi­rdvi­rvi­ṣka­mbho yeṣāṃ te dvi­rdvi­rvi­ṣka­mbhāḥ | SAS-PS'55 211,13pū­rva­pū­rva­pa­ri­kṣe­pi­va­ca­naṃ grā­ma­na­ga­rā­di­va­dvi­ni­ve­śo mā vi­jñā­yī­ti | va­la­yā­kṛ­ti­va­ca­naṃ ca­tu­ra­srā- SAS-PS'55 212,01di­saṃ­sthā­nā­nta­ra­ni­vṛ­ttya­rtha­m | SAS-PS'55 212,02a­trā­ha­, ja­mbū­dvī­pa­sya pra­de­śa­saṃ­sthā­na­vi­ṣka­mbhā va­kta­vyā­sta­nmū­la­tvā­di­ta­ra­vi­ṣka­mbhā- SAS-PS'55 212,03di­vi­jñā­na­sye­tyu­cya­te — TA-PS-55 3.9 tanmadhye me­ru­nā­bhi­rvṛ­tto yo­ja­na­śa­ta­sa­ha­sra­vi­ṣka­mbho ja­mbū­dvī­paḥ || 9 || SAS-PS'55 212,05teṣāṃ madhye tanmadhye | keṣām ? pū­rvo­ktā­nāṃ dvī­pa­sa­mu­drā­ṇā­m | nā­bhi­ri­va nābhiḥ | SAS-PS'55 212,06me­ru­rnā­bhi­rya­sya sa me­ru­nā­bhiḥ | vṛtta ā­di­tya­ma­ṇḍa­lo­pa­mā­naḥ | śatānāṃ sahasraṃ śa­ta­sa­ha­sra­m | SAS-PS'55 212,07yo­ja­nā­nāṃ śa­ta­sa­ha­sraṃ yo­ja­na­śa­ta­sa­ha­sra­m | yo­ja­na­śa­ta­sa­ha­sraṃ viṣkambho yasya so'yaṃ yojana- SAS-PS'55 212,08śa­ta­sa­ha­sra­vi­ṣka­mbhaḥ | ko'sau ? ja­mbū­dvī­paḥ | kathaṃ ja­mbū­dvī­paḥ ? ja­mbū­bṛ­kṣo­pa­la­kṣi­ta­tvā­t | SAS-PS'55 212,09u­tta­ra­ku­rū­ṇāṃ madhye ja­mbū­vṛ­kṣo­'­nā­di­ni­dha­naḥ pṛ­thi­vī­pa­ri­ṇā­mo'­kṛ­tri­maḥ sa­pa­ri­vā­ra­sta- SAS-PS'55 212,10du­pa­la­kṣi­to­'­yaṃ dvīpaḥ | SAS-PS'55 213,01tatra ja­mbū­dvī­pe ṣaḍbhiḥ ku­la­pa­rva­tai­rvi­bha­ktā­ni sapta kṣetrāṇi kāni tā­nī­tya­ta SAS-PS'55 213,02āha — TA-PS-55 3.10 bha­ra­ta­hai­ma­va­ta­ha­ri­vi­de­ha­ra­mya­ka­hai­ra­ṇya­va­tai­rā­va­ta­va­rṣāḥ kṣetrāṇi || 10 || SAS-PS'55 213,04bha­ra­tā­da­yaḥ sañjñā a­nā­di­kā­la­pra­vṛ­ttā a­ni­mi­ttāḥ | tatra bha­ra­ta­va­rṣaḥ SAS-PS'55 213,05kva sa­nni­vi­ṣṭaḥ ? da­kṣi­ṇa­di­gbhā­ge hi­ma­va­to­'­dre­stra­yā­ṇāṃ sa­mu­drā­ṇāṃ madhye SAS-PS'55 213,06ā­ro­pi­ta­cā­pā­kā­ro bha­ra­ta­va­rṣaḥ | vi­ja­yā­rddhe­na ga­ṅgā­si­ndhu­bhyāṃ ca vibhaktaḥ sa ṣaṭ- SAS-PS'55 213,07khaṇḍaḥ | kṣu­dra­hi­ma­va­nta­mu­tta­re­ṇa da­kṣi­ṇe­na ma­hā­hi­ma­va­ntaṃ pū­rvā­pa­ra­sa­mu­dra­yo­rma­dhye hai­ma­va­ta­va­rṣaḥ | SAS-PS'55 214,01ni­ṣa­dha­sya da­kṣi­ṇa­to ma­hā­hi­ma­va­ta u­tta­ra­taḥ pū­rvā­pa­ra­sa­mu­dra­yo­ra­nta­rā­le ha­ri­va­rṣaḥ | ni­ṣa­dha­syo- SAS-PS'55 214,02tta­rā­nnī­la­to da­kṣi­ṇa­taḥ pū­rvā­pa­ra­sa­mu­dra­yo­ra­nta­re vi­de­ha­sya saṃ­ni­ve­śo draṣṭavyaḥ | nīlata utta- SAS-PS'55 214,03rāt rukmiṇo da­kṣi­ṇā­t pū­rvā­pa­ra­sa­mu­dra­yo­rma­dhye ra­mya­ka­va­rṣaḥ | rukmiṇa u­tta­rā­cchi­kha­ri­ṇo SAS-PS'55 214,04da­kṣi­ṇā­tpū­rvā­pa­ra­sa­mu­dra­yo­rma­dhye sa­nni­ve­śī hai­ra­ṇya­va­ta­va­rṣaḥ | śi­kha­ri­ṇa u­tta­ra­ta­stra­yā­ṇāṃ SAS-PS'55 214,05sa­mu­drā­ṇāṃ madhye ai­rā­va­ta­va­rṣaḥ | vi­ja­yā­rddhe­na ra­ktā­ra­kto­dā­bhyāṃ ca vibhaktaḥ sa ṣaṭkhaṇḍaḥ | SAS-PS'55 214,06ṣaṭ ku­la­pa­rva­tā ityuktaṃ ke punaste kathaṃ vā vya­va­sthi­tā ityata āha — TA-PS-55 3.11 ta­dvi­bhā­ji­naḥ pū­rvā­pa­rā­ya­tā hi­ma­va­nma­hā­hi­ma­va­nni­ṣa­dha­nī­la- TA-PS-55 3.11 ru­kmi­śi­kha­ri­ṇo va­rṣa­dha­ra­pa­rva­tāḥ || 11 || SAS-PS'55 214,09tāni kṣetrāṇi vi­bha­ja­nta i­tye­vaṃ­śī­lā­sta­dvi­bhā­ji­naḥ | pū­rvā­pa­rā­ya­tā iti pūrvā- SAS-PS'55 214,10pa­ra­ko­ṭi­bhyāṃ la­va­ṇa­ja­la­dhi­spa­rśi­na ityarthaḥ | hi­ma­va­dā­da­yo­'­nā­di­kā­la­pra­vṛ­ttā a­ni­mi­tta- SAS-PS'55 214,11sañjñā va­rṣa­vi­bhā­ga­he­tu­tvā­dva­rṣa­dha­ra­pa­rva­tā i­tyu­cya­nte | tatra kva hi­ma­vā­n ? bha­ra­ta­sya haimava- SAS-PS'55 214,12tasya ca sīmani vya­va­sthi­taḥ | kṣu­dra­hi­ma­vā­n yo­ja­na­śa­to­cchrā­yaḥ | hai­ma­va­ta­sya hari- SAS-PS'55 215,01varṣasya ca vi­bhā­ga­ka­ro ma­hā­hi­ma­vā­n dvi­yo­ja­na­śa­to­cchrā­yaḥ | vi­de­ha­sya da­kṣi­ṇa­to hari- SAS-PS'55 215,02va­rṣa­syo­tta­ra­to niṣadho nāma pa­rva­ta­śca­tu­ryo­ja­na­śa­to­cchrā­yaḥ | uttare tra­yo­'­pi parvatāḥ sva­va­rṣa­vi- SAS-PS'55 215,03bhājino vyākhyātāḥ | u­cchrā­ya­śca teṣāṃ catvāri dve ekaṃ ca yo­ja­na­śa­taṃ ve­di­ta­vya­m | SAS-PS'55 215,04sarveṣāṃ pa­rva­tā­nā­mu­cchrā­ya­sya ca­tu­rbhā­go­'­va­gā­haḥ | SAS-PS'55 215,05teṣāṃ va­rṇa­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.12 he­mā­rju­na­ta­pa­nī­ya­vai­ḍū­rya­ra­ja­ta­he­ma­ma­yāḥ || 12 || SAS-PS'55 215,07ta ete hi­ma­va­dā­da­yaḥ parvatā he­mā­di­ma­yā ve­di­ta­vyā ya­thā­kra­ma­m | he­ma­ma­yo hi­ma­vā­n SAS-PS'55 215,08cī­na­pa­ṭṭa­va­rṇaḥ | a­rju­na­ma­yo ma­hā­hi­ma­vā­n śu­kla­va­rṇaḥ | ta­pa­nī­ya­ma­yo ni­ṣa­dha­sta­ru­ṇā­di­tya- SAS-PS'55 215,09varṇaḥ | vai­dū­rya­ma­yo nīlo ma­yū­ra­grī­vā­bhaḥ | ra­ja­ta­ma­yo rukmī śuklaḥ | he­ma­ma­yaḥ śikharī SAS-PS'55 215,10cī­na­pa­ṭta­va­rṇaḥ | SAS-PS'55 215,11pu­na­ra­pi tadvi­śe­ṣa­ṇā­rtha­mā­ha — TA-PS-55 3.13 ma­ṇi­vi­ci­tra­pā­rśvā upari mūle ca tu­lya­vi­stā­rāḥ || 13 || SAS-PS'55 215,13nā­nā­va­rṇa­pra­bhā­di­gu­ṇo­pe­tai­rma­ṇi­bhi­rvi­ci­trā­ṇi pārśvāṇi yeṣāṃ te ma­ṇi­vi­ci­tra­pā­rśvāḥ | SAS-PS'55 216,01aniṣṭasaṃ­sthā­na­sya ni­vṛ­ttya­rtha­mu­pa­ryā­di­va­ca­naṃ kriyate | caśabdo ma­dhya­sa­mu­cca­yā­rthaḥ | ya SAS-PS'55 216,02eṣāṃ mūle vistāraḥ sa upari madhye ca tulyaḥ | SAS-PS'55 216,03teṣāṃ madhye la­bdhā­spa­dā hradā ucyante — TA-PS-55 3.14 pa­dma­ma­hā­pa­dma­ti­gi­ñcha­ke­sa­ri­ma­hā­pu­ṇḍa­rī­ka­pu­ṇḍa­rī­kā hra­dā­ste­ṣā­mu­pa­ri || 14 || SAS-PS'55 216,05padmo ma­hā­pa­dma­sti­gi­ñchaḥ kesarī ma­hā­pu­ṇḍa­rī­kaḥ pu­ṇḍa­rī­ka iti teṣāṃ hi­ma­va­dā­dī­nā- SAS-PS'55 216,06mupari ya­thā­kra­ma­me­te hradā ve­di­ta­vyāḥ | SAS-PS'55 216,07ta­trā­dya­sya saṃ­sthā­na­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.15 prathamo yo­ja­na­sa­ha­srā­yā­ma­sta­da­rddha­vi­ṣka­mbho hradaḥ || 15 || SAS-PS'55 216,09prā­kpra­tya­k yo­ja­na­sa­ha­srā­yā­ma u­da­ga­vā­k pa­ñca­yo­ja­na­śa­ta­vi­stā­ro va­jra­ma­ya­ta­lo SAS-PS'55 216,10vi­vi­dha­ma­ṇi­ka­na­ka­vi­ci­tri­ta­ta­ṭaḥ pa­dma­nā­mā hradaḥ | SAS-PS'55 216,11ta­syā­va­gā­ha­pra­klṛ­ptya­rtha­mi­da­mu­cya­te — TA-PS-55 3.16 da­śa­yo­ja­nā­va­gā­haḥ || 16 || SAS-PS'55 216,13a­va­gā­ho­'­dhaḥ­pra­ve­śo nimnatā | da­śa­yo­ja­nā­nya­va­gā­ho­'­sya da­śa­yo­ja­nā­va­gā­haḥ | SAS-PS'55 217,01tanmadhye kim — TA-PS-55 3.17 tanmadhye yojanaṃ pu­ṣka­ra­m || 17 || SAS-PS'55 217,03yo­ja­na­pra­mā­ṇaṃ yo­ja­na­m­, kro­śā­yā­ma­pa­tra­tvā­tkro­śa­dva­ya­vi­ṣka­mbha­ka­rṇi­ka­tvā­cca yojanā- SAS-PS'55 217,04yā­ma­vi­ṣka­mbha­m | ja­la­ta­lā­tkro­śa­dva­yo­cchrāṃ­ya­nā­laṃ tā­va­dba­hu­la­pa­tra­pra­ca­yaṃ pu­ṣka­ra­ma­va­ga­nta­vya­m | SAS-PS'55 217,05i­ta­re­ṣāṃ hradānāṃ pu­ṣka­rā­ṇāṃ cā­yā­mā­di­ni­rjñā­nā­rtha­mā­ha — TA-PS-55 3.18 ta­ddvi­gu­ṇa­dvi­gu­ṇā hradāḥ pu­ṣka­rā­ṇi ca || 18 || SAS-PS'55 217,07sa ca ta­cca­te­, ta­yo­rdvi­gu­ṇā dvi­gu­ṇā­sta­ddvi­gu­ṇa­dvi­gu­ṇā iti dvitvaṃ vyāptijñā­pa­nā­rtha­m | SAS-PS'55 217,08kena dviguṇāḥ ? ā­yā­mā­di­nā | pa­dma­hra­da­sya dvi­gu­ṇā­yā­ma­vi­ṣka­mbhā­va­gā­ho ma­hā­pa­dmo SAS-PS'55 217,09hradaḥ | tasya dvi­gu­ṇā­yā­ma­vi­ṣka­mbhā­va­gā­ha­sti­gi­ñcho hradaḥ | pu­ṣka­rā­ṇi ca | kim ? SAS-PS'55 217,10dvi­gu­ṇā­ni dvi­gu­ṇā­nī­tya­bhi­sa­mba­dhya­te | SAS-PS'55 217,11ta­nni­vā­si­nī­nāṃ devīnāṃ sa­ñjñā­jī­vi­ta­pa­ri­vā­ra­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 3.19 ta­nni­vā­si­nyo devyaḥ śrī­thī­dhṛ­ti­kī­rti­bu­ddhi­la­kṣmyaḥ pa­lyo­pa­ma­sthi­ta­yaḥ TA-PS-55 3.19 sa­sā­mā­ni­ka­pa­ri­ṣa­tkāḥ || 19 || SAS-PS'55 218,03teṣu pu­ṣka­re­ṣu ka­rṇi­kā­ma­dhya­de­śa­ni­ve­śi­naḥ śa­ra­dvi­ma­la­pū­rṇa­ca­ndra­dyu­ti­ha­rāḥ kro­śā­yā­māḥ SAS-PS'55 218,04kro­śā­rddha­vi­ṣka­mbhā de­śo­na­kro­śo­tse­dhāḥ prāsādāḥ | teṣu ni­va­sa­ntī­tye­vaṃ­śī­lā­sta­nni­vā­si­nyaḥ­, SAS-PS'55 218,05devyaḥ śrī hrī­dhṛ­ti­kī­rti­bu­ddhi­la­kṣmī­saṃ­jñi­kā­ste­ṣu pa­dmā­di­ṣu ya­thā­kra­maṃ ve­di­ta­vyāḥ | pa­lyo­pa­ma- SAS-PS'55 218,06sthitayaḥ i­tya­ne­nā­yu­ṣaḥ pra­mā­ṇa­mu­kta­m | samāne sthāne bhavāḥ sā­mā­ni­kāḥ | sā­mā­ni­kā­śca SAS-PS'55 218,07pa­ri­ṣa­da­śca sā­mā­ni­ka­pa­ri­ṣa­daḥ | saha sā­mā­ni­ka­pa­ri­ṣa­dbhi­rva­rta­nta iti sa­sā­mā­ni­ka­pa­ri- SAS-PS'55 218,08ṣatkāḥ | tasya padmasya pa­ri­vā­ra­pa­dme­ṣu prā­sā­dā­nā­mu­pa­ri sā­mā­ni­kā pa­ri­ṣa­da­śca vasanti | SAS-PS'55 218,09yakābhiḥ sa­ri­di­bha­stā­ni kṣetrāṇi pra­vi­bha­ktā­ni tā ucyante — TA-PS-55 3.20 ga­ṅgā­si­ndhu­ro­hi­dro­hi­tā­syā­ha­ri­ddha­ri­kā­ntā­sī­tā­sī­to­dā­nā­rī­na­ra­kā­ntā- TA-PS-55 3.20 su­va­rṇa­rū­pya­kū­lā­ra­ktā­ra­kto­dāḥ sa­ri­ta­sta­nma­dhya­gāḥ || 20 || SAS-PS'55 218,12sarito na vāpyaḥ | tāḥ ki­ma­nta­rā uta samīpāḥ ? ityata āha ta­nma­dhya­gāḥ | SAS-PS'55 218,13teṣāṃ kṣetrāṇāṃ madhyaṃ ta­nma­dhya­m | tanmadhyaṃ ta­nma­dhye­na vā ga­ccha­ntī­ti ta­nma­dhya­gāḥ | SAS-PS'55 219,01ekatra sarvāsāṃ pra­sa­ṅga­ni­vṛ­ttya­rthaṃ di­gvi­śe­ṣa­pra­ti­pa­ttya­rthaṃ­cā­ha — TA-PS-55 3.21 dva­yo­rdva­yoḥ pūrvāḥ pūrvagāḥ || 21 || SAS-PS'55 219,03dva­yo­rdva­yoḥ sa­ri­to­re­kai­kaṃ kṣetraṃ viṣaya iti vā­kya­śe­ṣā­bhi­sa­mba­ndhā­de­ka­tra sarvāsāṃ SAS-PS'55 219,04pra­sa­ṅga­ni­vṛ­ttiḥ kṛtā | pūrvāḥ pūrvagāḥ iti vacanaṃ di­gvi­śe­ṣa­pra­ti­pa­ttya­rtha­m | tatra pūrvā yāḥ SAS-PS'55 219,05sa­ri­ta­stāḥ pūrvagāḥ | pūrvajaladhiṃ ga­ccha­ntī­ti pūrvagāḥ | ki­ma­pe­kṣaṃ pū­rva­tva­m ? sū­tra­ni­rde­śā­pe- SAS-PS'55 219,06kṣam | yadyevaṃ ga­ṅgā­si­dhvā­da­yaḥ sapta pūrvagā iti prāptam ? naiṣa doṣaḥ; dva­yo­rdva­yo­ri­tya­bhi- SAS-PS'55 219,07sa­mba­ndhā­t | dva­yo­rdva­yoḥ pūrvāḥ pūrvagā iti ve­di­ta­vyāḥ | SAS-PS'55 219,08i­ta­rā­sāṃ di­gvi­bhā­ga­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.22 śe­ṣā­stva­pa­ra­gāḥ || 22 || SAS-PS'55 219,10dva­yo­rdva­yo­ryā a­va­śi­ṣṭā­stā a­pa­ra­gāḥ pra­tye­ta­vyāḥ | a­pa­ra­sa­mu­draṃ ga­ccha­ntī­tya­pa­ra­gāḥ | SAS-PS'55 219,11tatra pa­dma­hra­da­pra­bha­vā pū­rva­to­ra­ṇa­dvā­ra­ni­rga­tā gaṅgā | a­pa­ra­to­ra­ṇa­dvā­ra­ni­rga­tā sindhuḥ | udīcya- SAS-PS'55 219,12to­ra­ṇa­dvā­ra­ni­rga­tā ro­hi­tā­syā | ma­hā­pa­dma­hra­da­pra­bha­vā avā­cya­to­ra­ṇa­dvā­ra­ni­rga­tā rohit | SAS-PS'55 220,01u­dī­cya­to­ra­ṇa­dvā­ra­ni­rga­tā ha­ri­kā­ntā | ti­gi­ñcha­hra­da­pra­bha­vā da­kṣi­ṇa­to­ra­ṇa­dvā­ra­ni­rga­tā harit | SAS-PS'55 220,02u­dī­cya­to­ra­ṇa­dvā­ra­ni­rga­tā sītodā | ke­sa­ri­hra­da­pra­bha­vā a­vā­cya­to­ra­ṇa­dvā­ra­ni­rga­tā sītā | SAS-PS'55 220,03u­dī­cya­to­ra­ṇa­dvā­ra­ni­rga­tā na­ra­kā­ntā | ma­hā­pu­ṇḍa­rī­ka­hra­da­pra­bha­vā da­kṣi­ṇa­dvā­ra­ni­rga­tā nārī | SAS-PS'55 220,04u­dī­cya­to­ra­ṇa­dvā­ra­ni­rga­tā rū­pya­kū­lā | pu­ṇḍa­rī­ka­hra­da­pra­bha­vā a­vā­cya­to­ra­ṇa­dvā­ra­ni­rga­tā suva- SAS-PS'55 220,05rṇakūlā | pū­rva­to­ra­ṇa­dvā­ra­ni­rga­ta raktā | pratī­cya­to­ra­ṇa­dvā­ra­ni­rga­tā raktodā | SAS-PS'55 220,06tāsāṃ pa­ri­vā­ra­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 3.23 ca­tu­rda­śa­na­dī­sa­ha­sra­pa­ri­vṛ­tā ga­ṅgā­si­ndhvā­da­yo nadyaḥ || 23 || SAS-PS'55 220,08kimarthaṃ ga­ṅgā­si­ndhvā­di grahaṇaṃ kriyate ? na­dī­gra­ha­ṇā­rtha­m | pra­kṛ­tā­stā abhi- SAS-PS'55 220,09sa­mba­dhya­nte ? naivaṃ śa­ṅkya­m­; ana­nta­ra­sya vidhirvā bhavati pra­ti­ṣe­dho vā iti a­pa­ra­gā­ṇā­me­va SAS-PS'55 220,10grahaṇaṃ syāt | ga­ṅgā­di­gra­ha­ṇa­me­vā­stī­ti cet ? pū­rva­gā­ṇā­me­va grahaṇaṃ syāt | ata u­bha­yī­nāṃ SAS-PS'55 220,11gra­ha­ṇā­rthaṃ ga­ṅgā­si­ndhvā­di grahaṇaṃ kriyate | nadī grahaṇaṃ dviguṇā dviguṇā i­tya­bhi­sa­mba­ndhā­rtha­m | SAS-PS'55 221,01gaṅgā ca­tu­rda­śa­na­di­sa­ha­sra­pa­ri­vṛ­tā | si­ndhu­ra­pi | e­va­mu­tta­rā api nadyaḥ pra­ti­kṣe­traṃ ta­ddvi­gu­ṇa­dvi- SAS-PS'55 221,02guṇā bha­va­nti­; ā vi­de­hā­ntā­t | tata uttarā a­rddhā­rddha­hī­nāḥ | SAS-PS'55 221,03uktānāṃ kṣetrāṇāṃ vi­ṣka­mbha­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.24 bharataḥ ṣa­ḍviṃ­śa­pa­ñca­yo­ja­na­śa­ta­vi­stā­raḥ ṣaṭ cai­ko­na­viṃ­śa­ti­bhā­gā yo­ja­na­sya || 24 || SAS-PS'55 221,05ṣa­ḍa­dhi­kā viṃśatiḥ ṣa­ḍviṃ­śa­tiḥ | ṣa­ḍviṃ­śa­ti­ra­dhi­kā yeṣu tāni ṣa­ḍviṃ­śā­ni | SAS-PS'55 221,06ṣa­ḍviṃ­śā­ni pa­ñca­yo­ja­na­śa­tā­ni vistāro yasya ṣa­ḍviṃ­śa­pa­ñca­yo­ja­na­śa­ta­vi­stā­ro bharataḥ | SAS-PS'55 221,07ki­me­tā­vā­ne­va ? na; ityāha ṣaṭ cai­ko­na­viṃ­śa­ti­bhā­gā­yo­ja­na­sya vi­stā­ro­'­sye­tya­bhi­sa­mba­dhya­te | SAS-PS'55 221,08i­ta­re­ṣāṃ vi­ṣka­mbha­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.25 ta­ddvi­gu­ṇa­dvi­gu­ṇa­vi­stā­rā va­rṣa­dha­ra­va­rṣā vi­de­hā­ntāḥ || 25 || SAS-PS'55 221,10tato bha­ra­tā­d dviguṇo dviguṇo vistāro yeṣāṃ ta ime ta­ddvi­gu­ṇa­dvi­gu­ṇa­vi­stā­rāḥ | SAS-PS'55 221,11ke te ? va­rṣa­dha­ra­va­rṣāḥ | kiṃ sarve ? na; ityāha vi­de­hā­ntā iti | SAS-PS'55 222,01a­tho­tta­re­ṣāṃ ka­tha­mi­tya­ta āha — TA-PS-55 3.26 uttarā da­kṣi­ṇa­tu­lyāḥ || 26 || SAS-PS'55 222,03uttarā ai­rā­va­tā­da­yo nīlāntā bha­ra­tā­di­bhi­rda­kṣi­ṇai­stu­lyā draṣṭavyāḥ | a­tī­ta­sya SAS-PS'55 222,04sa­rva­syā­yaṃ viśeṣo ve­di­ta­vyaḥ | tena hra­da­pu­ṣka­rā­dī­nāṃ tulyatā yojyā | SAS-PS'55 222,05a­trā­ha­, ukteṣu bha­ra­tā­di­ṣu kṣetreṣu ma­nu­ṣyā­ṇāṃ kiṃ tu­lyo­'­nu­bha­vādiḥ, āhosvi- SAS-PS'55 222,06dasti ka­ści­tpra­ti­vi­śe­ṣa i­tya­tro­cya­te — TA-PS-55 3.27 bha­ra­tai­rā­va­ta­yo­rvṛ­ddhi­hrā­sau ṣa­ṭsa­ma­yā­bhyā­mu­tsa­rpi­ṇya­va­sa­rpi­ṇī­bhyā­m || 27 || SAS-PS'55 222,08vṛddhiśca hrāsaśca vṛ­ddhi­hrā­sau | kābhyām ? ṣaṭsama­yā­bhyā­mu­tsa­rpi­ṇya­va­sa­rpi­ṇī- SAS-PS'55 222,09bhyām | kayoḥ ? bha­ra­tai­rā­va­ta­yoḥ | na tayoḥ kṣe­tra­yo­rvṛ­ddhi­hrā­sau staḥ; a­sa­mbha­vā­t | SAS-PS'55 222,10tatsthānāṃ ma­nu­ṣyā­ṇāṃ vṛ­ddhi­hrā­sau bhavataḥ | a­tha­vā­dhi­ka­ra­ṇa­ni­rde­śaḥ | bharate ai­rā­va­te ca SAS-PS'55 222,11ma­nu­ṣyā­ṇāṃ vṛ­ddhi­hrā­sā­vi­ti | kiṃkṛtau vṛ­ddhi­hrā­sau ? a­nu­bha­vā­yuḥ­pra­mā­ṇā­di­kṛ­tau | a­nu­bha­va SAS-PS'55 223,01u­pa­bho­gaḥ­, ā­yu­rjī­vi­ta­pa­ri­mā­ṇa­m, pramāṇaṃ śa­rī­ro­tse­dha i­tye­va­mā­di­bhi­rvṛ­ddhi­hrā­sau ma­nu­ṣyā­ṇāṃ SAS-PS'55 223,02bhavataḥ | kiṃ­he­tu­kau punastau ? kā­la­he­tu­kau | sa ca kālo dvividhaḥ-u­tsa­rpi­ṇī a­va­sa­rpi­ṇī SAS-PS'55 223,03ceti | tadbhedāḥ pratyekaṃ ṣaṭ | a­nva­rtha­sa­ñjñe caite | a­nu­bha­vā­di­bhi­ru­tsa­rpa­ṇa­śī­lā u­tsa­rpi­ṇī | SAS-PS'55 223,04tai­re­vā­va­sa­rpa­ṇa­śī­lā a­va­sa­rpi­ṇī | ta­trā­va­sa­rpi­ṇī ṣaḍvidhā — su­ṣa­ma­su­ṣa­mā suṣamā suṣama- SAS-PS'55 223,05duṣṣamā du­ṣṣa­ma­su­ṣa­mā duṣṣamā a­ti­du­ṣṣa­mā ceti | u­tsa­rpi­ṇya­pi a­ti­du­ṣṣa­mā­dyā su­ṣa­ma­su­ṣa- SAS-PS'55 223,06māntā ṣa­ḍvi­dhai­va bhavati | a­va­sa­rpi­ṇyāḥ pa­ri­mā­ṇaṃ da­śa­sā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ | u­tsa­rpi­ṇyā SAS-PS'55 223,07api tāvatya eva | sobhayī kalpa i­tyā­khyā­ya­te | tatra su­ṣa­ma­su­ṣa­mā catasraḥ sā­ga­ro­pa­ma­ko- SAS-PS'55 223,08ṭīkoṭyaḥ | tadādau manuṣyā u­tta­ra­ku­ru­ma­nu­ṣya­tu­lyāḥ | tataḥ krameṇa hānau satyāṃ suṣamā bhavati SAS-PS'55 223,09tisraḥ sā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ | tadādau manuṣyā ha­ri­va­rṣa­ma­nu­ṣya­sa­māḥ | tataḥ krameṇa hānau SAS-PS'55 223,10satyāṃ su­ṣa­ma­du­ṣṣa­mā bhavati dve sā­ga­ro­pa­ma­ko­ṭī­ko­ṭyau | tadādau manuṣyā hai­ma­va­ta­ka­ma­nu­ṣya- SAS-PS'55 224,01samāḥ | tatah krameṇa hānau satyāṃ du­ṣṣa­ma­su­ṣa­mā bhavati e­ka­sā­ga­ro­ma­ko­ṭī­ko­ṭī dvicatvā- SAS-PS'55 224,02riṃ­śa­dva­rṣa­sa­ha­sro­nā | tadādau manuṣyā vi­de­ha­ja­na­tu­lyā bhavanti | tataḥ krameṇa hānau satyāṃ SAS-PS'55 224,03duṣṣamā bhavati e­ka­viṃ­śa­ti­va­rṣa­sa­ha­srā­ṇi | tataḥ krameṇa hānau sa­tyā­ma­ti­du­ṣṣa­mā bhavati SAS-PS'55 224,04e­ka­viṃ­śa­ti­va­rṣa­sa­ha­srā­ṇi | e­va­mu­tsa­rpi­ṇya­pi vi­pa­rī­ta­kra­mā ve­di­ta­vyā | SAS-PS'55 224,05a­the­ta­rā­su bhūmiṣu kā­'­va­sthe­tya­ta āha — TA-PS-55 3.28 tā­bhyā­ma­pa­rā bhū­ma­yo­'­va­sthi­tāḥ || 28 || SAS-PS'55 224,07tābhyāṃ bha­ra­tai­rā­va­tā­bhyā­ma­pa­rā bhū­ma­yo­'­va­sthi­tā bhavanti | na hi ta­tro­tsa­rpi­ṇya­va- SAS-PS'55 224,08sarpiṇyau staḥ | SAS-PS'55 224,09kiṃ tāsu bhūmiṣu ma­nu­ṣyā­stu­lyā­yu­ṣa ā­ho­svi­tka­ści­da­sti pra­ti­vi­śe­ṣa ityata āha — TA-PS-55 3.29 e­ka­dvi­tri­pa­lyo­pa­ma­sthi­ta­yo hai­ma­va­ta­ka­hā­ri­va­rṣa­ka­dai­va­ku­ra­va­kāḥ || 29 || SAS-PS'55 224,11hai­ma­va­te bhavā hai­ma­va­ta­kā ityevaṃ vuñi sati ma­nu­ṣya­sa­mpra­tya­yo bhavati | eva- SAS-PS'55 224,12mu­tta­ra­yo­ra­pi | hai­ma­va­ta­kā­da­ya­stra­yaḥ | e­kā­da­ya­stra­yaḥ | tatra ya­thā­saṃ­khya­ma­bhi­sa­mba­ndhaḥ kriyate | SAS-PS'55 224,13e­ka­pa­lyo­pa­ma­sthi­ta­yo hai­ma­va­ta­kāḥ | dvi­pa­lyo­pa­ma­sthi­ta­yo hā­ri­va­rṣa­kāḥ | tri­pa­lyo­pa­ma­sthi­ta­yo SAS-PS'55 224,14dai­va­ku­ra­va­kā iti | tatra pañcasu hai­ma­va­te­ṣu su­ṣa­ma­du­ṣṣa­mā sa­dā­'­va­sthi­tā | tatra manuṣyā SAS-PS'55 225,01e­ka­pa­lyo­pa­mā­yu­ṣo dvi­dha­nuḥ­sa­ha­sro­chri­tā­śca­tu­rtha­bha­ktā­hā­rā nī­lo­tpa­la­va­rṇāḥ | pañcasu hari- SAS-PS'55 225,02varṣeṣu suṣamā sa­dā­'­va­sthi­tā | tatra manuṣyā dvi­pa­lyo­pa­mā­yu­ṣa­śca­tu­ścā­pa­sa­ha­sro­tse­dhāḥ ṣaṣṭha- SAS-PS'55 225,03bha­ktā­hā­rāḥ śa­ṅkha­va­rṇāḥ | pañcasu de­va­ku­ru­ṣu su­ṣa­ma­su­ṣa­mā sa­dā­'­va­sthi­tā | tatra manuṣyā- SAS-PS'55 225,04stri­pa­lyo­pa­mā­yu­ṣaḥ ṣa­ḍdha­nuḥ­sa­ha­sro­cchrā­yā a­ṣṭa­ma­bha­ktā­hā­rāḥ ka­na­ka­va­rṇāḥ | SAS-PS'55 225,05a­tho­tta­re­ṣu kā­'­va­sthe­tya­ta āha — TA-PS-55 3.30 ta­tho­tta­rāḥ || 30 || SAS-PS'55 225,07yathā dakṣiṇā vyā­khyā­tā­sta­thai­vo­tta­rā ve­di­ta­vyāḥ | hai­ra­ṇya­va­ta­kā hai­ma­va­ta­kai­stu­lyāḥ | SAS-PS'55 225,08rāmyakā hā­ri­va­rṣa­kai­stu­lyāḥ | de­va­ku­ra­va­kai­rau­tta­ra­ku­ra­va­kāḥ sa­mā­khyā­tāḥ | SAS-PS'55 225,09atha vi­de­he­ṣva­va­sthi­te­ṣu kā sthi­ti­ri­tya­tro­cya­te — TA-PS-55 3.31 vi­de­he­ṣu saṃ­khye­ya­kā­lāḥ || 31 || SAS-PS'55 225,11sarveṣu vi­de­he­ṣu saṃ­khye­ya­kā­lā manuṣyāḥ | tatra kālaḥ su­ṣa­ma­du­ṣṣa­mā­nto­pa­maḥ sadā'- SAS-PS'55 225,12vasthitaḥ | ma­nu­ṣyā­śca pa­ñca­dha­nuḥ­śa­to­tse­dhāḥ | ni­tyā­hā­rāḥ | u­tka­rṣe­ṇai­ka­pū­rva­ko­ṭī­sthi­ti- SAS-PS'55 226,01kāḥ | ja­gha­nye­nā­nta­rmu­hū­rtā­yu­ṣaḥ | tasyāśca sambandhe gāthāṃ paṭhanti — SAS-PS'55 226,02puvvassa du pa­ri­mā­ṇaṃ sadariṃ khalu ko­ḍi­sa­da­sa­ha­ssā­iṃ | SAS-PS'55 226,03chappaṇṇaṃ ca sahassā boddhavvā vā­sa­ko­ḍī­ṇaṃ || SAS-PS'55 226,04ukto bha­ra­ta­sya viṣkambhaḥ | punaḥ pra­kā­rā­nta­re­ṇa ta­tpra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.32 bha­ra­ta­sya viṣkambho ja­mbū­dvī­pa­sya na­va­ti­śa­ta­bhā­gaḥ || 32 || SAS-PS'55 226,06ja­mbū­dvī­pa­vi­ṣka­mbha­sya yo­ja­na­śa­ta­sa­ha­sra­sya na­va­ti­śa­ta­bhā­gī­kṛ­ta­syai­ko bhāgo bha­ra­ta­sya SAS-PS'55 226,07viṣkambhaḥ | sa pūrvokta eva | uktaṃ ja­mbū­dvī­paṃ pa­ri­vṛ­tya vedikā sthitā, tataḥ paro la­va­ṇo­daḥ SAS-PS'55 226,08samudro dvi­yo­ja­na­śa­ta­sa­ha­sra­va­la­ya­vi­ṣka­mbhaḥ | tataḥ paro dhā­ta­kī­kha­ṇḍo dvī­pa­śca­tu­ryo­ja­na- SAS-PS'55 226,09śa­ta­sa­ha­sra­va­la­ya­vi­ṣka­mbhaḥ | SAS-PS'55 226,10tatra va­rṣā­dī­nāṃ saṃkhyādivi­dhi­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 3.33 dvi­dhā­rta­kī­kha­ṇḍe || 33 || SAS-PS'55 226,12bha­ra­tā­dī­nāṃ dra­vyā­ṇā­mi­hā­bhyā­vṛ­tti­rvi­va­kṣi­tā | tatra kathaṃ suc ? a­dhyā­hri­ya- SAS-PS'55 226,13mā­ṇa­kri­yā­bhyā­vṛ­tti­dyo­ta­nā­rthaḥ suc | yathā dvi­stā­vā­na­yaṃ prāsādo mīyata iti | evaṃ SAS-PS'55 227,01dvi­rdhā­ta­kī­kha­ṇḍe bha­ra­tā­da­yo mīyante iti | tadyathā — dvā­bhyā­mi­ṣvā­kā­ra­pa­rva­tā­bhyāṃ dakṣiṇo- SAS-PS'55 227,02tta­rā­ya­tā­bhyāṃ la­va­ṇo­da­kā­lo­da­ve­di­kā­spṛ­ṣṭa­ko­ṭi­bhyāṃ vi­bha­va­to dhā­ta­kī­kha­ṇḍaḥ pū­rvā­pa­ra iti | SAS-PS'55 227,03tatra pūrvasya a­pa­ra­sya ca madhye dvau mandarau | ta­yo­ru­bha­ya­to bha­ra­tā­dī­ni kṣetrāṇi hi­ma­va­dā­da­ya­śca SAS-PS'55 227,04va­rṣa­dhe­ra­pa­rva­tāḥ | evaṃ dvau bharatau dvau hi­ma­va­ntau i­tye­va­mā­di saṃkhyānaṃ dviguṇaṃ ve­di­ta­vya­m | SAS-PS'55 227,05ja­mbū­dvī­pa­hi­ma­va­dā­dī­nāṃ va­rṣa­dha­rā­ṇāṃ yo vi­ṣka­mbha­sta­ddvi­gu­ṇo dhā­ta­kī­kha­ṇḍe hi­ma­va­dā­dī­nāṃ varṣa- SAS-PS'55 227,06dha­rā­ṇā­m | va­rṣa­dha­rā­śca­krā­ra­va­da­va­sthi­tāḥ | a­ra­vi­va­ra­saṃ­sthā­nā­ni kṣetrāṇi | ja­mbū­dvī­pe yatra SAS-PS'55 227,07ja­mbū­vṛ­kṣaḥ sthitaḥ, tatra dhā­ta­kī­kha­ṇḍe dhā­ta­kī­vṛ­kṣaḥ sa­pa­ri­vā­raḥ | ta­dyo­gā­ddhā­ta­kī­kha­ṇḍa iti SAS-PS'55 227,08dvīpasya nāma pra­tī­ta­m | ta­tpa­ri­kṣe­pī kālodaḥ samudraḥ ṭa­ṅka­cchi­nna­tī­rthaḥ a­ṣṭa­yo­ja­na­śa­ta­sa­ha­sra- SAS-PS'55 227,09va­la­ya­vi­ṣka­mbhaḥ | kā­lo­da­pa­ri­kṣe­pī pu­ṣka­ra­dvī­paḥ ṣo­ḍa­śa­yo­ja­na­śa­ta­sa­ha­sra­va­la­ya­vi­ṣka­mbhaḥ | SAS-PS'55 227,10tatra dvī­pā­mbho­ni­dhi­vi­ṣka­mbha­dvi­gu­ṇa­pa­ri­klṛ­pti­va­ddhā­ta­kī­kha­ṇḍa­va­rṣā­di­dvi­gu­ṇa­vṛ­ddhi- SAS-PS'55 227,11prasaṅge vi­śe­ṣā­va­dhā­ra­ṇā­rtha­mā­ha — TA-PS-55 3.34 pu­ṣka­rā­rddhe ca || 34 || SAS-PS'55 228,01kim ? dvi­ri­tya­nu­va­rta­te | ki­ma­pe­kṣā dvi­rā­vṛ­ttiḥ ? ja­mbū­dvī­pa­bha­ra­ta­hi­ma­va­dā­dya­pe­kṣa­yai­va | SAS-PS'55 228,02kutaḥ ? vyā­khyā­na­taḥ | yathā dhā­ta­kī­kha­ṇḍe hi­ma­va­dā­dī­nāṃ vi­ṣka­mbha­sta­thā pu­ṣka­rā­rdhe himava- SAS-PS'55 228,03dādīnāṃ viṣkambho dviguṇa iti vyā­khyā­ya­te | nāmāni tā­nye­va­, i­ṣvā­kā­rau mandarau ca SAS-PS'55 228,04pū­rva­va­t | yatra ja­mbū­vṛ­kṣa­sta­tra puṣkaraṃ sa­pa­ri­vā­ra­m | tata eva tasya dvīpasya nāma rūḍhaṃ SAS-PS'55 228,05pu­ṣka­ra­dvī­pa iti | atha kathaṃ pu­ṣka­rā­rddha­sa­ñjñā ? mā­nu­ṣo­tta­ra­śai­le­na vi­bha­ktā­rdha­tvā­tpu­ṣka­rā­rdha- SAS-PS'55 228,06sañjñā | SAS-PS'55 228,07atrāha kimarthaṃ ja­mbū­dvī­pa­hi­ma­va­dā­di­saṃ­khyā dvi­rā­vṛ­ttā pu­ṣka­rā­rdhe ka­thya­te­, na punaḥ SAS-PS'55 228,08kṛtsna eva pu­ṣka­ra­dvī­pe ? i­tya­tro­cya­te — TA-PS-55 3.35 prā­ṅmā­nu­ṣo­tta­rā­nma­nu­ṣyāḥ || 35 || SAS-PS'55 228,10pu­ṣka­ra­dvī­pa­ba­hu­ma­dhya­de­śa­bhā­gī va­la­ya­vṛ­tto mā­nu­ṣo­tta­ro nāma śailaḥ | ta­smā­tprā­ge­va SAS-PS'55 229,01manuṣyā na ba­hi­ri­ti | tato na bahiḥ pū­rvo­kta­kṣe­tra­vi­bhā­go­'­sti | nā­smā­du­tta­raṃ ka­dā­ci­da­pi SAS-PS'55 229,02vi­dyā­dha­rā ṛ­ddhi­prā­ptā api manuṣyā gacchanti a­nya­tro­pa­pā­da­sa­mu­ddhā­tā­bhyā­m | tato' SAS-PS'55 229,03syā­nva­rtha­sa­ñjñā | evaṃ ja­mbū­dvī­pā­di­ṣva­rdha­tṛ­tī­ye­ṣu dvīpeṣu dvayośca sa­mu­da­yo­rma­nu­ṣyā vedi- SAS-PS'55 229,04tavyāḥ | te dvividhāḥ — TA-PS-55 3.36 āryā mlecchāśca || 36 || SAS-PS'55 229,06gu­ṇai­rgu­ṇa­va­dbhi­rvā aryanta ityāryāḥ | te dvividhā ṛ­ddhi­prā­ptā­ryā a­nṛ­ddhi­prā­ptā­ryā- SAS-PS'55 230,01śceti | a­nṛ­ddhi­prā­ptā­ryāḥ pa­ñca­vi­dhāḥ-kṣetrāryā jātyāryāḥ ka­rmā­ryā­ścā­ri­trā­ryā da­rśa­nā­ryā- SAS-PS'55 230,02śceti | ṛ­ddhi­prā­ptā­ryāḥ sa­pta­vi­dhāḥ­; bu­ddhi­vi­kri­yā­ta­po­ba­lau­ṣa­dha­ra­sā­kṣī­ṇa­bhe­dā­t | SAS-PS'55 230,03mlecchā dvividhāḥ-a­nta­rdvī­pa­jāḥ ka­rma­bhū­mi­jā­śce­ti | ta­trā­nta­rdvī­pā la­va­ṇo­da­dhe- SAS-PS'55 230,04ra­bhya­nta­re pā­rśve­'­ṣṭā­su dikṣvaṣṭau | ta­da­nta­re­ṣu cāṣṭau | hi­ma­va­cchi­kha­ri­ṇo­ru­bha­yo­śca vijayā- SAS-PS'55 230,05rddha­yo­ra­nte­ṣva­ṣṭau | tatra dikṣu dvīpā ve­di­kā­yā­sti­rya­k pa­ñca­yo­ja­na­śa­tā­ni praviśya bhavanti | SAS-PS'55 230,06vi­di­kṣva­nta­re­ṣu ca dvīpāḥ pa­ñcā­śa­tpa­ñca­yo­ja­na­śa­te­ṣu gateṣu bhavanti | śai­lā­nte­ṣu dvīpāḥ ṣaṭ SAS-PS'55 230,07yo­ja­na­śa­te­ṣu gateṣu bhavanti | dikṣu dvīpāḥ śa­ta­yo­ja­na­vi­stā­rāḥ | vi­di­kṣva­nta­re­ṣu ca SAS-PS'55 230,08dvī­pā­sta­da­rdha­vi­ṣka­mbhāḥ | śai­lā­nte­ṣu pa­ñca­viṃ­śa­ti­yo­ja­na­vi­stā­rāḥ | SAS-PS'55 230,09tatra pūrvasyāṃ di­śye­ko­ru­kāḥ | a­pa­ra­syāṃ diśi lā­ṅgū­li­naḥ | u­tta­ra­syāṃ diśya- SAS-PS'55 230,10bhāṣakāḥ | da­kṣi­ṇa­syāṃ diśi vi­ṣā­ṇi­naḥ | śa­śa­ka­rṇa­śa­ṣku­lī­ka­rṇa­prā­vara­ṇa­ka­rṇa­la­mba­ka­rṇāḥ SAS-PS'55 230,11vidikṣu | a­śva­siṃ­ha­śva­ma­hi­ṣa­va­rā­ha­vyā­ghra­kāka­ka­pi­mu­khā a­nta­re­ṣu | meghamu­kha­vi­dyu­nmu­khāḥ SAS-PS'55 231,01śi­kha­ri­ṇa u­bha­yo­ra­nta­yoḥ | ma­tsya­mu­kha­kā­la­mu­khā hi­ma­va­ta u­bha­yo­ra­nta­yoḥ | ha­sti­mu­khā- SAS-PS'55 231,02da­rśa­mu­khāḥ u­tta­ra­vi­ja­yā­rdha­syo­bha­yo­ra­nta­yoḥ | go­mu­kha­me­ṣa­mu­khā da­kṣi­ṇa­vija­yā­rdha­syo­bha­yo- SAS-PS'55 231,03rantayoḥ | e­ko­ru­kā mṛ­dā­hā­rā gu­hā­vā­si­naḥ | śeṣāḥ pu­ṣpa­pha­lā­hā­rā vṛ­kṣa­vā­si­naḥ | sarve SAS-PS'55 231,04te pa­lyo­pa­mā­yu­ṣaḥ | SAS-PS'55 231,05te ca­tu­rviṃ­śa­tirapi dvīpā ja­la­ta­lā­de­ka­yo­ja­no­tse­dhāḥ | la­va­ṇo­da­dhe­rbā­hya­pā­rśve­'- SAS-PS'55 231,06pyevaṃ ca­tu­rviṃ­śa­ti­rdvī­pā vi­jñā­ta­vyāḥ | tathā kā­lo­de­'­pi ve­di­ta­vyāḥ | ta e­te­'­nta­rdvī­pa­jā SAS-PS'55 231,07mlecchāḥ | ka­rma­bhū­mi­jāṃ­śca śa­ka­ya­va­na­śa­va­ra­pu­li­ndā­da­yaḥ | SAS-PS'55 231,08kāḥ punaḥ ka­rma­bhū­ma­ya ityata āha — TA-PS-55 3.37 bha­ra­tai­rā­va­ta­vi­de­hāḥ ka­rma­bhū­ma­yo­'­nya­tra de­va­ku­rū­tta­ra­ku­ru­bhyaḥ || 37 || SAS-PS'55 232,02bharatā ai­rā­va­tā vi­de­hā­śca pañca pañca, etāḥ ka­rma­bhū­ma­ya iti vya­pa­di­śya­nte | SAS-PS'55 232,03tatra videhagra­ha­ṇā­dde­va­ku­rū­tta­ra­ku­ru­gra­ha­ṇe pra­sa­va­te ta­tpra­ti­ṣe­dhā­rtha­mā­ha — anyatra de­va­ku­rū­tta­ra­ku- SAS-PS'55 232,04kurubhyaḥ iti | anyatra śabdo va­rja­nā­rthaḥ | de­va­ku­ra­va u­tta­ra­ku­ra­vo hai­ma­va­to ha­ri­va­rṣo ramyako SAS-PS'55 232,05hai­ra­ṇya­va­to­'­nta­rdvī­pā­śca bho­ga­bhū­ma­ya iti vya­pa­di­śya­nte | atha kathaṃ ka­rma­bhū­mi­tva­m ? śu­bhā­śu­bha- SAS-PS'55 232,06la­kṣa­ṇa­sya ka­rma­ṇo­'­dhi­ṣṭhā­na­tvā­t | nanu sarvaṃ lo­ka­tri­ta­yaṃ ka­rma­ṇo­'­dhi­ṣṭhā­na­me­va ? tata evaṃ SAS-PS'55 232,07pra­ka­rṣa­ga­ti­rvi­jñā­sya­te­, pra­ka­rṣe­ṇa ya­tka­rma­ṇo­'­dhi­ṣṭhā­na­mi­ti | ta­trā­śu­bha­ka­rma­ṇa­stā­va­tsa­pta­ma­na­ra­ka- SAS-PS'55 232,08prā­pa­ṇa­sya bha­ra­tā­di­ṣve­vā­rja­na­m­, śubhasya ca sa­rvā­rtha­si­ddhyā­di sthā­na­vi­śe­ṣa­prā­pa­ṇa­sya karmaṇa SAS-PS'55 232,09u­pā­rja­naṃ ta­trai­va­, kṛ­ṣyā­di­la­kṣa­ṇa­sya ṣa­ḍvi­dha­sya karmaṇaḥ pā­tra­dā­nā­di­sa­hi­ta­sya ta­trai­vā­ra­mbhā- SAS-PS'55 232,10tka­rma­bhū­mi­vya­pa­de­śo ve­di­ta­vyaḥ | i­ta­rā­stu da­śa­vi­dha­ka­lpa­vṛ­kṣa­ka­lpi­ta­bho­gā­nu­bha­va­na­vi­ṣa­ya­tvā­d- SAS-PS'55 232,11bho­ga­bhū­ma­ya iti vya­pa­di­śya­nte | SAS-PS'55 233,01uktāsu bhūmiṣu ma­nu­ṣyā­ṇāṃ sthi­ti­pa­ri­cche­dā­rtha­mā­ha — TA-PS-55 3.38 nūsthitī pa­rā­pa­re tri­pa­lyo­pa­mā­nta­rmu­hū­rte || 38 || SAS-PS'55 233,03trīṇi pa­lyo­pa­mā­ni yasyāḥ sā tri­pa­lyo­pa­mā | a­nta­rga­to muhūrto yasyāḥ sā anta- SAS-PS'55 233,04rmuhūrtā | ya­thā­saṃ­khye­nā­bhi­sa­mba­ndhaḥ | ma­nu­ṣyā­ṇāṃ parā utkṛṣṭā sthi­ti­stri­pa­lyo­pa­mā | SAS-PS'55 233,05aparā jaghanyā a­nta­rmu­hū­rtā | madhye a­ne­ka­vi­ka­lpā | tatra palyaṃ tri­vi­dha­m — vya­va­hā­ra­pa­lya- SAS-PS'55 233,06mu­ddhā­ra­pa­lya­ma­ddhā­pa­lya­mi­ti | a­nva­rtha­saṃ­jñā etāḥ | ādyaṃ vya­va­hā­ra­pa­lya­mi­tyu­cya­ta­; uttara- SAS-PS'55 233,07palyadva­ya­vya­va­hā­ra­bī­ja­tvā­t | nānena ki­ñci­tpa­ri­cche­dya­ma­stī­ti | dvi­tī­ya­mu­ddhā­ra­pa­lya­m | SAS-PS'55 233,08tata u­ddhṛ­tai­rlo­ma­ka­cche­dai­rdvī­pa­sa­mu­drāḥ saṃ­khyā­ya­nta iti | tṛ­tī­ya­ma­ddhā­pa­lya­m | addhā kāla- SAS-PS'55 233,09sthi­ti­ri­tya­rthaḥ | ta­trā­dya­sya pramāṇaṃ kathyate, ta­tpa­ri­cche­da­nā­rtha­tvā­t | tadyathā — pra­mā­ṇā­ṅgu­la- SAS-PS'55 233,10pa­ri­mi­ta­yo­ja­na­vi­ṣka­mbhā­yā­mā­va­gā­hā­ni trīṇi palyāni kuśūlā ityarthaḥ | ekādi SAS-PS'55 233,11sa­ptā­ntā­ho­rā­tra­jā­tā­vi­vā­lā­grā­ṇi tā­va­cchi­nnā­ni yā­va­dvi­tī­yaṃ ka­rta­ri­cche­daṃ nāvā­pnu­va­nti­, SAS-PS'55 233,12tā­dṛ­śai­rlo­ma­cche­daiḥ pa­ri­pū­rṇaṃ ghanīkṛtaṃ vya­va­hā­ra­pa­lya­mi­tyu­cya­te | tato va­rṣa­śa­te va­rṣa­śa­te gate SAS-PS'55 234,01e­kai­ka­lo­mā­pa­ka­rṣa­ṇa­vi­dhi­nā yāvatā kālena tadriktaṃ bha­ve­ttā­vā­nkā­lo vya­va­hā­ra­pa­lyo­pa- SAS-PS'55 234,02mākhyaḥ | taireva lo­ma­cche­daiḥ pra­tye­ka­ma­saṃ­khye­ya­va­rṣa­ko­ṭī­sa­ma­ya­mā­tra­cchi­nnai­sta­tpū­rṇa­mu­ddhā­ra­pa­lya­m | SAS-PS'55 234,03tataḥ samaye samaye e­kai­ka­smi­n ro­ma­cche­de­'­pa­kṛ­ṣya­mā­ṇe yāvatā kālena tadriktaṃ bhavati tā­vā­nkā­la SAS-PS'55 234,04u­ddhā­ra­pa­lyo­pa­mā­khyaḥ | e­ṣā­mu­ddhā­ra­pa­lyā­ṇāṃ da­śa­ko­ṭī­ko­ṭya e­ka­mu­ddhā­ra­sā­ga­ro­pa­ma­m | ardhatṛ- SAS-PS'55 234,05tī­yo­ddhā­ra­sā­ga­ro­pa­mā­nāṃ yāvanto ro­ma­cche­dā­stā­va­nto dvī­pa­sa­mu­drāḥ | pu­na­ru­ddhā­ra­pa­lya­ro­ma­cche- SAS-PS'55 234,06dai­rva­rṣa­śa­ta­sa­ma­ya­mā­tra­cchi­nnaiḥ pū­rṇa­ma­ddhā­pa­lya­m | tataḥ samaye samaye e­kai­ka­smi­n ro­ma­cche­de­'­pa- SAS-PS'55 234,07kṛ­ṣya­mā­ṇe yāvatā kālena tadriktaṃ bhavati tā­vā­nkā­lo­'­ddhā­pa­lyo­pa­mā­khyaḥ | e­ṣā­ma­ddhā- SAS-PS'55 234,08palyānāṃ da­śa­ko­ṭī­ko­ṭya e­ka­ma­ddhā­sā­ga­ro­pa­ma­m | da­śā­ddhā­sā­ga­ro­pa­ma­ko­ṭī­ko­ṭya ekāva- SAS-PS'55 234,09sarpiṇī | tā­va­tye­vo­tsa­rpi­ṇī | a­ne­nā­ddhā­pa­lye­na nā­ra­ka­tai­rya­gyo­nā­nāṃ de­va­ma­nu­ṣyā­ṇāṃ ca karma- SAS-PS'55 234,10sthi­ti­rbha­va­sthi­ti­rā­yuḥ­sthi­tiḥ kā­ya­sthi­ti­śca pa­ri­cche­tta­vyā | uktā ca saṃ­gra­ha­gā­thā — SAS-PS'55 234,11vavahā­ru­ddhā­ra­ddhā pallā tiṇṇeva hoṃti boddhabbā | SAS-PS'55 234,12saṃkhā dīva-samuddā ka­mma­ṭi­ṭha­di vaṇṇidā tadie || SAS-PS'55 234,13ya­thai­vai­te u­tkṛ­ṣṭa­ja­gha­nye sthitī nṛṇāṃ tathaiva — TA-PS-55 3.39 ti­rya­gyo­ni­jā­nāṃ ca || 39 || SAS-PS'55 235,01tiraścāṃ yo­ni­sti­rya­gyo­niḥ | ti­rya­gga­ti­nā­ma­ka­rmo­da­yā­pā­di­taṃ ja­nme­tya­rthaḥ | tirya- SAS-PS'55 235,02gyonau jā­tā­sti­rya­gyo­ni­jāḥ | teṣāṃ ti­rya­gyo­ni­jā­nā­mu­tkṛ­ṣṭā bha­va­sthi­ti­stri­pa­lyo­pa­mā | SAS-PS'55 235,03jaghanyā a­nta­rmu­hū­rtā | ma­dhye­'­ne­ka­vi­ka­lpāḥ | SAS-PS'55 235,04iti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yāṃ tṛ­tī­yo­'­dhyā­yaḥ || 3 || SAS-PS'55 236,01atha ca­tu­rtho­'­dhyā­yaḥSAS-PS'55 236,02bha­va­pra­tya­yo­'­va­dhi­rde­va­nā­ra­kā­ṇā­m i­tye­va­mā­di­ṣva­sa­kṛ­dde­va­śa­bda u­kta­sta­tra na jñāyate SAS-PS'55 236,03ke devāḥ ka­ti­vi­dhā iti ta­nni­rṇa­yā­rtha­mā­ha — TA-PS-55 4.1 de­vā­śca­tu­rṇi­kā­yāḥ || 1 || SAS-PS'55 236,05de­va­ga­ti­nā­ma­ka­rmo­da­ye sa­tya­bhya­nta­re hetau bā­hya­vi­bhū­ti­viśeṣaiḥ dvī­pā­dri­sa­mu­drā­di- SAS-PS'55 236,06pra­de­śe­ṣu yatheṣṭaṃ dīvyanti krīḍantīti devāḥ | i­hai­ka­va­ca­na­ni­rde­śo yuktaḥ de­va­śca­tu­rṇi­kā­yaḥSAS-PS'55 236,07iti | sa jātya­bhi­dhā­nā­dba­hū­nāṃ pra­ti­pā­da­ko bhavati ? ba­hu­tva­ni­rde­śa­sta­da­nta­rga­ta­bhe­da­pra­ti­pa­ttya­rthaḥ | SAS-PS'55 236,08i­ndra­sā­mā­ni­kā­da­yo bahabo bhedāḥ santi sthi­tyā­di­kṛ­tā­śca ta­tsū­ca­nā­rthaḥ | de­va­ga­ti­nā­ma­ka- SAS-PS'55 236,09rmo­da­ya­sya svaka­rma­vi­śe­ṣā­pā­di­ta­bhe­da­sya sā­ma­rthyā­nni­cī­ya­nta iti nikāyāḥ saṃghātā ityarthaḥ | SAS-PS'55 237,01catvāro nikāyā yeṣāṃ te ca­tu­rṇi­kā­yāḥ | ke punaste ? bha­va­na­vā­si­no vyantarā jyotiṣkā SAS-PS'55 237,02vai­mā­ni­kā­śce­ti | SAS-PS'55 237,03teṣāṃ le­śyā­va­dhā­ra­ṇā­rtha­mu­cya­te — TA-PS-55 4.2 ā­di­ta­stri­ṣu pī­tā­nta­le­śyāḥ || 2 || SAS-PS'55 237,05ādita ityucyate, ante madhye anyathā vā grahaṇaṃ mā vi­jñā­yī­ti | ādau āditaḥ | SAS-PS'55 237,06dva­yo­re­ka­sya ca ni­vṛ­ttya­rthaṃ trigrahaṇaṃ kriyate | atha caturṇṇāṃ ni­vṛ­ttya­rthaṃ kasmānna bhavati ? SAS-PS'55 237,07ādita iti va­ca­nā­t | ṣaḍ leśyā uktāḥ | tatra ca­ta­sṛ­ṇāṃ leśyānāṃ gra­ha­ṇā­rthaṃ pītāntaSAS-PS'55 237,08grahaṇaṃ kriyate | pītaṃ teja ityarthaḥ | pītā ante yāsāṃ tāḥ pītāntāḥ | pītāntā leśyā SAS-PS'55 237,09yeṣāṃ te pī­tā­nta­le­śyāḥ | e­ta­du­ktaṃ bhavati — ā­di­ta­stri­ṣu ni­kā­ye­ṣu bha­va­na­vā­si­vya­nta­ra- SAS-PS'55 237,10jyotiṣka­nā­ma­su devānāṃ kṛṣṇā nīlā kāpotā pīteti catasro leśyā bhavanti | SAS-PS'55 238,01teṣāṃ ni­kā­yā­nā­ma­nta­rvi­ka­lpa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.3 da­śā­ṣṭa­pa­ñca­dvā­da­śa­vi­ka­lpāḥ ka­lpo­pa­pa­nna­pa­rya­ntāḥ || 3 || SAS-PS'55 238,03caturṇṇāṃ de­va­ni­kā­yā­nāṃ da­śā­di­bhiḥ saṃ­khyā­śa­bdai­rya­thā­saṃ­khya­ma­bhi­sa­mba­ndho ve­di­ta­vyaḥ | SAS-PS'55 238,04da­śa­vi­ka­lpā bha­va­na­vā­si­naḥ | a­ṣṭa­vi­ka­lpā vyantarāḥ | pa­ñca­vi­ka­lpā jyotiṣkāḥ | dvādaśa- SAS-PS'55 238,05vikalpā vai­mā­ni­kā iti | sa­rva­vai­mā­ni­kā­nāṃ dvā­da­śa­vi­ka­lpā­ntaḥ­pā­ti­tve prasakte grai­ve­ya­kā­di- SAS-PS'55 238,06ni­vṛ­ttya­rthaṃ vi­śe­ṣa­ṇa­mu­pā­dī­ya­te ka­lpo­pa­pa­nna­pa­rya­ntā iti | atha kathaṃ ka­lpa­sa­ñjñā ? i­ndrā­da­yaḥ SAS-PS'55 238,07prakārā daśa eteṣu kalpyanta iti kalpāḥ | bha­va­na­vā­si­ṣu ta­tka­lpa­nā­sa­mbha­ve­'­pi rū­ḍhi­va­śā- SAS-PS'55 238,08dvai­mā­ni­ke­ṣve­va vartate ka­lpa­śa­bdaḥ | ka­lpe­ṣū­pa­pa­nnāḥ ka­lpo­pa­pa­nnāḥ | ka­lpo­pa­pa­nnāḥ paryantā yeṣāṃ SAS-PS'55 238,09te ka­lpo­pa­pa­nna­pa­rya­ntāḥ | SAS-PS'55 238,10pu­na­ra­pi ta­dvi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.4 i­ndra­sā­mā­ni­ka­trā­ya­striṃ­śa­pā­ri­ṣa­dā­tma­ra­kṣa­lo­ka­pā­lā­nī­ka­pra­kī­rṇa­kā- TA-PS-55 4.4 bhi­yo­gya­ki­lvi­ṣi­kā­ścai­ka­śaḥ || 4 || SAS-PS'55 239,01a­nya­de­vā­sā­dhā­ra­ṇā­ṇi­mā­di­gu­ṇa­yo­gā­di­nda­ntī­ti indrāḥ | ā­jñai­śva­rya­va­rji­taṃ SAS-PS'55 239,02yatsthā­nā­yu­rvī­rya­pa­ri­vā­ra­bho­go­pa­bho­gā­di ta­tsa­mā­naṃ­, ta­smi­nsa­mā­ne bhavāḥ sā­mā­ni­kā maha- SAS-PS'55 239,03ttarāḥ pi­tṛ­gu­rū­pā­dhyā­ya­tu­lyāḥ | ma­ntri­pu­ro­hi­ta­sthā­nī­yā­strā­ya­striṃ­śāḥ | tra­ya­striṃ­śa­de­va SAS-PS'55 239,04trā­ya­striṃ­śāḥ | va­ya­sya­pī­ṭha­ma­rda­sa­dṛ­śāḥ pa­ri­ṣa­di bhavāḥ pā­ri­ṣa­dāḥ | ā­tma­ra­kṣāḥ śi­ro­ra­kṣo­pa- SAS-PS'55 239,05mānāḥ | a­rtha­ca­rā­ra­kṣa­ka­sa­mā­nā lo­ka­pā­lāḥ | lokaṃ pā­la­ya­ntī­ti lo­ka­pā­lāḥ | padātyā- SAS-PS'55 239,06dīni sapta a­nī­kā­ni da­ṇḍa­sthā­nī­yā­ni | pra­kī­rṇa­kāḥ pau­ra­jā­na­pa­da­ka­lpāḥ | ā­bhi­yo­gyā SAS-PS'55 239,07dā­sa­sa­mā­nā vā­ha­nā­di­ka­rma­ṇi pravṛttāḥ | a­nte­vā­si­sthā­nī­yāḥ ki­lvi­ṣi­kāḥ | kilbiṣaṃ SAS-PS'55 239,08pāpaṃ yeṣāmastīti ki­lvi­ṣi­kāḥ | SAS-PS'55 239,09e­kai­ka­sya ni­kā­ya­sya ekaśa ete i­ndrā­da­yo daśa vi­ka­lpā­śca­tu­rṣu ni­kā­ye­ṣū­tsa­rge­ṇa SAS-PS'55 239,10pra­sa­ktā­sta­to­'­pa­vā­dā­rtha­mā­ha — TA-PS-55 4.5 trā­ya­striṃ­śa­lo­ka­pā­la­varjyā vya­nta­ra­jyo­ti­ṣkāḥ || 5 || SAS-PS'55 239,12vya­nta­re­ṣu jyo­ti­ṣke­ṣu ca trā­ya­striṃ­śāṃ­llo­ka­pā­lāṃ­śca va­rja­yi­tvā i­ta­re­'­ṣṭau vikalpā SAS-PS'55 239,13draṣṭavyāḥ | SAS-PS'55 240,01atha teṣu ni­kā­ye­ṣu ki­me­kai­ka indra utānyaḥ pra­ti­ni­ya­maḥ ka­ści­da­stī­tya­ta āha — TA-PS-55 4.6 pū­rva­yo­rdvī­ndrāḥ || 6 || SAS-PS'55 240,03pū­rva­yo­rni­kā­ya­yo­rbha­va­na­vā­si­vya­nta­ra­ni­kā­ya­yoḥ | kathaṃ dvi­tī­ya­sya pū­rva­tva­m ? sāmī- SAS-PS'55 240,04pyā­tpū­rva­tva­mu­pa­ca­ryo­kta­m | dvīndrāḥ iti a­nta­rnī­ta­vī­psā­rthaḥ | dvau dvau indrau yeṣāṃ te dvīndrā iti | SAS-PS'55 240,05yathā sa­pta­pa­rṇo­'­ṣṭā­pa­da iti | tadyathā — bha­va­na­vā­si­ṣu tā­va­da­su­ra­ku­mā­rā­ṇāṃ dvāvindrau camaro SAS-PS'55 240,06vai­ro­ca­na­śca | nā­ga­ku­mā­rā­ṇāṃ dharaṇo bhū­tā­na­ndaṃ­śca | vi­dyu­tku­mā­rā­ṇāṃ ha­ri­siṃ­ho hari- SAS-PS'55 240,07kāntaśca | su­pa­rṇa­ku­mā­rā­ṇāṃ ve­ṇu­de­vo ve­ṇu­dhā­rī ca | a­gni­ku­mā­rā­ṇā­ma­gni­śi­kho­'­gni­mā­ṇa- SAS-PS'55 240,08vaśca | vā­ta­ku­mā­rā­ṇāṃ vailambaḥ pra­bha­ñja­na­śca | sta­ni­ta­ku­mā­rā­ṇāṃ sughoṣo ma­hā­gho­ṣa­śca | SAS-PS'55 240,09u­da­dhi­ku­mā­rā­ṇāṃ ja­la­kā­nto ja­la­pra­bha­śca | dvī­pa­ku­mā­rā­ṇāṃ pūrṇo va­si­ṣṭha­śca | di­kku­mā­rā­ṇā- SAS-PS'55 240,10ma­mi­ta­ga­ti­ra­mi­ta­vā­ha­na­śce­ti | vya­nta­re­ṣva­pi ki­nna­rā­ṇāṃ dvāvindrau kinnaraḥ ki­mpu­ru­ṣa­śca | SAS-PS'55 240,11ki­mpu­ru­ṣā­ṇāṃ sa­tpu­ru­ṣo ma­hā­pu­ru­ṣa­śca | ma­ho­ra­gā­ṇā­ma­ti­kā­yo ma­hā­kā­ya­śca | ga­ndha­rvā­ṇāṃ SAS-PS'55 240,12gī­ta­ra­ti­rgī­ta­ya­śā­śca | yakṣāṇāṃ pū­rṇa­bha­dro mā­ṇi­bha­dra­śca | rā­kṣa­sā­nāṃ bhīmo ma­hā­bhī­ma­śca | SAS-PS'55 240,13bhūtānāṃ pra­ti­rū­po­'­pra­ti­rū­pa­śca | pi­śā­cā­nāṃ kālo ma­hā­kā­la­śca | SAS-PS'55 241,01athaiṣāṃ devānāṃ sukhaṃ kī­dṛ­śa­mi­tyu­kte su­khā­va­bo­dha­nā­rtha­mā­ha — TA-PS-55 4.7 kā­ya­pra­vī­cā­rā ā ai­śā­nā­t || 7 || SAS-PS'55 241,03pra­vī­cā­ro mai­thu­no­pa­se­va­na­m | kāyena pra­vī­cā­ro yeṣāṃ te kā­ya­pra­vī­cā­rāḥ | āṅ SAS-PS'55 241,04a­bhi­vi­dhya­rthaḥ | a­saṃ­hi­ta­yā nirdeśaḥ a­sa­nde­hā­rthaḥ | ete bha­va­na­vā­syā­da­ya ai­śā­nā­ntāḥ saṃklli- SAS-PS'55 241,05ṣṭa­ka­rma­tvā­nma­nu­ṣya­va­tstrī­vi­ṣa­ya­su­kha­ma­nu­bha­va­ntī­tya­rthaḥ | SAS-PS'55 241,06a­va­dhi­gra­ha­ṇā­di­ta­re­ṣāṃ su­kha­vi­bhā­ge­'­ni­rjñā­te ta­tpra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.8 śeṣāḥ spa­rśa­rū­pa­śa­bda­ma­naḥ­pra­vī­cā­rāḥ || 8 || SAS-PS'55 241,08u­ktā­va­śi­ṣṭa­gra­ha­ṇā­rthaṃ śeṣagra­ha­ṇa­m | ke pu­na­ru­ktā­va­śi­ṣṭāḥ ? ka­lpa­vā­si­naḥ | SAS-PS'55 241,09sparśaśca rūpaṃ ca śabdaśca manaśca spa­rśa­rū­pa­śa­bda­ma­nāṃ­si­, teṣu pra­vī­cā­ro yeṣāṃ te spa­rśa­rū­pa- SAS-PS'55 241,10śa­bda­ma­naḥ­pra­vī­cā­rāḥ | ka­tha­ma­bhi­sa­mba­ndhaḥ ? ā­rṣā­vi­ro­dhe­na | kutaḥ punaḥ pra­vī­cā­ra gra­ha­ṇa­m ? SAS-PS'55 242,01i­ṣṭa­sa­mpra­tya­yā­rtha­mi­ti | kaḥ pu­na­ri­ṣṭo­'­bhi­sa­mba­ndhaḥ ? ā­rṣā­vi­ro­dhī — sā­na­tku­mā­ra­mā­he­ndra- SAS-PS'55 242,02yordevā de­vā­ṅga­nāṅga­spa­rśa­mā­trā­de­va parāṃ prī­ti­mu­pa­la­bha­nte­, tathā de­vyo­'­pi | bra­hma­bra­hmo­tta­ra- SAS-PS'55 242,03lā­nta­va­kā­pi­ṣṭhe­ṣu devā di­vyā­ṅga­nā­nāṃ śṛ­ṅgā­rā­kā­ra­vi­lā­sa­ca­tu­ra­ma­no­jña­ve­ṣa­rū­pā­va­lo­ka­na- SAS-PS'55 242,04mā­trā­de­va pa­ra­ma­su­kha­mā­pnu­va­nti | śu­kra­ma­hā­śu­kra­śa­tā­ra­sa­ha­srā­re­ṣu devā de­va­va­ni­tā­nāṃ madhura- SAS-PS'55 242,05sa­ṅgī­ta­mṛ­du­ha­si­ta­la­li­ta­ka­thi­ta­bhū­ṣa­ṇa­ra­va­śra­va­ṇa­mā­trā­de­va parāṃ prī­ti­mā­ska­nda­nti | SAS-PS'55 242,06ā­na­ta­prā­ṇa­tā­ra­ṇā­cyu­ta­ka­lpe­ṣu devā svā­ṅga­nā­ma­naḥ­sa­ṅka­lpa­mā­trā­de­va paraṃ su­kha­mā­pnu­va­nti | SAS-PS'55 242,07a­tho­tta­re­ṣāṃ kiṃ­pra­kā­raṃ su­kha­mi­tyu­kte ta­nni­śca­yā­rtha­mā­ha — TA-PS-55 4.9 pa­re­'­pra­vi­cā­rāḥ || 9 || SAS-PS'55 242,09para gra­ha­ṇa­mi­ta­rā­śe­ṣa­saṃ­gra­hā­rtha­m | a­pra­vī­cā­ragrahaṇaṃ pa­ra­ma­su­kha­pra­ti­pa­ttya­rtha­m | SAS-PS'55 242,10pra­vī­cā­ro hi ve­da­nā­pra­ti­kā­raḥ | ta­da­bhā­ve teṣāṃ pa­ra­ma­su­kha­ma­na­va­ra­taṃ bhavati | SAS-PS'55 242,11uktā ye ā­di­ni­kā­ya­de­vā da­śa­vi­ka­lpā iti teṣāṃ sā­mā­nya­vi­śe­ṣa­sa­ñjñā­vi­jñā­pa- SAS-PS'55 242,12nā­rtha­mi­da­mu­cya­te — TA-PS-55 4.10 bha­va­na­vā­si­no­'­su­ra­nā­ga­vi­dyu­tsu­pa­rṇā­gni­vā­ta­sta­ni­to­da­dhi­dvī­pa­di­kku­mā­rāḥ || 10 || SAS-PS'55 243,02bha­va­ne­ṣu va­sa­ntī­tye­vaṃ­śī­lā bha­va­na­vā­si­naḥ | ā­di­ni­kā­ya­sye­yaṃ sā­mā­nya­sa­ñjñā | SAS-PS'55 243,03a­su­rā­da­yo vi­śe­ṣa­sa­ñjñā vi­śi­ṣṭa­nā­ma­ka­rmo­da­yā­pā­di­ta­vṛ­tta­yaḥ | sarveṣāṃ de­vā­nā­ma­va­sthi­ta­va­yaḥ- SAS-PS'55 243,04sva­bhā­va­tve­'­pi ve­ṣa­bhū­ṣā­yu­dha­yā­na­vā­ha­na­krī­ḍa­nā­diṃ ku­mā­ra­va­de­ṣā­mā­bhā­sa­ta iti bha­va­na­vā­si­ṣu SAS-PS'55 243,05ku­mā­ra­vya­pa­de­śo rūḍhaḥ | sa pratyekaṃ pa­ri­sa­mā­pya­te a­su­ra­ku­mā­rā i­tye­va­mā­di | kva teṣāṃ bhavanā- SAS-PS'55 243,06nīti cet ? ucyate — ra­tna­pra­bhā­yāḥ paṅkabahu­la­bhā­ge­'­su­ra­ku­mā­rā­ṇāṃ bha­va­nā­ni | kha­ra­pṛ­thi­vī- SAS-PS'55 243,07bhāge u­pa­rya­dha­śca e­kai­ka­yo­ja­na­sa­ha­sraṃ va­rja­yi­tvā śe­ṣa­na­vā­nāṃ ku­mā­rā­ṇā­mā­vā­sāḥ | SAS-PS'55 243,08dvi­tī­ya­ni­kā­ya­sya sā­mā­nya­vi­śe­ṣa­sa­ñjñā­va­dhā­ra­ṇā­rtha­mā­ha — TA-PS-55 4.11 vyantarāḥ ki­nna­ra­ki­mpu­ru­ṣa­ma­ho­ra­ga­ga­ndha­rva­ya­kṣa­rā­kṣa­sa­bhū­ta­pi­śā­cāḥ || 11 || SAS-PS'55 243,10vi­vi­dha­de­śā­nta­rā­ṇi yeṣāṃ ni­vā­sā­ste vyantarā i­tya­nva­rthā sā­mā­nya­sa­ñjñe­ya­ma­ṣṭā- SAS-PS'55 243,11nāmapi vi­ka­lpā­nā­m | teṣāṃ vya­nta­rā­ṇā­ma­ṣṭau vikalpāḥ ki­nna­rā­da­yo ve­di­ta­vyā nā­ma­ka­rmo- SAS-PS'55 243,12da­ya­vi­śe­ṣā­pā­di­tāḥ | kva pu­na­ste­ṣā­mā­vā­sā iti cet ? ucyate — a­smā­jja­mbū­dvī­pā­da- SAS-PS'55 244,01saṃ­khye­yā­ndvī­pa­sa­mu­drā­na­tī­tya u­pa­ri­ṣṭe kha­ra­pṛ­thi­vī­bhā­ge saptānāṃ vya­nta­rā­ṇā­mā­vā­sāḥ | SAS-PS'55 244,02rā­kṣa­sā­nāṃ pa­ṅka­ba­hu­la­bhā­ge | SAS-PS'55 244,03tṛ­tī­ya­sya ni­kā­ya­sya sā­mā­nya­vi­śe­ṣa­saṃ­jñā­sa­ṅkī­rta­nā­rtha­mā­ha — TA-PS-55 4.12 jyotiṣkāḥ sū­ryā­ca­ndra­ma­sau gra­haṃ­na­kṣa­tra­pra­kī­rṇa­ka­tā­ra­kā­śca || 12 || SAS-PS'55 244,05jyo­ti­ssva­bhā­va­tvā­de­ṣāṃ pa­ñcā­nā­ma­pi jyotiṣkā iti sā­mā­nya­saṃ­jñā anvarthā | SAS-PS'55 244,06sū­ryā­da­ya­sta­dvi­śe­ṣa­saṃ­jñā nā­ma­ka­rmo­da­ya­pra­tya­yāḥ | sū­ryā­ca­ndra­ma­sau iti pṛ­tha­ggra­ha­ṇaṃ prādhānya- SAS-PS'55 244,07khyā­pa­nā­rtha­m | kiṃkṛtaṃ punaḥ prā­dhā­nya­m ? pra­bhā­vā­di­kṛ­ta­m | kva pu­na­ste­ṣā­mā­vā­sāḥ ? ityatro- SAS-PS'55 244,08cyate, a­smā­tsa­mā­d bhū­mi­bhā­gā­dū­rdhvaṃ sa­pta­yo­ja­na­śa­tā­ni na­va­tyu­tta­rā­ṇi utpattya sarvajyo- SAS-PS'55 244,09ti­ṣā­ma­dho­bhā­ga­vi­nya­stā­stā­ra­kā­śca­ra­nti | tato da­śa­yo­ja­nā­nyu­tpa­tya sū­ryā­śca­ra­nti | tato'- SAS-PS'55 244,10śī­ti­yo­ja­nā­nyu­tpa­tya ca­ndra­ma­so bhramanti | tataścatvāri yo­ja­nā­nyu­tpa­tya na­kṣa­trā­ṇi | SAS-PS'55 244,11tataścatvāri yo­ja­nā­nyu­tpa­tya budhāḥ | ta­ta­strī­ṇi yo­ja­nā­nyu­tpa­tya śukrāḥ | tatastrīṇi SAS-PS'55 244,12yo­ja­nā­nyu­tpa­tya bṛ­ha­spa­ta­yaḥ | tatastrīṇi yo­ja­nā­nyu­tpa­tyā­ṅgā­ra­kāḥ | ta­ta­strī­ṇi yo­ja­nā­nyu- SAS-PS'55 244,13tpatya śa­nai­śca­rā­śca­ra­nti | sa eṣa jyo­ti­rga­ṇa­go­ca­ro na­bho­'­va­kā­śo da­śā­dhi­ka­yo­ja­na­śa­ta- SAS-PS'55 245,01ba­ha­la­sti­rya­ga­saṃ­khyā­ta­dvī­pa­sa­mu­dra­pra­mā­ṇo gha­no­da­dhi­pa­rya­ntaḥ | uktaṃ ca — SAS-PS'55 245,02ṇau­du­tta­ra­sa­tta­sa­yā da­sa­sī­dī cadugaṃ ti­ya­cau­kkaṃ | SAS-PS'55 245,03tā­rā­ra­vi­sa­si­ri­kkhā bu­ha­bha­gga­va­gu­ru­aṃ­gi­rā­ra­sa­ṇī || SAS-PS'55 245,04jyo­ti­ṣkā­ṇāṃ ga­ti­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.13 me­ru­pra­da­kṣi­ṇā ni­tya­ga­ta­yo nṛloke || 13 || SAS-PS'55 245,06meroḥ pra­da­kṣi­ṇā me­ru­pra­da­kṣi­ṇāḥ | me­ru­pra­da­kṣi­ṇāḥ iti vacanaṃ ga­ti­vi­śe­ṣa­pra­ti- SAS-PS'55 245,07pattyarthaṃ vi­pa­rī­tā gatirmā vi­jñā­yī­ti | ni­tya­ga­ta­yaḥ iti vi­śe­ṣa­ṇa­ma­nu­pa­ra­ta­kri­yā­pra­ti- SAS-PS'55 245,08pā­da­nā­rtha­m | nṛloka grahaṇaṃ vi­ṣa­yā­rtha­m | a­rdha­tṛ­tī­ye­ṣu dvīpeṣu dvayośca