Vidyānandin's PramāṇaparīkṣāDigital representation of Gajādharalāl Jaina's 1914 editionCreation of the digital textresourceH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2021Print edition: Samantabhadra-viracitā ... Āptamīmāṃsā Vidyānandasvāmi-viracitā Pramāṇaparīkṣā ca. Gajādharalālajaina-sampādite. (Sanātanajainagranthamālā 9-10). Kāśī 1914. Digital text resource: dcv/text/resources/PrP, February 21, 2022The file at hand, "PrP-GL-p", is a transformation of the file "PrP", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the work. "PrP-GL-p" contains the digitized print edition. The file is thus a resource for the specific text attested in the print edition and for the preservation of its specific editorial features, i.e., page and line breaks, footnotes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: Diplomatic capture of Gajādharalāl 1914 edition by H. Trikha, May 2012. Transliteration with Lasic' programme „dev2trans“ September 2012.Creation of the xml resource, September 2017. Application of the conventions of the Text Encoding Initiative, March 2020. Integration into DCV, February 2022Meaningful transformations: PrP-GL-p: Digitized print editionPrP-HT-d: Digital edition Excluded in attestation GL: resp=HT, type=HT Excluded in attestation HT: resp=GL, type=GL, pb, lb Excluded in transformation plain-text and skipped in text searches: type=note-block-page-foottype=note-block-containertype=inlineref५­१स­ना­त­न­जै­न­ग्रं­थ­मा­ला स्या­द्वा­द­प­ति­श्री­वि­द्या­नं­द­स्वा­मि­वि­र­चि­ता प्र­मा­ण­प­री­क्षा ।  ०­५ज­यं­ति नि­र्जि­ता­शे­ष­स­र्व­थै­कां­त­नी­त­यः ।  स­त्य­वा­क्या­धि­पाः श­श्व­द्वि­द्या­नं­दा जि­ने­श्व­राः ॥ १ ॥  अ­थ प्र­मा­ण-प­री­क्षा — त­त्र प्र­मा­ण­ल­क्ष­णं प­री­क्ष्य­ते —  "­स­म्य­ग्ज्ञा­नं प्र­मा­णं प्र­मा­ण­त्वा­न्य­था­नु­प­प­त्तेः । स­न्नि­क­र्षा­दि­र­ज्ञा­न­म­पि प्र­मा­णं स्वा­र्थ­प्र­मि­तौ सा­ध­क­त­म- त्वा­त् ? इ­ति ना­शं­क­नी­यं । त­स्य स्व­प्र­मि­तौ सा­ध­क­त­म­त्वा­सं­भा­वा­त् । न ह्य­चे­त­नो­ऽ­र्थः स्व­प्र­मि­तौ क­र­णं प­टा- १­०दि­व­त् । सो­ऽ­र्थ­प्र­मि­तौ क­र­ण­मि­त्य­प्य­ना­लो­चि­त­व­च­नं नै­या­यि­का­नां स्व­प्र­मि­ता­व­सा­ध­क­त­म­स्या­र्थ­प्र­मि­तौ सा­ध­क­त­म­त्वा­नु­प­प­त्तेः । त­था­हि — न स­न्नि­क­र्षा­दि­र­र्थ­प्र­मि­तौ सा­ध­क­त­मः स्व­प्र­मि­ता­व­सा­ध­क­त­म­त्वा­त्प­ट- व­त् । प्र­दी­पा­दि­भि­र्व्य­भि­चा­रः सा­ध­न­स्य ? इ­ति न मं­त­व्यं । ते­षा­म­र्थ­प­रि­च्छि­त्ता­व­क­र­ण­त्वा­त् । त­त्र न­य­न­म- न­सो­रे­व क­र­ण­त­या स्व­य­म­भि­म­त­त्वा­त् । प्र­दी­पा­दी­नां त­त्स­ह­का­रि­त­यो­प­चा­र­तः क­र­ण­व्य­व­हा­रा­नु­स­र­णा­त् । न चो­प­चा­र­तो­ऽ­र्थ­प्र­का­श­न ए­व प्र­दी­पा­दिः क­र­णं न पु­नः स्व­प्र­का­श­न इ­ति म­न्य­मा­नो नि­र्म­ल­म­ना म­नी­षि­भिः­, १­५अ­नु­म­न्य­ते । न­या­ना­देः-अ­र्थ­सं­वे­द­न­मि­व प्र­दी­पा­दि­सं­वे­द­न­म­प्यु­प­ज­न­य­तः प्र­दी­पा­दी­नां स­ह­का­रि­त्वा­वि­शे­षा­त् । ते­षा­म­र्थ­प्र­का­श­न­व­त् स्व­प्र­का­श­ने­ऽ­पि क­र­ण­तो­प­चा­र­व्य­व­स्थि­तेः । न­य­ना­दि­ना-अ­ने­कां­त इ­त्य­पि न म­न­नी­यं त­स्या­प्यु­प­क­र­ण­रू­प­स्या­चे­त­न­स्व­भा­व­स्या­र्थ­प्र­ति­प­त्तौ क­र­ण­तो­प­चा­रा­त् । प­र­मा­र्थ­तो भा­वें­द्रि­य­स्यै­व-अ­र्थ­ग्र­ह­ण­श- क्ति­ल­क्ष­ण­स्य सा­ध­क­त­म­त­या क­र­ण­ता­ध्य­व­स­ना­त् । न चै­त­द­सि­द्धं वि­शु­द्ध­धि­ष­ण­ज­न­म­न­सि यु­क्ति­यु­क्त­त­या प­रि­व­र्त- मा­न­त्वा­त् । त­था­हि —  २­०"­य­द­स­न्नि­धा­ने का­र­कां­त­र­स­न्नि­धा­ने­ऽ­पि य­न्नो­प­प­द्य­ते त­त् त­त्क­र­ण­कं । य­था कु­ठा­रा­स­न्नि­धा­ने का­ष्ट­छे­द­न­म- नु­त्प­द्य­मा­नं कु­ठा­र­क­र­ण­कं । नो­त्प­द्य­ते च भा­वें­द्रि­या­स­म­व­धा­ने­ऽ­र्थ­सं­वे­द­न­मु­प­क­र­ण­स­द्भा­वे­ऽ­पि­, इ­ति त­द्भा­वें­द्रि- य­क­र­ण­कं । ब­हिः­क­र­ण­स­न्नि­क­र्षा­धी­न­ता­यां हि प­दा­र्थ­सं­वे­द­न­स्य­, न­य­न­स­न्नि­क­र्षा­त् क­ल­श इ­व न­भ­सि ना­य­न- सं­वे­द­नो­द­यः कु­तो न भ­वे­त् ? । न हि न­य­न­न­भ­सो­र­न्य­त­र­क­र्म­जः सं­यो­गो न वि­द्य­ते ए­वे­ति व­क्तुं यु­क्तं स­क­ल­मू­र्ति­म­द्द्र­व्य­सं­यो­गा­न्न­भ­सि स­र्व­ग­त­त्व­सा­ध­न­वि­रो­धा­त् । न च न­य­न­म­मू­र्ति­म­दे­व ? त­स्य प­रै­र्भौ­ति­क­त­यो- २­५प­ग­त­त्वा­त् । पौ­द्ग­लि­क­त­या­स्मा­भि­रु­प­क­र­ण­स्या­भि­म­त­त्वा­त् । न­नु न­भ­सि न­य­न­स­न्नि­क­र्ष­स्य यो­ग्य­ता­वि­र­हा­न्न सं­वे­द­न­नि­मि­त्त­ता­? इ­त्य­पि न सा­धी­यः त­द्यो­ग्य­ता­या ए­व सा­ध­क­त­म­त्वा­नु­षं­गा­त् । का चे­यं स­न्नि­क­र्ष­स्य यो­ग्य- ता ना­म ? वि­शि­ष्टा श­क्ति­रि­ति चे­त् ? सा त­र्हि स­ह­का­रि­स­न्नि­धि­ल­क्ष­णा अ­नु­मं­त­व्या । ५­२"­स­ह­का­रि­सां­नि­ध्यं श­क्तिः­" इ­त्यु­द्द्यो­त­क­र­व­च­ना­त् । स­ह­का­रि­का­र­णं च द्र­व्यं गु­णः क­र्मा- दि वा स्या­त् ? न ता­व­दा­त्म­द्र­व्यं स­ह­का­रि त­त्स­न्नि­धा­न­स्य न­य­न­न­भः­स­न्नि­क­र्षे­ऽ­पि स­मा­न­त्वा­त् । ए­ते- न का­ल­द्र­व्यं दि­ग्द्र­व्यं च स­ह­का­रि नि­रा­कृ­तं त­त्सा­न्नि­ध्य­स्या­पि स­र्व­सा­ध­र­ण­त्वा­त् । म­नो­द्र­व्यं स­ह­का­रि इ­त्य­पि न सं­ग­तं त­त्स­न्नि­धे­र­पि स­मा­न­त्वा­त् । क­दा­चि­त्त­द्ग­त­म­न­सः पु­रु­ष­स्या­क्षा­र्थ­स­न्नि­क­र्ष­स्य सं­भ­वा­त् । ०­५ए­ते­न आ­त्मा म­न­सा यु­ज्य­ते­, म­न इं­द्रि­ये­ण­, इं­द्रि­य­म­र्थे­ने­ति च­तु­ष्ट­य­स­न्नि­क­र्षो­ऽ­र्थ­प्र­मि­तौ सा­ध­क­त­म इ­ति सा­मि­ग्रीं­प्र­मा­ण­वा­दो दू­षि­तः — त­त्सा­मि­ग्र्या­श्च न­भ­सि स­द्भा­वा­त् । का­ला­दि­नि­मि­त्त­का­र­ण­सा­मि­ग्री­व­त् । य­दि पु­न­स्ते­जो­द्र­व्यं स­ह­का­रि त­त्स­न्नि­धा­ना­त् चा­क्षु­षा­दि­ज्ञा­न­प्र­भ­वा­दि­ति म­तं त­दा­पि न वि­शे­षः घ­टा­दा­वि­व ग­ग­ने­ऽ­पि लो­च­न­स­न्नि­क­र्ष­स्या­लो­क­स­न्नि­धि­प्र­सि­द्धेः सं­वे­द­ना­नु­षं­ग­स्य दु­र्नि­वा­र­त्वा­त् । अ­था­दृ­ष्ट­वि­शे­षो गु­णः स­ह­का­री त­त्सा­न्नि­ध्यं सं­यु­क्त­स­म­वा­ये­न­, च­क्षु­षा सं­यु­क्ते पु­रु­षे त्व­दृ­ष्ट­वि­शे­ष­स्य स­म­वा­या­त् इ­ति म­न्य­ध्वं १­०त­र्हि क­दा­चि­न्न­भ­सि ना­य­नं­स­वे­द­नो­द­यः कु­तो न भ­वे­त् ? । स­र्व­दा स­र्व­स्य त­त्रा­दृ­ष्ट­वि­शे­ष­स्य स­ह­का­रि­णो­ऽ­स- न्नि­धा­ना­त् इ­ति चे­त्­? क­थ­मे­व­मी­श्व­र­स्य न­भ­सि च­क्षु­षा ज्ञा­नं श्रो­त्रा­दि­भि­रि­व घ­ट­ते ? स­मा­धि­वि­शे­षो­प­ज­नि- त­ध­र्म­वि­शे­षा­नु­गृ­ही­ते­न म­न­सा ग­ग­ना­द्य­शे­ष­प­दा­र्थ­सं­वे­द­नो­द­ये तु म­हे­श्व­र­स्य ब­हिः­क­र­ण­म­न­र्थ­क­ता­मि­या­त् । फ­ला­सं­भ­वा­त् । ब­हिः­क­र­ण­र­हि­त­स्य च नां­तः­क­र­ण­मु­प­प­द्ये­त प­र­नि­र्वृ­त्ता­त्म­व­त् । त­तः क­थ­मं­तः­क­र­णे­न ध­र्मा- दि­ग्र­ह­णं म­न­सो­ऽ­सं­भ­वे च न स­मा­धि­वि­शे­ष­स्त­दु­प­ज­नि­त­ध­र्म­वि­शे­षो वा घ­टा­म­टा­ट्य­ते त­स्या­त्मां­तः­क­र­ण­सं- १­५यो­ग­नि­बं­ध­ना­त् ।  स्या­न्म­तं शि­शि­र­र­श्मि­शे­ख­र­स्य स­मा­धि­वि­शे­ष­सं­त­ति­र्ध­र्म­वि­शे­ष­सं­त­ति­श्च स­र्वा­र्थ­ज्ञा­न­सं­त­ति­हे­तु­र­ना- द्य­प­र्य­व­सा­ना­, स­त­त­मे­नो­म­लै­र­स्पृ­ष्ट­त्वा­त् । त­स्य सं­सा­रि­सा­दि मु­क्ति­वि­ल­क्ष­ण­त्वा­त् स­र्व­था मु­क्त­त­यै­व प्र­सि­द्ध- त्वा­त् इ­ति त­द­प्य­स­मी­ची­नं ए­व­मी­श्व­र­स्या­पि ए­नो­म­ल­वि­ल­या­दे­रे­वा­र्थ­सं­वे­द­नो­द्भ­व­प्र­स­क्तेः । स­त­त­मे­नो­म­ला- भा­वो हि य­था स­त­त­म­र्थ­ज्ञा­न­सं­ता­न­हे­तु­रु­र­री­क्रि­य­ते त­था का­द­चि­त्कै­नो­म­ला­भा­वः क­दा­चि­द­र्थ­प्र­मि­ति­नि­मि­त्त- २­०यु­क्त­मु­त्प­श्या­मः त­स्यै­व स­न्नि­क­र्ष­स­ह­का­रि­तो­प­प­त्तेः । त­त्सा­न्नि­ध्य­स्यै­व च स­न्नि­क­र्ष­श­क्ति­रू­प­त्व­सि­द्धेः । त­द्भा­वा­दे­व च न­य­न­स­न्नि­क­र्षे­ऽ­पि न­भ­सि सं­वे­द­ना­नु­त्प­त्ति­घ­ट­ना­त् । त­त्र वि­शि­ष्ट­ध­र्मो­ऽ­पि न पा­प­म­ला­पा­या­द­प­रः प्र­ति­प­द्य­ते भा­वां­त­र­स्व­भा­व­त्वा­द­भा­व­स्य­, निः­स्व­भा­व­स्य स­क­ल­प्र­मा­ण­गो­च­रा­ति­क्रां­त­त्वे­न व्य­व­स्था­प­यि­तु­म­श­क्य- त्वा­त् इ­ति पु­रु­ष­गु­ण­वि­शे­ष­स­द्भा­व ए­व पा­प­म­ला­भा­वो वि­भा­व्य­ते । स चा­त्म­वि­शु­द्धि­वि­शे­शो ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य- क्ष­यो­प­श­म­भे­दः स्वा­र्थ­प्र­मि­तौ श­क्ति­र्यो­ग्य­ते­ति च स्या­द्वा­द­वे­दि­भि­र­भि­धी­य­ते । प्र­मा­तु­रु­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त- २­५ता­पि ना­तो­र्थां­त­र­भा­व­म­नु­भ­व­ति पुं­सः सं­वे­द­ना­व­र­ण­वी­र्यां­त­रा­य­ल­क्ष­ण­पा­प­म­ला­प­ग­म­वि­र­हे क्व­चि­दु­प­ल­ब्धि­ल­क्ष­ण- प्रा­प्त­ता­नु­प­ल­ब्धेः­, न­य­नो­न्मी­ल­ना­दि­क­र्म­णो दृ­श्या­दृ­श्य­योः सा­धा­र­ण­त्वा­त् प्र­द्यो­ता­दि­क­र­ण­सा­क­ल्य­व­त् । ए­ते­न न­य­नो­न्मी­ल­ना­दि­क­र्म­सा­न्नि­क­र्ष­स­ह­का­रि­वि­ष­य­ग­तं चो­प­ल­भ्य­त्व­सा­मा­न्य­मि­ति प्र­त्या­ख्या­तं त­त्स­न्नि­धा­ने स­त्य- पि क्व­चि­त्क­स्य­चि­त् प्र­मि­त्य­नु­प­प­त्तेः का­ला­का­शा­दि­व­त् । न हि त­त्रो­प­ल­भ्य­त्व­सा­मा­न्य­म­सं­भा­व्यं यो­गि­नो- ऽ­प्य­नु­प­ल­ब्धि­प्र­सं­गा­त् । अ­स्मा­दृ­शा­पे­क्ष­यो­प­ल­भ्य­त्व­सा­मा­न्य­म­न्य­दे­व यो­गी­श्व­रा­पे­क्षा­दु­प­ल­भ्य­ता­सा­मा­न्या­दि­ति- ३­०चे­त् ? त­त्कि­म­न्य­त् ? अ­न्य­त्र यो­ग्य­ता­वि­शे­षा­त् । प्र­ति­पु­रु­षं भे­द­मा­स्ति­घ्नु­वा­ना­दि­ति  [­? ]स ए­व प्र­मा­तुः प्र­मि­त्यु- ता­वि­शे­षः स्वा­र्थ­ग्र­ह­ण­श­क्तिः । आ­त्म­नो भा­व­क­र­णं ज्ञा­न­मे­व फ­ल­रू­प­त्वा­त् स्वा­र्थ­ज्ञा­ना­त्क­थं­चि­द­भि­न्न­त्वा­त् स­र्व­था­पि त­तो भे­दे ना­त्म­स्व­भा­व­त्वो­प­त्तेः । न चै­व­मु­प­गं­तुं यु­क्तं ? आ­त्म­न ए­वो­भ­य­नि­मि­त्त­व­शा­त्त­था­प­रि­णा- मा­त् । आ­त्म­नो हि जा­ना­त्य­ने­ने­ति क­र­ण­सा­ध­ना­त् भे­दो­प­व­र्ण­नं क­थं चि­द­भि­न्न­क­र्तृ­क­स्य क­र­ण­स्य प्र­सि­द्धेः अ­ग्नि­रौ­ष्ण्ये­न द­ह­तीं­ध­न­मि­ति य­था । स्वा­तं­त्र्य­वि­व­क्षा­यां तु जा­ना­ती­ति ज्ञा­न­मा­त्मै­व­, क­र्तृ­सा­ध­न­त्वा­त्त­दा­त्म­ज्ञा- ३­५न­यो­र­भे­द­प्रा­धा­न्या­त् आ­त्म­न ए­व स्वा­र्थ­ग्र­ह­ण­प­रि­णा­म­मा­प­न्न­स्य ज्ञा­न­व्य­प­दे­श­सि­द्धेः औ­ष्ण्य­प­रि­णा­म­मा­प- न्न­स्या­ग्ने­रौ­ष्ण्य­व्य­प­दे­श­व­त् । ते­न ज्ञा­ना­त्मा ज्ञा­ना­त्म­ना ज्ञे­यं जा­ना­ति इ­ति व्य­व­हा­र­स्य प्र­ती­ति­सि­द्ध­त्वा­त् । य­था च ५­३ज्ञा­ना­त्मै­व प्र­मा­ता स्या­त्­, अ­ज्ञा­ना­त्म­नः खा­देः प्र­मा­तृ­त्वा­यो­गा­त् त­था ज्ञा­ना­त्मै­व प्र­मा­णं स्वा­र्थ­प्र­मि­तौ ज्ञा­न- क्रि­या­त्मि­का­यां क­र­णा­त्वा­त् । अ­ज्ञा­ना­त्म­न­स्त­त्र सा­ध­क­त­म­त्वा­घ­ट­ना­न्ना­ज्ञा­ने प्र­मा­णं­, अ­न्य­त्रो­प­चा­र­तः । त­तो- ना­ज्ञा­ने­न इं­द्रि­य­स­न्नि­क­र्ष­लिं­ग­श­ब्दा­दि­ना सा­ध­न­स्य व्य­भि­चा­रः । ना­पि व्य­ति­रे­का­सि­द्धिः स­म्य­ग्ज्ञा­न­त्व­स्य सा­ध्य­स्य नि­वृ­त्तौ प्र­मा­ण­त्व­स्य सा­ध­न­स्य प­टा­दौ वि­नि­वृ­त्ति­वि­नि­श्च­या­त् । के­व­ल­व्य­ति­रे­कि­णो­ऽ­पि सा­ध­न­स्य ०­५स­म­र्थ­ना­त् । त­तः सू­क्तं स­म्य­ग्ज्ञा­न­मे­व प्र­मा­ण­म­ज्ञा­न­स्य प्र­मा­ण­त्वा­यो­गा­न्मि­थ्या­ज्ञा­न­व­दि­ति ।  किं पु­नः स­म्य­ग्ज्ञा­नं ? अ­भि­धी­य­ते­–­स्वा­र्थ­व्य­व­सा­या­त्म­कं स­म्य­ग्ज्ञा­नं स­म्य­ग्ज्ञा­न­त्वा­त् । य­त्तु न स्वा­र्थ­व्य­व­सा­या- त्म­कं त­न्न स­म्य­ग्ज्ञा­नं य­था सं­श­य­वि­प­र्या­सा­न­ध्य­व­सा­याः । स­म्य­ग्ज्ञा­नं च वि­वा­दा­प­न्नं त­स्मा­त्स्वा­र्थ­व्य­व­सा­या­त्म­क­मि­ति सु­नि­श्चि­ता­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­य­ल­क्ष­णो हे­तुः प्र­सि­द्ध ए­व स­म्य­ग­व­बो­धा­दी­नां सा­ध्य­ध­र्मि­णि स­द्भा­वा­त् । स्व- सं­वे­द­नें­द्रि­य­म­नो­यो­गि­प्र­त्य­क्षैः स­म्य­ग्ज्ञा­नैः­–­अ­व्य­व­सा­या­त्म­कै­र्व्य­भि­चा­री हे­तुः ? इ­ति स्व­म­नो­र­थ­मा­त्रं सौ­ग­त­स्य ते­षां १­०स­म्य­ग्ज्ञा­न­त्व­वि­रो­धा­त् । स­म्य­ग्ज्ञा­न­त्वं ह्य­वि­सं­वा­द­क­त्वे­न व्या­प्तं त­द­भा­वे त­द­सं­भ­वा­त् । त­द­पि प्र­व­र्त­क­त्वे­न व्या­प्तं त­द­भा­वे त­द­सं­भ­वा­त् । त­द­प्य­र्थ­प्रा­प­क­त्वे­न अ­र्थ­प्रा­प­क­स्या­वि­सं­व­दि­त्वा­त् । नि­र्वि­ष­य­ज्ञा­न­व­त् । त­द­पि प्र­व­र्त- क­त्वे­न व्या­प्तं अ­प्र­व­र्त­क­स्या­र्था­प्र­त्या­य­क­त्वा­त् । त­द्व­त् प्र­व­र्त­क­त्व­म­पि वि­श्व­वि­ष­यो­प­द­र्श­क­त्वे­न व्या­प्तं स्व­वि­ष­य­मु- प­द­र्श­य­तः प्र­व­र्त­क­व्य­व­हा­र­वि­ष­य­त्व­सि­द्धेः । न हि पु­रु­षं ह­स्ते गृ­ही­त्वा ज्ञा­नं प्र­व­र्त­य­ति । स्व­वि­ष­यं रू­पं द­र्श­य­त् प्र­व­र्त­क­मु­च्य­ते अ­र्थ­प्रा­प­कं च इ­त्य­वि­सं­वा­द­कं स­म्य­ग्वे­द­कं प्र­मा­णं त­द्वि­प­री­त­स्य मि­थ्या­ज्ञा­न­त्व­प्र­सि­द्धेः सं­श­य- १­५व­दि­ति ध­र्मो­त्त­र­म­तं । त­त्रा­व्य­व­सा­या­त्म­क­स्य च­तु­र्वि­ध­स्या­पि स­म­क्ष­स्य स­म्य­ग्वे­द­न­त्वं न व्य­व­ति­ष्ठ­ते त­स्य स्व­वि­ष­यो­प­द­र्श­क­त्वा­ऽ­सि­द्धेः । त­त्सि­द्धौ वा नी­ला­दा­वि­व क्ष­ण­क्ष­या­दा­व­पि त­दु­प­द­र्श­क­त्व­प्र­स­क्तेः । त­तो य­द- व्य­व­सा­या­त्म­कं ज्ञा­नं न त­त्स्व­वि­ष­यो­प­द­र्श­कं य­था ग­च्छ­तः तृ­ण­स्प­र्श­सं­वे­द­नं । अ­ध्य­व­सा­यि प्र­सि­द्ध­म­व्य­व­सा­या­त्म­कं च सौ­ग­ता­भि­म­त­द­र्श­न­मि­ति व्या­प­का­नु­प­ल­ब्धिः सि­द्धा । व्य­व­सा­या­त्म­क­स्य व्या­प­क­स्या­भा­वे त­द्व्या­प्य­त्व­स्य स्व­वि­ष­यो­प­द­र्श­क­त्व­स्या­न­नु­भ­वा­त् ।  २­०स्या­दा­कु­तं — ते­न व्य­व­सा­या­त्म­क­त्वे­न स्व­वि­ष­यो­प­द­र्श­क­त्व­स्य व्या­प्तिः सि­द्धि­म­धि­व­स­ति त­स्य व्य­व­सा- य­ज­न­क­त्वे­न व्या­प्त­त्वा­त् । नी­ल­ध­व­ला­दौ व्य­व­सा­य­ज­न­ना­द्द­र्श­न­स्य त­दु­प­द­र्श­क­त्व­व्य­व­स्थि­तेः । क्ष­ण­क्ष­य­स्व­र्ग- प्रा­प­ण­श­क्त्या­दौ व्य­व­सा­या­ज­न­क­त्वा­त् त­द­नु­प­द­र्श­क­त्व­व्य­व­स्था­ना­त् । ग­च्छ­त्तृ­ण­स्प­र्श­सं­वे­द­न­स्या­पि त­त ए­व स्व­वि­ष­यो­प­द­र्श­क­त्वा­भा­व­सि­द्धेः मि­थ्या­ज्ञा­न­त्व­व्य­व­हा­रा­त् अ­न्य­था­न­ध्य­व­सा­यि­त्वा­घ­ट­ना­त् इ­ति ? त­दे­त­द­वि- चा­रि­त­र­म­णी­यं ता­था­ग­त­स्य व्य­व­सा­यो हि द­र्श­ज­न्यः । स किं द­र्श­न­वि­ष­य­स्यो­प­द­र्श­को­ऽ­नु­प­द­र्श­को वा ? २­५इ­ति वि­चा­र्य­ते­– य­द्यु­प­द­र्श­क­स्त­दा स ए­व त­त्र प्र­व­र्त­कः प्रा­प­क­श्च स्या­त् सं­वा­द­क­त्वा­त् स­म्य­क्सं­वे­द­न­व­त् । न तु त­न्नि­मि­त्तं द­र्श­नं स­न्नि­क­र्षा­दि­व­त् । अ­था­नु­प­द­र्श­कः ? क­थं द­र्श­नं त­ज्ज­न­ना­त् स्व­वि­ष­यो­प­द­र्श­कं ? अ­ति­प्र­सं­गा­त् । सं­श­य­वि­प­र्या­स­का­र­ण­स्या­पि स्व­वि­ष­यो­प­द­र्श­क­त्वा­प­त्तेः । द­र्श­न­वि­ष­य­सा­मा­न्या­ध्य­व­सा­यि­त्वा­द्वि- क­ल्प­त­ज्ज­न­कं द­र्श­नं स्व­वि­ष­यो­प­द­र्श­क­मि­ति च न चे­त­सि स्था­प­नी­यं द­र्श­न­वि­ष­य­सा­मा­न्य­स्या­न्या­पो­ह­ल­क्ष­ण- स्या­व­स्तु­त्वा­त् । त­द्वि­ष­य­व्य­व­सा­य­ज­न­क­स्य व­स्तू­प­द­र्श­क­त्व­वि­रो­धा­त् । दृ­श्य­सा­मा­न्य­यो­रे­क­त्वा­ध्य­व­सा­या­द्व­स्तू­प- ३­०द­र्श­क ए­व व्य­व­सा­य इ­त्य­पि मि­थ्या त­यो­रे­क­त्वा­ध्य­व­सा­या­सं­भ­वा­त् । त­दे­क­त्वं हि द­र्श­न­म­ध्य­व­स्य­ति त­त्पृ­ष्ठ­जो- व्य­व­सा­यो वा ज्ञा­नां­त­रं वा ? न ता­व­द्द­र्श­नं त­स्य वि­क­ल्पा­वि­ष­य­त्वा­त् । ना­पि त­त्पृ­ष्ठ­जो व्य­व­सा­यः त­स्य दृ­श्या­गो­च­र­त्वा­त् । त­दु­भ­य­वि­ष­यं ज्ञा­नां­त­रं तु नि­र्वि­क­ल्प­कं वि­क­ल्पा­त्म­कं वा ? न ता­व­न्नि­र्वि­क­ल्प­कं त­स्य दृ­श्य वि­क­ल्प्य­द्व­य­वि­ष­य­त्व­वि­रो­धा­त् । ना­पि वि­क­ल्पा­त्म­कं त­त ए­व । न­च त­द् द्व­या­वि­ष­यं सं­वे­द­नं त­दु­भ­यै­क­त्व­म­ध्य­व- सा­तुं स­म­र्थं । त­था­हि­– य­द्य­न्न वि­ष­यी कु­रु­ते न त­त्त­दे­क­त्व­म­ध्य­व­स्य­ति य­था र­स­सं­वे­द­नं स्प­र्श­रू­पो­भ­यं । न ३­५वि­ष­यी कु­रु­ते च दृ­श्य­वि­क­ल्प्यो­भ­यं किं­चि­त्सं­वे­द­नं­, इ­ति न कु­त­श्चि­द्दृ­श्य­वि­क­ल्प्य­यो­रे­क­त्वा­ध्य­व­सा­यः सि­द्ध्ये­त् त­तो न व्य­व­सा­यो व­स्तू­प­द­र्श­कः स्या­त् । ना­पि त­दु­प­ज­न­ना­द्द­र्श­नं स्व­वि­ष­य­व­स्तू­प­द­र्श­कं यो­गि­प्र­त्य­क्ष­स्य वि­धू- त­क­ल्प­ना­जा­ल­स्य स­र्व­दा व­स्तु­वि­क­ल्पा­ज­न­क­त्वा­त् त­दु­प­द­र्श­क­त्व­वि­रो­धा­त् । स्व­सं­वे­द­न­म­पि न त­स्य स्व­रू­पो­प- ५­४ द­र्श­कं त­द्वि­क­ल्पा­नु­त्पा­द­क­त्वा­त् इ­ति कु­तः स्व­रू­प­स्य स्व­तो ग­ति­र­व­ति­ष्ठे­त­? । किं च द­र्श­न­पृ­ष्ठ­भा­वि­नो वि­क­ल्प­स्य स्व­सं­वे­द­न­व­ला­त्सि­द्धौ त­त्स्व­सं­वे­द­नं कु­तः प्र­मा­णं स्या­त् ? । त­द्य­दि स्व­रू­पो­प­द­र्श­ना­दे­व प्र­मा­ण­मा- स्थी­य­ते ? त­दा स्व­र्ग­प्रा­प­ण­श­क्त्या­दा­व­पि प्र­मा­ण­ता­मा­स्कं­दे­त् । त­त् स्व­सं­वि­दा­का­र ए­व प्र­मा­णं त­द्व्य­व­सा­य ज­न­ना­त्­–­न पु­न­र­न्य­त्रे­ति प­रि­क­ल्प­ना­यां त­द्व्य­व­सा­य­स्व­सं­वे­द­न­स्या­पि व्य­व­सा­यां­त­रो­प­ज­न­ना­त् स्व­रू­पो­प­द­र्श- ०­५ने­न भ­वि­त­व्य­मि­त्य­न­व­स्था­ना­त्­, ना­द्य­व्य­व­सा­य­स्व­सं­वे­द­न­स्य प्रा­मा­ण्यं । त­द­प्रा­मा­ण्ये च न त­त ए­व व्य­व­सा­य- सि­द्धिः । त­द­सि­द्धौ च न त­ज्ज­न­ना­द्द­र्श­न­स्य स्व­वि­ष­यो­प­द­र्श­क­त्वं । त­द­भा­वे च न त­स्य प्र­व­र्त­क­त्वं । अ­प्र­व­र्त- क­स्य ना­र्थ­प्रा­प्ति­नि­मि­त्त­त्वं । त­द­सं­भ­वे च ना­वि­सं­वा­द­क­त्वं त­द्वि­र­हे च न स­म्य­ग्ज्ञा­न­त्वं स्व­सं­वे­द­नें­द्रि­य­म­नो यो­गि­ज्ञा­ना­ना­मि­ति न तै­र्व्य­भि­चा­रः सा­ध­न­स्य सं­भ­व­ति ।  स्या­न्म­तं — अ­र्थ­सा­म­र्थ्या­दु­त्प­त्ति­–­अ­र्थ­सा­रू­प्यं च द­र्श­न­स्य स्व­वि­ष­यो­प­द­र्श­क­त्वं त­च्च स­क­ल­स­म­क्ष­वे­द- १­०ना­ना­म­व्य­व­सा­या­त्म­क­त्वे­ऽ­पि सं­भ­व­त्प्र­व­र्त­क­त्व­म­र्थ­प्रा­प­क­त्व­म­वि­सं­वा­द­क­त्वं स­म्य­ग्ज्ञा­न­ल­क्ष­ण­मि­ति तैः स­मी­ची- नै­र्ज्ञा­नै­र्व्य­भि­चा­र ए­व हे­तो­रि­ति ? त­द­पि दु­र्घ­ट­मे­व क्ष­ण­क्ष­या­दा­व­पि त­दु­प­दे­श­क­त्व­प्र­सं­गा­त् । त­त्रा­क्ष­णि­क- त्वा­दि­स­मा­रो­पा­नु­प्र­वे­शा­द­यो­गि­नः प्र­ति­प­त्तु­र्नो­प­दे­श­क­त्व­म­व­ति­ष्ठ­ते । यो­गि­न­स्तु स­मा­रो­पा­सं­भ­वा­त् क्ष­ण­क्ष­या­दा- व­पि द­र्श­नं त­दु­प­दे­श­क­मे­वे­ति स­मा­धा­न­म­पि न धी­म­द्धृ­ति­क­रं नी­ला­दा­व­प्य­यो­गि­न­स्त­द्वि­प­री­त­स­मा­रो­प­प्र­स­क्तेः । क­थ­म­न्य­था वि­रु­द्ध­ध­र्मा­ध्या­सा­त्त­द्द­र्श­न­भे­दो न भा­वे­त्­? न हि –­अ­भि­न्न­मे­क­द­र्श­नं क्व­चि­त्स­मा­रो­पा­क्रां­तं क्व­चि­न्ने­ति १­५व­क्तुं यु­क्तं । त­तो य­द्य­त्र वि­प­री­त­स­मा­रो­प­वि­रु­द्धं त­त्त­त्र नि­श्चा­या­त्म­कं य­था­नु­मे­ये­ऽ­र्थे­ऽ­नु­मा­न­ज्ञा­नं । वि­प­री­त­स­मा­रो- प­वि­रु­द्धं च नी­ला­दौ द­र्श­न­मि­ति व्य­व­सा­या­त्म­क­मे­व बु­द्ध्या­म­हे । नि­श्च­य­हे­तु­त्वा­द्द­र्श­नं नी­ला­दौ वि­प­री­त­स­मा- रो­प­वि­रु­द्धं न पु­न­र्नि­श्च­या­त्म­क­त्वा­त् त­तो­ऽ­न्य­था­नु­प­प­त्तिः सा­ध­न­स्या­नि­श्चि­ते­ति मा­मं­स्थाः यो­गि­प्र­त्य­क्षे­ऽ­स्य वि­प­री­त­स­मा­रो­प­स्य प्र­सं­गा­त् ते­न त­स्या­वि­रो­धा­त् । प­रे­षां तु त­स्या­पि नि­श्च­या­त्म­क­त्वा­त्ते­न वि­रो­धः सि­द्ध ए­व । त­था नि­श्च­य­हे­तु­ना द­र्श­ने­न वि­रु­द्धं प्र­ति­पा­द­य­तः स्व­म­त­वि­रो­धः स्या­त् । नि­श्च­या­रो­प­म­न­सो­र्बा­ध्य­बा­ध­क­भा­व इ­ति २­०ध­र्म­की­र्ते­र­भि­म­त­त्वा­त् द­र्श­ना­रो­प­यो­र्वि­रो­धा­भा­व­सि­द्धेः । न­नु चा­र्थ­द­र्श­न­स्य नि­श्च­या­त्म­क­त्वे सा­ध्ये प्र­त्य­क्ष­वि- रो­धः सं­हृ­त­स­क­ल­वि­क­ल्प­द­शा­यां रू­पा­दि­द­र्श­न­स्या­नि­श्च­या­त्म­क­स्या­नु­भ­वा­त् । त­दु­क्तं —  सं­हृ­त्य स­र्व­त­श्चिं­तां स्ति­मि­ते­नां­त­रा­त्म­ना ।  स्थि­तो­ऽ­पि च­क्षु­षा रू­प­मी­क्ष­ते सा­क्ष­जा म­तिः ॥ १ ॥ इ­ति ।  त­था­नु­मा­न­वि­रो­धो­ऽ­पि व्यु­च्छि­त्त­चिं­ता­व­स्था­यां­–­इं­द्रि­या­द­र्थ­ग­तौ क­ल्प­ना­नु­प­ल­ब्धेः । त­त्र क­ल्प­ना­स- २­५द्भा­वे पु­न­स्त­त्स्मृ­ति­प्र­सं­गः त­दा वि­क­ल्पि­त­क­ल्प­ना­व­त् — त­द­प्यु­क्तं —  पु­न­र्वि­क­ल्प­य­न् किं­चि­दा­सी­न्मे क­ल्प­ने­दृ­शी ।  इ­ति वे­त्ति न पू­र्वो­क्ता­व­स्था­या­मिं­द्रि­या­द्ग­तौ ॥ १ ॥ – इ­ति त­दे­त­द­पि ध­र्म­की­र्ते­र­प­री­क्षि­ता­भि­धा­नं प्र­त्य­क्ष­तो नि­र्वि­क­ल्प­द­र्श­ना­प्र­सि­द्ध­त्वा­त् । सं­हृ­त­स­क­ल­वि­क­ल्पा- व­स्था ह्य­श्वं वि­क­ल्प­य­तो गो­द­र्श­ना­व­स्था । न च त­दा गो­द­र्श­न­म­व्य­व­सा­या­त्म­कं पु­नः स्म­र­णा­भा­व­प्र­सं­गा­त् । ३­०त­स्य सं­स्का­र­का­र­ण­त्व­वि­रो­धा­त् क्ष­णि­क­त्वा­दि­व­त् । व्य­व­सा­या­त्म­न ए­व द­र्श­ना­त् । सं­स्का­र­स्य स्म­र­ण­स्य च सं­भ­वा­त् अ­न्य­त­स्त­द­नु­प­प­त्तेः । द­दु­क्तं —  व्य­व­सा­या­त्म­नो दृ­ष्टेः सं­स्का­रः स्मृ­ति­रे­व वा ।  