Tattvārtha with Devanandin's SarvārthasiddhiDigitized print edition: Capture of Phoolchandra Shastri's 1955 editionSarvārthasiddhiTattvārthaDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2025Printed edition: Pūjyapāda’s Sarvārthasiddhi. The commentary on Āchārya Griddhapiccha’s Tattvārthasūtra. Ed. and translated [into Hindi] by Phoolchandra Shastri. (Jñānapīṭha Mūrtidevī Jaina Granthamālā: Saṃskṛta Grantha 13). Kāśī 1955.This resource reflects the texts of the T­a­ttvā­rtha and S­a­rvā­rtha­si­ddhi and is published alongside other digital resources for these works (see TA and SAS). The resource at hand renders the specific texts of the edition by Shastri (PS) in 1955. As a digitized print edition (p) this resource preserves specific editorial features, i.e., page and line breaks, notes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: 2019: Diplomatic capture of Phoolchandra Shastri's edition by Aurochana, Auroville, India2020: xml-resource by Thomas Malten2021: TEI-resource by Himal Trikha2022: Integration DCV by Himal TrikhaH. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to Thomas Malten for organizing the capture of the printed edition and the intial xml-encoding. Excluded in plain text: reftype=foot, type=note-block-container, notetype=inline-remark, notetype=inline-reading-suggestionReferences in the left margin pertain to page and line of P. Shastri's 1955 edition. References indicate page and line of P. Shastri's 1955 edition, Sūtras of the Tattvārtha are rendered in a lighter color. References to the left pertain to the number of the Sūtra in P. Shastris's 1955 edition. ओं नमः श्री­प­र­मा­त्म­ने वी­त­रा­गा­य श्री­गृ­द्ध­पि­च्छा­चा­र्य­वि­र­चि­त­स्य त­त्त्वा­र्थ­सू­त्र­स्य श्री­पू­ज्य­पा­दा­चा­र्य­वि­र­चि­ता त­त्त्वा­र्थ­वृ­त्तिः ०५स­र्वा­र्थ­सि­द्धिः प्र­थ­मो­ऽ­ध्या­यः मो­क्ष­मा­र्ग­स्य नेतारं भेत्तारं क­र्म­भू­भृ­ता­म् । ज्ञातारं वि­श्व­त­त्त्वा­नां वन्दे त­द्गु­ण­ल­ब्ध­ये ॥  ॥ क­श्चि­द्भ­व्यः प्र­त्या­स­न्न­नि­ष्ठः प्र­ज्ञा­वा­न् स्व­हि­त­मु­प­लि­प्सु­र्वि­वि­क्ते प­र­म­र­म्ये भव्य- १०स­त्त्व­वि­श्रा­मा­स्प­दे क्व­चि­दा­श्र­म­प­दे मु­नि­प­रि­ष­ण्म­ध्ये स­न्नि­ष­ण्णं मू­र्त्त­मि­व मो­क्ष­मा­र्ग­म­वा­ग्वि- सर्गं वपुषा नि­रू­प­य­न्तं यु­क्त्या­ग­म­कु­श­लं प­र­हि­त­प्र­ति­पा­द­नै­क­का­र्य­मा­र्य­नि­षे­व्यं निर्ग्रन्था- चा­र्य­व­र्य­मु­प­स­द्य स­वि­न­यं प­रि­पृ­च्छ­ति स्म । भ­ग­व­न्­, किं नु खलु आत्मने हितं स्यादिति ? स आह मोक्ष इति । स एव पुनः प्रत्याह किं स्व­रू­पो­ऽ­सौ मोक्षः कश्चास्य प्रा­प्त्यु­पा­य इति ? आचार्य आह — नि­र­व­शे­ष­नि­रा­कृ­त­क­र्म­म­ल­क­ल­ङ्क­स्या­श­री­र­स्या­त्म­नो­ऽ­चि­न्त्य­स्वा- किं खलु आत्मने — आº, अº । किं खलु आत्मनो — दिº १, दिº २ । भा­वि­क­ज्ञा­ना­दि­गु­ण­म­व्या­बा­ध­सु­खं­मा­त्य­न्ति­क­म­व­स्था­न्त­रं मोक्ष इति । त­स्या­त्य­न्त­प­रो­क्ष­त्वा­च्छ­द्म­स्थाः प्र­वा­दि­न­स्ती­र्थ­क­र­म्म­न्या­स्त­स्य स्व­रू­प­म­स्पृ­श­न्ती- भि­र्वा­ग्भि­र्यु­क्त्या­भा­स­नि­ब­न्ध­ना­भि­र­न्य­थै­व प­रि­क­ल्प­य­न्ति चैतन्यं पु­रु­ष­स्य स्वरू­प­म्­, तच्च ज्ञे­या­का­र­प­रि­च्छे­द­प­रा­ङ्मु­खmइति । त­त्स­द­प्य­स­दे­व­, नि­रा­का­र­त्वादिति । बुध्द्या­दि­वै­शे- ०५षि­क­गु­णो­च्छे­दः पु­रु­ष­स्य मोक्ष इति । तदपि प­रि­क­ल्प­न­म­स­दे­व वि­शे­ष­ल­क्ष­ण­शू­न्य­स्या­व­स्तु- त्वात् । प्र­दी­प­नि­र्वा­ण­कल्प­मा­त्म­नि­र्वा­ण­म् इति च । तस्य ख­र­वि­षाण­क­ल्प­ता तै­रे­वा­ह­त्य नि­रू­पि­ता । इ­त्ये­व­मा­दि । तस्य स्व­रू­प­म­न­व­द्य­मु­त्त­र­त्र वक्ष्यामः । मोक्षः त — आº, अº, दिº १, दि २ । चैतन्यं पु­रु­ष­स्य स्व­रू­प­मि­ति — यो­ग­भा­º १ । ९ तदा द्रष्टुः स्व­रू­पे­ऽ­व­स्था­न­म् — यो­ग­सू­º १ । ३स्व­रू­प­मि­ति त — आº, तºमुखम् । तत् — आº, अº — त्वात् ख­र­वि­षा­ण- वत् । बुद्ध्या — मुºन­वा­ना­मा­त्म­वि­शे­ष­गु­णा­ना­म­त्य­न्तो­च्छि­त्ति­र्मो­क्षः । — प्रशº व्योº पृº ६३८ । इति च । १०तदपि दिº १, अº । यस्मिन् न जातिर्न जरा न मृत्युर्न व्याधयो ना­प्रि­य­सं­प्र­यो­गः । ने­च्छा­वि­प­न्न प्रि­य­वि­प्र- योगः क्षेमं पदं नै­ष्ठि­क­म­च्यु­तं तत् । दीपो यथा नि­र्वृ­ति­म­भ्यु­पे­तो नै­वा­व­निं गच्छति ना­न्त­रि­क्ष­म् । दिशं न का­ञ्चि­द्वि­दि­शं न काञ्चित् स्ने­ह­क्ष­या­त् के­व­ल­मे­ति शान्तिम् । — सौ­न्द­र­º १६ । २७ — २९ । प्र­दी­प­स्ये­व निर्वाणं वि­मो­क्ष­स्त­स्य चेतसः । — प्रº वा­र्ति­का­ल­º १ । ४५ । — षा­ण­व­त्क­ल्प­ना — आº, दिº १ दिº २. अº मुº । त­त्प्रा­प्त्यु­पा­यं प्रत्यपि ते वि­सं­व­द­न्ते — ज्ञा­ना­दे­व चा­रि­त्र­नि­र­पे­क्षा­त्त­त्प्रा­प्तिः­, श्रद्धा- न­मा­त्रा­दे­व वा, ज्ञा­न­नि­र­पे­क्षा­च्चा­रि­त्र­मा­त्रा­दे­व इति च । व्या­ध्य­भि­भू­त­स्य त­द्वि­नि­वृ­त्त्यु- पा­य­भू­त­भे­ष­ज­वि­ष­य­व्य­स्त­ज्ञा­ना­दि­सा­ध­न­त्वा­भा­व­व­द् व्यस्तं ज्ञा­ना­दि­र्मो­क्ष­प्रा­प्त्यु­पा­यो न भवति । — वत् । एवं व्य­स्त­ज्ञा­ना­दि — दिº १, दिº २ मुº । किं तर्हि ? तत् त्रितयं स­मु­दि­त­मि­त्या­ह — स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्गः ॥  ॥ स­म्य­गि­त्य­व्यु­त्प­न्नः शब्दो व्युत्पन्नो वा । अञ्चतेः क्वौ स­म­ञ्च­ती­ति स­म्य­गि­ति । aस्यार्थः प्रशंसा । स प्रत्येकं प­रि­स­मा­प्य­ते । स­म्य­ग्द­र्श­नं स­म्य­ग्ज्ञा­नं स­म्य­क्चा­रि­त्र­मि­ति । ०५एतेषां स्वरूपं ल­क्ष­ण­तो वि­धा­न­त­श्च पु­र­स्ता­द्वि­स्त­रे­ण नि­र्दे­क्ष्या­मः । उ­द्दे­श­मा­त्रं त्वि­द­मु­च्यते — भावानां या­था­त्म्य­प्र­ति­प­त्ति­वि­ष­य­श्र­द्धा­न­सं­ग्र­हा­र्थं द­र्श­न­स्य स­म्य­ग्वि­शे­ष­ण­म् । येन येन प्र­का­रे­ण जी­वा­द­यः पदार्था व्य­व­स्थि­ता­स्ते­न ते­ना­व­ग­मः स­म्य­ग्ज्ञा­न­म् । विमोहसं­श­य­वि­प­र्य­य- नि­वृ­त्त्य­र्थं स­म्य­ग्वि­शे­ष­ण­म् । सं­सा­र­का­र­ण­नि­वृ­त्तिं प्र­त्या­गू­र्ण­स्य ज्ञा­न­व­तः क­र्मा­दा­ननिमित्त- क्रि­यो­प­र­मः स­म्य­क्चा­रि­त्र­म् । अ­ज्ञा­न­पू­र्व­का­च­र­ण­नि­वृ­त्त्य­र्थं स­म्य­ग्वि­शे­ष­ण­म् । — गिति । कोऽस्या — दिº १ । — च्यते । प­दा­र्था­नां याथा — नुº । ज्ञानम् । अ­न­ध्य­व­सा­य सं — मुº । — दा­न­मि­ति तत्क्रियो — दिº २ । श्यति दृश्यते­ऽ­ने­न दृ­ष्टि­मा­त्रं वा द­र्श­न­म् । जानाति ज्ञाय­ते­ऽ­ने­न ज्ञा­ति­मा­त्रं वा ज्ञानम् । चरति च­र्य­ते­ऽ­ने­न च­र­ण­मा­त्रं वा चारित्रम् । नन्वेवं स एव कर्ता स एव क­र­ण­मि­त्या- यातम् । तच्च वि­रु­द्ध­म् । सत्यं, स्व­प­रि­णा­म­प­रि­णा­मि­नो­र्भे­द­वि­व­क्षा­यां त­था­ऽ­भि­धा­ना­त् । य­था­ऽ­ग्नि­र्द­ह­ती­न्ध­नं दा­ह­प­रि­णा­मे­न । उक्तः क­र्त्रा­दि­साध­न­भा­वः प­र्या­य­प­र्या­यि­णो­रे­क­त्वा­ने- ०५कत्वं प्र­त्य­ने­का­न्तो­प­प­त्तौ स्वा­त­न्त्र्य­पा­र­त­न्त्र्य­वि­व­क्षो­प­प­त्ते­रे­क­स्मि­न्न­प्य­र्थे न वि­रु­ध्य­ते । अग्नौ द­ह­ना­दि­क्रि­या­याः क­र्त्रा­दि­सा­धन­भा­व­व­त् । ज्ञा­न­ग्र­ह­ण­मा­दौ न्याय्यं, द­र्श­न­स्य त­त्पू­र्व­क­त्वा­त् अ­ल्पा­च्त­रत्वाच्च । नै­त­द्यु­क्तं­, युग- प­दु­त्प­त्तेः । य­दा­ऽ­स्य द­र्श­न­मो­ह­स्यो­प­श­मा­त्क्ष­या­त्क्ष­यो­प­श­मा­द्वा आत्मा स­म्य­ग्द­र्श­न­प­र्या- — षणम् । स्वयं पश्य — मुº । — षणम् । य­स्मा­दि­ति पश्य — दिº १, दिº २ । — श्य­ते­ऽ­ने­ने­ति दृष्टि — मुº । ज्ञ­प्ति­मा­त्रं मुº । ज्ञा­न­मा­त्रं दिº २ । — रित्रम् । उक्तः कर्त्रा — आº, ताः नºक­र्त्रा­दि­भिः सा — मुº । अ­ल्पा­च्त­र­म् । — पाः २ । २ । ३४ । ये­णा­वि­र्भ­व­ति तदैव तस्य म­त्य­ज्ञा­न­श्रु­ता­ज्ञा­न­नि­वृ­त्ति­पू­र्व­कं म­ति­ज्ञा­नं श्रु­त­ज्ञा­नं चा­वि­र्भ­व­ति घ­न­प­ट­ल­वि­गमे सवितुः प्र­ता­प­प्र­का­शा­भि­व्य­क्ति­व­त् । अ­ल्पा­च्त­रा­दभ्यर्हितं पूर्वं नि­प­त­ति । क­थ­म­भ्य­र्हि­त­त्वं ? ज्ञानस्य स­म्य­ग्व्य­प­दे­श­हे­तु­त्वा­त् । चा­रि­त्रा­त्पू­र्वं ज्ञानं प्र­यु­क्तं­, त­त्पू­र्व­क­त्वा­च्चा­रि­त्र­स्य । ०५स­र्व­क­र्म­वि­प्र­मो­क्षो मोक्षः । त­त्प्रा­प्त्यु­पा­यो­मा­र्गः । मार्ग इति चै­क­व­च­न­नि­र्दे­शः स­म­स्त­स्य मा­र्ग­भा­व­ज्ञा­प­ना­र्थः । तेन व्यस्तस्य मा­र्ग­त्व­नि­वृ­त्तिः कृता भवति । अतः स­म्य­ग्द­र्श­नं स­म्य­ग्ज्ञा­नं स­म्य­क्चा­रि­त्र­मि­त्ये­त­त् त्रितयं स­मु­दि­तं मोक्षस्य सा­क्षा­न्मा­र्गो वे­दि­त­व्यः । — ट­ल­वि­रा­मे स — आº, अº, दिº १, दिº २ । अ­भ्य­र्हि­तं च पूर्वं नि­प­ती­ति । — पाº मº भाº २ । २ । २ । ३४ । स­म­स्त­मा­र्ग — आº, दिº १, दिº २ । त­त्रा­दा­वु­द्दि­ष्ट­स्य स­म्य­ग्द­र्श­न­स्य ल­क्ष­ण­नि­र्दे­शा­र्थ­मि­द­मु­च्य­ते — त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् ॥  ॥ त­त्त्व­श­ब्दो भा­व­सा­मा­न्य­वा­ची । कथम् ? तदिति स­र्व­ना­म­प­द­म् । स­र्व­ना­म च सामान्ये वर्तते । तस्य भा­व­स्त­त्त्वम् । तस्य कस्य । योऽर्थो य­था­व­स्थि­त­स्त­था तस्य भवन- ०५मित्यर्थः । अर्यत इत्यर्थो नि­श्ची­य­त इति यावत् । त­त्त्वे­ना­र्थ­स्त­त्त्वा­र्थः । अथवा भावेन किं पु­न­स्त­त्त्व­म् ? त­द्भा­व­स्त­त्त्व­म् । पाº मº भाº पृº ५९ । अर्थ्यते आº, दिº २ । भा­व­व­तो­ऽ­भि­धा­म्­, त­द­व्य­ति­रे­का­त् । त­त्त्व­मे­वा­र्थ­स्त­त्त्वा­र्थः । त­त्त्वा­र्थ­स्य श्रद्धानं तत्त्वार्थ- श्रद्धानं स­म्य­ग्द­र्श­नं प्र­त्ये­त­व्य­म् । त­त्त्वा­र्थ­श्च व­क्ष्य­मा­णो जीवादिः । दृ­शे­रा­लो­का­र्थ­त्वा­त् श्र­द्धा­ना­र्थ­ग­ति­र्नो­प­प­द्य­ते ? धा­तू­ना­म­ने­का­र्थ­त्वा­द­दो­षः । प्र­सि­द्धा­र्थ- त्यागः कुत इति चे­न्मो­क्ष­मा­र्ग­प्र­क­र­णा­त् । त­त्त्वा­र्थ­श्र­द्धा­नं ह्या­त्म­प­रि­णा­मो मो­क्ष­सा­ध­नं ०५यु­ज्य­ते­, भ­व्य­जी­व­वि­ष­य­त्वा­त् । आ­लो­क­स्तु च­क्षु­रा­दि­नि­मि­तः स­र्व­सं­सा­रि­जी­व­सा­धा­र­ण- त्वान्न मो­क्ष­मा­र्गो युक्तः । अ­र्थ­श्र­द्धा­न­मि­ति चे­त्स­र्वा­र्थ­प्र­स­ङ्गः । त­त्त्व­श्र­द्धा­न­मि­ति चे­द्भा­व­मा­त्र­प्र­स­ङ्गः । स­त्ता­द्र­व्य­त्व­गु­ण­त्व­क­र्म­त्वा­दि तत्त्वम् इति कै­श्चि­त्क­ल्प्य­त इति । त­त्त्व­मे­क­त्त्व­मि­ति वा १०स­र्वै­क्य­ग्र­ह­ण­प्र­स­ङ्गः । पुरुष एवेदं सर्वम् इत्यादि कै­श्चि­त्क­ल्प्य­त इति । एवं सति दृष्टेष्ट- विरोधः । त­स्मा­द­व्य­भि­चा­रा­र्थ­मु­भ­यो­रु­पा­दा­न­म् । तत् द्वि­वि­धं­, स­रा­ग­वी­त­रा­ग­वि­ष­य­भे­दा­त् प्र­श­म­सं­वे­गा­नु­क­म्पा­स्ति­क्या­द्य­भि­व्य­क्ति­ल­क्ष­णं प्र­थ­म­म् । आ­त्म­वि­शु­द्धि­मा­त्र­मि­त­र­त् । १२अ­थै­त­त्स­म्य­ग्द­र्श­नं जी­वा­दि­प­दा­र्थ­वि­ष­यं क­थ­मु­त्प­द्य­त इत्यत आह — त­न्नि­स­र्गा­द­धि­ग­मा­द्वा ॥  ॥ निसर्गः स्वभाव इत्यर्थः । अ­धि­ग­मो­ऽ­र्था­व­बो­धः । त­यो­र्हे­तु­त्वे­न निर्देशः । कस्याः ? क्रियायाः । का च क्रिया । उ­त्प­द्य­त इ­त्य­ध्या­ह्रि­य­ते­, सो­प­स्का­र­त्वा­त् सू­त्रा­णा­म् । तदेत- ०५त्स­म्य­ग्द­र्श­नं नि­स­र्गा­द­धि­ग­मा­द्वो­त्प­द्य­त इति । अत्राह — नि­स­र्ग­जे स­म्य­ग्द­र्श­ने­ऽ­र्था­धि­ग­मः स्याद्वा न वा ? य­द्य­स्ति­, तदपि अ­धि­ग­म- जमेव ना­र्था­न्त­र­म् । अथ नास्ति, क­थ­म­न­व­बु­द्ध­त­त्त्व­स्या­र्थ­श्र­द्धा­न­मि­ति ? नैष दोषः । उ­भ­य­त्र स­म्य­ग्द­र्श­ने अ­न्त­र­ङ्गो हे­तु­स्तु­ल्यो द­र्श­न­मो­ह­स्यो­प­श­मः क्षयः क्ष­यो­प­श­मो वा । त­स्मि­न्स­ति य­द्बा­ह्यो­प­दे­शा­दृ­ते प्रा­दु­र्भ­व­ति त­न्नै­स­र्गि­क­म् । य­त्प­रो­प­दे­श­पू­र्व­कं जी­वा­द्य­धि- — षयं तत् कथं — आº, दिº १, दिº २ । तदेव सम्य — आº, दिº १, दिº २, अº । १३ग­म­नि­मि­त्तं त­दु­त्त­र­म् । इ­त्य­न­यो­र­यं भेदः । त­द्ग्र­ह­णं कि­म­र्थ­म् ? अ­न­न्त­र­नि­र्दे­शा­र्थ­म् । अ­न­न्त­रं स­म्य­ग्द­र्श­नं त­दि­त्य­ने­न नि­र्दि­श्य­ते । इ­त­र­था मो­क्ष­मा­र्गो­ऽ­पि प्र­कृ­त­स्त­स्या­भि­स­म्ब­न्धः स्यात् । ननु च अनन्तरस्य विधिर्वा भवति प्र­ति­षे­धो वा इ­त्य­न­न्त­र­स्य स­म्य­ग्द­र्श­न­स्य ग्रहणं सि­द्ध­मि­ति चेन्न, ०५प्र­त्या­स­त्तेः प्रधानं बलीयः इति मो­क्ष­मा­र्ग एव स­म्ब­ध्ये­त । त­स्मा­त्त­द्व­च­नं क्रियते । — मित्तं स्यात् तदु — मुº । अ­न­न्त­र­स्य विधिर्वा भवति प्र­ति­षे­धो वेति । — पाº मº भाº पृº ३३५ । परिº शेº पृº ३८० । सिद्धं प्रत्या — दिº १, दिº २, आº, अº । १४त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­मि­त्यु­क्त­म् । अथ किं त­त्त्व­मि­त्य­त इ­द­मा­ह — जी­वा­जी­वा­स्र­व­ब­न्ध­सं­व­र­नि­र्ज­रा­मो­क्षा­स्त­त्त्व­म् ॥  ॥ तत्र चे­त­ना­ल­क्ष­णो जीवः । सा च ज्ञा­ना­दि­भे­दा­द­ने­क­धा भिद्यते । त­द्वि­प­र्य­य­ल­क्ष­णो- ऽजीवः । शु­भा­शु­भ­क­र्मा­ग­म­द्वा­र­रू­प आस्रवः । आ­त्म­क­र्म­णो­र­न्यो­ऽ­न्य­प्र­दे­शा­नु­प्र­वे­शा­त्म­को ०५बन्धः । आ­स्र­व­नि­रो­ध­ल­क्ष­णः संवरः । ए­क­दे­श­क­र्म­सं­क्ष­य­ल­क्ष­णा निर्जरा । कृ­त्स्न­क­र्म- वियो­ग­ल­क्ष­णो मोक्षः । एषां प्रपञ्च उ­त्त­र­त्र वक्ष्यते । सर्वस्य फ­ल­स्या­त्मा­धी­न­त्वा­दा­दौ जी­व­ग्र­ह­ण­म् । त­दु­प­का­रा­र्थ­त्वा­त्त­द­न­न्त­र­म­जी­वा­भि­धा­न­म् । त­दु­भ­य­वि­ष­य­त्वा­त्त­द­न­न्त­र­मा- स्र­व­ग्र­ह­ण­म् । त­त्पू­र्व­क­त्वा­त्त­द­न­न्त­रं ब­न्धा­भि­धा­न­म् । सं­वृ­त­स्य ब­न्धा­भा­वा­त्त­त्प्र­त्य­नी­क- — जीवः । स च — आº दिº २ । — वि­प्र­यो­ग — मुº । १५प्र­ति­प­त्य­र्थं त­द­न­न्त­रं सं­व­र­व­च­न­म् । संवरे सति नि­र्ज­रो­प­प­त्ते­स्त­द­न्ति­के नि­र्ज­रा­व­च­न­म् । अन्ते प्रा­प्य­त्वा­न्मो­क्ष­स्या­न्ते व­च­न­म् । इह पु­ण्य­पा­प­ग्र­ह­णं क­र्त्त­व्यं­, नव पदार्था इत्यन्यै­र­प्यु­क्त­त्वा­त् । न कर्त्तव्यम्, आस्रवे बन्धे चा­न्त­र्भा­वा­त् । य­द्ये­व­मा­स्र­वा­दि­ग्र­ह­ण­म­न­र्थ­कं­, जी­वा­जी­व­यो­र­न्त- ०५र्भावात् । ना­न­र्थ­क­म् । इह मोक्षः प्रकृतः । सो­ऽ­व­श्यं नि­र्दे­ष्ट­व्यः । स च संसार- पूर्वकः । सं­सा­र­स्य प्र­धा­न­हे­तु­रा­स्र­वो बन्धश्च । मोक्षस्य प्र­धा­न­हे­तुः संवरो निर्जरा च । अतः प्र­धा­न­हे­तु­हे­तु­म­त्फ­ल­नि­द­र्श­ना­र्थ­त्वा­त्पृ­थ­गु­प­दे­शः कृतः । दृश्यते हि सा­मा­न्ये­ऽ­न्त­र्भू­त- स्यापि वि­शे­ष­स्य पृ­थ­गु­पा­दा­नं प्र­यो­ज­ना­र्थ­म् । क्षत्रिया आयाताः सू­र­व­र्मा­ऽ­पि इति । — त्त्यर्थं संवर — आº, दिº १, दिº २ अº । — हणं च कर्त — मुº । कु­न्द­कु­न्दा­द्यैः । — व्यं त­यो­रा­स्र — मुº — पस्य य­थो­प­यो­गं पृथ — मुº । १६त­त्त्व­श­ब्दो भा­व­वा­ची­त्यु­क्तः । स कथं जी­वा­दि­भि­र्द्र­व्य­व­च­नैः सा­मा­ना­धि­क­र­ण्यं प्र­ति­प­द्य­ते ? अ­व्य­ति­रे­का­त्त­द्भा­वा­ध्या­रो­पा­च्च सा­मा­ना­धि­क­र­ण्यं भवति । यथा उ­प­यो­ग एवात्मा इति । यद्येवं त­त्त­ल्लि­ङ्ग­स­ङ्ख्या­नु­वृ­त्तिः प्राप्नोति ? वि­शे­ष­ण­वि­शे­ष्य­स­म्ब­न्धे सत्यपि श­ब्द­श­क्ति­व्य­पे­क्ष­या उ­पा­त्त­लि­ङ्ग­स­ङ्ख्या­व्य­ति­क्र­मो न भवति । अयं क्रम आदि- ०५सू­त्रे­ऽ­पि योज्यः । आ­वि­ष्ट­लि­ङ्गा जा­ति­र्य­ल्लि­ङ्ग­मु­पा­दा­य प्र­व­र्त्त­ते उ­त्प­त्ति­प्र­भृ­त्या वि­ना­शा­न्न तल्लिङ्गं जहाति । पाº १ । २ । २५३ । अ­न्ये­ऽ­पि वै गु­ण­व­च­ना नावश्यं द्रव्यस्य लि­ङ्ग­सं­ख्ये अ­नु­व­र्त­न्ते । — पाº मº भाº ५ । १ । १ । ५९ । १७ए­व­मे­षा­मु­द्दि­ष्टा­नां स­म्य­ग्द­र्श­ना­दी­नां जी­वा­दी­नां च सं­व्य­व­हा­र­वि­शे­ष­व्य­भि­चा­र- नि­वृ­त्त्य­र्थ­मा­ह — ना­म­स्था­प­ना­द्र­व्य­भा­व­त­स्त­न्न्या­सः ॥  ॥ अ­त­द्गु­णे वस्तुनि सं­व्य­व­हा­रा­र्थं पुरुष­का­रा­न्नि­यु­ज्य­मा­नं सं­ज्ञा­क­र्म नाम । काष्ठ- ०५पु­स्त­चि­त्र­क­र्मा­क्ष­नि­क्षे­पा­दि­षु सो­ऽ­य­मि­ति स्था­प्य­मा­ना स्थापना । गु­णै­र्गु­णा­न्वा द्रुतं गतं गुणै- र्द्रोष्यते गु­णा­न्द्रो­ष्य­ती­ति वा द्रव्यम् । व­र्त­मा­न­त­त्प­र्या­यो­प­ल­क्षि­तं द्रव्यं भावः । त­द्य­था­, ना­म­जी­वः स्था­प­ना­जी­वो द्र­व्य­जी­वो भा­व­जी­व इति चतुर्धा जी­व­श­ब्दा­र्थो न्यस्यते । जीवन- गु­ण­म­न­पे­क्ष्य यस्य क­स्य­चि­न्ना­म क्रि­य­मा­णं ना­म­जी­वः । अ­क्ष­नि­क्षे­पा­दि­षु जीव इति वा पु­रु­षा­का — मुº । १८म­नु­ष्य­जी­व इति वा व्य­व­स्था­प्य­मा­नः स्था­प­ना­जी­वः । द्र­व्य­जी­वो द्विविधः आगम- द्र­व्य­जी­वो नो­आ­ग­म­द्र­व्य­जी­व­श्चे­ति । तत्र जी­व­प्रा­भृ­त­ज्ञा­यी म­नु­ष्य­जी­व­प्रा­भृ­त­ज्ञा­यी वा अ­नु­प­यु­क्त आत्मा आ­ग­म­द्र­व्य­जी­वः । नो­आ­ग­म­द्र­व्य­जी­व­स्त्रे­धा व्य­व­ति­ष्ठ­ते ज्ञायक- शरीर-भावि-त­द्व्य­ति­रि­क्त­भे­दा­त् । तत्र ज्ञा­तु­र्य­च्छ­री­रं त्रि­का­ल­गो­च­रं तज् ज्ञायक- ०५श­री­र­म् । सा­मा­न्या­पे­क्ष­या नो­आ­ग­म­भा­वि­जी­वो नास्ति, जी­व­न­सा­मा­न्य­स्य स­दा­ऽ­पि वि­द्य­मा­न­त्वा­त् । वि­शे­षा­पे­क्ष­या त्वस्ति । ग­त्य­न्त­रे जीवो व्य­व­स्थि­तो म­नु­ष्य­भ­व प्राप्तिं प्र­त्य­भि­मु­खो म­नु­ष्य­भा­वि­जी­वः । त­द्व्य­ति­रि­क्तः क­र्म­नो­क­र्म­वि­क­ल्पः । भा­व­जी­वो द्विविधः आ­ग­म­भा­व­जी­वो नो­आ­ग­म­भा­व­जी­व­श्चे­ति । तत्र जी­व­प्रा­भृ­त­वि­ष­यो­प­यो­गा- विष्टो म­नु­ष्य­जी­व­प्रा­भृ­त­वि­ष­यो­प­यो­ग­यु­क्तो वा आत्मा आ­ग­म­भा­व­जी­वः । जी­व­न­प­र्या­ये­ण १०म­नु­ष्य­जी­व­त्व­प­र्या­ये­ण वा स­मा­वि­ष्ट आत्मा नो­आ­ग­म­भा­व­जी­वः । ए­व­मि­त­रे­षा­म­पि प­दा­र्था­नां ना­मा­दि­नि­क्षे­प­वि­धि­र्नि­यो­ज्यः । स किमर्थः ? अ­प्र­कृ­त­नि­रा­क­र­णा­य प्र­कृ­त­नि- ष्यभाव — आº, दिº २ । — र्था­ना­म­जी­वा­नां नामा — मुº । १९रू­प­णा­य च । नि­क्षे­प­वि­धि­ना शब्दार्थः प्र­स्ती­र्य­ते । त­च्छ­ब्द­ग्र­ह­णं कि­म­र्थ­म् ? स­र्व­स­ड्ग्र- हार्थम् । असति हि तच्छब्दे स­म्य­ग्द­र्श­ना­दी­नां प्र­धा­ना­ना­मे­व न्या­से­ना­भि­स­म्ब­न्धः स्यात्, त­द्वि­ष­य­भा­वे­नो­प­गृ­ही­ता­नां जी­वा­दी­नां अ­प्र­धा­ना­नां न स्यात् । त­च्छ­ब्द­ग्र­ह­णे पुनः क्रि­य­मा­णे सति सा­म­र्थ्या­त्प्र­धा­ना­ना­म­प्र­धा­ना­नां च ग्रहणं सिद्धं भवति । ०५एवं ना­मा­दि­भिः प्र­स्ती­र्णा­ना­म­धि­कृ­ता­नां त­त्त्वा­धि­ग­मः कुतः ? इत्यत इ­द­मु­च्य­ते — — धिना ना­म­श­ब्दा — मुº आº । २०प्र­मा­ण­न­यै­र­धि­ग­मः ॥  ॥ ना­मा­दि­नि­क्षे­प­वि­धि­नो­प­क्षि­प्ता­नां जी­वा­दी­नां तत्त्वं प्र­मा­णा­भ्यां न­यै­श्चा­धि­गम्यते ॥ प्र­मा­ण­न­या व­क्ष्य­मा­ण­ल­क्ष­ण­वि­क­ल्पाः । तत्र प्रमाणं द्विविधं स्वार्थं परार्थं च । तत्र स्वार्थं प्रमाणं श्रुतवर्ज्जम् । श्रुतं पुनः स्वार्थं भवति परार्थं च । ज्ञा­ना­त्म­कं स्वार्थं व­च­ना­त्म­कं प­रा­र्थ­म् । ०५त­द्वि­क­ल्पा नयाः । अत्राह — न­य­श­ब्द­स्य अ­ल्पा­च्त­र­त्वा­त्पू­र्व­नि­पा­तः प्राप्नोति ? नैष दोषः । अ­भ्य­र्हि­त­त्वा­त्प्र­मा­ण­स्य पू­र्व­नि­पा­तः । अ­भ्य­र्हि­त­त्वं च सर्वतो बलीयः । कु­तो­ऽ­भ्य­र्हि­त­त्व­म् ? न­य­प्र­रू­प­ण­प्र­भ­व­यो­नि­त्वा­त् । एवं ह्युक्तं प्रगृह्य प्र­मा­ण­तः प­रि­ण­ति­वि­शे­षा­द­र्था­व­धा­र­णं नय इति । स­क­ल­वि­ष­य­त्वा­च्च प्र­मा­ण­स्य । तथा चोक्तं — स­क­ला­दे­शः प्र­मा­णा­धी­नो विकला- देशो न­य­धी­न इति ॥ नयो द्विविधो द्र­व्या­र्थि­कः प­र्या­या­र्थि­क­श्च । प­र्या­या­र्थि- १०क­न­ये­न भा­व­त­त्त्व­म­धि­ग­न्त­व्य­म् । इ­त­रे­षां त्रयाणां द्र­व्या­र्थि­क­न­ये­न­, सा­मा­न्या­त्म­क­त्वा­त् । तत्त्वं प्र­मा­णे­भ्यो नयै — मुº । श्चाभिग — आº, दिº १, दिº २ । — वर्ज्यम् । श्रु — मुº । जावैया व­य­ण­व­हा तावैया चेव होंति ण­य­वा­या । — स­न्म­ति­º ३ । ४७ । — णस्य तत्पूर्व — मुº । — येन प­र्या­य­त — मुº । — रेषां ना­म­स्था­प­ना­द्र­व्या­णां द्रव्या — मुº । २१द्र­व्य­म­र्थः प्र­यो­ज­न­म­स्ये­त्य­सौ द्र­व्या­र्थि­कः । प­र्या­यो­ऽ­र्थः प्र­यो­ज­न­म­स्ये­त्य­सौ प­र्या­या­र्थि­कः । तत्सर्वं स­मु­दि­तं प्र­मा­णे­ना­धि­ग­न्त­व्य­म् । २२एवं प्र­मा­ण­न­यै­र­धि­ग­ता­नां जी­वा­दी­नां पु­न­र­प्य­धि­ग­मो­पा­या­न्त­र­प्र­द­र्श­ना­र्य­मा­ह — नि­र्दे­श­स्वा­मि­त्व­सा­ध­ना­धि­क­र­ण­स्थि­ति­वि­धा­न­तः ॥  ॥ निर्देशः स्व­रू­पा­भि­धा­न­म् । स्वा­मि­त्व­मा­धि­प­त्य­म् । सा­ध­न­मु­त्प­त्ति­नि­मि­त्त­म् । अधि- क­र­ण­म­धि­ष्ठा­न­म् । स्थितिः का­ल­प­रि­च्छे­दः । विधानं प्रकारः । तत्र स­म्य­ग्द­र्श­नं किमिति ०५प्रश्ने त­त्त्वा­र्थ­श्र­द्धा­न­मि­ति निर्देशो ना­मा­दि­र्वा । क­स्ये­त्यु­क्ते सा­मा­न्ये­न जीवस्य । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ सर्वासु पृ­थि­वी­षु ना­र­का­णां प­र्या­प्त­का­ना­मौ­प­श­मि­कं क्षा­यो­प­श­मि­कं — दिर्वा । स­म्य­ग्द­र्श­नं क — मुº । २३चास्ति । प्र­थ­मा­यां पृथिव्यां प­र्या­प्ता­प­र्या­प्त­का­नां क्षायिकं क्षा­यो­प­श­मि­कं चास्ति । ति­र्य­ग्ग­तौ तिरश्चां प­र्या­प्त­का­ना­मौ­प­श­मि­क­म­स्ति । क्षयिकं क्षा­यो­प­श­मि­कं च प­र्या­प्ता­प­र्या­प्त- का­ना­म­स्ति । ति­र­श्ची­नां क्षायिकं नास्ति । औ­प­श­मि­कं क्षा­यो­प­श­मि­कं च प­र्या­प्ति­का­ना­मे­व ना­प­र्या­प्ति­का­ना­म् । म­नु­ष्य­ग­तौ म­नु­ष्या­णां प­र्या­प्ता­प­र्या­प्त­का­नां क्षायिकं क्षा­यो­प­श­मि­कं ०५तास्ति । औ­प­श­मि­कं प­र्या­प्त­का­ना­मे­व ना­प­र्या­प्त­का­ना­म् । मा­नु­षी­णां त्रि­त­य­म­प्य­स्ति प­र्या­प्ति­का­ना­मे­व ना­प­र्या­प्ति­का­नाम् । देवगतौ देवानां प­र्या­प्ता­प­र्या­प्त­का­नां त्रि­त­य­म- प्यस्ति । औ­प­श­मि­क­म­प­र्या­प्त­का­नां क­थ­मि­ति चे­च्चा­रि­त्र­मो­हो­प­श­मे­न सह मृतान्प्रति । भ­व­न­वा­सि­व्य­न्त­र­ज्यो­ति­ष्का­णां देवानां देवीनां च सौ­ध­र्मै­शा­न­क­ल्प­वा­सि­नी­नां च क्षायिकं नास्ति । कुत इत्युक्ते मनुष्यः क­र्म­भू­मि­ज एव द­र्श­न­मो­ह­क्ष­प­णा­प्रा­र­म्भ­को भवति । क्ष­प­णा­प्रा­र­म्भ­का­ला­त्पू­र्वं तिर्यक्षु ब­द्धा­यु­ष्को­ऽ­पि उ­त्कृ­ष्ट­भो­ग­भू­मि­ति­र्य­क्पु­रु­षे­ष्वे­वो­त्प­द्य­ते न ति­र्य­क्स्त्री­षु द्र­व्य­वे­द­स्त्री­णां तासां क्षा­यि­का­स­म्भ­वा­त् । १०एवं ति­र­श्चा­म­प्य­प­र्या­प्त­का­नां क्षा­यो­प­श­मि­कं ज्ञेयं न प­र्या­प्त­का­ना­म् । औप — मुº । — कानाम् । क्षायिकं पु­न­र्भा­व­वे­दे­नै­ब । देव — मुº । — गतौ सा­म­न्ये­न देवा — मुº । प्रति । वि­शे­षे­ण भवन — मुº । २४नास्ति । तेषां प­र्या­प्त­का­ना­मौ­प­श­मि­कं क्षा­यो­प­श­मि­कं चास्ति । इ­न्द्रि­या­नु­वा­दे­न प­ञ्चे­न्द्रि­या­णां संज्ञिनां त्रि­त­य­म­प्य­स्ति ने­त­रे­षा­म् । का­या­नु­वा­दे­न त्र­स­का­यि­का­नां त्रि­त­य­म­प्य­स्ति ने­त­रे­षा­म् । यो­गा­नु­वा­दे­न त्रयाणां योगानां त्रि­त­य­म­प्य­स्ति । अ­यो­गि­नां क्षा­यि­क­मे­व । वे­दा­नु­वा­दे­न त्रि­वे­दा­नां त्रि­त­य­म­प्य­स्ति । अ­प­ग­त­वे­दा­ना­मौ­प­श­मि­कं ०५क्षायिकं चास्ति । क­षा­या­नु­वा­दे­न च­तु­ष्क­षा­या­णां त्रि­त­य­म­प्य­स्ति । अ­क­षा­या­णा­मौ­प­श- मिकं क्षायिकं चास्ति । ज्ञा­ना­नु­वा­दे­न आ­भि­नि­बो­धि­क­श्रु­ता­व­धि­म­नः­प­र्य­य­ज्ञा­नि­नां त्रि­त­य­म­प्य­स्ति । के­व­ल­ज्ञा­नि­नां क्षा­यि­क­मे­व । सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­नः संय- तानां त्रि­त­य­म­प्य­स्ति । प­रि­हा­र­वि­शु­द्धि­सं­य­ता­ना­मौ­प­श­मि­कं नास्ति, इ­त­र­त् द्वि­त­य­म­प्य­स्ति । सू­क्ष्म­सा­म्प­रा­य­य­था­ख्या­त­सं­य­ता­ना­मौ­प­श­मि­कं क्षायिकं चास्ति । सं­य­ता­सं­य­ता­नां अ­सं­य­ता­नां १०च त्रि­त­य­म­प्यस्ति । द­र्श­ना­नु­वा­दे­न च­क्षु­द­र्श­ना­च­क्षु­र्द­र्श­ना­व­धि­द­र्श­नि­नां त्रि­त­य­म­प्य­स्ति । सं­य­ता­सं­य­ता­नां च मुº । — त­य­म­स्ति ताº । २५के­व­ल­द­र्श­नि­नां क्षा­यि­क­मे­व । ले­श्या­नु­वा­दे­न ष­ड्ले­श्या­नां त्रि­त­य­म­प्य­स्ति । अ­ले­श्या­नां क्षा­यि­क­मे­व । भ­व्या­नु­वा­दे­न भव्यानां त्रि­त­य­म­प्य­स्ति ना­भ­व्या­ना­म् । स­म्य­क्त्वा­नु­वा­दे­न यत्र य­त्स­म्य­ग्द­र्श­नं तत्र तदेव ज्ञेयम् । सं­ज्ञा­नु­वा­दे­न संज्ञिनां त्रि­त­य­म­प्य­स्ति ना­सं­ज्ञि­ना­म् । त­दु­भ­य­व्य­प­दे­श­र­हि­ता­नां क्षा­यि­क­मे­व । आ­हा­रा­नु­वा­दे­न ०५आ­हा­र­का­णां त्रि­त­य­म­प्य­स्ति । अ­ना­हा­र­का­णां छ­द्म­स्था­नां त्रि­त­य­म­प्य­स्ति के­व­लि­नां स­मु­द्घा­त­ग­ता­नां क्षा­यि­क­मे­व । २६साधनं द्विविधं अ­भ्य­न्त­रं बाह्यं च । अ­भ्य­न्त­रं द­र्श­न­मो­ह­स्यो­प­श­मः क्षयः क्ष­यो­प­श­मो वा । बाह्यं ना­र­का­णां प्रा­क्च­तु­र्थ्याः स­म्य­ग्द­र्श­न­स्य साधनं के­षा­ञ्चि­ज्जा­ति- स्मरणं के­षा­ञ्चि­द्ध­र्म­श्र­व­णं के­षा­ञ्चि­द्वे­द­ना­भि­भ­वः । च­तु­र्थी­मा­र­भ्य आ सप्तम्या २७ना­र­का­णां जा­ति­स्म­र­णं वे­द­ना­भि­भ­व­श्च । तिरश्चां के­षा­ञ्चि­ज्जा­ति­स्म­र­णं के­षा­ञ्चि­द्ध- र्म­श्र­व­णं के­षा­ञ्चि­ज्जि­न­बि­म्ब­द­र्श­न­म् । म­नु­ष्या­णा­म­पि तथैव । देवानां के­षा­ञ्चि­ज्जा­ति- स्मरणं के­षा­ञ्चि­द्ध­र्म­श्र­व­णं के­षा­ञ्चि­ज्जि­न­म­हि­म­द­र्श­नं के­षा­ञ्चि­द्दे­व­र्द्धि­द­र्श­न­म् । एवं प्रा­गा­न­ता­त् । आ­न­त­प्रा­ण­ता­र­णा­च्यु­त­दे­वा­नां दे­व­र्द्धि­द­र्श­नं मु­क्त्वा­ऽ­न्य­त्र्त्रि­त­य­म­प्य­स्ति । ०५न­व­ग्रै­वे­य­क­वा­सि­नां के­षा­ञ्चि­ज्जा­ति­स्म­र­णं के­षा­ञ्चि­द्ध­र्म­श्र­व­ण­म् । अ­नु­दि­शा­नु­त्त­र­वि­मा­न- वा­सि­ना­मि­यं कल्पना न स­म्भ­व­ति­; प्रागेव गृ­ही­त­स­म्य­क्त्वा­नां त­त्रो­त्प­त्तेः । अ­धि­क­र­णं द्विविधं अ­भ्य­न्त­रं बाह्यं च । अ­भ्य­न्त­रं स्व­स्वा­मि­स­म्ब­न्धा­र्ह एव आत्मा; वि­व­क्षा­तः का­र­क­प्र­वृ­त्तेः । बाह्यं लो­क­ना­डी । सा कियती ? ए­क­र­ज्जु­वि­ष्क­म्भा च­तु­र्द­श­र­ज्ज्वा­या­मा । १०स्थि­ति­रौ­प­श­मि­क­स्य ज­घ­न्यो­त्कृ­ष्टा चा­न्त­र्मौ­हू­तिं­की । क्षा­यि­क­स्य सं­सा­रि­णो २८ज­घ­न्या­न्त­र्मौ­हू­र्तिं­की । उत्कृष्टा त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि सा­न्त­र्मू­हू­र्ता­ष्ट­व­र्ष­ही­न­पू­र्व­को­टि­द्व­या- धिकानि । मुक्तस्य सा­दि­र­प­र्य­व­सा­ना । क्षा­यो­प­श­मि­क­स्य ज­घ­न्या­ऽ­न्त­र्मौ­हू­र्त्ति­की उत्कृष्टा ष­ट्ष­ष्टि­सा­ग­रो­प­मा­णि । विधानं सा­मा­न्या­दे­कं स­म्य­ग्द­र्श­न­म् । द्वितयं नि­स­र्ग­जा­धि­ग­म­ज­भे­दा­त् । त्रितयं ०५औ­प­श­मि­क­क्षा­यि­क­क्षा­यो­प­श­मि­क­भे­दा­त् । एवं सङ्ख्येया विकल्पाः शब्दतः । अ­स­ङ्ख्ये­या — ग­म­ज­भे­दा­त् । एवं मुº । २९अ­न­न्ता­श्च भवन्ति श्र­द्धा­तृ­श्र­द्धा­त­व्य­भे­दा­त् । ए­व­म­यं नि­र्दे­शा­दि­वि­धि­र्ज्ञा­न­चा­रि­त्र­यो­र्जी­वा- जी­वा­दि­षु चा­ग­मा­नु­सा­रे­ण यो­ज­यि­त­व्यः । कि­मे­तै­रे­व जी­वा­दी­ना­म­धि­ग­मो भवति उत अ­न्यो­ऽ­प्य­धि­ग­मो­पा­यो­ऽ­स्ती­ति प­रि­पृ­ष्टो­ऽ­स्ती­त्या­ह — ०५स­त्स­ङ्ख्या­क्षे­त्र­स्प­र्श­न­का­ला­न्त­र­भा­वा­ल्प­ब­हु­त्वै­श्च ॥  ॥ स­दि­त्य­स्ति­त्व­नि­र्दे­शः । स प्र­शं­सा­दि­षु व­र्त­मा­नो नेह गृह्यते । सङ्ख्या भे­द­ग­ण­ना । क्षेत्रं निवासो व­र्त­मा­न­का­ल­वि­ष­यः । तदेव स्पर्शनं त्रि­का­ल­गो­च­र­म् । कालो द्विविधः मुख्यो व्या­व­हा­रि­क­श्च । त­यो­रु­त्त­र­त्र निर्णयो वक्ष्यते । अन्तरं वि­र­ह­का­लः । भावः औ­प­श­मि­का­दि­ल­क्ष­णः । अ­ल्प­ब­हु­त्व­म­न्यो­ऽ­न्या­पे­क्ष­या वि­शे­ष­प्र­ति­प­त्तिः । एतैश्च स­म्य­ग्द­र्श- १०नादीनां जी­वा­दी­नां चा­धि­ग­मो वे­दि­त­व्यः । ननु च नि­र्दे­शा­दे­व स­द्ग्र­ह­णं सिद्धम् । विधान- ग्र­ह­णा­त्स­ङ्ख्या­ग­तिः । अ­धि­क­र­ण­ग्र­ह­णा­त्क्षे­त्र­स्प­र्श­ना­व­बो­धः । स्थि­ति­ग्र­ह­णा­त्का­ल­स­ङ्ग्र­हः । — र्देशः । प्रशंसा — मुº ताº नº । ३०भावो ना­मा­दि­षु स­ङ्गृ­ही­त एव । पु­न­रे­षां किमर्थं ग्रहणमिति । सत्यं, सिद्धम् । विनेया- श­य­व­शा­त्त­त्त्व­दे­श­ना­वि­क­ल्पः । के­चि­त्स­ङ्क्षे­प­रु­च­यः केचित् वि­स्त­र­रु­च­यः अपरे ना­ति­स­ङ्क्षे­पे­ण ना­ति­वि­स्त­रे­ण प्र­ति­पा­द्याः । स­र्व­स­त्त्वा­नु­ग्र­हा­र्थो हि सतां प्रयास इति अ­धि­ग­मा­भ्यु­पा­य­भे­दो­द्दे­शः कृतः । इ­त­र­था हि प्र­मा­ण­न­यै­रधिगमः इ­त्य­ने­नै­व ०५सि­द्ध­त्वा­दि­त­रे­षां ग्र­ह­ण­म­न­र्थ­कं स्यात् । तत्र जी­व­द्र­व्य­म­धि­कृ­त्य स­दा­द्य­नु­यो­ग­द्वा­र­नि­रू­प­णं क्रियते । जी­वा­श्च­तु­र्द­श­सु गु­ण­स्था­ने­षु व्य­व­स्थि­ताः । मि­थ्या­दृ­ष्टिः सा­सा­द­न­स­म्य­ग्दृ­ष्टिः स­म्य­ङ्मि­थ्या­दृ­ष्टिः संयत- स­म्य­ग्दृ­ष्टिः सं­य­ता­सं­य­तः प्र­म­त्त­सं­य­तः अ­प्र­म­त्त­सं­य­तः अ­पू­र्व­क­र­ण­स्था­ने उ­प­श­म­कः क्षपकः अ­नि­वृ­त्ति­बा­द­र­सा­म्प­रा­य­स्था­ने उ­प­श­म­कः क्षपकः सू­क्ष्म­सा­म्प­रा­य­स्था­ने उ­प­श­म­कः क्षपकः १०उ­प­शा­न्त­क­षा­य­वी­त­रा­ग­छ­द्म­स्थः क्षी­ण­क­षा­य­वी­त­रा­ग­छ­द्म­स्थः स­यो­ग­के­व­ली अ­यो­ग­के­व­ली चेति । ए­ते­षा­मे­व जी­व­स­मा­सा­नां नि­रू­प­णा­र्थं च­तु­र्द­श मा­र्ग­णा­स्था­ना­नि ज्ञेयानि । गती- न्द्रि­य­का­य­यो­ग­वे­द­क­षा­य­ज्ञा­न­सं­य­म­द­र्श­न­ले­श्या­भ­व्य­स­म्य­क्त्व­स­ज्ञा­ऽ­ऽ­हा­र­का इति । ग्र­ह­ण­मु­च्य­ते ? सत्यं ताº नº । सं­क्षे­प­रु­च­यः । अपरे नाति — मुº । ३१तत्र स­त्प्र­रू­प­णा द्विविधा सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न अस्ति मि­थ्या­दृ­ष्टिः सा­सा­द­न­स­म्य­ग्दृ­ष्टि­रि­त्ये­व­मा­दि । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ सर्वासु पृ­थि­वी­षु आद्यानि चत्वारि गु­ण­स्था­ना­नि सन्ति । ति­र्य­ग्ग­तौ तान्येव सं­य­ता­सं­य­त­स्था­ना­धि­का­नि सन्ति । म­नु­ष्य­ग­तौ च­तु­र्द­शा­पि सन्ति । दे­व­ग­तौ ना­र­क­व­त् । इ­न्द्रि­या­नु­वा­दे­न ए­के­द्रि­या­दि­षु ०५च­तु­रि­न्द्रि­य­प­र्य­न्ते­षु ए­क­मे­व मि­थ्या­दृ­ष्टि­स्था­न­म् । प­ञ्चे­न्द्रि­ये­षु च­तु­र्द­शा­पि सन्ति । का­या­नु­वा­दे­न पृ­थि­वी­का­यादि­व­न­स्प­ति­का­या­न्ते­षु ए­क­मे­व मि­थ्या­दृ­ष्टि­स्था­न­म् । त्र­स­का­ये­षु च­तु­र्द­शा­पि सन्ति । यो­गा­नु­वा­दे­न त्रिषु योगेषु त्र­यो­द­श गु­ण­स्था­ना­नि भवन्ति । ततः परं अ­यो­ग­के­व­ली । वे­दा­नु­वा­दे­न त्रिषु वेदेषु मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नि सन्ति । अ­प­ग­त­वे­दे­षु अ­नि­वृ­त्ति­बा­द­रा­द्य­यो­ग­के­व­ल्य­न्ता­नि । क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­सु १०मि­थ्या­दृ­ष्ट्या­दी­नि अ­नि­वृ­त्ति­बा­द­र­स्था­ना­न्ता­नि सन्ति । लो­भ­क­षा­ये तान्येव सू­क्ष्म­सा­म्प­रा­य- — का­या­दि­षु वनस्प — मुº नº । ३२स्था­ना­धि­का­नि । अ­क­षा­यः उ­प­शा­न्त­क­षा­यः क्षी­ण­क­षा­यः स­यो­ग­के­व­ली अ­यो­ग­के­व­ली चेति । ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­न­श्रु­ता­ज्ञा­न­वि­भ­ङ्ग­ज्ञा­ने­षु मि­थ्या­दृ­ष्टिः सा­सा­द­न­स­म्य­ग्दृ­ष्टि- श्चास्ति । आ­भि­नि­बो­धि­क­श्रु­ता­व­धि­ज्ञा­ने­षु अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नि क्षी­ण­क­षा­या­न्ता­नि सन्ति । म­नः­प­र्य­य­ज्ञा­ने प्र­म­त्त­सं­य­ता­द­यः क्षी­ण­क­षा­या­न्ताः सन्ति । के­व­ल­ज्ञा­ने स­यो­गो­ऽ­यो- ०५गश्च । सं­य­मा­नु­वा­दे­न संयताः प्र­म­त्ता­द­यो­ऽ­यो­ग­के­व­ल्य­न्ताः । सा­मा­यि­क­च्छे­दो­प­स्था­प­ना­शु­द्धि- संयताः प्र­म­त्ता­द­यो­ऽ­नि­वृ­त्ति­स्था­ना­न्ताः । प­रि­हा­र­वि­शु­द्धि­सं­य­ताः प्र­म­त्ता­श्चा­प्र­म­त्ता­श्च । सू­क्ष्म­सा­म्प­रा­य­शु­द्धि­सं­य­ता ए­क­स्मि­न्ने­व सू­क्ष्म­सा­म्प­रा­य­स्था­ने । य­था­ख्या­त­वि­हा­र­शु­द्धि­सं­य­ता उ­प­शा­न्त­क­षा­या­द­यो­ऽ­यो­ग­के­व­ल्य­न्ताः । सं­य­ता­सं­य­ता ए­क­स्मि­न्ते­व सं­य­ता­सं­य­त­स्था­ने । अ­सं­य­ता आद्येषु चतुर्षु गु­ण­स्था­ने­षु । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­ना­च­क्षु­र्द­र्श­न­यो­र्मि­थ्या­दृ­ष्ट्या­दी­नि १०क्षी­ण­क­षा­या­न्ता­नि सन्ति । अ­व­धि­द­र्श­ने अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नि क्षी­ण­क­षा­या­न्ता­नि । के­व­ल­द­र्श­ने स­यौ­ग­के­व­ली अ­यो­ग­के­व­ली च । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­क­पो­त­ले­श्या­सु मिथ्या- दृ­ष्ट्या­दी­नि अ­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ता­नि सन्ति । तेजः प­द्म­ले­श्य­यो­र्मि­थ्या­दृ­ष्ट्या­दी­नि — वली च । ज्ञाना — ताº नº । — दृ­ष्टि­श्चा­स्ति । स­म्य­ग्मि­थ्या­दृ­ष्टेः टि­प्प­न­का­र­का­भि­प्रा­ये­ण ज्ञा­त­व्य­म् । आभिनि — नº । ३३अ­प्र­म­त्त­स्था­ना­न्ता­नि । शु­क्ल­ले­श्या­यां मि­थ्या­दृ­ष्ट­या­दी­नि स­यो­ग­के­व­ल्य­न्ता­नि । अलेश्या अ­यो­ग­के­व­लि­नः । भ­व्या­नु­वा­दे­न भव्येषु च­तु­र्द­शा­पि सन्ति । अभव्या आद्य एव स्थाने । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­क­त्वे अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नि अ­यो­ग­के­व­ल्य­न्ता­नि सन्ति । क्षा­यो­प­श­मि­क­स­म्य­क्त्वे अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नि अ­प्र­म­त्ता­न्ता­नि । औ­प­श­मि­क- ०५सम्यक्त्वे अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नि उ­प­शा­न्त­क­षा­या­न्ता­नि । सा­सा­द­न­स­म्य­ग्दृ­ष्टिः सम्य- ङ्मि­थ्या­दृ­ष्टि­र्मि­थ्या­दृ­ष्टि­श्च स्वे स्वे स्थाने । सं­ज्ञा­नु­वा­दे­न संज्ञिसु द्वादश गु­ण­स्था­ना­नि क्षी­ण­क­षा­या­न्ता­नि । अ­सं­ज्ञि­षु ए­क­मे­व मि­थ्या­दृ­ष्टि­स्था­न­म् । त­दु­भ­य­व्य­प­दे­श­र­हि­तः सयोग- केवली अ­यो­ग­के­व­ली च । आ­हा­रा­नु­वा­दे­न आ­हा­र­के­षु मि­थ्या­दृ­ष्ट्या­दी­नि के­व­ल्य­न्ता­नि । अ­ना­हा­र­के­षु वि­ग्र­ह­ग­त्या­प­न्ने­षु त्रीणि गु­ण­स्था­ना­नि मि­थ्या­दृ­ष्टिः सा­सा­द­न­स­म्य­ग्दृ­ष्टि­र- १०सं­य­त­स­म्य­ग्दृ­ष्टि­श्च । स­मु­द्घा­त­ग­तः स­यो­ग­के­व­ली अ­यो­ग­के­व­ली च । सिद्धाः प­र­मे­ष्ठि­नः अ­ती­त­गु­ण­स्था­नाः । उक्ता स­त्प्र­रू­पा­णा । ३४स­ङ्ख्या­प्र­रू­प­णो­च्य­ते । सा द्विविधा सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न तावत् जीवा मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः स­म्य­ङ्मि­थ्या­दृ­ष्ट­यो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्ट­यः सं­य­ता­सं­य­ता­श्च प­ल्यो­प­मा­स­ङ्ख्ये­य­भा­ग­प्र­मि­ताः । प्र­म­त्त­सं­य­ताः को­टी­पृ­थ­क्त्व­स­ङ्ख्याः । पृ­थ­क्त्व­मि­त्या­ग­म­सं­ज्ञा ति­सृ­ऋ­णां को­टी­ना­मु­प­रि न­वा­ना­म­धः । अ­प्र­म­त्त­सं­य­ताः संख्येयाः । ०५चत्वार उ­प­श­म­काः प्र­वे­शे­न एको वा द्वौ­वा­त्र­यो वा । उ­त्क­र्षे­ण च­तुः­प­ञ्चा­श­त् । स्व­का­ले­न स­मु­दि­ताः संख्येयाः । चत्वारः क्षपका अ­यो­ग­के­व­लि­न­श्च प्र­वे­शे­न एको वा द्वौ­वा­त्र­यो वा । उ­त्क­र्षे­णा­ष्टो­त्त­र­श­त­सं­ख्याः । स्व­का­ले­न स­मु­दि­ताः संख्येयाः । स­यो­ग­के­व­लि­नः प्र­वे­शे­न एको वा द्वौ वा त्रयो वा । उ­त्क­र्षे­णा­ष्टो­त्त­र­श­त­सं­ख्याः । स्व­का­ले­न स­मु­दि­ताः श­त­स­ह­स्र­पृ­थ- क्त्वसंख्याः । १०वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ प्र­थ­मा­यां पृथिव्यां नारका मि­थ्या­दृ­ष्ट­यो­ऽ­सं- ख्येयाः श्रेणयः प्र­त­रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । द्वि­ती­या­दि­ष्वा सप्तम्या मि­थ्या­दृ­ष्ट­यः श्रेण्य- द्विविधा । सा­मा­न्ये­न तावत् — मुº ३५सं­ख्ये­य­भा­ग­प्र­मि­ताः । स चा­सं­ख्ये­य­भा­गः अ­सं­ख्ये­या यो­ज­न­को­टी­को­ट्यः । सर्वासु पृ­थि­वी­षु सा­सा­द­न­सं­म्य­ग्दृ­ष्ट­यः स­म्य­ङ्मि­थ्या­दृ­ष्ट­यो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्ट­य­श्च प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र- मिताः । ति­र्य­ग्ग­तौ तिरश्चां मध्ये मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ताः प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । म­नु­ष्य­ग­तौ मनुष्या मि­थ्या­दृ­ष्ट­यः श्रेण्य- ०५सं­ख्ये­य­भा­ग­प्र­मि­ताः । स चा­सं­ख्ये­य­भा­गः अ­सं­ख्ये­या यो­ज­न­को­टी­को­ट्यः । सा­सा­द­न­स­म्य- ग्दृ­ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ताः संख्येयाः । प्र­म­त्ता­दी­नां सा­मा­न्यो­क्ता संख्या । दे­व­ग­तौ देवा मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­याः श्रेणयः प्र­त­रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्- मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट­यः प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­या तिरश्चां मिथ्या — मुº ३६मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । द्वी­न्द्रि­या­स्त्री­न्द्रि­या­श्च­तु­रि­न्द्रि­या अ­सं­ख्ये­याः श्रेणयः प्रत- रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । प­ञ्चे­न्द्रि­ये­षु मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­याः श्रेणयः प्र­त­रा­सं­ख्ये­य­भा­ग- प्रमिताः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द­यो­ऽ­यो­ग­के­व­ल्य­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । का­या­नु­वा­दे­न पृ­थि­वी­का­यि­का अ­प्का­यि­का­स्ते­जः­का­यि­का वा­यु­का­यि­का अ­सं­ख्ये­या लोकाः । व­न­स्प­ति­का- ०५यिकाः अ­न­न्ता­न­न्ताः । त्र­स­का­यि­क­सं­ख्या प­ञ्चे­न्द्रि­य­व­त् । यो­गा­नु­वा­दे­न म­नो­यो­गि­नो वा- ग्यो­गि­न­श्च मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­याः श्रेणयः प्र­त­रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । का­य­यो­गि­नो मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । त्रयाणामपि योगिनां सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ता प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । प्र­म­त्त­सं­य­ता­द­यः­स­यो­ग­के­व­ल्य­न्ताः संख्येयाः । अ­यो­ग­के­व­लि­नः सा­मा­न्यो­क्त­स­ङ्ख्याः । वे­दा­नु­वा­दे­न स्त्रीवेदाः १०पुं­वे­दा­श्च मि­थ्या­दृ­ष्ट­यो­ऽ­स­ङ्ख्ये­याः श्रेणयः प्र­त­रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । न­पुं­स­क- — योगिषु मिथ्या — मुº । — योगेषु मिथ्या — दिº २ । — नन्ताः । त्रि­यो­गि­नां सासा — मुº । ३७वेदा मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । स्त्रीवेदा न­पुं­स­क­वे­दा­श्च सा­सा­द­न­स­म्य­दृ­ष्ट्या­द­यः संय- ता­सं­य­ता­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । प्र­म­त्त­सं­य­ता­द­यो­ऽ­नि­वृ­त्ति­बा­द­रा­न्ताः संख्येयाः । पुंवेदाः सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दयो­ऽ­नि­वृ­त्ति­बा­द­रा­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । अ­प­ग­त­वे­दा अ­नि­वृ­त्ति- बा­द­रा­द­यो­ऽ­यो­ग­के­व­ल्य­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­सु मिथ्यादृ- ०५ष्ट्यादयः सं­य­ता­सं­य­ता­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । प्र­म­त्त­सं­य­ता­द­यो­ऽ­नि­वृ­त्ति­बा­द­रा­न्ताः संख्येयाः । लो­भ­क­षा­या­णा­मु­क्त एव क्रमः । अयं तु विशेषः सू­क्ष्म­सा­म्प­रा­य­सं­य­ताः सामा- न्यो­क्त­सं­ख्याः । अ­क­षा­या उ­प­शा­न्त­क­षा­या­द­यो­ऽ­यो­ग­के­व­ल्य­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । ज्ञाना- नु­वा­दे­न म­त्य­ज्ञा­नि­नः श्रु­ता­ज्ञा­नि­न­श्च मि­थ्या­दृ­ष्टिसा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः सा­मा­न्यो­क्त­सं­ख्याः । — दयो सं­य­ता­सं­य­ता­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । प्र­म­त्त­सं­य­ता­द­यो­ऽ­नि­वृ­त्ति — मुº, आº, दिº १ दिº २ । — दृ­ष्ट­यः­सा­सा — ताº ३८वि­भ­ङ्ग­ज्ञा­नि­नो मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­याः श्रेणयः प्र­त­रा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । सा­सा­द­न- स­म्य­ग्दृ­ष्ट­यः प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । म­ति­श्रु­त­ज्ञा­नि­नो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द­यः क्षीण- क­षा­या­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । अ­व­धि­ज्ञा­नि­नो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­ता सामान्यो- क्तसंख्याः । प्र­म­त्त­सं­य­ता­द­यः क्षी­ण­क­पा­या­न्ताः संख्येयाः । म­नः­प­र्य­य­ज्ञा­नि­नः प्र­म­त्त­सं­य- ०५तादयः क्षी­ण­क­षा­या­न्ताः संख्येयाः । के­व­ल­ज्ञा­नि­नः सयोगा अ­यो­गा­श्च सा­मा­न्यो­क्त­सं- ख्याः । सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­न­शु­द्धि­सं­य­ताः प्र­म­त्ता­द­यो­ऽ­नि­वृ­त्ति­बा­द­रा­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । प­रि­हा­र­वि­शु­द्धि­सं­य­ताः प्र­म­त्ता­श्चा­प्र­म­त्ता­श्च संख्येयाः । सूक्ष्मसा- म्प­रा­य­शु­द्धि­सं­य­ता य­था­ख्या­त­वि­हा­र­शु­द्धि­सं­य­ताः सं­य­ता­सं­य­ता अ­सं­य­ता­श्च सा­मा­न्यो­क्त- संख्याः । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­नो मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­याः श्रेणयः प्र­त­रा­सं­ख्ये­य­भा­ग- १०प्रमिताः । अ­च­क्षु­र्द­र्श­नि­नो मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्ता­न­न्ताः । उभये च सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द­यः — यतान्ताः सामा — मुº, दिº १, दिº २, आº । ३९क्षी­ण­क­षा­या­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । अ­व­धि­द­र्श­नि­नो­ऽ­व­धि­ज्ञा­नि­व­त् । के­व­ल­द­र्श­नि­नः के­व­ल­ज्ञा­नि­व­त् । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­क­पो­त­ले­श्या मि­थ्या­दृ­ष्ट्या­द­यो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्ट्य- न्ताः सा­मा­न्यो­क्त­सं­ख्याः । ते­जः­प­द्म­ले­श्या मि­थ्या­दृ­ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ताः स्त्रीवे- दवत् । प्र­म­त्ता­प्र­म­त्त­सं­य­ताः संख्येयाः । शु­क्ल­ले­श्या मि­थ्या­दृ­ष्ट्या­द­यः सं­य­ता­सं­य­ता­न्ताः ०५प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । प्र­म­त्ता­प्र­म­त्त­सं­य­ताः संख्येयाः । अ­पू­र्व­क­र­णा­द­यः सयोग- के­व­ल्य­न्ता अ­ले­श्या­श्च सा­मा­न्यो­क्त­सं­ख्याः । भ­व्या­नु­वा­दे­न भव्येषु मि­थ्या­दृ­ष्ट्या­द­यो­ऽ- यो­ग­के­व­ल्य­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । अभव्या अनन्ताः । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य- ग्दृष्टिषु अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यः प­ल्यो­प­मा­सं­ख्ये­य­भा­ग­प्र­मि­ताः । सं­य­ता­सं­य­ता­द­य उ­प­शा­न्त­क- ४०षायान्ताः संख्येयाः । चत्वारः क्षपकाः स­यो­ग­के­व­लि­नो­ऽ­यो­ग­के­व­लि­न­श्च सा­मा­न्यो­क्त- संख्याः । क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द­यो­ऽ­प्र­म­त्ता­न्ताः सा­मा­न्यो­क्त- संख्याः । औ­प­श­मि­क­स­म्य­ग्दृ­ष्टि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­ताः प­ल्यो­प­मा­सं­ख्ये­य­भा­ग- प्रमिताः । प्र­म­त्ता­प्र­म­त्त­सं­य­ताः संख्येयाः । चत्वार औ­प­श­मि­काः सा­मा­न्यो­क्त­सं­ख्याः । ०५सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः स­म्य­ङ्मि­थ्या­दृ­ष्ट­यो मि­थ्या­दृ­ष्ट­य­श्च सा­मा­न्यो­क्त­सं­ख्याः । सं­ज्ञा­नु­वा- देन संज्ञिषु मि­थ्या­दृ­ष्ट्या­द­यः क्षी­ण­क­षा­या­न्ता­श्च­क्षु­र्द­र्श­नि­व­त् । अ­सं­ज्ञि­नो मि­थ्या­दृ­ष्ट­यो- ऽ­न­न्ता­न­न्ताः । त­दु­भ­य­व्य­प­दे­श­र­हि­ताः सा­मा­न्यो­क्त­सं­ख्याः । आ­हा­रा­नु­वा­दे­न आ­हा­र­के­षु मि­थ्या­दृ­ष्ट्या­द­यः स­यो­ग­के­व­ल्य­न्ताः सा­मा­न्यो­क्त­सं­ख्याः । अ­ना­हा­र­के­षु मि­थ्या­दृ­ष्टि­सा­सा- द­न­स­म्य­ग्दृ ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट­यः सा­मा­न्यो­क्त­सं­ख्याः । स­यो­ग­के­व­लि­नः संख्येयाः । १०अ­यो­ग­के­व­लि­नः सा­मा­न्यो­क्त­सं­ख्याः । संख्या निर्णीता । ४१क्षे­त्र­मु­च्य­ते । तत् द्विविधं सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न तावत् मिथ्या- दृष्टीनां स­र्व­लो­कः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दी­ना­म­यो­ग­के­व­ल्य­न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । स­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भागो­ऽ­सं­ख्ये­या भागाः स­र्व­लो­को वा । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ सर्वासु पृ­थि­वी­षु ना­र­का­णां चतुर्षु गु­ण­स्था­ने­षु लो­क­स्या­सं­ख्ये­य­भा­गः । ति­र्य­ग्ग­तौ ०५तिरश्चां मि­थ्या­दृ­ष्ट्या­दि­सं­य­ता­सं­य­ता­न्ता­नां सा­मा­न्यो­क्तं क्षेत्रम् । म­नु­ष्य­ग­तौ म­नु­ष्या­णां मि­थ्या­दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । स­यो­ग­के­व­लि­नां सा­मा­न्यो­क्तं क्षेत्रम् । दे­व­ग­तौ देवानां सर्वेषां चतुर्षु गु­ण­स्था­ने­षु लो­क­स्या­सं­ख्ये­य­भा­गः । इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­या­णां क्षेत्रं स­र्व­लो­कः । वि­क­ले­न्द्रि­या­णां लो­क­स्या­सं­ख्ये­य­भा­गः । प­ञ्चे­न्द्रि­या­णां म­नु­ष्य­व­त् । का­या­नु­वा­दे­न पृ­थि­वी­का­या­दि­व­न­स्प­ति­का­या­न्ता­नां स­र्व­लो­कः । त्रसका- १०यिकानां प­ञ्चे­न्द्रि­य­व­त् । यो­गा­नु­वा­दे­न वा­ङ्म­न­स­यो­गि­नां मि­थ्या­दृ­ष्ट्या­दि­स­यो­ग­के­व­ल्य- — भागः । स­मु­द्धा­ते­ऽ­सं­ख्ये­या वा भागाः सर्व — मुº नº । ४२न्तानां लो­क­स्या­सं­ख्ये­य­भा­गः । का­य­यो­गि­नां मि­थ्या­दृ­ष्ट्या­दि­स­यो­ग­के­व­ल्य­न्ता­ना­म­यो­ग- के­व­लि­नां च सा­मा­न्यो­क्तं क्षेत्रम् । वे­दा­नु­वा­दे­न स्त्री­पुं­वे­दा­नां मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­ति­बा- द­रा­न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । न­पुं­स­क­वे­दा­नां मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­ना- म­प­ग­त­वे­दा­नां च सा­मा­न्यो­क्तं क्षेत्रम् । क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­क­षा­या­णां लोभ- ०५क­षा­या­णां च मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां सू­क्ष्म­सा­म्प­रा­या­णा­म­क­षा­या­णां च सामा- न्योक्तं क्षेत्रम् । ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­नि­श्रु­ता­ज्ञा­नि­नां मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां सा­मा­न्यो­क्तं क्षेत्रम् । वि­भ­ङ्ग­ज्ञा­नि­नां मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां लो­क­स्या­सं­ख्ये- यभागः । आ­भि­नि­बो­धि­क­श्रु­ता­व­धि­ज्ञा­नि­ना­म­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दी­नां क्षी­ण­क­षा­या­न्ता­नां म­नः­प­र्य­य­ज्ञा­नि­नां च प्र­म­त्ता­दी­नां क्षी­ण­क­षा­या­न्ता­नां के­व­ल­ज्ञा­नि­नां स­यो­गा­ना­म­यो­गा­नां १०च सा­मा­न्यो­क्तं क्षेत्रम् । सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­ना­शु­द्धि­सं­य­ता­नां चतुर्णां प­रि­हा­र­वि­शु­द्धि­सं­य­ता­नां प्र­म­त्ता­प्र­म­त्ता­नां सू­क्ष्म­सा­म्प­रा­य­शु­द्धि­सं­य­ता­नां य­था­ख्या­त- स्त्री­पुं­स­वे­दा — ताº । — मा­या­लो­भ — आº, दिº २ । मायानां लोभ — दिº १ । — दीनां मनः प — आº ४३वि­हा­र­शु­द्धि­सं­य­ता­नां चतुर्णां सं­य­ता­सं­य­ता­ना­म­सं­य­ता­नां च चतुर्णां सा­मा­न्यो­क्तं क्षेत्रम् । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­नां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां लो­क­स्या­सं­ख्य­य­भा­गः । अ­च­क्षु­र्द­र्श­नि­नां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां सा­मा­न्यो­क्तं क्षेत्रम् । अ­व­धि­द­र्श­नि- ना­म­व­धि­ज्ञा­नि­व­त् । के­व­ल­द­र्श­नि­नां के­व­ल­ज्ञा­नि­व­त् । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­का­पो­त- ०५लेश्यानां मि­थ्या­दृ­ष्ट्या­द्य­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ता­नां सा­मा­न्यो­क्तं क्षेत्रम् । ते­जः­प­द्म­ले­श्या­नां मि­थ्या­दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । शु­क्ल­ले­श्या­नां मि­थ्या­दृ­ष्ट्या­दि­क्षी- ण­क­षा­या­न्ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । स­यो­ग­के­व­लि­ना­म­ले­श्या­नां च सा­मा­न्यो­क्तं क्षेत्रम् । भ­व्या­नु­वा­दे­न भव्यानां च­तु­र्द­शा­नां सा­मा­न्यो­क्तं क्षेत्रम् । अ­भ­व्या­नां सर्व- लोकः । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टी­ना­म­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां १०क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टी­ना­म­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­ना­मौ­प­श­मि­क­स­म्य­ग्दृ­ष्टी­ना­म­सं­य- त­स­म्य­ग्दृ­ष्ट्या­द्यु­प­शा­न्त­क­षा­या­न्ता­नां सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां स­म्य­ङ्मि­थ्या­दृ­ष्टी­नां ४४मि­थ्या­दृ­ष्टी­नां च सा­मा­न्यो­क्तं क्षेत्रम् । स­ञ्ज्ञा­नु­वा­दे­न सञ्ज्ञिनां च­क्षु­र्द­र्श­नि­व­त् । अस- ञ्ज्ञिनां स­र्व­लो­कः । त­दु­भ­य­व्य­प­दे­श­र­हि­ता­नां सा­मा­न्यो­क्तं क्षेत्रम् । आ­हा­रा­नु­वा­दे­न आ­हा­र­का­णां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां सा­मा­न्यो­क्तं क्षेत्रम् । स­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भा­गः । अ­ना­हा­र­का­णां मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट्य- ०५यो­ग­के­व­लि­नां सा­मा­न्यो­क्तं क्षेत्रम् । स­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­या भागाः स­र्व­लो­को वा । क्षे­त्र­नि­र्ण­यः कृतः । — स्या­सं­ख्ये­य­भा­गः मुº, दिº १, दिº २ । ४६स्प­र्श­न­मु­च्य­ते । तद् द्विविधं सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न तावत् मिथ्या- दृष्टिभिः स­र्व­लो­कः स्पृष्टः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अष्टौ द्वादश वा च­तु­र्द­श­भा­गा देशोनाः । स­म्य­ङ्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य- भागः अष्टौ च­तु­र्द­श­भा­गा वा देशोनाः । सं­य­ता­सं­य­तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः षट् चतुर्द- ०५शभागा वा देशोनाः । प्र­म­त्त­सं­य­ता­दी­ना­म­यो­ग­के­व­ल्य­न्ता­नां क्षे­त्र­व­त्स्प­र्श­न­म् । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ प्र­थ­मा­यां पृथिव्यां ना­र­कै­श्च­तु­र्गु­ण­स्था­नै­र्लो­क­स्या­सं- ख्ये­य­भा­गः­स्पृ­ष्टः । द्वि­दी­या­दि­षु प्रा­क्स­प्त­म्या मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं- ख्ये­य­भा­गः एको द्वौ त्रयः चत्वारः पञ्च च­तु­र्द­श­भा­गा वा देशोनाः । स­म्य­ङ्मि­थ्या­दृ­ष्ट्य­सं­य- ४७त­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः । सप्तम्यां पृथिव्यां मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः षट् च­तु­र्द­श­भा­गा वा देशोनाः । शे­षै­स्त्रि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः । ति­र्य­ग्ग­तौ तिरश्चां मि­थ्या­दृ­ष्टि­भिः स­र्व­लो­कः स्पृष्टः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः सप्त च­तु­र्द­श­भा­गा वा देशोनाः । स­म्य­ङ्मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः । अ­सं­य­त­स- ०५म्यग्दृष्टिसं­य­ता­सं­य­तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः षट् च­तु­र्द­श­भा­गा वा देशोनाः । म­नु­ष्य­ग­तौ म­नु­ष्यै­र्मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः स­र्व­लो­को वा स्पृष्टः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि- भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः सप्त च­तु­र्द­श­भा­गा वा देशोनाः । स­म्य­ङ्मि­थ्या­दृ­ष्ट्या­दी­ना- — दृष्टिभिः संयता — मुº, ताº, नº । ४८म­यो­ग­के­व­ल्य­न्ता­नां क्षे­त्र­व­त्स्प­र्श­न­म् । दे­व­ग­तौ दे­वै­र्मि­थ्या­दृ­ष्टि­सासा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो- क­स्या­सं­ख्ये­य­भा­गः अष्टौ नव च­तु­र्द­श­भा­गा वा देशोनाः । स­म्य­ङ्मि­थ्या­दृ­ष्ट्य­सं­य­त- स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अष्टौ च­तु­र्द­श­भा­गा वा देशोनाः । इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­यैः स­र्व­लो­कः स्पृष्टः । वि­क­ले­न्द्रि­यै­र्लो­क­स्या­सं­ख्ये­य­भा­गः ०५स­र्व­लो­को वा । प­ञ्चे­न्द्रि­ये­षु मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अष्टौ च­तु­र्द­श­भा­गा वा देशोनाः स­र्व­लो­को वा । शेषाणां सा­मा­न्यो­क्तं स्प­र्श­न­म् । — दृष्टिभिः सासा — ताº । ४९का­या­नु­वा­दे­न स्था­व­र­का­यि­कैः स­र्व­लो­कः स्पृष्टः । त्र­स­का­यि­नां प­ञ्चे­न्द्रि­य­व­त् स्प­र्श­न­म् । यो­गा­नु­वा­दे­न वा­ङ्म­न­स­यो­गि­नां मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अष्टौ चतु- र्द­श­भा­गा वा देशोनाः स­र्व­लो­को वा । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दी­नां क्षी­ण­क­षा­या­न्ता­नां ०५सा­मा­न्यो­क्तं स्प­र्श­न­म् । स­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भा­गः । का­य­यो­गि­नां मिथ्या- दृ­ष्ट­या­दी­नां स­यो­ग­के­व­ल्य­न्ता­ना­म­यो­ग­के­व­लि­नां च सा­मा­न्यो­क्तं स्प­र्श­न­म् । वे­दा­नु­वा­दे­न स्त्रीपुं­वे­दै­र्मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः स्पृष्टः अष्टौ च­तु­र्द­श­भा­गा वा देशोनाः स­र्व­लो­कोवा । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भिः लो­क­स्या­सं­ख्ये­य- स्त्री­पुं­स­वे — ताºअष्टौ नव चतु — मुº । — लोको वा । न­पुं­स­क­वे­दे­षु मुº ५०भागः अष्टौ नव च­तु­र्द­श­भा­गा वा देशोनाः । स­म्य­मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां सा­मा­न्यो­क्तं स्प­र्श­न­म् । न­पुं­स­क­वे­दे­षु मि­थ्या­दृ­ष्टी­नां सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां च सामा- न्योक्तं स्प­र्श­न­म् । स­म्य­ङ्मि­थ्यादृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः । अ­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता- सं­य­तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः षट् च­तु­र्द­श­भा­गा वा देशोनाः । प्र­म­त्ता­द्य­नि­वृ­त्ति­बा­द­रा­न्ता- ०५ना­म­प­ग­त­वे­दा­णां च सा­मा­न्यो­क्तं स्प­र्श­न­म् । स­म्य­ङ्मि­थ्या­दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­भा­गः स्पृष्टः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भिः लो­क­स्या­सं­ख्ये­य­भा­गः अष्टौ नव च­तु­र्द­श भागा वा देशोनाः । स­म्य­ग्मि­थ्या­दृ­ष्ट­या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां सा­मा­न्यो­क्तं स्प­र्श­न­म् । अ­सं­य­त- सम्य — मुº ५१क­षा­या­नु­वा­दे­न च­तु­ष्क­षा­या­णा­म­क­षा­या­णां च सा­मा­न्यो­क्तं स्प­र्श­न­म् । ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­नि­श्रु­ता­ज्ञा­नि­नां मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां सामा- न्योक्तं स्प­र्श­न­म् । वि­भ­ङ्ग­ज्ञा­नि­नां मि­थ्या­दृ­ष्टी­नां लो­क­स्या­सं­ख्ये­य­भा­गः अष्टौ च­तु­र्द­श­भा­गा वा देशोनाः स­र्व­लो­को वा । सा­सा­द­न­स­म्य­ग्दृ­ष्टी­नां सा­मा­न्यो­क्तं ०५स्प­र्श­न­म् । आ­भि­नि­बो­धि­क­श्रु­ता­व­घि­म­नः­प­र्य­य­के­व­ल­ज्ञा­नि­नां सा­मा­न्यो­क्तं स्प­र्श­न­म् । सं­य­मा­नु­वा­दे­न सं­य­ता­नां सर्वेषां सं­य­ता­सं­य­ता­ना­म­सं­य­ता­नां च सा­मा­न्यो­क्तं स्प­र्श­न­म् । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­नां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां प­ञ्चे­न्द्रि­य- वत् । अ­च­क्षु­र्द­र्श­नि­नां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­ना­म­व­धि­के­व­ल­द­र्श­नि­नां च सामा- न्योक्तं स्प­र्श­न­म् । १०ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­का­पो­त­ले­श्यै­र्मि­थ्या­दृ­ष्टि­भिः स­र्व­लो­कः स्पृष्टः । ५२सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः पञ्च चत्वारो द्वौ च­तु­र्द­श­भा­गा वा देशोनाः । स­म्य­ङ्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः । ते­जो­ले­श्यै­र्मि­थ्या­दृ­ष्टि­सा­सा- द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अष्टौ नव च­तु­र्द­श­भा­गा वा देशोनाः । सम्य- ग्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः अष्टौ च­तु­र्द­श­भा­गा वा देशोनाः । ०५सं­य­ता­सं­य­तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः अ­ध्य­र्ध­च­तु­र्द­श­भा­गा वा देशोनाः । प्र­म­त्ता­प्र­म­त्तै­र्लो- क­स्या­सं­ख्ये­य­भा­गः । प­द्म­ले­श्यै­र्मि­थ्या­दृ­ष्ट्या­द्य­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः वा देशोनाः । द्वा­द­ज्ञ­भा­गाः कुतो न लभ्यन्ते इति चेत् त­त्रा­व­स्थि­त­ले­श्या­पे­क्ष­या पञ्चैव । अथवा येषां म­ते­सा­सा­द­न ए­के­न्द्रि­ये­षु नो­त्प­द्य­ते त­न्म­ता­पे­क्ष­या द्वा­द­श­भा­गा न दत्ताः । स­म्य­ङ्मि­थ्या — मुº, आº, दिº १ ५३अष्टौ च­तु­र्द­श­भा­गा वा देशोनाः । सं­य­ता­सं­य­तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः पञ्च च­तु­र्द­श- भागा वा देशोनाः । प्र­म­त्ता­प्र­म­त्तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः । शु­क्ल­ले­श्यै­र्मिं­थ्या­दृ­ष्ट्या­दि­सं- य­ता­सं­य­ता­न्तै­र्लो­क­स्या­सं­ख्ये­य­भा­गः षट् च­तु­र्द­श­भा­गा वा देशोनाः । प्र­म­त्ता­दि­स­यो­ग- के­व­ल्य­न्ता­नां अ­ले­श्या­नां च सा­मा­न्यो­क्तं स्प­र्श­न­म् । ०५भ­व्या­नु­वा­दे­न भव्यानां मि­थ्या­दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्यो­क्तं स्प­र्श­न­म् । अभव्यैः स­र्व­लो­कः स्पृष्टः । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टी­ना­म­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां ५४सा­मा­न्यो­क्त­म् । किंतु सं­य­ता­सं­य­ता­नां लो­क­स्या­सं­ख्ये­य­भा­गः । क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टी­नां सा­मा­न्यो­क्त­म् । औ­प­श­मि­क­स­म्य­क्त्वा­ना­म­सं­य­त­स­म्य­ग्दृ­ष्टी­नां सा­मा­न्यो­क्त­म् । शेषाणां लो­क­स्या­सं­ख्ये­य­भा­गः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्टि­मि­थ्या­दृ­ष्टी­नां सा­मा­न्यो­क्त­म् । स­ञ्ज्ञा­नु­वा­दे­न सञ्ज्ञिनां च­क्षु­र्द­र्श­नि­व­त् । अ­स­ञ्ज्ञि­भिः स­र्व­लो­कः स्पृष्टः । ०५त­दु­भ­य­व्य­प­दे­श­र­हि­ता­नां सा­मा­न्यो­क्त­म् । आ­हा­रा­नु­वा­दे­न आ­हा­र­का­णां मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां सा­मा­न्यो­क्त­म् । स­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भा­गः । अ­ना­हा­र­के­षु मि­थ्या­दृ­ष्टि­भिः स­र्व­लो­कः स्पृष्टः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­भि­र्लो­क­स्या­सं­ख्ये­य­भा­गः ए­का­द­श च­तु­र्द­श­भा­गा वा देशोनाः । अ­सं­य­त­स­म्य­ग्दृ­ष्टि­भिः लो­क­स्या­सं­ख्ये­य­भा­गः षट् च­तु­र्द­श भागा वा देशोनाः । सयोग- १०के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भा­गाः स­र्व­लो­को वा । अ­यो­ग­के­व­लि­नां लो­क­स्या­सं­ख्ये­य­भा­गः । स्पर्शनं व्या­ख्या­त­म् । ५५कालः प्र­स्तू­य­ते । स द्विविधः सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न तावत् मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वा­पे­क्ष­या त्रयो भङ्गाः । अ­ना­दि­र­प- र्य­व­सा­नः अनादिः स­प­र्य­व­सा­नः सादिः स­प­र्य­व­सा­न­श्चे­ति । तत्र सादिः स­प­र्य­व­सा­नो ज­घ­न्ये­ना­न्त­र्मु­हू­र्त्तः । उ­त्क­र्षे­णा­र्ध­पु­द्ग­ल­प­रि­व­र्त्तो देशोनः । सा­सा­द­न­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी- ०५वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्रति जघन्ये- नैकः समयः । उ­त्क­र्षे­ण ष­डा­व­लि­काः । स­म्य­ङ्मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या जघन्ये- ना­न्त­र्मु­हू­र्त्तः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्रति जघन्यः उ­त्कृ­ष्ट­श्चा­न्त- र्मुहूर्त्तः । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त- र्मुहूर्त्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । सं­य­ता­सं­य­त­स्य ना­ना­जी­वा­पे- १०क्षया स­र्वः­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्त्तः । उ­त्क­र्षे­ण पू­र्व­को­टी देशोना । हूर्तः । तिण्णि सहस्सा सत्त य सदाणि ते­ह­त्त­रिं चं उस्सासा । एसो हवै मुहुत्तो सव्वेसिं चेव म­णु­या­णं ॥ उत्क — मुº । ५६प्र­म­त्ता­प्र­म­त्त­यो­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­नै­कः समयः । उत्कर्षे- णा­न्त­र्मु­हू­र्त्तः । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । चतुर्णां क्ष­प­का­णा­म­यो­ग­के­व­लि­नां च ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ज­घ­न्य­श्चो­त्कृ­ष्ट­श्च­न्ता­र्मु­हू­र्तः । स­यो­ग­के­व­लि­नां ना­ना­जी­वा­पे­क्ष­या ०५स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णं पू­र्व­को­टी देशोना । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ ना­र­के­षु सप्तसु पृ­थि­वी­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा- पेक्षया स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण य­था­सं­ख्यं एक-त्रि-सप्त- दश-स­प्त­द­श-द्वा­विं­श­ति-त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्टेः स­म्य­ग्मि­थ्या­दृ­ष्टे­श्च सा­मा­न्यो­क्तः कालः । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति १०ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण उक्त ए­वो­त्कृ­ष्टो देशोनः । ५७ति­र्य­ग्ग­तौ तिरश्चां मि­थ्या­दृ­ष्टी­नां ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि­व­र्ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि- स­म्य­ग्मि­थ्या­दृ­ष्टि­सं­य­ता­सं­य­ता­नां सा­मा­न्यो­क्तः कालः । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्रीणि प­ल्यो­प­मा­नि । ०५म­नु­ष्य­ग­तौ म­नु­ष्ये­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति जघन्ये- ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्रीणि प­ल्यो­प­मा­नि पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­का­नि । सा­सा­द­न­स­म्य- ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । ए­क­जी­वं प्रति जघ- न्येनैकः समयः । उ­त्क­र्षे­ण ष­डा­व­लि­काः । स­म्य­ग्मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा- पेक्ष या च ज­घ­न्य­श्चो­त्कृ­ष्ट­श्चा­न्त­र्मु­हू­र्तः । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । १०ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्रीणि प­ल्यो­प­मा­नि सा­ति­रे­का­णि । शेषाणां ५८सा­मा­न्यो­क्तः कालः । दे­व­ग­तौ देवेषु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त- र्मुहूर्तः । उ­त्क­र्षे­णै­क­त्रिं­श­त्सा­ग­रो­प­मा­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्टेः स­म्य­ग्मि­थ्या­दृ­ष्टे­श्च सामा- न्योक्तः कालः । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त- ०५र्मुहूर्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि । इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­या­णां ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­या पु­द्ग­ल­प­रि­व­र्ताः । वि­क­ले­न्द्रि­या­णां ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­ण सं­ख्ये­या­नि व­र्ष­स­ह­स्रा­णि । प­ञ्चे­न्द्रि­ये­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं १०प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­स­ह­स्रं पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­क­म् । शेषाणां सा­मा­न्यो­क्तः कालः । ५९का­या­नु­वा­दे­न पृ­थि­व्य­प्ते­जो­वा­यु­का­यि­का­नां ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­णा­सं­ख्ये­या लोकाः । व­न­स्प­ति­का­यि­का- ना­मे­के­न्द्रि­य­व­त् । त्र­स­का­यि­के­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­के । शेषाणां ०५प­ञ्चे­न्द्रि­य­व­त् । यो­गा­नु­वा­दे­न वा­ङ्म­न­स­यो­गि­षु मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म- त्त­स­यो­ग­के­व­लि­नां ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उत्क- र्षे­णा­न्त­र्मु­हू­र्तः । सा­सा­द­न­स­म्य­ग्दृ­ष्टेः सा­मा­न्यो­क्तः कालः । स­म्य­ङ्मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­क­स­म­यः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्रति ज­घ­न्ये­नै­कः समयः । — ख्येयः कालः । वन-मुº । ६०उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । च­तु­र्णा­मु­प­श­म­का­नां क्ष­प­का­णां च ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ज­घ­न्यै­नै­क­स­म­यः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । का­य­यो­गि­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्व- कालः । ए­क­जी­वं प्रति ज­घ­न्ये­नै­क­स­म­यः । उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि- वर्ताः । शे­षा­णा­म­नो­यो­गि­व­त् । अ­यो­गा­नां सा­मा­न्य­व­त् । ०५वे­दा­नु­वा­दे­न स्त्री­वे­दे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण प­ल्यो­प­म­श­त­पृ­थ­क्त्व­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द्य­नि­वृ­त्ति- बा­द­रा­न्ता­नां सा­मा­न्यो­क्तः कालः । किं तु अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या स­र्व­का­लः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण प­ञ्च­प­ञ्चा­श­त्प­ल्यो­प­मा­नि दे­शो­ना­नि । पुं­वे­दे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । १०उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां सामा- न्योक्तः कालः । न­पुं­स­क­वे­दे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ६१ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि­व­र्ताः । सा­सा­द­न­स­म्य- ग्दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां सा­मा­न्य­व­त् । किं त्व­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । अ­प­ग­त­वे­दा­नां सा­मा­न्य­व­त् । ०५क­षा­या­नु­वा­दे­न च­तु­ष्क­षा­या­णां मि­थ्या­दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां म­नो­यो­गि­व­त् । द्व­यो­रु­प­श­म­क­यो­र्द्व­योः क्ष­प­क­योः के­व­ल­लो­भ­स्य च अ­क­षा­या­णां च सा­मा­न्यो­क्तः कालः । ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­नि­श्रु­ता­ज्ञा­नि­षु मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्ट्योः सामा- न्यवत् । वि­भ­ङ्ग­ज्ञा­नि­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सा­सा­द­न­स­म्य- १०ग्दृष्टेः सा­मा­न्यो­क्तः कालः । आ­भि­नि­बो­धि­क­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ल­ज्ञा­नि­नां च सा­मा­न्यो­क्तः । ६२सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­न­प­रि­हा­र­वि­शु­द्धि­सू­क्ष्म­सा­म्प­रा­य­य­था­ख्या- त­शु­द्धि­सं­य­ता­नां सं­य­ता­सं­य­ता­ना­म­सं­य­ता­नां च चतुर्णां सा­मा­न्यो­क्तः कालः । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दी­नां ०५क्षी­ण­क­षा­या­न्ता­नां सा­मा­न्यो­क्तः कालः । अ­च­क्षु­र्द­र्श­नि­षु मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा- यान्तानां सा­मा­न्यो­क्तः कालः । अ­व­धि­के­व­ल­द­र्श­नि­नो­र­व­धि­के­व­ल­ज्ञा­नि­व­त् । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­क­पो­त­ले­श्या­सु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्स­प्त­द­श­स­प्त­सा­ग­रो­प­मा­णि साति- रेकाणि । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्योः सा­मा­न्यो­क्तः कालः । अ­सं­य­त­स­म्य­ग्दृ- १०ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्रयस्त्रिं- ६३श­त्स­प्त­द­श­स­प्त­सा­ग­रो­प­मा­णि दे­शो­ना­नि । ते­जः­प­द्म­ले­श्य­यो­र्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट्यो- र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे साग- रोपमे अ­ष्टा­द­श च सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या- दृष्ट्योः सा­मा­न्यो­क्तः कालः । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्ता­नां ना­ना­जी­वा­पे­क्ष­या स­र्वः­का­लः । ०५ए­क­जी­वं प्रति ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । शु­क्ल­ले­श्या­नां मि­थ्या­दृ­ष्टे­र्ना­ना- जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णै­क­त्रिं­श­त्सा­ग­रो- पमाणि सा­ति­रे­का­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दि­स­यो­ग­के­व­ल्य­न्ता­ना­म­ले­श्या­नां च सा­मा­न्यो­क्तः कालः । किं तु सं­य­ता­सं­य­त­स्य ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । १०भ­व्या­नु­वा­दे­न भव्येषु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वा­पे­क्ष­या द्वौ भङ्गौ । अनादिः स­प­र्य­व­सा­नः सादिः स­प­र्य­व­सा­न­श्च । तत्र सादिः स­प­र्य­व­सा­नो ६४ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­र्द्ध­पु­द्ग­ल­प­रि­व­र्तो देशोनः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द्य­यो­ग- के­व­ल्य­न्ता­नां सा­मा­न्यो­क्तः कालः । अ­भ­व्या­ना­म­ना­दि­र­प­र्य­व­सा­नः । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टी­ना­म­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्यो­क्तः कालः । क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टी­नां चतुर्णां सा­मा­न्यो­क्तः कालः । औप- ०५श­मि­क­स­म्य­क्त्वे­षु अ­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­त­यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्रति ज­घ­न्य­श्चो­त्कृ­ष्ट­श्चा­न्त­र्मु­हू­र्तः । प्रम- त्ता­प्र­म­त्त­यो­श्च­तु­र्णा­मु­प­श­म­का­नां च ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ज­घ­न्ये­नै­कः । समयः । उ­त्क­र्षे­णा­न्त­र्मु­हू­र्तः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्टि­मि­थ्या­दृ­ष्टी­नां सामा- न्योक्तः कालः । १०स­ञ्ज्ञा­नु­वा­दे­न संज्ञिषु मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्ति­बा­द­रा­न्ता­नां पुं­वे­द­व­त् । शेषाणां सा­मा­न्यो­क्तः । अ­सं­ज्ञि­नां ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­न क्षु­द्र­भ­व- ग्रहणम् । उ­त्क­र्षे­णा­न­न्तः­का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि­व­र्ताः । त­दु­भ­य­व्य­प­दे­श­र­हि­ता­नां — ज्ञिनां मि­थ्या­दृ­ष्टे­ना­र्ना मुº । — ग्र­ह­ण­म् । ति­ण्णि­स­या छत्तीसा छावट्वी स­ह­स्सा­णि म­र­णा­णि । अं­तो­मु­हु­त्त­मे­त्ते ता­व­दि­या चेव होंति खु­द्द­भ­वा । ६­६­३­३­६ । उत्क — मुº । ६५सा­मा­न्यो­क्तः । आ­हा­रा­नु­वा­दे­न आ­हा­र­के­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णां­गु­ला­सं­ख्ये­य­भा­गः अ­सं­ख्ये­यासंख्येया उ­त्स­र्पी­ण्य­व- सर्पिण्यः । शेषाणां सा­मा­न्यो­क्तः कालः । अ­ना­हा­र­के­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ०५सर्वः कालः । ए­क­जी­वं प्रति ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण त्रयः समयाः । सा­सा­द­न­स­म्य- ग्दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­णा­व­लि­का­या अ­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्रति ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण द्वौ समयौ । स­यो­ग­के­व- लिनो ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­न त्रयः समयाः । उ­त्क­र्षे­ण संख्येयाः समयाः । ए­क­जी­वं प्रति ज­घ­न्य­श्चो­त्कृ­ष्ट­श्च त्रयः समयाः । अ­यो­ग­के­व­लि­नां सा­मा­न्यो­क्तः कालः । कालो १०वर्णितः । अन्तरं नि­रू­प्य­ते । वि­वि­क्षि­त­स्य गुणस्य गु­णा­न्त­र­सं­क्र­मे सति पु­न­स्त­त्प्रा­प्तेः प्रा­ङ्म­ध्य­म­न्त­र­म् । तत् द्विविधं सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न तावत् मिथ्या- — ख्येयाः संख्य — मुº । ६६दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे षट्षष्ठी देशोने सा­ग­रो­प­मा­णा­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्टे­र­न्त­रं ना­ना­जी­वा­पे­क्ष­या जघन्ये- नैकः समयः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये- यभागः । उ­त्क­र्षे­णा­र्द्ध­पु­द्ग­ल­प­रि­व­र्तो देशोनः । स­म्य­ग्मि­थ्या­दृ­ष्टे­र­न्त­रं ना­ना­जी­वा­पे­क्ष­या ०५सा­सा­द­न­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­र्द्ध­पु­द्ग­ल­प­रि­व­र्तो देशोनः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­र्द्ध­पु­द्ग­ल­प­रि­व­र्तो देशोनः । च­तु­र्णा­मु­प­श­म­का­नां नानाजी- ६७वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण व­र्ष­पृ­थ­क्त्व­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णा­र्द्ध­पु­द्ग­ल­प­रि­व­र्तो देशोनः । चतुर्णां क्ष­प­का­णा­म­यो­ग­के­व­लि­नां च ना­ना­जी­वा- पेक्षया ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण पण्मासाः । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । स­यो­ग­के- वलिनां ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । ०५वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ ना­र­का­णां सप्तसु पृ­थि­वी­षु मि­थ्या­दृ­ष्ट्य­सं­य- त­स­म्य­ग्दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण एक-त्रि-सप्त-दश-स­प्त­द­श-द्वा­विं­श­ति-त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सासा- द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण पल्यो- प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण १०एक-त्रि-सप्त-दश-स­प्त­द­श-द्वा­विं­श­ति-त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । ६८ति­र्य­ग्ग­तौ तिरश्चां मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­र्न्तु­हू­र्तः । उ­त्क­र्षे­ण त्रीणि प­ल्यो­प­मा­नि दे­शो­ना­नि । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दी­नां चतुर्णां सा­मा­न्यो­क्त­म­न्त­र­म् । म­नु­ष्य­ग­तौ म­नु­ष्या­णां मि­थ्या­दृ­ष्टे­स्ति­र्य­ग्व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या- ०५दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो- ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण त्रीणि प­ल्यो­प­मा­नि पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­का­नि । अ­सं­य­त- ६९स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वा­पे­क्ष­या ज­घ­न्यै­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्रीणि प­ल्यो­प­मा­नि पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­का­नि । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्ता­नां नाना- जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी- पृ­थ­क्त्वा­नि । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ०५ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी­पृ­थ­क्त्वा­नि । शेषाणां सा­मा­न्य­व­त् । दे­व­ग­तौ देवानां मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण ए­क­त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ७०ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­णै­क­त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­या­णां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वा­पे­क्ष­या ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­के । वि­क­ले­न्द्रि­या­णां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । एक जीवं प्रति ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । ०५उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि­व­र्ताः । ए­व­मि­न्द्रि­यं प्र­त्य­न्न­र­मु­क्त­म् । गुणं प्र­त्यु­भ­य­तो­ऽ­पि ना­स्त्य­न्त­र­म् । प­ञ्चे­न्द्रि­ये­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि- स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा- सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण सा­ग­रो­प­म­स­ह­स्रं पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­क­म् । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ७१ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­स­ह­स्रं पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­क­म् । च­तु­र्णो­मु­प­श- मकानां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण साग- रो­प­म­स­ह­स्रं पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­क­म् । शेषाणां सा­मा­न्यो­क्त­म् । का­या­नु­वा­दे­न पृ­थि­व्य­प्ते­जो­वा­यु­का­यि­का­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ०५ए­क­जी­वं प्रति ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­णा­न­न्तः का­लो­ऽ­सं­ख्ये­याः पु­द्ग­ल­प­रि­व­र्ताः । व­न­स्प­ति­का­यि­का­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वा­पे­क्ष­या ज­घ­न्ये­न क्षु­द्र­भ­व­ग्र­ह­ण­म् । उ­त्क­र्षे­णा­सं­ख्ये­या लोकाः । एवं कायं प्र­त्य­न्त­र­मु­क्त­म् । गुणं प्र­त्यु­भ­य­तो­ऽ­पि ना­स्त्य­न्त­र­म् । त्र­स­का­यि­के­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्- यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । १०उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे पू­र्व­को­टी­पृ­थ­क्त्वै­र­भ्य­धि­के । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म- — भ्यधिके । चतुर्णा — मुº ७२त्तान्तानां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­रं । एक जीवं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे पू­र्व­को­टी­पृ­थ­क्त्वै­र­म्य­धि­के । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे पूर्वको- टी­पृ­थ­क्त्वै­र­भ्य­धि­के । शेषाणां प­ञ्ञे­न्द्रि­य­व­त् । ०५यो­गा­नु­वा­दे­न का­य­वा­ङ्म­न­स­यो­गि­नां मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­त­प्र­म त्ता­प्र­म­त्त­स­यो­ग­के­व­लि­नां ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । सासाद- न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति नास्त्य- न्तरम् । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । चतुर्णां क्ष­प­का­णा­म­यो­ग­के­व­लि­नां च सा­मा­न्य­व­त् । १०वे­दा­नु­वा­दे­न स्त्री­वे­दे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण प­ञ्च­प­ञ्चा­श­त्प­ल्यो­प­मा­नि दे­शो­ना­नि । सा­सा­द­न­स­म्य­ग्दृ- ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा- ७३सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण प­ल्यो­प­म­श­त­पृ­थ­क्त्व­म् । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता- न्तानां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्त्तः । उ­त्क­र्षे­ण प­ल्यो­प­म­श­त­पृ­थ­क्त्व­म् । द्व­यो­रु­प­श­म­क­यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण प­ल्यो­प­म­श­त­पृ­थ­क्त्व­म् । द्वयोः क्ष­प­क­यो­र्ना­ना­जी­वा­पे­क्ष­या ०५ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण व­र्ष­पृ­थ­क्त्व­म् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । पुं­वे­दे­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना- जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । ७४द्व­यो­रु­प­श­म­क­यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । द्वयोः क्ष­प­क­यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण सं­व­त्स­रः सा­ति­रे­कः । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । न­पुं­स­क­वे­दे­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति जघन्ये- ०५ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­द्य­नि- वृ­त्त्यु­प­श­म­का­न्ता­नां सा­मा­न्यो­क्त­म् । द्वयोः क्ष­प­क­योः स्त्री­वे­द­व­त् । अ­प­ग­त­वे­दे­षु अ­नि­वृ­त्ति- बा­द­रो­प­श­म­क­सू­क्ष्म­सा­म्प­रा­यो­प­श­म­क­यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्यो­क्त­म् । ए­क­जी­वं प्रति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । उ­प­शा­न्त­क­षा­य­स्य ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । शेषाणां सा­मा­न्य­व­त् । १०क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­लो­भ­क­षा­या­णां मि­थ्या­दृ­ष्ट्या­द्य­नि­वृ­त्त्यु­प­श­म­का- न्तानां म­नो­यो­गि­व­त् । द्वयोः क्ष­प­क­यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण सं­व­त्स­रः सा­ति­रे­कः । के­व­ल­लो­भ­स्य सू­क्ष्म­सा­म्प­रा­यो­प­श­म­क­स्य ना­ना­जी­वा­पे­क्ष­या ७५सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । क्ष­प­क­स्य तस्य सा­मा­न्य­व­त् । अ­क­षा­ये­षु उ­प­शा­न्त­क­षा­य­स्य ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । शेषाणां त्रयाणां सा­मा­न्य­व­त् । ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­न­श्रु­ता­ज्ञा­न­वि­भ­ङ्ग­ज्ञा­नि­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ०५ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । आ­भि­नि­बो­धि­क­श्रु­ता­व­धि­ज्ञा­नि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना- जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी देशोना । सं­य­ता­सं­य­त­स्य ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त- र्मुहूर्तः । उ­त्क­र्षे­ण ष­ट्ष­ष्टि­सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । प्र­म­त्ता­प्र­म­त्त­यो­र्ना­ना­जी­वा­पे­क्ष­या १०ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ७६ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण ष­ट्ष­ष्टि­सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । चतुर्णां क्ष­प­का­णां सा­मा­न्य­व­त् । किं तु अ­व­धि­ज्ञा­नि­षु ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण व­र्ष­पृ­थ­क्त्व­म् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । म­नः­प­र्य­य­ज्ञा­नि­षु प्र­म­त्ता­प्र­म­त्त­सं­य­त­यो­र्ना­ना- जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । च­तु­र्णा­मु­प­श­म­का­नां ०५ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी देशोना । चतुर्णां क्ष­प­का­णा­म­व­धि­ज्ञा­नि­व­त् । द्वयोः के­व­ल­ज्ञा­नि­नोः सा­मा­न्य­व­त् । सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­न­शु­द्धि­सं­य­ते­षु प्र­म­त्ता­प्र­म­त्त­यो­र्ना­ना­जी­वा- पेक्षया ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । द्व­यो­रु­प­श­म­क­यो­र्ना­ना- जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी देशोना । ७७द्वयोः क्ष­प­क­योः सा­मा­न्य­व­त् । प­रि­हा­र­शु­द्धि­सं­य­ते­षु प्र­म­त्ता­प्र­म­त्त­यो­र्ना­ना­जी­वा­पे­क्ष­या नास्त्यन्त- रम् । ए­क­जी­वं प्रति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । सू­क्ष्म­सा­म्प­रा­य­शु­द्धि­सं­य ते­षू­प­श­म­क­स्य ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । तस्यैव क्ष­प­क­स्य सामा- न्यवत् । य­था­ख्या­ते अ­क­षा­य­व­त् । सं­य­ता­सं­य­त­स्य ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ०५ना­स्त्य­न्त­र­म् । अ­सं­य­ते­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । शेषाणां त्रयाणां सा­मा­न्य­व­त् । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि- स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा- १०सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे देशोने । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य- — यमे उप — आº, दिº १, दिº २, ताº । ७८प्र­म­त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे­सा­ग­रो­प­म­स­ह­स्रे देशोने । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्यो­क्त­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­म­स­ह­स्रे देशोने । चतुर्णां क्ष­प­का­णां सा­मा­न्यो­क्त­म् । अ­च­क्षु­र्द­र्श­नि­षु मि­थ्या­दृ­ष्ट्या­दि­क्षी­ण­क­षा­या­न्ता­नां सामान्यो ०५क्त­म­न्त­र­म् । अ­व­धि­द­र्श­नि­नो­ऽ­व­धि­ज्ञा­नि­व­त् । के­व­ल­द­र्श­नि­नः के­व­ल­ज्ञा­नि­व­त् । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­क­पो­त­ले­श्ये­षु मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट्यो­र्ना­ना­जी- वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्स­प्त­द- श­स­प्त­सा­ग­रो­प­मा­णि दे­शो­ना­नि । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । एक — मुº ७९सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्स­प्त­द­श­स­प्त­सा­ग­रो­प­मा­णि दे­शो­ना­नि । ते­जः­प­द्म­ले­श्य­यो­र्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । एक- जीवं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­मे अ­ष्टा­द­श च सा­ग­रो­प­मा­णि ०५सा­ति­रे­का­णि । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण द्वे सा­ग­रो­प­मे अ­ष्टा­द­श च सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­सं­य­ता­नां नाना- जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । शु­क्ल­ले­श्ये­षु मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । १०ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णै­क­त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । सासाद- न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­णै­क­त्रिं­श­त्सा­ग­रो­प­मा­णि दे­शो­ना­नि । संयता- सं­य­त­प्र­म­त्त­सं­य­त­यो­स्ते­जो­ले­श्या­व­त् । अ­प्र­म­त्त­सं­य­त­स्य ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ८०ए­क­जी­वं प्रति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । त्र­या­णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सामा- न्यवत् । ए­क­जी­वं प्रति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । उ­प­शा­न्त­क­षा­य­स्य ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । चतुर्णां क्ष­प­का­णां स­यो­ग­के­व­लि­ना­म­ले­श्या­नां च सा­मा­न्य­व­त् । ०५भ­व्या­नु­वा­दे­न भव्येषु मि­थ्या­दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्य­व­त् । अ­भ­व्या­नां ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टि­ष्व­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी देशोना । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­सं­य- तानां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श- १०त्सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं — हूर्तः । अयदो त्ति छ लेस्साओ सु­ह­ति­य लेस्सा हु दे­स­वि­र­द­ति­ये । तत्तो दु सु­क्क­ले­स्सा अजो- गिठाणं अलेस्सं तु ॥ त्रयाणा — मुº ८१प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । शेषाणां सा­मा­न्य­व­त् । क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टि­ष्व­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण पू­र्व­को­टी देशोना । सं­य­ता­सं­य­त­स्य ना­ना­जी­वा­पे­क्ष­या ०५ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण ष­ट्ष­ष्टि­सा­ग­रो­प­मा­णि दे­शो­ना­नि । प्र­म­त्ता­प्र­म­त्त­सं­य­त­यो­र्ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना- न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि सा­ति­रे­का­णि । औ­प­श­मि­क­स­म्य­ग्दृ­ष्टि­ष्व­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण सप्त रा­त्रिं­दि­नानि । ए­क­जी­वं प्रति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । सं­य­ता­सं­य­त­स्य — दिनानि । एक — मुº ८२ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण च­तु­र्द­श रा­त्रिं­दि­ना­नि । ए­क­जी­वं प्रति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । प्र­म­त्ता­प्र­म­त्त­सं­य­त­यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण प­ञ्च­द­श रा­त्रिं­दि­ना­नि । ए­क­जी­वं प्रति ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । त्र­या­णा­मु­प- श­म­का­नां ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण व­र्ष­पृ­थ­क्त्व­म् । ए­क­जी­वं प्रति ०५ज­घ­न्य­मु­त्कृ­ष्टं चा­न्त­र्मु­हू­र्तः । उ­प­शा­न्त­क­षा­य­स्य ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । मि­थ्या­दृ­ष्टे­र्ना­ना- जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । स­ञ्ज्ञा­नु­वा­दे­न संज्ञिषु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या- १०दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ऽ­न्त- र्मु­हू­र्त­श्च । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्ता­न्ता­नां ना­ना­जी­वा- ८३पेक्षया ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ- क्त्वम् । च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त- र्मुहूर्तः । उ­त्क­र्षे­ण सा­ग­रो­प­म­श­त­पृ­थ­क्त्व­म् । चतुर्णां क्ष­प­का­णां सा­मा­न्य­व­त् । अ­सं­ज्ञि­नां ना­ना­जी­वा­पे­क्ष­यै­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । त­दु­भ­य­व्य­प­दे­श­र­हि­ता­नां सा­मा­न्य­व­त् । ०५आ­हा­रा­नु­वा­दे­न आ­हा­र­के­षु मि­थ्या­दृ­ष्टेः सा­मा­न्य­व­त् । सा­सा­द­न­स­म्य­ग्दृ­ष्टि- स­म्य­ङ्मि­थ्या­दृ­ष्ट्यो­र्ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­न प­ल्यो­प­मा­सं­ख्ये­य- भा­गो­ऽ­न्त­र्मु­हू­र्त­श्च । उ­त्क­र्षे­णां­गु­ला­सं­ख्ये­य­भा­गो­ऽ­सं­ख्ये­या­सं­ख्ये­या उ­त्स­र्पि­ण्य­व­स­र्पि­ण्यः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट्य­प्र­म­त्ता­न्ता­नां ना­ना­जी­वा­पे­क्ष­या ना­स्त्य­न्त­र­म् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णां­गु­ला­सं­ख्ये­य­भागो­ऽ­सं­ख्ये­या संख्येयाउ­त्स­र्पि­ण्य­व­स­र्पि­ण्यः । १०च­तु­र्णा­मु­प­श­म­का­नां ना­ना­जी­वा­पे­क्ष­या सा­मा­न्य­व­त् । ए­क­जी­वं प्रति ज­घ­न्ये­ना­न्त­र्मु­हू­र्तः । उ­त्क­र्षे­णां­गु­ला­सं­ख्ये­यभा­गो­ऽ­सं­ख्ये­या­सं­ख्ये­या उ­त्स­र्पि­ण्य­व­स­र्पि­ण्यः । चतुर्णां क्ष­प­का­णां स­यो­ग­के­व­लि­नां च सा­मा­न्य­व­त् । — भागा अ­सं­ख्ये­या उत्स — मुº । ८४अ­ना­हा­र­के­षु मि­थ्या­दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ए­क­जी­वा­पे­क्ष­या च ना­स्त्य­न्त­र­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­र्ना­ना­जी­वा­पे­क्ष­या ज­घ­न्यै­नै­कः समयः । उ­त्क­र्षे­ण मा­स­पृ­थ­क्त्व­म् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । स­यो­ग­के­व­लि­नः ना­ना­जी­वा­पे­क्ष­या ०५ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण व­र्ष­पृ­थ­क्त्व­म् । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । अयोग- के­व­लि­नः ना­ना­जी­वा­पे­क्ष­या ज­घ­न्ये­नै­कः समयः । उ­त्क­र्षे­ण षण्मासाः । ए­क­जी­वं प्रति ना­स्त्य­न्त­र­म् । अ­न्त­र­म­व­ग­त­म् । भावो वि­भा­व्य­ते । स द्विविधः सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न तावत् मि­थ्या­दृ­ष्टि­रि­त्यौ­द­यि­को भावः । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­रि­ति पा­रि­णा­मि­को भावः । सम्य- १०ङ्मि­थ्या­दृ­ष्टि­रि­ति क्षा­यो­प­श­मि­को भावः । अ­सं­य­त­स­म्य­ग्दृ­ष्टि­रि­ति औ­प­श­मि­को वा क्षायिको ८५वा क्षा­यो­प­श­मि­को वा भावः । अ­सं­य­तः पु­न­रौ­यि­के­न भावेन । सं­य­ता­सं­य­तः प्र­म­त्त­सं­य­तो­ऽ- प्र­म­त्त­सं­य­त इति क्षा­यो­प­श­मि­को भावः । च­तु­र्णा­मु­प­श­म­का­ना­मौ­प­श­मि­को भावः । चतुर्षु क्ष­प­के­षु स­यो­गा­यो­ग­के­व­लि­नो­श्च क्षायिको भावः । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ प्र­थ­मा­यां पृथिव्यां ना­र­का­णां मि­थ्या­दृ­ष्ट्या­द्य- ०५सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ता­नां सा­मा­न्य­व­त् । द्वि­ती­या­दि­ष्वा सप्तम्या मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य- ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ­ष्टी­नां सा­मा­न्य­व­त् । अ­सं­य­त­स­म्य­ग्दृ­ष्टे­रौ­प­श­मि­को वा क्षा­यो­प­श­मि­को वा भावः । अ­सं­य­तः पु­न­रौ­द­यि­के­न भावेन । ति­र्ग­ग्ग­तौ तिरश्चां मि­थ्या­दृ­ष्ट्या­दि­सं­य­ता- सं­य­ता­न्ता­नां सा­मा­न्य­व­त् । म­नु­ष्य­ग­तौ म­नु­ष्या­णां मि­थ्या­दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्य­व­त् । दे­व­ग­तौ देवानां मि­थ्या­दृ­ष्ट्या­द्य­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ता­नां सा­मा­न्य­व­त् । १०इ­न्द्रि­या­नु­वा­दे­न ए­के­न्द्रि­य­वि­क­ले­न्द्रि­या­णा­मौ­द­यि­को भावः । प­ञ्चे­द्रि­ये­षु मिथ्या- दृ­ष्ट्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्य­व­त् । का­या­नु­वा­दे­न स्था­व­र­का­यि­का­ना­मौ­द­यि­को भावः । त्र­स­का­यि­का­नां सा­मा­न्य­मे­व । भावः । उक्तं च — मिच्छे खलु अदैओ विदिए पुण पा­रिं­णा­मि­ओ भावो । मिस्से ख­ओ­व­स­मि­ओ अ­वि­र­द­स­म्म­म्मि तिण्णेव ॥  ॥ असं — मुº । ८६यो­गा­नु­वा­दे­न का­य­वा­ङ्म­न­स­यो­गि­नां मि­थ्या­दृ­ष्ट्या­दि­स­यो­ग­के­व­ल्य­न्ता­नां च सा­मा­न्य­मे­व । वे­दा­नु­वा­दे­न स्त्री­पु­न्न­पुं­स­क­वे­दा­ना­म­वे­दा­नां च सा­मा­न्य­व­त् । क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­लो­भ­क­षा­या­णा­म­क­षा­या­णां च सा­मा­न्य­व­त् । ०५ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­नि­श्रु­ता­ज्ञा­नि­वि­भ­ङ्ग­ज्ञा­नि­नां म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ल- ज्ञानिनां च सा­मा­न्य­व­त् । सं­य­मा­नु­वा­दे­न सर्वेषां सं­य­ता­नां सं­य­ता­सं­य­ता­ना­म­सं­य­ता­नां च सा­मा­न्य­व­त् । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­ना­च­क्षु­र्द­र्श­ना­व­धि­द­र्श­न­के­व­ल­द­र्श­नि­नां सा­मा­न्य­व­त् । ले­श्या­नु­वा­दे­न ष­ड्ले­श्या­ना­म­ले­श्या­नां च सा­मा­न्य­व­त् । १०भ­व्या­नु­वा­दे­न भव्यानां मि­थ्या­दृ­ष्ट्या­द्य­यो­ग­के­व­ल्य­न्ता­नां सा­मा­न्य­व­त् । अ­भ­व्या­नां पा­रि­णा­मि­को भावः । ८७स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्टेः क्षायिको भावः । क्षायिकं स­म्य­क्त्व­म् । अ­सं­य­त­त्व­मौ­द­यि­के­न भावेन । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­सं­य­ता­नां क्षा­यो­प­श­मि­को भावः । क्षायिकं सम्यक्त्वं । च­तु­र्णा­मु­प­श­म­का­ना­मौ­प­श­मि­को भावः । क्षायिकं स­म्य­क्त्व­म् । शेषाणां सा­मा­न्य­व­त् । क्षा­यो­प­मि­क­स­म्य­ग्दृ­ष्टि­षु ०५अ­सं­य­त­स­म्य­ग्दृ­ष्टेः क्षा­यो­प­श­मि­को भावः । क्षा­यो­प­श­मि­कं स­म्य­क्त्व­म् । अ­सं­य­तः पु­न­रौ­द­यि­के­न भावेन । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­सं­य­ता­नां क्षा­यो­प­श­मि­को भावः । क्षा­यो­प­श­मि­कं स­म्य­क्त्व­म् । औ­प­श­मि­क­स­म्य­ग्दृ­ष्टि­षु अ­सं­य­त­स­म्य­ग्दृ­ष्टे­रौ­प­श­मि­को भावः । औ­प­श­मि­कं स­म्य­क्त्व­म् । अ­सं­य­तः पु­न­रौ­द­यि­के­न भावेन । सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­सं­य­ता­नां क्षा­यो­प­श­मि­को भावः । औ­प­श­मि­कं स­म्य­क्त्व­म् । च­तु­र्णा­मु­प­श­म­का­ना­मौ­प­श­मि­को भावः । १०औ­प­श­मि­कं स­म्य­क्त्व­म् । सा­सा­द­न­स­म्य­ग्दृ­ष्टेः पा­रि­णा­मि­को भावः । स­म्य­ङ्मि­थ्या­दृ­ष्टेः क्षा­यो­प­श­मि­को भावः । मि­थ्या­दृ­ष्टे­रौ­द­यि­को भावः । सं­ज्ञा­नु­वा­दे­न संज्ञिनां सा­मा­न्य­व­त् । अ­सं­ज्ञि­ना­मौ­द­यि­को भावः । त­दु­भ­य­व्य­प­दे­श- र­हि­ता­नां सा­मा­न्य­व­त् । ८८आ­हा­रा­नु­वा­दे­न आ­हा­र­का­णा­म­ना­हा­र­का­णां च सा­म­न्य­व­त् । भावः प­रि­स­मा­प्तः । अ­ल्प­ब­हु­त्व­मु­प­व­र्ण्य­ते । तत् द्विविधं सा­मा­न्ये­न वि­शे­षे­ण च । सा­मा­न्ये­न तावत् सर्वतः स्तोकाः त्रय उ­प­श­म­काः स्व­गु­ण­स्था­न­का­ले­षु प्र­वे­शे­न तु­ल्य­सं­ख्याः । उ­प­शा­न्त­क- षा­या­स्ता­व­न्त एव । त्रयः क्षपकाः सं­ख्ये­य­गु­णाः । क्षी­ण­क­षा­य­वी­त­रा­ग­च्छ­द्म­स्था­स्ता­व­न्त ०५एव । स­यो­ग­के­व­लि­नो­ऽ­यो­ग­के­व­लि­न­श्च प्र­वे­शे­न तु­ल्य­सं­ख्याः । स­यो­ग­के­व­लि­नः स्व­का­ले­न स­मु­दि­ताः सं­ख्ये­य­गु­णाः । अ­प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । संय- ता­सं­य­ता अ­सं­ख्ये­य­गु­णाः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । स­म्य­ग्मि­थ्या­दृ­ष्ट­यः सं- ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्त­गु­णाः । वि­शे­षे­ण ग­त्य­नु­वा­दे­न न­र­क­ग­तौ सर्वासु पृ­थि­वी­षु ना­र­के­षु सर्वतः स्तोकाः सासा- १०द­न­स­म्य­ग्दृ­ष्ट­यः । स­म्य­ग्मि­थ्या­दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­ग्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । ति­र्य­ग्ग­तौ तिरश्चां सर्वतः स्तोकाः सं­य­ता­सं­य­ताः । इ­त­रे­षां — संयता संख्ये — मुº । -दृष्टयः असंख्ये — मुº । ८९सा­मा­न्य­व­त् । म­नु­ष्य­ग­तौ म­नु­ष्या­णा­मु­प­श­म­का­दि­प्र­त्त­सं­य­ता­न्ता­नां सा­मा­न्य­व­त् । ततः सं­ख्ये­य­गु­णाः सं­य­ता­सं­य­ताः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । स­म्य­ग्मि­थ्या­दृ­ष्ट­यः संख्ये- यगुणाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । दे­व­ग­तौ देवानां ना­र­क­व­त् । ०५इं­द्रि­या­नु­वा­दे­न ए­के­न्द्रि­य­वि­क­ले­न्द्रि­ये­षु गु­ण­स्था­न­भे­दो ना­स्ती­त्य­ल्प­ब­हु­त्वा­भा­वः । प­ञ्चे­न्द्रि­या­णां सा­मा­न्य­व­त् । अयं तु विशेषः मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । का­या­नु­वा­दे­न स्था­व­र­का­ये­षु गु­ण­स्था­न­भे­दा­भा­वा­द­ल्प­ब­हु­त्वा­भा­वः । त्र­स­का­यि- कानां प­ञ्चे­न्द्रि­य­व­त् । यो­गा­नु­वा­दे­न वा­ङ्म­न­स­यो­गि­नां प­ञ्चे­न्द्रि­य­व­त् । का­य­यो­गि­नां सा­मा­न्य­व­त् । १०वे­दा­नु­वा­दे­न स्त्री­पुं­वे­दा­नां प­ञ्चे­न्द्रि­य­व­त् । न­पुं­स­क­वे­दा­ना­म­वे­दा­नां च सा­मा­न्य­व­त् । — भावः । इन्द्रियं प्र­त्यु­च्य­ते । प­ञ्चे­न्द्रि­या­द्ये­के­न्द्रि­या­न्ता उ­त्त­रो­त्त­रं बहवः । पञ्चे — मुº । — भावः । कायं प्र­त्यु­च्य­ते । स­र्व­त­स्ते­जः­का­यि­का अल्पाः । ततो बहवः पृ­थि­वी­का­यि­काः । त­तो­ऽ­प्य­प्का­यि­काः । ततो वा­त­का­यि­काः । स­र्व­तो­ऽ­न­न्त­गु­णा व­न­स्प­त­यः । त्रस — मुº । ९०क­षा­या­नु­वा­दे­न क्रो­ध­मा­न­मा­या­क­षा­या­णां पुं­वे­द­व­त् । अयं तु विशेषः मिथ्या- दृ­ष्ट­यो­ऽ­न­न्त­गु­णाः । लो­भ­क­षा­या­णां द्व­यो­रु­प­श­म­क­यो­स्तु­ल्या संख्या । क्षपकाः संख्येय- गुणाः । सू­क्ष्म­सा­म्प­रा­य­शु­ध्द्यु­प­श­म­क­सं­य­ता वि­शे­षा­धि­काः । सू­क्ष्म­सा­म्प­रा­य­क्ष­प­काः संख्येय- गुणाः । शेषाणां सा­मा­न्य­व­त् । ०५ज्ञा­ना­नु­वा­दे­न म­त्य­ज्ञा­नि­श्रु­ता­ज्ञा­नि­षु सर्वतः स्तोकाः सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः । मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्त­गु­णाः । वि­भं­ग­ज्ञा­नि­षु सर्वतः स्तोकाः सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः । मि­थ्या­दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णः । म­ति­श्रु­ता­व­धि­ज्ञा­नि­षु सर्वतः स्तो­का­श्च­त्वा­र उ­प­श­म­का­श्च­त्वा­रः क्षपकाः सं­ख्ये­य­गु­णाः । अ­प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । संयता- संयताः असंख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यः अ­सं­ख्ये­य­गु­णाः । म­नः­प­र्य­य­ज्ञा­नि­षु सर्वतः १०स्तो­का­श्च­त्वा­र उ­प­श­म­काः । चत्वारः क्षपकाः सं­ख्ये­य­गु­णाः । अ­प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । के­व­ल­ज्ञा­नि­षु अ­यो­ग­के­व­लि­भ्यः स­यो­ग­के­व­लि­नः सं­ख्ये­य­गु­णाः । सं­य­मा­नु­वा­दे­न सा­मा­यि­क­च्छे­दो­प­स्था­प­न­शु­द्धि­सं­य­ते­षु द्व­यो­रु­प­श­म­क­यो­स्तु­ल्या संख्या । दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । मति — मुº । — यताः संख्ये — मुº । — ष्ट­यः­सं­ख्ये — मुº । ९१ततः सं­ख्ये­य­गु­णौ क्षपकौ । अ­प्र­म­त्ताः सं­ख्ये­य­गु­णाः । प्रमत्ताः सं­ख्ये­य­गु­णाः । प­रि­हा­र­शु­द्धि­सं­य- तेषु अ­प्र­म­त्ते­भ्यः प्रमत्ताः सं­ख्ये­य­गु­णाः । सू­क्ष्म­सा­म्प­रा­य­शु­द्धि­सं­य­ते­षु उ­प­श­म­के­भ्यः क्षपकाः सं­ख्ये­य­गु­णाः । य­था­ख्या­त­वि­हा­र­शु­द्धि­सं­य­ते­षु उ­प­शा­न्त­क­षा­ये­भ्यः क्षी­ण­क­षा­याः संख्येय- गुणाः । अ­यो­ग­के­व­लि­न­स्ता­व­न्त एव । स­यो­ग­के­व­लि­नः सं­ख्ये­य­गु­णाः । सं­य­ता­सं­य­ता­नां ०५ना­स्त्य­ल्प­ब­हु­त्व­म् । अ­सं­य­ते­षु सर्वतः स्तोकाः सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यः । स­म्य­ङ्मि­थ्या­दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्त­गु­णाः । द­र्श­ना­नु­वा­दे­न च­क्षु­र्द­र्श­नि­नां म­नो­यो­गि­व­त् । अ­च­क्षु­र्द­र्श­नि­नां का­य­यो­गि­व­त् । अ­व­धि­द­र्श­नि­ना­म­व­धि­ज्ञा­नि­व­त् । के­व­ल­द­र्श­नि­नां के­व­ल­ज्ञा­नि­व­त् । ले­श्या­नु­वा­दे­न कृ­ष्ण­नी­ल­क­पो­त­ले­श्या­नां अ­सं­य­त­व­त् । ते­जः­प­द्म­ले­श्या­नां सर्वंतः १०स्तोका अ­प्र­म­त्ताः । प्रमत्ताः सं­ख्ये­य­गु­णाः । ए­व­मि­त­रे­षां प­ञ्चे­न्द्रि­य­व­त् । शु­क्ल­ले­श्या­नां सर्वतः स्तोका उ­प­श­म­काः । क्षपकाः सं­ख्ये­य­गु­णाः । स­यो­ग­के­व­लि­नः सं­ख्ये­य­गु­णाः । अ­प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । प्र­म­त्त­सं­य­ताः सं­ख्ये­य­गु­णाः । सं­य­ता­सं­य­ताः अ­सं­ख्ये­य- — दृ­ष्ट­यो­ऽ­सं­ख्ये-मुº । संयताः संख्ये — मुº । ९२गुणाः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यो­ऽसं­ख्ये­य­गु­णाः । स­म्य­ग्मि­थ्या­दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । मिथ्या- दृ­ष्ट­यो­ऽ­सं­ख्ये­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यः सं­ख्ये­य­गु­णाः । भ­व्या­नु­वा­दे­न भव्यानां सा­मा­न्य­व­त् । अ­भ­व्या­नां ना­स्त्य­ल्प­ब­हु­त्व­म् । स­म्य­क्त्वा­नु­वा­दे­न क्षा­यि­क­स­म्य­ग्दृ­ष्टि­षु सर्वतः स्तो­का­श्च­त्वा­र उ­प­श­म­काः । ०५इ­त­रे­षां प्र­म­त्ता­न्ता­नां सा­मा­न्य­व­त् । ततः सं­य­ता­सं­य­ताः सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट- यो­ऽ­सं­ख्ये­य­गु­णाः । क्षा­यो­प­श­मि­क­स­म्य­ग्दृ­ष्टि­षु सर्वतः स्तोका अ­प्र­म­त्ताः । प्रमत्ताः संख्येय- गुणाः । सं­य­ता­सं­य­ताः अ­सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । औ­प­श­मि­क- स­म्य­ग्दृ­ष्टी­नां सर्वतः स्तो­का­श्च­त्वा­र उ­प­श­म­काः । अ­प्र­म­त्ताः सं­ख्ये­य­गु­णाः । प्रमत्ताः सं­ख्ये­य­गु­णाः । सं­य­ता­सं­य­ताः अ­सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । शेषाणां १०ना­स्त्य­ल्प­ब­हु­त्व­म् । स­ञ्ज्ञा­नु­वा­दे­न संज्ञिनां च­क्षु­र्द­र्श­नि­व­त् । अ­सं­ज्ञि­नां ना­स्त्य­ल्प­ब­हु­त्व­म् । त­दु­भ­य- व्य­प­दे­श­र­हि­ता­नां के­व­ल­ज्ञा­नि­व­त् । — दृष्टयः संख्ये — मुº । — दृ­ष्ट­यो­ऽ­सं­ख्ये — मुº । — यताः संख्येय — मुº । — यताः संख्ये — मुº । ब­हु­त्व­म् । विपक्षे ए­कै­क­गु­ण­स्था­न- ग्र­ह­णा­त् । सञ्ज्ञा — मुº । ९३आ­हा­रा­नु­वा­दे­न आ­हा­र­का­णां का­य­यो­गि­व­त् । अ­ना­हा­र­का­णां सर्वतः स्तोकाः स­यो­ग­के­व­लि­नः । अ­यो­ग­के­व­लि­नः सं­ख्ये­य­गु­णाः । सा­सा­द­न­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । अ­सं­य­त­स­म्य­ग्दृ­ष्ट­यो­ऽ­सं­ख्ये­य­गु­णाः । मि­थ्या­दृ­ष्ट­यो­ऽ­न­न्त­गु­णाः । एवं मि­थ्या­दृ­ष्ट्या­दी­नां ग­त्या­दि­षु मार्गणा कृता सा­मा­न्ये­न । त­त्र­सू­क्ष्म­भे­द ०५आ­ग­मा­वि­रो­धे­ना­नु­स­र्त­व्यः । एवं स­म्य­ग्द­र्श­न­स्या­दा­वु­द्दि­ष्ट­स्य ल­क्ष­णो­त्प­त्ति­स्वा­मि­वि­ष­य­न्या­सा­धि­ग­मो­पा­या निर्दिष्टाः । त­त्स­म्ब­न्धे­न च जी­वा­दी­नां स­ञ्ज्ञा­प­रि­मा­णा­दि नि­र्दि­ष्ट­म् । त­द­न­न्त­रं सम्यग्- ज्ञानं वि­चा­रा­र्ह­मि­त्या­ह — म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­नि ज्ञानम् ॥  ॥ १०ज्ञा­न­श­ब्दः प्रत्येकं प­रि­स­मा­प्य­ते । म­ति­ज्ञा­नं श्रु­त­ज्ञा­नं अ­व­धि­ज्ञा­नं म­नः­प­र्य­य­ज्ञा­नं के­व­ल­ज्ञा­न­मि­ति । इ­न्द्रि­यै­र्म­न­सा च य­था­स्व­म­र्थोमन्यते अनया मनुते म­न­न­मा­त्रं वा मतिः । — स्व­म­र्था­न्म­न्य­ते मुº । ९४त­दा­व­र­णक­र्म­क्ष­यो­प­श­मे सति नि­रू­प्य­मा­णं श्रूयते अनेन तत् शृणोति श्र­व­ण­मा­त्रं वा श्रुतम् । अनयोः प्र­त्या­स­न्न­नि­र्दे­शः कृतः का­र्य­का­र­ण­भा­वा­त् । तथा च वक्ष्यते श्रुतं म­ति­पू­र्व­म् इति । अ­वा­ग्धा­ना­द­व­च्छि­न्न­वि­ष­या­द्वा अवधिः । प­र­की­य­म­नो­ग­तो­ऽ­र्थो मन इ­त्यु­च्य­ते । सा­ह­च­र्या­त्त­स्य प­र्य­य­णं प­रि­ग­म­नं म­नः­प­र्य­यः । म­ति­ज्ञा­न­प्र­स­ङ्ग इति चेत्; न; ०५अ­पे­क्षा­मा­त्र­त्वा­त् । क्ष­यो­प­श­म­श­क्ति­मा­त्र­वि­जृ­म्भि­तं हि त­त्के­व­लं स्व­प­र­म­नो­भि­र्व्य­प­दि­श्य­ते । यथा अभ्रे च­न्द्र­म­सं पश्येति । बा­ह्ये­ना­भ्य­न्त­रे­ण च तपसा य­द­र्थ­म­र्थि­नो मार्गं केवन्ते सेवन्ते त­त्के­व­ल­म् । अ­स­हा­य­मि­ति वा । — व­र­ण­क्ष­यो-मुº । अ­ने­ने­ति तत् मुº । अ­वा­ग्धा­ना­द­व­धिः । अथवा अधो- गौ­र­व­ध­र्म­त्वा­त्पु­द्ग­लः अवाङ् नाम तं दधाति प­रि­च्छि­न­त्ती­ति अवधिः । अ­व­धि­रे­व ज्ञानं अ­व­धि­ज्ञा­न­म् । अथवा अ­व­धि­र्म­र्या­दा अ­व­धि­ना सह व­र्त­मा­न­ज्ञा­न­म­व­धि­ज्ञा­न­म् । — धवº प्रº अº पº ८६५ आरा । ९५तदन्ते प्राप्यते इति अन्ते क्रियते । तस्य प्र­त्या­स­न्न­त्वा­त्त­त्स­मी­पे म­नः­प­र्य­य­ग्र­ह­ण­म् । कुतः प्र­त्या­स­त्तिः । सं­य­मै­का­धि­क­र­ण­त्वा­त् । तस्य अ­व­धि­र्वि­प्र­कृ­ष्टः । कुतः ? वि­प्र­कृ­ष्टां­त- रत्वात् । प्र­त्य­क्षा­त्प­रो­क्षं पू­र्व­मु­क्तं सु­ग­म­त्वा­त् । श्रु­त­प­रि­चि­ता­नु­भू­ता हि म­ति­श्रु­त­प­द्ध­तिः सर्वेण प्रा­णि­ग­णे­न प्रायः प्राप्यते यतः । ए­व­मे­त­त्प­ञ्च­वि­धं ज्ञानम् । त­द्भे­दा­द­य­श्च पु­र­स्ता­द्व­क्ष्य­न्ते ०५प्र­मा­ण­न­यै­र­धि­ग­मः इ­त्यु­क्त­म् । प्रमाणं च के­षा­ञ्चि­त् ज्ञा­न­म­भि­म­त­म् । केषा- वि­प्र­कृ­ष्ट­त­र — मुºसु­द­प­रि­चि­दा­णु­भू­दा … । — सº प्राº गाº ४ । ९६ञ्चित् स­न्नि­क­र्षः । के­षा­ञ्चि­दि­न्द्रि­य­मि­ति । अ­तो­ऽ­धि­कृ­ता­ना­मे­व म­त्या­दी­नां प्र­मा­ण­त्व­ख्या­प­ना­र्थ­मा­ह — त­त्प्र­मा­णे ॥ १० ॥ त­द्व­च­नं कि­म­र्थ­म् ? प्र­मा­णा­न्त­र­प­रि­क­ल्प­ना­नि­वृ­त्त्य­र्थ­म् । सन्निकर्षः प्र­मा­ण­मि­न्द्रियं ०५प्र­मा­ण­मि­ति के­चि­त्क­ल्प­य­न्ति त­न्नि­वृ­त्त्य­र्थं त­दि­त्यु­च्य­ते । तदेव मत्यादि प्रमाणं नान्यदिति । अथ स­न्नि­क­र्षे प्रमाणे सति इन्द्रिये वा को दोषः ? यदि स­न्नि­क­र्षः प्र­मा­ण­म्­; सू­क्ष्म­व्य­व­हि­त­वि­प्र­कृ­ष्टा­ना­म­र्था­ना­म­ग्र­ह­ण­प्र­स­ङ्गः । न हि ते इन्द्रियैः स­न्नि­कृ­ष्य­न्ते । अतः स­र्व­ज्ञ­त्वा­भा­वः स्यात् । इ­न्द्रि­य­म­पि यदि प्रमाणं स एव दोषः; अ­ल्प­वि­ष­य­त्वा­त् १०च­क्षु­रा­दी­नां ज्ञेयस्य चा­प­रि­मा­ण­त्वा­त् । स­र्वे­न्द्रि­य­स­न्नि­क­र्षा­भा­व­श्च­; च­क्षु­र्म­न­सोः प्रा­प्य­का­रि­त्वा­भा­वा­त् । अ­प्रा­प्य­का­रि­त्वं च उ­त्त­र­त्न वक्ष्यते । उ­प­ल­ब्धि­सा­ध­ना­नि प्र­मा­णा­नि । — १ । १ । ३ न्याº भाº । य­दु­प­ल­ब्धि­नि­मि­त्तं त­त्प्र­मा­ण­म् । न्याº वाº पृº ५ । ना­तो­ऽ­न्य­दि­ति आº, दिº १ । ९७यदि ज्ञानं प्रमाणं फ­ला­भा­वः । अ­धि­ग­मो हि फ­ल­मि­ष्टं न भा­वा­न्त­र­म् । स चे­त्प्र­मा­णं­, न त­स्या­न्य­त्फ­लं भ­वि­तु­म­र्ह­ति । फ­ल­व­ता च प्र­मा­णे­न भ­वि­त­व्य­म् । स­न्नि­क­र्षे इन्द्रिये वा प्रमाणे सति अ­धि­ग­मः फ­ल­म­र्था­न्त­र­भू­तं युज्यते इति ? त­द­यु­क्त­म् । यदि स­न्नि­क­र्षः प्रमाणं अ­र्था­धि­ग­मः फलं, तस्य द्वि­ष्ठ­त्वा­त्त­त्फ­ले­ना­धि­ग­मे­ना­पि द्विष्ठेन ०५भ­वि­त­व्य­मि­ति अ­र्था­दी­ना­म­प्य­धि­ग­मः प्राप्नोति । आ­त्म­न­श्चे­त­न­त्वा­त्त­त्रै­व स­म­वा­य इति चेत् ? न; ज्ञ­स्व­भा­वा­भा­वे स­र्वे­षा­म­चे­त­न­त्वा­त् । ज्ञ­स्व­भा­वा­भ्यु­प­ग­मे वा आत्मनः स्व­म­त­वि­रो­धः स्यात् । ननु चोक्तं ज्ञाने प्रमाणे सति फ­ला­भा­वः इति ? नैष दोषः; अ­र्था­धि­ग­मे प्री­ति­द­र्श­ना­त् । ज्ञ­स्व­भा­व­स्या­त्म­नः क­र्म­म­ली­म­स­स्य क­र­णा­ल­म्ब­ना­द­र्थ­नि­श्च­ये प्रीतिरु- १०प­जा­य­ते । सा फ­ल­मि­त्यु­च्य­ते । उपेक्षा अ­ज्ञा­न­ना­शो वा फलम् । रा­ग­द्वे­ष­यो­र­प्र­णि­धा- अ­ज्ञा­न­नि­वृ­त्ति­र्हा­नो­पा­दा­नो­पे­क्षा­श्च फलम् । — पº मुº ५ । ९ । यदा स­न्नि­क­र्ष­स्त­दा ज्ञानं प्रमितिः । यदा ज्ञानं तदा हा­नो­पा­दा­नो­पे­क्षा­बु­द्ध­यः फलम् । — १ । १ । ३ न्याº भाº । ९८न­मु­पे­क्षा । अ­न्ध­का­र­क­ल्पा­ज्ञाननाशो वा फ­ल­मि­त्यु­च्य­ते । प्र­मि­णो­ति प्र­मी­य­ते­ऽ­ने­न प्र­मि­ति­मा­त्रं वा प्र­मा­ण­म् । कि­म­ने­न प्र­मी­य­ते ? जी­वा­दि­र­थं­ḥ । यदि जी­वा­दे­र­धि­ग­मे प्रमाणं प्र­मा­णा­धिगमे च अ­न्य­त्प्र­मा­णं प­रि­क­ल्प­यि- तव्यम् । तथा स­त्य­न­व­स्था ? ना­न­व­स्था प्र­दी­प­व­त् । यथा घ­टा­दी­नां प्र­का­श­ने प्रदीपो ०५हेतुः स्व­स्व­रू­प­प्र­का­श­ने­ऽ­पि स एव, न प्र­का­शा­न्तरं मृग्यं तथा प्र­मा­ण­म­पी­ति अवश्यं चै­त­द­भ्यु­प­ग­न्त­व्य­म् । प्र­मे­य­व­त्प्र­मा­ण­स्य प्र­मा­णा­न्त­र­प­रि­क­ल्प­ना­यां स्वा­धि­ग­मा­भा­वा­त् स्मृ­त्य­भा­वः । त­द­भा­वा­द् व्य­व­हा­र­लो­पः स्यात् । व­क्ष्य­मा­ण­भे­दा­पे­क्ष­या द्वि­व­च­न­नि­र्दे­शः । वक्ष्यते हि आद्ये प­रो­क्ष­म्­, प्र­त्य­क्ष­म­न्य­द् इति स च द्वि­व­च­न­नि­र्दे­शः प्र­मा­णा­न्त­र­सं­ख्या­नि­वृ­त्त्य­र्थः । — ल्पा­ज्ञा­ना­भा­वः अ­ज्ञा­न­ना­शो मुº । — धिगमे अन्य — मुº । हेतुः तत्स्व — मुº । — न्त­र­म­स्य मृग्यम् मुº । १००उक्तस्य प­ञ्च­वि­ध­स्य ज्ञानस्य प्र­मा­ण­द्व­या­न्तः­पा­ति­त्वे प्र­ति­पा­दि­ते प्र­त्य­क्षा­नु­मा- ना­दि­प्र­मा­ण­द्व­य­क­ल्प­ना­नि­वृ­त्त्य­र्थ­मा­ह — — त्यर्थः । उ­प­मा­ना­र्था­प­त्त्या­दी­ना­म­त्रै­वा­न्त­र्भा­वा­दु­क्त — मुº । १०१आद्ये प­रो­क्ष­म् ॥ ११ ॥ आ­दि­श­ब्दः प्रा­थ­म्य­व­च­नः । आदौ भ­व­मा­द्य­म् । कथं द्वयोः प्र­थ­म­त्वं ? मुख्यो- प­चा­र­क­ल्प­न­या । म­ति­ज्ञा­नं ता­व­न्मु­ख्य­क­ल्प­न­या प्र­थ­म­म् । श्रु­त­म­पि तस्य प्र­त्या­स­त्त्या प्र­थ­म­मि­त्यु­प­च­र्य­ते । द्वि­व­च­न­नि­र्दे­श­सा­म­र्थ्या­द्गौ­ण­स्या­पि ग्र­ह­ण­म् । आद्यं च आद्यं आद्ये म­ति­श्रु­ते ०५इत्यर्थः । त­दु­भ­य­म­पि परोक्षं प्र­मा­ण­मि­त्य­भि­स­म्ब­ध्य­ते । कु­तो­ऽ­स्य प­रो­क्ष­त्व­म् ? प­रा­य­त्त­त्वा­त् म­ति­ज्ञा­नं इ­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्त­म्इति वक्ष्यतेश्रु­त­म­नि­न्द्रि­य­स्य इति च । अतः पराणी- न्द्रियाणि मनश्च प्र­का­शो­प­दे­शा­दि च बा­ह्य­नि­मि­त्तं प्रतीत्य त­दा­व­र­ण­क­र्म­क्ष­यो­प­श­मा­पे­क्ष­स्या- त्मनो म­ति­श्रु­तं उ­त्प­द्य­मा­नं प­रो­क्ष­मि­त्या­ख्या­य­ते । अत उ­प­मा­ना­ग­मा­दी­ना­म­त्रै­वा­न्त­र्भा­वः । क्षत्वम् ? प­रा­पे­क्ष­त्वा­त् । मति — आº, दिº १, दिº २ । १०२अ­भि­हि­त­ल­क्ष­णा­त्प­रो­क्षा­दि­त­र­स्य सर्वस्य प्र­त्य­क्ष­त्व­प्र­ति­पा­द­ना­र्थ­मा­ह — प्र­त्य­क्ष­म­न्य­त् ॥ १२ ॥ १०३अक्ष्णोति व्याप्नोति जा­ना­ती­त्य­क्ष आत्मा । तमेव प्रा­प्त­क्ष­यो­प­श­मं प्र­क्षी­णा­व­र­णं वा प्रति नियतं प्र­त्य­क्ष­म् । अ­व­धि­द­र्श­नं के­व­ल­द­र्श­न­म­पि अ­क्ष­मे­व प्रति नि­य­त­म­त­स्त­स्या­पि ग्रहणं प्राप्नोति ? नैष दोषः; ज्ञा­न­मि­त्य­नु­व­र्त­ते­, तेन द­र्श­न­स्य व्युदासः । ए­व­म­पि वि­भ­ङ्ग­ज्ञा­न­मक्षमेव प्रति नि­य­त­म­तो­ऽ­स्या­पि ग्रहणं प्राप्नोति ? स­म्य­गि­त्य­धि­का­रा­त् त­न्नि­वृ­त्तिः । स­म्य­गि­त्य- ०५नु­व­र्त­ते तेन ज्ञानं वि­शि­ष्य­ते ततो वि­भ­ङ्ग­ज्ञा­न­स्य निवृत्तिः कृता । तद्धि मि­थ्या­द­र्श­नो­द- या­द्वि­प­री­ता­र्थ­वि­ष­य­मि­ति न सम्यक् । स्या­न्म­त­मि­न्द्रि­य­व्यापा­र­ज­नि­तं ज्ञानं प्रत्यक्षं व्य­ती­ते­न्द्रिय­वि­ष­य­व्या­पा­रं परोक्ष- मि­त्ये­त­द­वि­सं­वा­दि ल­क्ष­ण­म­भ्यु­प­ग­न्त­व्य­मि­ति ? त­द­यु­क्त­म्­, आप्तस्य प्र­त्य­क्ष­ज्ञा­ना­भा­व­प्र­स­ङ्गा­त् । — ज्ञा­न­म­पि प्रति — मुº । — रात् तत्तन्नि — मुº । अक्षस्य अक्षस्य प्र­ति­वि­ष­यं वृत्तिः प्र­त्य­क्ष­म् । — १, १, ३ न्याº भाº । परोक्ष इ­त्यु­च्य­ते । किं परोक्षं नाम ? प­र­म­क्ष्णः प­रो­क्ष­म् । — पाº १०मº भाº ३ । २ । २ । ११५ । — प्र­सं­ग­ता । यदि आº, दिº १, दिº २ । १०४यदि इ­न्द्रि­य­नि­मि­त्त­मे­व ज्ञानं प्र­त्य­क्ष­मि­ष्य­ते एवं सति आप्तस्य प्र­त्य­क्ष­ज्ञा­नं न स्यात् । न हि त­स्ये­न्द्रि­य­पू­र्वो­ऽ­र्था­धि­ग­मः । अथ तस्यापि क­र­ण­पू­र्व­क­मे­व ज्ञानं क­ल्प्य­ते­, त­स्या­स­र्व­ज्ञ­त्वं स्यात् । तस्य मानसं प्र­त्य­क्ष­मि­ति चेत्; मनःप्र­णि­धा­न­पू­र्व­क­त्वा­त्ज्ञा­न­स्य स­र्व­ज्ञ­त्वा­भा­व एव । आ­ग­म­त­स्त­त्सि­द्धि­रि­ति चेत् ? न; तस्य प्र­त्य­क्ष­ज्ञा­न­पू­र्व­क­त्वा­त् । ०५यो­गि­प्र­त्य­क्ष­म­न्य­ज्ज्ञा­नं दि­व्य­म­प्य­स्ती­ति चेत् ? न तस्य प्र­त्य­क्ष­त्वं­; इ­न्द्रि­य­नि­मि- त्त­त्वा­भा­वा­त्­; अक्षमक्षं प्रति य­द्व­र्त­ते त­त्प्र­त्य­क्ष­मि­त्य­भ्यु­प­ग­मा­त् । किञ्च स­र्व­ज्ञ­त्वा­भा­वः प्र­ति­ज्ञा­हा­नि­र्वा । अस्य योगिनो यज्ज्ञानं त­त्प्र­त्य­र्थ­व­श­व­र्ति वा स्यात् अ­ने­का­र्थ­ग्रा­हि वा ? यदि प्र­त्य­र्थ­व­श­व­र्ति स­र्व­ज्ञ­त्व­म­स्य नास्ति यो­गि­नः­, ज्ञे­य­स्या­न­न्त्या­त् । अ­था­ने­का­र्थ­ग्रा­हि या प्रतिज्ञा एवं प्रसक्त्या आप्त — मुº । यु­ग­प­ज्ज्ञा­ना­नु­त्प­त्तिः मनसो लिङ्गम् । — न्याº सूº १ । १ । १६ । तस्य आ­ग­म­स्य प्रत्य — मुº । — नि­मि­त्ता­भा — मुºअ­क्ष­म­क्षं प्रति वर्तते त­त्प्र­त्य­क्ष­म् । १० — न्याय विन्दुº टीº पृº ११ । १०५वि­जा­ना­ति न वि­ज्ञा­न­मे­क­म­र्थ­द्व­यं यथा । ए­क­म­र्थं वि­जा­ना­ति न वि­ज्ञा­न­द्व­यं तथा ॥ सा हीयते । अथवा क्षणिकाः स­र्व­सं­का­राः इति प्रतिज्ञा ही­य­ते­; अ­ने­क­क्ष­णवृ­त्त्ये­क­वि­ज्ञा- ०५ना­भ्यु­प­ग­मा­त् । अ­ने­का­र्थ­ग्र­ह­णं हि क्र­मे­णे­ति । यु­ग­प­दे­वे­ति चेत् ? योऽस्य ज­न्म­क्ष­णः स आ­त्म­ला­भा­र्थ एव । ल­ब्धा­त्म­ला­भं हि कि­ञ्चि­त्स्व­का­र्यं प्रति व्या­प्रि­य­ते । प्र­दी­प­व­दि­ति चेत् ? त­स्या­प्य­ने­क­क्ष­ण­वि­ष­य­ता­यां स­त्या­मे­व प्र­का­श्य­प्र­का­श­ना­भ्यु­प­ग­मा­त् । वि­क­ल्पा­ती- त­त्वा­त्त­स्य शू­न्य­ता­प्र­स­ङ्ग­श्च । क्षणिकाः स­र्व­सं­स्का­राः स्थिराणां कुतः क्रिया । भू­ति­र्ये­षां क्रिया सैव कारकं सैव चोच्यते । — … — क्ष­ण­व­र्त्ये­क — मुº । १०६अ­भि­हि­तो­भ­य­प्र­का­र­स्य प्र­मा­ण­स्य आ­दि­प्र­का­र­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — मतिः स्मृतिः संज्ञा चि­न्ता­ऽ­भि­नि­बो­ध इ­त्य­न­र्था­न्त­र­म् ॥ १३ ॥ āदौ उद्दिष्टं यज्ज्ञानं तस्य प­र्या­य­श­ब्दा एते वे­दि­त­व्याः­; म­ति­ज्ञा­ना­व­र­ण­क्ष­यो­प- श­मा­न्त­र­ङ्ग­नि­मि­त्त­ज­नि­तो­प­यो­ग­वि­ष­य­त्वा­दे­ते­षां श्रु­ता­दि­ष्व­प्र­वृ­त्ते­श्च । मननं मतिः स्मरणं ०५स्मृतिः सञ्ज्ञानं सञ्ज्ञा चिन्तनं चिन्ता अ­भि­नि­बो­ध­न­म­भि­नि­बो­ध इति । य­था­स­म्भ­वं वि­ग्र­हा­न्त­रं वि­ज्ञे­य­म् । आदौ य­दु­द्दि­ष्टं ज्ञानं मुº । १०७सत्यपि प्र­कृ­ति­भे­दे रू­ढि­ब­ल­ला­भा­त् प­र्या­य­श­ब्द­त्व­म् । यथा इन्द्रः शक्रः पु­र­न्द­र इति इ­न्द­ना­दि­क्रि­या­भे­दे­ऽ­पि श­ची­प­ते­रे­क­स्यै­व संज्ञा । स­म­भि­रू­ढ­न­या­पे­क्ष­या ते­षा­म­र्था­न्त­र- क­ल्प­ना­यां म­त्या­दि­ष्व­पि स क्रमो विद्यत एव । किं तु म­ति­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­नि­मि­त्तो- पयोगं नाति­व­र्त­न्त इति अ­य­म­त्रा­र्थो वि­व­क्षि­तः । इतिशब्दः प्रकारार्थः । ए­वं­प्र­का­रा अस्य ०५प­र्या­य­श­ब्दा इति । अ­भि­धे­या­र्थो वा । मतिः स्मृतिः संज्ञा चिन्ता अ­भि­नि­बो­ध इ­त्ये­तै­र्यो- ऽ­र्थो­ऽ­भि­धी­य­ते स एक एव इति । बहवो हि शब्दाः एकार्था भवन्ति । तद्यथा — इन्द्रः शक्रः पु­रु­हू­तः पु­र­न्द­रः । — पाº मº भाº १ । २ । २ । ४५ । संज्ञाः । सम-मुº । ना­ति­व­र्त­त इति मुº । — कारार्थे । एवं — आº, दिº १, दिº २ । हे­ता­वे­वं प्रकारे च व्य­व­च्छे­दे वि­प­र्य­ये । प्रा­दु­र्भा­वे समाप्तौ च इति शब्दः प्र­की­र्त­तः । — अनेº नाº श्लोº । १०८अ­था­स्या­त्म­ला­भे किं नि­मि­त्त­मि­त्य­त आह — त­दि­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्त­म् ॥ १४ ॥ इ­न्द­ती­ति इन्द्र आत्मा । तस्य ज्ञ­स्व­भा­व­स्य त­दा­व­र­ण­क्ष­यो­प­श­मे सति स्व­य­म­र्था­न् गृ­ही­तु­म­स­म­र्थ­स्य य­द­र्थो­प­ल­ब्धिलिङ्गं त­दि­न्द्र­स्य लि­ङ्ग­मि­न्द्रिय­मि­त्यु­च्य­ते । अथवा ली­न­म­र्थं ०५ग­म­य­ती­ति लिङ्गम् । आत्मनः सू­क्ष्म­स्या­स्ति­त्वा­धि­ग­मे लि­ङ्ग­मि­न्द्रि­य­म् । यथा इह धू­मो­ऽ­ग्नेः । ए­व­मि­दं स्प­र्श­ना­दि करणं नासति क­र्त­र्या­त्म­नि भ­वि­तु­म­र्ह­ती­ति ज्ञा­तु­र­स्ति­त्वं — ल­ब्धि­नि­मि­त्तं लिङ्गं मुº । भो­ग­सा­ध­ना­नी­न्द्रि­या­णि । — न्याº भाº १ । १ । ९ । १०९गम्यते । अथवा इन्द्र इति ना­म­क­र्मो­च्य­ते । तेन सृ­ष्ट­मि­न्द्रि­य­मि­ति । त­त्स्प­र्श­ना­दि उ­त्त­र­त्र वक्ष्यते । अ­नि­न्द्रि­यं मनः अ­न्तः­क­र­ण­मि­त्य­न­र्था­न्त­र­म् । कथं पु­न­रि­न्द्रि­य­प्र­ति­षे­धे­न इ­न्द्र­लि­ङ्गे एव मनसि अ­नि­न्द्रि­य­श­ब्द­स्य वृत्तिः ? ई­ष­द­र्थ­स्य नञः प्र­यो­गा­त् । ई­ष­दि­न्द्रि­य­म­नि­न्द्र­य- ०५मिति । यथा अनुदरा कन्या इति । क­थ­मी­ष­द­र्थः ? । इ­मा­नी­न्द्रि­या­णि प्र­ति­नि­य­त­दे­श- वि­ष­या­णि का­ला­न्त­रा­व­र­था­यी­नि च । न तथा मनः इन्द्रस्य लि­ङ्ग­म­पि स­त्प्र­ति­नि­य­त­दे­श- विषयं का­ला­न्त­रा­व­स्था­यि च । त­द­न्तः­क­र­ण­मि­ति चोच्यते । गु­ण­दो­ष­वि­चा­र­स्म­र­णा­दि­व्या­पा­रे इ­न्द्रि­या­न­पे­क्ष­त्वा- भगवा हि स­म्मा­स­म्बु­द्धो प­र­मि­स्स­रि­य­भा­व­तो इन्दो, कु­स­ला­कु­स­लं च कम्मं, कम्मेसु कस्सचि इस्सरि- या­भा­व­तो । तेनेत्थ क­म्म­स­ज्ज­नि­ता­नि ताव इ­न्द्रि­या­नि कु­स­ला­कु­स­लं कम्मं उ­ल्लि­ङ्गे­न्ति­, तेन च सि­ट्ठा­नी­ति इ­न्द­लि­ङ्ग­ट्ठे­न १०इ­न्द­सि­ट्ठ­ट्ठे­न च इ­न्द्रि­या­नि । …विº मº पृº ३४३ । अ­नु­द­रा कन्येति । पाº मº भाº ६ । ३ । २ । ४२ । इन्द्रस्य वै सतो मनस इ­न्द्रि­ये­भ्यः पृ­थ­गु­प­दे­शो ध­र्म­भे­दा­त् । भौ­ति­का­नी­न्द्रि­या­णि नि­य­त­वि­ष­या­णि­, स­गु­णा­नां चै­षा­मि­न्द्रि­य­भा­व इति । म­न­स्त्व­भौ­ति­कं स­र्व­वि­ष­यं च … । — न्याº भाº १ । १ । ४ । स­र्व­वि­ष­य­म­न्तः­क­र­णं मनः । न्याº भाº १ । १ । ९ । ११०च्च­क्षु­रा­दि­व­द् ब­हि­र­नु­प­ल­ब्धे­श्च अ­न्त­र्ग­तं क­र­ण­म­न्तः­क­र­ण­मि­त्यु­च्य­ते । तदिति कि­म­र्थ­म् ? । म­ति­ज्ञा­न­नि­र्दे­शा­र्थ­म् । ननु च त­द­न­न्त­रं अ­न­न्त­र­स्य विधिर्वा भवति प्र­ति­षे­धो वा इति तस्यैव ग्रहणं भवति ? इ­हा­र्थ­मु­त्त­रा­र्थं च त­दि­त्यु­च्य­ते । य­न्म­त्या­दि­प­र्या­य­श­ब्द­वा­च्यं ज्ञानं त­दि­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्तं त­दे­वा­व­ग्र­हे­हा­वा­य­धा­र­णा इति । ०५इ­त­र­था हि प्रथमं म­त्या­दि­श­ब्द­वा­च्यं ज्ञा­न­मि­त्यु­क्त्वा इ­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्तं श्रुतम् । त­दे­वा­व­ग्र­हे­हा­वा­य­धा­र­णा इ­त्य­नि­ष्ट­म­भि­स­म्ब­ध्ये­त । — र्गतं क­र­ण­मि­त्यु — मुº । १११एवं नि­र्ज्ञा­तो­त्प­त्ति­नि­मि­त्त­म­नि­र्णी­त­भे­द­मि­ति त­द्भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — अ­व­ग्र­हे­हा­वा­य­धा­र­णाः ॥ १५ ॥ वि­ष­य­वि­ष­यि­स­न्नि­पा­त­स­म­न­न्त­र­माद्यं ग्र­ह­ण­म­व­ग्र­हः । वि­ष­य­वि­ष­यि­स­न्नि­पा­ते सति दर्शनं भवति । त­द­न­न्त­र­मर्थ­ग्र­ह­ण­म­व­ग्र­हः । यथा — चक्षुषा शुक्लं रू­प­मि­ति ग्र­ह­ण­म- ०५वग्रहः । अ­व­ग्र­ह­गृ­ही­ते­ऽ­र्थे त­द्वि­शे­षा­का­ङ्क्ष­ण­मी­हा । यथा — शुक्लं रूपं किं बलाका ताका वेति । वि­शे­ष­नि­र्ज्ञा­ना­द्या­था­त्म्या­व­ग­म­न­म­वा­यः । उ­त्प­त­न­नि­पत­न­प­क्ष­वि­क्षे­पा­दि­भि­र्ब- ला­कै­वे­यं न प­ता­के­ति । अवेतस्य का­ला­न्त­रे­ऽ­वि­स्म­र­ण­का­र­णं धारणा । यथा — सैवेयं — मा­द्य­ग्र­ह — मुº । — मर्थस्य ग्रह — मुº । प­ता­के­ति । मुº । उ­त्प­त­न­प­क्ष आº, दिº १, दिº २ । अ­थै­त­स्य मुº । त­य­णं­त­रं त­य­त्था­वि­च्च­व­णं जो य वा­स­णा­जो­गो । कालं- तरे य जं पु­ण­र­णु­स­र­णं धारणा सा उ । — वि. भा. गा. २९१ । ११२बलाका पूर्वाह्वे या­म­ह­म­द्रा­क्ष­मि­ति । ए­षा­म­व­ग्र­हा­दी­ना­मु­प­न्या­स­क्रम उ­त्प­त्ति­क्र­म­कृ­तः । उ­क्ता­ना­म­व­ग्र­हा­दी­नां प्र­भे­द­प्र­ति­प­त्य­र्थ­मा­ह — ब­हु­ब­हु­वि­ध­क्षि­प्रा­निः­सृ­ता­नु­क्त­ध्रु­वा­णां से­त­रा­णा­म् ॥ १६ ॥ अ­व­ग्र­हा­द­यः क्रि­या­वि­शे­षाः प्रकृताः । त­द­पे­क्षो­ऽ­यं क­र्म­नि­र्दे­शः । ब­ह्वा­दी­नां ०५से­त­रा­णा­मि­ति । ब­हु­श­ब्द­स्य सं­ख्या­वै­पु­ल्य­वा­चि­नो ग्र­ह­ण­म­वि­शे­षा­त् । सं­ख्य­वा­ची यथा, एको द्वौ बहव इति । वै­पु­ल्य­वा­ची यथा, ब­हु­रो­द­नो बहुः सूप इति । वि­ध­श­ब्दः प्रकार- वाची । क्षि­प्र­ग्र­ह­ण­म­चि­र­प्र­ति­प­त्त्य­र्थ­म् । अ­निः­सृ­त­ग्र­ह­णं अ­स­क­ल­पु­द्ग­लो­द्ग­मा­र्थ­म् । ईहिज्जै ना­ग­हि­र्यं नज्जै ना­णी­हि­यं न यावायं । धारिच्जै जैं वत्थुं तेण क­मो­ऽ­व­ग्ग­हा­ई­ओ ॥ वि. भा. गा. २९६ । अस्त्येव सं­ख्या­वा­ची । तद्यथा एको द्वौ बहव इति । — पा. म. भा. १ । ४ । २ । २१ । ब­हु­रो­द­नो बहुः सूप इति । — पा. म. भा. १ । ४ । २ । २१ । ११३अ­नु­क्त­म­भि­प्रा­ये­ण ग्र­ह­ण­म् । ध्रुवं नि­र­न्त­रं य­था­र्थ­ग्र­ह­ण­म् । से­त­र­ग्र­ह­णं प्र­ति­प­क्ष­सं­ग्र­हा­र्थ­म् । ब­हू­ना­म­व­ग्र­हः अ­ल्प­स्या­व­ग्र­हः ब­हु­वि­ध­स्या­व­ग्र­हः ए­क­वि­ध­स्या­व­ग्र­हः क्षि­प्र­म­व­ग्र­हः चि­रे­णा­व­ग्र­हः अ­निः­सृ­त­स्या­व­ग्र­हः निः­सृ­त­स्या­व­ग्र­हः अ­नु­क्त­स्या­व­ग्र­हः उ­क्त­स्या­व- ग्रहः ध्रु­व­स्या­व­ग्र­हः अ­ध्रु­व­स्या­व­ग्र­ह­श्चे­ति अ­व­ग्र­हो द्वा­द­श­वि­क­ल्पः । ए­व­मी­हा­द­यो­ऽ­पि । त ०५एते प­ञ्च­भि­रि­न्द्रि­य­द्वा­रै­र्म­न­सा च प्रत्येकं प्रा­दु­र्भा­व्य­न्ते । तत्र ब­ह्व­व­ग्र­हा­द­यः म­ति­ज्ञा­ना- व­र­ण­क्ष­यो­प­श­म­प्र­क­र्षा­त् प्र­भ­व­न्ति नेतरे इति । ते­षा­म­भ्य­र्हि­त­त्वा­दा­दौ ग्रहणं क्रियते । ब­हु­ब­हु­वि­ध­योः कः प्र­ति­वि­शे­षः­; यावता बहुष्वपि ब­हु­त्व­म­स्ति ब­हु­वि­धे­ष्व­पि ब­हु­त्व­म­स्ति­; ए­क­प्र­का­र­ना­ना­प्र­का­र­कृ­तो विशेषः । उ­क्त­निः­सृ­त­योः कः प्र­ति­वि­शे­षः­; यावता स­क­ल­निः­स­र­णा­न्निः­सृ­त­म् । उ­क्त­म­प्ये­वं­वि­ध­मे­व ? अ­य­म­स्ति वि­शे­षः­, अ­न्यो­प­दे­श- ध्रुवं यथा ताº, नº । बहुषु ब­हु­वि­धे । — मुº । ११४पूर्वकं ग्र­ह­ण­मु­क्त­म् । स्वत एव ग्रहणं निः­सृ­त­म् । अ­प­रे­षां क्षि­प्र­निः­सृ­त इति पाठः । त एवं व­र्ण­य­न्ति श्रो­त्रे­न्द्रि­ये­ण श­ब्द­म­व­गृ- ह्यमाणं म­यू­र­स्य वा कु­र­र­स्य वेति क­श्चि­त्प्र­ति­प­द्य­ते । अ­प­रः­स्व­रू­प­मे­वा श्रित्य इति । ध्रु­वा­व­ग्र­ह­स्य धा­र­णा­या­श्च कः प्र­ति­वि­शे­षः ? उ­च्य­ते­, क्ष­यो­प­श­म­प्रा­प्ति­का­ले ०५वि­शु­द्ध­प­रि­णा­म­स­न्त­त्या प्रा­प्ता­त्क्ष­यो­प­श­मा­त्प्र­थ­म­स­प­ये य­था­व­ग्र­ह­स्त­थै­व द्वि­ती­या­दि­ष्व­पि स­म­ये­षु नोनोना­भ्य­धि­क इति ध्रु­वा­व­ग्र­ह इ­त्यु­च्य­ते । यदा पु­न­र्वि­शु­द्ध­प­रि­णा­म­स्य संक्लेश- प­रि­णा­म­स्य च मि­श्र­णा­त्क्ष­यो­प­श­मो भवति तत उ­त्प­द्य­मा­नो­ऽ­व­ग्र­हः क­दा­चि­द् बहूनां कदा- चि­द­ल्प­स्य क­दा­चि­द् ब­हु­वि­ध­स्य क­दा­चि­दे­क­वि­ध­स्य वेति न्यू­ना­धि­क­भा­वा­द­ऽ­ध्रु­वा­व­ग्र­ह इ­त्यु­च्य­ते । धारणा पु­न­र्गृ­ही­ता­र्था­वि­स्म­र­ण­का­र­ण­मि­ति म­ह­द­न­यो­र­न्त­र­म् । — मे­वा­निः­सृ­त — आº, दिº १, दि. २, मुºनोनाभ्य — ताº, नº, मुº ११५य­द्य­व­ग्र­हा­द­यो ब­ह्वा­दी­नां क­र्म­णा­मा­क्षे­प्ता­रः­, ब­ह्वा­दी­नि पु­न­र्वि­शे­ष­णा­नि कस्ये- त्यत आह — अर्थस्य ॥ १७ ॥ च­क्षु­रा­दि­वि­ष­यो­ऽ­र्थः । तस्य ब­ह्वा­दि­वि­शे­ष­ण­वि­शि­ष्ट­स्य अ­व­ग्र­हा­द­यो भ­व­न्ती­त्य- ०५भि­स­म्ब­न्धः क्रियते । कि­म­र्थ­मि­द­मु­च्य­ते यावता ब­ह्वा­दि­र­र्थ एव ? स­त्य­मे­वं किन्तु प्र­वा­दि­प- रि­क­ल्प­ना­नि­वृ­त्त्य­र्थं अर्थस्य इ­त्यु­च्य­ते । के­चि­त्प्र­वा­दि­नो मन्यन्ते रू­पा­द­यो गुणा एव इन्द्रियैः स­न्नि­कृ­ष्य­न्ते ते­ने­ते­षा­मे­व ग्र­ह­ण­मि­ति ? त­द­यु­क्त­म्­; न हि ते रू­पा­द­यो गुणा अमूर्ता इन्द्रि- ११६य­स­न्नि­क­र्ष­मा­प­द्य­न्ते । न तर्हि इ­दा­नी­मि­दं भवति रूपं मया दृष्टं गन्धो वा घ्रात इति । भवति च । कथं ? इयर्ति प­र्या­यां­स्तै­र्वा­ऽ­र्य­त इत्यर्थो द्रव्यं त­स्मि­न्नि­न्द्रि­यैः स­न्नि­कृ­ष्य­मा­णे त­द­व्य­ति­रे­का­द्रू­पा­दि­ष्व­पि सं­व्य­व­हा­रो युज्यते । किमिमे अ­व­ग्र­हा­द­यः स­र्व­स्ये­न्द्रि­या­नि­न्द्रि­य­स्य भवन्ति उत क­श्चि­द्वि­ष­य­वि­शे­षो­ऽ- ०५स्तीत्यत आह — व्य­ञ्ज­न­स्या­व­ग्र­हः ॥ १८ ॥ व्य­ञ्ज­न­म­व्य­क्तं श­ब्दा­दि­जा­तं त­स्या­व­ग्र­हो भवति ने­हा­द­यः । कि­म­र्थ­मि­दं ? नि­य­मा­र्थ­म्­, अ­व­ग्र­ह एव ने­हा­द­य इति । स तर्हि ए­व­का­रः कर्तव्यः ? न कर्तव्यः । सिद्धे न तर्हि इ­दा­नी­मि­दं भवति । — वा. भा. १, १, ४ । त­क्का­ल­म्भि वि नाणं त­त्थ­ऽ­त्थि तणुं ति तो त­म­व्व­त्तं । वि. भा. गा. १९६ । — ग्रहो भवति । किम — दिº २, दिº २, आº, मुº, । ११७वि­धि­रा­र­भ्य­मा­णो नि­य­मा­र्थः इति अ­न्त­रे­णै­व­का­रं नि­य­मा­र्थो भ­वि­ष्य­ति । ननु अ­व­ग्र­ह- ग्र­ह­ण­मु­भ­य­त्र तुल्यं तत्त्र किं कृ­तो­ऽ­यं विशेषः ? अ­र्था­व­ग्र­ह­व्य­ञ्ज­ना­व­ग्र­ह­यो­र्व्य­क्ता­व्य­क्त­कृ­तो विशेषः । कथम् ? अ­भि­न­व­श­रा­वा­र्द्री­क­र­ण­व­त् । यथा ज­ल­क­णद्वि­त्रा­सि­क्तः स­रा­वो­ऽ­भि­न­वो ना­र्द्री­भ­व­ति­, स एव पु­नः­पु­नः सि­च्य­मा­नः श­नै­स्ति­म्य­ति एवं श्रो­त्रा­दि­ष्वि­न्द्रि­ये­षु शब्दा- ०५दि­प­रि­ण­ताः पुद्गला द्वि­त्रा­दि­षु स­म­ये­षु गृ­ह्य­मा­णा न व्य­क्ती­भ­व­न्ति­, पु­नः­पु­न­र­व­ग्र­हे सति व्य­क्ती­भ­व­न्ति । अतो व्य­क्त­ग्र­ह­णा­त्प्रा­ग्व्य­ञ्ज­ना­व­ग्र­हः व्य­क्त­ग्र­ह­ण­म­र्था­व­ग्र­हः । त­तो­ऽ­व्यक्ता­व­ग्र­ह­णा­दी­हा­द­यो न भवन्ति । सिद्धे वि­धि­रा­र­म्य­मा­णो ज्ञा­प­का­र्थो भवति । — पा. म. भा. १, १, ३ । द्वित्रिसि — मुº । द्वित्र्यादि मुº । ११८स­र्वे­न्द्रि­या­णा­म­वि­शे­षे­ण व्य­ञ्ज­ना­व­ग्र­ह­प्र­स­ङ्गे य­त्रा­स­म्भ­व­स्त­द­र्थ­प्र­ति­षे­ध­मा­ह — न च­क्षु­र­नि­न्द्रि­या­भ्या­म् ॥ १९ ॥ चक्षुषा अ­नि­न्द्रि­ये­ण च व्य­ञ्ज­ना­व­ग्र­हो न भवति । कुतः ? अप्राप्यका­रि­त्वा­त् । य­तो­ऽ­प्रा­प्त­म­र्थ­म­वि­दि­क्कं युक्तं स­न्नि­क­र्ष­विष­ये­ऽ­व­स्थि­तं बा­ह्य­प्र­का­शा­भि­व्य­क्त­मु­प­ल­भ­ते ०५चक्षुः म­न­श्चा­प्रा­प्त­मि­त्य­नयो­र्व्य­ञ्ज­ना­व­ग्र­हो नास्ति । च­क्षु­षो­ऽ­प्रा­प्य­का­रि­त्वं कथमध्य­व­सी­य­ते ? आ­ग­म­तो यु­क्ति­त­श्च । आग- म­त­स्ता­वत् — पुट्ठं सुणेदि सद्दं अपुट्ठं चेव पस्सदे रूअं । गंधं रसं च फासं पु­ट्ठ­म­पु­ट्ठं वि­या­णा­दि ॥ अ­प्रा­प्ति­का — आº, दिº १, दिº २ । युक्तस — मुº, ताº, नाº, । — वि­शे­षे­ऽ­व — मुº, १०ताº, नाº । प्रा­प्त­म­तो ना­न­यो­र्व्य — मुº, ताº, नाº । ग्र­हो­ऽ­स्ति । मुº । क­थ­म­प्य­व­सी — मुº । तावत् — पुट्ठं सुणोदि सद्दं अपुट्ठं पुण पस्सदे रूवं । फासं रसं च गंधं बद्धं पुट्ठं वि­या­णा­दि ॥ युक्ति — मुº । आº निº गाº ५ । ११९यु­क्ति­त­श्च — अ­प्रा­प्य­का­रि चक्षुः; स्पृ­ष्टा­न­व­ग्र­हा­त् । यदि प्रा­प्य­का­रि स्यात् त्वगि- न्द्रि­य­व­त् स्पृष्टमञ्जनं गृ­ह्णी­या­त् न तु गृ­ह्णा­त्य­तो म­नो­व­दप्रा­प्य­का­री­त्य­व­से­य­म् । त­त­श्च­क्षु­र्म­न­सी व­र्ज­यि­त्वा शे­षा­णा­मि­न्द्रि­या­णां व्य­ञ्ज­ना­व­ग्र­हः । स­र्वे­षा­मि­न्द्रि­या- नि­न्द्रि­या­णा­म­र्था­व­ग्र­ह इति सिद्धं । जह पत्तं गेण्हेज उ त­ग्ग­य­मं­ज­ण — । विº भाº गाº २१२ । लो­य­ण­म­प­त्त­वि­स­यं ०५मणोव्व । — विº भाº गाº २०९ । १२०आह निर्दिष्टं म­ति­ज्ञा­नं ल­क्ष­ण­तो वि­क­ल्प­त­श्च­; त­द­न­न्त­र­मु­द्दि­ष्टं यत् श्रुतं त­स्ये­दा­नीं लक्षणं वि­क­ल्प­श्च वक्तव्य इत्यत आह — श्रुतं म­ति­पू­र्वं द्व्य­ने­क­द्वा­द­श­भे­द­म् ॥ २० ॥ श्रु­त­श­ब्दो­ऽ­यं श्र­व­ण­मु­पा­द­य व्यु­त्पा­दि­तो­ऽ­पि रू­ढि­व­शा­त् क­स्मिं­श्चि­ज्ज्ञा­न­वि­शे­षे ०५वर्तते । यथा कु­श­ल­व­न­क­र्म प्रतीत्यव्यु­त्पा­दि­तो­ऽ­पि कु­श­ल­श­ब्दो रू­ढि­व­शा­त्प­र्य­व­दा­तेवर्तते । कः पु­न­र­सौ ज्ञा­न­वि­शे­ष इति अत आह श्रुतं म­ति­पू­र्व­म् इति । श्रुतस्य प्र­मा­ण­त्वं पू­र­य­ती­ति पूर्वं निमित्तं का­र­ण­मि­त्य­न­र्था­न्त­र­म् । म­ति­र्नि­र्दि­ष्टा । मतिः पू­र्व­म­स्य म­ति­पू­र्वं म­ति­का­र­ण­मि­त्य­र्थः । यदि म­ति­पू­र्वं श्रुतं तदपि म­त्या­त्म­कं प्राप्नोति का­र­ण­स­दृ­शं हि लोके कार्यं दृष्टम् इति । नै­त­दै­का­न्ति­क­म् । द­ण्डा­दि­का­र­णो­ऽ­यं घटो न द­ण्डा­द्या­त्म­कः । अपि — प्रतीत्त्या व्यु-मुº । अ­व­दा­तं तु विमले मनौज्ञा — अº नाº ४, ९६ । पुव्वं पू­र­ण­गा­ल­ण­भा­व­ओ जं मै̄ । विº भाº गाº १०५ । १२१च सति त­स्मिं­स्त­द­भा­वा­त् । सत्यपि म­ति­ज्ञा­ने बा­ह्य­श्रु­त­ज्ञा­न­नि­मि­त्त­स­न्नि­धा­ने­ऽ­पि प्र­ब­ल­श्रु­ता­व­र­णो­द­य­स्य श्रु­ता­भा­वः । श्रु­ता­व­र­ण­क्ष­यो­प­श­म­प्र­क­र्षे तु सति श्रु­त­ज्ञा­न­मु­त्प­द्य­त इति म­ति­ज्ञा­नं नि­मि­त्त­मा­त्रं ज्ञेयम् । आह, श्रु­त­म­ना­दि­नि­ध­न­मि­ष्य­ते । तस्य म­ति­पू­र्व­क­त्वे त­द­भा­वः­; आ­दि­म­तो­ऽ­न्त- ०५वत्त्वात् । ततश्च पुरुषकृ­ति­त्वा­द­प्रा­मा­ण्य­मि­ति ? नैष दोषः; द्र­व्या­दि­सा­मा­न्या­र्प­णा­त् श्रु­त­म­ना­दि­नि­ध­न­मि­ष्य­ते । न हि के­न­चि­त्पु­रु­षे­ण क्व­चि­त्क­दा­चि­त्क­थ­ञ्चि­दु­त्प्रे­क्षि­त­मि­ति । ते­षा­मे­व वि­शे­षा­पे­क्ष­या आ­दि­र­न्त­श्च स­म्भ­व­ती­ति म­ति­पू­र्व­म्इ­त्यु­च्य­ते । य­था­ङ्कु­रो बीज- पूर्वकः स च स­न्ता­ना­पे­क्ष­या अ­ना­दि­नि­ध­न इति । न चा­पौ­रु­षे­य­त्वं प्रा­मा­ण्य­का­र­ण­म्­; चौ­र्या­द्यु­प­दे­श­स्या­स्म­र्य­मा­ण­क­र्तृ कस्य प्रा­मा­ण्य­प्र­स­ङ्गा­त् । अ­नि­त्य­स्य च प्र­त्य­क्षा­देः प्रामाण्ये १०को विरोधः । — ष­कृ­त­त्वा-मुº । १२२आह, प्र­थ­म­सम्य­क्त्वो­त्प­त्तौ यु­ग­प­ज्ज्ञा­न­प­रि­णा­मा­न्म­ति­पू­र्व­क­त्वं श्रुतस्य नो­प­प­द्य­त इति ? त­द­यु­क्त­म्­; स­म्य­क्त्व­स्य त­द­पे­क्ष­त्वा­त् । आत्मलाभस्तु क्र­म­वा­नि­ति म­ति­पू­र्व­क­त्व- व्या­घा­ता­भा­वः । आह, म­ति­पू­र्वं श्रु­त­मि­त्ये­त­ल्ल­क्ष­ण­म­व्या­पि श्रु­त­पू­र्व­म­पि श्रु­त­मि­ष्य­ते । तद्यथा — ०५श­ब्द­प­रि­ण­त­पु­द्ग­ल­स्क­न्धा­दा­हि­त­व­र्ण­प­द­वाक्या­दि­भा­वा­च्च­क्षु­रा­दि­वि­ष­या­च्च आ­द्य­श्रु­त­वि­ष­य- भा­व­मा­प­न्ना­द­व्य­भि­चा­रि­णः कृतसं­गी­ति­र्ज­नो घ­टा­ज्ज­ल­धा­र­णा­दि कार्यं सम्बन्ध्यन्तरं प्र­ति­प­द्य­ते­, धू­मा­दे­र्वा­ग्न्या­दि­द्र­व्यं­, तदा श्रुतात् श्रु­त­प्र­ति­प­त्ति­रि­ति ? नैष दोषः; तस्यापि म­ति­पू­र्व­क­त्व­मु­प­चा­र­तः । श्रु­त­म­पि क्व­चि­न्म­ति­रि­त्यु­प­च­र्य­ते म­ति­पू­र्व­क­त्वा­दि­ति । णा­णा­ण्णा­णा­णि य स­म­का­ला­इं जओ मै­सु­या­इं । तो न सुयं मैपुव्वं मैणाणे वा सु­य­न्ना­णं — विº भाº गाº १०७ । इ­ह­ल­द्धि­मै­सु­या­इं स­म­का­ला­इं न तू­व­ओ­गो सिं । मैपुव्वं १०सु­य­मि­ह पुण सु­ओ­प­ओ­गो मै­प्प­भ­वो । — विº भाº गाº १०८ । — प­द­व्या­ख्या­दि — आº, दिº १ । — संगति — मुº । — स­म्ब­न्धा­न्त­रं ताº, नाº । १२३भे­द­श­ब्दः प्रत्येकं प­रि­स­मा­प्य­ते-द्वि­भे­द­म­ने­क­भे­दं द्वा­द­श­भे­द­मि­ति । द्विभेदं तावत् — अ­ङ्ग­बा­ह्य­म­ङ्ग­प्र­वि­ष्ट­मि­ति । अ­ङ्ग­बा­ह्य­म­ने­क­वि­धं द­श­वै­का­लि­को­त्त­रा­ध्य- यनादि । अ­ङ्ग­प्र­वि­ष्टं द्वा­द­श­वि­ध­म् । त­द्य­था­, आचारः सू­त्र­कृ­तं स्थानं स­म­वा­यः व्या­ख्या­प्र­ज्ञ­प्तिः ज्ञा­तृ­ध­र्म­क­था उ­पा­स­का­ध्य­य­नं अ­न्त­कृ­द्द­शं अ­नु­त्त­रौ­प­पा­दि­क­द­शं ०५प्र­श्न­व्या­क­र­णं वि­पा­क­सू­त्रं दृ­ष्टि­वा­द इति । दृ­ष्टि­वा­दः प­ञ्च­वि­धः — प­रि­क­र्म सूत्रं प्र­थ­मा­नु­यो­गः पू­र्व­ग­तं चूलिका चेति । तत्र पू­र्व­ग­तं च­तु­र्द­श­वि­ध­म् — उ­त्पा­द­पू­र्वं आ­ग्रा­य­णी­यं वी­र्या­नु­प्र­वा­दं अ­स्ति­ना­स्ति­प्र­वा­दं ज्ञा­न­प्र­वा­दं स­त्य­प्र­वा­दं आ­त्म­प्र­वा­दं क­र्म­प्र­वा­दं प्रत्याख्या- न­ना­म­धे­यं वि­द्या­नु­प्र­वा­दं क­ल्या­ण­ना­म­धे­यं प्रा­णा­वा­यं क्रि­या­वि­शा­लं लो­क­बि­न्दु­सा­र­मि­ति । त­दे­त­त् श्रुतं द्वि­भे­द­म­ने­क­भे­दं द्वा­द­श­भे­द­मि­ति । १०किं­कृ­तो­ऽ­यं विशेषः ? वक्तृ­वि­श­ष­कृ­तः । त्रयो वक्तारः — स­र्व­ज्ञ­स्ती­र्थ­क­र इतरो वा श्रु­त­के­व­ली आ­रा­ती­य­श्चे­ति । तत्र स­र्व­ज्ञे­न प­र­म­र्षि­णा प­र­मा­चि­न्त्य­के­व­ल­ज्ञा­न­वि­भू­ति- वि­शे­षे­ण अर्थत आगम उद्दिष्टः । तस्य प्र­त्य­क्ष­द­र्शि­त्वा­त्प्र­क्षी­ण­दो­ष­त्वा­च्च प्रा­मा­ण्य­म् । तस्य सा­क्षा­च्छि­ष्यै­र्बु­द्ध्य­ति­श­य­र्द्धि­यु­क्तै­र्ग­ण­ध­रैः श्रु­त­के­व­लि­भि­र­नु­स्मृ­त­ग्र­न्थ­र­च­न­म­ङ्ग­पू­र्व- — शेषः ? वि­शे­ष­व­क्तृ­तो विशेषः कृतः । आº, दिº १, दिº २ । १२४ल­क्ष­ण­म् । त­त्प्र­मा­ण­म्­; त­त्प्रा­मा­ण्या­त् । आ­रा­ती­यैः पु­न­रा­चा­र्यैः का­ल­दो­षा­त्त्सं­क्षि­प्ता­यु- र्म­ति­ब­ल­शि­ष्या­नु­ग्र­हा­र्थं द­श­वै­का­लि­का­द्यु­प­नि­ब­द्ध­म् । त­त्प्र­मा­ण­म­र्थ­त­स्त­दे­वे­द­मि­ति क्षी­रा­र्ण­व­ज­लं घ­ट­गृ­ही­त­मि­व । १२५व्याख्यातं प­रो­क्ष­म् । प्र­त्य­क्ष­मि­दा­नीं व­क्त­व्य­म् । तद् द्वेधा — दे­श­प्र­त्य­क्षं सर्व­प्र­त्य­क्षं च । दे­श­प्र­त्य­क्ष­म­व­धि­म­नः­प­र्य­य­ज्ञा­ने । स­र्व­प्र­त्य­क्षं के­व­ल­म् । य­द्ये­व­मि­द­मे­व ता­व­द­व­धि­ज्ञा­नं त्रिः­प्र­का­र­स्य प्र­त्य­क्ष­स्या­द्यं व्या­क्रि­य­ता­मि­त्य­त्रो­च्य­ते — द्वि­वि­धो­ऽ­व­धि­र्भ­व­प्र­त्य­यः क्ष­यो­प­श­म- नि­मि­त्त­श्चे­ति । तत्र भ­व­प्र­त्य­य उच्यते — ०५भ­व­प्र­त्य­यो­ऽ­व­धि­र्दे­व­ना­र­का­णा­म् ॥ २१ ॥ भव इ­त्यु­च्य­ते । को भवः ? आ­यु­र्ना­म­क­र्मो­द­य­नि­मि­त्त आत्मनः पर्यायो भवः । प्रत्ययः कारणं नि­मि­त्त­मि­त्य­न­र्था­न्त­र­म् । भवः प्र­त्य­यो­ऽ­स्य भ­व­प्र­त्य­यो­ऽ­व­धि­र्दे­व­ना­र­का­णां वे­दि­त­व्यः । यद्येवं तत्र क्ष­यो­प­श­म­नि­मि­त्त­त्वं न प्राप्नोति ? नैष दोष; त­दा­श्र­या- त्तत्सिद्धेः । भवं प्रतीत्य क्ष­यो­प­श­मः संज्ञायत इति कृत्वा भवः प्र­धा­न­का­र­ण­मि­त्यु­प­दि­श्य­ते । १०यथा प­त­त्रि­णो ग­म­न­मा­का­शे भ­व­नि­मि­त्त­म्­, न शि­क्षा­गु­ण­वि­शे­षः तथा दे­व­ना­र­का­णां — त्यक्षं स­क­ल­प्र — मुº । — शमः संजात इति आº, दिº १, दिº २ । १२६व्र­त­नि­य­मा­द्य­भा­वे­ऽ­पि जायत इति भ­व­प्र­त्य­यःइ­त्यु­च्य­ते । इ­त­र­था हि भवः सा­धा­र­ण इति कृत्वा स­र्वे­षा­म­वि­शे­षः स्यात् । इष्यते च त­त्रा­व­धेः प्र­क­र्षा­प्र­क­र्ष­वृ­त्तिः । देव- ना­र­का­णा­म्इ­त्य­वि­शे­षा­भि­धा­ने­ऽ­पि स­म्य­ग्दृ­ष्टी­ना­मे­व ग्र­ह­ण­म् । कुतः ? अ­व­धि­ग्र­ह­णा­त् । मि­थ्या­दृ­ष्टी­नां च विभङ्ग इ­त्यु­च्य­ते । प्र­क­र्षा­प्र­क­र्ष­वृ­त्ति­श्च आ­ग­म­तो विज्ञेया । ०५यदि भ­व­प्र­त्य­यो­ऽ­व­धि­र्दे­व­ना­र­का­णा­म्­, अथ क्ष­यो­प­श­म­हे­तु­कः के­षा­मि­त्य­त आह — — त्यय इष्यते । इत — आº, दिº १, दिº २ । १२७क्ष­यो­प­शम­नि­मि­त्तः ष­ड्वि­क­ल्पः शे­षा­णा­म् ॥ २२ ॥ अ­व­धि­ज्ञा­ना­व­र­ण­स्य दे­श­घा­ति­स्प­र्द्ध­का­ना­मु­द­ये सति स­र्व­घा­ति­स्प­र्द्ध­का­ना­मु­द­या­भा­वः क्षयः ते­षा­मे­वा­नु­द­य­प्रा­प्ता­नां स­द­व­स्था उ­प­श­मः । तौ नि­मि­त्त­म­स्ये­ति क्ष­यो­प­श­म­नि­मि­त्तः । स शेषाणां वे­दि­त­व्यः । के पुनः शेषाः ? म­नु­ष्या­स्ति­र्य­ञ्च­श्च । तेष्वपि यत्र सा­म­र्थ्य­म­स्ति ०५तत्रैव वे­दि­त­व्यः । न ह्य­सं­ज्ञि­ना­म­प­र्या­प्त­का­नां च त­त्सा­म­र्थ्य­म­स्ति । संज्ञिनां पर्याप्त- कानां च न स­र्वे­षा­म् । केषां तर्हि ? य­थो­व­त­स­म्य­ग्द­र्श­ना­दि­नि­मि­त्त­स­न्नि­धा­ने सति शा­न्त­क्षी­ण­क­र्म­णां त­स्यो­प­ल­ब्धि­र्भ­व­ति । सर्वस्य क्ष­यो­प­श­म­नि­मि­त्त­त्वे क्ष­यो­प­श­म­ग्र­ह­णं नि­य­मा­र्थं क्ष­यो­प­श­म एव निमित्तं न भव इति । स ए­षो­ऽ­व­धिः ष­ड्वि­क­ल्पः । कुतः ? अ­नु­गा­म्य­न­नु­गा­मि­व­र्ध­मा­न­ही­य­मा­ना­व­स्थि­ता­न­व­स्थि­त­भे­दा­त् । क­श्चि­द­व­धि­र्भा­स्क­र- १०प्र­का­श­व­द् ग­च्छ­न्त­म­नु­ग­च्छ­ति । क­श्चि­न्ना­नु­ग­च्छ­ति त­त्रै­वा­नि­प­त­ति उन्मुख­प्र­श्ना­दे­शि­पु­रु­ष- सेसाण ख­ओ­व­स­मि­या­ओ । — विº भाº गाº ५७५ । — तति । उ­न्मु­ग्ध­प्र — ताº, नाº, मुº । १२८व­च­न­व­त् । अ­प­रो­ऽ­व­धिः अ­र­णि­नि­र्म­थ­नो­त्प­न्न­शु­ष्क­प­र्णो­प­ची­य­मा­ने­न्ध­न­नि­च­य­स­मि­द्ध- पा­व­क­व­त्स­म्य­ग्द­र्श­ना­दि­गु­ण­वि­शु­द्धि­प­रि­णा­म­स­न्नि­धा­ना­द्य­त्प­रि­मा­ण उ­त्प­न्न­स्त­तो वर्द्धते आ अ­सं­ख्ये­य­लो­के­भ्यः । अ­प­रो­ऽ­व­धिः प­रि­च्छि­न्नो­पा­दा­न­स­न्त­त्य­ग्नि­शि­खा­व­त्स­म्य­ग्द­र्श- ना­दि­गु­ण­हा­नि­सं­क्ले­श­प­रि­णा­म­वृ­द्धि­यो­गा­द्य­त्प­रि­मा­ण उ­त्प­न्न­स्त­तो हीयते आ अ­ङ्गु­ल­स्या- ०५सं­ख्ये­भा­गा­त् । इ­त­रो­ऽ­व­धिः स­म्य­ग्द­र्श­ना­दि­गु­णा­व­स्था­ना­द्य­त्प­रि­मा­ण उ­त्प­न्न­स्त­त्प­रि­मा­ण ए­वा­व­ति­ष्ठ­ते­; न हीयते नापि वर्धते लि­ङ्ग­व­त् आ भ­व­क्ष­या­दा के­व­ल­ज्ञा­नो­त्प­त्ते­र्वा । अ­न्यो­ऽ­व­धिः स­म्य­ग्द­र्श­ना­दि­गु­ण­वृ­द्धि­हा­नि­यो­गा­द्य­त्प­रि­मा­ण उ­त्प­न्न­स्त­तो वर्द्धते या­व­द­ने­न व­र्धि­त­व्यं हीयते च या­व­द­ने­न हातव्यं वा­यु­वे­ग­प्रे­रि­त­ज­लो­र्मि­व­त् । एवं ष­ड्वि­क­ल्पो­ऽ- व­धि­र्भ­व­ति । १०एवं व्या­ख्या­त­म­व­धि­ज्ञा­नं त­द­न­न्त­र­मि­दा­नीं म­नः­प­र्य­य­ज्ञा­नं व­क्त­व्य­म् । तस्य भे­द­पु­रः­स­रं लक्षणं व्या­चि­ख्या­सु­रि­द­मा­ह — — वधिः । प­रि­मि­त­प­रि — मुº । १२९ऋ­जु­वि­पु­ल­म­ती म­नः­प­र्य­यः ॥ २३ ॥ ऋज्वी नि­र्व­र्ति­ता प्रगुणा च । क­स्मा­न्नि­र्व­र्ति­ता ? वा­क्का­य­म­नः­कृ­ता­र्थ­स्य प­र­म­नो- गतस्य वि­ज्ञा­ना­त् । ऋज्वी म­ति­र्य­स्य सोऽयं ऋ­जु­म­तिः । अ­नि­र्व­र्ति­ता कुटिला च विपुला । क­स्मा­द­नि­र्व­र्ति­ता ? वा­क्का­य­म­नः­कृ­ता­र्थ­स्य प­र­की­य­म­नो­ग­त­स्य वि­ज्ञा­ना­त् । विपुला मति- ०५र्यस्य सोऽयं वि­पु­ल­म­तिः । ऋ­जु­म­ति­श्च वि­पु­ल­म­ति­श्च ऋ­जु­वि­पु­ल­म­ती । एकस्य मति- शब्दस्य ग­ता­र्थ­त्वा­द­प्र­यो­गः । अथवा ऋजुश्च विपुला च ऋ­जु­वि­पु­ले । ऋ­जु­वि­पु­ले मती ययोस्तौ ऋ­जु­वि­पु­ल­म­ती इति । स एष म­नः­प­र्य­यो द्विविधः ऋ­जु­म­ति­र्वि­पु­ल­म­ति­रि­ति । आह, उक्तो भेदः, ल­क्ष­ण­मि­दा­नीं व­क्त­व्य­मि­त्य­त्रो­च्य­ते — वी­र्या­न्त­रा­य­म­नः­प­र्य­य­ज्ञा­ना- व­र­ण­क्ष­यो­प­श­मा­ङ्गो­पा­ङ्ग­ना­म­ला­भा­व­ष्ट­म्भा­दा­त्म­नः प­र­की­य­म­नः­स­म्ब­न्धे­न ल­ब्ध­वृ­त्ति­रु­प- १०योगो म­नः­प­र्य­यः । म­ति­ज्ञा­न­प्र­स­ङ्ग इति चेत् उ­क्तो­त्त­रं पु­र­स्ता­त् । अ­पे­क्षा­का­र­णं मन इति । प­र­की­य­म­न­सि व्य­व­स्थि­तो­ऽ­र्थः अनेन ज्ञायते इ­त्ये­ता­व­द­त्रा­पे­क्ष्य­ते । तत्र ऋ­जु­म­ति- — पेक्षते आº दिº १, दिº २, १३०र्म­नः­प­र्य­यः कालतो ज­घ­न्ये­न जी­वा­ना­मा­त्म­न­श्च द्वित्राणि भ­व­ग्र­ह­णा­नि­, उ­त्क­र्षे­ण सप्ताष्टौ ग­त्या­ग­त्या­दि­भिः प्र­रू­प­य­ति । क्षेत्रतो ज­घ­न्ये­न ग­व्यू­ति­पृ­थ­क्त्वं­, उ­त्क­र्षे­ण यो­ज­न­पृ­थ­क्त्व- स्या­भ्य­न्त­रं न बहिः । द्वितीयः कालतो ज­घ­न्ये­न सप्ताष्टौ भ­व­ग्र­ह­णा­नि­, उ­त्क­र्षे­णा- सं­ख्ये­या­नि ग­त्या­ग­त्या­दि­भिः प्र­रू­प­य­ति । क्षेत्रतो ज­घ­न्ये­न यो­ज­न­पृ­थ­क्त्वं­, उ­त्क­र्षे­ण मानुषो- ०५त्त­र­शै­ल­स्या­भ्य­न्त­रं­, न बहिः । उ­क्त­यो­र­न­योः पु­न­र­पि वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां त­द्वि­शे­षः ॥ २४ ॥ त­दा­व­र­ण­क्ष­यो­प­श­मे सति आत्मनः प्रसादो विशुद्धिः । प्र­ति­प­त­नं प्र­ति­पा­तः । द्वित्रीणि मुº । १३१न प्र­ति­पा­तः अ­प्र­ति­पा­तः । उ­प­शा­न्त­क­षा­य­स्य चा­रि­त्र­मो­हो­द्रे­का­त्प्र­च्यु­त­सं­य­म­शि­ख­र­स्य प्रति- पातो भवति । क्षी­ण­क­षा­य­स्य प्र­ति­पा­त­का­र­णा­भा­वा­द­प्र­ति­पा­तः । वि­शु­द्धि­श्च अप्रति- पातश्च वि­शु­द्ध्य­प्र­ति­पा­तौ । ताभ्यां वि­शु­द्ध्य­प्र­ति­पा­ता­भ्या­म् । त­यो­र्वि­शे­ष­स्त­द्वि­शे­षः । तत्र विशुद्ध्या तावत् — ऋ­जु­म­ते­र्वि­पु­ल­म­ति­र्द्र­व्य­क्षे­त्र­का­ल­भा­वै­र्वि­शु­द्ध­त­रः । कथम् ? ०५इह यः का­र्म­ण­द्र­व्या­न­न्त­भा­गो­ऽ­न्त्यः स­र्वा­व­धि­ना ज्ञा­त­स्त­स्य पु­न­र­न­न्त­भा­गी­कृ­त­स्या­न्त्यो भाग ऋ­जु­म­ते­र्वि­ष­यः । तस्य ऋ­जु­म­ति­वि­ष­य­स्या­न­न्त­भा­गी­कृ­त­स्या­न्त्यो भागो वि­पु­ल­म­ते- र्विषयः । अ­न­न्त­स्या­न­न्त­भे­द­त्वा­त् । द्र­व्य­क्षे­त्र­का­ल­तो वि­शु­द्धि­रु­क्ता । भावतो विशुद्धिः सू­क्ष्म­त­र­द्र­व्य­वि­ष­य­त्वा­दे­व वे­दि­त­व्या प्र­कृ­ष्ट­क्ष­यो­प­श­म­वि­शु­द्धि­यो­गा­त् । अ­प्र­ति­पा­ते­ना­पि वि­पु­ल­म­ति­र्वि­शि­ष्टः­; स्वामिनां प्र­व­र्द्ध­मा­न­चा­रि­त्रो­द­य­त्वा­त् । ऋ­जु­म­तिः पुनः प्र­ति­पा­ती­; १०स्वामिनां क­षा­यो­द्रे­का­द्धी­य­मा­न­चा­रि­त्रो­द­य­त्वा­त् । ताभ्याम् । तयोः मुº । १३२यद्यस्य म­नः­प­र्य­य­स्य प्र­त्या­त्म­म­यं वि­शे­षः­, अ­था­न­यो­र­व­धि­म­नः­प­र्य­य­योः कुतो विशेष इत्यत आह — वि­शु­द्धि­क्षे­त्र­स्वा­मि­वि­ष­ये­भ्यो­ऽ­व­धि­म­नः­प­र्य­य­योः ॥ २५ ॥ विशुद्धिः प्रसादः । क्षेत्रं य­त्र­स्था­न्भा­वा­न्प्र­ति­प­द्य­ते । स्वामी प्रयोक्ता । विषयो ०५ज्ञेयः । त­त्रा­व­धे­र्म­नः­प­र्य­यो वि­शु­द्ध­त­रः । कुतः ? सू­क्ष्म­वि­ष­य­त्वा­त् । क्षे­त्र­मु­क्त­म् । विषयो वक्ष्यते । स्वामित्वं प्र­त्यु­च्य­ते । प्र­कृ­ष्ट­चा­रि­त्र­गु­णो­पे­ते­षु वर्तते प्र­म­त्ता­दि­षु क्षी­ण­क­षा­या- न्तेषु । तत्र चो­त्प­द्य­मा­नः प्र­व­र्द्ध­मा­न­चा­रि­त्रे­षु न ही­य­मा­न­चा­रि­त्रे­षु । प्र­व­र्द्ध­मा­न­चा­रि­त्रे­षु चो­त्प­द्य­मा­नः स­प्त­वि­धा­न्य­त­म­र्द्धि­प्रा­प्ते­षू­प­जा­य­ते ने­त­रे­षु । ऋ­द्धि­प्रा­प्ते­षु के­षु­चि­न्न सर्वेषु । iत्यस्यायं स्वा­मि­वि­शे­षो वि­शि­ष्ट­सं­य­म­ग्र­ह­णं वा वाक्ये प्र­कृ­त­म् । अवधिः पु­न­श्चा­तु­र्ग­ति- — मुक्तं विशेषो व — मुº । — ते­ऽ­प्र­म — मुº, दिº १, दिº २ । इत्यस्य स्वा­मि­वि­शे­ष १०वि­शि­ष्ट­सं­य­म­ग्र­ह­णं वाक्ये कृतम् । अव — मुº ताº, नाº । १३३केष्विति स्वा­मि­भे­दा­द­प्य­न­यो­र्वि­शे­षः । इदानीं के­व­ल­ज्ञा­न­ल­क्ष­णा­भि­धा­नं प्रा­प्त­का­ल­म् । त­दु­ल्ल­ङ्ध्य ज्ञानानां वि­ष­य­नि- बन्धः प­री­क्ष्य­ते । कुतः ? तस्य मो­ह­क्ष­या­ज्ज्ञा­न­द­र्श­ना­व­र­णा­न्त­रा­य­क्ष­या­च्च के­व­ल­म् इत्यत्र व­क्ष्य­मा­ण­त्वा­त् । य­द्ये­व­मा­द्य­यो­रे­व ता­व­न्म­ति­श्रु­त­यो­र्वि­ष­य­नि­ब­न्ध उ­च्य­ता­मि­त्य­त ०५आह — म­ति­श्रु­त­यो­र्नि­ब­न्धो द्र­व्ये­ष्व­स­र्व­प­र्या­ये­षु ॥ २६ ॥ नि­ब­न्ध­नं निबन्धः । कस्य ? वि­ष­य­स्य । त­द्वि­ष­य­ग्र­ह­णं क­र्त­व्य­म् । न क­र्त­व्य­म् । प्रकृतं वि­ष­य­ग्र­ह­ण­म् । क्व प्र­कृ­त­म् ? वि­शु­द्धि­क्षे­त्र­स्वा­मि­वि­ष­ये­भ्यःइत्यत्र । अ­त­स्त­स्या­र्थ- व­शा­द्वि­भ­क्ति­प­रि­णा­मो भ­व­ती­ति वि­ष­य­स्य इ­त्य­भि­स­म्ब­ध्य­ते । द्रव्येषुइति ब­हु­व­च­न- — येम्य इ­त्य­त­स्त — दिº १, दिº २, आº, मुº । १३४निर्देशः सर्वेषां जी­व­ध­र्मा­धर्मा­का­ला­का­श­पु­द्ग­ला­नां सं­ग्र­हा­र्थः । त­द्वि­शे­ष­णा­र्थं अ­स­र्व­प­र्या­य ग्र­ह­ण­म् । तानि द्रव्याणि म­ति­श्रु­त­यो­र्वि­ष­य­भा­व­मा­प­द्य­मा­ना­नि क­ति­प­यै­रे­व प­र्या­यै­र्वि­ष­य- भा­व­मा­स्क­न्द­न्ति न स­र्व­प­र्या­यै­र­न­न्तै­र­पी­ति । अत्राह — ध­र्मा­स्ति­का­या­दी­न्य­ती­न्द्रि­या­णि तेषु म­ति­ज्ञा­नं न प्र­व­र्त­ते । अतः स­र्व­द्र­व्ये­षु म­ति­ज्ञा­नं वर्तत इ­त्य­यु­क्त­म् ? नैष दोषः; अनि- ०५न्द्रियाख्यं क­र­ण­म­स्ति त­दा­ल­म्ब­नो नो­इ­न्द्रि­या­व­र­ण­क्ष­यो­प­श­म­ल­ब्धि­पू­र्व­क उ­प­यो­गो­ऽ­व­ग्र­हा- दिरूपः प्रा­गे­वो­प­जा­य­ते । त­त­स्त­त्पू­र्वं श्रु­त­ज्ञा­नं त­द्वि­ष­ये­षु स्व­यो­ग्ये­षु व्या­प्रि­य­ते । अथ म­ति­श्रु­त­यो­र­न­न्त­र­नि­र्दे­शा­र्ह­स्या­व­धेः को वि­ष­य­नि­ब­न्ध इत्यत आह — रू­पि­ष्व­व­धेः ॥ २७ ॥ वि­ष­य­नि­ब­न्धः इ­त्य­नु­व­र्त­ते । रूपिषु इ­त्य­ने­न पुद्गलाः पु­द्ग­ल­द्र­व्य­स­म्ब­न्धा­श्च १०जीवाः प­रि­गृ­ह्य­न्ते । रू­पि­ष्वे­वा­व­धे­र्वि­ष­य­नि­ब­न्धो नारू­पि­ष्वि­ति नियमः क्रियते । रू­पि­ष्व­पि भवन्न स­र्व­प­र्या­ये­षु­, स्व­यो­ग्ये­ष्वे­वे­त्य­व­धा­र­णा­र्थ­म­स­र्व­प­र्या­ये­ष्वि­त्य­भि­स­म्ब­ध्य­ते । — ध­र्मा­का­श — मुº । ना­रू­पे­ष्वि­ति मुº । १३५अथ त­द­न­न्त­र­नि­र्दे­श­भा­जो म­नः­प­र्य­य­स्य को वि­ष­य­नि­ब­न्ध इत्यत आह — त­द­न­न्त­भा­गे म­नः­प­र्य­य­स्य ॥ २८ ॥ य­दे­त­द्रूपि द्रव्यं स­र्वा­व­धि­ज्ञा­न­वि­ष­य­त्वे­न स­म­र्थि­तं त­स्या­न­न्त­भा­गी­कृ­त­स्यै­क­स्मि- न्भागे म­नः­प­र्य­यः प्र­व­र्त­ते । ०५अथान्ते य­न्नि­र्दि­ष्टं के­व­ल­ज्ञा­नं तस्य को वि­ष­य­नि­ब­न्ध इत्यत आह — स­र्व­द्र­व्य­प­र्या­ये­षु के­व­ल­स्य ॥ २९ ॥ द्रव्याणि च प­र्या­या­श्च द्र­व्य­प­र्या­या इति इ­त­रे­त­र­यो­ग­ल­क्ष­णो द्वन्द्वः । त­द्वि­शे­ष­णं सर्व ग्रहणं प्र­त्ये­क­म­भि­स­म्ब­ध्य­ते­, सर्वेषु द्रव्येषु सर्वेषु प­र्या­ये­ष्वि­ति । जी­व­द्र­व्या­णि ताव- द­न­न्ता­न­न्ता­नि­, पु­द्ग­ल­द्र­व्या­णि च त­तो­ऽ­प्य­न­न्ता­न­न्ता­नि अ­णु­स्क­न्ध­भे­दभि­न्ना­नि­, धर्मा- १०ध­र्मा­का­शा­नि त्रीणि, का­ल­श्चा­सं­ख्ये­य­स्ते­षां प­र्या­या­श्च त्रि­का­ल­भु­वः प्र­त्ये­क­म­न­न्ता­न­न्ता­स्ते­षु । द्रव्यं प­र्या­य­जा­तं वा न कि­ञ्चि­त्के­व­ल­ज्ञा­न­स्य वि­ष­य­भा­व­म­ति­क्रा­न्त­म­स्ति । अ­प­रि­मि­त- माहात्म्यं हि तदिति ज्ञा­प­ना­र्थं स­र्व­द्र­व्य­प­र्या­ये­षुइ­त्यु­च्य­ते । यद्रपि — दिº १, दिº २ । — भेदेन भि — मुº । १३६आह वि­ष­य­नि­ब­न्धो­ऽ­व­धृ­तो म­त्या­दी­ना­म् । इदं तु न नि­र्ज्ञा­त­मे­क­स्मि­न्ना­त्म­नि स्वनि- मि­त्त­स­न्नि­धा­नो­प­ज­नि­त­वृ­त्ती­नि ज्ञानानि यौ­ग­प­द्ये­न कति भ­व­न्ती­त्यु­च्य­ते — ए­का­दी­नि भाज्यानि यु­ग­प­दे­क­स्मि­न्ना चतुर्भ्यः ॥ ३० ॥ ए­क­श­ब्दः सं­ख्या­वा­ची­, आ­दि­श­ब्दो­ऽ­व­य­व­व­च­नः । एक आ­दि­र्ये­षां तानि इ­मा­न्ये­का- ०५दिनि । भाज्यानि वि­भ­क्त­व्या­नि । यौ­ग­प­द्ये­नै­क­स्मि­न्ना­त्म­नि । आ कुतः ? आ चतुर्भ्यः । तद्यथा-एकं ता­व­त्के­व­ल­ज्ञा­नं­, न तेन स­हा­न्या­नि क्षा­यो­प­श­मि­का­नि यु­ग­प­द­व­ति­ष्ठ­न्ते । द्वे म­ति­श्रु­ते । त्रीणि म­ति­श्रु­ता­व­धि­ज्ञा­ना­नि­, म­ति­श्रु­त­म­नः­प­र्य­य­ज्ञा­ना­नि वा । चत्वारि म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­ज्ञा­ना­नि । न पञ्च सन्ति, के­व­ल­स्या­स­हा­य­त्वा­त् । १३७अथ य­थो­क्ता­नि म­त्या­दी­नि ज्ञा­न­व्य­प­दे­श­मे­व लभन्ते उ­ता­न्य­था­पी­त्य­त आह — म­ति­श्रु­ता­व­ध­यो वि­प­र्य­य­श्च ॥ ३१ ॥ वि­प­र्य­यो मि­थ्ये­त्य­र्थः । कुतः ? स­म्य­ग­धि­का­रा­त् । शब्दः स­मु­च्च­या­र्थः । वि­प­र्य­य­श्च स­म्य­क्चे­ति । कुतः पु­न­रे­षां वि­प­र्य­यः ? मि­थ्या­द­र्श­ने­न स­है­का­र्थ­स­म­वा­या­त् स­र­ज­स्क- वि­प­र्य­यो मि­थ्या­ज्ञा­न­म­त­द्रू­प­प्र­ति­ष्ट­म् । पाº योº सूº १, ८ । १३८क­टु­का­ला­बु­ग­त­दु­ग्ध­व­त् । ननु च त­त्रा­धा­र­दो­षा­द् दुग्धस्य र­स­वि­प­र्य­यो भवति । न च तथा म­त्य­ज्ञा­ना­दी­नां वि­ष­य­ग्र­ह­णे वि­प­र्य­यः । तथा हि, स­म्य­ग्दृ­ष्टि­र्य­था च­क्षु­रा­दि­भी रूपादी- नु­प­ल­भ­ते तथा मि­थ्या­दृ­ष्टि­र­पि म­त्य­ज्ञा­ने­न । यथा च स­म्य­ग्दृ­ष्टिः श्रुतेन रू­पा­दी­न् जानाति नि­रू­प­य­ति च तथा मि­थ्या­दृ­ष्टि­र­पि श्रु­ता­ज्ञा­ने­न । यथा चा­व­धि­ज्ञा­ने­न स­म्य­ग्दृ­ष्टिः ०५रू­पि­णो­ऽ­र्था­न­व­ग­च्छ­ति तथा मि­थ्या­दृ­ष्टि­र्वि­भ­ङ्ग­ज्ञा­ने­ने­ति । अ­त्रो­च्य­ते — सदस­तो­र­वि­शे­षा­द्य­दृ­च्छो­प­ल­ब्धे­रु­न्म­त्त­व­त् ॥ ३२ ॥ स­द्वि­द्य­मा­न­म­स­द­वि­द्य­मा­न­मि­त्य­र्थः । त­यो­र­वि­शे­षे­ण य­दृ­च्छ­या उ­प­ल­ब्धे­र्वि­प­र्य­यो भवति । क­दा­चि­द्रू­पा­दि स­द­प्य­स­दि­ति प्र­ति­प­द्य­ते­, अ­स­द­पि स­दि­ति­, क­दा­चि­त्स­त्स­दे­व­, अ­स­द­प्य­स­दे­वे­ति मि­थ्या­द­र्श­नो­द­या­द­ध्य­व­स्य­ति । यथा पि­त्तो­द­या­कु­लि­त­बु­द्धि­र्मा­त­रं भा­र्ये­ति­, १०भा­र्या­म­पि मातेति मन्यते । य­दृ­च्छ­या यदापि मातरं मा­तै­वे­ति भा­र्या­म­पि भा­र्यै­वे­ति च — रपि । यथा दिº १, दिº २, आº । स­द­स­द­वि­से­स­णा­ओ भ­व­हे­उ­ज­दि­च्छि­ओ­व­ल­म्भा­ओ । ना­ण­फ­ला­भा­वा­ओ मि­च्छ­द्दि­ट्ठ­स्स अण्णाणं । — विº भाº गाº ११५ । — च्छया मातरं मुº, ताº, नाº । १३९तदापि न त­त्स­म्य­ग्ज्ञा­न­म् । एवं म­त्या­दी­ना­म­पि रू­पा­दि­षु वि­प­र्य­यो वे­दि­त­व्यः । तथा हि, क­श्चि­न्मि­थ्या­द­र्श­न­प­रि­णा­म आ­त्म­न्य­व­स्थि­तो रू­पा­द्यु­प­ल­ब्धौ स­त्या­म­पि का­र­ण­वि­प­र्या­सं भे­दा­भे­द­वि­प­र्या­सं स्व­रू­प­वि­प­र्या­सं च ज­न­य­ति । का­र­ण­वि­प­र्या­स­स्ता­व­त् — रू­पा­दी­ना­मे­कं का­र­ण­म­मू­र्त्तं नि­त्य­मि­ति केचित्कल्पयन्ति । अपरे पृ­थि­व्या­दि­जा­ति­भि­न्नाः प­र­मा­ण­व­श्च­तु ०५स्त्रि­द्व्ये­क­गु­णा­स्तु­ल्य­जा­ती­या­नां का­र्या­णा­भा­र­म्भ­का इति । अन्ये व­र्ण­य­न्ति — पृथिव्या — दीनि चत्वारि भू­ता­नि­, भौ­ति­क­ध­र्मा व­र्ण­ग­न्ध­र­स­स्प­र्शाः­, एतेषां स­मु­दा­यो रू­प­प­र­मा­णु­र­ष्ट­क इत्यादि । इतरे व­र्ण­य­न्ति — पृ­थि­व्य­प्ते­जो­वा­य­वः का­ठि­न्या­दि­द्र­व­त्वा­द्यु­ष्ण­त्वा­दी­र­ण- त्वा­दि­गु­णा जा­ति­भि­न्नाः प­र­मा­ण­वः का­र्य­स्या­र­म्भ­काः । भे­दा­भे­द­वि­प­र्या­सः कार­णा­त्का­र्य- म­र्था­न्त­र­भू­त­मे­वे­ति अन­र्था­न्त­र­भू­त­मे­वे­ति च प­रि­क­ल्प­ना । स्व­रू­प­वि­प­र्या­सो रू­पा­द­यो १०नि­र्वि­क­ल्पाः सन्ति न सन्त्येव१० वा । त­दा­का­र­प­रि­ण­तं वि­ज्ञा­न­मे­व११ । न च त­दा­ल­म्ब­नं वस्तु बा­ह्य­मि­ति । ए­व­म­न्या­न­पि प­रि­क­ल्प­ना­भे­दा­न् दृ­ष्टे­ष्ट­वि­रु­द्धा­न्मि­थ्या­द­र्श­नो­द­या­त्क­ल्प- सांख्याः । नै­या­यि­काः । बौद्धाः । लौ­का­य­ति­काः । — तरे क­ल्प­य­न्ति पथि — आº, दिº १ । — ण­त्वा­दि­ग­म­ना­दि­गु­णा आº, दिº १, दिº २ । नै­या­यि­काः । सांख्याः । बौद्धाः । १० नै­या­यि­काः । ११ यो­गा­चा­राः । १४०यन्ति तत्र च श्र­द्धा­न­मु­त्पा­द­य­न्ति । त­त­स्त­न्म­त्य­ज्ञा­नं श्रु­ता­ज्ञा­नं विभं­ग­ज्ञा­नं च भवति । स­म्य­ग्द­र्श­नं पु­न­स्त­त्त्वा­र्था­धि­ग­मे श्र­द्धा­न­मु­त्पा­द­य­ति । त­त­स्त­न्म­ति­ज्ञा­नं श्रु­त­ज्ञा­न­म­व­धि- ज्ञानं च भवति । आह प्रमाणं द्वि­प्र­का­रं व­र्णि­त­म् । प्र­मा­णै­क­दे­शा­श्च न­या­स्त­द­न­न्त­रो­द्दे­श­भा­जो निर्दे- ०५ष्टव्या इत्यत आह — नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­र्जु­सू­त्र­श­ब्द­स­म­भि­रू­ढै­व­म्भू­ता नयाः ॥ ३३ ॥ एतेषां सा­मा­न्य­वि­शे­ष­ल­क्ष­णं व­क्त­व्य­म् । सा­मा­न्य­ल­क्ष­णं ता­व­द्व­स्तु­न्य­ने­का­न्ता­त्म­न्य- वि­रो­धे­न हे­त्व­र्प­णा­त्सा­ध्य­वि­शे­ष­स्य या­था­त्म्य­प्रा­प­ण­प्र­व­णः प्रयोगो नयः । स द्वेधा द्रव्या- र्थिकः प­र्या­या­र्थि­क­श्चे­ति । द्रव्यं सा­मा­न्य­मु­त्स­र्गः अ­नु­वृ­त्ति­रि­त्य­र्थः । त­द्वि­ष­यो द्र­व्या­र्थि­कः । — ज्ञा­न­म­व­ध्य­ज्ञा — मुº । — व­ण­प्र­यो — मुº । १४१पर्यायो वि­शे­षो­ऽ­प­वा­दो व्या­वृ­त्ति­रि­त्य­र्थः । त­द्वि­ष­यः प­र्या­या­र्थि­कः । त­यो­र्भे­दा नै­ग­मा­द­यः । तेषां वि­शे­ष­ल­क्ष­ण­मु­च्य­ते — अ­न­भि­नि­र्वृ­त्ता­र्थ­सं­क­ल्प­मा­त्र­ग्रा­हीं नैगमः । क­ञ्चि­त्पु­रु­षं प­रि­गृ­ही­त­प­र­शुं ग­च्छ­न्त­म­व­लो­क्य क­श्चि­त्पृ­च्छ­ति किमर्थं भ­वा­न्ग­च्छ­ती­ति । स आह प्र­स्थ­मा­ने­तु­मि­ति । नासौ तदा प्र­स्थ­प­र्या­यः स­न्नि­हि­तः । त­द­भि­नि­र्वृ­त्त­ये सं­क­ल्प­मा­त्रे ०५प्र­स्थ­व्य­व­हा­रः । तथा ए­धो­द­का­द्या­ह­र­णे व्या­प्रि­य­मा­णं क­श्चि­त्पृ­च्छ­ति किं करोति भवा- निति । स आह ओदनं प­चा­मी­ति । न त­दौ­द­न­प­र्या­यः स­न्नि­हि­तः­, तदर्थे व्यापारे स प्र­यु­ज्य­ते । ए­वं­प्र­का­रो लो­क­सं­व्य­व­हा­रः अ­न­भि­नि­र्वृ­त्ता­र्थ­स­ङ्क­ल्प­मा­त्र­वि­ष­यो नै­ग­म­स्य गोचरः । स्व­जा­त्य­वि­रो­धे­नै­क­ध्य­मु­पा­नी­य प­र्या­या­ना­क्रा­न्त­भे­दा­न­वि­शे­षे­ण स­म­स्त­ग्र­ह­णा- त्संग्रहः । सत्, द्रव्यं, घट इत्यादि । स­दि­त्यु­क्ते सदिति वा­ग्वि­ज्ञा­ना­नु­प्र­वृ­त्ति­लि­ङ्गा­नु­मि­त- १०स­त्ता­धा­र­भू­ता­ना­म­वि­शे­षे­ण सर्वेषां संग्रहः । द्र­व्य­मि­त्यु­क्ते­ऽ­पि द्रवति गच्छति तां­स्ता­न्प­र्या- या­नि­त्यु­प­ल­क्षि­ता­नां जी­वा­जी­व­त­द्भे­द­प्र­भे­दा­नां संग्रहः । तथा घट इ­त्यु­क्ते­ऽ­पि घट- १४२ब्द्ध्य­भि­धा­ना­नु­ग­म­लि­ङ्गा­नु­मि­त­स­क­ला­र्थ­सं­ग्र­हः । ए­वं­प्र­का­रो­ऽ­न्यो­ऽ­पि सं­ग्र­ह­न­य­स्य विषयः । सं­ग्र­ह­न­या­क्षि­प्ता­ना­म­र्था­नां वि­धि­पू­र्व­क­म­व­ह­र­णं व्य­व­हा­रः । को विधिः ? यः सं­ग्र­ह­गृ­ही­तो­ऽ­र्थ­स्त­दा­नु­पू­र्वे­णै­व व्य­व­हा­रः प्र­व­र्त­त इत्ययं विधिः । तद्यथा — स­र्व­सं­ग्र­हे­ण यत्सत्त्वं गृहीतं त­च्चा­न­पे­क्षि­त­वि­शे­षं नालं सं­व्य­व­हा­रा­ये­ति व्य­व­हा­र­न­य आ­श्री­य­ते । ०५य­त्स­त्त­द् द्रव्यं गुणो वेति । द्र­व्ये­णा­पि सं­ग्र­हा­क्षि­प्ते­न जी­वा­जी­व­वि­शे­षा­न­पे­क्षे­ण न शक्यः सं­व्य­व­हा­र इति जी­व­द्र­व्य­म­जी­व­द्र­व्य­मि­ति वा व्य­व­हा­र आ­श्री­य­ते । जी­वा­जी­वा­व­पिसं­ग्र­हा­क्षि­प्तौ नालं सं­व्य­व­हा­रा­ये­ति प्रत्येकं दे­व­ना­र­का­दि­र्घ­टा­दि­श्च व्य­व­हा­रे­णा­श्री­य­ते । ए­व­म­यं न­य­स्ता­व­द्व­र्त­ते या­व­त्पु­न­र्ना­स्ति विभागः । ऋजुं प्रगुणं सू­त्र­य­ति त­न्त्र­य­ती­ति ऋ­जु­सू­त्रः । पू­र्वा­प­रां­स्त्रि­का­ल­वि­ष­या­न­ति­श­य्य १०व­र्त­मा­न­का­ल­वि­ष­या­नादत्ते अ­ती­ता­ना­ग­त­यो­र्वि­न­ष्टा­नु­त्प­न्न­त्वे­न व्य­व­हा­रा­भा­वा­त् । तच्च सं­ग्र­ह­न­यः ॥  ॥ संग्र-मुº । यत्संग्र — मुº, दिº १, दिº २, आº । — जी­वा­व­पि संग्र — मुº । — यत इति ऋजु — मुº, ताº, ताº ॥ पू­र्वा­न्प­रा — मुº । — ष­य­मा­द — आº । १४३व­र्त­मा­नं स­म­य­मा­त्र­म् । त­द्वि­ष­य­प­र्या­य­मा­त्र­ग्रा­ह्य­म­य­मृ­जु­सू­त्रः । ननु सं­व्य­व­हा­र­लो­प­प्र­स­ङ्ग इति चेद् ? न; अस्य नयस्य वि­ष­य­मा­त्र­प्र­द­र्श­नं क्रियते । स­र्व­न­य­स­मू­ह­सा­ध्यो हि लो­क­सं­व्य­व­हा­रः । लि­ङ्ग­सं­ख्या­सा­ध­ना­दि­व्य­भि­चा­र­नि­वृ­त्ति­प­रः श­ब्द­न­यः । तत्र लि­ङ्ग­व्य­भि­चा­रः — ०५पु­ष्य­स्ता­र­का न­क्ष­त्र­मि­ति । सं­ख्या­व्य­भि­चा­रः — ज­ल­मा­पः­, वर्षा ऋतुः, आम्रा वनम्, वरणा न­ग­र­मि­ति । सा­ध­न­व्य­भि­चा­रः — सेना प­र्व­त­म­धि­व­स­ति । पु­रु­ष­व्य­भि­चा­रः — एहि मन्ये रथेन या­स्य­सि­, न हि या­स्य­सि­, यातस्ते पितेति । का­ल­व्य­भि­चा­रः — वि­श्व­दृ­श्वा­ऽ­स्य पुत्रो जनिता । भावि कृ­त्य­मा­सी­दि­ति । उ­प­ग्र­ह­व्य­भि­चा­रः — स­न्ति­ष्ठ­ते प्र­ति­ष्ठ­ते विर- चेदस्य दिº १, दिº २ । व­न­मि­ति । साध — आ, दिº १, दिº २, ता, नाº । — चारः (­का­र­क­व्य­भि­चा­रः­) सेना मुº । सेना व­न­म­ध्या­स्ते । पुरु — ताº । एहि मन्ये रथेन या­स्य­सी­ति । — पाº १०मº भाº ८ । १ । १ । ४६ । भा­वि­कृ­त्य­मा­सी­त् । पुत्रो ज­नि­ष्य­मा­ण आसीत् । पाº मº भाº ३ । ४ । १ । २ । १४४म­त्यु­प­र­म­ती­ति । ए­व­म्प्र­का­रं व्य­व­हा­र­मन्याय्यं म­न्य­ते­; अ­न्या­र्थ­स्या­न्या­र्थे­न सम्बन्धा- भावात् । लो­क­स­म­य­वि­रो­ध इति चेत् ? वि­रु­ध्य­ता­म् । त­त्त्व­मि­ह मी­मां­स्य­ते­, न भैष- ज्य­मा­तु­रे­च्छा­नु­व­र्ति । ना­ना­र्थ­स­म­भि­रो­ह­णा­त्स­म­भि­रू­ढः । यतो ना­ना­र्था­न्स­म­ती­त्यै­क­म­र्थ­मा­भि­मु­ख्ये­न रूढः- ०५स­म­भि­रू­ढः । गौ­रि­त्य­यं शब्दो वागादिष्वर्थेषु व­र्त­मा­नः प­शा­व­भि­रू­ढः । अथवा अर्थ- गत्यर्थः श­ब्द­प्र­यो­गः । त­त्रै­क­स्या­र्थ­स्यै­के­न ग­ता­र्थ­त्वा­त्प­र्या­य­श­ब्द­प्र­यो­गो­ऽ­न­र्थ­कः । शब्द- भे­द­श्चे­द­स्ति अ­र्थ­भे­दे­ना­प्य­व­श्यं भ­वि­त­व्य­मि­ति । ना­ना­र्थ­स­म­भि­रो­ह­णा­त्स­म­भि­रू­ढः । इन्द- नादिन्द्रः श­क­ना­च्छ­क्रः पू­र्दा­र­णा­त् पु­र­न्द­र इत्येवं सर्वत्र । अथवा यो य­त्रा­भि­रू­ढः स तत्र स­मे­त्या­भि­मु­ख्ये­ना­रो­ह­णा­त्स­म­भि­रू­ढः । यथा क्व भ­वा­ना­स्ते ? आ­त्म­नी­ति । कुतः ? — हा­र­न­यं न्याय्यं मुº, दिº १, दिº २, आº । तत्त्वं मीमा. आº, दिº १, दिº २ । न तु भैष — आº, ताº, दिº १ । — गादिषु वर्तं — ताº, नाº । अ­र्थ­ग­त्य­र्थः­श­ब्द­प्र­यो­गः । १०अर्थं सं­प्र­त्या­य­यि­ष्या­मी­ति शब्दः प्र­यु­ज्य­ते । त­त्रै­के­नो­क्त­त्वा­त्त­स्या­र्थ­स्य द्वि­ती­य­स्य च तृ­ती­य­स्य च प्र­यो­गे­ण न भ­वि­त­व्य­म् उ­क्ता­र्था­म­प्र­यो­गः इति पाº मº भाº २ । १ । १ । १ । १४५व­स्त्व­न्त­रे वृ­त्त्य­भा­वा­त् । य­द्य­न्य­स्या­न्य­त्र वृत्तिः स्यात्, ज्ञा­ना­दी­नां रू­पा­दी­नां चाकाशे वृत्तिः स्यात् । ये­ना­त्म­ना भू­त­स्ते­नै­वा­ध्य­व­सा­य­य­ती­ति ए­व­म्भू­तः । स्वा­भि­प्रे­त­क्रि­या­प­रि­ण­ति­क्ष­णे एव स शब्दो युक्तो ना­न्य­दे­ति । य­दै­वे­न्द­ति त­दै­वे­न्द्रो ना­भि­षे­च­को न पूजक इति । यदैव गच्छति ०५तदैव गौर्न स्थितो न शयित इति । अथवा ये­ना­त्म­ना येन ज्ञानेन भूतः प­रि­ण­त­स्ते­नै­वा­ध्य- व­सा­य­य­ति । य­थे­न्द्रा­ग्नि­ज्ञा­न­प­रि­ण­त आ­त्मै­वे­न्द्रो­ऽ­ग्नि­श्चे­ति । उक्ता नै­ग­मा­द­यो नयाः । उ­त्त­रो­त्त­र­सू­क्ष्म­वि­ष­य­त्वा­दे­षां क्रमः पू­र्व­पू­र्व­हे­तु­क­त्वा­च्च । ए­व­मे­ते नयाः पू­र्व­पू­र्व­वि­रु­द्ध­म­हा­वि­ष­या उ­त्त­रो­त्त­रा­नु­कू­ला­ल्प­वि­ष­या द्र­व्य­स्या­न­न्त­श­व­तेः प्रति- शक्ति वि­भि­द्य­मा­ना ब­हु­वि­क­ल्पा जायन्ते । त एते गु­ण­प्र­धा­न­त­या प­र­स्प­र­त­न्त्राः सम्य- १०ग्द­र्श­न­हे­त­वः पु­रु­षा­र्थ­क्रि­या­सा­ध­न­सा­म­र्थ्या­त्त­न्त्वा­द­य इव य­थो­पा­यं वि­नि­वे­श्य­मा­नाः पटादि- संज्ञाः स्व­त­न्त्रा­श्चा­स­म­र्थाः । त­न्त्वा­द­य इवेति विषम उ­प­न्या­सः । त­न्त्वा­द­यो नि­र­पे­क्षा य­द्य­स्या­न्य­त्र आº । त­न्त्वा­दि­व­दे­व विष — आº, दिº १, दिº २, ताº नाº । १४६अपि का­ञ्चि­द­र्थ­मा­त्रां ज­न­य­न्ति । भवति हि क­श्चि­त्प्र­त्ये­कं त­न्तु­स्त्व­क्त्रा­णे समर्थः । एकश्च बल्वजो बन्धने समर्थः । इमे पु­न­र्न­या नि­र­पे­क्षाः सन्तो न का­ञ्चि­द­पि स­म्य­ग्द­र्श­न- मात्रां प्रा­दु­र्भा­व­य­न्ती­ति ? नैष दोषः, अ­भि­हि­ता­न­व­बो­धा­त् । अ­भि­हि­त­म­र्थ­म­न­व­बु­ध्य प­रे­णे­द­मु­पा­ल­भ्य­ते । ए­त­दु­क्तं­, नि­र­पे­क्षे­षु त­न्त्वा­दि­षु प­टा­दि­का­र्यं नास्तीति । यत्तु तेनो- ०५प­द­र्शि­तं न त­त्प­टा­दि­का­र्य­म् । किं तर्हि । केवलं त­न्त्वा­दि­का­र्य­म् । त­न्त्वा­दि­का­र्य­म­पि तन्त्वाद्य- व­य­वे­षु नि­र­पे­क्षे­षु नास्त्येव इ­त्य­स्म­त्प­क्ष­सि­द्धि­रे­व । अथ त­न्त्वा­दि­षु प­टा­दि­का­र्यं श­क्त्य­पे­क्ष­या अ­स्ती­त्यु­च्य­ते ? न­ये­ष्व­पि नि­र­पे­क्षे­षु बु­द्ध्य­भि­धा­न­रू­पे­षु का­र­ण­व­शा­त्स­म्य­ग्द­र्श­न­हे­तु­त्व­वि- प­रि­ण­ति­स­द्भा­वा­त् श­क्त्या­ऽ­ऽ­त्म­ना­ऽ­स्ति­त्व­म् इति साम्यम् ए­वो­प­न्या­स­स्य । इति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­सं­ज्ञा­यां प्र­थ­मो­ऽ­ध्या­यः । ए­क­स्त­न्तु­स्त्व­क्त्रा­णे­ऽ­स­म­र्थ­स्त­त्स­मु­दा­य­श्च कम्बलः समर्थः । × × एकश्च बल्वजो ब­न्ध­ने­ऽ­स­म- १०र्थ­स्त­त्स­मु­दा­य­श्च रज्जुः समर्था भवति । विषम उ­प­न्या­सः । भवति हि तत्र या च यावती चा­र्थ­मा­त्रा । भवति हि क­श्चि­त्प्र­त्ये­क­स्त­न्तु­स्त्व­क्त्रा­णे समर्थः । × × एकश्च बल्वजो बन्धने समर्थः । पाº मº भाº १ । २ । २ । ४५ । — कार्यम् । तर्हि तन्त्वा — ताº, नाº । — न्यायस्य । ज्ञा­न­द­र्श­न­यो­स्त­त्त्वं नयानां चैव ल­क्ष­ण­म् । ज्ञानस्य च प्र­मा­ण­त्व­म­ध्या­ये­ऽ­स्मि­न्नि­रू­पि­त­म् ॥ इति प्र­ति­ष्वे­वं पाठः । १४९अथ द्वि­ती­यो­ऽ­ध्या­यः आह, स­म्य­ग्द­र्श­न­स्य वि­ष­य­भा­वे­नो­प­दि­ष्टे­षु जी­वा­दि­ष्वा­दा­वु­प­न्य­स्त­स्य जीवस्य किं स्व­त­त्त्व­मि­त्यु­च्य­ते — औ­प­श­मि­क­क्षा­यि­कौ भावौ मिश्रश्च जीवस्य स्व­त­त्त्व­मौ­द­यि­क­पा­रि­णा­मि­कौ च ॥  ॥ ०५आत्मनि कर्मणः स्व­श­व­तेः का­र­ण­व­शा­द­नु­द्भू­ति­रु­प­श­मः । यथा क­त­का­दि- द्र­व्य­स­म्ब­न्धा­द­म्भ­सि पङ्कस्य उ­प­श­मः । क्षय आ­त्य­न्ति­की निवृत्तिः । यथा त­स्मि­न्ने­वा- म्भसि शु­चि­भा­ज­ना­न्त­र­सं­क्रा­न्ते प­ङ्क­स्या­त्य­न्ता­भा­वः । उ­भ­या­त्म­को मिश्रः । यथा तस्मि- न्ने­वा­म्भ­सि क­त­का­दि­द्र­व्य­स­म्ब­न्धा­त्प­ङ्क­स्य क्षी­णा­क्षी­ण­वृ­त्तिः । द्र­व्या­दि­नि­मि­त्त­व­शा­त्क­र्म­णां फ­ल­प्रा­प्ति­रु­द­यः । द्र­व्या­त्म­ला­भ­मा­त्र­हे­तु­कः प­रि­णा­मः । उ­प­श­मः प्र­यो­ज­न­म­स्ये­त्यौ­प­श- १०मिकः । एवं क्षायिकः क्षा­यो­प­श­मि­कः औ­द­यि­कः पा­रि­णा­मि­क­श्च । त एते पञ्च भावा अ­सा­धा­र­णा जीवस्य स्व­त­त्त्व­मि­त्यु­च्य­न्ते । १५०स­म्य­ग्द­र्श­न­स्य प्र­कृ­त­त्वा­त्त­स्य त्रिषु वि­क­ल्पे­षु औ­प­श­मि­क­मा­दौ लभ्यत इति तस्यादौ ग्रहणं क्रियते । त­द­न­न्त­रं क्षा­यि­क­ग्र­ह­ण­म्­; तस्य प्र­ति­यो­गि­त्वा­त् सं­सा­र्य­पे­क्ष­या द्र­व्य­त­स्त­तो­ऽ­सं­ख्ये­य­गु­ण­त्वा­च्च । तत उत्तरं मि­श्र­ग्र­ह­ण­म्­; त­दु­भ­या­त्म­क­त्वा­त्त­तो­ऽ­सं­ख्ये­य- गु­ण­त्वा­च्च । तेषां स­र्वे­षा­म­न­न्त­गु­ण­त्वा­द् औ­द­यि­क­पा­रि­णा­मि­क­ग्र­ह­ण­म­न्ते क्रियते । अत्र ०५द्व­न्द्व­नि­र्दे­शः कर्तव्यः — औ­प­श­मि­क­क्षा­यि­क­मि­श्रौ­द­यि­क­पा­रि­णा­मि­का इति । तथा सति द्विः शब्दो न कर्तव्यो भवति ? नैवं श­ङ्क्य­म्­; अ­न्य­गु­णा­पे­क्ष­या मिश्र इति प्र­ती­ये­त । वाक्ये पुनः सति शब्देन प्र­कृ­तो­भ­या­नु­क­र्षः कृतो भवति । तर्हि क्षा­यो­प­श­मि­क­ग्र­ह­ण­मे­व क­र्त­व्य­मि­ति चेत् ? न; गौ­र­वा­त् । मि­श्र­ग्र­ह­णं मध्ये क्रियते उ­भ­या­पे­क्षा­र्थ­म् । भव्यस्य औ­प­श­मि­क­क्षा­यि­कौ भावौ । मिश्रः पु­न­र­भ­व्य­स्या­पि भवति औ­द­यि­क­पा­रि­णा­मि­का­भ्यां १०सह भ­व्य­स्या­पी­ति । भा­वा­पे­क्ष­या त­ल्लि­ङ्ग­सं­ख्या­प्र­स­ङ्गः स्व­त­त्त्व­स्ये­ति चेत् ? न; उपा- त्त­लि­ङ्ग­सं­ख्य­त्वा­त् । त­द्भा­व­स्त­त्त्व­म् । स्वं तत्त्वं स्व­त­त्त्व­मि­ति । — सं­ख्या­त्वा­त् मुº । १५१अत्राह त­स्यै­क­स्या­त्म­नो ये भावा औ­प­श­मि­का­द­य­स्ते किं भे­द­व­न्त उ­ता­भे­दा इति ? अ­त्रो­च्य­ते­, भे­द­व­न्तः । य­द्ये­वं­, भेदा उ­च्य­न्ता­मि­त्य­त आह — द्वि­न­वा­ष्टा­द­शै­क­विं­श­ति­त्रि­भे­दा य­था­क्र­म­म् ॥  ॥ द्व्यादीनां सं­ख्या­श­ब्दा­नां कृ­त­द्व­न्द्वा­नां भे­द­श­ब्दे­न सह स्व­प­दा­र्थे­ऽ­न्य­प­दा­र्थे वा वृत्ति- ०५र्वे­दि­त­व्या । द्वौ च नव च अ­ष्टा­द­श च ए­क­विं­श­ति­श्च त्रयश्च द्वि­न­वा­ष्टा­द­शै­क­विं­श­ति­त्र­यः । ते च ते भे­दा­श्च­, त एव भेदा ये­षा­मि­ति वा वृ­त्ति­र्द्वि­न­वा­ष्टा­द­शै­क­विं­श­ति­त्रि­भे­दा इति । यदा स्व­प­दा­र्थे वृ­त्ति­स्त­दा औ­प­श­मि­का­दी­नां भावानां द्वि­न­वा­ष्टा­द­शै­क­विं­श­तिं­त्र­यो भेदा इ­त्य­भि­स­म्ब­न्धः क्रि­य­ते­; अ­र्थ­व­शा­द्वि­भ­क्ति­प­रि­णा­म इति । य­दा­ऽ­न्य­प­दा­र्थे वृ­त्ति­स्त­दा — त्रयः । त एव भेदाः मुº । — दीनां द्वि — मुº । १५२नि­र्दि­ष्ट­वि­भ­क्त्य­न्ता ए­वा­भि­स­म्ब­न्ध्य­न्ते­, औ­प­श­मि­का­द­यो भावा द्वि­न­वा­ष्टा­द­शै­क­विं­श­ति- त्रिभेदा इति । य­था­क्र­मवचनं य­था­सं­ख्य­प्र­ति­प­त्त्य­र्थ­म् । औ­प­श­मि­को द्विभेदः । क्षायिको न­व­भे­दः । मि­श्रो­ऽ­ष्टा­द­श­भे­दः । औ­द­यि­क ए­क­विं­श­ति­भे­दः । पा­रि­णा­मि­क­स्त्रि­भे­द इति । य­द्ये­व­मौ­प­श­मि­क­स्य कौ द्वौ भे­दा­वि­त्य­त आह — ०५स­म्य­क्त्व­चा­रि­त्रे ॥  ॥ व्या­ख्या­त­ल­क्ष­णे स­म्य­क्त्व­चा­रि­त्रे । औ­प­श­मि­क­त्वं क­थ­मि­ति चे­दु­च्य­ते । चारित्र- मोहो द्विविधः क­षा­य­वे­द­नी­यो नो­क­षा­य­वे­द­नी­य­श्चे­ति । तत्र क­षा­य­वे­द­नी­य­स्य भेदा अन- न्ता­नु­ब­न्धि­नः क्रो­ध­मा­न­मा­या­लो­भा­श्च­त्वा­रः । द­र्श­न­मो­ह­स्य त्रयो भेदाः सम्यक्त्वं मिथ्यात्वं स­म्य­ग्मि­थ्या­त्व­मि­ति । आसां सप्तानां प्र­कृ­ती­ना­मु­प­श­मा­दौ­प­श­मि­कं स­म्य­क्त्व­म् । १०अ­ना­दि­मि­थ्या­दृ­ष्टे­र्भ­व्य­स्य क­र्मो­द­या­पा­दि­त­का­लु­ष्ये सति कु­त­स्त­दु­प­श­मः ? काल- ल­ब्ध्या­दि­नि­मि­त्त­त्वा­त् । तत्र का­ल­ल­ब्धि­स्ता­व­त् — क­र्मा­वि­ष्ट आत्मा भव्यः का­ले­ऽ­र्द्ध­पु­द्ग­ल- प­रि­व­र्त्त­ना­ख्ये­ऽ­व­शि­ष्टे प्र­थ­म­स­म्य­क्त्व­ग्र­ह­ण­स्य योग्यो भवति नाधिके इति । इ­य­मे­का १५३का­ल­ल­ब्धिः । अपरा क­र्म­स्थि­ति­का का­ल­ल­ब्धिः । उ­त्कृ­ष्ट­स्थि­ति­के­षु कर्मसु ज­घ­न्य­स्थि­ति- केषु च प्र­थ­म­स­म्य­क्त्व­ला­भो न भवति । क्व तर्हि भवति ? अ­न्तः­को­टी­को­टी­सा­ग­रो­प­म- स्थि­ति­के­षु कर्मसु ब­न्ध­मा­प­द्य­मा­ने­षु वि­शु­द्ध­प­रि­णा­म­व­शा­त्स­त्क­र्म­सु च ततः सं­ख्ये­य­सा­ग­रो­प- म­स­ह­स्रो­ना­या­म­न्तः­को­टी­को­टी­सा­ग­रो­प­म­स्थि­तौ स्था­पि­ते­षु प्र­थ­म­स­म्य­क्त्व­यो­ग्यो भवति । ०५अपरा का­ल­ल­ब्धि­र्भ­वा­पे­क्ष­या । भव्यः प­ञ्चे­न्द्रि­यः संज्ञी प­र्या­प्त­कः स­र्व­वि­शु­द्धः प्र­थ­म­स­म्य- क्त्व­मु­त्पा­द­य­ति । आदिशब्देन जा­ति­स्म­र­णा­दिः प­रि­गृ­ह्य­ते । कृत्स्नस्य मो­ह­नी­य­स्यो­प­श­मा­दौ­प­श­मि­कं चा­रि­त्र­म् । तत्र स­म्य­क्त्व­स्या­दौ व­च­नं­; त­त्पू­र्व­क­त्वा­च्चा­रि­त्र­स्य । १५४यः क्षायिको भावो न­व­वि­ध उ­द्दि­ष्ट­स्त­स्य भे­द­स्व­रू­प­प्र­ति­पा­द­ना­र्थ­मा­ह — ज्ञा­न­द­र्श­न­दा­न­ला­भ­भो­गो­प­भो­ग­वी­र्या­णि च ॥  ॥ शब्दः स­म्य­क्त्व­चा­रि­त्रा­नु­क­र्ष­णा­र्थः । ज्ञा­ना­व­र­ण­स्या­त्य­न्त­क्ष­या­त्के­व­ल- ज्ञानं क्षायिकं तथा के­व­ल­द­र्श­न­म् । दा­ना­न्त­रा­य­स्या­त्य­न्त­क्ष­या­द­न­न्त­प्रा­णि­ग­णा­नु­ग्र­ह­क­रं ०५क्षा­यि­क­म­भ­य­दा­न­म् । ला­भा­न्त­रा­य­स्या­शे­ष­स्य नि­रा­सा­त् प­रि­त्य­क्त­क­व­ला­हा­र­क्रि­या­णां के­व­लि­नां यतः श­री­र­ब­ला­धा­न­हे­त­वो­ऽ­न्य­म­नु­जा­सा­धा­र­णाः प­र­म­शु­भाः सूक्ष्माः अनन्ताः प्रति- समयं पुद्गलाः स­म्ब­न्ध­मु­प­या­न्ति स क्षायिको लाभः । कृत्स्नस्य भो­गा­न्त­रा­य­स्य तिरो- भा­वा­दा­वि­र्भू­तो­ऽ­ति­श­य­वा­न­न­न्तो भोगः क्षायिकः । यतः कु­सु­म­वृ­ष्ट्या­द­यो विशेषाः प्रादु- र्भवन्ति । नि­र­व­शे­ष­स्यो­प­भो­गा­न्त­रा­य­स्य प्र­ल­या­त्प्रा­दु­र्भू­तो­ऽ­न­न्त उ­प­भो­गः क्षायिकः । यतः १०सिं­हा­स­न­चा­म­र­च्छ­त्र­त्र­या­द­यो वि­भू­त­यः । वी­र्या­न्त­रा­य­स्य क­र्म­णो­ऽ­त्य­न्त­क्ष­या­दा­वि­र्भू­त­म- न­न्त­वी­र्यं क्षा­यि­क­म् । पू­र्वो­क्ता­नां सप्तानां प्र­कृ­ती­ना­म­त्य­न्त­क्ष­या­त्क्षा­यि­कं स­म्य­क्त्व­म् । — य­स्या­त्य­न्ता­भा — मुº । १५५चा­रि­त्र­म­पि तथा । यदि क्षा­यि­क­दा­ना­दि­भा­व­कृ­त­म­भ­य­दा­ना­दि­, सि­द्धे­ष्व­पि त­त्प्र­स­ङ्गः ? नैष दोषः; श­री­र­ना­म­ती­र्थ­क­र­ना­म­क­र्मो­द­या­द्य­पे­क्ष­त्वा­त् । तेषां त­द­भा­वे त­द­प्र­स­ङ्गः । कथं तर्हि तेषां सिद्धेषु वृत्तिः ? प­र­मा­नन्दा­व्या­बा­ध­रू­पे­णै­व तेषां तत्र वृत्तिः । केवल- ज्ञा­न­रू­पे­णा­न­न्त­वी­र्य­वृ­त्ति­व­त् । — मा­न­न्त­वी­र्या­व्या­बा­ध­सु­ख­रू­पे — मुº । — मा­न­न्ता­व्या­बा­ध­सु­ख­रू­पे — आº, दिº १, दिº २ । १५६य उक्तः क्षा­यो­प­श­मि­को भा­वो­ऽ­ष्टा­द­श­वि­क­ल्प­स्त­द्भे­द­नि­रू­प­णा­र्थ­मा­ह — ज्ञा­ना­ज्ञा­न­द­र्श­न­ल­ब्ध­य­श्च­तु­स्त्रि­त्रि­प­ञ्च­भे­दाः स­म्य­क्त्व­चा­रि­त्र­सं­य­मा­सं­य­मा­श्च ॥  ॥ १५७च­त्वा­र­श्च त्रयश्च त्रयश्च पञ्च च च­तु­स्त्रि­त्रि­प­ञ्च । ते भेदा यासां ताश्चतु- स्त्रि­त्रि­प­ञ्च­भे­दाः । य­था­क्र­म­मि­त्य­नु­व­र्त­ते । ते­ना­भि­स­म्ब­न्धा­च्च­तु­रा­दि­भि­र्ज्ञा­ना­दी­न्य­भि­स­म्ब- ध्यन्ते । चत्वारि ज्ञा­ना­नि­, त्री­ण्य­ज्ञा­ना­नि­, त्रीणि द­र्श­ना­नि­, पञ्च लब्धय इति । सर्व- घा­ति­स्प­र्द्ध­का­ना­मु­द­य­क्ष­या­त्ते­षा­मे­व स­दु­प­श­मा­द्दे­श­घा­ति­स्प­र्द्ध­का­ना­मु­द­ये क्षा­यो­प­श­मि­को भावो ०५भवति । तत्र ज्ञा­ना­दी­नां वृत्तिः स्वा­व­र­णा­न्त­रा­य­क्ष­यो­प­श­मा­द् व्या­ख्या­त­व्या । सम्यक्त्व- ग्र­ह­णे­न वे­द­क­स­म्य­क्त्वं गृह्यते । अ­न­न्ता­नु­ब­न्धि­क­षा­य­च­तु­ष्ट­य­स्य मि­थ्या­त्व­स­म्य­ङ्मि­थ्या- त्व­यो­श्चो­द­य­क्ष­या­त्स­दु­प­श­मा­च्च स­म्य­क्त्व­स्य दे­श­घा­ति­स्प­र्द्ध­क­स्यो­द­ये त­त्त्वा­र्थ­श्र­द्धा­नं क्षायोप- शमिकं स­म्य­क्त्व­म् । अ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न­प्र­त्या­ख्या­न­द्वा­द­श­क­षा­यो­द­य­क्ष­या­त्स­दु­प­श- माच्च स­ञ्ज्व­ल­न­क­षा­य­च­तु­ष्ट­या­न्य­त­म­दे­श­घा­ति­स्प­र्द्ध­को­द­ये नो­क­षा­य­न­व­क­स्य य­था­स­म्भ- १०वोदये च नि­वृ­त्ति­प­रि­णा­म आत्मनः क्षा­यो­प­श­मि­कं चा­रि­त्र­म् । अ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न- क­षा­या­ष्ट­को­द­य­क्ष­या­त्स­दु­प­श­मा­च्च प्र­त्या­ख्या­न­क­षा­यो­द­ये स­ञ्ज्व­ल­न­क­षा­य­स्य दे­श­घा­ति- स्प­र्द्ध­को­द­ये नो­क­षा­य­न­व­क­स्य य­था­स­म्भ­वो­द­ये च वि­र­ता­वि­र­त­प­रि­णा­मः क्षा­यो­प­श­मि­कः सं­य­मा­सं­य­म इ­त्या­ख्या­य­ते । — पञ्च भेदा यासां मुº । १५८य ए­क­विं­श­ति­वि­क­ल्प औ­द­यि­को भाव उ­द्दि­ष्ट­स्त­स्य भे­द­स­ञ्ज्ञा­सङ्की­र्त­ना­र्थ­मि­द- मुच्यते — — सं­ज्ञा­की­र्त — आº, दिº १, दिº २ । १५९ग­ति­क­षा­य­लि­ङ्ग­मि­थ्या­द­र्श­ना­ज्ञा­ना­सं­य­ता­सि­द्ध­ले­श्या­श्च­तु­श्च­तु­स्त्र्ये­कै­कै­कै­क­ष­ड्भे­दाः ॥  ॥ य­था­क्र­म­मि­त्य­नु­व­र्त­ते­, ते­ना­भि­स­म्ब­न्धा­द् ग­ति­श्च­तु­र्भे­दा­, न­र­क­ग­ति­स्ति­र्य­ग्ग­ति­र्म­नु­ष्य- ग­ति­र्दे­व­ग­ति­रि­ति । तत्र न­र­क­ग­ति­ना­म­क­र्मो­द­या­न्ना­र­को भावो भ­व­ती­ति न­र­क­ग­ति­रौ­द- यिकी । ए­व­मि­त­र­त्रा­पि । क­षा­य­श्च­तु­र्भे­दः­, क्रोधो मानो माया लोभ इति । तत्र क्रोधनि- ०५र्व­र्त­न­स्य कर्मण उ­द­या­त्क्रो­ध औ­द­यि­कः । ए­व­मि­त­र­त्रा­पि । लिङ्गं त्रि­भे­दं­, स्त्रीवेदः पुंवेदो न­पुं­स­क­वे­द इति । स्त्री­वे­द­क­र्म­ण उ­द­या­त्स्त्री­वे­द औ­द­यि­कः । ए­व­मि­त­र­त्रा­पि । मिथ्या- द­र्श­न­मे­क­भे­द­म् । मि­थ्या­द­र्श­न­क­र्म­ण उ­द­या­त्त­त्त्वा­र्था­श्र­द्धा­न­प­रि­णा­मो मि­थ्या­द­र्श­न­मौ­द­यि- कम् । ज्ञा­ना­व­र­ण­क­र्म­ण उ­द­या­त्प­दा­र्था­न­व­बो­धो भवति त­द­ज्ञा­न­मौ­द­यि­क­म् । चारित्र- मोहस्य स­र्व­घा­ति­स्प­र्द्ध­क­स्यो­द­या­द­सं­य­त औ­द­यि­कः । क­र्मो­द­य­सा­मा­न्या­पे­क्षो­ऽ­सि­द्ध औद- १०यिकः । लेश्या द्वि­वि­धा­, द्र­व्य­ले­श्या भा­व­ले­श्या चेति । जी­व­भा­वा­धि­का­रा­द् द्र­व्य­ले­श्या ना­धि­कृ­ता । भा­व­ले­श्या क­षा­यो­द­य­र­ञ्जि­ता यो­ग­प्र­वृ­त्ति­रि­ति कृत्वा औ­द­यि­की­त्यु­च्य­ते । सा षड्विधा-कृ­ष्ण­ले­श्या नी­ल­ले­श्या का­पो­त­ले­श्या ते­जो­ले­श्या प­द्म­ले­श्या शु­क्ल­ले­श्या चेति । १६०ननु च उ­प­शा­न्त­क­षा­ये क्षी­ण­क­षा­ये स­यो­ग­के­व­लि­नि च शु­क्ल­ले­श्या­ऽ­स्ती­त्या­ग­मः । तत्र क­षा­या­नु­र­ञ्ज­ना­भा­वा­दौ­द­यि­क­त्वं नो­प­प­द्य­ते ? नैष दोषः; पू­र्व­भा­व­प्र­ज्ञा­प­न­न­या- पेक्षया याऽसौ यो­ग­प्र­वृ­त्तिः क­षा­या­नु­र­ञ्जि­ता सै­वे­त्यु­प­चा­रा­दौ­द­यि­की­त्यु­च्य­ते । त­द­भा­वा द­यो­ग­के­व­ल्य­ले­श्य इति नि­श्ची­य­ते । ०५यः पा­रि­णा­मि­को भा­व­स्त्रि­भे­द उ­क्त­स्त­द्भे­द­स्व­रू­प­प्र­ति­पा­द­ना­र्थ­मा­ह — जी­व­भ­व्या­भ­व्य­त्वा­नि च ॥  ॥ — प­ना­पे­क्ष — आº, दिº १, दिº २ । १६१जीवत्वं भ­व्य­त्व­म­भ­व्य­त्व­मि­ति त्रयो भावाः पा­रि­णा­मि­का अ­न्य­द्र­व्या­सा­धा­र­णा आत्मनो वे­दि­त­व्याः । कुतः पु­न­रे­षां पा­रि­णा­मि­क­त्व­म् ? क­र्मो­द­यो­प­श­म­क्ष­य­क्ष­यो­प­श­मा­न- पे­क्षि­त्वा­त् । जीवत्वं चै­त­न्य­मि­त्य­र्थः । स­म्य­ग्द­र्श­ना­दि­भा­वे­न भ­वि­ष्य­ती­ति भव्यः । तद्वि- प­री­तो­ऽ­भ­व्यः । त एते त्रयो भावा जीवस्य पा­रि­णा­मि­काः । ०५ननु चा­स्ति­त्व­नि­त्य­त्व­प्र­दे­शव­त्त्वा­द­यो­ऽ­पि भावाः पा­रि­णा­मि­काः सन्ति, ते­षा­मि­ह ग्रहणं क­र्त­व्य­म् ? न क­र्त­व्य­म्­; कृ­त­मे­व । कथम् ? शब्देन स­मु­च्चि­त­त्वा­त् । यद्येवं त्रय इति संख्या वि­रु­ध्य­ते ? न वि­रु­ध्य­ते­, अ­सा­धा­र­णा जीवस्य भावाः पा­रि­णा­मि­का­स्त्र­य एव । अ­स्ति­त्वा­द­यः पु­न­र्जी­वा­जी­व­वि­ष­य­त्वा­त्सा­धा­र­णा इतिशब्देन पृ­थ­ग्गृ­ह्य­न्ते । आह, औप- श­मि­का­दि­भा­वा­नु­प­प­त्ति­र­मू­र्त­त्वा­दा­त्म­नः । क­र्म­ब­न्धा­पे­क्षा हि ते भावाः । न चामूर्तेः १०कर्मणां बन्धो युज्यत इति ? तन्न; अ­ने­का­न्ता­त् । ना­य­मे­का­न्तः अ­मू­र्ति­रे­वा­त्मे­ति । कर्म- — प्र­दे­श­त्वा — आº, दिº १, दिº २, मुº । कथं चे­च्च­श­ब्दे­न मुº । कयं चे­त­न­श­ब्दे­न आº । ते । न चामूर्तेः कर्मणा आº, दिº १, दिº २, ताº, नाº । १६२ब­न्ध­प­र्या­या­पे­क्ष­या त­दा­वे­शा­त्स्या­न्मू­र्तः । शु­द्ध­स्व­रू­पा­पे­क्ष­या स्या­द­मू­र्तः । यद्येवं क­र्म­ब­न्धा- वे­शा­द­स्यै­क­त्वे स­त्य­वि­वे­कः प्राप्नोति ? नैष दोषः; बन्धं प्रत्येकत्वे सत्यपि ल­क्ष­ण­भे­दा­द­स्य ना­ना­त्व­म­व­सी­य­ते । उक्तं च — बंधं पडि एयत्तं ल­क्ख­ण­दो हवै तस्स णाणत्तं । ०५तम्हा अ­मु­त्ति­भा­वो­ऽ­णे­यं­तो होइ जीवस्स ॥ इति । प्र­त्ये­क­त्वे (­ऽ­वि­वे­के­) सत्य — मुº । १६३यद्येवं तदेव ल­क्ष­ण­मु­च्य­तां येन ना­ना­त्व­म­व­सी­य­ते इत्यत आह — उ­प­यो­गो ल­क्ष­ण­म् ॥  ॥ उ­भ­य­नि­मि­त्त­व­शा­दु­त्प­द्य­मा­न­श्चै­त­न्या­नु­वि­धा­यी प­रि­णा­म उ­प­यो­गः । तेन बन्धं प्र­त्ये­क­त्वे स­त्य­प्या­त्मा लक्ष्यते सु­व­र्ण­र­ज­त­यो­र्ब­न्धं प्र­त्ये­क­त्वे सत्यपि व­र्णा­दि­भे­द­व­त् । ०५त­द्भे­द­प्र­द­र्श­ना­र्थ­मा­ह — स द्वि­वि­धो­ऽ­ष्ट­च­तु­र्भे­दः ॥  ॥ स उ­प­यो­गो द्विविधः — ज्ञा­नो­प­यो­गो द­र्श­नो­प­यो­ग­श्चे­ति । ज्ञा­नो­प­यो­गो­ऽ­ष्ट­भे­दः — म­ति­ज्ञा­नं श्रु­त­ज्ञा­न­म­व­धि­ज्ञा­नं म­नः­प­र्य­य­ज्ञा­नं के­व­ल­ज्ञा­नं म­त्य­ज्ञा­नं श्रु­ता­ज्ञा­नं वि­भ­ङ्ग­ज्ञा­नं चेति । द­र्श­नो­प­यो­ग­श्च­तु­र्वि­धः — च­क्षु­र्द­र्श­न­म­च­क्षु­र्द­र्श­न­म­व­धि­द­र्श­नं के­व­ल­द­र्श­नं चेति । तयोः १०कथं भेदः ? सा­का­रा­ना­का­र­भे­दा­त् । साकारं ज्ञा­न­म­ना­का­रं द­र्श­न­मि­ति । त­च्छ­द्म­स्थे­षु क्रमेण वर्तते । नि­रा­व­र­णे­षु यु­ग­प­त् । पू­र्व­का­ल­भा­वि­नो­ऽ­पि द­र्श­ना­ज्ज्ञा­न­स्य प्रा­गु­प­न्या- सः; अ­भ्य­र्हि­त­त्वा­त् । स­म्य­ग्ज्ञा­न­प्र­क­र­णा­त्पू­र्वं प­ञ्च­वि­धो ज्ञा­नो­प­यो­गो व्याख्यातः । इह १६४पु­न­रु­प­यो­ग­ग्र­ह­णा­द्वि­प­र्य­यो­ऽ­पि गृह्यते इ­त्य­ष्ट­वि­ध इति उच्यते । य­थो­क्ते­ना­ने­ना­भि­हि­त­प­रि­णा­मे­न स­र्वा­त्म­सा­धा­र­णे­नो­प­यो­गे­न ये उ­प­ल­क्षि­ता उ­प­यो­गि­न­स्ते द्विविधाः — सं­सा­रि­णो मुक्ताश्च ॥ १० ॥ ०५सं­स­र­णं संसारः प­रि­व­र्त­न­मि­त्य­र्थः । स ए­षा­म­स्ति ते सं­सा­रि­णः । त­त्प­रि­व­र्त­नं — विध उच्यते दिº २, मुº । १६५प­ञ्च­वि­धं द्र­व्य­प­रि­व­र्त­नं क्षे­त्र­प­रि­व­र्त­नं का­ल­प­रि­व­र्त­नं भ­व­प­रि­व­र्त­नं चेति । तत्र द्र­व्य­प­रि­व­र्त­नं द्वि­वि­ध­म् — नो­क­र्म­द्र­व्य­प­रि­व­र्त­नं क­र्म­द्र­व्य­प­रि­व­र्त­नं चेति । तत्र नोकर्म- द्र­व्य­प­रि­व­र्त­नं नाम त्रयाणां श­री­रा­णां षण्णां प­र्या­प्ती­नां च योग्या ये पुद्गला एकेन जीवेन ए­क­स्मि­न्स­म­ये गृहीताः स्नि­ग्ध­रू­क्ष­व­र्ण­ग­न्धा­दि­भि­स्ती­व्र­म­न्द­म­ध्य­म­भा­वे­न च य­था­व­स्थि­ता ०५द्वि­ती­या­दि­षु स­म­ये­षु निर्जीर्णा अ­गृ­ही­ता­न­न­न्त­वा­रा­न­ती­त्य मि­श्र­कां­श्चा­न­न्त­वा­रा­न­ती­त्य मध्ये गृ­ही­तां­श्चा­न­न्त­वा­रा­न­ती­त्य त एव तेनैव प्र­का­रे­ण तस्यैव जीवस्य नो­क­र्म­भा­व­मा- पद्यन्ते या­व­त्ता­व­त्स­मु­दि­तं नो­क­र्म­द्र­व्य­प­रि­व­र्त­न­म् । क­र्म­द्र­व्य­प­रि­व­र्त­न­मु­च्य­ते — ए­क­स्मि­न्स- मये एकेन जी­वे­ना­ष्ट­वि­ध­क­र्म­भा­वे­न ये गृहीताः पुद्गलाः स­म­या­धि­का­मा­व­लि­का­म­ती­त्य द्वि­ती­या­दि­षु स­म­ये­षु नि­र्जी­णाः­, पू­र्वो­क्ते­नै­व क्रमेण त एव तेनैव प्र­का­रे­ण तस्य जीवस्य १०क­र्म­भा­व­मा­प­द्य­न्ते या­व­त्ता­व­त्क­र्म­द्र­व्य­प­रि­व­र्त­न­म् । उक्तं च — सव्वे वि पुग्गला खलु कमसो भु­त्तु­ज्झि­या य जीवेण । असैं अ­णं­त­खु­त्तो पु­ग्ग­ल­प­रि­य­ट्ट­सं­सा­रे ॥ क्षे­त्र­प­रि­व­र्त­न­मु­च्य­ते — सू­क्ष्म­नि­गो­द­जी­वो­ऽ­प­र्या­प्त­कः स­र्व­ज­घ­न्य­प्र­दे­श­श­री­रो लो­क­स्या­ष्ट­म­ध्य­प्र­दे­शा­न्स्व­श­री­रमध्ये कृ­त्वो­त्प­न्नः क्षु­द्र­भ­व­ग्र­ह­णं जीवित्वा मृतः । स एव अच्छै अणं — दिº १, दिº २, आº, मुº । २ बाº अ­णु­º­, गाº २५ । — री­र­म­ध्य­प्र­दे­शा­न् कृत्वा मुº । १६६पु­न­स्ते­नै­वा­व­गा­हे­न द्वि­रु­त्प­न्न­स्त­था त्रिस्तथा च­तु­रि­त्ये­वं यावद् घ­ना­ङ्गु­ल­स्या­सं­ख्ये­य­भा­ग- प्र­मि­ता­का­श­प्र­दे­शा­स्ता­व­त्कृ­त्व­स्त­त्रै­व जनित्वा पु­न­रे­कै­क­प्र­दे­शा­धि­क­भा­वे­न सर्वो लोक आत्मनो ज­न्म­क्षे­त्र­भा­व­मु­प­नी­तो भवति या­व­त्ता­व­त्क्षे­त्र­प­रि­व­र्त्त­न­म् । उक्तं च — सव्वम्हि लो­य­खे­त्ते कमसो तं णत्थि जं ण उप्पणं । ०५ओ­गा­ह­णा­ए बहुसो प­रि­भ­मि­दो खे­त्त­सं­सा­रे ॥ का­ल­प­रि­व­र्त­न­मु­च्य­ते — उ­त्स­र्पि­ण्याः प्र­थ­म­स­म­ये जातः क­श्चि­ज्जी­वः स्वायुषः प­रि­स­मा­प्तौ मृतः । स एव पुन­र्द्वि­ती­या­या उ­त्स­र्पि­ण्या द्वि­ती­य­स­म­ये जातः स्वायुषः क्षया- न्मृतः । स एव पु­न­स्तृ­ती­या­या उ­त्स­र्पि­ण्या­स्तृ­ती­य­स­म­ये जातः । ए­व­म­ने­न क्र­मे­णो­त्स­र्पि­णी प­रि­स­मा­प्ता । त­था­व­स­र्पि­णी च । एवं ज­न्म­नै­र­न्त­र्य­मु­क्त­म् । म­र­ण­स्या­पिनै­र­न्त­र्यं तथैव १०ग्राह्यम् । ए­ता­व­त्का­ल­प­रि­व­र्त­न­म् । उक्तं च — उ­स्स­प्पि­णि­अ­व­स­प्पि­णि­स­म­या­व­लि­या­सु णि­र­व­से­सा­सु । जादो मुदो य बहुसो भ­म­णे­ण दु का­ल­सं­सा­रे ॥ या­व­दं­गु­ल­स्या — दिº १, दिº २, आº । बाº अ­णु­º­, गाº २६ । — हणेण बहुसो मुº, नाº । एव तृती — आº, दिº १, दिº २ । म­र­ण­म­पि­त­थै­व ग्रा — ताº । म­र­ण­स्या­पि तथैव ग्रा — नाº । बाº अणुº गाº २७ । १६७भ­व­प­रि­व­र्त­न­मु­च्य­ते — न­र­क­ग­तौ स­र्व­ज­घ­न्य­मा­यु­र्द­श­व­र्ष­स­ह­स्रा­णि । ते­ना­यु­षा त­त्रो­त्प­न्नः पुनः प­रि­भ्र­म्य ते­नै­वा­यु­षा जातः । एवं द­श­व­र्ष­स­ह­स्रा­णां यावन्तः स­म­या­स्ता­व- त्कृ­त्व­स्त­त्रै­व जातो मृतः । पु­न­रे­कै­क­स­म­या­धि­क­भा­वे­न त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि प­रि­स­मा- पितानि । ततः प्रच्युत्य ति­र्य­ग्ग­ता­व­न्त­र्मु­हू­र्ता­युः स­मु­त्प­न्नः । पू­र्वो­व­ते­नै­व क्रमेण त्रीणि ०५प­ल्यो­प­मा­नि तेन प­रि­स­मा­पि­ता­नि । एवं म­नु­ष्य­ग­तौ च । दे­व­ग­तौ च ना­र­क­व­त् । अयं तु विशेषः — ए­क­त्रिं­श­त्सा­ग­रो­प­मा­णि प­रि­स­मा­पि­ता­नि या­व­त्ता­व­द् भ­व­प­रि­व­र्त­न­म् । उक्तं च — णिरया­दि­ज­ह­ण्णा­दि­सु जाव दु उ­व­रि­ल्ल­या दु गेवज्जा । मि­च्छ­त्त­सं­सि­दे­ण दु बहुसो वि भ­व­ट्ठि­दी भमिदा ॥ १०भा­व­प­रि­व­र्त­न­मु­च्य­ते — प­ञ्चे­न्द्रि­यः सञ्ज्ञी प­र्या­प्त­को मि­थ्या­दृ­ष्टिः क­श्चि­ज्जी­वः स स­र्व­ज­घ­न्यां स्वयोग्यां ज्ञा­ना­व­र­ण­प्र­कृ­तेः स्थि­ति­म­न्तः­को­टी­को­टी­सं­ज्ञि­का­मा­प­द्य­ते । तस्य क­षा­या­ध्य­व­सा­य­स्था­ना­न्य­सं­ख्ये­य­लो­क­प्र­मि­ता­नि ष­ट्स्था­न­प­ति­ता­नि त­त्स्थि­ति­यो­ग्या­नि भवन्ति । तत्र स­र्व­ज­घ­न्य­क­षा­या­ध्य­व­सा­य­स्था­न­नि­मि­त्ता­न्य­नुभा­गा­ध्य­व­सा­य­स्था­ना­न्य- सं­ख्ये­य­लो­क­प्र­मि­ता­नि भवन्ति । एवं स­र्व­ज­घ­न्यां स्थितिं स­र्व­ज­घ­न्यं च क­षा­या­ध्य­व­सा- च ति­र्य­ञ्च­व­त् । देव — मुº, ताº । बा. अ. गा. २८ । — नु­भ­वा­ध्य — दिº । १६८यस्थानं स­र्व­ज­घ­न्य­मे­वा­नु­भा­ग­ब­न्ध­स्था­न­मा­स्क­न्द­त­स्त­द्यो­ग्यं स­र्व­ज­घ­न्यं यो­ग­स्था­नं भवति । ते­षा­मे­व स्थि­ति­क­षा­या­नु­भाग­स्था­ना­नां द्वि­ती­य­म­सं­ख्ये­य­भा­ग­वृ­द्धि­यु­क्तं यो­ग­स्था­नं भवति । एवं च तृ­ती­या­दि­षु च­तुः­स्था­न­प­ति­ता­नि श्रे­ण्य­सं­ख्ये­य­भा­ग­प्र­मि­ता­नि यो­ग­स्था­ना­नि भवन्ति । तथा तामेव स्थितिं तदेव क­षा­या­ध्य­व­सा­य­स्था­नं च प्र­ति­प­द्य­मा­न­स्य द्वि­ती­य­म­नु­भ­वा­ध्य­व- ०५सा­य­स्था­नं भवति । तस्य च यो­ग­स्था­ना­नि पू­र्व­व­द्वे­दि­त­व्या­नि । एवं तृ­ती­या­दि­ष्व­पि अनु- भ­वा­ध्य­व­सा­य­स्था­ने­षु आ अ­सं­ख्ये­य­लो­क­प­रि­स­मा­प्तेः । एवं तामेव स्थि­ति­मा­प­द्य­मा­न­स्य द्वितीयं क­षा­या­ध्य­व­सा­य­स्था­नं भवति । त­स्या­प्य­नु­भ­वा­ध्य­व­सा­य­स्था­ना­नि यो­ग­स्था­ना­नि च पू­र्व­व­द्वे­दि­त­व्या­नि । एवं तृ­ती­या­दि­ष्व­पि क­षा­या­ध्य­व­सा­य­स्था­ने­षु आ अ­सं­ख्ये­य­लो­क- प­रि­स­मा­प्ते­र्वृ­द्धि­क्र­मो वे­दि­त­व्यः । उक्ताया ज­घ­न्या­याः स्थितेः स­म­या­धि­का­याः क­षा­या­दि- १०स्थानानि पू­र्व­व­त् । एवं स­म­या­धि­क­क्र­मे­ण आ उ­त्कृ­ष्ट­स्थि­ते­स्त्रिं­श­त्सा­ग­रो­प­म­को­टी- को­टी­प­रि­मि­ता­याः क­षा­या­दि­स्था­ना­नि वे­दि­त­व्या­नि । अ­न­न्त­भा­ग­वृ­द्धिः अ­सं­ख्ये­य- नु­भ­व­स्था — मुº । — दिषु यो­ग­स्था­ने­षु चतुः — मुº, ताº । पू­र्व­व­दे­क­स­म — मुº । — स्थानोनि (­पू­र्व­व­त्­) वेदि — मुº । १६९भा­ग­वृ­द्धिः सं­ख्ये­य­भा­ग­वृ­द्धिः सं­ख्ये­य­गु­ण­वृ­द्धिः अ­सं­ख्ये­य­गु­ण­वृ­द्धिः अ­न­न्त­गु­ण­वृ­द्धिः इमानि षट् वृद्धिः स्थानानि । हा­नि­र­पि तथैव । अ­न­न्त­भा­ग­वृ­द्ध्य­न­न्त­ण­वृ­द्धि­र­हि­ता­नि चत्वारि स्थानानि । एवं सर्वेषां कर्मणां मू­ल­प्र­कृ­ती­ना­मु­त्त­र­प्र­कृ­ती­नां च प­रि­व­र्त­न­क्र­मो व­दि­त­व्यः । त­दे­त­त्स­र्वं स­मु­दि­तं भा­व­प­रि­व­र्त­न­म् । उक्तं च — ०५सव्वा प­य­डि­ट्ठ­दी­ओ अ­णु­भा­ग­प­दे­स­बं­ध­ठा­णा­णि । मि­च्छ­त्त­सं­सि­दे­ण य भमिदा पुण भा­व­सं­सा­रे ॥ उ­क्ता­त्प­ञ्च­वि­धा­त्सं­सा­रा­न्नि­वृ­त्ता ये ते मुक्ताः । सं­सा­रि­णां प्रा­गु­पा­दा­नं त­त्पू­र्व­क- त्वा­न्मु­क्त­व्य­प­दे­श­स्य । बाº अणुº गाº २९ । १७०य एते सं­सा­रि­ण­स्ते द्विविधाः — स­म­न­स्का­म­न­स्काः ॥ ११ ॥ मनो द्वि­वि­ध­म् — द्र­व्य­म­नो भा­व­म­न­श्चे­ति । तत्र पु­द्ग­ल­वि­पा­कि­क­र्मो­द­या­पे­क्षं द्र­व्य­म­नः । वी­र्या­न्त­रा­य­नो­इ­न्द्रि­या­व­र­ण­क्ष­यो­प­श­मा­पे­क्षा आत्मनो वि­शु­द्धि­र्भा­व­म­नः । तेन ०५मनसा सह वर्तन्त इति स­म­न­स्काः । न विद्यते मनो येषां त इमे अ­म­न­स्काः । एवं मनसो भा­वा­भा­वा­भ्यां सं­सा­रि­णो द्विविधा वि­भ­ज्य­न्ते । स­म­न­स्का­श्चा­म­न­स्का­श्च स­म­न­स्का­म­न- मनस्का इति । अ­भ्य­र्हि­त­त्वा­त्स­म­न­स्क­श­ब्द­स्य पू­र्व­नि­पा­तः । क­थ­म­भ्य­र्हि­त­त्व­म् ? गुण- दो­ष­वि­चा­र­क­त्वा­त् । पु­न­र­पि सं­सा­रि­णां भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — १०सं­सा­रि­ण­स्त्र­स­स्था­व­राः ॥ १२ ॥ संसारिग्र­ह­ण­म­न­र्थ­क­म्­; प्र­कृ­त­त्वा­त् । क्व प्र­कृ­त­म् ? सं­सा­रि­णो मुक्ताश्चइति । ना­न­र्थ­क­म् । पू­र्वा­पे­क्षा­र्थ­म् । ये उक्ताः स­म­न­स्का अ­म­न­स्का­स्ते सं­सा­रि­ण इति । यदि हि — पेक्षया आत्मनो मुº, ताº । १७१पूर्वस्य वि­शे­ष­णं न स्यात् स­म­न­स्का­म­न­स्क­ग्र­ह­णं सं­सा­रि­णो मु­क्ता­श्चे­त्य­ने­न य­था­सं­ख्य­म- भि­सं­ब­ध्ये­त । एवं च कृत्वा संसारिग्र­ह­ण­मा­दौ क्रि­य­मा­ण­मु­प­प­न्नं भवति ? त­त्पू­र्वा­पे­क्षं स­दु­त्त­रा­र्थ­म­पि भवति । ते सं­सा­रि­णो द्विविधाः — त्रसाः स्थावरा इति । त्र­स­ना­म­क­र्मो- द­य­व­शी­कृ­ता­स्त्र­साः । स्था­व­र­ना­म­क­र्मो­द­य­व­श­व­र्ति­नः स्थावराः । त्र­स्य­न्ती­ति त्रसाः, स्थान- ०५शीलाः स्थावरा इति चेत् ? न; आ­ग­म­वि­रो­धा­त् । आगमे हि का­या­नु­वा­दे­न त्रसा द्वीन्द्रिया- दारभ्य आ अ­यो­ग­के­व­लि­न इति । तस्मान्न च­ल­ना­च­ल­ना­पे­क्षं त्र­स­स्था­व­र­त्व­म् । क­र्मो­द­या- पे­क्ष­मे­व । त्र­स­ग्र­ह­ण­मा­दौ क्रि­य­ते­; अ­ल्पा­च्त­र­त्वा­द­भ्य­र्हि­त­त्वा­च्च । स­र्वो­प­यो­ग­स­म्भ­वा­द- भ्य­र्हि­त­त्व­म् । ए­के­न्द्रि­या­णा­म­ति­ब­हु­व­क्त­व्या­भा­वा­दु­ल्ल­ङ्घ्या­नु­पू­र्वीं स्था­व­र­भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — १०पृ­थि­व्य­प्ते­जो­वा­यु­व­न­स्प­त­यः स्थावराः ॥ १३ ॥ भवति । संसा — मुº । त्र­स­ना­म आº, दिº १, दिº २, ताº । १७२स्था­व­र­ना­म­क­र्म­भे­दाः पृ­थि­वी­का­या­द­यः सन्ति । त­दु­द­य­नि­मि­त्ता जीवेषु पृथि- व्यादयः सञ्ज्ञा वे­दि­त­व्याः । प्र­थ­ना­दि­प्र­कृ­ति­नि­ष्प­न्ना अपि रू­ढि­व­शा­त्प्र­थ­ना­द्य­न­पे­क्षा वर्तन्ते । एषां पृ­थि­व्या­दी­ना­मा­र्षे चा­तु­र्वि­ध्य­मु­क्तं प्र­त्ये­क­म् । त­त्क­थ­मि­ति चेद् ? उच्यते — पृथिवी पृथि- वीकायः पृ­थि­वी­का­यि­कः पृ­थि­वी­जी­व इत्यादि । तत्र अ­चे­त­ना वै­श्र­सि­क­प­रि­णा­म­नि­र्वृ­त्ता ०५का­ठि­न्य­गु­णा­त्मि­का पृथिवी । अ­चे­त­न­त्वा­द­स­त्य­पि पृ­थि­वी­का­य­ना­म­क­र्मो­द­ये प्र­थ­न­क्रि­यो­प­ल- क्षि­तै­वे­य­म् । अथवा पृ­थि­वी­ति सा­मा­न्य­म्­; उ­त्त­र­त्र­ये­ऽ­पि स­द्भा­वा­त् । कायः श­री­र­म् । पृ­थि­वी­का­यि­क­जी­व­प­रि­त्य­क्तः पृ­थि­वी­का­यो मृ­त­म­नु­ष्या­दि­का­य­व­त् । पृ­थि­वी­का­यो­ऽ­स्या- स्तीति पृ­थि­वी­का­यि­कः । त­त्का­य­स­म्ब­न्ध­व­शी­कृ­त आत्मा । स­म­वा­प्त­पृ­थि­वी­का­य­ना­म­क- र्मोदयः का­र्म­ण­का­य­यो­ग­स्थो यो न ता­व­त्पृ­थि­वीं का­य­त्वे­न गृह्णाति स पृ­थि­वी­जी­वः । १०ए­व­म­बा­दि­ष्व­पि योज्यम् । एते प­ञ्च­वि­धाः प्राणिनः स्थावराः । कति पु­न­रे­षां प्राणाः ? चत्वारः स्प­र्श­ने­न्द्रि­य­प्रा­णः का­य­ब­ल­प्रा­णः उ­च्छ्वा­स­नि­श्वा­स­प्रा­णः आ­युः­प्रा­ण­श्चे­ति । — निमित्ता अमी इति जीवेषु मुº नाº । जीवः । उक्तं च — पुढवी पु­ढ­वी­का­यो पु­ढ­वी­का­इ­य पु­ढ­वि­जी­वो य । सा­हा­र­णो­प­मु­क्को स­री­र­ग­हि­दो भ­वं­त­रि­दो ॥ एव — मुº । १७३अथ त्रसाः के ते इ­त्य­त्रो­च्य­ते — द्वी­न्द्रि­या­द­य­स्त्र­साः ॥ १४ ॥ द्वे इन्द्रिये यस्य सोऽयं द्वीन्द्रियः । द्वीन्द्रिय आ­दि­र्ये­षां ते द्वी­न्द्रि­या­द­यः । आदि शब्दो व्य­व­स्था­वा­ची । क्व व्य­व­स्थि­ताः ? आगमे । कथम् ? द्वी­न्द्रि­य­स्त्री­न्द्रि­य­श्च­तु­रि- ०५न्द्रियः प­ञ्चे­न्द्रि­य­श्चे­ति । त­द्गु­ण­सं­वि­ज्ञा­न­वृ­त्ति­ग्र­ह­णा­द् द्वी­न्द्रि­य­स्या­प्य­न्त­र्भा­वः । कति पु­न­रे­षां प्राणाः ? द्वी­न्द्रि­य­स्य तावत् षट् प्राणाः, पूर्वोक्ता एव र­स­न­वा­क्प्रा­णा­धि­काः । त्री­न्द्रि­य­स्य सप्त त एव ध्रा­ण­प्रा­णा­धि­काः । च­तु­रि­न्द्रि­य­स्या­ष्टौ त एव च­क्षुः­प्रा­णा­धि­काः । प­ञ्चे­न्द्रि­य­स्य ति­र­श्चो­ऽ­सं­ज्ञि­नो नव त एव श्रो­त्र­प्रा­णा­धि­काः । संज्ञिनो दश त एव म­नो­ब­ल- प्रा­णा­धि­काः । ब­हु­व्री­हौ त­द्गु­ण­सं­वि­ज्ञा­न­म­पि — परिº — शेº पº ४१४ । ब­ला­धि­काः­, आº, दिº १, दिº २ । १७४आदिशब्देन नि­र्दि­ष्टा­ना­म­नि­र्ज्ञा­त­सं­ख्या­ना­मि­य­त्ता­व­धा­र­णं क­र्त्त­व्य­मि­त्य­त आह — प­ञ्चे­न्द्रि­या­णि ॥ १५ ॥ इन्द्रिय शब्दो व्या­ख्या­ता­र्थः । पञ्चग्र­ह­ण­म­व­धा­र­णा­र्थ­म्­, पञ्चै व­ना­धि­क- सं­ख्या­नी­ति । क­र्मे­न्द्रि­या­णां वा­गा­दी­ना­मि­ह ग्रहणं क­र्त­व्य­म् ? न क­र्त­व्य­म्­; ०५उ­प­यो­ग­प्र­क­र­णा­त् । उ­प­यो­ग­सा­ध­ना­ना­मि­ह ग्रहणं न क्रि­या­सा­ध­ना­ना­म्­; अ­न­व­स्था­ना­च्च । क्रि­या­सा­ध­ना­ना­म­ङ्गो­पा­ङ्ग­ना­म­क­र्म­नि­र्व­र्ति­ता­नां स­र्वे­षा­म­पि क्रि­या­सा­ध­न­त्व­म­स्ती­ति न पञ्चैव क­र्मे­न्द्रि­या­णि । ते­षा­म­न्त­र्भे­द­प्र­द­र्श­ना­र्थ­मा­ह — द्विविधानि ॥ १६ ॥ १०विध शब्दः प्र­का­र­वा­ची । द्वौ विधौ येषां तानि द्वि­वि­धा­नि­, द्वि­प्र­का­रा­णी­त्य­र्थः । वा­क्पा­णि­पा­द­पा­यू­प­स्था­नि क­र्मे­न्द्रि­या­ण्या­हुः । — सांº कौº, श्लोº २६ । ग्रहणं कृतं न क्रिया — मुº, ताº, नाº । क­ति­वि­हा­णं भंते इंदिया पण्णता ? गो­य­मा­, दुविहा पण्णत्ता । तं जहा — द­व्विं­दि­या य भा­विं­दि­या या — प­ण्ण­व­णा पद १५ । १७५कौ पुनस्तौ द्वौ प्रकारौ ? द्र­व्ये­न्द्रि­यं भा­वे­न्द्रि­य­मि­ति । तत्र द्र­व्ये­न्द्रि­य­स्व­रू­प­प्र­ति­प­त्त्य­र्थ­मा­ह — नि­र्वृ­त्त्यु­प­क­र­णे द्र­व्ये­न्द्रि­य­म् ॥ १७ ॥ नि­र्व­र्त्य­ते इति निर्वृत्तिः । केन नि­र्व­र्त्य­ते ? कर्मणा । सा द्वि­वि­धा­; बाह्याभ्य- ०५न्त­र­भे­दा­त् । उ­त्से­धा­ङ्गु­ला­सं­ख्ये­य­भा­ग­प्र­मि­ता­नां शु­द्धा­ना­मा­त्म­प्र­दे­शा­नां प्र­ति­नि­य­त­च­क्षु- रा­दी­न्द्रि­य­सं­स्था­ने­ना­व­स्थि­ता­नां वृ­त्ति­रा­भ्य­न्त­रा निर्वृत्तिः । ते­ष्वा­त्म­प्र­दे­शे­ष्वि­न्द्रि­य­व्य­प­दे­श- भाक्षु यः प्र­ति­नि­य­त­सं­स्था­नो ना­म­क­र्मो­द­या­पा­दि­ता­व­स्था­वि­शे­षः पु­द्ग­ल­प्र­च­यः सा बाह्या निर्वृत्तिः । येन नि­र्वृ­त्ते­रु­प­का­रः क्रियते त­दु­प­क­र­ण­म् । पू­र्व­व­त्त­द­पि द्वि­वि­ध­म् । तत्रा- भ्यन्तरं कृ­ष्ण­शु­क्ल­म­ण्ड­लं बा­ह्य­म­क्षि­प­त्र­प­क्ष्म­द्व­या­दि । एवं शेषेष्वपी­न्द्रि­ये­षु ज्ञेयम् । नि­र्व­र्त्य­त इति मुº । शे­षे­ष्वि­न्द्रि — मुº । १७६भा­वे­न्द्रि­य­मु­च्य­ते — ल­ब्ध्यु­प­यो­गौ भा­वे­न्द्रि­य­म् ॥ १८ ॥ लम्भनं लब्धिः । का पु­न­र­सौ ? ज्ञा­ना­व­र­ण­क­र्म­क्ष­यो­प­श­म­वि­शे­षः । य­त्स­न्नि­धा- नादात्मा द्र­व्ये­न्द्रि­य­नि­र्वृ­त्तिं प्रति व्या­प्रि­य­ते त­न्नि­मि­त्त आत्मनः प­रि­णा­म उ­प­यो­गः । तदु- ०५भये भा­वे­न्द्रि­य­म् । इ­न्द्रि­य­फ­ल­मु­प­यो­गः­, तस्य क­थ­मि­न्द्रि­य­त्व­म् ? का­र­ण­ध­र्म­स्य कार्ये द­र्श­ना­त् । यथा घ­टा­का­र­प­रि­ण­तं विज्ञानं घट इति । स्वार्थस्य तत्र मु­ख्य­त्वा­च्च । इन्द्रस्य लि­ङ्ग­मि­न्द्रि­य­मि­ति यः स्वार्थः स उ­प­यो­गे मुख्यः, उ­प­यो­ग­ल­क्ष­णो जीव इति व­च­ना­त् । अत उ­प­यो­ग­स्ये­न्द्रि­य­त्वं न्याय्यम् । — योगो मृख्यः दिº १, दिº २, मुº । १७७उ­क्ता­ना­मि­न्द्रि­या­णां सं­ज्ञा­नु­पू­र्वी­प्र­ति­पा­द­ना­र्थ­मा­ह — स्पर्शनर­स­न­घ्रा­ण­च­क्षुः­श्रो­त्रा­णि ॥ १९ ॥ लोके इ­न्द्रि­या­णां पा­र­त­न्त्र्य­वि­व­क्षा दृश्यते । अ­ने­ना­क्ष्णा सुष्ठु प­श्या­मि­, अनेन कर्णेन सुष्ठु शृ­णो­मी­ति । ततः पा­र­त­न्त्र्या­त्स्प­र्श­ना­दी­नां क­र­ण­त्व­म् । वी­र्या­न्त­रा­य­म­ति- ०५ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­ङ्गो­पा­ङ्ग­ना­म­ला­भा­व­ष्ट­म्भा­दा­त्म­ना स्पृ­श्य­ते­ऽ­ने­ने­ति स्प­र्श­न­म् । बु­द्धी­न्द्रि­या­णि च­क्षुः­श्रो­त्र­घ्रा­ण­र­स­न­त्व­गा­ख्या­नि । सांº — कौº, श्लोº ६ । घ्रा­ण­र­स­न­च­क्षु­स्त्व- क्श्रो­त्रा­णी­न्द्रि­या­णि भूतेभ्यः । — न्याº सूº १, १, १२ । जि­घ्र­त्य­ने­न घ्राणं गन्धं गृ­ह्णा­ती­ति । र­स­य­त्य­ने­ने­नि रसनं रसं गृ­ह्णा­ती­ति । च­ष्टे­ऽ­ने­ने­ति चक्षू रूपं पश्यती ति × × शृ­णो­त्य­ने­ने­ति श्रोत्रं शब्दं गृ­ह्णा­ती­ति । — वाº भाº १, १, १२ । १७८र­स्य­ते­ऽ­ने­ने­ति र­स­न­म् । घ्रा­य­ते­ऽ­ने­ने­ति घ्राणम् । च­क्षे­र­ने­का­र्थ­त्वा­द्द­र्श­ना­र्थ­वि­व­क्षा­यां चष्टे अ­र्था­न्प­श्य­त्य­ने­ने­ति चक्षुः । श्रू­य­ते­ऽ­ने­ने­ति श्रोत्रम् । स्वा­त­न्त्र्य­वि­व­क्षा च दृश्यते । इदं मे अक्षि सुष्ठु पश्यति । अयं मे कर्णः सुष्ठु शृणोति । ततः स्प­र्श­ना­दी­नां कर्तरि निष्पत्तिः । स्पृ­श­ती­ति स्प­र्श­न­म् । र­स­ती­ति र­स­न­म् । जि­घ्र­ती­ति घ्राणम् । चष्टे इति चक्षुः । शृणो- ०५तीति श्रोत्रम् । एषां नि­र्दे­श­क्र­मः ए­कै­क­वृ­द्धि­क्र­म­प्र­ज्ञा­प­ना­र्थः । ते­षा­मि­न्द्रि­या­णां वि­ष­य­प्र­द­र्श­ना­र्थ­मा­ह — स्प­र्श­र­स­ग­न्ध­व­र्ण­श­ब्दा­स्त­द­र्थाः ॥ २० ॥ द्र­व्य­प­र्या­य­योः प्रा­धा­न्य­वि­व­क्षा­यां क­र्म­भा­व­सा­ध­न­त्वं स्प­र्शा­दि­श­ब्दा­नां वे­दि­त­व्य­म् । द्र­व्य­प्रा­धा­न्य­वि­व­क्षा­यां क­र्म­नि­र्दे­शः । स्पृश्यत इति स्पर्शः । रस्यत इति रसः । गन्ध्यत १०इति गन्धः । वर्ण्यत इति वर्णः । शब्द्यत इति शब्दः । प­र्या­य­प्रा­धा­न्य­वि­व­क्षा­यां भाव- इ­मा­नी­न्द्रि­या­णि क­दा­चि­त्स्वा­त­न्त्र्ये­ण वि­व­क्षि­ता­नि भवन्ति । तद्यथा — इदं मे अक्षि सुष्ठु प­श्य­ति­, अयं मे कर्णः सुष्ठु शृ­णो­ती­ति । क­दा­र्चि­त्पा­र­त­न्त्र्ये­ण वि­व­क्षि­ता­नि भवन्ति — अ­ने­ना­क्ष्णा सुष्ठु पश्यामि । अनेन कर्णेन सुष्ठु शृणोमि इति । — पाº मº भाº १ । २ । २ । ५९ । ग­न्ध­र­स­रू­प­स्प­र्श­श­ब्दाः पृ­थि­व्या­दि­गु- णा­स्त­द­र्थाः । — वाº भाº १, १, ४१ । १७९निर्देशः । स्पर्शानं स्पर्शः । रसनं रसः । गन्धनं गन्धः । वर्णनं वणः । शब्दनं शब्द इति । एषां क्रम इ­न्द्रि­य­क्र­मे­णै­व व्याख्यातः । अ­त्रा­ह­, य­त्ता­व­न्म­नो­ऽ­न­व­स्था­ना­दि­न्द्रि­यं न भ­व­ती­ति प्र­त्या­ख्या­तं त­त्कि­मु­प­यो­ग- स्यो­प­का­रि उत नेति ? त­द­प्यु­प­का­र्ये­व । तेन वि­ने­न्द्रि­या­णां वि­ष­ये­षु स्व­प्र­यो­ज­न­वृ­त्त्य- ०५भावात् । कि­म­स्यै­षां स­ह­का­रि­त्व­मा­त्र­मे­व प्र­यो­ज­न­मु­ता­न्य­द­पी­त्य­त आह — श्रु­त­म­नि­न्द्रि­य­स्य ॥ २१ ॥ श्रु­त­ज्ञा­न­वि­ष­यो­ऽ­र्थः श्रुतम् । स वि­ष­यो­ऽ­नि­न्द्रि­य­स्य­; प­रि­प्रा­प्त­श्रु­त­ज्ञा­ना­व­र­ण- क्ष­यो­प­श­म­स्या­त्म­नः श्रुता­र्थे­ऽ­नि­न्द्रि­या­ल­म्ब­न­ज्ञा­न­प्र­वृ­त्तेः । अथवा श्रु­त­ज्ञा­नं श्रु­त­म्­, तदनि- न्द्रि­य­स्या­र्थः प्र­यो­ज­न­मि­ति यावत् । स्वा­त­न्त्र्य­सा­ध्य­मि­दं प्र­यो­ज­न­म­नि­न्द्रि­य­स्य । — शब्दः । एषां मुº ताº । शब्दः । तेषां मुº । श्रु­त­स्या­र्थे मुº, ताº, नाº । १८०उ­क्ता­ना­मि­न्द्रि­या­णां प्र­ति­नि­य­त­वि­ष­या­णां स्वा­मि­त्व­नि­र्दे­शे कर्तव्ये य­त्प्र­थ­मं गृहीतं स्पर्शनं तस्य ता­व­त्स्वा­मि­त्वा­व­धा­र­णा­र्थ­मा­ह — व­न­स्प­त्य­न्ता­ना­मे­क­म् ॥ २२ ॥ एकं प्र­थ­म­मि­त्य­र्थः । किं तत् ? स्प­र्श­न­म् । त­त्के­षा­म् ? पृ­थि­व्या­दी­नां वनस्प- ०५त्यन्तानां वे­दि­त­व्य­म् । त­स्यो­त्प­त्ति­का­र­ण­मु­च्य­ते — वी­र्या­न्त­रा­य­स्प­र्श­ने­न्द्रि­या­व­र­ण­क्ष­यो- पशमे सति शे­षे­न्द्रि­य­स­र्व­घा­ति­स्प­र्ध­को­द­ये च श­री­र­ना­म­ला­भा­व­ष्ट­म्भे ए­के­न्द्रि­य­जा­ति- ना­मो­द­य­व­श­व­र्ति­ता­यां च सत्यां स्प­र्श­न­मे­क­मि­न्द्रि­य­मा­वि­र्भ­व­ति । इ­त­रे­षा­मि­न्द्रि­या­णां स्वा­मि­त्व­प्र­द­र्श­ना­र्थ­मा­ह — कृ­मि­पि­पी­ल­का­भ्र­म­र­म­नु­ष्या­दी­ना­मे­कै­क­वृ­द्धा­नि ॥ २३ ॥ १०ए­कै­क­म् इति वीप्सायां द्वित्वम् । ए­कै­के­न वृद्धानि ए­कै­क­वृ­द्धा­नि । कृ­मि­मा­दिं कृत्वा, स्प­र्श­ना­धि­का­रा­त् स्प­र्श­न­मा­दिं कृत्वा ए­कै­क­वृ­द्धा­नी­त्य­भि­स­म्ब­न्धः क्रियते । आदि शब्दः प्रत्येकं प­रि­स­मा­प्य­ते । कृ­म्या­दी­नां स्पर्शनं र­स­ना­धि­क­म्­, पि­पी­लि­का­दी­नां स्प­र्श­न­र­स­ने — किस्यादिं आº । कृम्यादिं दिº १, दिº २ । १८१ध्रा­णा­धि­के­, भ्र­म­रा­दी­नां स्प­र्श­न­र­स­न­घ्रा­णा­नि च­क्षु­र­धि­का­नि­, म­नु­ष्या­दी­नां तान्येव श्रोत्रा- धि­का­नी­ति य­था­सं­ख्ये­ना­भि­स­म्ब­न्धो व्याख्यातः । तेषां निष्पत्तिः स्प­र्श­नो­त्प­त्त्या व्याख्याता उ­त्त­रो­त्त­र­स­र्व­घा­ति­स्प­र्ध­को­द­ये­न । ए­व­मे­ते­षु सं­सा­रि­षु द्वि­भे­दे­षु इ­न्द्रि­य­भे­दा­त्प­ञ्च­वि­धे­षु ये प­ञ्चे­न्द्रि­या­स्त­द्भे­द­स्या- ०५नुक्तस्य प्र­ति­पा­द­ना­र्थ­मा­ह — संज्ञिनः स­म­न­स्काः ॥ २४ ॥ मनो व्या­ख्या­त­म् । सह तेन ये वर्तन्ते ते स­म­न­स्काः । संज्ञिन इ­त्यु­च्य­न्ते । पा­रि­शे­ष्या­दि­त­रे सं­सा­रि­णः प्रा­णि­नो­ऽ­सं­ज्ञि­न इति सिद्धम् । ननु च संज्ञिन इ­त्य­ने­नै­व गतार्थ- त्वा­त्स­म­न­स्का इति वि­शे­ष­ण­म­न­र्थ­क­म् । यतो म­नो­व्या­पा­रो हि­ता­हि­त­प्रा­प्ति­प­रि­हा­र­प­री­क्षा । १०संज्ञापि सैवेति ? नै­त­द्यु­क्त­म्­, सं­ज्ञा­श­ब्दा­र्थ­व्य­भि­चा­रा­त् । संज्ञा ना­मे­त्यु­च्य­ते । तद्वन्तः सञ्ज्ञिन इति स­र्वे­षा­म­ति­प्र­स­ङ्गः । संज्ञा ज्ञा­न­मि­ति चेत्; सर्वेषां प्राणिनां — ज्ञिनः उच्य-दिº १, दिº २, आº । — न­र्थ­क­म् । मनो-ताº, नाº । १८२ज्ञा­ना­त्म­क­त्वा­द­ति­प्र­स­ङ्गः । आ­हा­रा­दि­वि­ष­या­भि­ला­षः संज्ञेति चेत् ? तुल्यम् । तस्मात्स- मनस्का इ­त्यु­च्य­ते । एवं च कृत्वा ग­र्भा­ण्ड­ज­मू­र्च्छि­त­सु­षु­प्त्या­द्य­व­स्था­सु हि­ता­हि­त­प­री­क्षा- भा­वे­ऽ­पि म­नः­स­न्नि­धा­ना­त्स­ञ्ज्ञि­त्व­मु­प­प­न्नं भवति । यदि हि­ता­हि­ता­दि­वि­ष­य­प­रि­स्प­न्दः प्राणिनां म­नः­प्र­णि­धा­न­पू­र्व­कः । अथाभि- ०५न­व­श­री­र­ग्र­ह­णं प्र­त्या­गू­र्ण­स्य वि­शी­र्ण­पू­र्व­मू­र्ते­र्नि­र्म­न­स्क­स्य यत्कर्म तत्कुत इ­त्यु­च्य­ते — वि­ग्र­ह­ग­तौ क­र्म­यो­गः ॥ २५ ॥ विग्रहो देहः । वि­ग्र­हा­र्था ग­ति­र्वि­ग्र­ह­ग­तिः । अथवा विरुद्धो ग्रहो विग्रहो व्याघातः । क­र्मा­दा­ने­ऽ­पि नो­क­र्म­पु­द्ग­ला­दा­न­नि­रो­ध इत्यर्थः । वि­ग्र­हे­ण ग­ति­र्वि­ग्र­ह­ग­तिः । सर्व- — व्या­घा­त­. । नोकर्म-ताº, नाº । १८३श­री­र­प्र­रो­ह­ण­बी­ज­भू­तं कार्मणं शरीरं क­र्मे­त्यु­च्य­ते । योगो वा­ङ्म­न­स­का­य­व­र्ग­णा­नि­मि­त्त आ­त्म­प्र­दे­श­प­रि­स्प­न्दः । कर्मणा कृतो योगः क­र्म­यो­गो वि­ग्र­ह­ग­तौ भ­व­ती­त्य­र्थः । तेन क­र्मा­दा­नं दे­शा­न्त­र­सं­क्र­म­श्च भवति । आह जी­व­पु­द्ग­ला­नां ग­ति­मा­स्क­न्द­तां दे­शा­न्त­र­सं­क्र­मः कि­मा­का­श­प्र­दे­श­क्र­म­वृ­त्त्या ०५भ­व­ति­, उ­ता­वि­शे­षे­णे­त्य­त आह — अ­नु­श्रे­णि गतिः ॥ २६ ॥ लो­क­म­ध्या­दा­र­भ्य ऊ­र्ध्व­म­ध­स्ति­र्य­क् च आ­का­श­प्र­दे­शा­नां क्र­म­स­न्नि­वि­ष्टा­नां पङ्क्तिः श्रेणिः इ­त्यु­च्य­ते । अनु श­ब्द­स्या­नु­पू­र्व्ये­ण वृत्तिः । श्रेणेरानु­पू­र्व्ये­णा­नु­श्रे­णी­ति जीवानां पु­द्ग­ला­नां च ग­ति­र्भ­व­ती­त्य­र्थः । अ­न­धि­कृ­ता­नां पु­द्ग­ला­नां कथं ग्र­ह­ण­मि­ति चेत् ? गति- १०ग्र­ह­णा­त् । यदि जी­वा­ना­मे­व ग­ति­रि­ष्टा स्याद् ग­ति­ग्र­ह­ण­म­न­र्थ­क­म्­; अ­धि­का­रा­त्त­त्सि­द्धेः । उ­त्त­र­त्र जी­व­ग्र­ह­णा­च्च पु­द्ग­ल­सं­प्र­त्य­यः । ननु च­न्द्रा­दी­नां ज्यो­ति­ष्का­णां मे­रु­प्र­द­क्षि­णा- काले वि­द्या­ध­रा­दी­नां च वि­श्रे­णि­ग­ति­र­पि दृ­श्य­ते­, तत्र कि­मु­च्य­ते अ­नु­श्रे­णि गतिः इति ? — रा­नु­पू­र्वे­णा-आº । ज्योतिषां आº, दिº १, दिº २ । १८४का­ल­दे­श­नि­य­मो­ऽ­त्र वे­दि­त­व्यः । तत्र का­ल­नि­य­म­स्ता­व­ज्जी­वा­नां म­र­ण­का­ले भ­वा­न्त­र­सं­क्र­म मुक्तानां चो­र्ध्व­ग­म­न­का­ले अ­नु­श्रे­ण्ये­व गतिः । दे­श­नि­य­मो­ऽ­पि ऊ­र्ध्व­लो­का­द­धो­ग­तिः­, अधो- लो­का­दू­र्ध्व­ग­तिः­, ति­र्य­ग्लो­का­द­धो­ग­ति­रू­र्ध्वा वा त­त्रा­नु­श्रे­ण्ये­व । पु­द्ग­ला­नां च या लोकान्त- प्रापिणी सा नि­य­मा­द­नु­श्रे­ण्ये­व । इतरा ग­ति­र्भ­ज­नी­या । ०५पु­न­र­पि ग­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — अ­वि­ग्र­हाः जीवस्य ॥ २७ ॥ विग्रहो व्याघातः कौ­टि­ल्य­मि­त्य­र्थः । स यस्यां न वि­द्य­ते­ऽ­सा­व­वि­ग्र­हा गतिः । कस्य ? जीवस्य । की­दृ­श­स्य ? मुक्तस्य । कथं गम्यते मु­क्त­स्ये­ति ? उ­त्त­र­सू­त्रे संसारि- ग्र­ह­णा­दि­ह मु­क्त­स्ये­ति वि­ज्ञा­य­ते । ननु च अ­नु­श्रे­णि गतिः, इ­त्य­ने­नै­व श्रे­ण्य­न्त­र­सं­क्र­मा­भा­वो १०व्याख्यातः । ना­र्थो­ऽ­ने­न ? पू­र्व­सू­त्रे वि­श्रे­णि­ग­ति­र­पि क्व­चि­द­स्ती­ति ज्ञा­प­ना­र्थ­मि­दं १८५व­च­न­म् । ननु तत्रैव दे­श­का­ल­नि­य­म उक्तः ? न; अ­त­स्त­त्सि­द्धेः । य­द्य­स­ङ्ग­स्या­त्म­नो­ऽ­प्र­ति­ब­न्धे­न ग­ति­रा­लो­का­न्ता­द­व­धृतकाला प्र­ति­ज्ञा­य­ते­, स­दे­ह­स्य पु­न­र्ग­तिः किं प्र­ति­ब­न्धि­नी उत मु­क्ता­त्म­व­दि­त्य­त आह — वि­ग्र­ह­व­ती च सं­सा­रि­णः प्राक् चतुर्भ्यः ॥ २८ ॥ ०५का­ला­व­धा­र­णा­र्थं प्रा­क्च­तु­र्भ्यः इ­त्यु­च्य­ते । प्राग् इति वचनं म­र्या­दा­र्थ­म्­, चतुर्था- त्स­म­या­त्प्रा­ग्वि­ग्र­ह­व­ती ग­ति­र्भ­व­ति न चतुर्थे इति । कुत इति चेत् ? स­र्वो­त्कृ­ष्ट­वि­ग्र­ह­नि­मि­त्त- नि­ष्कु­ट­क्षे­त्रे उत्पित्सुः प्राणी नि­ष्कु­ट­क्षे­त्रा­नु­पू­र्व्य­नु­श्रे­ण्य­भा­वा­दि­षु­ग­त्य­भा­वे नि­ष्कु­ट­क्षे­त्र­प्रा­प­ण- निमित्तां त्रि­वि­ग्र­हां ग­ति­मा­र­भ­ते नो­र्ध्वा­म्­; त­था­वि­धो­प­पा­द­क्षे­त्रा­भा­वा­त् । शब्दः स­मु­च्च­या­र्थः । वि­ग्र­ह­व­ती चा­वि­ग्र­हा चेति । — न्ता­द­व­ग­त­का­ला मुº । चा­वि­ग्र­ह­व­ती चेति मुº । १८६वि­ग्र­ह­व­त्या गतेः का­लो­ऽ­व­धृ­तः । अ­वि­ग्र­हा­याः कियान् काल इ­त्यु­च्य­ते — ए­क­स­म­या­ऽ­वि­ग्र­हा ॥ २९ ॥ एकः समयो यस्याः सा ए­क­स­म­या । न विद्यते विग्रहो यस्याः सा अ­वि­ग्र­हा । ग­ति­म­तां हि जी­व­पु­द्ग­ला­ना­म­व्या­घा­ते­नै­क­स­म­यि­की ग­ति­रा­लो­का­न्ता­द­पी­ति । ०५अ­ना­दि­क­र्म­ब­न्ध­स­न्त­तौ मि­थ्या­द­र्श­ना­दि­प्र­त्य­य­व­शा­त्क­र्मा­ण्या­द­दा­नो वि­ग्र­ह­ग­ता- व­प्या­हा­र­कः प्र­स­क्त­स्त­तो नि­य­मा­र्थ­मि­द­मु­च्य­ते — एकं द्वौ त्री­न्वा­ऽ­ना­हा­र­कः ॥ ३० ॥ अ­धि­का­रा­त्स­म­या­भि­स­म्ब­न्धः । वाशब्दो वि­क­ल्पा­र्थः । वि­क­ल्प­श्च य­थे­च्छा­ति- सर्गः । एकं वा द्वौ वा त्रीन्वा सम­या­न­ना­हा­र­को भ­व­ती­त्य­र्थः । त्रयाणां श­री­रा­णां षण्णां १०प­र्या­प्ती­नां यो­ग्य­पु­द्ग­ल­ग्र­ह­ण­मा­हा­रः । त­द­भा­वा­द­ना­हा­र­कः । क­र्मा­दा­नं हि नि­र­न्त­रं का­र्म­ण­श­री­र­स­द्भा­वे । उ­प­पा­द­क्षे­त्रं प्रति ऋज्व्यां गतौ आ­हा­र­कः । इ­त­रे­षु त्रिषु स­म­ये­षु अ­ना­हा­र­कः ॥ स­म­यो­ऽ­स्याः एक-आº, दिº १ । स­म­यो­ऽ­स्याः सा एक — दिº २, ताº, नाº । — ग्र­हो­ऽ­स्याः अवि — आº, दिº १, ताº, नाº । का­ला­ध्व­नो­र­त्य­न्त­सं­यो­गे । -पाº २, ३, ५ । १८७एवं ग­च्छ­तो­ऽ­भि­न­व­मू­र्त्य­न्त­र­नि­र्वृ­त्तिप्र­का­र­प्र­ति­पा­द­ना­र्थ­मा­ह — स­म्मू­र्च्छ­न­ग­र्भो­प­पा­दा जन्म ॥ ३१ ॥ त्रिषु लो­के­षू­र्ध्व­म­ध­स्ति­र्य­क् च देहस्य स­म­न्त­तो मूर्च्छनं स­म्मू­र्च्छ­न­म­व­य­व­प्र­क­ल्प- नम् । स्त्रिया उदरे शुक्र­शो­णि­त­यो­र्ग­र­णं मिश्रणं गर्भः । मात्रुप­भु­क्ता­हा­र­ग­र­णा­द्वा गर्भः । ०५उपेत्य प­द्य­ते­ऽ­स्मि­न्नि­ति उ­प­पा­दः । दे­व­ना­र­को­त्प­त्ति­स्था­न­वि­शे­ष­स­ञ्ज्ञा । एते त्रयः सं­सा­रि­णां जीवानां ज­न्म­प्र­का­राः शु­भा­शु­भ­प­रि­णा­म­नि­मि­त्त­क­र्म­भे­द­वि­पा­क­कृ­ताः । अ­था­धि­कृ­त­स्य सं­सा­र­वि­ष­यो­प­भो­गो­प­ल­ब्ध्यधि­ष्ठा­न­प्र­व­ण­स्य जन्मनो योनिवि- कल्पा वक्तव्या इत्यत आह — स­चि­त्त­शी­त­सं­वृ­ताः सेतरा मि­श्रा­श्चै­क­श­स्त­द्यो­न­यः ॥ ३२ ॥ १०आ­त्म­न­श्चै­त­न्य­वि­शे­ष­प­रि­णा­म­श्चि­त्त­म् । सह चित्तेन वर्तत इति संचित्तः । शीत इति स्प­र्श­वि­शे­षः­, शु­क्ला­दि­व­दु­भ­य­व­च­न­त्वा­त्त­द्यु­क्तं द्र­व्य­म­प्या­ह । स­म्य­ग्वृ­तः संवृतः । — नि­र्वृ­त्ति­ज­न्म­प्र­का — मुº । शु­क्ल­शो­णि­त — ताº, नाº, दिº १, मुº । मा­त्रो­प­भु­क्त — मुº । मा­त्रो­प­यु­क्त दिº १, दिº २उ­पे­त्यो­त्प­द्य-मुº । -ल­ब्ध्या­धि­ष्ठा — आº, दिº १, दिº २ । -कंल्पो वक्तव्यः आº, ताº, नाº । ताº, नाº । स­म्य­ग्वृ­तः संवृत इति आº दिº १, दिº २ । १८८संवृत इति दु­रु­प­ल­क्ष्य­प्र­दे­श उच्यते । सह इ­त­रै­र्व­र्त­न्त इति सेतराः । स­प्र­ति­प­क्षा इत्यर्थः । के पु­न­रि­त­रे ? अ­चि­त्तो­ष्ण­वि­वृ­ताः । उ­भ­या­त्म­को मिश्रः । स­चि­त्ता­चि­त्तः शीतोष्णः संवृत- विवृत इति । शब्दः स­मु­च्च­या­र्थः मिश्राश्च योनयो भ­व­न्ती­ति । इ­त­र­था हि पू­र्वो­क्ता­ना­मे­व वि­शे­ष­णं स्यात् । एकशः इति वीप्सार्थः । तस्य ग्रहणं क्र­म­मि­श्र­प्र­ति­प­त्त्य­र्थ­म् । यथैवं ०५वि­ज्ञा­ये­त — स­चि­त्त­श्च अ­चि­त्त­श्च­, शीतश्च उ­ष्ण­श्च­, सं­वृ­त­श्च वि­वृ­त­श्चे­ति । भैवं विज्ञायि — स­चि­त्त­श्च शी­त­श्चे­त्या­दि । त­द्ग्र­ह­णं ज­न्म­प्र­का­र­प्र­ति­नि­र्दे­शा­र्थ­म् । तेषां स­म्मू­र्च्छ­ना­दी­नां जन्मनां योनय इति । एते नव योनयो वे­दि­त­व्याः । यो­नि­ज­न्म­नो­र­वि­शे­ष इति चेत् ? न; आ­धा­रा­धे­य­भे­दा­त्त­द्भे­दः । त एते स­चि­त्ता­द­यो योनय आधाराः । आधेया ज­न्म­प्र­का­राः । यतः स­चि­त्ता­दि­यो­न्य­धि­ष्ठा­ने आत्मा स­म्मू­र्च्छ­ना­दि­ना जन्मना श­री­रा­हा­रे­न्द्रि­या­दि­यो­ग्या- १०न्पु­द्ग­ला­नु­पा­द­त्ते । दे­व­ना­र­का अ­चि­त्त­यो­न­यः । तेषां हि यो­नि­रु­प­पा­द­दे­श­पु­द्ग­ल­प्र­च­यो­ऽ- चित्तः । गर्भजा मि­श्र­यो­न­यः । तेषां हि मा­तु­रु­द­रे शु­क्र­शो­णि­त­म­चि­त्त­म्­, त­दा­त्म­ना चि­त्त­व­ता मि­श्र­णा­न्मि­श्रयोनिः । स­म्मू­र्च्छ­न­जा­स्त्रि­वि­क­ल्प­यो­न­यः । के­चि­त्स­चि­त्त­यो­न­यः । — मिश्रं मि­श्र­यो­निः आº, दिº १, दिº २ । १८९अन्ये अ­चि­त्त­यो­न­यः । अपरे मि­श्र­यो­न­यः । स­चि­त्त­यो­न­यः सा­धा­र­ण­श­री­राः । कुतः ? प­र­स्प­रा­श्र­य­त्वा­त् । इतरे अ­चि­त्त­यो­न­यो मि­श्र­यो­न­य­श्च । शी­तो­ष्ण­यो­न­यो दे­व­ना­र­काः । तेषां हि उ­प­पा­द­स्था­ना­नि का­नि­चि­च्छी­ता­नि का­नि­चि­दु­ष्णा­नी­ति । उ­ष्ण­यो­न­य­स्तै­ज­स्का- यिकाः । इतरे त्रि­वि­क­ल्प­यो­न­यः । के­चि­च्छी­त­यो­न­यः । के­चि­दु­ष्ण­यो­न­यः । अपरे मिश्र- ०५योनय इति । दे­व­ना­र­कै­के­न्द्रि­याः सं­वृ­त­यो­न­यः । वि­क­ले­न्द्रि­या वि­वृ­त­यो­न­यः । गर्भजाः मि­श्र­यो­न­यः । त­द्भे­दा­श्च­तु­र­शी­ति­श­त­स­ह­स्र­सं­ख्या आ­ग­म­तो वे­दि­त­व्याः । उkतं च णि­च्चि­द­र­धा­दु सत्त य तरु दस वि­य­लिं­दि­ए­सु छच्चेव । सु­र­णि­र­य­ति­रि­य चौरो चोद्दस मणुए स­द­स­ह­स्सा ॥ ए­व­मे­त­स्मि­न्न­व­यो­नि­भे­द­स­ङ्क­टे त्रि­वि­ध­ज­न्म­नि स­र्व­प्रा­ण­भृ­ता­म­नि­य­मे­न प्रसक्ते तद- १०व­धा­र­णा­र्थ­मा­ह — ज­रा­यु­जा­ण्ड­ज­पो­ता­नां गर्भः ॥ ३३ ॥ य­ज्जा­ल­व­त्प्रा­णि­प­रि­व­र­णं वि­त­त­मां­स­शो­णि­तं त­ज्ज­रा­युः । य­न्न­ख­त्व­क्स­दृ­श­मु- मू­ला­चा­º गाº । गोº जीº गाº । १९०पा­त्त­का­ठि­न्यं शु­क्र­शो­णि­त­प­रि­व­र­णं प­रि­म­ण्ड­लं त­द­ण्ड­म् । कि­ञ्चि­त्प­रि­व­र­ण­म­न्त­रे­ण प­रि­पू­र्णा­व­य­वो यो­नि­नि­र्ग­त­मा­त्र एव प­रि­स्प­न्दा­दि­सा­म­र्थ्यो­पे­तः पोतः । जरायौ जाता ज­रा­यु­जाः । अण्डे जाता अण्डजाः । ज­रा­यु­जा­श्च अ­ण्ड­जा­श्च पोताश्च जरायु- जा­ण्ड­ज­पो­ता ग­र्भ­यो­न­यः । ०५य­द्य­मी­षां ज­रा­यु­जा­ण्ड­ज­पो­ता­नां ग­र्भो­ऽ­व­ध्रि­य­ते­, अ­थो­प­पा­दः केषां भ­व­ती­त्य­त आह — दे­व­ना­र­का­णा­मु­प­पा­दः ॥ ३४ ॥ देवानां ना­र­का­णां चो­प­पा­दो जन्म वे­दि­त­व्य­म् । अ­था­न्ये­षां किं ज­न्मे­त्य­त आह — १०शेषाणां स­म्मू­र्च्छ­न­म् ॥ ३५ ॥ ग­र्भ­जे­भ्य औ­प­पा­दि­के­भ्य­श्चा­न्ये शेषाः । स­म्मू­र्छ­नं जन्मेति । एते त्र­यो­ऽ­पि योगा नि­य­मा­र्थाः । उ­भ­य­तो नि­य­म­श्च द्रष्टव्यः । ज­रा­यु­जा­ण्ड­ज­पो­ता­ना­मे­व गर्भः । गर्भ एव च ज­रा­यु­जा­ण्ड­ज­पो­ता­ना­म् । दे­व­ना­र­का­णा­मे­वो­प­पा­दः । उ­प­पा­द एव च दे­व­ना­र­का­णा­म् । शे­षा­णा­मे­व स­म्मू­र्च्छ­न­म् । सं­मू­र्च्छ­न­मे­व शे­षा­णा­मि­ति । १९१तेषां पुनः सं­सा­रि­णां त्रि­वि­ध­ज­न्म­ना­मा­हि­त­ब­हु­वि­क­ल्प­न­व­यो­नि­भे­दा­नां शु­भा­शु­भ- ना­म­क­र्म­वि­पा­क­नि­र्व­र्ति­ता­नि ब­न्ध­फ­ला­नु­भ­व­ना­धि­ष्ठा­ना­नि श­री­रा­णि का­नी­त्य­त आह — औ­दा­रि­क­वै­क्रि­यि­का­हा­र­क­तै­ज­स­का­र्म­णा­नि श­री­रा­णि ॥ ३६ ॥ वि­शि­ष्ट­ना­म­क­र्मो­द­या­पा­दि­त­वृ­त्ती­नि शीर्यन्त इति श­री­रा­णि । औ­दा­रि­का­दि- ०५प्र­कृ­ति­वि­शे­षो­द­य­प्रा­प्त­वृ­त्ती­नि औ­दा­रि­का­दी­नि । उदार स्थूलम् । उदारे भवं उदारं प्र­यो­ज­न­म­स्ये­ति वा औ­दा­रि­क­म् । अ­ष्ट­गु­णै­श्व­र्य­यो­गा­दे­का­ने­का­णु­म­ह­च्छ­री­र­वि­वि­ध­क­र­णं वि­क्रि­या­, सा प्र­यो­ज­न­म­स्ये­ति वै­क्रि­यि­क­म् । सू­क्ष्म­प­दा­र्थ­नि­र्ज्ञा­ना­र्थ­म­सं­य­म­प­रि­जि­ही­र्ष­या वा प्र­म­त्त­सं­य­ते­ना­ह्रि­य­ते नि­र्व­र्त्य­ते त­दि­त्या­हा­र­क­म् । य­त्ते­जो­नि­मि­त्तं तेजसि वा भवं तत्तैज- सम् । कर्मणां कार्यं का­र्म­ण­म् । सर्वेषां क­र्म­नि­मि­त्त­त्त्वे­ऽ­पि रू­ढि­व­शा­द्वि­शि­ष्ट­वि­ष­ये वृत्ति- १०र­व­से­या । य­थौ­दा­रि­क­स्ये­न्द्रि­यै­रु­प­ल­ब्धि­स्त­थे­त­रे­षां कस्मान्न भ­व­ती­त्य­त आह — प­र­म्प­रं सूक्ष्मम् ॥ ३७ ॥ परश­ब्द­स्या­ने­का­र्थ­वृ­त्ति­त्वे­ऽ­पि वि­व­क्षा­तो व्य­व­स्था­र्थ­ग­तिः । पृ­थ­ग्भू­ता­नां शरी- चे­ष्टे­न्द्रि­या­र्था­श्र­यः श­री­र­म् । न्याº सूº १, १, ११ । उदारे भ­व­मौ­दा­रि­क­म् । उदारं मुº । १९२राणां सू­क्ष्म­गु­णे­न वी­प्पा­नि­र्दे­शः क्रियते प­र­म्प­र­मि­ति । औ­दा­रि­कं स्थू­ल­म्­, ततः सूक्ष्मं वैक्रि- यि­क­म्­, ततः सूक्ष्मं आ­हा­र­क­म्­, ततः सूक्ष्मं तै­ज­स­म्­, तै­ज­सा­त्का­र्म­णं सू­क्ष्म­मि­ति । यदि प­र­म्प­रं सू­क्ष्म­म्­, प्र­दे­श­तोऽपि न्यूनं प­र­म्प­रं ही­न­मि­ति वि­प­री­त­प्र­ति­प­त्ति­नि­वृ­त्त्य- र्थमाह — ०५प्र­दे­श­तो­ऽ­सं­ख्ये­य­गु­णं प्रा­क्तै­ज­सा­त् ॥ ३८ ॥ प्र­दि­श्य­न्त इति प्रदेशाः प­र­मा­ण­वः । सं­ख्या­म­ती­तो­ऽ­सं­ख्ये­यः । अ­सं­ख्ये­यो गुणो- ऽस्य त­दि­द­म­सं­ख्ये­य­गु­ण­म् । कुतः ? प्र­दे­श­तः । ना­व­गा­ह­तः । प­र­म्प­र­मि­त्य­नु­वृ­त्ते­रा कार्म- णा­त्प्र­स­ङ्गे त­न्नि­वृ­त्त्य­र्थ­मा­ह प्रा­क्तै­ज­सा­दि­ति । औ­दा­रि­का­द­सं­ख्ये­य­गु­ण­प्र­दे­शं वै­क्रि­यि­क­म् । वै­क्रि­यि­का­द­सं­ख्ये­य­गु­ण­प्र­दे­श­मा­हा­र­क­मि­ति । को गु­ण­का­रः ? प­ल्यो­प­मा­सं­ख्ये­य­भा­गः । १०य­द्ये­वं­, प­र­म्प­रं म­हा­प­रि­मा­णं प्राप्नोति ? नै­व­म्­; ब­न्ध­वि­शे­षा­त्प­रि­मा­ण­भे­दा- भा­व­स्तू­ल­नि­च­या­यः­पि­ण्ड­व­त् । — प्र­दे­श­तः । प­र­स्प­र — ताº, नाº । प्राप्नोति । बन्ध — ताº । १९३अ­थो­त्त­र­योः किं स­म­प्र­दे­श­त्व­मु­ता­स्ति क­श्चि­द्वि­शे­ष इत्यत आह — अ­न­न्त­गु­णे परे ॥ ३९ ॥ प्र­दे­श­त इ­त्य­नु­व­र्त­ते­, ते­नै­व­म­भि­स­म्ब­न्धः क्रियते — आ­हा­र­का­त्तै­ज­सं प्र­दे­श­तो­ऽ­न­न्त- गु­ण­म­, तै­ज­सा­त्का­र्म­णं प्र­दे­श­तो­ऽ­न­न्त­गु­ण­मि­ति । को गु­ण­का­रः ? अ­भ­व्या­ना­म­न­न्त­गु­णः सिद्धा- ०५ना­म­न­न्त­भा­गः । त­त्रे­त­त्स्या­च्छ­ल्य­क­व­न्मू­र्ति­म­द्द्र­व्यो­प­चि­त­त्वा­त्सं­सा­रि­णो जी­व­स्या­भि­प्रे­त­ग­ति­नि­रो­ध- प्रसङ्ग इति ? तन्न; किं का­र­ण­म् ? य­स्मा­दु­भे अप्येते — अ­प्र­ती­घा­ते ॥ ४० ॥ मू­र्ति­म­तो मू­र्त्य­न्त­रे­ण व्याघातः प्र­ती­घा­तः । स ना­स्त्य­न­यो­रि­त्य­प्र­ती­घा­ते­; सूक्ष्म- १०प­रि­णा­मा­त् । अ­यः­पि­ण्डे ते­जो­ऽ­नु­प्र­वे­श­व­त्तै­ज­स­का­र्म­ण­यो­र्ना­स्ति व­ज्र­प­ट­ला­दि­षु व्याघातः । ननु च वै­क्रि­यि­का­हा­र­क­यो­र­पि नास्ति प्र­ती­घा­तः ? स­र्व­त्रा­प्र­ती­घा­तो­ऽ­त्र वि­व­क्षि­तः । यथा -मनन्तो भागः ताº, नाº । — प­रि­मा­णा­त् मुº । १९४ते­ज­स­का­र्म­ण­यो­रा लो­का­न्ता­त् सर्वत्र नास्ति प्र­ती­घा­तः­, न तथा वै­क्रि­यि­का­हा­र­क­योः । आह कि­मे­ता­वा­ने­व विशेष उत क­श्चि­द­न्यो­ऽ­प्य­स्ती­त्या­ह — अ­ना­दि­स­म्ब­न्धे च ॥ ४१ ॥ शब्दो वि­क­ल्पा­र्थः । अ­ना­दि­स­म्ब­न्धे सा­दि­स­म्ब­न्धे चेति । का­र्य­का­र­ण­भा­व- ०५सन्तत्या अ­ना­दि­स­म्ब­न्धे­, वि­शे­षा­पे­क्ष­या सा­दि­स­म्ब­न्धे च बी­ज­वृ­क्ष­व­त् । य­थौ­दा­रि­क- वै­क्रि­यि­का­हा­र­का­णि जीवस्य का­दा­चि­त्का­नि­, न तथा तै­ज­स­का­र्म­णे । नि­त्य­स­म्ब­न्धि­नी हि ते आ सं­सा­र­क्ष­या­त् । त एते तै­ज­स­का­र्म­णे किं क­स्य­चि­दे­व भवत उ­ता­वि­शे­षे­णे­त्य­त आह — सर्वस्य ॥ ४२ ॥ १०सर्वशब्दो नि­र­व­शे­ष­वा­ची । नि­र­व­शे­ष­स्य सं­सा­रि­णो जीवस्य ते द्वे अपि शरीरे भवत इत्यर्थः । अ­वि­शे­षा­भि­धा­ना­त्तै­रौ­दा­रि­का­दि­भिः सर्वस्य सं­सा­रि­णो यौ­ग­प­द्ये­न स­म्ब­न्ध­प्र­स­ङ्गे स­म्भ­वि­श­री­र­प्र­द­र्श­ना­र्थ­मि­द­मु­च्य­ते — — स­म्ब­न्धे­ऽ­पि च मुº । १९५त­दा­दी­नि भाज्यानि यु­ग­प­देकस्या चतुर्भ्यः ॥ ४३ ॥ तत्शब्दः प्र­कृ­त­तै­ज­स­का­र्म­ण­प्र­ति­नि­र्दे­शा­र्थः । ते तै­ज­स­का­र्म­णे आ­दि­र्ये­षां तानि त­दा­दी­नि । भाज्यानि वि­क­ल्प्या­नि । आ कुतः ? आ चतुर्भ्यः । यु­ग­प­दे­क­स्या­त्म­नः । क­स्य­चि­द् द्वे तै­ज­स­का­र्म­णे । अ­प­र­स्य त्रीणि औ­दा­रि­क­तै­ज­स­का­र्म­णा­नि वै­क्रि­यि­क­तै­ज­स- ०५का­र्म­णा­नि वा । अन्यस्य चत्वारि औ­दा­रि­का­हा­र­क­तै­ज­स­का­र्म­णा­नी­ति विभागः क्रियते । पु­न­र­पि तेषां वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — नि­रु­प­भो­ग­म­न्त्य­म् ॥ ४४ ॥ अन्ते भ­व­म­न्त्य­म् । किं तत् ? का­र्म­ण­म् । इ­न्द्रि­य­प्र­णा­लि­क­या श­ब्दा­दी­ना­मु­प- — दे­क­स्मि­न्ना च — मुº । १९६ल­ब्धि­रु­प­भो­गः । त­द­भा­वा­न्नि­रु­प­भो­ग­म् । वि­ग्र­ह­ग­तौ स­त्या­म­पि इ­न्द्रि­य­ल­ब्धौ द्रव्ये- न्द्रि­य­नि­र्वृ­त्त्य­भा­वा­च्छ­ब्दा­द्यु­प­भो­गा­भा­व इति । ननु तै­ज­स­म­पि नि­रु­प­भो­ग­म् । तत्र किमु- च्यते नि­रु­प­भो­ग­म­न्त्य­मि­ति ? तैजसं शरीरं यो­ग­नि­मि­त्त­म­पि न भ­व­ति­, त­तो­ऽ­स्यो­प­भो­ग- वि­चा­रे­ऽ­न­धि­का­रः । ०५एवं त­त्रो­क्त­ल­क्ष­णे­षु जन्मसु अमूनि श­री­रा­णि प्रा­दु­र्भा­व­मा­प­द्य­मा­ना­नि किम- वि­शे­षे­ण भ­व­न्ति­, उत क­श्चि­द­स्ति प्र­ति­वि­शे­ष इत्यत आह — ग­र्भ­स­म्मू­र्च्छ­न­ज­मा­द्य­म् ॥ ४५ ॥ — न­धि­का­रः । तत्रोक्त — ताº, नाº । १९७सू­त्र­क्र­मा­पे­क्ष­या आदौ भ­व­मा­द्य­म् । औ­दा­रि­क­मि­त्य­र्थः । यद् गभजं यच्च सम्मू- र्च्छनजं त­त्स­र्व­मौ­दा­रि­कं द्र­ष्ट­व्य­म् । त­द­न­न्त­रं य­न्नि­र्दि­ष्टं त­त्क­स्मि­न् ज­न्म­नी­त्य­त आह — औ­प­पा­दि­कं वै­क्रि­यि­क­म् ॥ ४६ ॥ ०५उ­प­पा­दे भ­व­मौ­प­पा­दि­क­म् । तत्सर्वं वै­क्रि­यि­कं वे­दि­त­व्य­म् । य­द्यौ­प­पा­दि­कं वै­क्रि­यि­क­म्­, अ­नौ­प­पा­दि­क­स्य वै­क्रि­यि­क­त्वा­भा­व इत्यत आह — ल­ब्धि­प्र­त्य­यं च ॥ ४७ ॥ शब्देन वै­क्रि­यि­क­म­भि­स­म्ब­ध्य­ते । त­पो­वि­शे­षा­दृ­द्धि­प्रा­प्ति­र्ल­ब्धिः । लब्धिः प्रत्ययः का­र­ण­म­स्य ल­ब्धि­प्र­त्य­य­म् । वै­क्रि­यि­कं ल­ब्धि­प्र­त्य­यं च भ­व­ती­त्य­भि­स­म्ब­ध्य­ते । १०कि­मे­त­दे­व ल­ब्ध्य­पे­क्ष­मु­ता­न्य­द­प्य­स्ती­त्य­त आह — तै­ज­स­म­पि ॥ ४८ ॥ अपिशब्देन ल­ब्धि­प्र­त्य­य­म­भि­स­म्ब­ध्य­ते । तै­ज­स­म­पि ल­ब्धि­प्र­त्य­यं भ­व­ती­ति । १९८व­क्रि­यि­का­न­न्त­रं य­दु­प­दि­ष्टं तस्य स्व­रू­प­नि­र्धा­र­णा­र्थं स्वा­मि­नि­र्दे­शा­र्थं चाह — शुभं वि­शु­द्ध­म­व्या­घा­ति चा­हा­र­कं प्र­म­त्त­सं­य­त­स्यै­व ॥ ४९ ॥ शु­भ­का­र­ण­त्वा­च्छु­भ­व्य­प­दे­शः । शु­भ­क­र्म­ण आ­हा­र­क­का­य­यो­ग­स्य का­र­ण­त्वा­च्छु- भ­मि­त्यु­च्य­ते अन्नस्य प्रा­ण­व्य­प­दे­श­व­त् । वि­शु­द्ध­का­र्य­त्वा­द्वि­शु­द्ध­व्य­प­दे­शः । वि­शु­द्ध­स्य पुण्य- ०५कर्मणः अ­श­ब­ल­स्य नि­र­व­द्य­स्य का­र्य­त्वा­द्वि­शु­द्ध­मि­त्यु­च्य­ते तन्तूनां का­र्पा­स­व्य­प­दे­श­व­त् । उ­भ­य­तो व्या­घा­ता­भा­वा­द­व्या­घा­ति । न ह्या­हा­र­क­श­री­रे­णा­न्य­स्य व्याघातः । नाप्यन्ये- ना­हा­र­क­स्ये­ति । तस्य प्र­यो­ज­न­स­मु­च्च­या­र्थः शब्दः क्रियते । तद्यथा — कदाचि- ल्ल­ब्धि­वि­शे­ष­स­द्भा­व­ज्ञा­प­ना­र्थं क­दा­चि­त्सू­क्ष्म­प­दा­र्थ­नि­र्द्धा­र­णा­र्थं सं­य­म­प­रि­पा­ल­ना­र्थं च । आ­हा­र­क­मि­ति प्रा­गु­क्त­स्य प्र­त्या­म्ना­यः । य­दा­ऽ­ऽ­हा­र­क­श­री­रं नि­र्व­र्त­यि­तु­मा­र­भ­ते तदा १०प्रमत्तो भ­व­ती­तिप्र­म­त्त­सं­य­त­स्यइ­त्यु­च्य­ते । इ­ष्ट­तो­ऽ­व­धा­र­णा­र्थं एवका­रो­पा­दा­न­म् । यथैवं वि­ज्ञा­ये­त प्र­म­त्त­सं­य­त­स्यै­वा­हा­र­कं ना­न्य­स्ये­ति । मैवं विज्ञायि प्र­म­त्त­सं­य­त­स्या­हा­र­क­मे­वे­ति । — पुण्यस्य कर्मणः मुº । १९९मा भू­दौ­दा­रि­का­दि­नि­वृ­त्ति­रि­ति । एवं वि­भ­क्ता­नि श­री­रा­णि बिभ्रतां सं­सा­रि­णां प्र­ति­ग­ति किं त्रि­लि­ङ्ग­स­न्नि­धा­नं उत लि­ङ्ग­नि­य­मः क­श्चि­द­स्ती­त्य­त आह — ना­र­क­स­म्मू­र्च्छि­नो न­पुं­स­का­नि ॥ ५० ॥ ०५न­र­का­णि वक्ष्यन्ते । न­र­के­षु भवा नारकाः । स­म्मू­र्छ­नं सम्मूर्च्छः स ये­षा­म­स्ति ते स­म्मू­र्च्छि­नः । ना­र­का­श्च स­म्मू­र्छि­न­श्च ना­र­क­स­म्मू­र्छि­नः । चा­रि­त्र­मो­ह­वि­क­ल्प­नो­क­षा­य- भेदस्य न­पुं­ṃ­स­क­वे­द­स्या­शु­भ­ना­म्न­श्चो­द­या­न्न स्त्रियो न पुमांस इति न­पुं­ṃ­स­का­नि भवन्ति । ना­र­क­स­म्मू­र्च्छि­नो न­पुं­ṃ­स­का­न्ये­वे­ति नियमः । तत्र हि स्त्री­पुं­ṃ­स­वि­ष­य­म­नो­ज्ञ­श­ब्द­ग­न्ध­रू­प- र­स­स्प­र्श­स­म्ब­न्ध­नि­मि­त्ता स्वल्पापि सु­ख­मा­त्रा नास्ति । १०य­द्ये­व­म­व­ध्रि­य­ते­, अ­र्था­दा­प­न्न­मे­त­दु­क्ते­भ्यो­ऽ­न्ये सं­सा­रि­ण­स्त्रि­लि­ङ्गा इति यत्रा- त्यन्तं न­पुं­ṃ­स­क­लि­ङ्ग­स्या­भा­व­स्त­त्प्र­ति­पा­द­ना­र्थ­मा­ह — न देवाः ॥ ५१ ॥ स्त्रैणं पौंस्नं च य­न्नि­र­ति­श­यसुखं शु­भ­ग­ति­ना­मो­द­या­पे­क्षं तद्देवा अ­नु­भ­व­न्ती­ति न तेषु न­पुं­ṃ­स­का­नि सन्ति । — मस्तीति सम्मू-मुº । -त्य­न्त­न­पुं-आº, दिº १ । — त्य­न्ति­क­न­पुं — दिº २ । -शयं सुखं १५गति — मुº । न­पुं­स­क­लि­ङ्गा­नि सन्ति मुº । २००अ­थे­त­रे कि­य­ल्लि­ङ्गा इत्यत आह — शे­षा­स्त्रि­वे­दाः ॥ ५२ ॥ त्रयो वेदा येषां ते त्रिवेदाः । के पुनस्ते वेदाः ? स्त्रीत्वं पुंस्त्वं न­पुं­स­क­त्व­मि­ति । कथं तेषां सिद्धिः ? वेद्यत इति वेदः । लि­ङ्ग­मि­त्य­र्थः । तद् द्विविधं द्र­व्य­लि­ङ्गं भाव- ०५लिङ्गं चेति । द्र­व्य­लि­ङ्गं यो­नि­मे­ह­ना­दि ना­म­क­र्मो­द­य­नि­र्व­र्ति­त­म् । नो­क­षा­यो­द­या­पा­दि­त­वृ­त्ति भा­व­लि­ङ्ग­म् । स्त्री­वे­दो­द­या­त् स्या­य­स्त्य­स्यां गर्भ इति स्त्री । पुं­वे­दो­द­या­त् सूते ज­न­य­त्य- प­त्य­मि­ति पुमान् । न­पुं­ṃ­स­क­वे­दो­द­या­त्त­दु­भ­य­श­क्ति­वि­क­लं न­पुं­ṃ­स­क­म् । रू­ढि­श­ब्दा­श्चै­ते । रूढि- षु च क्रिया व्यु­त्प­त्त्य­र्थै­व । यथा ग­च्छ­ती­ति गौरिति । इ­त­र­था हि ग­र्भ­धा­र­णा­दि­क्रि­या- प्राधान्ये बा­ल­वृ­द्धा­नां ति­र्य­ङ्म­नु­ष्या­णां देवानां का­र्म­ण­का­य­यो­ग­स्था­नां च त­द­भा­वा­त्स्त्री- १०त्वा­दि­व्य­प­दे­शो न स्यात् । त एते त्रयो वेदाः शेषाणां ग­र्भ­जा­नां भवन्ति । पुमान् । त­दु­भ­य-आº, दिº १, दिº २ । २०१य इमे ज­न्म­यो­नि­श­रि­र­लि­ङ्ग­स­म्ब­न्धा­हि­त­वि­शे­षाः प्राणिनो नि­र्दि­श्य­न्ते देवा- दयो वि­चि­त्र­ध­र्मा­ध­र्म­व­शी­कृ­ता­श्च­त­सृ­षु गतिषु श­री­रा­णि धा­र­य­न्त­स्ते किं य­था­का­ल­मु­प- भु­क्ता­यु­षो मू­र्त्य­न्त­रा­ण्या­स्क­न्द­न्ति उ­ता­य­था­का­ल­म­पी­त्य­त आह — औ­प­पा­दि­क­च­र­मो­त्त­म­दे­हा­सं­ख्ये­य­व­र्षा­यु­षो­ऽ­न­प­व­र्त्या­यु­षः ॥ ५३ ॥ ०५औ­प­पा­दि­का व्याख्याता दे­व­ना­र­का इति । च­र­म­श­ब्दो­ऽ­न्त्य­वा­ची । उत्तम उत्कृष्टः । चरम उत्तमो देहो येषां ते च­र­मो­त्त­म­दे­हाः । परी­त­सं­सा­रा­स्त­ज्ज­न्म­नि­र्वा- णार्हा इत्यर्थः । अ­सं­ख्ये­य­म­ती­त­सं­ख्या­न­मु­प­मा­प्र­मा­णे­न प­ल्या­दि­ना ग­म्य­मा­यु­र्ये­षां त इमे अ­सं­ख्ये­य­व­र्षा­यु­ष­स्ति­र्य­ङ्म­नु­ष्या उ­त्त­र­कु­र्वा­दि­षु प्रसूताः । औ­प­पा­दि­का­श्च च­र­मो­त्त­म- देहाश्च अ­सं­ख्ये­य­व­र्षा­यु­ष­श्च औ­प­पा­दि­क­च­र­मो­त्त­म­दे­हा­सं­ख्ये­य­व­र्षा­यु­षः । ब­ह्य­स्यो­प­घा­त- १०नि­मि­त्त­स्य वि­ष­श­स्त्रा­देः सति स­न्नि­धा­ने ह्रस्वं भ­व­ती­त्य­प­व­र्त्य­म् । अ­प­व­र्त्य­मा­यु­र्ये­षां त इमे अ­प­व­र्त्या­यु­षः । न अ­प­व­र्त्या­यु­षः अ­न­प­व­र्त्या­यु­षः । न­ह्ये­षा­मौ­प­पा­दि­का­दी­नां बाह्य- -देहाः । वि­प­री­त — मुº । इत्यर्थः । अ­ती­त­सं­ख्या­न — ताº नाº । २०२नि­मि­त्त­व­शा­दा­यु­र­प­व­र्त्य­ते इत्ययं नियमः । इ­त­रे­षा­म­नि­य­मः । च­र­म­स्य दे­ह­स्यो­त्कृ­ष्ट­त्व- प्र­द­र्श­ना­र्थ­मु­त्त­म­ग्र­ह­णं ना­र्था­न्त­र­वि­शे­षो­ऽ­स्ति । च­र­म­दे­हा इति वा पाठः । इति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­यां द्वि­ती­यो­ऽ­ध्या­यः । पाठः ॥  ॥ जी­व­स्व­भा­व­ल­क्ष­ण­सा­ध­न­वि­ष­य­स्व­रू­प­भे­दा­श्च । ग­ति­ज­न्म­यो­नि­दे­ह­लि­ङ्गा­न­प­व­र्ति­ता­यु ? ? क- भे­दा­श्चा­ध्या­ये­ऽ­स्मि­न्नि­रू­पि­ता भ­व­न्ती­ति स बन्धः ॥ इति तत्त्वा — मुº । पाठः ॥  ॥ जी­व­स्व­भा­व­ल­क्ष­ण­सा­ध­न­वि­ष­य- ०५स्व­रू­प­भे­दा­श्च । ग­ति­ज­न्म­यो­नि­दे­ह­लि­ङ्गा­न­प­व­र्त्या­यु­र्भि­दा­स्त­त्र ॥ इति तत्त्वा — नाº । २०३अथ तृ­ती­यो­ऽ­ध्या­यः भ­व­प्र­त्य­यो­ऽ­व­धि­र्दे­व­ना­र­का­णा­म् इ­त्ये­व­मा­दि­षु नारकाः श्रु­ता­स्त­तः पृच्छति के ते नारका इति । त­त्प्र­ति­पा­द­ना­र्थं त­द­धि­क­र­ण­नि­र्दे­शः क्रियते — र­त्न­श­र्क­रा­वा­लु­का­प­ङ्क­धू­म­त­मो­म­हा­त­मः­प्र­भा भूमयो ०५घ­ना­म्बु­वा­ता­का­श­प्र­ति­ष्ठाः स­प्ता­धो­ऽ­धः ॥  ॥ रत्नं च शर्करा च वालुका च पङ्कश्च धूमश्च तमश्च म­हा­त­म­श्च र­त्न­श­र्क­रा­वा­लु- का­प­ङ्क­धू­म­त­मो­म­हा­त­मां­सि । प्रभा शब्दः प्रत्येकं प­रि­स­मा­प्य­ते । सा­ह­च­र्या­त्ता­च्छ­ब्द्य­म् । चि­त्रा­दि­र­त्न­प्र­भा­स­ह­च­रि­ता भूमिः र­त्न­प्र­भा­, श­र्क­रा­प्र­भा­स­ह­च­रि­ता भूमिः श­र्क­रा­प्र­भा­, वा­लु­का­प्र­भा­स­ह­च­रि­ता भू­मि­र्वा­लु­का­प्र­भा­, प­ङ्क­प्र­भा­स­ह­च­रि­ता भूमिः प­ङ्क­प्र­भा­, धू­म­प्र­भा- १०स­ह­च­रि­ता भू­मि­र्धू­म­प्र­भा­, त­मः­प्र­भा­स­ह­च­रि­ता भू­मि­स्त­मः­प्र­भा­, म­हा­त­मः­प्र­भा­स­ह­च­रि­ता भू­मि­र्म­हा­त­मः­प्र­भा इति । एताः संज्ञा अ­ने­नो­पा­ये­न व्यु­त्पा­द्य­न्ते । भूमिग्र­ह­ण­म­धि­क­र­ण- वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् । यथा स्व­र्ग­प­ट­ला­नि भू­मि­म­ना­श्रि­त्य व्य­व­स्थि­ता­नि न तथा नारका- २०४वासाः । किं तर्हि ? भू­मि­मा­श्रि­ता इति । आसां भू­मी­ना­मा­ल­म्ब­न­नि­र्ज्ञा­ना­र्थं घनाम्बु- वा­ता­दि­ग्र­ह­णं क्रियते । घनाम्बु च वातश्च आकाशं च घ­ना­म्बु­वा­ता­का­शा­नि । तानि प्रतिष्ठा आश्रयो यासां ता घ­ना­म्बु­वा­ता­का­श­प्र­ति­ष्ठाः । सर्वा एता भूमयो घ­नो­द­धि­व­ल­य- प्रतिष्ठाः । घ­नो­द­धि­व­ल­यं घ­न­वा­त­व­ल­य­प्र­ति­ष्ठ­म् । घ­न­वा­त­व­ल­यं त­नु­वा­त­व­ल­य­प्र­ति- ०५ष्ठम् । त­नु­वा­त­व­ल­य­मा­का­श­प्र­ति­ष्ठ­म् । आ­का­श­मा­त्म­प्र­ति­ष्ठं­, त­स्यै­वा­धा­रा­धे­य­त्वा­त् । त्री­ण्य­प्ये­ता­नि व­ल­या­नि प्रत्येकं विं­श­ति­यो­ज­न­स­ह­स्र­बा­हु­ल्या­नि । सप्तग्रहणं सं­ख्या­न्त­र­नि- वृ­त्त्य­र्थ­म् । सप्त भूमयो नाष्टौ न नव चेति । अ­धो­ऽ­धःवचनं ति­र्य­क्प्र­च­य­नि­वृ­त्त्य­र्थ­म् । — इति । तासां भूमी-मुº, ताº, नाº । प्रतिष्ठाः । घनं च घनो मन्दो महान् आयतः इत्यर्थः । अम्बु च जलं उ­द­क­मि­त्य­र्थः । वात-श­ब्दो­ऽ­न्त्य­दी­प­कः । तत एवं स­म्ब­न्ध­नी­यः । घनो घ­न­वा­तः । अम्बु अ­म्बु­वा­तः । वा­त­स्त­नु­वा­तः । इति म­ह­दा­पे­क्ष­या त­नु­रि­ति सा­म­र्थ्य­ग­म्यः । अन्यः पाठः । सि­द्धा­न्त­पा­ठ­स्तु घनाम्बु च वातं चेति १०वा­त­श­ब्दः सो­प­स्क्रि­य­ते । वा­त­स्त­न­वा­त इति वा । सर्वा एता मुº, ताº, नाº । २०५किं ता भूमयो ना­र­का­णां स­र्व­त्रा­वा­सा आ­हो­स्वि­त्क्व­चि­त्क्व­चि­दि­ति तन्नि- र्धा­र­णा­र्थ­मा­ह — तासु त्रिं­श­त्प­ञ्च­विं­श­ति­पं­च­द­श­द­श­त्रि­पं­चो­नै­क­न­र­क­श­त­स­ह­स्रा­णि पंच चैव य­था­क्र­म­म् ॥  ॥ ०५तासु र­त्न­प्र­भा­दि­षु भूमिषु न­र­का­ण्य­ने­न सं­ख्या­य­न्ते य­था­क्र­म­म् । र­त्न­प्र­भा­यां त्रिं­श­न्न­र­क­श­त­स­ह­स्रा­णि­, श­र्क­रा­प्र­भा­यां प­ञ्च­विं­श­ति­र्न­र­क­श­त­स­ह­स्रा­णि­, वा­लु­का­प्र­भा­यां प­ञ्च­द­श न­र­क­श­त­स­ह­स्रा­णि­, प­ङ्क­प्र­भा­यां दश न­र­क­श­त­स­ह­स्रा­णि­, धू­म­प्र­भा­यां त्रीणि न­र­क­श­त­स­ह­स्रा­णि­, त­मः­प्र­भा­यां प­ञ्चो­न­मे­कं न­र­क­श­त­स­ह­स्रं­, म­हा­त­मः­प्र­भा­यां पञ्च न­र­का­णि । र­त्न­प्र­भा­यां न­र­क­प्र­स्ता­र­स्त्र­यो­द­श । त­तो­ऽ­ध आ सप्तम्या द्वौ द्वौ न­र­क­प्र- — सप्तम्या द्वं द्वं नरक — आº, दिº १, दिº २ । २०६स्तारौ हीनौ । इतरो विशेषो लो­का­नु­यो­ग­तो वे­दि­त­व्यः । अथ तासु भूमिषु ना­र­का­णां कः प्र­ति­वि­शे­ष इत्यत आह — नारका नि­त्या­शु­भ­त­र­ले­श्या­प­रि­णा­म­दे­ह­वे­द­ना­वि­क्रि­याः ॥  ॥ ले­श्या­द­यो व्या­ख्या­ता­र्थाः । अ­शु­भ­त­रा इति प्र­क­र्ष­नि­र्दे­शः ति­र्य­ग्ग­ति­वि­ष­या­शु­भ- ०५ले­श्या­द्य­पे­क्ष­या­, अ­धो­ऽ­धः स्व­ग­त्य­पे­क्ष­या च वे­दि­त­व्यः । नित्यशब्द आ­भी­क्ष्ण्य­व­च­नः । नि­त्य­म­शु­भ­त­रा ले­श्या­द­यो येषां ते नि­त्या­शु­भ­त­र­ले­श्या­प­रि­णा­म­दे­ह­वे­द­ना­वि­क्रि­या नारकाः । — प्रस्ताराः हीनाः । इतरो आº, दिº १, दिº २ । लो­क­नि­यो­ग­तो दिº १, दिº २ । अयं खलु नि­त्य­श­ब्दो नावश्यं कू­ट­स्थे­ष्व­वि­चा­लि­षु भावेषु वर्तते । किं तर्हि ? आ­भी­क्ष्ण्ये­ऽ­पि वर्तते । तद्यथा-नि­त्य­प्र­ह­सि­तो नि­त्य­प्र­ज­ल्पि­त इति । — पाº मº भाº, पृº ५७ । २०७प्र­थ­मा­द्वि­ती­य­योः कापोती लेश्या, तृ­ती­या­या­मु­प­रि­ष्टा­त्का­पो­ती अधो नीला, चतुर्थ्यां नीला, प­ञ्च­म्या­मु­प­रि नीला अधः कृष्णा, षष्ठ्यां कृष्णा, सप्तम्यां प­र­म­कृ­ष्णा । स्वायुः- प्र­मा­णा­व­धृ­ता द्र­व्य­ले­श्या उक्ताः । भा­व­ले­श्या­स्तु अ­न्त­र्मु­हू­र्त­प­रि­व­र्ति­न्यः । प­रि­णा­माः स्प­र्श­र­स­ग­न्ध­व­र्ण­श­ब्दाः क्षे­त्र­वि­शे­ष­नि­मि­त्त­व­शा­द­ति­दुः­ख­हे­त­वो­ऽ­शु­भ­त­राः । देहाश्च तेषाम- ०५शु­भ­ना­मक­र्मो­द­या­द­त्य­न्ता­शु­भ­त­रा वि­कृ­ता­कृ­त­यो हु­ण्ड­सं­स्था­ना दु­र्द­र्श­नाः । ते­षा­मु­त्से­धः प्र­थ­मा­यां सप्त धनूंषि त्रयो हस्ताः ष­ड­ङ्गु­ल­यः । अ­धो­ऽ­धो — द्वि­गु­ण­द्वि­गु­ण उत्सेधः । अ­भ्य­न्त­रा­स­द्वे­द्यो­द­ये सति अ­ना­दि­पा­रि­णा­मि­क­शी­तो­ष्ण­बा­ह्य­नि­मि­त्त­ज­नि­ता अ­ति­ती­व्रा वेदना भवन्ति ना­र­का­णा­म् । प्र­थ­मा­द्वि­ती­या­तृ­ती­या­च­तु­र्थी­षु उ­ष्ण­वे­द­ना­न्ये­व न­र­का­णि । प­ञ्च­म्या­मु­प­रि उ­ष्ण­वे­द­ने द्वे न­र­क­श­त­स­ह­स्रे । अधः शी­त­वे­द­नमेकं श­त­स­ह­स्र­म् । षष्ठीस- १०प्तम्योः शी­त­वे­द­ना­न्ये­व । शुभं वि­क­रि­ष्या­म इति अ­शु­भ­त­र­मे­व वि­कु­र्व­न्ति­, सु­ख­हे­तू­नु­त्पा­द- याम इति दुः­ख­हे­तू­ने­वो­पा­द­य­न्ति । त एते भावा अ­धो­ऽ­धो­ऽ­शु­भ­त­रा वे­दि­त­व्याः । स्वायुषाः प्रमा — मुº, ताº, नाº । — मा­णे­ऽ­व­वृ­ता आº, दिº १, दिº २ । — ना­मो­द­या — आº, दिº १, दिº २ । संस्थाना । तेषांº आº, दिº १, दिº २ । द्विगुणो द्विगुण आº, दिº १ दिº २ । -जनिताः सुतीव्रा मुº, दिº १, दिº २, आº, ताº । -वे­द­ना­ना­मे­कं आº, दिº १, दिº २ । शुभं करि-प्रुº, आº, दिº १, दिº २ । २०८कि­मे­ते­षां ना­र­का­णां शी­तो­ष्ण­ज­नि­त­मे­व दुः­ख­मु­ता­न्य­था­पि भ­व­ती­त्य­त आह — प­र­स्प­रो­दी­रि­त­दुः­खाः ॥  ॥ कथं प­र­स्प­रो­दी­रि­त­दुः­ख­त्व­म् ? नारकाः भ­व­प्र­त्य­ये­ना­व­धि­ना मि­थ्या­द­र्श­नो­द­या­द्वि- भ­ङ्ग­व्य­प­दे­श­भा­जा च दू­रा­दे­व दुः­ख­हे­तू­न­व­ग­म्यो­त्प­न्न­दुः­खा प्र­त्या­स­त्तौ प­र­स्प­रा­लो­क­ना­च्च ०५प्र­ज्व­लि­त­को­पा­ग्न­यः पू­र्व­भ­वा­नु­स्म­र­णा­च्चा­ति­ती­व्रा­नु­ब­द्ध­वै­रा­श्च श्व­शृ­गा­ला­दि­व­त्स्वा­भि­घा­ते प्र­व­र्त­मा­नाः स्व­वि­क्रि­या­कृ­ता­सि­वा­सी­प­र­शु­भि­ण्डि­मा­ल­श­क्ति­तो­म­र­कु­न्ता­यो­घ­ना­दि­भि­रा­यु­धैः स्व­क­र­च­र­ण­द­श­नै­श्च छे­द­न­भे­द­न­त­क्ष­ण­दं­श­ना­दि­भिः प­र­स्प­र­स्या­ति­ती­व्रं दुः­ख­मु­त्पा­द­य­न्ति । कि­मे­ता­वा­ने­व दुः­खो­त्प­त्ति­का­र­ण­प्र­का­र उ­ता­न्यो­ऽ­पि क­श्चि­द­स्ती­त्य­त आह — ना­र­का­णा­म् ? भव — मुº, ताº, नाº । २०९सं­क्लि­ष्टा­सु­रो­दी­रि­त­दुः­खा­श्च प्राक् चतुर्थ्याः ॥  ॥ दे­व­ग­ति­ना­म­क­र्म­वि­क­ल्प­स्या­सु­र­त्व­सं­व­र्त­न­स्य कर्मण उ­द­या­द­स्य­न्ति प­रा­नि­त्य­सु­राः । पू­र्व­ज­न्म­नि भा­वि­ते­ना­ति­ती­ब्रे­ण सं­क्ले­श­प­रि­णा­मे­न य­दु­पा­र्जि­तं पा­प­क­र्म त­स्यो­द­या­त्स­त­तं क्लिष्टाः सं­क्लि­ष्टाः­, संक्लिष्टा असुराः सं­क्लि­ष्टा­सु­राः । संक्लिष्टा इति वि­शे­ष­णा­न्न सर्वे ०५असुरा ना­र­का­णां दुः­ख­मु­त्पा­द­य­न्ति । किं तर्हि ? अ­म्बा­व­री­षा­द­य एव के­च­ने­ति । अ­व­धि­प्र- द­र्श­ना­र्थं प्रा­क्च­तु­र्थ्याः इति वि­शे­ष­ण­म् । उपरि तिसृषु पृथ्वीषु सं­क्लि­ष्टा­सु­रा बा­धा­हे­त­वो नातः प­र­मि­ति प्र­द­र्श­ना­र्थ­म् । शब्दः पू­र्वो­क्त­दुः­ख­हे­तु­स­मु­च्च­या­र्थः । सु­त­प्ता­यो­र­स­पा- य­न­नि­ष्ट­प्ता­य­स्त­म्भा­लि­ङ्ग­न­कू­ट­शा­ल्म­ल्या­रो­ह­णा­व­त­र­णा­यो­घ­ना­भि­घा­त­वा­सी­क्षु­र­त­क्ष­ण­क्षा- र­त­प्त­तै­ला­व­से­च­ना­यः­कु­म्भी­पा­का­म्ब­री­ष­भ­र्ज­न­वै­त­र­णी­म­ज्ज­न­य­न्त्र­नि­ष्पी­ड­ना­दि­भि­र्ना­र­का­णां १०दुः­ख­मु­त्पा­द­य­न्ति । एवं छे­द­न­भे­द­ना­दि­भिः श­क­ली­कृ­त­मू­र्ती­ना­म­पि तेषां न म­र­ण­म­का­ले भवति । कुतः ? अ­न­प­व­र्त्या­यु­ष्क­त्वात् । — जन्मनि सम्भावि — मुº । क्लिष्टाः संक्लिष्टाः असुराः मुº । -यु­ष­त्वा­त् आº, दिº १, दिº २ । २१०य­द्ये­वं­, तदेव ता­व­दु­च्य­तां ना­र­का­णा­मा­युः­प­रि­मा­ण­मि­त्य­त आह — ते­ष्वे­क­त्रि­स­प्त­द­श­स­प्त­द­श­द्वा­विं­श­ति­त्र­य­स्त्रिं श­त्सा­ग­रो­प­मा सत्त्वानां परा स्थितिः ॥  ॥ य­था­क्र­म­मि­त्य­नु­व­र्त­ते । तेषु न­र­के­षु भू­मिं­क्र­मे­ण य­था­सं­ख्य­मे­का­द­यः स्थि­त­यो­ऽ ०५भि­स­म्ब­ध्य­न्ते । र­त्न­प्र­भा­या­मु­त्कृ­ष्टा स्थि­ति­रे­क­सा­ग­रो­प­मा । श­र्क­रा­प्र­भा­यां त्रि­सा­ग­रो- पमा । वा­लु­का­प्र­भा­यां स­प्त­सा­ग­रो­प­मा । प­ङ्क­प्र­भा­यां द­श­सा­ग­रो­प­मा । धू­म­प्र­भा­यां स­प्त­द­श­सा­ग­रो­प­मा । त­मः­प्र­भा­यां द्वा­विं­श­ति­सा­ग­रो­प­मा । म­हा­त­मः­प्र­भा­यां त्रयस्त्रिं- श­त्सा­ग­रो­प­मा इति । परा उ­त्कृ­ष्टे­त्य­र्थः । स­त्त्वा­ना­म् इति वचनं भू­मि­नि­वृ­त्त्य­र्थ­म् । भूमिषु स­त्त्वा­ना­मि­यं स्थितिः, न भू­मी­ना­मि­ति । १०उक्तः स­प्त­भू­मि­वि­स्ती­र्णो­ऽ­धो­लो­कः । इदानीं ति­र्य­ग्लो­को वक्तव्यः । कथं पुन- स्ति­र्य­ग्लो­कः ? य­तो­ऽ­सं­ख्ये­याः स्व­य­म्भू­र­म­ण­प­र्य­न्ता­स्ति­र्य­क्प्र­च­य­वि­शे­षे­णा­व­स्थि­ता द्वीप- स­मु­द्रा­स्त­त­स्ति­र्य­ग्लो­क इति । के पु­न­स्ति­र्य­ग्व्य­व­स्थि­ता इत्यत आह — के पुनस्ते तिर्य-आº, दिº १ । २११ज­म्बू­द्वी­प­ल­व­णो­दा­द­यः शु­भ­ना­मा­नो द्वी­प­स­मु­द्राः ॥  ॥ ज­म्बू­द्वी­पा­द­यो द्वीपाः । ल­व­णो­दा­द­यः समुद्राः । यानि लोके शुभानि नामानि त­न्ना­मा­न­स्ते । तद्यथा — ज­म्बू­द्वी­पो द्वीपः । ल­व­णो­दः समुद्रः । धा­त­की­ख­ण्डो द्वीपः । कालोदः समुद्रः । पु­ष्क­र­व­रो द्वीपः । पु­ष्क­र­व­रः समुद्रः । वा­रु­णी­व­रो द्वीपः । वा­रु­णी­व­रः ०५समुद्रः । क्षी­र­व­रो द्वीपः । क्षी­र­व­रः समुद्रः । घृ­त­व­रो द्वीपः । घृ­त­व­रः समुद्रः । इ­क्षु­व­रो द्वीपः । इ­क्षु­व­रः समुद्रः । न­न्दी­श्व­र­व­रो द्वीपः । न­न्दी­श्व­र­व­रः समुद्रः । अ­रु­ण­व­रो द्वीपः । अ­रु­ण­व­रः समुद्रः । इ­त्ये­व­म­सं­ख्ये­या द्वी­प­स­मु­द्राः स्व­य­म्भू­र­म­ण­प­र्य­न्ता वे­दि­त­व्याः । अमीषां वि­ष्क­म्भ­स­न्नि­वे­श­सं­स्था­न­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — द्वि­र्द्वि­र्वि­ष्क­म्भाः पू­र्व­पू­र्व­प­रि­क्षे­पि­णो व­ल­या­कृ­त­यः ॥  ॥ १०द्वि­र्द्वि­रि­ति वी­प्सा­भ्या­वृ­त्ति­व­च­नं वि­ष्क­म्भ­द्वि­गु­ण­त्व­व्या­प्त्य­र्थ­म् । आद्यस्य द्वीपस्य यो विष्कम्भः त­द्द्वि­गु­ण­वि­ष्क­म्भो ल­व­ण­ज­ल­धिः । त­द्द्वि­गु­ण­वि­ष्क­म्भो द्वितीयो द्वीपः । त­द्द्वि­गु­ण­वि­ष्क­म्भो द्वितीयो ज­ल­धि­रि­ति । द्वि­र्द्वि­र्वि­ष्क­म्भो येषां ते द्वि­र्द्वि­र्वि­ष्क­म्भाः । पू­र्व­पू­र्व­प­रि­क्षे­पि­व­च­नं ग्रा­म­न­ग­रा­दि­व­द्वि­नि­वे­शो मा वि­ज्ञा­यी­ति । व­ल­या­कृ­ति­व­च­नं च­तु­र­स्रा- — वीप्सायां वृ­त्ति­व­च­नं आº, दिº १, दिº २, मुº । २१२दि­सं­स्था­ना­न्त­र­नि­वृ­त्त्य­र्थ­म् । अ­त्रा­ह­, ज­म्बू­द्वी­प­स्य प्र­दे­श­सं­स्था­न­वि­ष्क­म्भा व­क्त­व्या­स्त­न्मू­ल­त्वा­दि­त­र­वि­ष्क­म्भा- दि­वि­ज्ञा­न­स्ये­त्यु­च्य­ते — तन्मध्ये मे­रु­ना­भि­र्वृ­त्तो यो­ज­न­श­त­स­ह­स्र­वि­ष्क­म्भो ज­म्बू­द्वी­पः ॥  ॥ ०५तेषां मध्ये तन्मध्ये । केषाम् ? पू­र्वो­क्ता­नां द्वी­प­स­मु­द्रा­णा­म् । ना­भि­रि­व नाभिः । मे­रु­र्ना­भि­र्य­स्य स मे­रु­ना­भिः । वृत्त आ­दि­त्य­म­ण्ड­लो­प­मा­नः । शतानां सहस्रं श­त­स­ह­स्र­म् । यो­ज­ना­नां श­त­स­ह­स्रं यो­ज­न­श­त­स­ह­स्र­म् । यो­ज­न­श­त­स­ह­स्रं विष्कम्भो यस्य सोऽयं योजन- श­त­स­ह­स्र­वि­ष्क­म्भः । कोऽसौ ? ज­म्बू­द्वी­पः । कथं ज­म्बू­द्वी­पः ? ज­म्बू­बृ­क्षो­प­ल­क्षि­त­त्वा­त् । उ­त्त­र­कु­रू­णां मध्ये ज­म्बू­वृ­क्षो­ऽ­ना­दि­नि­ध­नः पृ­थि­वी­प­रि­णा­मोऽ­कृ­त्रि­मः स­प­रि­वा­र­स्त- १०दु­प­ल­क्षि­तो­ऽ­यं द्वीपः । पू­र्वो­क्त­द्वीं­प — आº, दिº १, दिº २, मुº । ना­भि­र्म­ध्य­म् । मेरु — आº, दिº १, दिº २, मुº । प­रि­मा­णो­ऽ­कृ — मुº । २१३तत्र ज­म्बू­द्वी­पे षड्भिः कु­ल­प­र्व­तै­र्वि­भ­क्ता­नि सप्त क्षेत्राणि कानि ता­नी­त्य­त आह — भ­र­त­है­म­व­त­ह­रि­वि­दे­ह­र­म्य­क­है­र­ण्य­व­तै­रा­व­त­व­र्षाः क्षेत्राणि ॥ १० ॥ भ­र­ता­द­यः सञ्ज्ञा अ­ना­दि­का­ल­प्र­वृ­त्ता अ­नि­मि­त्ताः । तत्र भ­र­त­व­र्षः ०५क्व स­न्नि­वि­ष्टः ? द­क्षि­ण­दि­ग्भा­गे हि­म­व­तो­ऽ­द्रे­स्त्र­या­णां स­मु­द्रा­णां मध्ये आ­रो­पि­त­चा­पा­का­रो भ­र­त­व­र्षः । वि­ज­या­र्द्धे­न ग­ङ्गा­सि­न्धु­भ्यां च विभक्तः स षट्- खण्डः । क्षु­द्र­हि­म­व­न्त­मु­त्त­रे­ण द­क्षि­णे­न म­हा­हि­म­व­न्तं पू­र्वा­प­र­स­मु­द्र­यो­र्म­ध्ये है­म­व­त­व­र्षः । क्षेत्राणि ॥ १० ॥ भिन्न-भिन्नानि भरता — । आº । -याणां च समु-मुº । विभक्तः षट्-मुº । २१४नि­ष­ध­स्य द­क्षि­ण­तो म­हा­हि­म­व­त उ­त्त­र­तः पू­र्वा­प­र­स­मु­द्र­यो­र­न्त­रा­ले ह­रि­व­र्षः । नि­ष­ध­स्यो- त्त­रा­न्नी­ल­तो द­क्षि­ण­तः पू­र्वा­प­र­स­मु­द्र­यो­र­न्त­रे वि­दे­ह­स्य सं­नि­वे­शो द्रष्टव्यः । नीलत उत्त- रात् रुक्मिणो द­क्षि­णा­त् पू­र्वा­प­र­स­मु­द्र­यो­र्म­ध्ये र­म्य­क­व­र्षः । रुक्मिण उ­त्त­रा­च्छि­ख­रि­णो द­क्षि­णा­त्पू­र्वा­प­र­स­मु­द्र­यो­र्म­ध्ये स­न्नि­वे­शी है­र­ण्य­व­त­व­र्षः । शि­ख­रि­ण उ­त्त­र­त­स्त्र­या­णां ०५स­मु­द्रा­णां मध्ये ऐ­रा­व­त­व­र्षः । वि­ज­या­र्द्धे­न र­क्ता­र­क्तो­दा­भ्यां च विभक्तः स षट्खण्डः । षट् कु­ल­प­र्व­ता इत्युक्तं के पुनस्ते कथं वा व्य­व­स्थि­ता इत्यत आह — त­द्वि­भा­जि­नः पू­र्वा­प­रा­य­ता हि­म­व­न्म­हा­हि­म­व­न्नि­ष­ध­नी­ल- रु­क्मि­शि­ख­रि­णो व­र्ष­ध­र­प­र्व­ताः ॥ ११ ॥ तानि क्षेत्राणि वि­भ­ज­न्त इ­त्ये­वं­शी­ला­स्त­द्वि­भा­जि­नः । पू­र्वा­प­रा­य­ता इति पूर्वा- १०प­र­को­टि­भ्यां ल­व­ण­ज­ल­धि­स्प­र्शि­न इत्यर्थः । हि­म­व­दा­द­यो­ऽ­ना­दि­का­ल­प्र­वृ­त्ता अ­नि­मि­त्त- सञ्ज्ञा व­र्ष­वि­भा­ग­हे­तु­त्वा­द्व­र्ष­ध­र­प­र्व­ता इ­त्यु­च्य­न्ते । तत्र क्व हि­म­वा­न् ? भ­र­त­स्य हैमव- तस्य च सीमनि व्य­व­स्थि­तः । क्षु­द्र­हि­म­वा­न् यो­ज­न­श­तो­च्छ्रा­यः । है­म­व­त­स्य हरि- नी­ल­व­त उत्त-आº, दिº १, दिº २ । उत्तरः रुक्मिणो दक्षिणः मुº । स­न्नि­वे­शो हैर-मुº । — विभक्तः षट्-मुº । सी­म­न्य­व-आº, दिº १, दिº २ । ह­रि­वं­श­स्य च विभा — आº, दिº १, दिº २ । २१५वर्षस्य च वि­भा­ग­क­रो म­हा­हि­म­वा­न् द्वि­यो­ज­न­श­तो­च्छ्रा­यः । वि­दे­ह­स्य द­क्षि­ण­तो हरि- व­र्ष­स्यो­त्त­र­तो निषधो नाम प­र्व­त­श्च­तु­र्यो­ज­न­श­तो­च्छ्रा­यः । उत्तरे त्र­यो­ऽ­पि पर्वताः स्व­व­र्ष­वि- भाजिनो व्याख्याताः । उ­च्छ्रा­य­श्च तेषां चत्वारि द्वे एकं च यो­ज­न­श­तं वे­दि­त­व्य­म् । सर्वेषां प­र्व­ता­ना­मु­च्छ्रा­य­स्य च­तु­र्भा­गो­ऽ­व­गा­हः । ०५तेषां व­र्ण­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — हे­मा­र्जु­न­त­प­नी­य­वै­डू­र्य­र­ज­त­हे­म­म­याः ॥ १२ ॥ त एते हि­म­व­दा­द­यः पर्वता हे­मा­दि­म­या वे­दि­त­व्या य­था­क्र­म­म् । हे­म­म­यो हि­म­वा­न् ची­न­प­ट्ट­व­र्णः । अ­र्जु­न­म­यो म­हा­हि­म­वा­न् शु­क्ल­व­र्णः । त­प­नी­य­म­यो नि­ष­ध­स्त­रु­णा­दि­त्य- वर्णः । वै­दू­र्य­म­यो नीलो म­यू­र­ग्री­वा­भः । र­ज­त­म­यो रुक्मी शुक्लः । हे­म­म­यः शिखरी १०ची­न­प­ट्त­व­र्णः । पु­न­र­पि तद्वि­शे­ष­णा­र्थ­मा­ह — म­णि­वि­चि­त्र­पा­र्श्वा उपरि मूले च तु­ल्य­वि­स्ता­राः ॥ १३ ॥ ना­ना­व­र्ण­प्र­भा­दि­गु­णो­पे­तै­र्म­णि­भि­र्वि­चि­त्रा­णि पार्श्वाणि येषां ते म­णि­वि­चि­त्र­पा­र्श्वाः । — च्छ्रायः । म­हा­वि­दे­ह­स्य आº, दिº १, दिº २ । -तव्यम् । पर्वता-मुºत­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह मुº । २१६अनिष्टसं­स्था­न­स्य नि­वृ­त्त्य­र्थ­मु­प­र्या­दि­व­च­नं क्रियते । शब्दो म­ध्य­स­मु­च्च­या­र्थः । य एषां मूले विस्तारः स उपरि मध्ये च तुल्यः । तेषां मध्ये ल­ब्धा­स्प­दा ह्रदा उच्यन्ते — प­द्म­म­हा­प­द्म­ति­गि­ञ्छ­के­स­रि­म­हा­पु­ण्ड­री­क­पु­ण्ड­री­का ह्र­दा­स्ते­षा­मु­प­रि ॥ १४ ॥ ०५पद्मो म­हा­प­द्म­स्ति­गि­ञ्छः केसरी म­हा­पु­ण्ड­री­कः पु­ण्ड­री­क इति तेषां हि­म­व­दा­दी­ना- मुपरि य­था­क्र­म­मे­ते ह्रदा वे­दि­त­व्याः । त­त्रा­द्य­स्य सं­स्था­न­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — प्रथमो यो­ज­न­स­ह­स्रा­या­म­स्त­द­र्द्ध­वि­ष्क­म्भो ह्रदः ॥ १५ ॥ प्रा­क्प्र­त्य­क् यो­ज­न­स­ह­स्रा­या­म उ­द­ग­वा­क् प­ञ्च­यो­ज­न­श­त­वि­स्ता­रो व­ज्र­म­य­त­लो १०वि­वि­ध­म­णि­क­न­क­वि­चि­त्रि­त­त­टः प­द्म­ना­मा ह्रदः । त­स्या­व­गा­ह­प्र­क्लृ­प्त्य­र्थ­मि­द­मु­च्य­ते — द­श­यो­ज­ना­व­गा­हः ॥ १६ ॥ अ­व­गा­हो­ऽ­धः­प्र­वे­शो निम्नता । द­श­यो­ज­ना­न्य­व­गा­हो­ऽ­स्य द­श­यो­ज­ना­व­गा­हः । — ष्टस्य संस्था — मुº । २१७न्मध्ये किम् — तन्मध्ये योजनं पु­ष्क­र­म् ॥ १७ ॥ यो­ज­न­प्र­मा­णं यो­ज­न­म्­, क्रो­शा­या­म­प­त्र­त्वा­त्क्रो­श­द्व­य­वि­ष्क­म्भ­क­र्णि­क­त्वा­च्च योजना- या­म­वि­ष्क­म्भ­म् । ज­ल­त­ला­त्क्रो­श­द्व­यो­च्छ्रां­य­ना­लं ता­व­द्ब­हु­ल­प­त्र­प्र­च­यं पु­ष्क­र­म­व­ग­न्त­व्य­म् । ०५इ­त­रे­षां ह्रदानां पु­ष्क­रा­णां चा­या­मा­दि­नि­र्ज्ञा­ना­र्थ­मा­ह — त­द्द्वि­गु­ण­द्वि­गु­णा ह्रदाः पु­ष्क­रा­णि च ॥ १८ ॥ स च त­च्च­ते­, त­यो­र्द्वि­गु­णा द्वि­गु­णा­स्त­द्द्वि­गु­ण­द्वि­गु­णा इति द्वित्वं व्याप्तिज्ञा­प­ना­र्थ­म् । केन द्विगुणाः ? आ­या­मा­दि­ना । प­द्म­ह्र­द­स्य द्वि­गु­णा­या­म­वि­ष्क­म्भा­व­गा­हो म­हा­प­द्मो ह्रदः । तस्य द्वि­गु­णा­या­म­वि­ष्क­म्भा­व­गा­ह­स्ति­गि­ञ्छो ह्रदः । पु­ष्क­रा­णि च । किम् ? १०द्वि­गु­णा­नि द्वि­गु­णा­नी­त्य­भि­स­म्ब­ध्य­ते । त­न्नि­वा­सि­नी­नां देवीनां स­ञ्ज्ञा­जी­वि­त­प­रि­वा­र­प्र­ति­पा­द­ना­र्थ­मा­ह — — गाहः । तन्मध्ये योजनं आº, दिº १, दिº २ । — त­यो­र्द्वि­गु­णा त­द्वि­गु­णा­स्त — मुº । — ज्ञा­ना­र्थ­म् मुº । — प­द्म­ह्र­दः मुº । — गि­ञ्छ­ह्र­दः मुº । २१८त­न्नि­वा­सि­न्यो देव्यः श्री­थी­धृ­ति­की­र्ति­बु­द्धि­ल­क्ष्म्यः प­ल्यो­प­म­स्थि­त­यः स­सा­मा­नि­क­प­रि­ष­त्काः ॥ १९ ॥ तेषु पु­ष्क­रे­षु क­र्णि­का­म­ध्य­दे­श­नि­वे­शि­नः श­र­द्वि­म­ल­पू­र्ण­च­न्द्र­द्यु­ति­ह­राः क्रो­शा­या­माः क्रो­शा­र्द्ध­वि­ष्क­म्भा दे­शो­न­क्रो­शो­त्से­धाः प्रासादाः । तेषु नि­व­स­न्ती­त्ये­वं­शी­ला­स्त­न्नि­वा­सि­न्यः­, ०५देव्यः श्री ह्री­धृ­ति­की­र्ति­बु­द्धि­ल­क्ष्मी­सं­ज्ञि­का­स्ते­षु प­द्मा­दि­षु य­था­क्र­मं वे­दि­त­व्याः । प­ल्यो­प­म- स्थितयः इ­त्य­ने­ना­यु­षः प्र­मा­ण­मु­क्त­म् । समाने स्थाने भवाः सा­मा­नि­काः । सा­मा­नि­का­श्च प­रि­ष­द­श्च सा­मा­नि­क­प­रि­ष­दः । सह सा­मा­नि­क­प­रि­ष­द्भि­र्व­र्त­न्त इति स­सा­मा­नि­क­प­रि- षत्काः । तस्य पद्मस्य प­रि­वा­र­प­द्मे­षु प्रा­सा­दा­ना­मु­प­रि सा­मा­नि­का प­रि­ष­द­श्च वसन्ति । यकाभिः स­रि­दि­भ­स्ता­नि क्षेत्राणि प्र­वि­भ­क्ता­नि ता उच्यन्ते — १०ग­ङ्गा­सि­न्धु­रो­हि­द्रो­हि­ता­स्या­ह­रि­द्ध­रि­का­न्ता­सी­ता­सी­तो­दा­ना­री­न­र­का­न्ता- सु­व­र्ण­रू­प्य­कू­ला­र­क्ता­र­क्तो­दाः स­रि­त­स्त­न्म­ध्य­गाः ॥ २० ॥ सरितो न वाप्यः । ताः कि­म­न्त­रा उत समीपाः ? इत्यत आह त­न्म­ध्य­गाः । तेषां क्षेत्राणां मध्यं त­न्म­ध्य­म् । तन्मध्यं त­न्म­ध्ये­न वा ग­च्छ­न्ती­ति त­न्म­ध्य­गाः । मध्यं तन्मध्यं त­न्म­ध्ये­न मुº । मध्यं त­न्म­ध्ये­न आº, दिº १, दिº २ । २१९एकत्र सर्वासां प्र­स­ङ्ग­नि­वृ­त्त्य­र्थं दि­ग्वि­शे­ष­प्र­ति­प­त्त्य­र्थं­चा­ह — द्व­यो­र्द्व­योः पूर्वाः पूर्वगाः ॥ २१ ॥ द्व­यो­र्द्व­योः स­रि­तो­रे­कै­कं क्षेत्रं विषय इति वा­क्य­शे­षा­भि­स­म्ब­न्धा­दे­क­त्र सर्वासां प्र­स­ङ्ग­नि­वृ­त्तिः कृता । पूर्वाः पूर्वगाः इति वचनं दि­ग्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् । तत्र पूर्वा याः ०५स­रि­त­स्ताः पूर्वगाः । पूर्वजलधिं ग­च्छ­न्ती­ति पूर्वगाः । कि­म­पे­क्षं पू­र्व­त्व­म् ? सू­त्र­नि­र्दे­शा­पे- क्षम् । यद्येवं ग­ङ्गा­सि­ध्वा­द­यः सप्त पूर्वगा इति प्राप्तम् ? नैष दोषः; द्व­यो­र्द्व­यो­रि­त्य­भि- स­म्ब­न्धा­त् । द्व­यो­र्द्व­योः पूर्वाः पूर्वगा इति वे­दि­त­व्याः । इ­त­रा­सां दि­ग्वि­भा­ग­प्र­ति­प­त्त्य­र्थ­मा­ह — शे­षा­स्त्व­प­र­गाः ॥ २२ ॥ १०द्व­यो­र्द्व­यो­र्या अ­व­शि­ष्टा­स्ता अ­प­र­गाः प्र­त्ये­त­व्याः । अ­प­र­स­मु­द्रं ग­च्छ­न्ती­त्य­प­र­गाः । तत्र प­द्म­ह्र­द­प्र­भ­वा पू­र्व­तो­र­ण­द्वा­र­नि­र्ग­ता गङ्गा । अ­प­र­तो­र­ण­द्वा­र­नि­र्ग­ता सिन्धुः । उदीच्य- तो­र­ण­द्वा­र­नि­र्ग­ता रो­हि­ता­स्या । म­हा­प­द्म­ह्र­द­प्र­भ­वा अवा­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता रोहित् । — पूर्वं जलधिं मुº । अ­पा­च्य­तो­र­ण — आº, दिº १, दिº २, ताº, नाº । २२०उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता ह­रि­का­न्ता । ति­गि­ञ्छ­ह्र­द­प्र­भ­वा द­क्षि­ण­तो­र­ण­द्वा­र­नि­र्ग­ता हरित् । उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता सीतोदा । के­स­रि­ह्र­द­प्र­भ­वा अ­वा­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता सीता । उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता न­र­का­न्ता । म­हा­पु­ण्ड­री­क­ह्र­द­प्र­भ­वा द­क्षि­ण­द्वा­र­नि­र्ग­ता नारी । उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता रू­प्य­कू­ला । पु­ण्ड­री­क­ह्र­द­प्र­भ­वा अ­वा­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता सुव- ०५र्णकूला । पू­र्व­तो­र­ण­द्वा­र­नि­र्ग­त रक्ता । प्रती­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता रक्तोदा । तासां प­रि­वा­र­प्र­ति­पा­द­ना­र्थ­मा­ह — च­तु­र्द­श­न­दी­स­ह­स्र­प­रि­वृ­ता ग­ङ्गा­सि­न्ध्वा­द­यो नद्यः ॥ २३ ॥ किमर्थं ग­ङ्गा­सि­न्ध्वा­दि ग्रहणं क्रियते ? न­दी­ग्र­ह­णा­र्थ­म् । प्र­कृ­ता­स्ता अभि- स­म्ब­ध्य­न्ते ? नैवं श­ङ्क्य­म्­; aन­न्त­र­स्य विधिर्वा भवति प्र­ति­षे­धो वा इति अ­प­र­गा­णा­मे­व १०ग्रहणं स्यात् । ग­ङ्गा­दि­ग्र­ह­ण­मे­वा­स्ती­ति चेत् ? पू­र्व­गा­णा­मे­व ग्रहणं स्यात् । अत उ­भ­यी­नां ग्र­ह­णा­र्थं ग­ङ्गा­सि­न्ध्वा­दि ग्रहणं क्रियते । नदी ग्रहणं द्विगुणा द्विगुणा इ­त्य­भि­स­म्ब­न्धा­र्थ­म् । अ­प­र­तो­र­ण-मुº । पाº मº भाº, पृº ३३५ । २२१गङ्गा च­तु­र्द­श­न­दि­स­ह­स्र­प­रि­वृ­ता । सि­न्धु­र­पि । ए­व­मु­त्त­रा अपि नद्यः प्र­ति­क्षे­त्रं त­द्द्वि­गु­ण­द्वि- गुणा भ­व­न्ति­; आ वि­दे­हा­न्ता­त् । तत उत्तरा अ­र्द्धा­र्द्ध­ही­नाः । उक्तानां क्षेत्राणां वि­ष्क­म्भ­प्र­ति­प­त्त्य­र्थ­मा­ह — भरतः ष­ड्विं­श­प­ञ्च­यो­ज­न­श­त­वि­स्ता­रः षट् चै­को­न­विं­श­ति­भा­गा यो­ज­न­स्य ॥ २४ ॥ ०५ष­ड­धि­का विंशतिः ष­ड्विं­श­तिः । ष­ड्विं­श­ति­र­धि­का येषु तानि ष­ड्विं­शा­नि । ष­ड्विं­शा­नि प­ञ्च­यो­ज­न­श­ता­नि विस्तारो यस्य ष­ड्विं­श­प­ञ्च­यो­ज­न­श­त­वि­स्ता­रो भरतः । कि­मे­ता­वा­ने­व ? न; इत्याह षट् चै­को­न­विं­श­ति­भा­गा­यो­ज­न­स्य वि­स्ता­रो­ऽ­स्ये­त्य­भि­स­म्ब­ध्य­ते । इ­त­रे­षां वि­ष्क­म्भ­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — त­द्द्वि­गु­ण­द्वि­गु­ण­वि­स्ता­रा व­र्ष­ध­र­व­र्षा वि­दे­हा­न्ताः ॥ २५ ॥ १०तो भ­र­ता­द् द्विगुणो द्विगुणो विस्तारो येषां त इमे त­द्द्वि­गु­ण­द्वि­गु­ण­वि­स्ता­राः । के ते ? व­र्ष­ध­र­व­र्षाः । किं सर्वे ? न; इत्याह वि­दे­हा­न्ता इति । — क्षेत्रं द्विगुणा द्विगुणा मुº । -र­धि­का­नि येषु मुº । ततो द्विगुणो ताº, नाº । २२२अ­थो­त्त­रे­षां क­थ­मि­त्य­त आह — उत्तरा द­क्षि­ण­तु­ल्याः ॥ २६ ॥ उत्तरा ऐ­रा­व­ता­द­यो नीलान्ता भ­र­ता­दि­भि­र्द­क्षि­णै­स्तु­ल्या द्रष्टव्याः । अ­ती­त­स्य स­र्व­स्या­यं विशेषो वे­दि­त­व्यः । तेन ह्र­द­पु­ष्क­रा­दी­नां तुल्यता योज्या । ०५अ­त्रा­ह­, उक्तेषु भ­र­ता­दि­षु क्षेत्रेषु म­नु­ष्या­णां किं तु­ल्यो­ऽ­नु­भ­वादिः, आहोस्वि- दस्ति क­श्चि­त्प्र­ति­वि­शे­ष इ­त्य­त्रो­च्य­ते — भ­र­तै­रा­व­त­यो­र्वृ­द्धि­ह्रा­सौ ष­ट्स­म­या­भ्या­मु­त्स­र्पि­ण्य­व­स­र्पि­णी­भ्या­म् ॥ २७ ॥ वृद्धिश्च ह्रासश्च वृ­द्धि­ह्रा­सौ । काभ्याम् ? षट्सम­या­भ्या­मु­त्स­र्पि­ण्य­व­स­र्पि­णी- भ्याम् । कयोः ? भ­र­तै­रा­व­त­योः । न तयोः क्षे­त्र­यो­र्वृ­द्धि­ह्रा­सौ स्तः; अ­स­म्भ­वा­त् । १०तत्स्थानां म­नु­ष्या­णां वृ­द्धि­ह्रा­सौ भवतः । अ­थ­वा­धि­क­र­ण­नि­र्दे­शः । भरते ऐ­रा­व­ते च म­नु­ष्या­णां वृ­द्धि­ह्रा­सा­वि­ति । किंकृतौ वृ­द्धि­ह्रा­सौ ? अ­नु­भ­वा­युः­प्र­मा­णा­दि­कृ­तौ । अ­नु­भ­व — तु­ल्यो­ऽ­नु­भ­वः आहो-ताº, नाº । — याभ्याम् । कयोः मुº । २२३उ­प­भो­गः­, आ­यु­र्जी­वि­त­प­रि­मा­ण­म्, प्रमाणं श­री­रो­त्से­ध इ­त्ये­व­मा­दि­भि­र्वृ­द्धि­ह्रा­सौ म­नु­ष्या­णां भवतः । किं­हे­तु­कौ पुनस्तौ ? का­ल­हे­तु­कौ । स च कालो द्विविधः-उ­त्स­र्पि­णी अ­व­स­र्पि­णी चेति । तद्भेदाः प्रत्येकं षट् । अ­न्व­र्थ­स­ञ्ज्ञे चैते । अ­नु­भ­वा­दि­भि­रु­त्स­र्प­ण­शी­ला उ­त्स­र्पि­णी । तै­रे­वा­व­स­र्प­ण­शी­ला अ­व­स­र्पि­णी । त­त्रा­व­स­र्पि­णी षड्विधा — सु­ष­म­सु­ष­मा सुषमा सुषम- ०५दुष्षमा दु­ष्ष­म­सु­ष­मा दुष्षमा अ­ति­दु­ष्ष­मा चेति । उ­त्स­र्पि­ण्य­पि अ­ति­दु­ष्ष­मा­द्या सु­ष­म­सु­ष- मान्ता ष­ड्वि­धै­व भवति । अ­व­स­र्पि­ण्याः प­रि­मा­णं द­श­सा­ग­रो­प­म­को­टी­को­ट्यः । उ­त्स­र्पि­ण्या अपि तावत्य एव । सोभयी कल्प इ­त्या­ख्या­य­ते । तत्र सु­ष­म­सु­ष­मा चतस्रः सा­ग­रो­प­म­को- टीकोट्यः । तदादौ मनुष्या उ­त्त­र­कु­रु­म­नु­ष्य­तु­ल्याः । ततः क्रमेण हानौ सत्यां सुषमा भवति तिस्रः सा­ग­रो­प­म­को­टी­को­ट्यः । तदादौ मनुष्या ह­रि­व­र्ष­म­नु­ष्य­स­माः । ततः क्रमेण हानौ १०सत्यां सु­ष­म­दु­ष्ष­मा भवति द्वे सा­ग­रो­प­म­को­टी­को­ट्यौ । तदादौ मनुष्या है­म­व­त­क­म­नु­ष्य- -प­रि­मा­ण­म्­, शरी — मुº । भवतः तयोः । किंहेतु — ताº, नाº । २२४समाः । ततह् क्रमेण हानौ सत्यां दु­ष्ष­म­सु­ष­मा भवति ए­क­सा­ग­रो­म­को­टी­को­टी द्विचत्वा- रिं­श­द्व­र्ष­स­ह­स्रो­ना । तदादौ मनुष्या वि­दे­ह­ज­न­तु­ल्या भवन्ति । ततः क्रमेण हानौ सत्यां दुष्षमा भवति ए­क­विं­श­ति­व­र्ष­स­ह­स्रा­णि । ततः क्रमेण हानौ स­त्या­म­ति­दु­ष्ष­मा भवति ए­क­विं­श­ति­व­र्ष­स­ह­स्रा­णि । ए­व­मु­त्स­र्पि­ण्य­पि वि­प­री­त­क्र­मा वे­दि­त­व्या । ०५अ­थे­त­रा­सु भूमिषु का­ऽ­व­स्थे­त्य­त आह — ता­भ्या­म­प­रा भू­म­यो­ऽ­व­स्थि­ताः ॥ २८ ॥ ताभ्यां भ­र­तै­रा­व­ता­भ्या­म­प­रा भू­म­यो­ऽ­व­स्थि­ता भवन्ति । न हि त­त्रो­त्स­र्पि­ण्य­व- सर्पिण्यौ स्तः । किं तासु भूमिषु म­नु­ष्या­स्तु­ल्या­यु­ष आ­हो­स्वि­त्क­श्चि­द­स्ति प्र­ति­वि­शे­ष इत्यत आह — १०ए­क­द्वि­त्रि­प­ल्यो­प­म­स्थि­त­यो है­म­व­त­क­हा­रि­व­र्ष­क­दै­व­कु­र­व­काः ॥ २९ ॥ है­म­व­ते भवा है­म­व­त­का इत्येवं वुञि सति म­नु­ष्य­स­म्प्र­त्य­यो भवति । एव- मु­त्त­र­यो­र­पि । है­म­व­त­का­द­य­स्त्र­यः । ए­का­द­य­स्त्र­यः । तत्र य­था­सं­ख्य­म­भि­स­म्ब­न्धः क्रियते । ए­क­प­ल्यो­प­म­स्थि­त­यो है­म­व­त­काः । द्वि­प­ल्यो­प­म­स्थि­त­यो हा­रि­व­र्ष­काः । त्रि­प­ल्यो­प­म­स्थि­त­यो दै­व­कु­र­व­का इति । तत्र पञ्चसु है­म­व­ते­षु सु­ष­म­दु­ष्ष­मा स­दा­ऽ­व­स्थि­ता । तत्र मनुष्या २२५ए­क­प­ल्यो­प­मा­यु­षो द्वि­ध­नुः­स­ह­स्रो­छ्रि­ता­श्च­तु­र्थ­भ­क्ता­हा­रा नी­लो­त्प­ल­व­र्णाः । पञ्चसु हरि- वर्षेषु सुषमा स­दा­ऽ­व­स्थि­ता । तत्र मनुष्या द्वि­प­ल्यो­प­मा­यु­ष­श्च­तु­श्चा­प­स­ह­स्रो­त्से­धाः षष्ठ- भ­क्ता­हा­राः श­ङ्ख­व­र्णाः । पञ्चसु दे­व­कु­रु­षु सु­ष­म­सु­ष­मा स­दा­ऽ­व­स्थि­ता । तत्र मनुष्या- स्त्रि­प­ल्यो­प­मा­यु­षः ष­ड्ध­नुः­स­ह­स्रो­च्छ्रा­या अ­ष्ट­म­भ­क्ता­हा­राः क­न­क­व­र्णाः । ०५अ­थो­त्त­रे­षु का­ऽ­व­स्थे­त्य­त आह — त­थो­त्त­राः ॥ ३० ॥ यथा दक्षिणा व्या­ख्या­ता­स्त­थै­वो­त्त­रा वे­दि­त­व्याः । है­र­ण्य­व­त­का है­म­व­त­कै­स्तु­ल्याः । राम्यका हा­रि­व­र्ष­कै­स्तु­ल्याः । दे­व­कु­र­व­कै­रौ­त्त­र­कु­र­व­काः स­मा­ख्या­ताः । अथ वि­दे­हे­ष्व­व­स्थि­ते­षु का स्थि­ति­रि­त्य­त्रो­च्य­ते — १०वि­दे­हे­षु सं­ख्ये­य­का­लाः ॥ ३१ ॥ सर्वेषु वि­दे­हे­षु सं­ख्ये­य­का­ला मनुष्याः । तत्र कालः सु­ष­म­दु­ष्ष­मा­न्तो­प­मः सदाऽ- वस्थितः । म­नु­ष्या­श्च प­ञ्च­ध­नुः­श­तो­त्से­धाः । नि­त्या­हा­राः । उ­त्क­र्षे­णै­क­पू­र्व­को­टी­स्थि­ति- — सर्वेषु पञ्चसु म­हा­वि­दे — मुº । कालः दुः­ष­म­सु­ष­मा­दिः सदा ताº, नाº । २२६काः । ज­घ­न्ये­ना­न्त­र्मु­हू­र्ता­यु­षः । तस्याश्च सम्बन्धे गाथां पठन्ति — पुव्वस्स दु प­रि­मा­णं सदरिं खलु को­डि­स­द­स­ह­स्सा­इं । छप्पण्णं च सहस्सा बोद्धव्वा वा­स­को­डी­णं ॥ उक्तो भ­र­त­स्य विष्कम्भः । पुनः प्र­का­रा­न्त­रे­ण त­त्प्र­ति­प­त्त्य­र्थ­मा­ह — ०५भ­र­त­स्य विष्कम्भो ज­म्बू­द्वी­प­स्य न­व­ति­श­त­भा­गः ॥ ३२ ॥ ज­म्बू­द्वी­प­वि­ष्क­म्भ­स्य यो­ज­न­श­त­स­ह­स्र­स्य न­व­ति­श­त­भा­गी­कृ­त­स्यै­को भागो भ­र­त­स्य विष्कम्भः । स पूर्वोक्त एव । उक्तं ज­म्बू­द्वी­पं प­रि­वृ­त्य वेदिका स्थिता, ततः परो ल­व­णो­दः समुद्रो द्वि­यो­ज­न­श­त­स­ह­स्र­व­ल­य­वि­ष्क­म्भः । ततः परो धा­त­की­ख­ण्डो द्वी­प­श्च­तु­र्यो­ज­न- श­त­स­ह­स्र­व­ल­य­वि­ष्क­म्भः । १०तत्र व­र्षा­दी­नां संख्यादिवि­धि­प्र­ति­प­त्त्य­र्थ­मा­ह — द्वि­धा­र्त­की­ख­ण्डे ॥ ३३ ॥ भ­र­ता­दी­नां द्र­व्या­णा­मि­हा­भ्या­वृ­त्ति­र्वि­व­क्षि­ता । तत्र कथं सुच् ? अ­ध्या­ह्रि­य- मा­ण­क्रि­या­भ्या­वृ­त्ति­द्यो­त­ना­र्थः सुच् । यथा द्वि­स्ता­वा­न­यं प्रासादो मीयत इति । एवं तस्यास्ति सम्बन्धे आº, दिº १, दिº २ । -डीणं ॥ ७­०­५­६­०­०­०­०­०­०­०­०­०­० उक्तो मुº, ताº, नाº । सं­ख्या­वि­धि — मुº । २२७द्वि­र्धा­त­की­ख­ण्डे भ­र­ता­द­यो मीयन्ते इति । तद्यथा — द्वा­भ्या­मि­ष्वा­का­र­प­र्व­ता­भ्यां दक्षिणो- त्त­रा­य­ता­भ्यां ल­व­णो­द­का­लो­द­वे­दि­का­स्पृ­ष्ट­को­टि­भ्यां वि­भ­व­तो धा­त­की­ख­ण्डः पू­र्वा­प­र इति । तत्र पूर्वस्य अ­प­र­स्य च मध्ये द्वौ मन्दरौ । त­यो­रु­भ­य­तो भ­र­ता­दी­नि क्षेत्राणि हि­म­व­दा­द­य­श्च व­र्ष­धे­र­प­र्व­ताः । एवं द्वौ भरतौ द्वौ हि­म­व­न्तौ इ­त्ये­व­मा­दि संख्यानं द्विगुणं वे­दि­त­व्य­म् । ०५ज­म्बू­द्वी­प­हि­म­व­दा­दी­नां व­र्ष­ध­रा­णां यो वि­ष्क­म्भ­स्त­द्द्वि­गु­णो धा­त­की­ख­ण्डे हि­म­व­दा­दी­नां वर्ष- ध­रा­णा­म् । व­र्ष­ध­रा­श्च­क्रा­र­व­द­व­स्थि­ताः । अ­र­वि­व­र­सं­स्था­ना­नि क्षेत्राणि । ज­म्बू­द्वी­पे यत्र ज­म्बू­वृ­क्षः स्थितः, तत्र धा­त­की­ख­ण्डे धा­त­की­वृ­क्षः स­प­रि­वा­रः । त­द्यो­गा­द्धा­त­की­ख­ण्ड इति द्वीपस्य नाम प्र­ती­त­म् । त­त्प­रि­क्षे­पी कालोदः समुद्रः ट­ङ्क­च्छि­न्न­ती­र्थः अ­ष्ट­यो­ज­न­श­त­स­ह­स्र- व­ल­य­वि­ष्क­म्भः । का­लो­द­प­रि­क्षे­पी पु­ष्क­र­द्वी­पः षो­ड­श­यो­ज­न­श­त­स­ह­स्र­व­ल­य­वि­ष्क­म्भः । १०तत्र द्वी­पा­म्भो­नि­धि­वि­ष्क­म्भ­द्वि­गु­ण­प­रि­क्लृ­प्ति­व­द्धा­त­की­ख­ण्ड­व­र्षा­दि­द्वि­गु­ण­वृ­द्धि- प्रसङ्गे वि­शे­षा­व­धा­र­णा­र्थ­मा­ह — पु­ष्क­रा­र्द्धे च ॥ ३४ ॥ — त­की­षं­डे ताº, नाº, दिº १, दिº २, आº । — र्वस्य चा­प­र­स्य मध्ये मुº । २२८किम् ? द्वि­रि­त्य­नु­व­र्त­ते । कि­म­पे­क्षा द्वि­रा­वृ­त्तिः ? ज­म्बू­द्वी­प­भ­र­त­हि­म­व­दा­द्य­पे­क्ष­यै­व । कुतः ? व्या­ख्या­न­तः । यथा धा­त­की­ख­ण्डे हि­म­व­दा­दी­नां वि­ष्क­म्भ­स्त­था पु­ष्क­रा­र्धे हिमव- दादीनां विष्कम्भो द्विगुण इति व्या­ख्या­य­ते । नामानि ता­न्ये­व­, इ­ष्वा­का­रौ मन्दरौ च पू­र्व­व­त् । यत्र ज­म्बू­वृ­क्ष­स्त­त्र पुष्करं स­प­रि­वा­र­म् । तत एव तस्य द्वीपस्य नाम रूढं ०५पु­ष्क­र­द्वी­प इति । अथ कथं पु­ष्क­रा­र्द्ध­स­ञ्ज्ञा ? मा­नु­षो­त्त­र­शै­ले­न वि­भ­क्ता­र्ध­त्वा­त्पु­ष्क­रा­र्ध- सञ्ज्ञा । अत्राह किमर्थं ज­म्बू­द्वी­प­हि­म­व­दा­दि­सं­ख्या द्वि­रा­वृ­त्ता पु­ष्क­रा­र्धे क­थ्य­ते­, न पुनः कृत्स्न एव पु­ष्क­र­द्वी­पे ? इ­त्य­त्रो­च्य­ते — प्रा­ङ्मा­नु­षो­त्त­रा­न्म­नु­ष्याः ॥ ३५ ॥ १०पु­ष्क­र­द्वी­प­ब­हु­म­ध्य­दे­श­भा­गी व­ल­य­वृ­त्तो मा­नु­षो­त्त­रो नाम शैलः । त­स्मा­त्प्रा­गे­व -पे­क्ष­यै­व । ज­म्बू­द्वी­पा­त्पु­ष्क­रा­र्धे द्वौ भरतौ द्वौ हि­म­व­न्तौ इत्यादि । कुतः मुº, दिº १, दिº २, आº । यत्र ज­म्बू­द्वी­पे जम्बू — मुº, दिº दिº २, आº । तस्य द्वी­प­स्या­नु­रू­ढं पु­ष्क­र­द्वी­प इति नाम । अथ मुº । २२९मनुष्या न ब­हि­रि­ति । ततो न बहिः पू­र्वो­क्त­क्षे­त्र­वि­भा­गो­ऽ­स्ति । ना­स्मा­दु­त्त­रं क­दा­चि­द­पि वि­द्या­ध­रा ऋ­द्धि­प्रा­प्ता अपि मनुष्या गच्छन्ति अ­न्य­त्रो­प­पा­द­स­मु­द्धा­ता­भ्या­म् । ततोऽ स्या­न्व­र्थ­स­ञ्ज्ञा । एवं ज­म्बू­द्वी­पा­दि­ष्व­र्ध­तृ­ती­ये­षु द्वीपेषु द्वयोश्च स­मु­द­यो­र्म­नु­ष्या वेदि- तव्याः । ते द्विविधाः — ०५आर्या म्लेच्छाश्च ॥ ३६ ॥ गु­णै­र्गु­ण­व­द्भि­र्वा अर्यन्त इत्यार्याः । ते द्विविधा ऋ­द्धि­प्रा­प्ता­र्या अ­नृ­द्धि­प्रा­प्ता­र्या- — तीयेषु द्वयोश्च मुº । २३०श्चेति । अ­नृ­द्धि­प्रा­प्ता­र्याः प­ञ्च­वि­धाः-क्षेत्रार्या जात्यार्याः क­र्मा­र्या­श्चा­रि­त्रा­र्या द­र्श­ना­र्या- श्चेति । ऋ­द्धि­प्रा­प्ता­र्याः स­प्त­वि­धाः­; बु­द्धि­वि­क्रि­या­त­पो­ब­लौ­ष­ध­र­सा­क्षी­ण­भे­दा­त् । म्लेच्छा द्विविधाः-अ­न्त­र्द्वी­प­जाः क­र्म­भू­मि­जा­श्चे­ति । त­त्रा­न्त­र्द्वी­पा ल­व­णो­द­धे- र­भ्य­न्त­रे पा­र्श्वे­ऽ­ष्टा­सु दिक्ष्वष्टौ । त­द­न्त­रे­षु चाष्टौ । हि­म­व­च्छि­ख­रि­णो­रु­भ­यो­श्च विजया- ०५र्द्ध­यो­र­न्ते­ष्व­ष्टौ । तत्र दिक्षु द्वीपा वे­दि­का­या­स्ति­र्य­क् प­ञ्च­यो­ज­न­श­ता­नि प्रविश्य भवन्ति । वि­दि­क्ष्व­न्त­रे­षु च द्वीपाः प­ञ्चा­श­त्प­ञ्च­यो­ज­न­श­ते­षु गतेषु भवन्ति । शै­ला­न्ते­षु द्वीपाः षट् यो­ज­न­श­ते­षु गतेषु भवन्ति । दिक्षु द्वीपाः श­त­यो­ज­न­वि­स्ता­राः । वि­दि­क्ष्व­न्त­रे­षु च द्वी­पा­स्त­द­र्ध­वि­ष्क­म्भाः । शै­ला­न्ते­षु प­ञ्च­विं­श­ति­यो­ज­न­वि­स्ता­राः । तत्र पूर्वस्यां दि­श्ये­को­रु­काः । अ­प­र­स्यां दिशि ला­ङ्गू­लि­नः । उ­त्त­र­स्यां दिश्य- १०भाषकाः । द­क्षि­ण­स्यां दिशि वि­षा­णि­नः । श­श­क­र्ण­श­ष्कु­ली­क­र्ण­प्रा­वर­ण­क­र्ण­ल­म्ब­क­र्णाः विदिक्षु । अ­श्व­सिं­ह­श्व­म­हि­ष­व­रा­ह­व्या­घ्र­काक­क­पि­मु­खा अ­न्त­रे­षु । मेघमु­ख­वि­द्यु­न्मु­खाः ल­व­णो­दे अष्टासु दिक्ष्वष्टौ आº, दिº १, दिº २ । ल­व­णो­द­धे­र­भ्य­न्त­रे­ऽ­ष्टा­सु दिक्ष्वष्टौ मुº । उ­त्त­र­स्या­म­भा­ष­काः आº, दिº १, दिº २ । — णस्यां विष — आº, दिº १, दिº २ । — व­र­ण­ल­म्ब मुº । का­क­घू­क­क­पि-मुº । -मे­घ­वि­द्यु-मुº । २३१शि­ख­रि­ण उ­भ­यो­र­न्त­योः । म­त्स्य­मु­ख­का­ल­मु­खा हि­म­व­त उ­भ­यो­र­न्त­योः । ह­स्ति­मु­खा- द­र्श­मु­खाः उ­त्त­र­वि­ज­या­र्ध­स्यो­भ­यो­र­न्त­योः । गो­मु­ख­मे­ष­मु­खा द­क्षि­ण­विज­या­र्ध­स्यो­भ­यो- रन्तयोः । ए­को­रु­का मृ­दा­हा­रा गु­हा­वा­सि­नः । शेषाः पु­ष्प­फ­ला­हा­रा वृ­क्ष­वा­सि­नः । सर्वे ते प­ल्यो­प­मा­यु­षः । ०५ते च­तु­र्विं­श­तिरपि द्वीपा ज­ल­त­ला­दे­क­यो­ज­नो­त्से­धाः । ल­व­णो­द­धे­र्बा­ह्य­पा­र्श्वे­ऽ- प्येवं च­तु­र्विं­श­ति­र्द्वी­पा वि­ज्ञा­त­व्याः । तथा का­लो­दे­ऽ­पि वे­दि­त­व्याः । त ए­ते­ऽ­न्त­र्द्वी­प­जा म्लेच्छाः । क­र्म­भू­मि­जां­श्च श­क­य­व­न­श­व­र­पु­लि­न्दा­द­यः । काः पुनः क­र्म­भू­म­य इत्यत आह — द­क्षि­ण­दि­ग्वि­ज-मुº । — श­ति­द्वि­ती­य­प­क्षे­ऽ­पि उ­भ­यो­स्त­त्प्रे­ष्ट­च­त्वा­रिं­श­द्द्वी­पाः ज­ल­त­ला — दिº २ । — त्सेधाः । तथा का­लो­दे­ऽ­पि आº, दिº १ । २३२भ­र­तै­रा­व­त­वि­दे­हाः क­र्म­भू­म­यो­ऽ­न्य­त्र दे­व­कु­रू­त्त­र­कु­रु­भ्यः ॥ ३७ ॥ भरता ऐ­रा­व­ता वि­दे­हा­श्च पञ्च पञ्च, एताः क­र्म­भू­म­य इति व्य­प­दि­श्य­न्ते । तत्र विदेहग्र­ह­णा­द्दे­व­कु­रू­त्त­र­कु­रु­ग्र­ह­णे प्र­स­व­ते त­त्प्र­ति­षे­धा­र्थ­मा­ह — अन्यत्र दे­व­कु­रू­त्त­र­कु- कुरुभ्यः इति । अन्यत्र शब्दो व­र्ज­ना­र्थः । दे­व­कु­र­व उ­त्त­र­कु­र­वो है­म­व­तो ह­रि­व­र्षो रम्यको ०५है­र­ण्य­व­तो­ऽ­न्त­र्द्वी­पा­श्च भो­ग­भू­म­य इति व्य­प­दि­श्य­न्ते । अथ कथं क­र्म­भू­मि­त्व­म् ? शु­भा­शु­भ- ल­क्ष­ण­स्य क­र्म­णो­ऽ­धि­ष्ठा­न­त्वा­त् । ननु सर्वं लो­क­त्रि­त­यं क­र्म­णो­ऽ­धि­ष्ठा­न­मे­व ? तत एवं प्र­क­र्ष­ग­ति­र्वि­ज्ञा­स्य­ते­, प्र­क­र्षे­ण य­त्क­र्म­णो­ऽ­धि­ष्ठा­न­मि­ति । त­त्रा­शु­भ­क­र्म­ण­स्ता­व­त्स­प्त­म­न­र­क- प्रा­प­ण­स्य भ­र­ता­दि­ष्वे­वा­र्ज­न­म्­, शुभस्य च स­र्वा­र्थ­सि­द्ध्या­दि स्था­न­वि­शे­ष­प्रा­प­ण­स्य कर्मण उ­पा­र्ज­नं त­त्रै­व­, कृ­ष्या­दि­ल­क्ष­ण­स्य ष­ड्वि­ध­स्य कर्मणः पा­त्र­दा­ना­दि­स­हि­त­स्य त­त्रै­वा­र­म्भा- १०त्क­र्म­भू­मि­व्य­प­दे­शो वे­दि­त­व्यः । इ­त­रा­स्तु द­श­वि­ध­क­ल्प­वृ­क्ष­क­ल्पि­त­भो­गा­नु­भ­व­न­वि­ष­य­त्वा­द्- भो­ग­भू­म­य इति व्य­प­दि­श्य­न्ते । भ­र­तै­रा­व­त­वि­दे­हा­श्च मुº, ताº, नाº । ह­रि­वं­शः रम्य — आº, दिº १, दिº २ । सर्वो लो­क­त्रि­त­य- कर्म — आº, दिº १, दिº २ । एव प्रक-मुº । शुभस्य सर्वा-मुº । — द्ध्यादिषु स्थान- आº, दिº १, दिº २ । — पणस्य पु­ण्य­क­र्म- मुº । २३३उक्तासु भूमिषु म­नु­ष्या­णां स्थि­ति­प­रि­च्छे­दा­र्थ­मा­ह — नूस्थिती प­रा­प­रे त्रि­प­ल्यो­प­मा­न्त­र्मु­हू­र्ते ॥ ३८ ॥ त्रीणि प­ल्यो­प­मा­नि यस्याः सा त्रि­प­ल्यो­प­मा । अ­न्त­र्ग­तो मुहूर्तो यस्याः सा अन्त- र्मुहूर्ता । य­था­सं­ख्ये­ना­भि­स­म्ब­न्धः । म­नु­ष्या­णां परा उत्कृष्टा स्थि­ति­स्त्रि­प­ल्यो­प­मा । ०५अपरा जघन्या अ­न्त­र्मु­हू­र्ता । मध्ये अ­ने­क­वि­क­ल्पा । तत्र पल्यं त्रि­वि­ध­म् — व्य­व­हा­र­प­ल्य- मु­द्धा­र­प­ल्य­म­द्धा­प­ल्य­मि­ति । अ­न्व­र्थ­सं­ज्ञा एताः । आद्यं व्य­व­हा­र­प­ल्य­मि­त्यु­च्य­त­; उत्तर- पल्यद्व­य­व्य­व­हा­र­बी­ज­त्वा­त् । नानेन कि­ञ्चि­त्प­रि­च्छे­द्य­म­स्ती­ति । द्वि­ती­य­मु­द्धा­र­प­ल्य­म् । तत उ­द्धृ­तै­र्लो­म­क­च्छे­दै­र्द्वी­प­स­मु­द्राः सं­ख्या­य­न्त इति । तृ­ती­य­म­द्धा­प­ल्य­म् । अद्धा काल- स्थि­ति­रि­त्य­र्थः । त­त्रा­द्य­स्य प्रमाणं कथ्यते, त­त्प­रि­च्छे­द­ना­र्थ­त्वा­त् । तद्यथा — प्र­मा­णा­ङ्गु­ल- १०प­रि­मि­त­यो­ज­न­वि­ष्क­म्भा­या­मा­व­गा­हा­नि त्रीणि पल्यानि कुशूला इत्यर्थः । एकादि स­प्ता­न्ता­हो­रा­त्र­जा­ता­वि­वा­ला­ग्रा­णि ता­व­च्छि­न्ना­नि या­व­द्वि­ती­यं क­र्त­रि­च्छे­दं नावा­प्नु­व­न्ति­, ता­दृ­शै­र्लो­म­च्छे­दैः प­रि­पू­र्णं घनीकृतं व्य­व­हा­र­प­ल्य­मि­त्यु­च्य­ते । ततो व­र्ष­श­ते व­र्ष­श­ते गते -मिषु स्थिति-मुº । -द्वयस्य व्यव — मुº । कथ्यते । तद्यथा मुº । नाप्नु-मुºघ­नी­भू­तं मुºततो व­र्ष­श­ते एकेक-मुº । २३४ए­कै­क­लो­मा­प­क­र्ष­ण­वि­धि­ना यावता कालेन तद्रिक्तं भ­वे­त्ता­वा­न्का­लो व्य­व­हा­र­प­ल्यो­प- माख्यः । तैरेव लो­म­च्छे­दैः प्र­त्ये­क­म­सं­ख्ये­य­व­र्ष­को­टी­स­म­य­मा­त्र­च्छि­न्नै­स्त­त्पू­र्ण­मु­द्धा­र­प­ल्य­म् । ततः समये समये ए­कै­क­स्मि­न् रो­म­च्छे­दे­ऽ­प­कृ­ष्य­मा­णे यावता कालेन तद्रिक्तं भवति ता­वा­न्का­ल उ­द्धा­र­प­ल्यो­प­मा­ख्यः । ए­षा­मु­द्धा­र­प­ल्या­णां द­श­को­टी­को­ट्य ए­क­मु­द्धा­र­सा­ग­रो­प­म­म् । अर्धतृ- ०५ती­यो­द्धा­र­सा­ग­रो­प­मा­नां यावन्तो रो­म­च्छे­दा­स्ता­व­न्तो द्वी­प­स­मु­द्राः । पु­न­रु­द्धा­र­प­ल्य­रो­म­च्छे- दै­र्व­र्ष­श­त­स­म­य­मा­त्र­च्छि­न्नैः पू­र्ण­म­द्धा­प­ल्य­म् । ततः समये समये ए­कै­क­स्मि­न् रो­म­च्छे­दे­ऽ­प- कृ­ष्य­मा­णे यावता कालेन तद्रिक्तं भवति ता­वा­न्का­लो­ऽ­द्धा­प­ल्यो­प­मा­ख्यः । ए­षा­म­द्धा- पल्यानां द­श­को­टी­को­ट्य ए­क­म­द्धा­सा­ग­रो­प­म­म् । द­शा­द्धा­सा­ग­रो­प­म­को­टी­को­ट्य एकाव- सर्पिणी । ता­व­त्ये­वो­त्स­र्पि­णी । अ­ने­ना­द्धा­प­ल्ये­न ना­र­क­तै­र्य­ग्यो­ना­नां दे­व­म­नु­ष्या­णां च कर्म- १०स्थि­ति­र्भ­व­स्थि­ति­रा­युः­स्थि­तिः का­य­स्थि­ति­श्च प­रि­च्छे­त्त­व्या । उक्ता च सं­ग्र­ह­गा­था — ववहा­रु­द्धा­र­द्धा पल्ला तिण्णेव होंति बोद्धब्बा । संखा दीव-समुद्दा क­म्म­टि­ठ­दि वण्णिदा तदिए ॥ य­थै­वै­ते उ­त्कृ­ष्ट­ज­घ­न्ये स्थिती नृणां तथैव — ति­र्य­ग्यो­नि­जा­नां च ॥ ३९ ॥ व­व­हा­रु­द्धा­र­द्धा ति­य­प­ल्ला प­ढ­यं­म्मि संखाओ । विदिए दी­व­स­मु­द्दा तदिए मिज्जेदि क­म्म­ठि­दी — तिº १५पº गाº ९४ । -वेते द्वे उत्कृ-आº, दिº १, दिº २ । २३५तिरश्चां यो­नि­स्ति­र्य­ग्यो­निः । ति­र्य­ग्ग­ति­ना­म­क­र्मो­द­या­पा­दि­तं ज­न्मे­त्य­र्थः । तिर्य- ग्योनौ जा­ता­स्ति­र्य­ग्यो­नि­जाः । तेषां ति­र्य­ग्यो­नि­जा­ना­मु­त्कृ­ष्टा भ­व­स्थि­ति­स्त्रि­प­ल्यो­प­मा । जघन्या अ­न्त­र्मु­हू­र्ता । म­ध्ये­ऽ­ने­क­वि­क­ल्पाः । इति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­यां तृ­ती­यो­ऽ­ध्या­यः ॥  ॥ २३६अथ च­तु­र्थो­ऽ­ध्या­यः भ­व­प्र­त्य­यो­ऽ­व­धि­र्दे­व­ना­र­का­णा­म् इ­त्ये­व­मा­दि­ष्व­स­कृ­द्दे­व­श­ब्द उ­क्त­स्त­त्र न ज्ञायते के देवाः क­ति­वि­धा इति त­न्नि­र्ण­या­र्थ­मा­ह — दे­वा­श्च­तु­र्णि­का­याः ॥  ॥ ०५दे­व­ग­ति­ना­म­क­र्मो­द­ये स­त्य­भ्य­न्त­रे हेतौ बा­ह्य­वि­भू­ति­विशेषैः द्वी­पा­द्रि­स­मु­द्रा­दि- प्र­दे­शे­षु यथेष्टं दीव्यन्ति क्रीडन्तीति देवाः । इ­है­क­व­च­न­नि­र्दे­शो युक्तः दे­व­श्च­तु­र्णि­का­यः इति । स जात्य­भि­धा­ना­द्ब­हू­नां प्र­ति­पा­द­को भवति ? ब­हु­त्व­नि­र्दे­श­स्त­द­न्त­र्ग­त­भे­द­प्र­ति­प­त्त्य­र्थः । इ­न्द्र­सा­मा­नि­का­द­यो बहबो भेदाः सन्ति स्थि­त्या­दि­कृ­ता­श्च त­त्सू­च­ना­र्थः । दे­व­ग­ति­ना­म­क- र्मो­द­य­स्य स्वक­र्म­वि­शे­षा­पा­दि­त­भे­द­स्य सा­म­र्थ्या­न्नि­ची­य­न्त इति निकायाः संघाता इत्यर्थः । इति वा तन्नि — मुº । — वि­शे­षा­द् द्वीपा — मुº । -मु­द्रा­दि­षु प्रदे-मुº । -डन्ति ते देवाः मुº । इति । जात्य — मुº । जा­त्या­ख्या­या­मे­क­स्मि­न्ब­हु­व­च­न­म­न्य­त­र­स्या­म् । — पाº १, २, २, ५८स्व­ध­र्म­वि­शे मुº, ताº, नाº । २३७चत्वारो निकाया येषां ते च­तु­र्णि­का­याः । के पुनस्ते ? भ­व­न­वा­सि­नो व्यन्तरा ज्योतिष्का वै­मा­नि­का­श्चे­ति । तेषां ले­श्या­व­धा­र­णा­र्थ­मु­च्य­ते — आ­दि­त­स्त्रि­षु पी­ता­न्त­ले­श्याः ॥  ॥ ०५आदित इत्युच्यते, अन्ते मध्ये अन्यथा वा ग्रहणं मा वि­ज्ञा­यी­ति । आदौ आदितः । द्व­यो­रे­क­स्य च नि­वृ­त्त्य­र्थं त्रिग्रहणं क्रियते । अथ चतुर्ण्णां नि­वृ­त्त्य­र्थं कस्मान्न भवति ? आदित इति व­च­ना­त् । षड् लेश्या उक्ताः । तत्र च­त­सृ­णां लेश्यानां ग्र­ह­णा­र्थं पीतान्त ग्रहणं क्रियते । पीतं तेज इत्यर्थः । पीता अन्ते यासां ताः पीतान्ताः । पीतान्ता लेश्या येषां ते पी­ता­न्त­ले­श्याः । ए­त­दु­क्तं भवति — आ­दि­त­स्त्रि­षु नि­का­ये­षु भ­व­न­वा­सि­व्य­न्त­र- १०ज्योतिष्क­ना­म­सु देवानां कृष्णा नीला कापोता पीतेति चतस्रो लेश्या भवन्ति । -च्यते अन्यथा वा ग्रह-दिº २ । — च्यते अन्ते मध्ये वा ग्रह — मुº, ताº, नाº । — च्यते अन्ते अन्यथा वा ग्रह- आº । ताः पीतान्ता लेश्या मुº, दिº २ । ज्यो­ति­ष्का­णं देवा — आº, दिº १, दिº २ । २३८तेषां नि­का­या­ना­म­न्त­र्वि­क­ल्प­प्र­ति­पा­द­ना­र्थ­मा­ह — द­शा­ष्ट­प­ञ्च­द्वा­द­श­वि­क­ल्पाः क­ल्पो­प­प­न्न­प­र्य­न्ताः ॥  ॥ चतुर्ण्णां दे­व­नि­का­या­नां द­शा­दि­भिः सं­ख्या­श­ब्दै­र्य­था­सं­ख्य­म­भि­स­म्ब­न्धो वे­दि­त­व्यः । द­श­वि­क­ल्पा भ­व­न­वा­सि­नः । अ­ष्ट­वि­क­ल्पा व्यन्तराः । प­ञ्च­वि­क­ल्पा ज्योतिष्काः । द्वादश- ०५विकल्पा वै­मा­नि­का इति । स­र्व­वै­मा­नि­का­नां द्वा­द­श­वि­क­ल्पा­न्तः­पा­ति­त्वे प्रसक्ते ग्रै­वे­य­का­दि- नि­वृ­त्त्य­र्थं वि­शे­ष­ण­मु­पा­दी­य­ते क­ल्पो­प­प­न्न­प­र्य­न्ता इति । अथ कथं क­ल्प­स­ञ्ज्ञा ? इ­न्द्रा­द­यः प्रकारा दश एतेषु कल्प्यन्त इति कल्पाः । भ­व­न­वा­सि­षु त­त्क­ल्प­ना­स­म्भ­वे­ऽ­पि रू­ढि­व­शा- द्वै­मा­नि­के­ष्वे­व वर्तते क­ल्प­श­ब्दः । क­ल्पे­षू­प­प­न्नाः क­ल्पो­प­प­न्नाः । क­ल्पो­प­प­न्नाः पर्यन्ता येषां ते क­ल्पो­प­प­न्न­प­र्य­न्ताः । १०पु­न­र­पि त­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — इ­न्द्र­सा­मा­नि­क­त्रा­य­स्त्रिं­श­पा­रि­ष­दा­त्म­र­क्ष­लो­क­पा­ला­नी­क­प्र­की­र्ण­का- भि­यो­ग्य­कि­ल्वि­षि­का­श्चै­क­शः ॥  ॥ २३९अ­न्य­दे­वा­सा­धा­र­णा­णि­मा­दि­गु­ण­यो­गा­दि­न्द­न्ती­ति इन्द्राः । आ­ज्ञै­श्व­र्य­व­र्जि­तं त्स्था­ना­यु­र्वी­र्य­प­रि­वा­र­भो­गो­प­भो­गा­दि त­त्स­मा­नं­, त­स्मि­न्स­मा­ने भवाः सा­मा­नि­का मह- त्तराः पि­तृ­गु­रू­पा­ध्या­य­तु­ल्याः । म­न्त्रि­पु­रो­हि­त­स्था­नी­या­स्त्रा­य­स्त्रिं­शाः । त्र­य­स्त्रिं­श­दे­व त्रा­य­स्त्रिं­शाः । व­य­स्य­पी­ठ­म­र्द­स­दृ­शाः प­रि­ष­दि भवाः पा­रि­ष­दाः । आ­त्म­र­क्षाः शि­रो­र­क्षो­प- ०५मानाः । अ­र्थ­च­रा­र­क्ष­क­स­मा­ना लो­क­पा­लाः । लोकं पा­ल­य­न्ती­ति लो­क­पा­लाः । पदात्या- दीनि सप्त अ­नी­का­नि द­ण्ड­स्था­नी­या­नि । प्र­की­र्ण­काः पौ­र­जा­न­प­द­क­ल्पाः । आ­भि­यो­ग्या दा­स­स­मा­ना वा­ह­ना­दि­क­र्म­णि प्रवृत्ताः । अ­न्ते­वा­सि­स्था­नी­याः कि­ल्वि­षि­काः । किल्बिषं पापं येषामस्तीति कि­ल्वि­षि­काः । ए­कै­क­स्य नि­का­य­स्य एकश एते इ­न्द्रा­द­यो दश वि­क­ल्पा­श्च­तु­र्षु नि­का­ये­षू­त्स­र्गे­ण १०प्र­स­क्ता­स्त­तो­ऽ­प­वा­दा­र्थ­मा­ह — त्रा­य­स्त्रिं­श­लो­क­पा­ल­वर्ज्या व्य­न्त­र­ज्यो­ति­ष्काः ॥  ॥ व्य­न्त­रे­षु ज्यो­ति­ष्के­षु च त्रा­य­स्त्रिं­शां­ल्लो­क­पा­लां­श्च व­र्ज­यि­त्वा इ­त­रे­ऽ­ष्टौ विकल्पा द्रष्टव्याः । य­त्स­मा­ना­यु-मुº । -वृत्ताः । अ­न्य­वा­सि — आº, दिº १, दिº २ । — स्थानीयाः । किल्विषं मुº । ये­षा­म­स्ति ते किल्वि-मुº । -वर्जा व्य-ताº, नाº, । २४०अथ तेषु नि­का­ये­षु कि­मे­कै­क इन्द्र उतान्यः प्र­ति­नि­य­मः क­श्चि­द­स्ती­त्य­त आह — पू­र्व­यो­र्द्वी­न्द्राः ॥  ॥ पू­र्व­यो­र्नि­का­य­यो­र्भ­व­न­वा­सि­व्य­न्त­र­नि­का­य­योः । कथं द्वि­ती­य­स्य पू­र्व­त्व­म् ? सामी- प्या­त्पू­र्व­त्व­मु­प­च­र्यो­क्त­म् । द्वीन्द्राः इति अ­न्त­र्नी­त­वी­प्सा­र्थः । द्वौ द्वौ इन्द्रौ येषां ते द्वीन्द्रा इति । ०५यथा स­प्त­प­र्णो­ऽ­ष्टा­प­द इति । तद्यथा — भ­व­न­वा­सि­षु ता­व­द­सु­र­कु­मा­रा­णां द्वाविन्द्रौ चमरो वै­रो­च­न­श्च । ना­ग­कु­मा­रा­णां धरणो भू­ता­न­न्दं­श्च । वि­द्यु­त्कु­मा­रा­णां ह­रि­सिं­हो हरि- कान्तश्च । सु­प­र्ण­कु­मा­रा­णां वे­णु­दे­वो वे­णु­धा­री च । अ­ग्नि­कु­मा­रा­णा­म­ग्नि­शि­खो­ऽ­ग्नि­मा­ण- वश्च । वा­त­कु­मा­रा­णां वैलम्बः प्र­भ­ञ्ज­न­श्च । स्त­नि­त­कु­मा­रा­णां सुघोषो म­हा­घो­ष­श्च । उ­द­धि­कु­मा­रा­णां ज­ल­का­न्तो ज­ल­प्र­भ­श्च । द्वी­प­कु­मा­रा­णां पूर्णो व­सि­ष्ठ­श्च । दि­क्कु­मा­रा­णा- १०म­मि­त­ग­ति­र­मि­त­वा­ह­न­श्चे­ति । व्य­न्त­रे­ष्व­पि कि­न्न­रा­णां द्वाविन्द्रौ किन्नरः कि­म्पु­रु­ष­श्च । कि­म्पु­रु­षा­णां स­त्पु­रु­षो म­हा­पु­रु­ष­श्च । म­हो­र­गा­णा­म­ति­का­यो म­हा­का­य­श्च । ग­न्ध­र्वा­णां गी­त­र­ति­र्गी­त­य­शा­श्च । यक्षाणां पू­र्ण­भ­द्रो मा­णि­भ­द्र­श्च । रा­क्ष­सा­नां भीमो म­हा­भी­म­श्च । भूतानां प्र­ति­रू­पो­ऽ­प्र­ति­रू­प­श्च । पि­शा­चा­नां कालो म­हा­का­ल­श्च । — रु­ष­श्चे­ति महो — मुº । २४१अथैषां देवानां सुखं की­दृ­श­मि­त्यु­क्ते सु­खा­व­बो­ध­ना­र्थ­मा­ह — का­य­प्र­वी­चा­रा आ ऐ­शा­ना­त् ॥  ॥ प्र­वी­चा­रो मै­थु­नो­प­से­व­न­म् । कायेन प्र­वी­चा­रो येषां ते का­य­प्र­वी­चा­राः । आङ् अ­भि­वि­ध्य­र्थः । अ­सं­हि­त­या निर्देशः अ­स­न्दे­हा­र्थः । एते भ­व­न­वा­स्या­द­य ऐ­शा­ना­न्ताः संक्ल्लि- ०५ष्ट­क­र्म­त्वा­न्म­नु­ष्य­व­त्स्त्री­वि­ष­य­सु­ख­म­नु­भ­व­न्ती­त्य­र्थः । अ­व­धि­ग्र­ह­णा­दि­त­रे­षां सु­ख­वि­भा­गे­ऽ­नि­र्ज्ञा­ते त­त्प्र­ति­पा­द­ना­र्थ­मा­ह — शेषाः स्प­र्श­रू­प­श­ब्द­म­नः­प्र­वी­चा­राः ॥  ॥ उ­क्ता­व­शि­ष्ट­ग्र­ह­णा­र्थं शेषग्र­ह­ण­म् । के पु­न­रु­क्ता­व­शि­ष्टाः ? क­ल्प­वा­सि­नः । स्पर्शश्च रूपं च शब्दश्च मनश्च स्प­र्श­रू­प­श­ब्द­म­नां­सि­, तेषु प्र­वी­चा­रो येषां ते स्प­र्श­रू­प- १०श­ब्द­म­नः­प्र­वी­चा­राः । क­थ­म­भि­स­म्ब­न्धः ? आ­र्षा­वि­रो­धे­न । कुतः पुनः प्र­वी­चा­र ग्र­ह­ण­म् ? आङ् म­र्या­दा­भि­वि­ध्योः । -पाº २, १, १३ । २४२इ­ष्ट­स­म्प्र­त्य­या­र्थ­मि­ति । कः पु­न­रि­ष्टो­ऽ­भि­स­म्ब­न्धः ? आ­र्षा­वि­रो­धी — सा­न­त्कु­मा­र­मा­हे­न्द्र- योर्देवा दे­वा­ङ्ग­नाङ्ग­स्प­र्श­मा­त्रा­दे­व परां प्री­ति­मु­प­ल­भ­न्ते­, तथा दे­व्यो­ऽ­पि । ब्र­ह्म­ब्र­ह्मो­त्त­र- ला­न्त­व­का­पि­ष्ठे­षु देवा दि­व्या­ङ्ग­ना­नां शृ­ङ्गा­रा­का­र­वि­ला­स­च­तु­र­म­नो­ज्ञ­वे­ष­रू­पा­व­लो­क­न- मा­त्रा­दे­व प­र­म­सु­ख­मा­प्नु­व­न्ति । शु­क्र­म­हा­शु­क्र­श­ता­र­स­ह­स्रा­रे­षु देवा दे­व­व­नि­ता­नां मधुर- ०५स­ङ्गी­त­मृ­दु­ह­सि­त­ल­लि­त­क­थि­त­भू­ष­ण­र­व­श्र­व­ण­मा­त्रा­दे­व परां प्री­ति­मा­स्क­न्द­न्ति । आ­न­त­प्रा­ण­ता­र­णा­च्यु­त­क­ल्पे­षु देवा स्वा­ङ्ग­ना­म­नः­स­ङ्क­ल्प­मा­त्रा­दे­व परं सु­ख­मा­प्नु­व­न्ति । अ­थो­त्त­रे­षां किं­प्र­का­रं सु­ख­मि­त्यु­क्ते त­न्नि­श्च­या­र्थ­मा­ह — प­रे­ऽ­प्र­वि­चा­राः ॥  ॥ पर ग्र­ह­ण­मि­त­रा­शे­ष­सं­ग्र­हा­र्थ­म् । अ­प्र­वी­चा­रग्रहणं प­र­म­सु­ख­प्र­ति­प­त्त्य­र्थ­म् । १०प्र­वी­चा­रो हि वे­द­ना­प्र­ति­का­रः । त­द­भा­वे तेषां प­र­म­सु­ख­म­न­व­र­तं भवति । उक्ता ये आ­दि­नि­का­य­दे­वा द­श­वि­क­ल्पा इति तेषां सा­मा­न्य­वि­शे­ष­स­ञ्ज्ञा­वि­ज्ञा­प- ना­र्थ­मि­द­मु­च्य­ते — — ङ्ग­ना­स्प­र्श — मुº । २४३भ­व­न­वा­सि­नो­ऽ­सु­र­ना­ग­वि­द्यु­त्सु­प­र्णा­ग्नि­वा­त­स्त­नि­तो­द­धि­द्वी­प­दि­क्कु­मा­राः ॥ १० ॥ भ­व­ने­षु व­स­न्ती­त्ये­वं­शी­ला भ­व­न­वा­सि­नः । आ­दि­नि­का­य­स्ये­यं सा­मा­न्य­स­ञ्ज्ञा । अ­सु­रा­द­यो वि­शे­ष­स­ञ्ज्ञा वि­शि­ष्ट­ना­म­क­र्मो­द­या­पा­दि­त­वृ­त्त­यः । सर्वेषां दे­वा­ना­म­व­स्थि­त­व­यः- स्व­भा­व­त्वे­ऽ­पि वे­ष­भू­षा­यु­ध­या­न­वा­ह­न­क्री­ड­ना­दिं कु­मा­र­व­दे­षा­मा­भा­स­त इति भ­व­न­वा­सि­षु ०५कु­मा­र­व्य­प­दे­शो रूढः । स प्रत्येकं प­रि­स­मा­प्य­ते अ­सु­र­कु­मा­रा इ­त्ये­व­मा­दि । क्व तेषां भवना- नीति चेत् ? उच्यते — र­त्न­प्र­भा­याः पङ्कबहु­ल­भा­गे­ऽ­सु­र­कु­मा­रा­णां भ­व­ना­नि । ख­र­पृ­थि­वी- भागे उ­प­र्य­ध­श्च ए­कै­क­यो­ज­न­स­ह­स्रं व­र्ज­यि­त्वा शे­ष­न­वा­नां कु­मा­रा­णा­मा­वा­साः । द्वि­ती­य­नि­का­य­स्य सा­मा­न्य­वि­शे­ष­स­ञ्ज्ञा­व­धा­र­णा­र्थ­मा­ह — व्यन्तराः कि­न्न­र­कि­म्पु­रु­ष­म­हो­र­ग­ग­न्ध­र्व­य­क्ष­रा­क्ष­स­भू­त­पि­शा­चाः ॥ ११ ॥ १०वि­वि­ध­दे­शा­न्त­रा­णि येषां नि­वा­सा­स्ते व्यन्तरा इ­त्य­न्व­र्था सा­मा­न्य­स­ञ्ज्ञे­य­म­ष्टा- नामपि वि­क­ल्पा­ना­म् । तेषां व्य­न्त­रा­णा­म­ष्टौ विकल्पाः कि­न्न­रा­द­यो वे­दि­त­व्या ना­म­क­र्मो- द­य­वि­शे­षा­पा­दि­ताः । क्व पु­न­स्ते­षा­मा­वा­सा इति चेत् ? उच्यते — अ­स्मा­ज्ज­म्बू­द्वी­पा­द- प­ङ्क­ब­ह­ल — आº, दिº १, दिº २ । २४४सं­ख्ये­या­न्द्वी­प­स­मु­द्रा­न­ती­त्य उ­प­रि­ष्टे ख­र­पृ­थि­वी­भा­गे सप्तानां व्य­न्त­रा­णा­मा­वा­साः । रा­क्ष­सा­नां प­ङ्क­ब­हु­ल­भा­गे । तृ­ती­य­स्य नि­का­य­स्य सा­मा­न्य­वि­शे­ष­सं­ज्ञा­स­ङ्की­र्त­ना­र्थ­मा­ह — ज्योतिष्काः सू­र्या­च­न्द्र­म­सौ ग्र­हं­न­क्ष­त्र­प्र­की­र्ण­क­ता­र­का­श्च ॥ १२ ॥ ०५ज्यो­ति­स्स्व­भा­व­त्वा­दे­षां प­ञ्चा­ना­म­पि ज्योतिष्का इति सा­मा­न्य­सं­ज्ञा अन्वर्था । सू­र्या­द­य­स्त­द्वि­शे­ष­सं­ज्ञा ना­म­क­र्मो­द­य­प्र­त्य­याः । सू­र्या­च­न्द्र­म­सौ इति पृ­थ­ग्ग्र­ह­णं प्राधान्य- ख्या­प­ना­र्थ­म् । किंकृतं पुनः प्रा­धा­न्य­म् ? प्र­भा­वा­दि­कृ­त­म् । क्व पु­न­स्ते­षा­मा­वा­साः ? इत्यत्रो- च्यते, अ­स्मा­त्स­मा­द् भू­मि­भा­गा­दू­र्ध्वं स­प्त­यो­ज­न­श­ता­नि न­व­त्यु­त्त­रा­णि उत्पत्त्य सर्वज्यो- ति­षा­म­धो­भा­ग­वि­न्य­स्ता­स्ता­र­का­श्च­र­न्ति । ततो द­श­यो­ज­ना­न्यु­त्प­त्य सू­र्या­श्च­र­न्ति । ततोऽ- १०शी­ति­यो­ज­ना­न्यु­त्प­त्य च­न्द्र­म­सो भ्रमन्ति । ततश्चत्वारि यो­ज­ना­न्यु­त्प­त्य न­क्ष­त्रा­णि । ततश्चत्वारि यो­ज­ना­न्यु­त्प­त्य बुधाः । त­त­स्त्री­णि यो­ज­ना­न्यु­त्प­त्य शुक्राः । ततस्त्रीणि यो­ज­ना­न्यु­त्प­त्य बृ­ह­स्प­त­यः । ततस्त्रीणि यो­ज­ना­न्यु­त्प­त्या­ङ्गा­र­काः । त­त­स्त्री­णि यो­ज­ना­न्यु- त्पत्य श­नै­श्च­रा­श्च­र­न्ति । स एष ज्यो­ति­र्ग­ण­गो­च­रो न­भो­ऽ­व­का­शो द­शा­धि­क­यो­ज­न­श­त- -तीत्य परिष्टे आº, ताº, नाº, दिº १, दिº २ । — त्तराणि ७९० उत्प-मुº । त­त­स्त्री­णि योज — ताº, नाº, । तत्त्वाº । त­त­स्त्री­णि योज — ताº, नाº, तत्त्वाº । त­त­श्च­त्वा­रि योज — ताº, नाº, १५त­त्त्वा­º­, त­त­श्च­त्वा­रि योज — ताº, नाº, तत्त्वाº । २४५ब­ह­ल­स्ति­र्य­ग­सं­ख्या­त­द्वी­प­स­मु­द्र­प्र­मा­णो घ­नो­द­धि­प­र्य­न्तः । उक्तं च — णौ­दु­त्त­र­स­त्त­स­या द­स­सी­दी चदुगं ति­य­चौ­क्कं । ता­रा­र­वि­स­सि­रि­क्खा बु­ह­भ­ग्ग­व­गु­रु­अं­गि­रा­र­स­णी ॥ ज्यो­ति­ष्का­णां ग­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — ०५मे­रु­प्र­द­क्षि­णा नि­त्य­ग­त­यो नृलोके ॥ १३ ॥ मेरोः प्र­द­क्षि­णा मे­रु­प्र­द­क्षि­णाः । मे­रु­प्र­द­क्षि­णाः इति वचनं ग­ति­वि­शे­ष­प्र­ति- पत्त्यर्थं वि­प­री­ता गतिर्मा वि­ज्ञा­यी­ति । नि­त्य­ग­त­यः इति वि­शे­ष­ण­म­नु­प­र­त­क्रि­या­प्र­ति- पा­द­ना­र्थ­म् । नृलोक ग्रहणं वि­ष­या­र्थ­म् । अ­र्ध­तृ­ती­ये­षु द्वीपेषु द्वयोश्च स­मु­द्र­यो­र्ज्यो­ति­ष्का नि­त्य­ग­त­यो ना­न्य­त्रे­ति । ज्यो­ति­ष्क­वि­मा­ना­नां ग­ति­हे­त्व­भा­वा­त्त­द्वृ­त्त्य­भा­व इति चेत् ? १०न; अ­सि­द्ध­त्वा­त् ग­ति­र­ता­भि­यो­ग्य­दे­व­प्रे­रि­त­ग­ति­प­रि­णा­मा­त्क­र्म­वि­पा­क­स्य वै­चि­त्र्या­त् । तेषां हि ग­ति­मु­खे­नै­व कर्म वि­प­च्य­त इति । ए­का­द­श­भि­र्यो­ज­न­श­तै­रे­क­विं­शै­र्मे­रु­म­प्रा­प्य ज्योतिष्काः प्र­द­क्षि­णा­श्च­र­न्ति । सीदिं च­दु­ति­यं दु­ग­च­+­उ­क्कं । तारा — ताº, नाº, तत्त्वाºण­+­उ­दु­त्त­र­स­त­स­ए दस सीदी च­दु­दु­गे ति­य­च­+­उ­क्के । ता­रि­ण­स­सि­रि­क्ख­बु­हा सु­क्क­गु­रुं­गा­र­मं­द­ग­दी । — तिº, साº, गाº ३३२ । २४६ग­ति­म­ज्ज्यो­ति­स्स­म्ब­न्धे­न व्य­व­हा­र­का­ल­प्र­ति­प­त्त्य­र्थ­मा­ह — तत्कृतः का­ल­वि­भा­गः ॥ १४ ॥ तद्ग्रहणं ग­ति­म­ज्ज्यो­तिः­प्र­ति­नि­र्दे­शा­र्थ­म् । न के­व­ल­या गत्या नापि के­व­लै­र्ज्यो- तिर्भिः कालः प­रि­च्छि­द्य­ते­; अ­नु­प­ल­ब्धे­र­प­रि­व­र्त­ना­च्च । कालो द्विविधो व्या­व­हा­रि­को ०५मुख्यश्च । व्या­व­हा­रि­कः का­ल­वि­भा­ग­स्त­त्कृ­तः स­म­या­व­लि­का­दिः क्रि­या­वि­शे­ष­प­रि­च्छि­न्नो­ऽ- न्य­स्या­प­रि­च्छि­न्न­स्य प­रि­च्छे­द­हे­तुः । मु­ख्यो­ऽ­न्यो व­क्ष्य­मा­ण­ल­क्ष­णः । २४७इ­त­र­त्र ज्यो­ति­षा­म­व­स्था­न­प्र­ति­पा­द­ना­र्थ­मा­ह — ब­हि­र­व­स्थि­ताः ॥ १५ ॥ बहिःइ­त्यु­च्य­ते । कुतो बहिः ? नृ­लो­का­त् । क­थ­म­व­ग­म्य­ते ? अ­र्थ­व­शा­द्वि­भ­क्ति- प­रि­णा­मो भवति । ननु च नृलोके नि­त्य­ग­तिव­च­ना­द­न्य­त्रा­व­स्था­नं ज्यो­ति­ष्का­णां सिद्धम् । ०५अतो ब­हि­र­व­स्थि­ता इति व­च­न­म­न­र्थ­क­मि­ति ? तन्न; किं का­र­ण­म् ? नृ­लो­का­द­न्य­त्र हि ज्यो­ति­षा­म­स्ति­त्व­म­व­स्था­नं चा­सि­द्ध­म् । अ­त­स्त­दु­भ­य­सि­द्ध्य­र्थं ब­हि­र­व­स्थि­ता इत्यु- च्यते । वि­प­री­त­ग­ति­नि­वृ­त्त्य­र्थं का­दा­चि­त्क­ग­ति­नि­वृ­त्त्य­र्थं च सू­त्र­मा­र­ब्ध­म् । तु­री­य­स्य नि­का­य­स्य सा­मा­न्य­स­ञ्ज्ञा­स­ङ्की­र्त­ना­र्थ­मा­ह — — न्यत्र बहिर्ज्यो — मुº । २४८वै­मा­नि­काः ॥ १६ ॥ वै­मा­नि­कग्र­ह­ण­म­धि­का­रा­र्थ­म् । इत उत्तरं ये वक्ष्यन्ते तेषां वै­मा­नि­क­स­म्प्र­त्य­यो यथा स्यादिति अ­धि­का­रः क्रियते । वि­शे­षे­णा­त्म­स्था­न् सु­कृ­ति­नो मा­न­य­न्ती­ति वि­मा­ना­नि । वि­मा­ने­षु भवा वै­मा­नि­काः । तानि वि­मा­ना­नि त्रि­वि­धा­नि — इ­न्द्र­क­श्रे­णी­पु­ष्प­प्र­की­र्ण­क­भे­दे­न । ०५तत्र इ­न्द्र­क­वि­मा­ना­नि इ­न्द्र­व­न्म­ध्येऽ­व­स्थि­ता­नि । तषां च­त­सृ­षु दिक्षु आ­का­श­प्र­दे­श­श्रे­णि- व­द­व­स्था­ना­त् श्रे­णि­वि­मा­ना­नि । विदिक्षु प्र­की­र्ण­पु­ष्प­व­द­व­स्था­ना­त्पु­ष्प­प्र­की­र्ण­का­नि । तेषां वै­मा­नि­का­नां भे­दा­व­बो­ध­ना­र्थ­मा­ह — क­ल्पो­प­प­न्नाः क­ल्पा­ती­ता­श्च ॥ १७ ॥ क­ल्पे­षू­प­प­न्नाः क­ल्पो­प­प­न्नाः क­ल्पा­न­ती­ताः क­ल्पा­ती­ता­श्चे­ति द्विविधा वै­मा­नि­काः । १०ते­षा­म­व­स्था­न­वि­शे­ष­नि­र्ज्ञा­ना­र्थ­मा­ह — उ­प­र्यु­प­रि ॥ १८ ॥ कि­म­र्थ­मि­द­मु­च्य­ते ? ति­र्य­ग­व­स्थि­ति­प्र­ति­षे­धा­र्थ­मु­च्य­ते । न ज्यो­ति­ष्क­व­त्ति­र्य­ग­व- स्थिताः । न व्य­न्त­र­व­द­स­मा­व­स्थि­त­यः । उ­प­र्यु­प­रि इ­त्यु­च्य­न्ते ? के ते ? कल्पाः । — नानि विविधा — मुº । मध्ये व्यव — मुº । २४९य­द्ये­वं­, कियत्सु क­ल्प­वि­मा­ने­षु ते देवा भ­व­न्ती­त्य­त आह — सौ­ध­र्मै­शा­न­सा­न­त्कु­मा­र­मा­हे­न्द्र­ब्र­ह्म­ब्र­ह्मो­त्त­र­ला­न्त­व­का­पि­ष्ठ- शु­क्र­म­हा­शु­क्र­श­ता­र­स­ह­स्रा­रे­ष्वा­न­त­प्रा­ण­त­यो­रा­र­णा­च्यु­त­यो­र् नवसु ग्रै­वे­य­के­षु वि­ज­य­वै­ज­य­न्त­ज­य­न्ता­प­रा­जि­ते­षु स­र्वा­र्थ­सि­द्धौ च ॥ १९ ॥ ०५क­थ­मे­षां सौ­ध­र्मा­दि­श­ब्दा­नां क­ल्पा­भि­धा­न­म् ? चा­तु­र­र्थि­के­ना­णा स्व­भा­व­तो वा कल्प- स्या­भि­धा­नं भवति । अथ क­थ­मि­न्द्रा­भि­धा­न­म् ? स्व­भा­व­तः सा­ह­च­र्या­द्वा । त­त्क­थ­मि­ति चेत् ? उच्यते — सुधर्मा नाम सभा, सा­ऽ­स्मि­न्न­स्ती­ति सौधर्मः कल्पः । त­द­स्मि­न्न­स्ती­ति अण् । त­त्क­ल्प­सा­ह­च­र्या­दि­न्द्रो­ऽ­पि सौधर्मः । ईशानो नाम इन्द्रः स्व­भा­व­तः । ई­शा­न­स्य निवासः कल्प ऐशानः । तस्य निवासः इत्यण् । त­त्सा­ह­च­र्या­दि­न्द्रो­ऽ­प्पै­शा­नः । स­न­त्कु­मा­रो १०नाम इन्द्रः स्व­भा­व­तः । तस्य निवासः इत्यण् । सा­न­त्कु­मा­रः कल्पः । त­त्सा­ह­च­र्या­दि- त­द­स्मि­न्न­स्ती­ति देशे तन्नाम्नि — पाº ४, २, ६७ । त­द­स्मि­न्न­न्नं प्राये खौ — जैनेन्द्र ४, १, २५ । तस्य निवासः-पाº ४, २, ६९, । तस्य नि­वा­सा­दू­र­भ­वौ — जै­ने­न्द्र­º ३, २, ८६ । २५०न्द्रोऽपि सा­न­त्कु­मा­रः । महेन्द्रो नामेन्द्रः स्व­भा­व­तः । तस्य निवासः कल्पो माहेन्द्रः । तत्साह- च­र्या­दि­न्द्रो­ऽ­पि माहेन्द्रः । ए­व­मु­त्त­र­त्रा­पि योज्यम् । आ­ग­मा­पे­क्ष­या व्यवस्था भ­व­ती­ति उ­प­र्यु­प­रि इ­त्य­ने­न द्व­यो­र्द्व­यो­र­भि­स­म्ब­न्धो वे­दि­त­व्यः । प्रथमौ सौ­ध­र्मै­शा­न­क­ल्पौ­, त­यो­रु­प­रि सा­न­त्कु­मा­र­मा­हे­न्द्रौ­, त­यो­रु­प­रि ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­रौ­, त­यो­रु­प­रि ला­न्त­व­का­पि­ष्ठौ­, त­यो­रु­प­रि ०५शु­क्र­म­हा­शु­क्रौ­, त­यो­रु­प­रि श­ता­र­स­ह­स्रा­रौ­, त­यो­रु­प­रि आ­न­त­प्रा­ण­तौ­, त­यो­रु­प­रि आरणा- च्युतौ । अध उपरि च प्र­त्ये­क­मि­न्द्र­स­म्ब­न्धो वे­दि­त­व्यः । मध्ये तु प्र­ति­द्व­यम् । सौ­ध­र्मै­शा­न- सा­न­त्कु­मा­र­मा­हे­न्द्रा­णां चतुर्णां चत्वार इन्द्राः । ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­र­यो­रे­को ब्रह्मा नाम । ला­न्त­व­का­पि­ष्ठ­यो­रे­को ला­न्त­वा­ख्यः । शु­क्र­म­हा­शु­क्र­यो­रे­कः शु­क्र­स­ञ्ज्ञः । श­ता­र­स­ह­स्रा­र­यो- रेकः श­ता­र­ना­मा । आ­न­त­प्रा­ण­ता­र­णा­च्यु­ता­नां चतुर्ण्णां चत्वारः । एवं क­ल्प­वा­सि­नां द्वादश १०इन्द्रा भवन्ति । ज­म्बू­द्वी­पे म­हा­म­न्द­रो यो­ज­न­स­ह­स्रा­व­गा­हो न­व­न­व­ति­यो­ज­न­स­ह­स्रो­च्छ्रा­यः । तस्या- ध­स्ता­द­धो­लो­कः । बा­ह­ल्ये­न त­त्प्र­मा­णस्ति­र्य­क्प्र­सृ­त­स्ति­र्य­ग्लो­कः । त­स्यो­प­रि­ष्टा­दू­र्ध्व- -द्व­य­मे­क­म् मुº । ब्रह्मेन्द्रो नाम मुº । -गाहो भवति नव मुº, ताº, नाº । बा­हु­ल्ये­न मुº, ताº, नाº, दिº २ । त­त्प्र­मा­ण-(­मे­रु­प्र­मा­ण­)­स्ति­र्य मुº । २५१लोकः । मे­रु­चू­लि­का च­त्वा­रिं­श­द्यो­ज­नो­च्छ्रा­या । तस्या उपरि के­शा­न्त­र­मा­त्रे व्य­व­स्थि­त- मृ­जु­वि­मा­न­मि­न्द्र­कं सौ­ध­र्म­स्य । स­र्व­म­न्य­ल्लो­का­नु­यो­गा­द्वे­दि­त­व्य­म् । नवसु ग्रै­वे­य­के­षु इति न­व­श­ब्द­स्य पृ­थ­ग्व­च­नं कि­म­र्थ­म् ? अ­न्या­न्य­पि न­व­वि­मा­ना­नि अ­नु­दि­श­स­ञ्ज्ञ­का­नि सन्तीति ज्ञा­प­ना­र्थ­म् । ते­ना­नु­दि­शा­नां ग्रहणं वे­दि­त­व्य­म् । ०५ए­षा­म­धि­कृ­ता­नां वै­मा­नि­का­नां प­र­स्प­र­तो वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — स्थि­ति­प्र­भा­व­सु­ख­द्यु­ति­ले­श्या­वि­शु­द्धी­न्द्रि­या­व­धि­वि­ष­य­तो­ऽ­धि­काः ॥ २० ॥ स्वो­पा­त्त­स्या­यु­ष उ­द­या­त्त­स्मि­न्भ­वे श­री­रे­ण स­हा­व­स्थानं स्थितिः । शा­पा­नु­ग्र­ह- शक्तिः प्रभावः । सु­ख­मि­न्द्रि­या­र्था­नु­भ­वः । श­री­र­व­स­ना­भ­र­णा­दि­दी­प्तिः द्युतिः । लेश्या उक्ता । लेश्याया वि­शु­द्धि­र्ले­श्या­वि­शु­द्धिः । इ­न्द्रि­या­णा­म­व­धे­श्च विषय इ­न्द्रि­या­व­धि­वि­ष­यः । १०तेभ्य­स्तै­र्वा­ऽ­धि­का इति तसिः । उ­प­र्यु­प­रि प्र­ति­क­ल्पं प्र­ति­प्र­स्ता­रं च वै­मा­नि­काः स्थित्यादि- — वचनं अन्या — ताº, नाº । — मानानि सन्तीति आº, ताº, नाº । — तानां परस्प — आº । सह स्थानं आº, दिº १, दिº २ । अ­पा­दा­ने चा­ऽ­ही­य­रु­होः — पाº ५, ४, ४५ । — अ­पा­दा­ने­ऽ­ही­य­रु­होः — जैनेन्द्र ४, २, ६२ । आ­द्या­दि­भ्य उ­प­सं­ख्या­न­म् — पाº ५, ४, ४४ वार्तिº । आ­द्या­दि­भ्य­स्त­सिः — जै­ने­न्द्र­º ४, २, ६० । इति त­स्मि­न्नु­प — मुº । २५२भि­र­धि­का इत्यर्थः । यथा स्थि­त्या­दि­भि­रु­प­र्यु­प­र्य­धि­का एवं ग­त्या­दि­भि­र­पी­त्य­ति­प्र­स­ङ्गे त­न्नि­वृ­त्त्य­र्थ- माह — ग­ति­श­री­र­प­रि­ग्र­हा­भि­मा­न­तो हीनाः ॥ २१ ॥ ०५दे­शा­द्दे­शा­न्त­र­प्रा­प्ति­हे­तु­र्ग­तिः शरीरं वै­क्रि­यि­क­मु­क्त­म् । लो­भ­क­षा­यो­द­या­द्वि­ष- येषु सङ्गः प­रि­ग्र­हः । मा­न­क­षा­या­दु­त्प­न्नो­ऽ­ह­ङ्का­रो­ऽ­भि­मा­नः । ए­तै­र्ग­त्या­दि­भि­रु­प­र्यु­प­रि हीनाः । दे­शा­न्त­र­वि­ष­य­क्री­डा­र­ति­प्र­क­र्षा­भा­वा­दु­प­र्यु­प­रि ग­ति­ही­नाः । शरीरं सौ­ध­र्मै­शा­न­यो­र्दे­वा­नां स­प्ता­र­त्नि­प्र­मा­ण­म् । सा­न­त्कु­मा­र­मा­हे­न्द्र­योः ष­ड­र­त्नि­प्र­मा­ण­म् । ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­र­ला­न्त­व- का­पि­ष्ठे­षु प­ञ्चा­र­त्नि­प्र­मा­ण­म् । शु­क्र­म­हा­शु­क्र­श­ता­र­स­ह­स्रा­रे­षु च­तु­र­र­त्नि­प्र­मा­ण­म् । आनत- १०प्रा­ण­त­यो­र­र्द्ध­च­तु­र्था­र­त्नि­प्र­मा­ण­म् । आ­र­णा­च्यु­त­यो­स्त्र्य­र­त्नि­प्र­मा­ण­म् । अ­धो­ग्रै­वे­य­के­षु अर्द्ध- तृ­ती­या­र­त्नि­प्र­मा­ण­म् । म­ध्य­ग्रै­वे­य­के­ष्व­र­त्नि­द्व­य­प्र­मा­ण­म् । उ­प­रि­म­ग्रै­वे­य­के­षु अ­नु­दि­श­वि- मा­न­के­षु च अ­ध्य­र्द्धा­र­त्निप्र­मा­ण­म् । अ­नु­त्त­रे­ष्व­र­त्नि­प्र­मा­ण­म् । प­रि­ग्र­ह­श्च वि­मा­न­प­रि- च्छ­दा­दि­रु­प­र्यु­प­रि हीनः । अ­भि­मा­न­श्चो­प­र्यु­प­रि त­नु­क­षा­य­त्वा­द्धी­नः । — र­त्नि­मा­त्र­म् । अनु — आº, दिº १, दिº २, ताº । २५३पु­र­स्ता­त्त्रि­षु नि­का­ये­षु देवानां ले­श्या­वि­धि­रु­क्तः । इदानीं वै­मा­नि­के­षु ले­श्या­वि­धि- प्र­ति­प­त्त्य­र्थ­मा­ह — पी­त­प­द्म­शु­क्ल­ले­श्या द्वि­त्रि­शे­षे­षु ॥ २२ ॥ पीता च पद्मा च शुक्ला च ताः पी­त­प­द्म­शु­क्लाः । पी­त­प­द्म­शु­क्ला लेश्या ०५येषां ते पी­त­प­द्म­शु­क्ल­ले­श्याः । कथं ह्र­स्व­त्व­म् ? औ­त्त­र­प­दि­कम् । यथाद्रुतायां त­प­र­क­र­णे म­ध्य­म­वि­ल­म्बि­त­यो­रु­प­सं­ख्या­नm इति । अथवा पीतश्च पद्मश्च शुक्लश्च पी­त­प­द्म­शु­क्ला व­र्ण­व­न्तो­ऽ­र्थाः । ते­षा­मि­व लेश्या येषां ते पी­त­प­द्म- शु­क्ल­ले­श्याः । तत्र कस्य का लेश्या इति ? अ­त्रो­च्य­ते — सौ­ध­र्मै­शा­न­योः पी­त­ले­श्याः । सा­न­त्कु­मा­र­मा­हे­न्द्र­योः पी­त­प­द्म­ले­श्याः । ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­र­ला­न्त­व­का­पि­ष्ठे­षु प­द्म­ले­श्याः । च पीत — आº, दिº २, — त­र­पा­दि­क­म् आº, दिº १, दिº २ । यथाहुः द्रु-मुº, नाº, ताº । द्रुतायां त­प­र­क­र­णे म­ध्य­म­वि­ल­म्बि­त­यो­रु­प­सं­ख्या­नं का­ल­भे­दा­त् । द्रुतायां त­प­र­क­र­णे म­ध्य­म­वि­ल­म्बि­त­यो- १०रू­प­सं­ख्या­नं क­र्त­व्य­म् । तथा म­ध्य­मा­यां द्रु­त­वि­ल­म्बि­त­योः । तथा वि­ल­म्बि­ता­यां द्रु­त­म­ध्य­म­योः । किं पुनः कारणं न सिद्ध्यति ? का­ल­भे­दा­त् । ये हि द्रुतायां वृत्तौ व­र्णा­स्त्रि­भा­गा­धि­का­स्ते म­ध्य­मा­या­म् । ये च म­ध्य­मा­यां व­र्णा­स्त्रि­भा­गा­घि­का­स्ते वि­ल­म्बि­ता­या­म् । — पाº मº भाº १, १, ९ । -ख्या­न­मि­ति । द्रु­त­म­ध्य­वि­ल­म्बि­ता इति । अथवा आº, दिº १ । — ख्या­न­मि­ति । द्रु­त­म­ध्य­म­वि­ल­म्बि­ता इति । अथवा दिº २ । २५४शु­क्र­म­हा­शु­क्र­श­ता­र­स­ह­स्रा­रे­षु प­द्म­शु­क्ल­ले­श्याः । आ­न­ता­दि­षु शु­क्ल­ले­श्याः । त­त्रा­प्य­नु­दि­शा­नु- त्तरेषु प­र­म­शु­क्ल­ले­श्याः । सू­त्रे­ऽ­न­भि­हि­तं कथं मि­श्र­ग्र­ह­ण­म् ? सा­ह­च­र्या­ल्लो­क­व­त् । तद्यथा — छत्रिणो गच्छन्ति इति अ­च्छ­त्रि­षु छ­त्रि­व्य­व­हा­रः । ए­व­मि­हा­पि मि­श्र­यो­र­न्य­त­र­ग्र­ह­णं भवति । अ­य­म­र्थः सूत्रतः कथं गम्यते इति चेत् ? उच्यते — ए­व­म­भि­स­म्ब­न्धः क्रि­य­ते­, ०५द्वयोः क­ल्प­यु­ग­ल­योः पी­त­ले­श्या­; सा­न­त्कु­मा­र­मा­हे­न्द्र­योः प­द्म­ले­श्या­या अ­वि­व­क्षा­तः । ब्रह्म- लो­का­दि­षु त्रिषु क­ल्प­यु­ग­ले­षु प­द्म­ले­श्या­; शु­क्र­म­हा­शु­क्र­योः शु­क्ल­ले­श्या­या अ­वि­व­क्षा­तः । शेषेषु श­ता­रा­दि­षु शु­क्ल­ले­श्या­; प­द्म­ले­श्या­या अ­वि­व­क्षा­तः । इति नास्ति दोषः । आह क­ल्पो­प­प­न्ना इत्युक्तं तत्रेदं न ज्ञायते के कल्पा इ­त्य­त्रो­च्य­ते — प्रा­ग्ग्रै­वे­य­के­भ्यः कल्पाः ॥ २३ ॥ १०इदं न ज्ञायते इत आरभ्य कल्पा भ­व­न्ती­ति सौ­ध­र्मा­दि­ग्र­ह­ण­म­नु­व­र्त­ते । तेनाय- मर्थो लभ्यते — सौ­ध­र्मा­द­यः प्रा­ग्ग्रै­वे­य­के­भ्यः कल्पा इति । पा­रि­शे­ष्या­दि­त­रे क­ल्पा­ती­ता इति । लौ­का­न्ति­का देवा वै­मा­नि­काः सन्तः क्व गृह्यन्ते ? क­ल्पो­प­प­न्ने­षु । क­थ­मि­ति चे­दु­च्य­ते — २५५ब्र­ह्म­लो­का­ल­या लौ­का­न्ति­काः ॥ २४ ॥ एत्य तस्मिन् लीयन्त इति आलय आवासः । ब्र­ह्म­लो­क आलयो येषां ते ब्रह्म- लो­का­ल­या लौ­का­न्ति­का देवा वे­दि­त­व्याः । यद्येवं सर्वेषां ब्र­ह्म­लो­का­ल­या­नां देवानां लौकान्ति- कत्वं प्र­स­क्त­म् ? अ­न्व­र्थ­स­ञ्ज्ञा­ग्र­ह­णा­द­दो­षः । ब्र­ह्म­लो­को लोकः तस्यान्तो लोकान्तः तस्मि- ०५न्भवा लौ­का­न्ति­का इति न सर्वेषां ग्र­ह­ण­म् । तेषां हि वि­मा­ना­नि ब्र­ह्म­लो­क­स्या­न्ते­षु स्थि- तानि । अथवा ज­न्म­ज­रा­म­र­णा­की­र्णो लोकः सं­सा­रः­, तस्यान्तो लोकान्तः । लोकान्ते भवा लौ­का­न्ति­काः । ते सर्वे प­री­त­सं­सा­राः त­त­श्च्यु­ता एकं ग­र्भा­वा­सं प्राप्य प­रि­नि­र्वा­स्य­न्ती­ति । तेषां सा­मा­न्ये­नो­प­दि­ष्टा­नां भे­द­प्र­द­र्श­ना­र्थ­मा­ह — सा­र­स्व­ता­दि­त्य­व­ह्न्य­रु­ण­ग­र्द­तो­य­तु­षि­ता­व्या­बा­धा­रि­ष्टा­श्च ॥ २५ ॥ १०क्व इमे सा­र­स्व­ता­द­यः ? अ­ष्टा­स्व­पि पू­र्वो­त्त­रा­दि­षु दिक्षु य­था­क्र­म­मे­ते सा­र­स्व­ता- दयो दे­व­ग­णा वे­दि­त­व्याः । तद्यथा — पू­र्वो­त्त­र­को­णे सा­र­स्व­त­वि­मा­न­म्­, पूर्वस्यां दिशि आदित्य- वि­मा­न­म्­, पू­र्व­द­क्षि­ण­स्यां दिशि व­ह्नि­वि­मा­न­म्­, द­क्षि­ण­स्यां दिशि अ­रु­ण­वि­मा­न­म्­, द­क्षि­णा­प­र- २५६कोणे ग­र्द­तो­य­वि­मा­न­म्­, अ­प­र­स्यां दिशि तु­षि­त­वि­मा­न­म्­, उ­त्त­रा­प­र­स्यां दिशि अ­व्या­बा­ध- वि­मा­न­म्­, उ­त्त­र­स्यां दिशि अ­रि­ष्ट­वि­मा­न­म् । श­ब्द­स­मु­च्चि­ता­स्ते­षा­म­न्त­रे­षु द्वौ देव- गणौ । तद्यथा — सा­र­स्व­ता­दि­त्या­न्त­रे अ­ग्न्या­भ­सू­र्या­भाः । आ­दि­त्य­स्य च व­ह्ने­श्चा­न्त­रे च­न्द्रा­भ­स­त्या­भाः । व­ह्न्य­रु­णा­न्त­रा­ले श्रे­य­स्क­र­क्षे­म­ङ्क­राः । अ­रु­ण­ग­र्द­तो­या­न्त­रा­ले वृ­ष­भे­ष्ट- ०५का­म­चा­राः । ग­र्द­तो­य­तु­षि­त­म­ध्ये नि­र्मा­ण­र­जो­दि­ग­न्त­र­क्षि­ताः । तु­षि­ता­व्या­बा­ध­म­ध्ये आत्म- र­क्षि­त­स­र्व­र­क्षि­ताः । अ­व्या­बा­धा­रि­ष्टा­न्त­रा­ले म­रु­द्व­स­वः । अ­रि­ष्ट­सा­र­स्व­ता­न्त­रा­ले अश्व- विश्वाः । सर्वे एते स्व­त­न्त्राः­; ही­ना­धि­क­त्वा­भा­वा­त्­, वि­ष­य­र­ति­वि­र­हा­द्दे­व­र्ष­यः­, इ­त­रे­षां दे­वा­ना­म­र्च­नी­याः­, च­तु­र्द­श­पू­र्व­ध­राः­, ती­र्थ­क­र­नि­ष्क्र­म­ण­प्र­ति­बो­ध­न­प­रा वे­दि­त­व्याः । आह, उक्ता लौ­का­न्ति­का­स्त­त­श्च्यु­ता एकं ग­र्भ­वा­स­म­वा­प्य नि­र्वा­स्य­न्ती­त्यु­क्ताः । १०कि­मे­व­म­न्ये­ष्व­पि नि­र्वा­ण­प्रा­प्ति­का­ल­वि­भा­गो विद्यते ? इत्यत आह — वि­ज­या­दि­षु द्वि­च­र­माः ॥ २६ ॥ आदिशब्दः प्र­का­रा­र्थे व­र्त­ते­, तेन वि­ज­य­वै­ज­य­न्त­ज­य­न्ता­प­रा­जि­ता­नु­दि­श­वि­मा- ना­ना­मि­ष्टा­नां ग्रहणं सिद्धं भवति । कः पु­न­र­त्र प्रकारः ? अ­ह­मि­न्द्र­त्वे सति स­म्य­ग्दृ­ष्ट्यु- २५७पपादः । स­र्वा­र्थ­सि­द्धि­प्र­स­ङ्ग इति चेत् ? न; तेषां प­र­मो­त्कृ­ष्ट­त्वा­त्­, अ­न्व­र्थ­स­ञ्ज्ञा­त एक- च­र­म­त्व­सि­द्धेः । च­र­म­त्वं देहस्य म­नु­ष्य­भ­वा­पे­क्ष­या । द्वौ चरमौ देहौ येषां ते द्वि­च­र­माः । वि­ज­या­दि­भ्य­श्च्यु­ता अ­प्र­ति­प­ति­त­स­म्य­क्त्वा म­नु­ष्ये­षू­त्प­द्य सं­य­म­मा­रा­ध्य पु­न­र्वि­ज­या­दि­षू- त्पद्य त­त­श्च्यु­ताः पु­न­र्म­नु­ष्य­भ­व­म­वा­प्य सि­द्ध्य­न्ती­ति द्वि­च­र­म­दे­ह­त्व­म् । ०५आह, जी­व­स्यौ­द­यि­के­षु भावेषु ति­र्य­ग्यो­नि­ग­ति­रौ­द­यि­की­त्यु­क्तं­, पुनश्च स्थितौ ति­र्य­ग्यो­नि­जा­नां च इति । तत्र न ज्ञायते के ति­र्य­ग्यो­न­यः ? इ­त्य­त्रो­च्य­ते — औ­प­पा­दि­क­म­नु­ष्ये­भ्यः शे­षा­स्ति­र्य­ग्यो­न­यः ॥ २७ ॥ औ­प­पा­दि­का उक्ता दे­व­ना­र­काः । म­नु­ष्या­श्च निर्दिष्टाः प्रा­ङ्मा­नु­षो­त्त­रा­न्म- नुष्याः इति । ए­भ्यो­ऽ­न्ये सं­सा­रि­णो जीवाः शेषास्ते ति­र्य­ग्यो­न­यो वे­दि­त­व्याः । तेषां तिरश्चां शे­षा­स्ति­र्य — मुº, दिº २ । २५८दे­वा­दी­ना­मि­व क्षे­त्र­वि­भा­गः पु­न­र्नि­र्दे­ष्ट­व्यः ? स­र्व­लो­क­व्या­पि­त्वा­त्ते­षां क्षे­त्र­वि­भा­गो नोवतः । आह, स्थि­ति­रु­क्ता ना­र­का­णां म­नु­ष्या­णां तिरश्चां च । देवानां नोक्ता । तस्यां व­क्त­व्या­या­मा­दा­वु­द्दि­ष्टा­नां भ­व­न­वा­सि­नां स्थि­ति­प्र­ति­पा­द­ना­र्थ­मा­ह — स्थि­ति­र­सु­र­ना­ग­सु­प­र्ण­द्वी­प­शे­षा­णां सा­ग­रो­प­म­त्रि­प­ल्यो­प­मा­र्द्ध­ही­न­मि­ता ॥ २८ ॥ ०५अ­सु­रा­दी­नां सा­ग­रो­प­मा­दि­भि­र्य­था­क्र­म­म­त्रा­भि­स­म्ब­न्धो वे­दि­त­व्यः । इयं स्थिति- रुत्कृष्टा । ज­घ­न्या­ऽ­प्यु­त्त­र­त्र वक्ष्यते । तद्यथा अ­सु­रा­णां सा­ग­रो­प­मा स्थितिः । नागानां त्रि­प­ल्यो­प­मा­नि स्थितिः । सु­प­र्णा­ना­म­र्द्ध­तृ­ती­या­नि । द्वीपानां द्वे । शेषाणां ष­ण्णा­म­ध्य­र्द्ध- प­ल्यो­प­म­म् । आ­द्य­दे­व­नि­का­य­स्थि­त्य­भि­धा­ना­द­न­न्त­रं व्य­न्त­र­ज्यो­ति­ष्क­स्थि­ति­व­च­ने क्र­म­प्रा­प्ते १०सति त­दु­ल्ल­ङ्घ्य वै­मा­नि­का­नां स्थि­ति­रु­च्य­ते । कुतः ? त­यो­रु­त्त­र­त्र ल­घु­नो­पा­ये­न स्थिति- व­च­ना­त् । तेषु चा­दा­वु­द्दि­ष्ट­योः कल्पयोः स्थि­ति­वि­धा­ना­र्थ­मा­ह — सौ­ध­र्मै­शा­न­योः सा­ग­रो­प­मे अधिके ॥ २९ ॥ — पमा स्थितिः मुº । २५९सा­ग­रो­प­मे इति द्वि­व­च­न­नि­र्दे­शा­द् द्वि­त्व­ग­तिः । अधिके इ­त्य­य­म­धि­का­रः । आ कुतः ? आ स­ह­स्रा­रा­त् । इदं तु कुतो ज्ञायते ? उ­त्त­र­त्र तुश­ब्द­ग्र­ह­णा­त् । तेन सौ­ध­र्मै­शा­न- यो­र्दे­वा­नां द्वे सा­ग­रो­प­मे सा­ति­रे­के प्र­त्ये­त­व्ये । उ­त्त­र­योः स्थि­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — ०५सा­न­त्कु­मा­र­मा­हे­न्द्र­योः सप्त ॥ ३० ॥ अनयोः क­ल्प­यो­र्दे­वा­नां स­प्त­सा­ग­रो­प­मा­णि सा­धि­का­नि उत्कृष्टा स्थितिः । ब्र­ह्म­लो­का­दि­ष्व­च्यु­ता­व­सा­ने­षु स्थि­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — त्रि­स­प्त­न­वै­का­द­श­त्र­यो­द­श­प­ञ्च­द­श­भि­र­धि­का­नि तु ॥ ३१ ॥ सप्तग्रहणं प्र­कृ­त­म् । तस्येह त्र्या­दि­भि­र्नि­र्दि­ष्टै­र­भि­स­म्ब­न्धो वे­दि­त­व्यः । सप्त १०त्रि­भि­र­धि­का­नि­, सप्त स­प्त­भि­र­धि­का­नी­त्या­दिः । द्व­यो­र्द्व­यो­र­भि­स­म्ब­न्धो वे­दि­त­व्यः । तु शब्दो वि­शे­ष­णा­र्थः । किं वि­शि­न­ष्टि ? अधिक श­ब्दो­ऽ­नु­व­र्त­मा­न­श्च­तु­र्भि­रभि­स­म्ब­ध्य­ते -तु­र्भि­रि­ह सम्ब — आº, दिº १, दिº २ । २६०नो­त्त­रा­भ्या­मि­त्य­य­म­र्थो वि­शि­ष्य­ते । ते­ना­य­म­र्थो भवति — ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­र­यो­र्द­श­सा­ग- रो­प­मा­णि सा­धि­का­नि । ला­न्त­व­का­पि­ष्ठ­यो­श्च­तु­र्द­श­सा­ग­रो­प­मा­णि सा­धि­का­नि । शु­क्र­म­हा- शुक्रयोः षो­ड­श­सा­ग­रो­प­मा­णि सा­धि­का­नि । श­ता­र­स­ह­स्रा­र­यो­र­ष्टा­द­श­सा­ग­रो­प­मा­णि साधि- कानि । आ­न­त­प्रा­ण­त­यो­र्विं­श­ति­सा­ग­रो­प­मा­णि । आ­र­णा­च्यु­त­यो­र्द्वा­र्विं­श­ति­सा­ग­रो­प­मा­णि । ०५तत ऊर्ध्वं स्थि­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — आ­र­णा­च्यु­ता­दू­र्ध्व­मे­कै­के­न नवसु ग्रै­वे­य­के­षु वि­ज­या­दि­षु स­र्वा­र्थ­सि­द्धौ च ॥ ३२ ॥ अधिक ग्र­ह­ण­म­नु­व­र्त­ते । ते­ने­हा­भि­स­म्ब­न्धो वे­दि­त­व्यः । ए­कै­के­ना­धि­का­नी­ति । नवग्रहणं कि­म­र्थ­म् ? प्र­त्ये­क­मे­कै­क­म­धि­क­मि­ति ज्ञा­प­ना­र्थ­म् । इ­त­र­था हि ग्रै­वे­य­के­ष्वे­क- मे­वा­धि­कं स्यात् । वि­ज­या­दि­ष्वि­ति आदिशब्दस्य प्र­का­रा­र्थ­त्वा­द­नु­दि­शा­ना­म­पि ग्र­ह­ण­म् । १०स­र्वा­र्थ­सि­द्धे­स्तु पृ­थ­ग्ग्र­ह­णं ज­घ­न्या­भा­व­प्र­ति­पा­द­ना­र्थ­म् । ते­ना­य­म­र्थः­, अ­धो­ग्रै­वे­य­के­षु प्रथमे त्र­यो­विं­श­तिः­, द्वितीये च­तु­र्विं­श­तिः­, तृतीये प­ञ्च­विं­श­तिः । म­ध्य­म­ग्रै­वे­ये­के­षु प्रथमे षड्विं- २६१शतिः द्वितीये स­प्त­विं­श­तिः तृ­ती­ये­ऽ­ष्टा­विं­श­तिः । उ­प­रि­म­ग्रै­वे­य­के­षु प्रथमे ए­को­न­त्रिं­श­द् द्वितीये त्रिंशत् तृतीये ए­क­त्रिं­श­त् । अ­नु­दि­श­वि­मा­ने­षु द्वा­त्रिं­श­त् । वि­ज­या­दि­षु त्रयस्त्रिं- श­त्सा­ग­रो­प­मा­ण्यु­त्कृ­ष्टा स्थितिः । स­व­र्थि­सि­द्धौ त्र­य­स्त्रिं­श­दे­वे­ति । नि­र्दि­ष्टो­त्कृ­ष्ट­स्थि­ति­के­षु देवेषु ज­घ­न्य­स्थि­ति­प्र­ति­पा­द­ना­र्थ­मा­ह — ०५अपरा प­ल्यो­प­म­म­धि­क­म् ॥ ३३ ॥ प­ल्यो­प­मं व्या­ख्या­त­म् । अपरा जघन्या स्थितिः । प­ल्यो­प­मं सा­धि­क­म् । केषाम् ? सौ­ध­र्मै­शा­नी­या­ना­म् । कथं गम्यते ? परतः तरतः इ­त्यु­त्त­र­त्र व­क्ष्य­मा­ण­त्वा­त् । तत ऊर्ध्वं ज­घ­न्य­स्थि­ति­प्र­ति­पा­द­ना­र्थ­मा­ह — परतः परतः पू­र्वा­पू­र्वा­ऽ­न­न्त­रा ॥ ३४ ॥ १०प­र­स्मि­न्दे­शे परतः । वीप्सायां द्वित्वम् । पूर्वश­ब्द­स्या­पि । अधिकग्र­ह­ण­म­नु- -सि­द्धे­स्त्र­य-मुº । ज­घ­न्य­स्थि­तिः मुº । २६२वर्तते । ते­नै­व­म­भि­स­म्ब­न्धः क्रियते — सौ­ध­र्मै­शा­न­यो­र्द्वे सा­ग­रो­प­मे साधिके उक्ते, ते साधिके सा­न­त्कु­मा­र­मा­हे­न्द्र­यो­र्ज­घ­न्या स्थितिः । सा­न­त्कु­मा­र­मा­हे­न्द्र­योः परा स्थितिः स­प्त­सा­ग­रो­प- माणि सा­धि­का­नि­, तानि सा­धि­का­नि ब्र­ह्म­ब्र­ह्मो­त्त­र­यो­र्ज­घ­न्या स्थि­ति­रि­त्या­दि । ना­र­का­णा­मु­त्कृ­ष्टा स्थि­ति­रु­क्ता । जघन्यां सू­त्रे­ऽ­नु­पा­त्ता­म­प्र­कृ­ता­म­पि ल­घु­नो­पा- ०५येन प्र­ति­पा­द­यि­तु­मि­च्छ­न्ना­ह — ना­र­का­णां च द्वि­ती­या­दि­षु ॥ ३५ ॥ शब्दः किमर्थः ? प्र­कृ­त­स­मु­च्च­या­र्थः । किं च प्र­कृ­त­म् ? परतः परतः पू­र्वा­पू­र्वा­ऽ- नन्तरा अपरा स्थि­ति­रि­ति । ते­ना­य­म­र्थो लभ्यते — र­त्न­प्र­भा­यां ना­र­का­णां परा स्थि­ति­रे­कं सा­ग­रो­प­म­म् । सा श­र्क­रा­प्र­भा­यां जघन्या । श­र्क­रा­प्र­भा­या­मु­त्कृ­ष्टा स्थि­ति­स्त्री­णि सा­ग­रो­प- १०माणि । सा वा­लु­का­प्र­भा­यां ज­घ­न्ये­त्या­दि । एवं द्वि­ती­या­दि­षु जघन्या स्थि­ति­रु­क्ता । प्र­थ­मा­यां का ज­घ­न्ये­ति त­त्प्र­द­र्श­ना­र्थ­मा­ह — द­श­व­र्ष­स­ह­स्रा­णि प्र­थ­मा­या­म् ॥ ३६ ॥ तानि ब्रह्म — मुº, ताº । २६३अपरा स्थि­ति­रि­त्य­नु­व­र्त­ते । र­त्न­प्र­भा­यां द­श­व­र्ष­स­ह­स्रा­णि अपरा स्थि­ति­र्वे­दि­त­व्या । अथ भ­व­न­वा­सि­नां का जघन्या स्थि­ति­रि­त्य­त आह — भ­व­ने­षु च ॥ ३७ ॥ शब्दः किमर्थः ? प्र­कृ­त­स­मु­च्च­या­र्थः । तेन भ­व­न­वा­सि­ना­म­प­रा स्थि­ति­र्द­श- ०५व­र्ष­स­ह­स्रा­णी­त्य­भि­स­म्ब­ध्य­ते । व्य­न्त­रा­णां तर्हि का जघन्या स्थि­ति­रि­त्य­त आह — व्य­न्त­रा­णां च ॥ ३८ ॥ शब्दः प्र­कृ­त­स­मु­च्च­या­र्थः । ते­न­व्य­न्त­रा­णा­म­प­रा स्थि­ति­र्द­श­व­र्ष­स­ह­स्रा­णी­त्य­व- गम्यते । १०अथैषां परा स्थितिः का इ­त्य­त्रो­च्य­ते — परा प­ल्यो­प­म­म­धि­क­म् ॥ ३९ ॥ परा उत्कृष्टा स्थि­ति­र्व्य­न्त­रा­णां प­ल्यो­प­म­म­धि­क­म् । इदानीं ज्यो­ति­ष्का­णां परा स्थि­ति­र्व­क्त­व्ये­त्य­त आह — ज्यो­ति­ष्का­णां च ॥ ४० ॥ — र्तते । अय भवन — आº, दिº १, दिº २ । २६४शब्दः प्र­कृ­त­स­मु­च्च­या­र्थः । ते­नै­व­म­भि­स­म्ब­न्धः । ज्यो­ति­ष्का­णां परा स्थितिः प­ल्यो­प­म­म­धि­क­मि­ति । अ­था­प­रा कि­य­ती­त्य­त आह — त­द­ष्ट­भा­गो­ऽ­प­रा ॥ ४१ ॥ ०५तस्य प­ल्यो­प­म­स्या­ष्ट­भा­गो ज्यो­ति­ष्का­णा­म­प­रा स्थि­ति­रि­त्य­र्थः । अथ लौ­का­न्ति­का­नां वि­शे­षो­क्ता­नां स्थि­ति­वि­शे­षो नोक्तः । स किया- नि­त्य­त्रो­च्य­ते — लौ­का­न्ति­का­ना­म­ष्टौ सा­ग­रो­प­मा­णि स­र्वे­षा­म् ॥ ४२ ॥ अ­वि­शि­ष्टाः सर्वे ते शु­क्ल­ले­श्याः प­ञ्च­ह­स्तो­त्से­ध­श­री­राः । १०इति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­सं­ज्ञि­का­यां च­तु­र्थो­ऽ­ध्या­यः ॥ — शरीराः । च­तु­र्णि­का­य­दे­वा­नां स्थानं भेदः सु­खा­दि­क­म् । प­रा­प­रा स्थि­ति­ले­श्या तु­र्या­ध्या­ये नि­रू­पि­त­म् । इति तत्त्वा — मुº, दिº १, मिº २, आº । २६५अथ प­ञ्च­मो­ऽ­ध्या­यः इदानीं स­म्य­ग्द­र्श­न­स्य वि­ष­य­भा­वे­नो­प­क्षि­प्ते­षु जी­वा­दि­षु जी­व­प­दा­र्थों व्याख्यातः । अ­था­जी­व­प­दा­र्थो वि­चा­र­प्रा­प्त­स्त­स्य सं­ज्ञा­भे­द­सं­की­र्त­ना­र्थ­मि­द­मु­च्य­ते — अ­जी­व­का­या ध­र्मा­ध­र्मा­का­श­पु­द्ग­लाः ॥  ॥ ०५कायशब्दः शरीरे व्यु­त्पा­दि­तः इ­हो­प­चा­रा­द­ध्या­रो­प्य­ते । कुत उ­प­चा­रः ? यथा शरीरं पु­द्ग­ल­द्र­व्य­प्र­च­या­त्म­कं तथा ध­र्मा­दि­ष्व­पि प्र­दे­श­प्र­च­या­पे­क्ष­या काया इव काया इति । अ­जी­वा­श्च ते कायाश्च अ­जी­व­का­याः वि­शे­ष­णं वि­शे­ष्ये­णे­ति वृत्तिः । ननु च नी­लो­त्प­ला­दि­षु व्य­भि­चा­रे सति वि­शे­ष­ण­वि­शे­ष्य­यो­गः ? इहापि व्य­भि­चा­र­यो­गो­ऽ­स्ति । अ­जी­व­श­ब्दो­ऽ­का­ये का­ले­ऽ­पि व­र्त­ते­, का­यो­ऽ­पि जीवे । किमर्थः का­य­श­ब्दः ? प्र­दे­श­ब­हु­त्व­ज्ञा­प­ना­र्थः । ध­र्मा­दी­नां जै­ने­न्द्र­º १ । ३ । ४८ । २६६प्रदेशा बहव इति । ननु च अ­सं­ख्ये­याः प्रदेशा ध­र्मा­ध­र्मै­क­जी­वा­ना­म् इ­त्य­ने­नै­व प्र­दे­श­ब­हु­त्वं ज्ञा­पि­त­म् ? सत्यमिदम् । परं कि­न्त्व­स्मि­न्वि­धौ सति त­द­व­धा­र­णं वि­ज्ञा­य­ते­, अ­सं­ख्ये­या प्रदेशा न संख्येया ना­प्य­न­न्ता इति । कालस्य प्र­दे­श­प्र­च­या­भा­व­ज्ञा­प­ना­र्थं च इह कायग्र­ह­ण­म् । कालोः वक्ष्यते । तस्य प्र­दे­श­प्र­ति­षे­धा­र्थ­मि­ह कायग्र­ह­ण­म् । य­था­ऽ­णोः प्र­दे­श­मा- ०५त्रत्वाद् द्वि­ती­या­द­यो­ऽ­स्य प्रदेशा न स­न्ती­त्य­प्र­दे­शो­ऽ­णुः तथा का­ल­प­र­मा­णु­र­प्ये­क­प्र­दे­श­त्वा­द- प्रदेश इति । तेषां ध­र्मा­दी­ना­म् अजीव इति सा­मा­न्य­स­ञ्ज्ञा जी­व­ल­क्ष­णा­भा­व­मु­खे­न प्रवृत्ता । ध­र्मा­ध­र्मा­का­शपुद्गलाः इति वि­शे­ष­स­ञ्ज्ञाः सा­म­यि­क्यः । अ­त्रा­ह­, स­र्व­द्र­व्य­प­र्या­ये­षु के­व­ल­स्य इ­त्ये­व­मा­दि­षु द्र­व्या­ण्यु­क्ता­नि­, कानि ता­नी­त्यु­च्य­ते — द्रव्याणि ॥  ॥ १०यथास्वं प­र्या­यै­र्द्रू­य­न्ते द्रवन्ति वा तानि इति द्रव्याणि । द्र­व्य­त्व­यो­गा­द् द्र­व्य­मि­ति सत्यं अस्मिन् ता, ना. । का­ल­प्र­दे­श — आ., दि. १, दि. २ । योऽस्य न मु. । ध­र्मो­ऽ­ध­र्म आकाशं पुद्गलाः इति आ., दि. १, दि. २ । २६७चेत् ? न; उ­भ­या­सि­द्धेः । यथा द­ण्ड­द­ण्डि­नो­र्यो­गो भवति पृ­थ­क्सि­द्ध­योः­, न च तथा द्र­व्य­द्र­व्य­त्वे पृ­थ­क्सि­द्धे स्तः । य­द्य­पृ­थ­क्सि­द्ध­यो­र­पि योगः स्या­दा­का­श­कु­सु­म­स्य प्रकृतपु- रुषस्य द्वि­ती­य­शि­र­स­श्च योगः स्यादिति । अथ पृ­थ­क्सि­द्धि­र­भ्यु­प­ग­म्य­ते­, द्र­व्य­त्व­क­ल्प­ना नि­र­र्थि­का । गु­ण­स­मु­दा­यो द्र­व्य­मि­ति चेत् ? तत्रापि गुणानां स­मु­दा­य­स्य च भे­दा­भा­वे ०५द्व्य­प­दे­शो नो­प­प­द्य­ते । भे­दा­भ्यु­प­ग­मे च पूर्वोक्त एव दोषः । ननु गु­णा­न्द्र­वन्ति गुणैर्वा द्रूयन्त इति वि­ग्र­हे­ऽ­पि स एव दोष इति चेत् ? न; क­थ­ञ्चि­द्भे­दा­भे­दो­प­प­त्ते­स्त­द्व्य­प­दे­श­सि­द्धिः । व्य­ति­रे­के­णा­नु­प­ल­ब्धे­र­भे­दः सं­ज्ञा­ल­क्ष­ण­प्र­यो­ज­ना­दि­भे­दा­द् भेद इति । प्रकृता ध­र्मा­द­यो बहव- स्त­त्सा­मा­ना­धि­क­र­ण्या­द् ब­हु­त्व­नि­र्दे­शः । स्या­दे­त­त्सं­ख्या­नु­वृ­त्ति­व­त्पु­ल्लि­ङ्गा­नु­वृ­त्ति­र­पि प्राप्नोति ? नैष दोषः; आ­वि­ष्ट­लि­ङ्गाः शब्दा न क­दा­चि­ल्लि­ङ्गं व्य­भि­च­र­न्ति । अतो १०ध­र्मा­द­यो द्रव्याणि भ­व­न्ती­ति । प्र­कृ­त­पु­रु­ष­द्वि­ती­य — आ., दि. १, दि. २, ता. । प्र­कृ­ति­पु­रु­ष­स्य द्वितीय — मु.गु­ण­सं­द्रा­वो द्रव्य — आ., दि. १, दि. २, ता., ना. । त­द्द्र­व्य­व्य­प — मु., द्रवति आ., दि. १, दि. २ । द्रूयते आ., दि. १, दि. २ । च­र­न्ति­, अ­न­न्त­र­त्वा­त् ता., ना. । २६८अ­न­न्त­र­त्वा­च्च­तु­र्णा­मे­व द्र­व्य­व्य­प­दे­श­प्र­स­ङ्गे­ऽ­ध्या­रो­प­णा­र्थ­मि­द­मु­च्य­ते — जीवाश्च ॥  ॥ जीवशब्दो — व्या­ख्या­ता­र्थः । ब­हु­त्व­नि­र्दे­शो व्या­ख्या­त­भे­द­प्र­ति­प­त्त्य­र्थः । शब्दः द्र­व्य­स­ञ्ज्ञा­नु­क­र्ष­णा­र्थः जीवाश्च द्र­व्या­णी­ति । ए­व­मे­ता­नि व­क्ष्य­मा­णे­न कालेन सह षड् ०५द्रव्याणि भवन्ति । ननु द्रव्यस्य लक्षणं वक्ष्यते गु­ण­प­र्य­य­व­द् द्रव्यम् इति । त­ल्ल­क्ष­ण­यो­गा- द्ध­र्मा­दी­नां द्रव्यव्य­प­दे­शो भ­व­ति­, नार्थः प­रि­ग­ण­ने­न ? प­रि­ग­ण­न­म­व­धा­र­णा­र्थ­म् । ते­ना­न्य­वा­दि­प­रि­क­ल्पि­ता­नां पृथिव्यादीनां निवृत्तिः कृता भवति । कथम् ? पृ­थि­व्य­प्ते- जो­वा­यु­म­नां­सि पु­द्ग­ल­द्र­व्ये­ऽ­न्त­र्भ­व­न्ति­; रू­प­र­स­ग­न्ध­स्प­र्श­व­त्त्वात् । वा­यु­म­न­सो रू­पा­दि­यो­गा- भाव इति चेत् ? न; वा­यु­स्ता­व­द्रू­पा­दि­मा­न्­; स्प­र्श­व­त्त्वा­द्ध­टा­दि­व­त् । च­क्षु­रा­दि­क­र­ण- च शब्दः संज्ञा — मु. । द्र­व्य­त्व­व्य­प — मु. । पृ­थि­व्या­प­स्ते­जो­वा­यु­रा­का­शं कालो दिगात्मा १०मन इति द्रव्याणि । — वै. सू. १ । १, ५ । — त्त्वा­च्च­क्षु­रि­न्द्रि­य­व­त् । वायु — मु., ता., ना. । २६९ग्रा­ह्य­त्वा­भा­वा­द्रू­पा­द्य­भा­व इति चेत् ? न; प­र­मा­ण्वा­दि­ष्व­ति­प्र­स­ङ्गः स्यात् । आपो गन्ध- वत्यः; स्प­र्श­व­त्त्वा­त्पृ­थि­वी­व­त् । ते­जो­ऽ­पि र­स­ग­न्ध­व­द्­; रू­प­व­त्त्वा­त् त­द्व­दे­व । म­नो­ऽ­पि द्विविधं द्र­व्य­म­नो भा­व­म­न­श्चे­ति । तत्र भा­व­म­नो ज्ञा­न­म्­; तस्य जी­व­गु­ण­त्वा­दा­त्म­न्य­न्त­र्भा­वः । द्र­व्य­म­न­श्च रू­पा­दि­यो­गा­त्पु­द्ग­ल­द्र­व्य­वि­का­रः । रू­पा­दि­व­न्म­नः­; ज्ञा­नो­प­यो­ग­क­र­ण­त्वा­च्च­क्षु- ०५रि­न्द्रि­य­व­त् । ननु अ­मू­र्ते­ऽ­पि शब्दे ज्ञा­नो­प­यो­ग­कर­ण­त्व­द­र्श­ना­द् व्य­भि­चा­री हे­तु­रि­ति चेत् ? न; तस्य पौ­द्ग­लि­क­त्वा­न्मू­र्ति­म­त्त्वो­प­प­त्तेः । ननु यथा प­र­मा­णू­नां रू­पा­दि­म­त्का­र्य- द­र्श­ना­द्रृ­पा­दि­म­त्त्वं न तथा वा­यु­म­न­सो रू­पा­दि­म­त्का­र्यं दृश्यते इति चेत् ? न्; ते­षा­म­पि तदुपपत्तेः । सर्वेषां प­र­मा­णू­नां स­र्व­रू­पा­दि­म­त्का­र्य­त्व­प्रा­प्ति­यो­ग्य­त्वा­भ्यु­प­ग­मा­त् । न च के­चि­त्पा­र्थि­वा­दि­जा­ति­वि­शे­ष­यु­क्ताः प­र­मा­ण­वः सन्ति; जा­ति­सं­क­रे­णा­र­म्भ­द­र्श­ना­त् । १०दि­शो­ऽ­प्या­का­शे­ऽ­न्त­र्भा­वः­; आ­दि­त्यो­द­या­द्य­पे­क्ष­या आ­का­श­प्र­दे­श­प­ङ्क्ति­षु इत इ­द­मि­ति व्य­व­हा­रो­प­प­त्तेः । इति चेत्पर — मु., आ., दि. १, दि. २ । — यो­ग­का­र­ण­त्व — मु. । — का­र्य­त्व­द­र्श — मु. । दृश्यते न तेषा — आ., दि. १, दि. २ । त­दु­त्प­त्तेः मुº । २७०उक्तानां द्रव्याणां वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — नि­त्या­व­स्थि­ता­न्य­रू­पा­णि ॥  ॥ नित्यं ध्रु­व­मि­त्य­र्थः । नेर्ध्रुवे त्यः इति नि­ष्पा­दि­त­त्वा­त् । ध­र्मा­दी­नि द्रव्याणि ग­ति­हे­तु­त्वा­दि­वि­शे­ष­ल­क्ष­ण­द्र­व्या­र्था­दे­शा­द­स्ति­त्वा­दि­सा­मा­न्य­ल­क्ष­ण­द्र­व्या­र्था­दे­शा­च्च कदाचि- ०५दपि न व्य­य­न्ती­ति नित्यानि । वक्ष्यते हि त­द्भा­वा­व्य­यं नित्यम् इति । इ­य­त्ता­ऽ­व्य­भि- नि ध्रुवे नित्य इति आ., दि. १, दि. २ । ने­र्ध्रु­वे­ऽ­र्थे त्यः ता. । त्य­ब्ने­र्ध्रु­व इति व­क्त­व्य­म् — पा. ४, २, १०४ वा­र्ति­क­म् । नेर्ध्रुवे — जै­ने­न्द्र­. ३, २, ८२ वा­र्ति­क­म् । २७१चा­रा­द­व­स्थि­ता­नि । ध­र्मा­दी­नि षडपि द्रव्याणि क­दा­चि­द­पि षडिति इयत्त्वं ना­ति­व­र्त­न्ते । त­तो­ऽ­व­स्थि­ता­नी­त्यु­च्य­न्ते । न विद्यते रू­प­मे­षा­मि­त्य­रू­पा­णि­, रू­प­प्र­ति­षे­धे त­त्स­ह­चा­रि­णां र­सा­दी­ना­म­पि प्र­ति­षे­धः । तेन अ­रू­पा­ण्य­मू­र्ता­नी­त्य­र्थः । यथा सर्वेषां द्रव्याणां नि­त्या­व­स्थि­ता­नि इ­त्ये­त­त्सा­धा­र­णं लक्षणं प्राप्तं तथा पुद्गला- ०५नामपि अ­रू­पि­त्वं प्राप्तम् । अ­त­स्त­द­प­वा­दा­र्थ­मा­ह — रूपिणः पुद्गलाः ॥  ॥ रूपं मू­र्ति­रि­त्य­र्थः । का मूर्तिः ? रू­पा­दि­सं­स्था­न­प­रि­णा­मो मूर्तिः । रू­प­मे­षा­म­स्ती­ति रूपिणः । मू­र्ति­म­न्त इत्यर्थः । अथवा रू­प­मि­ति गु­ण­वि­शे­ष­व­च­न­शब्दः । त­दे­षा­म­स्ती­ति रूपिणः । र­सा­द्य­ग्र­ह­ण­मि­ति चेत् ? न; त­द­वि­ना­भा­वा­त्त­द­न्त­र्भा­वः । पुद्गलाः इति ब­हु­व­च­नं १०भे­द­प्र­ति­पा­द­ना­र्थ­म् । भिन्ना हि पु­द्ग­लाः­; स्क­न्ध­प­र­मा­णु­भे­दा­त् । त­द्वि­क­ल्प उ­प­रि­ष्टा­द्व­क्ष्य­ते । यदि प्र­धा­न­व­द­रू­प­त्व­मे­क­त्वं चेष्टं स्यात्, वि­श्व­रू­प­का­र्य­द­र्श­न­वि­रो­धः स्यात् । आह, किं पु­द्ग­ल­व­द्ध­र्मा­दी­न्य­पि द्रव्याणि प्रत्येकं भि­न्ना­नी­त्य­त्रो­च्य­ते — — षेधेन तत्सह — मु. । लक्षणं तथा अ­रू­पि­त्वं पु­द्ग­ला­ना­म­पि प्राप्तम् मु. । शब्दः । तेषा — आ., दि. १, दि. २ । २७२ā आ­का­शा­दे­क­द्र­व्या­णि ॥  ॥ आङ् अ­य­म­भि­वि­ध्य­र्थः । सौ­त्री­मा­नु­पू­र्वीमा­सृ­त्यै­त­दु­क्त­म् । तैन ध­र्मा­ऽ­ध­र्मा­का­शा­नि गृह्यन्ते । एक शब्दः सं­ख्या­व­च­नः । तेन द्रव्यं वि­शि­ष्य­ते­, एकं द्रव्यं ए­क­द्र­व्य­मि­ति । यद्येवं ब­हु­व­च­न­म­यु­क्त­म्­, ध­र्मा­द्य­पे­क्ष­या ब­हु­त्व­सि­द्धि­र्भ­व­ति । ननु ए­क­स्या­ने­का­र्थ­प्र­त्या­य­न­श­क्ति­यो- ०५गा­दे­कै­क­मि­त्य­स्तु­; ल­घु­त्वा­द् । द्रव्य ग्र­ह­ण­म­न­र्थ­क­म् ? [­स­त्य­म्;] तथापि द्र­व्या­पे­क्ष­या एक- त्व­ख्या­प­ना­र्थं द्र­व्य­ग्र­ह­ण­म् । क्षे­त्र­भा­वाद्य­पे­क्ष­या अ­सं­ख्ये­य­त्वा­न­न्त­त्व­वि­क­ल्प­स्ये­ष्ट­त्वा­न्न जी­व­पु­द्ग­ल­व­दे­षां ब­हु­त्व­मि­त्ये­त­द­ने­न ख्याप्यते । अ­धि­कृ­ता­ना­मे­व ए­क­द्र­व्या­णां वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मि­द­मु­च्य­ते — नि­ष्क्रि­या­णि च ॥  ॥ १०उ­भ­य­नि­मि­त्त­व­शा­दु­त्प­द्य­मा­नः पर्यायो द्रव्यस्य दे­शा­न्त­र­प्रा­प्ति­हे­तुः क्रिया । तस्या ई­ष­द­र्थे क्रि­या­यो­गे म­र्या­दा­भि­वि­धौ च यः । ए­त­मा­तं ङितं विद्याद् वा­क्य­स्म­र­यो­र­ङि­त् । — पूर्वी- म­नु­सृ­त्यै — मु. । — वति । एक — आ. दि. १, दि. २ । — र्थकं । त­त्क्रि­य­ते द्रव्या — ता. ना. । — र्थकं । त­ज्ज्ञा­य­ते द्रव्या — आ. दि. १, दि. २ । — भा­वा­पे­क्ष­या आ., ता., ना., दि. १, दि. २ । २७३नि­ष्क्रा­न्ता­नि नि­ष्क्रि­या­णि । अत्र चोद्यते — ध­र्मा­दी­नि द्रव्याणि यदि नि­ष्क्रि­या­णि त­त­स्ते­षा­मु­त्पा­दो न भवेत् । क्रि­या­पू­र्व­को हि घ­टा­दी­ना­मु­त्पा­दो दृष्टः । उ­त्पा­दा­भा­वा­च्च व्य­या­भा­व इति । अतः स­र्व­द्र­व्या­णा­मु­त्पा­दा­दि­त्रत­य­क­ल्प­ना­व्या­घा­त इति ? तन्न; किं का­र­ण­म् ? अ­न्य­थो­प­प­त्तेः । क्रि­या­नि­मि­त्तो­त्पा­दा­भा­वे­ऽ­प्ये­षां ध­र्मा­दी­ना­म­न्य­थो­त्पा­दः ०५कल्प्यते । तद्यथा — द्विविध उत्पादः स्व­नि­मि­त्तः प­र­प्र­त्य­य­श्च । स्व­नि­मि­त्त­स्ता­व­द­न­न्ता- ना­म­गु­रु­ल­घु­गु­णा­ना­मा­ग­म­प्रा­माण्या­द­भ्यु­प­ग­म्य­मा­ना­नां ष­ट्स्था­न­प­ति­त­या वृद्ध्या हान्या च प्र­व­र्त­मा­ना­नां स्व­भा­वा­दे­ते­षा­मु­त्पा­दो व्ययश्च । प­र­प्र­य­त्यो­ऽ­पि अ­श्वा­दि­ग­ति­स्थि­त्य­व­गा­ह­न- हे­तु­त्वा­त्क्ष­णे क्षणे तेषां भे­दा­त्त­द्धे­तु­त्व­म­पि भि­न्न­मि­ति प­र­प्र­त्य­या­पे­क्ष उत्पादो वि­ना­श­श्च व्य­व­ह्रि­य­ते । ननु यदि नि­ष्क्रि­या­णि ध­र्मा­दी­नि­, जी­व­पु­द्ग­ला­नां ग­त्या­दि­हे­तु­त्वं नो­प­प­द्य­ते । १०ज­ला­दी­नि हि क्रि­या­व­न्ति म­त्स्या­दी­नां ग­त्या­दि­नि­मि­त्ता­नि दृ­ष्टा­नी­ति ? नैष दोषः; ब­ला­धा­न­नि­मि­त्त­त्वा­च्च­क्षु­र्व­त् । यथा रू­पो­प­ल­ब्धौ च­क्षु­र्नि­मि­त्तमिति न व्या­क्षि­प्त­म­न­स्क- स्यापि भवति । अ­धि­कृ­ता­नां ध­र्मा­ध­र्मा­का­शा­नां नि­ष्क्रि­य­त्वे­ऽ­भ्यु­प­ग­ते जी­व­पु­द्ग­ला­नां सक्रि- — दा­दि­त्र­य­क­ल्प — मु. । — ग­म­प्र­मा­णा­द­भ्यु — आ., दि. १, दि. २ । — र्नि­मि­त्त­म­पि न मु., ता., ना. । २७४य­त्व­म­र्था­दा­प­न्न­म् । का­ल­स्या­पि स­क्रि­य­त्व­मि­ति चेत् ? न; अ­न­धि­का­रा­त् । अत एवा- सावेतैः सह ना­धि­क्रि­य­ते । अ­जी­व­का­या इत्यत्र का­य­ग्र­ह­णे­न प्र­दे­शा­स्ति­त्व­मा­त्रं निर्ज्ञातं न त्वि­य­त्ता­व­धा­रि­ता प्रदे- शा­ना­म­त­स्त­न्नि­र्धा­र­णा­र्थ­मि­द­मु­च्य­ते — ०५अ­सं­ख्ये­याः प्रदेशा ध­र्मा­ध­मै क­जी­वा­ना­म् ॥  ॥ सं­ख्या­म­ती­ता अ­सं­ख्ये­याः । अ­सं­ख्ये­य­स्त्रि­वि­धः — जघन्य उ­त्कृ­ष्टो­ऽ­ज­घ­न्यो­त्कृ­ष्ट­श्चे­ति । त­त्रे­हा­ज­घ­न्यो­त्कृ­ष्टा­सं­ख्ये­यः प­रि­गृ­ह्य­ते । प्र­दि­श्य­न्त इति प्रदेशाः । व­क्ष्य­मा­ण­ल­क्ष­णः प­र­मा­णुः स यावति क्षेत्रे व्य­व­ति­ष्ठ­ते स प्रदेश इति व्य­व­ह्रि­य­ते । ध­र्मा­ध­र्मै­क­जी­वा­स्तु­ल्या- सं­ख्ये­य­प्र­दे­शाः । तत्र ध­र्मा­ध­र्मौ निष्क्रियौ लो­का­का­शं व्याप्य स्थितौ । जी­व­स्ता­व­त्प्र­दे­शो­ऽ­पि १०सन् सं­ह­र­ण­वि­स­र्प­ण­स्व­भा­व­त्वा­त्क­र्म­नि­र्व­र्ति­तं श­री­र­म­णु म­ह­द्वा­ऽ­धि­ति­ष्ठं­स्ता­व­द­व­गा­ह्य वर्ते । यदा तु लो­क­पू­र­णं भवति तदा म­न्द­र­स्या­ध­श्चि­त्र­व­ज्र­प­ट­ल­म­ध्ये जी­व­स्या­ष्टौ मध्य- प्रदेशा व्य­व­ति­ष्ठ­न्ते । इतरे प्रदेशा ऊ­र्ध्व­म­ध­स्ति­र्य­क् च कृत्स्नं लो­का­का­शं व्य­श्नु­व­ते । २७५अ­था­का­श­स्य कति प्रदेशा इत्यत आह — आ­का­श­स्या­न­न्ताः ॥  ॥ अ­वि­द्य­मा­नो­ऽ­न्तो येषां ते अनन्ताः । के ? प्रदेशाः । कस्य ? आ­का­श­स्य । पूर्वव- दस्यापि प्र­दे­श­क­ल्प­ना­ऽ­व­से­या । ०५उ­क्त­म­मू­र्ता­नां प्र­दे­श­प­रि­मा­ण­म् । इदानीं मूर्तानां पु­द्ग­ला­नां प्र­दे­श­प­रि­मा­णं नि­र्ज्ञा­त­व्य­मि­त्य­त आह — सं­ख्ये­या­ऽ­सं­ख्ये­या­श्च पु­द्ग­ला­ना­म् ॥ १० ॥ ब्दा­द­न­न्ता­श्चे­त्य­नु­कृ­ष्य­ते । क­स्य­चि­त्पु­द्ग­ल­द्र­व्य­स्य द्व्य­णु­का­देः संख्येयाः प्रदेशाः क­स्य­चि­द­सं­ख्ये­या अ­न­न्ता­श्च । अ­न­न्ता­न­न्तो­प­सं­ख्या­न­मि­ति चेत् ? न; अ­न­न्त­सा­मा­न्या­त् । १०अ­न­न्त­प्र­मा­णं त्रि­वि­ध­मु­क्तं प­री­ता­न­न्तं यु­क्ता­न­न्त­म­न­न्ता­न­न्तं चेति । त­त्स­र्व­म­न­न्त­सा­मा- न्येन गृह्यते । स्या­दे­त­द­सं­ख्या­त­प्र­दे­शो लोकः अ­न­न्त­प्र­दे­श­स्या­न­न्ता­न­न्त­प्र­दे­श­स्य च — नन्ताः ॥  ॥ लो­के­ऽ­लो­के चाकाशं वर्तते । अवि — मु. । च­श­ब्दे­ना­न­न्ता — मु., ता., ना. । २७६स्क­न्ध­स्या­धि­क­र­ण­मि­ति वि­रो­ध­स्त­तो ना­न­न्त्य­मि­ति ? नैष दोषः; सू­क्ष्म­प­रि­णा­मा­व­गा­ह­न- श­क्ति­यो­गा­त् । प­र­मा­ण्वा­द­यो हि­सू­क्ष्म­भा­वे­न प­रि­ण­ता ए­कै­क­स्मि­न्न­प्या­का­श­प्र­दे­शे­ऽ­न­न्ता­न­न्ता अ­व­ति­ष्ठ­न्ते­, अ­व­गा­ह­न­श­क्ति­श्चै­षा­म­व्या­ह­ता­ऽ­स्ति । त­स्मा­दे­क­स्मि­न्न­पि प्रदेशे अनन्ता- न­न्ता­ना­म­व­स्था­नं न वि­रु­ध्य­ते । ०५पु­द्ग­ला­ना­म्इ­त्य­वि­शे­ष­व­च­ना­त्प­र­मा­णो­र­पि प्र­दे­श­व­त्त्व­प्र­स­ङ्गे त­त्प्र­ति­षे­धा­र्थ­मा­ह — नाणोः ॥ ११ ॥ अणोः प्रदेशा न सन्ति इति वा­क्य­शे­षः । कुतो न सन्तीति चेत् ? प्र­दे­श­मा­त्र­त्वा­त् । यथा आ­का­श­प्र­दे­श­स्यै­क­स्य प्र­दे­श­भे­दा­भा­वा­द­प्र­दे­श­त्व­मे­व­म­णो­र­पि प्र­दे­श­मा­त्र­त्वा­त्प्र­दे­श­भे- दाभावः । किं च त­तो­ऽ­ल्प­प­रि­मा­णा­भा­वा­त् । न ह्य­णो­र­ल्पी­या­न­न्यो­ऽ­स्ति­, य­तो­ऽ­स्य १०प्रदेशा भि­द्ये­र­न् । ए­षा­म­व­धृ­त­प्र­दे­शा­नां ध­र्मा­दी­ना­मा­धा­र­प्र­ति­प­त्त्य­र्थ­मि­द­मु­च्य­ते — लो­का­का­शे­ऽ­व­गा­हः ॥ १२ ॥ २७७उक्तानां ध­र्मा­दी­नां द्रव्याणां लो­का­का­शे­ऽ­व­गा­हो न ब­हि­रि­त्य­र्थः । यदि ध­र्मा­दी­नां लो­का­का­श­मा­धा­रः­, आ­का­श­स्य क आधार इति ? आ­का­श­स्य नास्त्यन्य आधारः । स्व­प्र­ति­ष्ठ­मा­का­श­म् । य­द्या­का­शं स्व­प्र­ति­ष्ठ­म्­; ध­र्मा­दी­न्य­पि स्व­प्र­ति­ष्ठा­न्ये­व । अथ धर्मा- दी­ना­म­न्य आधारः क­ल्प्य­ते­, आ­का­श­स्या­प्य­न्य आधारः कल्प्यः । तथा स­त्य­न­व­स्था­प्र­स­ङ्ग ०५इति चेत् ? नैष दोषः; ना­का­शा­द­न्य­द­धि­क­प­रि­मा­णं द्र­व्य­म­स्ति य­त्रा­का­शं स्थितमि- त्युच्येत । स­र्व­तो­ऽ­न­न्तं हितत् । ध­र्मा­दी­नां पु­न­र­धि­क­र­ण­मा­का­श­मि­त्यु­च्य­ते व्य­व­हा­र­न­य- वशात् । ए­व­म्भू­त­न­या­पे­क्ष­या तु सर्वाणि द्रव्याणि स्व­प्र­ति­ष्ठा­न्ये­व । तथा चो­क्त­म्­, क्व भ­वा­ना­स्ते ? आत्मनि इति । ध­र्मा­दी­नि लो­का­का­शा­न्न बहिः स­न्ती­त्ये­ता­व­द­त्रा­धा­रा­धे­य­क- ल्प­ना­सा­ध्यं फलम् । ननु च लोके पू­र्वो­त्त­र­का­ल­भा­वि­ना­मा­धा­रा­धे­य­भा­वो दृष्टो यथा १०कुण्डे ब­द­रा­दी­ना­म् । न त­था­ऽ­ऽ­का­शं पूर्वं ध­र्मा­दी­न्यु­त्त­र­का­ल­भा­वी­नि­; अतो व्य­व­हा­र- न­या­पे­क्ष­या­ऽ­पि आ­धा­रा­धे­य­क­ल्प­ना­नु­प­प­त्ति­रि­ति ? नैष दोषः; यु­ग­प­द्भा­वि­ना­म­पि आ­धा­रा­धे­य­भा­वो दृश्यते । घटे रू­पा­द­यः शरीरे ह­स्ता­द­य इति । तत् । ततो धर्मा — ता., ना. मु. । २७८लोक इ­त्यु­च्य­ते । को लोकः ? ध­र्मा­ध­र्मा­दी­नि द्रव्याणि यत्र लोक्यन्ते स लोक इति । aधि­क­र­ण­सा­ध­नो घञ् । आकाशं द्विधा विभक्तं लो­का­का­श­म­लो­का­का­शं चेति । लोक उक्तः । स यत्र त­ल्लो­का­का­श­म् । ततो बहिः स­र्व­तो­ऽ­न­न्त­म­लो­का­का­श­म् । लो­का­लो­क- वि­भा­ग­श्च ध­र्मा­ध­र्मा­स्ति­काय­स­द्भा­वा­स­द्भा­वा­द्वि­ज्ञे­यः । असति हि त­स्मि­न्ध­र्मा­स्ति­का­ये ०५जी­व­पु­द्ग­ला­नां ग­ति­नि­य­म­हे­त्व­भा­वा­द्वि­भा­गो न स्यात् । असति चा­ध­र्मा­स्ति­का­ये स्थितेरा- श्र­य­नि­मि­त्ता­भा­वा­त् स्थिते­र­भा­वो लो­का­लो­क­वि­भा­गा­भा­वो वा स्यात् । त­स्मा­दु­भ­य­स­द्- भावास­द्भा­वा­ल्लो­का­लो­क­वि­भा­ग­सि­द्धिः । त­त्रा­व­ध्रि­य­मा­णा­ना­म­व­स्था­न­भे­द­स­म्भ­वा­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — ध­र्मा­ध­र्म­योः कृत्स्ने ॥ १३ ॥ १०कृ­त्स्न­व­च­न­म­शे­ष­व्या­प्ति­प्र­द­र्श­ना­र्थ­म् । अ­गा­रे­ऽ­स्थि­तो घट इति यथा तथा ध­र्मा­ध­र्म- यो­र्लो­का­का­शे­ऽ­व­गा­हो न भवति । किं तर्हि ? कृत्स्ने तिलेषु तै­ल­व­दि­ति । अ­न्यो­न्य­प्र­दे­श­प्र- वे­श­व्या­घा­ता­भा­वः अ­व­गा­ह­न­श­क्ति­यो­गा­द्वे­दि­त­व्यः । हलः जै­ने­न्द्र­. २ । ३ । ११८ । हलश्च पा­षि­नि­. ३ । ३ । १२१ । — का­य­स­द्भा­वा­द्वि — मु. । — रभावः । तस्या अभावे लोका — मु., ता., ना. । — भ­य­स­द्भा­वा­ल्लो­का — मु. । २७९अतो वि­प­री­ता­नां मू­र्ति­म­ताम­प्र­दे­श­सं­ख्ये­या­सं­ख्ये­या­न­न्त­प्र­दे­शा­नां पु­द्ग­ला­ना­म­व­गा­ह­वि- शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — ए­क­प्र­दे­शा­दि­षु भाज्यः पु­द्ग­ला­ना­म् ॥ १४ ॥ eकः प्रदेश ए­क­प्र­दे­शः । ए­क­प्र­दे­श आ­दि­र्ये­षां त इमे ए­क­प्र­दे­शा­द­यः । तेषु पुद्ग- ०५ला­ना­म­व­गा­हो भाज्यो विकल्प्यः । अ­व­य­वे­न विग्रहः स­मु­दा­यः स­मा­सा­थः इति एक- प्र­दे­शो­ऽ­पि गृह्यते । तद्यथा — ए­क­स्मि­न्ना­का­श­प्र­दे­शे प­र­मा­णो­र­व­गा­हः । द्व­यो­रे­क­त्रो­भ­य­त्र च ब­द्ध­यो­र­ब­द्ध­यो­श्च । त्रयाणाम­प्ये­क­त्र द्व­यो­स्त्रि­षु च ब­द्धा­ना­म­ब­द्धा­नां च । एवं संख्ये- या­सं­ख्ये­या­न­न्त­प्र­दे­शा­नां स्क­न्धा­ना­मे­क­सं­ख्ये­या­सं­ख्ये­य­प्र­दे­शे­षु लो­का­का­शे­ऽ­व­स्था­नं प्रत्येत- व्यम् । ननु युक्तं ता­व­द­मू­र्त्त­यो­र्ध­र्मा­ध­र्म­यो­रे­क­त्रा­वि­रो­धे­ना­व­रो­ध इति । मू­र्ति­म­तां १०पु­द्ग­ला­नां कथम् ? इ­त्य­त्रो­च्य­ते — अ­व­गा­ह­न­स्व­भा­व­त्वा­त्सू­क्ष्म­प­रि­णा­मा­च्च मू­र्ति­म­ता­म­प्य­व- गाहो न वि­रु­ध्य­ते ए­का­प­व­र­के अ­ने­क­दी­प­प्र­का­शा­व­स्था­न­व­त् । आ­ग­म­प्रा­मा­ण्या­च्च त­था­ऽ­ध्य- व­से­य­म् । त­दु­क्त­म् — — म­ता­मे­क­प्र­दे — मु. । एक एव प्रदेशः मु. । पा. म. भा. २, २, २, २४, — याणा- मेकत्र मु., ता. । २८०ओ­गा­ढ­गा­ढ­णि­चि­ओ पु­ग्ग­ल­का­ए­हि सव्वदो लोगो । सु­हु­मे­हिं बा­द­रे­हिं अ­णं­ता­णं­ते­हिं वि­व­हे­हिं ॥ अथ जीवानां क­थ­म­व­गा­ह­न­मि­त्य­त्रो­च्य­ते — अ­सं­ख्ये­य­भा­गा­दि­षु जी­वा­ना­म् ॥ १५ ॥ ०५लो­का­का­शे इ­त्य­नु­व­र्त­ते । त­स्या­सं­ख्ये­य­भा­गी­कृ­त­स्यै­को भा­गो­ऽ­सं­ख्ये­य­भा­ग इ­त्यु­च्य­ते । स आ­दि­र्ये­षां ते­ष्सं­ख्ये­य­भा­गा­द­यः । तेषु जी­वा­ना­म­व­गा­हो वे­दि­त­व्यः । तद्यथा — एक- स्मि­न्न­सं­ख्ये­य­भा­गे एको जी­वो­ऽ­व­ति­ष्ठ­ते । एवं द्वि­त्रि­च­तु­रा­दि­ष्व­पि अ­सं­ख्ये­य­भा­गे­षु आ स­र्व­लो­का­द­व­गा­हः प्र­त्ये­त­व्यः । ना­ना­जी­वा­नां तु स­र्व­लो­क एव । य­द्ये­क­स्मि­न्न­सं­ख्ये­य­भा­गे एको जी­वो­ऽ­व­ति­ष्ठ­ते­, कथं द्र­व्य­प्र­मा­णे­ना­न­न्ता­न­न्तो जी­व­रा­शिः स­श­री­रो­ऽ­व­ति­ष्ठ­ते १०लो­का­का­शे ? सू­क्ष्म­बा­द­र­भे­दा­द­व­स्था­नं प्र­त्ये­त­व्य­म् । बा­द­रा­स्ता­व­त्स­प्र­ति­घा­त­श­री­राः । सूक्ष्मास्तु सशरीरा अपि सू­क्ष्म­भा­वा­दे­वै­क­नि­गो­द­जी­वा­व­गा ह्येऽपि प्रदेशे सा­धा­र­ण­श- रीरा अ­न­न्ता­न­न्ता वसन्ति । न ते प­र­स्प­रे­ण बा­द­रै­श्च व्या­ह­न्य­न्त इति ना­स्त्य­व­गा­ह­वि­रो­धः । अत्राह लो­का­का­श­तु­ल्य­प्र­दे­श ए­क­जी­व इ­त्यु­क्त­म्­, तस्य कथं लो­क­स्या­सं­ख्ये­य­भा­गा­दि­षु वृत्तिः ? ननु स­र्व­लो­क­व्या­प्त्यै­व भ­वि­त­व्य­मि­त्य­त्रो­च्य­ते — पं­च­त्थि­º गाº ६४ । स­श­री­र­त्वे­ऽ­पि आ., दि. १, दि. २ । — व­गा­हे­ऽ­पि मु. । २८१प्र­दे­श­सं­हा­र­वि­स­र्पा­भ्यां प्र­दी­प­व­त् ॥ १६ ॥ अ­मू­र्त­स्व­भा­व­स्या­त्म­नो­ऽ­ना­दि­ब­न्धं प्र­त्ये­क­त्वा­त् क­थ­ञ्चि­न्मू­र्त­तां बिभ्रतः का­र्म­ण­श­री- र­व­शा­न्म­ह­द­णु च श­री­र­म­धि­ति­ष्ठ­त­स्त­द्व­शा­त्प्र­दे­श­सं­ह­र­ण­वि­स­र्प­ण­स्व­भा­व­स्य ता­व­त्प्र­मा­ण- तायां स­त्या­म­सं­ख्ये­य­भा­गा­दि­षु वृ­त्ति­रु­प­प­द्य­ते­, प्र­दी­प­व­त् । यथा नि­रा­व­र­ण­व्यो­म­प्र­दे­शे­ऽ­न­व ०५धृ­त­प्र­का­श­प­रि­मा­ण­स्य प्र­दी­प­स्य श­रा­व­म­णि­का­प­व­र­का­द्या­व­र­ण­व­शा­त्त­त्प­रि­मा­ण­ते­ति । अत्राह ध­र्मा­दी­ना­म­न्यो­न्य­प्र­दे­शा­नु­प्र­वे­शा­त्सं­क­रे सति, एकत्वं प्रा­प्नो­ती­ति ? तन्न; पर- स्प­र­म­त्य­न्त­सं­श्ले­षे सत्यपि स्वभावं न जहति । उक्तं च — अण्णोण्णं प­वि­सं­ता दिंता ओ­गा­स­म­ण्ण­म­ण्ण­स्स । मेलंता वि य णिच्चं स­ग­स­ब्भा­वं ण जहंति । १०यद्येवं ध­र्मा­दी­नां स्व­भा­व­भे­द उ­च्य­ता­मि­त्य­त आह — ग­ति­स्थि­त्यु­प­ग्र­हौ ध­र्मा­ध­र्म­यो­रु­प­का­रः ॥ १७ ॥ दे­शा­न्त­र­प्रा­प्ति­हे­तु­र्ग­तिः । त­द्वि­प­री­ता स्थितिः । उ­प­गृ­ह्य­त इ­त्यु­प­ग्र­हः । गतिश्च — दे­शे­ऽ­व­धृ — ता. ना. । पं­च­त्थि­. गा. ७ । २८२स्थितिश्च ग­ति­स्थि­ती । ग­ति­स्थि­ती एव उ­प­ग्र­हौ ग­ति­स्थि­त्यु­प­ग्र­हौ । ध­र्मा­ध­र्म­यो­रि­ति क­र्तृ­नि­र्दे­शः । उ­प­क्रि­य­त इ­त्यु­प­का­रः । कः पु­न­र­सौ ? ग­त्यु­प­ग्र­हः स्थि­त्यु­प­ग्र­ह­श्च । यद्येवं द्वि­त्व­नि­र्दे­शः प्राप्नोति ? नैष दोषः; सा­मा­न्ये­न व्यु­त्पा­दि­तः शब्द उ­पा­त्त­सं­ख्यः शब्दान्त- र­स­म्ब­न्धे सत्यपि न पू­र्वो­पा­त्तां संख्यां जहाति । यथा — साधोः कार्यं त­पः­श्रु­ते इति । ०५ए­त­दु­क्तं भवति — ग­ति­प­रि­णा­मि­नां जी­व­पु­द्ग­ला­नां ग­त्यु­प­ग्र­हे कर्तव्ये ध­र्मा­स्ति­का­यः सा­धा­र­णा­श्र­यो ज­ल­व­न्म­त्स्य­ग­म­ने । तथा स्थि­ति­प­रि­णा­मि­नां जी­व­पु­द्ग­ला­नां स्थित्युप- ग्रहे कर्तव्ये अ­ध­र्मा­स्ति­का­यः सा­धा­र­णा­श्र­यः पृ­थि­वी­धा­तु­रि­वा­श्वा­दि­स्थि­ता­वि­ति । ननु च उ­प­ग्र­ह व­च­न­म­न­र्थ­क­म् उ­प­का­रः इत्येवं सि­द्ध­त्वा­त् । ग­ति­स्थि­ती धर्मा- ध­र्म­यो­रु­प­का­रः इति ? नैष दोषः; या­था­सं­ख्य­नि­वृ­त्त्य­र्थ­म् उ­प­ग्र­ह व­च­न­म् । ध­र्मा­ध­र्म­यो­र्ग- १०ति­स्थि­त्यो­श्च य­था­सं­ख्यं भ­व­ति­, एवं जी­व­पु­द्ग­ला­नां य­था­सं­ख्यं प्राप्नोति ध­र्म­स्यो­प­का­रो जीवानां गतिः अ­ध­र्म­स्यो­प­का­रः पु­द्ग­ला­नां स्थि­ति­रि­ति । त­न्नि­वृ­त्त्य­र्थ­मु­प­ग्र­ह­व­च­नं क्रियते । — दितः उपात्त — ता., ना., मु. । इत्येव सिद्ध — ता. । २८३आह ध­र्मा­ध­र्म­यो­र्य उ­प­का­रः स आ­का­श­स्य युक्तः; स­र्व­ग­त­त्वा­दि­ति चेत् ? त­द­यु­क्त­म्­; त­स्या­न्यो­प­का­र­स­द्भा­वा­त् । सर्वेषां ध­र्मा­दी­नां द्र­व्या­णा­म­व­गा­ह­नं त­त्प्र­यो­ज­न­म् । एक- स्या­ने­क­प्र­यो­ज­न­क­ल्प­ना­यां लो­का­लो­क­वि­भा­गा­भा­वः । भू­मि­ज­ला­दी­न्ये­व त­त्प्र­यो­ज­न­स­म- र्थानि नार्थो ध­र्मा­ध­र्मा­भ्या­मि­ति चेत् ? न; सा­धा­र­णा­श्र­य इति वि­शि­ष्यो­क्त­त्वा­त् । अ­ने­क­का- ०५र­ण­सा­ध्य­त्वा­च्चै­क­स्य कार्यस्य । तु­ल्य­ब­ल­त्वा­त्त­यो­र्ग­ति­स्थि­ति­प्र­ति­ब­न्ध इति चेत् ? न; अ­प्रे­र­क­त्वा­त् । अ­नु­प­ल­ब्धे­र्न तौ स्तः ख­र­वि­षा­ण­व­दि­ति चेत् ? न; सर्व प्र­वा­द्य­वि­प्र­ति­प­त्तेः । सर्वे हि प्र­वा­दि­नः प्रत्यक्षा- प्र­त्य­क्षा­न­र्था­न­भि­वा­ञ्छ­न्ति । अ­स्मा­न्प्र­ति हे­तो­र­सि­द्धे­श्च । स­र्व­ज्ञे­न नि­र­ति­श­य­प्र­त्य­क्ष­ज्ञा­न- चक्षुषा ध­र्मा­द­यः सर्वे उ­प­ल­भ्य­न्ते । त­दु­प­दे­शा­च्च श्रु­त­ज्ञा­नि­भि­र­पि । १०अ­त्रा­ह­, य­द्य­ती­न्द्रि­य­यो­र्ध­र्मा­ध­र्म­यो­रु­प­का­र­स­म्ब­न्धे­ना­स्ति­त्व­म­व­ध्रि­य­ते­, त­द­न­न्त­र­मु- द्दिष्टस्य न­भ­सो­ऽ­ती­न्द्रि­य­स्या­धि­ग­मे क उ­प­का­र इ­त्यु­च्य­ते — — प्र­ति­वा­द्य — ता., ना. । प्र­ति­वा­दि­नः ता., ना. । २८४आ­का­श­स्या­व­गा­हः ॥ १८ ॥ उपकारः इ­त्य­नु­व­र्त­ते । जी­व­पु­द्ग­ला­दी­ना­म­व­गा­हि­ना­म­व­का­श­दा­न­म­व­गा­ह आ­का­श­स्यो­प­का­रो वे­दि­त­व्यः । आह, जी­व­पु­द्ग­ला­नां क्रि­या­व­ता­म­व­गा­हि­ना­म­व­का­श­दा­नं युक्तम् । ध­र्मा­स्ति­का­या­द­यः पु­न­र्नि­ष्क्रि­या नि­त्य­स­म्ब­न्धा­स्ते­षां क­थ­म­व­गा­ह इति चेत् ? ०५न; उ­प­चा­र­त­स्त­त्सि­द्धेः । यथा ग­म­ना­भा­वे­ऽ­पि स­र्व­ग­त­मा­का­श­म् इ­त्यु­च्य­ते­; सर्वत्र स­द्भा­वा­त्­, एवं ध­र्मा­ध­र्मा­व­पि अ­व­गा­ह­क्रि­या­भा­वे­ऽ­पि सर्वत्र व्या­प्ति­द­र्श­ना­द­व­गा­हि­ना­वि­त्यु- प­च­र्ये­ते । आह य­द्य­व­का­श­दा­न­म­स्य स्वभावो व­ज्रा­दि­भि­र्लो­ष्टा­दी­नां भि­त्त्या­दि­भि­र्ग­वा­दी­नां च व्याघातो न प्राप्नोति । दृश्यते च व्याघातः । त­स्मा­द­स्या­व­का­श­दा­नं हीयते इति ? नैष दोषः; व­ज्र­लो­ष्टा­दी­नां स्थूलानां प­र­स्प­र­व्या­घा­त इति ना­स्या­व­का­श­दा­न­सा­म­र्थ्यं १०ही­य­ते­; त­त्रा­व­गा­हि­ना­मे­व व्या­घा­ता­त् । व­ज्रा­द­यः पुनः स्थू­ल­त्वा­त्प­र­स्प­रं प्र­त्य­व­का- शदानं न कु­र्व­न्ती­ति ना­सा­वा­का­श­दो­षः । ये खलु पुद्गलाः सूक्ष्मास्ते प­र­स्प­रं उ­प­का­र इति वर्तते आ., ता., ना. । — स्तेऽपि परस्प — आ., दि. १, दि. २ । २८५प्र­त्य­व­का­श­दा­नं कुर्वन्ति । यद्येवं ने­द­मा­का­श­स्या­सा­ध­र­णं ल­क्ष­ण­म्­; इत­रे­षा­म­पि त­त्स­द्भा­वा­दि­ति ? तन्न; स­र्व­प­दा­र्था­नां सा­धा­र­णा­व­गा­ह­न­हे­तु­त्व­म­स्या­सा­धा­र­णं ल­क्ष­ण­मि­ति नास्ति दोषः । अ­लो­का­का­शे त­द्भा­वा­द­भा­व इति चेत्; न; स्व­भा­वा­प­रि­त्या­गा­त् । उक्त आ­का­श­स्यो­प­का­रः । अथ त­द­न­न्त­रो­द्दि­ष्टा­नां पु­द्ग­ला­नां क उ­प­का­र इ­त्य­त्रो­च्य­ते — ०५श­री­र­वा­ङ्म­नः प्रा­णा­पा­नाः पु­द्ग­ला­ना­म् ॥ १९ ॥ इ­द­म­यु­क्तं वर्तते । कि­म­त्रा­यु­क्त­म् ? पु­द्ग­ला­नां क उ­प­का­र इति प­रि­प्र­श्ने पु­द्ग­ला­नां ल­क्ष­ण­मु­च्य­ते; श­री­रा­दी­नि पु­द्ग­ल­म­या­नी­ति ? नै­त­द­यु­क्त­म्­; पु­द्ग­ला­नां ल­क्ष­ण­मु­त्त­र­त्र वक्ष्यते । इदं तु जीवान् प्रति पु­द्ग­ला­ना­मु­प­का­र­प्र­ति­पा­द­ना­र्थ­मे­वे­ति उ­प­का­र­प्र­क­र­णे उच्यते । १०श­री­रा­ण्यु­क्ता­नि । औ­दा­रि­का­दी­नि सौ­क्ष्म्या­द­प्र­त्य­क्षा­णि । त­दु­द­या­पा­दि­तवृत्तीन्यु- प­च­य­श­री­रा­णि का­नि­चि­त्प्र­त्य­क्षा­णि का­नि­चि­द­प्र­त्य­क्षा­णि । एतेषां का­र­ण­भू­ता­नि कर्मा- क्ष­ण­मि­ति परे — आ., दि. १, दि. २ । — च्यते भवता शरी — मु. । — रत्र स्प­र्श­र­स­ग­न्ध­व­र्ण- वन्तः पुद्गलाः इत्यत्र वक्ष्यते मु. । — पा­दि­त­(­त­दु­द­यो­प­पा­दि­त­)­वृ­त्ती — मु. । २८६ण्यपि श­री­र­ग्र­ह­णे­न गृह्यन्ते । एतानि पौ­द्ग­लि­का­नी­ति कृत्वा जी­वा­ना­मु­प­का­रे पुद्- गलाः प्र­व­र्त­न्ते । स्यान्मतं का­र्म­ण­म­पौ­द्ग­लि­क­म्­; अ­ना­का­र­त्वा­द् । आ­का­र­व­तां हि औ- दा­रि­का­दी­नां पौ­द्ग­लि­क­त्वं यु­क्त­मि­ति ? तन्न; तदपि पौ­द्ग­लि­क­मे­व­; त­द्वि­पा­क­स्य मू­र्ति­म­त्स­म्ब­न्ध­नि­मि­त्त­त्वा­त् । दृश्यते हि ब्री­ह्या­दी­ना­मु­द­का­दि­द्र­व्य­स­म्ब­न्ध­प्रा­पि­त­प­रि- ०५पाकानां पौ­द्ग­लि­क­त्व­म् । तथा का­र्म­ण­म­पि गु­ड­क­ण्ट­का­दि­मू­र्ति­म­द्द्र­व्यो­प­नि­पा­ते सति वि­प­च्य­मा­न­त्वा­त्पौ­द्ग­लि­क­मि­त्य­व­से­य­म् । वाग् द्विविधा द्र­व्य­वा­ग् भा­व­वा­गि­ति । तत्र भा­व­वा­क् ता­व­द्वी­र्या­न्त­रा­य­म­ति­श्रु­त­ज्ञा- ना­व­र­ण­क्ष­यो­प­श­मा­ङ्गो­पा­ङ्ग­ना­म­ला­भ­नि­मि­त्त­त्वा­त् पौ­द्ग­लि­की । त­द­भा­वे त­द्वृ­त्त्य­भा­वा­त् । त­त्सा­म­र्थ्यो­पे­ते­न क्रि­या­व­ता­ऽ­ऽ­त्म­ना प्रे­र्य­मा­णाः पुद्गला वाक्त्वेन वि­प­रि­ण­म­न्त इति द्रव्य- १०वागपि पौ­द्ग­लि­की­; श्रो­त्रे­न्द्रि­य­वि­ष­य­त्वा­त् । इ­त­रे­न्द्रि­य­वि­ष­या कस्मान्न भवति ? त­द्ग्र­ह­णा­यो­ग्य­त्वा­त् । ध्रा­ण­ग्रा­ह्ये ग­न्ध­द्र­व्ये र­सा­द्य­नु­प­ल­ब्धि­व­त् । अमूर्ता वागिति चेत् ? न; मू­र्ति­म­द्ग्र­ह­णा­व­रो­ध­व्या­घा­ता­भि­भ­वा­दि­द­र्श­ना­न्मू­र्ति­म­त्त्व­सि­द्धेः । — का­र­त्वा­दा­का­श­व­त् । आकार — मु. । २८७मनो द्विविधं द्र­व्य­म­नो भा­व­म­न­श्चे­ति । भा­व­म­न­स्ता­व­ल्ल­ब्ध्यु­प­यो­ग­ल­क्ष­णं पुद्ग- ला­व­ल­म्ब­न­त्वा­त् पौ­द्ग­लि­क­म् । द्र­व्य­म­न­श्च­, ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा­य­क्ष­यो­प­श­मा­ङ्गो­पा­ङ्ग­ना- म­ला­भ­प्र­त्य­या गु­ण­दो­ष­वि­चा­र­स्म­र­णा­दि­प्र­णि­धा­ना­भि­मु­ख­स्या­त्म­नो­ऽ­नु­ग्रा­ह­काः पुद्गला म­न­स्त्वे­न प­रि­ण­ता इति पौ­द्ग­लि­क­म् । क­श्चि­दा­ह मनो द्र­व्या­न्त­रं रू­पा­दि­प­रि­णा­म­र­हि­त- ०५म­णु­मा­त्रं तस्य पौ­द्ग­लि­क­त्व­म­यु­क्त­मि­ति ? त­द­यु­क्त­म् । कथम् ? उच्यते — त­दि­न्द्रि­ये­णा­त्म­ना च सम्बद्धं वा स्या­द­स­म्ब­द्धं वा ? य­द्य­स­म्ब­द्ध­म्­, त­न्ना­त्म­न उ­प­का­र­कं भ­वि­तु­म­र्ह­ति इ­न्द्रि­य­स्य च साचिव्यं न करोति । अथ स­म्ब­द्ध­म्­, ए­क­स्मि­न् प्रदेशे संबद्धं स­त्त­द­णु इ­त­रे­षु प्र­दे­शे­षु उ­प­का­रं न कुर्यात् । अ­दृ­ष्ट­व­शा­द­स्य अ­ला­त­च­क्र­व­त्प­रि­भ्र­म­ण­मि­ति चेत् ? न; तत्सा- म­र्थ्या­भा­वा­त् । अ­मू­र्त­स्या­त्म­नो नि­ष्क्रि­य­स्या­दृ­ष्टो गुणः, स निष्क्रियः स­न्न­न्य­त्र १०क्रि­या­र­म्भे न समर्थः । दृष्टो हि वा­यु­द्र­व्य­वि­शे­षः क्रि­या­वा­न्स्प­र्श­वा­न्प्रा­प्त­व­न­स्प­तौ प­रि­स्प­न्द­हे­तु­स्त­द्वि­प­री­त­ल­क्ष­ण­श्चा­य­मि­ति क्रि­या­हे­तु­त्वा­भा­वः । प्रप्तः वन — आ., दि. १, दि. २, ता., ना. । २८८वी­र्या­न्त­रा­य­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­ङ्गो­पा­ङ्ग­ना­मो­द­या­पे­क्षिणा­ऽ­ऽ­त्म­ना उ­द­स्य­मा­नः कोष्ठ्यो वा­यु­रु­च्छ्वा­स­ल­क्ष­णः प्राण इ­त्यु­च्य­ते । ते­नै­वा­त्म­ना बाह्यो वा­यु­र­भ्य­न्त­री­क्रि- यमाणो निः­श्वा­स­ल­क्ष­णो­ऽ­पा­न इ­त्या­ख्या­ते । एवं ता­व­प्या­त्मा­नु­ग्रा­हि­णौ­; जी­वि­त­हे­तु­त्वा­त् । ०५तेषां म­नः­प्रा­णा­पा­ना­नां मू­र्ति­म­त्त्व­म­ब­से­य­म् । कुतः ? मू­र्ति­म­द्भिः प्र­ति­घा­ता­दि­द­र्श- नात् । प्र­ति­भ­य­हे­तु­भि­र­श­नि­पा­ता­दि­भि­र्म­न­सः प्र­ति­घा­तो दृश्यते । सु­रा­दि­भि­श्चा­भि­भ­वः । स्त­त­ल­प­टा­दि­भि­रा­स्य­सं­व­र­णा­त्प्रा­णा­पा­न­योः प्र­ति­घा­त उ­प­ल­भ्य­ते । श्लेष्मणा चा­भि­भ­वः । न चा­मू­र्त­स्य मू­र्ति­म­द्भि­र­भि­घा­ता­द­यः स्युः । अत ए­वा­त्मा­स्ति­त्व­सि­द्धिः । यथा य­न्त्र­प्र­ति­मा- चेष्टितं प्र­यो­क्तु­र­स्ति­त्वं ग­म­य­ति तथा प्रा­णा­पा­ना­दि­क­र्मा­पि क्रि­या­व­न्त­मा­त्मा­नं सा­ध­य­ति । १०कि­मे­ता­वा­ने­व पु­द्ग­ल­कृ­त उ­प­का­र आ­हो­स्वि­द­न्यो­ऽ­प्य­स्ती­त्य­त आह — सु­ख­दुः­ख­जी­वि­त­म­र­णो­प­ग्र­हा­श्च ॥ २० ॥ स­द­स­द्वे­द्योद­ये­ऽ­न्त­र­ङ्ग­हे­तौ सति बा­ह्य­द्र­व्या­दि­प­रि­पा­क­नि­मि­त्त­व­शा­दु­त्प­द्य­मा­नः प्रीति- प­रि­ता­प­रू­पः प­रि­णा­मः सु­ख­दुः­ख­मि­त्या­ख्या­य­ते । भ­व­धा­र­ण­का­र­णा­यु­रा­ख्य­क­र्मो­द­या­द् भव- — पेक्षेणा — आ., दि. १, दि. २ । कुतः ? प्रतिघा — ता. । ह­स्त­त­ल­पु­टा­दि — ता., ना., मु. । — वे­द्ये­ऽ­न्त — मु. । २८९स्थि­ति­मा­द­धा­न­स्य जीवस्य पू­र्वो­क्त­प्रा­णा­पा­न­क्रि­या­वि­शे­षा­व्यु­च्छे­दो जी­वि­त­मि­त्यु­च्य­ते । त­दु­च्छे­दो म­र­ण­म् । एतानि सु­खा­दी­नि जीवस्य पु­द्ग­ल­कृ­त उ­प­का­रः; मू­र्ति­म­द्धे­तु­स­न्नि­धा­ने सति त­दु­त्प­त्तेः । उ­प­का­रा­धि­का­रा­त्उ­प­ग्र­हव­च­न­म­न­र्थ­क­म् ? ना­न­र्थ­क­म् । स्वो­प­ग्र­ह- प्र­द­र्श­ना­र्थ­मि­द­म् । पु­द्ग­ला­नां पु­द्ग­ल­कृ­त उ­प­का­र इति । तद्यथा — कां­स्या­दी­नां भस्मादि- ०५भि­र्ज­ला­दी­नां क­त­का­दि­भि­र­यः­प्र­भृ­ती­ना­मु­द­का­दि­भि­रु­प­का­रः क्रियते । शब्दः किमर्थः ? स­मु­च्च­या­र्थः । अ­न्यो­ऽ­पि पु­द्ग­ल­कृ­त उ­प­का­रो­ऽ­स्ती­ति स­मु­च्ची­य­ते । यथा श­री­रा­णि एवं च­क्षु­रा­दी­नी­न्द्रि­या­ण्य­पी­ति । ए­व­मा­द्य­म­जी­व­कृ­त­मु­प­का­रं प्रदर्श्य जी­व­कृ­तो­प­का­र­प्र­द­र्श­ना­र्थ­मा­ह — प­र­स्प­रो­प­ग्र­हो जी­वा­ना­म् ॥ २१ ॥ १०प­र­स्प­रशब्दः क­र्म­व्य­ति­हा­रे वर्तते । क­र्म­व्य­ति­हा­र­श्च क्रि­या­व्य­ति­हा­रः । प­र­स्प­र- स्यो­प­ग्र­हः प­र­स्प­रो­प­ग्र­हः । जी­वा­ना­मु­प­का­रः । कः पु­न­र­सौ ? स्वामी भृत्यः, आचार्यः — कारः । कुतः ? मूर्ति — मु., आ. । २९०शिष्यः, इ­त्ये­व­मा­दि­भा­वे­न वृत्तिः प­र­स्प­रो­प­ग्र­हः । स्वामी ता­व­द्वि­त्त­त्या­गा­दि­ना भृ­त्या­ना­मु­प- कारे वर्तते । भृत्याश्च हि­त­प्र­ति­पा­द­ने­ना­हि­त­प्र­ति­षे­धे­न च । आचार्य उ­भ­य­लो­क­फ­ल­प्र­दो- प­दे­श­द­र्श­ने­न त­दु­प­दे­श­वि­हि­त­क्रि­या­नु­ष्ठा­प­ने­न च शि­ष्या­णा­म­नु­ग्र­हे वर्तते । शिष्या अपि त­दा­नु­कू­ल्य­वृ­त्त्या आ­चा­र्या­णा­म् । उ­प­का­रा­धि­का­रे पुनःउ­प­ग्र­हवचनं कि­म­र्थ­म् ? पूर्वोक्त- ०५सु­खा­दि­च­तु­ष्ट­य­प्र­द­र्श­ना­र्थं पुनःउ­प­ग्र­ह वचनं क्रियते । सु­खा­दी­न्य­पि जीवानां जी­व­कृ­त उ­प­का­र इति । — याणां कृतोप — आ. । क्रियते । आह य­द्य­व­श्यं ता., ना. । २९१आह, य­द्य­व­श्यं स­तो­प­का­रि­णा भ­वि­त­व्य­म्­; संश्च का­लो­ऽ­भि­म­त­स्त­स्य क उ­प­का­र इ­त्य­त्रो­च्य­ते — व­र्त­ना­प­रि­णा­म­क्रि­याः प­र­त्वा­प­र­त्वे च कालस्य ॥ २२ ॥ वृ­ते­र्णि­ज­न्ता­त्क­र्म­णि भावे वा युटि स्त्रीलिङ्गे व­र्त­ने­ति भवति । वर्त्यते व­र्त­न­मा­त्रं ०५वा वर्तना इति । ध­र्मा­दी­नां द्रव्याणां स्व­प­र्या­य­नि­र्वृ­त्तिं प्रति स्वा­त्म­नै­व व­र्त­मा­ना­नां बाह्यो- प­ग्र­हा­द्वि­ना त­द्वृ­त्त्य­भा­वा­त्त­त्प्र­व­र्त­नो­प­ल­क्षि­तः काल इति कृत्वा वर्तना का­ल­स्यो­प­का­रः । को णिजर्थः ? वर्तते द्र­व्य­प­र्या­य­स्त­स्य व­र्त­यि­ता कालः । यद्येवं कालस्य क्रि­या­व­त्त्वं प्राप्नोति । यथा शि­ष्यो­ऽ­धी­ते­, उ­पा­ध्या­यो­ऽ­ध्यां­प­य­ती­ति ? नैष दोषः; नि­मि­त्त­मा­त्रे­ऽ­पि हे­तु­क­र्तृ­व्य­प- — र्त्यते वर्तते वर्तन — मु. । २९२देशो दृष्टः । यथा का­री­षो­ऽ­ग्नि­र­ध्या­प­य­ति । एवं कालस्य हे­तु­क­र्तृ­ता । स कथं काल इ­त्य­व­सी­य­ते ? स­म­या­दी­नां क्रि­या­वि­शे­षा­णां स­म­या­दि­भि­र्नि­र्व­र्त्य­मा­ना­नां च पा­का­दी­नां समयः पाक इ­त्ये­व­मा­दिस्व­सं­ज्ञा­रू­ढि­स­द्भा­वे­ऽ­पि समयः कालः ओ­द­न­पा­कः काल इति अ­ध्या­रो­प्य­मा­णः का­ल­व्य­प­दे­श त­द्व्य­प­दे­श­नि­मि­त्त­स्य का­ल­स्या­स्ति­त्वं ग­म­य­ति । कुतः ? ०५गौणस्य मु­ख्या­पे­क्ष­त्वा­त् । द्रव्यस्य पर्यायो ध­र्मा­न्त­र­नि­वृ­त्ति­ध­र्मा­न्त­रो­प­ज­न­न­रू­पः अ­प­रि­स्प­न्दा­त्म­कः प­रि­णा­मः । जीवस्य क्रो­धा­दिः­, पु­द्ग­ल­स्य वर्णादिः । ध­र्मा­ध­र्मा­का­शा­ना­म­गु­रु­ल­घु­गु­ण­वृ­द्धि­हा­नि­कृ­तः । क्रिया प­रि­स्प­न्दा­त्मि­का । सा द्वि­वि­धा­; प्रा­यो­गि­क­वै­स्र­सि­क­भे­दा­त् । तत्र प्रा­यो­गि­की श­क­टा­दी­ना­म्­, वै­स्र­सि­की मे­घा­दी­ना­म् । १०प­र­त्वा­प­र­त्वे क्षे­त्र­कृ­ते का­ल­कृ­ते च स्तः । तत्र कालोपका­र­प्र­क­र­णा­त्का­ल­कृ­ते गृह्येते । त एते व­र्त­ना­द­य उ­प­का­राः का­ल­स्या­स्ति­त्वं ग­म­य­न्ति । ननु वर्तनाग्र­ह­ण­मे­वा­स्तु­, का­री­षा­ऽ­ग्नि — आ. । हे­तु­र्नि­र्दे­श­श्च नि­मि­त्त­मा­त्रे भि­क्षा­दि­षु द­र्श­ना­त् । हे­तु­र्नि­र्दे­श­श्च नि­मि­त्त­मा­त्रे दृष्टव्यः । यावद् ब्रू­या­न्नि­मि­त्तं का­र­ण­मि­ति ता­व­द्धे­तु­रि­ति । किं प्र­यो­ज­न­म् ? भि­क्षा­दि­षु द­र्श­ना­त् । भि­क्षा­दि­ष्व­पि णि­ज्दृ­श्य­ते भिक्षा वा­स­य­न्ति का­री­षो­ऽ­ग्नि­र­ध्या­प­य­ति इति । — पा. म. भा. ३, १, २, २६ । दि­ष्व­सं­ज्ञा — मु. । पा­क­का­लः मु. । — त्मिका । प­र­त्वा­प­र­त्वे ता. । का­लो­प­क­र­ण — मु. । २९३तद्भेदाः प­रि­णा­मा­द­य­स्ते­षां पृ­थ­ग्ग्र­ह­ण­म­न­र्थ­क­म् ? ना­न­र्थ­क­म्­; का­ल­द्व­य­सू­च­ना­र्थ­त्वा­त्प्र- पञ्चस्य । कालो हि द्विविधः प­र­मा­र्थ­का­लो व्य­व­हा­र­का­ल­श्च । प­र­मा­र्थ­का­लो वर्तना- लक्षणः । प­रि­णा­मा­दि­ल­क्ष­णो व्य­व­हा­र­का­लः । अन्येन प­रि­च्छि­न्नः अन्यस्य प­रि­च्छे­द­हे­तुः क्रि­या­वि­शे­षः काल इति व्य­व­ह्रि­य­ते । स त्रिधा व्य­व­ति­ष्ठ­ते भूतो व­र्त­मा­नो भ­वि­ष्य­न्नि­ति । ०५तत्र प­र­मा­र्थ­का­ले का­ल­व्य­प­दे­शो मुख्यः । भू­ता­दि­व्य­प­दे­शो गौणः । व्य­व­हा­र­का­ले भूतादि- व्य­प­दे­शो मुख्यः । का­ल­व्य­प­दे­शो गौणः; क्रि­या­व­द्द्र­व्या­पे­क्ष­त्वा­त्का­ल­कृ­त­त्वा­च्च । अ­त्रा­ह­, ध­र्मा­ध­र्मा­का­श­पु­द्ग­ल­जी­व­का­ला­ना­मु­प­का­रा उक्ताः । लक्षणं चोक्तम् उप- योगो ल­क्ष­ण­म्इ­त्ये­व­मा­दि । पु­द्ग­ला­नां तु सा­मा­न्य­ल­क्ष­ण­मु­क्त­म्अ­जी­व­का­याः इति । वि­शे­ष­ल­क्ष­णं नोक्तम् । त­क्ति­मि­त्य­त्रो­च्य­ते — १०स्प­र्श­र­स­ग­न्ध­व­र्ण­व­न्तः पुद्गलाः ॥ २३ ॥ स्पृश्यते स्प­र्श­न­मा­त्रं वा स्पर्शः । सो­ऽ­ष्ट­वि­धः­; मृ­दु­क­ठि­न­गु­रु­ल­घु­शी­तो­ष्ण­स्नि­ग्ध­रू­क्ष- भेदात् । रस्यते र­स­न­मा­त्रं वा रसः । स प­ञ्च­वि­धः­; ति­क्ता­म्ल­क­टु­क­म­धु­र­क­षा­य­भे­दा­त् । — मुक्तं विशेष — आ., दि. १, दि. २ । २९४गन्ध्यते ग­न्ध­न­मा­त्रं वा गन्धः । स द्वेधा; सु­र­भि­र­सु­र­भिरिति । वर्ण्यते व­र्ण­न­मा­त्रं वा वर्णः । स प­ञ्च­वि­धः­; कृ­ष्ण­नी­ल­पी­त­शु­क्ल­लो­हि­त­भे­दा­त् । त एते मू­ल­भे­दाः प्रत्येकं संख्येया- सं­ख्ये­या­न­न्त­भे­दा­श्च भवन्ति । स्पर्शश्च रसश्च गन्धश्च वर्णश्च गन्धश्च वर्णश्च स्प­र्श­र­स­ग­न्ध­व­र्णा­स्त एतेषां सन्तीति स्प­र्श­र­स­ग­न्ध­व­र्ण­व­न्त इति । नि­त्य­यो­गे मतुनिर्देशः । यथा क्षीरिणो न्यग्रोधा ०५इति । ननु च रूपिणः पुद्गला इत्यत्र पु­द्ग­ला­नां रू­प­व­त्त्व­मु­क्तं त­द­वि­ना­भा­वि­न­श्च रसाद- य­स्त­त्रै­व प­रि­गृ­ही­ता इति व्याख्यातं त­स्मा­त्ते­नै­व पु­द्ग­ला­नां रू­पा­दि­म­त्त्व­सि­द्धेः सू­त्र­मि­द­म­न­र्थ- कमिति ? नैष दोषः; नि­त्या­व­स्थि­ता­न्य­रू­पा­णिइत्यत्र ध­र्मा­दी­नां नि­त्य­त्वा­दि­नि­रू­प­णे­न पु­द्ग­ला­ना­म­रू­पि­त्व­प्र­स­ङ्गे त­द­पा­क­र­णा­र्थं त­दु­क्त­म् । इदं तु तेषां स्व­रू­प­वि­शे­ष­प्र­ति­प­त्त्य- र्थ­मु­च्य­ते । १०अ­व­शि­ष्ट­पु­द्ग­ल­वि­का­र­प्र­ति­प­त्त्य­र्थ­मि­द­मु­च्य­ते — श­ब्द­ब­न्ध­सौ­क्ष्म्य­स्थौ­ल्य­सं­स्था­न­भे­द­त­म­श्छा­या­ऽ­ऽ­त­पो­द्यो­त­व­न्त­श्च ॥ २४ ॥ शब्दो द्विविधो भा­षा­ल­क्ष­णो वि­प­री­त­श्चे­ति । भा­षां­ल­क्ष­णो द्विविधः सा­क्ष­रो­ऽ­न­क्ष­र- सु­र­भि­दु­र­भि — आ., दि. १, दि. २ । व­न्नि­र्दे­शः मु. । म­न्नि­र्दे­शः ना. । २९५श्चेति । अ­क्ष­री­कृ­तः शा­स्त्रा­भि­व्य­ञ्ज­कः सं­स्कृ­त­वि­प­री­त­भे­दा­दा­र्य­म्ले­च्छ­व्य­व­हा­र­हे­तुः । अ­न­क्ष­रा­त्म­को द्वी­न्द्रि­या­दी­ना­म­ति­श­य­ज्ञा­न­स्व­रू­प­प्र­ति­पा­द­न­हे­तुः । स एष सर्वः प्रा­यो­गि­कः । अ­भा­षा­त्म­को द्विविधः प्रा­यो­गि­को वै­स्र­सि­क­श्चे­ति । वै­स्र­सि­को व­ला­ह­का­दि­प्र­भ­वः । प्रायो- गि­क­श्च­तु­र्धा­, त­त­वि­त­त­घ­न­सौ­षि­र­भे­दा­त् । तत्र च­र्म­त­न­न­नि­मि­त्तः पु­ष्क­र­भे­री­द­र्दु­रा­दि­प्र­भ­व ०५स्ततः । त­न्त्री­कृ­त­वी­णा­सु­घो­षा­दि­स­मु­द्भ­वो विततः । ता­ल­घ­ण्टा­ला­ल­ना­द्य­भि­घा­त­जो घनः । वं­श­श­ङ्खा­दि­नि­मि­त्तः सौषिरः । बन्धो द्विविधो वै­स्र­सि­कः प्रा­यो­गि­क­श्च । पु­रु­ष­प्र­यो­गा­न­पे­क्षो वै­स्र­सि­कः । तद्यथा — स्नि­ग्ध­रू­क्ष­त्व­गु­ण­नि­मि­त्तो वि­द्यु­दु­ल्का­ज­ल­धा­रा­ग्नी­न्द्र­ध­नु­रा­दि­वि­ष­यः । पु­रु­ष­प्र­यो­ग­नि­मि­त्तः प्रा­यो­गि­कः अ­जी­व­वि­ष­यो जी­वा­जी­व­वि­ष­य­श्चे­ति द्विधा भिन्नः । त­त्रा­जी­व­वि­ष­यो ज­तु­का­ष्ठा- १०दि­ल­क्ष­णः । जी­वा­जी­व­वि­ष­यः क­र्म­नो­क­र्म­ब­न्धः । सौक्ष्म्यं द्वि­वि­धं­, अ­न्त्य­मा­पे­क्षि­कं च । तत्रान्त्यं प­र­मा­णू­ना­म् । आ­पे­क्षि­कं वि­ल्वा­म­ल- क­ब­द­रा­दी­ना­म् । स्थौ­ल्य­म­पि द्वि­वि­ध­म­न्त्य­मा­पे­क्षि­कं चेति । तत्रान्त्यं ज­ग­द्व्या­पि­नि म­हा­स्क­न्धे । आ­पे­क्षि­कं ब­द­रा­म­ल­क­वि­ल्व­ता­ला­दि­षु । २९६सं­स्था­न­मा­कृ­तिः । तद् द्वि­वि­ध­मि­त्थं­ल­क्ष­ण­म­नि­त्थं­ल­क्ष­णं चेति । वृ­त्त­त्र्य­स्र­च­तु­र­स्रा­य­त- प­रि­म­ण्ड­ला­दी­ना­मि­त्थं­ल­क्ष­ण­म् । अ­तो­ऽ­न्य­न्मे­घा­दी­नां सं­स्था­न­म­ने­क­वि­ध­मि­त्थ­मि­द­मि­ति नि­रू­प­णा­भा­वा­द­नि­त्थं­ल­क्ष­ण­म् । भेदाः षोढा; उ­त्क­र­चू­र्ण­ख­ण्ड­चू­र्णि­का­प्र­त­रा­णु­च­ट­न­वि­क­ल्पा­त् । त­त्रो­त्क­रः काष्ठा- ०५दीनां क­र­प­त्रा­दि­भि­रु­त्क­र­ण­म् । चूर्णो य­व­गो­धू­मा­दी­नां स­क्तु­क­णि­का­दिः । खण्डो घ­टा­दी­नां क­पा­ल­श­र्क­रा­दिः । चूर्णिका मा­ष­मु­द्गा­दी­ना­म् । प्र­त­रो­ऽ­भ्र­प­ट­ला­दी­ना­म् । अ­णु­च­ट­नं स­न्त­प्ता­यः­पि­ण्डा­दि­षु अ­यो­घ­ना­दि­भि­र­भि­ह­न्य­मा­ने­षु स्फु­लि­ङ्ग­नि­र्ग­मः । तमो दृ­ष्टि­प्र­ति­ब­न्ध­का­र­णं प्र­का­श­वि­रो­धि । छाया प्र­का­शा­व­र­ण­नि­मि­त्ता । सा द्वेधा, व­र्णा­दि­वि­का­र­प­रि­ण­ता प्र­ति­बि­म्ब­मा­त्रा­त्मि­का चेति । आतप आ­दि­त्या­दि­नि­मि­त्त उष्ण- १०प्र­का­श­ल­क्ष­णः । उ­द्यो­त­श्च­न्द्र­म­णि­ख­द्यो­ता­दि­प्र­भ­वः प्रकाशः । त एते श­ब्दा­द­यः पु­द्ग­ल­द्र­व्य­वि­का­राः । त एषां सन्तीति श­ब्द­ब­न्ध­सौ­क्ष्म्य­स्थौ­ल्य­सं­स्था- न­भे­द­त­म­श्छा­या­ऽ­ऽ­त­पो­द्यो­त­व­न्तः पुद्गला इ­त्य­भि­स­म्ब­ध्य­ते । शब्देन नो­द­ना­भि­घा­ता- दयः पु­द्ग­ल­प­रि­णा­मा आगमे प्रसिद्धाः स­मु­च्ची­य­न्ते । २९७उक्तानां पु­द्ग­ला­नां भे­द­प्र­द­र्श­ना­र्थ­मा­ह — अणवः स्कन्धाश्च ॥ २५ ॥ प्र­दे­श­मा­त्र­भा­वि­स्प­र्शा­दि­प­र्या­य­प्र­स­व­सा­म­र्थ्ये­ना­ण्य­न्ते शब्द्यन्त इ­त्य­ण­वः । सौक्ष्म्यादा- त्मादय आ­त्म­म­ध्या आ­त्मा­न्ता­श्च ॥ उक्तं च — ०५अत्तादि अ­त्त­म­ज्झं अत्तंतं णेव इंदिये गेज्झं । जं दव्वं अ­वि­भा­गी तं प­र­मा­णुं वि­आ­णा­हि ॥ स्थू­ल­भा­वे­न ग्र­ह­ण­नि­क्षे­प­णा­दि­व्या­पा­र­स्क­न्ध­ना­त्स्क­न्धा इति स­ञ्ज्ञा­य­न्ते । रूढौ क्रिया क्व­चि­त्स­ती उ­प­ल­क्ष­ण­त्वे­ना­श्र­य­ते इति ग्र­ह­णा­दि­व्या­पा­रा­यो­ग्ये­ष्व­पि द्व्य­णु­का­दि­षु स्कन्धा- ख्या प्र­व­र्त­ते । अ­न­न्त­भे­दा अपि पुद्गला अ­णु­जा­त्या स्क­न्ध­जा­त्या च द्वै­वि­ध्य­मा­प­द्य­मा­नाः १०सर्वे गृह्यन्त इति त­ज्जा­त्या­धा­रा­न­न्त­भे­द­सं­सू­च­ना­र्थं ब­हु­व­च­नं क्रियते । अणवः स्कन्धा इति भे­दा­भि­धा­नं पू­र्वो­क्त­सू­त्र­द्व­य­भे­द­स­म्ब­न्ध­ना­र्थ­म् । स्प­र्श­र­स­ग­न्ध­व­र्ण­व­न्तो­ऽ­ण­वः । स्कन्धाः पुनः श­ब्द­ब­न्ध­सौ­क्ष्म्य­स्थौ­ल्य­सं­स्था­न­भे­द­त­म­श्छा­या­त­पो­द्यो­त­व­न्त­श्च स्प­र्शा­दि­म­न्त­श्चे­ति । आह, किमेषां पु­द्ग­ला­ना­म­णु­स्क­न्ध­ल­क्ष­णः प­रि­णा­मो­ऽ­ना­दि­रु­त आ­दि­मा­नि­त्यु­च्य­ते । २९८स ख­लू­त्प­त्ति­म­त्त्वा­दा­दि­मा­न्प्र­ति­ज्ञा­य­ते । यद्येवं त­स्मा­द­भि­धी­य­तां क­स्मा­न्नि­मि­त्ता­दु­त्प­द्य­न्त इति । तत्र स्कन्धानां ता­व­दु­त्प­त्ति­हे­तु­प्र­ति­पा­द­ना­र्थ­मु­च्य­ते — भे­द­सं­घा­ते­भ्य उ­त्प­द्य­न्ते ॥ २६ ॥ सं­घा­ता­नां द्वि­त­य­नि­मि­त्त­व­शा­द्वि­दा­र­णं भेदः । पृ­थ­ग्भू­ता­ना­मे­क­त्वा­प­त्तिः संघातः । ०५ननु च द्वित्वाद् द्वि­व­च­ने­न भ­वि­त­व्य­म् ? ब­हु­व­च­न­नि­र्दे­श­स्त्रि­तय­सं­ग्र­हा­र्थः । भे­दा­त्सं­घा­ता­द् भेद- सं­घा­ता­भ्यां च उ­त्प­द्य­न्त इति । तद्यथा — द्वयोः प­र­मा­ण्वोः सं­घा­ता­द् द्वि­प्र­दे­शः स्कन्ध उ­त्प­द्य­ते । द्वि­प्र­दे­श­स्या­णो­श्च त्रयाणां वा अणूनां सं­घा­ता­त्त्रि­प्र­दे­शः । द्व­यो­र्द्वि­प्र­दे­श­यो­स्त्रि­प्र­दे- श­स्या­णो­श्च चतुर्णां वा अणूनां सं­घा­ता­च्च­तुः­प्र­दे­शः । एवं सं­ख्ये­या­सं­ख्ये­या­नन्ता­ना­म­न­न्ता- नन्तानां च सं­घा­ता­त्ता­व­त्प्र­दे­शः । ए­षा­मे­व भेदात्तावद् द्वि­प्र­दे­श­प­र्य­न्ताः स्कन्धा उ­त्प­द्य­न्ते । १०एवं भे­द­सं­घा­ता­भ्या­मे­क­स­म­यि­का­भ्यां द्वि­प्र­दे­शा­द­यः स्कन्धा उ­त्प­द्य­न्ते । अन्यतो भे­दे­ना­न्य­स्य सं­घा­ते­ने­ति । एवं स्क­न्धा­ना­मु­त्प­त्ति­हे­तु­रु­क्तः । अ­णो­रु­त्प­त्ति­हे­तु­प्र­द­र्श­ना­र्थ­मा­ह — तृतीय — मु. — ख्ये­या­न­न्ता­नां च संघा — ता., ना. । भे­दा­द्द्वि­प्र­दे — ता., आ., दि. १, दि. २ । २९९भे­दा­द­णुः ॥ २७ ॥ सिद्धे वि­धि­रा­र­भ्य­मा­णो नि­य­मा­र्थो भवति । अ­णो­रु­त्प­त्ति­र्भे­दा­दे­व­, न संघाता- न्नापि भे­द­सं­घा­ता­भ्या­मि­ति । आह, सं­घा­ता­दे­व स्क­न्धा­ना­मा­त्म­ला­भे सिद्धे भे­द­सं­घा­त­ग्र­ह­ण­म­न­र्थ­क­मि­ति त­द्ग्र­ह­ण­प्र- ०५यो­ज­न­प्र­ति­पा­द­ना­र्थ­मि­द­मु­च्य­ते — भे­द­सं­घा­ता­भ्यां चाक्षुषः ॥ २८ ॥ अ­न­न्ता­न­न्त­प­र­मा­णु­स­मु­द­य­नि­ष्पा­द्यो­ऽ­पि क­श्चि­च्चा­क्षु­षः क­श्चि­द­चा­क्षु­षः । तत्र योऽ चाक्षुषः स कथं चाक्षुषो भ­व­ती­ति चे­दु­च्य­ते — भे­द­सं­घा­ता­भ्यां चाक्षुषः । न भे­दा­दि­ति । का­त्रो­प­प­त्ति­रि­ति चेत् ? ब्रूमः; सू­क्ष्म­प­रि­णा­म­स्य स्कन्धस्य भेदे सौ­क्ष्म्या­प­रि­त्या­गा­द­चा­क्षु- १०ष­त्व­मे­व । सौ­क्ष्म्य­प­रि­ण­तः पु­न­र­प­रः सत्यपि त­द्भे­दे­ऽ­न्य­सं­घा­ता­न्त­र­सं­यो­गा­त्सौ­क्ष्म्य- प­रि­णा­मो­प­र­मे स्थौ­ल्यो­त्प­त्तौ चाक्षुषो भवति । आह, ध­र्मा­दी­नां द्रव्याणां वि­शे­ष­ल­क्ष­णा­न्यु­क्ता­नि­, सा­मा­न्य­ल­क्ष­णं नो­क्त­म्­, तद्वक्त- व्यम् । उच्यते — सिद्धे स­त्या­र­म्भो नि­य­मा­र्थः न्या­य­सं­ग्र­हः । ३००सद् द्र­व्य­ल­क्ष­ण­म् ॥ २९ ॥ य­त्स­त्त­द् द्र­व्य­मि­त्य­र्थः । यद्येवं तदेव ता­व­द्व­क्त­व्यं किं सत् ? इत्यत आह — उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सत् ॥ ३० ॥ ०५चे­त­न­स्या­चे­त­न­स्य वा द्रव्यस्य स्वां जा­ति­म­ज­ह­त उ­भ­य­नि­मि­त्त­व­शा­द् भा­वा­न्त­रा­वा- प्ति­रु­त्पा­द­न­मु­त्पा­दः मृ­त्पि­ण्ड­स्य घ­ट­प­र्या­य­व­त् । तथा पू­र्व­भा­व­वि­ग­म­नं व्ययः । यथा घ­टो­त्प­त्तौ पि­ण्डा­कृ­तेः । अ­ना­दि­पा­रि­णा­मि­क­स्व­भा­वे­न व्य­यो­द­या­भा­वा­द् ध्रुवति स्थिरी- भ­व­ती­ति ध्रुवः । ध्रुवस्य भावः कर्म वा ध्रौव्यम् । यथा मृ­त्पि­ण्ड­घ­टा­द्य­व­स्था­सु मृदाद्य- न्वयः । तै­रु­त्पा­द­व्य­य­ध्रौ­व्यै­र्यु क्तं उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सदिति । १०आह, भेदे सति यु­क्त­श­ब्दो दृष्टः । यथा दण्डेन युक्तो दे­व­द­त्त इति । तथा सति तेषां त्रयाणां तै­र्यु­क्त­स्य द्रव्यस्य चाभावः प्राप्नोति ? नैष दोषः; अ­भे­दे­ऽ­पि क­थ­ञ्चि­द् भेद- न­या­पे­क्ष­या यु­क्त­श­ब्दो दृष्टः । यथा सा­र­यु­क्तः स्तम्भ इति । तथा सति ते­षा­म­वि­ना­भा­वा- — जहत निमित्त — आ., दि. १, दि. २ । — ध्रौ­व्यै­र्यु­क्तं सदिति मु. । ३०१त्स­द्व्य­प­दे­शो युक्तः । स­मा­धि­व­च­नो वा यु­क्त­श­ब्दः । युक्तः स­मा­हि­त­स्त­दा­त्म­क इत्यर्थः । उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सत् उ­त्पा­द­व्य­य­ध्रौ­व्या­त्म­क­मि­ति यावत् । ए­त­दु­क्तं भवति — उ­त्पा­दा­दी­नि द्रव्यस्य ल­क्ष­णा­नि । द्रव्यं लक्ष्यम् । तत्र प­र्या­या­र्थि­क­न­या­पे­क्ष­या प­र­स्प­र­तो द्र­व्या­च्चा­र्था­न्त­र­भा­वः । द्र­व्या­र्थि­क­न­या­पे­क्ष­या व्य­ति­रे­के­णा­नु­प­ल­ब्धे­र­न­र्था­न्त­र­भा­वः । ०५इति ल­क्ष्य­ल­क्ष­ण­भा­व­सि­द्धिः । — दादीनि त्रीणि द्रव्य — मु. । लक्ष्यम् । तत्पर्या — मु., आ., दि. १ । ३०२आह नि­त्या­व­स्थि­ता­न्य­रू­पा­णिइत्युक्तं तत्र न ज्ञायते किं नि­त्य­मि­त्य­त आह — त­द्भा­वा­व्य­यं नित्यम् ॥ ३१ ॥ तद्भावःइ­त्यु­च्य­ते । क­स्त­द्भा­वः ? प्र­त्य­भि­ज्ञा­न­हे­तु­ता । त­दे­वे­द­मि­ति स्मरणं प्र­त्य­भि­ज्ञा­न­म् । त­द­क­स्मा­न्न भ­व­ती­ति योऽस्य हेतुः स तद्भावः । भवनं भावः । तस्य ०५भा­व­स्त­द्भा­वः । ये­ना­त्म­ना प्राग्दृष्टं वस्तु ते­नै­वा­त्म­ना पु­न­र­पि भा­वा­त्त­दे­वे­द­मि­ति प्रत्यभि- ज्ञायते । य­द्य­त्य­न्तनि­रो­धो­ऽ­भि­न­व­प्रा­दु­र्भा­व­मा­त्र­मे­व वा स्यात्ततः स्म­र­णा­नु­प­प­त्तिः । त­द­धी­नो लो­क­सं­व्य­व­हा­रो वि­रु­ध्य­ते । त­त­स्त­द्भा­वे­ना­व्य­यं त­द्भा­वा­व्य­यं नि­त्य­मि­ति नि­श्ची­य­ते । तत् तु क­थ­ञ्चि­द्वे­दि­त­व्य­म् । सर्वथा नित्यत्वे अ­न्य­था­भा­वा­भा­वा­त्सं­सा­र­त­द्वि- नि­वृ­त्ति­का­र­ण­प्र­क्रि­या­वि­रो­धः स्यात् । १०ननु इ­द­मे­व विरुद्धं तदेव नित्यं त­दे­वा­नि­त्य­मि­ति । यदि नित्यं व्य­यो­द­या­भा­वा­द­नि­त्य- ता­व्या­घा­तः । अ­था­नि­त्य­मे­व स्थि­त्य­भा­वा­न्नि­त्य­ता­व्या­घा­त इति ? नै­त­द्वि­रु­द्ध­म् । कुतः ? तद्भावः । तस्य मु. । — त्य­न्त­वि­रो­धो मु. । — नाव्ययं नित्य — मु. । ३०३अ­र्पि­ता­न­र्पि­त­सि­द्धेः ॥ ३२ ॥ अ­ने­का­न्ता­त्म­क­स्य वस्तुनः प्र­यो­ज­न­व­शा­द्य­स्य क­स्य­चि­द्ध­र्म­स्य वि­व­क्ष­या प्रापितं प्राधा- न्य­म­र्पि­त­मु­प­नी­त­मि­ति यावत् । त­द्वि­प­री­त­म­न­र्पि­त­म् । प्र­यो­ज­ना­भा­वा­त् स­तो­ऽ­प्य­वि­व­क्षा भ­व­ती­त्यु­प­स­र्ज­नी­भू­त­म­न­र्पि­त­मि­त्यु­च्य­ते । अर्पितं चा­न­र्पि­तं चा­र्पि­ता­न­र्पि­ते । ताभ्यां सिद्धे- ०५र­र्पि­ता­न­र्पि­त­सि­द्धे­र्ना­स्ति विरोधः । तद्यथा — एकस्य दे­व­द­त्त­स्य पिता पुत्रो भ्राता भागि- नेय इ­त्ये­व­मा­द­यः सम्बन्धा ज­न­क­त्व­ज­न्य­त्वा­दि­नि­मि­त्ता न वि­रु­ध्य­न्ते­; अ­र्प­णा­भे­दा­त् । पु­त्रा­पे­क्ष­या पिता, पि­त्र­पे­क्ष­या पुत्र इ­त्ये­व­मा­दिः । तथा द्र­व्य­म­पि सा­मा­न्या­र्प­ण­या नि­त्य­म्­, वि­शे­षा­र्प­ण­या­ऽ­नि­त्य­मि­ति नास्ति विरोधः । तौ च सा­मा­न्य­वि­शे­षौ क­थ­ञ्चि­द् भे­दा­भे­दा­भ्यां व्य­व­हा­र­हे­तू भवतः । १०अ­त्रा­ह­, स­तो­ऽ­ने­क­न­य­व्य­व­हा­र­त­न्त्र­त्वा­त् उ­प­प­न्ना भे­द­सं­घा­ते­भ्यः सतां स्कन्धात्मनो- त्पत्तिः । इदं तु स­न्दि­ग्ध­म्­, किं संघातः सं­यो­गा­दे­व द्व्य­णु­का­दि­ल­क्ष­णो भ­व­ति­, उत कश्चिद्वि- शे­षो­ऽ­व­ध्रि­य­त इति ? उ­च्य­ते­, सति संयोगे ब­न्धा­दे­क­त्व­प­रि­णा­मा­त्म­का­त्सं­घा­तो नि­ष्प­द्य­ते । वि­व­क्षा­या — आ., दि. १, दि. २ । भ्राता माता भाग — मु. । स्क­न्धा­ना­मे­वो­त्प — दि. १, दि, २ आ. । ३०४य­द्ये­व­मि­द­मु­च्य­तां­, कतो नु खलु पु­द्ग­ल­जा­त्य­प­रि­त्या­गे संयोगे च सति भवति के­षां­चि­द्व- न्धो­ऽ­न्ये­षां च नेति ? उ­च्य­ते­, य­स्मा­त्ते­षां पु­द्ग­ला­त्मा­वि­शे­षे­ऽ­प्य­न­न्त­प­र्या­या­णां प­र­स्प­र­वि- ल­क्ष­ण­प­रि­णा­मा­दा­हि­त­सा­म­र्थ्या­द्भ­व­न्प्र­ती­तः — स्नि­ग्ध­रू­क्ष­त्वा­द् बन्धः ॥ ३३ ॥ ०५बा­ह्या­भ्य­न्त­र­का­र­ण­व­शा­त् स्ने­ह­प­र्या­या­वि­र्भा­वा­त् स्निह्यते स्मेति स्निग्धः । तथा रू­क्ष­णा­द्रू­क्षः । स्निग्धश्च रूक्षश्च स्नि­ग्ध­रू­क्षौ । त­यो­र्भा­वः स्नि­ग्ध­रू­क्ष­त्व­म् । स्निग्धत्वं चि­क्क­ण­गु­ण­ल­क्ष­णः पर्यायः । त­द्वि­प­री­त­प­रि­णा­मो रू­क्ष­त्व­म् । स्नि­ग्ध­रू­क्ष­त्वा­त्इति हेतु- निर्देशः । तत्कृतो बन्धो द्व्य­णु­का­दि­प­रि­णा­मः । द्वयोः स्नि­ग्ध­रू­क्ष­यो­र­ण्वोः प­र­स्प­र­श्ले­ष- लक्षणे बन्धे सति द्व्य­णु­क­स्क­न्धो भवति । एवं सं­ख्ये­या­सं­ख्ये­या­न­न्त­प्र­दे­शः स्कन्धो योज्यः । १०तत्र स्ने­ह­गु­ण ए­क­द्वि­त्रि­च­तुः­सं­ख्ये­या­सं­ख्ये­या­न­न्त­वि­क­ल्पः । तथा रू­क्ष­गु­णो­ऽ­पि । तद्गुणाः पर- माणवः सन्ति । यथा तो­या­जा­गो­म­हि­ष्यु­ष्ट्री­क्षी­र­घृ­ते­षु स्ने­ह­गु­णः प्र­क­र्षा­प्र­क­र्षे­ण प्र­व­र्त­ते । पां­शु­क­णि­का­श­र्क­रा­दि­षु च रू­क्ष­गु­णो दृष्टः । तथा प­र­मा­णु­ष्व­पि स्नि­ग्ध­रू­क्ष­गु­ण­यो­र्वृ­त्तिः प्र­क­र्षा­प्र­क­र्षे­णा­नु­मी­य­ते । — कु­तो­ऽ­त्र खलु दि. १, दि. २ । — त्यागे सति मु. । — ह्य­ते­ऽ­स्मि­न्नि­ति मु. । ३०५स्नि­ग्ध­रू­क्ष­त्व­गु­ण­नि­मि­त्ते बन्धे अ­वि­शे­षे­ण प्रसक्ते अ­नि­ष्ट­गु­ण­नि­वृ­त्य­र्थ­मा­ह — न ज­घ­न्य­गु­णा­ना­म् ॥ ३४ ॥ जघन्यो निकृष्टः । गुणो भागः । जघन्यो गुणो येषां ते ज­घ­न्य­गु­णाः । तेषां जघन्य गुणानां नास्ति बन्धः । तद्यथा — ए­क­गु­ण­स्नि­ग्ध­स्यै­क­गु­ण­स्नि­ग्धे­न द्व्या­दि­सं­ख्ये­या­सं­ख्ये­या- ०५न­न्त­गु­ण­स्नि­ग्धे­न वा नास्ति बन्धः । त­स्यै­वै­क­गु­ण­स्नि­ग्ध­स्य ए­क­गु­ण­रू­क्षे­ण द्व्या­दि­सं­ख्ये­या- सं­ख्ये­या­न­न्त­गु­ण­रू­क्षे­ण वा नास्ति बन्धः । तथा ए­क­गु­ण­रू­क्ष­स्या­पि यो­ज्य­मि­ति । एतौ ज­घ­न्य­गु­ण­स्नि­ग्ध­रू­क्षौ व­र्ज­यि­त्वा अन्येषां स्निग्धानां रूक्षाणां च प­र­स्प­रे­ण बन्धो भ­व­ती­त्य­वि­शे­षे­ण प्रसङ्गे तत्रापि प्र­ति­षे­ध­वि­ष­य­ख्या­प­ना­र्थ­मा­ह — गु­ण­सा­म्ये स­दृ­शा­ना­म् ॥ ३५ ॥ १०सदृशग्रहणं तु­ल्य­जा­ती­य­सं­प्र­त्य­या­र्थ­म् । गु­ण­सा­म्यग्रहणं तु­ल्य­भा­ग­सं­प्र­त्य­या­र्थ­म् । ए­त­दु­क्तं भवति — द्वि­गु­ण­स्नि­ग्धा­नां द्वि­गु­ण­रू­क्षैः त्रि­गु­ण­स्नि­ग्धा­नां त्रि­गु­ण­रू­क्षैः द्वि­गु­ण­स्नि- ग्धानां द्वि­गु­ण­स्नि­ग्धैः द्वि­गु­ण­रू­क्षा­णां द्वि­गु­ण­रू­क्षै­श्चै­त्ये­व­मा­दि­षु नास्ति बन्ध इति । यद्येवं सदृशग्रहणं कि­म­र्थ­म् ? गु­ण­वै­ष­म्ये स­दृ­शा­ना­म­पि ब­न्ध­प्र­ति­प­त्त्य­र्थं सदृशग्रहणं क्रियते । ३०६अतो वि­ष­म­गु­णा­नां तु­ल्य­जा­ती­या­ना­म­तु­ल्य­जा­ती­या­नां चा­नि­य­मे­न ब­न्ध­प्र­स­क्तौ इ­ष्टा­र्थ­सं­प्र­त्य­या­र्थ­मि­द­मु­च्य­ते — द्व्य­धि­का­दि­गु­णा­नां तु ॥ ३६ ॥ द्वाभ्यां गु­णा­भ्या­म­धि­को­द्व्य­धि­कः । कः पु­न­र­सौ ? च­तु­र्गु­णः । आदिशब्दः प्र­का­रा­र्थः । ०५कः पु­न­र­सौ प्रकारः ? द्व्य­धि­क­ता । तेन प­ञ्च­गु­णा­दी­नां सं­प्र­त्य­यो न भवति । तेन द्व्यधि- का­दि­गु­णा­नां तु­ल्य­जा­ती­या­ना­म­तु­ल्य­जा­ती­या­नां च बन्ध उक्तो भवति ने­त­रे­षा­म् । तद्यथा — द्वि­गु­ण­स्नि­ग्ध­स्य प­र­मा­णो­रे­क­गु­ण­स्नि­ग्धे­न द्वि­गु­ण­स्नि­ग्धे­न त्रि­गु­ण­स्नि­ग्धे­न वा नास्ति बन्धः । च­तु­र्गु­ण­स्नि­ग्धे­न पु­न­र­स्ति बन्धः । तस्यैव पु­न­र्द्वि­गु­ण­स्नि­ग्ध­स्य प­ञ्च­गु­ण­स्नि­ग्धे­न षट्सप्ता- ष्ट­सं­ख्ये­या­सं­ख्ये­या­न­न्त­गु­ण­स्नि­ग्धे­न वा बन्धो नास्ति । एवं त्रि­गु­ण­स्नि­ग्ध­स्य प­ञ्च­गु­ण १०स्निग्धेन ब­न्धो­ऽ­स्ति । शेषैः पू­र्वो­त्त­रै­र्न भवति । च­तु­र्गु­ण­स्नि­ग्ध­स्य ष­ड्गु­ण­स्नि­ग्धे­ना­स्ति — सक्तौ विशिष्टा मु. । ३०७बन्धः । शेषैः पू­र्वो­त्त­रै­र्ना­स्ति । एवं शे­षे­ष्व­पि योज्यः । तथा द्वि­गु­ण­रू­क्ष­स्य ए­क­द्वि­त्रि­गु­ण- रू­क्षै­र्ना­स्ति बन्धः । च­तु­र्गु­ण­रू­क्षे­ण त्वस्ति बन्धः । तस्यैव द्वि­गु­ण­रू­क्ष­स्य प­ञ्च­गु­ण­रू­क्षा­दि- भि­रु­त्त­रै­र्ना­स्ति बन्धः । एवं त्रि­गु­ण­रू­क्षा­दी­ना­म­पि द्वि­गु­णा­धि­कै­र्ब­न्धो योज्यः । एवं भि­न्न­जा­ती­ये­ष्व­पि योज्यः । उक्तं च — ०५णिद्धस्स णिद्धेण दु­रा­धि­ए­ण लुक्खस्स लुक्खेण दु­रा­धि­ए­ण । णिद्धस्स लुक्खेण हवेइ बंधो ज­ह­ण्ण­व­ज्जो विसमे समे वा ॥ तु शब्दो वि­शे­ष­णा­र्थः । प्र­ति­षे­धं व्या­व­र्त­य­ति बन्धं च वि­शे­ष­य­ति । कि­म­र्थ­म­धि­क­गु­ण­वि­ष­यो बन्धो व्याख्यातो न स­म­गु­ण­वि­ष­य इत्यत आह — ब­न्धे­ऽ­धि­कौ पा­रि­णा­मि­कौ च ॥ ३७ ॥ १०अ­धि­का­रा­द् गुण शब्दः स­म्ब­ध्य­ते । अ­धि­क­गु­णा­व­धि­का­वि­ति । भा­वा­न्त­रा­पा­द­नं पा­रि­णा­मि­क­त्वं क्लि­न्न­गु­ड­व­त् । यथा क्लिन्नो गु­डो­ऽ­धि­क­म­धु­र­र­सः प­री­ता­नां रे­ण्वा­दी­नां स्वगुणापा­द­ना­त् पा­रि­णा­मि­कः । त­था­ऽ­न्यो­ऽ­प्य­धि­क­गु­णः अ­ल्पी­य­सः पा­रि­णा­मि­क इति — गु­णो­त्पा­द — मु., दि. २, ता. । ३०८कृत्वा द्वि­गु­णा­दि­स्नि­ग्ध­रू­क्ष­स्य च­तु­र्गु­णा­दि­स्नि­ग्ध­रू­क्षः पा­रि­णा­मि­को भवति । ततः पूर्वा- व­स्था­प्र­च्य­व­न­पू­र्व­कं ता­र्ती­यिं­क­म­व­स्था­न्त­रं प्रा­दु­र्भ­व­ती­त्ये­क­त्व­मु­प­प­द्य­ते । इ­त­र­था हि शु­क्ल­कृ­ष्ण­त­न्तु­व­त् संयोगे स­त्य­प्य­पा­रि­णा­मि­क­त्वा­त्स­र्वं वि­वि­क्त­रू­पे­णै­वा­व­ति­ष्ठे­त । उक्तेन विधिना बन्धे पुनः सति ज्ञा­ना­व­र­णा­दी­नां कर्मणां त्रिं­श­त्सा­ग­रो­प­म­को­टी­को­ट्या­दि- ०५स्थि­ति­रु­प­प­न्ना भवति । ३०९उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सत्इति द्र­व्य­ल­क्ष­ण­मु­क्तं पु­न­र­प­रे­ण प्र­का­रे­ण द्र­व्य­ल­क्ष­ण- प्र­ति­पा­द­ना­र्थ­मा­ह — गु­ण­प­र्य­य­व­द् द्रव्यम् ॥ ३८ ॥ गुणाश्च प­र्य­या­श्च गु­ण­प­र्य­याः । तेऽस्य सन्तीति गु­ण­प­र्य­य­व­द् द्रव्यम् । अत्र मतोरु- ०५त्प­त्ता­वु­क्त एव समाधिः । क­थं­चि­त् भे­दो­प­प­त्ते­रि­ति । के गुणाः के पर्यायाः ? अ­न्व­यि­नो गुणा व्य­ति­रे­कि­णः पर्यायाः । उ­भ­यै­रु­पे­तं द्र­व्य­मि­ति । उक्तं च — गुण इदि द­व्व­वि­हा­णं द­व्व­वि­का­रो हि पज्जवो भणिदो । तेहि अणूणं दव्वं अ­जु­द­प­सि­द्धं हवे णिच्चं ॥ इति ॥ ए­त­दु­क्तं भ­व­ति­, द्रव्यं द्र­व्या­न्त­रा­द् येन वि­शि­ष्य­ते स गुणः । तेन हि तद् द्रव्यं वि­धी­य­ते । ३१०असति तस्मिन् द्र­व्य­सं­क­र­प्र­स­ङ्गः स्यात् । तद्यथा — जीवः पु­द्ग­ला­दि­भ्यो ज्ञा­ना­दि­भि­र्गु­णै- र्वि­शि­ष्य­ते­, पु­द्ग­ला­द­य­श्च रू­पा­दि­भिः । त­त­श्चा­वि­शे­षे संकरः स्यात् । ततः सामान्या- पेक्षया अ­न्व­यि­नो ज्ञा­ना­द­यो जीवस्य गुणाः पु­द्ग­ला­दी­नां च रू­पा­द­यः । तेषां विकारा विशे- षात्मना भि­द्य­मा­नाः पर्यायाः । घ­ट­ज्ञा­नं प­ट­ज्ञा­नं क्रोधो मानो गन्धो व­र्ण­स्ती­व्रो मन्द इत्येव- ०५मादयः । ते­भ्यो­ऽ­न्य­त्वं क­थं­चि­दा­प­द्य­मा­नः स­मु­दा­यो द्र­व्य­व्य­प­दे­श­भा­क् । यदि हि सर्वथा स­मु­दा­यो­ऽ­न­र्था­न्त­र­भू­त एव स्यात् स­र्वा­भा­वः स्यात् । तद्यथा — प­र­स्प­र­वि­ल­क्ष­णा­नां समु- दाये सति ए­का­न­र्था­न्त­र­भा­वा­त् स­मु­दा­य­स्य स­र्वा­भा­वः प­र­स्प­र­तो­ऽ­र्था­न्त­र­भू­त­त्वा­त् । यदिदं रूपं त­स्मा­द­र्था­न्त­र­भू­ता र­सा­द­यः । ततः स­मु­द­यो­ऽ­न­र्था­न्त­र­भू­तः । यश्च र­सा­दि­भ्यो­ऽ- र्था­न्त­र­भू­ता­द्रू­पा­द­न­र्था­न्त­र­भू­तः स­मु­दा­यः स कथं र­सा­दि­भ्यो­ऽ­र्था­न्त­र­भू­तो न भवेत् । ततश्च १०रू­प­मा­त्रं स­मु­दा­यः प्रसक्तः । न चैकं रूपं स­मु­दा­यो भ­वि­तु­म­र्ह­ति । ततः स­मु­दा­या­भा­वः । स­मु­दा­या­भा­वा­च्च त­द­न­र्था­न्त­र­भू­ता­नां स­मु­दा­यि­ना­म­प्य­भा­व इति स­र्वा­भा­वः । एवं रसादि- — प्र­सं­गा­त् । तद्य — ता., ना. । ३११ष्वपि योज्यम् । त­स्मा­त्स­मु­दा­य­मि­च्छ­ता क­थं­चि­द­र्था­न्त­र­भा­व ए­षि­त­व्यः । उक्तानां द्रव्याणां ल­क्ष­ण­नि­र्दे­शा­त्त­द्वि­ष­य एव द्र­व्या­ध्य­व­सा­ये प्रसक्ते अ­नु­क्त­द्र­व्य­सं- सू­च­ना­र्थ­मि­द­मा­ह — कालश्च ॥ ३९ ॥ ०५किम् ? द्रव्यम्इति वा­क्य­शे­षः । कुतः ? त­ल्ल­क्ष­णो­पे­त­त्वा­त् । द्विविधं ल­क्ष­ण­मु­क्त­म् — उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सत्गु­ण­प­र्य­य­व­द् द्रव्यम्इति च । त­दु­भ­यं लक्षणं कालस्य ३१२विद्यते । तद्यथा — ध्रौव्यं ता­व­त्का­ल­स्य स्व­प्र­त्य­यं स्व­भा­व­व्य­व­स्था­ना­त् । व्य­यो­द­यौ प­र­प्र­त्य­यौ­, अ­गु­रु­ल­घु­गु­ण­वृ­द्धि­हा­न्य­पे­क्ष­या स्व­प्र­त्य­यौ च । तथा गुणा अपि कालस्य सा­धा­र­णा- सा­धा­र­ण­रू­पाः सन्ति । त­त्रा­सा­धा­र­णो व­र्त­ना­हे­तु­त्व­म्­, सा­धा­र­णा­श्चा­चे­त­न­त्वा­मू­र्त­त्व­सू­क्ष्म- त्वा­गु­रु­ल­घु­त्वा­द­यः । प­र्या­या­श्च व्य­यो­त्पा­द­ल­क्ष­णा योज्याः । तस्माद् द्वि­प्र­का­र­ल­क्ष­णो­पे­त- ०५त्वा­दा­का­शा­दि­व­त्का­ल­स्य द्रव्यत्वं सिद्धम् । त­स्या­स्ति­त्व­लि­ङ्गं ध­र्मा­दि­व­द् व्या­ख्या­त­म् व­र्त­ना­ल­क्ष­णः कालः इति । ननु किमर्थ- मयं कालः पृ­थ­गु­च्य­ते ? यत्रैव ध­र्मा­द­य उ­क्ता­स्त­त्रै­वा­य­म­पि वक्तव्यः अ­जी­व­का­या धर्मा- ध­र्मा­का­श­का­ल­पु­द्ग­लाः इति ? नैवं श­ङ्क्य­म्­; त­त्रो­द्दे­शे सति का­य­त्व­म­स्य स्यात् । नेष्यते च मु­ख्यो­प­चा­र­प्र­दे­श­प्र­च­य­क­ल्प­ना­भा­वा­त् । ध­र्मा­दी­नां ता­व­न्मु­ख्य­प्र­दे­श­प्र­च­य उक्तः, असंख्ये- १०याः प्रदेशाः इ­त्ये­व­मा­दि­ना । अ­णो­र­प्ये­क­प्र­दे­श­स्य पू­र्वो­त्त­र­भा­वप्र­ज्ञा­प­न­न­या­पे­क्ष­यो­प­चा­र- क­ल्प­न­या प्र­दे­श­प्र­च­य उक्तः । कालस्य पु­न­र्द्वे­धा­ऽ­पि प्र­दे­श­प्र­च­य­क­ल्प­ना ना­स्ती­त्य­का­य­त्व­म् । अपि च तत्र पाठे नि­ष्क्रि­या­णि च इत्यत्र ध­र्मा­दी­ना­मा­का­शा­न्ता­नां नि­ष्क्रि­य­त्वे प्रति- इति । किमर्थ — मु. । — त्त­र­प्र­ज्ञा — मु. । ३१३पादिते इ­त­रे­षां जी­व­पु­द्ग­ला­नां स­क्रि­य­त्व­प्रा­प्ति­व­त्का­ल­स्या­पि स­क्रि­य­त्वं स्यात् । अथाका- शा­त्प्रा­क्का­ल उ­द्दि­श्ये­त ? तन्न; आ आ­का­शा­दे­क­द्र­व्या­णि इ­त्ये­क­द्र­व्य­त्व­म­स्य स्यात् । त­स्मा­त्पृ­थ­गि­ह का­लो­द्दे­शः क्रियते । अ­ने­क­द्र­व्य­त्वे सति किमस्य प्र­मा­ण­म् ? लो­का­का­श­स्य यावन्तः प्र­दे­शा­स्ता­व­न्तः का­ला­ण­वो निष्क्रिया ए­कै­का­का­श­प्र­दे­शे ए­कै­क­वृ­त्त्या लोकं व्याप्य ०५व्य­व­स्थि­ताः । उक्तं च — लो­गा­गा­स­प­दे­से एक्केक्के जे ट्ठिया हु एक्कक्का । र­य­णा­णं रा­सी­वि­व ते कालाणू मु­णे­य­व्वा ॥ रू­पा­दि­गु­ण­वि­र­हा­द­मू­र्ताः । — पु­द्ग­ला­दी­नां मु. । — श्यते । आ आका-आ., दि., १, दि., ता. । ३१५व­र्त­ना­ल­क्ष­ण­स्य मुख्यस्य कालस्य प्र­मा­ण­मु­क्त­म् । प­रि­णा­मा­दि­ग­म्य­स्य व्य­व­हा­र- कालस्य किं प्र­मा­ण­मि­त्य­त इ­द­मु­च्य­ते — सो­ऽ­न­न्त­स­म­यः ॥ ४० ॥ सा­म्प्र­ति­क­स्यै­क­स­म­यि­क­त्वे­ऽ­पि अतीता अ­ना­ग­ता­श्च समया अनन्ता इति कृत्वा ०५अ­न­न्त­स­म­यः इ­त्यु­च्य­ते । अथवा मु­ख्य­स्यै­व कालस्य प्र­मा­णा­व­धा­र­णा­र्थ­मि­द­मु­च्य­ते । अ­न­न्त­प­र्या­य­व­र्त­ना­हे­तु­त्वा­दे­को­ऽ­पि का­ला­णु­र­न­न्त इ­त्यु­प­च­र्य­ते । समयः पुनः प­र­म­नि­रु­द्धः का­लां­श­स्त­त्प्र­च­य­वि­शे­ष आ­व­लि­का­दि­र­व­ग­न्त­व्यः । आह गु­ण­प­र्य­य­व­द् द्र­व्य­मि­त्यु­क्तं तत्र के गुणा इ­त्य­त्रो­च्य­ते — द्र­व्या­श्र­या निर्गुणा गुणाः ॥ ४१ ॥ १०द्र­व्य­मा­श्र­यो येषां ते द्र­व्या­श्र­याः । निष्क्रान्ता गुणेभ्यो निर्गुणाः । ए­व­मु­भ­य­ल­क्ष­णो- — निकृष्टः कालां — दि. १ । ३१६पेता गुणा इति । निर्गुणाः इति वि­शे­ष­णं द्व्य­णु­का­दि­नि­वृ­त्त्य­र्थ­म् । तान्यपि हि कारण- भू­त­प­र­मा­णु­द्र­व्या­श्र­या­णि गु­ण­व­न्ति तु तस्मात् निर्गुणाः इति वि­शे­ष­णा­त्ता­नि निवर्त्ति- तानि भवन्ति । ननु पर्याया अपि घ­ट­सं­स्था­ना­द­यो द्र­व्या­श्र­या नि­र्गु­णा­श्च­, ते­षा­म­पि गुणत्वं प्राप्नोति ? द्र­व्या­श्र­याःइति व­च­ना­त् नित्यं द्र­व्य­मा­श्रि­त्य वर्तन्ते येते गुणा इति विशेषा- ०५त्पर्याया नि­व­र्ति­ता भवन्ति । ते हि का­दा­चि­त्का इति । — र्त­न्ते­गु­णा मु. । वि­शे­ष­ण­त्वा­त्प­र्या­य­श्च निव — मु. । ३१७अ­स­कृ­त् प­रि­णा­मशब्द उक्तः । तस्य कोऽर्थ इति प्रश्ने उ­त्त­र­मा­ह — तद्भावः प­रि­णा­मः ॥ ४२ ॥ अथवा गुणा द्र­व्या­द­र्था­न्त­र­भू­ता इति के­षा­ञ्चि­द्द­र्श­नं तत्किं भ­व­तो­ऽ­भि­म­त­म् ? न; इत्याह — यद्यपि क­थ­ञ्चि­द् व्य­प­दे­शा­दि­भे­द­हेत्व­पे­क्ष­या द्र­व्या­द­न्ये­, तथापि त­द­व्य­ति­रे­का­त्त­त्प- ०५रि­णा­मा­च्च नान्ये । यद्येवं स उच्यतां कः प­रि­णा­म इति ? त­न्नि­श्च­या­र्थ­मि­द­मु­च्य­ते — धर्मा- दीनि द्रव्याणि ये­ना­त्म­ना भवन्ति स त­द्भा­व­स्त­त्त्वं प­रि­णा­म इति आ­ख्या­य­ते । स द्विवि- धो­ऽ­ना­दि­रा­दि­मां­श्च । त­त्रा­ना­दि­र्ध­र्मा­दी­नां ग­त्यु­प­ग्र­हा­दिः सा­मा­न्या­पे­क्ष­या । स एवादि- मांश्च भवति वि­शे­षा­पे­क्ष­या इति । इति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­सं­ज्ञि­का­यां प­ञ्च­मो­ऽ­ध्या­यः । हे­तु­त्वा­पे­क्ष — मु. । ३१८अथ ष­ष्ठो­ऽ­ध्या­यः आह, अ­जी­व­प­दा­र्थो व्याख्यातः । इदानीं त­द­न­न्त­रो­द्दे­श­भा­गा­स्र­व­प­दा­र्थो व्याख्येय इति त­त­स्त­त्प्र­सि­द्ध्य­र्थ­मि­द­मु­च्य­ते — का­य­वा­ङ्म­नः­क­र्म योगः ॥  ॥ ०५का­या­द­यः शब्दा व्या­ख्या­ता­र्थाः । कर्म क्रिया इ­त्य­न­र्था­न्त­र­म् । का­य­वा­ङ् मनसां कर्म का­य­वा­ङ्म­नः­क­र्म योग इ­त्या­ख्या­य­ते । आ­त्म­प्र­दे­श­प­रि­स्प­न्दो योगः । स नि­मि­त्त­भे­दा- त्त्रिधा भिद्यते । का­य­यो­गो वाग्योगो म­नो­यो­ग इति । तद्यथा — वी­र्या­न्त­रा­य­क्ष­यो­प­श­म- सद्भावे सति औ­दा­रि­का­दि­स­प्त­वि­ध­का­य­व­र्ग­णा­न्य­त­मा­ल­म्ब­ना­पे­क्ष आ­त्म­प्र­दे­श­प­रि­स्प­न्दः का­य­यो­गः । श­री­र­ना­म­क­र्मो­द­या­पा­दि­त­वा­ग्व­र्ग­णा­ल­म्ब­ने सति वी­र्या­न्त­रा­य­म­त्य­क्ष­रा­द्या­व- १०र­ण­क्ष­यो­प­श­मा­पा­दि­ता­भ्य­न्त­र­वा­ग्ल­ब्धि­सा­न्नि­ध्ये वा­क्प­रि­णा­मा­भि­मु­ख­स्या­त्म­नः प्र­दे­श­प­रि- स्पन्दो वाग्योगः । अ­भ्य­न्त­र­वी­र्या­न्त­रा­य­नो­इ­न्द्रि­या­व­र­ण­क्ष­यो­प­श­मा­त्म­क­म­नो­ल­ब्धि­स­न्नि­धा­ने बा­ह्य­नि­मि­त्त­म­नो­व­र्ग­णा­ल­म्ब­ने च सति म­नः­प­रि­णा­मा­भि­मु­ख­स्या­त्म­प्र­दे­श­प­रि­स्प­न्दो मनो- अ­था­जी­व­प — मु. । आह जी­वा­जी­व­प — ता., ना. । इ­त्य­जी­व­प — दि. २ । ३१९योगः । क्ष­ये­ऽ­पि त्रि­वि­ध­व­र्ग­णा­पे­क्षः स­यो­ग­के­व­लि­न आत्मप्र­दे­श­प­रि­स्प­न्दो योगो वे­दि­त­व्यः । आह, अभ्युपेमः आ­हि­त­त्रै­वि­ध्य­क्रि­यो योग इति । प्रकृत इदानीं नि­र्द्दि­श्य­तां किं­ल­क्ष­ण आस्रव इ­त्यु­च्य­ते । योऽयं यो­ग­श­ब्दा­भि­धे­यः सं­सा­रि­णः पु­रु­ष­स्य — स आस्रवः ॥  ॥ ०५यथा स­र­स्स­लि­ला­वा­हि­द्वा­रं त­दा­ऽ­ऽ­स्र­व­का­र­ण­त्वा­त् आस्रव इ­त्या­ख्या­य­ते तथा योग- प्र­णा­लि­क­या आत्मनः कर्म आ­स्र­व­ती­ति योग आस्रव इति व्य­प­दे­श­म­र्ह­ति । आह कर्म द्विविधं पुण्यं पापं चेति । तस्य कि­म­वि­शे­षे­ण योग आस्रवहे­तु­रा­हो­स्वि­द­स्ति क­श्चि­त्प्र­ति­वि­शे­ष इ­त्य­त्रो­च्य­ते — शुभः पु­ण्य­स्या­शु­भः पापस्य ॥  ॥ १०कः शुभो योगः को वा अशुभः ? प्रा­णा­ति­पा­ता­द­त्ता­दा­न­मै­थु­ना­दि­र­शु­भः का­य­यो­गः । अ­नृ­त­भा­ष­ण­प­रु­षा­स­भ्य­व­च­ना­दि­र­शु­भो वाग्योगः । व­ध­चि­न्त­ने­र्ष्या­सू­या­दि­र­शु­भो म­नो­यो­गः । ततो वि­प­री­तः शुभः । कथं योगस्य शु­भा­शु­भ­त्व­म् ? शु­भ­प­रि­णा­म­नि­र्वृ­त्तो योगः शुभः । आत्मनः प्रदे — आ., दि. १, दि. २ । अ­भ्यु­प­ग­त आहि — मु. । आ­स्र­व­ण­हे­तु — मु., ता., ना. । ३२०अ­शु­भ­प­रि­णा­म­नि­र्वृ­त्त­श्चा­शु­भः । न पुनः शु­भा­शु­भ­क­र्म­का­र­ण­त्वे­न । य­द्ये­व­मु­च्य­ते शुभ- योग एव न स्यात् शु­भ­यो­ग­स्या­पि ज्ञा­ना­व­र­णा­दि­ब­न्ध­हे­तु­त्वा­भ्यु­प­ग­मा­त् । पु­ना­त्या­त्मा­नं पू­य­ते­ऽ­ने­ने­ति वा पुण्यम् । त­त्स­द्वे­द्या­दि । पाति रक्षति आत्मानं शु­भा­दि­ति पापम् । तद- स­द्वे­द्या­दि । ०५आह कि­म­य­मा­स्र­वः स­र्व­सं­सा­रि­णां स­मा­न­फ­ला­र­म्भ­हे­तु­रा­हो­स्वि­त्क­श्चि­द­स्ति प्रति- विशेष इ­त्य­त्रो­च्य­ते — स­क­षा­या­क­षा­य­योः सा­म्प­रा­यि­के­र्या­प­थ­योः ॥  ॥ स्वा­मि­भे­दा­दा­स्र­व­भे­दः । स्वामिनौ द्वौ स­क­षा­यो­ऽ­क­षा­य­श्चे­ति । कषायः क्रोधादिः । कषाय इव कषायः । कः उ­प­मा­र्थः ? यथा कषायो नै­य­ग्रो­धा­दिः श्ले­ष­हे­तु­स्त­था क्रो­धा­दि­र- १०प्यात्मनः क­र्म­श्ले­ष­हे­तु­त्वा­त् कषाय इव कषाय इ­त्यु­च्य­ते । सह क­षा­ये­ण वर्तत इति स­क­षा­यः न विद्यते कषायो य­स्ये­त्य­क­षा­यः । स­क­षा­य­श्चा­क­षा­य­श्च स­क­षा­या­क­षा­यौ तयोः स­क­षा­या- पापम् । असद्वे — मु. । सं­सा­रि­स­मा — आ., ता., ना. । सं­सा­र­स­मा — दि. २ । ३२१क­षा­य­योः । स­म्प­रा­यः संसारः । त­त्प्र­यो­ज­नं कर्म सा­म्प­रा­यि­क­म् । इ­र­ण­मी­र्या योगो गति- रित्यर्थः । त­द्द्वा­र­कं कर्म ई­र्या­प­थ­म् । सा­म्प­रा­यि­कं च ई­र्या­प­थं च सा­म्प­रा­यि­के­र्या­प­थे । तयोः सा­म्प­रा­यि­के­र्या­प­थ­योः । य­था­सं­ख्य­म­भि­स­म्ब­न्धः । स­क­षा­य­स्या­त्म­नो मि­थ्या­दृ­ष्ट्या­दें­ḥ सा­म्प­रा­यि­क­स्य कर्मण आस्रवो भवति । अ­क­षा­य­स्य उ­प­शा­न्त­क­षा­या­दे­री­र्या­प­थ­स्य कर्मण ०५आस्रवो भवति । आ­दा­वु­द्दि­ष्ट­स्या­स्र­व­स्य भे­द­प्र­ति­पा­द­ना­र्थ­मा­ह — इ­न्द्रि­य­क­षा­या­व्र­त­क्रि­याः प­ञ्च­च­तुः­प­ञ्च­प­ञ्च­विं­श­ति­सं­ख्याः पूर्वस्य भेदाः ॥  ॥ अत्र इ­न्द्रि­या­दी­नां प­ञ्चा­दि­भि­र्य­था­सं­ख्य­म­भि­सं­ब­न्धो वे­दि­त­व्यः । इ­न्द्रि­या­णि पञ्च । चत्वारः कषायाः । प­ञ्चा­व्र­ता­नि । प­ञ्च­विं­श­तिः क्रिया इति । तत्र प­ञ्चे­न्द्रि­या­णि स्पर्श- १०ना­दी­न्यु­क्ता­नि । चत्वारः कषायाः क्रो­धा­द­यः । प­ञ्चा­व्र­ता­नि प्रा­ण­व्य­प­रो­प­णा­दी­नि वक्ष्यन्ते । प­ञ्च­विं­श­तिः क्रिया उच्यन्ते — चै­त्य­गु­रु­प्र­व­च­न­पू­जा­दि­ल­क्ष­णा स­म्य­क्त्व­व­र्ध­नी क्रिया स­म्य­क्त्व­क्रि­या । अ­न्य­दे­व­ता­स्त­व­ना­दि­रू­पा मि­थ्या­त्व­हे­तु­की प्र­वृ­त्ति­र्मि­थ्या­त्व­क्रि­या । गमना- ग­म­ना­दि­प्र­व­र्त­नं का­या­दि­भिः प्र­यो­ग­क्रि­या । सं­य­त­स्य सतः अ­वि­र­तिं प्र­त्या­भि­मु­ख्यं स­मा­दा­न- दृष्टेः साम्य — मु. । — श­ति­क्रि­या मु. । हेतुका क­र्म­प्र­वृ — दि. १, दि. २, आ. । ३२२क्रिया । ई­र्या­प­थ­नि­मि­त्ते­र्या­प­थ­क्रि­या । ता एताः पञ्च क्रियाः । क्रो­धा­वे­शा­त्प्रा­दो­षि­की क्रिया । प्र­दु­ष्ट­स्य स­तो­ऽ­भ्यु­द्य­मः कायिकी क्रिया । हिं­सो­प­क­र­णा­दा­ना­दा­धि­क­र­णि­की क्रिया । दुः­खो­त्प­त्ति­त­न्त्र­त्वा­त्पा­रि­ता­पि­की क्रिया । आ­यु­रि­न्द्रि­यब­लो­च्छ्वा­स­निः­श्वा­स­प्रा­णा­नां वियो- ग­क­र­णा­त्प्रा­णा­ति­पा­ति­की क्रिया । ता एताः पञ्च क्रियाः । रा­गा­र्द्री­कृ­त­त्वा­त्प्र­मा­दि­नो ०५र­म­णी­य­रू­पा­लो­क­ना­भि­प्रा­यो द­र्श­न­क्रि­या । प्र­मा­द­व­शा­त्स्पृ­ष्ट­व्य­स­ञ्चे­त­ना­नु­ब­न्धः स्पर्शन- क्रिया । अ­पू­र्वा­धि­क­र­णो­त्पा­द­ना­त्प्रा­त्य­यि­की क्रिया । स्त्री­पु­रु­ष­प­शु­स­म्पा­ति­दे­शे­ऽ­न्त­र्म­लो­त्स­र्ग- करणं स­म­न्ता­नु­पा­त­क्रि­या । अ­प्र­मृ­ष्टा­दृ­ष्ट­भू­मौ का­या­दि­नि­क्षे­पो­ऽ­ना­भो­ग­क्रि­या । ता एताः पञ्च क्रियाः । यां परेण निर्वर्त्यां क्रियां स्वयं करोति सा स्व­ह­स्त­क्रि­या । पा­पा­दा­ना­दि­प्र­वृ­त्ति­वि- शे­षा­भ्य­नु­ज्ञा­नं नि­स­र्ग­क्रि­या । प­रा­च­रि­त­सा­व­द्या­दि­प्र­का­श­नं वि­दा­र­ण­क्रि­या । य­थो­क्ता­मा- १०ज्ञा­मा­व­श्य­का­दि­षु चा­रि­त्र­मो­हो­द­या­त्क­र्तु­म­श­क्नु­व­तो­ऽ­न्य­था प्र­रू­प­णा­दा­ज्ञा­व्या­पा­दि­की क्रिया । शा­ठ्या­ल­स्या­भ्यां प्र­व­च­नो­प­दि­ष्ट­वि­धि­क­र्त­व्य­ता­ना­द­रो­ऽ­ना­का­ङ्क्ष­क्रि­या । ता एताः पञ्च क्रियाः । छे­द­न­भे­द­न­विश­स­ना­दि­क्रि­या­प­र­त्व­म­न्ये­न वाऽ­ऽ­र­म्भे क्रि­य­मा­णे प्रहर्षः प्रारम्भ- क्रिया । स­त्त्व­दुः­खो — ता., ना., मु. । ब­ल­प्रा­णा­नां — मु. । — श्य­का­दि­चा­रि — मु. । वि­स­र्ज­ना­दि — आ., दि. १, दि. २ । वा क्रिय — प्रु. । ३२३क्रिया । प­रि­ग्र­हा­वि­ना­शा­र्था पा­रि­ग्रा­हि­की क्रिया । ज्ञा­न­द­र्श­ना­दि­षु नि­कृ­ति­र्व­ञ्च­न माया- क्रिया । अन्यं मिथ्या­द­र्श­न­क्रि­या­क­र­ण­का­र­णा­वि­ष्टं प्र­शं­सा­दि­भि­र्दृ­ढ­य­ति यथा साधु क­रो­षी­ति सा मि­थ्या­द­र्श­न­क्रि­या । सं­य­म­घा­ति­क­र्मो­द­य­व­शा­द­नि­वृ­त्ति­र­प्र­त्या­ख्या­न­क्रि­या । ता एताः पञ्च क्रियाः । स­मु­दि­ताः प­ञ्च­विं­श­ति­क्रि­याः । ए­ता­नी­न्द्रि­या­दी­नि का­र्य­का­र­ण- ०५भे­दा­द्भे­द­मा­प­द्य­मा­ना­नि सा­म्प­रा­यि­क­स्य कर्मण आ­स्र­व­द्वा­रा­णि भवन्ति । अ­त्रा­ह­, यो­ग­त्र­य­स्य स­र्वा­त्म­का­र्य­त्वा­त्स­र्वे­षां सं­सा­रि­णां सा­धा­र­णः ततो ब­न्ध­फ­ला­नु- भवनं प्र­त्य­वि­शे­ष इ­त्य­त्रो­च्य­ते — नै­त­दे­व­म् । यस्मात् सत्यपि प्र­त्या­त्म­स­म्भ­वे तेषां जीवप- रि­णा­मे­भ्यो­ऽ­न­न्त­वि­क­ल्पे­भ्यो वि­शे­षो­ऽ­भ्य­नु­ज्ञा­य­ते । क­थ­मि­ति चे­दु­च्य­ते — ती­व्र­म­न्द­ज्ञा­ता­ज्ञा­त­भा­वा­धि­क­र­ण­वी­र्य­वि­शे­षे­भ्य­स्त­द्वि­शे­षः ॥  ॥ १०बा­ह्या­भ्य­न्त­र­हे­तू­दी­र­ण­व­शा­दु­द्रि­क्तः प­रि­णा­म­स्ती­व्रः । त­द्वि­प­री­तो मन्दः । अयं प्राणी मया हन्तव्य इति ज्ञात्वा प्र­वृ­त्ति­र्ज्ञा­त­मि­त्यु­च्य­ते । म­दा­त्प्र­मा­दा­द्वा­ऽ­न­व­बु­ध्य प्र­वृ­त्ति­र- ज्ञातम् । अ­धि­क्रि­य­न्ते­ऽ­स्मि­न्न­र्था इ­त्य­धि­क­र­णं द्र­व्य­मि­त्य­र्थः । द्रव्यस्य स्व­श­क्ति­वि­शे­षो — द­र्श­न­क­र­ण — ता., ना., मु. । — रणस्य ततो मु. । प्राणी हन्त — मु., ता., ना. । ३२४वीर्यम् । भा­व­श­ब्दः प्रत्येकं प­रि­स­मा­प्य­ते — ती­व्र­भा­वो म­न्द­भा­व इत्यादिः । ए­ते­भ्य­स्त- स्या­स्र­व­स्य विशेषो भवति । का­र­ण­भे­दा­द्धि का­र्य­भे­द इति । अ­त्रा­ह­, अ­धि­क­र­णमु­क्त­म्­, त­त्स्व­रू­प­म­नि­र्ज्ञा­त­म­त­स्त­दु­च्य­ता­मि­ति । तत्र भे­द­प्र­ति- पा­द­न­द्वा­रे­णा­धि­क­र­ण­स्व­रू­प­नि­र्ज्ञा­ना­र्थ­मा­ह — ०५अ­धि­क­र­णं जी­वा­जी­वाः ॥  ॥ उ­क्त­ल­क्ष­णा जी­वा­जी­वाः । य­द्यु­क्त­ल­क्ष­णाः पु­न­र्व­च­नं कि­म­र्थ­म् ? अ­धि­क­र­ण­वि­शे­ष­ज्ञा- पनार्थं पु­न­र्व­च­न­म् । जी­वा­जी­वा अ­धि­क­र­ण­मि­त्य­यं विशेषो ज्ञा­प­यि­त­व्य इति । कः पुन- रसौ ? हिं­सा­द्यु­प­क­र­ण­भा­व इति । स्या­दे­त­न्मू­ल­प­दा­र्थ­यो­र्द्वि­त्वा­ज्जी­वा­जी­वा­विति द्वि­व­च­नं न्या­य­प्रा­प्त­मि­ति ? तन्न, प­र्या­या­णा­म­धि­क­र­ण­त्वा­त् । येन के­न­चि­त्प­र्या­ये­ण विशिष्टं द्रव्यम- १०धि­क­र­ण­म्­, न सा­मा­न्य­मि­ति ब­हु­व­च­नं कृतम् । जी­वा­जी­वा अ­धि­क­र­णं कस्य ? आस्रव- स्येति । अ­र्थ­व­शा­द­भि­स­म्ब­न्धो भवति । — क­र­ण­मि­त्यु­क्त­म् मु. ता. — तव्य इत्यर्थः । कः मु. । — जीवा इति मु., दि. २ । ३२५तत्र जी­वा­धि­क­र­ण­भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — आद्यं सं­र­म्भ­स­मा­र­म्भा­र­म्भ­यो­ग­कृ­त­का­रि­ता­नु­म­त­क­षा­य­वि­शे­षै­स् त्रि­स्त्रि­स्त्रि­श्च­तु­श्चै­क­शः ॥  ॥ प्रा­ण­व्य­प­रो­प­णा­दि­षु प्र­मा­द­व­तः प्र­य­त्ना­वे­शः संरम्भः । सा­ध­न­स­म­भ्या­सी­क­र­णं समा- रम्भः । प्रक्रम आरम्भः । योग शब्दो व्या­ख्या­ता­र्थः । कृ­त­व­च­नं स्वा­त­न्त्र्य­प्र­ति­प­त्त्य­र्थ­म् । ०५का­रि­ता­भि­धा­नं प­र­प्र­यो­गा­पे­क्ष­म् । अ­नु­म­त­श­ब्दः प्र­यो­ज­क­स्य मा­न­स­प­रि­णा­म­प्र­द­र्श­ना­र्थः । अ­भि­हि­त­ल­क्ष­णाः कषायाः क्रो­धा­द­यः । वि­शि­ष्य­ते­ऽ­र्थो­ऽ­र्था­न्त­रा­दि­ति विशेषः । स प्र­त्ये­क­म­भि­स­म्ब­ध्य­ते — सं­र­म्भ­वि­शे­षः स­मा­र­म्भ­वि­शे­ष इत्यादि । आद्यं जी­वा­धि­क­र­ण- मे­तै­र्वि­शे­षैः भिद्यते इति वा­क्य­शे­षः । एते चत्वारः सु­ज­न्ता­स्त्र्या­दि­श­ब्दा य­था­क्र­म­म­भि- स­म्ब­ध्य­न्ते — सं­र­म्भ­स­मा­र­म्भा­र­म्भा­स्त्र­यः­, यो­गा­स्त्र­यः­, कृ­त­का­रि­ता­नु­म­ता­स्त्र­यः­, कषाया- १०श्चत्वार इति । एतेषां ग­ण­ना­भ्या­वृ­त्तिः सुचा द्योत्यते । एकश इति वी­प्सा­नि­र्दे­शः । एकैकं त्र्यादीन् भेदान् न­ये­दि­त्य­र्थः । तद्यथा — क्रो­ध­कृ­त­का­य­सं­र­म्भः मा­न­कृ­त­का­य­सं­र­म्भः मा­या­कृ­त­का­य­सं­र­म्भः लो­भ­कृ­त­का­य­सं­र­म्भः क्रो­ध­का­रि­त­का­य­सं­र­म्भः मा­न­का­रि­त­का­य­सं- रम्भः मा­या­का­रि­त­का­य­सं­र­म्भः लो­भ­का­रि­त­का­य­सं­र­म्भः क्रो­धा­नु­म­त­का­य­सं­र­म्भः मानानु- त्र्या­दि­भे­दा­न् आ., दि. १, दि. २ । ३२६म­त­का­य­सं­र­म्भः मा­या­नु­म­त­का­य­सं­र­म्भः लो­भा­नु­म­त­का­य­सं­र­म्भ­श्चे­ति द्वा­द­श­धा कायसं- रम्भः । एवं वाग्योगे म­नो­यो­गे च द्वा­द­श­धा संरम्भः । त एते सं­पि­ण्डि­ताः ष­ट्त्रिं­श­त्­, तथा स­मा­र­म्भा अपि ष­ट्त्रिं­श­त्­, आरम्भा अपि ष­ट्त्रिं­श­त् । एते सं­पि­ण्डि­ता जी­वा­धि­क­र­णा­स्र­व- भेदा अ­ष्टो­त्त­र­श­त­सं­ख्याः स­म्भ­व­न्ति । श­ब्दो­ऽ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न­प्र­त्य­ख्या­न­स­ञ्ज्व- ०५ल­न­क­षा­य­भे­द­कृ­ता­न्त­र्भे­द­स­मु­च्च­या­र्थः । प­र­स्या­जी­वाधि­क­र­ण­स्य भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — नि­र्व­र्त­ना­नि­क्षे­प­सं­यो­ग­नि­स­र्गा द्वि­च­तु­र्द्वि­त्रि­भे­दाः परम् ॥  ॥ नि­र्व­र्त्य­त इति नि­र्व­र्त­ना नि­ष्पा­द­ना । नि­क्षि­प्य­त इति निक्षेपः स्थापना । सं­यु­ज्य­ते इति संयोगो मि­श्री­कृ­त­म् । नि­सृ­ज्य­त इति निसर्गः प्र­व­र्त­न­म् । एते द्व्या­दि­भि­र्य­था­क्र­म- १०म­भि­स­म्ब­ध्य­न्ते — नि­र्व­र्त­ना द्विभेदा नि­क्षे­प­श्च­तु­र्भे­दः संयोगो द्विभेदः नि­स­र्ग­स्त्रि- भेद इति । त एते भेदा अ­जी­वा­धि­क­र­ण­स्य वे­दि­त­व्याः । प­र­व­च­न­म­न­र्थ­क­म्­, पू­र्व­सू­त्रे आ­द्य­मि­ति व­च­ना­दि­द­म­व­शि­ष्टा­र्थं भ­व­ती­ति ? ना­न­र्थ­क­म् । अन्यार्थः प­र­श­ब्दः । संरम्भा- दि­भ्यो­ऽ­न्या­नि नि­र्व­र्त्त­ना­दी­नि । इ­त­र­था हि नि­र्व­र्त­ना­दी­ना­मा­त्म­प­रि­णा­म­स­द्भा­वा­ज्जी­वा- एते पिण्डि — मु. । — जी­व­स्या­धि — मु. । ३२७धि­क­र­ण­वि­क­ल्पा एवेति वि­ज्ञा­ये­त । नि­र्व­र्त­ना­धि­क­र­णं द्विविधं मू­ल­गु­ण­नि­र्व­र्त­ना­धि­क­र­ण- मु­त्त­र­गु­ण­नि­र्व­र्त­ना­धि­क­र­ण­ञ्चे­ति । तत्र मूल­गु­ण­नि­र्व­र्त­नं प­ञ्च­वि­ध­म्­, श­री­र­वा­ङ्म­नः- प्रा­णा­पा­ना­श्च । उ­त्त­र­गुण­नि­र्व­र्त­नं का­ष्ठ­पु­स्त­चि­त्र­क­र्मा­दि । नि­क्षे­प­श्च­तु­र्वि­धः अ­प्र­त्य­वे- क्षि­त­नि­क्षे­पा­धि­क­र­णं दुः­प्र­मृ­ष्ट­नि­क्षे­पा­धि­क­र­णं स­ह­सा­नि­क्षे­पा­धि­क­र­ण­म­ना­भो­ग­नि­क्षे­पा­धि- ०५करणं चेति । संयोगो द्विविधः — भ­क्त­पा­न­सं­यो­गा­धि­क­र­ण­मु­प­क­र­ण­सं­यो­गा­धि­क­र­णं चेति । नि­स­र्ग­स्त्रि­वि­धः — का­य­नि­स­र्गा­धि­क­र­णं वा­ग्नि­स­र्गा­धि­क­र­णं म­नो­नि­स­र्गा­धि­क­र­ण­ञ्चे­ति । उक्तः सा­मा­न्ये­न क­र्मा­स्र­व­भे­दः । इदानीं क­र्म­वि­शे­षा­स्र­व­भे­दो वक्तव्यः । तस्मिन् वक्तव्ये आ­द्य­यो­र्ज्ञा­न­द­र्श­ना­व­र­ण­यो­रा­स्र­व­भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — त­त्प्र­दो­ष­नि­ह्न­व­मा­त्स­र्या­न्त­रा­या­सा­द­नो­प­घा­ता ज्ञा­न­द­र्श­ना­व­र­ण­योः ॥ १० ॥ १०त­त्त्व­ज्ञा­न­स्य मो­क्ष­सा­ध­न­स्य कीर्तने कृते क­स्य­चि­द­न­भि­व्या­ह­र­तः अ­न्तः­पै­शु­न्य­प­रि- णामः प्रदोषः । कु­त­श्चि­त्का­र­णा­न्ना­स्ति न वे­द्मी­त्या­दि ज्ञानस्य व्य­प­ल­प­नं निह्नवः । कु­त­श्चि­त्का­र­णा­द् भा­वि­त­म­पि विज्ञानं दा­ना­र्ह­म­पि यतो न दीयते त­न्मा­त्स­र्य­म् । ज्ञानव्य- व­च्छे­द­क­र­ण­म­न्त­रा­यः । कायेन वाचा च प­र­प्र­का­श्य­ज्ञा­न­स्य व­र्ज­न­मा­सा­द­न­म् । प्रशस्त- मूलं पञ्च — आ., दि. १, दि. २ । उत्तरं काष्ठ — आ., दि. १, दि. २ । ३२८ज्ञा­न­दू­ष­ण­मु­प­घा­तः । आ­सा­द­न­मे­वे­ति चेत् ? सतो ज्ञानस्य वि­न­य­प्र­दा­ना­दि­गु­ण­की­र्त­ना­न- नु­ष्ठा­न­मा­सा­द­न­म् । उ­प­घा­त­स्तु ज्ञा­न­म­ज्ञा­न­मे­वे­ति ज्ञा­न­ना­शा­भि­प्रा­यः । इ­न्य­न­यो­ग्यं भेदः । तत्शब्देन ज्ञा­न­द­र्श­न­योः प्र­ति­नि­र्दे­शः क्रियते । कथं पु­न­र­प्र­कृ­त­यो­ग्नि­दि­ष्ट­यो­स्त­च्छ­ब्दे­न प­रा­म­र्शः कर्तुं शक्यः ? प्र­श्ना­पे­क्ष­या । ज्ञा­न­द­र्श­ना­व­र­ण­योः क आस्रव इति प्रश्ने कृते तद- ०५पेक्षया तच्छब्दो ज्ञा­न­द­र्श­ने प्र­ति­नि­र्दि­श­ति । एतेन ज्ञा­न­द­र्श­न­व­त्सु त­त्सा­ध­ने­षु च प्र­दो­षा­द­यो योज्याः; त­न्नि­मि­त्त­त्वा­त् । त एते ज्ञा­न­द­र्श­ना­व­र­ण­यो­रा­स्र­व­हे­त­वः । ए­क­का­र­ण­मा­ध्य­स्य का­र्य­स्या­ने­क­स्य द­र्श­ना­त् तु­ल्ये­ऽ­पि प्र­दो­षा­दौ ज्ञा­न­द­र्श­ना­व­र­णा­स्र­व­सि­द्धिः । अथवा विषय- भे­दा­दा­स्र­व­भे­दः । ज्ञा­न­वि­ष­याः प्र­दो­षा­द­यो ज्ञा­ना­व­र­ण­स्य । द­र्श­न­वि­ष­याः प्र­दो­षा­द­यो द­र्श­ना­व­र­ण­स्ये­ति । १०य­था­ऽ­न­योः क­र्म­प्र­कृ­त्यो­रा­स्र­व­भे­दा­स्त­था — दुः­ख­शो­क­ता­पा­क्र­न्द­न­व­ध­प­रि­दे­व­ना­न्या­त्म­प­रो­भ­य­स्था­न्य­स­द्वे­द्य­स्य ॥ ११ ॥ पी­डा­ल­क्ष­णः प­रि­णा­मो दुःखम् । अ­नु­ग्रा­ह­क­स­म्ब­न्ध­वि­च्छे­दे वै­क्ल­व्य­वि­शे­षः शोकः । ३२९प­रि­वा­दा­दि­नि­मि­त्ता­दा­वि­ला­न्तः­क­र­ण­स्य ती­व्रा­नु­श­य­स्ता­पः । प­रि­ता­प­जा­ता­श्रु­पा­त­प्र­चु­र- वि­प्र­ला­पा­दि­भि­र्व्य­क्त­क्र­न्द­न­मा­क्र­न्द­न­म् । आ­यु­रि­न्द्रि­य­ब­ल­प्रा­ण­वि­यो­ग­क­र­णं वधः । संक्ले- श­प­रि­णा­मा­व­ल­म्बनं गु­ण­स्म­र­णा­नु­की­र्त­न­पू­र्व­कं स्व­प­रा­नु­ग्र­हा­भि­ला­ष­वि­ष­य­म­नु­क­म्पा­प्र­चु­रं रोदनं प­रि­दे­व­न­म् । ननु च शो­का­दी­नां दुः­ख­वि­शे­ष­त्वा­द् दुः­ख­ग्र­ह­ण­मे­वा­स्तु ? स­त्य­मे­व­म्­; ०५तथापि क­ति­प­य­वि­शे­ष­प्र­ति­पा­द­ने­न दुः­ख­जा­त्यनु­वि­धा­नं क्रियते । यथा गौ­रि­त्यु­क्ते अ­नि­र्ज्ञा­ते विशेषे त­त्प्र­ति­पा­द­ना­र्थं ख­ण्ड­मु­ण्ड­कृ­ष्ण­शु­क्ला­द्यु­पा­दा­नं क्रियते तथा दुः­ख­वि­ष­या­स्र­वा­सं­ख्ये­य- लो­क­भे­द­स­म्भ­वा­द् दुः­ख­मि­त्यु­क्ते वि­शे­षा­नि­र्ज्ञा­ना­त्क­ति­प­य­वि­शे­ष­नि­र्दे­शे­न त­द्वि­शे­ष­प्र­ति­प­त्तिः क्रियते । ता­न्ये­ता­नि दुः­खा­दी­नि क्रोधाद्या­वे­शा­दा­त्म­स्था­नि भवन्ति प­र­स्था­न्यु­भ­य­स्था­नि च । एतानि स­र्वा­ण्य­स­द्वे­द्या­स्र­व­का­र­णा­नि वे­दि­त­व्या­नि । अत्र चोद्यते — यदि दुः­खा­दी­न्या­त्म- १०प­रो­भ­य­स्था­न्य­स­द्वे­द्या­स्र­व­नि­मि­त्ता­नि­, कि­म­र्थ­मा­र्ह­तैः के­श­लु­ञ्च­ना­न­श­ना­त­प­स्था­ना­दी­नि दुःख- नि­मि­त्ता­न्या­स्थी­य­न्ते परेषु च प्र­ति­पा­द्य­न्ते इति ? नैष दोषः — अ­न्त­र­ङ्ग­क्रो­धा­द्या­वे­श­पू­र्व- काणि दुः­खा­दी­न्य­स­द्वे­द्या­स्र­व­नि­मि­त्ता­नी­ति वि­शे­ष्यो­क्त­त्वा­त् । यथा क­स्य­चि­द् भिषजः — लम्बनं स्वपरा-आ., दि. १, दि. २ । — जा­त्य­न्त­र­वि­धा — मु. । क्रो­धा­वे­शा — मु. । ३३०प­र­म­क­रु­णा­श­य­स्य निः­श­ल्य­स्य सं­य­त­स्यो­प­रि गण्डं पा­ट­य­तो दुः­ख­हे­तु­त्वे सत्यपि न पा­प­ब­न्धो बा­ह्य­नि­मि­त्त­मा­त्रा­दे­व भवति । एवं सं­सा­र­वि­ष­य­म­हा­दुः­खा­दु­द्वि­ग्न­स्य भि­क्षो­स्त­न्नि­वृ­त्त्यु- पायं प्रति स­मा­हि­त­म­न­स्क­स्य शा­स्त्र­वि­हि­ते कर्मणि प्र­व­र्त­मा­न­स्य सं­क्ले­श­प­रि­णा­मा­भा­वा­द् दुः­ख­नि­मि­त्त­त्वे सत्यपि न पा­प­ब­न्धः । उक्तञ्च — ०५न दुःखं न सुखं य­द्व­द्धे­तु­र्दृ­ष्ट­श्चि­कि­त्सि­ते । चि­कि­त्सा­यां तु युक्तस्य स्याद् दुः­ख­म­थ­वा सुखम् ॥ न दुःखं न सुखं त­द्व­द्धे­तु­र्मो­क्ष­स्य साधने । मो­क्षो­पा­ये तु युक्तस्य स्याद् दुः­ख­म­थ­वा सुखम् ॥ उक्ता अ­स­द्वे­द्या­स्र­व­हे­त­वः । स­द्वे­द्य­स्य पुनः के इ­त्य­त्रो­च्य­ते — १०भू­त­व्र­त्य­नु­क­म्पा­दा­न­स­रा­ग­सं­य­मा­दि­यो­गः क्षान्तिः शौ­च­मि­ति स­द्वे­द्य­स्य ॥ १२ ॥ तासु तासु गतिषु क­र्मो­द­य­व­शा­द्भ­व­न्ती­ति भूतानि प्राणिन इत्यर्थः । व्र­ता­न्य­हिं­सा- दीनि व­क्ष्य­न्ते­, तद्वन्तो व्रतिनः । ते द्विविधाः । अ­गा­र­म्प्र­ति नि­वृ­त्तौ­त्सु­क्याः संयताः गृ­हि­ण­श्च सं­य­ता­सं­य­ताः । अ­नु­ग्र­हा­र्द्री­कृ­त­चे­त­सः प­र­पी­डा­मा­त्म­स्था­मि­व कु­र्व­तो­ऽ­नु­क­म्प­न- म­नु­क­म्पा । भूतेषु व्रतिषु चा­नु­क­म्पा भू­त­व्र­त्य­नु­क­म्पा । प­रा­नु­ग्र­ह­बु­द्ध्या स्व­स्या­ति­स­र्ज­नं ३३१दानम् । सं­सा­र­का­र­ण­वि­नि­वृ­त्तिं प्र­त्या­गु­र्णो­ऽ­क्षी­णा­श­यः सराग इ­त्यु­च्य­ते । प्रा­णी­न्द्रि­ये­ष्व- शु­भ­प्र­वृ­त्ते­र्वि­र­तिः संयमः । स­रा­ग­स्य संयमः सरागो वा संयमः स­रा­ग­सं­य­मः । आदि- शब्देन सं­य­मा­सं­य­मा­का­म­नि­र्ज­रा­बा­ल­त­पो­ऽ­नु­रो­धः । योगः समाधिः स­म्य­क्प्र­णि­धा­न­मि­त्य­र्थः । भू­त­व्र­त्य­नु­क­म्पा­दा­न­स­रा­ग­सं­य­मा­दी­नां योगो भू­त­व्र­त्य­नु­क­म्पा­दा­न­स­रा­ग­सं­य­मा­दि­यो­गः । ०५क्रो­धा­दि­नि­वृ­त्तिः क्षान्तिः । लो­भ­प्र­का­रा­णा­मु­प­र­मः शौचम् । इति शब्दः प्र­का­रा­र्थः । के पुनस्ते प्रकाराः ? अ­र्ह­त्पू­जा­क­र­णत­त्प­र­ता­बा­ल­वृ­द्ध­त­प­स्वि­वै­या­वृ­त्त्या­द­यः । भूत ग्र­ह­णा­त् सिद्धे व्रतिग्रहणं त­द्वि­ष­या­नु­क­म्पा­प्रा­धा­न्य­ख्या­प­ना­र्थ­म् । त एते स­द्वे­द्य­स्या­स्र­वा ज्ञेयाः । अथ त­द­न­न्त­रो­द्दे­श­भा­जो मो­ह­स्या­स्र­व­हे­तौ वक्तव्ये त­द्भे­द­स्य द­र्श­न­मो­ह­स्या­स्र­व­हे­तु- प्र­ति­पा­द­ना­र्थ­मि­द­मु­च्य­ते — १०के­व­लि­श्रु­त­सं­घ­ध­र्म­दे­वा­व­र्ण­वा­दो द­र्श­न­मो­ह­स्य ॥ १३ ॥ नि­रा­व­र­ण­ज्ञा­नाः के­व­लि­नः । त­दु­प­दि­ष्टं बु­द्ध्य­ति­श­य­र्द्धि­यु­क्त­ग­ण­ध­रा­नु­स्मृ­तं ग्रन्थ- रचनं श्रुतं भवति । र­त्न­त्र­यो­पे­तः श्र­म­ण­ग­णः संघः । अ­हिं­सा­ल­क्ष­ण­स्त­दा­ग­म­दे­शि­तो धर्मः । दे­वा­श्च­तु­र्णि­का­या उक्ताः । गु­ण­व­त्सु महत्सु अ­स­द्भू­त­दो­षो­द्भा­व­न­म­व­र्ण­वा­दः । एतेष्व- — क­र­ण­प­र­ता — मु. । ३३२व­र्ण­वा­दो द­र्श­न­मो­ह­स्या­स्र­व­हे­तुः । क­व­ला­भ्य­व­हा­र­जी­वि­नः के­व­लि­न इ­त्ये­व­मा­दि वचनं के­व­लि­ना­म­व­र्ण­वा­दः । मां­स­भ­क्ष­णाद्य­न­व­द्या­भि­धा­नं श्रु­ता­व­र्ण­वा­दः । शू­द्र­त्वा­शु­चि­त्वा­द्या- वि­र्भा­व­नं सं­घा­व­र्ण­वा­दः । जि­नो­प­दि­ष्टो धर्मो नि­र्गु­ण­स्त­दु­प­से­वि­नो ये ते चासुरा भविष्य- न्ती­त्ये­व­माद्य­भि­धा­नं ध­र्मा­व­र्ण­वा­दः । सु­रा­मां­सो­प­से­वा­द्या­घो­ष­णं दे­वा­व­र्ण­वा­दः । ०५द्वि­ती­य­स्य मो­ह­स्या­स्र­व­भे­द­प्र­ति­पा­द­ना­र्थ­मा­ह — क­षा­यो­द­या­त्ती­व्र­प­रि­णा­म­श्चा­रि­त्र­मो­ह­स्य ॥ १४ ॥ कषाया उक्ताः । उदयो विपाकः । क­षा­या­णा­मु­द­या­त्ती­व्र­प­रि­णा­म­श्चा­रि­त्र­मो­ह­स्या- स्रवो वे­दि­त­व्यः । तत्र स्व­प­र­क­षा­यो­त्पा­द­नं त­प­स्वि­ज­न­वृ­त्त­दू­ष­णं सं­क्लि­ष्ट­लि­ङ्ग­व्र­त­धा­र- णादिः क­षा­य­वे­द­नी­य­स्या­स्र­वः । स­द्ध­र्मो­प­ह­स­न­दी­ना­ति­हा­स­कन्द­र्पो­प­हा­स­ब­हु­वि­प्र­ला­पो­प- १०हा­स­शी­ल­ता­दि­र्हा­स्य­वे­द­नी­य­स्य । वि­चि­त्र­क्री­ड­न­प­र­ता­व्र­त­शी­ला­रु­च्या­दिः र­ति­वे­द­नी­य­स्य । प­रा­र­ति­प्रा­दु­र्भा­व­न­र­ति­वि­ना­श­न­पा­प­शी­ल­सं­स­र्गा­दिः अ­र­ति­वे­द­नी­य­स्य । स्व­शो­को­त्पाद­न­प­र- — णा­द्य­भि­धा­नं मु., ना. । — त्ये­व­म­भि — मु. । — ना­ति­हा­स­ब­हु — मु. । — त्पादनं प­र­शो­का­वि­ष्क­र­णं शोक — ता. । ३३३शो­क­प्लु­ता­भि­न­न्द­ना­दिः शो­क­वे­द­नी­य­स्य । स्व­भ­य­प­रि­णा­म­प­र­भ­यो­त्पा­द­ना­दि­र्भ­य­वे- दनीस्य । कु­श­ल­क्रि­या­चा­र­जु­गु­प्सा­प­रि­वा­द­शी­ल­त्वा­दि­र्जु­गु­प्सा­वे­द­नी­य­स्य । अ­ली­का­भि­धा- यि­ता­ति­स­न्धा­न­प­र­त्वप­र­र­न्ध्र­प्रे­क्षि­त्व­प्र­वृ­द्ध­रा­गा­दिः स्त्री­वे­द­नी­य­स्य । स्तो­क­क्रो­धा­नु- त्सु­क­त्व­स्व­दा­र­स­न्तो­षा­दिः पुं­ṃ­वे­द­नी­य­स्य । प्र­चु­र­क­षा­य­गु­ह्ये­न्द्रि­य­व्य­प­रो­प­ण­प­रा­ङ्ग­ना­वस्क- ०५न्दा­दि­र्न­पुं­स­क­वे­द­नी­य­स्य । निर्दिष्टो मो­ह­नी­य­स्या­स्र­व­भे­दः । इदानीं त­द­न­न्त­र­नि­र्दि­ष्ट­स्या­यु­षः आ­स्र­व­हे­तौ वक्तव्ये आद्यस्य नि­य­त­का­ल­प­रि­पा­क­स्या­यु­षः का­र­ण­प्र­द­र्श­ना­र्थ­मि­द­मु­च्य­ते — ब­ह्वा­र­म्भ­प­रि­ग्र­ह­त्वं ना­र­क­स्या­यु­षः ॥ १५ ॥ आरम्भः प्रा­णि­पी­डा­हे­तु­र्व्या­पा­रः । म­मे­दं­बु­द्धि­ल­क्ष­णः प­रि­ग्र­हः । आ­र­म्भा­श्च परि- १०ग्रहाश्च आ­र­म्भ­प­रि­ग्र­हाः । बहव आ­र­म्भ­प­रि­ग्र­हा यस्य स ब­ह्वा­र­म्भ­प­रि­ग्र­हः । तस्य भावो बह वा­र­म्भ­प­रि­ग्र­ह­त्व­म् । हिं­सा­दि­क्रू­र­क­र्मा­ज­स्र­प्र­व­र्त­न­प­र­स्व­ह­र­ण­वि­ष­या­ति­गृ­द्धि- कृ­ष्ण­ले­श्या­भि­जा­त­रौ­द्र­ध्या­न­म­र­ण­का­ल­ता­दि­ल­क्ष­णो ना­र­क­स्या­यु­ष आस्रवो भवति । आह, उक्तो ना­र­क­स्या­यु­ष आस्रवः । तै­र्य­ग्यो­न­स्ये­दा­नीं वक्तव्य इ­त्य­त्रो­च्य­ते — — रत्वं प­र­र­न्ध्रा­पे — मु. । — रत्वं रन्ध्रापे — आ., — ना स्कन्दा — मु. । नि­र्दि­ष्ट­स्या­यु­षः कारण — मु. । ३३४माया तै­र्य­ग्यो­न­स्य ॥ १६ ॥ चा­रि­त्र­मो­ह­क­र्म­वि­शे­ष­स्यो­द­या­दा­वि­र्भू­त आत्मनः कु­टि­ल­भा­वो­मा­या निकृतिः तैर्यग्यो- न­स्या­यु­ष आस्रवो वे­दि­त­व्यः । त­त्प्र­प­ञ्चो मि­थ्या­त्वो­पे­त­ध­र्म­दे­श­ना निः­शी­ल­ता­ति­स­न्धा­न- प्रियता नी­ल­क­पो­त­ले­श्या­र्त­ध्या­न­म­र­ण­का­ल­ता­दिः । ०५आह, व्या­ख्या­त­स्तै­र्य­ग्यो­न­स्या­यु­ष आस्रवः । इदानीं मा­नु­ष­स्या­यु­षः को हे­तु­रि­त्य- त्रोच्यते — अ­ल्पा­र­म्भ­प­रि­ग्र­ह­त्वं मा­नु­ष­स्य ॥ १७ ॥ ना­र­का­यु­रा­स्र­वो व्याख्यातः । त­द्वि­प­री­तो मा­नु­ष­स्या­यु­ष इति संक्षेपः । तद्व्यासः — वि­नी­त­स्व­भा­वः प्र­कृ­ति­भ­द्र­ता प्र­गु­ण­व्य­व­हा­र­ता त­नु­क­षा­य­त्वं म­र­ण­का­ला­सं­क्ले­श­ता­दिः । १०कि­मे­ता­वा­ने­व मा­नु­ष­स्या­यु­ष आस्रव इ­त्य­त्रो­च्य­ते — स्व­भा­व­मा­र्द­वं च ॥ १८ ॥ भृ­दो­र्भा­वो मा­र्द­व­म् । स्व­भा­वे­न मार्दवं स्व­भा­व­मा­र्द­व­म् । उ­प­दे­शा­न­पे­क्ष­मि­त्य­र्थः । ए­त­द­पि मा­नु­ष­स्या­यु­ष आस्रवः । ३३५पृ­थ­ग्यो­ग­क­र­णं कि­म­र्थ­म् ? उ­त्त­रा­र्थ­म्­, दे­वा­यु­ष आस्रवोऽ­य­म­पि यथा स्यात् । कि­मे­त­दे­व द्वितयं मा­नु­ष­स्या­स्र­वः ? न; इ­त्यु­च्य­ते — नि­श्शी­ल­व्र­त­त्वं च स­र्वे­षा­म् ॥ १९ ॥ श­ब्दो­ऽ­धि­कृ­त­स­मु­च्च­या­र्थः । अ­ल्पा­र­म्भ­प­रि­ग्र­ह­त्व­ञ्च निः­शी­ल­व्र­त­त्व­ञ्च । ०५शीलानि च व्रतानि च शी­ल­व्र­ता­नि तानि वक्ष्यन्ते । निष्क्रान्तः शी­ल­व्र­ते­भ्यो निः­शी­ल­व्र­तः । तस्य भावो निः­शी­ल­व्र­त­त्व­म् । सर्वेषां ग्रहणं स­क­ला­यु­रा­स्र­व­प्र­ति­प­त्त्य­र्थ­म् । किं दे­वा­यु­षो­ऽ- पि भवति ? स­त्य­म्­, भवति भो­ग­भू­मि­जा­पे­क्ष­या । अथ च­तु­र्थ­स्या­यु­षः क आस्रव इ­त्य­त्रो­च्य­ते — स­रा­ग­सं­य­म­सं­य­मा­सं­य­मा­का­म­नि­र्ज­रा­बा­ल­त­पां­सि दैवस्य ॥ २० ॥ १०स­रा­ग­सं­य­मः सं­य­मा­सं­य­म­श्च व्याख्यातौ । अ­का­म­नि­र्ज­रा अ­का­म­श्चा­र­क­नि­रो­ध- ब­न्ध­न­ब­द्धे­षु क्षु­त्तृ­ष्णा­नि­रो­ध­ब्र­ह्म­च­र्य­भू­श­य्या­म­ल­धा­र­ण­प­रि­ता­पा­दिः । अ­का­मे­न निर्जरा आ­स्र­वो­ऽ­पि मु. । द्वितीयं मु. । — व्रतानि वक्ष्य — मु. । ३३६अ­का­म­नि­र्ज­रा । बा­ल­त­पो मि­थ्या­द­र्श­नो­पे­तम­नु­पा­य­का­य­क्ले­श­प्र­चु­रं नि­कृ­ति­ब­हु­ल­व्र­त­धा­र- णम् । ता­न्ये­ता­नि दै­व­स्या­यु­ष आ­स्र­व­हे­त­वो वे­दि­त­व्याः । कि­मे­ता­वा­ने­व दै­व­स्या­यु­ष आस्रवः ? नेत्याह — सम्यक्त्वं च ॥ २१ ॥ ०५किम् ? दै­व­स्या­यु­ष आस्रव इ­त्य­नु­व­र्त­ते । अ­वि­शे­षा­भि­धा­ने­ऽ­पि सौ­ध­र्मा­दि­वि­शे­ष­ग­तिः । कुतः ? पृ­थ­क्क­र­णा­त् । य­द्ये­व­म्­, पू­र्व­सू­त्रे उक्त आ­स्र­व­वि­धि­र­वि­शे­षे­ण प्रसक्तः तेन स­रा­ग­सं­य- म­सं­य­मा­सं­य­मा­व­पि भ­व­न­वा­स्या­द्या­यु­ष आस्रवौ प्राप्नुतः ? नैष दोषः; स­म्य­क्त्वा­भा­वे सति त­द्व्य­प­दे­शा­भा­वा­त्त­दु­भ­य­म­प्य­त्रा­न्त­र्भ­व­ति । आ­यु­षो­ऽ­न­न्त­र­मु­द्दि­ष्ट­स्य नाम्न आ­स्र­व­वि­धौ व­क्त­व्ये­, त­त्रा­ऽ­शु­भ­ना­म्न आ­स्र­व­प्र­ति- १०प­त्त्य­र्थ­मा­ह — यो­ग­व­क्र­ता वि­सं­वा­द­नं चा­शु­भ­स्य नाम्नः ॥ २२ ॥ — पे­त­म­नु­क­म्पा­का­य — ता., ना. । ३३७यो­ग­स्त्रि­प्र­का­रो व्याख्यातः । तस्य वक्रता कौ­टि­ल्य­म् । वि­सं­वा­द­न­म­न्य­था­प्र­व­र्त­न­म् । ननु च ना­र्थ­भे­दः । यो­ग­व­क्र­तै­वा­न्य­था­प्र­व­र्त­न­म् ? स­त्य­मे­व­मे­त­त् — स्वगता यो­ग­व­क्र­ते­त्यु- च्यते । प­र­ग­तं वि­सं­वा­द­न­म् । स­म्य­ग­भ्यु­द­य­निः­श्रे­य­सा­र्था­सु क्रियासु प्र­व­र्त­मा­न­म­न्यं तद्वि- प­री­त­का­य­वा­ङ्म­नो­भि­र्वि­सं­वा­द­य­ति मैवं का­र्षी­रे­वं कुर्विति । ए­त­दु­भ­य­म­शु­भ­ना­म­क­र्मा- ०५स्र­व­का­र­णं वे­दि­त­व्य­म् । शब्देन मि­थ्या­द­र्श­न­पै­शु­न्या­स्थि­र­चि­त्त­ता­कू­ट­मा­न­तु­ला­क­र­ण­प­र- नि­न्दा­ऽ­ऽ­त्म­प्र­शं­सा­दिः स­मु­च्ची­य­ते । अथ शु­भ­ना­म­क­र्म­णः क आस्रव इ­त्य­त्रो­च्य­ते — त­द्वि­प­री­तं शुभस्य ॥ २३ ॥ का­य­वा­ङ्म­न­सा­मृ­जु­त्व­म­वि­सं­वा­द­नं च त­द्वि­प­री­त­म् । शब्देन स­मु­च्चि­त­स्य च १०वि­प­री­तं ग्राह्यम् । ध­र्मि­क­द­र्श­न­सं­भ्र­म­स­द्भा­वो­प­न­य­न­सं­स­र­ण­भी­रु­ता­प्र­मा­द­व­र्ज­ना­दिः । त­दे­त­च्छु­भ­ना­म­क­र्मा­स्र­व­का­र­णं वे­दि­त­व्य­म् । आह कि­मे­ता­वा­ने­व शु­भ­ना­म्न आ­स्र­व­वि­धि­रु­त क­श्चि­द­स्ति प्र­ति­वि­शे­ष इ­त्य­त्रो­च्य­ते — यदिदं ती­र्थ­क­र­ना­म­क­र्मा­न­न्ता­नु­प­म­प्र­भा­व­म­चि­न्त्य­वि­भू­ति­वि­शे­ष­का­र­णं त्रै­लो­क्य­वि­ज­य­क­रं ३३८त­स्या­स्र­व­वि­धि­वि­शे­षो­ऽ­स्ती­ति । य­द्ये­व­मु­च्य­तां के त­स्या­स्र­वाः ? इत्यत इ­द­मा­र­भ्य­ते — द­र्श­न­वि­शु­द्धि­र्वि­न­य­स­म्प­न्न­ता शी­ल­व्र­ते­ष्व­न­ती­चा­रो­ऽ­भी­क्ष्ण­ज्ञा­नो­प­यो­ग­सं­वे­गौ श­वि­त­त­स्त्या­ग­त­प­सी सा­धु­स­मा­धि­र्वै­या­वृ­त्त्य­क­र­ण­म् अ­र्ह­दा­चा­र्य- ब­हु­श्रु­त­प्र­व­च­न­भ­क्ति­र् आ­व­श्य­का­प­रि­हा­णि­र्मा­र्ग­प्र­भा­व­ना प्र­व­च­न­व­त्स­ल­त्व­मि­ति ती­र्थ­क­र­त्व­स्य ॥ २४ ॥ ०५जिनेन भ­ग­व­ता­ऽ­र्ह­त्प­र­मे­ष्ठि­नो­प­दि­ष्टे नि­र्ग्र­न्थ­ल­क्ष­णे मो­क्ष­व­र्त्म­नि रु­चि­र्द­र्श­न­वि­शु­द्धिः प्रा­गु­क्त­ल­क्ष­णा । तस्या अ­ष्टा­व­ङ्गा­नि नि­श्श­ङ्कि­त­त्वं निः­का­ङ्क्षि­ता वि­चि­कि­त्सा­वि­र­ह­ता अ­मू­ढ­दृ­ष्टि­ता उ­प­बृं­ह­णं स्थि­ती­क­र­णं वात्सल्यं प्र­भा­व­नं चेति । स­म्य­ग्ज्ञा­ना­दि­षु मोक्ष- मार्गेषु त­त्सा­ध­ने­षु च गु­र्वा­दि­षु स्व­यो­ग्य­वृ­त्त्या सत्कार आदरो वि­न­य­स्ते­न स­म्प­न्न­ता विनय- स­म्प­न्न­ता । अ­हिं­सा­दि­षु व्रतेषु त­त्प्र­ति­पा­ल­ना­र्थे­षु च क्रो­ध­व­र्ज­ना­दि­षु शीलेषु नि­र­व­द्या १०वृत्तिः शी­ल­व्र­ते­ष्व­न­ती­चा­रः । जी­वा­दि­प­दा­र्थ­स्व­त­त्त्व­वि­ष­ये स­म्य­ग्ज्ञा­ने नित्यं युक्तता अभीक्ष्ण- ज्ञा­नों­प­यो­गः । सं­सा­र­दुः­खा­न्नि­त्य­भी­रु­ता संवेगः । त्यागो दानम् । त­त्त्रि­वि­ध­म् — आ­हा­र­दा­न­म- भ­य­दा­नं ज्ञा­न­दा­नं चेति । त­च्छ­क्ति­तो य­था­वि­धि प्र­यु­ज्य­मा­नं त्याग इ­त्यु­च्य­ते । अ­नि­गू­हि­त- मो­क्ष­सा­ध­ने­षु तत् — मु. । ३३९वीर्यस्य मा­र्गा­वि­रो­धि का­य­क्ले­श­स्त­पः । यथा भा­ण्डा­गा­रे दहने स­मु­त्थि­ते त­त्प्र­श­म­न­म­नु- ष्ठीयते ब­हू­प­का­र­त्वा­त्त­था­ऽ­ने­क­व्र­त­शी­ल­स­मृ­द्ध­स्य मु­ने­स्त­प­सः कु­त­श्चि­त्प्र­त्यू­हे स­मु­प­स्थि­ते त­त्स­न्धा­र­णं समाधिः । गु­ण­व­द्दुः­खो­प­नि­पा­ते नि­र­व­द्ये­न विधिना त­द­प­ह­र­णं वै­या­वृ­त्त्य­म् । अ­र्ह­दा­चा­र्ये­षु ब­हु­श्रु­ते­षु प्र­व­च­ने च भा­व­वि­शु­द्धि­यु­क्तो­ऽ­नु­रा­गो भक्तिः । ष­ण्णा­मा­व­श्य­क- ०५क्रियाणां य­था­का­लं प्र­व­र्त­न­मा­व­श्य­का­प­रि­हा­णिः । ज्ञानतपो­दा­न­जि­न­पू­जा­वि­धि­ना धर्म- प्र­का­श­नं मा­र्ग­प्र­भा­व­ना । वत्से धे­नु­व­त्स­ध­र्म­णि स्नेहः प्र­व­च­न­व­त्स­ल­त्व­म् । ता­न्ये­ता­नि षो­ड­श­का­र­णा­नि स­म्य­ग्भा­व्य­मा­ना­नि व्यस्तानि स­म­स्ता­नि च ती­र्थ­क­र­ना­म­क­र्मा­स्र­व- का­र­णा­नि प्र­त्ये­त­व्या­नि । इदानीं ना­मा­स्र­वा­भि­धा­ना­न­न्त­रं गो­त्रा­स्र­वे वक्तव्ये सति नी­चै­र्गो­त्र­स्या­स्र­व­वि­धा­ना­र्थ- १०मि­द­मा­ह — प­रा­त्म­नि­न्दा­प्र­शं­से स­द­स­द्गु­णो­च्छा­द­नो­द्भा­व­ने च नी­चै­र्गो­त्र­स्य ॥ २५ ॥ थ्यस्य वा­ऽ­त­थ्य­स्य वा दो­ष­स्यो­द्भा­व­नं प्रति इच्छा निन्दा । गु­णो­द्भा­व­ना­भि­प्रा­यः प्रशंसा । य­था­सं­ख्यम­भि­स­म्ब­न्धः — प­र­नि­न्दा आ­त्म­प्र­शं­से­ति । प्र­ति­ब­न्ध­क­हे­तु­स­न्नि­धा­ने — चा­र्य­ब­हु — मु. । — त­पो­जि­न — मु. । तथ्यस्य वा दो — मु । — सं­ख्य­मि­ति सम्ब — आ., दि. १, दि, २ । ३४०सति अ­नु­द्भू­त­वृ­त्ति­ता अ­ना­वि­र्भा­व उ­च्छा­द­न­म् । प्र­ति­ब­न्ध­का­भा­वे प्र­का­श­वृ­त्ति­ता उ­द्भा­व­न­म् । अत्रापि च य­था­क्र­म­म­भि­स­म्ब­न्धः — स­द्गु­णो­च्छा­द­न­म­स­द्गु­णो­द्भा­व­न- मिति । ता­न्ये­ता­नि नी­चै­र्गो­त्र­स्या­स्र­व­का­र­णा­नि वे­दि­त­व्या­नि । अ­थो­च्चै­र्गो­त्र­स्य क आ­स्र­व­वि­धि­र­त्रो­च्य­ते — ०५त­द्वि­प­र्य­यो नी­चै­र्वृ­त्त्य­नु­त्से­कौ चो­त्त­र­स्य ॥ २६ ॥ तत्इ­त्य­ने­न प्र­त्या­स­त्ते­र्नी­चै­र्गो­त्र­स्यास्रवः प्र­ति­नि­र्दि­श्य­ते । अन्येन प्र­का­रे­ण वृ­त्ति­र्वि­प- र्ययः । तस्य वि­प­र्य­य­स्त­द्वि­प­र्य­यः । कः पु­न­र­सौ वि­प­र्य­यः ? आ­त्म­नि­न्दा­, प­र­प्र­शं­सा­, सद्गुणो- द्भा­व­न­म­स­द्गु­णो­च्छा­द­नं च । गु­णो­त्कृ­ष्टे­षु वि­न­ये­ना­व­न­ति­र्नी­चै­र्वृ­त्तिः । वि­ज्ञा­ना­दि­भि- रु­त्कृ­ष्ट­स्या­पि स­त­स्त­त्कृ­त­म­द­वि­र­हो­ऽ­न­ह­ङ्का­र­ता­ऽ­नु­त्से­कः । ता­न्ये­ता­न्यु­त्त­र­स्यो­च्चै­र्गो­त्र- १०स्या­स्र­व­का­र­णा­नि भवन्ति । अथ गो­त्रा­न­न्त­र­मु­द्दि­ष्ट­स्या­न्त­रा­य­स्य क आस्रव इ­त्यु­च्य­ते — वि­ध्न­क­र­ण­म­न्त­रा­य­स्य ॥ २७ ॥ — भावेन प्रकाश — मु. । — गो­त्रा­स्र­वः आ., दि. १, दि. २ । अनेन मु. । ३४१दा­ना­दी­न्यु­क्ता­नि दा­न­ला­भ­भो­गो­प­भो­ग­वी­र्या­णि च इत्यत्र । तेषां वि­ह­न­नं विघ्नः । विघ्नस्य करणं वि­घ्न­क­र­ण­म­न्त­रा­य­स्या­स्र­व­वि­धि­र्वे­दि­त­व्यः । अत्र चोद्यते — त­त्प्र­दो­ष­नि- ह्न­वा­द­यो ज्ञा­न­द­र्श­ना­व­र­णा­दी­नां प्र­ति­नि­य­ता आ­स्र­व­हे­त­वो व­र्णि­ताः­, किं ते प्र­ति­नि­य­त- ज्ञा­ना­व­र­णा­द्या­स्र­व­हे­त­व एव उ­ता­वि­शे­षे­णे­ति । यदि प्र­ति­नि­य­त­ज्ञा­ना­व­र­णा­द्या­स्र­व­हे­त­व ०५एव, आ­ग­म­वि­रो­धः प्र­स­ज्य­ते । आगमे हि सप्त कर्माणि आ­यु­र्व­र्ज्या­नि प्र­ति­क्ष­णं यु­ग­प­दा­स्र- व­न्ती­त्यु­क्त­म् । त­द्वि­रो­धः स्यात् । अ­था­वि­शे­षे­ण आ­स्र­व­हे­त­वो वि­शे­ष­नि­र्दे­शो न युक्त इति ? अ­त्रो­च्य­ते — यद्यपि त­त्प्र­दो­षा­दि­भि­र्ज्ञा­ना­व­र­णा­दी­नां सर्वासां क­र्म­प्र­कृ­ती­नां प्र­दे­श­ब­न्ध­नि­य­मो नास्ति, त­था­प्य­नु­भा­ग­नि­य­म­हे­तु­त्वे­न त­त्प्र­दो­ष­नि ह्न­वा­द­यो वि­भ­ज्य­न्ते । इति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­यां ष­ष्ठो­ऽ­ध्या­यः । — हे­तु­वि­शे­ष — आ., ता., ना., दि. १, दि. २ । ३४२अथ स­प्त­मो­ऽ­ध्या­यः आ­स्र­व­प­दा­र्थो व्याख्यातः । त­त्प्रा­र­म्भ­का­ले एवोक्तं शुभः पुण्यस्यइति त­त्सा­मा­न्ये- नोक्तम् । त­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थं कः पुनः शुभ इत्युक्ते इ­द­मु­च्य­ते — हिं­सा­ऽ­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हे­भ्यो वि­र­ति­र्व्र­तम् ॥  ॥ ०५प्र­म­त्त­यो­गा­त्प्रा­ण­व्य­प­रो­प­णं हिंसाइ­त्ये­व­मा­दि­भिः सू­त्रै­र्हिं­सा­द­यो नि­र्दे­क्ष्य­न्ते । तेभ्यो वि­र­म­णं वि­र­ति­र्व्र­त­मि­त्यु­च्य­ते । व्रत­म­भि­स­न्धि­कृ­तो नि­य­मः­, इदं क­र्त­व्य­मि­दं न क­र्त­व्य­मि­ति वा । ननु च हिं­सा­द­यः प­रि­णा­म­वि­शे­षा अ­ध्रु­वाः­, कथं तेषामपा­दा­न­त्व­मु­च्य­ते ? बु­द्ध्य­पा­ये ध्रु­व­त्व­वि­व­क्षो­प­प­त्तेः । यथा धर्मा­द्वि­र­म­ती­त्य­त्र य एष मनुष्यः स­म्भि­न्न­बु­द्धिः स पश्यति — दुष्करो धर्मः, फलं चास्य श्र­द्धा­मा­त्र­ग­म्य­मि­ति स बुद्ध्या सम्प्राप्य नि­व­र्त­ते । ए­व­मि­हा­पि यअ­हिं­सा­स­त्या­स्ते­य­ब्र­ह्म­च­र्या­प­रि­ग्र­हा यमाः । — पा. यो. सू. २, ३० । अ­भि­स­न्धि­कृ­ता वि­र­ति­र्वि­ष­या- १०द्यो­ग्या­द्व्र­तं भवति । — रत्नº ३, ४० । ध्रु­व­म­पा­ये­ऽ­पा­दा­न­म् । — पा. १, ४, २४ । ध­र्मा­द्वि­र­म­ति X X य एष मनुष्यः सं­भि­न्न­बु­द्धि­र्भ­व­ति स पश्यति । — पा. म. भा. १, ४, ३, २४ । स्वबुद्ध्या मु. । स बुद्ध्या नि­व­र्त­ते । पा. म. भा. १, ४, ३, २४ । य एष मनुष्यः प्रे­क्षा­पू­र्व­का­री भवति स पश्यति । — पा. म. भा. १, ४, ३, २४ । ३४३एष मनुष्यः प्रे­क्षा­पू­र्व­का­री स पश्यति — य एते हिं­सा­द­यः प­रि­णा­मा­स्ते पा­प­हे­त­वः । पाप- कर्मणि प्र­व­र्त­मा­ना­न् ज­ना­नि­है­व राजानो द­ण्ड­य­न्ति परत्र च दुः­ख­मा­प्नु­व­न्ती­ति स बुद्ध्या सम्प्राप्य नि­व­र्त­ते । ततो बुद्ध्या ध्रु­व­त्व­वि­व­क्षो­प­प­त्ते­र­पा­दा­न­त्वं युक्तम् । विरतिशब्दः प्रत्येकं प­रि­स­मा­प्य­ते हिंसाया विरतिः अ­नृ­ता­द्वि­र­ति­रि­त्ये­व­मा­दि । तत्र अ­हिं­सा­व्र­त­मा­दौ ०५क्रियते प्र­धा­न­त्वा­त् । स­त्या­दी­नि हि त­त्प­रि­पा­ल­ना­र्था­नि सस्यस्य वृ­ति­प­रि­क्षे­प­व­त् । सर्व- सा­व­द्य­नि­वृ­त्ति­ल­क्ष­ण­सा­मा­यि­का­पे­क्ष­या एकं व्रतं, तदेव छे­दो­प­स्था­प­ना­पे­क्ष­या प­ञ्च­वि­ध- मि­हो­च्य­ते । ननु च अस्य व्र­त­स्या­स्र­व­हे­तु­त्व­म­नु­प­प­न्नं सं­व­र­हे­तु­ष्व­न्त­र्भा­वा­त् । सं­व­र­हे­त­वो वक्ष्यन्ते गु­प्ति­स­मि­त्या­द­यः । तत्र द­श­वि­धे धर्मे संयमे वा व्र­ता­ना­म­न्त­र्भा­व इति ? नै­ष­दो­षः­; तत्र संवरो नि­वृ­त्ति­ल­क्ष­णो वक्ष्यते । प्र­वृ­त्ति­श्चा­त्र दृश्यते; हिं­सा­नृ­ता­द­त्ता­दा­ना­दि­प­रि­त्या­गे १०अ­हिं­सा­स­त्य­व­च­न­द­त्ता­दा­ना­दि­क्रि­या­प्र­ती­तेः गु­प्त्या­दि­सं­व­र­प­रि­क­र्म­त्वा­च्च । व्रतेषु हि कृत- प­रि­क­र्मा साधुः सुखेन संवरं क­रो­ती­ति ततः पृ­थ­क्त्वे­नो­प­दे­शः क्रियते । ननु च ष­ष्ठ­म­णु- — वन्तीति स्वबुद्ध्या मु., ता. ना. । दृश्यते हिं­सा­नृ­ता­द­त्ता­दा­ना­दि­क्रि­या — मु. । ३४४व्र­त­म­स्ति रा­त्रि­भो­ज­न­वि­र­म­णं त­दि­हो­प­सं­ख्या­त­व्य­म् ? न; भा­व­ना­स्व­न्त­र्भा­वा­त् । अहिंसा- व्र­त­भा­व­ना हि वक्ष्यन्ते । तत्र आ­लो­कि­त­पा­न­भो­ज­न­भा­व­ना कायति । तस्य प­ञ्च­त­य­स्य व्रतस्य भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — दे­श­स­र्व­तो­ऽ­णु­म­हती ॥  ॥ ०५देश ए­क­दे­शः । सर्वः सकलः । देशश्च सर्वश्च दे­श­स­र्वौ ताभ्यां दे­श­स­र्व­तः । विरतिः इ­त्य­नु­व­र्त­ते । अणु च म­ह­च्चा­णु­म­ह­ती । व्र­ता­भि­स­म्ब­न्धा­न्न­पुं­ṃ­स­क­लि­ङ्ग­नि­र्दे­शः । य­था­सं­ख्य- म­भि­स­म्ब­ध्य­ते । देशतो वि­र­ति­र­णु­व्र­तं सर्वतो वि­र­ति­र्म­हा­व्र­त­मि­ति द्विधा भिद्यते प्रत्येकं व्रतम् । एतानि व्रतानि भा­वि­ता­नि व­रौ­ष­ध­वद्य­त्न­व­ते दुः­ख­नि­वृ­त्ति­नि­मि­त्ता­नि भवन्ति । किमर्थं कथं वा भावनं ते­षा­मि­त्य­त्रो­च्य­ते — १०त­त्स्थै­र्या­र्थं भावनाः पञ्च पञ्च ॥  ॥ तेषां व्रतानां स्थि­री­क­र­णा­यै­कै­क­स्य व्रतस्य पञ्च पञ्च भावना वे­दि­त­व्याः । — क्ष्यन्ते । आलो — आ., दि. १, दि., २ । एते जा­ति­दे­श­का­ल­स­म­या­न­व­च्छि­न्नाः सा­र्व­भौ­मा म­हा­व्र­त­म् । — पा. यो. सू. २, ३१ । व­रौ­ष­ध­व­त् दुःख — आ. । ३४५य­द्ये­व­मा­द्य­स्या­हिं­सा­व्र­त­स्य भावनाः का इ­त्य­त्रो­च्य­ते — वा­ङ्म­नो­गु­प्ती­र्या­दा­न­नि­क्षे­प­ण­स­मि­त्या­लो­कि­त­पा­न­भो­ज­ना­नि पञ्च ॥  ॥ वाग्गुप्तिः म­नो­गु­प्तिः ई­र्या­स­मि­तिः आ­दा­न­नि­क्षे­प­ण­स­मि­तिः आ­लो­कि­त­पा­न­भो­ज­न- मित्येताः प­ञ्चा­हिं­सा­व्र­त­स्य भावनाः । ०५अथ द्वि­ती­य­स्य व्रतस्य का इ­त्य­त्रो­च्य­ते — क्रो­ध­लो­भ­भी­रु­त्व­हा­स्य­प्र­त्या­ख्या­ना­न्य­नु­वी­ची­भा­ष­णं च पञ्च ॥  ॥ क्रो­ध­प्र­त्या­ख्या­नं लो­भ­प्र­त्या­ख्या­नं भी­रु­त्व­प्र­त्या­ख्या­नं हा­स्य­प्र­त्या­ख्या­न­म् अ­नु­वी­ची- भाषणं चेत्येताः पञ्च भावनाः स­त्य­व्र­त­स्य ज्ञेयाः । अ­नु­वी­ची­भा­ष­णं नि­र­व­द्या­नु­भा­ष­ण- मित्यर्थः । १०इदानीं तृ­ती­य­स्य व्रतस्य का भावना इ­त्य­त्रा­ह — शू­न्या­गा­र­वि­मो­चि­ता­वा­स­प­रो­प­रो­धा­क­र­ण­भै­क्ष­शु­द्धि­स­ध­र्मा­वि­सं­वा­दाः पञ्च ॥  ॥ शू­न्या­गा­रे­षु गि­रि­गु­हा­त­रु­को­ट­रा­दि­ष्वा­वा­सः । प­र­की­ये­षु च वि­मो­चि­ते­ष्वा­वा­सः । प­रे­षा­मु­प­रो­धा­ऽ­क­र­ण­म् । आ­चा­र­शा­स्त्र­मा­र्गे­ण भै­क्ष­शु­द्धिः । ममेदं त­वे­द­मि­ति स­ध­र्म­भि­र- ३४६वि­सं­वा­दः । इत्येताः प­ञ्चा­द­त्ता­दा­न­वि­र­म­ण­व्र­त­स्य भावनाः । अ­थे­दा­नीं ब्र­ह्म­च­र्य­व्र­त­स्य भावना वक्तव्या इ­त्य­त्रा­ह — स्त्री­रा­ग­क­था­श्र­व­ण­त­न्म­नो­ह­रा­ङ्ग­नि­री­क्ष­ण­पू­र्व­र­ता­नु­स्म­र­ण- वृ­ष्ये­ष्ट­र­स­स्व­श­री­र­सं­स्का­र­त्या­गाः पञ्च ॥  ॥ ०५त्या­ग­श­ब्दः प्रत्येकं प­रि­स­मा­प्य­ते । स्त्री­रा­ग­क­था­श्र­व­ण­त्या­गः त­न्म­नो­ह­रा­ङ्ग­नि­री- क्ष­ण­त्या­गः पू­र्व­र­ता­नु­स्म­र­ण­त्या­गः वृ­ष्ये­ष्ट­र­स­त्या­गः स्व­श­री­र­सं­स्का­र­त्या­ग­श्चे­ति चतुर्थ- व्रतस्य भावनाः पञ्च विज्ञेयाः । अथ प­ञ्च­म­व्र­त­स्य भावनाः का इ­त्य­त्रो­च्य­ते — म­नो­ज्ञा­म­नो­ज्ञे­न्द्रि­य­वि­ष­य­रा­ग­द्वे­ष­व­र्ज­ना­नि पञ्च ॥  ॥ १०प­ञ्चा­ना­मि­न्द्रि­या­णां स्प­र्श­ना­दी­ना­मि­ष्टा­नि­ष्टे­षु वि­ष­ये­षू प­नि­प­ति­ते­षु स्प­र्शा­दि­षु राग- व­र्ज­ना­नि पञ्च आ­कि­ञ्च­न्य­स्य व्रतस्य भावनाः प्र­त्ये­त­व्याः । कि­ञ्चा­न्य­द्य­था­ऽ­मी­षां व्रतानां द्र­ढि­मा­र्थं भावनाः प्र­ती­य­न्ते त­द्वि­प­श्चि­द्भि­रि­ति भा­व­नो­प­दे­शः­, तथा तदर्थं त­द्वि­रो­धि­ष्व­पी­त्या­ह — — ये­षू­प­रि­प­ति­ते­षु आ., दि. १, दि. २ । ३४७हिं­सा­दि­ष्वि­हा­मु­त्रा­पा­या­व­द्य­द­र्श­न­म् ॥  ॥ अ­भ्यु­द­य­निः­श्रे­य­सा­र्था­नां क्रियाणां वि­ना­श­कः प्र­यो­गो­ऽ­पा­यः । अवद्यं गर्ह्यम् । अपाय- श्चावद्यं चा­पा­या­व­द्ये त­यो­र्द­र्श­न­म­पा­या­व­द्य­द­र्श­नं भा­व­यि­त­व्य­म् । क्व ? इ­हा­मु­त्र च । केषु ? हिं­सा­दि­षु । क­थ­मि­ति चे­दु­च्य­ते — हिंसायां ता­व­त्­, हिंस्रो हि नि­त्यो­द्वे­ज­नी­यः स­त­ता­नु- ०५ब­द्ध­वै­र­श्च इह च व­ध­ब­न्ध­प­रि­क्ले­शा­दी­न् प्र­ति­ल­भ­ते प्रेत्य चाशुभां गतिं ग­र्हि­त­श्च भ­व­ती­ति हिंसाया व्यु­प­र­मः श्रेयान् । तथा अ­नृ­त­वा­दी अ­श्र­द्धे­यो भवति इहैव च जिह्वाच्छे- दादीन् प्र­ति­ल­भ­ते मि­थ्या­भ्या­ख्या­न­दुः­खि­ते­भ्य­श्च ब­द्ध­वै­रे­भ्यो बहूनि व्य­स­ना­न्य­वा­प्नो­ति प्रेत्य चाशुभां गतिं ग­र्हि­त­श्च भ­व­ती­ति अ­नृ­त­व­च­ना­दु­प­र­मः श्रेयान् । तथा स्तेनः प­र­द्र­व्या- ह­र­णा­स­क्तः स­र्व­स्यो­द्वे­ज­नी­यो भवति । इहैव चा­भि­घा­त­व­ध­ब­न्ध­ह­स्त­पा­द­क­र्ण­ना­सो­त्त­रौ­ष्ठ- १०च्छे­द­न­भे­द­न­स­र्व­स्व­ह­र­णा­दी­न् प्र­ति­ल­भ­ते प्रेत्य चाशुभां गतिं ग­र्हि­त­श्च भ­व­ती­ति स्तेयाद् व्यु­प­र­तिः श्रेयसी । तथा अ­ब्र­ह्म­चा­री म­द­वि­भ्र­मो­द्भ्रा­न्त­चि­त्तो व­न­ग­ज इव वासिता- — श­क­प्र­यो — मु. । ३४८वञ्चितो विवशो व­ध­ब­न्ध­न­प­रि­क्ले­शा­न­नु­भ­व­ति मो­हा­भि­भू­त­त्वा­च्च का­र्या­का­र्या­न­भि­ज्ञो न कि­ञ्चि­त्कु­श­ल­मा­च­र­ति प­रा­ङ्ग­ना­लि­ङ्ग­न­स­ङ्ग­कृ­त­र­ति­श्चे­है­व वै­रा­नु­ब­न्धि­नो लिङ्ग- च्छे­द­न­व­ध­ब­न्ध­स­र्व­स्व­ह­र­णा­दी­न­पा­या­न् प्राप्नोति प्रेत्य चाशुभां ग­ति­म­श्नु­ते ग­र्हि­त­श्च भवति अतो वि­र­ति­रा­त्म­हि­ता । तथा प­रि­ग्र­ह­वा­न् श­कु­नि­रि­व गृ­ही­त­मां­स­ख­ण्डो­ऽ­न्ये­षां ०५त­द­र्थि­नां प­त­त्त्रि­णा­मि­है­व त­स्क­रा­दी­ना­म­भि­भ­व­नी­यो भवति त­द­र्ज­न­र­क्ष­ण­प्र­क्ष­य­कृ­तां­श्च दोषान् ब­हू­न­वा­प्नो­ति न चास्य तृ­प्ति­र्भ­व­ति इ­न्ध­नै­रि­वा­ग्नेः लो­भा­मि­भू­त­त्वा­च्च का­र्या­का­र्या- नपेक्षो भवति प्रेत्य चाशुभां ग­ति­मा­स्क­न्द­ते लु­ब्धो­ऽ­य­मि­ति ग­र्हि­त­श्च भ­व­ती­ति तद्वि- रमणं श्रेयः । एवं हिं­सा­दि­ष्व­पा­या­व­द्य­द­र्श­नं भा­व­नी­य­म् । हिं­सा­दि­षु भा­व­ना­न्त­र­प्र­ति­पा­द­ना­र्थ­मा­ह — १०दुः­ख­मे­व वा ॥ १० ॥ हिं­सा­द­यो दुः­ख­मे­वे­ति भा­व­यि­त­व्याः । कथं हिं­सा­द­यो दुःखम् ? दुः­ख­का­र­ण­त्वा­त् । यथा अन्नं वै प्राणाः इति । का­र­ण­स्य का­र­ण­त्वा­द्वा । यथा धनं प्राणाः इति । ध­न­का­र­ण- ३४९म­न्न­पा­न­म­न्न­पा­न­का­र­णाः प्राणा इति । तथा हिं­सा­द­यो­ऽ­स­द्वे­द्य­क­र्म­का­र­ण­म् । अ­स­द्वे­द्य­क­र्म च दुः­ख­का­र­ण­मि­ति दुः­ख­का­र­णे दुः­ख­का­र­ण­का­र­णे वा दुः­खो­प­चा­रः । तदेते दुः­ख­मे­वे­ति भावनं प­रा­त्म­सा­क्षि­क­म­व­ग­न्त­व्य­म् । ननु च तत्सर्वं न दुः­ख­मे­व­; वि­ष­य­र­ति­सु­ख­स­द्भा­वा­त् ? न त­त्सु­ख­म्­; वे­द­ना­प्र­ती­का­र­त्वा­त्क­च्छू­क­ण्डू­य­न­व­त् । ०५पु­न­र­पि भावनान्त­र­मा­ह — मै­त्री­प्र­मो­द­का­रु­ण्य­मा­ध्य­स्था­नि च स­त्त्व­गु­णा­धि­क­क्लि­श्य­मा­ना­वि­ने­ये­षु ॥ ११ ॥ परेषां दुः­खा­नु­त्प­त्त्य­भि­ला­षो मैत्री । व­द­न­प्र­सा­दा­दि­भि­र­भि­व्य­ज्य­मा­ना­न्त­र्भ­वि­त­रा­गः प्रमोदः । दी­ना­नु­ग्र­ह­भा­वः का­रु­ण्य­म् । रा­ग­द्वे­ष­पू­र्व­क­प­क्ष­पा­ता­भा­वो मा­ध्य­स्थ­म् । दुष्कर्म- वि­पा­क­व­शा­न्ना­ना­यो­नि­षु सी­द­न्ती­ति सत्त्वा जीवाः । स­म्य­ग्ज्ञा­ना­दि­भिः प्रकृष्टा गु­णा­धि­काः । १०अ­स­द्वे­द्यो­द­या­पा­दि­त­क्ले­शाः क्लि­श्य­मा­नाः । त­त्त्वा­र्थ­श्र­व­ण­ग्र­ह­णा­भ्या­म­सं­पा­दि­त­गु­णा अवि- नेयाः । एतेषु स­त्त्वा­दि­षु य­था­सं­ख्यं मै­त्र्या­दी­नि भा­व­यि­त­व्या­नि । स­र्व­स­त्त्वे­षु मैत्री, तदेते दुः­ख­मे­वे­ति भावनं प­र­मा­त्म­सा — आ. । त­दे­त­त् दुः­ख­मे­वे­ति भावनं प­रा­त्म­सा — मु. । तदेते दुः­ख­मे­वे­ति भावनं प­र­त्रा­त्म­सा — ता. । ननु च सर्वं दुः­ख­मे­व ता. । भा­व­ना­र्थ­मा­ह आ., दि. १, दि. २ । मै­त्री­क­रु­णा­मु­दि­तो­पे­क्षा­णां सु­ख­दुः­ख­पु­ण्या­पु­ण्य­वि­ष­या­णां भा­व­न­त­श्चि­त्त­प्र­सा­द­न­म् । — पा. यो. सू. १, ३३ । ३५०गु­णा­धि­के­षु प्र­मो­दः­, क्लि­श्य­मा­ने­षु का­रु­ण्य­म्­, अ­वि­ने­ये­षु मा­ध्य­स्थ­मि­ति । एवं भा­व­य­तः पू­र्णा­न्य­हिं­सा­दी­नि व्रतानि भवन्ति । पु­न­र­पि भा­व­ना­न्त­र­मा­ह — जगत्काय­स्व­भा­वौ वा सं­वे­ग­वै­रा­ग्या­र्थ­म् ॥ १२ ॥ ०५ज­ग­त्स्व­भा­व­स्ता­व­द­ना­दि­र­नि­ध­नो वे­त्रा­स­न­झ­ल्ल­री­मृ­द­ङ्ग­नि­भः । अत्र जीवा अनादि- सं­सा­रे­ऽ­न­न्त­का­लं ना­ना­यो­नि­षु दुःखं भोजं भोजं प­र्य­ट­न्ति । न चात्र कि­ञ्चि­न्नि­य­त­म­स्ति । ज­ल­बु­द्बु­दो­प­मं जी­वि­त­म्­, वि­द्यु­न्मे­घा­दि­वि­का­र­च­प­ला भो­ग­स­म्प­द इति । ए­व­मा­दि­ज­ग­त्स्व- भा­व­चि­न्त­ना­त्सं­सा­रा­त्सं­वे­गो भवति । का­य­स्व­भा­व­श्च अ­नि­त्य­ता दुः­ख­हे­तु­त्वं निः­सा­र­ता अ­शु­चि­त्व­मि­ति । ए­व­मा­दि­का­य­स्व­भा­व­चि­न्त­ना­द्वि­ष­य­रा­ग­नि­वृ­त्ते­र्वै­रा­ग्य­मु­प­जा­य­ते । इति १०ज­ग­त्का­य­स्व­भा­वौ भा­व­यि­त­व्यौ । अ­त्रा­ह­; उक्तं भवता हिं­सा­दि­नि­वृ­त्ति­र्व्र­त­मि­ति­, तत्र न जानीमः के हिं­सा­द­यः क्रि­या­वि­शे­षा इ­त्य­त्रो­च्य­ते । यु­ग­प­द्व­क्तु­म­श­क्य­त्वा­त्त­ल्ल­क्ष­ण­नि­र्दे­श­स्य क्र­म­प्र­स­ङ्गे याऽसा- वादौ चोदिता सैव ता­व­दु­च्य­ते — शौ­चा­त्स्वा­ङ्ग­जु­गु­प्सा प­रै­र­सं­स­र्गः । — पा. यो. सू. २, ४० । भ­ग­व­ता मु., ता., ना. । ३५१प्र­म­त्त­यो­गा­त्प्रा­ण­व्य­प­रो­प­णं हिंसा ॥ १३ ॥ प्रमादः स­क­षा­य­त्वं त­द्वा­ना­त्म­प­रि­णा­मः प्रमत्तः । प्र­म­त्त­स्य योगः प्र­म­त्त­यो­गः । त­स्मा­त्प्र­म­त्त­यो­गा­त् इ­न्द्रि­या­द­यो द­श­प्रा­णा­स्ते­षां य­था­सं­भ­वं व्य­प­रो­प­णं वि­यो­ग­क­र­णं हिं­से­त्य­भि­धी­य­ते । सा प्राणिनो दुः­ख­हे­तु­त्वा­द­ध­र्म­हे­तुः । प्र­म­त्त­यो­गा­त्इति वि­शे­ष­णं ०५केवलं प्रा­ण­व्य­प­रो­प­णं ना­ध­र्मा­ये­ति ज्ञा­प­ना­र्थ­म् । उक्तं च — वियोजयति चा­सु­भि­र्न च वधेन सं­यु­ज्य­ते ॥ इति ॥ उक्तं च — उच्चालिदम्हि पादे इ­रि­या­स­मि­द­स्स णि­ग्ग­म­ट्ठा­णे । आवादे[धे]ज्ज कुलिंगो मरेज्ज त­ज्जो­ग­मा­से­ज्ज ॥ १०ण हि तस्स त­ण्णि­मि­त्तो बंधो सुहुमो वि देसिदो समए । मु­च्छा­प­रि­ग्ग­हो त्ति य अ­ज्झ­प्प­प­मा­ण­दो भणिदो ॥ ननु च प्रा­ण­व्य­प­रो­प­णा­भा­वे­ऽ­पि प्र­म­त्त­यो­ग­मा­त्रा­दे­व हिं­से­ष्य­ते । उक्तं च — मरदु व जियदु व जीवो अ­य­दा­चा­र­स्स णिच्छिदा हिंसा । प­य­द­स्स णत्थि बंधो हिं­सा­मि­त्ते­ण स­मि­द­स्स ॥ सिद्ध. द्वा. ३, १६ । प्र­व­च­न­. क्षे. ३, १६ । प्र­व­च­न­. क्षे. ३, १७ । व­च­न­. ३, १७ । ३५२नैष दोषः । अत्रापि प्रा­ण­व्य­प­रो­प­ण­म­स्ति भा­व­ल­क्ष­ण­म् । तथा चोक्तम् — स्व­य­मे­वा­त्म­ना­ऽ­ऽ­त्मा­नं हि­न­स्त्या­त्मा प्र­मा­द­वा­न् । पूर्वं प्रा­ण्य­न्त­रा­णा­न्तु प­श्चा­त्स्या­द्वा न वा वधः ॥ आह अ­भि­हि­त­ल­क्ष­णा हिंसा । त­द­न­न्त­रो­द्दि­ष्ट­म­नृ­तं किं­ल­क्ष­ण­मि­त्य­त्रो­च्य­ते — ०५अ­स­द­भि­धा­न­म­नृ­त­म् ॥ १४ ॥ सच्छब्दः प्र­शं­सा­वा­ची । न स­द­स­द­प्र­श­स्त­मि­ति यावत् । अ­स­तो­ऽ­र्थ­स्या­भि­धा­न­म­स­द- भि­धा­न­म­नृ­त­म् । ऋतं सत्यं, न ऋ­त­म­नृ­त­म् । किं पु­न­र­प्र­श­स्त­म् ? प्रा­णि­पी­डा­क­रं यत्तद- प्रशस्तं वि­द्य­मा­ना­र्थ­वि­ष­यं वा अ­वि­द्य­मा­ना­र्थ­वि­ष­यं वा । उक्तं च प्रा­गे­वा­हिं­साव्र­त­प­रि- पा­ल­ना­र्थ­मि­त­र­द्व्र­त­म् इति । त­स्मा­द्धिं­सा­क­रं व­चो­ऽ­नृ­त­मि­ति नि­श्चे­य­म् । १०अ­था­नृ­ता­न­न्त­र­मु­द्दि­ष्टं यत्स्तेयं तस्य किं ल­क्ष­ण­मि­त्य­त आह — अ­द­त्ता­दा­नं स्तेयम् ॥ १५ ॥ आदानं ग्र­ह­ण­म­द­त्त­स्या­दा­न­म­द­त्ता­दा­नं स्ते­य­मि­त्यु­च्य­ते । यद्येवं क­र्म­नो­क­र्म­ग्र­ह­ण­म­पि तत्रापि आ., दि. १, दि. २ । — हिं­सा­प्र­ति­पा­ल — मु. । क­र्म­व­चो मु. । ३५३स्तेयं प्रा­प्नो­ति­; अ­न्ये­ना­द­त्त­त्वा­त् ? नैष दोष; दा­ना­दा­ने यत्र स­म्भ­व­त­स्त­त्रै­व स्तेय- व्य­व­हा­रः । कुतः ? अदत्तग्र­ह­ण­सा­म­र्थ्या­त् । ए­व­म­पि भि­क्षो­र्ग्रा­म­न­ग­रा­दि­षु भ्र­म­ण­का­ले र­थ्या­द्वा­रा­दि­प्र­वे­शा­द­द­त्ता­दा­नं प्राप्नोति ? नैष दोषः; सा­मा­न्ये­न मु­क्त­त्वा­त् । तथाहि — अयं भिक्षुः पि­हि­त­द्वा­रा­दि­षु न प्र­वि­श­ति अ­मु­क्त­त्वा­त् । अथवा प्र­म­त्त­यो­गा­त्इ­त्य­नु­व­र्त­ते । ०५प्र­म­त्त­यो­गा­द­द­त्ता­दा­नं यत् त­त्स्ते­य­मि­त्यु­च्य­ते । न च रथ्यादि प्र­वि­श­तः प्र­म­त्त­यो­गो­ऽ­स्ति । ते­नै­त­दु­क्तं भ­व­ति­, यत्र सं­क्ले­श­प­रि­णा­मे­न प्र­वृ­त्ति­स्त­त्र स्तेयं भवति बा­ह्य­व­स्तु­नो ग्रहणे चा­ग्र­ह­णे च । अथ च­तु­र्थ­म­ब्र­ह्म किं­ल­क्ष­ण­मि­त्य­त्रो­च्य­ते — मै­थु­न­म­ब्र­ह्म ॥ १६ ॥ १०स्त्री­पुं­ṃ­स­यो­श्चा­रि­त्र­मो­हो­द­ये सति रा­ग­प­रि­णा­मा­वि­ष्ट­योः प­र­स्प­र­स्प­र्श­नं प्रति इच्छा मि­थु­न­म् । मि­थु­न­स्य कर्म मै­थु­न­मि­त्यु­च्य­ते । न सर्वं कर्म । कुतः ? लोके शास्त्रे च तथा — वस्तुनो ग्रहणे च आ. । ३५४प्रसिद्धेः । लोके ता­व­दा­गो­पा­ला­दि­प्र­सि­द्धं स्त्री­पुं­ṃ­सयोः रा­ग­प­रि­णा­म­नि­मि­त्तं चेष्टितं मैथुन- मिति । शा­स्त्रे­ऽ­पि अश्ववृष­भ­यो­र्मै­थु­ने­च्छा­या­म् इ­त्ये­व­मा­दि­षु तदेव गृह्यते । अपि च प्र­म­त्त­यो­गा­त्इ­त्य­नु­व­र्त­ते तेन स्त्री­पुं­ṃ­स­मि­थु­न­वि­ष­यं र­ति­सु­खा­र्थं चेष्टितं मै­थु­न­मि­ति गृ­ह्य­ते­, न सर्वम् । अ­हिं­सा­द­यो गुणा यस्मिन् प­रि­पा­ल्य­मा­ने बृंहन्ति वृ­द्धि­मु­प­या­न्ति तद् ब्रह्म । ०५न ब्रह्म अब्रह्म इति । किं तत् ? मै­थु­न­म् । तत्र हिं­सा­द­यो दोषाः पुष्यन्ति । य­स्मा­न्मै­थु­न- से­व­न­प्र­व­णः स्था­स्नूं­ṃ­श्च­रि­ष्णू­नू प्राणिनो हिनस्ति मृ­षा­वा­द­मा­च­ष्टे अ­द­त्त­मा­द­त्ते अ­चे­त­न- मितरं च प­रि­ग्र­हं गृह् णाति । अथ प­ञ्च­म­स्य प­रि­ग्र­ह­स्य किं ल­क्ष­ण­मि­त्य­त आह — मूर्छा प­रि­ग्र­हः ॥ १७ ॥ १०मू­र्छे­त्यु­च्यते । का मूर्छा ? बाह्यानां गो­म­हि­ष­म­णि­मुक्ता­फ­ला­दी­नां चे­त­ना­चे­त­नाना- मा­भ्य­न्त­रा­णां च रा­गा­दी­ना­मु­प­धी­नां सं­र­क्ष­णा­र्ज­न­सं­स्का­रा­दि­ल­क्ष­णा­व्या­वृ­त्ति­र्मू­र्छा । ननु — पुं­ṃ­स­रा­ग — मु. । पाº सूº ७ । १ । ५१ इत्यत्र वा­र्ति­क­म् । — दयो धर्मा य — मु. । अब्रह्म । किं मु. । स­चे­त­न­मि­त­र­च्च मु. । — च्यते । केयं मूर्च्छा मु., आ., दि. १, दि. २ । — मुक्तादी — मु., ता. । — तनानां च रागा — मु. । ३५५च लोके वा­ता­दि­प्र­को­प­वि­शे­ष­स्य मूर्छेति प्र­सि­द्धि­र­स्ति त­द्ग्र­ह­णं कस्मान्न भवति ? स­त्य­मे­व- मेतत् । मू­र्छि­र­यं मो­ह­सा­मा­न्ये वर्तते । सा­मा­न्य­चो­द­ना­श्च वि­शे­षे­ष्व­व­ति­ष्ठ­न्ते इत्युक्ते विशेषे व्य­व­स्थि­तः प­रि­गृ­ह्यते; प­रि­ग्र­ह­प्र­क­र­णा­त् । ए­व­म­पि बाह्यस्य प­रि­ग्र­ह­त्वं न प्रा­प्नो­ति­; आ­ध्या­त्मि­क­स्य सं­ग्र­हा­त् ? स­त्य­मे­व­मे­त­त्­; प्र­धा­न­त्वा­द­भ्य­न्त­र एव सं­गृ­ही­तः । ०५अ­स­त्य­पि बाह्ये म­मे­द­मि­ति स­ङ्क­ल्प­वा­न् स­प­रि­ग्र­ह एव भवति । अथ बाह्यः प­रि­ग्र­हो न भ­व­त्ये­व­, भवति च मू­र्छा­का­र­ण­त्वा­त् यदि म­मे­द­मि­ति संकल्पः प­रि­ग्र­हः­; स­ञ्ज्ञा­ना­द्य­पि प­रि­ग्र­हः प्राप्नोति तदपि हि म­मे­द­मि­ति स­ङ्क­ल्प्य­ते रा­गा­दि­प­रि­णा­म­व­त् ? नैष दोषः; प्र­म­त्त­यो­गा­त्इ­त्य­नु­व­र्त­ते । ततो ज्ञा­न­द­र्श­न­चा­रि­त्र­व­तो­ऽ­प्र­म­त्त­स्य मो­हा­भा­वा­न्न मू­र्छा­ऽ­स्ती­ति नि­ष्प­रि­ग्र­ह­त्वं सिद्धम् । किञ्च तेषां ज्ञा­ना­दी­ना­म­हे­य­त्वा­दा­त्म­स्व­भा­व­त्वा­द­प­रि- १०ग्र­ह­त्व­म् । रा­गा­द­यः पुनः क­र्मो­द­य­त­न्त्रा इति अ­ना­त्म­स्व­भा­व­त्वा­द्धे­याः । त­त­स्ते­षु सङ्कल्पः प­रि­ग्र­ह इति युज्यते । तन्मूलाः सर्वे दोषाः । म­मे­द­मि­ति हि सति संकल्पे सं­र­क्ष­णा­द­यः — गृह्यते । ए­व­म­पि ता., ना. । सं­गृ­ह्य­ते । अ­स­त्य­पि मु. । — ग्रहो भवति मु. । — र्तते । ज्ञान — आ., दि. १, दि. २ । ३५६सं­जा­य­न्ते । तत्र च हिं­सा­ऽ­व­श्य­म्भा­वि­नी । त­द­र्थ­म­नृ­तं जल्पति । चौर्यं वा आ­च­र­ति । मैथुने च कर्मणि प्र­य­त­ते । त­त्प्र­भ­वा न­र­का­दि­षु दुः­ख­प्र­का­राः । ए­व­मु­क्ते­न प्र­का­रे­ण हिं­सा­दि­दो­ष­द­र्शि­नो­ऽ­हिं­सा­दि­गु­णा­हि­त­चे­त­सः प­र­म­प्र­य­त्न­स्या­हिं­सा- दीनि व्रतानि यस्य सन्ति सः — ०५निश्शल्यो व्रती ॥ १८ ॥ शृणाति हि­न­स्ती­ति शल्यम् । श­री­रा­नु­प्र­वे­शि का­ण्डा­दि­प्र­ह­र­णं श­ल्य­मि­व शल्यं यथा तत् प्राणिनो बा­धा­क­रं तथा शा­री­र­मा­न­स­बा­धा­हे­तु­त्वा­त्क­र्मो­द­य­वि­का­रः श­ल्य­मि­त्यु- प­च­र्य­ते । तत् त्रि­वि­ध­म् — मा­या­श­ल्यं नि­दा­न­श­ल्यं मि­थ्या­द­र्श­न­श­ल्य­मि­ति । माया निकृति- र्वञ्चना । निदानं वि­ष­य­भो­गा­का­ङ्क्षा । मि­थ्या­द­र्श­न­म­त­त्त्व­श्र­द्धा­न­म् । ए­त­स्मा­त्त्रि- १०वि­धा­च्छ­ल्या­न्नि­ष्क्रा­न्तो निश्शल्यो व्रती इ­त्यु­च्य­ते । अत्र चोद्यते — श­ल्या­भा­वा­न्निः­श­ल्यो व्र­ता­भि­स­म्ब­न्धा­द् व्रती, न नि­श्श­ल्य­त्वा­द्व्र­ती भ­वि­तु­म­र्ह­ति । न हि दे­व­द­त्तो द­ण्ड­स­म्ब­न्धा- च्छत्री भ­व­ती­ति ? अ­त्रो­च्य­ते — उ­भ­य­वि­शे­ष­ण­वि­शि­ष्टस्ये­ष्ट­त्वा­त् । न हिं­सा­द्यु­प­र­ति- चौर्यं चा­च­र­ति ता. । ए­व­मु­क्त­क्र­मे­ण हिंसा — ता. । — प्र­ह­र­णं । तच्छल्य — मु. । तथा शरीर — मु. । — वि­शि­ष्ट­त्वा­त् मु. । ३५७मात्र­व्र­ता­भि­स­म्ब­न्धा­द् व्रती भ­व­त्य­न्त­रे­ण श­ल्या­भा­व­म् । सति श­ल्या­प­ग­मे व्र­त­स­म्ब­न्धा­द् व्रती वि­व­क्षि­तो यथा ब­हु­क्षी­र­घृ­तो गो­मा­नि­ति व्य­प­दि­श्य­ते । ब­हु­क्षी­र­घृ­ता­भा­वा­त्स­ती­ष्व­पि गोषु न गो­मां­स्त­था स­श­ल्य­त्वा­त्स­त्स्व­पि व्रतेषु न व्रती । यस्तु निःशल्यः स व्रती । तस्य भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — ०५अ­गा­र्य­न­गा­र­श्च ॥ १९ ॥ प्र­ति­श्र­या­र्थि­भिः अङ्ग्यते इति अगारं वेश्म, त­द्वा­न­गा­री । न विद्यते अ­गा­र­म­स्ये­त्य­न- गारः । द्विविधो व्रती अगारी अ­न­गा­र­श्च । ननु चात्र वि­प­र्य­यो­ऽ­पि प्राप्नोति शून्या- गा­र­दे­व­कु­ला­द्या­वा­स­स्य मु­ने­र­गा­रि­त्व­म् अ­नि­वृ­त्त­वि­ष­य­तृ­ष्ण­स्य कु­त­श्चि­त्का­र­णा­द् गृहं विमुच्य वने व­स­तो­ऽ­न­गा­र­त्व­ञ्च प्रा­नो­ती­ति ? नैष दोषः; भा­वा­गा­र­स्य वि­व­क्षि­त­त्वा­त् । १०चा­रि­त्र­मो­हो­द­ये स­त्य­गा­र­स­म्ब­न्धं प्र­त्य­नि­वृ­त्तः प­रि­णा­मो भा­वा­गा­र­मि­त्यु­च्य­ते । स य­स्या­स्त्य­सा­व­गा­री वने व­स­न्न­पि । गृहे व­स­न्न­पि त­द­भा­वा­द­न­गा­र इति च भवति । ननु चा­गा­रि­णो व्रतित्वं न प्रा­प्नो­ति­; अ­स­क­ल­व्र­त­त्वा­त् ? नैष दोषः; नै­ग­मा­दि­न­या­पे­क्ष­या — मा­त्र­स­म्ब — मु. । — प्नोति नैष आ., दि. १, दि. २ । — वृ­त्ति­प­रि — आ., दि., १, दि. २ । ३५८अ­गा­रि­णो­ऽ­पि व्र­ति­त्व­मु­प­प­द्य­ते न­ग­रा­वा­स­व­त् । यथा गृहे अ­प­व­र­के वा व­स­न्न­पि न­ग­रा­वा­स इ­त्यु­च्ये­त तथा अ­स­क­ल­व्र­तो­ऽ­पि नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­न­या­पे­क्ष­या व्रतीति व्य­प­दि­श्य­ते । अत्राह किं हिं­सा­दी­ना­म­न्य­त­म­स्मा­द्यः प्र­ति­नि­वृ­त्तः स ख­ल्व­गा­री व्रती ? नैवम् । किं तर्हि ? प­ञ्च­त­य्या अपि वि­र­ते­र्वै­क­ल्ये­न वि­व­क्षि­त इ­त्यु­च्य­ते — ०५अ­णु­व्र­तो­ऽ­गा­री ॥ २० ॥ अणुश­ब्दो­ऽ­ल्प­व­च­नः । अणूनि व्र­ता­न्य­स्य अ­णु­व्र­तो­ऽ­गा­री­त्यु­च्य­ते । क­थ­म­स्य व्रताना- म­णु­त्व­म् ? स­र्व­सा­व­द्य­नि­वृ­त्त्य­स­म्भ­वा­त् । कु­त­स्त­र्ह्य­सौ निवृत्तः । त्र­स­प्रा­णि­व्य­प­रो­प­णा­न्नि- वृत्तः अ­गा­री­त्या­द्य­म­णु­व्र­त­म् । स्ने­ह­मो­हा­दि­व­शा­द् गृ­ह­वि­ना­शे ग्रा­म­वि­ना­शे वा का­र­ण­मि­त्य- भि­म­ता­द­स­त्य­व­च­ना­न्नि­वृ­त्तो गृहीति द्वि­ती­य­म­णु­व्र­त­म् । अ­न्य­पी­डा­करं पा­र्थि­व­भ­या­दि­व­शा­द- १०वश्यं प­रि­त्य­क्त­म­पि य­द­द­त्तं ततः प्र­ति­नि­वृ­त्ता­द­रः श्रावक इति तृ­ती­य­म­णु­व्र­त­म् । उ­पा­त्ता­या अ­नु­पा­त्ता­या­श्च प­रा­ङ्ग­ना­याः स­ङ्गा­न्नि­वृ­त्त­र­ति­र्गृ­ही­ति च­तु­र्थ­म­णु­व्र­त­म् । ध­न­धा­न्य­क्षे­त्रा- — क­र­पा­र्थि­व — मु. । ३५९दी­ना­मि­च्छा­व­शा­त् कृ­त­प­रि­च्छे­दो गृहीति प­ञ्च­म­म­णु­व्र­त­म् । आह अ­प­रि­त्य­क्ता­गा­र­स्य कि­मे­ता­वा­ने­व विशेष आ­हो­स्वि­द­स्ति क­श्चि­द­न्यो­ऽ­पी­त्य­त आह — दि­ग्दे­शा­न­र्थ­द­ण्ड­वि­र­ति­सा­मा­यि­क­प्रो­ष­धो­प­वा­सो­प­भो­ग­प­रि­भो­ग­प­रि­मा­णा­ति­थि­सं- ०५वि­भा­ग­व्र­त­स­म्प­न्न­श्च ॥ २१ ॥ विरतिशब्दः प्रत्येकं प­रि­स­मा­प्य­ते । दि­ग्वि­र­तिः दे­श­वि­र­तिः अ­न­र्थ­द­ण्ड­वि­र­ति- रिति एतानि त्रीणि गु­ण­व्र­ता­नि­; व्रत शब्दस्य प्र­त्ये­क­म­भि­स­म्ब­न्धा­त् । तथा सा­मा­यि­क- व्रतं प्रो­ष­धो­प­वा­स­व्र­तं उ­प­भो­ग­प­रि­भो­ग­प­रि­मा­ण­व्र­तं अ­ति­थि­सं­वि­भा­ग­व्र­तं एतानि चत्वारि शि­क्षा­व्र­ता­नि । ए­तै­र्व्र­तैः सम्पन्नो गृही वि­र­ता­वि­र­त इ­त्यु­च्य­ते । तद्यथा — दिक्प्रा- १०च्यादिः तत्र प्र­सि­द्धै­र­भि­ज्ञा­नै­र­व­धिं कृत्वा नि­य­म­नं दि­ग्वि­र­ति­व्र­त­म् । ततो ब­हि­स्त्र­स­स्था­व­र- व्य­प­रो­प­ण­नि­वृ­त्ते­र्म­हा­व्र­त­त्वम­व­से­य­म् । तत्र लाभे सत्यपि प­रि­णा­म­स्य नि­वृ­त्ते­र्लो­भ­नि­रा­स­श्च कृतो भवति । ग्रा­मा­दी­ना­म­व­धृ­त­प­रि­मा­णः प्रदेशो देशः । ततो ब­हि­र्निं­वृ­त्ति­र्दे­श­वि­र­ति- व्रतम् । पू­र्व­व­द्ब­हि­र्म­हा­व्र­त­त्वं व्य­व­स्था­प्य­म् । अ­स­त्यु­प­का­रे पा­पा­दा­न­हे­तु­र­न­र्थ­द­ण्डः । ततो व्रतम् । इत्येतै — मु. । सी­म­न्ता­नां परतः स्थू­ले­त­र­प­ञ्च­पा­प­सं­त्या­गा­त् । दे­शा­व­का­शि­के­न च म­हा­व्र­ता­नि प्र­सा­ध्य­न्ते ॥ — रत्न. ३, ५ । — मा­ण­प्र­दे­शो मु. । पा­पो­प­दे­श­हिं­सा­दा­ना­प­ध्या­न­दुः­श्रु­तीः पञ्च । प्राहुः १५प्र­मा­द­च­र्या­म­न­र्थ­द­ण्डा­न­द­ण्ड­ध­राः ॥ — रत्न. ३, ५ । ३६०वि­र­ति­र­न­र्थ­द­ण्ड­वि­र­तिः । अ­न­र्थ­द­ण्डः प­ञ्च­वि­धः — अ­प­ध्या­नं पा­पो­प­दे­शः प्र­मा­दा­च­रि­तं हिं­सा­प्र­दा­नं अ­शु­भ­श्रु­ति­रि­ति । तत्र परेषां ज­य­प­रा­ज­य­व­ध­ब­न्ध­ना­ङ्गच्छे­द­प­र­स्व­ह­र- णादि कथं स्यादिति मनसा चि­न्त­न­म­प­ध्या­न­म् । ति­र्य­क्क्ले­श­वा­णि­ज्य­प्रा­णि­व­ध­का­र­म्भा- दिषु पा­प­सं­यु­क्तं वचनं पापोपदेशः । प्र­यो­ज­न­म­न्त­रे­ण वृ­क्षा­दि­च्छे­द­न­भू­मि­कु­ट्ट­न­स­लि­ल- ०५से­च­ना­द्य­व­द्य­क­र्म प्र­मा­दा­चरितम् । वि­ष­क­ण्ट­क­श­स्त्रा­ग्नि­र­ज्जु­क­शा­द­ण्डा­दि­हिं­सो­प­क­र­ण­प्र­दा­नं हिं­सा­प्र­दा­न­म् । हिं­सा­रा­गा­दि­प्र­व­र्ध­न­दु­ष्ट­क­था­श्र­व­ण­शि­क्ष­ण­व्या­पृ­ति­र­शु­भ­श्रु­तिः । स­मे­की­भावे वर्तते । तद्यथा सङ्गतं घृतं सङ्गतं तै­ल­मि­त्यु­च्य­ते ए­की­भू­त­मि­ति गम्यते । ए­क­त्वे­न अयनं गमनं स­म­यः­, समय एव सा­मा­यि­कं­, समयः प्र­यो­ज­न­म­स्ये­ति वा विगृह्य सा­मा­यि­क­म् । इयति देशे ए­ता­व­ति काले इ­त्य­व­धा­रि­ते सा­मा­यि­के स्थितस्य म­हा­व्र­त­त्वं १०पू­र्व­व­द्वे­दि­त­व्य­म् । कुतः ? अ­णु­स्थू­ल­कृ­त­हिं­सा­दि­नि­वृ­त्तेः । सं­य­म­प्र­स­ङ्ग इति चेत् ? न; — च्छे­द­स्व­ह­र — आ. । च्छे­द­स­र्व­स्व­ह­र — दि. १, द. २ । व­ध­ब­न्ध­च्छे­दा­दे­र्द्वे­षा­द्रा­गा­च्च प­र­क­ल­त्रा­देः । आ­ध्या­न­म­प­ध्या­नं शासति जि­न­शा­स­ने विशदाः ॥ — रत्न. ३, ३२ । — ध्यानम् । प्रा­णि­व­ध­क — आ., दि. १, दि. २ । ति­र्य­क्क्ले­श­व­णि­ज्या­हिं­सा­र­म्भ­प्र­ल­म्भ­ना­दी­ना­म् । क­था­प्र­स­ङ्ग­प्र­स­वः स्मर्तव्यः पाप उ­प­दे­शः ॥ रत्न. ३, ३० । क्षि­ति­स­लि­ल­द­ह­न­प­व­ना­र­म्भं विफलं व­न­स्प­ति­च्छे­द­म् । सरणं सा­र­ण­म­पि च प्र­मा­द­च­र्यां प्रभा- षन्ते ॥ — रत्न. ३, ३४ । तद्यदा ता­व­दे­का­र्थी­भा­वः सा­म­र्थ्य­न्त­दै­वं विग्रहः क­रि­ष्य­ते — स­ङ्ग­ता­र्थः स­म­र्थः­सृ­ष्टा­र्थः १५समर्थ इति । तद्यथा सङ्गतं घृतं सङ्गतं तै­ल­मि­त्यु­च्य­ते ए­की­भू­त­मि­ति गम्यते । — पा. म. भा. २, १, १, १ । ३६१त­द्धा­ति­क­र्मो­द­य­स­द्भा­वा­त् । म­हा­व्र­त­त्वा­भा­व इति चेत् ? तन्न; उ­प­चा­रा­द् रा­ज­कु­ले सर्व- ग­त­चै­त्रा­भि­धा­न­व­त् । प्रो­ष­ध­श­ब्दः प­र्व­प­र्या­य­वा­ची । श­ब्दा­दि­ग्र­ह­णं प्रति नि­वृ­त्तौ­त्सु­क्या­नि प­ञ्चा­पी­न्द्रि- या­ण्यु­पे­त्य तस्मिन् व­स­न्ती­त्यु­प­वा­सः । चतु­र्वि­धा­हा­र­प­रि­त्या­ग इत्यर्थः । प्रोषधे उ­प­वा­सः ०५प्रो­ष­धो­प­वा­सः । स्वश­री­र­सं­स्का­र­का­र­ण­स्ना­न­ग­न्ध­मा­ल्या­भ­र­णा­दि­वि­र­हि­तः शु­चा­व­व­का­शे सा­धु­नि­वा­से चै­त्या­ल­ये स्व­प्रो­ष­धो­प­वा­स­गृ­हे वा ध­र्म­क­था­श्र­व­ण­श्रा­व­ण­चि­न्त­न­वि­हि­ता­न्तः — करणः स­न्नु­प­व­से­न्नि­रा­र­म्भः श्रावकः । उ­प­भो­गो­ऽ­श­न­पा­न­ग­न्ध­मा­ल्या­दिः । प­रि­भो­ग आ­च्छा­द­न­प्रा­व­र­णा­ल­ङ्का­र­श­य­ना­स­न­गृ­ह- या­न­वा­ह­ना­दिः । तयोः प­रि­मा­ण­मु­प­भो­ग­प­रि­भो­ग­प­रि­मा­ण­म् । मधु मांसं मद्यञ्च सदा १०प­रि­ह­र्त­व्यं त्र­स­घा­ता­न्नि­वृ­त्त­चे­त­सा । के­त­क्य­र्जु­न­पु­ष्पा­दी­नि शृ­ङ्ग­वे­र­मू­ल­का­दी­नि ब­हु­ज­न्तु- च­तु­रा­हा­र­वि­स­र्ज­न­मु­प­वा­सः । — रत्न. ४, १९ । पञ्चानां पा­पा­ना­म­लं­क्रि­या­र­म्भ­ग­न्ध­पु­ष्पा­णा­म् । स्नानाञ्ज- न­न­स्या­ना­मु­प­वा­से प­रि­हृ­तिं कुर्यात् ॥ ध­र्मा­मृ­तं सतृष्णः श्र­व­णा­भ्यां पिबतु पा­य­ये­द्वा­न्या­न् । ज्ञा­न­ध्या­न­प­रो वा भ­व­तू­प- व­स­न्न­त­न्द्रा­लुः ॥ — रत्न. ४-१७, १८ । त्र­स­ह­ति­प­रि­ह­र­णा­र्थं क्षौद्रं पिशितं प्र­मा­द­प­रि­हृ­त­ये । मद्यं च व­र्ज­नी­यं जि­न­च­र­णौ श­र­ण­मु­प­या­तैः ॥ — रत्न. ३, ३८ । अ­ल्प­फ­ल­ब­हु­वि­धा­ता­न्मू­ल­क­मा­र्द्रा­णि शृं­ग­वे­रा­णि । न­व­नी­त­नि- म्ब­कु­सु­मं कै­त­क­मि­त्ये­व­म­व­हे­य­म् ॥ — रत्न. ३, ३९ । ३६२यो­नि­स्था­ना­न्य­न­न्त­का­य­व्य­प­दे­शा­र्हा­णि प­रि­ह­र्त­व्या­नि ब­हु­घा­ता­ल्प­फ­ल­त्वा­त् । या­न­वा­हना- भ­र­णा­दि­ष्वे­ता­व­दे­वे­ष्ट­म­तो­ऽ­न्य­द­नि­ष्ट­मि­त्य­नि­ष्टा­न्नि­व­र्त­नं कर्तव्यं का­ल­नि­य­मे­न या­व­ज्जी­वं वा य­था­श­क्ति । सं­य­म­म­वि­ना­श­य­न्न­त­ती­त्य­ति­थिः । अथवा नास्य ति­थि­र­स्ती­त्य­ति­थिः अ­नि­य­त­का­ला- ०५गमन इत्यर्थः । अ­ति­थ­ये सं­वि­भा­गो­ऽ­ति­थि­सं­वि­भा­गः । स च­तु­र्वि­धः­; भि­क्षो­प­क­र­णौ­ष­ध- प्र­ति­श्र­य­भे­दा­त् । मो­क्षा­र्थ­म­भ्यु­द्य­ता­या­ति­थ­ये सं­य­म­प­रा­य­णा­य शुद्धाय शु­द्ध­चे­त­सा नि­र­व­द्या भिक्षा देया । ध­र्मो­प­क­र­णा­नि च स­म्य­ग्द­र्श­ना­द्यु­प­बृं­ह­णा­नि दा­त­व्या­नि । औ­ष­ध­म­पि यो­ग्य­मु­प­यो­ज­नी­य­म् । प्र­ति­श्र­य­श्च प­र­म­ध­र्म­श्र­द्ध­या प्र­ति­पा­द­यि­त­व्य इति । शब्दो व­क्ष्य­मा­ण­गृ­ह­स्थ­ध­र्म­स­मु­च्च­या­र्थः । १०कः पु­न­र­सौ ? — मा­र­णा­न्ति­कीं स­ल्ले­ख­नां जोषिता ॥ २२ ॥ स्व­प­रि­णा­मो­पा­त्त­स्या­यु­ष इ­न्द्रि­या­णां बलानां च का­र­ण­व­शा­त्सं­क्ष­यो म­र­ण­म् । अन्त ग्रहणं त­द्भ­व­म­र­ण­प्र­ति­प­त्त्य­र्थ­म् । म­र­ण­म­न्तो म­र­णा­न्तः । स प्र­यो­ज­न­म­स्ये­ति मारणा- य­द­नि­ष्टं त­द्व्र­त­ये­द्य­च्चा­नु­प­से­व्य­मे­त­द­पि जह्यात् । — रत्न. ३, ४० । ३६३न्तिकी । स­म्य­क्का­य­क­षा­य­ले­ख­ना स­ल्ले­ख­ना । कायस्य बा­ह्य­स्या­भ्य­न्त­रा­णां च कषा- याणां त­त्का­र­ण­हा­पन­क्र­मे­ण स­म्य­ग्ले­ख­ना स­ल्ले­ख­ना । तां मा­र­णा­न्ति­कीं स­ल्ले­ख­नां जोषिता सेविता गृ­ही­त्य­भि­स­म्ब­ध्य­ते । ननु च वि­स्प­ष्टा­र्थं से­वि­ते­त्ये­वं व­क्त­व्य­म् ? न; अर्थ- वि­शे­षो­प­प­त्तेः । न के­व­ल­मि­ह सेवनं प­रि­गृ­ह्य­ते । किं तर्हि ? प्री­त्य­र्थो­ऽ­पि । य­स्मा­द­स­त्यां ०५प्रीतौ बलान्न स­ल्ले­ख­ना कार्यते । सत्यां हि प्रीतौ स्व­य­मे­व करोति । स्या­न्म­त­मा­त्म­व­धः प्रा­प्नो­ति­; स्वा­भि­स­न्धि­पू­र्व­का­यु­रा­दि­नि­वृ­त्तेः ? नैष दोषः; अ­प्र­म­त्त­त्वा­त् । प्र­म­त्त­यो­गा- त्प्रा­ण­व्य­प­रो­प­णं हिंसाइ­त्यु­क्त­म् । न चास्य प्र­मा­द­यो­गो­ऽ­स्ति । कुतः ? रा­गा­द्य­भा­वा­त् । रा­ग­द्वे­ष­मो­हा­वि­ष्ट­स्य हि वि­ष­श­स्त्रा­द्यु­प­क­र­ण­प्र­यो­ग­व­शा­दा­त्मा­नं घ्नतः स्वघातो भवति । न स­ल्ले­ख­नां प्र­ति­प­न्न­स्य रा­गा­द­यः सन्ति ततो ना­त्म­व­ध­दो­षः । उक्तं च — १०रा­गा­दी­ण­म­णु­प्पा अ­हिं­स­ग­त्तं ति देसिदं समये । तेसिं चे उप्पत्ती हिंसेति जिणेहि णिद्दिट्ठा ॥ — हा­प­न­या क्रमे — आ., दि. १, ता. । त्ति भासिदं स — मु. । ३६४किञ्च म­र­ण­स्या­नि­ष्ट­त्वा­द्य­था वणिजो वि­वि­ध­प­ण्य­दा­ना­दा­न­स­ञ्च­य­प­र­स्य स्व­गृ­ह­वि- ना­शो­ऽ­नि­ष्टः । त­द्वि­ना­श­का­र­णे च कु­त­श्चि­दु­प­स्थि­ते यथाशक्ति प­रि­ह­र­ति । दु­ष्प­रि­हा­रे च प­ण्य­वि­ना­शो यथा न भवति तथा यतते । एवं गृ­ह­स्थो­ऽ­पि व्र­त­शी­ल­प­ण्य­सं­च­ये प्र­व­र्त­मा­नः त­दा­श्र­य­स्य न पा­त­म­भि­वा­ञ्छ­ति । त­दु­प­प्ल­व­का­र­णे चो­प­स्थि­ते स्व­गु­णा­वि­रो­धे­न परि- ०५हरति । दु­ष्प­रि­हा­रे च यथा स्व­गु­ण­वि­ना­शो न भवति तथा प्र­य­त­त इति क­थ­मा­त्म­व­धो भवेत् । अ­त्रा­ह­, निःशल्यो व्रती इत्युक्तं तत्र च तृतीयं शल्यं मि­थ्या­द­र्श­न­म् । ततः स­म्य­ग्दृ­ष्टि­ना व्रतिना निः­श­ल्ये­न भ­वि­त­व्य­मि­त्यु­क्त­म् । त­त्स­म्य­ग्द­र्श­नं किं सा­प­वा­दं नि­र­प­वा­द­मि­ति ? उच्यते — क­स्य­चि­न्मो­ह­नी­या­व­स्था­वि­शे­षा­त्क­दा­चि­दि­मे भ­व­न्त्य­प­वा­दाः — १०श­ङ्का­का­ङ्क्षा­वि­चि­कि­त्सा­ऽ­न्य­दृ­ष्टि­प्र­शं­सा­सं­स्त­वाः स­म्य­ग्दृ­ष्टे­र­ति­चा­राः ॥ २३ ॥ निः­श­ङ्कि­त­त्वा­द­यो व्याख्याताः द­र्श­न­वि­शु­द्धिःइत्यत्र । त­त्प्र­ति­प­क्ष­भू­ताः श­ङ्का­द­यो वे­दि­त­व्याः । अथ प्र­शं­सा­सं­स्त­व­योः को विशेषः ? मनसा मि­थ्या­दृ­ष्टे­र्ज्ञा­न­चा­रि­त्र­गु­णो- — शक्ति च परि — मु. । व्रतिना भवि — आ., दि., १, दि. २ । ३६५द्भावनं प्र­शं­सा­, भू­ता­भू­त­गु­णो­द्भा­व­व­च­नं संस्तव इ­त्य­य­म­न­यो­र्भे­दः । ननु च स­म्य­ग्द­र्श­न­म- ष्टा­ङ्ग­मु­क्तं त­स्या­ति­चा­रै­र­प्य­ष्ट­भि­र्भ­वि­त­व्य­म् ? नैष दोषः; व्र­त­शी­ले­षु पञ्च पञ्चाति- चारा इ­त्यु­त्त­र­त्र वि­व­क्षु­णा­ऽ­ऽ­चा­र्ये­ण प्र­शं­सा­सं­स्त­व­यो­रि­त­रा­न­ति­चा­रा­न­न्त­र्भा­व्य प­ञ्चै­वा­ति- चारा उक्ताः । ०५आह, स­म्य­ग्दृ­ष्टे­र­ति­चा­रा उक्ताः । किमेवं व्र­त­शी­ले­ष्व­पि भ­व­न्ती­ति ? ओमित्यु- क्त्वा त­द­ति­चा­र­सं­ख्या­नि­र्दे­शा­र्थ­मा­ह — व्र­त­शी­ले­षु पञ्च पञ्च य­था­क्र­म­म् ॥ २४ ॥ व्रतानि च शीलानि च व्र­त­शी­ला­नि तेषु व्र­त­शी­ले­षु । शी­ल­ग्र­ह­ण­म­न­र्थ­क­म्­; व्र­त­ग्र­ह­णे­नै­व सिद्धेः ? ना­न­र्थ­क­म्­; वि­शे­ष­ज्ञा­प­ना­र्थं व्र­त­प­रि­र­क्ष­णा­र्थं शी­ल­मि­ति दि­ग्वि­र­त्या­दी­नी­ह १०शीलग्र­ह­णे­न गृह्यन्ते । अ­गा­र्य­धि­का­रा­द­गा­रि­णो व्र­त­शी­ले­षु पञ्च प­ञ्चा­ति­चा­रा व­क्ष्य­मा­णा य­था­क्र­मं वेदित- व्याः । तद्यथा — आद्यस्य ता­व­द­हिं­सा­व्र­त­स्य — ३६६ब­न्ध­व­ध­च्छे­दा­ति­भा­रा­रो­प­णा­न्न­पा­न­नि­रो­धाः ॥ २५ ॥ अ­भि­म­त­दे­श­ग­ति­नि­रो­ध­हे­तु­र्ब­न्धः । द­ण्ड­क­शा­वे­त्रा­दि­भि­र­भि­घा­तः प्राणिनां वधः, न प्रा­ण­व्य­प­रो­प­ण­म्­; ततः प्रा­गे­वा­स्य वि­नि­वृ­त्त­त्वा­त् । क­र्ण­ना­सि­का­दी­ना­म­व­य­वा­ना­म­प- नयनं छेदः । न्या­य्य­भा­रा­द­ति­रि­क्त­वा­ह­न­म­ति­भा­रा­रो­प­ण­म् । ग­वा­दी­नां क्षु­त्पि­पा­सा­बा­धा- ०५क­र­ण­म­न्न­पा­न­नि­रो­धः । एते प­ञ्चा­हिं­सा­णु­व्र­त­स्या­ति­चा­राः । मि­थ्यो­प­दे­श­र­हो­भ्या­ख्या­न­कू­ट­ले­ख­क्रि­या­न्या­सा­प­हा­र­सा­का­र­म­न्त्र­भे­दाः ॥ २६ ॥ अ­भ्यु­द­य­निः­श्रे­य­सा­र्थे­षु क्रि­या­वि­शे­षे­षु अ­न्य­स्या­न्य­था प्र­व­र्त­न­म­ति­स­न्धा­प­नं वा मिथ्यो- पदेशः । य­त्स्त्री­पुं­सा­भ्या­मे­का­न्ते­ऽ­नु­ष्ठि­त­स्य क्रि­या­वि­शे­ष­स्य प्र­का­श­नं त­द्र­हो­भ्या­ख्या­नं वे­दि­त­व्य­म् । अ­न्ये­ना­नु­क्तम­न­नु­ष्ठि­तं य­त्किं­चि­त्प­र­प्र­यो­ग­व­शा­दे­वं ते­नो­क्त­म­नु­ष्ठि­त­मि­ति १०व­ञ्च­ना­नि­मि­त्तं लेखनं कू­ट­ले­ख­क्रि­या । हि­र­ण्या­दे­र्द्र­व्य­स्य नि­क्षे­प्तु­र्वि­स्मृ­त­सं­ख्य­स्या­ल्प­सं­ख्ये­य- मा­द­दा­न­स्यै­व­मि­त्य­नु­ज्ञा­व­च­नं न्या­सा­प­हा­रः । अ­र्थ­प्र­क­र­णा­ङ्ग­वि­का­र­भ्रू­विक्षे­पा­दि­भिः परा- कू­त­मु­प­ल­भ्य त­दा­वि­ष्क­र­ण­म­सू­या­दि­नि­मि­त्तं य­त्त­त्सा­का­र­म­न्त्र­भे­द इति कथ्यते । त एते स­त्या­णु­व्र­त­स्य प­ञ्चा­ति­चा­रा बोद्धव्याः । — नुक्तं यत्किं मु. । — भ्रू­नि­क्षे­प­णा­दि — मु. । ३६७स्ते­न­प्र­यो­ग­त­दा­हृ­ता­दा­न­वि­रु­द्ध­रा­ज्या­ति­क्र­म­ही­ना­धि­क­मा­नो­न्मा­न­प्र­ति­रू­प- क­व्य­व­हा­राः ॥ २७ ॥ मुष्णन्तं स्व­य­मे­व वा प्र­यु­ङ्क्ते­ऽ­न्ये­न वा प्र­यो­ज­य­ति प्र­यु­क्त­म­नु­म­न्य­ते वा यतः स स्तेन- प्रयोगः । अ­प्र­यु­क्ते­ना­न­नु­म­ते­न च चौ­रे­णा­नी­त­स्य ग्रहणं त­दा­हृ­ता­दा­न­म् । उ­चि­त­न्या- ०५या­द­न्ये­न प्र­का­रे­ण दा­न­ग्र­ह­ण­म­ति­क्र­मः । विरुद्धं राज्यं वि­रु­द्ध­रा­ज्यं वि­रु­द्ध­रा­ज्ये­ऽ­ति­क्र­मः वि­रु­द्ध­रा­ज्या­ति­क्र­मः । तत्र ह्य­ल्प­मू­ल्य­ल­भ्या­नि म­हा­र्घ्या­णि द्र­व्या­णी­ति प्रयत्नः । प्रस्थादि मा­न­म्­, तु­ला­द्यु­न्मा­न­म् । एतेन न्यू­ने­ना­न्य­स्मै दे­य­म­धि­के­ना­त्म­नो ग्रा­ह्य­मि­त्ये­व­मा­दि­कू­ट­प्र­यो­गो ही­ना­धि­क­मा­नो­न्मा­न­म् । कृ­त्रि­मै­र्हि­र­ण्या­दि­भि­र्व­ञ्च­ना­पू­र्व­को व्य­व­हा­रः प्र­ति­रू­प­क­व्य­व­हा­रः । त एते प­ञ्चा­द­त्ता­दा­ना­णु­व्र­त­स्या­ति­चा­राः । १०प­र­वि­वा­ह­क­र­णे­त्व­रि­का­प­रि­गृ­ही­ता­ऽ­प­रि­गृ­ही­ता­ग­म­ना­न­ङ्ग­क्री­डा­का­म- ती­व्रा­भि­नि­वे­शाः ॥ २८ ॥ क­न्या­दा­नं विवाहः । परस्य विवाहः प­र­वि­वा­हः । प­र­वि­वा­ह­स्य करणं प­र­वि­वा­ह- क­र­ण­म् । प­र­पु­रु­षा­ने­ति ग­च्छ­ती­त्ये­वं­शी­ला इत्वरी । कुत्सिता इत्वरी कुत्सायां क शीला इत्वरी कुत्सा — मु., ता. । ३६८इ­त्व­रि­का । या ए­क­पु­रु­ष­भ­र्तृ­का सा प­रि­गृ­ही­ता । या ग­णि­का­त्वे­न पुं­श्च­ली­त्वे­न वा पर- पु­रु­ष­ग­म­न­शी­ला अ­स्वा­मि­का सा अ­प­रि­गृ­ही­ता । प­रि­गृ­ही­ता चा­प­रि­गृ­ही­ता च प­रि­गृ­ही­ता- प­रि­गृ­ही­ते । इ­त्व­रि­के च ते प­रि­गृ­ही­ता­प­रि­गृ­ही­ते च इ­त्व­रि­का­प­रि­गृ­ही­ता­ऽ­प­रि­गृ­ही­ते­, त­यो­र्ग­म­ने इ­त्व­रि­का­प­रि­गृ­ही­ता­प­रि­गृ­ही­ता­ग­म­ने । अङ्गं प्र­ज­न­नं योनिश्च त­तो­ऽ­न्य­त्र क्रीडा ०५अ­न­ङ्ग­क्री­डा । कामस्य प्रवृद्धः प­रि­णा­मः का­म­ती­व्रा­भि­नि­वे­शः । त एते पञ्च स्व­दा­र­स­न्तो­ष- व्र­त­स्या­ति­चा­राः । क्षे­त्र­वा­स्तु­हि­र­ण्य­सु­व­र्ण­ध­न­धा­न्य­दा­सी­दा­स­कु­प्य­प्र­मा­णा­ति­क्र­माः ॥ २९ ॥ क्षेत्रं स­स्या­धि­क­र­ण­म् । वास्तु अ­गा­र­म् । हिरण्यं रू­प्या­दि­व्य­व­हा­र­त­न्त्र­म् । सुवर्णं प्र­ती­त­म् । धनं गवादि । धान्यं व्रीह्यादि । दा­सी­दा­सं भृ­त्य­स्त्री­पुं­स­व­र्गः । कुप्यं क्षौमका- १०र्पा­स­कौ­शे­य­च­न्द­ना­दि । क्षेत्रं च वास्तु च क्षे­त्र­वा­स्तु­, हिरण्यं च सुवर्णं च हि­र­ण्य­सु­व­र्ण­म्­, धनं च धान्यं च ध­न­धा­न्य­म्­, दासी च दासश्च दा­सी­दा­स­म् । क्षे­त्र­वा­स्तु च हि­र­ण्य­सु­व­र्णं च ध­न­धा­न्यं च दा­सी­दा­सं च कुप्यं च क्षे­त्र­वा­स्तु­हि­र­ण्य­सु­व­र्ण­ध­न­धा­न्य­दा­सी­दा­स­कु­प्या­नि । ए­ता­वा­ने­व प­रि­ग्र­हो मम नान्य इति परि­च्छि­न्ना­णु­प्र­मा­णा­त्क्षे­त्र­वा­स्त्वा­दि­वि­ष­या­द­ति­रे­का अ­ति­लो­भ­व­शा­त्प्र­मा­णा­ति­क्र­मा इति प्र­त्या­ख्या­य­न्ते । त एते प­रि­ग्र­ह­प­रि­मा­ण­व्र­त­स्या­ति- १५चाराः । — च्छि­न्ना­त्प्र­मा — मु. । ३६९उक्ता व्र­ता­ना­म­ति­चा­राः शी­ला­ना­म­ति­चा­रा वक्ष्यन्ते । तद्यथा — ऊ­र्ध्वा­ध­स्ति­र्य­ग्व्य­ति­क्र­म­क्षे­त्र­वृ­द्धि­स्मृ­त्य­न्त­रा­धा­ना­नि ॥ ३० ॥ प­रि­मि­त­स्य दि­ग­व­धे­र­ति­ल­ङ्घ­न­म­ति­क्र­मः । स स­मा­स­त­स्त्रि­वि­धः — ऊ­र्ध्वा­ति­क्र­मः अ­धो­ऽ­तिक्र­म­स्ति­र्य­ग­ति­क्र­म­श्चे­ति । तत्र प­र्व­ता­द्या­रो­ह­णा­दू­र्ध्वा­ति­क्र­मः । कू­पा­व­त­र­णा­दे­र- ०५धो­ऽ­ति­क्र­मः । बि­ल­प्र­वे­शा­दे­स्ति­र्य­ग­ति­क्र­मः । प­रि­गृ­ही­ता­या दिशो लो­भा­वे­शा­दा­धि­क्या­भि- सन्धिः क्षे­त्र­वृ­द्धिः । स ए­षो­ऽ­ति­क्र­मः प्र­मा­दा­न्मो­हा­द् व्यासङ्गाद्वा भ­व­ती­त्य­व­से­यः । अननु- स्मरणं स्मृ­त्य­न्त­रा­धा­न­म् । त एते दि­ग्वि­र­म­ण­स्या­ति­चा­राः । आ­न­य­न­प्रे­ष्य­प्र­यो­ग­श­ब्द­रू­पा­नु­पा­त­पु­द्ग­ल­क्षे­पाः ॥ ३१ ॥ आत्मना स­ङ्क­ल्पि­ते देशे स्थितस्य प्र­यो­ज­न­व­शा­द्य­त्कि­ञ्चि­दा­न­ये­त्याज्ञा­प­न­मा­न­य­न­म् । १०एव कुर्विति नियोगः प्रे­ष्य­प्र­यो­गः । व्या­पा­र­क­रा­न्पु­रु­षा­न्प्र­त्य­भ्यु­त्का­सि­का­दि­क­र­णं शब्दानु- पातः । स्व­वि­ग्र­ह­द­र्श­नं रू­पा­नु­पा­तः । लो­ष्टा­दि­नि­पा­तः पु­द्ग­ल­क्षे­पः । त एते दे­श­वि­र­म­ण­स्य प­ञ्चा­ति­चा­राः । क­न्द­र्प­कौ­त्कु­च्य­मौ­ख­र्या­स­मी­क्ष्या­धि­क­र­णो­प­भो­ग­प­रि­भो­गा­न­र्थ­क्या­नि ॥ ३२ ॥ रा­गो­द्रे­का­त्प्र­हा­स­मि­श्रो­ऽ­शि­ष्ट­वा­क्प्र­यो­गः कन्दर्पः । त­दे­वो­भ­यं परत्र दु­ष्ट­का­य­क­र्म- अ­धो­ऽ­ति­क्र­मः बिलप्र — मु. । मो­हा­द्या­स­ङ्गा — मु. । — न­ये­दि­त्या — आ., दि. १, दि. २ । ३७०प्रयुक्तं कौ­त्कु­च्य­म् । धा­र्ष्ट्य­प्रा­यं य­त्कि­ञ्च­ना­न­र्थ­कं ब­हु­प्र­लापित्वं मौ­ख­र्य­म् । अ­स­मी­क्ष्य प्र­यो­ज­न­मा­धि­क्ये­न क­र­ण­म­स­मी­क्ष्या­धि­क­र­ण­म् । या­व­ता­ऽ­र्थे­नो­प­भो­ग­प­रि­भो­गौ सो­ऽ­र्थ­स्त­तो ऽ­न्य­स्या­धि­क्य­मा­न­र्थ­क्य­म् । त एते प­ञ्चा­न­र्थ­द­ण्ड­वि­र­ते­र­ति­चा­राः । यो­ग­दु­ष्प्र­णि­धा­ना­ना­द­र­स्मृ­त्य­नु­प­स्था­ना­नि ॥ ३३ ॥ ०५योगो व्या­ख्या­त­स्त्रि­वि­धः । तस्य दुष्टं प्र­णि­धा­नं यो­ग­दु­ष्प्र­णि­धा­न­म् — का­य­दु­ष्प्र­णि- धानं वा­ग्दु­ष्प्र­णि­धा­नं म­नो­दु­ष्प्र­णि­धा­न­मि­ति । अ­ना­द­रो­ऽ­नु­त्सा­हः । अ­नै­का­ग्र्यं स्मृ­त्य­नु­प- स्थानम् । त एते पञ्च सा­मा­यि­क­स्या­ति­क्र­माः । अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­तो­त्स­र्गा­दा­न­सं­स्त­रो­प­क्र­म­णा­ना­द­र­स्मृ­त्य­नु­प­स्था­ना­नि ॥ ३४ ॥ जन्तवः सन्ति न सन्ति वेति प्र­त्य­वे­क्ष­णं च­क्षु­र्व्या­पा­रः । मृ­दु­नो­प­क­र­णे­न य­त्क्रि­य­ते प्रयो- १०जनं त­त्प्र­मा­र्जि­त­म् । त­दु­भ­यं प्र­ति­षे­ध­वि­शि­ष्ट­मु­त्स­र्गा­दिभि­स्त्रि­भि­र­भि­स­म्ब­ध्य­ते — अप्रत्य- वे­क्षि­ता­प्र­मा­र्जि­तो­त्स­र्ग इ­त्ये­व­मा­दि । तत्र अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­ता­यां भूमौ मू­त्र­पु­री­षो­त्स­र्गः अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­तो­त्स­र्गः । अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­त­स्या­र्ह­दा­चा­र्य­पू­जो­प­क­र­ण­स्य गन्ध- — प्रायं बहु — आ., दि. १, दि. २ । — प्र­ल­पि­तं मौ — मु. । दुःप्रणि — मु. । — द­भि­र­भि — मु. । — मा­र्जि­त­भू­मौ आ., दि. १, दि. २ । ३७१मा­ल्य­धू­पा­दे­रा­त्म­प­रि­धा­ना­द्य­र्थ­स्य च व­स्त्रा­दे­रा­दा­न­म­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­ता­दा­न­म् । अ­प्र­त्य­वे- क्षि­ता­प्र­मा­र्जि­त­स्य प्रा­व­र­णा­देः सं­स्त­र­स्यो­प­क्र­म­णं अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­त­सं­स्त­रो­प­क्र­म- णम् । क्षु­द­भ्य­र्दि­त­त्वा­दा­व­श्य­के­ष्व­ना­द­रो­ऽ­नु­त्सा­हः । स्मृ­त्य­नु­प­स्था­नं व्या­ख्या­त­म् । त एते पञ्च प्रो­ष­धो­प­वा­स­स्या­ति­चा­राः । ०५स­चि­त्त­स­म्ब­न्ध­स­म्मि­श्रा­भि­ष­व­दु­ष्प­क्वा­हा­राः ॥ ३५ ॥ सह चित्तेन वर्तते इति सचित्तं चे­त­ना­व­द् द्रव्यम् । त­दु­प­श्लि­ष्टः सम्बन्धः । तद्व्यति- कीर्णः सम्मिश्रः । कथं पु­न­र­स्य स­चि­त्ता­दि­षु प्रवृत्तिः ? प्र­मा­द­स­म्मो­हा­भ्या­म् । द्रवो वृष्यो वा­भि­ष­वः । अ­स­म्य­क्प­क्वो दुष्पक्वः । ए­तै­रा­हा­रो वि­शे­ष्य­ते — स­चि­त्ता­हा­रः सम्बन्धा- हारः स­म्मि­श्रा­हा­रो­ऽ­भि­ष­वा­हा­रो दु­ष्प­क्वा­हा­र इति । त एते पञ्च भो­गो­प­भो­ग­प­रि­सं­ख्या­न- १०स्या­ति­चा­राः । स­चि­त्त­नि­क्षे­पा­पि­धा­न­प­र­व्य­प­दे­श­मा­त्स­र्य­का­ला­ति­क्र­माः ॥ ३६ ॥ सचित्ते प­द्म­प­त्रा­दौ निक्षेपः स­चि­त्त­नि­क्षे­पः । अ­पि­धा­न­मा­व­र­ण­म् । स­चि­त्ते­नै­व स­म्ब­ध्य­ते — त्तिः स्यात् ? प्रमा — मु. । ३७२स­चि­त्ता­पि­धा­न­मि­ति । अ­न्य­दा­तृ­दे­या­र्प­णं प­र­व्य­प­दे­शः । प्र­य­च्छ­तो­ऽ­प्या­द­रा­भा­वो­ऽ­न्य­दा­तृ- गु­णा­स­ह­नं वा मा­त्स­र्य­म् । अकाले भोजनं का­ला­ति­क्र­मः । त एते प­ञ्चा­ति­थि­सं­वि­भा­ग- शी­ला­ति­चा­राः । जी­वि­त­म­र­णा­शं­सा­मि­त्रा­नु­रा­ग­सु­खा­नु­ब­न्ध­नि­दा­ना­नि ॥ ३७ ॥ ०५आ­शं­स­न­मा­शं­सा आ­का­ङ्क्ष­ण­मि­त्य­र्थः । जीवितं च मरणं च जी­वि­त­म­र­ण­म्­, जीवित- म­र­ण­स्या­शं­से जी­वि­त­म­र­णा­शं­से । पू­र्व­सु­हृ­त्स­ह­पां­सु­क्री­ड­ना­द्य­नु­स्म­र­णं मि­त्रा­नु­रा­गः । अनु- भू­त­प्री­ति­वि­शे­ष­स्मृ­ति­स­म­न्वा­हा­रः सु­खा­नु­ब­न्धः । भो­गा­का­ङ्क्ष­या नियतं दीयते चित्तं त­स्मिं­स्ते­ने­ति व नि­दा­न­म् । त एते पञ्च स­ल्ले­ख­ना­या अ­ति­चा­राः । अ­त्रा­ह­, उक्तं भवता ती­र्थ­क­र­त्व­का­र­ण­क­र्मा­स्र­व­नि­र्दे­शे श­क्ति­त­स्त्या­ग­त­प­सीइति, १०पु­न­श्चो­क्तं शी­ल­वि­धा­नअ­ति­थि­सं­वि­भा­गइति । तस्य दानस्य ल­क्ष­ण­म­नि­र्ज्ञा­तं त­दु­च्य­ता- मित्यत आह — अ­नु­ग्र­हा­र्थं स्व­स्या­ति­स­र्गो दानम् ॥ ३८ ॥ स्व­प­रो­प­का­रो­ऽ­नु­ग्र­हः । स्वो­प­का­रः पु­ण्य­सं­च­यः­, प­रो­प­का­रः स­म्य­ग्ज्ञा­ना­दि­वृ­द्धिः । भ­ग­व­ता मु., ता. । ३७३स्वशब्दो ध­न­प­र्या­य­व­च­नः । अ­नु­ग्र­हा­र्थं स्व­स्या­ति­स­र्ग­स्त्या­गो दानं वे­दि­त­व्य­म् । अत्राह — उक्तं दानं त­त्कि­म­वि­शि­ष्ट­फ­ल­मा­हो­स्वि­द­स्ति क­श्चि­त्प्र­ति­वि­शे­ष इत्यत आह — वि­धि­द्र­व्य­दा­तृ­पा­त्र­वि­शे­षा­त्त­द्वि­शे­षः ॥ ३९ ॥ ०५प्र­ति­ग्र­हा­दि­क्र­मो विधिः । विशेषो गु­ण­कृ­तः । तस्य प्र­त्ये­क­म­भि­स­म्ब­न्धः क्रियते — वि­धि­वि­शे­षो द्र­व्य­वि­श­षो दा­तृ­वि­शे­षः पा­त्र­वि­शे­ष इति । तत्र वि­धि­वि­शे­षः प्र­ति­ग्र­हा­दि­ष्वा- द­रा­ना­द­र­कृ­तो भेदः । त­पः­स्वा­ध्या­य­प­रि­वृ­द्धि­हे­तु­त्वा­दि­र्द्र­व्य­वि­शे­षः । अ­न­सू­या­वि­षा­दा­दि- र्दा­तृ­वि­शे­षः । मो­क्ष­का­र­ण­गु­ण­सं­यो­गः पा­त्र­वि­शे­षः । ततश्च पु­ण्य­फ­ल­वि­शे­षः क्षित्यादि- वि­शे­षा­द् बी­ज­फ­ल­वि­शे­ष­व­त् । १०इति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­यां स­प्त­मो­ऽ­ध्या­यः समाप्तः । क्षेत्रादि — मु. । ३७४अ­था­ष्ट­मो­ऽ­ध्या­यः व्याख्यात आ­स्र­व­प­दा­र्थः । त­द­न­न्त­रो­द्दे­श­भा­ग्ब­न्ध­प­दा­र्थ इदानीं व्याख्येयः । तस्मि- न्व्याख्येये सति पूर्वं ब­न्ध­हे­तू­प­न्या­सः क्रि­य­ते­; त­त्पू­र्व­क­त्वा­द् ब­न्ध­स्ये­ति — मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­गा ब­न्ध­हे­त­वः ॥  ॥ ०५मि­थ्या­द­र्श­ना­द­य उक्ताः । क्व ? मि­थ्या­द­र्श­नं ता­व­दु­क्त­म्­, त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् इत्यत्र त­त्प्र­ति­प­क्ष­भू­त­म्­, आ­स्र­व­वि­धा­ने च क्रियासु व्याख्यातं मि­थ्या­द­र्श­न­क्रि­ये­ति । विर- तिरुक्ता । त­त्प्र­ति­प­क्ष­भू­ता अ­वि­र­ति­र्ग्रा­ह्या । आ­ज्ञा­व्या­पा­द­न­क्रि­या अ­ना­का­ङ्क्षा­क्रि­ये­त्य­न­योः प्र­मा­द­स्या­न्त­र्भा­वः । स च प्रमादः कु­श­ले­ष्व­ना­द­रः । कषायाः क्रो­धा­द­यः अ­न­न्ता­नु­ब­न्ध्य- प्र­त्या­ख्या­न­प्र­त्या­ख्या­न­सं­ज्व­ल­न­वि­क­ल्पाः प्रोक्ताः । क्व ? इ­न्द्रि­य­क­षा­या-इ­त्य­त्रै­व । १०योगाः का­या­दि­वि­क­ल्पाः प्रोक्ताः । क्व ? का­य­वा­ङ्म­नः­क­र्म योगः इत्यत्र । श्रद्धानं इत्यत्र आ., दि. १, दि. २ । ३७५मि­थ्या­द­र्श­नं द्वि­वि­ध­म्­; नै­स­र्गि­कं प­रो­प­दे­श­पू­र्व­कं च । तत्र प­रो­प­दे­श­म­न्त­रे­ण मिथ्यात्व- क­र्मो­द­य­व­शा­द् य­दा­वि­र्भ­व­ति त­त्त्वा­र्था­श्र­द्धा­न­ल­क्ष­णं त­न्नै­स­र्गि­क­म् । प­रो­प­दे­श­नि­मि­त्तं चतु- र्वि­ध­म्­; क्रि­या­क्रि­या­वा­द्य­ज्ञा­नि­कवै­न­यि­क­वि­क­ल्पा­त् । अथवा प­ञ्च­वि­धं मि­थ्या­द­र्श­न­म् — ए­का­न्त­मि­थ्या­द­र्श­नं वि­प­री­त­मि­थ्या­द­र्श­नं सं­श­य­मि­थ्या­द­र्श­नं वै­न­यि­क­मि­थ्या­द­र्श­नं अज्ञा- ०५नि­क­मि­थ्या­द­र्श­नं चेति । तत्र इ­द­मे­व इ­त्थ­मे­वे­ति ध­र्मि­ध­र्म­यो­र­भि­नि­वे­श एकान्तः । पुरुष एवेदं सवम्इति वा नित्य एव वा अनित्य एवेति । सग्रन्थो नि­र्ग्र­न्थः­, केवली क­व­ला­हा­री­, स्त्री सि­ध्य­ती­त्ये­व­मा­दिः वि­प­र्य­यः । स­म्य­ग्द­श­न­ज्ञा­न­चा­रि­त्रा­णि किं मो­क्ष­मा­र्गः स्याद्वा न वे­त्य­न्य­त­र­प­क्षा­प­रि­ग्र­हः संशयः । स­र्व­दे­व­ता­नां स­र्व­स­म­या­नां च स­म­द­र्श­नं वै­न­यि­क­म् । हि­ता­हि­त­प­री­क्षा­वि­र­हो­ऽ­ज्ञा­नि­क­त्व­म् । उक्तञ्च — १०अ­सि­दि­सदं कि­रि­या­णं अ­क्कि­रि­याणं तह य होइ चु­ल­सी­दी । सत्तट्ठ­म­ण्णा­णी­णं वे­णै­या­णं तु बत्तीसं ॥ अ­वि­र­ति­र्द्वा­द­श­वि­धा­; ष­ट्का­य­ष­ट्क­र­ण­वि­ष­य­भे­दा­त् । षोडश कषाया नव नो­क­षा­या- — ज्ञानिवै — मु. । अ­ज्ञा­न­मि­थ्या — मु. । इति वा नि­त्य­मे­वे­ति मु., दि. १, दि. २, आ. । गो. क­र्म­.­, गा. ८७६ । — याणं च होइ मु. । स­त्त­च्छ­ण्णा — मु. । — षायाः ईषद्भे — दि. दि. २, आ. । ३७६स्ते­षा­मी­ष­द्भे­दो न भेद इति प­ञ्च­विं­श­तिः कषायाः । चत्वारो म­नो­यो­गा­श्च­त्वा­रो वाग्योगाः पञ्च का­य­यो­गा इति त्र­यो­द­श­वि­क­ल्पो योगः । आ­हा­र­क­का­य­यो­गा­हा­र­क­मि­श्र­का­य­यो­ग­योः प्र­म­त्त­सं­य­ते स­म्भ­वा­त्प­ञ्च­द­शा­पि भवन्ति । प्र­मा­दो­ऽ­ने­क­वि­धः; शु­द्ध्य­ष्ट­को­त्त­म­क्ष­मा­दि- वि­ष­य­भे­दा­त् । त एते पञ्च ब­न्ध­हे­त­वः समस्ता व्यस्ताश्च भवन्ति । तद्यथा — ०५मि­थ्या­दृ­ष्टेः पञ्चापि स­मु­दि­ता ब­न्ध­हे­त­वो भवन्ति । सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ङ्मि­थ्या­दृ- ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टी­ना­म­वि­र­त्या­द­य­श्च­त्वा­रः । सं­य­ता­सं­य­त­स्या­वि­र­ति­र्वि­र­ति­मि­श्रा प्रमाद- क­षा­य­यो­गा­श्च । प्र­म­त्त­सं­य­त­स्य प्र­मा­द­क­षा­य­यो­गाः । अ­प्र­म­त्ता­दी­नां चतुर्णां यो­ग­क­षा­यौ । उ­प­शा­न्त­क­षा­य­क्षी­ण­क­षा­य­स­यो­ग­के­व­लि­ना­मे­क एव योगः । अ­यो­ग­के­व­लि­नो न ब­न्ध­हे­तुः । उक्ता ब­न्ध­हे­त­वः । इदानीं बन्धो वक्तव्य इत्यत आह — १०स­क­षा­य­त्वा­ज्जी­वः कर्मणो यो­ग्या­न्पु­द्ग­ला­ना­द­त्ते स बन्धः ॥  ॥ सह क­षा­ये­ण वर्तत इति स­क­षा­यः । स­क­षा­य­स्य भावः स­क­षा­य­त्व­म् । त­स्मा­त्स­क­षा­य- त्वादिति । पु­न­र्हे­तु­नि­र्दे­शः ज­ठ­रा­ग्न्या­श­या­नु­रू­पा­हा­र­ग्र­ह­ण­व­त्ती­व्र­म­न्द­म­ध्य­म­क­षा­या­श­या­नु­रू- — दश भवन्ति आ., दि. १, दि. २ । — ने­क­वि­धः­प­ञ्च­स­मि­ति­त्रि­गु­प्ति­शु­द्ध्य — मु., आ., दि. १, दि. २ । — भेदात् । शु­द्ध्य­ष्ट­क­स्या­र्थः भा­व­का­य­वि­न­ये­र्या­प­थ­भि­क्षा­प्र­ति­ष्ठा­प­न­श­य­ना­स­न­वा­क्य- शु­द्ध­यो­ऽ­ष्टौ द­श­ल­क्ष­णो धर्मश्च । त एते मु., आ., दि. १, दि. २ । — निर्देशः कि­म­र्थ­म् ? जठ — मु., दि. १ । ३७७प­स्थि­त्य­नु­भ­व­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् । अ­मू­र्ति­र­ह­स्य आत्मा कथं क­र्मा­द­त्त इति चोदितः सन् जीवःइत्याह । जी­व­ना­ज्जी­वः प्रा­ण­धा­र­णा­दा­युः­स­म्ब­न्धा­न्ना­यु­र्वि­र­हा­दि­ति । क­र्म­यो­ग्या­न् इति ल­घु­नि­र्दे­शा­त्सि­द्धे कर्मणो योग्यान्इति पृ­थ­ग्वि­भ­क्त्यु­च्चा­र­णं वा­क्या­न्त­र­ज्ञा­प­ना­थ­म् । किं पु­न­स्त­द्वा­क्या­न्त­र­म् ? कर्मणो जीवः स­क­षा­यो भ­व­ती­त्ये­कं वाक्यम् । ए­त­दु­क्तं भवति — ०५कर्मणःइति हे­तु­नि­र्दे­शः कर्मणो हे­तो­र्जी­वः स­क­षा­यो भवति ना­क­र्म­क­स्य क­षा­य­ले­पो­ऽ­स्ति । ततो जी­व­क­र्म­णो­र­ना­दि­स­म्ब­न्ध इत्युक्तं भवति । ते­ना­मू­र्तो जीवो मूर्तेन कर्मणा कथं बध्यते इति चो­द्य­म­पा­कृ­तं भवति । इ­त­र­था हि ब­न्ध­स्या­दि­म­त्त्वे आ­त्य­न्ति­कीं शुद्धिं दधतः सिद्ध- स्येव ब­न्धा­भा­वः प्र­स­ज्ये­त । द्वितीयं वाक्यं कर्मणो योग्यान् पु­द्ग­ला­ना­द­त्तेइति । अ­र्थ­व­शा­द्- वि­भ­क्ति­प­रि­णा­म इति पू­र्व­हे­तु­स­म्ब­न्धं त्यक्त्वा ष­ष्ठी­स­म्ब­न्ध­मु­पै­ति कर्मणो योग्यान्इति । १०पुद्गलवचनं क­र्म­ण­स्ता­दा­त्म्य­ख्या­प­ना­र्थ­म् । ते­ना­त्म­गु­णो­ऽ­दृ­ष्टो नि­रा­कृ­तो भ­व­ति­; तस्य सं­सा­र­हे­तु­त्वा­नु­प­प­त्तेः । आदत्तेइति हे­तु­हे­तु­म­द्भा­व­ख्या­प­ना­र्थ­म् । अतो मि­थ्या­द­र्श­ना­द्या- — त्यर्थः । अहस्त आत्मा ता., ना. । पूर्वं हेतु — मु. । — नार्थम् । अत आत्म — आ. । ३७८वे­शा­दा­र्द्री­कृ­त­स्या­त्म­नः सर्वतो यो­ग­वि­शे­षा­त्ते­षां सू­क्ष्मै­क­क्षे­त्रा­व­गा­हि­ना­म­न­न्ता­न­न्त­प्र­दे­शा­नां पु­द्ग­ला­नां क­र्म­भा­व­यो­ग्या­ना­म­वि­भा­गे­नो­प­श्ले­षो बन्ध इ­त्या­ख्या­य­ते । यथा भा­ज­न­वि­शे­षे प्र­क्षि­प्ता­नां वि­वि­ध­र­स­बी­ज­पु­ष्प­फ­ला­नां म­दि­रा­भा­वे­न प­रि­णा­म­स्त­था पु­द्ग­ला­ना­म­प्या­त्म­नि स्थितानां यो­ग­क­षा­य­व­शा­त्क­र्म­भा­वे­न प­रि­णा­मो वे­दि­त­व्यः । सः व­च­न­म­न्य­नि­वृ­त्त्य­र्थ­म् । ०५स एष बन्धो ना­न्यो­ऽ­स्ती­ति । तेन गु­ण­गु­णि­ब­न्धो नि­व­र्ति­तो भवति । क­र्मा­दि­सा­ध­नो बन्ध- शब्दो व्याख्येयः । आह किमयं बन्ध ए­क­रू­प एव, आ­हो­स्वि­त्प्र­का­रा अप्यस्य स­न्ती­त्य­त इ­द­मु­च्य­ते — प्र­कृ­ति­स्थि­त्य­नु­भ­व­प्र­दे­शा­स्त­द्वि­ध­यः ॥  ॥ प्रकृतिः स्वभावः । निम्बस्य का प्रकृतिः ? तिक्तता । गुडस्य का प्रकृतिः ? म­धु­र­ता । १०तथा ज्ञा­ना­व­र­ण­स्य का प्रकृतिः ? अ­र्था­न­व­ग­मः । द­र्श­ना­व­र­ण­स्य का प्रकृतिः ? अ­र्था­ना­लो- — शेषे क्षिप्ता — मु. । ३७९कनम् । वेद्यस्य स­द­स­ल्ल­क्ष­ण­स्य सु­ख­दुः­ख­सं­वे­द­न­म् । द­र्श­न­मो­ह­स्य त­त्त्वा­र्था­श्र­द्धा­न­म् । चा­रि­त्र­मो­ह­स्या­सं­य­मः । आयुषो भ­व­धा­र­ण­म् । नाम्नो ना­र­का­दि­ना­म­क­र­ण­म् । गोत्रस्यो- च्चै­र्नीं­चैः­स्था­न­सं­श­ब्द­न­म् । अ­न्त­रा­य­स्य दा­ना­दि­वि­घ्न­क­र­ण­म् । त­दे­वं­ल­क्ष­णं कार्यं प्र­क्रि­य­ते प्र­भ­व­त्य­स्या इति प्रकृतिः । त­त्स्व­भा­वा­द­प्र­च्यु­तिः स्थितिः । यथा — अ­जा­गो­म­हि­ष्या­दि­क्षी- ०५राणां मा­धु­र्य­स्व­भा­वा­द­प्र­च्यु­तिः स्थितिः । तथा ज्ञा­ना­व­र­णा­दी­ना­म­र्था­व­ग­मा­दि­स्व­भा­वा­द- प्रच्युतिः स्थितिः । त­द्र­स­वि­शे­षो­ऽ­नु­भ­वः । यथा — अ­जा­गो­म­हि­ष्या­दि­क्षी­रा­णां ती­व्र­म­न्दा­दि- भावेन र­स­वि­शे­षः । तथा क­र्म­दु­पु­द्ग­ला­नां स्व­ग­त­सा­म­र्थ्य­वि­शे­षो­ऽ­नु­भ­वः । इ­य­त्ता­व­धा­र­णं प्रदेशः । क­र्म­भा­व­प­रि­ण­त­पु­द्ग­ल­स्क­न्धा­नां प­र­मा­णु­प­रि­च्छे­दे­ना­व­धा­र­णं प्रदेशः । विधि- शब्द प्र­का­र­व­च­नः । त एते प्र­कृ­त्या­द­य­श्च­त्वा­र­स्त­स्य बन्धस्य प्रकाराः । तत्र यो­ग­नि­मि­त्तौ १०प्र­कृ­ति­प्र­दे­शौ । क­षा­य­नि­मि­त्तौ स्थि­त्य­नु­भ­वौ । त­त्प्र­क­र्षा­प्र­क­र्ष­भे­दा­त्त­द्ब­न्ध­वि­चि­त्र­भा­वः । तथा चोक्तम् — जोगा पयडि-पएसा ठि­दि­अ­णु­भा­गा क­सा­य­दो कुणदि । अ­प­रि­ण­दु­च्छि­ण्णे­सु य बं­ध­ट्ठि­दि­का­र­णं णत्थि ॥ मूला. २४४ । पं­च­सं­º ४, ५०७ । गो. क., गा. २५७ । ३८०त­त्रा­द्य­स्य प्र­कृ­ति­ब­न्ध­स्य भे­द­प्र­द­र्श­ना­र्थ­मा­ह — आद्यो ज्ञा­न­द­र्श­ना­व­र­ण­वे­द­नी­य­मो­ह­नी­या­यु­र्ना­म­गो­त्रा­न्त­रा­याः ॥  ॥ आद्यः प्र­कृ­ति­ब­न्धो ज्ञा­ना­व­र­णा­द्य­ष्ट­वि­क­ल्पो वे­दि­त­व्यः । आ­वृ­णो­त्या­व्रि­य­ते­ऽ­ने­ने­ति वा आ­व­र­ण­म् । त­त्प्र­त्ये­क­म­भि­स­म्ब­ध्य­ते — ज्ञा­ना­व­र­णं द­र्श­ना­व­र­ण­मि­ति । वे­द­य­ति वेद्यत ०५इति वा वे­द­नी­य­म् । मो­ह­य­ति मो­ह्य­ते­ऽ­ने­ने­ति वा मो­ह­नी­य­म् । ए­त्य­ने­न ना­र­का­दि­भ­व- मुह्यते इति मुº । ३८१मित्यायुः । न­म­य­त्या­त्मा­नं न­म्य­ते­ऽ­ने­ने­ति वा नाम । उ­च्चै­र्नी­चै­श्च गूयते शब्द्यत इति वा गोत्रम् । दा­तृ­दे­या­दी­ना­म­न्त­रं म­ध्य­मे­ती­त्य­न्त­रा­यः । ए­के­ना­त्म­प­रि­णा­मे­ना­दी­य­मा­नाः पुद्गला ज्ञा­ना­व­र­णा­द्य­ने­क­भे­दं प्र­ति­प­द्य­न्ते सकृदुप­भु­क्ता­न्न­प­रि­णा­म­र­स­रु­धि­रा­दि­व­त् । आह, उक्तो मू­ल­प्र­कृ­ति­ब­न्धो­ऽ­ष्ट­वि­धः । इ­दा­नी­मु­त्त­र­प्र­कृ­ति­ब­न्धो वक्तव्य इत्यत ०५आह — प­ञ्च­न­व­द्व्य­ष्टा­विं­श­ति­च­तु­र्द्वि­च­त्वा­रिं­श­द्द्वि­प­ञ्च­भे­दा य­था­क्र­म­म् ॥  ॥ द्वि­ती­य­ग्र­ह­ण­मि­ह कर्तव्यं द्वितीय उ­त्त­र­प्र­कृ­ति­ब­न्ध ए­वं­वि­क­ल्प इति ? न क­र्त­व्य­म्­; पा­रि­शे­ष्या­त्सि­द्धेः । आद्योमू­ल­प्र­कृ­ति­ब­न्धो­ऽ­ष्ट­वि­क­ल्प उक्तः । ततः पा­रि­शे­ष्या­द­य­मु­त्त­र- प्र­कृ­ति­वि­क­ल्प­वि­धि­र्भ­व­ति । भेदशब्दः प­ञ्चा­दि­भि­र्य­था­क्र­म­म­भि­स­म्ब­ध्य­ते — प­ञ्च­भे­दं १०ज्ञा­ना­व­र­णी­यं न­व­भे­दं द­र्श­ना­व­र­णी­यं द्विभेदं वे­द­नी­यं अ­ष्टा­विं­श­ति­भे­दं मो­ह­नी­यं चतु- र्भे­द­मा­युः द्वि­च­त्वा­रिं­श­द्भे­दं नाम द्विभेदं गोत्रं प­ञ्च­भे­दो­ऽ­न्त­रा­य इति । यदि ज्ञा­ना­व­र­णं प­ञ्च­भे­दं त­त्प्र­ति­प­त्ति­रु­च्य­ता­मि­त्य­त आह — म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­ना­म् ॥  ॥ — दु­प­यु­क्ता — आ., दि. १, दि. २, ता., ना. । मूलः प्रकृ — मु. । ३८२म­त्या­दी­नि ज्ञानानि व्या­ख्या­ता­नि । ते­षा­मा­वृ­ते­रा­व­र­ण­भे­दो भ­व­ती­ति प­ञ्चो­त्त­र- प्र­कृ­त­यो वे­दि­त­व्याः । अत्र चोद्यते — अ­भ­व्य­स्य म­नः­प­र्य­य­ज्ञा­न­श­क्तिः के­व­ल­ज्ञा­न­श­क्ति­श्च स्याद्वा न वा ? यदि स्यात् त­स्या­भ­व्य­त्वा­भा­वः । अथ नास्ति त­त्रा­व­र­ण­द्व­य­क­ल्प­ना व्यर्थेति ? उच्यते — आ­दे­श­व­च­ना­न्न दोषः । द्र­व्या­र्था­दे­शा­न्म­नः­प­र्य­य­के­व­ल­ज्ञा­न­श­क्ति­स­म्भ­वः । पर्याया- ०५र्था­दे­शा­त्त­च्छ­क्त्य­भा­वः । यद्येवं भ­व्या­भ­व्य­वि­क­ल्पो नो­प­प­द्य­ते­; उ­भ­य­त्र त­च्छ­क्ति­स­द्भा- वात् ? न श­क्ति­भा­वा­भा­वा­पे­क्ष­या भ­व्या­भ­व्य­वि­क­ल्प इ­त्यु­च्य­ते । कु­त­स्त­र्हि ? व्यक्ति- स­द्भा­वा­स­द्भा­वा­पे­क्ष­या । स­म्य­ग्द­र्श­ना­दि­भिर्व्य­क्ति­र्य­स्य भ­वि­ष्य­ति स भव्यः । यस्य तु न भ­वि­ष्य­ति सो­ऽ­भ­व्य इति । क­न­के­त­र­पा­षा­ण­व­त् । — ना­दि­र्व्य­क्ति — आ., दि. १, दि. २ । ता. । ३८३आह, उक्तो ज्ञा­ना­व­र­णो­त्त­र­प्र­कृ­ति­वि­क­ल्पः । इदानीं द­र्श­ना­व­र­ण­स्य वक्तव्य इत्यत आह — च­क्षु­र­च­क्षु­र­व­धि­के­व­ला­नां नि­द्रा­नि­द्रा­नि­द्रा­प्र­च­ला­प्र­च­ला­प्र­च­ला­स्त्या­न­गृ­द्ध­य­श्च ॥  ॥ च­क्षु­र­च­क्षु­र­व­धि­के­व­ला­ना­मि­ति द­र्श­ना­व­र­णा­पे­क्ष­या भे­द­नि­र्दे­शः — च­क्षु­र्द­र्श­ना­व­र­ण­म- ०५च­क्षु­र्द­र्श­ना­व­र­ण­म­व­धि­द­र्श­ना­व­र­णं के­व­ल­द­र्श­ना­व­र­ण­मि­ति । म­द­खे­द­क्ल­म­वि­नो­द­ना­र्थः स्वापो निद्रा । तस्या उ­प­र्यु­प­रि वृ­त्ति­र्नि­द्रा­नि­द्रा । या क्रि­या­ऽ­ऽ­त्मा­नं प्र­च­ल­य­ति सा प्रचला शो­क­श्र­म- म­दा­दि­प्र­भ­वा आ­सी­न­स्या­पि ने­त्र­गा­त्र­वि­क्रि­या­सू­चि­का । सैव पु­नः­पु­न­रा­व­र्त­मा­ना प्रचला- प्रचला । स्वप्ने यया वी­र्य­वि­शे­षा­वि­र्भा­वः सा स्त्या­न­गृ­द्धिः । स्त्या­य­ते­र­ने­का­र्थ­त्वा­त्स्व­प्ना­र्थ इह गृ­ह्य­ते­, गृ­द्धे­र­पि दीप्तिः । स्त्याने स्वप्ने गृद्ध्यति दीप्यते य­दु­द­या­दा­त्मा रौद्रं ब­हु­क­र्म करोति १०सा स्त्या­न­गृ­द्धिः । इह नि­द्रा­दि­भि­र्द­र्श­ना­व­र­णं सा­मा­ना­धि­क­र­ण्ये­ना­भि­स­म्ब­ध्य­ते — निद्रा व­र्त्य­मा­ना आ., दि. १, दि. २ । स्व­प्ने­ऽ­पि यया पृº मु., आ., दि. १, दि. २ । ३८४द­र्श­ना­व­र­णं नि­द्रा­नि­द्रा­द­र्श­ना­व­र­ण­मि­त्या­दि । तृ­ती­य­स्याः प्र­कृ­ते­रु­त्त­र­प्र­कृ­ति­प्र­ति­पा­द­ना­र्थ­मा­ह — स­द­स­द्वे­द्ये ॥  ॥ य­दु­द­या­द्दे­वा­दि­ग­ति­षु शा­री­र­मा­न­स­सु­ख­प्रा­प्ति­स्त­त्स­द्वे­द्य­म् । प्रशस्तं वेद्यं स­द्वे­द्य­मि­ति । ०५यत्फलं दुः­ख­म­ने­क­वि­धं त­द­स­द्वे­द्य­म् । अ­प्र­श­स्तं वे­द्य­म­स­द्वे­द्य­मि­ति । चतुर्थ्याः प्र­कृ­ते­रु­त्त­र­प्र­कृ­ति­वि­क­ल्प­नि­द­र्श­ना­र्थ­मा­ह — द­र्श­न­चा­रि­त्र­मो­ह­नी­या­क­षा­य­क­षा­य­वे­द­नी­या­ख्या­स्त्रि­द्वि­न­व­षो­ड­श­भे­दाः सम्यक्त्व- मि­थ्या­त्व­त­दु­भ­या­न्य­क­षा­य­क­षा­यौ हा­स्य­र­त्य­र­ति­शो­क­भ­य­जु­गु­प्सा­स्त्री­पु­न्न- पुं­स­क­वे­दा अ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न­प्र­त्या­ख्या­न­सं­ज्व­ल­न­वि­क- १०ल्पा­श्चै­क­शः क्रो­ध­मा­न­मा­या­लो­भाः ॥  ॥ ३८५द­र्श­ना­द­य­श्च­त्वा­रः त्र्या­द­यो­ऽ­पि । तत्र य­था­सं­ख्ये­न सम्बन्धो भवति — द­र्श­न­मो­ह­नी­यं त्रि­भे­द­म्­, चा­रि­त्र­मो­ह­नी­यं द्वि­भे­द­म्­, अ­क­षा­य­वे­द­नी­यं न­व­वि­ध­म्­, क­षा­य­वे­द­नी­यं षो­ड­श­वि­ध- मिति । तत्र द­र्श­न­मो­ह­नी­यं त्रि­भे­द­म् — सम्यक्त्वं मिथ्यात्वं त­दु­भ­य­मि­ति । तद् बन्धं प्रत्येकं भूत्वा ०५स­त्क­र्मा­पे­क्ष­या त्रिधा व्य­व­ति­ष्ठ­ते । तत्र य­स्यो­द­या­त्स­र्व­ज्ञ­प्र­णी­त­मा­र्ग­प­रा­ङ्मु­ख­स्त­त्त्वा­र्थ­श्र­द्धा- न­नि­रु­त्सु­को हि­ता­हि­त­वि­चा­रा­स­म­र्थो मि­थ्या­दृ­ष्टि­र्भ­व­ति त­न्मि­थ्या­त्व­म् । तदेव सम्यक्त्वं शु­भ­प­रि­णा­म­नि­रु­द्ध­स्व­र­सं य­दौ­दा­सी­न्ये­ना­व­स्थि­त­मा­त्म­नः श्रद्धानं न नि­रु­ण­द्धि­, त­द्वे­द­य­मा­नः पुरुषः स­म्य­ग्दृ­ष्टि­रि­त्य­भि­धी­य­ते । तदेव मिथ्यात्वं प्र­क्षा­ल­न­वि­शे­षा­त्क्षी­णा­क्षी­ण­म­द­श­क्ति- को­द्र­व­व­त्सा­मि­शु­द्ध­स्व­र­सं त­दु­भ­य­मि­त्या­ख्या­य­ते स­म्य­ङ्मि­थ्या­त्व­मि­ति यावत् । य­स्यो­द­या- १०दा­त्म­नो­ऽ­र्ध­शु­द्ध­म­द­को­द्र­वौ­दनो­प­यो­गा­पा­दि­त­मि­श्र­प­रि­णा­म­व­दु­भ­या­त्म­को भवति प­रि­णा­मः । चा­रि­त्र­मो­ह­नी­यं द्विधा; अ­क­षा­य­क­षा­य­भे­दा­त् । ई­ष­द­र्थे नञः प्र­यो­गा­दी­ष­त्क- षा­यो­ऽ­क­षा­य इति । अ­क­षा­य­वे­द­नी­यं न­व­वि­ध­म् । कुतः ? हा­स्या­दि­भे­दा­त् । य­स्यो­द­या- द्धा­स्या­वि­र्भा­व­स्त­द्धा­स्य­म् । य­दु­द­याद्दे­शा­दि­ष्वौ­त्सु­क्यं सा रतिः । अ­र­ति­स्त­द्वि­प­री­ता । — त्र्या­द­यो­ऽ­पि चत्वारः । तत्र मु., ता., ना. । — को­द्र­वो­प­यो — मु. । — द­या­द्वि­ष­या­दि — मु., ता., ना., । ३८६य­द्वि­पा­का­च्छो­च­नं स शोकः । य­दु­द­या­दु­द्वे­ग­स्त­द्भ­य­म् । य­दु­द­या­दा­त्म­दो­ष­सं­व­र­णं प­र­दो­षा- वि­ष्क­र­णं सा जुगुप्सा । य­दु­द­या­त्स्त्रै­णान्भा­वा­न्प्र­ति­प­द्य­ते स स्त्रीवेदः । य­स्यो­द­या­त्पौ­स्ना- न्भा­वा­ना­स्क­न्द­ति स पुंवेदः । य­दु­द­या­न्ना­पुं­स­का­न्भा­वा­नु­प­व्र­ज­ति स न­पुं­स­क­वे­दः । क­षा­य­वे­द­नी­यं षो­ड­श­वि­ध­म् । कुतः ? अ­न­न्ता­नु­ब­न्ध्या­दि­वि­क­ल्पा­त् । तद्यथा — ०५कषायाः क्रो­ध­मा­न­मा­या­लो­भाः । तेषां च­त­स्रो­ऽ­व­स्थाः — अ­न­न्ता­नु­ब­न्धि­नो­ऽ­प्र­त्या­ख्या­ना- वरणाः प्र­त्या­ख्या­ना­व­र­णाः सं­ज्व­ल­ना­श्चे­ति । अ­न­न्त­सं­सा­र­का­र­ण­त्वा­न्मि­थ्या­द­र्श­न­म­न­न्त­म् । त­द­नु­ब­न्धि­नो­ऽ­न­न्ता­नु­ब­न्धि­नः क्रो­ध­मा­न­मा­या­लो­भाः । य­दु­द­या­द्दे­श­वि­र­तिं सं­य­मा­सं­य­मा- ख्या­म­ल्पा­म­पि कर्तुं न शक्नोति ते दे­श­प्र­त्या­ख्या­न­मा­वृ­ण्व­न्तो­ऽ­प्र­त्या­ख्या­ना­व­र­णाः क्रोध- मा­न­मा­या­लो­भाः । य­दु­द­या­द्वि­र­तिं कृत्स्नां सं­य­मा­ख्यां न शक्नोति कर्तुं ते कृत्स्नं प्र­त्या­ख्या­न- १०मा­वृ­ण्व­न्तः प्र­त्या­ख्या­ना­व­र­णाः क्रो­ध­मा­न­मा­या­लो­भाः । स­मे­की­भा­वे वर्तते । सं­य­मे­न सहा- व­स्था­ना­दे­की­भू­य ज्वलन्ति संयमो वा ज्व­ल­त्ये­षु स­त्स्व­पी­ति सं­ज्व­ल­नाः क्रो­ध­मा­न­मा­या- लोभाः । त एते स­मु­दि­ताः सन्तः षोडश कषाया भवन्ति । — अ­न्य­दो­ष­स्या­धा­र­णं दि. १, दि. २ । अ­न्य­दो­षा­वि­ष्क­र­णं सो. । — द­या­त्स्त्री­णां भावा — आ., दि. १, दि. २ । — दे­की­भू­ता ज्व — आ., दि. १, दि. २, मु. । ३८८मो­ह­नी­या­न­न्त­रो­द्दे­श­भा­ज आयुष उ­त्त­र­प्र­कृ­ति­नि­र्ज्ञा­प­ना­र्थ­मा­ह — ना­र­क­तै­र्य­ग्यो­न­मा­नु­ष­दै­वा­नि ॥ १० ॥ ना­र­का­दि­षु भ­व­स­म्ब­न्धे­ना­यु­षो व्य­प­दे­शः क्रियते । न­र­के­षु भवं ना­र­क­मा­युः­, तिर्यग्यो- निषु भवं तै­र्य­ग्यो­न­म्­, मा­नु­षे­षु भवं मा­नु­ष­म्­, देवेषु भवं दै­व­मि­ति । न­र­के­षु ती­व्र­शी­तो­ष्ण­वे­द­ने­षु ०५य­न्नि­मि­त्तं दी­र्घ­जी­व­नं त­न्ना­र­क­म् । एवं शे­षे­ष्व­पि । आ­यु­श्च­तु­र्वि­धं व्या­ख्या­त­म् । त­द­न­न्त­र­मु­द्दि­ष्टं य­न्ना­म­क­र्म त­दु­त्त­र­प्र­कृ­ति­नि­र्ण­या­र्थ­मा­ह — ग­ति­जा­ति­श­री­रा­ङ्गो­पा­ङ्ग­नि­र्मा­ण­ब­न्ध­न­सं­घा­त­सं­स्था­न­सं­ह­न­न­स्प­र्श­र­स­ग­न्ध- व­र्णा­नु­पू­र्व्या­गु­रु­ल­घू­प­घा­त­प­र­घा­ता­त­पो­द्यो­तो­च्छ्वा­स­वि­हा­यो­ग­त­यः प्रत्येक- श­री­र­त्र­स­सु­भ­ग­सु­स्व­र­शु­भ­सू­क्ष्म­प­र्या­प्ति­स्थि­रा­दे­य­य­शः­की­र्ति­से­त­रा­णि ती­र्थ­क­र­त्वं च ॥ ११ ॥ ३८९य­दु­द­या­दा­त्मा भ­वा­न्त­रं गच्छति सा गतिः । सा च­तु­र्वि­धा — न­र­क­ग­ति­स्ति­र्य­ग्ग­ति­र्म- नु­ष्य­ग­ति­र्दे­वग­ति­श्चे­ति । य­न्नि­मि­त्त आत्मनो नारको भा­व­स्त­न्न­र­क­ग­ति­ना­म । एवं शे­षे­ष्व­पि योज्यम् । तासु न­र­का­दि­ग­ति­ष्व­व्य­भि­चा­रि­णा सा­दृ­श्ये­नै­की­कृ­तो­ऽ­र्था­त्मा जातिः । त­न्नि­मि­त्तं जा­ति­ना­म । त­त्प­ञ्च­वि­ध­म् — ए­के­न्द्रि­य­जा­ति­ना­म द्वी­न्द्रि­य­जा­ति­ना­म त्री­न्द्रि­य­जा­ति­ना­म ०५च­तु­रि­न्द्रि­य­जा­ति­ना­म प­ञ्चे­न्द्रि­य­जा­ति­ना­म चेति । य­दु­द­या­त्मा ए­के­न्द्रि­य इति शब्द्यते त­दे­के­न्द्रि­य­जा­ति­ना­म । एवं शे­षे­ष्व­पि योज्यम् । य­दु­द­या­दा­त्म­नः श­री­र­नि­र्वृ­त्ति­स्त­च्छ­री­र- नाम । त­त्प­ञ्च­वि­ध­म् — औ­दा­रि­क­श­री­र­ना­म वै­क्रि­यि­क­श­री­र­ना­म आ­हा­र­क­श­री­र­ना­म तै­ज­स­श­री­र­ना­म का­र्म­ण­श­री­र­ना­म चेति । तेषां विशेषो व्याख्यातः । य­दु­द­या­द­ङ्गो­पा­ङ्ग- वि­वे­क­स्त­द­ङ्गो­पा­ङ्ग­ना­म । तत् त्रि­वि­ध­म् — औ­दा­रि­क­श­री­रा­ङ्गो­पा­ङ्ग­ना­म वै­क्रि­यि­क- १०श­री­रा­ङ्गो­पा­ङ्ग­ना­म आ­हा­र­क­श­री­रा­ङ्गो­पा­ङ्ग­ना­म चेति । य­न्नि­मि­त्ता­त्प­रि­नि­ष्प­त्ति­स्त- न्नि­र्मा­ण­म् । तद् द्विविधं — स्था­न­नि­र्मा­णं प्र­मा­ण­नि­र्मा­णं चेति । त­ज्ज्जा­ति­ना­मो­द­या­पे­क्षं च­क्षु­रा­दी­नां स्थानं प्रमाणं च नि­र्व­र्त­य­ति । नि­र्मी­य­ते­ऽ­ने­ने­ति नि­र्मा­ण­म् । श­री­र­ना­म­क­र्मो­द­य- — ग­ति­र्दे­व­ग­ति­र्म­नु­ष्य­ग­ति­श्चे­ति मु. । योज्यन्ते । तासु आ. । ३९०व­शा­दु­पा­त्ता­नां पु­द्ग­ला­ना­म­न्यो­न्य­प्र­दे­श­सं­श्ले­ष­णं यतो भवति त­द्ब­न्ध­न­ना­म । य­दु­द­या­दौ- दा­रि­का­दि­श­री­रा­णां वि­व­र­वि­र­हि­ता­न्यो­ऽ­न्य­प्र­दे­शा­नु­प्र­वे­शे­न ए­क­त्वा­पा­द­नं भवति त­त्सं­घा­त- नाम । य­दु­द­या­दौ­दा­रि­का­दि­श­री­रा­कृ­ति­नि­र्वृ­त्ति­र्भ­व­ति त­त्सं­स्था­न­ना­म । तत् षोढा वि­भ­ज्य­ते — स­म­च­तु­र­स्र­सं­स्था­न­ना­म न्य­ग्रो­ध­प­रि­म­ण्ड­ल­सं­स्था­न­ना­म स्वा­ति­सं­स्था­न­ना­म कु­ब्ज­सं­स्था­न­ना­म ०५वा­म­न­सं­स्था­न­ना­म हु­ण्ड­सं­स्था­न­ना­म चेति । य­स्यो­द­या­द­स्थि­ब­न्ध­न­वि­शे­षो भवति त­त्सं­ह­न­न- नाम । तत् ष­ड्वि­ध­म् — व­ज्र­र्ष­भ­ना­रा­च­सं­ह­न­न­ना­म व­ज्र­ना­रा­च­सं­ह­न­न­ना­म ना­रा­च­सं­ह­न­न- नाम अ­र्ध­ना­रा­च­सं­ह­न­न­ना­म कीलिकासं­ह­न­न­ना­म अ­स­म्प्रा­प्ता­सृपा­टि­का­सं­ह­न­न­ना­म चेति । य­स्यो­द­या­त्स्प­र्श­प्रा­दु­र्भा­व­स्त­त्स्प­र्श­ना­म । त­द­ष्ट­वि­ध­म् — क­र्क­श­ना­म मृ­दु­ना­म गु­रु­ना­म लघु- नाम स्नि­ग्ध­ना­म रू­क्ष­ना­म शी­त­ना­म उ­ष्ण­ना­म चेति । य­न्नि­मि­त्तो र­स­वि­क­ल्प­स्त­द्र­स­ना­म । १०त­त्प­ञ्च­वि­ध­म् — ति­क्त­ना­म क­टु­क­ना­म क­षा­य­ना­म आ­म्ल­ना­म म­धु­र­ना­म चेति । य­दु­द­य­प्र­भ­वो ग­न्ध­स्त­द्ग­न्ध­ना­म । त­द्वि­वि­ध­म् — सु­र­भि­ग­न्ध­ना­म असुरभि­ग­न्ध­ना­म चेति । य­द्धे­तु­को वर्ण- वि­भा­ग­स्त­द्व­र्ण­ना­म । त­त्प­ञ्च­वि­ध­म् — कृ­ष्ण­व­र्ण­ना­म नी­ल­व­र्ण­ना­म र­क्त­व­र्ण­ना­म हारिद्रवर्ण- नाम शु­क्ल­व­र्ण­ना­म चेति । पू­र्व­श­री­रा­का­रा­वि­ना­शो य­स्यो­द­या­द् भवति त­दा­नु­पू­र्व्य­ना­म । की­लि­त­सं — मु. । कीलसं — दि. २ । — प्रा­प्ता­सृ­क्पा — आ., दि. १, दि. २ । — नाम दु­र­भि­ग­न्ध — आ., दि., दि. २ । ह­रि­द्व­र्ण — मु. । ३९१त­च्च­तु­र्वि­ध­म् — न­र­क­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्य­ना­म ति­र्य­ग्ग­ति­प्रा­यो­ग्या­नु­पू­र्व्य­ना­म म­नु­ष्य­ग­ति- प्रा­यो­ग्या­नु­पू­र्व्य­ना­म दे­व­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्य­ना­म चेति । य­स्यो­द­या­द­यः­पि­ण्ड­व­द् गु­रु­त्वा­न्ना­धः पतति न चा­र्क­तू­ल­व­ल्ल­घु­त्वा­दू­र्ध्वं गच्छति त­द­गु­रु­ल­घु­ना­म । य­स्यो­द­या­त्स्व­यं­कृ­तो­द्ब­न्ध­न- म­रु­प्र­प­त­ना­दि­नि­मि­त्त उ­प­घा­तो भवति त­दु­प­घा­त­ना­म । य­न्नि­मि­त्तः प­र­श­स्त्रा­दे­र्व्या­घा­त- ०५स्त­त्प­र­घा­त­ना­म । य­दु­द­या­न्नि­र्वृ­त्त­मा­त­प­नं त­दा­त­प­ना­म । त­दा­दि­त्ये वर्तते । य­न्नि­मि­त्त- मु­द्यो­त­नं त­दु­द्यो­त­ना­म । त­च्च­न्द्र­ख­द्यो­ता­दि­षु वर्तते । य­द्धे­तु­रु­च्छ्वा­स­स्त­दु­च्छ्वा­स­ना­म । विहाय आ­का­श­म् । तत्र ग­ति­नि­र्व­र्त­कं त­द्वि­हा­यो­ग­ति­ना­म । त­द्द्वि­वि­ध­म्­; प्र­श­स्ता­प्र­श­स्त­भे- दात् । श­री­र­ना­म­क­र्मो­द­या­न्नि­र्व­र्त्य­मा­नं श­री­र­मे­का­त्मो­प­भो­ग­का­र­णं यतो भवति त­त्प्र­त्ये­क- श­री­र­ना­म । ब­हू­ना­मा­त्म­ना­मु­प­भो­ग­हे­तु­त्वे­न सा­धा­र­णं शरीरं यतो भवति त­त्सा­धा­र­ण­श­री­र- १०नाम । य­दु­द­या­द् द्वी­न्द्रि­या­दि­षु जन्म त­त्त्र­स­ना­म । य­न्नि­मि­त्त ए­के­न्द्रि­ये­षु प्रा­दु­र्भा­व­स्त­त्स्था­व­र- नाम । य­दु­द­या­द­न्य­प्री­ति­प्र­भ­व­स्त­त्सु­भ­ग­ना­म । य­दु­द­या­द्रू­पा­दि­गु­णो­पे­तो­ऽ­प्य­प्री­ति­क­र­स्त­द् दु­र्भ­ग­ना­म । य­न्नि­मि­त्तं म­नो­ज्ञ­स्व­र­नि­र्व­र्त­नं त­त्सु­स्व­र­ना­म । त­द्वि­प­री­तं दुः­स्व­र­ना­म । मरुत्प्र — मु. । ३९२य­दु­द­या­द्र­म­णी­य­त्वं त­च्छु­भ­ना­म । त­द्वि­प­री­त­म­शु­भ­ना­म । सू­क्ष्म­श­री­र­नि­र्व­र्त­कं सू­क्ष्म­ना­म । अ­न्य­बा­धा­क­र­श­री­र­का­र­णं बा­द­र­ना­म । य­दु­द­या­दा­हा­रा­दि­प­र्या­प्ति­नि­र्वृ­त्तिः त­त्प­र्या­प्ति­ना­म । तत् ष­ड्वि­ध­म् — आ­हा­र­प­र्या­प्ति­ना­म श­री­र­प­र्या­प्ति­ना­म इ­न्द्रि­य­प­र्या­प्ति­ना­म प्रा­णा­पा­न- प­र्या­प्ति­ना­म भा­षा­प­र्या­प्ति­ना­म म­नः­प­र्या­प्ति­ना­म चेति । ष­ड्वि­ध­प­र्या­प्त्य­भा­व­हे­तु­र­प­र्या­प्ति- ०५नाम । स्थि­र­भा­व­स्य नि­र्व­र्त­कं स्थि­र­ना­म । त­द्वि­प­री­त­म­स्थि­र­ना­म । प्र­भो­पे­त­श­री­र­का­र­ण- मा­दे­य­ना­म । नि­ष्प्र­भ­श­री­र­का­र­ण­म­ना­दे­य­ना­म । पु­ण्य­गु­ण­ख्या­प­न­का­र­णं य­शः­की­र्ति­ना­म । त­त्प्र­त्य­नी­क­फ­ल­म­य­शः­की­र्ति­ना­म । आ­र्ह­न्त्य­का­र­णं ती­र्थ­क­र­त्व­ना­म । ३९३उक्तो ना­म­क­र्म­ण उ­त्त­र­प्र­कृ­ति­भे­दः । त­द­न­न्त­रो­द्दे­श­भा­जो गोत्रस्य प्र­कृ­ति­भे­दो व्या­ख्या­य­ते — उ­च्चै­र्नी­चै­श्च ॥ १२ ॥ ३९४गोत्रं द्वि­वि­ध­म् — उ­च्चै­र्गो­त्रं नी­चै­र्गो­त्र­मि­ति । य­स्यो­द­या­ल्लो­क­पू­जि­ते­षु कुलेषु जन्म त­दु­च्चै­र्गो­त्र­म् । य­दु­द­या­द्ग­र्हि­ते­षु कुलेषु जन्म त­न्नी­चै­र्गो­त्र­म् । अष्टम्याः क­र्म­प्र­कृ­ते­रु­त्त­र­प्र­कृ­ति­नि­र्दे­शा­र्थ­मा­ह — दा­न­ला­भ­भो­गो­प­भो­ग­वी­र्या­णा­म् ॥ १३ ॥ ०५अ­न्त­रा­या­पे­क्ष­या भे­द­नि­र्दे­शः क्रियते — दा­न­स्या­न्त­रा­यो ला­भ­स्या­न्त­रा­य इत्यादि । दा­ना­दि­प­रि­णा­म­व्या­घा­त­हे­तु­त्वा­त्त­द्व्य­प­दे­शः । य­दु­द­या­द्दा­तु­का­मो­ऽ­पि न प्र­य­च्छ­ति­, लब्धु- का­मो­ऽ­पि न ल­भ­ते­, भो­क्तु­मि­च्छ­न्न­पि न भुङ्क्ते — उ­प­भो­क्तु­म­भि­वा­ञ्छ­न्न­पि नो­प­भु­ङ्क्ते उ­त्स­हि­तु­का­मो­ऽ­पि नो­त्स­ह­ते त एते प­ञ्चा­न्त­रा­य­स्य भेदाः । ज­न्म­का­र­णं तदु — आ., दि. १, दि. २ । ज­न्म­का­र­णं तन्नी — आ., दि. १, दि. २ । ३९५व्याख्याताः प्र­कृ­ति­ब­न्ध­वि­क­ल्पाः । इदानीं स्थि­ति­ब­न्ध­वि­क­ल्पो वक्तव्यः । सा स्थिति- र्द्विविंधा — उत्कृष्टा जघन्या च । तत्र यासां क­र्म­प्र­कृ­ती­ना­मु­त्कृ­ष्टा स्थितिः समाना तन्निर्दे- शा­र्थ­मु­च्य­ते — आ­दि­त­स्ति­सृ­णा­म­न्त­रा­य­स्य च त्रिं­श­त्सा­ग­रो­प­म­को­टी­को­ट्यः परा स्थितिः ॥ १४ ॥ ०५म­ध्ये­ऽ­न्ते वा तिसृणां ग्रहणं मा­भू­दि­ति आदितःत्युच्यते । अ­न्त­रा­य­स्यइति वचनं व्य­व­हि­त­ग्र­ह­णा­र्थ­म् । सा­ग­रो­प­म­मु­क्त­प­रि­मा­ण­म् । कोटीनां कोट्यः को­टी­को­ट्यः । परा उ­त्कृ­ष्टे­त्य­र्थः । ए­त­दु­क्तं भवति — ज्ञा­ना­व­र­ण­द­र्श­ना­व­र­ण­वे­द­नी­या­न्त­रा­या­णा­मु­त्कृ­ष्टा स्थि­ति­स्त्रिं­श­त्सा­ग­रो­प­म­को­टी­को­ट्य इति । सा कस्य भवति ? मि­थ्या­दृ­ष्टेः सञ्ज्ञिनः प­ञ्चे­न्द्रि­य­स्य प­र्या­प्त­क­स्य । अ­न्ये­षा­मा­ग­मा­त्स­म्प्र­त्य­यः कर्तव्यः । आदित उच्य — आ., दि. १, दि. २ । ३९६मो­ह­नी­य­स्यो­त्कृ­ष्ट­स्थि­ति­प्र­ति­प­त्त्य­र्थ­मा­ह — स­प्त­ति­र्मो­ह­नी­य­स्य ॥ १५ ॥ सा­ग­रो­प­म­को­टी­को­ट्यः परा स्थितिः इ­त्य­नु­व­र्त­ते । इ­त्य­म­पि परा स्थि­ति­र्मि­थ्या- दृष्टेः संज्ञिनः प­ञ्चे­न्द्रि­य­स्य प­र्या­प्त­क­स्या­व­से­या । इ­त­रे­षां य­था­ग­म­म­व­ग­मः कर्तव्यः । ०५ना­म­गो­त्र­यो­रु­त्कृ­ष्ट­स्थि­ति­प्र­ति­प­त्त्य­र्थ­मा­ह — विं­श­ति­र्ना­म­गो­त्र­योः ॥ १६ ॥ सा­ग­रो­प­म­को­टी­को­ट्यः परा स्थितिःइ­त्य­नु­व­र्त­ते । इ­य­म­प्यु­त्कृ­ष्टा स्थि­ति­र्मि­थ्या- दृष्टेः सं­ज्ञि­प­ञ्चे­न्द्रि­य­प­र्या­प्त­क­स्य । इ­त­रे­षां य­था­ग­म­म­व­बो­द्ध­व्या । अ­था­यु­षः कोत्कृष्टा स्थि­ति­रि­त्यु­च्य­ते — १०त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­ण्या­यु­षः ॥ १७ ॥ पुनः सा­ग­रो­प­मग्रहणं को­टी­को­टी­नि­वृ­त्त्य­र्थ­म् । परा स्थितिःइ­त्य­नु­व­र्त­ते । इ­य­म­पि पू­र्वो­क्त­स्यै­व । शे­षा­णा­मा­ग­म­तो­ऽ­व­से­या । — सेया । अन्येषां य­था­ग­म­म­व­ग­मः कर्तव्यः आ., दि. । — सेया । इ­त­रे­षां य­था­ग­म­म­व­ग­न्त­व्य­म् ? ३९७उ­क्तो­त्कृ­ष्टा स्थितिः । इदानीं जघन्या स्थि­ति­र्व­क्त­व्या । तत्र स­मा­न­ज­घ­न्य­स्थि­तीः पञ्च प्र­कृ­ती­र­व­स्था­प्य तिसृणां ज­घ­न्य­स्थि­ति­प्र­ति­प­त्त्य­र्थं सू­त्र­द्व­य­मु­प­न्य­स्य­ते ल­घ्व­र्थ­म् — अपरा द्वादश मुहूर्ता वे­द­नी­य­स्य ॥ १८ ॥ अपरा जघन्या इत्यर्थः । वे­द­नी­य­स्य द्वादश मुहूर्ताः । ०५ना­म­गो­त्र­यो­र­ष्टौ ॥ १९ ॥ मुहूर्ता इ­त्य­नु­व­र्त­ते । अपरा स्थितिःइति च । अ­व­स्था­पि­त­प्र­कृ­ति­ज­घ­न्य­स्थि­ति­प्र­ति­पा­द­ना­र्थ­मा­ह — शे­षा­णा­म­न्त­र्मु­हू­र्ता ॥ २० ॥ शेषाणां पञ्चानां प्र­कृ­ती­ना­म­न्त­र्मु­हू­र्ता­ऽ­प­रा स्थितिः । ज्ञा­न­द­र्श­ना­व­र­णा­न्त­रा­या­णां १०जघन्या स्थितिः सू­क्ष्म­सा­म्प­रा­ये­, मो­ह­नी­य­स्य अ­नि­वृ­त्ति­बा­द­र­सा­म्प­रा­ये । आयुषः संख्येय- व­र्षा­यु­ष्षु तिर्यक्षु म­नु­ष्ये­षु च । — युष्कति — मु. । ३९८आह, उभयी स्थि­ति­र­भि­हि­ता । ज्ञा­ना­व­र­णा­दी­ना­म् अ­था­नु­भ­वः किं­ल­क्ष­ण इत्यत आह — वि­पा­को­ऽ­नु­भ­वः ॥ २१ ॥ विशिष्टो ना­ना­वि­धो वा पाको विपाकः । पू­र्वो­क्त­क­षा­य­ती­व्र­म­न्दा­दि­भा­वा­स्र­व­वि­शे­षा- द्विशिष्टः पाको विपाकः । अथवा द्र­व्य­क्षे­त्र­का­ल­भ­व­भा­व­ल­क्ष­ण­नि­मि­त्त­भे­द­ज­नि­त­वै­श्व­रू­प्यो ०५ना­ना­वि­धः पाको विपाकः । अ­सा­व­नु­भ­व इ­त्या­ख्या­य­ते । शु­भ­प­रि­णा­मा­नां प्र­क­र्ष­भा­वा­च्छु­भ- प्र­कृ­ती­नां प्र­कृ­ष्टो­ऽ­नु­भ­वः अ­शु­भ­प्र­कृ­ती­नां निकृष्टः । अ­शु­भ­प­रि­णा­मा­नां प्र­क­र्ष­भा­वा­द­शु­भ- प्र­कृ­ती­नां प्र­कृ­ष्टो­ऽ­नु­भ­वः शु­भ­प्र­कृ­ती­नां निकृष्टः । स एवं प्र­त्य­य­व­शा­दु­पा­त्तो­ऽ­नु­भ­वो द्विधा प्र­व­र्त­ते स्व­मु­खे­न प­र­मु­खे­न च । सर्वासां मू­ल­प्र­कृ­ती­नां स्व­मु­खे­नै­वा­नु­भ­वः । उ­त्त­र­प्र­कृ­ती­नां तु­ल्य­जा­ती­या­नां प­र­मु­खे­ना­पि भवति आ­यु­र्द­र्श­न­चा­रि­त्र­मो­ह­व­र्जा­ना­म् । न हि न­र­का­यु­र्मु­खे­न १०ति­र्य­गा­यु­र्म­नु­ष्या­यु­र्वा वि­प­च्य­ते । नापि द­र्श­न­मो­ह­श्चा­रि­त्र­मो­ह­मु­खे­न­, चा­रि­त्र­मो­हो वा द­र्श­न­मो­ह­मु­खे­न । आह, अ­भ्यु­पे­मः प्रा­गु­प­चि­त­ना­ना­प्र­का­र­क­र्म­वि­पा­को­ऽ­नु­भ­वः । इदं तु न वि­जा­नी­मः किमयं प्र­सं­ख्या­तो­ऽ­प्र­सं­ख्या­तः ? इ­त्य­त्रो­च्य­ते प्र­सं­ख्या­तो­ऽ­नु­भू­य­त इति ब्रूमहे । कुतः ? यतः — ३९९स य­था­ना­म ॥ २२ ॥ ज्ञा­ना­व­र­ण­स्य फलं ज्ञा­ना­भा­वो द­र्श­ना­व­र­ण­स्या­पि फलं द­र्श­न­श­क्त्यु­प­रो­ध इ­त्ये­व­मा­द्य- न्व­र्थ­स­ञ्ज्ञा­नि­र्दे­शा­त्स­र्वा­सां क­र्म­प्र­कृ­ती­नां स­वि­क­ल्पा­ना­म­नु­भ­व­स­म्प्र­त्य­यो जायते । आह, यदि वि­पा­को­ऽ­नु­भ­वः प्र­ति­ज्ञा­य­ते­, त­त्क­र्मा­नु­भू­तं सत् कि­मा­भ­र­ण­व­द­व­ति­ष्ठ­ते ०५आ­हो­स्वि­न्नि­ष्पी­त­सा­रं प्र­च्य­व­ते ? इ­त्य­त्रो­च्य­ते — ततश्च निर्जरा ॥ २३ ॥ पी­डा­नु­ग्र­हा­वा­त्म­ने प्र­दा­या­भ्य­व­हृ­तौ­द­ना­दि­वि­का­र­व­त्पू­र्व­स्थि­ति­क्ष­या­द­व­स्था­ना­भा­वा­त्क- र्मणो नि­वृ­त्ति­र्नि­र्ज­रा । सा द्वि­प्र­का­रा — वि­पा­क­जा इतरा च । तत्र च­तु­र्ग­ता­व­ने­क­जा­ति- वि­शे­षा­व­घू­र्णि­ते सं­सा­र­म­हा­र्ण­वे चिरं प­रि­भ्र­म­तः शु­भा­शु­भ­स्य कर्मणः क्रमेण प­रि­पा­क­का­ल- १०प्रा­प्त­स्या­नु­भ­वो­द­या­व­लि­स्रो­तो­ऽ­नु­प्र­वि­ष्ट­स्या­र­ब्ध­फ­ल­स्य या निवृत्तिः सा वि­पा­क­जा निर्जरा । य­त्क­र्मा­प्रा­प्त­वि­पा­क­का­ल­मौ­प­क्र­मि­क­क्रि­या­वि­शे­ष­सा­म­र्थ्या­द­नु­दी­र्णं ब­ला­दु­दी­र्यो- द­या­व­लिं प्रवेश्य वेद्यते आ­म्र­प­न­सा­दि­पा­क­व­त् सा अ­वि­पा­क­जा निर्जरा । शब्दो निमित्ता- न्त­र­स­मु­च्च­या­र्थः । तपसा निर्जराइति वक्ष्यते ततश्च भवति अ­न्य­त­श्चे­ति सूत्रार्थो योजितः । णस्य फलं मु. । भूतं किमा — मु. । — गूर्णिते आ., दि. १, दि. २ । ४००कि­म­र्थ­मि­ह नि­र्ज­रा­नि­र्दे­शः क्रि­य­ते­, सं­व­रा­त्प­रा नि­र्दे­ष्ट­व्या उ­द्दे­श­व­त् ? ल­घ्व­र्थ­मि­ह व­च­न­म् । तत्र हि पाठे वि­पा­को­ऽ­नु­भ­वः इति पु­न­र­नु­वा­दः कर्तव्यः स्यात् । ४०२आह अ­भि­हि­तो­ऽ­नु­भ­व­ब­न्धः । इदानीं प्र­दे­श­ब­न्धो वक्तव्यः । तस्मिंश्च वक्तव्ये सति इमे नि­र्दे­ष्ट­व्याः — किं­हे­त­वः कदा कुतः किं­स्व­भा­वाः कस्मिन् किं­प­रि­मा­णा­श्चे­ति ? तदर्थ- मिदं क्रमेण प­रि­गृ­ही­त­प्र­श्ना­पे­क्ष­भे­दं सूत्रं प्र­णी­य­ते — ना­म­प्र­त्य­याः सर्वतो यो­ग­वि­शे­षा­त्सू­क्ष्मै­क­क्षे­त्रा­व­गा­ह­स्थि­ताः ०५स­र्वा­त्म­प्र­दे­शे­ष्व­न­न्ता­न­न्त­प्र­दे­शाः ॥ २४ ॥ नाम्नः प्रत्यया ना­म­प्र­त्य­याः नामइति सर्वाः क­र्म­प्र­कृ­त­यो­ऽ­भि­धी­य­न्ते­; स य­था­ना­म इति व­च­ना­त् । अनेन हे­तु­भा­व उक्तः । सर्वेषु भवेषु सर्वतः दृश्यन्ते अ­न्य­तो­ऽ­पि इति तसि कृते सर्वतः । अनेन का­लो­पा­दा­नं इति कृतम् । ए­कै­क­स्य हि जी­व­स्या­ति­क्रा­न्ता अनन्ता भवा आ­गा­मि­नः संख्येया अ­सं­ख्ये­या अ­न­न्ता­न­न्ता वा भ­व­न्ती­ति । यो­ग­वि­शे­षा­न्नि­मि­त्ता­त्क­र्म- १०भावेन पुद्गला आ­दी­य­न्त इति नि­मि­त्त­वि­शे­ष­नि­र्दे­शः कृतो भवति । सूक्ष्म आ­दि­ग्र­ह­णं क­र्म­ग्र­ह­ण­यो­ग्य­पु­द्ग­ल­स्व­भा­वा­नु­व­र्त­ना­र्थ­म्­, ग्र­ह­ण­यो­ग्याः पुद्गलाः सूक्ष्मा न स्थूला इति । ए­क­क्षे­त्रा­व­गा­हवचनं क्षे­त्रा­न्त­र­नि­वृ­त्त्य­र्थ­म् । स्थिता इति वचनं क्रि­या­न्त­र­नि­वृ­त्त्य­र्थ­म्­, — क्रान्त अ­न­न्ता­न­न्ता भवाः ता., ना. । — अ­सं­ख्ये­या अनन्ता वा ता., ना. । ४०३स्थिता न गच्छन्त इति । स­र्वा­त्म­प्र­दे­शे­षुइति व­च­न­मा­धा­र­नि­र्दे­शा­र्थं नै­क­प्र­दे­शा­दि­षु कर्म- प्रदेशा वर्तन्ते । क्व तर्हि ? ऊ­र्ध्व­म­ध­स्ति­र्य­क् च स­र्वे­ष्वा­त्म­प्र­दे­शे­षु व्याप्य स्थिता इति । अ­न­न्ता­न­न्त­प्र­दे­श वचनं प­रि­मा­णा­न्त­र­व्य­पो­हा­र्थ­म्­, न संख्येया न चा­सं­ख्ये­या ना­प्य­न­न्ता इति । ते खलु पु­द्ग­ल­स्क­न्धा अ­भ­व्या­न­न्त­गु­णाः सि­द्धा­न­न्त­भा­ग­प्र­मि­त­प्र­दे­शा घ­ना­ङ्गु­ल­स्या- ०५सं­ख्ये­य­भा­ग­क्षे­त्रा­व­गा­हि­न ए­क­द्वि­त्रि­च­तुः­सं­ख्ये­या­सं­ख्ये­य­स­म­य­स्थि­ति­काः प­ञ्च­व­र्ण­प­ञ्च­र­स- द्वि­ग­न्ध­च­तुः­स्प­र्श­स्व­भा­वा अ­ष्ट­वि­ध­क­र्म­प्र­कृ­ति­यो­ग्या यो­ग­व­शा­दात्म­ना­ऽ­ऽ­त्म­सा­त्क्रि­य­न्ते । इति प्र­दे­श­ब­न्धः स­मा­स­तो वे­दि­त­व्यः । आह, ब­न्ध­प­दा­र्था­न­न्त­रं पु­ण्य­पा­पो­प­सं­ख्या­नं चोदितं त­द्ब­न्धे­ऽ­न्त­र्भू­त­मि­ति प्र­त्या­ख्या­त­म् । तत्रेदं वक्तव्यं कोऽत्र पु­ण्य­ब­न्धः कः पा­प­ब­न्ध इति । तत्र पुण्यप्र­कृ­ति­प­रि­ग­ण­ना­र्थ­मि­द­मा­र- १०भ्यते — व­शा­दा­त्म­सा — आ. । — पु­ण्य­ब­न्ध­प्र­कृ — मु. । ४०४स­द्वे­द्य­शु­भा­यु­र्ना­म­गो­त्रा­णि पुण्यम् ॥ २५ ॥ शुभं प्र­श­स्त­मि­ति यावत् । त­दु­त्त­रैः प्र­त्ये­क­म­भि­स­म्ब­ध्य­ते शु­भ­मा­युः शुभं नाम शुभं गो­त्र­मि­ति । शु­भा­यु­स्त्रि­त­यं ति­र्य­गा­यु­र्म­नु­ष्या­यु­र्दे­वा­यु­रि­ति । शु­भ­ना­म स­प्त­त्रिं­श­द्वि­क­ल्प­म् । तद्यथा — म­नु­ष्य­ग­ति­र्दे­व­ग­तिः प­ञ्चे­न्द्रि­य­जा­तिः पञ्च श­री­रा­णि त्री­ण्य­ङ्गो­पा­ङ्गा­नि सम- ०५च­तु­र­स्र­सं­स्था­नं व­ज्र­र्ष­भ­ना­रा­च­सं­ह­न­नं प्र­श­स्त­व­र्ण­र­स­ग­न्ध­स्प­र्शा म­नु­ष्य­दे­व­ग­त्या­नु­पू­र्व्य­द्व­य- म­गु­रु­ल­घु­प­र­घा­तो­च्छ्वा­सा­त­पो­द्यो­त­प्र­श­स्त­वि­हा­यो­ग­त­य­स्त्र­स­बा­द­र­प­र्या­प्ति­प्र­त्ये­क­श­री­र­स्थि­र शु­भ­सु­भ­ग­सु­स्व­रा­दे­य­य­शः­की­र्त­यो निर्माणं ती­र्थ­क­र­ना­म चेति । शु­भ­मे­क­मु­च्चै­र्गो­त्रं­, सद्वेद्य- मिति । एता द्वा­च­त्वा­रिं­श­त्प्र­कृ­त­यः पुण्यसञ्ज्ञाः । अ­तो­ऽ­न्य­त्पा­प­म् ॥ २६ ॥ १०अ­स्मा­त्पु­ण्य­सं­ज्ञि­क­र्म­प्र­कृ­ति­स­म­हा­द­न्य­त्क­र्म पापम्इ­त्यु­च्य­ते । तद् द्व्य­शी­ति­वि­ध­म् । तद्यथा — ज्ञा­ना­व­र­ण­स्य प्र­कृ­त­यः पञ्च द­र्श­ना­व­र­ण­स्य नव मो­ह­नी­य­स्य ष­ड्विं­श­तिः प­ञ्चा­न्त­रा­य­स्य न­र­क­ग­ति­ति­र्य­ग्ग­ती चतस्रो जातयः पञ्च सं­स्था­ना­नि पञ्च सं­ह­न­ना­न्य- ४०५प्र­श­स्त­व­र्ण­र­स­ग­न्ध­स्प­र्शा न­र­क­ग­ति­ति­र्य­ग्ग­त्या­नु­पू­र्व्य­द्व­य­मु­प­प­घा­ता­प्र­श­स्त­वि­हा­यो­ग­ति­स्था­व­र- सू­क्ष्मा­प­र्या­प्ति­सा­धा­र­ण­श­री­रा­स्थि­रा­शु­भ­दु­र्भ­ग­दुः­स्व­रा­ना­दे­या­य­शः­की­र्त­य­श्चे­ति ना­म­प्र­कृ­त- य­श्च­तु­स्त्रिं­श­त् । अ­स­द्वे­द्यं न­र­का­यु­र्नी­चै­र्गो­त्र­मि­ति । एवं व्याख्यातो स­प्र­प­ञ्चः ब­न्ध­प­दा­र्थः । अ­व­धि­म­नः­प­र्य­य­के­व­ल­ज्ञा­न­प्र­त्य­क्ष­प्र­मा­ण­ग­म्य­स्त­दु­प­दि­ष्टा­ग­मा­नु­मे­यः । ०५इति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­या­म­ष्ट­मो­ऽ­ध्या­यः समाप्तः ॥  ॥ ४०६अथ न­व­मो­ऽ­ध्या­यः ब­न्ध­प­दा­र्थो निर्दिष्टः । इदानीं त­द­न­न्त­रो­द्दे­श­भा­जः सं­व­र­स्य निर्देशः प्रा­प्त­का­ल इत्यत इ­द­मा­ह — आ­स्र­व­नि­रो­धः संवरः ॥  ॥ ०५अ­भि­न­व­क­र्मा­दा­न­हे­तु­रा­स्र­वो व्याख्यातः । तस्य निरोधः संवर इ­त्यु­च्य­ते । स द्विविधो भा­व­सं­व­रो द्र­व्य­सं­व­र­श्चे­ति । तत्र सं­सा­र­नि­मि­त्त­क्रि­या­नि­वृ­त्ति­र्भा­व­सं­व­रः । त­न्नि­रो­धे त­त्पू­र्व­क­र्म­पु­द्ग­ला­दा­न­वि­च्छे­दो द्र­व्य­सं­व­रः । इदं वि­चा­र्य­ते — कस्मिन् गु­ण­स्था­ने कस्य संवर इति । अत्र उच्यते-मि­थ्या­द­र्श­न­क­र्मो- द­य­व­शी­कृ­त आत्मा मि­थ्या­दृ­ष्टिः । तत्र मि­थ्या­द­र्श­न­प्रा­धा­न्ये­न यत्कर्म आ­स्र­व­ति त­न्नि­रो­धा- १०च्छेषे सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दौ त­त्सं­व­रो भवति । किं पु­न­स्त­त् ? मि­थ्या­त्व­न­पुं स­क­वे­द­न­र- का­यु­र्न­र­क­ग­त्ये­क­द्वि­त्रि­च­तु­रि­न्द्रि­य­जा­ति­हु­ण्ड­सं­स्था­ना­स­म्प्रा­प्ता­सृ­पा­टि­का­सं­ह­न­न­न­र­क­ग­ति­प्रा- यो­ग्या­नु­पू­र्व्या­त­प­स्था­व­र­सू­क्ष्मा­प­र्या­प्त­क­सा­धा­र­ण­श­री­र­सं­ज्ञ­क­षो­ड­श­प्र­कृ­ति­ल­क्ष­ण­म् । — त­न्नि­रो­धे­न तत्पू — ता., ना. । — इति । उच्य — मु. । ४०७अ­सं­य­म­स्त्रि­वि­धः­; अ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न­प्र­त्या­ख्या­नो­द­य­वि­क­ल्पा­त् । त­त्प्र­त्य­य­स्य क­र्म­ण­स्त­द­भा­वे सं­व­रो­ऽ­व­से­यः । तद्यथा — नि­द्रा­नि­द्रा­प्र­च­ला­प्र­च­ला­स्त्या­न­गृ­द्ध्य­न­न्ता­नु­ब­न्धि- क्रो­ध­मा­न­मा­या­लो­भ­स्त्री­वे­द­ति­र्य­गा­यु­स्ति­र्य­ग्ग­ति­च­तुः­सं­स्था­न­च­तुः­सं­ह­न­न­ति­र्य­ग्ग­ति­प्रा­यो­ग्या­नु- पू­र्व्यो­द्यो­ता­प्र­श­स्त­वि­हा­यो­ग­ति­दु­र्भ­ग­दुः­स्व­रा­ना­दे­य­नी­चै­र्गो­त्र­सं­ज्ञि­का­नां प­ञ्च­विं­श­ति­प्र­कृ­ती­ना- ०५म­न­न्ता­नु­ब­न्धि­क­षा­यो­द­य­कृ­ता­सं­य­म­प्र­धा­ना­स्र­वा­णा­मे­के­न्द्रि­या­द­यः सा­सा­द­न­स­म्य­ग्दृ­ष्ट्य­न्ता बन्धकाः । त­द­भा­वे ता­सा­मु­त्त­र­त्र संवरः । अ­प्र­त्या­ख्या­ना­व­र­ण­क्रो­ध­मा­न­मा­या­लो­भ­म­नु­ष्या­यु­र्म­नु­ष्य- ग­त्यौ­दा­रि­क­श­री­र­त­द­ङ्गो­पा­ङ्ग­व­ज्र­र्ष­भ­ना­रा­च­सं­ह­न­न­म­नु­ष्य­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्य­ना­म्नां दशानां प्र­कृ­ती­ना­म­प्र­त्या­ख्या­न­क­षा­यो­द­य­कृ­ता­सं­य­म­हे­तु­का­ना­मे­के­न्द्रि­या­द­यो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ता­ब­न्ध- काः । त­द­भा­वा­दू­र्ध्वं ता­सां­सं­व­रः । सम्यङ् मि­थ्या­त्व­गु­णे­ना­यु­र्न बध्यते । प्र­त्या­ख्या­ना­व­र­ण­क्रो­ध- १०मा­न­मा­या­लो­भा­नां च­त­सृ­णां प्र­कृ­ती­नां प्र­त्या­ख्या­न­क­षा­यो­द­य­का­र­णा­सं­य­मा­स्र­वा­णा­मे- के­न्द्रि­य­प्र­भृ­त­यः सं­य­ता­सं­य­ता­व­सा­ना बन्धकाः । त­द­भा­वा­दु­प­रि­ष्टा­त्ता­सां संवरः । प्र­मा­दो­प- नीतस्य त­द­भा­वे निरोधः । प्र­मा­दे­नो­प­नी­त­स्य कर्मणः प्र­म­त्त­सं­य­ता­दू­र्ध्वं त­द­भा­वा­न्नि­रो­धः ४०८प्र­त्ये­त­व्यः । किं पु­न­स्त­त् ? अ­स­द्वे­द्या­र­ति­शो­का­स्थि­रा­शु­भा­य­शः­की­र्ति­वि­क­ल्प­म् । देवायु- र्ब­न्धा­र­म्भ­स्य प्रमाद एव हे­तु­र­प्र­मा­दो­ऽ­पि त­त्प्र­त्या­स­न्नः । तदूर्ध्वं तस्य संवरः । कषाय एवा- स्रवो यस्य कर्मणो न प्र­मा­दा­दिः तस्य त­न्नि­रो­धे नि­रा­सो­ऽ­व­से­यः । स च कषायः प्र­मा­दा­दि­वि- र­हि­त­स्ती­व्र­म­ध्य­म­ज­घ­न्य­भा­वे­न त्रिषु गु­ण­स्था­ने­षु व्य­व­स्थि­तः । त­त्रा­पू­र्व­क­र­ण­स्या­दौ संख्येय- ०५भागे द्वे क­र्म­प्र­कृ­ती नि­द्रा­प्र­च­ले बध्येते । तत ऊर्ध्वं सं­ख्ये­य­भा­गे त्रिंशत् प्र­कृ­त­यो दे­व­ग­ति­प­ञ्चे­न्द्रि­य­जा­ति­वै­क्रि­यि­का­हा­र­क­तै­ज­स­का­र्म­ण­श­री­र­स­म­च­तु­र­स्र­सं­स्था­न­वै­क्रि­यि­का­हा- र­क­श­री­रा­ङ्गो­पा­ङ्ग­व­र्ण­ग­न्ध­र­स­स्प­र्श­दे­व­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्या­गु­रु­ल­घू­प­घा­त­प­र­घा­तो­च्छ्वा­स­प्र- श­स्त­वि­हा­यो­ग­ति­त्र­स­बा­द­र­प­र्या­प्त­प्र­त्ये­क­श­री­र­स्थि­र­शु­भ­सु­भ­ग­सु­स्व­रा­दे­य­नि­र्मा­ण­ती­र्थ­क­रा­ख्या बध्यन्ते । तस्यैव च­र­म­स­म­ये चतस्रः प्र­कृ­त­यो हा­स्य­र­ति­भ­य­जु­गु­प्सा­सं­ज्ञा ब­न्ध­मु­प­या­न्ति । १०ता ए­ता­स्ती­व्र­क­षा­या­स्र­वा­स्त­द­भा­वा­न्नि­र्द्दि­ष्टा­द् भा­गा­दू­र्ध्वं सं­व्रि­य­न्ते । अ­नि­वृ­त्ति­बा­द­र­सा­म्प­रा- य­स्या­दि­स­म­या­दा­र­भ्य सं­ख्ये­ये­षु भागेषु पुं­वे­द­क्रो­ध­स­ञ्ज्व­ल­नौ बध्येते । तत ऊर्ध्वं शेषेषु सं­ख्ये­ये­षु भागेषु मानसं­ज्व­ल­न­मा­या­स­ञ्ज्व­ल­नौ ब­न्ध­मु­प­ग­च्छ­तः । तस्यैव च­र­म­स­म­ये लोभ- सं­ज्व­ल­नो ब­न्ध­मे­ति । ता एताः प्र­कृ­त­यो म­ध्य­म­क­षा­या­स्र­वा­स्त­द­भा­वे नि­र्द्दि­ष्ट­स्य भागस्यो- मा­न­मा­या — मु. । ४०९प­रि­ष्टा­त्सं­व­र­मा­प्नु­व­न्ति । पञ्चानां ज्ञा­ना­व­र­णा­नां चतुर्णां द­र्श­ना­व­र­णा­नां य­शः­की­र्ते­रु- चै­र्गो­त्र­स्य प­ञ्चा­ना­म­न्त­रा­या­णां च म­न्द­क­षा­या­स्र­वा­णां सू­क्ष्म­सा­म्प­रा­यो बन्धकः । त­द­भा­वा­दुत्तरत्र तेषां संवरः । के­व­ले­नै­व योगेन स­द्वे­द्य­स्यो­प­शा­न्त­क­षा­य­क्षी­ण­क­षा­य­स­यो­गा­नां बन्धो भवति । त­द­भा­वा­द­यो­ग­के­व­लि­न­स्त­स्य संवरो भवति । ०५उक्तः संवरस्त­द्धे­तु­प्र­ति­पा­द­ना­र्थ­मा­ह — स गु­प्ति­स­मि­ति­ध­र्मा­नु­प्रे­क्षा­प­रि­ष­ह­ज­य­चा­रि­त्रैः ॥  ॥ यतः सं­सा­र­का­र­णा­दा­त्म­नो गोपनं भवति सा गुप्तिः । प्रा­णि­पी­डा­प­रि­हा­रा­र्थं स­म्य­ग­य­नं समितिः । इष्टे स्थाने धत्ते इति धर्मः । श­री­रा­दी­नां स्व­भा­वा­नु­चि­न्त­न­म­नु­प्रे­क्षा । क्षुदादि- वे­द­नो­त्प­त्तौ क­र्म­नि­र्ज­रा­र्थं सहनं प­रि­ष­हः । प­रि­ष­ह­स्य जयः प­रि­ष­ह­ज­यः । चा­रि­त्र­श­ब्द १०आ­दि­सू­त्रे व्या­ख्या­ता­र्थः । एतेषां गु­प्त्या­दी­नां सं­व­र­ण­क्रि­या­याः सा­ध­क­त­म­त्वा­त् करण- निर्द्देशः । सं­व­रो­ऽ­धि­कृ­तो­ऽ­पि इति त­च्छ­ब्दे­न प­रा­मृ­श्य­ते गु­प्त्या­दि­भिः सा­क्षा­त्स­म्ब­न्ध- — भा­वा­त्त­दु — मु. । त­द्भे­द­प्र­ति — मु. । सं­सा­र­दुः­ख­तः सत्त्वान्यो ध­र­त्यु­त्त­मे सुखे । रत्न. पृष्ठ २०५ । — स­म्ब­न्धा­र्थः । प्रयो — मु. । ४१०नार्थः । किं प्र­यो­ज­न­म् ? अ­व­धा­र­णा­र्थ­म् । स एष संवरो गु­प्त्या­दि­भि­रे­व ना­न्ये­नो­पा­ये­ने­ति । तेन ती­र्था­भि­षे­क­दी­क्षा­शी­र्षो­पहा­र­दे­व­ता­रा­ध­ना­द­यो नि­व­र्ति­ता भ­व­न्ति­; रा­ग­द्वे­ष­मो­हो­पा- त्तस्य क­र्म­णो­ऽ­न्य­था नि­वृ­त्त्य­भा­वा­त् । सं­व­र­नि­र्ज­रा­हे­तु­वि­शे­ष­प्र­ति­पा­द­ना­र्थ­मा­ह — ०५तपसा निर्जरा च ॥  ॥ तपो ध­र्मे­ऽ­न्त­र्भू­त­म­पि पृ­थ­गु­च्य­ते उ­भ­य­सा­ध­न­त्व­ख्या­प­ना­र्थं संवरं प्रति प्रा­धा­न्य­प्र­ति- पा­द­ना­र्थं च । ननु च त­पो­ऽ­भ्यु­द­या­ङ्ग­मि­ष्टं दे­वे­न्द्रा­दि­स्था­न­प्रा­प्ति­हे­तु­त्वा­भ्यु­प­ग­मा­त्, तत् कथं नि­र्ज­रा­ङ्गं स्यादिति ? नैष दोषः; ए­क­स्या­ने­क­का­र्य­द­र्श­ना­द­ग्नि­व­त् । य­था­ऽ­ग्नि­रे­को­ऽ­पि विक्ले­द­न­भ­स्मा­ङ्गा­रा­दि­प्र­यो­ज­न उ­प­ल­भ्य­ते तथा त­पो­ऽ­भ्यु­द­य­क­र्म­क्ष­य­हे­तु­रि­त्य­त्र को विरोधः । — णार्थः । स मु. । शी­र्षो­प­हा­रा­दि­भि­रा­त्म­दुः­खै­र्दे­वा­न् कि­ला­रा­ध्य सु­खा­भि­गृ­द्धाः । सिद्ध्यन्ति १०दो­षा­प­च­या­न­पे­क्षा युक्तं च तेषां त्व­मृ­षि­र्न येषाम् ॥ यु­क्त्य­नु­º श्लो. ३९ । — मात्, कथं मु. । — कोऽपि क्ले­द­भ­स्म­सा­द्भ­वा­दि­प्र — आ. । — कोऽपि वि­क्ले­द­भ­स्म­सा­द्भा­वा­दि­प्र — दि. २ । — कोऽपि प­च­न­वि­क्ले­द­भ­स्म­सा­द्भा­वा­दि­प्र — दि. १ । ४११सं­व­र­हे­तुष्वा­दा­वु­द्दि­ष्टा­या गुप्तेः स्व­रू­प­प्र­ति­प­त्त्य­र्थ­मा­ह — स­म्य­ग्यो­ग­नि­ग्र­हो गुप्तिः ॥  ॥ योगो व्याख्यातः का­य­वा­ङ्म­नः­क­र्म योगः इत्यत्र । तस्य स्वे­च्छा­प्र­वृ­त्ति­नि­व­र्त­नं निग्रहः । वि­ष­य­सु­खा­भि­ला­षार्थ­प्र­वृ­त्ति­नि­षे­धा­र्थं स­म्य­ग्वि­शे­ष­ण­म् । तस्मात् स­म्य­ग्वि­शे­ष­ण- ०५वि­शि­ष्टा­त् सं­क्ले­शा­प्रा­दु­र्भा­व­प­रा­त्का­या­दि­यो­ग­नि­रो­धे सति त­न्नि­मि­त्तं कर्म ना­स्र­व­ती­ति स­व­र­प्र­सि­द्धि­र­व­ग­न्त­व्या । सा त्रितयी का­य­गु­प्ति­र्वा­ग्गु­प्ति­र्म­नो­गु­प्ति­रि­ति । त­त्रा­श­क्त­स्य मु­ने­र्नि­र­व­द्य­प्र­वृ­त्ति­ख्या­प­ना­र्थ­मा­ह — ई­र्या­भा­षै­ष­णा­दा­न­नि­क्षे­पो­त्स­र्गाः स­मि­त­यः ॥  ॥ सम्यग्इत्यनु­व­र्त­ते । ते­ने­र्या­द­यो वि­शे­ष्य­न्ते । स­म्य­गी­र्या स­म्य­ग्भा­षा स­म्य­गे­ष­णा १०स­म्य­गा­दा­न­नि­क्षे­पौ स­म्य­गु­त्स­र्ग इति । ता एताः पञ्च स­मि­त­यो वि­दि­त­जी­व­स्था­ना­दि­वि- धेर्मुनेः प्रा­णि­पी­डा­प­रि­हा­रा­भ्यु­पा­या वे­दि­त­व्याः । तथा प्र­व­र्त­मा­न­स्या­सं­य­म­प­रि­णा­म­नि­मि­त्त- क­र्मा­स्र­वा­त्सं­व­रो भवति । तृ­ती­य­स्य सं­व­र­हे­तो­र्ध­र्म­स्य भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह — — हे­तु­त्वा­दा — — षा­र्थ­वृ­त्ति­नि­य­म­ना­र्थं सम्य — ता., ना. । इति वर्तते ता. । ४१२उ­त्त­म­क्ष­मा­मा­र्द­वा­र्ज­व­शौ­च­स­त्य­सं­य­म­त­प­स्त्या­गा­कि­ञ्च­न्य­­­ब्र­ह्म­­­चं­र्या­णि धर्मः ॥  ॥ कि­म­र्थ­मि­द­मु­च्य­ते ? आद्यं प्र­वृ­त्ति­नि­ग्र­हा­र्थ­म्­, त­त्रा­स­म­र्था­नां प्र­वृ­त्त्यु­पा­य­प्र­द­र्श­ना­र्थं द्वि­ती­य­म् । इदं पु­न­र्द­श­वि­ध­ध­र्मा­ख्या­नं स­मि­ति­षु प्र­व­र्त­मा­न­स्य प्र­मा­द­प­रि­हा­रा­र्थं वे­दि­त­व्य­म् । श­री­र­स्थि­ति­हे­तु­मा­र्ग­णा­र्थं प­र­कु­ला­न्युप­ग­च्छ­तो भि­क्षो­र्दु­ष्ट­ज­ना­क्रो­श­प्र­ह­स­ना­व­ज्ञा­ता­ड­न- ०५श­री­र­व्या­पा­द­ना­दी­नां स­न्नि­धा­ने का­लु­ष्या­नु­त्प­त्तिः क्षमा । जा­त्या­दि­म­दा­वे­शा­द­भि­मा­ना- भावो मार्दवं मा­न­नि­र्ह­र­ण­म् । यो­ग­स्या­व­क्र­ता आ­र्ज­व­म् । प्र­क­र्ष­प्रा­प्त­लो­भा­न्नि­वृ­त्तिः शौचम् । सत्सु प्र­श­स्ते­षु जनेषु साधु वचनं स­त्य­मि­त्यु­च्य­ते । ननु चैतद् भा­षा­स­मि­ता­व­न्त­र्भ­व­ति ? नैष दोषः; समितौ प्र­व­र्त­मा­नो मुनिः सा­धु­ष्व­सा­धु­षु च भा­षा­व्य­व­हा­रं कुर्वन् हितं मितञ्च ब्रूयात् अन्यथा रा­गा­द­न­र्थ­द­ण्ड­दो­षः स्यादिति वा­क्स­मि­ति­रि­त्य­र्थः । इह पुनः सन्तः प्र­व्र­जि­ता- १०स्तद्भक्ता वा तेषु साधु सत्यं ज्ञा­न­चा­रि­त्रशि­क्ष­णा­दि­षु ब­ह­व­पि क­र्त­व्य­मि­त्य­नु­ज्ञा­य­ते धर्मोप- बृं? ? ह­णा­र्थ­म् । स­मि­ति­षु व­र्त­मा­न­स्य प्रा­णी­न्द्रि­य­प­रि­हा­र­स्सं­य­मः । क­र्म­क्ष­या­र्थं तप्यत इति — ख्यानं प्रवर्त — ता. । — — न्यु­प­य­तो भिक्षो — ता. । — रि­त्र­ल­क्ष­णा — मु. । ४१३तपः । त­दु­त्त­र­त्र व­क्ष्य­मा­णं द्वा­द­श­वि­क­ल्प­म­व­से­य­म् । सं­य­त­स्य योग्यं ज्ञा­ना­दि­दा­नं त्यागः । उ­पा­त्ते­ष्व­पि श­री­रा­दि­षु सं­स्का­रा­पो­हा­य म­मे­द­मि­त्य­भि­स­न्धि­नि­वृ­त्ति­रा­कि­ञ्च­न्य­म् । नास्य कि­ञ्च­ना­स्ती­त्य­कि­ञ्च­नः । तस्य भावः कर्म वा आ­कि­ञ्च­न्य­म् । अ­नु­भू­ता­ङ्ग­ना­स्म­र­ण­क­था- श्र­व­ण­स्त्री­सं­स­क्त­श­य­ना­स­ना­दि­व­र्ज­ना­द् ब्र­ह्म­च­र्यं प­रि­पू­र्ण­म­व­ति­ष्ठ­ते । स्व­त­न्त्र­वृ­त्ति­नि­वृ­त्त्य­र्थो ०५वा गुरु­कु­ल­वा­सो ब्र­ह्म­च­र्य­म् । दृ­ष्ट­प्र­यो­ज­न­प­रि­व­र्ज­ना­र्थ­मु­त्त­म­वि­शे­ष­ण­म् । तान्येवं भाव्यमा- नानि ध­र्म­व्य­प­दे­श­भा­ञ्जि स्व­गु­ण­प्र­ति­प­क्ष­दो­ष­स­द्भा­व­ना­प्र­णि­हि­ता­नि सं­व­र­का­र­णा­नि भवन्ति । आह, क्रो­धा­द्य­नु­त्प­त्तिः क्ष­मा­दि­वि­शे­ष­प्र­त्य­नी­का­ल­म्ब­ना­दि­त्यु­क्त­म्­, तत्र क­स्मा­त्क्ष­मा- दी­न­य­म­व­ल­म्ब­ते नान्यथा प्र­व­र्त­त इ­त्यु­च्य­ते । य­स्मा­त्त­प्ता­यः­पि­ण्ड­व­त्क्ष­मा­दि­प­रि­ण­ते­ना­त्म- १०हि­तै­षि­णा कर्तव्याः — अ­नि­त्या­श­र­ण­सं­सा­रै­क­त्वा­न्य­त्वा­शु­च्या­स्र­व­सं­व­र­नि­र्ज­रा­लो­क­बो­धि­दु­र्ल­भ­ध­र्म­स्वा- ख्या­त­त्वा­नु­चि­न्त­न­म­नु­प्रे­क्षाः ॥  ॥ इमानि श­री­रे­न्द्रि­य­वि­ष­यो­प­भो­ग­द्र­व्या­णि स­मु­द­य­रू­पा­णि ज­ल­बु­द्बु­द्व­द­न­व­स्थि­त­स्व- — नास्ति किं­च­ना­स्या­किं — मु., दि. १, दि. २ । — कु­ला­वा­सो मु., ता. । ४१४भावानि ग­र्भा­दि­ष्व­व­स्था­वि­शे­षे­षु स­दो­प­ल­भ्य­मा­न­सं­यो­ग­वि­प­र्य­या­णि­, मो­हा­द­त्रा­ज्ञो नित्यतां मन्यते । न कि­ञ्चि­त्सं­सा­रे स­मु­दि­तं ध्रु­व­म­स्ति आत्मनो ज्ञा­न­द­र्श­नो­प­यो­ग­स्व­भा­वा­द­न्य­दि­ति चि­न्त­न­म­नि­त्य­ता­नु­प्रे­क्षा । एवं ह्यस्य भव्यस्य चि­न्त­य­त­स्ते­ष्व­भि­ष्व­ङ्गा­भा­वा­द् भु­क्तो­ज्झि­त- ग­न्ध­मा­ल्या­दि­ष्वि­व वि­यो­ग­का­ले­ऽ­पि वि­नि­पा­तो नो­त्प­द्य­ते । ०५यथा — मृ­ग­शा­व­स्यै­का­न्ते ब­ल­व­ता क्षु­धि­ते­ना­मि­षै­षि­णा व्या­घ्रे­णा­भि­भू­त­स्य न किञ्चि- च्छ­र­ण­म­स्ति­, तथा ज­न्म­ज­रा­मृ­त्यु­व्या­धि­प्र­भृ­ति­व्य­स­न­म­ध्ये प­रि­भ्र­म­तो जन्तोः शरणं न विद्यते । प­रि­पु­ष्ट­म­पि शरीरं भोजनं प्रति स­हा­यी­भ­व­ति न व्य­स­नो­प­नि­पा­ते । यत्नेन संचिता अर्था अपि न भ­वा­न्त­र­म­नु­ग­च्छ­न्ति । सं­वि­भ­क्त­सु­ख­दुः­खाः सु­हृ­दो­ऽ­पि न म­र­ण­का­ले परि- त्रायन्ते । बान्धवाः स­मु­दि­ता­श्च रुजा परीतं न प­रि­पा­ल­य­न्ति । अस्ति चे­त्सु­च­रि­तो धर्मो १०व्य­स­न­म­हा­र्ण­वे ता­र­णो­पा­यो भवति । मृत्युना नी­य­मा­न­स्य स­ह­स्र­न­य­ना­द­यो­ऽ­पि न श­र­ण­म् । तस्माद् भ­व­व्य­स­न­स­ङ्क­टे धर्म एव शरणं सु­हृ­द­र्थो­ऽ­प्य­न­पा­यी­, ना­न्य­कि­ञ्चि­च्छ­र­ण­मि­ति भावना अ­श­र­णा­नु­प्रे­क्षा । एवं ह्य­स्या­ध्य­व­स्य­तो नि­त्य­म­श­र­णो­ऽ­स्मी­ति भृ­श­मु­द्वि­ग्न­स्य सां­सा­रि­के­षु भावेषु म­म­त्व­वि­ग­मो भवति । भ­ग­व­द­र्ह­त्स­र्व­ज्ञ­प्र­णी­त एव मार्गे प्रयत्नो भवति । ह्यस्य चिन्त — मु., ता. । स­चि­तो­ऽ­र्थो­ऽ­पि न भ­वा­न्त­र­म­नु­ग­च्छ­ति मु. । म­म­त्व­नि­रा­सो भव — आ., दि. १, दि. २. मु., ना. । मार्गे प्र­ति­प­न्नो भव — आ., दि. १, दि. २, मु. । ४१५क­र्म­वि­पा­क­व­शा­दा­त्म­नो भ­वा­न्त­रा­वा­प्तिः संसारः । स पु­र­स्ता­त्प­ञ्च­विं­ध­प­रि­व­र्त­न- रूपेण व्याख्यातः । त­स्मि­न्न­ने­क­यो­नि­कु­ल­को­टि­ब­हु­श­त­स­ह­स्र­सं­क­टे संसारे प­रि­भ्र­म­न् जीवः क­र्म­य­न्त्रप्रेरितः पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । माता भूत्वा भगिनी भार्या दुहिता च भवति । स्वामी भूत्वा दासो भवति । दासो भूत्वा स्वाम्यपि भवति । नट इव रङ्गे । ०५अथवा किं ब­हु­ना­, स्व­य­मा­त्म­नः पुत्रो भ­व­ती­त्ये­व­मा­दि सं­सा­र­स्व­भा­व­चि­न्त­नं सं­सा­रा­नु­प्रे­क्षा । एवं ह्यस्य भा­व­य­तः सं­सा­र­दुः­ख­भ­या­दु­द्वि­ग्न­स्य ततो निर्वेदो भवति । नि­र्वि­ण्न­श्च संसार- प्र­हा­णा­य प्रयतते । ज­न्म­ज­रा­म­र­णावृ­त्ति­म­हा­दुः­खा­नु­भ­व­नं प्रति एक एवाहं न कश्चिन्मे स्वः परो वा विद्यते । एक एव जा­ये­ऽ­हम् । एक एव म्रिये । न मे कश्चित् स्वजनः प­र­ज­नो वा व्याधि- १०ज­रा­म­र­णा­दी­नि दुः­खा­न्य­प­ह­र­ति । ब­न्धु­मि­त्रा­णि स्मशानं ना­ति­व­र्त­न्ते । धर्म एव मे सहायः सदा अ­न­पा­यी­ति चि­न्त­न­मे­क­त्वा­नु­प्रे­क्षा । एवं ह्यस्य भा­व­य­तः स्व­ज­ने­षु प्री­त्य­नु­ब­न्धो न भवति । प­र­ज­ने­षु च द्वे­षा­नु­ब­न्धो नो­प­जा­य­ते । ततो निः­स­ङ्ग­ता­म­भ्यु­प­ग­तो मो­क्षा­यै­व घटते । श­री­रा­द­न्य­त्व­चि­न्त­न­म­न्य­त्वा­नु­प्रे­क्षा । तद्यथा — बन्धं प्र­त्ये­क­त्वे सत्यपि ल­क्ष­ण­भे­दा- — य­न्त्रा­नु­प्रे­रि­तः । प्र­ति­य­त­ते मु. । — म­र­णा­नु­वृ­त्ति — मु. । जा­ये­ऽ­ह­म् । एक ता. । स्म­शा­ना­त् नाति — ताº । ४१६द­न्यो­ऽ­ह­मै­न्द्रि­य­कं श­री­र­मती­न्द्रि­यो­ऽ­ह­म­ज्ञं शरीरं ज्ञो­ऽ­ह­म­नि­त्यं शरीरं नि­त्यो­ऽ­ह­मा­द्य­न्त- व­च्छ­री­र­म­ना­द्य­न्तो­ऽ­ह­म् । बहूनि मे श­री­र­श­त­स­ह­स्रा­ण्य­ती­ता­नि संसारे प­रि­भ्र­म­तः । स एवाह- म­न्य­स्ते­भ्य इत्येवं श­री­रा­द­प्य­न्य­त्वं मे कि­म­ङ्ग­, पु­न­र्बा­ह्ये­भ्यः प­रि­ग्र­हे­भ्यः । इत्वेवं ह्यस्य मनः स­मा­द­धा­न­स्य श­री­रा­दि­षु स्पृहा नो­त्प­द्य­ते । त­त­स्त­त्त्व­ज्ञा­न­भा­व­ना­पू­र्व­के वै­रा­ग्य­प्र­क­र्षे ०५सति आ­त्य­न्ति­क­स्य मो­क्ष­सु­ख­स्या­वाप्ति­र्भ­व­ति । श­री­र­मि­द­म­त्य­न्ता­शुचियोनि शु­क्र­शो­णि­ता­शु­चि­सं­व­र्धि­त­म­व­स्क­र­व­द­शु­चि­भा­ज­नं त्वङ् मा­त्र­प्र­च्छा­दि­त­म­ति­पू­ति­र­स­नि­ष्य­न्द्रि­स्रो­तो­बि­ल­म­ङ्गा­र­व­दा­त्म­भा­व­मा­श्रि­त­म­प्या­श्वे­वा­पा­द­य- ति । स्ना­ना­नु­ले­प­न­धू­प­प्र­घ­र्ष­वा­स­मा­ल्या­दि­भि­र­पि न श­क्य­म­शु­चि­त्व­म­प­ह­र्तु­म­स्य । सम्य- ग्द­र्श­ना­दि पु­न­र्भा­व्य­मा­नं जी­व­स्या­त्य­न्ति­कीं शु­द्धि­मा­वि­र्भा­व­य­ती­ति तत्त्वतो भा­व­न­म- १०शु­चि­त्वा­नु­प्रे­क्षा । एवं ह्यस्य सं­स्म­र­तः श­री­र­नि­र्वे­दो भवति । नि­र्वि­ण्ण­श्च ज­न्मो­द­धि­त­र- णाय चित्तं स­मा­ध­त्ते । आ­स्र­व­सं­व­र­नि­र्ज­राः पूर्वोक्ता अपि इ­हो­प­न्य­स्य­न्ते तद्ग­त­गु­ण­दो­ष­भा­व­ना­र्थ­म् । तद्यथा- आस्रवा इ­हा­मु­त्रा­पा­य­यु­क्ता म­हा­न­दी­स्रो­तो­वे­ग­ती­क्ष्णा इ­न्द्रि­य­क­षा­या­व्र­ता­द­यः । तत्रेन्द्रि- — म­नि­न्द्रि­यो मु., दि. १, दि. २, ता. । — स्याप्तिर्भ — मु. । — न्ता­शु­चि­शु­क्र­शो­णि­त­यो­न्य­शु­चि­सं — मु. । — न्ता­शु­चि­पू­ति­शु­क्र­शो­णि­त­स­म् — दि. १ । — न्ता­शु­चि­शु­क्र­शो­णि­त­सं — दि. २ । तद्गुण — मु. । ४१७याणि ता­व­त्स्प­र्श­ना­दी­नि व­न­ग­ज­वा­य­स­प­न्न­ग­प­त­ङ्ग­ह­रि­णा­दी­न् व्य­स­ना­र्ण­व­म­व­गा­ह­य­न्ति तथा क­षा­या­द­यो­ऽ­पी­ह व­ध­ब­न्धा­प­यशः­प­रि­क्ले­शा­दी­न् ज­न­य­न्ति । अमुत्र च ना­ना­ग­ति­षु ब­हु­वि­ध- दुः­ख­प्र­ज्व­लि­ता­सु परिभ्र­म­य­न्ती­त्ये­व­मा­स्र­व­दो­षा­नु­चि­न्त­न­मा­स्र­वा­नु­प्रे­क्षा । एवं ह्यस्य चिन्त- यतः क्ष­मा­दि­षु श्रे­य­स्त्व­बु­द्धि­र्न प्र­च्य­व­ते । सर्व एते आ­स्र­व­दो­षाः कू­र्म­व­त्सं­वृ­ता­त्म­नो न भवन्ति । ०५यथा म­हा­र्ण­वे नावो विवर­पि­धा­ने­ऽ­स­ति क्र­मा­त्स्रु­त­ज­ला­भि­प्ल­वे सति त­दा­श्र­या­णां वि­ना­शो­ऽ­व­श्यं­भा­वी­, छि­द्र­पि­धा­ने च नि­रु­प­द्र­व­म­भि­ल­षि­त­दे­शा­न्त­र­प्रा­प­णं­, तथा क­र्मा­ग­म- द्वा­र­सं­व­र­णे सति नास्ति श्रे­यः­प्र­ति­ब­न्धः इति सं­व­र­गु­णा­नु­चि­न्त­नं सं­व­रा­नु­पे­क्षा । एवं ह्यस्य चि­न्त­य­तः संवरे नि­त्यो­द्यु­क्त­ता भवति । ततश्च निः­श्रे­य­स­प­द­प्रा­प्ति­रि­ति । निर्जरा वे­द­ना­वि­पा­क इ­त्यु­क्त­म् । सा द्वेधा — अ­बु­द्धि­पू­र्वा कु­श­ल­मू­ला चेति । तत्र १०न­र­का­दि­षु गतिषु क­र्म­फ­ल­वि­पा­क­जा अ­बु­द्धि­पू­र्वा सा अ­कु­श­ला­नु­ब­न्धा । प­रि­ष­ह­ज­ये कृते कु­श­ल­मू­ला सा शु­भा­नु­ब­न्धा नि­र­नु­ब­न्धा चेति । इत्येवं नि­र्ज­रा­या गु­ण­दो­ष­भा­व­नं नि­र्ज­रा­नु- प्रेक्षा । एवं ह्य­स्या­नु­स्म­र­तः क­र्म­नि­र्ज­रा­यै प्र­वृ­त्ति­र्भ­व­ति । — ब­न्ध­प­रि — मु., ता. । — तासु भ्रम — मु. । वि­व­रा­पि­धा­ने सति मु. । — पाकजा इत्यु-मु. । ४१८लो­क­सं­स्था­ना­दि­वि­धि­र्व्या­ख्या­तः । स­म­न्ता­द­न­न्त­स्या­लो­का­का­श­स्य ब­हु­म­ध्य­दे­श­भा­वि­नो लोकस्य सं­स्था­ना­दि­वि­धि­र्व्या­ख्या­तः । त­त्स्व­भा­वा­नु­चि­न्त­नं लो­का­नु­प्रे­क्षा । एवं ह्यस्याध्य- व­स्य­त­स्त­त्त्व­ज्ञा­न­वि­शु­द्धि­र्भ­व­ति । ए­क­स्मि­न्नि­गो­त­श­री­रे जीवाः सि­द्धा­ना­म­न­न्त­गु­णाः । एवं स­र्व­लो­को नि­र­न्त­रं निचितः ०५स्था­व­रै­र­त­स्त­त्र त्रसता वा­लु­का­स­मु­द्रे पतिता व­ज्र­सि­क­ता­क­णि­के­व दुर्लभा । तत्र च वि­क­ले­न्द्रि- याणां भू­यि­ष्ठ­त्वा­त्प­ञ्चे­न्द्रि­य­ता गुणेषु कृ­त­ज्ञ­ते­व कृ­च्छ्र­ल­भ्या । तत्र च तिर्यक्षु प­शु­मृ­ग­प­क्षि- स­री­सृ­पा­दि­षु बहुषु सत्सु म­नु­ष्य­भा­व­श्च­तु­ष्प­थे र­त्न­रा­शि­रि­व दु­रा­स­दः । त­त्प्र­च्य­वे च पुनस्त- दु­प­त्ति­र्द­ग्ध­त­रु­पु­द्ग­ल­त­द्भा­वो­प­प­त्ति­व­द् दुर्लभा । तल्लाभे च दे­श­कु­ले­न्द्रि­य­स­म्प­न्नी­रो­ग- त्वा­न्यु­रो­त्त­र­तो­ऽ­ति­दु­र्ल­भा­नि । स­र्वे­ष्व­पि तेषु लब्धेषु स­र्द्ध­म­प्र­ति­ल­म्भो यदि न स्याद् व्यर्थं १०जन्म व­द­न­मि­व दृ­ष्टि­वि­क­ल­म् । तमेवं कृ­च्छ्र­ल­भ्यं ध­र्म­म­वा­प्य वि­ष­य­सु­खे रञ्जनं भस्मार्थं च­न्द­न­द­ह­न­मि­व वि­फ­ल­म् । वि­र­क्त­वि­ष­य­सु­ख­स्य तु त­पो­भा­व­ना­ध­र्म­प्र­भा­व­ना­सु­ख­म­र­णा­दि- लक्षणः स­मा­धि­र्दु­र­वा­पः । तस्मिन् सति बो­धि­ला­भः फ­ल­वा­न् भ­व­ती­ति चिन्तनं बो­धि­दु­र्ल- तमेव कृ — आ., दि. १, दि. २ । ४१९भा­नु­प्रे­क्षा । एवं ह्यस्य भा­व­य­तो बोधिं प्राप्य प्रमादो न क­दा­चि­द­पि भवति । अयं जि­नो­प­दि­ष्टो ध­र्मो­ऽ­हिं­सा­ल­क्ष­णः स­त्या­धि­ष्ठि­तो वि­न­य­मू­लः । क्ष­मा­ब­लो ब्र­ह्म­च­र्य- गुप्त उ­प­श­म­प्र­धा­नो नि­य­ति­ल­क्ष­णो नि­ष्प­रि­ग्र­ह­ता­ल­म्ब­नः । अ­स्या­ला­भा­द­ना­दि­सं­सा­रे जीवाः प­रि­भ्र­म­न्ति दु­ष्क­र्म­वि­पा­क­जं दु­ख­म­नु­भ­व­न्तः । अस्य पुनः प्र­ति­ल­म्भे वि­वि­धा­भ्यु- ०५द­य­प्रा­प्ति­पू­र्वि­का निः­श्रे­य­सो­प­ल­ब्धि­र्नि­य­ते­ति चिन्तनं ध­र्म­स्वा­ख्या­त­त्वा­नु­प्रे­क्षा । एवं ह्यस्य चि­न्त­य­तो ध­र्मा­नु­रा­गा­त्स­दा प्र­ति­य­त्नो भवति । ए­व­म­नि­त्य­त्वा­द्य­नु­प्रे­क्षा­स­न्नि­धा­ने उ­त्त­म­क्ष­मा­दि­धा­र­णा­न्म­हा­न्सं­व­रो भवति । मध्ये अ­नु­प्रे­क्षाव­च­न­मु­भ­या­र्थ­म् । अ­नु­प्रे­क्षा हि भा­व­य­न्नु­त्त­म­क्ष­मा­दीं­श्च प्र­ति­पा­ल­य­ति परीष- हांश्च जे­तु­मु­त्स­ह­ते । १०के पुनस्ते प­रि­ष­हाः किमर्थं वा ते सह्यन्त इ­ती­द­मा­ह — मा­र्गा­च्य­व­न­नि­र्ज­रा­र्थं प­रि­षो­ढ­व्याः प­री­ष­हाः ॥  ॥ सं­व­र­स्य प्र­कृ­त­त्वा­त्ते­न मार्गो वि­शि­ष्य­ते । सं­व­र­मा­र्ग इति । त­द­च्य­व­ना­र्थं नि­र्ज­रा­र्थं च प­रि­षो­ढ­व्याः प­री­ष­हाः । क्षु­त्पि­पा­सा­दि­स­ह­नं कुर्वन्तः जि­नो­प­दि­ष्टा­न्मा­र्गा­द­प्र­च्य­व­मा­ना­स्त- न्मा­र्ग­प­रि­क्र­म­ण­प­रि­च­ये­न क­र्मा­ग­म­द्वा­रं सं­वृ­ण्व­न्त औ­प­क्र­मि­कं क­र्म­फ­ल­म­नु­भ­व­न्तः क्रमेण सदा कृ­त­प्र­ति — ता. । वा सह्य — मु. । ४२०नि­र्जी­र्ण­क­र्मा­णो मो­क्ष­मा­प्नु­व­न्ति । त­त्स्व­रू­प­सं­ख्या­स­म्प्र­ति­प­त्त्य­र्थ­मा­ह — क्षु­त्पि­पा­सा­शी­तो­ष्ण­दं­श­म­श­क­ना­ग्न्या­र­ति­स्त्री­च­र्या­नि­ष­द्या­श­य्या­क्रो­श­व­ध­या­च- ना­ऽ­ला­भ­रो­ग­तृ­ण­स्प­र्श­म­ल­स­त्का­र­पु­र­स्का­र­प्र­ज्ञा­ज्ञा­ज्ञा­ना­द­र्श­ना­नि ॥  ॥ ०५क्षु­दा­द­यो वे­द­ना­वि­शे­षा द्वा­विं­श­तिः । एतेषां सहनं मो­क्षा­र्थि­ना क­र्त­व्य­म् । तद्यथा — भि­क्षो­र्नि­र­व­द्या­हा­र­ग­वे­षि­ण­स्त­द­ला­भे ई­ष­ल्ला­भे च अ­नि­वृ­त्त­वे­द­न­स्या­का­ले अदेशे च भिक्षां प्रति नि­वृ­त्ते­च्छ­स्या­व­श्य­क­प­रि­हा­णिं म­ना­ग­प्य­स­ह­मा­न­स्य स्वा­ध्या­य­ध्या­न­भा­व­ना­प­र­स्य बहु- कृत्वः स्व­कृ­त­प­र­कृ­ता­न­श­ना­व­मौ­द­र्य­स्य नी­र­सा­हा­र­स्य सं­त­प्त­भ्रा­ष्ट्र­प­ति­त­ज­ल­बि­न्दु­क­ति­प- य­व­त्स­ह­सा प­रि­शु­ष्क­पा­न­स्यो­दी­र्ण­क्षु­द्वे­द­न­स्या­पि सतो भि­क्षा­ला­भा­द­ला­भ­म­धि­क­गु­णं मन्य- १०मानस्य क्षुद्बाधां प्र­त्य­चि­न्त­नं क्षु­द्वि­ज­यः । ज­ल­स्ना­ना­व­गा­ह­न­प­रि­षे­क­प­रि­त्या­गि­नः प­त­त्त्रि­व­द­नि­य­ता­स­ना­व­स­थ­स्या­ति­ल­व­ण­स्नि- ग्ध­रू­क्ष­वि­रु­द्धा­हा­र­ग्रै­ष्मा­त­प­पि­त्त­ज्व­रा­न­श­ना­दि­भि­रु­दी­र्णां श­री­रे­न्द्रि­यो­न्मा­थि­नीं पिपासां — रस्य तप्त — मु. । ४२१प्र­त्य­ना­द्रि­य­मा­ण­प्र­ती­का­र­स्य पि­पा­सा­न­ल­शि­खां धृ­ति­न­व­मृ­द्घ­ट­पू­रि­त­शी­त­ल­सु­ग­न्धि­स­मा­धि­वा- रिणा प्र­श­म­य­तः पि­पा­सा­स­ह­नं प्र­श­स्य­ते । प­रि­त्य­क्त­प्र­च्छा­द­न­स्य प­क्षि­व­द­न­व­धा­रि­ता­ल­य­स्य वृ­क्ष­मू­ल­प­थि­शि­ला­त­ला­दि­षु हिमा- नी­प­त­न­शी­त­लानि­ल­स­म्पा­ते त­त्प्र­ति­का­र­प्रा­प्तिं प्रति नि­वृ­त्ते­च्छ­स्य पू­र्वा­नु­भू­त­शी­त­प्र­ति- ०५का­र­हे­तु­व­स्तू­ना­म­स्म­र­तो ज्ञा­न­भा­व­ना­ग­र्भा­गा­रे वसतः शी­त­वे­द­ना­स­ह­नं प­रि­की­र्त्य­ते । निवाते निर्जले ग्री­ष्म­र­वि­कि­र­ण­प­रि­शु­ष्क­प­ति­त­प­र्ण­व्य­पे­त­च्छा­या­त­रु­ण्य­ट­व्य­न्त­रे यदृ- च्छ­यो­प­नि­प­ति­त­स्या­न­श­ना­द्य­भ्य­न्त­र­सा­ध­नो­त्पा­दि­त­दा­ह­स्य द­वा­ग्नि­दा­ह­प­रु­ष­वा­ता­त­प­ज- नि­त­ग­ल­ता­लु­शो­ष­स्य त­त्प्र­ती­का­र­हे­तू­न् ब­हू­न­नु­भू­ता­न­चि­न्त­य­तः प्रा­णि­पी­डा­प­रि­हा­रा­व­हि­त- चे­त­स­श्चा­रि­त्र­र­क्ष­ण­मु­ष्ण­स­ह­न­मि­त्यु­प­व­र्ण्य­ते । १०दं­श­म­श­क ग्र­ह­ण­मु­प­ल­क्ष­ण­म् । यथा काकेभ्यो रक्ष्यतां सर्पिः इति उ­प­घा­त­को­प- लक्षणं का­क­ग्र­ह­णं­, तेन दं­श­म­श­क­म­क्षि­का­पि­शु­क­पु­त्ति­का­म­त्कु­ण­की­ट­पि­पी­लि­का­वृ­श्चि­का­द­यो — शी­ता­नि­ल — आ., दि. १, दि. २ । — ग्रहणं दं­श­म­श­को­प­ल­क्ष­णं । यथा आ., दिº १, दिº २, ताº । उ­प­घा­तो­प — मुº । ४२२गृह्यन्ते । तत्कृतां बा­धा­म­प्र­ती­का­रां स­ह­मा­न­स्य तेषां बाधां त्रि­धा­ऽ­प्य­कु­र्वा­ण­स्य निर्वाण- प्रा­प्ति­मा­त्र­सं­क­ल्प­प्रा­व­र­ण­स्य त­द्वे­द­ना­स­ह­नं दं­श­म­श­क­प­रि­ष­ह­क्ष­मे­त्यु­च्य­ते । जा­त­रू­प­व­न्नि­ष्क­ल­ङ्क­जा­त­रू­प­धा­र­ण­म­श­क्य­प्रार्थनीयं या­च­न­र­क्ष­ण­हिं­स­ना­दि­दो­ष­वि- निर्मुक्तं नि­ष्प­रि­ग्र­ह­त्वा­न्नि­र्वा­ण­प्रा­प्तिं प्रत्येकं सा­ध­न­म­न­न्य­बा­ध­नं नाग्न्यं बिभ्रतो म­नो­वि­क्रि- ०५या­वि­प्लु­ति­वि­र­हा­त् स्त्री­रू­पा­ण्य­त्य­न्ता­शु­चि­कु­ण­प­रू­पे­ण भा­व­य­तो रा­त्रि­न्दि­वं ब्र­ह्म­च­र्य­म- ख­ण्ड­मा­ति­ष्ठ­मा­न­स्या­चे­ल­व्र­त­धा­र­ण­म­न­व­द्य­म­व­ग­न्त­व्य­म् । सं­य­त­स्ये­न्द्रि­ये­ष्ट­वि­ष­य­स­म्ब­धं प्रति नि­रु­त्सु­क­स्य गी­त­नृ­त्य­वा­दि­त्रा­दि­वि­र­हि­ते­षु शून्या- गा­र­दे­व­कु­ल­त­रु­को­ट­र­शि­ला­गु­हा­दि­षु स्वा­ध्या­य­ध्या­न­भा­व­ना­र­ति­मा­स्क­न्द­तो दृ­ष्ट­श्रु­ता­नु- भू­त­र­ति­स्म­र­ण­त­त्क­था­श्र­व­ण­का­म­श­र­प्र­वे­श­नि­र्वि­व­र­हृ­द­य­स्य प्राणिषु सदा स­द­य­स्या­र­ति­प­रि- १०ष­ह­ज­यो­ऽ­व­से­यः । ए­का­न्ते­ष्वा­रा­म­भ­व­ना­दि­प्र­दे­शे­षु न­व­यौ­व­न­म­द­वि­भ्र­म­म­दि­रा­पा­न­प्र­म­त्ता­सु प्र­म­दा­सु बा­ध­मा­ना­सु कू­र्म­व­त्सं­वृते­न्द्रि­य­हृ­द­य­वि­का­र­स्य ल­लि­त­स्मि­त­मृ­दु­क­थि­त­स­वि­ला­स­वी­क्ष­ण­प्र­ह- स­न­म­दम­न्थ­र­ग­म­न­म­न्म­थ­श­र­व्या­पा­र­वि­फ­ली­क­र­ण­स्य स्त्री­बा­धा­प­रि­ष­ह­स­ह­न­म­व­ग­न्त­व्य­म् । — श­क्य­म­प्रा­र्थ्य — ता., ना., दिº २, आº । सु­द­प­रि­चि­दा­णु­भू­दा सव्वस्स वि का­म­भो­ग­बं­ध­क­हा । — स­म­य­प्रा­. गा. ४ । संहृते — मु. । प­द­म­न्थ­र — मुº । — क­र­ण­च­र­ण­स्य आ., दि. १, दि. २ । ४२३दी­र्घ­का­ल­मु­षि­त­गु­रु­कु­ल­ब्र­ह्म­च­र्य­स्या­धि­ग­त­ब­न्ध­मो­क्ष­प­दा­र्थ­त­त्त्व­स्य सं­य­मा­य­त­न­भ­क्ति­हे- तो­र्दे­शा­न्त­रा­ति­थे­र्गु­रु­णा­ऽ­भ्य­नु­ज्ञा­त­स्य प­व­न­व­न्निः­स­ङ्ग­ता­म­ङ्गी­कु­र्व­तो ब­हु­शो­ऽ­न­श­ना­व­मौ­द­र्य- वृ­त्ति­प­रि­सं­ख्या­न­र­स­प­रि­त्या­गा­दि­बा­धा­प­रि­क्लान्त­का­य­स्य दे­श­का­ल­प्र­मा­णा­पे­त­म­ध्व­ग­म­नं सं­य­म­वि­रो­धि प­रि­ह­र­तो नि­रा­कृ­त­पा­दा­व­र­ण­स्य प­रु­ष­श­र्क­रा­क­ण्ट­का­दि­व्य ध­न­जा­त­च­र­ण­खे­द- ०५स्यापि सतः पू­र्वो­चि­त­या­न­वा­ह­ना­दि­ग­म­न­म­स्म­र­तो य­था­का­ल­मा­व­श्य­का­प­रि­हा­णि­मा­स्क­न्द­त- श्च­र्या­प­रि­ष­ह­स­ह­न­म­व­से­य­म् । स्म­शा­नो­द्या­न­शू­न्या­य­त­न­गि­रि­गु­हा­ग­ह्व­रा­दि­ष्व­न­भ्य­स्त­पू­र्वे­षु नि­व­स­त आ­दि­त्य­प्र­का­श- स्वे­न्द्रि­य­ज्ञा­न­प­री­क्षि­त­प्र­दे­शे कृ­त­नि­य­म­क्रि­य­स्य निषद्यां नि­य­मि­त­का­ला­मा­स्थि­त­व­तः सिंह- व्या­ध्रा­दि­वि­वि­ध­भी­ष­ण­ध्व­नि­श्र­व­णा­न्नि­वृ­त्त­भ­य­स्य च­तु­र्वि­धो­प­स­र्ग­स­ह­ना­द­प्र­च्यु­त­मो­क्ष­मा­र्ग­स्य १०वी­रा­स­नो­त्कु­टि­का­द्या­स­ना­द­वि­च­लि­त­वि­ग्र­ह­स्य त­त्कृ­त­बा­धा­स­ह­नं नि­ष­द्या­प­रि­ष­ह­वि­ज­य इति नि­श्ची­य­ते । स्वा­ध्या­य­ध्या­ना­ध्व­श्र­म­प­रि­खे­दि­त­स्य मौ­हू­र्ति­कीं ख­र­वि­ष­म­प्र­चु­र­श­र्क­रा­क­पा­ल­स­ङ्क­टा- — प­रि­क्रा­न्त — मु. । — व्यथन — मु., दि. १, दि. २ । प्रतिषु आ­दि­त्य­स्वे­न्द्रि­य­ज्ञा­न­प्र­का­श­प­री­क्षि- त­प्र­दे­शे इति पाठः । — देशे प्रकृत — मु. । — सं­क­टा­दि­शी — मु. । ४२४ति­शी­तो­ष्णे­षु भू­मि­प्र­दे­शे­षु नि­द्रा­म­नु­भ­व­तो य­था­कृ­तै­क­पा­र्श्व­द­ण्डा­यि­ता­दि­शा­यि­नः प्रा­णि­बा­धा- प­रि­हा­रा­य प­ति­त­दा­रु­व­द् व्य­प­ग­ता­सु­व­दप­रि­व­र्त­मा­न­स्य ज्ञानभा­व­ना­व­हि­त­चे­त­सो­ऽ­नु­ष्ठि­त- व्य­न्त­रा­दि­वि­वि­धो­प­स­र्गा­द­प्य­च­लि­त­वि­ग्र­ह­स्या­नि­य­मि­त­का­लां त­त्कृ­त­बा­धां क्ष­म­मा­ण­स्य शय्या प­रि­ष­ह­क्ष­मा कथ्यते । ०५मि­थ्या­द­र्श­नो­दृ­क्ता­म­र्ष­प­रु­षा­व­ज्ञा­नि­न्दा­स­भ्य­व­च­ना­नि क्रो­धा­ग्नि­शि­खा­प्र­व­र्ध­ना­नि नि­शृ­ण्व­तो­ऽ­पि त­द­र्थे­ष्व­स­मा­हि­त­चे­त­सः सहसा त­त्प्र­ती­का­रं क­र्तु­म­पि श­क्नु­व­तः पा­प­क­र्म- वि­पा­क­म­भि­चि­न्त­य­त­स्ता­न्या­क­र्ण्य त­प­श्च­र­ण­भा­व­ना­प­र­स्य क­षा­य­वि­ष­ल­व­मा­त्र­स्या­प्य­न­व- का­श­मा­त्म­हृ­द­यं कुर्वत आ­क्रो­श­प­रि­ष­ह­स­ह­न­म­व­धा­र्य­ते । नि­शि­त­वि­श­स­न­मु­श­ल­मु­द्ग­रा­द्रि­प्र­ह­र­ण­ता­ड­न­पी­ड­ना­दि­भि­र्व्या­पा­द्य­मा­न­श­री­र­स्य व्या- १०पा­द­के­षु म­ना­ग­पि म­नो­वि­का­र­म­कु­र्व­तो मम पु­रा­कृ­त­दु­ष्क­र्म­फ­ल­मि­द­मि­मे वराकाः किं कु­र्व­न्ति­, श­री­र­मि­दं ज­ल­बु­द्बु­द्व­द्वि­श­र­ण­स्व­भा­वं व्य­स­न­का­र­ण­मे­तै­र्बा­बाध्यते, सं­ज्ञा­न­द­र्श­न­चा­रि­त्रा­णि मम न के­न­चि­दु­प­ह­न्य­न्ते इति चि­न्त­य­तो वा­सि­त­क्ष­ण­च­न्द­ना­नु­ले­प­न­स­म­द­र्शि­नो व­ध­प­रि­ष­ह- क्षमा मन्यते । — प­ति­त­त­रु­द­ण्ड­व — ता. । — ता­सु­व­दु­प­रि — मु. । ज्ञा­न­प­रि­भा­व­ना — मु. । — नानि शृण्व — मु., दि. १ । — मै­तै­र्व्या­बा — मु. । ४२५बा­ह्या­भ्य­न्त­र­त­पो­ऽ­नु­ष्ठा­न­प­र­स्य त­द्भा­व­ना­व­शे­न नि­स्सा­री­कृ­त­मू­र्तेः प­टु­त­प­न­ता­प- नि­ष्पी­त­सा­र­त­रो­रि­व वि­र­हि­त­च्छा­य­स्य त्व­ग­स्थि­शि­रा­जा­ल­मा­त्र­त­नु­य­न्त्र­स्य प्रा­णा­त्य­ये स­त्य­प्या­हा­र­व­स­ति­भे­ष­जा­दी­नि दी­ना­भि­धा­न­मु­ख­वै­व­र्ण्या­ङ्ग­स­ञ्ज्ञा­दि­भि­र­या­च­मा­न­स्य भि- क्षा­का­ले­ऽ­पि वि­द्यु­दु­द्यो­त­व­त् दु­रु­प­ल­क्ष्य­मू­र्ते­र्या­च­ना­प­रि­ष­ह­स­ह­न­म­व­सी­य­ते । ०५वा­यु­व­द­स­ङ्गा­द­ने­क­दे­श­चा­रि­णो­ऽ­भ्यु­प­ग­तै­क­का­ल­स­म्भो­ज­न­स्य वा­चं­य­म­स्य त­त्स­मि­त­स्य वा स­कृ­त्स्व­त­नु­द­र्श­न­मा­त्र­त­न्त्र­स्य पा­णि­पु­ट­मा­त्र­पा­त्र­स्य बहुषु दि­व­से­षु बहुषु च गृहेषु भिक्षा- म­न­वा­प्या­प्य­सं­क्लि­ष्ट­चे­त­सो दा­तृ­वि­शे­ष­प­री­क्षा­नि­रु­त्सु­क­स्य ला­भा­द­प्य­ला­भो मे परमं तप इति स­न्तु­ष्ट­स्या­ला­भ­वि­ज­यो­ऽ­व­से­यः । स­र्वा­शु­चि­नि­धा­न­मि­द­म­नि­त्य­म­प­रि­त्रा­ण­मि­ति शरीरे निः­श­ङ्क­ल्प­त्वा­द्वि­ग­त­सं­स्का­र­स्य १०गु­ण­र­त्न­भा­ण्ड­स­ञ्च­य­प्र­व­र्ध­न­सं­र­क्ष­णस­न्धा­र­ण­का­र­ण­त्वा­द­भ्यु­प­ग­त­स्थि­ति­वि­धा­न­स्या­क्ष­म्र­क्ष­ण- वद् व्र­णा­नु­ले­प­न­व­द्वा ब­हू­प­का­र­मा­हा­र­म­भ्यु­प­ग­च्छ­तो वि­रु­द्धा­हा­र­पा­न­से­व­न­वै­ष­म्य­ज­नि­त­वा- ता­दि­वि­का­र­रो­ग­स्य यु­ग­प­द­ने­क­श­त­सं­ख्य­व्या­धि­प्र­को­पे सत्यपि त­द्व­श­व­र्ति­तां वि­ज­ह­तो जल्लौ- ष­धि­प्रा­प्त्या­द्य­ने­क­त­पो­वि­शे­ष­र्द्धि­यो­गे सत्यपि श­री­र­नि­स्स्पृ­ह­त्वा­त्त­त्प्र­ति­का­रा­न­पे­क्षि­णो रो­ग­प­रि­ष­ह­स­ह­न­म­व­ग­न्त­व्य­म् । प्रा­ण­वि­यो­गे सत्य — मु. । त­त्स­म­स्य वा आ., दि. १, दि — २ । — सेषु च मु. । १५र­क्ष­ण­का­र — आ., दि. २, ता. । ४२६तृ­ण­ग्र­ह­ण­मु­प­ल­क्ष­णं क­स्य­चि­द्व्य­ध­न­दुः­ख­का­र­ण­स्य । तेन शु­ष्क­तृ­ण­प­रु­ष­श­र्क­रा­क­ण्ट­क- नि­शि­त­मृ­त्ति­का­शू­ला­दि­व्यध­न­कृ­त­पा­द­वे­द­ना­प्रा­प्तौ सत्यां त­त्रा­प्र­णि­हि­त­चे­त­स­श्च­र्या­श­य्या- नि­ष­द्या­सु प्रा­णि­पी­डा­प­रि­हा­रे नि­त्य­म­प्र­म­त्त­चे­त­स­स्तृ­णा­दि­स्प­र्श­बा­धा­प­रि­ष­ह­वि­ज­यो वे­दि­त­व्यः । अ­प्का­यि­क­ज­न्तु­पी­डा­प­रि­हा­रा­या म­र­णा­द­स्ना­न­व्र­त­धा­रि­णः प­टु­र­वि­कि­र­ण­प्र­ता­प- ०५ज­नि­त­प्र­स्वे­दा­क्त­प­व­ना­नी­त­पां­सु­नि­च­य­स्य सि­ध्म­क­च्छू­द­द्रू­दी­र्ण­क­ण्डू­या­या­मु­त्प­न्ना­या­म­पि कण्डू- य­न­वि­म­र्द­न­सं­घ­ट्ट­न­वि­व­र्जि­त­मू­र्तेः स्व­ग­त­म­लो­प­च­यप­र­ग­त­म­ला­प­च­य­यो­र­सं­क­ल्पि­त­म­न­सः ज्ज्ञा­न­चा­रि­त्र­वि­म­ल­स­लि­ल­प्र­क्षा­ल­ने­न क­र्म­म­ल­प­ङ्क नि­रा­क­र­णा­य नि­त्य­मु­द्य­त­म­ते­र्म­ल­पी­डा- स­ह­न­मा­ख्या­य­ते । सत्कारः पू­जा­प्र­शं­सा­त्म­कः । पु­र­स्का­रो नाम क्रि­या­र­म्भा­दि­ष्व­ग्र­तः क­र­ण­मा­म­न्त्र­णं १०वा, त­त्रा­ना­द­रो मयि क्रियते । चि­रो­षि­त­ब्र­ह्म­च­र्य­स्य म­हा­त­प­स्वि­नः स्व­प­र­स­म­य­नि­र्ण­य­ज्ञ­स्य ब­हु­कृ­त्वः प­र­वा­दि­वि­ज­यि­नः प्र­णा­म­भ­क्ति­स­म्भ्र­मा­स­न­प्र­दा­ना­दी­नि मे न क­श्चि­त्क­रो­ति । मि­थ्या­दृ­ष्ट­य ए­वा­ती­व भ­क्ति­म­न्तः कि­ञ्चि­द­जा­न­न्त­म­पि स­र्व­ज्ञ­स­म्भा­व­न­या सम्मान्य स्वस- — व्यथन — मु. । — स्वे­दा­त्त­प­व — मु. । — लो­प­च­य­ग­त — मु. । संज्ञान — मु. । — पं­क­जा­ल- निरा — मु. । — ख्यायते । के­श­लु­ञ्च­सं­स्का­रा­भ्या­मु­त्प­न्न­खे­द­स­ह­नं म­ल­सा­मा­न्य­स­ह­ने­ऽ­न्त­र्भ­व­ती­ति न पृ­थ­गु­क्त­म् । सत्कारः मु. । — द­रो­ऽ­पि­क्रि — मु. । स्व­शा­स­न­प्र­भा — ता. । ४२७म­य­प्र­भा­व­नं कुर्वन्ति । व्य­न्त­रा­द­यः पुरा अ­त्यु­ग्र­त­त­प­सां प्र­त्य­ग्र­पू­जां नि­र्व­र्त­य­न्ती­ति मिथ्या श्रु­ति­र्य­दि न स्या­दि­दा­नीं क­स्मा­न्मा­दृ­शां न कु­र्व­न्ती­ति दु­ष्प्र­णि­धा­न­वि­र­हि­त­चि­त्त­स्य सत्कार- पु­र­स्का­र­प­रि­ष­ह­वि­ज­य इति वि­ज्ञा­य­ते । अ­ङ्ग­पू­र्व­प्र­की­र्ण­क­वि­शा­र­द­स्य श­ब्द­न्या­या­ध्या­त्म­नि­पु­ण­स्य मम पु­र­स्ता­दि­त­रे भास्कर- ०५प्र­भा­भि­भू­त­ख­द्यो­तो­द्यो­त­व­न्नि­त­रां ना­व­भा­स­न्त इति वि­ज्ञा­न­म­द­नि­रा­सः प्र­ज्ञा­प­रि­ष­ह­ज­यः प्र­त्ये­त­व्यः । अ­ज्ञो­ऽ­यं न वेत्ति प­शु­स­म इ­त्ये­व­मा­द्य­धिक्षे­प­व­च­नं स­ह­मा­न­स्य प­र­म­दु­श्च­र­त­पो­ऽ­नु­ष्ठा- यिनो नि­त्य­म­प्र­म­त्त­चे­त­सो मेऽद्यापि ज्ञा­ना­ति­श­यो नो­त्प­द्य­त इति अ­न­भि­स­न्द­ध­तो­ऽ­ज्ञा­न­प­रि- ष­ह­ज­यो­ऽ­व­ग­न्त­व्यः । १०प­र­म­वै­रा­ग्य­भा­व­ना­शु­द्ध­हृ­द­य­स्य वि­दि­त­स­क­ल­प­दा­र्थ­त­त्त्व­स्या­र्ह­दा­य­त­न­सा­धु­ध­र्म­पू­ज­क­स्य चि­र­न्त­न­प्र­व्र­जि­त­स्या­द्या­पि मे ज्ञा­ना­ति­श­यो नो­त्प­द्य­ते । म­हो­प­वा­सा­द्य­नु­ष्ठा­यि­नां प्रा­ति­हा­र्य- विशेषाः प्रा­दु­र­भू­व­न्नि­ति प्र­ला­प­मा­त्र­म­न­र्थि­के­यं प्रव्रज्या । विफलं व्र­त­प­रि­पा­ल­न­मि­त्ये­व­म­स- मा­द­धा­न­स्य द­र्श­न­वि­शु­द्धि­यो­गा­द­द­र्श­न­प­रि­ष­ह­स­ह­न­म­व­सा­त­व्य­म् । — ज­यः­प्र­ति­ज्ञा — मु. । — द्य­व­क्षे­प — मु. । — द्य­वि­क्षे­प — दि. १, दि. २ । मे­ऽ­द्य­त्वे­ऽ­पि विज्ञा — मु. । ४२८एवं प­रि­ष­हा­न् अ­सं­क­ल्पो­प­स्थि­ता­न् स­ह­मा­न­स्या­सं­क्लि­ष्ट­चे­त­सो रा­गा­दि­प­रि­णा­मा­स्र- व­नि­रो­धा­न्म­हा­न्सं­व­रो भवति । आह, किमिमे प­रि­ष­हाः सर्वे सं­सा­र­म­हा­ट­वी­म­ति­क्र­मि­तु­म­भ्यु­द्य­त­म­भि­द्र­व­न्ति उत क­श्चि­त्प्र­ति­वि­शे­ष इ­त्य­त्रो­च्य­ते — अमी व्या­ख्या­त­ल­क्ष­णाः क्षु­दा­द­य­श्चा­रि­त्रा­न्त­रा­णि प्रति ०५भाज्याः । नि­य­मे­न पु­न­र­न­योः प्र­त्ये­त­व्याः — सूक्ष्मसा­म्प­रा­य­छ­द्म­स्थ­वी­त­रा­ग­यो­श्च­तु­र्द­श ॥ १० ॥ क्षु­त्पि­पा­सा­शी­तो­ष्ण­दं­श­म­श­क­च­र्या­श­य्या­व­धा­ला­भ­रो­ग­तृ­ण­स्प­र्श­म­ल­प्र­ज्ञा­ज्ञा­ना­नि । चतु- र्दश इति व­च­ना­द­न्ये­षां प­रि­ष­हा­णा­म­भा­वो वे­दि­त­व्यः । आह युक्तं ता­व­द्वी­त­रा­ग­च्छ- द्मस्थे मो­ह­नी­या­भा­वा­त् त­त्कृ­त­व­क्ष्य­मा­णा­ष्ट­प­रि­ष­हा­भा­वा­च्च­तु­र्द­श­नि­य­म­व­च­न­म् । सूक्ष्म- १०सा­म्प­रा­ये तु मो­हो­द­य­स­द्भा­वा­त् च­तु­र्द­शइति नियमो नो­प­प­द्य­त इति ? त­द­यु­क्त­म्­; सन्मात्र- त्वात् । तत्र हि केवलो लो­भ­स­ञ्ज्व­ल­न­क­षा­यो­द­यः सो­ऽ­प्य­ति­सू­क्ष्मः । ततो वी­त­रा­ग­छ­द्म- स्थ­क­ल्प­त्वा­त् च­तु­र्द­शइति नि­य­म­स्त­त्रा­पि युज्यते । ननु मो­हो­द­य­स­हा­या­भा­वा­न्म­न्दो­द- — षहान् सह — मु. । वे­य­णी­य­भ­वा­ए ए प­न्ना­ना­णा उ आइमे । अ­ट्ठ­मं­मि अ­ला­भो­त्थो छौमत्थे चोद्दस ॥ — प­ञ्च­सं­º द्वा. ४, गा. २२ । — मु­द्रि­त­प्र­तौ मो­ह­नी­या­भा­वा­द्व­क्ष्य­मा­ण­ना­ग्न्या­र­ति­स्त्री­नि­ष­द्या­क्रो­श­या­च­ना- स­त्का­र­पु­र­स्का­रा­द­र्श­ना­नि त­त्कृ­ता­ष्ट — इति पाठः । लि­खि­त­प्र­ति­षु च तथैव । परं नासौ सम्यक् प्र­ति­भा­ति । १५सं­शो­धि­त­पा­ठ­स्तु त­त्त्वा­र्थ­वा­र्ति­क­पा­ठा­नु­सा­री इति सोऽत्र योजितः । के­व­ल­लो­भ — मु. । ४२९यत्वाच्च क्षु­दा­दि­वे­द­ना­भा­वा­त्त­त्स­ह­न­कृ­त­प­रि­ष­ह­व्य­प­दे­शो न यु­क्ति­म­व­त­र­ति ? तन्न । किं का­र­ण­म् ? श­क्ति­मा­त्र­स्य वि­व­क्षि­त­त्वा­त् । स­र्वा­र्थ­सि­द्धि­दे­व­स्य स­प्त­म­पृ­थि­वी­ग­म­न- सा­म­र्थ्य­व्य­प­दे­श­व­त् । आह, यदि श­री­र­व­त्या­त्म­नि प­रि­ष­ह­स­न्नि­धा­नं प्र­ति­ज्ञा­य­ते अथ भ­ग­व­ति उ­त्प­न्न­के­व­ल- ०५ज्ञाने क­र्म­च­तु­ष्ट­य­फ­ला­नु­भ­व­न­व­श­व­र्ति­नि कियन्त उ­प­नि­प­त­न्ती­त्य­त्रो­च्य­ते । त­स्मि­न्पु­नः — eकादश जिने ॥ ११ ॥ नि­र­स्त­घा­ति­क­र्म­च­तु­ष्ट­ये जिने वे­द­नी­य­स­द्भा­वा­त्त­दा­श्र­या ए­का­द­श­प­रि­ष­हाः सन्ति । ननु च मो­ह­नी­यो­द­य­स­हा­या­भा­वा­त्क्षु­दा­दि­वे­द­ना­भा­वे प­रि­ष­ह­व्य­प­दे­शो न युक्तः ? स­त्य­मे­व- मेतत् — वे­द­ना­भा­वे­ऽ­पि द्र­व्य­क­र्म­स­द्भा­वा­पे­क्ष­या प­रि­ष­हो­प­चा­रः क्रि­य­ते­, नि­र­व­शे­ष­नि­र­स्त- १०ज्ञा­ना­ति­श­ये चि­न्ता­नि­रो­धा­भा­वे­ऽ­पि त­त्फ­ल­क­र्म­नि­र्ह­र­ण­फ­ला­पे­क्ष­या ध्या­नो­प­चा­र­व­त् । अथवा — ए­का­द­श जिने न सन्तिइति वा­क्य­शे­षः क­ल्प­नी­यः­; सो­प­स्का­र­त्वा­त्सू­त्रा­णा­म् । खु­प्पि­वा­सु­ण्ह­सी­या­णि सेज्जा रोगो वहो मलो । त­ण­फा­सो चरीया य दं­से­क्का­र­स जोगिसु ॥ प­ञ्च­सं­º द्वा. ४, गा, . २२ । ननु मोह — मु. । ४३०कल्प्यो हि वाव­य­शे­षो वाक्यं च व­क्त­र्य­धी­न­म् इ­त्यु­प­ग­मा­त् मो­हो­द­य­स­हा­यी­कृ­त­क्षु­दा­दि- वे­द­ना­भा­वा­त् न सन्ति इति वा­क्य­शे­षः । कल्प्यो हि वा­क्य­शे­षो वाक्यं व­क्त­र्य­धी­नं हि । — पा. म. भा. १, १, ८ । — भावात् । आह मु. । ४३१आह, यदि सू­क्ष्म­सा­म्प­रा­या­दि­षु व्यस्ता प­रि­ष­हाः अथ समस्ताः ताः क्वेति — बा­द­र­सा­म्प­रा­ये सर्वे ॥ १२ ॥ सा­म्प­रा­यः कषायः । बादरः सा­म्प­रा­यो यस्य स बा­द­र­सा­म्प­रा­य इति । नेदं गु­ण­स्था­न- वि­शे­ष­ग्र­ह­ण­म् । किं तर्हि ? अ­र्थ­नि­र्दे­शः । तेन प्र­म­त्ता­दी­नां सं­य­ता­नां ग्र­ह­ण­म् । तेषु हि ०५अक्षीणक­षा­य­दो­ष­त्वा­त्स­र्वे सं­भ­व­न्ति । कस्मिन् पु­न­श्चा­रि­त्रे सर्वेषां सम्भवः ? सा­मा­यि­क- च्छे­दो­प­स्था­प­न­प­रि­हा­र­वि­शु­द्धि­सं­य­मे­षु प्रत्येकं सर्वेषां सम्भवः । समस्ताः क्वेति मु. । निसेज्जा जा­य­णा­को­सो अरै̄ इ­त्थि­न­ग्ग­या । सक्कारो दंसणं मोहा बावीसा चेव रागिसु ॥ — प­ञ्च­सं­º द्वा. ४, गा. २३ । अ­क्षी­णा­श­य­त्वा­त्स­र्वे — आ., दि, १ दि. २, ता. — सं­य­मे­ष्व­न्य­त­मे सर्वे — मु., ता. । ४३२आह, गृ­ही­त­मे­त­त्प­रि­ष­हा­णां स्था­न­वि­शे­षा­व­धा­र­ण­म्­, इदं तु न विद्मः कस्याः प्रकृतेः कः कार्य इ­त्य­त्रो­च्य­ते — ज्ञा­ना­व­र­णे प्र­ज्ञा­ऽ­ज्ञा­ने ॥ १३ ॥ इ­द­म­यु­क्तं वर्तते । कि­म­त्रा­यु­क्त­म् ? ज्ञा­ना­व­र­णे स­त्य­ज्ञा­न­प­रि­ष­ह उ­प­प­द्य­ते­, प्र­ज्ञा­प­रि- ०५षहः पु­न­स्त­द­पा­ये भ­व­ती­ति कथं ज्ञा­ना­व­र­णे स्यात् ? इ­त्य­त्रो­च्य­ते — क्षा­यो­प­श­मि­की प्रज्ञा अ­न्य­स्मि­न् ज्ञा­ना­व­र­णे सति मदं ज­न­य­ति न स­क­ला­व­र­ण­क्ष­ये इति ज्ञा­ना­व­र­णे स­ती­त्यु­प­प­द्य­ते । पु­न­र­प­र­योः प­रि­ष­ह­योः प्र­कृ­ति­वि­शे­ष­नि­र्दे­शा­र्थ­मा­ह — ४३३द­र्श­न­मो­हा­न्त­रा­य­यो­र­द­र्श­ना­ला­भौ ॥ १४ ॥ य­था­सं­ख्य­म­भि­स­म्ब­न्धः । द­र्श­न­मो­हे अ­द­र्श­न­प­रि­ष­हो­, ला­भा­न्त­रा­ये अ­ला­भ­प­रि­ष­ह इति । आह; यद्याद्ये मो­ह­नी­य­भे­दे एकः प­रि­ष­हः­, अथ द्वि­ती­य­स्मि­न् कति भ­व­न्ती­त्य­त्रो­च्य­ते — चा­रि­त्र­मो­हे ना­ग्न्या­र­ति­स्त्री­नि­ष­द्या­क्रो­श­या­च­ना­स­त्का­र­पु­र­स्का­राः ॥ १५ ॥ ४३४पुं­वे­दो­द­या­दि­नि­मि­त्त­त्वा­न्ना­ग्न्या­दि­प­रि­ष­हा­णां मो­हो­द­य­नि­मि­त्त­त्वं प्र­ति­प­द्या­म­हे । नि­ष­द्या­प­रि­ष­ह­स्य कथम् ? तत्रापि प्र­णि­पी­डा­प­रि­हा­रा­र्थ­त्वा­त् । मो­हो­द­ये सति प्राणि- पी­डा­प­रि­णा­मः सं­जा­य­त इति । अ­व­शि­ष्ट­प­रि­ष­ह­प्र­कृ­ति­वि­शे­ष­प्र­ति­पा­द­ना­र्थ­मा­ह — ०५वे­द­नी­ये शेषाः ॥ १६ ॥ उक्ता ए­का­द­श प­रि­ष­हाः । ते­भ्यो­ऽ­न्ये शेषाः वे­द­नी­ये सति भवन्तिइति वा­क्य­शे­षः । के पुनस्ते ? क्षु­त्पि­पा­सा­शी­तो­ष्ण­दं­श­म­श­क­च­र्या­श­य्या­व­ध­रो­ग­तृ­ण­स्प­र्श­म­ल­प­रि­ष­हाः । ४३५आह, व्या­ख्या­त­नि­मि­त्त­ल­क्ष­ण­वि­क­ल्पाः प्र­त्या­त्म­नि प्रा­दु­र्भ­व­न्तः कति यु­ग­प­द­व­ति­ष्ठ­न्त इ­त्य­त्रो­च्य­ते — ए­का­द­यो भाज्या यु­ग­प­दे­क­स्मि­न्नैं­का­न्न­विं­श­तेः ॥ १७ ॥ आ­ङ्भि­वि­ध्य­र्थः । तेन ए­को­न­विं­श­ति­र­पि क्वचित् यु­ग­प­त्स­म्भ­व­ती­त्य­व­ग­म्य­ते । तत्कथ- ०५मिति चे­दु­च्य­ते — शी­तो­ष्ण­प­रि­ष­ह­यो­रे­कः श­य्या­नि­ष­द्या­च­र्या­णां चा­न्य­त­म एव भवति एक- स्मि­न्ना­त्म­नि । कुतः ? वि­रो­धा­त् । त­त्त्र­या­णा­म­प­ग­मे यु­ग­प­दे­का­त्म­नी­त­रे­षां स­म्भ­वा­दे­को­न- विं­श­ति­वि­क­ल्पा बोद्धव्याः । ननु प्र­ज्ञा­ज्ञा­न­यो­र­पि वि­रो­धा­द्यु­ग­प­द­स­म्भ­वः ? श्रु­त­ज्ञा­ना­पे­क्ष­या प्र­ज्ञा­प­रि­ष­हः अ­व­धि­ज्ञा­नाद्य­भा­वा­पे­क्ष­या अ­ज्ञा­न­प­रि­ष­ह इति नास्ति विरोधः । आह, उक्ता गु­प्ति­स­मि­ति­ध­र्मा­नु­प्रे­क्षा­प­रि­ष­ह­ज­याः सं­व­र­हे­त­वः पञ्च । सं­व­र­हे­तु­श्चा- १०रि­त्र­स­ञ्ज्ञो वक्तव्य इति त­द्भे­द­प्र­द­र्श­ना­र्थ­मु­च्य­ते — — च­र्या­णा­म­न्य­त­म मु. । — कल्पो बोद्धव्यो । ननु आ., दि. १, दि. २ । — ज्ञा­ना­पे­क्ष­या मु. । ४३६सा­मा­यि­क­च्छे­दो­प­स्था­प­ना­प­रि­हा­र­वि­शु­द्धि­सू­क्ष्म­सा­म्प­रा­य­य­था­ख्या­त­मि­ति चा­रि­त्र­म् ॥ १८ ॥ अत्र चोद्यते — द­श­वि­धे धर्मे संयम उक्तः स एव चा­रि­त्र­मि­ति पु­न­र्ग्र­ह­ण­म­न­र्थ­क­मि­ति ? ना­न­र्थ­क­म्­; ध­र्मे­ऽ­न्त­र्भू­त­म­पि चा­रि­त्र­म­न्ते गृह्यते मो­क्ष­प्रा­प्तेः सा­क्षा­त्का­र­ण­मि­ति ज्ञा­प­ना­र्थ­म् । ०५सा­मा­यि­क­मु­क्त­म् । क्व ? दि­ग्दे­शा­न­र्थ­द­ण्ड­वि­र­ति­सा­मा­यि­क — इत्यत्र । तद् द्विविधं नि­य­त­का­ल­म­नि­य­त­का­ल­ञ्च । स्वा­ध्या­या­दि नि­य­त­का­ल­म् । ई­र्या­प­था­द्य­नि­य­त­का­ल­म् । प्र­मा­द­कृ­ता­न­र्थ­प्र­ब­न्ध­वि­लो­पे स­म्य­क्प्र­ति­क्रि­या छे­दो­प­स्था­प­ना वि­क­ल्प­नि­वृ­त्ति­र्वा । प­रि­ह­र­णं प­रि­हा­रः प्रा­णि­व­धा­न्नि­वृ­त्तिः । तेन विशिष्टा शु­द्धि­र्य­स्मिं­स्त­त्प­रि­हा­र­वि­शु­द्धि­चा­रि­त्र­म् । अ­ति­सू­क्ष्म­क­षा­य­त्वा­त्सू­क्ष्म­सा­म्प­रा­य­चा­रि­त्र­म् । मो­ह­नी­य­स्य नि­र­व­शे­ष­स्यो­प­श­मा­त्क्ष­या­च्च १०आ­त्म­स्व­भा­वा­व­स्था­पे­क्षा­ल­क्ष­णं अ­था­ख्या­त­चा­रि­त्र­मि­त्या­ख्या­य­ते । पू­र्व­चा­रि­त्रा­नु­ष्ठा­यि­भि­रा- ख्यातं न तत्प्राप्तं प्रा­ङ्मो­ह­क्ष­यो­प­श­मा­भ्या­मि­त्य­था­ख्या­त­म् । अ­थ­श­ब्द­स्या­न­न्तया­र्थि­वृ­त्ति­त्वा — — कालञ्च । प्रमा — ता. । — न­न्त­रा­र्थ­व­र्ति — मु । ., ता. ४३७न्नि­र­व­शे­ष­मो­ह­क्ष­यो­प­श­मा­न­न्त­र­मा­वि­र्भ­व­ती­त्य­र्थः । य­था­ऽ­ऽ­ख्या­त­म्इति वा; य­था­ऽ­ऽ­त्म­स्व- भा­वो­ऽ­व­स्थि­त­स्त­थै­वा­ख्या­त­त्वा­त् । इति शब्दः प­रि­स­मा­प्तौ द्रष्टव्यः । ततो य­था­ख्या­त- चा­रि­त्रा­त्स­क­ल­क­र्म­क्ष­य­प­रि­स­मा­प्ति­र्भ­व­ती­ति ज्ञाप्यते । सा­मा­यि­का­दी­ना­मा­नु­पू­र्व्य­व­च­न­मु­त्त- रो­त्त­र­गु­ण­प्र­क­र्ष ख्या­प­ना­र्थं क्रियते । — त्यर्थः । तथा-मु., ता., ना. । — क­र्ष­ज्ञा­प­ना­र्थ­म् मु. । ४३८आह, उक्तं चा­रि­त्र­म् । त­द­न­न्त­र­मु­द्दि­ष्टं यत् तपसा निजरी चइति त­स्ये­दा­नीं तपसो विधानं क­र्त­व्य­मि­त्य­त्रो­च्य­ते । तद् द्विविधं बा­ह्य­मा­भ्य­न्त­रं च । त­त्प्र­त्ये­कं ष­ड्वि­ध­म् । तत्र बा­ह्य­भे­द­प्र­ति­प­त्त्य­र्थ­मा­ह अ­न­श­ना­व­मौ­द­र्य­वृ­त्ति­प­रि­सं­ख्या­न­र­स­प­रि­त्या­ग­वि­वि­क्त­श­य्या­स­न­का­य­क्ले­शा ०५बाह्यं तपः ॥ १९ ॥ दृ­ष्ट­फ­ला­न­पे­क्षं सं­य­म­प्र­सि­द्धि­रा­गो­च्छे­द­क­र्म­वि­ना­श­ध्या­ना­ग­मा­वा­प्त्य­र्थ­म­न­श­न­म् । सं­य­म­प्र­जाग­र­दो­ष­प्र­श­म­स­न्तो­ष­स्वा­ध्या­या­दि­सु­ख­सि­द्ध्य­र्थ­म­व­मौ­द­र्य­म् । भि­क्षा­र्थि­नो मुने- रे­का­गा­रा­दि­वि­ष­यः सङ्कल्पः चि­न्ता­व­रो­धो वृ­त्ति­प­रि­सं­ख्या­न­मा­शा­नि­वृ­त्त्य­र्थ­म­व­ग­न्त­व्य­म् । इ­न्द्रि­य­द­र्प­नि­ग्र­ह­नि­द्रा­वि­ज­य­स्वा­ध्या­य­सु­ख­सि­द्ध्याद्यर्थो घृ­ता­दि­वृ­ष्य­र­स­प­रि­त्या­ग­श्च­तु­र्थं तपः । १०शू­न्या­गा­रा­दि­षु वि­वि­क्ते­षु ज­न्तु­पी­डा­वि­र­हि­ते­षु सं­य­त­स्य श­य्या­स­न­मा­बा­धा­त्य­य- ब्र­ह्म­च­य­स्वा­ध्या­य­ध्या­ना­दि­प्र­सि­द्ध्य­र्थं क­र्त­व्य­मि­ति पञ्चमं तपः । आ­त­प­स्था­नं वृ­क्ष­मू­ल- निवासो नि­रा­व­र­ण­श­य­नं ब­हु­वि­ध­प्र­ति­मा­स्था­न­मि­त्ये­व­मा­दिः का­य­क्ले­शः तत् षष्ठं तपः । — ग­र­ण­दो­ष — आ., दि. १, दि. २, ना. । — वि­ष­य­सं­क­ल्प­चि­त्ता­व — ता., मु. । — विषयः संकल्प- चिन्ताव — दि. १, दि. २ । — सिद्ध्यर्थो मु., दि. २ । — क्लेशः षष्ठं मु. ता. । ४३९त­त्कि­म­र्थ­म् ? दे­ह­दुः­ख­ति­ति­क्षा­सु­खा­न­भि­ष्व­ङ्ग­प्र­व­च­न­प्र­भा­व­ना­द्य­र्थ­म् । प­रि­ष­ह­स्या­स्य च को विशेषः ? य­दृ­च्छ­यो­प­नि­प­ति­तः प­रि­ष­हः । स्व­यं­कृ­तः का­य­क्ले­शः । बाह्यत्व- मस्य कुतः ? बा­ह्य­द्र­व्या­पे­क्ष­त्वा­त्प­र­प्र­त्य­क्ष­त्वा­च्च बा­ह्य­त्व­म् । अ­भ्य­न्त­र­त­पो­भे­द­प्र­द­र्श­ना­र्थ­मा­ह — ०५प्रा­य­श्चि­त्त­वि­न­य­वै­या­वृ­त्त्य­स्वा­ध्या­य­व्यु­त्स­र्ग­ध्या­ना­न्यु­त्त­र­म् ॥ २० ॥ क­थ­म­स्या­भ्य­न्त­र­त्व­म् ? म­नो­नि­य­म­ना­र्थ­त्वा­त् । प्र­मा­द­दो­ष­प­रि­हा­रः प्रा­य­श्चि­त्त­म् । पू­ज्ये­ष्वा­द­रो विनयः । का­य­चे­ष्ट­या द्र­व्या­न्त­रे­ण चो­पा­स­नं वै­या­वृ­त्त्य­म् । ज्ञा­न­भा­व­ना­ऽ­ऽ­ल- स्यत्यागः स्वाध्यायः । आ­त्मा­ऽ­ऽ­त्मी­य­स­ङ्क­ल्प­त्या­गो व्युत्सर्गः । चि­त्त­वि­क्षे­प­त्या­गो ध्यानम् । त­द्भे­द­प्र­ति­पा­द­ना­र्थ­मा­ह — १०न­व­च­तु­र्द­श­प­ञ्च­द्वि­भे­दा य­था­क्र­मं प्रा­ग्ध्या­ना­त् ॥ २१ ॥ — रेण वोप — ता. । ४४०य­था­क्र­म­म्इति व­च­ना­न्न­व­भे­दं प्रा­य­श्चि­त्त­म्­, वि­न­य­श्च­तु­र्वि­धः­, वै­या­वृ­त्त्यं दशवि- धम्, स्वाध्यायः प­ञ्च­वि­धः­, द्विभेदो व्युत्सर्ग इ­त्य­भि­सं­ब­ध्य­ते । प्रा­ग्ध्या­ना­त्इति वचनं ध्यानस्य ब­हु­व­क्त­व्य­त्वा­त्प­श्चा­द्व­क्ष्य­त इति । आद्यस्य भे­द­स्व­रू­प­नि­र्ज्ञा­ना­र्थ­मा­ह — ०५आ­लो­च­न­प्र­ति­क्र­म­ण­त­दु­भ­य­वि­वे­क­व्यु­त्स­र्ग­त­प­श्छे­द­प­रि­हा­रो­प­स्था­प­नाः ॥ २२ ॥ तत्र गुरवे प्र­मा­द­नि­वे­द­नं द­श­दो­ष­वि­व­र्जि­त­मा­लो­च­न­म् । मि­थ्या­दु­ष्कृ­ता­भि­धा­ना­द­भि- व्य­क्त­प्र­ति­क्रि­यं प्र­ति­क्र­म­ण­म् । [­त­दु­भ­य-] संसर्गे सति वि­शो­ध­ना­त्त­दु­भ­य­म् । सं­स­क्ता­न्न- पा­नो­प­क­र­णा­दि­वि­भ­ज­नं विवेकः । का­यो­त्स­र्गा­दि­क­र­णं व्युत्सर्गः । अ­न­श­ना­व­मो­द­र्या­दि­ल­क्ष­णं तपः । दि­व­स­प­क्ष­मा­सा­दि­ना प्र­व्र­ज्या­हा­प­नं छेदः । प­क्ष­मा­सा­दि­वि­भा­गे­न दूरतः प­रि­व­र्ज­नं १०प­रि­हा­रः । पु­न­र्दी­क्षा­प्रा­प­ण­मु­प­स्था­प­ना । द्विविधो व्युत्स-मु. । — लो­च­न­म् । आ­कं­पि­य अ­णु­मा­णि­य जं दिट्ठं बादरं च सुहुमं च । छण्हं स­द्दा­उ­लि­यं ब­हु­ज­ण अव्वत्त सस्सेवि ॥ इति दश दोषाः । मिथ्या — मु. । — मा­सा­दी­नां प्रव्र मु. । प­रि­व­र्ज­. नीयं परि — आ. । ४४१वि­न­य­वि­क­ल्प­प्र­ति­प­त्त्य­र्थ­मा­ह — ज्ञा­न­द­र्श­न­चा­रि­त्रो­प­चा­राः ॥ २३ ॥ विनयः इ­त्य­धि­का­रे­ण­ऽ­भि­स­म्ब­न्धः क्रियते । ज्ञा­न­वि­न­यो द­र्श­न­वि­न­य­श्चा- रि­त्र­वि­न­य उ­प­चा­र­वि­न­य­श्चे­ति । स­ब­हु­मा­नं मोक्षार्थं ज्ञा­न­ग्र­ह­णा­भ्या­स­स्म­र­णा­दि­ज्ञ­नि- ४४२विनयः । श­ङ्का­दि­दो­ष­वि­र­हि­तं त­त्त्वा­र्थ­श्र­द्धा­नं द­र्श­न­वि­न­यः । तद्वत­श्चा­रि­त्रे स­मा­हि­त­चि­त्त­ता चा­रि­त्र­वि­न­यः । प्र­त्य­क्षे­ष्वा­चा­र्या­दि­ष्व­भ्यु­त्था­ना­भि­ग­म­ना­ञ्ज­लि­क­र­णा­दि­रु­प­चा­र­वि­न­यः । प­रो­क्षे­ष्व­पि का­य­वा­ङ् म­नो­ऽ­भि­र­ञ्ज­लि­क्रि­या­गु­ण­स­ङ्की­र्त­ना­नु­स्म­र­णा­दिः । वै­या­वृ­त्त्य­भे­द­प्र­ति­पा­द­ना­र्थ­मा­ह — ०५आ­चा­र्यो­पा­ध्या­य­त­प­स्वि­शै­क्ष­ग्ला­न­ग­ण­कु­ल­सं­घ­सा­धु­म­नो­ज्ञा­ना­म् ॥ २४ ॥ वै­या­वृ­त्त्यं दशधा भिद्यते । कुतः ? वि­ष­य­भे­दा­त् । आ­चा­र्य­वै­या­वृ­त्त्य­मु­पा­ध्या­य­वै­या- वृ­त्त्य­मि­त्या­दि । तत्र आ­च­र­न्ति तस्माद् व्र­ता­नी­त्या­चा­र्यः । मोक्षार्थं शा­स्त्र­मु­पे­त्य तस्माद- धीयत इ­त्यु­पा­ध्या­यः । म­हो­प­वा­सा­द्य­नु­ष्ठा­यी तपस्वी । शि­क्षा­शी­लः शैक्षः । रु­ज्ञा­दि­क्लि­ष्ट- शरीरो ग्लानः । गणः स्थ­वि­र­स­न्त­तिः । दी­क्ष­का­चा­र्य­शि­ष्य­सं­स्त्या­यः कुलम् । चा­तु­र्व­ण श्रमण- १०निबहः संघः । चि­र­प्र­व्र­जि­तः साधुः । मनोज्ञो लो­क­स­म्म­तः । तेषां व्या­धि­प­रि­ष­ह­मि­थ्या­त्वा­द्यु- प­नि­पा­ते का­य­चे­ष्ट­या द्र­व्या­न्त­रे­ण वा त­त्प्र­ती­का­रो वै­या­वृ­त्त्यं स­मा­ध्या­धान­वि­चि­कि­त्सा­ऽ- त­त्त्व­त­श्चा — मु. । — रन्ति सस्या — आ., दि. १, दि. २, ता., ना. । उ­पे­त्या­धी­य­ते त­स्मा­दु­पा­ध्या­यः । — पा. म. भा. ३, ३, ११ । — संस्त्ययः मु. । चा­तु­र्व­र्ण्य­श्र — मु. । — मा­ध्या­या­न — मु. । ४४३भा­व­प्र­व­च­न­वा­त्स­ल्या­द्य­भि­व्य­क्त्य­र्थ­म् । स्वा­ध्या­य­वि­क­ल्प­वि­ज्ञा­ना­र्थ­मा­ह — वा­च­ना­प्र­च्छ­ना­ऽ­नु­प्रे­क्षा­ऽ­ऽ­म्ना­य­ध­र्मो­प­दे­शाः ॥ २५ ॥ नि­र­व­द्य­ग्र­न्था­र्थो­भ­य­प्र­दा­नं वाचना । सं­श­य­च्छे­दा­य नि­श्चि­त­ब­ला­धा­ना­य वा प­रा­नु­यो­गः ०५प्रच्छना । अ­धि­ग­ता­र्थ­स्य म­न­सा­ऽ­ध्या­सो­ऽ­नु­प्रे­क्षा । घो­ष­शु­द्धं प­रि­व­र्त­न­मा­म्ना­यः । ध­र्म­क­था­द्य- नुष्ठानं ध­र्मो­प­दे­शः । स एष प­ञ्च­वि­धः स्वाध्यायः किमर्थः ? प्र­ज्ञा­ति­श­यः प्र­श­स्ता­ध्य­व­सा­यः प­र­म­सं­वे­ग­स्त­पो­वृ­द्धि­र­ति­चा­र­वि­शु­द्धि­रि­त्ये­व­मा­द्य­र्थः । व्यु­त्स­र्ग­भे­द­नि­र्ज्ञा­ना­र्थ­मा­ह — बा­ह्या­भ्य­न्त­रो­प­ध्योः ॥ २६ ॥ १०व्यु­त्स­र्ज­नं व्यु­त्स­र्ग­स्त्या­गः । स द्विविधः — बा­ह्यो­प­धि­त्या­गो­ऽ­भ्य­न्त­रो­प­धि­त्या­ग­श्चे­ति । अ­नु­पा­त्तं वा­स्तु­ध­न­धा­न्या­दि बा­ह्यो­प­धिः । क्रो­धा­दि­रा­त्म­भा­वो­ऽ­भ्य­न्त­रो­प­धिः । का­य­त्या­ग­श्च नि­य­त­का­लो या­व­ज्जी­वं वा­ऽ­भ्य­न्त­रो­प­धि­त्या­ग इ­त्यु­च्य­ते । स किमर्थः ? नि­स्स­ङ्ग­त्व­नि­र्भ­य­त्व- जी­वि­ता­शा­व्यु­दा­सा­द्य­र्थः । — व्य­क्ता­र्थ­म् आ., दि. १, दि. २, ना. । ४४४यद् ब­हु­व­क्त­व्यं ध्या­न­मि­ति पृ­थ­ग्व्य­व­स्था­पि­तं त­स्ये­दा­नीं भे­दा­भि­दा­नं प्रा­प्त­का­ल­म् । त­दु­ल्ल­ङ्ध्य तस्य प्र­यो­क्तृ­स्व­रू­प­का­ल­नि­र्द्धा­र­णा­र्थ­मु­च्य­ते — उ­त्त­म­सं­ह­न­न­स्यै­का­ग्र­चि­न्ता­नि­रो­धो ध्यान­मा­ऽ­न्त­र्मु­हू­र्ता­त् ॥ २७ ॥ आद्यं त्रितयं सं­ह­न­न­मु­त्त­मं व­ज्र­र्ष­भ­ना­रा­च­सं­ह­न­नं व­ज्र­ना­रा­च­सं­ह­न­नं ना­रा­च­सं­ह­न­न- ०५मिति । त­त्त्रि­त­य­म­पि ध्यानस्य साधनं भवति । मोक्षस्य तु आ­द्य­मे­व । त­दु­त्त­मं सं­ह­न­नं यस्य सो­ऽ­य­मु­त्त­म­सं­ह­न­नः­, त­स्यो­त्त­म­सं­ह­न­न­स्ये­ति । अनेन प्र­यो­क्तृ­नि­र्दे­शः कृतः । अग्रं मुखम् । ए­क­म­ग्र­म­स्ये­त्ये­का­ग्रः । ना­ना­र्था­व­ल­म्ब­ने­न चिन्ता प­रि­स्प­न्द­व­ती­, तस्या अ­न्या­शे­ष­मु­खे­भ्यो व्यावर्त्य ए­क­स्मि­न्न­ग्रे नियम ए­का­ग्र­चि­न्ता­नि­रो­ध इ­त्यु­च्य­ते । अनेन ध्या­न­स्व­रू­प­मु­क्तं भवति । मुहूर्त इति का­ल­प­रि­मा­ण­म् । अ­न्त­र्ग­तो मु­हू­र्तो­ऽ­न्त­र्मु­हू­र्तः । आ अ­न्त­र्मु­हू­र्ता­त्- ध्यानं नि­र्वि­ष­यं मनः । — सां. सू. ६, २५ । ४४५इ­त्य­ने­न का­ला­व­धिः कृतः । ततः परं दुर्ध­र­त्वा­दे­का­ग्र­चि­न्ता­याः । चिन्ताया निरोधो यदि ध्यानं, नि­रो­ध­श्चा­भा­वः­, तेन ध्या­न­म­स­त्ख­र­वि­षा­ण­व­त्स्या­त् ? नैष दोषः; अ­न्य­चि­न्ता- नि­वृ­त्त्य­पे­क्ष­या­ऽ­स­दि­ति चो­च्य­ते­, स्व­वि­ष­या­का­र­प्र­वृ­त्तेः सदिति च; अ­भा­व­स्य भा­वा­न्त­र- त्वाद् हे­त्व­ङ्ग­त्वा­दि­भि­र­भा­व­स्य व­स्तु­ध­र्म­त्व­सि­द्धे­श्च । अथवा नायं भा­व­सा­ध­नः­, निरो- ०५धनं निरोध इति । किं तर्हि ? क­र्म­सा­ध­नः नि­रु­ध्य­त इति निरोधः । चिन्ता चासौ नि­रो­ध­श्च चि­न्ता­नि­रो­ध इति । ए­त­दु­क्तं भवति — ज्ञा­न­मे­वा­प­रि­स्प­न्दा­ग्नि­शि­खा­व­द­व­भा­स­मा­नं ध्यान- मिति । त­द्भे­द­प्र­द­र्श­ना­र्थ­मा­ह — आ­र्त्त­रौ­द्र­ध­र्म्य­शु­क्ला­नि ॥ २८ ॥ १०ऋतं दुः­ख­म्­, अ­र्द­न­म­र्ति­र्वा­, तत्र भ­व­मा­र्त­म् । रुद्रः क्रू­रा­श­य­स्त­स्य कर्म तत्र भवं वा रौद्रम् । धर्मो व्याख्यातः । ध­र्मा­द­न­पे­तं धर्म्यम् । शु­चि­गु­ण­यो­गा­च्छु­क्ल­म् । त­दे­त­च्च­तु­र्वि­धं ध्यानं द्वै­वि­ध्य­म­श्नु­ते । कुतः ? प्र­श­स्ता­प्र­श­स्त­भे­दा­त् । अ­प्र­श­स्त­म­पु­ण्या­स्र­व­का­र­ण­त्वा­त् । — दु­र्घ­र­त्वा­त् । चिन्ताया नि. ता., ना. ४४६क­र्म­नि­र्द­ह­न­सा­म­र्थ्या­त्प्र­श­स्त­म् । किं पु­न­स्त­दि­ति चे­दु­च्य­ते — परे सो­क्ष­हे­तू ॥ २९ ॥ प­र­मु­त्त­र­म­न्त्यं । त­त्सा­मी­प्या­द्ध­र्म्य­म­पि परम्इ­त्यु­प­च­र्य­ते । द्विव­च­न­नि­र्दे­श­सा­म­र्थ्या­द् ०५गौ­ण­म­पि गृह्यते । रे मो­क्ष­हे­तू इति व­च­ना­त्पू­र्वे आ­र्त­रौ­द्रे सं­सा­र­हे­तू इत्युक्तं भवति । कुतः ? तृ­ती­य­स्य सा­ध्य­स्या­भा­वा­त् । तत्रार्तं च­तु­र्वि­ध­म् । त­त्रा­दि­वि­क­ल्प­ल­क्ष­ण­नि­र्दे­शा­र्थ­मा­ह — आ­र्त­म­म­नो­ज्ञ­स्य स­म्प्र­यो­गे त­द्वि­प्र­यो­गा­य स्मृ­ति­स­म­न्वा­हा­रः ॥ ३० ॥ अ­म­नो­ज्ञ­म­प्रि­यं वि­ष­क­ण्ट­क­श­त्रु­श­स्त्रा­दि­, त­द्बा­धा­का­र­ण­त्वा­द्अ­म­नो­ज्ञ­म्इ­त्यु­च्य­ते । १०तस्य स­म्प्र­यो­गे­, स कथं नाम मे न स्यादिति स­ङ्क­ल्प­श्चि­न्ता­प्र­ब­न्धः स्मृ­ति­स­म­न्वा­हा­रः प्र­थ­म­मा­र्त­मि­त्या­ख्या­य­ते । द्वि­ती­य­स्य वि­क­ल्प­स्य ल­क्ष­ण­नि­र्दे­शा­र्थ­मा­ह — वि­प­री­तं म­नो­ज्ञ­स्य ॥ ३१ ॥ — व­च­न­सा­म — मु. । परे ध­र्म्य­शु­क्ले मोक्ष — आ., दि. १, दि. २, ता., ना. । ४४७कुतो वि­प­री­त­म् ? पू­र्वो­क्ता­त् । ते­नै­त­दु­क्तं भवति — म­नो­ज्ञ­स्ये­ष्ट­स्य स्व­पु­त्र­दा­र­ध­ना- दे­र्वि­प्र­यो­गे त­त्स­म्प्र­यो­गा­य स­ङ्क­ल्प­श्चि­न्ता­प्र­ब­न्धो द्वि­ती­य­मा­र्त­म­व­ग­न्त­व्य­म् । तृ­ती­य­स्य वि­क­ल्प­स्य ल­क्ष­ण­प्र­ति­पा­द­ना­र्थ­मा­ह — वे­द­ना­या­श्च ॥ ३२ ॥ ०५वेदनाशब्दः सुखे दुःखे च व­र्त­मा­नो­ऽ­पि आर्तस्य प्र­कृ­त­त्वा­द् दुः­ख­वे­द­ना­यां प्र­व­र्त­ते­, तस्या वा­ता­दि­वि­का­र­ज­नि­त­वे­द­ना­या उ­प­नि­पा­ते तस्या अपायः कथं नाम मे स्यादिति संकल्प- श्चि­न्ता­प्र­ब­न्ध­स्तृ­ती­य­मा­र्त­मु­च्य­ते । तु­री­य­स्या­र्त­स्य ल­क्ष­ण­नि­र्दे­शा­र्थ­मा­ह — निदानं च ॥ ३३ ॥ १०भो­गा­का­ङ्क्षा­तु­र­स्या­ना­ग­त­वि­ष­य­प्रा­प्तिं प्रति म­नः­प्र­णि­धा­नं स­ङ्क­ल्प­श्चि­न्ता­प्र­ब­न्ध- स्तु­री­य­मा­र्तं नि­दा­न­मि­त्यु­च्य­ते । त­दे­त­च्च­तु­र्वि­ध­मा­र्तं किं­स्वा­मि­क­मि­ति चे­दु­च्य­ते — त­द­वि­र­त­दे­श­वि­र­त­प्र­म­त्त­सं­य­ता­ना­म् ॥ ३४ ॥ अ­वि­र­ता अ­सं­य­त­स­म्य­ग्दृ­ष्ट्य­न्ताः । दे­श­वि­र­ताः सं­य­ता­सं­य­ताः । प्र­म­त्त­सं­य­ताः ४४८प­ञ्च­द­श­प्र­मा­दो­पे­ताः क्रि­या­नु­ष्ठा­यि­नः । त­त्रा­वि­र­त­दे­श­वि­र­ता­नां च­तु­र्वि­ध­म­प्यार्तं भ­व­ति­; अ­सं­य­म­प­रि­णा­मो­पे­त­त्वा­त् । प्र­म­त्त­सं­य­ता­नां तु नि­दा­न­व­र्ज्य­म­न्य­दा­र्त­त्र­यं प्र­मा­दो­द­यो­द्रे­का­त्क- दा­चि­त्स्या­त् । व्या­ख्या­त­मा­र्तं स­ञ्ज्ञा­दि­भिः । द्वि­ती­य­स्य स­ञ्ज्ञा­हे­तु­स्वा­मि­नि­र्द्धा­र­णा­र्थ­मा­ह — ०५हिं­सा­ऽ­नृ­त­स्ते­य­वि­ष­य­सं­र­क्ष­णे­भ्यो रौ­द्र­म­वि­र­त­दे­श­वि­र­त­योः ॥ ३५ ॥ हिं­सा­दी­न्यु­क्त­ल­क्ष­णा­नि । तानि रौ­द्र­ध्या­नो­त्प­त्ते­र्नि­मि­त्ती­भ­व­न्ती­ति हे­तु­नि­र्दे­शो विज्ञा- यते । तेन हे­तु­नि­र्दे­शे­ना­नु­व­र्त­मा­नः स्मृ­ति­स­म­न्वा­हा­रः अ­भि­स­म्ब­ध्य­ते । हिंसायाः स्मृति- स­म­न्वा­हा­र इत्यादि । त­द्रौ­द्र­ध्या­न­म­वि­र­त­दे­श­वि­र­त­यो­र्वे­दि­त­व्य­म् । अ­वि­र­त­स्य भवतु रौ­द्र­ध्या­नं­, दे­श­वि­र­त­स्य कथम् ? तस्यापि हिं­सा­द्या­वे­शा­द्वि­त्ता­दि­सं­र­क्ष­ण­त­न्त्र­त्वा­च्च कदा- १०चिद् भ­वि­तु­म­र्ह­ति । त­त्पु­न­र्ना­र­का­दी­ना­म­का­र­णं­; स­म्य­ग्द­र्श­न­सा­म­र्थ्या­त् । सं­य­त­स्य तु न भ­व­त्ये­व­; त­दा­र­म्भे सं­य­म­प्र­च्यु­तेः । — र्वि­ध­मा­र्तं ता. मु. । ४४९आह, परे मो­क्ष­हे­तू उ­प­दि­ष्टे । त­त्रा­द्य­स्य मो­क्ष­हे­तो­र्ध्या­न­स्य भे­द­स्व­रू­प­स्वा­मि­नि­र्दे­शः कर्तव्य इत्यत आह — आ­ज्ञा­पा­य­वि­पा­क­सं­स्था­न­वि­च­या­य धर्म्यम् ॥ ३६ ॥ वि­च­य­नं विचयो विवेको वि­चा­र­णेत्यर्थः । आ­ज्ञा­पा­य­वि­पा­क­सं­स्था­ना­नां विचय आज्ञा- ०५पा­य­वि­पा­क­सं­स्था­न­वि­च­यः । स्मृ­ति­स­म­न्वा­हा­रः इ­त्य­नु­व­र्त­ते । स प्रत्येकं स­म्ब­ध्य­ते — आज्ञा- वि­च­या­य स्मृ­ति­स­म­न्वा­हा­र इत्यादि । तद्यथा — उ­प­दे­ष्टु­र­भा­वा­न्म­न्द­बु­द्धि­त्वा­त्क­र्मो­द­या- त्सू­क्ष्म­त्वा­च्च प­दा­र्था­नां हे­तु­दृ­ष्टा­न्तो­प­र­मे सति स­र्व­ज्ञ­प्र­णी­त­मा­ग­मं प्र­मा­णी­कृ­त्य इ­त्थ­मे­वे­दं ना­न्य­था­वा­दि­नो जिनाः इति ग­ह­न­प­दा­र्थ­श्र­द्धा­नाद­र्था­व­धा­र­ण­मा­ज्ञा­वि­च­यः । अथवा — स्वयं वि­दि­त­प­दा­र्थ­त­त्त्व­स्य सतः परं प्रति पि­पा­द­यि­षोः स्व­सि­द्धा­न्ता­वि­रो­धे­न त­त्त्व­स­म­र्थ­ना­र्थं १०त­र्क­न­य­प्र­मा­ण­यो­ज­न­प­रः स्मृ­ति­स­म­न्वा­हा­रः स­र्व­ज्ञा­ज्ञा­प्र­का­श­ना­र्थ­त्वा­दा­ज्ञा­वि­च­य इ­त्यु­च्य­ते । जा­त्य­न्ध­व­न्मि­थ्या­दृ­ष्ट­यः स­र्व­ज्ञ­प्र­णी­त­मा­र्गा­द्वि­मु­खा मो­क्षा­र्थि­नः स­म्य­ङ्मा­र्गा­प­रि­ज्ञा­ना­त्सु- वि­चा­र­ण­मि­त्य­र्थः मु. । वि­चा­र­मि­त्म­र्थः ता. । — द्धा­न­म­र्था — मु. । ४५०दू­र­मे­वा­प­य­न्ती­ति स­न्मा­र्गा­पा­य­चि­न्त­न­म­पा­य­वि­च­यः । अथवा — मि­थ्या­द­र्श­न­ज्ञा­न­चा­रि- त्रेभ्यः कथं नाम इमे प्रा­णि­नो­ऽ­पे­यु­रि­ति स्मृ­ति­स­म­न्वा­हा­रो­ऽ­पा­य­वि­च­यः । कर्मणां ज्ञा­ना­व­र­णा- दीनां द्र­व्य­क्षे­त्र­का­ल­भ­व­भा­व­प्र­त्य­य­फ­ला­नु­भ­व­नं प्रति प्र­णि­धा­नं वि­पा­क­वि­च­यः । लो­क­सं­स्था­न- स्व­भा­व­वि­च­या­य स्मृ­ति­स­म­न्वा­हा­रः सं­स्था­न­वि­च­यः । उ­त्त­म­क्ष­मा­दि­ल­क्ष­णो धर्म उक्तः । ०५त­स्मा­द­न­पे­तं धर्म्यं ध्यानं च­तु­र्वि­क­ल्प­म­व­से­य­म् । त­द­वि­र­त­दे­श­वि­र­त­प्र­म­त्ता­प्र­म­त्त­सं­य­ता­नां भवति । ४५३त्रयाणां ध्यानानां नि­रू­प­णं कृतम् । इदानीं शु­क्ल­ध्या­नं नि­रू­प­यि­त­व्य­म् । त­द्व­क्ष्य­मा­ण- च­तु­र्वि­क­ल्प­म् । त­त्रा­द्य­योः स्वा­मि­नि­र्दे­शा­र्थ­मि­द­मु­च्य­ते — शुक्ले चाद्ये पू­र्व­वि­दः ॥ ३७ ॥ व­क्ष्य­मा­णे­षु शु­क्ल­ध्या­न­वि­क­ल्पे­षु आद्ये शु­क्ल­ध्या­ने पू­र्व­वि­दो भवतः श्रु­त­के­व­लि­न ०५इत्यर्थः । शब्देन ध­र्म्य­म­पि स­मु­च्ची­य­ते । तत्र व्या­ख्या­न­तो वि­शे­ष­प्र­ति­प­त्तिः इति श्रे­ण्या­रो­ह­णा­त्प्रा­ग्ध­र्म्यं­, श्रेण्योः शुक्ले इति व्या­ख्या­य­ते । अ­व­शि­ष्टे कस्य भवत इ­त्य­त्रो­च्य­ते — परे के­व­लि­नः ॥ ३८ ॥ प्र­क्षी­ण­स­क­ल­ज्ञा­ना­व­र­ण­स्य के­व­लि­नः स­यो­ग­स्या­यो­ग­स्य च परे उत्तरे शु­क्ल­ध्या­ने १०भवतः । य­था­सं­ख्यं त­द्वि­क­ल्प­प्र­ति­पा­द­ना­र्थ­मि­द­मु­च्य­ते — पृ­थ­क्त्वै­क­त्व­वि­त­र्कं­सू­क्ष्म­क्रि­या­प्र­ति­पा­ति­व्यु­प­र­त­क्रि­या­नि­व­र्ती­नि ॥ ३९ ॥ व्या­ख्या­न­तो वि­शे­ष­प्र­ति­प­त्ति­र्न हि स­न्दे­हा­द­ल­क्ष­ण­म् । — परि. शे., पृ. ८ । पा. म. भा., पृ. ५७, १­३­०­, १५४ । व­क्खा­ण­ओ विसेसो न हि सं­दे­हा­द­ल­क्ख­ण­या ॥ — वि. भा. गा., ३४७ । ४५४पृ­थ­क्त्व­वि­त­र्क­मे­क­त्व­वि­त­र्कं सू­क्ष्म­क्रि­या­प्र­ति­पा­ति व्यु­प­र­त­क्रि­या­नि­व­र्ति चेति च­तु­र्वि­धं शु­क्ल­ध्या­न­म् । व­क्ष्य­मा­ण­ल­क्ष­णमपेक्ष्य स­र्वे­षा­म­न्व­र्थ­त्वम­व­से­य­म् । त­स्या­ल­म्ब­न­वि­शे­ष­नि­र्धा­र­णा­र्थ­मा­ह — त्र्ये­क­यो­ग­का­य­यो­गा­यो­गा­ना­म् ॥ ४० ॥ ०५योगशब्दो व्या­ख्या­ता­र्थः का­य­वा­ङ्म­नः­क­र्म योगःइत्यत्र । उ­क्तै­श्च­तु­र्भिः शुक्ल- ध्या­न­वि­क­ल्पै­स्त्रि­यो­गा­दी­नां चतुर्णां य­था­सं­ख्ये­ना­भि­स­म्ब­न्धो वे­दि­त­व्यः । त्रि­यो­ग­स्य पृथक्त्व- वि­त­र्क­म्­, त्रिषु यो­गे­ष्वे­क­यो­ग­स्यै­क­त्व­वि­त­र्क­म्­, का­य­यो­ग­स्य सू­क्ष्म­क्रि­या­प्र­ति­पा­ति­, अ­यो­ग­स्य व्यु­प­र­त­क्रि­या­नि­व­र्ती­ति । त­त्रा­द्य­यो­र्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मि­द­मु­च्य­ते — १०ए­का­श्र­ये स­वि­त­र्क­वी­चा­रे पूर्वे ॥ ४१ ॥ एक आश्रयो ययोस्ते ए­का­श्र­ये । उभेऽपि प­रि­प्रा­प्त­श्रु­त­ज्ञा­न­नि­ष्ठे­ना­र­भ्ये­ते इत्यर्थः । वि­त­र्क­श्च वी­चा­र­श्च वि­त­र्क­वी­चा­रौ­, सह वि­त­र्क­वी­चा­रा­भ्यां वर्तेते इति स­वि­त­र्क- वीचारे । पूर्वे पृ­थ­क्त्वै­क­त्व­वि­त­र्के इत्यर्थः । तत्र य­था­सं­ख्य­प्र­सं­गे­ऽ­नि­ष्ट­नि­वृ­त्त्य­र्थ­मि­द­मु­च्य­ते — — क्ष­ण­मु­पे­त्य सर्वे — मु. । — म­न्व­र्थ­म­व — मु. । उ­भ­ये­ऽ­पि आ., दि. १, दि. २, ना. । ४५५अ­वी­चा­रं द्वि­ती­य­म् ॥ ४२ ॥ पू­र्व­यो­र्य­द् द्वितीयं त­द­वी­चा­रं प्र­त्ये­त­व्य­म् । ए­त­दु­क्तं भवति — आद्यं स­वि­त­र्कं स­वी­चा­रं च भवति । द्वितीयं स­वि­त­र्क­म­वी­चा­रं चेति अथ वि­त­र्क­वी­चा­र­योः कः प्र­ति­वि­शे­ष इ­त्य­त्रो­च्य­ते — ०५वितर्कः श्रुतम् ॥ ४३ ॥ वि­शे­षे­ण त­र्क­ण­मू­ह­नं वितर्कः श्रु­त­ज्ञा­न­मि­त्य­र्थः । अथ को वीचारः ? वी­चा­रो­ऽ­र्थ­व्य­ञ्ज­न­यो­ग­सं­क्रा­न्तिः ॥ ४४ ॥ अर्थो ध्येयो द्रव्यं पर्यायो वा । व्यञ्जनं व­च­न­म् । योगः का­य­वा­ङ्म­नः­क­र्म­ल­क्ष­णः । १०संक्रान्तिः प­रि­क्त­न­म् । द्रव्यं विहाय प­र्या­य­मु­पै­ति पर्यायं त्यक्त्वा द्र­व्य­मि­त्य­र्थ­सं­क्रा­न्तिः । एकं श्रु­त­व­च­न­मु­पा­दा­य व­च­ना­न्त­र­मा­ल­म्ब­ते तदपि वि­हा­या­न्य­दि­ति व्य­ञ्ज­न­सं­क्रा­न्तिः । का­य­यो­गं त्यक्त्वा यो­गा­न्त­रं गृह्णाति यो­गा­न्त­रं च त्यक्त्वा का­य­यो­ग­मि­ति यो­ग­सं­क्रा­न्ति । एवं प­रि­व­र्त­नं वीचार इ­त्यु­च्य­ते । त­दे­त­त्सा­मा­न्य­वि­शे­ष­नि­र्दि­ष्टं च­तु­र्वि­धं धर्म्यं शुक्लं च — न्तरं त्यक्त्वा मु. । इ­त्यु­च्य­ते । संक्रान्तौ सत्यां कथं ध्या­न­मि­ति चेत् ध्या­न­स­न्ता­न­म­पि ध्या­न­मु­च्य­ते इति न दोषः । त­दे­त­त्सा­मा­न्य — मु., दि. १, दि. २, आ. । ४५६पू­र्वो­दि­त­गु­प्त्या­दि­ब­हु­प्र­का­रो­पा­यं सं­सा­र­नि­वृ­त्त­ये मु­नि­र्ध्या­तु­म­र्ह­ति कृ­त­प­रि­क­र्मा । तत्र द्रव्य- प­र­मा­णुं भा­व­प­र­मा­णुं वा ध्या­य­न्ना­हि­त­वि­त­र्क­सा­म­र्थ्यःअ­र्थ­व्य­ञ्ज­ने का­य­व­च­सी च पृ­थ­क्त्वे­न सं­क्रा­म­ता मन­सा­ऽ­प­र्या­प्त­बा­लो­त्सा­ह­व­द­व्य­व­स्थि­ते­ना­नि­शि­ते­ना­पि शस्त्रेण चि­रा­त्त­रुं छिन्द- न्निव मो­ह­प्र­कृ­ती­रु­प­श­म­य­न्क्ष­प­यं­श्च पृ­थ­क्त्व­वि­त­र्क­वी­चा­र­ध्या­न­भा­ग्भ­व­ति । स एव ०५पुनः स­मू­ल­तूलं मो­ह­नी­यं नि­र्दि­ध­क्ष­न्न­न­न्त­गु­ण­विशु­द्धि­यो­ग­वि­शे­मा­श्रि­त्य ब­हु­त­रा­णां ज्ञाना- व­र­ण­स­हा­यी­भू­ता­नां प्र­कृ­ती­नां बन्धं नि­रु­न्ध­न् स्थि­ति­ह्रा­स­क्ष­यौ च कुर्वन् श्रु­त­ज्ञा­नो­प­यो­गो नि­वृ­त्ता­र्थ­व्य­ञ्ज­न­यो­ग­सं­क्रा­न्तिः अ­वि­च­लि­त­म­नाः क्षी­ण­क­षा­यो वै­डू­र्य­म­णि­रि­व नि­रु­प­ले­पो ध्यात्वा पुनर्न नि­व­र्त­त इ­त्यु­क्त­मे­क­त्व­वि­त­र्क­म् । ए­व­मे­क­त्व­वि­त­र्क­शु­क्ल­ध्या­न­वै­श्वा­न­र- नि­र्द­ग्ध­वा­ति­क­र्मे­न्ध­नः प्र­ज्व­लि­त­के­व­ल­ज्ञा­न­ग­भ­स्ति­म­ण्ड­लो मे­घ­प­ञ्ज­र­नि­रो­ध­नि­र्ग­त इव घर्म- १०रश्मिर्वा भा­स­मा­नो भ­ग­वां­स्ती­र्थ­क­र इतरो वा केवली लो­के­श्व­रा­णा­म­भि­ग­म­नी­यो­ऽ­र्च­नी­य­श्चो- त्क­र्षे­णा­यु­षः पू­र्व­को­टीं देशोनां वि­ह­र­ति । स य­दा­ऽ­न्त­र्मु­हू­र्त­शे­षा­यु­ष्क­स्त­त्तु­ल्य­स्थि­ति­वे­द्य­ना­म- गोत्रश्च भवति तदा सर्वं वा­ङ्म­न­स­यो­गं बा­द­र­का­य­यो­गं च प­रि­हा­प्य सू­क्ष्म­का­य­यो­गा­ल­म्ब­नः — सा­म­र्थ्या­द­र्थ — मु. । मनसा पर्याप्त — मु. । स­मू­ल­त­लं मु., दि. १, दि. २, आ. । — शु­द्धि­यो­ग — मु. । — योगे निवृत्ता — मु. । ४५७सू­क्ष्म­क्रि­या­प्र­ति­पा­ति­ध्या­न­मा­स्क­न्दि­तु­म­र्ह­ती­ति । यदा पु­न­र­न्त­र्मु­हू­र्त­शे­षा­यु­ष्क­स्त­तो­ऽ­धि­क- स्थि­ति­शे­ष­क­र्म­त्र­यो भवति सयोगी त­दा­ऽ­ऽ­त्मो­प­यो­गा­ति­श­य­स्य सा­मा­यि­क­स­हा­य­स्य विशिष्ट- क­र­ण­स्य म­हा­सं­व­र­स्य ल­घु­क­र्म­प­रि­पा­च­न­स्या­शे­ष­क­र्म­रे­णु­प­रि­शा­त­न­श­क्ति­स्वा­भा­व्या­द्द­ण्ड­क- पा­ट­प्र­त­र­लो­क­पू­र­णा­नि स्वा­त्म­प्र­दे­श­वि­स­र्प­ण­त­श्च­तु­र्भिः समयैः कृत्वा पु­न­र­पि ता­व­द्भि­रे­व ०५समयैः स­मु­प­हृ­त­प्र­दे­श­वि­स­र­णः स­मी­कृ­त­स्थि­ति­शे­ष­क­र्म­च­तु­ष्ट­यः पू­र्व­श­री­र­प्र­मा­णो भूत्वा सू­क्ष्म­का­य­यो­गे­न सू­क्ष्म­क्रि­या­प्र­ति­पा­ति ध्यानं ध्यायति । त­त­स्त­द­न­न्त­रं स­मु­च्छि­न्न­क्रि­या- नि­व­र्ति­ध्या­न­मा­र­भ­ते । स­मु­च्छि­न्न­प्रा­णा­पा­न­प्र­चा­र­स­र्व­का­य­वा­ङ्म­नो­यो­ग­स­र्व­प्र­दे­श­प­रि­स्प- न्द­क्रि­या­व्या­पा­र­त्वा­त् स­मु­च्छि­न्न­क्रि­या­नि­व­र्ती­त्यु­च्य­ते । त­स्मि­न्स­मु­च्छि­न्न­क्रि­या­नि­व­र्ति­नि ध्याने स­र्व­ब­न्धा­स्र­व­नि­रो­ध­स­र्व­शे­ष­क­र्म­शा­त­न­सा­म­र्थ्यो­प­प­त्ते­र­यो­गि­के­व­लि­नः स­म्पू­र्ण­य­था- १०ख्या­त­चा­रि­त्र­ज्ञा­न­द­र्श­नं स­र्व­सं­सा­र­दुः­ख­जा­ल­प­रि­ष्व­ङ्गो­च्छे­द­ज­न­नं सा­क्षा­न्मो­क्ष­का­र­ण­मु­प- जायते । स पु­न­र­यो­ग­के­व­ली भ­ग­वां­स्त­दा ध्या­ना­ति­श­या­ग्नि­नि­र्द­ग्ध­स­र्व­म­ल­क­ल­ङ्क­ब­न्ध­नो नि­र­स्त­कि­ट्ट­धा­तु­पा­षा­ण­जा­त्य­क­न­क­व­ल्ल­ब्धा­त्मा प­रि­नि­र्वा­ति । त­दे­त­द् द्विविधं तपो- ऽ­भि­न­व­क­र्मा­स्र­व­नि­रो­ध­हे­तु­त्वा­त्सं­व­र­का­र­णं प्रा­क्त­न­क­र्म­र­जो­वि­धू­न­न­नि­मि­त्त­त्वा­न्नि­र्ज­रा­हे­तु- रपि भवति । ४५८अत्राह स­म्य­ग्दृ­ष्ट­यः किं सर्वे स­म­नि­र्ज­रा आ­हो­स्वि­त्क­श्चि­द­स्ति प्र­ति­वि­शे­ष इत्य- त्रोच्यते — स­म्य­ग्दृ­ष्टि­श्रा­व­क­वि­र­ता­न­न्त­वि­यो­ज­क­द­र्शं­न­मो­ह­क्ष­प­को­प­श­म­को­प­शा­न्त- मो­ह­क्ष­प­क­क्षी­ण­मो­ह­जि­नाः क्र­म­शो­ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­राः ॥ ४५ ॥ ०५त एते दश स­म्य­ग्दृ­ष्ट्या­द­यः क्र­म­शो­ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­राः । तद्यथा — भव्यः प­ञ्चे­न्द्रि­य- सञ्ज्ञी प­र्या­प्त­कः पू­र्वो­क्त­का­ल­ल­ब्ध्या­दि­स­हा­यः प­रि­णा­म­वि­शु­द्ध्या व­र्ध­मा­नः क्र­मे­णा­पू­र्व- क­र­णा­दि­सो­पा­न­प­ङ्क्त्यो­त्प्ल­व­मा­नो ब­हु­त­र­क­र्म­नि­र्ज­रो भवति । स एव पुनः प्र­थ­म­स­म्य­क्त्व- प्रा­प्ति­नि­मि­त्त­स­न्नि­धा­ने सति स­म्य­ग्दृ­ष्टि­र्भ­व­न्न­सं­ख्ये­य­गु­ण­नि­र्ज­रो भवति । स एव पुन- श्चा­रि­त्र­मो­ह­क­र्म­वि­क­ल्पा­प्र­त्या­ख्या­ना­व­र­ण­क्ष­यो­प­श­म­नि­मि­त्त­प­रि­णा­म­प्रा­प्ति­का­ले विशुद्धि- १०प्र­क­र्ष­यो­गा­त् श्रावको भवन् त­तो­ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­रो भवति । स एव पुनः प्र­त्या­ख्या­ना- व­र­ण­क्ष­यो­प­श­म­का­र­ण­प­रि­णा­म­वि­शु­द्धि­यो­गा­द् वि­र­त­व्य­प­दे­श­भा­क् सन् त­तो­ऽ­सं­ख्ये­य- गु­ण­नि­र्ज­रो भवति । स एव पु­न­र­न­न्ता­नु­ब­न्धि­क्रो­ध­मा­न­मा­या­लो­भा­नां वि­यो­ज­न­प­रो भवति यदा तदा प­रि­णा­म­वि­शु­द्धि­प्र­क­र्ष­यो­गा­त्त­तो­ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­रो भवति । स एव पु­न­र्द­र्श­न- मो­ह­प्र­कृ­ति­त्र­य­तृ­ण­नि­च­यं नि­र्दि­ध­क्ष­न् प­रि­णा­म­वि­शु­द्ध्य­ति­श­य­यो­गा­द्द­र्श­न­मो­ह­क्ष­प­क­व्य­प­दे­श- ४५९भाक् पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भवति । एवं सः क्षा­यि­क­स­म्य­ग्दृ­ष्टि­र्भू­त्वा श्रे­ण्या­रो­ह­णा- भि­मु­ख­श्चा­रि­त्र­मो­हो­प­श­मं प्रति व्या­प्रि­य­मा­णो वि­शु­द्धि­प्र­क­र्ष­यो­गा­दु­प­श­म­क­व्य­प­दे­श­म­नु- भवन् पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भवति । स एव पु­न­र­शे­ष­चा­रि­त्र­मो­हो­प­श­म­नि­मि­त्त- स­न्नि­द्धा­ने प­रि­प्रा­प्तो­प­शा­न्त­क­षा­य­व्य­प­दे­शः पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भवति । स एव ०५पु­न­श्चा­रि­त्र­मो­ह­क्ष­प­णं प्र­त्य­भि­मु­खः प­रि­णा­म­वि­शु­द्ध्या व­र्द्ध­मा­नः क्ष­प­क­व्य­प­दे­श­म­नु­भ­व- न्पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भवति । स यदा निः­शे­ष­चा­रि­त्र­मो­ह­क्ष­प­ण­का­र­ण­प­रि­णा­मा- भिमुखः क्षी­ण­क­षा­य­व्य­प­दे­श­मा­स्क­न्द­न्पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भवति । स एव द्वितीय- शु­क्ल­ध्या­ना­न­ल­नि­र्द­ग्ध­घा­ति­क­र्म­नि­च­यः सन् जि­न­व्य­प­दे­श­भा­क् पू­र्वो­क्ता­द­सं­ख्ये­य­गु­ण­नि­र्ज­रो भवति । — भाक् तेष्वेव पूर्वो — मु. । ४६०आह स­म्य­ग्द­र्श­न­स­न्नि­धा­ने­ऽ­पि य­द्य­सं­ख्ये­य­गु­ण­नि­र्ज­र­त्वा­त्प­र­स्प­र­तो न सा­म्य­मे­षां किं तर्हि श्रा­व­क­व­द­मी वि­र­ता­द­यो गु­ण­भे­दा­न्न नि­र्ग्र­न्थ­ता­म­र्ह­न्ती­ति ? उ­च्य­ते­, नै­त­दे­व­म् । कुतः ? यस्माद् गु­ण­भे­दा­द­न्यो­ऽ­न्य­वि­शे­षे­ऽ­पि नै­ग­मा­दि­न­य­व्या­पा­रा­त्स­र्वे­ऽ­पि हि भवन्ति — पु­ला­क­ब­कु­श­कु­शी­ल­नि­र्ग्र­न्थ­स्ना­त­का निर्ग्रन्थाः ॥ ४६ ॥ ०५उ­त्त­र­गु­ण­भा­वना­पे­त­म­न­सो व्र­ते­ष्व­पि क्व­चि­त्क­दा­चि­त्प­रि­पू­र्ण­ता­म­प­रि­प्रा­प्नु­व­न्तो- 'वि­शु­द्ध­पु­ला­क­सा­दृ­श्या­त्पु­ला­का इ­त्यु­च्य­न्ते । नैर्ग्रन्थ्यं पति स्थिता अ­ख­ण्डि­त­व्र­ताः श­री­रो­प- क­र­ण­वि­भू­षा­नु­व­र्ति­नो­ऽ­वि­वि­क्त­प­रि­वा­रा मो­ह­श­ब­ल­यु­क्ता बकुशाः । श­ब­ल­प­र्या­य­वा­ची ब­कु­श­श­ब्दः । कुशीला द्विविधाः — प्र­ति­से­व­ना­कु­शी­लाः क­षा­य­कु­शी­ला इति । अ­वि­वि­क्त- प­रि­ग्र­हाः प­रि­पू­र्णो­भ­याः क­थ­ञ्चि­दु­त्त­र­गु­णवि­रा­धि­नः प्र­ति­से­व­ना­कु­शी­लाः । व­शी­कृ­ता- १०न्य­क­षा­यो­द­याः स­ञ्ज्व­ल­न­मा­त्र­त­न्त्राः क­षा­य­कु­शी­लाः । उ­द­क­द­ण्ड­रा­जि­व­द­न­भि­व्य­क्तो­द­य- कर्माणः ऊर्ध्वं मु­हू­र्ता­दु­द्भि­द्य­मा­न­के­व­ल­ज्ञा­न­द­र्श­न­भा­जो निर्ग्रन्थाः । प्र­क्षी­ण­घा­ति­क­र्मा­णः के­व­लि­नो द्विविधाः स्नातकाः । त एते पञ्चापि निर्ग्रन्थाः । चा­रि­त्र­प­रि­णा­म­स्य प्रकर्षा- — भा­व­नो­पे­त — मु. । शुद्धाः पुलाक — मु. । — वारा मो­ह­छे­द­श­व­ल — आ., दि. १ । — वारानु मो­ह­स­व­ल — दि. २ । — वि­रो­धि­नः मु. । ४६१प्र­क­र्ष­भे­दे सत्यपि नै­ग­म­सं­ग्र­हा­दि­न­या­पे­क्ष­या स­र्वे­ऽ­पि ते निर्ग्रन्था इ­त्यु­च्य­न्ते । तेषां पु­ला­का­दी­नां भू­यो­ऽ­पि वि­शे­ष­प्र­ति­प­त्त्य­र्थ­मा­ह — सं­य­म­श्रु­त­प्र­ति­से­व­ना­ती­र्थ­लि­ङ्ग­ले­श्यो­प­पा­द­स्था­न­वि­क­ल्प­तः साध्याः ॥ ४७ ॥ त एते पु­ला­का­द­यः सं­य­मा­दि­भि­र­ष्ट­भि­र­नु­यो­गैः साध्या व्याख्येयाः । तद्यथा — पुला- ०५क­ब­कु­श­प्र­ति­से­व­ना­कु­शी­ला द्वयोः सं­य­म­योः सा­मा­यि­क­च्छे­दो­प­स्था­प­न­यो­र्व­र्त­न्ते । कषाय- कुशीला द्वयोः सं­य­म­योः प­रि­हा­र­वि­शु­द्धि­सू­क्ष्म­सा­म्प­रा­य­योः पू­र्व­यो­श्च । नि­र्ग्र­न्थ­स्ना­त­का ए­क­स्मि­न्ने­व य­था­ख्या­त­सं­य­मे सन्ति । श्रुतं — पु­ला­क­ब­कु­श­प्र­ति­से­व­ना­कु­शी­ला उ­त्क­र्षे­णा­भि­न्ना­क्ष­र­द­श­पू­र्व­ध­राः । कषाय- कुशीला नि­र्ग्र­न्था­श्च­तु­र्द­श­पू­र्व­ध­राः । ज­घ­न्ये­न पु­ला­क­स्य श्रु­त­मा­चा­र­व­स्तु । ब­कु­श­कु­शी­ल- १०नि­र्ग्र­न्था­नां श्रु­त­म­ष्टौ प्र­व­च­न­मा­त­रः । स्नातका अ­प­ग­त­श्रु­ताः के­व­लि­नः । प्र­ति­से­व­ना — पञ्चानां मू­ल­गु­णा­नां रा­त्रि­भो­ज­न­व­र्ज­न­स्य च प­रा­भि­यो­गा­द् बला- द­न्य­त­मं प्र­ति­से­व­मा­नः पुलाको भवति । बकुशो द्विविधः — उ­प­क­र­ण­ब­कु­शः श­री­र­ब­कु­श- श्चेति । त­त्रो­प­क­र­ण­ब­कु­शो ब­हु­वि­शे­ष­यु­क्तो­प­क­र­णा­कां­क्षी । श­री­र­सं­स्का­र­से­वी शरीर- बकुशः । प्र­ति­से­व­ना­कु­शी­लो मू­ल­गु­णा­न­वि­रा­ध­य­न्नु­त्त­र­गु­णे­षु का­ञ्चि­द्वि­रा­ध­नां प्र­ति­से­व­ते । ४६२क­षा­य­कु­शी­ल­नि­र्ग्र­न्थ­स्ना­त­का­नां प्र­ति­से­व­ना नास्ति । ती­र्थ­मि­ति सर्वे सर्वेषां ती­र्थ­क­रा­णां तीर्थेषु भवन्ति । लिङ्गं द्विविधं — द्र­व्य­लि­ङ्गं भा­व­लि­ङ्गं चेति । भा­व­लि­ङ्गं प्रतीत्य सर्वे पञ्च निर्ग्रन्था लिङ्गिनो भवन्ति । द्र­व्य­लि­ङ्गं प्रतीत्य भाज्याः । ०५लेश्याः — पु­ला­क­स्यो­त्त­रा­स्ति­स्रः । ब­कु­श­प्र­ति­से­व­ना­कु­शी­ल­योः षडपि । क­षा­य­कु­शी- लस्य चतस्र उत्तराः । सू­क्ष्म­सा­म्प­रा­य­स्य नि­र्ग्र­न्थ­स्ना­त­क­यो­श्च शुक्लैव केवला । अयोगा अलेश्याः । उ­प­पा­दः — पु­ला­क­स्यो­त्कृ­ष्ट उ­प­पा­द उ­त्कृ­ष्ट­स्थि­ति­दे­वे­षु स­ह­स्रा­रे । ब­कु­श­प्र­ति- से­व­ना­कु­शी­ल­यो­र्द्वा­विं­श­ति­सा­ग­रो­प­म­स्थि­ति­षु आ­र­णा­च्यु­त­क­ल्प­योः । क­षा­य­कु­शी­ल­नि­र्ग्र- १०न्थ­यो­स्त्र­य­स्त्रिं­श­त्सा­ग­रो­प­म­स्थि­ति­षु स­र्वा­र्थि­सि­द्धौ । स­र्वे­षा­म­पि जघन्यः सौ­ध­र्म­क­ल्पे द्वि­सा­ग­रो­प­म­स्थि­ति­षु । स्ना­त­क­स्य नि­र्वा­ण­मि­ति । स्थानम् — अ­सं­ख्ये­या­नि सं­य­म­स्था­ना­नि क­षा­य­नि­मि­त्ता­नि भवन्ति । तत्र स­र्व­ज­घ- न्यानि ल­ब्धि­स्था­ना­नि पु­ला­क­क­षा­य­कु­शी­ल­योः । तौ यु­ग­प­द­सं­ख्ये­या­नि स्थानानि गच्छतः । ततः पुलाको व्यु­च्छि­द्य­ते । क­षा­य­कु­शी­ल­स्त­तो­ऽ­सं­ख्ये­या­नि स्थानानि ग­च्छ­त्ये­का­की । षडपि । कृ­ष्ण­ले­श्या­दि­त्रि­त­यं तयोः क­थ­मि­ति चे­दु­च्य­ते — त­यो­रु­प­क­र­णा­स­क्ति­सं­भ­वा­दा­र्त­ध्या­नं १५क­दा­चि­त्सं­भ­व­ति­, आ­र्त­ध्या­ने­न च कृ­ष्णा­दि­ले­श्या­त्रि­त­यं स­म्भ­व­ती­ति । कषाय — मु. । ४६३ततः क­षा­य­कु­शी­ल­प्र­ति­से­व­ना­कु­शी­ल­ब­कु­शा यु­ग­प­द­सं­ख्ये­या­नि स्थानानि गच्छन्ति । ततो बकुशो व्यु­च्छि­द्य­ते । त­तो­ऽ­प्य­सं­ख्ये­या­नि स्थानानि गत्वा प्र­ति­से­व­ना­कु­शी­लो व्यु­च्छि­द्य­ते । त­तो­ऽ­प्य­सं­ख्ये­या­नि स्थानानि गत्वा क­षा­य­कु­शी­लो व्यु­च्छि­द्य­त । अत ऊ­र्ध्व­म­क­षा­य­स्था- नानि निर्ग्रन्थः प्र­ति­प­द्य­ते । सो­ऽ­प्य­सं­ख्ये­या­नि स्थानानि गत्वा व्यु­च्छि­द्य­ते । अत ऊ­र्ध्व­मे­कं ०५स्थानं गत्वा स्नातको निर्वाणं प्राप्नोतीत्येतेषां सं­य­म­ल­ब्धि­र­न­न्त­गु­णा भवति । इति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­स­ञ्ज्ञि­का­यां न­व­मो­ऽ­ध्या­यः समाप्तः । प्राप्नोति तेषां मु. । ४६४अथ द­श­मो­ऽ­ध्या­यः आह, अन्ते नि­र्दि­ष्ट­स्य मो­क्ष­स्ये­दा­नीं स्व­रू­पा­भि­धा­नं प्रा­प्त­का­ल­मि­ति ? स­त्य­मे­व­म् । मो­क्ष­प्रा­प्तिः के­व­ल­ज्ञाना­वा­प्ति­पू­र्वि­के­ति के­व­ल­ज्ञा­नो­त्प­त्ति­का­र­ण­मु­च्य­ते — मो­ह­क्ष­या­ज्ज्ञा­न­द­र्श­ना­व­र­णा­न्त­रा­य­क्ष­या­च्च के­व­ल­म् ॥  ॥ ०५इह वृ­त्ति­क­र­णं न्याय्यम् । कुतः ? ल­घु­त्वा­त् । कथम् ? एकस्य क्षयश­ब्द­स्या­क­र­णा­द् वि­भ­क्त्य­न्त­र­नि­र्दे­श­स्य चा­भा­वा­त्शब्दस्य चा­प्र­यो­ग­ल्ल­घु सूत्रं भवति मो­ह­ज्ञा­न­द­र्श­ना- व­र­णा­न्त­रा­य­क्ष­या­त्के­व­ल­म् इति ? स­त्य­मे­त­थ्­̣­, क्ष­य­क्र­म­प्र­ति­पा­द­ना­र्थो वा­क्य­भे­दे­न निर्देशः क्रियते । प्रागेव मोहं क्ष­य­मु­प­नी­या­न्त­र्मु­हू­र्तं क्षी­ण­क­षा­य­व्य­प­दे­श­म­वा­प्य ततो यु­ग­प­ज्ज्ञा­न- द­र्श­ना­व­र­णा­न्त­रा­या­णां क्षयं कृत्वा के­व­ल­म­वा­प्नो­ति इति । तत्क्षयो हेतुः के­व­लो­त्प­त्ते­रि­ति १०हे­तु­ल­क्ष­णो वि­भ­क्ति­नि­र्दे­शः कृतः । कथं प्रागेव मोहः क्ष­य­मु­प­नी­य­ते इति चे­दु­च्य­ते — भव्यः — ज्ञानाप्ति — आ. । कथम् ? क्षय — मु. । त­त्क्ष­य­हे­तुः के­व­लो­त्प­त्ति­रि­ति मु., ता. । ४६५स­म्य­ग्दृ­ष्टिः प­रि­णा­म­वि­शु­द्ध्या व­र्ध­मा­नो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­त­प्र­म­त्ता­प्र­म­त्त­गु­ण­स्था­ने­षु क­स्मिं­श्चि­न्मो­ह­स्य सप्त प्रकृतीः क्ष­य­मु­प­नी­य क्ष­यि­क­स­म्य­ग्दृ­ष्टि­र्भू­त्वा क्ष­प­क­श्रे­ण्या­रो­ह- णा­भि­मु­खो­ऽ­धः­प्र­वृ­त्त­क­र­ण­म­प्र­म­त्त­स्था­ने प्र­ति­प­द्या­पू­र्व­क­र­ण­प्र­यो­गे­णा­पू­र्व­क­र­ण­क्ष­प­क­गु­ण­स्था- न­व्य­प­दे­श­म­नु­भू­य त­त्रा­भि­न­व­शु­भा­भि­स­न्धि­त­नू­कृ­त­पा­प­प्र­कृ­ति­स्थि­त्य­नु­भा­गो वि­व­र्धि­त- ०५शु­भ­क­र्मा­नु­भ­वो­ऽ­नि­वृ­त्ति­क­र­ण­प्रा­प्त्या­नि­वृ­त्ति­बा­द­र­सा­म्प­रा­य­क्ष­प­क­गु­ण­स्था­न­म­धि­रु­ह्य तत्र क­षा­या­ष्ट­कं नष्टं कृत्वा नपुं स­क­वे­द­ना­शं स­मा­पा­द्य स्त्री­वे­द­मु­न्मू­ल्य नो­क­षा­य­ष­ट्कं पुंवेदे प्रक्षिप्य क्ष­प­यि­त्वा पुंवेदं क्रो­ध­सं­ज्व­ल­ने­, क्रो­ध­स­ञ्ज्व­ल­नं मा­न­सं­ज्व­ल­ने­, मा­न­सं­ज्व­ल­नं मा­या­सं­ज्व­ल­ने­, मा­या­सं­ज्व­ल­नं च लो­भ­सं­ज्व­ल­ने क्रमेण बा­द­र­कृ­ष्टि­वि­भा­गे­न वि­ल­य­मु­प- नीय लो­भ­सं­ज्व­ल­नं त­नू­कृ­त्य सू­क्ष्म­सा­म्प­रा­य­क्ष­प­क­त्व­म­नु­भू­य नि­र­व­शे­षं मो­ह­नी­यं निर्मूल- १०काषं कषित्वा क्षी­ण­क­षा­य­ता­म­धि­रु­ह्या­व­ता­रि­त­मो­ह­नी­य­भा­र उ­पा­न्त्य­प्र­थ­मे समये निद्रा- प्रचले प्र­ल­य­मु­प­नी­य पञ्चानां ज्ञा­ना­व­र­णा­नां चतुर्णां द­र्श­ना­व­र­णा­नां प­ञ्चा­ना­म­न्त­रा­या­णां चा­न्त­म­न्ते स­मु­प­नी­य त­द­न­न्त­रं ज्ञा­न­द­र्श­न­स्व­भा­वं के­व­ल­प­र्या­य­म­प्र­त­र्क्य­वि­भू­ति­वि­शे­ष­म­वा- प्नोति । आह क­स्मा­द्धे­तो­र्मो­क्षः किं­ल­क्ष­ण­श्चे­त्य­त्रो­च्य­ते — — लनं लोभ — मु. । — या­णा­म­न्त — मु. । स­मु­प­ग­म­य्य तद-मु., ता. । ४६६ब­न्ध­हे­त्व­भा­व­नि­र्ज­रा­भ्यां कृ­त्स्न­क­र्म­वि­प्र­मो­क्षो मोक्षः ॥  ॥ मि­थ्या­द­र्श­ना­दि­हे­त्व­भा­वा­द­भि­न­व­क­र्मा­भा­वः पू­र्वो­दि­त­नि­र्ज­रा­हे­तु­स­न्नि­धा­ने चार्जित- क­र्म­नि­रा­सः । ताभ्यां ब­न्ध­हे­त्व­भा­व­नि­र्ज­रा­भ्या­मि­ति हे­तु­ल­क्ष­ण­वि­भ­क्ति­नि­र्दे­शः । ततो भ­व­स्थि­ति­हे­तु­स­मी­कृ­त­शे­ष­क­र्मा­व­स्थ­स्ययु­ग­प­दा­त्य­न्ति­कः कृ­त्स्न­क­र्म­वि­प्र­मो­क्षो मोक्षः प्रत्ये- ०५तव्यः । क­र्मा­भा­वो द्विविधः — य­त्न­सा­ध्यो­ऽ­य­त्न­सा­ध्य­श्चे­ति । तत्र च­र­म­दे­ह­स्य ना­र­क­ति­र्य­ग्दे — वा­यु­षा­म­भा­वो न य­त्न­सा­ध्यः अ­स­त्त्वा­त् । य­त्न­सा­ध्य इत उ­र्ध्व­मु­च्य­ते — अ­सं­य­त­स­म्य­ग्दृ- ष्ट्यादिषु चतुर्षु गु­ण­स्था­ने­षु क­स्मिं­श्चि­त्स­प्त­प्र­कृ­ति­क्ष­यः क्रियते । नि­द्रा­नि­द्रा­प्र­च­ला­प्र­च­ला- स्त्या­न­गृ­द्धि­न­र­क­ग­ति­ति­र्य­ग्ग­त्ये­क­द्वि­त्रि­च­तु­रि­न्द्रि­य­जा­ति­न­र­क­ग­ति­ति­र्य­ग्य­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्या- त­पो­द्यो­त­स्था­व­र­सू­क्ष्म­सा­धा­र­ण­स­ञ्ज्ञि­का­नां षो­ड­शा­नां क­र्म­प्र­कृ­ती­ना­म­नि­वृ­त्ति­बा­द­र­सा- १०म्प­रा­य­स्था­ने यु­ग­प­त्क्ष­यः क्रियते । ततः परं तत्रैव क­षा­या­ष्ट­कं नष्टं क्रियते । न­पुं­स­क­वे­दः स्त्री­वे­द­श्च क्रमेण तत्रैव क्ष­य­मु­प­या­ति । नो­क­षा­य­षट्कं च स­है­के­नै­व प्र­हा­रे­ण वि­नि­पा­त­य­ति । ततः पुं­वे­द­सं­ज्व­ल­नं­क्रो­ध­मा­न­मा­याः क्रमेणं त­त्रै­वा­त्य­न्ति­कं ध्वं­स­मा­स्क­न्द­न्ति । लो­भ­सं­ज्व- लनः सू­क्ष्म­सा­म्प­रा­या­न्ते या­त्य­न्त­म् । नि­द्रा­प्र­च­ले क्षी­ण­क­षा­य­वी­त­रा­ग­च्छ­द्म­स्थ­स्यो­पा­न्त्य- — व­स्थि­त­स्य मु., ता. । — दा­त्य­ती­कृ­त­कृ — मु. । — वेदश्च तत्रैव मु. । नो­क­षा­या­ष्ट­कं च सहै — मु. । ४६७समये प्र­ल­य­मु­प­व्र­ज­तः । पञ्चानां ज्ञा­ना­व­र­णा­नां चतुर्णां द­र्श­ना­व­र­णा­नां प­ञ्चा­ना­म­न्त- रायाणां च त­स्यै­वा­न्त्य­स­म­ये प्रक्षयो भवति । अ­न्य­त­र­वे­द­नी­य­दे­व­ग­त्यौ­दा­रि­क­वै­क्रि­यि­का- हा­र­क­तै­ज­स­का­र्म­ण­श­री­र­प­ञ्च­ब­न्ध­न­प­ञ्च­सं­घा­त­सं­स्था­न­ष­ट्कौ­दा­रि­क­वै­क्रि­यि­का­हा­र­क­श­री­रा- ङ्गो­पा­ङ्ग­ष­ट्सं­ह­न­न­प­ञ्च­प्र­श­स्त­व­र्ण­प­ञ्चा­प्र­श­स्त­व­र्ण­ग­न्ध­द्व­य­प­ञ्च­प्र­श­स्त­र­स­प­ञ्चा­प्र­श­स्त­र­स- ०५स्प­र्शा­ष्ट­क­दे­व­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्या­गु­रु­ल­घू­प­घा­त­प­र­घा­तो­च्छ्वा­स­प्र­श­स्ता­प्र­श­स्त­वि­हा­यो­ग­त्य­प- र्या­प्त­क­प्र­त्ये­क­श­रि­र­स्थि­रा­स्थि­र­शु­भा­शु­भ­दु­र्भ­ग­सु­स्व­र­दुः­स्व­रा­ना­दे­या­य­शः­की­र्ति­नि­र्मा­ण­ना­म­नी- चै­र्गो­त्रा­ख्या द्वा­स­प्त­ति­प्र­कृ­त­यो­ऽ­यो­ग­के­व­लि­न उ­पा­न्त्य­स­म­ये वि­ना­श­मु­प­या­न्ति । अ­न्य­त­र­वे­द- नी­य­म­नु­ष्या­यु­र्म­नु­ष्य­ग­ति­प­ञ्चे­न्द्रि­य­जा­ति­म­नु­ष्य­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्य­त्र­स­बा­द­र­प­र्या­प्त­क­सु­भ­गा- दे­य­य­शः­की­र्ति­ती­र्थ­क­र­ना­मो­च्चै­र्गो­त्र­सं­ज्ञि­का­नां त्र­यो­द­शा­नां प्र­कृ­ती­ना­म­यो­ग­के­व­लि­न­श्च­र­म- १०समये व्युच्छेदो भवति । ४६८आह, किमासां पौ­द्ग­लि­की­ना­मे­व द्र­व्य­क­र्म­प्र­कृ­ती­नां नि­रा­सा­न्मो­क्षो­ऽ­व­सी­य­ते उत भा­व­क­र्म­णो­ऽ­पी­त्य­त्रो­च्य­ते — औ­प­श­मि­का­दि­भ­व्य­त्वा­नां च ॥  ॥ किम् ? मोक्षःइ­त्य­नु­व­र्त­ते । भ­व्य­त्व­ग्र­ह­ण­म­न्य­पा­रि­णा­मि­क­नि­वृ­त्त्य­र्थ­म् । तेन पारि- ०५णा­मि­के­षु भ­व्य­त्व­स्यौ­प­श­मि­का­दी­नां च भा­वा­ना­म­भा­वा­न्मो­क्षो भ­व­ती­त्य­भ्यु­प­ग­म्य­ते । आह, य­द्य­प­व­र्गो भा­वो­प­र­तेः प्र­ति­ज्ञा­य­ते ननु औ­प­श­मि­का­दि­भा­व­नि­वृ­त्ति­व­त्स­र्व­क्षा- यि­क­भा­व­नि­वृ­त्तिव्य­प­दे­शो मुक्तस्य प्रा­प्नो­ती­ति ? स्या­दे­त­दे­वं यदि विशेषो नोच्येत । अस्त्यत्र विशेष इ­त्य­प­वा­द­वि­धा­ना­र्थ­मि­द­मु­च्य­ते — अन्यत्र के­व­ल­स­म्य­क्त्व­ज्ञा­न­द­र्श­न­सि­द्ध­त्वे­भ्यः ॥  ॥ १०अ­न्य­त्र­श­ब्दा­पे­क्ष­या कानिर्देशः । के­व­ल­स­म्य­क्त्व­ज्ञा­न­द­र्श­न­सि­द्ध­त्वे­भ्यो अ­न्य­त्रा­न्य- स्मिन्नयं वि­धि­रि­ति । यदि चत्वार ए­वा­व­शि­ष्य­न्ते­, अ­न­न्त­वी­र्या­दी­नां निवृत्तिः प्राप्नोति ? नैष दोषः, ज्ञा­न­द­र्श­ना­वि­ना­भा­वि­त्वा­द­न­न्त­वी­र्या­दी­ना­म­वि­शे­षः­; अ­न­न्त­सा­म­र्थ्य­ही­न­स्या­न­न्ता- व­बो­ध­वृ­त्त्य­भा­वा­ज्ज्ञा­न­म­यत्वाच्च सु­ख­स्ये­ति । अ­ना­का­र­त्वा­न्मु­क्ता­ना­म­भा­व इति चेन्न; — यते नत्वौप — मु. । — य­ते­त­दौ­प — ता. । का पदाने — जै­ने­न्द्र­. १, ४, ४१ । अ­पा­दा­ने कारके का वि­भ­क्ति­र्भ­व­ति । — वृत्तिः । प्रतिषु को निर्देशः इति पाठः । — म­य­प­र्या­य­त्वा­च्च मु., ता. । ४६९aती­ता­न­न्त­र­श­री­रा­का­र­त्वा­त् । स्या­न्म­तं­, यदि श­री­रा­नु­वि­धा­यी जीवः, त­द­भा­वा­त्स्वा­भा­वि­क­लो­का­का­श­प्र­दे­श­प­रि­मा­ण- त्वा­त्ता­व­द्वि­स­र्प­णं प्रा­प्नो­ती­ति ? नैष दोषः । कुतः ? का­र­णा­भा­वा­त् । ना­म­क­र्म­स­म्बन्धो हि सं­ह­र­ण­वि­स­र्प­ण­का­र­ण­म् । त­द­भा­वा­त्पु­नः सं­ह­र­ण­वि­स­र्प­णा­भा­वः । ०५यदि का­र­णा­भा­वा­न्न सं­ह­र­णं न वि­स­र्प­णं तर्हि ग­म­न­का­र­णा­भा­वा­दू­र्ध्व­ग­म­न­म­पि न प्राप्नोति अ­ध­स्ति­र्य­ग्ग­म­ना­भा­व­व­त्­, ततो यत्र मु­क्त­स्त­त्रै­वा­व­स्था­नं प्रा­प्नो­ती­ति ? अ­त्रो­च्य­ते — त­द­न­न्त­र­मू­र्ध्वं गच्छत्या लो­का­न्ता­त् ॥  ॥ त­स्या­न­न्त­र­म् । कस्य ? स­र्व­क­र्म­वि­प्र­मो­क्ष­स्य । आ­ङ्भि­वि­ध्य­र्थः । ऊर्ध्वं गच्छत्या लो­का­न्ता­त् । १०अ­नु­प­दि­ष्ट­हे­तु­क­मि­द­मू­र्ध्व­ग­म­नं क­थ­म­ध्य­व­सा­तुं श­क्य­मि­त्य­त्रो­च्य­ते — पू­र्व­प्र­यो­गा­द­स­ङ्ग­त्वा­द् ब­न्ध­च्छे­दा­त्त­था­ग­ति­प­रि­णा­मा­च्च ॥  ॥ अ­ती­ता­न­न्त­श­री — मु. । — क­र्म­सं­स­र्गो हि ता. । ४७०आह, हेत्वर्थः पु­ष्क­लो­ऽ­पि दृ­ष्टा­न्त­स­म­र्थ­न­म­न्त­रे­णा­भि­प्रे­ता­थ­सा­ध­ना­य ना­ल­मि­त्य- त्रोच्यते — आ­वि­द्ध­कु­ला­ल­च­क्र­व­द्व्य­प­ग­त­ले­पा­ला­बु­व­दे­र­ण्ड­बी­ज­व­द­ग्नि­शि­खा­व­च्च ॥  ॥ पू­र्व­सू­त्रे वि­हि­ता­नां हे­तू­ना­म­त्रो­क्ता­नां दृ­ष्टा­न्ता­नां च य­था­सं­ख्य­म­भि­स­म्ब­न्धो भवति । ०५तद्यथा — कु­ला­ल­प्र­यो­गा­पा­दि­त­ह­स्त­द­ण्ड­च­क्र­सं­यो­ग­पू­र्व­कं भ्र­म­ण­म् । उ­प­र­ते­ऽ­पि त­स्मि­न्पू­र्व­प्र­यो- गादा सं­स्का­र­क्ष­या­द् भ्रमति । एवं भ­व­स्थे­ना­त्म­ना­ऽ­प­व­र्ग­प्रा­प्त­ये बहुशो य­त्प्र­णि­धा­नं तद- भा­वे­ऽ­पि त­दा­वे­श­पू­र्व­कं मुक्तस्य ग­म­न­म­व­सी­य­ते । किं च, अ­स­ङ्ग­त्वा­त् । यथा मृ­त्ति­का­ले­प- ज­नि­त­गौ­र­व­म­ला­बु­द्र­व्यं ज­ले­ऽ­धः­प­ति­तं ज­ल­क्ले­द­वि­श्लि­ष्ट­मृ­त्ति­का­ब­न्ध­नं लघु स­दू­र्ध्व­मे­व गच्छति तथा क­र्म­भा­रा­क्रा­न्ति­व­शी­कृ­त आत्मा त­दा­वे­श­व­शा­त्सं­सा­रे अ­नि­य­मे­न गच्छति । १०त­त्स­ङ्ग­वि­मु­क्तो तू­प­र्ये­वो­प­या­ति । किं च, ब­न्ध­च्छे­दा­त् । यथा बी­ज­को­श­ब­न्ध­च्छे­दा­दे­र­ण्ड- बीजस्य ग­ति­र्दृ­ष्टा तथा म­नु­ष्या­दि­भ­व­प्रा­प­क­ग­ति­जा­ति­ना­मा­दि­स­क­ल­क­र्म­ब­न्ध­च्छे­दा­न्मु­क्त- स्य ऊ­र्ध्व­ग­ति­र­व­सी­य­ते । किं च, त­था­ग­ति­प­रि­णा­मा­त् । यथा ति­र्य­क्प्ल­व­न­स्व­भा­व­स­मी­र­ण- स­म्ब­न्ध­नि­रु­त्सु­का प्र­दी­प­शि­खा स्व­भा­वा­दु­त्प­त­ति तथा मु­क्ता­त्मा­ऽ­पि ना­ना­ग­ति­वि­का­र­का­र- पू­र्व­सू­त्रो­दि­ता­नां — मु. । — वि­प्र­मु­क्तौ तू­प­र्ये­वो­प — मु. । — विमुक्ते तू­प­र्ये­वो­प — ता. । — वि­मु­क्तो­ऽ­त्र — दि. १, दि. २ । ४७१ण­क­र्म­नि­र्वा­र­णे स­त्यू­र्ध्व­ग­ति­स्व­भा­वादू­र्ध्व­मे­वा­रो­ह­ति । आह, यदि मुक्त ऊ­र्ध्व­ग­ति­स्व­भा­वो लो­का­न्ता­दू­र्ध्व­म­पि क­स्मा­न्नो­त्प­त­ती­त्य­त्रो­च्य­ते — ध­र्मा­स्ति­का­या­भा­वा­त् ॥  ॥ ग­त्यु­प­ग्र­ह­का­र­ण­भू­तो ध­र्मा­स्ति­का­यो नो­प­र्य­स्ती­त्य­लो­के ग­म­ना­भा­वः । त­द­भा­वे च ०५लो­का­लो­क­वि­भा­गा­भा­वः प्र­स­ज्य­ते । आह, अमी प­रि­नि­र्वृ­त्ता ग­ति­जा­त्या­दि­भे­द­का­र­णा­भा­वा­द­ती­त­भे­द­व्य­व­हा­रा एवेति ? अस्ति क­थ­ञ्चि­द् भे­दो­ऽ­पि । कुतः — क्षे­त्र­का­ल­ग­ति­लि­ङ्ग­ती­र्थ­चा­रि­त्र­प्र­त्ये­क­बु­द्ध­बो­धि­त- ज्ञा­ना­व­गा­ह­ना­न्त­र­सं­ख्या­ल्प­ब­हु­त्व­तः साध्याः ॥  ॥ १०क्षे­त्रा­दि­भि­र्द्वा­द­श­भिर­नु­यो­गैः सिद्धाः साध्या विकल्प्या इ­त्य­र्थः­, प्र­त्यु­त्प­न्न­भू­ता­नु­ग्र­ह- त­न्त्र­न­य­द्व­य­वि­व­क्षा­व­शा­त् । तद्यथा — क्षेत्रेण ता­व­त्क­स्मि­न् क्षेत्रे सिध्यन्ति ? प्र­त्यु­त्प­न्न- ग्रा­हि­न­या­पे­क्ष­या सि­द्धि­क्षे­त्रे स्व­प्र­दे­शे आ­का­श­प्र­दे­शे वा सि­द्धि­र्भ­व­ति । भू­त­ग्रा­हि­न­या­पे­क्ष­या जन्म प्रति प­ञ्च­द­श­सु क­र्म­भू­मि­षु­, सं­ह­र­णं प्रति मा­नु­ष­क्षे­त्रे सिद्धिः । कालेन क­स्मि­न्का­ले — भा­व­त्वा­दू — मु. । -दिभिः त्र­यो­द­श — ता., ना. । ज­न्म­प्र­भृ­ति प­ञ्च­द­श­क­र्म — मु. । ४७२सिद्धिः ? प्र­त्यु­त्प­न्न­न­या­पे­क्ष­या ए­क­स­म­ये सिद्ध्यन् सिद्धो भवति । भू­त­प्र­ज्ञा­प­न­न­या­पे­क्ष­या ज­न्म­तो­ऽ­वि­शे­षे­णो­त्स­र्पि­ण्य­व­स­र्पि­ण्यो­र्जा­तः सिध्यति । वि­शे­षे­णा­व­स­र्पि­ण्यां सु­ष­म­दुः­ष­मा­या अन्त्ये भागे दुः­ष­म­सु­ष­मा­यां च जातः सिध्यति । न तु दुः­ष­मा­यां जातो दुः­ष­मा­यां सिध्यति । अन्यदा नैव सिध्यति । सं­ह­र­ण­तः स­र्व­स्मि­न्का­ले उ­त्स­र्पि­ण्या­म­व­स­र्पि­ण्यां च सिध्यति । ०५गत्या कस्यां गतौ सिद्धिः ? सि­द्धि­ग­तौ म­नु­ष्य­ग­तौ वा । लिङ्गेन केन सिद्धिः ? अ­वे­द­त्वे­न त्रिभ्यो वा वेदेभ्यः सि­द्धि­र्भा­व­तो न द्रव्यतः ? द्रव्यतः पु­ल्लि­ङ्गे­नै­व । अथवा निर्ग्रन्थ- लिङ्गेन । स­ग्र­न्थ­लि­ङ्गे­न वा सि­द्धि­र्भू­त­पू­र्व­न­या­पे­क्ष­या । तीर्थेन, ती­र्थ­सि­द्धिः द्वेधा, ती­र्थ­क­रे­त­र- वि­क­ल्पा­त् । इतरे द्विविधाः सति ती­र्थ­क­रे सिद्धा असति चेति । चा­रि­त्रे­ण केन सिध्यति ? अ­व्य­प­दे­शे­नै­क­च­तुः­प­ञ्च­वि­क­ल्प­चा­रि­त्रे­ण वा सिद्धिः । स्व­श­क्ति­प­रो­प­दे­श­नि­मि­त्त­ज्ञा­न­भे­दा­त् १०प्र­त्ये­क­बु­द्ध­बो­धि­त­वि­क­ल्पः । ज्ञानेन केन ? एकेन द्वि­त्रि­च­तु­र्भि­श्च ज्ञा­न­वि­शे­षैः सिद्धिः । आ­त्म­प्र­दे­श­व्या­पि­त्व­म­व­गा­ह­न­म् । तद् द्वि­वि­ध­म्­, उ­त्कृ­ष्ट­ज­घ­न्य­भे­दा­त् । त­त्रो­त्कृ­ष्टं पञ्च- तीर्थेन केन तीर्थेन सिद्धिः मु. । ४७३ध­नुः­श­ता­नि प­ञ्च­विं­श­त्यु­त्त­रा­णि । ज­घ­न्य­म­र्ध­च­तु­र्था­र­त्न­यो देशोनाः । मध्ये विकल्पाः । ए­क­स्मि­न्न­व­गा­हे सिध्यति । कि­म­न्त­र­म् ? सिध्यतां सिद्धा­ना­म­न­न्त­रं ज­घ­न्ये­न द्वौ समयौ उ­त्क­र्षे­णा­ष्टौ । अन्तरं ज­घ­न्ये­नै­कः समयः उ­त्क­र्षे­ण षण्मासाः । संख्या, ज­घ­न्ये­न ए­क­स­म­ये एकः सिध्यति । उ­त्क­र्षे­णा­ष्टो­त्त­र­श­त­सं­ख्याः । क्षे­त्रा­दि­भे­द­भि­न्ना­नां प­र­स्प­र­तः संख्या- ०५वि­शे­षो­ऽ­ल्प­ब­हु­त्व­म् । तद्यथा — प्र­त्यु­त्प­न्न­न­या­पे­क्ष­या सि­द्धि­क्षे­त्रे सि­ध्य­न्ती­ति नास्त्यल्प- ब­हु­त्व­म् । भू­त­पू­र्व­न­या­पे­क्ष­या तु चि­न्त्य­ते­, क्षे­त्र­सि­द्धा द्विविधा — जन्मतः सं­ह­र­ण­त­श्च । तत्राल्पे सं­ह­र­ण­सि­द्धाः । ज­न्म­सि­द्धाः सं­ख्ये­य­गु­णाः । क्षेत्राणां विभागः क­र्म­भू­मि­र­क­र्म­भू­मिः समुद्रो द्वीप ऊ­र्ध्व­म­ध­र्स्ति­य­गि­ति । तत्र स्तोका ऊ­र्ध्व­लो­क­सि­द्धाः । अ­धो­लो­क­सि­द्धाः संख्येय- गुणाः । ति­र्य­ग्लो­क­सि­द्धाः सं­ख्ये­य­गु­णाः । सर्वतः स्तोकाः स­मु­द्र­सि­द्धाः । द्वी­प­सि­द्धाः संख्येय- १०गुणाः । एवं ता­व­द­वि­शे­षे­ण । सर्वतः स्तोका ल­व­णो­द­सि­द्धाः । का­लो­द­सि­द्धाः सं­ख्ये­य­गु­णाः । ज­म्बृ­द्वी­प­सि­द्धाः सं­ख्ये­य­गु­णाः । धा­त­की­ख­ण्ड­सि­द्धाः सं­ख्ये­य­गु­णाः । पु­ष्क­र­द्वी­पार्धसिद्धाः सं­ख्ये­य­गु­णाः इति । एवं का­ला­दि­वि­भा­गे­ऽ­पि य­था­ग­म­म­ल्प­ब­हु­त्वं वे­दि­त­व्य­म् ॥ १० ॥ सि­द्धा­ना­म­न्त­रं मु. । — द्वी­प­सि­द्धाः मु. । ४७४स्व­र्गा­प­व­र्ग­सु­ख­मा­प्तु­म­नो­भि­रा­र्यै र्जै­ने­न्द्र­शा­स­न­व­रा­मृ­त­सा­र­भू­ता । स­र्वा­र्थ­सि­द्धि­रि­ति स­द्भि­रु­पा­त्त­ना­मा त­त्त्वा­र्थ­वृ­त्ति­र­नि­शं मनसा प्रधार्या ॥  ॥ ०५त­त्त्वा­र्थ­वृ­त्ति­मु­दि­तां वि­दि­ता­र्थ­त­त्त्वाः शृण्वन्ति ये प­रि­प­ठ­न्ति च ध­र्म­भ­क्त्या । हस्ते कृतं प­र­म­सि­द्धि­सु­खा­मृ­तं तै — र्म­र्त्या­म­रे­श्व­र­सु­खे­षु किमस्ति वाच्यम् ॥  ॥ ये­ने­द­म­प्र­ति­ह­तं स­क­ला­र्थ­त­त्त्व — १०मु­द्द्यो­ति­तं वि­म­ल­के­व­ल­लो­च­ने­न । भक्त्या त­म­द्भु­त­गु­णं प्र­ण­मा­मि वीर — मा­रा­न्न­रा­म­र­ग­णा­र्चि­त­पा­द­पी­ठ­म् ॥  ॥ इति त­त्त्वा­र्थ­वृ­त्तौ स­र्वा­र्थ­सि­द्धि­सं­ज्ञि­का­यां द­श­मो­ऽ­ध्या­यः समाप्तः । शुभं भवतु स­र्वे­षा­म् ॥