पत्रपरीक्षा १९१३
Vidyānandin's PatraparīkṣāDigitized print edition: Capture of Gajādharalāl Jaina's 1913 editionDigital textresource initally created in 2012 byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseJuly 28, 2025Print edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.Digital text resource: /home/deploy/dipal/public/dcv-site/root-resources/PaP/PaP, Version: July 28, 2025 The file at hand, "PaP-GL-p", is a transformation of the file "PaP", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the work. "PaP-GL-p" represents the digitized print edition. The file is thus a resource for the specific text attested in the print edition and for the preservation of its specific editorial features, i.e., page and line breaks, footnotes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: 2012: Diplomatic capture of Gajādharalāl's 1913 edition by SwiftTechnologies, Mumbai; transliteration with H. Lasic' programme „dev2trans“; small corrections H. Trikha2017: Creation of the xml resource2020: Application of the conventions of the Text Encoding Initiative2022: Integration into DCVIn the odd-resource the specific features of the print edition are indicated with the attribute value "GL". Corrections of the text are indicated by a tag with the attribute value "HT" or by the corr- and orig-tags respectively. The respective individual attestations are produced by processes of extractions of elements, attributes and values:Excluded in attestation GL: corr, resp=HT, type=HT Excluded in attestation HT: orig, resp=GL, type=GLExcluded in plain text: front, ref, type=note-block-page-foot, type=note-block-containerReferences to page and line of Gajadharal's edition are embedded with the milestone tags pb and lb. Basic divisional units (p, lg, head and trailer) contain within the attribut n: a numerus currens for these units before transformation ("u_number")a contraction of the page and line references to Gajadharal's edition ("PaP-GJ_number")श्री­प­र­मा­त्म­ने न­मः । स­ना­त­न­जै­न­ग्रं­थ­मा­ला­याः प्र­थ­मं खं­डं । स्या­द्वा­द­वि­द्या­प­ति­श्री­म­द्वि­द्या­नं­द­स्वा­मि­वि­र­चि­ता आ­प्त­प­री­क्षा प­त्र­प­री­क्षा च श्री­यु­त­पं­डि­त­ग­जा­ध­र­ला­ल­जै­न­शा­स्त्रि­णा सं­पा­दि­ते ते च उ­स्मा­ना­वा­द­नि­वा­सि­स्व­र्गी­य­श्रे­ष्ठि­व­र्य­क­स्तू­र­चं­द्र­स्या­त्म­ज­बा­ल­चं­द्र­स्य स्म­र­णा­र्थं श्री­जै­न­ध­र्म­प्र­चा­रि­णी­स­भा­या­मं­त्रि­णा श्री­प­न्ना­ला­ल­जै­ने­न का­शी­स्थ­चं­द्र­प्र­भा­ना­म्नि­मु­द्र­ण­यं­त्रा­ल­ये प्र­का­शि­ते । श्री­वी­र­नि­र्वा­ण­सं­व­त्स­रः २­४­३­९ । ख्रि­ष्टा­ब्दः १­९­१­३ । प्र­थ­मं सं­स्क­र­णं­] [­अ­स्य खं­ड­स्य मू­ल्य­मे­को­रू­प्य­कः ।श्री­प­र­मा­त्म­ने न­मः । स­ना­त­न­जै­न­ग्रं­थ­मा­ला । स्या­द्वा­द­वि­द्या­प­ति­श्री­वि­द्या­नं­द­स्वा­मि­वि­र­चि­ता ०­५प­त्र­प­री­क्षा श्री­व­र्द्ध­मा­न­म् आ­नु­त्य स्या­द्वा­द­न्या­य­ना­य­कं । प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थं प­त्र­वा­क्यं वि­चार्य­ते ॥ १ ॥ क­स्मा­त् पु­नः श्री­व­र्द्ध­मा­न­म् अ­र्हं­तं भ­ग­वं तं स्या­द्वा­द­न्या­य­ना­य­कं प्र­क­र्षे­ण सा­क्षा­द्बु­द्धा­शे­ष­द्र­व्य­प­र्या­या­त्म­जी­वा- दि­प­दा­र्थ­म् ए­वा­नु­त्य प­त्र­वा­क्य­म् आ­चा­र्य­प­रं­प­र­या वि­चर­त् वि­चा­र्य­ते । न­न्व् अ­क्ष­पा­दा­द्ये­कां­त­वा­दि­ना­म् अ­न्य­त­म­म् इ­त्य् अ­त्रो­च्य­ते । १­०नै­कां­त­वा­दि­नां प­त्र­वा­क्यं सं­भ­व­द­र्थ­कं । त्त­त्त्वाधि­गमो­पा­य­प्र­का­श­र­हि­त­त्व­तः ॥ १ ॥ य­त् तु सं­भ­व­द­र्था­त्मा न त­त् ता­दृ­क्ष­म् ई­क्षि­तं । य­था स्या­द्वा­द­भृ­द्वा­क्यं त­दृ­क्वे­दं न तत् त­था ॥ २ ॥ न­न्व् अ­क्ष­पा­दा­दी­नां प­त्र­वा­क्यं ता­व­न् ने­त्य् अ­यु­क्तं त­स्य प्र­सि­द्धा­व­य­व­त्वे­न प्र­सि­द्ध­त्वा­त् दे­व­द­त्ता­दि­वाक्य­व­त् ना­पि त­द­सं­भ­व­द­र्थ­कं स्वे­ष्ट­स्या­र्थ­स्य सा­ध­क­त्वा­त् । न चा'सा­धु­गू­ढ­प­द­प्रा­य­म् अ­पि प­त्र­म् आ­स­ज्य­ते सा­धु­गू­ढ­प­द­प्रा- य­स्यै­व नि­रा­कु­ल­स्य त­स्य तै­र् आ­वे­दि­त­त्वा­त् । त­द् उ­च्य­ते — १­५प्र­सि­द्धा­व­य­वं वा­क्यं स्वे­ष्ट­स्या­र्थ­स्य सा­ध­कं । सा­धु­गू­ढ­प­द­प्रा­यं प­त्र­म् आ­हु­र् अ­ना­कु१­०लं ॥ १ ॥ क­थं पु­नः प्र­सि­द्धा­व­य­व­त्वा­दि­वि­शे­ष­ण­वि­शि­ष्टं वा­क्यं प­त्रं ना­म त­स्य श्रु१­१ति­प­थ­स­म­धि­ग­म्य­प­द­स­मु­दा­य- वि­शे­ष­रू­प­त्वा­त् प­त्र­स्य त­द्वि­प­री­ता­का­र­त्वा­त् न च य­द् य­तो ऽ­न्य­त् त­त् ते­न व्य­प­दि­श्य­ते ऽ­ति­प्र­सं­गा­त् नी­ला­द­यो पि हि कं­ब­ला­दि­भ्यो ऽ­न्ये न ते नी­ला१­२दि­व्य­प­दे­श­हे­त­वः ते­षां त­द्य१­३प­दे­श­हे­तु­त­या प्र­ती­य­मा­न­त्वा­त् कि­री­टा­दी­नां पु­रु­षे त­द्व्य­प­दे­श­हे­तु­त्व­व­त् त­द्यो­गा­त् त­त्र म­त्व­र्थी­य­वि­धा­ना­त् । नी­ला­द­यः सं­ति ये­षां ते नी­ला­द­यः कं­ब­ला­द­य इ­ति २­०गु­ण­व­च­ने­भ्यो म­त्व­र्थी­य­स्या­भा­व­प्र­सि­द्धे­र् इ­ति चे­त् उ­प­च­रि­तो­प­चा­रा­द् इ­ति क्र­मः । श्रो­त्र­प­थ­प्र­स्था­यि­नो हि श­ब्दा- त्म­क­स्य प­द­स­मु­दा­य­वि­शे­ष­रू­प­स्य लि­प्या­म् उ१­४प­चा­रः त­त्र त­स्य१­५ ज­नै­र् आ­रो­प्य­मा­ण­त्वा­त् लि­प्यु­प­च­रि­त­वा­क्य­स्या­पि प­त्रे स­मु­प­च­र्य­मा­ण­त्वा­त् त­त्र लि­खि­त­स्य प­त्र­स्थ­त्वा­त् त­दु­प­च­रि­तो­प­चा­रा­त् प­त्र­व्य­प­दे­श­सि­द्धेः न च य­द् य­तो ऽ­न्य­त् त­त् ते­नो­प­चा­रा­द् उ­प­चा­रो­प­चा­रा­त् वा व्य­प­दे­ष्टु­म् अ­श­क्यं श­क्रा­द् अ१­६न्य­त्र व्य१­७व­ह­र्तृ­ज­ने श­क्रा­भि­प्रा­ये स्फु­ट­म् उ­प­चा­र- द­र्श­ना­त् त­तो ऽ­न्य­त्रा­पि का१­८ष्टा­दा­व् उ­प­चा­रो­प­चा­रा­त् श­क्र­व्य­प­दे­श­सि­द्धेः त­द् उ­क्तं — २­५१ स्वा­भा­वि­क­मे­व । २ आ­ग­च्छ­त् । ३ ते­षां । ४ जी­वा­दि­त­त्त्व-  । ५ स्वा­र्थ­नि­श्च­य­स्य । ६ प्र­मा­ण­न­य­प्र­द­र्श­क­वा­क्यं । ७ त­स्मा­त् । ८ सं­भ­व­द­र्था­त्मै­व । ९ आ­दि­श­ब्दे­न गा­मा­न­य शु­क्लां­दं­डे­ने­त्या­दि­ग्र­ह­णं । १­० दो­षै र­हि­तं । १­१ क­र्ण । १­२ नी­लः कं­ब­ल इ­त्य­त्र कं­ब­लो­ह्य­ने­न नी­ले­न व्य­प­दि­श्य­ते­इ­त्य­त आ­ह । १­३ ते­षु कं­ब­ला­दि­षु नी­ला­दि­व्य­प­दे­श­हे­त­वो न­भ­वं­ती- त्य­र्थः । १­४ लि­पि­रे­व वा­क्य­मि­ति । १­५ वा­क्य­स्य । १­६ भि­न्ने । १­७ पं­डि­ता­दौ । १­८ आ­दि­श­ब्दे­न पा­षा­णा­दि­ग्र­ह­णं । मु­ख्यं शब्दा­त्म­कं वा­क्यं लि­प्या­म् आ­रो­प्य­ते ज­नैः । प­त्र­स्थ­त्वा­त् तु त­त् प­त्र­म् उ­प­चा­रो­प­चा­र­तः ॥ १ ॥ अ­थ­वा प्र­कृ­त­वा­क्य­स्य मु­ख्य­त ए­व प­त्र­व्य­प­दे­श इ­ति नि­गदा­मः प­दा­नि त्रा­यं­ते गो­प्यं­ते र­क्ष्यं­ते प­रे­भ्यः प्र­ति­वा­दि­भ्यः स्व­यं वि­जि­गी­षु­णा य­स्मि­न् वा­क्ये त­त् प­त्र­म् इ­ति प­त्र­श­ब्द­स्य नि­र्व­च­न­सि­द्धेः । त­था लो­के व्य­व­ह­र्त्त­रि शा­स्त्रे च गुरु­प­र्व­क्र­मा­या­ते प्र­ती­तेः न च प­दा­नि वि­नि­श्चि­त­प­द­स्व­रू­प­त­द­भि­धे­य­त­त्त्वे­भ्यः प­रे­भ्य- ०­५स् त्रा­तु­म् अ­श­क्या­न्य् ए­व कु­त­श्चि­द् व­र्ण­वि­प­र्या­स­ना­देः प्र­कृ­ति­प्र­त्य­या­दि­गो­प­ना­द् वा त­त्त्रा­ण­सं­भ­वा­त् प­द­गू­ढा­दि­का­व्य­व­त्त­द् उ­क्तं — त्रा­यं­ते वा प­दा­न्य् अ­स्मि­न् प­रे­भ्यो वि­जि­गी­षु­णा । कु­त­श्चि­द् इ­ति प­त्रं स्या­ल् लो­के शा­स्त्रे च रू­ढि­तः ॥ २ ॥ न चै­व­म­सा­धु­प­दा­स्प­द­म­पि वा­क्यं प­त्र­मा­स­ज्य­ते­सु­स्प­ष्ट­प­द­मे­व वा सा­धु­गू­ढ­प­द­प्रा­य­मि­ति­व­च­ना­त्त­दु­क्तं — न­चा­सा­धु­प­दं वा­क्यं प्र­स्प­ष्ट­प­द­मे­व वा । सा­धु­गू­ढ­प­द­प्रा­य­मि­ति त­स्य वि­शे­ष­णा­त् ॥ ३ ॥ प­द­पा­दा­दि­गू­ढ­का­व्य­मे­वं प­त्रं प्रा­प्नो­ति इ­ति चे­न्न­प्र­सि­द्धा­व­य­व­त्वे­न वि­शि­ष्टस्य प­त्र­त्व­व­च­ना­त् न हि­प­द­गू­ढा­दि­का­व्यं १­०प्र­मा­ण­सि­द्ध­प्र­ति­ज्ञा­द्य­व­य­व­वि­शे­ष­ण­त­या­किं­चि­त्प्र­सि­द्धं त­स्य त­था प्र­सि­द्धौ­प­त्र­व्य­प­दे­श­सि­द्धे­र­वा­धि­त­त्वा­त्त­दु­क्तं — प­द­गू­ढा­दि­का­व्यं च नै­वं प­त्रं प्र­स­ज्य­ते । प्र­सि­द्धा­व­य­व­त्वे­न वि­शि­ष्ट­स्या­भि­धान­तः ॥ स्वय­मि­ष्ट­स्या­र्थ­स्या­सा­ध­क­म­पि ता­दृग्वा­क्यं­प­त्र­मे­व­मा­स­क्त­मि­ति चे­न्न स्वे­ष्टा­र्थ­सा­ध­न­स्यै­वे­ह­प­त्र­वि­चा­रे प­त्र­त्व- व­च­ना­त् त­द­प्यभि­हि­तं — स्वे­ष्ठा­र्था­सा­ध­न­स्या­पि नै­वं प­त्र­त्वमा­प­ते­त् । स्वे­ष्टा­र्थ­सा­ध­न­स्यै­व प­त्र­त्व­व­च­ना­दि­ह ॥ १­५त­तो ना­क्ष­पा­दा­दी­ना­मे­कां­त­वा­दि­नां­प­त्र­वा­क्य­म­सं­भ­व­द­र्थ­कं इ­ति के­चि­त्त­द­स­त्य­थो­क्त­ल­क्ष­ण­स्य प­त्र- वा­क्य­स्य ते­षां­वि­चा­र्य­मा­ण­स्या­व्य­व­स्थि­तेः त­था१­०हि — ना­क्ष­पा­द­स्य­ता­व­द्य­थो­क्त­ल­क्ष­णं प­त्र­वा­क्यं सं­भ­व­ति प्र­सि- द्धा­व­य­व­त्व­स्य वि­र­हा­त्सु­ग­ता­दी­ना­मि­व । त­द­व­य­वा­हि­प्र­ति­ज्ञा१­१द­यः पं­चा­क्ष­पा­दे­ना­भि­धी­यं­ते­प्र­ति­ज्ञा­हे­तू­दा­ह­र­णो­प- न­य­नि­ग­म­ना­न्य­व­य­वा इ­ति­सू­त्र­प्र­ण­य­ना­त् । त­त्रा­ग­मः प्र­ति­ज्ञा वि­श्व­त­श्च­क्षु१­२रि­ति­वि­श्व­तो मु१­३खो वि­श्व­तो बा१­४हु- रि­ति वि­श्व१­५तः पा­त्सं­बा­हु१­६भ्यां ध­म­ति सं­प­त१­७त्त्रै­र्द्या­वा­भू­मी ज­न­य­न्दे­व­ए­क इ­ति य­था आ­ग­मा­र्थो वा प्र­ति­ज्ञा २­०वि­वा­दा­ध्या१­८सि­त­मु­प­ल१­९ब्धि­म­त्का­र­ण­क­मि­ति । य­था­हे­तु­र­नु­मा­नं ते­न प्र­ति­ज्ञा­ता­र्थ­स्या­नु­मी­य­मा­न­त्वा­त् का­र्य­त्वा­दि­ति । य­था उ­दा­ह­र­णं प्र­त्य­क्षं वा­दि­प्र­ति­वा­दि­नो­र्य­त्र­बु­द्धि­सा­म्यं त­दु­दा­ह­र­ण­मि­ति व­च­ना­त् व­स्त्रा­दि­व­दि­ति य­था उ­प­न­य­मु­प­मा­नं दृ­ष्टां­तः ध­र्मि­सा­ध्य­ध­र्मि­णोः सा­दृ­श्या­त्­, "­प्र­सि­द्ध­सा­ध­र्म्या­त् सा­ध्य­सा­ध­न­मु­प­मा­न­मि­ति­" व­च­ना­त् य­त्का­र्यं त­दु­प­ल­ब्धि­म­त्का­र­ण­कं दृ­ष्टं य­था व­स्त्रा­दि­त­था च वि­वा­दा­ध्या­सि­त­मि­ति । य­था­स­र्वे­षा२­०मे­क­वि­ष­य­त्व­प्र­द- र्श­न­फ­लं नि­ग­म­नं­त­स्मा२­१दु­प­ल­ब्धि­म­त्का­र­ण­क­मि­ति य­था­आ­ग­मा­नु­मा­न­प्र­त्य­क्षो­प­मा­न­व­त् फ­ल­स­मु­दा­य­रू­प- २­५त्वा­त्पं­चा­ना­म­व­य­वा­ना­मि­ति व्या­ख्या२­२ना­त् । न चै­ते­पं­चा­व­य­वाः प्र­मा­ण­तो वि­चा­र्य­मा­णा वि­प­श्चि­च्चे­त­सि सु­नि­श्चि- ता­श्च­का­स­ति­, प­त्र­वा­क्या­भा­से­ऽ­पि सं­भ­वा­त् ते­षां­प­क्ष­ध­र्म­त्व­स­प­क्षे­स­त्व­वि­प­क्षा­स­त्व­मा­त्रा­णा­मि­व­त्र­या­णा­म­व­य­वा­नां सु­ग­त­सं­म­ता­नां वी­ता­दी­ना­मि­व­क­पि­ल­वि­क­ल्पि­ता­नां त­द­भा­वे­ऽ­पि प­त्र­वा­क्य­स्य स्वा­र्थ­सा­ध­न­स्य­द­र्श­ना­त् सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­य­ल­क्ष­णा­दे­व हे­तोः­सा­ध्य­प्र­सि­द्धेः त­दु­क्तं — न चै­वं ल­क्ष­णं प­त्र­म­क्ष­पा­द­स्य यु­ज्य­ते । प्र­सि­द्धा­व­य­व­त्व­स्य वि­र­हा­त्सु­ग­ता­दि­व­त् ॥ १ ॥ ३­०प­त्र­स्या­व­य­वाः पं­च प्र­ति­ज्ञा­द­य इ­त्य­स­त् । प­त्रा­भा­से­ऽ­पि स­द्भा­वा­त्ते­षां त्रै­रू­प­मा­त्र­व­त् ॥ २ ॥ त­द­भा­वे­ऽ­पि प­त्र­स्य स्वा­र्थ­सा­ध­न­ते­क्ष­णा­त् । हे­तोः­सा­ध्या­वि­ना­भा­व­नि­य­मा­त्म­क­तो य­था ॥ ३ ॥ स­त्स­त्स­दि­ति­सं­क्षे­पा­त्सा­ध्य­सा­ध­न­द­र्श­नं । व्या­प्त्याः­सा­म­र्थ्य­तः स­र्व­ना­मा­भा­वे­ऽ­पि नि­श्चि­तं ॥ ४ ॥ न­नु च य­त्कृ­त­कं त­द­नि­त्यं दृ­ष्टं य­था घ­ट इ­त्या­दौ­स­ति स­र्व­ना­म­प्र­यो­गे व्या­प्त्या सा­ध्य­सा­ध­न­व­च­न- १ प­द­स­मु­दा­या­त्म­कं । २ व­यं जै­नाः । ३ प­रं­प­रा । ४ वा­क्य­स्य । ५ प­त्र­त्वा­भि­धा­ना­त् । ६ वा­दि­प्र­ति­वा­दि­भ्यां । ७ ३­५प्र­सि­द्धा­व­य­वं सा­धु­गू­ढ­प­द­प्रा­यं च । ८ अ­भ्य­धा­यि । ९ न प्रा­प्नो­ति । १­० त­दे­व वि­वृ­णो­ति । १­१ ध­र्म­धा­र्मि­स­मु­दा­यः­प्र­ति­ज्ञा । १­२ स­र्व­द­र्शि­त्वा­त् । १­३ स­क­ल­शा­स्त्र­प्र­णे­तृ­त्वा­त् । १­४ स­र्व­क­र्तृ­त्वा­त् । १­५ स­र्व­ग­त­त्वा­त् । १­६ पु­ण्य­पा­पा­भ्यां । १­७ प­र­मा­णु­भिः । १­८ क्षि­त्या­दि­कं । १­९ बु­द्धि­म­त्का­र­ण­कं । २­० प्र­ति­ज्ञा­द्य­व­य­वा­नां । २­१ का­र्य­त्वा­त् । २­२ पू­र्वो­त्क­सू­त्र­व्या- ख्या­ना­त् । मु­प­ल­ब्धं न पु­न­र­स­ति य­तः सत्स­दि­त्य­त्र­स­र्व­ना­म­प्र­यो­गा­भा­वे­ऽ­पि सं­क्षे­प­त­स्त­त्सि­द्ध्ये­त्ध­र्मि­ण­श्चा­व­चन­मि­हा- यु­क्तं अ­ग्नि­रत्र­धू­मा­दि­त्या­दि­षु­ध­र्मि­व­च­न­द­र्श­ना­दि­ति क­श्चि­त् सो­ऽ­प्य­ना­लो­चि­त­व­च­न­प­थः­सा­म­र्थ्या­द्ग­म्य­मा­न­स्य स­र्व­ना­म्नो प्र­यो­गे­वि­रो­धवै­धु­र्या­त् पं­चा­व­य­व­वा­दि­नः­सा­ध­र्म्या­व­य­व­व्या­ख्या­ना­द­र्थ­तो­ग­म्य­मा­ना­नां वै­ध­र्म्या- व­य­वा­ना­मि­व क्व­चि­द­व­श्यं त­त्प्र­यो­गे पं­चा­व­यव­व­च­ने­न्यू­न­तानु­षं­गा­त् अ­व­य­व­वा­दि­नां बौ­द्धा­नां त्र्यं­श­स्य हे­तो- ०­५र्भा­ष­णा­त् सा­म­र्थ्य­तो ग­म्य­मा­ना­नां प्र­ति­ज्ञा­दी­ना­मि­व­त­त्प्रयो­गे स्व­य­म­सा­ध­नां­ग­व­च­न­स्य नि­ग्र­हा­धि­क­र­ण­स्य तै­र­भि­धा­ना­त् त­त ए­व ध­र्मि­णो­ऽ­प्य­व­च­न­मि­ति­सं­क्षि­प्त­प­त्र­वा­क्ये­न वि­रु­द्ध्य­ते त­स्य­प­री­क्षा­द­क्षै­र­क्षूण­त­यो­प- ल­क्षि­त­त्वा­त्त­दु­क्तं — वै­ध­र्म्या­व­य­वा य­द्व­त्पं­चा­व­य­व­वा­दि­नः । सा­ध­र्म्या­व­य­वा­ख्या­ना­द्ग­म्यं­ते­ऽ­र्था­द­भा­षि­ताः ॥ १ ॥ प्र­ति­ज्ञा­या­श्च के­षां­चि­द्धे­तो­स्त्र्यं­शस्य भा­ष­णा­त् । सा­म­र्थ्या­द्ग­म्य­मा­न­त्वा­न्न प्र­यो­ज्या य­थै­व तु ॥ २ ॥ १­०त­था सा­म­र्थ्य­ग­म्य­त्वा­त्स­र्व­ना­म्नो­प्य­भा­ष­णं । क्व­चि­दि­ष्टं प­री­क्षा­यां द­क्षै­र्द्ध­र्मि­ण ए­व च ॥ ३ ॥ न­न्वे­वं क्व­चि­द­पि प्र­ति­ज्ञा­दि­प्र­यो­गे न स्या­द्वा­दि­नां­यु­क्त­रू­पो­भ­वे­त् त­स्य सा­म­र्थ्या­द्ग­म्य­मा­न­त्वा­त्स­र्व- ना­म­व­दि­ति न म­नी­षि­भि­र्म­न­सि नि­धे­यं ते­षां­प्र­ति­पा­द्या­नु­रो­धे­न प्र­यो­गो­प­ग­मा­त् य­थै­व हि­क­स्य­चि­त्प्र­ति­बो- ध्य­स्या­नु­रो­धे­न सा­ध­न­वा­क्ये­सं­धा१­०भि­धी­य­ते दृ­ष्टां१­१ता­दि­क­म­पि न चै­वं­सा­ध­न­स्यै­क­ल१­२क्ष­ण­त्वं स्व१­३यं प­री­क्षि­त- म­प­क्षि­प्य­ते त­तो­ऽ­न्यां­शा­नां स­ता­म­पि­त­ल्ल­क्ष­ण­त्वा­पा­या­त्सा­ध­ना­भा­से­पि­त­त्सं­भ­वा­द१­४सा­धा­र­ण­ता­वि­र­हा­त् त१­५थै­व १­५हि­कु­मा­र­नं­दि­भ­ट्टा­र­कै­र­पि स्व­वा­द­न्या­ये­नि­ग­दि­त­त्वा­त्त­दा­ह — प्र­ति­पा­द्या­नु­रो­धे­न प्र­यो­गे­षु पु­न­र्य­था । प्र­ति­ज्ञा­प्रो­च्य­ते त­ज्ज्ञै­स्त­थो­दा­ह­र­णा­दि­कं ॥ १ ॥ न चै­वं सा­ध­न­स्यै­क­ल­क्ष­ण­त्वं वि­रु­ध्य­ते । हे­तु­ल­क्ष­ण­ता­पा­या­द­न्यां­श­स्य त१­६थो­दि­तं ॥ २ ॥ अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­णं लिं­ग१­७मं­ग्य­ते । प्र­यो­ग­प­रि­पा­टी तु प्र­ति­पा­द्या­नु­रो­ध­तः ॥ ३ ॥ न­नु चा­ति­सं­क्षि­प्त­प­त्र­वा­क्ये हे­तु­रे­व प्र­यो­क्त­व्यः­ता­व­न्मा­त्रा­त्सा­ध्य­म­व­बो­द्धुं स­म­र्था­न् न­रा­न्प्र­ति सा­ध्या- २­०भि­धा­न­स्य नि­र­र्थ­क­त्वा­त् प्र­पं­च­ता­र­त­म्या­त् सा­ध्यं­नि­श्चे­तु­मी१­८शा­न् प्र­ति द्वौ चा­व­य­वौ प्र­यो­क्त­व्यौ प­क्षो­हे­तु­श्चे­ति त्र­य­श्चा­व­य­वाः कां१­९श्च­न प्र­ति­प­क्षो­हे­तु­र्दृ­ष्टां­त­श्चे­ति । च­त्वा­रो वा२­० त­ए­वा­व­य­वाः­सो­प­न­याः प­रा­नु­ग्र­ह­प्र­व­णैः स­द्भिः प्र­यो­क्त­व्याः । पं­च वा२­१ प्र­ति­ज्ञा­हे­तू­दा­ह­र­णो­प­न­य­नि­ग­म­न­भे­दा­त् । अ२­२न्य­था त­त्प्र­ति­प­त्ते­र­यो­गा­दि­त्य२­३न्ये प्रा­हुः त­दा­ह — हे­तु­रे­व प्र­यो­क्त­व्य­स्ता­व­न्मा­त्रा­त्प्र­वे­दि­तुं । स­म२­४र्था­न्प्र­ति­बो­ध्या­न् नॄ­न् सा­ध्यं सं­क्षे­प­तो न२­५नु ॥ १ ॥ २­५द्वौ च त्र­य­श्च च­त्वा­रः पं­च चा­व­य­वाः प­रे । प्र­यो­क्त­व्याः प्र२­६पं­चे­न स­द्भि­रि­त्य­प­रे वि­दुः ॥ २ ॥ ते­ऽ­प्ये­वं पृ­ष्ट­व्याः हे­तु­स्ता­व­त्के­व२­७लः प्र­यु­ज्य­मा­नः­क­थं प्र­यु­ज्य­त इ­ति य­दि प्र­थ­मां­तः स­त्स­दि­त्ये­व त­दा­स्य कु­तः सा­ध्य­त्व­व्य२­८व­च्छे­दः­सा­ध्य­ल­क्ष­ण­वै­क­ल्या­त् स­त्स­त्त्व­स्य प्र­सि­द्ध­त्वा­त्सा­ध्य­स्या­प्र­सि­द्ध­ल­क्ष­ण­त्वा­त् किं पु­नः स­त्स­दि­त्यु­च्य­ते­य­त­स्त२­९त्स­क­ल­ज­न­प्र­सि­द्धं सा­ध्य­व्य­व­च्छे­दे­न­सा­ध­न­त्वे­नै­व बु­द्ध्या­म­हे न पु­नः सा­ध्य­नि­र्दे­श- त्वे­न३­० शं­का­म­हे स३­१त्स­दि­ति चे­त् इ३­२मे ब्रू­म­हे स३­३द­नं­स­दि­ति प्र­मा य३­४तो­ऽ­त्रा३­५भि­प्रे­ता स­र्वै­र्ग­त्य­र्थ­त्वा­त्ग­त्य­र्थ­स्य च ३­०१ स­र्व­म­ने­कां­ता­त्म­क­मु­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं­स­त्स­त्स­त्वा­दि­त्य­र्थः । २ अ­प्र­ति­पा­द­नं । ३ प­र्व­ता­दौ ना­म्नः । ४ वि­रो­ध- वि­रो­धा­त् । ५ सा­ध­र्म्या­व­य­व­पं­च­क­स्यै­व­व­चे­न । ६ ही­नं अ­न्य­त­मे­न न्यू­न­मि­ति नि­ग्र­ह­स्था­ना­नु­षं­गा­त् । ७ य­त्र पं­चा­व­य­व- प्र­यो­गे । ८ प­रि­पू­र्ण­त­या । ९ प­क्ष­ध­र्म­त्व­स­प­क्षे­स­त्व­वि­प­क्षा­द्व्या­वृ­ति­रू­प­स्य । १­० प्र­ति­ज्ञा सं­धा प्र­ति­ज्ञाः­, म­र्या­दे­त्य­म­रः । १­१ उ­प­न­य­नि­ग­म­न­यो­र्ग्र­ह­णं । १­२ इ­ति प­रा­शं­कां म­न­सि कृ­त्वा­नि­रा­कृ­त­वा­न् जै­नः । १­३ अ­न्य­था­नु­प­प­त्तिः । १­४ प्र­ति­ज्ञा­दी­नां वि­शे­ष­रू­प­त्व­र­हि­त­त्वा­त् । १­५ त­दे­व वि­वृ­णो­ति । १­६ प्र­व­क्ष्य­मा­णं व­र्त्त­ते । १­७ अं­गी­क्रि­य­ते । १­८ जै­ना­न्प्र­ति । १­९ सां­ख्या­न् ३­५प्र­ति । २­० मी­मां­स­का­न्प्र­ति । २­१ यो­गा­न्प्र­ति । २­२ उ­क्त­वि­प­र्य­ये ए­वं न प्र­यु­ज्य­ते चे­त् । २­३ सौ­ग­ताः । २­४ प्र­पं­चे­न सा­ध्यं प्र­वे­दि­तुं स­म­र्था­न् नॄ­न् प्र­ति । २­५ अ­हो । २­६ प्र­मे­यां­तः । २­७ के­न प्र­का­रे­ण । २­८ व्या­वृ­तिः । २­९ स­त्स­दि­ति­लिं­गं ३­० प्र­ति­पा­द­न­त्वे­न । ३­१ स­त्स­दि­ति­त­द्धे­तु­रि­त्य­र्थः । ३­२ बौ­द्धाः । ३­३ यु­ट् प्र­त्य­यो­ऽ­त्र­ज्ञा­त­व्यः । ३­४ का­र­णा­त् । ३­५ अ­नु­मा­ने । ज्ञा­ना­र्थ­त्वा­त्स­र्वे ग­त्य­र्था ज्ञा­ना­र्थे व­र्त्तं­ते इ­ति­व­च­ना­त्स­ती वि­द्य­मा­ना सा यस्मि­न् त­त्स­त्स­द्वि­द्य­मा­न­प्र­मं­प्र­मे­य­मि­ति या­व­न्न क­स्य­चि­त्प्र­मा­ण­वा­दि­नः­प्र­मे­य­म­प्र­सि­द्धं । सं­वि­त­मा­त्र­प्र­मा­ण­वा­दि­नः­त­द­प्र­सि­द्ध­मि­ति न मं­त­व्यं त­स्या­पि सं­वि­त्स्व­रू­पे­प्र­मे­य­त्व­प्र­सि­द्धेः स्व­रू­प­स्य स्व­तो ग­ति­रि­ति­स्व­य­म­भि­धा­ना­त्सं­वृत्या त­द­भि­धा­ने प­र­मा­र्थ­तः स्व­रू- पा­दि­ग­ति­वि­रो­धा­त्सं­वि­द­द्वै­त­सि­द्धे­र­यो­गा­त् । य­दि­पु­न­रु­त्पा­दादि­स्व­भा­व­त्वं स­त्वं त­दा