sa­mu­dra­yo­rjyo­ti­ṣkā SAS-PS'55 245,09ni­tya­ga­ta­yo nā­nya­tre­ti | jyo­ti­ṣka­vi­mā­nā­nāṃ ga­ti­he­tva­bhā­vā­tta­dvṛ­ttya­bhā­va iti cet ? SAS-PS'55 245,10na; a­si­ddha­tvā­t ga­ti­ra­tā­bhi­yo­gya­de­va­pre­ri­ta­ga­ti­pa­ri­ṇā­mā­tka­rma­vi­pā­ka­sya vai­ci­tryā­t | teṣāṃ SAS-PS'55 245,11hi ga­ti­mu­khe­nai­va karma vi­pa­cya­ta iti | e­kā­da­śa­bhi­ryo­ja­na­śa­tai­re­ka­viṃ­śai­rme­ru­ma­prā­pya jyotiṣkāḥ SAS-PS'55 245,12pra­da­kṣi­ṇā­śca­ra­nti | SAS-PS'55 246,01ga­ti­ma­jjyo­ti­ssa­mba­ndhe­na vya­va­hā­ra­kā­la­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.14 tatkṛtaḥ kā­la­vi­bhā­gaḥ || 14 || SAS-PS'55 246,03tadgrahaṇaṃ ga­ti­ma­jjyo­tiḥ­pra­ti­ni­rde­śā­rtha­m | na ke­va­la­yā gatyā nāpi ke­va­lai­rjyo- SAS-PS'55 246,04tirbhiḥ kālaḥ pa­ri­cchi­dya­te­; a­nu­pa­la­bdhe­ra­pa­ri­va­rta­nā­cca | kālo dvividho vyā­va­hā­ri­ko SAS-PS'55 246,05mukhyaśca | vyā­va­hā­ri­kaḥ kā­la­vi­bhā­ga­sta­tkṛ­taḥ sa­ma­yā­va­li­kā­diḥ kri­yā­vi­śe­ṣa­pa­ri­cchi­nno­'- SAS-PS'55 246,06nya­syā­pa­ri­cchi­nna­sya pa­ri­cche­da­he­tuḥ | mu­khyo­'­nyo va­kṣya­mā­ṇa­la­kṣa­ṇaḥ | SAS-PS'55 247,01i­ta­ra­tra jyo­ti­ṣā­ma­va­sthā­na­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.15 ba­hi­ra­va­sthi­tāḥ || 15 || SAS-PS'55 247,03bahiḥi­tyu­cya­te | kuto bahiḥ ? nṛ­lo­kā­t | ka­tha­ma­va­ga­mya­te ? a­rtha­va­śā­dvi­bha­kti- SAS-PS'55 247,04pa­ri­ṇā­mo bhavati | nanu ca nṛloke ni­tya­ga­tiva­ca­nā­da­nya­trā­va­sthā­naṃ jyo­ti­ṣkā­ṇāṃ siddham | SAS-PS'55 247,05ato ba­hi­ra­va­sthi­tā iti va­ca­na­ma­na­rtha­ka­mi­ti ? tanna; kiṃ kā­ra­ṇa­m ? nṛ­lo­kā­da­nya­tra SAS-PS'55 247,06hi jyo­ti­ṣā­ma­sti­tva­ma­va­sthā­naṃ cā­si­ddha­m | a­ta­sta­du­bha­ya­si­ddhya­rthaṃ ba­hi­ra­va­sthi­tā ityu- SAS-PS'55 247,07cyate | vi­pa­rī­ta­ga­ti­ni­vṛ­ttya­rthaṃ kā­dā­ci­tka­ga­ti­ni­vṛ­ttya­rthaṃ ca sū­tra­mā­ra­bdha­m | SAS-PS'55 247,08tu­rī­ya­sya ni­kā­ya­sya sā­mā­nya­sa­ñjñā­sa­ṅkī­rta­nā­rtha­mā­ha — TA-PS-55 4.16 vai­mā­ni­kāḥ || 16 || SAS-PS'55 248,02vai­mā­ni­kagra­ha­ṇa­ma­dhi­kā­rā­rtha­m | ita uttaraṃ ye vakṣyante teṣāṃ vai­mā­ni­ka­sa­mpra­tya­yo SAS-PS'55 248,03yathā syāditi a­dhi­kā­raḥ kriyate | vi­śe­ṣe­ṇā­tma­sthā­n su­kṛ­ti­no mā­na­ya­ntī­ti vi­mā­nā­ni | SAS-PS'55 248,04vi­mā­ne­ṣu bhavā vai­mā­ni­kāḥ | tāni vi­mā­nā­ni tri­vi­dhā­ni — i­ndra­ka­śre­ṇī­pu­ṣpa­pra­kī­rṇa­ka­bhe­de­na | SAS-PS'55 248,05tatra i­ndra­ka­vi­mā­nā­ni i­ndra­va­nma­dhye'­va­sthi­tā­ni | taṣāṃ ca­ta­sṛ­ṣu dikṣu ā­kā­śa­pra­de­śa­śre­ṇi- SAS-PS'55 248,06va­da­va­sthā­nā­t śre­ṇi­vi­mā­nā­ni | vidikṣu pra­kī­rṇa­pu­ṣpa­va­da­va­sthā­nā­tpu­ṣpa­pra­kī­rṇa­kā­ni | SAS-PS'55 248,07teṣāṃ vai­mā­ni­kā­nāṃ bhe­dā­va­bo­dha­nā­rtha­mā­ha — TA-PS-55 4.17 ka­lpo­pa­pa­nnāḥ ka­lpā­tī­tā­śca || 17 || SAS-PS'55 248,09ka­lpe­ṣū­pa­pa­nnāḥ ka­lpo­pa­pa­nnāḥ ka­lpā­na­tī­tāḥ ka­lpā­tī­tā­śce­ti dvividhā vai­mā­ni­kāḥ | SAS-PS'55 248,10te­ṣā­ma­va­sthā­na­vi­śe­ṣa­ni­rjñā­nā­rtha­mā­ha — TA-PS-55 4.18 u­pa­ryu­pa­ri || 18 || SAS-PS'55 248,12ki­ma­rtha­mi­da­mu­cya­te ? ti­rya­ga­va­sthi­ti­pra­ti­ṣe­dhā­rtha­mu­cya­te | na jyo­ti­ṣka­va­tti­rya­ga­va- SAS-PS'55 248,13sthitāḥ | na vya­nta­ra­va­da­sa­mā­va­sthi­ta­yaḥ | u­pa­ryu­pa­ri i­tyu­cya­nte ? ke te ? kalpāḥ | SAS-PS'55 249,01ya­dye­vaṃ­, kiyatsu ka­lpa­vi­mā­ne­ṣu te devā bha­va­ntī­tya­ta āha — TA-PS-55 4.19 sau­dha­rmai­śā­na­sā­na­tku­mā­ra­mā­he­ndra­bra­hma­bra­hmo­tta­ra­lā­nta­va­kā­pi­ṣṭha- TA-PS-55 4.19 śu­kra­ma­hā­śu­kra­śa­tā­ra­sa­ha­srā­re­ṣvā­na­ta­prā­ṇa­ta­yo­rā­ra­ṇā­cyu­ta­yo­r navasu TA-PS-55 4.19 grai­ve­ya­ke­ṣu vi­ja­ya­vai­ja­ya­nta­ja­ya­ntā­pa­rā­ji­te­ṣu sa­rvā­rtha­si­ddhau ca || 19 || SAS-PS'55 249,05ka­tha­me­ṣāṃ sau­dha­rmā­di­śa­bdā­nāṃ ka­lpā­bhi­dhā­na­m ? cā­tu­ra­rthi­ke­nā­ṇā sva­bhā­va­to vā kalpa- SAS-PS'55 249,06syā­bhi­dhā­naṃ bhavati | atha ka­tha­mi­ndrā­bhi­dhā­na­m ? sva­bhā­va­taḥ sā­ha­ca­ryā­dvā | ta­tka­tha­mi­ti SAS-PS'55 249,07cet ? ucyate — sudharmā nāma sabhā, sā­'­smi­nna­stī­ti saudharmaḥ kalpaḥ | ta­da­smi­nna­stī­tiSAS-PS'55 249,08aṇ | ta­tka­lpa­sā­ha­ca­ryā­di­ndro­'­pi saudharmaḥ | īśāno nāma indraḥ sva­bhā­va­taḥ | ī­śā­na­sya SAS-PS'55 249,09nivāsaḥ kalpa aiśānaḥ | tasya nivāsaḥ ityaṇ | ta­tsā­ha­ca­ryā­di­ndro­'­ppai­śā­naḥ | sa­na­tku­mā­ro SAS-PS'55 249,10nāma indraḥ sva­bhā­va­taḥ | tasya nivāsaḥ ityaṇ | sā­na­tku­mā­raḥ kalpaḥ | ta­tsā­ha­ca­ryā­di- SAS-PS'55 250,01ndro'pi sā­na­tku­mā­raḥ | mahendro nāmendraḥ sva­bhā­va­taḥ | tasya nivāsaḥ kalpo māhendraḥ | tatsāha- SAS-PS'55 250,02ca­ryā­di­ndro­'­pi māhendraḥ | e­va­mu­tta­ra­trā­pi yojyam | ā­ga­mā­pe­kṣa­yā vyavasthā bha­va­tī­ti SAS-PS'55 250,03u­pa­ryu­pa­ri i­tya­ne­na dva­yo­rdva­yo­ra­bhi­sa­mba­ndho ve­di­ta­vyaḥ | prathamau sau­dha­rmai­śā­na­ka­lpau­, ta­yo­ru­pa­ri SAS-PS'55 250,04sā­na­tku­mā­ra­mā­he­ndrau­, ta­yo­ru­pa­ri bra­hma­lo­ka­bra­hmo­tta­rau­, ta­yo­ru­pa­ri lā­nta­va­kā­pi­ṣṭhau­, ta­yo­ru­pa­ri SAS-PS'55 250,05śu­kra­ma­hā­śu­krau­, ta­yo­ru­pa­ri śa­tā­ra­sa­ha­srā­rau­, ta­yo­ru­pa­ri ā­na­ta­prā­ṇa­tau­, ta­yo­ru­pa­ri āraṇā- SAS-PS'55 250,06cyutau | adha upari ca pra­tye­ka­mi­ndra­sa­mba­ndho ve­di­ta­vyaḥ | madhye tu pra­ti­dva­yam | sau­dha­rmai­śā­na- SAS-PS'55 250,07sā­na­tku­mā­ra­mā­he­ndrā­ṇāṃ caturṇāṃ catvāra indrāḥ | bra­hma­lo­ka­bra­hmo­tta­ra­yo­re­ko brahmā nāma | SAS-PS'55 250,08lā­nta­va­kā­pi­ṣṭha­yo­re­ko lā­nta­vā­khyaḥ | śu­kra­ma­hā­śu­kra­yo­re­kaḥ śu­kra­sa­ñjñaḥ | śa­tā­ra­sa­ha­srā­ra­yo- SAS-PS'55 250,09rekaḥ śa­tā­ra­nā­mā | ā­na­ta­prā­ṇa­tā­ra­ṇā­cyu­tā­nāṃ caturṇṇāṃ catvāraḥ | evaṃ ka­lpa­vā­si­nāṃ dvādaśa SAS-PS'55 250,10indrā bhavanti | SAS-PS'55 250,11ja­mbū­dvī­pe ma­hā­ma­nda­ro yo­ja­na­sa­ha­srā­va­gā­ho na­va­na­va­ti­yo­ja­na­sa­ha­sro­cchrā­yaḥ | tasyā- SAS-PS'55 250,12dha­stā­da­dho­lo­kaḥ | bā­ha­lye­na ta­tpra­mā­ṇasti­rya­kpra­sṛ­ta­sti­rya­glo­kaḥ | ta­syo­pa­ri­ṣṭā­dū­rdhva- SAS-PS'55 251,01lokaḥ | me­ru­cū­li­kā ca­tvā­riṃ­śa­dyo­ja­no­cchrā­yā | tasyā upari ke­śā­nta­ra­mā­tre vya­va­sthi­ta- SAS-PS'55 251,02mṛ­ju­vi­mā­na­mi­ndra­kaṃ sau­dha­rma­sya | sa­rva­ma­nya­llo­kā­nu­yo­gā­dve­di­ta­vya­m | navasu grai­ve­ya­ke­ṣuSAS-PS'55 251,03iti na­va­śa­bda­sya pṛ­tha­gva­ca­naṃ ki­ma­rtha­m ? a­nyā­nya­pi na­va­vi­mā­nā­ni a­nu­di­śa­sa­ñjña­kā­ni SAS-PS'55 251,04santīti jñā­pa­nā­rtha­m | te­nā­nu­di­śā­nāṃ grahaṇaṃ ve­di­ta­vya­m | SAS-PS'55 251,05e­ṣā­ma­dhi­kṛ­tā­nāṃ vai­mā­ni­kā­nāṃ pa­ra­spa­ra­to vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.20 sthi­ti­pra­bhā­va­su­kha­dyu­ti­le­śyā­vi­śu­ddhī­ndri­yā­va­dhi­vi­ṣa­ya­to­'­dhi­kāḥ || 20 || SAS-PS'55 251,07svo­pā­tta­syā­yu­ṣa u­da­yā­tta­smi­nbha­ve śa­rī­re­ṇa sa­hā­va­sthānaṃ sthitiḥ | śā­pā­nu­gra­ha- SAS-PS'55 251,08śaktiḥ prabhāvaḥ | su­kha­mi­ndri­yā­rthā­nu­bha­vaḥ | śa­rī­ra­va­sa­nā­bha­ra­ṇā­di­dī­ptiḥ dyutiḥ | leśyā SAS-PS'55 251,09uktā | leśyāyā vi­śu­ddhi­rle­śyā­vi­śu­ddhiḥ | i­ndri­yā­ṇā­ma­va­dhe­śca viṣaya i­ndri­yā­va­dhi­vi­ṣa­yaḥ | SAS-PS'55 251,10tebhya­stai­rvā­'­dhi­kā iti tasiḥ | u­pa­ryu­pa­ri pra­ti­ka­lpaṃ pra­ti­pra­stā­raṃ ca vai­mā­ni­kāḥ sthityādi- SAS-PS'55 252,01bhi­ra­dhi­kā ityarthaḥ | SAS-PS'55 252,02yathā sthi­tyā­di­bhi­ru­pa­ryu­pa­rya­dhi­kā evaṃ ga­tyā­di­bhi­ra­pī­tya­ti­pra­sa­ṅge ta­nni­vṛ­ttya­rtha- SAS-PS'55 252,03māha — TA-PS-55 4.21 ga­ti­śa­rī­ra­pa­ri­gra­hā­bhi­mā­na­to hīnāḥ || 21 || SAS-PS'55 252,05de­śā­dde­śā­nta­ra­prā­pti­he­tu­rga­tiḥ śarīraṃ vai­kri­yi­ka­mu­kta­m | lo­bha­ka­ṣā­yo­da­yā­dvi­ṣa- SAS-PS'55 252,06yeṣu saṅgaḥ pa­ri­gra­haḥ | mā­na­ka­ṣā­yā­du­tpa­nno­'­ha­ṅkā­ro­'­bhi­mā­naḥ | e­tai­rga­tyā­di­bhi­ru­pa­ryu­pa­ri hīnāḥ | SAS-PS'55 252,07de­śā­nta­ra­vi­ṣa­ya­krī­ḍā­ra­ti­pra­ka­rṣā­bhā­vā­du­pa­ryu­pa­ri ga­ti­hī­nāḥ | śarīraṃ sau­dha­rmai­śā­na­yo­rde­vā­nāṃ SAS-PS'55 252,08sa­ptā­ra­tni­pra­mā­ṇa­m | sā­na­tku­mā­ra­mā­he­ndra­yoḥ ṣa­ḍa­ra­tni­pra­mā­ṇa­m | bra­hma­lo­ka­bra­hmo­tta­ra­lā­nta­va- SAS-PS'55 252,09kā­pi­ṣṭhe­ṣu pa­ñcā­ra­tni­pra­mā­ṇa­m | śu­kra­ma­hā­śu­kra­śa­tā­ra­sa­ha­srā­re­ṣu ca­tu­ra­ra­tni­pra­mā­ṇa­m | ānata- SAS-PS'55 252,10prā­ṇa­ta­yo­ra­rddha­ca­tu­rthā­ra­tni­pra­mā­ṇa­m | ā­ra­ṇā­cyu­ta­yo­strya­ra­tni­pra­mā­ṇa­m | a­dho­grai­ve­ya­ke­ṣu arddha- SAS-PS'55 252,11tṛ­tī­yā­ra­tni­pra­mā­ṇa­m | ma­dhya­grai­ve­ya­ke­ṣva­ra­tni­dva­ya­pra­mā­ṇa­m | u­pa­ri­ma­grai­ve­ya­ke­ṣu a­nu­di­śa­vi- SAS-PS'55 252,12mā­na­ke­ṣu ca a­dhya­rddhā­ra­tnipra­mā­ṇa­m | a­nu­tta­re­ṣva­ra­tni­pra­mā­ṇa­m | pa­ri­gra­ha­śca vi­mā­na­pa­ri- SAS-PS'55 252,13ccha­dā­di­ru­pa­ryu­pa­ri hīnaḥ | a­bhi­mā­na­śco­pa­ryu­pa­ri ta­nu­ka­ṣā­ya­tvā­ddhī­naḥ | SAS-PS'55 253,01pu­ra­stā­ttri­ṣu ni­kā­ye­ṣu devānāṃ le­śyā­vi­dhi­ru­ktaḥ | idānīṃ vai­mā­ni­ke­ṣu le­śyā­vi­dhi- SAS-PS'55 253,02pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.22 pī­ta­pa­dma­śu­kla­le­śyā dvi­tri­śe­ṣe­ṣu || 22 || SAS-PS'55 253,04pītā ca padmā ca śuklā ca tāḥ pī­ta­pa­dma­śu­klāḥ | pī­ta­pa­dma­śu­klā leśyā SAS-PS'55 253,05yeṣāṃ te pī­ta­pa­dma­śu­kla­le­śyāḥ | kathaṃ hra­sva­tva­m ? au­tta­ra­pa­di­kam | yathā — SAS-PS'55 253,06drutāyāṃ ta­pa­ra­ka­ra­ṇe ma­dhya­ma­vi­la­mbi­ta­yo­ru­pa­saṃ­khyā­nam iti | athavā pītaśca SAS-PS'55 253,07padmaśca śuklaśca pī­ta­pa­dma­śu­klā va­rṇa­va­nto­'­rthāḥ | te­ṣā­mi­va leśyā yeṣāṃ te pī­ta­pa­dma- SAS-PS'55 253,08śu­kla­le­śyāḥ | tatra kasya kā leśyā iti ? a­tro­cya­te — sau­dha­rmai­śā­na­yoḥ pī­ta­le­śyāḥ | SAS-PS'55 253,09sā­na­tku­mā­ra­mā­he­ndra­yoḥ pī­ta­pa­dma­le­śyāḥ | bra­hma­lo­ka­bra­hmo­tta­ra­lā­nta­va­kā­pi­ṣṭhe­ṣu pa­dma­le­śyāḥ | SAS-PS'55 254,01śu­kra­ma­hā­śu­kra­śa­tā­ra­sa­ha­srā­re­ṣu pa­dma­śu­kla­le­śyāḥ | ā­na­tā­di­ṣu śu­kla­le­śyāḥ | ta­trā­pya­nu­di­śā­nu- SAS-PS'55 254,02ttareṣu pa­ra­ma­śu­kla­le­śyāḥ | sū­tre­'­na­bhi­hi­taṃ kathaṃ mi­śra­gra­ha­ṇa­m ? sā­ha­ca­ryā­llo­ka­va­t | tadyathā — SAS-PS'55 254,03chatriṇo gacchanti iti a­ccha­tri­ṣu cha­tri­vya­va­hā­raḥ | e­va­mi­hā­pi mi­śra­yo­ra­nya­ta­ra­gra­ha­ṇaṃ SAS-PS'55 254,04bhavati | a­ya­ma­rthaḥ sūtrataḥ kathaṃ gamyate iti cet ? ucyate — e­va­ma­bhi­sa­mba­ndhaḥ kri­ya­te­, SAS-PS'55 254,05dvayoḥ ka­lpa­yu­ga­la­yoḥ pī­ta­le­śyā­; sā­na­tku­mā­ra­mā­he­ndra­yoḥ pa­dma­le­śyā­yā a­vi­va­kṣā­taḥ | brahma- SAS-PS'55 254,06lo­kā­di­ṣu triṣu ka­lpa­yu­ga­le­ṣu pa­dma­le­śyā­; śu­kra­ma­hā­śu­kra­yoḥ śu­kla­le­śyā­yā a­vi­va­kṣā­taḥ | SAS-PS'55 254,07śeṣeṣu śa­tā­rā­di­ṣu śu­kla­le­śyā­; pa­dma­le­śyā­yā a­vi­va­kṣā­taḥ | iti nāsti doṣaḥ | SAS-PS'55 254,08āha ka­lpo­pa­pa­nnā ityuktaṃ tatredaṃ na jñāyate ke kalpā i­tya­tro­cya­te — TA-PS-55 4.23 prā­ggrai­ve­ya­ke­bhyaḥ kalpāḥ || 23 || SAS-PS'55 254,10idaṃ na jñāyate ita ārabhya kalpā bha­va­ntī­ti sau­dha­rmā­di­gra­ha­ṇa­ma­nu­va­rta­te | tenāya- SAS-PS'55 254,11martho labhyate — sau­dha­rmā­da­yaḥ prā­ggrai­ve­ya­ke­bhyaḥ kalpā iti | pā­ri­śe­ṣyā­di­ta­re ka­lpā­tī­tā iti | SAS-PS'55 254,12lau­kā­nti­kā devā vai­mā­ni­kāḥ santaḥ kva gṛhyante ? ka­lpo­pa­pa­nne­ṣu | ka­tha­mi­ti SAS-PS'55 254,13ce­du­cya­te — TA-PS-55 4.24 bra­hma­lo­kā­la­yā lau­kā­nti­kāḥ || 24 || SAS-PS'55 255,02etya tasmin līyanta iti ālaya āvāsaḥ | bra­hma­lo­ka ālayo yeṣāṃ te brahma- SAS-PS'55 255,03lo­kā­la­yā lau­kā­nti­kā devā ve­di­ta­vyāḥ | yadyevaṃ sarveṣāṃ bra­hma­lo­kā­la­yā­nāṃ devānāṃ laukānti- SAS-PS'55 255,04katvaṃ pra­sa­kta­m ? a­nva­rtha­sa­ñjñā­gra­ha­ṇā­da­do­ṣaḥ | bra­hma­lo­ko lokaḥ tasyānto lokāntaḥ tasmi- SAS-PS'55 255,05nbhavā lau­kā­nti­kā iti na sarveṣāṃ gra­ha­ṇa­m | teṣāṃ hi vi­mā­nā­ni bra­hma­lo­ka­syā­nte­ṣu sthi- SAS-PS'55 255,06tāni | athavā ja­nma­ja­rā­ma­ra­ṇā­kī­rṇo lokaḥ saṃ­sā­raḥ­, tasyānto lokāntaḥ | lokānte bhavā SAS-PS'55 255,07lau­kā­nti­kāḥ | te sarve pa­rī­ta­saṃ­sā­rāḥ ta­ta­ścyu­tā ekaṃ ga­rbhā­vā­saṃ prāpya pa­ri­ni­rvā­sya­ntī­ti | SAS-PS'55 255,08teṣāṃ sā­mā­nye­no­pa­di­ṣṭā­nāṃ bhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 4.25 sā­ra­sva­tā­di­tya­va­hnya­ru­ṇa­ga­rda­to­ya­tu­ṣi­tā­vyā­bā­dhā­ri­ṣṭā­śca || 25 || SAS-PS'55 255,10kva ime sā­ra­sva­tā­da­yaḥ ? a­ṣṭā­sva­pi pū­rvo­tta­rā­di­ṣu dikṣu ya­thā­kra­ma­me­te sā­ra­sva­tā- SAS-PS'55 255,11dayo de­va­ga­ṇā ve­di­ta­vyāḥ | tadyathā — pū­rvo­tta­ra­ko­ṇe sā­ra­sva­ta­vi­mā­na­m­, pūrvasyāṃ diśi āditya- SAS-PS'55 255,12vi­mā­na­m­, pū­rva­da­kṣi­ṇa­syāṃ diśi va­hni­vi­mā­na­m­, da­kṣi­ṇa­syāṃ diśi a­ru­ṇa­vi­mā­na­m­, da­kṣi­ṇā­pa­ra- SAS-PS'55 256,01koṇe ga­rda­to­ya­vi­mā­na­m­, a­pa­ra­syāṃ diśi tu­ṣi­ta­vi­mā­na­m­, u­tta­rā­pa­ra­syāṃ diśi a­vyā­bā­dha- SAS-PS'55 256,02vi­mā­na­m­, u­tta­ra­syāṃ diśi a­ri­ṣṭa­vi­mā­na­m | caśa­bda­sa­mu­cci­tā­ste­ṣā­ma­nta­re­ṣu dvau deva- SAS-PS'55 256,03gaṇau | tadyathā — sā­ra­sva­tā­di­tyā­nta­re a­gnyā­bha­sū­ryā­bhāḥ | ā­di­tya­sya ca va­hne­ścā­nta­re SAS-PS'55 256,04ca­ndrā­bha­sa­tyā­bhāḥ | va­hnya­ru­ṇā­nta­rā­le śre­ya­ska­ra­kṣe­ma­ṅka­rāḥ | a­ru­ṇa­ga­rda­to­yā­nta­rā­le vṛ­ṣa­bhe­ṣṭa- SAS-PS'55 256,05kā­ma­cā­rāḥ | ga­rda­to­ya­tu­ṣi­ta­ma­dhye ni­rmā­ṇa­ra­jo­di­ga­nta­ra­kṣi­tāḥ | tu­ṣi­tā­vyā­bā­dha­ma­dhye ātma- SAS-PS'55 256,06ra­kṣi­ta­sa­rva­ra­kṣi­tāḥ | a­vyā­bā­dhā­ri­ṣṭā­nta­rā­le ma­ru­dva­sa­vaḥ | a­ri­ṣṭa­sā­ra­sva­tā­nta­rā­le aśva- SAS-PS'55 256,07viśvāḥ | sarve ete sva­ta­ntrāḥ­; hī­nā­dhi­ka­tvā­bhā­vā­t­, vi­ṣa­ya­ra­ti­vi­ra­hā­dde­va­rṣa­yaḥ­, i­ta­re­ṣāṃ SAS-PS'55 256,08de­vā­nā­ma­rca­nī­yāḥ­, ca­tu­rda­śa­pū­rva­dha­rāḥ­, tī­rtha­ka­ra­ni­ṣkra­ma­ṇa­pra­ti­bo­dha­na­pa­rā ve­di­ta­vyāḥ | SAS-PS'55 256,09āha, uktā lau­kā­nti­kā­sta­ta­ścyu­tā ekaṃ ga­rbha­vā­sa­ma­vā­pya ni­rvā­sya­ntī­tyu­ktāḥ | SAS-PS'55 256,10ki­me­va­ma­nye­ṣva­pi ni­rvā­ṇa­prā­pti­kā­la­vi­bhā­go vidyate ? ityata āha — TA-PS-55 4.26 vi­ja­yā­di­ṣu dvi­ca­ra­māḥ || 26 || SAS-PS'55 256,12ādiśabdaḥ pra­kā­rā­rthe va­rta­te­, tena vi­ja­ya­vai­ja­ya­nta­ja­ya­ntā­pa­rā­ji­tā­nu­di­śa­vi­mā- SAS-PS'55 256,13nā­nā­mi­ṣṭā­nāṃ grahaṇaṃ siddhaṃ bhavati | kaḥ pu­na­ra­tra prakāraḥ ? a­ha­mi­ndra­tve sati sa­mya­gdṛ­ṣṭyu- SAS-PS'55 257,01papādaḥ | sa­rvā­rtha­si­ddhi­pra­sa­ṅga iti cet ? na; teṣāṃ pa­ra­mo­tkṛ­ṣṭa­tvā­t­, a­nva­rtha­sa­ñjñā­ta eka- SAS-PS'55 257,02ca­ra­ma­tva­si­ddheḥ | ca­ra­ma­tvaṃ dehasya ma­nu­ṣya­bha­vā­pe­kṣa­yā | dvau caramau dehau yeṣāṃ te dvi­ca­ra­māḥ | SAS-PS'55 257,03vi­ja­yā­di­bhya­ścyu­tā a­pra­ti­pa­ti­ta­sa­mya­ktvā ma­nu­ṣye­ṣū­tpa­dya saṃ­ya­ma­mā­rā­dhya pu­na­rvi­ja­yā­di­ṣū- SAS-PS'55 257,04tpadya ta­ta­ścyu­tāḥ pu­na­rma­nu­ṣya­bha­va­ma­vā­pya si­ddhya­ntī­ti dvi­ca­ra­ma­de­ha­tva­m | SAS-PS'55 257,05āha, jī­va­syau­da­yi­ke­ṣu bhāveṣu ti­rya­gyo­ni­ga­ti­rau­da­yi­kī­tyu­ktaṃ­, punaśca sthitau SAS-PS'55 257,06ti­rya­gyo­ni­jā­nāṃ ca iti | tatra na jñāyate ke ti­rya­gyo­na­yaḥ ? i­tya­tro­cya­te — TA-PS-55 4.27 au­pa­pā­di­ka­ma­nu­ṣye­bhyaḥ śe­ṣā­sti­rya­gyo­na­yaḥ || 27 || SAS-PS'55 257,08au­pa­pā­di­kā uktā de­va­nā­ra­kāḥ | ma­nu­ṣyā­śca nirdiṣṭāḥ prā­ṅmā­nu­ṣo­tta­rā­nma- SAS-PS'55 257,09nuṣyāḥ iti | e­bhyo­'­nye saṃ­sā­ri­ṇo jīvāḥ śeṣāste ti­rya­gyo­na­yo ve­di­ta­vyāḥ | teṣāṃ tiraścāṃ SAS-PS'55 258,01de­vā­dī­nā­mi­va kṣe­tra­vi­bhā­gaḥ pu­na­rni­rde­ṣṭa­vyaḥ ? sa­rva­lo­ka­vyā­pi­tvā­tte­ṣāṃ kṣe­tra­vi­bhā­go novataḥ | SAS-PS'55 258,02āha, sthi­ti­ru­ktā nā­ra­kā­ṇāṃ ma­nu­ṣyā­ṇāṃ tiraścāṃ ca | devānāṃ noktā | tasyāṃ SAS-PS'55 258,03va­kta­vyā­yā­mā­dā­vu­ddi­ṣṭā­nāṃ bha­va­na­vā­si­nāṃ sthi­ti­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.28 sthi­ti­ra­su­ra­nā­ga­su­pa­rṇa­dvī­pa­śe­ṣā­ṇāṃ sā­ga­ro­pa­ma­tri­pa­lyo­pa­mā­rddha­hī­na­mi­tā || 28 || SAS-PS'55 258,05a­su­rā­dī­nāṃ sā­ga­ro­pa­mā­di­bhi­rya­thā­kra­ma­ma­trā­bhi­sa­mba­ndho ve­di­ta­vyaḥ | iyaṃ sthiti- SAS-PS'55 258,06rutkṛṣṭā | ja­gha­nyā­'­pyu­tta­ra­tra vakṣyate | tadyathā a­su­rā­ṇāṃ sā­ga­ro­pa­mā sthitiḥ | nāgānāṃ SAS-PS'55 258,07tri­pa­lyo­pa­mā­ni sthitiḥ | su­pa­rṇā­nā­ma­rddha­tṛ­tī­yā­ni | dvīpānāṃ dve | śeṣāṇāṃ ṣa­ṇṇā­ma­dhya­rddha- SAS-PS'55 258,08pa­lyo­pa­ma­m | SAS-PS'55 258,09ā­dya­de­va­ni­kā­ya­sthi­tya­bhi­dhā­nā­da­na­nta­raṃ vya­nta­ra­jyo­ti­ṣka­sthi­ti­va­ca­ne kra­ma­prā­pte SAS-PS'55 258,10sati ta­du­lla­ṅghya vai­mā­ni­kā­nāṃ sthi­ti­ru­cya­te | kutaḥ ? ta­yo­ru­tta­ra­tra la­ghu­no­pā­ye­na sthiti- SAS-PS'55 258,11va­ca­nā­t | teṣu cā­dā­vu­ddi­ṣṭa­yoḥ kalpayoḥ sthi­ti­vi­dhā­nā­rtha­mā­ha — TA-PS-55 4.29 sau­dha­rmai­śā­na­yoḥ sā­ga­ro­pa­me adhike || 29 || SAS-PS'55 259,01sā­ga­ro­pa­me iti dvi­va­ca­na­ni­rde­śā­d dvi­tva­ga­tiḥ | adhike i­tya­ya­ma­dhi­kā­raḥ | ā SAS-PS'55 259,02kutaḥ ? ā sa­ha­srā­rā­t | idaṃ tu kuto jñāyate ? u­tta­ra­tra tuśa­bda­gra­ha­ṇā­t | tena sau­dha­rmai­śā­na- SAS-PS'55 259,03yo­rde­vā­nāṃ dve sā­ga­ro­pa­me sā­ti­re­ke pra­tye­ta­vye | SAS-PS'55 259,04u­tta­ra­yoḥ sthi­ti­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.30 sā­na­tku­mā­ra­mā­he­ndra­yoḥ sapta || 30 || SAS-PS'55 259,06anayoḥ ka­lpa­yo­rde­vā­nāṃ sa­pta­sā­ga­ro­pa­mā­ṇi sā­dhi­kā­ni utkṛṣṭā sthitiḥ | SAS-PS'55 259,07bra­hma­lo­kā­di­ṣva­cyu­tā­va­sā­ne­ṣu sthi­ti­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.31 tri­sa­pta­na­vai­kā­da­śa­tra­yo­da­śa­pa­ñca­da­śa­bhi­ra­dhi­kā­ni tu || 31 || SAS-PS'55 259,09saptagrahaṇaṃ pra­kṛ­ta­m | tasyeha tryā­di­bhi­rni­rdi­ṣṭai­ra­bhi­sa­mba­ndho ve­di­ta­vyaḥ | sapta SAS-PS'55 259,10tri­bhi­ra­dhi­kā­ni­, sapta sa­pta­bhi­ra­dhi­kā­nī­tyā­diḥ | dva­yo­rdva­yo­ra­bhi­sa­mba­ndho ve­di­ta­vyaḥ | tuSAS-PS'55 259,11śabdo vi­śe­ṣa­ṇā­rthaḥ | kiṃ vi­śi­na­ṣṭi ? adhika śa­bdo­'­nu­va­rta­mā­na­śca­tu­rbhi­rabhi­sa­mba­dhya­te SAS-PS'55 260,01no­tta­rā­bhyā­mi­tya­ya­ma­rtho vi­śi­ṣya­te | te­nā­ya­ma­rtho bhavati — bra­hma­lo­ka­bra­hmo­tta­ra­yo­rda­śa­sā­ga- SAS-PS'55 260,02ro­pa­mā­ṇi sā­dhi­kā­ni | lā­nta­va­kā­pi­ṣṭha­yo­śca­tu­rda­śa­sā­ga­ro­pa­mā­ṇi sā­dhi­kā­ni | śu­kra­ma­hā- SAS-PS'55 260,03śukrayoḥ ṣo­ḍa­śa­sā­ga­ro­pa­mā­ṇi sā­dhi­kā­ni | śa­tā­ra­sa­ha­srā­ra­yo­ra­ṣṭā­da­śa­sā­ga­ro­pa­mā­ṇi sādhi- SAS-PS'55 260,04kāni | ā­na­ta­prā­ṇa­ta­yo­rviṃ­śa­ti­sā­ga­ro­pa­mā­ṇi | ā­ra­ṇā­cyu­ta­yo­rdvā­rviṃ­śa­ti­sā­ga­ro­pa­mā­ṇi | SAS-PS'55 260,05tata ūrdhvaṃ sthi­ti­vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 4.32 ā­ra­ṇā­cyu­tā­dū­rdhva­me­kai­ke­na navasu grai­ve­ya­ke­ṣu vi­ja­yā­di­ṣu sa­rvā­rtha­si­ddhau ca || 32 || SAS-PS'55 260,07adhika gra­ha­ṇa­ma­nu­va­rta­te | te­ne­hā­bhi­sa­mba­ndho ve­di­ta­vyaḥ | e­kai­ke­nā­dhi­kā­nī­ti | SAS-PS'55 260,08navagrahaṇaṃ ki­ma­rtha­m ? pra­tye­ka­me­kai­ka­ma­dhi­ka­mi­ti jñā­pa­nā­rtha­m | i­ta­ra­thā hi grai­ve­ya­ke­ṣve­ka- SAS-PS'55 260,09me­vā­dhi­kaṃ syāt | vi­ja­yā­di­ṣvi­ti ādiśabdasya pra­kā­rā­rtha­tvā­da­nu­di­śā­nā­ma­pi gra­ha­ṇa­m | SAS-PS'55 260,10sa­rvā­rtha­si­ddhe­stu pṛ­tha­ggra­ha­ṇaṃ ja­gha­nyā­bhā­va­pra­ti­pā­da­nā­rtha­m | te­nā­ya­ma­rthaḥ­, a­dho­grai­ve­ya­ke­ṣu prathame SAS-PS'55 260,11tra­yo­viṃ­śa­tiḥ­, dvitīye ca­tu­rviṃ­śa­tiḥ­, tṛtīye pa­ñca­viṃ­śa­tiḥ | ma­dhya­ma­grai­ve­ye­ke­ṣu prathame ṣaḍviṃ- SAS-PS'55 261,01śatiḥ dvitīye sa­pta­viṃ­śa­tiḥ tṛ­tī­ye­'­ṣṭā­viṃ­śa­tiḥ | u­pa­ri­ma­grai­ve­ya­ke­ṣu prathame e­ko­na­triṃ­śa­d SAS-PS'55 261,02dvitīye triṃśat tṛtīye e­ka­triṃ­śa­t | a­nu­di­śa­vi­mā­ne­ṣu dvā­triṃ­śa­t | vi­ja­yā­di­ṣu trayastriṃ- SAS-PS'55 261,03śa­tsā­ga­ro­pa­mā­ṇyu­tkṛ­ṣṭā sthitiḥ | sa­va­rthi­si­ddhau tra­ya­striṃ­śa­de­ve­ti | SAS-PS'55 261,04ni­rdi­ṣṭo­tkṛ­ṣṭa­sthi­ti­ke­ṣu deveṣu ja­gha­nya­sthi­ti­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.33 aparā pa­lyo­pa­ma­ma­dhi­ka­m || 33 || SAS-PS'55 261,06pa­lyo­pa­maṃ vyā­khyā­ta­m | aparā jaghanyā sthitiḥ | pa­lyo­pa­maṃ sā­dhi­ka­m | keṣām ? SAS-PS'55 261,07sau­dha­rmai­śā­nī­yā­nā­m | kathaṃ gamyate ? parataḥ tarataḥ i­tyu­tta­ra­tra va­kṣya­mā­ṇa­tvā­t | SAS-PS'55 261,08tata ūrdhvaṃ ja­gha­nya­sthi­ti­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 4.34 parataḥ parataḥ pū­rvā­pū­rvā­'­na­nta­rā || 34 || SAS-PS'55 261,10pa­ra­smi­nde­śe parataḥ | vīpsāyāṃ dvitvam | pūrvaśa­bda­syā­pi | adhikagra­ha­ṇa­ma­nu- SAS-PS'55 262,01vartate | te­nai­va­ma­bhi­sa­mba­ndhaḥ kriyate — sau­dha­rmai­śā­na­yo­rdve sā­ga­ro­pa­me sādhike ukte, te sādhike SAS-PS'55 262,02sā­na­tku­mā­ra­mā­he­ndra­yo­rja­gha­nyā sthitiḥ | sā­na­tku­mā­ra­mā­he­ndra­yoḥ parā sthitiḥ sa­pta­sā­ga­ro­pa- SAS-PS'55 262,03māṇi sā­dhi­kā­ni­, tāni sā­dhi­kā­ni bra­hma­bra­hmo­tta­ra­yo­rja­gha­nyā sthi­ti­ri­tyā­di | SAS-PS'55 262,04nā­ra­kā­ṇā­mu­tkṛ­ṣṭā sthi­ti­ru­ktā | jaghanyāṃ sū­tre­'­nu­pā­ttā­ma­pra­kṛ­tā­ma­pi la­ghu­no­pā- SAS-PS'55 262,05yena pra­ti­pā­da­yi­tu­mi­ccha­nnā­ha — TA-PS-55 4.35 nā­ra­kā­ṇāṃ ca dvi­tī­yā­di­ṣu || 35 || SAS-PS'55 262,07caśabdaḥ kimarthaḥ ? pra­kṛ­ta­sa­mu­cca­yā­rthaḥ | kiṃ ca pra­kṛ­ta­m ? parataḥ parataḥ pū­rvā­pū­rvā­'- SAS-PS'55 262,08nantarā aparā sthi­ti­ri­ti | te­nā­ya­ma­rtho labhyate — ra­tna­pra­bhā­yāṃ nā­ra­kā­ṇāṃ parā sthi­ti­re­kaṃ SAS-PS'55 262,09sā­ga­ro­pa­ma­m | sā śa­rka­rā­pra­bhā­yāṃ jaghanyā | śa­rka­rā­pra­bhā­yā­mu­tkṛ­ṣṭā sthi­ti­strī­ṇi sā­ga­ro­pa- SAS-PS'55 262,10māṇi | sā vā­lu­kā­pra­bhā­yāṃ ja­gha­nye­tyā­di | SAS-PS'55 262,11evaṃ dvi­tī­yā­di­ṣu jaghanyā sthi­ti­ru­ktā | pra­tha­mā­yāṃ kā ja­gha­nye­ti ta­tpra­da­rśa­nā­rtha­mā­ha — TA-PS-55 4.36 da­śa­va­rṣa­sa­ha­srā­ṇi pra­tha­mā­yā­m || 36 || SAS-PS'55 263,01aparā sthi­ti­ri­tya­nu­va­rta­te | ra­tna­pra­bhā­yāṃ da­śa­va­rṣa­sa­ha­srā­ṇi aparā sthi­ti­rve­di­ta­vyā | SAS-PS'55 263,02atha bha­va­na­vā­si­nāṃ kā jaghanyā sthi­ti­ri­tya­ta āha — TA-PS-55 4.37 bha­va­ne­ṣu ca || 37 || SAS-PS'55 263,04caśabdaḥ kimarthaḥ ? pra­kṛ­ta­sa­mu­cca­yā­rthaḥ | tena bha­va­na­vā­si­nā­ma­pa­rā sthi­ti­rda­śa- SAS-PS'55 263,05va­rṣa­sa­ha­srā­ṇī­tya­bhi­sa­mba­dhya­te | SAS-PS'55 263,06vya­nta­rā­ṇāṃ tarhi kā jaghanyā sthi­ti­ri­tya­ta āha — TA-PS-55 4.38 vya­nta­rā­ṇāṃ ca || 38 || SAS-PS'55 263,08caśabdaḥ pra­kṛ­ta­sa­mu­cca­yā­rthaḥ | te­na­vya­nta­rā­ṇā­ma­pa­rā sthi­ti­rda­śa­va­rṣa­sa­ha­srā­ṇī­tya­va- SAS-PS'55 263,09gamyate | SAS-PS'55 263,10athaiṣāṃ parā sthitiḥ kā i­tya­tro­cya­te — TA-PS-55 4.39 parā pa­lyo­pa­ma­ma­dhi­ka­m || 39 || SAS-PS'55 263,12parā utkṛṣṭā sthi­ti­rvya­nta­rā­ṇāṃ pa­lyo­pa­ma­ma­dhi­ka­m | SAS-PS'55 263,13idānīṃ jyo­ti­ṣkā­ṇāṃ parā sthi­ti­rva­kta­vye­tya­ta āha — TA-PS-55 4.40 jyo­ti­ṣkā­ṇāṃ ca || 40 || SAS-PS'55 264,01caśabdaḥ pra­kṛ­ta­sa­mu­cca­yā­rthaḥ | te­nai­va­ma­bhi­sa­mba­ndhaḥ | jyo­ti­ṣkā­ṇāṃ parā sthitiḥ SAS-PS'55 264,02pa­lyo­pa­ma­ma­dhi­ka­mi­ti | SAS-PS'55 264,03a­thā­pa­rā ki­ya­tī­tya­ta āha — TA-PS-55 4.41 ta­da­ṣṭa­bhā­go­'­pa­rā || 41 || SAS-PS'55 264,05tasya pa­lyo­pa­ma­syā­ṣṭa­bhā­go jyo­ti­ṣkā­ṇā­ma­pa­rā sthi­ti­ri­tya­rthaḥ | SAS-PS'55 264,06atha lau­kā­nti­kā­nāṃ vi­śe­ṣo­ktā­nāṃ sthi­ti­vi­śe­ṣo noktaḥ | sa kiyā- SAS-PS'55 264,07ni­tya­tro­cya­te — TA-PS-55 4.42 lau­kā­nti­kā­nā­ma­ṣṭau sā­ga­ro­pa­mā­ṇi sa­rve­ṣā­m || 42 || SAS-PS'55 264,09a­vi­śi­ṣṭāḥ sarve te śu­kla­le­śyāḥ pa­ñca­ha­sto­tse­dha­śa­rī­rāḥ | SAS-PS'55 264,10iti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­saṃ­jñi­kā­yāṃ ca­tu­rtho­'­dhyā­yaḥ || SAS-PS'55 265,01atha pa­ñca­mo­'­dhyā­yaḥSAS-PS'55 265,02idānīṃ sa­mya­gda­rśa­na­sya vi­ṣa­ya­bhā­ve­no­pa­kṣi­pte­ṣu jī­vā­di­ṣu jī­va­pa­dā­rthoṃ vyākhyātaḥ | SAS-PS'55 265,03a­thā­jī­va­pa­dā­rtho vi­cā­ra­prā­pta­sta­sya saṃ­jñā­bhe­da­saṃ­kī­rta­nā­rtha­mi­da­mu­cya­te — TA-PS-55 5.1 a­jī­va­kā­yā dha­rmā­dha­rmā­kā­śa­pu­dga­lāḥ || 1 || SAS-PS'55 265,05kāyaśabdaḥ śarīre vyu­tpā­di­taḥ i­ho­pa­cā­rā­da­dhyā­ro­pya­te | kuta u­pa­cā­raḥ ? yathā śarīraṃ SAS-PS'55 265,06pu­dga­la­dra­vya­pra­ca­yā­tma­kaṃ tathā dha­rmā­di­ṣva­pi pra­de­śa­pra­ca­yā­pe­kṣa­yā kāyā iva kāyā iti | SAS-PS'55 265,07a­jī­vā­śca te kāyāśca a­jī­va­kā­yāḥ vi­śe­ṣa­ṇaṃ vi­śe­ṣye­ṇe­ti vṛttiḥ | nanu ca nī­lo­tpa­lā­di­ṣu SAS-PS'55 265,08vya­bhi­cā­re sati vi­śe­ṣa­ṇa­vi­śe­ṣya­yo­gaḥ ? ihāpi vya­bhi­cā­ra­yo­go­'­sti | a­jī­va­śa­bdo­'­kā­ye SAS-PS'55 265,09kā­le­'­pi va­rta­te­, kā­yo­'­pi jīve | kimarthaḥ kā­ya­śa­bdaḥ ? pra­de­śa­ba­hu­tva­jñā­pa­nā­rthaḥ | dha­rmā­dī­nāṃ SAS-PS'55 266,01pradeśā bahava iti | nanu ca a­saṃ­khye­yāḥ pradeśā dha­rmā­dha­rmai­ka­jī­vā­nā­m i­tya­ne­nai­va pra­de­śa­ba­hu­tvaṃ SAS-PS'55 266,02jñā­pi­ta­m ? satyamidam | paraṃ ki­ntva­smi­nvi­dhau sati ta­da­va­dhā­ra­ṇaṃ vi­jñā­ya­te­, a­saṃ­khye­yā SAS-PS'55 266,03pradeśā na saṃkhyeyā nā­pya­na­ntā iti | kālasya pra­de­śa­pra­ca­yā­bhā­va­jñā­pa­nā­rthaṃ ca iha kāyaSAS-PS'55 266,04gra­ha­ṇa­m | kāloḥ vakṣyate | tasya pra­de­śa­pra­ti­ṣe­dhā­rtha­mi­ha kāyagra­ha­ṇa­m | ya­thā­'­ṇoḥ pra­de­śa­mā- SAS-PS'55 266,05tratvād dvi­tī­yā­da­yo­'­sya pradeśā na sa­ntī­tya­pra­de­śo­'­ṇuḥ tathā kā­la­pa­ra­mā­ṇu­ra­pye­ka­pra­de­śa­tvā­da- SAS-PS'55 266,06pradeśa iti | teṣāṃ dha­rmā­dī­nā­m ajīva iti sā­mā­nya­sa­ñjñā jī­va­la­kṣa­ṇā­bhā­va­mu­khe­na SAS-PS'55 266,07pravṛttā | dha­rmā­dha­rmā­kā­śapudgalāḥ iti vi­śe­ṣa­sa­ñjñāḥ sā­ma­yi­kyaḥ | SAS-PS'55 266,08a­trā­ha­, sa­rva­dra­vya­pa­ryā­ye­ṣu ke­va­la­sya i­tye­va­mā­di­ṣu dra­vyā­ṇyu­ktā­ni­, kāni tā­nī­tyu­cya­te — TA-PS-55 5.2 dravyāṇi || 2 || SAS-PS'55 266,10yathāsvaṃ pa­ryā­yai­rdrū­ya­nte dravanti vā tāni iti dravyāṇi | dra­vya­tva­yo­gā­d dra­vya­mi­ti SAS-PS'55 267,01cet ? na; u­bha­yā­si­ddheḥ | yathā da­ṇḍa­da­ṇḍi­no­ryo­go bhavati pṛ­tha­ksi­ddha­yoḥ­, na ca tathā SAS-PS'55 267,02dra­vya­dra­vya­tve pṛ­tha­ksi­ddhe staḥ | ya­dya­pṛ­tha­ksi­ddha­yo­ra­pi yogaḥ syā­dā­kā­śa­ku­su­ma­sya prakṛtapu- SAS-PS'55 267,03ruṣasya dvi­tī­ya­śi­ra­sa­śca yogaḥ syāditi | atha pṛ­tha­ksi­ddhi­ra­bhyu­pa­ga­mya­te­, dra­vya­tva­ka­lpa­nā SAS-PS'55 267,04ni­ra­rthi­kā | gu­ṇa­sa­mu­dā­yo dra­vya­mi­ti cet ? tatrāpi guṇānāṃ sa­mu­dā­ya­sya ca bhe­dā­bhā­ve SAS-PS'55 267,05tadvya­pa­de­śo no­pa­pa­dya­te | bhe­dā­bhyu­pa­ga­me ca pūrvokta eva doṣaḥ | nanu gu­ṇā­ndra­vanti guṇairvā drūyanta SAS-PS'55 267,06iti vi­gra­he­'­pi sa eva doṣa iti cet ? na; ka­tha­ñci­dbhe­dā­bhe­do­pa­pa­tte­sta­dvya­pa­de­śa­si­ddhiḥ | SAS-PS'55 267,07vya­ti­re­ke­ṇā­nu­pa­la­bdhe­ra­bhe­daḥ saṃ­jñā­la­kṣa­ṇa­pra­yo­ja­nā­di­bhe­dā­d bheda iti | prakṛtā dha­rmā­da­yo bahava- SAS-PS'55 267,08sta­tsā­mā­nā­dhi­ka­ra­ṇyā­d ba­hu­tva­ni­rde­śaḥ | syā­de­ta­tsaṃ­khyā­nu­vṛ­tti­va­tpu­lli­ṅgā­nu­vṛ­tti­ra­pi SAS-PS'55 267,09prāpnoti ? naiṣa doṣaḥ; ā­vi­ṣṭa­li­ṅgāḥ śabdā na ka­dā­ci­lli­ṅgaṃ vya­bhi­ca­ra­nti | ato SAS-PS'55 267,10dha­rmā­da­yo dravyāṇi bha­va­ntī­ti | SAS-PS'55 268,01a­na­nta­ra­tvā­cca­tu­rṇā­me­va dra­vya­vya­pa­de­śa­pra­sa­ṅge­'­dhyā­ro­pa­ṇā­rtha­mi­da­mu­cya­te — TA-PS-55 5.3 jīvāśca || 3 || SAS-PS'55 268,03jīvaśabdo — vyā­khyā­tā­rthaḥ | ba­hu­tva­ni­rde­śo vyā­khyā­ta­bhe­da­pra­ti­pa­ttya­rthaḥ | ca śabdaḥ SAS-PS'55 268,04dra­vya­sa­ñjñā­nu­ka­rṣa­ṇā­rthaḥ jīvāśca dra­vyā­ṇī­ti | e­va­me­tā­ni va­kṣya­mā­ṇe­na kālena saha ṣaḍ SAS-PS'55 268,05dravyāṇi bhavanti | nanu dravyasya lakṣaṇaṃ vakṣyate gu­ṇa­pa­rya­ya­va­d dravyam iti | ta­lla­kṣa­ṇa­yo­gā- SAS-PS'55 268,06ddha­rmā­dī­nāṃ dravyavya­pa­de­śo bha­va­ti­, nārthaḥ pa­ri­ga­ṇa­ne­na ? pa­ri­ga­ṇa­na­ma­va­dhā­ra­ṇā­rtha­m | SAS-PS'55 268,07te­nā­nya­vā­di­pa­ri­ka­lpi­tā­nāṃ pṛthivyādīnāṃ nivṛttiḥ kṛtā bhavati | katham ? pṛ­thi­vya­pte- SAS-PS'55 268,08jo­vā­yu­ma­nāṃ­si pu­dga­la­dra­vye­'­nta­rbha­va­nti­; rū­pa­ra­sa­ga­ndha­spa­rśa­va­ttvāt | vā­yu­ma­na­so rū­pā­di­yo­gā- SAS-PS'55 268,09bhāva iti cet ? na; vā­yu­stā­va­drū­pā­di­mā­n­; spa­rśa­va­ttvā­ddha­ṭā­di­va­t | ca­kṣu­rā­di­ka­ra­ṇa- SAS-PS'55 269,01grā­hya­tvā­bhā­vā­drū­pā­dya­bhā­va iti cet ? na; pa­ra­mā­ṇvā­di­ṣva­ti­pra­sa­ṅgaḥ syāt | āpo gandha- SAS-PS'55 269,02vatyaḥ; spa­rśa­va­ttvā­tpṛ­thi­vī­va­t | te­jo­'­pi ra­sa­ga­ndha­va­d­; rū­pa­va­ttvā­t ta­dva­de­va | ma­no­'­pi SAS-PS'55 269,03dvividhaṃ dra­vya­ma­no bhā­va­ma­na­śce­ti | tatra bhā­va­ma­no jñā­na­m­; tasya jī­va­gu­ṇa­tvā­dā­tma­nya­nta­rbhā­vaḥ | SAS-PS'55 269,04dra­vya­ma­na­śca rū­pā­di­yo­gā­tpu­dga­la­dra­vya­vi­kā­raḥ | rū­pā­di­va­nma­naḥ­; jñā­no­pa­yo­ga­ka­ra­ṇa­tvā­cca­kṣu- SAS-PS'55 269,05ri­ndri­ya­va­t | nanu a­mū­rte­'­pi śabde jñā­no­pa­yo­ga­kara­ṇa­tva­da­rśa­nā­d vya­bhi­cā­rī he­tu­ri­ti SAS-PS'55 269,06cet ? na; tasya pau­dga­li­ka­tvā­nmū­rti­ma­ttvo­pa­pa­tteḥ | nanu yathā pa­ra­mā­ṇū­nāṃ rū­pā­di­ma­tkā­rya- SAS-PS'55 269,07da­rśa­nā­drṛ­pā­di­ma­ttvaṃ na tathā vā­yu­ma­na­so rū­pā­di­ma­tkā­ryaṃ dṛśyate iti cet ? n; te­ṣā­ma­pi SAS-PS'55 269,08tadupapatteḥ | sarveṣāṃ pa­ra­mā­ṇū­nāṃ sa­rva­rū­pā­di­ma­tkā­rya­tva­prā­pti­yo­gya­tvā­bhyu­pa­ga­mā­t | na ca SAS-PS'55 269,09ke­ci­tpā­rthi­vā­di­jā­ti­vi­śe­ṣa­yu­ktāḥ pa­ra­mā­ṇa­vaḥ santi; jā­ti­saṃ­ka­re­ṇā­ra­mbha­da­rśa­nā­t | SAS-PS'55 269,10di­śo­'­pyā­kā­śe­'­nta­rbhā­vaḥ­; ā­di­tyo­da­yā­dya­pe­kṣa­yā ā­kā­śa­pra­de­śa­pa­ṅkti­ṣu ita i­da­mi­ti SAS-PS'55 269,11vya­va­hā­ro­pa­pa­tteḥ | SAS-PS'55 270,01uktānāṃ dravyāṇāṃ vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 5.4 ni­tyā­va­sthi­tā­nya­rū­pā­ṇi || 4 || SAS-PS'55 270,03nityaṃ dhru­va­mi­tya­rthaḥ | nerdhruve tyaḥ iti ni­ṣpā­di­ta­tvā­t | dha­rmā­dī­ni dravyāṇi SAS-PS'55 270,04ga­ti­he­tu­tvā­di­vi­śe­ṣa­la­kṣa­ṇa­dra­vyā­rthā­de­śā­da­sti­tvā­di­sā­mā­nya­la­kṣa­ṇa­dra­vyā­rthā­de­śā­cca kadāci- SAS-PS'55 270,05dapi na vya­ya­ntī­ti nityāni | vakṣyate hi ta­dbhā­vā­vya­yaṃ nityam iti | i­ya­ttā­'­vya­bhi- SAS-PS'55 271,01cā­rā­da­va­sthi­tā­ni | dha­rmā­dī­ni ṣaḍapi dravyāṇi ka­dā­ci­da­pi ṣaḍiti iyattvaṃ nā­ti­va­rta­nte | SAS-PS'55 271,02ta­to­'­va­sthi­tā­nī­tyu­cya­nte | na vidyate rū­pa­me­ṣā­mi­tya­rū­pā­ṇi­, rū­pa­pra­ti­ṣe­dhe ta­tsa­ha­cā­ri­ṇāṃ SAS-PS'55 271,03ra­sā­dī­nā­ma­pi pra­ti­ṣe­dhaḥ | tena a­rū­pā­ṇya­mū­rtā­nī­tya­rthaḥ | SAS-PS'55 271,04yathā sarveṣāṃ dravyāṇāṃ ni­tyā­va­sthi­tā­ni i­tye­ta­tsā­dhā­ra­ṇaṃ lakṣaṇaṃ prāptaṃ tathā pudgalā- SAS-PS'55 271,05nāmapi a­rū­pi­tvaṃ prāptam | a­ta­sta­da­pa­vā­dā­rtha­mā­ha — TA-PS-55 5.5 rūpiṇaḥ pudgalāḥ || 5 || SAS-PS'55 271,07rūpaṃ mū­rti­ri­tya­rthaḥ | kā mūrtiḥ ? rū­pā­di­saṃ­sthā­na­pa­ri­ṇā­mo mūrtiḥ | rū­pa­me­ṣā­ma­stī­ti SAS-PS'55 271,08rūpiṇaḥ | mū­rti­ma­nta ityarthaḥ | athavā rū­pa­mi­ti gu­ṇa­vi­śe­ṣa­va­ca­na­śabdaḥ | ta­de­ṣā­ma­stī­ti SAS-PS'55 271,09rūpiṇaḥ | ra­sā­dya­gra­ha­ṇa­mi­ti cet ? na; ta­da­vi­nā­bhā­vā­tta­da­nta­rbhā­vaḥ | pudgalāḥ iti ba­hu­va­ca­naṃ SAS-PS'55 271,10bhe­da­pra­ti­pā­da­nā­rtha­m | bhinnā hi pu­dga­lāḥ­; ska­ndha­pa­ra­mā­ṇu­bhe­dā­t | ta­dvi­ka­lpa u­pa­ri­ṣṭā­dva­kṣya­te | SAS-PS'55 271,11yadi pra­dhā­na­va­da­rū­pa­tva­me­ka­tvaṃ ceṣṭaṃ syāt, vi­śva­rū­pa­kā­rya­da­rśa­na­vi­ro­dhaḥ syāt | SAS-PS'55 271,12āha, kiṃ pu­dga­la­va­ddha­rmā­dī­nya­pi dravyāṇi pratyekaṃ bhi­nnā­nī­tya­tro­cya­te — TA-PS-55 5.6 ā ā­kā­śā­de­ka­dra­vyā­ṇi || 6 || SAS-PS'55 272,02āṅ a­ya­ma­bhi­vi­dhya­rthaḥ | sau­trī­mā­nu­pū­rvīmā­sṛ­tyai­ta­du­kta­m | taina dha­rmā­'­dha­rmā­kā­śā­ni SAS-PS'55 272,03gṛhyante | eka śabdaḥ saṃ­khyā­va­ca­naḥ | tena dravyaṃ vi­śi­ṣya­te­, ekaṃ dravyaṃ e­ka­dra­vya­mi­ti | yadyevaṃ SAS-PS'55 272,04ba­hu­va­ca­na­ma­yu­kta­m­, dha­rmā­dya­pe­kṣa­yā ba­hu­tva­si­ddhi­rbha­va­ti | nanu e­ka­syā­ne­kā­rtha­pra­tyā­ya­na­śa­kti­yo- SAS-PS'55 272,05gā­de­kai­ka­mi­tya­stu­; la­ghu­tvā­d | dravya gra­ha­ṇa­ma­na­rtha­ka­m ? tathāpi dra­vyā­pe­kṣa­yā eka- SAS-PS'55 272,06tva­khyā­pa­nā­rthaṃ dra­vya­gra­ha­ṇa­m | kṣe­tra­bhā­vādya­pe­kṣa­yā a­saṃ­khye­ya­tvā­na­nta­tva­vi­ka­lpa­sye­ṣṭa­tvā­nna SAS-PS'55 272,07jī­va­pu­dga­la­va­de­ṣāṃ ba­hu­tva­mi­tye­ta­da­ne­na khyāpyate | SAS-PS'55 272,08a­dhi­kṛ­tā­nā­me­va e­ka­dra­vyā­ṇāṃ vi­śe­ṣa­pra­ti­pa­ttya­rtha­mi­da­mu­cya­te — TA-PS-55 5.7 ni­ṣkri­yā­ṇi ca || 7 || SAS-PS'55 272,10u­bha­ya­ni­mi­tta­va­śā­du­tpa­dya­mā­naḥ paryāyo dravyasya de­śā­nta­ra­prā­pti­he­tuḥ kriyā | tasyā SAS-PS'55 273,01ni­ṣkrā­ntā­ni ni­ṣkri­yā­ṇi | atra codyate — dha­rmā­dī­ni dravyāṇi yadi ni­ṣkri­yā­ṇi SAS-PS'55 273,02ta­ta­ste­ṣā­mu­tpā­do na bhavet | kri­yā­pū­rva­ko hi gha­ṭā­dī­nā­mu­tpā­do dṛṣṭaḥ | u­tpā­dā­bhā­vā­cca SAS-PS'55 273,03vya­yā­bhā­va iti | ataḥ sa­rva­dra­vyā­ṇā­mu­tpā­dā­di­trata­ya­ka­lpa­nā­vyā­ghā­ta iti ? tanna; kiṃ SAS-PS'55 273,04kā­ra­ṇa­m ? a­nya­tho­pa­pa­tteḥ | kri­yā­ni­mi­tto­tpā­dā­bhā­ve­'­pye­ṣāṃ dha­rmā­dī­nā­ma­nya­tho­tpā­daḥ SAS-PS'55 273,05kalpyate | tadyathā — dvividha utpādaḥ sva­ni­mi­ttaḥ pa­ra­pra­tya­ya­śca | sva­ni­mi­tta­stā­va­da­na­ntā- SAS-PS'55 273,06nā­ma­gu­ru­la­ghu­gu­ṇā­nā­mā­ga­ma­prā­māṇyā­da­bhyu­pa­ga­mya­mā­nā­nāṃ ṣa­ṭsthā­na­pa­ti­ta­yā vṛddhyā hānyā ca SAS-PS'55 273,07pra­va­rta­mā­nā­nāṃ sva­bhā­vā­de­te­ṣā­mu­tpā­do vyayaśca | pa­ra­pra­ya­tyo­'­pi a­śvā­di­ga­ti­sthi­tya­va­gā­ha­na- SAS-PS'55 273,08he­tu­tvā­tkṣa­ṇe kṣaṇe teṣāṃ bhe­dā­tta­ddhe­tu­tva­ma­pi bhi­nna­mi­ti pa­ra­pra­tya­yā­pe­kṣa utpādo vi­nā­śa­śca SAS-PS'55 273,09vya­va­hri­ya­te | nanu yadi ni­ṣkri­yā­ṇi dha­rmā­dī­ni­, jī­va­pu­dga­lā­nāṃ ga­tyā­di­he­tu­tvaṃ no­pa­pa­dya­te | SAS-PS'55 273,10ja­lā­dī­ni hi kri­yā­va­nti ma­tsyā­dī­nāṃ ga­tyā­di­ni­mi­ttā­ni dṛ­ṣṭā­nī­ti ? naiṣa doṣaḥ; SAS-PS'55 273,11ba­lā­dhā­na­ni­mi­tta­tvā­cca­kṣu­rva­t | yathā rū­po­pa­la­bdhau ca­kṣu­rni­mi­ttamiti na vyā­kṣi­pta­ma­na­ska- SAS-PS'55 273,12syāpi bhavati | a­dhi­kṛ­tā­nāṃ dha­rmā­dha­rmā­kā­śā­nāṃ ni­ṣkri­ya­tve­'­bhyu­pa­ga­te jī­va­pu­dga­lā­nāṃ sakri- SAS-PS'55 274,01ya­tva­ma­rthā­dā­pa­nna­m | kā­la­syā­pi sa­kri­ya­tva­mi­ti cet ? na; a­na­dhi­kā­rā­t | ata evā- SAS-PS'55 274,02sāvetaiḥ saha nā­dhi­kri­ya­te | SAS-PS'55 274,03a­jī­va­kā­yā ityatra kā­ya­gra­ha­ṇe­na pra­de­śā­sti­tva­mā­traṃ nirjñātaṃ na tvi­ya­ttā­va­dhā­ri­tā prade- SAS-PS'55 274,04śā­nā­ma­ta­sta­nni­rdhā­ra­ṇā­rtha­mi­da­mu­cya­te — TA-PS-55 5.8 a­saṃ­khye­yāḥ pradeśā dha­rmā­dha­mai ka­jī­vā­nā­m || 8 || SAS-PS'55 274,06saṃ­khyā­ma­tī­tā a­saṃ­khye­yāḥ | a­saṃ­khye­ya­stri­vi­dhaḥ — jaghanya u­tkṛ­ṣṭo­'­ja­gha­nyo­tkṛ­ṣṭa­śce­ti | SAS-PS'55 274,07ta­tre­hā­ja­gha­nyo­tkṛ­ṣṭā­saṃ­khye­yaḥ pa­ri­gṛ­hya­te | pra­di­śya­nta iti pradeśāḥ | va­kṣya­mā­ṇa­la­kṣa­ṇaḥ SAS-PS'55 274,08pa­ra­mā­ṇuḥ sa yāvati kṣetre vya­va­ti­ṣṭha­te sa pradeśa iti vya­va­hri­ya­te | dha­rmā­dha­rmai­ka­jī­vā­stu­lyā- SAS-PS'55 274,09saṃ­khye­ya­pra­de­śāḥ | tatra dha­rmā­dha­rmau niṣkriyau lo­kā­kā­śaṃ vyāpya sthitau | jī­va­stā­va­tpra­de­śo­'­pi SAS-PS'55 274,10san saṃ­ha­ra­ṇa­vi­sa­rpa­ṇa­sva­bhā­va­tvā­tka­rma­ni­rva­rti­taṃ śa­rī­ra­ma­ṇu ma­ha­dvā­'­dhi­ti­ṣṭhaṃ­stā­va­da­va­gā­hya SAS-PS'55 274,11varte | yadā tu lo­ka­pū­ra­ṇaṃ bhavati tadā ma­nda­ra­syā­dha­ści­tra­va­jra­pa­ṭa­la­ma­dhye jī­va­syā­ṣṭau madhya- SAS-PS'55 274,12pradeśā vya­va­ti­ṣṭha­nte | itare pradeśā ū­rdhva­ma­dha­sti­rya­k ca kṛtsnaṃ lo­kā­kā­śaṃ vya­śnu­va­te | SAS-PS'55 275,01a­thā­kā­śa­sya kati pradeśā ityata āha — TA-PS-55 5.9 ā­kā­śa­syā­na­ntāḥ || 9 || SAS-PS'55 275,03a­vi­dya­mā­no­'­nto yeṣāṃ te anantāḥ | ke ? pradeśāḥ | kasya ? ā­kā­śa­sya | pūrvava- SAS-PS'55 275,04dasyāpi pra­de­śa­ka­lpa­nā­'­va­se­yā | SAS-PS'55 275,05u­kta­ma­mū­rtā­nāṃ pra­de­śa­pa­ri­mā­ṇa­m | idānīṃ mūrtānāṃ pu­dga­lā­nāṃ pra­de­śa­pa­ri­mā­ṇaṃ SAS-PS'55 275,06ni­rjñā­ta­vya­mi­tya­ta āha — TA-PS-55 5.10 saṃ­khye­yā­'­saṃ­khye­yā­śca pu­dga­lā­nā­m || 10 || SAS-PS'55 275,08caśabdā­da­na­ntā­śce­tya­nu­kṛ­ṣya­te | ka­sya­ci­tpu­dga­la­dra­vya­sya dvya­ṇu­kā­deḥ saṃkhyeyāḥ pradeśāḥ SAS-PS'55 275,09ka­sya­ci­da­saṃ­khye­yā a­na­ntā­śca | a­na­ntā­na­nto­pa­saṃ­khyā­na­mi­ti cet ? na; a­na­nta­sā­mā­nyā­t | SAS-PS'55 275,10a­na­nta­pra­mā­ṇaṃ tri­vi­dha­mu­ktaṃ pa­rī­tā­na­ntaṃ yu­ktā­na­nta­ma­na­ntā­na­ntaṃ ceti | ta­tsa­rva­ma­na­nta­sā­mā- SAS-PS'55 275,11nyena gṛhyate | syā­de­ta­da­saṃ­khyā­ta­pra­de­śo lokaḥ a­na­nta­pra­de­śa­syā­na­ntā­na­nta­pra­de­śa­sya ca SAS-PS'55 276,01ska­ndha­syā­dhi­ka­ra­ṇa­mi­ti vi­ro­dha­sta­to nā­na­ntya­mi­ti ? naiṣa doṣaḥ; sū­kṣma­pa­ri­ṇā­mā­va­gā­ha­na- SAS-PS'55 276,02śa­kti­yo­gā­t | pa­ra­mā­ṇvā­da­yo hi­sū­kṣma­bhā­ve­na pa­ri­ṇa­tā e­kai­ka­smi­nna­pyā­kā­śa­pra­de­śe­'­na­ntā­na­ntā SAS-PS'55 276,03a­va­ti­ṣṭha­nte­, a­va­gā­ha­na­śa­kti­ścai­ṣā­ma­vyā­ha­tā­'­sti | ta­smā­de­ka­smi­nna­pi pradeśe anantā- SAS-PS'55 276,04na­ntā­nā­ma­va­sthā­naṃ na vi­ru­dhya­te | SAS-PS'55 276,05pu­dga­lā­nā­mi­tya­vi­śe­ṣa­va­ca­nā­tpa­ra­mā­ṇo­ra­pi pra­de­śa­va­ttva­pra­sa­ṅge ta­tpra­ti­ṣe­dhā­rtha­mā­ha — TA-PS-55 5.11 nāṇoḥ || 11 || SAS-PS'55 276,07aṇoḥ pradeśā na santi iti vā­kya­śe­ṣaḥ | kuto na santīti cet ? pra­de­śa­mā­tra­tvā­t | SAS-PS'55 276,08yathā ā­kā­śa­pra­de­śa­syai­ka­sya pra­de­śa­bhe­dā­bhā­vā­da­pra­de­śa­tva­me­va­ma­ṇo­ra­pi pra­de­śa­mā­tra­tvā­tpra­de­śa­bhe- SAS-PS'55 276,09dābhāvaḥ | kiṃ ca ta­to­'­lpa­pa­ri­mā­ṇā­bhā­vā­t | na hya­ṇo­ra­lpī­yā­na­nyo­'­sti­, ya­to­'­sya SAS-PS'55 276,10pradeśā bhi­dye­ra­n | SAS-PS'55 276,11e­ṣā­ma­va­dhṛ­ta­pra­de­śā­nāṃ dha­rmā­dī­nā­mā­dhā­ra­pra­ti­pa­ttya­rtha­mi­da­mu­cya­te — TA-PS-55 5.12 lo­kā­kā­śe­'­va­gā­haḥ || 12 || SAS-PS'55 277,01uktānāṃ dha­rmā­dī­nāṃ dravyāṇāṃ lo­kā­kā­śe­'­va­gā­ho na ba­hi­ri­tya­rthaḥ | yadi dha­rmā­dī­nāṃ SAS-PS'55 277,02lo­kā­kā­śa­mā­dhā­raḥ­, ā­kā­śa­sya ka ādhāra iti ? ā­kā­śa­sya nāstyanya ādhāraḥ | SAS-PS'55 277,03sva­pra­ti­ṣṭha­mā­kā­śa­m | ya­dyā­kā­śaṃ sva­pra­ti­ṣṭha­m­; dha­rmā­dī­nya­pi sva­pra­ti­ṣṭhā­nye­va | atha dharmā- SAS-PS'55 277,04dī­nā­ma­nya ādhāraḥ ka­lpya­te­, ā­kā­śa­syā­pya­nya ādhāraḥ kalpyaḥ | tathā sa­tya­na­va­sthā­pra­sa­ṅga SAS-PS'55 277,05iti cet ? naiṣa doṣaḥ; nā­kā­śā­da­nya­da­dhi­ka­pa­ri­mā­ṇaṃ dra­vya­ma­sti ya­trā­kā­śaṃ sthitami- SAS-PS'55 277,06tyucyeta | sa­rva­to­'­na­ntaṃ hitat | dha­rmā­dī­nāṃ pu­na­ra­dhi­ka­ra­ṇa­mā­kā­śa­mi­tyu­cya­te vya­va­hā­ra­na­ya- SAS-PS'55 277,07vaśāt | e­va­mbhū­ta­na­yā­pe­kṣa­yā tu sarvāṇi dravyāṇi sva­pra­ti­ṣṭhā­nye­va | tathā co­kta­m­, kva SAS-PS'55 277,08bha­vā­nā­ste ? ātmani iti | dha­rmā­dī­ni lo­kā­kā­śā­nna bahiḥ sa­ntī­tye­tā­va­da­trā­dhā­rā­dhe­ya­ka- SAS-PS'55 277,09lpa­nā­sā­dhyaṃ phalam | nanu ca loke pū­rvo­tta­ra­kā­la­bhā­vi­nā­mā­dhā­rā­dhe­ya­bhā­vo dṛṣṭo yathā SAS-PS'55 277,10kuṇḍe ba­da­rā­dī­nā­m | na ta­thā­'­'­kā­śaṃ pūrvaṃ dha­rmā­dī­nyu­tta­ra­kā­la­bhā­vī­ni­; ato vya­va­hā­ra- SAS-PS'55 277,11na­yā­pe­kṣa­yā­'­pi ā­dhā­rā­dhe­ya­ka­lpa­nā­nu­pa­pa­tti­ri­ti ? naiṣa doṣaḥ; yu­ga­pa­dbhā­vi­nā­ma­pi SAS-PS'55 277,12ā­dhā­rā­dhe­ya­bhā­vo dṛśyate | ghaṭe rū­pā­da­yaḥ śarīre ha­stā­da­ya iti | SAS-PS'55 278,01loka i­tyu­cya­te | ko lokaḥ ? dha­rmā­dha­rmā­dī­ni dravyāṇi yatra lokyante sa loka iti | SAS-PS'55 278,02adhi­ka­ra­ṇa­sā­dha­no ghañ | ākāśaṃ dvidhā vibhaktaṃ lo­kā­kā­śa­ma­lo­kā­kā­śaṃ ceti | loka SAS-PS'55 278,03uktaḥ | sa yatra ta­llo­kā­kā­śa­m | tato bahiḥ sa­rva­to­'­na­nta­ma­lo­kā­kā­śa­m | lo­kā­lo­ka- SAS-PS'55 278,04vi­bhā­ga­śca dha­rmā­dha­rmā­sti­kāya­sa­dbhā­vā­sa­dbhā­vā­dvi­jñe­yaḥ | asati hi ta­smi­ndha­rmā­sti­kā­ye SAS-PS'55 278,05jī­va­pu­dga­lā­nāṃ ga­ti­ni­ya­ma­he­tva­bhā­vā­dvi­bhā­go na syāt | asati cā­dha­rmā­sti­kā­ye sthiterā- SAS-PS'55 278,06śra­ya­ni­mi­ttā­bhā­vā­t sthite­ra­bhā­vo lo­kā­lo­ka­vi­bhā­gā­bhā­vo vā syāt | ta­smā­du­bha­ya­sa­d- SAS-PS'55 278,07bhāvāsa­dbhā­vā­llo­kā­lo­ka­vi­bhā­ga­si­ddhiḥ | SAS-PS'55 278,08ta­trā­va­dhri­ya­mā­ṇā­nā­ma­va­sthā­na­bhe­da­sa­mbha­vā­dvi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 5.13 dha­rmā­dha­rma­yoḥ kṛtsne || 13 || SAS-PS'55 278,10kṛ­tsna­va­ca­na­ma­śe­ṣa­vyā­pti­pra­da­rśa­nā­rtha­m | a­gā­re­'­sthi­to ghaṭa iti yathā tathā dha­rmā­dha­rma- SAS-PS'55 278,11yo­rlo­kā­kā­śe­'­va­gā­ho na bhavati | kiṃ tarhi ? kṛtsne tileṣu tai­la­va­di­ti | a­nyo­nya­pra­de­śa­pra- SAS-PS'55 278,12ve­śa­vyā­ghā­tā­bhā­vaḥ a­va­gā­ha­na­śa­kti­yo­gā­dve­di­ta­vyaḥ | SAS-PS'55 279,01ato vi­pa­rī­tā­nāṃ mū­rti­ma­tāma­pra­de­śa­saṃ­khye­yā­saṃ­khye­yā­na­nta­pra­de­śā­nāṃ pu­dga­lā­nā­ma­va­gā­ha­vi- SAS-PS'55 279,02śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 5.14 e­ka­pra­de­śā­di­ṣu bhājyaḥ pu­dga­lā­nā­m || 14 || SAS-PS'55 279,04ekaḥ pradeśa e­ka­pra­de­śaḥ | e­ka­pra­de­śa ā­di­rye­ṣāṃ ta ime e­ka­pra­de­śā­da­yaḥ | teṣu pudga- SAS-PS'55 279,05lā­nā­ma­va­gā­ho bhājyo vikalpyaḥ | a­va­ya­ve­na vigrahaḥ sa­mu­dā­yaḥ sa­mā­sā­thaḥ iti eka- SAS-PS'55 279,06pra­de­śo­'­pi gṛhyate | tadyathā — e­ka­smi­nnā­kā­śa­pra­de­śe pa­ra­mā­ṇo­ra­va­gā­haḥ | dva­yo­re­ka­tro­bha­ya­tra SAS-PS'55 279,07ca ba­ddha­yo­ra­ba­ddha­yo­śca | trayāṇāma­pye­ka­tra dva­yo­stri­ṣu ca ba­ddhā­nā­ma­ba­ddhā­nāṃ ca | evaṃ saṃkhye- SAS-PS'55 279,08yā­saṃ­khye­yā­na­nta­pra­de­śā­nāṃ ska­ndhā­nā­me­ka­saṃ­khye­yā­saṃ­khye­ya­pra­de­śe­ṣu lo­kā­kā­śe­'­va­sthā­naṃ pratyeta- SAS-PS'55 279,09vyam | nanu yuktaṃ tā­va­da­mū­rtta­yo­rdha­rmā­dha­rma­yo­re­ka­trā­vi­ro­dhe­nā­va­ro­dha iti | mū­rti­ma­tāṃ SAS-PS'55 279,10pu­dga­lā­nāṃ katham ? i­tya­tro­cya­te — a­va­gā­ha­na­sva­bhā­va­tvā­tsū­kṣma­pa­ri­ṇā­mā­cca mū­rti­ma­tā­ma­pya­va- SAS-PS'55 279,11gāho na vi­ru­dhya­te e­kā­pa­va­ra­ke a­ne­ka­dī­pa­pra­kā­śā­va­sthā­na­va­t | ā­ga­ma­prā­mā­ṇyā­cca ta­thā­'­dhya- SAS-PS'55 279,12va­se­ya­m | ta­du­kta­m — SAS-PS'55 280,01o­gā­ḍha­gā­ḍha­ṇi­ci­o pu­gga­la­kā­e­hi savvado logo | SAS-PS'55 280,02su­hu­me­hiṃ bā­da­re­hiṃ a­ṇaṃ­tā­ṇaṃ­te­hiṃ vi­va­he­hiṃ || SAS-PS'55 