दृ­ष्टे दृ­ष्ट­स­जा­ती­ये ना­न्य­था क्ष­णि­का­दि­व­त् ॥ १ ॥  अ­थ म­तं — अ­भ्या­स­प्र­क­र­ण­बु­द्धि­पा­ट­वा­र्थि­त्वे­भ्यो नि­र्वि­क­ल्प­का­द­पि द­र्श­ना­न्नी­ला­दौ सं­स्का­रः स्म­र­णं ३­५चो­त्प­द्य­ते न पु­नः क्ष­णि­का­दौ त­द­भा­वा­त् । व्य­व­सा­या­त्म­नो­ऽ­पि प्र­त्य­क्षा­त्त­त ए­व सं­स्का­र­स्म­र­णो­प­प­त्तेः । ते­षा­म­भा­वे नि­श्चि­ते ऽ­पि व­स्तु­नि नि­य­मे­न सं­स्का­रा­दे­र­भा­वा­त् ते­षां व्य­व­सा­या­त्म­क­स­म­क्ष­वा­दि­नो­ऽ­पि नि­य­म­तो- ५­५ भ्यु­प­ग­म­नी­य­त्वा­त् इ­ति ? त­द­पि फ­ल्गु­प्रा­यं भू­यो­द­र्श­न­ल­क्ष­ण­स्या­भ्या­स­स्य क्ष­ण­क्ष­या­दौ सु­त­रां स­द्भा­वा­त् । पु­न­पु­न­र्वि­क­ल्पो­त्पा­द­रू­प­स्य चा­भ्या­स­स्य प­रं प्र­त्य­सि­द्ध­त्वा­त् त­त्रै­व वि­व­दा­त् । क्ष­णि­का­क्ष­णि­क­वि­चा­र­णा­यां क्ष­णि- क­प्र­क­र­ण­स्या­पि भा­वा­त् । बु­द्धि­पा­ट­वं तु नी­ला­दौ क्ष­ण­क्ष­या­दौ च स­मा­नं त­द्द­र्श­न­स्या­नं­श­त्वा­त् । त­त्र पा­ट­वा- पा­ट­व­यो­र्भे­दे त­द्बु­द्धे­र­पि भे­दा­प­त्तेः­, वि­रु­द्ध­ध­र्मा­ध्या­सा­त् । त­था­वि­ध­त­द्वा­स­ना­ख्य­क­र्म­व­शा­द्बु­द्धेः प­ट­वा­पा­ट­वे स्या­तां­, ०­५इ­त्य­प्य­ने­ना­पा­स्तं त­त्क­र्म­स­द्भा­व­यो­र­पि वि­रु­द्ध­ध­र्म­यो­र­नं­श­बु­द्धा­वे­क­स्या­म­सं­भ­वा­त् । य­त्पु­न­र­र्थि­त्वं जि­ज्ञा­सि­त­त्वं त­त्क्ष­णि­क­वा­दि­नः क्ष­णि­क­त्वे­ऽ­स्त्ये­व नी­ला­दि­व­त् । य­त्पु­न­र­भि­ल­षि­तृ­त्व­म­र्थि­त्वं त­न्न व्य­व­सा­य­ज­न­न­नि­बं­ध­नं क्व­चि­द­न­भि­ल­षि­ते­ऽ­पि व­स्तु­नि क­स्य चि­दु­दा­सी­न­स्य स्म­र­ण­प्र­ती­तेः — इ­ति ना­भ्या­सा­दि­भ्यः क्व­चि­दे­व सं­स्का­र- ज­न­नं — अ­नं­श­ज्ञा­न­ज्ञे­य­वा­दि­नो घ­ट­ते । प­र­स्य तु ब­हि­रं­त­र­ने­का­त्म­क­त­त्त्व­वा­दि­नो न किं­चि­द­नु­प­प­न्नं स­र्व­थै- क­त्र व्य­व­सा­या­व्य­व­सा­य­योः­, अ­वा­या­न­वा­या­ख्य­योः­, सं­स्का­रा­सं­स्का­र­योः­, धा­र­णे­त­रा­भि­धा­न­योः­, स्म­र­णा­स्म­र­ण- १­०यो­श्चा­न­भ्यु­प­ग­मा­त् । त­द्भे­दा­त्क­थं­चि­द्बो­ध­बो­ध्य­यो­र्भे­द­प्र­सि­द्धेः ।  सौ­ग­त­स्या­पि व्या­वृ­त्ति­भे­दा­द्भे­दो­प­ग­मा­द­दो­षो­यं त­था­हि­–­नी­ल­त्व­म­नी­ल­त्व­व्या­वृ­त्तिः­, क्षा­णि­क­त्व­म­क्ष­णि­क­त्व­व्या- वृ­त्ति­रु­च्य­ते त­त्रा­नी­ल­व्या­वृ­त्तौ नी­ल­व्य­व­सा­य­स्त­द्वा­स­ना­प्र­बो­धा­दु­त्प­न्नो न पु­न­र­क्ष­णि­क­व्या­वृ­त्तौ क्ष­णि­क­व्य­व­सा­य- स्त­त्र त­द्वा­स­ना­प्र­बो­धा­भा­वा­त् । न चा­न­यो­र्व्या­वृ­त्त्यो­र­भे­दः सं­भ­व­ति व्या­व­र्त्य­मा­न­यो­र­भे­द­प्र­सं­गा­त् । न च त­द्भे­दा­द्व- स्तु­नो भे­दः त­स्य नि­रं­श­त्वा­त् अ­न्य­था अ­न­व­स्था­प्र­सं­गा­त् इ­ति प­रे म­न्यं­ते ते­पि न स­त्य­वा­दि­नः स्व­भा­व­भे­दा­भा­ब­वे १­५व­स्तु­नो व्या­वृ­त्ति­भे­दा­सं­भ­वा­त् । नी­ल­स्व­ल­क्ष­णं हि ये­न स्व­भा­वे­ना­नी­ला­द्व्या­वृ­त्तं तै­नै­व य­द्य­क्ष­णि­का­द्व्या­व­र्ते­त त­दा नी­ला­क्ष­णि­क­यो­रे­क­त्वा­प­त्ते­स्त­द्व्या­वृ­त्त्यो­रे­क­त्व­प्र­सं­गः । स्व­भा­वां­त­रे­ण त­त्त­तो व्या­वृ­त्त­मि­ति व­च­ने तु सि­द्धः स्व­ल­क्ष­स्य स्व­भा­व­भे­दः क­थं नि­रा­क्रि­य­ते ? । य­दि पु­नः स्व­भा­व­भे­दो­ऽ­पि व­स्तु­नो त­त्स्व­भा­व­व्या­वृ­त्त्या क­ल्पि­त ए­वे­ति म­तं ? त­दा प­रि­क­ल्पि­त­स्व­भा­वां­त­र­क­ल्प­ना­या­म­न­व­स्था­नु­ष­ज्ये­त । त­था­हि­–­अ­नी­ल­स्व­भा­वा- न्य­व्या­वृ­त्ति­र­पि स्व­भा­वां­त­रे­ण अ­न्य­व्या­वृ­त्ति­रू­पे­ण व­क्त­व्या । सा­पि त­द­न्य­व्या­वृ­त्ति­स्व­भा­वां­त­रे­ण त­था­वि­धे- २­०ने­ति न क्व­चि­द् व्य­व­ति­ष्ठ­ते ।  क­श्चि­दा­ह — त­त ए­व स­क­ल­वि­क­ल्प­वा­ग्गो­च­रा­ती­तं व­स्तु वि­क­ल्प­श­ब्दा­नां वि­ष­य­स्या­न्य­व्या­वृ­त्ति- रू­प­स्य अ­ना­द्य­वि­द्यो­प­क­ल्पि­त­स्य स­र्व­था वि­चा­रा ऽ­स­ह­त्वा­त् । वि­चा­र­स­ह­त्वे वा त­द­व­स्तु­त्व­वि­रो­धा­त् इ­ति सो­पि न स­म्य­ग्वा­दी द­र्श­न­वि­ष­य­स्या­प्य­व­स्तु­त्व­प्र­सं­गा­त् त­स्या­पि श­ब्द­वि­क­ल्प­वि­ष­य­व­त् वि­चा­रा­स­ह­त्वा­वि­रो- धा­त् । त­था­हि — नी­ल­स्व­ल­क्ष­णं सु­ग­ते­त­रं­ज­न­द­र्श­न­वि­ष­य­ता­मु­प­ग­च्छ­त् कि­मे­के­न स्व­भा­वे­न ना­ना­स्व­भा­वे­न २­५वा दृ­श्यं स्या­त् ? त­द्य­द्ये­के­न स्व­भा­वे­न त­दा य­दे­व सु­ग­त­दृ­श्य­त्वं त­दे­वे­त­र­ज­न­दृ­श्य­त्व­मि­त्या­या­तं अ­शे­ष­स्य ज­ग­तः सु­ग­त­त्वं । य­च्चे­त­र­ज­न­दृ­श्य­त्वं त­दे­व सु­ग­त­दृ­श्य­त्व­मि­ति स­क­ल­स्य सु­ग­त­स्ये­त­र­ज­न­त्वा­प­त्तेः सु­ग­त- र­हि­त­म­खि­लं स्या­त् । अ­थै­त­स्मा­द्दो­षा­द्वि­भ्य­ता ना­ना­स्व­भा­वे­न सु­ग­ते­त­र­ज­न­दृ­श्य­त्वं प्र­ति­पा­द्य­ते त­दा नी­ल- स्व­ल­क्ष­ण­स्य दृ­श्य­स्व­भा­व­भे­दः क­थ­म­प­ह्नु­ये­त ? न च दृ­श्यं रू­प­म­ने­कं क­ल्पि­त­मि­ति श­क्यं व­क्तुं दृ­श्य­स्य क­ल्पि­त­त्व­वि­रो­धा­त् । अ­थ म­न्ये­थाः स्व­ल­क्ष­ण­स्य दृ­श्य­त्वं स्वा­का­रा­र्प­क­त्व­व्या­वृ­त्ति­रू­पं ना­ना­दृ­ष्टॄ­व्य­पे­क्ष­या­ऽ­ने­कं ३­०घ­टा­म­ट­त्ये­व त­द­भा­वे ना­ना­दृ­ष्ट­द­र्श­न­वि­ष­य­तां स्व­ल­क्ष­णं ना­स्कं­दे­त् । न च प­र­मा­र्थ­तो द­र्श­नं दृ­श्य­वि­ष­यं स­र्व­ज्ञा­नां स्व­रू­प­मा­त्र­प­र्य­व­सि­त­त्वा­त् । उ­प­चा­रा­दे­व ब­हि­र्वि­ष­य­ता­व्य­व­हा­रा­त् इ­ति त­द­प्य­स­त् व­स्तु­नः स्वा- का­रा­र्प­क­त्व­स्या­पि पू­र्व­प­र्य­नु­यो­गा­न­ति­क्र­मा­त् । त­द्धि स्व­ल­क्ष­णं ये­न स्व­भा­वे­न सु­ग­त­द­र्श­ना­य स्वा­का­र­म- र्प­य­ति ते­नै­वे­त­र­ज­न­द­र्श­ना­य स्व­भा­वां­त­रे­ण वा ? य­दि ते­नै­व त­दा त­दे­व सु­ग­ते­त­र­ज­न­द­र्श­नै­क­त्व­मा­प­नी­प- द्य­ते त­था च स­र्व­स्य सु­ग­त­त्वं इ­त­र­ज­न­त्वं वा दु­र्नि­वा­र­ता­मा­च­नी­स्कं­द्य­ते । स्व­भा­वां­त­रे­ण स्वा­का­रा­र्प­क­त्वे ३­५स ए­व वा­स्त­वः स्व­भा­व­भे­दः स्व­ल­क्ष­ण­स्या­क्षु­ण्ण्त­या क­थं प्र­ति­क्षि­प्य­ते ? । य­त्पु­नः स्वा­का­रा­र्प­क­त्व­म­पि न व­स्तु­नः प­र­मा­र्थ­प­थ­प्र­स्थां­यि स­म­व­स्था­प्य­ते स्व­रू­प­मा­त्र­वि­ष­य­त्वा­त् स­क­ल­सं­वे­द­ना­ना­मि­ति म­तं त­द­पि ५­६ दु­रु­प­पा­द­मे­व ते­षां वै­य­र्थ्य­प्र­स­गां­त् । ज्ञा­नं हि ज्ञे­य­प्र­सि­द्ध्य­र्थं प्रे­क्षा­व­ता­म­न्वि­ष्य­ते प्र­का­श्य­प्र­सि­द्ध्य­र्थं प्र­दी­पा- दि­व­त् । न पु­नः स्व­रू­प­प्र­सि­द्ध्य­र्थं प्र­दी­प­व­दे­वे­ति । ब­हि­र­र्था­वि­ष­य­त्वे स­क­ल­सं­वे­द­ना­नां क­थ­मि­व वै­य­र्थ्यं न स्या­त् ? नि­र्वि­ष­य­स्व­प्ना­दि­सं­वे­द­ना­ना­म­पि सा­र्थ­क­त्व­प्र­सं­गा­त् स्व­रू­प­प्र­का­श­न­स्य प्र­यो­ज­न­स्य स­र्व­त्र भा­वा­त् । किं च सु­ग­त­सं­वे­द­न­स्या­पि स्व­रू­प­मा­त्र­प­र्य­व­सि­ता­यां क­थ­मि­व सु­ग­तः स­र्व­द­र्शी­ष्य­ते पृ­थ­ग्ज­न­व­त् । ०­५पृ­थ­ग्ज­नो वा क­थं न स­र्व­द­र्शी सु­ग­त­व­द­नु­म­न्ये­त ? स्व­रू­प­मा­त्र­प­र्य­व­सि­ता­याः त­त्सं­वे­द­ने­ऽ­पि स­द्भा­वा­त् । य­दि पु­न­र्वा­स्त­व­त्वं स­क­ल­वे­दि­त्वं ता­था­ग­त­स्यो­र­री­क्रि­य­ते सं­वृ­त्त्या त­स्य व्य­व­हा­रि­भिः सं­व्य­व­ह­र­णा­त् त­द­व्य­ह­र­णे त­द्व­च­न­स्य स­त्य­ता­व्य­व­हा­रा­नु­प­प­त्तेः स­क­ल­ज्ञा­न­र­हि­त­पु­रु­षो­प­दे­शा­द्वि­प्र­लं­भ­न­शं­क­न­प्र­सं­गा­त् । त­दु­क्तं —  ज्ञा­न­वा­न् मृ­ग्य­ते क­श्चि­त्त­दु­क्त­प्र­ति­प­त्त­ये ।  १­०अ­ज्ञो­प­दे­श­क­र­णे वि­प्र­लं­भ­न­शां­कि­भिः ॥ १ ॥ इ­ति प्र­ति­प­द्ये­त त­था­पि सु­ग­ते­त­र­व्य­व­हा­र­सि­द्धिः सु­ग­त­व­दि­त­र­ज­न­स्या­पि सं­वृ­त्त्या स­क­ल­वे­दि­त्व­क­ल्प- ना­नु­षं­गा­त् । स­क­ल­प­दा­र्थे­भ्यः सु­ग­त­स्य सं­वे­द­नो­द­या­त् स­क­ला­र्थ­ज्ञ­ता यु­क्ता क­ल्प­यि­तुं न पु­न­रि­त­र- ज­न­स्य प्र­ति­नि­य­त­प­दा­र्था­दे­व त­द्वे­द­नो­त्प­त्ते­रि­ति चे­त् ? न सु­ग­त­ज्ञा­न­स्यां­पि स­क­ल­प­दा­र्थ­ज­न्य­त्वा­सि­द्धेः । स­म­स­म­य­व­र्ति­प­दा­र्थ­ज­न्य­त्वा­सं­भ­वा­त् । य­दि पु­न­र­ना­द्य­ती­त­प­दा­र्थे­भ्यो भ­वि­ष्य­द­नं­ता­र्थे­भ्यः सां­प्र­ति­का­र्थे- १­५भ्य­श्च स­क­ले­भ्यः सु­ग­त­सं­वे­द­न­स्यो­त्प­त्तिः अ­खि­ला­वि­द्या­तृ­ष्णा­वि­ना­शा­दु­प­प­द्य­त ए­व अ­स्म­दा­दि­सं­वे­द- ना­द्वि­शि­ष्ट­त्वा­त्त­स्ये­ति म­तं ? त­दा कि­मे­के­न स्व­भा­वे­न का­ल­त्र­य­व­र्ति­प­दा­र्थैः सु­ग­त­वि­ज्ञा­न­मु­त्प­द्य­ते ना­ना­स्व­भा­वै­र्वा ? य­द्ये­के­न स्व­भा­वे­न­, ए­के­ना­र्थे­न सु­ग­त­ज्ञा­न­मु­प­ज­न्य­ते ते­नै­व स­क­ल­प­दा­र्थैः त­दा स­क­ल­प­दा­र्था­ना­मे­क­रू­प­ता­प­त्तिः । सु­ग­त­वि­ज्ञा­न­स्य वा त­दे­क­प­दा­र्थ­ज­न्य­त्व­सि­द्धि­रि­ति ने­त­र­ज­न- सं­वे­द­ना­त्त­स्य वि­शे­षः सि­द्ध्ये­त् । अ­था­न्ये­न स्व­भा­वे­नै­का­र्थः सु­ग­त­ज्ञा­न­मु­प­ज­न­य­ति प­दा­र्थां­त­रा­णि तु स्व­भा­वां- २­०त­रै­स्त­दु­प­ज­न­यं­ति इ­ति म­ति­र्भ­व­तां त­र्हि सु­ग­त­ज्ञा­न­म­नं­त­स्व­भा­व­मे­क­मा­या­तं । त­द्व­त्स­क­लं व­स्तु क­थ­म­नं­ता­त्म- क­तां न स्वी­कु­र्या­दि­ति चिं­त­नी­यं । ए­क­स्य­ने­क­स्व­भा­व­त्व­वि­रो­धा­न्नै­क­म­ने­का­त्म­क­मि­ति चे­त् ? क­थ­मि­दा­नीं सु­ग­त­वि­ज्ञा­न­मे­क­प­दा­र्थ­ज­न्यं ना­ना­रू­प­तां वि­भ­र्ति ? । य­दि पु­न­र­त­ज्ज­न्य­रू­प­व्या­वृ­त्त्या त­ज्ज­न्य­रू­प­प­रि­क­ल्प­ना­न्न त­त्त्व­तः सु­ग­त­सं­वे­द­न­म­ने­क­रू­प­ता­क्रां­त­मि­त्या­कू­तं ? त­दा न प­र­मा­र्थ­तः सु­द्धो­द­नि­त­न­य­वि­ज्ञा­न­म­खि­ल­प­दा­र्थ- ज­न्यं­, इ­ति कु­तः पृ­थ­ग्ज­न­सं­वे­द­ना­द­स्य वि­शे­षः स­म­व­ति­ष्ठ­ते ? । त­तः सु­ग­त­वि­ज्ञा­न­दृ­श्य­ता­मि­त­र­ज­न­वि­ज्ञा­न­वि­ष- २­५य­तां च ए­क­स्य नी­ला­दि­स्व­ल­क्ष­ण­स्या­ने­का­का­रा­म­पि स्व­य­मु­र­री­कु­र्व­ता नी­ल­स्व­ल­क्ष­ण­का­दि­रू­प­ता­पि दृ­श्या­दृ­श्य- त्व­ल­क्ष­णा स्वी­क­र्त­व्या­, त­था च नी­ला­दौ द­र्श­न­म­न्य­द्व्य­व­सा­या­त्म­कं सं­स्का­र­स्म­र­ण­का­र­णं त­द्वि­प­री­द­र्श­ना­द­व- बो­द्ध­व्यं­, इ­ति न प्र­त्य­क्ष­प्र­सि­द्धं नि­र्व्य­व­सा­या­त्म­क­त्व­म­ध्य­क्ष­ज्ञा­न­स्य । ना­प्य­नु­मा­न­प्र­सि­द्धं गो­द­र्श­न­स­म­ये­ऽ­श्व­क- ल्प­ना­व­त् गो­द­र्श­न­स्या­पि व्य­व­सा­या­त्म­क­त्वो­प­प­त्तेः । पु­न­र्वि­क­ल्प­य­तः त­द­नु­स्म­र­ण­स्या­न्य­था­नु­प­प­त्तेः । त­था हि य­न्नि­र्व्य­व­सा­या­त्म­कं ज्ञा­नं त­न्नो­त्त­र­का­ल­म­नु­स्म­र­ण­ज­न­न­स­म­र्थं य­था प­रा­भि­म­तं स्व­र्ग­प्रा­प­ण­श­क्त्या­दि- ३­०द­र्श­नं त­था चा­श्व­वि­क­ल्प­का­ले गो­द­र्श­न­मि­ति त­द­नु­स्म­र­ण­ज­न­न­स­म­र्थं न स्या­त् भ­व­ति च पु­न­र्वि­क­ल्प­य­त- स्त­द­नु­स्म­र­णं त­स्मा­द्व्य­व­सा­या­त्म­क­मि­ति नि­श्च­यः । त­दे­वं व्य­व­सा­या­त्म­क­त्वे सा­ध्ये स­म्य­ग्ज्ञा­नं सा­ध­नं न व्य­भि­च­र­ति क­स्य चि­द­पि स­म्य­ग्ज्ञा­न­स्या­व्य­व­सा­या­त्म­क­त्व­प्र­मा­ण­बा­धि­त­त्वा­दि­ति स्थि­तं ।  ये त्वा­हुः — स्वा­र्थ­व्य­व­सा­या­त्म­क­त्वे सा­ध्ये स­म्य­ग्ज्ञा­न­स्य हे­तो­र्न प्र­यो­ज­क­त्वं स­र्व­स्य स­म्य­ग्ज्ञा­न­स्या- र्थ­व्य­व­सा­य­य­मं­त­र­णै­व स­म्य­ग्ज्ञा­न­त्व­सि­द्धेः । त­था हि — वि­वा­दा­ध्या­सि­तं स­म्य­ग्ज्ञा­नं ना­र्थ­व्य­व­सा­या­त्म­कं ३­५ज्ञा­न­त्वा­त्­, स्व­व्य­व­सा­या­त्म­क­त्वा­त् । य­द्ज्ञा­नं स्व­व्य­व­सा­या­त्म­कं वा त­न्ना­र्थ­व्य­व­सा­या­त्म­कं य­था स्व­प्ना­दि­ज्ञा­नं त­था च वि­प­दा­व­न्नं ज्ञा­नं जि­न­प­ति­म­ता­नु­सा­रि­भः­, अ­भ्य­नु­ज्ञा­तं त­स्मा­न्ना­र्थ­व्य­व­सा­या­त्म­क­मि­ति ते­पि न प्रा­ती­ति- ५­७ का­व­दि­नः जा­गृ­द्द­शा­भा­वि­नः स­मी­ची­न­वि­ज्ञा­न­स्या­र्थ­व्य­व­सा­या­त्म­क­त्व­प्र­ती­तेः । त­स्या­र्था­व्य­व­सा­या­त्म­क­त्वे- त­तो­ऽ­र्थे प्र­वृ­त्त्य­भा­व­प्र­सं­गा­त् । प्र­ती­य­ते च स­म्य­ग्ज्ञा­ना­द­र्थे प्र­वृ­त्ति­र­वि­सं­वा­दि­नी त­स्मा­द­र्थ­व्य­व­सा­या­त्म­कं त­द­र्थे प्र­वृ­त्त्य­न्य­था­नु­प­प­त्तेः । मि­थ्या­ज्ञा­ना­द­प्य­र्थे प्र­वृ­त्ति­द­र्श­ना­द­ने­कां­तः ? इ­ति चे­न्न त­स्याः प्र­वृ­त्त्या­भा­स- त्वा­त्­, व्य­व­सि­ता­र्थ­प्रा­प्ति­नि­मि­त्त­त्वा­भा­वा­त् । व्य­व­सि­त­म­र्थं प्रा­प­यि­तुं स­म­र्था हि सं­य­क् प्र­वृ­त्तिः सा च मि­थ्या- ०­५ज्ञा­ना­न्नो­प­प­द्य­त इ­ति न व्य­भि­चा­रः । य­च्चा­र्थ­व्य­व­सा­या­त्म­क­त्व­नि­रा­क­र­ण­प्र­व­ण­म­नु­मा­नं त­त्स्वा­र्थं व्य­व­स्य­ति वा न वा ? प्र­थ­म­वि­क­ल्पे ते­नै­वा­नै­कां­ति­कं सा­ध­न­मा­प­द्ये­त त­स्य ज्ञा­न­त्वे स्व­व्य­व­सा­या­त्म­क­त्वे­ऽ­पि स्व­सा­ध्या­र्थ- व्य­व­सा­या­त्म­क­त्व­सि­द्धेः । द्वि­ती­य­वि­क­ल्पे­ऽ­पि ना­तो­ऽ­नु­मा­ना­दि­ष्ट­सि­द्धिः स्व­सा­ध्या­र्थ­व्य­व­सा­या­त्म­क­त्वा­त् अ­नु- मा­ना­भा­स­व­त् । त­तः किं ब­हु­ना स­र्व­स्य किं­चि­दि­ष्टं सा­ध­य­तः स्व­य­म­नि­ष्टं वा दू­ष­य­तः कु­त­श्चि­त्प्र­मा­णा­त् त­स्या­र्थ­व्य­व­सा­या­त्म­क­त्वा­भ्य­नु­ज्ञा­न­म­व­श्यं­भा­वि त­स्या­र्था­व्य­व­सा­या­त्म­क­त्वे स्वे­ष्टा­नि­ष्ट­सा­ध­न­दू­ष­णा­नु­प­प­त्तेः । प­र- १­०प्र­सि­द्ध्या­र्थ­व्य­व­सा­यि­नः प्र­मा­ण­स्या­भ्य­नु­ज्ञा­ना­द­दो­ष इ­ति चे­त् ? त­र्हि प­रं प्र­ति­पा­द्य­से वा न वा­? य­दि न प्र­ति­पा­द्य­से क­थं प­र­प्रा­सि­द्ध्या क्व­चि­द­भ्यु­नु­ज्ञा­नं ? तं न प्र­ति­पा­द्य­से त­त्प्र­सि­द्ध्या च किं­चि­द­भ्य­नु­जा­ना­सी­ति क­थ­म­नु­न्म­त्तः ? । अ­थ प­रं प्र­ति­पा­द्य­से त­र्हि य­तः प्र­मा­णा­त्त­त्प्र­ति­प­त्तिः त­त्स्व­की­या­र्थ­व्य­व­सा­या­त्म­कं सि­द्धं त­स्या­व्य­व­सा­या­त्म­क­त्वे ते­न प­र­प्र­ति­प­त्ते­र­यो­गा­त् । य­दि पु­नः प­रा­भ्यु­प­ग­मां­त­रा­त्प­र­प्र­ति­प­त्ति­रि­ति म­तं त­दा­प्य- नि­वृ­त्तः प­र्य­नु­यो­गः त­स्या­पि प­रा­भ्यु­प­ग­मां­त­र­स्य प्र­ति­प­त्त्य­प्र­ति­प­त्ति­पू­र्व­क­त्वे पू­र्वो­क्त­दू­ष­णा­न­ति­क्र­मा­त् ।  १­५स्या­न्म­तं न ब­हि­र­र्थाः प­र­मा­र्थ­तः सं­ति त­त्प्र­त्य­या­नां नि­रा­लं­ब­न­त्वा­त् स्व­प्न­प्र­त्य­य­व­त् स­ता­नां­त­र­वि- ज्ञा­ना­ना­म­पि अ­स­त्त्वा­त् । त­त्र स्व­रू­प­मा­त्र­व्य­व­सा­या­त्म­क­मे­व वि­ज्ञा­न­मि­ति त­द­प्य­सा­रं त­था­हि — स­र्व­प्र­त्य- या­नां नि­रा­लं­ब­न­त्वं न ता­व­त्प्र­त्य­क्ष­तः सि­द्ध्य­ति त­स्य त­द्वि­ष­य­त्वा­त् । वि­वा­दा­प­न्नाः प्र­त्य­या नि­रा­लं­ब­ना ए­व प्र­त्य­य­त्वा­त् स्व­प्नें­द्रि­जा­ला­दि­व­दि­ति अ­नु­मा­ना­न्नि­रा­लं­व­न­त्व­सि­द्धिं­रि­त्य­पि मि­थ्या स्व­सं­ता­न­प्र­त्य­ये­न व्य­भि­चा­रा­त् । त­स्या­पि सं­ता­नां­त­र­प्र­त्य­य­व­त्प­क्षी­क­र­णे कि­मि­द­म­नु­मा­न­ज्ञा­नं स्व­सा­ध्या­र्था­लं­ब­नं नि­रा­लं­ब­नं वा ? प्र­थ­म­प­क्षे ते­नै­वा- २­०नै­कां­ति­क­त्वं प्र­त्य­य­त्वं । द्वि­ती­य­क­ल्प­ना­यां ना­तो नि­रा­लं­ब­न­त्व­सि­द्धिः । प­र­ब्र­ह्म­स्व­रू­प­सि­द्धि­रे­व स­क­ल­भे­द­प्र­त्य­या­नां नि­रा­लं­ब­न­त्व­सि­द्धिः­? इ­त्य­पि न व्य­व­ति­ष्ठ­ते प­र­ब्र­ह्म­ण ए­वा­प्र­सि­द्धेः । त­द्धि स्व­तो वा सि­द्ध्ये­त् प­र­तो वा ? न ता­व­त्स्व­त ए­व वि­प्र­ति­प­त्त्य­भा­व­प्र­सं­गा­त् । प­र­त­श्चे­द­नु­मा­ना­दा­ग­मा­द्वा ? य­द्य­नु­मा­ना­त् कि­म­त्रा­नु­मा­न­मि­त्य­भि- धी­य­तां । वि­वा­दा­प­न्नो­ऽ­र्थः प्र­ति­भा­सां­तः प्र­वि­ष्ट ए­व प्र­ति­भा­स­मा­न­त्वा­त् । यो यः प्र­ति­भा­स­मा­नः स स प्र­ति- भा­सां­तः प्र­वि­ष्ट ए­व दृ­ष्टः य­था प्र­ति­भा­स­स्या­त्मा प्र­ति­भा­स­मा­न­श्च स­क­लो­ऽ­र्थ­श्चे­त­ना­चे­त­ना­त्म­को वि­वा­दा­प­न्नः २­५त­स्मा­त्प्र­ति­भा­सां­तः­प्र­वि­ष्ठ ए­वे­त्य­नु­मा­नं न स­म्य­क् ध­र्मि-हे­तु-दृ­ष्टां­ता­नां प्र­ति­भा­सां­तः­प्र­वि­ष्ट­त्वे सा­ध्यां­तः­पा­ति- त्वे­न अ­नु­मा­नो­त्था­ना­यो­गा­त् । प्र­ति­भा­सां­तः प्र­वि­ष्ट­त्वा­भा­वे तै­रे­वे­ति हे­तो­र्व्य­भि­चा­रा­त् । य­दि पु­न­र­ना­द्य­वि- द्या­वा­स­ना­व­ला­द्ध­र्मि-हे­तु-दृ­ष्टां­ताः प्र­ति­भा­स­ब­हि­र्भू­ता इ­व नि­श्ची­यं­ते प्र­ति­पा­द्य­प्रा­ति­पा­द­क­स­भ्य­स­भा­प­ति­ज­न­व­त् । त­तो­ऽ­नु­मा­न­म­पि सं­भ­व­त्ये­व स­क­ला­ना­द्य­वि­द्या­वि­ला­स­वि­ल­ये तु प्र­ति­भा­सां­तः­प्र­वि­ष्ट­म­खि­लं प्र­ति­भा­स­मे­वे­ति वि­प्र- ति­प­त्त्य­सं­भ­वा­त् । प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वा­भा­वा­त् सा­ध्य­सा­ध­न­भा­वा­नु­प­प­त्ते­र्न किं­चि­द­नु­मा­नो­प­न्या­स­फ­लं । स्व- ३­०य­म­नु­भू­य­मा­ने प­र­ब्र­ह्म­णि प्र­ति­भा­सा­त्म­नि दे­श­का­ला­का­र­व­च्छि­न्न­स्व­रू­पे नि­र्व्य­भि­चा­रे स­क­ल­का­ला­व­स्था­व्या­पि- नि­–­अ­नु­मा­ना­प्र­यो­गा­त् इ­ति स­म­भि­धी­य­ते त­दा सा­प्य­ना­द्य­वि­द्या य­दि प्र­ति­भा­सां­तः­प्र­वि­ष्टा त­दा­वि­द्यै­वा क­थ­म­सं­तं ध­र्मि­दृ­ष्टां­ता­दि­भे­द­मु­प­द­र्श­ये­त् । अ­थ प्र­ति­भा­स­ब­हि­र्भू­ता­स्त­दा सा­ऽ­प्र­ति­भा­स­मा­ना प्र­ति­भा­स­मा­ना वा ? न ता­व- द­प्र­ति­भा­स­मा­ना भे­दे प्र­ति­भा­स­रू­प­त्वा­त् त­स्याः । प्र­ति­भा­स­मा­ना चे­त् त­यै­व हे­तो­र्व्य­भि­चा­रः प्र­ति­भा­स- ब­हि­र्भू­त­त्वे­ऽ­पि त­स्याः प्र­ति­भा­स­मा­न­त्वा­त् ।  ३­५स्या­दा­कू­तं — न प्र­ति­भा­स­मा­ना ना­प्र­ति­भा­स­मा­ना न प्र­ति­भा­स­ब­हि­र्भू­ता ना­पि प्र­ति­भा­सां­तः­प्र­वि­ष्टा नै­क न­चा­ने­का न नि­त्या ना­प्य­नि­त्या न व्य­भि­चा­रि­णी ना­प्य­व्य­भि­चा­रि­णी स­र्व­था वि­चा­र्य­मा­णा­यो­गा­त् । स­क­ल­वि­चा­रा­ति­क्रां­त­स्व­रू­पै­व रू­पां­त­रा­भा­वा­त् अ­वि­द्य­या नी­रू­प­ता­ल­क्ष­ण­त्वा­त् इ­ति । त­दे­त­द­प्य­वि­द्या­वि- जृं­भि­त­मे­व त­था­वि­ध­नी­रू­प­ता­स्व­भा­वा­याः के­न चि­द­वि­द्या­याः क­थं­चि­द­प्र­ति­भा­स­मा­ना­याः व­क्तु­म­श­क्तेः । प्र­ति­मा­स­मा­ना­या­स्तु त­था­व­च­ने क­थ­म­सौ स­र्व­था नी­रू­पा स्या­त् ? ये­न स्व­रू­पे­ण यः प्र­ति­भा­स­ते त­स्यै­व ५­८ त­द्रू­प­त्वा­त् । त­था स­क­ल­वि­चा­रा­ति­क्रां­त­त­या कि­म­सौ वि­चा­र­गो­च­रा अ­वि­चा­र­गो­च­रा वा स्या­त् ? प्र­थ­म­क­ल्प- ना­यां स­क­ल­वि­चा­रा­ति­क्रां­त­त­या वि­चा­रा­न­ति­क्रां­त­त्वा­भ्गु­प­ग­म­व्या­घा­तः । द्वि­ती­य­क­ल्प­ना­यां न स­क­ल­वि­चा­रा- ति­क्रां­त­ता व्य­व­ति­ष्ठ­ते स­क­ल­वि­चा­रा­ति­क्रां­त­ता­या­म­पि त­स्या­स्त­या व्य­व­स्था­ने स­र्व­थै­का­ने­क­रू­प­ता­या अ­पि व्य­व­स­था­न­प्र­सं­गा­त् । त­स्मा­त्स­त्स्व­भा­वै­वा­वि­द्या­भ्यु­प­गं­त­व्या वि­द्या­व­त् । त­था च वि­द्या­ऽ­वि­द्या­द्वै­त­प्र­सि­द्धेः ०­५कु­तः प­र­म­ब्र­ह्म­णो­ऽ­नु­मा­ना­त्सि­द्धिः ? । ए­ते­नो­प­नि­ष­द्वा­क्या­त्प­र­म­पु­रु­ष­सि­द्धिः प्र­त्या­ख्या­ता । स­र्वं वै ख­ल्वि­दं ब्र­ह्मे­त्या­दि­वा­क्य­स्य प­र­मा­त्म­नों­ऽ­र्थां­त­र­भा­वे द्वै­त­प्र­स­क्ते­र­वि­शे­षा­त् । त­स्या­ना­द्य­वि­द्या­त्म­क­त्वे­ऽ­पि पू­र्वो­दि­त­दू­ष­ण- प्र­सं­गा­त् त­तो न प­र­म­पु­रु­षा­द्वै­त­सि­द्धिः स्व­तः प­र­तो वा ये­न स­म्य­ग्ज्ञा­नं स्व­व्य­व­सा­या­त्म­क­मे­व न पु­न­र­र्थ­व्य- व­सा­या­त्म­कं­–­अ­र्था­भा­वा­दि­ति व­द­न् अ­व­धे­य­व­च­नः स्या­त् ।  य­त्तु स्व­प्न­ज्ञा­नं स्व­व्य­व­सा­या­त्म­क­मे­वे­त्यु­क्तं त­द­पि न सं­ग­तं त­स्य सा­क्षा­त्प­रं­प­र­या वा­र्थ­व्य­व­सा­या­त्म- १­०क­त्वा­घ­ट­ना­त् । द्वि­वि­धो हि स्वा­प्नः स­त्यो­ऽ­स­त्य­श्च त­त्र स­त्यो दे­व­ता­कृ­तः स्या­त् ध­र्मा­ध­र्म­कृ­तो वा क­स्य­चि­त्सा- क्षा­द्व्य­व­सा­या­त्म­कः प्र­सि­द्धः स्व­प्न­द­शा­यां य­द्दे­श­का­ला­का­र­त­या­र्थः प्र­ति­प­न्नः पु­न­र्जा­गृ­द्द­शा­या­म­पि त­द्दे­श- का­ला­का­र­त­यै­व त­स्य व्य­व­सी­य­मा­न­त्वा­त् । क­श्चि­त्स­त्यः स्व­प्नः प­रं­प­र­या­र्थ­–­व्य­व­सा­यी स्व­प्ना­ध्या­य­नि­ग­दि- ता­र्थ­प्रा­प­क­त्वा­त् । त­दु­क्तं —  य­स्तु प­श्य­ति रा­त्र्यं­ते रा­जा­नं कु­ज­रं ह­यं ।  १­५सु­व­र्णं वृ­ष­भं गां च कु­टं­बं त­स्य व­र्ध­ते ॥ १ ॥  