त­त्स­त्स­त्सा­ध्य­मि­ति­यु­क्तं ०­५वि­द्यमा­नो­त्पा­दा­दि­स्व­भा­व­त्व­स्य स­त्स­त्त्व­स्य­के­षां­चि­द­प्र­सि­द्ध­त्वा­त् सा­ध्य­ल­क्ष­ण­सं­प्र­ति­प­त्ते­रि­त्ये­वं­ये ब्रुवं­ते ते­षां स­त्स­दि­त्यु­क्ते स­त्स­त्व­स्य प्र­सि­द्ध­त­या­सा­ध्य­व्यव­च्छे­द­सि­द्धा­व­पि सा­ध­न­स्य ध­र्मि­णो व्य­व­च्छे­दः­सि­द्ध्ये­त् त­स्या­पि प्र­सि­द्ध­त्वे­न सं­मत­त्वा­त्प्र­सि­द्धो­ध­र्मी­ति व­च­ना­त् य­दि पुन­र्वि­दु­षां­सा­ध्य­सि­द्ध्य­र्थं ध­र्मि­णो प्र­यो­ज्य­त्वा­त्त­स्य सा­ध्या­वि­नाभा­वा­भा­वा­दे­व व्य­व­च्छे­द­सि­द्धि­रि­ति म­तं­त­दा हे­तुः के­व­लः क­थं ते­षां प्र­यो­ज्यः स्या­त् स्वे­ष्ट­सि- द्ध्य­र्थं सा­ध्य­स्या­न­भि­धा१­०ने ते­न­त­स्या­वि­ना­भा­वा­प्र­सि­द्धेः । प्र­स्ता­वा­द्ग­म्य­मा­ने­न­सा­ध्ये­ना­नु­क्ते­ना­पि हे­तो­र­वि­ना- १­०भा­व­स्ता­व­द्वि­द्भि­र­व­धा­र्य­ते इ­ति चे­त् न­चै­त­त्प­री­क्षा­क्ष­मं­प्र­स्ता­व­स्ये­ष्टा­नि­ष्ट­यो­र­र्थ­यो­र­वि­शे­षा­त्क­त­र­स्मि­न्न­र्थे­हे­तुः प्र­यु­क्तो­य­मि­ति ज्ञा­तु­म­श­क्तेः कि­म­नि­त्यः श­ब्दो नि­त्यो­वे­त्यु­भ­यां­शा­व­लं­वि­नि शं­स­ये स­ति हे­तु­प्र­यो­ग­स्ये­ष्ट- त्वा­त्­"­सं­दि­ग्धे­ऽ­र्थे हे­तु­व­च१­१ना­दि­ति­" कै­श्चि­त्स्व­य­म­भि­धा­ना­त् । अ­थ­य­दै­क­मु­ख­ए­व प्र­स्ता­व­स्त्र्या­त्म१­२कं ज­ग­त् क­थ­मे­त- दि­ति­क­स्य­चि­त्प्र­श्ने त­दा हे­तु­स्त­त्रै­वा­य­मि­ति ज्ञा­तुं श­क्य­त्वा­त्प्र­स्ता­वा­द्ग­म्य­मा­ने­न सा­ध्ये­न हे­तो­र­वि­ना­भा­वः सि­द्ध्य­त्ये­वे­त्य­पि न सं­ग१­३तं पृ­ष्ट­वि­प­री­ता­र्थे­हे­तो­र्व­च­न­स­द्भा­व­द­र्श­ना­त् अ­त्र्या­त्म­क­मि­दं स­र्व­मि­ति­स्व­य­म­भी­प्स­तां १­५त­त्रै­व हे­तु­प्र­यो­गो­प­प­त्तेः य१­४दि­पु­न­स्त­त्र प्र­यु­क्त­स्य हे­तो­र्वि­रु­द्ध­त्व­नि­श्च­या­त् त­था च­त्र्या­त्म­क­स्यै­व सि­द्धे­र­त्र्या- त्म१­५क­त्व­स्य सा­ध्य­त्वा­यो­गा­त्न ते­न हे­तो­र­वि­ना­भा­व­सि­द्धि­रि­ति म­तं त­दा त्र्या­त्म­क­त्व­स्या­पि­कु­तः सा­ध्य­त्वं­, प्र­सि­द्ध­स्य सा­ध्य­त्व­वि­रो­धा­त्सा­ध­न­व­त् । क­स्य­चि­द्धे­तो­र­त्र्या­त्म­क­त्वे सा­ध्ये­वि­रु­द्ध­ता­म­व­बु­द्ध्य­मा­न­स्य सा­म­र्थ्या­त् त्र्या­त्म­क­त्वे­सा­ध्ये स­म्य­ग्धे­तु­त्व­नि­र्ण­य­घ­ट­ना­त्त१­६त्त्र्या­त्म­क­प्र­सि­द्ध­त्वो­प­प­त्तेः यो ह्य­न­ग्नौ सा­ध्ये­धू­म­व­त्त्व­स्य हे­तो­र्वि­रु­द्ध­ता­म­व­बु­ध्य­ते स त­स्या­ग्नौ­सा­ध्ये स­म्य­ग्धे­तु­त्व­म­पि बु­ध्य­त ए­व । न चै­वं­बु­ध्य­मा­न­स्य प्र­ति­पा­द्य­ता१­७ २­०घ­ट­ते प्र­ति­पा­द­क­व­त् त­तो­न तं प्र­ति हे­तुः के­व­लः प्र­यो­क्त­व्यः स्या­त् । अ­थ य­त्पृ­ष्टं­प्र­ति­पा१­८द्ये­न त­त्र हे­तु- र्य­दा­चा­र्ये­ण प्र­यु­ज्य­ते त­दा­त­स्य ते­ना­वि­ना­भा­वा­व­ग­ति­र्भ­व­त्ये­वे­ति म­तं त­द­पि न­स­मी­ची­नं सा­ध्य­नि­र्द्दे­श­स्यै­व स­मा­ग­तेः­प्र­ति­पा­द्य­कृ­त­प्र­श्न­वि­शे­ष­स्या­न्य१­९था त­त्रा­नु­प­प­त्तेः­उ­त्पा­दा­द्या­त्म­कं स­र्वं कु­त ए­त­दि­ति प्र­श्ने प्र­मे­य­त्वा- दि­ति हे­तो­र्व­च­ने­ऽ­पि सं­बं­धा­त्सा­ध्य­नि­र्द्दे­श­प्र­सि­द्धेः­ए­क­नि­र्द्दे­ष्टु­रि­व भि­न्न­नि­र्द्दे­ष्टु­र­पि त­स्य ते­न­सं­बं­धा­वि­शे­षा­त् य­थै­व ह्ये­क­स्य व­क्तुः­सा­ध्य२­०नि­र्दे­शा­नं­त­रं सा­ध­न­स्य नि­र्दे­शे त­स्य­ते­ना­वि­ना­भा­व­सं­बं­ध­सा­ध्य­सि­द्धेः सा­ध्य­व्या­प्त- २­५सा­ध­नो­प­द­र्श­नं स्फु­ट­म­व२­१सी­य­ते त­था प्र­ति­पा­द्ये­न­सा­ध्य­प्र­श्न­व­च­ने कृ­ते प्र­ति­पा­द­के­न सा­ध­ना­मि­धा­ने­ऽ­पि भि­न्न­व­क्तृ­नि­र्दि­ष्ट­यो­र­पि­सा­ध्य­सा­ध­न­यो­र­वि­ना­भा­वा­वि­रो­धा­त्क­थ­म­न्य­थै­क­वा­क्य२­२स्य ना­ना­व­क्तृ­भि­रु­दी­र्य­मा­ण­स्य सं­ब­ध­ता सि­द्ध्ये­त् त­तः स­र्वे­षां वा­दि­नां अ­वि­गा२­३ने­न­सि­द्धं सं­क्षे­प­तः सा­ध्य­सा­ध­न­नि­र्दे­श­मा­त्रं न पु­नः के­व­लं हे­तु­व२­४च­नं वि­दु­षा­म­पि त­द­यो­गा­त् किं­व­त् स­र्वे­षां वा­दि­नां­अ­वि­गा­ने­न सं­क्षे­प­तः सा­ध्य­सा­ध­न­द­र्श­नं प्र­सि­द्ध- मि­ति­चे­दु­च्य­ते श्री­म­द­क­लं­क­दे­व­स्य­, प्र­त्य­क्षं वि­श­दं ज्ञा­नं­प्र­मा­ण­मि­त्या­दि­व­त् । ध२­५र्म­की­र्तेः प्र­त्य­क्षं क­ल्प­ना- ३­०पो­ढ­म­भ्रां­त­मि­त्या­दि­व­त् । यो­ग­स्य­स­द­का­र­ण­व­न्नि­त्य­मि­त्या­दि­व­त् । सां­ख्य­स्य चै­त­न्यं­पु­रु­ष­स्य स्व­रू­प­मि­त्या­दि­व­त् स­त्स­त्स­दि­ति­प­त्र­वा­क्य­म­ना­कु­ल­मे­व सं­भा­व­या­मः­स्व­सा­ध्या­र्था­वि­ना­भा­वि­सा­ध­न­स्या­भि­धा­ना­त् २­६य­थै­व हि­वि­श­द- ज्ञा­ना­त्म­क­त्व­मं­त­रे­ण प्र­त्य­क्ष­म­नु­प­प­न्नं­ज्ञा­ना­त्म­क­त्वे­न च वि­ना प्र­मा­ण­त्वं के­षां२­७चि­त्प­रे­षां­क­ल्प­ना­पो­ढा­भ्रां­ता­भ्यां वि­ना प्र­त्य­क्ष­त्वं अ­न्ये­षां­नि­त्य­त्वा­दृ­ते स­द­का­र­ण­व­त्व­मि­त­रे­षां पु­रु­ष­स्व­रू­पा­भा­वे­चै­त­न्यं त­थो­त्पा­दा­दि­त्र­या- १ प­दा­र्थ­रू­पे । २ अ­प­र­मा­र्थ­तः । ३ आ­दि­श­ब्दे­न­व्य­य­ध्रौ­व्य­यो­र्ग्र­ह­णं । ४ क्ष­णि­के प्र­व­र्त्त­मा­न । ५ सौ­ग­ताः । ३­५६ व्या­वृ­त्ति­सि­द्धौ स­त्यां । ७ वा­दि­प्र­ति­वा­दि­नोः । ८ चे­द्बौ­द्ध त­वे­ति म­तं व­र्त्त­ते । ९ व्या­प्ते­र­भा­वा­त् । १­० अ­प्र­ति­पा­द­ने । १­१ प्र­ति­पा­द­न । १­२ उ­त्पा­द­व्य­य­ध्रौ­व्य­स्व­रू­पं । १­३ व­चो यु­क्ति­म­न्न । १­४ चे­द्बौ­द्ध त­वे­ति म­तं । १­५ ज­ग­तः । १­६ हे­तोः १­७ शि­ध्य­ता । १­८ शि­ष्ये­ण । १­९ उ­क्त­वि­प­र्य­ये । २­० प्र­ति­पा­द­ना­नं­त­रं । २­१ ज्ञा­य­ते नि­श्ची­य­ते वा । २­२ गा­मा­य­न­शु­क्लां दं­डे­ने­त्या­दि­क­स्य । २­३ सा­म­र्थ्ये­न अ­वि­वा­दे­न । २­४ त­द्भा­व­हे­तु­भा­वौ हि दृ­ष्टां­ते त­द­वे­दि­नः । ख्या­न्त्ये­ते वि­दु­षां­वा­च्यो हे­तु­रे­ष हि के­व­लः ॥ २­५ बौ­द्धा­चा­र्य­स्य । २­६ त­दे­व­वि­वृ­णो­ति । २­७ जै­ना­नां । त्म­क­त्व­ल­क्ष­ण­स­त्व­मं­त­रे­ण स­त्स­त्वा­ख्या­प्र­मे­य­ता­पि नो­प­प­द्य­त ए­व प्र­मा­ण­ब­ल­तः प्र­सि­द्धा­या­स्त­स्याः­अ­न्य­त्र क्व­चि­त्स­द्भि­र्नि­श्च­या­त् । आ­त्मा­दि­द्र­व्य­मु­त्पा­द­व्य­य­नि­र्मु­क्तं प्र­मे­यं सि­द्धं­प­र्या­य­श्च ध्रौ­व्य­नि­र्मु­क्तः प्र­मे­यो­ऽ­स्ती­ति चा­यु­क्तं­द्र­व्य­प­र्या­य­यो­र्भे­दा­भे­दैकां­ते­ऽ­न­व­स्था­ना­त् त­था­चै­तत्स­क­ल­म­भ्य­धा­यि । तेऽ­पि प्र­युं­ज­ते हे­तुं स­त्स­त्वं य­दि के­व­लं । स­त्स­दि­त्ये­व सा­ध्य­त्व­व्य­व­च्छे­दो­ऽ­स्य त­त्कृ­तः ॥ १ ॥ ०­५सा­ध्य­ल­क्ष­ण­वै­क­ल्या­त्स­त्य­त्व­स्य प्र­सि­द्धि­तः । स­द­नं­स­त्प्र­मा ह्य­त्र सती सा यत्र त­न्म­तं ॥ २ ॥ स­त्स­त्प्र­मे­य­मे­त­च्च प्र­सि­द्धं मा­न­वा­दि­नः । सं­वि­न्मा­त्रे­ऽ­पि मान­स्य स्वरू­पे­स्ति प्र­मे­य­ता ॥ ३ ॥ उ­त्पा­दादि­स्व­भा­व­त्वं स­त्त्वं सा­ध्यं तु यु­ज्य­ते । त­स्या­प्र­सि­द्धि­तः सा­ध्य­ल­क्ष­णं प्र­ति­प­त्ति­तः ॥ ४ ॥ ए­व­मा­च­क्ष­ते ये­ऽ­पि ते­षां स्या­द्ध­र्मि­णः कु­तः । सा­ध­न­स्य­व्य­व­च्छे­दः प्र­सि­द्ध­त्वे­न सं­म­ता­त् ॥ ५ ॥ वि­दु­षा­म­प्र­यो­ज्य­त्वा­द्ध­र्मि­णः सा­ध्य­सि­द्ध­ये । त­स्य­सा­ध्या­वि­ना­भा­वा­भावा­दे­वे­ति त१­०न्म­तं ॥ ६ ॥ १­०हे­तुः क­थं प्र­यो­ज्यः स्या­त्के­व­लः स्वे­ष्ट­सि­द्ध­ये । सा­ध्य­स्या­व­च­ने ते­ना­वि­ना­भा­वा१­१प्र­सि­द्धि­तः ॥ ७ ॥ प्र­स्ता­वा­द्ग­म्य१­२मा­ने­न हे­तोः सा­ध्ये­न बु­द्ध्य­ते । वि­द्व­द्भि­र­वि­ना­भा­वो­ऽ­नु­क्ते­ना­पी­ति चे­न्न वै ॥ ८ ॥ प्र­स्ता­व­स्या­र्थ­यो­रि­ष्टा­नि­ष्ट­यो­र­वि­शे­ष­तः । क्वा­र्थे हे­तुः­प्र­यु­क्तो­ऽ­य­मि­ति ज्ञा­तु­म­श­क्ति­तः ॥ ९ ॥ य­द्ये­क­मु­ख­ए­व स्या­त् प्र­स्ता­व­स्त्र्या­त्म­कं ज­ग­त् । क­थ­मे­त­दि­ति प्र­श्ने त­दा हे­तुः स१­३ त­त्र चे­त् ॥ १­० ॥ न पृ­ष्ट­वि­प­री­ता­र्थे हे­तो­र्व­च­न­सं­भ­वा­त् । अ­त्र्या­त्म­क­मि­दं वि­श्वा­मि­ति स्व­य­म­भी­प्स१­४तां ॥ १­१ ॥ १­५त­त्र हे­तो­र्वि­रु­द्ध­त्व­नि­श्च­या­त्सा­ध्य­ता न चे­त् । त­था­त्र्या­त्म­कं सि­द्धे­स्त­स्य स्या­त्सा­ध्य­ता कु­तः ॥ १­२ ॥ यो ह्य­ग्नौ वि­रु­द्ध­त्वं धू­म­व­त्त्व­स्य बु­ध्य­ते । सो­ऽ­ग्नौ­सा­ध्ये क­थं त­स्य न वि­द्या­त्स­त्य­हे­तु­तां ॥ १­३ ॥ न चै­वं बु­ध्य­मा­न­स्य घ­ट­ते प्र­ति­पा­द्य­ता । प्र­ति­पा­द­क­व१­५द्ये­न हे­तु­स्तं प्र­ति के­व­लः ॥ १­४ ॥ य­त्पृ­ष्टं प्र­ति­पा­द्ये­न त­त्र हे­तुः प्र­यु­ज्य­ते । य­दा­चा­र्ये­ण ते­ना­स्या­वि­ना­भा­व­ग­ति­स्त­था ॥ १­५ ॥ भ­व­त्ये­वे­ति चे­त्सा­ध्ये नि­र्द्दे­शो­प्ये­व१­६मा­ग­तः । प्र­ति­पा­द­कृ­तः प्र­श्न­वि­शे­षः क्वा१­७न्य­था­स्य१­८ स ॥ १­६ ॥ २­०उ­त्पा­दा­द्या­त्म­कं वि­श्वं कु­त ए­त­द्धि नि­श्चि­तं । इ­ति प्र­श्ने­प्र­मे­य­त्वा­दि­ति हे­तो­र्व­च­स्य­पि ॥ १­७ ॥ प्र­सि­द्धः सा­ध्य­नि­र्दे­शः सं­बं­धा­दु­प­व­र्णि­तः । ए१­९ते­नै­वै­क­नि­र्दे­ष्टु­रि­व २­०भि­न्ना­द­पि स्फु­टं ॥ १­८ ॥ त­तः सं­क्षे­प­तः­सि­द्धः स२­१र्वे­षा२­२म­वि­गा­न­तः । सा­ध्य­सा­ध­न­नि­र्दे­श­मा­त्र­कं न तु हे­तु­वा­क् ॥ १­९ ॥ प्र­त्य­क्षं वि­श­दं ज्ञा­नं प्र­मा­णं ज्ञा­न­मि­त्य­पि । अ­क­लं­क­व­चो­य­द्व­त्सा­ध्य­सा­ध­न­सू­च­कं ॥ २­० ॥ प्र­त्य­क्षं क­ल्प­ना­पो­ढ­म­भ्रां­त­मि­ति की­र्ति­वा२­३क् । स­द­का­र­ण­व­न्नि­त्य­मि­ति यो­ग­व­चो­ऽ­पि च ॥ २­१ ॥ २­५चै­त­न्यं पु­रु­ष­स्य स्या­त्स्व­रू­प­मि­ति सां­ख्य­वा­क् । ए­व­मा­दि­प­रै­रि­ष्टं स्वे­ष्ट­सि­द्धि­नि­बं­ध­नं ॥ २­२ ॥ स­त्स­त्स­दि­ति त­द्व­त्स्या­त्प­त्र­वा­क्य­म­ना­कु­लं । स्व­सा­ध्य­र्था­वि­ना­भा­वि­सा­ध­न­स्या­भि­धा­न­तः ॥ २­३ ॥ उ­त्पा­दा­दि­त्र­या­त्म­त्व­मं­त­रे­ण प्र­मे­य­ता । न हि­क्व­चि­त्प्र­सि­द्धा­स्ति प्र­मा­ण­व­ल­तः स­तां ॥ २­४ ॥ नो­त्पा­द­व्य­य­नि­र्मु­क्त­मा­त्मा­दि­द्र­व्य­म­स्ति नः२­४ । प्र­मे­यं­ना­पि प­र्या­यो ध्रौ­व्य­मु­क्तो­ऽ­स्ति क­श्च­न ॥ २­५ ॥ द्र­व्य­प­र्या­य­यो­र्भे­दा­भे­दै­कां­ते­ऽ­न­व­स्थि­तेः । श्री­म­त्स­मं­त­भ­द्रा­र्यै­यु­क्ति­वि­द्भि­स्त­थो­क्ति­तः ॥ २­६ ॥ ३­०द्र­व्य­प­र्या­य­यो­रै­क्यं२­५ त­यो­र­व्य२­६ति­रे­क­तः । प­रि­णा­म­वि­शे­षा­च्च शा२­७क्ति­म­च्छ­क्ति२­८भा­व­तः ॥ २­७ ॥ सं­ज्ञा­सं­ख्या­वि­शे­षा­च्च स्व­ल­क्ष­ण­वि­शे­ष­तः । प्र­यो­ज­ना­दि­भे­दा­च्च त२­९न्ना­ना­त्वं न स­र्व­था ॥ २­८ ॥ त­त्र द्र­व्यं ता­व­द­न्व३­०यि­त­दे­वे­द­मि­त्य­वा­धि­त­प्र­त्य­भि­ज्ञा­स­म­धि­ग­म्यं प­र्या­यो­व्या­वृ­ता­का­र­स्व­भा­वः स भे­द- १ स­र्व­था भे­दा­भे­द­नि­य­में­गी­क्रि­य­मा­णे । २ पू­र्वो­क्तं स­र्वे । ३ बौ­द्धाः । ४ वि­द्य­मा­ना । ५ व­स्तु­निः । ६ प्र­मा­ण­स्य । ७ स्व­सं­वे­द­ने । ८ आ­दि­श­ब्दे­न व्या­य­ध्रौ­व्य­यो­र्ग्र­ह­णं । ९ व्या­प्ते­र­भा­वा­त् । १­० ते­षां बौ­द्धा­नां म­तं । १­१ अ­क­थ­ने­न । १­२ अ­नु- ३­५मा­ने­न । १­३ प्र­मे­य­त्वा­दि­ल­क्ष­णः । १­४ बौ­द्धा­नां । १­५ कु­तो न कु­तो­पी­ति­भा­वः । १­६ प्र­ति­पा­द्य­मा­ने । १­७ उ­क्त­वि­प­र्य­ये । १­८ सा­ध्य­स्य । १­९ प्र­ति­पा­द­ने­न । २­० गा­मा­न­य शु­क्लां दं­डे­ने­ति ना­ना­व­क्तृ­भिः क­थ्य­मा­ने­ऽ­पि­सा­ध्य­सा­ध­न­नि­र्दे­शः स्या­दि­ति भा­वः । २­१ वा­दि­नां । २­२ अ­वि­वा­दा­त् । २­३ ध­र्म­की­र्ते­र्व­चः । २­४ अ­स्मा­कं जै­ना­नां । २­५ क­थं­चि­द् ग्र­ह्यं । २­६ अ­पृ­थ- क्क­र­ण­भा­वा­त् । २­७ द्र­व्यं । २­८ प­र्या­यः । २­९ त­यो­र्द्र­व्य­प­र्या­य­योः । ३­० प­र्या­यः । प्र­त्य­य­स­म­धि­ग­म्यः­क­थं­चि­त्तयो­रै­क्य­म­व्य­ति­रे­कात् य­यो­स्तु नै­क्यं न­त­यो­र­व्य­ति­रे­कः य­था हि­म­व­द्विं­ध्य­यो­र­व्य- ति­रे­क­श्च­द्र­व्य­प­र्या­य­यो­स्त­स्मा­त्त­यो­रै­क्य­मि­ति के­व­ल­व्य­ति­रे­की हे­तुः­न­नु चै­क्य­म­व्य­ति­रे­क ए­व स ए­व हे­तुः क­थ­मुप­प­न्नः­स्या­त्सा­ध्य­स­म­त्वा­दि­ति न मं­त­व्यं कथं­चि­त्ता­दा­त्म्य­स्यै­क्य­स्य­सा­ध्य­त्वा­त् प­र­स्प­र­म­श­क्य­वि­वे­च­न- त्व­स्या­व्य­ति­रे­क­स्य­सा­ध­न­त्वा­त् त­स्या सा­ध्य­स­म­त्वा­भा­वा­त् प­र­स्प­रं­व्यति­रे­च­नं­व्य­ति­रे­कः­, त­द­भा­व­स्त्व­व्य­ति­रे­कः ०­५स­च­श­क्य­वि­वे­च­न­मे­वे­ति क­थं सा­ध्य­स­म­त्वं न­चै­व­म­सि­द्धो­हे­तुः क­स्य­चि­ज्जी­वा­दि­द्र­व्य­स्य स्व­प­र्या­ये­भ्यो ज्ञा­ना­दि­भ्यः प­र­द्र­व्य­प­र्या­यां­त­रा­णि स्व­प­र्या­या­णां­च ज्ञा­ना­दी­नां­द्र­व्यां­त­रं ने­तु­म­श­क्य­त्व­स्य­प­र­स्प­र­म­श­क्य­वि­वे­च­न­त्व­स्य द्र­व्य­प- र्या­य­योः­सु­प्र­सि­द्ध­त्वा­त् अ­न्य­था ज्ञा­ना­दि­प­र्या­या­णां जी­व­प­र्या­य­त्वा­यो­गा­त्जी­वा­दि­द्र­व्य­त्व­स्य च त­द्द्र­व्य­त्व­वि­रो­धा­त् नु स­त्य­पि­द्रव्ये त­त्प­र्या­या­णा­मु­त्पा­दा­त् उ­त्प­न्ना­नां च वि­ना­शा­त्क­थ­म­श­क्य­वि­वे­च­न­त्वं सि­द्ध­मि­ति तु न शं- क­नी­यं­प­र्या­या­णा­मु­त्पा­द­वि­ना­शा­भा­वे प­र्या­य­त्वा­यो­गा­त्ते­षा­मु­त्पा­द­व्य­य­ल­क्ष­ण­त्वा­त् द्र­व्य­स्य­ध्रौ­व्य­ल­क्ष­ण­त्व­व­त् ॥ १­०स­मु­दे­ति वि­ल­य­मृ­च्छ­ति भा­वो नि­य­मे­न प­र्य­य­न­य­स्य­नो­दे­ति नो वि­न­श्य­ति भा­व­न­या­लिं­गि­तो नि­त्यं ॥ इ­ति व­च­ना­त् । न च का­ला­भे­दो­ऽ­श­क्य­वि­वे­च­न­त्वं­ए­क­का­ल­व­र्ति­नां ना­नार्था­ना­म­ति­प्र­सं­गा­त् त­तः का­ला­भे­दे­स­त्य­पि द्र­व्य­प­र्या­यो­र्ना­श­क्य­वि­वे­च­न­त्वं य­थो­क्त­ल­क्ष­णं­वि­रु­द्ध्य­ते । दे­शा­भे­दो­ऽ­श­क्य­वि­वे­च­न- मि­त्य­पि वा१­०र्तं­वा­ता­त­पा­दी­ना­म­पि त­त्प्र­सं­गा­त् शा१­१स्त्री­यो­दे­शा­भे­दो­ऽ­श­क्य­वि­वे­च­न­त्व­मि­ति चे­त्त१­२र्हि द्र­व्य­प­र्या­य­यो- स्त­त्क­थ­म­सि­द्धं ॥ न१­३नु प­र्या­या­णां रू­पा­दी­नां­घ­टा­दि­द्र­व्य­दे­श१­४त्वा­त् घ­टा­दि­द्र­व्य­स्य तु­स्वा­रं­भ­का­व­य­व­दे­श­त्वा­त् १­५त­त्प१­५दा­र्था­न्त­र­त्व­सि­द्धि­रि­ति चे­न्न प्र­मा­णा­भा­वा­त्गु­ण­गु­णि­नौ क्रि­या­क्रि­या­वं­तौ जा­ति­त­द्वं­तौ वि­शे­ष­त­द्वं­तौ अ­व­य­वा­वा­य­वि­नौ च प­र­स्प­र­तः प­दा­र्थां­त­र­भू­तौ­भि­न्न­प्र­ति­भा­स­त्वा­त् यौ यौ भि­न्न­प्र­ति­भा­सौ तौ तौ­प­र­स्प­र­तः प­दा­र्थां­त­र­भू­तौ य­था घ­ट­प­टौ­भि­न्न­प्र­ति­भा­सौ तौ इ­त्य­नु­मा­न­स­द्भा­वा­न्न प्र­मा­णा­भा­व इ­ति­चे­न्न अ­स्या­नु­मा­न­स्य वि­रु­द्ध­त्वा­त् इ­ष्ट­वि­रु­द्ध१­६स्य­क­थं­चि­दा­र्थां­त­र­स्य सा­ध­ना­त्क­थं­चि­द्भि­न्न­प्र­ति­भा­स­त्व­स्य क­थं­चि­दा­र्थां­त­रे­ण­व्या­प्त­त्वा­त् स­र्व­था भि­न्न­प्र­ति­भा­स­त्व­स्य हे­तु१­७त्वे­पु­न­र­सि­द्धो हे­तुः दृ­ष्टां­त­श्च सा­ध्य­सा­ध­न­वि­क­लः प्र­ती­य­ते­घ­ट­प­ट­योः स­र्व­था- २­०र्थां­त­र­त्व­स्य सा­ध्य­स्य­स­र्व­था­भि­न्न­प्र­ति­भा­स­त्व­स्य च­सा­ध­न­ध­र्म­स्या­प्रा­ती­ति­क­त्वा­त् । स१­८द्द्र­व्या­द्या­त्म­ना त­यो र­भि­न्न­त्वा­द­भि­न्न­प्र­ति­भा­स­मा­न­त्वा­च्च । न१­९नु च­स­द्द्र­व्या­द्या­त्म­नो­ऽ­पि घ­ट­प­टा­भ्यां भि­न्न­त्वा­त् क­थं ते­न­त­यो- र­भे­दः स्या­त् । अ­भि­न्न­प्र­ति­भा­स­त्वं वा­, स­त्वं हि­प­र­सा­मा­न्यं स­त्स्व­भा­वः द्र­व्य­त्वं चा­प­र­सा­मा­न्यं­द्र­व्य­स्व­भा­वः त­था पा­र्थि­व­स्व­भा­वो­पि इ­ति क­थ­म­सौ­त­तो­ना­र्थां­त­र­भू­त­: स्या­दि­ति क­श्चि­त् सो­ऽ­पि न यु­क्त­वा­दी­स­त्वा­द­र्थी- त­र­त्वे त­यो­र­स­त्व­प्र२­०सं­गा­त्द्र­व्या­दि­स्व­भा­वा­च्चा­त्यं२­१त­भे­दे त­यो­र­द्र­व्या­दि­प्र­स­क्तेः । स­त्ता­सं­ब­धा­त् त­योः स­त्वं २­५द्र­व्य­त्व­सं­बं­धा­त्द्र­व्य­त्वो­प­प­त्तेः­पा­र्थि­व­त्वा­दि­सं­बं­धा­त्पा­र्थि­व­त्वा­दि­व्य­व­स्था­ना­न्न­दो­षै­ति चे­त् क­थ­म२­२स­तः स्व­य­म२­३द्र­व्य­स्या­पा­र्थि­वा­दे­श्च । त२­४द­त्यं­त­भि­न्न­स­त्वा­दि­सं­बं­धा­द­पि स२­५दा­दि­रू­प­ता यु­क्ता­स्व­र­वि­षा­णा­दे­र­पि त­त्प्र­सं- गा­त् । प्रा­ग­स­दा­देः­स­त्ता­दि­सं­बं­धा­त् स२­६दा­दि­रू­प­त्वे प्र­ध्वं­सा­भा­व­स्य­स्व­का­र­ण­व्या­पा­रा­त्प्रा­ग­भू­त­स्य त­द­नं­त­रं भ­व­तः­स­त्ता­दि­प्र­सं­गः । त­स्य त­दा­पि स­त्ता­दि­सं­बं­धा­सं­भ­वा­त् न­त­त्प्र­सं­ग इ­ति­चे­त्त­दि­दं जा­ड्य­वि­जृं­भि­तं­, ā२­७क्षे­प­स्यै­व­प­रि­हा­र­त­या व्य२­८व­हा­रा­त् प्रा­ग­स­तः स­त्ता­सं­बं­धा­त्स­त्वे­ऽ­पि­प्र­ध्वं­सा­भा­व­स्य स­त्ता­सं­बं­धः क­स्मा­न्न ३­०भ­व­ति­, त­तः­स­त्वं चे­त्या­क्षे­पः त­स्य स­त्ता­सं­बं­धा­सं­भ­वा­त् इ­ति स ए­व­प­रि­हा­रः क­थ­म­ज­डै­र­भि­धी­य­ते सा­ध्य- मे­व च सा­ध­नं­कु­त­स्त­स्य स­त्ता­सं­बं­धा­भा­वः स­त्ता­सं­बं­धा­भा­वा­दि­ति कु­तः­स­त्ता­सं­बं­ध­ल­क्ष­ण­स­त्वा­भा­वः स­त्ता- सं­बं­धा­भा­वा­दि­ति­वा य२­९दिः पु­नः प्रा­ग३­०स­त्वा­द­वि­शे­षे­ऽ­पि घ­ट­प­ट­यो­रे­व­स­त्ता­सं­बं­धः त­न्नि­मि­त्तं च स­त्त्वं त­था १ द्र­व्य­प­र्या­य­योः । २ प­र­स्प­र­म­श­क्य­वि­वे­च­न­त्वा­त् । ३ बौ­द्धः । ४ अ­न­योः क­श्चि­द्भे­दो ना­र्थे­न दृ­श्य­ते य­तः । ५ जै­नः । ६ पृ­थ­क्क­र­णं । ७ बौ­द्धः । ८ ध्रौ­व्य­रू­पे । ९ घ­ट­प­टा­दी­नां । १­० यु­क्ति­म­न्न । १­१ शा­स्त्रे भ­वः शा­स्त्री­यो न­तु लौ­कि­कः ३­५१­२ जै­नः । १­३ प­रः । १­४ त­त्र­स्थि­त­त्वा­दि­त्य­र्थः । १­५ त­यो­र्द्र­व्य­प­र्या­य­यो­र्भि­न्न­त्व­सि­द्धिः । १­६ वा­धि­त­स्य । १­७ अं­गी- क्रि­या­मा­णे । १­८ इ­दं स­दि­दं­स­दि­ति द्र­व्यं­स्व­रू­पे­ण । १­९ भि­न्न­त्वे­स­ति । २­० ना­स्ति­त्वे स्या­दि­त्य­र्थः । २­१ अं­गी­क्रि­य­मा­णे । २­२ अ­वि­द्य­मा­न­स्य । २­३ स्व­रू­पे­ण । २­४­स­द्द्र­व्य­पा­र्थि­वे­भ्यः । २­५ स­त्व­द्र­व्य­त्व­पा­र्थि­व­त्व । २­६ आ­दि­श­ब्दे­न द्र­व्य­पा­र्थि- व­यो­र्ग्र­ह­णं । २­७ अ­स्म­त्कृ­त­प्र­ति­षे­ध­स्यै­व । २­८ प्र­ति­पा­द­ना­दि­त्य­पि पा­ठः­व्य­व­ह­र­णा­त् प्र­ति­पा­द­ना­त् । २­९ चे­त् हे यौ­ग इ­ति­म­तं­व­र्त­ते । ३­० पु­न­र­स­त्वा­द्य­वि­शे­षे­ऽ­पि पा­ठः । प्र­ती­तेः न पु­नः प्र­ध्वं­सा­भा­व­स्य त­द­भा­वा­दि­ति­म­तं त­दा क­थं­चि­त्स­त्तादि­ता­द­त्म्या­त् स­त्ता­दि­व्यव­हा­रो घ­ट- प­ट­यो­रि­ति नै­कांते­न स­त्वा­दि त­तो भि­न्नं ये­न­स­द्द्र­व्यात्म­ना घ­ट­प­ट­यो­र­भे­दः­क­थं­चि­द­भि­न्न­प्र­ति­भा­स­त्वं वा न स्या­त्सा­ध्य­सा­ध­न­वै­क­ल्यं वा दृ­ष्टां­त­स्य त­तो न­द्र­व्य­प­र्या­यो­र्भे­दै­कां­त­सा­ध­नं नि­र­व­द्य­म­स्ति य­त­स्तयोः­पदा­र्थं- त­र­त्व­सि­द्धौ­शा­स्त्री­य­दे­श­भे­द­ल­क्ष­ण­श­क्य­वि­वे­च­न­त्वो­प­प­त्तेः­अ­श­क्य­वि­वे­च­न­त्व­म­व्य­ति­रे­को हे­तु­र­सि­द्धः शक्ये­त ०­५न­चा­य­म­नै­कां­ति­को वि­रु­द्धो वा स­र्व­दा वि­प­क्षे­वृ­त्त्य­भा­वा­त् इ­ति सि­द्ध­त्ये­वा­तो हे­तोः­क­थं­चि­द्द्र­व्य­प­र्या­य­यो­रै­क्यं त­था­"­द्र­व्य­प­र्या­य­यो­रे­क्यं प­रि­णाम­वि­शे­षा­त् य­यो­स्तु नै­क्यं न­त­योः प­रि­णा­म­वि­शे­षः­, य­था स­ह्य­विं­ध्य­योः प­रि­णा­म­वि­शे­ष­श्च द्र­व्य­प­र्या­य­योः­त­स्मा­दै­क्य­मि­त्य­पि व्य­ति­रे­की­हे­तुः ननु च को­यं­प­रि­णा­म­वि­शे­षो­ना­म