Āptamīmāṃsā with Aṣṭaśatī and AṣṭasahasrīDigitized print edition: Capture of Vaṃśīdhara's 1915 editionAṣṭasahasrīAṣṭaśatīĀptamīmāṃsāDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2025Print edition: Aṣṭasahasrī Vidyānandasvāminā nirmitā Vaṃśīdhareṇa saṃśodhya … sampāditā. Bombay: Nirṇayasāgara 1915.This resource reflects the texts of the A­̄­pta­mī­māṃ­sā­, A­ṣṭa­śa­tī and A­ṣṭa­sa­ha­srī and is published alongside other digital resources for these works (see ĀM, and AS). The resource at hand renders the specific texts of the edition by Vaṃśīdhara (VDh) in 1915. As a digitized print edition (p) this resource preserves specific editorial features, i.e., page and line breaks, notes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: Diplomatic capture of the 1919 print edition by SwiftTechnologies, Mumbai, January 2013. Transliteration with H. Lasic' programme „dev2trans“, September 2013 Segmentation of syntactical units in the translitertation, S. Pajor 2014Standardization of tags in order to prepare a plain text file, silent acceptance of Payor's corrections with regard to changes of spacing, characters and suggested avagrahas, H. Trikha 2016Application of the conventions of the Text Encoding Initiative by V. Angermeier, January 2020, and H. Trikha March 2022 146 instances of readings that were doubtful for Swift or Pajor remain to be reviewed (question mark in angle brackets)Roughly 640 readings by the editor in round and square brackets remain to be reviewed.H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition and to Vitus Angermeier for providing the initial TEI encoding. Excluded in plain text: type=note-block-container, type=note-block-page-foot, reftype=no, notetype=square-bracketed, notetype=round-bracketed, notetype=inline, frontReferences in the left margin pertain to page and line of Vaṃśīdhara's edition. References indicate page and line of Vaṃśīdhara's edition. Text of the Āptamīmāṃsā and the Aṣṭaśatī is rendered in a lighter color. The text of the Aṣṭaśatī is intertwined with the text of the Aṣṭasahasrī, the Aṣṭaśatī is highlighted here in bold script. References indicate page and line of Vaṃśīdhara's edition. The text of the Aṣṭaśatī is intertwined with the text of the Aṣṭasahasrī, the text of the Aṣṭasahasrī is here rendered in a lighter color. References in the left margin pertain to the number of the stanza in Vaṃśīdhara's edition. ओं श्रो­त­व्या­ष्ट­स­ह­स्री श्रुतैः किम् अन्यैः स­ह­स्र­सं­ख्या­नैः । वि­ज्ञा­ये­त ययैव स्व­स­म­य­प­र­स­म­य­स­द्भा­वः ॥ अ­ष्ट­स­ह­स्री स­क­ल­ता­र्कि­क­च­क्र­चू­डा­म­णि­स्या­द्वा­द­वि­द्या­प­ति­ना श्री­वि­द्या­न­न्द­स्वा­मि­ना नि­र्मि­ता­. न्या­य­वा­च­स्प­ति­गु­रु­व­र­गो­पा­ल­दा­स­च­र­ण­से­व­के­न वं­शी­ध­रे­ण संशोध्य टि­प्प­ण्या­दि­कं च संयोज्य सं­पा­दि­ता­. सा च जै­न­ग्र­न्थ­प्र­का­श­न­म­न­सा आ­क­लू­ज­वा­सि श्रे­ष्ठि­व­रैः गांधी श्री­ना­था­–­रं­ग­जी इत्य् ए­ते­षा­म् आत्मजैः मु­म्बा­पु­र्यां नि­र्ण­य­सा­ग­रा­ख्य­मु­द्र­णा­ल­ये मु­द्रा­प­यि­त्वा प्राकाश्यं नीता ॥ सन् १­९­१­५­. वि. १­९­७­१­, शक १­८­३­७­, वीर २­४­४­१­. मूल्यं ३ रू­प्य­क­त्र­य­म्­.ओं श्री­म­द्वि­द्या­न­न्दि­स्वा­मि­वि­र­चि­ता अ­ष्ट­स­ह­स्री । श्रीवर्द्ध­मा­न­म् अ­भि­व­न्द्य स­म­न्त­भ­द्र­म् उ­द्भू­त­बो­ध­म­हि­मा­न­म् अ­नि­न्द्य­वा­च­म् । ०५शा­स्त्रा­व­ता­र­र­चि­त­स्तु­ति­गो­च­रा­प्त­मी­मां­सि­तं कृतिर् अ­ल­ङ्क्रि­य­ते मयास्य ॥  ॥ ओं नमः । इह हि खलु पुरा स्व­की­य­नि­र­व­द्य­वि­द्या­सं­य­म­स­म्प­दा ग­ण­ध­र­प्र­त्ये­क­बु­द्ध­श्रु­त­के­व­लि­द­श­पू­र्वा­णां सू­त्र­कृ­न्म­ह­र्षी­णां म­हि­मा­न­म् आ­त्म­सा­त् कु­र्व­द्भि­र् भ­ग­व­द्भि­र् उ­मा­स्वा­मि­पा­दै­र् आ­चा­र्य­व­र्यै­र् आ­सू­त्रि­त­स्य त­त्त्वा­र्था­धि­ग­म­स्य मो­क्ष­शा­स्त्र­स्य ग­न्ध­ह­स्त्या­ख्यं महाभा- ष्यम् उ­प­नि­ब­ध्न­न्तः स्या­द्वा­द­वि­द्या­ग्र­गु­र­वः श्री­स्वा­मि­स­म­न्त­भ­द्रा­चा­र्या­स् तत्र म­ङ्ग­ल­पु­र­स्स­र­स्त­व­वि­ष­य­प­र­मा­प्त­गु­णा­ति­श­य­प­री­क्षा­म् उपक्षि- प्तवन्तो दे­वा­ग­मा­भि­धा­न­स्य प्र­व­च­न­ती­र्थ­स्य सृष्टिम् आ­पू­र­या­ञ् चक्रिरे । तदनु स­क­ल­ता­र्कि­क­च­क्र­चू­डा­म­णि­म­री­चि­मे­च­कि­त­च­र­ण­न­स्व- १०किरणो भ­ग­वा­न् भ­ट्टा­क­ल­ङ्क­दे­व­स् तद् ए­त­स्या­ष्ट­श­त्या­ख्ये­न भा­ष्ये­णो­न्मे­ष­म् अ­का­र्षी­त् । तद् एवं म­हा­भा­गै­स् ता­र्कि­का­र्कै­र् उ­प­ज्ञा­तां श्रीमता वा­दी­भ­सिं­हे­नो­प­ला­लि­ता­म् आ­प्त­मी­मां­सा­म् अ­लं­चि­की­र्ष­वः स्या­द्वा­दो­द्भा­सि­स­त्य­वा­क्य­स­रां गिरां चा­तु­री­म् आविर् भा­व­य­न्तः प्र­ति­ज्ञा­श्लो­क- म् आहुः "­श्री­व­र्ध­मा­न­म् इत्य् आदि" अस्यार्थः । – अ­ल­ङ्क्रि­य­ते वि­भू­ष्य­ते । केन ? मया वि­द्या­न­न्द­सू­रि­णा । अ­ने­ना­ल­ङ्का­र­स्य म­ह­त्त्व­म् उ­द्द्यो­ति­त­म् । का ? कृतिः सन्दर्भः । किं रूपा ? शा­स्त्रा­व­ता­र­र­चि­त­स्तु­ति­गो­च­रा­प्त­मी­मां­सि­त­म् । वि­शे­ष्य­वि­शे­ष­ण­यो­र् आवि- ष्ट­लि­ङ्ग­त्वा­द् अयं निर्देशो यथा । –­र­म­णी­र­त्न­म् उ­र्व­शी­ति । कस्य ? अस्य स्वा­मि­स­म­न्त­भ­द्रा­चा­र्य­स्य । मा­हा­त्म्य­म् आ­वे­दि­त­म् । १५श्री­व­र्द्ध­मा­नः स­म­न्त­भ­द्रः सू­रि­र­नि­न्द्य­वा­ग् इत्य् एतत् त्रि­त­य­स्या­न­न्त­रो­क्त­स्या­स्ये­त्य् अनेन प­रि­ग्र­ह­प्रा­प्ता­व् अपि सूरेर् एव प­रि­गृ­ही­तिः कृतेर् अ­ने­नै­व प्र­त्या­स­त्ति­प्र­क­र्ष­यो­गा­त् । किं कृत्वा ? प्रा­ग­भि­व­न्द्य अभितः स­म­न्ता­न् मनसा वचसा वपुषा च वन्दित्वा । अनेन न­म­स्कृ­ता- व् आ­स्ति­क्य­स्या­स्ति­त्व­म् आ­द­र्शि­त­म् । कम् ? श्री­व­र्द्ध­मा­न­म् । अव स­म­न्ता­दृ­द्धं प्रवृद्धं मानं के­व­ल­ज्ञा­नं यस्यासौ तथोक्तः । श्रिया स­म­व­स­र­णा­दि­ल­क्ष­ण­या प­र­मा­र्ह­न्त्य­ल­क्ष्म्या लक्षितो व­र्द्ध­मा­नः श्री­व­र्द्ध­मा­नः प­र­म­जि­ने­श्व­र­स­मु­द­य­स् तम् । अ­र्थ­स­मु­द­य­स्या­र्थः कथम् ? अव स­म­न्ता­दृ­द्धं प­र­मा­ति­श­य­प्रा­प्तं मानं के­व­ल­ज्ञा­नं यस्यासौ व­र्द्ध­मा­नः । अ­वा­प्यो­र­ल्लो­प इत्य् अ­व­श­ब्द­स्या­का­र­लो­पः । २०श्रिया ब­हि­र­ङ्ग­या चा­न्त­र­ङ्ग­या स­म­व­स­र­णा­न­न्त­च­तु­ष्ट­य­ल­क्ष­ण­या चो­प­ल­क्षि­तो व­र्द्ध­मा­नः श्री­व­र्द्ध­मा­नो ऽर्हत् स­मु­द­य इति व्युत्पत्तेः । अनेन प­र­मा­र्ह­तां स­मु­द­य­म् इति वृ­त्ति­का­रो­क्त­प्र­ति­ज्ञा­श्लो­क­न­म­स्कृ­तौ वि­शे­ष्य­म् उ­पा­त्त­म् । कथम् भूतम् ? स­म­न्त­भ­द्र­म् । समन्ता- द् भद्राणि श­त­म­ख­श­ता­भि­व­न्दि­ता­नि ग­र्भा­व­त­र­ण­म­हि­मा­दि­क­ल्या­णा­नि यस्य तम् । अ­ने­ना­खि­लै­र् इ­न्द्रा­दि­भि­र् व­न्दि­त­म् इति विशेष- णम् उ­प­गृ­ही­त­म् । भूयः कथम् भूतम् ? उ­द्भ्­‍­ऊ­तः प्रसिद्धो बोधस्य महिमा व­स्तु­या­था­त्म्य­प्र­का­श­न­सा­म­र्थ्य­ल­क्ष­णो यस्य तम् । अ­ने­ना­ऽ­च­ल­ज्यो­ति­र् ज्व­ल­त्के­व­ला­लो­का­लो­कि­त­लो­का­लो­क­म् इति वि­शे­ष­णं स्वी­कृ­त­म् । अ­च­लै­र् नि­र्बा­धै­र् ज्यो­ति­भि­र् नि­र्भा­सै­र् ज्वलता २५दी­प्य­मा­ने­न के­व­ला­लो­के­न के­व­ल­द­र्श­ने­ना­लो­कि­तौ लो­का­लो­कौ येन तम् इति प्र­ति­पा­द­ना­त् । भूयो ऽपि कथम् भूतम् ? अनि- न्द्य­वा­च­म् । अ­नि­न्द्या­ने­का­न्त­नी­ति­ग­ङ्गा­प्र­वा­हा­व­गा­हि­नी वाग् वाणी यस्य तम् । अ­ने­नो­द्दी­पी­कृ­त­ध­र्म­ती­र्थ­म् इति वि­शे­ष­ण­म् आत्मी- कृतम् । उ­द्दी­पी­कृ­तं ध­र्म­प्र­ति­पा­द­कं तीर्थं शास्त्रं येनेति व्यु­त्पा­द­ना­त् । भ­ग­वा­न् श्री­व­र्द्ध­मा­नः क­ल्या­ण­स­म्प­दा­शं­सि­ना­म् अ­भि­व­न्द्यः स­क­ल­क­ल्या­ण­स­म्प­द­भि­र् आ­म­त्वा­त् । यथा स­क­ल­ल­क्ष्मी­स­म्प­द­भि­र् आमः सा­र्व­भौ­मो ल­क्ष्मी­स­म्प­दा­शं­सि­ना­म् इति स्व­भा­व­लि­ङ्ग­ज- नितम् अ­नु­मा­न­म् । स­क­ल­क­ल्या­ण­स­म्प­द­भि­र् आमो ऽयम् उ­द्भ्­‌­ऊ­त­बो­ध­म­हि­म­त्वा­द् इति का­र­ण­स­ह­च­र­लि­ङ्ग­ज­नि­तं के­व­ल­ज्ञा­नो­द­य­स­ह­भा- ३०वि­न­स्ती­र्थ­क­र­पु­ण्यो­द­या­त् स­क­ल­क­ल्या­णा­भि­र् आ­म­प­र­मा­र्ह­न्त्य­ल­क्ष्मी­स­म्प­त्सं­यु­तैः स­र्व­त्रो­द्भ्­‍­ऊ­त­म­हि­मा­यं तत्र यु­क्ति­शा­स्त्रा­वि­रो- धि­वा­क्त्वा­त् । य­थै­वा­ग­द­ङ्का­र­क­र्म­णि यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­ग्भि­ष­ग्व­र­स् त­त्रो­द्भ्­‌­ऊ­त­म­हि­मे­ति का­र्य­लि­ङ्ग­ज­नि­तं म­ही­य­सां व­च­ना­ति­श­य­स्य प्र­ज्ञा­ति­श­य­नि­ब­न्ध­न­त्वा­द् इति । एवम् उ­त्त­र­त्र व्या­ख्या­द्व­ये ऽपि य­था­स­म्भ­वं हे­तू­प­न्या­सः प्र­ति­प­त्त­व्यः । अथवा अ­भि­व­न्द्य । कम् ? स­म­न्त­भ­द्रं स­म­न्त­भ­द्रा­चा­र्य­म् । की­दृ­श­म् ? श्री­व­र्ध­मा­नं श्रिया नि­खि­ल­वि­द्या­ल­ङ्का­र­नि­र­व­द्य­स्या­द्वा- द­वि­द्या­वि­भ­वा­धि­प­त्य­ल­क्ष­ण­या लक्ष्म्या व­र्द्ध­मा­न­म् ए­ध­मा­न­म् । साक्षात् कृ­त­स­क­ल­वा­ङ्म्[? ]अ­य­त्वे­न स­म­स्त­वि­द्या­वि­दां प­र­मै­श्व­र्य­म् आतिष्ठ- श्रेयः श्री­व­र्द्ध­मा­न­स्य प­र­म­जि­ने­श्व­र­स­मु­द­य­स्य स­म­न्त­भ­द्र­स्य त­द­म­ल­वा­च­श् च सं­स्त­व­नम् आ­प्त­मी­मां­सि­त­स्या­ल- ङ्करणे त­दा­श्र­य­त्वा­द् अन्यत­मा­स­म्भ­वे त­द­घ­ट­ना­त् । तद्वृत्ति­का­रै­र् अपि तत ए­वो­द्दी­पी­कृ­ते­त्या­दि­ना त­त्सं­स्त­व­न- वि­धा­ना­त् । दे­वा­ग­मे­त्यादि­म­ङ्ग­ल­पु­र­स्स­र­स्त­व­वि­ष­य­प­र­मा­प्त­गु­णा­ति­श­य­प­री­क्षा­म् उ­प­क्षि­पतैव स्वयं श्रद्धागु­ण­ज्ञ­ता- लक्षणं प्र­यो­ज­न­म् आक्षिप्तं लक्ष्य१०ते । तदन्य११त­रा­पा­ये ऽर्थस्या१२नुपप१३त्तेः । शा१४स्त्र­न्या­या­नु­सा­रि­त­या त­थै­वो­प­न्या१५सात् । ०५इत्य् अनेन१६ ग्र­न्थ­का­र१७स्य श्र­द्धा­गु­ण­ज्ञ­ता­ल­क्ष­णे प्र१८योजने शा१९स्त्रा­र­म्भ­स्त­व­वि­ष­या­प्त­गु­णा२०तिशय२१प­री­क्षो­प­क्षे­प२२स्य सा२३धन- मानस्य स्या­द्वा­द­वि­द्या­ग्र­गु­रो­र् म­हा­मु­नेः श्री­व­र्द्ध­मा­न­ता­यां वि­वा­दा­भा­वा­त् । भूयः की­दृ­श­म् ? उ­द्भ्­‌­ऊ­त­बो­ध­म­हि­मा­न­म् । उ­द्भ्­‌­ऊ­तो बोधस्य महिमा भव्यानां क­लि­का­ले­प्य­क­ल­ङ्क­भा­वा­वि­र्भा­वा­य स्या­द्वा­द­त­त्त्व­स­म­र्थ­ने पटिमा यस्य तम् । भूयो ऽपि की­दृ­श­म् ? अ­नि­न्द्य­वा­च­म् । अनिन्द्या स­प्त­भ­ङ्गी­स­मा­लि­ङ्गि­ता वा­गा­प्त­मी­मां­सा­स्तु­ति­र् यस्य तम् । अनेन स्या­द्वा­द­वि­द्या­धि­प­त्यं भ­व्या­क­ल­ङ्­‌­‍­क- भा­वा­वि­र्भा­व­ना­वै­द­ग्ध्यं ती­र्थ­प्र­भा­व­ना­प्रा­ग­ल्भ्य­म् इति वि­शे­ष­ण­त्र­ये­ण तीर्थम् इत्य् ए­त­दा­दौ कृत्त्वेत्य् ए­त­द­न्ते वृत्तांशे वा­क्य­त्र­यो­प­द­र्शि­तं १०सूरेर् वि­शे­ष­ण­त्र­यं सं­बो­धि­त­म् । त­त्रा­द्ये­न वि­शे­ष­णे­न स­र्व­प­दा­र्थ­त­त्त्व­वि­ष­य­स्या­द्वा­द­पु­ण्यो­द­धे­र् उ­द्ध्­‌­ऋ­त्यै­त­द्वा­क्य­म् आश्लिष्टं भ­ग­वा­न् अय- म् आचार्यः स्या­द्वा­द­वि­द्या­वि­भ­वा­धि­प­ति­स् त­द्वि­द्या­म­हो­द­धे­र् उ­द्ध्­‌­ऋ­त्य प्र­क­र­ण­म् आ­र­च­यि­तृ­त्वा­त् । यथा स­क­ल­श्रु­त­वि­द्या­म­हो­द­धे­र् उ­द्ध्­‌­ऋ- त्यो­त्त­रा­ध्य­य­न­प्र­क­र­ण­म् आ­र­च­य­न् भ­द्र­वा­हु­स् त­द्वि­द्या­वि­भ­वा­धि­प­ति­र् इत्य् उ­प­पा­द­ना­त् । द्वि­ती­ये­न भ­व्या­ना­म् अ­क­ल­ङ्क­भा­व­कृ­त­ये काले कलाव् इत्य् एतद् इष्टं स्पृष्टम् । तृ­ती­ये­न तीर्थं प्रा­भा­वी­त्य् एतद् उ­प­क्षि­प्त­म् इति । विशेष्यं तु प्र­सि­द्ध­म् एव । अ­थ­वा­भि­व­न्द्य । कम् ? अ­नि­न्द्य­वा­च­म् । अनिन्द्या प्र­मा­णा­बा­धा पू­र्वा­प­र­वि­रो­ध­वि­धु­रा वा­ग्व्या­हृ­ति­र् यस्मिन्न् अ­सा­व­नि­न्द्य­वा­क् १५प्र­स्तु­त­त्वा­त् स­म­न्त­भ­द्रा­चा­र्य­कृ­ति­र् आ­प्त­मी­मां­सा­स्त­व­स् तम् । अनेन गाम् इति वि­शे­ष्य­म् आ­लि­ङ्गि­त­म् । की­दृ­क्ष­म् ? श्री­व­र्द्ध­मा­न­म् । श्रिया ना­ना­भ­ङ्गी­भा­व­सु­व्य­क्त­मू­र्त्त्या स्या­त्का­र­ल­क्ष्म्या व­र्द्ध­मा­न­म् अ­भ्यु­द­य­मा­न­म् । अनेन स­प्त­भ­ङ्गी­वि­धि­म् इति वि­शे­ष­ण­म् उ­प­गू­ढ­म् । भूयः की­दृ­क्ष­म् ? स­म­न्त­भ­द्रं स­म­न्ता­त् सर्वतो भद्रं स­हृ­द­य­हृ­द­या­ल्ह्[? ]आ­दि­त­त्त्वा­ग­म­सु­धा­सा­र­नि­ष्य­न्दि­सू­क्ति­र­म­णी­य­म् इति यावत् । अनेन स्या­द्वा­दा­मृ­त­ग­र्भि­णी­म् इति वि­शे­ष­णं प­रि­र­ब्ध­म् । अ­ने­का­न्त­त­त्त्वा­क­ल­ना­त्म­ना पी­यू­षे­ण सा­न्त­स्सा­र­म् इति गो­श­ब्द­स्य धे­न्व­र्थ­वृ­त्ति­ता­म् अ­भि­स­मी­क्ष्य प्र­ति­पा­द­ना­त् । भूयो ऽपि की­दृ­क्ष­म् ? उ­द्भ्­‌­ऊ­त­बो­ध­म­हि­मा­न­म् । उ­द्भ्­‌­ऊ­तो बो­ध­स्या­ने­का­न्त­त­त्त्व­प्र­का­श­स्य २०महिमा दु­रि­तै­का­न्त­वा­द­त­म­स्का­ण्ड­ख­ण्ड­ने प्र­च­ण्डि­मा[? ना] यस्माद् वि­ने­या­नां तम् । अनेन प्र­ति­ह­तै­का­न्ता­न्ध­का­रो­द­या­म् इति वि­शे­ष­णं प­रि­ष्व­क्त­म् । गो­श­ब्द­स्य दी­प्त्य­र्थ­वि­ष­य­ता­म् आ­क­ल­य्य नि­वे­द­ना­त् । शास्त्रं त­त्त्वा­र्थ­सू­त्रं त­स्या­व­ता­रः प्रा­र­म्भ­स् तस्मिन् रचिता यासौ स्तुतिर् "­मो­क्ष­मा­र्ग­स्य नेतारं क­र्म­भू­भृ­तां भे­त्ता­र­म्­" इ­त्या­दि­स् तस्या गोचरो वि­ष­यो­सा­वा­प्त­स्त­स्य मी­मां­सि­तं या । अस्मिन् श्लोके पू­र्वा­र्द्धे­न भा­ष्या­दि­प­द्य­द्व­या­र्थः उ­त्त­रा­र्द्धे­न प्र­थ­म­भा­ष्या­र्थ­श् च स­ङ्गृ­ही­तः समस्तः । सूत्रार्थो वर्ण्यते यत्र वाक्यैः सू­त्रा­नु­गा- मिभिः । स्व­प­दा­नि च वर्ण्यन्ते भाष्यं भा­ष्य­वि­दो विदुः । २५ ननु चे­ष्ट­दे­व­ता­म् अ­भि­ष्टु­त्यै­व सर्वे ऽपि शा­स्त्र­कृ­तः शास्त्रम् उ­प­क्र­म­न्ते न पुनः स्तु­त्य­स्तो­तृ­स्तु­ती­स् त­त्त्र­य­स्तो­त्र­म् इदं शास्त्रादौ भ­ग­व­ता सूचितं कथं सौ­न्द­र्य­म् आ­स्क­न्द­ती­त्य् आ­श­ङ्का­या­म् आह श्रेय इत्य् आदि ।  इदं साध्यम् । अनेन श्लो­क­व­र्त्त्य­भि­व­न्द्य­श­ब्दः सं­स्त­व­ना­र्थ एव न तु प्र­ण­म­ना­र्थ इति प्र­का­शि­तः ( तम् ) । अ­ने­नो­प­का­र­क­र­णा­र्थं स्तु­त्या­दि­त्र­य­सं­स्त­व­नं कृतम् इति प्र­का­शि­तं श्रे­यो­मा­र्ग­स्य सं­सि­द्धि­र् इत्यादौ तथैव श्र­व­णा­त् । अत एव त­दा­श्र­य­त्वा­त् त­द­न्य­त­मा­स­म्भ­वे त­द­घ­ट­ना­त् अनेन स­म्मि­ति­र् दर्शिता भा­ष्या­दि­प- द्य­द्व­य­स्या­भि­प्रा­य­श् च सू­चि­तः­, भा­ष्या­नु­सा­रे­णै­वा­ल­ङ्का­रः क्रियते इति च प्र­का­शि­तः ( तम् ) ।  पक्षः ।  ननु चा­स्या­ल­ङ­‌­‍­क­र­ण­स्य ३०स्तु­त्य­स्तो­तृ­स्तु­ति­नि­मि­त्त­क­त्वे ऽपि तत्र त­त्त्र­य­स्तो­त्रे­ण श्रेयसा भाव्यम् इति कोयं नियम इत्य् आ­श­ङ्का­या­म् आह त­द्वृ­त्ति­का­रै­र् अ­पी­त्या­दि । भ­ट्टा­क­ल­ङ्क­दे­वैः ।  नन्व् अस्य भ­ग­व­तः स­म­न्त­भ­द्र­स्य स­म­न्त­भ­द्रा­द­य­स् तिस्र एव कृतयः श्रूयन्ते न तु शा­स्त्रा­व­ता­र­र­चि­त­स्तु­ति­गो- च­रा­प्त­मी­मां­सि­तं नाम कृतिस् तस्मात् कथम् इयं प्रतिज्ञा सु­घ­ट­ना­म­ट­ती­त्य् उक्ते वक्ति दे­वा­ग­मे­त्या­दि । मो­क्ष­मा­र्ग­स्य ने­ता­र­म् इत्यादि । स्वी­कु­र्व­ता स­म­न्त­भ­द्र­स्वा­मि­ना ।  स्वस्य स­म­न्त­भ­द्र­स्य ।  प्रे­र­क­त्वं वा­ऽ­ऽ­रा­ध्य­त्वे­न ज्ञानं भक्तिस् त­त्रा­त्य­न्त­म् अ­नु­रा­गः श्रद्धा । क­टा­क्षि­सं­सू­चि­त­म् इत्य् अर्थः । प्र­ति­ज्ञा­त­म् । स्वी­कृ­त­म् । सा­म­र्थ्ये­नो­प­प­न्न­म् । स­ङ्­‌­‍­गृ­ही­त­म् । १०(­य­तः­) प्र­यो­ज­ना­भा­वे शा­स्त्र­क­र­णं ३५न स्यात् । ११ तयोः श्र­द्धा­गु­ण­ज्ञ­त­यो­र् मध्ये ए­क­स्या­भा­वे । १२ प­री­क्षा­ल­क्ष­ण­स्य । दे­वा­ग­म­स्त­व­स्य । १३ प्र­यो­ज­ना­नु­सा­रे­ण शा­स्त्र­क­र­णं घटते । १४ अ­नु­प­प­त्तिः कुत इत्य् आह पू­र्व­शा­स्त्रा­नु­सा­रि­त­या । १५ ग्र­न्थ­का­र­स्य त­त्त्वा­र्थ­शा­स्त्र­प्र­सि­द्धा­नु­सा­रि­त्वे­न स्वो­प­क्रा­न्त­त्व­स्व­रु­चि­वि­र­चि­त­त्व­प­रि­हा­र­ल­क्ष­ण­प्र­यो­ज­ने­न म­ङ्ग­ल­पु­र­स्स­र­स्त­वि­ष­ये­त्या­दि­प्र­का­रे­णै­वो­प­न्या­सा­त् । अ­न्य­था­नु­प­प- त्ति­प्र­का­रे­ण प­री­क्षा­त्वे­न वा । १६ वृ­त्ति­ग्र­न्थे­न । १७ ग्र­न्थ­का­रः पक्षः । १८ प्रे­र­क­त्वे । १९ मो­क्ष­मा­र्ग­स्ये­त्या­दि । २० मोक्ष- मा­र्ग­प्र­णे­तृ­त्वा­दि । २१ वि­रु­द्ध­ना­ना­यु­क्ति­प्रा­ब­ल्य ( घ­ट­मा­न­यो­श् च ) दौ­र्ब­ल्या­व­धा­र­णा­य प्र­व­र्त्त­मा­नो विचारः परीक्षा । सा ४०खल्व् एवं चेद् एवं स्याद् एवं चेद् एवं स्याद् एवं चेद् एवं न स्याद् इत्य् एवं प्र­व­र्त्त­ते । २२ स्वी­का­र­स्य । २३ श्र­द्धा­गु­ण­ज्ञ­ता­ल­क्ष­णं प्र­यो­ज­नं पक्षः धर्मित्वं स­म­न्त­भ­द्रा­चा­र्य­स्या­स्ति । आ­प्त­गु­णा­ति­श­य­प­री­क्षो­प­क्षे­पा­न्य­था­नु­प­प­त्तेः ।  त्व् अ­स­म­र्थ­ना­त् । शा­स्त्रा­व­ता­र­र­चि­त­स्तु­ति­गो­च­रा­प्त­मी­मां­सि­त­म् इदं शास्त्रं दे­वा­ग­मा­भि­धा­न­म् इति निर्णयः । मङ्गल- पुरस्स­र­स्त­वो हि शा­स्त्रा­व­ता­र­र­चि­त­स्तु­ति­र् उच्यते । मङ्गलं पु­र­स्स­र­म् अस्येति म­ङ्ग­ल­पु­र­स्स­रः शा­स्त्रा­व­ता­र­का­ल- स् तत्र रचितः स्तवो म­ङ्ग­ल­पु­र­स्स­र­स्त­वः इति व्या­ख्या­ना­त् । त­द्वि­ष­यो यः प­र­मा­प्त­स् तद्गुणाति­श­य­प­री­क्षा तद्वि- ष­या­प्त­मी­मां­सि­त­म् ए­वो­क्त­म् । तद् एवं निश्श्रेय­स­शा­स्त्र­स्या­दौ त­न्नि­ब­न्धनतया म­ङ्ग­ला­र्थ­त­या च मुनिभिः संस्तु- ०५तेन नि­र­ति­श­य­गु­णे­न भ­ग­व­ता­प्ते­न श्रे­यो­मा­र्ग­म् आ­त्म­हि­त­म् इच्छतां स१०म्य­ग्मि­थ्यो­प­दे­शा­र्थ­वि­शे­ष­प्र११ति­प­त्त्य­र्थ­म् आप्त- मीमांसां विदधा१२नाः, श्र­द्धा­गु­ण­ज्ञ­ता­भ्यां प्र­यु­क्त­म­न­सः­, कस्माद् दे­वा­ग­मा­दि­वि­भू१३तितो ऽहं म­हा­न्ना­भि­ष्टु१४त इति स्फुटं पृष्टा१५ इव स्वा­मि­स­म­न्त­भ­द्रा­चा­र्याः प्राहुः — दे­वा­ग­म­न­भो­या­न­चा­म­रा­दि­वि­भू­त­यः । मा­या­वि­ष्व् अपि दृश्यन्ते नातस्त्व१६म् अ१७सि नो१८ महान् ॥  ॥ इति दे­वा­ग­मा­दी­ना­म् आ­दि­श­ब्दे­न प्र­त्ये­क­म् अ­भि­स­म्ब­न्ध­ना­द् दे­वा­ग­मा­द१९यो न­भो­या­ना­द­य२०श् चा­म­रा­द­य२१श् च वि­भू­त­यः १०प­रि­गृ­ह्य­न्ते ताश् च भ­ग­व­ती­व मा­या­वि­ष्व् अपि म­ष्क­रि­प्र­भृ­ति­षु दृश्यन्ते इति तद्वत् तया भ­ग­व­न् नो ऽस्माकं प­री­क्षा­प्र- धानानां महान् न स्तुत्योसि । आ२२ज्ञा­प्र­धा­ना२३ हि त्रि­द­शा­दि­कं प­र­मे­ष्ठि­नः प­र­मा­त्म­चि­न्हं प्र­ति­प­द्ये­र­न् ना­स्म­दा­द- यस् तादृ२४शो मा­या­वि­ष्व् अपि भा­वा­दि­त्या२५गमाश्र२६यो ऽयं स्तवः । श्रे­यो­मा­र्ग­स्य प्रणेता भ­ग­वा­न् स्तुत्यो महान् देवाग- म­न­भो­या­न­चा­म­रा­दि­वि­भू­ति­म­त्त्वा­द्य­न्य­था­नु­प­प­त्ते­र् इति हेतोर् अप्य् आ­ग­मा­श्र­य­त्वा­त्२७ । तस्य च प्र­ति­वा­दि­नः प्र­मा­ण­त्वे­ना­सि­द्धेः त­दा­ग­म­प्रा­मा­ण्य­वा­दि­ना­म् अपि वि­प­क्ष­वृ­त्ति­त­या ग­म­क­त्वा­यो­गा२८त् । त­दा­ग­मा­द् एव हेतोर् विपक्ष- १५वृ­त्ति­त्व­प्र­सि­द्धेः । प­र­मा­र्थ­प­थ­प्र­स्था­यि­य­थो­दि­त­वि­भू­ति­म­त्त्व­स्य हेतोर् मा­यो­प­द२९र्शि­त­त­द्वि­भू­ति­म­द्भि­र् मा­या­वि­भि­र्न व्य- अ­र्थ­स्या­नु­भ­व­ग­म्य­स्य प­री­क्षा­वि­शे­ष­स्य गु­णा­ति­श­य­प­री­क्षो­प­क्षि­प्त­स्या­स्यै­व तावद् दे­वा­ग­मा­भि­धा­न­म् इति निर्णयः । कथम् इति चेद् उ- च्यते । अस्य दे­वा­ग­म­त्वा­न् निर्णये ग्र­न्थ­का­र­स्य श्र­द्धा­गु­ण­ज्ञ­ता­ल­क्ष­णे प्र­यो­ज­ने साध्ये सा­ध­न­म् इदं न भवत्य् एव स्व­रू­पा­सि­द्ध­त्वा­त् । कथम् इति चेद् दे­वा­ग­म­म् अ­न्त­रे­णा­न्य­स्य मो­क्ष­शा­स्त्रा­र­म्भ­र­चि­त[? -] "­मो­क्ष­मा­र्ग­स्य ने­ता­र­म्­" इ­त्या­दि­स्त­व­न­वि­ष­या­प्त­गु­णा­ति­श­य­प­री­क्षा­रू­पा­याः स­म­न्त­भ­द्रा­चा­र्य­कृ­तेः स­र्व­था­प्य् अ­स­म्भ­वा­त् । नि­श्श्रे­य­स­पू­र्वो­क्त­शा­स्त्र­श­ब्द­स्या­र्थो ऽयम् ।  एतच् च वि­भा­व­य­ति ।  नन्व् एवम् अपि २०शा­स्त्रा­र­म्भ­स्त­व­वि­ष­य­प­र­मा­त्म­गु­णा­ति­श­य­प­री­क्षै­व दे­वा­ग­मा­भि­धा­नं लब्धुम् अर्हति दे­वा­ग­मे­त्या­दि­म­ङ्ग­ल­पु­र­स्स­र­स्त­व­वि­ष­य­प­र­मा­त्म- गु­णा­ति­श­य­प­री­क्षा­म् इत्य् अनेन तयोर् ए­क­त्वे­ना­भि­धा­ना­त्­, न पुनः शा­स्त्रा­व­ता­र­र­चि­त­स्तु­ति­गो­च­रा­प्त­मी­मां­सि­तं दे­वा­ग­मा­भि­धा­नं लब्धुम् अर्हति । ततः कथम् इदम् उक्तम् । –­शा­स्त्रा­व­ता­र­र­चि­त­स्तु­ति­गो­च­रा­प्त­मी­मां­सि­त­म् इदं शास्त्रं । दे­वा­ग­मा­भि­धा­न­म् इत्य् उक्ते त­द्ग्­‌­उ­णा- ति­श­य­प­री­क्षा­त­दा­प्त­मी­मां­सि­त­यो­र् एकत्वे साधिते त­दा­प्त­मी­मां­सि­त­म् अपि दे­वा­ग­मा­भि­धा­नं भ­वि­ष्य­त्य् एवेति स्वीकृत्त्य तयोर् एकत्व- स­म­र्थ­ना­र्थ­म् आह । –­म­ङ्ग­ल­पु­र­स्स­रे­त्या­दि ।  मो­क्ष­मा­र्ग­प्र­णे­तृ­त्वा­दि ।  ननु च मी­मां­सि­तं­, प­री­क्षा­, विचार इत्य् अनर्था- २५न्तरं तच् च वा­दि­प्र­ति­वा­दि­भ्यां भ­वि­त­व्य­म् । तथा च सति स­म­न्त­भ­द्रा­चा­र्य­स्य म­हा­वा­दि­नः प्र­ति­वा­दी न कश्चिन् म­नु­ष्य­मा­त्रः स­म्भ­व­त्य् एव ( अ­व­टु­त­ट­म­ट­ति झटिति स्फु­ट­त­वा­चा­ट­धू­र्ज­टे­र् जिव्हा[? ह्वा] । वादिनि स­म­न्त­भ­द्रे कान्येषां संकथा तत्र ) ततः कथम् आ­प्त­मी­मां­सा­वि­धा­न­म् उ­प­प­द्य­ते इति पृष्टः स­न्ना­च­ष्टे तद् एवम् इत्यादि । तद् एवम् उ­क्त­न्या­ये­ने­त्य् अर्थः ।  त­त्त्वा­र्थ­सू­त्र­स्य । मो­क्ष­नि­मि­त्तं म­ङ्ग­ल­नि­मि­त्त­म् आचार्याः शास्त्रं कुर्वन्ति ।  उ­मा­स्वा­मि­पा­दैः गृ­द्ध­पि­च्छा­चा­र्या­प­र­ना­म­धे­यैः "­आ­चा­र्यः कु- न्द­कु­न्दा­ख्यो व­क्र­ग्री­वो म­हा­म­तिः । ए­ला­चा­र्यो गृ­द्ध­पि­च्छः प­द्म­न­न्दी वि­त­न्य­ते­" ॥  ॥ "­त­त्त्वा­र्थ­सू­त्र­क­र्तृ­त्वा­त् प्र­क­टी­कृ­त­स­न्म­तः । ३०उ­मा­स्वा­मि­प­दा­चा­र्यो मि­थ्या­त्व­ति­मि­रां­शु­मा­न् ॥  ॥ ( टि­प्प­ण्य­न्त­र­म् ) ।  वि­ने­या­ना­म् । १० यसः ( द्व­न्द्व­स­मा­सः ) । ११ अ­र्थ­वि­शे­ष­प्र­ति­प­त्त्य­र्थं शा­स्त्र­न्या­या­नु­सा­रि­त­या त­थै­वो­प­न्या­सा­द् इति पू­र्वो­क्त­भा­ष्यां­श­वि­व­र­ण­म् इदम् । एवं य­था­यो­ग्यं ज्ञा­त­व्य­म् । १२ कुर्वाणाः स­म­न्त­भ­द्रा­चा­र्याः । १३ जिनः, प­र­मे­ष्ठी । १४ त­त्त्वा­र्थ­सू­त्र­का­रैः । १५ मो­क्ष­मा­र्ग­स्य नेता क­र्म­भू­भृ­तां भेत्ता वि­श्व­त­त्त्वा­नां ज्ञातेति वि­शे­ष­ण­त्र­ये­णा­हं स्तुतः सू­त्र­कृ­ता भो स­म­न्त­भ­द्रा­चा­र्या दे­वा­ग­मा­दि­वि­भू­त्या त्वं महान् इति कुतो ऽहं ना­भि­ष्टु­त इति पृष्टा इव । १६ इति हेतोः । अथवा दे­वा­ग­मा­दि­वि­भू­ति­तः । १७ व­र्द्ध­मा­नः । १८ अस्माकं प­री­क्षा­प्र­धा­ना­नां स­म­न्त­भ- ३५द्रा­दी­ना­म् । १९ च­क्र­व­र्त्त्या­ग­मा­दि । २० च­तु­रा­स्य­त्वा­दि । २१ सु­र­पु­ष्प­वृ­ष्ट्या­दि । २२ प­री­क्षा­प्र­धा­ना­नां स्तुत्यो नासीत् या[? अ]दि भा­व­य­ति । २३ आ­ज्ञा­व­श­व­र्ति­नः । २४ दे­वा­ग­मा­दि­चि­न्ह­स्य । २५ इति हेतोः । २६ दे­वा­ग­मा­दि­वि­भू­ति­त­स्त्वं म­हा­नि­त्य­य­म् । २७ म­ह­त्वा­भा­वे । २८ जै­ना­ग­म­स­त्य­वा­दि­नां स्या­द्वा­दि­ना­म् अपि । वि­प­क्षे­षु म­ष्क­रि­प्र­भृ­ति­षु प्र­व­र्त्त­मा­न­त्वा­द् धेतोः सा­ध­क­त्वा­स­म्भ- वात् । २९ मा­य­यो­प­द­र्शि­ता­श् च तास् त­द्वि­भू­त­यो दे­वा­ग­मा­दि­वि­भू­त­य­स् तास्[? ḥ] सन्ति येषां मा­या­वि­नां ते मा­यो­प­द­र्शि­त­त­द्वि­भू­ति­म­न्त­स् तैः ।  भिचारः सत्य­धू­म­व­त्त्वा­देः पा­व­का­दौ साध्ये स्व­प्नो­प­ल­ब्ध­धू­मा­दि­म­ता दे­शा­दि­ना­नै­का­न्ति­क­त्व­प्र­स­ङ्गा­त् सर्वा- नु­मा­नो­च्छे­दा­त् । इति चेत् तर्हि मा भूदस्य हेतोर् व्य­भि­चा­रः पा­र­मा­र्थि­क्यः पु­र­न्द­र­भे­री­नि­ना­दा­दि­कृ­त­प्र­तिघा- ता­गो­च­र­चा­रि­ण्यो य­थो­दि­त­वि­भू­त­य­स् ती­र्थ­क­रे भ­ग­व­ति त्वयि तादृश्यो मा­या­वि­ष्व् अपि नेत्य् अस् त्वं महान् अ­स्मा­क­म् अ- सीति व्या­ख्या­ना­द् ग्रन्थ­वि­रो­धा­भा­वा­द् इति कश्चित्, सो ऽपि कुतः प्र­मा­णा­त् प्रकृतहेतुं वि­प­क्षा­स­म्भ१०विनं प्र­ती­या­त्११ ? ०५न तावत् प्र­त्य­क्षा­द् अ­नु­मा­ना­द् वा तस्य१२१३द­वि­ष­य­त्वा­त् । नाप्य् आ­ग­मा­द­सि­द्ध१४प्रा­मा­ण्या­त् त­त्प्र­ति­प­त्ति­र् अ­ति­प्र­स­ङ्गा­त् । प्र१५माणतः सि­द्ध­प्रा­मा­ण्या­द् आ­ग­मा­त् त­त्प्र­ति­प­त्तौ ततः सा१६ध्य­प्र­ति­प­त्ति­र् एवास्तु परम्प१७रा­प­रि­श्र­म­प­रि­हा­र­श् चैवं१८ प्र­ति­प­त्तुः स्यात् । १९तः सूक्तं सर्वथा नातो हेतोस् त्वम् असि नो महांस् त­स्या­ग­मा­श्र­य­त्वा­द् इति । तर्ह्य् अ­न्त­र­ङ्ग­ब­हि­र­ङ्ग­वि­ग्र­हा­दि­म­हो­द­ये- ना­न्य­ज­ना­ति­शा२०यिना स२१त्येन स्तोत२२व्यो ऽहं महान् इति भगव२३त्प­र्य­नु­यो­गे सतीव प्राहुः । — अध्यात्मं बहिर् अप्य् एष वि­ग्र­हा­दि­म­हो­द­यः । दिव्यः सत्यो दि­वौ­क­स्स्व् अ२४प्य् अ२५स्ति रा२६गा­दि­म­त्सु सः ॥  ॥ १०आ­त्मा­न­म् अ­धि­श्रि­त्य व­र्त्त­मा­नो ऽ­ध्या­त्म­म­न्त­र­ङ्गो वि­ग्र­हा­दि­म­हो­द­यः श­श्व­न्निः­स्वे­द­त्वा­दिः प­रा­न­पे­क्ष२७त्वात् । ततो ब­हि­र्ग­न्धो­द­क­वृ­ष्ट्या­दि­र् ब­हि­र­ङ्गो दे­वो­प­नी­त­त्वा­त् । स च सत्यो मा­या­वि­ष्व­स­त्त्वा­त् । दिव्यश् च म­नु­जे­न्द्रा- णा२८म् अप्य् अ­भा­वा­त् । स एष ब­हि­र­न्तः­श­री­रा­दि­म­हो­द­यो ऽपि पू­र­णा­दि­ष्व­स­म्भ­वी व्य­भि­चा­री स्वर्गिषु भावाद् अक्षी- ण­क­षा­ये­षु । त२९तो ऽपि न भवान् प­र­मा­त्मे­ति स्तूयते । अ३०थ यादृशो घा­ति­क्ष­य­जः स३१ भ­ग­व­ति न तादृशो देवेषु येना३२नै­का­न्ति­कः स्यात् । दि­वौ­क­स्स्व् अप्य् अ३३स्ति रा­गा­दि­म­त्सु स नै­वा­स्ती­ति व्या­ख्या­ना­द् अ­भि­धी­य­ते १५तथाप्य् आ­ग­मा­श्र­य­त्वा­द् अहेतुः पूर्वव३४त् । ननु प्र­मा­ण­सं­प्ल­व­वा­दि­ना३५ प्र­मा­ण­प्र­सि­द्ध­प्रा­मा­ण्या­द् आ­ग­मा­त् सा३६ध्य­सि­द्धा­व् अपि त­त्प्र­सि­द्ध­सा­ध­न­ज­नि­ता­नु­मा­ना­त् पुनस् त­त्प्र­ति­प­त्ति­र् अ­वि­रु­द्धै­वे­ति चेन् न, उप३७यो­ग­वि­शे­ष­स्या­भा­वे प्र­मा­ण­सं­प्ल­व­स्या­न- भ्यु­प­ग­मा­त् । सति हि प्र­ति­प­त्तु­र् उ­प­यो­ग­वि­शे­षे देशा३८दि­वि­शे­ष­स­म­व­धा३९नाद् आ­ग­मा­त् प्र­ति­प­न्न­म् अपि हि­र­ण्य­रे­त­सं स पुनर् अ­नु­मा­ना­त् प्र­ति­पि­त्स­ते । त­त्प्र­ति­ब­द्ध­धू­मा­दि­सा­क्षा­त्क­र­णा­त् प्र­ति­प­त्ति­वि­शे­ष­घ­ट­ना­त् पु४०नस् तम् एव प्र­त्य­क्ष­तो बु­भु­त्स­ते । त४१त्क­र­ण­स­म्ब­न्धा­त् त­द्वि­शे­ष४२प्रतिभा४३ससिद्धेः । न चैव४४म् आ­ग­म­मा­त्र­ग­म्ये साध्ये साधने न तत्प्र४५तिप- २० अत्राह कश्चित् स्व­म­त­व­र्त्ती ऽहे स­म­न्त­भ­द्रा­चा­र्या मा­या­वि­भिः कृत्त्वास्य हेतोर् व्य­भि­चा­रो नास्ति तद् एव स­त्य­धू­म­व­त्त्वा­दे­र् इत्य् आ दिना द­र्श­य­ति ।  दे­वा­ग­मा­दि­म­त्त्व­स्य ।  विनाश ।  मा­या­वि­षु तादृश्यो वि­भू­त­यो न दृश्यन्ते ।  इति हेतोः । दे­वा­ग­मा­दि­श्लो­क­स्यै­वं व्या­ख्या­ना­द् इत्य् अर्थः ।  व्य­भि­चा­रा­भा­वे दे­वा­ग­मे­त्या­दि­ग्र­न्थ­वि­रो­ध इत्य् अत आह ग्र­न्थ­वि­रो­धा­भा­वा­त् । तटस्थः स्व­म­त­व­र्त्ती पृच्छति ।  दे­वा­ग­मा­दि­हे­तु­म् । १० म­ष्क­रि­ष्व­स­म्भ­वि­न­म् । ११ नि­श्ची­या­त् । १२ वि­भू­ति­म­त्त्वा­दि­हे­तोः । १३ तयोः प्र­त्य­क्षा­नु­मा­न­यो­र् अ­गो­च­र­त्वा­त् । प्र­त्य­क्षा­च् चा­म­रा­दि­वि­भू­ति­र् न दृश्यते नाप्य् अ­नु­मा­ने­न हेतोर् अ­सि­द्धे­र् इति प्र­त्य­क्षा­नु­मा­ना­भ्यां २५हेतुर् अयं गोचरो न । १४ अ­सि­द्ध­प्र­मा­ण­त्वा­द् आ­ग­मा­त् तस्य हेतोः प­रि­ज्ञा­नं चेत् त­दा­ति­प्र­स­ङ्गः । १५ अयम् आगमो धर्मी प्रमाणं भ­वि­तु­म् अर्हति पू­र्वा­प­र­वि­रो­ध­र­हि­त­त्वा­द् इत्य् अ­नु­मा­ना­त् प्र­मा­णा­त् । १६ महान् इति । १७ आ­ग­मा­द् धे­तु­प्र­ति­प­त्ति­तः सा­ध्य­सि­द्धि­र् इति प­र­म्प­रा­प­रि­श्र­म­स् तस्य प­रि­हा­रः । १८ आ­ग­मा­त् सा­ध्य­प्र­ति­प­त्ति­प्र­का­रे­ण । १९ नि­र्वि­शे­षे सति वि­शे­ष्य­ख्या­न­द्व­य­स्या­ग­मा­श्रि­त­त्वं यतः । २० म­ष्क­रि­पू­र­णा­द्य­न्य­ज­ने­भ्यो ऽ­ति­श­य­व­ता । २१ प­र­मा­र्थ­भू­ते­न । २२ अहं पक्षः महान् भ­वा­मी­ति साध्यो धर्मः अ­न्त­र­ङ्ग- ब­हि­र­ङ्ग­वि­ग्र­हा­दि­म­हो­द­य­स­द्भा­वा­न्य­था­नु­प­प­त्तेः । २३ प्रश्ने । २४ अ­क्षी­ण­क­षा­ये­षु देवेषु । २५ वर्त्तते यस्मात् तस्मात् त्वं महान् न । ३०अथवा किम् अस्तीति काकुः नास्तीत्य् अर्थः । अतस् त्वं महान् अ­स्मा­क­म् असीत्य् अ­भि­प्रा­यो भ­ग­व­तः । २६ आ­दि­श­ब्दा­न् मो­ह­द्वे­ष­म­दा­ह­ङ्का­रा­णां ग्र­ह­ण­म् । २७ म­न्त्रा­द्य­न­पे­क्ष­त्वा­त् । २८ च­क्र­व­र्त्त्या­दी­ना­म् । २९ हेतोर् व्य­भि­चा­रि­त्वा­त् । ३० यदि । आह स्व­म­त­व­र्त्ती । ३१ वि­ग्र­हा­दि­म­हो­द­यः । ३२ न केनापि । ३३ किम् अस्तीति काकुः ना­स्ती­त्य­र्थः । ३४ सो ऽपि प्र­कृ­त­हे­तुं वि­प­क्षा­स­म्भ­वि­नं कुत प्र­ती­या­द् इत्य् आ­दि­स­म्ब­न्ध­नी­य­म् । ३५ बहूनां प्र­मा­णा­ना­म् ए­क­स्मि­न्न् अर्थे प्रवृत्तिः प्र­मा­ण­स­म्प्ल­वः । जै­ना­ना­म् । ३६ महत्ता । ३७ प­रि­च्छि­त्ति । ३८ का­ल­स्व­रू­प­म् । ३९ नि­र्ण­या­त् । ४०पुनःस प्र­ति­प­त्ता तं हि­र­ण्य­रे­त­सं साक्षाद् बोद्धुम् इच्छति । कस्मात् ? ३५अ­ग्नि­ने­त्रे­न्द्रि­य­सं­यो­गा­त् सा­ध्य­वि­शे­ष­प्र­ति­भा­सः सिद्ध्यति यतः । ४१ इ­न्द्रि­ये­ण । ४२ पि­ङ्ग­भा­सु­रा­का­र । ४३ वि­शे­ष­प्र­ति­भा­स- सिद्धेर् इति वा पाठः । ४४ अ­ग्नि­प्र­का­रे­ण । ४५ प्र­मा­ण­सं­प्ल­वे­न तस्य साध्यस्य प­रि­ज्ञा­न­वि­शे­षो नास्ति ।  त्ति­वि­शे­षो ऽस्तीति किम् अकारणम् अत्र प्र­मा­ण­सं­प्ल­वो ऽ­भ्यु­प­ग­म्य­ते प्रत्य­क्ष­नि­श्चि­ते­ग्नौ धूमे च त­द­भ्यु­प­ग­म­प्र­स­ङ्गा­त् । सर्वथा वि­शे­षा­भा­वा­त् । ततो दे­वा­ग­म­न­भो­या­न­चा­म­रा­दि­वि­भू­ति­भि­र् इ­वा­न्त­र­ङ्ग­ब­हि­र­ङ्ग­वि­ग्र­हा­दि­म­हो­द­ये­ना­पि न स्तोत्रं भ­ग­वा­न् प­र­मा­त्मा­र्ह­ति । तर्हि ती­र्थ­कृ­त्स­म्प्र­दायेन स्तुत्यो ऽहं महान् इति भ­ग­व­दा­क्षे­प­प्रवृत्ताव् इव साक्षाद् आहुः — ०५ती­र्थ­कृ­त्स­म­यानां च प­र­स्प­रवि­रो­ध­तः । र्वेषाम् आप्तता१० नास्ति क११श्चिद् एव भवेद् गुरुः ॥  ॥ इति भ­ग­व­तो महत्त्वे साध्ये ती­र्थ­क­र­त्त्वं साधनं कुतः प्र­मा­णा­त् सिद्धम् ? न तावद् अ­ध्य­क्षा­त् तस्य १२द­वि­ष­य­त्वा­त् सा­ध्य­व­त् । नाप्य् अनु१३मानात् त­द­वि­ना­भा­वि­लि­ङ्गा­भा­वा­त् । स१४मयात् सिद्धम् इति चेत् पू­र्व­व­द् आ­ग­मा­श्र- यत्वाद् अ­ग­म­क­त्व­म् अस्य व्य­भि­चा­र­श् च । न१५ हि ती­र्थ­क­र­त्व­म् आप्ततां सा­ध­य­ति­–­श­क्रा­दि­ष्व् अ­स­म्भ­वि सु­ग­ता­दौ दर्श- नात् । यथैव१६ हि भ­ग­व­ति ती­र्थ­क­र­त्व­स­म­यो ऽस्ति तथा सु­ग­ता­दि­ष्व् अपि । सु­ग­त­स् ती­र्थ­क­रः­, क­पि­ल­स् ती­र्थ­क­र १०इ­त्या­दि­स­म­याः स१७न्तीति सर्वे महान्तः स्तुत्याः स्युः । न च सर्वे स­र्व­द­र्शि­नः प­र­स्प­र­वि­रु­द्ध­स­म­या­भि­धा- यिनः । त१८द् उक्तम् । –­"­सु­ग­तो यदि सर्वज्ञो कपिलो नेति का प्रमा । ताव् उभौ यदि सर्वज्ञौ म­त­भे­दः१९ कथं त­यो­र्­" इति । ततो ऽ­नै­का­न्ति­को हेतुस् ती­र्थ­क­र­त्वा­ख्यो न क२०स्यचिन् महत्त्वं सा­ध­य­ती­ति कश्चिद् एव गुरुर् महान् भवेत् ? नैव भवेद् इत्य् आयात२१म् । अ२२त एव न कश्चित् पुरुषः सर्वज्ञः स्तुत्यः श्रेयो ऽर्थिनां श्रु२३तेर् एव श्रे­यः­सा­ध- नो­प­दे­श­प्र­सि­द्धे­र् इत्य् अपरः२४ । तं प्र­त्य­पी­य­म् एव कारिका योज्या । तीर्थं कृ­न्त­न्ती­ति ती­र्थ­कृ­तो मी­मां­स­काः १५२५र्व­ज्ञा­ग­म­नि­रा­क­र­ण­वा­दि­त्वा­त् । तेषां सम२६यास् ती­र्थ­कृ­त्स­म­या­स् ती­र्थ­च्छे­द­स­म्प्र­दा­या भा­व­ना­दि­वा२७क्या­र्थ­प्र­वा­दा इत्य् अर्थः । तेषां च प­र­स्प­र­वि­रो­धा­द् आप्तता सं­वा­द­क­ता२८ ना२९स्तीति कश्चिद् एव स­म्प्र­दा­यो भवेद् गुरुः संवा३०दको नैव भवेद् इति व्या­ख्या­ना­त् । तद् एवं व­क्त­व्य­म् । –­भा­व­ना यदि वाक्यार्थो ३१नियोगो नेति का प्र३२मा । ताव् उभौ यदि वाक्यार्थो हतौ भ­ट्ट­प्र­भा­क­रा­व् इति । कार्ये ऽर्थे चो­द­ना­ज्ञा­नं स्वरूपे किन् न तत्प्रमा । द्व३३योश् चेद् धन्त तौ नष्टौ भ­ट्ट­वे­दा­न्त­वा­दि­ना­व् इति । ननु च३४ भा­व­ना­वा­क्या­र्थ इति स­म्प्र­दा­यः श्रे­या­न्­, नियोगे बा­ध­क­स­द्भा- २०वात् । नियुक्तो ऽहम् अ­ने­ना­ग्नि­ष्टो­मा­दि­वा­क्ये­ने­ति नि­र­व­शे­षो योगो हि नि­यो­ग­स् तत्र मनाग् अप्य् अयोग३५स्य स­म्भ­वा­भा- किम् इति किम् अर्थम् ।  कारणं विना ।  साध्ये ।  अग्नौ धूमे च प्रत्यक्षं निश्चिते सति तस्य प्र­मा­ण­सं­प्ल­व­स्या­ङ्गी- का­र­प्र­स­ङ्गो घटते ।  दि­वौ­क­स्स्व् अप्य् अ­स­म्भा­वि­ना आ­ग­मे­न ।  प्र­श्न­प्र­वृ­त्तौ सत्याम् ।  तीर्थं प­र­मा­ग­म­ल­क्ष­णं कुर्वन्ति ये ते ती­र्थ­कृ­तो जै­न­व्य­ति­रि­क्त­वा­दि­नः क­पि­ला­द् अयस् तेषां समया आ­ग­मा­स् तेषाम् ।  स्व­की­य­स्व­की­य­भि­न्ना­भि­प्रा­ये­ण ।  मी­मां­स­क­, सांख्य, सौ­ग­त­, नै­या­यि­क­, चा­र्वा­क­, त­त्त्वो­प­प्ल­व­वा­दि­, योग, ब्र­ह्मा­द्वै­त­वा­दि­, पु­रु­षा­द्वै­त­वा­दि­, चि­त्रा­द्वै­त­वा­दि­, श­ब्दा­द्वै­त­वा­दि­, २५ज्ञा­ना­द्वै­त­वा­दि­प्र­मु­खा­णां वा­दि­ना­म् ए­का­न्त­म­ता­श्र­यि­णा­म् । १० य­था­भू­ता­र्थो­प­दे­ष्टृ­त्व­म् । ११ प­र­म­ता­पे­क्ष­या का क्वा व्या­ख्या­नं­, कश्चित् किं गुरुर् भवेद् अपि तु न कश्चिद् गुरुर् भवेद् इति । जै­न­म­ता­पे­क्ष­या­य­म् अर्थो ग्राह्यो ऽस्याः का­रि­का­याः­, कः प­र­मा­त्मा चिद् ए­वा­र्ह­न् के­व­ल्ये­वा­प्तो भवेन् नान्यः । भवं यन्ति ये ते भवेतः सं­सा­रि­ण­स् तेषां गुरुर् भवेद् गुरुर् इत्य् ए­क­प­दं ज्ञेयम् । चा­र्वा­क­म­ते बृ­ह­स्प­ते­र् ग्रहणं ज्ञेयम् । १२ प्र­त्य­क्षा­गो­च­र­त्वा­त् । १३ भ­ग­वा­न् धर्मीं महान् भ­व­ती­ति साध्यस् ती­र्थ­क­र­त्वा­न्य­था­नु­प­प­त्ते­र् इति हेतुः । यो महान् न भवति स ती­र्थ­क­रो न भवति यथा र­थ्या­पु­रु­षः ती­र्थ­क­र­श् चासौ तस्माद् महान् भ­व­ती­ति । १४ आ­ग­मा­त् । १५ व्य­भि­चा­र­म् एव ३०भा­व­य­ति । १६ एतन् नास्तीत्य् उक्ते आह । १७ आशङ्क्य । १८ कु­मा­रि­ले­न । १९ सर्वथा क्ष­णि­कं­, सर्वथा नित्यम् इत्यादि । २० पुंसः । २१ यत एवं ततस् ती­र्थ­क­र­त्व­ना­मा हेतुर् व्य­भि­चा­री सन् क­स्य­चि­त् सु­ग­ता­दे­र् महत्त्वं न सा­ध­य­ति । २२ सर्वेषां ती­र्थ­क­र­त्व­प्र­ति­पा­द­क­त्व­म् अस्ति यतः । २३ श्रेयो[? -] ऽर्थिनां कथं श्रेय इत्य् उक्ते आह ऽ­वे­दा­त्­ऽ । २४ मी­मां­स­कः । २५ स­र्व­ज्ञ­प्र­ति- पादक । २६ उ­प­दे­शाः । २७ आ­दि­श­ब्दे­न वि­धि­नि­यो­गौ । २८ सं­वा­द­क­ता­प्रे­र­णा­ल­क्ष­ण­भा­व­ना­ज्ञा­न­म् । २९ सं­वा­द­क­ता नास्ति यतः । ३० भा­व­ना­रू­पे । ३१ नियुक्तो ऽहम् इत्य् आकूतं यस्माद् भवति स एव नियोग इत्य् अर्थः । ३२ सर्वं वै स्वल्विदं ब्रह्मेत्या- ३५दि­वि­धि­स्व­रू­प­प्र­ति­पा­द­ने वे­द­वा­क्यं कथं न प्र­मा­ण­म् । ३३ का­र्य­स्व­रू­प­योः । ३४ अत्राह भा­व­ना­वा­दी भट्टः । अ­ग्नि­ष्टो­मं स्व­र्ग­का­मो य­जे­ता­ने­न वादिनो मते लि­ङ्लो­ट्त­व्य­प्र­त्य­य­स्व­रू­पः । ३५ अ­प्रे­र­क­त्व­स्य­, अ­सं­घ­ट­मा­न­स्य चि­द्भा­व­ना­रू­प­स्य कार्यस्य ।  वात् स चा­ने­क­वि­धः प्रवक्तृम­त­भे­दा­त् । केषाञ्चिल् लिङादिप्र­त्य­या­र्थः शुद्धोन्यनि­र­पे­क्षः कार्यरूपो नियोगः । प्रत्ययार्थो नि­यो­ग­श् च यतः शुद्धः प्र­ती­य­ते । कार्यरूपश् च तेनात्र शुद्धं कार्यम् असौ मतः ॥ वि­शे­ष­णं तु यत् त१०स्य किञ्चिद् अन्यत्११ प्र­ती­य­ते । प्र१२त्ययार्थो न तद्युक्तं धात्वर्थः स्व­र्ग­का­म­व­त् ॥ प्रे­र­क­त्वं तु य१३त् तस्य१४ वि­शे­ष­ण१५म् इहे- ष्यते । त­स्या­प्र­त्य­य­वा­च्य­त्वा­च् छुद्धे कार्ये नि­यो­ग­ता ॥  ॥ इति व­च­ना­त् । १६परेषां शुद्धा१७ प्रेरणा१८ नियोग ०५इत्य् आशयः१९ । प्रे­र­णै­व नि­यो­गो­त्र शु२०द्धा सर्वत्र गम्यते । ना­प्रे­रि­तो यतः कश्चिन् नियुक्तं स्वं प्र­बु­ध्य­ते ।  । प्रे­र­णा­स­हि­तं कार्यं नियोग इति केचिन् मन्यन्ते । ममेदं कार्यम् इत्य् एवं ज्ञातं पूर्वं यदा भवेत् । स्व२१सिद्धौ प्रेर२२कं तत् स्याद् अन्यथा२३ तन् न सिद्ध्यति ।  । का­र्य­स­हि­ता प्रेरणा नियोग इत्य् अपरे । प्रेर्यते पुरुषो नैव कार्ये- णेह विना क्वचित् । ततश् च प्रेरणा प्रोक्ता नियोगः का­र्य­स­ङ्ग­ता ।  । का­र्य­स्यै­वो­प२४चारतः प्र­व­र्त्त­क­त्वं नियोग इत्य् अन्ये । प्रेरणा२५विषयः का२६र्यं न तु त­त्प्रे­र­कं स्वतः । व्या२७पारस् तु प्र­मा­ण­स्य प्रमेय२८ उ­प­च­र्य­ते ।  । १०का­र्य­प्रे­र२९णयोः सम्बन्धो नियोग इत्य् अपरे । प्रेरणा हि विना कार्यं प्रेरिका नैव क­स्य­चि­त् । कार्यं वा प्रेरणा- योगो नि­यो­ग­स् तेन३० सम्मतः ।  । तत्समु३१दायो नियोग इति चापरे । प­र­स्प­रा­वि­ना­भू­तं द्व३२यम् एतत् प्र३३तीयते । नियोगः स­मु­दा­यो ऽस्मात् का­र्य­प्रे­र­ण­यो­र् मतः ।  । त­दु­भ­य­स्व­भा­व­वि­नि­र्मु३४क्तो नियोग इति चान्ये । सि३५द्धम् एकं य३६तो ब्रह्म गतम् आम्ना३७यतः सदा । सि­द्ध­त्वे­न न तत्कार्यं प्रेरकं कुत३८ एव तत् ।  । ३९न्त्रारू४०ढो नियोग इति कश्चित् । का४१मी य४२त्रैव यः कश्चिन् नियोगे स४३ति तत्र सः । विष४४या­रू­ढ­म् आत्मानं १५म­न्य­मा­नः प्र­व­र्त्त­ते ।  । भोग्य४५रूपो नियोग इत्य् अपरः । ममेदं भोग्यम् इत्य् एवं भो­ग्य­रू­पं प्र­ती­य­ते । म­म­त्वे­न च विज्ञानं भोक्तर्य् एव व्य­व­स्थि­त­म् ॥ स्वा­मि­त्वे­ना­भि­मा४६नो हि भोक्तुर् यत्र भवेद् अयम् । भोग्यं तद् एव विज्ञेयं तद् एवं स्वं४७ नि­रु­च्य­ते ॥ सा४८ध्य­रू­प­त­या येन४९ म­मे­द­म् इति गम्यते । त­त्प्र­सा­ध्ये­न रूपेण भोग्यं स्वं व्य­प­दि­श्य­ते ॥ सि­द्ध­रू­पं हि यद् भोग्यं न नियोगः स तावता । सा­ध्य­त्वे­ने­ह५० भोग्यस्य प्रे­र­क­त्वा- न् नियोग५१ता । १० । पुरुष एव नियोग इत्य् अन्यः । ममेदं कार्यम् इत्य् एवं मन्यते पुरुषः सदा । पुंसः २०का५२र्य­वि­शि­ष्ट­त्वं नि­यो­गो­स्य५३ च वाच्यता ॥ कार्यस्य५४ सिद्धौ जातायां तद् युक्तः५५ पु­रु­ष­स् तदा । भवेत् साधित इत्य् एवं पुमान् वाक्यार्थ उच्यते । ११ । सो५६ ऽयम् ए­का­द­श­प्र­का­रो ऽपि नियोगो वि­चा­र्य­मा­णो बाध्यते । — अ­भि­प्रा­य ।  अनेन लि­ङ्लो­ट्त­व्य­प्र­त्य­या­र्थः सूच्यते न तु ल­डा­दि­प्र­त्य­या­र्थः ।  "­जा­ति­र् व्यक्तिश् च लिङ्गं च प्र­कृ­त्य­र्थो ऽ­भि­धी­य­ते । संख्या च कारकं चेति प्र­त्य­या­र्थः प्र­ती­य­ते­" ।  अ­ग्नि­हो­त्रा­दि­वि­शे­ष­ण­र­हि­तः ।  धा­त्व­र्थ­नि­र­पे­क्षः । अवश्यं क­र­णी­यः ।  कुत एतद् इत्य् आशङ्क्य पु­रा­त­नं श्लो­क­त्र­य­म् आह ।  एव ।  वे­द­वा­क्ये । १० का­र्य­रू­प­स्य नि­यो­ग­स्य । २५११ अ­ग्नि­हो­त्रा­दि­क­म् । १२ य­ज­न­मा­त्रः । १३ कार्यस्य स्व­नि­ष्प­त्त्य­र्थं यत् प्रे­र­क­त्वं प्र­व­र्त्त­क­त्व­म् । १४ का­र्य­रू­प­स्य नि­यो­ग­स्य । १५ यो­ग­क­र्म­णि । १६ नि­यो­ग­वा­दि­ना­म् । १७ वा­क्या­न्त­र्ग­त­क­र्मा­द्य­व­य­वा­पे­क्षा­र­हि­ता । १८ प्रे­र­क­त्व­म् । १९ सिद्धान्तः । २० नि­यो­ग­र­हि­ता । २१ वाक्यस्य । २२ पु­रु­ष­स्य या­ग­क­र्म­णि । २३ ममेदं कार्यम् इत्य् एवं ज्ञा­ना­भा­वे त­त्स्व­सि­द्धौ प्रेरकं न सिद्ध्यति । २४ मुख्यं वे­द­वा­क्य­स्य यत् प्रे­र­क­त्वं तद् या­ग­ल­क्ष­ण­का­र्ये उ­प­च­र्य­ते इत्य् उ­प­चा­रः । २५ वे­द­वा­क्य­व्या­पा­रः । यागः । २६ प्र­व­र्त्त­क­त्त्व­म् । २७ वे­द­वा­क्य­स्य । २८ यागादौ कार्ये । २९ या­ग­वे­द­वा­क्य­योः सम्बन्धः । ३० प्रेरणां विना कार्यं ३०क­स्य­चि­त् प्रेरकं नैव तेन का­र­णे­न प्रे­र­णा­का­र्य­योः सम्बन्धो नियोगः प्र­ति­पा­दि­तः । ३१ तयोः प्रे­र­णा­का­र्य­यो­स् ता­दा­त्म्य­म् । ३२ ता­दा­त्म्य­म् । ३३ यतः का­र­णा­त् । ३४ का­र्य­रू­प­म् एव हि यत् किञ्चन स्व­नि­ष्प­त्त्यै प्रेरकं स्याद् अस्य तु ब्रह्मणो नि­त्य­त्वे­न का­र्य­रू­प­त्वा­भा­वा­त् प्रे­र­क­त्वं न भ­व­ती­त्य् अर्थः । ३५ अ­ग्नि­ष्टो­मा­दि­वा­क्ये का­र्य­प्रे­र­णा­नि­र­पे­क्ष­त­या­व­भा­सः प­र­मा­त्म­स्व­भा­वो वा । ३६ नि­रं­श­म् । ३७ वेदात् । ३८ कुतः ? यतः । ३९ या­ग­क­र्म । ४० पुरुषः । ४१ स्व­र्ग­का­मी । ४२ या­ग­क­र्म­णि । ४३ प्र­व­र्त्त­क­वा­क्ये सति । ४४ या­ग­ल­क्ष­ण । स्वर्ग । ४५ भ­वि­ष्य­द्रू­प­म् एव भोग्यं नियोग इत्य् आह । ४६ अ­भि­प्रा­यः । ४७ स्व­की­य­म् । ३५४८ स्व­र्गा­दि­कं साध्यम् । ४९ पुंसा । ५० वे­द­वा­क्ये । ५१ यतः । ५२ या­गा­दि­ल­क्ष­ण­स­म्पृ­क्त­त्व­म् । य­ज्ञ­क­र्त्ता । भोग्यता- मात्रेण । ५३ नियोगः स्याद् अ­बा­धि­तः इति वा पाठः । ५४ यदि पुरुष एव नि­यो­ग­स् तदा तस्य नि­त्य­त्वा­त् कथं सा­ध्य­रू­पो भव- तीत्य् आ­श­ङ्का­या­म् आह । ५५ सा­ध्य­का­र्य­वि­शि­ष्टः । ५६ अथ वि­धि­वा­द­म् आश्रित्य भट्टः प्रा­भा­क­र­म­त­स­म्ब­न्धि­नं नि­यो­ग­वा­दं दू­ष­य­ति ।  प्र­मा­णा­द्य­ष्ट­वि­क­ल्पा­न­ति­क्र­मा­त् । तद् उक्तम् । – प्रमाणं किं नियोगः स्यात् प्र­मे­य­म् अथवा पुनः । उ­भ­ये­न विहीनो वा द्व­य­रू­पो­थ­वा पुनः ॥ श­ब्द­व्या­पा­र­रू­पो वा व्यापारः पु­रु­ष­स्य वा । द्व­य­व्या­पा­र­रू­पो वा द्व­या­व्या­पा­र एव वा ॥ तत्रै­का­द­श­भे­दो ऽपि नियोगो यदि प्रमाणं तदा विधिर् एव वाक्यार्थ इति वे­दा­न्त­वा­द- प्रवेशः प्रभाकरस्य स्यात्, प्र­मा­ण­स्य चि­दा­त्म­कत्वात्, चि­दा­त्म­नः प्र­ति­भा­स­मा­त्र­त्वा­त्­, तस्य च प­र­ब्र­ह्म१०त्वात् । ०५प्र­ति­भा­स­मा­त्रा­द् धि पृ­थ­ग्वि­धिः का११र्य­रू­प­त­या न प्र­ती­य­ते घ१२टा­दि­व­त् । प्रे­र­क­त­या वा ना१३नु­भू­य­ते व१४चनादि१५वत्१६ । १७र्म­क­र­ण­सा­ध­न­त­या हि त१८त्प्रतीतौ का­र्य­प्रे­र­क­ता­प्र­त्य­यो युक्तो ना१९न्यथा । किं त२०र्हि दृ२१ष्टव्यो ऽयम् आत्मा श्रोतव्यो निदिध्या२२सितव्य इ­त्या­दि­श­ब्द­श्र­व­णा­द् अ­व­स्था­न्त­र­वि­ल२३क्षणेन प्रेरितो ऽहम् इति जा­ता­कू­ते­ना२४हङ्का२५रेण स्वयम् आत्मैव प्र­ति­भा­ति स एव विधिर् इति वे­दा­न्त­वा­दि­भि­र् अ­भि­धा­ना­त् ।  । प्र­मे­य­त्वं तर्हि नि­यो­ग­स्या­स्तु प्र­मा­ण­त्वे दो- षा­भि­धा­ना­द् इत्य् अप्य् अ­स­त्­–­प्र­मा­णा­भा­वा­त् । प्र­मे­य­त्वे हि त२६स्य प्र­मा­ण­म् अन्यद् वाच्य२७म्­–­त­द­भा­वे प्र­मे­य­त्वा­यो­गा­त् । १०श्रु­ति­वा­क्यं प्र२८माणम् इति चेन् न–त२९स्या­चि­दा­त्म­क­त्वे प्र­मा­ण­त्वा­घ­ट­ना­द् अ­न्य­त्रो­प३०चारात् । संविदा३१त्मकत्वे श्रु­ति­वा­क्य­स्य पु३२रुष एव श्रु­ति­वा­क्य­म् इति स एव प्र­मा­ण­म् । त­त्सं­वे­द­न­वि­व३३र्त्तस् तु नियुक्तो ऽहम् इत्य् अ- भिमान३४रूपो नियोगः प्र­मे­य­त्व­म् इति नायं पु­रु­षा­द् अन्यः प्र­ती­य­ते यतो वे­दा­न्त­वा­दि­म­त­प्र­वे­शो ऽस्मिन्न् अपि पक्षे न भवेत् () तर्हि प्र­मा­ण­प्र­मे­य­रू­पो नियोगो भवत्व् इत्य् अप्य् अ­यु­क्त­म्­–­सं­वि­द्वि­व­र्त्त­त्वा­प­त्तेः अ३५न्यथा प्र­मा­ण­प्र­मे­य­रू­प- ता­नु­प­प­त्तेः । तथा च स एव चि­दा­त्मो­भ३६य­स्व­भा­व­त­या­त्मा­न­म् आद३७र्श­य­न्नि­यो­ग इति सिद्धो ब्र­ह्म­वा­दः () । अ­नु­भ­य- १५स्वभावो नियोग इति चेत् त३८र्हि सं­वे­द­न­मा३९त्रम् एव पा­र­मा­र्थि­कं४० तस्य४१ क­दा­चि­द् अप्य् अ­हे­य­त्वा­द् अ४२नु­भ­य­स्व­भा­व­त्व­स­म्भ­वा­त् । प्र४३मा­ण­प्र­मे­य­त्व­व्य­व­स्था­भे­द­वि­क­ल­स्य स­न्मा­त्र­दे­ह­त४४या तस्य४५ वे­दा­न्त­वा­दि­भि­र् नि­रू­पि­त­त्वा­त् त­न्म­त­प्र­वे­श एव () । यदि पुनः श४६ब्द­व्या­पा­रो नियोग इति मतं तदा भ­ट्ट­म­ता­नु­स­र­ण­म् अस्य४७ दु­र्नि­वा­र­म्­–­श­ब्द­व्या­पा­र­स्य शब्द४८- र­वि­गु­प्ते­न ।  भाट्टः प्रा­भा­क­रं प्र­ति­पृ­च्छ­ति ।  वा­ङ्म­य­मा­त्र­क­थ­नो व्यापारः ।  अ­ष्ट­प्र­का­र­वि­क­ल्प­म­ध्ये ।  प्रथमः प्र­मा­ण­स्व­रू­पो विकल्पः ।  क­र्त्त­व्या­र्थो­प­दे­शो विधिः । ब्रह्म ।  नि­यो­ग­वा­दि­नः ।  अत्र प्र­मा­ण­स्या­चि­दा­त्म­क­त्व­श­ङ्का­यां २०त­स्या­चि­दा­त्म­क­त्वे प्र­मा­ण­त्वा­घ­ट­ना­द् अ­न्य­त्रो­प­चा­रा­द् इत्य् अग्रे व­क्ष्य­मा­ण­म् उत्तरं द्र­ष्ट­व्य­म् ।  प्र­ति­भा­स­मा­त्र­स्य । १० प्र­ति­भा­स­श् चान्यो विधिश् चान्य इत्य् उक्ते आह । ११ कर्त्तव्य । १२ व्य­ति­रे­क­दृ­ष्टा­न्तः । यथा घटः प्र­ति­भा­स­मा­त्रा­त् का­र्य­रू­प­त­या पृथक् प्र­ती­य­ते न तथा विधिः प्र­ति­भा­स­मा­त्रा­त् स्व­रू­पा­त् पृथक् प्र­ती­य­ते । १३ ना­नु­मी­य­ते इत्य् अपि खपाठः । १४ व्य­ति­रे­क­दृ­ष्टा­न्तः । १५ अ­ङ्गु­लि­सं­ज्ञा । १६ यथा व­च­ना­दिः प्रे­र­क­त­या प्र­ति­भा­स­मा­त्रा­त् पृ­थ­ग­नु­भू­य­ते तथा विधिर् ना­नु­भू­य­ते । १७ उ­भ­य­रू­प­त­या विधिर् ना­नु­भू­य­ते इत्य् उक्ते आह । क्रियते नि­ष्पा­द्य­ते इति कर्म घटादि । प्रेर्यते नि­यु­ज्य­ते पुरुषः स्वकृत्ये ऽ­ने­ने­ति प्रेरकं २५वचनं क­र­ण­म् । १८ वि­धि­प्र­ती­तौ । १९ क­र्म­क­र­ण­सा­ध­न­त्वा­भा­वे­न वि­धि­प्र­ती­तौ का­र्य­ता­प्रे­र­क­ता­ज्ञा­नं युक्तं न स्यात् । २० तर्हि किं स्वरूपं विधेर् इत्य् उक्ते आह द्र­ष्ट­व्ये­त्या­दि । २१ "­श्रो­त­व्यः श्रु­ति­वा­क्ये­भ्यो म­न्त­व्य­श् चो­प­प­त्ति­तः । मत्त्वा च सततं ध्येय एते द­र्श­न­हे­त­वः­" । २२ प­र­ब्र­ह्म­स्व­रू­पे­ण ध्यातव्यः । २३ अवस्था द­र्श­ना­दि अ­व­स्था­न्त­र­म् अ­द­र्श­ना­दि तेन वि­ल­क्ष­णो द­र्श­ना­दि­स् तेन । २४ अ­प्रे­रि­ता­व­स्था­वि­ल­क्ष­णे­ना­का­रे­ण प्रेरितो ऽहम् इत्य् अ­भि­मा­न­रू­पे­ण । २५ द­र्श­ना­दि­ना । २६ प्रमेय- रूपस्य नि­यो­ग­स्य ग्राहकं प्र­मा­ण­म् । २७ प्र­भा­क­रे­ण । २८ श्रु­ति­वा­क्यं प्र­मा­णं­, नियोगः प्र­मे­य­म् इति चेत् । २९ अत्राह ३०भा­व­ना­वा­दी भट्टः । –भो नि­यो­ग­वा­दि­न् प्र­भा­क­र तावकं श्रु­ति­वा­क्यं चि­दा­त्म­क­म् अ­चि­दा­त्म­कं वेति । तत्र वि­क­ल्प­द्व­यं ख­ण्ड­य­ति । ३० च­न्द्र­व­न्मु­ख­म् इ­त्या­दि­र् उ­प­चा­रः । ३१ ज्ञा­ना­त्म­क­त्वे सति । ३२ प­र­ब्र­ह्म पश्चात् कार्यं कुर्यात् । ३३ पर्यायः । ३४ वि­शे­ष­ण­म् इदं नि­यो­ग­स्य सं­वे­द­न­वि­व­र्त्त­त्व­स­म­र्थ­ना­र्थ­म् । ३५ ज्ञा­न­प­र्या­य­प्रा­प्त­त्वा­न् नि­यो­ग­स्य सा­मा­न्ये­न नियुक्तो ऽहम् इत्य् अ­भि­मा­न­रू­प­त्वा­भ्यु­प­ग­मा­द् अ- न्यथा ज्ञा­न­प­र्या­य­प्रा­प्त्य­भा­वे प्र­मा­ण­रू­प­त्वं नो­प­प­द्य­ते­, अ­प्र­का­श­मा­न­त्वे­न प्र­मे­य­रू­प­त्वं च न घटते इति भावः । ३६ स्व­रू­प­म् । ३७ प्र­का­श­य­न् । ३८ प्र­मा­ण­प्र­मे­य­रू­प­त्या­गे । ३९ सं­वे­द­न­मा­त्रा­द् अन्यस्य क­स्य­चि­द् अ­नु­भ­य­स्व­भा­व­त्वा­घ­ट­ना­त् । ४० पा­र­मा­र्थि- ३५कत्वं कुतः ? । ४१ सं­वे­द­न­मा­त्र­स्य । ४२ कुतः । ४३ अ­नु­भ­य­स्व­भा­व­त्वं कुतः । ४४ स­त्स्व­रू­प­त­या । ४५ सं­वे­द­न­मा­त्र­स्य । ४६ अ­ग्नि­ष्टो­मे­न स्व­र्ग­का­मो यजेत इ­त्या­दि­श­ब्द­व्या­पा­रः । ४७ प्र­भा­क­र­स्य वे­दा­न्त­वा­दि­म­त­प्र­वे­शः स्यात् । ४८ श­ब्द­रू­पा­र्थ- रूपा चेति भावना द्वेधा ।  भा­व­ना­रू­प­त्वा­त् ( ) अथ पु­रु­ष­व्या­पा­रो नि­यो­ग­स् तदापि प­र­म­ता­नु­स­र­ण­म्­–­पु­रु­ष­व्या­पा­र­स्या­पि भावना- स्व­भा­व­त्वा­त् श­ब्दा­त्म­व्या­पा­र­भे­दे­न भा­व­ना­याः परेण द्वैविध्या­भि­धा­ना­त् ( ) । त­दु­भ­य­रूपो नियोग इति चेत् तर्हि प­र्या­ये­ण यु­ग­प­द् वा ? यदि प­र्या­ये­ण स एव दो­षः­–­क्व­चि­त् क­दा­चि­च् छ­ब्द­व्या­पा­र­स्य पु­रु­ष­व्या­पा­र­स्य च भा­व­ना­स्व­भा­व­स्य नियोग इति ना­म­क­र­णा­त् । यु­ग­प­द् उ­भ­य­स्व­भा­व­त्वं पुनर् एकत्र विरुद्धं न शक्यं ०५व्यवस्थाप­यि­तु­म् ( ) । तर्हि त­द­नु­भ­य­व्या­पा­र­रू­पो नियोगो ऽ­ङ्गी­क­र्त्त­व्य इति चेत् सो ऽपि विषय­स्व­भा­वो वा स्यात् फ­ल­स्व­भा­वो वा स्यान् निस्स्वभावो वा ? ग­त्य­न्त­रा­भा­वा­त् । वि­ष­य­स्व­भा­व इति चेत् । कः पुनर् असौ विषयः ? अ­ग्नि­ष्टो­मे­न यजेत स्व­र्ग­का­म इत्य् आ­दि­वा­क्य­स्या­र्थो या­गा­दि­र् विषय इति चेत् स१०११द्वा­क्य­का­ले स्वयम् अ­वि­द्य­मा­नो वि­द्य­मा­नो वा ? यद्य् अ­वि­द्य­मा­न­स् तदा त१२त्स्वभावो नियोगो ऽप्य् अ­वि­द्य­मा­न एवेति क१३थम् असौ वाक्यार्थः ख­पु­ष्प­व­त् । बुद्ध्या१४रूढस्य भाविन१५स् तस्य वा­क्या­र्थ­त्वे सौ­ग­त­म­ता­नु१६स­र­ण­प्र­स­ङ्गः । अथ त१७द्वा­क्य­का­ले विद्य१८मा- १०नो ऽसौ तर्हि न नियोगो वा­क्य­स्या­र्थः­–­त­स्य यागा१९दि­नि­ष्पा­द­ना२०र्थ­त्वा­त्­–­नि­ष्प­न्न­स्य च यागादेः पुनर् निष्पा- द­ना­यो­गा२१त्, पु­रु­षा­दि­व­त् । अथ तस्य२२ किञ्चिद् अ­नि­ष्प­न्नं रूपं तदा त­न्नि­ष्पा­द­ना­र्थो नियोग इति मतम् तर्हि २३त्स्वभावो नियोगो ऽप्य् अ­नि­ष्प­न्न इति कथं वाक्यार्थः ? स्वयम् अ­स­न्नि­हि­त­स्य२४ क­ल्प­ना­रू­ढ­स्य वा­क्या­र्थ­त्वे स२५ एव सौ­ग­त­म­त­प्र­वे­शः ( ) फ­ल­स्व­भा­वो नियोग इत्य् अयम् अपि पक्षो न क­क्षी­क­र्त­व्यः­–­त२६स्य नि­यो­ग­त्वा­घ­ट­ना­त् । न हि स्व­र्गा­दि­फ­लं नि­यो­गः­–­फ२७ला­न्त­र­प­रि­क­ल्प­न­प्र­स­ङ्गा­त्­–­नि­ष्फ­ल­स्य नि­यो­ग­स्या­यो­गा­त् । फ­ला­न्त­र­स्य च १५फ­ल­स्व­भा­व­नि­यो­ग­वा­दि­नां नि­यो­ग­त्वा­प­त्तौ त­द­न्य­फ­ल­प­रि­क­ल्प­ने ऽ­न­व­स्था­प्र­स२८ङ्गः । फ२९लस्य वाक्य३०काले स्वयम् अ- स­न्नि­हि­त­त्वा­च् च त३१त्स्वभावो नियोगो ऽप्य् अ­स­न्नि­हि­त एवेति कथं वाक्यार्थः ? त३२स्य वा­क्या­र्थ­त्वे निरा३३ल­म्ब­न­श- ब्द­वा­दा­श्र­य­णा­त् कुतः प्र­भा­क­र­म­त­सि­द्धिः ? स्वभावो नियोग इत्य् अयम् अपि पक्षो ऽ­ने­नै­व प्र­ति­क्षि­प्तः३४( ) । किञ्च सन्न् एव वा नियोगः स्याद् असन्न् एव वो­भ­य­रू­पो वा­नु­भ­य­रू­पो वा ? प्र­थ­म­प­क्षे वि­धि­वा­द एव । द्वि­ती­य­प­क्षे निरा३५ल­म्ब­न­वा­दः । तृ­ती­य­प­क्षे तू­भ­य­दो­षा­नु३६षङ्गः । च­तु­र्थ­प­क्षे व्याघा३७तः–स३८त्त्वा­स­त्त्व­योः प­र­व्य­व­च्छे­द­रू३९पयो- २०र् ए­क­त­र­स्य निषेधे ऽ­न्य­त­र­स्य वि­धा­न­प्र­स­क्तेः­–­स­कृ­द् एकत्र प्र४०ति­षे­धा­यो­गा­त् । सर्वथा स­द­स­त्त्व­योः प्र­ति­षे­धे ऽपि क­थ­ञ्चि­त् सद४१सत्त्वा४२वि­रो­धा­द् अदोष इति चेत् स्या­द्वा­दा­श्र­य­ण­प्र­स­ङ्गः प्र­भा­क­र­स्य । किञ्च४३ नियोगः सक४४लो ऽपि प्र­व­र्त्त­क­स्व­भा­वो वा स्याद् अ­प्र­व­र्त्त­क­स्व­भा­वो वा ? प्र­व­र्त्त­क­स्व­भा­व­श् चेत् प्र­भा­क­रा­णा­म् इव ता­था­ग­ता­दी­ना­म् अपि तद् एव (­पू­र्वो­क्त­म् एव) इति ख­पु­स्त­क­पा­ठः ।  अ­र्थ­भा­व­ना ।  श­ब्द­भा­व­ना आत्म ( अर्थ ) भावना च ।  श­ब्द­व्या­पा­रे­ण पु­रु­ष­व्या­पा­रे­ण च ।  तर्हि । भ­ट्ट­म­ता­नु­स­र­ण­ल­क्ष­णः पूर्वोक्तः ।  प्रे­र­णा­या अ­ती­त­का­ल­त्वं क्रियाया भ­वि­ष्य­त्का­ल­त्वं यतः पूर्वं २५प्रेरितः ।  यथा ते­ज­स्त­म­सो­र् ऐक्यम् एकत्र स्थातुं न शक्यम् ।  विषयो या­गा­दि­क­र्म ।  प­र्यु­दा­स­वृ­त्त्या द्वौ विकल्पौ प्रसज्य- वृत्त्या त्व् एकः (­निः­स्व­भा­वः­) । १० विषयः । ११ वे­द­वा­क्य­का­ले । १२ वि­ष­य­स्व­भा­वः । १३ नियोगः । १४ बु­द्धि­प­रि­ण­त­स्य । व­र्त्त­मा­न­का­ले क­ल्पि­त­वि­ष­य­स्य । १५ वि­ष­य­स्व­भा­व­नि­यो­ग­स्य । १६ प्र­मा­ण­प्र­मे­य­व्य­व­हा­र­स्य का­ल्प­नि­क­त्वा­त् सौ­ग­त­म­ते । वक्र[? ? क्रा]'- भि­प्रे­त­मा­त्र­स्य सूचकं वचनं त्व् इतीदं हि सौ­ग­त­म­त­म् । १७ वेद । १८ या­गा­दि­वि­ष­यो नियोगो या­ग­मु­त्पा­द­य­ति । १९ आ­का­शा­दि । २० या­गा­दि­नि­ष्पा­द­नं वा­क्य­का­ले जातम् एव । २१ पु­रु­षा­दि­वि­ष­य­स्य । २२ यागादेः । २३ या­गा­दि­वि­ष­य­स्व­भा­वः । २४ भाविनो ३०वि­ष­य­स्य । २५ पूर्वोक्तः । २६ फ­ल­स्व­भा­व­स्य । २७ अन्यथा । २८ प्र­स­ङ्गा­द् इति ख­पु­स्त­क­पा­ठः । २९ स्वर्गादेः । ३० अ­ग्नि­ष्टो­मे­न य­जे­ते­ति वा­क्य­का­ले । ३१ फ­ल­स्व­भा­वः । ३२ अ­स­न्नि­हि­त­स्य फ­ल­रू­प­नि­यो­ग­स्य । ३३ श­ब्द­स्या­न्या­पो­हा­भि­धा­यि­त्वे­ना­र्थ­शू­न्य­वा­दः । सौ­ग­त­म­ते शब्दस् त्व् अ­न्या­पो­ह­रू­पो न त्व् अ­र्था­भि­धा­यी । ३४ निः­स्व­भा­व­स्या­न्या­पो­ह­त्वा­न­ति­क्र­मा­त् । ३५ अ­न्ध­स­र्प­वि­ल­प्र­वे­श­न्या­ये­न । ३६ तद् उक्तम् । –­प्र­त्ये­कं यो भवेद् दोषो द्वयोर् भावे कथं न स इति व­च­ना­त् । ३७ विरोधः । ३९ कथम् ? । ३९ यथा सद् इत्य् उ- क्ते ऽसत् स्वयम् ए­वा­या­ति­, असद् इत्य् उक्ते सत् स्वयम् ए­वा­या­ति । ४० स­त्त्वा­स­त्व­योः । ४१ स­द­स­त्त्व­वि­धा­ना­द् अदोष इति खपाठः । ३५४२ सर्वेषां प­दा­र्था­नां क्र­म­व­र्त्ति­त्वा­त्[? च्छ्] शब्दानां च । ४३ भाट्टः । ४४ ए­का­द­श­प्र­का­रो ऽपि ।  प्र­व­र्त्त­कः स्या­त्­–­त­स्य सर्वथा प्र­व­र्त्त­क­त्वा­त् । तेषां विपर्या­सा­द­प्र­व­र्त्त­क इति चेत् परेषाम् अपि विपर्यासाद- प्रवर्त्तको ऽस्तु । शक्यं हि वक्तुं, प्रा­भा­क­रा विपर्यस् तत्वाच् छब्दनि­यो­गा­त् प्र­व­र्त्त­न्ते नेतरे­–­ते­षा­म् अ­वि­प­र्य­स् तत्वा- द् इति । सौग१०तादयो वि­प­र्य­स् तास् त­न्म­त­स्य प्र­मा­ण­बा­धि­त­त्वा­त् । न पुनः प्रा­भा­क­रा इत्य् अपि पक्षपा११त­मा­त्र­म्­ —त­न्म­त­स्या­पि प्र­मा­ण­बा­धि­त­त्वा­वि­शे­षा­त् । यथैव हि प्र­ति­क्ष­ण­वि­न­श्व­र­स­क­ला­र्थ­क­थ­नं प्र­त्य­क्षा­दि­वि­रु­द्धं ०५तथा १२नि­यो­क्तृ­नि­यो­ग१३त­द्वि­ष­या१४दि­भे­द­प­रि­क­ल्प­न­म् अपि स­र्व­प्र­मा­णा­नां १५वि­धि­वि­ष­य­ता­व्य­व­स्था­प­ने­न१६ तद्बा१७- ध­क­त्वो­प­प­त्तेः । यदि पुनर् अ­प्र­व­र्त्त­क­स्व­भा­वः श­ब्द­नि­यो­ग­स् तदा सिद्ध एव त१८स्य प्र­वृ­त्ति­हे­तु­त्वा­यो­गः । स१९वा­क्या­र्थ­त्वा­भा­वं सा­ध­य­ति । किञ्च नियोगः फ­ल­र­हि­तो वा स्यात् फ­ल­स­हि­तो वा ? फ­ल­र­हि­त­श् चेत्, न २०तः प्रे­क्षा­व­तां प्रवृत्तिः अ­प्रे­क्षा­व­त् त्व् अ­प्र­स­ङ्गा­त्­, प्र­यो­ज­न­म् अ­नु­द्दि­श्य न मन्दो ऽपि प्र­व­र्त्त­ते इति प्र­सि­द्धे­श् च । प्रसि२१द्धचण्ड२२न­र­प­ति­व­च­न­नि­यो­गा­द् अ­फ­ला­द् अपि प्र­व­र्त्त­न­द­र्श­ना­द् अदोष इति चेन् न, त­स्या­पा­य­प­रि­र­क्ष­ण­फ­ल- १०त्वात् । त­न्नि­यो­गा२३द् अ­प्र­व­र्त्त­ने त­दा­ज्ञो­ल्ल­ङ्घ­न२४कृताम् अपा२५यो ऽवश्यं स­म्भ­व­ती­ति । त२६र्हि वे­द­व­च­ना­द् अपि नियुक्तः प्र­त्य­वा­य­प­रि­हा­रा­य२७ प्र­व­र्त्त­ता­म्­–­"­नि­त्य२८नै­मि­त्ति­के२९ कुर्यात् प्र­त्य­वा­य­जि­हा­स३०ये"ति व­च­ना­त् । क३१थम् इदा३२नीं स्वर्गका३३म इति व­च­न­म् अ­व­ति­ष्ठ­ते­–­जु३४हुयाज् जुहोतु हो­त­व्य­म् इति लि­ङ्लो­ट्त­व्य­प्र­त्य­या­न्त३५नि­र्दे­श­मा­त्रा­द् एव नि­यो­ग­मा­त्र­स्य सिद्धेस् तत एव च प्र­वृ­त्ति­स­म्भ­वा३६त् । यदि पुनः फ­ल­स­हि­तो नियोग इति पक्षस् तदा फला- र्थितैव प्र­व­र्त्ति­का न नि­यो­गः­–­त­म् अ३७न्त­रे­णा­पि फ­ला­र्थि­नां प्र­वृ­त्ति­द­र्श­ना­त् । पु३८रु­ष­व­च­ना­न् नि­यो­गे­य­म् उ३९पाल४०म्भो १५ना­पौ­रु­षे­या४१ग्नि­हो­त्रा­दि­वा­क्या­त्­–­त­स्या­नु­पा­ल­म्भ­त्वा­द् इति चेत्, "सर्वं वै खल्व् इदं ब्र­म्हे­"­त्या४२दि व­च­न­म् अपि वि­धि­मा­त्र­प्र­ति­पा­द­क­म् अ­नु­पा­ल­भ्य­म् अस्तु त४३त एव । तथा च वे­दा­न्त­वा­द­सि­द्धिः । तस्मान् न नियोगो वाक्या- र्थः कस्य४४चित् प्र­वृ­त्ति­हे­तु­त्वा­भा­वा­द् विधिव४५त् । स४६र्वेषु च पक्षेषु नि­यो­ग­स्य प्रत्येकं वि­चा­र्य­मा­ण­स्या­यो­गा­न् न वा­क्या­र्थ­त्व­म् अ­व­ति­ष्ठ­ते । तथा हि । –न तावत् कार्यं शुद्धं नियोग इति पक्षो घटते प्रेरणा४७नियोज्य४८व­र्जि­त­स्य नि­यो­ग­स्या­स­म्भ­वा­त् । तस्मिन् नि­यो­ग­सं­ज्ञा­क­र­णे स्व­क­म्ब­ल­स्य कू४९र्दा­लि­के­ति ना­मा­न्त­र­क­र­ण­मा­त्रं स्यात् । २० स­र्व­पु­रु­षा­पे­क्षा­प्र­का­रे­ण ।  सौ­ग­ता­दी­ना­म् ।  अ­प्र­व­र्त्त­क­स्व­भा­वे नियोगे प्र­व­र्त्त­क­त­या मननं वि­प­र्या­सः ।  युष्माकं प्रा­भा­क­रा­णां वि­प­री­त­त्वा­द् अ­प्र­व­र्त्त­को­स् तु ।  प्र­व­र्त्त­क­स्व­भा­वे नियोगे ऽ­प्र­व­र्त­क­त­या मननं वि­प­र्या­सः ।  प्र­व­र्त्त­को­स् त्व् इति ख­पा­ठः­, अत एव ख­पु­स्त­के च­तु­र्द­शा­ङ्क­टि­प्प­ण्या­दौ अ­प्र­व­र्त्त­क­स्व­भा­वे इति लेखः, त्र­यो­द­शा­ङ्क­टि­प्प­ण्या­दौ तु प्र­व­र्त­क­स्व­भा­वे इति पाठः ।  अ­प्र­व­र्त्त­क­त्वा­त् ( ख­पु­स्त­के ) ।  श­ब्दा­धि­का­रा­त् ।  ता­था­ग­ता­द­यः । १० अत्राह नि­यो­ग­वा­दी प्रभा- करः । ११ अत्राह भा­व­ना­वा­दी भट्टः । –भो प्र­भा­क­र इति ते वचनं स्व­म­त­प­क्ष­पा­त­मा­त्र­म् । कस्मात् ? प्र­भा­क­र­म­त­स्या­पि २५प्र­मा­ण­बा­धि­त­त्वे­न विशेषो नास्ति यतः । १२ नि­यो­ग­कृ­द् य­ज्ञ­कृ­द् य­ज्ञ­क­र्त्ता । अयं य­ज्ञ­क­र्त्ता­यं नियोग इदं फलम् इति भेदा- पादनं प्र­त्य­क्षा­दि­प्र­मा­णा­द् विरुद्धं म­त­भे­दः सा­ध­यि­तुं न शक्यते । १३ वे­द­वा­क्य । १४ आ­दि­श­ब्दा­त् पु­रु­ष­फ­ले । १५ विधि- म­ध्य­प­ति­त­त्व­व्य­व­स्था­प­ने­न । १६ प्र­त्य­क्षा­दि­वि­रु­द्ध­म् इति सम्बन्धः । १७ तस्य नि­यो­ग­स्य बा­ध­क­म् उ­प­प­द्य­ते यतः । १८ शब्द- नि­यो­ग­स्य । १९ श­ब्द­नि­यो­गः सिद्धः सन् । २० फ­ल­र­हि­ता­न् नि­यो­गा­द् वि­चा­र­च­तु­रा­णां प्र­वृ­त्ति­र् न घटते । घटते चेत् तदा तेषा- म् अ­प्रे­क्षा­व­त्त्वं स­ज्ज­ती­ति । २१ प्रसिद्ध इत्य् अयं शब्दः ख­पु­स्त­के नास्ति । २२ चण्डस् त्व् अ­त्य­न्त­को­प­नः । २३ च­ण्ड­न­र­प­ति­व­च­ना- ३०देशात् । २४ ज­ना­ना­म् । २५ वि­त्ता­प­हा­रा­दिः । २६ प्र­भा­क­रः । २७ पा­प­प­रि­हा­र­फ­ला­य । अवश्यं विघ्न आयाति ध­र्म­का­र्ये त­न्नि­वा­र­णा­य । २८ त्रिकालं स­न्ध्यो­पा­स­न­ज­प­दे­व­र्षि­पि­तृ­त­र्प­णा­दि­क­म् इ­त्या­द्य­नु­ष्ठा­न­म् । २९ द­र्श­पौ­र्ण­मा­सी­ग्र­ह­ग्र­ह­णा­दि­षु क्रिय- माणं नै­मि­त्ति­का­नु­ष्ठा­न­म् । ३० अ­कु­र्व­न् विहितं कर्म प्र­त्य­वा­ये­न लिप्यते इति श्रुतेः । ३१ भा­व­ना­वा­दी । ३२ प्र­त्य­वा­य­प­रि- हारस्य फ­ल­त्व­प्र­ति­पा­द­न­का­ले । ३३ यदि विघ्न वि­ना­श­ना­य यज्ञः क्रियते तर्हि स्व­र्ग­का­म इत्य् अनेन किं प्र­यो­ज­न­म् ? । ३४ इह- लो­क­प्र­त्य­वा­य­प­रि­हा­रा­र्थी पुमान् जु­हु­या­द् इति प्र­व­र्त्त­तां­, न तु स्व­र्ग­का­म इति । ३५ प्र­त्य­य­स्व­रू­प एव नियोगः । ३६ ततः ३५स्व­र्ग­का­म­नि­र­पे­क्ष­त­या यागे प्र­व­र्त्त­तां नाम । ३७ नियोगं विनापि । ३८ अत्राह नि­यो­ग­वा­दी । ३९ पूर्वोक्तः सर्वः । ४० दूष- णम् । ४१ अ­ग्नि­ष्टो­मं स्व­र्ग­का­मो य­जे­ते­त्या­द्य­पौ­रु­षे­या­द् अ­ग्नि­हो­त्रा­दि­वा­क्या­न् नियोगे दूषणं न­–­त­स्य वा­क्य­स्या­दू­ष्य­त्वा­त् । ४२ नेह नानास्ति किञ्चन । आरामं ( विस्तारं ) तस्य पश्यन्ति न तत् पश्यति कश्चन ॥ ४३ अ­दू­ष्य­त्व­स्या­वि­शि­ष्ट­त्वा­त् । ४४ पु­रु­ष­स्य । ४५ प­र­ब्र­ह्म यथा ४६ ए­का­द­श­भे­द­नि­यो­गे­षु । ४७ य­जे­ते­ति । प्र­व­र्त्त­क­त्त्व । ४८ स्व­र्ग­का­म । ४९ कुदाली  १०न च तावता स्वेष्टसिद्धिः । शुद्धा प्रेरणा नियोग इत्य् अप्य् अनेनापा­स्तं­–­नि­योज्यफलर­हि­ता­याः प्रे­र­णा­याः प्र­ला­प­मा­त्र­त्वान् नि­यो­ग­रू­प­ता­नु­प­प­त्तेः । प्रे­र­णा­स­हि­तं कार्यं नियोग इत्य् अप्य् अ­स­म्भा­व्य­म्­–­नि­यो­ज्य­वि­र­हे नि­यो­ग­वि­रो­धा­त् । का­र्य­स­हि­ता प्रेरणा नियोग इत्य् अप्य् अनेन नि­र­स्त­म् । का­र्य­स्यै­वो­प­चा­र­तः प्र­व­र्त्त­क­त्वं नियोग इत्य् अप्य् अ­सा­र­म्­–­नि­यो­ज्या­दि­नि­र­पे­क्ष­स्य कार्यस्य प्र­व­र्त्त­क­त्वो­प­चा­रा­यो­गात् । क­दा­चि­त् क्वचित् प­र­मा­र्थ- ०५तस् तस्य तथा१०नु­प­ल­म्भा­च् च । का११र्य­प्रे­र­ण१२योः सम्बन्धो नियोग इति व­च­न­म् अस१३ङ्ग­त­म्­–­त१४तो भिन्न१५स्य स­म्ब­न्ध­स्य स­म्ब­न्धि­नि­र­पे­क्ष­स्य नि­यो­ग­त्वा१६घ­ट­ना­त् । सम्बन्ध्या१७त्मनः स­म्ब­न्ध­स्य नि­यो­ग­त्व­म् इत्य् अपि दु­र­न्व­य­म्­–­प्रे­र्य­मा­ण१८- पु­रु­ष­नि­र­पे­क्ष­योः स­म्ब­न्ध्या­त्म­नो­र् अपि का­र्य­प्रे­र­ण­यो­र् नि­यो­ग­त्वा­नु­प­प­त्तेः । त­त्स­मु­दा१९य­नि­यो­ग­वा­दो ऽप्य् अनेन२० प्र­त्या­ख्या­तः । का­र्य­प्रे­र­णा­वि­नि­र्मु­क्त­स् तु नियोगो न वि­धि­वा­द­म् अ­ति­शे­ते२१ । यत् पुनः स्व­र्ग­का­मः पुरुषो ऽग्नि- हो­त्रा­दि­वा­क्य­नि­यो­गे सति या­ग­ल­क्ष­णं वि­ष­य­म् आ­रू­ढ­म् आत्मानं म­न्य­मा­नः प्र­व­र्त्त­ते इति य­न्त्रा­रू­ढ­नि­यो­ग­व­च­नं १०तद् अपि न परमा२२त्म­वा­द­प्र­ति­कू­ल­म्­–­पु­रु­षा­भि­मा२३न­मा­त्र­स्य नि­यो­ग­त्व­व­च­ना­त्­, तस्य२४ चा­वि­द्यो­द­य­नि­ब­न्ध­न­त्वा­त् । भो­ग्य­रू­पो नियोग इति चा­यु­क्त­म्­–­नि­यो­क्तृ२५प्रेरणा२६शून्यस्य भोग्य२७स्य त­द्भा­वा­नु­प­प­त्तेः । पु­रु­ष­स्व­भा­वो हि२८नियोगो घटते तस्य२९ शा­श्व­ति­क­त्वे­न३० नि­यो­ग­स्य शा­श्व­ति­क­त्व­प्र­स­ङ्गा­त् । पु­रु­ष­मा­त्र­वि­धे­र् एव३१ तथा३२भिधाने वे­दा­न्त­वा­द­प­रि­स­मा३३प्तेः कुतो नि­यो­ग­वा­दो नाम । न३४न्व् एवं नि­यो­ग­नि­रा­क­र­णे ऽपि विधेर् वाक्या३५र्थ­त्व­घ­ट­ना­न् न भावना वाक्यार्थः सिद्धो भ­ट्ट­स्ये­ति न ३६चेतसि वि­धे­य­म्­–­वि­धे­र् अपि वि­चा­र्य­मा­ण­स्य बा­ध्य­मा­न­त्वा­त् । सो ऽपि १५हि प्र­मा­ण­रू­पो वा स्यात् प्र­मे­य­रू­पो वा त­दु­भ­य­रू­पो वा अ­नु­भ­य­रू­पो वा पु­रु­ष­व्या­पा­र­रू­पो वा शब्द३७- व्या­पा­र­रू­पो वा द्व­य­व्या­पा­र­रू­पो वा­ऽ­द्व­य­व्या­पा­र­रू­पो वेत्य् अष्टौ वि­क­ल्पा­न् ना­ति­क्रा­म­ति । तथाहि । –­प्र­मा­णं विधिर् इति कल्प३८नायां प्रमेयं किम परं स्यात् ? तत्स्व३९रूपम् एवेति चेन् न­–­स­र्व­था नि­रं­श­स्य स­न्मा­त्र­दे­ह­स्य विधेः प्र­मा­ण­प्र­मे­य­रू­प­द्व­य­वि­रो­धा­त् । क४०ल्पि­त­त्वा­त् त­द्रू­प­द्व­य­स्य त­त्रा­वि­रो­ध इति चेत्, कथम् इदा४१नीम् अन्या४२पोहः शब्दार्थः प्र­ति­षि­ध्य४३ते­–­सं­वि­न्मा­त्र­स्या­प्र­मा४४ण­त्व­व्या­वृ­त्त्या प्र­मा­ण­त्व­म् अ­प्र­मे­य­त्व­व्या­वृ­त्त्या च प्र­मे­य­त्व­म् इति २० स्वर्ग । स्वर्गो नि­यो­ग­प­क्षे कू­र्दा­लि­का­प­क्षे ख­न­ना­दि ।  अ­ग्नि­ष्टो­मे­न यजेत स्व­र्ग­का­म इत्यादि ।  पू­र्वो­क्ते­न वक्ष्यमा- णेन च ।  नियोज्यः पुमान् ।  स्वर्गः ।  प्रे­र­क­त्व­स्य ।  नि­र­र्थ­क­त्वा­त् ।  नि­र­र्थ­क­त्वा­द् इति भावः ।  नियोज्या- दि­नि­र­पे­क्ष­स्य कार्यस्य । १० प्र­व­र्त्त­क­त्व­प्र­का­रे­ण । ११ यागादि । १२ वे­द­वा­क्य । १३ इति च न स­ङ्ग­त­म् इति ख­पु­स्त­क- पाठः । १४ का­र्य­प्रे­र­णा­रू­पे­भ्यः स­म्ब­न्धि­भ्यः । १५ सम्बन्धो हि स­म्ब­न्धि­भ्यां भिन्नो ऽभिन्नो वेति वि­क­ल्प­द्व­य­म् अ­व­ती­ति क्रमेण नि­रा­कु­र्व­न्न् आह । १६ नि­यो­ग­त्वे­ना­घ­ट­ना­द् इति ख­पु­स्त­क­पा­ठः । १७ स­म्ब­न्धि­ना­व् आत्मानौ स्वरूपे यस्य । १८ यसः २५( क­र्म­धा­र­यः ) । १९ ता­दा­त्म्य­म् । २० ततो भि­न्न­स्ये­त्य् आदिना । २१ ना­ति­श­यं प्राप्नोति । ना­ति­क्रा­म­ति । किन्तु वि­धि­वा­द ए­वा­या­तः । २२ वि­धि­वा­द । २३ अ­भि­प्रा­यः । २४ पु­रु­ष­स्या­भि­मा­ना­भा­वा­द् इत्य् उक्ते आह । पु­रु­षा­भि­मा­न­मा­त्र­स्य । २५ वे­द­वा­क्य । २६ प्र­व­र्त्त­क­ल­क्ष­णो वा­क्य­ध­र्मः । २७ स्वर्गस्य । २८ पु­रु­ष­स्व­भा­वो ऽपीति ख­पु­स्त­क­पा­ठः । २९ अन्यथा । तस्य पु­रु­ष­स्व­भा­व­स्य । ३० नि­त्य­त्वे­न । ३१ अ­स्ति­त्व­स्य । ३२ नियोग इति । ३३ प्राप्तेः । ३४ अथ नि­यो­ग­वा­दि­नं नि­रा­कृ­त्त्य भट्टो वि­धि­वा­दि­नं दू­ष­य­ति । ३५ वा­क्या­र्थ­नि­वे­द­ना­द् इति खपाठः । ३६ त्वया वि­धि­वा­दि­ने­ति शेषः । ३७ यदि ३०शब्दः स­द्भा­व­स्व­रू­पं ना­भि­द­धा­ति नि­षे­ध­स्व­रू­प­म् अ­भि­द­धा­ति चेत् त­द­भा­वे क्वचिद् वस्तुनि प्र­वृ­त्ति­र् न स्यात् । ३८ ब्र­ह्मा­द्वै­त­वा­दि­ना­म् । ३९ वि­धि­स्व­रू­प­म् एव । ४० ननु स एव चि­दा­त्मो­भ­य­स्व­भा­व­त­या स्वात्मानं प्र­का­श­य­न्न् इत्य् उक्तं ता­व­त्­, साम्प्रतं नि­रं­श­तै­वो- च्यतेतः पू­र्वा­प­र­वि­रो­धः इति चेन् न, प्र­मे­य­स्व­भा­वः का­ल्प­नि­कः प्र­ति­पा­द्या­र्थ­म् उच्यते न तु वा­स्त­व­स् त­द्वि­व­र्त­त्वा­त् तस्य । ४१ प्रमाण- प्र­मे­य­रू­प­द्व­य­स्य क­ल्पि­त­त्वा­भि­धा­न­का­ले । ४२ विधौ क­ल्पि­त­त्वा­त् प्र­मा­ण­प्र­मे­य­रू­प­द्व­यं घटते चेत् कल्पितं किम् अ­न्या­पो­हः ? स एव श­ब्दा­र्थ­स् तत्रापि वा­क्या­र्थ­त्व­घ­ट­ना­त् । ४३ अत्राह सौ­ग­त­म­त­म् अ­व­ल­म्ब्य भा­व­ना­वा­दी वि­धि­वा­दि­नं प्रति । –हे ३५वि­धि­वा­दि­न् क­ल्प­ना­रू­प­त्वा­त् प्र­मा­ण­प्र­मे­य­रू­प­द्व­यं विधौ न वि­रु­ध्य­ते इति त्वया प्र­ति­पा­द्य­ते चेत् तर्हि क­ल्प­ना­रू­प­त्वा­द् अगोर् व्या- वृत्तिर् गौ अ­घ­ट­व्या­वृ­त्ति­र् घट इत्य् आ­दि­ल­क्ष­णः सौ­ग­ता­भ्यु­प­ग­त­श­ब्दा­र्थः अ­न्या­पो­हः अ­भा­वा­त्म­क­स् त्वया वि­धि­वा­दि­ना कथं निरा- क्रियते ? प्र­मा­णा­न्या­पो­ह­योः क­ल्पि­त­त्वा­वि­शे­षा­त् । ४४ शून्य । ११परैर् अभिधातुं श­क्य­त्वा­त् । वस्तुस्व­भा­वा­भि­धा­य­क­त्वा­भा­वे श­ब्द­स्या­न्या­पो­हाभि­धा­य­क­त्वे ऽपि क्वचित् प्र­व­र्त्त­क- त्या­यो­गा­न् ना­न्या­पो­हः शब्दार्थ इति चेत्, तर्हि व­स्तु­स्व­रू­पा­भि­धा­यि­नो ऽपि श­ब्द­स्या­न्या­पो­हा­न­भि­धायित्वे ऽन्य- प­रि­हा­रे­ण क्वचित् प्र­वृ­त्ति­नि­ब­न्ध­ता­पा­या­द् विधिर् अपि शब्दार्थो मा भूत् । परम­पु­रु­ष­स्यै­व विधेयत्वात् त­द­न्य­स्या- म्भवान् ना­न्य­प­रि­हा­रे­ण प्रवृ१०त्तिर् इति चेत् कथम् इदा११नीं "­द्र­ष्ट­व्यो रे ऽयम् आ­त्मे­"­त्या१२दि­वा­क्या­न् नैरात्म्या१३दि­प­रि­हा­रे- ०५णात्मनि प्रवृ१४त्तिर् नै­रा­त्म्या­दि­द­र्श­ना­दी­ना­म् अपि प्र­स­ङ्गा­त् । नैरा१५त्म्यादेर् अ­ना­द्य­वि­द्यो­प­क­ल्पि­त­त्वा­न् न त१६द्द­र्श­ना­दौ प्र­वृ­त्ति­र् इति चेत् कथ१७म् अ­न्य­प­रि­हा­रे­ण प्र­वृ­त्ति­र् न भवेत् ? प­र­म­ब्र१८ह्मणो १८विधिर् एवान्य२०स्या­ना­द्य­वि­द्यो­प­क­ल्पि­त­स्य नै­रा­त्म्या­देः प­रि­हा­र२१ इति चेत् कथ२२म् एवम् अ­न्या­पो­ह­वा२३दिनो ऽपि प­रा­पो­ह­न­म् एव स्व­रू­प­वि­धि­र् न भवेत्२४ ? तस्या२५- न्या­पो­ह­वा­दि­वि­रो­धा­न् नैवम् इति चेत् विधिवा२६दिनो ऽपि तथा२७ वि­धि­वा­द­वि­रो­धा­द् अ­न्या­पो­हा­भ्यु­प­ग­मो मा भूत् । परमा२८र्थतो ऽ­न्या­पो­हो वि­धि­वा­दि­ना नै­वा­भ्यु­प­ग­म्य­ते तस्य प्र­ति­भा­स­स२९मा­ना­धि­क­र­ण­त्वे­न प्र­ति­भा­सा­न्तः- १०प्र­वि­ष्ट­त्व­सि­द्धेः प­र­म­पु­रु­ष­त्वा­त्­, प्र­ति­भा­स­स्व­रू­प­व­त् । त­स्या­प्र­ति­भा­स­मा­न­त्वे व्य­व­स्था­नु­प­प­त्ते­र् अ­न्य­था­ति­प्र- ३०ङ्गात् । शब्द३१ज्ञा­ने­स्या­नु­मा­न३२ज्ञाने चा­न्या­पो­ह­स्य प्र­ति­भा­स­ने ऽपि त­त्स­मा­ना­धि­क३३र­ण­त­या प्र­ति­भा­स­ना­न् न ततो ऽन्य३४त्वम् । तस्य च श­ब्दा­नु­मा­न­ज्ञा­न­स्य प्र­ति­भा­स­मा­त्रा­त्म­क­त्वा­न् ना३५र्था­न्त­र­त्व­म् इति चेत् कथम् इदा३६नीम् उ- प­नि­ष­द्वा३७क्यं प्रतिभा३८स­मा­त्रा­द् अन्य३९ल्लिङ्गं वा यतस् त­त्प्र­ति­प­त्तिः प्रेक्षा४०वतः स्यात् । तस्य४१ प­र­म­ब्र­ह्म­वि­व४२र्त्तत्वाद् वि- वर्त्तस्य च ४३वि­व­र्त्ति­नो ऽ­भे­दे­न प­रि­क­ल्प­ना­त् ततस् त­त्प्र­ति­प­त्ति­र् इति चेत् क४४थं त­त्प­रि­क­ल्पि­ता­द् वाक्याल् लिङ्गाद् वा १५प­र­मा­र्थ­प­था­व­ता­रि­णः प­र­म­ब्र­ह्म­णः प्र­ति­प­त्तिः­–­प­रि­क­ल्पि­ता­द् धूमादेः पा­र­मा­र्थि­क­पा­व­का­दि­प्र­ति­प­त्ति­प्र­स­ङ्गा­त् । पार४५मा­र्थि­क­म् ए­वो­प­नि­ष­द्वा­क्यं लिङ्गं च प­र­म­ब्र­ह्म­त्वे­ने­ति चेत् त४६र्हि यथा त­त्पा­र­मा­र्थि­कं त४७था सा­ध्य­स­मं कथं सौगतैः सं­वि­न्मा­त्र­प­क्ष­ग्रा­ह­कैः ।  वि­धि­वा­दी ।  तदा शब्दो व­स्तु­स्व­रू­प­म् अ­भि­द­धा­ति अ­न्या­पो­ह­स्व­रू­पं नाभिद- धाति चेद् अ­न्य­प­रि­हा­रे­ण प्र­वृ­त्ति­र् न स्यात् स्व­प­र­रू­प­योः सङ्करो भवेद् इत्य् अर्थः ।  विधौ ।  लि­धे­य­त्वा­त् प्रा­प्य­त्वा­त् ।  अन्यद् ब्र­ह्म­व्य­ति­रि­क्तं वस्तु नास्ति वि­धि­वा­दि­नो मते ।  वि­धि­वा­दी ।  प्रा­प्य­त्वा­त् ।  प­र­म­पु­रु­षा­त् किञ्चिद् भिन्नं वस्तु नास्ति २०यतः । १० विधौ । ११ अ­न्य­प­रि­हा­रे­ण प्र­वृ­त्त्य­भा­व­प्र­ति­पा­द­न­का­ले । १२ द्रष्टव्यो ऽयम् आत्मा श्रोतव्यो ऽ­नु­म­न्त­व्यो निदिध्या- सितव्य इति श्रुतिः । १३ सौगत आह । –हे वि­धि­वा­दि­न् अन्यथा नै­रा­त्म्या­दि प­रि­हा­रा­भा­वे पुरुषे शब्दस्य प्र­वृ­त्ति­र् घटते चेत् तदा नै­रा­त्म्या­दि­द­र्श­ना­दी­ना­म् अपि प्र­वृ­त्ति­र् घ­ट­ता­म् । १४ अन्यथा । १५ वि­धि­वा­द्या­हा­ना­त्म­वा­दि­क­म् । –­अ­ना­द्य­ऽ[? आ]ज्ञानो- परूढं यतस् तस्मान् नै­रा­त्म्या­दि­द­र्श­न­श्र­व­णा­दौ प्र­वृ­त्ति­र् न घटते । १६ नैरात्म्य । १७ भाट्टः । १८ वि­धि­वा­दी (­प­र­ब्र­ह्म­णः­) । १९ वि­धा­न­म् । २० अ­न्या­पो­ह­स्य । २१ निषेधः । २२ सौगतः । भाट्टः । २३ शू­न्य­वा­दि­नः । २४ अपि तु भवेद् एव २५(­वि­धि­वा­दे दूषणं द­त्त­म्­)२५ वि­धि­वा­द्य् आह । –तस्य विधेर् अ­न्या­पो­ह­वा­दे­न वि­रो­धा­द् धे सौगत यद् उक्तं त्वया अ­न्या­पो­ह­न­म् एव विधिस् तद् एवं न स्यात् । २६ सौगतः । भाट्टः । २७ अ­न्या­पो­ह­स्य वि­धि­क­थ­न­प्र­का­रे­ण । २८ वि­धि­वा­दी । २९ विधिः प्र­ति­भा­स­ते ऽपोहः प्र­ति­भा­स­ते इत्य् अ­न्या­पो­ह­स्य प्र­ति­भा­स­सा­मा­ना­धि­क­र­ण्य­म् । वि­धि­वा­दि­नो ऽ­नु­मा­न­म् । –­अ­न्या­पो­हः पक्षः प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्वे­न कृत्त्वा प्र­ति­भा­सा­न्तः­प्र­वि­ष्टो भ­व­ती­ति साध्यो ध­र्मः­–­प्र­ति­भा­स­मा­न­त्वा­त् । यत् प्रतिभा- समानं तत् प्र­ति­भा­सा­न्तः­प्र­वि­ष्ट­म् । प्र­ति­भा­स­ते चायं तस्मात् प्र­ति­भा­सा­न्तः­प्र­वि­ष्टः । वि­धि­वा­द्य् आह । –­अ­न्या­पो­हः प्रति- ३०भासते न प्र­ति­भा­स­ते वा ? प्र­ति­भा­स­ते चेत् तदा विधौ प्रविष्टः । न प्र­ति­भा­स­ते चेत् तदा तस्य व्य­व­स्थि­ति­र् अपि नास्ति । ३० अ­प्र­ति­भा­स­मा­न­त्वे ऽप्य् अ­न्या­पो­ह­स्य स्थितिर् उ­प­प­द्य­ते चेत् त­दा­ति­प्र­स­ङ्गः स्यात् । असतः स्थितिश् चेत् तदा ख­र­वि­षा­णा­दे­र् अपि सास्तु । ३१ अ­न्या­पो­ह इति । ३२ अ­न्या­पो­हो ऽ­स्ति­–­अ­मु­क­त्वा­त् । ३३ अ­भे­द­त­या । ३४ प्र­ति­भा­सा­द् अ­न्या­पो­ह­स्या­न्य­त्वं न । ३५ प्र­ति­भा­सा­त् । विधेः । ३६ प्र­ति­भा­स­सा­मा­ना­धि­क­र­ण्या­त् प्र­ति­भा­सा­द् अ­न्या­पो­हा­दी­ना­म् अ­भे­द­प्र­ति­पा­द­न­का­ले । ३७ सर्वं वै खल्व् इदं ब्र­ह्मे­त्या­दि । ३८ ब्रह्मणः । ३९ प्र­ति­भा­स­मा­न­त्व­म् । ४० प­र­म­ब्र­ह्म­प­रि­ज्ञा­नं वि­चा­र­क­स्य कुतः स्यात् ? न कुतो ऽपि । ३५४१ वि­धि­वा­दी प्राह । –­लि­ङ्ग­स्य । ४२ "­पू­र्वा­का­रा­प­रि­त्या­गा­द् अपरः प्र­ति­भा­ति चेत् । विवर्त्तः स प­रि­ज्ञे­यो दर्पणे प्रतिबि- म्ब­व­त्­" ॥ (­पू­र्वा­का­र­प­रि­त्या­गा­द् इति क­पा­ठः­) । ४३ ब्रह्मणः । ४४ भाट्टः । सौगतः । ४५ वि­धि­वा­द्य् आह । ४६ भाट्टः । सौगतो वदति । –यथा तथेदं वाक्यं लिङ्गं वा स­त्य­भू­तं तथा स­त्य­भू­त­प­र­ब्र­ह्म­स­मा­न­म् अ­नु­मा­नं च क­र्तृ­पु­रु­षा­द्वै­तं कथं व्यवस्था- पयेद् ? अपि तु न । ४७ क­ल्पि­त­त्व­प्र­का­रे­ण ।  १२पु­रु­षा­द्वै­तं व्य­व­स्था­प­ये­त् ? यथा च प्र­ति­पा­द्यजनस्य प्रसिद्धं न तथा पा­र­मा­र्थि­कं–­द्वै­त­प्र­स­ङ्गा­त् । इति कुतः प­र­मा­र्थ­सि­द्धिः । ततस् ताम् अ­भ्यु­प­ग­च्छ­ता पा­र­मा­र्थि­क­म् उ­प­नि­ष­द्वा­क्यं लिङ्गं च प्र­ति­प­त्त­व्य­म् । तच् चाचित्स्वभा- वं, चित्स्वभावत्वे प­र­सं­वे­द्य­त्व­वि­रो­धा­त् प्र­ति­पा­द­क­चि­त्स्व­भा­व­त्वा­त्­, त­त्सु­खा­दि­व­त् । प्र­ति­पा­द्य­चि­त्स्व­भा­व­त्वे वा न प्र­ति­पा­द­क­सं­वे­द्य­त्वं प्र­ति­पा­द्य­सु­खा­दि­व­त् । तस्य१० त­दु­भ­य­चि­त्स्व­भा­व­त्वे प्रा­श्नि­का­दि­सं­वे­द्य­त्व­वि­रो­ध­स् तदु- ०५भ­य­सु­खा­दि­व­त् । सक११ल­ज­न­चि­त्स्व­भा­व­त्वे प्र१२ति­पा­द­का­दि­भा­वा­नु­प­प­त्तिः­–­अ१३वि­शे­षा­त् । प्र­ति­पा­द­का­दी- नाम् अ­वि­द्यो­प­क­ल्पि­त­त्वा­द् अदोष इति चेत्, यैव१४ प्र­ति­पा­द­क­स्या­वि­द्या प्र­ति­पा­द­क­त्वो­प­क­ल्पि­का सैव प्र­ति­पा­द्य­स्य प्रा­श्नि­का­दे­श् चा­वि­शि­ष्टा प्र­ति­पा­द­क­त्व­म् उ­प­क­ल्प­ये­त् । प्र­ति­पा­द्य­स्य चाविद्या प्र­ति­पा­द्य­त्वो­प­क­ल्प­न­प­रा प्रतिपा- द­का­दे­र् अ­वि­शि­ष्टा प्र­ति­पा­द्य­त्वं प­रि­क­ल्प­ये­त् प्र­ति­पा­द­का­दी­ना­म् अ­भे­दा­त् त­द­वि­द्या­ना­म् अ­भे­द­प्र­स१५ङ्गात् । भेदे १६वा प्र­ति­पा­द­का­दी­नां भे­द­सि­द्धिः­–­वि­रु­द्ध१७ध­र्मा­ध्या­सा­त् । अनाद्य[? आ]ऽ­वि­द्यो­प­क­ल्पि­त एव त­द­वि­द्या­नां भेदो न १०पा­र­मा­र्थि­क इति चेत्, प­र­मा­र्थ­त­स् तर्ह्य् अ­भि­न्ना­स् त­द­वि­द्या इति स एव प्र­ति­पा­द­का­दी­नां स­ङ्क­र­प्र­स१८ङ्गः । यदि पुनर् अविद्या१९पि प्र­ति­पा­द­का­दी­ना­म् अ­वि­द्यो­प­क­ल्पि­त­त्वा­द् एव, न भे­दा­भे­द­वि­क­ल्प­स­हा नीरूप२०त्वाद् इति मतं तदा प­र­मा­र्थ­प­था­व­ता­रि­णः प्र­ति­पा­द­का­द­य इति ब­ला­दा­या­त­म्­–­त­द२१वि­द्या­ना­म् अ­वि­द्यो­प­क­ल्पि­त­त्वे वि­द्या­त्व­वि­धे­र् अवश्य- म्भा­वि­त्वा­त् । तथा च प्र­ति­पा­दि­का­दि­भ्यो भिन्नम् उ­प­नि­ष­द्वा­क्यं सकृत् त२३त्सं­वे­द्य­त्वा­न्य­था­नु­प­प­त्तेः इत्य् अ२४चि­त्स्व­भा­वं­, क­ल्पि­त­त्व­प्र­का­रे­ण ।  येन प्र­का­रे­णो­प­नि­ष­द्वा­क्यं लिङ्गं च प्र­ति­पा­द­का­दि­ज­न­स्य प्रसिद्धं तेन प्र­का­रे­ण प्रसिद्धं पारमा- १५र्थिकं न पा­र­मा­र्थि­क­म् । भवति चेत् तदा द्वैतं प्र­स­ज्य­ते­, इति कुतः पा­र­मा­र्थि­क­सि­द्धिः ? न कुतो ऽपि । उ­प­नि­ष­द्वा­क्य­स्ये­ति शेषः ।  को ऽर्थः पा­र­मा­र्थि­क­म् उ­प­नि­ष­द्वा­क्यं लिङ्गं चेति त्वयोक्तं तथा चेत् सा­ध्य­स­मं यथा प्रसिद्धं त­थो­प­नि­ष­द्वा­क्य­म् अप्य् अ­सि­द्ध­म् । असिद्धं साध्यम् इति व­च­ना­त् । वि­रु­द्ध­यो­र् अ­धि­क­र­णा­त् ।  अन्यथा ।  पा­र­मा­र्थि­क­त्वं प्र­ति­पा­द्य­स्य प्रसिद्धं किल तर्हि कुतः[? श्] चि­त्स्व­भा­स­स्य प्र­ति­पा­द्या­दी­नां प्र­सि­द्धे­र् अ­भा­वा­त्­, प्र­ति­पा­द­क­सु­खा­दि­व­त् ।  तत उ­प­नि­ष­द्वा­क्या­लि­ङ्गा­च् च प­र­मा­र्थ­सि­द्धि­म् अङ्गीकु- र्वता वि­धि­वा­दि­ना उ­प­नि­ष­द्वा­क्यं लिङ्गं च प­र­मा­र्थ­भू­तं ज्ञा­त­व्य­म् ।  च अ­ङ्गी­क­र्त्त­व्यं प्र­ति­प­त्त­व्य­म् इति क­पु­स्त­क­पा­ठः २० वि­क­ल्प­च­तु­ष्ट­यं मनसि कृत्त्वा क्रमेण दू­ष­य­न्न् आह ।  सौगतो वदति हे वि­धि­वा­दि­न् तत् (­उ­प­नि­ष­द्वा­क्यं लिङ्गं च) अ­चि­त्स्व­भा­वं चि­त्स्व­भा­वं वेति प्र­श्न­वि­क­ल्पः । अ­चि­त्स्व­भा­वं चेत् तदा प­र­ब्र­ह्म­णो द्वैतं व्य­व­स्था­प­य­ति । चि­त्स्व­भा­वं चेत् तदा प्र­ति­पा­द­का­द्य­नु­मा­न­द्वा­रे­ण दू­ष­य­ति । प्र­ति­पा­द­क­वा­क्यं पक्षः प्र­ति­पा­द्य­सं­वे­द्यं न भ­व­ती­ति साध्यो धर्मः प्र­ति­पा­द­क­चि­त्स्व­भा- वत्वात् । यत् प्र­ति­पा­द­क­चि­त्स्व­भा­वं तत् प्र­ति­पा­द्य­सं­वे­द्यं न, यथा प्र­ति­पा­द­क­सु­खा­दि­क­म् । प्र­ति­पा­द­क­चि­त्स्व­भा­वं चेदं तस्मात् प्रति- पा­द्य­सं­वे­द्यं न भवति । एवम् अग्रे ऽपि । १० उ­प­नि­ष­द्वा­क्य­स्य लिङ्गस्य च चि­त्स्व­भा­व­त्वे सति परेषां ग्राह्यत्वं वि­रु­ध्य­ते । उपनि- २५ष­द्वा­क्य­स्य लिङ्गस्य गुरोश् च चि­त्स्व­भा­व­त्व­म् अस्तीत्य् उक्ते तथा सति गु­रु­सु­ख­दुः­खा­दि­व­त् तस्यापि परेषां प्र­ति­पा­द्या­दी­नां सं­वे­द्य­त्वं वि­रु­ध्य­ते । तस्य शिष्यस्य चि­त्स्व­भा­व­त्वे सति वा शि­ष्य­सु­खा­दे­र् यथा तथा तस्यापि गुरोः सं­वे­द्य­त्वं वि­रु­ध्य­ते । तस्य गु­रु­शि­ष्यो- भ­य­चि­त्स्व­भा­व­त्वे सति त­त्सु­खा­दे­र् यथा त­थो­प­नि­ष­द्वा­क्य­स्या­पि प्रा­श्नि­का­नां सं­वे­द्य­त्वं ज्ञा­न­ग्रा­ह्य­त्वं वि­रु­ध्य­ते । ११ प्र­ति­पा­द्या­दि । १२ स­र्व­ज­न­चि­त्स्व­भा­व­त्वे सति तस्यायं गुरुः, अयं शिष्यः, अमी प्राश्निका इ­त्या­दि­भा­वो नो­प­प­द्य­ते सर्वेषां चि­त्स्व­भा­व­त्वे­न विशे- षा­भा­वा­त् । १३ या अविद्या गुरोर् गु­रु­त्व­व्य­व­स्था­पि­का सैव शिष्यादेः स­का­शा­द् अभिन्ना सती शि­ष्या­दे­र् अपि गुरुत्वं व्य­व­स्था­प­ये­त् । ३०१४ स­क­ल­ज­न­चि­त्स्व­भा­व­स्या­वि­शे­षा­त् । १५ प्र­ति­पा­द­का­दी­नां स­ङ्क­र­प्र­स­ङ्गः । प्रसङ्ग इति कपाठः । १६ अ­वि­द्या­भे­द­कृ­तः प्र­ति­पा­द- कादीनां भेद इति । १७ अ­भे­द­सा­ध­ने प्र­वृ­त्त­त्वे भेदः साधित इति वि­रु­द्ध­ध­र्मा­ध्या­सः (­अ­ध्या­सः सा­हि­त्य­म्­) । १८ य एव प्रति- पादकः स एव प्र­ति­पा­द्य इति । १९ न केवलं प्र­ति­पा­द­का­द­य ए­वा­वि­द्यो­प­क­ल्पि­ताः । २० तस्या अ­वि­द्या­या नी­रू­प­त्वा­द् अ­वि­द्य­मा­न­त्वा­द् इत्य् अर्थः । २१ प्र­ति­पा­द­का­द्य­वि­द्या­ना­म् अ­ना­द्य­वि­द्यो­प­क­ल्पि­त­त्वे प्र­ति­पा­द­का­दी­नां वि­द्या­स­द्भा­वो ऽ­व्य­य­म् एव सम्भ- वति । २२ उ­प­नि­ष­द्वा­क्यं प्र­ति­पा­द­का­दि­भ्यो भिन्नं न भ­व­ती­ति चेत् तदा प्र­ति­पा­द­का­दी­नां यु­ग­प­द् एव सर्वेषां सं­वे­द्य­त्वं न ३५भवेत् । २३ तेषां प्र­ति­पा­द­का­दी­ना­म् । २४ उ­प­नि­ष­द्वा­क्य­म् अ­चि­त्स्व­भा­वं स­द्ब­हि­र्व­स्तु सिद्धं यथा तद्वत् (­उ­प­नि­ष­द्वा­क्य­व­त्­) घ­टा­दि­व­स्तु­नो ऽपि ब­हि­र्व­स्तु­त्वं सिद्ध्यति ।  १३सिद्धं ब­हि­र्व­स्तु त­द्व­द्ध­टा­दि­व­स्तु­सि­द्धि­र् इति न प्र­ति­भा­सा­द्वै­त­व्य­व­स्था प्र­ति­भा­स्यस्यापि सु­प्र­सि­द्ध­त्वा­त् । प्रति- भास­स­मा­ना­धि­क­र­ण­ता पुनः प्र­ति­भा­स्यस्य क­थ­ञ्चि­द् भेदे ऽपि न वि­रु­द्ध्य­ते । घटः प्र­ति­भा­स­त इति प्र­ति­भा­स- विषयो भ­व­ती­त्य् उच्यते वि­ष­य­वि­ष­यि­णो­र् अभे­दो­प­चा­रात्, प्र­स्थ­प्र­मि­तं धान्यं, प्रस्थ इति यथा । ततः सामा- ना­धि­क­र­ण्या­द् उ­प­च­रि­ता­न् ना­नु­प­चरि­तै­क­त्व­सि­द्धिः । मुख्यं सा­मा­ना­धि­क­र­ण्यं क्व सिद्धम् इति चेत्, सं­वे­द­नं ०५प्र­ति­भा­स­ते भाति च­का­स्ती­त्या­दि व्य­व­हा­रे मुख्यम् । ततो वै­य­धि­क­र­ण्य१०व्य­व­हा­र­स् तु गौणस् त११त्र सं­वे­द­न­स्य प्र­ति­भा­स­न­म् इति पटस्य प्र­ति­भा­स­न­म् इत्य् अत्र तस्य१२ मु­ख्य­त्व­प्र­सि­द्धेः । क­थ­ञ्चि­द् भेदम् अ­न्त­रे­ण सा­मा­ना­धि­क­र­ण्या- नु­प­प­त्ते­श् च । तत१३ एव क­थ­ञ्चि­द् भे­द­सि­द्धिः । शु१४क्लः पट इत्य् अत्र सर्वथा शु­क्ल­प­ट­यो­र् ऐक्ये हि न स­मा­ना­धि- क­र­ण­ता पटः पट इति यथा । नापि सर्वथा भेदे हि­म­व­न्म­क­रा­क­र­व­त् । त१५था­न्या­पो­ह­स्य१६ प्र­ति­भा­स­मा­न­स्य प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्वे ऽपि प्र­ति­भा­सा­द् भे­द­व्य­व­स्थि­ते­स् त­द्वि­ष­यः शब्दः कथं वि­धि­वि­ष­य एव सम१७व­ति­ष्ठ­ते । १०तथा१८भ्यु­प­ग­मे च कथम् अ­न्य­प­रि­हा­रे­ण क्वचित् प्र­व­र्त्त­कः शब्दो यतो वि­धि­वि­ष­यः स्याद् इति सू­क्त­म्­–­वि­धेः प्र­मा­ण­त्वे तस्यैव प्र­मे­य­त्व­क­ल्प­ना­या­म् अ­न्या­पो­हा­नु१९प्रवेशो ऽन्यथा२०न्य­त्प्र­मे­यं वाच्यम् इति । प्र­मे­य­रू­पो विधि- र् इति क­ल्प­ना­या­म् अपि प्र­मा­ण­म् अ­न्य­द्वा­च्य­म् इति त­स्यै­वो­भ­य­स्व२२भा­व­त्व­वि­रो­धा­त्­–­क­ल्प­ना­व२२शाद् विधेः प्र­मा­ण­रू- पत्वे ऽ­न्या­पो­ह­वा­दा­नु­ष­ङ्ग­स्या­वि­शे­षा­त् । प्र­मा­ण­प्र­मे­य­रू­पो विधिर् इति क­ल्प­ना­प्य् अनेन निरस्ता । त­द­नु­भ­य­रू­पो विधिर् इति क­ल्प­ना­यां तु स्व­र­शृ­ङ्गा­दि­व­द­व­स्तु­ता­प­त्तिः­–­प्र­मा­ण­प्र­मे­य­स्व­भा­व­र­हि­त­स्य विधेः स्व­भा­वा­न्त­रे­ण १५व्य­व­स्था­ना२३योगात् । प्रमात्रा२४देर् अपि प्र­मे­य­त्वो­प­प२५त्तेः । अन्यथा तत्र२६ प्र­मा­ण­वृ­त्ते­र् अ­भा­वा­त् सर्वथा व­स्तु­त्व­हा­निः । उ­प­नि­ष­द्वा­क्यं घटादि व­स्तु­रू­पं प्र­ति­भा­स्यं प्र­मे­य­म् अपि सु­प्र­सि­द्ध­म् । (­प्र­ति­भा­स­स्या­पी­ति ख­पा­ठः­) ।  घटः प्रतिभा- सते, ज्ञानं प्र­ति­भा­स­ते इति प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­ता ।  यदि घ­टा­द­यो ज्ञानाद् अ­र्था­न्त­र­भू­ता­स् तदा कथं ज्ञा­न­सा­मा­ना­धि- करण्यं घ­टा­दे­र् घ­टे­ते­त्य् उक्ते आह प्र­ति­भा­स­स­मा­ने­ति ।  प्र­ति­भा­स­स्ये­ति खपाठः ।  ज्ञानाज् ज्ञेयम् उ­प­चा­रा­द् अभिन्नं प­र­मा­र्थ­तो भिन्नम् इति प्र­ति­भा­सा­त् प्र­ति­भा­स्य­स्या­न्या­पो­ह­ल­क्ष­ण­स्य क­थ­ञ्चि­द् भेदे ऽपि प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­ता न वि­रु­द्ध्य­ते । प्र­ति­भा­सः २०स­मा­न­म­धि­क­र­णं यस्य स स­मा­ना­धि­क­र­ण­स् तस्य भावः प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­ता ।  घटः प्र­ति­भा­स­त इत्य् उ­प­च­रि­तं सा­मा­ना­धि­क­र­ण्यं­, सं­वे­द­नं प्र­ति­भा­स­ते इति मुख्यं सा­मा­ना­धि­क­र­ण्यं­, सं­वे­द­न­स्य प्र­ति­भा­स­न­म् इति उ­प­च­रि­तं वै­य­धि­क­र­ण्यं­, पटस्य प्र­ति­भा­स­न­म् इति मुख्यं वै­य­धि­क­र­ण­म् ।  यदि घ­ट­प्र­ति­भा­स­यो­र् वि­ष­य­वि­ष­यि­भा­व­स् तदा कथं घटः प्र­ति­भा­स­ते इत्य् आ- शङ्क्याह । "­मु­ख्य­बा­धा­यां­" सति हि प्र­यो­ज­ने निमित्ते चो­प­चा­रः प्र­व­र्त्त­ते इति न्या­या­नु­सा­रा­द् घटः प्र­ति­भा­स­त इत्य् अ­त्रा­भे­द उ­प­च­र्य­ते तत्र घ­ट­स्या­प्र­ति­भा­स­त्वं मु­ख्य­बा­धा­प्र­ति­भा­स्य­त्वं निमित्तं त­द्व­य­व­हा­रः प्र­यो­ज­न­म् इति ।  घटः प्र­ति­भा­स­त इत्य् अत्र २५घटे ज्ञा­न­स्यो­प­चा­रो वि­ष­यि­भा­वो नि­मि­त्त­म् ।  यत एवं तत उ­प­चा­र­भू­ता­द् अ­न्या­पो­ह­स्य प्र­ति­भा­स­सा­मा­ना­धि­क­र­ण्या­न् न प­र­मा­र्थ­भू­तै­क­त्व­सि­द्धिः । १० भि­न्ना­धि­क­र­ण्य­व्य­व­हा­रः । ११ मुख्ये सा­मा­ना­धि­क­र­ण्ये । १२ वै­य­धि­क­र­ण्य­व्य­व­हा­र­स्य । १३ सा­मा­ना­धि­क­र­ण्या­द् एव । १४ सर्वथा भेदे वा किं दू­ष­ण­म् इत्य् उक्ते आह । १५ प­ट­प्र­का­रे­ण । १३ स­मा­ना­धि­क­र­ण­ता इति सम्बन्धः । १७ क­थ­ञ्चि­द् भेदे सा­मा­ना­धि­क­र­ण्य­व्य­व­स्था­प­न­द्वा­रे­ण प्र­ति­भा­स­मा­नो ऽ­न्या­पो­हः स­मा­ना­धि­क­र­ण­त्वे सत्य् अपि प्रति- भासाद् भिन्नो व्य­व­ति­ष्ठ­ते­, यतस् तस्माद् अ­न्या­पो­ह­वि­ष­यः शब्दो वि­धि­वि­ष­य एव कथं स­म­व­ति­ष्ठ­ते ? न कथम् अपि । १८ अन्या- ३०पो­ह­वि­ष­यः शब्दो वि­धि­वि­ष­यो भ­व­ती­त्य् अ­ङ्गी­का­रे कृते सति नै­रा­त्म्या­दि­प­रि­हा­रे­णा­वि­व­क्षि­त­व­स्तु­प­रि­हा­रे­ण वा क्वचिद् ब्रह्मणि वि­व­क्षि­त­व­स्तु­नि वा शब्दः कथं प्र­व­र्त्त­को यतः कुतो वि­धि­वि­ष­यः स्यान् न कुतो ऽपि । एवं शब्दः परार्थं प­रि­हृ­त्य स्वार्थे प्र­व­र्त्त­मा­नो भा­वा­भा­वा­त्म­को ज्ञेय इति स्या­द्वा­द­प्र­क्रि­या । १९ अ­न्या­पो­ह­वा­दी आ­ह­–­अ­प्र­मा­ण­त्व­व्या­वृ­त्त्या प्र­मा­ण­त्व­म् अ­प्र­मे­य- त्व­व्या­वृ­त्त्या प्र­मे­य­त्व­म् इत्य् अ­न्या­पो­हा­व­ता­रः । २० अ­न्या­पो­ह­स्य प्र­मे­य­त्व­क­ल्प­ना­भा­वे । २१ अ­न्या­पो­ह­वा­दा­नु­प्र­वे­शे­न । २२ त­स्यै­वो­भ­य­स्व­भा­व­त्व­वि­रो­धा­द् इ­त्या­दि­ना द्वि­ती­य­वि­क­ल्प­नि­रा­क­र­णे­न । २३ स्व­भा­वा­न्त­रे­ण व्य­व­स्था­ना­भा­वः कुतो यावता ३५प्र­मा­त्रा­दि­रू­पे­ण विधेर् व्य­व­स्थि­ति­र् भ­वि­ष्य­ती­त्य् आ­श­ङ्क्या­ह । २४ प्रमिति । २५ वि­धि­वा­द्य् आह । –विधिः प्रमाणं प्रमेयं च मा भवतु किन्तु प्र­मा­तृ­प्र­मि­ति­रू­पो ऽस्तीति चेद् आ­हा­न्या­पो­ह­वा­दी । –­प्र­मा­त्रा­दे­र् अपि प्र­मा­ण­वि­ष­य­त्वं घटते अन्यथा प्र­मे­य­त्वं न घटते चेत् तदा प्र­मा­ण­व्या­पा­र­स्या­भा­वा­त् प्र­मा­त्रा­दि­रू­पे­णा­भ्यु­प­ग­त­स्य विधेर् वस्तुत्वं हीयते । २६ प्र­मा­त­रि प्रमितौ वा ।  १४श­ब्द­व्या­पा­र­रू­पो विधिर् इति चेत् सा श­ब्द­भा­व­नै­व । पु­रु­ष­व्या­पा­रः स इति चेत् सा­र्थ­भा­वना स्यात् । eतेनोभय­व्या­पा­र­रू­पो विधिर् इति प्र­त्या­ख्या­त­म् । तदनु­भ­य­व्या­पा­र­रू­पस् तु विधिर् विषय­स्व­भा­व­श् चेत् तस्य वाक्यकाले ऽ­स­न्नि­धा­ना­न् नि­रा­ल­म्ब­न­श­ब्द­वा­द­प्र­वे­शः । फल१०स्व­भा­व­श् चेत् स११ एव दो­षः­–­त­स्या­पि त­दा­ऽ­स- न्नि­धा­ना­द् अन्यथा विधेर् अ­न­व­ता­रा­त् । नि­स्स्व­भा­वो विधिर् इति क­ल्प­ना­यां तु विधिर् वाक्यार्थ इति न किञ्चिद् वा- ०५क्यार्थ इत्य् उक्तं स्यात् । किञ्च१२ यदि विधिः सन्न् एव तदा न कस्य१३चिद् विधेयः पु­रु­ष­स्व­रू­प­व­त् । अ­था­स­न्न् एव तथापि न विधेयः ख­र­वि­षा­ण१४वत् । अथ पु­रु­ष­रू­प­त­या सन् दर्शना१५दि­रू­प­त­या त्व् असन्न् इति विधेयः स्या१६त् तदोभ१७य­रू­प­ता१८पत्तिः । न सन् नाप्य् असन् विधिर् इति चेत् तद् इदं व्याहत११म्­–­स­र्व­था स­त्त्व­प्र­ति­षे­धे स­र्व­थै­वा- स­त्त्व­वि­धि­प्र­स­ङ्गा­त्­–­त२०न्निषेधे वा सर्वथा स­त्त्व­वि­धा­नु­ष­ङ्गा­त् । सकृद् उ­भ­य­प्र­ति­षे­धे तु क­थ­ञ्चि­त् स­द­स­त्त्व­वि- धानान् म­ता­न्त­रा­नु­ष२१ङ्गात् कुतो विधिर् एव वाक्यार्थः । किञ्च विधिः प्र­व­र्त्त­क­स्व­भा­वो वा स्याद् अ­प्र­व­र्त्त­क­स्व­भा­वो १०वा ? प्र­व­र्त्त­क­स्व­भा­व­श् चेद् वे­दा­न्त­वा­दि­ना­म् इव ता­था­ग­ता­दी­ना­म् अपि प्र­व­र्त्त­कः स्या२२त् । २३तेषां विप२४र्यासान् न प्र­व­र्त्त­क इति चेत् तत२५ एव वे­दा­न्त­वा­दि­ना­म् अ­प्र­व­र्त्त­क इत्य् अपि शक्येत२६ । सौ­ग­ता­दी­ना­म् एव वि­प­र्या­सो ऽ­प्र­व­र्त्त­मा­ना­नां­, न पुनः प्र­व­र्त्त­मा­ना­नां वि­धि­वा­दि­ना­म् इत्य् अ­प्रा­मा­णि­क२७म् ए­वे­ष्ट­म्­–­उ­भ­ये­षां स­मा­ना­क्षे­प­स­मा­धा­न­त्वा­त् । यदि पुनर् अ­प्र­व­र्त्त­क­स्व­भा­व एव विधिस् तदा कथं वाक्यार्थः स्यान् नि­यो­ग­व­त् । किञ्च विधिः फ­ल­र­हि­तो वा स्यात् फ­ल­स­हि­तो वा ? फ­ल­र­हि­त­श् चेन् न प्र­व­र्त्त­को नि­यो­ग­व­द् एव२८ । पुरु२९षाद्वैते न कश्चित् कु­त­श्चि­त् प्र­व­र्त्त­क इति चेत् १५कथम् अ­प्र­व­र्त्त­को विधिः सर्वथा वाक्यार्थः कथ्य३०ते । –तथा३१ नि­यो­ग­स्या­पि वा­क्या­र्थ­त्व­प्र­स­ङ्गा­त् । तथा द्रष्टव्यो रे ऽयम् आ­त्मे­त्या­दि­वा­क्या­द् आत्म३२नि द­र्श­न­श्र­व­णा­नु­म­न­न­ध्या­न­वि­धा­ने प्र­ति­प­त्तु­र् अ­प्र­वृ­त्तौ किम् अर्थस् त३३द्वा- क्याभ्यासः ? फ­ल­स­हि­तो विधिर् इति क­ल्प­ना­यां फ­ला­र्थि­त­यै­व लोकस्य प्र­वृ­त्ति­सि­द्धे­र् वृत्त्या विधिक३४- थनं नि­यो­ग­क­थ­न­व­त् । तथा३५पि विधेर् वा­क्या­र्थ­त्वे नि­यो­ग­स्या­पि वा­क्या­र्थ­त्वं कुतो न भवेत् । पु­रु­ष­भा­व­ना ।  प्र­त्ये­क­प­क्ष­द्व­य­नि­रा­क­र­णे­न ।  