इ­ति कु­टुं­ब­व­र्ध­ना­वि­ना­भा­वि­नः स्व­प्ने रा­जा­दि­द­र्श­न­स्य क­थ­म­र्थ­नि­श्चा­य­क­ता न स्या­त् ? पा­व­का­वि­ना- भा­वि­धू­म­द­र्श­न­व­त् । दृ­ष्टा­र्था­व्य­व­सा­या­त्म­क­त्वा­न्न स्व­प्न­बो­धो­ऽ­र्थ­व्य­व­सा­यी इ­ति व­च­ने लैं­गि­को­ऽ­पि बो­धो­ऽ­र्थ- व्य­व­सा­यी मा­भू­त । त­त त­द्व­त् । अ­नु­मा­न­बा­धो­ऽ­नु­मि­ता­र्थ­व्य­व­सा­यी सं­भ­व­ती­ति व­च­ने स्व­प्ना­ग­म­ग­म्या- र्थ­व्य­व­सा­यी स्व­प्न­बो­धो­ऽ­पि क­थं ना­भ्य­नु­ज्ञा­य­ते ? । क­दा­चि­द्व्य­भि­चा­र­द­र्श­ना­न्नै­व­म­भ्यु­प­ग­मः क­र्तुं सु­श­क्य २­०इ­ति चे­न्न दे­श­का­ला­का­र­वि­शे­षं य­था­र्था­ग­मो­दि­त­म­पे­क्ष्य­मा­ण­स्य क्व­चि­त्क­दा­चि­त्क­थं­चि­द्व्य­भि­चा­रा­भा­वा­त् । त­द­पे­क्षा­वि­क­ल­स्तु न स­मी­ची­नः स्व­प्नः त­स्य स्व­प्ना­भा­स­त्वा­त् । प्र­ति­प­त्तु­र­प­रा­धा­च्च व्य­भि­चा­रः सं­भा­व्य­ते न पु­न­र­न­प­रा­धा­त् य­था चा­धू­मः धू­म­बु­द्ध्या प्र­ति­प­द्य­मा­न­स्य त­तः पा­व­का­नु­मा­नं व्य­भि­चा­री­ति प्र­ति­प­त्तु­रे­वा­प­रा­धो न धू­म­स्य धी­म­द्भि­र­भि­धी­य­ते । त­थै­वा­स्व­प्नं स्व­प्न­बु­द्ध्या­ध्य­व­स्य त­त­स्त­द्वि­ष­या­ध्य­व­सा­यो न व्य­भि­च­र­ती­ति न स्व­प्ना­ग­म­स्या­प­रा­धः प्र­ति­प­त्ते­रे­वा­प­रा­धा­त् । यः पु­न­र­स­त्यः स्व­प्नः पि­त्ता­द्यु­द्रे­क­ज­नि­तः स कि­म­र्थ­सा­मा­न्यं २­५व्य­भि­च­र­ति अ­र्थ­वि­शे­षं वा ? न ता­व­द­र्थ­सा­मा­न्यं दे­श­का­ला­का­र­वि­शे­षा­णा­मे­व व्य­भि­चा­रा­त् स­र्व­त्र स­र्व­दा स­र्व­था­र्थ­सा­मा­न्य­स्य स­द्भा­वा­त् । त­द­भा­वे­ऽ­र्थ­वि­शे­षे­षु सं­श­य­वि­प­र्या­स­स्व­प्ना­य­था­र्थ­ज्ञा­ना­ना­म­नु­त्प­त्तेः न हि किं­चि­द् ज्ञा­नं स­त्ता­मा­त्रं व्य­भि­च­र­ति त­स्या­नु­त्प­त्ति­प्र­स­क्तेः त­तो­ऽ­स­त्य­स्व­प्न­स्या­प्य­र्थ­सा­मा­न्य­व्य­व­सा­या­त्म­क­त्व­सि­द्धेः न किं­चि­द् ज्ञा­न­म­र्था­व्य­व­सा­या­त्म­कं । वि­शे­षं तु य­त ए­व व्य­भि­च­र­ति त­त ए­व अ­स­त्यः क­थ­म­न्य­था स­त्ये­त­र­व्य- व­स्थि­तिः स्या­त् ? त­स्याः स्वा­र्थ­वि­शे­ष­प्रा­प्त्य­प्रा­प्ति­नि­मि­त्त­त्वा­दि­त्य­लं प्र­सं­गे­न स्व­व्य­व­सा­या­त्म­क­त्व­व­त् स­म्य­ग्ज्ञा­न- ३­०स्या­र्थ­व्य­व­सा­या­त्म­क­त्व­प्र­सि­द्धेः ।  अ­त्रा­प­रः प्रा­ह — स­म्य­ग्ज्ञा­न­म­र्थ­व्य­व­सा­या­त्म­क­मे­व न स्व­व्य­व­सा­या­त्म­कं स्वा­त्म­नि क्रि­या­वि­रो­धा­त् ए­क­स्य ज्ञा­न­स्या­ने­का­का­रा­नु­प­प­त्तेः । न हि ज्ञा­न­मे­क­मा­का­रं क­र्म­ता­मा­प­न्नं व्य­व­स्य­ति क­र्मा­त्म­ना­का­रे­णे­ति व­क्तुं यु­क्तं ता­भ्यं क­र्म­क­र­णा­का­रा­भ्यां ज्ञा­न­स्या­भे­दे भे­द­प्र­सं­गा­त् । न हि भि­न्ना­भ्यां ता­भ्या­म­भि­न्न­मे­कं ना­म अ­ति­प्र­सं­गा­त् । त­यो­र्वा­का­र­यो­र्ज्ञा­ना­द­भे­दे भे­द­प्र­सं­गा­त् न­ह्य­भि­न्ना­द­भि­न्न­यो­र्भे­दः­सं­भा­व्य­ते अ­ति­प्र­सं­गा­त् । ए­वं ता­भ्यां वि­ज्ञा­न­स्य ३­५भे­दो­प­ग­मे न वि­ज्ञा­न­मा­त्म­ना­त्मा­नं व्य­व­स्य­ति प­रा­त्म­ना प­रा­त्म­न ए­व व्य­व­सा­या­त् तौ चा­का­रौ य­दि ज्ञा­न­स्या- त्मा­नौ त­दा ज्ञा­नं व्य­व­स्य­ति वा न वा ? प्र­थ­म­प­क्षे कि­मे­के­ना­का­रां­त­रे­ण द्वा­भ्यं वा­ऽ­का­रां­त­रा­भ्यां त­त्तौ व्य­व­स्ये­त । न ता­व­दे­के­ना­का­रां­त­रे­ण वि­रो­धा­त् । द्वा­म्यां व्य­व­स्य­ति इ­ति चे­त् त­यो­र­प्या­का­रां­त­र­यो­र्ज्ञा­ना­द­भे­दो भे­दो वा स्या­त् १ स्व­प्नो­ते इ­ति पा­ठां­त­रं २ अ­र्थ­व्य­व­सा­यः पा­ठा­न्त­रः ५­९इ­त्य­नि­वृ­त्तः प­र्य­नु­यो­गः — अ­न­व­स्था च म­ही­य­सी । क­थं­चि­द्भे­दः क­थं­चि­द­भे­दः क­थं­चि­द­भे­दः इ­त्यु­भ­य­प­क्षा­लं­ब­न­म­पि अ­ने- नै­वा­पा­स्तं प­क्ष­द्व­य­नि­क्षि­प्त­दो­षा­नु­षं­गा­त् प­क्षां­त­रा­ऽ­सं­भ­वा­च्चे­ति सो­ऽ­पि न न्या­य­कु­श­लः प्र­ती­त्य­ति­लं­घ­ना­त् । लो­के हि ज्ञा­न­स्य स्व­व्य­व­सा­यि­न ए­वा­र्थ­व्य­व­सा­यि­त्वे­न प्र­ती­तिः सि­द्धा । न­चे­यं मि­थ्या बा­ध­का­भा­वा­त् । स्वा­त्मा­नि क्रि­या­वि­रो­धो बा­ध­क इ­ति चे­त् का पु­नः­क्रि­या ? कि­मु­त्प­त्ति­र्ज्ञा­प्ति­र्वा ? य­द्यु­त्प­त्तिः सा स्वा­त्म­नि वि­रु- ०­५ध्य­तां । न हि व­य­म­भ्य­नु­जा­नी­म­हे ज्ञा­न­मा­त्मा­न­मु­त्पा­द­य­ति इ­ति ।  नै­कं स्व­स्मा­त्प्र­जा­य­ते इ­ति स­मं­त­भ­द्र­स्वा­मि­भि­र­भि­धा­ना­त् । अ­थ ज्ञा­प्तिः क्रि­या सा स्वा­त्म­नि वि­रु­द्धा त­दा­त्म­नै­व ज्ञा­न­स्य स्व­का- र­ण­क­ला­पा­दु­त्पा­दा­त् । प्र­का­शा­त्म­नै­व प्र­का­श­स्य प्र­दी­पा­देः । न हि स्व­का­र­ण­सा­मि­ग्री­तः प्र­दी­पा­दि­प्र­का­शः स­मु­प- जा­य­मा­नः स्व­प्र­का­शा­त्म­ना नो­त्पा­द्य­त इ­ति प्रा­ती­ति­कं त­त्स्व­रू­प­प्र­का­शे­न प्र­का­शां­त­रा­पे­क्षा­प्र­सं­गा­त् । न­चा­यं १­०प्र­दी­पा­द्या­लो­कः क­ल­शा­दि­ज्ञा­नं स्व­रू­प­ज्ञा­नं च च­क्षु­षो­ज­न­य­तः स­ह­का­रि­त्वं ना­त्म­सा­त्कु­रु­ते ये­न स्व­प्र­का­श­को न स्या­त् । च­क्षु­षः स­ह­का­रि­त्वं हि प्र­दी­पा­देः प्र­का­श­त्वं त­च्च क­ल­शा­दा­वि­व स्वा­त्म­न्य­पि दी­पा­दे­र्वि­द्य­त ए­वे­ति सि­द्धा स्वा­त्म­नि प्र­का­श­न­क्रि­या । त­द्व­द्वि­ज्ञा­न­स्या­र्थ­प्र­का­श­न­मि­व स्व­प्र­का­श­न­म­प्य­वि­रु­द्ध­म­व­बु­ध्य­तां । ए­ते­न "­ज्ञा­नं न स्व­प्र­का­श­कं­, अ­र्थ­प्र­का­श­क­त्वा­दि­त्य­नु­मा­म­मा­प­स्तं प्र­दी­पा­दि­ना हे­तो­र­ने­कां­ता­त् । प्र­दी­पा­दिः­–­उ­प­चा­रा­त् प्र­का­श­को न प­र­मा­र्थ­त इ­ति ते­ना­व्य­भि­चा­रे च­क्षु­रा­दे­र­पि प­र­मा­र्थ­तो­ऽ­र्था­ऽ­प्र­का­श­क­त्वा­त् सा­ध­न­शू­न्यो दृ­ष्टां­तः १­५ज्ञा­न­स्यै­व प­र­मा­र्थ­तो­ऽ­र्थ­प्र­का­श­त्वो­प­प­त्तेः । त­तो "­ज्ञा­नं स्व­प्र­का­श­कं­, अ­र्थ­प्र­का­श­क­त्वा­त् य­त्तु न स्व­प्र­का­श­कं त­न्ना­र्थ­प्र­का­श­कं दृ­ष्टं य­था कु­ड्या­दि­कं । अ­र्थ­प्र­का­श­कं च ज्ञा­नं त­स्मा­त्स्व­प्र­का­श­क­मि­ति के­व­ल­व्य­ति­रे­क्य­नु­मा­न म­वि­ना­भा­व­नि­य­म­नि­श्च­य­ल­क्ष­णा­द्धे­तो­रु­त्प­द्य­मा­नं नि­र­व­द्य­मे­वे­ति बु­ध्या­म­हे । च­क्षु­रा­दि­भिः प­र­मा­र्थ­तो­ऽ­र्थ­प्र­का­श- क­त्वा­सि­द्धे­स्ते­न सा­ध­न­स्या­ने­कां­ति­क­ता­नु­प­प­त्तेः । कु­ड्या­दे­र­पि स्वा­वि­ना­भा­वि­प­दा­र्थां­त­र­प्र­का­श­क­त्वा­द्धू­मा­दि­व­त् सा­ध­ना­व्य­ति­रे­को दृ­ष्टां­त इ­त्य­पि स­मु­त्सा­रि­त­म­ने­न त­स्या­प्यु­प­चा­रा­द­र्थ­प्र­का­श­क­त्व­सि­द्धेः अ­न्य­था त­ज्ज­नि­त­वि- २­०ज्ञा­न­वै­य­र्थ्या­प­त्तेः । य­त्पु­र्ज्ञा­न­मा­त्मा­न­मा­त्म­ना जा­ना­ती­ति क­र्म­क­र­णा­का­र­द्व­य­प­रि­क­ल्प­ना­या­म­न­व­स्था­दि­दो­षा नु­षं­गो बा­ध­कं इ­ति म­तं त­द­पि न सुं­द­र­त­रं त­था­प्र­ती­ति­सि­द्ध­त्वा­त् । जा­त्यं­त­र­त्वा­दा­का­र­व­तो­र्भे­दा­भे­दं प्र­त्य­ने- कां­ता­त् । क­र्म­क­र­णा­का­र­यो­र्ज्ञा­नां­त् क­थं­चि­द­भे­दः क­थं­चि­द्भे­दः इ­ति नै­कां­ते­न भे­दा­भे­द­प­क्षो­प­क्षि­प्त­दो- षो­प­नि­पा­तः स्या­द्वा­दि­नां सं­ल­क्ष्य­ते । न­च क­थं­चि­दि­त्यं­ध­प­द­मा­त्रं ज्ञा­ना­त्म­ना त­द­भे­द­स्य क­थं­चि­द­भे­द­श­ब्दे- ना­भि­धा­ना­त् । क­र्म­क­र­णा­त्म­ना च भे­द इ­ति क­थं­चि­द्भे­द­ध्व­नि­ना द­र्शि­त­त्वा­त् । त­था च ज्ञा­ना­त्म­ना त­द- २­५भे­द इ­ति ज्ञा­न­भे­दा­भे­द­स्त­तो भि­न्न­स्य ज्ञा­ना­त्म­नो­ऽ­प्र­ती­तेः । क­र्म­क­र­णा­का­र­त­या च भे­द इ­ति क­र्म­क­र­णा- का­रा­वे­व भे­द­स्य द्र­व्य­व्य­ति­रि­क्त­स्या­का­र­स्या­प्र­ती­य­मा­न­त्वा­त् इ­ति । ये­ना­त्म­ना ज्ञा­ना­त् क­र्म­क­र­णा­का­र­यो­र­भे­दो ये­न च भे­द­स्तौ ज्ञा­ना­त्कि­म­भि­न्नौ भि­न्नौ वा इ­ति न प­र्य­नु­यो­ग­स्या­व­का­शो­ऽ­स्ति य­या­ऽ­न­व­स्था म­ही­य­सी सं­प्र- स­ज्ये­त । न­च भि­न्ना­भ्या­मे­व क­र्म­क­र­णा­भ्यां भ­वि­त­व्य­मि­ति नि­य­मो­ऽ­स्ति क­र­ण­स्य भि­न्न­क­र्तृ­क­स्या­पि द­र्श­ना­त् भि­न्न­क­र्तृ­क­र­ण­व­त् । य­थै­व हि दे­व­द­त्तः प­र­शु­ना छि­न­त्ति का­ष्ट­मि­त्य­त्र दे­व­द­त्ता­त्क­र्तु­र्भि­न्नं प­र­शु­ल­क्ष­णं क­र­ण- ३­०मु­प­ल­भ्य­ते । त­था­ग्नि­र्द­ह­ति द­ह­ना­त्म­ने­त्य­त्रा­ग्नेः क­र्तु­र्द­ह­ना­त्म­ल­क्ष­णं क­र­ण­म­भि­न्न­मु­प­ल­भ्य­त ए­वं द­ह­ना­त्मा- प्यु­ष्ण­ल­क्ष­णः स चा­ग्ने­र्गु­णि­नो भि­न्न ए­वे­ति न मं­त­व्यं स­र्व­था त­यो­र्वि­रो­धे गु­ण­गु­णी­भा­व­वि­रो­धा­त् स­ह्य­विं- ध्य­व­त् । गु­णि­नि गु­ण­स्य स­म­वा­या­त् त­यो­स्त­द्भा­व इ­त्य­पि न स­त्यं स­म­वा­य­स्य क­थं­चि­द­वि­श्व­ग्भा­वा­त् अ­न्य­त्य वि­चा­रा­स­ह­त्वा­त् । स­मि­त्ये­की­भा­वे­ना­वा­य­न­म­व­ग­म­नं हि स­म­वा­यः त­च्च स­म­वा­य­नं क­र्म­स्थं स­म­वे­य­मा­न­त्वं स­म­वा­यि­ता­दा­त्म्यं प्र­ती­य­ते­, क­र्तृ­स्थं पु­नः स­म­वा­य­नं स­म­वा­य­क­त्वं प्र­मा­तु­स्ता­दा­त्म्ये­न स­म­वा­यि­नो­र्ग्रा­ह­क­त्वं ३­५न चा­न्या ग­ति­र­स्ति क्रि­या­याः क­र्तृ­क­र्म­स्थ­त­यै­व प्र­ति­पा­द­ना­त् त­त्र —  क­र्म­स्था क्रि­या क­र्म­णो­ऽ­न­न्या क­र्तृ­स्था क­र्तु­र­न­न्या इ­ति व­च­ना­त् । त­तो ना­भि­न्न­क­र्तृ­कं क­र­ण­म­प्र­सि­द्धं । ना­पि क­र्म त­स्या­पि भि­न्न­क­र्तृ­क­स्ये­वा­भि­न्न­क­र्तृ- क­स्या­पि प्र­ती­तेः । य­थै­व हि क­टं क­रो­ती­त्य­त्र क­र्तु­र्भि­न्न क­र्मा­नु­म­न्य­ते । त­था प्र­दी­पः प्र­का­श­य­त्या­त्मा­न­मि- ६­०त्य­त्र क­र्तु­र­भि­न्नं क­र्म सं­प्र­ती­य­त ए­व । न हि प्र­दी­पा­त्मा प्र­दी­पा­द्भि­न्न ए­व प्र­दी­प­स्या­प्र­दी­प­त्व­प्र­सं­गा­त् घ­ट­व­त् । प्र­दी­पे प्र­दी­पा­त्म­नो­भि­न्न­स्या­पि स­म­वा­या­त् प्र­दी­प­त्व­सि­द्धि­रि­ति­चे­त्­, न अ­प्र­दी­पे­ऽ­पि घ­टा­दौ त­त्स­म­वा­य­प्र­सं- गा­त् । प्र­त्या­स­त्ति­वि­शे­षा­त्प्र­दी­पा­त्म­नः प्र­दी­प ए­व स­म­वा­यो ना­न्य­त्रे­ति चे­त् ? स प्र­त्या­स­त्ति­वि­शे­षो­ऽ­त्र को­ऽ- न्य­त्र क­थं­चि­त्ता­दा­त्म्या­त् ? त­तः प्र­दी­पा­द­भि­न्न ए­व प्र­दी­पा­त्मा क­र्मे­ति सि­द्ध­म­भि­न्न­क­र्तृ­कं क­र्म । त­था च ०­५ज्ञा­ना­त्मा­त्मा­न­मा­त्म­ना जा­ना­ती­ति न स्वा­त्म­नि ज्ञ­प्ति­ल­क्ष­णा­याः क्रि­या­या वि­रो­धः सि­द्धः­, य­तः स्व­व्य­व­सा­या- त्म­कं ज्ञा­नं न स्या­त् ।  स्या­न्म­तं — अ­र्थ­ज्ञा­नं ज्ञा­नां­त­र­वे­द्यं प्र­मे­य­त्वा­त् घ­टा­दि­व­दि­त्य­नु­मा­नं स्वा­र्थ­व्य­व­सा­या­त्म­क­त्व­प्र­ती­ते­र्बा- ध­क­मि­ति त­द­पि फ­ल्गु­प्रा­यं म­हे­श्व­रा­र्थ­ज्ञा­ने­न हे­तो­र्व्य­भि­चा­रा­त् । त­स्य ज्ञा­नां­त­रा­वे­द्य­त्वे­ऽ­पि प्र­मे­य­त्वा­त् । य­दि पु­न­री­श्व­रा­र्थ­ज्ञा­न­म­पि ज्ञा­नां­त­र­प्र­त्य­क्षं­–­अ­सं­वे­द्य­त्वा­त् इ­ति मि­ति­स्त­दा त­द­प्य­र्थ­ज्ञा­न­ज्ञा­न­मी­श्व­र­स्य प्र­त्य- १­०क्ष­म­प्र­त्य­क्षं वा ? य­दि प्र­त्य­क्षं त­दा स्व­तो ज्ञा­नां­त­रा­द्वा ? । स्व­त­श्चे­त् प्र­थ­म­म­प्य­र्थ­ज्ञा­नं स्व­तः प्र­त्य­क्ष­म­स्तु किं वि­ज्ञा­नां­त­रे­ण ? । य­दि तु ज्ञा­नां­त­रा­त्प्र­त्य­क्षं त­द­पी­ष्य­ते त­दा त­द­पि ज्ञा­नां­त­रं कि­मी­श्व­र­स्य प्र­त्य­क्ष­म­प्र­त्य­क्षं वे­ति स ए­व प­र्य­नु­यो­गो ऽ­न­व­स्था­नं च दुः­श­क्यं प­रि­ह­र्तुं । य­दि पु­न­र­प्र­त्य­क्ष­मे­वे­श्व­रा­र्थ­ज्ञा­न­ज्ञा­नं त­दे­श्व­र­स्य स­र्व­ज्ञ­त्व­वि­रो­धः स्व­ज्ञा­न­स्या­प्र­त्य­क्ष­त्वा­त् । त­द­प्र­त्य­क्ष­त्वे च प्र­थ­मा­र्थ­ज्ञा­न­म­पि न ते­न प्र­त्य­क्षं स्व­य­म­प्र­त्य­क्षे­ण ज्ञा­नां­त­रे­ण त­स्या­र्थ­ज्ञा­न­स्य सा­क्षा­त्क­र­ण­वि­रो­धा­त् । क­थ­म­न्य­था आ­त्मां­त­र­ज्ञा­ने­ना­पि क­स्य­चि­त्सा­क्षा­त्क­र­णं १­५न स्या­त् । त­था चा­नी­श्व­र­स्या­पि स­क­ल­स्य प्रा­णि­नः स्व­य­म­प्र­त्य­क्षे­णा­पी­श्व­र­ज्ञा­ने­न स­र्व­वि­ष­ये­ण स­र्वा­र्थ­सा­क्षा­त्क- र­णं सं­ग­च्छे­त त­तः स­र्व­स्य स­र्वा­र्थ­वे­दि­त्वा­सि­द्धेः­–­ई­श्व­रा­नी­श्व­र­वि­भा­गा­भा­वो भू­य­ते । य­दा चा­र्थ­ज्ञा­न­म­पि प्र­थ­म मी­श्व­र­स्या­प्र­त्य­क्ष­मे­व क­क्षी­क्रि­य­ते त­दा ते­ना­पि स्व­य­म­प्र­त्य­क्षे­ण म­हे­श्व­र­स्य स­क­लो­ऽ­र्थः प्र­त्य­क्षं क­थं स­म­र्थ्ये­त ते­न स­क­ल­प्रा­णि­ग­ण­स्य स­र्वा­र्थ­सा­क्षा­त्क­र­ण­प्र­सं­ग­स्य त­द­व­स्थ­त्वा­त् । त­द­ने­न वा­दि­ना म­हे­श्व­र­स्या­पि किं­चि­ज्ज्ञ- त्वं स­र्व­स्य वा स­र्व­ज्ञ­त्व­म­नु­ज्ञा­त­व्यं न्या­य­व­ला­या­त­त्वा­त् । त­था­भ्य­नु­ज्ञा­ने वा नै­या­यि­क­स्य नै­या­यि­क­त्व- २­०वि­रो­धः के­ना­स्य वा­र्ये­त । य­दि पु­न­री­श्व­र­स्य ज्ञा­नं स­क­ला­र्थ­व­दा­त्मा­न­म­पि सा­क्षा­त्कु­रु­ते नि­त्यै­क­रू­प­त्व­त्­, क्र­म­भा­व्य­ने­का­नि­त्य­ज्ञा­नो­प­ग­मे म­हे­श्व­र­स्य स­कृ­त्स­र्वा­र्थ­सा­क्षा­त्क­र­ण­वि­धा­ना­त् स­र्व­ज्ञ­त्वा­व्य­व­स्थि­ते­रि­ति म­तं त­दा क­थ­म­ने­नै­वा­नै­कां­ति­को हे­तु­र्न स्या­त् । स्या­न्म­ति­रे­षा यु­ष्मा­क­म­स्म­दा­दि­ज्ञा­ना­पे­क्ष­या­र्थ­ज्ञा­न­स्य ज्ञा­नां­त­र­वे­द्य­त्वं प्र­मे­य­त्वे­न हे­तु­ना सा­ध्य­ते त­तो ने­श्व­र­ज्ञा­ने­न व्य­भि­चा­रः त­स्या­स्म­दा­दि­ज्ञा­ना­द्वि­शि­ष्ट­त्वा­त् । न हि वि­शि­ष्टे दृ­ष्टं ध­र्म- म­वि­शि­ष्टे­ऽ­पि घ­ट­य­न् प्रे­क्षा­व­त्तां ल­भ­ते इ­ति सा­पि न प­री­क्षा­स­हा ज्ञा­नां­त­र­स्या­पि प्र­ज्ञा­ने­न वे­द्य­त्वे­ऽ­न­व­स्था- २­५नु­षं­गा­त् । त­स्य ज्ञा­नां­त­रे­ण वे­द्य­त्वे ते­नै­व हे­तो­र्व्य­भि­चा­रः । न च त­द­प्र­मे­य­मे­व स­र्व­स्ये­ति व­क्तुं श­क्यं प्र­ति­प­त्तुः प्र­मा­ण­व­ला­त्त­द्व्य­व­स्था­न­वि­रो­धा­त् । स­र्व­ज्ञ­ज्ञा­ने­ना­पि त­स्या­प्र­मे­य­त्वे स­र्व­ज्ञ­स्य स­र्व­ज्ञ­ता­व्या­घा­ता­त् । त­तो­ऽ­स्म­दा­दि­ज्ञा­ना­पे­क्ष­या­पि न ज्ञा­नं ज्ञा­नां­त­र­प्र­त्य­क्षं प्र­मे­य­त्वा­द्धे­तोः सा­ध­यि­तुं श­क्यं­, ज्ञा­न­स्य स्वा­र्थ­व्य­व­सा- या­त्म­नः प्र­त्य­क्ष­सि­द्ध­त्वा­च्च । प्र­त्य­क्ष­ब­धि­त­प­क्ष­त­या हे­तोः का­ला­त्य­या­प­दि­ष्ट­त्व­प्र­सं­गा­च्च । ए­ते­ना­र्थ­ज्ञा­ने­न ज्ञा­नां­त­र­वे­द्ये सा­ध्ये का­ल­त्र­य­त्रि­लो­क­व­र्ति­पु­रु­ष­प­रि­ष­त्सं­प्र­यु­क्त­स­क­ल­हे­तु­नि­क­र­स्य का­ला­त्य­या­प­दि­ष्ट­त्वं व्य­ख्या­तं । ३­०त­द­ने­न य­दु­क्त­मे­का­त्म­स­म­वे­ता­नं­त­र­वि­ज्ञा­न­ग्रा­ह्य­म­र्थ­ज्ञा­न­मि­ति त­त्स­मु­त्सा­रि­तं ।  यो­ऽ­प्या­ह न स्वा­र्थ­व्य­व­सा­या­त्म­कं ज्ञा­नं प­रो­क्ष­त्वा­त् अ­र्थ­स्यै­व प्र­त्य­क्ष­त्वा­त् । अ­प्र­त्य­क्षा नो बु­द्धिः प्र­त्य­क्षो­ऽ­र्थः । स हि ब­हि­र्दे­श­सं­ब­द्धः प्र­त्य­क्ष­म­नु­भू­य­ते । ज्ञा­ते त्व­र्थे अ­नु­मा­ना­द­व­ग­च्छ­ति बु­द्धि­रि­ति सा­व­र­भा­ष्ये श्र­व­णा­त् । त­था ज्ञा­न­स्या­र्थ­व­त् प्र­त्य­क्ष­त्वे क­र्म­त्व­प्र­सं­गा­त् ज्ञा­नां­त­र­स्य क­र­ण­स्या­व­श्यं प­रि­क­ल्प­नी­य­त्वा­त् । त­स्य चा­प्र­त्य­क्ष­त्वे प्र­थ­मे को­ऽ­प­रि­तो­षः ? । प्र­त्य­क्ष­त्वे त­स्या­पि पू­र्व­व­त्क­र्म­ता­प­त्तेः क­र­णा­त्म­नो­ऽ­न्य­वि­ज्ञा­न­स्य ३­५प­रि­क­ल्प­ना­या­म­न­व­स्था­या दु­र्नि­वा­र­त्वा­त् । त­थै­क­स्य ज्ञा­न­स्य क­र्म­क­र­ण­द्व­या­का­र­प्र­ती­ति­वि­रो­धा­च्च न ज्ञा­नं प्र­त्य­क्षं प­री­क्ष­कै­र­नु­मं­त­व्य­मि­ति सो­ऽ­पि न य­था­र्थ­मी­मां­स­क­ता­म­नु­स­र्तु­मु­त्स­ह­ते ज्ञा­न­स्या­प्र­त्य­क्ष­त्वे स­र्वा­र्थ­स्य प्र­त्य­क्ष­त्व­वि­रो­धा­त् । सं­ता­नां­त­र­ज्ञा­ने­ना­पि स­र्व­स्या­र्थ­स्य प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । त­था च न क­स्य­चि­त्क­दा­चि­द­र्थ- प्र­त्य­क्षः स्या­त् । ६­१स्या­दा­कू­तं भ­व­तां य­स्या­त्म­नो­ऽ­र्थे प­रि­च्छि­त्तिः प्र­दु­र्भ­व­ति त­स्य ज्ञा­ने­न सो­ऽ­र्थः प्र­ती­य­ते न स­र्व­स्य ज्ञा­ने­न स­र्वो­ऽ­र्थ प्र­त्य­क्षः स­र्व­स्य प्र­मा­तुः स­र्व­त्रा­र्थे प­रि­च्छि­त्ते­र­सं­भ­वा­त् इ­ति त­द­पि स्व­गृ­ह­मा­न्यं मी­मां­स- का­नां क्व­चि­द­र्थ­प­रि­च्छि­त्तेः प्र­त्य­क्ष­त्वा­प्र­त्य­क्ष­त्व­वि­क­ल्पा­न­ति­क्र­मा­त् । सा हि न ता­व­त्प्र­त्य­क्षा ज्ञा­न­ध­र्म­क­त्वा­त् । क­र्म­त्वे­ना­प्र­ती­ति­श्च क­र­ण­ज्ञा­न­व­त् । त­स्याः क­र्म­त्वे­ना­प्र­ती­ता­व­पि क्रि­या­त्वे­न प्र­ती­तेः । प्र­त्य­क्ष­त्वे क­र­ण ०­५ज्ञा­न­स्य क­र्म­त्वे­ना­प्र­ती­य­मा­न­स्या­पि क­र­ण­त्वे­न प्र­ती­य­मा­न­त्वा­त् । प्र­त्य­क्ष­त्व­म­स्तु क­र­ण­त्वे­न प्र­ती­य­मा­नं क­र­ण- ज्ञा­नं क­र­ण­मे­व स्या­त् । न प्र­त्य­क्षं क­र्म­ल­क्ष­ण­मि­ति चे­त् त­र्हि प­दा­र्थ­प­रि­च्छि­त्ति­र­पि क्रि­या­त्वे­न प्र­ति­भा­स­मा­ना क्रि­ये­व स्या­त् न प्र­त्य­क्षा क­र्म­त्वा­भा­दा­दि­ति प्र­ति­प­त्त­व्यं । य­दि पु­न­र­र्थ­ध­र्म­त्वा­द­र्थ­प­रि­च्छि­त्तेः प्र­त्य­क्ष­ते­ष्य­ते त­दा सा­र्थ­प्रा­क­ट्य­मु­च्य­ते । न चै­त­द­र्थ­ग्र­ह­ण­वि­ज्ञा­न­स्य प्रा­क­ट्या­भा­वे घ­टा­म­ट­ति अ­ति­प्र­सं­गा­त् । न ह्य­प्र­क­टे ऽ­र्थ­ज्ञा­ने सं­ता­नां­त­र­व­र्ति­नि­क­र­स्य चि­द­र्थ­स्य प्रा­क­ट्यं घ­ट­ते प्र­मा­तु­रा­त्म­नः स्व­यं प्र­का­श­मा­न­स्य प्र­त्य­क्ष­स्या­र्थ १­०प­रि­च्छे­द­क­स्य प्रा­का­ट्या­द­र्थे प्रा­क­ट्यं प­रि­च्छि­त्ति­ल­क्ष­णं सं­ल­क्ष्य­ते । प­रि­च्छि­त्तेः प­रि­च्छे­द­क­स्व­रू­पा­याः क­र्तृ­स्थ- याः क्रि­या­या क­र्तृ­ध­र्म­त्वा­दु­प­चा­रा­द­र्थ­ध­र्म­त्व­व­च­ना­त् प­रि­च्छि­द्य­मा­न­ता­रू­पा­याः प­रि­च्छि­त्तेः क­र्म­स्था­याः क्रि­या­या ए­व प­र­मा­र्थ­तो­ऽ­र्थ­ध­र्म­त्व­सि­द्धेः । क­र­ण­ज्ञा­न­ध­र्म­ता­नु­च्छि­त्ते­र्ने­ष्य­ते ए­व च­क्षु­षा रू­पं प­श्य­ति दे­व­द­त्त इ­त्य­त्र च­क्षु­षः प्रा­क­ट्या­भा­वे­ऽ­पि अ­र्थ­प्रा­क­ट्यं सु­घ­ट­मे­व लो­के­ऽ­तीं­द्रि­य­स्या­पि क­र­ण­त्व­सि­द्धेः इ­ति के­चि­त् स­म­भ्य­मं­स­त मी­मां­स­काः ते­ऽ­प्यं­ध­स­र्प­वि­ल­प्र­वे­श­न्या­ये­न स्या­द्वा­दि­म­त­मे­वा­नु­प्र­वि­शं­ति­, स्या­द्वा­दि­भि­र­पि १­५स्वा­र्थ­प­रि­च्छे­द­क­स्य प्र­त्य­क्ष­स्या­त्म­नः क­र्तृ­सा­ध­न­ज्ञा­न­श­ब्दे­ना­भि­धा­ना­त् । स्वा­र्थ­ज्ञा­न­प­रि­ण­त­स्या­त्म­न ए­व स्व­तं­त्र­स्य ज्ञा­न­त्वो­प­प­त्तेः­, स हि जा­ना­ती­ति ज्ञा­न­मि­ति व्य­प­दि­श्य­ते । त­द्ध­र्म­स्तु प­रि­च्छि­त्तिः फ­ल­ज्ञा­नं क­थं­चि- त्प्र­मा­णा­द्भि­न्न­म­भि­धी­य­ते । य­त्तु प­रो­क्ष­म­तीं­द्रि­य­त­या क­र­ण­ज्ञा­नं प­रै­रु­क्तं त­द­पि स्या­द्वा­दि­भि­र्भा­वें­द्रि­य­त­या क­र­ण­मु­प­प­यो­ग­ल­क्ष­णं प्रो­च्य­ते "­ल­ब्ध्यु­प­यो­गौ भा­वें­द्रि­यं­" इ­ति व­च­ना­त् । त­त्रा­र्थ­ग्र­ह­ण­श­क्ति­र्ल­ब्धिः । अ­र्थ­ग्र­ह­ण­व्या­पा­र उ­प­यो­गः इ­ति व्या­ख्या­ना­त् के­व­लं त­स्य क­थं­चि­दा­त्म­नों­ऽ­न­र्थां­त­र­भा­वा­दा­त्म­त­या प्र­त्य­क्ष- २­०त्वो­प­प­त्तेः अ­प्र­त्य­क्ष­तै­कां­तो नि­र­स्य­ते इ­ति प्रा­ती­ति­कं प­री­क्ष­कै­र­नु­मं­ता­व्यं । ये तु म­न्यं­ते ना­त्मा प्र­त्य­क्षः क­र्म- त्वे­ना­प्र­ती­य­मा­न­त्वा­त् क­र­ण­ज्ञा­न­व­दि­ति ते­षां फ­ल­ज्ञा­न­हे­तो­र्व्य­भि­चा­रः क­र्म­त्वे­ना­प्र­ती­य­मा­न­स्या­पि फ­ल­ज्ञा­न­स्य प्रा­भा­क­रैः प्र­त्य­क्ष­त्व­व­च­ना­त् । त­स्य क्रि­या­त्वे­न प्र­ति­भा­स­मा­ना­त् प्र­त्य­क्ष­त्वे प्र­मा­तु­र­प्या­त्म­नः क­र्तृ­त्वे­न प्र­ति भा­स­मा­न­त्वा­त् प्र­त्य­क्ष­त्व­म­स्तु । त­च्च फ­ल­ज्ञा­नं­–­आ­त्म­नो­ऽ­र्थां­त­र­भू­त­म­न­र्थां­त­र­भू­त­मु­भ­यं वा ? न ता­व­त्स व­र्था­र्थां­त­र­भू­त­म­न­र्थां­त­र­भू­तं वा म­तां­त­र­प्र­वे­शा­नु­षं­गा­त् । ना­प्यु­भ­यं प­क्ष­द्व­य­नि­ग­दि­त­दू­ष­णा­नु­ष­क्ते । क­थं- २­५चि­द­न­र्थां­त­र­त्वे तु फ­ल­ज्ञा­ना­दा­त्म­नः क­थं­चि­प्र­त्य­क्ष­त्व­म­नि­वा­र्यं प्र­त्य­क्षा­द­भि­न्न­स्य क­थं­चि­द­प्र­त्य­क्ष­त्वै­कां­त­वि­रो- धा­त् । ए­ते­ना­प्र­त्य­क्ष ए­वा­त्मे­ति प्र­भा­क­र­म­त­म­पा­स्तं । य­स्य तु क­र­ण­ज्ञा­न­व­त्फ­ल­ज्ञा­न­म­पि प­रो­क्षं पु­रु­षः प्र­त्य­क्ष इ­ति म­तं त­स्या­पि पु­रु­षा­त्प्र­त्य­क्षा­त् क­थं­चि­द­भि­न्न­स्य फ­ल­ज्ञा­न­स्य क­र­ण­ज्ञा­न­स्य च प्र­त्य­क्ष­ता­प­त्तिः क­थं­चि­त्क- थ­म­प­क्रि­य­ते ? त­तो न भ­ट्ट­म­त­म­पि वि­चा­र­णां प्रां­च­ति इ­ति स्व­व्या­व­सा­या­त्म­कं स­म्य­ग्ज्ञा­नं­, अ­र्थ­प­रि­च्छि­त्ति­नि- मि­त्त­त्वा­त् आ­त्म­व­दि­ति व्य­व­ति­ष्ट­ते । ने­त्रा­लो­का­दि­भि­र्व्य­भि­चा­रः सा­ध­न­स्ये­ति न मं­त­व्यं ते­षा­मु­प­चा­र­तो­ऽ­र्थ ३­०प­रि­च्छि­त्ति­नि­मि­त्त­त्व­व­च­ना­त्­, प­र­मा­र्थ­तः प्र­मा­तुः प्र­मा­ण­स्य च त­न्नि­मि­त्त­त्व­घ­ट­ना­त् ।  अ­त्रा­प­रः क­पि­ल­म­ता­नु­सा­री प्रा­ह­–­न स­म्य­ग्ज्ञा­नं स्व­व्य­व­सा­या­त्म­कं­, अ­चे­त­न­त्वा­त् घ­टा­दि­व­न­त् न त­च्चे­त न­म­नि­त्य­त्वा­त् । त­द्व­द­नि­त्यं चो­त्प­त्ति­नि­मि­त्त­त्वा­त् वि­द्यु­दा­दि­व­त् । य­त्तु स्व­सं­वे­द्यं त­च्चे­त­नं नि­त्य­म­नु­त्प­त्ति­ध­र्म­कं च सि­द्धं य­था पु­रु­ष­त­त्त्व­मि­ति सो­ऽ­पि न न्या­य­वे­दी व्य­भि­चा­रि­सा­ध­ना­भि­धा­ना­त् । उ­त्प­त्ति­म­त्त्वं हि ता­व­द- नि­त्य­तां व्य­भि­च­र­ति नि­र्वा­ण­स्या­नं­त­स्या­प्यु­त्प­त्ति­म­त्त्वा­त् । त­थै­वा­नि­त्य­त्व­म­चे­त­न­त्वं व्य­भि­च­र­ति पु­रु­ष­भो­ग­स्य ३­५का­दा­चि­त्क­त्व­स्य बु­द्ध्य­ध्य­व­सि­ता­र्था­पे­क्ष­स्य चे­त­न­त्वे­ऽ­प्य­नि­त्य­त्व­स­म­र्थ­ना­त् । अ­चे­त­न­त्वं तु स­म्य­ग्ज्ञा­न­स्या­शु­द्ध­मे­व त­स्मा­द­चे­त­ना­द्वि­वे­क­ख्या­ति­वि­रो­धा­त् । चे­त­न­सं­स­र्गा­च्चे­त­नं ज्ञा­न­मि­त्य­पि वा­र्तं शा­री­रा­दे­र­पि चे­त­न­त्व­सं­गा­त् । ज्ञा­न­स्य चे­त­न­सं­स­र्गो वि­शि­ष्ट इ­ति चे­त् स को­ऽ­न्यः क­थं­चि­त्ता­दा­त्म्या­त् । त­त­श्चे­त­ना­त्म­क­मे­व ज्ञा­न­म­नु­मं­त­व्य- मि­त्य­चे­त­न­म­सि­द्धं । ६­२य­द­प्य­भ्य­धा­यि सां­ख्यैः­–­ज्ञा­न­म­चे­तं प्र­धा­न­प­रि­णा­म­त्वा­त् म­हा­भू­त­व­दि­ति त­द­पि न श्रे­यः प­क्ष­स्य स्व­सं- वे­द­न­प्र­त्य­क्ष­बा­धि­त­त्वा­त् । प्र­ति­वा­दि­नः का­ला­त्य­या­प­दि­ष्ट­त्वा­च्च सा­ध­न­स्य । त­था­नु­मा­न­बा­धि­तः प­क्षः प­रं प्र­ति चे­त­नं ज्ञा­नं स्व­सं­वे­द्य­त्वा­त् पु­रु­ष­व­त् । य­त्तु न चे­त­नं न त­त्स्व­सं­वे­द्यं य­था क­ल­शा­दी­ति व्य­ति- रे­क­नि­श्च­या­त् ने­द­म­नु­मा­न­म­ग­म­कं । ज्ञा­न­स्य स्व­सं­वे­द्य­त्व­म­सि­द्धं ? इ­ति चे­न्न त­स्या­स्व­सं­वे­द्य­त्वे अ­र्थ­सं­वे­द­न­वि- ०­५रो­धा­दि­त्यु­क्त­प्रा­यं । ए­ते­न न स्व­सं­वे­द्यं वि­ज्ञा­नं का­या­का­र­प­रि­ण­त­भू­त­प­रि­णा­म­त्वा­त् पि­त्ता­दि­व­दि­ति व­दं­श्चा- र्वा­कः प्र­ति­क्षि­प्तः । न चे­दं सा­ध­नं सि­द्धं भू­त­वि­शे­ष­प­रि­णा­म­त्वा­सि­द्धेः सं­वे­द­न­स्य बा­ह्यें­द्रि­य­प्र­त्य­क्ष­त्व­प्र­सं­गा­त् गं­धा­दि­व­त् । सू­क्ष्म­भू­त­वि­शे­ष­प­रि­णा­म­त्वा­त् न बा­ह्यें­द्रि­प­प्र­त्य­क्षं ज्ञा­न­मि­ति चे­त् स त­र्हि सू­क्ष्म­वि­शे­षः स्प­र्शा­दि­भिः प­रि­व­र्जि­तः स्व­य­म­स्प­र्शा­दि­मा­न् सं­वे­द­नो­पा­दा­न­हे­तुः स­र्व­दा बा­ह्यें­द्रि­या­वि­ष­यः क­थ­मा­त्मै­व ना­मां- त­रे­ण नि­ग­दि­तो न भ­वे­त् । त­स्य त­तो­ऽ­न्य­त्वे भू­त­च­तु­ष्ट­य­वि­ल­क्ष­ण­त्वा­त् त­त्त्वां­त­रा­प­त्ति­र­दृ­ष्ट­प­रि­क­ल्प­ना च १­०प्र­स­ज्ये­त त­था­त्म­नः प्र­मा­ण­सि­द्ध­त्वा­त् त­त्प­रि­णा­म­स्यै­व ज्ञा­न­स्य घ­ट­ना­त् । त­त इ­दं व्य­व­ति­ष्ट­ते स्व­व्य­व­सा- या­त्म­कं स­म्य­ग्ज्ञा­नं चे­त­ना­त्म­प­रि­णा­म­त्वे स­त्य­र्थ­प­रि­च्छे­द­क­त्वा­त् य­त्तु न स्व­व्य­व­सा­या­त्म­कं न त­त्त­था य­था घ­टः त­था च स­म्य­ग्ज्ञा­नं त­स्मा­त्स्व­व्य­व­सा­या­त्म­कं इ­ति स­म्य­ग्ज्ञा­न­ल­क्ष­णं प्र­मा­ण­सि­द्धं ।  