280,03atha jīvānāṃ ka­tha­ma­va­gā­ha­na­mi­tya­tro­cya­te — TA-PS-55 5.15 a­saṃ­khye­ya­bhā­gā­di­ṣu jī­vā­nā­m || 15 || SAS-PS'55 280,05lo­kā­kā­śe i­tya­nu­va­rta­te | ta­syā­saṃ­khye­ya­bhā­gī­kṛ­ta­syai­ko bhā­go­'­saṃ­khye­ya­bhā­ga i­tyu­cya­te | SAS-PS'55 280,06sa ā­di­rye­ṣāṃ te­ṣsaṃ­khye­ya­bhā­gā­da­yaḥ | teṣu jī­vā­nā­ma­va­gā­ho ve­di­ta­vyaḥ | tadyathā — eka- SAS-PS'55 280,07smi­nna­saṃ­khye­ya­bhā­ge eko jī­vo­'­va­ti­ṣṭha­te | evaṃ dvi­tri­ca­tu­rā­di­ṣva­pi a­saṃ­khye­ya­bhā­ge­ṣu ā SAS-PS'55 280,08sa­rva­lo­kā­da­va­gā­haḥ pra­tye­ta­vyaḥ | nā­nā­jī­vā­nāṃ tu sa­rva­lo­ka eva | ya­dye­ka­smi­nna­saṃ­khye­ya­bhā­ge SAS-PS'55 280,09eko jī­vo­'­va­ti­ṣṭha­te­, kathaṃ dra­vya­pra­mā­ṇe­nā­na­ntā­na­nto jī­va­rā­śiḥ sa­śa­rī­ro­'­va­ti­ṣṭha­te SAS-PS'55 280,10lo­kā­kā­śe ? sū­kṣma­bā­da­ra­bhe­dā­da­va­sthā­naṃ pra­tye­ta­vya­m | bā­da­rā­stā­va­tsa­pra­ti­ghā­ta­śa­rī­rāḥ | SAS-PS'55 280,11sūkṣmāstu saśarīrā api sū­kṣma­bhā­vā­de­vai­ka­ni­go­da­jī­vā­va­gā hye'pi pradeśe sā­dhā­ra­ṇa­śa- SAS-PS'55 280,12rīrā a­na­ntā­na­ntā vasanti | na te pa­ra­spa­re­ṇa bā­da­rai­śca vyā­ha­nya­nta iti nā­stya­va­gā­ha­vi­ro­dhaḥ | SAS-PS'55 280,13atrāha lo­kā­kā­śa­tu­lya­pra­de­śa e­ka­jī­va i­tyu­kta­m­, tasya kathaṃ lo­ka­syā­saṃ­khye­ya­bhā­gā­di­ṣu SAS-PS'55 280,14vṛttiḥ ? nanu sa­rva­lo­ka­vyā­ptyai­va bha­vi­ta­vya­mi­tya­tro­cya­te — TA-PS-55 5.16 pra­de­śa­saṃ­hā­ra­vi­sa­rpā­bhyāṃ pra­dī­pa­va­t || 16 || SAS-PS'55 281,02a­mū­rta­sva­bhā­va­syā­tma­no­'­nā­di­ba­ndhaṃ pra­tye­ka­tvā­t ka­tha­ñci­nmū­rta­tāṃ bibhrataḥ kā­rma­ṇa­śa­rī- SAS-PS'55 281,03ra­va­śā­nma­ha­da­ṇu ca śa­rī­ra­ma­dhi­ti­ṣṭha­ta­sta­dva­śā­tpra­de­śa­saṃ­ha­ra­ṇa­vi­sa­rpa­ṇa­sva­bhā­va­sya tā­va­tpra­mā­ṇa- SAS-PS'55 281,04tāyāṃ sa­tyā­ma­saṃ­khye­ya­bhā­gā­di­ṣu vṛ­tti­ru­pa­pa­dya­te­, pra­dī­pa­va­t | yathā ni­rā­va­ra­ṇa­vyo­ma­pra­de­śe­'­na­va SAS-PS'55 281,05dhṛ­ta­pra­kā­śa­pa­ri­mā­ṇa­sya pra­dī­pa­sya śa­rā­va­ma­ṇi­kā­pa­va­ra­kā­dyā­va­ra­ṇa­va­śā­tta­tpa­ri­mā­ṇa­te­ti | SAS-PS'55 281,06atrāha dha­rmā­dī­nā­ma­nyo­nya­pra­de­śā­nu­pra­ve­śā­tsaṃ­ka­re sati, ekatvaṃ prā­pno­tī­ti ? tanna; para- SAS-PS'55 281,07spa­ra­ma­tya­nta­saṃ­śle­ṣe satyapi svabhāvaṃ na jahati | uktaṃ ca — SAS-PS'55 281,08aṇṇoṇṇaṃ pa­vi­saṃ­tā diṃtā o­gā­sa­ma­ṇṇa­ma­ṇṇa­ssa | SAS-PS'55 281,09melaṃtā vi ya ṇiccaṃ sa­ga­sa­bbhā­vaṃ ṇa jahaṃti | SAS-PS'55 281,10yadyevaṃ dha­rmā­dī­nāṃ sva­bhā­va­bhe­da u­cya­tā­mi­tya­ta āha — TA-PS-55 5.17 ga­ti­sthi­tyu­pa­gra­hau dha­rmā­dha­rma­yo­ru­pa­kā­raḥ || 17 || SAS-PS'55 281,12de­śā­nta­ra­prā­pti­he­tu­rga­tiḥ | ta­dvi­pa­rī­tā sthitiḥ | u­pa­gṛ­hya­ta i­tyu­pa­gra­haḥ | gatiśca SAS-PS'55 282,01sthitiśca ga­ti­sthi­tī | ga­ti­sthi­tī eva u­pa­gra­hau ga­ti­sthi­tyu­pa­gra­hau | dha­rmā­dha­rma­yo­ri­ti SAS-PS'55 282,02ka­rtṛ­ni­rde­śaḥ | u­pa­kri­ya­ta i­tyu­pa­kā­raḥ | kaḥ pu­na­ra­sau ? ga­tyu­pa­gra­haḥ sthi­tyu­pa­gra­ha­śca | yadyevaṃ SAS-PS'55 282,03dvi­tva­ni­rde­śaḥ prāpnoti ? naiṣa doṣaḥ; sā­mā­nye­na vyu­tpā­di­taḥ śabda u­pā­tta­saṃ­khyaḥ śabdānta- SAS-PS'55 282,04ra­sa­mba­ndhe satyapi na pū­rvo­pā­ttāṃ saṃkhyāṃ jahāti | yathā — sādhoḥ kāryaṃ ta­paḥ­śru­te iti | SAS-PS'55 282,05e­ta­du­ktaṃ bhavati — ga­ti­pa­ri­ṇā­mi­nāṃ jī­va­pu­dga­lā­nāṃ ga­tyu­pa­gra­he kartavye dha­rmā­sti­kā­yaḥ SAS-PS'55 282,06sā­dhā­ra­ṇā­śra­yo ja­la­va­nma­tsya­ga­ma­ne | tathā sthi­ti­pa­ri­ṇā­mi­nāṃ jī­va­pu­dga­lā­nāṃ sthityupa- SAS-PS'55 282,07grahe kartavye a­dha­rmā­sti­kā­yaḥ sā­dhā­ra­ṇā­śra­yaḥ pṛ­thi­vī­dhā­tu­ri­vā­śvā­di­sthi­tā­vi­ti | SAS-PS'55 282,08nanu ca u­pa­gra­ha va­ca­na­ma­na­rtha­ka­m u­pa­kā­raḥ ityevaṃ si­ddha­tvā­t | ga­ti­sthi­tī dharmā- SAS-PS'55 282,09dha­rma­yo­ru­pa­kā­raḥ iti ? naiṣa doṣaḥ; yā­thā­saṃ­khya­ni­vṛ­ttya­rtha­m u­pa­gra­ha va­ca­na­m | dha­rmā­dha­rma­yo­rga- SAS-PS'55 282,10ti­sthi­tyo­śca ya­thā­saṃ­khyaṃ bha­va­ti­, evaṃ jī­va­pu­dga­lā­nāṃ ya­thā­saṃ­khyaṃ prāpnoti dha­rma­syo­pa­kā­ro SAS-PS'55 282,11jīvānāṃ gatiḥ a­dha­rma­syo­pa­kā­raḥ pu­dga­lā­nāṃ sthi­ti­ri­ti | ta­nni­vṛ­ttya­rtha­mu­pa­gra­ha­va­ca­naṃ kriyate | SAS-PS'55 283,01āha dha­rmā­dha­rma­yo­rya u­pa­kā­raḥ sa ā­kā­śa­sya yuktaḥ; sa­rva­ga­ta­tvā­di­ti cet ? ta­da­yu­kta­m­; SAS-PS'55 283,02ta­syā­nyo­pa­kā­ra­sa­dbhā­vā­t | sarveṣāṃ dha­rmā­dī­nāṃ dra­vyā­ṇā­ma­va­gā­ha­naṃ ta­tpra­yo­ja­na­m | eka- SAS-PS'55 283,03syā­ne­ka­pra­yo­ja­na­ka­lpa­nā­yāṃ lo­kā­lo­ka­vi­bhā­gā­bhā­vaḥ | bhū­mi­ja­lā­dī­nye­va ta­tpra­yo­ja­na­sa­ma- SAS-PS'55 283,04rthāni nārtho dha­rmā­dha­rmā­bhyā­mi­ti cet ? na; sā­dhā­ra­ṇā­śra­ya iti vi­śi­ṣyo­kta­tvā­t | a­ne­ka­kā- SAS-PS'55 283,05ra­ṇa­sā­dhya­tvā­ccai­ka­sya kāryasya | SAS-PS'55 283,06tu­lya­ba­la­tvā­tta­yo­rga­ti­sthi­ti­pra­ti­ba­ndha iti cet ? na; a­pre­ra­ka­tvā­t | a­nu­pa­la­bdhe­rna SAS-PS'55 283,07tau staḥ kha­ra­vi­ṣā­ṇa­va­di­ti cet ? na; sarva pra­vā­dya­vi­pra­ti­pa­tteḥ | sarve hi pra­vā­di­naḥ pratyakṣā- SAS-PS'55 283,08pra­tya­kṣā­na­rthā­na­bhi­vā­ñcha­nti | a­smā­npra­ti he­to­ra­si­ddhe­śca | sa­rva­jñe­na ni­ra­ti­śa­ya­pra­tya­kṣa­jñā­na- SAS-PS'55 283,09cakṣuṣā dha­rmā­da­yaḥ sarve u­pa­la­bhya­nte | ta­du­pa­de­śā­cca śru­ta­jñā­ni­bhi­ra­pi | SAS-PS'55 283,10a­trā­ha­, ya­dya­tī­ndri­ya­yo­rdha­rmā­dha­rma­yo­ru­pa­kā­ra­sa­mba­ndhe­nā­sti­tva­ma­va­dhri­ya­te­, ta­da­na­nta­ra­mu- SAS-PS'55 283,11ddiṣṭasya na­bha­so­'­tī­ndri­ya­syā­dhi­ga­me ka u­pa­kā­ra i­tyu­cya­te — TA-PS-55 5.18 ā­kā­śa­syā­va­gā­haḥ || 18 || SAS-PS'55 284,02upakāraḥ i­tya­nu­va­rta­te | jī­va­pu­dga­lā­dī­nā­ma­va­gā­hi­nā­ma­va­kā­śa­dā­na­ma­va­gā­ha SAS-PS'55 284,03ā­kā­śa­syo­pa­kā­ro ve­di­ta­vyaḥ | āha, jī­va­pu­dga­lā­nāṃ kri­yā­va­tā­ma­va­gā­hi­nā­ma­va­kā­śa­dā­naṃ SAS-PS'55 284,04yuktam | dha­rmā­sti­kā­yā­da­yaḥ pu­na­rni­ṣkri­yā ni­tya­sa­mba­ndhā­ste­ṣāṃ ka­tha­ma­va­gā­ha iti cet ? SAS-PS'55 284,05na; u­pa­cā­ra­ta­sta­tsi­ddheḥ | yathā ga­ma­nā­bhā­ve­'­pi sa­rva­ga­ta­mā­kā­śa­m i­tyu­cya­te­; sarvatra SAS-PS'55 284,06sa­dbhā­vā­t­, evaṃ dha­rmā­dha­rmā­va­pi a­va­gā­ha­kri­yā­bhā­ve­'­pi sarvatra vyā­pti­da­rśa­nā­da­va­gā­hi­nā­vi­tyu- SAS-PS'55 284,07pa­ca­rye­te | āha ya­dya­va­kā­śa­dā­na­ma­sya svabhāvo va­jrā­di­bhi­rlo­ṣṭā­dī­nāṃ bhi­ttyā­di­bhi­rga­vā­dī­nāṃ SAS-PS'55 284,08ca vyāghāto na prāpnoti | dṛśyate ca vyāghātaḥ | ta­smā­da­syā­va­kā­śa­dā­naṃ hīyate iti ? SAS-PS'55 284,09naiṣa doṣaḥ; va­jra­lo­ṣṭā­dī­nāṃ sthūlānāṃ pa­ra­spa­ra­vyā­ghā­ta iti nā­syā­va­kā­śa­dā­na­sā­ma­rthyaṃ SAS-PS'55 284,10hī­ya­te­; ta­trā­va­gā­hi­nā­me­va vyā­ghā­tā­t | va­jrā­da­yaḥ punaḥ sthū­la­tvā­tpa­ra­spa­raṃ pra­tya­va­kā- SAS-PS'55 284,11śadānaṃ na ku­rva­ntī­ti nā­sā­vā­kā­śa­do­ṣaḥ | ye khalu pudgalāḥ sūkṣmāste pa­ra­spa­raṃ SAS-PS'55 285,01pra­tya­va­kā­śa­dā­naṃ kurvanti | yadyevaṃ ne­da­mā­kā­śa­syā­sā­dha­ra­ṇaṃ la­kṣa­ṇa­m­; ita­re­ṣā­ma­pi SAS-PS'55 285,02ta­tsa­dbhā­vā­di­ti ? tanna; sa­rva­pa­dā­rthā­nāṃ sā­dhā­ra­ṇā­va­gā­ha­na­he­tu­tva­ma­syā­sā­dhā­ra­ṇaṃ SAS-PS'55 285,03la­kṣa­ṇa­mi­ti nāsti doṣaḥ | a­lo­kā­kā­śe ta­dbhā­vā­da­bhā­va iti cet; na; sva­bhā­vā­pa­ri­tyā­gā­t | SAS-PS'55 285,04ukta ā­kā­śa­syo­pa­kā­raḥ | atha ta­da­na­nta­ro­ddi­ṣṭā­nāṃ pu­dga­lā­nāṃ ka u­pa­kā­ra i­tya­tro­cya­te — TA-PS-55 5.19 śa­rī­ra­vā­ṅma­naḥ prā­ṇā­pā­nāḥ pu­dga­lā­nā­m || 19 || SAS-PS'55 285,06i­da­ma­yu­ktaṃ vartate | ki­ma­trā­yu­kta­m ? pu­dga­lā­nāṃ ka u­pa­kā­ra iti pa­ri­pra­śne pu­dga­lā­nāṃ SAS-PS'55 285,07la­kṣa­ṇa­mu­cya­te; śa­rī­rā­dī­ni pu­dga­la­ma­yā­nī­ti ? nai­ta­da­yu­kta­m­; pu­dga­lā­nāṃ la­kṣa­ṇa­mu­tta­ra­tra SAS-PS'55 285,08vakṣyate | idaṃ tu jīvān prati pu­dga­lā­nā­mu­pa­kā­ra­pra­ti­pā­da­nā­rtha­me­ve­ti u­pa­kā­ra­pra­ka­ra­ṇe SAS-PS'55 285,09ucyate | SAS-PS'55 285,10śa­rī­rā­ṇyu­ktā­ni | au­dā­ri­kā­dī­ni sau­kṣmyā­da­pra­tya­kṣā­ṇi | ta­du­da­yā­pā­di­tavṛttīnyu- SAS-PS'55 285,11pa­ca­ya­śa­rī­rā­ṇi kā­ni­ci­tpra­tya­kṣā­ṇi kā­ni­ci­da­pra­tya­kṣā­ṇi | eteṣāṃ kā­ra­ṇa­bhū­tā­ni karmā- SAS-PS'55 286,01ṇyapi śa­rī­ra­gra­ha­ṇe­na gṛhyante | etāni pau­dga­li­kā­nī­ti kṛtvā jī­vā­nā­mu­pa­kā­re pud- SAS-PS'55 286,02galāḥ pra­va­rta­nte | syānmataṃ kā­rma­ṇa­ma­pau­dga­li­ka­m­; a­nā­kā­ra­tvā­d | ā­kā­ra­va­tāṃ hi au- SAS-PS'55 286,03dā­ri­kā­dī­nāṃ pau­dga­li­ka­tvaṃ yu­kta­mi­ti ? tanna; tadapi pau­dga­li­ka­me­va­; ta­dvi­pā­ka­sya SAS-PS'55 286,04mū­rti­ma­tsa­mba­ndha­ni­mi­tta­tvā­t | dṛśyate hi brī­hyā­dī­nā­mu­da­kā­di­dra­vya­sa­mba­ndha­prā­pi­ta­pa­ri- SAS-PS'55 286,05pākānāṃ pau­dga­li­ka­tva­m | tathā kā­rma­ṇa­ma­pi gu­ḍa­ka­ṇṭa­kā­di­mū­rti­ma­ddra­vyo­pa­ni­pā­te sati SAS-PS'55 286,06vi­pa­cya­mā­na­tvā­tpau­dga­li­ka­mi­tya­va­se­ya­m | SAS-PS'55 286,07vāg dvividhā dra­vya­vā­g bhā­va­vā­gi­ti | tatra bhā­va­vā­k tā­va­dvī­ryā­nta­rā­ya­ma­ti­śru­ta­jñā- SAS-PS'55 286,08nā­va­ra­ṇa­kṣa­yo­pa­śa­mā­ṅgo­pā­ṅga­nā­ma­lā­bha­ni­mi­tta­tvā­t pau­dga­li­kī | ta­da­bhā­ve ta­dvṛ­ttya­bhā­vā­t | SAS-PS'55 286,09ta­tsā­ma­rthyo­pe­te­na kri­yā­va­tā­'­'­tma­nā pre­rya­mā­ṇāḥ pudgalā vāktvena vi­pa­ri­ṇa­ma­nta iti dravya- SAS-PS'55 286,10vāgapi pau­dga­li­kī­; śro­tre­ndri­ya­vi­ṣa­ya­tvā­t | i­ta­re­ndri­ya­vi­ṣa­yā kasmānna bhavati ? SAS-PS'55 286,11ta­dgra­ha­ṇā­yo­gya­tvā­t | dhrā­ṇa­grā­hye ga­ndha­dra­vye ra­sā­dya­nu­pa­la­bdhi­va­t | amūrtā vāgiti cet ? SAS-PS'55 286,12na; mū­rti­ma­dgra­ha­ṇā­va­ro­dha­vyā­ghā­tā­bhi­bha­vā­di­da­rśa­nā­nmū­rti­ma­ttva­si­ddheḥ | SAS-PS'55 287,01mano dvividhaṃ dra­vya­ma­no bhā­va­ma­na­śce­ti | bhā­va­ma­na­stā­va­lla­bdhyu­pa­yo­ga­la­kṣa­ṇaṃ pudga- SAS-PS'55 287,02lā­va­la­mba­na­tvā­t pau­dga­li­ka­m | dra­vya­ma­na­śca­, jñā­nā­va­ra­ṇa­vī­ryā­nta­rā­ya­kṣa­yo­pa­śa­mā­ṅgo­pā­ṅga­nā- SAS-PS'55 287,03ma­lā­bha­pra­tya­yā gu­ṇa­do­ṣa­vi­cā­ra­sma­ra­ṇā­di­pra­ṇi­dhā­nā­bhi­mu­kha­syā­tma­no­'­nu­grā­ha­kāḥ pudgalā SAS-PS'55 287,04ma­na­stve­na pa­ri­ṇa­tā iti pau­dga­li­ka­m | ka­ści­dā­ha mano dra­vyā­nta­raṃ rū­pā­di­pa­ri­ṇā­ma­ra­hi­ta- SAS-PS'55 287,05ma­ṇu­mā­traṃ tasya pau­dga­li­ka­tva­ma­yu­kta­mi­ti ? ta­da­yu­kta­m | katham ? ucyate — ta­di­ndri­ye­ṇā­tma­nā SAS-PS'55 287,06ca sambaddhaṃ vā syā­da­sa­mba­ddhaṃ vā ? ya­dya­sa­mba­ddha­m­, ta­nnā­tma­na u­pa­kā­ra­kaṃ bha­vi­tu­ma­rha­ti i­ndri­ya­sya SAS-PS'55 287,07ca sācivyaṃ na karoti | atha sa­mba­ddha­m­, e­ka­smi­n pradeśe saṃbaddhaṃ sa­tta­da­ṇu i­ta­re­ṣu pra­de­śe­ṣu SAS-PS'55 287,08u­pa­kā­raṃ na kuryāt | a­dṛ­ṣṭa­va­śā­da­sya a­lā­ta­ca­kra­va­tpa­ri­bhra­ma­ṇa­mi­ti cet ? na; tatsā- SAS-PS'55 287,09ma­rthyā­bhā­vā­t | a­mū­rta­syā­tma­no ni­ṣkri­ya­syā­dṛ­ṣṭo guṇaḥ, sa niṣkriyaḥ sa­nna­nya­tra SAS-PS'55 287,10kri­yā­ra­mbhe na samarthaḥ | dṛṣṭo hi vā­yu­dra­vya­vi­śe­ṣaḥ kri­yā­vā­nspa­rśa­vā­nprā­pta­va­na­spa­tau SAS-PS'55 287,11pa­ri­spa­nda­he­tu­sta­dvi­pa­rī­ta­la­kṣa­ṇa­ścā­ya­mi­ti kri­yā­he­tu­tvā­bhā­vaḥ | SAS-PS'55 288,01vī­ryā­nta­rā­ya­jñā­nā­va­ra­ṇa­kṣa­yo­pa­śa­mā­ṅgo­pā­ṅga­nā­mo­da­yā­pe­kṣiṇā­'­'­tma­nā u­da­sya­mā­naḥ SAS-PS'55 288,02koṣṭhyo vā­yu­ru­cchvā­sa­la­kṣa­ṇaḥ prāṇa i­tyu­cya­te | te­nai­vā­tma­nā bāhyo vā­yu­ra­bhya­nta­rī­kri- SAS-PS'55 288,03yamāṇo niḥ­śvā­sa­la­kṣa­ṇo­'­pā­na i­tyā­khyā­te | evaṃ tā­va­pyā­tmā­nu­grā­hi­ṇau­; SAS-PS'55 288,04jī­vi­ta­he­tu­tvā­t | SAS-PS'55 288,05teṣāṃ ma­naḥ­prā­ṇā­pā­nā­nāṃ mū­rti­ma­ttva­ma­ba­se­ya­m | kutaḥ ? mū­rti­ma­dbhiḥ pra­ti­ghā­tā­di­da­rśa- SAS-PS'55 288,06nāt | pra­ti­bha­ya­he­tu­bhi­ra­śa­ni­pā­tā­di­bhi­rma­na­saḥ pra­ti­ghā­to dṛśyate | su­rā­di­bhi­ścā­bhi­bha­vaḥ | SAS-PS'55 288,07hasta­ta­la­pa­ṭā­di­bhi­rā­sya­saṃ­va­ra­ṇā­tprā­ṇā­pā­na­yoḥ pra­ti­ghā­ta u­pa­la­bhya­te | śleṣmaṇā cā­bhi­bha­vaḥ | SAS-PS'55 288,08na cā­mū­rta­sya mū­rti­ma­dbhi­ra­bhi­ghā­tā­da­yaḥ syuḥ | ata e­vā­tmā­sti­tva­si­ddhiḥ | yathā ya­ntra­pra­ti­mā- SAS-PS'55 288,09ceṣṭitaṃ pra­yo­ktu­ra­sti­tvaṃ ga­ma­ya­ti tathā prā­ṇā­pā­nā­di­ka­rmā­pi kri­yā­va­nta­mā­tmā­naṃ sā­dha­ya­ti | SAS-PS'55 288,10ki­me­tā­vā­ne­va pu­dga­la­kṛ­ta u­pa­kā­ra ā­ho­svi­da­nyo­'­pya­stī­tya­ta āha — TA-PS-55 5.20 su­kha­duḥ­kha­jī­vi­ta­ma­ra­ṇo­pa­gra­hā­śca || 20 || SAS-PS'55 288,12sa­da­sa­dve­dyoda­ye­'­nta­ra­ṅga­he­tau sati bā­hya­dra­vyā­di­pa­ri­pā­ka­ni­mi­tta­va­śā­du­tpa­dya­mā­naḥ prīti- SAS-PS'55 288,13pa­ri­tā­pa­rū­paḥ pa­ri­ṇā­maḥ su­kha­duḥ­kha­mi­tyā­khyā­ya­te | bha­va­dhā­ra­ṇa­kā­ra­ṇā­yu­rā­khya­ka­rmo­da­yā­d bhava- SAS-PS'55 289,01sthi­ti­mā­da­dhā­na­sya jīvasya pū­rvo­kta­prā­ṇā­pā­na­kri­yā­vi­śe­ṣā­vyu­cche­do jī­vi­ta­mi­tyu­cya­te | SAS-PS'55 289,02ta­du­cche­do ma­ra­ṇa­m | etāni su­khā­dī­ni jīvasya pu­dga­la­kṛ­ta u­pa­kā­raḥ; mū­rti­ma­ddhe­tu­sa­nni­dhā­ne SAS-PS'55 289,03sati ta­du­tpa­tteḥ | u­pa­kā­rā­dhi­kā­rā­tu­pa­gra­hava­ca­na­ma­na­rtha­ka­m ? nā­na­rtha­ka­m | svo­pa­gra­ha- SAS-PS'55 289,04pra­da­rśa­nā­rtha­mi­da­m | pu­dga­lā­nāṃ pu­dga­la­kṛ­ta u­pa­kā­ra iti | tadyathā — kāṃ­syā­dī­nāṃ bhasmādi- SAS-PS'55 289,05bhi­rja­lā­dī­nāṃ ka­ta­kā­di­bhi­ra­yaḥ­pra­bhṛ­tī­nā­mu­da­kā­di­bhi­ru­pa­kā­raḥ kriyate | caśabdaḥ kimarthaḥ ? SAS-PS'55 289,06sa­mu­cca­yā­rthaḥ | a­nyo­'­pi pu­dga­la­kṛ­ta u­pa­kā­ro­'­stī­ti sa­mu­ccī­ya­te | yathā śa­rī­rā­ṇi evaṃ SAS-PS'55 289,07ca­kṣu­rā­dī­nī­ndri­yā­ṇya­pī­ti | SAS-PS'55 289,08e­va­mā­dya­ma­jī­va­kṛ­ta­mu­pa­kā­raṃ pradarśya jī­va­kṛ­to­pa­kā­ra­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 5.21 pa­ra­spa­ro­pa­gra­ho jī­vā­nā­m || 21 || SAS-PS'55 289,10pa­ra­spa­raśabdaḥ ka­rma­vya­ti­hā­re vartate | ka­rma­vya­ti­hā­ra­śca kri­yā­vya­ti­hā­raḥ | pa­ra­spa­ra- SAS-PS'55 289,11syo­pa­gra­haḥ pa­ra­spa­ro­pa­gra­haḥ | jī­vā­nā­mu­pa­kā­raḥ | kaḥ pu­na­ra­sau ? svāmī bhṛtyaḥ, ācāryaḥ SAS-PS'55 290,01śiṣyaḥ, i­tye­va­mā­di­bhā­ve­na vṛttiḥ pa­ra­spa­ro­pa­gra­haḥ | svāmī tā­va­dvi­tta­tyā­gā­di­nā bhṛ­tyā­nā­mu­pa- SAS-PS'55 290,02kāre vartate | bhṛtyāśca hi­ta­pra­ti­pā­da­ne­nā­hi­ta­pra­ti­ṣe­dhe­na ca | ācārya u­bha­ya­lo­ka­pha­la­pra­do- SAS-PS'55 290,03pa­de­śa­da­rśa­ne­na ta­du­pa­de­śa­vi­hi­ta­kri­yā­nu­ṣṭhā­pa­ne­na ca śi­ṣyā­ṇā­ma­nu­gra­he vartate | śiṣyā api SAS-PS'55 290,04ta­dā­nu­kū­lya­vṛ­ttyā ā­cā­ryā­ṇā­m | u­pa­kā­rā­dhi­kā­re punaḥu­pa­gra­havacanaṃ ki­ma­rtha­m ? pūrvokta- SAS-PS'55 290,05su­khā­di­ca­tu­ṣṭa­ya­pra­da­rśa­nā­rthaṃ punaḥu­pa­gra­ha vacanaṃ kriyate | su­khā­dī­nya­pi jīvānāṃ jī­va­kṛ­ta SAS-PS'55 290,06u­pa­kā­ra iti | SAS-PS'55 291,01āha, ya­dya­va­śyaṃ sa­to­pa­kā­ri­ṇā bha­vi­ta­vya­m­; saṃśca kā­lo­'­bhi­ma­ta­sta­sya ka u­pa­kā­ra SAS-PS'55 291,02i­tya­tro­cya­te — TA-PS-55 5.22 va­rta­nā­pa­ri­ṇā­ma­kri­yāḥ pa­ra­tvā­pa­ra­tve ca kālasya || 22 || SAS-PS'55 291,04vṛ­te­rṇi­ja­ntā­tka­rma­ṇi bhāve vā yuṭi strīliṅge va­rta­ne­ti bhavati | vartyate va­rta­na­mā­traṃ SAS-PS'55 291,05vā vartanā iti | dha­rmā­dī­nāṃ dravyāṇāṃ sva­pa­ryā­ya­ni­rvṛ­ttiṃ prati svā­tma­nai­va va­rta­mā­nā­nāṃ bāhyo- SAS-PS'55 291,06pa­gra­hā­dvi­nā ta­dvṛ­ttya­bhā­vā­tta­tpra­va­rta­no­pa­la­kṣi­taḥ kāla iti kṛtvā vartanā kā­la­syo­pa­kā­raḥ | SAS-PS'55 291,07ko ṇijarthaḥ ? vartate dra­vya­pa­ryā­ya­sta­sya va­rta­yi­tā kālaḥ | yadyevaṃ kālasya kri­yā­va­ttvaṃ prāpnoti | SAS-PS'55 291,08yathā śi­ṣyo­'­dhī­te­, u­pā­dhyā­yo­'­dhyāṃ­pa­ya­tī­ti ? naiṣa doṣaḥ; ni­mi­tta­mā­tre­'­pi he­tu­ka­rtṛ­vya­pa- SAS-PS'55 292,01deśo dṛṣṭaḥ | yathā kā­rī­ṣo­'­gni­ra­dhyā­pa­ya­ti | evaṃ kālasya he­tu­ka­rtṛ­tā | sa kathaṃ kāla SAS-PS'55 292,02i­tya­va­sī­ya­te ? sa­ma­yā­dī­nāṃ kri­yā­vi­śe­ṣā­ṇāṃ sa­ma­yā­di­bhi­rni­rva­rtya­mā­nā­nāṃ ca pā­kā­dī­nāṃ SAS-PS'55 292,03samayaḥ pāka i­tye­va­mā­disva­saṃ­jñā­rū­ḍhi­sa­dbhā­ve­'­pi samayaḥ kālaḥ o­da­na­pā­kaḥ kāla iti SAS-PS'55 292,04a­dhyā­ro­pya­mā­ṇaḥ kā­la­vya­pa­de­śa ta­dvya­pa­de­śa­ni­mi­tta­sya kā­la­syā­sti­tvaṃ ga­ma­ya­ti | kutaḥ ? SAS-PS'55 292,05gauṇasya mu­khyā­pe­kṣa­tvā­t | SAS-PS'55 292,06dravyasya paryāyo dha­rmā­nta­ra­ni­vṛ­tti­dha­rmā­nta­ro­pa­ja­na­na­rū­paḥ a­pa­ri­spa­ndā­tma­kaḥ pa­ri­ṇā­maḥ | SAS-PS'55 292,07jīvasya kro­dhā­diḥ­, pu­dga­la­sya varṇādiḥ | dha­rmā­dha­rmā­kā­śā­nā­ma­gu­ru­la­ghu­gu­ṇa­vṛ­ddhi­hā­ni­kṛ­taḥ | SAS-PS'55 292,08kriyā pa­ri­spa­ndā­tmi­kā | sā dvi­vi­dhā­; prā­yo­gi­ka­vai­sra­si­ka­bhe­dā­t | tatra prā­yo­gi­kī SAS-PS'55 292,09śa­ka­ṭā­dī­nā­m­, vai­sra­si­kī me­ghā­dī­nā­m | SAS-PS'55 292,10pa­ra­tvā­pa­ra­tve kṣe­tra­kṛ­te kā­la­kṛ­te ca staḥ | tatra kālopakā­ra­pra­ka­ra­ṇā­tkā­la­kṛ­te gṛhyete | SAS-PS'55 292,11ta ete va­rta­nā­da­ya u­pa­kā­rāḥ kā­la­syā­sti­tvaṃ ga­ma­ya­nti | nanu vartanāgra­ha­ṇa­me­vā­stu­, SAS-PS'55 293,01tadbhedāḥ pa­ri­ṇā­mā­da­ya­ste­ṣāṃ pṛ­tha­ggra­ha­ṇa­ma­na­rtha­ka­m ? nā­na­rtha­ka­m­; kā­la­dva­ya­sū­ca­nā­rtha­tvā­tpra- SAS-PS'55 293,02pañcasya | kālo hi dvividhaḥ pa­ra­mā­rtha­kā­lo vya­va­hā­ra­kā­la­śca | pa­ra­mā­rtha­kā­lo vartanā- SAS-PS'55 293,03lakṣaṇaḥ | pa­ri­ṇā­mā­di­la­kṣa­ṇo vya­va­hā­ra­kā­laḥ | anyena pa­ri­cchi­nnaḥ anyasya pa­ri­cche­da­he­tuḥ SAS-PS'55 293,04kri­yā­vi­śe­ṣaḥ kāla iti vya­va­hri­ya­te | sa tridhā vya­va­ti­ṣṭha­te bhūto va­rta­mā­no bha­vi­ṣya­nni­ti | SAS-PS'55 293,05tatra pa­ra­mā­rtha­kā­le kā­la­vya­pa­de­śo mukhyaḥ | bhū­tā­di­vya­pa­de­śo gauṇaḥ | vya­va­hā­ra­kā­le bhūtādi- SAS-PS'55 293,06vya­pa­de­śo mukhyaḥ | kā­la­vya­pa­de­śo gauṇaḥ; kri­yā­va­ddra­vyā­pe­kṣa­tvā­tkā­la­kṛ­ta­tvā­cca | SAS-PS'55 293,07a­trā­ha­, dha­rmā­dha­rmā­kā­śa­pu­dga­la­jī­va­kā­lā­nā­mu­pa­kā­rā uktāḥ | lakṣaṇaṃ coktam upa- SAS-PS'55 293,08yogo la­kṣa­ṇa­mi­tye­va­mā­di | pu­dga­lā­nāṃ tu sā­mā­nya­la­kṣa­ṇa­mu­kta­ma­jī­va­kā­yāḥ iti | SAS-PS'55 293,09vi­śe­ṣa­la­kṣa­ṇaṃ noktam | ta­kti­mi­tya­tro­cya­te — TA-PS-55 5.23 spa­rśa­ra­sa­ga­ndha­va­rṇa­va­ntaḥ pudgalāḥ || 23 || SAS-PS'55 293,11spṛśyate spa­rśa­na­mā­traṃ vā sparśaḥ | so­'­ṣṭa­vi­dhaḥ­; mṛ­du­ka­ṭhi­na­gu­ru­la­ghu­śī­to­ṣṇa­sni­gdha­rū­kṣa- SAS-PS'55 293,12bhedāt | rasyate ra­sa­na­mā­traṃ vā rasaḥ | sa pa­ñca­vi­dhaḥ­; ti­ktā­mla­ka­ṭu­ka­ma­dhu­ra­ka­ṣā­ya­bhe­dā­t | SAS-PS'55 294,01gandhyate ga­ndha­na­mā­traṃ vā gandhaḥ | sa dvedhā; su­ra­bhi­ra­su­ra­bhiriti | varṇyate va­rṇa­na­mā­traṃ vā varṇaḥ | SAS-PS'55 294,02sa pa­ñca­vi­dhaḥ­; kṛ­ṣṇa­nī­la­pī­ta­śu­kla­lo­hi­ta­bhe­dā­t | ta ete mū­la­bhe­dāḥ pratyekaṃ saṃkhyeyā- SAS-PS'55 294,03saṃ­khye­yā­na­nta­bhe­dā­śca bhavanti | sparśaśca rasaśca gandhaśca varṇaśca gandhaśca varṇaśca spa­rśa­ra­sa­ga­ndha­va­rṇā­sta SAS-PS'55 294,04eteṣāṃ santīti spa­rśa­ra­sa­ga­ndha­va­rṇa­va­nta iti | ni­tya­yo­ge matunirdeśaḥ | yathā kṣīriṇo nyagrodhā SAS-PS'55 294,05iti | nanu ca rūpiṇaḥ pudgalā ityatra pu­dga­lā­nāṃ rū­pa­va­ttva­mu­ktaṃ ta­da­vi­nā­bhā­vi­na­śca rasāda- SAS-PS'55 294,06ya­sta­trai­va pa­ri­gṛ­hī­tā iti vyākhyātaṃ ta­smā­tte­nai­va pu­dga­lā­nāṃ rū­pā­di­ma­ttva­si­ddheḥ sū­tra­mi­da­ma­na­rtha- SAS-PS'55 294,07kamiti ? naiṣa doṣaḥ; ni­tyā­va­sthi­tā­nya­rū­pā­ṇiityatra dha­rmā­dī­nāṃ ni­tya­tvā­di­ni­rū­pa­ṇe­na SAS-PS'55 294,08pu­dga­lā­nā­ma­rū­pi­tva­pra­sa­ṅge ta­da­pā­ka­ra­ṇā­rthaṃ ta­du­kta­m | idaṃ tu teṣāṃ sva­rū­pa­vi­śe­ṣa­pra­ti­pa­ttya- SAS-PS'55 294,09rtha­mu­cya­te | SAS-PS'55 294,10a­va­śi­ṣṭa­pu­dga­la­vi­kā­ra­pra­ti­pa­ttya­rtha­mi­da­mu­cya­te — TA-PS-55 5.24 śa­bda­ba­ndha­sau­kṣmya­sthau­lya­saṃ­sthā­na­bhe­da­ta­ma­śchā­yā­'­'­ta­po­dyo­ta­va­nta­śca || 24 || SAS-PS'55 294,12śabdo dvividho bhā­ṣā­la­kṣa­ṇo vi­pa­rī­ta­śce­ti | bhā­ṣāṃ­la­kṣa­ṇo dvividhaḥ sā­kṣa­ro­'­na­kṣa­ra- SAS-PS'55 295,01śceti | a­kṣa­rī­kṛ­taḥ śā­strā­bhi­vya­ñja­kaḥ saṃ­skṛ­ta­vi­pa­rī­ta­bhe­dā­dā­rya­mle­ccha­vya­va­hā­ra­he­tuḥ | SAS-PS'55 295,02a­na­kṣa­rā­tma­ko dvī­ndri­yā­dī­nā­ma­ti­śa­ya­jñā­na­sva­rū­pa­pra­ti­pā­da­na­he­tuḥ | sa eṣa sarvaḥ prā­yo­gi­kaḥ | SAS-PS'55 295,03a­bhā­ṣā­tma­ko dvividhaḥ prā­yo­gi­ko vai­sra­si­ka­śce­ti | vai­sra­si­ko va­lā­ha­kā­di­pra­bha­vaḥ | prāyo- SAS-PS'55 295,04gi­ka­śca­tu­rdhā­, ta­ta­vi­ta­ta­gha­na­sau­ṣi­ra­bhe­dā­t | tatra ca­rma­ta­na­na­ni­mi­ttaḥ pu­ṣka­ra­bhe­rī­da­rdu­rā­di­pra­bha­va SAS-PS'55 295,05stataḥ | ta­ntrī­kṛ­ta­vī­ṇā­su­gho­ṣā­di­sa­mu­dbha­vo vitataḥ | tā­la­gha­ṇṭā­lā­la­nā­dya­bhi­ghā­ta­jo ghanaḥ | SAS-PS'55 295,06vaṃ­śa­śa­ṅkhā­di­ni­mi­ttaḥ sauṣiraḥ | SAS-PS'55 295,07bandho dvividho vai­sra­si­kaḥ prā­yo­gi­ka­śca | pu­ru­ṣa­pra­yo­gā­na­pe­kṣo vai­sra­si­kaḥ | tadyathā — SAS-PS'55 295,08sni­gdha­rū­kṣa­tva­gu­ṇa­ni­mi­tto vi­dyu­du­lkā­ja­la­dhā­rā­gnī­ndra­dha­nu­rā­di­vi­ṣa­yaḥ | pu­ru­ṣa­pra­yo­ga­ni­mi­ttaḥ SAS-PS'55 295,09prā­yo­gi­kaḥ a­jī­va­vi­ṣa­yo jī­vā­jī­va­vi­ṣa­ya­śce­ti dvidhā bhinnaḥ | ta­trā­jī­va­vi­ṣa­yo ja­tu­kā­ṣṭhā- SAS-PS'55 295,10di­la­kṣa­ṇaḥ | jī­vā­jī­va­vi­ṣa­yaḥ ka­rma­no­ka­rma­ba­ndhaḥ | SAS-PS'55 295,11saukṣmyaṃ dvi­vi­dhaṃ­, a­ntya­mā­pe­kṣi­kaṃ ca | tatrāntyaṃ pa­ra­mā­ṇū­nā­m | ā­pe­kṣi­kaṃ vi­lvā­ma­la- SAS-PS'55 295,12ka­ba­da­rā­dī­nā­m | SAS-PS'55 295,13sthau­lya­ma­pi dvi­vi­dha­ma­ntya­mā­pe­kṣi­kaṃ ceti | tatrāntyaṃ ja­ga­dvyā­pi­ni ma­hā­ska­ndhe | SAS-PS'55 295,14ā­pe­kṣi­kaṃ ba­da­rā­ma­la­ka­vi­lva­tā­lā­di­ṣu | SAS-PS'55 296,01saṃ­sthā­na­mā­kṛ­tiḥ | tad dvi­vi­dha­mi­tthaṃ­la­kṣa­ṇa­ma­ni­tthaṃ­la­kṣa­ṇaṃ ceti | vṛ­tta­trya­sra­ca­tu­ra­srā­ya­ta- SAS-PS'55 296,02pa­ri­ma­ṇḍa­lā­dī­nā­mi­tthaṃ­la­kṣa­ṇa­m | a­to­'­nya­nme­ghā­dī­nāṃ saṃ­sthā­na­ma­ne­ka­vi­dha­mi­ttha­mi­da­mi­ti SAS-PS'55 296,03ni­rū­pa­ṇā­bhā­vā­da­ni­tthaṃ­la­kṣa­ṇa­m | SAS-PS'55 296,04bhedāḥ ṣoḍhā; u­tka­ra­cū­rṇa­kha­ṇḍa­cū­rṇi­kā­pra­ta­rā­ṇu­ca­ṭa­na­vi­ka­lpā­t | ta­tro­tka­raḥ kāṣṭhā- SAS-PS'55 296,05dīnāṃ ka­ra­pa­trā­di­bhi­ru­tka­ra­ṇa­m | cūrṇo ya­va­go­dhū­mā­dī­nāṃ sa­ktu­ka­ṇi­kā­diḥ | khaṇḍo gha­ṭā­dī­nāṃ SAS-PS'55 296,06ka­pā­la­śa­rka­rā­diḥ | cūrṇikā mā­ṣa­mu­dgā­dī­nā­m | pra­ta­ro­'­bhra­pa­ṭa­lā­dī­nā­m | a­ṇu­ca­ṭa­naṃ SAS-PS'55 296,07sa­nta­ptā­yaḥ­pi­ṇḍā­di­ṣu a­yo­gha­nā­di­bhi­ra­bhi­ha­nya­mā­ne­ṣu sphu­li­ṅga­ni­rga­maḥ | SAS-PS'55 296,08tamo dṛ­ṣṭi­pra­ti­ba­ndha­kā­ra­ṇaṃ pra­kā­śa­vi­ro­dhi | chāyā pra­kā­śā­va­ra­ṇa­ni­mi­ttā | sā dvedhā, SAS-PS'55 296,09va­rṇā­di­vi­kā­ra­pa­ri­ṇa­tā pra­ti­bi­mba­mā­trā­tmi­kā ceti | ātapa ā­di­tyā­di­ni­mi­tta uṣṇa- SAS-PS'55 296,10pra­kā­śa­la­kṣa­ṇaḥ | u­dyo­ta­śca­ndra­ma­ṇi­kha­dyo­tā­di­pra­bha­vaḥ prakāśaḥ | SAS-PS'55 296,11ta ete śa­bdā­da­yaḥ pu­dga­la­dra­vya­vi­kā­rāḥ | ta eṣāṃ santīti śa­bda­ba­ndha­sau­kṣmya­sthau­lya­saṃ­sthā- SAS-PS'55 296,12na­bhe­da­ta­ma­śchā­yā­'­'­ta­po­dyo­ta­va­ntaḥ pudgalā i­tya­bhi­sa­mba­dhya­te | ca śabdena no­da­nā­bhi­ghā­tā- SAS-PS'55 296,13dayaḥ pu­dga­la­pa­ri­ṇā­mā āgame prasiddhāḥ sa­mu­ccī­ya­nte | SAS-PS'55 297,01uktānāṃ pu­dga­lā­nāṃ bhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 5.25 aṇavaḥ skandhāśca || 25 || SAS-PS'55 297,03pra­de­śa­mā­tra­bhā­vi­spa­rśā­di­pa­ryā­ya­pra­sa­va­sā­ma­rthye­nā­ṇya­nte śabdyanta i­tya­ṇa­vaḥ | saukṣmyādā- SAS-PS'55 297,04tmādaya ā­tma­ma­dhyā ā­tmā­ntā­śca || uktaṃ ca — SAS-PS'55 297,05attādi a­tta­ma­jjhaṃ attaṃtaṃ ṇeva iṃdiye gejjhaṃ | SAS-PS'55 297,06jaṃ davvaṃ a­vi­bhā­gī taṃ pa­ra­mā­ṇuṃ vi­ā­ṇā­hi || SAS-PS'55 297,07sthū­la­bhā­ve­na gra­ha­ṇa­ni­kṣe­pa­ṇā­di­vyā­pā­ra­ska­ndha­nā­tska­ndhā iti sa­ñjñā­ya­nte | rūḍhau kriyā SAS-PS'55 297,08kva­ci­tsa­tī u­pa­la­kṣa­ṇa­tve­nā­śra­ya­te iti gra­ha­ṇā­di­vyā­pā­rā­yo­gye­ṣva­pi dvya­ṇu­kā­di­ṣu skandhā- SAS-PS'55 297,09khyā pra­va­rta­te | a­na­nta­bhe­dā api pudgalā a­ṇu­jā­tyā ska­ndha­jā­tyā ca dvai­vi­dhya­mā­pa­dya­mā­nāḥ SAS-PS'55 297,10sarve gṛhyanta iti ta­jjā­tyā­dhā­rā­na­nta­bhe­da­saṃ­sū­ca­nā­rthaṃ ba­hu­va­ca­naṃ kriyate | aṇavaḥ skandhā SAS-PS'55 297,11iti bhe­dā­bhi­dhā­naṃ pū­rvo­kta­sū­tra­dva­ya­bhe­da­sa­mba­ndha­nā­rtha­m | spa­rśa­ra­sa­ga­ndha­va­rṇa­va­nto­'­ṇa­vaḥ | skandhāḥ SAS-PS'55 297,12punaḥ śa­bda­ba­ndha­sau­kṣmya­sthau­lya­saṃ­sthā­na­bhe­da­ta­ma­śchā­yā­ta­po­dyo­ta­va­nta­śca spa­rśā­di­ma­nta­śce­ti | SAS-PS'55 297,13āha, kimeṣāṃ pu­dga­lā­nā­ma­ṇu­ska­ndha­la­kṣa­ṇaḥ pa­ri­ṇā­mo­'­nā­di­ru­ta ā­di­mā­ni­tyu­cya­te | SAS-PS'55 298,01sa kha­lū­tpa­tti­ma­ttvā­dā­di­mā­npra­ti­jñā­ya­te | yadyevaṃ ta­smā­da­bhi­dhī­ya­tāṃ ka­smā­nni­mi­ttā­du­tpa­dya­nta SAS-PS'55 298,02iti | tatra skandhānāṃ tā­va­du­tpa­tti­he­tu­pra­ti­pā­da­nā­rtha­mu­cya­te — TA-PS-55 5.26 bhe­da­saṃ­ghā­te­bhya u­tpa­dya­nte || 26 || SAS-PS'55 298,04saṃ­ghā­tā­nāṃ dvi­ta­ya­ni­mi­tta­va­śā­dvi­dā­ra­ṇaṃ bhedaḥ | pṛ­tha­gbhū­tā­nā­me­ka­tvā­pa­ttiḥ saṃghātaḥ | SAS-PS'55 298,05nanu ca dvitvād dvi­va­ca­ne­na bha­vi­ta­vya­m ? ba­hu­va­ca­na­ni­rde­śa­stri­taya­saṃ­gra­hā­rthaḥ | bhe­dā­tsaṃ­ghā­tā­d bheda- SAS-PS'55 298,06saṃ­ghā­tā­bhyāṃ ca u­tpa­dya­nta iti | tadyathā — dvayoḥ pa­ra­mā­ṇvoḥ saṃ­ghā­tā­d dvi­pra­de­śaḥ skandha SAS-PS'55 298,07u­tpa­dya­te | dvi­pra­de­śa­syā­ṇo­śca trayāṇāṃ vā aṇūnāṃ saṃ­ghā­tā­ttri­pra­de­śaḥ | dva­yo­rdvi­pra­de­śa­yo­stri­pra­de- SAS-PS'55 298,08śa­syā­ṇo­śca caturṇāṃ vā aṇūnāṃ saṃ­ghā­tā­cca­tuḥ­pra­de­śaḥ | evaṃ saṃ­khye­yā­saṃ­khye­yā­nantā­nā­ma­na­ntā- SAS-PS'55 298,09nantānāṃ ca saṃ­ghā­tā­ttā­va­tpra­de­śaḥ | e­ṣā­me­va bhedāttāvad dvi­pra­de­śa­pa­rya­ntāḥ skandhā u­tpa­dya­nte | SAS-PS'55 298,10evaṃ bhe­da­saṃ­ghā­tā­bhyā­me­ka­sa­ma­yi­kā­bhyāṃ dvi­pra­de­śā­da­yaḥ skandhā u­tpa­dya­nte | anyato bhe­de­nā­nya­sya SAS-PS'55 298,11saṃ­ghā­te­ne­ti | evaṃ ska­ndhā­nā­mu­tpa­tti­he­tu­ru­ktaḥ | SAS-PS'55 298,12a­ṇo­ru­tpa­tti­he­tu­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 5.27 bhe­dā­da­ṇuḥ || 27 || SAS-PS'55 299,02siddhe vi­dhi­rā­ra­bhya­mā­ṇo ni­ya­mā­rtho bhavati | a­ṇo­ru­tpa­tti­rbhe­dā­de­va­, na saṃghātā- SAS-PS'55 299,03nnāpi bhe­da­saṃ­ghā­tā­bhyā­mi­ti | SAS-PS'55 299,04āha, saṃ­ghā­tā­de­va ska­ndhā­nā­mā­tma­lā­bhe siddhe bhe­da­saṃ­ghā­ta­gra­ha­ṇa­ma­na­rtha­ka­mi­ti ta­dgra­ha­ṇa­pra- SAS-PS'55 299,05yo­ja­na­pra­ti­pā­da­nā­rtha­mi­da­mu­cya­te — TA-PS-55 5.28 bhe­da­saṃ­ghā­tā­bhyāṃ cākṣuṣaḥ || 28 || SAS-PS'55 299,07a­na­ntā­na­nta­pa­ra­mā­ṇu­sa­mu­da­ya­ni­ṣpā­dyo­'­pi ka­ści­ccā­kṣu­ṣaḥ ka­ści­da­cā­kṣu­ṣaḥ | tatra yo' SAS-PS'55 299,08cākṣuṣaḥ sa kathaṃ cākṣuṣo bha­va­tī­ti ce­du­cya­te — bhe­da­saṃ­ghā­tā­bhyāṃ cākṣuṣaḥ | na bhe­dā­di­ti | SAS-PS'55 299,09kā­tro­pa­pa­tti­ri­ti cet ? brūmaḥ; sū­kṣma­pa­ri­ṇā­ma­sya skandhasya bhede sau­kṣmyā­pa­ri­tyā­gā­da­cā­kṣu- SAS-PS'55 299,10ṣa­tva­me­va | sau­kṣmya­pa­ri­ṇa­taḥ pu­na­ra­pa­raḥ satyapi ta­dbhe­de­'­nya­saṃ­ghā­tā­nta­ra­saṃ­yo­gā­tsau­kṣmya- SAS-PS'55 299,11pa­ri­ṇā­mo­pa­ra­me sthau­lyo­tpa­ttau cākṣuṣo bhavati | SAS-PS'55 299,12āha, dha­rmā­dī­nāṃ dravyāṇāṃ vi­śe­ṣa­la­kṣa­ṇā­nyu­ktā­ni­, sā­mā­nya­la­kṣa­ṇaṃ no­kta­m­, tadvakta- SAS-PS'55 299,13vyam | ucyate — TA-PS-55 5.29 sad dra­vya­la­kṣa­ṇa­m || 29 || SAS-PS'55 300,02ya­tsa­tta­d dra­vya­mi­tya­rthaḥ | SAS-PS'55 300,03yadyevaṃ tadeva tā­va­dva­kta­vyaṃ kiṃ sat ? ityata āha — TA-PS-55 5.30 u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sat || 30 || SAS-PS'55 300,05ce­ta­na­syā­ce­ta­na­sya vā dravyasya svāṃ jā­ti­ma­ja­ha­ta u­bha­ya­ni­mi­tta­va­śā­d bhā­vā­nta­rā­vā- SAS-PS'55 300,06pti­ru­tpā­da­na­mu­tpā­daḥ mṛ­tpi­ṇḍa­sya gha­ṭa­pa­ryā­ya­va­t | tathā pū­rva­bhā­va­vi­ga­ma­naṃ vyayaḥ | yathā SAS-PS'55 300,07gha­ṭo­tpa­ttau pi­ṇḍā­kṛ­teḥ | a­nā­di­pā­ri­ṇā­mi­ka­sva­bhā­ve­na vya­yo­da­yā­bhā­vā­d dhruvati sthirī- SAS-PS'55 300,08bha­va­tī­ti dhruvaḥ | dhruvasya bhāvaḥ karma vā dhrauvyam | yathā mṛ­tpi­ṇḍa­gha­ṭā­dya­va­sthā­su mṛdādya- SAS-PS'55 300,09nvayaḥ | tai­ru­tpā­da­vya­ya­dhrau­vyai­ryu ktaṃ u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ saditi | SAS-PS'55 300,10āha, bhede sati yu­kta­śa­bdo dṛṣṭaḥ | yathā daṇḍena yukto de­va­da­tta iti | tathā sati SAS-PS'55 300,11teṣāṃ trayāṇāṃ tai­ryu­kta­sya dravyasya cābhāvaḥ prāpnoti ? naiṣa doṣaḥ; a­bhe­de­'­pi ka­tha­ñci­d bheda- SAS-PS'55 300,12na­yā­pe­kṣa­yā yu­kta­śa­bdo dṛṣṭaḥ | yathā sā­ra­yu­ktaḥ stambha iti | tathā sati te­ṣā­ma­vi­nā­bhā­vā- SAS-PS'55 301,01tsa­dvya­pa­de­śo yuktaḥ | sa­mā­dhi­va­ca­no vā yu­kta­śa­bdaḥ | yuktaḥ sa­mā­hi­ta­sta­dā­tma­ka ityarthaḥ | SAS-PS'55 301,02u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ sat u­tpā­da­vya­ya­dhrau­vyā­tma­ka­mi­ti yāvat | e­ta­du­ktaṃ bhavati — SAS-PS'55 301,03u­tpā­dā­dī­ni dravyasya la­kṣa­ṇā­ni | dravyaṃ lakṣyam | tatra pa­ryā­yā­rthi­ka­na­yā­pe­kṣa­yā pa­ra­spa­ra­to SAS-PS'55 301,04dra­vyā­ccā­rthā­nta­ra­bhā­vaḥ | dra­vyā­rthi­ka­na­yā­pe­kṣa­yā vya­ti­re­ke­ṇā­nu­pa­la­bdhe­ra­na­rthā­nta­ra­bhā­vaḥ | SAS-PS'55 301,05iti la­kṣya­la­kṣa­ṇa­bhā­va­si­ddhiḥ | SAS-PS'55 302,01āha ni­tyā­va­sthi­tā­nya­rū­pā­ṇiityuktaṃ tatra na jñāyate kiṃ ni­tya­mi­tya­ta āha — TA-PS-55 5.31 ta­dbhā­vā­vya­yaṃ nityam || 31 || SAS-PS'55 302,03tadbhāvaḥi­tyu­cya­te | ka­sta­dbhā­vaḥ ? pra­tya­bhi­jñā­na­he­tu­tā | ta­de­ve­da­mi­ti smaraṇaṃ SAS-PS'55 302,04pra­tya­bhi­jñā­na­m | ta­da­ka­smā­nna bha­va­tī­ti yo'sya hetuḥ sa tadbhāvaḥ | bhavanaṃ bhāvaḥ | tasya SAS-PS'55 302,05bhā­va­sta­dbhā­vaḥ | ye­nā­tma­nā prāgdṛṣṭaṃ vastu te­nai­vā­tma­nā pu­na­ra­pi bhā­vā­tta­de­ve­da­mi­ti pratyabhi- SAS-PS'55 302,06jñāyate | ya­dya­tya­ntani­ro­dho­'­bhi­na­va­prā­du­rbhā­va­mā­tra­me­va vā syāttataḥ sma­ra­ṇā­nu­pa­pa­ttiḥ | SAS-PS'55 302,07ta­da­dhī­no lo­ka­saṃ­vya­va­hā­ro vi­ru­dhya­te | ta­ta­sta­dbhā­ve­nā­vya­yaṃ ta­dbhā­vā­vya­yaṃ ni­tya­mi­ti SAS-PS'55 302,08ni­ścī­ya­te | tat tu ka­tha­ñci­dve­di­ta­vya­m | sarvathā nityatve a­nya­thā­bhā­vā­bhā­vā­tsaṃ­sā­ra­ta­dvi- SAS-PS'55 302,09ni­vṛ­tti­kā­ra­ṇa­pra­kri­yā­vi­ro­dhaḥ syāt | SAS-PS'55 302,10nanu i­da­me­va viruddhaṃ tadeva nityaṃ ta­de­vā­ni­tya­mi­ti | yadi nityaṃ vya­yo­da­yā­bhā­vā­da­ni­tya- SAS-PS'55 302,11tā­vyā­ghā­taḥ | a­thā­ni­tya­me­va sthi­tya­bhā­vā­nni­tya­tā­vyā­ghā­ta iti ? nai­ta­dvi­ru­ddha­m | kutaḥ ? TA-PS-55 5.32 a­rpi­tā­na­rpi­ta­si­ddheḥ || 32 || SAS-PS'55 303,02a­ne­kā­ntā­tma­ka­sya vastunaḥ pra­yo­ja­na­va­śā­dya­sya ka­sya­ci­ddha­rma­sya vi­va­kṣa­yā prāpitaṃ prādhā- SAS-PS'55 303,03nya­ma­rpi­ta­mu­pa­nī­ta­mi­ti yāvat | ta­dvi­pa­rī­ta­ma­na­rpi­ta­m | pra­yo­ja­nā­bhā­vā­t sa­to­'­pya­vi­va­kṣā SAS-PS'55 303,04bha­va­tī­tyu­pa­sa­rja­nī­bhū­ta­ma­na­rpi­ta­mi­tyu­cya­te | arpitaṃ cā­na­rpi­taṃ cā­rpi­tā­na­rpi­te | tābhyāṃ siddhe- SAS-PS'55 303,05ra­rpi­tā­na­rpi­ta­si­ddhe­rnā­sti virodhaḥ | tadyathā — ekasya de­va­da­tta­sya pitā putro bhrātā bhāgi- SAS-PS'55 303,06neya i­tye­va­mā­da­yaḥ sambandhā ja­na­ka­tva­ja­nya­tvā­di­ni­mi­ttā na vi­ru­dhya­nte­; a­rpa­ṇā­bhe­dā­t | SAS-PS'55 303,07pu­trā­pe­kṣa­yā pitā, pi­tra­pe­kṣa­yā putra i­tye­va­mā­diḥ | tathā dra­vya­ma­pi sā­mā­nyā­rpa­ṇa­yā ni­tya­m­, SAS-PS'55 303,08vi­śe­ṣā­rpa­ṇa­yā­'­ni­tya­mi­ti nāsti virodhaḥ | tau ca sā­mā­nya­vi­śe­ṣau ka­tha­ñci­d bhe­dā­bhe­dā­bhyāṃ SAS-PS'55 303,09vya­va­hā­ra­he­tū bhavataḥ | SAS-PS'55 303,10a­trā­ha­, sa­to­'­ne­ka­na­ya­vya­va­hā­ra­ta­ntra­tvā­t u­pa­pa­nnā bhe­da­saṃ­ghā­te­bhyaḥ satāṃ skandhātmano- SAS-PS'55 303,11tpattiḥ | idaṃ tu sa­ndi­gdha­m­, kiṃ saṃghātaḥ saṃ­yo­gā­de­va dvya­ṇu­kā­di­la­kṣa­ṇo bha­va­ti­, uta kaścidvi- SAS-PS'55 303,12śe­ṣo­'­va­dhri­ya­ta iti ? u­cya­te­, sati saṃyoge ba­ndhā­de­ka­tva­pa­ri­ṇā­mā­tma­kā­tsaṃ­ghā­to ni­ṣpa­dya­te | SAS-PS'55 304,01ya­dye­va­mi­da­mu­cya­tāṃ­, kato nu khalu pu­dga­la­jā­tya­pa­ri­tyā­ge saṃyoge ca sati bhavati ke­ṣāṃ­ci­dva- SAS-PS'55 304,02ndho­'­nye­ṣāṃ ca neti ? u­cya­te­, ya­smā­tte­ṣāṃ pu­dga­lā­tmā­vi­śe­ṣe­'­pya­na­nta­pa­ryā­yā­ṇāṃ pa­ra­spa­ra­vi- SAS-PS'55 304,03la­kṣa­ṇa­pa­ri­ṇā­mā­dā­hi­ta­sā­ma­rthyā­dbha­va­npra­tī­taḥ — TA-PS-55 5.33 sni­gdha­rū­kṣa­tvā­d bandhaḥ || 33 || SAS-PS'55 304,05bā­hyā­bhya­nta­ra­kā­ra­ṇa­va­śā­t sne­ha­pa­ryā­yā­vi­rbhā­vā­t snihyate smeti snigdhaḥ | tathā SAS-PS'55 304,06rū­kṣa­ṇā­drū­kṣaḥ | snigdhaśca rūkṣaśca sni­gdha­rū­kṣau | ta­yo­rbhā­vaḥ sni­gdha­rū­kṣa­tva­m | snigdhatvaṃ SAS-PS'55 304,07ci­kka­ṇa­gu­ṇa­la­kṣa­ṇaḥ paryāyaḥ | ta­dvi­pa­rī­ta­pa­ri­ṇā­mo rū­kṣa­tva­m | sni­gdha­rū­kṣa­tvā­titi hetu- SAS-PS'55 304,08nirdeśaḥ | tatkṛto bandho dvya­ṇu­kā­di­pa­ri­ṇā­maḥ | dvayoḥ sni­gdha­rū­kṣa­yo­ra­ṇvoḥ pa­ra­spa­ra­śle­ṣa- SAS-PS'55 304,09lakṣaṇe bandhe sati dvya­ṇu­ka­ska­ndho bhavati | evaṃ saṃ­khye­yā­saṃ­khye­yā­na­nta­pra­de­śaḥ skandho yojyaḥ | SAS-PS'55 304,10tatra sne­ha­gu­ṇa e­ka­dvi­tri­ca­tuḥ­saṃ­khye­yā­saṃ­khye­yā­na­nta­vi­ka­lpaḥ | tathā rū­kṣa­gu­ṇo­'­pi | tadguṇāḥ para- SAS-PS'55 304,11māṇavaḥ santi | yathā to­yā­jā­go­ma­hi­ṣyu­ṣṭrī­kṣī­ra­ghṛ­te­ṣu sne­ha­gu­ṇaḥ pra­ka­rṣā­pra­ka­rṣe­ṇa pra­va­rta­te | SAS-PS'55 304,12pāṃ­śu­ka­ṇi­kā­śa­rka­rā­di­ṣu ca rū­kṣa­gu­ṇo dṛṣṭaḥ | tathā pa­ra­mā­ṇu­ṣva­pi sni­gdha­rū­kṣa­gu­ṇa­yo­rvṛ­ttiḥ SAS-PS'55 304,13pra­ka­rṣā­pra­ka­rṣe­ṇā­nu­mī­ya­te | SAS-PS'55 305,01sni­gdha­rū­kṣa­tva­gu­ṇa­ni­mi­tte bandhe a­vi­śe­ṣe­ṇa prasakte a­ni­ṣṭa­gu­ṇa­ni­vṛ­tya­rtha­mā­ha — TA-PS-55 5.34 na ja­gha­nya­gu­ṇā­nā­m || 34 || SAS-PS'55 305,03jaghanyo nikṛṣṭaḥ | guṇo bhāgaḥ | jaghanyo guṇo yeṣāṃ te ja­gha­nya­gu­ṇāḥ | teṣāṃ jaghanya SAS-PS'55 305,04guṇānāṃ nāsti bandhaḥ | tadyathā — e­ka­gu­ṇa­sni­gdha­syai­ka­gu­ṇa­sni­gdhe­na dvyā­di­saṃ­khye­yā­saṃ­khye­yā- SAS-PS'55 305,05na­nta­gu­ṇa­sni­gdhe­na vā nāsti bandhaḥ | ta­syai­vai­ka­gu­ṇa­sni­gdha­sya e­ka­gu­ṇa­rū­kṣe­ṇa dvyā­di­saṃ­khye­yā- SAS-PS'55 305,06saṃ­khye­yā­na­nta­gu­ṇa­rū­kṣe­ṇa vā nāsti bandhaḥ | tathā e­ka­gu­ṇa­rū­kṣa­syā­pi yo­jya­mi­ti | SAS-PS'55 305,07etau ja­gha­nya­gu­ṇa­sni­gdha­rū­kṣau va­rja­yi­tvā anyeṣāṃ snigdhānāṃ rūkṣāṇāṃ ca pa­ra­spa­re­ṇa SAS-PS'55 305,08bandho bha­va­tī­tya­vi­śe­ṣe­ṇa prasaṅge tatrāpi pra­ti­ṣe­dha­vi­ṣa­ya­khyā­pa­nā­rtha­mā­ha — TA-PS-55 5.35 gu­ṇa­sā­mye sa­dṛ­śā­nā­m || 35 || SAS-PS'55 305,10sadṛśagrahaṇaṃ tu­lya­jā­tī­ya­saṃ­pra­tya­yā­rtha­m | gu­ṇa­sā­myagrahaṇaṃ tu­lya­bhā­ga­saṃ­pra­tya­yā­rtha­m | SAS-PS'55 305,11e­ta­du­ktaṃ bhavati — dvi­gu­ṇa­sni­gdhā­nāṃ dvi­gu­ṇa­rū­kṣaiḥ tri­gu­ṇa­sni­gdhā­nāṃ tri­gu­ṇa­rū­kṣaiḥ dvi­gu­ṇa­sni- SAS-PS'55 305,12gdhānāṃ dvi­gu­ṇa­sni­gdhaiḥ dvi­gu­ṇa­rū­kṣā­ṇāṃ dvi­gu­ṇa­rū­kṣai­ścai­tye­va­mā­di­ṣu nāsti bandha iti | yadyevaṃ SAS-PS'55 305,13sadṛśagrahaṇaṃ ki­ma­rtha­m ? gu­ṇa­vai­ṣa­mye sa­dṛ­śā­nā­ma­pi ba­ndha­pra­ti­pa­ttya­rthaṃ sadṛśagrahaṇaṃ kriyate | SAS-PS'55 306,01ato vi­ṣa­ma­gu­ṇā­nāṃ tu­lya­jā­tī­yā­nā­ma­tu­lya­jā­tī­yā­nāṃ cā­ni­ya­me­na ba­ndha­pra­sa­ktau SAS-PS'55 306,02i­ṣṭā­rtha­saṃ­pra­tya­yā­rtha­mi­da­mu­cya­te — TA-PS-55 5.36 dvya­dhi­kā­di­gu­ṇā­nāṃ tu || 36 || SAS-PS'55 306,04dvābhyāṃ gu­ṇā­bhyā­ma­dhi­ko­dvya­dhi­kaḥ | kaḥ pu­na­ra­sau ? ca­tu­rgu­ṇaḥ | ādiśabdaḥ pra­kā­rā­rthaḥ | SAS-PS'55 306,05kaḥ pu­na­ra­sau prakāraḥ ? dvya­dhi­ka­tā | tena pa­ñca­gu­ṇā­dī­nāṃ saṃ­pra­tya­yo na bhavati | tena dvyadhi- SAS-PS'55 306,06kā­di­gu­ṇā­nāṃ tu­lya­jā­tī­yā­nā­ma­tu­lya­jā­tī­yā­nāṃ ca bandha ukto bhavati ne­ta­re­ṣā­m | tadyathā — SAS-PS'55 306,07dvi­gu­ṇa­sni­gdha­sya pa­ra­mā­ṇo­re­ka­gu­ṇa­sni­gdhe­na dvi­gu­ṇa­sni­gdhe­na tri­gu­ṇa­sni­gdhe­na vā nāsti bandhaḥ | SAS-PS'55 306,08ca­tu­rgu­ṇa­sni­gdhe­na pu­na­ra­sti bandhaḥ | tasyaiva pu­na­rdvi­gu­ṇa­sni­gdha­sya pa­ñca­gu­ṇa­sni­gdhe­na ṣaṭsaptā- SAS-PS'55 306,09ṣṭa­saṃ­khye­yā­saṃ­khye­yā­na­nta­gu­ṇa­sni­gdhe­na vā bandho nāsti | evaṃ tri­gu­ṇa­sni­gdha­sya pa­ñca­gu­ṇa SAS-PS'55 306,10snigdhena ba­ndho­'­sti | śeṣaiḥ pū­rvo­tta­rai­rna bhavati | ca­tu­rgu­ṇa­sni­gdha­sya ṣa­ḍgu­ṇa­sni­gdhe­nā­sti SAS-PS'55 307,01bandhaḥ | śeṣaiḥ pū­rvo­tta­rai­rnā­sti | evaṃ śe­ṣe­ṣva­pi yojyaḥ | tathā dvi­gu­ṇa­rū­kṣa­sya e­ka­dvi­tri­gu­ṇa- SAS-PS'55 307,02rū­kṣai­rnā­sti bandhaḥ | ca­tu­rgu­ṇa­rū­kṣe­ṇa tvasti bandhaḥ | tasyaiva dvi­gu­ṇa­rū­kṣa­sya pa­ñca­gu­ṇa­rū­kṣā­di- SAS-PS'55 307,03bhi­ru­tta­rai­rnā­sti bandhaḥ | evaṃ tri­gu­ṇa­rū­kṣā­dī­nā­ma­pi dvi­gu­ṇā­dhi­kai­rba­ndho yojyaḥ | evaṃ SAS-PS'55 307,04bhi­nna­jā­tī­ye­ṣva­pi yojyaḥ | uktaṃ ca — SAS-PS'55 307,05ṇiddhassa ṇiddheṇa du­rā­dhi­e­ṇa lukkhassa lukkheṇa du­rā­dhi­e­ṇa | SAS-PS'55 307,06ṇiddhassa lukkheṇa havei baṃdho ja­ha­ṇṇa­va­jjo visame same vā || SAS-PS'55 307,07tu śabdo vi­śe­ṣa­ṇā­rthaḥ | pra­ti­ṣe­dhaṃ vyā­va­rta­ya­ti bandhaṃ ca vi­śe­ṣa­ya­ti | SAS-PS'55 307,08ki­ma­rtha­ma­dhi­ka­gu­ṇa­vi­ṣa­yo bandho vyākhyāto na sa­ma­gu­ṇa­vi­ṣa­ya ityata āha — TA-PS-55 5.37 ba­ndhe­'­dhi­kau pā­ri­ṇā­mi­kau ca || 37 || SAS-PS'55 307,10a­dhi­kā­rā­d guṇa śabdaḥ sa­mba­dhya­te | a­dhi­ka­gu­ṇā­va­dhi­kā­vi­ti | bhā­vā­nta­rā­pā­da­naṃ SAS-PS'55 307,11pā­ri­ṇā­mi­ka­tvaṃ kli­nna­gu­ḍa­va­t | yathā klinno gu­ḍo­'­dhi­ka­ma­dhu­ra­ra­saḥ pa­rī­tā­nāṃ re­ṇvā­dī­nāṃ SAS-PS'55 307,12svaguṇāpā­da­nā­t pā­ri­ṇā­mi­kaḥ | ta­thā­'­nyo­'­pya­dhi­ka­gu­ṇaḥ a­lpī­ya­saḥ pā­ri­ṇā­mi­ka iti SAS-PS'55 308,01kṛtvā dvi­gu­ṇā­di­sni­gdha­rū­kṣa­sya ca­tu­rgu­ṇā­di­sni­gdha­rū­kṣaḥ pā­ri­ṇā­mi­ko bhavati | tataḥ pūrvā- SAS-PS'55 308,02va­sthā­pra­cya­va­na­pū­rva­kaṃ tā­rtī­yiṃ­ka­ma­va­sthā­nta­raṃ prā­du­rbha­va­tī­tye­ka­tva­mu­pa­pa­dya­te | i­ta­ra­thā hi SAS-PS'55 308,03śu­kla­kṛ­ṣṇa­ta­ntu­va­t saṃyoge sa­tya­pya­pā­ri­ṇā­mi­ka­tvā­tsa­rvaṃ vi­vi­kta­rū­pe­ṇai­vā­va­ti­ṣṭhe­ta | SAS-PS'55 308,04uktena vidhinā bandhe punaḥ sati jñā­nā­va­ra­ṇā­dī­nāṃ karmaṇāṃ triṃ­śa­tsā­ga­ro­pa­ma­ko­ṭī­ko­ṭyā­di- SAS-PS'55 308,05sthi­ti­ru­pa­pa­nnā bhavati | SAS-PS'55 309,01u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ satiti dra­vya­la­kṣa­ṇa­mu­ktaṃ pu­na­ra­pa­re­ṇa pra­kā­re­ṇa dra­vya­la­kṣa­ṇa- SAS-PS'55 309,02pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 5.38 gu­ṇa­pa­rya­ya­va­d dravyam || 38 || SAS-PS'55 309,04guṇāśca pa­rya­yā­śca gu­ṇa­pa­rya­yāḥ | te'sya santīti gu­ṇa­pa­rya­ya­va­d dravyam | atra matoru- SAS-PS'55 309,05tpa­ttā­vu­kta eva samādhiḥ | ka­thaṃ­ci­t bhe­do­pa­pa­tte­ri­ti | ke guṇāḥ ke paryāyāḥ ? a­nva­yi­no SAS-PS'55 309,06guṇā vya­ti­re­ki­ṇaḥ paryāyāḥ | u­bha­yai­ru­pe­taṃ dra­vya­mi­ti | uktaṃ ca — SAS-PS'55 309,07guṇa idi da­vva­vi­hā­ṇaṃ da­vva­vi­kā­ro hi pajjavo bhaṇido | SAS-PS'55 309,08tehi aṇūṇaṃ davvaṃ a­ju­da­pa­si­ddhaṃ have ṇiccaṃ || iti || SAS-PS'55 309,09e­ta­du­ktaṃ bha­va­ti­, dravyaṃ dra­vyā­nta­rā­d yena vi­śi­ṣya­te sa guṇaḥ | tena hi tad dravyaṃ vi­dhī­ya­te | SAS-PS'55 310,01asati tasmin dra­vya­saṃ­ka­ra­pra­sa­ṅgaḥ syāt | tadyathā — jīvaḥ pu­dga­lā­di­bhyo jñā­nā­di­bhi­rgu­ṇai- SAS-PS'55 310,02rvi­śi­ṣya­te­, pu­dga­lā­da­ya­śca rū­pā­di­bhiḥ | ta­ta­ścā­vi­śe­ṣe saṃkaraḥ syāt | tataḥ sāmānyā- SAS-PS'55 310,03pekṣayā a­nva­yi­no jñā­nā­da­yo jīvasya guṇāḥ pu­dga­lā­dī­nāṃ ca rū­pā­da­yaḥ | teṣāṃ vikārā viśe- SAS-PS'55 310,04ṣātmanā bhi­dya­mā­nāḥ paryāyāḥ | gha­ṭa­jñā­naṃ pa­ṭa­jñā­naṃ krodho māno gandho va­rṇa­stī­vro manda ityeva- SAS-PS'55 310,05mādayaḥ | te­bhyo­'­nya­tvaṃ ka­thaṃ­ci­dā­pa­dya­mā­naḥ sa­mu­dā­yo dra­vya­vya­pa­de­śa­bhā­k | yadi hi sarvathā SAS-PS'55 310,06sa­mu­dā­yo­'­na­rthā­nta­ra­bhū­ta eva syāt sa­rvā­bhā­vaḥ syāt | tadyathā — pa­ra­spa­ra­vi­la­kṣa­ṇā­nāṃ samu- SAS-PS'55 310,07dāye sati e­kā­na­rthā­nta­ra­bhā­vā­t sa­mu­dā­ya­sya sa­rvā­bhā­vaḥ pa­ra­spa­ra­to­'­rthā­nta­ra­bhū­ta­tvā­t | yadidaṃ SAS-PS'55 310,08rūpaṃ ta­smā­da­rthā­nta­ra­bhū­tā ra­sā­da­yaḥ | tataḥ sa­mu­da­yo­'­na­rthā­nta­ra­bhū­taḥ | yaśca ra­sā­di­bhyo­'- SAS-PS'55 310,09rthā­nta­ra­bhū­tā­drū­pā­da­na­rthā­nta­ra­bhū­taḥ sa­mu­dā­yaḥ sa kathaṃ ra­sā­di­bhyo­'­rthā­nta­ra­bhū­to na bhavet | tataśca SAS-PS'55 310,10rū­pa­mā­traṃ sa­mu­dā­yaḥ prasaktaḥ | na caikaṃ rūpaṃ sa­mu­dā­yo bha­vi­tu­ma­rha­ti | tataḥ sa­mu­dā­yā­bhā­vaḥ | SAS-PS'55 310,11sa­mu­dā­yā­bhā­vā­cca ta­da­na­rthā­nta­ra­bhū­tā­nāṃ sa­mu­dā­yi­nā­ma­pya­bhā­va iti sa­rvā­bhā­vaḥ | evaṃ rasādi- SAS-PS'55 311,01ṣvapi yojyam | ta­smā­tsa­mu­dā­ya­mi­ccha­tā ka­thaṃ­ci­da­rthā­nta­ra­bhā­va e­ṣi­ta­vyaḥ | SAS-PS'55 311,02uktānāṃ dravyāṇāṃ la­kṣa­ṇa­ni­rde­śā­tta­dvi­ṣa­ya eva dra­vyā­dhya­va­sā­ye prasakte a­nu­kta­dra­vya­saṃ- SAS-PS'55 311,03sū­ca­nā­rtha­mi­da­mā­ha — TA-PS-55 5.39 kālaśca || 39 || SAS-PS'55 311,05kim ? dravyamiti vā­kya­śe­ṣaḥ | kutaḥ ? ta­lla­kṣa­ṇo­pe­ta­tvā­t | dvividhaṃ la­kṣa­ṇa­mu­kta­m — SAS-PS'55 311,06u­tpā­da­vya­ya­dhrau­vya­yu­ktaṃ satgu­ṇa­pa­rya­ya­va­d dravyamiti ca | ta­du­bha­yaṃ lakṣaṇaṃ kālasya SAS-PS'55 312,01vidyate | tadyathā — dhrauvyaṃ tā­va­tkā­la­sya sva­pra­tya­yaṃ sva­bhā­va­vya­va­sthā­nā­t | vya­yo­da­yau SAS-PS'55 312,02pa­ra­pra­tya­yau­, a­gu­ru­la­ghu­gu­ṇa­vṛ­ddhi­hā­nya­pe­kṣa­yā sva­pra­tya­yau ca | tathā guṇā api kālasya sā­dhā­ra­ṇā- SAS-PS'55 312,03sā­dhā­ra­ṇa­rū­pāḥ santi | ta­trā­sā­dhā­ra­ṇo va­rta­nā­he­tu­tva­m­, sā­dhā­ra­ṇā­ścā­ce­ta­na­tvā­mū­rta­tva­sū­kṣma- SAS-PS'55 312,04tvā­gu­ru­la­ghu­tvā­da­yaḥ | pa­ryā­yā­śca vya­yo­tpā­da­la­kṣa­ṇā yojyāḥ | tasmād dvi­pra­kā­ra­la­kṣa­ṇo­pe­ta- SAS-PS'55 312,05tvā­dā­kā­śā­di­va­tkā­la­sya dravyatvaṃ siddham | SAS-PS'55 312,06ta­syā­sti­tva­li­ṅgaṃ dha­rmā­di­va­d vyā­khyā­ta­m va­rta­nā­la­kṣa­ṇaḥ kālaḥ iti | nanu kimartha- SAS-PS'55 312,07mayaṃ kālaḥ pṛ­tha­gu­cya­te ? yatraiva dha­rmā­da­ya u­ktā­sta­trai­vā­ya­ma­pi vaktavyaḥ a­jī­va­kā­yā dharmā- SAS-PS'55 312,08dha­rmā­kā­śa­kā­la­pu­dga­lāḥ iti ? naivaṃ śa­ṅkya­m­; ta­tro­dde­śe sati kā­ya­tva­ma­sya syāt | neṣyate SAS-PS'55 312,09ca mu­khyo­pa­cā­ra­pra­de­śa­pra­ca­ya­ka­lpa­nā­bhā­vā­t | dha­rmā­dī­nāṃ tā­va­nmu­khya­pra­de­śa­pra­ca­ya