प­र्या­ये­ण यु­ग­प­द्वे­त्या­दि­ना नि­यो­ग­नि­रा­क­र­णे प्रोक्तं दू­ष­ण­म् अत्रापि २०ज्ञातव्यं द्र­ष्ट­व्ये­त्या­दि­ना ।  त­दु­भ­या­व्या­पा­र­रू­प इति वा पाठः ।  ब्र­ह्म­द­र्श­ना­दि ।  श­ब्दा­त्म­व्या­पा­र­र­हि­तो विधिर् इति चेत् सो ऽपि वि­ष­य­स्व­भा­वो वा स्यान् निः­स्व­भा­वो वा फ­ल­स्व­भा­वो वेति क्रमेण दू­ष­य­ति ।  वि­ष­य­स्व­भा­व­स्य विधेः ।  सर्वं वै खल्व् इदं ब्र­ह्मे­त्या­दि­वा­क्य­का­ले ।  सौ­ग­त­म­ते नि­रा­ल­म्ब­न­श­ब्द­वा­दो ऽ­भि­प्रे­तः । १० अ­र्थ­र­हि­तः । ११ फ­ल­स्व­भा­व­स्य विधेः स एव नि­रा­ल­म्ब­न­श­ब्द­वा­द­प्र­वे­शः । कस्मात् ? तदा वा­क्य­का­ले विधेर् अ­सा­मी­प्या­त् । १२ विधिः सन्न् एव वा­ऽ­स­न्न् एव वा उ­भ­य­रू­पो वा­नु­भ­य­रू­पो वेति वि­क­ल्प­क्र­मे­ण दू­ष­य­ति । १३ विधिः पक्षः क­स्य­चि­न् [? ]नुर्[? ] विधेयो न भ­व­ती­ति साध्यो ध­र्मः­–­स­त्त्वा­त् । यः सन् २५स न क­स्य­चि­द् विधेयो यथा पुरुषः । संश्चायं तस्मान् न क­स्य­चि­द् विधेयः (­क­र्त्त­व्यः­) । १४ द्वि­ती­य­वि­क­ल्पा­नु­मा­न­म्­–­वि­धिः पक्षः क­स्य­चि­द् विधेयो न भ­व­ती­ति सा­ध्यः­–­अ­स­त्त्वा­त् । यद् असत् तन् न क­स्यि­चि­द् विधेयं यथा ख­र­वि­षा­ण­म् । असंश् चायं तस्मान् न क­स्य­चि­द् विधेयः । १५ द्रष्टव्यो र्[? ]एयम् आ­त्मे­त्या­दि­दृ­श्य­त्व­क­र्त­व्य­त्वा­दि­ना । १६ विधिर् इति शेषः । १७ ततश् च स्व­सि­द्धा­न्त­व्या- घा­तः­–­वि­धेः स­र्व­था­स­त्त्वा­भ्यु­प­ग­मा­त्­–­अ­स­द्रू­प­स्य कस्यापि वे­दा­न्ति­ना­न­भ्यु­प­ग­मा­त् । १८ द्वै­ता­प­त्तिः । १९ वि­रु­द्ध­म् । २० सर्वथा अ­स­त्त्व­नि­षे­धे । २१ जै­न­म­ता (­स्या­द्वा­द­) श्र­य­णा­त् । २२ तस्य सर्वथा प्र­व­र्त्त­क­त्त्वा­त् । २३ ता­था­ग­ता­दी­ना­म् । ३०२४ प्र­व­र्त्त­क­स्व­भा­वे वि­धा­व­प्र­व­र्त्त­क­त­या गमनं वि­प­र्या­सः । २५ वि­प­र्या­सा­द् एव । २६ वक्तुम् इति शेषः । २७ इति स्याद्वादी वदति । –­उ­भ­ये­षां सौ­ग­ता­दी­नां वे­दा­न्त­वा­दि­नां चेष्टं प्र­ति­पा­दि­तं प्र­मा­ण­वि­रु­द्धं भवति । कस्मात् ? स­दृ­श­प्र­त्य­व­स्था­न­व्य­व- स्थानात् । २८ विधिः पक्षः वाक्यार्थो न भ­व­ती­ति साध्यो ध­र्मः­–­अ­प्र­व­र्त्त­क­त्त्वा­न् नि­यो­ग­व­त् । २९ अत्राह वि­धि­वा­दी । —कश्चिद् विधिः कु­त­श्चि­त् प्र­मा­णा­त् प्र­मा­णा­द्वै­ते प्र­व­र्त्त­को न स्यात् । ३० अन्यथा । ३१ अ­प्र­व­र्त्त­क­त्वे­न । ३२ ब्रह्मणि । ३३ किम् प्र- यो­ज­न­कः । ३४ द्र­ष्ट­व्ये­त्या­दि । विधिः प्र­व­र्त्त­क इति प्र­ति­पा­द­न­म् । ३५ अ­प्र­व­र्त्त­क­त्वे ऽपि । यद्य् अपि प्र­मा­ण­प्र­मे­या­द्य­ने­क­धा ३५वि­क­ल्प­ख­ण्ड­न­द्वा­रे­ण विधिर् वाक्यार्थो नास्ति तथापि वि­धि­वा­दि­नो बलात् कारेण विधेर् वा­क्या­र्थ­त्वे नि­यो­ग­स्या­पि वा­क्या­र्थ­त्वं कथं न भवेत् ? इत्य् आशयः ।  १५टा­दि­व­त् प­दा­र्था­न्तर­त्वे­ना­प्र­ति­भा­स­ना­न् नियोज्यमा­न­वि­षय­नि­यो­क्तृ­धर्मत्वेन चा­न­व­स्था­ना­न् न नियोगो वाक्यार्थ इति चेत् तद् इ­त­र­त्रापि स­मा­न­म्–­वि­धे­र् अपि घ­टा­दि­व­त् प­दा­र्था­न्त­र­त्वे­ना­प्र­ति­भा­स­ना­त्­–­वि­धा- य्यमा­न­वि­ष­यविधा१०य­क­ध­र्म­त्वे­ना­व्य­व­स्थि­ते­श् च । य११थैव१२ हि नि­यो­ज्य­स्य पुंसो धर्मे नियोगे ऽननु१६ष्ठेयता नि­यो­ग­स्य सि­द्ध­त्वा­द्­–­अ­न्य­था त­द­नु­ष्ठा­नो प­र­मा­भा­वा­नु­ष­ङ्गा१४त्­–­क­स्य१५चिद् रू­प­स्या­सि­द्ध­स्या­भा­वा­त् । अ१६सिद्ध- ०५रू­प­ता­यां वा­ऽ­नि­यो­ज्य­त्व­म्­–­वि­रो­धा­द् व­न्ध्या­स्त­न­न्ध­या­दि­व­त् । सि­द्ध­रू­पे­ण नि­यो­ज्य­त्वे त­स्यै­वा­र्थ­रू­पे­ण वा नि­यो­ज्य­ता­या­म् एक१७स्य पु­रु­ष­स्य सि­द्धा­सि­द्ध­रू­प­स­ङ्क­रा­न् नि­यो­ज्ये­त­र­त्व­वि­भा­गा­सि­द्धिः । तद्रू१८पा­ऽ­स­ङ्क­रे वा१९ भे­द­प्र­स­ङ्गा­द् आत्मनः सि­द्धा­सि­द्ध­रू­प­योः स­म्ब­न्धा­भा­वो ऽ­नु­प­का­रा­त् । उ­प­का­र­क­ल्प­ना­या­म् आ­त्म­न­स् तदु२०प­का­र्य­त्वे नि­त्य­त्व­हा­निः । तयोर् आ­त्मो­प­का­र्य­त्वे सि­द्ध­रू­प­स्य स­र्व­थो­प­का­र्य­त्व­व्या­घा­तः । अ­सि­द्ध­रू­प­स्या­प्य् उ­प­का­र्य­त्वे ग­ग­न­कु­सु­मा­दे­र् उ­प­का­र्य­ता­नु­ष­ङ्गः । सि­द्धा­सि­द्ध­रू­प­यो­र् अपि क­थ­ञ्चि­द् अ­सि­द्ध­रू­पो­प­ग­मे प्र­कृ­त­प­र्य­नु­यो­गा­नि­वृ­त्ते­र् अ­न­व­स्था२१- १०नु­ष­ङ्गा­द् इत्य् उपाल२२म्भः । त२३था वि­धा­प्य­मा­न­स्य पु­रु­ष­स्य धर्मे विधा२४व् अपि सिद्धस्य पुंसो द­र्श­न­श्र­व­णा­नु­म­न­न­ध्या- न­वि­धा­न­वि­रो­धः । त२५द्विधाने वा सर्वदा त­द­नु­प­र२६ति­प्र­स­क्तिः । द­र्ष­ना­दि­रू­पे­ण तस्या२७सिद्धौ विधा२८न­व्या­घा­तः कू­र्म­रो­मा­दि­व­त् । सि­द्ध­रू­पे­ण वि­धा­प्य­मा­न­स्य विधाने त­स्यै­वा­सि­द्ध­रू­पे­ण चा­वि­धा­ने सि­द्धा­सि­द्ध­रू­प­स­ङ्क- राद् वि­धा­प्ये­त­र­त्व­वि­भा­गा­सि­द्धिः । त­द्रू­पा­स­ङ्क­रे वा भे­द­प्र­स­ङ्गा­दा­त्म२९नः सि­द्धा­सि­द्ध­रू­प­यो­स् त­त्स­म्ब­न्धा­भा­वा­दि- दो­षा­स­ञ्ज३०न­स्या­वि­शे­षः । तथा३१ वि­ष­य­स्य यो­ग­ल­क्ष­ण­स्य धर्मे नियोगे त­स्या­ऽ­प­रि­नि­ष्प­न्न­त्वा­त् स्वरूपा३२भावा- १५द् वाक्येन प्र­त्ये­तु­म् अश३३क्यत्वस्य विधा३४व् अपि विष३५यधर्मे स­मा­न­त्वा­त् कुतो विषय३६धर्मो विधिः ? पुरुष३७स्यैव वि­ष­य­त­या­व- भा­स­मा­न­स्य वि­ष­य­त्वा­त् तस्य३८ च प­रि­नि­ष्प­न्न­त्वा­न् न त­द्ध­र्म­स्य विधेर् अ३९सम्भव इति चेत् त४०र्हि य­ज­ना­श्र­य­स्य द्रव्यादेः सि­द्ध­त्वा­त् त४१स्य च वि­ष­य­त्वा­त् कथं तद्धर्मो नियोगो ऽपि न सिद्ध्येत् ? येन रूपेण विषयो विद्यते तेन तद्धर्मो नियोगो ऽ­पी­ति­, त­द­नु­ष्ठा­ना४२भावे वि­धि­वि­ष­यो येन रू­पे­णा­स्ति तेन त­द्ध­र्म­स्य विधेः कथम् अ­नु­ष्ठा­न­म् ? व्य­ति­रे­क­दृ­ष्टा­न्तः । वि­धि­वा­द्य् आह । –यथा पु­रु­षा­त् प­टा­दि­का­र्य­रू­पं भिन्नं प्र­ति­भा­स­ते तथा न नि­यो­ग­प्रे­र्य­मा­ण­पु­रु­ष- २०वि­ष­य­प्रे­र­क­ध­र्म­रू­पे­ण घटादिः प्र­ति­भा­स­ते न तथा नियोग इति हे­तु­द्व­या­न् नि­यो­ग­स्या­न­व­ता­रा­न् न नियोगो वाक्यार्थो न भवति । भि­न्न­त्वे­न ।  पुरुष ।  यागादि ।  अ­ग्नि­ष्टो­मे­त्या­दि ।  वि­धि­प­क्षे ।  विधिर् न वाक्यार्थः इत्यादि ।  अवश्य- क­र­णी­य­त­या­भि­म­न्य­मा­न । सर्वं वै खल्व् इदं ब्र­ह्मे­त्या­दि­वा­क्या­द् वि­धा­प्य­मा­न ।  या­गा­दि­रू­प । १० आत्मा ११ एतद् एव क्रमेण वि­व्रि­य­ते १२ अतो नि­यो­ग­ख­ण्ड­न­द्वा­रे­ण वि­धि­ख­ण्ड­ना­र्थं भा­व­ना­वा­दी वदति । १३ अ­क­र्त­व्य­ता । १४ सि­द्ध­रू­प­स्य नि­यो­ग­स्य यद्य् अ­नु­ष्ठे­य­ता तदा तस्य नि­यो­ग­स्य क­र­णी­या­न­व­स्था­प्र­स­ङ्गः­–­य­त­स् तत्र नियोगे कश्चिद् भागो असिद्धो नास्ति । २५१५ पु­रु­ष­ध­र्म­स्य नि­यो­ग­स्य सिद्धत्वं कथम् इत्य् आ­श­ङ्का­या­म् आह क­स्य­चि­द् इति । १६ अ­सि­द्ध­रू­पो ऽपि नियोगो नियोज्यो भ­व­ती­ति चेत् तदा ब­न्ध्या­स्त­न­न्ध­या­दे­र् अपि नि­यो­ज्य­त्व­प्र­स­ङ्गः । तथा नास्ति लोके वि­रो­ध­द­र्श­ना­त् १७ नि­यो­ग­स्यै­कं रूपं सिद्धम् अन्यद् असिद्धं सि­द्ध­रू­पे­ण नि­यो­ज्य­त्वे सति तस्यैव नि­यो­ग­स्या­सि­द्ध­रू­पे­ण कृत्वा अ­नि­यो­ज्य­ता­यां सत्यम् इत्य् ए­क­पु­रु­ष­स्य सि­द्धा­सि­द्ध­रू­प­मि­श्र­णा- दयं नि­यो­ज्यो­य­म् अ­नि­यो­ज्य इति भेदो न सिद्ध्यति । अथवा त­द्रू­प­यो­र् अ­मि­श्र­णे सति भे­द­घ­ट­ना­द् आत्मनः सि­द्धा­सि­द्ध­रू­प­यो­श् च प­र­स्प­र­स­म्ब­न्धो नास्ति । कस्मात् ? उ­प­का­रा­क­र­णा­त् । १८ त­द्रू­पा­स­ङ्क­रे[? अ] एव भे­द­प्र­स­ङ्गा­द् इति वा पाठः । १९ आत्मनः ३०स­का­शा­त् सि­द्धा­सि­द्ध­प­र्या­य­यो­र् भे­द­प्र­स­ङ्गा­त् । २० ताभ्यां सि­द्धा­सि­द्धा­भ्या­म् उ­प­का­र्य­त्वे किं दूषणं स्यात् ? आत्मनो नित्यत्व- हानिः । २१ प्रा­र­ब्ध­नि­यो­ग­प्र­श्न­स्य नि­वृ­त्ति­र् न भ­व­ती­ति तदा किम् आ­या­त­म् ? अ­न­व­स्था­ना­म्[? ] दूषणं स्यात् । २२ अतः प्रभृति नि­यो­ग­ख­ण्ड­न­व­द्वि­धेः खण्डनं करोति भा­व­ना­वा­दी । २३ यथैव ही­त्या­दि­नि­यो­ग­प­क्षे । २४ अ­व­श्य­क­र­णी­य­द­र्श­न­श्र­व­ण­म् अ- न­ना­दि­रू­पे । २५ तस्य सिद्धस्य पु­रु­ष­स्य करणे वा । २६ अ­वि­श्रा­न्ति­र् अ­न­व­स्था वा । २७ विधेः । २८ या­ग­ल­क्ष­ण­स्य विषय- धर्मस्य नि­यो­ग­स्य । २९ स­का­शा­त् । ३० अ­नु­ष­ङ्ग­स्य । ३१ हे वि­धि­वा­दि­न् । ३२ प्र­त्ये­तु­म् अ­श­क्य­त्वं कुत इत्य् उक्ते तत्र ३५स­म­र्थ­न­प­रं प्रथमं सा­ध­न­म् । ३३ दू­ष­ण­स्य । ३४ अ­व­श्य­क­र­णी­य­द­र्श­ना­दौ । ३५ द­र्श­ना­दि । ३६ आत्मनः धर्मः । ३७ वि­धि­वा­दी । ३८ पु­रु­ष­स्य । ३९ अ­व­श्य­क­र­णी­य­द­र्श­ना­देः । ४० नि­यो­ग­म­त­म् अ­व­ल­म्ब्य भा­व­ना­वा­दी वदति । ४१ द्रव्यादेः । ४२ तस्य नि­यो­ग­स्य क­र­णा­भा­वे सति विधेर् अप्य् अ­नु­ष्ठा­नं मा भूत् ।  १६येनांशेन नास्ति ते­ना­नु­ष्ठानम् इति चेत् तन्नियोगे ऽपि स­मा­न­म् । कथम् अ­स­न्नि­यो­गो ऽ­नु­ष्ठी­य­ते­–­अ­प्र­ती­य­मा­न- त्वात् ख­रा­वि­षा­ण­व­द् इति चेत् तत एव विधिर् अपि ना­नु­ष्ठे­यः । प्रती­य­मा­न­त्वा­द् अ­नु­ष्ठे­यतया चा­सि­द्ध­त्वा­द् अ­नु­ष्ठे­यो विधिर् इति चेन् नियोगो ऽपि तथास्तु । नन्व् अ१०नुष्ठेय११तयैव नियोगो ऽ­व­ति­ष्ठ१२ते, न प्र­ती­य­मा­न­त­या तस्याः सकल- १३स्तु­सा­धा­र­ण­त्वा­त् । अ१४नु­ष्ठे­य­ता च प्र­ति­भा­ता को ऽन्यो नियोगो य­स्या­नु­ष्ठि­ति­र् इति चेत् तर्हि विधिर् अपि ०५न प्र­ती­य­मा­न­त­या प्र­ति­ष्ठा­म् अनुभ१५वति, किन्तु वि­धी­य­मा­न­त­या१६ । सा चेद् अ­नु­भू­ता को ऽन्यो विधिर् नाम यस्य वि­धा­न­म् उ­प­नि­ष­द्वा­क्या­द् अनुक१७र्ण्यते । ननु१८ द्र­ष्ट­व्या­दि­वा­क्ये­ना­त्म­द­र्श­ना­दि­कं विहितं१९ ममेति प्र­ती­ते­र् अप्रति- क्षयार्हो विधिः कथम् अपाक्रि२०यते ? किम् इदा२१नीम् अ­ग्नि­हो­त्रा­दि­वा­क्ये­न या­गा­दि­वि­ष­ये नियुक्तो ऽहम् इति प्र­ती­ति­र् न विद्यते येन नियोगः प्र­ति­क्षि­प्य­ते ? सा प्र­ती­ति­र् अ­प्र­मा­ण­म् इति चेत् वि­धि­प्र­ती­तिः कथम् अ­प्र­मा­णं न स्यात् ? वि­धि­प्र­ती­तेः पु­रु­ष­दो­ष­र­हि­त­वे­द­व­च­ने­न ज­नि­त­त्वा­द् इति चेत् तत एव नि­यो­ग­प्र­ती- १०तिर् अप्य् अ­प्र­मा­णं मा भू­त्­–­स­र्व­था­प्य् अ­वि­शे­षा२२त् । तथापि नि­यो­ग­स्य वि­ष­य­ध­र्म­स्या­स­म्भ­वे विधेर् अपि त­द्ध­र्म­स्य न सम्भवः । शब्द२३स्य विधाय२४कस्य धर्मो विधिर् इत्य् अपि न निश्चेतुं शक्य२५म्­–­नि­यो­ग­स्या­पि नि­यो­क्तृ­श­ब्द­ध- र्म­त्व­प्र­ति­घा­ता­भा­वा­नु­ष­क्तेः । शब्दस्य सि­द्ध­रू­प२६त्वात् तद्धर्मो नियोगः कथम् असिद्धो येनासौ सम्पाद्य२७ते कस्य- चिद् इत्य् अपि न म­न्त­व्य­म्­–­वि­धि­स­म्पा­द­न­वि­रो­धा­त्­–­त­स्या२८पि सि­द्धो­प­नि­ष­द्वा­क्य­ध­र्म­त्वा­वि­शे­षा­त् । प्रसिद्ध२९- स्यापि स­म्पा­द­ने पु­नः­पु­न­स्त­त्स­म्पा­द­न­प्र­वृ­त्त्य­नु­प­र­मा­त् कथम् उ­प­नि­ष­द्वा­क्य­स्य प्र­मा­ण­ता­–­त­द­पू­र्वा­र्थ­ता­वि­र­हा- १५त् स्मृति३०वत् । तस्य वा प्र­मा­ण­त्वे नि­यो­ग­वा­क्यं प्र­मा­ण­म् अ­स्तु­–­वि­शे­षा­भा­वा­त् । किञ् च त­द्वि­धि­वि­ष­यं वाक्यं गु­ण­भा­वे­न प्र­धा­न­भा­वे­न वा विधौ प्रमाणं स्यात् ? यदि गु­ण­भा­वे­न त­दा­ग्नि­हो­त्रं जु­हु­या­त् स्व­र्ग­का­म इत्यादि- र् अपि त३१द् अ­स्तु­–­गु­ण­भा­वे­न३२ वि­धि­वि­ष­य­त्व­स्य भा­वा­त्­–­त­त्र३३भ­ट्ट­म­ता­नु­सा­रि­भि­र् भा­व­ना­प्रा­धा­न्ये­नो­प­ग­मा­त्­ —प्रा­भा­क­रै­श् च नि­यो­ग­गो­च­र­त्व­स्य प्र­धा­न­त्वा­ङ्गी­क­र­णा­त् । तौ च भा­व­ना­नि­यो­गौ ना­स­द्वि­ष३४यौ प्र­व­र्त्ते­ते[? अते] प्रती- येते वा स­र्व­था­प्य् असतोः प्रतीतौ वा श­श­वि­ष­णा­दे­र् अपि त­द­नु­ष­क्तेः३५ । सद्रू३६पतया च तयोर् वि­धि­ना­न्त­री- २०य­क­त्व­सि­द्धेः सिद्धं गु­ण­भा­वे­न वि­धि­वि­ष­य­त्वं वाक्यस्य । इति ना­प्र­मा­ण­ता­प­त्ति­र् येन क­र्म­का­ण्ड­स्य पा­र­मा­र्थि­क­ता न भवेत् । प्रधा३७न­भा­वे­न वि­धि­वि­ष­यं चो­द­ना­वा­क्यं प्र­मा­ण­म् इति चा­यु­क्त­म्­–­वि­धेः अत्र वि­धि­वा­दी वदति ।  विधिर् नास्ति ।  विधेः करणं घटते ।  अ­नु­ष्ठा­न­म् ।  वि­धि­वा­दी ।  उ­त्त­र­म् । अ­प्र­ती­य­मा­न­त्वा­द् एव ।  वि­धि­वा­दी ।  द­र्श­न­श्र­व­णा­दि­रू­प­त­या ।  वि­धि­प्र­का­रे­ण प्र­ती­य­मा­न­त्वा­द् अ­नु­ष्ठे­यो भवतु । १० वि­धि­वा­दी भा­व­ना­वा­दि­नं प्रति । ११ क­र्त्त­व्य­त­या । १२ अयं नियोगो नान्य इति व्य­व­स्थि­ति­र् भवति । १३ जुहुया- २५द् इ­त्या­दि­षु । १४ अ­नु­ष्ठे­य­ता प्र­ति­भा­ता अ­प्र­ति­भा­ता वा ? यदि प्र­ति­भा­ता तदा प्र­ति­भा­सा­न्तः­प्र­वि­ष्टै­व । अ­प्र­ति­भा­ता चेत् तदा त­स्या­व­स्थि­ति­र् अपि नास्ति । १५ तस्याः स­क­ल­व­स्तु­सा­धा­र­ण­त्वा­द् इति सम्बन्धः । १६ द्रष्टव्यो रे­य­मा­त्मे­त्या­दि­क­र्त्त­व्य- तया । १७ वे­दा­न्त­वा­दि­ना । १८ वि­धि­वा­दी । १९ अ­व­श्य­ङ्क­र­णी­य­म् । २० प्र­भा­क­रे­ण । २१ विधेः प्र­ती­ति­का­ले । २२ वि­धि­प्र­ती­ति­नि­यो­ग­प्र­ती­त्यो­र् द्वयोर् अपि पु­रु­ष­दो­ष­र­हि­त­वे­द­व­च­न­ज­नि­त­त्वे­न कृत्त्वा स­र्व­था­पि वि­शे­षा­भा­वा­त् । २३ विधि- ल­क्ष­णा­र्थ­प्र­ति­पा­द­क­स्य । २४ वि­धि­वा­द्य् आह । –­वि­द­धा­ती­ति वि­धा­य­को द्रष्टव्यो रे­य­मा­त्मे­त्या­दि­वा­क्य­रू­पः शब्दस् तस्य धर्मे ३०विधिर् अपि वि­धा­य­क इति । २५ अन्यथा । २६ शब्दस् त्व् अ­ग्नि­हो­त्रं जु­हु­या­द् इत्यादिः सि­द्ध­रू­पः श­ब्द­ध­र्म एव नियोगः कथम् अ- सिद्धो यतो यागादिः कर्त्तव्यः स्यात् । २७ वे­द­वा­क्ये­ना­नु­ष्ठे­यो भ­व­ती­ति प्र­ति­पा­द्य­ते । २८ वि­धि­स­म्पा­द­न­स्य । २९ ज्ञात- स्यापि । ३० वेदस्य उप[? -] समीपे नि­ष­द­न­म् उ­प­नि­ष­त् तस्य वाक्यम् उ­प­नि­ष­द्वा­क्यं पक्षः प्रमाणं न भ­द­ती­ति साध्यो धर्मः तस्या- पू­र्वा­र्थ­ता­वि­र­हा­त् । यथा स्मृतिः । यथा स्मृतेर् अ­पू­र्वा­र्थ­ता­प्र­ति­पा­द­नं नास्ति श्रु­त्य­नु­सा­रि­त्वा­त् तथेत्य् अर्थः । ३१ नि­यो­ग­भा­व- ना­स्ति­त्व­म् । ३२ नि­यो­ग­स्यो­प­चा­रे­ण वि­धि­वि­ष­य­त्व­घ­ट­ना­त् । ३३ विधौ । ३४ असतौ च तौ विषयौ च । ३५ सर्वथा- ३५प्य् अ­वि­द्य­मा­न­स्य श­श­क­शृ­ङ्ग­ग­न­कु­सु­म­व­न्ध्या­स्त­न­न्ध­या­दे­र् अपि तयोः प्र­ती­ति­प्र­वृ­त्ति­क­यो­र् अ­नु­ष­ङ्गा­त् । ३६ भा­व­ना­नि­यो­ग­यो­र् नान्तरी- यकत्वं (न वि­च्छे­द­क­त्व­म् अ­वि­ना­भा­वि­त्वं वा) तस्य सिद्धेर् घ­ट­ना­त् । ३७ वे­द­वा­क्यं मुख्यं विधिर् अपि मुख्य इति चेन् न­–­त­था­ —सति द्वै­ता­भा­वा­त् । *­व­र्ण्य­ते इत्य् अपि पु­स्त­का­न्त­रे ।  १७सत्यत्वे द्वै­ता­व­तारात् । त­द­स­त्य­त्वे प्रा­धा­न्या­ऽ­यो­गा­त् । तथा हि । यो यो ऽसत्यः स स न प्र­धा­न­भा­व­म् अ- नु­भ­व­ति । यथा त­द­वि­द्या­वि­ला­सः । तथा चासत्यो विधिर् इति न प्र­धा­न­भा­वे­न त­द्वि­ष­य­त्वो­प­प­त्तिः । स्यान् मतम् । –न स­म्य­ग­व­धा­रि­तं विधेः स्वरूपं भवता तस्यैव यतो व्य­व­स्थि­त­त्वा­त् । प्र­ति­भा­स­मा­त्रा­द् धि पृथग् विधिः का­र्य­त­या न प्र­ती­य­ते घ­टा­दि­व­त् प्रे­र­क­त­या च ना­ध्य­व­सी­य­ते व­च­ना­दि­वत् । क­र्म­क­र­ण­सा- ०५ध­न­त­या हि तत्प्रतीतौ का­र्य­ता­प्रे­र­क­ता१०प्रत्ययो युक्तो नान्य११था । किं तर्हि ? द्रष्टव्यो रे­य­मा­त्मा श्रो­त­व्यो­नु- मन्तव्यो नि­दि­ध्या­सि­त­व्य इ­त्या­दि­श­ब्द­श्र­व­णा­द् अ­व­स्था­न्त­र­वि­ल­क्ष­णे­न१२ प्रेरितो ऽहम् इति जा­ता­कू­ते­ना­का­रे­ण स्वयम् आत्मैव प्र­ति­भा­ति । स एव विधिर् इत्य् उच्यते । तस्य१३ च ज्ञानं वि­ष­य­त­या स­म्ब­न्ध­म् अ१४धि­ति­ष्ठ­ती­ति प्र­धा­न­भा­व­वि­भा­व­ना विधेर् न१५ वि­ह­न्य­ते­–­त­था­वि­ध­वे­द­वा१६क्याद् आत्मन एव वि­धा­य­क­त­या प्र­ति­भा­स­ना­त् । त­द्द­र्श­न­श्र­व­णा­नु­म­न­न­ध्या­न­रू­प­स्य वि­धी­य­मा­न­त­या­नु­भ­वा­त् । तथा१७ च स्वयम् आ­त्मा­ऽ­ऽ­त्मा­नं द्रष्टुं श्रोतुम् अ­नु­म­न्तुं १०ध्यातुं वा प्र­व­र्त्त­ते । तथा प्र­वृ­त्त्य­स­म्भ­वे ह्य् आत्मनः प्रेरितो ऽहम् इत्य् अवग१८तिर् अ­प्रा­मा­णि­की स्यात् । ततो नासत्यो विधिर् येन प्र­धा­न­ता तस्य वि­रु­ध्य­ते । नापि सत्यत्वे द्वै­त­सि­द्धिः­–­आ­त्म­स्व­रू­प­व्य­ति­रे­के­ण तद१९भा­वा­त्­ —त­स्यै­क­स्यै­व तथा२० प्र­ति­भा­स­ना­द् इति । त२१द् अप्य् अ­स­त्य­म्­–­नि­यो­गा२२दि­वा­क्या­र्थ­स्या­पि नि­श्च­या­त्म­क­त­या प्रतीय- मा­न­त्वा­त् । तथा हि । –­नि­यो­ग­स् तावद् अ­ग्नि­हो­त्रा­दि­वा­क्या­द् इव द्रष्टव्यो ऽ­रे­य­मा­त्मे­त्या­दि­व­च­ना­द् अपि प्र­ती­य­ते एव । नियुक्तो ऽहम् अनेन वा­क्ये­ने­ति नि­र­व­शे­षो यो२३गः प्र­ति­भा­ति­–­म­ना­ग­प्य्[? ] अ­यो­गा­श­ङ्का­न­व­ता­रा­द् अ­व­श्य­क­र्त्त- १५व्य­ता­स­म्प्र­त्य­या­त् । कथम् अन्यथा त­द्वा­क्य­श्र­व­णा­द् अस्य२४ प्र­वृ­त्ति­र् उ­प­प­द्य­ते­ —२५मे­घ­ध्व­न्या२६देर् अपि प्र­वृ­त्ति­प्र­स­ङ्गा­त् । किञ् च शब्दाद् द्रष्टव्यो रे­य­मा­त्मे­त्या­दे­र् आ­त्म­द्र­ष्ट­व्य­ता­दि­वि­धि­स् तद्[? आ]ऽद्रष्ट२७व्य­ता­दि­व्य­व­च्छे­द­र­हि­तो यदीष्य२८ते तदा न क­स्य­चि­त् प्रवृ२९त्ति­हे­तुः­–­प्र­ति­नि­य­त­वि­ष­य­वि­धि­ना­न्त­री­य­क­त्वा­त् प्रे­क्षा­व­त्प्र­वृ­त्तेः । तस्य चा­त­द्वि­ष३०य­प­रि­हा­रा- वि­ना­भा­वि­त्वा­त् कटः कर्त्तव्य इति यथा । न हि कटे क­र्त्त­व्य­ता­वि­धि­र् अत३१द्व्य­व­च्छे­द­म् अ­न्त­रे­ण व्य­व­हा­र­मा­र्ग- म् अ­व­ता­र­यि­तुं शक्यः । प३२र­प­रि­हा­र­स­हि­तो विधिः शब्दार्थ इति चेत् त३३र्हि ३४वि­धि­प्र­ति­षे­धा­त्म­कः शब्दार्थ २०इति कुतो वि­ध्ये­का­न्त­वा­द­स्य प्रतिष्ठा प्र­ति­षे­धै­का­न्त­वा­द­व३५त् । स्यान् म३६तम् । –­प­र­प­रि­हा३७रस्य गु­णी­भू­त­त्वा- द् विधेर् एव प्र­वृ­त्त्य­ङ्ग३८त्वेन प्रा­धा­न्या­द् विधिः शब्दार्थ इति । क३९म् इदा४०नीं शु­द्ध­का­र्या­दि­रू४१प­नि­यो­ग­व्य­व­स्थि­ति­र् न स्यात् ? –­का­र्य­स्यै­व शुद्धस्य प्र­वृ­त्त्य­ङ्ग­त­या प्र­धा­न­त्वो­प­प­त्तेः­–­नि­यो­ज्या४२देस् तत्रा४३पि गु­णी­भा­वा­त् । तद्वत्प्रे- उ­प­च­रि­त­त्वा­भा­वे ।  श्रो­त­व्य­श्रो­तृ­त्वा­दि­भे­दे­न वि­धा­य­क­त­या वि­धे­य­त­या च ।  अत्र वि­धि­वि­ष­यं वाक्यं प्र­धा­न­भा- वेन विधौ प्र­मा­ण­म् अस्तीति यद् उक्तं तत् ख­ण्ड­ना­र्थं भा­व­ना­वा­दी नि­यो­ग­म­त­म् अ­व­ल­म्ब्या­ह । –­"­वि­धिः प्र­धा­न­भा­वं ना­नु­भ­व­ति­ —२५अ­स­त्य­त्वा­त् । यो यो ऽसत्य इ­त्या­दि­" ।  प्र­भा­क­रे­ण । (­वे­दा­न्त्य् आह) नि­यो­ग­म­ता­व­ल­म्बि­ना भट्टेन त्वया ।  विधेः । यथा घटादिः का­र्य­त­या पृथक् प्र­ती­य­ते तथा विधिः प्र­ति­भा­स­मा­त्रा­त् पृथङ्ग प्र­ती­य­ते ।  यथा प्रे­र­क­त­या वचन- म् अ­ध्य­व­सी­य­ते तथा विधिर् न ।  विधि । १० का­र्य­ता­प्रे­र­क­ता (­वि­धेः­) न युक्तेत्य् एव खपाठः । ११ क­र्म­क­र­ण­सा­ध­ना­भा­वे वि­धि­प­रि­ज्ञा­ने का­र्य­ता­प्रे­र­क­ता­प्र­त्य­यो युक्तो न । १२ अ­प्रे­रि­ता­व­स्था­वि­ल­क्ष­णे­न । अ­द्र­ष्ट­व्या­दि­वि­ल­क्ष­णे­न । १३ विधेः । १४ द­र्श­ना­दि­कं वि­धी­य­मा­न­त­या विधेः स­म्ब­न्ध­म् अ­धि­ति­ष्ठ­ती­ति यावत् । वृक्षस्य शा­खे­वा­भे­दे ष­ष्ठी­वि­धि­ना ए­क­त्व­म् एवेत्य् अर्थः । ३०१५ विधेर् मु­ख्य­त्व­नि­श्च­यो न वि­र­द्ध्य­ते । १६ वे­द­वा­क्या­द् आत्मान्य[? -अ] एव न तद् द­र्श­य­ति । वे­द­वा­क्यं ज्ञानम् एव तच् चात्मनो धर्मो ऽतः का­र­णा­द् वे­द­वा­क्या­त्म­नो­र् अभेद एवेति । १७ वि­धा­य­क­वि­धी­य­मा­न­यो­र् अभेदे । १८ प्रमितिः । १९ विधेर् अ­भा­वा­त् । २० विधाय- कतया वि­धे­य­त­या च । २१ भाट्टः । २२ आ­दि­श­ब्दे­न भावना । २३ द­र्श­न­श्र­व­णा­दा­व् आ­त्म­स­म्ब­न्धः । २४ नुः । २५- न्यथा । क­र्त­व्य­ता­स­म्प्र­त्य­या­भा­वे ऽपि त­द्वा­क्य­श्र­व­णा­त् प्र­वृ­त्ति­र् उ­प­प­द्य­ते चेत् । २६ का (­प­ञ्च­मी­) । २७ अ­श्रो­त­व्य­ता­दि । २८ वे­दा­न्ति­ना त्वया । २९ आ­त्म­द्र­ष्ट­व्य­ता­दौ । ३० अ­प्र­ति­नि­य­त­वि­ष­य । ३१ प­ट­क­र्त­व्य­ता­दि­प­रि­हा­रं विना । अ­क­ट­क­र्त- ३५व्य­ता­नि­रा­क­र­णं विना । ३२ वि­धि­वा­दी वदति । ३३ भाट्टः । ३४ अस्तित्व । ३५ यथा सर्वथा प्र­ति­षे­धै­का­न्त (अन्या- पोह) वादस्य प्रतिष्ठा नास्ति । ३६ वि­धि­वा­दी । ३७ अ­न्या­पो­ह­स्य । ३८ हे­तु­त्वे­न । ३९ भाट्टः । ४० प्रा­धा­न्य­म् आश्रित्य विधेः श­ब्दा­र्थ­नि­रू­प­णा­व­स­रे । ४१ शु­द्ध­का­र्या­द्ये­का­द­श­प्र­का­र । ४२ पु­रु­षा­देः । ४३ शु­द्ध­का­र्य­रू­पे नियोगे । वाक्ये ।  १८र­णा­दि­स्व­भा­व­नि­यो­ग­वा­दि­नां प्रे­र­णा­दौ प्र­धा­न­ता­भि­प्रा­या­त् तद् इ­त­र­स्य सतो ऽपि गु­ण­भा­वा­ध्य­व­सा­या­द् युक्तो नियोगः शब्दार्थः । शुद्ध­का­र्य­प्रे­र­णा­दि­षु स्वाभि­प्रा­या­त् क­स्य­चि­त् प्र­धा­न­भा­वे ऽपि प­रा­भि­प्रा­या­त् प्र­धा­न­त्वा­भा­वा­त् । तदन्यत­र­स्या­पि स्व­भा­व­स्या­व्य­व­स्थि­ते­नै­कस्यापि श­ब्दा­र्थ­त्व­म् इति चेत् तर्हि पु­रु­षा­द्वै­त­वा­द्या­श­य­व­शा­द् विधेः प्र­धा­न­त्वे ऽपि ता­था­ग­त­म­ता­श्र­य­णा­द् अ­प्र­धा­न­ता­घ­ट­ना­त् सो ऽपि न प्र­ति­ष्ठा­म् आ­प­द्ये­त वि­प्र­ति­प­त्ति­स­द्भा­वा­वि­शे­षात् । ०५स्यान् मतिर् एषा ते विधेर् एव सर्वत्र प्र­धा­न­ता­–­प्र­वृ­त्त्य­ङ्ग­त्वो­प­प­त्तेः । न पुनः प्र­ति­षे­ध­स्य प्रवृत्त्यङ्ग१०ता­नु­प­प­त्तेः । क्व११चित् प्रवर्त्ति तु कामो हि सर्वस् त­द्वि­धि­म् अ१२न्वेषते तत्र१३ प­र­रू­प­प्र­ति­षे­धा­न्वे­ष१४णे प­रि­नि­ष्ठा१५नु­प­प­त्तेः­–­प१६ररूपा१७णा- मा­न­न्त्या­त् क्व१८चित् प्र­ति­षे­द्धु­म् अ­श­क्ते­श् च१९ । त२०द् धि प­र­रू­पं न तावत् स्वयम् अ­प्र­ति­प­द्य क्रमशः प्र­ति­षे­द्धुं श­क्य­म्­ —प्र­ति­षे­ध­स्य नि­र्वि­ष­य­त्व­प्र­स­ङ्गा­त् । नापि प्रतिप२१द्य­–­त­त्प्र­ति­प­त्ते­र् अपि प­र­रू­प­प्र­ति­षे­धा­पे­क्ष­त्वा­त्­–­त२२स्यापि च प्र­ति­प­न्न­स्यै­व प्र२३तिषेधे ऽ­न­व­स्था­नु­ष­ङ्गा­त् । यु­ग­प­त्स­क­ल­प­र­रू­प­प्र­ति­षे­धे प­र­स्प­रा­श्र­या­नु­ष­ङ्गा­त् । सिद्धे सकल- १०प­र­रू­प­प्र­ति­षे­धे प्र­ति­पि­त्सि­त२४वि­धि­सि­द्धि­स् त२५त्सिद्धौ च त२६त्प­रि­हा­रे­ण त­त्प्र­ति­प­त्ति­पू­र्व­क­स­क­ल­प­र­रू­प­प्र­ति­षे­ध­सि- द्धिर् इति । तद् एतद२७ना­लो­चि­ता­भि­धा­न­म्­ —म­ण्ड­न­मि­श्र२८स्य । सर्वथा विधेर् अपि प्र­वृ­त्त्य­ङ्ग­ता­नु­प­प­त्तेः । सर्वो हीष्टे वस्तुनि प्र­व­र्त्ति­तु­म­ना जनो ऽ­नि­ष्ट­प­रि­हा­रं तत्रा२९न्वे­ष­ते­–­अ­न्य­था­नि­ष्टे ऽपि प्रवृत्तौ स­मी­हि­त­व्या­घा­त­प्र­स­क्तेः । अ­नि­ष्ट­प्र­ति­षे­ध­श् च प्र­त्य­क्षा­दि­व३०त् कु­त­श्चि­द् वाक्याद् अपि शक्यः प्र­ति­प­त्तु­म्­–­के­व­ल­वि­धि­प्र­ति­प­त्ते­र् ए­वा­न्य­प्र­ति­षे­ध- प्र­ति­प­त्ति­रू­प­त्वा­त्­–­के­व­ल­भू­त­ल­प्र­ति­प­त्ते­र् एव घ­टा­भा­व­प्र­ति­प­त्ति­सि­द्धेः । न ह्य् अयं प्र­ति­प­त्ता ३१किञ्चिद् उ­प­ल­भ- १५मानः प­र­रू­पैः स३२ङ्कीर्णम् उ­प­ल­भ­ते­–­य­तः प्र­मा­णा­न्त­रा­त् त­त्प्र­ति­षे­धः साध्य३३ते । न३४ च सर्वथा तैर् अ­स­ङ्की­र्ण­म् एव —३५दा­द्या­त्म­ना­पि त­द­स­ङ्क­रे त­स्या­स­त्त्व­प्र­स­ङ्गा­त् । परस्मा३६त् क­थ­ञ्चि­द् व­या­वृ­त्त्य्[? आ]ऽ­व्या­वृ­त्त्या­त्म­कं च कु­त­श्चि­त् प्र- मा३७णाद् उ­प­ल­भ­मा­नो ऽर्थी प­र­व्या­वृ­त्ति­द्वा­रे­ण वा प्र­व­र्त­ते विधिद्वा३८रेण वेति । विधेर् इ­वा­न्या­पो­ह३९स्यापि प्र­वृ­त्त्य­ङ्ग- त्वो­प­प­त्ते­र् न विधेर् एव प्रा­धा­न्य­म्­–­वि­धा४०त्र् एव प्र­त्य­क्ष­म् उ­प­नि­ष­द्वा­क्यं चेति नि­य­म­स्या­स­म्भ­वा­त्­–­अ­न्य४१था वि­धि­वा­दी ।  प्रा­भा­क­रा­भि­प्रा­या­त् ।  अत्र वि­धि­वा­दी वदति । –तयोः प्र­धा­न­त्वा­प्र­धा­न­त्व­यो­र् अ­न्य­त­र­स्या­पि शुद्ध- २०का­र्या­दि­नि­यो­ग­स्य ।  प्रे­र­णा­दि­नि­यो­ग­स्य प्र­धा­न­स्या­प्र­धा­न­स्य वा ।  भा­व­ना­वा­दी सौ­ग­त­म­त­म् अ­व­ल­म्ब्य वि­धि­वा­दि­न­म् आह । वि­धि­वा­दि­सौ­ग­त­यो­र् वि­वा­द­स­द्भा­वे­न वि­शे­षा­भा­वा­त् ।  वि­धि­वा­दि­नः ।  वाक्ये ।  सर्वथा प्र­वृ­त्त्य­ङ्ग­ता­नु­प­प­त्ते­र् इति वा पाठः । १० का­र­ण­ता । ११ जलादौ । १२ ज­ला­द्य­स्ति­त्व­म् । १३ जलादौ । १४ सति । १५ प­रि­स­मा­प्ति । १६ परिनि- ष्ठा­नु­प­प­त्तिः कुतः ? १७ अ­ग्नि­रू­पा­णा­म् । १८ जलादौ । १९ तत्र वि­व­क्षि­ते वस्तुनि प­र­रू­पा­भा­व­वि­चा­र­णे प­रि­स­मा­प्ति­र् न स­म्भ­व­ति । कस्मात् ? प­र­रू­पा­ण्य् अ­न­न्ता­नि यतः क्वचिद् वस्तुनि प्र­ति­षे­धः कर्तुं न शक्यते च यत इति हे­तु­द्व­य­म् । २० विधि- २५वादी पृच्छति । –हे सौ­ग­त­म­ता­व­ल­म्बि­न् भा­व­ना­वा­दि­न् त्वया यत् प­र­रू­पं प्र­ति­षि­ध्य­ते त­त्क्र­म­शो यु­ग­प­द् वा ? क्र­म­श­श् चेत् तदा तत्रापि प­र­रू­पं त­द­नि­श्चि­त्य निश्चित्य वा प्र­ति­षि­ध्य­ते ? इति वि­क­ल्प­म् एव वि­धि­वा­दी ख­ण्ड­य­ति । २१ प­र­रू­पं ज्ञात्वा स्वयं क्रमेण नि­वा­र­यि­तुं न शक्यते । कस्मात् ? तस्य प­र­रू­प­स्य नि­श्चि­ते­र् अप्य् अ­न्य­प­र­रू­प­प्र­ति­षे­धा­श्र­य­त्वा­त् । २२ प­र­रू­प­स्या­पि । २३ प्र­ति­षे­धे­ना­न­व­स्था­प्र­स­ङ्गा­द् इति पा­ठा­न्त­र­म् । २४ सद्भाव । २५ प्र­ति­पि­त्सि­त­वि­धि­सि­द्धौ । २६ प्र­ति­पि­त्सि­त­व­स्तु­नि­रा­क- रणेन त­त्प­रि­ज्ञा­न­पू­र्व­क­स­र्वा­न्य­रू­प­नि­षे­ध­सि­द्धिः । २७ भा­व­ना­वा­दी भाट्टः । २८ वि­धि­वा­दि­नः । २९ इष्टे । ३० प्रत्यक्षा- ३०देर् इव । ३१ ज­ला­दि­क­म् । ३२ स­हि­त­म् । ३३ किञ्चित् के­व­ल­भू­त­ला­दि­कं जानन् पश्यन् वायं प्रमाता पुमान् प­र­रू­पै­र् घटा- दिकैः सङ्कुलं न पश्यति यतः कुतो ऽ­न्य­स्मा­त् प्र­मा­णा­त् प­र­रू­प­प्र­ति­षे­धः साध्यते ? अपि तु न कुतो ऽपि । ३४ पर आह । –तर्हि हे स्या­द्वा­दि­न् शु­द्धा­भू­त­ल­घ­टा­दि­प­र­रू­पैः स­र्व­था­ऽ­स­ङ्की­र्ण­म् एवेति पृष्टे स्याद्वादी वदति । –­नै­व­म् । कस्मात् ? स­त्त्व­प्र­मे­य­त्व­व­स्तु- त्वादिना कृत्वा भू­त­ल­स्य प­र­रू­पैः स­हा­ऽ­मे­ल­ने सति भू­त­ल­स्या­प्य् अ­स­त्त्वा­म् आयाति यतः । ३५ अन्यथा । ३६ इ­ष्टे­त­रा­त् । प­र­रू­पा­त् । ३७ प्र­त्य­क्षा­त् । ३८ स­दा­द्या­त्म­ना । ३९ प्र­ति­षे­ध­स्या­पि । ४०(­प्र­थ­मा­न्त­म्­) आहुर् विधातृ प्रत्यक्षं न निषेद्धृ ३५वि­प­श्चि­तः । नैकत्वे आ­ग­म­स् तेन प्र­त्य­क्षे­ण प्र­बा­ध्य­ते इति वि­धि­वा­दि­प्र­ति­पा­दि­त­वा­क्य­स्या­र्थ­स्य नि­य­म­स्या­स­म्भ­वा­त् । ४१a- न्यथा, नियमः स­म्भ­व­ति चेत् तदा ततो विधातुः स­का­शा­द् अ­वि­द्या­वि­धा­न­म् अ­नु­ष­ज­ति ।  १९तो वि­द्या­व­द­वि­द्या­वि­धा­ना­नु­ष­ङ्गा­त् । सो ऽयम् अ­वि­द्या­वि­वे­कि­सन्मात्रं कुतश्चित् प्र­ती­य­न्न् एव न नि­षे­द्धृ­प्र­त्य­क्ष­म­न्यद् एवेति ब्रुवाणः कथं स्वस्थः? कथं वा प्र­त्य­क्षा­दे­र् नि­षे­द्धृ­त्वा­भा­वं प्रतीयात् ? यतस् त­त्प्र­ति­प­त्तिः­–­त­स्यै­वा­भा­व­वि­ष­य- त्वसिद्धेः । प्रत्यक्षादेर् वि­धा­तृ­त्व­प्र­ति­प­त्ति­र् एव नि­षे­द्धृ­त्वा­भा­व­प्र­त्ति­र् इति चेत् तर्हि सिद्धं भा­वा­भा­व­वि­ष­य­त्वं स्येति न प­रो­दि­तो विधिर् वाक्यार्थः सिद्ध्यति । नि­यो­ग­स्यै­व वा­क्या­र्थ­त्वो­प­प­त्तेः प्र­भा­क­र­म­त­सि­द्धिः । ०५१०११व वाक्यार्थो ऽस्त्व् इत्य् अ­यु­क्त­म्­–­धा१२त्व१३र्थ­व­न्नि­यो­ग­स्य प१४रो­ऽ­प­व­र्णि­त­स्व­रू­प­स्य वा­क्या­र्थ­त­या प्र­ती­त्य­भा­वा­त्­ —१५र्वत्र भावना१६या एव वा­क्या­र्थ­त्व­प्र­ती­तेः । सा हि द्विधाः, श­ब्द­भा­व­ना­र्थ­भा­व­ना च "­–­श­ब्दा­त्म­भा­व­ना- म् आहुर् अन्या१७म् एव लिङाद१८यः । इ१९यं त्व् अन्यैव स२०र्वार्था स­र्वा­ख्या­ते­षु वि­द्य­ते­" इति व­च­ना­त् । तत्र शब्द- भावना श­ब्द­व्या­पा­रः । श२१ब्देन हि पु­रु­ष­व्या­पा­रो भा२२व्यते, पु­रु­ष­व्या­पा­रे­ण धात्व२३र्थो, धा­त्व­र्थे­न फल२४म् इति । २५चैवं पुरुष२६व्यापारे शब्दव्या२७पा­र­व­द्धा­त्व­र्थे च पु­रु­ष­व्या­पा­र­व­त् फले धात्वर्थो भा­व­ना­नु­ष२८ज्य­ते­–­त­स्य२९ १०शु३०द्धस्य स­न्मा­त्र­रू­प­त­या वि­धि­रू­प­त्व­प्र­स­ङ्गा­त् । तद् उक्तम् । –­"­स­न्मा­त्रं भावलिङ्गं स्याद् अ­सं­पृ­क्तं तु कारकैः । धात्वर्थः केवलः३२ शु३३द्धो भाव इत्य् अ­भि­धी­य­ते । तां३४ प्रा­ति­प­दि­का३५र्थं च धात्वर्थं च प्र­च­क्ष­ते । सा सत्ता सा महाना३६त्मा याम् आहुस् त्व् अ­त­ला­द­यः । " इति च प्र­ति­क्षि­प्त३७श् चैवं विधो वि­धि­वा­दो नि­यो­ग­वा­दि­नै­वे­ति ना­स्मा­क­म् अ३८त्रा- ति­त­रा­म् आदरः । अथ३९४०तो ऽन्यो४१ धात्वर्थः सो ऽपि न प्रत्य४२या­र्थ­शू­न्यः कु४३तश्चिद् वाक्यात् प्र­ती­य­ते­–­त४४दुपा४५धेर् एव तस्य ततः स­म्प्र­त्य­या­त् । प्रत्य४६यार्थस् त४७त्र प्र­ति­भा­स­मा­नो ऽपि न प्रधानं क४८र्मा­दि­व­द् अन्य४९त्रापि भावाद् इति चेत् १५ प्र­त्य­क्षा­द् उ­प­नि­ष­द्वा­क्या­द् वा ।  स्याद्वाद्य् आह । –सो ऽयं वि­धि­वा­दी अ­वि­द्या­पृ­थ­ग्भू­तं सन्मात्रं कु­त­श्चि­त् प्र­मा­णा­ज् जानन्न् एव निषेद्धृ प्रत्यक्षं नान्यत् (­वि­धा­त्र् एव प्रत्यक्षं न) इति जल्पन् कथं स्वस्थः स्यात् ? अपि तु न । अ­वि­द्या­या विवेकः पृथ- ग्भावः अ­वि­वे­कः सो ऽ­स्या­स्ती­त्य् अ­वि­द्या­वि­वे­कि तच् च त­त्स­न्मा­त्रं चा­वि­द्या­वि­वे­कि­स­न्मा­त्र­म् । अ­वि­द्या­याः सन्मात्रे शू­न्य­त्व­म् इत्य् अत्रैव प्र­ति­षे­धः प्र­ती­य­ते ।  अ­वि­द्या­वि­वे­के­न (­अ­वि­द्या­प­रि­हा­रे­ण­) स­न्मा­त्र­म् इति पाठः ख­पु­स्त­की­यः ।  प्र­मा­णा­त् ।  उपनि- ष­द्वा­क्य­म् । अन्यद् वेति खपाठः ।  ततश् च न निषेद्धृ प्र­त्य­क्ष­म् इति वचो वि­रु­ध्य­ते ।  यस्मात् प्र­मा­णा­द् वि­धि­प्र­ति­प­त्ति­स् त- २०स्माद् एव प्र­ति­षे­ध­प्र­ति­प­त्तिः सिद्ध्यति ।  वि­धि­वा­दी ।  प्र­त्य­क्षा­देः प्र­मा­ण­स्य । १० नियोगः । प्रा­भा­क­रः । ११ अतः । १२ अत्र भा­व­ना­वा­दी वदति । –इति नि­यो­ग­वा­दि­व­चो ऽ­यु­क्त­म्­–­वि­धि­वा­द­व­त्प­रो­दि­त­नि­यो­ग­स्या­प्य् अ­प्र­मा­ण­त्वा­त् । १३ सन्मात्रं धात्वर्थो ऽत्र विधिः । १४ प्र­भा­क­र । १५ नि­यो­ग­वि­ध्या­दि­स्व­रू­प­प्र­ति­पा­द­के वैदिके लौकिके च वाक्ये । १६ तेन (­वा­क्ये­न­) भूतिषु (­या­ग­क्रि­या­सु­) कर्तृत्वं प्र­ति­प­न्न­स्य वस्तुनः (­द्र­ष्ट­व्या­देः­) । प्र­यो­ज­क­क्रि­या­म् आहुर् भावनां भा­व­ना­वि­दः । १७ अ­र्थ­भा­व­ना­तो भिन्नाम् । १८ लि­ङ्लो­ट्त­व्याः कर्त्तारः । १९ अ­र्थ­भा­व­ना । करोति धा­त्व­र्थ­ल­क्ष­णा व­क्ष्य­मा­णे­यं २५स­र्वा­र्थ­प्र­ति­पा­दि­नी भावना अन्या पू­र्वो­क्ता­याः श­ब्द­भा­व­ना­तो भिन्ना । कुतः ? स­र्वा­ख्या­ते­षु वि­द्य­मा­न­त्वा­त् । २० सर्वो ऽर्थो य­ज­ना­दि­र् यस्याः सा । २१ अ­ग्नि­ष्टो­मे­त्या­दि­ना । २२ उ­त्पा­द्य­ते । २३ यथा श­ब्द­व्या­पा­रः । २४ धा­त्व­र्थ­स्य । २५ धात्व- र्थस्य फ­ल­ज­न­क­त्व­प्र­का­रे­ण । २६ क­पु­स्त­के पु­रु­ष­व्या­पा­रः इति प्र­थ­मा­न्ते­न पाठः । २७ यथा श­ब्द­व्या­पा­रः । २८ पुरुष- व्यापारे श­ब्द­व्या­पा­रो यथा धात्वर्थे पु­रु­ष­व्या­पा­रो भावना तथा फले धात्वर्थो भावना न । २९ धा­त्व­र्थ­स्य । ३० स हि धात्वर्थः स­न्मा­त्र­रू­पो वा य­ज­ना­दि­रू­पो वा क्रि­या­रू­पो वेति वि­क­ल्प­त्र­यं मनसि कृत्वा क्रमेण दू­ष­य­ति भाट्टः । ३१ भाव ३०इति नि­श्चे­य­म् । ३२ अ­र्था­न्त­र­र­हि­तः । ३३ स्वा­न्त­र्ग­त­वि­शे­ष­र­हि­तः । ३४ सत्ताम् । ३५ अ­र्थ­व­द­धा­तु­र् अ­प्र­त्य­यः प्रा­ति­प­दि- कम् इति पा­णि­नि­कृ­ता शब्दानां संज्ञा । ३६ प­र­ब्र­ह्म । ३७ एवं नि­यो­ग­वा­दि­ना धा­त्व­र्थ­भा­व­ना­वा­दः प्र­ति­क्षि­प्तः तथा विधि- वादः प्र­ति­क्षि­प्तः । ३८ भा­व­ना­वा­दि­नां वि­धि­वा­द­नि­रा­क­र­णे । ३९ द्वि­ती­य­वि­क­ल्पः (­भा­ट्टः­) । ४० भा­व­ना­व् आद्य् आह —हे वि­धि­वा­दि­न् एवं किं त­वा­भि­प्रा­यः । ततः स­न्मा­त्रा­द् अन्य एव धात्वर्थ इति त­दा­–­सो ऽपि धात्वर्थः प्र­त्य­या­र्थ­र­हि­तो न दृश्यते । ४१ य­ज­ना­दिः । ४२ लि­ङा­द्य­र्थः करोत्य् अ­र्थ­व्या­प्तः । ४३ अ­ग्नि­हो­त्रा­देः । ४४ प्र­त्य­य­स­हि­त­स्यै­व तस्य धा­त्व­र्थ­स्य ३५ततो वाक्यात् प्रत्ययो भवति । ४५ स प्र­त्य­या­र्थं उ­पा­धि­र् वि­शे­ष­णं यस्य स त­थो­क्त­स्त­स्य त­दु­पा­धेः प्र­त्य­या­र्थ­वि­शे­ष­ण­भू­त­स्य स­म्प्र­त्य­या­त् । ४६ प्र­भा­क­रः । वि­धि­वा­द्य् आह । ४७ धात्वर्थे । ४८ क­र्म­क­र­णा­दे­र् य­था­न्य­त्र भावो विद्यते । ४९ धा­त्व­न्त­रे ।  २०र्हि धात्वर्थो य­ज­ना­दिः प्रधानं मा भूत् प्रत्ययान्तरे ऽपि भावात् प्र­कृ­त­प्र­त्य­यापाये ऽपीति समानं पश्यामः । दि पुनः क्रिया स­क­ल­व्या­पि­नी धा­त्व­र्थः­–­स­र्व­धा­तु­षु भावात् तदा सैव भावना किं ने­ष्य­ते­–­स­र्वार्थेषु स­द्भा­वा­त् । यथैव हि जु­हु­या­ज् जुहोतु हो­त­व्य­म् इति लि­ङा­द­यः क्रियां ह­व­ना­व् अच्छिन्नां प्र­ति­पा­द­य­न्ति तथा स­र्वा­ख्या­त­प्र१०त्यया अ­पि­–­प­च­ति पपाच प­क्ष्य­ती­ति प­च­ना­व­च्छि­न्ना­याः क्रियाया एव प्र­ति­प­त्तेः । पा११कं ०५करोति चकार क­रि­ष्य­ती­ति । त१२था च लि­ङा­दि­प्र­त्य­य­प्र­त्या­य्यः करोत्य् अर्थ एव वाक्यार्थ इत्य् आ­या­त­म् । १३ च भाव१४ना­स्व­भा­व एवेति न धात्व१५र्थ एव वा­क्या­र्थ­त­या प्र­ती­य­ते । ना१६पि का­र्या­दि­रू१७पो नियोगः । ननु१८ शब्द१९व्या­पा­र­रू­पो नियोगः प्रतीय२०त एव । शब्दो हि स्व­व्या­पा­र­स्य पु­रु­ष­व्या­पा­र­क­र२१ण­ल­क्ष­ण­स्य प्र­ति­पा­द२२को, न पुनः कारकः शब्दाद् उ­च्च­रि­ता­न् नियुक्तो ऽहम् अ२३नेनेति प्र­ति­प­त्तॄ­णां प्र­ति­प­त्ते­र् अन्य२४था­नु­प­प­त्ते­र् इति चेत् त२५र्हि भाव२६नैव नियोग इति श­ब्दा­न्त­रे­णो­क्ता स्यात् । तद् उक्तम् । –­श­ब्दा­द् उ­च्च­रि­ता­द् आत्मा२७ नियुक्तो गम्यते नरैः । १०भाव२८नातः परः को २९वा नियोगः प­रि­क­ल्प्य­ता­म् इति । स्यान् मत३०म् । –यदि श­ब्द­व्या­पा­रो भावना कथम् अ- गृहीत३१सङ्केतो नैव३२ गच्छति नियुक्तो ऽहम् अ­ने­ने­ति स्व­भा­व­त­स् त३३स्य नि­यो­ज­क­त्वा­त् । स­ङ्के­त­ग्र­ह­ण३४स्या­नु­प­यो­गि- त्वाद् इति तद् अ­स­मी­ची­न­म् ए­व­–­स­ङ्के­त३६स्य त­था­ऽ­व३७गतौ स­ह­का­रि­त्वा­त्­–­सा­म­ग्री जनिका नैकं कारण३८म् इति प्रसिद्धेः । न३९नु च स­ङ्के­त­सा४०मग्री न ४१प्रेरणे भाव४२नायां वा व्या­प्रि­य­ते­–­अ४३र्थ­वे­द­ने तस्याः प्र­वृ­त्ते­–­अ­र्थ­प्र- तीतौ पु४४रुषस्य त४६त्र त­द­र्थि­त­या प्रवृ४७त्तेः । इ४८दं कुर्व् इति प्रेषणा४९द् ध्य् ए­ष­ण­यो­र् एव हि प्र­ती­तिः­ —१५त­द­प्र­ती­तौ नि­यु­क्त­त्वा­प्र­ति­प­त्तेः । नि­यु­क्त­त्वं च नाम का५०र्ये व्या­पा­रि­त­त्व­म् । कार्ये व्या५१पृ­त­ता­म् अवस्थां प्रतिप५२द्य नियोज५३को नियुङ्क्ते । सा च तस्य५४ भा­वि­न्य­व­स्था न स्व­रू­पे­ण साक्षात् कर्त्तुं शक्या । स्व­रू­प­सा­क्षा- त्करणे हि सर्वं तदैव५५ सिद्धम् इति न नियोगः स्यात् सफलः । ततः प्र­यो­ज­को बा­ध्य­मा­न­प्र­ती­ति­क एव । भाट्टः ।  धा­त्व­र्था­न्त­रे ।  लि­ङ्लो­ट्त­व्य ।  वयं भा­व­ना­वा­दि­नः हे वि­धि­वा­दि­न् तव मम च तुल्यं दूषणं पश्यामः । (­तृ­ती­यो वि­क­ल्पः­) भा­व­ना­वा­दी प्राह । –हे वि­धि­वा­दि­न् भवद् अ­भ्यु­प­ग­तः स­न्मा­त्र­स् तावद् धात्वर्थो न । यदि २०पुनः स­क­ल­व्या­पि­नी करोत्य् अ­र्थ­ल­क्ष­णा क्रिया स­र्व­धा­तु­षु स­म्भ­वा­द् धा­त्व­र्थ­स् त्व­या­भ्यु­प­ग­म्य­ते त­दा­स्मा­भिः सैव स­र्व­व्या­पि­नी क्रिया भावना किं नेष्यते । अपि त्व् अ­भ्यु­प­ग­म्य­ते । कुतः ? स­र्वा­र्थे­षु स­र्वा­ख्या­ते­षु च तस्याः स­म्भ­वा­त् ।  य­ज­न­प­च­ना­दि- क्रिया ।  पु­रु­ष­भा­व­ना ।  य­ज­ना­दि­ल­क्ष­णे­षु ल­डा­दि­षु च ।  ह­व­न­वि­शि­ष्टा­म् । १० ल­डा­द­यः । ११ केन प्र­का­रे­ण प्र­ति­प­त्ति­र् इत्य् उक्ते आह । १२ क्रियाया एव भा­व­ना­त्वे च । १३ आत्मा । १४ शु­द्ध­भा­व­ना । १५ त्रिविधो ऽपि धात्वर्थः । १६ भाट्टः । १७ वा­क्या­र्थ­त­या न प्र­ती­य­ते । १८ प्र­भा­क­रः । १९ अ­ग्नि­हो­त्रा­दि । २० वा­क्या­र्थ­त­या । २१ कृ­ति­रू­प­व्या- २५पारं प्रति सा­ध­क­त­म­ल­क्ष­ण­स्ये­ति । २२ ज्ञापकः । एवं कुर्व् इति । २३ शब्देन । २४ अन्यथा श­ब्दो­च्चा­र­णा­भा­वे नियुक्तो ऽहम् अ­ने­ने­ति प्र­ति­प­त्तॄ­णां प्र­ति­प­त्ति­र् नो­प­प­द्य­ते । २५ भाट्टः । २६ श­ब्द­भा­व­ना । २७ स्व­रू­प­म् । २९ श­ब्द­भा­व­ना­तः । २९को ऽपीत्य् अर्थः । ३० सु­ग­त­स्य । ३१ प्रेरणा । ३२ ना­व­ग­च्छ­ती­ति पा­ठा­न्त­र­म् । ३३ शब्दस्य यतः स्व­भा­वे­न नि­यो­ज­क­त्व­म् । ३४ का­य­स्ये­त्य् अ­ध्या­हा­रः । ३५ सौ­ग­त­म् आशङ्क्य भट्टः प्राह । ३६ अस्य श­ब्द­स्या­य­म् अर्थ इति सङ्केतः । ३७ स­ङ्के­त­ग्र­ह­णे श­ब्द­स्या­यो­ग्य­त्वा­त् स­ङ्के­त­ग्रा­ह­कं ज्ञानं न तु शब्दः । ३८ कार्यस्य । ३९ बौद्धः । ४० स­ङ्के­त­ल­क्ष­णा सामग्री । ४१ प्रेरणा- ३०याम् इति वा पाठः । नियोगे । ४२ उ­भ­य­रू­पा­या­म् । ४३ यदि स­ङ्के­त­सा­म­ग्री न तत्र व्या­प्रि­य­ते तदा पु­रु­ष­स्य कथम् अर्थे प्र­वृ­त्ति­र् इत्य् उक्ते आह । ४४ सत्याम् । ४५ नि­यो­ग­भा­व­ना­नि­र­पे­क्ष­त­या । ४६ अर्थे । ४७ स­ङ्के­त­सा­म­ग्र्या अ­र्थ­प­रि­ज्ञा­ने सति प्र­वृ­त्ति­घ­ट­ना­त् । ४८ किञ् च भावना हि प्रे­ष­णा­ध्ये­ष­ण­रू­पा । सा च प्र­यो­ज्य­प्र­यो­ज­क­द्व­यीं विना तयोश् च बा­ध्य­मा­न­प्र­ती­ति­क- त्वे­ना­ऽ­स­त्त्वा­त् कुतः सा भावना ? यतस् तत्र सङ्केतो व्या­प्रि­ये­ते­ति व­क्तु­का­मः । किञ् च प्रे­ष­णा­ध्ये­ष­ण­यो­र् अपि ब­हि­र­र्थ­रू­प­त­या न शाब्दी प्र­ती­ति­र् अस्ति बु­द्ध्या­रू­प­स्यै­वा­र्थ­स्य श­ब्द­वा­च्य­त्वा­द् अतः कथं तद्रूपा भावना श­ब्दा­भि­धे­यो यतस् तत्र सङ्केतो व्या­प्रि­ये­ते­ति ३५व­क्तु­का­म इदं कुर्व् इत्याद्य् आरभ्य प्र­ज्ञा­क­र इति प­र्य­न्त­म् आह । ४९ लि­ङ­र्थ­योः । ५० नि­यो­ज्य­स्य । ५१ व्या­पृ­त­ता­म् अ­व­स्था­म् इति खपाठः । ५२ आत्मना स्वीकृत्य । ५३ श­ब्द­व्या­पा­रा­प­र­प­र्या­य­प्रे­र­णा­दि­रू­पः शब्दः । ५४ नि­यो­ज­क­स्य । ५५ अ­ग्नि­ष्टो­मे­न या­गा­दि­क­र­णं स्व­र्ग­प्रा­प­ण­नि­मि­त्त­पु­ण्यो­पा­र्ज­नं च सर्वं नि­ष्प­न्न­म् एव तस्मिन्न् एव काले ।  २१तद् उक्तम् । –यथा प्र­यो­ज­क­स् तत्र बा­घ्य­मा­न­प्र­ती­ति­कः । प्रयोज्यो ऽपि तथैव स्याच् छब्दो बुद्ध्यर्थ­वा­च­कः ॥ यथैव हि प्रयोजकस्य शब्दस्य प्र­यो­ज्ये­न पु­रु­षे­ण स्वव्या­पा­र­शू­न्य­म् आत्मानं प्र­ती­य­ता प्र­यो­ज­क­त्व­प्र­ती­ति­र् बा- ध्यमाना नि­रा­ल­म्ब­ना तथा प्र­यो­ज्य­त्व­प्र­ती­ति­र् अपि तेनैव स्व­व्या­पा­रा­वि­ष्ट­म् आ­त्मा­न­म् अ­प्र­ती­य­ता बाध्य१०ते । शब्दात् सा११ प्र­ती­ति­र् इति च न युक्तम्१२–तस्य१३ बु­द्ध्य­र्थ­ख्या­प­न­त्वा­त् । सो ऽपि हि शब्दो बु­द्ध्य­र्थ­म् एव ०५ख्या­प­य­ति । एवं म१४या प्र­ति­पा­दि­त­म् एवं म१५या प्र­ति­प­न्न­म् इ­ति­–­द्व­यो­र् अपि प्र­ति­पा­द­क­प्र­ति­पा­द्य­यो­र् अ­ध्य­व­सा­या­त् । पौ­रु­षे­य­व­च­ना­द् धि मयैवं तावत् प्र­ति­प­न्न­म् अस्य१६ तु वक्तुर् अय१७म् अ­भि­प्रा­यो भवतु मा वाभूद् इति प्र­ति­प­त्ता१८ध्यव- स्यति । अ­पौ­रु­षे­या­द् अपि श१९ब्दाद् एवम् अयम् अर्थो मया प्र­ति­प­न्नो ऽस्य२० भवतु मा वा भूद् इति२१ व­क्तृ­व्या­पा­र­वि­ष­यो२२ यो ऽर्थः पौ­रु­षे­य­श­ब्द­स्य यो वा बुद्धौ प्र­का­श­ते ऽर्थः अ­पौ­रु­षे­य­त्वा­भि­म­त­श­ब्द­स्य तत्र२३ प्रामाण्यं न पुनर् बाह्या- र्थ­त­त्त्व­नि­ब­न्ध­न­म्२४ । तद् उक्तम् । —व­क्तृ­व्या­पा­र­वि­ष­यो यो ऽर्थो बु२५द्धौ प्र­का­श­ते । प्रामा२६ण्यं तत्र२७ शब्दस्य १०नार्थत२८त्त्व­नि­ब­न्ध­न­म् इति व­च­ना­त् । ततो वि­व­क्षा­रू­ढ एवार्थो वा­क्य­स्य­, न पुनर् भा­व­ने­ति प्रज्ञाक२१रः । ३०सो ऽपि न प­री­क्ष­कः­–­प्र­त्य­क्षा३१द् इव शब्दाद् ब­हि­र­र्थ­प्र­ती­ति­सि­द्धेः । यथैव हि प्र­त्य­क्षा­त् प्र­ति­प­त्तृ­प्र­णि­धा­न- स­मा­ग्री­स­व्य­पे­क्षा­त् प्रत्यक्षा३१र्थ­प्र­ति­प­त्ति­स् तथा स­ङ्के­त­सा­म­ग्री­सा­पे­क्षा­द् एव शब्दाच् छब्दा३२र्थ­प्र­ति­प­त्तिः स­क­ल­ज­न­प्र- सि­द्धि­–­अ­न्य३३था ततो ब­हि­र­र्थे प्र­ति­प­त्ति­प्र­वृ­त्ति­प्रा­प्त्य­यो­गा­त् । न चा­र्थ­वे­द­ना­द् एवार्थे पु­रु­षा­स्या­र्थि­नः स्वयम् एव प्रवृत्तेः शब्दो ऽ­प्र­व­र्त­क इत्य् एव वक्तुं यु­क्त­म्­–­प्र३४त्य­क्षा­दे­र् अप्य् एवम् अ­प्र­व­र्त्त­क­त्व­प्र­स­ङ्गा­त्­–­त­द३५र्थे ऽपि सर्वस्या३६भिला३७- १५पाद् एव प्रवृत्तेः । प३८र­म्प­र­या प्र­त्य­क्षा­दि­प्र­व­र्त्त­क­म् इति चेत् तथा३९ व­च­न­म् अपि प्र­व­र्त्त­क­म् अ­स्तु­–­वि­शे­षा­भा­वा­त् । यथा च प्र­त्य­क्ष­स्य स­लि­ला­दि­र् अ­र्थः­–­त­स्य तत्र प्र­ती­ते­स् तथा वाक्यस्य भावना प्रेरणा वा तस्यैव४० तत्र४१ प्रती- तेर् अ­बा­ध्य­मा­न­त्वा­त् । न४२न्व् इदं कुर्व् इति व­च­ना­त् का४३र्ये व्या­पा­रि­त­त्वं पु­रु­ष­स्य नि­यु­क्त­त्व­म् । न च कार्ये व्या­पृ­त­ता­व­स्था भाविनी तेन साक्षात् कर्त्तुं श­क्या­–­त­त्सा४४क्षा­त्क­र­णे नि­यो­ग­स्या­फ­ल­त्व­प्र­स­ङ्गा­त् । ततो बा­ध्य­मा­नै­व त४५त्प्र­ती­ति­र् इति । तद् एत४६द­स­म­ञ्ज[? ḥ] स­मा­ल­क्ष्य­ते­–­अ­न्य४४त्रापि स­मा­न­त्वा­त् । प्र­त्य­क्ष­स्य हि प्रवर्त्त- २०कत्वं प्र­वृ­त्ति­वि­ष­यो­प­द­र्श­क­त्व­म् उच्यते । प्र­वृ­त्ति­वि­ष­य­श् चा­र्थ­क्रि­या४८कारी स­लि­ला­दिः । सा च तस्या४९र्थक्रिया- कारिता भाविनी न सा­ध­ना­व­भा­सि­ना वे­द­ने­न५० साक्षात् कर्त्तुं शक्या तत्साक्षा५१त्करणे प्र­वृ­त्ति­वै­फ­ल्या­त् । ततो ऽ­द्ध्य­क्ष­स्य प्र­वृ­र्त्त­क­त्वं बा­ध्य­मा­न­प्र­ती­ति­कं कथम् एवेति न शक्यं वक्तु५२म् । य५३दि पुनर् अ­र्थ­क्रि­या­का­रि­ता­ऽ­ना­ग­ता­पि सा­ध­ना­व­भा­सि­नि ५४वेदने प्र­ति­भा­तै­व­–­ए­क­त्वा­ध्य­व­सा५५यात् तदा शब्दाद् अपि पु­रु­ष­स्य का­र्य­व्या­पृ­त्त५६ता पुरुषः ।  का­ल्प­नि­कः ।  किन्͂ च शब्दात् प्रे­ष­णा­दि­प्र­ती­ति­र् अपि न युक्ता । कुत इत्य् आह ।  बु­द्धि­प­रि­क­ल्पि­तो यतः । २५ प्रे­र­क­स्य ।  या­ग­वि­ष­य । स्व­व्या­पा­र­वि­ष्ट­म् आ­त्मा­न­म् अ­प्र­ती­य­ते­ति पा­ठा­न्त­र­म् ।  सती ।  बा­ध्य­मा­ना सती नि­रा­ल­म्ब­ने­ति शेषः ।  पुंसा । १० प्र­यो­ज्ये­न । ११ प्रे­र­णा­प्रे­ष­ण­योः स­म्ब­न्धि­नी । १२ इतो वदति बौद्धः । –सा भाविनी प्रतीतिः शब्दाज् जायते इति हे भट्ट यद् उक्तं त्वया तद् वक्तुं युक्तं न । १३ शब्दस्य । १४ गुरुणा । १५ शिष्येण । १६ गुरोः । १७ बु­द्ध्या­रू­ढः । १८ श्रोता । १९ वे­द­वा­क्या­त् । २० अ­पौ­रु­षे­य­स्य । २१ प्र­ति­प­त्ता­ध्व्[? ध्य्]अ­व­स्य­ती­ति सम्बन्धः । २२ प्रति- प­न्ना­र्था­व्य­भि­चा­री । व­क्तृ­व्या­पा­रो विवक्षा । २३ बुद्ध्यर्थे । २४ बा­ह्य­प­दा­र्थ­स्व­रू­प­का­र­ण­क­म् । २५ श्रोतुर् बुद्धौ । २६ उ­पा­ध्या­य- ३०व्या­पा­र­ग­म्या­र्थ­शि­ष्य­बु­द्धि­प्र­का­श­मा­ना­र्थे शब्दस्य प्रा­मा­ण्य­म् । २७ बु­द्ध्या­रू­ढे ऽर्थे । २८ बा­ह्य­त­त्त्व । २९ बौद्धः । ३० इतो भाट्टो वदति । ३१ प्र­त्य­क्ष­वि­ष­या­र्थ । ३२ श­ब्द­वि­ष­या­र्थ । ३३ शब्दाद् घ­टा­दि­बा­ह्य­प­दा­र्थ­प्र­ति­प­त्ति­र् न भवति चेत् तदा ततः शब्दाद् ब­हि­र­र्थे जलादौ पि­पा­सि­ता­देः पुंसो जलादि प­रि­ज्ञा­नं­, त­त्स­मी­पे ग­म­नं­, स्ना­न­पा­ना­न­य­ना­दि­रू­पा त­त्प्रा­प्ति­श् च न घटते । ३४ अन्यथा । ३५ प्र­त्य­क्षा­र्थे । ३६ नुः । ३७ शब्दात् । अ­भि­ला­षा­द् इति च क्वचित् पाठः । ३८ प्र­त्य­क्षा­द् अ­र्थ­प्र­ति­प­त्ति­स् ततो ऽ­भि­ला­ष­स् ततः प्र­वृ­त्ति­र् इति । ३९ भाट्टः । ४० भा­व­ना­प्रे­र­णा­रू­प­स्या­र्थ­स्य । ४१ भा­व­ना­प्रे­र­ण­योः । ४२ सौगतः । ३५४३ या­ग­ल­क्ष­णे । ४४ भा­व­ना­प्रे­र­णा­ल­क्ष­णा­र्थ­स्य । ४५ व्यापृत्व । ४६ भट्टः । ४७ प्र­त्य­क्षा­दा­व् अपि बा­ध्य­मा­न­प्र­ती­ति­त्व­स्य स­मा­न­त्व­म् । ४८ स्ना­न­पा­ना­दि । ४९ स­लि­ला­देः । ५० प्र­त्य­क्षे­ण । ५१ भा­वि­न्य­र्थ­क्रि­या­का­रि­ता­याः प्र­त्य­क्षी­क­र­णे सति । ५२ कुतः ? यतो बा­ध्य­मा­न­प्र­ती­ति­क­म् एवेति । ५३ हे सौगत त्वम् एवं वदसि । ५४ प्रत्यक्षे । ५५ भा­वि­न्य­र्थ­क्रि­या­का­रि­ता­प्र­त्य- क्षयोर् ऐ­क्या­धा­र­त्वा­त् । ५६ अ­ना­ग­त­ता ।  २२त एव प्र­ति­भा­तै­वे­ति किं नानु मन्यते । तथा सति बु­द्ध्य­रू­ढो ऽर्थः शब्दस्य स्याद् इति चेत् तथापि प्र­त्य­क्ष­स्य बु­द्ध्य­ध्य­व­सि­तो ऽर्थः किन् न भवति । ततो नि­रा­ल­म्ब­न­म् एव प्रत्यक्षं न स्यात् । परमार्थतः प्र­त्य­क्ष­म् अपि न प्र­व­र्त्त­क­म्­–­स्व­रू­प­स्य स्वतो गतेः सं­वे­द­ना­द्वै­त­स्य वा सिद्धिर् इति चेत् पुरुषा­द्वै­त­स्य कुतो न सिद्धिः ? तस्य नि­त्य­स­र्व­ग­त­स्यै­क­स्य संवित्त्यऽ[? -ऽ]भावाद् इति चेत् क्ष­णि­क­नि­रं­श­स्यै­क­स्य संवित्तिः किं क­स्य­चि­त् कदाचि- ०५द् अस्ति ? यतस् त­त्सि­द्धि­र् एव स्यात् । ततः पु­रु­षा­द्वै­त­व­त् सं­वे­द­ना­द्वै­त­स्य सर्वथा व्य­व­स्था­प­यि­तु­म् अ­श­क्ते­र् भेद१०वादे११ च प्र­त्य­क्ष­स्य प्र­व­र्त्त­क­त्वा­यो­गा­द् भि­न्ना­भि­न्ना­त्म­कं वस्तु प्रा­ती­ति­क­म् अ­भ्यु­प­ग­न्त­व्य१२म्­–­वि­रो­धा१३देश् चि­त्र­ज्ञा­ने­नो- त्सा­रि­त­त्वा­त् । भेद१४स्याभेद१५स्य वा सांवृ१६तत्वे स­र्व­था­र्थ­क्रि­या­वि­रो­धा­त् । तथा च शब्दात् का­र्य­व्या­पृ­त­ता­यां व्य­क्ति­रू­पे­ण भाविन्या अपि श­क्ति­रू­पे­ण पु­रु­ष­स्य सतः१७ क­थ­ञ्चि­द् अ­भि­न्ना­या श­ब्द­ज्ञा­ने तदैव१८ प्र­ति­भा­स­ने ऽपि न नियोगो निष्फलः स्यात् प्रत्यक्ष१९तः स­लि­ला­दौ प्र­वृ­त्ति­व­त् । तत्र२० हि स­लि­ला­दे­र् अ­र्थ­क्रि­या­यो­ग्य२१ता­प्र­ति­भा- १०सने ऽपि व्य­क्त्य­र्थ­क्रि­या­नु­भ­वा­भा­वा­त् त­द­र्थ­प्र­व­र्त्त­नं प्र­ति­प­त्तुः स­फ­ल­ता­म् इयर्त्ति नान्यथा२२ । एवं२३ शब्दा२४त्मनः का२५र्य­व्या­पृ­त­ता­यो­ग्य­ता­प्र­ति­प­त्ता­व् अपि व्यक्तका२६र्य­व्या­पृ­त­ता­नु­भ­वा­भा­वा­त् पु­रु­ष­स्य २७नियोगः स­फ­ल­ता­म् इ- या­त्­–­त­था प्र२८तीतेर् एव चा­ध्य­क्ष­त्व­सि­द्धेः । त२९तो न वि­व­क्षा­रू­ढ एव श­ब्द­स्या­र्थः प्र­मा­ण­ब­ला­द् अ­व­ल­म्बि­तुं युक्तः स­न्मा­त्र­वि­धि­व­त् । यद् अ३०प्य् उक्तम् । –­नि­यो­गो यदि श­ब्द­भा­व­ना­रू­पो वा­क्या­र्थ­स् तथा सति दे­व­द­त्तः पचेद् इति कर्त्तुर् अ­न­भि­धा­ना­त् क­र्तृ­क­र­ण­यो­स् तृ३१तीयेति तृ३२तीया प्राप्नोति । कर्त्तुर् अ­भि­धा­ने त्व् अ­न­भि­हि­ता­धि­का­रा­त् ति- १५ङैव चोक्तत्वा३३न् न भव३४तीति । तद् अ३५प्य् अ­यु­क्तं­–­भा३६व­ना­वि­शे­ष­ण­त्वे­न कर्त्तुः प्र­ति­पा­द­ना­त् । भा३७वना हि करोत्य् अर्थः । ३८ च दे­व­द­त्त­क­र्त्तृ­कः प्र­ति­भा­ति । पचेद् दे­व­द­त्तः पाकं कुर्याद् इति पा­का­व­च्छि­न्ना­याः क­र­ण­क्रि­या­या देव- द­त्त­क­र्त्तृ­का­याः प्र­ती­तेः­–­स­कृ३९द् एव वि­शे­ष­ण­वि­शे­ष्य­योः प्र­ति­भा­सा­वि­रो­धा­त् । नी­लो­त्प­ला­दि­व­त् । त४०तो नेदं प्र­ज्ञा­क­र­वचश् चारु । "क्रम४१प्र[? ]तीतेर् एवं स्यात् प्रथमं भा­व­ना­ग­तिः । त­स्मा­म­र्थ्या­त् पु४२नः पश्चाद् यतः कर्त्ता प्र­ती­य­ते­" इति यद् अभ्यधा४३यि द्वि४४व­च­न­ब­हु­व­च­ने च प्राप्नुतः ए­क­त्वा­द्व्या­पा­र­स्य । अथ का­र­क­भे­दा­त् स्वव्या- २०पा­र­भे­दो भ­वि­ष्य­ति क्रि४५यते कटो दे­व­द­त्त­य­ज्ञ­द­त्ता­भ्या४६म् इति महद् अ­स­म­ञ्ज­सं स्यात् । तथा हि । –­ए­क­त्वा- पु­रु­ष­व्या­पृ­त­ता­व­स्थ­यो­र् ए­क­त्वा­ध्य­व­सा­या­द् एव ।  भवद्भिः सौगतैः ।  बौद्धः ।  भाट्टः ।  कुतो न स्यात् ? अपि तु स्याद् एव ।  बौद्धः ।  ज्ञानस्य स्वस्माद् एव प्र­वृ­त्ति­र् न तु ब­हि­र­र्था­त् ।  भाट्टः ।  प्रतीति । १० दृ­श्य­प्रा­प्य­यो­र् अर्थ- योः सर्वथा भेदे । ११ हे सौगत पू­र्व­ज­ल­ज्ञा­नो­त्त­र­स्ना­न­पा­न­प्र­वृ­त्ति­ज्ञा­न­योः सर्वथा भे­द­प्र­ति­पा­द­ने तावत् प्रत्यक्षं ज्ञानं प्रवृत्ति- वि­ष­यो­प­द­र्श­कं न स्याद् यतः । १२ भवद्भिः सौगतैः । १३ वि­रो­धा­दे­र् दोषस्य चि­त्र­ज्ञा­न­दृ­ष्टा­न्ते­न नि­रा­कृ­त­त्वा­त् । १४ क्षणि- २५कस्य । १५ नित्यस्य । १६ का­ल्प­नि­क­त्वे सति (­अ­स­त्य­त्वे­) द्र­व्य­वा­दी सांख्यो भेदं स­ङ्क­ल्पि­तं मनुते । प­र्या­य­वा­दी बौद्धो ऽभेदं स­ङ्क­ल्पि­तं मनुते । एवम् उभयोः क­ल्पि­त­त्वे वस्तुनः स­र्व­था­पि ना­र्थ­क्रि­या घटते । १७ स्वतः इति पा­ठा­न्त­र­म् । १८ स्व­र्ग­का­मो ऽ­ग्नि­हो­त्रं जु­हु­या­द् इ­त्या­दि­वा­क्यो­च्चा­र­ण­का­ले । १९ यथा प्र­त्य­क्षा­ज् जलादौ प्र­वृ­त्ति­र्नि­ष्फ­ला न स्यात् तथा शब्दान् नियोगो निष्फलो न स्यात् । २० प्रत्यक्षे । २१ सामर्थ्य । २२ प्र­व­र्त्त­न­म् अ­न्त­रे­णा­र्थ­क्रि­या­नु­भ­वो न स्यात् । व्य­क्ता­र्थ­क्रि­या­नु­भ­वे सति ज­ल­क्रि­या­र्थं प्र­व­र्त्त­नं पु­रु­ष­स्य स­फ­ल­तां न प्राप्नोति । २३ प्र­त्य­क्ष­प्र­का­रे­ण (­भा­ट्टः­) । २४ पु­रु­ष­स्य । २५ या­ग­ल­क्ष­ण । ३०२६ या­ग­ल­क्ष­ण । २७ कत्[? र्त्]ऋभूतः २८ प्र­ती­ते­र् ए­वा­ऽ­बा­ध्य­त्व­सि­द्धे­र् इति पा­ठा­न्त­र­म् । २९ प्र­त्य­क्षा­द् इव शब्दाद् ब­हि­र­र्थ­प्र­ति­प­त्ति­सि- द्धिर् यतः प्र­यो­ज्य­प्र­यो­ज­क­प्र­ती­ति­श् च सत्या प्र­ति­पा­दि­ता यतः । ३० भाट्टो वदति । (­प्र­ज्ञा­क­रे­ण स्व­ग्र­न्थे­) । ३१ अ­प्र­धा­न­योः । ३२ विभक्ति । ३३ कर्त्तुः । ३४ तृतीया । ३५ भाट्टः । ३७ अ­र्थ­भा­व­ना । ३७ भा­व­ना­याः किं ल­क्ष­ण­म् इत्य् उक्ते आह । ३८ करोत्य् अर्थः । ३९ यदि भा­व­ना­वि­शे­ष­ण­त्वे­न कर्त्ता तथापि तयोः क्र­म­प्र­ती­ति­स­म्भ­वे­न पूर्वं कर्त्तुः प्र­ति­भा­सा­भा­वा­त् तृतीया प्रा­प्नो­ती­त्य् आ­श­ङ्का­या­म् आह । ४० भट्टो वदति । –यत एवं तत इदम् अ­ग्रे­त­न­का­रि­का­दौ व­क्ष्य­मा­णं सौ­ग­त­व­च­नं मनोज्ञं न स्यात् । ३५४१ क्र­म­प्र­ती­ति­र् एवं स्याद् इति ख­पु­स्त­क­पा­ठः । ४२ क­र्तृ­भा­व­न­यो­र् वि­शे­ष­ण­वि­शे­ष्य­भा­व­प्र­का­रे­ण । स्युर् एवं तु पुनर् एवेत्य् अ­व­धा­र­ण- वाचका इति व­च­ना­त् । ४३ भट्टो वदति । –यद् अवादि सौ­ग­ते­न तद् अप्य् अ­स­त्य­म् इति पर्यन्तं सम्बन्धः । ४४ क्रि­या­ल­क्ष­णा­या भा­व­ना­याः । ४५ तर्हि । ४६ उ­दा­ह­र­ण­म् ।  २३त् कर्मणः प्राप्तं क्रि­यै­क­त्वं तथाभिदः । कर्तृ­भे­दा­द् इतीत्थं च किं कर्त्तव्यं वि­च­क्ष­णै­र् इति । तद् अप्य् अ­स­त्य­म्­ —प्रती­ति­वि­रो­धा­त् । प्र­ती­य­ते हि धा­त्व­र्थ­स्य भेदाद् ए­क­व­च­नं दे­व­द­त्त­य­ज्ञ­द­त्ता­भ्या­मा­स्यते । स च धात्वर्थो न नि­यो­गः­–­नि­यो­ग­स्य प्रत्ययार्थत्वात् । स१० च धात्व११र्था­ति­रि­क्तः क­र्तृ­सा­ध्यः । तस्य१२ क­र्त्तृ­भे­दा­द्भे­द इति । ततः१३ कटं कुरु१४त इति द्वि­व­च­न­म् । धा­त्व­र्थ­स् तु शुद्धो न का­र­क­भे­दा१५द्भेदी । स्याद् आ१६कूतम् । –­स­म्ब­न्धा­द् यदि ०५१७द्भेदो१८ धात्व१९र्थस्याप्य् अ२०सौ भवेत् । सो ऽपि २१निर्वर्त्य ए२२वेति त२३द्भे­दे­नै­व भि­द्य­ता­म् ॥ –अस्मा२४कं तु । —विवक्षा२५प­र­त­न्त्र­त्वा­द्भे­दा­भे­द२६व्य­व­स्थि­तेः । ला२७भि­धा­ना­त् कार२८रकस्य सर्वम् एत२९त् स­म­ञ्ज­स­म् ॥ क्रिया३० कर्त्तुः कर्मण३१श् च भेदेन हि वि­व­क्ष्य­ते सा३२ यदा ल­का­रे­णा३३भि­धी­य­ते­, न कर्त्ता तदा क३४र्त्तरि तृतीया भवति । यदा कर्त्ताभि- धीयते तदा प्र­थ­मा­र्थ­त्वा­त् प्रथमा भवति । क्रिय३५ते म­हा­त्म­ना­, करोति म­हा­त्मे­ति । तद् एत३६द् अपि प­क्ष­पा­त­मा­त्र­म् । सौ­ग­त­स्य भे­दा­भे­द­यो­र् व­स्तु­रू­प­योः प्र­ती­ति­सि­द्ध­त्वे­न त­द्वि­व­क्षा­व­शा­त्­, तथा व्य­व­हा­र­स्य पा­र­मा­र्थि­क­त्वो­प­प­त्तेः । १०३७तो युक्ता श­ब्द­व्या­पा­र­रू­पा श­ब्द­भा­व­ना­, पु­रु­ष­व्या­पा­र­रू­पा­ऽ­र्थ­भा­व­ना च । तत्र हि क­र्त्तृ­व्या­पा­र­स्ति­णा३८ प्र­ति­पा­द्य­ते । स३९ एव च भाव४०ना । त४१था चाह । –भावा४२र्थाः कर्म४३शब्दाः । भावन भावो ण्यन्ता४४द् धञ्प्र- त्ययः । तथा च सति भा­व­नै­वा­सौ । भावना च क­र्त्तृ­व्या­पा­रः स४५ चोदितः खव्या४६पारे प्रव४७र्त्तते इति । नियोग्य४८स्य च तच्छेष४९त्वाद् अ­प्र­धा­न­त्वा­द् अवाक्या५०र्थत्वम् । नि­यो­ग­वि­शि­ष्ट­त्वा­च् च भा­व­ना­या­स् तथा५१ प्र­ति­पा­द­ने निय५२मेन प्र­व­र्त्त­ते । क५३थं चासौ कर्त्ता ख­व्या­पा­रं प्र­ती­य­न्न् एव प्र­व­र्त्त­ते अ५४न्यथा ख­व्या­पा­रे एव न चो५५दितो १५भवेत् । स्यान् म५६तम् । –व्या५७पार एष मम किम् अव५८श्यम् इति मन्यते । फलं विनैव नैवं५९ चेत् स­फ­ला­धि­ग६०मः कुत इति । तद् अ६१प्य् अ­स­मी­क्षि­ता­भि­धा­न­म्­–­अ­ग्नि­ष्टो­मे­न यजेत स्व­र्ग­का­म इ­त्या­दि­वे­द­वा­क्य­सा­म­र्थ्या­द् एव पु­रु­षे­ण ६२दा मम एष व्यापार इति प्रत्येतुं श­क्य­त्वा­त् । म६३मेदं क­र्त्त­व्य­म् इति फलम् अ­प­श्य­न् कथं प्र­त्ये­ती­ति चेत् प्रत्यक्ष६४तः कथं प्रत्येति ? फल६५यो­ग्य­ता­याः प्र­ती­ते­र् इति चेद् वाक्याद् अपि तत६६ एव तथा प्रत्येतु । फल६७स्याती- क­ट­ल­क्ष­ण­स्य ।  भेदात् ।  त­था­भि­दा­, क­र्तृ­भे­द इतीत्थं चेति पा­ठा­न्त­र­म् । क­र्त्र­ऽ­पे­क्ष­या क्रियाया द्वैविध्यं जातम् । २० क्रियाया ए­क­त्वा­ने­क­त्व­प्र­का­रे­ण ।  न किम् अपि (­का­कुः­) ॥  भट्टः (­सौ­ग­तो­क्त­म् अ­स­त्य­म्­) ।  प्रत्यक्ष ।  भावे । प्र­त्य­या­र्थो धा­त्व­र्था­द् भिन्नः । १० पु­रु­ष­व्या­पा­रः । ११ क्रियातः । १२ प्र­त्य­या­र्थ­स्य । १३ क­र्तृ­सा­ध्य­प्र­त्य­य­त्वा­त् (­भा­ट्टः­) । १४ दे­व­द­त्त­य­ज्ञ­द­त्तौ । १५ भा­व­रू­पो धात्वर्थः । १६ यो­गा­चा­र­स्य । १७ तस्य प्र­त्य­य­रू­प­नि­यो­ग­स्य । १८ क­र्तृ­स­म्ब­न्धा­त् का- र­क­भे­दा­द् यदि प्र­त्य­य­भे­द­स् तदा । १९ स­त्ता­रू­प­स्य आस्यते इत्य् अस्य । २० प्र­त्य­य­भे­दः । २१ पु­रु­षे­ण निष्पाद्यः । २२ हेतोः । २३ कारक । कर्तृ । प्रत्यय । २४ यौ­गा­चा­रा­णा­म् (­सौ­ग­ता­ना­म्­) । २५ कल्पना । २६ व्या­पा­र­स्य का­र­क­स्य । २७ दश- २५ल­का­रे­ण । २८ प्र­त्य­य­रू­प­नि­यो­ग­स्य भे­दा­भे­दौ भवतः । २९ ए­क­व­च­ना­दि­क­म् । ३० भावे स­मु­त्प­न्ना ल­का­रा­भि­धे­या ॥ ३१ का (­प­ञ्च­मी­) । ३२ क्रिया । ३३ त्या­दि­प्र­त्य­ये­न । ३४ अ­प्र­धा­ने । ३५ भावे क्रियायाः कर्त्तुः स­का­शा­द् अत्र भेदः । ३६ भाट्टः । ३७ दे­व­द­त्त­क­र्त्तृ­कः करोत्य् अर्थो भवति यतः । ३८ आ­ख्या­ते­न । ३९ क­र्त्तृ­व्या­पा­रः । ४० अ­र्थ­भा­व­ना । ४१ क­र्त्तृ­व्या­पा­र­स्य भा­व­ना­त्वे­न । ४२ भाव एव अर्थो येषां ते । ४३ क­र्म­श­ब्दा (­क्रि­या­वा­च­काः­) इत्य् अत्र क­र्म­श­ब्दा एव भावार्था इत्य् एव कारो द्रष्टव्यः । ४४ ण्यन्तस्य धञ् इति पा­ठा­न्त­र­म् । ४५ स पुरुषो ऽ­ग्नि­ष्टो­मे­न स्व­र्ग­का­मो य­जे­ते­त्या­दि­वे­द­वा­क्ये­न प्रेरितः सन् । ३०४६ यागे । ४७ पुरुषः । ४८ नि­यो­ग­स्ये­ति पा­ठा­न्त­र­म् । नि­यो­ग­श­ब्दे­न श­ब्द­भा­व­ना । (­श­ब्द­व्या­पा­र­रू­प­प्रे­र­ण­स्य­) । ४९ अ­र्थ­भा­व­ना­या वि­शे­ष­ण­त्वा­त् । ५० मु­ख्य­त्वे­ने­ति शेषः । गु­ण­वृ­त्त्या चेद् अस्ति तर्हि कथम् ? ५१ इदं कुर्व् इति नियोग- नि­ष्ठ­त्वे­न । ५२ वि­शे­ष­ण­वि­शे­ष्य­ना­न्त­री­य­क­त्वा­द् इति भावः । ५३ प्रे­र्य­मा­णो ऽपि न प्र­व­र्त्त­ते चेत् । ५४ स्व­व्या­पा­रा­प्र­ती­य­मा- नत्वे । ५५ पुरुषः । ५६ सौ­ग­त­स्य । ५७ वे­दे­नो­क्तो या­गा­दि­ल­क्ष­णो व्यापारो ऽवश्यं स्व­र्गा­दि­फ­लं विना पुरुषो ऽवेति न वा । ५८ वा­क्यो­च्चा­र­ण­का­ले फ­ला­भा­व­श् चेन् ममैष व्यापारः कथं मन्यते । ५९ फलं विनापि मन्यते चेत् । ६० प्राप्तिर् अ- ३५व­ग­ति­श् च । ६१ भाट्टः । ६२ वा­क्यो­च्चा­र­ण­का­ले । ६३ सौगतः । ६४ भट्टो वदति । –­सौ­ग­तं फलं विना प्र­त्य­क्ष­प्र­मा­णा­द् इदं जलम् इति कथं जानाति स्ना­ना­दि­फ­ल­म् अ­प­श्य­न् भवान् कथं प्रत्येति । ६५ सौगतः । (­स्ना­न­पा­ना­दि­) । ६६ फ­ल­यो­ग्य­ता­याः प्र­ती­ते­र् एव । ६७ फलस्य स्वर्गादेः ।  २४न्द्रि­य­त्वा­त् कथं त­द्यो­ग्य­ता स्व­व्या­पा­र­स्य कर्त्रा प्र­ती­य­ते इति चेत् प्रत्य­क्ष­वि­ष­य­स्य कथम् ? प्र­ति­प­त्तु­र् अभ्यास- सा­म­र्थ्या­त् प्र­त्य­क्ष­स्य विषये फ­ल­यो­ग्य­ता­नि­श्च­य इति चेत् तत एव च कर्त्तुः स्वव्यापारे तद्यो­ग्य­ता­नि­श्च­यो- स् तु­–­स­र्व­था वि­शे­षा­भा­वा­त् । यद् अप्य् अवादि प्र­ज्ञा­क­रे­ण "­य­जे­त प­च­ती­त्य् अत्र भावना न प्र­ती­य­ते । यज्या- द्य­र्था­ति­रे­के­ण तस्या वा­क्या­र्थ­ता कुतः ?  । पाकं करोति यागं च यदि भेदः प्र­ती­य­ते । एवं सत्यऽ[? ]नवस्था ०५स्याद् अ­स­भ­ञ्ज­स­ता­क­री­" ॥ क१०रोति यागं स्व­व्या­पा­रं नि­ष्पा­द­य­ति या­ग­नि­ष्प­त्तिं नि­र्व­र्त्त­य­ति व्य११पदेशा एते यथा१२ क­थ­ञ्चि­द् भे­द­प­रि­क­ल्प­न­पु­र­स्स­राः१३ । नैतेभ्यो१४ ऽस्ति प­दा­र्थ­त­त्त्व­व्य१५वस्थेति१६ । शि­ला­पु­त्र­क१७स्य श­री­र­म् इति भे­द­व्य­व­हा­रो भेदम् अ­न्त­रे­णा­पि दृश्यते । "यथा द्विजस्य व्यापारो याग इत्य् अ­भि­धी­य­ते । ततः१८ परा पुनर् दृष्टा क­रो­ती­ति न हि क्रिया ॥ यदि क्रिया च द्रव्य११स्य विशेषा२०द् अपरा न हि२१ । सामा२२ना­धि­क­र­ण्ये­न दे­व­द­त्त­त­या गतेर् इति" तद् अपि न प­री­क्षा­क्ष­म­म् । "­य­ज­ते प­च­ती­त्य् अत्र भा­व­ना­याः प्र­ती­ति­तः । य­जा­द्य­र्था­ति­रे­के­ण युक्ता १०वा­क्या­र्थ­ता ततः ॥ पाकं करोति यागं चेत्य् एवं भेदे ऽ­व­भा­सि­ते । का­ऽ­व­स्था भवेत् तत्र त­त्प्र­ती­त्य­नु­सा२३रि- णाम्" ॥ यजते पाकं क­रो­ती­ति हि यथा प्र­ति­प­त्ति­स् तथा स्व­व्या­पा­रं नि­ष्पा­द­य­ती­त्य् अपि सैव प्र­ति­प­त्तिः­ —स्व­व्या­पा­र­श­ब्दे­न या­ग­स्या­भि­धा­ना­त्­–­नि­ष्पा­द­य­ती­त्य् अनेन तु क­रो­ती­ति प्रतीतेः । यागं करोति स्व­व्या­पा­रं नि­ष्पा­द­य­ती­ति ना­र्थ­भे­दः । या­ग­नि­ष्प­त्तिं नि­र्व­र्त्त­य­ती­त्य् अत्रापि या­ग­नि­ष्प­त्ति­र् याग एव । नि­र्व­र्त्त­नं क­र­ण­म् एव । ततो यागं क­रो­ती­ति प्रतीतं स्यात् । त२४तो नैते व्य­प­दे­शा यथा कथ२५ञ्चिद् भे­द­प­रि­क­ल्प­न­पु­र­स्स­राः­–­प्र­ती­य­मा­न-[? ḥ] १५करोत्य् अ­र्थ­वि­ष­य­त्वा­त् । यागं करोति वि­द­धा­त्य् एवम् आ­दि­व्य­प­दे­श­व­त् । ततो यु­क्तै­वै­ते­भ्यः२६ प­दा­र्थ­त­त्त्व­व्य­व­स्था­ —अ­न­व­स्था­न­व­ता­रा२७त् । अ२८थ यजते यागं करोति या­ग­क्रि­यां क­रो­ती­त्य् एवम् अ­न­व­स्थो­च्य२९ते त३०र्हि स्वरू३१पं संवे- दयते स्व­रू­प­सं­वे­द­नं सं­वे­द­य­ते इत्य् अप्य् अ­न­व­स्था३२ स्यात् । अथ स्वरूपं वे­द­य­ते इत्य् अ­ने­नै­व स्व­रू­प­सं­वे­द­न­प्र­ति- पत्तेः स्व­रू­प­सं­वे­द­नं सं­वे­द­य­ते इत्यादि नि­र­र्थ­क­त्वा­द् अयुक्तं त३३र्हि यागं क­रो­ती­त्य् अ­ने­नै­व या­गा­व­च्छि­न्न­क्रि­या- प्र­ति­प­त्ते­र् या­ग­क्रि­यां क­रो­ती­त्या­दि­व­च­न­म् अ­न­र्थ­क­म् एव व्यव३४च्छे­द्या­भा­वा­त् । यजते इत्य् अ­ने­नै­व या­गा­व­च्छि­न्न- २०क्रि­या­प्र­ती­ते­र् यागं क­रो­ती­त्य् अपि व­च­न­म् अ­न­र्थ­क­म् इति चेत् स३५त्यं यदि त­द्व­च­ना­द् एव तथा प्रत्येति । यस् तु न प्रत्येति तं प्रति वि­शे­ष­ण­वि­शे­ष्य­भे­द­क­थ­न­प­र­त्वा­त् त­था­भि­धा­न­स्य ना­न­र्थ­क्य­म् । शि­ला­पु­त्र­क­स्य शरीरं राहोः शिर इ­त्या­दि­भे­द­व्य­व­हा­रा अपि न क­थ­ञ्चि­द् भेदम् अ­न्त­रे­ण प्र­व­र्त्त­न्ते­–­गौ­ण३६त्व­प्र­स­ङ्गा३७त् । शि­ला­पु­त्र­क­स्य­, राहोर् इत्य् उ­च्य­मा­ने हि किम् इह३८ सन्देहः । तद्व्य[? ]व­च्छि­त्त­ये श­री­रं­, शिर इत्य् अ­भि­धा­न­म­न्य­स्य का­र्या­दे­र् व्य­व­च्छे­द­क- य­ज्ञ­क­र्त्रा । (­भ­ट्टः­) तर्हि प्र­त्य­क्ष­स्य स­लि­ला­देः पु­रु­षे­ण स्व­व्या­पा­र­स्य स्ना­न­पा­ना­दि­क्रि­या­यो­ग्य­ता कथं नि­श्ची­य­ते ? २५ जलादौ ।  शा­न्ति­क­पौ­ष्टि­का­च­र­ण­फ­ला­भ्या­सा­त् । (­ऐ­हि­का­मु­त्रि­के ऽपि) ।  य­ज्ञ­क­र्त्तुः ।  या­ग­ल­क्ष­णे ।  फलयो- ग्य­ता­नि­श्च­यः ।  भट्ट आह । –यद् अपि व­क्ष्य­मा­ण­म् अवादि प्र­ज्ञा­क­रे­ण । (तद् अपि न प­री­क्षा­क्ष­म­म् इति स­म्ब­न्धः­) ।  अति- रेको ना­मा­ऽ­ऽ­धि­क्य­म् । १० कथम् अ­न­व­स्थे­त्य् आ­श­ङ्क्या­ह । ११ शब्दाः । १२ प्र­कृ­ति­प्र­त्य­या­दि­भे­द­म् अ­न्त­रे­णा­पि । १३ वर्त्तन्ते इति शेषः । १४ व्य­प­दे­शे­भ्यः । १५ यदि यागं क­रो­ती­त्य् अत्र भा­व­ना­ख्य­प­दा­र्थ­त­त्त्व­व्य­व­स्था तदा स्व­व्या­पा­रं नि­ष्पा­द­य­ती­त्य् अ- त्रापि भा­व­ना­न्त­रा­णां व्यवस्था भ­वि­ष्य­ती­ति भावः । (­य­ज­ते यागं क­रो­ती­ति भे­द­व्य­व­हा­रे सत्य् अपि त­द­भि­धे­य­त­त्त्व- (भाव- ३०नाख्य-)स्य कथं भेदे ऽ­न­व­स्था न स्याद् इत्य् आ­श­ङ्का­या­म् आह) । १६ यजते यागं क­रो­ती­त्य् अ­त्रा­भे­दे ऽपि भेदस् त्वया दर्शितो यजना- र्थस् त्व् एक एवेत्य् अभेदं द­र्श­य­न्न् आह । १७ केतोः । १८ यागात् । यागस्य व्या­पा­र­रू­प­त्वा­त् ततो भिन्ना क­रो­ती­ति क्रिया न दृश्यते इति भावः । १९ पु­रु­ष­स्य । २० वि­शे­ष­णा­त् । २१ दे­व­द­त्त­त्वे­न प्रा­प­णा­त् । २२ केन कृत्त्वा प्रा­प­ण­म् इत्य् आह सा­मा­ना­धि­क- रण्येति । २३ व्य­प­दे­शा­ना­म् । २४ ए­का­र्थ­ता यतः । २५ अर्थं विना । २६ यागं करोति स्व­व्या­पा­रं नि­ष्पा­द­र्य­ति यागं नि­र्व­र्त्त­य­ती­त्य् एतेभ्यो वा­ग्व्य­व­हा­रे­भ्यः (भट्टः सं­वि­द­द्वै­त­वा­दि­नं प्र­त्या­ह­) । २७ एते व्य­प­दे­श­भे­दाः सर्वे ऽपि करोति क्रि­या­रू­पा- ३५र्थ­भा­व­ना­म् एव व्य­व­स्था­प­य­न्ति­–­अ­र्थ­भे­दे­ना­ऽ­न­व­स्था­भा­वा­द् इति भावः । २८ प्र­ज्ञा­क­रः । २९ यदि त्वया सौ­ग­ते­ने­ति शेषः । ३० भट्टः । ३१ कर्तृ । ३२ सौ­ग­त­स्ये­ति शेषः । ३३ भट्टः । ३४ प­रि­हा­र्य । ३५ भट्टः । ३६ क­थ­ञ्चि­द् भेदम् अ­न्त­रे­णा­पि भे­द­व्य­व­हा­राः प्र­व­र्त्त­न्ते चेत् तदा भे­द­व्य­व­हा­रा­णां गौणत्वं स्यात् । ३७ औ­प­चा­रि­कं चैतन् ने­ष्ट­म्­–­ता­त्त्वि­क­भे­द­स्या­न­न्त­रं निरू- पि­त­त्वा­त् । ३८ किम् इति सन्देह इति पा­ठा­न्त­र­म् ।  २५म् उ­प­प­न्न­म् । तस्मिंश् च सति कस्येति संशयः स्यात् । त­द्व्य­पो­ह­ना­य शि­ला­पु­त्र­क­स्य राहोर् इत्य् अ­भि­धा­नं श्रेयः —अवस्थातद्वतोः कथञ्चिद् भेदात् । शरीरं हि शि­ला­पु­त्र­क­स्या­व­स्था अ­व­य­वो­पच­य­ल­क्ष­णा­व­स्था­न्तर­व्या­वृ­त्ता । शि­ला­पु­त्र­कः पुनर् अवस्थाता­–­ख­ण्डाद्य­व­स्था­न्त­रे­ष्व् अपि प्रतीतेः । एतेन राहुर् अ­व­स्था­ता शि­रो­ऽ­व­स्था­याः ख्यातः । सां१०वृतो ऽ­व­स्था­ता­–­अ­व­स्था­व्य­ति­रे­के­णा­नु­प­ल­ब्धे­र् इति चेन् न–उ११भ­या­स­त्त्वा­त् । अ­व­स्था­तु­र् असत्त्वे सांवृ- ०५तत्वे वा­व­स्था­याः स­त्त्वा­ऽ­सां­वृ­त­त्व­वि­रो­धा­त् ख­पु­ष्प­सौ­र१२भवत् कृ­त्रि­म­फ­णि­स्फ­टा­दि­व­च् च । त१३तो व­स्तु­स्व­भा- वाश्र१४य एव यागं क­रो­ती­ति व्य१५प­दे­शः­–­स­त्य­प्र­ती­ति­क­त्वा­त् । सं­वि­द­म् अ­नु­भ­व­ती­त्या­दि व्य­प­दे­श­व­त् । १६था द्विजस्य व्यापारो याग इत्य् अ­भि­धी­य­ते । ततः परा न निर्बाधा क­रो­ती­ति क्रि­ये­ष्य­ते ॥ यदि क्रियापि भावस्या१७ऽ­वि­शे­षा१८द् अ­प­रै­व १९हि । सा­मा­ना­धि­क­र­ण्ये­न दे­व­द­त्त२०तया गतेः ॥ द्विजो हि व्या­पृ­ते­त­रा­व­स्था­नु­या­यी स ए­वा­य­म् इत्य् ए­क­त्व­प्र­त्य­व­म२१र्ष­व­शा­न् नि­श्चि­ता­त्मा प­र­मा­र्था­त् स२२न्न् एकः । यागस् तु त­द्व्या­पा­रः प्रागऽ[? ]भूत्त्वा भवन् १०पुनर् अपग२३च्छन्न् ऽ[? -ऽ अ]नि­त्य­ता­मा­त्म­सा­त् कुर्वन् भे­द­प्र­त्य­य­वि­ष्य­स् त२४तो ऽपर ए­व­–­क­थ२५ञ्चिद् विरु२६द्धधर्मा२७ध्यासात् । तथा२८ या­गे­त­र२९व्या­पा­र­व्या­पि­नी क­रो­ती­ति क्रि­या­नु­स्यू३०त­प्र­त्य­य­वे­द्या तद्विप३१री­ता­त्म­नो यागाद् अ­र्था­न्त­र­भू­ता सर्वथा- प्य् अ­प्र­ति­क्षे­पा३२र्हा­नु­भू­य­ते­–­य३३जते यागं करोति दे­व­द­त्त इति स३४मा­ना­धि­क­र­ण­त­या दे­व­द­त्ते­न सहाव३५गतेः । सर्वथा३६ तदैक्ये त­द्वि­रो­धा­त् प­ट­त­त्स्वा­त्म­व­त् । ३७किं करोति दे­व­द­त्तः ? यजति प­च­ती­ति प्र­श्नो­त्त­र­द­र्श- नात् क­रो­ती­ति निश्चिते ऽपि य­ज्या­दि­षु सन्जेहा३८च् च । तथा हि । —३९यस्मिन् नि­श्ची­य­मा­ने ऽपि यन् न नि­श्ची­य­ते १५तत् ततः क­थ­ञ्चि­द् अन्यत् । य­था­न्य­दे­हे नि­श्ची­य­मा­ने ऽप्य् अ­नी­श्ची­य­मा­ना बुद्धिः । क­रो­ती­ति नि­श्ची­य­मा­ने ऽप्य् अनिश्ची- य­मा­न­श् च य­ज्या­दि­र् इति । स्या४०न् मतम् । –­क­रो­त्य् अ­र्थ­य­ज्या­द्य­र्थो विभिन्नौ यदि तत्त्वतः । अ­न्य­त्स­न्दि­ग्ध­म् अ- न्यस्य कथने दुर्घटः क्रमः ॥ न हि क­रो­ती­ति क्रियातो वि­भि­न्ना­यां य­ज्या­दि­क्रि­या­यां सन्देहे ततो न्य४१त्र करोत्य् अर्थे निश्चिते प्रश्नः श्रे­या­न्­–­अ४२निश्चिते एव प्रश्नस्य सा­धी­य­स्त्वा­त् । ततः करोत्य् अ­र्थ­य­ज्या­द्य­र्थ­यो­स् ता- दात्म्यम् ए­षि­त­व्य­म्­–­त­त्रै­व प्र­श्नो­त्त­र­द­र्श­ना­द् इति । तद् एत४३द­नु­प­प­न्न­म्­–­क­रो­त्य् अर्थस्य सा­मा­न्य­रू­प­त्वा­त्­ — २० अ­न्य­यो­ग­व्य­व­च्छे­दा­भा­वे स­न्दे­ह­वि­च्छि­र्त्ति­र् न स्यात् ।  शरीरे शिरसि चो­च्य­मा­ने सति ।  श­री­र­श­री­र­व­तोः । अ­व­स्था­पे­क्ष­या ।  स­र्वा­व­य­व­स­म्पू­र्ण­ता ।  ऊ­र्द्ध्व­स्थि­ति­ख­ण्डा­दि ।  स्थि­ति­मा­न् ।  ऊ­र्द्ध्व­स्थि­ति­ख­ण्डा­दि ।  व्याख्यात इत्य् अपि पाठः । १०(­बौ­द्धः­) कल्पितः । ११ अ­व­स्था­व­स्था­व­तोः । १२ ख­पु­ष्प­स्या­स­त्त्वे सां­वृ­त­त्वे च सौ­र­भ­स्य सत्त्वम् अ- सां­वृ­त­त्वं च वि­रु­द्ध्य­ते यथा । १३ शि­ला­पु­त्र­क­स्य श­री­र­म् इत्यादि व्य­व­हा­रः क­थ­ञ्चि­द् भेदम् अ­न्त­रे­ण घटते यतः । १४ यागकृ- ति­ल­क्ष­णः पदार्थं आ­त्म­स्व­रू­पा­श्र­य एव । १५ भा­व­ना­ल­क्ष­णं यद् वस्तु तत् स्व­भा­वा­श्र­य इत्य् उक्ते ऽ­र्थ­शू­न्य­त्वं नेत्य् अर्थः । १६ किञ् च । २५१७ द्वि­ज­ल­क्ष­ण­स्य द्रव्यस्य । १८ अ­भे­दा­त् । १९ यदि क्रिया च द्रव्यस्य वि­शे­षा­द् अपरा नहीति च पाठः । २० सहार्थे तृतीया । २१ प्र­त्य­भि­ज्ञा­न । २२ प­र­मा­र्थः सन्नेकः इति पा­ठा­न्त­र­म् । २३ नश्यन् । २४ द्वि­जा­त्त­द्व्या­पा­रो या­ग­रू­पो भिन्न एव । २५ उ­त्पा­द­वि- ना­शा­पे­क्ष­या । २६ द्विजान् । २७ अ­नि­त्य­त्व­ल­क्ष­ण । २८ द्वि­जा­द्या­ग­ल­क्ष­ण­क्रि­या भिन्ना यथा । २९ पचन । ३० य­ज­न­प­च- नादौ करोत्य् अ­र्थ­स­द्भा­वे­ना­नु­ग­त­प्र­त्य­य­वे­द्या । ३१ करोत्य् अ­र्थ­वि­प­री­ता­त्म­का­द्य­ज­ना­त् क­रो­ती­ति क्रि­या­र्था­न्त­र­भू­ता­स्ति । ३२ अ­नि­रा­क­र­णी­या । ३३ यागस् तु त­द्व्या­पा­र­स् ततो दे­व­द­त्ता­द् अपर एवेति क­रो­ती­ति क्रि­या­या­गा­द् अ­र्था­न्त­र­भू­ते­त्य् अ­न­न्त­रो­क्त­सा­ध्य­द्व­ये ३०य­था­क्र­मं यजते यागं करोति दे­व­द­त्तः यजति प­च­ती­त्य् आदिना च सा­ध­न­द्व­य­म् उ­प­द­र्श­य­न् यजते इत्याह । ३४ दे­व­द­त्त­स्य क­रो­ते­श् च स­मा­ना­धि­क­र­ण­ता । ३५ यागस्य । ३६ भो बौद्ध । तयोः क­रो­ती­ति क्रि­या­या­ग­योः दे­व­द­त्ते­न सह स­र्व­थै­क­त्वे त­त्सा­मा­ना­धि­क­र­ण्यं वि­रु­द्ध्ये­त यथा प­ट­प­ट­स्व­रू­प­योः स­र्व­थै­क्ये सा­मा­ना­धि­क­र­ण्यं वि­रु­द्ध्य­ते (न तु क­थ­ञ्चि­द् ऐक्ये) । ३७ यागाद् अन्या क्रियेति सा­ध­न­द्र­व्ये­ण स्था­प­य­ति । ३८ स­मा­ना­धि­क­र­ण­ता­वि­रो­धः । ३९ यज्यादिः करोत्य् अ­र्था­द्भि­न्नः­–­त­स्मि­न् नि- श्ची­य­मा­ने ऽपि त­स्या­ऽ­नि­श्ची­य­मा­न­त्वा­त् । ४० बौद्ध आह । –­क­रो­त्य् अ­र्थ­य­ज्या­द्य­र्थौ सा­मा­न्य­वि­शे­षौ त­त्त्व­स्व­रू­पे­ण यदि भिन्नौ ३५तदान्यो य­ज्या­द्य­र्थः­स­न्दि­ग्धः अन्यस्य करोत्य् अर्थस्य कथने प्र­श्नो­त्त­रे तदायं क्रमो दुर्घटः । ४१ य­ज्या­दि­क्रि­या­तः । ४२ सा­मा­न्या­पे­क्ष­या­ऽ­नि­श्चि­ते ऽर्थे । ४३ आह भट्टः । –­सा­मा­न्य­वि­शे­ष­यो­र् व­स्तु­स्व­रू­प­योः स­र्व­थै­क्य­म् इत्य् ए­त­द्व­चो बौद्धस्य प्र­मा­ण­वि­रु­द्ध­म् ।  २६त­द्वि­शे­ष­रू­प­त्वा­च् च यज्यादेः । सा­मा­न्य­वि­शे­ष­यो­श् च क­थ­ञ्चि­द् अ­भे­दो­प­ग­मा­त् । सन्दिग्धस्यैव कथनात् । प्र­श्नो­त्त­र- क्रमस्य दु­र्घ­ट­त्वा­घ­ट­नात् । तद­भे­दै­का­न्ते एव तस्य दु­र्घ­ट­त्वा­त् । स्याद् आकूतं ते । –न सामान्यं वि­शे­षे­ण विना किञ्चित् प्रतीयते । सा­मा­न्या­क्षि­प्य­माणस्य न हि नामा­ऽ­प्र­ती­त­ता ॥ केव१०ल­सा­मा­न्य­प्र­ती­तौ हि विशे- षांशे सन्देह इत्य् अयुक्त११म्–त१२स्या­ऽ­प्र­ती­त­त्वा­त् । घ­ट­प्र­ती­तौ हि­म­व­दा­दि­व­त् । अ१३थ सा१४मान्येन विशेष१५ ०५आ­क्षि­प्य­ते । तथा स१६ति सो ऽपि प्रतीत एवेति कथं संशयः ? न हि प्र­ती­त­त्वा­द् अपर आ१७क्षेपः । अथ प्रतीत एवासौ सामा१८न्येन न तु वि­शे­ष­ण१९ –तस्य सा­मा­न्य­रू­पे­णा­क्षे­पा२०त् । ननु२१ तद् एव सा­मा­न्य­म् आक्षेप२२कं तद् एवाक्षे- प्यम् इति कथम् एतत् ? न तु सा­मा­न्या­द् अपरं सा­मा­न्य­म् आ­क्षे­प्य­म् । त२३था सति ततो ऽप्य् अपरं ततो ऽप्य् अ­प­र­म् इत्य् अनव- स्था । न२४नु सा­मा­न्य­प्र­त्य­क्षा­द् वि­शे­षा­ऽ­प्र­त्य­क्षा­द् वि­शे­ष­स्मृ­ते­श् च संशयो युक्त एव२५, न त्व् अ­नु­प­ल­म्भा­द् अभाव एव युक्तः सा­मा­न्ये­ना­नु­प­ल­म्भ­प्र­मा­ण२६वादिनः । अथो२७प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ता­नु­प­ल­म्भा­द् अभावे ना­नु­प­ल­ब्धि­मा­त्रा­त् १०त­था­नु­प­ल२८ब्धेर् एव२९ संशयः व्य३०र्थम् ए­त­त्सा­मा­न्य­प्र­त्य­क्षा­द् इति । यदि सा­मा­न्य­प्र­त्य­क्ष­ता­या­म् अप्य् उ­प­ल­ब्धि­ल३१क्ष­ण­प्रा­प्ता३२- नु­प­ल­ब्धि­र् न स्या३३त् । स्या३४त् संशयः३५ । अ३६थो­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ता­नु­प­ल­ब्धि­र् एव न स­म्भ­व­ति सा­मा­न्य­प्र­त्य­क्ष­ता­या­म् । एवं तर्हि सै­वा­नु­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­ल­ब्धिः सं­श­य­हे­तु­र् इति प्राप्तं; वि­शे­ष­स्मृ­ते­र् इति च व्य३७र्थम् । न हि वि­शे­ष­स्मृ­ति­व्य­ति­रे­के­णा­प­रः सं­श­यः­–­उ­भ३८यां­शा­व­ल­म्बि­स्मृ­ति­रू­प­त्वा­त् सं­श­य­स्य । दृश्यते च क­न्या­कु­ब्जा- दिषु३९ सा­मा­न्य­प्र­त्य­क्ष­ता­म् अ­न्त­रे­णा४०पि प्र­थ­म­त­र­म् एव स्म­र­णा­त् संशयः । त४१स्मात् क­रो­ती­ति तद् एव य­ज्या­दि­क­म् अ४३नि- १५यमेन प्र­ती­य­मा­नं सामान्य४४तो दृ४५ष्टा­नु­मा­ना­त् सा­मा­न्य­म् । तद् एतद् अपि प्र­ज्ञा­प­रा­ध­वि­जृ­म्भि­तं प्र­ज्ञा­क­र­स्य­–­क­रो- त्य् अ­र्थ­सा­मा­न्य­स्या­न­ध्य­व­सा४६ये य­ज्या­द्य­र्थ­वि­शे­षा­न­व­ग­ता­व् एव तत्सं४७श­यो­प­ग­मा­त् । न च सामान्ये ऽ­ध्य­व­सि­ते ततो ऽ­न्य­त्र­–­वि­शे­षे ऽ­न­ध्य­व­सि­ते सं­शी­ता­व् अ­ति­प्र­स­ङ्गः­–­सा­मा­न्य­वि­शे­ष­योः कथ४८थञ्चिद् अ­भे­दा­त् । –­हि­म­व­द्घ­टा­दी- नां तु प­र­स्प­र­म् अ­त्य­न्त­भे­दा­त् । एक४९त्र निश्चये ऽपि ना­न­व­ग­त­त­द­न्य­त५०मे सं­शी­ति­र् यतो ऽ­ति­प्र­स­ङ्गः स्यात् । नापि सा­मा­न्ये­ना­क्षि­प्ते त­द्वि­शे­ष­सं­श­यो­प­ग­मो ऽस्ति यतस् त­दा­क्षे­प­प­क्ष­नि­क्षि­प्त­दो­षो­प­क्षे­पः४९ । न चैवम् अ­न­भि­म­त­त­द्वि­शे­षे- २० य­ज्या­द्य­र्थ­स्य ।  प्रश्नात् ।  सा­मा­न्य­वि­शे­ष­योः क­थ­ञ्चि­त् सा­मा­न्या­पे­क्ष­या अ­भे­दो­प­ग­मा­द् ए­क­त­र­स्य स­न्दि­ग्ध­स्य क­थ­ना­त् प्र­श्नो­त्त­र­क्र­मो घटेते ।  तयोः सा­मा­न्य­वि­शे­ष­योः स­र्व­था­ऽ­भे­दे सत्य् एव तस्य प्र­श्नो­त्त­र­क्र­म­स्य दु­र्ध­ट­त्वं स्यात् ।  प्र­ज्ञा­क­र­स्य । भट्टेन यदि सा­मा­न्य­वि­शे­ष­योः क­थ­ञ्चि­द् भेदो ऽ­भ्यु­प­ग­म्य­ते तदा न सा­मा­न्य­म् इत्यादि ।  वि­शे­ष­यु­क्त­म् एव प्र­ती­य­ते इत्य् अर्थः । सा­मा­न्ये­न स्वी­क्रि­य­मा­ण­स्य (­ज्ञा­प्य­मा­न­स्य­) ।  नि­श्च­ये­न । १० का­रि­का­याः पू­र्वां­श­स्य सु­ग­म­त्वा­द् उ­त्त­रा­र्द्धं व्याचष्टे । ११ भ­ट्ट­व­च­न­म् । १२ वि­शे­ष­स्य । १३ भट्टः । १४ करोत्य् अर्थेन । १५ य­ज्या­द्य­र्थः । १६(­बौ­द्धः­) सामान्ये प्रतीते सति । १७ स्वीकारः । १८ करो- २५त्य् अर्थेन । १९ य­ज्या­द्य­र्थे­न । २० प­रि­ज्ञा­ना­त् । २१ बौद्धः । २२ ज्ञा­प­क­म् । २३ अ­प­र­स्मि­न् सामान्ये सति । २४ भाट्टः । २५ दृश्य- मा­ना­नु­प­ल­म्भा­ऽ­दृ­श्य­मा­ना­नु­प­ल­म्भ­वि­क­ल्प­द्व­यं प­रि­हृ­त्य सा­मा­न्य­म् ए­वा­नु­प­ल­म्भ­प्र­मा­णं यो वदति त­स्या­नु­प­ल­म्भा­द् अभाव एव घ­ट­ते­, न तु संशयः । २६ भाट्टस्य । २७ भाट्टः प्राह । २८ उ­त्त­र­म् आह प्र­ज्ञा­क­रः । २९ अ­नु­प­ल­ब्धि­मा­त्रा­द् एव । ३० यतस् ततः । ३१- ज्यादि । ३२ किन्त्व् अ­नु­ल­ब्धि­मा­त्रं स्यात् । ३३ तर्हि । ३४ नास्ति च तथा ततश् च भाव एवेति भावः । ३५ त­था­ऽ­नु­प­ल­ब्धि­ल- क्ष­ण­रू­पा­याः पि­शा­चा­दी­ना­म् अ­नु­प­ल­ब्धेः संशयो युक्तः । ३६ भाट्टः ३७ तर्हि वैयर्थ्यं भवतु का नो हानिर् इत्य् उक्ते आह । ३८ यजति-[? -] ३०पचति । ३९ ना­ग­रे­षु का­न्य­कु­ब्जा­दि­षु इति खपाठः । ४० सामान्ये सं­श­य­स्या­न्व­य­व्य­ति­रे­कौ न स्तः । अ­नु­प­ल­ब्धि­मा­त्रे स्तः । ततश् च सा­मा­न्य­प्र­त्य­क्षा­द् इति वि­शे­ष­णं व्यर्थम् । ४१ संशयो न घटते यतः । ४२ उ­ल्ले­ख­न­म् । ४३ वि­शे­ष­रू­पं न तु क­रो­ती­ति क्रि­या­रू­प­म् । ४४ ए­क­त्वे­न । ४५ दृष्ट इति भा­व­प्र­धा­नो ऽयं निर्देशः । ततश् च सा­मा­न्य­तो दृष्टात् सा­मा­न्य­रू­पे­ण दृ­श्य­मा­न- त्वाल् लिङ्गाज् जातम् अ­नु­मा­नं तस्माद् य­ज्या­दि­कं सा­मा­न्य­म्­–­त­थै­व दृ­श्य­मा­न­त्वा­त् । यद् यथा दृश्यते तत् तथैव भवति यथा नीलं नी­ल­त­या । इत्य् अ­नु­मा­न­म् । (­भ­ट्टः­) य­ज्या­दि­कं सामान्यं न भ­व­ति­–­त­द्व्य­ति­रि­क्त [? ḥ]करोति सा­मा­न्या­स­म्भ­वा­त् । स­त्त्व­सा­मा- ३५न्या­स­म्भ­वे घ­टा­दि­व­त् । इत्य् उक्ते सौगतः प्राह । –­य­ज्या­दि­कं स्व­व्य­ति­रि­क्त [? ḥ]करोति सा­मा­न्या­स­म्भ­वे ऽपि सामान्यं भ­व­ति­ —प­रा­प­र­सा­मा­न्ये­षु सा­मा­न्या­न्त­रा­ऽ­भा­वे ऽपि सामान्यं सा­मा­न्य­म् इति प्र­ती­ति­ल­क्ष­णा­नु­मा­न­स­द्भा­वा­द् इति भावः । ४६ निश्चये । ४७ विशेषे संशयो घटते । ४८ क्रि­या­न्व­य­ल­क्ष­ण­सा­मा­न्य­रू­पे­ण । ४९ । घटे । ५० हि­म­व­दा­दौ । ५१ अपि तु न ।  २७ष्व् अ­वि­शे­षे­ण सं­श­यो­ऽ­नु­ष­ङ्गी­–­स्म­र­ण­वि­ष­ये एव विशेषे ऽ­ने­क­त्र संशयप्रतीतेः । सा­मा­न्य­प्र­त्य­क्षा­द् विशेषा- प्रत्यक्षां[? -ṃ]द् वि­शे­ष­स्मृ­ते­श् च संशय इति व­च­ना­त् । सामान्ये ह्य् उ­प­ल­भ्य­मा­ने तद­वि­ना­भा­वि­नो वि­शे­ष­स्या­नु­प­ल­म्भे ऽपि नाभावः सि­द्ध्य­ति­–­त­द­भा­वे तस्याप्य् अ­भा­व­प्र­स­ङ्गात् । तद् उक्तम् । –­नि­र्वि­शे­षं हि सामान्यं भवेच् छ­श­वि­षा­ण- वत् । सा­मा­न्य­र­हि­त­त्वा­च् च वि­शे­ष­स् तद्वद् एव हि ॥ न चैवं विशेषे ऽ­दृ­श्या­नु­प­ल­ब्धे­र् एव सं­श­यः­–­स्मृ­ति­नि­र­पे- ०५क्ष­त्व­प्र­स­ङ्गा­त् । वि­शे­ष­स्मृ­ति­र् एव संशय इति चेन् न­–­सा­ध्य­सा­ध­न­व्या­प्ति­स्मृ­ते­र् अपि सं­श­य­त्व­प्र­स­ङ्गा­त् । स­र्व­सा­ध- नानां संशयित­सा­ध्य­व्या­प्ति­क­त्वा­प­त्ते­स् त­त्स्मृ­ते­र् अ­च­लि­त­त्वा­न् न सं­श­य­त्व­म् इति चेत् तर्हि चलिता[? -]प्रतीतिः संशयः । सा[? ] चो­भ­य­वि­शे­ष­स्मृ­त्यु­त्त­र­का­ल­भा­वि­नी­–­तद­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् । न पुनर् वि­शे­ष­स्मृ­ति­र् एव१० सा­मा­न्यो­प­ल- ब्धिवत् । त­दु­भ­यां­शा­व् अ­ल­म्बि­नी स्मृतिः सं­शी­ति­र् इत्य् अपि फल्गुप्रा११य­म्­–­त­द१२वि­च­ल­ने ऽपि संशीति प्र­स­ङ्गा­त् । सा१३मा­न्या­प्र­त्य­क्ष­ता­या­म् अपि क­न्या­कु­ब्जा­दि­षु प्र­थ­म­त­र­म् एव स्म­र­णा­त् सं­श­य­द­र्श­ना­न् न सा­मा­न्यो­प­ल­म्भः सं­श­य­हे- १०तुर् इति चेन् न­–­अ­सि­द्ध­त्वा­त् । तत्रापि हि प्रा­सा­दा­दि­स­न्नि­वे­श१४वि­शे­ष­वि­ष­यः संशयः क­न्या­कु­ब्ज­न­ग­र­सा- मा­न्यो­प­ल­म्भ­न१५पु­र­स्स­र ए­व­–­स­र्व­र्था१६नु­प­ल­म्भे सं­श­य­वि­रो­धा­त् स­र्व­थो­प­ल­म्भ­व­त् । यो ऽपि त१७द्भा­वा­भा­व­वि­ष­यः संशयः सो ऽपि न­ग­रा­दि­सा­मा­न्यो­प­ल­म्भ­पू­र्व­क एव । न­ग­रा­दि­कं सा­मा­न्य­त­स् तावत् प्र­सि­द्ध­म् । क­न्या­कु­ब्जा­दि[? -] नामकं तु तद् अस्ति किं वा नास्तीत्य् उ­भ­यां­शा­व­ल­म्बि­नः प्र­त्य­य­स्यो­त्प­त्ते­र् न च न­ग­र­त्वं नाम न किञ्चिद् इति वक्तुं श­क्य­म्­–­प्र­त्या­स­त्ति­वि­शे­ष­स्य प्रा­सा­दा­दि­स­मू­ह­स्य न­ग­र­त्वो­प­व­र्ण­ना­त् । त­त्रा­नु­स्यू१८त­प्र­त्य­य­हे­तो­र् न­ग­र­त्व­सा­मा- १५न्यस्य सिद्धेस् त­दु­प­ल­म्भ­पू­र्व­क­स् त१९द्विशेषे संशयो न वि­रु­ध्य­त एव । ततः करोत्य् अ­र्थ­सा­मा­न्यो­प­ल­म्भा­त् त­द्वि­शे­ष­य२०- ज्या­द्य­र्थ­स्या­नु­प­ल­ब्धे­र् अ­ने­क­वि­शे­ष२१स्म­र­णा­च् च युक्तस् तत्र स२२न्देहः । न हि तद् एव य­ज्या­दि­क­म् अ­नि­य­मे­न२३२४रोती- त्य् उ­प­ल­ब्धुं शक्यम् । क२५रोत्य् अ­र्थ­सा­मा­न्य­स­म्भ­वे स­त्त्व­सा­मा­न्या­स­म्भ­वे घ­टा­दि­क­म् इ­वा­स्ती­त्य् अ­नि­य­मे­न पराऽ२६- प­र­सा­मा­न्ये­षु पुनः सा­मा­न्य­म् इत्य् अ­नि­य­मे­नो­प­ल­म्भो गौण ए­व­–­सा­मा­न्ये­षु सा­मा­न्या­न्त­रा­स­म्भ­वा­त् । तत्स- म्भवे वा­न­व­स्था­प्र­स­ङ्गा­त् । न चैवं२७२८र्वत्र सा­मा­न्य­म् अ­न्त­रे­णै­वा­नि­य२९त­प्र­त्य­यो गौण इति वक्तुं श३०क्यम् —२०मु३१ख्याभावे गौ­ण­स्या­नु­प­प­त्तेः । वि३२क­ल्प­बु­द्धौ प्र­ति­भा­स­मा­नः सा३३मा­न्या­का­रो मुख्यः स्व३४ल­क्ष­णे­षु पुनर् आ­रो­प्य­मा­णो गौण इति चेन् न३५–­वि­शे­षा­का­र३६स्यापि तत्र३७ गौ­ण­त्व­प्र­स­ङ्गा­त् । शक्यं हि व­क्तु­म्­–­प्र३८त्य­क्ष­बु­द्धौ प्र­ति­भा­स­मा­नो वि­शे­षा­का­रो मु३९ख्यो, बहिः स्व­ल­क्ष­णे­षु स ए­वा­ध्या­रो­प्य­मा­णो गौण इति । नन्व् एवम् अ४०पि ज्ञा­न­वि­शे­षाः वि­व­क्षि­त­व­स्तु­सा­मा­न्या­वि­ना­भा­वि­वि­शे­षे­षु बहुषु सत्स्व् ए­क­स्मि­न् स्म­र­ण­गो­च­रे विशेषे संशयो घटते । अन- भि­म­त­स्या­वि­व­क्षि­त­स्य व­स्तु­न­स् तेषु वि­शे­षे­षु संशयो नास्ति ।  सामान्य ।  वि­शे­षा­भा­वे सा­मा­न्य­स्या­प्य् अ­भा­व­प्र­स­ङ्गा­त् । २५(­भ­ट्टः­) वि­शे­षा­णा­म् अ­नु­प­ल­म्भा­द् अ­भा­वा­सि­द्ध­प्र­का­रे­ण ।  एवं विशेषे सा­मा­न्या­वि­ना­भा­वि­नि सति अ­दृ­श्या­नु­प­ल­ब्धेः स­का­शा­त् संशयो न भवति किन्तु दृ­श्या­नु­प­ल­ब्धे­र् एव संशयः । अ­दृ­श्या­नु­प­ल­ब्धौ स्मृतेर् नि­र­पे­क्ष­त्वं भवति किन्तु दृ­श्या­नु­प­ल­ब्धौ सापेक्षा स्मृतिः ।  सं­श­यि­ता सं­श­य­प्रा­प्ता साध्ये व्याप्तिर् येषां तानि सं­श­यि­त­सा­ध्य­व्या­प्ति­का­नि तेषां भाव इत्यादि । अ­नि­श्चि­ता ।  प्र­ति­प­त्ति­र् इति पा­ठा­न्त­र­म् ।  सं­श­य­स्य । १० संशय इति शेषः । ११ बौ­द्धो­क्त­म् । सा­ध्य­सा­ध­ने­त्य् उ­भ­यां­शा­वि­च­ल­ने ऽपि (­नि­श्च­ल­भू­ते ऽपि) । १३ बौद्धः । १४ र­च­ना­वि­शे­ष । १५ पूर्वक एव । १६ सा­मा­न्य­रू­पे- ३०णापि वि­शे­ष­स्या­नु­प­ल­म्भे । १७ सा­मा­न्य­स्य भावः वि­शे­ष­स्या­भा­व­स् तयोर् विषयः संशयः । १८ नगरं न­ग­र­म् इति । १९ प्रा­सा­दा­दौ । २० यजति प­च­ती­त्या­दि । २१ नगरे ऽ­नु­ग­त­ज्ञा­न­का­र­णा­त् । २२ तस्माद् इत्य् उ­प­सं­हा­र­ग्र­न्थं नि­रा­कु­र्व­न्न् आह भाट्टः । २३ अ­भे­दे­न सा­म­र्थ्ये­न । २४ करोत्य् अर्थेन । २५ सौगतः । २६ ननु प­रा­प­रे­षु सा­मा­न्ये­षु परं सामान्यं म­हा­स­त्ता अपरं करोति पचति य­ज­ती­त्या­दि त­द्वि­शे­ष­स्व­भा­व एव) त­द­भा­वे ऽपि (­सा­मा­न्य­भा­वे­) इदं सा­मा­न्य­म् इदं सा­मा­न्य­म् इति सा­मा­न्य­म् अ­न्त­रे­णा­पि सा­मा­न्य­म् उ­प­ल­ब्धुं शक्यत एवेत्य् उक्ते आह । २७ प­रा­प­र­सा­मा­न्ये­षु सा­मा­न्यो­प­ल­म्भ­स्य गौ­ण­त्व­प्र­का­रे­ण । २८ वस्तुषु । ३५२९ सा­मा­न्य­प्र­त्य­यः । ३० हे सौगत ! । ३१ मु­ख्य­सा­मा­न्य­स्य । ३२ सौगतः । ३३ अ­न्या­पो­हो ब­हि­र­र्थः (­स­त्या­का­र इति पा­ठा­न्त­र­म् । ) ३४ अ­णु­क्ष­णि­के­षु । ३५ भाट्टः । ३६ स्व­ल­क्ष­ण­क्ष­ण­स्य । ३७ अ­णु­क्ष­णि­के­षु । ३८ नि­र्वि­क­ल्प­क­ज्ञा­ने । ३९ नि­र्वि­क­ल्प­ज्ञा­न­स्यै­व वि­शे­षा­का­रो न तु ब­हि­र­र्थ­स्य । ४०(­सौ­त्रा­न्ति­कः­) सा­मा­न्य­वि­शे­ष­यो­र् ब­हि­र­स­त्त्व­प्र­का­रे­ण ।  २८परमार्थतः सन्तः सिद्धाः ? ब­हि­र­र्थ­वि­शे­षा­स् तु न वास्तवा इति वि­ज्ञा­न­वादि­म­त­म् आयातं तर्हि­–­वि­ज्ञा­न­सा­मा­न्यं व­स्तु­भू­तं न ब­हि­र­र्थ­सा­मा­न्य­म् इति सामा­न्य­वि­शे­षा­त्म­कं विज्ञानं प­र­मा­र्थ­स­दायातं न क्ष­णि­क­वि­ज्ञा­न­स्व­ल- क्ष­ण­वा­दि­मतम् । विकल्प­वि­ज्ञा­ने ऽपि न वास्तवः सामान्याका­रः­–­त­स्या­ऽ­ना­द्य[? ]ऽ­वि­द्यो­प­पा­दि­त­त्वा­त् । सं­वे­द­न­स्व- रू­प­स्यै­वा­सा­धा­र­ण­स्य प­र­मा­र्थ­स­त्त्वा­द् इति चेन् न–­वि­प­र्य­य­स्या­पि क­ल्प­यि­तुं श­क्य­त्वा­त् । सं­वे­द­ने ऽपि नासा- ०५धा­र­णा­का­रः पा­र­मा­र्थि­कः­–­त­स्या­ना­द्य­वि­द्यो­द­य­नि­ब­न्ध­न­त्वा­त् १०सं­वे­द­न­सा­मा­न्य­स्यै­व वा­स्त­व­त्वा­द् इति वदतो ऽन्य११स्यापि नि­वा­र­यि­तु­म् अ­श­क्य­त्वा१२त् । न१३ व­स्तु­भू­तं सं­वि­त्सा­मा­न्य­म्­–­वृ­त्ति­वि­क१४ल्पा­न­व­स्था­दि­दो­षा­नु- षङ्गात् । ब­हि­र­र्थ­सा­मा­न्य­व­त् । इति चेत् त१५र्हि न सं­वि­द्वि­शे­षः प­र­मा­र्थः स­न्­–­वि­चा­र्य­मा­णा­यो- गा१६द् ब­हि­र­र्थ­वि­शे­ष­व­द् इत्य् अप्य् अ१७न्यो ब्रूयात् । तथा च स­त्या­ऽ­ऽ­श्र१८यासिद्धो हेतुर् इत्य् उभ१९यत्र समानं दू­ष­ण­म् । सा२०ध­न­वि­क­लं नि­द­र्श­न­म् इत्य् अपि न चो­द्य­म्­–­स­मा­न­त्वा­त् । संवित्स्व२१लक्षण२२द्वै­तो­प­ग२३मात् सि­द्ध­सा­ध­न२४म् इति १०चेत् संवित्सा२५मा­न्या­द्वै­तो­प­ग­मा­त् पर२६स्यापि सि­द्ध­सा­ध­नं कुतो न भवेत् ? संवित्सा२७सा­मा­न्या­द्वै­तं प्र­ती­ति­वि­रु­द्ध­म्­–­वि­शे­ष­सं­वि­द­भा­वे जातु चि­द­सं­वे­द­ना­द् इति चेत् संवित्स्व२८ल­क्ष­णा­द्वै­त­म् अपि तर्हि प्र­ती­ति­वि­रु­द्ध­म् ए­व­–­सं­वि­त्सा­मा­न्य­सं­वे­द­ना­भा­वे त­द्वि­शे­ष­सं­वे­द­न­स्य सकृ२९द् अप्य् अ­भा­वा­त् । स­र्वा­क्षे­प­स­मा­धी­नां स­मा­न­त्वा­त् । त३०तो नि­र्बा­ध­प्र­ती­ति­ब­ला­द् भेद३१व्य­व­स्था­यां सा­मा­न्य­व्य­व­स्था­ऽ­स्तु३२ सु३३घटैव । अ३४न्तः­सं­वे­द­ने­षु त­द्व­द्ब­हि­र­र्थे­षु च सा­मा­न्य­वि­शे­ष­व्य­व­स्थो­र­री­क३५र्त्तुं यु­क्ता­–­नि­र्बा­ध­प्र­ती­ति­सि­द्ध­त्वा­वि­शे­षा­त् । ए­ते­नै­त­द् अपि १५प्र­त्या­ख्या­तं यद् उक्तं ध­र्म­की­र्त्ति­ना­–­अ३६त­द्रू­प­प­रा३७वृ­त्त­व­स्तु­मा­त्र­प्र­वे­द­ना­त् । सा­मा­न्य­वि­ष­यं प्रोक्तं ३८लिङ्गं भेदा३९प्र­ति­ष्ठि­ते­र् इति । त४०द्रू­पा­नु­वृ­त्त­स्य४१ व­स्तु­मा­त्र­स्य नि­र्बा­ध­बो­धा­धि४२रूढस्य सिद्धेर् भे­द­मा­त्र४३स्या­प्र­ति­ष्ठि­त­त्वा­त्­ —सर्वदा बहिर४४न्तश् च भे­दा­भे­दा४५त्मनो वस्तुनः प्र­ति­भा­स­ना­त् । न४६ चैतौ भे­दा­भे­दौ वि­व­क्षा­मा­त्र­व­श­व­र्त्ति­नौ­ —४७र्वत्र त­त्स­ङ्क­र­प्र­स­ङ्गा­त् । ये­ना­त्म­ना४८ भे­द­व्य­व­स्था ते­नै­वा­भे­द­व्य­व­स्थि­तिः स्या­त्­–­त­द्वि­व­क्षा­या नि­र­ङ्कु­श- प­र­मा­र्थ­स् अन्त इति पा­ठा­न्त­र­म् ।  यो­गा­चा­र­म­त­म् ।  भाट्टः ।  ज्ञाने पूर्वं सा­मा­न्य­स्य स्वयम् अ­भ्यु­प­ग­त­त्वा­त् वि- २०क­ल्प­बु­द्धौ प्र­ति­भा­स­मा­नः सा­मा­न्या­का­रो मुख्य इति प­र­मा­र्थ­स­दा­या­त­म्­–­वि­क­ल्प­ज्ञा­ने सा­मा­न्या­का­र­स्या­भ्यु­प­ग­मा­त् निर्वि- कल्पके त­द­न­भ्यु­प­ग­मा­द् अदोष इति न म­न्त­व्य­म्­–­वि­क­ल्प­ज्ञा­न­स्य स्वरूपे नि­र्वि­क­ल्प­क­त्वे­न बहिः सा­मा­न्या­का­र­स्या­पि मुख्य- त्वा­भ्यु­प­ग­मे­न प­र­मा­र्थ­तः सा­मा­न्य­वि­शे­षा­त्म­नो ज्ञानस्य स­मा­या­त­त्वा­त् ।  सौ­त्रा­न्ति­क­स्य ।  सौ­त्रा­न्ति­क­वा­दि­म­त­म् । सौगतः प्राह ।  घ­ट­प­टा­द्या­का­रः ।  भाट्टः । १० नि­र्वि­क­ल्प­क­ज्ञा­नं । ११ भाट्टस्य । १२ सौ­ग­ते­ने­ति शेषः । १३ सौगतः । १४ ए­क­स्या­ने­क­वृ­त्ति­र् ने­त्या­दि­का­रि­का­व्या­ख्या­ने च­तु­र्थ­प­रि­च्छे­दे नि­रू­पि­त­त्वा­त् । १५ भाट्टः । १६ यद्य् असत् सर्वथा २५कार्यम् इ­त्या­दि­का­रि­का­व्या­ख्या­ने तृ­ती­य­प­रि­च्छे­दे वि­चा­र्य­मा­ण­स्या­यो­गा­त् । १७ सं­वि­त्सा­मा­न्य­वा­दी भाट्टः । १८ सं­वि­त्सा­मा­न्यं प्र­मा­ण­सि­द्ध­म­सि­द्धं वा ? प्र­मा­ण­सि­द्धं चेन् न­–­वृ­त्ति­वि­क­ल्पा­न­व­स्था­दि­दो­षा­नु­ष­ङ्गा­त् । अ­प्र­मा­ण­सि­द्धं चेत् तर्हि आ­श्र­य­सि­द्धो हेतुः । एवं सं­वि­द्वि­शे­षः प्र­मा­ण­सि­द्धो ऽ­प्र­मा­ण­सि­द्धो वेत्य् अत्रापि योज्यम् । १९ सं­वि­त्सा­मा­न्य­सं­वि­द्वि­शे­ष­योः । २० सौगत आ­ह­–­हे भट्ट ब­हि­र­र्थ­वि­शे­ष­व­द् इति त्वयोक्तो दृष्टान्तः सा­ध्य­सा­ध­न­वि­क­ल इति । भट्टो व­द­ति­–­इ­त्य् अपि सौ­ग­ते­न न चो­द्य­म्­–­त­वा­पि ब­हि­र­र्थ­सा­मा­न्य­व­द् इति दृष्टान्ते तु­ल्य­दू­ष­ण­त्वा­त् । २१ सौगतः । २२ विशेष । २३ म­ध्य­क्ष­णै­का­भ्यु­प­ग­मा­त् (­म­ध्य­म­क्ष­णि­का- ३०भ्यु­प­ग­मा­त् । २४ भा­ध्य­मि­कं प्रति । २५ भाट्टः । २६ वि­धि­वा­दि­नो भट्टस्य । २७ सौगतः । २८ भाट्टः । २९ सर्वथा । ३० भाट्टः (­सा­मा­न्या­भा­वे वि­शे­ष­स्या­प्य् अभावो यतः) । ३१ वि­शे­षा­व­स्था­या­म् । ३२ सा­मा­न्य­व्य­व­स्था तु इति पा­ठा­न्त­र­म् । ३३ प्र­ति­भा­स­ते विशेषो भे­द­व्य­व­स्था­यां यथा त­था­न्तः­सं­वे­द­ने­षु सा­मा­न्य­म् आ­भा­स­ते । ३४ अत इति पा­ठा­न्त­र­म् । ३५ सौगतैः । ३६ अ­न्य­रू­पे­ण । ३७ अ­न्या­पो­ह । ३८ लि­ङ्ग­ज­नि­त­त्वा­लि­ङ्ग­म् अ­नु­मा­न­म् । ३९ भे­द­स्या­ग्नि­स्व­ल­क्ष­ण­स्या­नु­मा­ने­ना­ग्र- हणात् । ४० नन्व् अभेद एव नास्ति ततो भे­दा­भे­दा­त्म­कं कुत इत्य् आ­श­ङ्का­यां स्या­द्वा­द­म् आश्रित्य भट्टो वदति । ४१ युक्तस्य । ३५४२ सा­मा­न्य­वि­शे­ष­रू­प­स्य वि­ष­य­स्य । ४३ सा­मा­न्य­नि­र­पे­क्ष­स्य वि­शे­ष­स्य । ४४ ब­हि­र्घ­टा­दि­र् अ­न्त­र्व­स्तु­ज्ञा­न­म् । ४५ सामान्य- वि­शे­षा­त्म­क­स्य । ४६ सौगत आह अ­भे­द­व­द् भेदो ऽपि वि­व­क्षा­व­श­व­र्त्त्य् ए­व­–­स­र्व­वि­क­ल्पा­ती­त­त्वा­द् अस्येति । ४७ भा (­तृ­ती­या­) । ४८ कथम् ? तथाहि ।  २९त्वात् । पूर्व­वा­स­ना­प्र­ति­नि­य­मा­द् वि­व­क्षा­याः प्र­ति­नि­य­म­सि­द्धे­र् न त­द्व­शा­द् भे­दा­भे­द­व्य­व­स्थि­तौ स­ङ्क­र­प्र­स­ङ्ग इति चेत् कुतस् तद्वा­स­ना­प्र­ति­नि­य­मः ? प्र­बो­ध­क­प्रत्य­य­प्र­ति­नि­य­मा­द् इति चेन् न–तद­नि­य­मे त­द­नि­य­म­प्र­स­ङ्गा­त् । पू­र्व­स्व­वा­स­ना­प्र­ति­नि­य­मा­त् प्र­कृ­त­वा­स­ना­प्र­ति­नि­य­म इति चेन् न–तस्याः सं­वि­द­व्य­भि­चा­रे वस्तुस्वभा­व­ता­प­त्तेः । क­दा­चि­त् तद्व्यभिचारे भे­दा­भे­द­व्य­व­स्थितेर् अपि व्य­भि­चा­र­प्र­स­क्तेः कुतो न त­त्स­ङ्क­र­प्र­स­क्तिः ? सु­दू­र­म् अपि गत्त्वा ०५व­स्तु­स्व­भा­वा­व् अ­ल­म्ब­ना­द् एव त­त्प­रि­हा­र­म् इच्छता व­स्तु­स्व­भा­वा­व् एव भेदा१०भेदौ परेणा११भ्यु­प­ग­न्त­व्यौ । त१२तो यद् अ- भिन्नं सा१३धारणं व­स्तु­स्व­रू­पं तद् एव सामान्यं सिद्धम् । न पुनर् अ­न्या­पो­ह१४मात्रं विकल्प१५बु­द्धि­प­रि­नि­ष्ठि­त­म्­ —यतः क­रो­ति­–­सा­मा­न्यं य­ज्या­दि­वि­शे­ष­व्या­पि वास्तवं न भवेत् । त­दु­प­ल­म्भे ऽपि च विशेषे सन्देहो ऽ­नु­प­ल- भ्यमाने ऽपि स्मृ­ति­वि­ष­ये न स्या१६त् । न१७नु च स्था­णु­पु­रु­ष१८वि­वि­क्त­म् अ­प­र­मू­र्द्ध्व­ता­सा­मा­न्यं य­ज्या­दि­वि­शे­ष१९व्य­ति­रि­क्तं च क२०रोति सामान्यं न वा­स्त­व­म् अ­स्ति­–­बु­द्ध्य­ऽ[? -ऽ]भेदात् । न हि बु­द्धि­भे­द­म् अ­न्त­रे­ण प­दा­र्थ­भे­द­व्य­व­स्थि­तिः­ —१०अतिप्र२१सङ्गात् । तद् उ­क्त­म्­–­न भे­दा­द्भि­न्न­म् अस्त्य् अ­न्य­त्सा­मा­न्यं बु­द्ध्य­भे­द­तः२२ । बु­द्ध्या­का­र­स्य भेदेन प­दा­र्थ­स्य वि­भि­न्न­ते­ति । तद् एतद् अ२३सद् ए­व­–­सा२४मा­न्य­भे­द­यो­र् बु­द्धि­भे­द­स्य सि­द्ध­त्वा­त् । सा­मा­न्य­बु­द्धि­र् हि तावद् अ­नु­ग­ता२५कारा-[? ] वि­शे­ष­बु­द्धिः पुनर् व्यावृत्ता२६का­रा­नु­भू­य­ते ? दूराद् ऊ­र्द्ध्व­ता­सा­मा­न्य­म् एव च प्र­ति­भा­ति न स्था­णु­पु­रु­ष­वि­शे­षौ­–­त­त्र स­न्दे­हा­त्२७ । त­द्वि­शे­ष­प­रि­हा­रे­ण प्र­ति­भा­स­न­म् एव सा२८मान्यस्य त२९तो व्य­ति­रे­का­व­भा­स­न­म्­–­ए­ता­व­न्मा­त्र­ल­क्ष- णत्वात् त­द्व्य­ति­रे­क­स्य । यद् अप्य् उक्त३०म्–ता३१भ्यां त३२द्व्य­ति­रे­क­श् चेत् किन् न दूरे ऽ­व­भा­स­न­म् । दूरे ऽ­व­भा­स­मा­न­स्य३३ स­न्नि­धा­ने १५ऽतिभा३४सनम् इत्य् एतद् अप्य् उक्त३५म्­–­वि­शे­षे ऽपि स­मा­न­त्वा­त् । सो ऽपि हि यदि सा३६मान्याद् व्य­ति­रि­क्त­स् तदा दूरे वस्तुनः स्वरूपे सामान्ये प्र­ति­भा­स­मा­ने किन् न प्र­ति­भा­स­ते ? न ही­न्द्र­ध­नु­षि नीले३७ रूपे प्र­ति­च­का­स­ति पी­ता­दि­रू­पं दूरान् न प्र­ति­च­का­स्ति । अ३८थ नि­क­ट­दे­श­सा­म­ग्री­वि­शे­ष­प्र­ति­भा­स­स्य जनिका न दू­र­दे­श­व­र्त्ति­नां प्र­ति­प­त्तॄ­णा- म् इति न३९ वि­शे­ष­प्र­ति­भा­स­नं­, तर्हि सामान्य४०प्र­ति­भा­स­स्य जनिका दू­र­दे­श­सा­म­ग्री काचिन् नि­क­ट­दे­श­व­र्त्ति­नां नास्ति । ततो न निकटे त­त्प्र­ति­भा­स­न­म् इति समः समाधिः । अस्ति च निकटे सामान्य४१स्य प्र­ति­भा­स­नं २०स्पष्टं वि­शे­ष­प्र­ति­भा­स­न­व­त् । यादृशं तु दूरे त­स्या­ऽ­स्प­ष्टं प्र­ति­भा­स­नं तादृशं न निकटे वि­शे­ष­प्र­ति­भा­स­न- वद् एव । विशेषो हि यथा दूराद् अस्पष्टः प्र­ति­भा­ति न तथा सन्निघा४२ने­–­स्व­सा४३म­ग्र्य­भा­वा४४त् । अ४५त एव च न सा­मा­न्य­स्य प्र­ति­भा­स­ने वि­शे­षे­ष्व् अ­प्र­ति­भा­स­मा­ने­ष्व्४६[? -ऽ]अ­स्प­ष्ट­प्र­ति­भा­स­व्य­व­हा­रः४७–­प्र­ति­भा­स­मा­न­रू­पे एव सामा४८- सौगतः ।  भाट्टः ।  पूर्व ।  प्रकट नि­र्वि­क­ल्प­क­ज्ञा­न ।  प्र­बो­ध­क­प्र­त्य­ये पू­र्व­वा­स­ना­या अ­नि­य­मे प्र­बो­ध­क­प्र­त्य­य- स्या­नि­य­म­त्व­प्र­स­ङ्गा­त् ।  नि­र्वि­क­ल्प­क­ज्ञा­ने­न सह तस्या वा­स­ना­या व्य­भि­चा­रो ऽ­व्य­भि­चा­रो वेति वि­क­ल्प­द्व­यं करोति भाट्टः । २५ यद्य् अस्माद् अभिन्नं तत् त­दा­त्म­क­म् । व­स्तु­स्व­रू­पा वासना यदि तर्हि बौ­द्ध­म­त­व्या­घा­तः व­स्तु­स्व­भा­व­ता­प­त्ते­र् वा­स­ना­याः । भिन्नत्वे ।  पञ्चम्य् ए­क­व­च­न­म् । १० वि­शे­ष­सा­मा­न्ये । ११ सौ­ग­ते­न । १२ बा­ह्य­व­स्तु­स्व­भा­वा­ल­म्ब­ना­द् ए­व­–­स­ङ्क­र­प­रि- हारो यतः । १३ स­क­ल­प­दा­र्थे­षु सा­धा­र­ण­म् । १४ अ­व­स्तु­मा­त्र­म् । १५ सामान्यं नेति वि­क­ल्प­बु­द्धि­प­रि­गृ­ही­त­म् । १६ वक्रो- क्त्या वाच्यम् । १७ सौगतः । १८ विशेषौ । १९ भिन्नम् । २० करोतिः[? -ḥ] सा­मा­न्य­ग्रा­हि­का य­ज्या­दि­र् वि­शे­ष­ग्रा­हि­के­ति प्र­का­रे­ण बु­द्ध्या­भा­वा­त् । २१ एकेन घ­ट­ज्ञा­ने­ना­न्ये­षां ज्ञानं स्यात् । अथवा एकेन घ­ट­ज्ञा­ने­न सर्वेषां घटानां प्र­ती­ति­प्र­स­ङ्गा­त् । २२ इयं ३०सा­मा­न्य­ग्रा­हि­के­यं वि­शे­ष­ग्रा­हि­के­त्य् अनेन प्र­का­रे­ण बुद्धेर् भे­दा­भा­वा­त् । २३ भाट्टः । २४ सा­मा­न्य­वि­शे­ष­योः (­ई­प्­)(­स­प्त­मी­) । २५ इदं सद् इदं सद् इति । २६ नेदं नेदम् इति । २७ दूराद् ऊ­र्द्ध्व­ता­सा­मा­न्य­स्यै­व प्र­ति­भा­स­नं भवतु । ए­ता­व­ता तस्यास् ततो (­वि­शे­षा­त्­) व्य­ति­रे­का­व् अ­भा­स­नं कुत इत्य् आह । २८ व्य­ति­रे­क­स्य । २९ सा­मा­न्या­त् । ३० ध­र्म­की­र्त्ति­ना । ३१ स्था­णु­पु­रु­षा- भ्याम् । ३२ भेदः । ३३ सा­मा­न्य­स्य । ३४ वि­शे­ष­त­या प्र­ति­भा­स­न­म् । ३५ भाट्टः । ३६ उ­र्द्ध्व­ता­ल­क्ष­णा­त् । ३७ सामान्ये । ३८ सौगतः । ३९ भाट्टः । ४०[? ऊ]र्द्ध्व­त­ल­क्ष­ण । ४१ ऊ­र्द्ध्व­ता­का­र­स्य । ४२ किन्तु स्पष्ट एव । ४३ स्व­स्या­ऽ­स्प­ष्ट­प्र­ति­भा­स­न­स्य । ३५४४ सा­मा­न्य­व­द्वि­शे­षे­ष्व् अ­स्प­ष्ट­प्र­ति­भा­स­न­म् एव को दोष इत्य् उक्ते आह । ४५ सा­मा­न्य­वि­शे­ष­यो­र् दूराद् अ­स्प­ष्ट­त­या प्र­ति­भा­स­ना­द् एव । ४६ सर्वथा । ४७ सर्वदा । ४८ सा­मा­न्य­ज्ञा­ने वि­शे­ष­ज्ञा­ने वा ।  ३०न्ये विशेषे वा अ­स्प­ष्ट­व्य­व­हा­र­द­र्श­ना­त् । न ह्य् अ­प्र­ति­भा­सि­ता­न्यप्र­ति­भा­सि­ता वा कस्यचिद् अ­स्प­ष्ट­प्र­ति­भा­सि­ता । किं तर्हि ? कु­त­श्चि­द् दृष्टा­दृ­ष्ट­का­र­ण­क­ला­पा­द­स्प­ष्ट­ज्ञा­न­स्यो­त्प­त्ति­र् अर्थेष्व् अस्पष्टता­–­वि­ष­यि­ध­र्म­स्य वि­ष­ये­षू­प­चा­रा­त् । सं­वे­द­न­स्यै­व ह्य् अ­स्प­ष्ट­ता धर्मः स्प­ष्ट­ता­व­त् । तस्या वि­ष­य­ध­र्म­त्वे सर्वदा तथा­प्र­ति­भा­स­प्र­स­ङ्गा­त् कुतः प्र­ति­भा­स- प­रा­वृ­त्तिः स्या१०त् ? न चा११स्पष्टं सं­वे­द­नं नि­र्वि­ष­य­म् ए­व­–­सं­वा१२द­क­त्वा­त् स्प१३ष्ट­सं­वे­द­न­व­त् । क्व१४चिद् वि­सं­वा­द­द­र्श- ०५नात् सर्वत्र वि­सं­वा­दे­–­स्प­ष्ट­सं­वे­द­ने ऽपि त­त्प्र­स­ङ्गा­त् । त१५तो नैत१६त् सा­धु­–­बु­द्धि­र् ए­वा­त­दा१७कारा त१८त उ­त्प­द्य­ते १९दा । त­दा­ऽ­स्प­ष्ट­प्र­ती­भा­स­व्य­व­हा­रो ज­ग­न्म­त इ­ति­–­च­न्द्र­द्व­या२०दि­प्र­ति­भा­से त­द्व्य­व­हा­र­प्र­स­क्तेः । न२१मी­मां­स­का­नां सामान्यं वि­शे­षो­भ्यो२२ भिन्नम् एव वा­ऽ­भि­न्न२३म् एव वा­–­त­स्य क­थ­ञ्चि­त् ततो भि­न्ना­भि­न्ना­त्म­नः प्रतीतेः । प्र­मा­ण­सि­द्धे च सा­मा­न्य­वि­शे­षा­त्म­नि जा­त्य­न्त­रे वस्तुनि त­द्ग्रा­हि­णो ज्ञानस्य सा­मा­न्य­वि­शे­षा­त्म­क­त्वो­प­प­त्ते­र् न काचिद् बुद्धिर् अ­वि­शे­षा२४कारा स­र्व­था­स्ति­, नाप्य् अ­सा­मा­न्या­का­रा स­र्व­दो­भ­या­का­रा­या­स् तस्याः प्रतीतेः । न चा­र्था­का­रा२५ १०बु­द्धिः­–­त­स्या नि­रा­का­र­त्वा­त् तत्र२६ प्र­ति­भा­स­मा­न­स्या­का­र­स्या­र्थ­ध­र्म­त्वा­त् । न२७ च नि­रा­का­र­त्वे सं­वे­द­न­स्य प्र­ति­क­र्म­व्य­व­स्था ततो वि­रु­ध्य­ते­–­प्र­ति­नि­य­त­सा­म२८ग्री­व­शा­त् प्र­ति­नि­य­ता­र्थ­व्य­व­च्छे­द२९कतया त­स्यो­त्प­त्तेः प्र­ति­क­र्म­व्य­व­स्था­न­सि­द्धेः सा­का­र­ज्ञा­न­वा­दि­ना३०म् अपि त­था­भ्यु­प­ग­म३१स्या­व­श्य­म्भा­वि­त्वा­त् । अन्यथा३२ स­क­ल­स­मा­ना- का­र­व्य­व­स्था­प­क­त्वा­ना३३पत्तेः सं­वे­द­न­स्य तद३४सिद्धेः । ततो ऽसा३५मा­न्या­का­रा बुद्धिः सा­मा­न्या­व­भा­सि­नी कु३६तश्चि- द् अस्पष्टा क­स्मिं­श्चि­द् वस्तुन्य् अ­वि­शे­षा३७कारा च वि­शे­षा­व­भा­सि­नी­ति दूरे सा­मा­न्य­स्य प्र­ति­भा­सो ऽस्पष्टः स्याद् वि­शे­ष­स्य १५च क­स्य­चि­त्­–­स३८क­ल­वि­शे­ष­र­हि­त­स्य सा­मा­न्य­स्य प्र­ति­भा­सा­सं­भ­वा­त् । न३९ चो­र्द्ध्व­ता­सा­मा­न्ये विशेषे च प्र­ति­नि­य­त­दे­श४०त्वादौ प्र­ति­भा­स­मा­ने स्था­णु­पु­रु­ष­वि­शे­ष­योः स­न्दे­हा­नु­प­प­त्तिः­–­त­यो­र् अ­प्र­ति­भा­स­ना­त् । तत्प्र- ति­भा­स­न­सा­म४१ग्र्य­भा­वा­द् अ­नु­स्म­र­णे सति स­न्दे­ह­घ­ट­ना­त् । त४२द्वत् पचति य­ज­ती­त्या­दि­क्रि­या­वि­शे­षा­प्र­ति­भा­स­ने क­रो­ती­ति क्रि­या­सा­मा­न्य­स्य प्र­ति­नि­य­त­दे­शा­दि­रू४३पस्य प्र­ति­भा­स­ने युक्तः सन्देहः किं क­रो­ती­ति । तथा प्रश्ने च पचति यजते इत्यादि प्र­ति­व­च­नं न दु­र्घ­ट­म्­–­क४५थञ्चित् पृ­ष्ट­स्यै­व प्र­ति­पा­द­ना­त् । एवं य­ज­ना­दि­क्रि­या- २०वि­शे­षा­णां सा­धा­र­ण­रू­पा क­रो­ती­ति क्रिया कथ४६ञ्चित् त४७तो व्य­ति­रे­के­णो­प­ल­भ्य­मा­ना क४८र्तृ­व्या­पा­र­रू­पा­र्थ­भा­व­ना सा­मा­न्य­वि­शे­ष­यो­र् मध्ये एकस्य ।  सा­मा­न्य­स्य वि­शे­ष­स्य वा ।  अ­स्प­ष्ट­स्प­ष्ट­प्र­ति­भा­सि­ता­भे­दे ऽपि ज्ञा­ना­श्रि­ते स्तो न तु व­स्त्वा­श्रि­ते ।  दृ­ष्ट­का­र­णं दे­श­का­ला­दि अदृष्टं कारणं म­ति­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­वि­शे­षः ।  भवति ।  अ­स्प­ष्ट­ता­याः । अ­न्ध­का­रा­व­स्था­या­म् अपि ।  उ­द्द्यो­ता­व­स्था­या­म् इव ।  वस्तुनः स्प­ष्ट­ता­ध­र्म­स्य सर्वदा प्र­ति­भा­स­स्या­ङ्गी­का­रे दू­ष­ण­म् आह । १० बौ­द्धा­भि­प्रा­य­म् अनूद्य वक्ति । ११(­भा­ट्टः­) स­वि­क­ल्प­क­म् । १२ स­त्य­त्वा­त् । १३ नि­र्वि­क­ल्प­क­व­त् । १४ अ­स्प­ष्ट­ज्ञा­ने । २५१५ अ­स्प­ष्ट­सं­वे­द­नं स­वि­ष­यं यतः । १६ व­क्ष्य­मा­ण­म् । १७ अ­स्व­ल­क्ष­णा­का­रा­, अ­वि­शे­षा­का­रा­, ब­हिः­स्व­ल­क्ष­णा­का­रा । १८ स्व­ल­क्ष­ण­ल­क्ष­णा­द् अर्थात् । १९ यदा तु प्र­ति­भा­स­ते त­दे­त्या­दि पा­ठा­न्त­र­म् । २० जा­त­तै­मि­रि­क­स्य । २१ तर्हि भवतां मी­मां­स­का­नां भे­दा­भे­दे सतीदं दूषणं समानं तत्र किम् ? इति प्रश्ने आह । २२ स्था­णु­पु­रु­षा­दि­भ्यः । २३ अत ए­वा­स्प­ष्ट­ता- लक्षणं नि­र्वि­ष­य­ल­क्ष­णं दूषणं न । २४ वि­शे­षा­का­रा­द् व्या­वृ­त्ता­ऽ­वि­शे­षा­का­रा । २५ सौ­ग­ता­भ्यु­ग­ता­द् रू­प्य­स­हि­ता न भ­व­ती­त्य् अर्थः । २६ विषये । बुद्धेर् नि­रा­का­र­त्वं तर्हि आकारः कथं प्र­ति­भा­स­ते इत्य् उक्ते आह । २७ हे सौगत । २८ भाट्टः । २९ ग्रा­ह­क­त­या । ३०३० सौ­त्रा­न्ति­का­ना­म् । ३१ प्र­ति­नि­य­त­सा­म­ग्री­व­शा­त् प्र­ति­नि­य­ता­र्थ­व्य­व­च्छे­द­क­स्य ज्ञा­न­स्या­ङ्गी­का­र­स्य । ३२ प्र­ति­नि­य­त­सा­म­ग्री- वशात् प्र­ति­नि­य­त­व्य­व­च्छे­द­क­त्वा­भा­वे स­क­ल­नी­ल­पी­ता­दि­नि­र्भा­सा­नां तु­ल्या­का­र­त्व­म् आ­प­द्य­ते सं­वे­द­न­स्य (­वि­व­क्षि­त­नी­ला­का­र­व­द- शे­ष­नी­ला­का­र­ग्र­ह­ण­प्र­स­क्तेः­) । ३३ व्य­व­स्था­प­क­त्वा­प­त्ते­र् इति पा­ठा­न्त­र­म् । ३४ प्र­ति­क­र्म­व्य­व­स्था­प­न­स्य सिद्धिर् न स्यात् । ३५ यो­ग्य­ता­व­शा­त् प्र­ति­नि­य­ता­र्थ­व्य­व­स्था यतः । ३६ दृ­ष्टा­दृ­ष्ट­का­र­ण­क­ला­पा­त् । ३७ सा­मा­न्या­का­रा । ३८ को ऽपि विशेषो दूरे न प्र­ति­भा­स­ते इत्य् उक्ते आह । ३९ सौ­ग­ता­भि­प्रा­य­म् अ­नू­द्या­ह । ४० स्था­णु­पु­रु­षो­चि­त­दे­शः । आ­दि­श­ब्दा­त् प्र­का­शा­न्ध­का­र­क­लु­ष­वे- ३५लाश् च गृह्यन्ते । ४१ दे­श­नै­क­ट्य­म् । ४२ सा­मा­न्य­प्र­त्य­क्षा­द् वि­शे­षा­प्र­त्य­क्षा­द् वि­शे­ष­स्मृ­ते­श् च सन्देहो युक्त इत्य् उ­क्त­व­त् । ४३ विशेषा- लि­ङ्गि­त­स्य । आ­दि­श­ब्दे­ना­ति­प्र­का­शा­न्ध­का­रः । ४४ किं क­रो­ती­ति । ४५ पृष्ट एव पुमान् उत्तरं प्र­ति­पा­द­य­ती­त्य् अर्थः । ४६ श­क्य­वि­वे­च­न­त्वे­न । ४७ य­ज­ना­दि­क्रि­या­वि­शे­षे­भ्यो भि­न्न­त्वे­न । ४८ करोत्य् अ­र्थ­ल­क्ष­णा ।  ३१वि­भा­व्य­ते एव =[? –]श­ब्द­व्या­पा­र­रू­प­श­ब्द­भा­व­ना­व­त् स­क­ल­बा­ध­क­र­हि­त­त्व­नि­र्ण­या­त् । सैव च वाक्यार्थो न पुनर् नियोगो ऽ­न्या­पो­हा­दि­व­त् । इति भ­ट्ट­स­म्प्र­दा­य एव सं­वा­द­कः सिद्धः । कार्ये चार्थे चो­द­ना­याः प्रामाण्यं तत एव न स्वरू­पे­–­त­त्र बा­ध­क­स­द्भा­वा­त् । स­र्व­वे­दा­न्त­वा­द­नि­रा­क­र­णा­न् न भट्टस्य कश्चिद् अपि प्र­ति­घा­त इति श्चित् । अत्र प्र­ति­वि­धीयते । यत् तावद् उक्तं, श­ब्द­व्या­पा­रः श­ब्द­भा­व­ने­ति । तत्र शब्दात् त­द्व्या­पा­रो ऽ­न­र्था­न्त­र- ०५भूतो ऽ­र्था­न्त­र­भू­तो वा स्यात् ? यद्य् अ­न­र्था­न्त­र­भू­त­स् तदा कथम् अ­भि­धे­यः ? शब्दस्य स्वा­त्म­व­त् । न ह्य् ए­क­स्या­नं­शस्य प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वो युक्तः ? सं­वे­द्य­सं­वे­द­क­भा­व­व­त् । स्वे१०ष्ट११ वि­प­र्या­से­न त­द्भा­वा­प­त्तेः­–­प्र१२तिनिय१३म­हे­त्व­भा- वात् । तद्भेद१४प­रि­क­ल्प­न­या प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वे त१५स्य सांवृत्त१६त्व­प्र­स­ङ्गा­त् । स्व१७रूपम् अपि शब्दः श्रोत्रेण ग­म­य­ति बहिर् अ­र्थ­व­त्१८ स्व­व्या­पा­रे­ण । त१९तस् त२० स्य प्र­ति­पा­द­क इति चेन् न२१–­रू­पा­दी­ना­म् अपि स्व­रू­प­प्र­ति­पा­द­क­त्व- प्र२२सङ्गात् । ते२३ ऽपि हि स्वं स्वं स्वभावं च­क्षु­रा­दि­भि­र् गमय२४न्ति–च२५क्षु­रा­दी­नां स्वा­त­न्त्र्ये­ण तत्र२६ प्र­व­र्त्त­ना­त् १०२७त्प्र­यो­ज्य­त्वा­त् तेषां च रू­पा­दी­नां नि­मि­त्त­भा­वे­न प्रयोज२८कत्वात् स्वयम् अ­धी­या­ना­नां का­री­षा­ग्न्या­दि­व­त् । अ२९रू­पा­द­यः प्रकाश्या एव ततो ऽ­र्था­न्त­र­भू­ता­नां च­क्षु­रा­दी­नां प्र­का­श­का­दी­नां स­द्भा­वा­द् इति मतम् । तथैव३० शब्द- स्वरूपं प्र­का­श्य­म् अ­स्तु­–­त­तो ऽन्यस्य श्रोत्रस्य प्र­का­श­क­स्य भावात् । स३१त्यम् एतद् इन्द्रि३२य­बु­द्धे­र् वि­ष­य­भा­व­म् अ­नु­भ­व­न् प्रकाश्य एव शब्दो रू­पा­दि­व­त् । प्र­ति­पा­द­क­स् तु स्वरूपे शाब्दीं बुद्धिम् उ­प­ज­न­य­न्न् अ­भि­धी­य­ते इति चेन् न३३ - तत्र वा­च्य­वा­च­क­भा­व­स­म्ब­न्धा­भा­वा­त् । तस्य द्वि­ष्ठ­त्वे­नै­क३४त्रा­न­व­स्थि­तेः । यदि पुनर् अर्थान्त३५रभूत एव शब्दा- १५त् त­द्व्या­पा­र इति मतं त३६दा स शब्देन प्र­ति­पा­द्य­मा­नो व्या३७पा­रा­न्त­रे­ण प्र­ति­पा­द्य­ते चेत् तर्हि३८३९द्भाव्यः स्यात् । तद् व्या­पा­रा­न्त­रं तु भा­व­ना­नु­ष­ज्य­ते । त४०द् अपि यदि शब्दाद् अ­र्था­न्त­रं तदा तद्भाव्यं व्या­पा­रा­न्त­रे­ण स्यात् । तत् तु भा­व­ने­त्य् अ­प­रा­प­र­भा­व्य­भा­व­ना­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था­प्र­स­ङ्गः । अ४१थ वा४२क्यात् त­द्व्या­पा­रः क­थ­ञ्चि­द् अ­न­र्था­न्त­र­म् विष्व४३ग्भा­वे­ना­नु­प­ल­भ्य­मा­न­त्वा­त् कु४४ण्डादेर् ब­द­रा­दि­व­त् । क­थ­ञ्चि­द् अ­र्था­न्त­रं च वि­रु­द्ध­ध­र्मा­ध्या­सा­त्­–­त४५दनुत्पा- दे ऽप्य् उ४६त्पादात् तद४७विनाशे ऽपि च वि­ना­शा­द् आ­का­शा­द् अ­न्ध­का­र­व­द् इति मतम् । त४८दाप्य् उभ४९य­दो­षा­नु­ष­ङ्गः । स्यान् म५०तम् —२०अ­ग्नि­ष्टो­मा­दि­वा­क्य­म् उ­प­ल­भ्य­मा५१नं पु­रु­ष­व्या­पा­र­स्य सा५२धकम् इदम् इत्य् अ­नु­भ­वा­द् वाक्यस्थ एव त­द्व्या­पा­रो भावना वाक्यस्य वि­ष­य­तां स५३म­ञ्च­ति­–­त­था प्रतीतेः । अन्यथा५४५५र्वत्र वि­ष­य­वि­ष­यि­भा­व­सं­भा­व­ना­वि­रो­धा­त् । स्फोटादि ।  स­त्य­रू­पः ।  भा­व­ना­ल­क्ष­णे ।  विधौ ।  भ­ट्ट­म­ता­नु­सा­री ।  जैनेन ।  हे भट्ट त्वया ।  व्यापारः श­ब्द­स्या­र्थो न भ­व­ति­–­त­तो ऽ­न­र्था­न्त­र­त्वा­त् त­त्स्वा­त्म­व­त् । अ­त्रा­श­ङ्का­–­न­नु शब्दस्य स्वात्मा श­ब्दा­भि­धे­यो भवतु । को दोषः ? तथा सति स­न्दि­ग्धा­नै­का­न्ति­क­त्वं हेतोर् इत्य् उक्ते आह नहीति ।  शब्दस्य ज्ञा­ना­पे­क्ष­या नि­रं­श­स्य । १० ए­का­नं­श­स्य प्रतिपा- २५द्य­प्र­ति­पा­द­क­त्वं चेत् । ११ भट्टस्य स्वेष्टं शब्दस्य प्र­ति­पा­द­क­त्वं स्व­रू­प­स्य प्र­ति­पा­द्य­त्व­म् इति । त­द्वै­प­री­त्ये­न शब्दस्य प्र­ति­पा­द्य­त्वे­न १२ कुतः । १३ शब्दः प्र­ति­पा­द­कः स्वरूपं प्र­ति­पा­द्य­म् इति प्र­ति­नि­य­म­हे­तो­र् अ­भा­वा­त् । १४ शब्दस्य सां­श­त्व­प­रि­क­ल्प­न­या । १५ शब्दस्य । १६ क­ल्पि­त­त्व । १७ भाट्टः । १८ यथा शब्दः स्व­व्या­पा­रे­ण ब­हि­र­र्थं ग­म­य­ति । १९ शब्दः श्रोत्रेण स्वरूपं ग­म­य­ति यतः । २० स्व­रू­प­स्य । २१ जैनः । २२ ततो रू­पा­दि­र् भावना स्यात् । २३ रू­पा­द­यः । २४ पु­रु­ष­स्य । २५ एतद् एव भा­व­य­ति । २६ रू­पा­द्य­व­ग­मे । २७ ते रू­पा­द­यः प्र­यो­ज्या­श् च­क्षु­रा­द­यः प्र­यो­ज­काः । नि­मि­त्त­मा­त्र­कृ­तं त­त्प्र­यो­ज्य­त्वं­, न तु ३०मु­ख्य­वृ­त्त्या । २८ स्व­स्व­रू­प­वे­द­नं प्रति । २९ भाट्टः । ३० जैनः । ३१ भाट्टः । ३२ श्रो­त्रे­न्द्रि­य­स्य । ३२ जैनः । ३४ अ­नं­श­रू­पे शब्दे । ३५ द्वि­ती­य­प­क्षे । ३६(­जै­नः­) यथा च छे­द­क­स्य कु­ठा­र­स्य छेद्यस्य वृक्षस्य तयोर् अ­न्त­रा­ले ऽ­वा­न्त­र- व्या­पा­रे­णो­त्प­त­न­नि­प­त­ने­न भाव्यम् । ३७ का­र­ण­भू­ते­न । ३८ जैनः । ३९ श­ब्द­व्या­पा­रे­ण हि पु­रु­ष­व्या­पा­रो भाव्यते इत्य् उक्तं पूर्वं तथा तद्वद् इत्य् अर्थः । ४० व्या­पा­रा­न्त­र­म् । ४१ भाट्टः । ४२ शब्दात् । ४३ पृ­थ­ग्भा­वे­न । ४४ व्य­ति­रे­क­दृ­ष्टा­न्तः । यत्र क­थ­ञ्चि­द् अ­न­र्था­न्त­र­त्वं न भवति तत्र वि­ष्व­ग्भा­वे­नो­प­ल­भ्य­मा­न­त्वं भवति । यथा कु­ण्डा­दे­र् ब­द­रा­दिः । ४५ शब्द । ४६ पृथक् । ३५४७ श­ब्द­व्या­पा­र­स्य । ४८ जैनः । ४९ अ­न­र्था­न्त­रा­र्था­न्त­रो­क्त­दो­षः स्यात् । ५० भट्टस्य । ५१ गृ­ह्य­मा­ण­म् । ५२ भावक- म् इति पा­ठा­न्त­र­म् । ५३ प्राप्नोति । ५४ भा­व­ना­या वा­क्य­वि­ष­य­त्वा­भा­वे । ५५ ज्ञा­ना­र्थ­योः ।  ३२संवेदनम् अपि हि भवतां स्वव्यापारं विषयी कुर्वन् त­द­न­र्था­न्त­र­भू­त­म् अ­र्था­न्त­र­भू­तं क­थ­ञ्चि­द् उ­भ­य­स्व­भा­वं वा सं­वे­द­ये­त्–­ग­त्य­न्त­रा­भा­वा­त् । प्र­थ­म­प­क्षे न सं­वे­द्य­सं­वे­द­क­भा­वः­–­सं­वे­द­न­त­द्व्या­पा­र­योः स­र्व­था­न­र्था­न्त­र­त्वा- द् वा­क्य­त­द्व­यापारयोः प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­व­व­त् । द्वि­ती­य­प­क्षे ऽपि न तयोस् त­द्भा­वः­–­अन­व­स्था­नु­ष­ङ्गा­त् तद्वत् । तृ­ती­य­प­क्षे तु त­दु­भ­य­दो­ष­प्र­स­क्ते­स् तद्वद् एव कुतः सं­वे­द्य­सं­वे­द­क­भा­वः सिध्येत् अथ स्वा­र्थ­सं­वे­द­न­व्या­पा­र­वि­शि­ष्टं ०५सं­वे­द­न­म् अ­बा­ध­म् अ­नु­भू­य­मा­नं वि­क­ल्प­श­ते­ना­प्य् अ­श­क्य­नि­रा­क­र­णं सं­वे­द्य­सं­वे­द­क­भा­वं सा­ध­य­ती­त्य् अभिधाने परस्यापि शब्दः स्व­व्या­पा­र­वि­शि­ष्टः पु­रु­ष­व्या१०पारं भा११व­य­ती­त्य् अ­बा­ध­प्र­ती­ति­स­द्भा­वा­द् वा­क्य­व्या­पा­रो भावना वा१२क्यस्य विषयो व्य­व­ति­ष्ठ­ते एवेति । त१३द­नु­प­प­न्न­म्­–­वै­ष१४म्यात्१५ । सं­वे­द­ने­न हि १६सं­वे­द्य­मा­नः स्वा१७त्माऽर्थो वा त१८स्य विषयो न पुनः सं­वे­द­कः स्वात्मा त१९त्सं­वे­द्य­त्वे ऽन्य२०स्य संवेद२१नस्यात्म२२नः सं­वे­द­क­त्वो­प­प­त्ते­र् आकाङ्क्षा२३प­रि­क्ष­या­द­न­व- स्था­न­व­ता­रा­त् । वा२४क्येन तु भा­व्य­मा­नः२५ पु­रु­ष­व्या­पा­रो न तस्य विषयः । स्व२६व्या­पा­र­स् तु भा­व­क­त्व२७लक्षणो १०भा­व­ना­ख्यो विष२८यो ऽ­भ्यु­प­ग­म्य­ते इति मनाग् अपि न सा­म्य­म्­–­त­था­प्र­ती­त्य­भा­वा­च् च । न हि कश्चिद् वाक्य२९श्रव- णाद् एवं प्रत्येति स्व३०व्या­पा­रो­ने­न वाक्येन मम प्र­ति­पा­दि­त इति । किं तर्हिः ? जा३१त्या­दि­वि­शि­ष्टो ऽर्थः क्रिया३२- ख्योनेन३३ प्र­का­शि­त इति प्र­ती­तिः­–­स­र्वे­ण वाक्येन क्रियाया एव क­र्मा­दि­वि­शे­ष­ण­वि­शि­ष्टा­याः प्र­का­श­ना­त् । दे­व­द­त्त[? ] गा­म­भ्या­ज[? ] शु३४क्लां द­ण्डे­ने­त्या३५दिवत् । सैवा३६भ्या­ज­ना­दि­व्य­व­च्छि­न्ना क्रिया भावना अभ्याज अभ्या- जनं कुर्व् इति प्र­ती­ति­र् इति चेन् न३७–तस्याः पु­रु­ष­स्थ­त्वे­न स­म्प्र­त्य­या­च् छ­ब्दा­त्म­भा­व­ना­रू­प­त्वा­यो­गा­त् । तथा३८ १५च कथम् इदम् अ­व­ति­ष्ठ­ते­–­श­ब्दा­त्म­भा­व­ना­म् आहुर् अन्या३९म् एव लि­ङा­द­य इति । यद् अप्य् उ४०क्त­म्­–­अ­र्थ­भा­व­ना पु­रु­ष­व्या- पा­र­ल­क्ष४१णा वाक्यार्थ इति तद् अप्य् अ­यु­क्त­म्­–­नि­यो­ग­स्य वा­क्या­र्थ­त्व­प्र­स­ङ्गा­त् । नियुक्तो ऽहम् अनेन वाक्येन या­गा­दा­व् इति प्र­ति­प­त्तुः प्रतीतेः । इ४२ष्टस् तादृशो नियोगो भा४३व­ना­स्व­भा­वः शु­द्ध­का­र्या­दि­रू­प­स्यै­व नि­यो­ग­स्य नि­रा­क­र­णा­द् इति चेन् न४४ तस्यापि प्र­धा­न­भा­वा­र्पि­त४५स्य करोत्य् अ­र्था­दि­वि­शे­ष­ण४६स्य वा­क्या­र्थ­त्वो­प­प­त्तेः । नि­र­पे­क्ष­स्य तु करोत्य् अ­र्थ­स्या­पि वा­क्या­र्थ­त्वा­नु­प­प­त्तेः । न च करोत्य् अर्थ एव वाक्यार्थ इति यु­क्त­म्­–­य­ज्या­द्य­र्थ­स्या­पि २०वा­क्या­र्थ­त­या­नु­भ­वा­त् । क४७रोति सा­मा­न्य­स्य स­क­ल­य­ज्या­दि­क्रि­या­वि­शे­ष­व्या­पि­नो नि­त्य­त्वा­च् छ­ब्दा­र्थ­त्व­म्­ —नित्याः४८ श­ब्दा­र्थ­स­म्ब­न्धा इति व­च­ना­त् । न पुनर् य­ज्या­दि­क्रि­या­वि­शे­षा­स् तेषाम् अ­नि­त्य­त्वा­च् छ४९ब्दा­र्थ­त्वा­ऽ­वे- य­था­स्मा­कं (­भा­ट्टा­नां­) वि­क­ल्पे­न पृष्टं त­था­स्मा­भि­र् अपि पृच्छ्यते जैनः ।  जै­ना­ना­म् ।  स्वा­र्थ­ग्र­ह­ण­ल­क्ष­ण­म् । स्वा­र्थ­ग्र­ह­ण­ल­क्ष­ण­म् ।  ज्ञे­य­व­स्तु­ग्र­ह­ण­ल­क्ष­णो व्यापारः ।  यदि पुनर् अ­र्था­न्त­र­भू­त एव सं­वे­द­ना­त् सं­वे­द­न­व्या­पा­र इति मतं तदा स सं­वे­द­न­व्या­पा­रः सं­वे­द­ने­न सं­वे­द्य­मा­नो व्या­पा­रा­न्त­रे­ण सं­वे­द्य­ते चेत् तर्हि व्या­पा­रा­न्त­र­भा­व्यः स्यात् । व्या­पा­रा­न्त­रं तु यदि २५सं­वे­द­ना­द् अ­र्था­न्त­रं तदा तद् ध्य् आ­पा­रा­न्त­रं व्या­पा­र­न्त­रे­ण भाव्यम् इति स­त्य­न­व­स्था ।  भट्टो वदति ।  जैनैः भाट्टस्य । १० या­ग­ल­क्ष­ण­म् । ११(­प्रे­र­य­ति­) स्व­प­र­ग्रा­हि­का­ती­न्द्रि­य­श­क्तिः क­र­ण­रू­पा । १२ शब्दः पु­रु­ष­व्या­पा­रं भा­व­य­ती­त्या­दि व­च­न­म् । १३ जैनः । १४ दृ­ष्टा­न्त­दा­र्ष्टा­न्ति­क­योः । १५ वैषम्यं भा­व­य­ति । १६ स्वात्मा तु न सं­वे­द­कः किन्तु संवेद्य एव । १७ स्व­प­र­ग्रा­हि­का­ती­न्द्रि­य­श­क्तिः क­र­ण­रू­पा स्वात्मा । १८ तस्य वाक्यस्य । १९ स्वात्मनः । २० क­र­ण­रू­प­स्य । २१ वि­ष­य­रू­प­त­या ग्राह्यत्वे । २२ स्व­रू­प­स्य । २३ अ­वा­न्त­र­व्या­पा­र­स्या­का­ङ्क्षा नास्ति ततो ना­न­व­स्था । २४ अन्यत् सं­वे­द­नं ह्य् आत्मानं स्वरूपं परि- ३०च्छिनत्ति । अतो ऽन्यत् सं­वे­द­नं सं­वे­द­कं स्वात्मा तु संवेद्य इत्य् आ­या­त­म् । २५ उ­त्पा­द्य­मा­न । २६ तर्हि भा­ट्टा­भि­हि­त­वि­ष­यः क इत्य् उक्ते आह । २७ उ­त्पा­द­क­त्व­ल­क्ष­णः । २८ तस्य वाक्यस्य । २९ अ­ग्नि­ष्टो­मे­न य­जे­ते­त्या­दि । ३० पु­रु­ष­व्या­पा­रः । ३१ आ­दि­श­ब्दा­द् गु­ण­द्र­व्ये । ३२ यजेत आ­ल­भे­ते­त्या­दि । ३३ अनेन वाक्येन । ३४ गुणः । ३५ द्रव्यम् । ३६ भाट्टः । ३७ जैनः । ३८ लि­ङा­दी­नां श­ब्द­व्या­पा­र­वि­ष­य­त्वा­भा­वे सति । ३९ अ­र्थ­भा­व­ना­तः । ४० इ­दा­नी­म् अ­र्थ­भा­व­नां नि­रा­क­र्तु­म् उ- प­क्र­म­ते । ४१ दे­व­द­त्तः क­रो­ती­त्या­दि­ल­क्ष­णा । ४२ भाट्ट आह "भो जैन" ४३ श­ब्द­व्या­पा­र इत्य् उक्ते श­ब्द­भा­व­नै­वे­ति ३५भा­व­ना­स्व­भा­वः । ४४ जैनः । ४५ वि­व­क्षि­त­स्य । ४६ वसः । ४७ भाट्टो वदति । ४८ "नित्याः श­ब्दा­र्थ­स­म्ब­न्धा­स् त­त्रा­म्ना­ता म­ह­र्षि­भिः । सूत्राणां सा­नु­त­न्त्रा­णां भाष्याणां च प्रे­णे­तृ­भिः­" । ४९ वा­क्य­र्थ­ता ।  ३३दनात् । इति चेन् न–­य­ज्या­दि­क्रि­या­सा­मा­न्य­स्य स­क­ल­य­ज्या­दि­क्रि­या­वि­शे­ष­व्या­पि­नो नि­त्य­त्वा­च् छ­ब्दा­र्थ­त्वा- वि­रो­धा­त्­, सर्व­क्रि­या­व्या­पि­त्वा­त् करोति सामान्यं शब्दार्थ इति चेत् तर्हि स­त्ता­सा­मान्यं शब्दार्थोस् तु, करोता- व् अपि तस्य स­द्भा­वा­त् । महाक्रि­या­सा­मा­न्य­व्य­व­स्थि­ति­रू­प­त्वात् । यथैव हि पचति पाकं क­रो­ति­, यजते यागं क­रो­ती­ति प्र­ती­ति­स्त­था पचति पाचको भ­व­ति­, यजते याजको भ­व­ति­, क­रो­ती­ति कारको भ­व­ती­त्य् अपि ०५प्रत्ययो ऽस्ति । ततः क­रो­ती­त­रा१०र्थ­व्या­पि­त्वा­द् भवत्य् अ११र्थस्यैव शब्दा१२र्थत्वं युक्तम् उत्पश्या१३मः । स्यान् मतं "निर्व्या१४पा- रे ऽपि वस्तुनि भवत्य् अर्थस्य प्र­ती­ते­र् न क्रि­या­स्व­भा­व­त्वं­, १५नि­ष्क्रि­ये­षु गु­णा­दि­षु भवना१६ऽ­भा­व­प्र­स­ङ्गा­त्­" इति चेन् न, करोत्य् अर्थे ऽपि स­मा­न­त्वा­त् । परिस्प१७न्दा­त्म­क­व्या­पा­र­र­हि­ते ऽपि करोत्य् अर्थस्य भा­वा­त्­, तिष्ठति स्थानं करो- तीति प्र­ती­तेः­, गु­णा­दि­षु च१८ करोत्य् अ­र्था­भा­वे सर्वथा का­र­क­त्वा­यो­गा­द् अ­व­स्तु­त्व­प्र­स­क्तेः । तत१९ एव करोत्य् अर्थो व्या­प­कः­, स२०ति सर्वत्र भावात् । अन्य२१था त­स्या­ऽ­का­र­क­त्वे­ना­व­स्तु­त्वा­त् स­त्त्व­वि­रो­धा­त् । भव२२न­क्रि­ये­त्या- १०दि­व्य­व­हा­र­द­र्श­ना­च् च२३ सत्ता करोत्य् अ­र्थ­वि­शे­ष­ण­म् एव । करोत्य् अ­र्थ­स्यै­व सर्वत्र प्रा­धा­न्या­द् वा­क्या­र्थ­त्व­म् । इति चेन् न२४, त२५स्य नि­त्य­स्यै­क­स्या­नं­श­स्य स­र्व­ग­त­स्य सर्वथा वि­चा­र्य­मा­ण­स्या­स­म्भ­वा­त् । नित्यं२६ करोत्य् अ­र्थ­सा­मा­न्यं प्र­त्य­भि­ज्ञा­य­मा­न­त्वा­च् छ­ब्द­व­द् इति चेन् न२७, हेतोर् वि­रु­द्ध­त्वा­त्­, क­थ­ञ्चि­न् नि­त्य­स्ये­ष्ट२८वि­रु­द्ध­स्य सा­ध­ना­त्­, सर्वथा नित्यस्य प्र­त्य­भि­ज्ञा­ना­यो­गा­त्­, त­दे­वे­द­म् इति पू­र्वो­त्त­र­प­र्या­य­व्या­पि­न्य् एकत्र२९ प्र­त्य­य­स्यो­त्प­त्तेः­, ३०पौ­र्वा­प­र्य­र­हि- तस्य पू­र्वा­प­र­प्र­त्य­य३१वि­ष­य­त्वा­स­म्भ­वा­त् । ध३२र्माव् एव पू­र्वा­प­र­भू­तौ­, न ध­र्म­सा­मा­न्य­म् इति चेत् क३३थं तद् एवेद३४- १५म् इत्य् अ­भे­द­प्र­ती­तिः ? पू­र्वा­प­र­स्व­रू­प­यो­र् अ­ती­त­व­र्त्त­मा­न­यो­स् तद् इत्य् अ­ती­त­प­रा­म­र्शि­ना स्म­र­णे­ने­द­म् इति व­र्त्त­मा­नो­ल्ले­खि­ना प्र­त्य­क्षे­ण च वि­ष­यी­क्रि­य­मा­ण­योः प­र­स्प­रं भेदा३५त् । क३६रोति सा­मा­न्या­द् ए­क­स्मा­त् तयोः क­थ­ञ्चि­द् भे­दा­भे­द­प्र­ती­ति- र् इति चेत् ३७सिद्धं तस्य क­थ­ञ्चि­द् अ­नि­त्य­त्व­म्­, अ­नि­त्य­स्व­ध­र्मा­व्य­ति­रे­का३८त् । न३९ ह्य् अ­नि­त्या­द् अभिन्नं नित्यम् एव युक्तम् अ­नि­त्य­स्वा­त्म­व­त्­, सर्वथा नित्यस्य क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­च् च । तद् अनित्यं सा­मा­न्यं­, विशेषा४०देशाच् छ­ब्द­व­त् । तत ए­वा­ने­कं तद्वत् । क४१रोतीति स्व­प्र­त्य­या­वि­शे­षा­द् एकं करोति सामान्यं सद् इति २०स्व­प्र­त्य­या­वि­शे­षा­द् ए­क­स­त्ता­सा­मा­न्य­व­द् इति चेन् न, सर्वथा स्व­प्र­त्य­या­वि­शे­ष­स्या४२सिद्धत्वा४३त् । प्र­ति­क­रो­त्य् अ४४र्थव्यक्ति क­रो­ती­ति =[? –]प्रत्य४५यस्य विशेषा४६त् प्र­ति­स­द्व्य­क्ति सद् इति प्र­त्य­य­व­त् । त­द्व्य­क्ति­वि­ष­यो वि­शे­ष­प्र४७त्यय इति चेत् त४८र्हि ता व्य४९क्तयः सा५०मान्यात् सर्वथा यदि भिन्नाः प्र­ति­पा­द्य­न्ते तदा यौ­ग­म­त­प्र­वे­शो मी­मां­स­क­स्य । अ५१थ कथञ्चि- द् अभिन्ना५२स् तदा सिद्धं सा­मा­न्य­स्य वि­शे­ष­प्र­त्य­य­वि­ष­य­त्वं वि­शे­ष­प्र­त्य­य­वि­ष­ये­भ्यो वि­शे­षे­भ्यः क­थ­ञ्चि­द् अभि- न्नस्य सा­मा­न्य­स्य वि­शे­ष­प्र­त्य­य­वि­ष­य­त्वो­प­प­त्ते­र् वि­शे­ष­स्वा­त्म­व­त् । ततो ऽ­ने­क­म् एव५३ करोति सामान्यं स­त्ता­सा­मा- २५ अ­घ­ट­ना­त् ।  जैनः ।  करोत्य् अ­र्थ­वि­शे­ष­स्य ।  भाट्टः ।  जैनः ।  भ­व­न­क्रि­या ।  वाक्यार्थः ।  म­हा­क्रि­या स­त्ता­ल­क्ष­णा सैव सामान्यं तद् एव रूपं यस्याः करोति क्रियायाः ।  स­त्ता­सा­मा­न्य­स्य । १० इ­त­रः­=­प­च­ना­दिः । ११ न पुनः करोत्य् अर्थस्य । १२ वा­क्या­र्थ­त्व­म् । १३ वयं जैनाः । १४ निष्क्रिये । १५ अन्यथा । १६ सत्त्वस्य वि­ना­शा­द् गु­णा­दी­ना­म् अभाव आयातः । १७[परः प्राह] क्रिया द्विविधा प­रि­स्प­न्दा­त्मि­का (­च­ल­ना­त्मि­का­) भा­व­व­ती च । १८ किञ्च । १९ पर एव । २० वि­द्य­मा­ने वस्तुनि । २१ असति सर्वत्र भावे । २२ म­हा­स­त्ता । २३ । हे­त्व­न्त­र­म् इदम् । २४ जैन आह । २५ करोति सा­मा­न्य­स्य । ३०२६(भाट्ट आह) घटादौ व्य­भि­चा­र­श् चेत् तर्हि "­स­र्व­था­" पदं हा­त­व्य­म् । २७ जैनः । २८ भा­ट्ट­म­ते करोत्य् अर्थस्य सामान्यं सर्वथा नित्यम् इति । २९ वस्तुनि । ३० ज्ञानम् एव पू­र्वा­प­री­भू­तं नार्थ इत्य् आ­श­ङ्का­या­म् आह । ३१ प्रत्ययो ज्ञानम् । ३२ भाट्टः । ३३ जैनः । ३४ यद् एव मया य­ज­ना­दा­व् उ­प­ल­ब्धं तद् एव प­च­ना­दौ करोत्य् अर्थस्य सा­मा­न्य­म् । ३५ ततो ना­भे­द­प्र­ती­तिः । ३६ भाट्टः । ३७ जैनः । ३८ अ­व्य­ति­रे­कः­अ­भे­दः । ३९ स­न्दि­ग्धा­नै­का­न्ति­क­त्वे सत्य् आह जैनः । ४० प­र्या­या­र्थि­क­न­या­द् भे­द­क­थ­ना­त् । ४१ घटं करोति पटं क­रो­ती­त्या­दौ । ४२ हेतोः । ४३ प­र्या­या­र्थि­क­न­ये­न भे­द­स्या­पि क­थ­ना­त् । ४४ करोत्य् अर्थस्य व्यक्तिं प्रतीति ३५प्र­ति­क­रो­त्य् अ­र्थ­व्य­क्ति । ४५ घ­ट­क­र­ण­प­ट­क­र­णा­दि­प्र­त्य­य­स्य । ४६ भेदात् । ४७ घ­ट­क­र­णं प­ट­क­र­ण­म् इति । ४८ जैनः । ४९ घ­ट­प­टा­दि­रू­पाः । ५० करोति सा­मा­न्या­त् । ५१ भाट्टः । ५२ सा­मा­न्या­त् । ५३ यावन्तो वि­शे­षा­स् तावन्ति सा­मा­न्या­नि न त्व् एकम् इत्य् अर्थः ।  ३४न्यवत् । नाप्य् अनंशं, क­थ­ञ्चि­त् सां­श­त्व­प्र­ती­तेः­, सांशेभ्यो वि­शे­षे­भ्यो ऽ­न­र्था­न्त­रभूतस्य सां­श­त्वो­प­प­त्ते­स् तत्स्वा- त्मवत् । तथा न स­र्व­ग­तं त­त्सा­मा­न्यं­, व्य­क्त्य­न्त­रा­ले ऽ­नु­प­ल­भ्य­मा­न­त्वा­त् । तत्रान­भि­व्य­क्त­त्वा­त् त­स्या­नु­प- लम्भ इति चेत् तत एव व्य­क्ति­स्वा­त्म­नो ऽपि त­त्रा­नु­प­लम्भोस्तु । तस्य तत्र स­द्भा­वा­वे­द­क­प्र­मा­णा­भा­वा­द­स­त्त्वा- दे­वा­नु­प­ल­म्भ इति चेत् सा­मा­न्य­स्या­पि वि­शे­षा­भा­वा­द् अ­स­त्त्वा­द् ए­वा­नु­प­ल­म्भो ऽस्तु, व्य­क्त्य­न्त­रा­ले तस्यापि ०५स­द्भा­वा­वे­द­क­प्र­मा­णा­भा­वा­त् प्र­त्य­क्ष­त­स् तथान­नु­भ­वा­त् ख­र­वि­षा­णा­दि­व­त् । व्यक्त्य१०न्तराले ऽस्ति सा­मा­न्यं­, युग११प­द्भि­न्न­दे­श­स्वा१२धा­र­वृ­त्ति­त्वे सत्य् ए­क­त्वा­द् वं­शा­दि­व१३द् इत्य् अ­नु­मा­ना­त् तत्र त­त्स­द्भा­व­सि­द्धि­र् इति चेन् न१४, हेतोः प्र­ति­वा­द्य­ऽ[? -ऽ]- सिद्धत्वा१५त् । न हि भि­न्न­दे­शा­सु व्यक्तिषु सा­मा­न्य­म् एकं यथा स्थू­णा­दि­षु वंशा१६दिर् इति प्र­ती­य­ते­, यतो यु­ग­प­द्भि­न्न­दे­श­स्वा­धा­र­वृ­त्ति­त्वे सत्य् एक१७त्वं तस्य१८ सिध्यत् स्वा­धा­रा­न्त­रा­ले ऽस्तित्वं सा­ध­ये­त्­, प्र­ति­व्य­क्ति स­दृ­श­प- रि­णा­म­ल­क्ष­ण­स्य सा­मा­न्य­स्य भे­दा­द्वि­स­दृ­श­प­रि­णा­म­ल­क्ष­ण­वि­शे­ष­व­त् । य१९थैव हि काचिद् व्य२०क्ति­रु­प­ल­भ्य­मा­ना १०व्यक्त्य२१न्तराद् विशिष्टा२२ वि­स­दृ­श­प­रि­णा­म­द­र्श­ना­द् अ­व­ति­ष्ठ­ते तथा स­दृ­श­प­रि­णा­म­द­र्श­ना­त् किञ्चित् केन२३चित् स­मा­न­म् अव२४सी- यते इति नि­र्बा­ध­म् एव, तेनायं समानः सो ऽनेन समान इति स­मा­न­प्र­त्य­या­त् । ननु२५ पूर्वम् अ­न­नु­भू­त­व्य­क्त्य­न्त२६- र­स्यै­क­व्य­क्ति­द­र्श­ने स­मा­न­प्र­त्य­यः कस्मान् न भवति ? तत्र स­दृ­श­प­रि­णा­म­स्य भावाद् इति चेत् तवापि विशिष्ट२७प्र- तीतिः कस्मान् न भवति ? वै­सा­दृ­श्य­स्य२८ भावात् । परा२९पे­क्ष­त्वा­द् वि­शि­ष्ट­प्र­ती­ते­र् इति चेत् तत एव तत्र३० स­मा­न­प्र- त्य३१यो ऽपि मा भूत् । न हि स प­रा­पे­क्षो न भ­व­ति­, प­रा­पे­क्षा­म् अ­न्त­रे­ण क्वचित् क­दा­चि­द् अप्य् अ­भा­वा­द् द्वित्वा३२दिप्रत्य- १५यवद् दू­र­त्वा­दि­प्र­त्य­य­व­द् वा । द्विविधो हि व­स्तु­ध­र्मः प­रा­पे­क्षः प­रा­न­पे­क्ष­श् च व३३र्णा­दि­व­त् स्थौ­ल्या­दि­व­च् च । ननु३४सा३५दृश्ये सामान्ये स एवायं गौर् इति प्रत्ययः कथं शव३६लं दृष्ट्वा धवलं पश्यतो घ­टे­ते­ति चेद् एक३७त्वो­प­चा­रा- द् इति ब्रू३८मः । द्विविधं ह्य् एकत्वं मुख्यम् उ­प­च­रि­तं चेति । मुख्यम् आ­त्मा­दि­द्र­व्ये । सादृश्ये तू­प­च­रि­त­म् इति । मुख्ये तु३९ त­त्रै­क­त्वे तेन४० समानो ऽयम् इति प्रत्ययः कथम् उ­प­प­द्ये­त ? त४१योर् एक४२सा­मा­न्य­यो­गा­द् इति चेन् न४३–सामा- न्य­व­न्ता­व् एताव् इति प्र­त्य­य­प्र­स४४ङ्गात् । अ­भे­दो­प­चा४५रे तु सा­मा­न्य­त­द्व­तोः सा­मा­न्य­म् इति प्रत्ययः स्यात् । न तेन २०समानो ऽयम् इति । य­ष्टि­स­ह­च­रि­तः पुरुषो यष्टिर् इति यथा, य­ष्टि­पु­रु­ष­यो­र् अ­भे­दो­प­चा४६रात् । मृन्म४७ये गवि स­त्य­ग­व­य­स­दृ­शे गो­सा­दृ­श्य­स्य सा­मा­न्य­स्य भावाद् गो­त्व­जा­ति­प्र­स­ङ्ग इति चेन् न४८, सत्य४९ग­व­य­व्य­व­हा­र­हे­तोः सा­दृ­श्य­स्य तत्रा५०भावात् तद्भावे तस्य स­त्य­त्व­प्र­स­ङ्गा­त् । भाव५१ग­वा­दि­भिः स्था५२प­ना­ग­वा­देः सा­दृ­श्य­मा­त्रं तु करोति सा­मा­न्य­म् ।  सा­व­य­वे­भ्यो घ­ट­प­टा­दि­भ्यः ।  भे­द­ल­क्ष­णे­भ्यः ।  सा­मा­न्य­स्य ।  जैनः ।  भाट्टः । जैनः ।  ततश् च व्य­क्ती­ना­म् अपि स­र्व­ग­त­त्वं स­मा­या­त­म् । न च तथा स्वी­क्रि­य­ते ।  व्य­क्त्य­न्त­रा­ले स­त्त्व­रू­पे­ण । १० भाट्टः । २५११ सामान्यं व्य­क्त्य­न्त­रा­ले ऽ­स्ति­–­ए­क­त्वा­द् इत्य् एवास्तु इत्य् उक्ते दे­व­द­त्ते­न व्य­भि­चा­र­स् त­त्प­रि­हा­रा­र्थं स्वा­धा­र­वृ­त्ति­त्व­वि­शे­ष­ण­म् । तथा- प्य् ए­क­वि­ष्ट­रो­प­वि­ष्टे­न तेनैव व्य­भि­चा­रो मा भूद् इति भि­न्न­दे­श­वि­शे­ष­ण­म् । तथापि क्र­मे­णा­ने­का­स­ना­सी­ने­न तेन व्य­भि­चा­रः स्यात् । त­त्प­रि­हा­रा­र्थं यु­ग­प­द् वि­शे­ष­णं कृतम् अ­नु­मा­ने ऽस्मिन् । १२ भि­न्न­दे­श­श् चासौ स्वा­धा­र­श् च । १३ स्थू­णा­दि­षु वं­शा­दि­व­द् इत्य् अर्थः । १४ जैनः । १५ सा­मा­न्य­स्यै­क­त्वं ना­ङ्गी­क्रि­य­ते जैनैः । १६ प्र­ती­य­ते यथा । १७ हेतुः । १८ सा­मा­न्य­स्य । १९ एतद् एव भा­व­य­ति । २० घ­टा­प­टा­दि­ल­क्ष­णा । २१ म­कु­टा­दि­ल­क्ष­णा­त् । २२ भिन्ना । २३ वस्तु । २४ नि­श्ची­य­ते । २५ भाट्टः । २६ पुंसः । ३०२७ ए­क­व्य­क्ति­द­र्श­ने । २८ वि­शि­ष्ट­प्र­ती­तौ विशेषे । २९ भाट्टः । ३० ए­क­व्य­क्ति­द­र्श­ने । ३१ अनेन दे­व­द­त्ते­न स­मा­नो­यं जि­न­द­त्तो­, जि­न­द­त्ते­न समानो दे­व­द­त्तो वेत्य् अत्रापि प­रा­पे­क्ष­त्वं यतः । ३२ द्वि­त्वा­दि­प्र­त्य­याः ए­क­त्वा­दि­नि­ष्टां प­रा­पे­क्षां विना नो­प­प­द्य- न्ते । ३३ श्वे­त­पी­ता­दि­व­त् । ३४ भाट्टः । ३५ सा­स्ना­दि­म­त्त्वे गोत्वे । ३६ शवलं गां दृष्ट्वा धवलं गां पश्यतः पुंसः स एवायं गौर् इति प्रत्ययः कथं घटते ? । ३७ श­व­ले­न सदृशो धवल इत्य् ए­क­त्वो­प­चा­रा­त् । ३८ जैनाः । ३९ मुख्ये गो­त्व­ल­क्ष­णे इत्य् अर्थः । त­त्र­=­श­व­ल­ध­व­ल­योः । ४० गवा । ४१ परः (­श­व­ल­ध­व­ल­योः­) । ४२ एकं गोत्वम् इत्य् अर्थः । ४३ जैन आह । ४४ न तु तेन ३५समानो ऽयम् इति प्रत्ययः स्यात् । ४५(जैनः प्राह) अ­ङ्गी­क्रि­य­मा­णे । ४६ न यष्ट्या समानः पुरुष इति प्रत्ययो भवति । ४७ परः । ४८ जैनः । ४९ चै­त­न्य­दो­ह­ना­देः । ५० मृन्मये । ५१ भावः सत्यः । ५२ साकारे वा नि­रा­का­रे काष्ठादौ यन् नि­वे­श­न­म् । सो ऽयम् इत्य् अ­व­धा­ने­न स्थापना सा नि­ग­द्य­ते ॥  ३५ग­वा­दि­मात्र­व्य­व­हा­र­का­र­णं त­दे­क­जा­तित्व­नि­ब­न्ध­न­म् अ­नु­रु­ध्यते[? अ] एव स­त्त्वा­दि­सा­दृ­श्य­व­त् । ततो न मीमांस- का­भ्यु­प­गत­स्व­भा­वं करोति सा­मा­न्य­म् उ­प­प­द्य­ते यत् सक­ल­य­ज्या­दि­क्रि­या­वि­शे­ष­व्या­पि­क­र्तृ­व्या­पा­र­रू­प­भा­व­ना­ख्यां प्र­ति­प­द्य­मा­नं वाक्येन वि­ष­यी­क्रि­ये­त । प्र­ति­नि­य­त­क्रि­या­ग­तस्य तु क­रो­ति­सा­मा­न्य­स्य श­ब्द­वि­ष­य­त्वे यज्या- दिसामान्यस्य कथं तद्वि­नि­वा­र्ये­त­; येन तद् अ१०पि वाक्यार्थो न स्यात् । तद् एवं भावना वा­क्या­र्थ­स­म्प्र­दा­यो न ०५श्रे­या­न्­, बा­ध­क­स­द्भा­वा­न् नि­यो­गा­दि­वा­क्या­र्थ­स­म्प्र­दा­य­व­त् । इति श्रु११ति­स­म्प्र­दा­या­व­ल­म्बि­नां मते ऽत एव न कश्चित् सर्वज्ञ इ१२त्य् अ­यु­क्तं­, श्रुतेर् अ­वि­शे­षा­द् अ­प्र­मा­ण१३तापत्तेः । इति सूक्तं "य१४थैव हि सु­ग­ता­द­यः प­र­स्प­र­वि­रु- द्ध­क्ष­णि­क­नि­त्या­द्ये­का­न्त­स­म­या­भि­धा­यि­नः सर्वे न स­र्व­द­र्शि­न इति न कश्चित् स­र्व­ज्ञ­स् तथा श्रुतयो ऽपि प­र­स्प­र­वि- रु­द्ध­का­र्या­र्थ­स्व१५रूपा१६द्य­र्था­भि­धा­यि­न्यः सर्वा न प्र­मा­ण­भू­ताः­" । इ१७ति न काचिद् अपि श्रुतिः प्रमाणं स्यात् । न हि कार्ये ऽर्थे श्रुतिर् अ­पौ­रु­षे­यी१८, न पुनः स्व१९रूपे, ये­ना­पौ­रु­षे­य­त्वा­त् त­द­न्य­त­र­श्रु­ति­ज­नि­त­म् एव ज्ञानं प्रमाणं १०दो­ष­व­र्जि­तैः का­र­णै­र् ज­नि­त­त्वा­द् उ­प­प­द्ये­त । बा२०ध­व­र्जि­त२१त्वं तु नैकत्रा२२प्य् अस्ति हिं­सा­द्य­भि­धा­यि­नः "­श्वे­त­म् अजम् आ­ल­भे­त भू­ति­का­मः­" इत्या२३देः "­स­ध­नं ह­न्या­त्­"­इ­त्या­दे­र् इव धर्मे प्र­मा­ण­त्वा­नु­प­प­त्तेः पु२४रु­षा­द्वै­ता­भि­धा­यि­न­श् च सर्वं खल्व् इदं ब्रह्म" इत्यादेः "सर्वं प्रधा२५नम् एव" इ­त्या­दे­र् इव स्व­वि­ष­ये प्र­मा­ण­त्वा­यो­गा­त् । अपू२६र्वार्थत्वं पुनः सर्वस्याः श्रुतेर् अविशि- ष्टं, प्र­मा­णा­न्त­रा­प्र­ति­प­न्ने धर्मादौ प­र­ब्र­ह्मा­दौ च प्रवृत्तेः । न२७ च काचिच् छ्रु२८तिः स्वयं स्वार्थं प्र­ति­पा­द­य- त्य् अ­न्य­व्य­व­च्छे­दे­न कार्ये एवार्थे अ२९हं प्रमाणं न स्व­रू­पे­; स्वरूपे एव वा न कार्ये ऽर्थे स­र्व­र्थे­त्य् अ­वि­शे­षः सिद्धः । १५३०नु च "­प­दा­नि तावल् लोके येष्व् अर्थेषु प्र­सि­द्धा­नि तेष्व् एव वेदे, तेषा३१म् अ­ध्या­हा­रा३२दिभिर् अ­र्थ­स्या­प­रि­क­ल्प­नी­य­त्वा- द् अ­प­रि­भा­षि­त३३व्यत्वाच् च । सति सम्भ३४वे लौ­कि­क­प­दा­र्थ­ज्ञ­श् च विद्वान् अ­श्रु­त­पू­र्वं का­व्या­दि­वा­क्या­र्थ­म् अ­व­बु­ध्य­मा­नो दृष्टः । त३५द्व­च्छ्रु­ति­वा­क्या­र्थ­म् अपि कश्चित् स्वयम् ए­वा­श्रु­त­पू­र्व­म् अ­व­बो­द्धु­म् अ­र्ह­ती­ति युक्तं श्रुतेः स्वयम् ए­वा­न्य­व्य­व­च्छे­दे­न स्वा­र्थ­प्र­ति­पा­द­न­म्­ऽ इति कश्चित्३६ सो ऽपि न प­री­क्षा­च­तु­रः­, सर्वस्याः श्रुतेस् तथा३७भा­वा­वि­शे­षा­त् । न३८भा­व­नै­व नियोग एव वा लौ­कि­क­वा­क्य­स्या­र्थः शक्यः प्र­ति­ष्ठा­प­यि­तुं­, येन वै­दि­क­वा­क्य­स्या­पि स एवार्थः २०स्यात् । नापि स­न्मा­त्र­वि­धि­र् एव क­स्य­चि­द् वा­क्य­स्या­र्थः श­क्य­प्र­ति­ष्ठो­, येन श्रु­ति­वा­क्य­स्या­पि स एवार्थो ऽन्ययो- ग­व्य­व­च्छे­दे­न स्यात्, त३९त्रा­ने­क­बा­ध­को­प­न्या­सा­त् । ततः सु­ग­ता­दि­व­च्छ्रु­त­यो ऽपि न प्र­मा­ण­म् इत्य् आ­या­त­म् । तथेष्ट४०त्वाद् अदोष इत्य् एकेषा४१म् अप्रमा४२णि­कै­वे­ष्टिः । न कश्चित् ती­र्थ­क­रः प्र­मा­णं­, नापि समयो वेदोन्यो वा त४३र्कः, प­र­स्प­र४४- ला­ङ्गू­ल­क­कु­द­वि­षा­णा­दि­रू­पे­ण ।  तेन भा­व­ग­वा­दि­नै­का जातिर् यस्य स्था­प­ना­ग­वा­दे­स् तस्य भावस् त­दे­क­जा­ति­त्व­म् । तस्य निबन्ध- नम् । (­जै­नै­र् अ­नु­गृ­ह्य­ते­) । भा­व­ग­व्य् अपि मृ­न्म­ये­न सह स­त्त्व­सा­दृ­श्यं यथास्ति ।  नि­त्य­नि­रं­शै­क­स­र्व­ग­त­स्व­भा­व­म् ।  यद् इति २५काकुः ।  वे­द­वा­क्ये­न ।  करोति क्रि­या­वि­शे­ष­ग­त­स्य स्व­व्य­क्ति­स­र्व­ग­त­स्ये­त्य् अर्थः ।  दे­व­य­ज­न­गु­रु­य­ज­ना­दि­य­ज­न­सा­मा­न्य­स्य । श­ब्द­वि­ष­य­त्व­म् (­वा­क्या­र्थ­त्व­म् इत्य् अर्थः) । १० य­ज­न­सा­मा­न्य­म् । ११ इतः का­रि­का­र्थ­म् आहुर् आचार्याः । १२ मी­मां­स­के­नो­क्त­म् । १३ प­र­स्प­र­वि­रु­द्धा­र्था­भि­धा­यि­त्वे­न । १४ सूक्तं भा­व­य­ति । १५ स्वरूपो नियोगः । १६ आदिना वि­ध्या­दि­ग्र­हः । १७ हेतोः । १८ अ­पौ­रु­षे­य­वा­क्यैः । १९ ब्र­ह्म­स्व­रू­पे । २० तद् एव द­र्श­य­ति । २१ श्रुतेः । २२ वचसि ( कार्ये ऽर्थे स्वरूपे वा) । २३ वाक्यस्य । २४[जैनो नै­क­त्रा­पि बा­ध­व­र्जि­त­त्वं प्र­द­र्श­यि­तुं हे­त्व­न्त­र­म् आह]२५ सा­ङ्ख्य­म­ते सर्वं प्र­धा­न­म् एव । २६ अ­पू­र्वा­र्थ­ग्रा­हि­त्व­म् । ३०२७ प­रा­भि­प्रा­यं नि­रा­क­रो­ति जैनः । २८ वि­धि­ग्रा­हि­णी नि­यो­ग­ग्रा­हि­णी वा । २९ श्रुतिः । ३० मी­मां­स­कः । ३१ वे­द­ग­त- प­दा­ना­म् । ३२ आदिना प्र­क­र­णा­दि­ग्र­हः । ३३ ग­ण्ड­का­श् चतुरो गुञ्जा इ­त्या­दि­ग­णि­त­प­रि­भा­षा­व­द्व्य­व­हा­र­का­ला­त् पू­र्व­म­स्य श­ब्द­स्या­य­म् अर्थ इति स­ङ्के­त­स्यो­त्त­र­का­लं व्य­व­हा­र­नि­मि­त्त­स्य कारणं प­रि­भा­ष­णं त­स्या­वि­ष­य­त्वा­च् चेत्यर्थः । ३४ येष्व् अर्थेषु लौ­कि­क­प­दा­नां स­म्भ­व­स् तेष्व् ए- वार्थेषु वै­दि­क­प­दा­नां सम्भवे सति । ३५ लौ­कि­क­का­व्या­दि­वा­क्या­र्थ­म् इव । ३६ मी­मां­स­कः । ३७ लौ­कि­क­वा­क्या­र्था­नु­सा­रे- णार्थस्य प्र­ति­पा­द­क­त्व­भा­वा­वि­शे­षा­त् । ३८ एतद् एव भा­व­य­ति जैनः । ३९ स­र्व­श्रु­ति­षु । ४० इतश् चा­र्वा­क­म­त­प्र­स­ङ्गः । ४१ ३५प्र­त्य­क्ष­म् एवैकं प्र­मा­ण­म् इच्छन्ति एके चा­र्वा­का­स् तेषाम् । ४२ प्र­मा­ण­र­हि­ता । ४३ तर्को ऽ­नु­मा­न­म् । ४४ सर्वथा नि­त्य­त्वा­नि­त्य­त्वा- दि­स­म­र्थ­ना­र्थं सौ­ग­त­का­पि­ला­दि­प्र­यु­क्ता­नु­मा­ना­नां प­र­स्प­र­वि­रो­धा­त् तर्कस्य प­र­स्प­र­वि­रो­धः ।  ३६वि­रो­धा­त् । "तर्को ऽ­प्र­ति­ष्ठः श्रुतयो विभिन्ना नैको मुनिर् यस्य वचः प्र­मा­ण­म् । धर्मस्य तत्त्वं निहितं गुहायां म­हा­ज­नो येन गतः स पन्थाः" इति व­च­ना­त् । कश्चिद् दे­व­ता­रू­पो गुरुर्बृ­ह­स्प­ति­र् भवेत् संवादकः, प्रत्यक्ष- सि­द्ध­पृ­थि­व्या­दि­त­त्त्वो­प­दे­शा­त् । इति प्र­त्य­क्ष­म् एकम् इच्छन्ति ये तेषां लौ­का­य­ति­का­ना­म् इष्टिर् अ­प्र­मा­णि­कै­व­, प्रत्यक्ष- तस् तद्व्य­व­स्था­प­ना­स­म्भ­वा­त् । न खलु प्रत्यक्षं स­र्व­ज्ञ­प्र­मा­णा­न्तरा­भा­व­वि­ष­य­म्­, अ­ति­प्र­स­ङ्गा­त् । स१०र्वज्ञस्य हि ०५मुनेः प्र­मा­णा­न्त­र­स्य च वे­दा­द्या­ग­म­स्या­नु­मा­न­स्य च त­र्का­ख्य­स्या­भा­वं यदि किञ्चि११द् व्य­व­स्था­प­ये­त्­, त१२त्राप्रव- र्त्त­मा­न­त्वा­त्­, तदा पु­रु­षा­न्त१३रा­दि­प्र­त्य­क्षा­न्त­रा­णा­म् अप्य् अभावं तद् एव ग­म­ये­त् त­द्वि­ष­या­णां च क्ष्मादीनाम् । इत्य् अति- प्रसङ्गः स्वयम् इष्टस्य बृ­ह­स्प­त्या­दि­प्र­त्य­क्ष­स्या­पि वि­ष­य­स्या­भा­व­सि­द्धेः । अ१५थ प्र­त्य­क्षा­न्त­रं स्वयम् आत्मा१६नं व्यवस्था- पयति पृ­थ­व्या­दि­स्व­वि­ष­यं च, तत्र प्र­व­र्त्त­ना­त् । अतो न त­द­भा­व­प्र­स­ङ्ग इति मतं त१७र्हि सर्वज्ञो ऽपि स्व­सं­वे­द­ना­द् आत्मानं स्व­र्गा­पू­र्वा­दि­वि­ष१८यं च व्य­व­स्था­प­य­ती­ति कथं त­द­भा­व१९सिद्धिः ? प्रमाणा२०न्तरस्य च तद्वच- १०नस्य हेतु२१वा­द­रू­प­स्या­हे­तु­वा­द­रू­प­स्य च स एव व्य­व­स्था­प­कः स्याद् इति कुतस् त२२द­भा­व­सि­द्धिः ? स२३र्वज्ञः स्वप- र­व्य­व­स्था­प­को ऽस्तीत्य् अत्र किं प्र­मा­ण­म् इति चेत् स्व२४प्र­त्य­क्षै­क­प्र­मा­ण­वा२५दिनः प्रत्यक्षा२६न्तरं स्व­प­र­वि­ष­य­म् अ­स्ती­त्य­त्र किं प्र­मा­ण­म् ? त२७था प्र­सि­द्धि­र् अ­न्य­त्रा­पी­ति न प्रत्यक्षं त­द­भा­वा­वे­द­क­म्­, अ२८ति­प्र­स­ङ्ग­स्य दु­ष्प­रि­हा­र­त्वा­त् । ना२९नु­मा­न­म्­, असिद्धेः । प्रत्य३०क्षम् एकम् एव प्र­मा­ण­म्३१, अगौण३२त्वात् प्र­मा­ण­स्य३३ अ­नु­मा­ना­द् अ­र्थ­नि­श्च­यो दु­र्ल­भः­, सा३४मान्ये सि­द्ध­सा­ध­ना३५द् विशेषे ऽ­नु­ग­मा­भा­वा­त् स३६र्वत्र वि­रु­द्धा­व्य­भि­चा­रि­णः३७ सं­भ­वा­त् । इति स्वयम् अ­नु­मा­नं १५नि­रा­कु­र्व­न्न् अ­नु­मा­ना­द् एव स­र्व­ज्ञ­प्र­मा­णा­न्त­रा­भा­वं व्य­व­स्था­प­य­ती­ति कथम् अ­नु­न्म­त्तः ? प्रतिप३८त्तुः प्रसिद्धं हि प्रमाणं स्व­प्र­मे­य­स्य नि­श्चा­य­कं­, ना­प्र­सि­द्ध­म्­, अ­ति­प्र­स३९ङ्गाद् एव । पर४०प्र­सि­द्ध­म् अ­नु­मा­नं स­र्व­ज्ञ­प्र­मा­णा­न्त­रा­भा­व- ग्रा­ह­क­म् इति चेत् तत् प४१रस्य प्र­मा­ण­तः सिद्धं प्र­मा­ण­म् अ­न्त­रे­ण वा ? यदि प्र­मा­ण­तः सिद्धं ना­ऽ­ना­त्म­सि­द्धं नाम, प­र­स्ये­वा­त्म४२नो ऽपि वादिनः सि­द्ध­त्वा­त् प्र४३मा­ण­सि­द्ध­स्य स­र्वे­षा­म् अ­वि­प्र­ति­प­त्ति­वि­ष­य­त्वा४४द्, अ­न्य­था­ति­प्र- स­ङ्गा­त्­, प्र४५त्य­क्ष­स्या­पि प्र­मा­ण­सि­द्ध­स्यं वि­प्र­ति­प­त्ति­वि­ष­य­त्वा­प­त्ते­र् अ­ना­त्म­सि­द्ध­त्व४६प्र­स­ङ्गा­त् । ततो यत् परस्य४७ २०प्र­मा­ण­तः सिद्धं त­च्चा­र्वा­क­स्या­त्म­सि­द्ध­म् । यथा प्र­त्य­क्ष­म् । प्र­मा­ण­सि­द्धं च प­र­स्या­नु­मा­न­म् । तस्मान् ना­ऽ­ना­त्म- सिद्धम् । अन्य४८था परस्या४९पि न सि­द्ध्ये­त्­, अ­ति­प्र­स­ङ्गा­द् एव । तथा हि । –यत् प्र­मा­ण­म् अ­न्त­रे­ण सिद्धं अ­व्य­व­स्थि­तः ।  ना­ना­र्थ­प्र­ति­पा­द­क­त्वे­न ।  सुगतः कपिलो जिनो वा ।  ततश् च ।  पथा ।  प्र­मा­ण­भू­तः ।  इतो जैन आह ।  स­र्व­ज्ञा­दि­प­रो­क्षा­र्था­भा­व­स्य प्र­मा­ण­स्य ।  ताद्विः (­स­र्व­ज्ञ­प्र­मा­णा­न्त­र­यो­र् अ­भा­वः­) । १० अ­ति­प्र­स­ङ्ग­म् एव वि­वृ­णो­ति । ११ चा­र्वा­का­भि­म­त­म् । १२ प्रत्यक्षं स­र्व­ज्ञ­प्र­मा­णा­न्त­र­यो­र् अभावं व्य­व­स्था­प­य­ति­–­त­त्रा­प्र­व­र्त्त­मा­न­त्वा­त् । यद्य् अ­त्रा­प्र­व­र्त्त­मा­नं तत्त- २५स्याभावं व्य­व­स्था­प­य­ति स्व­र­वि­षा­णा­दि­व­त् । १३ दे­शा­न्त­र­का­ला­न्त­र­व­र्त्ती[? ṃ] पुरुषो ऽत्र ग्राह्यः । १४ बृ­ह­स्प­ति­प्र­त्य­क्षा­न्त­र­गो­च­रा­णा­म् । १५ चार्वाकः । १६ स्वयं स्व­स्व­रू­प­म् । १७ जैनः । १८ अपूर्वं ध­र्मा­ध­र्मा­दि । १९ तस्य स­र्व­ज्ञ­स्य । २० त­र्क­रू­प­स्य । २१ हेतु- वा­द­रू­प­स्या­नु­मा­न­स्ये­त्य् अर्थः । अ­हे­तु­वा­द­रू­प­स्य आ­ग­म­स्ये­त्य् अर्थः । २२ प्र­मा­णा­न्त­रा­भा­व­सि­द्धिः । २३ चार्वाकः । २४ जैनः । २५ चा­र्वा­क­स्य । २६ बृ­ह­स्प­ति­प्र­त्य­क्ष­म् । २७ चार्वाको व­द­ति­–­बृ­ह­स्प­ति­प्र­त्य­क्षं स्व­प­र­ग्रा­ह­क­म् इत्य् अस्माकं गु­रु­प­र­म्प­र­या प्र­ख्या­ति­र् अस्तीति चेत् तद् अ­न्य­त्रा­पि स­र्व­ज्ञ­प्र­त्य­क्षे ऽप्य् एवं भवतु । २८ अन्यथा । २९ चार्वाक आ­ह­–­अ­ह­म् अ­नु­मा­ने­न स­र्व­ज्ञा­भा­वं साध- ३०ये । पर आ­ह­–­भ­व­न्म­ते ऽ­नु­मा­नं नास्ति सिद्धेर् अ­घ­ट­ना­त् । ३० चार्वाकः । ३१ "­प्र­मा­णं तर्हि गौ­ण­त्वा­त्­" इत्यादि पा­ठा­न्त­र­म् । ३२ अमुख्या(­अ­नु­मा­न­तः­)न्मु­ख्य­प्र­त्य­क्ष­प्र­मा­ण­स्या­र्थ­नि­श्च­यो दुर्लभः । ३३ प्र­त्य­क्ष­स्य । ३४ हे चार्वाक अ­नु­मा­न­नि­रा­क- रणार्थं त्वम् एवं वदसि । एवं किम् ? अ­नु­मा­नं सामान्यं सा­ध­य­ति विशेषं वा ? सामान्यं चेत् सामान्ये सि­द्ध­सा­ध­ना­द् इत्यादि । ३५ व्या­प्ति­नि­श्च­य­का­ले एव सा­मा­न्य­स्य सि­द्ध­त्वा­त् । विशेषे प­र्व­ता­दौ साध्ये यत्र धूमस् तत्र प­र्व­ता­ग्नि­र् इत्य् अ­नु­ग­मा­भा­वः । ३६ अ­नु­मा­ने । ३७ वि­रु­द्ध­स्ये­त्य् अर्थः हेतोर् इत्य् अर्थः । ३८ चा­र्वा­क­स्य । ३९ ख­र­वि­षा­णा­दि­कं व्य­व­स्था­प­ये­द् अ­प्र­सि­द्ध[? आ]नु­मा­न­म् इत्यर्थः । ३५४० चार्वाक आ­ह­–­जै­ना­दि­प्र­सि­द्ध­म् । ४१ जैनादेः । ४२ चा­र्वा­क­स्या­पि । ४३ कुतः ? यतः । ४४ यथा प्र­त्य­क्ष­म् । ४५ अ­ति­प्र­स­ङ्गं वि­वृ­णो­ति । ४६ आ­त्म­सि­द्ध­स्य चा­र्वा­क­स्वी­कृ­त­स्य प्र­त्य­क्ष­स्या­प्य् अ­सि­द्ध­त्वं घ­टे­ते­त्य् अर्थः । ४७ जैनादेः । ४८ प्रमा- णम् अ­न्त­रे­ण । ४९ जैनस्य ।  ३७त­त्प­र­स्या­पि न सिद्धम् । यथा त­द­न­भि­म­त­त­त्त्व­म् । प्र­मा­ण­म् अ­न्त­रे­ण सिद्धं च प­र­स्या­नु­मा­न­म् । तन् न सिद्धं स्वयम् अ­न­भि­म­त­त­त्त्व­सि­द्धि­प्र­सङ्गात् । तद् इमे स्वयम् एकेन प्र­मा­णे­न सर्वं स­र्व­ज्ञ­र­हि­तं पु­रु­ष­स­मू­हं सं­वि­द­न्त एवात्मानं नि­र­स्य­न्ती­ति व्या­ह­त­म् ए­त­त्­, अ­ति­प्र­स­ङ्गा­द् एव । स्वयम् अनिष्टं ह्य् अ­ती­न्द्रि­य­प्र­त्य­क्ष­म् एषां स्यात्, इन्द्रि- य­प्र­त्य­क्षे­ण स­र्व­ज्ञ­र­हि­त­स्य पु­रु­ष­स­मू­ह­स्य संवेदना­नु­प­प­त्तेः प्रमा१०णा­न्त­रा­भा­व­स्ये­व प्र­मा­णा­न्त­र­म् अ­न्त­रे­ण । इति सर्वत्र ०५सर्वदा सर्वस्य स­र्व­ज्ञ­त्वा­भा­वं प्र­त्य­क्ष­तः सं­वि­द­न् स्वयं सर्वज्ञः स्यात् । तथा सति व्या­ह­त­म् एतत् स­र्व­ज्ञ­प्र­मा- णा११न्त­रा­भा­व­व­च­नं चा­र्वा­क­स्य । प्र­त्य­क्षै­क­प्र­मा­णै­ष१२णं वा व्या­ह­त­म् अस्य दे­श­का­ल­न­रा­न्त­र­प्र­त्य­क्षा­णां स्वयं प्र­त्य­क्ष­तः प्र­मा­ण्य­स्य साधने स­र्व­सा­क्षा­त्का­रि­त्व­प्र­स­ङ्गा­त्­, सं­वा­द­क­त्वा­दि­लि­ङ्ग­ज­नि­ता­नु­मा­ना­त् त­त्सा­ध­ने अ­नु­मा­न­प्रा­मा- ण्य­सि­द्धि­प्र­स­क्तेः­, परस्य१३ प्र­सि­द्धे­ना­नु­मा­ने­न त­त्प्र­मा­ण­ता­व्य­व­स्था­प­ने स्व१४स्यापि त­त्सि­द्धे­र् अ­नि­वा­र्य­त्वा­त् । अन्य१५था प­र­स्या­पि त­द­प्र­सि­द्धेः कुतः प्र­त्य­क्ष­म् एकम् एव प्रमाणं न पुनर् अन्यद् इति व्यवस्था स्यात् ? १०त­थे­ष्ट­त्वा­द् अदोष इत्य् एकेषा१६म् अ­प्र­मा­णि­कै­वे­ष्टिः । एके हि त­त्त्वो­प­प्ल­व­वा­दि­नः सर्वं प्र­त्य­क्षा­दि­प्र­मा­ण­त­त्त्वं प्र­मे­य­त­त्त्वं चो­प­प्लु­त­म् ए­वे­च्छ­न्ति । तेषां प्र­मा­ण­र­हि­तै­व तथेष्टिः सर्वम् अ­नु­प­प्लु­त१७म् ए­वे­ती­ष्टे­र् न वि­शि­ष्य­ते । न खलु प्रत्यक्षं सर्वज्ञ१८प्र­मा­णा­न्त­रा­भा­व­वि­ष­य­म्­, अ­ति­प्र­स­ङ्गा­त् । ना­नु­मा­न­म्­, असिद्धेः । सर्वं हि प्रत्य१९क्ष- म् अ­नु­मे­य­म् अ­त्य­न्त­प­रो­क्षं च वस्तु जा­न­न्ती­ति स­र्व­ज्ञा­नि प्र­मा­णा­न्त­रा­णि प्र­त्य­क्षा­नु­मा­ना­ग­म­प्र­मा­ण­वि­शे­षाः । तेषाम् अभावं स्व२०यम् असिद्धं प्र­त्य­क्ष­म् अ­नु­मा­नं वा कथं व्य­व­स्था­प­ये­द् यतस् त­द्वि­ष­यं स्यात् ? तथा२१ सति सर्वं प्रमाणं १५सर्वस्य२२ स्वेष्टत२३त्त्व­वि­ष­यं भवेद् इति कुतस् त­त्त्वो­प­प्ल­वः ? पर२४स्य सिद्धं प्रमाणं त­द­भा­व­वि­ष­य­म् इति चेत्२५ तत् २६रस्य प्र­मा­ण­तः सिद्धं प्र­मा­ण­म् अ­न्त­रे­ण वा ? यदि प्र­मा­ण­तः सिद्धं ना­ना­त्म­सि­द्धं नाम, प्र­मा­ण­सि­द्ध­स्य ना­ना­त्म­नां वा­दि­प्र­ति­वा­दि­नां सि­द्ध­त्वा­वि­शे­षा­त् । अ२७न्यथा परस्या२८पि न सि­द्ध्ये­त्­, प्र­मा­ण­म् अ­न्त­रे­ण सिद्ध- स्या­सि­द्ध­त्वा­वि­शे­षा­त् । तद् इमे त­त्त्वो­प­प्ल­व­वा­दि­नः स्वयम् एकेन के­न­चि­द् अपि प्र­मा­णे­न स्व­प्र­सि­द्धे­न वा सकल- त­त्त्व­प­रि­च्छे­द­क­प्र­मा­ण­वि­शे­ष­र­हि­तं सर्वं पु­रु­ष­स­मू­हं सं­वि­द­न्त एवात्मा२९नं नि­र­स्य­न्ती­ति व्या­ह­त­म् ए­त­त्­–­त­था३० २०त­त्त्वो­प­प्ल­व­वा­दि­त्व­व्या­घा­ता­त् । न३१नु चा­नु­प­प्लु­त­त­त्त्व­वा­दि­नो ऽपि३२ प्रमा३३णतत्त्वं प्र­मे­य­त­त्त्वं च प्र­मा­ण­तः सिद्ध्येत् प्र­मा­ण­म् अ­न्त­रे­ण वा ? प्र­मा­ण­त­श् चेत् तद् अपि प्र­मा­णा­न्त­र­तः सिद्ध्येद् इत्य् अ­न­व­स्था­ना­त् कुतः प्र­मा­ण­त­त्त्व­व्य­व­स्था ? यदि पुनः प्रथमं प्रमाणं द्वि­ती­य­स्य व्य­व­स्था­प­कं द्वितीयं तु प्र­थ­म­स्ये­ष्य­ते त­दे­त­रे­त­रा­श्र­य­णा­न् नै­क­स्या­पि व्यवस्था । स्व३४तः प्र­मा­ण­स्य प्रा­मा­ण्य­व्य­व­स्थि­ते­र् अयम् अदोष इति चेन् न­–­स­र्व­प्र­वा­दि­नां तत्र वि­प्र­ति­प­त्त्य­भा­व- प्र­स­ङ्गा­त् । कु­त­श्चि­त् प्र­मा­णा­त् त­द्वि­प्र­ति­प­त्ति­नि­रा­क­र­णे तत्रापि प्र­मा­णा­न्त­रा­द् वि­प्र­ति­प­त्ति­नि­रा­क­र­णे­न भाव्य- २५म् इत्य् अ­न­व­स्था­न­म् अ­प्र­ति­ह­त­प्र­स­र­म् एव । परस्प३५रं वि­प्र­ति­प­त्ति­नि­रा­क­र­णे चा­न्यो­न्य­सं­श्र­य­णं दु­रु­त्त­र­म् । प्र­मा­ण­म् अ- अन्यथा ।  चा­र्वा­के­णा­न­भि­म­तं तत्त्वम् अ­नु­मा­नं प­र­लो­का­दि­श् च तस्य सि­द्धि­प्र­स­ङ्गा­त् ।  चार्वाकाः ।  इ­न्द्रि­य­प्र­त्य­क्षे­ण । इ­न्द्रि­य­प्र­त्य­क्षै­क­प्र­मा­ण­वा­दि­स्व­रू­प­म् ।  स्वयम् अ­स्वी­कृ­त­म् अ­न­भि­प्रे­तं वा ।  चा­र्वा­का­णा­म् ।  अन्यथा ।  सं­वे­द­नं ज्ञानम् । १० अ­ती­न्द्रि­य­प्र­त्य­क्षे­ण विना इ­न्द्रि­य­प्र­त्य­क्षे­णै­व प्र­मा­णा­न्त­रा­भा­व­स्य सं­वे­द­ना­नु­प­प­त्ति­र् यथा । ११ ताद्विः । १२ वा­ञ्छ­न­म् । १३ जैनादेः । १४ चा­र्वा­क­स्या­पि । १५( प्र­मा­ण­म् अ­न्त­रे­ण प्रसिद्धे ऽ­नु­मा­ने सति जै­ना­दे­र् अपि त­त्प्र­सि­द्धि­र् न स्यात् ततः ) । ३०१६ एकं शून्यम् इ­च्छ­न्ती­त्य् ए­के­ष­स् तेषाम् ए­के­षा­म् (­सां­ख्या­भि­प्रा­ये­ण जैनो ब्रूते) । १७ इत्य् अपि वक्तुं श­क्य­त्वा­न् न वि­शि­ष्य­ते । यथा हि त­त्त्वो­प­प्ल­व­वा­दि­नां सर्वम् उ­प­प्लु­त­म् एवेति व­च­न­मा­त्रा­त्सि­द्धं त­था­न्ये­षा­म् अ­त­त्त्वो­प­प्ल­वा­दि­नां सर्वम् अ­नु­प­प्लु­त­म् ए­वे­त्य­पि वचन- मात्रात् सिद्धं भ­व­तु­–­अ­प्रा­मा­ण्य­स्यो­भ­य­त्र स­मा­न­त्वा­त् । १८ स­र्व­ज्ञा­नि च तानि प्र­मा­णा­न्त­रा­णि तेषाम् अभावः । १९ प्रत्य- क्ष­वि­ष­य­म् । २०( स्वयम् असिद्धं प्र­त्य­क्ष­म् अ­नु­मा­नं वेति क­र्तृ­प­द­म् ) । २१( अ­ति­प्र­स­ङ्गा­द् इति भा­ष्य­प­दं व्याख्याति ) त­द­भा­व- वि­ष­य­त्वे सति । २२ जैनादेः । २३ स्व­की­य­स्व­की­य­म­ता­नु­सा­रि­त­त्त्व­ग्रा­ह­क­म् । २४ आह त­त्त्वो­प­प्ल­व­वा­दी । २५ जैनः । ३५२६ जैनस्य । २७ प्रमाणं प्र­मा­ण­म् अ­न्त­रे­ण सिद्धं चेत् । २८ जैनस्य । २९ पु­रु­ष­स­मू­हः स­क­ल­त­त्त्व­वि­र­हि­त इत्य् एवं ये­ना­व­बु­द्धं तद् एव प्र­मा­ण­म् अत ए­वा­त्मा­नं नि­र­स्य­न्ती­ति । ३० प्र­मा­णा­ङ्गी­का­रे । ३१ त­त्त्वो­प­प्ल­व­वा­दी प्राह । ३२ जैनादेः । ३३ "प्रमा- णत्वं प्र­मे­य­त्व­म्­" इति पा­ठा­न्त­र­म् । ३४(­जै­न­प­क्ष­म् उ­प­पा­द्य त­त्त्वो­प­प्ल­व­वा­दी इति चेन् नेत्य् अनेन ख­ण्ड्य­ति­) । ३५ प्रथमं द्वि­ती­य­स्य व्य­व­स्था­प­कं द्वितीयं तु प्र­थ­म­स्ये­ष्य­ते ।  ३८न्तरेण तु प्र­मा­णा­दि­त­त्त्वं यदि सिद्ध्येत् तदा त­दु­प­प्ल­व­व्य­व­स्था­पि तथा दुःशक्या नि­रा­क­र्त्तु­म् । स्यान् मतम् । "­वि­चा­रो­त्त­र­का­लं प्र­मा­णा­दि­त­त्त्व­व्य­व­स्थि­तिः । वि­चा­र­स् तु यथा कथञ्चित् क्रि­य­मा­णो नो­पा­ल­म्भार्हः–सर्वथा व­च­ना­भा­व­प्र­स­ङ्गा­त्­" इति । एवं तर्हि त­त्त्वो­प­प्ल­वा­दि­ना­म् अपि वि­चा­रा­द् उ­त्त­र­का­लं त­त्त्वो­प­प्ल­व­व्य­व­स्था त­थै­वा­स्तु सर्वथा वि­शे­षा­भा­वा­त् । एवं च तत्र प्र­मा­ण­त­त्त्व­म् एव तावद् विचार्यते । –कथं प्र­मा­ण­स्य प्र­मा­ण्य­म् ? ०५किम् अदुष्ट­का­र­क­स­न्दो­हो­त्पा­द्य­त्वे­न­, बा­धा­र­हि­त­त्त्वे­न, प्र­वृ­त्ति­साम­र्थ्ये­ना­न्य­था१० वा ? यद्य् अ११दु­ष्ट­का­र­क­स­न्दो­हो­त्पा- द्यत्वेन तदा सैव का­र­का­णा­म् अ­दु­ष्ट­ता कुतो ऽ­व­सी­य­ते ? न तावत् प्र­त्य­क्षा­न् न­य­न­कु­श१२लादेः सं­वे­द­न­का­र­ण­स्या­ती- न्द्रि­य­स्या­दु­ष्ट­ता­याः प्र­त्य­क्षी­क­र्त्तु­म् अशक्तेः । ना­नु­मा­ना­त्­, त­द­वि­ना­भा­वि­लि­ङ्गा­भा­वा­त् । विज्ञा१३नं तत्कार्यं लिङ्गम् इति चेन् न१४, वि­ज्ञा­न­सा­मा­न्य­स्य त­द­व्य­भि­चा­रि­त्वा­भा­वा१५त् । प्र१६मा­ण­भू­तं विज्ञानं त­ल्लि­ङ्ग­म् इति चेत् कु१७तस् तस्य प्र­मा­ण­भू­त­ता­व­सा­यः ? त­द­दु­ष्ट­का­र­णा­र­ब्ध­त्वा­द् इति चेत् सो ऽयम् अ­न्यो­न्या­श्र­यः । सिद्धे वि­ज्ञा­न­स्य १०प्र­मा­ण­भू­त­त्वे नि­र्दो­ष­का­र­णा­र­ब्ध­त्व­सि­द्धि­स् तत्सिद्धौ च प्र­मा­ण­भू­त­त्व­सि­द्धि­र् इति । किञ्च१८ च­क्षु­रा­दि­का­र­णा­नां गु­ण­दो­षा­श्र१९यत्वे त­दु­प­ज­नि­त­सं­वे­द­ने दो­षा­श­ङ्का­नि­वृ­त्ति­र् न स्यात् गु­ण­दो­षा­श्र­य­पु­रु­ष­व­च­न­ज­नि­त­वे­द­न­व­त् । गु­णा­श्र­य२०तयैव त­न्नि­श्च­ये त­दु­त्थ­वि­ज्ञा­ने दो­षा­श­ङ्का­नि­वृ­त्तौ पुंसो ऽपि क­स्य­चि­द् गु­णा­श्र­य­त्वे­नै­व निर्णये त­द्व­च­न­ज- नि­त­वे­द­ने दो­षा­श­ङ्का­नि­वृ­त्तेः किम् अ­पौ­रु­षे­य­श­ब्द­स­म­र्थ­ना२१यासेन ? अ२२थ पु­रु­ष­स्य गु­णा­धि­क­र­ण­त्व­म् ए­वा­श­क्य­नि- श्चयं, प­र­चे­तो­वृ­त्ती­नां दुरन्व२३यत्वात् त­द्व्या­पा­रा­देः सा­ङ्क­र्य­द­र्श­ना­त्­, निर्गुण२४स्यापि गु­ण­व­त इव व्यापा- १५रा­दि­सं­भ­वा­द् उ­प­व­र्ण्य­ते त२५र्हि च­क्षु­रा­दी­ना­म् अप्य् अ­ती­न्द्रि­य­त्वा­त् त­त्का­र्य­सा­ङ्क­र्यो­प­ल­ब्धेः कुतो गुणा२६श्र­य­त्व­नि­य­म- निश्चयः शक्यः कर्त्तुम् ? क२७स्यचिद् अ­पौ­रु­षे­य­स्या­पि च ग्र­हो­प­रा­गा­देः शु­क्ल­व­स्त्रा­दौ पी­त­ज्ञा­न­हे­तो­र् उ­प­ल­क्ष­णा­द् वे- द­स्या­पौ­रु­षे­य­स्या­पि मि­थ्या­ज्ञा­न­हे­तु­त्व­सं­भा­व­ना­यां कथम् इव निःशङ्कं या­ज्ञि­का­नां त­ज्ज­नि­त­वे­द­ने प्रा­मा­ण्य­नि­श्च­यः ? ततो ना­दु­ष्ट­का­र­क­ज­न्य­त्वे­न क­स्य­चि­त् प्र­मा­ण­ता । नापि बा­धा­नु­त्प­त्त्या­, मिथ्या२८ज्ञाने ऽपि स्व२९का­र­ण­वै­क­ल्या­द् बा- ३०क­स्या­नु­त्प­त्ति­सं­भ­वा­त् प्र­मा­ण­त्व­प्र­स­क्तेः । अ३१थ य­था­र्थ­ग्र­ह­ण­नि­ब­न्ध­ना बा­धा­नु­त्प­त्ति­र् अ­प्र­मा­णा­ऽ­सं­भ­वि­नी २०प्र­मा­ण­त्व­सा­धि­नी­ति मतं, कुत३२तस् त३३स्याः स­त्या­र्थ­ग्र­ह­ण­नि­ब­न्ध­न­त्व­नि­श्च­यः ? ३४संविदः प्र­मा­ण­त्व­नि­श्च­या­द् इति चेत् प३५र­स्प­रा­श्र­यः । सति प्र­मा­ण­त्व­नि­श्च­ये सं­वे­द­न­स्य य­था­र्थ­ग्र­ह­ण­नि­ब­न्ध­न­बा­धा­नु­त्प­त्ति­नि­र्ण­य­स् तस्मिंश् च सति प्र­मा­ण­त्व­नि­श्च­य इति । अन्य३६तः प्र­मा­ण­त्व­नि­श्च­ये किम् एतया बा­धा­नु­त्प­त्त्या ? न३७ च बा­धा­नु­त्प­त्ते­र् यथा- र्थ­ग्र­ह­ण­नि­ब­न्ध­न­त्वं स्वत एव नि­श्ची­य­ते­, स३८न्दे­हा­भा­व­प्र­स­ङ्गा­त् । दृश्यते च स­न्दे­हः­, किं य­था­र्थ­ग्र­ह­णा- न् नो ऽत्र३९ बा­धा­नु­त्प­त्ति­र् आ­हो­स्वि­त् स्वका४०र­ण­वै­क­ल्या­द् इत्य् उ­भ­य­सं­स्प­र्शि­प्र­त्य­यो­त्प­त्तेः क्वचिद् दूरे म­री­चि­का­यां ज­ल­ज्ञा­ने २५स्व­का­र­ण­वै­क­ल्या­द् बा­ध­क­प्र­त्य­या­नु­त्प­त्ति­प्र­सि­द्धे­र् अभ्या४१सदेशे त­त्का­र­णा­सा­क­ल्या­द् बा­ध­क­ज्ञा­नो­त्पा­दा­त् । किञ्चा४२र्थ- जैनादैः ।  प्र­मा­णे­न प्र­मा­ण­म­न्त­रे­ण वा ।  जै­ना­दि­कृ­तः ।  अन्यथा ।  त­त्त्वो­प­प्ल­व­वा­दी ।  प्र­मे­य­त­त्त्वं च तिष्ठतु । अदोषः च­क्षु­रा­दि­नै­र्म­ल्य­म् ।  ए­त­त्प­र्य­न्तं वि­क­ल्प­द्व­य­म् इदं मी­मां­स­का­पे­क्ष­या ।  अयं तृ­ती­य­वि­क­ल्पो नै­या­यि­क­म­ता­पे­क्ष­या । १० अन्यथा-अ­वि­सं­वा­द­क­त्वे­ने­त्य् अयं चतुर्थो विकल्पः सौ­ग­त­म­ता­पे­क्ष­या । ११ त­त्त्वो­प­प्ल­व­वा­दि­म­त­म् आलम्ब्य जैनः प्राह । १२ कौशल्यं नै­र्म­ल्य­म् । १३ मी­मां­स­कः । १४ त­त्त्वो­प­प्ल­व­वा­दि­म­त­म् आलम्ब्य जैनः प्राह । १५ शु­क्ति­का­यां र­ज­त­ज्ञा­नं का­र्य­लि­ङ्गं ३०का­र­ण­दु­ष्ट­तां सा­ध­य­ती­ति व्य­भि­चा­री­, यतो वि­ज्ञा­न­सा­मा­न्यं दु­ष्ट­ता­या­म् अपि वर्त्तते । १६ मी­मां­स­कः । १७ त­त्त्वो­प­प्ल­व­वा­दी । १८ दू­ष­णा­न्त­रं त­त्त्वो­प­प्ल­व­वा­दी (­शू­न्य­वा­दी­) प्राह । १९ अ­ङ्गी­कृ­ते । २० भो मी­मां­स­क च­क्षु­रा­दी­नां गु­णा­श्र­य­त­यै­व । २१ मी­मां­स­क­स्य । २२ मी­मां­स­कः । २३ दु­र­धि­ग­म­त्वा­त् । २४ कुतः ? यतः । २५ त­त्त्वो­प­प्ल­व­वा­दी । २६ च­क्षु­रा­दी­ना­म् । २७ अ­पौ­रु­षे­य­त्वा­द् अ­दु­ष्ट­का­र­णं वे­द­वा­क्य­म् । ततस् त­ज्ज­नि­त­वे­द­ने प्रा­मा­ण्य­नि­श्च­यो भ­वि­ष्य­ती­त्य् आ­रे­का­या­म् आह । २८ म­री­चि­का­यां ज­ल­ज्ञा­ने । २९ त­द्दे­शो­प­स­र्प­णं स्व­का­र­णं बा­ध­क­का­र­ण­म् इत्य् अर्थः । ३० नेदं जलम् इति । ३१ मी­मां­स­कः । ३२ त­त्त्वो­प­प्ल­व- ३५वादी । ३३ तर्हीति शेषः । ३४ मी­मां­स­कः । ३५ त­त्त्वो­प­प्ल­व­वा­दी । ३६ प्र­मा­णा­न्त­रा­त् । ३७ मी­मां­स­का­भि­प्रा­यं नि­रा­कु­र्व­न्न् आह त­त्त्वो­प­प्ल­व­वा­दी । ३८ अन्यथा । ३९ नः अ­स्मा­क­म् । ४० त­द्दे­शो­प­स­र्प­ण­रू­प­बा­ध­क­का­र­ण­स्य । ४१ समीपे । ४२ तत्त्वो- प­प्ल­व­वा­दी ।  ३९सं­वे­द­ना­न­न्त­र­म् एव बा­धा­नु­त्प­त्ति­स् त­त्प्रा­मा­ण्यं व्य­व­स्था­प­ये­त् सर्वदा वा ? न तावत् प्रथम् अ­वि­क­ल्पः सं­भ­व­ति­, मि­थ्या­ज्ञा­ने ऽपि क्वचिद् अ­न­न्त­रं बा­धा­नु­त्प­त्ति­द­र्श­ना­त् । सर्वदा बा­धा­नु­त्प­त्तेः संविदि प्रा­मा­ण्य­नि­श्च­य­श् चेन् न, तस्याः प्र­त्ये­तु­म् अ­श­क्य­त्वा­त्­, सं­व­त्स­रा­दि­वि­कल्पेनापि बा­धो­त्प­त्ति­द­र्श­ना­त् । चि­र­त­र­का­लं बा­ध­स्या­नु­त्प­त्ता- व् अपि स्व­का­र­ण­वै­क­ल्या­त् का­ला­न्त­रे ऽप्य् असौ नो­त्प­त्स्य­ते इति कुतो निश्चयनीयः ? क्वचित् तु मि­थ्या­ज्ञा­ने तज्ज- ०५न्मन्य् अपि बाधा नो­प­जा­य­ते­, स्वहेतुवै­क­ल्या­त् । न चैतावता तत्प्रा­मा­ण्य­म् । किञ्च क्वचिद् देशे स्थितस्य बा­धा­नु­त्प­त्तिः प्र­ति­प­त्तुः सर्वत्र वा­र्थ­सं­वि­दि प्रा­मा­ण्य­हे­तुः ? न तावत् प्रथमः प­क्षः­–­क­स्य१०चिन् मि­थ्या­व­बो­ध- स्यापि प्र­मा­ण­त्वा११पत्तेः । नापि द्वितीयः क­स्य­चि­द् दूरे स्थितस्य बा­धा­नु­त्प­त्ता­व् अपि समीपे बा­धो­त्प­त्ति­प्र­ती­तेः सर्वत्र बा­धा­स्थि­त­स्य बा­धा­नु­त्प­त्ति­स­न्दे­हा­त् । समीपे बा­धा­नु­त्प­त्ता­व् अपि दूरे बा­धो­त्प­त्ति­सं­भा­व­ना­च् च । किञ्च क­स्य­चि­द् बा­धा­नु­त्प­त्तिः सर्वस्य वा ? न तावत् क­स्य­चि­द् बा­धा­नु­त्प­त्तिः संविदि प्रा­मा­ण्य­हे­तुः­, वि­प­र्य­ये ऽपि भावात् । १०म­री­चि­का­दौ तो­य­ज्ञा­ने दे­शा­न्त­र­ग­म­ना­दि­ना बा­धा­नु­त्प­त्ता­व् अपि प्र­मा­ण­त्वा­भा­वा­त् । स१२र्वस्य बा­धा­नु­त्प­त्ति­र् अर्थ- सं­वे­द­ने प्रा­मा­ण्य­का­र­म् इति चेन् न, तस्याः कि­ञ्चि­ज्ज्ञै­र् ज्ञातुम् अ­श­क्तेः­, शक्तौ वा तस्य स­र्व­ज्ञ­त्वा­प­त्ते­र् असर्व- ज्ञ­व्य­व­हा­रा­भा­व­प्र­स१३ङ्गात् स­र्व­दे­श­का­ल­पु­रु­षा­पे­क्ष­या बा­ध­का­भा­व­नि­र्ण­य­स्या­न्य­था­नु­प­प­त्तेः । इति न बा­धा­र­हि­त- त्वेन सं­वे­द­न­स्य प्रा­मा­ण्य­म् । ना१४पि प्र­वृ­त्ति­सा­म­र्थ्ये­न­, अ१५न­व­स्था­प्र­स­क्तेः । प्रवृ१६त्ति­सा­म­र्थ्यं हि फल१७लेना१८भिसम्ब- न्धः स१९जा­ती­य­ज्ञा­नो­त्प­त्ति­र् वा ? य२०दि फ­ले­ना­भि­स­म्ब­न्धः सो ऽ­व­ग­तो ऽ­न­व­ग­तो वा संविदः प्रामाण्यं ग­म­ये­त् ? १५न तावद् अ­न­व­ग­तः­, अ­ति­प्र­स२१ङ्गात् । सो ऽ­व­ग­त­श् चेत् तत एव प्र­मा­णा­द् अन्यतो वा ? न तावत् तत एव, प­र­स्प­रा­श्र­या­नु­ष­ङ्गा­त् । सति फ­ले­ना­भि­स­म्ब­न्ध­स्या­व­ग­मे तस्य२२ प्र­मा­ण­त्व­नि­श्च­या­त् तस्मिंश् च सति तेन२३ २४द­व­ग­मा­त् । अन्यतः प्र­मा­णा­त् सो ऽ­व­ग­त इति चेत् तद् अन्यत् प्रमाणं कुतः प्रा­मा­ण्य­व्य­व­स्था­मा­स्ति­घ्नु२५ते ? प्र­वृ­त्ति­सा- मर्थ्याद् इति चेत् तद् अपि प्र­वृ­त्ति­सा­म­र्थ्यं यदि फ­ले­ना­भि­स­म्ब­न्ध­स् त­दा­व­ग­तो ऽ­न­व­ग­तो वा संविदः प्रामाण्यं ग­म­ये­द् इत्यादि पुनर् आ­व­र्त्त­त इति चक्र२६क­प्र­स­ङ्गः । एतेन२७ स­जा­ती­य­ज्ञा­नो­त्प­त्तिः प्र­वृ­त्ति­सा­म­र्थ्यं सं­वि­त्प्रा­मा- २०ण्य­स्या­ग­म­कं प्र­ति­पा­दि­तं­, स­जा­ती­य­ज्ञा­न­स्य प्र­थ­म­ज्ञा­ना­त् प्रा­मा­ण्य­नि­श्च­ये प­र­स्प­रा­श्र­य­स्या­वि­शे­षा­त्­, प्र­मा­णा­न्त­रा२८त् त­त्प्रा­मा­ण्य­नि­र्ण­ये ऽ­न­व­स्था­नु­ष­ङ्गा­त् । प्रवृ२९त्तिश् च प्र­ति­प­त्तुः प्र­मे­य­दे­शो­प­स­र्प­णं प्र­मे­य­स्य प्र­ति­प­त्तौ स्याद् अ­प्र­ति­प­त्तौ वा ? न तावद् अ­प्र­ति­प­त्तौ­, स३०र्वत्र सर्वस्य प्र­वृ­त्ति­प्र­स­ङ्गा­त् । तत्प्र३१तिपत्तौ ३२चेन् नि­श्चि­त­प्रा­मा­ण्या­त् सं­वे­द­ना­त् त­त्प्र­ति­प­त्ति­र् अ­नि­श्चि­त­प्रा­मा­ण्या­द् वा ? प्र­थ­म­प­क्षे प­र­स्प­रा­श्र­य­ण­म् एव, सति प्र­व­र्त्त­क­स्य सं­वे­द­न­स्य प्रा­मा­ण्य­नि­श्च­ये ततः प्र­मे­य­प्र­ति­प­त्तिः­, सत्यां च प्र­मे­य­प्र­ति­प­त्तौ प्रवृत्तेः सा­म­र्थ्या­त् त­त्प्रा­मा­ण्य­नि­श्च­या­त् । २५ त­त्त्वो­प­प्ल­व­वा­दी ।  बा­धा­नु­त्प­त्तेः ।  भेदेन ।  बा­धा­नु­त्प­त्तिः ।  त­त्त्वो­प­प्ल­व­वा­दी मी­मां­स­कं प्र­त्या­ह­–­हे मी­मां­स­क त्वया कुतः प्र­मा­णा­न् नि­श्च­य­नी­यो द्वितीयो ऽपि विकल्पः ? ।  हेतुः बा­ध­क­का­र­ण­म् ।  सर्वदा बा­धा­नु­त्प­त्त्या ।  अ­र्थ­वे­द­न­स्य । दूरे समीपे च स्थितस्य प्र­ति­प­त्तु­र् बा­धा­नु­त्प­त्तिः । १० पुंसः । ११ बा­ध­क­का­र­ण­वै­क­ल्या­त् । १२ द्वि­ती­य­वि­क­ल्पः । १३ सर्वे सर्वज्ञा भ­वे­यु­र् इति । १४ प्र­वृ­त्ति­सा­म­र्थ्ये­न प्र­मा­ण­स्य प्रा­मा­ण्य­म् इति नै­या­यि­को ब्रूते । तं प्रत्याह त­त्त्वो­प­प्ल­व­वा­दी । १५ च­क्र­क­प्र­स­ङ्ग­दू­ष­णं तद् अप्य् अ­न­व­स्था । १६ त­त्त्वो­प­प्ल­व­वा­दी काणादं प्रति पृच्छति । १७ सामर्थ्यं पुनर् अस्याः फ­ले­ना­भि­स- ३०म्बन्ध इति प­क्षि­ल­भा­ष्या­त् । १८ स्ना­न­पा­ना­दि­ना । १९ पुंसः । २० त­त्त्वो­प­प्ल­व­वा­दी । २१ प­र्व­ता­दौ धू­मा­प­रि­ज्ञा­ने ऽप्य् अग्नि- नि­श्च­य­प्र­स­ङ्गा­त् । २२ वि­ज्ञा­न­स्य । २३ वि­ज्ञा­ने­न । २४ फ­ले­ना­भि­स­म्ब­न्ध­स्या­व­ग­मा­त् । २५ प्राप्नोति । २६ चक्रकं विवृ- णोति । –तद् अपि प्र­वृ­त्ति­सा­म­र्थ्यं यदि फ­ले­ना­भि­स­म्ब­न्ध­स् तदा सो ऽ­व­ग­तो ऽ­न­व­ग­तो वा संविदः प्रामाण्यं ग­म­ये­त् ? यद्य् अ­न­व­ग­त- स् त­दा­ति­प्र­स­ङ्गः । सो ऽ­व­ग­त­श् चेत् तत एव प्र­मा­णा­द् अन्यतो वा ? न तावत् तत एव प­र­स्प­रा­श्र­या­नु­ष­ङ्गा­त् । अन्यतः प्र­मा­णा­त् सो ऽ­व­ग­तं इति चेत् तद् अन्यत् प्रमाणं कुतः प्रा­मा­ण्य­व्य­व­स्था­मा­स्ति­घ्नु­ते ? प्र­वृ­त्ति­सा­म­र्थ्या­द् इति चेत् तद् अपि प्र­वृ­त्ति­सा­म­र्थ्यं यदि फ­ले­ना­भि­स­म्ब- ३५न्धस् त­दा­व­ग­तो ऽ­न­व­ग­तो वे­त्या­दि­प्र­का­रे­ण वा­र­त्र­य­म् आ­व­र्त्त­ने चक्रकं दूषणं भवति । २७ प्र­वृ­त्ति­सा­म­र्थ्य­स्य फ­ले­ना­भि­स­म्ब­न्ध­स्य नि­रा­क­र­ण­द्वा­रे­ण । २८ तत्र स­जा­ती­य­ज्ञा­ने । २९ त­त्त्वो­प­प्ल­व­वा­दी इत; परं प्रवृत्तिं वि­चा­र­य­ति । ३० प्रमेये । ३१ नै­या­यि­कः । ३२ त­त्त्वो­प­प्ल­व­वा­दी ।  ४०प्रमाणा­न्त­रा­त् त­त्प्र­ति­प­त्तौ प्र­थ­म­सं­वे­द­न­स्य वै­य­र्थ्यं­, स एव च प­र्य­नु­यो­गो ऽनव­स्था­प­त्ति­क­रः । द्विती­य­प­क्षे तु प्रा­मा­ण्य­नि­श्च­या­न­र्थ­क्यं­, स्वयम् अ­नि­श्चि­त­प्रा­मा­ण्या­द् एव सं­वे­द­ना­त् प्र­मे­य­प्र­ति­प­त्ति­प्र­वृ­त्ति­सि­द्धेः । संशयात् प्रवृत्ति- द­र्श­ना­द् अदोष इति चेत् किम् अर्थम् इदानीं प्र­मा­ण­प­री­क्ष­ण­म् ? लोकवृ­त्ता­नु­वा­दार्थम् इति चेत् तत् तर्हि लोकवृत्तं कु१०तो नि­र्वि­वा­दं प्रसिद्धं य­स्या­नु­वा­दा­र्थं प्र­मा­ण­शा­स्त्र­प्र­ण­य­न­म् ? न तावत् स्व११त एव, प्र­मा­ण­तो ऽ­र्थ­प्र­ति­प­त्तौ प्रवृत्ति- ०५सा­म­र्थ्या­द् अ­र्थ­व­त्प्र­मा­ण­म् इति परतः प्रा­मा­ण्या­नु­वा­द­वि­रो­धा­त् । स्व१२तः प्रसिद्धं हि१३ प्र­मा­ण­प्र­मे­य­रू­पं लो­क­वृ­त्तं त­थै­वा­नु­व­दि­तुं यु१४क्तं नान्य१५था, अ­ति­प्र­स­ङ्गा­त् । य१६थानू१७द्यते ऽ­स्मा­भि­स् तथैव लो­क­वृ­त्तं प्रसिद्धं स्व१८त इति चेन् न, स्वतः स­र्व­प्र­मा­णा­नां प्रा­मा­ण्य­म् इत्य् अ१९न्यैर् लो­क­वृ­त्त­स्या­नु­वा­दा­त् त२०थैव प्र­सि­द्धि­प्र­स­ङ्गा­त् । स२१ मिथ्यानु- वाद इति चेत् तवा२२पि मि­थ्या­नु­वा­दः कुतो न भवेत् ? तथा२३ लो­क­वृ­त्त­स्य प्र­सि­द्ध­त्वा­द् इति चेत् परो२४ ऽप्य् एवं ब्रूयात् । तथैव लो­क­वृ­त्त­स्य प्र­सि­द्ध­त्वे त­था­नु­वा­द­स्य स­त्य­त्वं­, त­त्स­त्य­त्वा­च् च तथैव लो­क­वृ­त्त­स्य प्र­सि­द्ध­त्व- १०म् इ­ती­त­रे­त­रा­श्र­य­त्व­म् अप्य् उभ२५योः स­मा­न­म् । तथा२६ लो­क­वृ­त्ता२७न्तरात् त२८स्य प्रसिद्धौ पुनर् अ­न­व­स्था दु­र्नि­वा­रै­व । इति न प्र­वृ­त्ति­सा­म­र्थ्या­त् संविदः प्रा­मा­ण्य­नि­श्च­या­नु­वा२९दो युक्तः । ततो न प्र­वृ­त्ति­सा­म­र्थ्ये­न प्रामाण्यं व्य­व­ति­ष्ठ­ते । ना३०प्य् अ­वि­सं­वा­दि­त्वे­न­, तद३१वि­सं­वा­द­स्या­र्थ­क्रि­या­स्थि­ति­ल३२क्ष­ण­स्या­न­व­ग­त­स्य प्रा­मा­ण्य­व्य­व­स्था- हे­तु­त्वा­यो­गा­त् । त­स्या­व­ग­त­स्य त­द्धे­तु­त्वे कुतस् त­द­व­ग­म­स्य प्रा­मा­ण्य­म् ? सं­वा­दा­न्त­रा­द् इति चेन् न, त­द­व­ग­म- स्यापि सं­वा­दा­न्त­रा­त्प्रा­मा­ण्य­नि­र्ण­ये ऽ­न­व­स्था­प्र­स­ङ्गा­त् । अ३३था­र्थ­क्रि­या­स्थि­ति­ल­क्ष­णा­ऽ­वि­सं­वा­द­ज्ञा­न­स्या­भ्या­स­द­शा­यां १५स्वतः प्रा­मा­ण्य­सि­द्धे­र् अदोषः । को ऽय३४म् अभ्यासो नाम ? भूयः सं­वे­द­ने सं­वा­दा­नु­भ­व­न­म् इति चेत् तज्जा३५तीये ऽतज्जा३६तीये वा ? त­त्रा­त­ज्जा३७तीये न तावद् एकत्र३८ सं­वे­द­ने भूयः सं­वा­दा­नु­भ­व­नं सं­भ­व­ति क्षणिक३९वादिनः । संता४०ना­पे­क्ष­या सं­भ­व­ती­ति चेन् न, सं­ता­न­स्या­व­स्तु­त्वा­द् अ­पे­क्षा­नु­प­प­त्तेः । वस्तुत्वे वा तस्यापि क्ष­णि­क­त्व­सि­द्धेः कुतस् त­द­पे­क्ष­या सो ऽभ्यासः ? स४१न्ता­न­स्या­क्ष­णि­क­त्वे वा यत् सत् तत् सर्वं क्ष­णि­क­म् इति न सिद्ध्येत् । तज्जा४२तीये भूयः संवा४३दा­नु­भ­व­न­म् इति चेन् न४४, जा४५ति­नि­रा­क­र­ण­वा­दि­नः४६ क्वचित् तज्जा४७ती­य­त्वा­नु­प­प­त्तेः । अ४८न्या­पो­ह­ल­क्ष­ण­या २०जात्या क्व४९चित् त­ज्जा­ती­य­त्व­म् उ­प­प­न्न­म् एवेति चेन् न५०, अ­न्या­पो­ह­स्या­व­स्तु­रू­प­त्वा­त्­, तस्य व­स्तु­रू­प­त्वे वा जा५१ति­त्व­वि­रो­धा­त् स्व­ल­क्ष­ण­स्या­सा­धा­र­ण­स्य५२ व­स्तु­त्वो­प­ग­मा­त्५३ । तद् एवं५४ सा­मा­न्य­तः प्र­मा­ण­ल­क्ष­णा­नु­प­प­त्तौ वि­शे­षे­णा­पि प्र­त्य­क्षा­दि­प्र­मा­णा­नु­प­प­त्ते­र् न प्र­मा­ण­त­त्त्वं वि­चा­र्य­मा­णं व्य­व­ति­ष्ठ­ते । त­द­व्य­व­स्थि­तौ कुतः प्रमेय- त­त्त्व­व्य­व­स्थे­ति वि­चा­रा­त्त­त्त्वो­प­प्ल­व­व्य­व­स्थि­तिः । इत्य् एतद् अपि स५५र्वम् अ­सा­रं­, त­त्त्वो­प­प्ल­व­स्या­पि वि­चा­र्य­मा­ण­स्यै­व­म् अ५६- भो नै­या­यि­का ।  प्र­मा­णा­न्त­र­स्या­पि प्रा­मा­ण्य­प्र­वृ­त्ति­सा­म­र्थ्ये­न प्र­वृ­त्ति­श् च प्र­ति­प­त्तु­र् इत्यादि ग्र­न्था­व­ता­रः ।  अ­नि­श्चि­त- २५प्रा­मा­ण्या­द् इति ।  नै­या­यि­कः ।  त­त्त्वो­प­प्ल­व­वा­दी ।  नै­या­यि­कः ।  सा­र्थ­क­म् ।  त­त्त्वो­प­प्ल­व­वा­दी ।  प्र­मा­ण­प्र­मे­य­रू­पो व्य­व­हा­रो लो­क­वृ­त्त­म् । १० स्वतो वा परतो वा । ११ स्व­रू­प­तः । १२ त­त्त्वो­प­प्ल­व­वा­दी । १३ परतः प्रा­मा­ण्या­नु­वा­द­वि­रो­धं वि­वृ­णो­ति त­त्त्वो­प­प्ल­व­वा­दी । १४ भ­व­दी­ये प्र­मा­ण­शा­स्त्रे । १५ परतः प्र­का­रे­ण । १६ नै­या­यि­कः । १७ परतः प्र­का­रे­ण । १८["न स्वतः" इति भाति] । १९ मी­मां­स­कैः । २० स­र्व­प्र­मा­णा­नां स्वतः प्रा­मा­ण्य­म् इति प्र­सि­द्धि­प्र­स­ङ्गा­त् । २१ स्वतो ऽ­नु­वा­दः । २२ नै­या­यि­क­स्य । २३ नै­या­यि­कः । परतः प्रा­मा­ण्य­प्र­का­रे­ण । २४ मी­मां­स­कः । २५ नै­या­यि­क­मी­मां­स­क­योः । २६ परतः ३०प्रा­मा­ण्य­प्र­का­रे­ण । (­द्वि­ती­य­वि­क­ल्पः­) । २७ अ­न्य­स्मा­ल् लो­क­वृ­त्ता­त् तस्य प्र­कृ­त­लो­क­वृ­त्त­स्य । २८ अ­नु­वा­द­स्य । २९ अ­नु­क­थ­न­म् । ३० मी­मां­स­क­नै­या­यि­क­यो­र् मतस्य प्र­मा­ण­त­त्त्वं वि­चा­र्ये­दा­नीं सौ­ग­त­प्र­मा­ण­त­त्त्वं वि­चा­र­य­न्ति ग्र­न्थ­कृ­तः । ३१ यसः (­क­र्म­धा­र­यः­) । ३२ अ­र्थ­क्रि­या­स­द्भा­व­ल­क्ष­ण­स्य । ३३ बौद्धः । ३४ त­त्त्वो­प­प्ल­व­वा­दी । ३५ स­त्य­रू­पे सा­मा­न्य­रू­पे । ३६ वि­शे­ष­रू­पे । ३७ सं­वे­द­ने । ३८ स्व­ल­क्ष­णे । ३९ उ­त्प­न्न­वि­न­ष्ट­त्वा­त् । ४० बौद्धः । ४१ हे बौद्ध । ४२ बौद्धः । सं­वे­द­ने । ४३ स­त्य­रू­प­स्य सं­वा­द­स्य । ४४ त­त्त्वो­प­प्ल­व­वा­दी । ४५ सा­मा­न्य­नि­रा­क­र­ण­वा­दि­नः । ४६ अ­न्व­य­रू­प­द्र­व्य­नि­षे­ध­वा­दि­न­स् तव सौ­ग­त­स्य क्वचिद् वस्तुनि अन्वय- ३५रूपता नो­प­प­द्य­ते । ४७ घ­ट­त्व­प­ट­त्वा­दि­रू­पे­ण । ४८ बौद्धः । ४९ स्थि­र­स्थू­ल­व­स्तु­नि । ५० त­त्त्वो­प­प्ल­व­वा­दी । ५१ (जाति- वि­रो­धा­द् इति पा­ठा­न्त­र­म्­) । ५२ वि­शे­ष­स्य । ५३ तव सौ­ग­त­स्य मते । ५४ पू­र्वो­क्त­वि­क­ल्प­च­तु­ष्ट्य­प्र­का­रे­ण । ५५ जैनो वक्ति । ५६ व­क्ष्य­मा­ण­प्र­का­रे­ण ।  ४१व्य­व­स्थि­ते­र् अनुपप्लु­त­त­त्त्व­सि­द्धि­नि­रा­क­र­णा­यो­गात् । अथ "­त­त्त्वो­प­प्लवः सर्वथा न वि­चा­र्यः­, त­स्यो­प­प्लु­तत्वाद् एव वि­चा­रा­स­ह­त्वा­द् अ­न्य­था­नु­प­प्लु­त­त­त्त्व­सि­द्धि­प्र­स­ङ्गात् । केवलं त­त्त्व­वा­दि­भि­र् अ­भ्यु­प­ग­त­स्य प्र­मा­ण­प्र­मे­य­त­त्त्व­स्य वि­चा­रा­क्ष­म­त्त्वा­त् त­त्त्वो­प­प्ल­व­सि­द्धिः­" इति मतं तद् अपि फ­ल्गु­प्रा­यं­, यथा तत्त्वम् अ­वि­चा­रि­त­त्वा१०त् । न ह्य् अ­दु­ष्ट­का­र­क­स­न्दे­हो­त्पा­द्य­त्वे­न सं­वे­द­न­स्य प्र­मा­ण­त्वं स्या­द्वा­दि­भि­र् व्य­व­स्था­प्य­ते­, बा­धा­र­हि­त­त्व­मा­त्रे­ण वा । ०५नापि प्र­वृ­त्ति­सा­म­र्थ्ये­ना­न्य११था वा, प्र­ति­पा­दि­त­दो­षो ऽ­प­नि­पा­ता­त् । किं तर्हि ? सु१२नि­श्चि­ता­स­म्भ­व­द्बा­ध­क­त्वे­न । १३ चेदं स्वा­र्थ­व्य­व­सा­या­त्म­नो ज्ञानस्य दुरव१४बोधम् । स­क­ल­दे­श­का­ल­पु­रु­षा­पे­क्ष­या सुष्ठु नि­श्चि­त­म् अ­स­म्भ­व­द्बा- धकत्वं हि प्र­मा­ण­स्या­भ्य­स्त­वि­ष­ये स्वत ए­वा­व­सी­य­ते­, स्व­रू­प­व­त् । अ­न­भ्य­स्त­वि­ष­ये तु परत इति ना­न­व­स्थे- त­रे­त­रा­श्र­य­दो­षो ऽ­प­नि­पा­तः । स्वा­र्थ­व्य­व­सा­या१५त्म­क­त्त्व­म् एव हि सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­क­त्व­म् । तच् चा­भ्या­स­द- शायां न परतः प्र­मा­णा­त् सा­ध्य­ते­, ये­ना­न­व­स्था स्यात्, प­र­स्प­रा­श्र­यो वा, तस्य स्वत एव सि­द्ध­त्वा­त् । १०त­था­न­भ्या­स­द­शा­या­म् अपि पर१६तः स्वयं सि­द्ध­प्रा­मा­ण्या­द् वे­द­ना­त् पूर्वस्य तथा१७भा­व­सि­द्धेः कुतो ऽ­न­व­स्था­दि­दो­षा­व­का­शः ? क्वचिद् अ१८भ्यासा१९नभ्यासौ तु प्र­ति­प­त्तु­र् अदृष्ट२०वि­शे­ष­व­शा­द् दे­श­का­ला­दि­वि­शे­ष­व­शा­च् च भवन्तौ सम्प्र२१तीताव् एव, यथा२२वर- ण­क्ष­यो­प­श­म­म् आत्मनः सकृद् अ­स­कृ­द् वा स्वा­र्थ­सं­वे­द­ने ऽ­भ्या­सो­प­प­त्तेः । स्वा२३र्थ­व्य­व­सा­या२४व­र­णो­द­ये वा­ऽ­सं­वे­द­ने सकृ- त्सं­वे­द­ने वा सं­वे­द­न­पौ­नः­पु­न्ये ऽपि वा­ऽ­न­भ्या­स­घ­ट­ना­त् । पूर्वा२५परं स्व­भा­व­त्या­गो­पा­दा­ना­न्वि­त­स्व­भा­व­स्थि­ति­ल- क्ष­ण­त्वे­ना­त्म­नः परिणा२६मिनो ऽ­भ्या­सा­न­भ्या­सा­वि­रो­धा­त् । सर्वथा क्ष­णि­क­स्य नित्यस्य वा प्रतिप२७त्तुस् त­द­नु­प­प­त्ते­र् अ- १५भीष्टत्वा२८त् । न२९न्व् इदं सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­क­त्वं सं­वे­द­न­स्य कथम् अ­स­र्व­ज्ञो ज्ञातुं समर्थ इति चेत् स३०र्वत्र सर्वदा सर्वस्य सर्वं सं­वे­द­न­म् अ­सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­क­म् इत्य् अप्य् अ­स­क­ल­ज्ञः कथं जा­नी­या­त् ? तत३१ एवं संशयो ऽस्त्व् इति चेत् ३२सो ऽपि त­था­भा­वे­त­र­वि­ष­यः सर्वस्य सर्वदा सर्वत्रे ऽपि कथम् अस३३र्वज्ञः शक्तो ऽ­व­बो­द्धु­म् ? स्व­सं­वे­द­ने तथा३४व­बो­धा­त् सर्वत्र त­था­व­बो­ध इति चेत् तर्ह्य् अनु३५मानम् आ­या­तं­, वि­वा­दा­ध्या­सि­तं सं­वे­द­नं सु­नि­श्चि­ता­स­म्भ­व­द्बा- ध­क­त्वे­त­रा­भ्यां स­न्दि­ग्धं­, सं­वे­द­न­त्वा­द् अ­स्म­त्सं­वे­द­न­व­द् इति । तच् च३६३७दि सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­कं सिद्धं २०तदा तेनैव सा­ध­न­स्य व्य­भि­चा­रः । अ३८थ न तथा सिद्धं, क३९थं सा­ध्य­सि­द्धि­नि­ब­न्ध­न­म् ? अ­ति­प्र­स­ङ्गा­त् । स्व­सं­वे­द­नं च प्र­ति­प­त्तुः ४०किञ्चित् क्वचित् क­दा­चि­त् सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­कं किञ्चित् त४१द्वि­प­री­तं प्रसिद्धं न वा ? उ­प­प्लु­तो बाधितः ।  त­त्त्वो­प­प्ल­व­वा­दि­नः ।  परः ।  शू­न्य­वा­दः ।  अ­भा­व­रू­प­त्वा­द् एव ।  भो जैन ।  तवापि वि­चा­रा­स­ह­त्त्वे त­त्त्वो­प­प्ल­व­सि­द्धिः कथम् इति जै­ने­नो­क्ते स आह ।  आह जैनः ।  तत्त्वम् अ­न­ति­क्र­म्ये­त्य् उक्ते किं तत्त्वम् उ­ल्ल­ङ्घ­य विचा- रितम् इत्य् अर्थः । १० अ­वि­चा­रि­त­त्व­म­ग्रे द­र्श­य­ति । ११ अ­वि­सं­वा­दि­त्वा­दि­ना । १२ प्र­मा­ण­स्य प्रामाण्यं स्या­द्वा­दि­भि­र् व्य­व­स्था­प्य­ते २५इति शेषः । १३ जैनः प­रा­भि­प्रा­यं नि­रा­क­रो­ति । १४ किन्तु सु­घ­ट­म् एवेत्य् अर्थः । १५ व्य­व­सा­या­त्म­क­त्व­प­दे­न सं­श­य­वि­प­र्य­या­न­ध्य­व- सा­य­व्य­व­च्छे­दः । १६ अ­न्य­प्र­मा­णा­त् । १७ प्रा­मा­ण्य­सि­द्धेः । १८ विषये । १९ ज्ञाने भूयः सं­वा­दा­नु­भ­व­न­म् अ­भ्या­स­स् त­द­भा­वो ऽ­न­भ्या­सः । दृ­ष्टा­दृ­ष्ट­नि­मि­त्ता­नां वै­चि­त्र्या­द् इह दे­हि­ना­म् । जायते क्वचिद् अभ्यासो ऽ­न­भ्या­सो वा क­थ­ञ्च­न । २० अदृष्टः पु­ण्या­दि­र् ज्ञा­ना­व­र­णा­दि­श् च । २१ ब­हु­धा­नु­भ­व­वि­ष­य­त्वं नीताव् इत्य् अर्थः । २२ क्रि­या­वि­शे­ष­ण­म् । २३ पू­र्व­स्यै­व हे­त्व­न्त­र­म् । २४ व्य­व­सा­यो ज्ञानं, तस्य । २५ ननु भो जैन नि­त्य­स्या­त्म­नो ऽ­भ्या­सा­न­भ्या­सौ कथं स्याताम् इत्य् उक्ते जैनः प्राह । २६ नि­त्या­नि­त्य­रू­प­स्य । २७ आत्मनः । २८ जैनस्य ३०(­अ­न­भ्या­सा­त्म­क­ज्ञा­न­प­रि­हा­रे­णा­भ्या­सा­त्म­क­ज्ञा­न­प्रा­प्ति­वि­रो­धा­त् क्ष­णि­क­स्य नित्यस्य वा) । २९ त­त्त्वो­प­प्ल­व­वा­दी । ३० जैनः । ३१(­त­त्त्वो­प­प्ल­व­वा­दी­) उ­भ­य­प­क्षा­सि­द्धेः । ३२ जैन आह । ३३ त­त्त्वो­प­प्ल­व­वा­द्या­दिः । ३४ सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­क­त्वे­त­रा­भ्यां स­न्दि­ग्ध­त्व­प्र­का­रे­ण । ३५ जैनः प्राह । ३६ जैनः । ३७ सं­वे­द­न­सा­ध­नं सिद्धम् असिद्धं वा ? यदि सिद्धं तदा तेनैव सन्दिग्धं न साध्यते अतः सा­ध­न­स्य व्य­भि­चा­रः । अथ न सिद्धं तदा स्वयम् असिद्धं सा­ध­न­का­र­ण­म् । यद्य् अ­सि­द्ध­म् अपि साधनं साध्यं सा­ध­य­ति त­दा­ति­प्र­स­ङ्ग इति भावः । ३८ अ­सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­कं चेद् इत्य् अर्थः । ३९ तर्हीति शेषः । ४० सं­वे­द­न­म् । ३५४१ अ­सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­म् ।  ४२यदि न प्र­सि­द्धं­, कथं सन्देहः ? क्वचिद् अ­प्र­सि­द्धो­भ­यवि­शे­ष­स्य त­त्सा­मा­न्यद­र्श­ने­नै­व त­त्प­रा­म­र्शि­प्र­त्य­य­स्य स­न्दे­ह­स्या­स­म्भ­वा­द् भू­भ­व­न­सं­व­र्द्धि­तो­त्थि­त­मा­त्र­स्य तादृशः स्था­णु­पु­रु­ष­वि­ष­य­स­न्दे­हवत् । यदि पुनस् तदुभयं प्रसिद्धं तदा स्वतः परतो वा ? अ­भ्या­स­द­शा­यां स्वतो ऽ­न­भ्या­स­द­शा­यां परत एवेति चेत् सिद्धम् अ­क­ल­ङ्क- शा­स­नं­, सर्वस्य सं­वे­द­न­स्य स्यात् स्वतः स्यात् परतः प्रा­मा­ण्या­प्रा­मा­ण्य­यो­र् व्य­व­स्था­ना­त्­, अन्यथा क्वचिद् व्य- ०५व­स्था­तु­म् अशक्तेः । एतेन त­त्त्वो­प­प्ल­व­वा­दि­नः किम् अ­दु­ष्ट­का­र­क­स­न्दो­हो­त्पा­द्य­त्वे­न बा­ध­का­नु­त्प­त्त्या प्र­वृ­त्ति­सा­म- र्थ्ये­ना­न्य­था वेत्यादि वि­क­ल्प­स­न्दो­ह­हे­तु­क­प्र­श्ना­नु­प­प­त्तिः प्र­का­शि­ता­, स्वयम् अ­न्य­त्रा­न्य­दा क­थ­ञ्चि­द् अ­प्र­ति­पन्नत- द्विकल्प१०स्य पुनः क्वचित् त­त्प­रा­म­र्शि­सं­श­य­प्र­त्य­या­यो­गा­त् । क्वचित् क­दा­चि­द् अ­दु­ष्ट­का­र­क­स­न्दो­हो­त्पा­द्य­त्वा­दि­वि­शे- ष­प्र­ति­प­त्तौ तु कुतस् त­त्त्वो­प­प्ल­व­सि­द्धिः ? परा११भ्यु­प­ग­मा­त् त­त्प्र­ति­प­त्ते­र् अदोष इति चेत् स त१२र्हि प­रा­भ्यु­प­ग­मो यदि प्र­मा­णा­त् प्र­ति­प­न्नः स्व१३यं तदा कथं प्र­मा­ण­प्र­मे­य­त­त्त्वो­प­प्ल­वः ? प­रा­भ्यु­प­ग­मा­न्त­रा­त् त­त्प्र­ति­प­त्तौ तद् अपि परा- १०भ्यु­प­ग­मा­न्त­र­म् अ­न्य­स्मा­त् प­रा­भ्यु­प­ग­मा­न्त­रा­त् प्र­ति­प­त्त­व्य­म् इत्य् अ­न­व­स्था । प­रा­भ्यु­प­ग­मं च स्वयं प्र­ती­य­न्न् एव न प्र­त्ये­मी­ति ब्रूवाणः कथं स्वस्थः ? स्वयम् अप्र१४तीयंस् तु प­रा­भ्यु­प­ग­मं त१५तः किञ्चित् प्र१६त्येतीति दु­र­व­बो­धं­–­सो ऽयं१७ किञ्चिद् अपि स्वयं नि­र्णी­त­म् अ­ना­श्र­य­न् क्वचिद् वि­चा­र­णा­यां व्या­प्रि­य­त इति न बुध्या१८महे, किञ्चिन् नि­र्णी­त­म् आश्रित्य वि­चा­र­स्या­नि­र्णी­ते ऽर्थे प्रवृत्तेः । स­र्व­वि­प्र­ति­प­त्तौ तु क्वचिद् वि­चा­र­णा­न­व­ता­रा­त् । तद् उक्तं "­कि­ञ्चि­न् निर्णीत- म् आश्रित्य विचारो ऽन्य१९त्र वर्त्तते । स­र्व­वि­प्र­ति­प­त्तौ तु क्वचिन् नास्ति वि­चा­र­णा­" इति । ततः सूक्तं, तत्त्वोप- १५प्ल­व­वा­दि­नः स्वयम् एकेन प्र­मा­णे­न स्व­प्र­सि­द्धे­न प­र­प्र­सि­द्धे­न वा वि­चा­रो­त्त­र­का­ल­म् अपि प्र­मा­ण­त­त्त्वं प्र­मे­य­त­त्त्वं चो­प­प्लु­तं सं­वि­द­न्त ए­वा­त्मा­नं नि­र­स्य­न्ती­ति व्याहतिः । २०द् एवं का­रि­का­व्या­ख्या­न­म् अ­न­व­द्य­म् अ­व­ति­ष्ठ­ते । २१ती­र्थ­च्छे­द­स­म्प्र­दा­या­नां तथा सर्वम् अ­व­ग­त­म् इ­च्छ­ता­म् आप्तता नास्ति, प­र­स्प­र­वि­रु­द्धा­भि­धा­ना­त्­, ए­का­ने­क­प्र­मा­ण­वा­दि­नां स्व­प्र­मा­व्या­वृ­त्ते­र् इति । ए­क­प्र­मा­ण­वा­दि­नो हि सं­वे­द­ना­द्वै­ता­व­ल­म्बि­न­श् चि­त्रा­द्वै­ता­श्र­यि­णः प­र­ब्र­ह्म­श­ब्दा­द्वै­त­भा­षि­ण­श् च सु­ग­ता­द­यो यथा ती­र्थ­च्छे­द­स­म्प्र­दा­या- २०स् तथा प्र­त्य­क्ष­म् एकम् एव प्र­मा­ण­म् इति वदन्तो ऽपि चा­र्वा­काः­, प­र­मा­ग­म­नि­रा­क­र­ण­स­म­य२२त्वात् । यथा च क­पि­ला­द- यो ऽ­ने­क­प्र­मा­ण­वा­दि­न­स् ती­र्थ­च्छे­द­स­म्प्र­दा­या­स् तथा त­त्त्वो­प­प्ल­व­वा­दि­नो ऽपि, तैर् ए­क­स्या­पि प्र­मा­ण­स्या­न­भि­धा­ना­त्­, नैक२३- प्र­मा­ण­वा­दि­नो ऽ­ने­क­प्र­मा­ण­वा­दि­न इति व्या­ख्या­ना­त् । तथा सर्वम् आ­प्ता­ग­म­प­दा­र्थ­जा२४तम् अवग२५तम् इच्छन्तो ऽप्य् अ­ने­क­प्र­मा- ण­वा­दि­नो वै­न­यि­का­स् ती­र्थ­च्छे­द­स­म्प्र­दा­याः । तेषाम् अ­शे­षा­णा­म् आप्त२६ता नास्ति, प­र­स्प­र­वि­रु­द्ध­यो­र् अ­भि­धा­ना­त् । तत्र सं­वे­द­ना­द्वै­ता­नु­सा­रि­णः स्व­प­क्ष­सा­ध­न­स्य प­र­प­क्ष­दू­ष­ण­स्य वा सं­वि­द­द्वै­त­वि­रु­द्ध­स्या­भि­धा­नं­, त२७था २५द्वै­त­प्र­सि­द्धेः । संवृत्त्या२८ त­दु­प­ग­मे न प­र­मा­र्थ­तः सं­वि­द­द्वै­त­सि­द्धिः­, अ­ति­प्र­स­ङ्गा­त् । एतेन चि­त्रा­द्वै­त­प­र- क्वचिद् वस्तुनि । अ­ज्ञा­त­स्था­णु­पु­रु­ष­त्वा­देः ।  त­त्सा­मा­न्या­द­र्शि­न इव इति पा­ठा­न्त­र­म् । सा­मा­न्या­द­र्शि­नो वि­शे­षो­प­ल­म्भे सति स­न्दे­ह­स्या­नु­प­प­त्ति­र् यथा तथा प्रकृते ऽपि । अथात्र दृष्टान्तो ऽ­प्र­सि­द्ध इति न म­न्त­व्यं­, भू­भ­व­ने­त्या­दि­लौ­कि­को­दा­ह­र­ण­प्र­द­र्श- नात् ।  तादृशो नरस्य यथा तत्र सन्देहो नोदेति ।  त­त्त्वो­प­प्ल­व­वा­दी ।  स्था­णु­पु­रु­ष­त्वे ।  जैन ।  क­थ­ञ्चि­त् विव- क्षि­त­प्र­का­रे­णा­भ्या­स­द­शा­पे­क्ष­ये­त्य् अर्थः ।  केवलं स्वत एव परत एव वेति स्वीकारे ।  अ­न­धि­ग­त­व­स्तु­वि­क­ल्प­स्य पु­रु­ष­स्य ३०क्वचित् प्रदेशे व­स्तु­वि­चा­रे संशयो न घटते इति । १० त­त्त्वो­प­प्ल­व­वा­दि­नः । ११ त­त्त्वो­प­प्ल­व­वा­दी प्राह । १२ जैनः । १३ तत्त्वो- प­प्ल­व­वा­दि­ना । १४ अ­प्र­ति­प­त्ति­वि­ष­यी­कु­र्व­न् । १५ प­रा­भ्यु­प­ग­मा­त् । १६ व­स्तु­मा­त्र­म् । १७ त­त्त्वो­प­प्ल­व­वा­दी । १८ शून्य- वादिनः स्व­प्र­सि­द्धे­न वि­ना­न्य­त्र विचारः स­न्दे­ह­श् च न प्रा­प्नो­ती­त्य् अर्थः । १९ अ­नि­र्णी­ते ऽर्थे । २० व­क्ष्य­मा­ण­प्र­का­रे­ण । २१ सर्व- ज्ञ­सा­मा­न्ये वि­प्र­ति­प­त्ति­म­तां मी­मां­स­क­चा­र्वा­क­त­त्त्वो­प­प्ल­व­वा­दि­ना­म् आ­त्म­त्व­स­द्भा­वं प्र­सा­ध्ये­दा­नीं त­द्वि­शे­ष­वि­प्र­ति­प­त्ति­म­तां सौगता- दीनां नि­र्व­च­नं सा­ध­य­ति ती­र्थे­त्या­दि­ना । २२ समयः स­म्प्र­दा­यः । २३ तथापि त­त्त्वो­प­प्ल­वा­दि­ना­म् अ­ने­क­प्र­मा­ण­त्वं कथम् इत्य् अत ३५आह नैकेति । प्र­स­ज्य­प्र­ति­षे­धो ऽत्र । २४ स­मू­ह­म् । २५ अ­भ्यु­प­ग­त­म् । स्वी­कृ­त­म् इत्य् अर्थः । २६ सत्यता सं­वा­द­क­ता । २७ तथा सति । २८ स्व­प­क्ष­सा­ध­ने प­र­प­प­क्ष­दू­ष­णे वा सति द्वै­त­प्र­स­ङ्गं नि­रा­कु­र्व­न् यदि क­ल्प­न­या द्वैतम् अ­ङ्गी­कु­र्या­त् तदा सं­वि­द­द्वै- त­सि­द्धि­र् अपि क­ल्प­न­यै­व सिद्ध्येन् न नि­श्च­ये­ने­त्य् अर्थः ।  ४३ब्र­ह्मा­द्य­व­ल­म्बि­नां प­र­स्प­र­वि­रु­द्धा­भि­धा­नं प्र­ति­व­र्णि­त­म् । प्र­त्य­क्ष­म् एकम् एव प्र­मा­ण­म् इति वदतां प्र­मा­णे­तरसामा- न्य­व्य­व­स्था­प­न­स्य सं­वा­दे­तर­स्व­भा­व­लि­ङ्ग­जा­नु­मा­न­नि­ब­न्ध­न­स्य प­र­चि­त्ता­व­बो­ध­स्य च व्या­पा­रा­दि­का­र्य­लि­ङ्गो- त्था­नु­मा­न­नि­मि­त्त­स्य प­र­लो­का­दि­प्र­ति­षे­ध­स्य चा­नु­प­ल­ब्धि­लि­ङ्गो­द्भू­ता­नु­मा­न­हे­तु­क­स्य प्र­त्य­क्षै­क­प्र­मा­ण­वि­रु­द्ध­स्या- भिधानं प्र­ति­प­त्त­व्यं­, तथा प्र­मा­णा­न्त­रसिद्धेः । प­रो­प­ग­मा­त् त­त्स्वी­क­र­णे स्वयं प्र­मा­णे­त­र­सा­मा­न्या­दि­व्य­व- ०५स्था­नु­प­प­त्तेः कुतः प्र­त्य­क्षै­क­प्र­मा­ण­वा­दः­, अ­ति­प्र­सङ्गात् । त­था­ने­क­प्र­मा­ण­वा­दि­नां कपिलकणभक्षाक्ष१०पाद- जै­मि­नि­म११ता­नु­सा­रि­णां स्वो­प­ग­त­प्रा­मा­ण­सं­ख्या­नि­य­म­वि­रु­द्ध­स्य सा­म­स्त्ये­न सा­ध्य­सा­ध­न­स­म्ब­न्ध­ज्ञा­न१२स्या­भि­धा­नं बो­द्ध­व्यं­, प्र­मा­णा­न्त­र­स्यो­ह­स्य सिद्धेः । यावान् कश्चिद् धूमः स सर्वो ऽप्य् अ­ग्नि­ज­न्मा­ऽ­न­ग्नि­ज­न्मा वा न भ­व­ती­ति प्र­ति­प­त्तौ न प्र­त्य­क्ष­स्य सा­म­र्थ्यं­, तस्य१३ स­न्नि­हि­त­वि­ष­य­प्र­ति­प­त्ति­फ­ल­त्वा­त् । नाप्य् अ­नु­मा­न­स्य१४, अनव- स्था­ना­त्­, त­द्व्या­प्ते­र् अप्य् अ­प­रा­नु­मा­न­ग­म्य­त्वा­त् । इति वै­शे­षि­क­स्यो­हः प्र­मा­णा­न्त१५रम् अ­नि­च्छ­तो ऽप्य् आ­या­त­म् । एतेन१६ १०सौ­ग­त­स्य प्र­मा­णा­न्त­र­म् आ­पा­दि­त१७म् । त­था­ग­म­स्या­पि व्या­प्ति­ग्र­ह­णे ऽ­न­धि­का­रा­त् का­पि­ल­स्यो­हः प्रमाणं नै­या­यि­क­स्य च त१८त्रो­प­मा­न­स्या­प्य् अ­स­म­र्थ­त्वा­त् प्राभा१९करस्य चा­र्था­प­त्ते­र् अप्य् अ­नु­मा­न­व­त् त­त्रा­व्या­पा­रा­द् भ­ट्ट­म­ता­नु­सा­रि­ण­श् चा­भा­व­स्या­पि त­त्रा­न­धि­कृ­त­त्वा­त् । त­थै­क­म् अपि प्र­मा­ण­म् अ­न­भ्यु­प­ग­च्छ­तां त­त्त्वो­प­प्ल­वा­व् अ­ल­म्बि­ना­म् अ­ने­क­प्र­मा­ण­वा­दि­नां त­त्त्वो­प­प्ल- वो­प­ग­म­स्य प्र­मा­ण­सि­द्ध्य­वि­ना­भा­वि­नः स­क­ल­त­त्त्वो­प­प्ल­व­वि­रु­द्ध२०स्या­भि­धा­न­म् अ­व­ग­न्त­व्य­म् । वै­न­यि­का­नां तु सर्व- म् अ­व­ग­त­म् इच्छतां प­र­स्प­र­वि­रु­द्धा­भि­धा­नं वि­रु­द्ध­सं­वे­द­नं प्र­सि­द्ध­म् एव, सु२१ग­त­म­तो­प­ग­मे क­पि­ला­दि­म­त­स्य विरो- १५धात् । ततः सिद्धो हेतुः प­र­स्प­र­वि­रो­ध­त इति ती­र्थ­कृ­त्स­म­या­नां स­र्वे­षा­म् आ­प्त­त्वा­ऽ­भा­वं सा­ध­य­ति । य२२दि पुनः सं­वि­द­द्वै­ता२३दीनां स्व२४तः प्र­मि­ति­सि­द्धेः प्र­मा­णा­न्त­र­तः स्व­प­र­क्ष­सा­ध­न­दू­ष­ण­व­च­ना­भा­वा­न् न प­र­स्प­र­वि­रु­द्धा­भि­धा­नं स्व­सं­वे­द­नै­क­प्र­मा­ण­वा­दि­नां­, ना२५पी­न्द्रि­य­ज­प्र­त्य­क्षै­क­प्र­मा­ण­वा­दि­नां­, प्र­त्य­क्ष­प्रा­मा­ण्य­स्य प्र­त्य­क्ष­त एव सिद्धेः, अ­नु­मा­ना­दि­प्रा­मा­ण्या­भा­व­स्या­पि तत एव प्रसिद्धेः प्र­मा­णा­न्त­रा­प्र­स­ङ्गा­त्­, त­था­ने­क­प्र­मा­ण­वा­दि- नाम् अपि स्वो­प­ग­त­प्र­मा­ण­सं­ख्या­नि­य­म­स्य स्वत एव सिद्धेः प्र­मा­णा­न्त­र­स्यो­ह­स्या­प्र­स­ङ्गा­न् न वि­रु­द्धा­भि­धा­नं संभ- २०वतीति मतं तदा२६पि न तेषाम् आ­प्त­ता­स्ति­, स्व­प्र­मा­व्या­वृ­त्ते­र् अन्यथा२७नै­का­न्ति­क­त्वा­त् । न हि सं­वि­द­द्वै­ते ऽन्यत्र२८ वा स्वस्य स्वेनैव प्रमा सं­भ­व­ति­, निरंश२९त्वात् प्र­मा­ण­प्र­मे­य­स्व­भा­व­व्या­वृ­त्तौ प्रमाया व्या­वृ­त्ते­स् तद३०व्यावृत्तौ प्रमात्रा- दि­स्व­भा­वा­व्या­वृ­त्ते­र् ऐ­का­न्ति­क­त्वा­भा३१वात् प्र­मा­त्रा­द्य­ने­क­स्व­भा­व­स्यै­क­सं­वे­द­न­स्या­ने­का­न्ता­त्म­नो­नु­म­न­ना­त्३२, संवित् चा­र्वा­का­णा­म् ।  