न­नु प्र­मा­ण­त­त्त्व­स्य प्र­मे­य­त­त्त्व­व­दु­प­प्लु­त­त्वा­त् न त­त्त्व­तः किं­चि­त्प्र­मा­णं सं­भ­व­ति इ­ति क­स्य ल­क्ष­ण­म­भि- धी­य­ते ल­क्ष्या­नु­वा­द­पू­र्व­क­त्वा­ल्ल­क्ष­णा­भि­धा­न­स्य । प्र­सि­द्धं ल­क्ष्य­म­नू­द्य ल­क्ष­णं वि­धी­य­त इ­ति ल­क्ष्य­ल­क्ष­ण­भा­व­वा­दि- १­५भि­र­भ्यु­प­ग­मा­त् इ­ति के­चि­द­मं­स­त ते­षां त­त्त्वो­प­प्ल­व­मा­त्र­मि­ष्टं सा­ध­यि­तुं त­दा सा­ध­न­म­भ्यु­प­गं­त­व्यं । त­च्च प्र­मा- ण­मे­व भ­व­ति त­था चे­द­म­भि­धी­य­ते­–­त­त्त्वो­प­प्ल­व­वा­दि­नो­ऽ­प्य­स्ति प्र­मा­णं­, इ­ष्ट­सा­ध­ना­न्य­था­नु­प­प­त्तेः । प्र­मा­णा- भा­वे­ऽ­पी­ष्ट­सि­द्धौ स­र्वं स­र्व­स्य य­थे­ष्टं सि­द्ध्ये­त् इ­त्य­नु­प­प्लु­त­त­त्त्व­सि­द्धि­र­पि किं न स्या­त् स­र्व­था वि­शे­षा­भा­वा­त् ।  स्या­दा­कू­तं न स्वे­ष्टं वि­धि­प्रा­धा­न्ये­न सा­ध्य­ते ये­न त­त्त्वो­प­प्ल­वं सा­ध­य­तः प्र­मा­ण­सि­द्धिः प्र­स­ज्ये­त । किं त­र्हि ? प­रा­भ्यु­प­ग­त­प्र­मा­णा­दि­त­त्त्व­नि­रा­क­र­ण­सा­म­र्थ्या­त् प­री­क्ष­क­ज­न­य­त­स्त­त्त्वो­प­प्ल­व­म­नु­स­र­ति ग­त्यं­त­रा­भा­वा­त् । २­०त­था­हि — प्र­मा­ण­त्वं क­स्य चि­त्कि­म­दु­ष्ट­का­र­ण­ज­न्य­त्वे­न बा­धा­र­हि­त­त्वे­न वा प्र­वृ­त्ति­सा­म­र्थ्ये­न वा अ­र्थ­क्रि­या- प्रा­प्ति­नि­मि­त्त­त्वे­न वा व्य­व­ति­ष्ट­ते ? न ता­व­द­दु­ष्ट­ज­न्य­त्वे­न त­स्य प्र­त्य­क्ष­तो गृ­ही­तु­म­श­क्तेः क­र­ण­कु­श­ला­दे­र­पि प्र­मा­ण­का­र­ण­त्वा­त् । त­स्य चा­तीं­द्रि­य­त्वो­प­ग­मा­त् । न चा­नु­मा­न­म­दु­ष्टं का­र­ण­मु­न्ने­तुं स­म­र्थं त­द­वि­ना­भा­वि­लिं- गा­भा­वा­त् । स­त्य­ज्ञा­नं लिं­ग­मि­ति चे­त् न प­र­स्प­रा­श्र­य­णा­त् । स­ति ज्ञा­न­स्य स­त्य­त्वे त­त्का­र­ण­स्या­दु­ष्ट­त्व- नि­श्च­या­त् । त­स्मि­न्स­ति ज्ञा­न­स्य स­त्य­त्व­सि­द्धेः । य­दि पु­न­र्बा­धा­र­हि­त­त्वे­न सं­वे­द­न­स्य प्रा­मा­ण्यं सा­ध्य­ते २­५त­दा किं क­दा­चि­त्क्व­चि­द्बा­ध­का­नु­त्प­त्त्या त­त्सि­द्धि­रा­हो­स्वि­त् स­र्व­त्र स­र्व­दा स­र्व­स्य प्र­ति­प­त्तु­र्बा­ध­का­नु­त्प- त्ते­रि­ति प­क्ष­द्व­य­म­व­त­र­ति । प्र­थ­म­प­क्षे म­री­चि­का­च­क्रे स­लि­ल­सं­वे­द­न­म­पि प्र­मा­ण­म­स­ज्य­ते दू­र­स्थि­त­स्य त- त्सं­वे­द­न­का­ले क­स्य चि­त्प्र­ति­प­त्तु­र्बा­ध­का­नु­त्प­त्तेः । द्वि­ती­य­प­क्षे तु स­क­ल­दे­श­का­ल­पु­रु­षा­णां बो­ध­का­नु­त्प­त्तिः­ —क­थ­म­स­र्व­वि­दो­ऽ­व­बो­द्धुं श­क्ये­त त­त्त­त्प्र­ति­प­त्तुः स­र्व­वे­दि­त्व­प्र­सं­गा­त् । य­दि पु­नः प्र­वृ­त्ति­सा­म­र्थ्ये­न ज्ञा­न­स्य प्रा­मा­ण्य­मु­न्नी­य­ते त­दा प्र­मा­णे­ना­र्थ­मु­प­ल­ब्ध­व­त­स्त­द­र्थे प्र­वृ­त्ति­र्य­दी­ष्य­ते त­द्दे­शो­प­स­र्प­ण­ल­क्ष­णा त­स्याः ३­०सा­म­र्थ्यं च फ­ले­ना­भि­सं­बं­धः स­जा­ती­य­ज्ञा­नो­त्प­त्ति­र्वा त­दे­त­रा­श्र­य­दो­षो दु­रु­त्त­रः स्या­त् । स­ति सं­वे­द­न­प्र­मा- ण­त्व­नि­श्च­ये ते­ना­र्थ­प्र­ति­प­त्तौ प्र­वृ­त्तेः । त­त्सा­म­र्थ्य­स्य च घ­ट­ना­त् प्र­वृ­त्ति­सा­म­र्थ्य­स्य नि­श्च­ये च ते­ना­र्थ­सं­वे- द­न­स्य प्र­मा­ण­त्व­नि­र्णी­तेः प्र­का­रां­त­रा­सं­भ­वा­त् । अ­था­र्थ­क्रि­या­नि­मि­त्त­त्वे­न सं­वे­द­नं प्र­मा­ण­ता­मा­स्कं­द­ति त­दा कु­त­स्त­स्य त­न्नि­श्च­यः स्या­त् ? । प्र­ति­प­त्तु­र­र्थ­क्रि­या­ज्ञा­ना­दि­ति चे­त् कु­त­स्त­स्य प्र­मा­ण­त्व­सि­द्धिः ? । प­र­मा­र्थ- क्रि­या­ज्ञा­नां­त­रा­च्चे­त् क­थ­म­न­व­स्था न भ­वे­त् । अ­था­द्य­सं­वे­द­ना­दे­वा­र्थ­क्रि­या­ज्ञा­न­स्य मा­ण्यं म­न्य­ते त­दा ३­५प­र­स्प­रा­श्र­य­दो­षः । स­त्य­र्थ­क्रि­या­ज्ञा­न­स्य प्र­मा­ण­त्व­नि­श्च­ये त­द्ब­ला­दा­द्य­सं­वे­द­न­स्या­र्थ­क्रि­या­प्रा­प्ति­नि­मि­त्त­त्वे­न प्रा­मा­ण्य­नि­श्च­य­स्त­त्प्रा­मा­ण्य­नि­श्च­या­च्च अ­र्थ­क्रि­या­सं­वे­द­न­स्य प्र­मा­ण­ता­सि­द्धिः का­र­णां­त­रा­भा­वा­त् । त­तो न प्र­मा­ण­त्वं वि­चा­र्य­मा­णं वा व्य­व­ति­ष्ठ­ते त­द­व­स्था­ना­भा­वे च न प्र­मे­य­त्व­सि­द्धिः इ­ति त­दे­त­त्स­क­लं प्र­ला­प­मा­त्रं प­रा­भि­म­त­प्र­मा­ण­त­त्त्व­नि­रा­क­र­ण­स्य स्व­य­मि­ष्ट­स्य प्र­मा­ण­मं­त­रे­ण सि­द्ध्य­यो­गा­त् त­स्य स्व­य­मि­ष्ट­त्वे सा­ध­ना­नु­प­प­त्ते प­र­प­र्य­नु­यो­ग­मा­त्र­स्य क­र­णा­द­दो­षो­ऽ­यं । ६­३ प­र­प­र्य­नु­यो­ग­प­रा­णि हि बृ­ह­स्प­तेः सू­त्रा­णि  इ­ति व­च­ना­त् स­र्व­त्र स्वा­तं­त्र्या­भा­वा­दि­त्ये­त­द­पि य­त्किं­च­न भा­ष­ण­मे­व । कि­म­दु­ष्ट­का­र­ण­ज­न्य­त्वे­न प्रा- मा­ण्यं सा­ध्य­ते बा­धा­र­हि­त­त्वे­ने­वे­त्या­दि प­क्षा­णां क्व­चि­न्नि­र्ण­या­भा­वे सं­दे­हा­भा­वा­त् प­र­प­र्य­नु­यो­गा­यो­गा­त् । स्या­दा­कू­तं प­रा­भ्यु­प­ग­मा­त् त­न्नि­श्च­य­सि­द्धेः सं­श­यो­त्प­त्ते­र्यु­क्तः प्र­श्नः­, त­था­हि­–­मी­मां­स­का­भ्यु­प­ग­मा­त् ०­५ता­व­द­दु­ष्ट­का­र­ण­ज­न्य­त्वं बा­धा­व­र्जि­त­त्वं च नि­र्णी­तं नि­श्चि­त­त्वा­पू­र्वा­र्थ­त्व­लो­क­स­म्म­त­त्व­व­त् । त­दु­क्तं —  त­त्रा­पू­र्वा­र्थ­वि­ज्ञा­नं नि­श्चि­तं बा­ध­व­व­र्जि­तं ।  अ­दु­ष्ट­का­र­णा­र­ब्धं प्र­मा­णं लो­क­स­म्म­तं ॥ १ ॥ इ­ति त­था प्र­वृ­त्ति­सा­म­र्थ्य­म­पि नै­या­यि­का­भ्यु­प­ग­मा­न्नि­र्णी­तं­ — प्र­मा­ण­तो­ऽ­र्थ­प्र­ति­प­त्तौ प्र­वृ­त्ति­सा­म­र्थ्या­द­र्थ­व­त्प्र­मा­णं १­०इ­ति व­च­ना­त् । त­था­र्थ­क्रि­या­प्रा­प्ति­नि­मि­त्त­त्व­म­वि­सं­वा­दि­त्व­ल­क्ष­णं सौ­ग­ता­भ्यु­प­ग­मा­न्नि­र्णी­त­मे­व प्र­मा­ण- म­वि­सं­वा­दि­ज्ञा­नं अ­र्थ­क्रि­या­स्थि­तिः अ­वि­सं­वा­द­नं श­ब्दो­ऽ­प्य­भि­प्रा­य­नि­वे­द­ना­दि­ति व­च­ना­त् । त­दि­दा­नीं चा­र्वा­क- म­ता­नु­सा­रे­ण सं­दि­ह्य प­र्य­नु­यु­ज्य­मा­नं न किं­चि­दु­पा­लं­भ­म­र्ह­ति इ­ति त­दे­त­द­पि न व्य­व­स्थां प्र­ति­प­द्य­ते प­रा­भ्यु- प­ग­म­स्य प्र­मा­णा­प्र­मा­ण­पू­र्व­क­त्वे सं­श­या­प्र­वृ­त्तेः त­था­हि य­दि प­रे­षा­म­भ्यु­प­ग­मः प्र­मा­ण­पू­र्व­कः त­दा क­थं सं­दे­हः ? प्र­मा­ण­पू­र्व­क­स्य नि­र्णी­त­त्वा­त् । नि­र्णी­तेः सं­श­य­वि­रो­धा­त् । अ­था­प्र­मा­ण­पू­र्व­कः त­था­पि न सं­दे­हः प्र­व­र्त­ते त­स्य १­५क्व­चि­त्क­दा­चि­त्क­थं­चि­त् नि­र्ण­य­पू­र्व­क­त्वा­त् । त­न्नि­र्ण­य­स्या­पि प्र­मा­ण­पू­र्व­क­त्वा­त् । प्र­मा­णा­भा­वे प्र­मा­ण्य­नि­श्च­या­त् त­न्नि­श्च­य­नि­बं­ध­न­स्य च प्र­मा­णां­त­र­स्या­भ्य­स्त­वि­ष­य­त्वे स­र्व­था त­द­नु­प­प­त्ते­रि­त्य­लं प्र­सं­गे­न स­र्व­स्ये­ष्ट­स्य सं­सि­द्धेः प्र­मा­ण­प्र­सि­द्धे­र­बा­ध­ना­त् अ­न्य­था­ति­प्र­सं­ग­स­म­र्थ­ना­दि­ति । ए­ते­न स­र्व­था शू­न्यं सं­वि­द­द्वै­तं पु­रु­ष­द्वै­तं श­ब्दा­द्वै­तं वा स­मा­श्रि­त्य प्र­मा­ण­प्र­मे­य­भा­गं नि­रा­कु­र्वा­णाः प्र­त्या­ख्या­ताः स्व­य­मा­श्रि­त­स्य स­र्व­था शू­न्य­स्य सं­वि­द­द्वै­ता­दे­र्वा क­थं­चि­दि­ष्ट­त्वे प्र­मा­ण­सं­सि­द्धे­र्व्य­व­स्था­प­ना­त् । त­स्या­प्य­नि­ष्ट­त्वे त­द्वा­दि­त्व­वि­रो­धा­त् । प्र­ला­प­मा­त्रा­नु­स­र­णा­प­त्तेः २­०प­री­क्ष­क­त्व­व्या­घा­ता­त् इ­ति । त­दे­वं प्र­मा­ण­त­त्त्व­नि­र्णी­तौ प्र­मे­य­त­त्त्व­सि­द्धि­र्नि­र्बा­धा व्य­व­ति­ष्ठ­त ए­व ।  न­नु चै­व प्र­मा­ण­सि­द्ध­म­पि किं स्व­तः प्र­मा­ण्य­मा­त्म­सा­त्कु­र्वी­ति प­र­तो वा ? न ता­व­त्स्व­तः स­र्व­त्र स­र्व­दा स­र्व­स्य त­द्वि­प्र­ति­प­त्त्य­भा­व­प्र­सं­गा­त् । ना­पि प­र­तः­–­अ­न­व­स्था­नु­ष­गा­त् प­रा­प­र­प्र­मा­णा­न्वे­ष­णा­त् क्व­चि­द­व­स्थि­ते­र­यो- गा­त् । प्र­थ­म­प्र­मा­णा­द्द्वि­ती­य­स्य प्रा­मा­ण्य­सा­ध­ने द्वि­ती­या­च्च प्र­थ­म­स्य प­र­स्प­रा­श्र­या­णा­प­त्तेः प्र­का­रां­त­रा­भा­वा­दि­ति के­चि­त्ते­ऽ­प्य­स­मी­क्षि­त­व­च­सः सं­ल­क्ष्यं­ते स्व­य­म­भ्य­स्त­वि­ष­ये प्र­मा­ण­स्य स्व­तः प्रा­मा­ण्य­सि­द्धेः स­क­ल­वि­प्र­ति­प­त्ती- २­५ना­म­पि प्र­ति­प­त्तु­र­भा­वा­त् अ­न्य­था त­स्य प्र­मे­ये नि­स्सं­श­यं प्र­वृ­त्त्य­यो­गा­त् । त­था­न­भ्य­स्त­वि­ष­ये प­र­तः प्र­मा­ण­स्य प्रा­मा­ण्य­नि­श्च­या­त् त­न्नि­श्च­य­नि­मि­त्त­स्य च प्र­मा­णां­त­र­स्या­भ्य­स्त­वि­ष­य­त्वे स्व­तः प्र­मा­ण­त्व­सि­द्धेः अ­न­व­स्था­प- र­स्प­रा­श्र­य­ण­यो­र­न­व­का­शा­त् । त­स्या­प्य­न­भ्य­स्त­वि­ष­य­त्वे प­र­तः प्र­मा­णा­द­भ्य­स्त­वि­ष­या­त् स्व­तः­सि­द्ध­प्रा­मा­ण्या­त् प्र­मा­ण­त्व­नि­श्च­या­त् सू­द­र­म­पि ग­त्वा क­स्य­चि­द­भ्य­स्त­वि­ष­य­स्य प्र­मा­ण­स्या­व­श्यं­भा­वि­त्वा­त् अ­न्य­था प्र­मा­ण­त­दा- भा­स­व्य­व­स्था­नु­प­प­त्तेः त­द­भा­व­व्य­व­स्था­नु­प­प­त्ति­व­त् । कु­तः पु­नः प्र­ति­प­त्तुः क्व­चि­द्वि­ष­ये­ऽ­भ्या­सः क्व­चि­द­न- ३­०भ्या­सः स्या­त् ? इ­ति चे­त् त­त्प्र­ति­बं­ध­क­द­शा­वि­शे­ष­वि­ग­मा­भ्यां क्व­चि­द­भ्या­सा­न­भ्या­सौ स्या­तां इ­ति ब्रू­म­हे प­रि­दृ­ष्ट­का­र­ण­व्य­भि­चा­रा­द­दृ­ष्ट­स्य का­र­ण­स्य सि­द्धेः त­न्नः क­र्म ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­या­ख्यं सि­द्धं त­स्य क्ष­यो­प­श­मा- त्क­स्य चि­त् क्व­चि­द­भ्या­स­ज्ञा­नं त­त्क्ष­यो­प­श­मा­भा­वे वा ऽ­न­भ्या­स­ज्ञा­न­मि­ति सु­व्य­व­स्थि­तं प्र­मा­ण­स्य प्र­मा­ण्यं सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­त् स्व­य­मि­ष्ट­व­स्तु­व­त् स­र्व­त्रे­ष्ट­सि­द्धे­स्त­न्मा­त्र­नि­बं­ध­न­त्वा­द­न्य­था स­र्व­स्य त­त्त्व- प­री­क्षा­या­म­न­धि­का­रा­दि­ति स्थि­त­मे­त­त् —  ३­५प्रा­मा­णा­दि­ष्ट­सं­सि­द्धि­र­न्य­था­ति­प्र­सं­ग­तः ।  प्रा­मा­ण्यं तु स्व­तः­सि­द्ध­म­भ्या­सा­त्प­र­तो­ऽ­न्य­था ॥ १ ॥ इ­ति ए­वं प्र­मा­ण­ल­क्ष­णं व्य­व­सा­या­त्म­कं स­म्य­ग्ज्ञा­नं प­री­क्षि­तं त­त्प्र­त्य­क्षं प­री­क्षं वे­ति सं­क्षे­पा­दू द्वि­त­य­मे­व व्य­व­ति­ष्ठ­ते ६­४ स­क­ल­प्र­मा­णा­ना­म­त्रै­वां­त­र्भा­वा­दि­ति वि­भा­व­ना­त् । प­र­प­रि­क­ल्पि­तै­क­द्वि­त्र्या­दि­प्र­मा­ण­सं­खा­नि­य­मे त­द­घ­ट­ना­त् । त­था­हि­–­ये­षां प्र­त्य­क्ष­मे­क­मे­व प्र­मा­णं न ते­षा­म­नु­मा­ना­दि­प्र­मा­णां­त­र­स्यां­त­र्भा­वः सं­भ­व­ति त­द्वि­ल­क्ष­ण­त्वा­त् । प्र­त्य­क्ष­पू­र्व­क­त्वा­द­नु­मा­ना­देः प्र­त्य­क्ष­भा­वः इ­त्य­यु­क्तं प्र­त्य­क्ष­स्या­पि क्व­चि­द­नु­मा­न­पू­र्व­क­त्वा­द­नु­मा­ना­दि­श्वं­त­र्भा­व­प्र­सं- गा­त् । य­थै­व हि ध­र्मि­हे­तु­दृ­ष्टां­त­प्र­त्य­क्ष­पू­र्व­क­म­नु­मा­नं श्रो­त्र­प्र­त्य­य­पू­र्व­कं च शा­ब्दं । सा­दृ­श्या­न­न्य­था­भा­व­नि­षे­ध्या­धा­र- ०­५व­स्तु­ग्रा­हि प्र­त्य­क्ष­पू­र्व­का­णि चो­प­मा­ना­र्था­प­त्त्य­भा­व­प्र­मा­णा­नि त­था­–­अ­नु­मा­ने­न कृ­शा­नुं नि­श्चि­त्य त­त्र प्र­व­र्त- मा­न­स्य प्र­त्य­क्ष­म­नु­मा­न­पू­र्व­कं रू­पा­द्र­सं सं­प्र­ति­प­द्य र­से रा­स­न­स­म­क्ष­व­त् । श­ब्दा­च्च मृ­ष्टं पा­न­क­म­व­ग­म्य त­त्र प्र­वृ­त्तौ प्र­त्य­क्षं शा­ब्द­पू­र्व­कं । क्षी­र­स्य सं­त­र्प­ण­श­क्ति­म­र्था­प­त्त्या­धि­ग­म्य क्षी­रे प्र­वृ­त्त­स्य त­दा­त्म­के प्र­त्य­क्ष­म­र्था­प­त्ति­पू­र्व­कं । गो­सा­दृ­श्या­द्ग­व­य­म­व­सा­य तं व्य­व­ह­र­तः प्र­त्य­क्ष­नु­मा­न­पू­र्व­कं । गृ­हे स­र्पा­भा­व­म­भा­व­प्र­मा­णा­द्वि­भा­व्य प्र­वि­श­तः प्र­त्य­क्ष­म­भा­व­पू­र्व­कं प्र­ती­य­ते ए­व त­तः प्र­त्य­क्ष­मे­व गौ­ण­त्वा­द­प्र­मा­णं न पु­न­र­नु­मा­ना­दि­कं त­स्या­गौ­ण­त्वा­दि­ति १­०शु­ष्के प­ति­ष्या­मि इ­ति जा­तः पा­तः क­र्द­मे ।  स्या­दा­कू­तं न प्र­त्य­क्षं­–­अ­नु­मा­ना­ग­मा­र्था­प­त्त्यु­प­मा­ना­भा­व­सा­म­ग्री­पू­र्वं­क्वं त­द­भा­वे­ऽ­पि च­क्षु­रा­दि­सा­म­ग्री­मा­त्रा- त्त­स्य प्र­सू­तेः प्र­सि­द्ध­त्वा­त् । त­द­भा­व ए­व अ­भा­व­नि­य­मा­दि­ति त­द­प्य­स­त् लैं­गि­का­दी­ना­म­पि प्र­त्य­क्ष­पू­र्व­क­त्वा­भा- वा­त् । लिं­ग­श­ब्दा­न­न्य­था­भा­व­सा­दृ­श्य­प्र­ति­यो­गि­स्म­र­णा­दि­सा­म­ग्री­स­द्भा­व ए­व भा­वा­त् । स­त्य­पि प्र­त्य­क्षे स्व­सा­मि- ग्र्य­भा­वे­ऽ­नु­मा­ना­दी­ना­म­भा­वा­त् । त­तः किं ब­हु­नो­क्ते­न प्र­ति­नि­य­त­सा­म­ग्री­प्र­भ­व­त­या प्र­मा­ण­भे­द­म­भि­म­न्य­मा­ने १­५प्र­त्य­क्ष­व­द­नु­मा­ना­दी­ना­म­पि अ­गौ­ण­त्व­म­नु­मं­त­व्यं प्र­ति­नि­य­त­स्व­वि­ष­य­व्य­व­स्था­यां प­रा­पे­क्षा­वि­र­हा­त् । य­थै­व हि प्र­त्य­क्षं सा­क्षा­त्स्वा­र्थं प­रि­च्छि­त्तौ ना­नु­मा­ना­द्य­पे­क्षं त­था­नु­मा­न­म­नु­मे­य­नि­र्णी­तौ न प्र­त्य­क्षा­पे­क्ष­मु­त्प्रे­क्ष­ते प्र­त्य­क्ष­स्य ध­र्मि­हे­तु­दृ­ष्टां­त­ग्र­ह­ण­मा­त्रे प­र्य­व­सि­त­त्वा­त् । ना­पि शा­ब्दं श­ब्द­प्र­ति­पा­द्ये­ऽ­र्थे प्र­त्य­क्ष­म­नु­मा­नं चो­पे­क्ष­ते त­योः श­ब्द- श्र­व­ण­मा­त्रे श­ब्दा­र्थ­सं­बं­धा­नु­मा­त्रे व्या­पा­रा­त् । न­त्व­र्था­प­त्तिः प्र­त्य­क्ष­म­नु­मा­न­मा­ग­मं चा­पे­क्ष­ते अ­भा­वो­प­मा­न­व­त् । त­स्या­श्च प्र­त्य­क्षा­दि­प्र­मा­ण­प्र­मि­ता­र्था­वि­ना­भा­वि­न्य­दृ­ष्टे­ऽ­र्थे नि­र्ण­य­नि­बं­ध­न­त्वा­त् । प्र­त्य­क्षा­दी­ना­म­र्था­प­त्त्यु­त्था­प­क २­०प­दा­र्थ­नि­श्च­य­मा­त्रे व्या­वृ­त्त­त्वा­त् । न­चो­प­मा­नं प्र­त्य­क्षा­दी­न्य­पे­क्ष­ते त­स्यो­प­मे­ये­ऽ­र्थे नि­श्च­य­का­र­णे प्र­त्य­क्षा­दि नि­र­पे­क्ष­त्वा­त् । प्र­त्य­क्षा­देः सा­दृ­श्य­प्र­ति­प­त्ति­मा­त्रे ऽ­न­धि­का­रा­त् । न­चा­भा­व­प्र­मा­णं प्र­त्य­क्षा­दि­सा­पे­क्षं नि­षे­ध्या- धा­र­व­स्तु­ग्र­ह­णे त­स्य सा­म­र्थ्या­त् । प­रं­प­र­या­नु­मा­ना­दी­नां प्र­त्य­क्ष­पू­र्व­क­त्वं प्र­त्य­क्ष­स्या­प्य­नु­मा­ना­दि­पू­र्व­क­त्वं दुः­श­क्यं प­रि­ह­र्तुं । क­थं चा­यं प्र­त्य­क्षं प्र­मा­णं व्य­व­स्था­प­ये­त् स्व­त ए­वे­ति चे­त् कि­मा­त्म­स­बं­धि स­र्व­सं­बं­धि वा ? प्र­थ­म­क­ल्प­ना­यां न स­क­ल­दे­श­का­ल­पु­रु­ष­प­रि­ष­त्प्र­त्य­क्षं प्र­मा­णं सि­द्ध्ये­त् । द्वि­ती­य­क­ल्प­ना­या­म­पि न स्व­प्र­त्य­क्षा- २­५त्स­क­ल­प­र­प्र­त्य­क्षा­णां प्रा­मा­ण्यं सा­ध­यि­तु­मी­शः ते­षा­म­नीं­द्रि­य­त्वा­त् वा­दि­प्र­त्य­क्षा­गो­च­र­त्वा­त् । य­दि पु­नः स­क- ल­पु­रु­ष­प्र­त्य­क्षा­णि स्व­स्मि­न् स्व­स्मि­न् वि­ष­ये स्व­तः प्रा­मा­ण्य­म­नु­भ­वं­ति इ­ति म­तं त­दा कु­त­स्त­त्सि­द्धिः ? । वि­वा­दा­ध्या­सि­ता­नि स­क­ल­दे­श­का­ल­व­र्ति­पु­रु­ष­प्र­त्य­क्षा­णि स्व­तः प्रा­मा­ण्य­मा­प­द्यं­ते प्र­त्य­क्ष­त्वा­त् य­द्य­त्प्र­त्य­क्षं त­त्त­त्स्व­तः प्रा­मा­ण्य­मा­प­द्य­मा­नं सि­द्धं य­था म­त्प्र­त्य­क्षं प्र­त्य­क्षा­णि च वि­वा­दा­ध्या­सि­ता­नि त­स्मा­त्स्व­तः प्रा­मा- ण्य­मा­प­द्यं­ते स­क­ल­प्र­त्य­क्षा­णां स्व­तः­प्रा­मा­ण्य­सा­ध­ने सि­द्ध­म­नु­मा­नं प्र­त्य­क्ष­त्वे­न स्व­भा­व­हे­तु­ना प्र­त्य­क्ष­स्य स्व­तः ३­०प्रा­मा­ण्य­सा­ध­ना­त् । शिं­शु­पा­त्वे­न व­न­स्प­तेः वृ­क्ष­त्व­सा­ध­न­व­त् । प्र­ति­प­द्य­बु­द्ध्या त­था­नु­मा­न­व­च­ना­द­दो­ष इ­ति चे­त् ? प्र­ति­पा­द्य­बु­द्धिं प्र­ति­प­द्य अ­प्र­ति­प­द्य वा त­या­नु­मा­न­प्र­यो­गः स्या­त् ? न ता­व­द­प्र­ति­प­द्य अ­ति­प्र­सं­गा­त् । प्र­ति­प­द्य त­द्बु­द्धि­त­या­नु­मा­न­प्र­यो­गे कु­त­स्त­त्प्र­पि­त्तिः ? व्य­व­हा­रा­दि­का­र्य­वि­शे­षा­दि­ति चे­त् सि­द्धं का­र्या­त्का- र­णा­नु­मा­नं धू­मा­त्पा­व­का­नु­मा­न­व­त् । य­दि पु­न­र्लो­क­व्य­व­हा­रा­त् प्र­ति­प­द्य­त ए­वा­नु­मा­नं लौ­का­य­ति­कैः प­र­लो­का- दे­वा­नु­मा­न­स्य नि­रा­क­र­णा­त् त­स्या­भा­वा­दि­ति म­तं त­दा­पि कु­तः प­र­लो­का­द्य­भा­व­प्र­ति­प­त्तिः न ता­व­त्प्र­त्य­क्षा­त् ३­५त­स्य त­द­गो­च­र­त्वा­त् ना­स्ति प­र­लो­का­दिः अ­नु­प­ल­ब्धेः ख­पु­ष्प­व­दि­ति त­द­भा­व­सा­ध­ने­ऽ­नु­प­ल­ब­धि­ल­क्ष­ण­म­नु- मा­न­मा­या­तं । त­दु­क्तं ध­र्म­की­र्ति­ना — ।  प्र­मा­णे­त­र­सा­मा­न्य­स्थि­ते­र­न्य­धि­यो­ग­तेः ।  प्र­मा­णां­त­र­स­द्भा­वः प्र­ति­षे­धा­च्च क­स्य­चि­त् ॥ १ ॥ इ­ति६­५त­तः प्र­त्य­क्ष­म­नु­मा­न­मि­ति द्वे ए­व प्र­मा­णे प्र­मे­य­द्वै­वि­ध्या­त् । न ह्या­भ्या­म­र्थं प­रि­छि­द्य प्र­व­र्त­मा­नो­ऽ­र्थ क्रि­या­यां वि­सं­वा­द्य­त इ­ति प्र­मा­ण­सं­ख्या­नि­य­मं सौ­ग­ताः प्र­ति­प­द्यं­ते ते­षा­मा­ग­मो­प­मा­ना­दी­नां प्र­मा­ण­भे­दा­ना­म- सं­ग्र­ह ए­व ते­षां प्र­त्य­क्षा­नु­मा­न­यो­रं­त­र्भा­व­यि­तु­म­श­क्तेः ।  स्या­न्म­ति­रे­षा भ­व­तां त­द­र्थ­स्य द्वै­वि­ध्या­त् द्व­यो­रं­त­र्भा­वः स्या­त् । द्वि­वि­धो ह्य­र्थः प्र­त्य­क्षः प­रो­क्ष­श्च । त­त्र ०­५प्र­त्य­क्ष­वि­ष­यः सा­क्षा­त्क्रि­य­मा­णः प्र­त्य­क्षः । प­रो­क्षः पु­न­र­सा­क्षा­त्प­रि­च्छि­द्य­मा­नो­ऽ­नु­मे­य­त्वा­द­नु­मा­न­वि­ष­यः स हि प­दा­र्थां­त­रा­त्सा­क्षा­त्क्रि­य­मा­णा­त् प्र­ति­प­द्य­ते त­च्च प­दा­र्थां­त­रं ते­न प­रो­क्षे­णा­र्थे­न स­ब­द्धं प्र­त्या­य­यि­तुं स­म­र्थं ना­सं- ब­द्धं ग­वा­दे­र­प्य­श्वा­देः प्र­ती­ति­प्र­सं­गा­त् । सं­ब­द्धं चा­र्थां­त­रं लिं­ग­मे­व श­ब्दा­दि त­ज्ज­नि­तं च ज्ञा­न­म­नु­मा­न­मे­व त­तो न प­रो­क्षे­ऽ­र्थे­ऽ­नु­मा­ना­द­न्य­त्प्र­मा­ण­म­स्ति श­ब्दो­प­मा­ना­दी­ना­म­पि त­था­नु­मा­न­त्व­सि­द्धेः । अ­न्य­था त­तो- ऽ­र्थ­प्र­ति­प­त्तौ अ­ति­प्र­सं­गा­त् इ­ति त­दे­त­द­पि न प­री­क्षा­क्ष­मं प्र­त्य­क्ष­स्या­पि त­था­नु­मा­न­त्व­प्र­सं­गा­त् । प्र­त्य­क्ष­म­पि १­०हि स्व­वि­ष­ये सं­ब­द्धं त­त्प्र­त्या­य­न­स­म­र्थं । त­त्रा­सं­ब­द्ध­स्या­पि त­त्प्र­त्या­य­न­सा­म­र्थ्ये स­र्व­प्र­त्य­क्षं स­र्व­स्य नुः स­र्वा­र्थ- प्र­त्या­य­न­स­म­र्थं स्या­दि­ति क­थ­म­ति­प्र­सं­गो न स्या­त् ? । य­दि पु­नः सं­बं­धा­धी­न­त्वा­वि­शे­षे­ऽ­पि प्र­त्य­क्ष­प­रो­क्षा­र्थ प्र­ति­प­त्तेः सा­क्षा­द­सा­क्षा­त्प्र­ति­भा­स­भे­दा­त् भे­दो­ऽ­भ्यु­प­ग­म्य­ते प्र­मा­णां­त­र­त्वे­न त­दें­द्रि­य­स्व­सं­वे­द­न­मा­न­स­यो­गि- प्र­त्य­क्षा­णा­म­पि प्र­मा­णां­त­र­त्वा­नु­षं­गः प्र­ति­भा­स­भे­दा­वि­शे­षा­त् । न हि या­दृ­शः प्र­ति­भा­सो यो­गि­प्र­त्य­क्ष­स्य वि­श­द­त­म­स्ता­दृ­शो­ऽ­क्ष­ज्ञा­न­स्या­स्ति स्व­सं­वे­द­न­स्य म­नो­वि­ज्ञा­न­स्य वा ? य­था­भू­त­श्च स्व­सं­वे­द­न­प्र­त्य­क्षां­त­र्मु­खो वि- १­५श­द­त­रः न त­था­भू­तो­ऽ­क्ष­ज्ञा­न­स्य । या­दृ­श­श्चा­क्ष­ज्ञा­न­स्य ब­हि­र्मु­खः स्फु­टः प्र­ति­भा­सो न ता­दृ­शो म­नो­वि- ज्ञा­न­स्ये­ति क­थं प्र­मा­णां­त­र­ता न भ­वे­त् ? अ­थ प्र­ति­भा­स­वि­शे­षे­ऽ­पि त­च्च­तु­र्वि­ध­म­पि प्र­त्य­क्ष­मे­व न प्र­मा­णां­त­रं त­र्हि प्र­त्य­क्षा­नु­मा­न­योः प्र­ति­भा­स­भे­दे­पि स्व­वि­ष­य­सं­बं­धा­वि­शे­षा­त्व प्र­मा­णां­त­र­त्वं मा­भू­त् । य­दि पु­नः स्व­वि­ष­य­सं­ब­द्ध­त्वा­वि­शे­षे­ऽ­पि प्र­त्य­क्षा­नु­मा­न­योः सा­म­ग्री­भे­दा­त् प्र­मा­णां­त­र­त्व­मु­र­री­क्रि­य­ते त­दा शा­ब्दो- प­मा­ना­दी­ना­म­पि त­त ए­व प्र­मा­णां­त­र­त्व­मु­र­री­क्रि­य­तां । य­थै­व हि अ­क्षा­दि­सा­म­ग्री­तः प्र­त्य­क्षं­, लिं­ग- २­०सा­म­ग्री­तो­ऽ­नु­मा­नं प्र­भ­व­ती­ति त­योः सा­मि­ग्री­भे­दः । त­था­ग­मः श­ब्द­सा­मि­ग्री­तः प्र­भ­व­ति । उ­प­मा­नं सा- दृ­श्य­सा­म­ग्री­तः । अ­र्था­प­त्ति­श्च प­रो­क्षा­र्था­वि­ना­भू­ता­र्थ­मा­त्र­सा­म­ग्र्याः । प्र­ति­षे­ध्या­धा­र­व­स्तु­ग्र­ह­ण­प्र­ति­षे­ध्य­स्म­र- ण­सा­म­ग्र्य­श्चा­भा­व इ­ति प्र­सि­द्धः शा­ब्दा­दी­ना­म­पि सा­म­ग्री­भे­दः । त­त ए­वा­क्ष­ज्ञा­ना­दि­प्र­त्य­क्ष­च­तु­ष्ट­य­स्य प्र­भे­द­प्र­सि­द्धेः न­हि त­स्या­र्थ­भे­दो­ऽ­स्ति