uktaḥ, asaṃkhye- SAS-PS'55 312,10yāḥ pradeśāḥ i­tye­va­mā­di­nā | a­ṇo­ra­pye­ka­pra­de­śa­sya pū­rvo­tta­ra­bhā­vapra­jñā­pa­na­na­yā­pe­kṣa­yo­pa­cā­ra- SAS-PS'55 312,11ka­lpa­na­yā pra­de­śa­pra­ca­ya uktaḥ | kālasya pu­na­rdve­dhā­'­pi pra­de­śa­pra­ca­ya­ka­lpa­nā nā­stī­tya­kā­ya­tva­m | SAS-PS'55 312,12api ca tatra pāṭhe ni­ṣkri­yā­ṇi ca ityatra dha­rmā­dī­nā­mā­kā­śā­ntā­nāṃ ni­ṣkri­ya­tve prati- SAS-PS'55 313,01pādite i­ta­re­ṣāṃ jī­va­pu­dga­lā­nāṃ sa­kri­ya­tva­prā­pti­va­tkā­la­syā­pi sa­kri­ya­tvaṃ syāt | athākā- SAS-PS'55 313,02śā­tprā­kkā­la u­ddi­śye­ta ? tanna; ā ā­kā­śā­de­ka­dra­vyā­ṇi i­tye­ka­dra­vya­tva­ma­sya syāt | SAS-PS'55 313,03ta­smā­tpṛ­tha­gi­ha kā­lo­dde­śaḥ kriyate | a­ne­ka­dra­vya­tve sati kimasya pra­mā­ṇa­m ? lo­kā­kā­śa­sya SAS-PS'55 313,04yāvantaḥ pra­de­śā­stā­va­ntaḥ kā­lā­ṇa­vo niṣkriyā e­kai­kā­kā­śa­pra­de­śe e­kai­ka­vṛ­ttyā lokaṃ vyāpya SAS-PS'55 313,05vya­va­sthi­tāḥ | uktaṃ ca — SAS-PS'55 313,06lo­gā­gā­sa­pa­de­se ekkekke je ṭṭhiyā hu ekkakkā | SAS-PS'55 313,07ra­ya­ṇā­ṇaṃ rā­sī­vi­va te kālāṇū mu­ṇe­ya­vvā || SAS-PS'55 313,08rū­pā­di­gu­ṇa­vi­ra­hā­da­mū­rtāḥ | SAS-PS'55 315,01va­rta­nā­la­kṣa­ṇa­sya mukhyasya kālasya pra­mā­ṇa­mu­kta­m | pa­ri­ṇā­mā­di­ga­mya­sya vya­va­hā­ra- SAS-PS'55 315,02kālasya kiṃ pra­mā­ṇa­mi­tya­ta i­da­mu­cya­te — TA-PS-55 5.40 so­'­na­nta­sa­ma­yaḥ || 40 || SAS-PS'55 315,04sā­mpra­ti­ka­syai­ka­sa­ma­yi­ka­tve­'­pi atītā a­nā­ga­tā­śca samayā anantā iti kṛtvā SAS-PS'55 315,05a­na­nta­sa­ma­yaḥ i­tyu­cya­te | athavā mu­khya­syai­va kālasya pra­mā­ṇā­va­dhā­ra­ṇā­rtha­mi­da­mu­cya­te | SAS-PS'55 315,06a­na­nta­pa­ryā­ya­va­rta­nā­he­tu­tvā­de­ko­'­pi kā­lā­ṇu­ra­na­nta i­tyu­pa­ca­rya­te | samayaḥ punaḥ pa­ra­ma­ni­ru­ddhaḥ SAS-PS'55 315,07kā­lāṃ­śa­sta­tpra­ca­ya­vi­śe­ṣa ā­va­li­kā­di­ra­va­ga­nta­vyaḥ | SAS-PS'55 315,08āha gu­ṇa­pa­rya­ya­va­d dra­vya­mi­tyu­ktaṃ tatra ke guṇā i­tya­tro­cya­te — TA-PS-55 5.41 dra­vyā­śra­yā nirguṇā guṇāḥ || 41 || SAS-PS'55 315,10dra­vya­mā­śra­yo yeṣāṃ te dra­vyā­śra­yāḥ | niṣkrāntā guṇebhyo nirguṇāḥ | e­va­mu­bha­ya­la­kṣa­ṇo- SAS-PS'55 316,01petā guṇā iti | nirguṇāḥ iti vi­śe­ṣa­ṇaṃ dvya­ṇu­kā­di­ni­vṛ­ttya­rtha­m | tānyapi hi kāraṇa- SAS-PS'55 316,02bhū­ta­pa­ra­mā­ṇu­dra­vyā­śra­yā­ṇi gu­ṇa­va­nti tu tasmāt nirguṇāḥ iti vi­śe­ṣa­ṇā­ttā­ni nivartti- SAS-PS'55 316,03tāni bhavanti | nanu paryāyā api gha­ṭa­saṃ­sthā­nā­da­yo dra­vyā­śra­yā ni­rgu­ṇā­śca­, te­ṣā­ma­pi guṇatvaṃ SAS-PS'55 316,04prāpnoti ? dra­vyā­śra­yāḥiti va­ca­nā­t nityaṃ dra­vya­mā­śri­tya vartante yete guṇā iti viśeṣā- SAS-PS'55 316,05tparyāyā ni­va­rti­tā bhavanti | te hi kā­dā­ci­tkā iti | SAS-PS'55 317,01a­sa­kṛ­t pa­ri­ṇā­maśabda uktaḥ | tasya ko'rtha iti praśne u­tta­ra­mā­ha — TA-PS-55 5.42 tadbhāvaḥ pa­ri­ṇā­maḥ || 42 || SAS-PS'55 317,03athavā guṇā dra­vyā­da­rthā­nta­ra­bhū­tā iti ke­ṣā­ñci­dda­rśa­naṃ tatkiṃ bha­va­to­'­bhi­ma­ta­m ? na; SAS-PS'55 317,04ityāha — yadyapi ka­tha­ñci­d vya­pa­de­śā­di­bhe­da­hetva­pe­kṣa­yā dra­vyā­da­nye­, tathāpi ta­da­vya­ti­re­kā­tta­tpa- SAS-PS'55 317,05ri­ṇā­mā­cca nānye | yadyevaṃ sa ucyatāṃ kaḥ pa­ri­ṇā­ma iti ? ta­nni­śca­yā­rtha­mi­da­mu­cya­te — dharmā- SAS-PS'55 317,06dīni dravyāṇi ye­nā­tma­nā bhavanti sa ta­dbhā­va­sta­ttvaṃ pa­ri­ṇā­ma iti ā­khyā­ya­te | sa dvivi- SAS-PS'55 317,07dho­'­nā­di­rā­di­māṃ­śca | ta­trā­nā­di­rdha­rmā­dī­nāṃ ga­tyu­pa­gra­hā­diḥ sā­mā­nyā­pe­kṣa­yā | sa evādi- SAS-PS'55 317,08māṃśca bhavati vi­śe­ṣā­pe­kṣa­yā iti | SAS-PS'55 317,09iti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­saṃ­jñi­kā­yāṃ pa­ñca­mo­'­dhyā­yaḥ | SAS-PS'55 318,01atha ṣa­ṣṭho­'­dhyā­yaḥSAS-PS'55 318,02āha, a­jī­va­pa­dā­rtho vyākhyātaḥ | idānīṃ ta­da­na­nta­ro­dde­śa­bhā­gā­sra­va­pa­dā­rtho vyākhyeya SAS-PS'55 318,03iti ta­ta­sta­tpra­si­ddhya­rtha­mi­da­mu­cya­te — TA-PS-55 6.1 kā­ya­vā­ṅma­naḥ­ka­rma yogaḥ || 1 || SAS-PS'55 318,05kā­yā­da­yaḥ śabdā vyā­khyā­tā­rthāḥ | karma kriyā i­tya­na­rthā­nta­ra­m | kā­ya­vā­ṅ manasāṃ karma SAS-PS'55 318,06kā­ya­vā­ṅma­naḥ­ka­rma yoga i­tyā­khyā­ya­te | ā­tma­pra­de­śa­pa­ri­spa­ndo yogaḥ | sa ni­mi­tta­bhe­dā- SAS-PS'55 318,07ttridhā bhidyate | kā­ya­yo­go vāgyogo ma­no­yo­ga iti | tadyathā — vī­ryā­nta­rā­ya­kṣa­yo­pa­śa­ma- SAS-PS'55 318,08sadbhāve sati au­dā­ri­kā­di­sa­pta­vi­dha­kā­ya­va­rga­ṇā­nya­ta­mā­la­mba­nā­pe­kṣa ā­tma­pra­de­śa­pa­ri­spa­ndaḥ SAS-PS'55 318,09kā­ya­yo­gaḥ | śa­rī­ra­nā­ma­ka­rmo­da­yā­pā­di­ta­vā­gva­rga­ṇā­la­mba­ne sati vī­ryā­nta­rā­ya­ma­tya­kṣa­rā­dyā­va- SAS-PS'55 318,10ra­ṇa­kṣa­yo­pa­śa­mā­pā­di­tā­bhya­nta­ra­vā­gla­bdhi­sā­nni­dhye vā­kpa­ri­ṇā­mā­bhi­mu­kha­syā­tma­naḥ pra­de­śa­pa­ri- SAS-PS'55 318,11spando vāgyogaḥ | a­bhya­nta­ra­vī­ryā­nta­rā­ya­no­i­ndri­yā­va­ra­ṇa­kṣa­yo­pa­śa­mā­tma­ka­ma­no­la­bdhi­sa­nni­dhā­ne SAS-PS'55 318,12bā­hya­ni­mi­tta­ma­no­va­rga­ṇā­la­mba­ne ca sati ma­naḥ­pa­ri­ṇā­mā­bhi­mu­kha­syā­tma­pra­de­śa­pa­ri­spa­ndo mano- SAS-PS'55 319,01yogaḥ | kṣa­ye­'­pi tri­vi­dha­va­rga­ṇā­pe­kṣaḥ sa­yo­ga­ke­va­li­na ātmapra­de­śa­pa­ri­spa­ndo yogo ve­di­ta­vyaḥ | SAS-PS'55 319,02āha, abhyupemaḥ ā­hi­ta­trai­vi­dhya­kri­yo yoga iti | prakṛta idānīṃ ni­rddi­śya­tāṃ SAS-PS'55 319,03kiṃ­la­kṣa­ṇa āsrava i­tyu­cya­te | yo'yaṃ yo­ga­śa­bdā­bhi­dhe­yaḥ saṃ­sā­ri­ṇaḥ pu­ru­ṣa­sya — TA-PS-55 6.2 sa āsravaḥ || 2 || SAS-PS'55 319,05yathā sa­ra­ssa­li­lā­vā­hi­dvā­raṃ ta­dā­'­'­sra­va­kā­ra­ṇa­tvā­t āsrava i­tyā­khyā­ya­te tathā yoga- SAS-PS'55 319,06pra­ṇā­li­ka­yā ātmanaḥ karma ā­sra­va­tī­ti yoga āsrava iti vya­pa­de­śa­ma­rha­ti | SAS-PS'55 319,07āha karma dvividhaṃ puṇyaṃ pāpaṃ ceti | tasya ki­ma­vi­śe­ṣe­ṇa yoga āsravahe­tu­rā­ho­svi­da­sti SAS-PS'55 319,08ka­ści­tpra­ti­vi­śe­ṣa i­tya­tro­cya­te — TA-PS-55 6.3 śubhaḥ pu­ṇya­syā­śu­bhaḥ pāpasya || 3 || SAS-PS'55 319,10kaḥ śubho yogaḥ ko vā aśubhaḥ ? prā­ṇā­ti­pā­tā­da­ttā­dā­na­mai­thu­nā­di­ra­śu­bhaḥ kā­ya­yo­gaḥ | SAS-PS'55 319,11a­nṛ­ta­bhā­ṣa­ṇa­pa­ru­ṣā­sa­bhya­va­ca­nā­di­ra­śu­bho vāgyogaḥ | va­dha­ci­nta­ne­rṣyā­sū­yā­di­ra­śu­bho ma­no­yo­gaḥ | SAS-PS'55 319,12tato vi­pa­rī­taḥ śubhaḥ | kathaṃ yogasya śu­bhā­śu­bha­tva­m ? śu­bha­pa­ri­ṇā­ma­ni­rvṛ­tto yogaḥ śubhaḥ | SAS-PS'55 320,01a­śu­bha­pa­ri­ṇā­ma­ni­rvṛ­tta­ścā­śu­bhaḥ | na punaḥ śu­bhā­śu­bha­ka­rma­kā­ra­ṇa­tve­na | ya­dye­va­mu­cya­te śubha- SAS-PS'55 320,02yoga eva na syāt śu­bha­yo­ga­syā­pi jñā­nā­va­ra­ṇā­di­ba­ndha­he­tu­tvā­bhyu­pa­ga­mā­t | pu­nā­tyā­tmā­naṃ SAS-PS'55 320,03pū­ya­te­'­ne­ne­ti vā puṇyam | ta­tsa­dve­dyā­di | pāti rakṣati ātmānaṃ śu­bhā­di­ti pāpam | tada- SAS-PS'55 320,04sa­dve­dyā­di | SAS-PS'55 320,05āha ki­ma­ya­mā­sra­vaḥ sa­rva­saṃ­sā­ri­ṇāṃ sa­mā­na­pha­lā­ra­mbha­he­tu­rā­ho­svi­tka­ści­da­sti prati- SAS-PS'55 320,06viśeṣa i­tya­tro­cya­te — TA-PS-55 6.4 sa­ka­ṣā­yā­ka­ṣā­ya­yoḥ sā­mpa­rā­yi­ke­ryā­pa­tha­yoḥ || 4 || SAS-PS'55 320,08svā­mi­bhe­dā­dā­sra­va­bhe­daḥ | svāminau dvau sa­ka­ṣā­yo­'­ka­ṣā­ya­śce­ti | kaṣāyaḥ krodhādiḥ | SAS-PS'55 320,09kaṣāya iva kaṣāyaḥ | kaḥ u­pa­mā­rthaḥ ? yathā kaṣāyo nai­ya­gro­dhā­diḥ śle­ṣa­he­tu­sta­thā kro­dhā­di­ra- SAS-PS'55 320,10pyātmanaḥ ka­rma­śle­ṣa­he­tu­tvā­t kaṣāya iva kaṣāya i­tyu­cya­te | saha ka­ṣā­ye­ṇa vartata iti sa­ka­ṣā­yaḥ SAS-PS'55 320,11na vidyate kaṣāyo ya­sye­tya­ka­ṣā­yaḥ | sa­ka­ṣā­ya­ścā­ka­ṣā­ya­śca sa­ka­ṣā­yā­ka­ṣā­yau tayoḥ sa­ka­ṣā­yā- SAS-PS'55 321,01ka­ṣā­ya­yoḥ | sa­mpa­rā­yaḥ saṃsāraḥ | ta­tpra­yo­ja­naṃ karma sā­mpa­rā­yi­ka­m | i­ra­ṇa­mī­ryā yogo gati- SAS-PS'55 321,02rityarthaḥ | ta­ddvā­ra­kaṃ karma ī­ryā­pa­tha­m | sā­mpa­rā­yi­kaṃ ca ī­ryā­pa­thaṃ ca sā­mpa­rā­yi­ke­ryā­pa­the | SAS-PS'55 321,03tayoḥ sā­mpa­rā­yi­ke­ryā­pa­tha­yoḥ | ya­thā­saṃ­khya­ma­bhi­sa­mba­ndhaḥ | sa­ka­ṣā­ya­syā­tma­no mi­thyā­dṛ­ṣṭyā­deṃ­ḥ SAS-PS'55 321,04sā­mpa­rā­yi­ka­sya karmaṇa āsravo bhavati | a­ka­ṣā­ya­sya u­pa­śā­nta­ka­ṣā­yā­de­rī­ryā­pa­tha­sya karmaṇa SAS-PS'55 321,05āsravo bhavati | SAS-PS'55 321,06ā­dā­vu­ddi­ṣṭa­syā­sra­va­sya bhe­da­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 6.5 i­ndri­ya­ka­ṣā­yā­vra­ta­kri­yāḥ pa­ñca­ca­tuḥ­pa­ñca­pa­ñca­viṃ­śa­ti­saṃ­khyāḥ pūrvasya bhedāḥ || 5 || SAS-PS'55 321,08atra i­ndri­yā­dī­nāṃ pa­ñcā­di­bhi­rya­thā­saṃ­khya­ma­bhi­saṃ­ba­ndho ve­di­ta­vyaḥ | i­ndri­yā­ṇi pañca | SAS-PS'55 321,09catvāraḥ kaṣāyāḥ | pa­ñcā­vra­tā­ni | pa­ñca­viṃ­śa­tiḥ kriyā iti | tatra pa­ñce­ndri­yā­ṇi sparśa- SAS-PS'55 321,10nā­dī­nyu­ktā­ni | catvāraḥ kaṣāyāḥ kro­dhā­da­yaḥ | pa­ñcā­vra­tā­ni prā­ṇa­vya­pa­ro­pa­ṇā­dī­ni SAS-PS'55 321,11vakṣyante | pa­ñca­viṃ­śa­tiḥ kriyā ucyante — cai­tya­gu­ru­pra­va­ca­na­pū­jā­di­la­kṣa­ṇā sa­mya­ktva­va­rdha­nī kriyā SAS-PS'55 321,12sa­mya­ktva­kri­yā | a­nya­de­va­tā­sta­va­nā­di­rū­pā mi­thyā­tva­he­tu­kī pra­vṛ­tti­rmi­thyā­tva­kri­yā | gamanā- SAS-PS'55 321,13ga­ma­nā­di­pra­va­rta­naṃ kā­yā­di­bhiḥ pra­yo­ga­kri­yā | saṃ­ya­ta­sya sataḥ a­vi­ra­tiṃ pra­tyā­bhi­mu­khyaṃ sa­mā­dā­na- SAS-PS'55 322,01kriyā | ī­ryā­pa­tha­ni­mi­tte­ryā­pa­tha­kri­yā | tā etāḥ pañca kriyāḥ | kro­dhā­ve­śā­tprā­do­ṣi­kī SAS-PS'55 322,02kriyā | pra­du­ṣṭa­sya sa­to­'­bhyu­dya­maḥ kāyikī kriyā | hiṃ­so­pa­ka­ra­ṇā­dā­nā­dā­dhi­ka­ra­ṇi­kī kriyā | SAS-PS'55 322,03duḥ­kho­tpa­tti­ta­ntra­tvā­tpā­ri­tā­pi­kī kriyā | ā­yu­ri­ndri­yaba­lo­cchvā­sa­niḥ­śvā­sa­prā­ṇā­nāṃ viyo- SAS-PS'55 322,04ga­ka­ra­ṇā­tprā­ṇā­ti­pā­ti­kī kriyā | tā etāḥ pañca kriyāḥ | rā­gā­rdrī­kṛ­ta­tvā­tpra­mā­di­no SAS-PS'55 322,05ra­ma­ṇī­ya­rū­pā­lo­ka­nā­bhi­prā­yo da­rśa­na­kri­yā | pra­mā­da­va­śā­tspṛ­ṣṭa­vya­sa­ñce­ta­nā­nu­ba­ndhaḥ sparśana- SAS-PS'55 322,06kriyā | a­pū­rvā­dhi­ka­ra­ṇo­tpā­da­nā­tprā­tya­yi­kī kriyā | strī­pu­ru­ṣa­pa­śu­sa­mpā­ti­de­śe­'­nta­rma­lo­tsa­rga- SAS-PS'55 322,07karaṇaṃ sa­ma­ntā­nu­pā­ta­kri­yā | a­pra­mṛ­ṣṭā­dṛ­ṣṭa­bhū­mau kā­yā­di­ni­kṣe­po­'­nā­bho­ga­kri­yā | tā etāḥ pañca SAS-PS'55 322,08kriyāḥ | yāṃ pareṇa nirvartyāṃ kriyāṃ svayaṃ karoti sā sva­ha­sta­kri­yā | pā­pā­dā­nā­di­pra­vṛ­tti­vi- SAS-PS'55 322,09śe­ṣā­bhya­nu­jñā­naṃ ni­sa­rga­kri­yā | pa­rā­ca­ri­ta­sā­va­dyā­di­pra­kā­śa­naṃ vi­dā­ra­ṇa­kri­yā | ya­tho­ktā­mā- SAS-PS'55 322,10jñā­mā­va­śya­kā­di­ṣu cā­ri­tra­mo­ho­da­yā­tka­rtu­ma­śa­knu­va­to­'­nya­thā pra­rū­pa­ṇā­dā­jñā­vyā­pā­di­kī kriyā | SAS-PS'55 322,11śā­ṭhyā­la­syā­bhyāṃ pra­va­ca­no­pa­di­ṣṭa­vi­dhi­ka­rta­vya­tā­nā­da­ro­'­nā­kā­ṅkṣa­kri­yā | tā etāḥ pañca SAS-PS'55 322,12kriyāḥ | che­da­na­bhe­da­na­viśa­sa­nā­di­kri­yā­pa­ra­tva­ma­nye­na vā'­'­ra­mbhe kri­ya­mā­ṇe praharṣaḥ prārambha- SAS-PS'55 323,01kriyā | pa­ri­gra­hā­vi­nā­śā­rthā pā­ri­grā­hi­kī kriyā | jñā­na­da­rśa­nā­di­ṣu ni­kṛ­ti­rva­ñca­na māyā- SAS-PS'55 323,02kriyā | anyaṃ mithyā­da­rśa­na­kri­yā­ka­ra­ṇa­kā­ra­ṇā­vi­ṣṭaṃ pra­śaṃ­sā­di­bhi­rdṛ­ḍha­ya­ti yathā sādhu SAS-PS'55 323,03ka­ro­ṣī­ti sā mi­thyā­da­rśa­na­kri­yā | saṃ­ya­ma­ghā­ti­ka­rmo­da­ya­va­śā­da­ni­vṛ­tti­ra­pra­tyā­khyā­na­kri­yā | SAS-PS'55 323,04tā etāḥ pañca kriyāḥ | sa­mu­di­tāḥ pa­ñca­viṃ­śa­ti­kri­yāḥ | e­tā­nī­ndri­yā­dī­ni kā­rya­kā­ra­ṇa- SAS-PS'55 323,05bhe­dā­dbhe­da­mā­pa­dya­mā­nā­ni sā­mpa­rā­yi­ka­sya karmaṇa ā­sra­va­dvā­rā­ṇi bhavanti | SAS-PS'55 323,06a­trā­ha­, yo­ga­tra­ya­sya sa­rvā­tma­kā­rya­tvā­tsa­rve­ṣāṃ saṃ­sā­ri­ṇāṃ sā­dhā­ra­ṇaḥ tato ba­ndha­pha­lā­nu- SAS-PS'55 323,07bhavanaṃ pra­tya­vi­śe­ṣa i­tya­tro­cya­te — nai­ta­de­va­m | yasmāt satyapi pra­tyā­tma­sa­mbha­ve teṣāṃ jīvapa- SAS-PS'55 323,08ri­ṇā­me­bhyo­'­na­nta­vi­ka­lpe­bhyo vi­śe­ṣo­'­bhya­nu­jñā­ya­te | ka­tha­mi­ti ce­du­cya­te — TA-PS-55 6.6 tī­vra­ma­nda­jñā­tā­jñā­ta­bhā­vā­dhi­ka­ra­ṇa­vī­rya­vi­śe­ṣe­bhya­sta­dvi­śe­ṣaḥ || 6 || SAS-PS'55 323,10bā­hyā­bhya­nta­ra­he­tū­dī­ra­ṇa­va­śā­du­dri­ktaḥ pa­ri­ṇā­ma­stī­vraḥ | ta­dvi­pa­rī­to mandaḥ | ayaṃ SAS-PS'55 323,11prāṇī mayā hantavya iti jñātvā pra­vṛ­tti­rjñā­ta­mi­tyu­cya­te | ma­dā­tpra­mā­dā­dvā­'­na­va­bu­dhya pra­vṛ­tti­ra- SAS-PS'55 323,12jñātam | a­dhi­kri­ya­nte­'­smi­nna­rthā i­tya­dhi­ka­ra­ṇaṃ dra­vya­mi­tya­rthaḥ | dravyasya sva­śa­kti­vi­śe­ṣo SAS-PS'55 324,01vīryam | bhā­va­śa­bdaḥ pratyekaṃ pa­ri­sa­mā­pya­te — tī­vra­bhā­vo ma­nda­bhā­va ityādiḥ | e­te­bhya­sta- SAS-PS'55 324,02syā­sra­va­sya viśeṣo bhavati | kā­ra­ṇa­bhe­dā­ddhi kā­rya­bhe­da iti | SAS-PS'55 324,03a­trā­ha­, a­dhi­ka­ra­ṇamu­kta­m­, ta­tsva­rū­pa­ma­ni­rjñā­ta­ma­ta­sta­du­cya­tā­mi­ti | tatra bhe­da­pra­ti- SAS-PS'55 324,04pā­da­na­dvā­re­ṇā­dhi­ka­ra­ṇa­sva­rū­pa­ni­rjñā­nā­rtha­mā­ha — TA-PS-55 6.7 a­dhi­ka­ra­ṇaṃ jī­vā­jī­vāḥ || 7 || SAS-PS'55 324,06u­kta­la­kṣa­ṇā jī­vā­jī­vāḥ | ya­dyu­kta­la­kṣa­ṇāḥ pu­na­rva­ca­naṃ ki­ma­rtha­m ? a­dhi­ka­ra­ṇa­vi­śe­ṣa­jñā- SAS-PS'55 324,07panārthaṃ pu­na­rva­ca­na­m | jī­vā­jī­vā a­dhi­ka­ra­ṇa­mi­tya­yaṃ viśeṣo jñā­pa­yi­ta­vya iti | kaḥ puna- SAS-PS'55 324,08rasau ? hiṃ­sā­dyu­pa­ka­ra­ṇa­bhā­va iti | syā­de­ta­nmū­la­pa­dā­rtha­yo­rdvi­tvā­jjī­vā­jī­vā­viti dvi­va­ca­naṃ SAS-PS'55 324,09nyā­ya­prā­pta­mi­ti ? tanna, pa­ryā­yā­ṇā­ma­dhi­ka­ra­ṇa­tvā­t | yena ke­na­ci­tpa­ryā­ye­ṇa viśiṣṭaṃ dravyama- SAS-PS'55 324,10dhi­ka­ra­ṇa­m­, na sā­mā­nya­mi­ti ba­hu­va­ca­naṃ kṛtam | jī­vā­jī­vā a­dhi­ka­ra­ṇaṃ kasya ? āsrava- SAS-PS'55 324,11syeti | a­rtha­va­śā­da­bhi­sa­mba­ndho bhavati | SAS-PS'55 325,01tatra jī­vā­dhi­ka­ra­ṇa­bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 6.8 ādyaṃ saṃ­ra­mbha­sa­mā­ra­mbhā­ra­mbha­yo­ga­kṛ­ta­kā­ri­tā­nu­ma­ta­ka­ṣā­ya­vi­śe­ṣai­s tri­stri­stri­śca­tu­ścai­ka­śaḥ || 8 || SAS-PS'55 325,03prā­ṇa­vya­pa­ro­pa­ṇā­di­ṣu pra­mā­da­va­taḥ pra­ya­tnā­ve­śaḥ saṃrambhaḥ | sā­dha­na­sa­ma­bhyā­sī­ka­ra­ṇaṃ samā- SAS-PS'55 325,04rambhaḥ | prakrama ārambhaḥ | yoga śabdo vyā­khyā­tā­rthaḥ | kṛ­ta­va­ca­naṃ svā­ta­ntrya­pra­ti­pa­ttya­rtha­m | SAS-PS'55 325,05kā­ri­tā­bhi­dhā­naṃ pa­ra­pra­yo­gā­pe­kṣa­m | a­nu­ma­ta­śa­bdaḥ pra­yo­ja­ka­sya mā­na­sa­pa­ri­ṇā­ma­pra­da­rśa­nā­rthaḥ | SAS-PS'55 325,06a­bhi­hi­ta­la­kṣa­ṇāḥ kaṣāyāḥ kro­dhā­da­yaḥ | vi­śi­ṣya­te­'­rtho­'­rthā­nta­rā­di­ti viśeṣaḥ | sa SAS-PS'55 325,07pra­tye­ka­ma­bhi­sa­mba­dhya­te — saṃ­ra­mbha­vi­śe­ṣaḥ sa­mā­ra­mbha­vi­śe­ṣa ityādi | ādyaṃ jī­vā­dhi­ka­ra­ṇa- SAS-PS'55 325,08me­tai­rvi­śe­ṣaiḥ bhidyate iti vā­kya­śe­ṣaḥ | ete catvāraḥ su­ja­ntā­stryā­di­śa­bdā ya­thā­kra­ma­ma­bhi- SAS-PS'55 325,09sa­mba­dhya­nte — saṃ­ra­mbha­sa­mā­ra­mbhā­ra­mbhā­stra­yaḥ­, yo­gā­stra­yaḥ­, kṛ­ta­kā­ri­tā­nu­ma­tā­stra­yaḥ­, kaṣāyā- SAS-PS'55 325,10ścatvāra iti | eteṣāṃ ga­ṇa­nā­bhyā­vṛ­ttiḥ sucā dyotyate | ekaśa iti vī­psā­ni­rde­śaḥ | SAS-PS'55 325,11ekaikaṃ tryādīn bhedān na­ye­di­tya­rthaḥ | tadyathā — kro­dha­kṛ­ta­kā­ya­saṃ­ra­mbhaḥ mā­na­kṛ­ta­kā­ya­saṃ­ra­mbhaḥ SAS-PS'55 325,12mā­yā­kṛ­ta­kā­ya­saṃ­ra­mbhaḥ lo­bha­kṛ­ta­kā­ya­saṃ­ra­mbhaḥ kro­dha­kā­ri­ta­kā­ya­saṃ­ra­mbhaḥ mā­na­kā­ri­ta­kā­ya­saṃ- SAS-PS'55 325,13rambhaḥ mā­yā­kā­ri­ta­kā­ya­saṃ­ra­mbhaḥ lo­bha­kā­ri­ta­kā­ya­saṃ­ra­mbhaḥ kro­dhā­nu­ma­ta­kā­ya­saṃ­ra­mbhaḥ mānānu- SAS-PS'55 326,01ma­ta­kā­ya­saṃ­ra­mbhaḥ mā­yā­nu­ma­ta­kā­ya­saṃ­ra­mbhaḥ lo­bhā­nu­ma­ta­kā­ya­saṃ­ra­mbha­śce­ti dvā­da­śa­dhā kāyasaṃ- SAS-PS'55 326,02rambhaḥ | evaṃ vāgyoge ma­no­yo­ge ca dvā­da­śa­dhā saṃrambhaḥ | ta ete saṃ­pi­ṇḍi­tāḥ ṣa­ṭtriṃ­śa­t­, tathā SAS-PS'55 326,03sa­mā­ra­mbhā api ṣa­ṭtriṃ­śa­t­, ārambhā api ṣa­ṭtriṃ­śa­t | ete saṃ­pi­ṇḍi­tā jī­vā­dhi­ka­ra­ṇā­sra­va- SAS-PS'55 326,04bhedā a­ṣṭo­tta­ra­śa­ta­saṃ­khyāḥ sa­mbha­va­nti | ca śa­bdo­'­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na­pra­tya­khyā­na­sa­ñjva- SAS-PS'55 326,05la­na­ka­ṣā­ya­bhe­da­kṛ­tā­nta­rbhe­da­sa­mu­cca­yā­rthaḥ | SAS-PS'55 326,06pa­ra­syā­jī­vādhi­ka­ra­ṇa­sya bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 6.9 ni­rva­rta­nā­ni­kṣe­pa­saṃ­yo­ga­ni­sa­rgā dvi­ca­tu­rdvi­tri­bhe­dāḥ param || 9 || SAS-PS'55 326,08ni­rva­rtya­ta iti ni­rva­rta­nā ni­ṣpā­da­nā | ni­kṣi­pya­ta iti nikṣepaḥ sthāpanā | saṃ­yu­jya­te SAS-PS'55 326,09iti saṃyogo mi­śrī­kṛ­ta­m | ni­sṛ­jya­ta iti nisargaḥ pra­va­rta­na­m | ete dvyā­di­bhi­rya­thā­kra­ma- SAS-PS'55 326,10ma­bhi­sa­mba­dhya­nte — ni­rva­rta­nā dvibhedā ni­kṣe­pa­śca­tu­rbhe­daḥ saṃyogo dvibhedaḥ ni­sa­rga­stri- SAS-PS'55 326,11bheda iti | ta ete bhedā a­jī­vā­dhi­ka­ra­ṇa­sya ve­di­ta­vyāḥ | pa­ra­va­ca­na­ma­na­rtha­ka­m­, pū­rva­sū­tre SAS-PS'55 326,12ā­dya­mi­ti va­ca­nā­di­da­ma­va­śi­ṣṭā­rthaṃ bha­va­tī­ti ? nā­na­rtha­ka­m | anyārthaḥ pa­ra­śa­bdaḥ | saṃrambhā- SAS-PS'55 326,13di­bhyo­'­nyā­ni ni­rva­rtta­nā­dī­ni | i­ta­ra­thā hi ni­rva­rta­nā­dī­nā­mā­tma­pa­ri­ṇā­ma­sa­dbhā­vā­jjī­vā- SAS-PS'55 327,01dhi­ka­ra­ṇa­vi­ka­lpā eveti vi­jñā­ye­ta | ni­rva­rta­nā­dhi­ka­ra­ṇaṃ dvividhaṃ mū­la­gu­ṇa­ni­rva­rta­nā­dhi­ka­ra­ṇa- SAS-PS'55 327,02mu­tta­ra­gu­ṇa­ni­rva­rta­nā­dhi­ka­ra­ṇa­ñce­ti | tatra mūla­gu­ṇa­ni­rva­rta­naṃ pa­ñca­vi­dha­m­, śa­rī­ra­vā­ṅma­naḥ- SAS-PS'55 327,03prā­ṇā­pā­nā­śca | u­tta­ra­guṇa­ni­rva­rta­naṃ kā­ṣṭha­pu­sta­ci­tra­ka­rmā­di | ni­kṣe­pa­śca­tu­rvi­dhaḥ a­pra­tya­ve- SAS-PS'55 327,04kṣi­ta­ni­kṣe­pā­dhi­ka­ra­ṇaṃ duḥ­pra­mṛ­ṣṭa­ni­kṣe­pā­dhi­ka­ra­ṇaṃ sa­ha­sā­ni­kṣe­pā­dhi­ka­ra­ṇa­ma­nā­bho­ga­ni­kṣe­pā­dhi- SAS-PS'55 327,05karaṇaṃ ceti | saṃyogo dvividhaḥ — bha­kta­pā­na­saṃ­yo­gā­dhi­ka­ra­ṇa­mu­pa­ka­ra­ṇa­saṃ­yo­gā­dhi­ka­ra­ṇaṃ ceti | SAS-PS'55 327,06ni­sa­rga­stri­vi­dhaḥ — kā­ya­ni­sa­rgā­dhi­ka­ra­ṇaṃ vā­gni­sa­rgā­dhi­ka­ra­ṇaṃ ma­no­ni­sa­rgā­dhi­ka­ra­ṇa­ñce­ti | SAS-PS'55 327,07uktaḥ sā­mā­nye­na ka­rmā­sra­va­bhe­daḥ | idānīṃ ka­rma­vi­śe­ṣā­sra­va­bhe­do vaktavyaḥ | tasmin SAS-PS'55 327,08vaktavye ā­dya­yo­rjñā­na­da­rśa­nā­va­ra­ṇa­yo­rā­sra­va­bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 6.10 ta­tpra­do­ṣa­ni­hna­va­mā­tsa­ryā­nta­rā­yā­sā­da­no­pa­ghā­tā jñā­na­da­rśa­nā­va­ra­ṇa­yoḥ || 10 || SAS-PS'55 327,10ta­ttva­jñā­na­sya mo­kṣa­sā­dha­na­sya kīrtane kṛte ka­sya­ci­da­na­bhi­vyā­ha­ra­taḥ a­ntaḥ­pai­śu­nya­pa­ri- SAS-PS'55 327,11ṇāmaḥ pradoṣaḥ | ku­ta­ści­tkā­ra­ṇā­nnā­sti na ve­dmī­tyā­di jñānasya vya­pa­la­pa­naṃ nihnavaḥ | SAS-PS'55 327,12ku­ta­ści­tkā­ra­ṇā­d bhā­vi­ta­ma­pi vijñānaṃ dā­nā­rha­ma­pi yato na dīyate ta­nmā­tsa­rya­m | jñānavya- SAS-PS'55 327,13va­cche­da­ka­ra­ṇa­ma­nta­rā­yaḥ | kāyena vācā ca pa­ra­pra­kā­śya­jñā­na­sya va­rja­na­mā­sā­da­na­m | praśasta- SAS-PS'55 328,01jñā­na­dū­ṣa­ṇa­mu­pa­ghā­taḥ | ā­sā­da­na­me­ve­ti cet ? sato jñānasya vi­na­ya­pra­dā­nā­di­gu­ṇa­kī­rta­nā­na- SAS-PS'55 328,02nu­ṣṭhā­na­mā­sā­da­na­m | u­pa­ghā­ta­stu jñā­na­ma­jñā­na­me­ve­ti jñā­na­nā­śā­bhi­prā­yaḥ | i­nya­na­yo­gyaṃ bhedaḥ | SAS-PS'55 328,03tatśabdena jñā­na­da­rśa­na­yoḥ pra­ti­ni­rde­śaḥ kriyate | kathaṃ pu­na­ra­pra­kṛ­ta­yo­gni­di­ṣṭa­yo­sta­ccha­bde­na SAS-PS'55 328,04pa­rā­ma­rśaḥ kartuṃ śakyaḥ ? pra­śnā­pe­kṣa­yā | jñā­na­da­rśa­nā­va­ra­ṇa­yoḥ ka āsrava iti praśne kṛte tada- SAS-PS'55 328,05pekṣayā tacchabdo jñā­na­da­rśa­ne pra­ti­ni­rdi­śa­ti | etena jñā­na­da­rśa­na­va­tsu ta­tsā­dha­ne­ṣu ca pra­do­ṣā­da­yo SAS-PS'55 328,06yojyāḥ; ta­nni­mi­tta­tvā­t | ta ete jñā­na­da­rśa­nā­va­ra­ṇa­yo­rā­sra­va­he­ta­vaḥ | e­ka­kā­ra­ṇa­mā­dhya­sya SAS-PS'55 328,07kā­rya­syā­ne­ka­sya da­rśa­nā­t tu­lye­'­pi pra­do­ṣā­dau jñā­na­da­rśa­nā­va­ra­ṇā­sra­va­si­ddhiḥ | athavā viṣaya- SAS-PS'55 328,08bhe­dā­dā­sra­va­bhe­daḥ | jñā­na­vi­ṣa­yāḥ pra­do­ṣā­da­yo jñā­nā­va­ra­ṇa­sya | da­rśa­na­vi­ṣa­yāḥ pra­do­ṣā­da­yo SAS-PS'55 328,09da­rśa­nā­va­ra­ṇa­sye­ti | SAS-PS'55 328,10ya­thā­'­na­yoḥ ka­rma­pra­kṛ­tyo­rā­sra­va­bhe­dā­sta­thā — TA-PS-55 6.11 duḥ­kha­śo­ka­tā­pā­kra­nda­na­va­dha­pa­ri­de­va­nā­nyā­tma­pa­ro­bha­ya­sthā­nya­sa­dve­dya­sya || 11 || SAS-PS'55 328,12pī­ḍā­la­kṣa­ṇaḥ pa­ri­ṇā­mo duḥkham | a­nu­grā­ha­ka­sa­mba­ndha­vi­cche­de vai­kla­vya­vi­śe­ṣaḥ śokaḥ | SAS-PS'55 329,01pa­ri­vā­dā­di­ni­mi­ttā­dā­vi­lā­ntaḥ­ka­ra­ṇa­sya tī­vrā­nu­śa­ya­stā­paḥ | pa­ri­tā­pa­jā­tā­śru­pā­ta­pra­cu­ra- SAS-PS'55 329,02vi­pra­lā­pā­di­bhi­rvya­kta­kra­nda­na­mā­kra­nda­na­m | ā­yu­ri­ndri­ya­ba­la­prā­ṇa­vi­yo­ga­ka­ra­ṇaṃ vadhaḥ | saṃkle- SAS-PS'55 329,03śa­pa­ri­ṇā­mā­va­la­mbanaṃ gu­ṇa­sma­ra­ṇā­nu­kī­rta­na­pū­rva­kaṃ sva­pa­rā­nu­gra­hā­bhi­lā­ṣa­vi­ṣa­ya­ma­nu­ka­mpā­pra­cu­raṃ SAS-PS'55 329,04rodanaṃ pa­ri­de­va­na­m | nanu ca śo­kā­dī­nāṃ duḥ­kha­vi­śe­ṣa­tvā­d duḥ­kha­gra­ha­ṇa­me­vā­stu ? sa­tya­me­va­m­; SAS-PS'55 329,05tathāpi ka­ti­pa­ya­vi­śe­ṣa­pra­ti­pā­da­ne­na duḥ­kha­jā­tyanu­vi­dhā­naṃ kriyate | yathā gau­ri­tyu­kte a­ni­rjñā­te SAS-PS'55 329,06viśeṣe ta­tpra­ti­pā­da­nā­rthaṃ kha­ṇḍa­mu­ṇḍa­kṛ­ṣṇa­śu­klā­dyu­pā­dā­naṃ kriyate tathā duḥ­kha­vi­ṣa­yā­sra­vā­saṃ­khye­ya- SAS-PS'55 329,07lo­ka­bhe­da­sa­mbha­vā­d duḥ­kha­mi­tyu­kte vi­śe­ṣā­ni­rjñā­nā­tka­ti­pa­ya­vi­śe­ṣa­ni­rde­śe­na ta­dvi­śe­ṣa­pra­ti­pa­ttiḥ SAS-PS'55 329,08kriyate | tā­nye­tā­ni duḥ­khā­dī­ni krodhādyā­ve­śā­dā­tma­sthā­ni bhavanti pa­ra­sthā­nyu­bha­ya­sthā­ni ca | SAS-PS'55 329,09etāni sa­rvā­ṇya­sa­dve­dyā­sra­va­kā­ra­ṇā­ni ve­di­ta­vyā­ni | atra codyate — yadi duḥ­khā­dī­nyā­tma- SAS-PS'55 329,10pa­ro­bha­ya­sthā­nya­sa­dve­dyā­sra­va­ni­mi­ttā­ni­, ki­ma­rtha­mā­rha­taiḥ ke­śa­lu­ñca­nā­na­śa­nā­ta­pa­sthā­nā­dī­ni duḥkha- SAS-PS'55 329,11ni­mi­ttā­nyā­sthī­ya­nte pareṣu ca pra­ti­pā­dya­nte iti ? naiṣa doṣaḥ — a­nta­ra­ṅga­kro­dhā­dyā­ve­śa­pū­rva- SAS-PS'55 329,12kāṇi duḥ­khā­dī­nya­sa­dve­dyā­sra­va­ni­mi­ttā­nī­ti vi­śe­ṣyo­kta­tvā­t | yathā ka­sya­ci­d bhiṣajaḥ SAS-PS'55 330,01pa­ra­ma­ka­ru­ṇā­śa­ya­sya niḥ­śa­lya­sya saṃ­ya­ta­syo­pa­ri gaṇḍaṃ pā­ṭa­ya­to duḥ­kha­he­tu­tve satyapi na pā­pa­ba­ndho SAS-PS'55 330,02bā­hya­ni­mi­tta­mā­trā­de­va bhavati | evaṃ saṃ­sā­ra­vi­ṣa­ya­ma­hā­duḥ­khā­du­dvi­gna­sya bhi­kṣo­sta­nni­vṛ­ttyu- SAS-PS'55 330,03pāyaṃ prati sa­mā­hi­ta­ma­na­ska­sya śā­stra­vi­hi­te karmaṇi pra­va­rta­mā­na­sya saṃ­kle­śa­pa­ri­ṇā­mā­bhā­vā­d SAS-PS'55 330,04duḥ­kha­ni­mi­tta­tve satyapi na pā­pa­ba­ndhaḥ | uktañca — SAS-PS'55 330,05na duḥkhaṃ na sukhaṃ ya­dva­ddhe­tu­rdṛ­ṣṭa­ści­ki­tsi­te | SAS-PS'55 330,06ci­ki­tsā­yāṃ tu yuktasya syād duḥ­kha­ma­tha­vā sukham || SAS-PS'55 330,07na duḥkhaṃ na sukhaṃ ta­dva­ddhe­tu­rmo­kṣa­sya sādhane | SAS-PS'55 330,08mo­kṣo­pā­ye tu yuktasya syād duḥ­kha­ma­tha­vā sukham || SAS-PS'55 330,09uktā a­sa­dve­dyā­sra­va­he­ta­vaḥ | sa­dve­dya­sya punaḥ ke i­tya­tro­cya­te — TA-PS-55 6.12 bhū­ta­vra­tya­nu­ka­mpā­dā­na­sa­rā­ga­saṃ­ya­mā­di­yo­gaḥ kṣāntiḥ śau­ca­mi­ti sa­dve­dya­sya || 12 || SAS-PS'55 330,11tāsu tāsu gatiṣu ka­rmo­da­ya­va­śā­dbha­va­ntī­ti bhūtāni prāṇina ityarthaḥ | vra­tā­nya­hiṃ­sā- SAS-PS'55 330,12dīni va­kṣya­nte­, tadvanto vratinaḥ | te dvividhāḥ | a­gā­ra­mpra­ti ni­vṛ­ttau­tsu­kyāḥ saṃyatāḥ SAS-PS'55 330,13gṛ­hi­ṇa­śca saṃ­ya­tā­saṃ­ya­tāḥ | a­nu­gra­hā­rdrī­kṛ­ta­ce­ta­saḥ pa­ra­pī­ḍā­mā­tma­sthā­mi­va ku­rva­to­'­nu­ka­mpa­na- SAS-PS'55 330,14ma­nu­ka­mpā | bhūteṣu vratiṣu cā­nu­ka­mpā bhū­ta­vra­tya­nu­ka­mpā | pa­rā­nu­gra­ha­bu­ddhyā sva­syā­ti­sa­rja­naṃ SAS-PS'55 331,01dānam | saṃ­sā­ra­kā­ra­ṇa­vi­ni­vṛ­ttiṃ pra­tyā­gu­rṇo­'­kṣī­ṇā­śa­yaḥ sarāga i­tyu­cya­te | prā­ṇī­ndri­ye­ṣva- SAS-PS'55 331,02śu­bha­pra­vṛ­tte­rvi­ra­tiḥ saṃyamaḥ | sa­rā­ga­sya saṃyamaḥ sarāgo vā saṃyamaḥ sa­rā­ga­saṃ­ya­maḥ | ādi- SAS-PS'55 331,03śabdena saṃ­ya­mā­saṃ­ya­mā­kā­ma­ni­rja­rā­bā­la­ta­po­'­nu­ro­dhaḥ | yogaḥ samādhiḥ sa­mya­kpra­ṇi­dhā­na­mi­tya­rthaḥ | SAS-PS'55 331,04bhū­ta­vra­tya­nu­ka­mpā­dā­na­sa­rā­ga­saṃ­ya­mā­dī­nāṃ yogo bhū­ta­vra­tya­nu­ka­mpā­dā­na­sa­rā­ga­saṃ­ya­mā­di­yo­gaḥ | SAS-PS'55 331,05kro­dhā­di­ni­vṛ­ttiḥ kṣāntiḥ | lo­bha­pra­kā­rā­ṇā­mu­pa­ra­maḥ śaucam | iti śabdaḥ pra­kā­rā­rthaḥ | SAS-PS'55 331,06ke punaste prakārāḥ ? a­rha­tpū­jā­ka­ra­ṇata­tpa­ra­tā­bā­la­vṛ­ddha­ta­pa­svi­vai­yā­vṛ­ttyā­da­yaḥ | bhūta gra­ha­ṇā­t SAS-PS'55 331,07siddhe vratigrahaṇaṃ ta­dvi­ṣa­yā­nu­ka­mpā­prā­dhā­nya­khyā­pa­nā­rtha­m | ta ete sa­dve­dya­syā­sra­vā jñeyāḥ | SAS-PS'55 331,08atha ta­da­na­nta­ro­dde­śa­bhā­jo mo­ha­syā­sra­va­he­tau vaktavye ta­dbhe­da­sya da­rśa­na­mo­ha­syā­sra­va­he­tu- SAS-PS'55 331,09pra­ti­pā­da­nā­rtha­mi­da­mu­cya­te — TA-PS-55 6.13 ke­va­li­śru­ta­saṃ­gha­dha­rma­de­vā­va­rṇa­vā­do da­rśa­na­mo­ha­sya || 13 || SAS-PS'55 331,11ni­rā­va­ra­ṇa­jñā­nāḥ ke­va­li­naḥ | ta­du­pa­di­ṣṭaṃ bu­ddhya­ti­śa­ya­rddhi­yu­kta­ga­ṇa­dha­rā­nu­smṛ­taṃ grantha- SAS-PS'55 331,12racanaṃ śrutaṃ bhavati | ra­tna­tra­yo­pe­taḥ śra­ma­ṇa­ga­ṇaḥ saṃghaḥ | a­hiṃ­sā­la­kṣa­ṇa­sta­dā­ga­ma­de­śi­to dharmaḥ | SAS-PS'55 331,13de­vā­śca­tu­rṇi­kā­yā uktāḥ | gu­ṇa­va­tsu mahatsu a­sa­dbhū­ta­do­ṣo­dbhā­va­na­ma­va­rṇa­vā­daḥ | eteṣva- SAS-PS'55 332,01va­rṇa­vā­do da­rśa­na­mo­ha­syā­sra­va­he­tuḥ | ka­va­lā­bhya­va­hā­ra­jī­vi­naḥ ke­va­li­na i­tye­va­mā­di vacanaṃ SAS-PS'55 332,02ke­va­li­nā­ma­va­rṇa­vā­daḥ | māṃ­sa­bha­kṣa­ṇādya­na­va­dyā­bhi­dhā­naṃ śru­tā­va­rṇa­vā­daḥ | śū­dra­tvā­śu­ci­tvā­dyā- SAS-PS'55 332,03vi­rbhā­va­naṃ saṃ­ghā­va­rṇa­vā­daḥ | ji­no­pa­di­ṣṭo dharmo ni­rgu­ṇa­sta­du­pa­se­vi­no ye te cāsurā bhaviṣya- SAS-PS'55 332,04ntī­tye­va­mādya­bhi­dhā­naṃ dha­rmā­va­rṇa­vā­daḥ | su­rā­māṃ­so­pa­se­vā­dyā­gho­ṣa­ṇaṃ de­vā­va­rṇa­vā­daḥ | SAS-PS'55 332,05dvi­tī­ya­sya mo­ha­syā­sra­va­bhe­da­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 6.14 ka­ṣā­yo­da­yā­ttī­vra­pa­ri­ṇā­ma­ścā­ri­tra­mo­ha­sya || 14 || SAS-PS'55 332,07kaṣāyā uktāḥ | udayo vipākaḥ | ka­ṣā­yā­ṇā­mu­da­yā­ttī­vra­pa­ri­ṇā­ma­ścā­ri­tra­mo­ha­syā- SAS-PS'55 332,08sravo ve­di­ta­vyaḥ | tatra sva­pa­ra­ka­ṣā­yo­tpā­da­naṃ ta­pa­svi­ja­na­vṛ­tta­dū­ṣa­ṇaṃ saṃ­kli­ṣṭa­li­ṅga­vra­ta­dhā­ra- SAS-PS'55 332,09ṇādiḥ ka­ṣā­ya­ve­da­nī­ya­syā­sra­vaḥ | sa­ddha­rmo­pa­ha­sa­na­dī­nā­ti­hā­sa­kanda­rpo­pa­hā­sa­ba­hu­vi­pra­lā­po­pa- SAS-PS'55 332,10hā­sa­śī­la­tā­di­rhā­sya­ve­da­nī­ya­sya | vi­ci­tra­krī­ḍa­na­pa­ra­tā­vra­ta­śī­lā­ru­cyā­diḥ ra­ti­ve­da­nī­ya­sya | SAS-PS'55 332,11pa­rā­ra­ti­prā­du­rbhā­va­na­ra­ti­vi­nā­śa­na­pā­pa­śī­la­saṃ­sa­rgā­diḥ a­ra­ti­ve­da­nī­ya­sya | sva­śo­ko­tpāda­na­pa­ra- SAS-PS'55 333,01śo­ka­plu­tā­bhi­na­nda­nā­diḥ śo­ka­ve­da­nī­ya­sya | sva­bha­ya­pa­ri­ṇā­ma­pa­ra­bha­yo­tpā­da­nā­di­rbha­ya­ve- SAS-PS'55 333,02danīsya | ku­śa­la­kri­yā­cā­ra­ju­gu­psā­pa­ri­vā­da­śī­la­tvā­di­rju­gu­psā­ve­da­nī­ya­sya | a­lī­kā­bhi­dhā- SAS-PS'55 333,03yi­tā­ti­sa­ndhā­na­pa­ra­tvapa­ra­ra­ndhra­pre­kṣi­tva­pra­vṛ­ddha­rā­gā­diḥ strī­ve­da­nī­ya­sya | sto­ka­kro­dhā­nu- SAS-PS'55 333,04tsu­ka­tva­sva­dā­ra­sa­nto­ṣā­diḥ puṃ­ṃ­ve­da­nī­ya­sya | pra­cu­ra­ka­ṣā­ya­gu­hye­ndri­ya­vya­pa­ro­pa­ṇa­pa­rā­ṅga­nā­vaska- SAS-PS'55 333,05ndā­di­rna­puṃ­sa­ka­ve­da­nī­ya­sya | SAS-PS'55 333,06nirdiṣṭo mo­ha­nī­ya­syā­sra­va­bhe­daḥ | idānīṃ ta­da­na­nta­ra­ni­rdi­ṣṭa­syā­yu­ṣaḥ ā­sra­va­he­tau vaktavye SAS-PS'55 333,07ādyasya ni­ya­ta­kā­la­pa­ri­pā­ka­syā­yu­ṣaḥ kā­ra­ṇa­pra­da­rśa­nā­rtha­mi­da­mu­cya­te — TA-PS-55 6.15 ba­hvā­ra­mbha­pa­ri­gra­ha­tvaṃ nā­ra­ka­syā­yu­ṣaḥ || 15 || SAS-PS'55 333,09ārambhaḥ prā­ṇi­pī­ḍā­he­tu­rvyā­pā­raḥ | ma­me­daṃ­bu­ddhi­la­kṣa­ṇaḥ pa­ri­gra­haḥ | ā­ra­mbhā­śca pari- SAS-PS'55 333,10grahāśca ā­ra­mbha­pa­ri­gra­hāḥ | bahava ā­ra­mbha­pa­ri­gra­hā yasya sa ba­hvā­ra­mbha­pa­ri­gra­haḥ | tasya SAS-PS'55 333,11bhāvo baha vā­ra­mbha­pa­ri­gra­ha­tva­m | hiṃ­sā­di­krū­ra­ka­rmā­ja­sra­pra­va­rta­na­pa­ra­sva­ha­ra­ṇa­vi­ṣa­yā­ti­gṛ­ddhi- SAS-PS'55 333,12kṛ­ṣṇa­le­śyā­bhi­jā­ta­rau­dra­dhyā­na­ma­ra­ṇa­kā­la­tā­di­la­kṣa­ṇo nā­ra­ka­syā­yu­ṣa āsravo bhavati | SAS-PS'55 333,13āha, ukto nā­ra­ka­syā­yu­ṣa āsravaḥ | tai­rya­gyo­na­sye­dā­nīṃ vaktavya i­tya­tro­cya­te — TA-PS-55 6.16 māyā tai­rya­gyo­na­sya || 16 || SAS-PS'55 334,02cā­ri­tra­mo­ha­ka­rma­vi­śe­ṣa­syo­da­yā­dā­vi­rbhū­ta ātmanaḥ ku­ṭi­la­bhā­vo­mā­yā nikṛtiḥ tairyagyo- SAS-PS'55 334,03na­syā­yu­ṣa āsravo ve­di­ta­vyaḥ | ta­tpra­pa­ñco mi­thyā­tvo­pe­ta­dha­rma­de­śa­nā niḥ­śī­la­tā­ti­sa­ndhā­na- SAS-PS'55 334,04priyatā nī­la­ka­po­ta­le­śyā­rta­dhyā­na­ma­ra­ṇa­kā­la­tā­diḥ | SAS-PS'55 334,05āha, vyā­khyā­ta­stai­rya­gyo­na­syā­yu­ṣa āsravaḥ | idānīṃ mā­nu­ṣa­syā­yu­ṣaḥ ko he­tu­ri­tya- SAS-PS'55 334,06trocyate — TA-PS-55 6.17 a­lpā­ra­mbha­pa­ri­gra­ha­tvaṃ mā­nu­ṣa­sya || 17 || SAS-PS'55 334,08nā­ra­kā­yu­rā­sra­vo vyākhyātaḥ | ta­dvi­pa­rī­to mā­nu­ṣa­syā­yu­ṣa iti saṃkṣepaḥ | tadvyāsaḥ — SAS-PS'55 334,09vi­nī­ta­sva­bhā­vaḥ pra­kṛ­ti­bha­dra­tā pra­gu­ṇa­vya­va­hā­ra­tā ta­nu­ka­ṣā­ya­tvaṃ ma­ra­ṇa­kā­lā­saṃ­kle­śa­tā­diḥ | SAS-PS'55 334,10ki­me­tā­vā­ne­va mā­nu­ṣa­syā­yu­ṣa āsrava i­tya­tro­cya­te — TA-PS-55 6.18 sva­bhā­va­mā­rda­vaṃ ca || 18 || SAS-PS'55 334,12bhṛ­do­rbhā­vo mā­rda­va­m | sva­bhā­ve­na mārdavaṃ sva­bhā­va­mā­rda­va­m | u­pa­de­śā­na­pe­kṣa­mi­tya­rthaḥ | SAS-PS'55 334,13e­ta­da­pi mā­nu­ṣa­syā­yu­ṣa āsravaḥ | SAS-PS'55 335,01pṛ­tha­gyo­ga­ka­ra­ṇaṃ ki­ma­rtha­m ? u­tta­rā­rtha­m­, de­vā­yu­ṣa āsravo'­ya­ma­pi yathā syāt | SAS-PS'55 335,02ki­me­ta­de­va dvitayaṃ mā­nu­ṣa­syā­sra­vaḥ ? na; i­tyu­cya­te — TA-PS-55 6.19 ni­śśī­la­vra­ta­tvaṃ ca sa­rve­ṣā­m || 19 || SAS-PS'55 335,04caśa­bdo­'­dhi­kṛ­ta­sa­mu­cca­yā­rthaḥ | a­lpā­ra­mbha­pa­ri­gra­ha­tva­ñca niḥ­śī­la­vra­ta­tva­ñca | SAS-PS'55 335,05śīlāni ca vratāni ca śī­la­vra­tā­ni tāni vakṣyante | niṣkrāntaḥ śī­la­vra­te­bhyo niḥ­śī­la­vra­taḥ | SAS-PS'55 335,06tasya bhāvo niḥ­śī­la­vra­ta­tva­m | sarveṣāṃ grahaṇaṃ sa­ka­lā­yu­rā­sra­va­pra­ti­pa­ttya­rtha­m | kiṃ de­vā­yu­ṣo­'- SAS-PS'55 335,07pi bhavati ? sa­tya­m­, bhavati bho­ga­bhū­mi­jā­pe­kṣa­yā | SAS-PS'55 335,08atha ca­tu­rtha­syā­yu­ṣaḥ ka āsrava i­tya­tro­cya­te — TA-PS-55 6.20 sa­rā­ga­saṃ­ya­ma­saṃ­ya­mā­saṃ­ya­mā­kā­ma­ni­rja­rā­bā­la­ta­pāṃ­si daivasya || 20 || SAS-PS'55 335,10sa­rā­ga­saṃ­ya­maḥ saṃ­ya­mā­saṃ­ya­ma­śca vyākhyātau | a­kā­ma­ni­rja­rā a­kā­ma­ścā­ra­ka­ni­ro­dha- SAS-PS'55 335,11ba­ndha­na­ba­ddhe­ṣu kṣu­ttṛ­ṣṇā­ni­ro­dha­bra­hma­ca­rya­bhū­śa­yyā­ma­la­dhā­ra­ṇa­pa­ri­tā­pā­diḥ | a­kā­me­na nirjarā SAS-PS'55 336,01a­kā­ma­ni­rja­rā | bā­la­ta­po mi­thyā­da­rśa­no­pe­tama­nu­pā­ya­kā­ya­kle­śa­pra­cu­raṃ ni­kṛ­ti­ba­hu­la­vra­ta­dhā­ra- SAS-PS'55 336,02ṇam | tā­nye­tā­ni dai­va­syā­yu­ṣa ā­sra­va­he­ta­vo ve­di­ta­vyāḥ | SAS-PS'55 336,03ki­me­tā­vā­ne­va dai­va­syā­yu­ṣa āsravaḥ ? netyāha — TA-PS-55 6.21 samyaktvaṃ ca || 21 || SAS-PS'55 336,05kim ? dai­va­syā­yu­ṣa āsrava i­tya­nu­va­rta­te | a­vi­śe­ṣā­bhi­dhā­ne­'­pi sau­dha­rmā­di­vi­śe­ṣa­ga­tiḥ | SAS-PS'55 336,06kutaḥ ? pṛ­tha­kka­ra­ṇā­t | ya­dye­va­m­, pū­rva­sū­tre ukta ā­sra­va­vi­dhi­ra­vi­śe­ṣe­ṇa prasaktaḥ tena sa­rā­ga­saṃ­ya- SAS-PS'55 336,07ma­saṃ­ya­mā­saṃ­ya­mā­va­pi bha­va­na­vā­syā­dyā­yu­ṣa āsravau prāpnutaḥ ? naiṣa doṣaḥ; sa­mya­ktvā­bhā­ve sati SAS-PS'55 336,08ta­dvya­pa­de­śā­bhā­vā­tta­du­bha­ya­ma­pya­trā­nta­rbha­va­ti | SAS-PS'55 336,09ā­yu­ṣo­'­na­nta­ra­mu­ddi­ṣṭa­sya nāmna ā­sra­va­vi­dhau va­kta­vye­, ta­trā­'­śu­bha­nā­mna ā­sra­va­pra­ti- SAS-PS'55 336,10pa­ttya­rtha­mā­ha — TA-PS-55 6.22 yo­ga­va­kra­tā vi­saṃ­vā­da­naṃ cā­śu­bha­sya nāmnaḥ || 22 || SAS-PS'55 337,01yo­ga­stri­pra­kā­ro vyākhyātaḥ | tasya vakratā kau­ṭi­lya­m | vi­saṃ­vā­da­na­ma­nya­thā­pra­va­rta­na­m | SAS-PS'55 337,02nanu ca nā­rtha­bhe­daḥ | yo­ga­va­kra­tai­vā­nya­thā­pra­va­rta­na­m ? sa­tya­me­va­me­ta­t — svagatā yo­ga­va­kra­te­tyu- SAS-PS'55 337,03cyate | pa­ra­ga­taṃ vi­saṃ­vā­da­na­m | sa­mya­ga­bhyu­da­ya­niḥ­śre­ya­sā­rthā­su kriyāsu pra­va­rta­mā­na­ma­nyaṃ tadvi- SAS-PS'55 337,04pa­rī­ta­kā­ya­vā­ṅma­no­bhi­rvi­saṃ­vā­da­ya­ti maivaṃ kā­rṣī­re­vaṃ kurviti | e­ta­du­bha­ya­ma­śu­bha­nā­ma­ka­rmā- SAS-PS'55 337,05sra­va­kā­ra­ṇaṃ ve­di­ta­vya­m | caśabdena mi­thyā­da­rśa­na­pai­śu­nyā­sthi­ra­ci­tta­tā­kū­ṭa­mā­na­tu­lā­ka­ra­ṇa­pa­ra- SAS-PS'55 337,06ni­ndā­'­'­tma­pra­śaṃ­sā­diḥ sa­mu­ccī­ya­te | SAS-PS'55 337,07atha śu­bha­nā­ma­ka­rma­ṇaḥ ka āsrava i­tya­tro­cya­te — TA-PS-55 6.23 ta­dvi­pa­rī­taṃ śubhasya || 23 || SAS-PS'55 337,09kā­ya­vā­ṅma­na­sā­mṛ­ju­tva­ma­vi­saṃ­vā­da­naṃ ca ta­dvi­pa­rī­ta­m | caśabdena sa­mu­cci­ta­sya ca SAS-PS'55 337,10vi­pa­rī­taṃ grāhyam | dha­rmi­ka­da­rśa­na­saṃ­bhra­ma­sa­dbhā­vo­pa­na­ya­na­saṃ­sa­ra­ṇa­bhī­ru­tā­pra­mā­da­va­rja­nā­diḥ | SAS-PS'55 337,11ta­de­ta­cchu­bha­nā­ma­ka­rmā­sra­va­kā­ra­ṇaṃ ve­di­ta­vya­m | SAS-PS'55 337,12āha ki­me­tā­vā­ne­va śu­bha­nā­mna ā­sra­va­vi­dhi­ru­ta ka­ści­da­sti pra­ti­vi­śe­ṣa i­tya­tro­cya­te — SAS-PS'55 337,13yadidaṃ tī­rtha­ka­ra­nā­ma­ka­rmā­na­ntā­nu­pa­ma­pra­bhā­va­ma­ci­ntya­vi­bhū­ti­vi­śe­ṣa­kā­ra­ṇaṃ trai­lo­kya­vi­ja­ya­ka­raṃ SAS-PS'55 338,01ta­syā­sra­va­vi­dhi­vi­śe­ṣo­'­stī­ti | ya­dye­va­mu­cya­tāṃ ke ta­syā­sra­vāḥ ? ityata i­da­mā­ra­bhya­te — TA-PS-55 6.24 da­rśa­na­vi­śu­ddhi­rvi­na­ya­sa­mpa­nna­tā śī­la­vra­te­ṣva­na­tī­cā­ro­'­bhī­kṣṇa­jñā­no­pa­yo­ga­saṃ­ve­gau TA-PS-55 6.24 śa­vi­ta­ta­styā­ga­ta­pa­sī sā­dhu­sa­mā­dhi­rvai­yā­vṛ­ttya­ka­ra­ṇa­m a­rha­dā­cā­rya- TA-PS-55 6.24 ba­hu­śru­ta­pra­va­ca­na­bha­kti­r ā­va­śya­kā­pa­ri­hā­ṇi­rmā­rga­pra­bhā­va­nā pra­va­ca­na­va­tsa­la­tva­mi­ti tī­rtha­ka­ra­tva­sya || 24 || SAS-PS'55 338,05jinena bha­ga­va­tā­'­rha­tpa­ra­me­ṣṭhi­no­pa­di­ṣṭe ni­rgra­ntha­la­kṣa­ṇe mo­kṣa­va­rtma­ni ru­ci­rda­rśa­na­vi­śu­ddhiḥ SAS-PS'55 338,06prā­gu­kta­la­kṣa­ṇā | tasyā a­ṣṭā­va­ṅgā­ni ni­śśa­ṅki­ta­tvaṃ niḥ­kā­ṅkṣi­tā vi­ci­ki­tsā­vi­ra­ha­tā SAS-PS'55 338,07a­mū­ḍha­dṛ­ṣṭi­tā u­pa­bṛṃ­ha­ṇaṃ sthi­tī­ka­ra­ṇaṃ vātsalyaṃ pra­bhā­va­naṃ ceti | sa­mya­gjñā­nā­di­ṣu mokṣa- SAS-PS'55 338,08mārgeṣu ta­tsā­dha­ne­ṣu ca gu­rvā­di­ṣu sva­yo­gya­vṛ­ttyā satkāra ādaro vi­na­ya­ste­na sa­mpa­nna­tā vinaya- SAS-PS'55 338,09sa­mpa­nna­tā | a­hiṃ­sā­di­ṣu vrateṣu ta­tpra­ti­pā­la­nā­rthe­ṣu ca kro­dha­va­rja­nā­di­ṣu śīleṣu ni­ra­va­dyā SAS-PS'55 338,10vṛttiḥ śī­la­vra­te­ṣva­na­tī­cā­raḥ | jī­vā­di­pa­dā­rtha­sva­ta­ttva­vi­ṣa­ye sa­mya­gjñā­ne nityaṃ yuktatā abhīkṣṇa- SAS-PS'55 338,11jñā­noṃ­pa­yo­gaḥ | saṃ­sā­ra­duḥ­khā­nni­tya­bhī­ru­tā saṃvegaḥ | tyāgo dānam | ta­ttri­vi­dha­m — ā­hā­ra­dā­na­ma- SAS-PS'55 338,12bha­ya­dā­naṃ jñā­na­dā­naṃ ceti | ta­ccha­kti­to ya­thā­vi­dhi pra­yu­jya­mā­naṃ tyāga i­tyu­cya­te | a­ni­gū­hi­ta- SAS-PS'55 339,01vīryasya mā­rgā­vi­ro­dhi kā­ya­kle­śa­sta­paḥ | yathā bhā­ṇḍā­gā­re dahane sa­mu­tthi­te ta­tpra­śa­ma­na­ma­nu- SAS-PS'55 339,02ṣṭhīyate ba­hū­pa­kā­ra­tvā­tta­thā­'­ne­ka­vra­ta­śī­la­sa­mṛ­ddha­sya mu­ne­sta­pa­saḥ ku­ta­ści­tpra­tyū­he sa­mu­pa­sthi­te SAS-PS'55 339,03ta­tsa­ndhā­ra­ṇaṃ samādhiḥ | gu­ṇa­va­dduḥ­kho­pa­ni­pā­te ni­ra­va­dye­na vidhinā ta­da­pa­ha­ra­ṇaṃ vai­yā­vṛ­ttya­m | SAS-PS'55 339,04a­rha­dā­cā­rye­ṣu ba­hu­śru­te­ṣu pra­va­ca­ne ca bhā­va­vi­śu­ddhi­yu­kto­'­nu­rā­go bhaktiḥ | ṣa­ṇṇā­mā­va­śya­ka- SAS-PS'55 339,05kriyāṇāṃ ya­thā­kā­laṃ pra­va­rta­na­mā­va­śya­kā­pa­ri­hā­ṇiḥ | jñānatapo­dā­na­ji­na­pū­jā­vi­dhi­nā dharma- SAS-PS'55 339,06pra­kā­śa­naṃ mā­rga­pra­bhā­va­nā | vatse dhe­nu­va­tsa­dha­rma­ṇi snehaḥ pra­va­ca­na­va­tsa­la­tva­m | tā­nye­tā­ni SAS-PS'55 339,07ṣo­ḍa­śa­kā­ra­ṇā­ni sa­mya­gbhā­vya­mā­nā­ni vyastāni sa­ma­stā­ni ca tī­rtha­ka­ra­nā­ma­ka­rmā­sra­va- SAS-PS'55 339,08kā­ra­ṇā­ni pra­tye­ta­vyā­ni | SAS-PS'55 339,09idānīṃ nā­mā­sra­vā­bhi­dhā­nā­na­nta­raṃ go­trā­sra­ve vaktavye sati nī­cai­rgo­tra­syā­sra­va­vi­dhā­nā­rtha- SAS-PS'55 339,10mi­da­mā­ha — TA-PS-55 6.25 pa­rā­tma­ni­ndā­pra­śaṃ­se sa­da­sa­dgu­ṇo­cchā­da­no­dbhā­va­ne ca nī­cai­rgo­tra­sya || 25 || SAS-PS'55 339,12tathyasya vā­'­ta­thya­sya vā do­ṣa­syo­dbhā­va­naṃ prati icchā nindā | gu­ṇo­dbhā­va­nā­bhi­prā­yaḥ SAS-PS'55 339,13praśaṃsā | ya­thā­saṃ­khyama­bhi­sa­mba­ndhaḥ — pa­ra­ni­ndā ā­tma­pra­śaṃ­se­ti | pra­ti­ba­ndha­ka­he­tu­sa­nni­dhā­ne SAS-PS'55 340,01sati a­nu­dbhū­ta­vṛ­tti­tā a­nā­vi­rbhā­va u­cchā­da­na­m | pra­ti­ba­ndha­kā­bhā­ve pra­kā­śa­vṛ­tti­tā SAS-PS'55 340,02u­dbhā­va­na­m | atrāpi ca ya­thā­kra­ma­ma­bhi­sa­mba­ndhaḥ — sa­dgu­ṇo­cchā­da­na­ma­sa­dgu­ṇo­dbhā­va­na- SAS-PS'55 340,03miti | tā­nye­tā­ni nī­cai­rgo­tra­syā­sra­va­kā­ra­ṇā­ni ve­di­ta­vyā­ni | SAS-PS'55 340,04a­tho­ccai­rgo­tra­sya ka ā­sra­va­vi­dhi­ra­tro­cya­te — TA-PS-55 6.26 ta­dvi­pa­rya­yo nī­cai­rvṛ­ttya­nu­tse­kau co­tta­ra­sya || 26 || SAS-PS'55 340,06tati­tya­ne­na pra­tyā­sa­tte­rnī­cai­rgo­tra­syāsravaḥ pra­ti­ni­rdi­śya­te | anyena pra­kā­re­ṇa vṛ­tti­rvi­pa- SAS-PS'55 340,07ryayaḥ | tasya vi­pa­rya­ya­sta­dvi­pa­rya­yaḥ | kaḥ pu­na­ra­sau vi­pa­rya­yaḥ ? ā­tma­ni­ndā­, pa­ra­pra­śaṃ­sā­, sadguṇo- SAS-PS'55 340,08dbhā­va­na­ma­sa­dgu­ṇo­cchā­da­naṃ ca | gu­ṇo­tkṛ­ṣṭe­ṣu vi­na­ye­nā­va­na­ti­rnī­cai­rvṛ­ttiḥ | vi­jñā­nā­di­bhi- SAS-PS'55 340,09ru­tkṛ­ṣṭa­syā­pi sa­ta­sta­tkṛ­ta­ma­da­vi­ra­ho­'­na­ha­ṅkā­ra­tā­'­nu­tse­kaḥ | tā­nye­tā­nyu­tta­ra­syo­ccai­rgo­tra- SAS-PS'55 340,10syā­sra­va­kā­ra­ṇā­ni bhavanti | SAS-PS'55 340,11atha go­trā­na­nta­ra­mu­ddi­ṣṭa­syā­nta­rā­ya­sya ka āsrava i­tyu­cya­te — TA-PS-55 6.27 vi­dhna­ka­ra­ṇa­ma­nta­rā­ya­sya || 27 || SAS-PS'55 341,01dā­nā­dī­nyu­ktā­ni dā­na­lā­bha­bho­go­pa­bho­ga­vī­ryā­ṇi ca ityatra | teṣāṃ vi­ha­na­naṃ vighnaḥ | SAS-PS'55 341,02vighnasya karaṇaṃ vi­ghna­ka­ra­ṇa­ma­nta­rā­ya­syā­sra­va­vi­dhi­rve­di­ta­vyaḥ | atra codyate — ta­tpra­do­ṣa­ni- SAS-PS'55 341,03hna­vā­da­yo jñā­na­da­rśa­nā­va­ra­ṇā­dī­nāṃ pra­ti­ni­ya­tā ā­sra­va­he­ta­vo va­rṇi­tāḥ­, kiṃ te pra­ti­ni­ya­ta- SAS-PS'55 341,04jñā­nā­va­ra­ṇā­dyā­sra­va­he­ta­va eva u­tā­vi­śe­ṣe­ṇe­ti | yadi pra­ti­ni­ya­ta­jñā­nā­va­ra­ṇā­dyā­sra­va­he­ta­va SAS-PS'55 341,05eva, ā­ga­ma­vi­ro­dhaḥ pra­sa­jya­te | āgame hi sapta karmāṇi ā­yu­rva­rjyā­ni pra­ti­kṣa­ṇaṃ yu­ga­pa­dā­sra- SAS-PS'55 341,06va­ntī­tyu­kta­m | ta­dvi­ro­dhaḥ syāt | a­thā­vi­śe­ṣe­ṇa ā­sra­va­he­ta­vo vi­śe­ṣa­ni­rde­śo na yukta iti ? SAS-PS'55 341,07a­tro­cya­te — yadyapi ta­tpra­do­ṣā­di­bhi­rjñā­nā­va­ra­ṇā­dī­nāṃ sarvāsāṃ ka­rma­pra­kṛ­tī­nāṃ pra­de­śa­ba­ndha­ni­ya­mo SAS-PS'55 341,08nāsti, ta­thā­pya­nu­bhā­ga­ni­ya­ma­he­tu­tve­na ta­tpra­do­ṣa­ni hna­vā­da­yo vi­bha­jya­nte | SAS-PS'55 341,09iti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yāṃ ṣa­ṣṭho­'­dhyā­yaḥ | SAS-PS'55 342,01atha sa­pta­mo­'­dhyā­yaḥSAS-PS'55 342,02ā­sra­va­pa­dā­rtho vyākhyātaḥ | ta­tprā­ra­mbha­kā­le evoktaṃ śubhaḥ puṇyasyaiti ta­tsā­mā­nye- SAS-PS'55 342,03noktam | ta­dvi­śe­ṣa­pra­ti­pa­ttya­rthaṃ kaḥ punaḥ śubha ityukte i­da­mu­cya­te — TA-PS-55 7.1 hiṃ­sā­'­nṛ­ta­ste­yā­bra­hma­pa­ri­gra­he­bhyo vi­ra­ti­rvra­tam || 1 || SAS-PS'55 342,05pra­ma­tta­yo­gā­tprā­ṇa­vya­pa­ro­pa­ṇaṃ hiṃsāi­tye­va­mā­di­bhiḥ sū­trai­rhiṃ­sā­da­yo ni­rde­kṣya­nte | tebhyo SAS-PS'55 342,06vi­ra­ma­ṇaṃ vi­ra­ti­rvra­ta­mi­tyu­cya­te | vrata­ma­bhi­sa­ndhi­kṛ­to ni­ya­maḥ­, idaṃ ka­rta­vya­mi­daṃ na ka­rta­vya­mi­ti SAS-PS'55 342,07vā | nanu ca hiṃ­sā­da­yaḥ pa­ri­ṇā­ma­vi­śe­ṣā a­dhru­vāḥ­, kathaṃ teṣāmapā­dā­na­tva­mu­cya­te ? bu­ddhya­pā­ye SAS-PS'55 342,08dhru­va­tva­vi­va­kṣo­pa­pa­tteḥ | yathā dharmā­dvi­ra­ma­tī­tya­tra ya eṣa manuṣyaḥ sa­mbhi­nna­bu­ddhiḥ sa paśyati — SAS-PS'55 342,09duṣkaro dharmaḥ, phalaṃ cāsya śra­ddhā­mā­tra­ga­mya­mi­ti sa buddhyā samprāpya ni­va­rta­te | e­va­mi­hā­pi yaSAS-PS'55 343,01eṣa manuṣyaḥ pre­kṣā­pū­rva­kā­rī sa paśyati — ya ete hiṃ­sā­da­yaḥ pa­ri­ṇā­mā­ste pā­pa­he­ta­vaḥ | pāpa- SAS-PS'55 343,02karmaṇi pra­va­rta­mā­nā­n ja­nā­ni­hai­va rājāno da­ṇḍa­ya­nti paratra ca duḥ­kha­mā­pnu­va­ntī­ti sa buddhyā SAS-PS'55 343,03samprāpya ni­va­rta­te | tato buddhyā dhru­va­tva­vi­va­kṣo­pa­pa­tte­ra­pā­dā­na­tvaṃ yuktam | viratiśabdaḥ SAS-PS'55 343,04pratyekaṃ pa­ri­sa­mā­pya­te hiṃsāyā viratiḥ a­nṛ­tā­dvi­ra­ti­ri­tye­va­mā­di | tatra a­hiṃ­sā­vra­ta­mā­dau SAS-PS'55 343,05kriyate pra­dhā­na­tvā­t | sa­tyā­dī­ni hi ta­tpa­ri­pā­la­nā­rthā­ni sasyasya vṛ­ti­pa­ri­kṣe­pa­va­t | sarva- SAS-PS'55 343,06sā­va­dya­ni­vṛ­tti­la­kṣa­ṇa­sā­mā­yi­kā­pe­kṣa­yā ekaṃ vrataṃ, tadeva che­do­pa­sthā­pa­nā­pe­kṣa­yā pa­ñca­vi­dha- SAS-PS'55 343,07mi­ho­cya­te | nanu ca asya vra­ta­syā­sra­va­he­tu­tva­ma­nu­pa­pa­nnaṃ saṃ­va­ra­he­tu­ṣva­nta­rbhā­vā­t | saṃ­va­ra­he­ta­vo SAS-PS'55 343,08vakṣyante gu­pti­sa­mi­tyā­da­yaḥ | tatra da­śa­vi­dhe dharme saṃyame vā vra­tā­nā­ma­nta­rbhā­va iti ? nai­ṣa­do­ṣaḥ­; SAS-PS'55 343,09tatra saṃvaro ni­vṛ­tti­la­kṣa­ṇo vakṣyate | pra­vṛ­tti­ścā­tra dṛśyate; hiṃ­sā­nṛ­tā­da­ttā­dā­nā­di­pa­ri­tyā­ge SAS-PS'55 343,10a­hiṃ­sā­sa­tya­va­ca­na­da­ttā­dā­nā­di­kri­yā­pra­tī­teḥ gu­ptyā­di­saṃ­va­ra­pa­ri­ka­rma­tvā­cca | vrateṣu hi kṛta- SAS-PS'55 343,11pa­ri­ka­rmā sādhuḥ sukhena saṃvaraṃ ka­ro­tī­ti tataḥ pṛ­tha­ktve­no­pa­de­śaḥ kriyate | nanu ca ṣa­ṣṭha­ma­ṇu- SAS-PS'55 344,01vra­ta­ma­sti rā­tri­bho­ja­na­vi­ra­ma­ṇaṃ ta­di­ho­pa­saṃ­khyā­ta­vya­m ? na; bhā­va­nā­sva­nta­rbhā­vā­t | ahiṃsā- SAS-PS'55 344,02vra­ta­bhā­va­nā hi vakṣyante | tatra ā­lo­ki­ta­pā­na­bho­ja­na­bhā­va­nā kāyati | SAS-PS'55 344,03tasya pa­ñca­ta­ya­sya vratasya bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 7.2 de­śa­sa­rva­to­'­ṇu­ma­hatī || 2 || SAS-PS'55 344,05deśa e­ka­de­śaḥ | sarvaḥ sakalaḥ | deśaśca sarvaśca de­śa­sa­rvau tābhyāṃ de­śa­sa­rva­taḥ | viratiḥSAS-PS'55 344,06i­tya­nu­va­rta­te | aṇu ca ma­ha­ccā­ṇu­ma­ha­tī | vra­tā­bhi­sa­mba­ndhā­nna­puṃ­ṃ­sa­ka­li­ṅga­ni­rde­śaḥ | ya­thā­saṃ­khya- SAS-PS'55 344,07ma­bhi­sa­mba­dhya­te | deśato vi­ra­ti­ra­ṇu­vra­taṃ sarvato vi­ra­ti­rma­hā­vra­ta­mi­ti dvidhā bhidyate