इ­त­र­त्­=­अ­स­त्य­म् ।  इ­त­रः­=­वि­सं­वा­दः ।  तथा सति ।  "­प्र­मा­णे­त­र­सा­मा­न्य­स्थि­ते­र् अ­न्य­धि­यो गतेः । प्र­मा­णा­न्त­र­स­द्भा­वः प्र­ति­षे­धा­च् च क­स्य­चि­त्­" इति व­च­ना­त् ।  अन्यथा ।  अ­नु­मा­न­स­द्भा­वे ऽप्य् ए­क­प्र­मा­ण­वा­दि­ता चा­र्वा­क­स्य यदि २५स्यात् त­दा­ने­क­प्र­मा­ण­वा­दि­नां वै­शे­षि­का­दी­ना­म् अप्य् ए­क­प्र­मा­ण­वा­दि­ता­प्र­स­ङ्गा­त् ।  क­पि­लः­=­सा­ङ्ख्यः ।  क­ण­भ­क्षो­=­वै­शे­षि­कः । १० अक्ष- पा­दो­=­नै­या­यि­कः । ११ जै­मि­निः­=­प्र­भा­क­र­भ­ट्टः । १२ ऊ­हा­ख्य­स्य । १३ प्र­त्य­क्ष­स्य । १४ ऊ­ह­प­रि­ज्ञा­ने सा­म­र्थ्य­म् । १५ अनि- ष्टम् । १६ वै­शे­षि­क­स्य प्र­मा­णा­न्त­र­प्र­ति­पा­द­ने­न । १७ सौ­ग­ते­ना­पि प्र­त्य­क्षा­नु­मा­ना­ख्य­प्र­मा­ण­द्व­य­स्या­भ्यु­प­ग­मा­त् । १८ ऊह- ग्रहणे । १९ प्र­त्य­क्ष­म् अ­नु­मा­नं च शाब्दं चो­प­म­या सह । अ­र्था­प­त्ति­र् अ­भा­व­श् च षट् प्र­मा­णा­नि जैमिनेः । जैमिनेः षट् प्र­मा­णा­नि चत्वारि न्या­य­वा­दि­नः । साङ्ख्यस्य त्रीणि वाच्यानि द्वे वै­शे­षि­क­बौ­द्ध­योः ॥ श्लो­का­नु­क्त­म् अपि प्र­भा­क­र­स्य पञ्च प्र­मा­णा­नी­ति ज्ञेयम् । ३०२० यतस् त­त्त्वो­प­प्ल­व­ग्रा­हि प्रमाणं स­त्य­भू­त­म् आयातं त­त्त्वो­प­प्ल­व­रू­पः प्र­मे­य­श् च ततः स­क­ल­त­त्त्वो­प­प्ल­व­क­थ­न­स्य विरोधः । २१ कुतः ? । २२ सं­वे­द­ना­द्वै­ता­द­यो वदन्ति स्या­द्वा­दि­नं प्रति । –हे स्या­द्वा­दि­न् यत् त्व­या­स्मा­कं प­र­स्प­र­वि­रु­द्धा­भि­धा­नं प्र­ति­पा­दि­तं स्वस्वो- प­ग­त­प्र­मा­ण­सं­ख्या­नि­य­म­वि­रो­ध­श् च प्र­ति­पा­दि­त­स् तद् वयम् अपि नास्त्य् अ­स्मा­क­म् इति । अ­स्यो­त्त­र­म् आह स्याद्वादी ऽ­त­था­पि तेषाम् आप्तता नास्ति, स्व­प्र­मा­ण­फ­ल­ज्ञा­न­ल­क्ष­णा­याः प्रमाया अ­भा­वा­त्­ऽ इति । २३ च­तु­र्णा­म् अ­द्वै­त­वा­दि­ना­म् । २४ आत्मनः सं­वे­द­ना­त् स्वस्मात् प्रमितिः प्र­मा­ण­स्य साध्यं फलं सि­द्ध्य­ती­त्य् अर्थः । २५ प­र­स्प­र­वि­रु­द्धा­भि­धा­न­म् इति सम्बन्धो यो­ज­नी­यः । २६ त­था­पी­त्य् अर्थः । २७ अन्यथा ३५प्र­मा­ऽ­भा­वा­भा­वे अ­नै­का­न्ति­क­त्व­म् आयाति । २८ अ­द्वै­ता­न्त­रे । २९ अ­ने­क­ध­र्म­र­हि­त­त्वा­त् (­बो­द्ध­म­ता­पे­क्ष­या­) । ३० तस्याः प्रमाया भावे सति । ३१ स्या­द्वा­द­सि­द्धे­र् इत्य् अर्थः । ३२ कुतः ? यतः ।  ४४स्वयं स्वेन स्वं सं­वे­द­य­त इति प्रतीतेः । ना­पी­न्द्रि­य­ज­प्र­त्य­क्षे स्वप्रमा घ­ट­ते­, भूतवा­दि­भि­स् त­स्या­स्व­सं­वि­दि- त­त्त्वो­प­ग­मा­त् । इति सिद्धा तत्र स्व­प्र­मा­या व्यावृत्तिः । ततो न प्र­त्य­क्ष­त प्र­मा­णे­त­र­सा­मा­न्य­स्थि­त्या­दिः । त­द­व्या­वृ­त्तौ वा स्वा­र्थ­व्य­व­सा­या­त्म­क­त्व­सि­द्धेः स्या­द्वा­दा­श्र­य­णा­दै­का­न्ति­क­त्वा­भा­वा­द् अ­नै­का­न्ति­क­त्व­म् । एते- नाने­क­प्र­मा­ण­वा­दि­ना­म् अ­ने­क­स्मि­न् प्रमाणे स्व­प्र­मा­व्या­वृ­त्ति­र् व्याख्याता । त­द­व्या­वृ­त्तौ वा­नै­का­न्ति­क­त्व­प्र­स­क्तिः­, ०५अ­ने­क­श­क्त्यात्म­क­स्वा­र्थ­व्य­व­सा­या­त्मका­ने­क­प्र­मा­ण­सि­द्धेः । त­त्त्वो­प­प्ल­व­वा­दि­नां त­त्त्वो­प­प्ल­वे स्व­प्र­मा­या व्यावृत्तिः सिद्धैव । त­द­व्या­वृ­त्तौ त­त्त्वो­प­प्ल­वै­का­न्ति­क­त्वा­भा­व­प्र­स­क्तिश् च । ततो नै­ते­षा­म् आप्तता । किञ्चर्व­प्र­मा­ण­वि- नि­वृ­त्ते­र् इतरथा सं­प्र­ति­प­त्तेः । ये१० तावद् एकं नित्यं११ प्रमाणं स्व­भा­व­भे­दा­भा१२वाद् वदन्ति तेषां स­र्व­प्र­मा­ण­वि­नि­वृ­त्तिः ये ऽप्य् अ१३नेकम् अनित्यं प्र­ति­क्ष­णं स्व­भा­व­भे­दा­दा­च­क्ष­ते तेषा१४म् अपि, प्र­त्य­क्षा­दि­प्र­मा­णा­नां नि­त्यै­का­न्ता१५च् चे­त­रे­णै­व१७ प्रका- रेण क­थ­ञ्चि­न् नि­त्या­नि­त्या­त्म­क­त्वे­न सं­प्र­ति­प­त्तेः । ततो नैतेषां नि­त्या­नि­त्यै­का­न्त­प्र­मा­ण­वा­दि­नां ती­र्थ­कृ­त्स­म­या- १०नाम् आप्तता । किञ्च वा१८ग­क्षु­द्धी­च्छा­पु­रु­ष­त्वा१९दिकं क्वचिद् अ२०ना­वि­ल­ज्ञा­नं नि­रा­क­रो­ति न पुनस् त­त्प्र­ति­षे­ध­वा२१दिषु तथेति प­र­म­ग२२हनम् एतत् । तथा हि । ती­र्थ­च्छे­द­स­म्प्र­दा­या­स् त­थै­का­न्त­वा­दि­नो ना­ऽ­ना­वि­ल२३ज्ञाना अविशि- ष्ट­वा­ग­क्ष­बु­द्धी­च्छा­दि­म­त्त्वा­द् अ­वि­शि­ष्ट­पु­रु­ष­त्वा­दे­र् वा र­थ्या­पु­रु­ष­व­त् । इति नै­ते­षा­म् आप्तता । त२४त्प्र­ति­षे­ध­वा­दि­नां पुनः स्या­द्वा­दि­नां नातः कश्चिद् अ­वि­शि­ष्ट­वा­गा­दि­मा­न­वि­शि­ष्ट­पु­रु­षो वा, तस्य यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क्२५त्वेना- भ्यु­प­ग­त­त्वा­त्­, करण२६क्रम२७व्य­व­धा­ना­द्य­ति­व­र्त्ति­बु­द्धि­त्वा­त्­, इच्छा२८र­हि­त­त्वा­द् विशुद्ध२९पु­रु­षा­ति­श­य­त्वा­द् इति । यथा३० १५वा­गा­दि­कं नि­र्दो­ष­ज्ञा­न­नि­रा­क­र­ण­स­म­र्थं न तथा स्या­द्वा­द­न्या­य­वे­दि­भि­र् अ­भि­ष्टू­य­मा­ने भ­ग­व­ती­ति प­र­म­ग­ह­न­म् ए- तत्, अयुक्ति३१शा­स्त्र­वि­दा­म् अ­गो­च­र­त्वा­द् अकल३२ङ्क­धि­ष­णा­धि­ग­म्य­त्वा­त् । इत्थं सिद्धं सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­क­प्र­मा- णत्वम् । तेन३३ कः प­र­मा­त्मा चिद् एव लब्ध्यु३४प­यो­ग­सं­स्का­रा­णा­म् आ­व­र­ण­नि­ब­न्ध३५नानाम् अत्यये भवभृ३६तां प्रभुः । स­क­ल­स्या­द्वा­द­न्या­य­वि­द्वि­षा३७म् आ­प्त­प्र­ति­क्षे­प­प्र­का­रे­ण हि स्या­द्वा­दि­न ए­वा­प्त­स्या­प्र­ति­क्षे­पा­र्ह­त्वे­न सु­नि­श्चि­ता­स­म्भ­व- द्बा­ध­क­प्र­मा­ण­त्वं सिद्ध्यति । तेनैवं का­रि­का­या­स्तु­री­य­पा­दो व्या­ख्या­य­ते । कः प­र­मा­त्मा­, प­रा­ऽ­ऽ­त्य­न्ति­की २०मा ल­क्ष्मी­र्य­स्ये­ति वि­ग्र­हा­त् । चिद् एव३८ ज्ञ३९ एव नं[? ] पुनः क­थ­ञ्चि­द् अप्य् अज्ञः, चिद् इति शब्दस्य मु­ख्य­वृ­त्त्या- श्र­य­णा­त् क­थ­ञ्चि­द् अचित्य४०पि[? ] चि­च्छ­ब्द­स्य प्रवृत्तौ गौ­ण­त्व­प्र­स­ङ्गा­त् । ननु४१ च ऽ­प­र­मा­त्मा साक्षाद् वस्तु जानन्नि- चार्वाकैः ।  प्रत्यक्षे ।  बौ­द्धा­पे­क्ष­या नि­रं­श­त्वा­त् प्र­मा­त्रा­दि­व्या­वृ­त्तौ प्रमाया व्या­वृ­त्ते­र् इ­त्या­द्यु­क्त­प्र­का­रे­ण । अ­न्ये­षा­म् अ- पेक्षया अ­स्व­सं­वि­दि­त­त्त्वो­प­ग­मा­द् इ­त्या­द्यु­क्त­प्र­का­रे­ण च ।  एताः शक्तयः का­र­ण­रू­पाः ।  ए­त­त्का­र्य­रू­प­म् ।  स्व­प्र­मा­याः सद्भावे स्व­प्र­मा­या एव प्र­मा­ण­प्र­मे­य­रू­प­त्वा­त् ।  पूवं तु परस्य प्र­मा­ण­म् अ­भ्यु­प­ग­म्य दू­ष­ण­म् उक्तम् इदानीं तद् अपि नि­रा­क­रो­ति । २५ सूत्रे प­र­स्प­र­वि­रो­ध­त इत्य् एतद् उ­प­ल­क्ष­ण­म् । तेन स­र्व­प्र­मा­ण­वि­नि­वृ­त्ते­र् इ­त्या­दे­र् अपि ग्र­ह­ण­म् ।  क­थ­ञ्चि­न् नि­त्या­नि­त्या­त्म­क­त्वे­न । १० नि­त्य­वा­दि­नः सांख्याः ब्रा­ह्मा­द्वै­त­वा­दि­न­श् च । ११ ब्र­ह्मा­दे­र् उ­पा­दा­न­का­र­ण­स्य नित्यत्वे एकत्वे चो­पा­दे­य­स्या­पि नि­त्य­त्व­म् ए- कत्वं चेति भावः । १२ यु­ग­प­त्क्र­मे­ण वा । १३ अ­नि­त्य­वा­दि­नः सौगताः । १४ स­र्व­प्र­मा­ण­वि­नि­वृ­त्ति­र् इति सम्बन्धः । १५ स­का­शा­त् । १६ च­का­रे­णा­नि­त्यै­का­न्त­ग्र­ह­ण­म् । १७ क­थ­ञ्चि­त् प्र­का­रे­ण । १८ मी­मां­स­के­ना­भि­धी­य­मा­न­स्य न क्वचिद् अ­ना­वि­ल­ज्ञा­न­म् इति दू­ष­ण­स्य प­रि­हा­र­द्वा­रे­णै­व परेषां सु­ग­ता­दी­ना­म् आप्तता नास्ति परं त्व् अस्माकं त्वस्तीति व­क्तु­का­मा वा­ग­क्षे­त्या- ३०द्य् आहुर् आचार्याः । १९ क­र्तृ­प­द­म् । २० सु­ग­त­क­पि­ला­दा­व् ए­का­न्त­वा­दि­षु । २१ जैनेषु । २२ दु­र­व­बो­ध­म् । २३ नि­रा­व­र­ण- ज्ञानाः । २४ अ­वि­शि­ष्ट­वा­गा­दि­प्र­ति­षे­ध­वा­दि­ना­म् । २५ अ­वि­शि­ष्ट­वा­क्त्वं नि­रा­कृ­त­म् अनेन । २६ अ­क्ष­बु­द्धि­नि­रा­क­र­ण­म् अनेन । २७ आदिना दे­श­का­ल­द्र­व्या­दि­व्य­व­धा­न­ग्र­हः । २८ इ­च्छा­व­त्त्वं नि­रा­कृ­त­म् अनेन । २९ अ­वि­शि­ष्ट­पु­रु­ष­त्व­म् अनेन नि­रा­कृ­त­म् । ३० सु­ग­ता­दि­षु । ३१ युक्तिर् न्यायः । शास्त्रम् आगमः । ३२ नि­ष्क­ल­ङ्क­बु­द्धिः­, पक्षे ऽ­क­ल­ङ्क­दे­वा­नां बुद्धिः । ३३ येन का­र­णे­न तीर्थ- च्छे­द­स­म्प्र­दा­या­नां स­र्वे­षा­म् आप्तता नास्ति तेन का­र­णे­न । ३४ इ­न्द्रि­या­नि­न्द्रि­या­न्य­त­मा­व­र­ण­क्ष­यो­प­श­मो लब्धिः । अ­र्थ­ग्र­ह­ण- ३५व्यापार उ­प­यो­गः । तयोः सं­स्का­रा­स् तेषाम् । ३५ आ­व­र­णं नि­ब­न्ध­नं येषां ते तेषाम् । ३६ भवं यन्तीति क्विपि[? को ऽपि] भवेतो भ­व­भृ­त­स्ते­षां गुरुः प्रभुर् भवेद् गुरुर् इति का­रि­का­प­द­स्य व्यु­त्पा­द­न­म् । ३७ सु­ग­ता­दी­ना­म् । ३८ चे­त­य­ते इति चित् । ३९ सर्वज्ञः । ४० प्र­ति­बि­म्बा­दौ । ४१ मी­मां­स­कः ।  ४५न्द्रि­य­सं­स्का­रा­नु­रो­ध­त एव जा­ना­या­न् नान्यथा तद्वे­द­न­स्य प्र­त्य­क्ष­त्व­वि­रो­धा­त् । न चे­न्द्रि­य­सं­स्का­राः स­कृ­त्स­र्वा­र्थे­षु ज्ञानम् उ­प­ज­न­यि­तु­म् अलं, स­म्ब­द्ध­व­र्त्त­मा­ना­र्थ­वि­ष­य­त्वा­त् "­स­म्ब­द्धं व­र्त्त­मा­नं च गृह्यते च­क्षु­रा­दि­भिः­" इति व­च­ना­त् । ततो न ज्ञ एव, भा­व्य­ती­ता­स­म्ब­द्धा­र्थ­ज्ञा­ना­भा­वा­द् अ­ज्ञ­त्व­स्या­पि भा­वा­त्­ऽ इति न मन्तव्यं, ल­ब्ध्यु­प­यो­ग­सं­स्का­रा­णा­म् अत्यये इति व­च­ना­त् । ल­ब्ध्यु­प­यो­गौ ही­न्द्रि­यं­, "­ल­ब्ध्यु­प­यो­गौ भा­वे­न्द्रि­य­म्­" इति ०५वचनात् । तयोः संस्काराः स्वार्थधारणाः । तेषाम् अत्यये सति ज्ञ एव स्यात् । ऽकुतः पुनर् भा­वे­न्द्रि­य­सं­स्का­रा­णा- म् अत्यये सति ज्ञ एव स्यान् न तु द्र­व्ये­न्द्रि­या­णा­म् अ­त्य­ये­, अ­ती­न्द्रि­य­प्र­त्य­क्ष­तो ऽ­शे­षा­र्थ­सा­क्षा­त्का­रि­त्वो­प­ग­मा­त्­ऽ इत्य् अपि न श­ङ्क­नी­यं­, भा­वे­न्द्रि­याणाम् आ­व­र­ण­नि­ब­न्ध­न­त्वा­त् । कार्त्स्न्यतो ज्ञा­ना­व­र­ण­सं­क्ष­ये हि भ­ग­वा­न् अती- न्द्रि­य­प्र­त्य­क्ष­भा­क् सिद्धः । न च स­क­ला­व­र­ण­सं­क्ष­ये भा­वे­न्द्रि­या­णा­म् आ­व­र­ण­नि­ब­न्ध­ना­नां सं­भ­वः­–­का­रणाभावे कार्या१०नु­प­प­त्तेः । न११नु चा­व­र­ण­क्ष­यो­प­श­म­नि­ब­न्ध­न­त्वा­द् भा­वे­न्द्रि­या­णां कथम् आ­व­र­ण­नि­ब­न्ध­न­त्व­म् इति चेद् देश- १०घा१२ति­ज्ञा­ना­व­र­ण­स्प१३र्द्ध­को­द­ये सति सर्वधा१४ति­ज्ञा­ना­व­र­ण­स्प­र्द्ध­का१५नाम् उ­द­या­भा१६वे सदव१७स्थायां च तेषां भावाद् आ- व­र­ण­नि­ब­न्ध­न­त्व­सि­द्धे­र् अ­चो­द्य­म् एतत् । न१८ कश्चिद् भ­व­भृ­द­ती­न्द्रि­य­प्र­त्य­क्ष­भा­गु­प­ल­ब्धो यतो भ­ग­वां­स् तथा सं­भा­व्य­ते इत्य् अपि न शङ्का श्रे­य­सी­, तस्य भ­व­भृ­तां प्र­भु­त्वा­त् । न हि भ­व­भृ­त्सा­म्ये दृष्टो धर्मः स­क­ल­भ­व­भृ­त्प्र­भौ स­म्भा­व­यि­तुं शक्यः, त१९स्य सं­सा­रि­ज­न­प्र­कृ­ति­म् अ­भ्य­ती­त­त्वा­त् । ननु२० च सु­नि­र्णी­ता­स­म्भ­व­द्बा­ध­क­प्र­मा­ण­त्वा- त् त­था­वि­धो भ­व­भृ­तां प्रभुः साध्यते । तच् चा२१सिद्धं, सु­नि­श्चि­ता­सं­भ­व­त्सा­ध­क­प्र­मा­ण­त्व­स्य त­द्बा­ध­क­स्य सद्भा- १५वात् । न हि त२२त्साधकं प्र­त्य­क्ष­म् । नाप्य् अ­नु­मा­नं­, त­दे­क­दे­श­स्य लि­ङ्ग­स्या­द­र्श­ना­त् । तद् उक्तं "सर्वज्ञो दृश्यते तावन् ने­दा­नी­म स्म­दा­दि­भिः । दृष्टो न चै­क­दे­शो ऽस्ति लिङ्गं२३ वा यो ऽ­नु­मा­प­ये­त्­" इति । आगमो ऽपि न ताव- न् नित्यः स­र्व­ज्ञ­स्य प्र­ति­पा­द­को ऽस्ति, तस्य का२४र्ये एवार्थे प्रा­मा­ण्या­त् स्वरूपे ऽपि प्रा­मा­ण्ये­ति प्रसङ्गा२५त् । स२६ सर्व- वित् स लो­क­वि­दि­त्या­दे­र् हि­र­ण्य­ग­र्भः सर्वज्ञ इ­त्या­दे­श् चा­ग­म­स्य नित्यस्य क२७र्मा­र्थ­वा­द­प्र­धा­न­त्वा­त् तात्प२८र्या­सं­भ­वा- द् अ­न्या­र्थ­प्र­धा२१नैर् व­च­नै­र् अन्यस्य स­र्व­ज्ञ­स्य वि­धा­ना­सं­भ­वा­त् । पू३०र्व कु३१तश्चिद् अ­प्र­सि­द्ध­स्य तैर् अ­नु­वा­दा­यो­गा­त् । अनादे- २० अ­न्य­था­वे­द­न­स्य ।  स्याद्वाद्य् आह ।  त­त्त्वा­र्था­धि­ग­म­व­च­ना­त् ।  ल­ब्ध्यु­प­यो­ग­योः प्रकर्षाः (­सं­स्का­राः­) स्व­ग्रा­ह्या­र्थ­ग्रा- हकाः प­रि­मि­त­रू­पा भवन्ति ।  धा­र­णा­ज्ञा­न­रू­पा न तु स्व­रू­पा­र्थ­ग्र­ह­णो­न्मु­ख­ता सं­स्का­रे­, उ­प­यो­ग­सं­स्का­र­यो­र् ए­क­त्व­प्र­स­ङ्गा­त् । तु द्र­व्ये­न्द्रि­या­णा­म् आ­व­र­ण­नि­ब­न्ध­न­त्वं तेषाम् अ­ङ्गो­पा­ङ्ग­ना­म­क­र्म­नि­ब­न्ध­न­त्वा­त् ।  एवार्थे । न तु त­त्रा­ष्ट­क­र्म­वि­ना­शः का­र­ण­म् आवर- णा­पा­य­स्यै­व का­र­ण­त्वो­प­ग­मा­त् ।  ज्ञा­ना­व­र­ण­सं­क्ष­ये भ­ग­वा­न् अ­ती­न्द्रि­य­प्र­त्य­क्ष­भा­ग् भवत्य् ए­ता­व­ता भा­वे­न्द्रि­या­णा­म् अ­भा­वा­दे­वे­ति कथम् इ- त्य् आ­श­ङ्का­या­म् आह ।  का­र­णा­ना­म् आ­व­र­णा­भा­व­रू­पा­णा­म् । १० का­र्य­स्य­=­भा­वे­न्द्रि­य­रू­प­स्य । ११ आह कश्चित् स्व­म­त­व­र्त्ती । १२ णा­णा­व­र- २५णचौक्कं ति­दं­स­णं सम्भगं च सं­ज­ल­णं । ण­व­णो­क­सा­य­वि­ग्घं छव्वीसा दे­स­घा­दी­ओ ॥ [ ज्ञा­ना­व­र­ण­च­तु­ष्कं त्रि­द­र्श­नं सम्यक्त्वं चतुः- सं­ज्व­ल­न­म् । न­व­नो­क­षा­याः विघ्नः ष­ङ्वि­श­ति­र्दे­श­घा­ती­याः ] । देशं [­आ­त्म­गु­ण­स्यै­क­दे­शं­] घ्नन्तीति दे­श­घा­ति­न इति व्युत्पत्तिः दे­श­घा­ति­न­श् च ते ज्ञा­ना­व­र­णा­श् च ते स्प­र्द्ध­का­श् चेति दे­श­घा­ति­ज्ञा­ना­व­र­ण­स्प­र्द्ध­का­स् तेषाम् उदये । १३ वर्गः श­क्ति­स­मू­हो­णो­र­णू­नां (शक्ति- स­मू­हः­) व­र्ग­णो­दि­ता । व­र्ग­णा­नां स­मू­ह­स् तु स्पर्द्धकः स्प­र्द्ध­का­प­हैः ॥ इत्य् उ­क्त­ल­क्ष­णो बहूनां क­र्म­त्व­म् आ­प­न्ना­नां पौ­द्ग­लि­व­र्ग­णा­नां समूहः स्पर्द्धको ज्ञेयः । १४ सर्वम् आ­त्म­गु­णं घ्नन्तीति स­र्व­घा­ति­नः । के­व­ल­णा­णा­व­र­णं के­व­ल­दं­सं क­सा­य­वा­र­स­यं । मिच्छं च स­व्व­घा­दी ३०सम्माम् इच्छं अ­वं­धे­हिं (­अ­बं­ध­ह्मि­) ॥ [ के­व­ल­ज्ञा­ना­व­र­णं के­व­ल­द­र्श­ना­व­र­णं क­षा­य­द्वा­द­श­क­म् ][ अ­न­न्ता­नु­ब­न्ध्य­प्र­त्या­ख्या­न­प्र­त्या- ख्यानानां प्रत्येकं च­तु­ष्क­म् इति द्वादश ] । मिथ्यात्वं च स­र्व­घा­ति­नः सम्यग् मि­थ्या­त्व­म् अन्धैः (­जि­नैः­)] । इ­त्यु­क्त­ल­क्ष­णः स­र्व­घा­ती­, आ­त्म­गु­णा­नां सा­म­स्त्ये­न घा­त­ना­त् । १५ व­र्त्त­मा­न­का­ले उ­द­य­यो­ग्या­ना­म् इत्य् अर्थः । १६ उ­द­या­भा­व­रू­पे क्षये फलम् अ[? आ]दत्त्वैव तेषां नि­र्ज­र­णे इत्य् अर्थः । १७ स­र्व­घा­ति­ज्ञा­ना­व­र­ण­स्प­र्द्ध­का­ना­म् एवो ऽ­दे­ष्य­मा­णा­नां स­द­व­स्था­या­म् । आत्मनि कर्म- त्व­रू­पे­ण सम्बन्धे वि­द्य­मा­ने सतीत्य् अर्थः । १८ मी­मां­स­क­श­ङ्का । १९ स­क­ल­भ­व­मृ­त्प्र­भोः । २० पुनश् च मी­मां­स­कः । ३५२१ हेतुः । २२ स­र्व­ज्ञ­सा­ध­क­म् । २३ लिङ्गं भूत्त्वा य ए­क­दे­शः स­र्व­ज्ञ­म् अ­नु­मा­प­ये­द् इत्य् अर्थः । २४ योगे । २५ अ­ला­बू­नि निम- ज्जन्ति ग्रावाणः प्लवन्त इत्य् अत्रापि वेदे स्व­रू­प­नि­रू­प­क­स्य आपः प­वि­त्र­म् इ­त्या­दे­र् अपि प्रा­मा­ण्य­प्र­स­ङ्गा­त् । २६ यो यागं करोति । २७ क­र्मा­र्थ­वा­दः­=­या­ग­प्र­शं­सा­वा­दः त­त्स्तु­ति­क­थ­नं वा । २८ स­र्व­ज्ञ­रू­पे ऽर्थे । २९ स्तु­त्य­र्थ­क­थ­न­प­रैः । ३० आ­ग­मे­न स­र्व­ज्ञ­स्या­नु­वा­दो भ­व­ती­त्यु­क्ते आह । ३१ प्र­मा­णा­त् ।  ४६रागम् अ­स्या­दि­म­त् स­र्व­ज्ञ­प्र­ति­पा­द­न­वि­रो­धाच् च । नाप्य् अ­नि­त्य­स् त­त्प्र­णी­त ए­वा­ग­म­स् तस्य प्र­का­श­को युक्तः, प­र­स्प­रा- श्र­य­प्र­स­ङ्गा­त् । न­रा­न्त­र­प्र­णी­त­स् तु न प्र­मा­ण­भू­तः सिद्धो यतः स­र्व­ज्ञ­प्र­ति­प­त्तिः स्यात् । अ­स­र्व­ज्ञ­प्र­णी­ता­च् च व­च­ना­न्मूल­व­र्जि­ता­त् स­र्व­ज्ञ­प्र­ति­प­त्तौ स्व­व­च­ना­त् किन् न त­त्प्र­ति­प­त्ति­र­वि­शे­षा­त् । तद् उक्तं "न चा­ग­म­वि­धिः कश्चिन् नित्यः स­र्व­ज्ञ­बो­ध­नः । न च मन्त्रार्थ­वा­दा­नां ता­त्प­र्य­म् अ­व­क­ल्प्य­ते ।  । न चा­न्या­र्थ­प्र­धा­नै­स् तैस् त­द­स्ति­त्वं ०५वि­धी­य­ते । न चा­नु­व­दि­तुं शक्यः पूर्वम् अन्यैर् अबोधितः ।  । अ­ना­दे­र् आ­ग­म­स्या­र्थो न च सर्वज्ञ आ­दि­मा­न् । कृ­त्रि­मे­ण त्व् अ­स­त्ये­न स कथं प्र­ति­पा­द्य­ते ।  । अथ तद्वच­ने­नै­व सर्वज्ञो ऽज्ञैः प्र­ती­य­ते । प्र­क­ल्प्ये­त कथं सिद्धिर् अ­न्यो­न्या­श्र­य­यो­स् तयोः ।  । सर्व­ज्ञो­क्त­त­या वाक्यं सत्यं तेन त­द­स्ति­ता । कथं त­दु­भ­यं सिद्ध्येत् सिद्ध१०- मू­ला­न्त­रा­दृ­ते ।  । अ­स­र्व­ज्ञ­प्र­णी­ता­त् तु व­च­ना­न् मू­ल­व­र्जि­ता­त् । स­र्व­ज्ञ­म् अ­व­ग­च्छ­न्तः स्व­वा­क्या­त् किं न जानते ।  । " इति । नो­प­मा­न­म् अपि स­र्व­ज्ञ­स्य सा­ध­कं­, त११त्स­दृ­श­स्य जगति क­स्य­चि­द् अप्य् अ­भा­वा­त् । त­थो­क्तं­, सर्वज्ञ- १०सदृशं कञ्चिद् यदि पश्येम सम्प्रति । उ­प­मा­ने­न सर्वज्ञं जा­नी­या­म ततो व­य­म्­" इति । ना­र्था­प­त्ति­र् अपि स­र्व­ज्ञ­स्य सा­धि­का­, त१२दु­त्था­प­क­स्या­र्थ­स्या­न्य­था­नु­प­प­द्य­मा­न­स्या­भा­वा­त् । ध­र्मा­द्यु­प­दे­श­स्य बहु१३ज­न­प­रि­गृ­ही­त­स्या­न्य­था- भावात् । तथा चोक्तम् "उ­प­दे­शो हि बु­द्धा­दे­र् ध­र्मा­ध­र्मा­दि­गो­च­रः । अन्य१४थाप्य् उ१५प­प­द्ये­त सर्वज्ञो यदि नाभ- वत् ।  । बु­द्धा­द­यो ह्य् अ­वे­द­ज्ञा­स् तेषां वेदाद् अ­स­म्भ­वः । उ­प­दे­शः कृतो ऽतस् तैर् व्या­मो­हा­द् एव के­व­ला­त् ।  । ये तु म­न्वा­द­यः सिद्धाः प्रा­धा­न्ये­न त्र­यी­वि­दा१६म् । त्र१७यी­वि­दा­श्रि­त१८ग्रन्थास् ते वे­द­प्र­भ­वो­क्त­यः ।  । " इति । न च प्रमाणा- १५न्तरं स१९दु­प­ल­म्भ­कं स­र्व­ज्ञ­स्य सा­ध­क­म् अस्ति । मा भूद् अ­त्र­त्ये­दा­नी­न्त­ना­ना­म् अ­स्म­दा­दि­ज­ना­नां स­र्व­ज्ञ­स्य साधकं प्र­त्य­क्षा­द्य­न्य­त­मं दे­शा­न्त­र­का­ला­न्त­र­व­र्त्ति­नां के­षा­ञ्चि­द् भ­वि­ष्य­ती­ति चायुक्तं "यज्जा२०तीयैः प्र­मा­णै­स् तु यज्जा- ती­या­र्थ­द­र्श­न­म् । दृष्टं सम्प्रति लोकस्य तथा का­ला­न्त­रे ऽप्य् अभूत्" इति व­च­ना­त् । तथा हि । वि­वा­दा­ध्या- सिते देशे काले च प्र­त्य­क्षा­दि­प्र­मा­ण­म् अ­त्र­त्ये­दा­नी­न्त­न­प्र­त्य­क्षा­दि­ग्रा­ह्य­स­जा­ती­या­र्थ­ग्रा­ह­कं भवति त­द्वि­जा­ती­य- स­र्व­ज्ञा­द्य­र्थ­ग्रा­ह­कं वा न भ­व­ति­, प्र­त्य­क्षा­दि­प्र­मा­ण­त्वा­द् अ­त्र­त्ये­दा­नी­न्त­न­प्र­त्य­क्षा­दि­प्र­मा­ण­व­त् । न२१नु च यथा- २०भूतम् इ­न्द्रि­या­दि­जं नित्यं प्र­त्य­क्षा­दि स­र्व­ज्ञा­द्य­र्था­सा­ध­कं दृष्टं त­था­भू­त­म् एव दे­शा­न्त­रे का­ला­न्त­रे च तादृशं साध्यते ऽ­न्य­था­भू­तं वा ? त­था­भू­तं चेत् सि­द्ध­सा­ध­न­म् । अ­न्य­था­भू२२तं चेद् अ­प्र­यो­ज­को हि हेतुः जगतो बु­द्धि­म­त्का­र­ण­क­त्वे साध्ये स­न्नि­वे­श­वि­शि­ष्ट­त्व­व­त् । इति चेत् तद् अ­स­त्­, त­था­भू­त­स्यै­व तथा सा­ध­ना­त् सिद्धसा- ध­न­स्या­प्य् अ­भा­वा­त्­, अ­न्या­दृ­श­प्र­त्य­क्षा­द्य­भा­वा­त् । तथा हि । विवा२३दापन्नं प्र­त्य­क्षा­दि­प्र­मा­ण­म् इ­न्द्रि­या­दि- सा­म­ग्री­वि­शे­षा­न­पे­क्षं न भ­व­ति­, प्र­त्य­क्षा­दि­प्र­मा­ण­त्वा­त् प्र­सि­द्ध­प्र­त्य­क्षा­दि­प्र­मा­ण२४वत् । न गृद्ध्र२५व­रा­ह­पि­पी­लि- २५ आ­दि­म­त्स­र्व­ज्ञं प्र­ति­पा­द­य­ति यदा तदा सर्वज्ञो ऽभूद् भ­वि­ष्य­ति भ­व­ती­ति त्रि­रू­पे­णा­पि प्र­ति­पा­द­ने विरोधः ।  मूलं प्र­मा­ण्य­म् । स्तुत्यादि(­चो­द­ना­दि­)वादानां सत्यत्वं ना­व­ग­म्य­ते । वि­शे­षे­ण स्प­ष्टी­क­र­णं त्वस्य भा­व­ना­वि­वे­क­ना­म्नि ग्रन्थे कृतम् । न वा­क्या­र्थ­प्र­धा­नै­स् तैस् तद् अस्तीति वा पाठः ।  प्रमाणैः ।  कृ­त्रि­म­त्वा­द् ए­वा­स­त्य­त्व­म् ।  स­र्व­ज्ञ­व­च­ने­न ।  अ­न्यो­न्या­श्र­यं भा­व­य­ति ।  वाक्येन । १० सिद्धं च त­न्मू­ला­न्त­रं (­प्र­मा­णा­न्त­रं­) च त­त्त­स्मा­त् । ११ स­र्व­ज्ञ­स­दृ­श­स्य । १२ अ­र्था­प­त्त्यु- त्था­प­क­स्य । १३ स­र्व­ज्ञा­भा­वे ऽपि ध­र्मा­द्यु­प­दे­शः सं­भ­व­ति ब­हु­ज­न­प­रि­गृ­ही­त­त्वा­त् । ततो ध­र्मा­द्यु­प­दे­शो ना­न्य­था­नु­प­प­द्य­मा­नो ३०यतः सर्वज्ञं सा­ध­ये­त् । १४ स­र्व­ज्ञा­भा­वे । १५ अन्यथा नो­प­प­द्ये­त इति पा­ठा­न्त­र­म् । यद्य् एवं पाठस् तदा का­कु­रू­पे­ण ध्येयः । १६ मध्ये । १७ "­स्त्रि­या­मृ­क् सा­म­य­जु­षी इति वेदास् त्र­य­स्त्र­यी­" इत्य् अमरः । १८ त्र­यी­वि­द्भि­र् आश्रिताः (­व्या­ख्या­ताः­) स्मृ­ति­रू­पा ग्रन्था ये ऽ­स्मृ­ति­ग्र­न्था­स् ते त्र­यी­वि­दा­श्रि­त­ग्र­न्थाः । त्र­यी­वि­त्प्र­धा­न­म् अ­न्वा­दि­कृ­ताः स्मृ­ति­सा­धा­र­णा­स् त्र­यी­वि­द आ­श्र­य­न्ती­ति भावः । १९ सत्त्वं स­र्व­ज्ञा­स्ति­त्व­म् । २० दू­रा­दि­नि­य­ता­र्थ­गो­च­रैः । २१ सिद्धान्त (­जै­न­) पक्षम् आदाय वादी शङ्कते । २२ अ­ती­न्द्रि­य­जा­तं प्र­त्य­क्ष­म् । २३ त­था­भू­त­स्यै­व त­था­सा­ध­न­त्वं कुत इत्य् आ­रे­का­या­म् आह । २४ एतद् अ­नु­मा­न­स्य ख­ण्ड­न­म् अत ए­वा­क्षा­न­पे­क्षा­ऽ­ञ्ज­ना­दि- ३५सं­स्कृ­त­च­क्षु­षो य­था­लो­का­न­पे­क्षा इति भा­ष्य­व्या­ख्या­ना­व­स­रे प्रोक्तं द्र­ष्ट­व्य­म् । २५ गृद्ध्रस्य चाक्षुषं व­रा­ह­स्य श्रौत्रं पि­पी­लि­का- थास्तु घ्रा­ण­ज­म् ।  ४७का­दि­प्र­त्य­क्षे­ण स­न्नि­हि­त­दे­श­वि­शे­षा­न­पे­क्षि­णा नक्तञ्च­र­प्र­त्य­क्षे­ण वा­लो­का­न­पे­क्षि­णा­ने­का­न्तः­, कात्या­य­ना­द्य­नु- माना­ति­श­ये­न जै­मि­न्या­द्या­ग­मा­द्य­ति­श­ये­न वा त­स्या­पी­न्द्रि­या­दि­प्र­णि­धान­सा­म­ग्री­वि­शे­ष­म् अ­न्त­रे­णा­सं­भ­वा­त् स्वार्था­ति­ल­ङ्घ­ना­भा­वा­द् अ­ती­न्द्रि­यान­नु­मे­या­द्य­र्था­वि­ष­य­त्वा­च् च । तथा चोक्तं "यत्राप्य् अ­ति­श­यो दृष्टः स स्वा­र्था­न­ति­ल­ङ्घ­ना­त् । दू­र­सू­क्ष्मा­दि­दृ­ष्टौ स्यान् न रूपे श्रो­त्र­वृ­त्ति­ता ।  । १०ये ऽपि सा­ति­श­या दृष्टाः प्र­ज्ञा­मे­धा- ०५दिभिर् नराः । स्तो­क­स्तो­का­न्त­र­त्वे­न न त्व् अ­ती­न्द्रि­य­द­र्श­ना­त् ।  । प्राज्ञो ऽपि हि नरः सू­क्ष्मा­न­र्था­न् द्रष्टुं क्षमो ऽपि सन् । स्वजा११तीरन् अ­ति­क्रा­म­न्न् अ­ति­शे­ते परान् नरान् ।  । ए­क­शा­स्त्र­वि­चा­रे­षु दृ­श्य­ते­ति शयो महान् । न तु शास्त्रा- न्त­र­ज्ञा­नं तन्मा१२त्रेणैव लभ्यते ।  । ज्ञात्वा व्या­क­र­णं दूरं बुद्धिः श­ब्दा­प­श­ब्द­योः । प्र­कृ­ष्य­ते न न­क्ष­त्र­ति- थि­ग्र­ह­ण­नि­र्ण­ये ।  । ज्यो­ति­र्वि­च् च प्रकृष्टो ऽपि च­न्द्रा­र्क­ग्र­ह­णा­दि­षु । न भवत्य् आ­दि­श­ब्दा­नां साधुत्वं ज्ञातुम् अर्हति  ।  । तथा वे­दे­ति­हा­सा१३दि­ज्ञा­ना­ति­श­य­वा­न् अपि । न स्व­र्ग­दे­व­ता­ऽ­पू१४र्व­प्र­त्य­क्षी­क­र­णे क्षमः ।  । द­श­ह­स्ता­न्त­रं व्यो- १०म्नि यो ना­मो­त्प्लु­त्य गच्छति । न यो­ज­न­म् असौ गन्तुं शक्तो ऽ­भ्या­स­श­तै­र् अपि ।  । " इति । न दृ­ष्ट­प्र­त्य­क्षा­दि­वि­जा­ती- या१५ती­न्द्रि­य­प्र­त्य­क्षा­दि­सं­भा­व­ना यतः संभाव्य१६व्य­भि­चा­रि­ता सा१७धनस्य स्यात् । पु­रु­ष­वि­शे­ष­स्य त१८त्स­म्भा­व­ना­यां सं­भा­व्य­व्य­भि­चा­रि­त्व­म् एवेति चेन् न, तस्या१९सि­द्ध­त्वा­त्­, सा­ध­का­भा­वा­त् स­र्व­पु­रु­षा­णां त्रि­वि­प्र­कृ­ष्टा­र्थ­सा­क्षा­त्का- रि­त्वा­नु­प­प­त्ते­र् इति । तद् एत२०त्सर्वम् अ­प­री­क्षि­ता­भि­धा­नं मी­मां­स­क­स्य । न हि स­र्व­ज्ञ­स्य नि­रा­कृ­तेः प्राक् सुनिश्चि- ता­सं­भ­व­त्सा­ध­क­प्र­मा­ण­त्वं सिद्धं येन परः२१ प्र­त्य­व­ति­ष्ठे­त । नापि बा­ध­का­सं­भ­वा­त् प२२रं प्र­त्य­क्षा­दे­र् अपि वि­श्वा­स­नि- १५ब­न्ध­न­म् अस्ति । त२३त्प्रकृ२४ते ऽपि सिद्धं२५ यदि तत्सत्तां न सा­ध­ये­त्२६२७र्वत्राप्य् अ­वि­शे­षा­त् तद२८भावे द२९र्शनं ना­द­र्श­न­म् अ- तिशेते ऽ­ना­श्वा­सा­द् वि­भ्र­म­व­त् । स्या३०न् मतं "मा सिधत्[? ] स­र्व­ज्ञ­स्य नि­रा­क­र­णा­त् पूर्वं सु­नि­श्चि­ता­सं­भ­व­त्सा­ध­क- प्र­मा­ण­त्वं­, स्व­प्र­त्य­क्ष­स्य स­र्व­ज्ञा­न्त­र­प्र­त्य­क्ष­स्य च तत्सा३१धकस्य सं­भ­वा­त्­, प­रो­प­दे­श­लि­ङ्गा­क्षा­न­पे­क्षा३२ऽवित- था­ऽ­शे­ष­सू­क्ष्मा­द्य­र्थ­प्र­ति­पा­द­क­त­द्व­च­न­वि­शे­षा­त् म­क­लि­ङ्ग­ज­नि­ता­नु­मा­न­स्य च त३३त्सा­ध­क­स्य स­द्भा­वा­द् अ­ना­दि­प्र­व- च­न­वि­शे­ष­स्य च त­दु­द्द्यो­ति­त­स्य त३४त्सा­ध­क­त्वे­न सिद्धेः । नि­रा­क­र­णा­द् उ­त्त­र­का­लं तु सिद्धम् एव" इति । त३५द् अपि २०स्व­म­नो­र­थ­मा­त्रं­, स­र्व­ज्ञ­नि­रा­कृ­ते­र् अ­यो­गा­त् सर्वथा बा­ध­का­भा­वा­त् । स३६दु­प­ल­म्भ­क­प्र­मा­ण­प­ञ्च­क­नि­वृ­त्ति­ल­क्ष­णं ज्ञा­प­का­नु­प­ल­म्भ३७नं स­र्व­ज्ञ­स्य बा­ध­क­म् इति चेन् न, तस्य स्वस३८म्बन्धिनः प­र­चे­तो­वृ­त्ति­वि­शे­षा३९दिना व्य­भि­चा­रा­त्­, स­र्व­स­म्ब­न्धि­नो ऽ­सि­द्ध­त्वा­त् । तद् उक्तं त­त्त्वा­र्थ­श्लो­क­वा­र्त्ति­के । "­स्व­स­म्ब­न्धि यदीदं स्याद् व्या४०भिचारि पयो- निधेः । अ­म्भः­कु­म्भा­दि­सं­ख्या­नैः स४१द्भिर् अ­ज्ञा­य­मा४२नकैः ।  । स­र्व­स­म्ब­न्धि तद्बोद्धुं किञ्चिद् बोधैर् न४३ शक्यते । स­र्व­बो­धो ऽस्ति चेत् कश्चित् तद्बोद्धा किं नि­षि­ध्य­ते ।  । स­र्व­स­म्ब­न्धि स­र्व­ज्ञ­ज्ञा­प­का­नु­प­ल­म्भ­न­म् । न च­क्षु­रा­दि­भि- २५ बि­डा­ल­घू­क­मू­ष­का­द­यो न­क्त­ञ्च­राः ।  का­त्या­य­नो­=­व­र­रु­चिः ।  व्या­प्ति­स्म­र­ण­म् अ­न्त­रे­णो­त्प­न्न­त्व­ल­क्ष­णे­न ।  स­ङ्के­त­स्म­र­ण­म् अन्त- रेण ।  ए­का­ग्र­ता ।  स्वार्थो नि­य­त­वि­ष­यः ।  अ­ती­न्द्रि­यं च त­द­न­नु­मे­यं चेति द्वन्द्वः ।  इन्द्रिये ।  क्रि­य­मा­णा­या­म् । १० ननु च प्र­ज्ञा­स्मृ­त्या­दि­श­क्ती­नां प्र­ति­पु­रु­ष­म् अ­ति­श­य­द­र्श­ना­त् सिद्धं क­स्य­चि­त् काष्ठाम् आ­प­द्य­मा­नं ध­र्मा­दि­सू­क्ष्मा­द्य­र्थ­सा­क्षा­त्का­रि प्र­त्य­क्ष­म् इत्य् आरेका- याम् आह । ११ त­त्ता­द्वि­ष­या­णा­म् । १२ ए­क­शा­स्त्र­ज्ञा­न­मा­त्रे­ण । १३ पु­रा­त­न­नृ­पा­दि­च­रि­त्र­ग्र­न्थ­स­न्द­र्भ इ­ति­हा­सः । १४ अपूर्वे पु­ण्य­पा­पे । १५ द्वन्द्वः । १६ सं­भा­व्ये­ना­ती­न्द्रि­य (­ने­न्द्रि­ये­) प्र­त्य­क्षा­दि­ना व्य­भि­चा­रः । १७ प्र­त्य­क्षा­दि­प्र­मा­ण­त्वा­द् इति सा­ध­न­स्य । १८ तस्य ३०अ­ती­न्द्रि­य­प्र­त्य­क्ष­स्य । १९ पु­रु­ष­वि­शे­ष­स्य । २० अत्राह स्याद्वादी । २१ परो मी­मां­स­कः प्र­त्य­व­ति­ष्ठे­त (­प्र­ति­कू­ल­ता­म् अ­व­ल­म्बे­त­) अपि तु नेत्य् अर्थः । २२ अन्यत् सं­वा­द­क­त्वा­दि­क­म् । २३ बा­ध­का­स­म्भ­व­त्व­म् । २४ सर्वज्ञे । २५ सिद्धं सत् । २६ तर्हीति शेषः । २७ दर्शने द­र्श­ना­भा­वे वा (­स­र्व­ज्ञ­स्य­) स­त्य­द­र्श­ने अ­स­त्य­द­र्श­ने च वा । २८ अ­वि­शे­षा­त् स­र्व­त्रा­पि सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क- प्र­मा­ण­स्या­भा­वे इत्य् अर्थः । २९ प्र­त्य­क्ष­म् । ३० मी­मां­स­क­स्य । ३१ स­र्व­ज्ञ­सा­ध­क­स्य । ३२ अ­न्त­रि­त­दू­र­म् इति । क्रि­या­वि­शे­ष­ण- म् एतत् । ३३ स सर्वज्ञः । ३४ स सर्वज्ञः । ३५ सिद्धान्ती । ३६ स­दु­प­ल­म्भ­कं सद्ब्[? द्व्]आ­ह­क­म् । ३७ वि­द्य­मा­न­द­र्श­क­प्र­त्य­क्षा­दि­प्र­मा- ३५ण­प­ञ्च­का­भा­व­स्व­रू­प­म् अ­भा­व­प्र­मा­ण­म् । ३८ सिद्धान्ती त­द­नु­प­ल­म्भ­नं स्व­स­म्ब­न्धि प­र­स­म्ब­न्धि वेति विकल्प्य क्रमेण दू­ष­य­ति । स्व­स्या­भा­व­प्र­मा­ण­वा­दि­नः सम्भन्धि स्व­स­म्ब­न्धि । ३९ प­र­चि­त्त­व्या­पा­र­वि­शे­षा­दि­ना व्य­भि­चा­र­स­म्भ­वा­त् । ४० तदेति शेषः । ४१ वि­द्य­मा­नैः । ४२ किञ्चिज् ज्ञेन । ४३ अ­ती­न्द्रि­य­त्वा­त् ।  ४८र् वेद्यम् अ­त्य­क्ष­त्वा­द् अ­दृ­ष्ट­व­त् ।  । ना­नु­मा­ना­द् अ­लि­ङ्ग­त्वात् क्वा­र्था­प­त्त्यु­प­मा­ग­तिः । स­र्व­ज्ञ­स्यान्य­था­भा­व­सा­दृ­श्या­नु­प­प- त्तितः ।  । स­र्व­प्र­मा­तृ­स­म्ब­न्धि­प्र­त्य­क्षा­दि­नि­वा­र­णा­त् । के­व­ला­ग­म­ग­म्यं च कथं मी­मां­स­क­स्य तत् ।  । कार्ये ऽर्थे चो­द­ना­ज्ञा­नं प्रमाणं यस्य स­म्म­त­म् । तस्य स्वरू­प­स­त्ता­यां तन्नै­वा­ति­प्र­स­ङ्ग­तः ।  । तज्ज्ञा­प­को­प­ल­म्भ­स्या­भा- वो ऽ­भा­व­प्र­मा­ण­तः । साध्यते चेन् न तस्यापि सर्वत्राप्य् अ­प्र­वृ­त्ति­तः ।  । गृहीत्वा व­स्तु­स­द्भा­वं स्मृत्त्वा तत्प्रति- ०५यो­गि­न­म् । मानसं ना­स्ति­ता­ज्ञा­नं येषाम् अ­क्षा­न­पे­क्ष­या ।  । तेषाम् अ­शे­ष­नृ­ज्ञा­ने स्मृ१०ते तज्ज्ञा११पके क्षणे । जायेत ना­स्ति­ता­ज्ञा­नं मानसं तत्र नान्यथा ।  । न चा­शे­ष­न­र­ज्ञा­नं सकृत् साक्षाद् उपेय१२ते । न क्रमाद् अन्य१३स­न्ता­न­प्र­त्य- क्ष­त्वा­न­भी­ष्टि­तः । १० । यदा च क्वचिद् एक१४त्र भवेत् त­न्ना­स्ति­ता१५गतिः । नैवान्य१६त्र तदा सा१७स्ति क्वैवं सर्वत्र नास्तिता । ११ । प्र­मा­णा­न्त१८रतो ऽप्य् एषां१९ न स­र्व­पु­रु­ष­ग्र­हः । तल्लिङ्गा२०देर् अ­सि­द्ध­त्वा­त् स­हो­दी­रि­त­दू­ष२१णात् । १२ । त­ज्ज्ञा­प­को­प­ल­म्भो ऽपि सिद्धः पूर्वं न जा­तु­चि­त् । य२२स्य स्मृतौ प्र­जा­ये­त ना­स्ति­ता­ज्ञा­न­म् आ­ञ्ज­स­म् । १३ । १०प­रो­प­ग२३मतः सिद्धः स२४ चेन् नास्तीति साध्यते । व्याघा२५तस् त­त्प्र­मा­ण­त्वे ऽन्योन्यं सिद्धो न सो ऽन्यथा । १४ । नन्व् एवं स­र्व­थै­का­न्तः प­रो­प­ग­म­तः कथम् । सिद्धो नि­षि­ध्य­ते जैनेर् इति चोद्यं न धी­म­ता­म् । १५ । प्रतीते ऽ- न­न्त­ध­र्मा­त्म­न्य­र्थे स्वयम् अ­बा­धि­ते । को दोषः सु२६नयैस् त­त्रै­का­न्तो­प­प्ल­व­सा­ध­ने । १६ । अ२७नेकान्ते हि वि­ज्ञा­न­म् ए- का­न्ता­नु­प­ल­म्भ­न­म् । त­द्वि­धि­स् त­न्नि­षे­ध­श् च मतो नैवान्य२८था गतिः । १७ । नैवं२९ सर्वत्र स­र्व­ज्ञ­ज्ञा­प­का­नु­प­द­र्श­न­म् । सिद्धं त­द्द­र्श­ना­रो­पो३० येन तत्र नि­षि­ध्य­ते । १८ । " इति । तद् एवम् असिद्धं ज्ञा­प­का­नु­प­ल­म्भ­नं स­र्व­ज्ञ­स्य न बा­ध­क­म् इति १५सिद्धं सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्व­म् एव साधक३१म् । तथा हि । अस्ति सर्वज्ञः सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­क­प्र­मा­ण- त्वात् प्र­त्य­क्षा­दि­व­त् । प्र­त्य­क्षा­दे­स् तावद् विश्वा३२स­नि­ब­न्ध­नं बा­ध­का­सं­भ­व एव सु­नि­श्चि­तः । न ततो ऽपरं संवा- दकत्वं प्र­वृ­त्ति­सा­म­र्थ्य­म् अ­दु­ष्ट­का­र­ण­ज­न्य­त्वं वा, त३३स्य त३४त्रावश्यं भावाद् इति । प्र­त्य­क्षा­दि­प्र­मा­ण­म् उदा- ह­र­णं­, वा­दि­प्र­ति­वा­दि­नोः प्र­सि­द्ध­त्वा­त् सा­ध्य­सा­ध­न­ध­र्मा­वि­क­ल­त्वा­त् । सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­ष­श् च स्याद् अ­वि­द्य­मा­न­श् चेति स­न्दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­म् इदं साधनं न म­न्त­व्यं­, विपक्षे बा­ध­क­स­द्भा­वा­त् । तथा २०हि । यद् असत् तन् न सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­म् । यथा म­री­चि­का­यां तोयं स­म्भ­व­द्बा­ध­क­प्र­मा­णं­, मेरु- मूर्द्धनि मो­द­का­दि­कं च सन्दि३५ग्धा­सं­भ­व­द्बा­ध­क­म् । सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­श् च सर्वज्ञः । इति प्रकृते सर्वज्ञे सिद्धम् अपि साधनं यदि सत्तां न सा­ध­ये­त् तदा दर्श३६नं ना­द­र्श­न­म् अ­ति­श­यी­त­, अ­ना­श्वा­सा­त् स्वप्नादि- वि­भ्र­म­व­त्­, त३७स्य सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्व­स्या­भा­वे सर्वत्र दर्शने द­र्श­ना­भा­से च वि­शे­षा­भा­वा­त् । अ­त्य­न्त­प­रो­क्ष­त्वे­न स­र्व­ज्ञ­स्य ज्ञा­प­क­लि­ङ्गा­भा­वः ।  स­र्व­स्या­न­न्य­था­भा­व­सा­दृ­श्या­नु­प­प­त्ति­त इति वा पाठः ।  सर्वज्ञ- २५ज्ञा­प­का­नु­प­ल­म्भ­न­म् ।  मी­मां­स­क­स्य ।  स्व­रू­प­श­ब्दे­न सर्वज्ञः ।  स­र्व­ज्ञ­ज्ञा­प­का­नु­प­ल­म्भ­न­म् ।  आपः प­वि­त्र­म् इ­त्या­दे­र् अपि प्रा­मा­ण्य­प्र­स­ङ्गा­त् ।  प्र­भा­क­रं नि­रा­कृ­त्य भट्टं नि­रा­कु­र्व­न्न् आह त­ज्ज्ञा­प­के­ति ।  स­र्व­पु­रु­ष­स­म्ब­न्धि­नि ज्ञा­प­का­नु­प­ल­म्भ­ने । १० सति । ११ स­र्व­ज्ञ­ज्ञा­प­के काले । १२ घटते । १३ अ­न्य­पु­रु­ष­म­नो­व्या­पा­रा­दि­प्र­त्य­क्ष­त्वा­नि­ष्टेः । १४ नरे । १५ स­र्व­ज्ञ­ना- स्ति­ता­नि­श्चि­तिः । १६ नरे । १७ ना­स्ति­ता­ग­तिः । १८ अ­नु­मा­ना­दि­ना । १९ मी­मां­स­का­ना­म् । २० अ­नु­मा­ने लि­ङ्ग­स्य­, उ­प­मा­ने सा­दृ­श्य­स्य­, अ­र्था­प­त्तौ त्व् अ­न्य­था­भा­व­स्य चा­भा­वा­द् इत्य् अर्थः । २१ स­र्व­स­म्ब­न्धि तद्बोद्धुं किञ्चिद् बोधैर् न शक्यते इ­त्या­दि­ना पूर्वम् एव ३०ना­स्ति­ता­सि­द्धौ प्रयुक्ते तत्र तत्र प्र­त्ये­क­प्र­मा­णे दू­ष­ण­स्यो­क्त­त्वा­त् । २२ त­ज्ज्ञा­प­को­प­ल­म्भ­स्य स्मृतौ सत्याम् । २३ जै­ना­द्यु­प­ग­म­तः । २४ सर्वज्ञः । २५ कथं व्या­घा­त­स् तथा हि । – तस्य प­रो­प­ग­म­स्य प्र­मा­ण­त्वे ऽन्योन्यं प­र­स्प­रं (­वा­दि­प्र­ति­वा­दि­नोः­) स सिद्धः । अन्यथा (­त­द­प्र­मा­ण­त्वे­) अन्योन्यं प­र­स्प­र­म् उ­भ­यो­र् एव न सिद्ध इति । २६ सु­यु­क्ति­भिः । २७ गृहीत्वा व­स्तु­स­द्भा­व­म् इत्यादि- प्रक्रिया जैनेषु नास्ति ततश् चास्माकं न किञ्चिद् दू­ष­ण­म् इत्य् आ­हा­ने­का­न्ते इति । २८ गृहीत्वा व­स्तु­स­द्भा­व­म् इ­त्या­दि­प्र­का­रे­ण । २९ अ­ने­का­न्ते ही­त्या­दि­प्र­का­रे­णै­व अ­नु­प­ल­म्भ­नं स्याद् इत्य् उक्ते सिद्धान्त्य् आह नैवम् इति । ३० भ्रान्तिः । ३१ स­र्व­ज्ञ­स्य । ३५३२ वि­श्वा­स­स्य प्रतीतेः । ३३ सं­वा­द­क­त्वा­देः । ३४ सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­के । ३५ मे­रु­मू­र्द्ध­नि मो­द­का­दि­स­त्ता­ऽ­स­त्त­योः सा­ध्य­यो­र् उ­भ­य­त्रा­पि सु­नि­श्चि­ता­सं­भ­व­द्भा­ध­क­प्र­मा­ण­त्व­स्य हेतोः सं­भ­वा­त् । ३६ प्र­त्य­क्ष­म् । ३७ प्र­त्य­क्ष­स्य ।  ४९"साधक­बा­ध­क­प्र­मा­ण­भा­वा­त् सर्वज्ञे संशयो ऽस्त्व् इत्य् अ­यु­क्तं­, यस्मात् सा­ध­क­बा­ध­क­प्र­मा­ण­यो­र् नि­र्ण­या­त् भावाभावयो- र् अ­वि­प्र­ति­प­त्ति­र् अ­नि­र्ण­या­दा­र् एका स्यात् । सा­ध­क­नि­र्ण­या­त् त­त्स­त्ता­या­म् अ­वि­प्र­ति­प­त्ति­र् बा­ध­क­नि­र्ण­या­त् त्व् अ­स­त्ता­या­म् । उ­भ­य­नि­र्ण­य­स् तु न सं­भ­व­त्य् एव क्वचित्, व्याघातात् सा­ध­क­बा­ध­का­भा­व­नि­र्ण­यवत् । सा­ध­का­नि­र्ण­या­त् पुनः सत्ताया- म् आरेका स्याद् बा­ध­का­नि­र्ण­या­द् अ­स­त्ता­या­म् इति वि­प­श्चि­ता­म् अभिमतो न्यायः । ततो भ­व­भृ­तां प्रभौ सु­नि­श्चि­ता­स- ०५म्भ­व­द्बा­ध­क­प्र­मा­ण­त्वं सत्तायाः साधकं सिद्ध्यत् सु­नि­श्चि­ता­सं­भ­व­त्सा­ध­क­प्र­मा­ण­त्वं व्या­व­र्त्त­य­त्य् एव, विरोधात् । नैवम् एतत् तत्र सिध्यति येन सु­नि­श्चिं­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्व­स्य व्या­व­र्त्त­कं स्यात् । त१०तः सिद्धो भ­व­भृ­तां प्रभुः सर्वज्ञ एव । न खलु ज्ञ­स्व­भा­व­स्य कश्चिद् अ­गो­च­रो ऽस्ति यन् न क्र­मे­त­, तत्स्वभा११वा­न्त­र­प्र­ति­षे­धा­त्­* । कुतः पुनस् तस्या१२ज्ञ­त्व­ल­क्ष­ण­स्व­भा­वा­न्त­र­प्र­ति­षे­धः सिद्धो यतो ऽसौ ज्ञ­स्व­भा­व एव स्यात् ? सर्वश् चार्थस् तस्य विषयः स्यात् ? ततस् तं क्र१३मेतैव ? इति चेत् चोद१४ना­ब­ला­द् भूता१५द्य­शे­षा­र्थ­ज्ञा­ना­न्य१६था­नु­प­प१७त्तेः । सो ऽयं१८ चोदना हि १०भूतं भवन्तं भ­वि­ष्य­न्तं वि­प्र­कृ­ष्ट­म् इत्य् एवं जा­ती­य­क­म् अर्थम् अ­व­ग­म­यि­तु­म् अलं पु­रु­ष­वि­शे­षा­न् इति स्वयं प्र­ती­य­न्१९ सक- ला­र्थ­ज्ञा­न­स्व­भा­व­ता­म् आत्मनो न प्र­त्ये­ती­ति कथं स्वस्थः ? तच् च न ज्ञानम् आत्मनो भिन्नम् एव मी­मां­स­क­स्य कथ- ञ्चिद् अ­भे­दो­प­ग२०माद् अन्य२१था मता२२न्त­र­प्र­स­ङ्गा­त् । ततो ना­ज्ञ­स्व­भा­वः पुरुषः क्वचिद् अ२३पि वि­ष­ये­, स­र्व­वि­ष­ये चोदना- ज्ञा­नो­त्प­त्ते­र् वि­क­ल्प­ज्ञा२४नो­त्प­त्ते­र् वा सर्वत्र त२५द­नु­प­प­त्तौ वि­धि­प्र­ति­षे­ध­वि­चा­रा­घ­ट­ना­त् । कथ२६म् एवं क­स्य­चि­त् क्वचिद् अज्ञानं स्याद् इति चेद् उच्य२७ते । चे­त­न­स्य सतः सम्बन्ध्य२८न्तरं मो­हो­द­य­का­र­ण­कं म­दि­रा­दि­व­त्­* । त२९त् कुतः सिद्धम् ? १५वि३०वा­दा­ध्या­सि­तो जीवस्य मोहोद३१यः स­म्ब­न्ध्य­न्त­र­का­र­ण­को मो­हो­द­य­त्वा­न् म­दि­रा­का­र­ण­मो­हो­द­य­व­द् इत्य् अनुमा- नात् । यत् त­त्स­म्ब­न्ध्य­न्त­रं तद् आत्मनो ज्ञा­ना­व­र­णा­दि कर्मेति । त­द­भा­वे सा­क­ल्ये­न वि­र­त­व्या­मो­हः सर्व- म­ती­ता­ना­ग­त­व­र्त­मा­नं पश्यति प्र­त्या­स­त्ति­वि­प्र­क­र्ष­यो­र् अ­कि­ञ्चि­त्क­र­त्वा­त्­* । कथं पु­न­र्ज्ञा­ना­व­र­णा­दि­स- म्ब­न्ध्य­न्त­र­स्या­भा­वे सा­क­ल्ये­न वि­र­त­व्या­मो­हः स्याद् यतः स­र्व­म­ती­ता­ना­ग­त­व­र्त्त­मा­ना­न­न्ता­र्थ­व्य३२ञ्ज­न­प­र्या­या­त्म­कं जी­वा­दि­त­त्त्वं साक्षात् कु­र्वी­ते­ति चेद् इमे३३ ब्रूमहे । यद् यस्मिन् सत्य् एव भवति तत् त­द­भा­वे न भवत्य् एव । २०य­था­ग्ने­र् अभावे धूमः । स­म्ब­न्ध्य­न्त­रे सत्य् एव भवति चात्मनो व्यामोह३४स् तस्मात् त­द­भा­वे स न भ­व­ती­ति निश्ची- यते । देश३५कालतः प्रत्या३६सन्नम् एव पश्येद् वि­र­त­व्या­मो­हो ऽपि स­र्वा­त्म­ना­, न पुनर् विप्र३७कृष्टम् इत्य् अयु३८क्तं, प्र­त्या­स­त्ते- र् ज्ञा­ना­का­र­ण­त्वा­द् वि­प्र­क­र्ष­स्य चा­ज्ञा­ना­नि­ब­न्ध­न­त्वा­त्­, तद्भा३९वे ऽपि ज्ञा­ना­ज्ञा­न­यो­र् अ­भा­वा­न् नयन४०ता­र­का­ञ्ज­न­व­च् चन्द्रा- र्का­दि­व­च् च । यो­ग्य­ता­स­द्भा­वे­त­रा­भ्यां क्वचिद् भावे योग्य४१तैव ज्ञा­न­का­र­णं­, प्र­त्या­स­त्ति­वि­प्र­क­र्ष­यो­र् अकिञ्चि४२त्कर- मी­मां­स­का­श­ङ्का ।  स­र्व­ज्ञ­स्य ।  वस्तुनि ।  वि­रो­धा­त् ।  यत्र सा­ध­का­भा­व­स् तत्र बा­ध­क­स­द्भा­वः । यत्र च २५बा­ध­का­भा­व­स् तत्र सा­ध­क­स­द्भा­वः । न त्व् एकत्र सा­ध­क­बा­ध­का­भा­वो यथा तथा त­दु­भ­य­नि­र्ण­यो ऽपि न ।  सर्वत्र ।  सुनिश्चि- ता­सं­भ­व­द्बा­ध­क­त्वं यत्र तत्र सु­नि­श्चि­ता­सं­भ­व­त्सा­ध­क­त्वं न घ­ट­ते­, अ­न्यो­न्य­वि­रो­धा­त् ।  सु­नि­श्चि­ता­सं­भ­व­त्सा­ध­क­प्र­मा­ण­त्व­म् । सर्वज्ञे । १० नि­र्दो­ष­त्वा­द् धेतोः । ११ त­त्स्व­भा­वा­न्त­र­म्­=­अ­ज्ञ­त्व­ल­क्ष­ण­म् । १२ स­र्व­ज्ञ­स्य । १३ जा­नी­या­त् । १४ जैनः । १५ भवि- ष्य­द्व­र्त­मा­ना­व् आ­दि­प­दे­न ज्ञेयौ । १६ ज्ञ­स्व­भा­व­त्वा­भा­वे । १७ आत्मा ज्ञ­स्व­भा­व एव साध्यः । १८ मी­मां­स­कः । १९ चोदना सकलं जा­ना­ति­, आत्मा तु न जा­ना­ती­ति वदन् । २० मी­मां­स­क­स्या­पि । २१ सर्वथा भेदे । २२ म­ता­न्त­रं यौगम् । ३०२३ भू­ता­द्य­शे­षा­र्थे । २४ वि­क­ल्प­ज्ञा­नं यत् सत् तत् सर्वम् अ­ने­का­न्ता­त्म­क­म् इति व्या­प्ति­ज्ञा­न­म् । २५ व्या­प्ति­ज्ञा­ना­नु­प­प­त्तौ । २६ मीमां- स­क­श­ङ्का । २७ जैनैः । २८ स­म्ब­न्धि­नां ज्ञा­ना­व­र­णा­दी­नां मध्ये अ­न्त­र­म् अ­न्य­त­मं­=­ज्ञा­ना­व­र­ण­म् इत्य् अर्थः । २९ मी­मां­स­कः पृच्छति । –तद् ज्ञा­ना­व­र­णं कर्म कुतः सिद्ध्यति । ३० इति चेद् आहुर् आचार्याः वि­वा­दे­ति । ३१ अ­ज्ञा­ना­द्यु­द­यः । ३२ पर्यायो द्वि­धा­र्थ­व्य­ञ्ज­न­भे­दा­त् । व्य­ञ्ज­नः­=­स्थू­ल­प­र्या­यः । सूक्ष्मः प्र­ति­क्ष­ण­ध्वं­सी प­र्या­य­श् चा­र्थ­प­र्या­यः । ३३ प्र­त्य­क्षी­भू­ता वयं जैनाः । ३४ अ­ज्ञा­न­म् । ३५ मी­मां­स­क­श­ङ्का । ३६ स­मी­प­ता­म् आ­प­न्न­म् । ३७ दूरम् । ३८ जैनः । ३९ त­योः­=­प्र­त्या­स­त्ति­वि­प्र­क­र्ष­योः । ३५४० न­य­न­ता­र­का­या अ­ञ्ज­ने­न सह प्र­त्या­स­त्ता­व् अपि न ज्ञा­नो­द­यो ऽ­ञ्ज­न­स्य । च­न्द्रा­र्का­दी­स् तुं वि­प्र­कृ­ष्टा­न् अपि जानाति न­य­न­ता­र­का यथा । ४१ ज्ञा­ना­व­र­ण­वि­शे­षा­भा­व­रू­पा । ४२ प्र­त्या­स­त्त्य­भा­वे वि­प्र­क­र्ष­स­द्भा­वे ऽपि ज्ञा­नो­त्पा­दा­त् ।  ५०त्वात् । सा पुनर् योग्यता देशतः कार्त्स्न्यतो वा व्या­मो­ह­वि­ग­म­स् त­त्प्र­ति­ब­न्धिक­र्म­क्ष­यो­प­श­म­क्ष­य­ल­क्ष­णः । इति सा­क­ल्ये­न वि­र­त­व्या­मो­हः सर्वं पश्यत्य् एव । तद् उक्तं "ज्ञो ज्ञेये कथम् अज्ञः स्याद् असति प्र­ति­ब­न्ध­ने । दाह्ये ऽग्निर् दा- हको न स्याद् असति प्रतिबन्धने ।  । " इति । अत एवाक्षान­पे­क्षा­ऽ­ञ्ज­ना­दि­सं­स्कृ­त­च­क्षु­षो य­था­लो­का­ऽ­न- पेक्षा* । अत एव । कुत एव ? सा­क­ल्ये­न वि­र­त­व्या­मो­ह­त्वा­द् एव स­र्व­द­र्श­ना­द् एव वा । यो हि देशतो ०५वि­र­त­व्या­मो­हः किञ्चिद् ए­वा­स्फु­टं पश्यति वा त­स्यै­वा­क्षा­पे­क्षा लक्ष्यते न पुनस् त­द्वि­ल­क्ष­ण­स्य प्र­क्षी­ण­स­क­ल­व्या­मो­ह- स्य स­र्व­द­र्शि­नः­, सर्व­ज्ञ­त्व­वि­रो­धा­त् । न हि सर्वार्थैः स­कृ­द­क्ष­स­म्ब­न्धः सं­भ­व­ति साक्षात् प­र­म्प­र­या वा । नु चा­व­धि­म­नः­प­र्य­य­ज्ञा­नि­नो­र् देशतो वि­र­त­व्या­मो­ह­यो­र् अ­स­र्व­द­र्श­न­योः कथम् अ­क्षा­न­पे­क्षा सं­ल­क्ष­णी­या ? तदा- व­र­ण­क्ष­यो­प­श­मा­ति­श­य­व­शा­त् स्व­वि­ष­ये प­रि­स्फु­ट­त्वा­द् इति ब्रूमः । न चैवं सा­क­ल्ये­न वि­र­त­व्या­मो­ह­त्व­स्य सर्व- द­र्श­न­स्य वा­नै­का­न्ति­क­त्वं श­ङ्क­नी­यं­, वि­प­क्षे­क्षा­पे­क्षे म­ति­श्रु­त­ज्ञा­ने त१०द­सं­भ­वा­त् । अ­व­धि­म­नः प­र्य­य­ज्ञा­ने १०त­द­सं­भ­वा­त् प­क्षा­व्या­प११कत्वाद् अ­हे­तु­त्व­म् इति चेन् न, स­क­ल­प्र­त्य­क्ष­स्यै­व प­क्ष­त्व­व­च­ना­त्­, तत्र चास्य हेतोः सद्भा- वात्, वि­क­ल­प्र­त्य­क्ष­स्या­व­धि­म­नः­प­र्य­या­ख्य­स्या­प­क्षी­क­र­णा­त् । न चा­स्म­दा­दि­प्र­त्य­क्षे­क्षा­पे­क्षो­प­ल­क्ष­णा­त् सकल- वि­त्प्र­त्य­क्षे ऽपि सास्त्य् एवेति वक्तुं शक्यम्१२, अ­ञ्ज­ना­दि­भि­र् अ­सं­स्कृ­त­च­क्षु­षो ऽ­स्म­दा­दे­र् आ­लो­का­पे­क्षो­प­ल­क्ष­णा­त् तत्सं- स्कृ­त­च­क्षु­षो ऽपि क­स्य­चि­द् आ­लो­का­पे­क्षा­प्र­स­ङ्गा­त् । न­क्त­ञ्च­रा­णा­म् आ­लो­का­पा­ये ऽपि स्प­ष्ट­रू­पा­व­लो­क­न­प्र­सि­द्धे­र् नालोको नियतं कारणं प्र­त्य­क्ष­स्ये­ति चेत् तर्हि स­त्य­स्व­प्न­ज्ञा­न­स्ये­क्ष१३णि­का­दि­ज्ञा­न­स्य च स्पष्टस्य च­क्षु­रा­द्य­न­पे­क्ष­स्य प्रसि- १५द्धेर् अक्षम् अपि नियतं प्र­त्य­क्ष­का­र­णं मा भूत् । ततो य­था­ञ्ज­ना­दि­सं­स्कृ­त­च­क्षु­षा­म् आ­लो­का­न­पे­क्षा स्फुटं रू­पे­क्ष­णे तथा सा­क­ल्ये­न वि­र­त­व्या­मो­ह­स्य स­र्व­सा­क्षा­त्क­र­णे ऽ­क्षा­न­पे­क्षा । इति क­र­ण­क्र­म­व्य­व­धा­ना­ति­व­त्ति­स­क­ल­प्र­त्य­क्षो भवभृ१४तां गुरुः प्र­सि­द्ध्य­त्य् एव । यतश् चासौ न दे­वा­ग­मा­दि­वि­भू­ति­म­त्त्वा­द् अध्यात्मं बहिर् अपि दि­व्य­स­त्य­वि­ग्र­हा­दि­म­हो­द­या­श्र­य­त्वा­द् वा म­हा­न्­, नापि ती­र्थ­कृ­त्त्व­मा­त्रा­त्­, यतश् च ती­र्थ­च्छे­द­स­म्प्र­दा­यो ऽपि वैदिको नि­यो­ग­भा­व­ना­दि­स­म्प्र­दा­यो न सं­वा­द­कः१५ २०प्र­त्य­क्षै­क­प्र­मा­ण­वा­दि­स­म्प्र­दा­य­स् त­त्त्वो­प­प्ल­व­वा­दि­स­म्प्र­दा­यो वा स­र्वा­प्त­वा­दो१६ वा न प्र­मा­ण­भू­तो व्य­व­ति­ष्ठ­ते­, ततः सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णो भ­ग­व­न् भवा१७न् एव भ­व­भृ­तां प्र­भु­रा­त्य१८न्ति­क­दो­षा­व­र­ण­हा­न्या साक्षात् प्रबुद्धा- शे­ष­त­त्त्वा­र्थ­त्वे­न च मुनिभिः सू­त्र­का­रा­दि­भि­र् अ­भि­ष्टू­य­ते । इति स­म­न्त­भ­द्रा­चा­र्यै­र् नि­रू­पि­ते सति कुतस् तावद् आ- त्यन्तिकी दो­षा­व­र­ण­हा­नि­र् मयि१९ वि­नि­श्चि­ते­ति भ­ग­व­ता प­र्य­नु­यु­क्ता इ­वा­चा­र्याः प्राहुः । — दो­षा­व­र­ण­यो­र् हानिर् नि­श्शे­षा­स्त्य् अ­ति­शा­य­ना२०त् । क्वचिद् य२१था स्व­हे­तु­भ्यो बहिर् अ­न्त­र्म­ल­क्ष­यः ॥  ॥ २५दोषा२२व­र­ण­सा­मा­न्य­यो­र् हानेः प्रसिद्ध२३त्वाद् धर्मित्वं न वि­रु­ध्य­ते । त­त्प्र­सि­द्धिः पुनर् अ­स्म­दा­दि­षु देशतो निर्दो- षत्वस्य ज्ञा­ना­दे­श् च का२४र्यस्य नि­श्च­या­द् भवत्य् एव, अन्यथा त­द­नु­प­प­त्तेः । सा क्वचिन् नि­श्शे­षा­स्ती­ति साध्य२५ते, ता ।  सर्वज्ञः ।  कथं न स्याद् अपि तु स्याद् एव ।  म­णि­म­न्त्रा­दौ । ऽ­प्र­ति­ब­द्ध­रि­ऽ इत्य् अपि पाठः ।  अ­र्ह­त्प्र­त्य­क्ष­स्य । अन्यथा (­अ­क्षा­पे­क्ष­त्वे­) ।  परः ।  सिद्धान्ती ।  सा­क­ल्ये­न वि­र­त­व्या­मो­ह­त्व­स­र्व­द­र्श­ना­भ्यां विनापि अ­व­धि­म­नः- प­र्य­य­यो­र् अ­क्षा­न­पे­क्ष­त्व­प्र­का­रे­ण । १० त­स्य­=­वि­र­त­व्या­मो­ह­त्व­स्य स­र्व­द­र्श­न­स्य वा हेतोः । ११ अ­व­धि­म­नः­प­र्य­य­यो­र् अपि प­क्षा­न्त­र्भा­वं ३०ज्ञात्वा सा­क­ल्ये­न वि­र­त­व्या­मो­ह­त्व­स्य स­र्व­द­र्श­न­स्य वा हेतोः प­क्षा­व्या­प­क­त्वं नाम हे­त्वा­भा­स­त्वं दोषं स­म­र्थ­य­ति परः । १२ परेण । १३ ई­क्ष­णि­का­=­द्व्य­क्ष­रा शाकिनी ग्राह्या (? ) । १४ भ­वे­ता­म् इति पा­ठा­न्त­र­म् । १५ प्र­मा­ण­भू­तः । १६ सर्वे आप्ता इति वादो यस्य स स­र्वा­प्त­वा­दो वै­न­यि­कः । १७ व­र्द्ध­मा­नः । १८ अन्तम् अ­ति­क्रा­न्तः कालो ऽत्यन्तः । तस्मै प्र­भ­व­ती­ति आ­त्य­न्ति­की­, यस्या हानेः पुनर् नाशो न विद्यते तथेत्य् अर्थः । १९ अर्हति । २० त­र­त­म­भा­वे­न ही­य­मा­न­त्वा­त् । २१ क्वचिच् छब्दः पूर्वार्द्धे ऽपि स­म्ब­न्ध­नी­यः । क्वचिच् छब्देन क­न­को­प­लो दृष्टान्ते अर्हंश् च दार्ष्टान्ते ग्राह्यः । २२ दो­ष­सा­मा­न्य­म् आ­व­र­ण­सा­मा­न्यं च तयोः । २३ प्रसिद्धो धर्मीति ३५व­च­ना­त् । २४ दो­षा­व­र­ण­यो­र् हानेर् अभावे नि­र्दो­ष­त्वं ज्ञानादि कार्यं च नो­प­प­द्य­ते । २५ इष्टम् अ­बा­धि­त­म् असिद्धं साध्यम् इति व­च­ना­त् ।  ५१वा­दि­प्र­ति­वा­दि­नो­र् अत्र वि­प्र­ति­प­त्तेः । अ­ति­शा­य­ना­द् इति हेतुः । क्वचित् क­न­क­पा­षा­णा­दौ कि­ट्ट­का­लि­का­दि­ब­हि­र- न्त­र्म­ल­क्ष­यो यथेति दृ­ष्टा­न्तः­, प्रसिद्धत्वात् । स हि क­न­क­पा­षा­णा­दौ प्रकृष्यमाणो दृष्टो निश्शेषः । त­द्व­द्दो­षा­व­र­ण­हा­नि­र् अपि प्र­कृ­ष्य­मा­णा­ऽ­स्म­दा­दि­षु प्रतीता सती क्वचिन् नि­श्शे­षा­ऽ­स्ती­ति सिद्ध्यति । कः पुनर् दोषो ना­मा­व­र­णा­द् भि­न्न­स्व­भा­व इति चेद् उच्यते । वचन­सा­म­र्थ्या­द् अ­ज्ञा­ना­दि­र् दोषः स्वपर­प­रि­णा­म­हे­तुः­* । न ०५हि दोष ए­वा­व­र­ण­म् इति प्र­ति­पा­द­ने का­रि­का­या दो­षा­व­र­ण­यो­र् इति द्वि­व­च­नं समर्थम् । ततस् त­त्सा­म­र्थ्या­द् आव- रणात् पौ­द्ग­लि­क­ज्ञा­ना­व­र­णा­दि­क­र्म­णो भि­न्न­स्व­भा­व ए­वा­ज्ञा­ना­दि­र् दोषो ऽ­भ्यू­ह्य­ते । तद्धेतुः पुनर् आ­व­र­णं कर्म जीवस्य पूर्वस्वप­रि­णा­म­श् च । स्वपरि­णा­म­हे­तु­क ए­वा­ज्ञा­ना­दि­र् इत्य् अ­यु­क्तं­, तस्य का­दा­चि­त्क­त्व­वि­रो­धा१०ज् जीव- त्वादिव११त् । प१२र­प­रि­णा­म­हे­तु­क एवेत्य् अपि न१३ व्य­व­ति­ष्ठ­ते­, मु­क्ता­त्म­नो ऽपि त१४त्प्र­स­ङ्गा­त्­, सर्वस्य१५ का­र्य­स्यो­पा­दा- न­स­ह­का­रि­सा­म­ग्री­ज­न्य­त­यो­प­ग­मा­त् तथा प्र­ती­ते­श् च । तथा च दोषो जीवस्य स्व­प­र­प­रि­णा­म­हे­तु­कः­, कार्यत्वा- १०न् मा­ष­पा­क­व­त् । न१६न्व् एवं नि­श्शे­षा­व­र­ण­हा­नौ दो­ष­हा­नेः सा­म­र्थ्य­सि­द्ध१७त्वाद् दो­ष­हा­नौ वा­व­र­ण१८हानेर् अ­न्य­त­र­हा­नि­र् एव नि­श्शे­ष­तः साध्येति चेन् न, दो­षा­व­र­ण­यो­र् जी­व­पु­द्ग­ल­प­रि­णा­म­यो­र् अ­न्यो­न्य­का­र्य­का­र­ण­भा­व­ज्ञा­प­ना­र्थ­त्वा­द् उ­भ­य­हा- नेर् नि­श्शे­ष­त्व­सा­ध­न१९स्य । दोषो हि तावद् अज्ञानं ज्ञा­ना­व­र­ण­स्यो­द­ये जीवस्य स्याद् अ­द­र्श­नं द­र्श­ना­व­र­ण­स्य­, मिथ्यात्वं द­र्श­न­मो­ह­स्य­, वि­वि­ध­म् अ­चा­रि­त्र­म् अ­ने­क­प्र­का­र­चा­रि­त्र­मो­ह­स्य­, अ­दा­न­शी­ल­त्वा­दि­र् दा­ना­द्य­न्त­रा­य­स्ये­ति­, तथा२० ज्ञा­न­द­र्श­ना­व­र­णे त२१त्प्र­दो­ष­नि­न्ह२२वमात् स२३र्यान्त२४रा­या­ऽ­ऽ­सा२५द­नो­प­घा२६तेभ्यो जी­व­मा­स्र२७वतः, के­व­लि­श्रु­त­सं­घ- १५ध­र्म­दे­वा­व­र्ण­वा­दा२८द् द­र्श­न­मो­हः२९, क­षा­यो­द­या­त् ती­व्र­प­रि­णा­मा­च् चा­रि­त्र­मो­हः­, वि­घ्न­क­र­णा­द् अ­न्त­रा­य इति तत्त्वार्थे प्र­रू­प­णा­त् । स­म­र्थ­यि­ष्य­ते चायं का­र्य­का­र­ण­भा­वो दो­षा­व­र­ण­योः "­का­मा­दि­प्र­भ­व­श् चित्रः क­र्म­ब­न्धा­नु­रू­प­तः­" इत्य् अत्र । अथ३० दोष ए­वा­वि­द्या३१तृष्णा३२ल­क्ष­ण­श् चेत३३सो ऽ­ना­दि­त­द्वा­स­नो­द्भू­तः सं­सा­र­हे­तु­र् ना­व­र­णं पौ­द्ग­लि­कं­, तेन मू­र्ति­म­ता चि­त्त­स्या­मू­र्त­स्या­व­र­णा­यो­गा­द् इति वदतो बौद्धान् नि­रा­क­र्तु­म् आ­व­र­ण­ग्र­ह­णं­, मू­र्ति­म­ता­पि म­दि­रा­दि­ना चि­त्त­स्या­मू­र्त­स्या­व­र­ण­द­र्श­ना­त्­, त३४त्स­म्ब­न्धा­द् वि­भ्र­म­सं­वे­द­ना­द् अन्यथा त­द­नु­प­प­त्तेः । म­दि­रा­दि­ने­न्द्रि­या­ण्ये­वा­व्रि- २०यन्ते इति चेन् न तेषाम् अ­चे­त­न­त्वे त­दा­व­र­णा­सं­भ­वा­त् स्था­ल्या­दि­व­द् वि­भ्र­मा­यो­गा­त् । चेतन३५त्वे तेषाम् अ­मू­र्त­त्वे ऽपि मू­र्ति­म­ता­व­र­ण­म् आ­या­त­म् इति प्रा­ये­णा­न्य३६त्र चि­न्ति­त­म् । ततो दो­ष­हा­नि­व­दा­व­र­ण­हा­नि­र् अपि निश्शेषा क्वचित् सा- ध्या, त­दा­व­र­ण­स्य दोषाद् अन्यस्य मू­र्ति­म­तः प्रसिद्धेः । अत३७ एव लोष्टादौ नि­श्शे­ष­दो­षा­व­र­ण­नि­वृ­त्तेः सि­द्ध­सा­ध्य­ते­त्य् अ­स­मी­क्षि­ता­भि­धा३८नं सा­ध्या­प­रि­ज्ञा­ना­त्­* । प्र­ध्वं­सा­भा­वो हि दो­षा­व­र­ण­योः साध्यो न पुनर् अ­त्य­न्ता­भा­वः­, त­स्या­नि­ष्ट­त्वा३९त्, स४०दात्मनो मु­क्ति­प्र­स­ङ्गा­त् । ना­पी­त­रे­त­रा४१भावः, तस्य४२ प्र­सि­द्ध­त्वा­त्­, २५ निः­शे­ष­हा­नौ ।  प्रसिद्धौ दृष्टान्त इति व­च­ना­त् ।  द्वि­त्रा­दि­व­र्णि­का­म् आरभ्य षो­ड­श­व­र्णि­का­प­र्य­न्तं ही­य­मा­न­म् । जैनैः ।  दो­षा­व­र­ण­यो­र् इति द्वि­व­च­न­सा­म­र्थ्या­त् ।  स्वपरौ जी­व­क­र्म­णी ।  स­द­र्थ­म् ।  रा­ग­द्वै­षा­दिः ।  सौ­ग­त­म­त­म् । १० स्व­प­रि­णा­म­स् तु नित्यः प­रि­णा­म­स्य गु­ण­रू­प­स्य यावद् द्र­व्य­भा­वि­त्वे सति स­क­ल­प­र्या­या­नु­व­र्त्ति­त्वं गु­ण­त्व­म् इति ल­क्ष­णे­न नित्य- त्व­प्र­ति­पा­द­ना­त् । अ­ज्ञा­ना­दि­स् त्व् अनित्य इत्य् अतो विरोधः । ११ जी­व­त्वा­दि­गु­ण­स्य यथा का­दा­चि­त् क­त्व­वि­रो­धो­स्य नि­त्य­त्वा­त् । १२ साङ्ख्यः । १३ जैनः । १४ अ­ज्ञा­ना­दि­क­र्म­रे­णू­नां मु­क्ता­त्म­ना­पि स­म्ब­न्ध­प्र­स­ङ्गा­त् । १५ जै­न­म­ते एवम् अ­भि­म­त­म् । ३०१६ दो­ष­स्या­व­र­ण­का­र्य­त्व­प्र­ति­पा­द­न­प्र­का­रे­ण । १७ का­र­ण­ना­शे का­र्य­ना­श­नि­य­मा­त् । १८ अत्रापि का­र­ण­ना­शे का­र्य­ना­श­नि- यमो हेतुः । १९ अ­न्यो­न्य­का­र्य­का­र­ण­भा­व­ज्ञा­प­ना­र्थं ह्य् उ­भ­य­हा­नि­नि­श्शे­ष­त्व­सा­ध­न­म् । २० दोषं प्र­त्या­व­र­ण­स्य का­र­ण­त्वं प्र­ति­पा­द्ये- दानीम् आ­व­र­णं प्रति दोषस्य का­र­ण­त्व­म् आ­वे­द­य­न्ति । २१ त­त्प्र­दो­षो ज्ञा­न­द­र्श­न­प्र­द्वे­षः । २२ नि­न्ह­व­मा­च् छा­द­न­म् । २३ मात्सर्यं निन्दा ति­र­स्का­र­श् च । २४ वि­घ्न­क­र­ण­म् अ­न्त­रा­यः । २५ आ­सा­द­नं शा­स्त्रा­दे­र् वि­रा­ध­न­म् । २६ अ­ध्ये­तॄ­णां पी­डा­क­र­ण­म् उ­प­घा­तः । २७ एभ्यः का­र­णे­भ्यो ज्ञा­न­द­र्श­ना­व­र­ण­द्व­यं जीवेन सह बन्धं याति । २८ हेतुतः । २९ आ­स्र­व­ती­त्य् अ­ध्या­हा­र्यं पदम् । ३५३० सौ­ग­ता­श­ङ्का । ३१ अविद्या मि­थ्या­ज्ञा­न­म् । ३२ भो­गा­भि­ला­ष­स् तृष्णा । ३३ चि­त्त­क्ष­ण­स्य आत्मन इत्य् अर्थः । ३४ तेन म­दि­रा­दि­ना । ३५ अ­भ्यु­प­ग­ते । ३६ श्लो­क­वा­र्ति­के । ३७ अ­ति­शा­य­ना­द् एव । ३८ बौद्धस्य । ३९ अ­नि­ष्ट­स्य सा­ध्य­त्वा­भा­वा­त् । ४० कुतः ? यतः । ४१ आत्मा दो­षा­व­र­णं न तच् चात्मा नेति इ­त­रे­त­रा­भा­वः । ४२ इ­त­रे­त­रा­भा­व­स्या­त्म­नि क­र्मा­द्य­पे­क्ष­या प्र­सि­द्ध­त्वा­त् ।  ५२दो­षा­व­र­ण­यो­र् अ­ना­त्म­त्वा­द् आ­त्म­न­श् चा­दो­षा­व­र­ण­स्व­भा­व­त्वा­त् । प्रा­ग­भा­वो ऽपि न साध्यस् तत एव, प्रागवि­द्य­मा­न­स्य दो­षा­व­र­ण­स्य स्व­का­र­णा­द् आत्मनि प्रा­दु­र्भा­वा­भ्यु­प­ग­मा­त् । न च लोष्टादौ दो­षा­व­र­ण­योः प्र­ध्वं­सा­भा­वः संभ- वति, तस्य भूत्वा भ­व­न­ल­क्ष­णत्वात् तयोस् तत्रात्यन्तम् अ­भा­वा­त् । तन् न सि­द्ध­सा­ध्य­ता । नन्व् एवं, दोषा- व­र­ण­यो­र् हानेर् अ­ति­शा­य­ना­न् नि­श्शे­ष­ता­यां साध्यायां बुद्धेर् अपि किन् न प­रि­क्ष­यः स्याद् विशेषाभावाद् अतो ०५ऽ­नै­का­न्ति­को हेतुर् इत्य् अ­शि­क्षि­त­ल­क्षि­तं­*, चेत् अ­ना­दि­गु­ण­व्यावृत्तेः स­र्वा­त्म­ना पृथिव्यादेर् अभिमतत्वा१०त् । ननु च पृ­थि­व्या­दौ सर्वात्म११ना चे­त­ना­दि­गु­ण­प्र­ध्वं­सा­भा­व­स्या­भा­वा१२द् बु­द्धि­हा­न्या­नै­का१३न्तिकम् ए­वा­ति­शा­य­न­म् इ- त्य् अप्य् अ­न­व­बो­ध­वि­जृ­म्भि­तं­, पृ­थि­व्या­दौ पुद्गले पृ­थि­वी­का­यि­का­दि­भि­र् आत्मभिः श­री­र­त्वे­न गृहीते स्वायुषः क्षयात् त्यक्ते चे­त­ना­दि­गु­ण­स्य व्यावृत्तेः स­र्वा­त्म­ना प्र­ध्वं­सा­भा­व­रू­प­त्वे­न स्या­द्वा­दि­भि­र् अ­भि­म­त­त्वा­त्­, "न हि स कश्चित् पुद्गलो ऽस्ति यो न जीवैर् अ­स­कृ­द्भु­क्तो­ज्झि­तः­" इति व­च­ना­त् । प्र­सि­द्ध­श् च पृ­थि­व्या­दौ चे­त­ना­दि­गु­ण­स्या­भा­वः­, १०अनु१४प­ल­म्भा­न्य­था­नु­प­प­त्तेः । अदृश्या१५नु­प­ल­म्भा­द् अभावा१६सिद्धिर् इत्य् अ­यु­क्तं­, प­र­चै­त­न्य­नि­वृ­त्ता१७वारेका- पत्तेः, सं­स्क­र्तॄ­णां पा­त­कि­त्व­प्र­स­ङ्गा­द्­, ब­हु­ल­म् अ­प्र­त्य­क्ष­स्या­पि रो­गा­दे­र् वि­नि­वृ­त्ति­नि­र्ण­या­त्­* । स्यान् म१८- तं ते, ऽ­व्या­पा­र­व्या­हा­रा­का­र­वि­शे­ष१९व्या­वृ­त्ति­स­म२०य­व­शा­त् ता२१दृशं लोको वि­वे­च­य­ति । –नास्त्य् अत्र मृ­त­श­री­रे चैतन्यं व्या­पा­र­व्या­हा­रा­का­र­वि­शे­षा­नु­प­ल­ब्धेः­, का­र्य­वि­शे­षा­नु­प­ल­म्भ­स्य का२२र­ण­वि­शे­षा­भा­वा­वि­ना­भा­वि­त्वा­त्­. चा­न्द­ना­दि­धू­मा­नु­प­ल­म्भ­स्य त­त्स­म­र्थ­चा­न्द­ना­दि­पा­व­का­भा­वा­वि­ना­भा­वि­त्व­व­त् । तथा नास्त्य् अस्य रोगो १५ज्व­रा­दिः­, स्प­र्शा­दि­वि­शे­षा­नु­प­ल­ब्धे­र् भू­त­ग्र­हा२३दिर् वा, चे­ष्टा­वि­शे­षा­नु­प­ल­ब्धेः । स­म्य­ग्वै­द्य­शा­स्त्र­भू­त­त­न्त्रा­दि­स- म­य­व­शा­द् अ­त्य­न्ता­भ्य­स्त­चै­त­न्य­रो­गा­दि­का­र्य­वि­शे­षा­णां लोकानां त­द्वि­वे­को­प­प­त्तिः­ऽ इति, तद् एत२४त्पृ­थि­व्या­दौ स­र्वा­त्म­ना चे­त­ना­दि­गु­ण­व्या­वृ­त्ता­व् अपि स­मा­न­म् । –नास्त्य् अत्र भ­स्मा­दि­पृ­थि­व्या­दौ पृ­थि­वी­चे­त­ना­दि­गु­णः­, व्या­पा­र­व्या­हा­रा­का­र­वि­शे­ष­व्या­वृ­त्ते­र् इति स­म­य­व­शा­त् त­त्सि­द्धा­न्त­व­ल्लो­को वि­वे­च­य­ति । स्याद् आकूतं ते२५, ऽ­व्या­पा­रा­दि­वि­शे­ष­स्या­नु­प­ल­ब्धे­स् त२६ज्ज­न­न­स­म­र्थ­चे­त­ना­दि­गु­ण­व्या­वृ­त्ति­सि­द्धा­व् अपि त­ज्ज­न­ना­स­म­र्थ­चे­त­ना­दि­व्या­वृ- २०त्त्य­सि­द्धे­र् न स­र्वा­त्म­ना त­द्व्या­वृ­त्ति­सि­द्धि­ऽ इति, त­द­स­म­ञ्ज­सं­, व्या­पा­रा­द्य­शे­ष­का­र्य­ज­न­ना­स­म­र्थ­स्य श­री­रि­णां चे­त­ना­दे­र् अ­स­म्भ­वा­त्­, संभवे वा श­री­रि­त्व­वि­रो­धा२७त् । ततः का२८र्य­वि­शे­षा­नु­प­ल­ब्धेः स­र्वा­त्म­ना चे­त­ना­दि­गु­ण- व्यावृत्तिः पृ­थि­व्या­देः सिध्यत्य् एव, मृ­त­श­री­रा­देः प­र­चै­त­न्य­रो­गा­दि­नि­वृ­त्ति­व­त् । यदि पुनर् अ२९यं निर्बन्धः सर्वत्र वि­प्र­क­र्षि­णा३०म् अभावा३१सिद्धिस् त३२दा कृ­त­क­त्व­धू­मा­दे­र् वि­ना­शा­न­ला­भ्यां व्या३३प्तेर् अ­सि­द्धे­र् न क३४श्चिद् धेतुः प्र­सि­द्ध­त्वा­द् एव ।  प्र­सि­द्ध­त्वे हेतुम् आह ।  घटो भूत्वा क­पा­ल­भ­व­न­म् एव प्र­ध्वं­सा­भा­वः ।  लो­ष्टा­दा­व् अ­त्य­न्ता­भा­वे­न २५व­र्त­ना­त् ।  दो­षा­व­र­ण­बु­द्धी­ना­म् अ­ति­शा­य­न­गु­णे­न कृत्त्वा विशेषो यतो नास्ति ।  यतो न हि बु­द्धि­प­रि­क्ष­यः ।  प्रध्वंसा- भावस्य ।  आ­दि­प­दे­न शरीरं गृ­ह्य­ते­, उ­त्त­र­त्र व्या­पा­र­व्या­हा­र­व्या­वृ­त्ते­र् अपि व­क्ष्य­मा­ण­त्वा­त् । –­र­प्य­भि­म­त­त्वा­द् इति पाठान्त- रम् । १० पृथिव्यां चे­त­न­गु­ण­व्या­वृ­त्ति­र् वर्तते एवातो ना­ने­का­न्तः । ११ सा­म­स्त्ये­न । १२ चे­त­ना­दि­गु­ण­स्य त­त्रा­त्य­न्ता­भा­वा­त् । १३ बु­द्धि­हा­ने­र् अ­ति­शा­यि­त्वे ऽपि स­र्वा­त्म­ना पृ­थि­व्या­दौ चे­त­ना­दि­गु­ण­प्र­ध्वं­सा­भा­वो नास्ति, अतो ऽ­ने­का­न्तः । १४ अ­न्य­था­= चे­त­ना­दि­गु­ण­स­द्भा­वे त­द­भा­वो­प­ल­म्भा­भा­व­प्र­स­क्तेः । १५ अ­दृ­श्य­श् चे­त­न­गु­णः । १६ चे­त­ना­दि­गु­ण­स्य । १७ अ­दृ­श्या­नु­प­ल­म्भ- ३०स्या­भा­वा­सा­ध­क­त्वे सति प­र­श­री­र­ग­त­चै­त­न्य­स्य नि­वृ­त्ता­व् अप्य् आरेका स्यात् । १८ ख­पु­स्त­के ते इति पदं नास्ति । १९ व्या- पा­र­वि­शे­ष­श् च­ल­ना­दिः । व्या­हा­र­वि­शे­षो व­च­न­वि­शे­षः । आ­का­र­वि­शे­ष­श् च । २० समयः सङ्केतः । २१ चै­त­न्या­भा­व­वि­शि­ष्ट­म् । २२ का­र­णं­=­चै­त­न्य­म् । २३ नास्ति । २४ पूर्वोक्तं मतम् । २५ मी­मां­स­क­स्य । २६ त­त्­=­व्या­पा­र­व्या­हा­रा­दि । २७ मु­क्ता­त्म­व­त् । २८ का­र्यं­=­व्या­पा­रा­दि । २९ अ­दृ­श्या­नु­प­ल­म्भा­त् स­र्वा­त्म­ना चे­त­ना­दि­गु­ण­व्या­वृ­त्ति­र् न सिध्यत्य् एवेति । ३० रा­म­रा­व­ण­वे­द­क­र्त्रा­दी­ना­म् । ३१ किन्तु भा­व­सि­द्धे­र् एव मी­मां­स­क­स्य स्यात् । ३२ जैनः । ३३ य­द्वि­ना­शि न भवति त­त्कृ­त­कं न भ­व­ति­, य­त्रा­ग्नि­र् नास्ति तत्र ३५धूमो ऽपि नास्तीति च व्य­ति­रे­क­व्या­प्ते­र् असिद्धिः । ३४ बौ­द्ध­म­ते ऽ­दृ­श्या­नु­प­ल­म्भा­द् अ­भा­व­सि­द्धि­र् नास्ति ततः प­र­स्प­र­म् अ­सं­स्पृ­ष्टा­नां प­र­मा­णू­नां वि­क­ल्प­बु­द्धा­व­प्र­ति­भा­स­ना­त् तेषाम् अ­भा­वा­सि­द्धिः ।  ५३ततः शौ­द्धो­द­नि­शि­ष्यकाणाम् अ­ना­त्म­नी­न­म् ए­त­त्­, अनु­मा­नो­च्छे­द­प्र­स­ङ्गा­त्­* । न हि जै­मि­नी­य­म­ता- नु­सा­रि­णो वि­प्र­क­र्षि­णा­म् अ­र्था­ना­म् अभावासिद्धिम् अ­नु­म­न्य­न्ते­, वेदे क­र्त्र­ऽ­भा­वा­सि­द्धि­प्र­स­ङ्गात् स­र्व­ज्ञा­द्य­भा­व­सा­ध­न- वि­रो­धा­च् च । ते ताम् अ­नु­म­न्य­मा­ना वा शौ­द्धो­द­नि­शि­ष्य­का एव । न चैषाम् एतदात्मनीनं, अ­नु­मा­नो­च्छे­द­स्य दु­र्नि­वा­र­त्वा­त्­, सा­ध्य­सा­ध­न­यो­र् व्याप्त्यसिद्धेः । प­रो­प­ग­मा­द् व्या­प्ति­सि­द्धे­र् ना­नु­मा­नो­च्छे­द इति चेन् न, तस्यापि ०५प­रो­प­ग­मा­न्त­रा­त् सि­द्धा­व­न­व­स्था­प्र­स­ङ्गा­त् त­स्या­नु­मा­ना­त् सिद्धौ प­र­स्प­रा­श्र­य­प्र­स­ङ्गा­त् । प्रसिद्धे ऽ­नु­मा­ने ततः प­रो­प­ग­म­स्य सिद्धिस् तत्सिद्धौ च ततो व्या­प्ति­सि­द्धे­र् अ­नु­मा­न­प्र­सि­द्धि­र् इति । ततो न श्रेयान् अयं निर्बन्धः सर्वा- त्मना चे­त­ना­दि­गु­ण­व्या­वृ­त्तिः पृ­थि­व्या­दे­र् न सिद्ध्यत्य् एवेति । त­त्प्र­सि­द्धौ च न बु­द्धि­हा­न्या हेतोर् व्य­भि­चा­रः­, तस्याः स­प­क्ष­त्वा­त् । तथा हि । यस्य हानिर् अ­ति­श­य­व­ती तस्य कु­त­श्चि­त् स­र्वा­त्म­ना व्या­वृ­त्तिः­, यथा बु­द्ध्या­दि­गु­ण­स्या­श्मनः । तथा च दो­षा­दे­र् हानिर् अ­ति­श­य­व­ती कुतश्चिन् नि­व­र्त्त­यि­तु­म् अर्हति सक१०लं कलङ्क- १०म् इति कथम् अकल११ङ्क­सि­द्धि­र् न भवेत् ? * १२नु च यदि प्रध्वंसा१३भावो हानिस् तदा सा पौ­द्ग­लि­क­स्य ज्ञा­ना­व­र­णा­देः क­र्म­द्र­व्य­स्य न सं­भ­व­त्य् एव नित्यत्वा१४त् त­त्प­र्या­य­स्य तु हानाव् अपि कुत१५श्चित् पुनः प्रादु१६र्भावान् न निश्शेषा हानिः स्यात् । नि­श्शे­ष­क­र्म­प­र्या­य­हा­नौ वा क­र्म­द्र­व्य­स्या­पि हा­नि­प्र­स­ङ्गः­, तस्य त­द­वि­ना­भा­वा­त् । तथा च नि­र­न्व­य­वि­ना­श­सि­द्धे­र् आ­त्मा­दि­द्र­व्या­भा­व­प्र­स­ङ्ग इति कश्चित् सो ऽप्य् अ­न­व­बु­द्ध­सि­द्धा­न्त एव । य­स्मा­त्­, १७णेर् म­ला­दे­र् व्यावृत्तिः क्षयः१८, सतो ऽ­त्य­न्त­वि- १५ना­शा­नु­प­प­त्तेः । ता­दृ­गा­त्म­नो ऽपि कर्मणो निवृत्तौ प­रि­शु­द्धिः­* । प्र­ध्वं­सा­भा­वो हि क्षयो हानिर् इहाभि- प्रेता । सा च व्या­वृ­त्ति­र् एव मणेः क­न­क­पा­षा­णा­द् वा मलस्य किट्टा१९देर् वा । न पुनर् अ­त्य­न्त­वि­ना­शः । स हि द्रव्यस्य वा स्यात् प­र्या­य­स्य वा ? न तावद् द्र­व्य­स्य­, नि­त्य­त्वा­त् । नापि प­र्या­य­स्य द्र­व्य­रू­पे­ण ध्रौव्यात् । तथा हि । वि­वा­दा­प­न्नं मण्यादौ मलादि प­र्या­या­र्थ­त­या न­श्व­र­म् अपि द्र­व्या­र्थ­त­या ध्रुवं, सत्त्वान्य२०था­नु­प­प­त्तेः । शब्देन व्यभि२१चार इति चेन् न, तस्य द्र­व्य­त­या ध्रौ­व्या­भ्यु­प­ग­मा­त् । वि­द्यु­त्प्र­दी­पा­दि­भि­र् अनेका२२न्त इत्य् अ­यु­क्तं­, तेषाम् अपि २०द्रव्यत्व२३तो ध्रु­व­त्वा­त्­, क्ष­णि­कै­का­न्ते स­र्व­था­र्थ­क्रि­या­वि­रो­ध­स्या­भि­धा­ना­त् । ततो यादृशी मणेर् म­ला­दे­र् व्या­वृ­त्ति­र् हानिः प­रि­शु­द्धि­स् तादृशी जीवस्य कर्मणां नि­वृ­त्ति­र् हानिः । तस्यां च सत्याम् आ­त्य­न्ति­की शुद्धिः स­म्भा­व्य­ते­, स­क­ल­क­र्म- प­र्या­य­वि­ना­शे ऽपि क­र्म­द्र­व्य­स्या­वि­ना­शा­त् त२४स्याकर्म२५प­र्या­या­क्रा­न्त­त­या प­रि­ण­म­ना­द्­, म­ल­द्र­व्य­स्य म­ला­त्म­क­प­र्या­य­त­या नि­वृ­त्ता­व् अप्य् अमला२६त्म­क­प­र्या­या­व् इ­ष्ट­त­या प­रि­ण­म­न­व­त् । तद् एतेन तुच्छः प्र­ध्वं­सा­भा­वः सर्वत्र प्र­त्या­ख्या­तः­, कार्यो- त्पा­द­स्यै­व पू­र्वा­का­र­क्ष­य­रू­प­त्व­प्र­ती­तेः । स­म­र्थ­यि­ष्य­ते चैतत् "­का­र्यो­त्पा­दः क्षयो हेतोर् नि­य­मा­त्­" इत्य् अत्र२७ । तेन २५मणेः कै­व­ल्य­म् एव म­ला­दे­र् वै­क­ल्य­म् । कर्मणो ऽपि वै­क­ल्य­म् आ­त्म­कै­व­ल्य­म् अस्त्य् एव ततो नातिप्र२८स­ज्ये­त­* । द्रव्यार्थ- तया बुद्धेर् आत्मन्य् अप्य् अ­वि­ना­शा­त् स­र्वा­त्म­ना प­रि­क्ष­या­प्र­स­ङ्गा­त् प­र्या­या­र्थ­त­या प­रि­क्ष­ये ऽपि सि­द्धा­न्ता­वि­रो­धा­त् । ननु२९यथा क­र्म­द्र­व्य­स्य क­र्म­स्व­भा­व­प­र्या­य­नि­वृ­त्ता­व् अप्य् अ­क­र्मा­त्म­क­प­र्या­य­रू­प­त­या­व­स्था­नं त­था­त्म­नो बु­द्धि­प­र्या­य­त­या ( जै­मि­नी­या­ना­म् ) मी­मां­स­का­ना­म् ।  अन्यथा ।  भा­व­सि­द्धि­म् इत्य् अर्थः ।  ततो वेदस्य स­क­र्तृ­क­त्वं स्यात् । प्र­ति­पा­द­न­म् ।  स्व­की­य­म् ।  अ­नु­मा­नो­च्छे­द­स्य दु­र्नि­वा­र­त्व­म् ।  पा­षा­णा­त् ।  आत्मनः । १० द्र­व्य­भा­व­रू­प­म् । ३०११ अ­क­ल­ङ्क­स्य­=­प­र­म­स­र्व­ज्ञ­स्या­क­ल­ङ्क­दे­व­व­च­सो वा । १२ तटस्थो जैनः । १३ भू­त्त्वा­भ­व­न­ल­क्ष­णः । १४ द्र­व्य­त्वे­न । १५ का­र­णा­त् । १६ त­त्प­र्या­य­स्य । १७ स­का­शा­त् । १८ ए­क­स्मा­द् वि­ती­य­स्य व्या­वृ­त्ति­र् एव क्षय इष्यते सै­द्धा­न्ति­का­ना­म् । १९ यथा व्या­वृ­त्ति­र् इति शेषः । २० ध्रौव्यम् अ­न्त­रे­ण । २१ शब्दो न­श्­‍­व­रः सत्त्वाद् इत्य् अपि वक्तुं श­क्य­त्वा­त् । किं ता­त्प­र्य­म् ? स­त्त्वा­न्य­था­नु­प­प­त्ति­रू­पो हेतुः शब्दस्य न­श्व­र­त्व­म् एव सा­ध­य­ति­, न तु ध्रौव्यम् इत्य् अर्थः । २२ वि­द्यु­दा­दी­नां सत्त्वे ऽपि द्र­व्या­र्थ­त­या ध्रौ­व्या­भा­वा­द् अ­ने­का­न्त इत्य् अर्थः । २३ पु­द्ग­ल­द्र­व्य­त्व­तः । २४ क­र्म­द्र­व्य­स्य । २५ पु­द्ग­ल­द्र­व्य­स्या­त्म­नि पा­र­त­न्त्र्य­क­र­णे क­र्म­त्व­प­रि- ३५णामस् त­द­क­र­णे ऽ­क­र्म­त्व­प­रि­णा­म इति सिद्धान्तः । २६ यथा घ­ट­प­टा­दिः । २७ का­रि­का­या­म् । २८ निः­शे­ष­क­र्म­प­र्या­य­हा­नौ वा क­र्म­द्र­व्य­स्या­पी­त्या­दि­नो­क्त­प्र­का­रे­ण । यथा क­र्म­वै­क­ल्ये ऽप्य् आ­त्म­कै­व­ल्यं तथा बु­द्धि­वै­क­ल्ये ऽप्य् आ­त्म­कै­व­ल्य­म् अस्त्व् इति वा­ऽ­ति­प्र­स­ङ्गो नेति भावः । २९ सौगतः ।  ५४नि­वृ­त्ता­व् अप्य् अ­बु­द्धि­रू­प­प­र्या­य­त­या­व­स्ता­ना­त् सि­द्धा­न्त­वि­रो­ध एवेत्य् अ­ति­प्र­स­ज्य­ते इति चेन् न, वैषम्यात् । क­र्म­द्र­व्यं हि पु­द्ग­ल­द्र­व्य­म् । त­स्या­त्म­नि पा­र­त­न्त्र्यं कुर्वतः क­र्म­त्व­प­रि­णा­म­स् त­द­कु­र्व­तो ऽ­क­र्म­त्व­प­रि­णा­मे­ना­व­स्था­नं­, रूपा- दिमत्त्व­सा­मा­न्य­ल­क्ष­ण­त्वा­त् पु­द्ग­ल­द्र­व्य­स्य क­र्म­त्व­ल­क्ष­ण­त्वा­भा­वा­द् अ­वि­रु­द्ध­म् अ­भि­धी­य­ते । बु­द्धि­द्र­व्यं तु जीवः । तस्य बुद्धिः पर्यायः । तत् सामान्यं ल­क्ष­ण­म्­, "­उ­प­यो­गो ल­क्ष­ण­म्­"­इ­ति व­च­ना­त् । न च ल­क्ष­णा­भा­वे लक्ष्यम् अव- ०५ति­ष्ठ­ते­, तस्यद­ल­क्ष­ण­त्व­प्र­स­क्ते­र् ये­ना­बु­द्धि­प­र्या­या­त्म­क­त­या­व­स्था­नं जीवस्य निः­शे­ष­तो बु­द्धि­प­रि­क्ष­ये ऽप्य् अ­वि­रु­द्धं स्यात् । नन्व् एवम् अ­ज्ञा­ना­दे­र् दोषस्य प­र्या­या­र्थ­त­या हानिर् निश्शेषा सिध्येद् आ­व­र­ण­व­न् न पुनर् द्र­व्या­र्थ­त­या बु­द्धि­व­त् । ततो दो­ष­सा­मा­न्य­स्या­त्म­न्य् अ­व­स्था­ना­न् न नि­र्दो­ष­त्व­सि­द्धि­र् इत्य् अपरः, सो ऽप्य् अ­त­त्त्व­ज्ञ एव, यतः प्र­ति­प­क्ष एवात्म- ना­मा­ग­न्तु­को मलः परिक्ष१०यी स्वनि११र्ह्रा­स­नि­मि­त्त१२वि­व­र्द्ध­न­व­शा­त्­* । द्विविधो ह्य् आत्मनः प­रि­णा­मः स्वा­भा­वि­क आ­ग­न्तु­क­श् च । तत्र स्वा­भा­वि­को ऽ­न­न्त­ज्ञा­ना­दि­र् आ­त्म­स्व­रू­प­त्वा­त् । मलः पुनर् अ­ज्ञा­ना­दि­र् आ­ग­न्तु­कः­, १०१३र्मो­द­य­नि­मि­त्त­क­त्वा­त् । स चात्मनः प्र­ति­प­क्ष एव । ततः प­रि­क्ष­यी । तथा हि । यो१४ य­त्रा­ग­न्तु­कः स तत्र स्व­नि­र्ह्रा­स­नि­मि­त्त­वि­व­र्द्ध­न­व­शा­त् प­रि­क्ष­यी । यथा जा­त्य­हे­म्नि ता­म्रा­दि­मि­श्र­ण­कृ­तः कालिका१५दिः । आ­ग­न्तु­क­श् चा­त्म­न्य­ज्ञा­ना­दि­र् मलः । इति स्व­भा­व­हे­तुः । न तावद् अयम् असिद्धः । कथम् ? यो१६ यत्र कादा- चित् कः स त­त्रा­ग­न्तु­कः । यथा स्फ­टि­का­श्म­नि लो­हि­ता­द्या­का­रः । का­दा­चि­त् कश् चात्मनि दोष इति । न चेदं का­दा­चि­त् कत्वम् अ­सि­द्धं­, स­म्य­ग्ज्ञा­ना­दि­गु­णा­वि­र्भा­व­द­शा­या­म् आत्मनि दो­षा­नु­प­प­त्तेः । ततः१७ प्रा१८क्तत्स१९द्भा- १५वाद् गु­णा­वि­र्भू­ति­द­शा­या­म् अपि ति­रो­हि­त­दो­ष­स्य स­द्भा­वा­न् न का­दा­चि­त् कत्वं, सा­त­त्य­सि­द्धे­र् इति चेन्न, गुणस्या२०- प्य् एवं२१ सा­त­त्य­प्र­स­ङ्गा­त् । तथा२२ च हि­र­ण्य­ग­र्भा­दे­र् वे­दा­र्थ­ज्ञा­न­का­ले ऽपि वे­दा­र्था­ज्ञा­न­प्र­स­ङ्गः । ज्ञा­ना­ज्ञा­न­योः पर- स्प­र­वि­रु­द्ध­त्वा­द् ए­क­त्रै­क­दा न प्रसङ्ग इति चेत् तत एव स­क­ल­गु­ण­दो­ष­यो­र् ए­क­त्रै­क­दा प्रसङ्गो मा भूत् । पुनर् दो- ष­स्या­वि­र्भा­व­द­र्श­ना­द् गु­ण­का­ले ऽपि स­त्ता­मा­त्र­सि­द्धि­र् इति चेत् तर्हि गु­ण­स्या­पि पुनर् आ­वि­र्भू­ति­द­र्श­ना­द् दो­ष­का­ले ऽपि सत्ता- मा­त्र­सि­द्धिः­, सर्वथा वि­शे­षा­भा­वा­त् । तथा चात्मनो दो­ष­स्व­भा­व­त्व­सि­द्धि­व­द्गु­ण­स्व­भा­व­त्व­सि­द्धिः कुतो २०नि­वा­र्ये­त ? वि­रो­धा­द् इति चेद् दो­ष­स्व­भा­व­त्व­सि­द्धि­र् एव नि­वा­र्य­तां­, तस्य२३ गु­ण­स्व­भा­व­त्व­सि­द्धेः । कुतः सेति२४ चेद् दो­ष­स्व­भा­व­त्व२५सिद्धिः कुतः ? सं­सा­रि­त्वा­न्य­था­नु­प­प­त्ते२६र् इति चेत् त२७त्सं­सा­रि­त्वं स­र्व­स्या­त्म­नो यद्य् अ­ना­द्य­न­न्तं तदा प्र­ति­वा­दि­नो ऽ­सि­द्धं­, प्र­मा­ण­तो मु­क्ति­सि­द्धेः । कुत२८ इति चेद् इमे प्र२९वदामः । क्वचिद् आत्मनि संसारो- त्यन्तं नि­व­र्त­ते त­त्का­र­णा३०त्य­न्त­नि­वृ­त्त्य­न्य­था­नु­प­प­त्तेः । सं­सा­र­का­र­णं हि मि­थ्या­द­र्श­ना­दि­क­मु­भ­य३१प्रसिद्धं क्वचिद् अ­त्य­न्त­नि­वृ­त्ति­म­त्­, त­द्वि­रो­धि­स­म्य­ग्द­र्श­ना­दि­प­र­म­प्र­क­र्ष­स­द्भा­वा­त् । यत्र यद् वि­रो­धि­प­र­म­प्र­क­र्ष­स­द्भा­व­स् तत्र २५तद् अ­त्य­न्त­नि­वृ­त्ति­म­द् भवति । यथा चक्षुषि ति­मि­रा­दि । नेदम् उ­दा­ह­र­णं सा­ध्य­सा­ध­न­ध­र्म­वि­क­लं­, कस्य- चिच् चक्षुषि ति­मि­रा­दे­र­त्य­न्त­नि­वृ­त्ति­म­त्त्व­प्र­सि­द्धे­स् त­द्वि­रो­धि­वि­शि­ष्टा३२ञ्ज­ना­दि­प­र­म­प्र­क­र्ष­स­द्भा­व­सि­द्धे­श् च नि­र्वि­वा­द­क- जैनः ।  दृ­ष्टा­न्त­दा­र्ष्टा­न्ति­क­योः ।  आ­दि­प­दे­न र­स­ग­न्ध­व­र्णाः ।  ल­क्ष­ण­स्य ।  त­त्­=­ल­क्ष्य­म् ।  अपि तु न स्यात् । सतो ऽ­त्य­न्त­वि­ना­शा­नु­प­प­त्ति­प्र­का­रे­ण ।  मी­मां­स­कः ।  अ­ज्ञा­ना­दि­र् दोषः । १० पृ­थ­क्क­र­ण­म् एव क्षयः । ११ निर्ह्रासो विनाशः । १२ म­ल­नि­र्ह्रा­स­स्य निमित्तं स­म्य­ग्द­र्श­ना­दि­गु­ण­स् तस्य वि­व­र्द्ध­न­व­शा­द् धेतोः । १३ कर्म ज्ञा­ना­व­र­णा­दि । १४ अ­ज्ञा­ना­दि­र् मल- ३०आत्मनि स्व­नि­र्ह्रा­स­नि­मि­त्त­वि­व­र्द्ध­न­व­शा­त् प­रि­क्ष­यी­, आ­ग­न्तु­क­त्वा­द् इत्य् अ­ध्या­हा­र्य­म् । १५ स्व­नि­र्ह्रा­स­नि­मि­त्त­वि­व­र्द्ध­न­व­शा­त् प­रि­क्ष­यी प्रसिद्धः । १६ आत्मन्य् अ­ज्ञा­ना­दि­र् मल आ­ग­न्तु­कः का­दा­चि­त्क­त्वा­द् इत्य् अ­ध्या­हा­र्य­म् । १७ दो­ष­स्व­भा­व­त्वं जी­वा­ना­म् इच्छन् मी­मां­स­कः प्राह । १८ गु­णा­वि­र्भू­तेः प्राक् । १९ स दोषः । २० ब्र­ह्मा­दि­ज्ञा­न­स्य । २१ दो­ष­प्र­का­रे­ण । २२ गु­ण­स­द्भा­व­का- ले ऽपि ति­रो­हि­त­दो­ष­स­द्भा­वे­ङ्गी­क्रि­य­मा­णे । २३ आत्मनः । २४ आत्मनो गु­ण­स्व­भा­व­त्व­सि­द्धिः । २५ आत्मनः । २६ आत्मनो दो­ष­स्व­भा­व­त्व­म् अन्तरा सं­सा­रि­त्वं न स्यात् ततो दो­ष­स्व­भा­व­त्व­सि­द्धि­र् इति मी­मां­स­कः । २७ जैनः । २८ मु­क्ति­सि­द्धिः ३५कुतः । २९ वयं जैनाः । ३० त­त्का­र­णं­=­मि­थ्या­द­र्श­ना­दि । ३१ मि­थ्या­ज्ञा­न­व­शा­त् स­म्य­ग्ज्ञा­ना­भा­व इति प्र­ति­वा­दि­नो ऽपि सिद्धम् । ३२ यसः ।  ५५त्वात् । कथं मि­थ्या­द­र्श­ना­दि­वि­रो­धि स­म्य­ग्द­र्श­ना­दि नि­श्ची­य­ते इति चेत् तत्प्रकर्षे तद­प­क­र्ष­द­र्श­ना­त् । यद् धि प्र­कृ­ष्य­मा­णं यद् अ­प­क­र्ष­ति तत् त­द्वि­रो­धि सिद्धम् । य­थो­ष्ण­स्प­र्शः प्र­कृ­ष्य­मा­णः शी­त­स्प­र्श­म् अ­प­क­र्षं­स् त­द्वि­रो­धी । मि­थ्या­द­र्श­ना­दि­क­म् अ­प­क­र्ष­ति च प्र­कृ­ष्य­मा­णं क्वचित् स­म्य­ग्द­र्श­ना­दि तत् त­द्वि­रो­धि । कथं पुनः स­म्य­ग्द­र्श- नादेः क्वचित् प­र­म­प्र­क­र्ष­स­द्भा­वः सिद्ध इति चेत् प्र­कृ­ष्य­मा­ण­त्वात् । यद् धि प्र­कृ­ष्य­मा­णं तत् क्वचित् प­र­म­प्र­क­र्ष­स- ०५द्भा­व­भा­ग्दृ­ष्ट­म् । यथा नभसि प­रि­मा­ण­म् । प्र­कृ­ष्य­मा­णं च स­म्य­ग्द­र्श­ना­दि । तस्मात् प­र­म­प्र­क­र्ष­स­द्भा­व­भा­क् । प­र­त्वा­प­र­त्वा­भ्यां व्यभिचार इति चेन् न, तयोर् अपि स­प­र्य­न्तज­ग­द्वा­दि­नां प­र­म­प्र­क­र्ष­स­द्भा­व­भा­क्त्व­सि­द्धेः । न चा­प­र्य­न्तं जगद् इति वक्तुं शक्यं, वि­शि­ष्ट­स­न्नि­वे­श­त्वा­त् प­र्व­त­व­त् । यत् पुनर् अ­प­र्य­न्तं तन् न वि­शि­ष्ट­स­न्नि­वे­शं सिद्धं, यथा व्योम । वि­शि­ष्ट­स­न्नि­वे­शं च जगत् तस्मात् सर्वतः स­प­र्य­न्त­म् इति नि­ग­दि­त­म् अन्यत्र । संसा- रे­णा­ने­कान्त इति चेन् न तस्याप्य् अ­भ­व्य­जी­वे­षु प­र­म­प्र­क­र्ष­स­द्भा­व­सि­द्धौ प्र­कृ­ष्य­मा­ण­त्वे­न प्रतीतेः । एतेन १०मि­थ्या­द­र्श­ना­दि­भि­र् व्य­भि­चा­रः प्रत्याख्यातः तेषाम् अप्य् अ­भ­व्ये­षु प­र­म­प्र­क­र्ष­स­द्भा­वा­त् । ततो ना­नै­का­न्ति­कं प्र­कृ­ष्य­मा­ण­त्वं प­र­म­प्र­क­र्ष­स­द्भा­वे साध्ये । नापि वि­रु­द्धं­, सर्वथा विपक्षाद् व्यावृत्तेः । इति क्वचिन् मिथ्या- द­र्श­ना­दि­वि­रो­धि =स­म्य­ग्द­र्श­ना­दि =प­र­म­प्र­क­र्ष­स­द्भा­वं साधय१०ति । स च सि­ध्य­न्मि­थ्या­द­र्श­ना­दे­र् अ­त्य­न्त­नि­वृ­त्तिं ग­म­य­ति । सा च ग­म्य­मा­ना स्वका११र्य­सं­सा­रा­त्य­न्त­नि­वृ­त्तिं नि­श्चा­य­य­ति । यासौ सं­सा­र­स्या­त्य­न्त­नि­वृ­त्तिः सा मुक्तिर् इति । तदन्य१२था­नु­प­प­त्ते­र् आत्मनो ज्ञा­ना­दि­गु­ण­स्व­भा­व­त्व­सि­द्धे­र् न दो­ष­स्व­भा­व­त्व­सि­द्धिः­, विरोधा१३त् । प्र­सि­द्धा­यां १५क्वचिद् आत्मनि निः­श्रे­य­स­भा­जि गुण१४स्व­भा­व­ता­या­म् अ­भ­व्या­दा­व् अपि त१५न्नि­र्ण­यः­, जी­व­त्वा­न्य­था१६नु­प­प­त्तेः । प्रसिद्धे च स­र्व­स्मि­न्न् आत्मनि ज्ञा­ना­दि­गु­ण­स्व­भा­व­त्वे दो­ष­स्व­भा­व­त्वा­सि­द्धेः सिद्धं दोषस्य का­दा­चि­त्क१७त्व­भा­ग­न्तु­क­त्वं सा­ध­य­ति । ततः स१८ एव प­रि­क्ष­यी स्व­नि­र्ह्रा­स­नि­मि­त्त­वि­व­र्द्ध­न­व­शा­द् इति सु­स्प­ष्ट­म् आ­भा­ति­, दो­ष­नि­र्ह्रा­स­नि­मि- त्तस्य स­म्य­ग्द­र्श­ना­दे­र् वि­शे­षे­ण व­र्द्ध­न­प्र­सा­ध­ना­त् । इत्य् आ­व­र­ण१९स्य द्र­व्य­क­र्म­णो दोषस्य च भाव२०कर्मणो भूभृत इव महतो ऽ­त्य­न्त­नि­वृ­त्ति­सि­द्धेः क­र्म­भू­भृ­तां भेत्ता मो­क्ष­मा­र्ग­स्य प्रणेता स्तोतव्यः स­म­व­ति­ष्ठ­ते वि­श्व­त­त्त्वा­नां २०ज्ञाता च । नु२१नु नि­र­स्तो­प­द्र­वः सन्नात्मा कथम् अ­क­ल­ङ्को ऽपि वि­प्र­क­र्षि­णा­म् अर्थं प्र­त्य­क्षी­कु­र्या­त्­* । न हि नयनं निरस्तो ऽ­प­द्र­वं वि­ग­लि­त­ति­मि­रा­दि­क­ल­ङ्क­प­ट­ल­म् अपि दे­श­का­ल­स्व­भा­व­वि­प्र­क२२र्ष­भा­ज­म् अर्थं प्र­त्य­क्षी­कु­र्व­न् प्र­ती­तं­, स्व२३यो- ग्य­स्यै­वा­र्थ­स्य तेन प्र­त्य­क्षी­क­र­ण­द­र्श­ना­त् । नि­र­स्त­ग्र­हो ऽ­प­रा­गा­द्यु­प­द्र­वो ऽपि दि­व­स­क­रः प्र­ति­ह­त­घ­न­प­ट­ल­क­ल­ङ्क­श् च स्व­यो­ग्या­न् एव व­र्त्त­मा­ना­र्था­न् प्र­का­श­य­न्नु­प­ल­ब्धो ना­ती­ता­ना­ग­ता­न­र्था­न­यो­ग्या­न् इति जीवो ऽपि नि­र­स्त­रा­गा­दि­भा- २५व­क­र्मो­प­द्र­वः सन् वि­ग­लि­त­ज्ञा­ना­व­र­णा­दि­द्र­व्य­क­र्मा­त्म­क­क­ल­ङ्को ऽपि च कथं वि­प्र­कृ­ष्ट­म् अर्थम् अशेषं प्र­त्य­क्षी­क­र्तुं प्रभुः ? मुक्तात्मा भवन्न् अपि न चो­द­ना­प्रा­मा­ण्य­प्र­ति­ब­न्ध­वि­धा­यी­, ध२४र्मादौ तस्या२५ एव प्रा­मा­ण्य­प्र­सि­द्धेः मुक्ता- त्मनस् त­त्रा­प्र­मा­ण­त्वा­त् त­स्या­न­न्दा­दि­स्व­भा­व­प­रि­णा­मे ऽपि ध­र्म­ज्ञ­त्वा­भा­वा­द् अ­प्र­ति­षे­ध्य२६त्वात् । तद् उक्तं, "­ध­र्म­ज्ञ­त्व- तस्य स­म्य­ग्द­र्श­ना­देः ।  तस्य मि­थ्या­द­र्श­न­स्य ।  त­र­त­म­भा­वे­न व­र्द्ध­मा­न­त्वा­त् ।  प्र­कृ­ष्य­मा­णे ऽपि प­र­त्वा­प­र­त्वे न परम- प्र­क­र्ष­भा­जी­त्या­भ्यां हेतोर् व्य­भि­चा­रः ।  प­र्य­न्ते­न ( प­रि­मा­णे­न ) सह व­र्त्त­मा­नं स­प­र्य­न्तं तच् च जगत् ।  श्लो­क­वा­र्ति­का­दौ । ३० सं­सा­र­स्य प­र­म­प्र­क­र्ष­स­द्भा­वा­भा­वे ऽपि प्र­कृ­ष्य­मा­ण­त्व­रू­प­हे­तो­र् द­र्श­ना­त् ।  मि­थ्या­द­र्श­ना­दी­नां प­र­म­प्र­क­र्षा­भा­वे ऽपि प्रकृष्य- मा­ण­त्व­हे­तो­र् द­र्श­ना­द् अ­ने­का­न्तः प्र­त्या­ख्या­तः ।  प­र­म­प्र­क­र्ष­र­हि­ता­त् । १० प्र­कृ­ष्य­मा­ण­त्व­म् इति क­र्तृ­प­द­म् अ­ध्या­हा­र्य­म् । ११ स्वकार्यं सं­सा­र­स् तस्य । १२ ज्ञा­ना­दि­गु­ण­स्व­भा­व­त्वा­भा­वे । १३ उ­भ­य­म् ए­क­त्रै­क­दा वि­रु­ध्य­ते यतः । १४ चे­त­ना­गु­ण­स्व­भा­व­ता- याम् । १५ ज्ञा­न­गु­ण­स्व­भा­व­त्व­नि­र्ण­यो ऽस्ति । १६ गु­ण­स्व­भा­व­त्व­म् अन्तरा । १७ सा­ध­न­म् । १८ आ­ग­न्तु­को मलः । १९ ज्ञा­ना­व­र­ण­स्य । २० अ­ज्ञा­ना­देः । २१ मी­मां­स­कः । २२ वि­प्र­क­र्ष­श­ब्दो दे­श­का­ल­स्व­भा­व­श­ब्दैः प्र­त्ये­क­म् अ­भि­स­म्ब­ध्य­ते । ३५२३ दे­श­का­ला­द्य­वि­प्र­कृ­ष्ट­स्य । २४ ध­र्मा­दि­स्था­प­ने । २५ चो­द­ना­याः । २६ नन्व् आ­न­न्दा­दि­स्व­भा­वो ऽपि नास्तीत्य् अत्राह । —आ­न­न्दा­दि­स्व­भा­व­स्या­प्र­ति­षे­धा­द् इति ।  ५६नि­षे­ध­स् तु केवलो ऽत्रोपयुज्यते । सर्वम् अ­न्य­द्वि­ज्ञा­नं­स् तु पुरुषः केन वार्यते ।  । "इति व­द­न्त­म् इव स्तोतुः प्रज्ञाति- श­य­चि­की­र्ष­या भ­ग­व­न्तं प्रत्याहुः । — सू­क्ष्मा­न्त­रि­त­दू­रा­र्थाः प्रत्यक्षाः क­स्य­चि­द् यथा । अ­नु­मे­य­त्व­तो ऽ­ग्न्या­दि­र् इति स­र्व­ज्ञ­सं­स्थि­तिः ॥  ॥ सूक्ष्माः स्व­भा­व­वि­प्र­क­र्षि­णो ऽर्थाः प­र­मा­ण्वा­द­यः­, अ­न्त­रि­ताः का­ल­वि­प्र­क­र्षि­णो रा­मा­द­यो­, दूरास् तु देश- ०५वि­प्र­क­र्षि­णो हि­म­व­दा­द­य­स् ते क­स्य­चि­त् प्र­त्य­क्षा­, अ­नु­मे­य­त्वा­द् य­था­ऽ­ग्न्या­दि­र् इत्य् एवं स­र्व­ज्ञ­स्य सम्यक् स्थितिः स्यात् । अथ मतम् एतत् "­सू­क्ष्मा­द­यो ऽर्था यथाभूताः क­स्य­चि­त् प्रत्यक्षा दृष्टास् त­था­भू­ता एव तथानु­मे­य­त्वे­न साध्यन्ते ऽन्यथाभूता वा ? य­था­भू­ता­श् चेत् सि­द्ध­सा­ध्य­ता­, सूक्ष्माणां स­ह­स्र­धा भि­न्न­के­शा­ग्रा­दी­ना­म् अ­न्त­रि­ता­नां च प्र­पि­ता­म् अ­हा­दी­नां दू­रा­र्था­नां च हि­म­व­दा­दी­नां कस्य१०चित् प्र­त्य­क्ष­त्व­प्र­सि­द्धेः । अ­न्य­था­भू­ता­नां तु कस्यचि- त् प्र­त्य­क्ष­त्व­सा­ध­ने ऽ­नु­मे­य­त्वा­दि­त्य­प्र­यो­ज­को हेतुः क्ष्मा­ध­रा­दी­नां बु­द्धि­म­त्का­र­ण­त्वे साध्ये स­न्नि­वे­श­वि­शि­ष्ट- १०त्वादिव११त् । ध­र्म्य­सि­द्धि­श् च, प­र­मा­ण्वा­दी­ना­म् अ­प्र­सि­द्ध­त्वा­त्­" इति तद् अ­यु­क्तं­, वि­वा­दा­ध्या­सि­ता­नां सूक्ष्मा- द्यर्थानां क­स्य­चि­त् प्र­त्य­क्ष­त्वे­न सा­ध्य­त्वा­द् अ­प्र­सि­द्धं साध्यम् इति व­च­ना­त् । ध­र्म्मा­द­यो हि क­स्य­चि­त् प्र­त्य­क्ष­त्वे­न वा­दि­प्र­ति­वा­दि­नो­र् वि­वा­दा­प­न्ना­स् ते एव क­स्य­चि­त् प्रत्यक्षा इति सा­ध­यि­तुं युक्ता न पुनर् अ१२न्ये । न चैवं१३ धर्म्य- सिद्धिः, ध­र्म्या­दी­ना­म् अ­स­र्व­ज्ञ­वा­दि­नो ऽपि याज्ञिक१४स्य सि­द्ध­त्वा­त् । नन्व् एवं भू­ध­रा­दी­नां धी­म­द्धे­तु­क­त­या विवा- दा­प­न्ना­नां तथा साध्यत्वे कथम् अ­प्र­यो­ज­को हेतुः स­न्नि­वे­श­वि­शि­ष्ट­त्वा­दि­र् इति चेत् स्व­भा­व­भे­दा­त् । या१५दृशम् अभि- १५न­व­भ­व­ना­दि­षु स­न्नि­वे­श­वि­शि­ष्ट­त्व­म् अ­क्रि­या­द­र्शि­नो ऽपि कृ­त­बु­द्ध्यु­त्पा­द­कं धी­म­द्धे­तु­क­त्वे­न व्याप्तं प्र­ति­प­न्नं ता­दृ­श­म् एव जी­र्ण­प्रा­सा­दा­दि­षू­प­ल­भ्य­मा­नं धी­म­द्धे­तु­क­त्व­स्य प्र­यो­ज­कं स्यान् ना­न्या­दृ­शं भू­ध­रा­दि­षु प्र­ती­य­मा­न­म् अ- कृ­त­बु­द्ध्यू[? उ]त्पा­द­क­म् इति स्वयं मी­मां­स­कै­र् अ­भि­धा­ना­त् । नैवम् अ­नु­मे­य­त्वं­, तस्य स्व­भा­व­भे­दा­भा­वा­त् । न१६ हि सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­यै­क­ल­क्ष­ण­लि­ङ्ग­ज­नि­त­ज्ञा­न१७वि­ष­य­त्व­म् अ­नु­मे­य­त्व­म् अग्न्यादौ ध१८र्मादौ च लिङ्गिनि भिद्यते येन किञ्चि१९त् प्र­यो­ज­क­म् अप२०रम् अ­प्र­यो­ज­क­म् इति विभागो ऽ­व­त­रे­त् । स्व­भा­व­का­ल­दे­श­वि­प्र­क­र्षि­णा­म् अ­नु­मे­य- २०त्वम् अ­सि­द्ध­म् इत्य् अ२१नु­मा­न­म् उ­त्सा­र­य­ति यावान् कश्चिद् भावः स सर्वः क्षणिक इ­त्या­दि­व्या­प्ते­र् असिद्धौ प्र­कृ­तो­प­सं­हा­रा२२योगाद् अविप्र२३क­र्षि­णा­म् अ­नु­मि­ते­र् आ­न­र्थ­क्या­त् । सत्त्वा२४देर् अ­नि­त्य­त्वा­दि­ना२५ व्याप्तिम् इ२६च्छतां सिद्धम् अ­नु­मे­य­त्व­म् अनव२७य­वे­ने­ति न किञ्चिद् व्या२८हतं पश्यामः । स्यान् म२९तं "­के­चि­द् अर्थाः प्र­त्य­क्षा­, यथा घ­टा­द­यः­, केचिद् अ­नु­मे­या ये क­दा­चि­त् क्वचित् प्रत्यक्ष३०प्र­ति­प­न्ना­वि­ना­भा­वि­लि­ङ्गाः३१, केचिद् आ­ग­मा­त्र­ग­म्याः सर्वदा स्व­भा­वा­दि­वि­प्र­क­र्षि­णो ध­र्मा­द­यः­, तेषां स­र्व­प्र­मा­तृ­स­म्ब­न्धि­प्र­त्य­क्षा­दि­गो­च­र­त्वा­यो­गा­त् । तद् उक्तं २५"­स­र्व­प्र­मा­तृ­स­म्ब­न्धि­प्र­त्य­क्षा­दि­नि­वा­र­णा­त् । के­व­ला­ग­म­ग­म्य­त्वं लप्स्य३२ते पु­ण्य­पा­प­योः­" इति । ततो ध­र्मा­दी­ना- म् अ­नु­मे­य­त्व­म् अ­सि­द्ध­म् उ­द्भा­व­य­न्न् अपि ना­नु­मा­न­म् उत्सार३३यति, तस्यानु३४मेये ऽर्थे व्य­व­स्था­ना­त्­" इति, तद् अ­स­त्­, धर्मादी- मु­क्ता­त्म­नि ।  सू­त्र­का­र­स्य ।  प्र­ति­ज्ञा­ति­श­ये­ति पा­ठा­न्त­र­म् ।  स­म­न्त­भ­द्रा­चा­र्याः ।  अ­नु­मा­तुं यो­ग्य­त्वा­त् । मी­मां­स­क­स्य ।  नि­य­त­दे­शा­द्या­का­राः ।  क­स्य­चि­त् प्र­त्य­क्ष­त्व­प्र­का­रे­ण ।  अ­नि­य­त­दे­शा­द्या­का­राः । १० आ­धु­नि­क­स्य । ११ क्ष्मा­ध­रा­द­यो बु­द्धि­म­त्का­र­ण­काः­, स­न्नि­वे­श­वि­शि­ष्ट­त्वा­द् इत्य् अत्रायं हेतुर् अ­प्र­यो­ज­को­, बु­द्धि­म­त्का­र­ण­त्व­म् अ­न्त­रे­णा­पि सन्नि- ३०वे­श­वि­शि­ष्ट­त्व­सि­द्धेः । १२ स्व­र्गा­द­यः । १३ वि­वा­दा­प­न्ना­नां सा­ध्य­त्व­प्र­का­रे­ण । १४ भाट्टस्य । १५ स्व­भा­व­भे­दं द­र्श­य­ति । १६ स्व­भा­व­भे­दा­भा­वं द­र्श­य­ति । १७ ज्ञा­न­म्­=­अ­नु­मा­न­ज्ञा­न­म् । १८ पु­ण्य­पा­पा­दौ । १९ अ­ग्न्या­दी­ना­म् अ­नु­मे­य­त्व­म् । २० धर्मादी- नाम् अ­नु­मे­य­त्व­म् । २१ इति वदन् मी­मां­स­को बौद्धश् च स्वा­नु­मा­न­म् उ­त्सा­र­य­ती( नि­वा­र­य­ति )त्य् अर्थः । २२ स्व­भा­व­दे­श­का­ल­वि- प्र­क­र्षि­णा­म् अ­नु­मे­य­त्व­म् अ­सि­द्ध­म् इत्य् अ­ङ्गी­का­रे यावान् कश्चिद् भाव इ­त्या­दि­व्या­प्ते­र् असिद्धौ भा­व­श्चा­यं तस्मात् क्षणिक इति प्र­कृ­तो­प­सं­हा­रा- योगः । २३ अ­स्म­दा­दि­प्र­त्य­क्ष­गो­च­रा­णा­म् । २४ हेतोः । २५ क्ष­णि­क­त्वा­दि­ना सह । २६ बौ­द्धा­ना­म् । २७ सा­म­स्त्ये­न । ३५२८ वि­रु­द्ध­म् । २९ सौ­ग­त­मी­मां­स­का­दी­ना­म् । ३० प्र­त्य­क्षे­ण प्र­ति­प­न्नं ज्ञातम् अ­वि­ना­भा­वि­लि­ङ्गं येषां ते । ३१ य­था­ग्न्या­द­यः । ३२ प्राप्स्यते । ३३ मी­मां­स­कः । ३४ अग्न्यादौ ।  ५७नाम् अप्य् अ­नि­त्य­त्वा­दि­स्वभा­व­त­या­नु­मे­य­त्वो­प­प­त्तेः । तथा हि । यावान् कश्चिद् भावः प­र्या­या­ख्यः स सर्वो ऽने- क­क्ष­ण­स्था­यि­त­या क्षणिको यथा घटस् तथा च ध­र्मा­दि­र् इति मी­मां­स­कै­र् अपि कुतश्चित् प­र्या­य­त्वा­दे­र् अनित्य- त्वेन व्याप्तिः सा­ध­नी­या­, त­द­सि­द्धौ प्रकृते ऽपि धर्मादौ प­र्या­य­श् च ध­र्मा­दि­र् इत्य् उ­प­सं­हा­रा­यो­गा­त् । कथं चायं स्व­भा­वा­दि­वि­प्र­क­र्षि­णा­म् अ­नु­मे­य­त्व­म् अ­सि­द्ध­म् अ­भि­द­धानः सु­खा­दी­ना­म् अ­वि­प्र­कर्षिणाम् अ­नु­मि­ते­र् आ­न­र्थ­क्यं प­रि­ह­रे­त् ? ०५शश्वद­वि­प्र­क­र्षि­णा­म् अ­नु­मि­ते­र् अ­नि­ष्टे­र् अदोष इति चेत् क्व पुनर् इयम् अ­नु­मि­तिः स्यात् ? क­दा­चि­द् अ­वि­प्र­कर्षिणाम् अन्यदा दे­शा­दि­वि­प्र­कृ­ष्टानां प्र­ति­प­न्ना­वि­ना­भा­वि­लि­ङ्गा­ना­म् अ­नु­मि­ति­र् इति चेत् कथम् एवं श­श्व­द­प्र­त्य­क्षा­या बुद्धेर् अनु- मानं यत इ१०दं शोभेत ? "ज्ञाते त्व् अर्थे ऽ­नु­मा­ना­द् अवग११च्छति बु­द्धि­म्­"­इ­ति । अ­र्था­प­त्ते­र् बु­द्धि­प्र­ति­प­त्ते­र् अदोष इति चेद् ध­र्मा­दि­प्र­ति­प­त्ति­र् अपि तत एवास्तु । यथैव हि ब­हि­र­र्थ­प­रि­च्छि­त्त्य­न्य­था­नु­प­प­त्ते­र् बु­द्धि­प्र­ति­प१२त्तिस् तथा श्रेयः प्रत्य- वा­या­द्य­न्य­था­नु­प­प­त्त्या ध­र्मा­ध­र्मा­दि­प्र­ति­प१३त्तिर् अपि युक्ता भ­वि­तु­म् । श्रे­यः­प्र­त्य­वा­या­दे­र् अन्यथा१४प्य् उ­प­प­त्तेः क्षीणार्था- १०पतिर् इति चेन् न, त­दु­त्प­त्तौ दृ­ष्ट­का­र­ण­व्य­भि­चा१५राद् अ­दृ­ष्टा­का­र­ण­प्र­ति­प­त्तेः­, रू­पा­दि­ज्ञा­ना­द् इ­न्द्रि­य­श­क्ति­प्र­ति­प­त्ति­व१६त् । न चा१७र्था­प­त्ति­र् अ­नु­मा­ना­द् अ­न्यै­व­, अ­नु­मा­न­स्यै­वा­र्था­प­त्ति­र् इति ना­म­क­र­णा­त् । ततो बुद्ध्यादेः श­श्व­द्वि­प्र१८कर्षि- णो ऽ­नु­मे­य­त्व­सि­द्धौ ध­र्मा­दे­र् अपि त१९त्सिद्धिः । ये तु ता­था­ग­ता­द­यः२० स­त्त्व­कृ­त­क­त्वा२१देर् अ­नि­त्य­त्वा­दि­ना व्याप्ति- म् इच्छन्ति तेषां सिद्धम् अ­नु­मे­य­त्व­म् अ­न­व­य­वे­ने­ति न किञ्चिद् व्या­ह­त­म् अ­स­र्व­ज्ञ­वा­दि­नां स­र्व­ज्ञ­वा२२दिनां च, स्वभावा- दि­वि­प्र­कृ­ष्टे­ष्व­र्थे­ष्व् अ­नु­मे­य­त्व­व्य­व­स्थि­तेः । ए­ते­ना­त्य­न्त­प­रो ऽक्षेष्व् अर्थेष्व् अ­नु­मे­य­त्वा­भा­वा­द् भा­गा­सि­द्ध­म् अ­नु­मे­य­त्व­म् इत्य् एत- १५द् अपि प्र­त्या­ख्या­तं­, तेषाम् अपि क­थ­ञ्चि­द् अ­ने­का­न्ता­त्म­क२३त्वा­दि­स्व­भा­व­त­या­नु­मे­य­त्व­सि­द्धेः । अ२४थ­वा­नु­मे­य­त्वं श्रुत- ज्ञा­ना­धि­ग­म्य­त्वं हेतुः म­ते­र­नु पश्चान् मी­य­मा­न­त्वा­द्२५, अ­नु­मे­याः२६ सू­क्ष्मा­द­यो ऽर्था इति व्या­ख्या­ना­न् म­ति­पू­र्व- ज्ञानस्य श्रु­त­त्वा­त्­, "श्रुतं म­ति­पू­र्व­म्­"­इ­ति व­च­ना­त् । न चैतद् असिद्धं प्रतिवा२७दिनो ऽपि सर्वस्य२८ श्रु­त­ज्ञा­ना२९धिग- म्य­त्वो­प­ग­मा­त् । चोद३०ना हि भूतं भवन्तं भ­वि­ष्य­न्तं सूक्ष्मं व्य­व­हि­तं वि­प्र­कृ­ष्ट­म् इत्य् एवं जा­ती­य­क­म् अर्थम् अवग- म­यि­तु­म् अलम् इति स्वयम् अ­भि­धा­ना­त् । तद् उक्तं त­त्त्वा­र्थ­श्लो­क­वा­र्त्[? त्]इके "­सू­क्ष्मा­द्य­र्थो ऽपि चाध्यक्षः क३१स्यचित् स- २०कलः स्फुटम् । श्रु­त­ज्ञा­ना­धि­ग­म्य३२त्वान् न­दी­द्वी­पा­दि­दे­श­व­त् ।  । न हेतोः स­र्व­थै­का३३न्तैर् अ­ने­का­न्तः३४ क­थ­ञ्च­न । श्रुत३५- ज्ञा­ना­भि­ग­म्य­त्वा३६त् तेषां दृष्टेष्ट३७बा­ध­ना­त् ।  । स्था३८नत्र३९या­वि­सं­वा­दि श्रु­त­ज्ञा­नं हि वक्ष्यते । ४०ते­ना­धि­ग­म्य­मा­न­त्वं सिद्धं सर्वत्र वस्तुनि ।  । " इति । ततो ऽ­नु­मे­याः सू­क्ष्मा­द्य­र्थाः क­स्य­चि­त् प्रत्यक्षाः सिद्धा एव । ते ऽनु४१मेया, प­र्या­या­पे­क्ष­या ।  प­र्या­य­त्वा­द् इति हेतुर् अध्येयः ।  प्र­मा­णा­त् ।  मी­मां­स­कः ।  मा­न­स­प्र­त्य­क्ष­त्वा­त् ।  शश्वद् इ- त्या­दि­प्र­का­रे­ण प­रि­ह­रा­म्य् अहं मी­मां­स­कः ।  वि­प्र­क­र्षि­णा­म् अ­नु­मे­य­त्वा­भा­वा­द् अ­वि­प्र­क­र्षि­णा­म् अ­नु­मे­य­त्वा­नि­ष्टे­र् इत्य् अर्थः ।  प्र­त्य­क्ष­गो- २५च­रा­णा­म् ।  पा­व­का­दी­ना­म् । १० व­क्ष्य­मा­ण­म् । ११ मी­मां­स­कः । १२ मयि बुद्धिर् अस्ति, घ­टा­दि­ब­हि­र­र्थ­ज्ञा­ना­न्य­था- नु­प­प­त्तेः । १३ ध­र्मा­ध­र्मौ स्तः, श्रे­यः­प्र­त्य­वा­या­द्य­न्य­था­नु­प­प­त्तेः । श्रेयः सुखम् । प्र­त्य­वा­यो दुःखम् । १४ ध­र्मा­ध­र्म- योर् अभावे ऽपि स्त्र्या­दि­द­र्श­ना­त् । १५ स्त्र्यादिभिः सौख्यम् एवेति न, अ­सु­ख­स्या­पि ततः स­म्भ­वा­द् इति व्य­भि­चा­रः । १६ मयि वि­शि­ष्टे­न्द्रि­य­श­क्ति­र् अस्ति, वि­शि­ष्ट­रू­पा­दि­ज्ञा­ना­न्य­था­नु­प­प­त्तेः । १७ किञ्च । १८ प­रो­क्ष­स्य । १९ अ­नु­मे­य­त्व­सि­द्धिः । २० आ­दि­श­ब्दे­न नै­या­यि­का­द­यः । २१ यत् सत् तत् क्ष­णि­क­म् इति बौद्धाः । यत् कृतकं तद् अ­नि­त्य­म् इति नै­या­यि­काः । २२ जैना- ३०नाम् । २३ सर्वम् अ­ने­का­न्ता­त्म­कं­, सत्त्वात् । २४ प्र­का­रा­न्त­रे­णा­नु­मे­य­त्वं व्याख्याति । २५ श्रु­त­ज्ञा­नं म­ति­पू­र्व­क­म् एव भवति । २६ श्रु­त­ज्ञा­न­वि­ष­याः । २७ मी­मां­स­क­स्य । २८ सू­क्ष्मा­द्य­र्थ­स्य । २९ श्रुतं वेदः । ३० वे­द­वा­क्य­म् । ३१ स­र्व­ज्ञ­स्य । ३२ सू­क्ष्मा­द्य­र्थ­स्य । ३३ नि­त्य­त्वे­ना­नि­त्य­त्वे­नै­व वा ए­का­न्त­रू­पे­ण स्वी­कृ­तै­र् अर्थैः । ३४ अ­नै­का­न्ति­क­त्वं दोषः । ३५ श्रुतं श्रुतज्ञा- नाभासः । ३६ स­र्व­थै­का­न्ता­ना­म् अ­र्था­ना­म् । ३७ प्र­त्य­क्षा­नु­मा­न­बा­ध­ना­त् । ३८ सर्वत्र वस्तुनि श्रु­त­ज्ञा­ना­धि­ग­म्य­त्वा­भा­वा­द् भागा- सिद्धो ऽयम् इत्य् आ­श­ङ्का­या­म् आह स्थानेति । ३९ स्व­भा­वा­न्त­रि­तं­, दे­शा­न्त­रि­तं­, का­ला­न्त­रि­तं चेति स्था­न­त्र­य­म् । ४० ततश् च । ३५४१ मी­मां­स­कः शङ्कते । –­अ­नु­मे­या अपि ते न क­स्य­चि­त् प्रत्यक्षाः सं­भ­व­न्ति ।  ५८न क­स्य­चि­त् प्र­त्य­क्षा­श् च स्युः, किं व्या­ह­न्य­ते­? इति स­मा­न­म् अ­ग्न्या­दी­ना­म्­* । अ­ग्न्या­द­यो ऽ­नु­मे­याः स्युः कस्य- चित् प्र­त्य­क्षा­श् च न स्युर् इति । तथा चा­नु­मा­नो­च्छे­दः स्यात् *, स­र्वा­नु­मा­ने­षू­पालम्भस्य स­मा­न­त्वा­त् । शक्यं हि वक्तुं धूमश् च क्वचित् स्याद् अग्निश् च न स्याद् इति । द­भ्यु­प­ग­मे ऽ­स्व­सं­वे­द्यवि­ज्ञा­न­व्य­क्ति­भि­र् अ- ध्यक्षं किंक्षयेत् प्र­मा­ण­त­या पर­म­प्र­मा­ण­त­ये­ति न किञ्चिद् एत१०त् तया नैतत् तया वा अ११यम् अभ्युप- ०५गन्तुम् अर्हति * । प्रत्यक्षं प्र­मा­ण­म् अ­वि­सं­वा­दि­त्वा­द् अ­नु­मा­ना­दि­क­म् अ­प्र­मा­णं­, वि­सं­वा­दि­त्वा­द् इति ल१२क्षयतो ऽ­नु­मा­न­स्य बलाद् व्य­व­स्थि­ते­र् न प्र­त्य­क्ष­मे­क­म् एव प्र­मा­ण­म् इति व्य­व­ति­ष्ठ­ते । ततो ऽ­नु­मा­न­म् इच्छता या­ज्ञि­के­ने­व लौका१३यति- केनापि प्र­सि­द्धा­वि­ना­भा­व­नि­य­म­नि­श्च­य­ल­क्ष­णा­द् अ­नु­मे­य­त्व­हे­तोः सू­क्ष्मा­द्य­र्था­नां क­स्य­चि­त् प्र­त्य­क्ष­त्व­सि­द्धि­र् एषित- व्या । स्या१४न् मतं, बा­धि­त­वि­ष­यो ऽयं हेतुर् अ­नु­मा­ने­न पक्षस्य बा­ध­ना­त् । तथा हि । न कश्चित् सूक्ष्मा- द्य­र्थ­सा­क्षा­त्का­री­, प्र­मे­य­त्वा­त् सत्त्वाद् व­स्तु­त्वा­द् अ­स्म­दा­दि­व­त् । न चेदं सा१५धनम् असिद्धं व्य­भि­चा­रि वा, प्रत्यक्षा- १०द्य­वि­सं­वा१६दित्वात् । तद् उक्तं "­प्र­त्य­क्षा­द्य­वि­सं­वा­दि प्र­मे­य­त्वा­दि य१७स्य तु । स­द्भा­व­वा­र­णे शक्तं को नु तं१८ क­ल्प­यि­ष्य­ति­" इति । तद् अप्य् अ­स­म्य­क्­, त१९त एव क­स्य­चि­त् सू­क्ष्मा­द्य­र्थ­सा­क्षा­त्का­रि­त्व­सि­द्धेः । सू­क्ष्मा­द्य­र्थाः क­स्य­चि­त् प्रत्यक्षाः प्र­मे­य­त्वा­त् सत्त्वाद् व­स्तु­त्वा­द् वा स्फ­टि­का­दि­व­त् । अ२०नु­मे­ये­ना­त्य­न्त२१प­रो­क्षे­ण चार्थेन व्य­भि­चा­र इति चेन् न, तस्य२२ प­क्षी­क­र­णा­त् । तद् एवं प्र­मे­य­त्व­स­त्त्वा­दि­र् यत्र२३ हेतु२४लक्षणं पुष्णाति २५तं कथं चेत२६नः प्र­ति­षे­द्धु­म् अर्हति सं­श­यि­तुं वा * सू­क्ष्मा­द्य­र्थ­सा­क्षा­त्का­रि­ण­स् तस्यैव२७ सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­द् अस्तित्व- १५सिद्धेर् अ­बा­धि­त­वि­ष­य­त्व­स्या­पि प­रो­प­ग२८त­हे­तु­ल­क्ष­ण­स्य प्र­कृ­त­हे­तोः पो­ष­णा­त् । न२९नु च स­र्व­ज्ञ­स्या­स्ति­त्वे साध्ये सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वं हेतुः स­र्व­ज्ञ­भा­व­ध­र्म­श् चेद् असिद्धः३० । को हि नाम स­र्व­ज्ञ­भा­व­ध­र्मं हेतुम् इच्छन् स­र्व­ज्ञ­म् एव नेच्छेत् । स­र्व­ज्ञा­भा­व­ध­र्म­श् चेद् वि­रु­द्धः­, त३१तः स­र्व­ज्ञ­ना­स्ति­त्व­स्यै­व सिद्धेः । स­र्व­ज्ञ­भा­वा­भा­व­ध­र्म­श् चेद् व्य- भि­चा­री­, स­प­क्ष­वि­प­क्ष­यो­र् वृत्तेः ? तद् उक्तम् "­अ­सि­द्धो भा­व­ध­र्म­श् चेद् व्य­भि­चा­र्यु­भ­या­श्र­यः । विरुद्धो धर्मो ऽभा- वस्य स सत्तां सा­ध­ये­त् क­थ­म्­"­इ­ति । ३२र्मि­ण्य­सि­द्ध­स­त्ता­के भा­वा­भा­वो­भ­य­ध­र्मा­णा­म् अ­सि­द्ध­वि­रु­द्धा­नै­का- २०न्ति­क­त्वा­त् कथं स­क­ल­वि­दि स­त्त्व­सि­द्धि­र् इति ब्रुवन्न् अपि देवानां प्रिय३३स् त­द्ध­र्मि­स्व३४भावं न ल­क्ष­य­ति *३५ हि तावद् एवं३६ सौ­ग­त­म­त­म् आश्रित्य ब्रुवाणः प्रष्टव्यः३७ । श­ब्दा­नि­त्य­त्व­सा­ध­ने ऽपि कृ­त­क­त्वा­दा­व् अ३८यं विकल्पः किं न स्याद् इति * । शक्यं हि वक्तुं, कृ­त­क­त्वा­दि­हे­तु­र् यद्य् अ­नि­त्य­श­ब्द­ध­र्म­स् त­दा­ऽ­सि­द्धः । को ना­मा­नि­त्य­श­ब्द­ध­र्मं हेतुम् इच्छन्न् अ­नि­त्य­श­ब्द­म् एव नेच्छेत्३९ ? अथ नि­त्य­श­ब्द­ध­र्म­स् तदा वि­रु­द्धः­, सा­ध्य­वि­रु४०द्ध- शङ्कां प­रि­ह­र­न्न् आहुः स्या­द्वा­दि­नः । –इति ( पू­र्वो­क्त­म् ), अ­ग्न्या­द­यो धू­म­व­त्त्वा­दि­ना­नु­मे­याः सन्तु, न च प्रत्यक्षाः कस्य- २५चिद् इति स­मा­न­म् उ­भ­य­त्र । न च तथेष्टं मी­मां­स­क­स्य ततो नो­क्त­श­ङ्का­व­का­श इत्य् अर्थः ।  स­न्दि­ग्धा­नै­का­न्ति­क­त्व­स्य ।  अ­नु­मा­नो­च्छे­दा­ङ्गी­का­रे ( चा­र्वा­क­म् आहुः ) ।  वि­ज्ञा­न­म् अ­स्व­सं­वे­द्यं भू­त­प­रि­णा­म­त्वा­त् पि­त्रा­दि­व­त् ।  क­र्म­ता­प­न्न­म् ।  ( मी­मां­स­कः ) नैव ल­क्ष­ये­त् ।  अ­नु­मा­न­म् ।  चार्वाको लोकान् प्रति अध्यक्षं किं द­र्श­ये­त् ( कथं प्रतीतिं का­र­ये­त् )? अ­प्र­मा­ण­त­या । १० अ­नु­मा­न­म् । ११ चार्वाकः । १२ चा­र्वा­क­स्य । १३ चा­र्वा­के­न । १४ मी­मां­स­क­स्य । १५ प्राग् उ- क्तम् । १६ यतो न सा­ध­य­ति सू­क्ष्मा­द्य­र्थ­सा­क्षा­त्का­रि­णां प्र­त्य­क्ष­म् । १७ स­र्व­ज्ञ­स्य । १८ स­र्व­ज्ञ­स­द्भा­व­म् । १९ प्रमेय- ३०त्वादितः । २० अ­नु­मा­न­मा­त्र­ग­म्ये­न । २१ आ­ग­म­ग­म्ये­न । २२ अ­नु­मे­य­स्या­त्य­न्त­प­रो­क्ष­स्य च । २३ सर्वज्ञे साध्ये । २४ सुनि- श्चि­ता­सं­भ­व­द्बा­ध­क­त्व­स्य लक्षणं स्व­रू­प­म् । अ­थ­वा­नु­मे­य­त्व­स्य ल­क्ष­ण­म् अ­बा­धि­त­वि­ष­य­त्व­म् । २५ स­र्व­ज्ञ­म् । २६ म­ति­मा­न् । २७ पु­रु­ष­स्य प्र­ति­षे­ध­क­स्य सं­श­यि­त­स्य वा । २८ परेण मी­मां­स­के­ना­भ्यु­प­ग­तः प्र­मे­य­त्वा­दि­हे­तुः स­र्व­ज्ञा­स्ति­त्वे अ­बा­धि­त­वि­ष­यः सन् सु­नि­श्चि­ता­सं­भ­व­द् इत्यादि प्र­कृ­त­हे­तुं पुष्णाति । २९ मी­मां­स­कः । ३० स­र्व­ज्ञ­व­त् । ३१ स­र्व­ज्ञा­भा­व­ध­र्मा­त् । ३२ सर्वज्ञे । ३३ मी­मां­स­कः ( मूर्खः ) । ३४ स­र्व­ज्ञ­ल­क्ष­ण­म् । ३५ मी­मां­स­कः । ३६( पुरस् त­च्छ­ब्दा­नि­त्य­त्वा­दि­क­थ­नं सौ­ग­ता­पे­क्ष­ये­त्य् अर्थः ) । ३५३७ जैनेन । ३८ त­द्भा­व­ध­र्म­स् त­द­भा­व­ध­र्म­स् त­द्भा­वा­भा­व­ध­र्मो वेति । ३९ श­ब्द­स्या­नि­त्य­त्वं साध्यं तद्धर्मः कृ­त­क­त्वं हेतुः । साध्ये ऽसिद्धे हेतुर् अप्य् अ­सि­द्धः­, अ­नि­त्य­श­ब्द­स्या­प्र­सि­द्ध­त्वे त­द्ध­र्म­रू­प­कृ­त­क­त्व­स्या­प्य् अ­प्र­सि­द्धेः । ४० अ­नि­त्य­त्व­वि­रु­द्धं नि­त्य­त्व­म् ।  ५९सा­ध­ना­त् । अ­थो­भ­य­ध­र्म­स् तदा व्य­भि­चा­री­, स­प­क्षे­त­र­यो­र् व­र्त­मा­न­त्वा­त् । इति स­र्वा­नु­मा­नो­च्छे­दः­, क्वचि- त् पा­व­का­दौ साध्ये धू­म­व­त्त्वा­दा­व् अपि वि­क­ल्प­स्या­स्य स­मा­न­त्वा­त् । विम­त्य­धि­क­र­ण­भा­वा­प­न्न­वि­ना­श­धर्मि- र्मत्वे का­र्य­त्वा­दे­र् अ­सं­भ­व­द्बा­ध­क­त्वा­दे­र् अपि सन्दिग्ध­स­द्भा­व­ध­र्मि­धर्मत्वं सिद्धं बो­द्ध­व्य­म् । ननुश­ब्दा­दे­र् धर्मिणः श­ब्द­त्वा­दि­ना प्र­सि­द्ध­स­त्ता­क­स्य स­न्दि­ग्धा­नि­त्य­त्वा­दि­सा­ध्य­ध­र्म­क­स्य धर्मो हेतुः कृ­त­क­त्वा- ०५दिर् इति युक्तं; स­र्व­था­प्य् अ­सि­द्ध­स­त्ता­क­स्य तु स­र्व­ज्ञ­स्य कथं वि­वा­दा­प­न्न­स­द्भा­व­ध­र्म­क­स्य धर्मो हेतुर् अ­सं­भ­व­द्बा­ध- क­त्वा­दि­र् यु­ज्य­ते­, प्रसिद्धो धर्मी अ­प्र­सि­द्ध­ध­र्म­वि­शे­ष­ण­वि­शि­ष्ट­त­या स्व१०यं सा­ध्य­त्वे­ने­प्सि­तः पक्ष इति वच- ना११त्, क­थ­ञ्चि­द् अप्य् अ­प्र­सि­द्ध­स्य ध­र्मि­त्वा­यो­गा­त् । इति कश्चित्१२, सो ऽपि यदि स­क­ल­दे­श­का­ल­व­र्ति­नं शब्दं ध­र्मि­ण­म् आ­च­क्षी­त तदा कथं प्रसिद्धो धर्मीति ब्रूयात् ? त­स्या­प्र­सि­द्ध­त्वा­त् । प­रो­प­ग­मा­त् सकलः शब्दः प्रसिद्धो धर्मीति चेत् स्वाभ्यु१३प­ग­मा­त् सर्वज्ञः प्रसिद्धो धर्मी किन् न भवेद् धेतु१४ध­र्म­व­त् । प१५रं प्रति स­म­र्थि­त एव १०हे­तु­ध­र्मः साध्यसा१६धन इति चेद् ध१७र्म्य् अपि प१८रं प्रति स­म­र्थि­त१९ ए­वा­स्तु­, वि­शे­षा­भा­वा­त् ? किञ्च२० सर्वथा प्र­सि­द्ध­स­त्ता­को धर्मी क­थ­ञ्चि­द् वा ? सर्वथा चेच् छ­ब्दा­दि­र् अपि धर्मी न स्यात्, त­स्या­प्र­सि­द्ध२१सा­ध्य­ध­र्मो­पा­धि­स- त्ताक२२त्वात् । क­थ­ञ्चि­त् प्र­सि­द्ध­स­त्ता­कः श­ब्दा­दि­र्ध­र्मी­ति चेत् सर्वज्ञः कथं धर्मी न स्यात् ? प्र­सि­द्धा­त्म­त्वा­दि- वि­शे­ष­ण­स­त्ता­क­स्या­प्र­सि­द्ध­स­र्व­ज्ञ­त्वो­पा­धि­स­त्ता­क­स्य२३ च ध२४र्मिणो ऽ­भ्यु­प­ग­मे सर्वथा ना­प्र­सि­द्ध­स­त्ता­क­त्वं­, कथ- ञ्चित् प्र­सि­द्ध­स­त्ता­क­त्वा­त् । स्या­द्वा­दि­नो हि कश्चिद् आत्मा सर्वज्ञो ऽस्तीति प­क्ष­प्र­यो­ग­म् आ­च­क्ष­ते­, नान्य२५था । ततो १५ऽय२६म् उ­पा­ल­भ­मा२७नो ध­र्मि­स्व­भा­वं न लक्षय२८त्य् एव, प्रकृता२९नुमाने स­र्व­ज्ञ­स्य ध­र्मि­त्वा­व­च­ना­च् च । सू­क्ष्मा­द्य­र्था एव ह्य् अत्र धर्मिणः प्रसिद्धा युक्तास् तावत् प्र­सि­द्ध­स­त्ता­का एव, प­र­मा­ण्वा­दी­ना­म् अपि प्र­मा­ण­सि­द्ध­त्वे­न वक्ष्यमा३०णत्वात् । न३१नु सू­क्ष्मा­द­यो ऽर्थाः किम् इ­न्द्रि­य­प्र­त्य­क्षे­ण क­स्य­चि­त् प्रत्यक्षाः साध्या उ­ता­ती­न्द्रि३२य­प्र­त्य­क्षे­ण ? प्र­थ­म­वि­क­ल्पे ऽ­नु­मा­न- विरु३३द्ध पक्षः ऽसूक्ष्मा३४द्यर्था न क­स्य­चि­द् इ­न्द्रि­य­ज्ञा­न­वि­ष­याः­, स३५र्व­थे­न्द्रि­य­स­म्ब­न्ध­र­हि­त३६त्वात् । ये३७ तु क­स्य­चि­द् इ­न्द्रि­य­ज्ञा­न­वि­ष­या­स् ते न स­र्व­थे­न्द्रि­य­स­म्ब­न्ध­र­हि­ता दृष्टाः । यथा घ­टा­द­यः । स­र्व­थे­न्द्रि­य­स­म्ब­न्ध- २०र­हि­ता­श् च सू­क्ष्मा­द्य­र्था­स् तस्मान् न क­स्य­चि­द् इ­न्द्रि­य­ज्ञा­न­वि­ष­याः­ऽ इति के­व­ल­व्य­ति­रे­कि­णा­नु­मा­ने­न बा­ध्य­मा­न- प­र्व­ता­दौ ।  अ­ग्नि­म­त्प­र्व­त­ध­र्मो वा­न­ग्नि­म­त्प­र्व­त­ध­र्मो वो­भ­य­ध­र्मो वेत्य् अस्य ।  वि­म­तिः­=­वि­वा­दः ।  वि­ना­श­ध­र्मो ऽ­स्या­स्ती­ति वि­ना­श­ध­र्मी शब्दः ।  स­न्दि­ग्ध­श् चासौ स­द्भा­व­श् चा­स्ति­ल­क्ष­णः स एव धर्मो य­स्या­र्ह­तः इति वि­म­त्य­धि­क­र­ण­भा­वा- प­न्न­वि­ना­श­ध­र्मी ।  यतः ।  अत्रेदं मी­मां­स­क­स्य ता­त्प­र्यं­, भो जैन शब्दस् तु सिद्ध एव । शब्दस्य यद् अ­नि­त्य­त्वं साध्यं स­न्दि­ग्ध­म् अस्ति तद् एव कृ­त­क­त्वा­दि­ना साध्यते इति ।  अ­सं­भ­व­द्बा­ध­क­त्व­ल­क्ष­ण­म् ।  मी­मां­स­कः । १० जैनेन । ११ जैनस्य । २५१२ मी­मां­स­कः । १३ प­रो­प­ग­मा­त् सकलः शब्दः प्रसिद्धो धर्मीति यदि मी­मां­स­के­न भ­व­ता­भ्यु­प­ग­म्य­ते तर्हि स्वेषां जैनाना- म् अ­भ्यु­प­ग­मा­त् सर्वज्ञः प्रसिद्धो धर्मी भवेद् इति किं नेष्यते ? प­रो­प­ग­म­स्यो­भ­य­त्रा­प्य् अ­वि­शे­षा­त् । १४ हेतुश् चासौ धर्मश् चेति । १५ मी­मां­स­क­म् । १६ साध्यस्य साधकः । १७ शब्दो ऽपि । १८ जैनं प्रति । १९ स­म­र्थि­त­हे­तुः एवास्तु इति पा­ठा­न्त­र­म् । २० वि­क­ल्पा­न्त­रे­ण जैनो धर्मिणं वि­चा­र­य­ति । २१ अ­प्र­सि­द्ध­सा­ध्य­ध­र्मो­पा­धिः ( वि­शे­ष­णं ) सत्ता यस्य शब्दस्य सः । तत्त्वात् । २२ यथा श­ब्दा­नि­त्य­त्व­स्य सत्ता अ­प्र­सि­द्धा वर्तते । २३ अयं सर्वज्ञ इति वि­शे­ष­ण­ल­क्ष­णा उपाधिः । २४ स­र्व­ज्ञ­स्य । ३०२५ एवं चेत् न हि स­र्व­ज्ञ­नि­रा­कृ­तेः प्रा­गि­त्या­दि­भा­ष्य­वि­व­र­णा­व­स­रे अस्ति स­र्व­ज्ञः­, सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­द् इत्य् उक्तः प्रयोगः शो­भे­ते­ति चेन् न, तत्राप्य् अ­भि­प्रे­त­स्या­त्म­श­ब्द­स्या­ध्या­हा­र्य­मा­ण­त्वा­त् । अ­नु­मे­य­त्व­हे­तो­र् अ­बा­धि­त­वि­ष­य­त्व­स­म­र्थ­न­प्र­स­ङ्गा­या­ते­, अस्ति स­र्व­ज्ञः­, सु­नि­श्चि­ते­त्या­द्य­नु­मा­ने परोक्तं दोषं प­रि­हृ­त्य प्र­कृ­ता­नु­मा­ने स दोषो न सं­भ­व­ती­ति प्र­कृ­ता­नु­मा­ने इत्य् आहुः । २६ मी­मां­स­कः सौगतो वा । २७ दोषम् उ­द्भा­व­य­न् । २८ जानाति । २९ सू­क्ष्मा­न्त­रि­त­दू­रा­र्थाः क­स्य­चि­त् प्र­त्य­क्षाः­, अ­नु­मे­य­त्वा- द् इत्य् अ­नु­मा­ने । ३० बु­द्धि­श­ब्द­प्र­मा­ण­त्व­म् इति का­रि­का­व्या­ख्या­ने । ३१ मी­मां­स­को नै­या­यि­कं प्रत्याह । ३२ अ­ती­न्द्रि­यं­=­म­नः । ३५३३ का­ला­त्य­या­प­दि­ष्टः । प्र­मा­ण­बा­धि­ते पक्षे हेतोर् व­र्त­मा­न­त्वं का­ला­त्य­या­प­दि­ष्ट­त्व­म् । ३४ अ­नु­मा­न­वि­रु­द्ध­त्वं द­र्श­य­ति । ३५ साक्षात् प­र­म्प­र­या वा । ३६ सू­क्ष्मा­द्य­र्था­ना­म् । ३७ व्य­ति­रे­क­व्या­प्तिः ।  ६०त्वात् । न च स­र्व­थे­न्द्रि­य­स­म्ब­न्ध­र­हि­तत्वम् अ­सि­द्धं­, सा­क्षा­त्प­र­मा­णुध­र्मा­दी­ना­म् इ­न्द्रि­य­स­म्ब­न्धा­भा­वा­त् । तथा हि । न क­स्य­चि­द् इन्द्रियं सा­क्षा­त्प­र­मा­ण्वा­दि­भिः स­म्ब­ध्य­ते­, इ­न्द्रि­य­त्वा­द् अ­स्म­दा­दी­न्द्रि­य­व­त् । योगजधर्मानुगृ- हीतम् इन्द्रियं यो­गि­न­स् तैः साक्षात् स­म्ब­ध्य­ते इति चेत् को ऽयम् इ­न्द्रि­य­स्य यो­ग­ज­ध­र्मा­नु­ग्र­हो नाम ? स्व­वि­ष­ये प्र­व­र्त­मा­नस्या­ति­श­याधानम् इति चेत् त­द­सं­भ­व एव, प­र­मा­ण्वा­दौ स्वयम् इ­न्द्रि­य­स्य प्र­व­र्त­ना­भा­वा­त्­, प्र­व­र्त­ने ०५वा यो­ग­ज­ध­र्मा­नु­ग्र­ह­स्य वै­य­र्थ्या­त् । तत ए­वे­न्द्रि­य­स्य प­र­मा­ण्वा­दि­षु प्रवृत्तौ प­र­स्प­रा­श्र­य­प्र­स­ङ्गः । सती­न्द्रि­य­स्य यो­ग­ज­ध­र्मा­नु­ग्रहे प­र­मा­ण्वा­दि­षु प्र­वृ­त्तिः­, सत्यां च तस्यां यो­ग­ज­ध­र्मा­नु­ग्र­ह इति । प­र­मा­ण्वा­दि­ष्व् इ­न्द्रि­य­स्य प्रवृत्तौ स­ह­का­रि­त्वं यो­ग­ज­ध­र्मा­नु­ग्र­ह इति चेन् न, स्व­वि­ष­या­ति­क्र­मे­ण१० तस्य तत्र त­द­नु­ग्र­हा­यो­गा­त्­, अन्यथा कस्यचि- द् ए­क­स्ये­न्द्रि­य११स्य स­क­ल­र­सा­दि­षु प्रवृत्तौ त­द­नु­ग्र­ह­प्र­स­ङ्गा­त्१२ । दृष्ट१३वि­रो­धा­न् नैवम् इति चेत् स१४मानम् अन्य१५त्र । यथैव हि च­क्षु­रा­दी­नि प्र­ति­नि­य­त­रू­पा­दि­वि­ष­या­णि दृष्टानि ना­प्र­ति­नि­य­त­स­क­ल१६रूपा१७दि­वि­ष­या­णि त­थो­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ता- १०नि म­ह­त्त्वो­पे­ता­नि पृ­थि­व्या­दि­द्र­व्या­णि त­त्स­म­वे­त­रू­पा­दि­नि च­क्षु­रा­दी­न्द्रि­य­गो­च­र­त­या प्र­सि­द्धा­नि­, न पुनः पर- मा­ण्वा­दी­नि । स१८मा­धि­वि­शे­षो­त्थ­ध­र्म­मा­हा­त्म्या­द्­, दृ­ष्टा­ति­क्र­मे­ण प­र­मा­ण्वा­दि­षु च­क्षु­रा­दी­नि प्र­व­र्त­न्ते न पुना रसा- दिष्व् एकम् इ­न्द्रि­य­म्­, इ१९ति न किञ्चिद् वि­शे­ष­व्य­व­स्था­नि­ब­न्ध­न­म् अन्यत्र जाड्यात् । ए२०तेन प­र­म्प­र­या प­र­मा­णु­रू­पा२१दि- ष्व् इ­न्द्रि­य­स­म्ब­न्धः प्र­ति­ध्व­स्तः­, सं­यो­गा­भा­वे सं­यु­क्त­स­म­वा­या­दी­ना२२म् अ­सं­भ­वा­त् श्रोत्रे स­क­ल­श­ब्द­स­म­वा­या­सं­भ­वे श­ब्द­त्वे­न स­म­वे­त­स­म­वा­या­सं­भ­व­व­त् । यदि२३ पुनर् एकम् ए­वा­न्तः­क­र­णं यो­ग­ज­ध­र्मा­नु­गृ­ही­तं यु­ग­प­त् स­क­ल­सू- १५क्ष्मा­द्य­र्थ­वि­ष­य­म् इ२४ष्यते तदापि दृ­ष्टा­ति­क्र२५म एव, मनसो यु­ग­प­द् अ­ने­क­त्र विषये प्र­वृ­त्त्य­द२६र्शनात् । तत्र दृष्टाति- क्र२७मेष्टौ वा स्वयम् आत्मैव स­मा­धि­वि­शे­षो­त्थ­ध­र्म­वि­शे­ष­व­शा­द् अन्तः क­र­ण­नि­र­पे­क्षः साक्षात् सू­क्ष्मा­द्य­र्था­व­न् पश्यतु किम् इ­न्द्रि­ये­णे­वा­न्तः­क­र­णे­न ? तथा न ने­न्द्रि­य­ज्ञा­ने­न क­स्य­चि­त् प्रत्यक्षाः सू­क्ष्मा­द्य­र्थाः सं­भा­व्य­न्ते । अ­ती­न्द्रि­य२८- प्र­त्य­क्षे­ण क­स्य­चि­त् प्रत्यक्षाः साध्यन्ते इति चेद् अ२९प्र­सि­द्ध­वि­शे­ष­णः३० पक्षः, क्व३१चिद् अ­ती­न्द्रि­य­ज्ञा­न­प्र­त्य­क्ष­त्व­स्या­प्र- सिद्धेः सांख्यं प्रति विनाशी शब्द इ­त्या­दि­व३२त् । सा­ध्य­शू­न्य­श् च दृष्टान्तः स्याद् अ­ग्न्या­दे­र् अ­ती­न्द्रि­य­प्र- २०त्य­क्ष­वि­ष­य­त्वा­भा­वा­त् । इति३३ केचित् ते ऽपि न स­म्य­ग्वा­दि­नः­, सू­क्ष्मा­द्य­र्था­ना­म् इ­न्द्रि­य­ज­प्र­त्य­क्षे­ण कस्यचि- त् प्र­त्य­क्ष­त्वा­सा­ध­ना­त् त­त्प­क्ष­नि­क्षि­प्त­दो­षा­न­व­ता२४रात् । तथा सा३५धयतां स्या­द्वा­दि­भि­र् अपि त­द्दो­ष­स­म­र्थ­ना­त् । ना३६प्य् अ- ती­न्द्रि­य­प्र­त्य­क्षे­ण क­स्य­चि­त् प्र­त्य­क्ष­त्वं साध्यते ये­ना­प्र­सि­द्ध­वि­शे­ष­णः पक्षः सा­ध्य­शू­न्य­श् च दृष्टान्तः स्यात्, प्र३७त्य­क्ष­सा­मा­न्ये­न क­स्य­चि­त् सू­क्ष्मा­द्य­र्थ­प्र­त्य­क्ष­त्व­सा­ध­ना­त् । प्रसिद्धे च सू­क्ष्मा­द्य­र्था­नां सा­मा­न्य­तः कस्यचि- त् प्र­त्य­क्ष­त्वे स­र्व­ज्ञ­त्व­स्य स­म्य­क्स्थि­त्यु­प­प­त्ते­स् त­त्प्र­त्य­क्ष­स्ये­न्द्रि­या­नि­न्द्रि­या­न­पे­क्ष­त्वं सिध्यत्य् एव । तथा हि । २५ सा­ध­न­म् ।  प­र­मा­ण­व­श् च ध­र्मा­द­य­श् चेति तेषाम् ।  नै­या­यि­कः ।  ध्या­नो­द्भू­त­ध­र्मे­ण ।  मी­मां­स­कः पृच्छति । इ­न्द्रि­य­स्य ।  स्प­ष्ट­ता­पा­द­न­म् ।  प­र­स्प­रा­श्र­यं द­र्श­य­ति ।  अ­ङ्गी­क्रि­य­मा­णे । १० रू­पा­दि­वि­ष­यो­ल्ल­ङ्घ­ने­न । ११ स्पर्श- नादेः । १२ यो­ग­ज­ध­र्मा­नु­ग्र­ह­प्र­स­ङ्गा­त् । १३ नै­या­यि­कः । प्र­त्य­क्ष­वि­रो­धा­त् । १४ मी­मां­स­कः । १५ प­र­मा­ण्वा­दौ प्र­त्य­क्ष­वि­रो­ध­स् तुल्यः । १६ स­क­ल­प­दे­न प­र­मा­णु­रू­पं गृह्यते । १७ आ­दि­प­दे­न र­सा­दि­ग्र­हः । १८ यो­ग­ज­ध­र्मा­नु­ग्र­हो­त्थ­ध­र्मा- ति­श­या­त् प्र­त्य­क्षो­ल्ल­ङ्घ­ने­न । १९ च­क्षु­रि­न्द्रि­य­प­र­मा­ण्वोः सं­यो­ग­स­न्नि­क­र्षा­भा­वे । २० सं­यो­ग­ल­क्ष­ण­सा­क्षा­त्स­म्ब­न्ध­नि­रा­क­र­णे­न । ३०२१ आ­दि­श­ब्दे­न र­स­र­स­त्वा­द­यो ग्राह्याः । २२ आ­दि­प­दे­व सं­यु­क्त­स­म­वे­त­स­म­वा­या­दि­र् ग्राह्यः । २३ भो नै­या­यि­क । २४ तव नै­या­यि­क­स्य । २५ प्र­त्य­क्षो­ल्ल­ङ्घ­न­म् एव । २६ यु­ग­प­ज्ज्ञा­ना­नु­त्प­त्ति­र् मनसो लिङ्गम् इति व­च­ना­त् । २७ प्रत्यक्ष- वि­रो­धा­ङ्गी­का­रे । २८ सू­क्ष्मा­द्य­र्थाः । २९ मी­मां­स­कः । ३० सू­क्ष्मा­द्य­र्था अ­ती­न्द्रि­य­प्र­त्य­क्षे­णे­ति अ­प्र­सि­द्धं वि­शे­ष­णं यस्य सः । अ­ती­न्द्रि­य­प्र­त्य­क्षे­ती­दं वि­शे­ष­ण­म् अ­प्र­सि­द्ध­म् इत्य् अर्थः । ३१ दृष्टान्ते । ३२ सां­ख्य­म­ते आ­वि­र्भा­व­ति­रो­भा­वौ स्तो न तु किञ्चिद् विनाशि । ३३ स्या­द्वा­दि­नः प्राहुः ऽइति केचिन् मी­मां­स­का­स् ते ऽपि न स­म्य­ग्वा­दि­नः­ऽ इति । ३४ जै­ना­ना­म् । ३५ नैया- ३५यि­का­ना­म् । ३६ सिद्धान्ती । ३७ तर्हि सू­क्ष्मा­द्य­र्था­नां कथं प्र­त्य­क्ष­त्वं स्थाप्यते जैनैर् भ­व­द्भि­र् इति मी­मां­स­का­श­ङ्का­या­म् आह प्र­त्य­क्ष­सा­मा­न्ये­ने­त्या­दि ।  ६१योगिप्र­त्य­क्ष­म् इ­न्द्रि­या­नि­न्द्रि­या­न­पे­क्षं­, सू­क्ष्मा­द्य­र्थ­वि­ष­य­त्वा­त् । यन् ने­न्द्रि­या­नि­न्द्रि­या­न­पे­क्षं तन् न सू­क्ष्मा­द्य­र्थ- विषयं दृष्टं, य­था­स्म­दा­दि­प्र­त्य­क्ष­म् । सू­क्ष्मा­द्य­र्थ­वि­ष­यं च योगिनः प्रत्यक्षं सिद्धं, तस्माद् इ­न्द्रि­या­नि- न्द्रि­या­न­पे­क्ष­म् । ना­व­धि­म­नः­प­र्य­य­प्र­त्य­क्षा­भ्यां हेतुर् व्य­भि­चा­री­, तयोर् अ­पी­न्द्रि­या­नि­न्द्रि­या­न­पे­क्ष­त्व­सि­द्धेः । ननु च कस्येदं सू­क्ष्मा­द्य­र्थ­प्र­त्य­क्ष­त्वं साध्यते ? अर्हतो ऽ­न­र्ह­तः सा­मा­न्या­त्म­नो वा ? यदि वि­प्र­कृ­ष्टा­र्थ­प्र­त्य­क्ष- ०५त्वम् अर्हतः साध्यते प­क्ष­दो­षो ऽ­प्र­सि­द्ध­वि­शे­ष­ण­त्व­म् । तत एव व्याप्तिर् न सिध्येत् । अ­न­र्ह­त­श् चेद् अनि- ष्टा­नु­ष­ङ्गो ऽपि । कः पुनः सा­मा­न्या­त्मा त­दु­भ­य­व्य­ति­रे­के­ण यस्य वि­व­क्षि­तार्थ­प्र­त्य­क्ष­त्व­म् ? इत्य् एत- द्वि­क­ल्प­जा­लं शब्दनि१०त्यत्वे ऽपि स­मा­नं­, न केवलं सू­क्ष्मा­दि­सा­क्षा­त्क­र­ण­स्य प्र­ति­षे­ध­ने संशीतौ वा । तद् अ११यम् अ­नु­मा­न­मु­द्रां भिन१२त्ति * । न कश्चित् सू­क्ष्मा­दि­सा­क्षा­त्का­री­, पु­रु­ष­त्वा­देः­, र­थ्या­पु­रु­ष­व­त् । विवादा- पन्नः पुरुषः सू­क्ष्मा­दि­सा­क्षा­त्का­रि­त्वे­न सं­श­यि­त एव वि­प्र­कृ­ष्ट१३स्वभाव१४त्वात् पि­शा­चा­दि­व­त् । इति सू­क्ष्मा­दि­सा­क्षा- १०त्क­र­ण­स्य प्र­ति­षे­ध­ने संशीतौ वा ता१५वद् इदं वि­क­ल्प­जा­लं समानं सिद्धम् एव । स१६ हि तत्र प्र­ति­षे­धं संशयं वा सा­ध­य­न् किम् अर्हतः सा­ध­ये­द् अ­न­र्ह­तः सा­मा­न्या­त्म­नो वा ? अ­र्ह­त­श् चेद् अ­प्र­सि­द्ध­वि­शे­ष­णः पक्षो व्याप्तिश् च न सि­ध्ये­द­, दृष्टान्त१७स्य सा­ध्य­शू­न्य­ता­नु­ष­ङ्गा­त् । अ­न­र्ह­त­श् चेत् स एव दोषो बुद्धादेः परस्या१८सिद्धेर् अ­नि­ष्टा­नु­ष- ङ्गश् च, अ­र्ह­त­स् त­त्प्र­त्य­क्ष­त्व­वि­धा­न­नि­श्च­या­त् । कः पुनः सा­मा­न्या­त्मा त­दु­भ­य­व्य­ति­रे­के­ण यस्य वि­व­क्षि­ता१९र्थ- प्र­त्य­क्ष­त्व­प्र­ति­षे­ध­सं­श­यौ साध्येते ? इति । त२०द्व­च्छ­ब्द­नि­त्य­त्व­सा­ध­ने ऽपि स­मा­न­म् ए­त­द्वि­क­ल्प­जा­ल­म् । तथा हि । १५a२१यं शब्दानां नित्यत्वं सा­ध­य­न् स­र्व­ग­ता­नां सा­ध­ये­द् अ­स­र्व­ग­ता­नां वा सा­मा­न्या­त्म­नां वा ? वर्णानां नित्य- त्वम् अ­कृ­त­क­त्वा­दि­ना स­र्व­ग­ता­नां यदि सा­ध­य­ति स्याद् अ­प्र­सि­द्ध२२वि­शे­ष­णः पक्षः२३ इत२४र­था­नि­ष्टा­नु­ष­ङ्गः । कीदृक् पुनः सामान्यं नाम य२५द् उ­भ­य­दो­ष­प्र­स­ङ्ग­प­रि­हा­रा­य कल्प्येत ? स­र्व­ग­त­त्व­सा­ध­ने ऽपि समा२६- नम् * । तद् धि२७ व­र्णा­ना­म् अ­मू­र्ता­नां सा­ध­ये­न् मूर्तानां त­दु­भ­य­सा­मा­न्या­त्म­नां वा ? यद्य् अ­मू­र्ता­नां स­र्व­ग­त२८त्वं सा­ध­ये­त् त­दा­ऽ­प्र­सि­द्ध­वि­शे­ष­ण­ता पक्षस्य । अथ मू­र्ता­ना­म् अ­नि­ष्टा­नु२८षङ्गः । कीदृक् पुनः सामान्यं नाम यद् उ- २०भय३०दो­ष­प्र­स­ङ्ग­प­रि­हा­रा­य कल्प्येत ? स­र्व­ग­ते­त­र­सा­मा­न्या­त्म­न इव मू­र्त्ते­त­र­सा­मा­न्या­त्म­नो ऽ­स­म्भ­वा­द्व­र्णे­षु । तद् अय३१म् अ­नु­मा­न­मु­द्रां सर्वत्र३२ भि­न­त्ती­ति ना­नु­मा­न­वि­चा­र­णा­या­म् अ­धि­कृ­तः स्यात् । a३३वि­व­क्षि­त­वि­शे­ष­स्य पक्षी- करणे समः स­मा­धि­र् इत्य् अ३४लम् अ­प्र­ति­ष्ठि­त­मि­थ्या­वि­क३५ल्पौधैः * । यथैव हि श­ब्द­स्या­वि­व­क्षि­त­स­र्व­ग­त- त्वा­स­र्व­ग­त­त्व­वि­शे­ष­स्या­कृ­त­क­त्वा­दि­हे­तु­ना नित्यत्वे साध्ये न कश्चिद् दोषः स्यात्, नाप्य् अ­वि­व­क्षि­ता­मू­र्त्त­त्वे­त­र- वि­शे­ष­स्य स­र्व­त्रो­प­ल३६भ्य­मा­न­गु­ण­त्वा­दि­ना३७ स­र्व­ग­त­त्वे­, त­थै­वा­वि­व­क्षि­ता­र्ह­द­न­र्ह­द्वि­शे­ष­स्य क­स्य­चि­त् पु­रु­ष­स्य विप्र- २५ यो­गी­=­स­र्व­ज्ञः ।  व्य­ति­रे­क­व्या­प्तिः ।  मी­मां­स­कः ।  बुद्धादेः ।  त­र्ही­त्य­ध्या­हा­र्य­म् ।  यत्र य­त्रा­नु­मे­य­त्वं तत्र तत्र क­स्य­चि­द् अर्हतः प्र­त्य­क्ष­त्व­म् इति व्याप्तिर् नास्त्य् अतः प­क्ष­दो­षः ।  अपि शब्दात् प­क्ष­दो­षो ऽपि ।  सू­क्ष्मा­द्य­र्था­ना­म् ।  जैन आह । १० मी­मां­स­क­स्ये­ष्टे । ११ तत् तस्माद् अयं मी­मां­स­कः । १२ मी­मां­स­कः सू­क्ष्मा­द्य­र्थ­सा­क्षा­त्क­र­ण­प्र­ति­षे­ध­सं­श­य­योः क्र­मे­णा­नु­मा­ने द्वे र­च­य­ति (­व­क्ष्य­मा­ण­प्र­का­रे­ण­) । १३ वि­वा­दा­प­न्न­स्य स­र्व­ज्ञ­स्य । १४ पू­र्वो­क्त­प्र­का­रे­ण । १५ तव मी­मां­स­क­स्य । १६ मी­मां­स­कः । १७ र­थ्या­पु­रु­ष­स्य । १८ मी­मां­स­क­स्य । १९ सू­क्ष्मा­द्य­र्था­ना­म् । २० मी­मां­स­का­भी­ष्टे श­ब्द­नि­त्य­त्वे ए­त­द्वि­क­ल्प­जा­लं समानं ३०सू­क्ष्मा­दि­सा­क्षा­त्क­र­ण­स्य प्र­ति­षे­ध­ने संशये चापीति । अयं मी­मां­स­को व­क्ष्य­मा­ण­री­त्या­नु­मा­न­द्व­यं करोति यत् तन् न सम्यग् इत्य् अर्थः । २१ मी­मां­स­कः । २२ अ­प्र­सि­द्धं स­र्व­ग­त­त्व­वि­शे­ष­णं यस्य सः । २३ शब्दः । २४ अ­स­र्व­ग­ता­नां नित्यत्वं सा­ध­य­ति चेत् । २५ अ­नि­ष्टा­नु­ष­ङ्ग­त्व­रू­पो ऽ­प्र­सि­द्ध­वि­शे­ष­ण­त्व­रू­प­श् चेत्य् उ­भ­य­दो­षौ । २६ ए­का­न्त­वा­द्य­भि­म­त­स­र्व­था­स­र्व­ग­त­त्व­स्य स्या­द्वा­दि­नां क्वचि- द् अप्य् अ­प्र­सि­द्धेः । २७ स­र्व­ग­त­त्व­म् । २८ अमूर्तः शब्दः स­र्व­ग­तः­, अ­कृ­त­क­त्वा­द् इति । २९ मी­मां­स­क­म­ते श­ब्दा­ना­म् अ­मू­र्त­त्वा­त् । ३० प­क्ष­दो­षो ऽ­नि­ष्टा­नु­ष­ङ्ग­श् चेति । ३१ यतो मी­मां­स­क­स्य स्वपक्षे ऽपि समानं तत् तस्माद् अयं मी­मां­स­कः । ३२ स्वपक्षे ऽपि प­र­प­क्ष­व­त् । ३५३३ अ­वि­व­क्षि­तः स­र्व­ग­त­त्वा­स­र्व­ग­त­त्वा­दि­र् विशेषो यस्य स तस्य । ३४ हे मी­मां­स­क । ३५ अर्हतो ऽ­न­र्ह­तो वे­त्या­दि­रू­पैः । ३६ स­र्व­त्रो­प­ल­भ्य­मा­न­म् आ­का­श­म् । ३७ नित्यः शब्द स­र्व­ग­तो भ­व­ति­, द्रव्यत्वे सत्य् अ­मू­र्त­त्वा­द् आ­का­श­व­द् इ­त्या­दि­ना च ।  ६२कृ­ष्टा­र्थ­सा­क्षा­त्क­र­णे ऽपि साध्ये ऽ­नु­मे­य­त्वा­दि­हे­तु­ना न क[? इ]ञ्चिद् दोषं पश्यामो ऽन्यत्रा­प्र­ति­ष्ठि­त­मि­थ्या­वि­क­ल्पौ­धे­भ्यः प्र­कृ­त­साध­ना­प्र­ति­ब­न्धि­भ्यः­, तेषाम् अ­प्र­ति­ष्ठि­त­त्वा­त्­, साध­ना­भा­से इव स­म्य­क्सा­ध­ने ऽपि स्वाविषये ऽ­व­ता­रा­त् । ततो नि­र­व­द्य­म् इदं साधनं क­स्य­चि­त् सू­क्ष्मा­दि­सा­क्षा­त्का­रि­त्वं सा­ध­य­ति । नन्व् अस्तु नामैवं क­स्य­चि­त् क­र्म­भू­भृ­द्भे­दि­त्व­म् इव वि­श्व­त­त्त्व­सा­क्षा­त्का­रि­त्वं­, प्रमा­ण­स­द्भा­वा­त् । स तु प­र­मा­त्मा- ०५र्हन्न् एवेति कथं निश्चयो यतो ऽहम् एव म­हा­न­भि­व­न्द्यो भ­व­ता­म् इति व्यवसिता­भ्य­नु­ज्ञा­न­पु­र­स्स­रं भ­ग­व­तो विशेष- स­र्व­ज्ञ­त्व­प­र्य­नुयोगे स­ती­वा­चा­र्याः प्राहुः । — स त्वम् एवासि निर्दोषो युक्ति१०शा­स्त्रा­वि­रो­धि­वा­क् । अ­वि­रो­धो यद् इष्टं ते प्र­सि­द्धे­न न बा११ध्यते ॥  ॥ दोषास् तावद् अ­ज्ञा­न­रा­ग­द्वे­षा­द­य उक्ताः । निष्क्रान्तो दोषेभ्यो निर्दोषः । प्र­मा­ण­ब­ला१२त् सिद्धः सर्वज्ञो वीतरा- गश् च सा­मा­न्य­तो यः स त्वम् ए­वा­र्ह­न्­, यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क्त्वा­त् । यो य१३त्र यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क् स तत्र १०निर्दोषो दृष्टो, यथा क्वचिद् व्या­ध्यु­प­श­मे भिष१४ग्वरः । यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क् च भ­ग­वा­न् मु­क्ति­सं­सा­र­त­त्का­र१५- णेषु, तस्मान् निर्दोष इति निश्चयः । यु­क्ति­शा­स्त्रा­भ्या­म् अ­वि­रो­धः कुतो मद्वाचः१६ सिद्धो ऽन१७व­य­वे­ने­ति चेद् यस्माद् इष्टं मो­क्षा­दि­कं ते प्र­सि­द्धे­न प्र­मा­णे­न न बाध्यते । तथा हि । यत्र यस्या१८भिमतं तत्त्वं प्र­मा­णे­न न बाध्यते स तत्र यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क् । यथा रो­ग­स्वा­स्थ्य­त­त्का­र­ण­त­त्त्वे१९ भि­ष­ग्व­रः । न बाध्यते च प्र­मा­णे­न भग- वतो ऽ­भि­म­तं मो­क्ष­सं­सा­र­त­त्का­र­ण­त­त्त्व­म् । तस्मात् तत्र त्वं२० यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क् । इति वि­ष­य­स्य युक्ति- १५शा­स्त्रा­वि­रो­धि­त्व­सि­द्धे­र् वि­ष­यि­ण्या भ­ग­व­द्वा­चो यु­क्ति­शा­स्त्रा­वि­रो­धि­त्व­सा­ध२१नम् । क२२थम् अत्र का­रि­का­या­म् अ­नु­पा­त्तो भि­ष­ग्व­रो दृष्टान्तः कथ्यते इति चेत् स्वयं ग्र२३न्थ­का­रे­णा­न्य­त्रा­भि­धा­ना­त्­, "त्वं सम्भवः सं­भ­व­त२४र्षरोगैः सन्त- प्य­मा­न­स्य जनस्य लोके । आ­सी­रि­हा­क­स्मि­क२५ एव वैद्यो वैद्यो यथा नाथ रुजां प्र­शा­न्त्यै­" इति स्तो­त्र­प्र­सि­द्धेः । इह२६ दृ­ष्टा­न्ता­व­च­नं तु सं­क्षे­पो­प­न्या­सा­न् न वि­रु­ध्य­ते­, अ­न्य­था­नु­प­प­न्न­त्व­नि­य­मै­क­ल­क्ष­ण­प्रा­धा­न्य­प्र­द­र्श­ना२७र्थं वा । तत्र२८ भ­ग­व­तो ऽ­भि­म­तं मो­क्ष­त­त्त्वं तावन् न प्र­मा­णे­न बा­ध्य­ते­, प्र­त्य­क्ष­स्य तद्बाध२९क­त्वा­यो­गा­त् । २०ना३०स्ति क­स्य­चि­न् मोक्षः, स­दु­प­ल­म्भ­क­प्र­मा­ण­प­ञ्च­का­वि­ष­य­त्वा­त् कू­र्म­रो­मा­दि­व­द् इत्य् अ­नु­मा­ने­न बाध्यते इति चेन् न, मो­क्ष­स्या­नु­मा­ना­द् आ­ग­मा­च् च प्र­सि­द्ध­प्रा­मा­ण्या­द् अ­स्ति­त्व­व्य­व­स्था­प­ना३१त्, क्वचिद् दो­षा­व­र­ण­क्ष­य­स्यै­वा­न­न्त- ज्ञा­ना­दि­स्व­रू­प­ला­भ­फ­ल­स्या­नु­मा­ना३२ग­म­प्र­सि­द्ध­स्य मो­क्ष­त्वा­त्­, "­ब­न्ध­हे­त्व­भा­व­नि­र्ज­रा­भ्यां कृ­त्स्न­क­र्म­वि­प्र­मो­क्षो मोक्षः" इति व­च­ना­त् । तत३३ एव ना­ग­मे­ना­पि मो­क्ष­त­त्त्वं बा­ध्य­ते­, त३४स्य त­त्स­द्भा­वा­वे­द­क­त्व­व्य­व­स्थि­तेः । तथा मो­क्ष­का­र­ण३५तत्त्वम् अपि न प्र­मा­णे­न वि­रु­ध्य­ते प्र­त्य­क्ष­तो ऽ­का­र­ण­क­मो­क्ष­प्र­ति­प­त्ते­र् अ­भा­वा­त् तेन३६ त­द्बा­ध­ना­यो­गा­त् । २५ना­नु­मा­ने­ना­पि त­द्बा­ध­नं­, त३७तो मोक्षस्य का­र­ण­व­त्त्व­सि­द्धेः । सका३८रणको मोक्षः, प्र­ति­नि­य­त- विना ।  प्रकृतं सा­ध­न­म् अ­नु­मे­य­त्व­म् ।  वि­क­ल्पौ­घा­ना­म् ।  अ­प्र­ति­ष्ठि­त­त्वे हेतुर् अयम् ।  मि­थ्या­वि­क­ल्पौ­घा­वि­ष­ये । प्रमाणं सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्व­ल­क्ष­ण­म् ।  व्य­व­स्थि­ते­ति पा­ठा­न्त­र­म् ।  व्य­व­सि­तं नि­श्चि­त­म् अ­भ्य­नु­ज्ञा­न­म् अ­भ्यु­प­ग­म­स् त­त्पु­र­स्स­र- म् इति क्रि­या­वि­शे­ष­ण­म् ।  प्रश्ने । १० युक्तिस् तर्कः । शास्त्रम् आगमः । हे­तु­ग­र्भि­तं वि­शे­ष­ण­म् इदम् । ११ यद्य् अस्मात् ते इष्टं प्र­सि­द्धे­न न बाध्यते तत ए­वा­वि­रो­ध इत्य् अर्थः । १२ अ­न­न्त­रो­क्त­का­रि­का­द्व­यो­क्ता­नु­मा­न­द्व­य­ब­ला­त् । १३ तत्त्वे । १४ वैद्य- ३०शा­स्त्र­यु­क्त्य­वि­रो­धि­वा­ग् निर्दोषः । १५ मुक्तिश् च सं­सा­र­श् च त­त्का­र­णे च तेषु । १६ मम व­र्द्ध­मा­न­स्य । १७ सा­म­स्त्ये­न । १८ यस्य पु­रु­ष­स्य स इति सम्बन्धः । १९ रोगश् च स्वास्थ्यं च त­त्का­र­णा­नि च तान्य् एव तत्त्वं तस्मिन् । २० भ­ग­वा­न् । २१ सिद्धम् अस्ति, वि­ष­य­वि­ष­यि­णो­र् अ­भे­दो­प­चा­रा­त् । २२ तटस्थः शङ्कते । २३ स­म­न्त­भ­द्रा­चा­र्ये­ण । २४ संभवः संसारः । तर्ष- स्तृष्णा । २५ प्र­त्यु­प­का­र­नि­र­पे­क्षः । २६ का­रि­का­या­म् । २७ प­क्ष­ध­र्म­त्वा­दि­प­ञ्च­रू­पं विनापि अ­न्य­था­नु­प­प­न्न­त्व­नि­य­म­ल­क्ष­णा­द् धेतोः सा­ध्य­सि­द्धेः का­रि­का­या­म् अ­दृ­ष्टा­न्त­व­च­न­म् । २८ मो­क्ष­सं­सा­र­त­त्का­र­णे­षु चतुर्षु मध्ये । २९ ते­षां­=­मो­क्ष­त­त्त्वा­दी­ना­म् । ३० ३५स्वमते ऽ­नु­मा­न­स्या­भा­वे ऽपि चार्वाकः प­र­म­ता­पे­क्ष­या­नु­मा­नं द­र्श­य­ति । ३१ अग्रे । ३२ दो­षा­व­र­ण­यो­र् हानिर् इ­त्या­द्यु­क्ता­नु­मा­ना­दि­ना । ३३ एवं मोक्षस्य यु­क्त्य­वि­रो­धं प्र­ति­पा­द्य शा­स्त्रा­वि­रो­धं प्र­ति­पा­द­य­ति तत एवेति । ३४ आ­ग­म­स्य । ३५ स­म्य­ग्द­र्श­ना­दि । ३६ प्र­त्य­क्षे­ण । ३७ अ­नु­मा­ना­त् । ३८ स­म्य­ग्द­र्श­ना­दि­का­र­ण­कः ।  ६३काला­दि­त्वा­त् प­टा­दि­व­त् । त­स्या­का­र­ण­क­त्वे सर्वदा सर्वत्र सर्वस्य स­द्भा­वा­नु­ष­ङ्गः­, प­रो­प­क्षा­र­हि­त­त्वा­द् इति । ना­ग­मे­ना­पि मो­क्ष­का­र­ण­त­त्त्वं बा­ध्य­ते­, तस्य त­त्सा­ध­क­त्वा­त् "­स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मोक्षमार्गः" इति व­च­ना­त् । तथा सं­सा­र­त­त्त्व­म् अपि न प्र­सि­द्धे­न बा­ध्य­ते­, प्र­त्य­क्ष­तः सं­सा­रा­भा­वा­सि­द्धे­स् तस्य त­द्बा­ध­क­त्वा- घ­ट­ना­त् । स्वो­पा­त्त­क­र्म­व­शा­द् आत्मनो भ­वा­न्त­रा­व् आप्तिः संसारः । स न प्र­त्य­क्ष­वि­ष­यो येन प्रत्यक्षं तं बाधेत ०५अनुमानं त­द्बा­ध­क­म् इति चेन् न, तदभाव­प्र­ति­ब­द्ध­लि­ङ्गा­भा­वा­द् । र्भा­दि­म­र­ण­प­र्य­न्त­चै­त­न्य­वि­शि­ष्ट­का­या- त्मनः पु­रु­ष­स्य जन्मनः पूर्वं म­र­णा­च् चोत्तरं नास्ति भ­वा­न्त­र­म्­, अ­नु­प­ल­ब्धेः ख­पु­ष्प­व­द् इत्य् अ­नु­प­ल­म्भः संसा- रा­भा­व­ग्रा­ह­कः सं­सा­र­त­त्त्व­बा­ध­क इति चेन् न, त­स्या­सि­द्धेः । प्रा­णि­ना­माद्यं चैतन्यं चै­त­न्यो­पादा­न­का­र- णकं, चि­द्वि­व­र्त­त्वा­न् मध्य१०चै­त­न्य­वि­व­र्त­व­त् । त­था­ऽ­न्त्य­चै­त­न्य­प­रि­णा११मश् चै­त­न्य­का१२र्यः, तत एव तद्वत् । इत्य् अ­नु­मा­ने­न पू­र्वो­त्त­र­भा­वो­प­ल­म्भा­द्य­थो­क्त­सं­सा­र­त­त्त्व­सि­द्धेः । गो­म­या­दे­र् अ­चे­त­ना­च् चे­त­न­स्य­वृ­श्चि­का­दे­र् उत्पत्ति- १०द­र्श­ना­त् तेन व्यभि१३चारी हेतुर् इति चेन् न, त१४स्यापि प­क्षी­क­र­णा­त् । वृ­श्चि­का­दि­श­री­र­स्या­चे­त­न­स्यै­व गो­म­या­देः सम्मू१५र्च्छनं, न पुनर् वृ­श्चि­का­दि­चै­त­न्य­वि­व­र्त­स्य­, तस्य पू­र्व­चै­त­न्य­वि­व­र्ता­द् ए­वो­त्प­त्ति­प्र­ति­ज्ञा­ना­त् । खङ्गिच१६रम् अ­चि­त्ते­न चि­त्ता­न्त­रा­नु­पा­दा१७नेन व्य­भि­चा­रः सा­ध­न­स्ये­त्य् अपि म­नो­र­थ­मा­त्रं­, त१८स्य प्र­मा­ण­तो ऽ­प्र­सि­द्ध­त्वा­त्­, निरन्व- य­क्ष­ण­क्ष­य­स्य प्र­ति­क्षे­पा१९त् । ननु च यथाद्यः प­थि­का­ग्नि२०र् अ­र­णि­नि­र्म­थ­नो­त्थो ऽ­न­ग्नि­पू­र्व­को दृष्टः प­र­स्त्व­ग्नि- पूर्वक एव तथाद्यं चैतन्यं का­या­का­रा­दि­प­रि­ण­त­भू­ते­भ्यो भ­वि­ष्य­ति­, परं२१ तु चै­त­न्य­पू­र्व­कं, वि­रो­धा­भा­वा­त् । १५इति क­स्य­चि­त् प्र­त्य­व­स्थि­तिः स्व­प­क्ष­घा­ति­नी जा२२तिर् एव, चि­द्वि­व­र्त­त्व­स्य हेतोः सा२३ध्येन व्याप्तेर् अ­ख­ण्ड­ना­त् । प्र­थ­म­प­थि­का­ग्ने­र् अ­न­ग्न्यु­पा­दा­न­त्वे ज­ला­दी­ना­म् अप्य् अ­ज­ला­द्यु­पा­दा­न­त्वो­प­प­त्तेः पृ­थि­व्या­दि­भू­त­च­तु­ष्ट­य­स्य त­त्त्वा­न्त­र- भा­व­वि­रो­धः२४ । तथा हि । येषां प­र­स्प­र­म् उ­पा­दा­नो­पा­दे­य­भा­व­स् तेषां न तत्त्वान्त२५रत्वम् । यथा क्षि­ति­वि­व- र्त्ताना२६म् । प­र­स्प­र­म् उ­पा­दा­नो­पा­दे­य­भा­व­श् च पृ­थि­व्या­दी­ना­म् । इत्य् एकम् एव पु­द्ग­ल­त­त्त्वं पृ­थि­व्या­दि­वि­व­र्त्त­म् अ­व­ति­ष्ठे­त । अथ क्षि­त्या­दी­नां न प­र­स्प­र­म् उ­पा­दा­नो­पा­दे­य­भा­वः­, स­ह­का­रि­भा­वो­प­ग­मा­त् । कथम् अपाव२७को­पा­दा­नः प्रथमः २०प­थि­क­पा­व­कः प्र­सि­द्ध्ये­द् यतस् त­द्व­द­चे­त­न­पू­र्व­कं प्र­थ­म­चै­त­न्यं प्र­स­ज्ये­त ? यथैव हि प्रथमा२८वि­र्भू­त­पा­व­का­दे­स् ति- रो­हि­त­पा­व­का­न्त­रा­दि­पू­र्व­क­त्वं तथा ग­र्भ­चै­त­न्य­स्या­वि­र्भू­त­स्व­भा­व­स्य ति­रो­हि­त­चै­त­न्य­पू­र्व­क­त्व­म् इति किन् न व्यवस्था स्यात् ? स्यान् म२९तं, सहा३०का­रि­मा­त्रा­द् एव प्र­थ­म­प­थि­का­ग्ने­र् उ­प­ज­न­नो­प­ग­मा­त् ति­रो­हि­ता३१ग्न्य­न्त­रो­पा­दा­न­त्व­म् असि- द्धम् इति तद् अ३३सत्, अ­नु­पा­दा­न­स्य क­स्य­चि­द् उ­प­ज­न­ना­द­र्श­ना­त् । श­ब्द­वि­द्यु­दा­दे­र् उ­पा­दा­ना­द­र्श­ना­द् अदोष इति द्र­व्य­क्षे­त्र­का­ल­ती­र्था­दि­सा­म­ग्रीं विना मोक्षो न भ­व­ती­त्य­तः स­का­र­ण­को मोक्षः ।  मो­क्ष­का­र­ण­म् इत्य् अर्थः ।  प्रत्य- २५क्षस्य ।  चार्वाकः ।  सं­सा­रा­भा­वे­न सह प्र­ति­ब­द्ध­स्य लि­ङ्ग­स्या­भा­वा­त् ।  चार्वाकः ।  चै­त­न्य­वि­शि­ष्टः काय ए­वा­त्मा­, तस्य ।  ग­र्भा­व­स्था­प्रा­प्त­म् ।  आ­द्यु­त्प­न्न­चै­त­न्या­त् पूर्वं चै­त­न्य­म् उ­पा­दा­नं यस्य तत् । १० मध्यो युवादेः । ११ म­र­णा­व­स्था- लक्षणः । १२ उ­त्प­त्स्य­मा­न­चै­त­न्यं कार्यं यस्य सः । एतन् म­र­णा­व­स्था­ल­क्ष­णं चै­त­न्य­म् उ­पा­दा­न­का­र­ण­त्वा­द् अग्रे ऽपि चै­त­न्य­म् उत्पाद- यिष्यत्य् एव अन्यथा नि­र­न्व­य­वि­ना­शः स्याद् । न च नि­र­न्व­य­वि­ना­शः स­म्भ­व­ति­, स­र्व­लो­प­प्र­स­ङ्गा­त् । १३ वृ­श्चि­का­दे­श् चै- त­न्यो­पा­दा­न­का­र­णा­भा­वे ऽपि चि­द्वि­व­र्त­त्व­हे­तो­र् द­र्श­ना­त् । १४ वृ­श्चि­का­दि­चै­त­न्य­स्या­पि आ­द्य­चै­त­न्ये­न प­क्षी­क­र­णा­त् । १५ ३०ग­र्भो­प­पा­द­रू­प­द्वि­प्र­का­र­क­ज­न्म­व­र्जि­तं जन्म (­श­री­र­प­रि­क­ल्प­न­म्­) स­म्मू­र्छ­न­म् । १६ खङ्ग इत खङ्गो ध्यानम् । सो ऽ­स्या­स्ती­ति खङ्गी । ख­ङ्गि­च­र­म् अ­चि­त्त­स्य पू­र्व­चि­द्वि­व­र्त­त्वे ऽपि उ­त्त­र­चै­त­न्यो­पा­दा­न­का­र­ण­त्वा­भा­वा­त्­, उ­त्त­र­चि­त्का­र्य­क­त्वा­भा­वे ऽपि चि­द्वि­व­र्त­द­र्श- नाद् वा हेतोः । १७ चि­त्त­सं­त­ति­क्ष­यो मोक्ष इति बौद्धाः । १८ ख­ङ्गि­च­र­म् अ­चि­त्त­स्यो­त्त­र­चै­त­न्यो­पा­दा­न­त्वा­भा­व­रू­प­हे­तोः । १९ अग्रे । २० अरणिः का­ष्ठ­वि­शे­षः । २१ यु­व­वृ­द्धा­दि­चै­त­न्य­म् । २२ मि­थ्यो­त्त­रं जातिः । २३ चै­त­न्यो­पा­दा­न­का­र­ण­क­त्व­रू­पे­ण साध्येन सह । २४ ए­क­का­र­ण­ज­न्य­त्वा­त् । यद् ए­क­का­र­ण­ज­न्म तन् न त­त्त्वा­न्त­र­म् । यथा मृ­दु­त्प­न्नो घटो न मृदो ऽ­ति­रि­च्य­ते । ३५२५ पृ­थि­व्य­प­ते­जो­वा­यु­रू­प­म् । २६ स्था­स­को­श­कु­शू­ल­शि­व­का­दी­ना­म् । २७ जैनः । २८ अ­र­णि­म­थ­न­का­ले । २९ चा­र्वा­क­स्य । ३० अ­र­णि­म­थ­न­मा­त्रा­द् एव । ३१ प्र­च्छ­न्न­रू­पा­र­णि­स्थि­ता­ग्न्य­न्त­र­का­र­ण­क­त्व­म् । ३२ जैनः ।  ६४चेन् न, शब्दादिः सो­पा­दा­न एव, का­र्य­त्वा­द् घ­टा­दि­व­द् इत्य् अ­नु­मा­ना­त् त­स्या­दृ­श्यो­पादा­न­स्या­पि सो­पा­दा­न­त्व­स्य सा­ध­ना­त् । नन्व् अस्तु स­र्वो­ग्नि­र् अ­ग्न्य­न्त­रो­पा­दा­न एव सर्वस्य स­जा­ती­यो­पा­दा­न­त्व­व्य­व­स्थि­तेः । चे­त­न­स्य तु चे­त­ना­न्त­रो­पा­दा­न­त्व­नि­य­मो न युक्तः, तस्य भू­तो­पा­दा­न­त्व­घ­ट­ना­त्­, भू­त­चे­त­न­योः स­जा­ती­य­त्वात् तत्त्वान्त- र­त्वा­सि­द्धे­र् इति चेन् न, तयोर् भि­न्न­ल­क्ष­ण­त्वा­त् त­त्त्वा­न्त­र­त्वो­प­प­त्तेः­, तो­य­पा­व­क­यो­र् अपि तत एव परैस् तत्त्वा­न्त­र­त्व- ०५सा­ध­ना­त् । तथा हि । त­त्त्वा­न्त­रं भूताच् चै­त­न्यं­, त­द्भि­न्न­ल­क्ष­ण­त्वा­न्य­था­नु­प­प­त्तेः । न तावद् असिद्धो हेतुः क्षि­त्या­दि­भू­ते­भ्यो रू­पा­दि­सा­मा­न्य­ल­क्षणेभ्यः स्व­सं­वे­द­न­ल­क्ष­ण­स्य चै­त­न्य­स्य त­द्भि­न्न­ल­क्ष­ण­त्व­सि­द्धेः । न हि भूतानि स्व­सं­वे­द­न­ल­क्ष­णा­नि­, अ­स्म­दा­द्य­ने­क­प्र­ति­प­त्तृ­प्र­त्य­क्ष­त्वा­त् । यत् पुनः स्व­सं­वे­द­न­ल­क्ष­णं तन् न तथा प्र­ती­तं­, यथा ज्ञानम् । तथा१० च भू­ता­नि­, तस्मान् न स्व­सं­वे­द­न­ल­क्ष­णा­नि । अ­ने­क­यो­गि­प्र­त्य­क्षे­ण सुखा- दि­सं­वे­द­ने­न११ व्य­भि­चा­री हेतुर् इति न श­ङ्क­नी­य­म्­, अ­स्म­दा­दि­ग्र­ह­णा१२त् । ज्ञानस्य स्व­सं­वे­द­न­ल­क्ष­ण­त्व­म् असि- १०द्धम् इति चेन् न, ब­हि­र­र्थ­प­रि­च्छे­द­क­त्वा­न्य­था­नु­प­प१३त्त्या तस्य स्व­सं­वे­द­न­ल­क्ष­ण­त्व­सि­द्धेः । यो ह्य् अ­स्व­सं­वे­द­न- लक्षणः स न ब­हि­र­र्थ­स्य प­रि­च्छे­द­को दृष्टो, यथा घ­टा­दि­र् इति विपक्षे बा­ध­क­प्र­मा­ण­स­द्भा­वा­त् सिद्धा हेतोर् अन्य- था­नु­प­प­त्तिः । प्र­दी­पा­दि­ना­ने­का१४न्त इति चेन् न, तस्य ज१५डत्वेन ब­हि­र­र्थ­प­रि­च्छे­द­क­त्वा­स­म्भ­वा­त्­, ब­हि­र­र्थ- प­रि­च्छे­द­क­ज्ञा­नो­त्प­त्ति­का­र­ण­त्वा­त् तु प्र­दी­पा­दे­र् ब­हि­श्च­क्षु­रा­दे­र् इव प­रि­च्छे­द­क­त्वो­प­चा­रा­त् । न चो­प­च­रि­ते­ना­र्थ- प­रि­च्छे­द­के­न प्र­दी­पा­दि­ना मु­ख्य­स्या­र्थ­प­रि­च्छे­द­क­त्व­स्य हेतोर् व्य­भि­चा­र­चो­द­नं वि­चा­र­च­तु­र­चे­त­सां कर्तुम् उचि- १५तम्, अ­ति­प्र­स­ङ्गा१६त् । स्व­रू­प­मा­त्र­प­रि­च्छे­द­न­व्या­पृ­ते सु­खा­दि­ज्ञा­ने ब­हि­र­र्थ­प­रि­च्छे­द­क­त्वा­भा­वा­त् प­क्षा­व्या­प­को हेतुर् इति चेन् न, तस्या१७पि स्वतो ब­हि­र्भू­त­सु­खा­दि­प­रि­च्छे­द­क­त्वा­द् ब­हि­र­र्थ­प­रि­च्छे­द­क­त्व­सि­द्धेः कु१८म्भा­दि­वे­द­न- स्यापि सर्वथा स्व­ब­हि­र्भू­ता­र्थ­प­रि­च्छे­द­क­त्वा­नु­प­प­त्तेः सदाद्या१९त्मना कुम्भादेः सं­वे­द­ना­द् अभेद२०प्र­ती­तेः­, अन्यथा तदस२१त्त्व­प्र­स­ङ्गा­त् । क­थ­ञ्चि­त् स्व­ब­हि­र्भू­त­त्वं तु सु­खा­दि­सं­वे­द­ना­त् सु­खा­दे­र् अपि प्र­ती­य­त एव, सु­खा­दि­त­त्सं- वे­द­न­योः का२२र­णा­दि­भे­दा­द् भे­द­व्य­व­स्थि­तेः । तर्हि घ­टा­दि­ज्ञा­न­व­त् सु­खा­दि­ज्ञा­न­स्या­पि स्व­ब­हि­र्भू­ता­र्थ­प­रि­च्छे- २०द­क­त्वा­त् ततो ऽन्य२३स्य वि­ज्ञा­न­स्या­स­म्भ­वा­त् किं स्वस्य सं­वे­द­कं ज्ञानं स्याद् इति चेन् न, तस्यैव घ­टा­दि­सु­खा­दि­ज्ञा- नस्य स्व­रू­प­सं­वे­द­क­स्य स२४तः प­र­सं­वे­द­क­त्वो­प­ग­मा­त् स्व­सं­वे­द­न­सि­द्धेः­, स्व­प­र­व्य­व­सा­या­त्म­क­त्वा­त् स­र्व­वे­द- नस्य । स्वात्मनि क्रि­या­वि­रो­धा­न् न स्व­रू­प­सं­वे­द­कं ज्ञानम् इति चेत् का पुनः क्रिया स्वात्मनि वि­रु­ध्य­ते ? न तावद् धा­त्व­र्थ­ल­क्ष­णा­, भ­व­ना­दि­क्रि­या­याः क्षि­त्या­दि­ष्व् अ­भा­व­प्र­स­ङ्गा­त् । प­रि­स्प­न्दा२५त्मिका क्रिया स्वात्मनि वि­रु­द्धे­ति चेत् कः पुनः क्रियायाः स्वात्मा ? क्रि­या­त्मै­वे­ति चेत् कथं तस्यास् तत्र विरोधः ? स्व­रू­प­स्य २५वि­रो­ध­त्वा­यो­गा­त् । अन्य२६था स­र्व­भा­वा­नां स्व­रू­प­वि­रो­धा­न् नि­स्स्व­रू­प­ता­नु­ष­ङ्गा­त् । वि­रो­ध­स्य द्वि­ष्ठ­त्व­ता­च् च अ­दृ­श्य­म् उ­पा­दा­नं पु­द्ग­ल­रू­पं यस्य तस्य ।  चार्वाकः ।  कार्यस्य ।  भूताच् चै­त­न्यो­त्प­त्ति­र् यतस् ततो भू­त­चै­त­न्य­योः सजा- ती­य­त्व­म् ।  भि­न्न­ल­क्ष­ण­त्वा­त् ।  चार्वाकैः ।  रू­प­र­स­ग­न्ध­स्प­र्श­व­न्तः पुद्गलाः ।  अ­स्म­दा­द्य­ने­क­प्र­ति­प­त्तृ­प्र­त्य­क्षं न प्र­ती­त­म् ।  अ­स्म­दा­द्य­ऽ[? ]प्र­त्य­क्ष­म् । १० अ­स्म­दा­द्य­ने­क­प्र­ति­प­त्तृ­प्र­त्य­क्षा­णि सन्ति । ११ सु­खा­दि­सं­वे­द­न­स्या­स्व­सं­वे­द­न­ल­क्ष­ण- त्वे ऽप्य् अ­ने­क­यो­गि­प्र­त्य­क्ष­त्वा­त् । १२ अ­स्म­दा­दि­भि­र् अपि प्र­त्य­क्ष­त्वा­द् इत्य् अर्थः । १३ ज्ञानं स्व­सं­वे­द­न­ल­क्ष­णं­, ब­हि­र­र्थ­प­रि- ३०च्छे­द­क­त्वा­न्य­था­नु­प­प­त्तेः । १४ स हि ब­हि­र­र्थ­प्र­का­श­क­श् चा­स्व­सं­वि­दि­त­श् च । १५ अ­ज्ञा­न­रू­प­त्वे­न । १६ अग्निर् द­ह­न­श­क्ति- युक्तो, अ­ग्नि­त्वा­त् । व्य­ति­रे­के जलादि । अ­त्रो­प­च­रि­ते­न मा­ण­व­का­ग्नि­ना व्य­भि­चा­र­प्र­स­ङ्गा­त् । १७ सु­खा­दि­ज्ञा­न­स्या­पि स्वस्माद् ज्ञा­ना­द्बि­हि­र् भूतं सुखादि तस्य सं­वे­द­क­त्व­म् इति ब­हि­र­र्थ­प­रि­च्छे­द­क­त्वं सिद्धम् । १८ यथा कु­म्भा­दि­वे­द­नं ब­हि­र­र्थ­प­रि- च्छेदकं न तथा सु­खा­दि­सं­वे­द­न­म् इत्य् आ­श­ङ्का­या­म् आह जैनः कु­म्भा­दी­ति । १९ घटः सन् ज्ञानं सिद् इति स­दा­त्म­ना । २० कु­म्भा­दि­र् यथा सन् तथा ज्ञानम् अपि सत् । अतो न सं­वे­द­ना­ज् ज्ञानं सर्वथा भिन्नम् । २१ तस्य कुम्भादेः । २२ स­द्वे­द्यो­द­यो ३५हि सु­ख­का­र­णं ज्ञानस्य तु ज्ञा­ना­व­र­णा­प­ग­मा­दि इति का­र­ण­भे­दः । २३ स्वस्य वि­ज्ञा­न­स्या­स­म्भ­वा­त् । २४ भवतः । २५ उ­त्क्षे­प­णा­प­क्षे­प­णा­दि­रू­पा । २६ स्व­रू­प­स्या­पि वि­रो­ध­क­त्वे ।  ६५न क्रियायाः स्वात्मनि विरोधः । क्रि­या­व­दात्मा क्रियायाः स्वात्मेति चेत् कथं तत्र विरोधः ? क्रियावत्य् एव सर्वस्याः क्रियायाः प्र­ती­ते­र् अ­वि­रो­ध­सि­द्धेः । अथ क्रिया, करणं नि­ष्पा­द­नं स्वात्मनि वि­रु­द्ध­म् इत्य् अ­भि­म­तं तर्हि न ज्ञानं स्वरूपं नि­ष्पा­द­य­ती­त्य् उच्यते येन विरोधः स्यात् । इत्य् असिद्धः स्वात्मनि क्रि­या­वि­रो­धः­, स्व­का­र­ण- विशेषान् नि­ष्प­द्य­मा­न­स्य ज्ञानस्य स्व­प­र­प्र­का­श­न­रू­प­त्वा­त् प्र­दी­प­स्य स्व­प­रो­द्द्यो­त­न­रू­प­त्व­व­त् । यथैव हि ०५रू­प­ज्ञा­नो­त्प­त्तौ प्रदीपः स­ह­का­रि­त्वा­च् चक्षुषो रू­प­स्यो­द्द्यो­त­कः कथ्यते तथा स्व­रू­प­ज्ञा­नो­त्प­त्तौ तस्य सहका- रित्वात् स्व­रू­पो­द्द्यो­त­को ऽपि । ततो ज्ञानं स्व­प­र­रू­प­योः प­रि­च्छे­द­कं­, तत्राज्ञा­न­नि­वृ­त्ति­हे­तु­त्वा­न्य­थानु­प­प­त्तेः । इत्य् अ­वि­रु­द्धं पश्यामः स्व­सं­वे­द­न­म् अन्तस् तत्त्वस्य लक्षणं भू­ता­स­म्भ­वी­ति भि­न्न­ल­क्ष­ण­त्वं त१०योः सिद्ध्यत्य् एव । तच् च सि­ध्य­त्त­त्त्वा­न्त­र­त्वं सा­ध­य­ति­, त११च् चा­ऽ­स­जा­ती­य­त्व­म् । तद्१२ अप्य् उ­पा­दा­नो­पा­दे­य­भा­वा१३भावं, त१४योस् तत्प्र१५योजक- त्वात् । तद् एवं भू­त­चै­त­न्य­यो­र् नास्त्य् उ­पा­दा­नो­पा­दे­य­भा­वो­, वि­भि­न्न­ल­क्ष­ण­त्वा­त् । इति व्या­प­क­वि­रु­द्ध­व्या१६प्तोपल१७- १०ब्धिः, उ­पा­दा­नो­पा­दे­य­भा­व­व्या­प­क­स्य स­जा­ती­य­त्व­वि­शे­ष­स्य वि­रु­द्धे­न त­त्त्वा­न्त­र­भा­वे­न व्या१८प्ति­द्भि­न्न­ल­क्ष­ण­त्वा- त् प्र­ति­षे­ध्या१९भा­व­सा­ध­ना­त् । न ह्य् अत्र२० स­जा­ती­य­त्व­वि­शे­ष­स्यो­पा­दा­नो­पा­दे­य­भा­व­व्या­प­क­त्व­म् अ­सि­द्धं­, वि­जा­ती­य­त्वा- भि­म­त­योः प­यः­पा­व­क­योः स­त्त्वा­दि­ना स­जा­ती­य­यो­र् अपि त­द­नु­प२१गमात् कथ२२ञ्चिद् वि­जा­ती­य­यो­र् अपि मृ­त्पि­ण्ड­घ­टा- का२३रयोः पा­र्थि­व­त्वा­दि­ना वि­शि­ष्ट­सा­मा­न्ये­न स­जा­ती­य­यो­र् उ­पा­दा­नो­पा­दे­य­भा­व­सि­द्धेः । क२४थं तर्हि२५ स­जा­ती­य- त्व­वि­शे­ष­स्य त­त्त्वा­न्त­र­भा­वे­न विरोध इति चेत् तत्त्वा२६न्त­र­भू­त­यो­स् त­द­नु­प­ल­म्भा­त्­, पू­र्वा­का­रा२७प­रि­त्या­गा­ऽ­ज­ह­द्वृ­त्तो- १५त्त२८रा­का­रा­न्व­य२९प्रत्यय३०वि­ष­य­स्यो­पा­दा­न­त्व­प्र­ती­तेः प­रि­त्य­क्त­पू­र्वा­का­रे­ण द्र­व्ये­णा­त्म­सा­त् क्रि­य­मा­णो­त्त­रा­का­र­स्यो­पा­दे- य­त्व­नि­र्ज्ञा३१नाद् अन्यथा३२ति­प्र­स­ङ्गा­त्३३ । कथं त­त्त्वा­न्त­र­भा­वे­न भि­न्न­ल­क्ष­ण­त्त्वं व्याप्तम् इति चेत् त३४दभावे ऽ­नु­प­प­द्य­मा- ३५त्वात् । किण्वा३६दि­म­दि­रा­दि­प­रि­णा­म­यो­र् अ­त­त्त्वा­न्त­र­भा­वे ऽपि भि­न्न­ल­क्ष­ण३७त्वस्य द­र्श­ना­त् तस्य३८ ते­ना­व्या­प्ति­र् इति चेन् न, ३९योर् भि­न्न­ल­क्ष­ण­त्वा­सि­द्धेः­, कि­ण्वा­दे­र् अपि म­द­ज­न­न­श­क्ति­स­द्भा­वा­न् म­दि­रा­दि­प­रि­णा­म­व­त् । सर्वथा म­द­ज­न­न­श- क्ति­वि­क­ल­त्वे हि कि­ण्वा­दे­र् म­दि­रा­दि­प­रि­णा­म­द­शा­या­म् अपि त­द्वै­क­ल्य­प्र­स­ङ्गः । न४०न्व् एवं भू­ता­न्त­स् त४१त्त्वयोर् अपि भिन्न- २०ल­क्ष­ण­त्वं मा भूत्, का­या­का­र­प­रि­ण­त­भू­त­वि­शे­षा­व­स्था­तः प्राग् अपि क्षि­त्या­दि­भू­ता­नां चै­त­न्य­श­क्ति­स­द्भा­वा­द् अ- न्यथा त­द­व­स्था­या­म् अपि चै­त­न्यो­द्भू­ति­वि­रो­धा­द् इति न प्र­त्य­व­स्थे­यं­, चे­त­न­स्या­ना­द्य­न­न्त­त्व­प्र­सि­द्धे­र् आत्मवा- क्रि­या­स्या­स्ती­ति क्रि­या­वा­न् । स चासौ आत्मा च क्रि­या­व­दा­त्मा ।  द्रव्ये ।  जैनैः ।  अपि तु न ।  आव- र­ण­क्ष­यो­प­श­मा­दि­वि­शे­षा­त् ।  तस्य ज्ञानस्य स­ह­का­रि­त्वा­त् ।  स्व­प­र­रू­प­योः ।  स्व­प­र­रू­प­प­रि­च्छे­द­क­त्वा­भा­वे ।  चे­त­न­स्य । १० भू­त­चै­त­न्य­योः । ११ त­त्त्वा­न्त­र­त्वं च भू­त­चै­त­न्य­यो­र् अ­स­जा­ती­य­त्वं सा­ध­य­ति । १२ अ­स­जा­ती­य­त्व­म् अपि । १३ सा­ध­य­ती­ति २५संबन्धः । १४ भू­त­चै­त­न्य­यो­र् उ­पा­दा­नो­पा­दे­य­यो­र् वा । १५ तत् स­जा­ती­य­त्वं प्र­यो­ज­कं ययोर् इति बसः । १६ उ­पा­दा­नो­पा­दे­य­भा­व­स्य व्याप्यस्य व्यापकं यत् स­जा­ती­य­त्वं ततो विरुद्धं त­त्त्वा­न्त­र­त्वं तेन व्याप्तं वि­भि­न्न­ल­क्ष­ण­त्वं त­स्यो­प­ल­ब्धिः । १७ वि­भि­न्न­ल­क्ष­ण- त्वाद् इत्य् अयं हेतुर् व्या­प­क­वि­रु­द्ध­व्या­प्तो­प­ल­ब्धिः कथ्यते । तद् एवाग्रे द­र्श­य­ति । १८ व्याप्ता इति पा­ठा­न्त­र­म् । १९ प्र­ति­षे­ध्य­स्य चेतन- स्या­भा­व­सा­ध­ना­त् । २० नन्व् एवं त­न्वा­दे­र् घ­टा­द्या­का­र­स्य चो­पा­दा­नो­पा­दे­य­भा­वः स्यात्, पा­र्थि­व­त्वा­दि­वि­शि­ष्ट­सा­मा­न्य­स­द्भा­वा­वि­शे­षा- द् इति न श­ङ्क­नी­यं­, व्या­प­क­स्य स­जा­ती­य­त्व­स्यो­पा­दा­नो­पा­दे­या­ख्य­व्या­प्या­भी­वे ऽपि व्य­व­स्था­ना­वि­रो­धा­त् "­व्या­प­कं तद् ऽ­त­न्नि­ष्ठं व्याप्यं ३०त­न्नि­ष्ठ­म् एव च" इ­त्या­दि­व­च­ना­द् इत्य् आ­श­य­ग­र्भ­म् आह नहीति । ऽ­भि­न्न­ल­क्ष­ण­त्व­ऽ हेतौ । २१ स­जा­ती­य­त्व­स्य उ­पा­दा­नो­पा­दे­य­भा­व­व्या­प­क- त्वा­नु­प­ग­मा­त् । २२ मृ­त्त्व­घ­ट­त्व­प्र­का­रे­ण । २३ द्र­व्य­प­र्या­य­योः । २४ चार्वाकः । २५ तर्हि कुत्र स­जा­ती­य­त्वं वर्तते इत्य् आशङ्क्य अ­न्त­र्गू­ढ­स­जा­ती­य­त्व­नि­मि­त्त­क­म् उ­पा­दा­नो­पा­दे­य­भा­व­म् आह आचार्यः । २६ जैनः । २७ प­रि­त्या­गो व्ययः पू­र्वा­का­र­प­रि­–­इ­ति पा­ठा­न्त­र­म् । २८ उ­त्पा­द­रू­पे­ण । २९ अन्वयः अ­नु­व­र्त­न­म् । ३० प्रत्ययो ज्ञानम् । ३१ प­यः­पा­व­क­यो­र् अप्य् उ­पा­दा­नो­पा­दे­य­भा­वो m[? न्]आस्ति ततः । ३२ उ­क्त­प्र­का­र­स्यो­पा­दा­नो­पा­दे­य­त्व­प्र­ती­त्य­भा­वे । ३३(­मे­च­का­दि­षु चि­त्र­ज्ञा­ना­भा­व­प्र­स­ङ्गा­त्­) । ३४ तत्त्वा- ३५न्त­र­भा­वा­भा­वे । ३५ भि­न्न­ल­क्ष­ण­त्व­स्य । ३६ चार्वाकः । कि­ण्वा­दि­, का­र­ण­रू­प­पि­ष्ट­गु­ड­घा­त­क्या­दि । ३७ म­द­श­क्त्य­ज­न­क­त्व­स्य म­द­श­क्ति­ज­न­क­त्व­स्य च । ३८(­भि­न्न­ल­क्ष­ण­त्व­स्य त­त्त्वा­न्त­र­भा­वे­न सह) । ३९ कि­ण्वा­दि­म­दि­रा­दि­प­रि­णा­म­योः । ४० (­कि­ण्वा­दे­र् म­द­ज­न­न­श­क्ति­स­द्भा­व­प्र­का­रे­ण­) । ४१(­अ­न्त­स् तत्त्वं हि चित्) ।  ६६दिनाम् इ­ष्ट­प्र­ति­ष्ठा­ना­त् । न चैवं चैतन्यं भू­त­वि­व­र्त्तः­, क्षि­त्या­दि­त­त्त्व­स्या­पि त­द्वि­व­र्त्त­त्व­प्र­स­ङ्गा­त्­, अ­ना­द्य­न­न्त- त्वा­वि­शे­षा­त् । ततो भि­न्न­ल­क्ष­ण­त्वं त­त्त्वा­न्त­र­त्वे­न व्याप्तं, भू­त­चै­त­न्य­यो­स् त­त्त्वा­न्त­र­त्वं सा­ध­य­त्य् एव । इति चैतन्यप­रि­णा­मो­पा­दा­न एवाद्य चै­त­न्य­प­रि­णा­मः प्रा­णि­ना­म­न्त्य­चै­त­न्यो­पा­दे­यश् च ज­न्मा­न्त­रा­द्य­चै­त­न्य­प­रि­णा­मः सिद्धः । पू­र्व­भ­व­प­रि­त्या­गे­न भ­वा­न्त­र­प­रि­ग्र­ह एव च संसारः । इति प्र­सि­द्धे­न प्र­मा­णे­न सं­सा­र­त­त्त्वं न ०५बा­ध्य­ते­, ना­नु­मा­ने­न, ना­प्या­ग­मे­न­, तस्य त­त्प्र­ति­पा­द­क­त­या श्रुतेः "­सं­सा­रि­ण­स् त्र­स­स्था­व­राः­" इति व­च­ना­त् । तथा सं­सा­रो­पा­यतत्त्वम् अपि न प्र­सि­द्धे­न बा­ध्य­त­, प्र­त्य­क्ष­स्य त­द­बा­ध­क­त्वा­त् । नि­र्हे­तु­कः संसारो ऽनाद्य- न­न्त­त्वा­द् आ­का­श­व­द् इत्य् अ­नु­मा­ने­न तद् बाध्यते इति चेन् न, प­र्या­या­र्था­दे­शा­त् सं­सा­र­स्या­ना­द्य­न­न्त­त्वा­सि­द्धेः­, दृष्टा- न्तस्यापि सा­ध्य­सा­ध­न­वि­क­ल्[? ल्य्]aत्वाद्, द्र­व्या­र्था­दे­शा­त् तु तस्य तथासाधने सि­द्ध­सा­ध्य­ता­नु­ष­क्तेः । सु­ख­दुः­खा- दिभा१०व­वि­व­र्त्त­न­ल­क्ष­ण११स्य सं­सा­र­स्य द्र­व्य­क्षे­त्र­का­ल­भा­व­भ­व१२वि­शे­ष­हे­तु­क­त्व­प्र­ती­ते­श् च ना­हे­तु­क­सं­सा­र­सा­ध­ना­नु­मा­न- १०म् अ­न­व­द्य­म् । इति न किञ्चिद् अ­नु­मा­नं सं­सा­रो­पा­य­त­त्त्व­स्य बा­ध­क­म् । नाप्य् आ­ग­मः­, तस्य त­त्सा­ध­क­त्वा­त् "मिथ्या- द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­गा ब­न्ध­हे­त­वः­" इति व­च­ना­त्­, ब­न्ध­हे­तू­ना­म् एव सं­सा­र­हे­तु­त्वा­त् । तद् एवं मोक्षसं- सा­र­त­त्का­र­ण­त्त्वं भ­ग­व­तो ऽ­भि­म­तं प्र­सि­द्धे­न प्र­मा­णे­न यु­क्ति­शा­स्त्रा­ख्ये­ना­बा­ध्यं सि­ध्य­त्त­द्वा­चो यु­क्ति­शा­स्त्रा- वि­रो­धि­त्वं सा­ध­य­ति­, त१३च् च निर्दोष१४त्वम् । इति त्वम् एव स सर्वज्ञो वी­त­रा­ग­श् च स्तोतुं युक्तो नान्य१५ इत्य् उच्यते । वि­प्र­क­र्ष्य् अपि भि­न्न­ल­क्ष­ण­स­म्ब­न्धि­त्वा­दि­ना क­स्य­चि­त् प्रत्यक्षं सोत्र भवा१६न् अर्हन्न् एव * । दृश्य१७लक्षणा- १५द् भि­न्न­ल­क्ष­ण­म् अ­दृ­श्य­स्व­भा­व­स् त­त्स­म्ब­न्धि­त्वे­न वि­प्र­क­र्षि प­र­मा­ण्वा­दि­क१८म् । तथा व­र्त्त­मा­ना­त् कालाद् भिन्नः कालो- ती­तो­ना­ग­त­श् च, त­त्स­म्ब­न्धि­त्वे­न रा­व­ण­श­ङ्खा१९दि । तथा द­र्श­न­यो­ग्या­द् दे­शा­द्भि­न्न­दे­शो ऽ­नु­प­ल­ब्धि­यो­ग्य­स् तत्स- म्ब­न्धि­त्वे­न मकारा२०करादि । त­द्भि­न्न­ल­क्ष­ण­स­म्ब­न्धि­त्वा­दि­ना स्व­भा­व­का­ल­दे­श­वि­प्र२१कर्ष्य् अपि क­स्य­चि­त् प्रत्यक्षं साधि- तम् । सो ऽत्र भवान् अर्हन्न् एव, न पुनः क­पि­ला­द­य इति । एतत् कुतो नि­श्चि­त­म् इति चेत्, अन्येषां न्या­या­ग­म- वि­रु­द्ध­भा­षि­त्वा­त् * । ये न्या­या­ग­म­वि­रु­द्ध­भा­षि­ण­स् ते न निर्दोषा यथा दु­र्वै­द्या­द­यः­, तथा चान्ये कपि- २०लादय इत्य् अ­नु­मा­ना­न् न्या­या­ग­मा­वि­रु­द्ध­भा­षि­ण एव भ­ग­व­तो ऽर्हतो नि­र्दो­ष­त्व­म् अ­व­सी­य­ते । न चात्र न्या­या­ग­म- वि­रु­द्ध­भा­षि­त्वं क­पि­ला­दी­ना­म् अ­सि­द्धं­, त­द­भि­म­त­स्य मो­क्ष­सं­सा­र­त­त्का­र­ण­त­त्त्व­स्य प्र­सि­द्धे­न प्र­मा­णे­न बा­ध­ना­त् । तत्र क­पि­ल­स्य तावत् स्वरूपे चै­त­न्य­मा­त्रे ऽ­व­स्था­न­म् आत्मनो मोक्ष इत्य् अभि२२मतं त­त्प्र­मा­णे­न बा­ध्य­ते­, चै­त­न्य­वि- शे­षे­न­न्त­ज्ञा­ना­दौ स्वरूपे ऽ­व­स्था­न­स्य मो­क्ष­त्व­सा­ध­ना२६त् । न ह्य् अ­न­न्त­ज्ञा­ना­दि­क­म् आत्मनो ऽ­स्व­रू­पं­, स­र्व­ज्ञ­त्वा- दि­वि­रो­धा­त् । प्र­धा­न­स्य स­र्व­ज्ञ­त्वा­दि स्व­रू­पं­, नात्मन इति चेन् न, त­स्या­चे­त­न­त्वा­द् आ­का­श­व­त् । ज्ञा२४नादेर् अप्य् अ- २५चे­त­न­त्वा­द् अ­चे­त­न­प्र­धा­न­स्व­भा­व­त्वं युक्तम् एवेति चेत् कु२५तस् त­द­चे­त­न­त्व­सि­द्धिः ? अ­चे­त­ना ज्ञा­ना­द­य उत्पत्ति- मत्त्वाद् घ­टा­दि­व­द् इ­त्य­नु­मा­ना­द् इति चेन् न, हेतोर् अ२६नु­भ­वे­न व्य­भि­चा­रा­त्­, तस्य चे­त­न­त्वे ऽप्य् उ­त्प­त्ति­म­त्त्वा­त् । कथम् उ­त्प­त्ति­मा­न­म् उभव इति चेत् प२७रा­पे­क्ष­त्वा­द् बु­द्ध्या­दि­व­त् । प­रा­पे­क्षो ऽसौ२८ बु­द्ध्य­ध्य­व­सा­या­पे­क्ष­त्वा­त् "बुद्ध्य- ध्य­व­सि­त­म् अ२९र्थं पु­रु­ष­श् चेत३०यते" इति व­च­ना­त् । बु­द्ध्य­ध्य­व­सि­ता­र्था­न­पे­क्ष­त्वे ऽ­नु­भ­व­स्य सर्वत्र सर्वदा सर्वस्य पुंसो ऽनु- उ­भ­य­त्रा­पि ।  पू­र्व­चै­त­न्य­म् उ­पा­दा­न­म् ।  अ­न्त्य­चै­त­न्य­स्यो­पा­दे­यो भ­वि­ष्य­ज्ज­न्मा­द्य­चै­त­न्य­प­रि­णा­मः ।  प्र­त्य­क्षे­ण । ३० अ­नु­प­ल­ब्धे­र् इति पू­र्वो­क्त­चा­र्वा­का­नु­मा­ने­न ।  उ­पा­यः­, का­र­ण­म् ।  प­र्या­या­र्थि­क­न­या­पे­क्ष­या ।  सं­सा­र­स्य ।  नि­त्य­त्वे­न । १० भावः प­रि­णा­मः । ११ सु­ख­दुः­खा­द­य एव भावाः प­रि­णा­मा­स् तेषां वि­व­र्त­नं तद् एव लक्षणं यस्य । १२ द्र­व्य­क्षे­त्र­का­ल­भा­व­भ­व­भे­दा­त् पञ्च- धा संसारः । १३ यु­क्ति­शा­स्त्रा­वि­रो­धि­त्व­म् । १४ सा­ध­य­ती­त्य् अध्यार्हां[? -ṃ]य पदम् । १५ बुद्धादिः । १६ भ­ग­वा­न् इति पा­ठा­न्त­र­म् । १७ घटादेः । १८ आ­दि­श­ब्दे­न पि­शा­चा­दि । १९ शङ्खः, श­ङ्ख­च­क्र­व­र्ती । २० वि­प्र­क­र्षि । २१ दू­र­ता­म् आ­प­न्न­म् अपि । २२ प्रकृति- पु­रु­ष­यो­र् भे­द­वि­ज्ञा­ना­त् प्र­कृ­ति­नि­वृ­त्तौ पु­रु­ष­स्य सु­षु­प्त­पु­रु­ष­व­द­व्य­क्त­चै­त­न्यो­प­यो­गे­न स्व­रू­प­मा­त्रा­व­स्था­न­ल­क्ष­णो मोक्ष इति सांख्या- ३५भि­म­त­म् । २३ जैनैः । २४ सांख्यः । २५ सिद्धान्ती पृच्छति । २६ पु­रु­ष­स्य प्र­ति­बि­म्बि­ता­र्थ­द­र्श­न­म् अ­नु­भ­वः । २७ जैनः । २८ सा­क्षा­त्क­र­ण­ल­क्ष­णो ऽ­नु­भ­वः । २९ प्र­ति­बि­म्बि­तं निश्चितं वार्थम् । ३० जानाति ।  ६७भ­व­प्र­स­ङ्गा­त् सर्वस्य स­र्व­द­र्शि­त्वा­प­त्ते­स् तदु­पा­या­नु­ष्ठा­न­वै­य­र्थ्य­म् एव स्यात् । यदि पु­न­र­नु­भ­व­सा­मा­न्य­म् आत्मनो नित्यम् अ­नु­त्प­त्ति­म­द् एवेति मतं तदा ज्ञा­ना­दि­सा­मा­न्य­म् अपि नि­त्य­त्वा­द् अ­नु­त्प­त्ति­म­द् भवेद् इत्य् असिद्धो हेतुः । ज्ञानादि- वि­शे­षा­णा­म् उ­त्प­त्ति­म­त्त्वा­न् नासिद्ध इति चेत् तर्ह्य् अ­नु­भ­व­वि­शे­षा­णा­म् अप्य् उ­त्प­त्ति­म­त्त्वा­द् अनैकान्तिको ऽसौ कथं न स्यात् ? ना­नु­भ­व­स्य विशेषाः सन्तीति चा­यु­क्तं­, व­स्तु­त्व­वि­रो­धात् । तथा हि । ना­नु­भ­वो वस्तु, स­क­ल­वि­शे- ०५ष­र­हि­त­त्वा­त् स्व­र­वि­षा­ण­व­त् । नात्मना­ने­का­न्तः­, तस्यापि सा­मा­न्य­वि­शे­षा­त्म­क­त्वा­द् अन्यथा त­द्व­द­व­स्तु­त्वा- पत्तेः । का­ला­त्य­या­प­दि­ष्ट­श् चायं हेतुः, ज्ञा­ना­दी­नां स्व­सं­वे­द­न­प्र­त्य­क्ष­त्वा­च् चे­त­न­त्व­प्र­सि­द्धे­र् अ­ध्य­क्ष­बा­धि­त­प­क्षा­न­न्त­रं प्र­यु­क्त­त्वा­त् । अथ चेतन­सं­स­र्गा­द् अ­चे­त­न­स्या­पि ज्ञा­ना­दे­श् चे­त­न­त्व­प्र­ती­तिः प्र­त्य­क्ष­तो भ्रान्तैव । तद् उ१०क्तं "तस्मा११त् त१२त्सं­स­र्गा­द् अ­चे­त­नं चे­त­न­व­द् इह लिङ्ग१३म्" इति । त१४द् अप्य् अ­च­र्चि­ता­भि­धा­नं­, श­री­रा­दे­र् अपि चे­त­न­त्व­प्र­ती­ति- प्र­स­ङ्गा­च् चे­त­न­सं­स­र्गा­वि­शे­षा१५त् । श­री­रा­द्य् अ­सं­भ­वी बु­द्ध्या­दे­र् आत्मना सं­स­र्ग­वि­शे­षो ऽस्तीति चेत् स को ऽ­न्यो­न्य­त्र १०क­थं­चि­त् ता­दा­त्म्या­त्­, त१६द­दृ­ष्ट­कृ­त­क­त्वा­दि­वि­शे­ष­स्य श­री­रा­दा­व् अपि भावात् । ततो ना­चे­त­ना ज्ञा­ना­द­यः­, स्व­सं­वि­दि­त­त्वा­द् अ­नु­भ­व­व­त् । स्व१७सं­वि­दि­ता­स् ते, प­र­सं­वे­द­ना­न्य­था­नु­प­प­त्ते­र् इति प्र­ति­पा­दि­त­प्रा­य­म् । तथा चात्म- स्वभा१८वा ज्ञा­ना­द­यः­, चे­त­न­त्वा­द् अ­नु­भ­व­व­द् एव । इति न चै­त­न्य­मा­त्रे ऽ­व­स्था­नं मोक्षः, अ­न­न्त­ज्ञा­ना­दि­चै­त­न्य- विशेषे ऽ­व­स्था­न­स्य मो­क्ष­त्व­प्र­ती­तेः । एतेन बु­द्ध्या­दि­वि­शे­ष­गु­णो­च्छे­दा­द् आ­त्म­त्व­मा­त्रे ऽ­व­स्था­नं मुक्तिर् इति क­ण­भ­क्षा­क्ष­पा­द­म१९तं प्र­मा­णे­न बा­धि­त­म् उ- १५प­द­र्शि­तं­, पुंसो ऽ­न­न्त­ज्ञा­ना­दि­स्व­रू­प­त्व­सा­ध­ना­त्­, स्व­रू­पो­प­ल­ब्धे­र् एव मु­क्ति­त्व­सि­द्धेः । स्यान् म२०तं "न बु­द्ध्या­द­यः पुंसः स्व­रू­पं­, ततो भि­न्न­त्वा­द् अ­र्था­न्त­र­व­त् । त२१तो भिन्नास् ते, तद्विरु२२द्ध­ध­र्मा­धि­क­र­ण­त्वा­द् घटादि- वत् । त­द्वि­रु­द्ध­ध­र्मा­धि­क­र­ण­त्वं पुनस् तेषाम् उ­त्पा­द­वि­ना­श­ध­र्म­क­त्वा­द् आत्मनो ऽ­नु­त्पा­दा­वि­ना­श­ध­र्म­क­त्वा­त् प्र­सि­द्ध­म्­" इति तद् अयु२३क्तं, वि­रु­द्ध­ध­र्मा­धि­क­र­ण­त्वे ऽपि सर्वथा भे­दा­सि­द्धे­र् मे­च­क­ज्ञा­न­त२४दा­का­र­व­त् । एकं हि मे­च­क­ज्ञा­न­म् अ­ने­क­श् च त­दा­का­रो नी­ला­दि­प्र­ति­भा­स­वि­शे­ष इत्य् ए­क­त्वा­ने­क­त्व­वि­रु­द्ध­ध­र्मा­धि­क­र­ण­त्वे ऽपि मे­च­क­ज्ञा­न­त२५त्प्र­ति­भा­स­वि­शे­ष­यो­र् न २०भेदो ऽ­भ्यु­प­ग­म्य­ते­, मेच२६क­ज्ञा­न­त्व­वि­रो­धा­त् । यदि पुनर् यु­ग­प­द् अ­ने­का­र्थ­ग्रा­हि मे­च­क­ज्ञा­न­म् एकम् एव, न तत्राने- क­प्र­ति­भा­स­वि­शे­ष­स­म्भ­वो यतो वि­रु­द्ध­ध­र्मा­धि­क२७र­ण­त्व­म् अभेदे ऽपि स्याद् इति म२८तं तदापि तत् किम् अ­ने­क­या शक्त्या- नेकम् अर्थं यु­ग­प­द् गृह्णाति किं वैकया ? यद्य् अ­ने­क­या त­दै­क­म् अ­ने­क­श­क्त्या­त्म­क­म् इति स एव वि­रु­द्ध­ध­र्मा­ध्या२९सः । ततो ऽ­ने­क­श­क्ते­र् अ­ने­क­त्व­ध­र्मा­धा­र­भू­ता­याः पृ­थ­क्त्वा­त् तस्य त्व् ए­क­त्व­ध­र्मा­धा­र­त्वा­न् नैकत्र वि­रु­द्ध­ध­र्मा­ध्या­स इति चेत् कथम् अनेका शक्तिस् तस्येति व्य­प­दि­श्य­ते ? ततो भेदाद् अ३०र्था­न्त­र­व­त् । सम्बन्धा३१द् इति चेत् त३२र्हि त­द­ने­क­या शक्त्या २५ तस्य स­र्व­द­र्शि­त्व­स्यो­पा­या­नां का­र­णा­नां ध्या­न­मौ­ना­दी­ना­म् अ­नु­ष्ठा­न­स्य वै­य­र्थ्य­म् ।  साङ्ख्यस्य ।  उ­त्प­त्ति­म­त्त्वा- द् इति । (­अ­नु­भ­व­स्यो­त्प­त्ति­म­त्त्वे ऽपि चे­त­न­त्वा­द् अ­नै­का­न्ति­क­त्वं हेतोः, विपक्षे ऽपि हे­तु­द­र्श­ना­त्­) ।  नि­र्वि­शे­षं हि सामान्यं भवेत् स्व­र­वि­षा­ण­व­द् इति व­च­ना­त् । (­आ­त्म­नः स­क­ल­वि­शे­ष­र­हि­त­त्वे ऽपि व­स्तु­त्वा­द् अ­ने­का­न्त इति चेन् न) ।  उ­त्प­त्ति­म- त्त्वाद् इति ।  साङ्ख्यः ।  आ­त्म­सं­स­र्गा­त् । १० सा­ङ्ख्य­ग्र­न्थे । ११ आ­त्म­न­श् चे­त­न­त्वं सिद्धं यस्मात् तस्मात् । १२ आत्म- सं­स­र्गा­त् । बु­द्धि­सं­स­र्गा­द् इति टि­प्प­णा­न्त­र­म् । १३ लिङ्ग्यते ज्ञायते इति लिङ्गं ज्ञेयम् इत्य् अर्थः । १४ स्याद्वादी । १५ शरीरे ज्ञाने ३०वा । १६ त­स्या­त्म­नो ऽदृष्टं पुण्यादि तेन कृ­त­क­त्वा­दि­र् विशेषः (­आ­दि­श­ब्दा­द् भो­ग्य­भो­क्तृ­त्वा­दिः­) तस्य श­री­रा­दौ सम्बन्धो नास्ती- त्य् उच्यते साङ्ख्येन चेत् तन् न, तस्यापि श­री­रा­दौ भावात् । १७ सा­ध­न­स्या­स्व­सं­वि­दि­त­त्वं प­रि­ह­र­ति । १८ स्व­सं­वि­दि­त­त्वे ऽपि ज्ञा­ना­दी­नां प्र­धा­न­ज­त्व­म् इत्य् उक्ते सत्य् आह । १९ वै­शे­षि­क­न्यै­या­यि­क­म­त­म् । २० वै­शे­षि­क­नै­या­यि­क­योः । २१ पुंसः । २२ ततः पुंसः । २३ स्याद्वादी । २४ मे­च­क­ज्ञा­न­त­दा­का­र­यो­र् इव । २५ ते मे­च­क­व­र्णाः । २६ अन्यथा । २७ आ­त्म­बु­द्ध्या­दी­ना­म् । २८ तव यौगस्य । २९ यद्य् अ­ने­क­या श­क्त्या­ने­का­र्थं यु­ग­प­द् गृह्णाति तदा एकम् एव चि­त्र­ज्ञा­न­म् अ­ने­क­श­क्त्या­त्म­कं सिद्धम् इति स एव ३५वि­रु­द्ध­ध­र्मा­ध्या­सः । ३० मे­च­क­ज्ञा­ना(­चि­त्र­ज्ञा­ना­त्­)द् घ­टा­द्य­र्था­न्त­र­व­द् अ­ने­क­श­क्ते­र् भेदे सति तस्य चि­त्र­ज्ञा­न­स्या­ने­क­श­क्ति­र् इति कथं व्य­प­दि­श्य­ते ? । ३१ शक्त्या हि मे­च­क­ज्ञा­न­स्य स­म­वा­य­स­म्ब­न्धा­त् तस्येत्य् उच्यते इति चेत् । ३२ जैन आह तर्हीति ।  ६८सं­ब­ध्य­मा­न­म् अ­ने­के­न रूपेण कथम् अनेकरूपं न स्यात् ? तस्याप्य् अ­ने­क­रू­प­स्य ततो ऽ­न्य­त्वा­त् तद् एकम् एवेति चेत् कथं तत् तस्येति व्य­प­दे­ष्ट­व्य­म् ? स­म्ब­न्धा­द् इति चेत् स एव दोषो ऽ­नि­वृ­त्त­श् च प­र्य­नु­यो­गो ऽ­न­व­स्था­ना­त् । यदि पुनर् ए­के­नै­व रू­पे­णा­ने­क­या शक्त्या सं­ब­ध्य­ते त­दा­ने­क­वि­शे­षण­त्व­वि­रो­धः । पी­त­ग्र­ह­ण­श­क्त्या हि येन स्वभा- वेन संबध्यते तेनैव नी­ला­दि­ग्र­ह­ण­श­क्त्या चेत् पी­त­ग्रा­हि­त्व­वि­शे­ष­ण­म् एव मे­च­क­ज्ञा­नं स्यान् न नी­ला­दि­ग्रा­हि­त्व- ०५वि­शे­ष­ण­म् इति पी­त­ज्ञा­न­म् एव स्यान् न तु मे­च­क­ज्ञा­न­म् । अ­थै­क­या श­क्त्या­ने­क­म् अर्थं तद्गृह्णतीति द्वि­ती­य­वि- कल्पः स­मा­श्री­य­ते तदापि स­र्वा­र्थ­ग्र­ह१०ण­प्र­स­ङ्गः । पीत११ग्र­ह­ण­श­क्त्या ह्य् एकया यथा नी­ला­दि­ग्र­ह­णं त­था­ती­ता- ना­ग­त­व­र्त्त­मा­ना­शे­ष­प­दा­र्थ­ग्र­ह­ण­म् अपि केन नि­वा­र्ये­त ? अ१२थ न पी­त­ग्र­ह­ण­श­क्त्या नी­ल­ग्र­ह­ण­श­क्त्या वा पीत- नी­ला­द्य­ने­का­र्थ­ग्रा­हि मे­च­क­ज्ञा­न­म् इष्य१३ते । किं तर्हि ? नी­ल­पी­ता­दि­प्र­ति­नि­य­ता­ने­का­र्थ­ग्र­ह­ण­श­क्त्यै­क­ये­ति१४ मतं तदा१५ न का१६र्यभेदः का­र­ण­श­क्ति­भे­द­व्य१७व­स्था­हे­तुः स्याद् इत्य् ए­क­हे­तु­कं विश्वस्य वै­श्व­रू­प्यं प्र­स­ज्ये­त । तथा चाने- १०क­का­र­ण­प्र­ति­व­र्ण­नं स­र्व­का­र्यो­त्प­त्तौ विरु१८ध्यते । त­द­भ्यु­प­ग­च्छ­ता मे­च­क­ज्ञा­न­म् अ­ने­का­र्थ­ग्रा­हि ना­ना­श­क्त्या­त्म­क- म् उ­र­री­क­र्त्त­व्य­म् । तेन१९ च वि­रु­द्ध­ध­र्मा­धि­क­र­णे­नै­के­न प्र२०कृ­त­हे­तो­र् अ­नै­का­न्ति­क­त्वा­न् न२१ ज्ञा­ना­दी­ना­म् आत्मनो भेदैका- न्त­सि­द्धि­र् ये­ना­त्मा­न­न्त­ज्ञा­ना­दि­रू­पो न भवेत् । नि­रा­क­रि­ष्य­मा­ण­त्वा­च् चा२२ग्रतो गु­ण­गु­णि­नो­र् अ­न्य­तै­का२३न्तस्य, न ज्ञा­ना­द­यो गुणाः स­र्व­था­त्म­नो भिन्नाः शक्याः प्र­ति­पा­द­यि­तुं यतो ऽ­शे­ष­वि­शे­ष­गु­ण­नि­वृ­त्ति­र् मुक्तिर् व्य­व­ति­ष्ठे­त । ननु२४ च ध­र्मा­ध­र्म­यो­स् तावन् नि­वृ­त्ति­र् आ­त्य­न्ति­की मुक्तौ प्र­ति­प­त्त­व्या­, अन्यथा त२५द­नु­प­प­त्तेः । त­न्नि­वृ­त्तौ च तत्फ- १५लबुद्ध्या२६दि­नि­वृ­त्ति­र् अ­व­श्यं­भा­वि­नी नि­मि­त्ता­पा­ये नै­मि­त्ति­क­स्या­प्य् अ­नु­प­प­त्तेः । मु­क्त­स्या­त्म­नो ऽ­न्तः­क­र­ण­सं­यो- गाभावे वा न त२७त्कार्यस्य बु­द्ध्या­दे­र् उत्पत्तिः । इत्य् अ­शे­ष­वि­शे­ष­गु­ण­नि­वृ­त्ति­र् मुक्तौ सिद्ध्यत्य् एवेति केचित्२८ ते ऽप्य् अ- दृ­ष्ट­हे­तु­का­नां बु­द्ध्या­दी­ना­म् आ­त्मा­न्तः­क­र­ण­सं­यो­ग­जा­नां च मुक्तौ निवृत्तिं ब्रुवाणा न निवा२९र्यन्ते । क­र्म­क्ष­य­हे- तु­क­यो­स् तु प्र­श­म­सु­खा­न­न्त­ज्ञा­न­यो­र् नि­वृ­त्ति­म् आ­च­क्षा­णा­स् ते न स्वस्थाः प्र­मा­ण­वि­रो­धा३०त् । ततः क३१थञ्चिद् बुद्ध्या- दि­वि­शे­ष­गु­णा­नां निवृत्तिः कथ३२ञ्चिद् अ­नि­वृ­त्ति­र् मुक्तौ व्य­व­ति­ष्ठ­ते । न चैवं सि­द्धा­न्त­वि­रो­धः­, "­ब­न्ध­हे­त्व­भा­व­नि- २०र्जराभ्यां कृ­त्स्न­क­र्म­वि­प्र­मो­क्षो मोक्षः" इत्य् अ­नु­व­र्त­मा३३ने "­औ­प­श­मि­का­दि­भ­व्य­त्वा­नां चा३४न्यत्र३५ के­व­ल­स­म्य­क्त्व­ज्ञा­न- द­र्श­न­सि­द्ध­त्वे­भ्यः­" इति सू­त्र­स­द्भा­वा­त् । त३६त्रौ­प­श­मि­क­क्षा­यो­प­श­मि­कौ­द­यि­क­पा­रि­णा­मि­क­भा­वा­नां दर्शन३६ज्ञानग- (­मे­च­क­ज्ञा­न­म् ।  चि­त्र­ज्ञा­न­स­म्ब­न्धि­नो ऽ­ने­क­रू­प­स्य ।  चि­त्र­ज्ञा­ना­त् ।  चि­त्र­ज्ञा­न­म्­) ।  अ­ने­क­रू­पं चि­त्र­ज्ञा­न­स्ये­ति ।  त­द­ने­क­या शक्त्या स­म्ब­ध्य­मा­न­म् अ­ने­के­न रू­पे­णै­के­न रूपेण वेति वि­क­ल्प­द्व­यं कृत्वा आपृच्छ्य अ­ने­के­न रू­पे­णे­त्य् अत्र तु दू­ष­ण­म् उक्तम् अधुना एकेन रू­पे­णा­ने­क­या शक्त्या सं­ब­ध्य­म् इत्य् अत्र द्वि­ती­य­प­क्षे दोषम् आह ।  अनेकाः शक्त्य इति २५वि­शे­ष­ण­त्व­वि­रो­धः ।  मे­च­क­ज्ञा­न­म् ।  मे­च­क­ज्ञा­न­म् । १० मे­च­क­ज्ञा­नं नी­ल­पी­ता­द्य् एव केवलं न गृह्णाति किन्तु स­र्वा­र्थ­ग्रा- हकं स्यात् । ११ स­र्वा­र्थ­ग्र­ह­ण­प्र­स­ङ्गं वि­वृ­णो­ति । १२ यौगः । १३ यौगेन । १४ ए­व­म्भू­त­या एकया शक्त्या नी­ल­पी­ता­द्य­ने- का­र्थ­प्रा­हि मे­च­क­ज्ञा­न­म् इष्यते इति मतम् । १५ जैनः प्राहः । १६ घ­ट­प­टा­दि­का­र्य­भे­दः । १७ का­र्य­भे­दा­त् का­र­ण­श­क्ति­भे­दो न स्यात् । १८ यावन्ति कार्याणि तावन्ति का­र­णा­नी­ति यौ­ग­म­तं वि­रु­ध्य­ते । १९ मे­च­क­ज्ञा­ने­न । २० वि­रु­द्ध­ध­र्मा­धि­क­र­ण- त्वाद् इत्य् अस्य । २१ मे­च­क­ज्ञा­न­स्य त­दा­का­रा­द­भे­दे ऽपि वि­रु­द्ध­ध­र्मा­धि­क­र­ण­त्व­सि­द्धेः । २२ ए­क­स्या­ने­क­वृ­त्ति­र् ने­त्या­दि­का­रि­का­व्या­ख्या- ३०ना­व­स­रे च­तु­र्थ­प­रि­च्छे­दे । २३ भे­दै­का­न्त­स्य । २४ यौगः । २५ तस्याः, मुक्तेः । २६ ध­र्मा­ध­र्म­का­र­ण­कं बुद्ध्यादि । २७ अन्तः कर- ण­सं­यो­ग­का­र्य­स्य । २८ यौगाः । २९ अ­स्मा­भि­र् जैनैः । ३० मुक्तात्मा गु­ण­वा­न् आ­त्म­त्वा­द् अ­मु­क्ता­त्म­व­द् इत्य् अ­नु­मा­ने­न वि­रो­धा­त् । ३१ अ­दृ­ष्ट­जा­ना­म् (­क­र्म­प्र­भ­वा­ना­म्­) । ३२ क­र्म­क्ष­य­हे­तु­जा­ना­म् । ३३ अस्य प्र­क­र­णे इत्य् अर्थः । ३४ वि­प्र­मो­क्षो मोक्ष इत्य् अर्थः । ३५ विना । ३६ औ­प­श­मि­का­दि­षु । ३७ (­क्र­म­शः­–­औ­प­श­मि­कं स­म्य­ग्द­र्श­नं­, क्षा­यो­प­श­मि­को ज्ञा­नो­प­यो­गः­, औ­द­यि­की गतिर् भ­वा­न्त­र­ग­म­न­रू­पा­) आ­दि­प­दं प्र­त्ये­क­म् अ­भि­सं­ब­ध्य­ते । तेन स­म्य­क्त­चा­रि­त्रे इ­त्या­दि­सू­त्रो­क्ता­नां सर्वेषां ग्र­ह­ण­म् । ३५भव्यत्वं प­रि­णा­मि­क­म् । अ­ना­वि­र्भू­त­र­त्न­त्र­या­वि­र्भा­व­यो­ग्य­ता­फ­ल­कं भ­व्य­त्व­म् । (­र­त्न­त्र­या­वि­र्भा­वे त­द्भ­व्य­त्वं क्षी­य­ते­=­वि­प­च्य­ते इत्य् अर्थः, न तु न­श्य­ती­ति­, तस्य श­क्ति­रू­प­त्वे­ना­वि­ना­शा­त्­) ।  ६९त्यादीनां भ­व्य­त्व­स्य च वि­प्र­मो­क्षो मोक्ष इत्य् अ­भि­स­म्ब­न्धा­न् मुक्तौ विशेषगु­ण­नि­वृ­त्ति­र् इष्टा, अन्यत्र के­व­ल­ज्ञा­न- द­र्श­न­सि­द्ध­त्वे­भ्य इति व­च­ना­द् अ­न­न्त­ज्ञा­न­द­र्श­न­सि­द्ध­त्व­स­म्य­क्त्वा­ना­म् अ­नि­वृ­त्ति­श् चेति युक्तं तथा व­च­न­म् । क- म् एवम् अ­न­न्त­सु­ख­स­द्भा­वो मुक्तौ सिद्ध्येद् इति चेत् सिद्ध­त्व­व­च­ना­त् । स­क­ल­दुः­ख­नि­वृ­त्ति­र् आ­त्य­न्ति­की हि भ­ग­व­तः सि­द्ध­त्व­म् । सैव चा­न­न्त­प्र­श­म­सु­ख­म् । इति सां­सा­रि­क­सु­ख­नि­वृ­त्ति­र् अपि मुक्तौ न वि­रु­ध्य­ते । ०५अनन्त­सु­ख­म् एव मु­क्त­स्य­, न ज्ञा­ना­दि­क­म् इत्य् आ­न­न्दै­क­स्व­भा­वा­भि­व्य­क्ति­र् मोक्ष इत्य् अपरः सो ऽपि यु­क्त्या­ग­मा­भ्यां बाध्यते । त­द­न­न्तं सुखं मुक्तौ पुंसः सं­वे­द्य­स्व­भावम् अ­सं­वे­द्य­स्व­भा­वं वा ? संवेद्यं चेत् त­त्सं­वे­द­न­स्या­न­न्त­स्य सिद्धिः, अ­न्य­था­न­न्त­स्य सुखस्य स्वयं सं­वे­द्य­त्व­वि­रो­धा­त् । यदि पुनर् अ­सं­वे­द्य­म् एव तत् तदा कथं सुखं नाम ? सा­त­सं­वे­द­न­स्य सु­ख­त्व­प्र­ती­तेः । स्यान् मतं ते, अ­भ्यु­प­ग­म्य­ते ए­वा­न­न्त­सु­ख­सं­वे­द­नं प­र­मा­त्म­नः । केवलं बा­ह्या­र्था­नां ज्ञानं नोपेयते त१०स्येति, तद् अप्य् एवं सम्प्र११धा­र्य­म्­–­किं बा­ह्या­र्था­भा­वा­द् बा­ह्या­र्थ­सं­वे­द­ना­भा­वो मु­क्त­स्ये­न्द्रि- १०या­पा­या­द् वा ? प्र­थ­म­प­क्षे सु­ख­स्या­पि सं­वे­द­नं मुक्तस्य न स्यात्, तस्यापि बा­ह्या­र्थ­व­द् अ­भा­वा­त् । पु­रु­षा­द्वै­त­वा­दे हि बा­ह्या­र्था­भा­वो य­था­भ्यु­प­ग­न्त­व्य­स्त­था सु­खा­भा­वो ऽपि, अन्यथा द्वै­त­प्र­स­ङ्गा­त् । अथ द्वै­त­वा­दा­व­ल१२म्बिनां सतो ऽपि बा­ह्या­र्थ­स्ये­न्द्रि­या­पा­या­द् अ­सं­वे­द­नं मु­क्त­स्ये­ति मतं तद् अप्य् अ­सं­ग­तं­, तत१३ एव सु­ख­सं­वे­द­ना­भा­व­प्र­स­ङ्गा­त् । अथा१४न्तः­क­र­णा­भा­वे ऽपि मु­क्त­स्या­ती­न्द्रि­य­सं­वे­द­ने­न सु­ख­सं­वे­द­न­म् इष्यते तर्हि बा­ह्या­र्थ­सं­वे­द­न­म् अस्तु तस्याती- न्द्रि­य­ज्ञा­ने­नै­वे­ति म­न्य­तां­, सर्वथा वि­शे­षा­भा१५भावात् । ये ऽपि१६ नि­रा­स्र­व­चि­त्त१७स­न्ता­नो­त्प­त्ति­र् मोक्ष इत्य् आ­च­क्ष­ते १५तेषाम् अपि मो­क्ष­त­त्त्वं युक्त्याभ्यु१८पायेन च बाध्यते प्र­दी­प­नि­र्वा­णो­प­म१९शा­न्त­नि­र्वा­ण­व­त् चित्ता२०नां तत्त्वतो ऽ­न्वि­त­त्व- सा२१धनात् स­न्ता­नो­च्छे­दा­नु­प­प­त्ते­श् च२२ नि­र­न्व­य­क्ष­ण­क्ष­यै­का­न्ता­भ्यु­पा­ये­न न मो­क्षा­भ्यु­प­ग­म­बा­ध­न­स्य व­क्ष्य­मा­ण­त्वा­त् । २३था मो­क्ष­का­र­ण­त­त्त्व­म् अपि क­पि­ला­दि­भि­र् भाषितं न्या­या­ग­म­वि­रु­द्ध­म् । त­द्वि­ज्ञा­न­मा२४त्रं न प­र­निः­श्रे- य­स­का­र­णं­, प्र­क­र्ष­प­र्य­न्ता२५व­स्था­या­म् अप्य् आत्मनि श­री­रे­ण स­हा­व­स्था­ना२६न् मि­थ्या­ज्ञा­न­व­त् । न तावद् इ­हा­सि­द्धो हेतुः, स­र्व­ज्ञा­ना­म् अपि क­पि­ला­दी­नां स्वयं प्र­क­र्ष­प­र्य­न्ता­व­स्था­प्रा­प्त­स्या­पि ज्ञानस्य श­री­रे­ण स­हा­व­स्था- २०नो­प­ग­मा­त्२७ । साक्षात् स­क­ला­र्थ­ज्ञा­नो­त्प­त्त्य­न­न्त­रं श­री­रा­भा­वे कुतो ऽयम् आ­प्त­स्यो­प­दे­शः प्र­व­र्त­ते ? अ­श­री­र­स्या­प्त­स्यो- प­दे­श­क­र­ण­वि­रो­धा­द् आ­का­श­व­त् । तस्या२८नु­त्प­न्न­नि­खि­ला­र्थ­ज्ञा­न­स्यो­प­दे­श इति चेन् न२९, त­स्या­प्र­मा­ण­त्व­श­ङ्का­ऽ­नि- वृत्तेर् अ­न्या­ऽ­ज्ञा­न­पु­रु­षो­प­दे­श­व­त् । यदि पुनः श­री­रा­न्त­रा­नु­त्प­त्ति­र् नि[? ḥ]श्रेयसं न गृ­ही­त­श­री­र­नि­वृ­त्तिः । तस्य३० सा­क्षा­त्स­क­ल­त­त्त्व­ज्ञा­नं का­र­णं­, न तु गृ­ही­त­श­री­र­नि­वृ३१त्तेः, फ­लो­प­भो­गा­त् त­दु­प­ग­मा३२त् । ततः पू­र्वो­पा­त्त­श­री­रे­ण स­हा­व­ति­ष्ठ­मा­ना­त् त­त्त्व­ज्ञा­ना­द् आ­प्त­स्यो­प­दे­शो युक्त इति म३३तं तदा हेतुः सिद्धो ऽ­भ्यु­प­ग३४तस् तावत् । स च परनिः- २५ विशेषाः अ­दृ­ष्ट­ज­बु­द्ध्या­द­यः ।  यौगः ।  जैनः ।  अतः परं वे­दा­न्त­वा­दी प्राह ।  ज्ञे­य­स्व­भा­व­म् । स्व­सं­वे­द्य­स्व­भा­व­म् इति पा­ठा­न्त­र­म् । (­वि­ष­य­रू­प­स्य सु­ख­स्या­न­न्त्ये वि­ष­यि­ण­स् त­द्वे­द­न­स्या­प्य् आ­न­न्त्य­म्­–­अ­न्य­था त­त्सं­वे­द­ना­नु­प­प­त्तेः­) ।  आत्म- ना ।  वे­दा­न्त­वा­दि­नः ।  अ­भ्यु­प­ग­म्य­ते । १० प­र­मा­त्म­नः । ११(­जै­नः­) वि­चा­र्य­म् (­व­क्ष्य­मा­ण­प्र­का­रे­ण­) । १२ भा­ट्टा­ना­म् । १३ इ­न्द्रि­या­पा­या­द् एव । १४ परः । १५ सु­ख­सं­वे­द­न­बा­ह्या­र्थ­सं­वे­द­न­योः । १६ सौगताः । १७ वी­त­रा­ग­द्वे­षा­त्म­स­न्ता­नो­त्प­त्तिः । १८ आ­ग­मे­न । १९ प्र­दी­प­स्य नि­र्वा­णो­प­मं तच् च त­च्छा­न्त­नि­र्वा­णं च । यथा प्र­दी­प­नि­र्वा­णं ३०यु­क्त्या­ग­मे­न च बाध्यते । २० ज्ञानानां सा­न्व­य­त्वे­न सा­ध­ना­त् । २१ द्वि­ती­य­प­रि­च्छे­दे सन्तानः स­मु­दा­य­श् चेति का­रि­का­यां व­क्ष्य­मा­ण­त्वा­त् । २२ मा­न­सा­नां प­र­मा­र्थ­तो ऽ­नु­ग­त­त्वं साध्यते मा­न­सा­नां स­न्ता­नो­च्छे­द­श् च न सं­भ­व­ती­ति हे­तु­द्व­या­त् । २३ यथा मो­क्ष­त­त्त्व­म् । २४ मा­त्र­श­ब्दे­न द­र्श­न­चा­रि­त्र­यो­र् निराशः । २५ स­क­ला­र्थ­सा­क्षा­त्का­रि­ता­व­स्था­या­म् । २६ वि­ज्ञा­न­मा- त्रस्य प्र­व­र्त­मा­न­त्वा­त् । २७ का­पि­ला­दि­भिः । २८ सांख्यः प्राह । आप्तस्य । २९ जैन आह । –­अ­नु­त्प­न्न­नि­खि­ला­र्थ­ज्ञा­न­स्य पुंस उ­प­दे­श­स्या­स­त्य­त्व­सं­भ­वा­त् । ३० श­री­रा­न्त­रा­नु­त्प­त्ति­ल­क्ष­ण­स्य निः­श्रे­य­स­स्य । ३१ (­गृ­ही­त­श­री­र­नि­वृ­त्तौ न स­क­ल­त­त्त्व- ३५ज्ञानं का­र­णं­, गृ­ही­त­श­री­र­नि­वृ­त्तौ फ­लो­प­भो­ग­स्य का­र­ण­त्वा­त्­) । ३२ (­गृ­ही­त­श­री­र­नि­वृ­त्तिः फ­लो­प­ग­मा­द् एव भ­व­ती­त्य् उपग- मात् सांख्यैः । ३३ सांख्यस्य । ३४ अस्माभिः स्या­द्वा­दि­भि­र् अ­ङ्गी­कृ­तः प्र­क­र्ष­प­र्य­न्ता­व­स्था­या­म् अप्य् आत्मनि ज्ञानस्य श­री­रे­ण स­हा­व­स्था­ना­द् इत्य् अयं हेतुः ।  ७०श्रे­य­सा­ऽ­का­र­ण­त्वं त­त्त्व­ज्ञा­न­स्य सा­ध­य­त्य् एव, भा­वि­श­री­र­स्ये­वो­पा­त्त­श­री­र­स्या­पि निवृत्तेः प­र­निः­श्रे­य­स­त्वा­त्­, स्य च तद्भावे ऽप्य् अ­भा­वा­त् । फलो­प­भो­ग­कृ­तो­पा­त्त­क­र्म­क्ष­या­पे­क्षं त­त्त्व­ज्ञा­नं प­र­निः­श्रे­य­स­का­र­ण­म् इत्य् अप्य् अ­ना­लो­चिता- भि­धा­नं­, फ­लो­प­भो­ग­स्यै­प­क्र­मि­का­नौ­प­क्र­मि­क­वि­क­ल्पा­न­ति­क्र­मा­त् । तस्यौपक्र­मि­क­त्वे क्षुतस् त­दु­प­क्र­मो ऽन्यत्र त­पो­ऽ­ति­शयात् । इति त­त्त्व­ज्ञा­न­त­पो­ऽ­ति­श­य­हे­तु­कं प­र­निः­श्रे­य­स­म् आयातम् । समा­धि­वि­शे­षा­द् उ­पा­त्ता­शे­ष­क­र्म­फ­लो­प- ०५भो­गो­प­ग­मा­द् अदोष इति चेत् कः१० पुनर् असौ स­मा­धि­वि­शे­षः ? स्थि­री­भू­तं ज्ञानम् एव स इति चेत् त­दु­त्प­त्तौ परनिः- श्रे­य­स­स्य भावे स ए­वा­प्त­स्यो­प­दे­शा­भा­वः । स११क­ल­त­त्त्व­ज्ञा­न­स्या­स्थै­र्या­व१२स्थायाम् अ­स­मा­धि­रू­प­स्यो­प­ज­न­ने युक्तो ऽयं यो­गि­न­स् त­त्त्वो­प­दे­श इति चेन् न१३, स­क­ल­त­त्त्व­ज्ञा­न­स्या­स्थै­र्य­वि­रो­धा१४त् तस्य क­दा­चि­च् च­ल­ना­नु­प­प­त्तेः­, अ१५क्रमत्वा- द् विष१६या­न्त­र­सं­च­र­णा­भा­वा­त्­, अन्यथा१७ स­क­ल­त­त्त्व­ज्ञा­न­त्वा­सं­भ­वा­द् अ­स्म­दा­दि­ज्ञा­न­व­त् । अ१८थ त­त्त्वो­प­दे­श­द- शायां योगिनो ऽपि ज्ञानं वि­ने­य­ज­न­प्र­ति­बो­धा­य व्या­प्रि­य­मा­ण­म् अ­स्थि­र­म् अ­स­मा­धि­रू­पं पश्चान् नि­वृ­त्त­स­क­ल­व्या­पा­रं स्थिरं १०स­मा­धि­व्य­प­दे­श­म् आ­स्क­न्द­ती­त्य् उच्यते त१९र्हि स­मा­धि­श् चा­रि­त्र­म् इति ना­म­मा­त्रं भि­द्य­ते­, ना२०र्थः, त­त्त्व­ज्ञा­ना­द् अ­शे­षा­ज्ञा- न­नि­वृ­त्ति­फ­ला­द् अन्यस्य२१ प­र­मो­पे­क्षा­ल­क्ष­ण­स्व­भा­व­स्य समुच्छि२२न्न­क्रि­या­ऽ­प्र­ति­पा­ति­प­र­म­शु­क्ल­ध्या­न­स्य त­पो­ऽ­ति­श­य­स्य स­मा­धि­व्य­प­दे­श­क­र­णा­त् । तथा चा­रि­त्र­स­हि­तं त­त्त्व­ज्ञा­न­म् अ­न्त­र्भू­त­त­त्त्वा­र्थ­श्र­द्धा­नं प­र­निः­श्रे­य­स­म् अ­नि­च्छ­ता- म् अपि क­पि­ला­दी­ना­म् अग्रे२३ व्य­व­स्थि­त­म् । ततो न्या­य­वि­रु­द्धं स­र्व­थै­का­न्त­वा­दि­नां ज्ञानम् एव मो­क्ष­का­र­ण­त­त्त्व­म् । स्वा­ग­म­वि­रु­द्धं च, स­र्वे­षा­म् आगमे प्र­व्र­ज्या­द्य­नु­ष्ठा­न­स्य२४ स­क­ल­दो­षो­प­र­म­स्य२५ च बा­ह्य­स्या­भ्य­न्त­र­स्य च चा­रि­त्र­स्य १५मो­क्ष­का­र­ण­त्व­श्र­व­णा­त् । तथा सं­सा­र­त­त्त्वं चान्येषां न्या­या­ग­म­वि­रु­द्ध­म् । तथा हि । नास्ति नि­त्य­त्वा­द्ये­का­न्ते क­स्य­चि­त् सं­सा­रः­, वि­क्रि­या­नु­प­ल२६ब्धेः । इति न्या­य­वि­रो­धः । स­म­र्थ­यि­ष्य२७ते त­दा­ग­म­वि­रो­ध­श् च, स्व२८यं पु­रु­ष­स्य सं­सा­रा­भा­व­व­च- नाद्, गु२९णानां सं­सा­रो­प­प­त्तेः ३०परेषां संवृ३१त्त्या सं­सा­र­व्य­व­स्थि­तेः । तथा सं­सा­र­का­र­ण­त­त्त्वं चान्येषां न्या­या­ग­म­वि­रु­द्ध­म् । त३२द् धि मि­थ्या­ज्ञा­न­मा­त्रं तैर् उ­र­री­कृ­त­म् । न च २०त­त्का­र­णः सं­सा­रः­, तन्नि३३वृत्ताव् अपि सं­सा­रा­नि­वृ­त्तेः । यन् नि­वृ­त्ता­व् अपि यन् न नि­व­र्त्त­ते न तत् त­न्मा­त्र­का­र­ण­म् । यथा त­क्षा­दि­नि­वृ­त्ता­व् अप्य् अ­नि­व­र्त­मा­नं दे­व­गृ­हा­दि न त­न्मा­त्र­का­र­ण­म् । मि­थ्या­ज्ञा­न­नि­वृ­त्ता­व् अप्य् अ­नि­व­र्त्त­मा­न­श् च संसारः । तस्मान् न मि­थ्या­ज्ञा­न­मा­त्र­का­र­ण­क इति । अत्र न हेतुर् अ३४सिद्धः, स­म्य­ग्ज्ञा­नो­त्प­त्तौ मि­थ्या­ज्ञा­न­नि­वृ­त्ता­व् अपि दोषा३५निवृत्तौ सं­सा­रा­नि­वृ­त्तेः स्व३६यम् अ­भि­धा­ना­त् । दोषाणां सं­सा­र­का­र­ण­त्वा­वे­द­का­ग­म­स्वी­क­र­णा­च् च तन्मात्रं सं­सा­र­का­र­ण­त­त्वं न्या­या­ग­म­वि­रु­द्धं सिद्धम् । तद् एवम् अन्येषां न्या­या­ग­म­वि­रु­द्ध­भा­षि­त्वा­द् अर्हन्न् एव यु­क्ति­शा­स्त्रा- २५वि­रो­धि­वा­क् सर्वज्ञो वी­त­रा­ग­श् च नि­श्ची­य­ते । ततः स एव स­क­ल­शा३७स्त्रादौ प्रे­क्षा­व­तां संस्तुत्यः । प­र­निः­श्रे­य­स­त्व­स्य ।  त­त्त्व­ज्ञा­न­भा­वे ऽपि । (­सां­ख्यः­) फलानां शु­भा­शु­भा­ना­म् उ­प­भो­गो ऽ­नु­भ­व­नं तेन कृतो यो ऽसाव् उ­पा­त्त­क­र्म­णां क्षयस् तस्य अपेक्षा यस्य त­त्त­थो­क्त­म् ।  जैनः प्राह ।  फ­लो­प­भो­ग­स्य ।  विना ।  (­त­पो­ऽ­ति­श- य­स्या­का­म­नि­र्ज­रा­का­र­ण­त्व­म् उ­क्त­म्­) ।  न तु त­त्त्व­ज्ञा­न­मा­त्र­हे­तु­क­म् ।  त­त्त्व­ज्ञा­न­त­पो­ऽ­ति­श­य­हे­तु­क­त्वा­भा­वे ऽपि मोक्षस्य स्थिरी- भू­त­त­त्त्व­ज्ञा­न­म् एव हेतुर् इत्य् अदोष इति सांख्यः । १० स्याद्वादी । ११ सांख्यः । १२ च­ला­व­स्था­या­म् । १३ जैनः । १४ ३०अ­स्थै­र्य­वि­रो­धं द­र्श­य­ति । १५ च­ल­ना­नु­प­प­त्तिः कुतः ? । १६ अक्रमः कुतः ? । १७ वि­ष­या­न्त­र­स­ञ्च­र­णे सति । १८ सांख्यः । १९ जैनः । २० अर्थो ऽ­भि­प्रा­य­स् तु न भिद्यते । २१ भिन्नस्य । २२ न­ष्ट­व्या­पा­रा­ऽ­वि­ना­शी­ति स्वरूपं त­त्शु­क्ल­ध्या­न­स्य । २३ क­पि­ला­दी­नां स­म्मु­ख­म् । २४ बा­ह्य­चा­रि­त्र­रू­प­स्य । २५ आ­भ्य­न्त­र­चा­रि­त्र­रू­प­स्य । २६ (येषां मते नित्य एवात्मा तेषां मते आत्मनो भ­वा­न्त­रा­वा­प्ति­रू­पः संसारो न सं­भ­व­ति आत्मनो नि­त्य­त्वे­न वि­का­रा­नु­प­प­त्तेः­) । २७(अग्रे ऽ­स्मा­भिः­) । २८ न प्र­कृ­ति­र् न विकृतिः पु­रु­षः­, एकम् ए­वा­द्वि­ती­यं ब्र­ह्मे­त्या­दि च वदद्भिः । २९ स­त्त्व­र­ज­स्त­म­सा­म् । प्र­कृ­ति­वि­कृ­त्य­ह­ङ्का­रा­दी­ना­म् । ३५३० सां­ख्या­ना­म् । सौ­ग­ता­ना­म् इति टि­प्प­णा­न्त­र­म् । ३१ क­ल्प­न­या । ३२ सं­सा­र­का­र­ण­त­त्त्व­म् । ३३ मि­थ्या­ज्ञा­न­नि­वृ­त्तौ । ३४ त­न्नि­वृ­त्ता­व् अपि सं­सा­रा­नि­वृ­त्ते­र् इति । ३५ दोषाः रा­ग­द्वे­षाः । ३६ सांख्यैः । ३७ सकलं त­त्त्वा­र्था­दि ।  ७१ये त्व् आ­हुः­–­ऽ­स­तो ऽपि य­था­र्थ­द­र्शि­नो वी­त­रा­ग­स्ये­दन्तया नि­श्चे­तु­म् अ­श­क्ते­स् त­त्का­र्य­स्य व्या­पा­रा­दे­स् तद्व्यभि- चाराद् अवी­त­रा­गे ऽपि द­र्श­ना­त्­ऽ स­रा­गा­णा­म् अपि वी­त­रा­ग­व­च् चे­ष्ट­मा­ना­ना­म् अ­नि­वा­र­णा­न् न क­स्य­चि­त् ऽस त्वम् एवाप्त इति निर्णयः सं­भ­व­ति­ऽ इति तेषाम् अपि, वि­चि­त्रा­भि­सं­ब­न्धतया व्या­पा­र­व्या­हा­रा­दि­सा­ङ्क­र्ये­ण क्वचिद् अप्य् अ- ति­श­या­निर्णये कै­म­र्थ­क्याद् वि­शे­षे­ष्टिः­, ज्ञा­न­व­तो ऽपि वि­सं­वा­दा­त्­, क्व पुनर् आश्वासं ल­भे­म­हि ? * न हि ०५ज्ञा­न­व­तो वी­त­रा­गा­त् पु­रु­षा­द् वि­सं­वा­दः क्वचित् सं१०भवति सु११ग­ता­दा­व् अप्य् अ­ना­श्वा­स­प्र­स­ङ्गा­त् त१२स्य क­पि­ला­दि­भ्यो वि­शे­षे­ष्टे­र् आ­न­र्थ­क्य­प्र­स­ङ्गा­त् । न च व्या­पा­र­व्या­हा­रा­का­र­वि­शे­षा­णां त१३त्र सा१४ङ्कर्यं सि­ध्य­ति­, वि­चि­त्रा­भि­स- न्धि­ता­नु­प­प­त्तेः­, त१५स्याः, पृ­थ­ग्ज­ने रा­गा­दि­म­त्य­ज्ञे प्रसिद्धेः प्र­क्षी­ण­दो­षे भ­ग­व­ति निवृ१६त्तेः, अस्य य­था­र्थ­प्र­ति­पा- द­ना­भि­प्रा­य­ता­नि­श्च­या­त् । कुतश् चा१७यं सर्वस्य१८ वि­चि­त्रा­भि­प्रा­य­ता­म् अदृश्यां व्या­पा­रा­दि­सा­ङ्क­र्य­हे­तुं नि­श्चि­नु­या­त् ? । श­री­रि­त्वा१९देर् हेतोः स्वा­त्म­नी­वे­ति चेत् । त२०त एव सु­ग­त­स्या­स­र्व­ज्ञ­त्व­नि­श्च­यो ऽस्तु । तत्रास्य२१ हे२२तोः स­न्दि­ग्ध­वि­प- १०क्ष­व्या­वृ­त्ति­क२३त्वान् न त­न्नि­श्च­यः । शरीरी च स्यात् स­र्व­ज्ञ­श् च, वि­रो­धा­भा­वा­त्­, विज्ञा२४न­प्र­क­र्षे श­री­रा­द्य­प­क­र्षा­द­र्श­ना- द् इति चेत् त२५त एव स­र्व­ज्ञ­स्य वि­चि­त्रा­भि­प्रा­य­ता­नि­श्च­यो ऽपि मा भूत्, तत्रापि प्रो­क्त­हे­तोः स­न्दि­ग्ध­वि­प­क्ष­व्या­वृ- त्ति­क­त्वा­वि­शे­षा­त् । २६ सो ऽयं वि­चि­त्र­व्या­पा­रा­दि­का­र्य­द­र्श­ना­त् सर्वस्य वि­चि­त्रा­भि­स­न्धि­तां नि­श्चि­नो­ति­, न पुनः क­स्य­चि­द् व­च­ना­दि­का­र्या­ति­श­य­नि­श्च­या­त् स­र्व­ज्ञ­त्वा­द्य­ति­श­य­म् इति कथम् अ­नु­न्म­त्तः२७ ? कै­म­र्थ­क्या२८च् चास्य२९ सन्ताना- न्त­र­स्व­स­न्ता­न­क्ष­ण­क्ष­य­स्व­र्ग­प्रा­प­ण­श­क्त्या३०देर् वि­शे­ष­स्ये­ष्टिः ? वि­प्र­कृ­ष्ट­स्व­भा­व­त्वा­वि­शे­षा­त्­, वे­द्य­वे­द३१का­का­र­र­हि- १५तस्य वे­द­ना­द्वै­त­स्य वा विशेष३२स्य प्र­मा­ण­भू­त­स्य३३ ज­ग­द्धि­तै­षि­णः शास्तुस् तायिन[? आ ? अः] शोभनं गतस्य सम्पूर्णं वा गतस्य पु­न­र­ना­वृ­त्त्या सुष्टु वा गतस्य विशेष३४स्येष्टिः ? सर्वत्रा३५ना­श्वा­सा­वि­शे­षा­त् । ३६ चैवं वा३७दिनः किञ्चि- द् अ­नु­मा­नं नाम, नि­र­भि­स३८स­न्धी­ना­म् अपि बहुलं का­र्य­स्व­भा­वा­नि­य­मो­प­ल­म्भा­त्­, सति का­ष्ठा­दि­सा­म­ग्री- विशेषे क्व३९चिद् उ­प­ल­ब्ध­स्य४० त­द­भा­वे प्रा­य­सो­नु­प­ल­ब्ध­स्य म४१ण्या­दि­का­र­ण­क­ला­पे ऽपि सं­भ­वा­त् । यज् जा- तीयो यतः सं­प्रे­क्षि­त­स् तज् जा­ती­या­त् तादृग् इति दु­र्ल­भ­नि­य­म­ता­यां धू­म­धू­म­के­त्वा­दी­ना­म् अपि व्याप्यव्या- २० सौगताः ।  अयम् एवेति प्र­का­रे­ण ।  अ­वी­त­रा­गे ऽपि द­र्श­ना­द् एव व्य­भि­चा­रः ।  वि­चि­त्रा­भि­स­न्धि­त­या इति पा­ठा­न्त­र­म् ।  अ­भि­प्रा­य­त­या । हेतुर् अयं, तृ­ती­या­न्त­स्या­पि हे­तु­त्वा­त् ।  क­पि­ला­दा­व् इव सुगते ऽपि ।  स­रा­गा­णां वी­त­रा­ग­व­च्चे­ष्ट­मा­ना­नां मा­या­वि­ना­म् अपि ना­ना­प­रि­णा­म­त्वे­न ग­म­न­व­च­ना­दि­स­ङ्क­र­त्वे­न क्वचिद् अपि पुरुषे मा­हा­त्म्या­नि­श्च­ये सति वि­शे­षा­भि­म­त(­सु­ग­त­)स्या­न­र्थ­क्यं घटते । एवं सति ज्ञानिनो ऽपि अ­स­त्य­त्वं घटते ।  सु­ग­त­स्य ।  वि­श्वा­स­म् । १० विषये । ११ अन्यथा (­ज्ञा­न­व­तो ऽपि वि­सं­वा­दः सं­भ­व­ति चेत्) । १२ सु­ग­त­स्य । १३ ज्ञा­न­व­ति । १४ सरागो वी­त­रा­ग­व- २५द् वी­त­रा­ग­श् च स­रा­ग­व­च् चेष्टते इति सा­ङ्क­र्य­म् । १५(­वि­चि­त्रा­भि­स­न्धि­ता­याः­) । १६(­वि­चि­त्रा­भि­स­न्धि­ता­याः­) । १७ सौगतः । १८ स­र्व­ज्ञ­स्या­स­र्व­ज्ञ­स्य वा । १९ सौगतः प्राह । –­स­र्व­ज्ञे वी­त­रा­गे वि­चि­त्रा­भि­प्रा­यो ऽस्ति, श­री­रि­त्वा­द् अ­स्म­दा­दि­व­त् । २० स्याद्वादी । २१ सुगते । २२ श­री­रि­त्वा­दे­र् इत्य् अस्य । २३ शरीरी चास्तु स­र्व­ज्ञ­श् चेति सन्दिग्धा वि­प­क्षा­द् व्या­वृ­त्ति­र् यस्य हेतोः सः । तत्त्वात् । २४ वि­रो­धा­भा­वे हेतुम् आह । २५ जैनः । २६ सौगतः । २७ बु­द्धि­मा­न् । २८ किं लिङ्गम् आ­श्रि­त्ये­त्य् अर्थः । २९ सौग- तस्य । ३० स­न्ता­ना­न्त­रो दे­व­द­त्त­य­ज्ञ­द­त्त­स­न्ता­नः । स्वस्य आत्मनः स­न्ता­न­श् च । तयोः क्ष­ण­क्ष­यि­णी या शक्तिः स्व­र्ग­प्रा­प­ण­स्य च ३०या शक्तिस् त­दा­दे­र् वि­शे­ष­स्ये­ष्टि­र् नि­श्चि­ति­र् नि­र­र्थि­का भवति । कुतः ? दू­र­त­र­स्व­भा­व­त्वा­त्­, उ­भ­य­त्र स­र्व­ज्ञ­त्वा­द्य­ति­श­ये उ­क्त­वि­शे­ष- स्येष्टौ च वि­शे­षा­भा­वा­त् । ३१ ज्ञा­ना­द्वै­त­वा­दि­नं प्रति जै­न­स्यो­क्तिः । ३२ कै­म­र्थ­क्या­दि­ष्टि­र् इति पू­र्वे­णा­न्व­यः । ३३प्रमाण- भूताय ज­ग­द्धि­तै­षि­णे प्रणम्य शास्ते सु­ग­ता­य तायिने । (इत्य् उक्तं बौद्धैः) । ३४ सु­ग­त­क­पि­ला­र्ह­तां मध्ये । ३५ स­र्व­ज्ञ­त्वा- द्य­ति­श­ये सं­वे­द­ना­द् वै­त­गु­णे सु­ग­त­गु­णे चा­नि­र्ण­य­त­या वि­शे­षा­भा­वा­त् । ३६ अ­नु­मा­ना­त् त­द्वि­शे­षे­ष्टिः स्याद् इत्य् उक्ते आ­ह­–­न चैव- म् इति । ३७ एवं वादिनः सौ­ग­त­स्य किश्चिद् अ­नु­मा­नं न स­म्भ­व­ति­, नि­र­भि­प्रा­या­णा­म् अ­नु­मा­ना­नु­मे­या­नां बा­हु­ल्ये­न का­र्य­स्व­भा- ३५व­रू­प­यो­र् हेत्वोर् अ­नि­श्च­य­द­र्श­ना­त् । ३८ अ­भि­प्रा­य­र­हि­ता­ना­म् अ­चे­त­ना­दी­ना­म् अ­ग्न्या­दी­ना­म् इत्य् अर्थः । ३९ का­र­ण­भू­ते । ४० अग्नेः । ४१ मणिः सू­र्य­का­न्तः ।  ७२प­क­भा­वः कथम् इव नि­र्णी­ये­त ? वृक्षः, शिं­श­पा­त्वाद् इति ल­ता­चू­तादेर् अपि क्वचिद् एव द­र्श­ना­त् प्रे­क्षा­व­तां किम् इव निःशङ्कं चेतः स्यात् ? तद् ए­त­द­दृ­ष्ट­सं­श­यै­का­न्त­वा­दि­नां वि­द­ग्ध­म­र्क­टा­ना­मि­व स्वला- ङ्गू­ल­भ­क्ष­ण­म् * । ननु च ऽ­का­ष्ठा­दि­सा­म­ग्री­ज­न्यो ऽ­ग्नि­र्या­दृ­शो दृष्टो न तादृशो म­ण्या­दि­सा­म­ग्री­प्र­भ­व इति यज् जातीयो यतो दृष्टः स ता­दृ­शा­द् एव न पुनर् अ­न्या­दृ­शा­द् अपि, यतो धू­म­पा­व­क­यो­र् व्या­प्य­व्या­प­क­भा­वो न निर्णी- ०५यते, तथा यादृशं चूतत्वं वृ­क्ष­त्वे­न व्याप्तं तादृशं न ल­ता­त्वे­न­, यतः शिं­श­पा­त्व­वृ­क्ष­त्व­यो­र् अपि व्या­प्य­व्या­प­क- भा­व­नि­य­मो दुर्लभः स्यात्ऽ इति कश्चित् सोऽपि प्रतीतेर् अ­प­ला­प­कः­, कार्यस्य तादृश१०तया प्र­ती­य­मा­न­स्या­पि कारण११वि­शे­षा­ति­वृ­त्ति­द­र्श­ना१२त् । १३त्नतः प­री­क्षि­तं कार्यं कारणं ना­ति­व­र्त­ते इति चेत्१४ स्तुतं * प्र१५स्तु- तं, व्या१६पा­रा­दि­वि­शे­ष­स्या­पि किञ्चिज् ज्ञ­रा­गा­दि­म­द­सं­भ­वि­नो यत्ननः प­री­क्षि­त­स्य भ­ग­व­ति ज्ञा­ना­द्य­ति­श­या­न- ति­वृ­त्ति­सि­द्धेः१७ । एतेन यत्नतः प­री­क्षि­तं व्याप्यं व्यापकं ना­ति­व­र्त­ते इति ब्रु१८वतापि स्तुतं प्र­स्तु­त­म् इत्य् उक्तं १०वे­दि­त­व्यं­, पु­रु­ष­वि­शे­ष­त्वा­देः स्व­भा­व­स्य व्याप्यस्य स­र्व­ज्ञ­त्व­व्या­प­क­स्व­भा­वा­न­ति­क्र­म­सि­द्धे­स् तद्व१९द­वि­शे­षा­त् । ततो ऽयं२० प्र­ति­प­त्तु­र् अ­प­रा­धो ना­नु­मा­न­स्ये­त्य् अ­नु­कू­ल­म् आच२१रति * । म­न्द­त­र­धि­यां धू­मा­दि­क­म् अपि प­री­क्षि­तु­म् अ- क्षमाणां त२२तो धू­म­ध्व­जा­दि­बु­द्धे­र् अपि व्य­भि­चा­र­द­र्श­ना­त् । प्र­ज्ञा­ति­श­य­व­तां तु सर्वत्र प­री­क्षा­क्ष­मा­णां यथा धूमादि पा­व­का­दि­कं न व्य­भि­च­र­ति तथा व्या­पा­र­व्या­हा­रा­का­र­वि­शे­षः क्वचिद् वि­ज्ञा­ना­द्य­ति­श­य­म् अपीत्य् अ­नु­कू­ला- च­र­ण­म् । एवं यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क्त्वं­, भ­ग­व­तो­र् ऽहत एव स­र्व­ज्ञ­त्वं सा­ध­य­ती­त्य् अ­भि­धा­य २३द् एवं तत्२४ १५सु­नि­श्चि­ता­स­म्भ­व­द्बा­ध­क­प्र­मा­ण­त्व­म् अर्हत्य् एव स­क­ल­ज्ञ­त्वं सा­ध­य­ति ना­न्य­त्रे­त्य् अ­वि­रो­ध२५त्यादिना स्प- ष्टयत *, स्वा२६मीति शेषः, यद् यस्माद् अ­वि­रो­धः­, सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वं त्वय्य् एव तस्माच् च त्मव् एव स इत्य् अ­भि­धा­न­सं­ब­न्धा­त् । स ए­वा­वि­रो­धः कुतः सिद्ध इत्य् आ­रे­का­यां यद् इष्टं ते प्र­सि­द्धे­न न बाध्यते इत्य् अभि- धानात् । त२७त्रेष्टं म२८तं शासन२९म् उ­प­च­र्य­ते­, नि­रा­कृ­त­वा­चो ऽपि क्व३०चिद् अ­वि­प्र­ति­षे­धा­त् * । न पुनर् इ- च्छा­वि­ष­यी­कृ­त­म् इष्टं, प्र­क्षी­ण­मो­हे भ­ग­व­ति मो­ह­प­र्या­या­त्मि­का­या­स् तदिच्छा३१याः सं­भ­वा­भा­वा­त् । तथा हि । २०नेच्छा स­र्व­वि­दः शा­स­न­प्र­का­श­न­नि­मि­त्तं­, प्र­ण­ष्ट­मो­ह­त्वा­त् । यस्येच्छा शा­स­न­प्र­का­श­न­नि­मि­त्तं­, न स प्र­ण­ष्ट­मो­हो यथा किञ्चिज्ज्ञः । प्र­ण­ष्ट­मो­ह­श् च स­र्व­वि­त्प्र­मा­ण­तः३२ सा­धि­त­स् तस्मान् न तस्येच्छा शा­स­न­प्र­का- श­न­नि­मि­त्त­म् । इति के­व­ल­व्य­ति­रे­की हेतुर् नि­रा­कृ­त३३वाचं सा­ध­य­ति­, अ­व्य­भि­चा­रा­त् ॥ न३४ स­र्व­वि­दि­च्छा- म् अ­न्त­रे­ण वक्ति, व­क्तृ­त्वा­द­स्म­दा­दि­व­द् इत्य् अनेन नि­रा­कृ­त­वा­चो वि­प्र­ति­षे­ध इति चेन् ना३५यं नियमो ऽस्ति । त३६दभ्यु- पगमे को दोष इति चेत्, नि­य­मा­भ्यु­प­ग­मे सु­षु­प्त्या­दा­व् अपि नि­र­भि­प्रा­य­वृ­त्ति­र् न स्यात् * २५ इत्य् अ­नु­मा­नं च न भवेद् यतः ।  न केवलं वृ­क्ष­चू­ता­देः ।  वृक्षो भ­वि­तु­म् अ­र्ह­ति­, आ­म्र­त्वा­त् तथा ल­ता­रू­प­चू­त­त्वा­त् (उभ- यथापि वक्तुं श­क्य­ते­) ।  परः ।  स्व­भा­व­हे­तुं म­ण्ड­य­ति सौगतः ।  अपि तु न स्याद् एव ।  सौगतः ।  