सा­क्षा­त्क्रि­य­मा­ण­स्या­र्थ­स्या­वि­शे­षा­त् त­द्व­ल्लिं­ग­श­ब्दा­दि­सा­म­ग्री­भे­दा- त्प­रो­क्षा­र्थ­वि­ष­य­त्वा­वि­शे­षे­प्य­नु­मा­ना­ग­मा­दी­नां भे­द­प्र­सि­द्धि­रि­ति ना­नु­मा­ने­ऽ­ṃ­त­र्भा­वः सं­भ­व­ति । त­था सा­ध्य- २­५सा­ध­न­सं­बं­ध­व्या­प्ति­प्र­ति­प­त्तौ न प्र­त्य­क्षं स­म­र्थं । या­वा­न् क­श्चि­द्धू­मः स स­र्वः का­लां­त­रे दे­शां­त­रे च पा­व­क- ज­न्मा­, अ­न्य­ज­न्मा वा न भ­व­ति इ­त्ये­ता­व­तो व्या­पा­रा­न् क­र्तु­म­स­म­र्थ­त्वा­त् । स­न्नि­हि­ता­र्थ­मा­त्रा­दु­त्प­त्ते­र­वि­चा­र­क­त्वा­त् यो­गि­प्र­त्य­क्षं त­त्र स­म­र्थ­मि­ति चे­त् न दे­श­का­ल­यो­गि­प्र­त्य­क्ष­द्व­या­न­ति­क्र­मा­त् । दे­श­यो­गि­नः प्र­त्य­क्षं व्या­प्ति- प्र­ति­प­त्तौ स­म­र्थ­मि­त्य­यु­क्तं त­त्रा­नु­म­न­वै­य­र्थ्या­त् । न हि यो­गि­प्र­त्य­क्षे­ण सा­क्षा­त्कृ­ते­षु सा­ध्य­सा­ध­न­वि­शे­षे­षु अ­शे­षे­षु फ­ल­व­द­नु­मा­नं । अ­थ स­क­ल­यो­गि­प्र­त्य­क्षे­ण व्या­प्ति­प्र­ति­प­त्ता­व­दो­ष इ­ति चे­न्न उ­क्त­दो­ष­स्या­त्रा­पि त­द्- ३­०व­स्थ­त्वा­त् । प­रा­र्थ­फ­ल­व­द­नु­मा­न­मि­ति चे­त् ? न त­स्य स्वा­र्था­नु­मा­न­पू­र्व­क­त्वा­त् । स्वा­र्था­नु­मा­ना­भा­वे च यो­गि­नः क­थं प­रा­र्था­नु­मा­नं ना­म । य­दि पु­नः स­क­ल­यो­गि­नः प­रा­नु­ग्र­हा­य प्र­वृ­त्त­त्वा­त् प­रा­नु­ग्र­ह­स्य च श­ब्दा­त्म­क- प­रा­र्था­नु­मा­न­मं­त­रे­ण क­र्तु­म­श­क्तेः प­रा­र्था­नु­मा­न­सि­द्धिः­, त­स्या­श्च स्वा­र्था­नु­मा­ना­सं­भ­वे­ऽ­नु­त्प­द्य­मा­न­त्वा­त् स्वा­र्था­नु­मा­न­सि­द्धि­र­पि प­र­प्र­ति­पा­द­न­प्र­वृ­त्त­स्य सं­भा­व्य­त ए­वे­ति म­तं त­दा स यो­गी स्वा­र्था­नु­मा­ने च­तु­रा­र्य- स­त्या­नि नि­श्चि­त्य प­रा­र्था­नु­मा­ने­न प­रं प्र­ति­पा­द­य­न् ग्र­ही­त­व्या­प्ति­क­म­गृ­ही­त­व्या­प्ति­कं वा प्र­ति­पा­द­ये­त् ? य­दि ३­५गृ­ही­त­व्या­प्ति­कं त­दा कु­त­स्ते­न गृ­ही­ता व्या­प्तिः ? न ता­वा­दिं­द्रि­य­स्व­सं­वे­द­न­म­नो­वि­ज्ञा­नै­स्ते­षां त­द­वि­ष­य- त्वा­त् । यो­गि­प्र­त्य­क्षे­ण गृ­ह्य­ते व्या­प्तिः प­रे­ण त­स्या­पि दे­श­यो­गि­त्वा­त् इ­ति चे­त् त­र्हि या­व­त­सु सा­ध्य­सा­ध­न- भे­दे­षु यो­गि­प्र­त्य­क्षं दे­श­यो­गि­न­स्ता­व­त्सु व्य­र्थ­म­नु­मा­नं स्प­ष्टं प्र­ति­भा­ते­श्व­पि अ­नु­मा­ने स­क­ल­यो­गि­नः स­र्व­त्रा- नु­मा­न­प्र­सं­गा­त् । स­मा­रो­प­व्य­व­च्छे­दा­र्थ­म­पि न त­त्रा­नु­मा­नं यो­गि­प्र­त्य­क्ष­वि­ष­ये स­मा­रो­पा­न­व­का­शा­त् सु­ग­त- प्र­त्य­क्ष­वि­ष­य­व­त् । त­तो न गृ­ही­त­व्या­प्ति­कं प­रं स­क­ल­यो­गी प्र­ति­पा­द­यि­तु­म­र्ह­ति । ना­प्य­गृ­ही­त­व्या­प्ति­कं ६­६ अ­ति­प्र­सं­गा­त् इ­ति प­र­प्र­ति­पा­द­ना­नु­प­प­त्तिः । त­स्यां च न प­रा­र्था­नु­मा­नं सं­भ­व­ति त­द­सं­भ­वे चा न स्वा­र्था- नु­मा­न­म­व­ति­ष्ठ­ते स­क­ल­यो­गि­न­स्त­द­व्य­व­स्था­ने च न स­क­ल­यो­गि­प्र­त्य­क्षे­ण व्या­प्ति­ग्र­ह­णं यु­क्ति­म­धि­व­स­ति । प्र­त्य­क्षा­नु­प­लं­भा­भ्यां सा­ध्य­सा­ध­न­यो­र्व्या­प्ति­प्र­ति­प­त्ति­रि­त्य­प्य­ने­ना­पा­स्तं प्र­त्य­क्षे­ण व्या­प्ति­प्र­ति­प­त्ति­नि­रा­कृ­तौ प्र­त्य­क्षां­त­र­ल­क्ष­णे­ना­नु­प­लं­भे­न त­त्प्र­ति­प­त्ति­नि­रा­कृ­ति­सि­द्धेः ।  ०­५यो­प्या­ह का­र­णा­नु­प­लं­भा­त् का­र्य­का­र­ण­भा­व­व्या­प्तिः । व्या­प­का­नु­प­लं­भा­द् व्या­प्य­व्या­प­क­भा­वः सा­क- ल्ये­न प्र­ति­प­द्य­त इ­त्य­नु­मा­न­सि­द्धा सा­ध्य­सा­ध­न­व्या­प्तिः । त­था­हि या­वा­न् क­श्चि­द्धू­मः स स­र्वो­प्य­ग्नि­ज­न्मा म­हा- हृ­दा­दि­ष्व­ग्ने­र­नु­प­लं­भा­द्धू­मा­भा­व­सि­द्धे­रि­ति का­र­णा­नु­प­लं­भा­नु­मा­नं । या­वं­ती शिं­श­पा सा स­र्वा वृ­क्ष­स्व­भा­वा । वृ­क्षा­नु­प­ल­ब्धौ शिं­श­पा­त्वा­भा­व­सि­द्धे इ­ति व्या­प­का­नु­प­लं­भो लिं­गं­, ए­ता­व­ता सा­क­ल्ये­न सा­ध्य­सा­ध­न­व्या­प्ति- सि­द्धिः इ­ति सो­ऽ­पि न यु­क्त­वा­दी त­था­न­व­स्था­नु­षं­गा­त् । का­र­णा­नु­प­लं­भ­व्या­प­का­नु­प­लं­भ­यो­र­पि हि स्व­सा- १­०ध्ये­न व्या­प्ति­र्न प्र­त्य­क्ष­तः सि­द्ध्ये­त् पू­र्वो­दि­त­दो­षा­स­क्तेः । प­र­स्मा­द­नु­मा­ना­त्त­त्सि­द्धौ क­थ­म­न­व­स्था न स्या­त् ? प्र­त्य- क्षा­नु­प­लं­भ­पृ­ष्ट­भा­वि­नो वि­क­ल्पा­त् स्व­य­म­प्र­मा­ण­का­त् सा­ध्य­स­धा­न­व्या­प्ति­सि­द्धौ कि­म­का­र­णं प्र­त्य­क्षा­नु­मा­न­प्र­मा- ण­पो­ष­णं क्रि­य­ते ? मि­थ्या­ज्ञा­ना­दे­व प्र­त्य­क्षा­नु­मे­या­र्थ­सि­द्धे­र्व्या­प्ति­सि­द्धि­व­त् । त­स्मा­द्य­था प्र­त्य­क्षं प्र­मा­ण­मि­च्छ­ता सा­म­स्त्ये­न त­त्प्रा­मा­ण्य­सा­ध­न­म­नु­मा­न­मं­त­रे­ण नो­प­प­द्य­ते इ­त्य­नु­मा­न­मि­ष्टं । त­था सा­ध्य­सा­ध­न­व्या­प्ति­ज्ञा­त­प्र­मा- ण­मं­त­रे­ण ना­नु­मा­नो­त्था­न­म­स्ति इ­ति त­द­प्य­नु­ज्ञा­त­व्यं त­च्चो­हा­ख्य­म­वि­सं­वा­द­कं प्र­मा­णां­त­रं सि­द्ध­मि­ति­, न प्र­त्य- १­५क्षा­नु­मा­ने ए­व प्र­मा­णे इ­ति प्र­मा­ण­सं­ख्या­नि­य­मो व्य­व­ति­ष्ठ­ते । ए­ते­न वै­शे­षि­क­प्र­मा­ण­सं­ख्या­नि­य­मो प्र­त्या­ख्या­तः ।  स्या­न्म­तं सा­ध्य­सा­ध­न­सा­मा­न्य­योः क्व­चि­द्व्य­क्ति­वि­शे­षे प्र­त्य­क्ष­त ए­व सं­बं­ध­सि­द्धे­र्न प्र­मा­णां­त­र­म­न्वे- ष­णी­यं या­वा­न् क­श्चि­द्धू­मः स स­र्वो­ऽ­पि अ­ग्नि­ज­न्मा­न­ग्नि­ज­न्मा वा न भ­व­ति इ­त्यू­हा­पो­ह­वि­क­ल्प­ज्ञा­न­स्य प्र­मा­णां त­र­त्वं सं­बं­ध­ग्रा­हि­स­म­क्ष­प्र­मा­ण­फ­ल­त्वा­त् । क्व­चि­द­नु­मि­ता­नु­मा­ने सा­ध्य­सा­ध­ने आ­दि­त्य­ग­म­न­श­क्ति­र­स्ति ग­ति­म­त्त्वा­त् । आ­दि­त्यो ग­ति­मा­न् दे­शा­द्दे­शां­त­र­प्रा­प्तेः दे­व­द­त्त­व­त् सं­बं­ध­बो­ध­नि­बं­ध­ना­नु­मा­नं फ­ल­व­त् त­तः २­०प्र­त्य­क्ष­म­नु­मा­न­मि­ति प्र­मा­ण­द्व­य­सं­ख्या­नि­य­मः क­ण­च­र­म­ता­नु­सा­रि­णां व्य­व­ति­ष्ठ­त ए­वे­ति त­द­प्य­सा­रं स­वि- क­ल्प­के­ना­पि प्र­त्य­क्षे­ण सा­क­ल्ये­न सा­ध्य­सा­ध­न­सं­बं­ध­गृ­ही­तु­म­श­क्तेः । सा­ध्यं हि कि­म­ग्नि­सा­मा­न्यं­, अ­ग्नि­वि- शे­षो­ग्नि­सा­मा­न्य­वि­शे­षो वा ? न ता­व­द­ग्नि­सा­मा­न्यं सि­द्ध­सा­ध्य­ता­प­त्तेः । ना­प्य­ग्नि­वि­शे­ष­स्त­स्या­न­न्व­या­त् । ब­न्हि­सा­मा­न्य­वि­शे­ष­स्य हि सा­ध्य­त्वे ते­न धू­म­स्य सं­बं­धः स­क­ले­दे­श­का­ल­व्या­प्य­ध्य­क्ष­तः क­थं सि­द्ध्ये­त् ? त­था त­त्सं­बं­धा­सि­द्धौ च य­त्र य­त्र य­दा य­दा धू­मो­प­लं­भः त­त्र त­त्र त­दा त­दा­ऽ­ग्नि­सा­मा­न्य­वि­शे­ष­वि­ष­य­म­नु- २­५मा­नं नो­द­य­मा­सा­द­ये­त् । न ह्य­न्य­था सं­बं­ध­ग्र­ह्ण­म­न्य­था­नु­मा­नो­त्था­नं ना­मा­ति­प्र­सं­गा­त् त­तः सं­बं­ध­ज्ञा­नं प्र­मा- णां­त­र­मे­व प्र­त्य­क्षा­नु­मा­न­यो­स्त­द­वि­ष­य­त्वा­त् । य­च्चो­क्तं प्र­त्य­क्ष­फ­ल­त्वा­दू­हा­पो­ह­वि­ज्ञा­न­स्या­प्र­मा­ण­त्व­मि­ति त­द­प्य- स­म्य­क् वि­शे­ष­ण­ज्ञा­न­फ­ल­त्वा­द्वि­शे­ष्य­ज्ञा­न­स्या­प्र­मा­ण­त्वा­नु­षं­गा­त् हा­नो­पा­दा­नो­पे­क्षा­बु­द्धि­फ­ल­का­र­ण­त्वा­द्वि­शे­ष्य- ज्ञा­न­स्य प्र­मा­ण­त्वे त­त ए­वो­हा­पो­ह­वि­ज्ञा­न­स्य प्र­मा­ण­त्व­म­स्तु स­र्व­था वि­शे­षा­भा­वा­त् । प्र­मा­ण­वि­ष­य­त्व­प­रि­शो­ध­क­त्वा- न्नो­हः प्र­मा­ण­मि­त्य­पि वा­र्तं प्र­मा­ण­वि­ष­य­स्या­प्र­मा­णे­न प­रि­षो­ध­न­वि­रो­धा­त् । त­था त­र्कः प्र­मा­णं प्र­मा­ण­वि­ष­य­प- ३­०रि­शो­ध­क­त्वा­त् य­स्तु न प्र­मा­णं स न प्र­मा­ण­वि­ष­य­प­रि­शो­ध­को दृ­ष्टो य­था प्र­मे­यो­ऽ­र्थः प्र­मा­ण­वि­ष­य­प­रि­शो­ध­क­श्च त­र्क­स्त­स्मा­त्प्र­मा­ण­मि­ति के­व­ल­व्य­ति­रे­कि­णा­नु­मा­ने­ना­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­य­ल­क्ष­णे­न त­र्क­स्य प्र­मा­ण­त्व­सि­द्धेः­, न वै­शे­षि­का­णां प्र­मा­ण­द्व­य­सं­ख्या­नि­य­मः सि­द्ध्ये­त् । ए­ते­न द्वि­त्रि­च­तुः­पं­च­ष­ट्प्र­मा­ण­वा­दि­नां प्र­मा­ण­सं­ख्या- नि­य­मः प्र­ति­ध्व­स्तः सं­ख्या­नां प्र­त्य­क्षा­नु­मा­ना­भ्या­मि­वा­ग­मा­द­पि सा­ध्य­सा­ध­न­सं­बं­धा­सि­द्धेः त­र्क­स्य त­त्सि­द्धि­नि- बं­ध­न­स्य प्र­मा­णां­त­र­त्वो­प­प­त्तेः । नै­या­यि­का­नां च प्र­त्य­क्षा­नु­मा­ना­ग­मै­रि­वो­प­मा­ने­ना­पि लिं­ग­लिं­गि­ग्र­ह­णा­सं­भ- ३­५वा­त् । प्र­भा­क­रा­णां च प्र­त्य­क्षा­नु­मा­नो­प­मा­ना­ग­मै­रि­व अ­र्था­प­त्त्या­पि हे­तु­हे­तु­म­त्सं­बं­ध­सि­द्धे­र­सं­भ­वा­त् । भ­ट्ट­म­ता- नु­सा­रि­णा­म­पि प्र­त्य­क्षा­नु­मा­नो­प­मा­ना­ग­मा­र्था­प­त्ति­भि­रि­व अ­भा­व­प्र­मा­णे­ना­पि व्या­प्ति­नि­श्च­या­नु­प­प­त्ते­स्त­न्नि­श्च­य­नि- बं­ध­न­स्यो­ह­ज्ञा­न­स्य प्र­मा­णां­त­र­स्य सि­द्धि­र­व­श्यं­भा­वि­नी दुः­श­क्या नि­रा­क­र्तुं ।  न­नू­हः स्व­वि­ष­ये सं­ब­द्धे­ऽ­सं­ब­द्धो वा न ता­व­द­सं­ब­द्ध­स्तं प्र­त्या­य­यि­तु­मी­शो­ऽ­ति­प्र­सं­गा­त् । सं­ब­द्ध­श्चे­त् कु­त- स्त­त्प्र­ति­प­त्तिः । न ता­व­त्प्र­त्य­क्षा­त् त­स्य त­द­वि­ष­य­त्वा­त् । ना­प्य­नु­मा­ना­द­न­व­स्था­नु­षं­गा­त् । य­दि पु­न­रू­हां­त­रा­त्त- ६­७त्सं­बं­ध­सि­द्धिः त­दो­हां­त­र­स्या­पि स्व­वि­ष­य­स­बं­ध­सि­द्भि­पू­र्व­क­त्वा­त् त­स्या­श्चा­प­रो­ह­नि­बं­ध­न­त्वा­त् सै­वा­न­व­स्था । प्र­मा- णां­त­रा­त्त­त्सि­द्धौ च स ए­व प­र्य­नु­यो­गः प­रा­प­र­प्र­मा­णां­त­र­प­रि­क­ल्प­ना­नु­षं­गा­त् क्वे­यं प्र­मा­ण­सं­ख्या व्य­व­ति­ष्ठे­ते­ति के­चि­त् ते­षा­म­पि प्र­त्य­क्षं स्व­वि­ष­यं प्र­ति­बो­ध­य­त् त­त्सं­बं­ध­श्च ना­नु­मा­ना­देः सि­द्ध्य­ति त­स्य त­द­वि­ष­य­त्वा­त् । प्र­त्य­क्षां­त­रा­त्त­त्सि­द्धौ त­त्रा­पि प्र­कृ­त­प­र्य­नु­यों­गा­नि­वृ­त्तेः क­थ­म­न­व­स्था न स्या­त् य­तः प्र­त्य­क्षं प्र­मा­ण­म­भ्यु­प­ग­म- ०­५नी­य­मि­ति प्र­ति­प­द्या­म­हे ।  स्या­न्म­ति­रे­षा प्र­त्य­क्षं स्व­वि­ष­य­सं­बं­धा­व­बो­ध­नि­बं­ध­नं प्रा­मा­ण्य­मा­त्म­सा­त्कु­रु­ते त­स्य स्व­वि­ष­ये स्व­यो­ग्य­ता- ब­ला­दे­व प्र­मा­ण­त्व­व्य­व­स्थि­तेः अ­न्य­था क्व­चि­द­पू­र्वा­र्थ­ग्रा­हि­णः प्र­त्य­क्ष­स्या­प्र­मा­ण­त्वा­नु­षं­गा­त् इ­ति सा­पि न सा­धी­य­सी त­थो­ह­स्या­पि स्व­यो­ग्य­ता­वि­शे­ष­सा­म­र्थ्या­दे­व स्व­वि­ष­य­प्र­त्या­य­न­सि­द्धे­र्भ­व­दु­द्भा­वि­त­दू­ष­ण­वै­य­र्थ्य­व्य­व- स्था­ना­त् । यो­ग्य­ता­वि­शे­षः पु­नः प्र­त्य­क्ष­स्ये­व स्व­वि­ष­य­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­वि­शे­ष ए­वो­ह­स्या­पि प्र­ति- १­०प­द्य­ते स­क­ल­बा­ध­क­वै­धु­र्या­त् । य­था च प्र­त्य­क्ष­स्यो­त्प­त्तौ म­नो­ऽ­क्षा­दि­सा­मि­ग्री यो­ग्य­ता­याः स­ह­का­रि­णी ब­हि- रं­ग­नि­मि­त्त­त्वा­त् त­थो­ह­स्या­पि स­मु­द्भू­तौ भू­यः प्र­त्य­क्षा­नु­प­लं­भ­सा­मि­ग्री­ब­हि­रं­ग­नि­मि­त­भू­ता­नु­म­न्य­ते त­द­न्व­य- व्य­ति­रे­का­नु­वि­धा­यि­त्वा­दू­ह­स्ये­ति स­र्व­नि­र­व­द्य­सि­द्धे चा­नु­मा­न­प्र­मा­णा­न्य­था­नु­प­प­त्त्या त­र्क­स्य प्र­मा­ण­त्वे­–­प्र­त्य­भि- ज्ञा­नं प्र­मा­णं त­र्क­प्र­मा­ण­त्वा­न्य­था­नु­प­प­त्तेः न ह्य­प्र­त्य­भि­ज्ञा­ने वि­ष­ये त­र्कः प्र­व­र्त­ते अ­ति­प्र­सं­गा­त् । न­च गृ­ही­त- ग्र­ह­णा­त्प्र­त्य­भि­ज्ञा­न­स्या­प्र­मा­ण­त्वं श­क­नी­यं त­द्वि­ष­य­स्या­स्म­र्य­मा­ण­दृ­श्य­मा­न­प­र्या­य­व्या­प्ये­क­द्र­व्य­स्य स्म­र­ण­प्र­त्य- १­५क्षा­गो­च­र­त्वा­त् अ­पू­र्वा­र्थ­ग्रा­हि­त्वा­सि­द्धेः । न­चे­दं प्र­त्य­क्षे­ऽ­ṃ­त­र्भ­व­ति प्र­त्य­क्ष­स्य व­र्त­मा­न­प­र्या­य­वि­ष­य­त्वा­त् । ना­प्य­नु­मा­ने लिं­गा­न­पे­क्ष­त्वा­त् । न शा­ब्दे श­ब्द­नि­र­पे­क्ष­त्वा­त् । नो­प­मा­ने सा­दृ­श्य­मं­त­रे­णा­पि भा­वा­त् । ना­र्थ- प­त्तौ प्र­त्य­क्षा­दि­प्र­मा­ण­ष­ट्क­वि­ज्ञा­ता­र्थ­प्र­ति­प­त्ति­मं­त­रे­णा­पि प्रा­दु­र्भा­वा­त् । ना­भा­वे नि­षे­ध्या­धा­र­व­स्तु­ग्र­ह­णे­न नि­षे­ध्य­स्म­र­णे­न च वि­नै­वो­त्पा­दा­दि­ति स­र्वे­षा­मे­क­द्वि­त्रि­च­तुः­पं­च­ष­ट्प्र­मा­ण­सं­ख्या­नि­य­मं वि­घ­ट­य­ति । ए­ते­न स्मृ­तिः प्र­मा­नां­त­र­मु­क्तं त­स्या­श्च प्र­त्य­क्षा­दि­ष्वं­त­र्भा­व­यि­तु­म­श­क्तेः । न चा­सा­व­प्र­मा­ण­मे­व सं­वा­द­क­त्वा­त् क­थं- २­०चि­द­पू­र्वा­र्थ­ग्रा­हि­त्वा­त् बा­धा­ब­र्जि­त­त्वा­च्चा­नु­मा­न­व­दि­ति । ये­षां तु स्म­र­ण­म­प्र­मा­णं ते­षां पू­र्व­प्र­ति­प­न्न­स्य सा- ध्य­सा­ध­न­सं­बं­ध­स्य वा­च्य­वा­च­क­सं­बं­ध­स्य च स्म­र­ण­सा­म­र्थ्या­द­व्य­वा­स्थि­तेः कु­तो­ऽ­नु­मा­नं शा­ब्दं वा प्र­मा­णं सि­द्ध्ये­त् । त­द­प्र­सि­द्धौ च न सं­वा­द­क­त्वा­सं­वा­द­क­त्वा­भ्यां प्र­त्य­क्ष­त­दा­भा­स­व्य­व­स्थि­ति­रि­ति स­क­ल­प्र­मा­ण- वि­लो­पा­प­त्तिः त­तः प्र­मा­ण­व्य­व­स्था­म­भ्य­नु­जा­न­ता स्मृ­ति­र­पि प्र­मा­ण­यि­त­व्या इ­ति न प­रे­षां सं­ख्या- नि­य­मः सि­द्ध्ये­त् । स्या­द्वा­दि­नां तु सं­क्षे­पा­त्प्र­त्य­क्ष­प­रो­क्ष­वि­क­ल्पा­त् प्र­मा­ण­द्व­यं सि­द्ध­त्ये­व त­त्र स­क­ल­प्र­मा­ण- २­५भे­दा­नां सं­ग्र­हा­दि­ति सू­क्तं ।  किं पु­नः प्र­त्य­क्ष­मि­त्यु­च्य­ते वि­श­द­ज्ञा­ना­त्म­कं प्र­त्य­क्षं प्र­त्य­क्ष­त्वा­त् य­त्तु न वि­श­द­ज्ञा­ना­त्म­कं त­न्न प्र­त्य­क्षं य­था­नु­मा­ना­दि­ज्ञा­नं प्र­त्य­क्षं च वि­वा­दा­ध्या­सि­तं त­स्मा­द्वि­श­द­ज्ञा­ना­त्म­कं । न ता­व­द­त्रा­प्र­सि­द्धो ध­र्मी प्र­त्य­क्ष­ध­र्मि­णि के­व­ल­प्र­त्य­क्ष­वा­दि­ना­म­वि­प्र­ति­प­त्तेः । शू­न्य­सं­वे­द­ना­द्वै­त­वा­दि­ना­म­पि स्व­रू­प­प्र­ति­भा­स­न­स्य प्र­त्य­क्ष­स्या­भी­ष्टेः । प्र­त्य­क्ष­त्व­स्य हे­तो­र­सि­द्ध­ता­पि अ­ने­न स­मु­त्सा­रि­ता प्र­त्य­क्ष­मि­च्छ­द्भिः प्र­त्य­क्ष­त्व­स्य त­द्ध­र्म­स्य ३­०स्व­य­मि­ष्ट­त्वा­त् । प्र­ति­ज्ञा­र्थै­क­दे­शा­सि­द्ध­त्वं सा­ध­न­स्य स्या­दि­ति चे­त् का पु­नः प्र­ति­ज्ञा त­दे­क­दे­शो वा य­स्या- सि­द्ध­त्वं शं­क्ये­त ? ध­र्म­ध­र्मि­स­सु­दा­यः प्र­ति­ज्ञा त­दे­क­दे­शो ध­र्मी हे­तु­र्य­था न­श्व­रः श­ब्दो श­ब्द­त्वा­दि­ति त­था सा­ध्य­ध­र्मः प्र­ति­ज्ञै­क­दे­शो य­था न­श्व­रः श­ब्दो न­श्व­र­त्वा­त् सो­यं द्वि­वि­धो प्र­ति­ज्ञा­र्थै­क­दे­शा­सि­द्धौ हे­तुः स्या­दि­ति चे­त् । न ध­र्मि­णो हे­तु­त्वे क­स्य चि­द­सि­द्ध­ता­नु­प­प­त्तेः । य­थै­व हि प्र­त्य­क्ष­प्र­यो­ग­का­ले वा­दि­प्र­ति­वा­दि प्र­सि­द्धो ध­र्मी त­था त­स्य हे­तु­त्व­व­च­ने­ऽ­पि ना­सि­द्धिः । सा­ध्य­ध­र्म­स्तु हे­तु­त्वे­नो­पा­दी­य­मा­नो न प्र­ति­ज्ञा­ता­र्थै­क- ३­५दे­श­त्वे­ना­सि­द्धो ध­र्मि­णो­ऽ­प्य­सि­द्धि­प्र­सं­गा­त् । किं त­र्हि ? स्व­रू­पे­ण वा­सि­द्ध इ­ति न प्र­ति­ज्ञा­र्थै­क­दे­शा­सि­द्धो ना­म हे­त्वा­भा­सः सं­भ­व­ती­ति क­थं प्र­कृ­त­हे­तौ प्र­ति­ज्ञा­र्थै­क­दे­शा­सि­द्ध­त्वं स­मु­द्भा­व­य­न् भा­वि­ता­नु­मा­न­स्व­भा­वः ? । ध­र्मि­णो हे­तु­त्वे­ऽ­न­न्व­य­प्र­सं­ग इ­ति चे­त् न वि­शे­षं ध­र्मि­णं कृ­त्वा सा­मा­न्यं हे­तुं ब्रु­व­तां दो­षा­सं­भ­वा­त् । प्र­त्य­क्षं- हि वि­शे­ष­रू­पं ध­र्मी प्र­त्य­क्ष­सा­मा­न्यं हे­तुः स क­थ­म­न­न्व­यः स्या­त् स­क­ल­प्र­त्य­क्ष­वि­शे­ष­स्य व्या­पि­त्वा­त् । दृ­ष्टां­ते क्व­चि­द­भा­वा­त् अ­न­न्व­य इ­ति चे­त् न स­र्वे भा­वाः क्ष­णि­काः स­त्त्वा­त् इ­त्या­दे­र­पि हे­तो­र­न­न्व­य­त्व­प्र­स­क्तेः । ६­८अ­था­स्य दृ­ष्टां­ते­न अ­न्व­य­स्या­पि सा­ध्य­ध­र्मि­णि स­र्व­त्रा­न्व­य­सि­द्धे­र्वि­क्षे बा­ध­क­प्र­मा­ण­स­द्भा­वा­च्च नि­र्दो­ष­ता­नु- म­न्य­ते त­त ए­व प्र­त्य­क्ष­त्व­स्य हे­तो­र्नि­दो­ष­ता­स्तु स­र्व­था वि­शे­षा­भा­वा­त् के­व­ल­व्य­ति­रे­कि­णो­ऽ­पि हे­तो­र­वि­ना- भा­व­नि­र्ण­या­त् सा­ध्य­सा­ध­न­सा­म­र्थ्या­न्न क­श्चि­दु­पा­लं­भ­स्त­तो नि­र­व­द्यो­ऽ­यं हे­तुः प्र­त्य­क्ष­स्य वि­श­द­ज्ञा­ना­त्म­क­त्वं सा­ध­य­त्ये­व । न­चै­त­द­सं­भ­वि सा­ध्य­मा­त्मा­नं प्र­ति­नि­य­त­स्य ज्ञा­न­स्य प्र­त्य­क्ष­श­ब्द­वा­च्य­स्या­र्थ­सा­क्षा­त्का­रि­णः स­र्व­स्य ०­५का­र्त्स्न्ये­न ए­क­दे­शे­न वा वै­श­द्य­सि­द्धे­र्बा­ध­का­भा­वा­त् । अ­क्ष्णो­ति व्या­प्नो­ति जा­ना­ती­त्य­क्षो हि — आ­त्मा­न­मे­व क्षी­णा­व­र­णं क्षी­णो­प­शां­ता­व­र­णं वा प्र­ति­नि­य­त­स्य ज्ञा­न­स्य प्र­त्य­क्ष­श­ब्द­वा­च्य­स्य क­थं­चि­द­पि वै­श­द्यं स­भा- व्य­मि­ति सू­क्तं वि­श­द­ज्ञा­ना­त्म­कं प्र­त्य­क्षं ।  त­त्त्रि­वि­धं — इं­द्रि­या­निं­द्रि­या­तीं­द्रि­य­प्र­त्य­क्ष­वि­क­ल्प­ना­त् । त­त्रें­द्रि­य­प्र­त्य­क्षं सां­व्य­व­हा­रि­कं दे­श­तो­वि­श­द- त्वा­त् । त­द्व­द­निं­द्रि­य­प्र­त्य­क्षं त­स्यां­त­र्मु­खा­का­र­स्य क­थं चि­द्वै­श­द्य­सि­द्धेः । अ­तीं­द्रि­य­प्र­त्य­क्षं तु द्वि­वि­धं वि­क­ल- १­०प्र­त्य­क्षं स­क­ल­प्र­त्य­क्षं चे­ति । वि­क­ल­प्र­त्य­क्ष­म­पि द्वि­वि­धं — अ­व­धि­ज्ञा­नं म­नः­प­र्य­य­ज्ञा­नं चे­ति स­क­ल­प्र­त्य­क्षं तु के­व­ल­ज्ञा­नं त­दे­त­त्त्रि­त­य­म­पि मु­ख्यं प्र­त्य­क्षं म­नो­ऽ­क्षा­न­पे­क्ष­त्वा­त् अ­ती­त­व्य­व­भि­चा­रि­त्वा­त् सा­का­र­व­स्तु- ग्रा­हि­त्वा­त् स­र्व­था स्व­वि­ष­ये­षु वै­श­द्या­च्च । त­था चो­क्तं त­त्त्वा­र्थ­वा­र्ति­क­का­रैः ।  इं­द्रि­या­निं­द्रि­या­न­पे­क्ष­म् अ­ती­त­व्य­भि­चा­रं सा­का­र­ग्र­ह­णं प्र­त्य­क्ष­म् इ­ति त­त्रें­द्रि­या­निं­द्रि­या­न­पे­क्ष­मि­ति व­च­ना­त् सां­व्य­व­हा­रि­क­स्यें­द्रि­य­प्र­त्य­क्ष­स्या­निं­द्रि­य­स्य च दे­श­तो वि­श- १­५द­स्य व्य­व­च्छे­द­सि­द्धेः । अ­ती­त­व्य­भि­चा­र­मि­ति व­च­ना­त् वि­भं­ग­ज्ञा­न­स्या­व­धि­प्र­त्य­क्षा­भा­स­स्य नि­वृ­त्तेः । सा­का­र­ग्र­ह­ण­मि­ति प्र­ति­पा­द­ना­त् नि­रा­का­र­ग्र­ह­ण­स्य द­र्श­न­स्य प्र­त्य­क्ष­त्व­व्या­व­र्त­ना­त् । सू­क्तं मु­ख्यं प्र­त्य­क्ष­त्र­यं न­नु स्व­सं­दे­न­प्र­त्य­क्षं च­तु­र्थं स्या­दि­ति न मं­त­व्यं त­स्य स­क­ल­ज्ञा­न­सा­ध­र- ण­स्व­रू­प­त्वा­त् । य­थै­व हीं­द्रि­य­प्र­त्य­क्ष­स्य स्व­रू­प­सं­वे­द­न­मिं­द्रि­य­प्र­त्य­क्ष­मे­व अ­न्य­था त­स्य स्व­प­र­स्व­रू­प­सं­वे­द­क­त्व- वि­रो­धा­त् सं­वे­द­न­द्व­य­प्र­सं­गा­च्च । त­था­नीं­द्रि­य­प्र­त्य­क्ष­स्य मा­न­स­स्य स्व­रू­प­सं­वे­द­न­म­निं­द्रि­य­प्र­त्य­क्ष­मे­व त­त ए­व २­०त­द्व­द­तीं­द्रि­य­प्र­त्य­क्ष­त्रि­त­य­मे­वे­ति न त­तो­ऽ­र्थां­त­रं स्व­सं­वे­द­न­प्र­त्य­क्षं । ए­ते­न श्रु­त­ज्ञा­न­स्य स्व­रू­प­सं­वे­द­न­म­निं- द्रि­य­प्र­त्य­क्ष­मु­क्तं प्र­ति­प­त्त­व्यं त­स्या­निं­द्रि­य­नि­मि­त्त­त्वा­त् वि­भ्र­म­ज्ञा­न­स्व­रू­प­सं­वे­द­न­व­त् । त­था च स­क­लं ज्ञा­नं स्व­रू­प­सं­वे­द­ना­पे­क्ष­या प्र­मा­णं सि­द्धं भा­व­प्र­मे­या­पे­क्षा­यां प्र­मा­णा­भा­स­नि­न्ह­वः ।  किं पु­न­रिं­द्रि­य­प्र­त्य­क्षं ? इं­द्रि­य­प्र­धा­न्या­दिं­द्रि­य­व­ला­धा­ना­दु­प­जा­य­मा­नं म­ति­ज्ञा­नं —  त­दिं­द्रि­या­निं­द्रि­य­नि­मि­त्तं ।  २­५इ­ति व­च­ना­त् । त­च्च­तु­र्वि­धं — अ­व­ग्र­हे­हा­वा­य­धा­र­णा­वि­क­ल्पा­त् । त­त्र वि­ष­य­वि­ष­यि­स­न्नि­पा­ता­नं- त­र­मा­द्य­ग्र­ह­ण­म­व­ग्र­हः । त­द्गृ­ही­त­व­स्तु­वि­शे­षा­कां­क्ष­ण­मी­हा । भ­वि­त­व्य­ता­प्र­त्य­य­रू­पा­त्त­दी­हि­त­वि- शे­ष­नि­श्च­यो­ऽ­वा­यः । सा­व­धा­र­णं ज्ञ नं का­लां­त­रा­वि­स्म­र­ण­का­र­णं धा­र­णा­ज्ञा­नं । त­दे­त­च्च­तु­ष्ट­य­म­पि अ­क्ष­व्या­पा­रा­पे­क्षं अ­क्ष­व्या­पा­रा­भा­वे त­द­नु­द्भ­व­ना­त् । म­नो­ऽ­पे­क्षं च प्र­ति­ह­त­म­न­स­स्त­द­नु­त्प­त्तेः । त­त ए­वें­द्रि­य- प्र­त्य­क्षं दे­श­तो वि­श­द­म­वि­सं­वा­द­कं प्र­ति­प­त्त­व्यं स्प­र्श­ना­दी­न्द्रि­य­नि­मि­त्त­स्य ब­हु­ब­हु­वि­ध­क्षि­प्रा­नि­सृ­ता­नु­क्त­ध्रु­वे­षु ३­०त­दि­त­रे­ष्व­र्थे­षु व­र्त­मा­न­स्य प्र­तीं­द्रि­य­म­ष्ट­च­त्वा­रिं­श­द्भे­द­स्य व्यं­ज­ना­व­ग्र­ह­भे­दै­र­ष्ट­च­त्वा­रिं­श­ता स­हि­त­स्य सं­ख्या­ष्टा- शी­त्यु­त्त­र­द्वि­श­ती प्र­ति­प­त्त­व्या । त­था अ­निं­द्रि­य­प्र­त्य­क्षं ब­ह्वा­दि­द्वा­द­श­प्र­का­रा­र्थ­वि­ष­य­म­व­ग्र­हा­दि­वि­क­ल्प­म­ष्ट­च- त्वा­रिं­श­त्सं­ख्यं प्र­ति­प­त्त­व्यं । य­त्पु­न­र­तीं­द्रि­य­प्र­त्य­क्ष­वि­क­ल्प­म­व­धि­ज्ञा­नं त­त् ष­ड्वि­धं अ­नु­गा­मि-अ­न­नु­गा­मि- व­र्ध­मा­न-ही­य­मा­न-अ­व­स्थि­त-अ­न­व­स्थि­त­वि­क­ल्पा­त् । स­प्र­ति­पा­ता­प्र­ति­पा­त­यो­र­त्रै­वां­त­र्भा­वा­त् । सं­क्षे­प­त­स्तु त्रि­वि­धं दे­शा­व­धि-प­र­मा­व­धि-स­र्वा­व­धि­भे­दा­त् । त­त्र दे­शा­व­धि­ज्ञा­नं ष­ड्वि­क­ल्प­म­पि सं­भ­व­ति प­र­मा­व­धि­ज्ञा­नं तु ३­५सं­य­म­वि­शे­षै­का­र्थ­स­म­वा­यि­भ­वां­त­रा­पे­क्ष­या­न­नु­गा­मि प्र­ति­पा­तं च प्र­त्ये­यं । त­द्भ­वा­पे­क्ष­या च त­द­नु­गा­म्ये­व ना- न­नु­गा­मि । व­र्ध­मा­न­मे­व न ही­य­मा­नं । अ­व­स्थि­त­मे­व ना­न­व­स्थि­तं । अ­प्र­ति­पा­त­मे­व न­प्र­ति­पा­तं त­था­वि­ध- वि­शु­द्धि­नि­बं­ध­न­त्वा­त् । ए­ते­न स­र्वा­व­भ­धि­ज्ञा­नं व्या­ख्या­तं । के­व­लं त­द्व­र्ध­मा­न­म­पि न भ­व­ति प­र­म­प्र­क­र्ष­प्रा­प्त­त्वा­त् स­क­ला­व­धि­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­व­शा­त्प्र­सू­त­त्वा­त् । अ­ति­सं­क्षे­प­स्तु द्वि­वि­ध­म­व­धि­ज्ञा­नं भ­व­प्र­त्य­यं ६­९गु­ण­प्र­त्य­यं चे­ति । त­त्र भ­व­प्र­त्य­यं ब­हि­रं­ग­दे­व­भ­व­ना­र­क­भ­व­प्र­त्य­य­नि­मि­त्त­त्वा­त् । त­द्भा­वे भा­वा­त् त­द­भा­वे­ऽ- भा­वा­त् त­त्तु दे­शा­व­धि­ज्ञा­न­मे­व । गु­ण­प्र­त्य­यं तु स­म्य­ग्द­र्श­न­गु­ण­नि­मि­त्त­म­सं­य­त­स­म्य­ग्दृ­ष्टेः । सं­य­मा­सं­य­म­गु­ण- हे­तु­कं सं­य­ता­सं­य­त­स्य । सं­य­म­गु­ण­नि­बं­ध­नं सं­य­त­स्य । स­त्यं­त­रं­ग­हे­तौ ब­हि­रं­ग­स्य गु­ण­प्र­त्य­य­स्य भा­वे भा­वा­त् । त­द­भा­वे चा­भा­वा­त् । त­था म­नः­प­र्य­य­ज्ञा­नं वि­क­ल­म­तीं­द्रि­य­प्र­त्य­क्षं द्वे­धा ऋ­जु­म­ति­वि­क­ल्पा­त् । त­त्र­र्जु­म­ति- ०­५म­नः­प­र्य­य­ज्ञा­नं नि­र्व­र्ति­त­प्र­गु­ण­वा­क्का­य­म­न­स्कृ­ता­र्थ­स्य प­र­म­नो­ग­त­स्य प­रि­च्छे­द­क­त्वा­त्त्रि­वि­धं । वि­पु­ल­म­ति­म­नः प­र्य­य­ज्ञा­नं तु नि­र्व­र्ति­ता­नि­र्व­र्ति­त­प्र­गु­णा­प्र­गु­ण­वा­क्का­य­म­न­स्कृ­ता­र्थ­स्य प­र­म­न­सि स्थि­त­स्य स्फु­ट­त­र­म­व­बो­ध­क­त्वा­त् ष­ट्प्र­का­रं­, त­था­वि­ध­म­नः­प­र्य­य­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­वि­शे­ष­व­ला­त् प्रा­दु­र्भू­त­त्वा­त् । स­क­ल­म­तीं­द्रि­य- प्र­त्य­क्षं के­व­ल­ज्ञा­नं स­क­ल­मो­ह­क्ष­या­त् स­क­ल­ज्ञा­न­द­र्श­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­या­च्च स­मु­द्भू­त­त्वा­त् स­क­ल­वै­श­द्य स­द्भा­वा­त् स­क­ल­वि­ष­य­त्वा­च्च । त­द्वा­न् क­श्चि­त्पु­रु­ष­वि­शे­षो भ­व­त्ये­व सु­नि­र्णी­ता­सं­भ­द्बा­ध­क­प्र­मा­ण­त्वा­त् । त­था १­०शा­स्त्र­ज्ञा­ने­न त­द्वा­नु­भ­य­वा­दि­प्र­सि­द्धः । न­चा­त्रा­सि­द्धं सा­ध­नं स­र्वा­तीं­द्रि­य­प्र­त्य­क्ष­व­तः पु­रु­ष­स्य प्र­त्य­क्षा­दि­प्र­मा- णै­र­बा­ध्य­मा­न­स्य स­क­ल­दे­श­का­ल­पु­रु­ष­प­रि­ष­द­पे­क्ष­या­पि सि­द्ध­त्वा­त् सु­खा­दि­सं­वे­द­न­स्या­पि त­थै­व प्र­मा­ण­त्वो­प­प­त्तेः । अ­न्य­था क­स्य­चि­दि­ष्ट­सि­द्धे­र­सं­भ­वा­त् । इ­ति सं­क्षे­प­तो वि­श­दं ज्ञा­नं सां­व्य­व­हा­रि­कं मु­ख्यं च प्र­रू­पि­तं वि­स्त- र­त­स्तु त­त्त्वा­र्था­लं­का­रे प­री­क्षि­त­मि­ह दृ­ष्ट­व्यं ।  