य१­०दि पू­र्व­वि­ना­शा­दु­त्त­रो­त्पा­द­स्त­दा वा­द्य१­१सि­द्धः­नि­र­न्व­य­वि­ना­शा­त्यं­ता­पू­र्वो­त्पा­द­योः स्या­द्वा­दि­ना­म­नि­ष्ट­त्वा­त् । अ­थ­पू­र्व­स्य ति­रो­भा­वा­दु­त्त­र­स्या­वि­र्भा­व­स्त­दा­पि वा१­२द्य­सि­द्धः­स­र्व­था­स­त­स्ति­रो­भा­वा­वि­र्भा­व­मा­त्रा­न­भ्यु­प­ग­मा­त् ए१­३ते­न­स्वा१­४श्र­या- १­०द्भि­न्न­स्व­भा­वः स­म­वा­या­त्त­त्र व­र्त­मा­नः­प­रि­णा­म­वि­शे­ष इ­ति वा­द्य­सि­द्धः प्र­ति­पा­दि­तः ते­षां­त­था­प्य­न­भ्यु१­५प­ग­मा­त् अ­थ­पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­ना­न्वि­त­स्थि­ति­ल१­६क्ष­ण­स्त­दा­प्र­ति­वा­द्य­सि­द्धः सौ­ग­त­सां­ख्य­यौ­गा­नां त­था१­७भू­त- प­रि­णा­म­वि­शे­षा­सि­द्धेः इ­ति क­श्चि­त्सो­पि न यु­क्त­वा­दी­पू­र्वा­प­र­स्व­भा­व­त्या१­८गो­पा­दा­ना­न्वि­त­स्थि­ति­ल­क्ष­ण­स्य प­रि­णा- म­वि­शे­ष­स्य प्र­मा­ण­तः सि­द्ध­त्वा­त् । त­था हि स­र्वं व­स्तु­य­थो­क्त­प­रि­णा­म­वि­शे­ष­भा­क् स­त्वा­त् स­र्व­था­प्य१­९प­रि­णा­मि­नि सौ­ग२­०ता­दी­ष्ट­प­रि­णा­मे­न प­रि­णा२­१मि­नि च स­त्व­वि­रो­धा­त्त­द्वि­रो­ध­श्च अ­र्थ­क्रि­या­व्या­घा­ता­त् त­द्व्या­घा­त­श्च क्र­म- १­५यौ­ग­प­द्या­स­म्भ­वा­त् त­द­सं­भ­व­श्च­नि­र२­२न्व­य­वि­न­श्व­र­नि­रं­शै­कां­ते दे­श­का­ल­कृ­त­क्र­म­स्य­ना­ना­का­र्य­क­र­ण­श­क्ति­ना­ना- त्व­नि­बं­ध­न­यौ­ग­प­द्य­स्य च­वि­रो­धा­त् स­र्व­था स­दा­त्म­क­कू२­३ट­स्थ­व­त्प­र­स्प­र­तो­ऽ­त्यं­त­भि­न्न­ध­र्म­ध­र्मि­मा­त्र­व­च्च न­ह्य­त्र दे­श­कृ­तः क्र­मः पि­पी­लि­का­दि­व­त् ना­पि का­ल­कृ­तो वा­बी­जां­कु­रा­दि­व­त् सं­भ­व­त्ये­क२­४स्या­ने­क­दे­श­का­ल­व­र्ति­नो­र न­भ्यु­प­ग­मा­त् यो य­त्रै­व स त­त्रै­व यो य­दै­व त­दै­व­सः "­न दे­श­का­ल­यो­र्व्या­प्ति­र्भा­वा­ना­मि­ह वि­द्य­ते­" इ­ति­व­च­ना­त् न­नु च क्ष­णि­कै­क­स्व­ल­क्ष­णा­पे­क्ष­या दे­श­का­ल­व्या­प्त्य­भा­वा­त्भा­वा­नां मा­भू­त् दे­श­का­ल­कृ­तः क्र­मः स­कृ­दे­क- २­०स्या­ने­क­स्व­भा­वा­पे­क्ष­या यौ­ग­प­द्य­व­त् सं­ता­ना­पे­क्ष­या तु­स्या­त् त­स्या­ने­क­स२­५ह­का­रि­का­ला­पा­पे­क्ष­या अ­ने­क­का­र्य­क­र­ण- यौ­ग­प­द्य­व­त् इ­ति चे­न्न सं­ता­न­स­मु­दा­य­यो­रे­व­क्र­म­यौ­ग­प­द्या­भ्या­म­र्थ­क्रि­या­का­रि­त्वा­त् व­स्तु­त्व­सि­द्धि­प्र­सं­गा­त्स्व२­६ल­क्ष- ण­स्या­व­स्तु­ता­प­त्तेः । स्या२­७दा­कू­तं­य२­८द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त्क्र­म­शः­का­र्यो­त्प­त्ति­स्त­त्स्व­ल­क्ष­णं क्र­म­शः का­र्य­का­रि य­था­क­स्य­चि­ज्जा­ग्र­द्वि­ज्ञा­नं क्र­म­शः­स्व­प्न­ज्ञा­न­प्र­बो­ध­ज्ञा­ना­दि­का­र­णं किं­चि­त्तु­यु­ग­प­त्का­र्य­का२­९रि य­द­न्व­य­व्य­ति- रे­का­भ्यां यौ­ग­प­द्ये­न­का­र्यो­त्प­त्तिः य­था प्र­दी­प­स्व­ल­क्ष­णं­तै­ल­शो­ष­णां­ध­का­रा­प­न­यं­का­र­णं । न­चै­व­मे­क­स्या­ने­क- २­५स्व­भा­वा­प­त्ति­स्त३­०स्य­ता३­१दृ­शै­क­स्व­भा­व­त्वा­त् इ­ति त­द­स­त् कू३­२ट­स्थ­स्या३­३प्ये­वं­क्र­मा­क्र­म­का­र्य­का­रि­त्वो­प­प­त्तेः श­क्यं हि व­क्तुं शा­श्व­ति­को­भा­वः स्वा­न्व­य­व्य­ति­रे­का­भ्यां क्र­मे­णा­क्र­मे­ण वा­ने­कं का­र्यं­प्रा­दु­र्भा­व­य­न् त३­४था त­न्नि­मि­त्तं । न­चा­ने­क­स्व­भा­व­त्वं­त­स्य त­था­वि­धै­क­स्व­भा­व­त्वा­त् ॥ नि­त्य३­५स्य क­थं­व्य३­६ति­रे­क इ­ति चे­त् क्ष­णि­क­स्य क३­७थं । स­क­ल­का­ल­क­ला­व्या­प्ते­रि­ति चे­त् । नि­त्य३­८स्या­पि­स­क­ल­दे­शा­व्या­प्ते­र्व्य­ति­रे­को­ऽ­स्तु । न३­९नु­नि­त्या­द्भि­न्न­का­र्य­स्यो­त्प­त्तौ १ आ­दि­श­ब्दे­न द्र­व्य­त्व­पा­र्थि­व­त्व­यो­र्ग्र­ह­णं । २ कु­तो न­स्या­त् स्या­दे­व । ३ स­र्व­था भे­द­नि­य­मे सा­ध­नं स­र्व­था न­घ­ट­ते ३­०इ­ति भा­वः । ४ स्व­रू­पे­ण । ५ घ­ट­प­ट­यो­र्द्र­व्य­प­र्या­यो­र्वा । ६ वि­वे­च­न­स्य त­दु­प­प­त्तौ । ७ कु­तः श­क्ये­त न कु­तो­ऽ­पि । ८ उ­त्पा­द व्य­य­ध्रौ­व्या­त्म­क­त्वा­त् । ९ बौ­द्धः । १­० चे­त् । १­१ (­वा­दि­नां­) जै­ना­ना­म­स­म्म­तः । १­२­जै­ना­ना­म­भि­म­तः । १­३ न्या­ये­न १­४ घ­ट­प­टा­देः । १­५ सौ­ग­त­सां­ख्य­यौ­गो­क्त­प्र­का­रे­ण प­रि­णा­म­स्या­नं­गी­का­रा­त् । १­६­प­रि­णा­म­वि­शे­ष­श्चे­त् । १­७ जै­नो­क्त­ल- क्ष­ण­प­रि­णा­म­वि­शे­ष­स्या­सि­द्धे­रि­त्य­र्थः । १­८ पू­र्वा­प­र­स्व­भा­व­यो­र्य­था­सं­ख्यं ग्रा­ह्यं । १­९ उ­त्पा­द­व्य­य­ध्रौ­व्य­र­हि­ते । २­० आ­दि श­ब्दे­न­सां­ख्य­यौ­ग­यो­र्ग्र­ह­णं । २­१ ख­र­वि­षा­णा­दौ । २­२ नि­र­न्व­य­वि­ना­शा­त्यं­ता­पू­र्वो­त्पा­दः पू­र्व­स्य­ति­रो­भा­वा­दु­त्त­र­स्या­वि­र्भा­वः ३­५स्वा­श्र­या­द्भि­न्न­स्व­भा­वः­स­म­वा­या­त्त­त्र व­र्त­मा­नः प­रि­णा­म­वि­शे­ष इ­ति ल­क्ष­णे नि­रं­शः­क्ष­णि­कः । २­३ स­द्रू­पै­क­रू­प­त­या का­ल­व्या­पि कू­ट­स्थ­त­त्त्वं सां­ख्या­पे­क्ष­या ग्रा­ह्यं । २­४ सौ­ग­ता­दी­ष्ट­त­त्त्व­स्य । २­५ का­र­ण­स­मु­दा­या­पे­क्ष­या । २­६ शु­द्ध­व­स्तु­नः । २­७ बौ­द्धः । २­८ स्व­ल­क्ष­णं । २­९­भ­व­ती­त्य­ध्या­हा­रः । ३­० स्व­ल­क्ष­ण­स्य । ३­१ क्र­म­यौ­ग­प­द्या­भ्या­म­र्थ­क्रि­या­का­रि­त्व­ल­क्ष­णः । ३­२ नि­त्य­स्य ३­३ क्ष­णि­का­क्ष­णि­क­वा­दि­नोः प­र­स्प­रं व­द­तोः ३­४ स्व­ल­क्ष­णं­य­था । ३­५ बौ­द्धः । ३­६ अ­स­त्य­स­द्भा­वो­व्य­ति­रे­कः । ३­७ व्य- ति­रे­क इ­त्या­ध्या­हा­रः । ३­८ जै­नः । ३­९ बौ­द्धः । दे­श­व्य­ति­रे­क­स्या­पि न सं­भ­वः त­द­नु­त्प­त्तौ तु­तद्दे­श­स्यै­व का­र्य­स्य स­र्व­दो­त्प­त्तेः प्र­ती­ति­वि­रो­ध इ­ति चे­त्त­र्हि क्ष­णि­का­द्भि­न्नका­ल­स्य का­र्यो­त्पा­दे­व्य­ति­रे­का­भा­व­स्तद­भा­व­ए­व तद्भा­वा­त्­, तद­भि­न्न­का­ल­स्यो­त्पा­दे का­र्य­त्व­वि­रो­धः म­स­म­य­व­र्ति­त्वा­त्स्वा­त्मव­त् । क्ष­णि­क­ल­क्ष­णे स्व­का­ले­स­ति भ­व­तः का­लां­त­रे­ऽ­पि का­र्य­स्या­न्व­य­व­त् त­दा त­स्मि­न्न- स­त्यभ­व­तो व्य­ति­रे­कः सि­द्ध्य­ती­ति चे­त् त­र्हि नि­त्ये­ऽ­पि­स्व­दे­शे स­ति दे­शां­त­रे­ऽ­पि भव­तः का­र्य­स्या­न्व­य­व­त् ०­५त­त्रा­प्य­स­ति त­स्या­भ­व­तो व्य­ति­रे­कः सि­द्ध्ये­त् । न­चै­व­म­न­भि­म­त­दे­श­स्या­पि का­र्य­स्य ज­न्म प्र­स­ज्य­ते­नि­त्य­वा­दि­नः क्ष­णि­क­वा­दि­नो­ऽ­पि त­द­न­भि­म­त­का­ल­स्य­ज­न्म­प्र­सं­गा­त् । त­तः स्व­यो­ग्य­भि­न्न­का­ल­स्यो­त्प­त्तौ नि­त्या­द­पि­स्व­यो­ग्य- भि­न्न१­०दे­श­स्यो­त्प­त्ते­र­लं प्र१­१बं­धे­न स­र्व­था­क्ष­णि­के­त­र­वा­दि­नोः प­र­स्प­र­म१­२न­ति­श­या­त् क्ष­णि­कै­कां­त­स्य­त­स्या­न्य१­३त्र प्र­पं­च­तो नि­रा­क­र­णा­च्च न­पू­र्वा­प­र­स्व­भा­व­वि­ना­शो­त्पा­द­मा­त्रे­ण प­रि­णा­मे­न प­रि­णा­मि­स­र्वं व­स्तु ना­प्या­वि­ना­भा­व- मा­त्रे­ण नि­त्यै­का­न्ते­त­द­नु­प­प­त्तेः कू­ट­स्थ१­४स्या­वि­र्भा­व­ति­रो­भा­वो­त्प१­५त्तौ­त­द­व­स्था­वि­रो­धा­त् अ­नि­त्य­ता­नु­षं­गा­त् १­०त­द­व­स्थ­यो­स्त­दु­प­प­त्तौ त­त­स्त­यो­र्भे­द­क१­६ल्पा­न­ति­क्र­मा­त्भे­दे नि­त्य­स्या­व­स्थे­ति व्य­प­दे­श­सि­द्धिः सं­बं­धा­भा­वा­त् । अ­व­स्था­व­स्था­व­द्भा­व­ए­व सं­बं­धै­ति­चे­त् न त­स्य­भे­दै­कां­ते स­ह्य­विं­ध्य­व­द­घ­ट­ना­त् । ए­ते­न द्र­व्य­स्य­भि­न्ने­न गु­णा- दि­ना प­रि­णा­मे­न प­रि­णा­मि­त्वं प्र­त्या­ख्या­तं­गु­णा­दि­द्र­व्य­योः स­म­वा­य­स्या­पि भे­दै­कां­ते­त­द्व­द­नु­प­प­त्ते­र­वि­शे­षा­त् । दे­शा­भे­दा­त्त­योः सं­बं­ध इ­ति­चे­न्न वा­ता­त­प­यो­रा­त्मा­का­श­यो­र्वा त­त्प्र­सं­गा­त्का­ल­भे­दा­दु­भ­या­भे­दा­च्च स त­यो- रि­त्य­स्या­प्य­ने­ना­पा­स्तं । त­यो­र­वि­श्व­ग्भा­वा­दु­प­प­न्नः सं­बं­धः इ­ति चे­त् स य­दि­दे­श­का­ला­भे­द ए­व त­दा स­ए­व १­५दो­षः त­तो­न्य­श्चे­त्स्व­भा­वा­भे­दः­, प्र­ति­भा­सा­भे­दो­, व्य­प­दे­शा­भे­दो­, वा न­ता­व­त्स्व­भा­वा­भे­दः सं­भ­व­ति द्र­व्य­स्य गु­णा­दे­श्च­भि­न्न­स्व­भा­व­त्वो­प­ग­मा­त् । प्र­ति­भा­स­व्य­प­दे­शा­भे­दो­ऽ­पि न­यु­क्तः­, त­स्या­सि­द्ध­त्वा­त् । क­थं­चि­दे­क­द्र­व्य- ता­दा­त्म्य­म­वि­श्व­ग्भा­व इ­ति चे­त् स्या­द्वा­द­म­त­सि­द्धिः­सै­वा­स्तु ग­त्यं­त­रा­भा­वा­त् इ­ति य­थो­क्त­प­रि­णा­मे­नै­व प­रि­णा- मि­त्वं स­त्त्व­स्य व्या­प­कं सि­द्धं त­त­स्त­स्यै­व सा­ध­न­मि­ति­सि­द्धः प­रि­णा­म­वि­शे­षो हे­तुः द्र­व्य­प­र्या­य­योः क­थं­चि­दै­क्यं सा­ध­य­ति । य­थै­व हि द्र­व्य­स्य द्र­व्य­रू­प­त­या स्थि­तिः­, पू­र्वा­प­र­प­र्या­य­रू­प­त­या तु ना­शो­त्पा­दौ प­रि­णा­म­वि­शे­ष­स्त­था २­०प­र्या­य­स्या­पि स्व­रू­पे­णा­त्म­ला­भो वि­ना­श­श्च द्र­व्य­रू­प­त­या तु­स्थि­ति­रि­ति त­ल्ल­क्ष­णः प­रि­णा­म­वि­शे­षो­ऽ­स्त्ये­व । त­था­द्र­व्य­प­र्या­य­योः क­थं­चि­दै­क्यं श­क्ति­म­च्छ­क्ति­भा­वा­त् य­यो­स्तु­नै­क्यं न त­योः श­क्ति­म­च्छ­क्ति­भा­वः य­था स­ह्य­वि­न्ध्य­योः­श­क्ति­म­च्छ­क्ति­भा­व­श्च द्र­व्य­प­र्या­य­यो­रि­ति व्य­ति­रे­की­हे­तु­र­न्य­था­नु­प­प­त्ति­ल­क्ष­णः सा­ध्यं सा­ध­य­ति । श­क्ति­म­द्धि द्र­व्यं श­क्त­यः प­र्या­याः प्र­ती­ता­ए­व त­द्भा­वः­श­क्ति­म­च्छ­क्ति­भा­वः सि­द्धो­न्य­था­नु­प­प­त्त्या­त्म­को हे­तुः । न­चा­न्य­था­नु­प­प­त्ति­र­सि­द्धा क­थं­चि­दै­क्य­मं­त­रे­ण­द्र­व्य­प­र्या­य­यो­र्भे­दै­कां­ते त­द­भे­दै­कां­ते च­श­क्ति­म­च्छ­क्ति­भा­व­स्या- २­५सं­भ­वा­त् । अ­श­क्य­वि­वे­च­न­ल­क्ष­ण­प­रि­णा­म­वि­शे­ष­व­त् । त­था­द्र­व्य­प­र्या­य­योः क­थं­चि­न्ना­ना­त्वं सं­ज्ञा­सं­ख्या­ल­क्ष­ण- प्र­यो­ज­न­प्र­ति­भा­स­भे­दा­त्कु­ट­प­ट­व­त्श­क्र­पु­रं­द­रा­दि­सं­ज्ञा­भे­दे­न क­ल­त्रं दा­रा­इ­त्या­दि­सं­ख्या­भे­दे­न ज्ञा­ना­दि­स्व- ल­क्ष­ण­भे­दे­न­ता­पो­द्यो­ता­दि­प्र­यो­ज­न­भे­दे­न स्प­ष्टा­स्प­ष्टा­दि­प्र­ति­भा­स­भे­दे­न­च व्य­भि­चा­री हे­तु­रि­ति­चे­न्न त­स्या­पि क­थं­चि­द्भे­द­मं­त­रे­णा­नु­प­प­द्य­मा­न­त्वा­त्स­र्व­स्यै­का­ने­क­स्व­भा­व­ता­बि­नि­श्च­या­त्सं­ज्ञे­य­सं­ख्ये­य­स्व­ल­क्ष्य­प्र­यो­ज्य­प्र­ति­भा­स्य स्व­भा­व­भे­दा­र्प­णा­या­मे­व­सं­ज्ञा­दि­भे­द­व्य­व­हा­र­सि­द्धे­र­न्य­था­ति­प्र­सं­गा­त्त­तो­ऽ­न­व­द्यं द्र­व्य­प­र्या­य­योः क­थं­चि­द्भे­द­सा­ध­नं ३­०क­थं­चि­दै­क्य­सा­ध­न­व­त् न­चै­वं­वि­रो­ध­वै­य­धि­क­र­ण्या­दि­दू­ष­णं­, प्र­मा­ण­सि­द्ध­योः­क­थं­चि­द्भे­दा­भे­द­यो­स्त­द­गो­च­र­त्वा­त् क्व­चि­त्स­र्व­था­भे­दा­भे­द­यो­रे­व वि­रो­धा­दि­वि­ष­य­त­या­व­सा­या­त् । न­नु च­द्र­व्य­प­र्या­य­यो­र्य­मा­त्मा­न­मा­श्रि­त्य भे­दो यं­चा­श्रि- त्या­भे­द­स्तौ य­दि त­तो भि­न्नौ त­दा भे­द­ए­व न हि­भि­न्ना­द­भि­न्न­म­भि­न्नं­ना­म­ना­ना­भा­ज­न­स्थ­क्षी­रा­द­भि­न्न­क्षी­रां­त­र­व­त् अ­था­भि­न्नौ त­था­पि न भे­दः त­दु­क्तं — या­वा­त्मा­नौ स­मा­श्रि­त्य भे­दा­भे­दौ­द्व­यो­स्त­योः । ता­व­भि­न्नौ त­तः स्या­तां य­दि भे­द­स्त­दा न कि­म् ॥ १ ॥ ३­५किं भि­न्नौ य­दि तौ भे­दः स­र्व­था­के­न वा­र्य­ते । भि­न्ना­द­भि­न्न­यो­र्भे­दा भि­न्ना­र्था­द­भे­द­व­त् ॥ २ ॥ १ नि­त्य­स्थि­त­स्यै­व । २ भि­न्नः का­लो य­स्य । ३ का­र­णा­भा­व­ए­व । ४ का­र्य­स­द्भा­वा­त् । ५ का­र­णा­भि­न्न­का­ल­स्य । ६ का­र्य­का­र­ण­योः । ७ क्ष­णि­क­स्व­रू­व­प­व­त् । ८­अ­नु­त्प­द्य­मा­न­स्य । ९ उ­त्प­द्य­मा­न­स्य । १­० भि­न्नो दे­शो य­स्य­का­र्य­स्य त­स्य । १­१ वि­स्त­रे­ण । १­२ अ­ति­श­य­र­हि­त­त्वा­त् । १­३­दे­वा­ग­मा­लं­का­रा­दौ । १­४ ए­क­रू­प­त­या तु यः का­ल­व्या­पी स­कू­ट­स्थः । १­५ व्या­प्ता­व­[­? ]­ई­क्रि­य­मा­णा­यां । १­६­कू­ट­स्था­दा­वि­र्भा­व­ति रो­भा­वौ भि­न्ना­व­भि­न्नौ वा । इ­ति स ए­व­म­प्यु­पा­लं­भो व­स्तु­नि न भ­व­त्ये­व­स्व­मि­थ्या­वि­क­ल्प­यो­रे­व त­त्सं­भ­वा­त् व­स्तु­नो द्र­व्य­प­र्या­या- त्म­नो­र्जा­त्यं­त­र­स्य त­दं­श­यो­र्द्र­व्य­प­र्या­य­योः­क­थं­चि­द्भे­दा­भे­दा­त्म­नोः प्र­ती­ति­सि­द्ध­त्वा­त् न­च त­था­प्र­ती­तिः मि­थ्या­, बा­ध­क­स्य त­द्वि­प­री­त­ग्रा­हि­णः प्र­मा­ण­स्य­क­स्य­चि­द­प्य­सं­भ­वा­त् त­त्रा­न­व­स्था­दे­र­न­व­ता­रा­त् त­था हि­द्र­व्य­प­र्या­य­यो- र्य­मा­त्मा­नं द्र­व्य­स्व­भा­व­मा­श्रि­त्या­भे­दः­स्या­द्वा­दि­नां सं­म­तः स ए­वा­भे­दो न पु­न­र­न्यो­त्रा­यं­प­र्या­य­मा­त्मा­न­मा­श्रि­त्य ०­५त­यो­र्भे­दो व्य­व­ह्रि­य­ते स­ए­व­प­र्या­या­त्मा भे­दः त­तो­ना­प­र इ­त्या­हु­र­ने­कां­त­वा­दि­नः त­तो­नै­वा­भे­दै­कां­तः प्र­स­ज्य­ते भे­दै­कां­तो वा त­था­भ्य­धा­यि­इ­त्ये­व­म­प्यु­पा­लं­भो न सं­भ­व­ति व­स्तु­नि त­था­प्र­ती­ति­सि­द्ध­त्वा­द्वा­ध­क­स्या­प्य­सं­भ­वा­त् । द्र­व्य­प­र्या­यो­श्चा­त्र भे­दः­स्या­द्वा­दि­नां म­तः । द्र­व्या­त्मा­नं य­मा­श्रि­त्य स ए­वा­भे­दै­त्य­पि ॥ १ ॥ प­र्या­या­त्मा­न­मा­श्रि­त्य पं­च­भे­दः­प्र­की­र्त्य­ते । स ए­व भे­द इ­त्या­हु­स्त­त्त­दे­कां­त­ता कु­तः ॥ २ ॥ इ­ति त­त ए­व च प्र­ती­ति­सि­द्ध­त्वा­द्बा­ध­का­भा­वा­द­पि­शी­तो­ष्ण­स्प­र्श­व­त् द्र­व्य­प­र्या­यो­र्वि­रो­धो ध्व­स्तः स्या­त् १­०त­द्व­द्वै­य­धि­क­र­ण्यं च ध्व­स्तं स्या­त् त­त ए­वा­न­व­स्था­ध्व­स्ता स्या­त् द्र­व्य­रू­पे­णा­भे­द­स्यै­व प­र्या­य­रू­पे­ण भे­द­स्यै­वो- भ­य­स्व­भा­वे व­स्तु­नि व्य­व­स्थि­त­त्वा­त्सु­न­या­र्पि­तै­कां­ता­व­धा­र­ण­स्या­पि अ­ने­कां­ता­प्र­ति­घा­त­त्वा­त् । न­नु च प्र­मा­णा- र्प­णा­द­ने­कां­त­ए­व­न­या­र्य­णा­च्चै­कां­त­ए­वे­त्य­प्ये­कां­त­ए­व प्र­स­क्त इ­ति चे­न्न­त­स्या­प्य­प­र­न­य­प्र­मा­ण­वि­ष­य­ता­या­मे­कां- ता­त्म­क­त्वा­त­व्य­व­स्थि­ता­ने­कां­तो­प­ग­मा­त् आ­कां­क्षा­क्ष­या­दे­व­व्य­व­स्था­न­सि­द्धे­र­न­व­स्था­दो­षा­भा­वा­त् । सं­क­र­श्च- ध्व­स्तः स्या­त् त­यो­र्यु­ग­प­त्प्रा­प्त्य­भा­वा­त् । व्य­ति­रे­क­श्च­प­र­स्प­र­वि­ष­य­ग­म­ना­भा­वा­त् । प्र­ति­नि­य­त­स्व­रू­प­त्वा­त्सं­शी- १­५ति­र­पि ध्व­स्ता । त­था­न­यो­र्न­य­प्र­मा­णा­भ्यां सु­नि­श्चि­त­त्वा­त्त­थै­वा­प्र­ति­प­त्ति­र­भा­व­श्च ध्व­स्तः स्या­त् यौ­गा­भि­म­त- सा­मा­न्य­वि­शे­ष­व­त् चि­त्रा­द्वै­त­वा­दि­न­श्चि­त्र­वे­द­न­व­त्­, सां­ख्य­स्य स­त्व­र­ज­स्त­मो­म­यै­क­प्र­धा­न­व­त्चि­त्र­प­ट­व­च्चा­प­रे­षां नै­क­स्या­ने­क­त्वं वि­रो­धं भ­ज­ते­ना­पि वै­य­धि­क­र­ण्या­दि­दो­ष­मि­ति प्र­ति­प­त्त­व्यं । त­दु­क्तं — त­त ए­व वि­रो­धो­ऽ­त्र­वि­भि­न्ना­श्र­य­ता­पि वा । अ­न­व­स्था­द्य­पि ध्व­स्तं­स्या­त्सा­मा­न्य­वि­रो­ध­व­त् ॥ १ ॥ चि­त्र­वे­द­न­व­च्चा­पि­स­त्वा­द्या­त्म­प्र­धा­न­व­त् । चि­त्र­व­स्त्र­व­दे­क­स्या­ने­क­त्वं न­वि­रो­ध­भा­क् ॥ इ­ति २­०ए­वं च न स­त्स­त्त्व­ल­क्ष­णं प्र­मे­य­त्वं नि­त्यै­कां­ता­दि­षु­क्व­चि­द­पि स­र्व­थै­कां­ते सं­भ­व­ति प्र­मा­णे­ने­व न­यै­र­पि जा­त्यं­त­र­स्या­ने­कां­ता­त्म­नो व­स्तु­नः प्र­वे­द­ना­त् । नि­त्य­त्वा­द्ये­कां­त­प्र­वे­द­ने­त­त्प्र­ति­प­क्षा­ऽ­नि­त्य­त्वा­दि­ध­र्मा­णा­म­नि­रा- क­र­णा­त्त­त्र ते­षा­म­पि गु­णी­भू­ता­नां स­द्भा­वा­त् ए­ता­व­तै­व वि­प­क्षे­व्या­वृ­त्ति­नि­श्च­ये­न हे­तोः प्र­कृ­त­स्या­न्य­था­नु­प- प­न्न­ता­प्र­धा­न­ल­क्ष­ण­भू­ता सि­द्धा । त­तो यु­क्तं­सा­ध्य­सा­ध­न­व­च­नं सं­क्षे­प­तः प­त्र­वा­क्ये के­व­ल­स्य­हे­तो­र­ति सं­क्षे­प­तो प्र­यो­गा­प्र­यो­गा­त्­, स­र्व­था­वि­चा­रा­स­ह­त्वा­त्­, सा­ध्य­नि­र्दे­श­स­हि­त­स्यै­व हे­तोः­प्र­यो­गा­र्ह­त्व­स­म­र्थ­ना­त्­, त­दु­क्तं- २­५त­था च न प्र­मे­य­त्वं­ध्रौ­व्यै­कां­ता­दि­षु क्व­चि­त् । न­यै­र­पि गु­णी­भू­ता­ने­कां­त­स्य­प्र­वे­द­ना­त् ॥ सि­द्धा चै­ता­व­ता­हे­तो­र­न्य­था­नु­प­प­न्न­ता । प्र­धा­न­ल­क्ष­णं यु­क्ता­सा­ध्य­सा­ध­न­बा­क् त­तः ॥ इ­ति वि­शे­षा­श्र­य­णा­त्क­स्य क­स्या­व­य­व­स्य व­च­नं प­त्रे­प्र­यो­ग­यो­ग्य­मि­ति उ­दा­ह्रि­य­ते । सा­ध्य­ध­र्म­वि­शि­ष्ट­स्य ध­र्मि­णः­सा­ध­न­स्य च । व­चः प्र­यु­ज्य­ते प­त्रे वि­शे­षा­श्र­य­तो य­था ॥ स्वां­त­भा­सि­त­भू­त्या­द्य­त्र्यं­ता­त्म­त­दु­भां­त­भा­क् । प­रां­त­द्यो­ति­तो­द्दी­प्त­मि­ती­तः स्वा­त्म­क­त्व­तः ॥ इ­ति ३­०अं­त ए­व ह्यां­तः स्वा­र्थि­के­ऽ­णि भ­व­ति वा­न­प्र­स्था­दि­व­त्प्रा­दि­पा­ठा­ये­क्ष­या सो­रां­तः स्वां­तः — उ­त् ते­न भा­सि­ता­द्यो­ति­ता भू­ति­रु­द्भू­ति­रि­त्य­र्थः सा आ­द्या ये­षां ते­स्वां­त­भा­सि­त­भू­त्या­द्या­स्ते­च ते अं­ता­श्च ते उ­द्रू- ति­वि­ना­श­ध्रौ­व्य­ध­र्मा इ­त्य­र्थः­, त ए­वा­त्मा­नः ता­न् त­नो­ति­इ­ति स्वां­त­भा­सि­त­भू­त्या­द्य­त्र्यं­ता­त्म­त­दि­ति सा­ध्य- ध­र्मः­उ­भां­ता वा­क् य­स्य त­दु­भां­त­भा­क् वि­श्व­मि­ति ध­र्मो त­स्य­सा­ध्य­ध­र्म­वि­शि­ष्ट­स्य नि­र्दे­शः उ­त्पा­दा­दि­त्रि­स्व- भा­व­व्या­पि­स­र्व­मि­ति या­व­त् । प­रां­तो य­स्ये­ति प­रां­तः प्रः­स­ए­व द्यो­ति­तं­द्यो­त­न­मु­प­स­र्ग इ­त्य­र्थः ते­नो­द्दी­प्ता सा ३­५चा­सौ मि­ति­श्च­ता­मि­तः स्वा­त्मा य­स्य त­त्प­रां­ता­द्ये­ति­तो­द्दी­प्त­मि­तीः त­त्स्वा­त्म­कं­प्र­मि­तिः प्रा­प्त­स्व­रू­प­मि­ति या­व­त् त­स्य भा­व­स्त­त्त्वं­प्र­मे­य­त्वं त­स्मा­त्त­तः प्र­मे­य­त्वा­त् इ­त्य­र्थः प्र­मा­ण­वि­ष­य­स्य­प्र­मे­य­त्वा­दि­ति ए­त­स्य सा­ध­न­स्य चा- न्य­था­नु­प­प­न्न­त्व­नि­य­म­नि­श्च­य­ल­क्ष­ण­स्यो­क्त­न्या­ये­न­स­म­र्पि­त­स्य व­च­नं य­त्रे­ति वि­शे­षा­श्र­ये­ण प्र­यु­ज्य­ते­, दृ­ष्टां­तो- प­द­र्श­ना­भा­वे­ऽ­पि­हे­तो­र्ग­म­क­त्व­स­म­र्थ­ना­त् । त­था त्र­य­श्च­त्वा­रः पं­च ष­डा­द­यो­वा प­त्र­वा­क्ये­ऽ­व­य­वाः­स्युः नि­य- म­स्या­व्य­व­स्था­ना­दि­त्ये­त­द­भि­धी­य­ते । १­०चि­त्रा­द्य­दं­त­रा­णी­य­मा­रे­कां­ता­त्म­क­त्व­तः । य­दि­त्थं न त­दि­त्थं न य­था किं­चि­दि­ति त्र­यः ॥ १ ॥ त­था­चे­द­मि­ति प्रो­क्ता­श्च­त्वा­रो­ऽ­व­य­वा­म­ताः । त­स्मा­त्त­थे­ति नि­र्दे­शे पं­च प­त्र­स्य क­स्य­चि­त् ॥ २ ॥ ष­डा­द­यो­ऽ­पि चै­वं­स्यु­र्नि­य­म­स्या­व्य­व­स्थि­तेः । सा­ध­र्म्ये­त­र­दृ­ष्टां­ता­भि­धा­ने च­य­था क्व­चि­त् ॥ ३ ॥ चि­त्र­मे­का­ने­क­रू­पं त­द­त­ती­ति­चि­त्रा­ते­का­ने­क­रू­प­व्या­प्य­ने­का­ता­त्म­क­मि­त्य­र्थः स­र्व­वि­श्व­य­दि­त्या­दि­स­र्व- ०­५ना­म­पा­ठा­पे­क्ष­या य­दं­तो वि­श्व­श­ब्दः । य­दं­तो­स्ये­ति­य­दं­त इ­ति­वृ­त्तेः­, य­दं­ते­न रा­णी­यं श­ब्द­नी­यं वि­श्व­मि­त्य­र्थः त­द­ने­ना­ने­कां­ता­त्म­कं वि­श्व­मि­ति प­क्ष­नि­र्दे­शः कृ­तः­, आ­रे­का­सं­श­यः सां­तो­स्ये­त्या­रे­कां­तः प्र­मे­यः प्र­मा­ण­प्र­मे- य­सं­श­ये­त्या­दि­पा­ठा­पे­क्ष­या स आ­त्मा स्व­भा­वो य­स्य­त­दा­रे­कां­ता­त्म­कं त­स्य भा­व­स्त­त्त्वं त­स्मा­दि­ति­सा­ध­न­ध­र्म­नि- र्दे­शः य­दि­त्थं न भ­व­ति य­च्चि­त्रा­न्न­भ­व­ति त­दि­त्थं न भ­व­ति आ­रे­कां­ता­त्म­कं न भ­व­ति य­था­किं­चि­न्न किं­चि­त् य­था­चा­किं­चि­त् स­र्व­थै­कां­ता­त्म­कं­त­त्त्वं प­रा­भ्यु­प­ग­त­मि­ति त्र­यो­ऽ­व­य­वाः प­त्रे प्र­यु­ज्यं­ते­त­था चे­दं प्र­मे­या­त्म­कं १­०चे­दं वि­श्व­मि­ति­प­क्ष­ध­र्मो­प­सं­हा­र­व­च­ने च­त्व­रो­व­य­वाः प्र­यो­गे­ऽ­मी­दृ­ष्टाः त­स्मा­त्त­था­ने­कां­त­व्या­पी­ति नि­र्दे­शे पं­चा­व­य­वाः । प­त्र­वा­क्य­स्य क­स्य­चि­त् ष­डा­द­यो­पि चै­वं­प्र­ति­पा­द्याः प्र­ति­पा­द्या­श­य­व­शा­त् स्युः ते­षा­मि­य­त्त- या­चा­व­धा­र­ण­स्या­भा­वा­त् त­न्न सा­ध­र्म्य­दृ­ष्टां­त­स्य­वै­ध­र्म्य­दृ­ष्टां­त­स्य च ग­म्य­मा­न­स्या­पि व­च­ने­ष­ड­व­य­वाः स्युः । य­था­नि­त्यः श­ब्दः कृ­त­क­त्वा­त्य­त्कृ­त­कं त­द­नि­त्यं दृ­ष्टं य­था घ­टः य­त्पु­न­र्नि­त्यं­त­द­कृ­त­कं दृ­ष्टं य­था­का­शं कृ­त- क­श्च श­ब्दः­त­स्मा­द­नि­त्य इ­ति अ­त्रै­व सा­ध­र्म्यो­प­न­ये वै­ध­र्म्यो­प­न­ये च­कृ­त­कः श­ब्दः­, अ­कृ­त­क­स्तु न भ­व- १­५ती­ति प्र­यु­ज्य­मा­ने­स­प्ता­व­य­वाः स्युः त­स्मा­द­नि­त्यो नि­त्य­स्तु न भ­व­ति इ­ति­नि­ग­म­न­व­च­ने­ऽ­ष्टौ­, अ­नि­त्यः श­ब्दो न तु नि­त्यः­, इ­ति­प्र­ति­ज्ञा­द्व­य­व­च­ने न­वा­व­य­वाः स्युः­कृ­त­क­त्वा­द­कृ­त­क­त्वा­भा­वा­दि­ति हे­तु­प्र­यो­गे द­शा­पि श्रू­यं­ते ग­म्य­मा­ना­व­य­व­प्र­यो­गे पु­न­रु­क्त­दो­षा­भा­वा­त्­, प्र­ति­ज्ञा­द्य­व­य­व­प्र­यो­ग­व­त् प­क्ष­ध­र्मो­प­सं­हा­र­व­द्वा­दु­रा­शं­का- व्य­व­च्छे­द­स्य फ­ल­स्य स­द्भा­वा­वि­शे­षा­त्­, स­र्व­त्र नि­ष्फ­ल­त्वा­यो­गा­त्­, त­था­वि­ध­प्र­ति­पा­द्या­श­य­वि­शे­ष­सं­भ­वा­च्च­, य­त­श्चै­वं त­स्मा­त्सा­ध्या­वि­ना­भू­त­स्य सा­ध­न­स्यो­प­द­र्श­नं प्र­मा­ण­सि­द्धं­त­द­भा­वे सा­ध्य­प्र­सि­द्धेः­, पं­चा­व­य­वा­द्यु­प­द­र्श­नं तु २­०प­रे­षां न प्र­मा­ण­सि­द्धं­बो­ध्या­नु­रो­ध­मा­त्रा­दे­त­दु­प­द­र्श­ना­त् ए­वं च नै­कां­त­वा­दि­नां­प्र­सि­द्धा­व­य­वं वा­क्यं सं­भ­व­ति य­त् प­त्रा­ख्यां ल­भे­त­त­दु­क्तं — त­तः­सा­ध्या­वि­ना­भू­त­सा­ध­न­स्यो­प­द­र्श­नं । प्र­मा­णा­सि­द्ध­मे­त­स्या­भा­वे सा­ध्या­प्र­सि­द्धि­तः ॥ १ ॥ बो­ध्या­नु­रो­ध­मा­त्रा­त्तु­शे­षा­व­य­व­द­र्श­ना­त् । प­रे­षां न प्र­मा­णे­न प्र­सि­द्धा­व­य­वं­व­च इ­ति ॥ २ ॥ किं­च य­न्म­ते व­र्णा अ­पि न व्य­व­ति­ष्ठं­ते प­दा­न्य­पि च­त­स्य वा­क्यं कु­तः प्र­मा­णा­त् सि­द्ध्ये­त् य­त् २­५प­त्र­ल­क्ष­णे­न­य­थो­क्ते­न स­म­न्वि­तं स्या­त् । न­नु यौ­गा­नां व­र्णा­द­यो­व्य­व­ति­ष्ठं­त ए­व आ­का­श­गु­ण­त्वे­न श­ब्दा- ना­म­भ्यु­प­ग­मा­त् त­द्बा­ध­का­भा­वा­दि­ति न सं­भा­व्यं त­था­बा­ध­क­स­द्भा­वा­त् किं ता­व­द्बा­ध­क इ­ति चे­दु­च्य­ते ना­का­श­गु­णः श­ब्दः बा­ह्यें­द्रि­य­ज्ञा­न­ज्ञा­न­वि­ष­य­त्वा­त्य ए­वं स­ए­वं य­था स्प­र्श त­था च श­ब्द­स्त­स्मा­न्ना­का­श- गु­णः श­ब्दः इ­ति ना­न्य­था­नु­प­प­त्ति­शू­न्यं सा­ध­नं । ग­ग­न­गु­ण­त्वे श­ब्द­स्य त­द­नु­प­प­त्तेः प­र­मं­म­ह­त्वा­दि­व­त् । घ­टा­का­श­सं­यो­गा­दि­ना व्य­भि­चा­री­दं सा­ध­न­मि­ति चे­न्न­बा­ह्यें­द्रि­य­ज्ञा­न­वि­ष­य­त्वा­सि­द्धेः अ­तीं­द्रि­य­यो­रि­वा­तीं- ३­०द्वि­यें­द्रि­य­क­यो­र­पि सं­यो­ग­स्य वि­भा­गा­दे­श्च वा­त­द­घ­ट­ना­त्­, अ­न्य­था­ति­प्र­सं­गा­त् त­दु­क्तं — व­र्णा न व्य­व­ति­ष्ठं­ते प­दा­न्य­पि च­य­न्म­ते । त­स्य वा­क्यं कु­तः सि­द्ध्ये­त् य­त्प­त्रं ल­क्ष­णा­न्वि­तं ॥ १ ॥ न श­ब्दः ख­गु­णो­बा­ह्य­क­र­ण­ज्ञा­न­ग­त्व­तः । स्प­र्श­व­त् ख­गु­ण­स्यै­वं­प्र­मा­ण­व्या­ह­त­त्व­तः ॥ २ ॥ इ­ति न च मी­मां­स­क­स्या­पि स­र्व­ग­ता­मू­र्त­द्र­व्य­नि­त्यै­का­त्म­को­व­र्णो यु­ज्य­ते त­स्य बा­ह्ये­न्द्रि­य­ग्रा­ह्य­स्व­भा­व­त्वा­त् घ­टा­दि­व­त् । ना­का­शे­न हे­तो­र्व्य­भि­चा­रः त­स्य­बा­ह्यें­द्रि­या­ग्रा­ह्य­स्व­भा­व­त्वा­त् का­ला­दि­व­त्शु­षि­र­स्या­प्या­का­श­स्या- ३­५नु­मे­य­त्वा­त् त­त्र­मू­र्त­द्र­व्य­स्या­भा­वे क­स्य­चि­द­मू­र्त­द्र­व्य­स्य सि­द्धेः­तु­च्छ­स्या­भा­व­स्या­घ­ट­ना­त्­, नि­रा­श्र­य­स्य गु­णा- दे­र­नु­प­प­त्तेः प­रि­शे­षा­दा­का­श­स्य सा­ध­ना­त् । शु­भ्र­मा­का­शं­श्या­म­लं चे­द­मि­ति प्र­त्य­या­च्च­क्षु­र्ग्रा­ह्य­मा­का­श­मि­ति चे­न्न­आ­लो­कां­ध­का­र­यो­रा­का­श­त्वो­प­चा­रा­त् त­था प्र­त्य­य­स्य भा­वा­न् त­त्र­घ­न­द्र­व्या­भा­वे­ऽ­स्य त­दु­प­चा­र­हे­तु- त्वा­त्त­यो­रे­वा­का­श­द्र­व्य­त्वो­प­ग­मे स्व­म­त­वि­रो­धा­त् न­चा­न्य­त्किं­चि­त्स­र्व­ग­ता­मू­र्त­नि­त्यै­का­त्म­कं द्र­व्यं­बा­ह्यें­द्रि­य­ग्रा- ह्य­स्व­भा­वं दृ­ष्टं ये­न व्य­भि­चा­री­दं­सा­ध­नं स्या­त् त­तः प­ट­व­न्न त­था श­ब्दः । त­दु­क्तं — १­१न च­स­र्व­ग­ता­मू­र्त­नि­त्यै­का­त्मा­त्र यु­ज्य­ते । व­र्णो­बा­ह्यें­द्रि­य­ग्रा­ह्य­स्व­भा­व­त्वा­द् घ­टा­दि­व­त् ॥ १ ॥ इ­ति व­र्ण­व्य­ति­रि­क्तं प­दं वा­क्यं वा स्फो­टा­ख्य­मि­त्य­पि न­सं­भ­व­ति ग्रा­ह­का­भा­वा­त् अ­र्थ­प्र­ति­प­त्त्य­न्य­था­नु­प­प- त्ति­ग्रा­हि­के­ति चे­न्न त­स्या­स्त­त्त्व­तः­क­थं­चि­द्व­र्णा­त्म­क­प­द­वा­क्य­हे­तु­त्वो­प­प­त्तेः­प­रो­प­ग­त­स्फो­ट­स्या­न­भि­व्य­क्त­स्या­र्थ- प्र­ति­प­त्ति­हे­तु­त्व­वि­रो­धा­त्­, व­र्णै­स्त­द­भि­व्य­क्ते­र­पि­प्र­त्ये­क­म­यो­गा­त्­, व­र्णां­त­रो­च्चा­र­ण­वै­य­र्थ्या­त्­, पौ­नः­पु­न्ये­न­वा­क्या­र्थ ०­५बो­ध­ना­नु­षं­गा­त् स­मु­दि­तै­र­पि­त­द­भि­व्य­क्ते­र­सं­भ­वा­त्­, व­र्णा­नां स­मु­दा­या­घ­ट­ना­त्­, पू­र्व­व­र्ण­श्र­व­णा­हि­त­सं­स्का­र­स्य प्र­ति­प­त्तु­रं­त्य­व­र्ण­श्र­व­णा­नं­त­रं त­द­भि­व्य­क्तौ­त­था­र्थ­प्र­ति­प­त्ते­रे­व सि­द्धेः स्फो­ट­प­रि­क­ल्प­ना वै­य­र्थ्या­त्­, प्र­ती­त्य­ति­लं­घ- ना­च्च क्र­म­वि­शि­ष्ट­व­र्ण­वि­शे­षे­भ्य­ए­वा­र्थ­प्र­ती­ति­स­द्भा­वा­त् ते­षा­मे­व प­द­वा­क्य­रू­प­त्वो­प­प­त्तेः । न­चा­ग­म­मा­त्रा­त् प­द- वा­क्य­स्फो­ट­प्र­ति­प­त्ति­स्त­स्य­प्र­मा­ण्य­सि­द्धेः । न चा­न्य­द्ग्रा­ह­क­म­स्ति य­त­स्त­द्व्य­व­स्था­त­त्व­तः स्या­त् त­दु­क्तं — न­र्ते व­र्णा­त्प­दं ना­म न­च वा­क्यं­प­दा­दृ­ते । स्फो­टा­ख्यं ग्रा­ह­का­भा­वा­त् प­रे­ष्ट­स्या­स्य त­त्त्व­तः ॥ १ ॥ १­०य­स्य पु­नः स्या­द्वा­दि­नः श­ब्दा­त्म­कं बा­ह्यं वा­क्यं­पु­द्ग­ल­रू­पं चि­दा­त्म­कं चां­त­रं­ग­मा­त्म­स्व­भा­वं प्र­मा­णा- त्सि­द्ध्य­ति त­स्य वा­क्यं प­त्रं भ­वे­त्प्रो­क्त­ल­क्ष­णे­ना­न्वि­तं­, सि­द्धे ध­र्मि­णि वा­क्ये­त­द्ध­र्म­स्यो­दि­त­ल­क्ष­ण­स्य प­री­क्षा- वि­ष­य­त्व­घ­ट­ना­त् । न­नु चा­ने­कां­त­वा­दि­नो­ऽ­पि वा­क्य­स्य ग्रा­ह­कं किं प्र­मा­णं­य­त­स्त­त्सि­द्धि­रि­ति चे­त् चि­दा­त्म- नों­ऽ­त­रं­ग­स्य­स्व­सं­वे­द­न­प्र­त्य­क्षं त­दा­त्म­रू­प­त्वा­त्व­र्ण­प­द­वा­क्य­ज्ञा­न­प­रि­ण­तो ह्या­त्मा भा­व­तो व­र्णः प­दं­वा­क्यं च गी­य­ते त­त­ए­वा­र्थ­प्र­ति­प­त्ति­घ­ट­ना­त्लिं­ग­ज्ञा­ना­त्म­क­भा­व­लिं­गा­ल्लिं­गि­प्र­ति­प­त्ति­व­त्­, च­क्षु­रा­दि­ज्ञा­ना­द्रू­पा­दि­प्र­ति- १­५प­त्ति­व­च्च­, स­र्व­स्या­चे­त­न­स्या­र्थ­प्र­ति­प­त्ति­हे­तु­वि­रो­धा­त् अ­न्य­त्रो­प­चा­रा­त्त­त्का­र­ण­त्वा­त् त­त्का­र्य­त्वा­च्च त­दु­प­चा- र­सि­द्धेः । त­था­बा­ह्य­स्यें­द्रि­य­प्र­त्य­क्षं ग्रा­ह­कं त­त ए­व त­त्पु­द्ग­ला­त्म­कं­त­द­ना­त्म­क­स्यें­द्रि­य­प्र­त्य­क्ष­ग्रा­ह्य­त्वा­नु­प­प­त्ते­रि­ति वि­चा­रि­त­म­न्य­त्र प्र­पं­चे­न । त­दु­क्तं — बा­ह्यं श­ब्दा­त्म­कं वा­क्य­मं­त­रं­गं­चि­दा­त्म­कं । पु­द्ग­ला­त्म­स्व­रू­पं तु प्र­मा­णा­द्य­स्य सि­द्ध्य­ति ॥ १ ॥ त­त्र वा­क्यं भ­वे­त् प­त्रं त­त्त्व­तो­ल­क्ष­णा­न्वि­तं । सि­द्धे ध­र्मि­णि ध­र्म­स्य प­री­क्षा­वि­ष­य­त्व­तः ॥ २ ॥ इ­ति २­०स्वा­भ्यु­प­ग­म­मा­त्रा­त् स­र्व­थै­कां­त­वा­दि­नां वि­द्य­मा­न­म­पि­वा­क्यं ध­र्मि­णः स्वे­ष्टा­र्थ­सा­ध­न­त्व­ध­र्मा­धि­क­र­णं स्व­सा­ध्या­र्था­वि­ना­भा­वि­लिं­ग­स्य क­स्य­चि­द­पि अ­नु­प­प­त्तेः­त­द­भि­धा­ना­त् स­र्व­स्य हे­तो­र­सि­द्ध­त्वा­च्च । त­दु­च्य­ते — वा­क्यं स­द­पि नै­कां­त­प­क्षे­स्वे­ष्टा­र्थ­सा­ध­नं । स्वा­सा­ध्या­र्था­वि­ना­भा­वि­लिं­ग­स्या­नु­प­प­त्ति­तः ॥ १ ॥ अ­सि­द्ध­त्वा­च्च स­र्व­स्य­हे­तो­स्त­द­भि­धा­न­तः । क्वा­र्थ­सि­द्धि­स्त­था­चो­क्तं­त­त्त्वा­र्थ­श्लो­क­वा­र्ति­के ॥ २ ॥ त­त्र स्व­रू­प­तो­ऽ­सि­द्धो वा­दि­नः­शू­न्य­सा­ध­ने । स­र्वो हे­तु­र्य­था ब्र­ह्म­त­त्त्वो­प­प्ल­व­सा­ध­ने ॥ ३ ॥ २­५स­त्त्वा­दिः स­र्व­था सा­ध्ये­श­ब्द­भं­गु­र­ता­दि­के । स्या­द्वा­दि­नः क­थं­चि­त्तु­स­र्व­थै­कां­त­वा­दि­नः ॥ ४ ॥ श­ब्दा­वि­न­श्व­र­त्वे तु सा­ध्ये­कृ­त­क­ता­द­यः । हे­त­वो­ऽ­सि­द्ध­तां यां­ति बौ­द्धा­देः­प्र­ति­वा­दि­नः ॥ ५ ॥ जै­न­स्य स­र्व­थै­कां­ते­धू­म­व­त्त्वा­द­यो­ऽ­ग्नि­षु । सा­ध्ये­षु हे­त­वो­ऽ­सि­द्धाः प­र्व­ता­दौ­त­था मि­तः ॥ ६ ॥ श­ब्दा­दौ चा­क्षु­ष­त्वा­दि­रु­भ­या­सि­द्धै­ष्य­ते । नि­श्शे­षो­ऽ­पि त­था­शू­न्य­ब्र­ह्मा­द्वै­त­प्र­वा­दि­नोः ॥ ७ ॥ वा­द्य­सि­द्धो­भ­या­सि­द्धौ त­त्र­सा­ध्या­प्र­सा­ध­नौ । स­म­र्थ­न­वि­ही­नः स्या­द­सि­द्धः­प्र­ति­वा­दि­नः ॥ ८ ॥ ३­०हे­तु­र्य­स्या­श्र­यो न स्या­दा­श्र­या­सि­द्ध­ए­व सः । स्व­सा­ध्ये­न वि­ना­भा­वा­भा­वा­द­ग­म­को म­तः ॥ ९ ॥ प्र­त्य­क्षा­देः प्र­मा­ण­त्वे­सं­वा­दि­त्वा­द­यो य­था । शू­न्यो­प­प्ल­व­श­ब्दा­द्य­द्वै­त­वा­दा­व­लं­बि­नां ॥ १­० ॥ सं­दे­ह­वि­ष­यः स­र्वः सं­दि­ग्धा­सि­द्धौ­च्य­ते । य­था­ग­म­प्र­मा­ण­त्वे रु­द्रो­क्त­त्वा­दि­रा­स्थि­तः ॥ १­१ ॥ स­न्न­प्य­ज्ञा­य­मा­नो­ऽ­त्रा­ज्ञा­ता­सि­द्धो­वि­भा­व्य­ते । सौ­ग­ता­दे­र्य­था स­र्वः स­त्त्वा­दिः स्वे­ष्ट­सा­ध­ने ॥ १­२ ॥ न नि­र्वि­क­ल्प­का­ध्य­क्षा­द­स्ति­हे­तो­र्वि­नि­श्च­यः । त­त्पृ­ष्ठ­जा­द्वि­क­ल्पा­च्चा­व­स्तु­गो­च­र­तः क्व­चि­त् ॥ १­३ ॥ ३­५अ­नु­मा­नां­त­रा­द्धे­तु­नि­श्च­ये­वा­न­व­स्थि­तिः । प­रा­प­रा­नु­मा­ना­नां पू­र्व­पू­र्व­त्र वृ­त्ति­तः ॥ १­४ ॥ ज्ञा­नं ज्ञा­नां­त­रा­ध्य­क्षं­वे­द­ता­ने­न­द­र्शि­तः । स­र्वो हे­तु­र­वि­ज्ञा­तो­ऽ­न­व­स्था­ना­वि­शे­ष­तः ॥ १­५ ॥ अ­र्था­प­त्ति­प­रि­च्छे­द्यं­प­रो­क्ष­ज्ञा­न­मा­दृ­ताः । स­र्वे ये ते­प्य­ने­नो­क्ता­स्वा­ज्ञा­ता­सि­द्धि­हे­त­वः ॥ १­६ ॥ प्र­त्य­क्षं तु फ­ल­ज्ञा­न­मा­त्मा­नं वा­स्व­सं­वि­दं । प्रा­हु­र्ये क­र­ण­ज्ञा­नं व्य­र्थं ते­षां नि­वे­दि­तं ॥ १­७ ॥ १­२प्र­धा­न­प­रि­ण­मि­त्वा­द­चे­त­न­मि­ती­रि­तं । ज्ञा­नं­यै­स्ते क­थं न स्यु­र­ज्ञा­ता­सि­द्ध­हे­त­वः ॥ १­८ ॥ प्र­ति­ज्ञा­र्थै­क­दे­श­स्तु स्व­रू­पा­सि­द्ध­ए­व नः । श­ब्दो ना­शी वि­ना­शि­त्वा­दि­त्या­दिः सा­ध्य­सं­न्नि­भः ॥ १­९ ॥ यः सा­ध्य­वि­प­री­ता­र्था­व्य­भि­चा­री­सु­नि­श्चि­तः । स वि­रु­द्धो­व­बो­द्ध­व्य­स्त­थै­वे­ष्ट­वि­घा­त­कृ­त् ॥ २­० ॥ स­त्वा­दिः क्ष­णि­क­त्वा­दौ य­था­स्या­द्वा­दि­वि­द्वि­षां । अ­ने­कां­ता­त्म­क­त्व­स्य नि­य­मा­त्ते­न सा­ध­ना­त् ॥ २­१ ॥ ०­५पा­रा­र्थ्यं च­क्षु­रा­दी­नां सं­घा­त­त्वं­प्र­सा­ध­ये­त् । ते­षां द्र­व्य­वि­व­र्त­त्व­मे­व­मि­ष्ट­वि­घा­त­कृ­त् ॥ २­२ ॥ वि­रु­द्धा­न्न च भि­न्नो­सौ­स्व­य­मि­ष्टा­द्वि­प­र्य­ये । सा­म­र्थ्य­स्या­वि­शे­षे­ण भे­दे­वा­ति­प्र­सं­ग­तः ॥ २­३ ॥ वि­वा­दा­ध्या­सि­तं धी­म­द्धे­तु­कं­कृ­त­क­त्व­तः । य­था श­क­ट­मि­त्या­दि­वि­रु­द्धो­ऽ­ने­न द­र्शि­तः ॥ २­४ ॥ य­था हि बु­द्धि­म­त्पू­र्वं ज­ग­दे­त­प्र­सा­ध­ये­त् । त­था बु­द्धि­म­तो हे­तो­र­ने­क­त्वं श­री­रि­तां ॥ २­५ ॥ स्व­श­री­र­स्य क­र्ता­त्मा ना­श­री­रो­ऽ­स्ति­स­र्व­था । का­र्म­णे­न श­री­रे­णा­ना­दि­सं­बं­ध­सि­द्धि­तः ॥ २­६ ॥ १­०य­तः सा­ध्ये श­री­रि­त्वे धी­म­तो­व्य­भि­चा­रि­तां । ज­ग­त्क­र्तुः प्र­प­द्ये­त ते­न हे­तुः कु­ता­र्कि­कः­इ­ति ॥ २­७ ॥ य­त­श्चै­व­म­क्ष­पा­दा­देः स­र्व­थै­कां­त­वा­दि­नः­सा­ध्या­र्था­वि­ना­भा­वि­लिं­गं स­र्व­था न सं­भ­व­त्य­सि­द्ध­ता­दि­दो­ष- दू­षि­त­त्वा­त् त­स्मा­न्न त­स्य प­त्रं­सं­भ­व­द­र्थ­के प्र­ति­ष्ठा­प­यि­तुं श­क्यं क­दा­चि­ज्जै­ना­न् प्र­ति­त­दु­क्तं — त­तो नै­वा­क्ष­पा­दा­देः प­त्रं­सं­भ­व­द­र्थ­कं । प्र­ति­ष्ठा­प­यि­तुं श­क्यं जा­तु स्या­द्वा­दि­नः­प्र­ति ॥ १ ॥ कु­त इ­ति चे­त् १­५त­त्त­त्वा­धि­ग­मो­पा­य­प्र­का­श­र­हि­त­त्व­तः । इ­त्ये­त­स्य प्र­सि­द्ध­त्वा­द्धे­तो­र­व्य­भि­चा­र­तः ॥ १ ॥ कः पु­न­र­सौ त­त्त्व­स्या­धि­ग­मो ना­मे­ति­स्वा­र्था­का­र­वि­नि­श्च­यः सु­नि­र्वा­ध इ­ति ब्रू­मः­नि­र्वि­क­ल्प­क­द­र्श­न­स्य- वि­नि­श्च­य­स्य सं­श­य­स्ये­व­त­त्त्वा­धि­ग­म­त्वा­नु­प­प­त्तेः क्ष­ण­क्ष­य­प्र­द­र्श­न­व­त्स्वा­का­र­मा­त्र­वि­नि­श्च­य­स्या­पि त­द्भा­वा- यो­गा­त्वे­द्या­का­र­वि­नि­श्च­य­वि­र­हे स्वा­का­र­वि­नि­श्च­य­स्या­न­नु­भ­वा­त्स्व­सं­वे­द­न­स्या­पि वे­द्य­वे­द­का­का­रा­त्म­नः प्र­ती­तेः त­था­र्था­का­र­मा­त्र­वि­नि­श्च­य­स्या­पि­त­त्त्वा­धि­ग­म­त्त्वा­घ­ट­ना­त्स्वा­का­र­वि­नि­श्च­य­मं­त­रे­णा­र्था­का­र­वि­नि­श्च­य­वि­रो­धा­त् । २­०स्वा­र्था­का­र­वि­नि­श्च­य­स्या­पि का­लां­त­रा­दौ स­बा­ध­स्य­त­द्वि­रो­धा­त् म­री­चि­का­वि­नि­श्च­ये तो­य­वि­नि­श्च­य­व­त्­, दे­श­का­लां- त­रा­पे­क्ष­या­पि सु­ष्ठु नि­र्बा­ध­स्य त­था­भा­व­सि­द्धे­रि­ति­प्र­पं­चि­त­त्वा­द­न्य­त्र । त­दु­क्तं — त­त्त्व­स्या­धि­ग­म­स्ता­व­त्स्वा­र्था­का­र­वि­नि­श्च­यः । सु­नि­र्बा­धो­न्य­था त­स्य व्य­व­स्था­नु­प­प­त्ति­तः ॥ १ ॥ त­र्हि क­स्त­स्यो­पा­य इ­ति चे­त् क­थ्य­ते सा­क­ल्ये­न प्र­मा­णं­दे­श­तो न­यः प्र­ति­प­त्तु­स्त­त्त्वा­धि­ग­मो­पा­यः प्र­ती­य­त ए­व­त­स्य शा­स्त्रे वि­स्त­र­तः स­म­र्थि­त­त्वा­त् न­चा­सौ­स­र्व­थै­कां­त­वा­दि­ना­म­क्ष­पा­दा­दी­ना­मु­प­प­त्ति­मा­स्कं­द­ति २­५ते­षां स्वे­ष्ट­स्य दृ­ष्टे­ष्ट­बा­धि­त­त्वा­त् इ­ति­चिं­ति­त­प्रा­यं­प्र­पं­च­तो­ऽ­न्य­त्र प­री­क्षा­द­क्ष­बु­द्धि­भि­र्ल­क्ष­णी­यं­, त ए­व हि­सं­क्षे­पे- णा­प्यु­क्तं ल­क्ष­यि­तुं क्ष­मं­ते त­दु­क्तं — त­स्यो­पा­य पु­नः का­र्त्स्ये­नै­क­दे­शे­न वा­म­तः । प्र­ति­प­त्तुः प्र­मा­णं वा स­न्न­यो वा प्र­ती­य­ते ॥ १ ॥ न चा­सौ­स­र्व­थै­कां­त­वा­दि­ना­मु­प­प­द्य­ते । दृ­ष्टे­ष्ट­वा­ध­ना­त्ते­षां­स्वे­ष्ट­स्ये­त्य­पि चिं­ति­तं ॥ २ ॥ ल­क्ष्यं प्र­पं­च­तो­न्य­त्र­प­री­क्षा­द­क्ष­बु­द्धि­भिः । सं­क्षे­प­तो­प्यु­प­क्षि­प्तं ते हि­ल­क्ष­यि­तुं क्ष­माः ॥ ३ ॥ ३­०कः पु­न­स्त­त्त्वा­धि­ग­मो­पा­य­स्य प्र­का­श इ­ति चे­त् प्र­ति­पा­द्यं­प्र­ति सा­धु­श­ब्दै­स्त­स्य स्फु­टं प्र­द­र्श­नं प्र­का­शः । न­चा­क्ष­पा­दा­दी­नां स­र्व­था त­द्व्य­व­स्था­स्ति प्र­मा­ण­वा­क्या­सं­भ­वा­त् । त­द­प्य­भा­णि — प्र­का­श­स्त­स्य स­द्वा­चा प्र­ति­पा­द्यं­प्र­ति स्फु­टं । द­र्श­नं न चै­ते­षां त­द्व्य­व­स्था­स्ति स­र्व­था ॥ १ ॥ त­द­ने­नै­कां­त­वा­दि­नां प­त्र­वा­क्यं­, न सं­भ­व­द­र्थ­कं­, त­त्त­त्त्वा­धि­ग­मो­पा­य­प्र­का­श­र­हि­त­त्वा­त् इ­त्य­नु­मा­नं स­म­र्थि­तं प्र­ति­प­त्त­व्यं त­था प­त्र­वा­क्यं­गू­ढ­म­न्य­च्चा­र्थ­गू­ढा­दि वा­दि­ना त्रि­भि­र­भि­हि­तं स­प्त­कृ­त्वो­वा त­थै­क­विं­श­ति ३­५वा प­रि­ष­त्प्र­ति­वा­दि­भ्या­म­वि­ज्ञा­ता­र्थं­य­दा त­दा त­दे­वा­वि­ज्ञा­ता­र्थं ना­म नि­ग्र­ह­स्था­न­मा­या­तं­त­ल्ल­क्ष­ण­स्या­न्व­या­त् त­त ए­व चा­प्र­ति­प­त्ति­नि­ग्र­ह­स्था­नं­त­त्त्व­तो भ­वे­दे­त­स्य य­दा स्व­प­त्र­वा­क्य­स्या­र्थं व्या­च­ष्टे­वा­दि­प्र­ति­वा­दि­प­रि- ष­त्प्र­त्या­य­ना­य त­दा­पि­व­क्तु­र्वि­प्र­ति­प­त्ति­र्ना­म नि­ग्र­ह­स्था­नं ते­न­मि­थ्या­र्थ­प्र­ति­पा­द­ना­त् त­त्प्र­ति­पा­दि­ता­र्थ­स्य वि­सं- वा­दि­त्व­सि­द्धे­र­ने­कां­ते­न बा­ध­ना­त् स्या­द्वा­दि­भिः­प­श्चा­त्प­त्र­वा­क्य­स्या­ने­कां­ता­र्थ­स्य सा­ध­ने­मि­थ्या­त्व­प्र­ती­ति­र्वि­प्र­ति- १­३प­त्ति­रि­ति ल­क्ष­ण­स्य­भा­वा­त् वा­क्छ­लं वा­सं­भ­व­द­र्थ­प­रि­त्या­गे­ना­सं­भ­व­तो­ऽ­र्थ­स्य प­रि­क­ल्प­ना­त्न हि प्र­मा- ण­ब­ला­न्नै­या­यि­का­दि­प­रि­क­ल्पि­तः प­त्र­वा­क्ये­सं­भ­व­न्न­र्थः सि­द्धः प्र­त्य­क्षां­दि­ब­ला­द­ने­कां­त­स्यै­व­प्र­सि­द्धेः प्र­त्यं­क्षं हि ता­व­त् ब­हि­रं­त­श्च त­त्त्वं­भा­वा­भा­वा­त्म­कं व्य­व­स्य­ति स­र्व­था वि­रो­धा­भा­वा­त्बा­ध­क­र­हि­तं जा­तु­चि­त् ए­कां- त­स्या­सा­क्षा­त्क­र­णा­त्त­था­भू­ता­ने­क­ध­र्मा­धि­ष्ठा­नं भा­वः­वि­शे­ष­ण­वि­शे­ष्या­दि­व्य­व­हा­रा­न्य­था­नु­प­प­त्ते­रि­त्य­नु­मा­ना­च्च ०­५स­र्वं भा­वा­भा­वा­त्म­कं सि­द्धं । आ­ग­मा­च् च­सु­नि­र्बा­ध­क­प्र­मा­णा­द् इ­ति प्र­पं­च­तो ‘­न्य­त्र त­त्त्वा­र्था­लं­का­रे­दे­वा­ग­मे च प्रो­क्त­म् इ­ह प­त्र­प­री­क्षा­यां स­द्भि­र् अ­व­ग­तं­व्य­मि­त्य् अ­लं प्र­पं­चे­न त­द् अ­प्य् उ­क्तं । त­था त्रिः­स­प्त­कृ­त्वो­ऽ­पि­प­त्र­वा­क्य­मु­दी­रि­तं । वा­दि­ना­गू­ढ­म­न्य­च्चा­वि­ज्ञा­ता­र्थ­मु­पा­ग­तं ॥ १ ॥ प­रि­ष­त्प्र­ति­वा­दि­भ्या­म­वि­ज्ञा­त­त्व­स­द्धि­तः । त­त­श्चा­प्र­ति­प­त्तिः स्या­न्नि­ग्र­ह­स्था­न­मं­ज­सा ॥ २ ॥ व­क्तु­र्वि­प्र­ति­प­त्ति­र्वा­मि­थ्या­र्थ­प्र­ति­पा­द­ना­त् । वि­सं­वा­द­क­ता­यो­गा­त् त­दु­क्ता­र्थ­स्य­त­त्त्व­तः ॥ ३ ॥ १­०स्या­द्वा­दि­भिः पु­नः­प­त्र­स्या­ने­कां­त­सा­ध­ने । भ­वे­द्वि­प्र­ति­प­त्ति­र्वा­क्छ­लं वा­ल­क्ष­णा­न्व­या­त् ॥ ४ ॥ त­द्धि सं­भ­व­तो­ऽ­र्थ­स्य प­रि­त्या­गे­न­क­ल्प­नं । य­द­सं­भ­व­तो­र्थ­स्य प्र­मा­ण­ब­ल­त­श्छ­लं ॥ ५ ॥ न चे­ह सं­भ­व­न्न­र्थो­यौ­गा­दि­प­रि­क­ल्पि­तः । प्र­त्य­क्षा­दि­ब­ला­त्सि­द्ध­स्त­तो­ने­कां­त­सि­द्धि­तः ॥ ६ ॥ भा­वा­भा­वा­त्म­कं व­स्तु ब­हि­रं­त­श्च­त­त्व­तः । प्र­त्य­क्षं नि­श्चि­नो­त्ये­व स­र्व­था बा­ध­व­र्जि­तं ॥ ७ ॥ वा­स्त­वा­ने­क­ध­र्मा­धि­ष्ठा­नं भा­वो­वि­शे­ष­तः । वि­शे­ष­ण­वि­शे­ष्या­दि­व्य­व­हा­र­प्र­सि­द्धि­तः ॥ ८ ॥ १­५सि­द्ध­मि­त्य­नु­मा­ना­च्चा­नं­त­ध­र्म­स­मा­श्रि­तं । स­म­स्तं व­स्तु नि­र्बा­धा­दा­ग­मा­च्च प्र­मा­ण­तः ॥ ९ ॥ इ­ति प्र­पं­च­तः­प्रो­क्त­म­न्य­त्रे­हा­व­ग­म्य­तां । स­र्वं प­त्र­प­री­क्षा­यां­स­द्भि­रि­त्यु­प­र­म्य­ते ॥ १­० ॥ त­दे­वं प­त्र­वि­चा­र­प्र­क­र­ण­प­रि­स­मा­प्तौ वि­जि­गी­षोः­स्या­द्वा­दि­नो व­च­नं च­तु­रं­गं नि­रा­कृ­ता­शे­ष­मि­ध्या­प्र­वा­दं प्र­स­रं श्रि­या­स­म्य­ग्द­र्श­ना­दि­ल­क्ष­ण­यो­पा­य­भू­त­यो­प­मे­या­नं­त­ज्ञा­ना­दि­ल­क्ष­ण­ल­क्ष्मी­प­र्यं­त­त­या­स­दा ज­य­त्वि­ति ज­य वा­दे­ना­सं­श­य­ति — २­०जी­या­न्नि­र­स्त­नि­श्शे­ष­स­र्व­थै­कां­त­शा­स­नं । स­दा श्री­व­र्द्ध­मा­न­स्य वि­द्या­नं­द­स्य शा­स­नं ॥ १ ॥ सू­क्ता­भा­सो भ­व­ति­भ­व­त­स्ता­व­दु­त्ता­र­हे­तुः स्व­स्या­न्ये­षां गु­रु­त­म­त­म­श्छि­च्च मा­ध्य­स्थ­भा­जां । त­न्म­त्वै­वं वि­पु­ल­म­ति­भि­स्त­त्र­य­त्नो वि­धे­यो २­५ना­नं­दा­या­खि­ल­ख­ल­धि­यां तं हि कः क­र्तु­मी­शः ॥ २ ॥ इ­ति­श्री­स्या­द्वा­द­प­ति­वि­द्या­नं­द­स्वा­मि­वि­र­चि­ता प­त्र­प­री­क्षा स­मा­प्ता । शु­भं भू­या­त्