प्र­त्य­क्ष­स्य । वन्हेः । १० का­ष्ठा­दि­सा­म­ग्री­ज­न्य­त­या । ११ का­र­ण­वि­शे­षः का­ष्ठा­दि­स् त­स्या­ति­वृ­त्ति­र् उ­ल्ल­ङ्घ­नं तस्या द­र्श­ना­त् । १२ मण्या- देर् व­ह्नि­द­र्श­ना­त् । १३ सौगतः । १४ जैनः प्रा­ह­–­त्व­या सौ­ग­ते­न अ­स्मा­क­म् इष्टं क­थि­त­म् (­स­म­र्थि­त­म्­) । १५ प्र­कृ­त­म् । १६(­व्या­हा­रा­दी­ति पा­ठा­न्त­र­म्­) । १७ अ­नु­ल्ल­ङ्घ­ना­त् । १८ सौ­ग­ते­न । १९ यथा यत्नतः प­री­क्षि­तं ३०कार्यं कारणं ना­ति­व­र्त­ते तथा पु­रु­ष­वि­शे­ष­त्वा­दि­स्व­भा­वो व्याप्यः स­र्व­ज्ञ­त्वा­दि­रू­व्या­प­क­स्व­भा­वं ना­ति­व­र्त­ते­, उ­भ­य­त्र व्याप्य- व्या­प­क­भा­व­यो­र् वि­शे­षा­भा­वा­त् । २० सा­ध्य­व्य­भि­चा­र­ल­क्ष­णः । २१ बौद्धः । २२ धू­मा­दि­का­त् । २३ यु­क्ति­शा­स्त्रा­वि­रो­धि­वा- क्त्वा­द्य­ने­क­प्र­का­रे­ण । २४ पू­र्वो­क्त­म् । २५ स त्वम् एवेति का­रि­को­क्ते­न । २६ स­म­न्त­भ­द्रा­चा­र्यः । २७ भ­ग­व­ति । २८ भग- वा­ना­ग­मं क­थ­य­ति परन्तु इच्छाम् अ­न्त­रे­ण क­थ­य­ति । इष्टम् इ­च्छा­वि­ष­यी­कृ­त­म् इति भ­ग­व­त्य् उ­प­च­र्य­ते । अत्राह नै­या­यि­कः । –भो स्या­द्वा­दि­न् इच्छां विना व­च­न­प्र­वृ­त्ति­र् न भवेत् । त­दु­प­रि जैनः प्राह । –भो नै­या­यि­क नि­रा­कृ­त­वा­चो ऽपि (­नि­र­भि­प्रा­या­याः ३५वाचो ऽपि) क्वचिद् अ­वि­प्र­ति­षे­धा­त् (इच्छां विनापि व­च­न­स्यो­त्प­त्ते­र् व­क्ष्य­मा­ण­त्वा­त्­) । २९ आगमः । ३० सु­षु­प्त­पु­रु­षा­दौ । ३१ शा­स­न­प्र­का­श­ने­च्छा­याः । ३२ दो­षा­व­र­ण­यो­र् हानिर् इ­त्या­दि­ना । ३३(­नि­र­भि­प्रा­य­व­च­न­म्­) । ३४ नै­या­यि­कः प्राह । ३५ जैन आह । ३६ पर आह । वाच इ­च्छा­पू­र्व­क­त्वा­भ्यु­प­ग­मे ।  ७३न हि सुषुप्तौ गोत्रस्ख­ल­ना­दौ वा­ग्व्या­हा­रा­दि­हे­तु­र् इच्छास्ति । प्र­ति­सं­वि­दिता­का­रे­च्छा तदा सं­भ­व­न्ती पुनः स्मर्येत वा­ञ्छा­न्त­र­व­त् * । न ह्य् अ­प्र­ति­सं­वि­दि­ता­का­रे­च्छा सं­भ­व­ति या पश्चान् न स्मर्यते ॥ पूर्वका- लभाविनीच्छा तदा वा­गा­दि­प्र­वृ­त्ति­हे­तु­र् अ­प्र­ति­सं­वि­दि­ता­का­रा­ऽ­नु­मे­या स­म्भ­व­त्य् एवेति चेत् । किं पुनस् त­द­नु­मा- नम् ? विवादा­ध्या­सि­ता वा­गा­दि­प्र­वृ­त्ति­र् इ­च्छा­पू­र्वि­का­, वा­गा­दि­प्र­वृ­त्ति­त्त्वा­त् प्र­सि­द्धे­च्छा­पू­र्व­क­वा­गा­दि­प्र­वृ­त्ति- ०५वद् इति चेन् न, हेतोर् अ­प्र­यो­ज­क­त्वा­त् । यथाभूतस्य हि जाग्रतो ऽ­न­न्य­म­न­सो वा वा­गा­दि­प्र­वृ­त्ति­र् इ­च्छा­पू­र्वि­का प्र­ति­प­न्ना दे­शा­न्त­रे का­ला­न्त­रे च त­था­भू­त­स्यै­व त­त्प्र­वृ­त्ति­र् इ­च्छा­पू­र्वि­का सा­ध­यि­तुं शक्या न पुनर् अ­न्या­दृ­शो ऽ­ति­प्र­सङ्गात् । न च सु­षु­प्त­स्या­न्य­म­न­स्क­स्य वा त­त्प्र­वृ­त्ति­र् इ­च्छा­पू­र्व­क­त्वे­न व्या­प्ता­व­ग­ता­, त­द­व­ग­ते­र् असं- भवात् । सा हि स्वसन्ता१०ने तावन् न सं­भ­व­ति­, सु­षु­प्त्या­दि­वि­रो­धा­त् । सु११षुप्तो ऽ­न्य­म­न­स्क­श् च ऽ­प्र­वृ­त्ति­म् इ­च्छा­पू­र्वि- काम् अ­व­ग­च्छ­ति चेति व्या­ह­त­म् एतत् ॥ पश्चाद् उत्थितो ऽ­व­ग­च्छ­ती­ति चेद् इदम् अपि ता१२दृग् एव । स्वयम् अ१३सुषुप्तो ऽ­न­न्य­म- १०नाश् च सु­षु­प्ता­न्य­म­न­स्क­प्र­वृ­त्ति­म् इ­च्छा­पू­र्व­क­त्वे­न व्याप्ताम् अ­व­ग­च्छी­ति ब्रुवा१४णः कथम् अ­प्र­ति­ह­त­व­च­न­प­थः स्वस्थै- र् आ१५स्थीयते ? ॥ त­दा­नु­मा­ना­त् त­द­व­ग­ते­र् अदोष इति चेन् न, अ­न­व­स्था­प्र­स­ङ्गा­त्­, त१६द­नु­मा­न­स्या­पि व्या­प्ति­प्र­ति­प्र­त्ति- पु­र­स्स­र­त्वा­त् त­द्व्या­प्ते­र् अप्य् अ­नु­मा­ना­न्त­रा­पे­क्ष­त्वा­त्­, सु­दू­र­म् अपि गत्वा प्र­त्य­क्ष­त­स् त­द्व्या­प्ति­प्र­ति­प­त्ते­र् अ­घ­ट­ना­त् । ए१७तेन स­न्ता­ना­न्त­रे त१८द्व्याप्तेर् अ­व­ग­ति­र् अ­पा­स्ता­, अ­नु­मा­ना­त् त­द­व­ग­ता­व् अ­न­व­स्था­ना­वि­शे­षा­त्­, प्र­त्य­क्ष­त­स् त­द­व­ग­ते­र् अ­सं­भ­वा­च् च । इति ना­नु­मे­या सु­षु­प्त्या­दा­व् इ­च्छा­स्ति­, तत्काला पू­र्व­का­ला वा, त­द­नु­मा­न­स्या­नु­द­या­त् । त१९था च स­र्व­ज्ञ­प्र­वृ­त्ते- १५र् इ­च्छा­पू­र्व­क­त्वे साध्ये व­क्तृ­त्वा­दे­र् हेतोः२० सु­षु­प्त्या­दि­ना व्य­भि­चा­रा­त् त२१द­नि­य­म एव ॥ ततश् चैत२२न्य­क­र­ण२३पाटव- योर् एव सा­ध­क­त२४मत्वम् * ॥ न२५नु च सत्य् अपि चैतन्ये क­र­ण­पा­ट­वे च व­च­न­प्र­वृ­त्ते­र् अ­द­र्श­ना­द् वि­व­क्षा­पि तत्सह- का­रि­का­र­ण­म् अ­पे­क्ष्य­ते एवेति चेत्, स­ह­का­रि­का­र­णा­न्त­रं न वै नियत२६म् अ­पे­क्ष­णी­यं­, न­क्त­ञ्च­रा­देः संस्कृ२७तच- क्षुषो वा­ऽ­न­पे­क्षि­ता­लो­क­स­न्नि­धेः रू­पो­प­ल­म्भा­त् । न चैवे२८ सं­वि­त्क­र­ण­पा­ट­व­यो­र् अप्य् अभावे विवक्षा- मात्रात् क­स्य­चि­द् व­च­न­प्र­वृ­त्तिः प्र­स­ज्य­ते­, सं­वि­त्क­र­ण­वै­क­ल्ये य­था­वि­व­क्षं वा­ग्वृ­त्ते­र् अ­भा­वा­त् * । न हि २०शब्दतो ऽ­र्थ­त­श् च शा­स्त्र­प­रि­ज्ञा­ना­भा­वे त­द्व्या­ख्या­न­वि­व­क्षा­यां सत्याम् अपि त­द्व­च­न­प्र­वृ­त्ति­र् दृ­श्य­ते­, क­र­ण­पा­ट­व­स्य चाभावे स्प­ष्ट­श­ब्दो­च्चा२९रणं, बा­ल­मू­का­दे­र् अपि त­त्प्र­स­ङ्गा­त् । ततश् चैतन्यं क­र­ण­पा­ट­वं च वाचो हेतुर् एव निय- मतो, न वि­व­क्षा­, वि­व­क्षा­म् अ­न्त­रे­णा­पि सु­षु­प्त्या­दौ त­द्द­र्श­ना­त् ॥ न च दोष३०जातिस् त­द्धे­तु­र् यतस् तां वाणी नाति३१व­र्ते­त­, त३२त्प्र­क­र्षा­प­क­र्षा­नु­वि­धा­ना­भा­वा­द् बु­द्ध्या­दि­व३३त् * । न हि यथा बुद्धेः श३४क्तेश् च प्रकर्षे वाण्याः प्रकर्षो ऽ­प­क­र्षे वा­ऽ­प­क­र्षः प्र­ती­य­ते­, तथा दो­ष­जा­ते­र् अपि, तत्प्र३५कर्षे वा­चो­प­क­र्षा­त् त३६द­प­क­र्षे एव त३७त्प्र­क­र्षा­त्­, २५३८तो वक्तुर् दो­ष­जा­ति­र् अ­नु­मी­ये­त । सत्य् अपि च रा­गा­दि­दो­षे क­स्य­चि­त् द्बुद्धेर् य­था­र्थ­व्य­व­सा­यि­त्वा३१दि­गु­ण­स्य स­द्भा­वा­त्­, गोत्रं नाम ।  प्र­ति­व­च­न­नि­य­त­त्वे­न (­जा­ग्र­द्द­शा­यां­) सं­वि­दि­त आकारो यस्याः सा ।  किन्तु स­म्य­ग्ज्ञा­ना­का­रा एवेच्छा सं­भ­व­ती­ति नान्या ।  परः ।  पू­र्व­का­लो जा­ग्र­द­व­स्था । (परः प्राह) स्व­प्न­स­म­यि­की । (­जै­नो­ऽ­प्र­यो­ज­क­त्वं द­र्श­य­ति­) । गो­पा­ल­घ­टि­का­दि­धू­म­स्या­प्य् अ­ग्नि­ग­म­क­त्वं स्याद् इत्य् अ­ति­प्र­स­ङ्गः । वि­षा­णि­नी वाग्, गो­श­ब्द­वा­च्य­त्वा­द् इत्य् अ­ति­प्र­स­ङ्गे टि­प्प­णा­न्त­र­म् इदम् । (­इ­च्छा­पू­र्व­क­त्वे­न सह व्या­प्त­त्वा­व­ग­तिः­) । १० सु­षु­प्त­स­न्ता­ने । ११ वि­रो­ध­म् एवाह । १२ व्या­ह­त­म् एव । १३ (­व्या­ह­तिं ३०द­र्श­य­ति­) । १४ नै­या­यि­कः । १५ आ­द्री­य­ते । १६ अ­न­व­स्थां द­र्श­य­ति । १७ स्व­स­न्ता­ने व्या­प्त्य­भा­व­स­म­र्थ­ने­न । १८ सा­ध्य­सा­ध­न­व्या­प्तेः । १९ इच्छाया अ­न­नु­मे­य­त्व­प्र­का­रे­ण । २० नै­या­यि­को­क्त­स्य । २१ व­क्तृ­त्वे­च्छा­पू­र्व­क­त्व­योः (स्वभा व­का­र्य­स्व­रू­पा­न्य­त­र­नि­य­मा­भा­वः­) । २२ चैतन्यं ज्ञानम् । २३ करणं ता­ल्वा­दि­प्र­य­त्न इ­न्द्रि­या­णि वा । २४ वा­क्य­प्र­वृ­त्तिं प्रति सा­ध­क­त­म­त्वं­, सु­षु­प्त्या­दा­व् इ­च्छा­पू­र्व­क­त्वा­भा­वे ऽपि व­क्तृ­त्व­द­र्श­ना­त् । २५ परः । २६ नि­य­मे­न । २७ अ­ञ्ज­ना­दि­ना । २८ वि­व­क्षा­भा­वे ऽपि व­क्तृ­त्व­स­द्भा­व­प्र­का­रे­ण । २९(न हीति पू­र्वे­णा­न्व­यः­) । ३० द्वे­षा­दि­स­मू­हः । ३१ किन्तु अ­ति­क्र­मे­तै­व । ३५३२ तस्या दो­ष­जा­तेः । ३३(­व्य­ति­रे­की दृ­ष्टा­न्तः­) । ३४ क­र­ण­पा­ट­व­स्य । ३५ (तथा दो­ष­जा­ते­र् अपि प्र­क­र्षा­प­क­र्ष­यो­र् वाक्य- प्र­क­र्षा­प­क­र्षौ न हीत्य् अत्र हेतुम् आह । ) ३६ तस्या दो­ष­जा­तेः । ३७ तस्या वाचः । ३८ कुतः ? अपि तु न कुतो ऽपि । ३९ आ­दि­श­ब्दे­न स­मा­रो­प­व्य­व­च्छे­दा­दि­ग्र­ह­ण­म् ।  ७४स­त्य­वा­क्प्र­वृ­त्ते­र् उ­प­ल­म्भा­त्­, ऽ­क­स्य­चि­त् तु वी­त­रा­ग­द्वे­ष­स्या­पि बुद्धेर् अ­य­था­र्था­ध्य­व­सा­यि­त्वा­दि­दो­ष­स्य भावे वि­त­थ­व- चनस्य द­र्श­ना­द् वि­ज्ञा­न­गु­ण­दो­षा­भ्या­म् एव वा­ग्वृ­त्ते­र् गु­ण­दो­ष­व­त्ता व्य­व­ति­ष्ठ­ते­, न पुनर् वि­व­क्षा­तो दो­ष­जा­ते­र् वा । तद् उक्तं "वि­ज्ञा­न­गु­ण­दो­षा­भ्यां वा­ग्वृ­त्ते­र् गु­ण­दो­ष­ता । वाञ्छन्तो वा न वक्तारः शास्त्राणां म­न्द­बु­द्ध­यः" इति । ततः साधूपादेशि ऽतत्रेष्टं मतं शा­स­न­म् उ­प­च­र्य­ते­ऽ इति । ०५त­त्प्र­सि­द्धे­न न बाध्यते । प्र­मा­ण­तः सिद्धं प्र­सि­द्ध­म् । तद् एव क­स्य­चि­द् बाधनं युक्तम् । वि­शे­ष­ण- म् एतत्प­र­म­ता­पे­क्ष­म्­, अ­प्र­सि­द्धे­ना­प्य् अ­नि­त्य­त्वा­द्ये­का­न्त­ध­र्मे­ण बाधाऽकल्पनात् * । न ह्य् अ­ने­का­न्त­शा­स­न­स्य प्र­त्य­क्ष­तः सिद्धो ऽस्त्य् अ­नि­त्य­त्व­ध­र्मो बा­ध­कः­, सर्वथा नि­त्य­त्वा­दि­ध­र्म­व­त् । अ­नु­मा­ना­त् सिद्धो बाधक इति चेन् नर्ते प्र­मा­णा­त् प्र­ति­ब­न्ध­सि­द्धे­र् अ­भ्यु­ग­मा­त् । न ख१०लु प११रेषां प्र­त्य­क्ष­म् अ­ग्नि­धू­म­योः क्षणभ१२ङ्ग­स­द्भा­व­यो­र् वा सा­क­ल्ये­न व्याप्तिं प्रति स­म­र्थ­म्­, अ­वि­चा­र१३कत्वात् स­न्नि­हि­त­वि­ष­य­त्वा­च् च * । अस्म१४दा­दि­प्र­त्य­क्षं हि १०सा­ध्य­सा­ध­न­यो­र् व्या­प्ति­ग्रा­हि परैर् अ­भ्यु­प­ग­न्त­व्यं­, न यो­गि­प्र­त्य­क्ष­म्­, अ­नु­मा­न­वै­य­र्थ्य­प्र­स­ङ्गा­त्­, यो­गि­प्र­त्य­क्षे­ण देशतः कार्त्स्न्यतो वा निश्श्[? ḥश्]ए­ष­सा­ध्य­सा­ध­न­व्य­क्ति­सा­क्षा­त्क­र­णे स­मा­रो­प१५स्याप्य् अ­भा­वा­त् त­द्व्य­व­च्छे­द­ना­र्थ­म­प्य् अ­नु­मा­नो­प­यो- गा­यो­गा­त् । तच् च१६ नि­र्वि­क­ल्प­क­म् इव स­वि­क­ल्प­क­म् अपि न विचा१७रकं, पू­र्वा­प­र­प­रा१८म­र्श­शू­न्य­त्वा­द् अ­भि­ला­प­सं­स­र्ग­र- हित१९त्वात् । स­न्नि­हि­त­वि­ष­यं च, दे­श­का­ल­स्व­भा­व­वि­प्र­कृ­ष्टा­र्था­गो­च­र­त्वा­त् । त२०न् न सा­क­ल्ये­न व्या­प्ति­ग्र­ह­ण२१स­म­र्थ­म् । न चानुमा२२नम् अ­न­म­व­स्था­नु­ष­ङ्गा­त् * । व्या­प्ति­ग्रा­हि­णो ऽ­नु­मा­न­स्या­पि व्या­प्ति­ग्र­ह­ण­पु­र­स्स­र­त्वा­त् त­द्व्या­प्ते­र् अप्य् अ­नु­मा­ना- १५न्त­रा­पे­क्ष­त्वा­त् क्वचिद् अप्य् अ­व­स्था­ना­भा­वा­त् । एवम् अ­प्र­सि­द्ध­व्या­प्ति­कं च कथम् अ­नु­मा­न­म् ए­का­न्त­वा­दि­ना­म् अ­नि­त्य­त्वा­द्ये- का­न्त­ध­र्म­स्य साधकं येन प्र­मा­ण­सि­द्धः स­र्व­थै­का­न्तो ऽ­ने­का­न्त­शा­स­न­स्य बाधकः स्यात् ? स्या२३द्वादिनां तु, परो- क्षा­न्त­र्भा­वि­ना न२४स् तर्केण२५ सम्बन्धो व्य­व­ति­ष्ठे­त * । तस्य वि­चा­र­क­त्वा­त्­, प्र­त्य­क्षा­नु२६प­ल­म्भ­स­ह­का­रि­णो म­ति­ज्ञा­न­वि­शे­ष२७प­रो­क्ष­त­र्क­ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा­य­क्ष­यो­प­श­म­वि­शे­षा­द् उ­प­जा­य­मा­न­स्य यावन् कश्चिद् धूमः स सर्वो ऽप्य् अ- ग्नि­ज­न्मा­ऽ­न­ग्नि­ज­न्मा वा न भ­व­ती­ति श­ब्द­यो­ज­ना­स­हि­त­प­रा­म­र्शा­त्म­क­त्वा२८त् का­ल­त्र­य­व­र्ति­सा­ध्य­सा­ध­न­व्य­क्ति­वि­ष- २०यत्वाच् च व्याप्तिं प्रति स­म­र्थ­त्वा­त्­, प्र­त्य­क्ष­व­द्व्या­प्ति­ग्र­ह­ण­पू­र्व­क२९त्वा­भा­वा­द् अ­नु­मा­नो­हा­न्त­रा­न­पे­क्ष­त्वा३०द् अ­न­व­स्था­न­नु- षङ्गात्३१, सं­वा­द­क­त्वे­न स­मा­रो­प­व्य­व­च्छे­द­क­त्वे­न च प्रमाण३२त्वात्३३ । त­द­प्र­मा­ण­त्वे न लैङ्गिकं प्र­मा­ण­म् इति शेषः, स­मा­रो­प­व्य­व­च्छे­दा­वि­शे­षा३४त् * । तर्कतः सं­ब­न्ध­स्या­धि­ग­मे स­मा­रो­प­वि­रो­धा­त् । न३५ हि निर्वि- व­क्तृ­त्व­म् ।  प्रा­गु­पा­दि­ष्ट­म् ।  भ­ग­व­ति ।  प्र­सि­द्ध­म् इति ।  त­वे­ष्ट­स्य मतस्य ।  परैः ।  बौद्धं प्रत्याह स्याद्वादी ।  यथा सर्वथा नि­त्य­त्वा­दि­ध­र्मो ना­ने­का­न्त­स्य बा­ध­क­स् तथा ।  त­र्का­ख्य­प्र­मा­ण­म् अन्तरा प्र­ति­ब­न्ध­सि­द्धे-( व्याप्ति- २५सिद्धे )र् अ­न­भ्यु­प­ग­मा­द् व्या[? ]प्ति­सि­द्ध्य­भा­वे ऽ­नु­मा­ना­यो­गा­त् । १० ( त­र्का­ख्य­प्र­मा­णा­दृ­ते ऽपि प्र­त्य­क्षे­णै­व व्या­प्ति­सि­द्धिः स्याद् इत्य् उक्ते आह, नेति ) । ११ सौ­ग­ता­ना­म् । १२ क्ष­णि­क­त्व­स­त्त्व­योः सा­ध्य­सा­ध­न­योः । १३ नि­र्वि­क­ल्प­क­त्वे­न । १४ ( ननु यो­गि­प्र­त्य­क्षं न स­न्नि­हि­त­वि­ष­य­म् इत्य् उक्ते बौद्धेन स्याद्वादी प्राह ) । १५ सं­श­या­देः । १६ अ­स्म­दा­दि­प्र­त्य­क्ष­म् । १७ व्या­प्ति­ग्रा­ह­क­म् । १८( अ­वि­चा­र­क­त्वा­द् इति भा­ष्यो­क्त­हे­तु­म् अ­न्य­प्र­का­रे­ण क­थ­य­ति ) । स­र्व­त्रे­द­म् अस्माज् जातम् इदं च स­र्व­त्रा­ने­न क्ष­णि­क­त्वे­न व्याप्त- म् इति प­रा­म­र्श­शू­न्य­त्वा­न् नि­र्वि­क­ल्प­क­स्य स­वि­क­ल्प­क­स्य वा प्र­त्य­क्ष­स्य । १९ नि­र्वि­क­ल्प­का­द् उ­त्प­न्न­त्वा­त् स­वि­क­ल्प­क­स्य ( शब्दसं- ३०स­र्ग­स­हि­तं व्या­प्ति­ग्रा­ही­ति हि परेषां मतम् ) । वि­रो­धा­न् नोभये ऽ­ति­का­रि­का­व्या­ख्या­ना­व­स­रे अ­भि­ला­प­सं­स­र्ग­र­हि­त­त्वं बलाद् आ­प­द्य­ते ऽस्येति वक्ष्यते । २० अ­वि­चा­र­कं स­न्नि­हि­त­वि­ष­यं च यतः । २१ नि­र्वि­क­ल्प­कं स­वि­क­ल्प­कं वा । २२ सा­क­ल्ये­न व्याप्तिग्रा- हकम् । २३ तर्हि स्या­द्वा­दि­नां कथं व्या­प्ति­ग्र­ह इत्य् उक्ते आह । २४ अ­स्मा­क­म् । २५ उ­प­ल­म्भा­नु­प­ल­म्भ­नि­मि­त्तं व्याप्ति- ज्ञा­न­मू­ह­स् तर्कः । २६ यत्र यत्र धूमस् तत्र त­त्रा­ग्नि­र् यथा मठः । यत्र य­त्रा­ग्नि­र् नास्ति तत्र तत्र धूमो ऽपि नास्ति यथा म­हा­ह्र­दः । इत्य् उ­क्त­प्र­का­रौ प्र­त्य­क्षा­नु­प­ल­म्भौ स­ह­का­रि­णौ यस्य तस्य । २७ म­ति­ज्ञा­न­वि­शे­ष एव प­रो­क्ष­त­र्क­ज्ञा­नं त­दा­व­र­ण­म् । २८-२९- ३५३०-३१-३२ तर्कस्य । ३३ प्र­त्य­क्ष­व­द् इति पू­र्वो­क्त­म् उ­दा­ह­र­ण­म् । ३४ त­र्का­नु­मा­न­योः । ३५ तर्काद् इव नि­र्वि­क­ल्प­का­द् अपि निर्णये जाते स­मा­रो­पो वि­ह­न्य­ता­म् इत्य् उक्ते आह ।  ७५कल्पको ऽ­धि­ग­मो ऽस्ति यतस् तत्र स­मा­रो­पो ऽपि स्यात् । किं तर्हि ? अ­धि­ग­मो ऽपि व्य­व­सा­यात्मैव, तदनु- त्पत्तौ सतो ऽपि द­र्श­न­स्य साधनान्त­रा­पे­क्ष­या स­न्नि­धा­ना­ऽ­भे­दात् सु­षु­प्त­चै­तन्यवत् * । स­न्नि­धा­नं ही­न्द्रि­या­र्थ­स­न्नि­क­र्षः । तत् स्वयम् अ­प्र­मा­ण­म् आख्यत् त­था­ग­तः­, सा­ध­ना­न्त­रा­पे­क्षि­त्वा­त् त­स्या­र्थ­प­रि­च्छि­त्तौ । तत एव द­र्श­न­स्या­प्र­मा­ण­त्वं­, सु­षु­प्त­चै­त­न्य­व­त् स्वयं सं­श­य­वि­प­र्या­सा­न् अ­ध्य­व­सा­या­व्य­व­च्छे­द­क­त्वा­त् । तद्व्यव- ०५च्छेदिनो निश्चयस्य ज­न­ना­त् प्रमाणं द­र्श­न­म् इति चेत् तत एव स­न्नि­क­र्षः प्र­मा­ण­म् अस्तु । तस्यासाध­क­त­म­त्वा­न् न प्र­मा­ण­त्व­म् इति चेत् कुतस् त­स्या­सा­ध­क­त­म­त्व­म् ? अ­चे­त­न­त्वा­द् घ­टा­दि­व­द् इति चेद् द­र्श­न­स्या­प्य् अ­सा­ध­क­त­म­त्वं चेत१०- त्वात् सु­षु­प्त­चै­त­न्य­व­त् किं न स्यात्? ॥ यस्य भावे ऽर्थः प­रि­च्छि­न्नो व्य­व­ह्रि­य­ते ऽभावे चा­ऽ­प­रि­च्छि­न्न­स् त­द्द­र्श­नं सा­ध­क­त­म­म् इति चेत् स­न्नि­क­र्षः सा­ध­क­त­मो ऽस्तु, भा­वा­भा­व­यो­स् त११द्वत्ता सा­ध­क­त­म­त्व­म् इति व­च­ना­त् । न हि सन्नि- कर्षस्य भावे भा­व­व­त्त्व­म् अभावे ऽ­भा­व­व­त्त्व­म् अ­र्थ­प­रि­च्छि­त्ते­र् अ­प्र­ती­त­म् । ना१२प्य् अ­र्थ­स्या­न्य­त् प­रि­च्छि­न्न­त्वं­, तत्परि- १०च्छि१३त्त्युत्पत्तेः । प­रि­च्छि­त्ति­र् उत्पन्ना चेत्१४१५प­रि­च्छि­न्नो ऽर्थ उच्यते ॥ अथ नि­र्वि­क­ल्प­क­दृ­ष्टौ सत्याम् अर्थस्य परि- च्छित्तिर् नि­श्च­या­त्म­का­र्थ­प­रि­च्छे­द­व्य­व­हा­र­हे­तु­र् उ­त्प­द्य­ते ना­स­त्या­म् । [थे दन्द इस् च­न्चे­ले­द् wइथ् पे­न्चि­ल्­] अतस् तस्याः सा­ध­क­त­म­त्व­म् इति त१६वाकूतं तद् अपि न स­मी­ची­नं­, स­न्नि­क­र्षा­द् एव त­दु­त्प­त्त्य­वि­रो­धा­त् । कथम् अ­चे­त­ना­त् स­न्नि­क­र्षा­च् चे­त­न­स्या­र्थ­नि­श्च­य­स्यो­त्प- त्तिर् न वि­रु­ध्य­ते इति चेत् तवापि कथम् अ­चे­त­ना­द् इ­न्द्रि­या­दे­र् अ­वि­क­ल्प­द­र्श­न­स्य चे­त­न­स्यो­त्प­त्ति­र् अ­वि­रु­द्धा ? । चे­त­ना­न् म१७न­स्का­रा­दि­न्द्रि­या­दि­स­ह­का­रि­णो द­र्श­न­स्यो­त्प­त्ति­र् इति चेत् तर्हि चे­त­ना­द् आत्मनः स­न्नि­क­र्ष­स­ह­का­रि­णो ऽ- १५र्थ­नि­श्च­यो­त्प­त्ति­र् अपि कथं वि­रु­ध्य­ते ? यतः स्वा­र्थ­व्य­व­सा­या­त्म­को ऽ­धि­ग­मो न भवेत् ॥ स च सा­क­ल्ये­न साध्य- सा­ध­न­स­म्ब­न्ध­स् तर्काद् एवेति प्रमाणं तर्कः, स्वा­र्था­धि­ग­म­फ­ल­त्वा­त्­, स­मा­रो­प­व्य­व­च्छे­द­क­त्वा­त् सं­वा­द­क­त्वा­च् चानुमा- ना­दि­व­त् । ततः स्या­द्वा­दि­नां व्या­प्ति­सि­द्धे­र् अस्त्य् अ­नु­मा­नं­, न पुनर् ए­का­न्ता­वा­दि­नां१८, यतो ऽ­नु­मा­न­सि­द्धे­न सर्वथै- कान्ते ऽ­ना­ने­का­न्त­स्य बा­ध­क­ल्प­ना स्यात् । इत्य् अ­प्र­मा­ण­सि­द्धे­ना­पि बाधा क­ल्प­नी­यै­व परैः, अन्यथा स्वमत- नि­य­मा­घ­ट­ना­त् । तथा सति सूक्तं प­र­म­ता­पे­क्षं वि­शे­ष­णं प्र­सि­द्धे­न न बाध्यते इति । एतेन यद् उक्तं २०भट्टेन "नरः को ऽप्य् अस्ति सर्वज्ञः स तु सर्वज्ञ इत्य् अ१९पि । सा२०धनं यत् प्र­यु­ज्ये­त प्र­ति­ज्ञा­मा­त्र­म् एव तत् ।  । सिसा२१ध­यि­षि­तो२२ यो ऽर्थः सो ऽनया ना­भि­धी­य२३ते । य२४स् तूच्यते न तत् सिद्धौ किञ्चिद् अस्ति प्र­यो­ज­न­म् ।  । यदी- या­ग­म­स­त्य­त्व­सि­द्धौ स­र्व­ज्ञ­तो­च्य­ते । न सा स­र्व­ज्ञ­सा­मा­न्य­सि­द्धि­मा­त्रे­ण लभ्यते ।  । यावद् बुद्धो न सर्व- ज्ञस् तावत् त­द्व­च­नं मृषा । यत्र क्वचन सर्वज्ञे सिद्धे तत्सत्य२५ता कुतः ।  । अ­न्य­स्मि­न् न हि सर्वज्ञे वचसो ऽन्यस्य सत्यता । सामाना२६धि­क­र­ण्ये हि तयोर् अ२७ङ्गाङ्गिता२८ भवेत् ।  । " इति त­न्नि­र­स्तं­, भ­ग­व­तो ऽर्हत एव २५( स­मा­रो­प­वि­रो­ध­स् तु दूर ए­वा­स्ता­म्­) । व्या­प्ति­ज्ञा­न­म् अ­धि­ग­मो ऽत्र । सो ऽपि स­वि­क­ल्पा­त्मै­व ।  स­वि­क­ल्प­क­ज्ञा­न­म् एवात्र सा­ध­ना­न्त­र­म् ।  सतो ऽपि द­र्श­न­स्य न स­मा­रो­प­व्य­व­च्छे­द­क­त्वं स्वयं यतः सा­ध­ना­न्त­रं स­वि­क­ल्प­क­म् अ­पे­क्ष­ते । तथा सन्निक- र्षो ऽपि न स­मा­रो­प­व्य­व­च्छे­द­कः स्वयं किन्तु सा­ध­ना­न्त­र­म् अ­पे­क्ष­ते । इति स­न्नि­क­र्षा­न् न विशेषः ।  यथा सु­षु­प्त­चै­त­न्य­स्य न स्वयं प्रामाण्यं सा­ध­ना­न्त­रा­पे­क्षि­त्वा­त् । ( जैनः ) तर्हि तत एव सा­ध­ना­न्त­रा­पे­क्षि­त्वा­द् एव हि सौगत ।  द­र्श­न­स्य ।  सवि- क­ल्प­क­ज्ञा­न­स्य ।  प्रमितिं प्रति । १०( जैन आह ) यच् चेतनं तत् सा­ध­क­त­म­म् एवेति न नियमो ऽस्ति । ११ ( स­न्नि­क­र्ष­स्य ३०भा­वा­भा­व­योः सतोर् अ­र्थ­प­रि­च्छि­त्ते­र् भा­वा­भा­व­व­त्ता­स्ती­ति सैव सा­ध­क­त­म­त्व­म् ) । १२ तथापि कथम् अर्थः प­रि­च्छि­न्नो व्यवह्रि- यते इत्य् आ­श­ङ्का­या­म् आह जैनः । १३ अ­र्थ­प­रि­च्छि­त्त्यु­त्प­त्ति­म् अन्तरा अ­न्य­द­र्थ­प­रि­च्छि­न्न­त्वं नास्तीत्य् अर्थः । १४ त­त्प­रि­च्छि­त्ते­र् अन्यत् ऽ­प­रि­च्छि­त्ति­र् उ­त्प­न्ना­ऽ इत्य् अ­र्थ­प­रि­च्छि­न्न­त्व­म् अस्ति चेद् इत्य् अर्थो बौ­द्ध­श­ङ्का­याः । १५( जैन आह ) । १६ बौद्धस्य । १७ म­नो­व्या­पा­रा­त् । १८ त­र्क­सि­द्धा­या व्याप्तेर् अभावे ए­का­न्त­वा­दि­ना­म् अ­नु­मा­नं प्रमाणं न । १९ नरः पक्षः सर्वज्ञ इति च इति प­क्ष­द्व­य­सा­ध­न­म् इत्य् अर्थः । २० सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­द् इति । २१ प्र­ति­ज्ञा­मा­त्र­म् एव कथम् इत्य् आह । २२ अ­र्ह­दा­दिः । ३५२३ भ­व­द्भि­र् जैनैः । २४ अ­नि­र्द्धा­रि­तः प्र­ति­ज्ञ­या । २५( बौ­द्धा­दि­भिः प्र­व­र्त­मा­ना­ग­म् अ­स­त्य­ता­) । २६ यः सर्वज्ञः स ए­वा­ग­म­स्य प्र­णे­ते­ति । २७ स­र्व­ज्ञ­त­द्व­च­न­योः । २८ का­र्य­का­र­ण­ता ।  ७६यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क्त्वे­न सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वे­न च स­र्व­ज्ञ­त्व­वी­त­रा­ग­त्व­सा­ध­ना­त् । ततस् त्वम् एव महान् मो­क्ष­मा­र्ग­स्य प्रणेता नान्यः क­पि­ला­दिः । य­स्मा­त्­ — त्व­न्म­ता­मृ­त­बा­ह्या­नां स­र्व­थै­का­न्त­वा­दि­ना­म् । आ­प्ता­भि­मा­न­द­ग्धा­नां स्वेष्टं दृष्टेन बाध्यते ॥  ॥ त्व­न्म­त­म् अ­ने­का­न्ता­त्म­कं वस्तु तज्ज्ञानं च । तद् ए­वा­मृ­त­म्­, अ­मृ­त­स्य मोक्षस्य का­र­ण­त्वा­त् सर्वथा निर्बा- ०५धत्वेन प­रि­तो­ष­का­रि­त्वा­च् च । ततो बाह्याः स­र्व­थै­का­न्ता­स् त­द­भि­नि­वे­शिनश् च वादिनः । ते चा­प्ता­भि­मा­न­द­ग्धा एव वि­सं­वा­द­क­त्वे­न तत्त्वतो ऽ­ना­प्त­त्वा­द् वयम् आप्ता इत्य् अ­भि­मा­ने­न स्वरूपात् प्र­च्या­वि­त­त्वा­द् दग्धा इव दग्धा इति समाधि­व­च­न­त्वा­त्­, तेषां स्वेष्टस्य स­दा­द्ये­का­न्त­स्य दृ­ष्ट­बा­ध­ना­त् । अ­ने­का­न्ता­त्म­क­व­स्तु­सा­क्षा­त्क­र­णं ब­हि­र­न्तश् च स­क­ल­ज­ग­त्सा­क्षी­भू­तं विपक्षे प्र­त्य­क्ष­वि­रो­ध­लक्षणम् अनेन दक्षयति * । स­दा­द्ये­का­न्त­वि- रोध१०स्या­ने­का­न्ता­त्म­क­व­स्तु­सा­क्षा­त्क­र­ण­ल­क्ष­ण­त्वा­द्­, बहिर् इ­वा­न्त­र् अपि त­त्त्व­स्या­ने­का­न्ता­त्म­क­त­या स­क­ल­दे­श- १०का­ल­व­र्ति­प्रा­णि­भि­र् अ­नु­भ­व­ना­त् सु११नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्व­सि­द्धेः । न हि किञ्चिद् रूपा१२न्त­र­वि­क­लं सद- स­न्नि­त्या­नि­त्या­द्ये­का­न्त­रू­पं संवेद१३नम् अन्य१४द् वा सं­प­श्या­मो यथा१५त्र प्रतिज्ञा१६यते, चित्र१७ज्ञा­न­व­त् क­थ­ञ्चि­द् अ- १८ङ्की­र्ण­वि­शे­षै­का१९त्मनः सुखा२०दि­चै­त­न्य­स्य व­र्ण­सं­स्था२१ना­द्या­त्म­नः स्कन्धस्य च प्रे­ष­णा­त् * । स्या२२न् मतं "­सु­खा­दि­चै­त­न्य­म् अ­सं­की­र्ण­वि­शे­षा२३त्मकम् एव न पुनर् ए­का­त्म­कं­, सु­ख­चै­त­न्या­द् आ­ह्ला­द­ना­का­रा­न् मे­य­बो­ध­ना­का­र­स्य वि­ज्ञा­न­स्या­न्य­त्वा­द्­, वि­रु­द्ध­ध­र्मा­ध्या­स­स्या­न्य­त्व­सा­ध­न­त्वा­द्­, अन्यथा२४ वि­श्व­स्यै­क­त्व­प्र­स­ङ्गा­त्­" इति तद् असत्२५, १५चित्रज्ञा२६नस्याप्य् ए­का­त्म­क­त्वा­भा­व­प्र­स­ङ्गा­त् पी­ता­का­र­सं­वे­द­न­स्य नी­ला­द्या­का­र­सं­वे­द­ना­द् अ­न्य­त्वा­त्­, तद्व२७द्वि­रु­द्ध­ध­र्मा- ध्यासात् । यदि पुनर् अ­श­क्य­वि­वे­च२८नत्वात् पी­ता­द्या­का­र­सं­वे­द­न­म् ए­का­त्म­क­म् उ­र­री­क्रि­य­ते तदा सु­खा­दि­सं­वे­द­ने­न को­प­रा­धः कृतः ? तस्याप्य् अ­श­क्य­वि­वे­च­न­त्वा­द् ए­वै­का­त्म­क­त्वो­प­प­त्तेः­, पी­ता­द्या­का­रा­णा­म् इव सु­खा­द्या­का­रा­णां चैतन्या२९न्तरं नेतुम् अ­श­क्य­वि­वे­च­न­त्व­स­द्भा­वा­त् । त३०र्ह्य् ए­का­त्म­क­म् एव सु­खा­दि­चै­त­न्यं न पुनर् अ­सं­की­र्ण­वि­शे­षा­त्म- कम् इत्य् अपि न म­न्त­व्यं­, चि­त्र­ज्ञा­न­स्या­प्य् अ­सं­की­र्ण­वि­शे­षा­त्म­क­त्वा­भा­व­प्र­स­ङ्गा­त् । त३१था च सति न त­च्चि­त्र­म् ए- २०क­ज्ञा­न­व३२त् । चि­त्र­ज्ञा­ने पी­ता­द्या­का­र­प्र­ति­भा­स­स्या­वि­द्यो­प­क­ल्पि­त­त्वा­द् ए­का­त्म­क­त्व­म् एव वा­स्त­व­म् इति चेत् कथम् ए- का­ने­का­का­र­योः प्र­ति­भा­सा­वि­शे­षे ऽपि वा­स्त­वे­त­र­त्व­प्र­वि­वे­कः ? ए­का­का­र­स्या­ने­का­का­रे­ण वि­रो­धा­त् त­स्या­वा­स्त­व­त्त्वे कथम् ए­का­का­र­स्यै­वा­वा­स्त­व­त्वं न स्या३३त् ? स्व­प्न­ज्ञा­ने ऽ­ने­का­का­र­स्या­वा­स्त­व­स्य प्र३४सिद्धेश् चित्र३५ज्ञाने ऽपि त३६स्यावास्त- वत्वं युक्तं क­ल्प­यि­तु­म् इति चेत् के­शा­दा­व् ए­का­का­र­स्या­प्य् अ­वा­स्त­व­त्व­सि­द्धे­स् त३७त्रा­वा­स्त­व­त्वं कथम् अ­यु­क्त­म् ? पीता३८द्याका- रस्य सं­वे­द­ना­द् अभेदे ऽनेक३९त्व­वि­रो­धा­द्भे­दे प्र­ति­भा­सा­स­म्भ­वा­त्­, प्र­ति­भा­से वा सं­वे­द­ना­न्त­र४०त्वा­प­त्ते­र् अ­वा­स्त­व­त्व­म् ए- २५ नि­त्य­त्वा­द्ये­का­न्त­त­त्त्व­म् ।  प्र­त्य­क्षे­ण ।  आ­ग्र­हि­णः ।  आ­प्त­स्व­रू­पा­त् ।  उ­प­चा­रि­व­च­न­त्वा­त् ।  बहिस्त- त्त्वम् अ­न्त­स्त­त्त्वं च ।  प्र­त्य­क्ष­वि­रो­धो लक्षणं यस्येति ब्[? व्]असः ( ब­हि­र­न्त­श्चे­ति वि­शे­ष्य­म् अत्र ) ।  स्वेष्टं दृष्टेन बाध्यते इत्य् अनेन । स­म­र्थ­य­ति । १० बा­ध­न­स्य । ११ अ­ने­का­न्ता­त्म­क­व­स्तु­सा­क्षा­त्क­र­ण­स्य । १२ सद्रूपं रू­पा­न्त­रे­णा­स­त्त्वे­न र­हि­त­म् । १३ अ­न्त­स्त­त्त्व­म् । १४ बा­ह्य­त­त्त्व­म् । १५ ए­का­न्त­त्वे­न । १६ परैर् बौ­द्धा­दि­भिः । १७ तथा च दर्श्यते । १८ सु­खा­दि­प­र्या- या­पे­क्ष­या । आ­त्म­श­ब्दो ऽयम् उ­भ­य­त्र स­म्ब­द्ध्य­ते । तेन वि­शे­षा­त्म­न ए­का­त्म­न­श् चेति योज्यम् । इत्य् उक्ते किं ता­त्प­र्य­म् ? । द्र­व्य­प­र्या- ३०या­पे­क्ष­या अ­न्त­र्व­स्तु ब­हि­र्व­स्तु चै­का­ने­का­त्म­कं नामेत्य् अर्थः । १९ एकत्वं द्र­व्या­पे­क्ष­या । २० सु­खा­दि­ना­ना­ध­र्म­स­हि­त­चै­त­न्य­स्य । २१ स्क­न्धः­–­सं­स्था­न­मा­कृ­तिः । पुद्गलः । २२ चि­त्रा­द्वै­त­वा­दि­नः । २३ प्र­ति­नि­य­ता­ने­क­स्व­रू­प­म् । २४ वि­रु­द्ध­ध­र्म­त्वे ऽप्य् अ­भि­न्न­त्वे सति । २५ जैनैर् उच्यते । २६ चि­त्रा­द्वै­त­वा­दि­न­श् चि­त्र­ज्ञा­न­म् एकम् एव वदन्ति । २७( सु­ख­ज्ञा­न­मे­य­ज्ञा­न­व­त् ) । २८ पी­ता­द्या­क­रा­णां चि­त्र­ज्ञा­ने । २९ दे­व­द­त्त­सु­खा­द्या­का­रा­णां य­ज्ञ­द­त्त­स­न्ता­नं प्रति पृ­थ­क्क­र्तु­म् अ­श­क्य­त्वा­त् । ( द्वि­ती­यै­क­व­च­न­म् ) । ३० नि­रं­शै­क- ज्ञा­न­वा­दी मा­ध्य­मि­कः प्राह । ३१ चि­त्र­ज्ञा­न­स्यै­क­त्वे । ३२ घ­टा­द्ये­क­प­दा­र्थ­ज्ञा­ने यथा चि­त्र­व्य­व­हा­रो न । ३३ उ­भ­य­त्र विरो- ३५धा­वि­शे­षा­त् । ३४ लोके । ३५ ए­क­स्मि­न् । ३६ अ­ने­का­का­र­स्य । ३७ ए­का­का­रे । ३८ पी­ता­द्या­का­रः सं­वे­द­ना­द् अभिन्नो भिन्नो वेति विकल्प्य क्रमेण दू­ष­य­ति मा­ध्य­मि­कः । ३९ इदं सं­वे­द­न­म् इमे पी­ता­द­य इति । ४० तर्हि त­च्चि­त्र­ज्ञा­नं न भवति किन्तु तत्र ज्ञा­ना­न्त­र­म् एव स्यात् ।  ७७वेति चेत्, तत ए­वै­का­कार­स्या­वा­स्त­व­त्व­म् अस्तु, तस्यापि पी­ता­द्या­का­र­प्र­ति­भा­से­भ्यो ऽ­न­र्था­न्तर­ता­या­म् ए­क­त्व­वि­रो- धाद् अर्थान्तरतायां सं­वि­त्त्य­भा­वात्, संवित्तौ वा ज्ञा­ना­न्त­र­त्व­प्र­स­क्ते­र् वि­शे­षा­भा­वा­त् । ततो न चि­त्र­ज्ञा­ने ऽनेका- का­र­प्र­ति­भा­स­स्यै­व प्रे­क्षा­व­द्भि­र् अ­वा­स्त­व­त्त्वं शक्यं क­ल्प­यि­तुं­, ये­ने­द­म् ए­वा­भि­धी­य­मा­नं शोभेत "किं स्यात् सा चित्रतैकस्यां न स्यात् तस्यां मताव् अपि । य१०दीदं स्वयम् अर्थेभ्यो११ रोच१२ते तत्र के व१३यम्" इति । न पुनर् इदम् अपि ०५"किं नु स्याद् एक१५ता न स्यात् तस्यां चि­त्र­म­ता­व् अपि । यदीदं१६ रोचते बुद्ध्यै चित्रायै तत्र के व­य­म्­" इति । १७नु चैकस्यां म१८तौ चित्र१९तापाये ऽपि सं­वे­द­न२०मात्रस्य भावान् न स्व­रू­प­स्य२१ स्व२२तो गतिर् वि­रु­द्ध्य­ते । सं­वे­द­न­मा­त्र­स्य त्व् अपाये सा वि­रु­द्ध्ये­ते­ति चेन् न२३, त२४दभावे ऽपि ना­ना­पी­ता­दि­प्र­ति­भा­स­स­द्भा­वा­त् त­द­वि­रो­धा२५त् । न२७न्व् एवं२७ ऽ­नी­ल­वे- द­न­स्या­पि प्र­ति­प­र­मा­णु भेदान् नी­ला­णु­सं­वे­द­नैः प­र­स्प­रं भिन्नैर् भ­वि­त­व्य­म् । त२८त्रै­क­नी­ल­प­र­मा­णु­सं­वे­द­न­स्या- प्य् एवं२९ वे­द्य­वे­द­क­सं­वि­दा­का­र­भे­दा­न् त्रि­त­ये­न भ­वि­त­व्य­म् । वे­द्या­का­रा­दि­सं­वे­द­न­त्र­य­स्या­पि प्र­त्ये­क­म् अ­प­र­स्व­वे­द्या- १०का­रा­दि­सं­वे­द­न­त्र­ये­ण३० । इति प­रा­प­र­वे­द­न­त्र­य­क­ल्प­ना­द् अ­न­व­स्था­ना­न् न क्वचिद् ए­क­वे­द­न­सि­द्धिः सं­वि­द­द्वै­त­वि­द्वि- षा३१म् । क्वचि३२द् अप्य् ए­का­त्म­क­त्वा­न­भ्यु­प­ग­मे च कुतो ना­ना­त्म­व्य­व­स्था३३ ? वस्तुन्य् एक३४त्रा­प­रै­क­व­स्त्व­पे­क्ष­या­ने­क­त्व­व्य­व- स्थो­प­प­त्तेः । क्व३५चिद् ऐ­क्यो­प­ग­मे वा कथं चि­त्र­म­तौ नैक्यम् अ­वि­रु­द्धं ? चि­त्रा­का­रा­पा­ये ऽपि त३६स्य स­म्भ­वा­त् । ऽ इति कश्चित् सो३७ ऽप्य् अ­प्रे­क्षा­पू­र्व­वा­दी­, तथा३८ सति चि­त्र­ज्ञा­ने संविदा३९का­र­व­दे­क­स्य पी­ता­का­र­स्य नी­ला­का­र­स्य च सद्भा४०वसिद्धौ प­र­स्प­रा­पे­क्ष­या­ने­क­त्व­सि­द्धे­र् अनेक४१चै­त­न्य­व्या­प्त­स्या­ने­का­का­र­स्य चित्रज्ञा४२नस्यान्त४३रे­का­ने­का­त्म­क- १५त्व­सा­ध­ने निद४४र्श­न­त्वो­प­प­त्तेः । स्या४५न् मतं, सुखा४६दीनां चैतन्यं व्यापकं भवत् किम् एकेन स्व­भा­वे­न भवत्य् अ- नेकेन स्व­भा­वे­न वा ? य४७द्य् एकेन तदा तेषाम् ए­क­स्व­रू­प­त्वा­प­त्तिः । अ­था­ने­के­न तदा सो ऽप्य् अ­ने­क­स्व­भा­वः परे- णा­ने­के­न स्व­भा­वे­न व्या­प­नी­य इत्य् अ­न­व­स्था । अ­थै­क­दृ­शे­न स्व­भा­वे­न सु­खा­द­य­श् चै­त­न्ये­न व्याप्यन्ते तदाने- केन स्व­भा­वे­न स­जा­ती­ये­ने­त्य् उक्तं स्यात् । तत्र च सै­वा­न­व­स्था । न च ग­त्य­न्त­र­म् अस्ति येन सु­खा­दि­व्या­प्यै­कं चैतन्यं सिद्ध्येद् इति । त४८द् ए­त­च्चि­त्र­ज्ञा­ने ऽपि समान४९म् । त५०स्य पी­ता­द्या­का­र­व्या­पि­नः स्व५१यं सं­वे­द­ना­न् न दोष २०इति चेत्, सु­खा­दि­व्या­पि­न­श् चै­त­न्य­स्य सह क्रमेण च स्वयं सं­वे­द­ना­त् कथम् उ­पा­ल­म्भः स्यात्? न हि दृ५२ष्टे ऽनु- चि­त्र­ज्ञा­ने ।  सं­वे­द­ना­न्त­र­त्वा­प­त्तेः ।  अभेदे ।  पी­ता­द्या­का­र­प्र­ति­भा­से­भ्य­श् चि­त्र­ज्ञा­न­स्य भेदे ।  अर्थान्त- रत्वे सति पी­ता­द्य­शे­षा­का­र­शू­न्य­स्य चि­त्र­ज्ञा­न­स्या­प्र­ती­य­मा­न­त्वा­द् धेतोः ।  अ­र्था­न्त­र­त्वे ऽपि ।  उ­प­सं­ह­र­ति जैनः । अ­ने­क­ता ।  चि­त्र­ज्ञा­ने । १० चि­त्र­ज्ञा­न­स्यै­क­त्व­म् । ११ ज्ञा­न­ल­क्ष­णे­भ्यः । १२ प्र­ति­भा­स­ते । १३ वयं मा­ध्य­मि­का नि­वा­र­काः कथं भवामः ? । १४ शो­भे­ते­ति पू­र्वे­णा­न्व­यः । किं तत् ? तदाह । –एकं चेच् चित्रता न स्याच् चित्रं चेद् एकता २५कुतः ? एकं च तच् च त­च्चि­त्र­म् ए­त­च्चि­त्र­त­रं महद् इति । अन्यच् च स्वयम् आह । १५ पी­ता­द्या­का­रा­णां स्या­द्वा­द्य­भि­म­ता­ना­म् । १६ चि­त्र­त्व­म् । १७ पी­ता­द्य­शे­षा­का­र­शू­न्य­स्ये­द­न् त­या­व­ग­न्तु­म् अ­श­क्य­त्वा­त् कथम् ए­क­त्व­स्य वा­स्त­व­त्व­म् इति प्र­त्य­व­स्थि­ता­न् चित्रज्ञा- न­वा­दि­नः प्र­त्या­च­क्षा­णो नि­रं­शै­क­ज्ञा­न­वा­दी प्राह । १८ चि­त्र­ज्ञा­ने । १९ पी­ता­द्या­का­रा­णा­म् । २० एकस्य । २१ चि­त्र­ज्ञा­ने सं­वे­द­न­मा­त्र­स्व­रू­प­स्य । २२ चि­त्र­ज्ञा­ना­त् । २३ जैनः । २४ एकस्य चि­त्र­ज्ञा­न­स्य सं­वे­द­न­मा­त्र­स्या­प्य् अभावे । २५ अतश् चि- त्र­ज्ञा­न­स्यै­क­त्व­वि­रो­धः । २६ नि­रं­शै­क­वा­दी मा­ध्य­मि­कः प्राह । २७ भो जैन ! त्व­दु­क्त­प्र­का­रे­ण । ए­क­स्या­ने­क­त्वा­ङ्गी­का­र­प्र- ३०कारेण । २८ तेषु मध्ये । २९ ना­ना­प्र­ति­भा­स­स­द्भा­व­त्वे­न । ३० भ­वि­त­व्य­म् इत्य् अन्वयः । ३१ जै­ना­दी­ना­म् । ३२ ज्ञाने बहि- रर्थे वा । ३३ तव जैनस्य । ३४ चि­त्र­ज्ञा­ने । ३५ ज्ञाने ब­हि­र­र्थे वा । ३६ चि­त्र­म­ता­वै­क्यो­प­ग­म­स्य । ३७ इतः स्याद्वादी प्राह । ३८ चि­त्रा­का­र­स्या­पा­ये ऽपि तस्य चि­त्र­ज्ञा­न­स्य स­म्भ­वा­द् इति पूर्वोक्ते सति । ३९ सं­वि­दा­का­र­स्ये­वै­क­स्ये­ति स्व­पु­स्त­क­पा­ठः । एकस्य सं­वि­दा­का­र­स्य यथा प­र­स्प­रा­पे­क्ष­या­ने­क­त्व­म् । ४० स्व­स्व­रू­पा­पे­क्ष­या । ४१ अ­ने­क­चै­त­न्यं नी­ला­पी­ता­दि­प्र­ति­भा­सः । तत्र व्याप्तस्य । ४२ वि­शे­ष्य­स्य । व्या­प­क­स्य । ४३ अ­न्त­स्त­त्त्व­स्य ज्ञानादेः । ४४ अ­न्त­स्त­त्त्व­म् ए­का­त्म­क­म् अस्ति, चि­त्र­ज्ञा­न­व­द् इति । ३५४५ सु­खा­दी­नां प्र­धा­न­प­रि­णा­म­त्वे­ना­चे­त­न­त्व­म् अ­भ्यु­प­ग­म्य तेषां चै­त­न्य­व्या­प्त­त्वा­भा­वं मन्वानः साङ्ख्यः प्राह । ४६ व्या­प्या­ना­म् । ४७ भो जैन । ४८ इतो जैनो ब्रूते । ४९ पी­ता­द्या­का­रा­णां चि­त्र­ज्ञा­नं व्यापकं भवत् किम् एकेन स्व­भा­वे­ना­ने­के­न वे­त्या­दि­प्र­का­रे­ण । ५० व्या­प­क­स्य चि­त्र­ज्ञा­न­स्य । ५१ ए­का­ने­क­स्व­भा­व­म् अ­न्त­रे­णै­व । ५२ सु­खा­दि­व्या­पि­नि चैतन्ये ऽ­नु­भू­ते ।  ७८पपन्नं नाम । न च सु­खा­दी­नां चै­त­न्य­व्या­प्त­त्व­सं­वे­द­नं भ्रा­न्त­म्­, अ­चे­त­न­त्व­ग्रा­हि­प्र­मा­णा­भा­वा­त् । अचे- तनाः सु­खा­द­य­, उ­त्प­त्ति­म­त्वा­द् घ­टा­दि­व­द् इत्य् अ­नु­मा­नं सु­खा­द्य­चे­त­न­त्व­ग्रा­ही­ति चेन् न, तस्य प्र­त्य­क्ष­बा­धि­त­वि- ष­य­त्वा­त् चि­त्स­म­न्वि­ता­ना­म् एव सु­खा­दी­नां स्व­सं­वे­द­न­प्र­त्य­क्षे सर्वदा प्र­ति­भा­स­ना­त् । अ­नु­मा­न­वि­रुद्धश् च पक्षः । तथा हि । चेतनाः सु­खा­द­यः स्व­सं­वे­द्य­त्वा­त् पु­रु­ष­व­त् । पु­रु­ष­सं­स­र्गा­त् तेषां स्व­सं­वे­द्य­त्वा­त् स्वतः ०५सं­वे­द्य­त्व­म् अ­सि­द्ध­म् इति चेन् न, जा­तु­चि­द् अ­स्व­सं­वे­द्य­त्वा­ऽ­प्र­ती­ते­स् तथा वक्तुम् अ­श­क्तेः­–­अ­न्य­था पु­रु­ष­स्य स्व­सं­वे­द्य­सु­खा- दि­सं­ब­न्धा­त् स्व­सं­वे­द्य­त्वं­, न स्वत इति वदतो नि­वा­र­यि­तु­म् अ­श­क्य­त्वा­त्­, चैतन्य­वि­शे­षे­ण हेतोर् व्यभि­चा­र­प्र­ति- पा­द­ना­च् च । न ततो ऽ­चे­त­न­त्व­सि­द्धिः सु­खा­दी­ना­म् । न चैषां चे­त­न­त्व­सा­ध­ने ऽ­प­सि­द्धा­न्तः स्या­द्वा­दि­नां प्र­स­ज्ये­त­, चै­त­न्य­जी­व­द्र­व्या­र्था­दे­शाच् चे­त­न­त्व­प्र­सि­द्धेः­, सक­लौ­प­श­मि­का­दि­भा­वा­नां सु­ख­ज्ञा­ना­दि­प्र­ति­नि­य­त­प­र्या- या­र्था­दे­शा­द् एव सु­खा­दी­नां ज्ञा­न­द­र्श­ना१०भ्याम् अ­न्य­त्व­व­च­ना­त् । त११थापि ज्ञा­ना­त्म­काः सु­खा­द­यो­, ज्ञा­ना­भि­न्न- १०हे­तु­ज­त्वा­द् वि­ज्ञा­ना­न्त­र­व­द् इति चेन् न, सर्वथा वि­ज्ञा­ना­भि­न्न­हे­तु­ज­त्वा­सि­द्ध­त्वा­त्­, सु­खा­दी­नां­, स­द्वे­द्यो­द­या­दि­नि- मि­त्त­त्वा­द् वि­ज्ञा­न­स्य ज्ञा­ना­व­र­णा­न्त­रा­य क्ष­यो­प­श­मा­दि­नि­ब­न्ध­न­त्वा­त् । क१२थञ्चिद् वि­ज्ञा­ना­भि­न्न­हे­तु­ज­त्वं तु रूपा- लोका१३दि­ना­नै­का­न्ति­कं­, यथैव हि ततो वि­ज्ञा­न­स्यो­त्प­त्ति­स् तथा रू­पा­लो­का­दि­क्ष­णा­न्त­रो­त्प­त्ति­र् अपीति प१४रैः स्वयम् अ­भि­धा­ना­त् । तद् एतेन१५ यद् अभ्यधा१६यि "तद१७त­द्रू­पि­णो भावास् त­द­त­द्रू­प­हे­तु­जाः । त­त्सु­खा­दि किम् अ१८ज्ञानं विज्ञा- ना­भि­न्न­हे­तु­ज­म्­"इति त­द­पा­स्तं­, सु­खा­दी­नां वि­ज्ञा­न­रू­प­त्वा­सि­द्धेः । "सुख१९मा­ह्ला­द­ना­का­रं विज्ञानं मे­य­बो­ध­न­म् । १५शक्तिः क्रि­या­नु­मे­या स्याद् यूनः का­न्ता­स­मा­ग­मे­" इति व­च­ना­द् अतद्रू२०पाः सु­खा­द­य इति । अतद्रू२१पाणां त­द्रू­पो­पा­दा­न­त्वे सर्वस्य स­र्वो­पा­दा­न­त्व­प्र­स­क्तिः । न च सु­खा­द­यो वि­ज्ञा­ना­भि­न्नो­पा­दा­नाः स्युः । विज्ञाना- भि­न्न­स­ह­का­रि­त्वं तु यथा सु­खा­दी­नां तथा रू­पा­दी­ना­म् अपि । इति ततस् तेषां वि­ज्ञा­ना­त्म­क­त्व­सा­ध­ने रूपादी- नाम् अपि त­था­त्व­सा­ध­नं स्यात् । तद् उ२२क्तं "­त­द­त­द्रू­पि­णो भावास् त­द­त­द्रू­प­हे­तु­जाः२३ । तद्रू२४पादि किम् अज्ञानं विज्ञा- ना­भि­न्न­हे­तु­ज­म्­" इति । यदि पुनर् इ­न्द्रि­या­नि­न्द्रि­य­हे­तु­ज­त्वं वि­ज्ञा­ना­भि­न्न­हे­तु­त्व­म् इत्य् अ­भि­धी­य­ते तद् अपि २०न सु­खा­दी­नां ज्ञानत्वं सा­ध­य­ति­, द्र­व्ये­न्द्रि­या­नि­न्द्रि­यै­र् व्य­भि­चा­रा२५त् । इति नै­का­न्त­तो ज्ञा­ना­त्म­काः सुखा- दयो, द्र२६व्यार्थत एव तेषां चे­त­न­त्वो­प­प­त्तेः­, चे­त­न­द्र­व्या­द् आत्मनो ऽ­न­र्था­न्त­र­भू­ता२७नाम् अ­चे­त­न­त्व­वि­रो­धा­त् । एतेन ज्ञानाद् अ­र्था­न्त­र­भू­त­त्वा­त् सु­खा­दी­ना­म् अ­चे­त­न­त्व­म् एवेति व२८दन्तो ऽ­पा­कृ­ताः प्र­त्ये­त­व्याः­, चे­त­ना­द् आत्मनो ऽनर्था- न्त­र­त्वे­न क­थ­ञ्चि­च् चे­त­न­त्व­सि­द्धेः । आ­त्म­न­श् चे­त­न­त्व­म् अ­सि­द्ध­म् इति चेन् न, तस्य प्रत्यक्ष२९प्र­सि­द्ध­त्वा­त् । तथात्मा चेतनः प्र­मा­तृ­त्वा­द्­, यस् त्व् अ­चे­त­नः स न प्र­मा­ता­, यथा घ­टा­दिः­, प्रमाता चात्मा, तस्माच् चेतन इत्य् अ- २५ न ह्य् अ­नु­प­प­न्नं कि­न्तू­प­प­न्न­म् एवेत्य् अत्र उ­प­प­त्तिं द­र्श­य­ति ।  स­त्प्र­ति­प­क्षः प्र­क­र­ण­स­म इत्य् अर्थः ।  सु­खा­दी­ना­म् ।  तत एवेति शेषः । तथा पु­रु­ष­सं­स­र्गा­द् इ­त्या­दि­प्र­का­रे­ण ।  जैनस्य ।  उ­त्प­त्ति­म­त्त्वे ऽपि चै­त­न्य­वि­शे­षो ऽ­चे­त­न­त्वा­भा­व­वा­न् यतः । उ­त्प­त्ति­म­त्त्वा­द् इति हेतोः ।  द्र­व्या­र्थि­क­न­या­पे­क्ष­या ।  एवं ज्ञा­न­सु­खा­दी­ना­म् अभेदः स्याद् इत्युक्ते आह । १० उ­प­यो­ग- स्व­भा­वा­भ्या­म् । ११ ज्ञा­न­द­र्श­ना­भ्या­म् अन्यत्वे ऽप्य् अ­भि­न्न­त्व­म् इत्य् आशङ्क्य प्राह । १२ ( न सर्वथा वि­ज्ञा­ना­भि­न्न­हे­तु­ज­त्वं किं तु कथंचि- द् इति बौ­द्धे­नो­क्ते आह ) । १३ वि­ज्ञा­न­सा­ध­ने­न । बौ­द्ध­म­ते पू­र्व­रू­प­ल­क्ष­ण­स्यो­त्त­र­रू­प­ल­क्ष­णं प्र­त्यु­पा­दा­न­त्वे­न उ­त्त­र­ज्ञा­न­ल­क्ष­णं ३०ति[? हि] स­ह­का­रि­त्वे­ना­भि­न्न­हे­तु­त्वे ऽपि का­र्य­भे­दा­भ्यु­प­ग­मा­द् व्य­भि­चा­रा­त् । १४ सौगतैः । १५ सु­खा­दी­नां ज्ञा­न­रू­प­त्वा­भा­व­प्र­का­रे­ण । १६ सौ­ग­ते­न । १७ तद्रूपा नी­ल­चे­त­ना­द­यः । अ­त­द्रू­पा अ­नी­ला­चे­त­ना­द­यः । १८ अपि तु नैवेत्य् अर्थः । १९ सु­खा­दी­नां वि­ज्ञा­न­रू­प­त्वं कथम् अ­सि­द्ध­म् इत्य् उक्ते आह । २० अ­ज्ञा­न­रू­पाः । २१ सु­खा­दी­नां वि­ज्ञा­ना­भि­न्न­हे­तु­ज­त्व­म् उ­पा­दा­ना­पे­क्ष­या स­ह­का­र्य- पेक्षया वेति विकल्प्य क्रमेण दू­ष­य­न्न् आह जैनः । २२ श्लो­क­वा­र्त्[? र्त्त्]इके । २३ इति चेत् ( सौ­ग­ते­नो­च्य­ते चेत् ) । २४ तत् त­स्मा­त्­, रूपादि नै­वा­ज्ञा­नं किन्तु ज्ञानम् एव स्याद् इत्य् अर्थः । २५ पू­र्वे­न्द्रि­या­नि­न्द्रि­य­म् उ­त्त­र­द्र­व्ये­न्द्रि­या­नि­न्द्रि­यं प्रति का­र­ण­म् । तदा ३५उ­त्त­र­द्र­व्ये­न्द्रि­या­नि­न्द्रि­य­यो­र् ज्ञानेन स­हा­भि­न्न­हे­तु­त्वा­त् । २६ द्र­व्या­र्थि­क­न­ये­न । २७ सु­खा­दी­ना­म् । २८ नै­या­यि­काः । २९ प्र­त्य­क्षे­णा­त्र स्व­सं­वे­द­नं गृह्यते ।  ७९नु­मा­ना­च् च त­त्सि­द्ध­म् । प्र­मि­ति­स्व­भा­व­चे­त­ना­स­म­वा­या­द् आत्मनि चे­त­न­त्व­सा­ध­ने सि­द्ध­सा­ध्य­ते­ति चेन् न, स्वयं सा­मा­न्य­त­श् चेतन­त्व­सा­ध­ना­त्­, त­द­भा­वे चे­त­ना­वि­शे­ष­प्र­मि­ति­स­म­वा­या­यो­गा­त् प­टा­दि­वत्, क­थ­ञ्चि­त् ता­दा­त्म्य­स्यै­व स­म­वा­य­स्य सा­ध­ना­त् । चेतनाद् अप्य् आत्मनः कथम् अभिन्नाः सु­खा­द­यो­, भि­न्न­प्र­ति­भा­स­वि­रो­धा­द् इति चेन् न, तत्र सर्वथा भि­न्न­प्र­ति­भा­स­स्या­सि­द्ध­त्वा­त्­, क­थ­ञ्चि­द् भि­न्न­प्र­ति­भा­स­स्य क­थ­ञ्चि­द् अ­भे­दा­वि­रो­धा­त्­, चि­त्र­ज्ञा­न­व­द् एव ०५सुखाद्यात्मनः पु­रु­ष­स्यै­क­स्य घ­ट­ना­त्­, स­र्वे­षा­म् ए­का­ने­का­त्म­न­श् चि­त्र­ज्ञा­न­स्ये­ष्ट­त्वा­त् । तत्सिद्धं चित्रज्ञा­न­व­त् कथ- ञ्चिद् अ­स­ङ्की­र्ण­वि­शे­षै­कात्मनः सु­खा­दि­चै­त­न्य­स्य प्रेक्षणं तथा व­र्ण­सं­स्था­ना­द्या­त्म­नः स्कन्धस्य च१० । न११ हि व­र्णा­दी­ना­म् एव१२ प्रेक्षणं प्र­त्य­क्ष­बु­द्धौ­, न पुनः स्क१३न्ध­स्यै­क­स्ये­ति क­ल्प­न­म् उ­प­प­न्नं­, सर्वा१४ग्र­ह­ण­प्र­स­ङ्गा­त्­, स्कन्ध- व्य­ति­रे­के­ण व­र्णा­दी­ना­म् अ­नु­प­ल­म्भा­त् स्क­न्ध­स्ये­वा१५सत्त्वात् । अथ ऽ­प्र­त्या­स­न्ना­सं­सृ१६ष्टा रू­पा­दि­प­र­मा­ण­वः प्र­त्य­क्षाः­, तेषां स्वका१७र­ण­सा­म­ग्री­व१८शात् प्र­त्य­क्ष­सं­वि­ज्ज­न­न­स­म­र्था­ना­म् ए­वो­त्प­त्तेः­, स्क­न्ध­स्या­पि तत१९ एव प२०रेषां प्र­त्य­क्ष­तो­प- १०२१त्तेर् अन्यथा२२ स­र्व­स्क­न्धा२३नां प्र­त्य­क्ष­त्व­प्र­स­ङ्गा­त्­, स्क­न्ध­त्वा­वि­शे­षा­त् । त­द­वि­शे­षे ऽपि के­षा­ञ्चि­त् प्र­त्य­क्ष­त्वे परेषा- म् अ­प्र­त्य­क्ष­स्व­भा­व२४त्वे पि­शा­च­श­री­रा­दी­नां त२५था स्वका२६रणाद् उत्पत्तेः प­र­मा­णू­ना­म् अपि केषा२७ञ्चित् प्र­त्य­क्ष­त्व­म् अन्येषा२८म् अप्र- त्यक्षत्वं त२९त ए­वा­स्तु­, किम् अ­व­य­वि­प­रि­क­ल्प­न­या ? तस्या३०ऽमूल्य३१दा­न­क्र­यि­त्वा­त् । स हि प्र३२त्यक्षे स्वात्मानं न स­म­र्प­य­ति प्र­त्य­क्ष­तां च स्वी­क­र्तु­म् इ­च्छ­ती­त्य् अ­मू­ल्य­दा­न­क्र३३यी, विकल्प३४बुद्धाव् एव त३५स्य प्र­ति­भा­स­ना­द् विचार्य- माणस्य३६ स­र्व­था­नु­प­प­न्न­त्वा­त्­ऽ इति म३७तं तद् अप्य् अ३८सं­ग­त­म् एव, प्र­त्या­स­न्ना­सं­सृ­ष्ट­प­र­मा­णू­नां त३९थात्वेन क४०स्यचित् कदा- १५चिन् नि­श्च­या­स­त्त्वा­त् प्र­त्य­क्ष­ता­नु­प­प­त्तेः­, स्क­न्ध­स्यै­व स्फु­ट­म­ध्य­क्षे ऽ­व­भा­स­ना­त् तथा नि­श्च­य­ना­च् च प्र­त्य­क्ष­त्व­घ­ट- नात् । न४१ न प­र­मा­णु­व­त् सर्वे स्कन्धाः स­म­प­रि­मा­णा एव, येन के­षां­चि­त् प्र­त्य­क्ष­त्वे सर्वेषां प्र­त्य­क्ष­स्व­भा­व­ता स्यात्, अ­णु­म­ह­त्त्वा४२दि­प­रि­मा­ण­भे­दे­न तेषाम् अ­दृ­श्ये­त­र् अ­स्व­भा­व­भे­दा­द्भे­द­सि­द्धेः । न४३ चा४४यम् अ­मू­ल्य­दा­न­क्र­यी­, प्रत्यक्षे स्व­स­म­र्प­णे­न प्र­त्य­क्ष­ता­स्वी­क­र­णा­त्­, सर्वथा वि­चा­र्य­मा­ण­स्या­पि घ­ट­ना­त् । वि­चा­र­यि­ष्य­ते चैत४५त्पुरस्ता४६त् । अप४७रः प्रा­ह­–­स्क­न्ध एव, न व­र्णा­द­य­स् ततो ऽन्ये सन्ति, तस्यैव च­क्षु­रा­दि­क­र­ण­भे­दा­द् व­र्णा­दि­भे­द­प्र­ति­भा- २०स­ना­त्­, किञ्चिद् अ४८ङ्गु­लि­पि­हि­त­न­य­न­भे­दा­द् दी­प­क­लि­का­भे­द­प्र­ति­भा­स­न­व­द् इति, तद् अप्य् अ­स­म्य­क्­, स­त्ता­द्य­द्वै­त४९प्र­स­ङ्गा­त् । स्व­रू­पे­ण ।  आत्मनः ।  परेष्ट आत्मा चे­त­ना­वि­शे­ष­प्र­मि­ति­स­म­वा­य­भा­ग् न भ­व­ति­, सा­मा­न्य­तः स्वतो ऽ­चे­त­न- त्वात् प­टा­दि­व­त् ।  परो जै­ना­भि­म­तं चे­त­न­म् अप्य् आत्मानं स्वीकृत्य दोषम् आह ।  जैनाः प्राहुः ।  सुखादौ ।  सुखादि- स्व­रू­प­स्य ।  यथा चि­त्र­ज्ञा­न­स्य क­थ­ञ्चि­द् ए­का­ने­का­त्म­क­स्य प्रेक्षणं सिद्धम् ।  क­थ­ञ्चि­द् ए­का­ने­का­त्म­क­त्वे­न सु­ख­दुः­ख­ह­र्ष­वि­षा- दा­दि­रू­प­स्य चै­त­न्य­स्य । १० अ­स­ङ्की­र्ण­वि­शे­षै­का­त्म­नः प्रे­क्ष­ण­म् इत्य् अ­ने­ना­न्व­यः । ११ ( स्कन्धस्य क­थ­ञ्चि­द् ए­का­ने­का­त्म­क­त्वं २५सा­ध­य­ति ) । १२ के­व­ल­म् । १३ प­र­मा­णू­नां स्थू­ल­प­रि­ण­तिः स्कन्धः । सु­ग­त­म­ते तु प­र­मा­णु­प्र­च­य­रू­पः स्कन्धः । १४ सर्वेषां व­र्ण­सं­स्था­ना­दी­ना­म् । १५ व­र्णा­दि­व्य­ति­रे­के­ण स्क­न्ध­स्या­नु­प­ल­म्भो यथा । १६ अ­स­म्ब­द्धाः । १७ तर्हि प­र­मा­णु- त्वा­वि­शे­षा­त् सर्वे ( अ­प्र­त्या­स­न्नाः ) प­र­मा­ण­वः प्रत्यक्षाः स्युर् इत्य् आ­श­ङ्का­या­म् आह । १८ रू­प­च­क्षुः­प्र­का­शा­दि­सा­म­ग्री­व­श­तः । १९ स्व­का­र­ण­सा­म­ग्री­व­शा­द् एव । २० नै­या­यि­का­नां स्या­द्वा­दि­नां च । २१ अतो व­र्णा­दी­नां ना­नु­प­ल­म्भः । २२ स्व­का­र­ण­व­शा­द् एव स्कन्धस्य प्र­त्य­क्ष­सं­वि­ज्ज­न­न­स­म­र्थ­स्व­भा­व­त्वा­भा­वे सति । २३ पि­शा­चा­दि­श­री­रा­दी­ना­म् । २४( प­रा­भि­म­ते सति । बौद्ध आह ) । ३०२५ प्र­त्य­क्ष­त्वा­प्र­त्य­क्ष­त्व­स्व­भा­वे­न । २६ स्व­का­र­णं प­र­मा­णुः । २७ पु­ञ्जी­भू­ता­ना­म् । २८ अ­पु­ञ्जी­भू­ता­ना­म् । २९ प्र­त्य­क्षा­प्र­त्य­क्ष­स्व­भा- वत्वात् । ३० अ­व­य­वि­नः । ३१ मू­ल्या­र्प­ण­म् अ­न्त­रे­ण ग्रा­ह्य­त्वा­त् । ३२ नि­र्वि­क­ल्प­के । ३३ अ­व­य­वि­नः प्र­त्य­क्ष­त्वे स्वा­त्म­स­म- र्पणं मू­ल्य­दा­नं­, त­द­द­त्त्वा प्र­त्य­क्ष­त्व­ग्रा­ही । ३४ अ­न्या­पो­ह­ल­क्ष­णा­या­म् । ३५( स्कन्धस्य ) । ३६ अ­व­य­वी अ­व­य­वे­षु स­र्व­थै­के­न स्व­भा­वे­न किं स­र्वा­त्म­ना वर्तते इ­त्या­दि­प्र­का­रे­ण । ३७( सौ­ग­त­स्य ) । ३८ जैनाः प्राहुः । ३९ भि­न्न­त्वे­न । ४० पुंसः । ४१ तथा सति सर्वेषां स्कन्धानां प्र­त्य­क्ष­ता स्याद् इत्य् उक्ते आह । ४२ आ­दि­श­ब्दे­न पि­शा­चे­त­र­श­री­रा­दि­व­र्ति­सू­क्ष्म­स्थू­ला­दि­कं ३५ग्राह्यम् । ४३ अस्तु नाम स्कन्धानां वि­ष­म­प­रि­मा­ण­त्व­म् । तेषां विकल्पे ऽ­व­भा­स­ना­द् अ­व­स्तु­त्वं स्याद् इत्य् अत आह । ४४ स्कन्धः । ४५ वि­ष­य­भा­व एव स्व­स­म­र्प­ण­म् इति । ४६ द्वि­ती­य­प­रि­च्छे­दे सन्तानः स­मु­दा­य­श् चेति का­रि­का­या­म् । ४७ साङ्ख्यः । ४८ मनाकू[? -ऊ] । ४९ एकः स्कन्ध एव वर्तते न तु व­र्णा­द­य इत्य् उक्ते ।  ८०शक्यं हि व­क्तुं­–­स­त्तै­वै­का­, न द्रव्यादयस् ततो ऽ­र्था­न्त­र­भू­ताः सन्ति, कल्पना­भे­दा­त् त­द्भे­द­प्र­ति­भा­स­ना­द् इति । न चैतद् युक्तम् इति नि­वे­द­यि­ष्य­ते । ततश् चि­त्र­ज्ञा­न­व­न् न केवलं सु­खा­द्या­त्म­न­श् चै­त­न्य­स्य प्रेक्षणं सिद्धम् । किं तर्हि ? व­र्ण­सं­स्था­ना­द्या­त्म­नः स्क­न्ध­स्या­पि । ततः सूक्तं–न हि किञ्चिद् रू­पा­न्त­र­वि­क­लं सदेकान्त­रू­प­म् अ­स­दे­कान्तरूपं वा, नि­त्यै­का­न्त­रू­प­म् अ­नि­त्यै­का­न्त­रू­पं वा, अ­द्वै­तै­का­न्त­रू­पं द्वै­ता­द्ये­का­न्त­रू­पं वा, सं­वे­द­न­म् अ­न्त­स्त­त्त्व­म् अन्यद् ब- ०५हि­स्त­त्त्वं­, सं­प­श्या­मो­, यथा प्र­ति­ज्ञा­य­ते स­र्व­थै­का­न्त­वा­दि­भि­र् इति । सा­मा­न्य­वि­शे­षै­का­त्मनः सं­वि­त्ति­र् एका- न्त­स्या­नु­प­ल­ब्धि­र् वा सर्वतः सिद्धा च­क्षु­रा­दि­म१०ताम् अ­ना­र्ह­त­क­ल्प११नाम् अस्तं ग­म­य­ती­ति किं नः१२ प्रमाणा१३- न्तरेण * । न तावत् सा­मा­न्यै­का१४न्त­स्यो­प­ल­ब्धि­र् वि­शे­ष­स्या­प्य् उ­प­ल­ब्धेः । नापि वि­शे­षै­का१५न्तस्य, सामान्य- स्या­पी­क्ष­णा­त् । न सा­मा­न्य­वि­शे­षै­का­न्त१६योर् एव प­र­स्प­र­नि­र­पे­क्ष१७योः ए­का­त्म­नो ऽप्य् उ­प­ल­क्ष­णा­त् । न चैकात्म१८एव सा­मा­न्य­वि­शे­षै­का­त्म­नः­, ततो जात्यन्त१९रस्य संवित्तेः । स२०र्वं हि वस्तु सामान्यं वि­शे­षा­पे­क्ष­या विशेषः १०सा­मा­न्या­पे­क्ष­या वा­ऽ­पो­द्धा­र­क­ल्प२१नायां, स्व­रू­पे­ण तु सा­मा­न्य­वि­शे­षा­त्म­क­म् एकम् । तस्य सं­वि­त्ति­श् च­क्षु­रा­दि­म­ता­, म­ना­र्ह­त­क­ल्प­ना­म् अस्तङ् ग­म­य­ति­, च­क्षु­रा­दि­वि­क­ला­ना­म् एव त२२त्सं­भ­वा­त् । ए­का­न्त­स्या­नु­प­ल­ब्धि­र् वा ताम् अस्तं ग­म­य­ति तत एव । तथा हि । नास्ति स­र्व­थै­का­न्तः­, स­र्व­दा­ने­का­न्तो­प­ल­ब्धे­र् इति स्व­भा­व­वि­रु­द्धो­प­ल­ब्धिः­, नास्ति सर्व- थैकान्तो ऽ­नु­प­ल­ब्धे­र् इति स्व­भा­वा­नु­प­ल­ब्धि­र् वा स­र्व­त­श् च­क्षु­रा­देः सं­वे­द­ना­त् सि­द्धा­ऽ­ध्य­व­सी­य­ते । न२३नु च ऽ­स­र्व­थै- कान्तस्य क्वचित् क­दा­चि­द् उ­प­ल­ब्धौ न सर्वत्र सर्वदा प्र­ति­षे­धः सिद्ध्येत् । त­स्या­नु­प­ल­ब्धौ ना­ने­का­न्ते­न वि­रो­धः­, १५सत एव क­थ­ञ्चि­त् के­न­चि­द् वि­रो­ध­प्र­ती­तेः । प्र­ति­षे­ध­श् च न स्यात्, तत२४ एव । ऽ इति कश्चित् तद् अ­स­त्­, स­र्व­थै­का- न्त­स्या­ध्या­रो­प्य­मा­ण२५स्य प्र­ति­षे­ध­सा­ध­ना­त् त­द्वि­रु­द्धो­प­ल­ब्धि­सि­द्धे­स् त­त्स्व­भा­वा­नु­प­ल­ब्धि­सि­द्धे­श् च, स्वयम् अन्य२६था क­स्य­चि­द् अ­नि­ष्ट­त­त्त्व­प्र­ति­षे­धा­यो­गा­द् इ­ष्ट­त­त्त्व­नि­य­मा­नु­प­प­त्तेः । अथवा प्रत्यक्ष२७म् एव सा­मा­न्य­वि­शे­षा­त्म­क­मे­कं वस्तु विद२८धत् स­र्व­थै­का२९न्त­प्र­ती­तिं प्र­ति­षे­ध­य­ती­ति किं नः प्र­मा­णा­न्त­रे­णा­नु­मा­ने­ना­नु­प­ल­ब्धि­लि­ङ्गे­न स­म­र्थ­ना३०पेक्षेण ? प्र­या­स­म् अ­न्त­रे­णे­ष्टा­नि­ष्ट­त­त्त्व­वि­धि­प्र­ति­षे­ध­सि­द्धेः । न हि दृष्टा३१ज् ज्येष्ठं ग­रि­ष्ठ­म् इष्टं३२, त३३दभावे प्र­मा­णा­न्त­रा­प्र­वृ­त्तेः २०स­मा­रो­प­वि­च्छे­द­वि­शे­षा­च् च३४ । ननु च दृष्टं प्र­त्य­क्ष­म् इष्टं पु­न­र­नु­मा­ना­दि प्र­मा­ण­म् । तत्र यथा दृष्टं ज्ये­ष्ठ­म्­, अ­नु­मा­ना­दे­र् अ­ग्रे­स­र­त्वा­त्­, त­था­नु­मा­ना३५द्य् अपि प्र­त्य­क्षा­त्­, तस्या३६पि त३७द­ग्रे­स­र­त्वा­त्­, क्वचिद् अ­नु­मा­ना­द्यु­त्त­र­का­लं प्र­त्य­क्ष­स्य प्र­वृ­त्त्यु­प­ल­क्ष­ण­त्वा­त् । यथा च दृष्टम् अ­वि­सं­वा­द­क­त्वा­द् ग­रि­ष्ठ­म् इष्टात् त­थे­ष्ट­म् अपि दृ­ष्टा­त्­, त­द­वि­शे- षात् । ततः कथं दृष्टम् इष्टाज् ज्येष्ठं गरिष्ठं च व्य­व­ति­ष्ठ­ते­, न पुनर् इष्टं दृष्टाद् इति न चोद्य३८म­न­व­द्यं­, दृष्टस्य गु­णा­द­य­श् च ।  एषा सत्ता इमे द्र­व्या­द­य इति ।  तर्हि स­त्ता­द्वै­त­म् एवास्त्व् इत्य् उक्ते आह ।  भ­ट्टा­क­ल­ङ्क­दे­वैः ।  ( ब्रह्मा- २५द्वै­त­वा­द­म् ) ।  सौ­ग­त­म­त­म् ।  ए­का­न्त­त्वे­न ।  सा­मा­न्य­वि­शे­षौ एकः आत्मा यस्य त­त्सा­मा­न्य­वि­शे­षै­का­त्म­क­म् । त­स्या­ने­का­न्त­रू­प­स्य वस्तुनः । सा­मा­न्य­वि­शे­षा­भ्या­भु­प­ल­क्षि­त­म् एकं स्वरूपं यस्य त­त्त­थो­च्य­ते इति वा ।  सम्यक् परिच्छि- त्तिः । १० स्प­ष्टे­न्द्रि­य­बो­धा­ना­म् । ११(­अ­ना­र्ह­ता­ना­म् आ­र्ह­त­म­त­वि­रु­द्धा­नां क­ल्प­ना­म् ) । १२ जै­ना­ना­म् । १३ अ­नु­मा­ना­दि­ना । १४ स­त्ता­द्वै­त­वा­द्य­भ्यु­प­ग­त­स्य । १५ बौ­द्ध­म­ता­पे­क्ष­या । १६ यौ­ग­म­ता­पे­क्ष­या । १७ पृ­थ­ग्भू­त­योः ( ज­टि­ला­भ्यु­प­ग­त­योः ) । १८ त­दा­त्म­क­स्य । भ­ट्ट­म­ते भे­दा­स­हि­ष्णु­र् अ­भे­द­स् ता­दा­त्म्य­म् । (­सा­मा­न्य­वि­शे­ष­यो­र् अ­र्धा­र्ध­भा­गे­न कृत्त्वेत्य् अर्थः ) । १९ न­र­सिं­ह­व­त् । ३०२० जा­त्य­न्त­र­स्य संवित्तिः कथम् इत्य् उक्ते आह । २१ भे­द­न­य­वि­व­क्षा­या­म् । २२ सा अ­ना­र्ह­त­क­ल्प­ना । २३ स­र्व­थै­का­न्त­स्यो- प­ल­ब्धा­व् अ­नु­प­ल­ब्धौ वा प्र­ति­षे­धः साध्यते इत्य् उक्ते स­र्व­थै­का­न्तः क­दा­चि­द् उ­प­ल­ब्धो ऽ­नु­प­ल­ब्धो वा प्र­ति­षि­ध्य­ते इति प्रश्नः फलति । तथा च विकल्प्य परो वक्ति । २४ ( सत एव क­थं­चि­त् के­न­चि­त् प्र­ति­षे­धा­त् । यतो वि­धि­पू­र्व­क एव निषेधो भवति । एतेन स्व­भा­वा­नु­प­ल­ब्धि­र्नि­र् अस्ता ) । २५ मिथ्या अ­ध्या­रो­प्य­मा­ण­स्य । २६ अ­ध्या­रो­प्य­मा­ण­स्य प्र­ति­षे­ध­सि­द्धि­र् न भवेद् यदि । २७ अ­ने­का­न्ता­त्म­नो वस्तुनः सं­वि­त्ति­र् एव । २८ वि­ष­यी­कु­र्व­त् । २९ सा­मा­न्या­त्मि­का­म् एव वि­शे­षा­त्मि­का­म् एव वेत्य् एवम् । ३५३० ए­वं­भू­ते­न प्र­मा­णा­न्त­रे­ण । ३१ प्र­त्य­क्षा­त् । ३२ अ­नु­मा­ना­दि । ३३ प्र­त्य­क्षा­भा­वे ऽ­नु­मा­न­स्य प्र­वृ­त्ति­र् न घटते यतः । ३४ प्रत्यक्षं विना स­मा­रो­प­वि­च्छे­द­वि­शे­षो ऽपि न स्याद् इत्य् अर्थः । ३५ आ­दि­प­दे­न त­र्क­प्र­त्य­भि­ज्ञा­नो­प­मा­ना­दि । ३६ ( अ­नु­मा­ना­देः । ३७ तस्मात् प्र­त्य­क्षा­त् ) । ३८ जैनः प्र­त्यु­त्त­र­य­ति ।  ८१लि­ङ्गा­दि­वि­ष­य­स्या­भा­वे ऽ­नु­मा­ना­देः प्र­मा­णा­न्त­र­स्या­प्र­वृ­त्तेः­, अ­नु­मा­ना­न्त­रा­ल् लि­ङ्गा­दि­प्र­ति­प­त्ता­व् अ­न­व­स्था­प्र­स­ङ्गा­त् प्र­त्य­क्ष­स्यै­व नि­य­त­स­क­ल­प्र­मा­ण­पु­र­स्स­र­त्व­प्र­सि­द्धे­र् ज्ये­ष्ठ­त्वो­प­प­त्तेः­, प्र­त्य­क्ष­स्या­नु­मा­ना­दि­ना विनैव प्र­वृ­त्ते­र् अ­नु­मा­ना- देर् दृष्टात् पु­र­स्स­र­त्वा­भा­वा­त्­, ततो ज्ये­ष्ठ­त्वा­यो­गा­द्­, दृ­ष्ट­स्यै­व चेष्टाद् ग­रि­ष्ठ­त्वा­त्­–­स­मा­रो­प­वि­च्छे­द­वि­शे­षात् । हि यादृशो दृष्टात् स­मा­रो­प­वि­च्छे­दो विशेषविषये प्र­ति­नि­वृ­त्ता­काङ्क्षो ऽ­क्षू­ण­त­या लक्ष्यते तादृशो ऽनुमा­ना­देः­, ०५तेन सा­मा­न्य­तः स­मा­रो­प­स्य व्य­व­च्छे­द­ना­त्­, दृ­ष्ट­स्या­न्व­यव्य­ति­रे­क­योः स्व­भा­व­भे­द­प्र­द­र्श­ना­र्थ­त्वा­च् च ग­रि­ष्ठ­त्व­सि­द्धेः­* । प्रत्यक्षम् एव हि स्व­वि­ष­ये सा­मा­न्य­वि­शे­षा­त्म­क­त्वा­न्य­य­स्य१० वि­धि­ल­क्ष­ण­स्य स­र्व­थै­का­न्त­व्य­ति­रे- कस्य च प्र­ति­षे­ध­ल­क्ष­ण­स्य स्व­भा­व­भे­द­प्र­द­र्श­न११प्र­यो­ज­न­म् उ­प­ल­क्ष्य­ते सा­क्षा­त्­, न पुनर् अ­नु­मा­ना­दि तस्य सामान्य- तस् त१२त्प्र­द­र्श­न­प्र­यो­ज१३कत्वात् । कि१४म् अर्थं पुनर् आ­र्ह­त­स्ये­ष्ट१५स्य प्र­सि­द्धे­ना­बा­ध­नं भ­ग­व­तो ऽर्हतः प­र­मा­त्म­क­त्वं चा­भि­धा­य स­र्व­थै­का­न्त­स्य दृष्टेन बाधनं स्वयम् अ­स­म्म­त­स्य­, क­पि­ला­दी­नां प­र­मा­त्म­त्वा­भा­वं च सा­म­र्थ्य­ल­भ्य­म् अपि ब्रवीति १०ग्रन्थ१६कार इति चेत् अ­ने­का­न्तै­का­न्त­यो­र् उ­प­ल­म्भा­नु­प­ल­म्भ­यो­र् ए­क­त्व­प्र­द­र्श­ना­र्थं तावद् उभ१७यम् आह मता- न्त­र­प्र­ति­क्षे­पा­र्थं वा, यद् आह * १८र्मकीर्तिःसा१९ध­र्म्य­वै­ध­र्म्य­यो­र् अ­न्य­त­रे­णा­र्थ­ग­ता­व् उ­भ­य­प्र­ति­पा­द­नं २०क्षा­दि­व­च­नं वा नि­ग्र­ह­स्था­न­म् इति । न तद् युक्तम् * । कुत इति चेत्२१, सा­ध­न­सा­म­र्थ्ये­न वि­प­क्ष­व्या­वृ- त्ति­ल­क्ष­णे­न पक्षं प्र२२सा­ध­य­तः केवलं व­च­ना­धि­क्यो­पा­ल­म्भ­च्छ­ले­न प­रा­ज­या­धि­क­र­ण­प्रा­प्तिः स्व२३यं निरा- कृतप२४क्षेण प्र­ति­प­क्षि­णा ल२५क्ष­णी­ये­ति२६चनात् । य­थो­क्ते­न हि सा­ध­न­सा­म­र्थ्ये­न स्वपक्षं सा­ध­य­तः स­द्वा­दि­नः १५स­भ्य­स­म­क्षं जय एवेति२७ युक्तं, न केवलं व­च­ना­धि­क्यो­पा­ल­म्भ­व्या­जे­न प­रा­ज­या२८धि­क­र­ण­प्रा­प्तिः सा­धी­य­सी­, स्वसाध्यं प्रसाध्य नृ२९त्यतो ऽपि दो­षा­भा­वा­ल् लो­क­व­त् । सा च स्वयं नि­रा­कृ­त­प­क्षे­ण प्र­ति­वा­दि­ना ल­क्ष­णी­ये­त्य् अपि न युक्तं, परेण३० नि­रा­कृ­त­प­क्ष­स्यै­व प­रा­ज­य­प्रा­प्ति­यो­ग्य­त्व­नि­श्च­या­ल् लो­क­व­द् एव । य३१दि पुनः स्व­प­क्ष­म् अ­सा­ध­य­तो वादिनो व­च­ना­धि­क्ये­न प्र­ति­वा­दी प­रा­ज­य­प्रा­प्तिं ल­क्ष­ये­त् तदा स्वपक्षं सा­ध­य­न्न् अ­सा­ध­य­न् वा ? प्र­थ­म­प­क्षे स्वप- क्ष­सि­द्ध्यै­व परस्य प­रा­जि­त­त्वा­द् व­च­ना­धि­क्यो­द्भा­व­न­म् अ­न­र्थ­कं­, तस्मिन् सत्य् अपि प­क्ष­सि­द्धि­म् अ­न्त­रे­ण ज­या­यो­गा­त् । २०द्वि­ती­य­प­क्षे तु यु­ग­प­द्वा­दि­प्र­ति­वा­दि­नोः प­रा­ज­य­प्र­स­ङ्गो ज­य­प्र­स­ङ्गो वा, स्व­प­क्ष­सि­द्धे­र् अभा३२वा­वि­शे­षा­त् । स्यान् म३३- तं ऽन स्व­प­क्ष­सि­द्ध्य­सि­द्धि­नि­ब­न्ध­नौ ज­य­प­रा­ज­यौ­, तयोर् ज्ञा­ना­ज्ञा­न­नि­ब­न्ध­न­त्वा­त् । तत्र सा­ध­र्म्य­व­च­ने वै- ध­र्म्य­व­च­ने ऽपि वा३४र्थस्य प्र­ति­प­त्तौ त३५दु­भ­य­व­च­ना­त् सा­ध­न­व­च­ना­सा­म­र्थ्या­ज्ञा­नं वादिनः स्याद् एव । प्र­ति­वा­दि­न­स् तु (­ग­रि­ष्ठ­त्वे हेतुः) । (­स­मा­रो­प­वि­त्छे­द­वि­शे­ष­रू­पं ग­रि­ष्ठ­त्व­हे­तुं भा­व­य­ति­) ।  व­र्ण­सं­स्था­ना­दि­ना ।  प्र­ति­नि­वृ­त्ता आकाङ्क्षा (­प्र­मा­णा­न्त­र­स्य­) यस्य (­प्र­त्य­क्ष­स्य­) सः । (­अ­नु­मा­ना­देः स­का­शा­न् न ता­दृ­शः­) ।  अ­नु­मा­ना­दि­ना । २५ अ­ने­का­न्ता­त्म­क­स्या­स्ति­त्व­वि­धि­र् अन्वयः ।  दृष्टं प्र­त्य­क्ष­म­न्व­य­व्य­ति­रे­क­योः स्व­भा­व­भे­दं द­र्श­य­ति ततः प्र­त्य­क्ष­स्य ग­रि­ष्ठ­त्व­सि­द्धिः । (­स्व­भा­व­भे­द­प्र­द­र्श­ना­र्थ­त्वा­द् इति हेतुं भा­व­य­ति­) । १० सा­मा­न्य­वि­शे­षा­त्म­क­त्वा­त् स्वस्येति पा­ठा­न्त­र­म् । ११ बसः (बहु- व्रीहिः) । १२ त­च्छ­ब्दे­ना­न्व­य­व्य­ति­रे­कौ । १३ अतो दृष्टम् एव गरिष्ठं सा­मा­न्य­वि­शे­षा­त्म­क­व­स्तु­ग्रा­ह­क­म् एकान्तं नि­षे­ध­य­ती­ति स­म­र्थि­त­म् एतत् ऽस्वेष्टं दृष्टेन बा­ध्य­त­ऽ इत्य् अत्र । १४ स त्वम् एवासि निर्दोष इ­त्या­दि­ना पूर्वम् ए­वा­र्ह­च्छा­स­न­स्या­बा­ध­न­म् अर्हतः परमा- त्मत्वं च सिद्धम् । पुनस् त्व­न्म­ता­मृ­त­बा­ह्या­ना­म् इत्य् आदिना स­र्व­थै­का­न्त­स्य मतस्य दृष्टेन बाधनं क­पि­ला­देः प­र­मा­त्म­त्व­नि­रा­क­र­णं ३०च किम् अर्थम् इति बौ­द्धा­श­ङ्का । १५ अ­ने­का­न्त­स्य । १६ स्वा­मि­स­म­न्त­भ­द्रा­चा­र्यः (किम् अर्थम् इत्य् अ­न्व­यः­) । १७ (­अ­न्व­य­व्य­ति- रेकौ) । १८ सौ­ग­ता­चा­र्यः । १९ अ­न्व­य­व्य­ति­रे­क­योः । २० आदिना प्र­ति­ज्ञा­नि­ग­म­ना­दि­ग्र­हः । २१ नि­ग्र­ह­स्था­नं पक्षं प्र­सा­ध­य­तो ऽ­प्र­सा­ध­य­तो वेति विकल्प्य क्रमेण दू­ष­य­ति सिद्धान्ती । तत्र प्र­थ­म­प­क्ष­म् आह तावत् । २२ वादिनः । २३ स्वेन (­वा­दि­ना­) । २४ नि­रा­कृ­तः पक्षो ऽस्य (­प्र­ति­वा­दि­नः­) असौ नि­रा­कृ­त­प­क्ष­स् तेन ल­क्ष­यि­तुं युज्यते स्व­प­क्ष­सि­द्धि­नि­ब­न्ध­नै­व­, ज­या­धि­क­र­ण­प्रा­प्ति­र् न तु व­च­ना­धि­क्य­नि­ब­न्ध­ने­ति भावः । २५ ल­क्ष­णी­या­पि तु न ल­क्ष­णी­ये­ति वक्रोक्तिः । ३५२६ ध­र्म­की­र्ति­नो­क्त­त्वा­त् । २७ न तु नि­ग्र­ह­स्था­न­म् । २८ नि­ग्र­ह­स्था­न­प्रा­प्तिः । २९ स­द्वा­दि­नः । ३० वादिना । ३१ द्विती- य­वि­क­ल्पं दू­ष­य­ति । ३२ द्वयोर् अपि वा­दि­प्र­ति­वा­दि­नोः । ३३ सौ­ग­त­स्य । ३४ साध्यस्य । ३५ सा­ध­र्म्य­वै­ध­र्म्ये­त्य् उ­भ­य­व­च­ना­त् ।  ८२तदुद्भा­व­य­त­स् त­ज्ज्ञा­न­म् । अतस् त­द्धे­तु­कौ तयोर् ज­य­प­रा­ज­यौ कथम् अयुक्तौ स्याताम् ? ऽ इति, तद् अपि न प­री­क्षा­क्ष- मं वा­दि­प्र­ति­वा­दि­नोः प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­ह­वै­य­र्थ्य­प्र­स­ङ्गा­त् क्वचिद् ए­क­त्रा­पि पक्षे ज्ञा­ना­ज्ञा­न­योः सम्भवात् । न हि शब्दादौ नि­त्य­त्व­स्या­नि­त्य­त्व­स्य वा ज्ञा­ना­ज्ञा­न­प­री­क्षा­या­म् एकस्य त­द्वि­ज्ञा­न­म् अ­प­र­स्य त­द­वि­ज्ञा­नं जयस्य प­रा­ज­य­स्य वा नि­ब­न्ध­नं न स­म्भ­व­ति सा­ध­न­सा­म­र्थ्य­ज्ञा­ना­ज्ञा­न­व­त् । युग­प­त्सा­ध­न­सा­म­र्थ्य­ज्ञा­ने च वादिप्र- ०५ति­वा­दि­नोः कस्य जयः प­रा­ज­यो वा स्यात् ? तद­वि­शे­षा­त् । न क­स्य­चि­द् इति चेत् तर्हि साध­न­वा­दि­नो वचना- धि­क्य­का­रि­णो यथा सा­ध­न­सा­म­र्थ्या­ज्ञा­नं तथा प्र­ति­वा­दि­नो ऽपि व­च­ना­धि­क्य­दो­षो­द्भा­व­ना­त् तस्य तद्दोषमात्रे ज्ञा­न­सि­द्धेः । न हि यो यद् दोषं वेत्ति स त­द्गु­ण­म् अपि, कु­त­श्चि­न् मा­र­ण­श­क्तौ वि­दि­ता­या­म् अपि वि­ष­द्र­व्य­स्य कुष्टा- प­न­य­ना­दि­श­क्तौ वे­द­ना­नु­द­या­त् । ततो न जयः प­रा­ज­यो वा स्यात् । स्या१०न् मतं ऽसा११ध­न­वा­दि­ना साधु साधनं वक्तव्यं दू­ष­ण­वा­दि­ना च त­द्दू­ष­ण­म् । तत्र१२ वादिनः प्र­ति­वा­दि­ना स­भा­या­म् असाध१३ना­ङ्ग­व­च­न­स्यो­द्भा­व­ने साधु १०सा­ध­ना­भि­धा­ना­ज्ञा­न­सि­द्धेः प१४राजयः प्र­ति­वा­दि­न­स् तु तद् दू­ष­ण­ज्ञा­न­नि­र्ण­या­ज् जयः स्यात्ऽ इति, तद् अप्य् अ­पे­श­लं­, वि­क­ल्पा­नु१५पपत्तेः । स हि प्र­ति­वा­दी नि­र्दो­ष­सा­ध­न­वा­दि­नो व­च­ना­धि­क्य१६म् उ­द्भा­व­ये­त् सा­ध­ना­भा­स­वा­दि­नो वा ? प्र­थ­म­वि­क­ल्पे वादिनः कथं सा­ध­न­स्व­रू­पा­ज्ञा­न­म् ? त­द्व­च­ने इ­य­त्ता­ज्ञा­न­स्यै­वा­भा­वा­त् । द्वि­ती­य­वि­क­ल्पे तु न प्र­ति­वा­दि­नो दू­ष­ण­ज्ञा­न­म् अ­व­ति­ष्ठ­ते­, सा­ध­ना­भा­स­स्या­नु­द्भा­व­ना­त् त१७द्विज्ञा१८नासिद्धेः । त­द्व­च­ना­धि­क्य­दो­ष­स्य ज्ञाना- द्दू­ष­ण­त्रो ऽसाव् इति चेत् सा­ध­ना­भा­सा­ज्ञा­ना­द् अ­दू­ष­ण­ज्ञो ऽपीति नै­का­न्त­तो वादिनं ज­ये­त्­, त१९द­दो­षो­द्भा­व­न­ल­क्ष­ण­स्य १५प­रा­ज­य­स्या२०पि नि­वा­र­यि­तु­म् अशक्तेः । अथ व­च­ना­धि­क्य­दो­षो­द्भा­व­ना­द् एव प्र­ति­वा­दि­नो ज­य­सि­द्धौ सा­ध­ना­भा- सो­द्भा­व­न­म् अ­न­र्थ­क­म् इति म­न्य­से­, नन्व् एवं सा­ध­ना­भा­सा­नु­द्भा­व­ना­त् तस्य२१ प­रा­ज­य­सि­द्धौ व­च­ना­धि­क्यो­द्भा­व­नं कथं जयाय प्र­क­ल्प्ये­त ? यदि पुनः सा­ध­ना­भा­सं व­च­ना­धि­क्यं चो­द्भा­व­य­न्प्र­ति­वा­दी ज­य­ती­ति मतं तदास्य महती द्विष्ट२२का­मि­ता­, सा­ध­र्म्य­व­च­ना­द् ए­वा­र्थ­ग­तौ वै­ध­र्म्य­व­च­न­म् अ­न­र्थ­क­त्वा­द् द्विष्ट्वा२३ सा­ध­ना­भा­सो­द्भा­व­ना­द् एव प२४रस्य न्य२५क्कार- सिद्धौ त­द्व­च­ना­धि­क्यो­द्भा­व­न­स्या­न­र्थ­क­स्या­पि का­मि­त­त्वा­त् । अथ न व­च­ना­धि­क्य­मा­त्रं द्वि­ष्य­ते­, अर्थाद् आप- २०न्न२६स्य स्व२७श­ब्दे­ना­भि­धा­न­स्य द्वि­ष्ट­त्वा­द् इति मतं तद् अपि न स­ङ्ग­तं­, नि­ग­म­न­व­च­न­दो­ष­स्य प्र­ति­ज्ञा­व­च­न­दो­षो- द्भा­व­ना­द् गतस्या२८द्भा­व­न­प्र­स­ङ्गा­त् । प्र­ति­ज्ञा­याः पुनर् वचनं हि नि­ग­म­न­म् । तच् च प्र­ति­ज्ञा­व­च­न­स्य दु­ष्ट­त्व­प्र­ति- पत्तौ दुष्टं सा­म­र्थ्या­त् प्र२९तीयते एव । अ­था­र्था­द् आ­प­न्न­स्या­पि नि­ग­म­न­व­च­न­दु­ष्ट­त्व­स्यो­द्भा३०वनम् अ­दो­षो­द्भा३१व­न­भ­या- द् अभिम३२न्यते तर्हि सा­ध­र्म्य­व­च­ना­द् वै­ध­र्म्य­स्या­र्था­या३३तस्याप्य् असाध३४ना­ङ्ग­व­च­न­भ­या­द् अ­भि­धा­नं म­न्य­तां­, विशेषा३५भावात् । व­च­ना­धि­क्य­म् । तत् सा­ध­न­व­च­न­सा­म­र्थ्या­ज्ञा­नं प्र­क­ट­य­त­स् तज्ज्ञानं (­सा­ध­न­व­च­न­सा­म­र्थ्य­ज्ञा­न­म् इति (­टि­प्प­ण्य­न्त­र­म्­) । २५ नित्ये ऽनित्ये वा भेदे ऽभेदे वा ए­क­स्मि­न् क्वचित् पक्षे ।  वै­य­र्थ्य­प्र­स­ङ्गे हेतुः ।  वादिनः ।  प्र­ति­वा­दि­नः ।  भो सौगत यदि सा­ध­न­सा­म­र्थ्य­ज्ञा­नं जयस्य हेतुस् त­द­ज्ञा­नं तु प­रा­ज­य­स्य तदा ।  सा­ध­न­सा­म­र्थ्य­ज्ञा­ना­वि­शे­षा­त् ।  जैनस्य । सा­ध­न­गु­णे ज्ञा­ना­भा­वो दूषणं चेति भावः । १० सौ­ग­त­स्य । ११ स्व­सा­ध­न­वा­दि­ने­ति वा पाठः । १२ एवं च व्य­व­स्था­यां सत्याम् । १३ सा­ध­र्म्य­व­च­ने प्रयुक्ते वै­ध­र्म्य­व­च­नं प्र­यु­ज्य­मा­न­म् अ­सा­ध­ना­ङ्गं वै­प­री­त्यं वा । १४ वादिन इत्य् उ­प­रि­ष्टा­द् अन्वयः । १५ व­क्ष्य­मा­णा­भ्यां वि­क­ल्पा­भ्यां म­त­स्या­नु­प­प­त्तेः । १६ उ­दा­ह­र­णो­प­न­य­नि­ग­म­ना­दि­व­च­ना­धि­क्य­म् । १७ सा­ध­ना­भा­स­वि­ज्ञा- ३०नासिद्धेः । १८ (तेन हि प्र­ति­वा­दि­ना व­च­ना­धि­क्य­रू­पो दोष ए­वो­द्भा­वि­तो न तु सा­ध­ना­भा­स­रू­प इति सा­ध­ना­भा­स­ज्ञा­ना- सिद्धिस् तस्य) । १९ सा­ध­ना­भा­से अ­दो­षो­द्भा­व­न­म् एव लक्षणं यस्य तस्य । २०(­प्र­त्यु­त­) । २१ प्र­ति­वा­दि­नः । २२ द्वेष- वि­ष­य­भू­तं का­म­य­ते इत्य् एवं शीलः । तस्य भावो द्वि­ष्ट­का­मि­ता । २३ द्वे­ष­वि­ष­यं कृत्वा । २४ वादिनः । २५ न्यक्कारः प­रा­ज­यः । २६ सा­ध­र्म्य­व­च­ना­द् ए­वा­र्थ­ग­तौ अर्थाद् आपन्नं (­स्व­य­म् एव ल­ब्ध­म्­) वै­ध­र्म्य­व­च­नं­, तस्य । २७ (­पु­न­स् त­स्या­भि­धा­नं द्विष्टम् । त­त्त्वा­त्­) । २८ ज्ञा­त­स्या­र्था­द् आ­प­न्न­स्य वा । २९ नि­ग­म­न­व­च­न­स्य पुनर् अपि दो­षो­द्भा­व­नं कथम् ? (­सौ­ग­ते­न प्र­ति­ज्ञा­व­य­व­स्ये­व ३५नि­ग­म­ना­व­य­व­स्या­पि नि­य­मे­न नि­वा­र­णा­त्­) ३० पुनर् उ­द्भा­व­न­म् । ३१ नि­ग­म­नं न दूषितं तर्हि अदोषं भ­वि­ष्य­ती­ति भयात् पुन- र् दू­षि­त­म् । ३२ सौगतः । ३३(­अ­र्था­द् आ­या­त­स्य­)३४ वै­ध­र्म्य­व­च­नं न दूषितं तर्हि सा­ध­ना­ङ्गं भ­वि­ष्य­ती­ति भयात् पुनर् वैध- र्म्य­व­च­नं प्रोक्तम् । ३५ नि­ग­म­न­वै­ध­र्म्य­व­च­न­योः ।  ८३न हि सा­ध­र्म्य­म् एव वै­ध­र्म्य­म् एव वा सा­ध­न­स्या­ङ्गं­, प­क्ष­ध­र्म­त्व­व­त् तदु­भ­य­स्यापि सा­ध­ना­ङ्ग­त्वा­त्­, सा­ध­न­स्य त्रिरू- प­त्व­प्र­ति­ज्ञा­ना­त् । ततो न ज्ञा­ना­ज्ञा­न­मा­त्र­नि­ब­न्ध­नौ ज­य­प­रा­ज­यौ श­क्य­व्य­व­स्थौ­, य­थो­दि­तदो­षो­प­नि­पा­ता­त् । स्व­प­क्ष­सि­द्ध्य­सि­द्धि­नि­ब­न्ध­नौ तु तौ नि­र­व­द्यौ­, प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­ह­वै­य­र्थ्या­भा­वा­त् कस्यचित् कु­त­श्चि­त् स्व­प­क्ष­सि­द्धौ सु­स्थि­ता­यां परस्य प­क्ष­सि­द्धे­र् अ­सं­भ­वा­त् स­कृ­त्त­ज्ज­य­प­रा­ज­य­यो­र् अ­प्र­स­क्तेः । न हि वादिना सा­ध्या­वि­ना­भा­व­नि­य- ०५म­ल­क्ष­णे­न हेतुना स्व­प­क्ष­सि­द्धौ विधातुं श­क्या­या­म् अपि प्र­ति­ज्ञो­दाह­र­णा­दि­व­च­न­म् अ­न­र्थ­क­म् अपजयाय प्र­क­ल्प्य­ते­, त­द्वि­घा­ता­हे­तु­त्वा­त् ततः प्रतिप­क्षा­सि­द्धेः­, प्र­ति­पा­द्या­श­या­नु­रो­ध­त­स् त­त्प्र­यो­गा­त् त­त्प्र­ति­वि­शे­ष­स्य प्र­यो­ज­न­स्य स­द्भा­वा­त् । नापि हेतोर् वि­रु­द्ध­तो­द्भा­व­ना­द् एव प्र­ति­वा­दि­नः स्व­प­क्ष­सि­द्धौ सत्याम् अपि दोषा१०न्त­रा­नु­द्भा­व­नं तस्य११ प­रा­ज­या­य प्र­क­ल्प्य­ते­, तत१२ एव । एतेन स्व­प­क्ष­सि­द्धौ कृ­ता­या­म् अपि प­र­प­क्ष­नि­रा­क­र­णं­, तस्मि१३न् वा स्व­प­क्ष­सा­ध- ना­भि­धा­नं न वा­दि­प्र­ति­वा­दि­नो­र् ज­य­प्रा­प्ति­प्र­ति­ब­न्ध­क­म् इति प्र­ति­पा­दि­तं बो­द्ध­व्य­म् । तद् एवं सा­ध­र्म्य­वै­ध­र्म्य­यो­र् अ- १०न्य­त­रे­णा­र्थ­ग­तौ त­दु­भ­य­व­च­नं वादिनो नि­ग्र­हा­धि­क­र­ण­म् इत्य् अयुक्तं च व्य१४व­स्थि­त­म् । प्र­ति­ज्ञा­दि­व­च­नं निग्रह- स्थानम् इत्य् एतत् कथम् अ­यु­क्त­म् इति चेद् उच्यते । प्र­ति­ज्ञा­नु­प­यो­गे शा­स्त्रा­दि­ष्व् अपि ना­भि­धी­ये­त­, विशेषा१५भावा- t । न हि शास्त्रे प्रतिज्ञा ना­भि­धी­य­ते एव अ­नि­य­त­क­था­यां वा, अग्निर् अत्र धू­मा­त्­, वृक्षो ऽयं शिं­श­पा­त्वा­दि- त्या­दि­व­च­ना­नां शास्त्रे दर्शना१६त्, विरुद्धो ऽयं हेतुर् असिद्धो ऽयम् इ­त्या­दि­प्र­ति­ज्ञा­व­च­ना­ना­म् अ­नि­य­त­क­था­यां प्रयोगा१७त् । प­रा­नु­ग्र­ह­प्र­वृ­त्ता­नां शा­स्त्र­का­रा­णां प्र­ति­पा­द्या­व­बो­ध­ना­धी­न­धि­यां शास्त्रादौ प्र­ति­ज्ञा­प्र­यो­गो यु­क्ति­मा­न् एव, उपयो- १५गित्वात् तस्येति चेद् वादे ऽपि सो ऽस्तु, तत्रापि तेषां ता१८दृ­श­त्वा­त्­, वा१९दे ऽपि वि­जि­गी­षु­प्र­ति­पा­द­ना­या­चा­र्या­णां प्रवृत्तेः । निय२०त­क­था­यां प्र­ति­ज्ञा­या न प्रयोगो युक्तः, त­द्वि­ष­य­स्या­र्था­द् ग­म्य­मा­न­त्वा­न् नि­ग­म­ना­दि­व­द् इति चेत् तत२१ एव शा- स्त्रादिष्व् अ२२पि । न हि तत्र२३ जि­गी­ष­वो न प्र­ति­पा­द्याः प्र­ति­ज्ञा­दि­वि­ष­यो वा सा­म­र्थ्या­न् न गम्यते । शा२४स्त्रादाव् अ- जि­गी­षू­णा­म् अपि प्र­ति­पा­द्य­त्वा­त् प्र­ति­ज्ञा­दे­र् अ­प्र­यो­गे के­षा­ञ्चि­न् म­न्द­धि­यां प्र­कृ­ता­र्था­प्र­ति­प­त्ते­र् ग­म्य­मा­न२५स्य विषय- स्यापि प्र­यो­गः­, त२६त्प्र­ति­प­त्त्य­र्थ­त्वा­द् इति चेज् जिगीष२७वः किमु म­न्द­म­त­यो न सन्ति ? येन त२८था तेषाम् अ­प्र­ति­प- २०द्य­मा­ना­नां प्र­ति­प­त्त­ये प्र­ति­ज्ञा­दि­प्र­यो­गो न स्यात् । इति वि­शे­षा­भा­वा­द् एव शास्त्रादौ वादे च प्र­ति­ज्ञा­दे­र् अभि- धानम् अ­न­भि­धा­नं वा­भ्यु­प­ग­न्त­व्य­म् अ­वि­शे­षे­णै­व । ननु च प्र­ति­ज्ञा­याः प्रयोगे ऽपि हे­त्वा­दि­व२९चनम् अ­न्त­रे­ण साध्या- प्र­सि­द्धे­र् व्यर्था प्रतिज्ञा हे­त्वा­दि­व­च­ना­द् एव च सा­ध्य­प्र­सि­द्धे­र् नि­ग­म­ना­दि­क­म् अ­कि­ञ्चि­त्क­र­म् एवेति कश्चि३०त् सो ऽपि यत् स- त् तत् सर्वं क्ष­णि­कं­, यथा घटः, संश् च शब्द इति त्रि­ल­क्ष­णं हेतुम् अ­भि­धा­य य३१दि स­म­र्थ­य­ते­, कथम् इव ३२न्धाम् अतिशे३३ते ? * स्व­हे­तु­स­म­र्थ­न­म् अ­न्त­रे­ण त३४द­भि­धा­ने ऽपि त­द­र्था­प्र­ति­प­त्तेः । ता३५व­ता­र्थ­प्र­ति­प­त्तौ स३६मर्थनं २५ प­क्ष­ध­र्म­त्व­श­ब्दे­ना­त्र सपक्षे सत्त्वं, वि­प­क्षा­द्व्या­वृ­त्ति­श् चेत्य् अपि ग्राह्यम् ।  सा­ध­र्म्य­वै­ध­र्म्ये­त्य् एतद् उ­भ­य­स्य ।  प­क्ष­प्र­ति­प­क्ष­प­रि- ग्र­ह­वै­य­र्थ्या­दि­र् य­थो­दि­तः ।  वा­दि­प्र­ति­वा­दि­नो­र् मध्ये ।  सौ­ग­ता­श­ङ्कां नि­रा­क­रो­ति जैनः ।  जै­ना­पे­क्ष­यो­दा­ह­र­ण­म् अ­न­र्थ­क­म् । प­रा­ज­या­य ।  स्व­प­क्ष­सि­द्धौ जा­ता­या­म् ।  वा­दि­नो­क्त­स्य । १० बौ­द्ध­म­ता­पे­क्ष­या प्र­ति­ज्ञो­दा­ह­र­णा­दि दो­षा­न्त­र­म् । ११ प्र­ति­वा­दि­नः । १२ प्र­ति­ज्ञो­दा­ह­र­णा­दि­व­च­न­स्य स्व­प­क्ष­सि­द्धि­वि­घा­ता­हे­तु­त्वा­त् । १३(­प­र­प­क्ष­नि­रा­क­र­णे­) । १४ न त­द्यु­क्त­म् इति भाष्योक्तं सु­व्य­व­स्थि­त­म् । १५ वा­द­शा­स्त्र­योः । १६(शास्त्रे प्र­ति­ज्ञा­भि­धी­य­ते एवेत्य् अत्रायं हेतुः) । १७ (­अ­नि­य­त­क­था­यां ३०च प्र­ति­ज्ञा­भि­धी­य­ते इत्य् अत्रायं हेतुः । १८ प­रा­नु­ग्र­ह­प्र­वृ­त्त­त्वा­त् । १९ ता­दृ­श­त्व­म् एव द­र्श­य­ति । २०(परः प्राह) जल्पवि- त­ण्डा­रू­पा­या­म् । २१ जैनः । २२ प्र­ति­ज्ञा­प्र­यो­गो न युक्त इति । २३ शास्त्रादौ । २४ सौगतः प्राह । २५ अर्थाद् ग­म्य­मा­न­स्य प्र­ति­ज्ञा­दि­वि­ष­य­स्य । २६ तेषां म­न्द­धि­या­म् । २७(­जै­नः­) वादे । २८ यथा शास्त्रादौ म­न्द­बु­द्धि­प्र­ति­प­त्त्य­र्थं प्र­ति­ज्ञा­दि­प्र­यो­गः । २९ आ­दि­श­ब्दे­न दृ­ष्टा­न्त­ग्र­हः । ३० बौद्धः । ३१ हे­तु­स­म­र्थ­ना­न­न्त­रं यदि सा­ध्य­सा­ध­न­यो­र् व्याप्तिं स­म­र्थ­य­ते तदा । ३२ प्रति- ज्ञाम् । ३३(न स्वी­क­रो­ती­त्य् अर्थः) । प्र­ति­ज्ञा­व­द्धे­तु­र् अपि व्यर्थो भ­व­ती­त्य् अर्थः । ३४ तस्य हेतोः । ३५(भो सौ­ग­त­) साधन- ३५मात्रात् । ३६ कर्तृ ।  ८४वा नि­ग­म­नादिकं * कथम् अ­ति­श­यी­त ? अ­कि­ञ्चि­त्क­र­त्वा­वि­शे­षात्, यतः प­रा­ज­यो न भवेत् *, ताथाग- तस्य हे­त्वा­द्य­भि­धा­ने त­त्स­म­र्थ­ना­भि­धा­ने वा । हेत्वाद्य­न­भि­धा­ने कस्य स­म­र्थ­न­म् इति चेत् तथा सन्धाया अप्य् अ- न­भि­धा­ने क्व हेत्वादिः प्र­व­र्त­ता­म् ? गम्यमाने प्र­ति­ज्ञा­वि­ष­ये एवेति चेद् ग­म्य­मा­न­स्य हेत्वादेः स­म­र्थ­न­म् अस्तु । ग­म्य­मा­न­स्या­पि हे­त्वा­दे­र् म­न्द­प्र­ति­प­त्त्य­र्थं व­च­न­म् इति चेत् तथा सन्धावचने को ऽ­प­रि­तो­षः ? स्यान् मतं, स१०मर्थनं ०५नाम हेतोः साध्येन व्याप्तिं प्रसाध्य ध११र्मिणि भा१२व­सा­ध­न­म् । यथा यत् सत् कृतकं वा तत् सर्वम् अनित्यं यथा घ­टा­दिः­, सन् कृतको वा शब्द इति । सन् कृतको वा शब्दः, यश् चैवं स सर्वो नश्वरो यथा घटादि- र् इति वा, प्र­यो­ग­क्र­म­नि­य­मा­भा­वा­द् इष्टा१३र्थ­सि­द्धे­र् उ१४भ­य­त्रा­वि­शे­षा­त्­, प्राक् सत्त्वं धर्मिणि प्रसाध्य सा­ध­न­स्य पश्चाद् अपि साध्येन व्या­प्ति­प्र­सा­ध­न­स्या­वि­रो­धा१५त् । व्या१६प्ति­प्र­सा­ध­नं पुनर् विप१७र्यये बा१८ध­क­प्र­मा१९णो­प­द­र्श­न­म् । य२०दि पुनः सर्वं स­त्कृ­त­कं वा प्र­ति­क्ष­ण­वि­ना­शि न स्या२१न् नित्ये क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­त् । अ­र्थ­क्रि­या­सा­म­र्थ्यं १०स­त्त्व­ल­क्ष­ण­म् अ२२तो व्या­वृ­त्त­म् इत्य् असद् एव त२३त् स्यात् । स­र्व­सा­म­र्थ्यो­पा२४ख्या­वि­र­ह­ल­क्ष­णं हि नि­रु­पा­ख्य­म् इति । एवं सा२५धनस्य साध्य२६वि­प­र्य­ये बा­ध­क­प्र­मा­णा­नु­प­द२७र्शने विरोधा२८भावाद् अस्य२९ विपक्षे नित्ये वृत्तेर् अ­द­र्श­ने ऽपि स३०न् कृतको वा स्यान् नित्यश् चेत्य् अ­नि­वृ­त्ति­र् एव शङ्कायाः । त३१तो व्य­ति­रे­क­स्य३२ स­न्दे­हा­द­नै­का३३न्तिको हे­त्वा­भा­सः स्यात् । न ह्य् अ­द­र्श­न३४मात्राद् व्या३५वृत्तिः, वि­प्र­कृ­ष्टे­ष्व् अर्थेष्व् अ­स­र्व­द­र्शि­नो ऽ­द­र्श­न­स्या­भा­वा­सा३६ध­ना­त्­, अ३७र्वा­ग्द­र्श­ने­न सताम् अपि केषा३८- ञ्चिद् अ­र्था­ना­म् अ­द­र्श­ना­त् । बा३१४०कं पुनः प्र­मा­ण­म् । यस्य क्र­म­यौ­ग­प­द्या­भ्यां न योगो, न तस्य क्वचित्४१ सा­म­र्थ्य­म् । १५अस्ति चा­क्ष­णि­के सः४२ । इति प्र­व­र्त­मा­न­म् असा४३मर्थ्यम् अ­स­ल्ल­क्ष­ण­म् आ४४कर्षति । तेन यत् स­त्कृ­त­कं वा तद् अ­नि­त्य­म् एवेति सिध्यति । ता४५वता च सा­ध­न­ध­र्म­मा­त्रा­न्व४६यः सा४७ध्य­ध­र्म­स्य स्व४८भा­व­हे­तु­ल­क्ष­णं सिद्धं भवति । अ४९त्राप्य् अ­द­र्श­न­म् अ- प्रमाणं यतः क्र­म­यौ­ग­प­द्या­ऽ­यो­ग­स्यै­वा­सा­म५०र्थ्येन व्या­प्त्य­सि­द्धेः पू­र्व­स्या­पि हेतोः स­त्त्वा­दे­र् न व्या­प्ति­सि­द्धिः । पुन५१र् इहापि सा­ध­नो­प­ग५२मे ऽ­न­व­स्था­प्र­स­ङ्ग इति न चोद्य५३म्, इ­ष्ट­स्या­भा­व­सा­ध­न५४स्या­द­र्श­न­स्य प्र­मा­ण­त्वा­प्र­ति­षे­धा­त् । ५५द् अद५६र्शनं ५७वि­प­र्य­यं सा­ध­य­ति हेतोः५८ सा५९ध्य­वि­प­र्य­ये तद् अपि विरु६०द्ध­प्र­त्यु­प­स्था­ना­द्बा­ध­कं प्र­मा­ण­म् उच्यते । २०(­वा­श­ब्दो ऽत्र नि­ग­म­न­स्य स­मु­च्च­ये­) न केवलं हेतुर् एवेत्य् अर्थः ।  नि­ग­म­ना­देः स­म­र्थ­नं कथम् अ­ति­श­य­व­द् इत्य् अर्थः ।  कर्म । स­म­र्थ­न­नि­ग­म­न­योः ।  भो जैन, त्वया हेतुं क­थ­यि­त्वा यदि स­म­र्थ­य­ते तदा दू­ष­णं­, परन्तु हे­त्वा­द्य­न­भि­धा­ने ।  इतो जैनः ।  अर्थाद् ग­म्य­मा­ने । प्र­क­र­णा­दि­व­शे­नै­वे­त्य् अर्थः ।  सन्धा प्रतिज्ञा मर्यादा इत्य् अमरः ।  सौ­ग­त­स्य (­स­म­र्थ­नं नि­ग्र­हा­य न भ­व­ती­ति प्राह ) । १० स­म­र्थ­नं नाम व­च­ना­धि­क्यं नाम दूषणं न भवति यतः स­म­र्थ­नं प­क्ष­ध­र्म­त्वा­दा­व् अ­न्त­र्भ­व­ति । ११ शब्दादौ । १२ अ­स्ति­त्व­सा­ध­न­म् । १३ इष्टः क्ष­णि­क­त्व­म् । १४ उ­दा­ह­र­ण­द्व­य­नि­रू­प­ण­प्र­का­र­द्व­ये । १५ उ­भ­य­था स­म­र्थ­ने ऽपि २५भा­ष्य­क­थ­नं सं­घ­ट­ते इति शेषः । १६ हे­तु­स­म­र्थ­नं प्र­ति­पा­द्य पुनर् व्याप्तेः सा­ध­न­म् । १७ विपक्षे (यथा बौद्धस्य क्ष­मि­क­त्व­सा­ध­ने नि­त्य­म्­) । १८ सत्त्वस्य । १९ व्या­प­का­नु­प­ल­ब्धे­र् इति । २० एतद् एव स­म­र्थ­य­ति । २१ तदेति शेषः । २२ (­अ­नि­त्य­त्वे­ना- भि­म­ता­त् स­र्व­स्मा­त्­) । २३(­स­र्व­म्­) । २४ स­जा­ती­य­वि­जा­ती­य­का­र्य­का­र­ण­सा­म­र्थ्य­म् उपाख्या स्वभाव इति यावत् । २५ सत्त्वस्य । २६ नित्ये । २७ सति । २८ वि­प­क्षे­ण सह सा­ध­न­स्य । २९ सत्त्वाद् इति हेतोः । ३० घ­टा­दि­प­दा­र्थः । ३१ नित्यात् । ३२ स­त्त्व­ल­क्ष­ण­सा­ध­न­व्या­वृ­त्तेः । ३३ स­न्दि­ग्धा­नै­का­न्ति­कः । सत्त्वाद् इत्य् अयं हेतुः । ३४ नित्ये स­त्त्व­कृ­त­क­त्व­यो- ३०र् अ­द­र्श­न­मा­त्रा­त् । ३५ नित्यात् सत्त्वादेः सा­ध­न­स्य । ३६ किञ्चिज् ज्ञ­स्या­द­र्श­नं नित्ये स­त्त्वा­भा­वं न सा­ध­य­ति यतः । ३७ पू­र्व­भा­ग्द- र्शिना नरेण । ३८ वि­प्र­कृ­ष्टा­ना­म् । ३९ बा­ध­क­प्र­मा­णे­न शङ्काया निवृत्तिः कुत इत्य् आ­श­ङ्का­या­म् आह । ४० नि­त्य­व­स्तु­नः । ४१ साध्य- धर्मे कार्ये । ४२ क्र­म­यौ­ग­प­द्या­यो­गः । ४३ अ­र्थ­क्रि­या­क­र­ण­सा­म­र्थ्य­म् । ४४ नित्ये । ४५ विपक्षे बा­ध­क­प्र­मा­ण­मा­त्रे­णै­व । ४६ मा­त्र­श­ब्दः कार्त्स्न्ये । यावन्तः साधन(­स­त्त्व­)धर्मास् ताव् अस्तु सा­ध्य­ध­र्म­स्या­न्व­य इत्य् अर्थः । ४७ क्ष­णि­क­त्व­स्य । ४८ सत्त्वाद् इति । ४९ बा­ध­क­प्र­मा­णे ऽपि । ५० स­त्त्व­कृ­त­क­त्वा­देः । ५१ सा­ध­न­स्या­नु­प­ल­ब्धि­सा­ध­नं सौ­ग­त­स्या­प्र­मा­ण­म् । ५२ बाध- ३५नो­प­ग­मे इति वा पाठः । ५३ सौगतो वक्ति इति न चोद्यम् इत्यादि । ५४ दृ­श्या­नु­प­ल­ब्धि­ल­क्ष­ण­स्य । ५५ प्र­मा­ण­त्वा­प्र­ति­षे­ध- म् एव द­र्श­य­ति । ५६ नित्ये क्र­म­यौ­ग­प­द्य­यो­ग­स्या­द­र्श­न­म् । ५७ दृ­श्य­वि­ष­य­त्व­म् (­क्ष­णि­क­म्­) । ५८ क्र­म­यौ­ग­प­द्या­यो­ग­ल­क्ष­ण­स्य । ५९ साध्यस्य अ­सा­म­र्थ्य­स्य वि­प­र्य­ये सामर्थ्ये स­ल्ल­क्ष­णे । ६० क्र­म­यौ­ग­प­द्या­ऽ­यो­गे­न विरुद्धः क्र­म­यौ­ग­प­द्य­यो­गः ।  ८५eवं हि स हेतुः सा­ध्या­भा­वे ऽसन् सिध्येद् यदि तत्र प्र­मा­ण­व­ता स्वविरुद्धेन बाध्येत । अन्यथा तत्रास्य बाधका- सिद्धौ संशयो दु­र्नि­वा­रः । न च स­र्वा­नु­प­ल­ब्धि­र् भावस्य बा­धि­का­, दृ­श्या­नु­प­ल­ब्धे­र् एव त­द्बा­ध­क­त्वा­त् । तत्र सामर्थ्यं क्रमाक्रम­यो­गे­न व्याप्तं सिद्धं, प्र­का­रा­न्त­रा­सं­भ­वा­त् । तेन व्या­प­क­ध­र्मा­नु­प­ल­ब्धि­र् अ­क्ष­णि­के सामर्थ्यं बाधत इति क्र­म­यौ­ग­प­द्या­यो­ग­स्य सा­म­र्थ्या­भा­वे­न व्या­प्ति­सि­द्धे­र् ना­न­व­स्था­प्र­स­ङ्ग इति स्व१०भा­व­हे­तोः स­म­र्थ­न­म् । ०५का११र्य­हे­तो­र् अपि, यत् कार्यं लिङ्गं का­र­ण­सा­ध­ना­यो­पा­दी­य­ते तस्य तेन का­र्य­का­र­ण­भा­व­प्र­द­र्श­नं प्र१२मा­णा­भ्या­म् । य­थे­द­म् अस्मिन् सति भवति सत्स्व् अपि त१३दन्येषु स­म­र्थे­षु तद्धेतु१४षु, त१५दभावे न भ­व­ती­ति । एवं ह्य् अ­स्या­स­न्दि­ग्धं १६त्कार्यत्वं स­म­र्थि­तं भवति । अ१७न्यथा केवलं तद१८भावे न भ­व­ती­त्य् उ­प­द­र्श­ने ऽन्यस्या१९पि तत्राभा२०वे स­न्दि­ग्ध­म् अ- स्य२१ सामर्थ्यं स्यात्, अ२२न्यत् तत्र२३ स­म­र्थं­, तदभा२४वे तन्न२५ भूतम् इति शङ्कायाः प्र­ति­नि­वृ­त्त्य­भा­वा­त् । एत२६न्निवृत्तौ पु२७न­र्नि­वृ­त्तौ य­दृ­च्छा­सं­वा­दो मा२८तृ­वि­वा­हो­चि­त­दे­श­ज­न्म­नः पि­ण्ड­ख­र्जू­र­स्य दे­शा­न्त­रे­षु मा­तृ­वि­वा­हा­भा­वे ऽभा२९- १०वत् । ए३०वं स­म­र्थि­तं त्त्[? -त्]अस्य३१ कार्यं सिद्ध्यति । सिद्धं स्व­सं­भ­वे­न त­त्सं­भ­वं सा­ध­य­ति­, कार्यस्य का­र­णा­व्य­भि- चारात् । अ३२व्या­भि­चा­रे च स्व­का­र­णैः स­र्व­का­र्या­णां ३३दृशो न्याय इ३४ति । अ­नु­प­ल३५ब्धेर् अपि स­म­र्थ­नं­, प्रतिप- त्तुर् उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­ल­ब्धि­सा­ध­नं­, ता­दृ­श­स्यै­वा­नु­प­ल­ब्धे­र् अ­स­द्व्य­व­हा­र­सि­द्धेः­, अ­नु­प­ल­ब्धि­ल­क्ष­ण३६प्राप्तस्य प्र­ति­प­त्तुः प्र­त्य­क्षो­प­ल­ब्धि­नि­वृ­त्ता­व् अप्य् अ­भा­वा­सि­द्धेः । त­त्रो­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्तिः स्व३७भा­व­वि­शे­षः का३८र­णा­न्त­र­सा­क- ल्यं च स्व­भा­व­वि­शे­षः । यन् न त्रि­वि­धे­न३९ वि­प्र­क­र्षे­ण वि­प्र­कृ­ष्टं य४०द् अनात्म४१रू­प­प्र­ति­भा४२स­वि­वे­के­न४३ प्र­ति­प­त्तृ­प्र­त्य­क्ष- १५प्र­ति­भा­सि­रू­पं स ता४४दृशः सत्स्व् अन्येषू४५प­ल­म्भ­का­र­णे­षु त४६था­नु­प­ल­ब्धो ऽसद्व्य४७व­हा­र­वि­ष­यः । ततो४८ ऽन्य४९था सति ५०लिङ्गे संशयः । अ५१त्रापि स५२र्वम् ए­वं­वि­ध५३म् अ­स­द्व्य­व­हा­र­वि­ष­यः इ५४ति व्या­प्तिः­–­क५५स्यचिद् अ५६सतोभ्यु५७पगमे ऽन्यस्य५८ ५९ल्ल­क्ष­णा­वि­शे­षा­त् । न ६०ह्य् ए­वं­वि­ध­स्या­स­त्त्वा­न­भ्यु६१पगमे ऽन्य६२त्र तस्य योगः । न ह्य् ए­वं­वि­ध६३स्य सतः सत्स्व् अन्ये- षू­प­ल­म्भ­का­र­णे­ष्व् अनु६४पलब्धिः । अ­नु­प­ल­भ्य­मा­नं त्व् ईदृशं नास्तीत्य् ए­ता­व­न्मा­त्र६५निमित्तो ऽयम् अ­स­द्व्य­व­हा­रः­, अ६६न्यस्य अ­द­र्श­न­स्य विपक्षे बा­ध­क­प्र­मा­ण­त्व­प्र­ति­पा­द­न­प्र­का­रे­ण ।  नित्यम् अ­र्थ­क्रि­या­का­रि न भ­व­ति­, क्र­म­यौ­ग­प­द्या­यो­गा­द् इत्य् अयं २०हेतुः साध्यस्य (­अ­सा­म­र्थ्य­स्य अ­भा­वे­)(­क्ष­णि­क­स्व­ल­क्ष­णे­) ।  क्षणिके ।  क्र­म­यौ­ग­प­द्य­यो­गे­न ।  क्षणिके ।  सत्त्वस्य । दृ­श्या­नु­प­ल­ब्धे­र् एव त­द्बा­ध­क­त्वे सति ।  अ­र्थ­क्रि­या­का­रि­त्व­ल­क्ष­ण­म् ।  अक्रमो यौ­ग­प­द्य­म् । १० सत्त्वाद् इत्यादेः । ११ इदं व­क्ष्य­मा­णं स­म­र्थ­न­म् । १२ अ­न्व­य­व्य­ति­रे­का­भ्या­म् । १३ अ­ग्न्य­न्ये­षु प­व­ने­न्ध­ना­दि­षु । १४ धू­म­हे­तु­षु । १५ व­ह्न्य­भा­वे । १६ व­ह्नि­का­र्य­त्व­म् । १७ अ­न्व­या­भा­वे । १८ मू­ल­का­र­णा(­व­ह्नि­)भावे । १९ स­ह­का­रि­का­र­ण­स्य प­व­ने­न्ध­ना­देः । २० का­र्यो­त्प­त्तौ । २१ वि­व­क्षि­त­का­र­ण­स्य वह्नेः । २२ प­व­ना­दि­का­र­ण­म् । २३ धू­म­रू­प­का­र्यो­त्प­त्तौ । २४ प­व­ना­द्य­भा­वे । २५२५ धू­म­ल­क्ष­णं कार्यम् । २६ अ­ग्न्य­भा­वे धू­म­नि­वृ­त्तेः प्र­ती­य­मा­न­त्वा­द् अग्नेर् एव तत्र धू­म­का­र्य­ज­न­ने सामर्थ्यं न त्व् अ­न्य­स्ये­त्य् आ­श­ङ्का­या- म् आह । २७ कार्यस्य । २८ मा­तृ­वि­वा­ह उचितो यत्र । २९ इति य­दृ­च्छा­सं­वा­दः । ३० अ­न्व­य­व्य­ति­रे­क­रू­पे­ण । ३१ अग्नेः का­र­ण­स्य । ३२ अ­व्य­भि­चा­रो ऽपि सर्वत्र का­र्य­का­र­णे कथम् इत्य् उक्ते आह । ३३ अ­न्व­य­व्य­ति­रे­का­भ्या­म् एवेत्य् अर्थः । ३४ इति का­र्य­हे­तु­स­म­र्थ­न­म् । ३५ हेतोः । ३६ प­र­मा­ण्वा­दे­र् अ­दृ­श्य­स्य । ३७ उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्य वस्तुनः स्व­रू­प­म् । ३८ कारणा- न्तरं च­क्षु­रा­दि । ३९ दे­श­का­ल­स्व­भा­व­भे­दा­त् । ४० ए­त­द­र्थः क इत्य् उक्ते आह । ४१ अनात्मा अ­न्य­प­दा­र्थः । ४२ अ­घ­ट­व्या- ३०वृत्तिर् घट इति । ४३ रा­हि­त्ये­न । ४४ (­उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ति­रू­पः स्व­भा­व­वि­शे­षः का­र­णा­न्त­र­सा­क­ल्यं च स्व­भा­व­वि­शे­ष इत्य् अर्थः) । ४५ च­क्षु­रा­दि­षु । ४६ (­त्रि­वि­धे­न वि­प्र­क­र्षे­ण वि­प्र­कृ­ष्ट­त्व­प्र­का­रे­ण­, अ­ना­त्म­रू­प­प्र­ति­भा­स­वि­वे­के­न प्र­ति­प­त्तृ­प्र­त्य­क्ष- प्र­ति­भा­सि­त्व­प्र­का­रे­ण चा­नु­प­ल­ब्धः । ४७ अ­नु­प­ल­ब्धि­वि­ष­यः । ४८ उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­ल­ब्धेः स­का­शा­त् । ४९ अनु- प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­ल­म्भ­प्र­का­रे­ण । ५० अ­नु­प­ल­ब्धि­ल­क्ष­णे । ५१ न केवलं स­त्त्वा­दि­ल­क्ष­णे । ५२ वस्तु । ५३ उपल- ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­ल­म्भ­रू­प­म् । ५४ द्रष्टव्या । ५५ ननु अ­नु­प­ल­ब्ध­स्यै­वा­स­द्व्य­व­हा­र­हे­तु­त्वा­त् कथम् उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्य ३५त­त्स­ङ्ग­त­म् इत्य् आशङ्क्य व्याप्तिं स­म­र्थ­य­ति । ५६ श­श­वि­षा­णा­देः । ५७ सर्वदा । ५८ घटादेः । ५९ उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ति­यो­ग्यः शशो विषाणं च । ६० उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्य । ६१ अ­स­द्व्य­व­हा­र­स्य । ६२ श­श­वि­षा­णे । ६३ उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्य श­श­वि­षा­णा­देः । ६४ कि­न्तू­प­ल­ब्धि­र् एव । ६५ उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­ल­ब्धि­मा­त्र­नि­मि­त्तः । ६६ अ­दृ­श्या­नु­प­ल­ब्धि­ल­क्ष­ण­स्य ।  ८६त­न्नि­मि­त्त­स्याभावाद् इति । तच्चैवं त्रि­वि­ध­स्य हेतोः स­म­र्थ­नं न रू­पा­न्त­रं­, वि­प­क्ष­व्या­वृ­त्ति­रू­प­त्वा­त्­, तृती­य­स्यै­व रूपस्यास­प­क्षा­स­त्त्व­ल­क्ष­ण­स्यै­वं प्रति­पा­द­ना­त् । तद­व­च­ने सा­ध­ना­ङ्गस्य त्रि­रू­प­लि­ङ्ग­स्या­व­च­ना­द् असा- ध­ना­ङ्ग­व­च­नं नि­ग्र­हा­धि­क­र­णं प्र­स­ज्ये­त । नि­ग­म­ना­दे­स् तु हे­तु­रू­पा­ति­रि­क्त­त्वा­द् अ­भि­धा­न­म् अ­न­र्थ­कं­, त्रि­रू­प­हे­तु­ना सा­ध्या­र्थ­प्र­ति­प­त्ते­र् वि­हि­त­त्वा­त् । ततो नि­ग­म­ना­दी­नऽ­ति­शे­ते एव स­म­र्थ­न­म् इति । तद् एतद् अपि स्व­द­र्श­ना­नु­रा­ग- ०५मात्रं सौ­ग­त­स्य नि­ग­म­ना­दे­र् अपि सा­ध­ना­व­य­व­त्वा­त्­, प्र­ति­ज्ञा­हे­तू­दा­ह­र­णो­प­न­य­नि­ग­म­ना­न्य­व­य­वा इति परैर् अभि- धा­ना­त्­, नि­ग­म­न­स्यो­प­न­य­स्य वा संग१०रस्येवा११वचने न्यू­ना­ख्य­स्य नि­ग्र­ह­स्था­न­स्य प्र­स­क्तेः­, ही­न­म­न्य­त­मे­ना१२पि न्यू१३नम् इति व­च­ना­त् । य१४दि पुनः सा­ध­ना­व­य­व­त्वे ऽपि नि­ग­म­ना­दे­र् व­च­न­म् अ­यु­क्तं­, हे­त्वा­दि­नै­वा­र्थ­प्र­त्या­य­ना­द् इति मतं त१५दा स­म­र्थ­न­स्य१६ हे­तु­रू­प­त्वे ऽपि नि­र्दो­ष­हे­तु­प्र­यो­गा­द् एव सा­ध्य­प्र­सि­द्धे­स् त­द­भि­धा­न­म् अ­न­र्थ­कं कथं न भवेत् ? यतः स­म­र्थ­नं नि­ग­म­ना­दी­न् अतिश१७यीत । १८हेतोर् वि­प­क्ष­व्या­वृ­त्ति­सा­ध­न­ल­क्ष­ण­स्य स­म­र्थ­न­स्या­व­च­ने रूपान्त१९रस- १०त्त्वे ऽपि ग­म­क­त्वा­स­म्भ­वा­न् नि­ग­म­ना­द्य­व­च­ने ऽपि ग­म­क­त्वो­प­प­त्तेः स­म­र्थ­नं नि­ग­म­ना­दी­न् अ­ति­श­यी­ते­ति चेत् ह२०न्त हतो ऽसि, प­क्ष­ध­र्म­त्व­स­प­क्ष­स­त्त्व­यो­र् हे­तु­रू­प­त्वा­पा­या­प­त्तेः­, अ­न्य­था­नु­प­प­न्न२१त्वस्यैव त२२था हे­तु­ल­क्ष­ण­त्व­सि­द्धेः­, तस्यैव स­म­र्थ­न­रू­प­त्वा­त्­, त२२द्भावे एव२३ हेतोः प्र­यो­ज­क­त्व­द­र्श­ना­त् प­क्ष­ध­र्म­त्वा­दि­प्र­यो­गे वा२४दिनो ऽ­सा­ध­ना२५ङ्गव- चनस्य नि­ग्र­ह­स्था­न­त्व­प्र­स­क्तेः । प्रतिपा२६द्या­नु­रो­ध­तः प­क्ष­ध­र्म­त्वा­दि­व­च­ना­न् न नि­ग्र­ह­प्रा­प्ति­र् इति चेत् त२७था निगम- ना­दि­व­च­ना­द् अपि सा२८ मा भूत्, स­र्व­था­ति­श­या२९सत्त्वात् । य३०दि पुनर् अयं निर्बन्धः३१ प्र­ति­पा­द्या­नु­रो­ध­तो ऽप्य् अतिरि- १५क्त­व­च­न३२म् अ­सा­ध­ना­ङ्ग­व­च­नं नि­ग्र­ह­स्था­न­म् इति तदा स­त्त्व­मा­त्रे­ण न­श्व­र­त्व३३सिद्धाव् उ­त्प­त्ति­म­त्त्व­कृ­त­क­त्वा­दि­व- चनम् अ­ति­रि­क्त­वि­शे­ष­णो­पा­दा­ना­त् कृ­त­क­त्व­प्र­य­त्ना­न­न्त­री­य­क­त्वा­दि­षु च क­प्र­त्य­या­ति­रे­का३४द­सा­ध­ना- ङ्ग­व­च­नं प­रा­ज­या­य प्र­भ­वे­त् । क्व३५चित् प­क्ष­ध­र्म­त्व३६प्र­द­र्श­नं­, संश् च शब्द इत्य् अ­वि­गा­ना­त् * । य३७स्य निरु- पा३८धि सत्त्वं प्रसिद्धं तं प्रति शुद्धः स्व­भा­व­हे­तुः प्र­यु­ज्य­ते­, न­श्व­रः­, शब्दः सत्त्वाद् इति३९ । यस्य४० त्व् अ­न­र्था­न्त- र­भू­त­वि­शे­ष४१णं सत्त्वं प्रसिद्धं तं प्रति सो ऽ­न­र्था­न्त­र­भू­त­वि­शे­ष­ण ए­वो­त्प­त्ति­म४२त्त्वाद् इति । य४३स्य पु­न­र­र्था­न्त­र­भू- २०त­वि­शे­ष४४णं सत्त्वं सं­प्र­सि­द्धं तं प्र­त्य­र्था­न्त­र­भू­त­वि­शे­ष­ण एव कृ­त­क­त्वा­द् इति, अ­पे­क्षि­त­प­र­व्या­पा­रो हि भावः कृतक इति व­च­ना­त् । तथा कृ­त­क­त्वा­त् प्र­य­त्ना­न­न्त­री­य­क­त्वा­द् इत्य् आदिषु च स्वा­र्थि­क­स्य क­प्र­त्य­य­स्या­भि­धा­न­म् अपि ता४५दृ­श­श­ब्द­प्र­सि­द्ध्य­नु­सा४६रिणं प्रति ना­ति­रि­क्त४७म् उ­च्य­ते­, अ४८न्य­था­प्र­यो­गे तद४९प­रि­तो­षा­त् । तथा च यत् सत् त- अ­स­द्व्य­व­हा­र­नि­मि­त्त­स्य । नास्तीति निमित्तं यस्य तस्य वि­प­क्ष­व्या­वृ­त्ति­रू­प­स्य ।  अ­स­प­क्षो विपक्षः ।  पू­र्वो­क्त­स- म­र्थ­नु­प्र­का­रे­ण ।  तृ­ती­य­रू­प­स­म­र्थ­न­स्या­व­च­ने ।  सि­द्ध्य­ङ्ग­स्य ।  नि­ग­म­ना­दि­भ्यो ऽ­ति­श­य­व­द् भवति । (यौग आह) । २५ नै­या­यि­कैः । १० प्र­ति­ज्ञा­याः । ११ यथा सं­ग­र­स्या­व­च­ने न्यूनाख्यं तथा । १२ प­ञ्चा­ना­म् अप्य् अ­व­य­वा­नां मध्ये । १३ न्यूनं नाम नि­ग्र­ह­स्था­न­म् । १४ हे सौगत । १५ इतो जैनः प्राह । १६ वि­प­क्षा­द् व्या­वृ­त्ति­ल­क्ष­ण­स्य । १७ अपि तु ना­ति­श­यी­त । १८ सौगतः प्राह । १९ प­क्ष­ध­र्म­त्व­स­प­क्ष­स­त्त्व­योः सत्त्वे ऽपि । २० जैनः प्राह । २१ जै­नो­क्त­स्य । २२ वि­प­क्षा­वृ­त्ति­ल­क्ष­ण­स­म- र्थनस्य ग­म­क­त्व­प्र­का­रे­ण । २२ अ­न्य­था­नु­प­प­न्न­त्व­ल­क्ष­ण­स्य सद्भावे । त­द­भा­वे हेतोः प्र­यो­ज­क­त्वा­द­र्श­ना­द् इति पा­ठा­न्त­र­म् । २३(­त­द­भा­वे तु हेतोर् अ­प्र­यो­ज­क­त्व­म् एवेत्य् अर्थः) । २४ सौ­ग­त­स्य । २५ वि­प­क्षा­द् व्या­वृ­त्ति­ल­क्ष­ण­हे­तो­र् ए­क­स्यै­व सा­ध­ना­ङ्ग­त्वा­त् ३०प­क्ष­ध­र्म­त्व­स­प­क्ष­स­त्त्व­रू­प­स्या­सा­ध­ना­ङ्ग­त्व­म् । २६ सौगत आह । २७ जैनः प्राह । २८ नि­ग्र­ह­प्रा­प्तिः । २९ अ­ति­श­यो­, विशे- षः । ३० हे सौगतः । ३१ आग्रहः । ३२ नि­ग­म­ना­दि­क­म् । ३३ शब्दो न­श्व­रः­, सत्त्वाद् इति रीत्या । ३४ अ­ति­रे­क आधि- क्यम् । ३५ अ­नु­मा­ने । ३६ संश्व शब्द इत्य् उ­प­न­ये­नै­वा­वि­प्र­ति­प­त्तेः (­अ­वि­गा­न­तः­) प­क्ष­ध­र्म­स्य प्र­द­र्श­न­म­तो ऽ­धि­क­म् । तत एव प­रा­ज­या­य । ३७ प्राग् उक्तं सर्वं प­रि­ह­र­न् सौगतो वक्ति, यस्य अ­द्वै­त­वा­दि­नो यो­गा­चा­र­स्ये­त्य् अर्थः । ३८ उ­त्प­त्ति­म­त्त्व­कृ­त­क- त्वा­दि­वि­शे­ष­ण­र­हि­त­म् । ३९ ग­म्य­त्वा­द् इत्य् अधिकः पाठः ख­पु­स्त­के । ४० सांख्यस्य जैनस्य वा । ४१ अ­न­र्था­न्त­र­भू­तं वि­शे­ष­णं ३५(­उ­त्प­त्ति­म­त्त्व­म्­) यस्य तत् । ४२ ना­ति­रि­क्त­म् । ४३ नै­या­यि­क­स्य । ४४(­कृ­त­क­त्व­म्­) । ४५ तादृशः क­प्र­त्य­या­न्त इत्य् अर्थः । ४६ वा­दि­न­म् । ४७ ना­ति­रि­क्त­म् इति वाक्यं पूर्वम् अपि योज्यम् । ४८ त­त्त­द्वा­दि­सा­ध्य­प्र­सि­द्ध्य­भा­व­प्र­का­रे­ण । क­स्य­चि­त् सत्त्वादि- त्यमेन सा­ध्य­सि­द्धि­र् अस्ति क­स्य­चि­त् तु उ­त्प­त्ति­म­त्वा­द् इत्य् अनेन सा­ध्य­सि­द्धि­र् इति । ४९ त­त्त­द्वा­दि­नः ।  ८७त् सर्वं क्षणिकं यथा घट इतीयता शब्दे ऽप्य् अ­वि­गा­ने­न स­त्त्व­प्र­ति­प­त्ता­व् अपि संश् च शब्द इति प­क्ष­ध­र्म­प्र­द­र्श­नं ना­ति­रि­क्त­व­च­नं­, त­द­न्त­रे­ण त­त्प्र­ति­प­त्तु­म् अशक्तं प्रति तथा वचनाच् छक्तं प्रति तद­व­च­ना­त्­, विदुषां वाच्यो हेतुर् एव हि केवलः" इति व­च­ना­न् न प­रा­ज­या­य क­स्य­चि­त् प्र­भ­वे­त्­ऽ इति वदन्तः सौगताः प्र­ति­पा­द्या­नु­रो- धतः सा­ध­र्म्य­व­च­ने ऽपि वै­ध­र्म्य­व­च­नं त­द्व­च­ने ऽपि च सा­ध­र्म्य­व­च­नं प­क्षा­दि­व­च­नं वा ने­च्छ­न्ती­ति किम् अपि ०५म­हा­द्भु­त­म् । तथा तदिष्टौ वा त­द्व­च­नं नि­ग्र­हा­धि­क­र­ण­म् इत्य् अयुक्तम् एव व्य­व­ति­ष्ठ­ते । किञ्च क्वचित् प­क्ष­ध­र्म­त्व- प्रदर्शनं संश् च शब्द इत्य् अ­वि­गा­ना­त्­, त्रि­ल­क्ष­ण­व­च­न­स­म­र्थ­नं च१० अ­सा­ध­ना­ङ्ग­व­च­न­म् अ­प­ज­य­प्रा­प्ति­र् इति११ व्याहतं *, संश्च शब्द इति व­च­न­म् अ­न्त­रे­णा­पि शब्दे स­त्त्व­प्र­ती­ते­स् तस्य नि­ग्र­ह­स्था­न­त्व­प्र­स­ङ्गा­त् । प्रति- ज्ञा­व­च­न­व­द् अ­सा­ध­ना­ङ्ग­त्वा­त् त१२स्या­नि­ग्र­ह­स्था­न१३त्वे वा सं­ग­र­व­च­ना­दे­र् अप्य् अ­प­ज­य­प्रा­प्ति­वि­रो­धा­त् प­क्ष­ध­र्म­प्र­द­र्श­न­म् असाध- ना­ङ्ग­व­च­ना­द् अ­प­ज­य­प्रा­प्त्या व्या­ह­त­म् एव । त्रि­ल­क्ष­ण­व­च­न­स­म­र्थ­नं च१४, त­द­न्त­रे­णा­पि त्रि­ल­क्ष­ण­व­च­न­स्य साधना- १०ङ्ग­त्व­सि­द्धौ प्र­ति­ज्ञा­दि­व­च­न­स्य सा­ध­ना­ङ्ग­त्व­सि­द्धे­र् अ१५न्यथा त१६स्य प्र­ति­ज्ञा­दि­व­च­न­व१७द् अ­प­ज­य­प्रा­प्ति­नि­ब­न्ध­न­त्व­प्र­स­क्तेः । ततस् तद्व्याहतिं प­रि­जि­ही­र्ष­ता१९ ग­म्य­मा­न२०स्यापि वचनं ना­सा­ध­ना­ङ्ग­व­च­नं वादिनो नि­ग्र­हा­धि­क­र­ण­म् इति प्र­ति­प­त्त­व्य­म् । न२१न्व् एवम् अ­प्र­स्तु­त­स्या­पि ना­ट­का­दि­घो­ष­ण­स्य द्वा२२द­श­ल­क्ष­ण­प्र­रू­प­ण­स्य वा नि­ग्र­हा­धि­क­र­ण­त्वं न स्याद् इति चेद् एवम् एत२३त् । २४था­न्य­स्या­पि प्र­स्तु­ते­त­र­स्य वा­दि­नो­क्ता­वि­त२५रस्य स्व­प­क्ष­म् अ­सा­ध­य­तो विजया- सं­भ­वा­न् नि­ग्र­ह­स्था­न­म् अ­यु­क्त­म्२६ * । स्वपक्षं सा­ध­य­त२७स् तु तत्सि२८द्ध्यैव वि­ज­य­सं­भ­वा­द् इ­त­र­स्य प­रा­ज­य­प्रा­प्ते­र् नाप्र- १५स्तु­ता­दि­व­च­नं नि­ग्र­ह­स्था­न­म् । सा­ध­ना­ङ्ग­स्या२९वचनं * वादिनो नि­ग्र­ह­स्था­नं­, स्वेष्ट३०सा­ध­न­व­च­न­म् अ­भ्यु­प­ग३१म्या- ऽ­प्र­ति­भ­या३२ तू­ष्णीं­भा­वा­द् इत्य् अ३३प्य् अनेन३४ प्र­त्यु­क्त­म् । प्र­ति­वा­दि­नो ऽप्य् अ३५दो­षो­द्भा­व­नं दो­ष­स्या­नु­द्भा३६सनं वानेन प्रत्युक्तं * न्या३७यस्य स­मा­न­त्वा­त् । ३८किम् एवं३९ वादिना क­र्त­व्य­म् इति चेत्, वि­जि­गी­षु­णो­भ­यं कर्तव्यं स्व­प­र­प­क्ष­सा­ध­न­दू­ष­ण­म् * । ततः किम् इति चेत्, अतो ऽ­न्य­त­रे­णा४०सि­द्धा­नै­का­न्ति­क­व­च­ने ऽपि ज४१ल्पाप- रि­स­मा­प्तिः * क­स्य­चि­त् स्व­प­क्ष­सि­द्धे­र् अ­भा­वा­त् । कथं तर्हि वा­द­प­रि­स­मा­प्ति­र् वा­दि­प्र­ति­वा­दि­नो­र् इति चेत्, २०नि­रा­कृ­ता­व­स्था­पि­त­वि­प­क्ष­स्व­प­क्ष­यो­र् एव जयेत र्[? -र्]अ­व्य­व­स्था­, नान्यथा * । तद् उ­क्तं­–­"­स्व­प­क्ष­सि­द्धे­र् एकस्य४२ निग्रहो ऽन्यस्य वादिनः । ना­सा­ध­ना­ङ्ग­व­च४३नं ना­दो­षो­द्भा४४वनं द्व४५योः" इति । तथा त­त्त्वा­र्थ­श्लो­क­वा­र्त्[? आर्त्त्]इके ऽप्य् उक्तं प्र­यो­गे­ण ।  त­द­न्त­रे­णा­पि ।  संश् च शब्द इति प­क्ष­ध­र्मा­ऽ­व­च­ना­त् ।  त­द्भा­व­हे­तु­भा­वौ हि दृष्टान्ते त­द­वे­दि­नः । ख्याप्येते वि­दु­षा­म् इत्यादि ।  प्र­ति­पा­द्या­नु­रो­ध­तः सा­ध­र्म्य­व­च­ने ऽपि वै­ध­र्म्य­व­च­नं त­द्व­च­ने ऽपि च सा­ध­र्म्य­व­च­नं प­क्षा­दि­व­च­नं वे­त्या­दी­ष्टौ सत्याम् ।  इति वचः ।  शब्दे धर्मिणि ।  इति व्या­ह­त­म् इत्य् अ­ग्रे­णा­न्व­यः ।  सर्वं क्ष­णि­कं­, २५सत्त्वाद् इत्य् ए­ता­व­ता शब्दे स­त्त्व­प्र­ती­तेः संश् च शब्द इति प­क्ष­ध­र्म­स्या­वि­गा­न­म् इत्य् अर्थः । १० इत्य् अपि व्या­ह­त­म् । कया ? अ­सा­ध­ना- ङ्ग­व­च­ना­द् अ­प­ज­य­प्रा­प्त्ये­त्य् अर्थः । ११ इति हेतोः । १२(संश् च शब्द इति प­क्ष­ध­र्म­स्य­) । १३ सौ­ग­त­म­ता­पे­क्ष­या । १४ (­व्या­ह­त­म् एवेति पू­र्वो­क्त­ना­न्व­यः­) । १५ स­म­र्थ­न­स­हि­त­त्वे­न । १६ त्रि­ल­क्ष­ण­व­च­न­स­म­र्थ­न­स्य । १७ प्र­ति­ज्ञा­दि­व­च­न­स­म­र्थ­न­व­द् इत्य् अर्थः । १८ समर्थ- न­प­क्ष­ध­र्म­त्व­प्र­द­र्श­न­यो­र् व्या­ह­ति­म् । १९ बौद्धेन । २० प्र­ति­ज्ञा­देः । २१ बौद्धः । २२ प­ञ्चे­न्द्रि­या­णि शब्दाद्या विषयाः पञ्च मा­न­स­म् । ध­र्मा­य­त­न­म् एतानि द्वा­द­शा­य­त­ना­नि वै । २३ जैनोक्तिः । २४ प्र­ति­ज्ञा­व­च­न­प्र­का­रे­ण । २५ वादिन उ­क्ता­वि­त­र­स्ये­ति ३०वात्र पाठः । इ­त­र­स्य प्र­ति­वा­दि­न इत्य् अर्थः । २६ वादिनः । २७ प्र­ति­वा­दि­नः । २८ स्व­प­क्ष­सि­द्ध­या । २९ सा­ध­न­स्य स्वे­ष्ट­सि­द्धे­र् अङ्गानि का­र­णा­नि प्र­ति­ज्ञा­दी­नि । तेष्व् अ­न्य­त­म­स्य । ३० प्र­ति­ज्ञा­दि­क­म् । ३१ प्र­ति­ज्ञा­य । ३२ बु­द्धि­रा­हि­त्ये­न । ३३ बौ­द्धा­भि­म­त­म् । ३४ उ­क्त­न्या­ये­न । ३५ वादिना नि­र्दो­ष­सा­ध­ने प्रयुक्ते सति । ३६ प्र­ति­वा­दि­नो नि­ग्र­हा­धि­क­र­ण­म् । अ­नु­द्भा­व­न­म् इति वा पाठः । ३७ पू­र्वो­क्त­स्यै­व । ३८ बौद्धः पृच्छति । ३९ प्र­ति­ज्ञा­दि­व­च­न­स्या­ग्र­ह­स्था­न­त्वे सति । ४० वा­दि­प्र­ति­वा­दि­नो­र् मध्ये । ४१ जल्पो, वादः । ४२ वा­दि­प्र­ति­वा­दि­नो­र् मध्ये एकस्य । यदा वादी नि­रा­कृ­त­वि­प­क्ष­स् तदा वादिनो जयः प्र­ति­वा­दि­नः प­रा­ज­यः । ३५यदा प्र­ति­वा­दी अ­व­स्था­पि­त­स्व­प­क्ष­स् तदा तस्य जयो वा­दि­न­स् तु प­रा­ज­य इत्य् अर्थः । ४३ नि­ग्र­ह­स्था­न­म् । ४४ ऽचऽ इत्य् अध्याहा- यम् । ४५ वा­दि­प्र­ति­वा­दि­नोः ।  ८८"­स्व­प­क्ष­सि­द्धि­प­र्य­न्ता शा­स्त्री­या­र्थ­वि­चा­र­णा । वस्त्वा­श्र­य­त्व­तो य­द्व­ल्लौ­कि­का­र्थ­वि­चा­र­णा­" इति । iति द­र्श­य­न्न् उ­भ­य­म् आह * ग्र­न्थ­का­रः श्री­स्वा­मि­स­म­न्त­भ­द्रा­चा­र्यः । ऽस त्वम् एवासि नि­र्दो­षः­ऽ इति, त्वन्मता- मृ­त­बा­ह्या­ना­म् इत्यादि च, ग­म्य­मा­न­स्या­पि वचने दो­षा­भा­वा­त् । ननु च स­र्व­थै­का­न्त­वा­दि­ना­म् अपि कु­श­ला­कु­श­ल­स्य कर्मणः प­र­लो­क­स्य च प्र­सि­द्धे­र् आ­प्त­त्वो­प­प­त्ते­र् महत्त्वं किं ०५नः स्तुतम् इत्य् आ­श­ङ्का­या­म् इदम् आहुः कु­श­ला­कु­श­लं कर्म प­र­लो­क­श् च न क्वचित् । ए­का­न्त­ग्र­ह­र­क्ते­षु नाथ स्व­प­र­वै­रि­षु ॥  ॥ कायवाङ् मनः क्रिया कर्म, त्रिविधो योग आस्रवः । त­द्द्वि­वि­धं कु१०श­ला­कु­श­ल­भे­दा­त्­, "­का­य­वा­ङ् मनः कर्म योगः, स११ आस्रवः शुभः पु­ण्य­स्या­ऽ­शु­भः पा­प­स्य­" इति व१२चनात् । प्रेत्य१३भावः प­र­लो­कः । त१४द्धेतुर् वा धर्मो ऽ­ध­र्म­श् च१५, कारणे का­र्यो­प­चा­रा­त् । च­श­ब्दा­न् निःश्रेय१६सा­दि­प­रि­ग्र­हः । एतत् सर्वम् ए­का­न्त­ग्र­ह­र­क्ते­ष्व् अ­नि­त्यै­का- १०न्ता­द्य­भि­नि­वे­ष­प­र­व­शी­कृ१८तेषु मध्ये न क्वचित् सं­भ­व­ति­, तेषां स्व­वै­रि­त्वा१९त् त­त्त्वो­प­प्ल­व­वा­दि­व­त् । स्व­वै­रि­ण२०स् ते, २१र­वै­रि­त्वा­त् तद्वत् । किं पुनः स्वं को वा परः ? पुण्यं पापं च कर्म त२२त्फलं कु२३शलम् अ­कु­श­लं च स्वं, तत्सम्ब२४- न्धः प­र­लो­का­दि­श् च२५, त२६स्य स्वयम् ए­का­न्त­वा­दि­भि­र् इ­ष्ट­त्वा­त् । परः पुनर् अ­ने­का­न्तः­, तस्य तैर् अ­नि­ष्ट­त्वा­त् । त२७द्वै- रित्वं तु तेषां त२८त्प्र­ति­षे­धा­भि­धा­ना­त् । त२९त्स्व­वै­रि­त्वं सा­ध­य­ति­, यस्मात् क­र्म­फ­ल­सं­ब३०न्ध­प­र­लो­का­दि­क­म् एका- न्त­वा­दि­नां प्रा­ये­णे­ष्टं तद३१ने­का­न्त­प्र­ति­षे­धे­न बा३२ध्यते * । ननु३३ च शू­न्य­वा­दि­भि­र् अद्वैता३४व­ल­म्बि­भि­श् च त३५स्या- १५नि­ष्ट­त्वा­त् कथं स­र्वे­षा­म् ए­का­न्त­वा­दि­नां तद् इष्टम् इति चेन् न, तैर् अपि संवृत्त्या३६ प्रा­ये­णे­ष्ट­त्वा­त् । कथं पुनर् अ­ने­का­न्त­प्र- ति­षे­धे­न तद् बाध्यते इति चेत् क्र­मा­क्र­म३७योः प्र­ति­षे­धा३८त्, त३९योर् अनेका४०न्तेन व्या­प्त­त्वा­त् त४१त्प्र­ति­षे­धे­न त४२त्प्रति- षे­ध­सि­द्धेः४३ । क्र­मा­क्र­म­प्र­ति­षे­धे चा­र्थ­क्रि­या४४प्र­ति­षे­धः­, त­स्या­स्ता­भ्यां व्या­प्त­त्वा­त् । अ­र्थ­क्रि­या­प्र­ति­षे­धे च क­र्मा­दि­कं वि­रु­ध्य­ते­, तस्य तया व्या­प्त­त्वा­त् । य४५दि वा­ने­का­न्त­प्र­ति­षे­धे­न क्ष­णि­का­द्ये­का­न्त­वि­रो­धः­, ४६ तद् एका- न्त­स्या­ने­का­न्ता­वि­ना­भा­वि­त्वा­त् । त४७स्यापि स्व­रू­पे­ण४८ सत्त्वे ऽ­ने­का­न्त­रू­पे­ण चा­स­त्त्व­व्य­व­स्था­या­म् अ­ने­का­न्त४९स्य २०दु­र्नि­वा­र­त्वा­त् तद५०वि­ना­भा­वि­त्वं सिद्धम् एव, अन्यथा त५१द्व्य­व­स्था­नु­प­प­त्तेः । इति प­र­वै­रि­त्वा­त् स्व­वै­रि­त्व­म् । त५२था ध­न­प्रा­प्ति­प­र्य­न्त­म् ।  स्व­प­र­प­क्ष­सा­ध­न­दू­ष­णं कर्तव्यं वि­जि­गी­षु­णे­त्य् एतत् ।  इति स्व­प­क्ष­सा­ध­न­म् ।  इति प­र­प­क्ष­दू- षणम् ।  स­म­न्त­भ­द्र­स्वा­मि­नः ।  ए­का­न्त­ग्र­ह­र­क्ते­षु मध्ये क­स्मिं­श्चि­त् ।  (­का­य­वा­ङ् म­न­सा­मा­ल­म्ब­ने­ना­त्म­प्र­दे­श­प­रि­स्प­न्द­ल­क्ष- णा) ।  का­य­यो­गो वाग्योगो म­नो­यो­ग­श् चेति त्रिविधः ।  आ­स्र­व­ति कर्म येन योगेन स आस्रवः क­र्मा­ग­म­का­र­ण­म् इत्य् अर्थः । १० पु­ण्य­पा­प­भे­दा­त् सु­ख­दुः­ख­भे­दा­द् वा । ११ योग एव । १२ त­त्त्वा­र्थ­सू­त्र­का­र­व­च­ना­त् । १३ प्रेत्य मृत्त्वा भावो ग­त्य­न्त­र­प्रा­प्तिः २५प्रे­त्य­भा­वः । १४ प­र­लो­क­हे­तुः । १५(­प­र­लो­कः­) । १६ आदिना मो­क्षा­दि­ग्र­ह­श् च । १७ पु­ण्य­पा­प­प­र­लो­का­दि­क­म् । १८ वादिषु । १९ स्वयम् अ­ङ्गी­कृ­त­स्य प­र­लो­का­देः । २० तेषां स्व­वै­रि­त्व­म् अ­सि­द्ध­म् इति चेद् आह । २१ अ­ने­का­न्त­म­त­वै­रि­त्वा­त् । २२ पु­ण्य­पा­प­रू­प­क­र्म­फ­ल­म् । २३ सुखं दुःखं च । २४ तेन पु­ण्य­पा­प­रू­पे­ण ध­र्मा­ध­र्मे­ण संबन्धः का­र्य­का­र­ण­ल­क्ष­णो यस्य सः प­र­लो­का­दिः । २५ स्वम् इति सम्बन्धः । २६ कु­श­ला­कु­श­ला­दि­पू­र्वो­क्त­स्य । २७ प­र­वै­रि­त्व­म् अ­ने­का­न्त­वै­रि­त्वं वा । २८ स अ­ने­का­न्तः । २९ तत्-प­र­वै­रि­त्वं­, स्वस्य स्व­की­य­स्य वै­रि­त्व­म् । ३० यसः (­क­र्म­धा­र­यः­) । ३१ क­र्म­फ­ला­दि­क­म् अ­न­न्त­रो­क्त­म् । ३२ यस्मा- ३०द् ए­त­त्प­रा­भि­म­तं क­र्म­फ­ला­दि­क­म् अ­ने­का­न्त­नि­षे­धे­न बाध्यते तस्मात् प­र­वै­रि­त्वं­, स्व­वै­रि­त्वं सा­ध­य­ति­, (­य­त­स् ते बा­धि­त­म् अपि स्वपक्षं स्वी­कु­र्व­न्ति । ३३ तटस्थः । ३४ त­त्त्वो­प­प्ल­वा­दि­भिः । ३५ क­र्म­फ­ल­प­र­लो­का­दे­र् अ­नि­ष्ट­त्वे­ना­ङ्गी­का­रा­त् । यतः शू­न्य­वा­दि­नां पर- लो­का­द्य­ङ्गी­का­रे शू­न्या­भा­वः­, अ­द्वै­त­वा­दि­नां च प­र­लो­का­ङ्गी­का­रे द्वै­ता­प­त्ति­र् अतस् तेषाम् अ­नि­ष्ट­त्व­म् । ३६ मायया मि­थ्या­रू­पे­ण वा । ३७ नि­त्यै­का­न्ते ऽ­नि­त्यै­का­न्ते वा । ३८ स्या­द्वा­दि­भि­र् यु­क्त्या­ऽ­सं­भ­व­त्व­प्र­द­र्श­ना­त् । ३९ क्र­मा­क्र­म­योः । ४० व्या­प­के­न । ४१ तस्य अ­ने­का­न्त­स्य । ४२ तयोः क्र­मा­क्र­म­योः । ४३ व्या­प­क­नि­वृ­त्तौ व्या­प्य­नि­वृ­त्तेः सु­सि­द्ध­त्वा­त् । ४४ का­र्य­क­र­ण­म् अ­र्थ­क्रि­या । ३५४५ प्र­का­रा­न्त­रे­णा­हुः स्या­द्वा­दि­नः । ४६(इष्टः इति शेषः) । ४७(­क्ष­णि­का­द्ये­का­न्त­स्य­) । ४८ क्ष­णि­का­दि­रू­पे­ण । ४९ ततः क्षणि- कै­का­न्त­स्या­प्य् अ­ने­का­न्त­त्व­म् आ­या­त­म् । ५०(­ए­का­न्त­स्या­ने­का­न्ते­ना­वि­ना­भा­वि­त्व­म्­) । ५१(सा अ­र्थ­क्रि­या­) । ५२ प­र­वै­रि­त्वे ।  ८९च कथं क­र्मा­दि­क­म् अनाश्रयं न वि­रु­ध्य­ते ? तो ऽनुष्ठानम् अभिम­त­व्या­घा­त­कृ­त्­, स­द­स­न्नि­त्या­नि­त्या­द्ये- कान्तेषु कस्यचित् कुतश्चित् कदाचित् क्वचित् प्रा­दु­र्भा­वासं­भ­वा­त् * । ननु१० च ऽ­क­स्य­चि­त् कर्मणः पु­ण्य­पा­पा- ख्यस्य कु­त­श्चि­द् अ­नु­ष्ठा­ना­त् का­या­दि­व्या­पा­र­ल११क्षणात् क्वचिद् आत्मनि क­दा­चि­त् सं­सा­रि­द­शा­यां जन्म१२ मा भूत् सर्वथा सतस् त­द­घ­ट­ना­त्­, क­र्म­फ­ल­स्य वा शु­भा­शु­भ­प­र­लो­क­ल­क्ष­ण१३स्य क१४र्म१५वि­शे­षा­त्१६, तत्त्वज्ञा१७नादेर् वा निश्श्[? ḥश्]रेय१८सस्य ०५सर्वथा स­द्भा­वा­वि­शे­षा­त् । त१९स्या­स­त­स् तु त२०तो जन्मास् तु, प्रा­ग­स­तः पश्चात् प्रा­दु­र्भा­व­द­र्श­ना­त्­, इति चेन् न, u२१भयत्र त­द्वि­रो­धा२२वि­शे­षा­त् । न हि स­र्वा­त्म­ना सर्वस्य भू२३ताव् एव जन्म वि­रु­द्ध­म् अपि तु स­र्व­था­ऽ­भा२४वे ऽपि, व्य२५ली­क­प्र­ति­भा­सा­ना­म् अ­नु­प­र­म­प्र­स­ङ्गा­त् * । ननु च शून्यवा२६दिनः स्व­प्न­द­शा­या­म् इ­वा­न्य­दा२७- पि व्य­ली­क­प्र­ति­भा­सा­नां क­र्मा­दी­नां कथम् अ­नु­प­र­म­प्र­स­ङ्गो यतः संवृत्या क­र्मा­दि­ज­न्मा­वि­रु­द्धं न भवेद् इति चेन् न, सा­ध्य­स­म२८त्वाद् उ­दा­ह­र­ण­स्य । य२९थैव ह्य् अ­स्व­प्न­द­शा­यां व्य­ली­क­प्र­ति­भा­सा­ना­म् अ­हे­तु­क­त्वा­द् अ­नु­प­र­म­प्र­स­ङ्गः १०शू­न्य­वा­दि­नां तथा स्व­प्ना­व­स्था­या­म् अपि, त३०द­वि­शे­षा­त् । तेषाम् अ­वि­द्या­वा­स­ना­हे­तु­क­त्वा­द् अ­हे­तु­क­त्व­म् अ­सि­द्ध­म् इति चेन् न, अ­ना­द्य्­ऽ[? -ऽ]अ­वि­द्या­वा­स­ना­या अप्य् असत्त्वे वि­त­थ­प्र­ति­भा­स­हे­तु­त्व­वि­रो­धा­त् ख­पु­ष्व­व­त्­, सत्त्वे वा सर्वथा शू­न्य­वा­दा­न­व­ता­रा­त् । सं­वृ­त्ति­स­त्त्वा­त् त३१स्याः शू­न्य­वा­दा­व­ता­र इति चेत् तर्हि प­र­मा­र्थ­तो ऽ­स­त्य्­ऽ­अ[-ऽ]विद्या कथं वित- थ­प्र­ति­भा­स­हे­तुः स्यात् ? स्व३२रूपेण सद् एव हि किञ्चिद् वि­त­थ­प्र­ति­भा­सा­न् अ३३पि ज­न­य­द्दृ­ष्टं­, यथा चक्षुषि तिमिरा३४दि- कं, न पुनर् अ­स­त्स्व­र­वि­षा­ण­म् । इति स­र्व­शू­न्य­वा­दि­नो व्य­ली­क­प्र­ति­भा­सा­नु­प­र­म­प्र­स­ङ्ग एव, अ­हे­तु­क­त्वा­त् । १५ततो ना­भा­वै­का३५न्ते क३६स्यचित् कु­त­श्चि­त् क­दा­चि­त् क्वचिज् जन्म सं­भ­व­ति­, स­द­स­द­ने­का­न्त­प्र­ति­षे­धा­द्भा­वै­का३७न्तवत् । न केवलं स्व३८भा­व­नै­रा­त्म्ये एवायं दोषः३९ किं त्व् अ४०न्त­रु­भ­य४१यत्र वा निर४२न्व­य­स­त्त्वो ऽपि४३ *, कार्यस्य निर्हे- तु­क­त्वा­वि­शे­षा­ज् ज४४न्म­वि­रो­ध­सि­द्धेः­, ज४५न्मनि वा त­स्या­नु­प­र­ति­प्र­स­ङ्गा­त् । नन्व् अन्तस् त­त्त्व­वा­दि­नो यो­गा­चा­र­स्य पू­र्व­वि­ज्ञा­ना­द् उ­त्त­र­वि­ज्ञा­न­स्यो­त्प­त्तेः सौ­त्रा­न्ति­क­स्य चा­न्त­र्ब­हि­स्त­त्त्वो­भ­य­वा­दि­नः पू­र्वा­र्थ­क्ष­णा­द् उ­त्त­रा­र्थ­क्ष­ण­स्य प्रा- दु­र्भा­वा­त् कुतो नि­ष्का­र­ण­त्वं का­र्य­स्ये­ति चेन् न, का४६र्य­का­ल­म् अ­प्रा­प्नु­व­तः का­र­ण­त्वा­नु­प­प­त्ते­श् चि­र­त­रा­ती­त­व­त् * २०का४७र्यकालं प्रा­प्नु­व­तो ऽपि का­र­ण­त्वा­द­र्श­ना४८द् अन्यथा४९ सर्वस्य स­मा­न­क्ष५०ण­व­र्त्ति­न­स् त­त्का­र­ण­त्व­प्र­स­ङ्गा­त् । यस्य भावा- क­र्मा­दे­र् आश्रयो ह्य् अ­ने­का­न्तः । त­द्वै­रि­त्वे क­र्मा­दि­क­म् अ­ना­श्र­य­म् एव ।  क­र्मा­दि­कं वि­रु­ध्य­ते यतः ।  त­पो­ज­पा­द्या­च­र­ण­म् । अ­भि­म­तं स्व­क­र्म­क्ष­या­दि ।  कर्मादेः ।  अ­नु­ष्ठा­ना­त् ।  सं­सा­रि­द­शा­या­म् ।  आत्मनि ।  कर्मादेः । १० यौगा- चारो मा­ध्य­मि­को वा । ११ का­या­दि­व्या­पा­रो लक्षणं यस्य । १२ पु­ण्य­पा­पा­ख्य­स्य । १३ जन्म मा भूद् इति संबन्धः । १४ क­र्मा­दि­कं तु द्र­व्य­त्वे­न जैनैर् नित्यम् अ­ङ्गी­क्रि­य­ते । १५ सर्वथा सतस् त­द­घ­ट­ना­त् । १६ आ­व­र­ण­वि­शे­षा­त् । १७ आ­दि­प­दे­ना­नु­ष्ठा- २५नादेः । १८ जन्म मा भूद् इत्य् एव संबन्धः । यतः सर्वथा स­त्त्वे­ना­वि­शे­षा­त् । १९ प­र­लो­का­देः । बौ­द्ध­म­ते स­र्व­था­ऽ­भा­व इष्टः । अत एवं (­व­क्ष्य­मा­णं­) प्राह मा­ध्य­मि­कः । २० कु­त­श्चि­त् का­र­णा­त् । २१ सर्वथा स­द­स­तोः पक्षयोः । २२ प­र­लो­का­दि­ज­न्म- वि­रो­धा­वि­शे­षा­त् । २३ सत्त्वे । २४ बौ­द्धा­भि­म­ते (जन्म न घटते इत्य् अ­न्व­यः­) । २५ व्यलीको मिथ्या । २६ मा­ध्य­मि­क­स्य । २७ जा­ग्र­द्द­शा­या­म् । २८ क­र्मा­द­यो व्य­ली­क­प्र­ति­भा­साः क­दा­चि­द् उ­प­र­म­न्ते­, तेषां संवृत्या ज­नि­त­त्वा­त्­, स्व­प्ना­दि­प्र­ति­भा­स­व­द् इ­ती­द­म् उ- दा­ह­र­णं सा­ध्य­स­म­म­सि­द्ध­म् इति यावत् । कथम् ? स्व­प्ना­दि­प्र­ति­भा­साः क­दा­चि­द् उ­प­र­म­न्ते इति साध्यम् एव न सिद्धं यतः । २९ (­सा­ध्य­स­म- ३०त्वम् एव द­र्श­य­न्ति य­थे­ति­) । ३०(­अ­हे­तु­क­त्वा­वि­शे­षा­त्­) । ३१(­अ­वि­द्या­या सं­वृ­त्त्या­, मायया अ­य­था­र्थ­त्वे­ने­त्य् अर्थः) (­स­त्त्वा­त् शून्य- वादः स्याद् इति । ३२ स­न्दि­ग्धा­नै­का­न्ति­क­त्वे सत्य् आह । ३३ अपिना सत्यान् अपि । ३४ सद् एव ति­मि­रा­दि­कं वि­त­थ­प्र­ति­भा­सा­न् ज­न­य­ति । ३५ शू­न्यै­का­न्त­वा­दे ३६ । कर्मणः । ३७ यथा भा­वै­का­न्ते क­स्य­चि­त् कु­त­श्चि­त् क­दा­चि­त् क्वचिज् जन्म न सं­भ­व­ति­, स­द­स­द­ने­का­न्त­प्र­ति­षे­धा­त् । ३८ शू­न्य­वा­दे । ३९ ज­न्म­वि­रो­ध­ल­क्ष­णः । ४० ज्ञाने नि­र­न्व­य­स­त्त्वे । ४१ ज्ञा­न­बा­ह्या­र्थ­यो­र् निर- न्व­य­स­त्त्वे वा । ४२ नि­र­न्व­य­क्ष­ण­क्ष­ये । ४३ ज्ञा­ना­द्वै­त­ल­क्ष­णो­त्त­र­क्ष­ण­का­र्य­स्य ब­हि­र­र्थो­त्त­र­क्ष­ण­का­र्य­स्य च । ४४ कार्यस्य । ३५४५ नि­र­न्व­य­स­त्त्वे ऽपि उ­त्त­र­क्ष­ण­ल­क्ष­ण­का­र्य­ज­न्म­नि । ४६ पू­र्व­क्ष­ण­ल­क्ष­णं कारणं का­र्य­का­ल­म् अप्राप्य वा कार्यं क­रो­ती­ति द्विधा विकल्प्य क्रमेण दू­ष­य­न्न् आह । ४७ द्वि­ती­य­वि­क­ल्पः । ४८ स­व्ये­त­र­गो­वि­षा­ण­व­त् । ४९ का­र्य­का­लं प्रा­प्नु­व­तः स­र्व­स्या­नि­य­मे­न का­र­ण­त्वे । ५० कार्येण सह ।  ९०भावयोः कार्यस्य भा­वा­भा­वौ तद् एव का­र­ण­म् इति कल्प­ना­यां­, त्य्ऽअ[? -ऽ]वतः स्वयम् एव नि­य­मे­न पश्चाद् भव- तस् तत्कार्यत्वं विरुद्धं *, तत्र त­द­का­र­ण­त्व­सा­ध­नाद् अ­न्य­का­र्य­व­त्­, तस्य वा त­द­का­र्य­त्वसिद्धेस् त१०द्वत् । कार्यम् एव ११द­न­न्त­रं सं­भ­व­ती­ति चेत्, का­ला­न्त­रे ऽपि किन् न स्यात् ? त१२द­भा­वा­वि­शे­षा­त् स­म­न­न्त­र­व­त् * । का­ला­न्त­रे ऽपि किञ्चिद् भवत्य् एव मू­षि­का­ऽ­ल१३र्क्ष­वि­ष­वि­का­र­व­द्भा­वि­रा­ज्या­दि­नि­मि­त्त­क­र­त­ल­रे­खा­दि­व१४च् चेति चेत्, १५- ०५मर्थे स­त्य्­ऽ­अ[? -ऽ]भवतः पुनः का­ला­न्त­रे भा­वि­न­स् त­त्प्र­भ­वा­भ्यु­प­ग­मे कथम् अ­क्ष­णि­के ऽ­र्थ­क्रि­या­नु­प­प­त्तिः­, १६त्स­त्त्वा­स­त्त्व­यो­र् अ­वि­शे­षा१७t * । स्व१८स­त्ता­क्ष­णा­त् पूर्वं पश्चाच् चासति समर्थे का१९रणे स्व२०का­ल­नि­य­ता­ऽ­र्थ­क्रि­यो­प­प- द्यते, न पुनः श२१श्व­त्स­ती­ति कुतो नियमः ? का­र­ण­सा­म­र्थ्या­पे­क्षि­णः फलस्य का­ल­नि­य­म­क­ल्प२२नायाम् अ- २३लपक्षे ऽपि समानः प­रि­हा­रः * । य२४थैव हि, क्षणिकं कारणं यद् यदा यत्र य­थो­त्पि­त्सु कार्यं तत् तदा तत्र तथोत्पा२५द­य­ति­, त२६स्यै­वं­वि­ध­सा­म­र्थ्य­स­द्भा­वा­त् त­त्सा­म­र्थ्या­पे­क्षि­णः कार्यस्य स्व­का­ल­नि­य­मः सिध्य२७तीति कल्प्यते १०तथा नित्यम् अपि कारणं यद् यदा यत्र यथा फलम् उत्पित्सु तत् तदा तत्र त­थो­प­ज­न­य­ति­, त२८स्य ता­दृ­श­सा­म­र्थ्य­यो- गात् त­त्सा­म­र्थ्या­पे­क्षि­णः फलस्य का­ल­नि­य­मः किन् न क­ल्प­यि­तुं शक्यः ? शा­श्व­ति­क­स्य प्र­ति­का­र्यं सा­म­र्थ्य­भे­दा- द­नि­त्य­त्व­प्र­सं­ग इति चेन् न, क्षणिक२९स्याप्य् एकस्य यु­ग­प­द­ने­क­का­र्य­का३०रिणः प्र­ति­का­र्यं सा­म­र्थ्य­भे­दा­द­ने­क­त्व­प्र­स- ङ्गात् । क्ष३१ण­व­र्त्ति­न ए३२कस्मात् का­र­ण­स्व­भा­व­म् अभेद३३यतां विचित्र३४क­र्म­णा­म् उत्पत्तौ कूटस्थे ऽपि किं न स्या३५त् क्रमशः का­र्यो­त्प­त्तिः ? * तस्यापि त­था­वि­धै­क३६स्व­भा­व­त्वा­त् । ३७थम् अ­त्रो­त्प­त्ति­र् नाम ? त३८त्र समानः पर्य- १५नु­यो­गः­, सदस३९तोर् अ­नु­त्प­त्ते­र् निष्प४०न्न­ख­पु­ष्प­व­त् । नित्यं कथम् उ­त्प­द्य­ते स­त्त्वा­न्नि­ष्प­न्न­व­द् इति पर्यनु४१यु­ज्य­ते­, न पुनः क्षणिकं कथं प्रा­दु­र्भ­वे­त् ? अ­स­त्त्वा­त् ख­पु­ष्प­व­द् इति प­र्य­नु­यो­गा४२र्हम् इति प­क्ष­पा­त­मा­त्र­म् । ४३तः पुनर् गुणा- न्त४४राधा४५नम् अनेकं क्रमशो ऽप्य् अ४६नु­भ­व­तः किं विरु४७ध्येत, ? * । नन्व् एक४८त्वं वि­रु­ध्य­ते । स४९ हि गुणान्त५०राधा- नम् अनेकं क्रमशो ऽ­नु­भ­व­न् य५१द्य् एकेन स्व­भा­वे­ना­नु­भ­वे­त् तदा तस्यैक५२स्व­भा­व­ता­प­त्तिः­, अन्यथा नि­र्हे­तु­क­त्व­प्र­स५३ङ्गात्, ५४द­नु­भ­व­न­स्य नि­य­मा­यो­गा५५त् । अ­था­ने­के­न स्व­भा­वे­न त­द­नु­भ­वे­त् तदा कथम् ए­क­स्व­भा­व­ता तस्य५६ । अ­ने­क­स्व­भा­व- २० सौ­ग­त­स्य ।  का­र­ण­त्वे­ना­भि­म­ते पू­र्व­क्ष­णे ।  उ­त्त­र­क्ष­ण­ल­क्ष­ण­स्य कार्यस्य ।  पू­र्व­क्ष­ण­रू­प­का­र­ण­म् अ­न्त­रे­ण ।  पूर्वक्ष- ण­का­र्य­त्व­म् ।  उ­त्त­र­क्ष­ण­ल­क्ष­णे कार्ये ।  पू­र्व­क्ष­ण­स् उ­त्त­र­क्ष­ण­स्य कारणं न भ­व­ति­, त­द­भा­वे ऽपि त­स्यो­त्पा­दा­द् इत्य् अ­नु­मा­ना­त् । वि­वि­क्षि­त­का­र्य­स्य ।  तत्, तस्य पू­र्व­क्ष­ण­नि­मि­त्त­कं का­र्य­रू­प­त्व­म् उ­त्त­र­क्ष­ण­स्य कथं न ? तस्मिन् सत्य् अ­भा­वा­त्­, स्वयम् एव च पश्चा- द् भावात् । १० अ­न्य­का­र्य­व­त् । ११( सौगत आह ) पू­र्व­क्ष­ण­क्ष­या­न­न्त­र­म् । १२ तस्य पू­र्व­क्ष­ण­स्य । १३ उन्मतः श्वा अलर्क्ष्[? -ष्]अः । अलर्क इति पु­स्त­का­न्त­रे । १४ अ­त्रो­दा­ह­र­णे पू­र्व­स्मिं­श् च जैनैर् दृ­ष्ट­का­र­ण­स्या­वि­ना­भा­वः स्वी­क्रि­य­ते । १५ कारणे (जैनः प्राह) । २५१६(­अ­क्ष­णि­के नि­त्य­त्वा­त् का­र्यो­त्पा­द­क­त्वं न घ­ट­ते­, नित्ये क्रि­या­वि­रो­धा­त्­, क्षणिके तु अ­स­त्त्वा­द् एवेत्य् अ­वि­शे­षः­) । १७ (कार्यं प्रत्यका- र­ण­त्वे­न­) । १८ क्ष­णि­क­का­र­ण­स्य सत्ता । १९ किन्तु स्व­की­य­व­र्त­मा­न­का­ले सति । २० स्वकालो व­र्त­मा­नः । २१ नित्ये कारणे । २२ सौ­ग­त­म­ते । २३ नि­त्य­प­क्षे । २४ भ­व­न्म­ते । २५ क­र्तृ­भू­तं क्षणिकं का­र­ण­म् इति पू­र्वे­णा­न्व­यः । २६ क्ष­णि­क­रू­प­स्य का­र­ण­स्य । २७ इति सौ­ग­ते­न का­ल­नि­य­मः कल्प्यते यथा तथा जैनैर् नित्यम् इत्यादि । २८ नित्यस्य का­र­ण­स्य । २९ का­र­ण­स्य । ३० उ­पा­दा­न­त्वं स­ह­का­रि­त्व­म् इति द्व­य­रू­पे­ण । ३१( हे सौगत ) क्ष­णि­का­त् । ३२ का­र­णा­त् । ३३ का­र­ण­भे­द­म् अ­कु­र्व­ता­म् । ३०३४ अ­नै­क­का­र्या­णा­म् । ३५ कू­ट­स्था­द् अपि का­र­णा­द् ए­क­स्मा­त् का­र­ण­स्व­भा­व­म् अ­भे­द­य­ता­म् इत्यादि योज्यम् । ३६ नि­त्य­स्या­पि क्रमभा- व्य् अ­ने­क­का­र्यो­त्पा­द­न­स्व­भा­व­त्वा­त्­, यथा क्ष­णि­क­स्य । ३७ बौद्धः श­ङ्क­ते­, हे स्या­द्वा­दि­न् अत्र नित्ये कथम् उ­त्प­त्ति­र् नामेति । ३८ स्याद्वादी उ­त्त­र­य­ति­–­त­त्र क्षणिके कथम् उत्पत्तिः स्याद् इति सम आवयोः प­र्य­नु­यो­गः (­प्र­श्नः­) । ३९ सर्वथा सतो ऽसत एव वा । ४० क्रमेण सर्वथा सतो ऽ­नु­त्प­त्तौ निष्पन्न( आत्मादि )वदिति दृ­ष्टा­न्तः­, स­र्व­था­ऽ­स­तो ऽ­नु­त्प­त्तौ खपुष्पं दृष्टान्तो ज्ञेयः । ४१ सौ­ग­ते­न । ४२ इति प­र्य­नु­यो­गा­र्हं नेति सौ­ग­ते­नो­क्त स्याद्वादी आह इति सौ­ग­तो­क्तं प­क्ष­पा­त­मा­त्र­म् इत्यादि । ३५४३ नित्यस्य । ४४ गु­णा­न्त­रं सु­ख­दुः­खा­दि । ४५ आधानं स्वीकारः । ४६ प्रा­प्नु­व­तः सतः । ४७ अपि तु न किम् अपि । ४८ नित्यस्य । ४९ नित्य आ­त्मा­दि­प­दा­र्थः । ५० ज्ञानाज् ज्ञा­ना­न्त­र­भा­व­रू­प­म् । ५१ स नित्यो गु­णा­न्त­रा­धा­न­म् ए­के­ना­ने­के­न वा स्व­भा­वे­ना­नु­भ­वे­द् इति विकल्प्य क्रमेण दू­ष­य­ति । ५२ गु­णा­न्त­र­स्य पूर्वेण सह । ५३ नित्यस्य । ५४ नि­त्या­नु­भ­व­न­स्य । ५५ एकेन स्व­भा­वे­न सं­भ­व­तो गु­णा­न्त­रा­धा­न­स्या­ने­क­त्व­म् अस्ति चेति नि­या­म­क­स्या­भा­वा­त् । ५६ नि­त्य­स्या­त्मा­देः ।  ९१स्य ततो भेदात् तस्यै­क­रू­प­त्वे कुतो ऽयम् अ­स्या­ने­क­स्व­भा­वः ? सं­ब­न्धा­त् तस्य इति कल्पनायां स संबन्धः स्वस्व- भावैर् गु­णा­न्त­रा­धा­ना­नु­भ­व­न­हे­तुः किम् एकेन स्व­भा­वे­न स्याद् अ­ने­के­न वेति स एव प­र्य­नु­यो­गो ऽ­न­व­स्था च । इति श्चित् सो ऽपि दू­ष­णा­भा­स­वादी, स्वयम् इ­ष्ट­स्यै­क­स्य ज्ञानस्य ग्रा­ह्य­ग्रा­ह­का­का­र­वै­श्व१०रू­प्य­वि­रो­ध­प्र­स­ङ्गा­त्­, प्र११कृत- प­र्य­नु­यो­ग­स्या­वि­शे­षा­त् । क्ष­ण­स्था­यि­नः क१२स्यचिद् एव ग्रा­ह्य­ग्रा­ह­का­का­र­वै­श्व­रू­प्या­न­भ्यु१३पगमे ऽपि संविदि- ०५१४ज्ञानस्य ग्रा­ह्य­ग्रा­ह­का­का­र­वि­वे­कं१५ परोक्षं१६ बि­भ्रा­ण­स्य सा१७म­र्थ्य­प्रा­प्तेः *, संवेद१८न­स्यै­क­स्य प्र­त्य­क्ष­प­रो­क्षा- का­र­त­या वै­श्व­रू­प्य­सि­द्धेः । सं­वि­द्रू­प­त­या सं­वे­द­न­स्य प्र­त्य­क्ष­तै­व ग्रा­ह्य­ग्रा­ह­का­का­र­वि­वि­क्त१९तयापि प्र­त्य­क्ष­ता­, न पुनः प­रो­क्ष­ता यतो वै­श्व­रू­प्यं प्र२०कृ­त­प­र्य­नु­यो­ग­यो­ग्यं भवेद् इति चेन् न, त२१था सकृद् अप्य् अ­प्र­ति­भा­स­ना­द्ब्र­ह्मा२२द्वै- त­व­त्­, ग्रा­ह्य­ग्रा­ह­का­का­रा­क्रा­न्त­स्यै­व सर्वदा वे­द­न­स्या­नु­भ­वा­त् । ततः२३ सं­वे­द­न­म् एकम् अनेकं प्र­त्य­क्ष­प­रो­क्षा­का­रौ बिभ्राणं सा­म­र्थ्य­प्रा­प्त­म् एव, a२४न्यथा शू२५न्य­सं­वि­दो­र् विप्र२६तिषेधा२७t । ग्राह्यग्रा२८ह­का­का­र­शू­न्य­त­या हि शून्यम् । १०सं­वे­द­न­मा­त्र­म् उ­प­य­त२९स् तत्सं३०विद् उ­प­प­द्य­ते­, न पुनः सं­वि­न्मा­त्र­म् अप्य् असद् उ३१प­व­र्ण­य३२तो, वि­प्र­ति­षे­धा­त् स्वेष्टा३३सिद्धेः प्र­ला­प­मा­त्र­प्र­स­क्तेः । ३४द् अयं *­यो­गा­चा­रः सौ­त्रा­न्ति­को वा सर्वथा शून्यं सं­वि­द­द्वै­तं वा­नि­च्छ­न्­, क्ष­ण­स्था­यि कारणं स्व­स­त्ता­यां कार्यं कु­र्व­द­भ्यु­प­ग­च्छ­न् क्र­मो­त्प­त्ति­म् उपरु३५णद्धि स३६क­ल­ज­ग­दे­क­क्ष­ण­वृ­त्ति­प्र­स­ङ्गा­त्का­ला­न्त­रे कार्यं कु­र्व­त्का­र­णं क्ष­णि­क­म् अभ्यु३७प­ग­च्छ­तां नायं दोष इति चेन् न, तेषाम् अपि का­र­ण­स्य का­र्य­का­ल- प्राप्तौ क्ष३८ण­भ­ङ्ग­भ­ङ्गा­नु­ष­ङ्गा­त्३९, त४०द­प्रा­प्नु­व­त­स् तत्कृतौ व्य­ली­क­क­ल्प­ना­वि­शे­षे­ण कू­ट­स्था­न­ति­शा­य­ना­त्१५यथैव हि कू­ट­स्थ­म् अ­प­रि­णा­मि­त्वा­त् क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­या­म् अ­स­म­र्थ­म् अपि व्य­ली­क­क­ल्प­न­या क्र­मा­क्र­म­स­मा­क्रा- न्त­का­र्य­प­र­म्प­रां कुर्वद् अ­भ्यु­प­ग­म्य­ते नि­त्यै­का­न्त­वा­दि­भिः सां­ख्या­दि­भि­स् तथा क्ष­णि­क­म् अपि स्व­स­त्ता­क्ष­णा­त् पूर्वं पश्चाच् चा­त्य­न्त­म् असत् स­र्व­था­र्थ­क्रि­या­या­म् अ­सा­म­र्थ्यं प्र­थ­य­द् अपि संवृत्त्या क्र­मा­क्र­म­वृ­त्ति­का­र्य­मा­लां नि­र्व­र्त्त­य­द् उ­र­री­क्रि­य­ते क्ष­णि­क­वा­दि­भिः । इति कू­ट­स्था­द् अ­न­ति­शा­य­नं क्ष­णि­क­स्य सिद्धम् एव । ततः सु­भा­षि­तं * स­म­न्त­भ­द्र­स्वा­मि- नित्यात् ।  नित्यस्य ।  नित्यस्य ।  अ­ने­क­स्व­भा­वः ।  जैनस्य ।  नि­त्य­स्व­भा­वैः ।  सौगतः (इतो जैनो २०ब्रूते) ।  प­र­प­क्षे प्र­यु­क्त­स्य दू­ष­ण­स्य स्वपक्षे ऽपि स­मा­न­त्वा­त् ।  सौ­ग­ते­न । १० वै­श्व­रू­प्यं ना­ना­रू­प­त्व­म् । ११ स हि गुणा- न्त­रा­धा­न­म् इत्यादि प­र्य­नु­यो­ग­स्य । य­तो­त्रा­पि स सर्वो ऽपि प­र्य­नु­यो­गः सं­घ­ट­ते । १२ सं­वे­द­न­स्य । १३ एवम् अ­न­भ्यु­प­ग­मे ऽपि यदि विरोधो जैनैर् दीयते तर्हि केन वार्यते परं त्व् अस्माकं मते ज्ञानस्य ग्रा­ह्य­ग्रा­ह­का­का­रौ नेष्टौ स्तः । १४ प्र­त्य­क्ष­ज्ञा­न­स्य । १५ पृथ- ग्भावम् । १६ वि­शे­ष­ण­म् । १७(­प­रो­क्ष­तां बि­भ्रा­ण­स्यै­व ज्ञानस्य (­प­रो­क्ष­स्य­) ग्रा­ह्य­ग्रा­ह­का­का­र­रू­पे­ण भेदः सा­म­र्थ्य­प्रा­प्तो ऽस्ति, न प्र­त्य­क्ष­स्य­) । १८ नि­र्वि­क­ल्प­क­स्य । १९ पृ­थ­क्त­या । २० सं­वि­द­द्वै­त­म् एकेन स्व­भा­वे­ना­ने­के­न वा ग्रा­ह्य­ग्रा­ह­का­का­रं स्वीक- २५रोतीति । २१(इतो जैनः प्राह, ग्रा­ह्य­ग्रा­ह­का­का­र­त­या­पि प्र­त्य­क्ष­त्वे­) । २२ नि­र्वि­वि­शे­ष­त्वे­न यथा ब्र­ह्मा­द्वै­तं न प्र­ति­भा­स­ते । २३ ग्रा­ह्य­ग्रा­ह­का­का­र­वि­वि­क्त­त­या सं­वे­द­न­स्य प्र­त्य­क्ष­ता न सं­भ­व­ति यतः । २४ ग्रा­ह्य­ग्रा­ह­का­का­र­वि­वि­क्त­त­या­पि प्र­त्य­क्ष­म् ए­वा­का­रं बि­भृ­या­द् यदि । २५ एवं प्र­त्य­क्ष­प­रो­क्षा­का­रौ बिभ्राणं सद् अनेकं ज्ञानं सा­म­र्थ्य­प्रा­प्त­म् अपि यदि नेष्यते तदा शू­न्य­वा­द­प्र­स­ङ्गः । स च सं­वि­न्मा­त्रा­भ्यु­प­ग­मे­न वि­रु­ध्य­ते । २६ सं­वे­द­न­स्या­स­त्त्वं शून्यं, सं­वे­द­न­स्या­नु­भ­वः संवित् । तयोः प­र­स्प­रं वि­रो­धा­त् । (­सं­वि­द्रू­पं मन्यते सौगतैः शू­न्य­वा­द­श् चो­प­पा­द्य­ते इति प­र­स्प­र­वि­रो­धः­) । २७ सं­वे­द­न­म् एव नास्ति कथं सं­वे­द­ना­नु­भ­व इति ३०विरोधः । २८(­प­र­स्प­र­वि­रो­ध­म् एव द­र्श­य­ति­) । २९ अ­भ्यु­प­ग­च्छ­तः । उ­प­व­र्ण­य­तः इति पा­ठा­न्त­र­म् । ३०(­सं­वे­द­न­मा­त्र­म्­) । ३१ स्वा­भि­म­तं सं­वि­न्मा­त्र­म् उ­प­य­त­स् तु त­त्सं­वि­न्मा­त्रं संविद् उ­प­प­द्य­ते सिध्यति । परन्तु त­त्सं­वि­न्मा­त्र­म् अपि यदि न स्वी­कु­र्या­त् किन्तु असद् इत्य् उ­प­व­र्ण­ये­त् तदा तस्य संविन् न सि­ध्ये­त्­, यतः प­र­स्प­रं सं­वि­द­स­तो­र् वि­प्र­ति­षे­धः । तत एव च स्वे­ष्टा­सि­द्धि­बौ­द्ध­स्य । ३२ असद् इत्य् उ­प­व­र्ण­नं बलाद् आयातं यतो ग्रा­ह्य­ग्रा­ह­का­का­रं नास्ति । ३३ ग्रा­ह्य­ग्रा­ह­का­का­का­र­वि­वि­क्त­त­या­पि प्र­त्य­क्ष­स्य सं­वे­द­न­मा­त्र- स्या­नु­भ­वः स्वेष्टः (­त­स्या­सि­द्धि­र् यतो वि­प्र­ति­षे­धः प­र­स्प­र­म­) । ३४ सर्वथा शू­न्य­वा­दे सं­वि­द­द्वै­ते वा प्र­त्य­क्ष­प­रो­क्षा­का­रो वैश्व- ३५रू­प्य­स­द्भा­व­श् च प्र­कृ­त­प­र्य­नु­यो­ग­स्या­नि­वृ­त्ति­हे­तुः स­म­र्थि­तो यतः । ३५ आ­वृ­णो­ति । ३६ अन्यथा । ३७ सौ­ग­ता­ना­म् । ३८ क्ष­ण­भ­ङ्ग­स्व­भा­व­भ­ङ्गा­नु­ष­ङ्गा­द् इत्य् अर्थः । ३९ ततश् च नित्यत्वं स्यात् । ४० का­र्य­का­ल­म् अ­प्रा­प्नु­व­तः का­र­ण­स्य का­र्य­कृ­तौ ।  ९२भिः कु­श­ला­द्य­सं­भू­ति­र् ए­का­न्त­ग्र­ह­र­क्ते­ष्व् इति *, परस्प­र­नि­र­पे­क्ष­स­द­स­दु­भ­यै­कान्त­नि­त्या­नि­त्यो­भ­यै­का­न्त­वा- दिनो ऽपि त­द­सं­भ­वा­द् अ­द्वै­तै­का­न्ता­द् इ­वा­दि­वत् । तद् एवं स­र्व­थै­का­न्त­वा­दि­नां दृ­ष्टे­ष्ट­वि­रु­द्ध­भा­षि­त्वा­द् अ­ज्ञा­ना­दि­दो­षा- श्र­य­त्व­सि­द्धे­र् आ­प्त­त्वा­नु­प­प­त्ते­स् त्वम् एव भ­ग­व­न्न् अर्हन् सर्वज्ञो वी­त­रा­ग­श् च यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क्त्वे­न नि­र्दो­ष­त­या निश्चितो म­हा­मु­नि­भि­स् त­त्त्वा­र्थ­शा­स­ना­र­म्भो ऽ­भि­ष्टु­तः­, त­त्सि­द्धि­नि­ब­न्ध­न­त्वा­द् इति त­त्त्वा­र्थ­श्लो­क­वा­र्त्[? र्त्त्]इ­का­ल­ङ्का­रे ०५व्यासतः स­म­र्थि­तं प्र­ति­प­त्त­व्य­म् । ननु च भाव एव प­दा­र्था­ना­म् इति निश्चये दृ­ष्टे­ष्ट­वि­रो­धा­भा­वा­त् त­द्वा­दि­नो नि­र्दो­ष­त्व­सि­द्धे­र् आ­प्त­त्वो­प­प­त्तेः स्तु­त्य­ता­ऽ­स्त्व् इति भ­ग­व­त्प­र्य­नुयोगे स­ती­वा­हुः­ — भा­वै­का­न्ते प­दा­र्था­ना­म् अ­भा­वा­नाम् अ­प­न्ह­वा­त् । र्वा­त्म­क­म् अ­ना­द्य­न्त­म् अ­स्व­रू­प­म् अतावकम् ॥  ॥ प­दा­र्थाः­, प्र­कृ­त्या­दी­नि प­ञ्च­विं­श­ति­त­त्त्वा­नि "­मू­ल­प्र­कृतिर् अविकृतिर् मह१०दाद्याः प्र­कृ­ति­वि­कृ११तयः सप्त । षोड१२शकश् च विकारो न प्र­कृ­ति­र् न विकृतिः पु­रु­षः­" इति व­च­ना­त् । तेषाम् अ­स्ति­त्व­म् एवेति निश्चयो १०भा­वै­का­न्तः । तस्मिन्न् अ­भ्यु­प­ग­म्य­मा­ने स­र्वे­षा­म् इ­त­रे­त­रा­भा­वा­दी­ना­म् अ­भा­वा­ना­म् अ­प­न्ह­वः स्यात् । ततः सर्वात्म१३- क­त्वा­दि­प्र­स­ङ्गः । तत्र व्यक्ताव्य१४क्तयोस् तावद् इ­त­रे­त­रा­भा­व­स्या­प­ह्न­वे व्य­क्त­स्या­व्य­क्ता­त्म­क­त्वे सर्वात्म- कत्वम् । तथा च "­हे­तु­म­द­नि­त्य­म­व्या­पि स­क्रि­य­म् अ­ने­क­म् आ१५श्रितं लिङ्ग१६म् । सा­व­य­वं पर१७तन्त्रं व्य१८क्तं विपरी- १९म् अ­व्य­क्त­म्­" इति व्य­क्ता­व्य­क्त­ल­क्ष­ण­भे­द­क­थ­न­वि­रो­धः२० । प्र­कृ­ति­पु­रु­ष­यो­र् अ­त्य­न्ता­भा­व­नि­ह्न­वे प्रकृतेः पु­रु­षा­त्म- कत्वे स­र्वा­त्म­क­त्व­म् एव । तथा च "त्रिगु२१णम् अ­वि­वे­कि२२ विष२३यः सा­मा­न्य­म् अ­चे­त­नं प्र२४स­व­ध­र्मि । व्यक्तं तथा १५प्रधानं त२५द्वि­प­री­त­स् तथा२६ च पु­मा­न्­" इति तल्ल२७क्ष­ण­भे­द­क­थ­न­व्या­घा­तः । प्रा­ग­भा­व­स्या­प­ह्न­वे म­ह­द­ह­ङ्का­रा­दे- र् वि­का­र­स्या­ना­दि­त्व­प्र­स­ङ्गः । तथा च "­प्र­कृ­ते­र् महांस् त२८तो ऽ­ह­ङ्का­र­स् तस्माद् गणश् च षो­ड­श­कः । तस्माद् अपि षोडश- कात् पञ्च२९भ्यः पञ्च भू­ता­नि­" इति सृ­ष्टि­क्र­म­क­थ­नं वि­प्र­ति­षि­ध्य३०ते । प्र­ध्वं­सा­भा­व­स्या­प­न्ह­वे त­स्या­न­न्त­त्व­प्र­स­ङ्गा­त्­, पृ­थि­व्या­दी­नि पञ्च म­हा­भू­ता­नि पञ्चसु त­न्मा­त्रे­षु ली­य­न्ते­–­पृ­थि­व्या ग­न्ध­रू­प­र­स­स्प­र्श­श­ब्द­त­न्मा­त्रे­षु प्र­वे­शा­त्­, स­लि­ल­स्य र­सा­दि­षु­, तेजसो रू­पा­दि­षु­, वायोः स्प­र्श­श­ब्द­त­न्मा­त्र­योः­, आ­का­श­स्य श­ब्द­त­न्मा­त्रे ऽ­नु­प्र­वे­शा­त्­, २०त­न्मा­त्रा­णां च पञ्चानां बु­द्धी­न्द्रि­या­णां क­र्मे­न्द्रि­या­णां च मनसा सह षो­ड­श­क­स्य ग­ण­स्या­ह­ङ्का­रे ऽ­न्त­र्भा­व­स् तस्य च महति महतः प्र­कृ­ता­व् इति सं­हा­र­नि­वे­द­न­म् अ­ति­व्या­कु­लं स्यात् । ततः सर्वम् अ­स्व­रू­पं­, स्वे­ना­सा­धा­र­णे­न रूपेण क­स्य­चि­त् तत्त्वस्य व्य­व­स्था­ना­घ­ट३१नात् । त३२च् च "­स­र्व­स्यो­भ­य­रू­प­त्वे त३३द्वि­शे­ष­नि­रा३४कृतेः । चोदितो दधि अ­नु­ष्ठा­न­म् इ­त्या­दि­भा­ष्यो­क्ता­ऽ­ऽ­दि­श­ब्द­गृ­ही­त­स्य प­र­स्प­र­नि­र­पे­क्ष­स­द­स­दा­द्ये­का­न्त­वा­दि­नो ऽपि कु­श­ला­द्य­सं­भू­तिं प्र­क­ट­य­ति । उ­भ­यै­का­न्तं यौ­ग­म­ते ।  य­था­ऽ­द्वै­ता­दि­वा­दि­षु कु­श­ला­द्य­सं­भ­वः ।  प्र­श्नो­नु­यो­गः पृच्छा चेत्य् अमरः ।  प्रा­ग­भा­वः­, २५प्र­ध्वं­सा­भा­व­, इ­त­रे­त­रा­भा­वो ऽ­त्य­न्ता­भा­व­श् चेति चत्वारो ऽभावाः ।  सर्वेषां प­दा­र्था­नां स­र्वा­त्म­क­त्व­म् अ­ना­दि­त्व­म् अ­न­न्त­त्व­म् अ­स्व­रू­प­त्वं (­अ­स्व­भा­व­त्वं­) चेति चत्वारो दोषाः क्रमेण प्र­त्ये­का­भा­वा­प­ह्न­वे ।  ता­व­की­न­भि­न्न­म् अ­ता­व­क­म् । प­र­म­त­म् इत्य् अर्थः ।  मू­ल­प्र­कृ­तिः प्र­धा­न­म् ।  अ­का­र्य­म् । १० म­हा­न­ह­ङ्का­र­श् च पञ्च त­न्मा­त्रा­णि (­ग­न्ध­र­स­रू­प­स्प­र्श­श­ब्दाः­) चेति सप्त । ११ का­र­ण­का­र्य­रू­पाः । १२ पञ्च बु­द्धी­न्द्रि­या­णि­, पञ्च क­र्मे­न्द्रि­या­णि­, पञ्च म­हा­भू­ता­नि मनश् चेति षो­ड­श­को विकारः का­र्य­रू­प एव । १३ आ­दि­प­दे­न अ­ना­दि­त्वा­न­न्त­त्वा­स्व­भा­व­क­त्वा­नि दू­ष­णा­नि ग्राह्याणि । १४ म­ह­दा­दि घटादि च कार्यं व्यक्तम् । प्र­धा­न­म् अ­व्य­क्त­म् । ३०१५ प्र­धा­ना­श्रि­त­म् । १६ प्र­कृ­त्य­नु­मा­प­क­म् । १७ प्र­धा­ना­धी­न­म् । १८ ए­वं­भू­तं व्यक्तम् । १९ प्र­धा­न­म् । २० सर्वस्य स­र्वा­त्म­क- त्वात् । २१ स­त्त्व­र­ज­स्त­मो­गु­ण­यु­क्त­म् । २२ भे­द­र­हि­त­म् । २३ आत्मनो भो­ग्य­रू­प­म् । २४ प्रसूते इति प्र­सू­ति­र् वा प्रसवः । प्रधानं कारणं प्र­स­व­ध­र्मी­ति म­ह­दा­दि­का­र्यो­त्पा­द­क­म् । व्यक्तं प्र­स­व­ध­र्मी­ति का­र्य­रू­प­म् । अथवा का­र­ण­रू­पं कथम् ? महतो ऽह- ङ्कारस् ततः पञ्च त­न्मा­त्रा­णि­, पञ्च त­न्मा­त्रे­भ्यः पञ्च भूतान्य् उ­त्प­द्य­न्ते इति का­र­ण­त्वं तस्य । २५ व्य­क्त­प्र­धा­ना­भ्यां वि­प­री­तः । २६ व्य­क्ता­व्य­क्त­यो­र् ए­वं­ल­क्ष­ण­त्वे सति । २७ व्य­क्ता­व्य­क्त­पु­रु­षा­णा­म् । २८ आ­स­र्ग­प्र­ल­य­स्था­यि­नी बुद्धिर् महान् । २९ पञ्चत- ३५न्मात्रेभ्यः । ३० वि­रु­ध्य­ते । ३१ व­स्तु­स्व­रू­प­नि­या­म­का­नां च­तु­र्णा­म् अ­भा­वा­ना­म् अ­भा­वा­त् । ३२ अ­भा­वा­प­ह्न­व­वा­दि­नां मतम् । ३३(­अ­ता­व­कं मतं दू­ष­णा­स्प­द­म् इत्य् अस्य हेतुर् अ­य­म्­) । ३४ सर्वस्य तत्त्वस्य व्य­क्ता­व्य­क्तो­भ­य­, स­द­स­दु­भ­य­, द्र­व्य­प­र्या­यो­भ­य­ — भा­वा­भा­वो­भ­या­दि­रू­प­त्वे तयोर् वि­शे­ष­स्या­न्य­त­र­स्य नि­रा­क­र­णा­त् । किन्त्व् ए­क­रू­प­त्वे यथा दधि स्व­रू­पे­ण सत् तथा प­र­रू­पे­णा­पि सत् । (तथा च दधि स्वाद इति चोदितः प्रेरितः पुमान् उष्ट्रं प्रति भक्षितुं किं न धा­व­ति­–­द­ध्यु­ष्ट्र­यो­र् ए­क­रू­प­त्वा­द् इति भावः) ।  ९३खादेति किम् उष्ट्रं ना­भि­धा­व­ति­" इति दू­ष­णा­स्प­द­म् अ­ता­व­कं मतं, न तव भ­ग­व­तो ऽ­र्ह­तः­, क­थ­ञ्चि­द् अ­भा­वा­प­ह्न- वाभावात् । ननु च व्य­क्ता­व्य­क्त­यो­र् इ­त­रे­त­रा­भा­व­स्य तत्स्वभावस्य प्र­कृ­ति­पु­रु­ष­यो­र् अ­त्य­न्ता­भा­व­स्य च त­द्रू­प­स्य म­ह­द­ह­ङ्का­रा­दी­नां प्रा­ग­भा­व­स्य च स्वका­र­ण­स्व­भा­व­स्य म­हा­भू­ता­दी­नां प्र­ध्वं­सा­भा­व­स्य च स्वान्तर्भा­वा­श्र­य­स्व- रूपस्य सांख्यैर् अ­भ्यु­प­ग­मा­द् अ­भा­वा­प­ह्न­वा­सि­द्धेः कथं स­र्वा­त्म­क­त्वा­दि­र् दोष इति चेन् न, तथा भा­वै­का­न्त­वि­रो­धा­त् ०५सर्वस्य भा­वा­भा­वा­त्म­क­त्व­प्र­स­क्तेः । न हि वियम् अपि भावाद् अ­र्था­न्त­र­म् ए­वा­भा­वं सं­गि­रा­म­हे­, तस्य नी­रू­प­त्व­प्र­स- ङ्गात्, नास्तीति प्र­त्य­य­ज­न­क­त्व­रू­प­स­द्भा­वा­द् अ­भा­व­स्य नी­रू­प­त्वा­भा­वो­प­ग­मे तस्य भा­व­स्व­भा­व­त्व­सि­द्धेः प्रत्य- या­भि­धा­न­वि­ष­य­स्या­र्थ­क्रि­या­का­रि­णः पदार्थस्य भा­व­स्व­भा­व­त्व­प्र­ति­ज्ञा­ना­त्­, ना­स्ति­त्व­स्य व­स्तु­ध­र्म­त्वा­द् अ­स्ति­त्व­व- त् । वस्तुनो ऽस्तीति प्र­त्य­य­वि­ष­यो हि प१०र्या­यो­स्ति­त्वं­, ना­स्ती­ति­प्र­त्य­य­वि­ष­य­स् तु ना­स्ति­व­त् । निष्प११र्या­य­द्र­व्यै- का­न्त­प­क्षे स­र्वा­त्म­क­त्वा­दि­दो­षा­नु­ष­ङ्गः *कथं प­रि­ह­र्तुं शक्यः ? स१२र्व­वि­व­र्ता­त्म­क­स्यै­क­स्या­ना­द्य­न­न्त­स्य १०प्र­धा­न­स्ये­ष्ट­त्वा­त्­, त१३द्व्य­ति­रे­के­ण स­क­ल­वि­शे­षा१४णां तत्त्वतो ऽ­सं­भ­वा­त् सि१५द्ध­सा­ध­न­म् इति चेन् न१६, प्र­कृ­ति­पु­रु­ष­यो­र् अपि वि­शे­षा­भा­वा­नु­ष­ङ्गा­त्­, स­त्ता­व्य­ति­रे­के­ण तयोर् अ­प्र­ति­भा­स­ना­त् स­त्ता­द्वै­त­प्र­स­ङ्गा१७त् । तद् एवा१८स्तु, चेत१९ने­त­र­वि­शे­षा- णा­म­वि­द्यो­प­क­ल्पि­त­त्वा­द् इति चेत् कु२०तः पुनर् वि­शे­षा­न­प२१न्हुवीत * ? न तावत् प्र­त्य­क्षा­त्­, तस्य विधा२२यक- त्व­नि­य­मा­त्­, वि­शे­ष­प्र­ति­षे­धे प्र­वृ­त्त्य­यो­गा­त् । नाप्य् अ­नु­मा­ना­द् आ­ग­मा­द् वा, तस्यापि प्र­ति­षे­ध­क­त्वा२३निष्टेः, अन्यथा प्र­त्य­क्ष­स्या­पि प्र­ति­षे­ध­क­त्व­प्र२४सङ्गात् । स्वयं न कु­त­श्चि­त् प्र­मा­णा­द२५यं वि­शे­षा­न­प­न्हु­ते । किं तर्हि ? २६त्साधन- १५व्य­भि­चा­रा­त् । व२७स्तु­वि­शे­ष­सा­ध­न­वा२८दिना हि न का­र­ण­भे­द­स् त­त्सा­ध­नं प्र­यो­क्त­व्यं­, त­स्या­भे­द­वा­दि­नं प्रत्य- सि­द्ध­त्वा­त् । नापि वि­रु­द्ध­ध­र्मा­ध्या२९सः, तत एव । किं तर्हि ? सं३०वि­न्नि­र्भा­स­भे­दा­द् भा३१व­स्व­भा­व­भे­दः प्रक- लप्येत । स३२ पुनर् अभेदे ऽप्य् आत्मनः खण्डशः प्र­ति­भा­स­ना­त् * व्य३३भिचारी । न३४नु ज्ञा­ना­त्म­नः३५ खण्डशः प्र­ति­भा­स­न­स्य वि­भ्रा­न्त­त्वा­त् त­त्त्व­त­स् त­स्यै­क­त्वा­न् न तेन व्य­भि­चा­रः । तद् उक्तम् "अ३६विभागो ऽपि बुद्ध्यात्मा विप३७र्या­सि­त­द­र्श­नैः । ग्रा­ह्य­ग्रा­ह­क­सं­वि­त्ति­भे­द­वा­न् इव ल­क्ष्य­ते­" इति चेत्३८, तदन्य३९त्रापि वि­भ्र­मा­भा­वे कोश- २०पा४०नं विधेय४१m * । शक्यं हि वक्तुं, सं­वि­न्नि­र्भा­स­भे­दः कु४२तश्चित् प्र­ति­प­त्तु­र् विभ्रम एव, तत्त्वतः संविन्मा- त्र­स्या­द्व­य­स्य व्य­व­स्थि­तेः । "यथा वि­शु­द्ध­म् आकाशं ति­मि­रो­प­प्लु­तो नरः । स­ङ्की­र्ण­म् इव मा४३त्राभिर् भि­न्ना­भि­र् अभिम- न्यते ।  । त­थे­द­म् अभ४४लं ब्रह्म निर्विक४५ल्पम् अ­वि­द्य­या । क­लु­ष­त्व­म् इ­वा­प­न्नं भे­द­रू­पं प्र­प­श्य­ति ।  । " इति अ­भा­व­स्या­पि व­स्तु­ध­र्म­त्वे­न स्या­द्वा­दि­भिः स्वी­का­रा­त् ।  व्य­क्ता­व्य­क्त­स्व­भा­व­स्य ।  म­ह­द­ह­ङ्का­र­का­र­ण­स्व­भा­व­स्य । (स्वस्य म­हा­भू­त­स्या­न्त­र्भा­वः स्वा­न्त­र्भा­वः । त­स्या­श्र­यः­) यत्र म­हा­भू­ता­नि लीयन्ते स म­हा­भू­त­का­र­ण­द्र­व्य­म् इत्य् अर्थः । (स २५स्वरूपं यस्य स, तस्य प्र­ध्वं­सा­भा­व­स्य­) ।  तथा सति ।  जैनाः ।  अन्यथा अ­भा­व­स्य नि­स्स्व­भा­व­त्व­प्र­स­ङ्गा­त् । नास्तीति प्र­ती­त्य­भि­धा­न­यो­र् ज­न­क­स्ये­त्य् अर्थो वा ।  अ­भा­वा­दि­प­दा­र्थ­स्य । १० धर्मः । ११(­प­र्या­यो वि­व­र्त्तः­) । १२ सांख्यः । १३ प्र­धा­न­व्य­ति­रे­के­ण । १४ म­ह­दा­दी­ना­म् । १५ सि­द्ध­स्यै­व स­र्वा­त्म­क­त्वा­दि­दो­ष­स्य सा­ध­न­म् । १६ जैनः । १७ सांख्यस्य ब्र­ह्मा­द्वै­त­वा­द­प्र­स­ङ्गा­त् । १८ स­त्ता­द्वै­त­म् एवास्त्व् इति ब्र­ह्मा­द्वै­त­वा­दी प्र­त्य­व­ति­ष्ठ­ते । १९ चे­त­ना­द् इतरे ये ऽ­चे­त­न­वि­शे­षा­स् तेषाम् । २०(जैनः प्राह) कुतः प्र­मा­णा­त् । २१ ब्र­ह्मा­द्वै­ती । २२ आहुर् विधातृ प्रत्यक्षं न निषेद्धृ वि­प­श्चि­तः । नैकत्वे ना­ग­म­स् तेन ३०प्र­त्य­क्षे­ण प्र­बा­ध्य­ते । २३ किन्तु वि­धा­य­क­त्व­नि­य­मा­त् । २४ प्र­त्य­क्ष­मू­ल­त्वा­द् अ­नु­मा­ना­ग­म­योः । २५ ब्र­ह्मा­द्वै­ती । २६ त­त्सा­ध­नं­, वि­शे­ष­सा­ध­न­म् । २७ (­त­त्सा­ध­न­व्य­भि­चा­र­म् एव द­र्श­य­ति ब्र­ह्मा­द्वै­ती । तत्र का­र­ण­भे­द­स् त­त्सा­ध­नं वि­रु­द्ध­ध­र्मा­ध्या­सो वेति विकल्प्य क्रमेण दू­ष­य­ति­) । २८ सौ­ग­ते­न । २९ भे­द­सा­ध­न­म् । ३० ब्र­ह्मा­द्वै­ते एकम् अखण्डं ज्ञानं सौ­ग­त­म­ते तु ज्ञा­न­भे­दो ऽस्तीत्य् अनयो- र् भेदं मनसि निधाय ब्र­ह्मा­द्वै­ती ब्रूते ज्ञा­न­प्र­ति­भा­से­त्या­दि । चे­त­ने­त­र­भे­द­वे­दि­ज्ञा­ना­का­रः सं­वि­न्नि­र्भा­सः । ३१ भावो, वस्तु । ३२ सं­वि­न्नि­र्भा­स­भे­दः । ३३ इति चि­त्रा­द्वै­त­वा­दि­नं प्र­त्य­वा­दी­द्ब्र्[? ]अ­ह्म­वा­दी । ३४ चि­त्रा­द्वै­त­वा­दी प्राह । ३५ ज्ञा­न­स्व­रू­प­स्य । ३५३६ एकः । ३७ मि­थ्या­द­र्श­नैः पुरुषैः । ३८ इतो ब्र­ह्म­वा­दी । ३९ चि­त्र­ज्ञा­न­स्व­रू­पा­द् अन्यत्त्र ब्र­ह्मा­द्वै­ते । ४० दि­व्य­पा­न­म् । ४१ सौ­ग­ते­न । ४२ अ­वि­द्या­रू­प­का­र­णा­त् । ४३ रेखाभिः । ४४ उ­त्पा­दा­दि­र­हि­त­म् । ४५ घ­ट­प­टा­दि­भे­द­स्व­रू­प­र­हि­त­म् ।  ९४व­च­ना­त् । तथा चासिद्धं विशेषसाधनं न सा­ध्य­सा­ध­ना­या­ल­म् । द् एकं च­क्षु­रा­दि­ज्ञा­न­प्र­ति­भा­स­भे­द­व- शाद् रू­पा­दि­व्य­प­दे­श­भा­ग् ग्रा­ह्य­ग्रा­ह­क­सं­वि­त्तिवत् * । चक्षु­रा­दि­ज्ञा­न­प्र­ति­भा­स­भे­दो ऽप्य् असिद्ध ए­वा­भे­दवादि- न इति चेद् ग्रा­ह्य­ग्रा­ह­क­सं­वि­त्ति­प्र­ति­भा­स­भे­दो ऽपि भेदवादिनः किम् एकत्र ज्ञा­ना­त्म­नि सिद्धः ? संवृत्त्या सिद्ध इति चेत् समः समाधिः । यो ऽपीतरे­त­रा­भा­व­प्र­त्य­या­द्भा­व­स्व­भा­व­भे­दं सा­ध­ये­त् तस्य इ­त­रे­त­रा­भा­व­वि­क१०ल्पो ऽपि ०५कथम् अय११थार्थो न स्याद् व­र्णा­दि­वि­क१२ल्पवत् * । वर्णा१३दि­प्र­त्य­यो भा­व­स्व­भा­व­भे­दं स्व­सा­ध्य­म् अर्थम् अ­न्त­रे­णै­व भा- वाद् व्य­भि­चा­रि­त्वा­द् अ­य­था­र्थो­, न पुनर् इ­त­रे­त­रा­भा­व­प्र­त्य­य इत्य् अशक्य१४व्य­व­स्थं­, तस्य१५ भावाभा१६वयोर् अभेदे ऽ­पी­त­रे­त­रा१७- भा­व­प्र­त्य­ये­न व्य­भि­चा­रा­त् । १८ हि व­स्तु­व्य­ति­रि­क्त­म् असन् नाम, प्र­मा­ण­स्या­र्थ­वि­ष­य­त्वा­त् * । प्र१९त्यक्षम् अ- भा­व­वि­ष­यं भव२०त्य् एव, त२१स्येन्द्रियैः संयु२२क्त­वि­शे­ष­ण­सं­ब­न्ध­स­द्भा­वा­द्­, घ­टा­भा­व­वि­शि­ष्टं भूतलं गृ­ह्णा­मी­ति प्रत्य- याद् इति चेन् न, तस्य भू­त­ला­दि­भा­व­वि­ष­य­त्वा­त् । a२३भा­व­दृ­ष्टौ हि त­द­व­सा­न­का­र­णा­भा­वा­द् भा­व­द­र्श­न­म् अन- १०वसरं प्राप्नोति *, क्रमतो ऽ­न­न्त­प­र­रू­पा­भा­व­प्र­ति­प­त्ता­व् ए­वो­प­क्षी­ण­श­क्ति­क­त्व­प्र­स­ङ्गा­त् । प्र२४त्यक्षस्य क्व२५चित् प्र­ति­प­त्ता[? त्त्रा] स्म­र्य­मा­ण­स्य घ­ट­स्या­भा­व­प्र­ति­प­त्तौ तद२६प­र­रू­प­स्या­न­न्त­स्या­स्म­र्य­मा­ण­त्वं भा­व­द­र्श­ना­व­स­र­का­र­ण­म् इति चेन् न, प्रत्य- क्ष२७स्य स्म­र­णा­न­पे­क्ष­त्वा­त्­, तस्य स्मृ­त्य­पे­क्षा­या­म् अ­पू­र्वा­र्थ­सा­क्षा­त्का­रि­त्व­वि­रो­धा­त् । भा२८व­प्र­त्य­क्षं किञ्चित् तु स्मरण- नि­र­पे­क्षं यो­गि­प्र­त्य­क्ष­व­त् । किञ्चित्तु२९ स्म­र­णा­पे­क्षं सु­खा­दि­सा३०ध­ना­र्थ­व्य­व­सा­य­व­त् । क्व­चि­ज­भा­व­प्र­त्य­क्षं स्म­र­ण­नि­र- पेक्षं, योगिनो ऽ­भा­व­प्र­त्य­क्षं यथा । क्व३१चिद् अ­भा­व­प्र­त्य­क्षं पुनः प्र­ति­षे­ध्य­स्म­र­णा­पे­क्ष­म् एव, तथा प्रतीतेः । इति १५चेन् न३२, स्म­र­णा­पे­क्ष­स्य वि­क­ल्प­ज्ञा­न­स्य प्र­त्य­क्ष­त्व­वि­रो­धा­द् अ­नु­मा­ना­दि­व­त् । प्र­त्य­क्ष­स्य स­क­ल­क­ल्प३३ना­वि­ष­य­त्वा- त् स्मृ­त्य­पे­क्षा­या­म् अ­न­व­स्था­प्र­स­ङ्गा­त्­, स्मृ३४तेः पू­र्वा­नु­भ­वा­पे­क्ष­त्वा­त् पूर्वानु३५भ­व­स्या­प्य् अ­प­र­स्मृ­त्य­पे­क्ष­त्वा­त्­, सु­दू­र­म् अपि गत्त्वा कस्य३६चिद् अ­नु­भ­व­स्य स्मृ­ति­नि­र­पे­क्ष­त्वे प्र­कृ­ता­नु३७भ­व­स्या­पि स्मृ­ति­सा­पे­क्ष­त्व­क­ल्प­ना­वै­य­र्थ्या­त् । न३८स्मृतिः पू­र्वा­नु­भू­ता­र्थ­वि­ष­या क­थ­ञ्चि­द् अप्य् अपू३९र्वार्थे ज्ञानम् उ­प­ज­न­यि­तु­म् अलं, त४०स्यास् त४१त्प्र­त्य­भि­ज्ञा४२न­मा­त्र­ज­न­न­सा­म­र्थ्य- प्र­ती­ते­र् दृष्टे स­जा­ती­या­र्थे ऽपि स्मृतेः सा४३दृ­श्य­प्र­त्य­भि­ज्ञा­न­ज­न­क­त्व­सि­द्धेः । पू­र्वा­नु­भू­ते घटे स्मृतिस् ततो विजाती- २०ये ऽर्थान्त४४रे तद४५भावे विज्ञा४६नम् उ­प­ज­न­य­ती­ति शि­ला­प्ल­वं कः श्र­द्द­धी­ता­न्य­त्र ज४७डात्मनः । त४८तः स्मृ­ति­नि­र­पे­क्ष­म् एव सर्वं प्र­त्य­क्ष­म् । तच् च यद्य् अ­भा­व­वि­ष­यं स्यात् तदा भा­व­द­र्श­न­म् अ­न­व­स­र­म् एव, त­त्का­र­णा­भा­वा­त् । प्र­ति­प­त्तु­र् भा­व­दि­दृ- सं­वि­न्नि­र्भा­स­भे­दा­द् इति ।  ब्रह्म ।  प्र­ति­भा­स­भे­द­व­शा­द् एकं चि­त्र­ज्ञा­नं ग्रा­ह्या­दि­व्य­प­दे­श­भा­ग् यथा तथा ब्रह्म नाना- व्य­प­दे­श­भा­क् ।  आह सौगतः ।  ब्र­ह्म­वा­दि­नः ।  सौ­ग­त­स्य ।  अपि तु नैव सिद्धः ।  सौ­ग­त­ब्र­ह्म­वा­दि­नो­र् उ­भ­यो­र् एव संवृत्त्या भे­द­स्या­ङ्गी­का­रा­वि­शे­षा­त् ।  ब्र­ह्म­वा­दी यौ­गा­श­ङ्कां नि­रा­कु­र्व­न्न् आह यो ऽपीति (­यौ­गः­) । १० विकल्पो ज्ञानम् । २५११ असिद्धः । १२ यथा व­र्णा­दि­ज्ञा­न­म् । १३ यौगः ग्राह । १४ ब्र­ह्म­वा­दी प्राह, इति यौ­ग­स­स्य क­थ­न­म् अ­श­क्य­व्य­व­स्थ­म् इति । १५ इ­त­रे­त­रा­भा­व­स्य । १६ शु­द्ध­भू­त­ल­त्वं भावो, घ­ट­ना­स्ति­त्व­म् अ­भा­वः­, तयोः । १७ भा­वा­भा­व­यो­र् अभेदे ऽ­पी­त­रे­त­रा­भा­व­प्र­त्य­य उ­त्प­द्य­ते । तेन व्य­भि­चा­रः । १८ भा­वा­भा­व­यो­र् अभेदं सा­ध­य­ति ब्र­ह्म­वा­दी । १९ आह यौगः । २० स­न्मा­त्र­वि­ष­य­त्वा­त् प्रत्य- क्षस्येति हे­त्व­न्त­र­म् । २१ अ­भा­व­स्य । २२ इन्द्रियैः संयुक्ते भू­त­ले­, भूतले घ­टा­भा­वो ऽस्तीति वि­शे­ष­ण­सं­ब­न्ध­स­द्भा­वा­त् । २३ ब्र­ह्मा­द्वै­ती ब्रूते, अ­भा­व­दृ­ष्टौ प्र­त्य­क्षे­णा­ङ्गी­क्रि­य­मा­णा­या­म् । २४ आह यौगः । २५ देशे । २६ त­स्मा­त्­, घ­टा­दि­भू­त­ला­देः । ३०२७ प्र­त्य­क्ष­मा­त्र­स्ये­त्य् अर्थः । २८ यौगः प्राह, प­दा­र्थ­प्र­त्य­क्षं द्विधा । अ­भा­व­प्र­त्य­क्ष­म् अपि द्विधा । २९ भा­व­प्र­त्य­क्ष­म् । ३० सुखा- दि­सा­ध­नं वस्तु दृष्ट्वा पू­र्वा­नु­भू­त­सु­ख­सा­ध­न­त्वं स्मृत्वा इदं व­नि­ता­दि­कं सु­ख­सा­ध­न­म् इति प्रत्ययः प्र­त्य­क्ष­ज्ञा­नं यथा भवति । ३१ भू­त­ला­दौ । ३२ ब्र­ह्मा­द्वै­ती । ३३ इदं भ­व­ति­, इदं न भ­व­ती­ति । ३४ अ­न­व­स्था­म् एव द­र्श­य­ति । ३५ यौ­ग­म­ता­पे­क्ष­या पू­र्वा­नु­भ­वः प्र­त्य­क्ष­रू­पो ऽस्ति यतः । ३६ अन्त्यस्य । ३७ घ­टा­द्य­भा­व­ग्रा­ह­क­स्य । ३८ यौगः । ३९ अभावे । ४० इति चेन् नेत्य् अध्या- हार्यम् अत्र । ४१ तत्, तस्मिन्न् अ­पू­र्वा­र्थे । ४२ न तु प्र­त्य­क्ष­ज­न­क­त्व­सि­द्धि­स् ततः । ४३ पू­र्व­व्य­क्त्य­नु­भ­व­स­म­ये तद्गतं सा­दृ­श्य­म् अप्य् अनु- ३५भूयते एव । तत एव पू­र्वा­र्थ­त्व­म् इति भावः । ४४ घ­ट­र­हि­ते भूतले । ४५ वि­जा­ती­ये ऽ­र्था­न्त­रे । ४६(­घ­टा­भा­व­प्र­त्य­क्ष­म्­) । ४७ यौगात् । ४८ प्र­त्य­क्ष­स्य स्मृ­ति­सा­पे­क्ष­त्वे ऽ­पू­र्वा­र्थ­सा­क्षा­त्का­रि­त्वं विरुद्धं यतः ।  ९५क्षा भा­व­द­र्श­न­का­र­ण­म् इत्य् अपि न स­म्य­क्­, पु­रु­षे­च्छा­न­पे­क्ष­त्वा­त् प्र­त्य­क्ष­स्य­, सत्याम् अपि घ­ट­दि­दृ­क्षा­यां त­द्वि­क­ले प्रदेशे द­र्श­ना­भा­वा­द् अ­स­त्या­म् अपि सति घटे द­र्श­न­स­द्भा­वा­त् । इति न प्र­त्य­क्ष­म् अभावं प्र­त्ये­ति­, तस्य स­न्मा­त्र­वि- ष­य­त्वा­त् तत्रैव प्र­मा­ण­त्वो­प­प­त्ते­र् अ­व्य­भि­चा­रा­त् । क­ल­श­क्ति­वि­र­ह­ल­क्ष­ण­स्य निरुपाख्यस्य स्व­भा­व­का­र्यादे- र् अ­भा­वा­त् कुतस् त­त्प्र­मि­तिः * स्याद् आ­नु­मा­नि­की ? न हि नि­रु­पा­ख्य­स्य स्वभावः कश्चित् सं­भ­व­ति­, भा­व­स्व­भा- ०५व­त्व­प्र­स­ङ्गा­त् । नापि कार्यं, तत एव । इति कुतः स्व­भा­वा­त् कार्याद् वा हेतोस् तत्प्रमितिः ? अनु­प­ल­ब्धिः पुनस् त- स्या­सि­द्धि­म् एव व्य­व­स्था­प­ये­द् इति ततो ऽपि न त­त्प्र­मि­तिः । भा­वा­ना­म् अ­नु­प­ल­ब्धे­स् त­त्प्र­मि­ति­र् इत्य् अपि न स­म्य­क्­, १०तो भावान्त११र­स्व­भा­व­स्यै­वा­भा­व­स्या­व­भा­स­ना­त् । एतेन १२वि­रो­धि­लि­ङ्गा१३न् नि­रु­पा­ख्य­स्या­भा­व­स्य प्र­मि­ति­र् अपा- स्ता । स­दु­प­ल­म्भ­क­प्र­मा­ण­प­ञ्च­क­नि­वृ१४त्तेस् त­त्प्र­मि­ति­र् इत्य् अपि मिथ्या, तस्या अपि निरु१५पाख्यत्वे क्व१६चित् प्रमिति- ज­न­ना­सं­भ­वा­त्­, आत्मनः१७ स­दु­प­ल­म्भ­क­प्र­मा­ण­प­ञ्च­क­रू­प­त्वे­ना­प­रि­णा१८मस्य प्र­स­ज्य­प्र­ति­षे­ध१८रूपस्य प्रमाण२०त्ववि- १०रोधात् । यदि पुनर् अन्य२१व­स्तु­वि­ज्ञा­न­रू­पा त२२न्नि­वृ­त्ति­स् तदा न त२३तो नि­रु­पा­ख्य­स्य प्र­मि­तिः­, व­स्त्व­न्त­र­रू­प­स्यै- वा­भा­व­स्य सिद्धेः । न च प्र­का­रा­न्त­र­म् अस्ति किञ्चित् । इति कुतस् त­त्प्र­मि­तिः ? मा भून् नि­रु­पा­ख्य­स्या­भा­व­स्य प्र­त्य­क्ष­तो ऽन्यतो वा प्र­मा­णा­त् प्र­ति­प­त्ति­स् तथापि न स­त्ता­द्वै­त­स्य सिद्धिः, व­स्तु­ना­ना- त्वस्यैव ततः प­रि­च्छि­त्ते­र् इत्य् अ२४परस् तस्यापि वस्तुनो नानात्वं बु­द्ध्या­दि­का२५र्य­ना­ना­त्वा­त् प्र­ती­ये­त् *, ना­न्य­था­, अ- तिप्र२७सङ्गात् । त२७द् अपि व्य­भि­चा­र्य् एव, विप२८क्षे ऽपि भावात् । तथा हि स्व­भा­वा­भे­दे ऽपि विविध२९कर्मता दृष्टा यु­ग­प­दे­का- १५र्थो­प­नि­ब­द्ध­दृ­ष्टि­वि­ष­य­क्ष­ण­व­त् * । न ह्य् एकत्र न­र्त­क्या­दि­क्ष­णे यु­ग­प­दु­प­नि­ब­द्ध­दृ­ष्टी­नां प्रे­क्ष­क­ज­ना­नां विविधं कर्म बुद्धिव्य३०प­दे­श­सु­खा­दि­का­र्य­म् अ­सि­द्धं­, येन त३१स्य स्व­भा­वा­भे­दे ऽपि वि­वि­ध­क­र्म­ता न भवेत् । शक्ति३२नाना३३त्वं प्रस३४वविशे- षात् । स३५ चेद् व्य­भि­चा­री­, कु३६तस् तद्गतिः *? त३७स्यापि श­क्ति­ना­ना­त्वो­प­ग­मा­न् न बुद्ध्यादिः प्र­स­व­वि­शे­षो व्य३८भि- चारीति चेन् न३९, अ­न­व­स्था­प्र­स­ङ्गा­त्­, न­र्त­क्या­दि­क्ष­णै­क४०शक्ताव् अपि बु­द्ध्या­दि­का­र्य­ना­ना­त्वा­च् छ­क्ति­ना­ना­त्व­प्र­स­ङ्गा­त् तथा त­च्छ­क्ता­व् अ४१पि । इ४२ति सु­दू­र­म् अपि गत्वा बु­द्ध्या­दि­प्र­स­व­वि­शे­ष­स­द्भा­वे ऽपि श­क्ति­ना­ना­त्वा­भा­वे कथं ना४३सौ २० मास्तु प्र­त्य­क्षा­द् अ­भा­व­प्र­ति­प­त्तिः । अ­नु­मा­ना­त् तु सं­भ­व­ती­त्य् उक्ते आह ।  निः­स्व­भा­व­स्या­भा­व­स्य ।  स्व­भा­व­लि­ङ्ग­स्य का­र्य­रू­प­लि­ङ्ग­स्य च ।  लि­ङ्ग­रू­प­म् ।  भा­व­स्व­भा­व­त्व­प्र­स­ङ्गा­त् ।  अ­भा­व­प्र­मि­ति­र् लिङ्गजा ।  अ­भा­व­ज्ञा­ने ऽ­नु­प­ल­ब्धि­र् हेतुः । अ­भा­व­स्य ।  तु­च्छा­भा­वो नास्तीति । १० भावत्वे सत्य् अ­नु­प­ल­ब्धे­र् इति हेतोः । ११ भू­त­ल­ल­क्ष­णा­देः । १२ अ­भा­व­प्र­मि- ति­ज­न­क­स्या­भा­व­प्र­मा­ण­स्य लक्षणं सा­मा­न्य­तो वि­शे­ष­त­श् च, ऽ­प्र­त्य­क्षा­दे­र् अ­नु­त्प­त्तिः प्र­मा­णा­भा­व उच्यते । सात्मनो ऽ­प­रि­णा­मो वा विज्ञानं वा­न्य­व­स्तु­नि­ऽ इति यद् उक्तं भट्टेन तत् सर्वं क्रमेण दू­ष­य­न्न् आह द्वैती । १३ अ­भा­व­वि­रो­धी भावो यतः । १४ अस्त्य् अत्र घ­टा­भा­वः २५शु­द्ध­भू­त­लो­प­ल­म्भा­द् इति । नास्त्य् अत्र शी­त­स्प­र्शः­, अग्नेर् इति च । १५ निः­स्व­भा­व­त्वे । १६ अभावे । १७ पु­रु­ष­स्य । १८ अ­भा­व­स्य । १९ द्वौ नञौ तु स­मा­ख्या­तौ प­र्यु­दा­स­प्र­स­ज्य­कौ । प­र्यु­दा­सः स­दृ­ग्ग्रा­ही प्र­स­ज्य­स् तु नि­षे­ध­कृ­त् ।  । यथा अ­ब्रा­ह्म­ण­म् आ­न­ये­त् यस्य ब्रा­ह्म­ण­स­दृ­श­म् आ­न­ये­त् यर्थः प­र्यु­दा­से । प्रसज्ये तु सर्वथा निषेध एव भवति । २० आत्मनो ऽ­प­रि­णा­मः केन प्र­मा­णे­न गृह्यते ? न केनापि । लोके प­रि­णा­म एव दृ­श्य­ते­, यथा मृ­त्पि­ण्ड­स्या­भा­वो घ­टो­त्पा­दः­, तथा प­रि­ण­म­न­स्व­भा­व­त्वा­त् । २१ यथा घटाद् अ­न्य­द्भू­त­ल­म् । २२ घ­ट­नि­वृ­त्तिः । २३ भू­त­ल­ल­क्ष­णा­न्य­व­स्तु­वि­ज्ञा­ना­त् । २४ जैनादिः । २५ बु­द्ध्या­द­य­श् च ताः ३०का­र्य­रू­पा­स् तेषाम् । २६ बु­द्ध्या­दि­का­र्य­ना­ना­त्व­म् अ­न्त­रे­णा­पि व­स्तु­ना­ना­त्व­सि­द्धौ लोके एकम् एव किञ्चिन् न स्यात् । २७ स­म­र्थ­न­म् । २८ एकत्वे । २९ ना­ना­का­र्य­ता । ३० यु­ग­प­दे­का­र्थे न­र्त­क्या­दा­व् उ­प­नि­ब­द्ध­दृ­ष्टी­नां पु­रु­षा­णां सम्बन्धी वि­ष­य­क्ष­ण (बौद्धं प्रति) एक एव ना­ना­का­र्य­का­री यथा । ३१ न­र्त­क्या­दि­क्ष­ण­स्य । ३२ ननु न­र्त­क्या­दि­क्ष­ण­स्य स्व­भा­वा­भे­दो ऽ­सि­द्धः­, श­क्ति­ना­ना­त्व­स्य स­द्भा­वा­त् । अतः का­र्य­ना­ना­त्व­सा­ध­नं कथं व्य­भि­चा­री­त्य् उक्ते आह स­त्ता­द्वै­ती । ३३ न­र्त­क्या­व् एकार्थे । ३४ प्र­स­वः­, कार्यम् । ३५(­प्र­स­व­वि­शे­षः­) । ३६ व्य­भि­चा­रि­त्वे प्र­स­व­वि­शे­ष­स्य कुतस् तस्य श­क्ति­ना­ना­त्व­स्य गतिः सिद्धा ? । ३७ जैनः (­न­र्त­की- ३५क्ष­ण­स्य­) । ३८ न­र्त­क्या­दि­क्ष­णे­न । ३९ स­त्ता­द्वै­ती । ४० न­र्त­क्या­दि­क्ष­ण­स्य ना­ना­श­क्त­यः सन्ति । तासां मध्ये ए­क­श­क्तौ । ४१ ए­क­श­क्ता­व् आ­ग­त­ना­ना­श­क्ति­षु मध्ये वि­व­क्षि­तै­क­श­क्तौ ताः शक्तयः । तासु प्र­त्ये­क­म् अपीत्य् अर्थः । ४२(­अ­न­व­स्था­प्र­का­रे­ण­) । ४३ प्र­स­व­वि­शे­षः ।  ९६व्य­भि­चा­री स्यात् ? इति कुतो व­स्तु­ना­ना­त्व­ग­तिः ? के­व­ल­म् अविद्या स्व­भा­व­दे­श­का­ला­व­स्था­भे­दा­ना­ऽ­ऽ- त्मनि परत्र वा सतः स्वयम् असती मि­थ्या­व्य­व­हा­र­प­द­वी­म् उपनयति यतः क्ष­ण­भ­ङ्गि­नो भि­न्न­सं­ततयः स्कन्धा वि­क­ल्पे­रन्न् अन्यथा वा इति * स­त्ता­द्वै­त­वा­दी वि­शे­षा­न­प­न्हु­वी­त त­द्रू­पा­दि­स्क­न्धानां द्रव्यादि­प­दा­र्था­नां वा नि­रु­पा­ख्या­भा­वा­ना­म् इव१०, प­र­मा­र्थ­तः क्ष­णि­क­त्वा­क्ष­णि­क­त्व­त­दु११भ­या­नु­भ­य१२रूपत्वा१३दि­वि­शे­ष­सा­ध­ने ऽपि सा­ध­न­व्य- ०५भि­चा­रा­त्­, सो ऽपि१४प्रतिभा१५स­का­र्या­द्य­भे­दे ऽपि क१६स्यचिद् एकत्वं सा­ध­य­ती­ति सा­ध्य­सा­ध­न­यो­र् अभेदे किं केन कृ१७तं स्यात् ? प­क्ष­वि­प­क्षा­दे­र् अ१८भावात् * । क­स्य­चि­द् धि स­न्मा­त्र­दे­ह­स्य प­र­ब्र­ह्म­ण­स् तद्वा१९दी एकत्वं प्रतिभा२०- नात् त­त्का­र्या­त् त­त्स्व­भा­व­द् वा सा­ध­ये­द् अ२१न्यतो वा ? तच् च साधनं साध्याद् अ­भि­न्न­म् एव, अन्यथा द्वै­त­प्र­स­ङ्गा­त् । साध्य- सा­ध­न­यो­र् अभेदे च२२ किम् एकत्वं केन प्र­ति­भा­स­का­र्या­दि­ना निर्णीतं स्या२३त्, पक्षस्य वि­प­क्ष­स्य स­प­क्ष­स्य चा­भा­वा­त् । सा­ध्य­ध­र्मा­धा­र­त­या हि प्रसिद्धो धर्मी पक्षः । स च स­र्वे­षा­म् अर्थानां ध­र्मि­णा­म् अप्र२४सिद्धौ ततो ऽन्य२५त्वेन सा­ध्य­ध­र्म- १०स्य चै­क­त्व­स्या­सं­भ­वे कथं प्र२६सिध्येन् नाम ? विपक्ष२७श् च त­द्वि­रु­द्ध­स् त२८तो ऽन्यो वा ना­द्वै­त­वा­दि­नो ऽस्ति । तथा स२९- क्षश् च सा­ध्य­ध­र्मा­वि­ना­भू­त­सा­ध­न­प्र­द­र्श­न३०फलस् तस्य दू­रो­त्सा­रि­त एव । त३१त्सिद्धौ वा भे­द­वा­द­प्र­सि­द्धिः । पराभ्यु- प­ग­मा­त् प­क्षा­दि­सि­द्धे­र् अदोष इति चेन् न, स्व­प­र­वि­भा­गा­सि­द्धौ प­रा­भ्यु­प­ग­म­स्या­प्य् असिद्धेः । एतेन३२ यद् उक्तं, सर्वे ऽर्थाः प्र­ति­भा­सा­न्तः­प्र­वि­ष्टाः प्रतिभा३३स­स­मा­ना­धि­क­र­ण­त­या­ऽ­व­भा­स­मा­न­त्वा­त् प्र­ति­भा­स­स्वा­त्म­व­द् इति ब्र­ह्मा­द्वै­त­स्य साधनं तद् अपि प्र­त्या­ख्या­त­म् । आम्नाया३४त् त­त्सि­द्धि­र् इत्य् अप्य् अ­सं­भा­व्यं­, तस्यापि साध्या३५द् अभेदे सा­ध­न­त्वा­यो­गा­त् । १५ततः सा­ध्य­सा­ध­न­यो­र् अभेदे किं स­त्ता­द्वै­तं के­ना­नु­मा­ने­ना­ग­मे­न प्र­त्य­क्षे­ण वा प्र­मा­णे­न साधितं स्यात्, पक्षस- प­क्ष­वि­प­क्षा­णा­म् आ­म्ना­य­स्ये­न्द्रि­या­दे­श् चा­नु­मा­ना­ग­म­प्र­त्य­क्ष­ज्ञा­ना­त्म­क­प्र­मा­ण­का­र­ण३६स्या­भा­वा­न् नैवं त३७त्कृतं स्यात् । न क्वचिद् अ­सा­ध­ना सा­ध्य­सि­द्धिः­, अ­ति­प्र­स­ङ्गा­त् * । साधनं हि प्रमाणं साध्यते नि­श्ची­य­ते ऽ­ने­ने­ति । तद्र- हिता न साध्यस्य प्र­मे­य­स्य सिद्धिः, शू­न्य­ता­दि­सि­द्धि­प्र­स­ङ्गा­त् । स्व­रू­प­स्य स्वतो गतिर् इति तु सं­वि­द­द्वै­त- वादिनो ऽपि स३८मानम् । किं ब­हु­ना­, सर्वस्य स्वे­ष्ट­त­त्त्वं प्र­त्य­क्षा­दि­प्र­मा­णा­भा­वे ऽपि व्य­व­ति­ष्ठे­त­, स्व­रू­प­स्य स्वतो २०गतेः । इत्य् अतिप्र३९सङ्ग एव, पु­रु­षा­द्वै­त­व­द­ने­का­न्त­वा­द­स्या­पि सिद्धेः, ४० सं­वि­द­द्वै­त­व­द­न् ए­क­सं­वे­द­न­स्या­पि सिद्धेः । इति न स­त्ता­द्वै­तं निष्प४१र्यायं शक्यम् अ­भ्यु­प­ग­न्तु­म् । वि­चा­र­यि­ष्य­ते चैतत् प्र­प­ञ्च­तो ऽग्रे । तद् अलम् अ­ति­प्र­स­ङ्गे­न । व­स्तु­ना­ना­त्वा­भा­वे दे­श­का­ला­व­स्था­भे­दाः कथं घटन्ते इत्य् आ­श­ङ्का­या­म् आह ।  वि­द्य­मा­ना­न् प­दा­र्था­न् ।  अविद्या । (­ब­सः­) ।  विज्ञानं वेदना संज्ञा संस्कारो रूपम् एव चेति पञ्च स्कन्धा बौ­द्धा­भि­म­ताः । (­बौ­द्धा­भि­म­ताः­) ।  यौगाद्य- भिमता अ­क्ष­णि­का नित्या ए­क­सं­त­त­य­श् च (ते ऽपि मि­थ्यै­वे­त्य् अर्थः) ।  सौ­ग­तो­क्ता­ना­म् ।  नै­या­यि­को­क्ता­ना­म् । १० यथा निरुपा- २५ख्या­भा­वा­नां (­नै­या­यि­का­द्य­भि­म­ता­नां­) वि­शे­ष­सा­ध­न­व्य­भि­चा­रः । ११ त­दु­भ­यं नै­या­यि­का­भि­म­त­म् । १२ त­द­नु­भ­यं­, शून्य- वा­द्य­भि­म­त­म् । १३ ते च ते वि­शे­षा­श् च तेषां साधने ऽपि । १४ स­त्ता­द्वै­त­वा­दी­त्य् अतः प्रभृत्य् आह जैनः । सो ऽपि स­त्ता­द्वै­त­वा­दी । १५(­स­त्ता­द्वै­त­वा­द्य् उक्तं प­र­म­त­नि­रा­क­र­णं स्वयम् अपि स्वीकृत्य जैनो ऽधुना स­त्ता­द्वै­त­म­तं दू­ष­य­ति­) । प्र­ति­भा­स­श् च त­त्का­र्या­दि च तयोर् अ- भेदे । १६ ब्रह्मणः । १७ सा­धि­त­म् । १८ स­त्ता­द्वै­त­वा­दि­म­ते । १९ ब्र­ह्म­वा­दी । २० घ­टा­द­यो ऽ­भि­न्नाः­, प्र­ति­भा­स­का­र्य­त्वा­त् । २१ का­र­ण­भे­दा­भा­वा­द् इत्यादि हेतोर् वा । २२ सिद्धे सति । २३ अपि तु न स्यात् । २४ स­त्ता­द्वै­ते । २५ धर्मिभ्यः । ३०२६ पक्षः । २७ प­क्ष­वि­रु­द्धः । वि­रु­द्ध­ध­र्मा­ध्या­सा­द् धेतोः । २८ उ­क्त­ल­क्ष­णा­त् पक्षात् । २९ अ­द्वै­त­वा­दि­म­ते सपक्षो ऽपि पक्षाद् अन्यो न सिद्ध्येद् इत्य् अर्थः । ३० भि­न्न­त्व­सा­ध­कः । ३१ भि­न्न­त्व­सि­द्धौ । ३२ प­क्ष­स­प­क्ष­वि­प­क्षा­भा­व­क­थ­ने­न । ३३ प्र­ति­भा­सो ब्रह्म । त­त्स­मा­न­म् एकम् अ­धि­क­र­णं येषां ते तेषां भावस् तया । ३४ वेदात् । ३५ ब्रह्मणः । ३६ (­प­क्ष­स­प­क्ष­वि­प­क्षा अ­नु­मा­न­प्र­मा­णे का­र­ण­म् । आम्नायः आ­ग­म­का­र­ण­म् । इ­न्द्रि­या­दि तु प्रत्यक्षे का­र­ण­म्­) । ३७ तत्, ब्रह्म । कृतं, सा­धि­त­म् । अथवा तैः प्रमाणैः कृतं साधितं त­त्कृ­त­म् । ३८ संवित् स्वयम् एव प्र­का­श­ते इति मतम् । ३९(­व्य­व­ति­ष्ठे­ते­त्या­दिः पूर्वोक्त ए­वा­ति­प्र­स­ङ्गः­) । ३५४०(­प्र­मा­णा­भा­व­स्यो­भ­य­त्र स­मा­न­त्वा­त्­) । ४१ प­र्या­यो­, भेदः ।  ९७तो भावा एव ना­ना­त्मा­द­य इति भा­वै­का­न्तो ऽ­भ्यु­प­ग­म्य­ता­म् । तत्र च स­र्वा­त्म­क­त्वा­दि­दो­षा­नु­ष­ङ्गः परि- हर्त्तुम् अशक्यः । संप्रति घटादेः श­ब्दा­दे­श् च प्रा­ग­भा­व­प्र­ध्वं­सा­भा­व­नि­ह्न­व­वा­दिनं प्रति दू­ष­ण­म् उ­प­द­र्श­य­न्तः का­रि­का­म् आहुः । — का­र्य­द्र­व्य­म् अनादि स्यात् प्रा­ग­भा­व­स्य निह्नवे । प्र­ध्वं­स­स्य च धर्मस्य प्रच्यवे ऽ­न­न्त­तां व्रजेत् ॥ १० ॥ ०५कार्य­स्या­त्म­ला­भा­त् प्राग्ऽ[? ]अ­भ­व­नं प्रा­ग­भा­वः । स च तस्य प्रा­ग­न­न्तर­प­रि­णा­म ए­वे­त्ये­के तेषां१०त्पू­र्वा­ना­दि­प­रि­णा- म­स­न्त­तौ का­र्य­स­द्भा­व­प्र­स­ङ्गः११ । त१२त्रे­त­रे­त­रा­भा१४व­रू­प­स्य त­द­भा­व­स्यो­प­ग­मा­न् ना१४यं दोष इति चेत् त­द­न­न्त­र­प- रिणामे ऽपि त१५त एव का­र्य­स्या­भा­व­सि­द्धेः किम् अर्थः प्रा­ग­भा­वः प­रि­क­ल्प्य१६ते ? का१७र्यस्य प्रा१८ग­भा­वा­भा­व­स्व­भा­व­त्व- सि­द्ध्य­र्थ­म् इति चेत् क१९थम् एवं कार्यात् पू­र्व­प­र्या­ये­ण२० र­हि­ते­षु त­त्पू­र्वो­त्त­रा­खि­ल­प­रि­णा­मे­षु का­र्य­स्व­भा­व­त्वं न प्रस- ज्येत२१ ? प्रा­ग­भा­वा­भा­व­स्व­भा­व­त्वा­वि­शे­षे ऽपि क२२श्चिद् एवेष्टः पर्यायः का२३र्यं, न पुनर् इतरे प­रि­णा­मा इत्य् अ­भि­नि­वे- १०श­मा­त्र­म्२४ । स्या२५द् आकूतं ऽ­का­र्या­त् प्रा­ग­न­न्त­र­प­र्या­य­स् त२६स्य प्रा­ग­भा­वः । तस्यैव२७ प्रध्वंसः कार्यं घटादि । न पुनर् इ­त­रे­त­रा­भा२८वो, येन त­त्पू­र्वो­त्त­र­स­क­ल­प­र्या­या­णां घटत्वं प्र­स­ज्ये­त । न च तेषां२८ प्रा­ग­भा­व­प्र­ध्वं­स­रू­प­ता- स्ति, त३०दि­त­रे­त­रा­भा­व­रू­प­तो­प­ग­मा­त्­ऽ३१ इति तद् एतद् अपि सु­ग­त­म­ता­नु­स३२रणं स्या­द्वा­द­वा­दि­ना­म् आ­या­तं­, स्व­म­त­वि­रो- धात् । प्रा­ग­भा­वो ह्य् अ­ना­दि­र् इति त३३न्मतम् । तच् च३४ घटस्य पू­र्वा­न­न्त­र­प­र्या­य­मा­त्र­प्रा­ग­भा­व­स्यो­प­ग­मे वि­रु­ध्य­ते । द्र३५व्या­र्था­दे­शा­द् अनादिः प्रा­ग­भा­वो ऽ­भि­म­त इति चेत् किम् इदा३६नीं मृ­दा­दि­द्र­व्यं प्रा­ग­भा­वः ? त­थो­प­ग­मे कथं १५प्रा­ग­भा­वा­भा­व­स्व­भा­व­ता घटस्य घटेत ? द्र­व्य­स्या­भा­वा­सं­भ­वा३७त् । त३८त एव न जा­तु­चि­द् घ­ट­स्यो­त्प­त्तिः स्यात् । यदि पुनः पू३९र्व­प­र्या­याः सर्वे ऽ­प्य­ना­दि­स­न्त­त­यो घटस्य प्रा­ग­भा­वो ऽ­ना­दि­र् इति ४०मतं तदापि प्रा­ग­न­न्त­र­प­र्या­य- नि­वृ­त्ता­व् इव त४१त्पू­र्व­प­र्या­य­नि­वृ­त्ता­व् अपि घ­ट­स्यो­त्प­त्ति­प्र­स­ङ्गः । तथा सति घ­ट­स्या­ना­दि­त्वं पू­र्व­प­र्या­य­नि­वृ­त्ति­स- न्ततेर् अप्य् अ­ना­दि­त्वा­त् । ननु च न प्रा­ग­न­न्त­र­प­र्या­यः प्रा­ग­भा­वो घ­ट­स्य­, नापि मृ­दा­दि­द्र­व्य­मा४२त्रं, न च त­त्पू­र्व­स­क­ल­प­र्या­य­स­न्त४३तिः । किं तर्हि ? द्र­व्य­प­र्या४४यात्मा प्रा­ग­भा­वः । स च स्या४५द् अनादिः स्या४६त् सादिर् इति २०स्या­द्वा­दि­द­र्श­नं नि­रा­कु­ल­म् एवेति चेन् न, एवम् अप्य् उ­भ­य­प४७क्षो­प­क्षि­प्त­दो­षा­नु­ष­ङ्गा­त् । द्र­व्य­रू­प­त­या तावद् अ­ना­दि­त्वे स्व­म­तो­क्त­दो­ष­प­रि­जि­ही­र्ष­या सांख्यैः स­त्ता­द्वै­ते ऽ­ङ्गी­कृ­ते तस्याप्य् अ­श­क्य­व्य­व­स्थ­त्व­म् आ­पा­दि­तं यतः । (सांख्यैः । न स­त्ता­द्वै­त­म्­) । भा­वै­का­न्ते ।  वि­द्या­न­न्दि­सू­रि­व­र्या­भि­प्रा­ये­ण चार्वाकं प्रति, भ­ट्टा­क­ल­ङ्क­दे­वा­भि­प्रा­ये­ण तु सांख्यं मी­मां­स­कं च प्रति ।  निह्नवे । इतश् चार्वाकः प्र­त्य­व­ति­ष्ठ­ते ।  प्रा­क्प­रि­णा­म इत्य् उक्ते ऽ­त्य­न्त­व्य­व­हि­त­पू­र्व­प­रि­णा­म­स्या­पि प्रा­ग­भा­व­त्वं स्याद् इत्य् अ­न­न्त­रे­त्य् उक्तम् । जैनाः ।  जै­ना­ना­म् । १० तस्मात् प्रा­ग­न­न्त­र­प­रि­णा­मा­त् पूर्वा अ­ना­दि­प­रि­णा­मा­स् तेषां स­न्त­ति­स् तस्याम् । ११ प्रा­ग­न­न्त­र­प- २५रि­णा­म­ल­क्ष­ण­स्य प्रा­ग­भा­व­स्य त­त्रा­भा­वा­त् । प्र­स­ङ्गा­द् इति पा­ठा­न्त­र­म् । १२ का­र्यो­त्प­त्ति­श­ङ्का­म् अ­न­न्त­रो­क्तां नि­रा­कु­र्व­न्न् आह जैनस् त­त्रे­त्या­दि । तत्र अ­ना­दि­प­रि­णा­म­स­न्त­तौ । १३ (­अ­ना­दि­पू­र्व­प­रि­णा­म­स­न्त­तेः कार्यस्य च प­र­स्प­र­म् इ­त­रे­त­रा­भा­वः । स एव त­द­भा­वो वि­व­क्षि­त­का­र्या­भा­व­स् तस्य) । १४(­का­र्य­स्या­ना­दि­त्व­ल­क्ष­णः­) । १५ इ­त­रे­त­रा­भा­वा­त् । १६ जैनैः । १७ घ­ट­ल­क्ष­ण­स्य । १८ प्रा­ग­भा­वो­, मृ­त्पि­ण्ड­ल­क्ष­णः । १९ चार्वाकः । २० अ­न­न्त­रे­ण मृ­त्पि­ण्ड­ल­क्ष­णे­न । २१ पू­र्वो­त्त­र­प­र्या­या­णां प्रा­ग­भा­वा­भा­व­त्वा­वि­शे­षा­त् । २२ पृ­थु­बु­ध्नो­द­रा­का­र­रू­पः । २३ घ­ट­ल­क्ष­ण­म् । २४ जैनस्य । २५ जैनस्य । २६ कार्यस्य । ३०२७ प्रा­ग­भा­व­स्य । २८ कार्यम् । २९ त­त्पू­र्वो­त्त­र­प­र्या­या­णा­म् । ३० तेषां पू­र्वो­त्त­र­प­र्या­या­णा­म् । ३१ इत्य् आ­कू­त­म् इति संबन्धः । ३२ पू­र्व­क्ष­ण­वि­ना­श ए­वो­त्त­र­क्ष­ण­स्यो­त्प­त्ति­र् ईति सु­ग­त­म­त­म् । ३३ जै­न­म­त­म् । ३४ प्रा­ग­भा­व­स्या­ना­दि­त्व­स्वी­का­रः । ३५ जैनः । ३६ चार्वाकः । ३७ द्र­व्य­स्या­ना­द्य­न­न्त­त्वा­त् । ३८ यतः प्रा­ग­भा­व­स्य नि­त्य­त्व­म् आ­या­त­म् । ३९ घटात् । ४० जैनस्य । ४१ तत् तस्मात् वि­व­क्षि­त­प­र्या­ये­णा­व्य­व­हि­त­पू­र्व­पू­र्वो यो (­व्य­व­हि­तः­) द्र­व्य­प­र्या­य­स् तस्य निवृत्तौ । ४२ घटस्य प्रा­ग­भा­वः । ४३ घटस्य प्रा­ग­भा­वः । ४४ द्र­व्य­प­र्या­यौ आत्मा स्वरूपं य­स्या­र्थ­स्य सः । क­थ­ञ्चि­द् द्रव्यात्मा क­थ­ञ्चि­त् प­र्या­या­त्मा । ४५ द्र­व्या­पे­क्ष­या । ३५४६ प­र्या­या­पे­क्ष­या । ४७ द्र­व्य­प­र्या­या­पे­क्ष­या­ना­दि­सा­दी­ति प­क्ष­द्व­य­म् ।  ९८प्रा­ग­भा­व­स्या­न­न्त­त्व­प्रसक्तेः सर्वदा का­र्या­नु­त्प­त्तिः स्यात् । प­र्या­य­रू­प­त­या च सादित्वे प्रागभावात् पूर्वम् अप्य् उ- त्पत्तिः पश्चाद् इव कथं नि­वा­र्ये­त ? न च ग­त्य­न्त­र­म् अस्ति । ऽततो न भाव­स्व­भा­वः प्रा­ग­भा­वः­, तस्य भाव- वि­ल­क्ष­ण­त्वा­त् प­दा­र्थ­वि­शे­षण­त्व­सि­द्धेः । ऽ इत्य् अन्ते ते ऽपि न स­मी­ची­न­वा­चः­, सर्वथा भा­व­वि­ल­क्ष­ण­स्या­भा­व­स्य ग्रा­ह­क­प्र­मा­णा­भा­वा­त् । ऽस्वोत्पत्तेः प्राग् नासीद् घट इति प्रत्ययो ऽ­स­द्वि­ष­यः­, स­त्प्र­त्य­य­वि­ल­क्ष­ण­त्वा­त् । ०५यस् तु स­द्वि­ष­यः­, स न स­त्प्र­त्य­य­वि­ल­क्ष­णो­, यथा स­द्द्र­व्य­म् इ­त्या­दि­प्र­त्य­यः­, स­त्प्र­त्य­य­वि­ल- क्षणश् चायं, तस्माद् अ­स­द्वि­ष­यः­ऽ इत्य् अ­नु­मा­नं प्रा­ग­भा­व­स्य ग्रा­ह­क­म् इति चेन् न१०, प्रा­ग­भा­वा­दौ नास्ति प्रध्वं- सा­भा­वा­दि­र् इति प्र११त्ययेन व्यभिचा१२रात् । तस्याप्य् अ­स­द्वि­ष१३यत्वान् ना दोष इति चेन् न, अ­भा­वा­न­व­स्था१४प्र­स­ङ्गा­त् । स्या१५न् मतं, भावे भू­भा­गा­दौ नास्ति कु­म्भा­दि­र् इति प्रत्ययो मु­ख्या­भा­व­वि­ष­यः प्रा­ग­भा­वा­दौ नास्ति प्रध्वं- सादिर् इत्य् उ१६पच१७रि­ता­भा­व­वि­ष­यः । ततो ना­भा­वा­न­व­स्थे­ति­, तद् अप्य् अ­यु­क्तं­, प­र­मा­र्थ­तः प्रा­ग­भा­वा­दी­नां सा­ङ्क­र्य­प्र- १०सङ्गात् । न ह्य् उ­प­च­रि­ते­ना­भा­वे­न प­र­स्प­र­म् अभाव१८वानां व्य­ति­रे­कः सि­ध्ये­त्­, स१९र्वत्र२० मु२१ख्या­भा­व­प­रि­क­ल्प­ना­न­र्थ- क्यप्रस२२ङ्गात् । यद् अप्य् उ२३क्तं, न भा­व­स्व­भा­वः प्रा­ग­भा­वा­दिः­, सर्वदा भा­व­वि­शे­ष­ण२४त्वाद् इति, तद् अपि न सम्यग् अनु- मानं, हेतोः प­क्षा­व्या­प­क­त्वा­त्­, न२५ प्रा­ग­भा­वः प्र­ध्वं­सा­द­व् इ­त्या­दे­र् अ­भा­व­वि­शे­ष­ण­स्या­प्य् अ­भा­व­स्य प्र­सि­द्धेः­, गु­णा­दि­ना व्य­भि­चा­रा­च् च, तस्य सर्वदा भा२६व­वि­शे­ष­ण­त्वे ऽपि भा­व­स्व­भा­व­त्वा­त् । रूपं प­श्या­मी­त्या­दि­व्य­व­हा­रे­ण गुणस्य स्व­त­न्त्र­स्या­पि प्र­ती­ते­र् न सर्वदा भा­व­वि­शे­ष­ण­त्व­म् अ२७स्येति चेत् तर्ह्य् अ­भा­व­स् तत्त्वम् इत्य् अ­भा­व­स्या­पि स्व२८त­न्त्र­त्व­प्र­ती­तेः १५श­श्व­द्भा­व­वि­शे­ष­ण­त्वं मा सिधत् । सा२९मर्थ्यात् त­द्वि­शे­ष्य­स्य द्रव्यादेः सं­प्र­त्य­या­त् सदा भा­व­वि­शे­ष­ण­म् ए­वा­भा­व इति चेत् त३०थैव गुणादिः सन्ततं भा­व­वि­शे­ष­ण­म् अस्तु, त­द्वि­शे­ष्य३१स्य द्रव्यस्य सा­म­र्थ्या­द् ग­म्य­मा­न­त्वा­त् । किञ्च३२ प्राग- भावः सादिः सान्तः प­रि­क­ल्प्य­ते सा­दि­र­न­न्तो वा­ना­दि­र­न­न्तो वा­ऽ­ना­दिः सान्तो वा ? प्रथमे विकल्पे प्रा­ग­भा­वा३३त् पूर्वं घ­ट­स्यो­प­ल­ब्धि­प्र­स­ङ्गः­, त३४द्वि­रो­धि­नः प्रा­ग­भा­व­स्या­भा­वा­त्३५ । द्वितीये प्रा­ग­भा­व­का­ले घ­ट­स्या­नु- प­ल­ब्धि­प्र­स­क्तिः­, त३६स्या­न­न्त­त्वा­त् । तृतीये तु स­दा­नु­प­ल३७ब्धिः । चतुर्थे पुनर् घ­टो­त्प­त्तौ प्रा­ग­भा­व­स्या­भा­वे २०घ­टो­प­ल­ब्धि­व­द­शे­ष­का­र्यो­प­ल­ब्धिः स्यात्, स­र्व­का­र्या­णा­म् उ­त्प­त्स्य­मा­ना­नां प्रा­ग­भा­व­स्यै­क­त्वा­त् । या३८वन्ति कार्या- णि ता­व­न्त­स् त­त्प्रा­ग­भा­वाः । त­त्रै­क­स्य प्रा­ग­भा­व­स्य विनाशे ऽपि शे­षो­त्प­त्स्य­मा­न­का­र्य­प्रा­ग­भा­वा­ना­म् अ­वि­ना­शा­न् न घ­टो­प­ल­ब्धौ स­र्व­का­र्यों[? -ṃ]प­ल­ब्धि­र् इति चेत् त३९र्ह्य् अनन्ताः प्रा­ग­भा­वा­स् ते स्व४०तन्त्रा भा­व­त­न्त्रा वा ? स्व­त­न्त्रा­श् चेत् कथं न वि­ना­श­र­हि­त­त्व­प्र­स­क्तेः ।  प्रा­ग­न­न्त­र­प­र्या­य­रू­पा­त् ।  अ­न­न्त­का­र्य­स­न्त­तौ ।  घटस्य ।  अ­भा­व­स्य भा­व­स्व­भा­व- त्वे ऽ­ङ्गी­क्रि­य­मा­णे ऽ­ने­क­दू­ष­ण­प्र­स­ङ्गो यतः ।  प्रा­ग­भा­वो न भा­व­स्व­भा­वो भा­व­वि­ल­क्ष­ण­त्वा­त् । व्य­ति­रे­के बु­द्ध्या­दि­व­त् । २५ अ­भा­व­स्य ।  नै­या­यि­काः ।  भा­व­वि­ल­क्ष­ण­स्या­भा­व­स्य ग्रा­ह­क­प्र­मा­णं द­र्श­य­ति यौगः । १० चार्वाकः । ११ प्रा­ग­भा­वा­दौ नास्ति प्र­ध्वं­सा­दि­र् इति प्र­त्य­य­स्य प्र­ध्वं­सा­भा­वा­भा­व­रू­प­त­या स­द्वि­ष­य­त्वे ऽपि स­त्प्र­त्य­य­वि­ल­क्ष­ण­त्वा­द् इत्य् अयं हेतुर् अत्र वर्तते यतः । १२ स­त्प्र­त्य­य­वि­ल­क्ष­ण­त्वे ऽपि प्रा­ग­भा­वा­दा­व­स­द्वि­ष­य­त्वं नास्ति यतः । १३ अ­भा­व­ग्रा­ह­क­त्वा­त् । १४ प­ञ्च­म­स्या­भा­व­स्या­भा­व­च­तु­ष्ट- या­द्व­या­वृ­त्ता­ऽ­भा­वा­न्त­र­प­रि­क­ल्प­ना­नु­ष­ङ्गा­त् । प्रा­ग­भा­वा­दौ नास्ति प्र­ध्वं­सा­दि­र् इति प्र­त्य­य­स्या­भा­व­वि­ष­य­त्वे सो ऽप्य् अभावः प्रकृते (­प्रा­ग­भा­वे­) नास्तीति प्र­त्य­ये­ना­स­द्वि­ष­ये­ण व्या­व­र्त­यि­त­व्य इत्य् अ­न­व­स्था । १५ यौगस्य । १६ इति, प्रत्यः । १७ प्रागभा- ३०वादौ प्र­ध्वं­सा­भा­वा­दि­र् उ­प­च­रि­तः । १८ च­तु­र्णा­म् । १९ अन्यथा । २० घ­टा­दा­व् अ­भा­वे­षु वा । २१ मुख्यो ऽभावो ऽ­त्रे­त­रे­त­रा­भा­वः । २२ तथा सति घ­ट­प­टा­दी­ना­म् ऐक्यं स्यात् । २३ यौगेन । २४ घटस्य प्रा­ग­भा­व इत्य् ए­वं­प्र­का­रे­ण । २५ प­क्षा­व्या­प­क­त्वं दर्शय- ति । २६ घटस्य रूपम् इत्य् एवम् । २७ गुणादेः । २८ घ­टा­दि­वि­शे­ष्यो­च्चा­र­ण­र­हि­त­त्वे­न । २९ अ­भा­व­स् तत्त्वम् । कस्य ? द्रव्य- स्येति सा­म­र्थ्या­त् । ३० चार्वाकः । ३१ गु­णा­दि­वि­शे­ष्य­स्य । कस्य गु­णा­दि­र् इति प्रश्ने द्र­व्य­स्ये­ति सा­म­र्थ्या­द् ग­म्य­त्वा­त् । ३२ दूषणा- न्तरम् । ३३ पश्चाद् इव । ३४ घ­ट­वि­रो­धि­नः । ३५ (­प्रा­ग­भा­वा­त् पूर्वं प्रा­ग­भा­वा­भा­वो ऽस्ति, प्रा­ग­भा­व­स्य सा­दि­त्वा­त् । ३५३६ प्रा­ग­भा­व­स्य उ­त्प­त्त्य­न­न्त­र­म् अ­वि­ना­शि­त्वा­त् । ३७ घटस्य । ३८ यौगः । ३९ चार्वाकः । ४० अ­ना­श्रि­ताः ।  ९९भा­व­स्व­भा­वाः का­ला­दि­व­त् ? भाव­त­न्त्रा­श् चेत् किम् उ­त्प­न्न­भा­व­त­न्त्रा उ­त्प­त्स्य­मा­न­भा­व­त­न्त्रा वा ? न तावद् आ­दि­वि­क- ल्पः, स­मु­त्प­न्न­भा­व­का­ले त­त्प्रा­ग­भा­व­वि­ना­शा­त् । द्वि­ती­य­वि­क­ल्पो ऽपि न श्रे­या­त्­, प्रा­ग­भा­व­का­ले स्वयम् असता- म् उ­त्प­त्स्य­मा­न­भा­वा­नां त­दा­श्र­य­त्वा­यो­गात्, अन्यथा प्र­ध्वं­सा­भा­व­स्या­पि प्र­ध्व­स्त­प­दा­र्था­श्र­य­त्वा­प­त्तेः । न चानु- त्पन्नः प्रध्वस्तो वार्थः क­स्य­चि­द् आश्रयो नाम, अ­ति­प्र­सङ्गात् । यदि पुनर् एक एव प्रा­ग­भा­वो वि­शे­ष­ण­भे­दा­द् भिन्न ०५उ­प­च­र्य­ते घटस्य प्रा­ग­भा­वः प­टा­दे­र् वेति । तथो­त्प­न्न­प­दा­र्थ­वि­शे­ष­ण­त­या तस्य विनाशे ऽप्य् उ­त्प­त्स्य­मा­ना­र्थ­वि­शे­ष- ण­त्वे­ना­वि­ना­शा­न् नि­त्य­त्व­म् अपीति मतं, तदा प्रा­ग­भा­वा­दि­च­तु­ष्ट­य­क­ल्प­ना­पि मा भूत्, स­र्व­त्रै­क­स्यै­वा­भा­व­स्य वि­शे­ष­ण­भे­दा­त् तथा भे­द­व्य­व­हा­रो­प­प­त्तेः । का­र्य­स्यै­व पूर्वेण कालेन विशिष्टो ऽर्थः प्रा­ग­भा­वः­, परेण विशिष्टः प्र­ध्वं­सा­भा­वः­, ना­ना­र्थ­वि­शि­ष्टः स एव चे­त­रे­त­रा­भा­वः­, का­ल­त्र­ये ऽप्य् अ­त्य­न्त­ना१०ना­स्व­भा­व­भा­व­वि­शे­ष­णो ऽ­त्य­न्ता­भा- वः स्यात्, प्र­त्य­य­भे­द११स्यापि तथोप१२पत्तेः स­त्तै­क­त्वे ऽपि द्र­व्या­दि­वि­शे­ष­ण­भे­दा­द् भे­द­व्य­व­हा­र­व­त् । यथैव हि १०स­त्प्र­त्य­या­वि­शे­षा­द् वि­शे­ष­लि­ङ्गा­भा­वा­द् एकत्वं स­त्ता­या­म् इष्टं भ­व­द्भि­स् त­थै­वा­स­त्प्र­त्य­या­वि­शे­षा­द् वि­शे­ष­लि­ङ्गा­भा­वा­द् अस१३त्ता- याम् अप्य् ए­क­त्व­म् अस्तु । अथ प्राग् नासीद् इ­त्या­दि­प्र­त्य­य­वि­शे­षा­द् असत्ता च­तु­र्भे­दे­ष्य­ते तर्हि प्राग् आसीत् पश्चाद् भ­वि­ष्य­ति सम्प्रत्य् अस्तीति का­ल­भे­दे­न­, पा­ट­ली­पु­त्रे ऽस्ति चि­त्र­कू­टे ऽस्तीति दे­श­भे­दे­न­, घटो ऽस्ति पटो ऽस्तीति द्र­व्य­भे­दे­न­, रूपम् अस्ति रसो ऽस्तीति गु­ण­भे­दे­न­, प्र­सा­र­ण­म् अस्ति ग­म­न­म् अस्तीति क­र्म­भे­दे­न च१४ प्र­त्य­य­वि­शे­ष­स­द्भा­वा­त् प्राक्सत्ता१५- दयः स­त्ता­भे­दाः किमु नेष्यन्ते ? अथ प्र­त्य­य­वि­शे­षा­त् त­द्वि­शे­ष­णा­न्य् एव भि­द्य­न्ते­, त१६स्य त­न्नि­मि­त्त­क­त्वा­त्­, १५न तु सत्ता । ततः सै­कै­वे­ति मतं तर्हि त१७त ए­वा­भा­व­भे­दो ऽपि मा भूत्, सर्वथा वि­शे­षा­भा­वा­त् । न चैको ऽप्य् अभावः क्षि­त्या­दि­वि­व­र्त्त­घ­ट­श­ब्दा­दि­व्य­ति­रे­के­ण प्र­त्य­क्ष­तः प्रतिभा१८सते । केवलं ग१९ता­नु­ग­ति­क­त­या लोकः पृ­थि­व्या­दि­भू­त­च­तु­ष्ट­य­वि­ष­य­म् एव प्रा­ग­भा­वा­दि­वि­क२०ल्प­मा­त्र­व­शा­त् प्रा­ग­भा­वा­दि­व्य­व­हा­रं प्र­व­र्त­य­ति द्र२१व्यादिवि- क­ल्प­मा­त्रा­द् द्रव्यादि२२व्य­व­हा­र­व­त्­, प्र२३मा­णा­दि­प्र­कृ­त्या२४दिरूप२५स्क­न्धा­दि­वि­क­ल्प­मा­त्रा­त् तद्व्य२६व­हा­र­व­च् च । ततो न प्राग- भावः कश्चिद् इह प्र­ती­य­ते प्र­ध्वं­सा­भा­वा­दि­व­त्२७ । इ२८ति प्रा­ग­भा­वा­दि­नि­ह्न­वं कृत्त्वा पृ­थि­व्या­दि­का­र्य­द्र­व्य­म् अ- २०भ्यु­प­ग­च्छं­श् चार्वाको ऽ­ने­नो­पा२१ल­भ्य­ते­, न पुनः सांख्यो ऽन्यो३० वा, तस्य का­र्य­द्र­व्या­न­भ्यु­प­ग­मा­त्­, ति­रो­भा­वा- वि­र्भा­व­व­त्प­रि­णा­मो­प­ग­मे ऽपि भा­व­स्व­भा­व­प्रा­ग­भा­वा­द्य­भ्यु­प­ग­म­स्या­पि स­द्भा­वा­त् । त३१त्र प्रा­ग­भा­व­स्य प्र­सि­द्ध­स्या- प्य् अ­प­ल­प­नं निह्नवः । तस्मिन् क्रि­य­मा­णे का­र्य­द्र­व्यं पृ­थि­व्या­दि­क­म­ना­दि स्यात् । प्र­ध्वं­स­स्य च धर्मस्य स्व­भा­व­स्य प्रच्यवो ऽ­प­ला­पः । तस्मिन् वि­धी­य­मा­ने त­द­न­न्त­तां ब्रजेत् । न चा­ना­द्य­न­न्तं पृ­थि­व्या­दि­कं प्रा­ग­भा­वा­द्य­प­ह्न- तव मते सर्वदा भा­व­वि­शे­ष­णा­ना­म् ए­वा­भा­व­त्व­स्वी­का­रा­त् ।  (­स्व­य­म् आ­त्म­ला­भं प्राप्त एव पदार्थः क­स्य­चि­द् आ­श्र­य­त्वा­दि- २५ध­र्म­वि­शि­ष्टः स्यात्, सति कुड्ये चित्रम् इति न्या­या­त्­) । (­स्व­य­म् असतो पि त­दा­श्र­य­त्वं चेत्) ।  नन्व् एवम् इ­ष्टा­पा­द­न­म् ए- वेत्य् उक्ते आह ।  स­मु­च्च­ये ऽत्र वाशब्दः ।  ख­र­वि­षा­णा­दे­र् अपि प्रा­ग­भा­व­प्र­ध्वं­सा­भा­वा­श्र­य­त्वा­नु­ष­ङ्गा­त्­, उ­त्प­न्न­प्र­ध्व­स् तयोर् अस- त्त्वेन स्व­र­वि­षा­ण­रू­प­स्या­भा­व­स्य स­मा­न­त्वा­त् । कि­ञ्चै­व­म् अ­नु­त्प­न्नः प्रध्वस्तो वा स्तम्भः प्रा­सा­दा­दे­र् आश्रयः स्यात् ।  चार्वाक आ­ह­–­हे यौग । (तथा चेत्य् अर्थः) । (­प्रा­ग­भा­वा­दे­र् एकत्वे ऽपि वि­शे­ष­ण­भे­दा­द्भे­दो­प­चा­र­प्र­का­रे­ण­) । १० सर्वथा भिन्न- स्वभावः अ­त्य­न्त­ना­ना­स्व­भा­वो भावो ग­न्धा­त्मा­दिः । ११ प्राग् नासीद् धटः प्रध्वस्तो वेत्यादेः । १२ वि­शे­ष­ण­भे­द­प्र­का­रे­ण । ३०१३ अभावे । १४(­यौ­ग­म­ते द्र­व्या­दि­त्रि­क­वृ­त्ति­त्वा­द् एव सत्तायाः सा­मा­न्या­दि­षु नो­क्त­म्­)१५ प्राग् आसीद् इ­त्या­द­यः । १६ प्र­त्य­य­वि­शे­ष­स्य वि­शे­ष­ण­नि­मि­त्त­क­त्वा­त् । १७ अ­भा­व­प्र­त्य­य­वि­शे­ष­स्य वि­शे­ष­ण­भे­द­हे­तु­क­त्वा­त् । १८ घ­टा­भा­वा­दि­श­ब्द एव श्रूयते न त्व् अभावः पृ­थ­ग्भा­वे­न प्र­ती­य­ते । १९ ग­ता­ना­म् अ­नु­ग­ति­र् यस्य सः, तस्य भावस् तत्ता[? ], तया । २० विकल्पो ज्ञानम् । २१ आ­दि­प­दे­न गु­ण­क­र्मा­द­यः । २२(­वै­शे­षि­क­म­ते­) । २३ नै­या­यि­का­पे­क्ष­या । २४ सां­ख्या­पे­क्ष­या । २५ बौ­द्ध­म­ता­पे­क्ष­या । २६(­क्र­मे­ण नै­या­यि­क­सां­ख्य­वौ­द्धा­भि­म­त­प्र­मा­णा­दि­, प्र­कृ­त्या­दि­, रू­प­स्क­न्धा­दि नि­द­र्श­नं ज्ञे­य­म्­) । २७ प्र­ध्वं­स­स्य नि­रा­क­रि­ष्य- ३५मा­ण­त्वा­त् । २८ इतो जैन आह इ­ती­त्या­दि । २९ का­र्य­द्र­व्य­म् अनादि स्याद् इत्यादि का­रि­क­या । ३० अन्यः स­त्ता­द्वै­त­वा­दी । ३१ चा­र्वा­क­स्यै­वो­पा­ल­भ्य­त्वे सति ।  १००व­वा­दि­ना­भ्यु­प­ग­न्तुं श­क्य­ते­, स्व­म­त­वि­रो­धा­ल् लौकाय­ति­क­त्व­हा­नि­प्र­स­ङ्गा­त् । कथं पुनः प्रा­ग­भा­वः प्र­सि­द्धः­, त­स्यो­क्त­दू­ष­ण­वि­ष­य­त­या व्य­व­स्थि­त्य­भा­वा­द् इति चेन् न, स्या­द्वा­दि­भि­र् अभीष्टे प्रा­ग­भा­वे य­थो­क्त­दूष­णा­न­व­का­शा­त्­, नै­या­यि­का­दि­भि­र् अ­भि­म­तस्य तु तस्य तैर् अपि नि­रा­क­र­णा­त् । ऋजु­सू­त्र­न­या­र्प­णाद् धि प्रा­ग­भा­व­स् तावत् कार्य­स्यो­पा­दा- न­प­रि­णाम एव पूर्वो ऽ­न­न्त­रा­त्मा । न च तस्मिन्१० पू­र्वा­ना­दि­प­रि­णा­म­स­न्त­तौ का­र्य­स­द्भा­व­प्र­स­ङ्गः­, प्रा­ग­भा­व११वि- ०५नाशस्य का­र्य­रू­प­तो­प­ग­मा­त्­, का­र्यो­त्पा­दः क्षयो हेतोर् इति व१२क्ष्य­मा­ण­त्वा­त् । प्रा१३ग­भा­व­त­त्प्रा१४ग­भा­वा­दे­स् तु पूर्व- पू­र्व­प­रि­णा­म­स्य स­न्त­त्या­ना­दे­र् वि­व­क्षि­त१५का­र्य­रू­प­त्वा­भा­वा­त् । न च त१६त्रा­स्ये­त­रे­त­रा१७भावः परिक१८ल्प्यते, येन १९त्प­क्षो­प­क्षि­प्त­दू­ष­णा­व­ता­रः स्यात् । नाप्य् एवं२० प्रा­ग­भा­व­स्या­ना­दि­त्व­वि­रो­धः­, प्रा­ग­भा­व­त­त्प्रा­ग­भा­वा­देः प्राग- भा­व­स­न्ता२१न­स्या­ना­दि­त्वो­प­ग­मा­त् । न चा२२त्र स२३न्ता­नि­भ्य­स् तत्त्वा२४न्य­त्व­प­क्ष­योः स२५न्तानो दू२६ष­णा­र्हः­, पू­र्व­पू­र्व- प्रा­ग­भा­वा­त्म­क­भा­व­क्ष­णा­ना­म् ए­वा­प­रा२७मृ­ष्ट­भे­दा­नां स­न्ता­न­त्वा­भि­प्रा­या­त् । स­न्ता­नि­क्ष­णा­पे­क्ष२८या तु प्रा­ग­भा­व­स्या­ना- १०दि­त्वा­भा­वे ऽपि न दोषः, तथा ऋजुसू२९त्र­न­य­स्ये­ष्ट­त्वा­त् । त­था­स्मि­न् पक्षे पू­र्व­प­र्या­याः सर्वे ऽप्य् अ­ना­दि­सं­त­त­यो घटस्य प्रा­ग­भा­व इति व३०चने ऽपि न प्रा­ग­न­न्त­र­प­र्या­य­नि­वृ­त्ता­व् इव त३१त्पू­र्व­प­र्या­य­नि­वृ­त्ता­व् अपि घ­ट­स्यो­त्प­त्ति­प्र­स­ङ्गो­, येन तस्या३२नादित्वं पू­र्व­प­र्या­य­नि­वृ­त्ति­सं­त­ते­र् अप्य् अनादित्वाद् आ­पा­द्य­ते­, घटात् पू­र्व­क्ष­णा­ना­म् अ­शे­षा­णा३३म् अपि त­त्प्रा­ग­भा­व­रू­पा- णाम् अभावे घ­टो­त्प­त्त्य­भ्यु­प­ग­मा­त्­, प्रा­ग­न­न्त­र­क्ष­णा­नि­वृ­त्तौ त३४द­न्य­त­म­क्ष­णा­नि­वृ­त्ता­व् इव स­क­ल­त३५त्प्रा­ग­भा­व­नि- वृ­त्त्य­सि­द्धे­र् घ­टो­त्प­त्ति­प्र­स­ङ्गा­सं­भ­वा­त् । व्य­व­हा­र३६र­न­या­र्प­णा­त् तु मृ­दा­दि­द्र­व्यं घटादेः प्रा­ग­भा­व इति वच३७ने ऽपि १५प्रा­ग­भा­वा­भा­व­स्व­भा­व­ता घटस्य न दुर्घटा यतो द्र­व्य­स्या­भा­वा­सं­भ­वा­न् न जा­तु­चि­द् उ­त्प­त्ति­र् घटस्य स्या३८त्, का३९र्य­र­हि­त­स्य पूर्वका४०ल­वि­शि­ष्ट­स्य मृ­दा­दि­द्र­व्य­स्य घ­टा­दि­प्रा­ग­भा­व­रू­प­तो­प­ग­मा­त्­, त४१स्य च का­र्यो­त्प­त्तौ वि- ना­श­सि­द्धेः­, का­र्य­र­हि­त­ता­वि­ना­श­म् अ­न्त­रे­ण का­र्य­स­हि­त­त­यो­त्प­त्त्य­यो­गा­त्­, का­र्यो­त्प­त्ते­र् ए­वो­पा­दा­ना­त्म­क­प्रा­ग- भा­व­क्ष­य­स्य४२ व­क्ष्य­मा­ण­त्वा­त् । तथा प्र४३मा­णा­र्प­णा­द् द्र­व्य­प­र्या­या­त्मा प्रा­ग­भा­व४४ इत्य् अ­भि­धा­ने ऽपि नो­भ­य­प­क्षो­प­क्षि­प्त- दो­षा­नु­ष­ङ्गः­, प्रा­ग­भा­व­स्य द्र­व्य­रू­प­त­ये­व प­र्या­य­रू­प­त४५याप्य् अ­ना­दि­त्व­नि­रू­प­णा­त् । न४६ चा­ना­दे­र् अ­न­न्त­तै­का­न्तः २० लो­क­व्य­व­हा­र­म् अयते ऽ­भ्यु­प­ग­च्छ­ती­ति लौ­का­य­ति­कः ।  शङ्कते चार्वाकः (­लौ­का­य­ति­कः­) ।  प्र­त्य­क्ष­तो न प्र­ति­भा­स­ते इत्य् एवम् ।  अभावो न भा­व­रू­प­स् तस्य भा­व­वि­शे­ष­ण­त्वा­द् इति भा­व­वि­शे­ष­ण­रू­प­स्य ।  स्या­द्वा­दि­भिः ।  प्रा­ग­न­न्त­र­प­रि­णा­मा­दि- रूपेण चतुर्धा विकल्पे यद् उक्तं दूषणं चा­र्वा­के­ण तत् सर्वं त­द्वि­क­ल्पा­भ्यु­प­ग­म­पु­र­स्स­रं प­रि­ह­र­न्न् आह जैनः ।  अर्पणा विवक्षा । घटस्य ।  मृ­त्पि­ण्ड­रू­पः । १० तथा सतीत्य् अर्थः । ११ मृ­त्पि­ण्ड­प्र­ध्वं­स­स्य । १२ द्वि­ती­य­प­रि­च्छे­दे । १३ अथ पू­र्वा­ना­दि- प­रि­णा­म­स्य स्व­स्व­पू­र्व­स्व­रू­प­प्रा­ग­भा­वा­भा­व­रू­प­त्वा­त् का­र्य­रू­प­त्व­म् अस्त्य् एव ततः कथं न तत्र का­र्य­स­द्भा­व इति चेद् आह जैनः । २५१४ घटस्य प्रा­ग­भा­वो मृत्पिण्डः । मृ­त्पि­ण्ड­ल­क्ष­ण­प्रा­ग­भा­व­स्य मृ­च्छ­क­ल­म् । त­स्या­न्य­द् इत्य् एवम् । १५ वि­व­क्षि­त­का­र्यं प्रागन- न्त­र­प­रि­णा­म­ना­श­स्व­रू­प­घ­ट­ल­क्ष­ण­म् । १६(­प्रा­ग­भा­व­त­त्प्रा­ग­भा­वा­दौ­) । १७(­वि­व­क्षि­त­का­र्य­स्य­)१८ प्रा­ग­भा­व­वि­ना­श­रू- पताया एव व्या­व­र्त­क­त्वा­त् (­प्रा­ग­भा­व­वि­ना­श­रू­प­तै­वे­त­रे­त­रा­भा­वं व्या­व­र्त­य­ति­) । १९ इ­त­रे­त­रा­भा­व­प­क्षो­प­क्षि­प्त­प्रा­ग­भा­व­वै­य- र्थ्य­ल­क्ष­ण­दू­ष­णा­व­ता­रः । २० प्रा­ग­न­न्त­र­प­रि­णा­म­स्य प्र­ग­भा­व­त्व­प्र­का­रे­ण । २१ द्रव्यस्य । २२ एवं सति । २३ प­र्या­ये­भ्यः । २४ तत्त्वम् अ­भे­दः­, अन्यत्वं तु भेदः । (­क­थ­ञ्चि­द् अ­भे­द­भे­द­प­क्ष­यो­र् इत्य् अर्थः । २५ द्रव्यम् । २६ अभेदे स­न्ता­नि­न एव, ३०न सन्तानः । भेदे सं­ब­न्धा­सि­द्धि­र् द्वयोः? । २७ अ­वि­व­क्षि­त­भे­दा­ना­म् । २८ अ­ना­दि­त्वा­भा­व एवेष्टः । २९ प­र्या­या­पे­क्ष­या सादित्वं वर्त्तते इति भावः । २९ क्ष­ण­ध्वं­सि­प­र्या­या­र्थ­ग्रा­हि­णः । ३० पू­र्व­चा­र्वा­को­क्त­तृ­ती­य­वि­क­ल्पा­भ्यु­प­ग­मे ऽ­पी­त्य­र्थः । ३१ अ­न­न्त­र­पू­र्व­प­र्या­या- त् पू­र्व­प­र्या­या­स् त­त्पू­र्व­प­र्या­याः । ३२ घटस्य । ३३(­प्रा­ग­न­न्त­र­प­र्या­ये­णा­पि स­हि­ता­ना­म् इत्य् अर्थः) । ३४ पू­र्व­प्रा­ग­भा­वा­नां मध्ये । ३५ तत्, घटादि । ३६ व्य­व­हा­रो­, द्र­व्या­र्थि­क­न­यः । ३७ प्रा­गु­क्त­द्वि­ती­य­वि­क­ल्पे । ३८(किंतु सु­घ­टै­व­) । ३९ (­मृ­दा­दि- द्र­व्य­श­ब्दे­न­) । ४०(­घ­ट­म् अ­पे­क्ष्य­) । ४१(­का­र्य­र­हि­त­स्य पू­र्व­का­ल­वि­शि­ष्ट­स्य मृ­दा­दि­द्र­व्य­स्य­) । ४२ ऽ­का­र्यो­त्प­त्ते­र् एवऽ इति ३५प्रागुक्त ए­व­का­रो ऽत्रैव ज्ञेयः । ४३ (­स­क­ला­दे­शः प्र­मा­णा­धी­न इत्य् उ­क्त­त्वा­त् प्रमाणं हि पर्यायं द्रव्यं चा­पे­क्ष­ते । उ­भ­य­–­(­प­र्या­य­द्र- व्य) मु­ख्य­वि­व­क्ष­ये­त्य् अर्थः । ४४ च­तु­र्थ­वि­क­ल्पो ऽयम् । ४५ प­र्या­य­स­न्त­त्य­पे­क्ष­या । ४६ प्रा­ग­भा­व­स्या­ना­दि­त्वे ऽ­न­न्त­त्वं स्याद् आ- का­श­व­त् । ततश् च का­र्या­नु­त्प­त्ति­र् एवेति दूषणे उक्ते सत्याह जैनः । १०१सि­ध्य­ति­, भ­व्य­जी­व­सं­सा­र­स्या­ना­दि­त्वे ऽपि सा­न्त­त्व­प्र­सि­द्धेः­, अन्यथा क­स्य­चि­न् मु­क्त्य­यो­गा­त् । नापि सान्तस्य सा­दि­त्वै­का­न्तः­, क­स्य­चि­त् सं­सा­र­स्य सान्तत्वे ऽप्य् अ­ना­दि­त्व­प्र­सि­द्धेः । ततो न सर्वदा का­र्या­नु­त्प­त्तिः पूर्वम् अप्य् उ­त्प­त्ति­र् वा घटस्य दु­र्नि­वा­रा स्यात् । ततो भा­व­स्व­भा­व एव प्रा­ग­भा­वः । स चै­का­ने­कस्वभावो भा­व­व­द् एवेति न तदेकत्वाने- क­त्वै­का­न्त­प­क्ष­भा­वी दो­षो­व­का­शं लभते । न च भा­व­स्व­भा­वे प्रा­ग­भा­वे प्राग् नासीत् कार्यम् इति ना­स्ति­त्व­प्र­त्य­यो ०५वि­रु­ध्य­ते­, तद­भा­व­स्य भा­वा­न्त­र­रू­प­त्वा­त् तत्र च ना­स्ति­त्व­प्र­त्य­या­वि­रो­धा­त्­, घ­ट­वि­वि­क्त­भू­भा­गे घ­ट­ना­स्ति- त्व­प्र­त्य­य­व­त् । तद् एवं प्र­सि­द्ध­स्यै­व प्रा­ग­भा­व­स्या­प­ल­प­नं निह्नवः । परस्य प्र­ध्वं­सा­भा­वः कथं प्रसिद्ध इति चेन् न- य­प्र­मा­णा­र्प­णा­द् इति ब्रूमः । तत्र ऋ­जु­सू­त्र­न­या­र्प­णा­त् तावद् उ­पा­दे­य१०क्षण ए­वो­पा­दा­न११स्य प्रध्वंसः । न चैवं१२ १३दु­त्त­र­क्ष१४णेषु प्र­ध्वं­स­स्या­भा­वा­त् पुनर् उ­ज्जी­व­नं घटादेः प्र­स­ज्ये­त­, का­र­ण­स्य का­र्यो­प­म­र्द­ना­त्म­क­त्वा­भा१५वात्, उ­पा­दा­नो­प­म­र्द­न­स्यै­व का­र्यो­त्प­त्त्या­त्म­क­त्वा­त्­, प्रा­ग­भा­व­प्र­ध्वं­स­यो­र् उ­पा­दा­नो­पा­दे­य­रू­प­तो­प­ग­मा­त् प्रा­ग­भा­वो­प­म­र्द- १०नेन प्र­ध्वं­स­स्या­त्म­ला­भा­त् । कथम् अ­भा­व­यो­र् उ­पा­दा­नो­पा­दे­य­भा­व इति चेत् भावयोः कथम् ? यद् भावे एव य­स्या­त्म­ला­भ­स् त­दु­पा­दा­न­म् इ­त­र­दु­पा­दे­य­म् इति चेत् तर्हि प्रा­ग­भा­वे का­र­णा­त्म­नि पू­र्व­क्ष­ण­व­र्त्ति­नि सति प्र­ध्वं­स­स्य का­र्या­त्म­नः स्व­रू­प­ला­भो­प­प­त्ते­स् तयोर् उ­पा­दा­नो­पा­दे­य­भा­वो­स् तु, तु१६च्छयोर् ए­वा­भा­व­यो­स् त­द्भा­व­वि­रो­धा­त् । तथा व्यवहा१७र­न­या­दे­शा­न् मृ­दा­दि­द्र­व्यं घ­टो­त्त­र­का­ल­व­र्त्ति घ­टा­का­र­वि­क­लं घ­ट­प्र­ध्वं­सः । स चा१८नन्तः स­म­व­ति­ष्ठ­ते । तेन१९ घटात् पू­र्व­का­ल­व­र्ति मृ­दा­दि­द्र­व्यं घटस्य प्रा­ग­भा­व एव, न पुनः प्र­ध्वं­सः­, तथा घ­टा­का­र­म् अपि त२०त् तस्य२१ १५प्रध्वंसो मा भूत्, घ­टा­का­र­वि­क­ल­म् इति वि­शे­ष­णा­त् । नन्व् एवं घ­टो­त्त­र­का­ल­व­र्त्ति­घ­टा­का­र­वि­क२२ल­स­न्ता­ना­न्त­र- मृ­दा­दि­क­म् अपि त२३द्घ­ट­प्र­ध्वं­सः स्याद् इति चेन् न, द्र­व्य­ग्र­ह­णा­त् । व­र्त्त­मा­न­प­र्या­या­श्र­य­रू­प­म् एव हि मृ­दा­दि­कं तद्द्र- व्यम् अ­न्व­यी­ष्य­ते­, न पुनः स­न्ता­ना­न्त­रं­, तस्य स्व­प­र्या­य­म् ए­वा­ती­त­म् अ­ना­ग­तं वा प्र­त्य­न्व­यि­न­स् त२४द्द्र­व्य­त्व­वि­र­हा­त् । तद् एवं प्रसिद्धः प्रध्वंसो व­स्तु­ध­र्मः । तस्य प्रच्यवो ऽ­प­ह्न­व एव चा­र्वा­क­स्य । तस्मिंश् च का­र्य­द्र­व्यं पृथिव्या- दिकम् अ­न­न्त­तां व्रजेद् इति स­म­न्त­भ­द्र­स्वा­मि­ना­म् अ­भि­प्रा­यः । वृ­त्ति­का­रास् त्व् अ­क­ल­ङ्क­दे­वा२५वम् आ­च­क्ष­ते क­पि­ल­म­ता- २०नु­सा­रि­णां प्रा­ग­भा­वा­न­भ्यु­प­ग­मे घ­टा­दे­र् अ­ना­दि­त्व­प्र­स­ङ्गा­त् पु­रु­ष­व्या­पा­रा२६नर्थक्यं स्यात् । न च पुरुष- व्या­पा­र­म् अ­न्त­रे­ण घटादि भवद् उ­प­ल­भ्य­ते जा­तु­चि­द् इति का­र्य­द्र­व्यं त२७दा­पा­द­नी­य­म् । तच् च२८ प्रा­ग­भा­व­स्य निह्न- वे ऽनादि स्याद् इति सूक्तं दू­ष­ण­म्­, आपाद्य२९स्याप्य् उ­द्भा­व्य­व३०द्दू­ष­ण­त्वो­प­प­त्तेः । एतेन मी­मां­स­का­नां शब्दस्य प्रा­ग­भा­वा­न­भ्यु­प­ग­मे ऽ­ना­दि­त्व­प्र­स­ङ्गा­त् पु­रु­ष­व्या­पा­रा३१नर्थक्यं स्याद् इत्य् उक्तं प्र­ति­प­त्त­व्य­म् । श­ब्द­स्या­भि­व्य३२क्तौ प्रा­ग­भा­व­स्या­ना­दि­त्वं सान्तत्वं च यतः ।  