सं­प्र­ति प­रो­क्ष­मु­च्य­ते — प­रो­क्ष­म­वि­श­द­ज्ञा­ना­त्म­कं प­रो­क्ष­त्वा­त् य­न्ना­वि­श­द­ज्ञा­ना­त्म­कं त­न्न प­रो­क्षं य­था- १­५तीं­द्रि­य­प्र­त्य­क्षं प­रो­क्षं च वि­वा­दा­ध्या­सि­तं ज्ञा­नं त­स्मा­द­वि­श­द­ज्ञा­ना­त्म­कं । न­चा­स्य प­रो­क्ष­त्व­म­सि­द्धं­–­अ­क्षे­भ्यः प­रा­वृ­त्त­त्वा­त् । त­थो­पा­त्ता­नु­पा­त्त­प­र­प्र­त्य­या­पे­क्षं प­रो­क्ष­मि­ति त­त्त्वा­र्थ­वा­र्ति­क­का­रै­र­भि­धा­ना­त् । उ­पा­त्तो हि प्र­त्य­यः क­र्म­व­शा­दा­त्म­ना क­र­ण­त्वे­न गृ­ही­तः स्प­र्श­ना­दिः । त­तो­ऽ­न्यः पु­न­र्ब­हि­रं­गः स­ह­का­री प्र­त्य­यो­ऽ­नु- पा­त्तः श­ब्द­लिं­गा­दिः त­द­पे­क्षं ज्ञा­नं प­रो­क्ष­मि­त्य­भि­धी­य­ते । त­द­पि सं­क्षे­प­तो द्वे­धा म­ति­ज्ञा­नं श्रु­त­ज्ञा­नं चे­ति आ­द्ये प­रो­क्षं इ­ति व­च­ना­त् । म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­नि हि ज्ञा­नं । त­त्रा­द्ये म­ति­श्रु­ते सू­त्र­पा­ठा­पे- २­०क्ष­या ल­क्ष्ये­ते ते च प­रा­पे­क्ष­त­या प­रो­क्षे प्र­ति­पा­दि­ते । प­रा­न­पे­क्षा­ण्य­व­धि­म­नः­प­र्य­य­के­व­ला­नि य­था प्र­त्य­क्षा- णी­ति । त­त्रा­व­ग्र­हा­दि­धा­र­णा­प­र्यं­तं म­ति­ज्ञा­न­म­पि दे­श­तो­वै­श­द्य­स­द्भा­वा­त्सां­व्य­व­हा­रि­कं­, इं­द्रि­य­प्र­त्य­क्ष­म­तीं­द्रि­य­प्र- त्य­क्षं चा­भि­धी­य­मा­नं न वि­रु­ध्य­ते त­तः शे­ष­स्य म­ति­ज्ञा­न­स्य स्मृ­ति­सं­ज्ञा­चिं­ता­भि­नि­बो­ध­ल­क्ष­ण­स्य श्रु­त­स्य च प­रो­क्ष­त्व­व्य­व­स्थि­तेः । त­दु­क्त­म­क­लं­क­दे­वैः —  प्र­त्य­क्षं वि­श­दं ज्ञा­नं मु­ख्य­सं­व्य­व­हा­र­तः ।  २­५प­रो­क्षं शे­ष­वि­ज्ञा­नं प्र­मा­ण­मि­ति सं­ग्र­हः ॥ १ ॥  त­त्र त­दि­त्या­का­रा­नु­भू­ता­र्थ­वि­ष­या स्मृ­तिः अ­निं­द्रि­य­प्र­त्य­क्षं वि­श­द­त्वा­त् सु­खा­दि­सं­वे­द­न­व­दि­त्ये­के त­द- स­त् । त­स्मा­त्त­त्र वै­श­द्या­सि­द्धेः पु­न­र्भा­व­य­तो वै­ष­द्य­प्र­ती­ते­र्भा­व­ना­ज्ञा­न­त्वा­त् त­स्य च भ्रां­त­त्वा­त स्व­प्न­ज्ञा- न­व­त् । पू­र्वा­नु­भू­ते­ऽ­ती­ते­ऽ­र्थे वै­श­द्या­सं­भ­वा­त् स्मृ­तिः प­रो­क्ष­मे­व श्रु­ता­नु­मि­त­स्मृ­ति­व­त् इ­त्य­प­रे त­दि­त्यु­ल्ले­ख­स्य स­र्व­स्यां स्मृ­तौ स­द्भा­वा­त् । सा च प्र­मा­ण­म­वि­सं­वा­द­क­त्वा­त् प्र­त्य­क्ष­व­त् य­त्र तु वि­सं­वा­दः सा स्मृ­त्या­भा­सा ३­०प्र­त्य­क्षा­भा­स­व­त् । त­था त­दे­वे­द­मि­त्या­का­रं ज्ञा­नं सं­ज्ञा प्र­त्य­भि­ज्ञा ता­दृ­श­मे­वे­द­मि­त्या­का­रं वा वि­ज्ञा­नं सं­ज्ञो­च्य­ते । त­स्या ए­क­त्व­सा­दृ­श्य­वि­ष­य­त्वा­द्द्वै­वि­ध्यो­प­प­त्तेः । द्वि­वि­धं हि प्र­त्य­भि­ज्ञा­नं त­दे­वे­द­मि­त्ये­क­त्व­नि- बं­ध­नं । ता­दृ­श­मे­वे­द­ति सा­दृ­श्य­नि­बं­ध­नं च । न­नु च त­दे­वे­त्य­ती­त­प्र­ति­भा­स­स्य स्म­र­ण­रू­प­त्वा­त् इ­द- मि­ति सं­वे­द­न­स्य प्र­त्य­क्ष­रू­प­त्वा­त् सं­वे­द­न­द्वि­त­य­मे­वै­त­त् ता­दृ­श­मे­वे­द­मि­ति स्म­र­ण­प्र­त्य­क्ष­सं­वे­द­न­द्वि­त­य­व­त् त­तो नै­कं ज्ञा­नं प्र­त्य­भि­ज्ञा­ख्यां प्र­ति­प­द्य­मा­नं सं­भ­व­ती­ति क­श्चि­त् सो­ऽ­पि न सं­वे­द­न­वि­शे­ष­वि­प­श्चि­त् ३­५स्म­र­ण­प्र­त्य­क्ष­ज­न्य­स्य पू­र्वो­त्त­र­वि­व­र्त­व­र्त्ये­क­द्र­व्य­वि­ष­य­स्य प्र­त्य­भि­ज्ञा­न­स्यै­क­स्य सु­प्र­ती­त­त्वा­त् । न हि त­दि­ति स्म­र­णं त­था­वि­ध­द्र­व्य­व्य­व­सा­या­त्म­कं त­स्या­ती­त­वि­व­र्त­मा­त्र­गो­च­र­त्वा­त् । ना­पी­द­मि­ति सं­वे­द­नं त­स्य व- र्त­मा­न­वि­व­र्त­मा­त्र­वि­ष­य­त्वा­त् । ता­भ्या­मु­प­ज­न्यं तु स­क­ल­ज्ञा­नं त­द­नु­वा­द­पु­र­स्स­रं द्र­व्यं प्र­त्य­व­मृ­श­त् । त­तो- १ मी­मां­स­काः २ स्या­द्वा­दि­नः ७­०ऽ­न्य­दे­व प्र­त्य­भि­ज्ञा­न­मे­क­त्व­वि­ष­यं त­द­प­ह्न­वे क्व­चि­दे­का­न्व­या­व्य­व­स्था­ना­त् सं­ता­नै­क­त्व­सि­द्धि­र­पि न स्या­त् । न­चै- त­द­गृ­ही­त­प्र­मा­णा­द­प्र­मा­ण­मि­ति शं­क­नी­यं त­स्य क­थं­चि­द­पू­र्वा­र्थ­त्वा­त् । न हि त­द्वि­ष­य­भू­त­मे­कं द्र­व्यं स्मृ­ति- प्र­त्य­क्ष­ग्रा­ह्यं ये­न त­त्र प्र­व­र्त­मा­नं प्र­त्य­भि­ज्ञा­नं गृ­ही­त­ग्रा­हि म­न्ये­त त­द्गृ­ही­ता­ती­त­व­र्त­मा­न­वि­व­र्त­ता­दा­त्म्या­त् । द्र­व्य­स्य क­थं­चि­द­पू­र्वा­र्थ­त्वे­ऽ­पि प्र­त्य­भि­ज्ञा­न­स्य त­द्वि­ष­य­स्य ना­प्र­मा­ण­त्वं लैं­गि­का­दे­र­प्य­प्र­मा­ण­त्व­प्र­सं­गा­त् त­स्या­पि ०­५स­र्व­थै­वा­पू­र्वा­र्थ­त्वा­सि­द्धेः । सं­बं­ध­ग्रा­हि­वि­ज्ञा­न­वि­ष­या­त् सा­ध्या­दि­सा­मा­न्या­त् क­थं­चि­द­भि­न्न­स्या­नु­मे­य­स्य दे­श- का­ल­वि­शि­ष्ट­स्य त­द्वि­ष­य­त्वा­त् क­थं­चि­द­पू­र्वा­र्थ­त्व­सि­द्धेः बा­ध­क­प्र­मा­णा­न्न प्र­मा­णं प्र­त्य­भि­ज्ञा­न­मि­ति चा­यु­क्तं त­द्बा- ध­क­स्या­सं­भ­वा­त् । न­हि प्र­त्य­क्षं त­द्बा­ध­कं त­स्य त­द्वि­ष­ये प्र­वृ­त्त्य­सं­भ­वा­त् । सा­ध­क­त्व­व­द्बा­ध­क­त्व­वि­रो­धा­त् । य­था हि य­द्य­त्र वि­ष­ये न प्र­व­र्त­ते न त­त्त­स्य सा­ध­कं बा­ध­कं वा य­था रू­प­ज्ञा­न­स्य र­स­ज्ञा­नं न प्र­व­र्त­ते च प्र­त्य­भि­ज्ञा- न­स्य वि­ष­ये प्र­त्य­क्षं त­स्मा­न्न त­द्बा­ध­कं । प्र­त्य­क्षं हि न प्र­त्य­भि­ज्ञा­न­वि­ष­ये पू­र्व­दृ­ष्ट­दृ­श्य­मा­न­प­र्या­य­व्या­पि­नि द्र­व्ये १­०प्र­व­र्त­ते त­स्य दृ­श्य­मा­न­प­र्या­य­वि­ष­य­त्वा­त् इ­ति ना­सि­द्धं सा­ध­नं । ए­ते­ना­नु­मा­नं प्र­त्य­भि­ज्ञा­न­स्य बा­ध­कं प्र­त्या­ख्या­तं त­स्या­पि प्र­त्य­भि­ज्ञा­न­वि­ष­ये प्र­वृ­त्त्य­यो­गा­त्­, क्व­चि­द­नु­मे­य­मा­त्रे प्र­वृ­त्ति­सि­द्धेः । त­स्य त­द्वि­ष­ये प्र­वृ­त्तौ वा स­र्व­था बा­ध­क­त्व­वि­रो­धा­त् । त­तः प्र­त्य­भि­ज्ञा­नं स्व­वि­ष­ये द्र­व्ये प्र­मा­णं स­क­ल­बा­धा­र­हि­त­त्वा­त् प्र­त्य­क्ष­व­त् स्मृ­ति­व­द्वा ए­ते­न सा­दृ­श्य­नि­बं­ध­नं प्र­त्य­भि­ज्ञा­नं प्र­मा­ण­मा­वे­दि­तं बो­द्ध­व्यं त­स्या­पि स्व­वि­ष­ये बो­धा­का­र­र­हि­त­त्व­सि­द्धेः । य­थै­व हि प्र­त्य­क्षं स्व­वि­ष­ये सा­क्षा­त्क्रि­य­मा­णे स्म­र­णं च स्म­र्य­मा­णे­ऽ­र्थे बा­धा­वि­धु­रं त­था प्र­त्य­भि­ज्ञा­न­मे­क­त्र द्र­व्ये १­५सा­दृ­श्ये च स्व­वि­ष­ये न सं­भ­व­द्बा­ध­क­मि­ति क­थ­म­प्र­मा­ण­म­नु­म­न्ये­म­हि । य­त्पु­नः स्व­वि­ष­ये बा­ध्य­मा­नं त­त्प्र­त्य­भि- ज्ञा­ना­भा­सं य­था प्र­त्य­क्षा­भा­सं स्म­र­णा­भा­सं वा न च त­स्या­प्र­मा­ण­त्वे स­र्व­था प्र­मा­ण­त्वं यु­क्तं प्र­त्य­क्ष­स्या­प्य­प्र­मा- ण­त्व­प्र­सं­गा­त् । त­स्मा­द्य­था शु­क्ले शं­खे पी­ता­भा­सं प्र­त्य­क्षं त­त्रै­व शु­क्ला­भा­से­न प्र­त्य­क्षां­त­रे­ण बा­ध्य­मा­न­त्वा­त् अ­प्र­मा­णं न पु­नः पी­ते क­न­का­दौ पी­ता­भा­सं प्र­त्य­क्षं । त­था त­स्मि­न्ने­व स्व­पु­त्रा­दौ ता­दृ­शो­य­मि­ति प्र­त्य­भि­ज्ञा­नं सा­दृ­श्य­नि­बं­धः स ए­वा­य­मि­त्ये­क­त्व­नि­बं­ध­ने­न प्र­त्य­भि­ज्ञा­ने­न बो­ध्य­मा­न­म­प्र­मा­णं सि­द्धं न पु­नः सा­दृ­श्य ए­व प्र­व- २­०र्त­मा­नं स्व­पु­त्रा­दि­ना सा­दृ­श्ये­ऽ­न्य­पु­त्रा­दौ ता­दृ­शो­ऽ­य­मि­ति प्र­त्य­भि­ज्ञा­नं त­स्या­बा­ध्य­त्वे­न प्र­मा­ण­त्वा­त् । ए­वं लू­न­पु न­र्जा­त­न­ख­के­शा­दि­रि­ति सा­दृ­श्य­प्र­त्य­व­म­र्शि­प्र­त्य­भि­ज्ञा­नं त­त्र त­स्या­बा­ध्य­मा­न­त­या प्र­मा­ण­त्व­सि­द्धेः । त­थै­व पू­र्वा- नु­भू­ते हि हि­र­ण्या­दौ प्र­दे­श­वि­शे­ष­वि­शि­ष्टे स्म­र­णं वि­प­री­त­दे­श­त­या त­त्स्म­र­ण­स्य बा­ध­क­मि­ति न त­त्त­त्र प्र­मा­णं । य­था­नु­भू­त­प्र­दे­शे तु त­थै­व स्म­र­णं प्र­मा­ण­मि­ति बो­द्ध­व्यं । त­त इ­द­म­भि­धी­य­ते य­तो य­तो­र्थं प­रि­च्छि­द्य प्र­व­र्त- मा­नो­ऽ­र्थ­क्रि­या­यां न वि­सं­वा­द्य­ते त­त्त­त्प्र­मा­णं य­था प्र­त्य­क्ष­म­नु­मा­नं वा । स्म­र­णा­त् प्र­त्य­भि­ज्ञा­ना­च्च अ­र्थं प­रि- २­५च्छि­द्य प्र­व­र्त­मा­नो­ऽ­र्थ­क्रि­या­यां न वि­सं­वा­द्य­ते च त­स्मा­त्प्र­मा­णं स्म­र­णं प्र­त्य­भि­ज्ञा­नं चे­ति । त­था प­रो­क्ष­मे­त­द­वि- सं­वा­दि­त्वा­त् । अ­नु­मा­न­व­त् । सा­ध्य­सा­ध­न­सं­बं­ध­ग्रा­हि­त­र्क­व­द्वा वि­श­द­स्य भा­व­ना­ज्ञा­न­त्वा­त् । या­वा­न् क­श्चि­द्धू­मः स स­र्वः पा­व­क­ज­न्मै­व अ­पा­व­क­ज­न्मा वा न भ­व­ती­ति स­क­ल­दे­श­का­ल­व्या­प्त­सा­ध्य­सा­ध­न­सं­ब­द्धो­हा­पो­ह­ल­क्ष­णो हि त­र्कः प्र­मा­ण­यि­त­व्यः त­स्य क­थं­चि­द­पू­र्वा­र्थ­त्वा­त् । प्र­त्य­क्षा­नु­प­लं­भ­गृ­ही­त­प्र­ति­नि­य­त­दे­श­का­ल­सा­ध्य­सा- ध­न­व्य­क्ति­मा­त्र­ग्रा­हि­त्वा­भा­वा­त् गृ­ही­त­ग्र­ह­ण­सं­भ­वा­त् बा­ध­क­व­र्जि­त­त्वा­च्च । न­हि त­र्क­स्य प्र­त्य­क्षं बा­ध­कं त­द्वि- ३­०ष­ये त­स्या­प्र­वृ­त्ते­र­नु­मा­न­व­त् प्र­वृ­त्तौ वा स­र्व­था त­द्बा­ध­क­त्व­वि­रो­धा­त् क्व­चि­दे­व त­द्बा­ध­को­प­प­त्तेः । य­स्य तु त­द्बा­ध­कं स त­र्का­भा­सो न प्र­मा­ण­मि­ती­ष्टं शि­ष्टैः स्म­र­ण­प्र­त्य­भि­ज्ञा­ना­भा­स­व­त् । प्र­त्य­क्षा­नु­मा­ना­भा­स­व­द्वा त­था प्र­मा­णं त­र्क­स्त­तो­ऽ­र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­न­स्या­र्थ­क्रि­या­यां वि­सं­वा­दा­भा­वा­त् प्र­त्य­क्षा­नु­मा­न­व­दि­ति प्र­ति­प­त्त­व्यं । प­रो­क्षं चे­दं त­र्क­ज्ञा­नं अ­वि­सं­वा­द­क­त्वा­त् अ­नु­मा­न­व­त् । किं पु­न­र­नु­मा­नं ना­म ?  सा­ध­ना­त्सा­ध्य­वि­ज्ञा­न­म् अ­नु­मा­नं ।  ३­५त­त्र सा­ध­नं सा­ध्या­वि­ना­भा­वि­नि­य­म­नि­श्च­यै­क­ल­क्ष­णं ल­क्ष­णां­त­र­स्य सा­ध­ना­भा­से­ऽ­पि भा­वा­त् । स्व­ल­क्ष ण­स्य सा­ध­न­स्य सा­ध­ना­नु­प­प­त्तेः पं­चा­दि­ल­क्ष­ण­व­त् । न­च स­प­क्षे स­त्त्वं प­क्ष­ध­र्म­त्वं वि­प­क्षे चा­स­त्त्व­मा­त्रं सा­ध­न- ल­क्ष­णं प­श्या­म­स्त­त्पु­त्र­त्वा­दि­त­र­त­त्पु­त्र­व­दि­त्य­त्र सा­ध­ना­भा­से त­त्स­द्भा­व­सि­द्धेः । स­प­क्षे ही­त­र­त्र त­त्पु­त्रे त­त्पु­त्र­त्व­स्य सा­ध­न­स्य श्या­म­त्व­व्या­प्त­स्य स­त्त्वं प्र­सि­द्धं । वि­वा­दा­ध्या­सि­ते च त­त्पु­त्रे प­क्षी­कृ­ते त­त्पु­त्र­त्व­स्य स­द्भा­वा­त् प­क्ष­ध­र्म- त्वं । वि­प­क्षे वा श्या­मे क्व­चि­द­न्य­पु­त्रे त­त्पु­त्र­त्व­स्या­भा­वा­त् वि­प­क्षे­ऽ­स­त्त्व­मा­त्रं च । न­च ता­व­ता सा­ध्य­सा­ध- ७­१न­त्वं सा­ध­न­स्य । न­नु सा­का­ल्ये­न सा­ध्य­नि­वृ­त्तौ सा­ध­न­नि­वृ­त्ते­र­सं­भ­वा­त् प­र­त्र गौ­रे­ऽ­पि त­त्पु­त्रे त­त्पु­त्र­त्व­स्य भा­वा­त् न स­म्य­क् सा­ध­न­मे­त­त् इ­ति चे­त् त­र्हि का­र्त्स्न्ये­न सा­ध्य­नि­वृ­त्तौ सा­ध­न­नि­वृ­त्ते­र्नि­श्च­य­ए­वै­कं सा­ध­न­ल­क्ष­णं स­ए­वा- न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­यः स्या­द्वा­दि­भिः सा­ध­न­ल­क्ष­ण­म­भि­धी­य­ते त­त्स­द्भा­वे प­क्ष­ध­र्म­त्वा­द्य­भा­वे­ऽ­पि सा­ध­न- स्य स­म्य­क्त्व­प्र­ती­तेः उ­दे­ष्य­ति श­क­टं कृ­त्ति­को­द­या­दि­त्य­स्य प­क्ष­ध­र्म­त्वा­भा­वे­ऽ­पि प्र­यो­ज­क­त्व­व्य­व­स्थि­तेः । ०­५न हि श­क­टे ध­र्मि­ण्यु­दे­ष्य­त्ता­यां सा­ध्या­यां कृ­त्ति­का­या उ­द­यो­ऽ­स्ति त­स्य कृ­त्ति­का­ध­र्म­त्वा­त् त­तो न प­क्ष ध­र्म­त्वं । य­दि पु­न­रा­का­शं का­लो वा ध­र्मी त­स्यो­दे­ष्य­च्छ­क­ट­व­त्त्वं सा­ध्यं कृ­त्ति­को­द­य­सा­ध­नं प­क्ष­ध­र्म ए­वे­ति म­तं त­दा ध­रि­त्री­ध­र्मि­णि म­हो­द­ध्या­धा­रा­ग्नि­म­त्त्वं सा­ध्यं म­हा­न­स­धू­म­व­त्त्वं सा­ध­नं प­क्ष­ध­र्मो­ऽ­स्तु त­था च म­हा - न­स­धू­मो म­हो­द­धा­व­ग्निं ग­म­ये­दि­ति न क­श्चि­द­प­क्ष­ध­र्मो हे­तुः स्या­त् । अ­थे­त्थ­मे­त­स्य सा­ध­न­स्य प­क्ष­ध­र्म­त्व- सि­द्धा­व­पि न सा­ध्य­सा­ध­न­सा­म­र्थ्य­म­वि­ना­भा­वि­नि­य­म­नि­श्च­य­स्या­भा­वा­दि­त्य­भि­धी­य­ते त­र्हि स ए­व सा­ध­न­ल­क्ष- १­०ण­म­क्षू­णं प­री­क्षा­द­क्षै­रु­प­ल­क्ष्य­ते ।  यो­प्या­ह श­क­टो­द­यो भा­वि­का­र­णं कृ­त्ति­को­द­य­स्य त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् स­ति हि स्व­का­ले भ­वि­ष्य­ति श­क­टो­द­ये कृ­ति­को­द­य उ­प­ल­भ्य­ते ना­स­ती­त्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­नं सि­द्धं भ­वि­ष्य­च्छ­क­ट­कृ­त्ति- को­द­य­योः का­र्य­का­र­ण­भा­वं सा­ध­य­ति वि­न­ष्ट­व­र्त­मा­न­व­दे­व । य­थै­वो­द­गा­द्भ­र­णिः कृ­त्ति­को­दा­दि­त्य­त्रा­ती­तो भ­र- ण्यु­द­यः का­र­णं­, कृ­त्ति­को­द­य­स्त­त्का­र्यं स्व­का­ले­ऽ­ती­ते स­ति भ­र­ण्यु­द­ये कृ­त्ति­को­द­य­स्य भा­वा­द­स­त्य­भा­वा­च्च त­द- १­५न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् का­र्य­का­र­ण­भा­वः । त­था भ­वि­ष्य­द्व­र्त­मा­न­यो­र­पि प्र­कृ­त­सा­ध्य­सा­ध­न­यो­र्न्या­य­स्य स­मा­न­त्वा­त् । न­चै­क­स्य कृ­त्ति­को­द­य­स्य भ­वि­ष्य­द­ती­त­का­र­ण­द्वि­ति­यं वि­रु­ध्य­ते भि­न्न­दे­श­यो­रि­व भि­न्न­का­ल­यो- र­पि स­ह­का­रि­त्व­वि­रो­धा­त् । स­है­क­स्य का­र्य­स्य का­र­णं हि स­ह­का­रि­त्व­नि­बं­ध­नं ना­भि­न्न­का­ल­त्व­म­भि­न्न­दे­श­व­त् । न­चा­ती­ता­ना­ग­तौ भ­र­ण्यु­द­य­श­क­टो­द­यौ कृ­त्ति­को­द­य­स्यो­पा­दा­न­का­र­णं पू­र्व­कृ­त्ति­का­ल­क्ष­ण­स्या­नु­द­य­मा­प­न्न­स्य त­दु­पा­दा­न­का­र­ण­त्व­सं­प्र­ति­प­त्तेः ? इ­ति सो­ऽ­पि न प्रा­ती­ति­क­व­च­नः त­था प्र­ती­त्य­भा­वा­त् । का­र्य­का­ल­म­प्रा­प्नु २­०व­तो­र्वि­न­ष्टा­ना­ग­त­योः का­र­ण­त्वे हि वि­न­ष्ट­त­मा­ना­ग­त­त­म­यो­र­पि का­र­ण­त्वं क­थं वि­नि­वा­र्यं ? प्र­त्या­स­त्ति­वि­शे­षा- भा­वा­दि­ति चे­त् त­र्हि स ए­व प्र­त्या­स­त्ति­वि­शे­षः का­र­ण­त्वा­भि­म­त­यो­र­ती­ता­ना­ग­त­योः का­र­ण­त्वे हे­तु­र्व­क्त­व्यः । स चा­ती­त­स्य का­र्ये व्या­पा­र­स्ता­व­न्न भ­व­ति स­र्व­था­पि का­र्य­का­ले त­द­स­त्त्वा­द­ना­ग­त­व­त् । त­द्भा­वे भा­व­प्र­त्या­स- त्ति­वि­शे­ष इ­त्य­प्य­सा­रं अ­ती­त­स्या­ना­ग­त­स्य चा­भा­व ए­व का­र्य­स्य भा­वा­त् भा­वे चा­भा­वा­त् अ­न्य­था का­र्य­का­र- ण­यो­रे­क­का­ल­ता­प­त्तेः स­क­ल­सं­ता­ना­ना­मे­क­क्ष­ण­व­र्ति­त्व­प्र­सं­गः । नै­क­क्ष­ण­सं­ता­नो ना­म त­स्या­प­रा­मृ­ष्ट­भे­द- २­५ना­ना­का­र्य­का­र­ण­ल­क्ष­ण­त्वा­त् ।  य­द­प्य­भ्य­धा­यि का­र­ण­स्या­ती­त­स्या­ना­ग­त­स्य च स्व­का­ले भा­वे का­र्य­स्य भा­वा­त् अ­भा­वे चा­भा­वा­त् त­द भा­वा­भा­वो­ऽ­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­ल­क्ष­णः प्र­त्या­स­त्ति­वि­शे­षो­ऽ­स्त्ये­व इ­ति त­द­प्य­सं­ग­तं का­र­ण­त्वा­न­भि­म­ता- ती­ता­ना­ग­त­त­म­यो­र­पि त­था त­द्भा­व­प्र­सं­गा­त् । का­र्य­स्य भि­न्न­दे­श­स्य तु का­र­ण­त्वे यु­क्त­स्त­द्भा­व­भा­वः क­ल­श­कुं- भ­का­रा­दि­व­त् । कुं­भ­का­रा­दि­षु हि भि­न्न­स्व­दे­शे­षु स­त्सु क­ल­श­स्य भा­वो­ऽ­स­त्सु चा­भा­व­स्ते­षां त­त्र व्या­पा­रा­त् । ३­०का­र­ण­त्वा­न­भि­म­त­स्य तु भि­न्न­दे­श­स्य न का­र्ये त­द्भा­व­भा­वो त­त्र त­स्या­व्या­पा­रा­त् अ­ती­ता­ना­ग­त­व­त् । स­तो हि क­स्य चि­त्क्व­चि­द्व्या­पा­रः श्रे­या­न् न पु­न­र­स­तः ख­र­वि­षा­णा­दे­रि­वे­ति यु­क्तं त­तो भि­न्न­दे­श­स्या­पि क­स्य­चि­दे­क­स्य का­र्ये व्या­प्रि­य­मा­ण­स्य स­ह­का­रि­का­र­ण­त्वं प्र­ती­ति­म­नु­स­र­ति न पु­न­र्भि­न्न­का­ल­स्य प्र­ती­त्य­ति­लं­घ­ना­त् त­तो न कृ­त्ति­को­द­य­श­क­टो­द­य­योः का­र्य­का­र­ण­भा­वः स­म­व­ति­ष्ट­ते व्या­प्य­व्या­प­क­भा­व­व­त् । स­त्य­पि त­योः का­र्य­का­र­ण­भा­वे न हे­तोः प­क्ष­ध­र्म­त्वं यु­ज्य­ते इ­ति प­क्ष­ध­र्म­मं­त­रे­णा­पि हे­तो­र्ग­म­क­त्व­सि­द्धे­र्न त­ल्ल­क्ष­ण­मु­त्प्रे­क्ष्य­ते । त­था न स­प­क्ष ३­५ए­व स­त्त्वं नि­श्चि­तं त­द­भा­वे­ऽ­पि स­र्व­भा­वा­ना­म­नि­त्य­त्वे सा­ध्ये स­त्त्वा­देः सा­ध­न­स्य स्व­यं सा­धु­त्व­स­म­र्थ­ना­त् । वि­प­क्षे पु­न­र­स­त्त्व­मे­व नि­श्चि­तं सा­ध्या­वि­ना­भा­वि­नि­य­म­नि­श्च­य­रू­प­मे­वे­ति त­दे­व हे­तोः प्र­धा­न­ल­क्ष­ण­म­स्तु कि­म­त्र ल­क्ष­णां­त­रे­ण ?  अ­थ म­त­मे­त­त्प­क्ष­ध­र्म­त्व­म­सि­द्ध­त्व­म­सि­द्ध­त्व­व्य­व­च्छे­दा­र्थं सा­ध­न­स्य ल­क्ष­णं नि­श्ची­य­ते । स­प­क्ष ए­व स­त्त्वं वि­रु­द्ध­त्व­व्य­व­च्छे­दा­य । वि­प­क्षे चा­स­त्त्वं­–­अ­ने­कां­ति­त्व­व्य­व­च्छि­त्त­ये । त­द­नि­श्च­ये हे­तो­र­सि­द्ध­त्वा­दि­दो­ष­त्र­य­प­रि­हा­रा- ७­२सं­भ­वा­त् त्रै­रू­प्यं त­ल्ल­क्ष­णं स­फ­ल­मे­व । त­दु­क्तं —  हे­तो­स्त्रि­ष्व­पि रू­पे­षु नि­र्ण­य­स्ते­न व­र्णि­तः ।  अ­सि­द्ध­वि­प­री­ता­र्थ­व्य­भि­चा­रि­वि­प­क्ष­तः इ­ति ॥ १ ॥  त­द­प्य­प­री­क्षि­ता­भि­धा­नं सौ­ग­त­स्य हे­तो­र­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­या­दे­व दो­ष­त्र­य­प­रि­हा­र­सि­द्धेः स्व­य­म- ०­५सि­द्ध­स्या­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­या­सं­भ­वा­त् । अ­नै­कां­ति­क­वि­प­री­ता­र्थ­व­त् त­स्य त­थो­प­प­त्ति­नि­य­म­नि­श्च­य- रू­प­त्वा­त् । त­स्य चा­सि­द्ध­व्य­भि­चा­रि­णि वि­रु­द्धे च हे­ता­व­सं­भा­व­नी­य­त्वा­त् । रू­प­त्र­य­स्या­वि­ना­भा­व- नि­य­म­प्र­पं­च­त्वा­त् सा­ध­न­ल­क्ष­ण­त्वे त­त ए­व रू­प­प्र­पं­च­क­स्य सा­ध­न­ल­क्ष­ण­त्व­म­स्तु । प­क्ष­व्या­प­क­त्वा­न्व­य­व्य- ति­रे­का­बा­धि­त­वि­ष­य­त्वा­स­त्प्र­ति­प­क्ष­रू­पा­णि हि पं­चा­प्य­वि­ना­भा­व­नि­य­म­प्र­पं­च ए­व बा­धि­त­वि­ष­य­स्य स­त्प्र- ति­प­क्षि­त­स्य चा­वि­ना­भा­व­नि­य­मा­नि­श्च­या­त् प­क्षा­व्या­प­का­न­न्व­या­व्य­ति­रे­क­व­त् । न प­क्ष­ध­र्म­त्वे स­त्ये­व सा- १­०ध­न­स्य सि­द्ध­त्वं ये­ना­सि­द्ध­वि­वे­क­त­स्त­त्त­स्य ल­क्ष­णं­, अ­प­क्ष­ध­र्म­स्या­पि सि­द्ध­त्व­स­म­र्थ­ना­त् । ना­पि स­प­क्षे स­त्त्वे ए­व वि­प­री­ता­र्थ­वि­वे­कः स­र्वा­ने­कां­ता­त्म­क­त्व­सा­ध­ने स­त्त्वा­देः स­प­क्षे स­त्त्वा­भा­वे­ऽ­पि वि­रु­द्ध­त्वा­भा- वा­त् प­र­स्य स­र्वा­नि­त्य­त्व­सा­ध­न­व­त् । न­च व्य­ति­रे­क­मा­त्रे स­त्य­पि व्य­भि­चा­रि­वि­वे­के श्या­म­त्वे सा­ध्ये- त­त्पु­त्र­त्वा­दे­र्व्य­भि­चा­र­सा­ध­ना­त् व्य­ति­रे­क­वि­शे­ष­स्तु त­दे­वा­न्य­था­नु­प­प­न्न­त्व­मि­ति न त्री­णि रू­पा­ण्य­वि­ना भा­व­नि­य­म­प्र­पं­चः ते­षु स­त्सु हे­तो­र­न्य­था­नु­प­प­त्ति­द­र्श­ना­त् । ते­षां त­त्प्र­पं­च­त्वे का­ला­का­शा­दी­ना­म­पि त­त्प्र- १­५पं­च­त्व­प्र­स­क्ति­स्ते­ष्व­पि स­त्सु त­द्द­र्श­ना­त् । ते­षां स­र्व­सा­ध­र­ण­त्वा­न्न हे­तु­रू­प­त्व­मि­त्य­पि प­क्ष­ध­र्म­त्वा­दि­षु स­मा­नं ते­षा­म­पि सा­धा­र­ण­त्वा­द्धे­त्वा­भा­से­ष्व­पि भा­वा­त् । त­तो­ऽ­सा­धा­र­णं ल­क्ष­ण­मा­च­क्षा­णै­र­न्य­था­नु­प­प­न्न­त्व­मे­व नि­य­तं हे­तु­ल­क्ष­णं प­क्षी­क­र्त­व्यं । त­थो­क्तं —  अ­न्य­था­नु­प­प­न्न­त्वं य­त्र त­त्र त्र­ये­ण किं ना­न्य­था­नु­प­प­न्न­त्वं य­त्र त­त्र त्र­ये­ण किं ॥ १ ॥ इ­ति २­०ए­ते­न पं­च­रू­पा­णि हे­तो­र­वि­ना­भा­व­नि­य­म­प्र­पं­च ए­व इ­त्ये­त­द­पा­स्तं स­त्य­प्य­बा­धि­त­वि­ष­य­त्वे स­त्प्र­ति­प­क्षे चा­वि­ना­भा­व­नि­य­मा­न­व­लो­का­त् । प­क्ष­व्या­प­क­त्वा­न्य­य­व्य­ति­रे­क­व­त् । स श्या­म­स्त­त्पु­त्र­त्वा­दि­त­र­त­त्पु­त्र­व­त् इ­त्य­त्र त­त्पु­त्र­त्व­स्य हे­तो­र्वि­ष­ये श्या­म­त्वे बा­ध­क­स्य प्र­त्य­क्षा­दे­र­भा­वा­त् अ­वा­धि­त­वि­ष­य­त्व­सि­द्धा­व­पि अ­वि­ना- भा­व­नि­य­मा­स­त्त्वा­त् अ­श्या­मे­न त­त्पु­त्रे­ण व्य­भि­चा­रा­त् । त­था त­स्य श्या­म­त्व­सा­ध­ना­नु­मा­न­स्य प्र­ति­प­क्ष­स्या­स- त्त्वा­त् अ­स­त्प्र­ति­प­क्ष­त्वे स­त्य­पि व्य­भि­चा­रा­त्सा­ध­न­स्य त­द­भा­वः प्र­ति­प­त्त­व्यः । त­द­त्रै­वं व­क्त­व्यं —  २­५अ­न्य­था­नु­प­प­न्न­त्वं रू­पैः किं पं­च­भिः कृ­तं ना­न्य­था­नु­प­प­न्न­त्वं रू­पैः किं पं­च­भिः कृ­तं ॥ १ ॥ इ­ति त­दे­व­म­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­य ए­वै­कं सा­ध­न­स्य ल­क्ष­णं प्र­धा­नं त­स्मि­न्स­ति त्रि­ल­क्ष­ण­स्य पं­च­ल- क्ष­ण­स्य प्र­यो­गो नि­वा­र्य­ते ए­वे­ति प्र­यो­ग­प­रि­पा­ट्याः प्र­ति­पा­द्या­नु­रो­ध­तः प­रा­नु­ग्र­ह­प्र­वृ­त्तै­र­भ्यु­प­ग­मा­त् । त­था चा- भ्य­धा­यि कु­मा­र­नं­दिभ­ट्टा­र­कैः —  ३­०अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­णं लिं­ग­मं­ग्य­ते प्र­यो­ग­प­रि­पा­टी तु प्र­ति­पा­द्या­नु­रो­ध­तः ॥ १ ॥ इ­ति त­च्च सा­ध­नं ए­क­ल­क्ष­णं सा­म­न्या­दे­क­वि­ध­म­पि वि­शे­ष­तो­ऽ­ति­सं­क्षे­पा­द्द्वि­वि­धं वि­धि­सा­ध­नं सं­क्षे­पा­स्त्रि­वि­धं- म­भि­धी­य­ते का­र्यं का­र­ण­स्य­, का­र­णं का­र्य­स्य­, अ­का­र्य­का­र­ण­म­का­र्य­का­र­ण­स्ये­ति प्र­का­रां­त­र­स्या­त्रै­वां­त­र्भा­वा­त् । त­त्र का­र्यं हे­तुः­, अ­ग्नि­र­त्र धू­मा­त् इ­ति का­र्य­का­र्या­दे­र­त्रै­वां­त­र्ग­त­त्वा­त् । का­र­णं हे­तुः — अ­स्त्य­त्र छा­या छ­त्रा­त् ३­५इ­ति का­र­ण­का­र­णा­दे­र­त्रा­नु­प्र­वे­शा­न्ना­र्था­त­र­त्वं । न चा­नु­कू­ल­त्व­मा­त्र­म­त्य­क्ष­ण­प्रा­प्तं वा का­र­णं लिं­ग­मु­च्य­ते ये­न प्र­ति­बं­ध­वै­क­ल्य­सं­भ­वा­द्व्य­भि­चा­रि स्या­त् । द्वि­ती­य­क्ष­णे का­र्य­स्य प­क्षी­क­र­णा­द­नु­मा­ना­न­र्थ­क­त्वं वा का­र्या­वि­ना- भा­वि­नि­य­म­त­या नि­श्चि­त­स्या­नु­मा­न­का­ल­प्रा­प्त­स्य का­र­ण­स्य वि­शि­ष्ट­स्य लिं­ग­त्वा­त् । अ­का­र्य­का­र­णं च­तु­र्वि­धं — व्या­प्यं स­ह­च­रं पू­र्व­च­रं­, उ­त्त­र­च­रं चे­ति । त­त्र व्या­प्य­लिं­गं व्या­प­क­स्य य­था स­र्व­म­ने­कां­ता­त्म­कं स­त्त्वा­दि­ति स­त्त्वं हि व­स्तु­त्वं — ७­३उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­त् इ­ति व­च­ना­त् । न­च त­दे­कां­ते­न सु­न­य­वि­ष­ये­ण व्य­भि­चा­रि त­स्य व­स्त्वं­श­त्वा­त् । स­ह­च­रं लिं­गं य­था­ —अ­स्ति ते­ज­सि स्प­र्श­सा­मा­न्यं (­? ) न रू­प­सा­मा­न्य­स्य का­र्यं का­र­णं वा ना­पि रू­प­सा­मा­न्यं स्प­र्श­सा­मा­न्य­स्य त­योः स­र्व­त्र स­र्व­दा स­म­का­ल­त्वा­त् स­ह­च­र­त्व­प्र­सि­द्धेः । ए­ते­न सं­यो­गि­न ए­का­र्थ­स­म­वा­यि­न­श्च सा­ध्य­स­म­का­ल­स्य ०­५स­ह­च­र­त्वं नि­वे­दि­त­मे­क­सा­म­ग्र्य­धी­न­स्यै­व प्र­ति­प­त्त­व्यं स­म­वा­यि­नः का­र­ण­त्व­व­त् । पू­र्व­च­रं लिं­गं य­थो­दे­ष्य­ति श­क­टं कृ­त्ति­को­द­या­त् इ­ति पू­र्व­पू­र्व­च­रा­द्य­ने­नै­व सं­गृ­ही­तं । उ­त्त­र­च­र­लिं­गं य­था — उ­द­गा­द्भ­र­णिः कृ­ति­को­द­या­त् इ­ति­, उ­त्त­रो­त्त­र­च­र­मे­ते­नै­व सं­गृ­ह्य­ते त­दे­त­त्सा­ध्य­स्य वि­धौ सा­ध­नं ष­ड्वि­ध­मु­क्तं । प्र­ति­षे­धे तु प्र­ति­षे­ध्य­स्य वि­रु­द्धं का­र्यं वि­रु­द्धं का­र­णं वि­रु­द्धा­का­र्य­का­र­णं चे­ति । त­त्र वि­रु­द्ध­का­र्य­लिं­गं-ना­स्त्य­त्र शी­त­स्प­र्शो धू­मा­त् इ­ति शी­त स्प­र्शे­न हि वि­रु­द्धो व­न्हिः त­स्य का­र्यं धू­म इ­ति वि­रु­द्ध­का­र­णं । ना­स्य पुं­सो­ऽ­स­त्य­म­स्ति स­म्य­ग्ज्ञा­ना­त् इ­ति वि­रु­द्धं १­०ह्य­स­त्ये­न स­त्यं त­स्य का­र­णं स­म्य­ग्ज्ञा­नं य­था­र्थ­ज्ञा­नं रा­ग­द्वे­ष­र­हि­तं त­त्कु­त­श्चि­त्सु­क्ता­भि­धा­ना­देः प्र­सि­द्ध्य­त् स­त्यं सा­ध­य­ति । त­च्च सि­द्ध्य­द­स­त्यं प्र­ति­षे­ध­य­ति इ­ति । वि­रु­द्धा­का­र्य­का­र­णं च­तु­र्वि­धं­–­वि­रु­द्ध­व्या­प्यं वि­रु­द्ध­स­ह- च­रं वि­रु­द्ध­पू­र्व­च­रं वि­रु­द्धो­त्त­र­च­रं चे­ति त­त्र वि­रु­द्ध­व्या­प्यं ना­स्त्य­त्र शी­त­स्प­र्शः­, औ­ष्ण्या­त् । औ­ष्ण्यं हि व्या­प्य­म­ग्नेः स च वि­रु­द्धः शी­त­स्प­र्शे­न प्र­ति­षे­ध्ये­ने­ति । वि­रु­द्ध­स­ह­च­रं ना­स्त्य­स्य मि­थ्या­ज्ञा­नं स­म्य­ग्द­र्श­ना­दि­ति मि­थ्या­ज्ञा­ने­न हि स­म्य­ग्ज्ञा­नं वि­रु­द्धं त­त्स­ह­च­रं स­म्य­ग्द­र्श­न­मि­ति । वि­रु­द्ध­पू­र्व­च­रं नो­दे­ष्य­ति मु­हू­र्तां­ते शं­क­टं १­५रे­व­त्यु­द­या­त् । श­क­टो­द­य­वि­रु­द्धो ह्य­श्व­न्यु­द­यः त­त्पू­र्व­च­रो रे­व­त्यु­द­यः । वि­रु­द्धो­त्त­र­च­रं­–­मु­हू­र्ता­त् प्रा­ङ्गो­द­गा­द्भ­र­णिः पु­ष्पो­द­या­दि­ति । भ­र­ण्यु­द­य­वि­रु­द्धो हि पु­न­र्व­सू­द­यः त­दु­त्त­र­च­रः पु­ष्पो­द­य इ­ति । ता­न्ये­ता­नि सा­क्षा­त्प्र­ति­षे­ध्य- वि­रु­द्ध­का­र्या­दी­नि लिं­गा­नि वि­धि­द्वा­रे­ण प्र­ति­षे­ध­सा­ध­ना­नि ष­ड­भि­हि­ता­नि । प­रं­प­र­या तु का­र­ण­वि­रु­द्ध­का­र्यं व्या­प- क­वि­रु­द्ध­का­र्यं का­र­ण­व्या­प­क­वि­रु­द्ध­का­र्यं व्या­प­क­का­र­ण­वि­रु­द्ध­का­र्यं का­र­ण­वि­रु­द्ध­का­र­णं व्या­प­क­वि­रु­द्ध­का­र­णं का­र- ण­व्या­प­क­वि­रु­द्ध­का­र­णं व्या­प­क­का­र­ण­वि­रु­द्ध­का­र­णं चे­ति त­था का­र­ण­वि­रु­द्ध­व्या­प्या­दी­नि का­र­ण­वि­रु­द्ध­च­ह­च­रा- २­०दी­नि च य­था­प्र­ती­ति व­क्त­व्या­नि । त­त्र का­र­ण­वि­रु­द्ध­का­र्यं­–­ना­स्त्य­स्य हि­म­ज­नि­त­रो­म­ह­र्षा­दि­वि­शे­शो धू­मा­त् इ­ति प्र­ति­षे­ध्य­स्य हि रो­म­ह­र्षा­दि­वि­शे­ष­स्य का­र­णं हि­मं त­द्वि­रु­द्धो­ऽ­ग्निः त­त्का­र्यं धू­म इ­ति । व्या­प­क­वि­रु­द्ध­का­र्यं ना­स्त्य­त्र शी­त­सा­मा­न्य­व्या­प्तः शी­त­स्प­र्श­वि­शे­षो धू­मा­त् इ­ति शी­त­स्प­र्श­वि­शे­ष­स्य हि नि­षे­ध्य­स्य व्या­प­कं शी- त­सा­मा­न्यं त­द्वि­रु­द्धो­ऽ­ग्निः त­स्य का­र्यं धू­म इ­ति । का­र­ण­व्या­प­क­वि­रु­द्ध­का­र्यं ना­स्त्य­त्र हि­म­त्व­व्या­प्त­हि­म­वि­शे- ष­ज­नि­त­रो­म­ह­र्षा­दि­वि­शे­षो धू­मा­त् इ­ति रो­म­ह­र्षा­दि­वि­शे­ष­स्य हि का­र­णं हि­म­वि­शे­ष­स्त­स्य व्या­प­कं हि­म­त्वं २­५त­द्वि­रु­द्धो­ग्निः त­त्का­र्यं धू­म इ­ति । व्या­प­क­का­र­ण­वि­रु­द्ध­का­र्यं — ना­स्त्य­त्र शी­त­स्प­र्श­वि­शे­ष­स्त­द्व्या­प­क­शी­त­स्प- र्श­मा­त्र­का­र­ण­हि­म­वि­रु­द्धा­ग्नि­का­र्य­धू­मा­दि­ति शी­त­स्प­र्श­वि­शे­ष­स्य हि व्या­प­कं शी­त­स्प­र्श­मा­त्रं त­स्य का­र­णं हि­मं त­द्वि­रु­द्धो­ग्नि­स्त­त्का­र्यं धू­म इ­ति । का­र­ण­वि­रु­द्ध­का­र­णं­–­ना­स्त्य­स्य मि­थ्या­च­र­णं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णा­त् मि- थ्या­च­र­ण­स्य हि का­र­णं मि­थ्या­ज्ञा­नं त­द्वि­रु­द्धं त­त्त्व­ज्ञा­नं त­स्य का­र­णं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णं । त­त्त्वा­र्थो- प­दे­श­श्र­व­णे स­त्य­पि क­स्य चि­त्त­त्व­ज्ञा­ना­सं­भ­वा­द् ग्र­ह­ण­व­च­नं । त­त्त्वा­र्था­नां श्र­द्धा­न­पू­र्व­कं­–­अ­व­धा­र­णं हि ३­०ग्र­ह­ण­मि­ष्टं­, अ­न्य­था­स्य ग्र­ह­णा­भा­स­त्वा­त् । मि­थ्या­च­र­ण­स्य वा­त्र ना­स्ति­ता सा­ध्य­ते न पु­न­र­ना­च­र­ण­स्य त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णा­दु­त्प­न्न­त­त्त्व­ज्ञा­न­स्या­प्य­सं­य­त­स­म्य­ग्दृ­ष्टे­श्चा­रि­त्रा­सं­भ­वा­त् — अ­ना­चा­र­स्य प्र­सि­द्धेः । न तु मि- थ्या­च­र­ण­म­प्य­स्य सं­भ­व­ति त­त्त्व­ज्ञा­न­वि­रो­धा­त् ते­न स­ह त­स्या­न­व­स्था­ना­त् इ­ति । त­था व्या­प­क­वि­रु­द्ध­का­र­णं लिं­गं­–­ना­स्त्य­स्या­त्म­नि मि­थ्या­ज्ञा­नं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णा­त् इ­ति आ­त्म­नि मि­थ्या­ज्ञा­न­वि­शे­ष­स्य व्या­प­कं मि­थ्या- ज्ञा­न­मा­त्रं त­द्वि­रु­द्धं स­त्य­ज्ञा­नं त­स्य का­र­णं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णं य­था­र्थो­प­व­र्णि­त­मि­ति । का­र­ण­व्या­प­क­वि­रु­द्ध- ३­५का­र­णं­–­ना­स्त्य­स्य मि­थ्या­च­र­णं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णा­दि­ति अ­त्र मि­थ्या­च­र­ण­स्य का­र­णं मि­थ्या­ज्ञा­न­वि­शे­षः त­स्य व्या­प­कं मि­थ्या­ज्ञा­न­मा­त्रं त­द्वि­रु­द्धं त­त्त्व­ज्ञा­नं­, त­स्य का­र­णं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­ण­मि­ति प्र­त्ये­यं । व्या­प­क­का­र­ण­वि­रु­द्ध­का­र­णं लिं­गं ना­स्त्य­स्य मि­थ्या­च­र­ण­वि­शे­ष­स्त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णा­दि­ति मि­थ्या­च­र­ण वि­शे- ष­स्य हि व्या­प­कं मि­थ्या­च­र­ण­सा­मा­न्यं त­स्य का­र­णं मि­थ्या­ज्ञा­नं त­द्वि­रु­द्धं त­त्त्व­ज्ञा­नं त­स्य का­र­णं त­त्त्वा­र्थो­प­दे- (­? ) रू­प­सा­मा­न्या­त् । स्प­र्श­सा­मा­न्यं हि इ­ति शो­धि­तं ।  ७­४श­ग्र­ह­ण­मि­ति त­था का­र­ण­वि­रु­द्ध­व्या­प्यं लिं­गं न सं­ति स­र्व­थै­कां­त­वा­दि­नः प्र­श­म­सं­वे­गा­नु­कं­पा­स्ति­क्या­नि वै­प­र्या­सि­क­मि­थ्या­द­र्श­न­वि­शे­षा­त् । प्र­श­मा­दी­नां हि का­र­णं स­म्य­ग्द­र्श­नं त­द्वि­रु­द्धं मि­थ्या­द­र्श­न­सा­मा­न्यं ते­न व्या­प्यं मि­थ्या­द­र्श­नं वै­प­र्या­सि­क­वि­शि­ष्ट­मि­ति । व्या­प­क­वि­रु­द्ध­व्या­प्यं­–­न सं­ति स्या­द्वा­दि­नो वै­प­र्या­सि­का­दि­मि- थ्या­द­र्श­न­वि­शे­षाः स­त्य­ज्ञा­न­वि­शे­षा­त् इ­ति वै­प­र्या­सि­का­दि­मि­थ्या­द­र्श­न­वि­शे­षा­णां हि व्या­प­कं मि­थ्या­द­र्श­न­सा- ०­५मा­न्यं त­द्वि­रु­द्धं त­त्त्व­ज्ञा­न­सा­मा­न्यं त­स्य व्या­प्य­स्त­त्त्व­ज्ञा­न­वि­शे­ष इ­ति । का­र­ण­व्या­प­क­वि­रु­द्ध­व्या­प्यं — न सं­त्य­स्य प्र­श­मा­दी­नि मि­थ्या­ज्ञा­न­वि­शे­षा­दि­ति­, प्र­श­मा­दी­नां हि का­र­णं स­म्य­ग्द­र्श­न­वि­शे­षः त­स्य व्या­प­कं स­म्य- ग्द­र्श­न­सा­मा­न्यं त­द्वि­रु­द्धं मि­थ्या­ज्ञा­न­सा­मा­न्यं ते­न व्या­प्तो मि­थ्या­ज्ञा­न­वि­शे­ष इ­ति । व्या­प­क­का­र­ण­वि­रु­द्ध व्या­प्यं लिं­गं न सं­त्य­स्य त­त्त्व­ज्ञा­न­वि­शे­षाः मि­थ्या­र्थो­प­दे­श­ग्र­ह­ण­वि­शे­षा­त् । त­त्त्व­ज्ञा­न­वि­शे­षा­णां व्या­प­कं त­त्त्व­ज्ञा­न­सा­मा­न्यं त­स्य का­र­णं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णं त­द्वि­रु­द्धं मि­थ्या­र्थो­प­दे­श­ग्र­ह­ण­सा­मा­न्यं ते­न व्या­प्तो १­०मि­थ्या­र्थो­प­दे­श­ग्र­ह­ण­वि­शे­ष इ­ति । ए­वं का­र­ण­वि­रु­द्ध­स­ह­च­रं लिं­गं­–­सं­त्य­स्य प्र­श­मा­दी­नि मि­थ्या­ज्ञा­ना­दि­ति प्र­श­मा­दी­नां हि का­र­णं स­म्य­ग्द­र्श­नं त­द्वि­रु­द्धं मि­थ्या­द­र्श­नं त­त्स­ह­च­रं मि­थ्या­ज्ञा­न­मि­ति । व्या­प­क­वि­रु­द्ध- स­ह­च­रं­–­न सं­त्य­स्य मि­थ्या­द­र्श­न­वि­शे­षाः स­म्य­ग्ज्ञा­ना­दि­ति मि­थ्या­द­र्श­न­वि­शे­षा­णां हि व्या­प­कं मि­थ्या­द­र्श- न­सा­मा­न्यं त­द्वि­रु­द्धं त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­नं त­त्स­ह­च­रं स­म्य­ग्ज्ञा­न­मि­ति । का­र­ण­व्या­प­क­वि­रु­द्ध­स­ह­च­रं­ —न सं­त्य­स्य प्र­श­मा­दी­नि मि­थ्या­ज्ञा­ना­दि­ति प्र­श­मा­दी­नां हि का­र­णं स­म्य­ग्द­र्श­न­वि­शे­षा­स्ते­षां व्या­प­कं स­म्य- १­५ग्द­र्श­न­सा­मा­न्यं त­द्वि­रु­द्धं मि­थ्या­द­र्श­नं त­त्स­ह­च­रं मि­थ्या­ज्ञा­न­मि­ति । व्या­प­क­का­र­ण­वि­रु­द्ध­स­ह­च­रं न सं­त्य­स्य मि­थ्या­द­र्श­न­वि­शे­षाः स­त्य­ज्ञा­ना­दि­ति मि­थ्या­द­र्श­न­वि­शे­षा­णां हि व्या­प­कं मि­थ्या­द­र्श­न­सा­मा­न्यं त­स्य का­र­णं द­र्श­न­मो­हो­द­य­स्त­द्वि­रु­द्धं स­म्य­ग्द­र्श­नं त­त्स­ह­च­रं स­म्य­ग्ज्ञा­न­मि­ति । त­दे­त्सा­मा­न्य­तो वि­रो­धि­लिं­गं­, प्र­पं­च­तो द्वा­विं­श­ति­प्र­का­र­म­पि भू­त­म­भू­त­स्य ग­म­क­म­न्य­था­नु­प­प­न्न­त्व­नि­य­म­नि­श्च­य­ल­क्ष­ण­त्वा­त् प्र­ति­प­त्त­व्यं । भू­तं भू­त­स्य प्र­यो­ज­कं का­र्या­दि ष­ट्प्र­का­रं पू­र्व­मु­क्तं । त­दि­त्थं वि­धि­मु­खे­न वि­धा­य­कं-प्र­ति­षे­ध­मु­खे­न प्र­ति­षे­ध­कं च लिं­ग­म- २­०भि­धा­य सां­प्र­तं प्र­ति­षे­ध­मु­खे­न वि­धा­य­कं प्र­ति­षे­ध­कं च सा­ध­न­म­भि­धी­य­ते त­त्रा­भू­तं भू­त­स्य वि­धा­य­कं-य­था­ —अ­स्त्य­स्य प्रा­णि­नो व्या­धि­वि­शे­षो नि­रा­म­य­चे­ष्टा­नु­प­ल­ब्धे­रि­ति । त­था — अ­स्ति स­र्व­थै­कां­त­वा­दि­ना­म­ज्ञा­ना­दि- र्दो­षः यु­क्ति­शा­स्त्रा­वि­रु­द्ध­व­च­ना­भा­वा­त् इ­ति अ­स्त्य­स्य मु­ने­रा­प्त­त्वं वि­सं­वा­द­क­त्वा­भा­वा­त् । अ­भू­दे­त­स्य ता­ल- फ­ल­स्य प­त­न­क­र्म वृं­त­सं­यो­गा­भा­वा­त् इ­ति व­हु­धा दृ­ष्ट­व्यं । त­थै­वा­भू­त­म­भू­त­स्य प्र­ति­षे­ध­स्य प्र­ति­षे­ध­कं य­था­ —ना­स्त्य­त्र श­व­श­री­रे बु­द्धि­र्व्या­पा­र­व्या­हा­रा­का­र­वि­शे­षा­नु­प­ल­ब्धे­रि­ति का­र्या­नु­प­ल­ब्धिः । न सं­त्य­स्य प्र­श­मा­दी­नि २­५त­त्त्वा­र्थ­श्र­द्धा­ना­नु­प­ल­ब्धे­रि­ति का­र­णा­नु­प­ल­ब्धिः । ना­स्त्य­त्र शिं­श­पा वृ­क्षा­नु­प­ल­ब्धे­रि­ति व्या­प­का­नु­प­ल­ब्धिः । ना­स्त्य­स्य त­त्त्व­ज्ञा­नं स­म्य­ग्द­र्श­ना­भा­वा­त् इ­ति स­ह­च­रा­नु­प­ल­ब्धिः । न भ­वि­ष्य­ति मु­हू­र्तां­ते श­क­टो­द­यः कृ­त्ति- को­द­या­नु­प­ल­ब्धे­रि­ति पू­र्व­च­रा­नु­प­ल­ब्धिः । नो­द­गा­द्भ­र­णि­र्मु­हू­र्ता­त्प्रा­क्कृ­त्ति­को­द­या­नु­प­ल­ब्धे­रि­ति उ­त्त­र­च­रा­नु­प- ल­ब्धिः । ए­व प­रं­प­र­या का­र­णा­द्य­नु­प­ल­ब्धिः व्या­प­क­व्या­प­का­नु­प­ल­ब्ध्या­दि­क­म­पि ब­हु­धा प्र­ति­षे­ध­द्वा­रे­ण प्र­ति­षे­ध­सा­ध­न­म­व­धा­र­णी­यं ।  ३­०अ­त्र सं­ग्र­ह­श्लो­काः —  स्या­त्का­र्यं का­र­ण­व्या­प्यं प्रा­क् स­हो­त्त­र­चा­रि च लिं­गं त­ल्ल­क्ष­ण­व्या­प्ते­र्भू­तं भू­त­स्य सा­ध­कं ॥ १ ॥  षो­ढा वि­रु­द्ध­का­र्या­दि सा­क्षा­दे­वो­प­व­र्णि­तं लिं­गं भू­त­म­भू­त­स्य लिं­ग­ल­क्ष­ण­यो­ग­तः ॥ २ ॥  ३­५पा­रं­प­र्या­त्तु का­र्यं स्या­त् का­र­णं व्या­प्य­मे­व च स­ह­चा­रि च नि­र्दि­ष्टं प्र­त्ये­कं त­च्च­तु­र्वि­धं ॥ ३ ॥  का­र­णा­द्द्वि­ष्ठ­का­र्या­दि­भे­दे­नो­दा­हृ­तं पु­रा य­था षो­ड­श­भे­दं स्या­त् द्वा­विं­शा­ति­वि­धं त­तः ॥ ४ ॥  लिं­गं स­मु­दि­तं ज्ञे­य­म­न्य­था­नु­प­प­त्ति­म­त्७­५त­था भू­त­म­भू­त­स्या­प्यू­ह्य­म­न्य­द­पी­दृ­शं ॥ ५ ॥  अ­भू­तं भू­त­मु­न्नी­तं भू­त­स्या­ने­क­धा बु­धैः त­था ऽ­भू­त­म­भू­त­स्य य­था­यो­ग्य­मु­दा­ह­रे­त् ॥ ६ ॥  ब­हु­धा­प्ये­व­मा­ख्या­तं सं­क्षे­पे­ण च­तु­र्वि­धं ०­५अ­ति­सं­क्षे­प­तो द्वे­धो­प­लं­भा­नु­प­लं­भ­भृ­त् ॥ ७ ॥  ए­ते­न का­र्य­स्व­भा­वा­नु­प­लं­भ­वि­क­ल्पा­त् त्रि­वि­ध­मे­व लिं­ग­मि­ति नि­य­मः प्र­त्या­ख्या­तः स­ह­च­रा­दे­र्लिं­गां­त­र­त्वा­त् प्र­त्य­क्ष­पू­र्व­कं त्रि­वि­ध­म­नु­मा­नं-पू­र्व­व­च्छे­ष­व­त्सा­मा­न्य­तो­दृ­ष्ट­मि­त्य­पि । य­दि पू­र्व­व­च्छे­ष­व­त् के­व­ला­न्व­यि­, पू­र्व­व­त्सा­मा­न्य- तो­दृ­ष्टं के­व­ल­व्य­ति­रे­कि पू­र्व­व­च्छे­ष­व­त्सा­मा­न्य­तो­दृ­ष्ट­म­न्व­य­व्य­ति­रे­कि व्या­ख्या­य­ते त्रि­सू­त्री­क­र­णा­द­स्य सू­त्र­स्य त­दा न किं­चि­द्वि­रु­द्धं नि­ग­दि­त­लिं­ग­प्र­का­रे­षु त्रि­वि­ध­स्या­पि सं­भ­वा­त् । य­थो­प­प­त्ति­नि­य­मा­त्के­व­ला­न्व­यि­नो ग­म­क­त्वा­वि­रो­धा­त् । १­०त­त्र वै­ध­र्म्य­दृ­ष्टां­ता­भा­वे­ऽ­पि सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­या­त् । अ­थ पू­र्व­व­त्का­र­णा­त्का­र्या­नु­मा­नं शे­ष­व­त् का­र्या- त्का­र­णा­नु­मा­नं सा­मा­न्य­तो दृ­ष्टं । अ­का­र्य­का­र­णा­द­का­र्य­का­र­णा­नु­मा­नं सा­मा­न्य­तो­ऽ­वि­ना­भा­व­मा­त्रा­दि­ति व्या­ख्या­य­ते त­दा­पि स्या­द्वा­दि­ना­म­भि­म­त­मे­व त­था स­र्व­हे­तु­प्र­का­र­सं­ग्र­ह­स्य सं­क्षे­प­तः प्र­ति­पा­द­ना­त् । य­दा­पि पू­र्व­व­त्पू­र्व­लिं­ग- लिं­गि­सं­बं­ध­स्य क्व­चि­न्नि­श्च­या­द­न्य­त्र पू­र्व­व­द्व­र्त­मा­नं शे­ष­व­त्प­रि­शे­षा­नु­मा­नं प्र­स­क्त­प्र­ति­षे­धे प­रि­शि­ष्ट­स्य प्र­ति­प­त्तेः । सा­मा­न्य­तो दृ­ष्टं वि­शि­ष्ट­व्य­क्तौ सं­बं­धा­ग्र­ह­णा­त्सा­मा­न्ये­न दृ­ष्टं य­था — ग­ति­मा­ना­दि­त्यः दे­शा­द्दे­शां­त­र­प्रा­प्तेः दे­व­द- १­५त्त­व­दि­ति व्या­ख्या वि­धी­य­ते त­दा­पि स्या­द्वा­दि­नां ना­न­व­धे­यं प्र­ति­पा­दि­त­हे­तु­प्र­पं­च­स्यै­व वि­शे­ष­प्र­का­श­ना­त् । स­र्वं हि लिं­गं पू­र्व­व­दे­व प­रि­शे­षा­नु­मा­न­स्या­पि पू­र्व­व­त्त्व­सि­द्धेः­, प्र­स­क्त­प्र­ति­षे­ध­स्य प­रि­शि­ष्ट­प्र­ति­प­त्त्य­वि­ना­भू­त­स्य पू­र्वं क्व­चि­न्नि­श्चि­त­स्य वि­वा­दा­ध्या­सि­त­प­रि­शि­ष्ट­प्र­ति­प­त्तौ सा­ध­न­स्य प्र­यो­गा­त् । सा­मा­न्य­तो­दृ­ष्ट­स्य च पू­र्व­व­त्त्व- प्र­ती­तेः क्व­चि­द्दे­शां­त­र­प्रा­प्तेः । ग­ति­म­त्य­वि­ना­भा­वि­न्या ए­व दे­व­द­त्ता­दौ प्र­ति­प­त्ते­र­न्य­था त­द­नु­मा­ना­प्र­वृ­त्तेः । प­रि­शे­षा­नु­मा­न­मे­व वा स­र्वं सं­प्र­ती­य­ते पू­र्व­व­तो­ऽ­पि धू­मा­त्पा­व­का­नु­मा­न­स्य प्र­स­क्तौ पा­व­क­प्र­ति­षे­धा­त् प्र­वृ­त्ति­घ­ट­ना­त् । २­०त­द­प्र­ति­प­त्तौ वि­वा­दा­नु­प­प­त्ते­र­नु­मा­न­वै­य­र्थ्या­त् त­था सा­मा­न्य­तो­दृ­ष्ट­स्या­पि दे­शां­त­र­प्रा­प्ते­रा­दि­त्य­ग­त्य­नु­मा­न­स्य त­द­ग­ति­म­त्त्व­स्य प्र­स­क्त­स्य प्र­ति­षे­धा­दु­प­प­त्ते­रि­ति । स­क­लं सा­मा­न्य­तो­दृ­ष्ट­मे­व वा स­र्व­त्र सा­मा­न्ये­नै­व लिं­ग­लिं­गि सं­बं­ध­प्र­ति­प­त्ते­र्वि­शे­ष­त­स्त­त्सं­बं­ध­स्य प्र­ति­प­त्तु­म­श­क्तेः । के­न चि­द्वि­शे­षे­ण लिं­ग­भे­द­क­ल्प­ना न नि­वा­र्य­ते ए­व प्र­का­रां­त­र­त­स्त­द्भे­द­क­ल्प­ना­व­त् । के­व­ल­म­न्य­था­नु­प­प­न्न­त्व­नि­य­म­नि­श्च­य ए­व हे­तोः प्र­यो­ज­क­त्व­नि­मि­त्तं त­स्मि­न् स­ति हे­तु­प्र­का­र­भे­द­प­रि­क­ल्प­ना­याः प्र­ति­प­त्तु­र­भि­प्रा­य­वै­चि­त्र्या­त् । वै­चि­त्र्यं ना­न्य­थे­ति सु­नि­श्चि­तं न­श्चे­त­सि त­था २­५प्र­ती­ते­र­बा­ध्य­मा­न­त्वा­त् । य­दा­पि­–­अ­वी­तं वी­तं वी­ता­वी­त­मि­ति लिं­गं त्रि­वि­ध­म­नु­म­न्य­ते त­दा­पि ना­न्य­था­नु­प­प­न्न­त्व नि­य­म­नि­श्च­य­ल­क्ष­ण­म­ति­क्र­म्य व्य­व­ति­ष्ठ­ते । ना­पि प्र­ति­पा­दि­त­हे­तु­प्र­पं­च­ब­हि­र्भू­तं स­म­यां­त­र­भा­ष­या के­व­ला­न्व­य्या­दि त्र­य­स्यै­व त­था­वि­धा­ना­त् । क्व­चि­त्सा­ध्य­सा­ध­न­ध­र्म­योः सा­ह­च­र्य­म­वि­ना­भा­व­नि­य­म­ल­क्ष­ण­मु­प­ल­भ्या­न्य­त्र सा­ध­न­ध­र्म- द­र्श­ना­त् । सा­ध्य­ध­र्म­प्र­ति­प­त्ति­रा­वी­त­मु­च्य­ते य­था गु­णा­गु­णि­नौ प­र­स्प­रं भि­न्नौ भि­न्न­प्र­त्य­य­वि­ष­य­त्वा­त् घ­ट­प­ट­व- दी­ति त­च्च के­व­ला­न्व­यी­ष्य­ते क­थं­चि­द्भे­द­ए­व सा­ध्ये ऽ­न्य­था­नु­प­प­न्न­त्व­सि­द्धेः स­र्व­था भे­दे गु­ण­गु­णि­भा­व­वि­रो­धा­त् ३­०ग­म­क­त्वा­सि­द्धेः । त­था क्व­चि­दे­क­स्य ध­र्म­स्य व्या­वृ­त्तौ प­र­स्य ध­र्म­स्य व्या­वृ­त्तिं नि­य­म­व­ती­मु­प­ल­भ्या­न्य­त्र त­द्ध­र्म­स्य नि­श्च­या­त् सा­ध्य­सि­द्धि­र्वी­तं क­थ्य­ते य­था सा­त्म­कं जी­व­च्छ­री­रं प्रा­णा­दि­म­त्त्वा­त् इ­ति त­दि­दं के­व­ल व्य­ति­रे­की­ष्ठं प­रि­णा­मि­ना­त्म­ना सा­त्म­क­त्व­व्या­वृ­त्तौ भ­स्म­नि प्रा­णा­दि­म­त्त्व­व्या­वृ­त्ति­नि­य­म­नि­श्च­या­त् नि­र­न्व­य क्ष­णि­क­चि­त्त­व­त् कू­ट­स्थे­ना­त्म­ना प्रा­णा­द्य­र्थ­क्रि­या­नि­ष्पा­द­न­वि­रो­धा­त् । वी­ता­वि­तं तु त­दु­भ­य­ल­क्ष­ण­यो­गा­द­न्व- य­व्य­ति­रे­कि धू­मा­देः पा­व­का­द्य­नु­मा­नं प्र­सि­द्ध­मे­वे­ति न हे­त्वं­त­र­म­स्ति त­तः सू­क्तं — अ­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­य- ३­५ल­क्ष­णं सा­ध­नं अ­ति­सं­क्षे­प­वि­स्त­र­तो­ऽ­भि­हि­त­स्य स­क­ल­सा­ध­न­वि­शे­ष­स्य ते­न व्या­प्त­त्वा­त् । त­था­वि­ध­ल­क्ष­णा­त्सा- ध­ना­त् सा­ध्ये सा­ध­यि­तुं श­क्ये­, अ­भि­प्रे­ते क्व­चि­द­प्र­सि­द्धे च वि­ज्ञा­न­म­नु­मा­न­मि­ति । सा­ध­यि­तु­म­श­क्ये स­र्व­थै­कां­ते सा­ध­न­स्या­प्र­वृ­त्तेः त­त्र त­स्य वि­रु­द्ध­त्वा­त् स्व­य­म­न­भि­प्रे­ते चा­ति­प्र­सं­गा­त् प्र­सि­द्धे च वै­य­र्थ्या­त् त­स्य सा­ध्या­भा­स­त्त्व प्र­सि­द्धेः प्र­त्य­क्षा­दि­वि­रु­द्ध­स्या­नि­ष्ट­स्य सु­प्र­सि­द्ध­स्य च सा­ध­ना­वि­ष­य­त्व­नि­श्च­या­त् । १ लि­ङ्ग­म् इ­ति प­ठां­त­रं ७­६त­दु­क्तं — अ­क­लं­क­दे­वैः —  सा­ध्यं श­क्य­म­भि­प्रे­ते­म­प्र­सि­द्धं त­तो­ऽ­प­रे सा­ध्या­भा­सं वि­रु­द्धा­दि सा­ध­ना­वि­ष­य­त्व­तः ॥ १ ॥  त­दे­त्सा­ध­ना­त् सा­ध्य­वि­ज्ञा­न­म­नु­मा­नं स्वा­र्थ­म­भि­नि­बो­ध­ल­क्ष­णं वि­शि­ष्ट­म­ति­ज्ञा­नं सा­ध्यं प्र­त्य­भि­मु­खा­न्नि­त्थ­मि- ०­५ता­त्सा­ध­ना­दु­प­जा­त­बो­ध­स्य त­र्क­फ­ल­स्या­भि­नि­बो­ध इ­ति सं­ज्ञा­प्र­ति­पा­द­ना­त् । प­रा­र्थ­म­नु­मा­न­म­न­क्ष­र­श्रु­त­ज्ञा­नं­ —अ­क्ष­र­श्रु­त­ज्ञा­नं च त­स्य श्रो­त्र­म­ति­पू­र्व­क­स्य च त­था­त्वो­प­प­त्तेः ? । श­ब्दा­त्म­कं तु प­रा­र्था­नु­मा­न­म­यु­क्तं श­ब्द­स्य प्र­त्य­व­म­र्शि­नो­ऽ­पि स­र्व­स्य द्र­व्या­ग­म­रू­प­त्व­प्र­ती­तेः क­थ­म­न्य­था प्र­त्य­क्ष­म­पि श­ब्दा­त्म­कं प­रा­र्थं न भ­वे­त् स­र्व­था वि­शे­षा­भा­वा­त् प्र­ति­पा­द­क­प्र­ति­पा­द्य­ज­न­योः स्व­प­रा­र्था­नु­मा­न­का­र्य­का­र­ण­त्व­सि­द्धे­रु­प­चा­रा­द­नु­मा­न­प­रा­म­र्शि­नो वा­क्य­स्य प­रा­र्था­नु­मा­न­त्व­प्र­ति­पा­द­न­म­वि­रु­द्धं ना­न्य­था­ति­प्र­सं­गा­दि­ति बो­द्ध­व्यं । त­दे­त्प­रो­क्षं प्र­मा­ण­म­वि­श­द­त्वा­त् १­०श्रु­त­ज्ञा­न­व­त् ।  