pratyekaṃ SAS-PS'55 344,08vratam | etāni vratāni bhā­vi­tā­ni va­rau­ṣa­dha­vadya­tna­va­te duḥ­kha­ni­vṛ­tti­ni­mi­ttā­ni bhavanti | SAS-PS'55 344,09kimarthaṃ kathaṃ vā bhāvanaṃ te­ṣā­mi­tya­tro­cya­te — TA-PS-55 7.3 ta­tsthai­ryā­rthaṃ bhāvanāḥ pañca pañca || 3 || SAS-PS'55 344,11teṣāṃ vratānāṃ sthi­rī­ka­ra­ṇā­yai­kai­ka­sya vratasya pañca pañca bhāvanā ve­di­ta­vyāḥ | SAS-PS'55 345,01ya­dye­va­mā­dya­syā­hiṃ­sā­vra­ta­sya bhāvanāḥ kā i­tya­tro­cya­te — TA-PS-55 7.4 vā­ṅma­no­gu­ptī­ryā­dā­na­ni­kṣe­pa­ṇa­sa­mi­tyā­lo­ki­ta­pā­na­bho­ja­nā­ni pañca || 4 || SAS-PS'55 345,03vāgguptiḥ ma­no­gu­ptiḥ ī­ryā­sa­mi­tiḥ ā­dā­na­ni­kṣe­pa­ṇa­sa­mi­tiḥ ā­lo­ki­ta­pā­na­bho­ja­na- SAS-PS'55 345,04mityetāḥ pa­ñcā­hiṃ­sā­vra­ta­sya bhāvanāḥ | SAS-PS'55 345,05atha dvi­tī­ya­sya vratasya kā i­tya­tro­cya­te — TA-PS-55 7.5 kro­dha­lo­bha­bhī­ru­tva­hā­sya­pra­tyā­khyā­nā­nya­nu­vī­cī­bhā­ṣa­ṇaṃ ca pañca || 5 || SAS-PS'55 345,07kro­dha­pra­tyā­khyā­naṃ lo­bha­pra­tyā­khyā­naṃ bhī­ru­tva­pra­tyā­khyā­naṃ hā­sya­pra­tyā­khyā­na­m a­nu­vī­cī- SAS-PS'55 345,08bhāṣaṇaṃ cetyetāḥ pañca bhāvanāḥ sa­tya­vra­ta­sya jñeyāḥ | a­nu­vī­cī­bhā­ṣa­ṇaṃ ni­ra­va­dyā­nu­bhā­ṣa­ṇa- SAS-PS'55 345,09mityarthaḥ | SAS-PS'55 345,10idānīṃ tṛ­tī­ya­sya vratasya kā bhāvanā i­tya­trā­ha — TA-PS-55 7.6 śū­nyā­gā­ra­vi­mo­ci­tā­vā­sa­pa­ro­pa­ro­dhā­ka­ra­ṇa­bhai­kṣa­śu­ddhi­sa­dha­rmā­vi­saṃ­vā­dāḥ pañca || 6 || SAS-PS'55 345,12śū­nyā­gā­re­ṣu gi­ri­gu­hā­ta­ru­ko­ṭa­rā­di­ṣvā­vā­saḥ | pa­ra­kī­ye­ṣu ca vi­mo­ci­te­ṣvā­vā­saḥ | SAS-PS'55 345,13pa­re­ṣā­mu­pa­ro­dhā­'­ka­ra­ṇa­m | ā­cā­ra­śā­stra­mā­rge­ṇa bhai­kṣa­śu­ddhiḥ | mamedaṃ ta­ve­da­mi­ti sa­dha­rma­bhi­ra- SAS-PS'55 346,01vi­saṃ­vā­daḥ | ityetāḥ pa­ñcā­da­ttā­dā­na­vi­ra­ma­ṇa­vra­ta­sya bhāvanāḥ | SAS-PS'55 346,02a­the­dā­nīṃ bra­hma­ca­rya­vra­ta­sya bhāvanā vaktavyā i­tya­trā­ha — TA-PS-55 7.7 strī­rā­ga­ka­thā­śra­va­ṇa­ta­nma­no­ha­rā­ṅga­ni­rī­kṣa­ṇa­pū­rva­ra­tā­nu­sma­ra­ṇa- TA-PS-55 7.7 vṛ­ṣye­ṣṭa­ra­sa­sva­śa­rī­ra­saṃ­skā­ra­tyā­gāḥ pañca || 7 || SAS-PS'55 346,05tyā­ga­śa­bdaḥ pratyekaṃ pa­ri­sa­mā­pya­te | strī­rā­ga­ka­thā­śra­va­ṇa­tyā­gaḥ ta­nma­no­ha­rā­ṅga­ni­rī- SAS-PS'55 346,06kṣa­ṇa­tyā­gaḥ pū­rva­ra­tā­nu­sma­ra­ṇa­tyā­gaḥ vṛ­ṣye­ṣṭa­ra­sa­tyā­gaḥ sva­śa­rī­ra­saṃ­skā­ra­tyā­ga­śce­ti caturtha- SAS-PS'55 346,07vratasya bhāvanāḥ pañca vijñeyāḥ | SAS-PS'55 346,08atha pa­ñca­ma­vra­ta­sya bhāvanāḥ kā i­tya­tro­cya­te — TA-PS-55 7.8 ma­no­jñā­ma­no­jñe­ndri­ya­vi­ṣa­ya­rā­ga­dve­ṣa­va­rja­nā­ni pañca || 8 || SAS-PS'55 346,10pa­ñcā­nā­mi­ndri­yā­ṇāṃ spa­rśa­nā­dī­nā­mi­ṣṭā­ni­ṣṭe­ṣu vi­ṣa­ye­ṣū pa­ni­pa­ti­te­ṣu spa­rśā­di­ṣu rāga- SAS-PS'55 346,11va­rja­nā­ni pañca ā­ki­ñca­nya­sya vratasya bhāvanāḥ pra­tye­ta­vyāḥ | SAS-PS'55 346,12ki­ñcā­nya­dya­thā­'­mī­ṣāṃ vratānāṃ dra­ḍhi­mā­rthaṃ bhāvanāḥ pra­tī­ya­nte ta­dvi­pa­ści­dbhi­ri­ti SAS-PS'55 346,13bhā­va­no­pa­de­śaḥ­, tathā tadarthaṃ ta­dvi­ro­dhi­ṣva­pī­tyā­ha — TA-PS-55 7.9 hiṃ­sā­di­ṣvi­hā­mu­trā­pā­yā­va­dya­da­rśa­na­m || 9 || SAS-PS'55 347,02a­bhyu­da­ya­niḥ­śre­ya­sā­rthā­nāṃ kriyāṇāṃ vi­nā­śa­kaḥ pra­yo­go­'­pā­yaḥ | avadyaṃ garhyam | apāya- SAS-PS'55 347,03ścāvadyaṃ cā­pā­yā­va­dye ta­yo­rda­rśa­na­ma­pā­yā­va­dya­da­rśa­naṃ bhā­va­yi­ta­vya­m | kva ? i­hā­mu­tra ca | keṣu ? SAS-PS'55 347,04hiṃ­sā­di­ṣu | ka­tha­mi­ti ce­du­cya­te — hiṃsāyāṃ tā­va­t­, hiṃsro hi ni­tyo­dve­ja­nī­yaḥ sa­ta­tā­nu- SAS-PS'55 347,05ba­ddha­vai­ra­śca iha ca va­dha­ba­ndha­pa­ri­kle­śā­dī­n pra­ti­la­bha­te pretya cāśubhāṃ gatiṃ ga­rhi­ta­śca SAS-PS'55 347,06bha­va­tī­ti hiṃsāyā vyu­pa­ra­maḥ śreyān | tathā a­nṛ­ta­vā­dī a­śra­ddhe­yo bhavati ihaiva ca jihvācche- SAS-PS'55 347,07dādīn pra­ti­la­bha­te mi­thyā­bhyā­khyā­na­duḥ­khi­te­bhya­śca ba­ddha­vai­re­bhyo bahūni vya­sa­nā­nya­vā­pno­ti SAS-PS'55 347,08pretya cāśubhāṃ gatiṃ ga­rhi­ta­śca bha­va­tī­ti a­nṛ­ta­va­ca­nā­du­pa­ra­maḥ śreyān | tathā stenaḥ pa­ra­dra­vyā- SAS-PS'55 347,09ha­ra­ṇā­sa­ktaḥ sa­rva­syo­dve­ja­nī­yo bhavati | ihaiva cā­bhi­ghā­ta­va­dha­ba­ndha­ha­sta­pā­da­ka­rṇa­nā­so­tta­rau­ṣṭha- SAS-PS'55 347,10cche­da­na­bhe­da­na­sa­rva­sva­ha­ra­ṇā­dī­n pra­ti­la­bha­te pretya cāśubhāṃ gatiṃ ga­rhi­ta­śca bha­va­tī­ti steyād SAS-PS'55 347,11vyu­pa­ra­tiḥ śreyasī | tathā a­bra­hma­cā­rī ma­da­vi­bhra­mo­dbhrā­nta­ci­tto va­na­ga­ja iva vāsitā- SAS-PS'55 348,01vañcito vivaśo va­dha­ba­ndha­na­pa­ri­kle­śā­na­nu­bha­va­ti mo­hā­bhi­bhū­ta­tvā­cca kā­ryā­kā­ryā­na­bhi­jño SAS-PS'55 348,02na ki­ñci­tku­śa­la­mā­ca­ra­ti pa­rā­ṅga­nā­li­ṅga­na­sa­ṅga­kṛ­ta­ra­ti­śce­hai­va vai­rā­nu­ba­ndhi­no liṅga- SAS-PS'55 348,03cche­da­na­va­dha­ba­ndha­sa­rva­sva­ha­ra­ṇā­dī­na­pā­yā­n prāpnoti pretya cāśubhāṃ ga­ti­ma­śnu­te ga­rhi­ta­śca SAS-PS'55 348,04bhavati ato vi­ra­ti­rā­tma­hi­tā | tathā pa­ri­gra­ha­vā­n śa­ku­ni­ri­va gṛ­hī­ta­māṃ­sa­kha­ṇḍo­'­nye­ṣāṃ SAS-PS'55 348,05ta­da­rthi­nāṃ pa­ta­ttri­ṇā­mi­hai­va ta­ska­rā­dī­nā­ma­bhi­bha­va­nī­yo bhavati ta­da­rja­na­ra­kṣa­ṇa­pra­kṣa­ya­kṛ­tāṃ­śca SAS-PS'55 348,06doṣān ba­hū­na­vā­pno­ti na cāsya tṛ­pti­rbha­va­ti i­ndha­nai­ri­vā­gneḥ lo­bhā­mi­bhū­ta­tvā­cca kā­ryā­kā­ryā- SAS-PS'55 348,07napekṣo bhavati pretya cāśubhāṃ ga­ti­mā­ska­nda­te lu­bdho­'­ya­mi­ti ga­rhi­ta­śca bha­va­tī­ti tadvi- SAS-PS'55 348,08ramaṇaṃ śreyaḥ | evaṃ hiṃ­sā­di­ṣva­pā­yā­va­dya­da­rśa­naṃ bhā­va­nī­ya­m | SAS-PS'55 348,09hiṃ­sā­di­ṣu bhā­va­nā­nta­ra­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 7.10 duḥ­kha­me­va vā || 10 || SAS-PS'55 348,11hiṃ­sā­da­yo duḥ­kha­me­ve­ti bhā­va­yi­ta­vyāḥ | kathaṃ hiṃ­sā­da­yo duḥkham ? duḥ­kha­kā­ra­ṇa­tvā­t | SAS-PS'55 348,12yathā annaṃ vai prāṇāḥ iti | kā­ra­ṇa­sya kā­ra­ṇa­tvā­dvā | yathā dhanaṃ prāṇāḥ iti | dha­na­kā­ra­ṇa- SAS-PS'55 349,01ma­nna­pā­na­ma­nna­pā­na­kā­ra­ṇāḥ prāṇā iti | tathā hiṃ­sā­da­yo­'­sa­dve­dya­ka­rma­kā­ra­ṇa­m | a­sa­dve­dya­ka­rma SAS-PS'55 349,02ca duḥ­kha­kā­ra­ṇa­mi­ti duḥ­kha­kā­ra­ṇe duḥ­kha­kā­ra­ṇa­kā­ra­ṇe vā duḥ­kho­pa­cā­raḥ | tadete duḥ­kha­me­ve­ti SAS-PS'55 349,03bhāvanaṃ pa­rā­tma­sā­kṣi­ka­ma­va­ga­nta­vya­m | nanu ca tatsarvaṃ na duḥ­kha­me­va­; vi­ṣa­ya­ra­ti­su­kha­sa­dbhā­vā­t ? SAS-PS'55 349,04na ta­tsu­kha­m­; ve­da­nā­pra­tī­kā­ra­tvā­tka­cchū­ka­ṇḍū­ya­na­va­t | SAS-PS'55 349,05pu­na­ra­pi bhāvanānta­ra­mā­ha — TA-PS-55 7.11 mai­trī­pra­mo­da­kā­ru­ṇya­mā­dhya­sthā­ni ca sa­ttva­gu­ṇā­dhi­ka­kli­śya­mā­nā­vi­ne­ye­ṣu || 11 || SAS-PS'55 349,07pareṣāṃ duḥ­khā­nu­tpa­ttya­bhi­lā­ṣo maitrī | va­da­na­pra­sā­dā­di­bhi­ra­bhi­vya­jya­mā­nā­nta­rbha­vi­ta­rā­gaḥ SAS-PS'55 349,08pramodaḥ | dī­nā­nu­gra­ha­bhā­vaḥ kā­ru­ṇya­m | rā­ga­dve­ṣa­pū­rva­ka­pa­kṣa­pā­tā­bhā­vo mā­dhya­stha­m | duṣkarma- SAS-PS'55 349,09vi­pā­ka­va­śā­nnā­nā­yo­ni­ṣu sī­da­ntī­ti sattvā jīvāḥ | sa­mya­gjñā­nā­di­bhiḥ prakṛṣṭā gu­ṇā­dhi­kāḥ | SAS-PS'55 349,10a­sa­dve­dyo­da­yā­pā­di­ta­kle­śāḥ kli­śya­mā­nāḥ | ta­ttvā­rtha­śra­va­ṇa­gra­ha­ṇā­bhyā­ma­saṃ­pā­di­ta­gu­ṇā avi- SAS-PS'55 349,11neyāḥ | eteṣu sa­ttvā­di­ṣu ya­thā­saṃ­khyaṃ mai­tryā­dī­ni bhā­va­yi­ta­vyā­ni | sa­rva­sa­ttve­ṣu maitrī, SAS-PS'55 350,01gu­ṇā­dhi­ke­ṣu pra­mo­daḥ­, kli­śya­mā­ne­ṣu kā­ru­ṇya­m­, a­vi­ne­ye­ṣu mā­dhya­stha­mi­ti | evaṃ bhā­va­ya­taḥ SAS-PS'55 350,02pū­rṇā­nya­hiṃ­sā­dī­ni vratāni bhavanti | SAS-PS'55 350,03pu­na­ra­pi bhā­va­nā­nta­ra­mā­ha — TA-PS-55 7.12 jagatkāya­sva­bhā­vau vā saṃ­ve­ga­vai­rā­gyā­rtha­m || 12 || SAS-PS'55 350,05ja­ga­tsva­bhā­va­stā­va­da­nā­di­ra­ni­dha­no ve­trā­sa­na­jha­lla­rī­mṛ­da­ṅga­ni­bhaḥ | atra jīvā anādi- SAS-PS'55 350,06saṃ­sā­re­'­na­nta­kā­laṃ nā­nā­yo­ni­ṣu duḥkhaṃ bhojaṃ bhojaṃ pa­rya­ṭa­nti | na cātra ki­ñci­nni­ya­ta­ma­sti | SAS-PS'55 350,07ja­la­bu­dbu­do­pa­maṃ jī­vi­ta­m­, vi­dyu­nme­ghā­di­vi­kā­ra­ca­pa­lā bho­ga­sa­mpa­da iti | e­va­mā­di­ja­ga­tsva- SAS-PS'55 350,08bhā­va­ci­nta­nā­tsaṃ­sā­rā­tsaṃ­ve­go bhavati | kā­ya­sva­bhā­va­śca a­ni­tya­tā duḥ­kha­he­tu­tvaṃ niḥ­sā­ra­tā SAS-PS'55 350,09a­śu­ci­tva­mi­ti | e­va­mā­di­kā­ya­sva­bhā­va­ci­nta­nā­dvi­ṣa­ya­rā­ga­ni­vṛ­tte­rvai­rā­gya­mu­pa­jā­ya­te | iti SAS-PS'55 350,10ja­ga­tkā­ya­sva­bhā­vau bhā­va­yi­ta­vyau | SAS-PS'55 350,11a­trā­ha­; uktaṃ bhavatā hiṃ­sā­di­ni­vṛ­tti­rvra­ta­mi­ti­, tatra na jānīmaḥ ke hiṃ­sā­da­yaḥ SAS-PS'55 350,12kri­yā­vi­śe­ṣā i­tya­tro­cya­te | yu­ga­pa­dva­ktu­ma­śa­kya­tvā­tta­lla­kṣa­ṇa­ni­rde­śa­sya kra­ma­pra­sa­ṅge yā'sā- SAS-PS'55 350,13vādau coditā saiva tā­va­du­cya­te — TA-PS-55 7.13 pra­ma­tta­yo­gā­tprā­ṇa­vya­pa­ro­pa­ṇaṃ hiṃsā || 13 || SAS-PS'55 351,02pramādaḥ sa­ka­ṣā­ya­tvaṃ ta­dvā­nā­tma­pa­ri­ṇā­maḥ pramattaḥ | pra­ma­tta­sya yogaḥ pra­ma­tta­yo­gaḥ | SAS-PS'55 351,03ta­smā­tpra­ma­tta­yo­gā­t i­ndri­yā­da­yo da­śa­prā­ṇā­ste­ṣāṃ ya­thā­saṃ­bha­vaṃ vya­pa­ro­pa­ṇaṃ vi­yo­ga­ka­ra­ṇaṃ SAS-PS'55 351,04hiṃ­se­tya­bhi­dhī­ya­te | sā prāṇino duḥ­kha­he­tu­tvā­da­dha­rma­he­tuḥ | pra­ma­tta­yo­gā­titi vi­śe­ṣa­ṇaṃ SAS-PS'55 351,05kevalaṃ prā­ṇa­vya­pa­ro­pa­ṇaṃ nā­dha­rmā­ye­ti jñā­pa­nā­rtha­m | uktaṃ ca — SAS-PS'55 351,06viyojayati cā­su­bhi­rna ca vadhena saṃ­yu­jya­te || iti || SAS-PS'55 351,07uktaṃ ca — SAS-PS'55 351,08uccālidamhi pāde i­ri­yā­sa­mi­da­ssa ṇi­gga­ma­ṭṭhā­ṇe | SAS-PS'55 351,09āvādejja kuliṃgo marejja ta­jjo­ga­mā­se­jja || SAS-PS'55 351,10ṇa hi tassa ta­ṇṇi­mi­tto baṃdho suhumo vi desido samae | SAS-PS'55 351,11mu­cchā­pa­ri­gga­ho tti ya a­jjha­ppa­pa­mā­ṇa­do bhaṇido || SAS-PS'55 351,12nanu ca prā­ṇa­vya­pa­ro­pa­ṇā­bhā­ve­'­pi pra­ma­tta­yo­ga­mā­trā­de­va hiṃ­se­ṣya­te | uktaṃ ca — SAS-PS'55 351,13maradu va jiyadu va jīvo a­ya­dā­cā­ra­ssa ṇicchidā hiṃsā | SAS-PS'55 351,14pa­ya­da­ssa ṇatthi baṃdho hiṃ­sā­mi­tte­ṇa sa­mi­da­ssa || SAS-PS'55 352,01naiṣa doṣaḥ | atrāpi prā­ṇa­vya­pa­ro­pa­ṇa­ma­sti bhā­va­la­kṣa­ṇa­m | tathā coktam — SAS-PS'55 352,02sva­ya­me­vā­tma­nā­'­'­tmā­naṃ hi­na­styā­tmā pra­mā­da­vā­n | SAS-PS'55 352,03pūrvaṃ prā­ṇya­nta­rā­ṇā­ntu pa­ścā­tsyā­dvā na vā vadhaḥ || SAS-PS'55 352,04āha a­bhi­hi­ta­la­kṣa­ṇā hiṃsā | ta­da­na­nta­ro­ddi­ṣṭa­ma­nṛ­taṃ kiṃ­la­kṣa­ṇa­mi­tya­tro­cya­te — TA-PS-55 7.14 a­sa­da­bhi­dhā­na­ma­nṛ­ta­m || 14 || SAS-PS'55 352,06sacchabdaḥ pra­śaṃ­sā­vā­cī | na sa­da­sa­da­pra­śa­sta­mi­ti yāvat | a­sa­to­'­rtha­syā­bhi­dhā­na­ma­sa­da- SAS-PS'55 352,07bhi­dhā­na­ma­nṛ­ta­m | ṛtaṃ satyaṃ, na ṛ­ta­ma­nṛ­ta­m | kiṃ pu­na­ra­pra­śa­sta­m ? prā­ṇi­pī­ḍā­ka­raṃ yattada- SAS-PS'55 352,08praśastaṃ vi­dya­mā­nā­rtha­vi­ṣa­yaṃ vā a­vi­dya­mā­nā­rtha­vi­ṣa­yaṃ vā | uktaṃ ca prā­ge­vā­hiṃ­sāvra­ta­pa­ri- SAS-PS'55 352,09pā­la­nā­rtha­mi­ta­ra­dvra­ta­m iti | ta­smā­ddhiṃ­sā­ka­raṃ va­co­'­nṛ­ta­mi­ti ni­śce­ya­m | SAS-PS'55 352,10a­thā­nṛ­tā­na­nta­ra­mu­ddi­ṣṭaṃ yatsteyaṃ tasya kiṃ la­kṣa­ṇa­mi­tya­ta āha — TA-PS-55 7.15 a­da­ttā­dā­naṃ steyam || 15 || SAS-PS'55 352,12ādānaṃ gra­ha­ṇa­ma­da­tta­syā­dā­na­ma­da­ttā­dā­naṃ ste­ya­mi­tyu­cya­te | yadyevaṃ ka­rma­no­ka­rma­gra­ha­ṇa­ma­pi SAS-PS'55 353,01steyaṃ prā­pno­ti­; a­nye­nā­da­tta­tvā­t ? naiṣa doṣa; dā­nā­dā­ne yatra sa­mbha­va­ta­sta­trai­va steya- SAS-PS'55 353,02vya­va­hā­raḥ | kutaḥ ? adattagra­ha­ṇa­sā­ma­rthyā­t | e­va­ma­pi bhi­kṣo­rgrā­ma­na­ga­rā­di­ṣu bhra­ma­ṇa­kā­le SAS-PS'55 353,03ra­thyā­dvā­rā­di­pra­ve­śā­da­da­ttā­dā­naṃ prāpnoti ? naiṣa doṣaḥ; sā­mā­nye­na mu­kta­tvā­t | tathāhi — SAS-PS'55 353,04ayaṃ bhikṣuḥ pi­hi­ta­dvā­rā­di­ṣu na pra­vi­śa­ti a­mu­kta­tvā­t | athavā pra­ma­tta­yo­gā­ti­tya­nu­va­rta­te | SAS-PS'55 353,05pra­ma­tta­yo­gā­da­da­ttā­dā­naṃ yat ta­tste­ya­mi­tyu­cya­te | na ca rathyādi pra­vi­śa­taḥ pra­ma­tta­yo­go­'­sti | SAS-PS'55 353,06te­nai­ta­du­ktaṃ bha­va­ti­, yatra saṃ­kle­śa­pa­ri­ṇā­me­na pra­vṛ­tti­sta­tra steyaṃ bhavati bā­hya­va­stu­no grahaṇe SAS-PS'55 353,07cā­gra­ha­ṇe ca | SAS-PS'55 353,08atha ca­tu­rtha­ma­bra­hma kiṃ­la­kṣa­ṇa­mi­tya­tro­cya­te — TA-PS-55 7.16 mai­thu­na­ma­bra­hma || 16 || SAS-PS'55 353,10strī­puṃ­ṃ­sa­yo­ścā­ri­tra­mo­ho­da­ye sati rā­ga­pa­ri­ṇā­mā­vi­ṣṭa­yoḥ pa­ra­spa­ra­spa­rśa­naṃ prati icchā SAS-PS'55 353,11mi­thu­na­m | mi­thu­na­sya karma mai­thu­na­mi­tyu­cya­te | na sarvaṃ karma | kutaḥ ? loke śāstre ca tathā SAS-PS'55 354,01prasiddheḥ | loke tā­va­dā­go­pā­lā­di­pra­si­ddhaṃ strī­puṃ­ṃ­sayoḥ rā­ga­pa­ri­ṇā­ma­ni­mi­ttaṃ ceṣṭitaṃ maithuna- SAS-PS'55 354,02miti | śā­stre­'­pi aśvavṛṣa­bha­yo­rmai­thu­ne­cchā­yā­m i­tye­va­mā­di­ṣu tadeva gṛhyate | api ca SAS-PS'55 354,03pra­ma­tta­yo­gā­ti­tya­nu­va­rta­te tena strī­puṃ­ṃ­sa­mi­thu­na­vi­ṣa­yaṃ ra­ti­su­khā­rthaṃ ceṣṭitaṃ mai­thu­na­mi­ti gṛ­hya­te­, SAS-PS'55 354,04na sarvam | a­hiṃ­sā­da­yo guṇā yasmin pa­ri­pā­lya­mā­ne bṛṃhanti vṛ­ddhi­mu­pa­yā­nti tad brahma | SAS-PS'55 354,05na brahma abrahma iti | kiṃ tat ? mai­thu­na­m | tatra hiṃ­sā­da­yo doṣāḥ puṣyanti | ya­smā­nmai­thu­na- SAS-PS'55 354,06se­va­na­pra­va­ṇaḥ sthā­snūṃ­ṃ­śca­ri­ṣṇū­nū prāṇino hinasti mṛ­ṣā­vā­da­mā­ca­ṣṭe a­da­tta­mā­da­tte a­ce­ta­na- SAS-PS'55 354,07mitaraṃ ca pa­ri­gra­haṃ gṛh ṇāti | SAS-PS'55 354,08atha pa­ñca­ma­sya pa­ri­gra­ha­sya kiṃ la­kṣa­ṇa­mi­tya­ta āha — TA-PS-55 7.17 mūrchā pa­ri­gra­haḥ || 17 || SAS-PS'55 354,10mū­rche­tyu­cyate | kā mūrchā ? bāhyānāṃ go­ma­hi­ṣa­ma­ṇi­muktā­pha­lā­dī­nāṃ ce­ta­nā­ce­ta­nānā- SAS-PS'55 354,11mā­bhya­nta­rā­ṇāṃ ca rā­gā­dī­nā­mu­pa­dhī­nāṃ saṃ­ra­kṣa­ṇā­rja­na­saṃ­skā­rā­di­la­kṣa­ṇā­vyā­vṛ­tti­rmū­rchā | nanu SAS-PS'55 355,01ca loke vā­tā­di­pra­ko­pa­vi­śe­ṣa­sya mūrcheti pra­si­ddhi­ra­sti ta­dgra­ha­ṇaṃ kasmānna bhavati ? sa­tya­me­va- SAS-PS'55 355,02metat | mū­rchi­ra­yaṃ mo­ha­sā­mā­nye vartate | sā­mā­nya­co­da­nā­śca vi­śe­ṣe­ṣva­va­ti­ṣṭha­nte ityukte SAS-PS'55 355,03viśeṣe vya­va­sthi­taḥ pa­ri­gṛ­hyate; pa­ri­gra­ha­pra­ka­ra­ṇā­t | e­va­ma­pi bāhyasya pa­ri­gra­ha­tvaṃ na SAS-PS'55 355,04prā­pno­ti­; ā­dhyā­tmi­ka­sya saṃ­gra­hā­t ? sa­tya­me­va­me­ta­t­; pra­dhā­na­tvā­da­bhya­nta­ra eva saṃ­gṛ­hī­taḥ | SAS-PS'55 355,05a­sa­tya­pi bāhye ma­me­da­mi­ti sa­ṅka­lpa­vā­n sa­pa­ri­gra­ha eva bhavati | atha bāhyaḥ pa­ri­gra­ho na SAS-PS'55 355,06bha­va­tye­va­, bhavati ca mū­rchā­kā­ra­ṇa­tvā­t yadi ma­me­da­mi­ti saṃkalpaḥ pa­ri­gra­haḥ­; sa­ñjñā­nā­dya­pi SAS-PS'55 355,07pa­ri­gra­haḥ prāpnoti tadapi hi ma­me­da­mi­ti sa­ṅka­lpya­te rā­gā­di­pa­ri­ṇā­ma­va­t ? naiṣa doṣaḥ; SAS-PS'55 355,08pra­ma­tta­yo­gā­ti­tya­nu­va­rta­te | tato jñā­na­da­rśa­na­cā­ri­tra­va­to­'­pra­ma­tta­sya mo­hā­bhā­vā­nna mū­rchā­'­stī­ti SAS-PS'55 355,09ni­ṣpa­ri­gra­ha­tvaṃ siddham | kiñca teṣāṃ jñā­nā­dī­nā­ma­he­ya­tvā­dā­tma­sva­bhā­va­tvā­da­pa­ri- SAS-PS'55 355,10gra­ha­tva­m | rā­gā­da­yaḥ punaḥ ka­rmo­da­ya­ta­ntrā iti a­nā­tma­sva­bhā­va­tvā­ddhe­yāḥ | ta­ta­ste­ṣu saṅkalpaḥ SAS-PS'55 355,11pa­ri­gra­ha iti yujyate | tanmūlāḥ sarve doṣāḥ | ma­me­da­mi­ti hi sati saṃkalpe saṃ­ra­kṣa­ṇā­da­yaḥ SAS-PS'55 356,01saṃ­jā­ya­nte | tatra ca hiṃ­sā­'­va­śya­mbhā­vi­nī | ta­da­rtha­ma­nṛ­taṃ jalpati | cauryaṃ vā ā­ca­ra­ti | SAS-PS'55 356,02maithune ca karmaṇi pra­ya­ta­te | ta­tpra­bha­vā na­ra­kā­di­ṣu duḥ­kha­pra­kā­rāḥ | SAS-PS'55 356,03e­va­mu­kte­na pra­kā­re­ṇa hiṃ­sā­di­do­ṣa­da­rśi­no­'­hiṃ­sā­di­gu­ṇā­hi­ta­ce­ta­saḥ pa­ra­ma­pra­ya­tna­syā­hiṃ­sā- SAS-PS'55 356,04dīni vratāni yasya santi saḥ — TA-PS-55 7.18 niśśalyo vratī || 18 || SAS-PS'55 356,06śṛṇāti hi­na­stī­ti śalyam | śa­rī­rā­nu­pra­ve­śi kā­ṇḍā­di­pra­ha­ra­ṇaṃ śa­lya­mi­va śalyaṃ SAS-PS'55 356,07yathā tat prāṇino bā­dhā­ka­raṃ tathā śā­rī­ra­mā­na­sa­bā­dhā­he­tu­tvā­tka­rmo­da­ya­vi­kā­raḥ śa­lya­mi­tyu- SAS-PS'55 356,08pa­ca­rya­te | tat tri­vi­dha­m — mā­yā­śa­lyaṃ ni­dā­na­śa­lyaṃ mi­thyā­da­rśa­na­śa­lya­mi­ti | māyā nikṛti- SAS-PS'55 356,09rvañcanā | nidānaṃ vi­ṣa­ya­bho­gā­kā­ṅkṣā | mi­thyā­da­rśa­na­ma­ta­ttva­śra­ddhā­na­m | e­ta­smā­ttri- SAS-PS'55 356,10vi­dhā­ccha­lyā­nni­ṣkrā­nto niśśalyo vratī i­tyu­cya­te | atra codyate — śa­lyā­bhā­vā­nniḥ­śa­lyo SAS-PS'55 356,11vra­tā­bhi­sa­mba­ndhā­d vratī, na ni­śśa­lya­tvā­dvra­tī bha­vi­tu­ma­rha­ti | na hi de­va­da­tto da­ṇḍa­sa­mba­ndhā- SAS-PS'55 356,12cchatrī bha­va­tī­ti ? a­tro­cya­te — u­bha­ya­vi­śe­ṣa­ṇa­vi­śi­ṣṭasye­ṣṭa­tvā­t | na hiṃ­sā­dyu­pa­ra­ti- SAS-PS'55 357,01mātra­vra­tā­bhi­sa­mba­ndhā­d vratī bha­va­tya­nta­re­ṇa śa­lyā­bhā­va­m | sati śa­lyā­pa­ga­me vra­ta­sa­mba­ndhā­d SAS-PS'55 357,02vratī vi­va­kṣi­to yathā ba­hu­kṣī­ra­ghṛ­to go­mā­ni­ti vya­pa­di­śya­te | ba­hu­kṣī­ra­ghṛ­tā­bhā­vā­tsa­tī­ṣva­pi SAS-PS'55 357,03goṣu na go­māṃ­sta­thā sa­śa­lya­tvā­tsa­tsva­pi vrateṣu na vratī | yastu niḥśalyaḥ sa vratī | SAS-PS'55 357,04tasya bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 7.19 a­gā­rya­na­gā­ra­śca || 19 || SAS-PS'55 357,06pra­ti­śra­yā­rthi­bhiḥ aṅgyate iti agāraṃ veśma, ta­dvā­na­gā­rī | na vidyate a­gā­ra­ma­sye­tya­na- SAS-PS'55 357,07gāraḥ | dvividho vratī agārī a­na­gā­ra­śca | nanu cātra vi­pa­rya­yo­'­pi prāpnoti śūnyā- SAS-PS'55 357,08gā­ra­de­va­ku­lā­dyā­vā­sa­sya mu­ne­ra­gā­ri­tva­m a­ni­vṛ­tta­vi­ṣa­ya­tṛ­ṣṇa­sya ku­ta­ści­tkā­ra­ṇā­d gṛhaṃ SAS-PS'55 357,09vimucya vane va­sa­to­'­na­gā­ra­tva­ñca prā­no­tī­ti ? naiṣa doṣaḥ; bhā­vā­gā­ra­sya vi­va­kṣi­ta­tvā­t | SAS-PS'55 357,10cā­ri­tra­mo­ho­da­ye sa­tya­gā­ra­sa­mba­ndhaṃ pra­tya­ni­vṛ­ttaḥ pa­ri­ṇā­mo bhā­vā­gā­ra­mi­tyu­cya­te | sa SAS-PS'55 357,11ya­syā­stya­sā­va­gā­rī vane va­sa­nna­pi | gṛhe va­sa­nna­pi ta­da­bhā­vā­da­na­gā­ra iti ca bhavati | nanu SAS-PS'55 357,12cā­gā­ri­ṇo vratitvaṃ na prā­pno­ti­; a­sa­ka­la­vra­ta­tvā­t ? naiṣa doṣaḥ; nai­ga­mā­di­na­yā­pe­kṣa­yā SAS-PS'55 358,01a­gā­ri­ṇo­'­pi vra­ti­tva­mu­pa­pa­dya­te na­ga­rā­vā­sa­va­t | yathā gṛhe a­pa­va­ra­ke vā va­sa­nna­pi na­ga­rā­vā­sa SAS-PS'55 358,02i­tyu­cye­ta tathā a­sa­ka­la­vra­to­'­pi nai­ga­ma­saṃ­gra­ha­vya­va­hā­ra­na­yā­pe­kṣa­yā vratīti vya­pa­di­śya­te | SAS-PS'55 358,03atrāha kiṃ hiṃ­sā­dī­nā­ma­nya­ta­ma­smā­dyaḥ pra­ti­ni­vṛ­ttaḥ sa kha­lva­gā­rī vratī ? naivam | SAS-PS'55 358,04kiṃ tarhi ? pa­ñca­ta­yyā api vi­ra­te­rvai­ka­lye­na vi­va­kṣi­ta i­tyu­cya­te — TA-PS-55 7.20 a­ṇu­vra­to­'­gā­rī || 20 || SAS-PS'55 358,06aṇuśa­bdo­'­lpa­va­ca­naḥ | aṇūni vra­tā­nya­sya a­ṇu­vra­to­'­gā­rī­tyu­cya­te | ka­tha­ma­sya vratānā- SAS-PS'55 358,07ma­ṇu­tva­m ? sa­rva­sā­va­dya­ni­vṛ­ttya­sa­mbha­vā­t | ku­ta­sta­rhya­sau nivṛttaḥ | tra­sa­prā­ṇi­vya­pa­ro­pa­ṇā­nni- SAS-PS'55 358,08vṛttaḥ a­gā­rī­tyā­dya­ma­ṇu­vra­ta­m | sne­ha­mo­hā­di­va­śā­d gṛ­ha­vi­nā­śe grā­ma­vi­nā­śe vā kā­ra­ṇa­mi­tya- SAS-PS'55 358,09bhi­ma­tā­da­sa­tya­va­ca­nā­nni­vṛ­tto gṛhīti dvi­tī­ya­ma­ṇu­vra­ta­m | a­nya­pī­ḍā­karaṃ pā­rthi­va­bha­yā­di­va­śā­da- SAS-PS'55 358,10vaśyaṃ pa­ri­tya­kta­ma­pi ya­da­da­ttaṃ tataḥ pra­ti­ni­vṛ­ttā­da­raḥ śrāvaka iti tṛ­tī­ya­ma­ṇu­vra­ta­m | u­pā­ttā­yā SAS-PS'55 358,11a­nu­pā­ttā­yā­śca pa­rā­ṅga­nā­yāḥ sa­ṅgā­nni­vṛ­tta­ra­ti­rgṛ­hī­ti ca­tu­rtha­ma­ṇu­vra­ta­m | dha­na­dhā­nya­kṣe­trā- SAS-PS'55 359,01dī­nā­mi­cchā­va­śā­t kṛ­ta­pa­ri­cche­do gṛhīti pa­ñca­ma­ma­ṇu­vra­ta­m | SAS-PS'55 359,02āha a­pa­ri­tya­ktā­gā­ra­sya ki­me­tā­vā­ne­va viśeṣa ā­ho­svi­da­sti ka­ści­da­nyo­'­pī­tya­ta SAS-PS'55 359,03āha — TA-PS-55 7.21 di­gde­śā­na­rtha­da­ṇḍa­vi­ra­ti­sā­mā­yi­ka­pro­ṣa­dho­pa­vā­so­pa­bho­ga­pa­ri­bho­ga­pa­ri­mā­ṇā­ti­thi­saṃ- TA-PS-55 7.21 vi­bhā­ga­vra­ta­sa­mpa­nna­śca || 21 || SAS-PS'55 359,06viratiśabdaḥ pratyekaṃ pa­ri­sa­mā­pya­te | di­gvi­ra­tiḥ de­śa­vi­ra­tiḥ a­na­rtha­da­ṇḍa­vi­ra­ti- SAS-PS'55 359,07riti etāni trīṇi gu­ṇa­vra­tā­ni­; vrata śabdasya pra­tye­ka­ma­bhi­sa­mba­ndhā­t | tathā sā­mā­yi­ka- SAS-PS'55 359,08vrataṃ pro­ṣa­dho­pa­vā­sa­vra­taṃ u­pa­bho­ga­pa­ri­bho­ga­pa­ri­mā­ṇa­vra­taṃ a­ti­thi­saṃ­vi­bhā­ga­vra­taṃ etāni SAS-PS'55 359,09catvāri śi­kṣā­vra­tā­ni | e­tai­rvra­taiḥ sampanno gṛhī vi­ra­tā­vi­ra­ta i­tyu­cya­te | tadyathā — dikprā- SAS-PS'55 359,10cyādiḥ tatra pra­si­ddhai­ra­bhi­jñā­nai­ra­va­dhiṃ kṛtvā ni­ya­ma­naṃ di­gvi­ra­ti­vra­ta­m | tato ba­hi­stra­sa­sthā­va­ra- SAS-PS'55 359,11vya­pa­ro­pa­ṇa­ni­vṛ­tte­rma­hā­vra­ta­tvama­va­se­ya­m | tatra lābhe satyapi pa­ri­ṇā­ma­sya ni­vṛ­tte­rlo­bha­ni­rā­sa­śca SAS-PS'55 359,12kṛto bhavati | grā­mā­dī­nā­ma­va­dhṛ­ta­pa­ri­mā­ṇaḥ pradeśo deśaḥ | tato ba­hi­rniṃ­vṛ­tti­rde­śa­vi­ra­ti- SAS-PS'55 359,13vratam | pū­rva­va­dba­hi­rma­hā­vra­ta­tvaṃ vya­va­sthā­pya­m | a­sa­tyu­pa­kā­re pā­pā­dā­na­he­tu­ra­na­rtha­da­ṇḍaḥ | tato SAS-PS'55 360,01vi­ra­ti­ra­na­rtha­da­ṇḍa­vi­ra­tiḥ | a­na­rtha­da­ṇḍaḥ pa­ñca­vi­dhaḥ — a­pa­dhyā­naṃ pā­po­pa­de­śaḥ pra­mā­dā­ca­ri­taṃ SAS-PS'55 360,02hiṃ­sā­pra­dā­naṃ a­śu­bha­śru­ti­ri­ti | tatra pareṣāṃ ja­ya­pa­rā­ja­ya­va­dha­ba­ndha­nā­ṅgacche­da­pa­ra­sva­ha­ra- SAS-PS'55 360,03ṇādi kathaṃ syāditi manasā ci­nta­na­ma­pa­dhyā­na­m | ti­rya­kkle­śa­vā­ṇi­jya­prā­ṇi­va­dha­kā­ra­mbhā- SAS-PS'55 360,04diṣu pā­pa­saṃ­yu­ktaṃ vacanaṃ pāpopadeśaḥ | pra­yo­ja­na­ma­nta­re­ṇa vṛ­kṣā­di­cche­da­na­bhū­mi­ku­ṭṭa­na­sa­li­la- SAS-PS'55 360,05se­ca­nā­dya­va­dya­ka­rma pra­mā­dā­caritam | vi­ṣa­ka­ṇṭa­ka­śa­strā­gni­ra­jju­ka­śā­da­ṇḍā­di­hiṃ­so­pa­ka­ra­ṇa­pra­dā­naṃ SAS-PS'55 360,06hiṃ­sā­pra­dā­na­m | hiṃ­sā­rā­gā­di­pra­va­rdha­na­du­ṣṭa­ka­thā­śra­va­ṇa­śi­kṣa­ṇa­vyā­pṛ­ti­ra­śu­bha­śru­tiḥ | SAS-PS'55 360,07sa­me­kī­bhāve vartate | tadyathā saṅgataṃ ghṛtaṃ saṅgataṃ tai­la­mi­tyu­cya­te e­kī­bhū­ta­mi­ti gamyate | SAS-PS'55 360,08e­ka­tve­na ayanaṃ gamanaṃ sa­ma­yaḥ­, samaya eva sā­mā­yi­kaṃ­, samayaḥ pra­yo­ja­na­ma­sye­ti vā vigṛhya SAS-PS'55 360,09sā­mā­yi­ka­m | iyati deśe e­tā­va­ti kāle i­tya­va­dhā­ri­te sā­mā­yi­ke sthitasya ma­hā­vra­ta­tvaṃ SAS-PS'55 360,10pū­rva­va­dve­di­ta­vya­m | kutaḥ ? a­ṇu­sthū­la­kṛ­ta­hiṃ­sā­di­ni­vṛ­tteḥ | saṃ­ya­ma­pra­sa­ṅga iti cet ? na; SAS-PS'55 361,01ta­ddhā­ti­ka­rmo­da­ya­sa­dbhā­vā­t | ma­hā­vra­ta­tvā­bhā­va iti cet ? tanna; u­pa­cā­rā­d rā­ja­ku­le sarva- SAS-PS'55 361,02ga­ta­cai­trā­bhi­dhā­na­va­t | SAS-PS'55 361,03pro­ṣa­dha­śa­bdaḥ pa­rva­pa­ryā­ya­vā­cī | śa­bdā­di­gra­ha­ṇaṃ prati ni­vṛ­ttau­tsu­kyā­ni pa­ñcā­pī­ndri- SAS-PS'55 361,04yā­ṇyu­pe­tya tasmin va­sa­ntī­tyu­pa­vā­saḥ | catu­rvi­dhā­hā­ra­pa­ri­tyā­ga ityarthaḥ | proṣadhe u­pa­vā­saḥ SAS-PS'55 361,05pro­ṣa­dho­pa­vā­saḥ | svaśa­rī­ra­saṃ­skā­ra­kā­ra­ṇa­snā­na­ga­ndha­mā­lyā­bha­ra­ṇā­di­vi­ra­hi­taḥ śu­cā­va­va­kā­śe SAS-PS'55 361,06sā­dhu­ni­vā­se cai­tyā­la­ye sva­pro­ṣa­dho­pa­vā­sa­gṛ­he vā dha­rma­ka­thā­śra­va­ṇa­śrā­va­ṇa­ci­nta­na­vi­hi­tā­ntaḥ — SAS-PS'55 361,07karaṇaḥ sa­nnu­pa­va­se­nni­rā­ra­mbhaḥ śrāvakaḥ | SAS-PS'55 361,08u­pa­bho­go­'­śa­na­pā­na­ga­ndha­mā­lyā­diḥ | pa­ri­bho­ga ā­cchā­da­na­prā­va­ra­ṇā­la­ṅkā­ra­śa­ya­nā­sa­na­gṛ­ha- SAS-PS'55 361,09yā­na­vā­ha­nā­diḥ | tayoḥ pa­ri­mā­ṇa­mu­pa­bho­ga­pa­ri­bho­ga­pa­ri­mā­ṇa­m | madhu māṃsaṃ madyañca sadā SAS-PS'55 361,10pa­ri­ha­rta­vyaṃ tra­sa­ghā­tā­nni­vṛ­tta­ce­ta­sā | ke­ta­kya­rju­na­pu­ṣpā­dī­ni śṛ­ṅga­ve­ra­mū­la­kā­dī­ni ba­hu­ja­ntu- SAS-PS'55 362,01yo­ni­sthā­nā­nya­na­nta­kā­ya­vya­pa­de­śā­rhā­ṇi pa­ri­ha­rta­vyā­ni ba­hu­ghā­tā­lpa­pha­la­tvā­t | yā­na­vā­hanā- SAS-PS'55 362,02bha­ra­ṇā­di­ṣve­tā­va­de­ve­ṣṭa­ma­to­'­nya­da­ni­ṣṭa­mi­tya­ni­ṣṭā­nni­va­rta­naṃ kartavyaṃ kā­la­ni­ya­me­na yā­va­jjī­vaṃ SAS-PS'55 362,03vā ya­thā­śa­kti | SAS-PS'55 362,04saṃ­ya­ma­ma­vi­nā­śa­ya­nna­ta­tī­tya­ti­thiḥ | athavā nāsya ti­thi­ra­stī­tya­ti­thiḥ a­ni­ya­ta­kā­lā- SAS-PS'55 362,05gamana ityarthaḥ | a­ti­tha­ye saṃ­vi­bhā­go­'­ti­thi­saṃ­vi­bhā­gaḥ | sa ca­tu­rvi­dhaḥ­; bhi­kṣo­pa­ka­ra­ṇau­ṣa­dha- SAS-PS'55 362,06pra­ti­śra­ya­bhe­dā­t | mo­kṣā­rtha­ma­bhyu­dya­tā­yā­ti­tha­ye saṃ­ya­ma­pa­rā­ya­ṇā­ya śuddhāya śu­ddha­ce­ta­sā ni­ra­va­dyā SAS-PS'55 362,07bhikṣā deyā | dha­rmo­pa­ka­ra­ṇā­ni ca sa­mya­gda­rśa­nā­dyu­pa­bṛṃ­ha­ṇā­ni dā­ta­vyā­ni | au­ṣa­dha­ma­pi SAS-PS'55 362,08yo­gya­mu­pa­yo­ja­nī­ya­m | pra­ti­śra­ya­śca pa­ra­ma­dha­rma­śra­ddha­yā pra­ti­pā­da­yi­ta­vya iti | caśabdo SAS-PS'55 362,09va­kṣya­mā­ṇa­gṛ­ha­stha­dha­rma­sa­mu­cca­yā­rthaḥ | SAS-PS'55 362,10kaḥ pu­na­ra­sau ? — TA-PS-55 7.22 mā­ra­ṇā­nti­kīṃ sa­lle­kha­nāṃ joṣitā || 22 || SAS-PS'55 362,12sva­pa­ri­ṇā­mo­pā­tta­syā­yu­ṣa i­ndri­yā­ṇāṃ balānāṃ ca kā­ra­ṇa­va­śā­tsaṃ­kṣa­yo ma­ra­ṇa­m | antaSAS-PS'55 362,13grahaṇaṃ ta­dbha­va­ma­ra­ṇa­pra­ti­pa­ttya­rtha­m | ma­ra­ṇa­ma­nto ma­ra­ṇā­ntaḥ | sa pra­yo­ja­na­ma­sye­ti māraṇā- SAS-PS'55 363,01ntikī | sa­mya­kkā­ya­ka­ṣā­ya­le­kha­nā sa­lle­kha­nā | kāyasya bā­hya­syā­bhya­nta­rā­ṇāṃ ca kaṣā- SAS-PS'55 363,02yāṇāṃ ta­tkā­ra­ṇa­hā­pana­kra­me­ṇa sa­mya­gle­kha­nā sa­lle­kha­nā | tāṃ mā­ra­ṇā­nti­kīṃ sa­lle­kha­nāṃ joṣitā SAS-PS'55 363,03sevitā gṛ­hī­tya­bhi­sa­mba­dhya­te | nanu ca vi­spa­ṣṭā­rthaṃ se­vi­te­tye­vaṃ va­kta­vya­m ? na; artha- SAS-PS'55 363,04vi­śe­ṣo­pa­pa­tteḥ | na ke­va­la­mi­ha sevanaṃ pa­ri­gṛ­hya­te | kiṃ tarhi ? prī­tya­rtho­'­pi | ya­smā­da­sa­tyāṃ SAS-PS'55 363,05prītau balānna sa­lle­kha­nā kāryate | satyāṃ hi prītau sva­ya­me­va karoti | syā­nma­ta­mā­tma­va­dhaḥ SAS-PS'55 363,06prā­pno­ti­; svā­bhi­sa­ndhi­pū­rva­kā­yu­rā­di­ni­vṛ­tteḥ ? naiṣa doṣaḥ; a­pra­ma­tta­tvā­t | pra­ma­tta­yo­gā- SAS-PS'55 363,07tprā­ṇa­vya­pa­ro­pa­ṇaṃ hiṃsāi­tyu­kta­m | na cāsya pra­mā­da­yo­go­'­sti | kutaḥ ? rā­gā­dya­bhā­vā­t | SAS-PS'55 363,08rā­ga­dve­ṣa­mo­hā­vi­ṣṭa­sya hi vi­ṣa­śa­strā­dyu­pa­ka­ra­ṇa­pra­yo­ga­va­śā­dā­tmā­naṃ ghnataḥ svaghāto bhavati | SAS-PS'55 363,09na sa­lle­kha­nāṃ pra­ti­pa­nna­sya rā­gā­da­yaḥ santi tato nā­tma­va­dha­do­ṣaḥ | uktaṃ ca — SAS-PS'55 363,10rā­gā­dī­ṇa­ma­ṇu­ppā a­hiṃ­sa­ga­ttaṃ ti desidaṃ samaye | SAS-PS'55 363,11tesiṃ ce uppattī hiṃseti jiṇehi ṇiddiṭṭhā || SAS-PS'55 364,01kiñca ma­ra­ṇa­syā­ni­ṣṭa­tvā­dya­thā vaṇijo vi­vi­dha­pa­ṇya­dā­nā­dā­na­sa­ñca­ya­pa­ra­sya sva­gṛ­ha­vi- SAS-PS'55 364,02nā­śo­'­ni­ṣṭaḥ | ta­dvi­nā­śa­kā­ra­ṇe ca ku­ta­ści­du­pa­sthi­te yathāśakti pa­ri­ha­ra­ti | du­ṣpa­ri­hā­re SAS-PS'55 364,03ca pa­ṇya­vi­nā­śo yathā na bhavati tathā yatate | evaṃ gṛ­ha­stho­'­pi vra­ta­śī­la­pa­ṇya­saṃ­ca­ye pra­va­rta­mā­naḥ SAS-PS'55 364,04ta­dā­śra­ya­sya na pā­ta­ma­bhi­vā­ñcha­ti | ta­du­pa­pla­va­kā­ra­ṇe co­pa­sthi­te sva­gu­ṇā­vi­ro­dhe­na pari- SAS-PS'55 364,05harati | du­ṣpa­ri­hā­re ca yathā sva­gu­ṇa­vi­nā­śo na bhavati tathā pra­ya­ta­ta iti ka­tha­mā­tma­va­dho SAS-PS'55 364,06bhavet | SAS-PS'55 364,07a­trā­ha­, niḥśalyo vratī ityuktaṃ tatra ca tṛtīyaṃ śalyaṃ mi­thyā­da­rśa­na­m | tataḥ sa­mya­gdṛ­ṣṭi­nā SAS-PS'55 364,08vratinā niḥ­śa­lye­na bha­vi­ta­vya­mi­tyu­kta­m | ta­tsa­mya­gda­rśa­naṃ kiṃ sā­pa­vā­daṃ ni­ra­pa­vā­da­mi­ti ? SAS-PS'55 364,09ucyate — ka­sya­ci­nmo­ha­nī­yā­va­sthā­vi­śe­ṣā­tka­dā­ci­di­me bha­va­ntya­pa­vā­dāḥ — TA-PS-55 7.23 śa­ṅkā­kā­ṅkṣā­vi­ci­ki­tsā­'­nya­dṛ­ṣṭi­pra­śaṃ­sā­saṃ­sta­vāḥ sa­mya­gdṛ­ṣṭe­ra­ti­cā­rāḥ || 23 || SAS-PS'55 364,11niḥ­śa­ṅki­ta­tvā­da­yo vyākhyātāḥ da­rśa­na­vi­śu­ddhiḥityatra | ta­tpra­ti­pa­kṣa­bhū­tāḥ śa­ṅkā­da­yo SAS-PS'55 364,12ve­di­ta­vyāḥ | atha pra­śaṃ­sā­saṃ­sta­va­yoḥ ko viśeṣaḥ ? manasā mi­thyā­dṛ­ṣṭe­rjñā­na­cā­ri­tra­gu­ṇo- SAS-PS'55 365,01dbhāvanaṃ pra­śaṃ­sā­, bhū­tā­bhū­ta­gu­ṇo­dbhā­va­va­ca­naṃ saṃstava i­tya­ya­ma­na­yo­rbhe­daḥ | nanu ca sa­mya­gda­rśa­na­ma- SAS-PS'55 365,02ṣṭā­ṅga­mu­ktaṃ ta­syā­ti­cā­rai­ra­pya­ṣṭa­bhi­rbha­vi­ta­vya­m ? naiṣa doṣaḥ; vra­ta­śī­le­ṣu pañca pañcāti- SAS-PS'55 365,03cārā i­tyu­tta­ra­tra vi­va­kṣu­ṇā­'­'­cā­rye­ṇa pra­śaṃ­sā­saṃ­sta­va­yo­ri­ta­rā­na­ti­cā­rā­na­nta­rbhā­vya pa­ñcai­vā­ti- SAS-PS'55 365,04cārā uktāḥ | SAS-PS'55 365,05āha, sa­mya­gdṛ­ṣṭe­ra­ti­cā­rā uktāḥ | kimevaṃ vra­ta­śī­le­ṣva­pi bha­va­ntī­ti ? omityu- SAS-PS'55 365,06ktvā ta­da­ti­cā­ra­saṃ­khyā­ni­rde­śā­rtha­mā­ha — TA-PS-55 7.24 vra­ta­śī­le­ṣu pañca pañca ya­thā­kra­ma­m || 24 || SAS-PS'55 365,08vratāni ca śīlāni ca vra­ta­śī­lā­ni teṣu vra­ta­śī­le­ṣu | śī­la­gra­ha­ṇa­ma­na­rtha­ka­m­; vra­ta­gra­ha­ṇe­nai­va SAS-PS'55 365,09siddheḥ ? nā­na­rtha­ka­m­; vi­śe­ṣa­jñā­pa­nā­rthaṃ vra­ta­pa­ri­ra­kṣa­ṇā­rthaṃ śī­la­mi­ti di­gvi­ra­tyā­dī­nī­ha SAS-PS'55 365,10śīlagra­ha­ṇe­na gṛhyante | SAS-PS'55 365,11a­gā­rya­dhi­kā­rā­da­gā­ri­ṇo vra­ta­śī­le­ṣu pañca pa­ñcā­ti­cā­rā va­kṣya­mā­ṇā ya­thā­kra­maṃ vedita- SAS-PS'55 365,12vyāḥ | tadyathā — ādyasya tā­va­da­hiṃ­sā­vra­ta­sya — TA-PS-55 7.25 ba­ndha­va­dha­cche­dā­ti­bhā­rā­ro­pa­ṇā­nna­pā­na­ni­ro­dhāḥ || 25 || SAS-PS'55 366,02a­bhi­ma­ta­de­śa­ga­ti­ni­ro­dha­he­tu­rba­ndhaḥ | da­ṇḍa­ka­śā­ve­trā­di­bhi­ra­bhi­ghā­taḥ prāṇināṃ vadhaḥ, SAS-PS'55 366,03na prā­ṇa­vya­pa­ro­pa­ṇa­m­; tataḥ prā­ge­vā­sya vi­ni­vṛ­tta­tvā­t | ka­rṇa­nā­si­kā­dī­nā­ma­va­ya­vā­nā­ma­pa- SAS-PS'55 366,04nayanaṃ chedaḥ | nyā­yya­bhā­rā­da­ti­ri­kta­vā­ha­na­ma­ti­bhā­rā­ro­pa­ṇa­m | ga­vā­dī­nāṃ kṣu­tpi­pā­sā­bā­dhā- SAS-PS'55 366,05ka­ra­ṇa­ma­nna­pā­na­ni­ro­dhaḥ | ete pa­ñcā­hiṃ­sā­ṇu­vra­ta­syā­ti­cā­rāḥ | TA-PS-55 7.26 mi­thyo­pa­de­śa­ra­ho­bhyā­khyā­na­kū­ṭa­le­kha­kri­yā­nyā­sā­pa­hā­ra­sā­kā­ra­ma­ntra­bhe­dāḥ || 26 || SAS-PS'55 366,07a­bhyu­da­ya­niḥ­śre­ya­sā­rthe­ṣu kri­yā­vi­śe­ṣe­ṣu a­nya­syā­nya­thā pra­va­rta­na­ma­ti­sa­ndhā­pa­naṃ vā mithyo- SAS-PS'55 366,08padeśaḥ | ya­tstrī­puṃ­sā­bhyā­me­kā­nte­'­nu­ṣṭhi­ta­sya kri­yā­vi­śe­ṣa­sya pra­kā­śa­naṃ ta­dra­ho­bhyā­khyā­naṃ SAS-PS'55 366,09ve­di­ta­vya­m | a­nye­nā­nu­ktama­na­nu­ṣṭhi­taṃ ya­tkiṃ­ci­tpa­ra­pra­yo­ga­va­śā­de­vaṃ te­no­kta­ma­nu­ṣṭhi­ta­mi­ti SAS-PS'55 366,10va­ñca­nā­ni­mi­ttaṃ lekhanaṃ kū­ṭa­le­kha­kri­yā | hi­ra­ṇyā­de­rdra­vya­sya ni­kṣe­ptu­rvi­smṛ­ta­saṃ­khya­syā­lpa­saṃ­khye­ya- SAS-PS'55 366,11mā­da­dā­na­syai­va­mi­tya­nu­jñā­va­ca­naṃ nyā­sā­pa­hā­raḥ | a­rtha­pra­ka­ra­ṇā­ṅga­vi­kā­ra­bhrū­vikṣe­pā­di­bhiḥ parā- SAS-PS'55 366,12kū­ta­mu­pa­la­bhya ta­dā­vi­ṣka­ra­ṇa­ma­sū­yā­di­ni­mi­ttaṃ ya­tta­tsā­kā­ra­ma­ntra­bhe­da iti kathyate | ta ete SAS-PS'55 366,13sa­tyā­ṇu­vra­ta­sya pa­ñcā­ti­cā­rā boddhavyāḥ | TA-PS-55 7.27 ste­na­pra­yo­ga­ta­dā­hṛ­tā­dā­na­vi­ru­ddha­rā­jyā­ti­kra­ma­hī­nā­dhi­ka­mā­no­nmā­na­pra­ti­rū­pa- TA-PS-55 7.27 ka­vya­va­hā­rāḥ || 27 || SAS-PS'55 367,03muṣṇantaṃ sva­ya­me­va vā pra­yu­ṅkte­'­nye­na vā pra­yo­ja­ya­ti pra­yu­kta­ma­nu­ma­nya­te vā yataḥ sa stena- SAS-PS'55 367,04prayogaḥ | a­pra­yu­kte­nā­na­nu­ma­te­na ca cau­re­ṇā­nī­ta­sya grahaṇaṃ ta­dā­hṛ­tā­dā­na­m | u­ci­ta­nyā- SAS-PS'55 367,05yā­da­nye­na pra­kā­re­ṇa dā­na­gra­ha­ṇa­ma­ti­kra­maḥ | viruddhaṃ rājyaṃ vi­ru­ddha­rā­jyaṃ vi­ru­ddha­rā­jye­'­ti­kra­maḥ SAS-PS'55 367,06vi­ru­ddha­rā­jyā­ti­kra­maḥ | tatra hya­lpa­mū­lya­la­bhyā­ni ma­hā­rghyā­ṇi dra­vyā­ṇī­ti prayatnaḥ | prasthādi SAS-PS'55 367,07mā­na­m­, tu­lā­dyu­nmā­na­m | etena nyū­ne­nā­nya­smai de­ya­ma­dhi­ke­nā­tma­no grā­hya­mi­tye­va­mā­di­kū­ṭa­pra­yo­go SAS-PS'55 367,08hī­nā­dhi­ka­mā­no­nmā­na­m | kṛ­tri­mai­rhi­ra­ṇyā­di­bhi­rva­ñca­nā­pū­rva­ko vya­va­hā­raḥ pra­ti­rū­pa­ka­vya­va­hā­raḥ | SAS-PS'55 367,09ta ete pa­ñcā­da­ttā­dā­nā­ṇu­vra­ta­syā­ti­cā­rāḥ | TA-PS-55 7.28 pa­ra­vi­vā­ha­ka­ra­ṇe­tva­ri­kā­pa­ri­gṛ­hī­tā­'­pa­ri­gṛ­hī­tā­ga­ma­nā­na­ṅga­krī­ḍā­kā­ma- TA-PS-55 7.28 tī­vrā­bhi­ni­ve­śāḥ || 28 || SAS-PS'55 367,12ka­nyā­dā­naṃ vivāhaḥ | parasya vivāhaḥ pa­ra­vi­vā­haḥ | pa­ra­vi­vā­ha­sya karaṇaṃ pa­ra­vi­vā­ha- SAS-PS'55 367,13ka­ra­ṇa­m | pa­ra­pu­ru­ṣā­ne­ti ga­ccha­tī­tye­vaṃ­śī­lā itvarī | kutsitā itvarī kutsāyāṃ ka SAS-PS'55 368,01i­tva­ri­kā | yā e­ka­pu­ru­ṣa­bha­rtṛ­kā sā pa­ri­gṛ­hī­tā | yā ga­ṇi­kā­tve­na puṃ­śca­lī­tve­na vā para- SAS-PS'55 368,02pu­ru­ṣa­ga­ma­na­śī­lā a­svā­mi­kā sā a­pa­ri­gṛ­hī­tā | pa­ri­gṛ­hī­tā cā­pa­ri­gṛ­hī­tā ca pa­ri­gṛ­hī­tā- SAS-PS'55 368,03pa­ri­gṛ­hī­te | i­tva­ri­ke ca te pa­ri­gṛ­hī­tā­pa­ri­gṛ­hī­te ca i­tva­ri­kā­pa­ri­gṛ­hī­tā­'­pa­ri­gṛ­hī­te­, SAS-PS'55 368,04ta­yo­rga­ma­ne i­tva­ri­kā­pa­ri­gṛ­hī­tā­pa­ri­gṛ­hī­tā­ga­ma­ne | aṅgaṃ pra­ja­na­naṃ yoniśca ta­to­'­nya­tra krīḍā SAS-PS'55 368,05a­na­ṅga­krī­ḍā | kāmasya pravṛddhaḥ pa­ri­ṇā­maḥ kā­ma­tī­vrā­bhi­ni­ve­śaḥ | ta ete pañca sva­dā­ra­sa­nto­ṣa- SAS-PS'55 368,06vra­ta­syā­ti­cā­rāḥ | TA-PS-55 7.29 kṣe­tra­vā­stu­hi­ra­ṇya­su­va­rṇa­dha­na­dhā­nya­dā­sī­dā­sa­ku­pya­pra­mā­ṇā­ti­kra­māḥ || 29 || SAS-PS'55 368,08kṣetraṃ sa­syā­dhi­ka­ra­ṇa­m | vāstu a­gā­ra­m | hiraṇyaṃ rū­pyā­di­vya­va­hā­ra­ta­ntra­m | suvarṇaṃ SAS-PS'55 368,09pra­tī­ta­m | dhanaṃ gavādi | dhānyaṃ vrīhyādi | dā­sī­dā­saṃ bhṛ­tya­strī­puṃ­sa­va­rgaḥ | kupyaṃ kṣaumakā- SAS-PS'55 368,10rpā­sa­kau­śe­ya­ca­nda­nā­di | kṣetraṃ ca vāstu ca kṣe­tra­vā­stu­, hiraṇyaṃ ca suvarṇaṃ ca hi­ra­ṇya­su­va­rṇa­m­, SAS-PS'55 368,11dhanaṃ ca dhānyaṃ ca dha­na­dhā­nya­m­, dāsī ca dāsaśca dā­sī­dā­sa­m | kṣe­tra­vā­stu ca hi­ra­ṇya­su­va­rṇaṃ ca SAS-PS'55 368,12dha­na­dhā­nyaṃ ca dā­sī­dā­saṃ ca kupyaṃ ca kṣe­tra­vā­stu­hi­ra­ṇya­su­va­rṇa­dha­na­dhā­nya­dā­sī­dā­sa­ku­pyā­ni | SAS-PS'55 368,13e­tā­vā­ne­va pa­ri­gra­ho mama nānya iti pari­cchi­nnā­ṇu­pra­mā­ṇā­tkṣe­tra­vā­stvā­di­vi­ṣa­yā­da­ti­re­kā SAS-PS'55 368,14a­ti­lo­bha­va­śā­tpra­mā­ṇā­ti­kra­mā iti pra­tyā­khyā­ya­nte | ta ete pa­ri­gra­ha­pa­ri­mā­ṇa­vra­ta­syā­ti- SAS-PS'55 368,15cārāḥ | SAS-PS'55 369,01uktā vra­tā­nā­ma­ti­cā­rāḥ śī­lā­nā­ma­ti­cā­rā vakṣyante | tadyathā — TA-PS-55 7.30 ū­rdhvā­dha­sti­rya­gvya­ti­kra­ma­kṣe­tra­vṛ­ddhi­smṛ­tya­nta­rā­dhā­nā­ni || 30 || SAS-PS'55 369,03pa­ri­mi­ta­sya di­ga­va­dhe­ra­ti­la­ṅgha­na­ma­ti­kra­maḥ | sa sa­mā­sa­ta­stri­vi­dhaḥ — ū­rdhvā­ti­kra­maḥ SAS-PS'55 369,04a­dho­'­tikra­ma­sti­rya­ga­ti­kra­ma­śce­ti | tatra pa­rva­tā­dyā­ro­ha­ṇā­dū­rdhvā­ti­kra­maḥ | kū­pā­va­ta­ra­ṇā­de­ra- SAS-PS'55 369,05dho­'­ti­kra­maḥ | bi­la­pra­ve­śā­de­sti­rya­ga­ti­kra­maḥ | pa­ri­gṛ­hī­tā­yā diśo lo­bhā­ve­śā­dā­dhi­kyā­bhi- SAS-PS'55 369,06sandhiḥ kṣe­tra­vṛ­ddhiḥ | sa e­ṣo­'­ti­kra­maḥ pra­mā­dā­nmo­hā­d vyāsaṅgādvā bha­va­tī­tya­va­se­yaḥ | ananu- SAS-PS'55 369,07smaraṇaṃ smṛ­tya­nta­rā­dhā­na­m | ta ete di­gvi­ra­ma­ṇa­syā­ti­cā­rāḥ | TA-PS-55 7.31 ā­na­ya­na­pre­ṣya­pra­yo­ga­śa­bda­rū­pā­nu­pā­ta­pu­dga­la­kṣe­pāḥ || 31 || SAS-PS'55 369,09ātmanā sa­ṅka­lpi­te deśe sthitasya pra­yo­ja­na­va­śā­dya­tki­ñci­dā­na­ye­tyājñā­pa­na­mā­na­ya­na­m | SAS-PS'55 369,10eva kurviti niyogaḥ pre­ṣya­pra­yo­gaḥ | vyā­pā­ra­ka­rā­npu­ru­ṣā­npra­tya­bhyu­tkā­si­kā­di­ka­ra­ṇaṃ śabdānu- SAS-PS'55 369,11pātaḥ | sva­vi­gra­ha­da­rśa­naṃ rū­pā­nu­pā­taḥ | lo­ṣṭā­di­ni­pā­taḥ pu­dga­la­kṣe­paḥ | ta ete de­śa­vi­ra­ma­ṇa­sya SAS-PS'55 369,12pa­ñcā­ti­cā­rāḥ | TA-PS-55 7.32 ka­nda­rpa­kau­tku­cya­mau­kha­ryā­sa­mī­kṣyā­dhi­ka­ra­ṇo­pa­bho­ga­pa­ri­bho­gā­na­rtha­kyā­ni || 32 || SAS-PS'55 369,14rā­go­dre­kā­tpra­hā­sa­mi­śro­'­śi­ṣṭa­vā­kpra­yo­gaḥ kandarpaḥ | ta­de­vo­bha­yaṃ paratra du­ṣṭa­kā­ya­ka­rma- SAS-PS'55 370,01prayuktaṃ kau­tku­cya­m | dhā­rṣṭya­prā­yaṃ ya­tki­ñca­nā­na­rtha­kaṃ ba­hu­pra­lāpitvaṃ mau­kha­rya­m | a­sa­mī­kṣya SAS-PS'55 370,02pra­yo­ja­na­mā­dhi­kye­na ka­ra­ṇa­ma­sa­mī­kṣyā­dhi­ka­ra­ṇa­m | yā­va­tā­'­rthe­no­pa­bho­ga­pa­ri­bho­gau so­'­rtha­sta­to SAS-PS'55 370,03'­nya­syā­dhi­kya­mā­na­rtha­kya­m | ta ete pa­ñcā­na­rtha­da­ṇḍa­vi­ra­te­ra­ti­cā­rāḥ | TA-PS-55 7.33 yo­ga­du­ṣpra­ṇi­dhā­nā­nā­da­ra­smṛ­tya­nu­pa­sthā­nā­ni || 33 || SAS-PS'55 370,05yogo vyā­khyā­ta­stri­vi­dhaḥ | tasya duṣṭaṃ pra­ṇi­dhā­naṃ yo­ga­du­ṣpra­ṇi­dhā­na­m — kā­ya­du­ṣpra­ṇi- SAS-PS'55 370,06dhānaṃ vā­gdu­ṣpra­ṇi­dhā­naṃ ma­no­du­ṣpra­ṇi­dhā­na­mi­ti | a­nā­da­ro­'­nu­tsā­haḥ | a­nai­kā­gryaṃ smṛ­tya­nu­pa- SAS-PS'55 370,07sthānam | ta ete pañca sā­mā­yi­ka­syā­ti­kra­māḥ | TA-PS-55 7.34 a­pra­tya­ve­kṣi­tā­pra­mā­rji­to­tsa­rgā­dā­na­saṃ­sta­ro­pa­kra­ma­ṇā­nā­da­ra­smṛ­tya­nu­pa­sthā­nā­ni || 34 || SAS-PS'55 370,09jantavaḥ santi na santi veti pra­tya­ve­kṣa­ṇaṃ ca­kṣu­rvyā­pā­raḥ | mṛ­du­no­pa­ka­ra­ṇe­na ya­tkri­ya­te prayo- SAS-PS'55 370,10janaṃ ta­tpra­mā­rji­ta­m | ta­du­bha­yaṃ pra­ti­ṣe­dha­vi­śi­ṣṭa­mu­tsa­rgā­dibhi­stri­bhi­ra­bhi­sa­mba­dhya­te — apratya- SAS-PS'55 370,11ve­kṣi­tā­pra­mā­rji­to­tsa­rga i­tye­va­mā­di | tatra a­pra­tya­ve­kṣi­tā­pra­mā­rji­tā­yāṃ bhūmau mū­tra­pu­rī­ṣo­tsa­rgaḥ SAS-PS'55 370,12a­pra­tya­ve­kṣi­tā­pra­mā­rji­to­tsa­rgaḥ | a­pra­tya­ve­kṣi­tā­pra­mā­rji­ta­syā­rha­dā­cā­rya­pū­jo­pa­ka­ra­ṇa­sya gandha- SAS-PS'55 371,01mā­lya­dhū­pā­de­rā­tma­pa­ri­dhā­nā­dya­rtha­sya ca va­strā­de­rā­dā­na­ma­pra­tya­ve­kṣi­tā­pra­mā­rji­tā­dā­na­m | a­pra­tya­ve- SAS-PS'55 371,02kṣi­tā­pra­mā­rji­ta­sya prā­va­ra­ṇā­deḥ saṃ­sta­ra­syo­pa­kra­ma­ṇaṃ a­pra­tya­ve­kṣi­tā­pra­mā­rji­ta­saṃ­sta­ro­pa­kra­ma- SAS-PS'55 371,03ṇam | kṣu­da­bhya­rdi­ta­tvā­dā­va­śya­ke­ṣva­nā­da­ro­'­nu­tsā­haḥ | smṛ­tya­nu­pa­sthā­naṃ vyā­khyā­ta­m | ta SAS-PS'55 371,04ete pañca pro­ṣa­dho­pa­vā­sa­syā­ti­cā­rāḥ | TA-PS-55 7.35 sa­ci­tta­sa­mba­ndha­sa­mmi­śrā­bhi­ṣa­va­du­ṣpa­kvā­hā­rāḥ || 35 || SAS-PS'55 371,06saha cittena vartate iti sacittaṃ ce­ta­nā­va­d dravyam | ta­du­pa­śli­ṣṭaḥ sambandhaḥ | tadvyati- SAS-PS'55 371,07kīrṇaḥ sammiśraḥ | kathaṃ pu­na­ra­sya sa­ci­ttā­di­ṣu pravṛttiḥ ? pra­mā­da­sa­mmo­hā­bhyā­m | dravo vṛṣyo SAS-PS'55 371,08vā­bhi­ṣa­vaḥ | a­sa­mya­kpa­kvo duṣpakvaḥ | e­tai­rā­hā­ro vi­śe­ṣya­te — sa­ci­ttā­hā­raḥ sambandhā- SAS-PS'55 371,09hāraḥ sa­mmi­śrā­hā­ro­'­bhi­ṣa­vā­hā­ro du­ṣpa­kvā­hā­ra iti | ta ete pañca bho­go­pa­bho­ga­pa­ri­saṃ­khyā­na- SAS-PS'55 371,10syā­ti­cā­rāḥ | TA-PS-55 7.36 sa­ci­tta­ni­kṣe­pā­pi­dhā­na­pa­ra­vya­pa­de­śa­mā­tsa­rya­kā­lā­ti­kra­māḥ || 36 || SAS-PS'55 371,12sacitte pa­dma­pa­trā­dau nikṣepaḥ sa­ci­tta­ni­kṣe­paḥ | a­pi­dhā­na­mā­va­ra­ṇa­m | sa­ci­tte­nai­va sa­mba­dhya­te SAS-PS'55 372,01sa­ci­ttā­pi­dhā­na­mi­ti | a­nya­dā­tṛ­de­yā­rpa­ṇaṃ pa­ra­vya­pa­de­śaḥ | pra­ya­ccha­to­'­pyā­da­rā­bhā­vo­'­nya­dā­tṛ- SAS-PS'55 372,02gu­ṇā­sa­ha­naṃ vā mā­tsa­rya­m | akāle bhojanaṃ kā­lā­ti­kra­maḥ | ta ete pa­ñcā­ti­thi­saṃ­vi­bhā­ga- SAS-PS'55 372,03śī­lā­ti­cā­rāḥ | TA-PS-55 7.37 jī­vi­ta­ma­ra­ṇā­śaṃ­sā­mi­trā­nu­rā­ga­su­khā­nu­ba­ndha­ni­dā­nā­ni || 37 || SAS-PS'55 372,05ā­śaṃ­sa­na­mā­śaṃ­sā ā­kā­ṅkṣa­ṇa­mi­tya­rthaḥ | jīvitaṃ ca maraṇaṃ ca jī­vi­ta­ma­ra­ṇa­m­, jīvita- SAS-PS'55 372,06ma­ra­ṇa­syā­śaṃ­se jī­vi­ta­ma­ra­ṇā­śaṃ­se | pū­rva­su­hṛ­tsa­ha­pāṃ­su­krī­ḍa­nā­dya­nu­sma­ra­ṇaṃ mi­trā­nu­rā­gaḥ | anu- SAS-PS'55 372,07bhū­ta­prī­ti­vi­śe­ṣa­smṛ­ti­sa­ma­nvā­hā­raḥ su­khā­nu­ba­ndhaḥ | bho­gā­kā­ṅkṣa­yā niyataṃ dīyate cittaṃ SAS-PS'55 372,08ta­smiṃ­ste­ne­ti va ni­dā­na­m | ta ete pañca sa­lle­kha­nā­yā a­ti­cā­rāḥ | SAS-PS'55 372,09a­trā­ha­, uktaṃ bhavatā tī­rtha­ka­ra­tva­kā­ra­ṇa­ka­rmā­sra­va­ni­rde­śe śa­kti­ta­styā­ga­ta­pa­sīiti, SAS-PS'55 372,10pu­na­śco­ktaṃ śī­la­vi­dhā­naa­ti­thi­saṃ­vi­bhā­gaiti | tasya dānasya la­kṣa­ṇa­ma­ni­rjñā­taṃ ta­du­cya­tā- SAS-PS'55 372,11mityata āha — TA-PS-55 7.38 a­nu­gra­hā­rthaṃ sva­syā­ti­sa­rgo dānam || 38 || SAS-PS'55 372,13sva­pa­ro­pa­kā­ro­'­nu­gra­haḥ | svo­pa­kā­raḥ pu­ṇya­saṃ­ca­yaḥ­, pa­ro­pa­kā­raḥ sa­mya­gjñā­nā­di­vṛ­ddhiḥ | SAS-PS'55 373,01svaśabdo dha­na­pa­ryā­ya­va­ca­naḥ | a­nu­gra­hā­rthaṃ sva­syā­ti­sa­rga­styā­go dānaṃ ve­di­ta­vya­m | SAS-PS'55 373,02atrāha — uktaṃ dānaṃ ta­tki­ma­vi­śi­ṣṭa­pha­la­mā­ho­svi­da­sti ka­ści­tpra­ti­vi­śe­ṣa ityata SAS-PS'55 373,03āha — TA-PS-55 7.39 vi­dhi­dra­vya­dā­tṛ­pā­tra­vi­śe­ṣā­tta­dvi­śe­ṣaḥ || 39 || SAS-PS'55 373,05pra­ti­gra­hā­di­kra­mo vidhiḥ | viśeṣo gu­ṇa­kṛ­taḥ | tasya pra­tye­ka­ma­bhi­sa­mba­ndhaḥ kriyate — SAS-PS'55 373,06vi­dhi­vi­śe­ṣo dra­vya­vi­śa­ṣo dā­tṛ­vi­śe­ṣaḥ pā­tra­vi­śe­ṣa iti | tatra vi­dhi­vi­śe­ṣaḥ pra­ti­gra­hā­di­ṣvā- SAS-PS'55 373,07da­rā­nā­da­ra­kṛ­to bhedaḥ | ta­paḥ­svā­dhyā­ya­pa­ri­vṛ­ddhi­he­tu­tvā­di­rdra­vya­vi­śe­ṣaḥ | a­na­sū­yā­vi­ṣā­dā­di- SAS-PS'55 373,08rdā­tṛ­vi­śe­ṣaḥ | mo­kṣa­kā­ra­ṇa­gu­ṇa­saṃ­yo­gaḥ pā­tra­vi­śe­ṣaḥ | tataśca pu­ṇya­pha­la­vi­śe­ṣaḥ kṣityādi- SAS-PS'55 373,09vi­śe­ṣā­d bī­ja­pha­la­vi­śe­ṣa­va­t | SAS-PS'55 373,10iti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yāṃ sa­pta­mo­'­dhyā­yaḥ samāptaḥ | SAS-PS'55 374,01a­thā­ṣṭa­mo­'­dhyā­yaḥSAS-PS'55 374,02vyākhyāta ā­sra­va­pa­dā­rthaḥ | ta­da­na­nta­ro­dde­śa­bhā­gba­ndha­pa­dā­rtha idānīṃ vyākhyeyaḥ | tasmi- SAS-PS'55 374,03nvyākhyeye sati pūrvaṃ ba­ndha­he­tū­pa­nyā­saḥ kri­ya­te­; ta­tpū­rva­ka­tvā­d ba­ndha­sye­ti — TA-PS-55 8.1 mi­thyā­da­rśa­nā­vi­ra­ti­pra­mā­da­ka­ṣā­ya­yo­gā ba­ndha­he­ta­vaḥ || 1 || SAS-PS'55 374,05mi­thyā­da­rśa­nā­da­ya uktāḥ | kva ? mi­thyā­da­rśa­naṃ tā­va­du­kta­m­, ta­ttvā­rtha­śra­ddhā­naṃ sa­mya­gda­rśa­na­mSAS-PS'55 374,06ityatra ta­tpra­ti­pa­kṣa­bhū­ta­m­, ā­sra­va­vi­dhā­ne ca kriyāsu vyākhyātaṃ mi­thyā­da­rśa­na­kri­ye­ti | vira- SAS-PS'55 374,07tiruktā | ta­tpra­ti­pa­kṣa­bhū­tā a­vi­ra­ti­rgrā­hyā | ā­jñā­vyā­pā­da­na­kri­yā a­nā­kā­ṅkṣā­kri­ye­tya­na­yoḥ SAS-PS'55 374,08pra­mā­da­syā­nta­rbhā­vaḥ | sa ca pramādaḥ ku­śa­le­ṣva­nā­da­raḥ | kaṣāyāḥ kro­dhā­da­yaḥ a­na­ntā­nu­ba­ndhya- SAS-PS'55 374,09pra­tyā­khyā­na­pra­tyā­khyā­na­saṃ­jva­la­na­vi­ka­lpāḥ proktāḥ | kva ? i­ndri­ya­ka­ṣā­yā-i­tya­trai­va | SAS-PS'55 374,10yogāḥ kā­yā­di­vi­ka­lpāḥ proktāḥ | kva ? kā­ya­vā­ṅma­naḥ­ka­rma yogaḥ ityatra | SAS-PS'55 375,01mi­thyā­da­rśa­naṃ dvi­vi­dha­m­; nai­sa­rgi­kaṃ pa­ro­pa­de­śa­pū­rva­kaṃ ca | tatra pa­ro­pa­de­śa­ma­nta­re­ṇa mithyātva- SAS-PS'55 375,02ka­rmo­da­ya­va­śā­d ya­dā­vi­rbha­va­ti ta­ttvā­rthā­śra­ddhā­na­la­kṣa­ṇaṃ ta­nnai­sa­rgi­ka­m | pa­ro­pa­de­śa­ni­mi­ttaṃ catu- SAS-PS'55 375,03rvi­dha­m­; kri­yā­kri­yā­vā­dya­jñā­ni­kavai­na­yi­ka­vi­ka­lpā­t | athavā pa­ñca­vi­dhaṃ mi­thyā­da­rśa­na­m — SAS-PS'55 375,04e­kā­nta­mi­thyā­da­rśa­naṃ vi­pa­rī­ta­mi­thyā­da­rśa­naṃ saṃ­śa­ya­mi­thyā­da­rśa­naṃ vai­na­yi­ka­mi­thyā­da­rśa­naṃ ajñā- SAS-PS'55 375,05ni­ka­mi­thyā­da­rśa­naṃ ceti | tatra i­da­me­va i­ttha­me­ve­ti dha­rmi­dha­rma­yo­ra­bhi­ni­ve­śa ekāntaḥ | puruṣa SAS-PS'55 375,06evedaṃ savamiti vā nitya eva vā anitya eveti | sagrantho ni­rgra­nthaḥ­, kevalī ka­va­lā­hā­rī­, SAS-PS'55 375,07strī si­dhya­tī­tye­va­mā­diḥ vi­pa­rya­yaḥ | sa­mya­gda­śa­na­jñā­na­cā­ri­trā­ṇi kiṃ mo­kṣa­mā­rgaḥ syādvā na SAS-PS'55 375,08ve­tya­nya­ta­ra­pa­kṣā­pa­ri­gra­haḥ saṃśayaḥ | sa­rva­de­va­tā­nāṃ sa­rva­sa­ma­yā­nāṃ ca sa­ma­da­rśa­naṃ vai­na­yi­ka­m | SAS-PS'55 375,09hi­tā­hi­ta­pa­rī­kṣā­vi­ra­ho­'­jñā­ni­ka­tva­m | uktañca — SAS-PS'55 375,10a­si­di­sadaṃ ki­ri­yā­ṇaṃ a­kki­ri­yāṇaṃ taha ya hoi cu­la­sī­dī | SAS-PS'55 375,11sattaṭṭha­ma­ṇṇā­ṇī­ṇaṃ ve­ṇai­yā­ṇaṃ tu battīsaṃ || SAS-PS'55 375,12a­vi­ra­ti­rdvā­da­śa­vi­dhā­; ṣa­ṭkā­ya­ṣa­ṭka­ra­ṇa­vi­ṣa­ya­bhe­dā­t | ṣoḍaśa kaṣāyā nava no­ka­ṣā­yā- SAS-PS'55 376,01ste­ṣā­mī­ṣa­dbhe­do na bheda iti pa­ñca­viṃ­śa­tiḥ kaṣāyāḥ | catvāro ma­no­yo­gā­śca­tvā­ro vāgyogāḥ SAS-PS'55 376,02pañca kā­ya­yo­gā iti tra­yo­da­śa­vi­ka­lpo yogaḥ | ā­hā­ra­ka­kā­ya­yo­gā­hā­ra­ka­mi­śra­kā­ya­yo­ga­yoḥ SAS-PS'55 376,03pra­ma­tta­saṃ­ya­te sa­mbha­vā­tpa­ñca­da­śā­pi bhavanti | pra­mā­do­'­ne­ka­vi­dhaḥ; śu­ddhya­ṣṭa­ko­tta­ma­kṣa­mā­di- SAS-PS'55 376,04vi­ṣa­ya­bhe­dā­t | ta ete pañca ba­ndha­he­ta­vaḥ samastā vyastāśca bhavanti | tadyathā — SAS-PS'55 376,05mi­thyā­dṛ­ṣṭeḥ pañcāpi sa­mu­di­tā ba­ndha­he­ta­vo bhavanti | sā­sā­da­na­sa­mya­gdṛ­ṣṭi­sa­mya­ṅmi­thyā­dṛ- SAS-PS'55 376,06ṣṭya­saṃ­ya­ta­sa­mya­gdṛ­ṣṭī­nā­ma­vi­ra­tyā­da­ya­śca­tvā­raḥ | saṃ­ya­tā­saṃ­ya­ta­syā­vi­ra­ti­rvi­ra­ti­mi­śrā pramāda- SAS-PS'55 376,07ka­ṣā­ya­yo­gā­śca | pra­ma­tta­saṃ­ya­ta­sya pra­mā­da­ka­ṣā­ya­yo­gāḥ | a­pra­ma­ttā­dī­nāṃ caturṇāṃ yo­ga­ka­ṣā­yau | SAS-PS'55 376,08u­pa­śā­nta­ka­ṣā­ya­kṣī­ṇa­ka­ṣā­ya­sa­yo­ga­ke­va­li­nā­me­ka eva yogaḥ | a­yo­ga­ke­va­li­no na ba­ndha­he­tuḥ | SAS-PS'55 376,09uktā ba­ndha­he­ta­vaḥ | idānīṃ bandho vaktavya ityata āha — TA-PS-55 8.2 sa­ka­ṣā­ya­tvā­jjī­vaḥ karmaṇo yo­gyā­npu­dga­lā­nā­da­tte sa bandhaḥ || 2 || SAS-PS'55 376,11saha ka­ṣā­ye­ṇa vartata iti sa­ka­ṣā­yaḥ | sa­ka­ṣā­ya­sya bhāvaḥ sa­ka­ṣā­ya­tva­m | ta­smā­tsa­ka­ṣā­ya- SAS-PS'55 376,12tvāditi | pu­na­rhe­tu­ni­rde­śaḥ ja­ṭha­rā­gnyā­śa­yā­nu­rū­pā­hā­ra­gra­ha­ṇa­va­ttī­vra­ma­nda­ma­dhya­ma­ka­ṣā­yā­śa­yā­nu­rū- SAS-PS'55 377,01pa­sthi­tya­nu­bha­va­vi­śe­ṣa­pra­ti­pa­ttya­rtha­m | a­mū­rti­ra­ha­sya ātmā kathaṃ ka­rmā­da­tta iti coditaḥ san SAS-PS'55 377,02jīvaḥityāha | jī­va­nā­jjī­vaḥ prā­ṇa­dhā­ra­ṇā­dā­yuḥ­sa­mba­ndhā­nnā­yu­rvi­ra­hā­di­ti | ka­rma­yo­gyā­nSAS-PS'55 377,03iti la­ghu­ni­rde­śā­tsi­ddhe karmaṇo yogyāniti pṛ­tha­gvi­bha­ktyu­ccā­ra­ṇaṃ vā­kyā­nta­ra­jñā­pa­nā­tha­m | SAS-PS'55 377,04kiṃ pu­na­sta­dvā­kyā­nta­ra­m ? karmaṇo jīvaḥ sa­ka­ṣā­yo bha­va­tī­tye­kaṃ vākyam | e­ta­du­ktaṃ bhavati — SAS-PS'55 377,05karmaṇaḥiti he­tu­ni­rde­śaḥ karmaṇo he­to­rjī­vaḥ sa­ka­ṣā­yo bhavati nā­ka­rma­ka­sya ka­ṣā­ya­le­po­'­sti | SAS-PS'55 377,06tato jī­va­ka­rma­ṇo­ra­nā­di­sa­mba­ndha ityuktaṃ bhavati | te­nā­mū­rto jīvo mūrtena karmaṇā kathaṃ badhyate SAS-PS'55 377,07iti co­dya­ma­pā­kṛ­taṃ bhavati | i­ta­ra­thā hi ba­ndha­syā­di­ma­ttve ā­tya­nti­kīṃ śuddhiṃ dadhataḥ siddha- SAS-PS'55 377,08syeva ba­ndhā­bhā­vaḥ pra­sa­jye­ta | dvitīyaṃ vākyaṃ karmaṇo yogyān pu­dga­lā­nā­da­tteiti | a­rtha­va­śā­d- SAS-PS'55 377,09vi­bha­kti­pa­ri­ṇā­ma iti pū­rva­he­tu­sa­mba­ndhaṃ tyaktvā ṣa­ṣṭhī­sa­mba­ndha­mu­pai­ti karmaṇo yogyāniti | SAS-PS'55 377,10pudgalavacanaṃ ka­rma­ṇa­stā­dā­tmya­khyā­pa­nā­rtha­m | te­nā­tma­gu­ṇo­'­dṛ­ṣṭo ni­rā­kṛ­to bha­va­ti­; tasya SAS-PS'55 377,11saṃ­sā­ra­he­tu­tvā­nu­pa­pa­tteḥ | ādatteiti he­tu­he­tu­ma­dbhā­va­khyā­pa­nā­rtha­m | ato mi­thyā­da­rśa­nā­dyā- SAS-PS'55 378,01ve­śā­dā­rdrī­kṛ­ta­syā­tma­naḥ sarvato yo­ga­vi­śe­ṣā­tte­ṣāṃ sū­kṣmai­ka­kṣe­trā­va­gā­hi­nā­ma­na­ntā­na­nta­pra­de­śā­nāṃ SAS-PS'55 378,02pu­dga­lā­nāṃ ka­rma­bhā­va­yo­gyā­nā­ma­vi­bhā­ge­no­pa­śle­ṣo bandha i­tyā­khyā­ya­te | yathā bhā­ja­na­vi­śe­ṣe SAS-PS'55 378,03pra­kṣi­ptā­nāṃ vi­vi­dha­ra­sa­bī­ja­pu­ṣpa­pha­lā­nāṃ ma­di­rā­bhā­ve­na pa­ri­ṇā­ma­sta­thā pu­dga­lā­nā­ma­pyā­tma­ni SAS-PS'55 378,04sthitānāṃ yo­ga­ka­ṣā­ya­va­śā­tka­rma­bhā­ve­na pa­ri­ṇā­mo ve­di­ta­vyaḥ | saḥ va­ca­na­ma­nya­ni­vṛ­ttya­rtha­m | SAS-PS'55 378,05sa eṣa bandho nā­nyo­'­stī­ti | tena gu­ṇa­gu­ṇi­ba­ndho ni­va­rti­to bhavati | ka­rmā­di­sā­dha­no bandha- SAS-PS'55 378,06śabdo vyākhyeyaḥ | SAS-PS'55 378,07āha kimayaṃ bandha e­ka­rū­pa eva, ā­ho­svi­tpra­kā­rā apyasya sa­ntī­tya­ta i­da­mu­cya­te — TA-PS-55 8.3 pra­kṛ­ti­sthi­tya­nu­bha­va­pra­de­śā­sta­dvi­dha­yaḥ || 3 || SAS-PS'55 378,09prakṛtiḥ svabhāvaḥ | nimbasya kā prakṛtiḥ ? tiktatā | guḍasya kā prakṛtiḥ ? ma­dhu­ra­tā | SAS-PS'55 378,10tathā jñā­nā­va­ra­ṇa­sya kā prakṛtiḥ ? a­rthā­na­va­ga­maḥ | da­rśa­nā­va­ra­ṇa­sya kā prakṛtiḥ ? a­rthā­nā­lo- SAS-PS'55 379,01kanam | vedyasya sa­da­sa­lla­kṣa­ṇa­sya su­kha­duḥ­kha­saṃ­ve­da­na­m | da­rśa­na­mo­ha­sya ta­ttvā­rthā­śra­ddhā­na­m | SAS-PS'55 379,02cā­ri­tra­mo­ha­syā­saṃ­ya­maḥ | āyuṣo bha­va­dhā­ra­ṇa­m | nāmno nā­ra­kā­di­nā­ma­ka­ra­ṇa­m | gotrasyo- SAS-PS'55 379,03ccai­rnīṃ­caiḥ­sthā­na­saṃ­śa­bda­na­m | a­nta­rā­ya­sya dā­nā­di­vi­ghna­ka­ra­ṇa­m | ta­de­vaṃ­la­kṣa­ṇaṃ kāryaṃ pra­kri­ya­te SAS-PS'55 379,04pra­bha­va­tya­syā iti prakṛtiḥ | ta­tsva­bhā­vā­da­pra­cyu­tiḥ sthitiḥ | yathā — a­jā­go­ma­hi­ṣyā­di­kṣī- SAS-PS'55 379,05rāṇāṃ mā­dhu­rya­sva­bhā­vā­da­pra­cyu­tiḥ sthitiḥ | tathā jñā­nā­va­ra­ṇā­dī­nā­ma­rthā­va­ga­mā­di­sva­bhā­vā­da- SAS-PS'55 379,06pracyutiḥ sthitiḥ | ta­dra­sa­vi­śe­ṣo­'­nu­bha­vaḥ | yathā — a­jā­go­ma­hi­ṣyā­di­kṣī­rā­ṇāṃ tī­vra­ma­ndā­di- SAS-PS'55 379,07bhāvena ra­sa­vi­śe­ṣaḥ | tathā ka­rma­du­pu­dga­lā­nāṃ sva­ga­ta­sā­ma­rthya­vi­śe­ṣo­'­nu­bha­vaḥ | i­ya­ttā­va­dhā­ra­ṇaṃ SAS-PS'55 379,08pradeśaḥ | ka­rma­bhā­va­pa­ri­ṇa­ta­pu­dga­la­ska­ndhā­nāṃ pa­ra­mā­ṇu­pa­ri­cche­de­nā­va­dhā­ra­ṇaṃ pradeśaḥ | vidhi- SAS-PS'55 379,09śabda pra­kā­ra­va­ca­naḥ | ta ete pra­kṛ­tyā­da­ya­śca­tvā­ra­sta­sya bandhasya prakārāḥ | tatra yo­ga­ni­mi­ttau SAS-PS'55 379,10pra­kṛ­ti­pra­de­śau | ka­ṣā­ya­ni­mi­ttau sthi­tya­nu­bha­vau | ta­tpra­ka­rṣā­pra­ka­rṣa­bhe­dā­tta­dba­ndha­vi­ci­tra­bhā­vaḥ | SAS-PS'55 379,11tathā coktam — SAS-PS'55 379,12jogā payaḍi-paesā ṭhi­di­a­ṇu­bhā­gā ka­sā­ya­do kuṇadi | SAS-PS'55 379,13a­pa­ri­ṇa­du­cchi­ṇṇe­su ya baṃ­dha­ṭṭhi­di­kā­ra­ṇaṃ ṇatthi || SAS-PS'55 380,01ta­trā­dya­sya pra­kṛ­ti­ba­ndha­sya bhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 8.4 ādyo jñā­na­da­rśa­nā­va­ra­ṇa­ve­da­nī­ya­mo­ha­nī­yā­yu­rnā­ma­go­trā­nta­rā­yāḥ || 4 || SAS-PS'55 380,03ādyaḥ pra­kṛ­ti­ba­ndho jñā­nā­va­ra­ṇā­dya­ṣṭa­vi­ka­lpo ve­di­ta­vyaḥ | ā­vṛ­ṇo­tyā­vri­ya­te­'­ne­ne­ti SAS-PS'55 380,04vā ā­va­ra­ṇa­m | ta­tpra­tye­ka­ma­bhi­sa­mba­dhya­te — jñā­nā­va­ra­ṇaṃ da­rśa­nā­va­ra­ṇa­mi­ti | ve­da­ya­ti vedyata SAS-PS'55 380,05iti vā ve­da­nī­ya­m | mo­ha­ya­ti mo­hya­te­'­ne­ne­ti vā mo­ha­nī­ya­m | e­tya­ne­na nā­ra­kā­di­bha­va- SAS-PS'55 381,01mityāyuḥ | na­ma­ya­tyā­tmā­naṃ na­mya­te­'­ne­ne­ti vā nāma | u­ccai­rnī­cai­śca gūyate śabdyata iti vā SAS-PS'55 381,02gotram | dā­tṛ­de­yā­dī­nā­ma­nta­raṃ ma­dhya­me­tī­tya­nta­rā­yaḥ | e­ke­nā­tma­pa­ri­ṇā­me­nā­dī­ya­mā­nāḥ pudgalā SAS-PS'55 381,03jñā­nā­va­ra­ṇā­dya­ne­ka­bhe­daṃ pra­ti­pa­dya­nte sakṛdupa­bhu­ktā­nna­pa­ri­ṇā­ma­ra­sa­ru­dhi­rā­di­va­t | SAS-PS'55 381,04āha, ukto mū­la­pra­kṛ­ti­ba­ndho­'­ṣṭa­vi­dhaḥ | i­dā­nī­mu­tta­ra­pra­kṛ­ti­ba­ndho vaktavya ityata SAS-PS'55 381,05āha — TA-PS-55 8.5 pa­ñca­na­va­dvya­ṣṭā­viṃ­śa­ti­ca­tu­rdvi­ca­tvā­riṃ­śa­ddvi­pa­ñca­bhe­dā ya­thā­kra­ma­m || 5 || SAS-PS'55 381,07dvi­tī­ya­gra­ha­ṇa­mi­ha kartavyaṃ dvitīya u­tta­ra­pra­kṛ­ti­ba­ndha e­vaṃ­vi­ka­lpa iti ? na ka­rta­vya­m­; SAS-PS'55 381,08pā­ri­śe­ṣyā­tsi­ddheḥ | ādyomū­la­pra­kṛ­ti­ba­ndho­'­ṣṭa­vi­ka­lpa uktaḥ | tataḥ pā­ri­śe­ṣyā­da­ya­mu­tta­ra- SAS-PS'55 381,09pra­kṛ­ti­vi­ka­lpa­vi­dhi­rbha­va­ti | bhedaśabdaḥ pa­ñcā­di­bhi­rya­thā­kra­ma­ma­bhi­sa­mba­dhya­te — pa­ñca­bhe­daṃ SAS-PS'55 381,10jñā­nā­va­ra­ṇī­yaṃ na­va­bhe­daṃ da­rśa­nā­va­ra­ṇī­yaṃ dvibhedaṃ ve­da­nī­yaṃ a­ṣṭā­viṃ­śa­ti­bhe­daṃ mo­ha­nī­yaṃ catu- SAS-PS'55 381,11rbhe­da­mā­yuḥ dvi­ca­tvā­riṃ­śa­dbhe­daṃ nāma dvibhedaṃ gotraṃ pa­ñca­bhe­do­'­nta­rā­ya iti | SAS-PS'55 381,12yadi jñā­nā­va­ra­ṇaṃ pa­ñca­bhe­daṃ ta­tpra­ti­pa­tti­ru­cya­tā­mi­tya­ta āha — TA-PS-55 8.6 ma­ti­śru­tā­va­dhi­ma­naḥ­pa­rya­ya­ke­va­lā­nā­m || 6 || SAS-PS'55 382,01ma­tyā­dī­ni jñānāni vyā­khyā­tā­ni | te­ṣā­mā­vṛ­te­rā­va­ra­ṇa­bhe­do bha­va­tī­ti pa­ñco­tta­ra- SAS-PS'55 382,02pra­kṛ­ta­yo ve­di­ta­vyāḥ | atra codyate — a­bha­vya­sya ma­naḥ­pa­rya­ya­jñā­na­śa­ktiḥ ke­va­la­jñā­na­śa­kti­śca SAS-PS'55 382,03syādvā na vā ? yadi syāt ta­syā­bha­vya­tvā­bhā­vaḥ | atha nāsti ta­trā­va­ra­ṇa­dva­ya­ka­lpa­nā vyartheti ? SAS-PS'55 382,04ucyate — ā­de­śa­va­ca­nā­nna doṣaḥ | dra­vyā­rthā­de­śā­nma­naḥ­pa­rya­ya­ke­va­la­jñā­na­śa­kti­sa­mbha­vaḥ | paryāyā- SAS-PS'55 382,05rthā­de­śā­tta­ccha­ktya­bhā­vaḥ | yadyevaṃ bha­vyā­bha­vya­vi­ka­lpo no­pa­pa­dya­te­; u­bha­ya­tra ta­ccha­kti­sa­dbhā- SAS-PS'55 382,06vāt ? na śa­kti­bhā­vā­bhā­vā­pe­kṣa­yā bha­vyā­bha­vya­vi­ka­lpa i­tyu­cya­te | ku­ta­sta­rhi ? vyakti- SAS-PS'55 382,07sa­dbhā­vā­sa­dbhā­vā­pe­kṣa­yā | sa­mya­gda­rśa­nā­di­bhirvya­kti­rya­sya bha­vi­ṣya­ti sa bhavyaḥ | yasya tu na SAS-PS'55 382,08bha­vi­ṣya­ti so­'­bha­vya iti | ka­na­ke­ta­ra­pā­ṣā­ṇa­va­t | SAS-PS'55 383,01āha, ukto jñā­nā­va­ra­ṇo­tta­ra­pra­kṛ­ti­vi­ka­lpaḥ | idānīṃ da­rśa­nā­va­ra­ṇa­sya vaktavya ityata SAS-PS'55 383,02āha — TA-PS-55 8.7 ca­kṣu­ra­ca­kṣu­ra­va­dhi­ke­va­lā­nāṃ ni­drā­ni­drā­ni­drā­pra­ca­lā­pra­ca­lā­pra­ca­lā­styā­na­gṛ­ddha­ya­śca || 7 || SAS-PS'55 383,04ca­kṣu­ra­ca­kṣu­ra­va­dhi­ke­va­lā­nā­mi­ti da­rśa­nā­va­ra­ṇā­pe­kṣa­yā bhe­da­ni­rde­śaḥ — ca­kṣu­rda­rśa­nā­va­ra­ṇa­ma- SAS-PS'55 383,05ca­kṣu­rda­rśa­nā­va­ra­ṇa­ma­va­dhi­da­rśa­nā­va­ra­ṇaṃ ke­va­la­da­rśa­nā­va­ra­ṇa­mi­ti | ma­da­khe­da­kla­ma­vi­no­da­nā­rthaḥ svāpo SAS-PS'55 383,06nidrā | tasyā u­pa­ryu­pa­ri vṛ­tti­rni­drā­ni­drā | yā kri­yā­'­'­tmā­naṃ pra­ca­la­ya­ti sā pracalā śo­ka­śra­ma- SAS-PS'55 383,07ma­dā­di­pra­bha­vā ā­sī­na­syā­pi ne­tra­gā­tra­vi­kri­yā­sū­ci­kā | saiva pu­naḥ­pu­na­rā­va­rta­mā­nā pracalā- SAS-PS'55 383,08pracalā | svapne yayā vī­rya­vi­śe­ṣā­vi­rbhā­vaḥ sā styā­na­gṛ­ddhiḥ | styā­ya­te­ra­ne­kā­rtha­tvā­tsva­pnā­rtha SAS-PS'55 383,09iha gṛ­hya­te­, gṛ­ddhe­ra­pi dīptiḥ | styāne svapne gṛddhyati dīpyate ya­du­da­yā­dā­tmā raudraṃ ba­hu­ka­rma karoti SAS-PS'55 383,10sā styā­na­gṛ­ddhiḥ | iha ni­drā­di­bhi­rda­rśa­nā­va­ra­ṇaṃ sā­mā­nā­dhi­ka­ra­ṇye­nā­bhi­sa­mba­dhya­te — nidrā SAS-PS'55 384,01da­rśa­nā­va­ra­ṇaṃ ni­drā­ni­drā­da­rśa­nā­va­ra­ṇa­mi­tyā­di | SAS-PS'55 384,02tṛ­tī­ya­syāḥ pra­kṛ­te­ru­tta­ra­pra­kṛ­ti­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 8.8 sa­da­sa­dve­dye || 8 || SAS-PS'55 384,04ya­du­da­yā­dde­vā­di­ga­ti­ṣu śā­rī­ra­mā­na­sa­su­kha­prā­pti­sta­tsa­dve­dya­m | praśastaṃ vedyaṃ sa­dve­dya­mi­ti | SAS-PS'55 384,05yatphalaṃ duḥ­kha­ma­ne­ka­vi­dhaṃ ta­da­sa­dve­dya­m | a­pra­śa­staṃ ve­dya­ma­sa­dve­dya­mi­ti | SAS-PS'55 384,06caturthyāḥ pra­kṛ­te­ru­tta­ra­pra­kṛ­ti­vi­ka­lpa­ni­da­rśa­nā­rtha­mā­ha — TA-PS-55 8.9 da­rśa­na­cā­ri­tra­mo­ha­nī­yā­ka­ṣā­ya­ka­ṣā­ya­ve­da­nī­yā­khyā­stri­dvi­na­va­ṣo­ḍa­śa­bhe­dāḥ samyaktva- TA-PS-55 8.9 mi­thyā­tva­ta­du­bha­yā­nya­ka­ṣā­ya­ka­ṣā­yau hā­sya­ra­tya­ra­ti­śo­ka­bha­ya­ju­gu­psā­strī­pu­nna- TA-PS-55 8.9 puṃ­sa­ka­ve­dā a­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na­pra­tyā­khyā­na­saṃ­jva­la­na­vi­ka- TA-PS-55 8.9 lpā­ścai­ka­śaḥ kro­dha­mā­na­mā­yā­lo­bhāḥ || 9 || SAS-PS'55 385,01da­rśa­nā­da­ya­śca­tvā­raḥ tryā­da­yo­'­pi | tatra ya­thā­saṃ­khye­na sambandho bhavati — da­rśa­na­mo­ha­nī­yaṃ SAS-PS'55 385,02tri­bhe­da­m­, cā­ri­tra­mo­ha­nī­yaṃ dvi­bhe­da­m­, a­ka­ṣā­ya­ve­da­nī­yaṃ na­va­vi­dha­m­, ka­ṣā­ya­ve­da­nī­yaṃ ṣo­ḍa­śa­vi­dha- SAS-PS'55 385,03miti | SAS-PS'55 385,04tatra da­rśa­na­mo­ha­nī­yaṃ tri­bhe­da­m — samyaktvaṃ mithyātvaṃ ta­du­bha­ya­mi­ti | tad bandhaṃ pratyekaṃ bhūtvā SAS-PS'55 385,05sa­tka­rmā­pe­kṣa­yā tridhā vya­va­ti­ṣṭha­te | tatra ya­syo­da­yā­tsa­rva­jña­pra­ṇī­ta­mā­rga­pa­rā­ṅmu­kha­sta­ttvā­rtha­śra­ddhā- SAS-PS'55 385,06na­ni­ru­tsu­ko hi­tā­hi­ta­vi­cā­rā­sa­ma­rtho mi­thyā­dṛ­ṣṭi­rbha­va­ti ta­nmi­thyā­tva­m | tadeva samyaktvaṃ SAS-PS'55 385,07śu­bha­pa­ri­ṇā­ma­ni­ru­ddha­sva­ra­saṃ ya­dau­dā­sī­nye­nā­va­sthi­ta­mā­tma­naḥ śraddhānaṃ na ni­ru­ṇa­ddhi­, ta­dve­da­ya­mā­naḥ SAS-PS'55 385,08puruṣaḥ sa­mya­gdṛ­ṣṭi­ri­tya­bhi­dhī­ya­te | tadeva mithyātvaṃ pra­kṣā­la­na­vi­śe­ṣā­tkṣī­ṇā­kṣī­ṇa­ma­da­śa­kti- SAS-PS'55 385,09ko­dra­va­va­tsā­mi­śu­ddha­sva­ra­saṃ ta­du­bha­ya­mi­tyā­khyā­ya­te sa­mya­ṅmi­thyā­tva­mi­ti yāvat | ya­syo­da­yā- SAS-PS'55 385,10dā­tma­no­'­rdha­śu­ddha­ma­da­ko­dra­vau­dano­pa­yo­gā­pā­di­ta­mi­śra­pa­ri­ṇā­ma­va­du­bha­yā­tma­ko bhavati pa­ri­ṇā­maḥ | SAS-PS'55 385,11cā­ri­tra­mo­ha­nī­yaṃ dvidhā; a­ka­ṣā­ya­ka­ṣā­ya­bhe­dā­t | ī­ṣa­da­rthe nañaḥ pra­yo­gā­dī­ṣa­tka- SAS-PS'55 385,12ṣā­yo­'­ka­ṣā­ya iti | a­ka­ṣā­ya­ve­da­nī­yaṃ na­va­vi­dha­m | kutaḥ ? hā­syā­di­bhe­dā­t | ya­syo­da­yā- SAS-PS'55 385,13ddhā­syā­vi­rbhā­va­sta­ddhā­sya­m | ya­du­da­yādde­śā­di­ṣvau­tsu­kyaṃ sā ratiḥ | a­ra­ti­sta­dvi­pa­rī­tā | SAS-PS'55 386,01ya­dvi­pā­kā­ccho­ca­naṃ sa śokaḥ | ya­du­da­yā­du­dve­ga­sta­dbha­ya­m | ya­du­da­yā­dā­tma­do­ṣa­saṃ­va­ra­ṇaṃ pa­ra­do­ṣā- SAS-PS'55 386,02vi­ṣka­ra­ṇaṃ sā jugupsā | ya­du­da­yā­tstrai­ṇānbhā­vā­npra­ti­pa­dya­te sa strīvedaḥ | ya­syo­da­yā­tpau­snā- SAS-PS'55 386,03nbhā­vā­nā­ska­nda­ti sa puṃvedaḥ | ya­du­da­yā­nnā­puṃ­sa­kā­nbhā­vā­nu­pa­vra­ja­ti sa na­puṃ­sa­ka­ve­daḥ | SAS-PS'55 386,04ka­ṣā­ya­ve­da­nī­yaṃ ṣo­ḍa­śa­vi­dha­m | kutaḥ ? a­na­ntā­nu­ba­ndhyā­di­vi­ka­lpā­t | tadyathā — SAS-PS'55 386,05kaṣāyāḥ kro­dha­mā­na­mā­yā­lo­bhāḥ | teṣāṃ ca­ta­sro­'­va­sthāḥ — a­na­ntā­nu­ba­ndhi­no­'­pra­tyā­khyā­nā- SAS-PS'55 386,06varaṇāḥ pra­tyā­khyā­nā­va­ra­ṇāḥ saṃ­jva­la­nā­śce­ti | a­na­nta­saṃ­sā­ra­kā­ra­ṇa­tvā­nmi­thyā­da­rśa­na­ma­na­nta­m | SAS-PS'55 386,07ta­da­nu­ba­ndhi­no­'­na­ntā­nu­ba­ndhi­naḥ kro­dha­mā­na­mā­yā­lo­bhāḥ | ya­du­da­yā­dde­śa­vi­ra­tiṃ saṃ­ya­mā­saṃ­ya­mā- SAS-PS'55 386,08khyā­ma­lpā­ma­pi kartuṃ na śaknoti te de­śa­pra­tyā­khyā­na­mā­vṛ­ṇva­nto­'­pra­tyā­khyā­nā­va­ra­ṇāḥ krodha- SAS-PS'55 386,09mā­na­mā­yā­lo­bhāḥ | ya­du­da­yā­dvi­ra­tiṃ kṛtsnāṃ saṃ­ya­mā­khyāṃ na śaknoti kartuṃ te kṛtsnaṃ pra­tyā­khyā­na- SAS-PS'55 386,10mā­vṛ­ṇva­ntaḥ pra­tyā­khyā­nā­va­ra­ṇāḥ kro­dha­mā­na­mā­yā­lo­bhāḥ | sa­me­kī­bhā­ve vartate | saṃ­ya­me­na sahā- SAS-PS'55 386,11va­sthā­nā­de­kī­bhū­ya jvalanti saṃyamo vā jva­la­tye­ṣu sa­tsva­pī­ti saṃ­jva­la­nāḥ kro­dha­mā­na­mā­yā- SAS-PS'55 386,12lobhāḥ | ta ete sa­mu­di­tāḥ santaḥ ṣoḍaśa kaṣāyā bhavanti | SAS-PS'55 388,01mo­ha­nī­yā­na­nta­ro­dde­śa­bhā­ja āyuṣa u­tta­ra­pra­kṛ­ti­ni­rjñā­pa­nā­rtha­mā­ha — TA-PS-55 8.10 nā­ra­ka­tai­rya­gyo­na­mā­nu­ṣa­dai­vā­ni || 10 || SAS-PS'55 388,03nā­ra­kā­di­ṣu bha­va­sa­mba­ndhe­nā­yu­ṣo vya­pa­de­śaḥ kriyate | na­ra­ke­ṣu bhavaṃ nā­ra­ka­mā­yuḥ­, tiryagyo- SAS-PS'55 388,04niṣu bhavaṃ tai­rya­gyo­na­m­, mā­nu­ṣe­ṣu bhavaṃ mā­nu­ṣa­m­, deveṣu bhavaṃ dai­va­mi­ti | na­ra­ke­ṣu tī­vra­śī­to­ṣṇa­ve­da­ne­ṣu SAS-PS'55 388,05ya­nni­mi­ttaṃ dī­rgha­jī­va­naṃ ta­nnā­ra­ka­m | evaṃ śe­ṣe­ṣva­pi | SAS-PS'55 388,06ā­yu­śca­tu­rvi­dhaṃ vyā­khyā­ta­m | ta­da­na­nta­ra­mu­ddi­ṣṭaṃ ya­nnā­ma­ka­rma ta­du­tta­ra­pra­kṛ­ti­ni­rṇa­yā­rtha­mā­ha — TA-PS-55 8.11 ga­ti­jā­ti­śa­rī­rā­ṅgo­pā­ṅga­ni­rmā­ṇa­ba­ndha­na­saṃ­ghā­ta­saṃ­sthā­na­saṃ­ha­na­na­spa­rśa­ra­sa­ga­ndha- TA-PS-55 8.11 va­rṇā­nu­pū­rvyā­gu­ru­la­ghū­pa­ghā­ta­pa­ra­ghā­tā­ta­po­dyo­to­cchvā­sa­vi­hā­yo­ga­ta­yaḥ pratyeka- TA-PS-55 8.11 śa­rī­ra­tra­sa­su­bha­ga­su­sva­ra­śu­bha­sū­kṣma­pa­ryā­pti­sthi­rā­de­ya­ya­śaḥ­kī­rti­se­ta­rā­ṇi tī­rtha­ka­ra­tvaṃ ca || 11 || SAS-PS'55 389,01ya­du­da­yā­dā­tmā bha­vā­nta­raṃ gacchati sā gatiḥ | sā ca­tu­rvi­dhā — na­ra­ka­ga­ti­sti­rya­gga­ti­rma- SAS-PS'55 389,02nu­ṣya­ga­ti­rde­vaga­ti­śce­ti | ya­nni­mi­tta ātmano nārako bhā­va­sta­nna­ra­ka­ga­ti­nā­ma | evaṃ śe­ṣe­ṣva­pi SAS-PS'55 389,03yojyam | tāsu na­ra­kā­di­ga­ti­ṣva­vya­bhi­cā­ri­ṇā sā­dṛ­śye­nai­kī­kṛ­to­'­rthā­tmā jātiḥ | ta­nni­mi­ttaṃ SAS-PS'55 389,04jā­ti­nā­ma | ta­tpa­ñca­vi­dha­m — e­ke­ndri­ya­jā­ti­nā­ma dvī­ndri­ya­jā­ti­nā­ma trī­ndri­ya­jā­ti­nā­ma SAS-PS'55 389,05ca­tu­ri­ndri­ya­jā­ti­nā­ma pa­ñce­ndri­ya­jā­ti­nā­ma ceti | ya­du­da­yā­tmā e­ke­ndri­ya iti śabdyate SAS-PS'55 389,06ta­de­ke­ndri­ya­jā­ti­nā­ma | evaṃ śe­ṣe­ṣva­pi yojyam | ya­du­da­yā­dā­tma­naḥ śa­rī­ra­ni­rvṛ­tti­sta­ccha­rī­ra- SAS-PS'55 389,07nāma | ta­tpa­ñca­vi­dha­m — au­dā­ri­ka­śa­rī­ra­nā­ma vai­kri­yi­ka­śa­rī­ra­nā­ma ā­hā­ra­ka­śa­rī­ra­nā­ma SAS-PS'55 389,08tai­ja­sa­śa­rī­ra­nā­ma kā­rma­ṇa­śa­rī­ra­nā­ma ceti | teṣāṃ viśeṣo vyākhyātaḥ | ya­du­da­yā­da­ṅgo­pā­ṅga- SAS-PS'55 389,09vi­ve­ka­sta­da­ṅgo­pā­ṅga­nā­ma | tat tri­vi­dha­m — au­dā­ri­ka­śa­rī­rā­ṅgo­pā­ṅga­nā­ma vai­kri­yi­ka- SAS-PS'55 389,10śa­rī­rā­ṅgo­pā­ṅga­nā­ma ā­hā­ra­ka­śa­rī­rā­ṅgo­pā­ṅga­nā­ma ceti | ya­nni­mi­ttā­tpa­ri­ni­ṣpa­tti­sta- SAS-PS'55 389,11nni­rmā­ṇa­m | tad dvividhaṃ — sthā­na­ni­rmā­ṇaṃ pra­mā­ṇa­ni­rmā­ṇaṃ ceti | ta­jjjā­ti­nā­mo­da­yā­pe­kṣaṃ SAS-PS'55 389,12ca­kṣu­rā­dī­nāṃ sthānaṃ pramāṇaṃ ca ni­rva­rta­ya­ti | ni­rmī­ya­te­'­ne­ne­ti ni­rmā­ṇa­m | śa­rī­ra­nā­ma­ka­rmo­da­ya- SAS-PS'55 390,01va­śā­du­pā­ttā­nāṃ pu­dga­lā­nā­ma­nyo­nya­pra­de­śa­saṃ­śle­ṣa­ṇaṃ yato bhavati ta­dba­ndha­na­nā­ma | ya­du­da­yā­dau- SAS-PS'55 390,02dā­ri­kā­di­śa­rī­rā­ṇāṃ vi­va­ra­vi­ra­hi­tā­nyo­'­nya­pra­de­śā­nu­pra­ve­śe­na e­ka­tvā­pā­da­naṃ bhavati ta­tsaṃ­ghā­ta- SAS-PS'55 390,03nāma | ya­du­da­yā­dau­dā­ri­kā­di­śa­rī­rā­kṛ­ti­ni­rvṛ­tti­rbha­va­ti ta­tsaṃ­sthā­na­nā­ma | tat ṣoḍhā vi­bha­jya­te — SAS-PS'55 390,04sa­ma­ca­tu­ra­sra­saṃ­sthā­na­nā­ma nya­gro­dha­pa­ri­ma­ṇḍa­la­saṃ­sthā­na­nā­ma svā­ti­saṃ­sthā­na­nā­ma ku­bja­saṃ­sthā­na­nā­ma SAS-PS'55 390,05vā­ma­na­saṃ­sthā­na­nā­ma hu­ṇḍa­saṃ­sthā­na­nā­ma ceti | ya­syo­da­yā­da­sthi­ba­ndha­na­vi­śe­ṣo bhavati ta­tsaṃ­ha­na­na- SAS-PS'55 390,06nāma | tat ṣa­ḍvi­dha­m — va­jra­rṣa­bha­nā­rā­ca­saṃ­ha­na­na­nā­ma va­jra­nā­rā­ca­saṃ­ha­na­na­nā­ma nā­rā­ca­saṃ­ha­na­na- SAS-PS'55 390,07nāma a­rdha­nā­rā­ca­saṃ­ha­na­na­nā­ma kīlikāsaṃ­ha­na­na­nā­ma a­sa­mprā­ptā­sṛpā­ṭi­kā­saṃ­ha­na­na­nā­ma ceti | SAS-PS'55 390,08ya­syo­da­yā­tspa­rśa­prā­du­rbhā­va­sta­tspa­rśa­nā­ma | ta­da­ṣṭa­vi­dha­m — ka­rka­śa­nā­ma mṛ­du­nā­ma gu­ru­nā­ma laghu- SAS-PS'55 390,09nāma sni­gdha­nā­ma rū­kṣa­nā­ma śī­ta­nā­ma u­ṣṇa­nā­ma ceti | ya­nni­mi­tto ra­sa­vi­ka­lpa­sta­dra­sa­nā­ma | SAS-PS'55 390,10ta­tpa­ñca­vi­dha­m — ti­kta­nā­ma ka­ṭu­ka­nā­ma ka­ṣā­ya­nā­ma ā­mla­nā­ma ma­dhu­ra­nā­ma ceti | ya­du­da­ya­pra­bha­vo SAS-PS'55 390,11ga­ndha­sta­dga­ndha­nā­ma | ta­dvi­vi­dha­m — su­ra­bhi­ga­ndha­nā­ma asurabhi­ga­ndha­nā­ma ceti | ya­ddhe­tu­ko varṇa- SAS-PS'55 390,12vi­bhā­ga­sta­dva­rṇa­nā­ma | ta­tpa­ñca­vi­dha­m — kṛ­ṣṇa­va­rṇa­nā­ma nī­la­va­rṇa­nā­ma ra­kta­va­rṇa­nā­ma hāridravarṇa- SAS-PS'55 390,13nāma śu­kla­va­rṇa­nā­ma ceti | pū­rva­śa­rī­rā­kā­rā­vi­nā­śo ya­syo­da­yā­d bhavati ta­dā­nu­pū­rvya­nā­ma | SAS-PS'55 391,01ta­cca­tu­rvi­dha­m — na­ra­ka­ga­ti­prā­yo­gyā­nu­pū­rvya­nā­ma ti­rya­gga­ti­prā­yo­gyā­nu­pū­rvya­nā­ma ma­nu­ṣya­ga­ti- SAS-PS'55 391,02prā­yo­gyā­nu­pū­rvya­nā­ma de­va­ga­ti­prā­yo­gyā­nu­pū­rvya­nā­ma ceti | ya­syo­da­yā­da­yaḥ­pi­ṇḍa­va­d gu­ru­tvā­nnā­dhaḥ SAS-PS'55 391,03patati na cā­rka­tū­la­va­lla­ghu­tvā­dū­rdhvaṃ gacchati ta­da­gu­ru­la­ghu­nā­ma | ya­syo­da­yā­tsva­yaṃ­kṛ­to­dba­ndha­na- SAS-PS'55 391,04ma­ru­pra­pa­ta­nā­di­ni­mi­tta u­pa­ghā­to bhavati ta­du­pa­ghā­ta­nā­ma | ya­nni­mi­ttaḥ pa­ra­śa­strā­de­rvyā­ghā­ta- SAS-PS'55 391,05sta­tpa­ra­ghā­ta­nā­ma | ya­du­da­yā­nni­rvṛ­tta­mā­ta­pa­naṃ ta­dā­ta­pa­nā­ma | ta­dā­di­tye vartate | ya­nni­mi­tta- SAS-PS'55 391,06mu­dyo­ta­naṃ ta­du­dyo­ta­nā­ma | ta­cca­ndra­kha­dyo­tā­di­ṣu vartate | ya­ddhe­tu­ru­cchvā­sa­sta­du­cchvā­sa­nā­ma | SAS-PS'55 391,07vihāya ā­kā­śa­m | tatra ga­ti­ni­rva­rta­kaṃ ta­dvi­hā­yo­ga­ti­nā­ma | ta­ddvi­vi­dha­m­; pra­śa­stā­pra­śa­sta­bhe- SAS-PS'55 391,08dāt | śa­rī­ra­nā­ma­ka­rmo­da­yā­nni­rva­rtya­mā­naṃ śa­rī­ra­me­kā­tmo­pa­bho­ga­kā­ra­ṇaṃ yato bhavati ta­tpra­tye­ka- SAS-PS'55 391,09śa­rī­ra­nā­ma | ba­hū­nā­mā­tma­nā­mu­pa­bho­ga­he­tu­tve­na sā­dhā­ra­ṇaṃ śarīraṃ yato bhavati ta­tsā­dhā­ra­ṇa­śa­rī­ra- SAS-PS'55 391,10nāma | ya­du­da­yā­d dvī­ndri­yā­di­ṣu janma ta­ttra­sa­nā­ma | ya­nni­mi­tta e­ke­ndri­ye­ṣu prā­du­rbhā­va­sta­tsthā­va­ra- SAS-PS'55 391,11nāma | ya­du­da­yā­da­nya­prī­ti­pra­bha­va­sta­tsu­bha­ga­nā­ma | ya­du­da­yā­drū­pā­di­gu­ṇo­pe­to­'­pya­prī­ti­ka­ra­sta­d SAS-PS'55 391,12du­rbha­ga­nā­ma | ya­nni­mi­ttaṃ ma­no­jña­sva­ra­ni­rva­rta­naṃ ta­tsu­sva­ra­nā­ma | ta­dvi­pa­rī­taṃ duḥ­sva­ra­nā­ma | SAS-PS'55 392,01ya­du­da­yā­dra­ma­ṇī­ya­tvaṃ ta­cchu­bha­nā­ma | ta­dvi­pa­rī­ta­ma­śu­bha­nā­ma | sū­kṣma­śa­rī­ra­ni­rva­rta­kaṃ sū­kṣma­nā­ma | SAS-PS'55 392,02a­nya­bā­dhā­ka­ra­śa­rī­ra­kā­ra­ṇaṃ bā­da­ra­nā­ma | ya­du­da­yā­dā­hā­rā­di­pa­ryā­pti­ni­rvṛ­ttiḥ ta­tpa­ryā­pti­nā­ma | SAS-PS'55 392,03tat ṣa­ḍvi­dha­m — ā­hā­ra­pa­ryā­pti­nā­ma śa­rī­ra­pa­ryā­pti­nā­ma i­ndri­ya­pa­ryā­pti­nā­ma prā­ṇā­pā­na- SAS-PS'55 392,04pa­ryā­pti­nā­ma bhā­ṣā­pa­ryā­pti­nā­ma ma­naḥ­pa­ryā­pti­nā­ma ceti | ṣa­ḍvi­dha­pa­ryā­ptya­bhā­va­he­tu­ra­pa­ryā­pti- SAS-PS'55 392,05nāma | sthi­ra­bhā­va­sya ni­rva­rta­kaṃ sthi­ra­nā­ma | ta­dvi­pa­rī­ta­ma­sthi­ra­nā­ma | pra­bho­pe­ta­śa­rī­ra­kā­ra­ṇa- SAS-PS'55 392,06mā­de­ya­nā­ma | ni­ṣpra­bha­śa­rī­ra­kā­ra­ṇa­ma­nā­de­ya­nā­ma | pu­ṇya­gu­ṇa­khyā­pa­na­kā­ra­ṇaṃ ya­śaḥ­kī­rti­nā­ma | SAS-PS'55 392,07ta­tpra­tya­nī­ka­pha­la­ma­ya­śaḥ­kī­rti­nā­ma | ā­rha­ntya­kā­ra­ṇaṃ tī­rtha­ka­ra­tva­nā­ma | SAS-PS'55 393,01ukto nā­ma­ka­rma­ṇa u­tta­ra­pra­kṛ­ti­bhe­daḥ | ta­da­na­nta­ro­dde­śa­bhā­jo gotrasya pra­kṛ­ti­bhe­do SAS-PS'55 393,02vyā­khyā­ya­te — TA-PS-55 8.12 u­ccai­rnī­cai­śca || 12 || SAS-PS'55 394,01gotraṃ dvi­vi­dha­m — u­ccai­rgo­traṃ nī­cai­rgo­tra­mi­ti | ya­syo­da­yā­llo­ka­pū­ji­te­ṣu kuleṣu janma SAS-PS'55 394,02ta­du­ccai­rgo­tra­m | ya­du­da­yā­dga­rhi­te­ṣu kuleṣu janma ta­nnī­cai­rgo­tra­m | SAS-PS'55 394,03aṣṭamyāḥ ka­rma­pra­kṛ­te­ru­tta­ra­pra­kṛ­ti­ni­rde­śā­rtha­mā­ha — TA-PS-55 8.13 dā­na­lā­bha­bho­go­pa­bho­ga­vī­ryā­ṇā­m || 13 || SAS-PS'55 394,05a­nta­rā­yā­pe­kṣa­yā bhe­da­ni­rde­śaḥ kriyate — dā­na­syā­nta­rā­yo lā­bha­syā­nta­rā­ya ityādi | SAS-PS'55 394,06dā­nā­di­pa­ri­ṇā­ma­vyā­ghā­ta­he­tu­tvā­tta­dvya­pa­de­śaḥ | ya­du­da­yā­ddā­tu­kā­mo­'­pi na pra­ya­ccha­ti­, labdhu- SAS-PS'55 394,07kā­mo­'­pi na la­bha­te­, bho­ktu­mi­ccha­nna­pi na bhuṅkte — u­pa­bho­ktu­ma­bhi­vā­ñcha­nna­pi no­pa­bhu­ṅkte SAS-PS'55 394,08u­tsa­hi­tu­kā­mo­'­pi no­tsa­ha­te ta ete pa­ñcā­nta­rā­ya­sya bhedāḥ | SAS-PS'55 395,01vyākhyātāḥ pra­kṛ­ti­ba­ndha­vi­ka­lpāḥ | idānīṃ sthi­ti­ba­ndha­vi­ka­lpo vaktavyaḥ | sā sthiti- SAS-PS'55 395,02rdviviṃdhā — utkṛṣṭā jaghanyā ca | tatra yāsāṃ ka­rma­pra­kṛ­tī­nā­mu­tkṛ­ṣṭā sthitiḥ samānā tannirde- SAS-PS'55 395,03śā­rtha­mu­cya­te — TA-PS-55 8.14 ā­di­ta­sti­sṛ­ṇā­ma­nta­rā­ya­sya ca triṃ­śa­tsā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ parā sthitiḥ || 14 || SAS-PS'55 395,05ma­dhye­'­nte vā tisṛṇāṃ grahaṇaṃ mā­bhū­di­ti āditaḥ ityucyate | a­nta­rā­ya­syaiti vacanaṃ SAS-PS'55 395,06vya­va­hi­ta­gra­ha­ṇā­rtha­m | sā­ga­ro­pa­ma­mu­kta­pa­ri­mā­ṇa­m | koṭīnāṃ koṭyaḥ ko­ṭī­ko­ṭyaḥ | SAS-PS'55 395,07parā u­tkṛ­ṣṭe­tya­rthaḥ | e­ta­du­ktaṃ bhavati — jñā­nā­va­ra­ṇa­da­rśa­nā­va­ra­ṇa­ve­da­nī­yā­nta­rā­yā­ṇā­mu­tkṛ­ṣṭā SAS-PS'55 395,08sthi­ti­striṃ­śa­tsā­ga­ro­pa­ma­ko­ṭī­ko­ṭya iti | sā kasya bhavati ? mi­thyā­dṛ­ṣṭeḥ sañjñinaḥ SAS-PS'55 395,09pa­ñce­ndri­ya­sya pa­ryā­pta­ka­sya | a­nye­ṣā­mā­ga­mā­tsa­mpra­tya­yaḥ kartavyaḥ | SAS-PS'55 396,01mo­ha­nī­ya­syo­tkṛ­ṣṭa­sthi­ti­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 8.15 sa­pta­ti­rmo­ha­nī­ya­sya || 15 || SAS-PS'55 396,03sā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ parā sthitiḥ i­tya­nu­va­rta­te | i­tya­ma­pi parā sthi­ti­rmi­thyā- SAS-PS'55 396,04dṛṣṭeḥ saṃjñinaḥ pa­ñce­ndri­ya­sya pa­ryā­pta­ka­syā­va­se­yā | i­ta­re­ṣāṃ ya­thā­ga­ma­ma­va­ga­maḥ kartavyaḥ | SAS-PS'55 396,05nā­ma­go­tra­yo­ru­tkṛ­ṣṭa­sthi­ti­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 8.16 viṃ­śa­ti­rnā­ma­go­tra­yoḥ || 16 || SAS-PS'55 396,07sā­ga­ro­pa­ma­ko­ṭī­ko­ṭyaḥ parā sthitiḥi­tya­nu­va­rta­te | i­ya­ma­pyu­tkṛ­ṣṭā sthi­ti­rmi­thyā- SAS-PS'55 396,08dṛṣṭeḥ saṃ­jñi­pa­ñce­ndri­ya­pa­ryā­pta­ka­sya | i­ta­re­ṣāṃ ya­thā­ga­ma­ma­va­bo­ddha­vyā | SAS-PS'55 396,09a­thā­yu­ṣaḥ kotkṛṣṭā sthi­ti­ri­tyu­cya­te — TA-PS-55 8.17 tra­ya­striṃ­śa­tsā­ga­ro­pa­mā­ṇyā­yu­ṣaḥ || 17 || SAS-PS'55 396,11punaḥ sā­ga­ro­pa­magrahaṇaṃ ko­ṭī­ko­ṭī­ni­vṛ­ttya­rtha­m | parā sthitiḥi­tya­nu­va­rta­te | i­ya­ma­pi SAS-PS'55 396,12pū­rvo­kta­syai­va | śe­ṣā­ṇā­mā­ga­ma­to­'­va­se­yā | SAS-PS'55 397,01u­kto­tkṛ­ṣṭā sthitiḥ | idānīṃ jaghanyā sthi­ti­rva­kta­vyā | tatra sa­mā­na­ja­gha­nya­sthi­tīḥ SAS-PS'55 397,02pañca pra­kṛ­tī­ra­va­sthā­pya tisṛṇāṃ ja­gha­nya­sthi­ti­pra­ti­pa­ttya­rthaṃ sū­tra­dva­ya­mu­pa­nya­sya­te la­ghva­rtha­m — TA-PS-55 8.18 aparā dvādaśa muhūrtā ve­da­nī­ya­sya || 18 || SAS-PS'55 397,04aparā jaghanyā ityarthaḥ | ve­da­nī­ya­sya dvādaśa muhūrtāḥ | TA-PS-55 8.19 nā­ma­go­tra­yo­ra­ṣṭau || 19 || SAS-PS'55 397,06muhūrtā i­tya­nu­va­rta­te | aparā sthitiḥiti ca | SAS-PS'55 397,07a­va­sthā­pi­ta­pra­kṛ­ti­ja­gha­nya­sthi­ti­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 8.20 śe­ṣā­ṇā­ma­nta­rmu­hū­rtā || 20 || SAS-PS'55 397,09śeṣāṇāṃ pañcānāṃ pra­kṛ­tī­nā­ma­nta­rmu­hū­rtā­'­pa­rā sthitiḥ | jñā­na­da­rśa­nā­va­ra­ṇā­nta­rā­yā­ṇāṃ SAS-PS'55 397,10jaghanyā sthitiḥ sū­kṣma­sā­mpa­rā­ye­, mo­ha­nī­ya­sya a­ni­vṛ­tti­bā­da­ra­sā­mpa­rā­ye | āyuṣaḥ saṃkhyeya- SAS-PS'55 397,11va­rṣā­yu­ṣṣu tiryakṣu ma­nu­ṣye­ṣu ca | SAS-PS'55 398,01āha, ubhayī sthi­ti­ra­bhi­hi­tā | jñā­nā­va­ra­ṇā­dī­nā­m a­thā­nu­bha­vaḥ kiṃ­la­kṣa­ṇa ityata āha — TA-PS-55 8.21 vi­pā­ko­'­nu­bha­vaḥ || 21 || SAS-PS'55 398,03viśiṣṭo nā­nā­vi­dho vā pāko vipākaḥ | pū­rvo­kta­ka­ṣā­ya­tī­vra­ma­ndā­di­bhā­vā­sra­va­vi­śe­ṣā- SAS-PS'55 398,04dviśiṣṭaḥ pāko vipākaḥ | athavā dra­vya­kṣe­tra­kā­la­bha­va­bhā­va­la­kṣa­ṇa­ni­mi­tta­bhe­da­ja­ni­ta­vai­śva­rū­pyo SAS-PS'55 398,05nā­nā­vi­dhaḥ pāko vipākaḥ | a­sā­va­nu­bha­va i­tyā­khyā­ya­te | śu­bha­pa­ri­ṇā­mā­nāṃ pra­ka­rṣa­bhā­vā­cchu­bha- SAS-PS'55 398,06pra­kṛ­tī­nāṃ pra­kṛ­ṣṭo­'­nu­bha­vaḥ a­śu­bha­pra­kṛ­tī­nāṃ nikṛṣṭaḥ | a­śu­bha­pa­ri­ṇā­mā­nāṃ pra­ka­rṣa­bhā­vā­da­śu­bha- SAS-PS'55 398,07pra­kṛ­tī­nāṃ pra­kṛ­ṣṭo­'­nu­bha­vaḥ śu­bha­pra­kṛ­tī­nāṃ nikṛṣṭaḥ | sa evaṃ pra­tya­ya­va­śā­du­pā­tto­'­nu­bha­vo dvidhā SAS-PS'55 398,08pra­va­rta­te sva­mu­khe­na pa­ra­mu­khe­na ca | sarvāsāṃ mū­la­pra­kṛ­tī­nāṃ sva­mu­khe­nai­vā­nu­bha­vaḥ | u­tta­ra­pra­kṛ­tī­nāṃ SAS-PS'55 398,09tu­lya­jā­tī­yā­nāṃ pa­ra­mu­khe­nā­pi bhavati ā­yu­rda­rśa­na­cā­ri­tra­mo­ha­va­rjā­nā­m | na hi na­ra­kā­yu­rmu­khe­na SAS-PS'55 398,10ti­rya­gā­yu­rma­nu­ṣyā­yu­rvā vi­pa­cya­te | nāpi da­rśa­na­mo­ha­ścā­ri­tra­mo­ha­mu­khe­na­, cā­ri­tra­mo­ho vā SAS-PS'55 398,11da­rśa­na­mo­ha­mu­khe­na | SAS-PS'55 398,12āha, a­bhyu­pe­maḥ prā­gu­pa­ci­ta­nā­nā­pra­kā­ra­ka­rma­vi­pā­ko­'­nu­bha­vaḥ | idaṃ tu na vi­jā­nī­maḥ SAS-PS'55 398,13kimayaṃ pra­saṃ­khyā­to­'­pra­saṃ­khyā­taḥ ? i­tya­tro­cya­te pra­saṃ­khyā­to­'­nu­bhū­ya­ta iti brūmahe | kutaḥ ? yataḥ — TA-PS-55 8.22 sa ya­thā­nā­ma || 22 || SAS-PS'55 399,02jñā­nā­va­ra­ṇa­sya phalaṃ jñā­nā­bhā­vo da­rśa­nā­va­ra­ṇa­syā­pi phalaṃ da­rśa­na­śa­ktyu­pa­ro­dha i­tye­va­mā­dya- SAS-PS'55 399,03nva­rtha­sa­ñjñā­ni­rde­śā­tsa­rvā­sāṃ ka­rma­pra­kṛ­tī­nāṃ sa­vi­ka­lpā­nā­ma­nu­bha­va­sa­mpra­tya­yo jāyate | SAS-PS'55 399,04āha, yadi vi­pā­ko­'­nu­bha­vaḥ pra­ti­jñā­ya­te­, ta­tka­rmā­nu­bhū­taṃ sat ki­mā­bha­ra­ṇa­va­da­va­ti­ṣṭha­te SAS-PS'55 399,05ā­ho­svi­nni­ṣpī­ta­sā­raṃ pra­cya­va­te ? i­tya­tro­cya­te — TA-PS-55 8.23 tataśca nirjarā || 23 || SAS-PS'55 399,07pī­ḍā­nu­gra­hā­vā­tma­ne pra­dā­yā­bhya­va­hṛ­tau­da­nā­di­vi­kā­ra­va­tpū­rva­sthi­ti­kṣa­yā­da­va­sthā­nā­bhā­vā­tka- SAS-PS'55 399,08rmaṇo ni­vṛ­tti­rni­rja­rā | sā dvi­pra­kā­rā — vi­pā­ka­jā itarā ca | tatra ca­tu­rga­tā­va­ne­ka­jā­ti- SAS-PS'55 399,09vi­śe­ṣā­va­ghū­rṇi­te saṃ­sā­ra­ma­hā­rṇa­ve ciraṃ pa­ri­bhra­ma­taḥ śu­bhā­śu­bha­sya karmaṇaḥ krameṇa pa­ri­pā­ka­kā­la- SAS-PS'55 399,10prā­pta­syā­nu­bha­vo­da­yā­va­li­sro­to­'­nu­pra­vi­ṣṭa­syā­ra­bdha­pha­la­sya yā nivṛttiḥ sā vi­pā­ka­jā SAS-PS'55 399,11nirjarā | ya­tka­rmā­prā­pta­vi­pā­ka­kā­la­mau­pa­kra­mi­ka­kri­yā­vi­śe­ṣa­sā­ma­rthyā­da­nu­dī­rṇaṃ ba­lā­du­dī­ryo- SAS-PS'55 399,12da­yā­va­liṃ praveśya vedyate ā­mra­pa­na­sā­di­pā­ka­va­t sā a­vi­pā­ka­jā nirjarā | caśabdo nimittā- SAS-PS'55 399,13nta­ra­sa­mu­cca­yā­rthaḥ | tapasā nirjarāiti vakṣyate tataśca bhavati a­nya­ta­śce­ti sūtrārtho yojitaḥ | SAS-PS'55 400,01ki­ma­rtha­mi­ha ni­rja­rā­ni­rde­śaḥ kri­ya­te­, saṃ­va­rā­tpa­rā ni­rde­ṣṭa­vyā u­dde­śa­va­t ? la­ghva­rtha­mi­ha va­ca­na­m | SAS-PS'55 400,02tatra hi pāṭhe vi­pā­ko­'­nu­bha­vaḥ iti pu­na­ra­nu­vā­daḥ kartavyaḥ syāt | SAS-PS'55 402,01āha a­bhi­hi­to­'­nu­bha­va­ba­ndhaḥ | idānīṃ pra­de­śa­ba­ndho vaktavyaḥ | tasmiṃśca vaktavye sati SAS-PS'55 402,02ime ni­rde­ṣṭa­vyāḥ — kiṃ­he­ta­vaḥ kadā kutaḥ kiṃ­sva­bhā­vāḥ kasmin kiṃ­pa­ri­mā­ṇā­śce­ti ? tadartha- SAS-PS'55 402,03midaṃ krameṇa pa­ri­gṛ­hī­ta­pra­śnā­pe­kṣa­bhe­daṃ sūtraṃ pra­ṇī­ya­te — TA-PS-55 8.24 nā­ma­pra­tya­yāḥ sarvato yo­ga­vi­śe­ṣā­tsū­kṣmai­ka­kṣe­trā­va­gā­ha­sthi­tāḥ TA-PS-55 8.24 sa­rvā­tma­pra­de­śe­ṣva­na­ntā­na­nta­pra­de­śāḥ || 24 || SAS-PS'55 402,06nāmnaḥ pratyayā nā­ma­pra­tya­yāḥ nāmaiti sarvāḥ ka­rma­pra­kṛ­ta­yo­'­bhi­dhī­ya­nte­; sa ya­thā­nā­maSAS-PS'55 402,07iti va­ca­nā­t | anena he­tu­bhā­va uktaḥ | sarveṣu bhaveṣu sarvataḥ dṛśyante a­nya­to­'­pi iti tasi SAS-PS'55 402,08kṛte sarvataḥ | anena kā­lo­pā­dā­naṃ iti kṛtam | e­kai­ka­sya hi jī­va­syā­ti­krā­ntā anantā bhavā SAS-PS'55 402,09ā­gā­mi­naḥ saṃkhyeyā a­saṃ­khye­yā a­na­ntā­na­ntā vā bha­va­ntī­ti | yo­ga­vi­śe­ṣā­nni­mi­ttā­tka­rma- SAS-PS'55 402,10bhāvena pudgalā ā­dī­ya­nta iti ni­mi­tta­vi­śe­ṣa­ni­rde­śaḥ kṛto bhavati | sūkṣma ā­di­gra­ha­ṇaṃ SAS-PS'55 402,11ka­rma­gra­ha­ṇa­yo­gya­pu­dga­la­sva­bhā­vā­nu­va­rta­nā­rtha­m­, gra­ha­ṇa­yo­gyāḥ pudgalāḥ sūkṣmā na sthūlā iti | SAS-PS'55 402,12e­ka­kṣe­trā­va­gā­havacanaṃ kṣe­trā­nta­ra­ni­vṛ­ttya­rtha­m | sthitā iti vacanaṃ kri­yā­nta­ra­ni­vṛ­ttya­rtha­m­, SAS-PS'55 403,01sthitā na gacchanta iti | sa­rvā­tma­pra­de­śe­ṣuiti va­ca­na­mā­dhā­ra­ni­rde­śā­rthaṃ nai­ka­pra­de­śā­di­ṣu karma- SAS-PS'55 403,02pradeśā vartante | kva tarhi ? ū­rdhva­ma­dha­sti­rya­k ca sa­rve­ṣvā­tma­pra­de­śe­ṣu vyāpya sthitā iti | SAS-PS'55 403,03a­na­ntā­na­nta­pra­de­śa vacanaṃ pa­ri­mā­ṇā­nta­ra­vya­po­hā­rtha­m­, na saṃkhyeyā na cā­saṃ­khye­yā nā­pya­na­ntā SAS-PS'55 403,04iti | te khalu pu­dga­la­ska­ndhā a­bha­vyā­na­nta­gu­ṇāḥ si­ddhā­na­nta­bhā­ga­pra­mi­ta­pra­de­śā gha­nā­ṅgu­la­syā- SAS-PS'55 403,05saṃ­khye­ya­bhā­ga­kṣe­trā­va­gā­hi­na e­ka­dvi­tri­ca­tuḥ­saṃ­khye­yā­saṃ­khye­ya­sa­ma­ya­sthi­ti­kāḥ pa­ñca­va­rṇa­pa­ñca­ra­sa- SAS-PS'55 403,06dvi­ga­ndha­ca­tuḥ­spa­rśa­sva­bhā­vā a­ṣṭa­vi­dha­ka­rma­pra­kṛ­ti­yo­gyā yo­ga­va­śā­dātma­nā­'­'­tma­sā­tkri­ya­nte | SAS-PS'55 403,07iti pra­de­śa­ba­ndhaḥ sa­mā­sa­to ve­di­ta­vyaḥ | SAS-PS'55 403,08āha, ba­ndha­pa­dā­rthā­na­nta­raṃ pu­ṇya­pā­po­pa­saṃ­khyā­naṃ coditaṃ ta­dba­ndhe­'­nta­rbhū­ta­mi­ti pra­tyā­khyā­ta­m | SAS-PS'55 403,09tatredaṃ vaktavyaṃ ko'tra pu­ṇya­ba­ndhaḥ kaḥ pā­pa­ba­ndha iti | tatra puṇyapra­kṛ­ti­pa­ri­ga­ṇa­nā­rtha­mi­da­mā­ra- SAS-PS'55 403,10bhyate — TA-PS-55 8.25 sa­dve­dya­śu­bhā­yu­rnā­ma­go­trā­ṇi puṇyam || 25 || SAS-PS'55 404,02śubhaṃ pra­śa­sta­mi­ti yāvat | ta­du­tta­raiḥ pra­tye­ka­ma­bhi­sa­mba­dhya­te śu­bha­mā­yuḥ śubhaṃ nāma śubhaṃ SAS-PS'55 404,03go­tra­mi­ti | śu­bhā­yu­stri­ta­yaṃ ti­rya­gā­yu­rma­nu­ṣyā­yu­rde­vā­yu­ri­ti | śu­bha­nā­ma sa­pta­triṃ­śa­dvi­ka­lpa­m | SAS-PS'55 404,04tadyathā — ma­nu­ṣya­ga­ti­rde­va­ga­tiḥ pa­ñce­ndri­ya­jā­tiḥ pañca śa­rī­rā­ṇi trī­ṇya­ṅgo­pā­ṅgā­ni sama- SAS-PS'55 404,05ca­tu­ra­sra­saṃ­sthā­naṃ va­jra­rṣa­bha­nā­rā­ca­saṃ­ha­na­naṃ pra­śa­sta­va­rṇa­ra­sa­ga­ndha­spa­rśā ma­nu­ṣya­de­va­ga­tyā­nu­pū­rvya­dva­ya- SAS-PS'55 404,06ma­gu­ru­la­ghu­pa­ra­ghā­to­cchvā­sā­ta­po­dyo­ta­pra­śa­sta­vi­hā­yo­ga­ta­ya­stra­sa­bā­da­ra­pa­ryā­pti­pra­tye­ka­śa­rī­ra­sthi­ra SAS-PS'55 404,07śu­bha­su­bha­ga­su­sva­rā­de­ya­ya­śaḥ­kī­rta­yo nirmāṇaṃ tī­rtha­ka­ra­nā­ma ceti | śu­bha­me­ka­mu­ccai­rgo­traṃ­, sadvedya- SAS-PS'55 404,08miti | etā dvā­ca­tvā­riṃ­śa­tpra­kṛ­ta­yaḥ puṇyasañjñāḥ | TA-PS-55 8.26 a­to­'­nya­tpā­pa­m || 26 || SAS-PS'55 404,10a­smā­tpu­ṇya­saṃ­jñi­ka­rma­pra­kṛ­ti­sa­ma­hā­da­nya­tka­rma pāpami­tyu­cya­te | tad dvya­śī­ti­vi­dha­m | SAS-PS'55 404,11tadyathā — jñā­nā­va­ra­ṇa­sya pra­kṛ­ta­yaḥ pañca da­rśa­nā­va­ra­ṇa­sya nava mo­ha­nī­ya­sya ṣa­ḍviṃ­śa­tiḥ SAS-PS'55 404,12pa­ñcā­nta­rā­ya­sya na­ra­ka­ga­ti­ti­rya­gga­tī catasro jātayaḥ pañca saṃ­sthā­nā­ni pañca saṃ­ha­na­nā­nya- SAS-PS'55 405,01pra­śa­sta­va­rṇa­ra­sa­ga­ndha­spa­rśā na­ra­ka­ga­ti­ti­rya­gga­tyā­nu­pū­rvya­dva­ya­mu­pa­pa­ghā­tā­pra­śa­sta­vi­hā­yo­ga­ti­sthā­va­ra- SAS-PS'55 405,02sū­kṣmā­pa­ryā­pti­sā­dhā­ra­ṇa­śa­rī­rā­sthi­rā­śu­bha­du­rbha­ga­duḥ­sva­rā­nā­de­yā­ya­śaḥ­kī­rta­ya­śce­ti nā­ma­pra­kṛ­ta- SAS-PS'55 405,03ya­śca­tu­striṃ­śa­t | a­sa­dve­dyaṃ na­ra­kā­yu­rnī­cai­rgo­tra­mi­ti | evaṃ vyākhyāto sa­pra­pa­ñcaḥ ba­ndha­pa­dā­rthaḥ | SAS-PS'55 405,04a­va­dhi­ma­naḥ­pa­rya­ya­ke­va­la­jñā­na­pra­tya­kṣa­pra­mā­ṇa­ga­mya­sta­du­pa­di­ṣṭā­ga­mā­nu­me­yaḥ | SAS-PS'55 405,05iti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yā­ma­ṣṭa­mo­'­dhyā­yaḥ samāptaḥ || 8 || SAS-PS'55 406,01atha na­va­mo­'­dhyā­yaḥSAS-PS'55 406,02ba­ndha­pa­dā­rtho nirdiṣṭaḥ | idānīṃ ta­da­na­nta­ro­dde­śa­bhā­jaḥ saṃ­va­ra­sya nirdeśaḥ prā­pta­kā­la ityata SAS-PS'55 406,03i­da­mā­ha — TA-PS-55 9.1 ā­sra­va­ni­ro­dhaḥ saṃvaraḥ || 1 || SAS-PS'55 406,05a­bhi­na­va­ka­rmā­dā­na­he­tu­rā­sra­vo vyākhyātaḥ | tasya nirodhaḥ saṃvara i­tyu­cya­te | sa dvividho SAS-PS'55 406,06bhā­va­saṃ­va­ro dra­vya­saṃ­va­ra­śce­ti | tatra saṃ­sā­ra­ni­mi­tta­kri­yā­ni­vṛ­tti­rbhā­va­saṃ­va­raḥ | ta­nni­ro­dhe SAS-PS'55 406,07ta­tpū­rva­ka­rma­pu­dga­lā­dā­na­vi­cche­do dra­vya­saṃ­va­raḥ | SAS-PS'55 406,08idaṃ vi­cā­rya­te — kasmin gu­ṇa­sthā­ne kasya saṃvara iti | atra ucyate-mi­thyā­da­rśa­na­ka­rmo- SAS-PS'55 406,09da­ya­va­śī­kṛ­ta ātmā mi­thyā­dṛ­ṣṭiḥ | tatra mi­thyā­da­rśa­na­prā­dhā­nye­na yatkarma ā­sra­va­ti ta­nni­ro­dhā- SAS-PS'55 406,10ccheṣe sā­sā­da­na­sa­mya­gdṛ­ṣṭyā­dau ta­tsaṃ­va­ro bhavati | kiṃ pu­na­sta­t ? mi­thyā­tva­na­puṃ sa­ka­ve­da­na­ra- SAS-PS'55 406,11kā­yu­rna­ra­ka­ga­tye­ka­dvi­tri­ca­tu­ri­ndri­ya­jā­ti­hu­ṇḍa­saṃ­sthā­nā­sa­mprā­ptā­sṛ­pā­ṭi­kā­saṃ­ha­na­na­na­ra­ka­ga­ti­prā- SAS-PS'55 406,12yo­gyā­nu­pū­rvyā­ta­pa­sthā­va­ra­sū­kṣmā­pa­ryā­pta­ka­sā­dhā­ra­ṇa­śa­rī­ra­saṃ­jña­ka­ṣo­ḍa­śa­pra­kṛ­ti­la­kṣa­ṇa­m | SAS-PS'55 407,01a­saṃ­ya­ma­stri­vi­dhaḥ­; a­na­ntā­nu­ba­ndhya­pra­tyā­khyā­na­pra­tyā­khyā­no­da­ya­vi­ka­lpā­t | ta­tpra­tya­ya­sya SAS-PS'55 407,02ka­rma­ṇa­sta­da­bhā­ve saṃ­va­ro­'­va­se­yaḥ | tadyathā — ni­drā­ni­drā­pra­ca­lā­pra­ca­lā­styā­na­gṛ­ddhya­na­ntā­nu­ba­ndhi- SAS-PS'55 407,03kro­dha­mā­na­mā­yā­lo­bha­strī­ve­da­ti­rya­gā­yu­sti­rya­gga­ti­ca­tuḥ­saṃ­sthā­na­ca­tuḥ­saṃ­ha­na­na­ti­rya­gga­ti­prā­yo­gyā­nu- SAS-PS'55 407,04pū­rvyo­dyo­tā­pra­śa­sta­vi­hā­yo­ga­ti­du­rbha­ga­duḥ­sva­rā­nā­de­ya­nī­cai­rgo­tra­saṃ­jñi­kā­nāṃ pa­ñca­viṃ­śa­ti­pra­kṛ­tī­nā- SAS-PS'55 407,05ma­na­ntā­nu­ba­ndhi­ka­ṣā­yo­da­ya­kṛ­tā­saṃ­ya­ma­pra­dhā­nā­sra­vā­ṇā­me­ke­ndri­yā­da­yaḥ sā­sā­da­na­sa­mya­gdṛ­ṣṭya­ntā SAS-PS'55 407,06bandhakāḥ | ta­da­bhā­ve tā­sā­mu­tta­ra­tra saṃvaraḥ | a­pra­tyā­khyā­nā­va­ra­ṇa­kro­dha­mā­na­mā­yā­lo­bha­ma­nu­ṣyā­yu­rma­nu­ṣya- SAS-PS'55 407,07ga­tyau­dā­ri­ka­śa­rī­ra­ta­da­ṅgo­pā­ṅga­va­jra­rṣa­bha­nā­rā­ca­saṃ­ha­na­na­ma­nu­ṣya­ga­ti­prā­yo­gyā­nu­pū­rvya­nā­mnāṃ daśānāṃ SAS-PS'55 407,08pra­kṛ­tī­nā­ma­pra­tyā­khyā­na­ka­ṣā­yo­da­ya­kṛ­tā­saṃ­ya­ma­he­tu­kā­nā­me­ke­ndri­yā­da­yo­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntā­ba­ndha- SAS-PS'55 407,09kāḥ | ta­da­bhā­vā­dū­rdhvaṃ tā­sāṃ­saṃ­va­raḥ | samyaṅ mi­thyā­tva­gu­ṇe­nā­yu­rna badhyate | pra­tyā­khyā­nā­va­ra­ṇa­kro­dha- SAS-PS'55 407,10mā­na­mā­yā­lo­bhā­nāṃ ca­ta­sṛ­ṇāṃ pra­kṛ­tī­nāṃ pra­tyā­khyā­na­ka­ṣā­yo­da­ya­kā­ra­ṇā­saṃ­ya­mā­sra­vā­ṇā­me- SAS-PS'55 407,11ke­ndri­ya­pra­bhṛ­ta­yaḥ saṃ­ya­tā­saṃ­ya­tā­va­sā­nā bandhakāḥ | ta­da­bhā­vā­du­pa­ri­ṣṭā­ttā­sāṃ saṃvaraḥ | pra­mā­do­pa- SAS-PS'55 407,12nītasya ta­da­bhā­ve nirodhaḥ | pra­mā­de­no­pa­nī­ta­sya karmaṇaḥ pra­ma­tta­saṃ­ya­tā­dū­rdhvaṃ ta­da­bhā­vā­nni­ro­dhaḥ SAS-PS'55 408,01pra­tye­ta­vyaḥ | kiṃ pu­na­sta­t ? a­sa­dve­dyā­ra­ti­śo­kā­sthi­rā­śu­bhā­ya­śaḥ­kī­rti­vi­ka­lpa­m | devāyu- SAS-PS'55 408,02rba­ndhā­ra­mbha­sya pramāda eva he­tu­ra­pra­mā­do­'­pi ta­tpra­tyā­sa­nnaḥ | tadūrdhvaṃ tasya saṃvaraḥ | kaṣāya evā- SAS-PS'55 408,03sravo yasya karmaṇo na pra­mā­dā­diḥ tasya ta­nni­ro­dhe ni­rā­so­'­va­se­yaḥ | sa ca kaṣāyaḥ pra­mā­dā­di­vi- SAS-PS'55 408,04ra­hi­ta­stī­vra­ma­dhya­ma­ja­gha­nya­bhā­ve­na triṣu gu­ṇa­sthā­ne­ṣu vya­va­sthi­taḥ | ta­trā­pū­rva­ka­ra­ṇa­syā­dau saṃkhyeya- SAS-PS'55 408,05bhāge dve ka­rma­pra­kṛ­tī ni­drā­pra­ca­le badhyete | tata ūrdhvaṃ saṃ­khye­ya­bhā­ge triṃśat pra­kṛ­ta­yo SAS-PS'55 408,06de­va­ga­ti­pa­ñce­ndri­ya­jā­ti­vai­kri­yi­kā­hā­ra­ka­tai­ja­sa­kā­rma­ṇa­śa­rī­ra­sa­ma­ca­tu­ra­sra­saṃ­sthā­na­vai­kri­yi­kā­hā- SAS-PS'55 408,07ra­ka­śa­rī­rā­ṅgo­pā­ṅga­va­rṇa­ga­ndha­ra­sa­spa­rśa­de­va­ga­ti­prā­yo­gyā­nu­pū­rvyā­gu­ru­la­ghū­pa­ghā­ta­pa­ra­ghā­to­cchvā­sa­pra- SAS-PS'55 408,08śa­sta­vi­hā­yo­ga­ti­tra­sa­bā­da­ra­pa­ryā­pta­pra­tye­ka­śa­rī­ra­sthi­ra­śu­bha­su­bha­ga­su­sva­rā­de­ya­ni­rmā­ṇa­tī­rtha­ka­rā­khyā SAS-PS'55 408,09badhyante | tasyaiva ca­ra­ma­sa­ma­ye catasraḥ pra­kṛ­ta­yo hā­sya­ra­ti­bha­ya­ju­gu­psā­saṃ­jñā ba­ndha­mu­pa­yā­nti | SAS-PS'55 408,10tā e­tā­stī­vra­ka­ṣā­yā­sra­vā­sta­da­bhā­vā­nni­rddi­ṣṭā­d bhā­gā­dū­rdhvaṃ saṃ­vri­ya­nte | a­ni­vṛ­tti­bā­da­ra­sā­mpa­rā- SAS-PS'55 408,11ya­syā­di­sa­ma­yā­dā­ra­bhya saṃ­khye­ye­ṣu bhāgeṣu puṃ­ve­da­kro­dha­sa­ñjva­la­nau badhyete | tata ūrdhvaṃ śeṣeṣu SAS-PS'55 408,12saṃ­khye­ye­ṣu bhāgeṣu mānasaṃ­jva­la­na­mā­yā­sa­ñjva­la­nau ba­ndha­mu­pa­ga­ccha­taḥ | tasyaiva ca­ra­ma­sa­ma­ye lobha- SAS-PS'55 408,13saṃ­jva­la­no ba­ndha­me­ti | tā etāḥ pra­kṛ­ta­yo ma­dhya­ma­ka­ṣā­yā­sra­vā­sta­da­bhā­ve ni­rddi­ṣṭa­sya bhāgasyo- SAS-PS'55 409,01pa­ri­ṣṭā­tsaṃ­va­ra­mā­pnu­va­nti | pañcānāṃ jñā­nā­va­ra­ṇā­nāṃ caturṇāṃ da­rśa­nā­va­ra­ṇā­nāṃ ya­śaḥ­kī­rte­ru- SAS-PS'55 409,02cai­rgo­tra­sya pa­ñcā­nā­ma­nta­rā­yā­ṇāṃ ca ma­nda­ka­ṣā­yā­sra­vā­ṇāṃ sū­kṣma­sā­mpa­rā­yo bandhakaḥ | SAS-PS'55 409,03ta­da­bhā­vā­duttaratra teṣāṃ saṃvaraḥ | ke­va­le­nai­va yogena sa­dve­dya­syo­pa­śā­nta­ka­ṣā­ya­kṣī­ṇa­ka­ṣā­ya­sa­yo­gā­nāṃ SAS-PS'55 409,04bandho bhavati | ta­da­bhā­vā­da­yo­ga­ke­va­li­na­sta­sya saṃvaro bhavati | SAS-PS'55 409,05uktaḥ saṃvarasta­ddhe­tu­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.2 sa gu­pti­sa­mi­ti­dha­rmā­nu­pre­kṣā­pa­ri­ṣa­ha­ja­ya­cā­ri­traiḥ || 2 || SAS-PS'55 409,07yataḥ saṃ­sā­ra­kā­ra­ṇā­dā­tma­no gopanaṃ bhavati sā guptiḥ | prā­ṇi­pī­ḍā­pa­ri­hā­rā­rthaṃ sa­mya­ga­ya­naṃ SAS-PS'55 409,08samitiḥ | iṣṭe sthāne dhatte iti dharmaḥ | śa­rī­rā­dī­nāṃ sva­bhā­vā­nu­ci­nta­na­ma­nu­pre­kṣā | kṣudādi- SAS-PS'55 409,09ve­da­no­tpa­ttau ka­rma­ni­rja­rā­rthaṃ sahanaṃ pa­ri­ṣa­haḥ | pa­ri­ṣa­ha­sya jayaḥ pa­ri­ṣa­ha­ja­yaḥ | cā­ri­tra­śa­bda SAS-PS'55 409,10ā­di­sū­tre vyā­khyā­tā­rthaḥ | eteṣāṃ gu­ptyā­dī­nāṃ saṃ­va­ra­ṇa­kri­yā­yāḥ sā­dha­ka­ta­ma­tvā­t karaṇa- SAS-PS'55 409,11nirddeśaḥ | saṃ­va­ro­'­dhi­kṛ­to­'­pi sa iti ta­ccha­bde­na pa­rā­mṛ­śya­te gu­ptyā­di­bhiḥ sā­kṣā­tsa­mba­ndha- SAS-PS'55 410,01nārthaḥ | kiṃ pra­yo­ja­na­m ? a­va­dhā­ra­ṇā­rtha­m | sa eṣa saṃvaro gu­ptyā­di­bhi­re­va nā­nye­no­pā­ye­ne­ti | SAS-PS'55 410,02tena tī­rthā­bhi­ṣe­ka­dī­kṣā­śī­rṣo­pahā­ra­de­va­tā­rā­dha­nā­da­yo ni­va­rti­tā bha­va­nti­; rā­ga­dve­ṣa­mo­ho­pā- SAS-PS'55 410,03ttasya ka­rma­ṇo­'­nya­thā ni­vṛ­ttya­bhā­vā­t | SAS-PS'55 410,04saṃ­va­ra­ni­rja­rā­he­tu­vi­śe­ṣa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.3 tapasā nirjarā ca || 3 || SAS-PS'55 410,06tapo dha­rme­'­nta­rbhū­ta­ma­pi pṛ­tha­gu­cya­te u­bha­ya­sā­dha­na­tva­khyā­pa­nā­rthaṃ saṃvaraṃ prati prā­dhā­nya­pra­ti- SAS-PS'55 410,07pā­da­nā­rthaṃ ca | nanu ca ta­po­'­bhyu­da­yā­ṅga­mi­ṣṭaṃ de­ve­ndrā­di­sthā­na­prā­pti­he­tu­tvā­bhyu­pa­ga­mā­t, tat SAS-PS'55 410,08kathaṃ ni­rja­rā­ṅgaṃ syāditi ? naiṣa doṣaḥ; e­ka­syā­ne­ka­kā­rya­da­rśa­nā­da­gni­va­t | ya­thā­'­gni­re­ko­'­pi SAS-PS'55 410,09vikle­da­na­bha­smā­ṅgā­rā­di­pra­yo­ja­na u­pa­la­bhya­te tathā ta­po­'­bhyu­da­ya­ka­rma­kṣa­ya­he­tu­ri­tya­tra ko virodhaḥ | SAS-PS'55 411,01saṃ­va­ra­he­tuṣvā­dā­vu­ddi­ṣṭā­yā gupteḥ sva­rū­pa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 9.4 sa­mya­gyo­ga­ni­gra­ho guptiḥ || 4 || SAS-PS'55 411,03yogo vyākhyātaḥ kā­ya­vā­ṅma­naḥ­ka­rma yogaḥ ityatra | tasya sve­cchā­pra­vṛ­tti­ni­va­rta­naṃ SAS-PS'55 411,04nigrahaḥ | vi­ṣa­ya­su­khā­bhi­lā­ṣārtha­pra­vṛ­tti­ni­ṣe­dhā­rthaṃ sa­mya­gvi­śe­ṣa­ṇa­m | tasmāt sa­mya­gvi­śe­ṣa­ṇa- SAS-PS'55 411,05vi­śi­ṣṭā­t saṃ­kle­śā­prā­du­rbhā­va­pa­rā­tkā­yā­di­yo­ga­ni­ro­dhe sati ta­nni­mi­ttaṃ karma nā­sra­va­tī­ti SAS-PS'55 411,06sa­va­ra­pra­si­ddhi­ra­va­ga­nta­vyā | sā tritayī kā­ya­gu­pti­rvā­ggu­pti­rma­no­gu­pti­ri­ti | SAS-PS'55 411,07ta­trā­śa­kta­sya mu­ne­rni­ra­va­dya­pra­vṛ­tti­khyā­pa­nā­rtha­mā­ha — TA-PS-55 9.5 ī­ryā­bhā­ṣai­ṣa­ṇā­dā­na­ni­kṣe­po­tsa­rgāḥ sa­mi­ta­yaḥ || 5 || SAS-PS'55 411,09samyagityanu­va­rta­te | te­ne­ryā­da­yo vi­śe­ṣya­nte | sa­mya­gī­ryā sa­mya­gbhā­ṣā sa­mya­ge­ṣa­ṇā SAS-PS'55 411,10sa­mya­gā­dā­na­ni­kṣe­pau sa­mya­gu­tsa­rga iti | tā etāḥ pañca sa­mi­ta­yo vi­di­ta­jī­va­sthā­nā­di­vi- SAS-PS'55 411,11dhermuneḥ prā­ṇi­pī­ḍā­pa­ri­hā­rā­bhyu­pā­yā ve­di­ta­vyāḥ | tathā pra­va­rta­mā­na­syā­saṃ­ya­ma­pa­ri­ṇā­ma­ni­mi­tta- SAS-PS'55 411,12ka­rmā­sra­vā­tsaṃ­va­ro bhavati | SAS-PS'55 411,13tṛ­tī­ya­sya saṃ­va­ra­he­to­rdha­rma­sya bhe­da­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 9.6 u­tta­ma­kṣa­mā­mā­rda­vā­rja­va­śau­ca­sa­tya­saṃ­ya­ma­ta­pa­styā­gā­ki­ñca­nya­­­bra­hma­­­caṃ­ryā­ṇi dharmaḥ || 6 || SAS-PS'55 412,02ki­ma­rtha­mi­da­mu­cya­te ? ādyaṃ pra­vṛ­tti­ni­gra­hā­rtha­m­, ta­trā­sa­ma­rthā­nāṃ pra­vṛ­ttyu­pā­ya­pra­da­rśa­nā­rthaṃ SAS-PS'55 412,03dvi­tī­ya­m | idaṃ pu­na­rda­śa­vi­dha­dha­rmā­khyā­naṃ sa­mi­ti­ṣu pra­va­rta­mā­na­sya pra­mā­da­pa­ri­hā­rā­rthaṃ ve­di­ta­vya­m | SAS-PS'55 412,04śa­rī­ra­sthi­ti­he­tu­mā­rga­ṇā­rthaṃ pa­ra­ku­lā­nyupa­ga­ccha­to bhi­kṣo­rdu­ṣṭa­ja­nā­kro­śa­pra­ha­sa­nā­va­jñā­tā­ḍa­na- SAS-PS'55 412,05śa­rī­ra­vyā­pā­da­nā­dī­nāṃ sa­nni­dhā­ne kā­lu­ṣyā­nu­tpa­ttiḥ kṣamā | jā­tyā­di­ma­dā­ve­śā­da­bhi­mā­nā- SAS-PS'55 412,06bhāvo mārdavaṃ mā­na­ni­rha­ra­ṇa­m | yo­ga­syā­va­kra­tā ā­rja­va­m | pra­ka­rṣa­prā­pta­lo­bhā­nni­vṛ­ttiḥ śaucam | SAS-PS'55 412,07satsu pra­śa­ste­ṣu janeṣu sādhu vacanaṃ sa­tya­mi­tyu­cya­te | nanu caitad bhā­ṣā­sa­mi­tā­va­nta­rbha­va­ti ? SAS-PS'55 412,08naiṣa doṣaḥ; samitau pra­va­rta­mā­no muniḥ sā­dhu­ṣva­sā­dhu­ṣu ca bhā­ṣā­vya­va­hā­raṃ kurvan hitaṃ mitañca SAS-PS'55 412,09brūyāt anyathā rā­gā­da­na­rtha­da­ṇḍa­do­ṣaḥ syāditi vā­ksa­mi­ti­ri­tya­rthaḥ | iha punaḥ santaḥ pra­vra­ji­tā- SAS-PS'55 412,10stadbhaktā vā teṣu sādhu satyaṃ jñā­na­cā­ri­traśi­kṣa­ṇā­di­ṣu ba­ha­va­pi ka­rta­vya­mi­tya­nu­jñā­ya­te dharmopa- SAS-PS'55 412,11bṛṃ? ? ha­ṇā­rtha­m | sa­mi­ti­ṣu va­rta­mā­na­sya prā­ṇī­ndri­ya­pa­ri­hā­ra­ssaṃ­ya­maḥ | ka­rma­kṣa­yā­rthaṃ tapyata iti SAS-PS'55 413,01tapaḥ | ta­du­tta­ra­tra va­kṣya­mā­ṇaṃ dvā­da­śa­vi­ka­lpa­ma­va­se­ya­m | saṃ­ya­ta­sya yogyaṃ jñā­nā­di­dā­naṃ tyāgaḥ | SAS-PS'55 413,02u­pā­tte­ṣva­pi śa­rī­rā­di­ṣu saṃ­skā­rā­po­hā­ya ma­me­da­mi­tya­bhi­sa­ndhi­ni­vṛ­tti­rā­ki­ñca­nya­m | nāsya SAS-PS'55 413,03ki­ñca­nā­stī­tya­ki­ñca­naḥ | tasya bhāvaḥ karma vā ā­ki­ñca­nya­m | a­nu­bhū­tā­ṅga­nā­sma­ra­ṇa­ka­thā- SAS-PS'55 413,04śra­va­ṇa­strī­saṃ­sa­kta­śa­ya­nā­sa­nā­di­va­rja­nā­d bra­hma­ca­ryaṃ pa­ri­pū­rṇa­ma­va­ti­ṣṭha­te | sva­ta­ntra­vṛ­tti­ni­vṛ­ttya­rtho SAS-PS'55 413,05vā guru­ku­la­vā­so bra­hma­ca­rya­m | dṛ­ṣṭa­pra­yo­ja­na­pa­ri­va­rja­nā­rtha­mu­tta­ma­vi­śe­ṣa­ṇa­m | tānyevaṃ bhāvyamā- SAS-PS'55 413,06nāni dha­rma­vya­pa­de­śa­bhā­ñji sva­gu­ṇa­pra­ti­pa­kṣa­do­ṣa­sa­dbhā­va­nā­pra­ṇi­hi­tā­ni saṃ­va­ra­kā­ra­ṇā­ni SAS-PS'55 413,07bhavanti | SAS-PS'55 413,08āha, kro­dhā­dya­nu­tpa­ttiḥ kṣa­mā­di­vi­śe­ṣa­pra­tya­nī­kā­la­mba­nā­di­tyu­kta­m­, tatra ka­smā­tkṣa­mā- SAS-PS'55 413,09dī­na­ya­ma­va­la­mba­te nānyathā pra­va­rta­ta i­tyu­cya­te | ya­smā­tta­ptā­yaḥ­pi­ṇḍa­va­tkṣa­mā­di­pa­ri­ṇa­te­nā­tma- SAS-PS'55 413,10hi­tai­ṣi­ṇā kartavyāḥ — TA-PS-55 9.7 a­ni­tyā­śa­ra­ṇa­saṃ­sā­rai­ka­tvā­nya­tvā­śu­cyā­sra­va­saṃ­va­ra­ni­rja­rā­lo­ka­bo­dhi­du­rla­bha­dha­rma­svā- TA-PS-55 9.7 khyā­ta­tvā­nu­ci­nta­na­ma­nu­pre­kṣāḥ || 7 || SAS-PS'55 413,13imāni śa­rī­re­ndri­ya­vi­ṣa­yo­pa­bho­ga­dra­vyā­ṇi sa­mu­da­ya­rū­pā­ṇi ja­la­bu­dbu­dva­da­na­va­sthi­ta­sva- SAS-PS'55 414,01bhāvāni ga­rbhā­di­ṣva­va­sthā­vi­śe­ṣe­ṣu sa­do­pa­la­bhya­mā­na­saṃ­yo­ga­vi­pa­rya­yā­ṇi­, mo­hā­da­trā­jño nityatāṃ SAS-PS'55 414,02manyate | na ki­ñci­tsaṃ­sā­re sa­mu­di­taṃ dhru­va­ma­sti ātmano jñā­na­da­rśa­no­pa­yo­ga­sva­bhā­vā­da­nya­di­ti SAS-PS'55 414,03ci­nta­na­ma­ni­tya­tā­nu­pre­kṣā | evaṃ hyasya bhavyasya ci­nta­ya­ta­ste­ṣva­bhi­ṣva­ṅgā­bhā­vā­d bhu­kto­jjhi­ta- SAS-PS'55 414,04ga­ndha­mā­lyā­di­ṣvi­va vi­yo­ga­kā­le­'­pi vi­ni­pā­to no­tpa­dya­te | SAS-PS'55 414,05yathā — mṛ­ga­śā­va­syai­kā­nte ba­la­va­tā kṣu­dhi­te­nā­mi­ṣai­ṣi­ṇā vyā­ghre­ṇā­bhi­bhū­ta­sya na kiñci- SAS-PS'55 414,06ccha­ra­ṇa­ma­sti­, tathā ja­nma­ja­rā­mṛ­tyu­vyā­dhi­pra­bhṛ­ti­vya­sa­na­ma­dhye pa­ri­bhra­ma­to jantoḥ śaraṇaṃ na SAS-PS'55 414,07vidyate | pa­ri­pu­ṣṭa­ma­pi śarīraṃ bhojanaṃ prati sa­hā­yī­bha­va­ti na vya­sa­no­pa­ni­pā­te | yatnena saṃcitā SAS-PS'55 414,08arthā api na bha­vā­nta­ra­ma­nu­ga­ccha­nti | saṃ­vi­bha­kta­su­kha­duḥ­khāḥ su­hṛ­do­'­pi na ma­ra­ṇa­kā­le pari- SAS-PS'55 414,09trāyante | bāndhavāḥ sa­mu­di­tā­śca rujā parītaṃ na pa­ri­pā­la­ya­nti | asti ce­tsu­ca­ri­to dharmo SAS-PS'55 414,10vya­sa­na­ma­hā­rṇa­ve tā­ra­ṇo­pā­yo bhavati | mṛtyunā nī­ya­mā­na­sya sa­ha­sra­na­ya­nā­da­yo­'­pi na śa­ra­ṇa­m | SAS-PS'55 414,11tasmād bha­va­vya­sa­na­sa­ṅka­ṭe dharma eva śaraṇaṃ su­hṛ­da­rtho­'­pya­na­pā­yī­, nā­nya­ki­ñci­ccha­ra­ṇa­mi­ti SAS-PS'55 414,12bhāvanā a­śa­ra­ṇā­nu­pre­kṣā | evaṃ hya­syā­dhya­va­sya­to ni­tya­ma­śa­ra­ṇo­'­smī­ti bhṛ­śa­mu­dvi­gna­sya SAS-PS'55 414,13sāṃ­sā­ri­ke­ṣu bhāveṣu ma­ma­tva­vi­ga­mo bhavati | bha­ga­va­da­rha­tsa­rva­jña­pra­ṇī­ta eva mārge prayatno bhavati | SAS-PS'55 415,01ka­rma­vi­pā­ka­va­śā­dā­tma­no bha­vā­nta­rā­vā­ptiḥ saṃsāraḥ | sa pu­ra­stā­tpa­ñca­viṃ­dha­pa­ri­va­rta­na- SAS-PS'55 415,02rūpeṇa vyākhyātaḥ | ta­smi­nna­ne­ka­yo­ni­ku­la­ko­ṭi­ba­hu­śa­ta­sa­ha­sra­saṃ­ka­ṭe saṃsāre pa­ri­bhra­ma­n jīvaḥ SAS-PS'55 415,03ka­rma­ya­ntrapreritaḥ pitā bhūtvā bhrātā putraḥ pautraśca bhavati | mātā bhūtvā bhaginī bhāryā duhitā SAS-PS'55 415,04ca bhavati | svāmī bhūtvā dāso bhavati | dāso bhūtvā svāmyapi bhavati | naṭa iva raṅge | SAS-PS'55 415,05athavā kiṃ ba­hu­nā­, sva­ya­mā­tma­naḥ putro bha­va­tī­tye­va­mā­di saṃ­sā­ra­sva­bhā­va­ci­nta­naṃ saṃ­sā­rā­nu­pre­kṣā | SAS-PS'55 415,06evaṃ hyasya bhā­va­ya­taḥ saṃ­sā­ra­duḥ­kha­bha­yā­du­dvi­gna­sya tato nirvedo bhavati | ni­rvi­ṇna­śca saṃsāra- SAS-PS'55 415,07pra­hā­ṇā­ya prayatate | SAS-PS'55 415,08ja­nma­ja­rā­ma­ra­ṇāvṛ­tti­ma­hā­duḥ­khā­nu­bha­va­naṃ prati eka evāhaṃ na kaścinme svaḥ paro vā SAS-PS'55 415,09vidyate | eka eva jā­ye­'­ham | eka eva mriye | na me kaścit svajanaḥ pa­ra­ja­no vā vyādhi- SAS-PS'55 415,10ja­rā­ma­ra­ṇā­dī­ni duḥ­khā­nya­pa­ha­ra­ti | ba­ndhu­mi­trā­ṇi smaśānaṃ nā­ti­va­rta­nte | dharma eva me sahāyaḥ SAS-PS'55 415,11sadā a­na­pā­yī­ti ci­nta­na­me­ka­tvā­nu­pre­kṣā | evaṃ hyasya bhā­va­ya­taḥ sva­ja­ne­ṣu prī­tya­nu­ba­ndho na SAS-PS'55 415,12bhavati | pa­ra­ja­ne­ṣu ca dve­ṣā­nu­ba­ndho no­pa­jā­ya­te | tato niḥ­sa­ṅga­tā­ma­bhyu­pa­ga­to mo­kṣā­yai­va ghaṭate | SAS-PS'55 415,13śa­rī­rā­da­nya­tva­ci­nta­na­ma­nya­tvā­nu­pre­kṣā | tadyathā — bandhaṃ pra­tye­ka­tve satyapi la­kṣa­ṇa­bhe­dā- SAS-PS'55 416,01da­nyo­'­ha­mai­ndri­ya­kaṃ śa­rī­ra­matī­ndri­yo­'­ha­ma­jñaṃ śarīraṃ jño­'­ha­ma­ni­tyaṃ śarīraṃ ni­tyo­'­ha­mā­dya­nta- SAS-PS'55 416,02va­ccha­rī­ra­ma­nā­dya­nto­'­ha­m | bahūni me śa­rī­ra­śa­ta­sa­ha­srā­ṇya­tī­tā­ni saṃsāre pa­ri­bhra­ma­taḥ | sa evāha- SAS-PS'55 416,03ma­nya­ste­bhya ityevaṃ śa­rī­rā­da­pya­nya­tvaṃ me ki­ma­ṅga­, pu­na­rbā­hye­bhyaḥ pa­ri­gra­he­bhyaḥ | itvevaṃ hyasya SAS-PS'55 416,04manaḥ sa­mā­da­dhā­na­sya śa­rī­rā­di­ṣu spṛhā no­tpa­dya­te | ta­ta­sta­ttva­jñā­na­bhā­va­nā­pū­rva­ke vai­rā­gya­pra­ka­rṣe SAS-PS'55 416,05sati ā­tya­nti­ka­sya mo­kṣa­su­kha­syā­vāpti­rbha­va­ti | SAS-PS'55 416,06śa­rī­ra­mi­da­ma­tya­ntā­śuciyoni śu­kra­śo­ṇi­tā­śu­ci­saṃ­va­rdhi­ta­ma­va­ska­ra­va­da­śu­ci­bhā­ja­naṃ tvaṅ SAS-PS'55 416,07mā­tra­pra­cchā­di­ta­ma­ti­pū­ti­ra­sa­ni­ṣya­ndri­sro­to­bi­la­ma­ṅgā­ra­va­dā­tma­bhā­va­mā­śri­ta­ma­pyā­śve­vā­pā­da­ya- SAS-PS'55 416,08ti | snā­nā­nu­le­pa­na­dhū­pa­pra­gha­rṣa­vā­sa­mā­lyā­di­bhi­ra­pi na śa­kya­ma­śu­ci­tva­ma­pa­ha­rtu­ma­sya | samya- SAS-PS'55 416,09gda­rśa­nā­di pu­na­rbhā­vya­mā­naṃ jī­va­syā­tya­nti­kīṃ śu­ddhi­mā­vi­rbhā­va­ya­tī­ti tattvato bhā­va­na­ma- SAS-PS'55 416,10śu­ci­tvā­nu­pre­kṣā | evaṃ hyasya saṃ­sma­ra­taḥ śa­rī­ra­ni­rve­do bhavati | ni­rvi­ṇṇa­śca ja­nmo­da­dhi­ta­ra- SAS-PS'55 416,11ṇāya cittaṃ sa­mā­dha­tte | SAS-PS'55 416,12ā­sra­va­saṃ­va­ra­ni­rja­rāḥ pūrvoktā api i­ho­pa­nya­sya­nte tadga­ta­gu­ṇa­do­ṣa­bhā­va­nā­rtha­m | tadyathā- SAS-PS'55 416,13āsravā i­hā­mu­trā­pā­ya­yu­ktā ma­hā­na­dī­sro­to­ve­ga­tī­kṣṇā i­ndri­ya­ka­ṣā­yā­vra­tā­da­yaḥ | tatrendri- SAS-PS'55 417,01yāṇi tā­va­tspa­rśa­nā­dī­ni va­na­ga­ja­vā­ya­sa­pa­nna­ga­pa­ta­ṅga­ha­ri­ṇā­dī­n vya­sa­nā­rṇa­va­ma­va­gā­ha­ya­nti tathā SAS-PS'55 417,02ka­ṣā­yā­da­yo­'­pī­ha va­dha­ba­ndhā­pa­yaśaḥ­pa­ri­kle­śā­dī­n ja­na­ya­nti | amutra ca nā­nā­ga­ti­ṣu ba­hu­vi­dha- SAS-PS'55 417,03duḥ­kha­pra­jva­li­tā­su paribhra­ma­ya­ntī­tye­va­mā­sra­va­do­ṣā­nu­ci­nta­na­mā­sra­vā­nu­pre­kṣā | evaṃ hyasya cinta- SAS-PS'55 417,04yataḥ kṣa­mā­di­ṣu śre­ya­stva­bu­ddhi­rna pra­cya­va­te | sarva ete ā­sra­va­do­ṣāḥ kū­rma­va­tsaṃ­vṛ­tā­tma­no na bhavanti | SAS-PS'55 417,05yathā ma­hā­rṇa­ve nāvo vivara­pi­dhā­ne­'­sa­ti kra­mā­tsru­ta­ja­lā­bhi­pla­ve sati ta­dā­śra­yā­ṇāṃ SAS-PS'55 417,06vi­nā­śo­'­va­śyaṃ­bhā­vī­, chi­dra­pi­dhā­ne ca ni­ru­pa­dra­va­ma­bhi­la­ṣi­ta­de­śā­nta­ra­prā­pa­ṇaṃ­, tathā ka­rmā­ga­ma- SAS-PS'55 417,07dvā­ra­saṃ­va­ra­ṇe sati nāsti śre­yaḥ­pra­ti­ba­ndhaḥ iti saṃ­va­ra­gu­ṇā­nu­ci­nta­naṃ saṃ­va­rā­nu­pe­kṣā | evaṃ hyasya SAS-PS'55 417,08ci­nta­ya­taḥ saṃvare ni­tyo­dyu­kta­tā bhavati | tataśca niḥ­śre­ya­sa­pa­da­prā­pti­ri­ti | SAS-PS'55 417,09nirjarā ve­da­nā­vi­pā­ka i­tyu­kta­m | sā dvedhā — a­bu­ddhi­pū­rvā ku­śa­la­mū­lā ceti | tatra SAS-PS'55 417,10na­ra­kā­di­ṣu gatiṣu ka­rma­pha­la­vi­pā­ka­jā a­bu­ddhi­pū­rvā sā a­ku­śa­lā­nu­ba­ndhā | pa­ri­ṣa­ha­ja­ye kṛte SAS-PS'55 417,11ku­śa­la­mū­lā sā śu­bhā­nu­ba­ndhā ni­ra­nu­ba­ndhā ceti | ityevaṃ ni­rja­rā­yā gu­ṇa­do­ṣa­bhā­va­naṃ ni­rja­rā­nu- SAS-PS'55 417,12prekṣā | evaṃ hya­syā­nu­sma­ra­taḥ ka­rma­ni­rja­rā­yai pra­vṛ­tti­rbha­va­ti | SAS-PS'55 418,01lo­ka­saṃ­sthā­nā­di­vi­dhi­rvyā­khyā­taḥ | sa­ma­ntā­da­na­nta­syā­lo­kā­kā­śa­sya ba­hu­ma­dhya­de­śa­bhā­vi­no SAS-PS'55 418,02lokasya saṃ­sthā­nā­di­vi­dhi­rvyā­khyā­taḥ | ta­tsva­bhā­vā­nu­ci­nta­naṃ lo­kā­nu­pre­kṣā | evaṃ hyasyādhya- SAS-PS'55 418,03va­sya­ta­sta­ttva­jñā­na­vi­śu­ddhi­rbha­va­ti | SAS-PS'55 418,04e­ka­smi­nni­go­ta­śa­rī­re jīvāḥ si­ddhā­nā­ma­na­nta­gu­ṇāḥ | evaṃ sa­rva­lo­ko ni­ra­nta­raṃ nicitaḥ SAS-PS'55 418,05sthā­va­rai­ra­ta­sta­tra trasatā vā­lu­kā­sa­mu­dre patitā va­jra­si­ka­tā­ka­ṇi­ke­va durlabhā | tatra ca vi­ka­le­ndri- SAS-PS'55 418,06yāṇāṃ bhū­yi­ṣṭha­tvā­tpa­ñce­ndri­ya­tā guṇeṣu kṛ­ta­jña­te­va kṛ­cchra­la­bhyā | tatra ca tiryakṣu pa­śu­mṛ­ga­pa­kṣi- SAS-PS'55 418,07sa­rī­sṛ­pā­di­ṣu bahuṣu satsu ma­nu­ṣya­bhā­va­śca­tu­ṣpa­the ra­tna­rā­śi­ri­va du­rā­sa­daḥ | ta­tpra­cya­ve ca punasta- SAS-PS'55 418,08du­pa­tti­rda­gdha­ta­ru­pu­dga­la­ta­dbhā­vo­pa­pa­tti­va­d durlabhā | tallābhe ca de­śa­ku­le­ndri­ya­sa­mpa­nnī­ro­ga- SAS-PS'55 418,09tvā­nyu­ro­tta­ra­to­'­ti­du­rla­bhā­ni | sa­rve­ṣva­pi teṣu labdheṣu sa­rddha­ma­pra­ti­la­mbho yadi na syād vyarthaṃ SAS-PS'55 418,10janma va­da­na­mi­va dṛ­ṣṭi­vi­ka­la­m | tamevaṃ kṛ­cchra­la­bhyaṃ dha­rma­ma­vā­pya vi­ṣa­ya­su­khe rañjanaṃ bhasmārthaṃ SAS-PS'55 418,11ca­nda­na­da­ha­na­mi­va vi­pha­la­m | vi­ra­kta­vi­ṣa­ya­su­kha­sya tu ta­po­bhā­va­nā­dha­rma­pra­bhā­va­nā­su­kha­ma­ra­ṇā­di- SAS-PS'55 418,12lakṣaṇaḥ sa­mā­dhi­rdu­ra­vā­paḥ | tasmin sati bo­dhi­lā­bhaḥ pha­la­vā­n bha­va­tī­ti cintanaṃ bo­dhi­du­rla- SAS-PS'55 419,01bhā­nu­pre­kṣā | evaṃ hyasya bhā­va­ya­to bodhiṃ prāpya pramādo na ka­dā­ci­da­pi bhavati | SAS-PS'55 419,02ayaṃ ji­no­pa­di­ṣṭo dha­rmo­'­hiṃ­sā­la­kṣa­ṇaḥ sa­tyā­dhi­ṣṭhi­to vi­na­ya­mū­laḥ | kṣa­mā­ba­lo bra­hma­ca­rya- SAS-PS'55 419,03gupta u­pa­śa­ma­pra­dhā­no ni­ya­ti­la­kṣa­ṇo ni­ṣpa­ri­gra­ha­tā­la­mba­naḥ | a­syā­lā­bhā­da­nā­di­saṃ­sā­re SAS-PS'55 419,04jīvāḥ pa­ri­bhra­ma­nti du­ṣka­rma­vi­pā­ka­jaṃ du­kha­ma­nu­bha­va­ntaḥ | asya punaḥ pra­ti­la­mbhe vi­vi­dhā­bhyu- SAS-PS'55 419,05da­ya­prā­pti­pū­rvi­kā niḥ­śre­ya­so­pa­la­bdhi­rni­ya­te­ti cintanaṃ dha­rma­svā­khyā­ta­tvā­nu­pre­kṣā | evaṃ SAS-PS'55 419,06hyasya ci­nta­ya­to dha­rmā­nu­rā­gā­tsa­dā pra­ti­ya­tno bhavati | SAS-PS'55 419,07e­va­ma­ni­tya­tvā­dya­nu­pre­kṣā­sa­nni­dhā­ne u­tta­ma­kṣa­mā­di­dhā­ra­ṇā­nma­hā­nsaṃ­va­ro bhavati | madhye SAS-PS'55 419,08a­nu­pre­kṣāva­ca­na­mu­bha­yā­rtha­m | a­nu­pre­kṣā hi bhā­va­ya­nnu­tta­ma­kṣa­mā­dīṃ­śca pra­ti­pā­la­ya­ti parīṣa- SAS-PS'55 419,09hāṃśca je­tu­mu­tsa­ha­te | SAS-PS'55 419,10ke punaste pa­ri­ṣa­hāḥ kimarthaṃ vā te sahyanta i­tī­da­mā­ha — TA-PS-55 9.8 mā­rgā­cya­va­na­ni­rja­rā­rthaṃ pa­ri­ṣo­ḍha­vyāḥ pa­rī­ṣa­hāḥ || 8 || SAS-PS'55 419,12saṃ­va­ra­sya pra­kṛ­ta­tvā­tte­na mārgo vi­śi­ṣya­te | saṃ­va­ra­mā­rga iti | ta­da­cya­va­nā­rthaṃ ni­rja­rā­rthaṃ SAS-PS'55 419,13ca pa­ri­ṣo­ḍha­vyāḥ pa­rī­ṣa­hāḥ | kṣu­tpi­pā­sā­di­sa­ha­naṃ kurvantaḥ ji­no­pa­di­ṣṭā­nmā­rgā­da­pra­cya­va­mā­nā­sta- SAS-PS'55 419,14nmā­rga­pa­ri­kra­ma­ṇa­pa­ri­ca­ye­na ka­rmā­ga­ma­dvā­raṃ saṃ­vṛ­ṇva­nta au­pa­kra­mi­kaṃ ka­rma­pha­la­ma­nu­bha­va­ntaḥ krameṇa SAS-PS'55 420,01ni­rjī­rṇa­ka­rmā­ṇo mo­kṣa­mā­pnu­va­nti | SAS-PS'55 420,02ta­tsva­rū­pa­saṃ­khyā­sa­mpra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 9.9 kṣu­tpi­pā­sā­śī­to­ṣṇa­daṃ­śa­ma­śa­ka­nā­gnyā­ra­ti­strī­ca­ryā­ni­ṣa­dyā­śa­yyā­kro­śa­va­dha­yā­ca- TA-PS-55 9.9 nā­'­lā­bha­ro­ga­tṛ­ṇa­spa­rśa­ma­la­sa­tkā­ra­pu­ra­skā­ra­pra­jñā­jñā­jñā­nā­da­rśa­nā­ni || 9 || SAS-PS'55 420,05kṣu­dā­da­yo ve­da­nā­vi­śe­ṣā dvā­viṃ­śa­tiḥ | eteṣāṃ sahanaṃ mo­kṣā­rthi­nā ka­rta­vya­m | tadyathā — SAS-PS'55 420,06bhi­kṣo­rni­ra­va­dyā­hā­ra­ga­ve­ṣi­ṇa­sta­da­lā­bhe ī­ṣa­llā­bhe ca a­ni­vṛ­tta­ve­da­na­syā­kā­le adeśe ca bhikṣāṃ SAS-PS'55 420,07prati ni­vṛ­tte­ccha­syā­va­śya­ka­pa­ri­hā­ṇiṃ ma­nā­ga­pya­sa­ha­mā­na­sya svā­dhyā­ya­dhyā­na­bhā­va­nā­pa­ra­sya bahu- SAS-PS'55 420,08kṛtvaḥ sva­kṛ­ta­pa­ra­kṛ­tā­na­śa­nā­va­mau­da­rya­sya nī­ra­sā­hā­ra­sya saṃ­ta­pta­bhrā­ṣṭra­pa­ti­ta­ja­la­bi­ndu­ka­ti­pa- SAS-PS'55 420,09ya­va­tsa­ha­sā pa­ri­śu­ṣka­pā­na­syo­dī­rṇa­kṣu­dve­da­na­syā­pi sato bhi­kṣā­lā­bhā­da­lā­bha­ma­dhi­ka­gu­ṇaṃ manya- SAS-PS'55 420,10mānasya kṣudbādhāṃ pra­tya­ci­nta­naṃ kṣu­dvi­ja­yaḥ | SAS-PS'55 420,11ja­la­snā­nā­va­gā­ha­na­pa­ri­ṣe­ka­pa­ri­tyā­gi­naḥ pa­ta­ttri­va­da­ni­ya­tā­sa­nā­va­sa­tha­syā­ti­la­va­ṇa­sni- SAS-PS'55 420,12gdha­rū­kṣa­vi­ru­ddhā­hā­ra­grai­ṣmā­ta­pa­pi­tta­jva­rā­na­śa­nā­di­bhi­ru­dī­rṇāṃ śa­rī­re­ndri­yo­nmā­thi­nīṃ pipāsāṃ SAS-PS'55 421,01pra­tya­nā­dri­ya­mā­ṇa­pra­tī­kā­ra­sya pi­pā­sā­na­la­śi­khāṃ dhṛ­ti­na­va­mṛ­dgha­ṭa­pū­ri­ta­śī­ta­la­su­ga­ndhi­sa­mā­dhi­vā- SAS-PS'55 421,02riṇā pra­śa­ma­ya­taḥ pi­pā­sā­sa­ha­naṃ pra­śa­sya­te | SAS-PS'55 421,03pa­ri­tya­kta­pra­cchā­da­na­sya pa­kṣi­va­da­na­va­dhā­ri­tā­la­ya­sya vṛ­kṣa­mū­la­pa­thi­śi­lā­ta­lā­di­ṣu himā- SAS-PS'55 421,04nī­pa­ta­na­śī­ta­lāni­la­sa­mpā­te ta­tpra­ti­kā­ra­prā­ptiṃ prati ni­vṛ­tte­ccha­sya pū­rvā­nu­bhū­ta­śī­ta­pra­ti- SAS-PS'55 421,05kā­ra­he­tu­va­stū­nā­ma­sma­ra­to jñā­na­bhā­va­nā­ga­rbhā­gā­re vasataḥ śī­ta­ve­da­nā­sa­ha­naṃ pa­ri­kī­rtya­te | SAS-PS'55 421,06nivāte nirjale grī­ṣma­ra­vi­ki­ra­ṇa­pa­ri­śu­ṣka­pa­ti­ta­pa­rṇa­vya­pe­ta­cchā­yā­ta­ru­ṇya­ṭa­vya­nta­re yadṛ- SAS-PS'55 421,07ccha­yo­pa­ni­pa­ti­ta­syā­na­śa­nā­dya­bhya­nta­ra­sā­dha­no­tpā­di­ta­dā­ha­sya da­vā­gni­dā­ha­pa­ru­ṣa­vā­tā­ta­pa­ja- SAS-PS'55 421,08ni­ta­ga­la­tā­lu­śo­ṣa­sya ta­tpra­tī­kā­ra­he­tū­n ba­hū­na­nu­bhū­tā­na­ci­nta­ya­taḥ prā­ṇi­pī­ḍā­pa­ri­hā­rā­va­hi­ta- SAS-PS'55 421,09ce­ta­sa­ścā­ri­tra­ra­kṣa­ṇa­mu­ṣṇa­sa­ha­na­mi­tyu­pa­va­rṇya­te | SAS-PS'55 421,10daṃ­śa­ma­śa­ka gra­ha­ṇa­mu­pa­la­kṣa­ṇa­m | yathā kākebhyo rakṣyatāṃ sarpiḥ iti u­pa­ghā­ta­ko­pa- SAS-PS'55 421,11lakṣaṇaṃ kā­ka­gra­ha­ṇaṃ­, tena daṃ­śa­ma­śa­ka­ma­kṣi­kā­pi­śu­ka­pu­tti­kā­ma­tku­ṇa­kī­ṭa­pi­pī­li­kā­vṛ­ści­kā­da­yo SAS-PS'55 422,01gṛhyante | tatkṛtāṃ bā­dhā­ma­pra­tī­kā­rāṃ sa­ha­mā­na­sya teṣāṃ bādhāṃ tri­dhā­'­pya­ku­rvā­ṇa­sya nirvāṇa- SAS-PS'55 422,02prā­pti­mā­tra­saṃ­ka­lpa­prā­va­ra­ṇa­sya ta­dve­da­nā­sa­ha­naṃ daṃ­śa­ma­śa­ka­pa­ri­ṣa­ha­kṣa­me­tyu­cya­te | SAS-PS'55 422,03jā­ta­rū­pa­va­nni­ṣka­la­ṅka­jā­ta­rū­pa­dhā­ra­ṇa­ma­śa­kya­prārthanīyaṃ yā­ca­na­ra­kṣa­ṇa­hiṃ­sa­nā­di­do­ṣa­vi- SAS-PS'55 422,04nirmuktaṃ ni­ṣpa­ri­gra­ha­tvā­nni­rvā­ṇa­prā­ptiṃ pratyekaṃ sā­dha­na­ma­na­nya­bā­dha­naṃ nāgnyaṃ bibhrato ma­no­vi­kri- SAS-PS'55 422,05yā­vi­plu­ti­vi­ra­hā­t strī­rū­pā­ṇya­tya­ntā­śu­ci­ku­ṇa­pa­rū­pe­ṇa bhā­va­ya­to rā­tri­ndi­vaṃ bra­hma­ca­rya­ma- SAS-PS'55 422,06kha­ṇḍa­mā­ti­ṣṭha­mā­na­syā­ce­la­vra­ta­dhā­ra­ṇa­ma­na­va­dya­ma­va­ga­nta­vya­m | SAS-PS'55 422,07saṃ­ya­ta­sye­ndri­ye­ṣṭa­vi­ṣa­ya­sa­mba­dhaṃ prati ni­ru­tsu­ka­sya gī­ta­nṛ­tya­vā­di­trā­di­vi­ra­hi­te­ṣu śūnyā- SAS-PS'55 422,08gā­ra­de­va­ku­la­ta­ru­ko­ṭa­ra­śi­lā­gu­hā­di­ṣu svā­dhyā­ya­dhyā­na­bhā­va­nā­ra­ti­mā­ska­nda­to dṛ­ṣṭa­śru­tā­nu- SAS-PS'55 422,09bhū­ta­ra­ti­sma­ra­ṇa­ta­tka­thā­śra­va­ṇa­kā­ma­śa­ra­pra­ve­śa­ni­rvi­va­ra­hṛ­da­ya­sya prāṇiṣu sadā sa­da­ya­syā­ra­ti­pa­ri- SAS-PS'55 422,10ṣa­ha­ja­yo­'­va­se­yaḥ | SAS-PS'55 422,11e­kā­nte­ṣvā­rā­ma­bha­va­nā­di­pra­de­śe­ṣu na­va­yau­va­na­ma­da­vi­bhra­ma­ma­di­rā­pā­na­pra­ma­ttā­su pra­ma­dā­su SAS-PS'55 422,12bā­dha­mā­nā­su kū­rma­va­tsaṃ­vṛte­ndri­ya­hṛ­da­ya­vi­kā­ra­sya la­li­ta­smi­ta­mṛ­du­ka­thi­ta­sa­vi­lā­sa­vī­kṣa­ṇa­pra­ha- SAS-PS'55 422,13sa­na­ma­dama­ntha­ra­ga­ma­na­ma­nma­tha­śa­ra­vyā­pā­ra­vi­pha­lī­ka­ra­ṇa­sya strī­bā­dhā­pa­ri­ṣa­ha­sa­ha­na­ma­va­ga­nta­vya­m | SAS-PS'55 423,01dī­rgha­kā­la­mu­ṣi­ta­gu­ru­ku­la­bra­hma­ca­rya­syā­dhi­ga­ta­ba­ndha­mo­kṣa­pa­dā­rtha­ta­ttva­sya saṃ­ya­mā­ya­ta­na­bha­kti­he- SAS-PS'55 423,02to­rde­śā­nta­rā­ti­the­rgu­ru­ṇā­'­bhya­nu­jñā­ta­sya pa­va­na­va­nniḥ­sa­ṅga­tā­ma­ṅgī­ku­rva­to ba­hu­śo­'­na­śa­nā­va­mau­da­rya- SAS-PS'55 423,03vṛ­tti­pa­ri­saṃ­khyā­na­ra­sa­pa­ri­tyā­gā­di­bā­dhā­pa­ri­klānta­kā­ya­sya de­śa­kā­la­pra­mā­ṇā­pe­ta­ma­dhva­ga­ma­naṃ SAS-PS'55 423,04saṃ­ya­ma­vi­ro­dhi pa­ri­ha­ra­to ni­rā­kṛ­ta­pā­dā­va­ra­ṇa­sya pa­ru­ṣa­śa­rka­rā­ka­ṇṭa­kā­di­vya dha­na­jā­ta­ca­ra­ṇa­khe­da- SAS-PS'55 423,05syāpi sataḥ pū­rvo­ci­ta­yā­na­vā­ha­nā­di­ga­ma­na­ma­sma­ra­to ya­thā­kā­la­mā­va­śya­kā­pa­ri­hā­ṇi­mā­ska­nda­ta- SAS-PS'55 423,06śca­ryā­pa­ri­ṣa­ha­sa­ha­na­ma­va­se­ya­m | SAS-PS'55 423,07sma­śā­no­dyā­na­śū­nyā­ya­ta­na­gi­ri­gu­hā­ga­hva­rā­di­ṣva­na­bhya­sta­pū­rve­ṣu ni­va­sa­ta ā­di­tya­pra­kā­śa- SAS-PS'55 423,08sve­ndri­ya­jñā­na­pa­rī­kṣi­ta­pra­de­śe kṛ­ta­ni­ya­ma­kri­ya­sya niṣadyāṃ ni­ya­mi­ta­kā­lā­mā­sthi­ta­va­taḥ siṃha- SAS-PS'55 423,09vyā­dhrā­di­vi­vi­dha­bhī­ṣa­ṇa­dhva­ni­śra­va­ṇā­nni­vṛ­tta­bha­ya­sya ca­tu­rvi­dho­pa­sa­rga­sa­ha­nā­da­pra­cyu­ta­mo­kṣa­mā­rga­sya SAS-PS'55 423,10vī­rā­sa­no­tku­ṭi­kā­dyā­sa­nā­da­vi­ca­li­ta­vi­gra­ha­sya ta­tkṛ­ta­bā­dhā­sa­ha­naṃ ni­ṣa­dyā­pa­ri­ṣa­ha­vi­ja­ya SAS-PS'55 423,11iti ni­ścī­ya­te | SAS-PS'55 423,12svā­dhyā­ya­dhyā­nā­dhva­śra­ma­pa­ri­khe­di­ta­sya mau­hū­rti­kīṃ kha­ra­vi­ṣa­ma­pra­cu­ra­śa­rka­rā­ka­pā­la­sa­ṅka­ṭā- SAS-PS'55 424,01ti­śī­to­ṣṇe­ṣu bhū­mi­pra­de­śe­ṣu ni­drā­ma­nu­bha­va­to ya­thā­kṛ­tai­ka­pā­rśva­da­ṇḍā­yi­tā­di­śā­yi­naḥ prā­ṇi­bā­dhā- SAS-PS'55 424,02pa­ri­hā­rā­ya pa­ti­ta­dā­ru­va­d vya­pa­ga­tā­su­va­dapa­ri­va­rta­mā­na­sya jñānabhā­va­nā­va­hi­ta­ce­ta­so­'­nu­ṣṭhi­ta- SAS-PS'55 424,03vya­nta­rā­di­vi­vi­dho­pa­sa­rgā­da­pya­ca­li­ta­vi­gra­ha­syā­ni­ya­mi­ta­kā­lāṃ ta­tkṛ­ta­bā­dhāṃ kṣa­ma­mā­ṇa­sya śayyā SAS-PS'55 424,04pa­ri­ṣa­ha­kṣa­mā kathyate | SAS-PS'55 424,05mi­thyā­da­rśa­no­dṛ­ktā­ma­rṣa­pa­ru­ṣā­va­jñā­ni­ndā­sa­bhya­va­ca­nā­ni kro­dhā­gni­śi­khā­pra­va­rdha­nā­ni SAS-PS'55 424,06ni­śṛ­ṇva­to­'­pi ta­da­rthe­ṣva­sa­mā­hi­ta­ce­ta­saḥ sahasā ta­tpra­tī­kā­raṃ ka­rtu­ma­pi śa­knu­va­taḥ pā­pa­ka­rma- SAS-PS'55 424,07vi­pā­ka­ma­bhi­ci­nta­ya­ta­stā­nyā­ka­rṇya ta­pa­śca­ra­ṇa­bhā­va­nā­pa­ra­sya ka­ṣā­ya­vi­ṣa­la­va­mā­tra­syā­pya­na­va- SAS-PS'55 424,08kā­śa­mā­tma­hṛ­da­yaṃ kurvata ā­kro­śa­pa­ri­ṣa­ha­sa­ha­na­ma­va­dhā­rya­te | SAS-PS'55 424,09ni­śi­ta­vi­śa­sa­na­mu­śa­la­mu­dga­rā­dri­pra­ha­ra­ṇa­tā­ḍa­na­pī­ḍa­nā­di­bhi­rvyā­pā­dya­mā­na­śa­rī­ra­sya vyā- SAS-PS'55 424,10pā­da­ke­ṣu ma­nā­ga­pi ma­no­vi­kā­ra­ma­ku­rva­to mama pu­rā­kṛ­ta­du­ṣka­rma­pha­la­mi­da­mi­me varākāḥ kiṃ ku­rva­nti­, SAS-PS'55 424,11śa­rī­ra­mi­daṃ ja­la­bu­dbu­dva­dvi­śa­ra­ṇa­sva­bhā­vaṃ vya­sa­na­kā­ra­ṇa­me­tai­rbā­bādhyate, saṃ­jñā­na­da­rśa­na­cā­ri­trā­ṇi SAS-PS'55 424,12mama na ke­na­ci­du­pa­ha­nya­nte iti ci­nta­ya­to vā­si­ta­kṣa­ṇa­ca­nda­nā­nu­le­pa­na­sa­ma­da­rśi­no va­dha­pa­ri­ṣa­ha- SAS-PS'55 424,13kṣamā manyate | SAS-PS'55 425,01bā­hyā­bhya­nta­ra­ta­po­'­nu­ṣṭhā­na­pa­ra­sya ta­dbhā­va­nā­va­śe­na ni­ssā­rī­kṛ­ta­mū­rteḥ pa­ṭu­ta­pa­na­tā­pa- SAS-PS'55 425,02ni­ṣpī­ta­sā­ra­ta­ro­ri­va vi­ra­hi­ta­cchā­ya­sya tva­ga­sthi­śi­rā­jā­la­mā­tra­ta­nu­ya­ntra­sya prā­ṇā­tya­ye SAS-PS'55 425,03sa­tya­pyā­hā­ra­va­sa­ti­bhe­ṣa­jā­dī­ni dī­nā­bhi­dhā­na­mu­kha­vai­va­rṇyā­ṅga­sa­ñjñā­di­bhi­ra­yā­ca­mā­na­sya bhi- SAS-PS'55 425,04kṣā­kā­le­'­pi vi­dyu­du­dyo­ta­va­t du­ru­pa­la­kṣya­mū­rte­ryā­ca­nā­pa­ri­ṣa­ha­sa­ha­na­ma­va­sī­ya­te | SAS-PS'55 425,05vā­yu­va­da­sa­ṅgā­da­ne­ka­de­śa­cā­ri­ṇo­'­bhyu­pa­ga­tai­ka­kā­la­sa­mbho­ja­na­sya vā­caṃ­ya­ma­sya ta­tsa­mi­ta­sya SAS-PS'55 425,06vā sa­kṛ­tsva­ta­nu­da­rśa­na­mā­tra­ta­ntra­sya pā­ṇi­pu­ṭa­mā­tra­pā­tra­sya bahuṣu di­va­se­ṣu bahuṣu ca gṛheṣu bhikṣā- SAS-PS'55 425,07ma­na­vā­pyā­pya­saṃ­kli­ṣṭa­ce­ta­so dā­tṛ­vi­śe­ṣa­pa­rī­kṣā­ni­ru­tsu­ka­sya lā­bhā­da­pya­lā­bho me paramaṃ SAS-PS'55 425,08tapa iti sa­ntu­ṣṭa­syā­lā­bha­vi­ja­yo­'­va­se­yaḥ | SAS-PS'55 425,09sa­rvā­śu­ci­ni­dhā­na­mi­da­ma­ni­tya­ma­pa­ri­trā­ṇa­mi­ti śarīre niḥ­śa­ṅka­lpa­tvā­dvi­ga­ta­saṃ­skā­ra­sya SAS-PS'55 425,10gu­ṇa­ra­tna­bhā­ṇḍa­sa­ñca­ya­pra­va­rdha­na­saṃ­ra­kṣa­ṇasa­ndhā­ra­ṇa­kā­ra­ṇa­tvā­da­bhyu­pa­ga­ta­sthi­ti­vi­dhā­na­syā­kṣa­mra­kṣa­ṇa- SAS-PS'55 425,11vad vra­ṇā­nu­le­pa­na­va­dvā ba­hū­pa­kā­ra­mā­hā­ra­ma­bhyu­pa­ga­ccha­to vi­ru­ddhā­hā­ra­pā­na­se­va­na­vai­ṣa­mya­ja­ni­ta­vā- SAS-PS'55 425,12tā­di­vi­kā­ra­ro­ga­sya yu­ga­pa­da­ne­ka­śa­ta­saṃ­khya­vyā­dhi­pra­ko­pe satyapi ta­dva­śa­va­rti­tāṃ vi­ja­ha­to jallau- SAS-PS'55 425,13ṣa­dhi­prā­ptyā­dya­ne­ka­ta­po­vi­śe­ṣa­rddhi­yo­ge satyapi śa­rī­ra­ni­sspṛ­ha­tvā­tta­tpra­ti­kā­rā­na­pe­kṣi­ṇo SAS-PS'55 425,14ro­ga­pa­ri­ṣa­ha­sa­ha­na­ma­va­ga­nta­vya­m | SAS-PS'55 426,01tṛ­ṇa­gra­ha­ṇa­mu­pa­la­kṣa­ṇaṃ ka­sya­ci­dvya­dha­na­duḥ­kha­kā­ra­ṇa­sya | tena śu­ṣka­tṛ­ṇa­pa­ru­ṣa­śa­rka­rā­ka­ṇṭa­ka- SAS-PS'55 426,02ni­śi­ta­mṛ­tti­kā­śū­lā­di­vyadha­na­kṛ­ta­pā­da­ve­da­nā­prā­ptau satyāṃ ta­trā­pra­ṇi­hi­ta­ce­ta­sa­śca­ryā­śa­yyā- SAS-PS'55 426,03ni­ṣa­dyā­su prā­ṇi­pī­ḍā­pa­ri­hā­re ni­tya­ma­pra­ma­tta­ce­ta­sa­stṛ­ṇā­di­spa­rśa­bā­dhā­pa­ri­ṣa­ha­vi­ja­yo ve­di­ta­vyaḥ | SAS-PS'55 426,04a­pkā­yi­ka­ja­ntu­pī­ḍā­pa­ri­hā­rā­yā ma­ra­ṇā­da­snā­na­vra­ta­dhā­ri­ṇaḥ pa­ṭu­ra­vi­ki­ra­ṇa­pra­tā­pa- SAS-PS'55 426,05ja­ni­ta­pra­sve­dā­kta­pa­va­nā­nī­ta­pāṃ­su­ni­ca­ya­sya si­dhma­ka­cchū­da­drū­dī­rṇa­ka­ṇḍū­yā­yā­mu­tpa­nnā­yā­ma­pi kaṇḍū- SAS-PS'55 426,06ya­na­vi­ma­rda­na­saṃ­gha­ṭṭa­na­vi­va­rji­ta­mū­rteḥ sva­ga­ta­ma­lo­pa­ca­yapa­ra­ga­ta­ma­lā­pa­ca­ya­yo­ra­saṃ­ka­lpi­ta­ma­na­saḥ SAS-PS'55 426,07sajjñā­na­cā­ri­tra­vi­ma­la­sa­li­la­pra­kṣā­la­ne­na ka­rma­ma­la­pa­ṅka ni­rā­ka­ra­ṇā­ya ni­tya­mu­dya­ta­ma­te­rma­la­pī­ḍā- SAS-PS'55 426,08sa­ha­na­mā­khyā­ya­te | SAS-PS'55 426,09satkāraḥ pū­jā­pra­śaṃ­sā­tma­kaḥ | pu­ra­skā­ro nāma kri­yā­ra­mbhā­di­ṣva­gra­taḥ ka­ra­ṇa­mā­ma­ntra­ṇaṃ SAS-PS'55 426,10vā, ta­trā­nā­da­ro mayi kriyate | ci­ro­ṣi­ta­bra­hma­ca­rya­sya ma­hā­ta­pa­svi­naḥ sva­pa­ra­sa­ma­ya­ni­rṇa­ya­jña­sya SAS-PS'55 426,11ba­hu­kṛ­tvaḥ pa­ra­vā­di­vi­ja­yi­naḥ pra­ṇā­ma­bha­kti­sa­mbhra­mā­sa­na­pra­dā­nā­dī­ni me na ka­ści­tka­ro­ti | SAS-PS'55 426,12mi­thyā­dṛ­ṣṭa­ya e­vā­tī­va bha­kti­ma­ntaḥ ki­ñci­da­jā­na­nta­ma­pi sa­rva­jña­sa­mbhā­va­na­yā sammānya svasa- SAS-PS'55 427,01ma­ya­pra­bhā­va­naṃ kurvanti | vya­nta­rā­da­yaḥ purā a­tyu­gra­ta­ta­pa­sāṃ pra­tya­gra­pū­jāṃ ni­rva­rta­ya­ntī­ti mithyā SAS-PS'55 427,02śru­ti­rya­di na syā­di­dā­nīṃ ka­smā­nmā­dṛ­śāṃ na ku­rva­ntī­ti du­ṣpra­ṇi­dhā­na­vi­ra­hi­ta­ci­tta­sya satkāra- SAS-PS'55 427,03pu­ra­skā­ra­pa­ri­ṣa­ha­vi­ja­ya iti vi­jñā­ya­te | SAS-PS'55 427,04a­ṅga­pū­rva­pra­kī­rṇa­ka­vi­śā­ra­da­sya śa­bda­nyā­yā­dhyā­tma­ni­pu­ṇa­sya mama pu­ra­stā­di­ta­re bhāskara- SAS-PS'55 427,05pra­bhā­bhi­bhū­ta­kha­dyo­to­dyo­ta­va­nni­ta­rāṃ nā­va­bhā­sa­nta iti vi­jñā­na­ma­da­ni­rā­saḥ pra­jñā­pa­ri­ṣa­ha­ja­yaḥ SAS-PS'55 427,06pra­tye­ta­vyaḥ | SAS-PS'55 427,07a­jño­'­yaṃ na vetti pa­śu­sa­ma i­tye­va­mā­dya­dhikṣe­pa­va­ca­naṃ sa­ha­mā­na­sya pa­ra­ma­du­śca­ra­ta­po­'­nu­ṣṭhā- SAS-PS'55 427,08yino ni­tya­ma­pra­ma­tta­ce­ta­so me'dyāpi jñā­nā­ti­śa­yo no­tpa­dya­ta iti a­na­bhi­sa­nda­dha­to­'­jñā­na­pa­ri- SAS-PS'55 427,09ṣa­ha­ja­yo­'­va­ga­nta­vyaḥ | SAS-PS'55 427,10pa­ra­ma­vai­rā­gya­bhā­va­nā­śu­ddha­hṛ­da­ya­sya vi­di­ta­sa­ka­la­pa­dā­rtha­ta­ttva­syā­rha­dā­ya­ta­na­sā­dhu­dha­rma­pū­ja­ka­sya SAS-PS'55 427,11ci­ra­nta­na­pra­vra­ji­ta­syā­dyā­pi me jñā­nā­ti­śa­yo no­tpa­dya­te | ma­ho­pa­vā­sā­dya­nu­ṣṭhā­yi­nāṃ prā­ti­hā­rya- SAS-PS'55 427,12viśeṣāḥ prā­du­ra­bhū­va­nni­ti pra­lā­pa­mā­tra­ma­na­rthi­ke­yaṃ pravrajyā | viphalaṃ vra­ta­pa­ri­pā­la­na­mi­tye­va­ma­sa- SAS-PS'55 427,13mā­da­dhā­na­sya da­rśa­na­vi­śu­ddhi­yo­gā­da­da­rśa­na­pa­ri­ṣa­ha­sa­ha­na­ma­va­sā­ta­vya­m | SAS-PS'55 428,01evaṃ pa­ri­ṣa­hā­n a­saṃ­ka­lpo­pa­sthi­tā­n sa­ha­mā­na­syā­saṃ­kli­ṣṭa­ce­ta­so rā­gā­di­pa­ri­ṇā­mā­sra- SAS-PS'55 428,02va­ni­ro­dhā­nma­hā­nsaṃ­va­ro bhavati | SAS-PS'55 428,03āha, kimime pa­ri­ṣa­hāḥ sarve saṃ­sā­ra­ma­hā­ṭa­vī­ma­ti­kra­mi­tu­ma­bhyu­dya­ta­ma­bhi­dra­va­nti uta SAS-PS'55 428,04ka­ści­tpra­ti­vi­śe­ṣa i­tya­tro­cya­te — amī vyā­khyā­ta­la­kṣa­ṇāḥ kṣu­dā­da­ya­ścā­ri­trā­nta­rā­ṇi prati SAS-PS'55 428,05bhājyāḥ | ni­ya­me­na pu­na­ra­na­yoḥ pra­tye­ta­vyāḥ — TA-PS-55 9.10 sūkṣmasā­mpa­rā­ya­cha­dma­stha­vī­ta­rā­ga­yo­śca­tu­rda­śa || 10 || SAS-PS'55 428,07kṣu­tpi­pā­sā­śī­to­ṣṇa­daṃ­śa­ma­śa­ka­ca­ryā­śa­yyā­va­dhā­lā­bha­ro­ga­tṛ­ṇa­spa­rśa­ma­la­pra­jñā­jñā­nā­ni | catu- SAS-PS'55 428,08rdaśa iti va­ca­nā­da­nye­ṣāṃ pa­ri­ṣa­hā­ṇā­ma­bhā­vo ve­di­ta­vyaḥ | āha yuktaṃ tā­va­dvī­ta­rā­ga­ccha- SAS-PS'55 428,09dmasthe mo­ha­nī­yā­bhā­vā­t ta­tkṛ­ta­va­kṣya­mā­ṇā­ṣṭa­pa­ri­ṣa­hā­bhā­vā­cca­tu­rda­śa­ni­ya­ma­va­ca­na­m | sūkṣma- SAS-PS'55 428,10sā­mpa­rā­ye tu mo­ho­da­ya­sa­dbhā­vā­t ca­tu­rda­śaiti niyamo no­pa­pa­dya­ta iti ? ta­da­yu­kta­m­; sanmātra- SAS-PS'55 428,11tvāt | tatra hi kevalo lo­bha­sa­ñjva­la­na­ka­ṣā­yo­da­yaḥ so­'­pya­ti­sū­kṣmaḥ | tato vī­ta­rā­ga­cha­dma- SAS-PS'55 428,12stha­ka­lpa­tvā­t ca­tu­rda­śaiti ni­ya­ma­sta­trā­pi yujyate | nanu mo­ho­da­ya­sa­hā­yā­bhā­vā­nma­ndo­da- SAS-PS'55 429,01yatvācca kṣu­dā­di­ve­da­nā­bhā­vā­tta­tsa­ha­na­kṛ­ta­pa­ri­ṣa­ha­vya­pa­de­śo na yu­kti­ma­va­ta­ra­ti ? tanna | SAS-PS'55 429,02kiṃ kā­ra­ṇa­m ? śa­kti­mā­tra­sya vi­va­kṣi­ta­tvā­t | sa­rvā­rtha­si­ddhi­de­va­sya sa­pta­ma­pṛ­thi­vī­ga­ma­na- SAS-PS'55 429,03sā­ma­rthya­vya­pa­de­śa­va­t | SAS-PS'55 429,04āha, yadi śa­rī­ra­va­tyā­tma­ni pa­ri­ṣa­ha­sa­nni­dhā­naṃ pra­ti­jñā­ya­te atha bha­ga­va­ti u­tpa­nna­ke­va­la- SAS-PS'55 429,05jñāne ka­rma­ca­tu­ṣṭa­ya­pha­lā­nu­bha­va­na­va­śa­va­rti­ni kiyanta u­pa­ni­pa­ta­ntī­tya­tro­cya­te | ta­smi­npu­naḥ — TA-PS-55 9.11 ekādaśa jine || 11 || SAS-PS'55 429,07ni­ra­sta­ghā­ti­ka­rma­ca­tu­ṣṭa­ye jine ve­da­nī­ya­sa­dbhā­vā­tta­dā­śra­yā e­kā­da­śa­pa­ri­ṣa­hāḥ santi | SAS-PS'55 429,08nanu ca mo­ha­nī­yo­da­ya­sa­hā­yā­bhā­vā­tkṣu­dā­di­ve­da­nā­bhā­ve pa­ri­ṣa­ha­vya­pa­de­śo na yuktaḥ ? sa­tya­me­va- SAS-PS'55 429,09metat — ve­da­nā­bhā­ve­'­pi dra­vya­ka­rma­sa­dbhā­vā­pe­kṣa­yā pa­ri­ṣa­ho­pa­cā­raḥ kri­ya­te­, ni­ra­va­śe­ṣa­ni­ra­sta- SAS-PS'55 429,10jñā­nā­ti­śa­ye ci­ntā­ni­ro­dhā­bhā­ve­'­pi ta­tpha­la­ka­rma­ni­rha­ra­ṇa­pha­lā­pe­kṣa­yā dhyā­no­pa­cā­ra­va­t | SAS-PS'55 429,11athavā — e­kā­da­śa jine na santiiti vā­kya­śe­ṣaḥ ka­lpa­nī­yaḥ­; so­pa­skā­ra­tvā­tsū­trā­ṇā­m | SAS-PS'55 430,01kalpyo hi vāva­ya­śe­ṣo vākyaṃ ca va­kta­rya­dhī­na­m i­tyu­pa­ga­mā­t mo­ho­da­ya­sa­hā­yī­kṛ­ta­kṣu­dā­di- SAS-PS'55 430,02ve­da­nā­bhā­vā­t na santi iti vā­kya­śe­ṣaḥ | SAS-PS'55 431,01āha, yadi sū­kṣma­sā­mpa­rā­yā­di­ṣu vyastā pa­ri­ṣa­hāḥ atha samastāḥ tāḥ kveti — TA-PS-55 9.12 bā­da­ra­sā­mpa­rā­ye sarve || 12 || SAS-PS'55 431,03sā­mpa­rā­yaḥ kaṣāyaḥ | bādaraḥ sā­mpa­rā­yo yasya sa bā­da­ra­sā­mpa­rā­ya iti | nedaṃ gu­ṇa­sthā­na- SAS-PS'55 431,04vi­śe­ṣa­gra­ha­ṇa­m | kiṃ tarhi ? a­rtha­ni­rde­śaḥ | tena pra­ma­ttā­dī­nāṃ saṃ­ya­tā­nāṃ gra­ha­ṇa­m | teṣu hi SAS-PS'55 431,05akṣīṇaka­ṣā­ya­do­ṣa­tvā­tsa­rve saṃ­bha­va­nti | kasmin pu­na­ścā­ri­tre sarveṣāṃ sambhavaḥ ? sā­mā­yi­ka- SAS-PS'55 431,06cche­do­pa­sthā­pa­na­pa­ri­hā­ra­vi­śu­ddhi­saṃ­ya­me­ṣu pratyekaṃ sarveṣāṃ sambhavaḥ | SAS-PS'55 432,01āha, gṛ­hī­ta­me­ta­tpa­ri­ṣa­hā­ṇāṃ sthā­na­vi­śe­ṣā­va­dhā­ra­ṇa­m­, idaṃ tu na vidmaḥ kasyāḥ prakṛteḥ SAS-PS'55 432,02kaḥ kārya i­tya­tro­cya­te — TA-PS-55 9.13 jñā­nā­va­ra­ṇe pra­jñā­'­jñā­ne || 13 || SAS-PS'55 432,04i­da­ma­yu­ktaṃ vartate | ki­ma­trā­yu­kta­m ? jñā­nā­va­ra­ṇe sa­tya­jñā­na­pa­ri­ṣa­ha u­pa­pa­dya­te­, pra­jñā­pa­ri- SAS-PS'55 432,05ṣahaḥ pu­na­sta­da­pā­ye bha­va­tī­ti kathaṃ jñā­nā­va­ra­ṇe syāt ? i­tya­tro­cya­te — kṣā­yo­pa­śa­mi­kī prajñā SAS-PS'55 432,06a­nya­smi­n jñā­nā­va­ra­ṇe sati madaṃ ja­na­ya­ti na sa­ka­lā­va­ra­ṇa­kṣa­ye iti jñā­nā­va­ra­ṇe sa­tī­tyu­pa­pa­dya­te | SAS-PS'55 432,07pu­na­ra­pa­ra­yoḥ pa­ri­ṣa­ha­yoḥ pra­kṛ­ti­vi­śe­ṣa­ni­rde­śā­rtha­mā­ha — TA-PS-55 9.14 da­rśa­na­mo­hā­nta­rā­ya­yo­ra­da­rśa­nā­lā­bhau || 14 || SAS-PS'55 433,02ya­thā­saṃ­khya­ma­bhi­sa­mba­ndhaḥ | da­rśa­na­mo­he a­da­rśa­na­pa­ri­ṣa­ho­, lā­bhā­nta­rā­ye a­lā­bha­pa­ri­ṣa­ha iti | SAS-PS'55 433,03āha; yadyādye mo­ha­nī­ya­bhe­de ekaḥ pa­ri­ṣa­haḥ­, atha dvi­tī­ya­smi­n kati bha­va­ntī­tya­tro­cya­te — TA-PS-55 9.15 cā­ri­tra­mo­he nā­gnyā­ra­ti­strī­ni­ṣa­dyā­kro­śa­yā­ca­nā­sa­tkā­ra­pu­ra­skā­rāḥ || 15 || SAS-PS'55 434,01puṃ­ve­do­da­yā­di­ni­mi­tta­tvā­nnā­gnyā­di­pa­ri­ṣa­hā­ṇāṃ mo­ho­da­ya­ni­mi­tta­tvaṃ pra­ti­pa­dyā­ma­he | SAS-PS'55 434,02ni­ṣa­dyā­pa­ri­ṣa­ha­sya katham ? tatrāpi pra­ṇi­pī­ḍā­pa­ri­hā­rā­rtha­tvā­t | mo­ho­da­ye sati prāṇi- SAS-PS'55 434,03pī­ḍā­pa­ri­ṇā­maḥ saṃ­jā­ya­ta iti | SAS-PS'55 434,04a­va­śi­ṣṭa­pa­ri­ṣa­ha­pra­kṛ­ti­vi­śe­ṣa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.16 ve­da­nī­ye śeṣāḥ || 16 || SAS-PS'55 434,06uktā e­kā­da­śa pa­ri­ṣa­hāḥ | te­bhyo­'­nye śeṣāḥ ve­da­nī­ye sati bhavantiiti vā­kya­śe­ṣaḥ | SAS-PS'55 434,07ke punaste ? kṣu­tpi­pā­sā­śī­to­ṣṇa­daṃ­śa­ma­śa­ka­ca­ryā­śa­yyā­va­dha­ro­ga­tṛ­ṇa­spa­rśa­ma­la­pa­ri­ṣa­hāḥ | SAS-PS'55 435,01āha, vyā­khyā­ta­ni­mi­tta­la­kṣa­ṇa­vi­ka­lpāḥ pra­tyā­tma­ni prā­du­rbha­va­ntaḥ kati yu­ga­pa­da­va­ti­ṣṭha­nta SAS-PS'55 435,02i­tya­tro­cya­te — TA-PS-55 9.17 e­kā­da­yo bhājyā yu­ga­pa­de­ka­smi­nnaiṃ­kā­nna­viṃ­śa­teḥ || 17 || SAS-PS'55 435,04ā­ṅbhi­vi­dhya­rthaḥ | tena e­ko­na­viṃ­śa­ti­ra­pi kvacit yu­ga­pa­tsa­mbha­va­tī­tya­va­ga­mya­te | tatkatha- SAS-PS'55 435,05miti ce­du­cya­te — śī­to­ṣṇa­pa­ri­ṣa­ha­yo­re­kaḥ śa­yyā­ni­ṣa­dyā­ca­ryā­ṇāṃ cā­nya­ta­ma eva bhavati eka- SAS-PS'55 435,06smi­nnā­tma­ni | kutaḥ ? vi­ro­dhā­t | ta­ttra­yā­ṇā­ma­pa­ga­me yu­ga­pa­de­kā­tma­nī­ta­re­ṣāṃ sa­mbha­vā­de­ko­na- SAS-PS'55 435,07viṃ­śa­ti­vi­ka­lpā boddhavyāḥ | nanu pra­jñā­jñā­na­yo­ra­pi vi­ro­dhā­dyu­ga­pa­da­sa­mbha­vaḥ ? śru­ta­jñā­nā­pe­kṣa­yā SAS-PS'55 435,08pra­jñā­pa­ri­ṣa­haḥ a­va­dhi­jñā­nādya­bhā­vā­pe­kṣa­yā a­jñā­na­pa­ri­ṣa­ha iti nāsti virodhaḥ | SAS-PS'55 435,09āha, uktā gu­pti­sa­mi­ti­dha­rmā­nu­pre­kṣā­pa­ri­ṣa­ha­ja­yāḥ saṃ­va­ra­he­ta­vaḥ pañca | saṃ­va­ra­he­tu­ścā- SAS-PS'55 435,10ri­tra­sa­ñjño vaktavya iti ta­dbhe­da­pra­da­rśa­nā­rtha­mu­cya­te — TA-PS-55 9.18 sā­mā­yi­ka­cche­do­pa­sthā­pa­nā­pa­ri­hā­ra­vi­śu­ddhi­sū­kṣma­sā­mpa­rā­ya­ya­thā­khyā­ta­mi­ti TA-PS-55 9.18 cā­ri­tra­m || 18 || SAS-PS'55 436,03atra codyate — da­śa­vi­dhe dharme saṃyama uktaḥ sa eva cā­ri­tra­mi­ti pu­na­rgra­ha­ṇa­ma­na­rtha­ka­mi­ti ? SAS-PS'55 436,04nā­na­rtha­ka­m­; dha­rme­'­nta­rbhū­ta­ma­pi cā­ri­tra­ma­nte gṛhyate mo­kṣa­prā­pteḥ sā­kṣā­tkā­ra­ṇa­mi­ti jñā­pa­nā­rtha­m | SAS-PS'55 436,05sā­mā­yi­ka­mu­kta­m | kva ? di­gde­śā­na­rtha­da­ṇḍa­vi­ra­ti­sā­mā­yi­ka — ityatra | tad dvividhaṃ SAS-PS'55 436,06ni­ya­ta­kā­la­ma­ni­ya­ta­kā­la­ñca | svā­dhyā­yā­di ni­ya­ta­kā­la­m | ī­ryā­pa­thā­dya­ni­ya­ta­kā­la­m | SAS-PS'55 436,07pra­mā­da­kṛ­tā­na­rtha­pra­ba­ndha­vi­lo­pe sa­mya­kpra­ti­kri­yā che­do­pa­sthā­pa­nā vi­ka­lpa­ni­vṛ­tti­rvā | pa­ri­ha­ra­ṇaṃ SAS-PS'55 436,08pa­ri­hā­raḥ prā­ṇi­va­dhā­nni­vṛ­ttiḥ | tena viśiṣṭā śu­ddhi­rya­smiṃ­sta­tpa­ri­hā­ra­vi­śu­ddhi­cā­ri­tra­m | SAS-PS'55 436,09a­ti­sū­kṣma­ka­ṣā­ya­tvā­tsū­kṣma­sā­mpa­rā­ya­cā­ri­tra­m | mo­ha­nī­ya­sya ni­ra­va­śe­ṣa­syo­pa­śa­mā­tkṣa­yā­cca SAS-PS'55 436,10ā­tma­sva­bhā­vā­va­sthā­pe­kṣā­la­kṣa­ṇaṃ a­thā­khyā­ta­cā­ri­tra­mi­tyā­khyā­ya­te | pū­rva­cā­ri­trā­nu­ṣṭhā­yi­bhi­rā- SAS-PS'55 436,11khyātaṃ na tatprāptaṃ prā­ṅmo­ha­kṣa­yo­pa­śa­mā­bhyā­mi­tya­thā­khyā­ta­m | a­tha­śa­bda­syā­na­ntayā­rthi­vṛ­tti­tvā — SAS-PS'55 437,01nni­ra­va­śe­ṣa­mo­ha­kṣa­yo­pa­śa­mā­na­nta­ra­mā­vi­rbha­va­tī­tya­rthaḥ | ya­thā­'­'­khyā­ta­miti vā; ya­thā­'­'­tma­sva- SAS-PS'55 437,02bhā­vo­'­va­sthi­ta­sta­thai­vā­khyā­ta­tvā­t | iti śabdaḥ pa­ri­sa­mā­ptau draṣṭavyaḥ | tato ya­thā­khyā­ta- SAS-PS'55 437,03cā­ri­trā­tsa­ka­la­ka­rma­kṣa­ya­pa­ri­sa­mā­pti­rbha­va­tī­ti jñāpyate | sā­mā­yi­kā­dī­nā­mā­nu­pū­rvya­va­ca­na­mu­tta- SAS-PS'55 437,04ro­tta­ra­gu­ṇa­pra­ka­rṣa khyā­pa­nā­rthaṃ kriyate | SAS-PS'55 438,01āha, uktaṃ cā­ri­tra­m | ta­da­na­nta­ra­mu­ddi­ṣṭaṃ yat tapasā nijarī caiti ta­sye­dā­nīṃ tapaso SAS-PS'55 438,02vidhānaṃ ka­rta­vya­mi­tya­tro­cya­te | tad dvividhaṃ bā­hya­mā­bhya­nta­raṃ ca | ta­tpra­tye­kaṃ ṣa­ḍvi­dha­m | tatra SAS-PS'55 438,03bā­hya­bhe­da­pra­ti­pa­ttya­rtha­mā­haTA-PS-55 9.19 a­na­śa­nā­va­mau­da­rya­vṛ­tti­pa­ri­saṃ­khyā­na­ra­sa­pa­ri­tyā­ga­vi­vi­kta­śa­yyā­sa­na­kā­ya­kle­śā TA-PS-55 9.19 bāhyaṃ tapaḥ || 19 || SAS-PS'55 438,06dṛ­ṣṭa­pha­lā­na­pe­kṣaṃ saṃ­ya­ma­pra­si­ddhi­rā­go­cche­da­ka­rma­vi­nā­śa­dhyā­nā­ga­mā­vā­ptya­rtha­ma­na­śa­na­m | SAS-PS'55 438,07saṃ­ya­ma­pra­jāga­ra­do­ṣa­pra­śa­ma­sa­nto­ṣa­svā­dhyā­yā­di­su­kha­si­ddhya­rtha­ma­va­mau­da­rya­m | bhi­kṣā­rthi­no mune- SAS-PS'55 438,08re­kā­gā­rā­di­vi­ṣa­yaḥ saṅkalpaḥ ci­ntā­va­ro­dho vṛ­tti­pa­ri­saṃ­khyā­na­mā­śā­ni­vṛ­ttya­rtha­ma­va­ga­nta­vya­m | SAS-PS'55 438,09i­ndri­ya­da­rpa­ni­gra­ha­ni­drā­vi­ja­ya­svā­dhyā­ya­su­kha­si­ddhyādyartho ghṛ­tā­di­vṛ­ṣya­ra­sa­pa­ri­tyā­ga­śca­tu­rthaṃ tapaḥ | SAS-PS'55 438,10śū­nyā­gā­rā­di­ṣu vi­vi­kte­ṣu ja­ntu­pī­ḍā­vi­ra­hi­te­ṣu saṃ­ya­ta­sya śa­yyā­sa­na­mā­bā­dhā­tya­ya- SAS-PS'55 438,11bra­hma­ca­ya­svā­dhyā­ya­dhyā­nā­di­pra­si­ddhya­rthaṃ ka­rta­vya­mi­ti pañcamaṃ tapaḥ | ā­ta­pa­sthā­naṃ vṛ­kṣa­mū­la- SAS-PS'55 438,12nivāso ni­rā­va­ra­ṇa­śa­ya­naṃ ba­hu­vi­dha­pra­ti­mā­sthā­na­mi­tye­va­mā­diḥ kā­ya­kle­śaḥ tat ṣaṣṭhaṃ tapaḥ | SAS-PS'55 439,01ta­tki­ma­rtha­m ? de­ha­duḥ­kha­ti­ti­kṣā­su­khā­na­bhi­ṣva­ṅga­pra­va­ca­na­pra­bhā­va­nā­dya­rtha­m | pa­ri­ṣa­ha­syā­sya ca SAS-PS'55 439,02ko viśeṣaḥ ? ya­dṛ­ccha­yo­pa­ni­pa­ti­taḥ pa­ri­ṣa­haḥ | sva­yaṃ­kṛ­taḥ kā­ya­kle­śaḥ | bāhyatva- SAS-PS'55 439,03masya kutaḥ ? bā­hya­dra­vyā­pe­kṣa­tvā­tpa­ra­pra­tya­kṣa­tvā­cca bā­hya­tva­m | SAS-PS'55 439,04a­bhya­nta­ra­ta­po­bhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 9.20 prā­ya­ści­tta­vi­na­ya­vai­yā­vṛ­ttya­svā­dhyā­ya­vyu­tsa­rga­dhyā­nā­nyu­tta­ra­m || 20 || SAS-PS'55 439,06ka­tha­ma­syā­bhya­nta­ra­tva­m ? ma­no­ni­ya­ma­nā­rtha­tvā­t | pra­mā­da­do­ṣa­pa­ri­hā­raḥ prā­ya­ści­tta­m | SAS-PS'55 439,07pū­jye­ṣvā­da­ro vinayaḥ | kā­ya­ce­ṣṭa­yā dra­vyā­nta­re­ṇa co­pā­sa­naṃ vai­yā­vṛ­ttya­m | jñā­na­bhā­va­nā­'­'­la- SAS-PS'55 439,08syatyāgaḥ svādhyāyaḥ | ā­tmā­'­'­tmī­ya­sa­ṅka­lpa­tyā­go vyutsargaḥ | ci­tta­vi­kṣe­pa­tyā­go dhyānam | SAS-PS'55 439,09ta­dbhe­da­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.21 na­va­ca­tu­rda­śa­pa­ñca­dvi­bhe­dā ya­thā­kra­maṃ prā­gdhyā­nā­t || 21 || SAS-PS'55 440,01ya­thā­kra­ma­miti va­ca­nā­nna­va­bhe­daṃ prā­ya­ści­tta­m­, vi­na­ya­śca­tu­rvi­dhaḥ­, vai­yā­vṛ­ttyaṃ daśavi- SAS-PS'55 440,02dham, svādhyāyaḥ pa­ñca­vi­dhaḥ­, dvibhedo vyutsarga i­tya­bhi­saṃ­ba­dhya­te | prā­gdhyā­nā­titi vacanaṃ SAS-PS'55 440,03dhyānasya ba­hu­va­kta­vya­tvā­tpa­ścā­dva­kṣya­ta iti | SAS-PS'55 440,04ādyasya bhe­da­sva­rū­pa­ni­rjñā­nā­rtha­mā­ha — TA-PS-55 9.22 ā­lo­ca­na­pra­ti­kra­ma­ṇa­ta­du­bha­ya­vi­ve­ka­vyu­tsa­rga­ta­pa­śche­da­pa­ri­hā­ro­pa­sthā­pa­nāḥ || 22 || SAS-PS'55 440,06tatra gurave pra­mā­da­ni­ve­da­naṃ da­śa­do­ṣa­vi­va­rji­ta­mā­lo­ca­na­m | mi­thyā­du­ṣkṛ­tā­bhi­dhā­nā­da­bhi- SAS-PS'55 440,07vya­kta­pra­ti­kri­yaṃ pra­ti­kra­ma­ṇa­m | saṃsarge sati vi­śo­dha­nā­tta­du­bha­ya­m | saṃ­sa­ktā­nna- SAS-PS'55 440,08pā­no­pa­ka­ra­ṇā­di­vi­bha­ja­naṃ vivekaḥ | kā­yo­tsa­rgā­di­ka­ra­ṇaṃ vyutsargaḥ | a­na­śa­nā­va­mo­da­ryā­di­la­kṣa­ṇaṃ SAS-PS'55 440,09tapaḥ | di­va­sa­pa­kṣa­mā­sā­di­nā pra­vra­jyā­hā­pa­naṃ chedaḥ | pa­kṣa­mā­sā­di­vi­bhā­ge­na dūrataḥ pa­ri­va­rja­naṃ SAS-PS'55 440,10pa­ri­hā­raḥ | pu­na­rdī­kṣā­prā­pa­ṇa­mu­pa­sthā­pa­nā | SAS-PS'55 441,01vi­na­ya­vi­ka­lpa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 9.23 jñā­na­da­rśa­na­cā­ri­tro­pa­cā­rāḥ || 23 || SAS-PS'55 441,03vinayaḥ i­tya­dhi­kā­re­ṇa­'­bhi­sa­mba­ndhaḥ kriyate | jñā­na­vi­na­yo da­rśa­na­vi­na­ya­ścā- SAS-PS'55 441,04ri­tra­vi­na­ya u­pa­cā­ra­vi­na­ya­śce­ti | sa­ba­hu­mā­naṃ mokṣārthaṃ jñā­na­gra­ha­ṇā­bhyā­sa­sma­ra­ṇā­di­jña­ni- SAS-PS'55 442,01vinayaḥ | śa­ṅkā­di­do­ṣa­vi­ra­hi­taṃ ta­ttvā­rtha­śra­ddhā­naṃ da­rśa­na­vi­na­yaḥ | tadvata­ścā­ri­tre sa­mā­hi­ta­ci­tta­tā SAS-PS'55 442,02cā­ri­tra­vi­na­yaḥ | pra­tya­kṣe­ṣvā­cā­ryā­di­ṣva­bhyu­tthā­nā­bhi­ga­ma­nā­ñja­li­ka­ra­ṇā­di­ru­pa­cā­ra­vi­na­yaḥ | SAS-PS'55 442,03pa­ro­kṣe­ṣva­pi kā­ya­vā­ṅ ma­no­'­bhi­ra­ñja­li­kri­yā­gu­ṇa­sa­ṅkī­rta­nā­nu­sma­ra­ṇā­diḥ | SAS-PS'55 442,04vai­yā­vṛ­ttya­bhe­da­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.24 ā­cā­ryo­pā­dhyā­ya­ta­pa­svi­śai­kṣa­glā­na­ga­ṇa­ku­la­saṃ­gha­sā­dhu­ma­no­jñā­nā­m || 24 || SAS-PS'55 442,06vai­yā­vṛ­ttyaṃ daśadhā bhidyate | kutaḥ ? vi­ṣa­ya­bhe­dā­t | ā­cā­rya­vai­yā­vṛ­ttya­mu­pā­dhyā­ya­vai­yā- SAS-PS'55 442,07vṛ­ttya­mi­tyā­di | tatra ā­ca­ra­nti tasmād vra­tā­nī­tyā­cā­ryaḥ | mokṣārthaṃ śā­stra­mu­pe­tya tasmāda- SAS-PS'55 442,08dhīyata i­tyu­pā­dhyā­yaḥ | ma­ho­pa­vā­sā­dya­nu­ṣṭhā­yī tapasvī | śi­kṣā­śī­laḥ śaikṣaḥ | ru­jñā­di­kli­ṣṭa- SAS-PS'55 442,09śarīro glānaḥ | gaṇaḥ stha­vi­ra­sa­nta­tiḥ | dī­kṣa­kā­cā­rya­śi­ṣya­saṃ­styā­yaḥ kulam | cā­tu­rva­ṇa śramaṇa- SAS-PS'55 442,10nibahaḥ saṃghaḥ | ci­ra­pra­vra­ji­taḥ sādhuḥ | manojño lo­ka­sa­mma­taḥ | teṣāṃ vyā­dhi­pa­ri­ṣa­ha­mi­thyā­tvā­dyu- SAS-PS'55 