किं पु­नः श्रु­त­ज्ञा­न­मि­त्ये­त­द­भि­धी­य­ते — श्रु­त­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­वि­शे­षां­त­रं­गे का­र­णे स­ति ब­हि­रं­गे म­ति­ज्ञा­ने च­, अ­निं­द्रि­य­वि­ष­या­लं­ब­नं­, अ­वि­श­दं ज्ञा­नं श्रु­त­ज्ञा­नं । के­व­ल­ज्ञा­नं ती­र्थ­क­र­त्व­ना­म­पु­ण्या­ति- श­यो­द­य­नि­मि­त्त­क­भ­ग­व­त्ती­र्थ­क­र­ध्व­नि­वि­शे­षा­दु­त्प­न्नं ग­ण­ध­र­दे­व­श्रु­त­ज्ञा­न­मे­व­म­सं­गृ­ही­तं स्या­दि­ति न शं­क­नी­यं त­स्या­पि श्रो­त्र­म­ति­पू­र्व­क­त्वा­त् । प्र­सि­द्ध­म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­ज्ञा­ना­नि व­च­न­ज­नि­त­प्र­ति­पा­द्य­ज­न­व­च­न­श्रु­त­ज्ञा- १­५न­व­त् । स­मु­द्र­घो­ष­ज­ल­ध­र­स्व­न­श्रु­ति­ज­नि­त­त­द­वि­ना­भा­वि­प­दा­र्थ­वि­ष­य­श्रु­त­ज्ञा­न­व­द्वा त­तो नि­र­व­द्यं श्रु­त­ज्ञा­न­ल­क्ष­णं- अ­व्या­प्त्य­ति­व्या­प्त्य­सं­भ­व­दो­ष­र­हि­त­त्वा­त् । अ­नु­मा­न­ल­क्ष­ण­व­त् । त­दे­वं­वि­धं श्रु­त­ज्ञा­नं प्र­मा­ण­म­वि­सं­वा­द­क­त्वा­त् प्र­त्य­क्षा­नु­मा­न­व­त् । न­चा­सि­द्ध­म­वि­सं­वा­द­क­त्व­म­स्ये­ति शं­कि­त­व्यं त­तो­ऽ­र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­न­स्य वि­सं­वा­दा- भा­वा­त् स­र्व­दा­ऽ­र्थ­क्रि­या­यां सं­वा­द­प्र­सि­द्धेः प्र­त्य­क्षा­दि­व­त् ।  न­नु च श्रो­त्र­म­ति­पू­र्व­क­श्रु­त­ज्ञा­ना­द­र्थं प्र­ति­प­द्य व­र्त­मा­न­स्या­र्थ­क्रि­या­या­म­वि­सं­वा­द­क­स्य क्व­चि­द­भा­वा­त् न २­०प्रा­मा­ण्यं स­र्व­त्रा­ना­श्वा­सा­दि­ति चे­त् ? न प्र­त्य­क्षा­दे­र­पि शु­क्ति­का­श­क­लं र­ज­ता­का­र­त­या प­रि­च्छि­द्य त­त्र प्र­व­र्त मा­न­स्या­र्थ­क्रि­या­यां र­ज­त­सा­ध्या­या­म­वि­सं­वा­द­वि­र­हा­त् । स­र्व­त्र प्र­त्य­क्षे­ऽ­ना­श्वा­सा­द­प्रा­मा­ण्य­प्र­सं­गा­त् । प्र­त्य­क्षा­भा­से वि­सं­वा­द­द­र्श­ना­न्न प्र­त्य­क्षे­ऽ­ना­श्वा­सो­ऽ­नु­मा­न­व­दि­ति चे­त्त­र्हि श्रु­त­ज्ञा­ना­भा­सा­द्वि­सं­वा­द­प्र­सि­द्धेः स­त्य­श्रु­त­ज्ञा­ने क­थ­म- ना­श्वा­सः ? न­च स­त्यं श्रु­त­ज्ञा­न­म­सि­द्धं त­स्य लो­के प्र­सि­द्ध­त्वा­त् सु­यु­क्ति­क­स­द्भा­वा­च्च त­था­हि श्रो­त्र­म­ति­पू­र्व­कं श्रु­त­ज्ञा­नं प्र­कृ­तं स­त्य­मे­व अ­दु­ष्ट­का­र­ण­ज­न्य­त्वा­त् प्र­त्य­क्षा­दि­व­त् । त­द्द्वि­वि­धं स­र्व­ज्ञा­स­र्व­ज्ञ­व­च­न­श्र­व­ण­नि­मि­त्त­त्वा­त् । त­च्चो­भ- २­५य­म­दु­ष्ट­का­र­ण­ज­न्यं गु­ण­वा­द्व­क्तृ­क­श­ब्द­ज­नि­त­त्वा­त् ।  न­नु च न­द्या­स्ती­रे मो­द­क­रा­श­यः सं­ती­ति प्र­ह­स­ने­न गु­ण­व­द्व­क्तृ­क­श­ब्दा­दु­प­ज­नि­त­स्या­पि श्रु­त­ज्ञा­न­स्या­स- त्य­त्व­सि­द्धे­र्व्य­भि­चा­रि­गु­ण­व­द्व­क्तृ­क­श­ब्द­ज­नि­त­त्व­म­दु­ष्ट­का­र­ण­ज­न्य­त्वे सा­ध्ये त­तो न त­त्त­द्ग­म­क­मि­ति न मं­त­व्यं प्र­ह­स­न­प­र­स्य व­क्तु­र्गु­ण­व­त्त्वा­सि­द्धेः प्र­ह­स­न­स्यै­व दो­ष­त्वा­द­ज्ञा­ना­दि­व­त् । क­थं पु­न­र्वि­वा­दा­प­न्न­स्य श्रो­त्र­म­ति­पू­र्व­क श्रु­त­ज्ञा­न­स्थ गु­ण­व­द्व­क्तृ­क­श­ब्द­ज­नि­त­त्वं सि­द्धं ? इ­ति चे­त् सु­नि­श­चि­ता­सं­भ­व­द्बा­ध­क­त्वा­दि­ति भा­षा­म­हे । ३­०प्र­त्य­क्षे ह्य­र्थे प्र­त्य­क्ष­स्या­नु­मे­ये­ऽ­नु­मा­न­स्यां­त्यं­त­प­रो­क्षे चा­ग­म­स्य बा­ध­क­स्या­सं­भ­वा­त् अ­सं­भ­व­द्बा­ध­क­त्वं त­स्य सि­द्धं । दे­श­का­ल­पु­रु­षां­त­रा­पे­क्ष­या­पि सं­श­या­नु­त्प­त्तेः सु­नि­श्चि­त­त्व­वि­शे­ष­ण­म­पि सा­ध­न­स्ये­ति ना­सि­द्ध­ता­शं­का­व­त­र­ति । ना­प्ये­नै­कां­ति­क­ता वि­प­क्षे क्व­चि­द­सं­भ­वा­त् । न वि­रु­द्ध­ता सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­स्य श्रु­त­ज्ञा­न­स्य अ­गु­ण­व­द्व­क्तृ­क श­ब्द­ज­नि­त­स्य वा­दि­प्र­ति­वा­दि­प्र­सि­द्ध­स्या­सं­भा­व्य­मा­न­त्वा­त् । त­था व्या­ह­त­त्वा­च्च । क­थं­चि­द­पौ­रु­षे­य­श­ब्द­ज­नि­त श्रु­त­ज्ञा­न­स्य तु गु­ण­व­द्व­क्तृ­क­श­ब्द­ज­नि­त­त्वे­ना­दु­ष्ट­का­र­ण­ज­न्य­त्वं सि­द्ध्ये­त् । त­त­श्च स­त्य­त्व­मि­ति स्या­द्वा­दि­नां ३­५स­र्व­म­न­व­द्यं प­र्या­या­र्थि­क­न­य­प्रा­धा­न्या­त् द्र­व्या­र्थि­क­न­य­गु­ण­भा­वा­च्च श्रु­त­ज्ञा­न­स्य गु­ण­व­द्व­क्तृ­क­श­ब्द­ज­नि­त­त्व- सि­द्धेः द्र­व्या­र्थि­क­प्रा­धा­न्या­त्प­र्या­या­र्थि­क­गु­ण­भा­वा­च्च गु­ण­व­द्व्या­ख्या­तृ­क­श­ब्द­ज­नि­त­त्वो­प­प­त्ते­श्च । न­च स­र्व­था पौ­रु­षे­यः­श­ब्दो­ऽ­पौ­रु­षे­यो वा प्र­मा­ण­तः सि­द्ध्य­ते ।  न­नु च वि­वा­दा­प­न्नः श­ब्दः पौ­रु­षे­य ए­व प्र­य­त्ना­नं­त­री­य­क­त्वा­त् प­टा­दि­व­दि­त्य­नु­मा­ना­त् आ­ग­म­स्य द्वा­द- शां­ग­स्यां­ग­बा­ह्य­स्य चा­ने­क­भे­द­स्य पौ­रु­षे­य­त्व­मे­व यु­क्तं भा­र­ता­दि­व­दि­ति क­श्चि­त् सो­ऽ­प्ये­वं पृ­ष्टः स­न्ना­च­ष्टां­–­किं ७­७स­र्व­था प्र­य­त्नां­त­री­य­त्व­हे­तुः क­थं­चि­द्वा ? स­र्व­था चे­त्­? अ­प्र­सि­द्धः स्या­द्वा­दि­नो द्र­व्या­र्था­दि­प्र­य­त्नां­नं­त­री­य­क­त्वा­दा- ग­म­स्य । क­थं­चि­च्चे­द्वि­रु­द्धः क­थं­चि­द­पौ­रु­ष­य­त्व­सा­ध­ना­त् । प्र­य­त्ना­नं­त­री­य­क­त्वं हि प्र­व­च­न­स्यो­च्चा­र­क­पु­रु­ष- प्र­य­त्ना­नं­त­रो­प­लं­भा­त् स्या­त् उ­त्पा­द­क­पु­रु­ष­प्र­य­त्नां­नं­त­रो­प­लं­भा­द्वा ? प्र­थ­म­क­ल्प­ना­या­मु­च्चा­र­क­पु­रु­षा­पे­क्ष­या पौ­रु- षे­य­त्व­मे­व त­स्य सं­प्र­ति पु­रा­ण­पु­रु­षो­त्पा­दि­त­का­व्य­प्र­बं­ध­स्ये­व प्र­स­क्तं । न पु­न­रु­त्पा­द­क­पु­रु­षा­पे­क्ष­या प्र­व­च­न­स्या­ना- ०­५दि­नि­ध­न­स्यो­त्पा­द­क­पु­रु­षा­भा­वा­त् । स­र्व­ज्ञ उ­त्पा­द­क इ­ति चे­त् ? व­र्णा­त्म­नः प­द­वा­क्या­त्म­नो वा प्र­व­च­न­स्यो- त्पा­द­कः स स्या­त् ? न ता­व­द्व­र्णा­त्म­न­स्त­द्व­र्णा­नां प्रा­ग­पि भा­वा­त् त­त्स­दृ­शा­नां पू­र्वं भा­वो न पु­न­स्ते­षां घ­टा­दी- ना­मि­वे­ति चे­त् क­थ­मि­दा­नी­म­नु­वा­द­क­स्ते­षा­मु­त्पा­द­को न स्या­त् ? त­द­नु­वा­दा­त् प्रा­ग­पि त­त्स­दृ­शा­ना­मे­व स­द्भा­वा­त् ते­षा­म­नू­द्य­मा­ना­नां त­दै­व स­द्भा­वा­त् । त­था­च न क­श्चि­दु­त्पा­द­को व­र्णा­नां स­र्व­स्यो­त्पा­द­क­त्व­सि­द्धेः । य­थै­व हि कुं­भा­दी­नां कुं­भ­का­रा­दि­रु­त्पा­द­क ए­व न पु­न­र­नु­का­र­क­स्त­था व­र्णा­ना­म­पी­ति त­द­नु­वा­द­क­व्य­व­हा­र­वि­रो­धः १­०पू­र्वो­प­ल­ब्ध­व­र्णा­नां सां­प्र­ति­क­व­र्णा­नां च सा­दृ­श्या­दे­के­त्वो­प­चा­रा­त्प­श्चा­द्वा­द­को­ऽ­नु­वा­द­क ए­व । अ­सा­वा­ह व­र्णा­न्ना- ह­मि­ति स्वा­तं­त्र्य­प­रि­ह­र­णा­त्पा­र­तं­त्र्या­नु­स­र­णा­दि­ति चे­त् त­र्हि य­था व­र्णा­नां प­ठि­ता­नु­वा­द­कः त­था पा­ठ­यि­ता­पि त­स्या­पि स्वा­तं­त्र्या­भा­वा­त् स­र्व­स्य स्वो­पा­ध्या­य­प­र­तं­त्र­त्वा­त् त­त ए­वं व­क्त­व्यं —  ने­ह व­र्णा­न्न­रः क­श्चि­त् स्वा­तं­त्र्ये­ण प्र­प­द्य­ते य­थै­वा­स्मै प­रै­रु­क्ता­स्त­थै­वै­ता­न्वि­व­क्ष्य­ते ॥ १ ॥  १­५प­रे­प्ये­वं वि­व­क्ष्यं­ति त­स्मा­दे­षा­म­ना­दि­ता प्र­सि­द्धा व्य­व­हा­रे­ण सं­प्र­दा­या­व्य­व­च्छि­दा ॥ २ ॥  त­था च स­र्व­ज्ञो­प्य­नु­वा­द­क ए­व पू­र्व­पू­र्व­स­र्व­ज्ञो­दि­ता­ना­मे­व च­तुः­ष­ष्टि­व­र्णा­ना­मु­त्त­रो­त्त­र­स­र्व­ज्ञे­ना­नु­वा­दा­त् । त­स्य पू­र्व­स­र्व­ज्ञो­दि­त­व­र्णा­नु­प­लं­भे पु­न­र­स­र्व­ज्ञ­त्व­प्र­स­क्तिः । त­दे­व­म­ना­दि­स­र्व­ज्ञ­सं­त­ति­मि­च्छ­तां न क­श्चि­त्स­र्व­ज्ञो व­र्णा­ना­मु­त्पा­द­क­स्त­स्य त­द­नु­वा­द­क­त्वा­त् । प­द­वा­क्या­त्म­नः प्र­व­च­न­स्यो­त्पा­द­कः स­र्व­ज्ञ इ­त्य­प्य­ने­ना­पा­स्तं प्र­व- २­०च­न­प­द­वा­क्या­ना­म­पि पू­र्व­पू­र्व­स­र्व­ज्ञो­दि­ता­ना­मे­वो­त्त­रो­त्त­र­स­र्व­ज्ञे­ना­नु­वा­दा­त् स­र्व­दां­ग­प्र­वि­ष्टां­ग­बा­ह्य­श्रु­त­स्य श­ब्दा- त्म­नो द्वा­द­श­वि­क­ल्पा­ने­क­वि­क­ल्प­स्या­न्या­दृ­श­व­र्ण­प­द­वा­क्य­त्वा­सं­भ­वा­त् त­स्या­पू­र्व­स्यो­त्पा­द­का­यो­गा­त् ।  स्या­न्म­तं — म­हे­श्व­रो­ऽ­ना­दि­रे­कः स­र्व­ज्ञो व­र्णा­ना­मु­त्पा­द­कः प्र­थ­मं सृ­ष्टि­का­ले ज­ग­ता­मि­वो­प­प­न्न­स्त­स्य स­र्व­दा स्व­तं­त्र­त्वा­त् स­र्व­ज्ञां­त­र­प­र­तं­त्र­ता­पा­या­त् त­द­नु­वा­द­क­त्वा­यो­गा­दि­ति त­द­प्य­स­त्यं त­स्या­ना­दे­रे­क­स्ये­श्व­र­स्या प्त­प­री­क्षा­यां प्र­ति­क्षि­प्त­त्वा­त्­, प­री­क्षा­क्ष­म­त्वा­भा­वा­त् क­पि­ला­दि­व­त् । सं­भ­वे वा स­दै­वै­श्व­रः स­र्व­ज्ञो ब्रा­ह्मे­ण मा­ने­न २­५व­र्षा­श­तां­ते व­र्ष­श­तां­ते ज­ग­तो सृ­ष्टा पू­र्व­स्मि­न् पू­र्व­स्मि­न् सृ­ष्टि­का­ले स्व­य­मु­त्पा­दि­ता­नां व­र्ण­प­द­वा­क्या­ना­मु­त्त­र- स्मि­न्नु­त्त­र­स्मि­न् सृ­ष्टि­का­ले पु­न­रु­प­दे­ष्टा क­थ­म­नु­वा­द­को न भ­वे­त् ? । न ह्ये­कः क­विः स्व­कृ­त­का­व्य­स्य पु­नः पु­न­र्व­क्ता­नु­वा­द­को न स्या­त् इ­ति व­क्तुं यु­क्तं­,  श­ब्दा­र्थ­योः पु­न­र्व­च­नं पु­न­रु­क्त­म् अ­न्य­त्रा­नु­वा­दा­त् इ­ति व­च­न­वि­रो­धा­त् । ए­क­स्य पु­नः पु­न­स्त­दे­व व­द­तो­ऽ­नु­वा­दा­सं­भ­वे पु­न­रु­क्त­स्यै­व सि­द्धेः त­तः क­स्य- ३­०चि­त्स्व­यं कृ­तं का­व्यं पु­नः पु­न­र्व­द­तो­ऽ­नु­वा­द­क­त्वे म­हे­श्व­रः स­र्व­दै­वा­नु­वा­द­कः स्या­त् । पू­र्व­पू­र्व­वा­दा­पे­क्ष­यो­त्त­रो- त्त­र­स्या­नु­वा­द­रू­प­त्वा­त् । न­च पू­र्व­पू­र्व­व­र्ण­प­द­वा­क्य­वि­ल­क्ष­णा­न्ये­व व­र्ण­प­द­वा­क्या­नि म­हे­श्व­रः क­रो­ति इ­ति घ­ट­ते ते­षां कु­त­श्चि­त्प्र­मा­णा­द­प्र­सि­द्धेः प्र­सि­द्धौ वा ते­षां कि­म­ज्ञा­ना­त्त­दा म­हे­श्व­रो­ऽ­प्र­णे­ता स्या­त् । अ­था­श­क्ते­रु­त­प्र­यो- ज­ना­भा­वा­दि­ति ? न ता­व­द­ज्ञा­ना­त् स­र्व­ज्ञ­त्व­वि­रो­धा­त् त­स्य स­र्व­प्र­का­र­व­र्ण­प­द­वा­क्य­वे­दि­त्य­सि­द्धेः अ­न्य­था­नी- श्व­र­त्व­प्र­सं­गा­त् । ना­प्य­श­क्तेः­–­ई­श्व­र­स्या­नं­त­श­क्ति­त्व­व­च­ना­त् । य­दि ह्ये­क­दा का­नि चि­दे­व व­र्णा­दी­नि प्र­णे­तु­मी­श्व- ३­५र­स्य श­क्ति­र्ना­न्या­नि त­दा क­थ­म­नं­त­श­क्तिः स्या­द­नी­श­व­त् । प्र­यो­ज­ना­भा­वा­न्ना­न्या­नि प्र­ण­य­ती­ति चे­त् न स­क- ल­वा­च­क­प्र­का­श­न­स्यै­व प्र­यो­ज­न­त्वा­त् स­क­ल­वा­च्या­र्थ­प्र­का­श­न­व­त् । स­क­ल­ज­ग­त्का­र­ण­व­द्वा प्र­ति­पा­द्य­ज­ना­नु- रो­धा­त् के­षां चि­दे­व व­र्णा­दी­नां प्र­ण­य­ने ज­ग­दु­प­भो­क्तृ­प्रा­ण्य­नु­रो­धा­त् के­षां­चि­दे­व ज­ग­त्का­र्या­णां क­र­णं स्या- १ गौ­त­मी­यं सू­त्रं ।  ७­८न्न स­र्वे­षां । त­था चे­श्व­र­कृ­तैः का­र्यैः का­र्य­त्वा­दि­ति हे­तु­र्व्य­भि­चा­रि­त्वा­न्न स­र्व­का­र्या­णा­मी­श्व­र­नि­मि­त्त­त्वं सा­ध­ये­त् । न­च स­क­ल­प्र­का­र­व­र्णा­दि­वा­च­क­प्र­पं­चं जि­ज्ञा­स­मा­नः क­श्चि­त्प्र­ति­पा­द्य ए­व न सं­भ­व­ती­ति व­क्तुं यु­क्तं स­र्व­ज्ञ­व­च­न स्या­प्र­ति­ग्रा­ह­क­त्व­प्र­सं­गा­त् । त­त्सं­भ­वे च स­र्गे स­र्गे स­क­ल­व­र्णा­दी­नां प्र­णे­ते­श्व­रो­ऽ­नु­वा­द­क ए­व स्या­त् न पु­न- रु­त्पा­द­कः स­र्व­दै­वे­ति सि­द्धं त­तो­ऽ­ने­क ए­व स­र्व­ज्ञो­ऽ­स्तु कि­मे­के­श्व­र­स्य क­ल्प­न­या य­था चै­को न­व­मि­ति व­द­ति ०­५त­दे­वा­न्यः पु­रा­ण­मि­त्य­ने­क­स­र्व­ज्ञ­क­ल्प­ना­यां व्या­घा­ता­त् व­स्तु­व्य­व­स्था­ना­सं­भ­व­स्त­थै­क­स्या­पी­श्व­र­स्या­ने­क­स­र्ग का­ल­प्र­वृ­त्ता­व­ने­को­प­दे­शा­भ्य­नु­ज्ञा­ना­त् । त­त्र पू­र्व­स्मि­न् स­र्गे न­व­मि­त्यु­प­दे­शी­श्व­रे­ण त­दे­वो­त्त­र­स्मि­न् स­र्गे पु­रा­ण- मि­त्यु­प­दि­श्य­ते न पु­न­रे­क­दै­व न­वं पू­रा­णं चै­क­मि­ति व्या­घा­ता­सं­भ­वे क­थ­म­ने­क­स्या­पि स­र्व­ज्ञ­स्य का­ल­भे­दे­न न­व- मि­ति पु­रा­ण­मि­त्यु­प­दे­श­त­स्त­त्त्व­व­च­न­व्या­घा­तः ? इ­त्य­ल­म­ना­द्ये­के­श्व­र­क­ल्प­न­या त­त्सा­ध­नो­पा­या­सं­भ­वा­त् ।  सो­पा­य­सि­द्ध­स्तु स­र्व­ज्ञो­ऽ­ने­कः प्र­मा­ण­सि­द्धः नि­र­त­का­लो­च्छ­न्न­स्य प­र­मा­ग­म­स्य प्र­वं­धे­ना­भि­व्यं­ज­को­ऽ­नु- १­०वा­द­क इ­ति प्र­य­त्ना­नं­त­र­म­भि­व्य­क्तेः क­थं चि­त्प्र­य­त्ना­नं­त­री­य­क­त्वं क­थं­चि­त्पौ­रु­षे­य­त्वं सा­ध­ये­त्­–­त­था­हि —  प­र­मा­ग­म­सं­ता­न­म­ना­दि­नि­ध­न­क्र­मं नो­त्पा­द­ये­त्स्व­यं क­श्चि­त्स­र्व­ज्ञो­ऽ­स­र्व­वे­दि­व­त् ॥ १ ॥  य­थै­कः स­क­ला­र्थ­ज्ञः स्व­म­हि­म्ना प्र­का­श­ये­त् त­था­न्यो­ऽ­पि त­मे­व चा­ना­दिः स­र्व­ज्ञ­सं­त­तिः ॥ २ ॥  सि­द्धा त­त्प्रो­क्त­श­ब्दो­त्थं श्रु­त­ज्ञा­न­म­शे­ष­तः प्र­मा­णं प्र­ति­प­त्त­व्य­म­दु­ष्टो­पा­य­ज­त्व­तः ॥ ३ ॥  त­तो बा­ह्यं पू­न­र्द्वे­धा पौ­रु­षे­य­प­द­क्र­मा­त् जा­त­मा­र्षा­द­ना­र्षा­च्च स­मा­स­व्या­स­तो­न्वि­ता­त् ॥ ४ ॥  १­५त­त्रा­र्ष­मृ­षि­भिः प्रो­क्ता­द­दु­ष्टै­र्व­च­न­क्र­मा­त् स­मु­द्भू­तं श्रु­त­ज्ञा­नं प्र­मा­णं बा­ध­का­त्य­या­त् ॥ ५ ॥  अ­ना­र्षं तु द्वि­धो­द्दि­ष्टं स­म­यां­त­र­सं­ग­तं लौ­कि­कं चे­ति त­न्मि­थ्या प्र­वा­दि­व­च­नो­द्भ­वं ॥ ६ ॥  दु­ष्ट­का­र­ण­ज­न्य­त्वा­द­प्र­मा­णं क­थं च न स­म्य­ग्दृ­ष्टे­स्त­दे­त­त्स्या­त् प्र­मा­णं सु­न­या­र्प­णा­त् ॥ ७ ॥  न­न्व­दु­ष्ट­का­र­ण­ज­न्य­त्वे­न श्रु­त­ज्ञा­न­स्य प्र­मा­ण­त्व­सा­ध­ने चो­द­ना­ज्ञा­न­स्य प्रा­मा­ण्यं स्या­त् पु­रु­ष­दो­ष­र­हि­ता- या­श्चो­द­ना­याः स­र्व­था­प्य­पौ­रु­षे­य­ज­नि­त­त्वा­त् ।  २­०त­दु­क्तं —  चो­द­ना­ज­नि­ता बु­द्धिः प्र­मा­णं दो­ष­व­र्जि­तैः ।  का­र­णै­र्ज­न्य­मा­न­त्वा­ल्लिं­गा­प्तो­क्त्य­क्ष­बु­द्धि­व­त् ॥ १ ॥  त­दे­त­दु­क्तं —  गु­ण­व­त्का­र­ण­ज­न्य­त्व­स्या­दु­ष्ट­का­र­ण­ज­न्य­त्व­श­ब्दे­ना­भि­प्रे­त­त्वा­त् लिं­गा­प्तो­क्त्य­क्ष­बु­द्धि­षु त­थै­व त­स्य प्र­ति- २­५प­त्तेः । न हि लिं­ग­स्या­पौ­रु­षे­य­त्व­म­दु­ष्टं सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­या­ख्ये­न गु­णे­न गु­ण­व­त्त्व­स्या­दु­ष्ट­त्व­स्य प्र­ती- तेः । त­था­प्रो­क्ते­र­वि­सं­वा­द­क­त्व­गु­णे­न गु­ण­व­त्त्व­स्य त­था­क्षा­णां च­क्षु­रा­दी­नां नै­र्म­ल्या­दि­गु­णे­न गु­ण­व­त्त्व­स्ये­ति ।  न­नु चा­दु­ष्ट­त्वं दो­ष­र­हि­त­त्वं का­र­ण­स्य त­च्च क्व­चि­द्दो­ष­वि­रु­द्ध­स्य गु­ण­स्य स­द्भा­वा­त् । त­था म­न्वा­दि­स्मृ- ति­व­च­ने क्व­चि­द्दो­ष­का­र­ण­भा­वा­त् । य­था चो­द­ना­यां त­दु­क्तं —  श­ब्दे दो­षो­द्भ­व­स्ता­व­द्व­क्त्र­धी­न­मि­ति स्थि­तं ३­०त­द­भा­वः क्व­चि­त्ता­व­द्गु­ण­व­द्व­क्तृ­क­त्व­तः ॥ १ ॥  त­द्गु­णै­र­प­कृ­ष्टा­नां श­ब्दे सं­क्रां­त्य­सं­भ­वा­त् य­द्वा व­क्तु­र­भा­वे­न न स्यु­र्दो­षा नि­रा­श्र­याः ॥ २ ॥  त­द­प्य­स­रं स­र्व­त्र गु­णा­भा­व­स्यै­व दो­ष­व­त्त्वा­त्­, गु­ण­स­द्भा­व­स्यै­व चा­दो­ष­प्र­ती­ते­र­भा­व­स्य भा­वां­त­र­स्व­भा­व- त्व­सि­द्धेः­, अ­न्य­था प्र­मा­ण­वि­ष­य­त्व­वि­रो­धा­त् । गु­ण­व­द्व­क्तृ­क­त्व­स्य हि दो­ष­र­हि­त­स्य व­क्तृ­क­त्व­स्य सं­प्र­त्य­यः क­थ­म- ३­५न्य­था गु­ण­दो­ष­योः स­हा­न­व­स्था­नं यु­ज्ये­त ? रा­ग­द्वे­ष­मो­हा­दि­व­क्तु­र्दो­षा­वि­त­था­भि­धा­न­हे­त­वः । त­द्वि­रु­द्धा­श्च वै­रा- ग्य­क्ष­मा­त­त्त्वा­व­बो­धा­स्त­द­भा­वा­त्म­काः स­त्या­भि­धा­न­हे­त­वो गु­णा इ­ति प­री­क्ष­क­ज­न­म­न­सि व­र्त­ते न­च म­न्वा­द­यः स्मृ­ति­शा­स्त्रा­णां प्र­णे­ता­रो गु­ण­वं­त­स्ते­षां ता­दृ­श­गु­णा­भा­वा­त् । नि­र्दो­ष­वे­द­प­रा­धी­न­व­च­न­त्वा­त्ते­षां गु­ण­व­त्त्व­मि­त्य- प्य­सं­भा­व­नी­यं वे­द­स्य गु­ण­व­त्त्वा­सि­द्धेः पु­रु­ष­स्य गु­णा­श्र­य­स्या­भा­वा­त् । य­थै­व हि दो­ष­वा­न् वे­दा­न्नि­व­र्त­मा­नो ७­९नि­र्दो­ष­ता­म­स्य सा­ध­ये­त् त­था­सौ गु­ण­वा­न­पि­–­अ­गु­ण­व­त्ता­मि­ति न वे­दो गु­ण­वा­न्ना­म । य­दि पु­न­र­पौ­रु­षे­य­त्व­मे­व गु­ण­स्त­दा­ना­दि­म्ले­च्छ­व्य­व­हा­र­स्या­पि गु­ण­व­त्त्वं­–­अ­पौ­रु­षे­य­त्वा­वि­शे­षा­त् ।  त­दे­वं —  ना­दु­ष्टा चो­द­ना पुं­सो­ऽ­स­त्त्वा­द्गु­ण­व­तः स­दा ०­५त­द्व्या­ख्या­तुः प्र­व­क्तु­र्वा म्ले­क्षा­दि­व्य­व­हा­र­व­त् ॥ १ ॥  त­या य­ज्ज­नि­तं ज्ञा­नं त­न्ना­दु­ष्ट­नि­मि­त्त­जं सि­द्धं ये­न प्र­मा­णं स्या­त् प­र­मा­ग­म­बो­ध­व­त् ॥ २ ॥  वे­द­स्य पो­रु­षे­य­स्यो­च्छि­न्न­स्य चि­र­का­ल­तः स­र्व­ज्ञे­न वि­ना क­श्चि­न्नो­द्ध­र्ता­तीं­द्रि­या­र्थ­दृ­क् ॥ ३ ॥  १­०स्या­द्वा­दि­नां तु स­र्व­ज्ञ­सं­ता­नः स्या­त्प्र­का­श­कः प­र­मा­ग­म­सं­ता­न­स्यो­च्छि­न्न­स्य क­थं­च­न ॥ ४ ॥  स­र्व­भा­षा­कु­भा­षा­श्च त­द्व­त्स­र्वा­र्थ­वे­दि­भिः प्र­का­श्य­ते ध्व­नि­स्ते­षां स­र्व­भा­षा­स्व­भा­व­कः ॥ ५ ॥  त­त्प्र­मा­णं श्रु­त­ज्ञा­नं प­रो­क्षं सि­द्ध­मं­ज­सा १­५अ­दु­ष्ट­का­र­णो­द्भू­तेः प्र­त्य­क्ष­व­दि­ति स्थि­तं ॥ ६ ॥  त­तः सू­क्तं प्र­त्य­क्षं प­रो­क्षं चे­ति द्वे ए­व प्र­मा­णे प्र­मा­णां­त­रा­णां स­क­ला­ना­म­प्य­त्र सं­ग्र­हा­त् इ­ति सं­ख्या- वि­प्र­ति­प­त्ति­नि­रा­क­र­ण­म­न­व­द्यं स्व­रू­प­वि­प्र­ति­प­त्ति­नि­रा­क­र­ण­व­त् ।  वि­ष­य­वि­प्र­ति­प­त्ति­नि­रा­क­र­णा­र्थं पु­न­रि­द­म­भि­धी­य­ते — द्र­व्य­प­र्या­या­त्म­कः प्र­मा­णा­वि­ष­यः प्र­मा­ण­वि­ष­य­त्वा­न्य- था­नु­प­प­त्तेः प्र­त्य­क्ष­वि­ष­ये­ण स्व­ल­क्ष­णे­न­, अ­नु­मा­ना­दि­वि­ष­ये­ण च सा­मा­न्ये­न हे­तो­र्व्य­भि­चा­र इ­ति न मं­त­व्यं २­०त­था­प्र­ती­त्य­भा­वा­त् । न हि प्र­त्य­क्ष­तः स्व­ल­क्ष­णं प­र्या­य­मा­त्रं स­न्मा­त्र­मि­वो­प­ल­भा­म­हे । ना­प्य­नु­मा­ना­देः सा­मा- न्य­द्र­व्य­मा­त्रं वि­शे­ष­मा­त्र­मि­व प्र­ति­प­द्ये­म­हि सा­मा­न्य­वि­शे­षा­त्म­नो द्र­व्य­प­र्या­या­त्म­क­स्य जा­त्यं­त­र­स्यो­प­ल­ब्धेः प्र­व­र्त­मा­न­स्य च त­त्प्रा­प्तेः अ­न्य­था­र्थ­क्रि­या­नु­प­प­त्तेः । न हि स्व­ल­क्ष­ण­म­र्थ­क्रि­या­स­म­र्थं क्र­म­यौ­ग­प­द्य­वि­रो­धा­त् सा­मा­न्य­व­त् । न­च त­त्र क्र­म­यौ­ग­प­द्ये सं­भ­व­तः प­रि­णा­मा­भा­वा­त् । क्र­मा­क्र­म­योः प­रि­णा­मे­न व्या­प्त­त्वा­त् स­र्व- था­प्य­प­रि­णा­मि­नः क्ष­णि­क­स्य नि­त्य­स्य च त­द्वि­रो­ध­सि­द्धेः प्र­सि­द्धे च सा­मा­न्य­वि­शे­षा­त्म­नि व­स्तु­नि त­दं­श­मा­त्रे २­५वि­शे­षे सा­मा­न्ये वा प्र­व­र्त्त­मा­नं क­थं प्र­मा­णं ना­म प्र­मा­ण­स्य य­था­व­स्ति­त­व­स्तु­ग्र­ह­ण­ल­क्ष­ण­त्वा­त् त­दे­क­दे­श­ग्रा- हि­णः सा­पे­क्ष­स्य सु­न­य­त्वा­न्नि­र­पे­क्ष­स्य दु­र्ण­य­त्वा­त् । त­त ए­व न त­द्वि­ष­ये­णा­ने­कां­तः सा­ध­न­स्य स्या­त् । त­त्र प्र­मा­ण­वि­ष­य­त्व­स्य हे­तो­र­प्र­वृ­त्तेः । अ­तः­सि­द्धो द्र­व्य­प­र्या­या­त्मा­र्थः प्र­मा­ण­स्ये­ति त­द्वि­प्र­ति­प­त्ति­नि­वृ­त्तिः ।  फ­ल­वि­प्र­ति­प­त्ति­नि­वृ­त्त्य­र्थं प्र­ति­पा­द्य­ते­–­प्र­मा­णा­त्फ­लं क­थं­चि­द्भि­न्न­म­भि­न्नं च प्र­मा­ण­फ­ल­त्वा­न्य­था­नु­प­प­त्तेः । हा­नो­पा­दो­नो­पे­क्षा­बु­द्धि­रू­पे­ण प्र­मा­ण­फ­ले­ना­ने­कां­त इ­ति न शं­क­नी­यं त­स्या­प्ये­क­प्र­मा­त्रा­त्म­ना प्र­मा­णा­द­भे­द- ३­०सि­द्धेः प्र­मा­ण­प­रि­ण­त­स्यै­वा­त्म­नः फ­ल­प­रि­णा­म­प्र­ती­तेः­, अ­न्य­था सं­ता­नां­त­र­व­त्प्र­मा­ण­फ­ल­भा­व­वि­रो­धा­त् । सा­क्षा- द­ज्ञा­न­नि­वृ­त्ति­ल­क्ष­णे­न प्र­मा­णा­द­भि­न्ने­न प्र­मा­ण­फ­ले­न व्य­भि­चा­र इ­त्य­प्य­प­री­क्षि­ता­भि­धा­नं त­स्या­पि क­थं­चि­त्प्र- मा­णा­द्भे­द­प्र­सि­द्धेः प्र­मा­ण­फ­ल­यो­र्नि­रु­क्ति­सा­ध­न­वि­रो­धा­त् । क­र­ण­सा­ध­नं हि प्र­मा­णं स्वा­र्थ­नि­र्णी­तौ सा­ध­क­त­म- त्वा­त् । स्वा­र्थ­नि­र्णी­ति­र­ज्ञा­न­नि­वृ­त्तिः फ­लं भा­व­सा­ध­नं त­त्सा­ध्य­त्वा­त् । ए­ते­न क­र्तृ­सा­ध­ना­त् प्र­मा­णा­त्क­थं­चि- द्भे­दः प्र­ति­पा­दि­तः त­स्य स्वा­र्थ­नि­र्णी­तौ स्व­तं­त्र­त्वा­त् । स्व­तं­त्र­स्य च क­र्तृ­त्वा­त् स्वा­र्थ­नि­र्णी­ते­स्तु अ­ज्ञा­न­नि­वृ­त्ति- ३­५स्व­भा­वा­याः क्रि­या­त्वा­त् । न­च क्रि­या­क्रि­या­व­तो­ऽ­र्थां­त­र­मे­वा­न­र्थां­त­र­मे­व वा क्रि­या­क्रि­या­व­द्भा­व­वि­रो­धा­त् । भा­व- सा­ध­ना­त्प्र­मा­णा­द­ज्ञा­न­नि­वृ­त्ति­र­भि­न्नै­वे­ति­, अ­यु­क्तं प्र­मा­तु­रु­दा­सी­ना­व­स्था­या­म­व्या­प्रि­य­मा­ण­स्य प्र­मा­ण­श­क्ते­र्भा­व­सा­ध­न प्र­मा­ण­स्य व्य­व­स्था­पि­त­त्वा­त् त­स्या­ज्ञा­न­नि­वृ­त्ति­फ­ल­त्वा­सं­भ­वा­त् । स्वा­र्थ­व्य­व­सि­तौ व्या­प्रि­य­मा­णं हि प्र­मा­ण­म- ज्ञा­न­नि­वृ­त्तिं सा­ध­ये­त् ना­न्य­था अ­ति­प्र­सं­गा­त् । त­तः सू­क्तं — ८­०प्र­मा­णा­त्क­थं­चि­द्भि­न्ना­भि­न्नं फ­ल­मि­ति त­त­स्त­स्य स­र्व­था भे­दे बा­ध­क­व­च­ना­त् । अ­भे­द­व­त्सं­वृ­त्या प्र­मा­ण­फ­ल­व्य­व­हा­र इ­त्य­प्रा­ती­ति­क­व­च­नं प­र­मा­र्थ­तः स्वे­ष्ट­सि­द्धि­वि­रो­धा­त् त­तः पा­र­मा­र्थि­क­प्र­मा­णं फ­लं चे­ष्ट­सि­द्धि­ल­ण­म­भ्य­नु­ज्ञा­त­व्यं । त­तः­स­र्व­पु­रु­षा­र्थ- सि­द्धि­वि­धा­ना­दि­ति सं­क्षे­पः ।  ०­५इ­ति प्र­मा­ण­स्य प­री­क्ष्य ल­क्ष­णं वि­शे­ष­सं­ख्या­वि­ष­यं फ­लं त­तः प्र­बु­ध्य त­त्त्वं दृ­ढ­शु­द्ध­दृ­ष्ट­यः प्र­यां­तु वि­द्या­फ­ल­मि­ष्ट­मु­च्च­कैः ॥ १ ॥  इ­ति श्री­स्या­द्वा­द­वि­द्या­प­ति­श्री­वि­द्या­नं­द­स्वा­मि­वि­र­चि­ता प्र­मा­ण­प­री­क्षा स­मा­प्ता ।