442,11pa­ni­pā­te kā­ya­ce­ṣṭa­yā dra­vyā­nta­re­ṇa vā ta­tpra­tī­kā­ro vai­yā­vṛ­ttyaṃ sa­mā­dhyā­dhāna­vi­ci­ki­tsā­'- SAS-PS'55 443,01bhā­va­pra­va­ca­na­vā­tsa­lyā­dya­bhi­vya­ktya­rtha­m | SAS-PS'55 443,02svā­dhyā­ya­vi­ka­lpa­vi­jñā­nā­rtha­mā­ha — TA-PS-55 9.25 vā­ca­nā­pra­ccha­nā­'­nu­pre­kṣā­'­'­mnā­ya­dha­rmo­pa­de­śāḥ || 25 || SAS-PS'55 443,04ni­ra­va­dya­gra­nthā­rtho­bha­ya­pra­dā­naṃ vācanā | saṃ­śa­ya­cche­dā­ya ni­ści­ta­ba­lā­dhā­nā­ya vā pa­rā­nu­yo­gaḥ SAS-PS'55 443,05pracchanā | a­dhi­ga­tā­rtha­sya ma­na­sā­'­dhyā­so­'­nu­pre­kṣā | gho­ṣa­śu­ddhaṃ pa­ri­va­rta­na­mā­mnā­yaḥ | dha­rma­ka­thā­dya- SAS-PS'55 443,06nuṣṭhānaṃ dha­rmo­pa­de­śaḥ | sa eṣa pa­ñca­vi­dhaḥ svādhyāyaḥ kimarthaḥ ? pra­jñā­ti­śa­yaḥ pra­śa­stā­dhya­va­sā­yaḥ SAS-PS'55 443,07pa­ra­ma­saṃ­ve­ga­sta­po­vṛ­ddhi­ra­ti­cā­ra­vi­śu­ddhi­ri­tye­va­mā­dya­rthaḥ | SAS-PS'55 443,08vyu­tsa­rga­bhe­da­ni­rjñā­nā­rtha­mā­ha — TA-PS-55 9.26 bā­hyā­bhya­nta­ro­pa­dhyoḥ || 26 || SAS-PS'55 443,10vyu­tsa­rja­naṃ vyu­tsa­rga­styā­gaḥ | sa dvividhaḥ — bā­hyo­pa­dhi­tyā­go­'­bhya­nta­ro­pa­dhi­tyā­ga­śce­ti | SAS-PS'55 443,11a­nu­pā­ttaṃ vā­stu­dha­na­dhā­nyā­di bā­hyo­pa­dhiḥ | kro­dhā­di­rā­tma­bhā­vo­'­bhya­nta­ro­pa­dhiḥ | kā­ya­tyā­ga­śca SAS-PS'55 443,12ni­ya­ta­kā­lo yā­va­jjī­vaṃ vā­'­bhya­nta­ro­pa­dhi­tyā­ga i­tyu­cya­te | sa kimarthaḥ ? ni­ssa­ṅga­tva­ni­rbha­ya­tva- SAS-PS'55 443,13jī­vi­tā­śā­vyu­dā­sā­dya­rthaḥ | SAS-PS'55 444,01yad ba­hu­va­kta­vyaṃ dhyā­na­mi­ti pṛ­tha­gvya­va­sthā­pi­taṃ ta­sye­dā­nīṃ bhe­dā­bhi­dā­naṃ prā­pta­kā­la­m | SAS-PS'55 444,02ta­du­lla­ṅdhya tasya pra­yo­ktṛ­sva­rū­pa­kā­la­ni­rddhā­ra­ṇā­rtha­mu­cya­te — TA-PS-55 9.27 u­tta­ma­saṃ­ha­na­na­syai­kā­gra­ci­ntā­ni­ro­dho dhyāna­mā­'­nta­rmu­hū­rtā­t || 27 || SAS-PS'55 444,04ādyaṃ tritayaṃ saṃ­ha­na­na­mu­tta­maṃ va­jra­rṣa­bha­nā­rā­ca­saṃ­ha­na­naṃ va­jra­nā­rā­ca­saṃ­ha­na­naṃ nā­rā­ca­saṃ­ha­na­na- SAS-PS'55 444,05miti | ta­ttri­ta­ya­ma­pi dhyānasya sādhanaṃ bhavati | mokṣasya tu ā­dya­me­va | ta­du­tta­maṃ saṃ­ha­na­naṃ yasya SAS-PS'55 444,06so­'­ya­mu­tta­ma­saṃ­ha­na­naḥ­, ta­syo­tta­ma­saṃ­ha­na­na­sye­ti | anena pra­yo­ktṛ­ni­rde­śaḥ kṛtaḥ | agraṃ mukham | SAS-PS'55 444,07e­ka­ma­gra­ma­sye­tye­kā­graḥ | nā­nā­rthā­va­la­mba­ne­na cintā pa­ri­spa­nda­va­tī­, tasyā a­nyā­śe­ṣa­mu­khe­bhyo SAS-PS'55 444,08vyāvartya e­ka­smi­nna­gre niyama e­kā­gra­ci­ntā­ni­ro­dha i­tyu­cya­te | anena dhyā­na­sva­rū­pa­mu­ktaṃ SAS-PS'55 444,09bhavati | muhūrta iti kā­la­pa­ri­mā­ṇa­m | a­nta­rga­to mu­hū­rto­'­nta­rmu­hū­rtaḥ | ā a­nta­rmu­hū­rtā­t- SAS-PS'55 445,01i­tya­ne­na kā­lā­va­dhiḥ kṛtaḥ | tataḥ paraṃ durdha­ra­tvā­de­kā­gra­ci­ntā­yāḥ | cintāyā nirodho yadi SAS-PS'55 445,02dhyānaṃ, ni­ro­dha­ścā­bhā­vaḥ­, tena dhyā­na­ma­sa­tkha­ra­vi­ṣā­ṇa­va­tsyā­t ? naiṣa doṣaḥ; a­nya­ci­ntā- SAS-PS'55 445,03ni­vṛ­ttya­pe­kṣa­yā­'­sa­di­ti co­cya­te­, sva­vi­ṣa­yā­kā­ra­pra­vṛ­tteḥ saditi ca; a­bhā­va­sya bhā­vā­nta­ra- SAS-PS'55 445,04tvād he­tva­ṅga­tvā­di­bhi­ra­bhā­va­sya va­stu­dha­rma­tva­si­ddhe­śca | athavā nāyaṃ bhā­va­sā­dha­naḥ­, niro- SAS-PS'55 445,05dhanaṃ nirodha iti | kiṃ tarhi ? ka­rma­sā­dha­naḥ ni­ru­dhya­ta iti nirodhaḥ | cintā cāsau ni­ro­dha­śca SAS-PS'55 445,06ci­ntā­ni­ro­dha iti | e­ta­du­ktaṃ bhavati — jñā­na­me­vā­pa­ri­spa­ndā­gni­śi­khā­va­da­va­bhā­sa­mā­naṃ dhyāna- SAS-PS'55 445,07miti | SAS-PS'55 445,08ta­dbhe­da­pra­da­rśa­nā­rtha­mā­ha — TA-PS-55 9.28 ā­rtta­rau­dra­dha­rmya­śu­klā­ni || 28 || SAS-PS'55 445,10ṛtaṃ duḥ­kha­m­, a­rda­na­ma­rti­rvā­, tatra bha­va­mā­rta­m | rudraḥ krū­rā­śa­ya­sta­sya karma tatra bhavaṃ vā SAS-PS'55 445,11raudram | dharmo vyākhyātaḥ | dha­rmā­da­na­pe­taṃ dharmyam | śu­ci­gu­ṇa­yo­gā­cchu­kla­m | ta­de­ta­cca­tu­rvi­dhaṃ SAS-PS'55 445,12dhyānaṃ dvai­vi­dhya­ma­śnu­te | kutaḥ ? pra­śa­stā­pra­śa­sta­bhe­dā­t | a­pra­śa­sta­ma­pu­ṇyā­sra­va­kā­ra­ṇa­tvā­t | SAS-PS'55 446,01ka­rma­ni­rda­ha­na­sā­ma­rthyā­tpra­śa­sta­m | SAS-PS'55 446,02kiṃ pu­na­sta­di­ti ce­du­cya­te — TA-PS-55 9.29 pare so­kṣa­he­tū || 29 || SAS-PS'55 446,04pa­ra­mu­tta­ra­ma­ntyaṃ | ta­tsā­mī­pyā­ddha­rmya­ma­pi parami­tyu­pa­ca­rya­te | dviva­ca­na­ni­rde­śa­sā­ma­rthyā­d SAS-PS'55 446,05gau­ṇa­ma­pi gṛhyate | pare mo­kṣa­he­tū iti va­ca­nā­tpū­rve ā­rta­rau­dre saṃ­sā­ra­he­tū ityuktaṃ bhavati | SAS-PS'55 446,06kutaḥ ? tṛ­tī­ya­sya sā­dhya­syā­bhā­vā­t | SAS-PS'55 446,07tatrārtaṃ ca­tu­rvi­dha­m | ta­trā­di­vi­ka­lpa­la­kṣa­ṇa­ni­rde­śā­rtha­mā­ha — TA-PS-55 9.30 ā­rta­ma­ma­no­jña­sya sa­mpra­yo­ge ta­dvi­pra­yo­gā­ya smṛ­ti­sa­ma­nvā­hā­raḥ || 30 || SAS-PS'55 446,09a­ma­no­jña­ma­pri­yaṃ vi­ṣa­ka­ṇṭa­ka­śa­tru­śa­strā­di­, ta­dbā­dhā­kā­ra­ṇa­tvā­da­ma­no­jña­mi­tyu­cya­te | SAS-PS'55 446,10tasya sa­mpra­yo­ge­, sa kathaṃ nāma me na syāditi sa­ṅka­lpa­ści­ntā­pra­ba­ndhaḥ smṛ­ti­sa­ma­nvā­hā­raḥ SAS-PS'55 446,11pra­tha­ma­mā­rta­mi­tyā­khyā­ya­te | SAS-PS'55 446,12dvi­tī­ya­sya vi­ka­lpa­sya la­kṣa­ṇa­ni­rde­śā­rtha­mā­ha — TA-PS-55 9.31 vi­pa­rī­taṃ ma­no­jña­sya || 31 || SAS-PS'55 447,01kuto vi­pa­rī­ta­m ? pū­rvo­ktā­t | te­nai­ta­du­ktaṃ bhavati — ma­no­jña­sye­ṣṭa­sya sva­pu­tra­dā­ra­dha­nā- SAS-PS'55 447,02de­rvi­pra­yo­ge ta­tsa­mpra­yo­gā­ya sa­ṅka­lpa­ści­ntā­pra­ba­ndho dvi­tī­ya­mā­rta­ma­va­ga­nta­vya­m | SAS-PS'55 447,03tṛ­tī­ya­sya vi­ka­lpa­sya la­kṣa­ṇa­pra­ti­pā­da­nā­rtha­mā­ha — TA-PS-55 9.32 ve­da­nā­yā­śca || 32 || SAS-PS'55 447,05vedanāśabdaḥ sukhe duḥkhe ca va­rta­mā­no­'­pi ārtasya pra­kṛ­ta­tvā­d duḥ­kha­ve­da­nā­yāṃ pra­va­rta­te­, SAS-PS'55 447,06tasyā vā­tā­di­vi­kā­ra­ja­ni­ta­ve­da­nā­yā u­pa­ni­pā­te tasyā apāyaḥ kathaṃ nāma me syāditi saṃkalpa- SAS-PS'55 447,07ści­ntā­pra­ba­ndha­stṛ­tī­ya­mā­rta­mu­cya­te | SAS-PS'55 447,08tu­rī­ya­syā­rta­sya la­kṣa­ṇa­ni­rde­śā­rtha­mā­ha — TA-PS-55 9.33 nidānaṃ ca || 33 || SAS-PS'55 447,10bho­gā­kā­ṅkṣā­tu­ra­syā­nā­ga­ta­vi­ṣa­ya­prā­ptiṃ prati ma­naḥ­pra­ṇi­dhā­naṃ sa­ṅka­lpa­ści­ntā­pra­ba­ndha- SAS-PS'55 447,11stu­rī­ya­mā­rtaṃ ni­dā­na­mi­tyu­cya­te | SAS-PS'55 447,12ta­de­ta­cca­tu­rvi­dha­mā­rtaṃ kiṃ­svā­mi­ka­mi­ti ce­du­cya­te — TA-PS-55 9.34 ta­da­vi­ra­ta­de­śa­vi­ra­ta­pra­ma­tta­saṃ­ya­tā­nā­m || 34 || SAS-PS'55 447,14a­vi­ra­tā a­saṃ­ya­ta­sa­mya­gdṛ­ṣṭya­ntāḥ | de­śa­vi­ra­tāḥ saṃ­ya­tā­saṃ­ya­tāḥ | pra­ma­tta­saṃ­ya­tāḥ SAS-PS'55 448,01pa­ñca­da­śa­pra­mā­do­pe­tāḥ kri­yā­nu­ṣṭhā­yi­naḥ | ta­trā­vi­ra­ta­de­śa­vi­ra­tā­nāṃ ca­tu­rvi­dha­ma­pyārtaṃ bha­va­ti­; SAS-PS'55 448,02a­saṃ­ya­ma­pa­ri­ṇā­mo­pe­ta­tvā­t | pra­ma­tta­saṃ­ya­tā­nāṃ tu ni­dā­na­va­rjya­ma­nya­dā­rta­tra­yaṃ pra­mā­do­da­yo­dre­kā­tka- SAS-PS'55 448,03dā­ci­tsyā­t | SAS-PS'55 448,04vyā­khyā­ta­mā­rtaṃ sa­ñjñā­di­bhiḥ | dvi­tī­ya­sya sa­ñjñā­he­tu­svā­mi­ni­rddhā­ra­ṇā­rtha­mā­ha — TA-PS-55 9.35 hiṃ­sā­'­nṛ­ta­ste­ya­vi­ṣa­ya­saṃ­ra­kṣa­ṇe­bhyo rau­dra­ma­vi­ra­ta­de­śa­vi­ra­ta­yoḥ || 35 || SAS-PS'55 448,06hiṃ­sā­dī­nyu­kta­la­kṣa­ṇā­ni | tāni rau­dra­dhyā­no­tpa­tte­rni­mi­ttī­bha­va­ntī­ti he­tu­ni­rde­śo vijñā- SAS-PS'55 448,07yate | tena he­tu­ni­rde­śe­nā­nu­va­rta­mā­naḥ smṛ­ti­sa­ma­nvā­hā­raḥ a­bhi­sa­mba­dhya­te | hiṃsāyāḥ smṛti- SAS-PS'55 448,08sa­ma­nvā­hā­ra ityādi | ta­drau­dra­dhyā­na­ma­vi­ra­ta­de­śa­vi­ra­ta­yo­rve­di­ta­vya­m | a­vi­ra­ta­sya bhavatu SAS-PS'55 448,09rau­dra­dhyā­naṃ­, de­śa­vi­ra­ta­sya katham ? tasyāpi hiṃ­sā­dyā­ve­śā­dvi­ttā­di­saṃ­ra­kṣa­ṇa­ta­ntra­tvā­cca kadā- SAS-PS'55 448,10cid bha­vi­tu­ma­rha­ti | ta­tpu­na­rnā­ra­kā­dī­nā­ma­kā­ra­ṇaṃ­; sa­mya­gda­rśa­na­sā­ma­rthyā­t | saṃ­ya­ta­sya tu SAS-PS'55 448,11na bha­va­tye­va­; ta­dā­ra­mbhe saṃ­ya­ma­pra­cyu­teḥ | SAS-PS'55 449,01āha, pare mo­kṣa­he­tū u­pa­di­ṣṭe | ta­trā­dya­sya mo­kṣa­he­to­rdhyā­na­sya bhe­da­sva­rū­pa­svā­mi­ni­rde­śaḥ SAS-PS'55 449,02kartavya ityata āha — TA-PS-55 9.36 ā­jñā­pā­ya­vi­pā­ka­saṃ­sthā­na­vi­ca­yā­ya dharmyam || 36 || SAS-PS'55 449,04vi­ca­ya­naṃ vicayo viveko vi­cā­ra­ṇetyarthaḥ | ā­jñā­pā­ya­vi­pā­ka­saṃ­sthā­nā­nāṃ vicaya ājñā- SAS-PS'55 449,05pā­ya­vi­pā­ka­saṃ­sthā­na­vi­ca­yaḥ | smṛ­ti­sa­ma­nvā­hā­raḥ i­tya­nu­va­rta­te | sa pratyekaṃ sa­mba­dhya­te — ājñā- SAS-PS'55 449,06vi­ca­yā­ya smṛ­ti­sa­ma­nvā­hā­ra ityādi | tadyathā — u­pa­de­ṣṭu­ra­bhā­vā­nma­nda­bu­ddhi­tvā­tka­rmo­da­yā- SAS-PS'55 449,07tsū­kṣma­tvā­cca pa­dā­rthā­nāṃ he­tu­dṛ­ṣṭā­nto­pa­ra­me sati sa­rva­jña­pra­ṇī­ta­mā­ga­maṃ pra­mā­ṇī­kṛ­tya i­ttha­me­ve­daṃ SAS-PS'55 449,08nā­nya­thā­vā­di­no jināḥ iti ga­ha­na­pa­dā­rtha­śra­ddhā­nāda­rthā­va­dhā­ra­ṇa­mā­jñā­vi­ca­yaḥ | athavā — SAS-PS'55 449,09svayaṃ vi­di­ta­pa­dā­rtha­ta­ttva­sya sataḥ paraṃ prati pi­pā­da­yi­ṣoḥ sva­si­ddhā­ntā­vi­ro­dhe­na ta­ttva­sa­ma­rtha­nā­rthaṃ SAS-PS'55 449,10ta­rka­na­ya­pra­mā­ṇa­yo­ja­na­pa­raḥ smṛ­ti­sa­ma­nvā­hā­raḥ sa­rva­jñā­jñā­pra­kā­śa­nā­rtha­tvā­dā­jñā­vi­ca­ya i­tyu­cya­te | SAS-PS'55 449,11jā­tya­ndha­va­nmi­thyā­dṛ­ṣṭa­yaḥ sa­rva­jña­pra­ṇī­ta­mā­rgā­dvi­mu­khā mo­kṣā­rthi­naḥ sa­mya­ṅmā­rgā­pa­ri­jñā­nā­tsu- SAS-PS'55 450,01dū­ra­me­vā­pa­ya­ntī­ti sa­nmā­rgā­pā­ya­ci­nta­na­ma­pā­ya­vi­ca­yaḥ | athavā — mi­thyā­da­rśa­na­jñā­na­cā­ri- SAS-PS'55 450,02trebhyaḥ kathaṃ nāma ime prā­ṇi­no­'­pe­yu­ri­ti smṛ­ti­sa­ma­nvā­hā­ro­'­pā­ya­vi­ca­yaḥ | karmaṇāṃ jñā­nā­va­ra­ṇā- SAS-PS'55 450,03dīnāṃ dra­vya­kṣe­tra­kā­la­bha­va­bhā­va­pra­tya­ya­pha­lā­nu­bha­va­naṃ prati pra­ṇi­dhā­naṃ vi­pā­ka­vi­ca­yaḥ | lo­ka­saṃ­sthā­na- SAS-PS'55 450,04sva­bhā­va­vi­ca­yā­ya smṛ­ti­sa­ma­nvā­hā­raḥ saṃ­sthā­na­vi­ca­yaḥ | u­tta­ma­kṣa­mā­di­la­kṣa­ṇo dharma uktaḥ | SAS-PS'55 450,05ta­smā­da­na­pe­taṃ dharmyaṃ dhyānaṃ ca­tu­rvi­ka­lpa­ma­va­se­ya­m | ta­da­vi­ra­ta­de­śa­vi­ra­ta­pra­ma­ttā­pra­ma­tta­saṃ­ya­tā­nāṃ SAS-PS'55 450,06bhavati | SAS-PS'55 453,01trayāṇāṃ dhyānānāṃ ni­rū­pa­ṇaṃ kṛtam | idānīṃ śu­kla­dhyā­naṃ ni­rū­pa­yi­ta­vya­m | ta­dva­kṣya­mā­ṇa- SAS-PS'55 453,02ca­tu­rvi­ka­lpa­m | ta­trā­dya­yoḥ svā­mi­ni­rde­śā­rtha­mi­da­mu­cya­te — TA-PS-55 9.37 śukle cādye pū­rva­vi­daḥ || 37 || SAS-PS'55 453,04va­kṣya­mā­ṇe­ṣu śu­kla­dhyā­na­vi­ka­lpe­ṣu ādye śu­kla­dhyā­ne pū­rva­vi­do bhavataḥ śru­ta­ke­va­li­na SAS-PS'55 453,05ityarthaḥ | caśabdena dha­rmya­ma­pi sa­mu­ccī­ya­te | tatra vyā­khyā­na­to vi­śe­ṣa­pra­ti­pa­ttiḥ iti SAS-PS'55 453,06śre­ṇyā­ro­ha­ṇā­tprā­gdha­rmyaṃ­, śreṇyoḥ śukle iti vyā­khyā­ya­te | SAS-PS'55 453,07a­va­śi­ṣṭe kasya bhavata i­tya­tro­cya­te — TA-PS-55 9.38 pare ke­va­li­naḥ || 38 || SAS-PS'55 453,09pra­kṣī­ṇa­sa­ka­la­jñā­nā­va­ra­ṇa­sya ke­va­li­naḥ sa­yo­ga­syā­yo­ga­sya ca pare uttare śu­kla­dhyā­ne SAS-PS'55 453,10bhavataḥ | SAS-PS'55 453,11ya­thā­saṃ­khyaṃ ta­dvi­ka­lpa­pra­ti­pā­da­nā­rtha­mi­da­mu­cya­te — TA-PS-55 9.39 pṛ­tha­ktvai­ka­tva­vi­ta­rkaṃ­sū­kṣma­kri­yā­pra­ti­pā­ti­vyu­pa­ra­ta­kri­yā­ni­va­rtī­ni || 39 || SAS-PS'55 454,01pṛ­tha­ktva­vi­ta­rka­me­ka­tva­vi­ta­rkaṃ sū­kṣma­kri­yā­pra­ti­pā­ti vyu­pa­ra­ta­kri­yā­ni­va­rti ceti ca­tu­rvi­dhaṃ SAS-PS'55 454,02śu­kla­dhyā­na­m | va­kṣya­mā­ṇa­la­kṣa­ṇamapekṣya sa­rve­ṣā­ma­nva­rtha­tvama­va­se­ya­m | SAS-PS'55 454,03ta­syā­la­mba­na­vi­śe­ṣa­ni­rdhā­ra­ṇā­rtha­mā­ha — TA-PS-55 9.40 trye­ka­yo­ga­kā­ya­yo­gā­yo­gā­nā­m || 40 || SAS-PS'55 454,05yogaśabdo vyā­khyā­tā­rthaḥ kā­ya­vā­ṅma­naḥ­ka­rma yogaḥityatra | u­ktai­śca­tu­rbhiḥ śukla- SAS-PS'55 454,06dhyā­na­vi­ka­lpai­stri­yo­gā­dī­nāṃ caturṇāṃ ya­thā­saṃ­khye­nā­bhi­sa­mba­ndho ve­di­ta­vyaḥ | tri­yo­ga­sya pṛthaktva- SAS-PS'55 454,07vi­ta­rka­m­, triṣu yo­ge­ṣve­ka­yo­ga­syai­ka­tva­vi­ta­rka­m­, kā­ya­yo­ga­sya sū­kṣma­kri­yā­pra­ti­pā­ti­, a­yo­ga­sya SAS-PS'55 454,08vyu­pa­ra­ta­kri­yā­ni­va­rtī­ti | SAS-PS'55 454,09ta­trā­dya­yo­rvi­śe­ṣa­pra­ti­pa­ttya­rtha­mi­da­mu­cya­te — TA-PS-55 9.41 e­kā­śra­ye sa­vi­ta­rka­vī­cā­re pūrve || 41 || SAS-PS'55 454,11eka āśrayo yayoste e­kā­śra­ye | ubhe'pi pa­ri­prā­pta­śru­ta­jñā­na­ni­ṣṭhe­nā­ra­bhye­te ityarthaḥ | SAS-PS'55 454,12vi­ta­rka­śca vī­cā­ra­śca vi­ta­rka­vī­cā­rau­, saha vi­ta­rka­vī­cā­rā­bhyāṃ vartete iti sa­vi­ta­rka- SAS-PS'55 454,13vīcāre | pūrve pṛ­tha­ktvai­ka­tva­vi­ta­rke ityarthaḥ | SAS-PS'55 454,14tatra ya­thā­saṃ­khya­pra­saṃ­ge­'­ni­ṣṭa­ni­vṛ­ttya­rtha­mi­da­mu­cya­te — TA-PS-55 9.42 a­vī­cā­raṃ dvi­tī­ya­m || 42 || SAS-PS'55 455,02pū­rva­yo­rya­d dvitīyaṃ ta­da­vī­cā­raṃ pra­tye­ta­vya­m | e­ta­du­ktaṃ bhavati — ādyaṃ sa­vi­ta­rkaṃ sa­vī­cā­raṃ SAS-PS'55 455,03ca bhavati | dvitīyaṃ sa­vi­ta­rka­ma­vī­cā­raṃ cetiSAS-PS'55 455,04atha vi­ta­rka­vī­cā­ra­yoḥ kaḥ pra­ti­vi­śe­ṣa i­tya­tro­cya­te — TA-PS-55 9.43 vitarkaḥ śrutam || 43 || SAS-PS'55 455,06vi­śe­ṣe­ṇa ta­rka­ṇa­mū­ha­naṃ vitarkaḥ śru­ta­jñā­na­mi­tya­rthaḥ | SAS-PS'55 455,07atha ko vīcāraḥ ? TA-PS-55 9.44 vī­cā­ro­'­rtha­vya­ñja­na­yo­ga­saṃ­krā­ntiḥ || 44 || SAS-PS'55 455,09artho dhyeyo dravyaṃ paryāyo vā | vyañjanaṃ va­ca­na­m | yogaḥ kā­ya­vā­ṅma­naḥ­ka­rma­la­kṣa­ṇaḥ | SAS-PS'55 455,10saṃkrāntiḥ pa­ri­kta­na­m | dravyaṃ vihāya pa­ryā­ya­mu­pai­ti paryāyaṃ tyaktvā dra­vya­mi­tya­rtha­saṃ­krā­ntiḥ | SAS-PS'55 455,11ekaṃ śru­ta­va­ca­na­mu­pā­dā­ya va­ca­nā­nta­ra­mā­la­mba­te tadapi vi­hā­yā­nya­di­ti vya­ñja­na­saṃ­krā­ntiḥ | SAS-PS'55 455,12kā­ya­yo­gaṃ tyaktvā yo­gā­nta­raṃ gṛhṇāti yo­gā­nta­raṃ ca tyaktvā kā­ya­yo­ga­mi­ti yo­ga­saṃ­krā­nti | SAS-PS'55 455,13evaṃ pa­ri­va­rta­naṃ vīcāra i­tyu­cya­te | ta­de­ta­tsā­mā­nya­vi­śe­ṣa­ni­rdi­ṣṭaṃ ca­tu­rvi­dhaṃ dharmyaṃ śuklaṃ ca SAS-PS'55 456,01pū­rvo­di­ta­gu­ptyā­di­ba­hu­pra­kā­ro­pā­yaṃ saṃ­sā­ra­ni­vṛ­tta­ye mu­ni­rdhyā­tu­ma­rha­ti kṛ­ta­pa­ri­ka­rmā | tatra dravya- SAS-PS'55 456,02pa­ra­mā­ṇuṃ bhā­va­pa­ra­mā­ṇuṃ vā dhyā­ya­nnā­hi­ta­vi­ta­rka­sā­ma­rthyaḥa­rtha­vya­ñja­ne kā­ya­va­ca­sī ca pṛ­tha­ktve­na SAS-PS'55 456,03saṃ­krā­ma­tā mana­sā­'­pa­ryā­pta­bā­lo­tsā­ha­va­da­vya­va­sthi­te­nā­ni­śi­te­nā­pi śastreṇa ci­rā­tta­ruṃ chinda- SAS-PS'55 456,04nniva mo­ha­pra­kṛ­tī­ru­pa­śa­ma­ya­nkṣa­pa­yaṃ­śca pṛ­tha­ktva­vi­ta­rka­vī­cā­ra­dhyā­na­bhā­gbha­va­ti | sa eva SAS-PS'55 456,05punaḥ sa­mū­la­tūlaṃ mo­ha­nī­yaṃ ni­rdi­dha­kṣa­nna­na­nta­gu­ṇa­viśu­ddhi­yo­ga­vi­śe­mā­śri­tya ba­hu­ta­rā­ṇāṃ jñānā- SAS-PS'55 456,06va­ra­ṇa­sa­hā­yī­bhū­tā­nāṃ pra­kṛ­tī­nāṃ bandhaṃ ni­ru­ndha­n sthi­ti­hrā­sa­kṣa­yau ca kurvan śru­ta­jñā­no­pa­yo­go SAS-PS'55 456,07ni­vṛ­ttā­rtha­vya­ñja­na­yo­ga­saṃ­krā­ntiḥ a­vi­ca­li­ta­ma­nāḥ kṣī­ṇa­ka­ṣā­yo vai­ḍū­rya­ma­ṇi­ri­va ni­ru­pa­le­po SAS-PS'55 456,08dhyātvā punarna ni­va­rta­ta i­tyu­kta­me­ka­tva­vi­ta­rka­m | e­va­me­ka­tva­vi­ta­rka­śu­kla­dhyā­na­vai­śvā­na­ra- SAS-PS'55 456,09ni­rda­gdha­vā­ti­ka­rme­ndha­naḥ pra­jva­li­ta­ke­va­la­jñā­na­ga­bha­sti­ma­ṇḍa­lo me­gha­pa­ñja­ra­ni­ro­dha­ni­rga­ta iva gharma- SAS-PS'55 456,10raśmirvā bhā­sa­mā­no bha­ga­vāṃ­stī­rtha­ka­ra itaro vā kevalī lo­ke­śva­rā­ṇā­ma­bhi­ga­ma­nī­yo­'­rca­nī­ya­śco- SAS-PS'55 456,11tka­rṣe­ṇā­yu­ṣaḥ pū­rva­ko­ṭīṃ deśonāṃ vi­ha­ra­ti | sa ya­dā­'­nta­rmu­hū­rta­śe­ṣā­yu­ṣka­sta­ttu­lya­sthi­ti­ve­dya­nā­ma- SAS-PS'55 456,12gotraśca bhavati tadā sarvaṃ vā­ṅma­na­sa­yo­gaṃ bā­da­ra­kā­ya­yo­gaṃ ca pa­ri­hā­pya sū­kṣma­kā­ya­yo­gā­la­mba­naḥ SAS-PS'55 457,01sū­kṣma­kri­yā­pra­ti­pā­ti­dhyā­na­mā­ska­ndi­tu­ma­rha­tī­ti | yadā pu­na­ra­nta­rmu­hū­rta­śe­ṣā­yu­ṣka­sta­to­'­dhi­ka- SAS-PS'55 457,02sthi­ti­śe­ṣa­ka­rma­tra­yo bhavati sayogī ta­dā­'­'­tmo­pa­yo­gā­ti­śa­ya­sya sā­mā­yi­ka­sa­hā­ya­sya viśiṣṭa- SAS-PS'55 457,03ka­ra­ṇa­sya ma­hā­saṃ­va­ra­sya la­ghu­ka­rma­pa­ri­pā­ca­na­syā­śe­ṣa­ka­rma­re­ṇu­pa­ri­śā­ta­na­śa­kti­svā­bhā­vyā­dda­ṇḍa­ka- SAS-PS'55 457,04pā­ṭa­pra­ta­ra­lo­ka­pū­ra­ṇā­ni svā­tma­pra­de­śa­vi­sa­rpa­ṇa­ta­śca­tu­rbhiḥ samayaiḥ kṛtvā pu­na­ra­pi tā­va­dbhi­re­va SAS-PS'55 457,05samayaiḥ sa­mu­pa­hṛ­ta­pra­de­śa­vi­sa­ra­ṇaḥ sa­mī­kṛ­ta­sthi­ti­śe­ṣa­ka­rma­ca­tu­ṣṭa­yaḥ pū­rva­śa­rī­ra­pra­mā­ṇo bhūtvā SAS-PS'55 457,06sū­kṣma­kā­ya­yo­ge­na sū­kṣma­kri­yā­pra­ti­pā­ti dhyānaṃ dhyāyati | ta­ta­sta­da­na­nta­raṃ sa­mu­cchi­nna­kri­yā- SAS-PS'55 457,07ni­va­rti­dhyā­na­mā­ra­bha­te | sa­mu­cchi­nna­prā­ṇā­pā­na­pra­cā­ra­sa­rva­kā­ya­vā­ṅma­no­yo­ga­sa­rva­pra­de­śa­pa­ri­spa- SAS-PS'55 457,08nda­kri­yā­vyā­pā­ra­tvā­t sa­mu­cchi­nna­kri­yā­ni­va­rtī­tyu­cya­te | ta­smi­nsa­mu­cchi­nna­kri­yā­ni­va­rti­ni SAS-PS'55 457,09dhyāne sa­rva­ba­ndhā­sra­va­ni­ro­dha­sa­rva­śe­ṣa­ka­rma­śā­ta­na­sā­ma­rthyo­pa­pa­tte­ra­yo­gi­ke­va­li­naḥ sa­mpū­rṇa­ya­thā- SAS-PS'55 457,10khyā­ta­cā­ri­tra­jñā­na­da­rśa­naṃ sa­rva­saṃ­sā­ra­duḥ­kha­jā­la­pa­ri­ṣva­ṅgo­cche­da­ja­na­naṃ sā­kṣā­nmo­kṣa­kā­ra­ṇa­mu­pa- SAS-PS'55 457,11jāyate | sa pu­na­ra­yo­ga­ke­va­lī bha­ga­vāṃ­sta­dā dhyā­nā­ti­śa­yā­gni­ni­rda­gdha­sa­rva­ma­la­ka­la­ṅka­ba­ndha­no SAS-PS'55 457,12ni­ra­sta­ki­ṭṭa­dhā­tu­pā­ṣā­ṇa­jā­tya­ka­na­ka­va­lla­bdhā­tmā pa­ri­ni­rvā­ti | ta­de­ta­d dvividhaṃ tapo- SAS-PS'55 457,13'­bhi­na­va­ka­rmā­sra­va­ni­ro­dha­he­tu­tvā­tsaṃ­va­ra­kā­ra­ṇaṃ prā­kta­na­ka­rma­ra­jo­vi­dhū­na­na­ni­mi­tta­tvā­nni­rja­rā­he­tu- SAS-PS'55 457,14rapi bhavati | SAS-PS'55 458,01atrāha sa­mya­gdṛ­ṣṭa­yaḥ kiṃ sarve sa­ma­ni­rja­rā ā­ho­svi­tka­ści­da­sti pra­ti­vi­śe­ṣa itya- SAS-PS'55 458,02trocyate — TA-PS-55 9.45 sa­mya­gdṛ­ṣṭi­śrā­va­ka­vi­ra­tā­na­nta­vi­yo­ja­ka­da­rśaṃ­na­mo­ha­kṣa­pa­ko­pa­śa­ma­ko­pa­śā­nta- TA-PS-55 9.45 mo­ha­kṣa­pa­ka­kṣī­ṇa­mo­ha­ji­nāḥ kra­ma­śo­'­saṃ­khye­ya­gu­ṇa­ni­rja­rāḥ || 45 || SAS-PS'55 458,05ta ete daśa sa­mya­gdṛ­ṣṭyā­da­yaḥ kra­ma­śo­'­saṃ­khye­ya­gu­ṇa­ni­rja­rāḥ | tadyathā — bhavyaḥ pa­ñce­ndri­ya- SAS-PS'55 458,06sañjñī pa­ryā­pta­kaḥ pū­rvo­kta­kā­la­la­bdhyā­di­sa­hā­yaḥ pa­ri­ṇā­ma­vi­śu­ddhyā va­rdha­mā­naḥ kra­me­ṇā­pū­rva- SAS-PS'55 458,07ka­ra­ṇā­di­so­pā­na­pa­ṅktyo­tpla­va­mā­no ba­hu­ta­ra­ka­rma­ni­rja­ro bhavati | sa eva punaḥ pra­tha­ma­sa­mya­ktva- SAS-PS'55 458,08prā­pti­ni­mi­tta­sa­nni­dhā­ne sati sa­mya­gdṛ­ṣṭi­rbha­va­nna­saṃ­khye­ya­gu­ṇa­ni­rja­ro bhavati | sa eva puna- SAS-PS'55 458,09ścā­ri­tra­mo­ha­ka­rma­vi­ka­lpā­pra­tyā­khyā­nā­va­ra­ṇa­kṣa­yo­pa­śa­ma­ni­mi­tta­pa­ri­ṇā­ma­prā­pti­kā­le viśuddhi- SAS-PS'55 458,10pra­ka­rṣa­yo­gā­t śrāvako bhavan ta­to­'­saṃ­khye­ya­gu­ṇa­ni­rja­ro bhavati | sa eva punaḥ pra­tyā­khyā­nā- SAS-PS'55 458,11va­ra­ṇa­kṣa­yo­pa­śa­ma­kā­ra­ṇa­pa­ri­ṇā­ma­vi­śu­ddhi­yo­gā­d vi­ra­ta­vya­pa­de­śa­bhā­k san ta­to­'­saṃ­khye­ya- SAS-PS'55 458,12gu­ṇa­ni­rja­ro bhavati | sa eva pu­na­ra­na­ntā­nu­ba­ndhi­kro­dha­mā­na­mā­yā­lo­bhā­nāṃ vi­yo­ja­na­pa­ro bhavati SAS-PS'55 458,13yadā tadā pa­ri­ṇā­ma­vi­śu­ddhi­pra­ka­rṣa­yo­gā­tta­to­'­saṃ­khye­ya­gu­ṇa­ni­rja­ro bhavati | sa eva pu­na­rda­rśa­na- SAS-PS'55 458,14mo­ha­pra­kṛ­ti­tra­ya­tṛ­ṇa­ni­ca­yaṃ ni­rdi­dha­kṣa­n pa­ri­ṇā­ma­vi­śu­ddhya­ti­śa­ya­yo­gā­dda­rśa­na­mo­ha­kṣa­pa­ka­vya­pa­de­śa- SAS-PS'55 459,01bhāk pū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro bhavati | evaṃ saḥ kṣā­yi­ka­sa­mya­gdṛ­ṣṭi­rbhū­tvā śre­ṇyā­ro­ha­ṇā- SAS-PS'55 459,02bhi­mu­kha­ścā­ri­tra­mo­ho­pa­śa­maṃ prati vyā­pri­ya­mā­ṇo vi­śu­ddhi­pra­ka­rṣa­yo­gā­du­pa­śa­ma­ka­vya­pa­de­śa­ma­nu- SAS-PS'55 459,03bhavan pū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro bhavati | sa eva pu­na­ra­śe­ṣa­cā­ri­tra­mo­ho­pa­śa­ma­ni­mi­tta- SAS-PS'55 459,04sa­nni­ddhā­ne pa­ri­prā­pto­pa­śā­nta­ka­ṣā­ya­vya­pa­de­śaḥ pū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro bhavati | sa eva SAS-PS'55 459,05pu­na­ścā­ri­tra­mo­ha­kṣa­pa­ṇaṃ pra­tya­bhi­mu­khaḥ pa­ri­ṇā­ma­vi­śu­ddhyā va­rddha­mā­naḥ kṣa­pa­ka­vya­pa­de­śa­ma­nu­bha­va- SAS-PS'55 459,06npū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro bhavati | sa yadā niḥ­śe­ṣa­cā­ri­tra­mo­ha­kṣa­pa­ṇa­kā­ra­ṇa­pa­ri­ṇā­mā- SAS-PS'55 459,07bhimukhaḥ kṣī­ṇa­ka­ṣā­ya­vya­pa­de­śa­mā­ska­nda­npū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro bhavati | sa eva dvitīya- SAS-PS'55 459,08śu­kla­dhyā­nā­na­la­ni­rda­gdha­ghā­ti­ka­rma­ni­ca­yaḥ san ji­na­vya­pa­de­śa­bhā­k pū­rvo­ktā­da­saṃ­khye­ya­gu­ṇa­ni­rja­ro SAS-PS'55 459,09bhavati | SAS-PS'55 460,01āha sa­mya­gda­rśa­na­sa­nni­dhā­ne­'­pi ya­dya­saṃ­khye­ya­gu­ṇa­ni­rja­ra­tvā­tpa­ra­spa­ra­to na sā­mya­me­ṣāṃ SAS-PS'55 460,02kiṃ tarhi śrā­va­ka­va­da­mī vi­ra­tā­da­yo gu­ṇa­bhe­dā­nna ni­rgra­ntha­tā­ma­rha­ntī­ti ? u­cya­te­, nai­ta­de­va­m | SAS-PS'55 460,03kutaḥ ? yasmād gu­ṇa­bhe­dā­da­nyo­'­nya­vi­śe­ṣe­'­pi nai­ga­mā­di­na­ya­vyā­pā­rā­tsa­rve­'­pi hi bhavanti — TA-PS-55 9.46 pu­lā­ka­ba­ku­śa­ku­śī­la­ni­rgra­ntha­snā­ta­kā nirgranthāḥ || 46 || SAS-PS'55 460,05u­tta­ra­gu­ṇa­bhā­vanā­pe­ta­ma­na­so vra­te­ṣva­pi kva­ci­tka­dā­ci­tpa­ri­pū­rṇa­tā­ma­pa­ri­prā­pnu­va­nto- SAS-PS'55 460,06'vi­śu­ddha­pu­lā­ka­sā­dṛ­śyā­tpu­lā­kā i­tyu­cya­nte | nairgranthyaṃ pati sthitā a­kha­ṇḍi­ta­vra­tāḥ śa­rī­ro­pa- SAS-PS'55 460,07ka­ra­ṇa­vi­bhū­ṣā­nu­va­rti­no­'­vi­vi­kta­pa­ri­vā­rā mo­ha­śa­ba­la­yu­ktā bakuśāḥ | śa­ba­la­pa­ryā­ya­vā­cī SAS-PS'55 460,08ba­ku­śa­śa­bdaḥ | kuśīlā dvividhāḥ — pra­ti­se­va­nā­ku­śī­lāḥ ka­ṣā­ya­ku­śī­lā iti | a­vi­vi­kta- SAS-PS'55 460,09pa­ri­gra­hāḥ pa­ri­pū­rṇo­bha­yāḥ ka­tha­ñci­du­tta­ra­gu­ṇavi­rā­dhi­naḥ pra­ti­se­va­nā­ku­śī­lāḥ | va­śī­kṛ­tā- SAS-PS'55 460,10nya­ka­ṣā­yo­da­yāḥ sa­ñjva­la­na­mā­tra­ta­ntrāḥ ka­ṣā­ya­ku­śī­lāḥ | u­da­ka­da­ṇḍa­rā­ji­va­da­na­bhi­vya­kto­da­ya- SAS-PS'55 460,11karmāṇaḥ ūrdhvaṃ mu­hū­rtā­du­dbhi­dya­mā­na­ke­va­la­jñā­na­da­rśa­na­bhā­jo nirgranthāḥ | pra­kṣī­ṇa­ghā­ti­ka­rmā­ṇaḥ SAS-PS'55 460,12ke­va­li­no dvividhāḥ snātakāḥ | ta ete pañcāpi nirgranthāḥ | cā­ri­tra­pa­ri­ṇā­ma­sya prakarṣā- SAS-PS'55 461,01pra­ka­rṣa­bhe­de satyapi nai­ga­ma­saṃ­gra­hā­di­na­yā­pe­kṣa­yā sa­rve­'­pi te nirgranthā i­tyu­cya­nte | SAS-PS'55 461,02teṣāṃ pu­lā­kā­dī­nāṃ bhū­yo­'­pi vi­śe­ṣa­pra­ti­pa­ttya­rtha­mā­ha — TA-PS-55 9.47 saṃ­ya­ma­śru­ta­pra­ti­se­va­nā­tī­rtha­li­ṅga­le­śyo­pa­pā­da­sthā­na­vi­ka­lpa­taḥ sādhyāḥ || 47 || SAS-PS'55 461,04ta ete pu­lā­kā­da­yaḥ saṃ­ya­mā­di­bhi­ra­ṣṭa­bhi­ra­nu­yo­gaiḥ sādhyā vyākhyeyāḥ | tadyathā — pulā- SAS-PS'55 461,05ka­ba­ku­śa­pra­ti­se­va­nā­ku­śī­lā dvayoḥ saṃ­ya­ma­yoḥ sā­mā­yi­ka­cche­do­pa­sthā­pa­na­yo­rva­rta­nte | kaṣāya- SAS-PS'55 461,06kuśīlā dvayoḥ saṃ­ya­ma­yoḥ pa­ri­hā­ra­vi­śu­ddhi­sū­kṣma­sā­mpa­rā­ya­yoḥ pū­rva­yo­śca | ni­rgra­ntha­snā­ta­kā SAS-PS'55 461,07e­ka­smi­nne­va ya­thā­khyā­ta­saṃ­ya­me santi | SAS-PS'55 461,08śrutaṃ — pu­lā­ka­ba­ku­śa­pra­ti­se­va­nā­ku­śī­lā u­tka­rṣe­ṇā­bhi­nnā­kṣa­ra­da­śa­pū­rva­dha­rāḥ | kaṣāya- SAS-PS'55 461,09kuśīlā ni­rgra­nthā­śca­tu­rda­śa­pū­rva­dha­rāḥ | ja­gha­nye­na pu­lā­ka­sya śru­ta­mā­cā­ra­va­stu | ba­ku­śa­ku­śī­la- SAS-PS'55 461,10ni­rgra­nthā­nāṃ śru­ta­ma­ṣṭau pra­va­ca­na­mā­ta­raḥ | snātakā a­pa­ga­ta­śru­tāḥ ke­va­li­naḥ | SAS-PS'55 461,11pra­ti­se­va­nā — pañcānāṃ mū­la­gu­ṇā­nāṃ rā­tri­bho­ja­na­va­rja­na­sya ca pa­rā­bhi­yo­gā­d balā- SAS-PS'55 461,12da­nya­ta­maṃ pra­ti­se­va­mā­naḥ pulāko bhavati | bakuśo dvividhaḥ — u­pa­ka­ra­ṇa­ba­ku­śaḥ śa­rī­ra­ba­ku­śa- SAS-PS'55 461,13śceti | ta­tro­pa­ka­ra­ṇa­ba­ku­śo ba­hu­vi­śe­ṣa­yu­kto­pa­ka­ra­ṇā­kāṃ­kṣī | śa­rī­ra­saṃ­skā­ra­se­vī śarīra- SAS-PS'55 461,14bakuśaḥ | pra­ti­se­va­nā­ku­śī­lo mū­la­gu­ṇā­na­vi­rā­dha­ya­nnu­tta­ra­gu­ṇe­ṣu kā­ñci­dvi­rā­dha­nāṃ pra­ti­se­va­te | SAS-PS'55 462,01ka­ṣā­ya­ku­śī­la­ni­rgra­ntha­snā­ta­kā­nāṃ pra­ti­se­va­nā nāsti | SAS-PS'55 462,02tī­rtha­mi­ti sarve sarveṣāṃ tī­rtha­ka­rā­ṇāṃ tīrtheṣu bhavanti | SAS-PS'55 462,03liṅgaṃ dvividhaṃ — dra­vya­li­ṅgaṃ bhā­va­li­ṅgaṃ ceti | bhā­va­li­ṅgaṃ pratītya sarve pañca nirgranthā SAS-PS'55 462,04liṅgino bhavanti | dra­vya­li­ṅgaṃ pratītya bhājyāḥ | SAS-PS'55 462,05leśyāḥ — pu­lā­ka­syo­tta­rā­sti­sraḥ | ba­ku­śa­pra­ti­se­va­nā­ku­śī­la­yoḥ ṣaḍapi | ka­ṣā­ya­ku­śī- SAS-PS'55 462,06lasya catasra uttarāḥ | sū­kṣma­sā­mpa­rā­ya­sya ni­rgra­ntha­snā­ta­ka­yo­śca śuklaiva kevalā | ayogā SAS-PS'55 462,07aleśyāḥ | SAS-PS'55 462,08u­pa­pā­daḥ — pu­lā­ka­syo­tkṛ­ṣṭa u­pa­pā­da u­tkṛ­ṣṭa­sthi­ti­de­ve­ṣu sa­ha­srā­re | ba­ku­śa­pra­ti- SAS-PS'55 462,09se­va­nā­ku­śī­la­yo­rdvā­viṃ­śa­ti­sā­ga­ro­pa­ma­sthi­ti­ṣu ā­ra­ṇā­cyu­ta­ka­lpa­yoḥ | ka­ṣā­ya­ku­śī­la­ni­rgra- SAS-PS'55 462,10ntha­yo­stra­ya­striṃ­śa­tsā­ga­ro­pa­ma­sthi­ti­ṣu sa­rvā­rthi­si­ddhau | sa­rve­ṣā­ma­pi jaghanyaḥ sau­dha­rma­ka­lpe SAS-PS'55 462,11dvi­sā­ga­ro­pa­ma­sthi­ti­ṣu | snā­ta­ka­sya ni­rvā­ṇa­mi­ti | SAS-PS'55 462,12sthānam — a­saṃ­khye­yā­ni saṃ­ya­ma­sthā­nā­ni ka­ṣā­ya­ni­mi­ttā­ni bhavanti | tatra sa­rva­ja­gha- SAS-PS'55 462,13nyāni la­bdhi­sthā­nā­ni pu­lā­ka­ka­ṣā­ya­ku­śī­la­yoḥ | tau yu­ga­pa­da­saṃ­khye­yā­ni sthānāni gacchataḥ | SAS-PS'55 462,14tataḥ pulāko vyu­cchi­dya­te | ka­ṣā­ya­ku­śī­la­sta­to­'­saṃ­khye­yā­ni sthānāni ga­ccha­tye­kā­kī | SAS-PS'55 463,01tataḥ ka­ṣā­ya­ku­śī­la­pra­ti­se­va­nā­ku­śī­la­ba­ku­śā yu­ga­pa­da­saṃ­khye­yā­ni sthānāni gacchanti | tato SAS-PS'55 463,02bakuśo vyu­cchi­dya­te | ta­to­'­pya­saṃ­khye­yā­ni sthānāni gatvā pra­ti­se­va­nā­ku­śī­lo vyu­cchi­dya­te | SAS-PS'55 463,03ta­to­'­pya­saṃ­khye­yā­ni sthānāni gatvā ka­ṣā­ya­ku­śī­lo vyu­cchi­dya­ta | ata ū­rdhva­ma­ka­ṣā­ya­sthā- SAS-PS'55 463,04nāni nirgranthaḥ pra­ti­pa­dya­te | so­'­pya­saṃ­khye­yā­ni sthānāni gatvā vyu­cchi­dya­te | ata ū­rdhva­me­kaṃ SAS-PS'55 463,05sthānaṃ gatvā snātako nirvāṇaṃ prāpnotītyeteṣāṃ saṃ­ya­ma­la­bdhi­ra­na­nta­gu­ṇā bhavati | SAS-PS'55 463,06iti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­sa­ñjñi­kā­yāṃ na­va­mo­'­dhyā­yaḥ samāptaḥ | SAS-PS'55 464,01atha da­śa­mo­'­dhyā­yaḥSAS-PS'55 464,02āha, ante ni­rdi­ṣṭa­sya mo­kṣa­sye­dā­nīṃ sva­rū­pā­bhi­dhā­naṃ prā­pta­kā­la­mi­ti ? sa­tya­me­va­m | SAS-PS'55 464,03mo­kṣa­prā­ptiḥ ke­va­la­jñānā­vā­pti­pū­rvi­ke­ti ke­va­la­jñā­no­tpa­tti­kā­ra­ṇa­mu­cya­te — TA-PS-55 10.1 mo­ha­kṣa­yā­jjñā­na­da­rśa­nā­va­ra­ṇā­nta­rā­ya­kṣa­yā­cca ke­va­la­m || 1 || SAS-PS'55 464,05iha vṛ­tti­ka­ra­ṇaṃ nyāyyam | kutaḥ ? la­ghu­tvā­t | katham ? ekasya kṣayaśa­bda­syā­ka­ra­ṇā­d SAS-PS'55 464,06vi­bha­ktya­nta­ra­ni­rde­śa­sya cā­bhā­vā­tcaśabdasya cā­pra­yo­ga­lla­ghu sūtraṃ bhavati mo­ha­jñā­na­da­rśa­nā- SAS-PS'55 464,07va­ra­ṇā­nta­rā­ya­kṣa­yā­tke­va­la­m iti ? sa­tya­me­ta­th­̣­, kṣa­ya­kra­ma­pra­ti­pā­da­nā­rtho vā­kya­bhe­de­na nirdeśaḥ SAS-PS'55 464,08kriyate | prāgeva mohaṃ kṣa­ya­mu­pa­nī­yā­nta­rmu­hū­rtaṃ kṣī­ṇa­ka­ṣā­ya­vya­pa­de­śa­ma­vā­pya tato yu­ga­pa­jjñā­na- SAS-PS'55 464,09da­rśa­nā­va­ra­ṇā­nta­rā­yā­ṇāṃ kṣayaṃ kṛtvā ke­va­la­ma­vā­pno­ti iti | tatkṣayo hetuḥ ke­va­lo­tpa­tte­ri­ti SAS-PS'55 464,10he­tu­la­kṣa­ṇo vi­bha­kti­ni­rde­śaḥ kṛtaḥ | kathaṃ prāgeva mohaḥ kṣa­ya­mu­pa­nī­ya­te iti ce­du­cya­te — bhavyaḥ SAS-PS'55 465,01sa­mya­gdṛ­ṣṭiḥ pa­ri­ṇā­ma­vi­śu­ddhyā va­rdha­mā­no­'­saṃ­ya­ta­sa­mya­gdṛ­ṣṭi­saṃ­ya­tā­saṃ­ya­ta­pra­ma­ttā­pra­ma­tta­gu­ṇa­sthā­ne­ṣu SAS-PS'55 465,02ka­smiṃ­ści­nmo­ha­sya sapta prakṛtīḥ kṣa­ya­mu­pa­nī­ya kṣa­yi­ka­sa­mya­gdṛ­ṣṭi­rbhū­tvā kṣa­pa­ka­śre­ṇyā­ro­ha- SAS-PS'55 465,03ṇā­bhi­mu­kho­'­dhaḥ­pra­vṛ­tta­ka­ra­ṇa­ma­pra­ma­tta­sthā­ne pra­ti­pa­dyā­pū­rva­ka­ra­ṇa­pra­yo­ge­ṇā­pū­rva­ka­ra­ṇa­kṣa­pa­ka­gu­ṇa­sthā- SAS-PS'55 465,04na­vya­pa­de­śa­ma­nu­bhū­ya ta­trā­bhi­na­va­śu­bhā­bhi­sa­ndhi­ta­nū­kṛ­ta­pā­pa­pra­kṛ­ti­sthi­tya­nu­bhā­go vi­va­rdhi­ta- SAS-PS'55 465,05śu­bha­ka­rmā­nu­bha­vo­'­ni­vṛ­tti­ka­ra­ṇa­prā­ptyā­ni­vṛ­tti­bā­da­ra­sā­mpa­rā­ya­kṣa­pa­ka­gu­ṇa­sthā­na­ma­dhi­ru­hya tatra SAS-PS'55 465,06ka­ṣā­yā­ṣṭa­kaṃ naṣṭaṃ kṛtvā napuṃ sa­ka­ve­da­nā­śaṃ sa­mā­pā­dya strī­ve­da­mu­nmū­lya no­ka­ṣā­ya­ṣa­ṭkaṃ puṃvede SAS-PS'55 465,07prakṣipya kṣa­pa­yi­tvā puṃvedaṃ kro­dha­saṃ­jva­la­ne­, kro­dha­sa­ñjva­la­naṃ mā­na­saṃ­jva­la­ne­, mā­na­saṃ­jva­la­naṃ SAS-PS'55 465,08mā­yā­saṃ­jva­la­ne­, mā­yā­saṃ­jva­la­naṃ ca lo­bha­saṃ­jva­la­ne krameṇa bā­da­ra­kṛ­ṣṭi­vi­bhā­ge­na vi­la­ya­mu­pa- SAS-PS'55 465,09nīya lo­bha­saṃ­jva­la­naṃ ta­nū­kṛ­tya sū­kṣma­sā­mpa­rā­ya­kṣa­pa­ka­tva­ma­nu­bhū­ya ni­ra­va­śe­ṣaṃ mo­ha­nī­yaṃ nirmūla- SAS-PS'55 465,10kāṣaṃ kaṣitvā kṣī­ṇa­ka­ṣā­ya­tā­ma­dhi­ru­hyā­va­tā­ri­ta­mo­ha­nī­ya­bhā­ra u­pā­ntya­pra­tha­me samaye nidrā- SAS-PS'55 465,11pracale pra­la­ya­mu­pa­nī­ya pañcānāṃ jñā­nā­va­ra­ṇā­nāṃ caturṇāṃ da­rśa­nā­va­ra­ṇā­nāṃ pa­ñcā­nā­ma­nta­rā­yā­ṇāṃ SAS-PS'55 465,12cā­nta­ma­nte sa­mu­pa­nī­ya ta­da­na­nta­raṃ jñā­na­da­rśa­na­sva­bhā­vaṃ ke­va­la­pa­ryā­ya­ma­pra­ta­rkya­vi­bhū­ti­vi­śe­ṣa­ma­vā- SAS-PS'55 465,13pnoti | SAS-PS'55 465,14āha ka­smā­ddhe­to­rmo­kṣaḥ kiṃ­la­kṣa­ṇa­śce­tya­tro­cya­te — TA-PS-55 10.2 ba­ndha­he­tva­bhā­va­ni­rja­rā­bhyāṃ kṛ­tsna­ka­rma­vi­pra­mo­kṣo mokṣaḥ || 2 || SAS-PS'55 466,02mi­thyā­da­rśa­nā­di­he­tva­bhā­vā­da­bhi­na­va­ka­rmā­bhā­vaḥ pū­rvo­di­ta­ni­rja­rā­he­tu­sa­nni­dhā­ne cārjita- SAS-PS'55 466,03ka­rma­ni­rā­saḥ | tābhyāṃ ba­ndha­he­tva­bhā­va­ni­rja­rā­bhyā­mi­ti he­tu­la­kṣa­ṇa­vi­bha­kti­ni­rde­śaḥ | tato SAS-PS'55 466,04bha­va­sthi­ti­he­tu­sa­mī­kṛ­ta­śe­ṣa­ka­rmā­va­stha­syayu­ga­pa­dā­tya­nti­kaḥ kṛ­tsna­ka­rma­vi­pra­mo­kṣo mokṣaḥ pratye- SAS-PS'55 466,05tavyaḥ | ka­rmā­bhā­vo dvividhaḥ — ya­tna­sā­dhyo­'­ya­tna­sā­dhya­śce­ti | tatra ca­ra­ma­de­ha­sya nā­ra­ka­ti­rya­gde — SAS-PS'55 466,06vā­yu­ṣā­ma­bhā­vo na ya­tna­sā­dhyaḥ a­sa­ttvā­t | ya­tna­sā­dhya ita u­rdhva­mu­cya­te — a­saṃ­ya­ta­sa­mya­gdṛ- SAS-PS'55 466,07ṣṭyādiṣu caturṣu gu­ṇa­sthā­ne­ṣu ka­smiṃ­ści­tsa­pta­pra­kṛ­ti­kṣa­yaḥ kriyate | ni­drā­ni­drā­pra­ca­lā­pra­ca­lā- SAS-PS'55 466,08styā­na­gṛ­ddhi­na­ra­ka­ga­ti­ti­rya­gga­tye­ka­dvi­tri­ca­tu­ri­ndri­ya­jā­ti­na­ra­ka­ga­ti­ti­rya­gya­ga­ti­prā­yo­gyā­nu­pū­rvyā- SAS-PS'55 466,09ta­po­dyo­ta­sthā­va­ra­sū­kṣma­sā­dhā­ra­ṇa­sa­ñjñi­kā­nāṃ ṣo­ḍa­śā­nāṃ ka­rma­pra­kṛ­tī­nā­ma­ni­vṛ­tti­bā­da­ra­sā- SAS-PS'55 466,10mpa­rā­ya­sthā­ne yu­ga­pa­tkṣa­yaḥ kriyate | tataḥ paraṃ tatraiva ka­ṣā­yā­ṣṭa­kaṃ naṣṭaṃ kriyate | na­puṃ­sa­ka­ve­daḥ SAS-PS'55 466,11strī­ve­da­śca krameṇa tatraiva kṣa­ya­mu­pa­yā­ti | no­ka­ṣā­ya­ṣaṭkaṃ ca sa­hai­ke­nai­va pra­hā­re­ṇa vi­ni­pā­ta­ya­ti | SAS-PS'55 466,12tataḥ puṃ­ve­da­saṃ­jva­la­naṃ­kro­dha­mā­na­mā­yāḥ krameṇaṃ ta­trai­vā­tya­nti­kaṃ dhvaṃ­sa­mā­ska­nda­nti | lo­bha­saṃ­jva- SAS-PS'55 466,13lanaḥ sū­kṣma­sā­mpa­rā­yā­nte yā­tya­nta­m | ni­drā­pra­ca­le kṣī­ṇa­ka­ṣā­ya­vī­ta­rā­ga­ccha­dma­stha­syo­pā­ntya- SAS-PS'55 467,01samaye pra­la­ya­mu­pa­vra­ja­taḥ | pañcānāṃ jñā­nā­va­ra­ṇā­nāṃ caturṇāṃ da­rśa­nā­va­ra­ṇā­nāṃ pa­ñcā­nā­ma­nta- SAS-PS'55 467,02rāyāṇāṃ ca ta­syai­vā­ntya­sa­ma­ye prakṣayo bhavati | a­nya­ta­ra­ve­da­nī­ya­de­va­ga­tyau­dā­ri­ka­vai­kri­yi­kā- SAS-PS'55 467,03hā­ra­ka­tai­ja­sa­kā­rma­ṇa­śa­rī­ra­pa­ñca­ba­ndha­na­pa­ñca­saṃ­ghā­ta­saṃ­sthā­na­ṣa­ṭkau­dā­ri­ka­vai­kri­yi­kā­hā­ra­ka­śa­rī­rā- SAS-PS'55 467,04ṅgo­pā­ṅga­ṣa­ṭsaṃ­ha­na­na­pa­ñca­pra­śa­sta­va­rṇa­pa­ñcā­pra­śa­sta­va­rṇa­ga­ndha­dva­ya­pa­ñca­pra­śa­sta­ra­sa­pa­ñcā­pra­śa­sta­ra­sa- SAS-PS'55 467,05spa­rśā­ṣṭa­ka­de­va­ga­ti­prā­yo­gyā­nu­pū­rvyā­gu­ru­la­ghū­pa­ghā­ta­pa­ra­ghā­to­cchvā­sa­pra­śa­stā­pra­śa­sta­vi­hā­yo­ga­tya­pa- SAS-PS'55 467,06ryā­pta­ka­pra­tye­ka­śa­ri­ra­sthi­rā­sthi­ra­śu­bhā­śu­bha­du­rbha­ga­su­sva­ra­duḥ­sva­rā­nā­de­yā­ya­śaḥ­kī­rti­ni­rmā­ṇa­nā­ma­nī- SAS-PS'55 467,07cai­rgo­trā­khyā dvā­sa­pta­ti­pra­kṛ­ta­yo­'­yo­ga­ke­va­li­na u­pā­ntya­sa­ma­ye vi­nā­śa­mu­pa­yā­nti | a­nya­ta­ra­ve­da- SAS-PS'55 467,08nī­ya­ma­nu­ṣyā­yu­rma­nu­ṣya­ga­ti­pa­ñce­ndri­ya­jā­ti­ma­nu­ṣya­ga­ti­prā­yo­gyā­nu­pū­rvya­tra­sa­bā­da­ra­pa­ryā­pta­ka­su­bha­gā- SAS-PS'55 467,09de­ya­ya­śaḥ­kī­rti­tī­rtha­ka­ra­nā­mo­ccai­rgo­tra­saṃ­jñi­kā­nāṃ tra­yo­da­śā­nāṃ pra­kṛ­tī­nā­ma­yo­ga­ke­va­li­na­śca­ra­ma- SAS-PS'55 467,10samaye vyucchedo bhavati | SAS-PS'55 468,01āha, kimāsāṃ pau­dga­li­kī­nā­me­va dra­vya­ka­rma­pra­kṛ­tī­nāṃ ni­rā­sā­nmo­kṣo­'­va­sī­ya­te uta SAS-PS'55 468,02bhā­va­ka­rma­ṇo­'­pī­tya­tro­cya­te — TA-PS-55 10.3 au­pa­śa­mi­kā­di­bha­vya­tvā­nāṃ ca || 3 || SAS-PS'55 468,04kim ? mokṣaḥi­tya­nu­va­rta­te | bha­vya­tva­gra­ha­ṇa­ma­nya­pā­ri­ṇā­mi­ka­ni­vṛ­ttya­rtha­m | tena pāri- SAS-PS'55 468,05ṇā­mi­ke­ṣu bha­vya­tva­syau­pa­śa­mi­kā­dī­nāṃ ca bhā­vā­nā­ma­bhā­vā­nmo­kṣo bha­va­tī­tya­bhyu­pa­ga­mya­te | SAS-PS'55 468,06āha, ya­dya­pa­va­rgo bhā­vo­pa­ra­teḥ pra­ti­jñā­ya­te nanu au­pa­śa­mi­kā­di­bhā­va­ni­vṛ­tti­va­tsa­rva­kṣā- SAS-PS'55 468,07yi­ka­bhā­va­ni­vṛ­ttivya­pa­de­śo muktasya prā­pno­tī­ti ? syā­de­ta­de­vaṃ yadi viśeṣo nocyeta | SAS-PS'55 468,08astyatra viśeṣa i­tya­pa­vā­da­vi­dhā­nā­rtha­mi­da­mu­cya­te — TA-PS-55 10.4 anyatra ke­va­la­sa­mya­ktva­jñā­na­da­rśa­na­si­ddha­tve­bhyaḥ || 4 || SAS-PS'55 468,10a­nya­tra­śa­bdā­pe­kṣa­yā kānirdeśaḥ | ke­va­la­sa­mya­ktva­jñā­na­da­rśa­na­si­ddha­tve­bhyo a­nya­trā­nya- SAS-PS'55 468,11sminnayaṃ vi­dhi­ri­ti | yadi catvāra e­vā­va­śi­ṣya­nte­, a­na­nta­vī­ryā­dī­nāṃ nivṛttiḥ prāpnoti ? SAS-PS'55 468,12naiṣa doṣaḥ, jñā­na­da­rśa­nā­vi­nā­bhā­vi­tvā­da­na­nta­vī­ryā­dī­nā­ma­vi­śe­ṣaḥ­; a­na­nta­sā­ma­rthya­hī­na­syā­na­ntā- SAS-PS'55 468,13va­bo­dha­vṛ­ttya­bhā­vā­jjñā­na­ma­yatvācca su­kha­sye­ti | a­nā­kā­ra­tvā­nmu­ktā­nā­ma­bhā­va iti cenna; SAS-PS'55 469,01atī­tā­na­nta­ra­śa­rī­rā­kā­ra­tvā­t | SAS-PS'55 469,02syā­nma­taṃ­, yadi śa­rī­rā­nu­vi­dhā­yī jīvaḥ, ta­da­bhā­vā­tsvā­bhā­vi­ka­lo­kā­kā­śa­pra­de­śa­pa­ri­mā­ṇa- SAS-PS'55 469,03tvā­ttā­va­dvi­sa­rpa­ṇaṃ prā­pno­tī­ti ? naiṣa doṣaḥ | kutaḥ ? kā­ra­ṇā­bhā­vā­t | nā­ma­ka­rma­sa­mbandho hi SAS-PS'55 469,04saṃ­ha­ra­ṇa­vi­sa­rpa­ṇa­kā­ra­ṇa­m | ta­da­bhā­vā­tpu­naḥ saṃ­ha­ra­ṇa­vi­sa­rpa­ṇā­bhā­vaḥ | SAS-PS'55 469,05yadi kā­ra­ṇā­bhā­vā­nna saṃ­ha­ra­ṇaṃ na vi­sa­rpa­ṇaṃ tarhi ga­ma­na­kā­ra­ṇā­bhā­vā­dū­rdhva­ga­ma­na­ma­pi na SAS-PS'55 469,06prāpnoti a­dha­sti­rya­gga­ma­nā­bhā­va­va­t­, tato yatra mu­kta­sta­trai­vā­va­sthā­naṃ prā­pno­tī­ti ? a­tro­cya­te — TA-PS-55 10.5 ta­da­na­nta­ra­mū­rdhvaṃ gacchatyā lo­kā­ntā­t || 5 || SAS-PS'55 469,08ta­syā­na­nta­ra­m | kasya ? sa­rva­ka­rma­vi­pra­mo­kṣa­sya | ā­ṅbhi­vi­dhya­rthaḥ | ūrdhvaṃ gacchatyā SAS-PS'55 469,09lo­kā­ntā­t | SAS-PS'55 469,10a­nu­pa­di­ṣṭa­he­tu­ka­mi­da­mū­rdhva­ga­ma­naṃ ka­tha­ma­dhya­va­sā­tuṃ śa­kya­mi­tya­tro­cya­te — TA-PS-55 10.6 pū­rva­pra­yo­gā­da­sa­ṅga­tvā­d ba­ndha­cche­dā­tta­thā­ga­ti­pa­ri­ṇā­mā­cca || 6 || SAS-PS'55 470,01āha, hetvarthaḥ pu­ṣka­lo­'­pi dṛ­ṣṭā­nta­sa­ma­rtha­na­ma­nta­re­ṇā­bhi­pre­tā­tha­sā­dha­nā­ya nā­la­mi­tya- SAS-PS'55 470,02trocyate — TA-PS-55 10.7 ā­vi­ddha­ku­lā­la­ca­kra­va­dvya­pa­ga­ta­le­pā­lā­bu­va­de­ra­ṇḍa­bī­ja­va­da­gni­śi­khā­va­cca || 7 || SAS-PS'55 470,04pū­rva­sū­tre vi­hi­tā­nāṃ he­tū­nā­ma­tro­ktā­nāṃ dṛ­ṣṭā­ntā­nāṃ ca ya­thā­saṃ­khya­ma­bhi­sa­mba­ndho bhavati | SAS-PS'55 470,05tadyathā — ku­lā­la­pra­yo­gā­pā­di­ta­ha­sta­da­ṇḍa­ca­kra­saṃ­yo­ga­pū­rva­kaṃ bhra­ma­ṇa­m | u­pa­ra­te­'­pi ta­smi­npū­rva­pra­yo- SAS-PS'55 470,06gādā saṃ­skā­ra­kṣa­yā­d bhramati | evaṃ bha­va­sthe­nā­tma­nā­'­pa­va­rga­prā­pta­ye bahuśo ya­tpra­ṇi­dhā­naṃ tada- SAS-PS'55 470,07bhā­ve­'­pi ta­dā­ve­śa­pū­rva­kaṃ muktasya ga­ma­na­ma­va­sī­ya­te | kiṃ ca, a­sa­ṅga­tvā­t | yathā mṛ­tti­kā­le­pa- SAS-PS'55 470,08ja­ni­ta­gau­ra­va­ma­lā­bu­dra­vyaṃ ja­le­'­dhaḥ­pa­ti­taṃ ja­la­kle­da­vi­śli­ṣṭa­mṛ­tti­kā­ba­ndha­naṃ laghu sa­dū­rdhva­me­va SAS-PS'55 470,09gacchati tathā ka­rma­bhā­rā­krā­nti­va­śī­kṛ­ta ātmā ta­dā­ve­śa­va­śā­tsaṃ­sā­re a­ni­ya­me­na gacchati | SAS-PS'55 470,10ta­tsa­ṅga­vi­mu­kto tū­pa­rye­vo­pa­yā­ti | kiṃ ca, ba­ndha­cche­dā­t | yathā bī­ja­ko­śa­ba­ndha­cche­dā­de­ra­ṇḍa- SAS-PS'55 470,11bījasya ga­ti­rdṛ­ṣṭā tathā ma­nu­ṣyā­di­bha­va­prā­pa­ka­ga­ti­jā­ti­nā­mā­di­sa­ka­la­ka­rma­ba­ndha­cche­dā­nmu­kta- SAS-PS'55 470,12sya ū­rdhva­ga­ti­ra­va­sī­ya­te | kiṃ ca, ta­thā­ga­ti­pa­ri­ṇā­mā­t | yathā ti­rya­kpla­va­na­sva­bhā­va­sa­mī­ra­ṇa- SAS-PS'55 470,13sa­mba­ndha­ni­ru­tsu­kā pra­dī­pa­śi­khā sva­bhā­vā­du­tpa­ta­ti tathā mu­ktā­tmā­'­pi nā­nā­ga­ti­vi­kā­ra­kā­ra- SAS-PS'55 471,01ṇa­ka­rma­ni­rvā­ra­ṇe sa­tyū­rdhva­ga­ti­sva­bhā­vādū­rdhva­me­vā­ro­ha­ti | SAS-PS'55 471,02āha, yadi mukta ū­rdhva­ga­ti­sva­bhā­vo lo­kā­ntā­dū­rdhva­ma­pi ka­smā­nno­tpa­ta­tī­tya­tro­cya­te — TA-PS-55 10.8 dha­rmā­sti­kā­yā­bhā­vā­t || 8 || SAS-PS'55 471,04ga­tyu­pa­gra­ha­kā­ra­ṇa­bhū­to dha­rmā­sti­kā­yo no­pa­rya­stī­tya­lo­ke ga­ma­nā­bhā­vaḥ | ta­da­bhā­ve ca SAS-PS'55 471,05lo­kā­lo­ka­vi­bhā­gā­bhā­vaḥ pra­sa­jya­te | SAS-PS'55 471,06āha, amī pa­ri­ni­rvṛ­ttā ga­ti­jā­tyā­di­bhe­da­kā­ra­ṇā­bhā­vā­da­tī­ta­bhe­da­vya­va­hā­rā eveti ? SAS-PS'55 471,07asti ka­tha­ñci­d bhe­do­'­pi | kutaḥ — TA-PS-55 10.9 kṣe­tra­kā­la­ga­ti­li­ṅga­tī­rtha­cā­ri­tra­pra­tye­ka­bu­ddha­bo­dhi­ta- TA-PS-55 10.9 jñā­nā­va­gā­ha­nā­nta­ra­saṃ­khyā­lpa­ba­hu­tva­taḥ sādhyāḥ || 9 || SAS-PS'55 471,10kṣe­trā­di­bhi­rdvā­da­śa­bhira­nu­yo­gaiḥ siddhāḥ sādhyā vikalpyā i­tya­rthaḥ­, pra­tyu­tpa­nna­bhū­tā­nu­gra­ha- SAS-PS'55 471,11ta­ntra­na­ya­dva­ya­vi­va­kṣā­va­śā­t | tadyathā — kṣetreṇa tā­va­tka­smi­n kṣetre sidhyanti ? pra­tyu­tpa­nna- SAS-PS'55 471,12grā­hi­na­yā­pe­kṣa­yā si­ddhi­kṣe­tre sva­pra­de­śe ā­kā­śa­pra­de­śe vā si­ddhi­rbha­va­ti | bhū­ta­grā­hi­na­yā­pe­kṣa­yā SAS-PS'55 471,13janma prati pa­ñca­da­śa­su ka­rma­bhū­mi­ṣu­, saṃ­ha­ra­ṇaṃ prati mā­nu­ṣa­kṣe­tre siddhiḥ | kālena ka­smi­nkā­le SAS-PS'55 472,01siddhiḥ ? pra­tyu­tpa­nna­na­yā­pe­kṣa­yā e­ka­sa­ma­ye siddhyan siddho bhavati | bhū­ta­pra­jñā­pa­na­na­yā­pe­kṣa­yā SAS-PS'55 472,02ja­nma­to­'­vi­śe­ṣe­ṇo­tsa­rpi­ṇya­va­sa­rpi­ṇyo­rjā­taḥ sidhyati | vi­śe­ṣe­ṇā­va­sa­rpi­ṇyāṃ su­ṣa­ma­duḥ­ṣa­mā­yā SAS-PS'55 472,03antye bhāge duḥ­ṣa­ma­su­ṣa­mā­yāṃ ca jātaḥ sidhyati | na tu duḥ­ṣa­mā­yāṃ jāto duḥ­ṣa­mā­yāṃ sidhyati | SAS-PS'55 472,04anyadā naiva sidhyati | saṃ­ha­ra­ṇa­taḥ sa­rva­smi­nkā­le u­tsa­rpi­ṇyā­ma­va­sa­rpi­ṇyāṃ ca sidhyati | SAS-PS'55 472,05gatyā kasyāṃ gatau siddhiḥ ? si­ddhi­ga­tau ma­nu­ṣya­ga­tau vā | liṅgena kena siddhiḥ ? SAS-PS'55 472,06a­ve­da­tve­na tribhyo vā vedebhyaḥ si­ddhi­rbhā­va­to na dravyataḥ ? dravyataḥ pu­lli­ṅge­nai­va | athavā nirgrantha- SAS-PS'55 472,07liṅgena | sa­gra­ntha­li­ṅge­na vā si­ddhi­rbhū­ta­pū­rva­na­yā­pe­kṣa­yā | tīrthena, tī­rtha­si­ddhiḥ dvedhā, tī­rtha­ka­re­ta­ra- SAS-PS'55 472,08vi­ka­lpā­t | itare dvividhāḥ sati tī­rtha­ka­re siddhā asati ceti | cā­ri­tre­ṇa kena sidhyati ? SAS-PS'55 472,09a­vya­pa­de­śe­nai­ka­ca­tuḥ­pa­ñca­vi­ka­lpa­cā­ri­tre­ṇa vā siddhiḥ | sva­śa­kti­pa­ro­pa­de­śa­ni­mi­tta­jñā­na­bhe­dā­t SAS-PS'55 472,10pra­tye­ka­bu­ddha­bo­dhi­ta­vi­ka­lpaḥ | jñānena kena ? ekena dvi­tri­ca­tu­rbhi­śca jñā­na­vi­śe­ṣaiḥ siddhiḥ | SAS-PS'55 472,11ā­tma­pra­de­śa­vyā­pi­tva­ma­va­gā­ha­na­m | tad dvi­vi­dha­m­, u­tkṛ­ṣṭa­ja­gha­nya­bhe­dā­t | ta­tro­tkṛ­ṣṭaṃ pañca- SAS-PS'55 473,01dha­nuḥ­śa­tā­ni pa­ñca­viṃ­śa­tyu­tta­rā­ṇi | ja­gha­nya­ma­rdha­ca­tu­rthā­ra­tna­yo deśonāḥ | madhye vikalpāḥ | SAS-PS'55 473,02e­ka­smi­nna­va­gā­he sidhyati | ki­ma­nta­ra­m ? sidhyatāṃ siddhā­nā­ma­na­nta­raṃ ja­gha­nye­na dvau samayau SAS-PS'55 473,03u­tka­rṣe­ṇā­ṣṭau | antaraṃ ja­gha­nye­nai­kaḥ samayaḥ u­tka­rṣe­ṇa ṣaṇmāsāḥ | saṃkhyā, ja­gha­nye­na e­ka­sa­ma­ye SAS-PS'55 473,04ekaḥ sidhyati | u­tka­rṣe­ṇā­ṣṭo­tta­ra­śa­ta­saṃ­khyāḥ | kṣe­trā­di­bhe­da­bhi­nnā­nāṃ pa­ra­spa­ra­taḥ saṃkhyā- SAS-PS'55 473,05vi­śe­ṣo­'­lpa­ba­hu­tva­m | tadyathā — pra­tyu­tpa­nna­na­yā­pe­kṣa­yā si­ddhi­kṣe­tre si­dhya­ntī­ti nāstyalpa- SAS-PS'55 473,06ba­hu­tva­m | bhū­ta­pū­rva­na­yā­pe­kṣa­yā tu ci­ntya­te­, kṣe­tra­si­ddhā dvividhā — janmataḥ saṃ­ha­ra­ṇa­ta­śca | SAS-PS'55 473,07tatrālpe saṃ­ha­ra­ṇa­si­ddhāḥ | ja­nma­si­ddhāḥ saṃ­khye­ya­gu­ṇāḥ | kṣetrāṇāṃ vibhāgaḥ ka­rma­bhū­mi­ra­ka­rma­bhū­miḥ SAS-PS'55 473,08samudro dvīpa ū­rdhva­ma­dha­rsti­ya­gi­ti | tatra stokā ū­rdhva­lo­ka­si­ddhāḥ | a­dho­lo­ka­si­ddhāḥ saṃkhyeya- SAS-PS'55 473,09guṇāḥ | ti­rya­glo­ka­si­ddhāḥ saṃ­khye­ya­gu­ṇāḥ | sarvataḥ stokāḥ sa­mu­dra­si­ddhāḥ | dvī­pa­si­ddhāḥ saṃkhyeya- SAS-PS'55 473,10guṇāḥ | evaṃ tā­va­da­vi­śe­ṣe­ṇa | sarvataḥ stokā la­va­ṇo­da­si­ddhāḥ | kā­lo­da­si­ddhāḥ saṃ­khye­ya­gu­ṇāḥ | SAS-PS'55 473,11ja­mbṛ­dvī­pa­si­ddhāḥ saṃ­khye­ya­gu­ṇāḥ | dhā­ta­kī­kha­ṇḍa­si­ddhāḥ saṃ­khye­ya­gu­ṇāḥ | pu­ṣka­ra­dvī­pārdhasiddhāḥ SAS-PS'55 473,12saṃ­khye­ya­gu­ṇāḥ iti | evaṃ kā­lā­di­vi­bhā­ge­'­pi ya­thā­ga­ma­ma­lpa­ba­hu­tvaṃ ve­di­ta­vya­m || 10 || SAS-PS'55 474,01sva­rgā­pa­va­rga­su­kha­mā­ptu­ma­no­bhi­rā­ryaiSAS-PS'55 474,02rjai­ne­ndra­śā­sa­na­va­rā­mṛ­ta­sā­ra­bhū­tā | SAS-PS'55 474,03sa­rvā­rtha­si­ddhi­ri­ti sa­dbhi­ru­pā­tta­nā­māSAS-PS'55 474,04ta­ttvā­rtha­vṛ­tti­ra­ni­śaṃ manasā pradhāryā || 1 || SAS-PS'55 474,05ta­ttvā­rtha­vṛ­tti­mu­di­tāṃ vi­di­tā­rtha­ta­ttvāḥSAS-PS'55 474,06śṛṇvanti ye pa­ri­pa­ṭha­nti ca dha­rma­bha­ktyā | SAS-PS'55 474,07haste kṛtaṃ pa­ra­ma­si­ddhi­su­khā­mṛ­taṃ tai — SAS-PS'55 474,08rma­rtyā­ma­re­śva­ra­su­khe­ṣu kimasti vācyam || 2 || SAS-PS'55 474,09ye­ne­da­ma­pra­ti­ha­taṃ sa­ka­lā­rtha­ta­ttva — SAS-PS'55 474,10mu­ddyo­ti­taṃ vi­ma­la­ke­va­la­lo­ca­ne­na | SAS-PS'55 474,11bhaktyā ta­ma­dbhu­ta­gu­ṇaṃ pra­ṇa­mā­mi vīra — SAS-PS'55 474,12mā­rā­nna­rā­ma­ra­ga­ṇā­rci­ta­pā­da­pī­ṭha­m || 3 || SAS-PS'55 474,13iti ta­ttvā­rtha­vṛ­ttau sa­rvā­rtha­si­ddhi­saṃ­jñi­kā­yāṃ da­śa­mo­'­dhyā­yaḥ samāptaḥ | SAS-PS'55 474,14śubhaṃ bhavatu sa­rve­ṣā­m ||