न­य­प्रा­मा­ण­व­श­तः (­द्र­व्या­पे­क्ष­या ए­क­स्व­भा­वः श­क्त्य­पे­क्ष­या चा­ने­क­स्व- २५भावः) ।  घ­टो­प­ल­ब्धि­व­द­शे­ष­का­र्यो­प­ल­ब्धि­र् इ­त्या­दि­ल­क्ष­णः पूर्वोक्तः ।  का­र्या­भा­व­स्य ।  भा­वा­न्त­र­रू­पे प्रा­ग­न­न्त­र­प­र्या­ये । न­य­प्र­मा­णा­र्प­णा­द् द्र­व्य­प­र्या­यौ व्यस्तौ समस्तौ वा प्रा­ग­भा­वो यतः ।  चार्वाकः पृ­च्छ­ति­, प­र­स्ये­ति­, चा­र्वा­क­स्य ।  जैनाः । १० का­र्य­रू­पा क­पा­ल­मा­ला । ११ घटस्य । १२ उ­पा­दे­य­क्ष­ण­स्यै­वो­पा­दा­न­प्र­ध्वं­स­रू­प­त्वे सति । १३ तस्माद् उ­पा­दे­य­क्ष­णा­द् उत्तर- क्षणास् त­दु­त्त­र­क्ष­णा­स् तेषु । १४ क­पा­ल­मा­ला­ख­ण्डे­षु । १५ उ­पा­दा­न­का­र­ण­ना­शे उ­त्त­र­प­र्या­य­रू­पं कार्यम् उ­त्प­द्य­ते­, न तु का­र्य­ना­शे का­र­णो­त्प­त्ति­नि­य­म इति भावः । १६ निः­स्व­भा­व­यो­र् नै­या­यि­का­भि­म­त­योः । १७ व्य­व­हा­रो द्र­व्या­र्थि­कः । १८ सा­दि­र­न­न्तः । ३०१९ घ­टा­का­र­वि­क­ल­स्य घ­टो­त्त­र­का­ल­व­र्त्ति­नो ऽ­न­न्त­स्य घ­ट­प्र­ध्वं­स­त्व­प्र­ति­पा­द­न­प्र­का­रे­ण । २० मृ­दा­दि­द्र­व्य­म् । २१ घटस्य । २२ घ­ट­प­रि­णा­म­प­रि­ण­ता­द् अन्यन् मृ­दा­दि­द्र­व्यं घ­टा­का­र­वि­क­ल­श­ब्दे­न गृह्यते । २३(यद् घ­टा­का­र­रू­पं न प­रि­ण­त­म्­) स चासौ घटश् च तद्घटः । २४ स, वि­व­क्षि­तो घटादिः । २५ व­क्ष्य­मा­ण­प्र­का­रे­ण । २६ घ­टा­द्यु­त्प­त्तौ । २७ सांख्यं प्रति त­त्का­र्य­द्र­व्य­म् आपा- दनीयं युक्त्या स­म­र्थ­नी­य­म् इति भावः । २८ का­र्य­द्र­व्य­म् । २९ सांख्यस्य । ३० चा­र्वा­का­पे­क्षा­व­त् । ३१ व्या­पा­र­स् ताल्वादी- नाम् । ३२ प्र­क­टी­क­र­णे । १०२पु­रु­ष­व्या­पा­र­स्यो­प­यो­गा­न् ना­न­र्थ­क्य­म् इति चेन् न, ततः प्राक् त­दा­वे­द­क­प्र­मा­णा­भा­वा­द् अ­भि­व्य­क्ति­क­ल्प­ना­नु­प­प­त्तेः । क­ल­शा­दे­र् हि स­म­न्ध­का­रा­वृ­त­त­नोः प्र­दी­प­व्या­पा­रा­त् पूर्वं स­द्भा­वा­वे­द­क­प्र­मा­ण­स्य स्प­र्श­न­प्र­त्य­क्षा­देः सं­भ­वा­द् उ­प­प­न्ना प्र­दी­पे­ना­भि­व्य­क्ति­क­ल्प­ना­, न पुनः श­ब्द­स्य­, तद­भा­वा­त् । प्र­त्य­भि­ज्ञा­ना­दे­स् त­द्भा­वा­वे­द­क­स्य प्र­मा­ण­स्य भा­वा­द­दो­ष इति चेन्न, तस्य वि­रु­द्ध­त्वा­त्­, श­ब्द­स्या­भि­व्य­क्तेः पूर्वं सर्वथा सत्त्वात् साध्याद् वि­प­री­ते­न कथञ्चि- ०५त् सत्त्वेन व्याप्तत्वाद् अन्यथा प्र­त्य­भि­ज्ञा­य­मानत्वाद्य­नु­प­पत्तेः । ततो ऽ­भि­व्य­ङ्ग्य१०वि­ल­क्ष­ण­त्वा­न् न श­ब्द­स्या­भि­व्य­क्ति- ११ल्पना युक्ता । एतेन कु­म्भ­का­रा­दि­व्या­पा­रा­द् घ­टा­द्य­भि­व्य१२क्ति­क­ल्प­ना प्रत्युक्ता । क­ल्प­यि­त्वा­पि तदभि- व्यक्तिं त१३स्याः प्रा­ग­भा­वो ऽ­ङ्गी­क­र्त­व्यः१४ । त१५था हि । सतः शब्दस्य ता­ल्वा­दि­भि­र् अ­भि­व्य­क्तिः प्रागस- ती क्रि­य­ते­, न पुनः शब्द एवेति स्व­रु­चि­वि­र­चि­त­द­र्श­न­प्र­द­र्श­न­मा­त्र­म्१६ । ननु च मी­मां­स­कैः शब्द- स्या­पौ­रु­षे­य­त्व­प्र­द­र्श­ना­न् नासौ१७ प्रा­ग­स­न् क्रियते । त­द­भि­व्य­क्ति­स् तु पौ­रु­षे­यी । सा प्रा­ग­स­ती क्रियते इति कथं १०स्व­रु­चि­वि­र­चि­त­स्य द­र्श­न­स्य प्र­द­र्श­न­मा­त्रं­, प्र­मा­ण­श­क्ति­वि­र­चि­त­स्य तथा१८ द­र्श­न­स्य प्र­द­र्श­ना­द् इति चेन् न, शब्दाद् अ­भि­न्ना­या­स् त­द­भि­व्य­क्ते­र् अप्य् अ­पौ­रु­षे­य­त्वा­त् । तस्याः पौ­रु­षे­य­त्वा­त् प्रा­ग­स­त्त्वे त­द­भि­न्न­स्य श­ब्द­स्या­पि त१९एव प्रा­ग­स­त्त्व­म् अ­नु­म­न्य­तां­, विशेषा२०भावात् । श­ब्दा­द्भि­न्नै­वा­भि­व्य­क्ति­र् इति चेत् सा यदि श्र­व­ण­ज्ञा­नो­त्प२१- त्तिः, २२ सैव२३ कथं प्राक्सती यत्नतः कर्तव्या ? तस्याः प्रा­ग­स­त्त्वे श­ब्द­स्या­श्रा­व­ण­त्वा­प­त्ते­र् नित्य२४त्व­वि­रो­धः­, प्रा­ग­श्रा­व­ण­त्व­स्व­भा­व­त्या­गे­नो­त्त­र­श्रा­व­ण­त्व­स्व­भा­वो­त्प­त्तेः क­थ­ञ्चि­द् अ­नि­त्य­त्व­म् अ­न्त­रे­णा­नु­प­प­त्तेः । अथ श्र­व­ण­ज्ञा- १५नो­त्प­त्ते­र् अभावे ऽपि पूर्वं शब्दस्य श्रा­व­ण­त्व­म् ए­वे­ष्टं­, २५ किम् अनया श्र­व­ण­ज्ञा­नो­त्प२६त्त्या­भि­व्य­क्त्या ? स्यान् म२७तं, न शब्द- धर्मः श्र­व­ण­ज्ञा­नो­त्प­त्तिः­, त२८स्याः क२९र्म­स्थ­क्रि­या­त्वा­भा­वा­त् । किं तर्हि ? पु­रु­ष­स्व­भा­वः­, क३०र्तृ­स्थ­क्रि­या­त्वा­द् इति, तद् अप्य् अ­यु­क्तं­, क३१र्तृवत् तस्याः प्रा­क्स­त्त्वा­प­त्ते­र् अ­वि­शे­षा­त् त­द्व्या­पा­रा­न­र्थ­क्या­त् । श्र­व­ण­ज्ञा­नो­त्प­त्ति­यो­ग्य­ता शब्दस्या- भि­व्य­क्ति­र् इति चेत् तर्हि यो­ग्य­ता­यां स­मा­न­श् चर्चः । योग्य३२तापि हि यदि श­ब्द­ध­र्म­त्वा­च् छब्दाद् अभिन्ना तदा कथं त­द्व­त्स­ती पु­रु­ष­प्र­य­त्ने­न क्रियेत ? अ३३थ श­ब्दा­द्भि­न्ना­, श्रो­त्र­स्व­भा­व­त्वा­त् तस्या इति मतिस् तथापि न सा २०प्रा­ग­स­ती श्रोत्रस्य न­भो­दे­श­ल­क्ष­ण­स्य सर्वदा सत्त्वात् त­त्स्व­भा­व­भू­ता­या यो­ग्य­ता­याः प्राग् अपि सत्त्वात् । एतेना३४त्मधर्मो योग्यता शब्दाद् भिन्नेति नि­र­स्तं­, नि­त्य­त्वा­द् आत्मनः प्रा­ग­स­त्त्वा­स­म्भ३५वात् । अ३६थ भि­न्ना­भि­न्ना पु­रु­ष­व्या­पा­रा­त् ।  त­द्भा­वा­वे­द­क­स्य द­र्श­न­प्र­त्य­क्षा­देः प्र­मा­ण­स्या­भा­वा­त् ।  प्र­त्य­भि­ज्ञा­ना­देः ।  पु­द्ग­ल­द्र­व्या­पे­क्ष­या सत्त्वं शब्दस्य प­र्या­या­पे­क्ष­या चा­स­त्त्व­म् इति ।  शब्दस्य ।  सर्वथा सत्त्वं चेत् ।  द­र्श­न­स्म­र­ण­का­र­ण­कं स­ङ्क­ल­नं प्रत्यभि- ज्ञानं त­दे­वे­द­म् इत्य् उ­क्त­त्वा­त् ।  अ­भि­व्य­ञ्ज­क­व्या­पा­रा­त् पूर्वं श­ब्द­स­द्भा­वा­बे­द­क­प्र­मा­णा­भा­वे­न ।  सर्वथा वि­द्य­मा­न­स्य प्रमाण- २५ग्रा­ह्य­त्वा­भा­वा­त् । १० शब्दो नित्यः, अ­र्थ­प्र­ति­प­त्त्य् अ­न्य­था­नु­प­प­त्ते­र् इत्य् अ­र्था­प­त्ति­वि­ष­य­त्वे­न । ११ (किन्तु सत्त्वं तु नित्यम् एव तस्येति कल्पना युक्ता) । १२(किन्तु सत्त्वं तु व्या­पा­रा­त् पूर्वम् अपीत्य् अर्थः) । १३ अ­भि­व्य­क्तेः । १४ अन्यथा सर्वदा श­ब्द­श्र­व­ण- प्र­स­ङ्गः­, श्रा­व­ण­त्व­रू­पा­या अ­भि­व्य­क्ते­र् नि­त्य­त्वा­त् । १५ तथा च सति को दोष इति द­र्श­य­ति । १६ अ­भि­व्य­क्त्या­त्म­कः शब्दो मी­मां­स­क­म­ते ध­र्म­ध­र्मि­णो­र् अ­भे­दा­त् । १७ शब्दः । १८ अ­भि­व्य­क्तिः प्रा­ग­स­ती क्रि­य­ते­, न पुनः शब्द एवेति प्र­का­रे­ण । १९ पौ­रु­षे­य­त्वा­त् । २०(­पौ­रु­षे­य­त­या अ­नि­त्य­त्वे­न­) । २१ श्र­व­ण­ज्ञा­नो­त्प­त्ति­रू­पा । २२ तर्हीति शेषः । २३ श्र­व­ण­ज्ञा­नो- ३०त्पत्तिः शब्दे प्राक् सती असती वेति क्रमेण दू­ष­य­ति जैनः । २४ (­पू­र्व­म् अ­श्रा­व­ण­त्वे पश्चाच् छ्रा­व­ण­त्वे च श्रा­व­ण­त्व­ध­र्म­स्यो­त्पा­दः­, अ­श्रा­व­ण­त्व­स्य तु नाश इत्य् अ­नि­त्य­त्व­म्­) । २५(­त­र्ही­त्य् अ­ध्या­ह्रि­य­ते­) । २६(­श्र­व­ण­ज्ञा­नो­त्प­त्ति­रू­प­या­) । २७ मी­मां­स­क­स्य । २८ श्र­व­ण­ज्ञा­नो­त्प­त्तेः । २९ शब्दं शृ­णो­मी­त्या­दौ शब्दः क­र्म­ता­प­न्नः । ३० श्रो­तृ­ज­ना­श्रि­त­त्वा­त् । ३१ आ­त्म­व­त् तस्याः क­र्तृ­स्थ­कि­या­याः । ३२ समानं चर्चं वि­वृ­णो­ति । ३३ यदि । ३४ यो­ग्य­ता­याः श­ब्द­श्रो­त्र­ध­र्म­त्व­नि­रा­क­र­णे­न । ३५ योग्य- तायाः । ३६ यदि । १०३श्र­व­ण­ज्ञा­नो­त्प­त्ति­स् त­द्यो­ग्य­ता चाभिव्यक्तिः शब्दाद् इति मतं तद् अप्य् अ­स­त्यं­, पक्ष­द्व­यो­क्त­दो­षा­नु­ष­ङ्गा­त् सर्वथा तस्याः प्रा­ग­भा­वा­यो­गा­त्­, तद्योगे वा शब्दवद् एव श्रो­त्र­प्र­मा­त्रो­र् अपि प्रा­ग­स­तोः प्र­य­त्ने­न क­र­ण­प्र­स­ङ्गा­द् अन्यथा स्वरु- चि­वि­र­चि­त­द­र्श­न­प्र­द­र्श­न­मा­त्र­प्र­स­क्तेः । आ­व­र­ण­वि­गमो ऽ­भि­व्य­क्ति­र् इति चेत् दा­व­र­ण­वि­ग­मः प्रा१०क् कि११म् अभूत् ? भू१२तौ वा किं य१३त्नेन ? विशेष१४स्या­धा­न­म् अ­भि­व्य­क्ति­र् इति चेन् ननु वि­शे­षा­धा­न­म् अपि ता१५दृग् एव, क­र्म­क­र्तृ­क­र­णा­नां ०५प्रा­ग­भा­वा­भा­वा­त् । आ१६व­र­ण­वि­ग­म­वि­शे­षा­धा­न­यो­र् हि श­ब्द­पु­रु­ष­श्रो­त्रा­णां स्व­रू­प­त्वे तेषां याज्ञिक१७r[? ऐर्] अपि नित्य- त्वो­प­ग­मा­त् कथं प्रा­ग­भा­वः सं­भ­वे­त् ? संभवे वा प्र­य­त्न­का­र्य­त्व­प्र­स­ङ्गः१८ अ­भि­व्य­क्ति­व­त् । पु­रु­ष­प्र­य­त्ने­न अ­भि­व्य­क्तिः प्रा­ग­स­ती क्रि­य­ते­, न पुनस् त­त्स्व­रू­पः शब्दः पुरुषः श्रोत्रं चेति स्व­रु­चि­वि­र­चि­त­द­र्श­न­प्र­द­र्श­न­मा­त्र­म् । ए१९वं हि क­पि­ल­म­ता­नु­सा२०रिणां घ­टा­दे­र् अ­भि­व्य­क्तिः प्रा­ग­स­ती च­क्र­द­ण्डा­दि­भिः क्रियते न पुनर् घटा२१दिर् इत्य् अपि शक्यं प्रदर्श- यितुम् । यतो ऽत्र२२न कश्चिद् वि­शे­ष­हे­तु२३स् ता­ल्वा­द­यो व्यञ्जका२४, न पुनश् चक्रा२५दयो ऽ­पी­ति­, ते२६ वा घटादेः का­र­का­, १०न पुनः शब्दस्य ता­ल्वा­द­यो ऽपीति२७ । न हि व्य­ञ्ज­क­व्या­पृ­ति­र् नि­य­मे­न व्यङ्ग्यं स­न्नि­धा­प२८यति । स­न्नि­धा­प­य­ति च ता­ल्वा­दि­व्या­पृ­ति­र् नि­य­मे­न शब्दम् । ततो ना२९सौ ता­ल्वा­दी­नां व्यङ्ग्यश् च­क्रा­दी­नां घ­टा­दि­व­त् । ना३०यं दोषः स­र्व­ग­त­त्वा­द् व­र्णा­ना­म् इत्य् अपि वार्तं, प्र३१मा­ण­ब­ला­या­त­त्वा­भा­वा­त्­, अन्यत्रा३२पि त­था­भा­वा­नु­ष­ङ्गा­त्शक्यं हि वक्तुं, घ­टा­दी­नां स­र्व­ग­त­त्वा­च् च­क्रा­दि­व्या­पा­रा­न् नि­य­मे­नो­प३३लब्धिर् इति । इ­ष्ट­त्वा­द् अदोषो ऽयं कापिला- ना३४म् इति चेन् न, का­र­ण­व्या­पा­रे­ष्व् अ३५पि चोद्या३६नि­वृ­त्तेः­, च­क्रा­दी­न्य् अपि का­र­णा­नि स्व३७व्या­पा­रा­णां नि­य­मे­न १५स­न्नि­धा­प­का­न्य­भि­व्य­ञ्ज­का­नि भ­व­न्तु­, तेषां स­र्व­ग­त­त्वा­द् एवेति चोद्यस्य नि­व­र्त­यि­तु­म् अ­श­क्य­त्वा­त् । एतेना३८- स्था प्रत्युक्ता । स्व३९व्या­पा­रो­त्पा­द­ने हि का­र­णा­नां व्या­पा­रा­न्त­रा­णि क­ल्प­नी­या­नि तथा त­दु­त्पा­द­ने ऽपीत्य् अन४०- स्था स्यात्, न पुनः स्व­व्या­पा­रा­भि४१व्यक्तौ, त४२त्स­न्नि­धि­मा­त्रा­द् एव त­त्सि­द्धे­र् अ४३न्यथा व्य­ञ्ज­क­का­र­क­यो­र् अ­वि­शे­ष­प्र­स- ङ्गात् । का­र­ण­व्या­पा­रा­णां च का­र­णे­भ्यो भे­दै­का­न्तो वा स्याद् अ­भे­दै­का­न्तो वा ? त­द्भे­दै­का४४न्ते त४५द्वतो ऽ­नु­प­यो­गः­, ता४६वतेति क­र्त­व्य­ता­स्था­ना­त् । व्य­व­हा­रि­णा४७म् अ­भि­म­त­का­र्य­सं­पा­द­न­म् एव हीति क­र्त­व्य­ता । तस्याः स्था४८नं यदि २०व्या­पा­रे­भ्य ए­वै­का­न्त­तो भिन्नेभ्यो भा४९वाद् भवेत् तदा किं व्या­पा­र­व­ता­न्य­त् साध्यं, यतस् त५०स्यो­प­यो­गः क्वचिद् उ­प­प­द्य­ते ? इत्य् अ­भि­व्य­क्ति­द्व­य­म् अस्ति । (­श्र­व­ण­ज्ञा­नो­त्प­त्ति­प­क्षे त­द्यो­ग्य­ता­प­क्षे च ) ।  श­ब्दा­द्भे­दा­भे­द­प्र­का­रे­ण ।  द्वि­धा­भि­व्य­क्तेः । प्रा­ग­भा­व­यो­गे ।  श­ब्द­श्रो­त्र­प्र­मा­तॄ­णां नित्यानां धर्मो ऽ­भि­व्य­क्तिः । सा नित्या नि­त्य­त्वा­त् प्रा­ग­भा­वा­यो­गा­त् । तस्याः प्राग- भा­व­यो­गे श­ब्द­श्रो­त्र­प्र­मा­तॄ­णा­म् अपि प्रा­ग­स­तां प्र­य­त्ने­न क­र­ण­प्र­स­ङ्गा­त् ।  श­ब्द­श्रो­त्र­प्र­मा­तॄ­णां प्रा­ग­स­त्त्वे ऽपि अ­भि­व्य­क्ति­र् एव २५यत्नेन क्रि­य­ते­, न तु त्रि­त­य­म् इति चेत् तर्हि ।  शब्दस्य ।  स चासाव् आ­व­र­ण­वि­ग­म­श् च । १० ता­ल्वा­दि­व्य­ञ्ज­क­व्या­पा­रा­त् प्राक् । ११ अभूद् एव । १२ आ­व­र­ण­वि­ग­म­स्य । १३ कर्म (­श­ब्द­) करण (­श्रो­त्र­) प्र­मा­तॄ­णां (­पु­रु­षा­णां­) प्रा­ग­भा­वा­भा­वा­द् भू­ति­सि­द्धौ किं पु­रु­ष­य­त्ने­न । १४ श्रू­य­मा­ण­त्व­रू­प­स्य । १५ किम् अभूत् ? भूतौ वेत्यादि । १६ भाष्ये स्था­न­द्व­य­स्थि­तं (प्राक् किम् अभूद् इत्य् अत्र तादृग् एवेत्य् अत्र च ) मूलं भा­व­य­ति । १७ न केवलं सांख्यैर् एव । १८ शब्दस्य । "­अ­भि­व्य­क्ति­व­त्­" इति पाठो नास्ति स्व[? ख-] पुस्तके । १९ श­ब्दा­भि­व्य­क्ति­प्र­का­रे­ण । २० सां­ख्या­ना­म् । २१ घ­टा­दि­र् यतः प्राग् अपि सन् । २२ व­क्ष्य­मा­णे ऽर्थे । २३ भेदका- ३०रणम् । २४ शब्दस्य । २५ न घटस्य व्य­ञ्ज­काः­, किन्तु कारका एवेति । २६ च­क्रा­द­यः । २७ किन्तु व्यञ्जका एवेति । २८ न प्र­का­श­य­ति । किन्तु कारणं भवति । २९ शब्दः । ३० व्य­ङ्ग्य­त्वा­भा­व­ल­क्ष­णः । ३१ वर्णानां स­र्व­ग­त­त्व­स्य । ३२ घटादौ । ३३ सतो घटस्य । ३४ सां­ख्य­म­त­म् आश्रित्य मी­मां­स­को­क्ति­र् इयम् । ३५ न केवलं का­र­ण­का­र्ये­ष्व् एव । ३६ चोद्यः प्रश्नः । ३७ भ्र­म­णा­दी­ना­म् । ३८ अ­नि­ष्टा­प­त्या का­र­ण­व्या­पा­र­क­र­ण­नि­रा­क­र­णे­न । ३९ भ्र­म­णा­दी­ना­म् उ­त्पा­द­ने । ४० उ­त्पा­द­न­प­क्षे एव । ४१ अ­भि­व्य­क्ति­प­क्षे ना­न­व­स्थे­त्य् अर्थः । ४२ तस्य, का­र­क­स्य । ४३ व्या­पा­रा­भि­व्य­क्ति­सि­द्धेः । ४४ का­र­णे­भ्यो भे­दै­का­न्ते । ३५४५ व्या­पा­र­व­तः का­र­ण­स्य । ४६ व्या­पा­र­मा­त्रे­ण । ४७ का­र­णा­ना­म् । ४८ स्थितिः । ४९ का­र­णा­त् । भिन्नेभ्य इत्य् अनेना- न्वयः । ५० व्या­पा­र­व­तः का­र­ण­स्य । १०४तद्वतो व्या­पा­रा­णा­म् अ­भे­दै­का­न्ते ऽ­भि­व्य­क्ति­व­त्प्र­सङ्गस् तद्वत इव व्या­पा­रा­णां सर्वदा सद्भावः । तेषां प्रा­ग­भा­वे वा व्यापाराः प्रा­ग­स­न्तः क्रि­य­न्ते­, न पुनस् तदव्यति­रे­कि­णो ऽपि तद्वन्त इति स्व­रु­चि­वि­र­चि­त­द­र्श­न­प्र­द­र्श­न­मा­त्र­म् । एतेनावस्था प्रत्युक्ता । द्वि­शे­षै­का­न्ते तद्वतो ऽ­नु­प­यो­गः­, ता­व­ते­ति क­र्त­व्य­ता­स्था­नात् । अ­भे­दै­का­न्ते पूर्ववत् प्रसङ्गः । प­रि­णा­मे ऽप्य् एष प­र्य­नु­यो­गः । प­रि­णा­मि­नो ब­हु­धा­नकस्य प­रि­णा­मा घ­टा­द­यो ऽ­त्य­न्त­भि­न्ना वा ०५स्युर् अभिन्ना वा ? क­थ­ञ्चि­द् भे­दा­श्र­य­णे स्या­द्वा­दा­नु­स­र­ण­प्र­स­ङ्गा­त् । तत्र प­रि­णा­मानां त१०द­भि­न्ना­नां क्रमशो वृत्ति- र्मा भूत्, प­रि­णा­मि­नो ऽक्र११मत्वात् । ततो भिन्नानां व्य१२पदेशो ऽपि मा भूत् -प्र­धा­न­स्यै­ते प­रि­णा­मा इति, सं­ब­न्धा­सि­द्धे­र् अ­नु­प­का­र­क­त्वा­त् । न हि नित्यं प्रधानं प­रि­णा­मा­ना­म् उ­प­का­र­कं­, त१३स्य क्र­म­यौ­ग­प­द्या­भ्या­म् उप- का­र­क­त्वा­यो­गा­त् । नापि प­रि­णा­मे­भ्य­स् त­स्यो­प­का­रः­, तस्य त१४त्का­र्य­त्वे­ना­नि­त्य­त्वा­प­त्तेः । तैस् तस्योपकारे ऽपि १५र्वं स­मा­न­म् अ­न­व­स्था च । या१६वन्तो हि प­रि­णा­मा­स् ता­व­न्त­स् त१७स्यो­प­का­रा­स् त१८त्कृतास् ततो यदि भिन्नास् तदा १०तस्येति व्य­प­दे­शो ऽपि मा भूत्, सं­ब­न्धा­सि­द्धे­र् अ­नु­प­का­र­क­त्वा­त् । त१९द्वतस् तैर् उपका२०रैर् उ­प­का­रा­न्त२१रे ऽपि स एव पर्य- नुयोग इत्य् अ­न­व­स्था । ततस् ते यद्य् अ­भि­न्ना­स् तदा ता२२वद्धा प्रधानं भि­द्ये­त­, ते वा प्र­धा­नै­क­रू­प­तां प्र­ति­प­द्ये­र­न् । इति प्र­धा­न­स्यो­प­का­रा­णां चा­व­स्था­ना­सं­भ­वा­द् अ­न­व­स्था । त२३स्य भोग्या२४भावे पुंसो भो­क्तृ­त्वा­भा­वा­द् अभा२५वः स्यात्, तस्य२६ तल्लक्ष२७णत्वात् । ततः प्र­कृ­ति­पु­रु­ष­त­त्त्व­यो­र् अ­व­स्था­ना­भा­वा­द् अ­न­व­स्था । इति न क­पि­ल­म­ता­नु­स­र­णे­ना­पि प्र­धा­ना­त्म­ना­म् अ­शे­ष­तो घ­टा­दी­ना­म् अपि श­ब्द­व­द­भि­व्य­ङ्ग्य­त्वं युक्तं क­ल्प­यि­तुं­, सर्वदा प्रा­ग­भा­वा­प­ह्न­वे तदभि- १५व्यक्तेर् अप्य् अ­ना­दि­त्व­प्र­स­ङ्गा­त् का­र्य­द्र­व्य­व२८त् । ननु का­र्य­द्र­व्य­म् असिद्धं का­पि­ला­नां­, कथम् अ­ना­दि­ग्र­न्थ­का­रे­णा­पा­द्य­ते इति चेत् प्र­मा­ण­ब­ला­त् कार्यत्वं द्र­व्य­स्या­पा२९द्य त­था­भि­धा­ना­द­दो­षः । कथं का­र्य­त्व­म् आ­पा­द्य­ते प्रा­ग­भा­वा­न­भ्यु­प­ग­म- वादिनं प्रतीति चेत्, कार्यं घ­टा­दि­क­म्­, अ­पे­क्षि­त­प­र­व्या­पा­र­त्वा­त्­, यत् तु न कार्यं तन् न तथा दृष्टं यथा ग­ग­नं­, तथा च घ­टा­दि­कं­, तस्मात् कार्यम् इत्य् अ­नु­मा­ना­त् । ना­त्रा­सि­द्धं साधनं का­दा­चि­त्क­त्वा­त्­, त३०स्या­न­पे­क्षि­त- प­र­व्या­पा­र­त्वे का­दा­चि­त् क­त्व­वि­रो­धा­द् आ­का­श­व­त् । ना­त्रा­सि­द्धं साधनं का­दा­चि­त्क­त्वा­द् अ­पे­क्षि­त­प­र­व्या­पा­र­त्वं­, न तु २०घ­टा­दे­र् इति चेत् को ऽयम् आ­वि­र्भा­वो नाम ? प्रा­ग­नु­प­ल­ब्ध­स्य व्य३१ञ्ज­क­व्या­पा­रा­द् उ­प­ल­म्भ इति चेत् स३२ तर्हि प्रा­ग­स­न् का३३रणैः क्रि­य­ते­, न पुनर् घटा३४दिर् इति स्व­रु­चि­व­च­न­मा­त्र­म् । अथ त३५स्यापि प्राकू[? ऋ]ति­रो­हि­त­स्य सत एव का­र­णै­र् आ­वि­र्भा­वा­न्त­र­म् इष्यते तर्हि तस्याप्य् अन्यत् तस्याप्य् अन्यद् आ­वि­र्भा­व­न­म् इत्य् अ­न­व­स्था­ना­न् न क­दा­चि­द् घटादे- र् आ­वि­र्भा­वः स्यात् । अ­था­वि­र्भा­व­स्यो­प­ल­म्भ­रू­प­स्य त३६द्रू­पा­वि­र्भा­वा­न्त­रा­न­पे­क्ष­त्वा­त् प्र­का­श­स्य प्र­का­शा­न्त­रा­न­पे- क्ष­त्व­व­न् ना­न­व­स्थे­ति चेत् तर्हि त३७स्य का­र­णा­द् आ­त्म­ला­भो­भ्यु­प­ग­न्त­व्यः३८, ततः का३९र्य­मा­वि­र्भा­व इति । तद्वद् घ- २५टादिक४०म् अपि, अ­पे­क्षि­त­प­र­व्या­पा­र­त्वा­वि­शे­षा­द् आ­त्म­ला­भे । न४१ ह्य् अ­ल­ब्धा­त्म­ला­भ­स्यो­प­ल­म्भः शक्यः कर्तुं, सर्वथा- अ­भि­व्य­क्ति­वां­श् चासौ प्र­स­ङ्ग­श् चेति तथोक्तः ।  सांख्यो ऽ­ति­प्र­स­ङ्गं नि­रा­कु­र्व­न् नि­वा­र्य­ते जैनेन ।  व्या­पा­रा­भि­न्ना­नि कार- णानि ।  एतेन का­र­ण­व्या­पा­र­नि­रा­क­र­णे­न ।  तर्ह्य् अ­न­व­स्था स्याद् इत्य् अर्थः ।  का­र­ण­व्या­पा­रा­णां भे­दै­का­न्ते ।  व्या­पा­रे­भ्य एव ।  अ­भि­व्य­क्ति­वा­न् प्रसङ्ग इत्य् अर्थः ।  ब­हु­धा­न­क­स्य (­प्र­धा­न­स्य­) प­रि­णा­माः पर्यायाः । १० प्र­धा­ना­द् अ­भि­न्ना­ना­म् । ११(­स­र्व­दा स­त्त्वा­त्­) । १२ व­क्ष्य­मा­ण­प्र­का­रे­ण । १३ प्र­धा­न­स्य । १४ ते प­रि­णा­माः कार्यं यस्य प्र­धा­न­स्य तत् । ३०१५ प्राक्तनं वि­क­ल्प­जा­ल­म् । १६ अ­न­व­स्थां वि­वृ­णो­ति । १७ प्र­धा­न­स्य । १८ प्र­धा­न­कृ­ताः । १९ उ­प­का­र­व­तः प्र­धा­न­स्य । २० प­रि­णा­म­कृ­तैः । २१ प­र­स्प­र­म् उ­प­का­रे ऽपीत्य् अर्थः । २२ यावत् प्रकाराः प­रि­णा­मा­स् तावत् प्र­का­रा­न् । २३ अ­न­व­स्था­याः । २४ भो­ग्य­स्य­, प्रकृतेः । २५ पु­रु­षा­भा­व । २६ पु­रु­ष­स्य । २७ भो­क्तृ­त्व­ल­क्ष­ण­त्वा­त् । २८ पृ­थि­व्या­दि­व­त् । २९ द्रव्यस्या- पाद्यते इति त­थे­त्या­दि पा­ठा­न्त­र­म् । ३० घटस्य । ३१ व्य­ञ्ज­कं­, च­क्र­द­ण्डा­दि । ३२(­आ­वि­र्भा­वः­) । ३३ च­क्रा­दि­भिः । ३४ आ­वि­र्भा­वा­द् अभिन्नः । ३५ आ­वि­र्भा­व­स्य । ३६ त­द्रू­प­म् उ­प­ल­म्भ­रू­प­म् । ३७ आ­वि­र्भा­व­स्य । ३८ सांख्यैः । ३९ न तु ३५व्यङ्ग्यम् । ४० कार्यम् एव, न तु व्यङ्ग्यम् । ४१ नन्व् आ­त्म­ला­भ एव घ­टा­दे­र् नास्तीत्य् उक्ते आह जैनः । १०५तिप्र­स­ङ्गा­त् । तद् एवं प्र­धा­न­प­रि­णा­म­त­या­पी­ष्टं घ­टा­दि­कं कार्यद्रव्यम् आ­पा­द्य­ते । तस्य च प्रा­ग­भा­वा­प­ह्न­वे ऽना- दि­त्व­प्र­स­ङ्गा­त् का­र­ण­व्या­पा­रा­न­र्थ­क्यं स्याद् इति सूक्तं दू­ष­ण­म् । प्रा­क्ति­रो­भा­व­स्यो­प­ग­मे वा स एव प्रा­ग­भा­वः सिद्धः, तस्य ति­रो­भा­व इति ना­मा­न्त­र­क­र­णे दो­षा­भा­वा­द् उ­त्पा­द­स्या­वि­र्भा­व इति ना­मा­न्त­क­र­ण­व­त् । ततो न मीमांसकस्य सां­ख्य­म­ता­नु­स­र­णं युक्तं सर्वथा शब्दस्य प्रा­ग­भा­वा­न­भ्यु­प­ग­मे ऽ­ना­दि­त्व­प्र­स­ङ्गा­त् पु­रु­ष­व्या­पा- ०५रा­न­र्थ­क्य­स्य स­म­र्थ­ना­त् । तथा वि­ना­शा­न­भ्यु­प­ग­मे तस्य किं कृतम् अ­श्र­व­ण­म् ? स्वा­व­र­ण­कृ­त­म् इति चेन् नै- त­त्सा­रं­, दा­त्मा­न­म् अ­ख­ण्ड­य­तः कस्यचिद् आ­व­र­ण­त्वा­यो­गा­त् । तिरोधा१०यकस्य क­स्य­चि­द् वा­यु­वि­शे­ष­स्य शब्दा- त्मानं ख­ण्ड­य­त ए­वा­व­र­ण­त्वे स्व­भा­व­भे­द११प्र­स­ङ्गः­, आ­वृ­ता­ना­वृ­त­स्व­भा­व­यो­र् अ­भे­दा­नु­प­प­त्तेः । तयोर् अभेदे वा शब्दस्य श्रुतिर् अ­श्रु­ति­र् वेत्य् एकान्तः प्र­स­ज्ये­त­, पु­रु­ष­व्या­पा­रा­त् पूर्वम् अ­श्रु­ति­स् त­द­न­न्त­रं श्रुतिर् इति वि­भा­गा­नु१२- पत्तेः । स्यान् म१३तं, यथा घ­टा­दे­र् आ­त्मा­न­म् अ­ख­ण्ड­य­त् तमस् त­स्या­व­र­णं तथा श­ब्द­स्या­पी­ति­, तद् अ­स­त्­, त१४स्यापि १०ते­ना­त्म­ख­ण्ड­नो­प­ग­मा­त्­, दृश्यस्व१५भावस्य ख­ण्ड­ना­त् त­म­स­स् त­दा­व­र­ण­त्व­सि­द्धेः स१६र्वस्य प­रि­णा­मि­त्व­सा­ध­ना­त् । त­म­सा­पि घ­टा­दे­र् अ­ख­ण्ड­ने पू­र्व­व­द् उ­प­ल­ब्धिः किन् न भ­वि­तु­म् अ­र्ह­ति­, तस्य ते­नो­प­ल­भ्य­त­या­प्य् अ­ख­ण्ड­ना­त् । ननु च पु­रु­ष­व्या­पा­रा­त् प्राक् पश्चाच् च श­ब्द­स्या­ख­ण्डि­त­स्व­भा१७वत्वे ऽपि नै­का­न्त­तः श्रुतिः, स­ह­का­रि­का१८र­णा­पे­क्ष- त्वात्, स्व­वि­ज्ञा­नो­त्पा­द­ने त­द­श्रु­ते­र् अपि तद्वैक१९ल्ये सं­भ­वा­द् इति चेत् तर्हि किम् अयं शब्दः स्व२०वि­ष­य­सं­वि­त्ति­क­र- णे समर्थो ऽ­स­म­र्थो वा ? स्व­सं­वि­त्त्यु­त्प­त्तौ का­र­णा­न्त­रा­पे­क्षा मा भूत् त­त्क­र­ण­स­म­र्थ­स्य । अन्यथा १५स्वयम् अ­स­म­र्थ­स्य स­ह­का­री­न्द्रि­य­म­नो ऽ­भि­व्य­ञ्ज­क­व्या­पा­र­ल­क्ष­णं किम् अस्या२३सामर्थ्य ख­ण्ड­य­त्य् आ­हो­स्वि­न् नेति प­क्ष­द्वि­त­य- म् । त­द­सा­म­र्थ्य­म् अ­ख­ण्ड­य­द् अ­कि­ञ्चि­त्क­रं किं स­ह­का­रि­का­र­णं स्या२४त् ? त­त्ख­ण्ड­ने वा स्व­भा­व­हा­नि­र् अ- व्य­ति­रे­का­त् । व्य­ति­रे­के व्य­प­दे­शा२५नु­प­प­त्तिः । इति पूर्वव२६त् सर्वं, श­ब्दा­सा­म­र्थ्य­योः प­र­स्प­र­म् अ­नु­प­का­र­क- त्वा­वि­शे­षा२७त् । शब्दस्य हि त­द­सा­म­र्थ्ये­नो­प­का­रः क्रि­य­मा­ण­स् तस्माद् अ­भि­न्न­श् चेत् स एव कृतः स्याद् इति तन्नि- त्य­त्व­हा­निः । भिन्नश् चेत् स­म्ब­न्धा­सि­द्धिः­, अ­नु­प­का­रा­त् । त२८दु­प­का­रा­न्त­रे वा स एव प­र्य­नु­यो­ग इत्य् अ­न­व­स्था २०प्र­धा­न­त­त्प­रि­णा­म­व्य­ति­रे­क­प­क्ष­व­त् । किञ्च वर्णाः सर्वे नित्यस२९र्व­ग­ता­स् त­द्वि­प­री­ता वा ? न तावद् द्वितीयः पक्षो- ऽ­न­भ्यु­प३०गमात् । प्र­थ­म­प­क्षे तु वर्णानां व्या­पि­त्वा­न् नि­त्य­त्वा­च् च क्र­म­श्रु­ति­र् अ­नु­प­प­न्नै­व­, दे­श­का­ल­कृ­त­क्र­मा- सं­भ­वा­त् । त­द­भि­व्य­क्ति३१प्र­ति­नि­य­मा­त् तेषां क्र­म­श्रु­ति­र् इति चेन् न, अस्मिन्न् अपि पक्षे ३२मा­न­क­र­णा­नां तादृशा३३- म् अ­भि­व्य­क्ति­नि­य­मा­यो­गा­त् सर्वत्र सर्वदा स३४र्वेषां संकु३५ला श्रुतिः स्यात् । स३६मानं हि करणं वर्णानां श्रुतौ श्रोत्रं, नी­ल­पी­ता­दी­नां रू­प­वि­शे­षा­णां दृष्टौ च­क्षु­र्व­त् । ततस् तेषाम् ए­क­व्य­ञ्ज३७क­व्या­पा­रे ऽपि स­मा­न­दे­श­का­ला३८नां २५ श­श­वि­षा­ण­स्यो­प­ल­म्भ­प्र­स­ङ्गा­त् ।  घ­टा­दि­क­म् ।  ति­रो­भा­वः ।  द्र­व्य­रू­पे­णे­व प­र्या­य­रू­पे­णा­पि । मी­मां­स­क­म­ते शब्दो द्रव्यम् ।  प्रा­ग­भा­वा­न­भ्यु­प­ग­म­प्र­का­रे­ण ।  शब्दस्य ।  केन कृतम् ।  आ­व­र­ण­स्व­रू­पं (­क­र्तृ­) श्र­व­ण­स्व­रू­पं ख­ण्ड­य­द् अ- ख­ण्ड­य­द् वेति विकल्प्य दू­ष­य­ति जैनः ।  यथा वायोः । १० आ­वा­र­क­स्य । ११ श्रा­व­ण­त्वा­श्रा­व­ण­त्व­रू­पे­ण । १२ सर्वथा तयोर् अभे- दात् । १३ मी­मां­स­क­स्य । १४ न केवलं श­ब्द­स्यै­व वायुना । १५ घटे । १६ ननु तमो यदि घ­टा­दे­र् दृ­श्य­स्व­भा­वं ख­ण्ड­य­ति तर्हि पश्चात् कथं दीपेन दृश्यते इति शङ्कां नि­रा­च­ष्टे भा­वा­न्त­र­स्व­भा­व­त्वा­द् अ­भा­व­स्ये­ति । १७ श्रा­व­ण­त्व­रू­पे­ण । १८ स­ह­का­रि­, ताल्वादि । ३०१९ स­ह­का­रि­वै­क­ल्ये । २० स्वः, शब्दो विषयो यस्याः संवित्तेः । २१ स­म­र्थ­प­क्षे । २२ का­र­णा­न्त­रं­, ताल्वादि । २३ शब्द- स्य । २४ अप् इतु न स्याद् एव । २५ शब्दस्य त­त्सा­म­र्थ्ये­न सह भेदे सति श­ब्द­स्ये­द­म् अ­सा­म­र्थ्य­म् इति व्य­प­दे­शो न स्यात् । २६ प्र­धा­न­त­त्प­रि­णा­म­व्य­ति­रे­क­प­क्ष­व­त् । २७ प्र­धा­न­त­त्प­रि­णा­मा­भ्या­म् । २८ तस्य, उ­प­का­र­स्य । २९ नित्याः स­र्व­ग­ताः । ३० मी­मां­स­के­न । ३१ पूर्वं ग­का­रः­, ग­का­रा­न­न्त­र­म् एव चौकार इति नि­य­मो­, न तु हेलया । ३२ श्रो­त्रे­णै­व शब्दो गृह्यते इति समानं करणं श्रो­त्र­रू­पं येषां ते, तेषाम् । ३३ नि­त्य­स­र्व­ग­ता­ना­मं । ३४ श­ब्दा­ना­म् । ३५ संकीर्णा । ३६ सं­की­र्ण­श्र­व­ण­म् एव ३५द­र्श­य­ति । ३७ ए­क­व­र्णा­भि­व्य­क्तौ । ३८ श­ब्दा­ना­म् । १०६ कथम् अ­भि­व्य­क्ति­नि­य­मो नीलादिवत् ? क्वचिद् ए­क­त्रै­क­दा­पि च स­र्व­व­र्णा­भि­व्य­क्तौ सर्वत्र स­र्व­दा­भि­व्य­क्ति­स् तेषां, स्व­रू­पे­णा­भि­व्य­क्त­त्वा­त्­, त­त्स्व­रू­प­स्य च व्यापिनित्यत्वात् । ख­ण्ड­श­स् त­द­भि­व्य­क्तौ वर्णानां व्य­क्ते­त­रा­का­र­भे- दाद् भे­द­प्र­स­क्तेः प्र­त्ये­क­म् अ­ने­क­त्वा­प­त्ति­र् एकाने­का­त्म­क­त्व­प्र­स­ङ्गो वा । सर्वा­त्म­ना­भि­व्य­क्तौ स­र्व­दे­श­का­ल­व­र्त्ति­प्रा­णि­नः प्रति तेषाम् अ­भि­व्य­क्तत्वात् कथं सर्वत्र सर्वदा सर्वेषां सङ्कुला श्रुतिर् न स्याद् यतः क­ल­क­ल­मा­त्रं न भवेत् । ननु ०५स­मा­नो­पा­दा­न­का­र­णा­ना­म् अ­भि­न्न­दे­श­का­लानां स­मा­न­का­र­णा­ना­म् उत्पत्ताव् अपि त­द्दे­श­का­ल­व­र्त्ति­स­क­ल­पु­रु­षा­णा­म् अविक- ल­स­ह­का­रि­णां कथं न संकुला श्रुतिः स्यात्, क्र­म­श्रु­ति­र् वा न वि­रु­ध्ये­त ? इति चेद् अत्रो­च्य­ते­, व­क्तृ­श्रो­तृ­वि­ज्ञा­न- योस् तत्कारण­का­र्य­योः क्र­म­वृ­त्ति­म् अपेक्ष्य परिणा१०मिनां क्र­मो­त्प­त्ति­प्र­ति­प११त्त्योर् न किञ्चिद् विरुद्धं प१२श्यामः । समाने ऽपि हि श­ब्दा­ना­म् आ­र­म्भ­क­पु­द्ग­ले तद्देश१३का­ल­व­र्त्ति­न्य् उ­पा­दा­ने स१४ह­का­रि­णि च ब­हि­र­ङ्गे ता­ल्वा­दि­क­र­णे व­क्तृ­वि­ज्ञा­न­स्य व­र्णो­त्प­त्तौ स१५ह­का­रि­का­र­ण­स्या­ऽ­ऽ­न्त­र­स्य क्र­म­म­पे­क्ष्य क्र­मो­त्प­त्तौ प­रि­णा­मि­नां न किञ्चिद् वि- १०रुद्धं प­श्या­मः­, का­र­ण­क्र­मा­नु­वि­धा­यि­त्वा­त् सर्वत्र का­र्य­क्र­म­स्य­, शश्वद् अ१६प­रि­णा­मि­ना­म् एव त१७था­वि­रो­ध­द­र्श­ना­त् । नापि श्रो­तृ­वि­ज्ञा१८नस्य शब्दका१९र्यस्य क्रमम् अपेक्ष्य व­र्ण­क्र­म­प्र­ति­प­त्तौ किञ्चिद् विरुद्धं प­श्या­मः­, प्र­मा­ण­क्र­मा­नु­वि- धा­यि­त्वा­त् त­त्फ­ल­भू­त­प्र­मि­ति­क्र­म­स्य स२१ततम् अ­प­रि­णा­मि­ना­म् एवा२२त्मना त­द्वि­रो­ध­नि­र्ण­या­त् । तन् न संकुला श्रुतिः स्या­द्वा­दि­नां प्र­स­ज्ये­त । स­र्व­ग­ता­ना­म् एष२३ क्रमो दुष्करः स्यात् । ततः क्र­मो­त्प­त्ति­प्र­ति­प­त्त्यो­र् अ­न्य­था­नु­प­प­त्त्या न स­र्व­ग­ता वर्णा, नापि नित्याः प्र­त्ये­त­व्याः । ननु च नित्या वर्णाः, प्र­त्य­भि­ज्ञा­ना­द् आ­त्मा­दि­व­द् इति चेत् १५क्ष­णि­के­ष्व् एव क­र­णा­ङ्ग­हा२४रादिषु प्र­त्या­भि­ज्ञा­ना­द् विरुद्धो हेतुः । ए२५तेन बु­द्धि­भि­र् व्य­भि­चा­री च हेतुर् उ२६क्तः, बु­द्धि­क­र्म­भ्यां व्यभिचा२७र इत्य् अभिधा२८नात् । ननु बु­द्धि­क­र्म­णो­र् अपि नि­त्य­त्वो­प­ग­मा­न् नायं दोषः, ते अपि नित्ये इति व­च­ना­त्­, त­थो­प­ग­मे वि­रो­धा­भा­वा­द् इति चेत् २९त्क्रि­यै­क­त्वे ऽपि किम् इ­दा­नी­म् अ३०नेकं स्यात् ? तथा बु३१द्ध्येकत्वे ऽपि न किञ्चिद् अनेकं स्याद् इत्य् अपि प्र­ति­प­त्त­व्यं­, स­र्व­व­र्णै­क­त्व­प्र­स३२ङ्गात् । शक्यं हि व­क्तु­म्­, अभि- व्य­ञ्ज­क­भे­दा­द् वैश्व३३रूप्यं ज­ल­च­न्द्र३४वत् । क्वचि३५त् प्र­त्य­क्ष­वि­रो­धे तद् अन्यत्रा३६प्य् अ­वि­रो­धः३७ कुतः ? यथैव हि २०ना­ना­दे­श­ज­ल­प्र­ति­बि­म्बि­त­स्य च­न्द्र­स्या­ने­क­त्व­प्र­ती­ता­व् अपि प­र­मा­र्थ­त­श् च­न्द्रै­क­त्वं तथैव ना­ना­दे­श­व्य­ञ्ज­क­भे­दा­द- का­रा­दि­व­र्ण­ना­ना­त्व­प्र­ती­ता­व् अपि व­र्णै­क­त्व­म् इति वदतः कः प्र­ती­घा­तः ? प्र­त्य­क्ष­वि­रो­धो व­र्णै­क­त्व­व­च­ने स्यान् न पुनः क्रि­या­द्ये­क­त्व­व­च­ने याज्ञिक३८स्येति कुतो विभागः सिध्येत् ? त३९तो व­र्णा­द्वै­त­म् अ­नि­च्छ­ता न क­र­णा­ङ्ग­हा- हे मी­मां­स­क यथा चि­त्र­रू­प­ग्र­ह­णे नी­ला­दि­व­र्णा­न् यु­ग­प­द् गृह्णाति जनस् तद्वत् ।  हे­त्व­न्त­र­म् इदम् ।  व­र्ण­त्वे­नै­का­त्म­क­त्वं व्य­क्ता­व्य­क्त­रू­पे­णा­ने­का­त्म­क­त्व­म् ।  खण्डशो ना­भि­व्य­क्तिः किन्तु स­र्वा­त्म­ने­त्य् उक्ताव् आह जैनः ।  स­र्व­दे­श­व­र्ति­नः प्रति २५स­र्व­दे­श­व्या­प­क­त्वे­न हे­तु­ना­, स­र्व­का­ल­व­र्ति­न­स् तु प्रति नि­त्य­त्व­हे­तु­ना­भि­व्य­क्ति स्यात् ।  स­मा­नो­पा­दा­न­का­र­ण­त्वा­द् एव । जै­ना­ना­म् उ­त्प­त्ति­प­क्षे ऽपि ।  इति मी­मां­स­के­न दत्तं दूषणं जैनाः प­रि­ह­र­न्ति ।  श­ब्द­का­र­ण­का­र्य­योः ( बसः ) । १० शब्द- ल­क्ष­ण­प­र्या­य­व­तां पु­द्ग­ला­ना­म् । ११ सप्तमी । १२ जैनाः । १३ तौ, वि­व­क्षि­तौ दे­श­का­लौ । १४ इ­न्द्रि­या­णि स­ह­का­री­णि । १५ श­ब्दो­त्प­त्तौ व­क्तृ­वि­ज्ञा­नं स­ह­का­रि का­र­ण­म् । १६ ननु का­र­ण­स्य क्रम एव नास्तीति कार्यं कथम् अ­नु­कु­र्या­द् इत्य् उक्ते प्राह जैनः । १७ क्र­मो­त्प­त्ति­प्र­का­रे­ण । १८ प्र­मा­ण­रू­प­स्य । १९ तासः ( ष­ष्ठी­त­त्पु­रु­षः ) । २० प्रमाणं श्रो­तृ­वि­ज्ञा­नं तत्फलं च ३०शब्दस्य प्रमितिः । २१ ननु प्र­मा­ण­स्य क्रम एव नास्ति तत् कथं तं प्र­मि­ति­र् अ­नु­वि­ध­त्ते इत्य् आह । २२ आ­त्मा­न­म् इति क­पा­ठः­, ख­पा­ठ­स् तु आ­त्म­ना­म् इति । २३ व­र्णा­ना­म् उ­त्प­त्ति­प्र­ति­प­त्त्योः सम्बन्धी क्रमः । २४ अ­ङ्ग­हा­रो­ङ्ग­वि­क्षे­पः । २५ अ­ङ्ग­हा­रा­दि­षु वि­रु­द्ध­त्व­प्र­का­रे­ण । २६ प्र­त्य­भि­ज्ञा­ना­द् इति । २७ हेतोः । २८ जै­न­ग्र­न्थे । २९ सैवेयं क्रिया तत्क्रिया तस्या एकत्वं नित्यता तस्मिन् । ३० अ­नि­त्य­म् । ३१( कर्मणो नित्यत्वे दोषम् आपाद्य बु­द्ध्ये­क­त्वे दोषम् उ­द्दी­प­य­ति ) । ३२ न किञ्चिद् अ­ने­क­म् इति प्र­ति­प­न्न­त्वे सति । ३३ ना­ना­त्व­म् । ३४ प­यो­भृ­त­कु­ण्डा­दि­व्य­ञ्ज­क­भे­दा­च् चन्द्रस्य नानात्वं यथा । ३५ व­र्णै­क­त्वे । ३५३६ क्रि­यै­क­त्वे । ३७ हेतोः । ३८ मी­मां­स­क­स्य । ३९ प्र­त्य­क्ष­वि­रो­धा­त् । १०७रा­दि­क्रि­यै­का व­क्त­व्या­, येन शब्दस्य नि­त्य­त्व­सा­ध­ने प्र­त्य­भि­ज्ञा­नं विरुद्धं न स्यात् । द् अयं ताल्वादि- व्या­पा­र­ज­नि­त­श्रा­व­ण­स्व­भा­वं प­रि­त्य­ज्य विपरी­त­स्व­भा­व­म् आ­सा­द­य­न्न् अपि नित्यश् चेन् न किञ्चिद् अ­नि­त्य­म्तद् एवम् अ­का­रा­दि­व­र्णा­स् त्रि­ज­ग­त्या­म् एक एवेत्य् अपि नि­र­स्तं­, युग­प­द्भि­न्न­दे­श­स्वभा­वो­प­ल­ब्धे­र् घटादिवत् । भा­नु­ना­ने­का­न्त इति चेन् न, तस्य स­कृ­द्भि­न्न­दे­शत­यो­प­ल­ब्धा­व् अपि भि­न्न­स्व­भा­व­त­यो­प­ल­ब्ध्य­भा­वा­त् । प्र­त्या­स­न्ने­त­र­दे­श­प्र­ति­प­त्तृ- ०५जनानां स्प­ष्टे­त­रा­दि­भि­न्न­स्व­भा­व­त­यो­प­ल­भ्य­मा­ने­नै­क­पा­दा­पे­न व्य­भि­चा­र इति चेन् न, तस्य भि­न्न­दे­श­त­या­नु­प­ल- ब्धेः । न­य­ना­व­र­ण­वि­शे­ष­व­शा­त् स­कृ­द्भि­न्न­दे­श­स्व­भा­व­त­यो­प­ल­भ्य­मा­ने­न च­न्द्र­द्व­ये­न व्य­भि­चा­रे इति चेन् न, भ्रा­न्तो­प­ल­म्भे­ना­भ्रा­न्तो­प­ल­म्भ­स्य व्य­भि­चा­रा­यो­गा­द् अन्यथा स­र्व­हे­तू­ना­म् अ­व्य­भि­चा­रा­सं­भवात् । न च श­ब्द­स्या­पि स­कृ­द्भि­न्न­दे­श­स्व­भा­व­त­यो­प­ल­म्भो भ्रान्तः, सर्वदा बा­ध­का­भा­वा­त् । यु१०ग­प­त्प्र­ति­नि­य­त­दे­श११म­न्द्र­ता­र­श्रु­तेः क­स्य­चि­द् एक१२कत्वे न क्वचिद् अ­ने­क­त्व­सि­द्धिः । स ए­वा­य­म् अकार इति प्र१३त्य­व­म­र्शा­द् अ­का­रा­दे­र् एकत्वे ऽ­ङ्ग­हा­रा­दि­क्रि- १०या­वि­शे­ष­स्या­प्य् ए­क­त्व­म् अस्तु स ए­वा­य­म् अ­ङ्ग­हा­रा­दि­र् इति प्र­त्य­व­म­र्शा­त् । तथा स­र्व­स्या­र्थ­वि­शे­ष­स्या१४पि । न हि कथ१५ञ्चि१६त् क्वचित् प्र­त्य­व­म­र्शो न स्याद् व­र्ण­व­त् । त१७च्छे­ष­वि­शे­ष­बु­द्धे­र् अ­भि­व्य­ञ्ज­क­हे­तु­त्व­प्र१८कॢप्तौ स१९र्वं स­म­ञ्ज­सं प्रेक्षा२०महे, स­र्व­स्या­ङ्ग­हा­रा­दे­र् अपि दे­शा­दि­वि­शे­ष­बु­द्धे­र् अभिव्य२१ञ्ज­क­हे­तु­त्व­प्र२२कॢप्तेः कर्त्तुं सु­श­क­त्वा­त् । २३द् एतेषां२४ पु­द्ग­ला­नां क­र­ण­स­न्नि­पा­तो­प­नि­पा­ते श्रा­व­ण­स्व­भा­वः श२५ब्दः पू­र्वा­प­र­को­ट्यो­र­स­न् प्रयत्ना२६न­न्त­री­य­को घ­टा­दि­व द् इति प्र­ति­प­त्त­व्यं­, न पुनः प्राक् पश्चाच् च सन् ने­वा­पौ­रु­षे­य इति । तस्य प्रा­ग­भा­व­व­त् प्र­ध्वं­स­स्या­पि १५न प्रच्यवः श्रेयान् । न२७नु शब्दस्य पु­द्ग­ल­प­र्या­य­त्वे च­क्षु­षो­प­ल­म्भ­प्र­स­ङ्गः­, "­स्प­र्श­र­स­ग­न्ध­व­र्ण­व­न्तः पु­द्ग­लाः­" इति व­च­ना­त्­, अन्यथा२८ सि­द्धा­न्त­वि­रो­धा­द् इति चेन् न, ग­न्ध­प­र­मा­णु­भि­र् व्य­भि­चा­रा­त् । पु­द्ग­ल­प­र्या­य२९त्वस्य ग­न्ध­प­र- मा­णू­ना­म् अ­दृ­श्य­त्वा­न् न द­र्श­न­म् इति चेच् छ­ब्द­पु­द्ग­ला­ना­म् अपि तत एव तन् मा भूत् । अथ मतम् ए­त­त्­, च­क्षु­षो­प- लभ्योस् तु शब्दः, पु­द्ग­ल­स्क­न्ध­स्व­भा­व­त्वा­द् घ­ट­व­द् इति, तद् अप्य् अ­पे­श­लं­, ग­न्ध­स्या­पि चक्षुर् उ­प­ल­भ्य­त्व­प्र­स­ङ्गा­त् तत एव । अथ त­स्या­नु­द्भू­त­रू­प­पु­द्ग­ल­स्क­न्ध­स्व­भा­व­त्वा­च् चक्षुर् उ­प­ल­म्भ­ता­ऽ­यो­ग्य­त्वा­च् च न चक्षुषा द­र्श­न­म् । त३०२०एव शब्दस्य तन् मा भूत् । श­ब्द­प­र­मा­णू­नां ता­ल्वा­दि­ज­नि­त­व­च­न­प्रे­रि­ता­नां विस्ता३१र­प्र­स­ङ्ग इति चेन् न, गन्ध- ३२र­मा­णू­ना­म् अपि त­त्प्र­स­ङ्गा­त् । तेषां गन्धद्र३३व्य­स्क­न्ध­प­रि­ण­त­त्वा­न् न व­च­न­प्रे­रि­ता­ना­म् अपि विस्तारः श­री­र­व­द् इ- ति चेत् तर्हि श­ब्द­प­र­मा­णू­ना­म् अपि श­ब्द­स्क­न्ध­प­रि­ण­त­त्वा­त् कुतो वि­स्ता­र­प्र­स­ङ्गः ? त३४त एव न ३५विक्षेपो गन्ध- प­र­मा­णु­व­त् तेषां३६३७न्ध­वि­शे­षा­त् स्क­न्ध­प­रि­णा­म­सि­द्धेः । मू­र्त्त­द्र­व्ये­ण प्र­ति­घा­त­स् तेषां स्याद् इति चेन् न ग­न्ध­प­र- तत तस्मात् । प्र­त्य­भि­ज्ञा­न­रू­पो हेतुर् व्य­भि­चा­री यत इत्य् अर्थः ।  अ­का­रा­दि­व­र्णः ।  अ­श्रा­व­ण­त्व­स्व­भा­व­म् ।  नित्य- २५त्व­नि­रा­क­र­णा­त् ।  ए­क­घ­टे­न व्य­भि­चा­र­प­रि­हा­रा­र्थं यु­ग­प­त्प­दो­पा­दा­न­म् ।  उ­दा­त्ता­दिः स्वभावः ।  यथा घटो नैको, यु­ग­प­द्भि­न्न­दे­श­स्व­भा­वो­प­ल­ब्धेः ।  अ­ने­क­पु­रु­षा­पे­क्ष­या ।  गो­पा­ल­घ­टि­का­दौ धू­म­व­त्त्व­स्य भ्रा­न्त­त्वे­न व्य­भि­चा­र­द­र्श­ना­त्­, प­र्व­त­धू­म­स्या­पि व्य­भि­चा­र­द­र्श­न­प्र­स­ङ्गा­त् । १० सर्वदा बा­ध­का­भा­व­श् च स्याद् भ्रान्तत्वं न स्याद् इति स­न्दि­ग्ध­तां प­रि­ह­र­न्न् आह । ११ मन्द्रा ( उदात्ता ) तारा ( अनु[? त्wओ उ­न्रे­अ­द­ब्ले अ­क्ष­र­स्­] ) च श्रुतिर् यस्य स तस्य, शब्दस्य । १२ नित्यत्वे । १३ प्र­त्य­भि­ज्ञा­ना­त् । १४ ए­क­त्व­म् अस्तु । १५ स­द्रू­पा­पे­क्ष­या । १६ घटादौ । १७ यु­ग­प­त्प्र­ति­नि­य­त­दे­श­म् अ­न्द्र­ता­र­श्रु­ते­र् अ­भि­व्य­ञ्ज­क­हे­तु­त्वा­न् न ततः शब्द- ३०स्या­ने­क­त्व­सि­द्धि­र् इत्य् आ­श­ङ्का­या­म् आहुस् तच्[? थ्रेए उ­न्रे­अ­द­ब्ले अ­क्ष­र­स्­] । तस्माद् व­र्ण­त्वा­च् छेषो ऽन्यो भि­न्न­दे­श­स्व­भा­व­ल­क्ष­णः । स चासौ वि­शे­ष­श् च । तद्ग्रहा- दिका बुद्धिः । १८ स­म­र्थ­ना­या­म् । १९ श­ब्द­व­द­ङ्ग­हा­रा­दि । २० जैनाः । २१ ए­क­नि­त्या­ङ्ग­हा­रा­दे­र् अपि ह­स्त­पा­दा­द­यो ऽ­भि­व्य­ञ्ज­का इति । २२ नि­य­म­स्य । २३ व­र्णा­ना­म् अ­ने­क­त्वं सिद्धं यतः । २४ श­ब्द­रू­प­त­या प­रि­ण­म­न­यो­ग्या­ना­म् । २५ श्रो­त्र­ग्र­ह­ण­यो­ग्य­प- र्यायः । २६ प्र­य­त्ना­न­न्त­रे भवः । २७ नै­या­यि­कः । २८ शब्दस्य स्प­र्शा­दि­म­त्त्वा­भा­वे । २९ हेतोः । ३० हे­तु­द्व­या­त् । ३१ स्व­वि­स­र्प­ण­म­र्या­द् आ­मु­ल्ल­ङ्घ्य्[? ]आग्रे ऽपि । ३२ प­व­न­प्रे­रि­ता­ना­म् । ३३ ग­न्ध­द्र­व्यं क­स्तू­रि­का­दि । ३४ श­ब्द­प­र­मा­णू­नां श­ब्द­स्क­न्ध- ३५प­रि­ण­त­त्वा­द् एव । ३५(­वी­की­र्ण­ता­) । ३६ श­ब्द­प­र­मा­णू­नां स्क­न्ध­प­रि­ण­त­त्व­म् अ­सि­द्ध­म् इत्य् उक्ते आह जैनः । ३७ ब­न्ध­गु­ण­त्वा­त् । १०८मा­णू­ना­म् अपि त­द­नु­ष­ङ्गा­त् । कुड्यादि नास्त्य् एव त­त्प्र­ति­घा­त इति चेच् छ­ब्द­प­र­मा­णु­प्र­ति­घा­तो ऽपि । मू­र्ति­म­द्भिः श­ब्द­प­र­मा­णु­भिः स्क­न्ध­प­रि­ण­तैः श्रो­तृ­क­र्ण­पू­र­ण­प्र­स­ङ्ग इति चेन् न, ग­न्ध­प­र­मा­णु­भि­र् अपि घ्रा­ण­पू­र­ण­प्र­स­ङ्गा­त् स्क­न्ध­प­रि­णा­मा­वि­शे­षा­त् । नन्व् ए­क­श्रो­त्र­प्र­वे­शा­द् यो­ग्य­दे­श­स्थि­तै­र् अपि श्रोत्रऽ[? -ऽ]न्तरैः श­ब्द­स्या­श्र­व­ण­प्र­स­ङ्ग इति चेन् न, ए­क­घ्रा­ण­प्र­वे­शा­त् प्र­त्ति­प­त्त्र­न्त­रा­णां यो­ग्य­दे­श­स्था­ना­म् अपि ग­न्ध­स्या­प्य् अ­घ्रा­ण­प्र­स­ङ्गा­त् । ग­न्ध­प­र­मा­णू­नां ०५स­दृ­श­प­रि­णा­म­भा­जां स­म­न्त­तः प्र­स­र्प­णा­द् अदोष इति चेत् तर्हि श­ब्द­प­र­मा­णू­ना­म् अपि स­मा­न­प­रि­णा­म­भृ­तां नाना- दिक्तया वि­स­र्प­णा­त् स दोषो मा भूत् । श­ब्द­स्या­ग­म­ना­दी­ना­म् अ­दृ­ष्टा­ना­म् अपि क­ल्प­ना­प्र­स­ङ्ग इति चेद् ग­न्ध­प­र- मा­णू­ना­म् अपि । अथैषां प्र­ति­प­त्ति­वि­शे­षा­न्य­था­नु­प­प­त्त्या नि­श्च­य­ना­न् ना­ग­म­ना­दी­ना­म् अ­दृ­ष्ट­प­रि­क­ल्प­ने­ति चेच् छब्द- पु­द्ग­ला­ना­म् अपि यथा यत्र यदा यावतां प्र­ति­प­त्तॄ­णा­म् उ­प­ल­ब्धि­स् तथा तत्र तदा ता­व­ता­म् उ­प­ल­ब्धि­यो­ग्य­प­रि­णा­म- वि­शे­षो­प­ग­मा­त् । तद् एवं शब्दस्य पु­द्ग­ल­स्व­भा­व­त्वे द­र्श­न­वि­स्ता­र­वि­क्षे­प­प्र­ति­घा­त­क­र्ण­पू­र­णै­क­श्रो­त्र­प्र­वे- १०शा­द्यु­पा­ल­म्भो ग­न्ध­प­र­मा­णु­कृ­त­प्र­ति­विधा­न­त­यो­पे­क्षा­म् अर्हति । ननु च न पु­द्ग­ल­स्व­भा­वः शब्दः, अ­स्प­र्श­त्वा­त् सु­खा­दि­व­द् इति बा­ध­क­स­द्भा­वा­न् न पु­द्ग­ल­स्व­भा­व­त्वं श­ब्द­स्ये­ति चेन् न, हेतोर् अ­सि­द्ध­त्वा­त् यतः क­र्ण­श­ष्कु­ल्यां क­ट­क­टा­य­मा­न­स्य प्रायशः प्रतिघा­त­हे­तो­र् भ­व­ना­द्यु­प­घातिनः शब्दस्य प्रसिद्धिर् अस्पर्श- त्व­क­ल्प­ना­म् अ­स्त­ङ्ग­म­य­ति । ननु च न पु­द्ग­ल­स्व­भा­वः शब्दः, नि­श्छि­द्र­भ­व­ना­भ्य­न्त­र­तो नि­र्ग­म­ना­त्­, तत्र बाह्यतः प्र­वे­शा­द् व्य­व­धा­य­का­वे­द­ना­दे­श् च द­र्श­ना­त्­, यस् तु पु­द्ग­ल­स्व­भा­वो­, न तस्यैव द­र्श­नं­, यथा लो­ष्ठा­देः­, १५तथा दर्शनं च श­ब्द­स्य­, ततो न पु­द्ग­ल­स्व­भा­व­त्व­म् इति चेन् न, पु­द्ग­ल­स्व­भा­व­त्वे ऽपि तद­वि­रो­धा­त् । तस्य हि नि­श्छि­द्र­नि­र्ग­म­ना­द­यः सू­क्ष्म­स्व­भा­व­त्वा­त् स्ने­हा­दि­स्पर्शा­दि­व­न् न वि­रु­ध्ये­र­न् । कथम् अन्य१०था पि­हि­त­ता- भ्र्[? म्र्]अ­क­ल­शा­भ्य­न्त­रा­त् तै­ल­ज­ला­दे­र् ब­हि­र्नि­र्ग­म­नं स्नि­ग्ध­ता­दि­वि­शे­ष­द­र्श­ना­द् अ­नु­मी­ये­त ? कथं वा पि­हि­त­नि­श्छि­द्र­मृ­द्घ- टादेः स­लि­ला­भ्य­न्त­र­नि­हि­त­स्या­न्तः­शी­त­स्प­र्शो­प­ल­म्भा­त् स­लि­ल­प्र­वे­शो­नु­मी­ये­त ? त­द­भे­द­ना­दि­कं वा तस्य नि­श्छि­द्र­त­ये­क्ष­णा­त् कथम् उ­त्प्रे­क्षे­त ? ततो नि­श्छि­द्र­नि­र्ग­म­ना­दिः स्ने­हा­दि­स्प­र्शा­दि­भि­र् व्य­भि­चा­री­, न सम्यग् घेतु- २०र् यतः शब्दस्य पु­द्ग­ल­स्व­भा­व­त्वं प्र­ति­क्षि­पे­त्­, त११स्य पु­द्ग­ल­स्व­भा­व­त्व­नि­र्ण­या­त् स­र्व­था­प्य् अ­वि­रो­धा­त् । a१२तो य१३त्न- ज­नि­त­व­र्णा­द्या­त्मा श्रा­व­ण­म् अध्यस्व१४भावः प्राक् पश्चाद् अपि पु­द्ग­ला­नां नास्तीति ता१५वान् एव ध्व­नि­प­रि- णामः सर्वैर् अ­भ्यु­प­ग­न्त­व्यः­, तस्य स१६क­ल­का­ल­क­ला­व्या­पि­त्वे म­ध्य­व­त्प्रा­क्­, पश्चाच् च श्रा­व­ण­स्व­भा­व­त्व­प्र­स­ङ्गा­त् प्र­य­त्न­ज­नि­त­व­र्ण­प­द­वा­क्या­त्म­क१७त्वा­यो­गा­त् । १८त् प्राक् प्र­ध्वं­सा­भा­व­प्र­ति­क्षे­पे कौटस्थ्यं क्र­म­यौ­ग­प­द्या­भ्यां स्वा१९का­र­ज्ञा­ना­द्य­र्थ­क्रि­यां व्या­व­र्त­य­ती­ति नि­रु­पा­ख्य­म् इत्य् अ­भि­प्रा­यः श्री­स्वा­मि­स­म­न्त­भ­द्रा­चा­र्या­णां­, प्राक्- २५प्र­ध्वं­सा­भा­व­प्र­ति­क्षे­प­स्य कौ­ट­स्थ्ये­न व्या­प्त­त्वा­त्­, त२०स्य च क्र­म­यौ­ग­प­द्या­भा­वे­न२१, तत्र त­द्वि­रो­धा­त्­, त२२स्यापि स्वा­का­र­ज्ञा­ना­द्य­र्थ­क्रि­या­व्या­व­र्त­ने­न२३, त२४स्य च नि­रु­पा­ख्य­त्वे­न२५, स­र्व­था­न­र्थ­क्रि­या­का­रि­णः स­क­ल­वा­ग्वि­क­ल्पे­भ्यो भि­त्त्या­दि­नां ।  पू­र्वो­क्त­प्र­का­रे­ण । ( प्र­त्यु­त्त­र­त­या ) ।  गृहे वा­ता­य­न­जा­लि­का­दि­र­हि­त­त्वं प्र­ति­घा­त­हे­तुः ।  भव- ना­दि­नो­प­घा­तो यस्य ।  ए­क­स्मि­न् पुरुषे सो­ल्लु­ण्ठ­नं प­ठ्य­मा­ने­न्य­स्य शनैः प­ठ्य­मा­न­स्य ।  अ­भ्य­न्त­रे ।  तस्य, नि­श्छि­द्र­भ- वनान् नि­र्ग­म­न­स्य तत्र प्र­वे­श­स्य च ।  ब­हि­र्नि­र्ग­म­ने स्ने­हा­दि­र् दृष्ठान्तः स्प­र्शा­दि­स् तु अ­न्तः­प्र­वे­शे ज्ञेयः । १० पु­द्ग­ल­स्व­भा­वो यदि ३०ब­हि­र्नि­र्ग­म­न­म् अ­न्तः­प्र­वे­शं च न कुर्यात् तदा । ११ शब्दस्य । १२ अ­वि­रो­धा­त् । पौ­द्ग­लि­कः शब्दः कियत् कालं ति­ष्ठ­ती­ति प्रश्ने प्राहेदं जैनः । १३ यत्नस् ताल्वादिः । १४ श्रा­व­ण­व­र्त­मा­न­स्व­भा­व इत्य् अर्थः । १५ यावच् छ्र­व­ण­स्व­भा­वः । १६ का­ल­क­ला­, समयः । १७ ता­ल्वा­दि­ज­नि­त­व­र्णा­द­यः स्वरूपं यस्य । १८ तस्य शब्दस्य । १९ स्वा­का­रः­, श­ब्दा­का­रः । २० कौ­ट­स्थ्य­स्य । २१ ( कौ­ट­स्थ्य­स्य च क्र­म­यौ­ग­प­द्या­भा­वे­न व्या­प्त­त्वा­त्­, यतस् तत्र कौटस्थ्ये तस्य क्र­म­यौ­ग­प­द्य­स्य विरोधो ऽस्ति, क­थ­ञ्चि­द् अ­नि­त्य­स्यै­व क्र­म­यौ­ग­प­द्ये­न व्या­प्त­त्वा­त् ) । २२ क्र­म­यौ­ग­प­द्या­भा­व­स्य । २३ व्या­प्त­त्वा­त् । २४ स्वा­का­र­ज्ञा­ना­द्य­र्थ­क्रि­या­व्या­व­र्त­न­स्य । ३५२५ व्या­प्त­त्वा­त् । १०९नि­ष्क्रा­न्त­त्वा­त् । स्याद् आकूतं, व­र्णा­ना­म् आ­नु­पू­र्व्य­पौ­रु­षे­यी­ष्य­ते­, तस्या एव प्रा­क्प्र­ध्वं­सा­भा­वा­न­भ्यु­प­ग­मा­त् । ततो नो­पा­ल­म्भः श्रेयान् इति, तद् अप्य् अ­यु­क्तं­, व­र्ण­व्य­ति­रे­का­नु­पू­र्व्य­सं­भ­वा­त् । क­थ­ञ्चि­त् क्रि­य­मा­णा­म् अपि त­दा­नु­पू- र्वी­क­ल्प­नां वि­स्त­रे­ण प्र­ति­क्षे­प्स्या­मः, "­व­क्त­र्य­ऽ­ना­प्ते­" इत्य् अत्र त­त्प्र­ति­क्षे­प­वि­स्ता­र­व­च­ना­त् । तद् इह प­र्या­प्तं­, त्प्र­ब­न्धे­न सर्वथा प्रा­क्प्र­ध्वं­सा­भा­व­नि­ह्न­वे य­था­नि­ग­दि­त­दू­ष­ण­ग­ण­प्र­स­ङ्ग­स्य प­रि­ह­र­णा­सं­भ­वा­त् । ०५अ­थे­त­रे­त­रा­भा­वा­त्य­न्ता­भा­वा­न­भ्यु­प­ग­म­वादिनां दू­ष­ण­म् उ­द्भा­व­यि­ष­वः प्राहुर् आचार्याः । — स­र्वा­त्म­कं तद् एकं स्याद् अन्यापो­ह­व्य­ति­क्रमे । aन्यत्र स­म­वा­ये न व्य­प­दि­श्ये­त सर्वथा ॥ ११ ॥ तद् इत्य् अनेन स­र्व­प्र­वा­दि­ना­म् इष्टं तत्त्वं प­रा­मृ­श्य­ते । तद् एकं स­र्वा­त्म­कं स्यात्, अ­नि­ष्टा­त्म­ना­पि भावाद् अन्या- पोहस्य व्य­ति­क्र­मे । स्वस­म­वा­यि­नः स­म­वा­य्यन्तरे स­म­वा­यो ऽ­न्य­त्र­स­म­वा­यः­, अ­त्य­न्ता­भा­व­व्य­ति­क्र­मः । तस्मिन् स­र्व­स्ये­ष्टं तत्त्वं सर्वथा न व्य­प­दि­श्ये­त­, स्वे­ष्टा­त्म­ना व्य­प­दे­शे ऽ­नि­ष्टा­त्म­नो ऽपि व्य­प­दे­श­प्र­स­ङ्गा­त्­, तेना१०व्य­प­दे­शे १०स्वे­ष्टा­त्म­ना­प्य् अ­व्य­प­दे­शा­प­त्तेः स्व११यम् इ­ष्टा­नि­ष्टा­त्म­नोः का­ल­त्र­ये ऽपि वि­शे­षा­नु­प­ग­मा­त्१२ । कः पुनर् अ­न्या­पो­हो नाम ? स्व१३भा­वा­न्त­रा­त् स्व­भा­व­व्या­वृ­त्ति­र् अ­न्या­पो­हः । स्व­भा­वा­न्त­रा­द् इति व­च­ना­न् न स्व­स्व­भा­वा­द् व्या­वृ­त्ति­र् अ­न्या­पो­हः­, त१४स्याः स्वा१५पो­ह­त्व­प्र­स­ङ्गा­त् । अ१६थापि प्रा­ग­भा­व­प्र­ध्वं­सा­भा­व­यो­र् अ­न्या­पो­ह­त्व­प्र­स­क्ति­र् इति चेन् न, का­र्य­द्र­व्या­त् पू­र्वो­त्त­र­प­रि­णा१७मयोः स्व­भा­वा­न्त­र­त्वे ऽपि त१८स्य त१९द्व्या­वृ­त्ते­र् वि­शि­ष्ट­त्वा­त् । य२०द् अभावे हि नि­य­म­तः का­र्य­स्यो­त्प­त्तिः स प्रा­ग­भा­वः­, यद् भावे च कार्यस्य नियता विपत्तिः स प्रध्वंसः । न चे­त­रे­त­रा­भा­व­स्या­भा­वे भावे च का­र्य­स्यो­त्प­त्ति­र् वि­प­त्ति­र् वा, ज२१लस्या- १५भावे ऽप्य् अ­न­ल­स्या­नु­त्प­त्तेः क्वचि२२त् तद्भावे च त२३स्या­ऽ­वि­प२४त्तेः । क्वचिद् अ­न्ध­का­र­स्या­भा­वे रू­प­ज्ञा­नो­त्प­त्तेः स प्रा­ग­भा­व­स् तस्य स्याद् इति न म­न्त­व्यं­, नि­य­म­ग्र­ह­णा­त् के­षा­ञ्चि­द् अ­न्ध­का­रे ऽपि रू­प­ज्ञा­नो­त्प­त्तेः । तत एव ना­न्ध­का­रं रू­प­ज्ञा­न­स्य प्र­ध्वं­सः­, त२५द्भावे नि­य­म­त­स् त२६द्वि­प­त्त्य­प्र­ती­तेः । ततः सूक्तम् अ­न्या­पो­ह­ल­क्ष­णं स्व­भा­वा­न्त­रा­त् स्व­भा­व­व्या­वृ­त्ति­र् अ­न्या­पो­ह इति, त२७स्य का­ल­त्र­या­पे­क्षे ऽ­त्य­न्ता­भा­वे ऽप्य् अ­भा­वा­द् अ­ति­व्या­प्त्य­यो­गा­त् । न हि घ­ट­प­ट­यो­र् इ­त­रे­त­रा­भा­वः का­ल­त्र­या­पे­क्षः­, क­दा­चि­त् प­ट­स्या­पि घ­ट­त्व­प­रि­णा­म­सं­भ­वा­त्­, तथा प­रि­णा­म­का­र­ण­सा­क­ल्ये तद२८वि­रो­धा­त्­, पु­द्ग­ल­प­रि­णा­मा­नि­य- २०मद२९र्शनात् । न चैवं चे­त­ना­चे­त­न­योः क­दा­चि­त् ता­दा­त्म्य­प­रि­णा­मः­, त३०त्त्व­वि­रो­धा­त् । नन्व् इ३१त­रे­त­रा­भा­व­स्य व्य­ति­क्र­मे चा­र्वा­क­स्य पृ­थि­वी­त­त्त्वं स­क­ल­ज­ला­द्या­त्म­क­म् अ­नु­ष­ज्य­तां­, सांख्यस्य च म­ह­दा­दि­प­रि­णा­मा­त्म­क­म् अ­शे­ष­त­स् तद् अस्तु । सौ­ग­ता­नां तु वि­ज्ञा­न­मा­त्र­म् उ­प­य­तां किं३२ कि­मा­त्म­कं स्याद् इति कश्चित् सो ऽपि न वि­प­श्चि­त् । सौ­ग­ता­ना­म् अपि हि संविदो३३ ग्रा३४ह्या­का­रा­त् कथ३५ञ्चिद् व्या­वृ­त्ता­व् अनेका३६न्त­सि­द्धि­र् अ३७न्यथा सं­ब­न्धा­सि­द्धिः, सर्वथा व्यावृत्तौ मी­मां­स­क­स्य ।  श­ब्द­नि­त्य­त्व­नि­रा­क­र­ण­प्र­ब­न्धे­न ।  बौ­द्ध­सां­ख्या­दी­ना­म् ।  इष्टं तत्त्वम् ।  अ­न्या­पो­ह­, इ­त­रे­त­रा- २५भावः ।  निह्नवे ।  अन्यत्र स­म­वा­ये इति को ऽर्थः ? अ­त्य­न्ता­भा­व­नि­ह्न­वे । अन्यत्र प्रधाने चै­त­न्य­स्य स­म­वा­ये ऽ­ङ्गी­क्रि­य­मा­णे- चेतनो ऽयम् अ­चे­त­नो ऽयम् इति तद् एकम् इष्टं तत्त्वं सर्वथा भेदेन न व्य­प­दि­श्ये­त ।  स्वस्य चै­त­न्य­स्य स­म­वा­यो ऽस्तीति स­म­वा­य्या­त्मा । तस्मात् ।  प्र­धा­ना­दौ । १० अ­नि­ष्टा­त्म­ना । ११ स्व­रू­पे­ण । १२ यत ए­क­त्रा­प­र­स्या­त्य­न्ता­भा­वो व्य­ति­क्रा­न्तः । १३ यथा व­र्त­मा­ने घ­ट­स्व­भा­वा­त् प­ट­स्व­भा­व­स्य व्यावृत्तिः । १४ स्व­स्व­भा­व­व्या­वृ­त्तेः । १५ स्व­स्व­भा­व­स्य व्यावृत्तौ घ­टा­दे­र् नि­रु­पा­ख्य­त्वं स्या- द् यतः । १६ त­था­पी­ति ख­पु­स्त­क­पा­ठः । १७ प्रा­ग­भा­व­प्र­ध्वं­सा­भा­व­रू­प­योः । १८ का­र्य­द्र­व्य­स्य । १९ पू­र्वो­त्त­र­प­रि­णा­म­व्या­वृ­त्तेः ३०( न चे­त­रे­त­रा­भा­वे व्या­वृ­त्ति­वै­शि­ष्ट्यं सं­भ­व­ति ) । २० पूर्वोक्तं व्या­वृ­त्ति­वै­शि­ष्ट्यं वि­वृ­णो­ति । २१ ( इ­त­रे­त­रा­भा­व­रू­प­यो- र् ज­ला­न­ल­यो­र् मध्ये ) । २२ ज­ल­स­त्त्वे । २३ अ­न­ल­स्य । २४ इति प्रा­क्प्र­ध्वं­सा­भा­व­ल­क्ष­णा­भा­वा­ज् ज­ला­न­ल­यो­र् इ­त­रे­त­रा­भा­व­रू­प­तै­व­, न प्रा­कू­प्र­ध्वं­सा­भा­व­रू­प­ता ) । २५ अ­न्ध­का­र­स­द्भा­वे । २६ तस्य रू­प­ज्ञा­न­स्य । २७ ए­त­ल्ल­क्ष­ण­स्य । २८ त­स्मि­न्­, पटस्य घट- त्व­प­रि­णा­मे वि­रो­धा­भा­वा­त् । २९ इ­न्दु­का­न्ता­त्म­क­पृ­थि­व्याः स­का­शा­द् अ­मु­त्प­त्ति­द­र्श­ना­त्­, अद्भ्यो मु­क्ता­फ­ला­दि­रू­प­पृ­थि­व्यां उ­त्प­त्ति­द­र्श­ना­त्­, सू­र्य­का­न्ता­ख्य­पृ­थि­व्या अग्नेर् उ­त्प­त्ति­द­र्श­ना­त्­, अग्नितो वा­ऽ­ञ्ज­ना­दि­पृ­थि­व्यु­त्प­त्ति­द­र्श­ना­त् । ३० त­त्त्वा­न्त­र- ३५त्व­वि­रो­धा­द् इत्य् अर्थः । ३१ सौगतः शङ्कते । ३२(किं वस्तु कि­मा­त्म­कं किं स्वरूपं स्यात्) । ३३ ता । ३४ नी­ला­द्या­का­रा­त् । ३५ नी­ला­दि­वि­शे­षा­का­र­त­या । ३६ द्वै­ता­प­त्तिः । ३७ सर्वथा भेदे । ११०सं­वि­द्ग्रा­ह्या­का­र­यो­र् उ­प­का­र्यो­प­का­र­क­भा­वा­न­भ्यु­प­ग­मा­त् सम्बन्धा­न्त­रा­भा­वा­त् । अ­व्या­वृ­त्ता­व् अ­न्य­त­र­स्व­भा­व­हा­ने­र् न किञ्चित् स्यात् । संविदो ग्राह्याकारे ऽ­नु­प्र­वे­शे ग्रा­ह्या­का­र एव स्यान् न सं­वि­दा­का­रः । तथा च तस्याप्य् अ­भा­वः­, सं­वि­द­भा­वे ग्रा­ह्या­का­रा­यो­गा­त् । ग्रा­ह्या­का­र­स्य वा सं­वि­द्य­ऽ­नु­प्र­वे­शे संविद् एव, न ग्रा­ह्या­का­रः स्यात्, कस्य- चित् सं­वे­द­न­मा­त्र­स्य वि­ष­या­का­र­वि­क­ल­स्या­नु­प­ल­ब्धेः । ननु च ऽनान्यो ऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभ- ०५वो ऽपरः । ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् स्वयं सैव१० प्र­का­श­ते­ऽ इति चेन् न, एमपि[? ]संवित्तेः स्व११ल­क्ष­ण­प्र­त्य­क्ष­वृ­त्ता­व् अपि सं­वे­द्या­का­र­वि­वे­क­स्व­भा­वा­न्त­रा­नु­प­ल­ब्धेः स्व­भा­व­व्या­वृ­त्तिः स्व­भा­वा­न्त­रा१२त् सिद्धेति कथं त१३ल्ल­क्ष­णा­न्या­पो- ह­व्य­ति­क्र­मः सौ­ग­त­स्य शक्यः कर्तुम् ? चि­त्रै­क­ज्ञा­न­वा१४दिनः पुनः १५व­ल­वि­ष­य­नि­र्भा­से ऽपि लोहिता१६दीनां प­र­स्प­र­व्या­वृ­त्ति­र् अ­भ्यु­प­ग­म­नी­या­, अन्यथा चि­त्र­प्र­ति­भा­सा­सं­भ­वा­त् त­द­न्य­त­म­व१७त्, त१८दा­ल­म्ब­न­स्या­पि नी­ला­दे­र् अ­भे­द­स्व­भा­व­त्वा­प­त्ते­र् नी ला१९द्य­न्य­त­म­व­त् । प्रतिभा२०स­भे­दा­भा­वे ऽपि नी­ला­दे­र् भे­द­व्य­व­स्थि­तौ न किञ्चिद् अ- १०भिन्नम् एकं, स्यात्, नि­रं­श­स्व­ल­क्ष­ण२१स्याप्य् अ­ने­क­त्व­प्र­स­क्तेः । ततः पी­ता­दि­वि­ष­य­स्व­रू­प­भे­द­म् अ­न्वि­च्छ­ता तत्प्रति- भा­स­भे­दो ऽ­ने­क­वि­ज्ञा­न­व­द् ए­क­चि­त्र­ज्ञा­ने ऽप्य् एष्टव्यः । तदिष्टौ च स्व­भा­वा­न्त­रा­त् स्व­भा­व­व्या­वृ­त्तिः पा­र­मा­र्थि­की सि­ध्य­ती­ति सिद्धस् त­ल्ल­क्ष­णो ऽ­न्या­पो­हः । त२२था चि­त्र­ज्ञा­न­स्य स्व­नि­र्भा­से­भ्यो लोहिता२३दिभ्यो वि­ष­य­स्य च चित्र- पटादेः स्वा­का­रे­भ्यो नी­ला­दि­भ्यो व्यावृत्तिः सिद्धा । कुतः प्र­मा­णा­द् इति चेत्, २४द्वतस् तेभ्यो२५ व्या­वृ­त्तिः­, ए­का­ने­क­स्व­भा­व­त्वा­द् घ­ट­रू­पा­दि­व­द् इत्य् अ­नु­मा­ना­त् । न हि लो­हि­ता­दि­नि­र्भा­सा एव नी­ला­द्या­का­रा एव १५वा­ने­क­स्व­भा­वा­, न पुनर् ए­क­स्व­भा­वं तद्व२६द् वेदनं ब­हि­र्द्र­व्यं चेति शक्यं वक्तुं, यतो ऽसिद्धो हेतुः२७ स्यात्, तस्या२८- प्य् अ­बा­धि­त­प्र­ती­ति­सि­द्ध­त्वा­त् । a२९न्यथा द्रव्यम् एव स्यान् न रू­पा­द­यः । ए३०तेन चि­त्र­ज्ञा­न­म् एव स्यान् न तल्लो- हि­ता­दि­नि­र्भा­सा इत्य् उ­प­द­र्शि­त­म् । शक्यं हि वक्तुं, स्व­भा­वै­क­त्वे ऽपि निर्भास३१वै­ल­क्ष­ण्यं क­र­ण­सा­म­ग्री­भे­द- म् अ­नु­वि­द­ध्या­द्­, दू३२रा­स­न्नै­का­र्थो­प­नि­ब­द्ध­ना­ना­द­र्श­न­नि­र्भा­स­व­त् । यथैव हि चि­त्र­प­टा­दि­द्र­व्य­म् एकस्व- भावम् अपि च­क्षु­रा­दि­क­र­ण­सा­म­ग्री­भे­दा­द् रू­पा­दि­वि­ल­क्ष­णा­का­रं­, त३३द­नु­वि­धा­ना­त् तथा चि­त्र­ज्ञा­न­म् अपि ना३४ना­न्तः­क­र- २०ण­वा­स­ना­सा­म­ग्री­भे­दा­द् वि­ल­क्ष­ण­लो­हि­ता­दि­नि­र्भा­स­म् । त­था­न­भ्यु­प­ग­मे प्र­ति­पु­रु­षं वि­ष­य­स्व­भा­व­भे­दो वा३५ सा­म­ग्री­सं­ब­न्ध­भे­दा३६t । क्व३७चिद् एक३८त्रार्थे दू­र­स्थ­पु­रु­ष­स्या­न्यो हि दूरे दे­श­सा­म­ग्री­सं­ब­न्धो ऽन्यश् चासन्न् अ­दे­श­सा­म- ग्री­सं­ब­न्धः । इति दू­रा­स­न्ना­ना­म् एकत्र व­स्तु­न्यु­प­नि­ब­द्ध­ना­ना­द् अ­र्श­ना­नां पु­रु­षा­णां नि­र्भा­स­भे­दा­त् त­द्वि­ष­य­स्य वस्तु- उ­प­का­र्यो­प­का­र­क­भा­व­स­म्ब­न्ध­म् अन्तरा स­म­वा­या­दि­स­म्ब­न्धा­न्त­र­स्या­भा­वा­त् । ( वृत्तिं वि­वृ­ण्व­न्न् अ­भे­द­प­क्षं दू­ष­य­ति ) । ग्रा­ह्या­का­र­वि­ष­ये ।  ग्रा­ह­का­का­र­स्या­भा­वे ।  ग्रा­ह्या­का­र­स्य ।  ( ग्रा­ह्या­का­रा­भा­वे संविदो ऽप्य् अभाव इत्य् उ­प­रि­ष्टा­ज् ज्ञेयम् अत्र । २५अत्रैव हेतुम् आह क­स्य­चि­द् इत्यादि ) ।  ग्राह्यः ।  फ­ल­रू­पा­या बुद्धेः ।  ग्राहकः ।  तस्या बुद्धेर् ग्राहको ऽपरो ऽ­नु­भ­वो नास्ति । एतेन बुद्धेर् ग्रा­ह्या­का­रो निरस्तः । १० नि­र्वि­क­ल्प­क­सं­वि­त् । ११ यसः । १२ ( सं­वि­द्या­का­रः सं­वि­त्­, न सं­वे­द्या­का­रः संविद् इ- ति सं­वे­द्या­का­रा­त् स्व­भा­वा­न्त­रा­त् स्व­भा­व­रू­प­स्य सं­वि­द्या­का­र­स्य व्यावृत्तिः सिद्धा ) । १३ तत्, स्व­भा­वा­न्त­रा­त् स्व­भा­व­व्या­वृ­त्ति­र् इति लक्षणं यस्य । १४ यौ­गा­चा­र­स्य । १५ वि­ष­य­स्य निर्भासो वि­ष­य­नि­र्भा­सः । शवलो वि­ष­य­नि­र्भा­सो यस्मिन् । चि­त्र­ज्ञा­ने इत्य् अर्थः । १६ ज्ञा­ना­का­रा­णा­म् । १७ लो­हि­ता­दी­नां मध्ये एकस्य चि­त्र­ज्ञा­न­व्य­प­दे­शो नास्ति यथा । वि­ष­यि­ण­म् अ­पे­क्ष्या­यं दृष्टान्तः । ३०१८ चि­त्र­ज्ञा­ना­ल­म्ब­न­स्य । १९ वि­ष­या­पे­क्षो ऽयं दृष्टान्तः । २० प्र­ति­भा­सा­सं­भ­वा­द् इति हेतोः स­न्दि­ग्धा­नै­का­न्ति­क­त्वं प­रि­ह­र­ति । २१ प्र­त्य­क्ष­स्य । २२ ज्ञा­न­ग­ता­नां प­दा­र्था­नां प­र­स्प­रं भे­द­प्र­का­रे­ण । २३ ज्ञा­ना­का­रे­भ्यः । २४ चि­त्र­प­टा­दि­वि­ष­य­व­त­श् चित्रज्ञा- नस्य । २५ लो­हि­ता­दि­भ्यः । २६ अस्त्य् अर्थे व­त्प्र­त्य­यः । ( नि­ला­दि­व­त­श् चि­त्र­प­टा­दे­र् एकस्य वे­द­न­म् इत्य् अर्थः ) । २७ ए­का­ने­क­स्व- भा­व­त्वा­द् इति । २८ न केवलं भि­न्न­प्र­ति­भा­सा­नां किन्तु तस्य त­द्व­द्वे­द­न­स्य ब­हि­र्द्र­व्य­स्या­पि च । २९ अ­बा­धि­त­प्र­ती­ति­सि­द्ध­त्वे ऽपि न त­द्व­द्वे­द­नं ब­हि­र्द्र­व्यं वेति वक्तुं शक्यं यदि । ३० अ­ने­क­स्व­भा­वं घ­टा­दि­द्र­व्य­म् एव नेतरे रू­पा­द­य­स् त­द्व्य­ति­रि­क्ता इति दृ­ष्टा­न्ते­न । ३५३१ द्र­व्य­चि­त्र­ज्ञा­न­योः । ३२ दू­रा­स­न्ना­नां न­रा­णा­म् । ३३ च­क्षु­रा­द्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् । ३४ ना­ना­पु­रु­षा­पे­क्ष­या । ३५ वा, अथवा प्र­ति­पु­रु­षं वि­ष­य­स्व­भा­व­भे­दः सं­प­द्य­ते । ३६ इत्युक्ते च जै­ना­भि­म­त­म् ए­वा­या­त­म् । ३७ प्रदेशे । ३८ वृक्षादौ । १११नो ऽपि स्वभा­व­भे­दो ऽस्तु, विशेषाभा­वा­त्­, क­र­ण­सा­म­ग्री­भे­द­व­द्दू­रा­दि­दे­श­सा­म­ग्री­सं­ब­न्ध­भे­द­स्या­पि वि­ष­य­स्व­भा­व­भे- दम् अ­न्त­रे­णा­नु­प­प­त्तेः । ततो ऽन्तर् बहिश्च स्व­भा­व­भे­दै­कान्त­सि­द्धे­र् न क्वचिद् ए­क­त्व­व्य­व­स्था । अन्यथा नि­र्भा­स­भे­दे ऽपि स्यचिद् ए­क­रू­प­तो­प­ग­मे न केवलं रू­पा­दे­र् अभेदः । किं तर्हि ? स्यचित् क्रमशः संबन्ध्यन्त­रो­प­नि­पा­तो ऽपि स्वभावं न भे­द­ये­त् । ततः क्र­म­व­न्त्य् अपि कार्याणि त­त्स्व­भा­व­भे­दं ना­नु­मा­प­ये­युः क्रमशः सुखादि- ०५का­र्य­भे­द­स्य सा­ध­न­ध­र्म­स्य क्वचिद् एकत्र१०मा­न­सं­ब­न्धो­प­नी­त­नि­र्भा­स­भे­दे­न व्य­भि­चा­रा­त् । न चैवं शक्यम् अ११भ्यु- प­ग­न्तु­म् । ततो यावन्ति संब१२न्ध्य­न्त­रा­णि तावन्तः प्रत्येकं भा­व­स्व­भा­व­भे­दाः प­र­स्प­र­व्या­वृ­त्ताः १३ह क्रमेण च प्र­ति­प­त्त­व्याः । ननु च सर्वथा सं­ब­न्धा­सं­भ­वा­द् भावानां पा­र­त­न्त्र्या­नु­प­प­त्तेः "­पा­र­त­न्त्र्यं हि संबन्धः सिद्धे का प­र­त­न्त्र­ता । तस्मात् सर्वस्य भावस्य संबन्धो नास्ति त­त्त्व­तः­" इ­त्या­दि­व­च­ना­न् न कस्यचि- त् सं­ब­न्ध्य­न्त­रा­णि स्व­भा­व­भे­द­नि­ब­न्ध­ना­नि सन्तीति चेन् न, द्र­व्य­क्षे­त्र­का­ल­भा­व­प्र­त्या­स­त्ति­ल­क्ष­ण­स्य सं­ब­न्ध­स्य १०नि­रा­क­र्तु­म् अशक्तेः । न हि क­स्य­चि­त् के­न­चि­त् सा­क्षा­त्प­र­म्प­र­या वा संबन्धो नास्तीति१४, नि­रु­पा­ख्य­त्व- प्र­स­ङ्गा­त् । गु१५ण­गु­णि­नोः प­र्या­य­त­द्व­तो­श् च सा­क्षा­द­वि­ष्व१६ग्भा­वा­ख्य­स­म­वा­या­स­त्त्वे स्व­त­न्त्र­स्य गुणस्य प­र्या­य­स्य वा­ऽ­स­त्त्व­प्र­स­ङ्गा­त् स­क­ल­गु­ण­प­र्या­य­र­हि­त­स्य द्र­व्य­स्या­प्य् अ­स­त्त्वा­प­त्ति­र् इति त१७योर् नि­रु­पा­ख्य­त्व­म् । गुणानां प­र्या­या­णां च प­र­स्प­रं स्वा­श्र­यै­क­द्र­व्य­स­म­वा­य­सं­ब­न्धा­भा­वे ऽप्य् अ१८नेन नि­रु­पा­ख्य­त्वं प्र­ति­पा­दि­त­म् । चक्षू[? उ]रूपयोः प­र­म्प­र­या क्षे­त्र­प्र­त्या­स­त्ते­र् असत्त्वे यो­ग्य­दे­शे ऽप्य् अ­यो­ग्य­दे­श­व­द्रू­पे च­क्षु­र्ज्ञा­नं न ज­न­ये­त् । ततस् तद्ग्रा१९ह­का­नु­मा­ना२०- १५त्त्वाद् अ­स­त्त्व­प्र­स२१ङ्गो, रू­प­स्या­पि चे­न्द्रि­य­प्र­त्य­क्षा­स­त्त्वा­द् अ­स­त्त्व­प्र­स­क्तिः । इत्य् उ२२भयोर् नि­रु­पा­ख्य­त्व­म् । तथा कारण- का­र्य­प­रि­णा­म­योः का­ल­प्र­त्या­स­त्ते­र् असत्त्वे ऽ­न­भि­म­त­का­ल­यो­र् इ­वा­भि­म­त­का­ल­यो­र् अपि का­र्य­का­र­ण­भा­वा­स­त्त्वा­द् उभयो- र् नि­रु­पा­ख्य­ता­प­त्तिः । तथा व्या­प्ति­व्य­व­हा­र­का­ल­व­र्त्ति­नो­र् धू­मा­दि­लि­ङ्गा­ग्न्या­दि­लि­ङ्गि­नो­र् भा­व­प्र­त्या­स­त्त्य­स­त्त्वे क्वचि- त् पा­व­का­दि­लि­ङ्गि­नि ततो ऽ­नु­मा­ना­यो­गा­द् अ­नु­मा­ना­नु­मे­य­यो­र् अ­स­त्त्व­प्र­स­ङ्गा­न् नि­रु­पा­ख्य­त्व­प्र­स­ङ्गः । किं ब­हू­ना­, संवेद- नस्य क­स्य­चि­त् के­न­चि­द् वे­द्या­द्या­का­रे­ण प्र­त्या­स­त्ते­र् असत्त्वे त२३दु­भ­यो­र् अ­स­त्त्वा­न् नि­रु­पा­ख्य­त्व­म् । त२४त्प्र­त्या­स­त्ति­स­द्भा­वे २०वा सिद्धश् च­तु­र्धा­पि सं­ब­न्धः­, संवित् तदा२५का­र­यो­र् द्र­व्या­दि­प्र­त्या­स­त्ति­च­तु­ष्ट­य­स्या­पि भावात् प­र­स्प­रं पा­र­त­न्त्र्य­सि­द्धेः । सिद्धस्य सं­वि­दा­का­र­स्य२६ सं­वि­त्प­र­त­न्त्र­ता­नि­ष्टौ सं­वि­द­भा­वे ऽपि भा­व­प्र­स२७ङ्गात्, संविदो वा स्वा२८का­र­प­र­त­न्त्र­ता­नु­प- गमे नि­रा­का­र­सं­वि­द­नु­ष­ङ्गा­त्­, तथोप२१गमे ऽपि संविदो वे­द्या­का­र­वि­वे­क­प­र­त­न्त्र­ता­न­भि­म­न­ने वे­द्या­का­रा­त्म­ता­प्र­स- ङ्गात्, सर्वथा सं­ब­न्धा­भा­व­स्य च भा­व­प­र­त­न्त्र­त्वा­न­ङ्गी­क­र­णे स्व­त­न्त्र­स्या३०भा­व­रू­प­त्व­वि­रो­धा­त् कुतस् तद्व्य३१वस्था ? ३२द् अयं क­स्य­चि­त् सि­द्ध­स्या­सि­द्ध­स्य वा प­र­त­न्त्र­ता­म् उ­प­ल­भ्य स३३र्वत्र सिद्धे ऽसिद्धे वा का प­र­त­न्त्र­ते­ति ब्रुवाणः कथं २५ वि­श­दा­वि­श­द­त्व­ल­क्ष­णः ।  नि­र्भा­स­स्व­भा­व­योः ।  एकान्तो नियमः ।  चि­त्र­ज्ञा­न­स्य चि­त्र­प­टा­दे­र् वा ।  आत्मादेः । सं­ब­न्ध्य­न्त­रं­, स्र­ग्व­नि­ता­दि ।  भि­न्न­का­र­णा­नि सु­खा­दी­नि ।  हेतोः ।  वृक्षादौ । १० स­मा­ना­, क­र­ण­सा­म­ग्री । ११ यतः का­र्य­भे­दा­त् का­र­ण­भे­द इत्य् उक्तं, प्र­ति­भा­स­भे­दा­त् स्व­भा­व­भे­द इति च । १२ स­ह­का­रि­का­र­णा­नि । १३ यु­ग­प­द् यथा, दीपादौ तै­ल­शो­ष­ण­व­र्ति­का­दा­ह­क­ज्ज­ल­मो­च­ना­न्ध­का­र­ना­श­ना­र्थ­प्र­का­श­ना­द­यः स्व­भा­व­भे­दाः प­र­स्प­र­व्या­वृ­त्ताः । क्रमेण यथा, घटादौ रू­पा­द­यः स्व­भा­व­भे­दाः । एवं सत्य् अ­न्या­पो­हः स­मा­या­तः । १४ अ­न्य­थे­ति शेषः । १५ द्र­व्य­प्र­त्या­स­त्ति­ल­क्ष­ण­सं­ब­न्धं ३०द­र्श­य­ति । १६ अ­वि­ष्व­ग्भा­वः­, क­थ­ञ्चि­त् ता­दा­त्म्य­ल­क्ष­णः । २७ गु­ण­प­र्या­य­योः । २८ अ­स­त्त्वा­प­त्ति­प्र­का­रे­ण । १९ तस्य चक्षुषः । २० मयि चक्षुर् अस्ति, रू­प­ज्ञा­न­स­द्भा­वा­द् इति । २१ चक्षुषः । २२ च­क्षू­रू­प­योः । २३ वे­द्य­वे­द­न­योः । २४ तयोर् वेद्य- वे­द­न­योः । २५ सं­वे­द­न­त­द्वे­द्या­का­र­योः । २६ ग्रा­ह्या­द्या­का­र­स्य । २७ सं­वि­दा­का­र­स्य । २८ वे­द्या­का­रे­ण सह सं­ब­न्धा­न­ङ्गी­का­रे । २९ संविदो नि­रा­का­र­तो­प­ग­मे ऽपि वे­द्या­का­रा­भा­व­सं­ब­न्धा­न­भ्यु­प­ग­मे वे­द्या­का­रा­त्म­ता स्यात् तच् च प­र­स्प­रं वि­रु­द्ध­म् । तथा हि । वेद्या- का­र­प­र­त­न्त्र­या स्याद् वे­द्या­का­रा­भा­व­प­र­त­न्त्र­ता वा । उ­भ­य­पा­र­त­न्त्र्या­भा­व­स् तु विरुद्ध एव । एवम् अग्रे ऽपि प­र­स्प­र­वि­रो­धो द­र्शि­तः­) । ३५३० व­स्त्वा­श्र­य­र­हि­त­स्य सं­ब­न्धा­भा­व­स्य । ३१ तस्य सं­ब­न्धा­भा­व­स्य । ३२ सौ­त्रा­न्ति­को वै­भा­षि­को वा । ३३ गु­ण­गु­ण्या­दि­षु । ११२न परतन्त्रः ? क­स्य­चि­द् अ­सि­द्ध­स्या­पि का­र्या­त्म­नः का­र­ण­प­र­त­न्त्र­तो­प­प­त्ते­र् अन्यथा का­र­णा­भा­वे ऽपि का­र्यो­त्प­त्ते­र् निवार- णा­यो­गा­त्­, कुतश्चित् क­स्य­चि­द् अ­नु­त्प­त्तौ श­श्व­त्स­त्त्व­प्र­स­ङ्गा­त्­, स­द­का­रा­ण­व­न् नित्यम् इति व­च­ना­त्­, संवृत्त्या पार- त­न्त्र्यो­प­ग­मे ऽपि त­द्दो­षा­न­ति­वृ­त्तेः सं­वृ­त्ते­र् मृ­षा­रू­प­त्वा­त् । तत्त्वतो ऽपि क्वचित् पा­र­त­न्त्र्ये­ष्टौ सिद्धस् तात्त्विकः संबन्धः । इति न त­त्प्र­ति­क्षे­पः श्रेयान् यतः सं­ब­न्ध्य­न्तरा­पे­क्ष­या सकृद् अ­स­कृ­च् च स­न्ता­ना­न्त­रभा­व­स्व­भा­व­भे­दाः प­र­स्प­रं ०५व्यावृत्ता न भवेयुः । तद् एवं प्र­ति­क्ष­ण­म् अ­न­न्त­प­र्या­याः प्र­त्ये­क­म् अर्थसार्थाः, न पुनर् ए­क­स्व­भा­वा एव भावाः क्ष­ण­मा­त्र­स्थि­त­यः­, अ­न्व­य­स्या­ना­र­त­म् अ­वि­च्छे­दा­त् । क्रमशो ऽपि विच्छेदे ऽ­र्थ­क्रि­या­नु­प­प­त्तेः स्वयम् असतस् तत्त्वतः क्वचिद् उ­प­का­रि­ता­नु­प­प­त्तेः कुतः क­स्या­त्म­ला­भः स्यात् ? क­थ­ञ्चि­द् अ­वि­च्छे­दे पुनः स१० सुघट एव का­र­ण­स्य स्व­का­र्या­त्म११ना भवतः प्र­ति­क्षे­पा१२योगात् स्वभावा१३न्तरा१४न­पे­क्ष­ण­व­त्, स्व१५यम् उ­त्पि­त्सो­र् अपि स्व­भा­वा­न्त­रा­पे- क्षणे वि­न­श्व­र­स्या­पि त१६द­पे­क्ष­ण­प्र­स­ङ्गा­त् । एतेन१७ स्थास्नोः स्व­भा­वा­न्त­रा­न­पे­क्ष­ण­म् उक्तं, विश्र१८सा परिणा१९मिनः १०का­र­णा­न्त­रा­न­पे­क्षो­त्पा­दा­दि­त्र­य­व्य­व­स्था­ना­त् त­द्वि­शे­षे२० एव हे­तु­व्या­पा­रो­प­ग­मा­त् । यतश् चैवं२१ प­र्या­या­र्थि­क­न­या­दे­शा- त् प्र­ति­क्ष­ण­म् अ­न­न्त­प­र्या­यः क्र­मे­णा­वि­च्छि­न्ना­न्व­य­सं­त­ति­र् अर्थः प्र­ती­य­ते तस्माद् अ२२यम् उ­त्पि­त्सु­र् एव वि­न­श्य­ति जी­वा­दिः­, पू२३र्व­दुः­खा­दि­प­र्या­य­वि­ना­शा­ऽ­ज­ह­द्वृ­त्ति­त्वा­त् त­दु­त्त­र­सु­खा­दि­प­र्या­यो­त्पा­द­स्य । २४श्वर एव तिष्ठति, क२५थञ्चिद् अस्थास्नो- र् ना­शा­नु­प­प­त्ते­र् अ­श्व­वि­षा­ण­व­त् । स­द्द्र­व्य­चे­त­न­त्वा­दि­ना स्थास्नुर् ए­वो­त्प­द्य­ते स­र्व­था­प्य् अस्थास्नोः क­दा­चि­द् उ­त्पा­दा­यो­गा- त् त२६द्वत् । त२७तः प्र­ति­क्ष­णं त्रि­ल­क्ष­णं सर्वम् उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सद् इति व२८चनात् । न२९न्व् एवं स्थि­त्या­द­यो जी­वा­दे­र् व- १५स्तुनो यद्य् अ­भि­न्ना­स् तदा स्थितिर् ए­वो­त्प­त्ति­वि­ना­शौ­, विनाश एव स्थि­त्यु­त्प­त्ती­, उ­त्प­त्ति­र् एव वि­ना­शा­व­स्था­ने इति प्रा­प्त­म्­, ए­क­स्मा­द् अ­भि­न्ना­नां स्थि­त्या­दी­नां भे­द­वि­रो­धा­त् । तथा च कथं त्रि­ल­क्ष­ण­ता स्यात् ? अथ भिन्नास् तर्हि प्रत्येकं स्थि­त्या­दी­नां त्रि­ल­क्ष­ण­त्व­प्र­स­ङ्गः­, स३०त्त्वात्, अन्यथा त­द­स­त्त्वा­प­त्तेः । त३१था चा­न­व­स्था­ना­न् न स­मी­हि­त३२सि- द्धिर् इति कश्चित् सो ऽप्य् अ­ना­लो­चि­त­प­दा­र्थ­स्व­भा­वः­, प­क्ष­द्व­य­स्या­पि क­थ­ञ्चि­द् इ­ष्ट­त्वा­त् । तत्र तद्व३३तः कथ३४ञ्चिद् अ­भे­दो­प­ग­मे स्थि­त्या­दी­नां स्थितिर् ए­वो­त्प­द्य­ते सा३५मर्थ्याद् वि­न­श्य­ति च, विनाश एव तिष्ठति सा३६मर्थ्याद् उ­त्प­द्य­ते च, उत्प- २०त्तिर् एव नश्यति सा­म­र्थ्या­त् ति­ष्ठ­ती­ति च ज्ञा­य­ते­, त्रि­ल­क्ष­णा­ज् जी­वा­दि­प­दा­र्था­द् अ­भि­न्ना­नां स्थि­त्या­दी­नां त्रि­ल­क्ष­ण- त्वसिद्धेः । ए३७तेनैव ततस् तेषां भेदोप३८गमे ऽपि प्रत्येकं त्रि­ल­क्ष­ण­त्व­सि­द्धि­र् उक्ता । न चैव३९म् अ­न­व­स्था­, सर्वदा भे­द­प­क्षे ४०त्प्र­स­क्तेः­, स्या­द्वा­द­प­क्षे तु त­द­सं­भ­वा­त् । येन हि स्व४१भावेन त्रि­ल­क्ष­णा­त् तत्त्वाद् अभिन्नाः स्थि­त्या­द­य­स् तेन अपि तु भवत्य् एव प­र­त­न्त्रः । अ­ज्ञा­ना­धी­न इत्य् अर्थः ।  ननु च का­र्य­का­र­ण­भा­व एव नेष्यते तर्हि का­र्या­त्म­नः कारण- प­र­त­न्त्र­ता कुत इत्य् उक्ते आह कु­त­श्चि­द् इत्यादि ।  संबन्धो नास्ति तत्त्वत इति व­च­ना­त् संवृत्त्या संबन्धो ऽ­भ्यु­प­ग­म्य­ते एवेति २५वदन्तं सौगतं प्रत्याहुः । संवृत्त्या क­ल्प­न­या ।  का­र­ण­स्य का­र्या­त्म­नि ।  स­ह­का­रि­का­र­णा­पे­क्ष­या ।  सं­वि­त्स­न्ता­ना­द् अन्य- त्संतानं सं­ता­ना­न्त­र­म् ।  चि­त्र­प­टा­दि­रू­पाः ।  सार्थाः समूहाः ।  का­र्य­का­ल­म् अ­प्रा­प्नु­व­तः का­र­ण­द्र­व्य­स्य । १० आ­त्म­ला­भः । ११ का­र्य­स्व­रू­पे­ण । १२ प्र­ति­क्षे­पः का­ल­वि­ल­म्बः । १३ का­र­णा­न्त­र­स्य प्र­ति­क्षे­प­का­र­क­स्य । १४ येन का­र­णे­न यत् कार्यं जायते तेनैव तत् कार्यं, न तु का­र­णा­न्त­रे­ण । १५ अ­र्थ­प­र्या­य­त­या । १६ तस्य स्व­भा­वा­न्त­र­स्य । १७ स्वयम् उ­त्पि­त्सो­र् वि­न­श्व­र­स्य च स्वभा- वा­न्त­रा­न­पे­क्ष­ण­क­थ­ने­न । १८ स्व­भा­वे­न । १९ उ­त्प­त्ति­वि­ना­श­स्थि­ति­रू­पे­ण प­रि­ण­म­तः । २० व्य­ञ्ज­न­प­र्या­ये । स्थूलो व्यञ्जन- ३०पर्यायो वाग्गम्यो नश्वरः स्थिरः । सूक्ष्मः प्र­ति­क्ष­ण­ध्वं­सी प­र्या­य­श् चा­र्थ­सं­ज्ञ­कः । २१ का­र­णा­न्त­रा­न­पे­क्ष­त्व­प्र­का­रे­ण । २२ अर्थः । २३ उ­त्पि­त्सु­श् चेद् उ­त्प­द्य­ता­म् । विनाशः कुत इत्य् आ­श­ङ्का­या­म् आहुः पूर्वेति । २४ प­र्या­या­पे­क्ष­यै­व । २५ द्र­व्या­पे­क्ष­या । २६ अश्व- वि­षा­ण­व­त् । २७ उ­त्पा­दा­दि­ध­र्म­स­म­न्वि­त­स्यै­व वि­ना­शा­दि­ध­र्म­स­म­न्वि­त­त्त्वं यतः । २८ मो­क्ष­शा­स्त्र­स्य । २९ सौगतः । ३० यत् सत् तद् उ­ता­द­व्य­य­ध्रौ­व्य­यु­क्तं भ­व­ती­ति व­च­ना­त् । ३१ अ­स­त्त्वा­प­त्तौ सत्याम् इत्य् अर्तः । सर्वस्य त्रै­ल­क्ष­ण्य­सि­द्धिः । ३३ स्थि­त्या­दि­म­तः । ३४ अ­न्व­य­रू­प­द्र­व्या­पे­क्ष­या । ३५ ना­श­सा­म­र्थ्या­त् । ३६ उ­त्प­त्ति­सा­म­र्थ्या­त् । ३७ अ­भे­द­प­क्षे ऽपि स्थि- ३५त्यादीनां त्रि­ल­क्ष­ण­त्व­नि­श्च­ये­न । ३८ प­र्या­या­पे­क्ष­या । ३९ भे­द­प­क्षे प्रत्येकं त्रि­ल­क्ष­ण­त्व­प्र­का­रे­ण । ४० तस्य, अ­न­व­स्था­याः । ४१ द्र­व्य­स्व­भा­वे­न । ११३प्रत्येकं त्रि­ल­क्ष­णाः­, पर्यायार्पणात् प­र­स्प­रं तद्वतश् च भिन्ना अ­पी­ष्य­न्ते­, तथा प्र­ती­ते­र् बा­ध­का­सं­भ­वा­त् । ततो नि­र­व­द्य­म् इदं प्र­ति­क्ष­णं त्रि­ल­क्ष­णं सर्वम् इति । एतेन का­ल­त्र­या­पे­क्ष­या­पि त्रि­ल­क्ष­ण­म् उ­प­द­र्शि­तं­, तस्या­न्वि­ते­न रूपेण का­ल­त्र­य­व्या­पि­त्वा­द् अन्यथा त्रु­ट्य­त्तै­कान्ते स­र्व­था­र्थ­क्रि­या­वि­रो­धा­त् कूटस्थै­का­न्त­व­त् । ततो द्रव्यप- र्या­या­त्म­कं जीवादि वस्तु, क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­न्य­था­नु­प­प­त्ते­र् इति प्र­मा­णो­प­प­न्न­म् । तथा च स्थिति- ०५र् एव स्थास्यत्य् उ­त्प­त्स्य­ते वि­न­ङ्क्ष्य­ति सा­म­र्थ्या­त् स्थि­तो­त्प­न्ना वि­न­ष्टे­ति गम्यते । विनाश एव स्थास्य- त्य् उ­त्प­त्स्य­ते वि­न­ङ्क्ष्य­ति स्थित उत्पन्नो विनष्ट इति च गम्यते । उ­त्प­त्ति­र् ए­वो­त्प­त्स्य­ते वि­न­ङ्क्ष्य­ति स्था­स्य­ती­ति न कु­त­श्चि­द् उ­प­र­म­ति । सोत्पन्ना विनष्टा स्थितेति गम्यते । स्थि­त्या­द्या­श्र­य­स्य वस्तुनो ऽ­ना­द्य­न- न्तत्वाद् अ­नु­प­र­म­सि­द्धेः स्थि­त्या­दि­प­र्या­या­णां का­ल­त्र­या­पे­क्षि­णा­म् अ­नु­प­र­म­सि­द्धिः­, अन्यथा तस्या[? ऐ]त­ल्ल­क्ष­ण­त्व­प्र­स­ङ्गा- त् स­त्त्व­वि­रो­धा­त् । एतेन१० जीवादि वस्तु तिष्ठति स्थितं स्था­स्य­ति­, वि­न­श्य­ति विनष्टं वि­न­ङ्क्ष्य­ति­, उ­त्प­द्य­ते १०उ­त्प­न्न­म् उ­त्प­त्स्य­ते चेति प्र११द­र्शि­तं­, क­थ­ञ्चि­त् त­द­भि­न्न­स्थि­त्या­दी­ना­म् अन्यथा१२ स्थास्यत्य् आ­दि­व्य­व­स्था­नु­प­प­त्तेः । तथा चैतेषां न­वा­ना­म् अपि वि­क­ल्पा­नां प्रत्येकं न­व­वि­क­ल्प­तो­प­प­त्ते­र् ए­का­शी­ति­वि­क१३ल्पं व­स्तू­ह्यं­, त१४द­भि­न्न­स्थि­त्या­दि- प­र्या­या­णा­म् अपि तावद्धा १५वि­क­ल्पा­द् अ­नु­प­र­म­सि­द्धेः । यथा जी­व­पु­द्ग­ल­ध­र्मा­ध­र्मा­का­श­का­ल­वि­क­ल्प­म् अशुद्ध१६द्रव्यम् अनन्त- पर्या१७यं सह क्रमाच् च चिन्तितं तथा सन्मात्रं शु­द्ध­द्र­व्य१८म् अपि प्र­ति­प­त्त­व्यं­, तस्यैव१९ द्र­व्य­त्व­वि­शे­ष­ण­स्य२० द्र­व्य­व्य­व­हा­र- वि­ष­य­त्व२१सिद्धेः । त२२था हि । भा२३व एव द्र२४वति द्रोष्यत्य् अ­दु­द्रु­व द् इति द्र२५व्यं तथा क्षीय२६न्ते क्षेष्यन्ते क्षिता- १५श् चास्मिन्२७ पदार्था इति क्षेत्रं, २८ कल्य२९न्ते क­ल­यि­ष्य­न्ते क­लि­ता­श् चास्मा३०द् इति का३१लः; भवति भविष्य- त्य् अभूद् इति भा३२वः पर्याय इति सत्तैव वि­शे­ष्य­ते द्र­व्य­क्षे­त्र­का­ल­भा­व­त्म­ना, तस्या एव तथा व्य­व­हा­र­वि- ष­य­त्व­घ­ट­ना­त् । ततः३३ प­र­स्प­र­व्या­वृ­त्त­स्व­भा­वा­न­ऽ[? -ऽ]न­न्त­गु­ण­प­र्या­या­त् प्र­ति­क्ष­ण­म् आ­सा­द­य­न्ती३४ सत्तैव ति­ष्ठ­ती­त्य् आदि३५योज्यं, तस्या अप्य् ए­का­शी­ति­वि­क­ल्प­त्वो­प­प­त्तेः । तथा भेदा३६न् एव सं­द्र­व­न्ती­त्या­दि प्रतिप- त्तव्यं क्षितान्३७ कुर्वन्ती क­ल­य­न्ती भवन्ती च सत्तैव ति­ष्ठ­ती­त्या­दि­यो­ज­ना­याः सं­भ­वा­त् । तथा चोक्तं३८ २०"सत्ता स­क­ल­प­दा३९र्था स­वि­श्व­रू­पा त्व् अ­न­न्त­प­र्या­या । स्थि­ति­भ­ङ्गो­त्पा­दा­र्था स­प्र­ति­प­क्षा४० भवत्य् एका"४१, इति । स्थि­त्या­दि­ध­र्मा­पे­क्ष­णा­त् ।  स्थि­त्या­दि­म­तो जीवादेः ।  ए­कै­क­क्ष­णे च­र­म­ऽ­च­रं च वस्तु स्थि­ति­ज­न­न­नि­रो­ध­ल­क्ष­णं भ­व­ति­, पू­र्वो­त्त­र­प­र्या­ये­ष्व् अ­वि­च्छि­न्ना­न्व­य­स­न्त­ति­स­म­न्वि­त­त्वा­द् इति स­म­र्थ­ने­न ।  जीवादेः ।  द्र­व्य­रू­पे­ण ।  नि­र­न्व­ये क्ष­णि­कै­का­न्ते ।  नि­त्यै­का­न्त­व­त् ।  उ­प­र­म­सि­द्धि­श् चेत् ।  वस्तुनः । १० स्थि­त्या­दी­नां का­ल­त्र­ये ऽपि स्थि­त्या­दि­त्र­या­त्म­क­त्व- प्र­रू­प­णे­न । ११ भ­ट्टा­क­ल­ङ्क­दे­वैः । १२ जीवादेः का­ल­त्र­ये ऽपि स्थि­त्या­दि­त्र­या­त्म­क­त्वा­भा­वे । १३ नवसु वि­क­ल्पे­षु तावत् तिष्ठ- २५तीत्य् एतत् स्व­की­य­का­ला­पे­क्ष­या तिष्ठत्य् उ­त्प­द्य­ते वि­न­श्य­ति­, स्वो­त्त­र­का­ला­पे­क्ष­या तु स्थास्यत्य् उ­त्प­त्स्य­ते वि­न­ङ्क्ष्य­ति­, स्व­पू­र्व­का­ला­पे­क्ष­या तु स्थितम् उत्पन्नं विनष्टं चेति नव[? -] भेदाः । अ­व­शि­ष्टे­षु स्थि­त्या­दि­ष्व् अष्टसु धर्मेषु चैवम् एव द्र­ष्ट­व्य­म् । १४ ननु च धर्मिण एवं व्यवस्था स्याद् धर्माणां तु कथम् इत्य् आ­श­ङ्का­या­म् आह । १५ प्रकारे धा­प्र­त्य­यः । १६ अशुद्धं व्य­व­हा­र­न­या­पे­क्ष­या वि­द्य­मा­न­भे­द­म् अ­शु­द्ध­म् इति भावः । १७ प्र­त्ये­क­म् । १८ शुद्धं सं­ग्र­ह­न­या­पे­क्ष­या । अ­वि­द्य­मा­न­भे­दं शुद्धम् इति भावः । १९ अ­वि­व­क्षि­त­भे­द­स्य शुद्धस्य स­न्मा­त्र­स्य द्र­व्य­त्व­म् एव नास्तीत्य् उक्ते आह जैनः । २० बसः । २१(द्रव्यं स­ल्ला­क्ष­णि­क­म् इति व­च­ना­त्­) । २२ स­त्त्व­स्यै­व द्रव्यत्वं प्रतिपा- ३०दयति । २३ सत्ता । २४ प­र्या­या­न् प्रति गच्छति । २५ सत् । २६ नि­वा­स­ग­त्य­र्थ­का­त् क्षिर् इत्य् अस्माद् धातोः । भावा एव निवासं गच्छन्ति । २७ भावे स­त्ता­ल­क्ष­णे । २८ सत्तैव । २९ क­ल्य­न्ते­, पू­र्वो­त्त­र­प­र्या­य­त­या प्र­व­र्त­न्ते­, प­रि­णा­मं ग­च्छ­न्ती­ति । ३० भावात् । ३१ सन्न् एव । ३२ सन्न् एव । ३३ द्र­व्य­क्षे­त्र­का­ल­भा­वा­त्म­ना सत्तैव वि­शे­ष्य­ते यतः, अथ वा स­न्मा­त्र­म् अ­न­न्त­प­र्या­यं सिद्धं यतः । ३४ स्वी­कु­र्व­न्ती । ३५ आ­दि­प­दे­न स्थास्यत्य् आदीनां ग्र­ह­ण­म् । ३६ जी­वा­दी­न् । ३७ नि­वा­सि­ता­न् कुर्वन्ती क्षेत्रं सतीत्य् अर्थः । क­ल­य­न्ती कालः सतीत्य् अर्थः । भवन्ती भावः सतीत्य् अर्थः । अ­त्रा­भे­द­वि­व­क्ष­ये­दं प्र­रू­प­णं­, सत्तैव वि­शि­ष्य­ते ३५इत्य् अत्र तु भे­द­प­र­त­या । उ­भ­य­प्र­रू­प­णं हि भेदः । ३८(­स­म­य­सा­र­ना­म्र्य­ऽ­ध्या­त्म­ग्र­न्थे­) । ३९ स­क­ल­प­दा­र्थ­सं­स्था । ४०(न केवलं सत्ता ति­ष्ठ­ति­, किन्तु प्र­ति­प­क्षे­ण अ­स­त्त­या­, अ­भा­वे­न स­हि­ता­) । ४१ एका वि­शे­ष­र­हि­त­स्व­रू­पा­पे­क्ष­या । ११४तद् एवं प­र्या­या­र्थि­क­न­य­प्रा­धा­न्या­द् द्र­व्या­र्थि­क­न­य­गु­णभावात् सर्वस्य स्व­भा­वा­न्त­र­व्या­वृ­त्तिः प्र­सि­द्धा­ऽ­न्या­पो­ह­व्य- ति­क्र­म­म् अ­पा­क­रो­ती­ति किं नः प्र­या­से­न । तथा केषाञ्चित् तत्त्वतो ऽ­त्य­न्ता­भा­वा­पा­कृ­तौ न क्वचित् किञ्चित् कथञ्चिन् न वर्तेत । वर्तताम् इति चेत्, तथा सर्वं सर्वत्र स­र्व­थो­प­ल­भ्ये­त । न च ज्ञा­ना­दि­कं घ­टा­दा­व् उ­प­ल­भ्य­ते­, नापि रू­पा­दि­क­म् आत्मादौ । न ०५च किञ्चित् स्वा­त्म­ने­व प­रा­त्म­ना­प्य् उ­प­ल­भ्ये­त ततः किञ्चित् स्वेष्टं त१०त्त्वं क्वचिद् अनिष्टे ऽर्थे स११त्या­त्म­ना­नु­प­ल­भ­मा­नः१२ कालत्र- ये ऽपि तत्तत्र तथा नास्तीति प्र­ति­प­द्य­ते एवेति सिद्धो ऽ­त्य­न्ता­भा­वः । १३थं पुनर् अ­भा­व­प्र­ति­प­त्तिः ? कथं च१४ न स्यात् ? सर्वथा१५ भा­व­वि­ल­क्ष­ण­स्या­भा­व­स्य वा­स्त­व­स्य ग्रा­ह­क­प्र­मा­णा­भा­वा­त्१६, प्र­त्य­क्ष­स्य रू­पा­दि­स्व­ल­क्ष­ण- वि­ष­य­त्वा द् अभावे प्र­वृ­त्त्य­यो­गा­त् तस्य१७१८त्का­र­ण­त्व­वि­रो­धा­त्­, त­त्का­र­ण१९त्वे स्व­ल­क्ष­ण­ता­प­त्तेः­, अकार२०ण­स्या­वि­ष- य­त्व­व्य­व­स्थि­तेः­, प्रमा२१णा­न्त­र­स्या­पि स्वकार२२ण­वि­ष­य­त्वा­त् । तस्य२३ का­र्या­नु­मा­न­त्वे तावद् अ­भा­व­स्य कारण- १०त्व­प्र­स­क्तिः । न चासौ यु­क्ति­म­ती । स्व­भा­वा­नु­मा­न­त्वे ऽपि भा­वा­त्म­क­ता२४पत्तिः, अ­भा­व­स्य स्व२५भा­वा­सं­भ२६वात् । असतो ऽ­नु­प­ल२७ब्धेः प­र्यु­दा­स­वृ­त्त्या व२८स्तुनि नि­य­मा­त् स­र्व­था­प्य् अ­भा­वा­वि­ष­य­त्व­सि­द्धिः । त२९द्विषयो ऽपि भाव- स्वभाव ए­वा­भा­वः । क­स्य­चि­द् एकस्य३० कै­व­ल्य­म् इत३१रस्य वै­क­ल्य­म् इति ब्रुवन्न् अपि देवानां प्रियो दु­र्वि­द­ग्ध­बौ­द्धो ना­व­धा­र­य­ति­, भावा३२भा­व­प्र­ति­प­त्ते­र् अ­भा­वा­भ्यु­प­ग­मा­त् । सो ऽयं स्व३३यम् अ­ना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठि­तः श­ब्दा­र्थ­स् त्रिविधो धर्मो भा­वा­भा­वो­भ­या­श्रि­त इति प­र­मा­र्थ­तो भा­व­स्यो­भ­य­स्य च प्र­ति­प­त्ते­र् अ३४भावं प्र­ति­प­द्य­मा­नः १५कथम् अ­भा­व­प्र­ति­प­त्तौ प्र­कृ­त­प३५र्य­नु­यो­गं कुर्यात् ? न३६ चेद् अस्वस्थः प­र­मा­र्थ­तः­, स्वपर३७रू­पा­दि­भा­वा­भा­व­ल­क्ष­ण- त्वात् सर्वस्य निः­श्रे­णी­प३८द­ब­न्धा­भ्या­म् इव भा­वा­भा­व­स्व­भा­वा­भ्यां प्र­ति­ब­न्धा­त्३९, स्व­रू­पा­दि­भि­र् इव पर- रू­पा­दि­भि­र् अ­पी­ष्ट­स्य संविद् अ­द्व­य­स्य भावे भे­द­रू­प­त्व­प्र­स­ङ्गा­त् प­र­रू­पा­दि­भि­र् इव स्व­रू­पा­दि­भि­र् अपि त­स्या­भा­वे स्वयं प्र­का­श­न­वि­रो­धा­त् । न किञ्चित् प्रमाणं स­र्वा­त्म­ना४० भावम् अभावं वा ग्र­ही­तु­म् अ­र्ह­ति­, अ­नि­य­म­प्र­स४१ङ्गात्ता­था­ग­ता­नां हि भाव एव प्र­मा­ण­वि­ष­य इति भा­व­प्र­मे­यै­का­न्त­वा­दि­ना­म् अ­भा­व­प्र­ति­प­त्ति­र् अयु४२क्तिः । अतो न २०भा­व­नि­य­म­प्र­ति­प­त्तिः, क­स्य­चि­त् क्वचित् क­थ­ञ्चि­द् अ­स­त्त्वा­सि­द्धेः स्व४३स्व­भा­व­व्य­व­स्थि­त्य­यो­गा­त् । तेषां४४तत्प्र४५मेयतो ( द्र­व्या­र्थि­क­न­यो­पे­क्ष­णा­त् ) ।  जै­ना­ना­म् ।  सां­ख्या­ना­म् ।  जीवे ।  रूपादि ।  स­त्य­रू­पे­ण ।  द्वौ नञौ प्र­कृ­ता­र्थं सू­च­य­तः । ततो वर्तते एवेत्य् अर्थः ।  सर्वं सर्वत्र विद्यते इति सां­ख्य­सि­द्धा­न्ता­त् ।  सर्वस्य स्व­रू­प­स्य स्व­रू­पि­ण­श् च स्वा­श्र­य­म् अ­न्त­रे­णा­नु­प­ल­ब्धि­र् यतः । १० प्र­धा­न­म् । ११ स­त्य­स्व­रू­पे­ण । १२ स एव । १३ आह बौद्धः । १४ ( बौद्धेन पृष्टे सति जैनः पृच्छति कथं च न स्याद् इति ) । १५( जैनेन पृ­ष्ट­स्यो­त्त­रं ददाति सौगतः ) । १६ यतो ऽ­भा­व­ग्र­ह­णं न भ­व­ती­त्य् अर्थः । २५१७ प्र­त्य­क्ष­स्य । १८ त­त्का­र­ण­त्व­म् अ­भा­व­का­र­ण­त्व­म् । १९ तस्य अ­भा­व­स्य प्रत्यक्षं प्रति का­र­ण­त्वे । २० अ­भा­व­स्य । २१ अ­नु­मा­नं त­द्ग्रा­ह­कं भ­वि­ष्य­ती­त्य् उक्ते आह बौद्धः । २२ अ­ग्नि­स्व­ल­क्ष­णा­द् धू­म­स्व­ल­क्ष­ण­म् उ­त्प­द्य­ते । ततो धू­म­द­र्श­न­म् । तस्माद् धू- म­वि­क­ल्पः । ततो ऽ­ग्न्य­नु­मा­न­म् । इति प­र­म्प­र­या स्व­का­र­ण­वि­ष­य­त्व­म् । २३ तस्य अ­नु­मा­न­स्य का­र्या­नु­मा­न­त्वं कथं सं­भा­व्य­ते इत्य् आह । अ­भा­व­का­र­णं प्रा­प्या­नु­मा­न­म् उ­त्प­द्य­ते तदा त­द­नु­मा­नं का­र्या­नु­मा­न­म् । २४ अ­भा­व­स्य । का­का­क्ष­गो­ल­क­न्या­ये­न अभा- वस्येति पदम् उ­भ­य­त्र सं­ब­ध्य­ते । २५ अ­नु­प­ल­ब्धि­लि­ङ्गो­त्था­नु­मा­न­म् अ­भा­व­ग्रा­ह­क­म् अस्त्व् इत्य् आ­श­ङ्का­या­म् आह । २६ अ­भा­व­रू­प­लि­ङ्गा- ३०भावाद् इत्य् अर्थः । ततश् चा­नु­मा­ना­नु­द­य एव । २७ नास्त्य् अत्र घटो ऽ­नु­प­ल­ब्धे­र् इत्य् अ­ने­ना­पि ना­भा­व­ग्र­ह­ण­म् । कुतः ? प­र्यु­दा­स­त्व­तः । २८ भूतले । २९ अ­नु­प­ल­ब्धि­वि­ष­यः । ३० भू­त­ल­स्य । ३१ घटादेः । ३२ यथेह भूतले घटो नास्ति, अ­नु­प­ल­ब्धे­र् इत्य् एवं भावस्य भू­त­ल­स्या­भा­व­स्य च घ­टा­भा­व­स्य प्र­ति­प­त्ति­र् भवति । ३३ बौद्धस्य । ३४ पञ्चमी । ३५ पू­र्वो­क्त­प्र­श्न­म् । ३६ ( प्र­कृ­त­प­र्य­नु­यो­गं कुर्याच् चेत् ) । ३७ सर्वं स्व­रू­पे­ण भा­व­स्व­रू­पं­, प­र­रू­पे­ण त्व­भा­व­स्व­रू­प­म् । ३८ निः­श्रे­णी­प­दा­नां बन्धाभ्यां दी­र्घ­का­ष्ठा­भ्या­म् उभाभ्यां यथा । ३९ सं­ब­न्धा­त् । ४० स्व­रू­पे­णे­व प­र­रू­पे­णा­पि । ४१ अयं घट एवेति नि­य­मा­यो­गा­त् । ४२ न­य­प्र­मा­ण­र­हि­ता । ३५४३ यथा घटस्य पृ­थु­बु­ध्नो­द­रा­का­र­स्व­भा­वे व्यवस्था । ४४ तेषां, ता­था­ग­ता­ना­म् । अ­भा­व­स्या­पि प्र­मे­य­तां प्र­ति­ग­च्छ­न्तं बौद्धं प्रत्याह जैनः । ४५ तत् तस्माद् उ­क्त­दू­ष­ण­स­द्भा­वा­द् इत्य् अर्थः अथवा तत्, तस्य अ­भा­व­स्य प्र­मे­य­त्व­स्वी­का­रे । ११५ऽ­प­सं­ख्या­नं प्र­मा­ण­द्व­य­नियमं वि­घ­ट­य­ति । भा­व­नै­रा­त्म्यस्य प्र­मा­णा­का­र­णत्वात् प्र­ति­ब­न्ध­नि­यमो मा भूत्, , प्रमाण­नै­रा­त्म्य­यो­स् ता­दा­त्म्या­नि­ष्टे­स् तदु­त्प­त्ति­प्र­ति­ब­न्ध­स्य वि­रो­धा­त्­, नै­रा­त्म्या­त् प्र­मा­ण­स्यो­त्प­त्तौ तस्य भा­व­स्व­भा­व­त्व- प्रसक्तेः तयोः प्र­ति­ब­न्धा­न्त­रो­प­ग­मे लिङ्गस्य त्रिविधत्व­वि­रो­धा­त् । त१०द­प्र­ति­ब­न्धे प्र­मा­णा­न्त­र­सि­द्धेः कथं प्रमाण- द्व­य­नि­य­म­वि­घ­ट­नं न घ­टे­त­, त११दु­त्प­त्त्य­भा­वे प्र­त्य­क्ष­स्या­नु­मा­न­स्य चा­नु­द­या­त्­, ऽ­अ­र्थ­स्या­सं­भ­वे ऽभा१२वात् प्रत्य१३क्षे ऽपि प्रमा- ०५णता । प्र­ति­ब­द्ध­स्व­भा१४वस्य त­द्धे­तु­त्वे समं द्व­य­म्­ऽ इति व­च­ना­त् । मा­न­स­स्य तु ना­स्ति­ता­ज्ञा­न­स्य स्व­का­र­ण१५सामग्री- वशाद् उ­त्प­न्न­स्या­भा­व­प­रि­च्छे­द­क­त्वे तद् एवं प्र­मा­णा­न्त१६रं, प्र­ति­ब­न्ध­नि­य­मा­भा­वा­त् । इति य­थो­दि­त­दो­षं प­रि­जि­ही­र्षु­णा१७ व­स्तु­ध­र्म­स्यै­वा­भा­व­स्य प्र­ति­प­त्ति­र् अ­भ्यु­प­ग­न्त­व्या­, तस्याः प्र­ति­क्षे­पा­पा­या­त् । ततो न भा­वै­का­न्ते स­मी­हि­त­सि­द्धिः । अ­भा­वै­का­न्त­प­क्षे ऽपि भा­वा­प­ह्न­व­वा­दि­ना१८म् । बोध१९वाक्यं प्रमाणं न केन सा२०ध­न­दू­ष­ण­म् ॥ १२ ॥ ऽभावा येन२१ नि­रू­प्य­न्ते तद्रूपं नास्ति तत्त्वतः । यस्माद् एकम् अनेकं च रूपं तेषां२२ न विद्य२३तेऽ इति सर्वनै- १०रा­त्म्य­प्र­ति­ज्ञा­न­म् अ­भा­वै­का­न्त­प­क्षः । तस्मिन्न् अपि बोधस्य स्वा­र्थ­सा­ध­न­दू­ष­ण­रू­प­स्य२४, वाक्यस्य च प­रा­र्थ­सा­ध­न­दू­ष­णा­त्म२५- नो ऽ­सं­भ­वा­त् तन् न प्र­मा­ण­म् । ततः केन साधनं नै­रा­त्म्य­स्य२६, स्वा२७र्थं परा२८र्थं वा ? केन दूषणं बहिर् अन्तश् च भा­व­स्व­भा- वानाम् ? इति स­वि­स्म­यं व­च­न­म् । स्व­प­र­प­क्ष२९सा­ध­न­दू­ष­णो­प­ग­मे तु स­त्सि­द्धि­र् अ३०वि­प्र­ति­षि­द्धा । तथा हि । बहिर् अन्तश् च प­र­मा­र्थ­स­त्­, त­द­न्य­त­रा३१पाये ऽपि सा­ध­न­दू­ष­ण­प्र­यो­गा३२नु­प­प­त्तेः । इति३३ प्र­कृ­ता­र्थ­प­रि­स­मा­प्तौ किं त्रि­ल­क्ष­ण- प­रि­क­ल्प­न­या ? ३४प­क्ष­स­त्त्वा­भा­वे ऽपि साध्याभा३५वा­सं­भू­ष्णु­ता­नि­य­म­नि­र्ण­यै­क­ल­क्ष­ण­मा३६त्राद् एव सा­ध­न­स्य सा­ध्य­सि­द्धौ १५स­म­र्थ­न­त्वो­प­प­त्तेः­, स­प­क्ष­स­त्त्व­स्या­भा­वे ऽपि स­र्वा­नि­त्य­त्वे साध्ये सत्त्वादेः सा­ध­न­स्यो­प­ग­मा­त्३७, स्व३८यम् असिद्ध३९धर्मिध- र्मस्या४०प­क्ष­ध­र्म­त्वे ऽपि प्र­मा­णा­स्ति­त्वे चे­ष्ट­सा­ध­न­स्य हेतोः स­म­र्थ­ना­त्­, क्व४१चित् तदभा४२वे ऽपि चा­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­य- वैकल्ये हे­तु­त्वा­घ­ट­ना­त्४३ । स्याद् आकूतं ते­–­ऽ­न प­र­मा­र्थ­तः सा­ध­न­दू­ष­ण­प्र­यो­गो नै­रा­त्म्य­वा४४दिनः सिद्धो यतो बहि- रन्तश् च प­र­मा­र्थ­तः सद्वस्तु साध्यते । न चा­सि­द्धा­द्धे­तोः सा­ध्य­सि­द्धिः­, अ­ति­प्र­स­ङ्गा­त्­ऽ इति तद् अपि प्र­ला­प­मा­त्रं­, तत्त्वतो नै­रा­त्म्य­स्य सा­ध्य­त्वा­यो­गा­द् अ­नै­रा­त्म्य­स्य दू­ष्य­त्वा­यो­ग­व­त् । न हि संवृत्त्या सा­ध्य­सा­ध­न­व्य­व­स्था यु- २०क्तिमती, प­र­मा­र्थ­तो­प­ग­मे नै­रा­त्म्य­स्य त­त्सि­द्धे­र् अपि४५ सां­वृ­त­त्व­प्र­स­ङ्गा­त्­, सां­वृ­ता­त् सा­ध­ना­द् वा­स्त­व­सि­द्ध्य­सं­भ­वा­त् । शू- न्य­सि­द्धे­र् अ­प­र­मा­र्थ­त्वे पुनर् अ­नि­रा­कृ­त­स­द्भा­व­स्य सर्वस्या४६शू­न्य­ता­नु­ष­ङ्गा­त् तत्सा४७धनं वि­रु­द्ध­म् आ­प­द्ये­त । स्व४८रूपस्य प्र­त्य­क्षा­नु­मा­न­यो­र् भा­व­ग्रा­ह­क­त्वं यतस् ततो ऽ­भा­व­ग्रा­ह­कं प्र­मा­ण­म् अन्यद् वि­लो­क्य­ते ।  अ­भा­व­स्य तु­च्छ­रू­प­स्य­, न तु भावा- न्त­र­स्व­भा­व­स्य ।  प्रमाणं प्र­त्य­का­र­ण­त्वा­त् ।  अ­भा­व­ग्रा­ह­क­त्वं प्र­त्य­क्षा­नु­मा­न­ल­क्ष­ण­स्य ज्ञानस्य ।  प्र­मा­ण­द्व­य­नि­य­म­वि­घ­ट­नं कुत इत्य् उक्ते आह ।  तस्मान् नै­रा­त्म्या­द् उत्पत्तिः प्र­मा­णो­त्प­त्तिः ।  नै­रा­त्म्य­स्य ।  प्र­मा­ण­नै­रा­त्म्य­योः ।  प्र­ति­ब­न्धा­न्त­रं २५चतुर्थं लिङ्गं यतः । लि­ङ्ग­त्र­यं सर्वैर् अ­नु­म­तं­, का­र­ण­, स्व­भा­व­, अ­नु­प­ल­ब्धि­भे­दा­त् । १० तयोः प्र­मा­ण­नै­रा­त्म्य­यो­स् त्रि­त­य­सं­ब­न्धा­भा­वे । ११ त­स्मा­त्­, अ­भा­वा­द् । उ­त्प­त्ति­र् ज्ञानस्य । १२ अर्थस्य संभवे एव प्रत्यक्षं भवति । १३ भा­व­रू­पा­द् अर्थाद् उत्पन्ने प्रत्यक्षे ऽ­नु­मा­ने वा । १४ साध्येन सह । १५ गृहीत्वा व­स्तु­स­द्भा­वं स्मृत्वा च प्र­ति­यो­गि­न­म् । मानसं ना­स्ति­ता­ज्ञा­न­म् इति त­त्सा­म­ग्री । १६ प्रति- ब­न्ध­नि­य­मं वि­घ­ट­य­ति । १७ बौद्धेन । १८ मा­ध्य­मि­का­ना­म् । १९ बोधश् च वाक्यं च । २० स्व­म­त­सा­ध­न­म् । प­र­म­त­दू­ष­ण­म् । २१ ए­क­त्वा­ने­क­त्वे­न स्व­भा­वे­न । २२ भा­वा­ना­म् । २३ तत्त्वं नैकं, घ­ट­प­टा­दि­रू­प­त­या वि­चि­त्र­प्र­ति­भा­सा­त् । न चा­ने­कं­, ३०त­द्ग्र­ह­क­प्र­मा­णा­भा­वा­त् । २४ स्वा­र्था­नु­मा­न­स्य । २५ प­रा­र्था­नु­मा­न­स्य । २६ बौ­द्धे­ष्ट­स्य । २७ स्व­नि­मि­त्त­म् । २८ शि­ष्य­प्र­ति- बो­धा­र्थ­म् । २९ बो­ध­वा­क्या­रू­प­योः । ३० अ­न्त­र्ब­हि­स्त­त्त्व­स्य । ३१ ज्ञा­न­ज्ञे­य­यो­र् मध्ये । ३२ प्र­यो­गः­, अ­नु­मा­न­रू­पो ऽत्र । ३३ नन्व् अ- ने­ना­नु­मा­ने­न न सा­ध्य­सि­द्धिः­, प­क्ष­ध­र्म­त्वा­दि­त्र­या­भा­वा­द् इत्य् उक्ते बौ­द्धे­ना­ह जैनः । ३४ रू­प­त्र­य­म् अ­न्त­रे­ण सा­ध्य­सि­द्धिं क्रमेण द­र्श­य­ति । ३५ सा­ध्या­भा­वे सतीति सप्तमी । ३६ अ­न्य­था­नु­प­प­त्ति­ल­क्ष­णा­द् इत्य् अर्थः । ३७ बौद्धेन । ३८ शू­न्य­वा­दि­ना । ३९ हे सौगत । तव मते प्र­मा­ण­त्व­म् अस्ति न वेति पृष्टः केनापि सौगतः प्राह, प्र­मा­णा­स्ति­त्व­म् अस्ति, इ­ष्ट­सा­ध­ना­द् इति । तत्राह ३५स्याद्वादी । अत्र स्व­रू­पे­णा­सि­द्ध­ध­र्मि­ध­र्म­स्ये­ष्ट­सा­ध­न­स्य हेतोः प­क्ष­ध­र्म­त्व­र­हि­ते प्र­मा­ण­स्ति­त्वे साध्ये स­म­र्थ­न­त्व­म् अ­भ्यु­प­ग­म्य­ते भ­व­ते­ति प­क्ष­ध­र्म­त्वा­भा­वः । ४० धर्मिणो धर्मो, ध­र्मि­ध­र्मः । अ­सि­द्ध­श् चासौ ध­र्मि­ध­र्म­श् च तस्य ॥ प्रमाणं धर्मि । तस्य धर्म इ­ष्ट­सा­ध­नं न भ­व­ति­, सं­वि­द­द्वै­ता­पे­क्ष­या प्र­मा­ण­स्यै­वा­भा­वा­त् । ४१ मै­त्री­त­न­य­त्वा­दौ । ४२ त्रि­ल­क्ष­णा­भा­वा­भा­वे ऽपि । ४३ सौ­ग­त­स्य । ४४ मा­ध्य­मि­क­स्य । ४५ न केवलं सा­ध­न­सि­द्धेः । ४६ अ­न्त­र्ब­हि­स्त­त्त्व­स्य । ४७ शू­न्य­सा­ध­न­म् । ४८ ज्ञानस्य । ११६वे­द्य­वे­द­क­भा­वा­दि­शू­न्य­स्य स्व­तो­ग­तेः सा­ध­नो­प­न्या­से­न तत्र स­मा­रो­प­व्य­व­च्छे­दे ऽपि समानं, कु­त­श्चि­त् तत्त्वतः स­मा­रो­प­व्य­व­च्छे­दे संवृत्त्या सा­ध्य­सा­ध­न­व्य­व­स्थि­ते­र् अ­यो­गा­त्­, त­त्स­मा­रो­पव्य­व­च्छे­द­स्या­प्य् अ­प­र­मा­र्थ­त्वे पुनर् अव्यव- च्छि­न्न­स­मा­रो­प­स्य बा­ध्य­बा­ध­क­भा­वा­दि­शू­न्य­स्य संविन्मात्रस्य स्वतो ऽपि ग­त्य­नु­प­प­त्ते­स् तदशू­न्य­त्व­प्र­स­ङ्गा­त् । ततो हेयोपादे­यो­पा­य­र­हि­त­म् अयम् अ'[? -ऽ]ह्रीकः केवलं विक्रोशति त­त्त्वो­प­प्ल­व­वा­दि­व­त् । अथ संवृत्त्या हेयस्य स­द्वा­द­स्यो- ०५पा­दे­य­स्य च शून्यस्य तन्नि­षे­ध­वि­धा­नो­पा­य­स्य चा­भ्यु­प­ग­मा­न् न शू­न्य­वा­दि­नो नि­र्ल­ज्ज­ता नापि वि­क्रो­श­मा­त्र­म् इति मतिस् तर्हि यदि सं­वृ­त्त्या­स्ती­ति स्व१०रू­पे­णे­त्य् अयम् अर्थ स् तदा कृतम् अनुकू११लं, केवलं व१२क्तात्मनो वैया१३त्यं सूच- यति, न्या­य­ब­ला­न् न्य१४क्कृ­त­स्या­पि स्वा­र्थ­सि­द्धि­वि­क१५लं प्र­ल­प­तो धा­र्ष्ट्य­मा­त्र­प्र­सि­द्धेः स्व­रू­पे­णा­स्ति­त्व­स्य सं­वे­द­न­व­त् स- र्व­भा­वा­नां स्या­द्वा­दि­भि­र् अ­भी­ष्ट­त्वा­त् तेन१६ त­द­नु­कू­ल­क­र­णा­त् सं­प्र­ति­प१७त्तेः । अथ प­र­रू­पे­ण नास्ति इत्य् अयम् अ१८र्थस् त- थैव१९ स्या­द्वा­दि­ना­, ना२०म्नि वि­वा­दा­त् । एतद् अ२१पि तादृग् एव, प­र­रू­पे­ण ग्रा­ह्य­ग्रा­ह­का­भा­वा­दि­वि­क­ल­सं­वे­द­न­व- १०त् स­र्व­प­दा­र्था­नां नास्तित्वे वि­वा­दा­भा­वा­त् । २२द् ए­ते­नो­भ­या­नु­भ­य­वि­क­ल्पः प्रत्युक्तः । यदि हि सं­वृ­त्त्या­स्ती­ति स्व­प­र­रू­पा­भ्या­म् अस्ति नास्ति चेत्य् अयम् अ२३र्थस् तदा न कश्चिद् विवादः । अ­था­नु­भ­य­रू­पे­णा­नु२४भयम् इत्य् अ२५र्थस् तदापि न कश्चिद् वि­वा­दः­, तथाग्रे स­म­र्थ­यि­ष्य­मा­ण­त्वा­त् । अथ त६२द् अस्ति मृषात्म२७नेति स­मा­न­श् चर्चः, मृ­षा­त्म­ना­स्ति- त्वस्य स्व­प­रो­भ­या­नु­भ­य­रू­पा­स्ति­त्व­वि­क­ल्प­च­तु­ष्ट­ये ऽप्य् उ­क्त­दो­षा­नु­ष­ङ्गा­त् । सं­वृ­ति­र् वि­चा­रा­नु­प­प­त्ति­र् इत्य् अयु२८क्तं, त­द­भा­वा­त् । न हि वि­चा­र­स्या­भा­वे कस्य२९चिद् वि­चा­रे­णा­नु­प­प­त्तिः शक्या वक्तुम् । नापि शू­न्य­वा­दि­नः १५किञ्चिन् नि­र्णी­त­म् अस्ति, य­दा­श्रि­त्य क्वचिद् अ­न्य­त्रा­नि­र्णी­ते ऽर्थे विचारः प्र­व­र्त­ते­, तस्य३० सर्वत्र वि­प्र­ति­प­त्तेः । तथा चोक्तं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­के "­कि­ञ्चि­न् निर्णीत३१म् आश्रित्य विचारो ऽन्य३२त्र वर्तते । स­र्व­वि­प्र­ति­प­त्तौ तु क्वचिन् नास्ति वि­चा­र­णा­" इति । सो ऽयं सौ­ग­त­स् त३३दभावात् तत्पर३४प्र­ति­पा­द­ना­र्थं शास्त्रम् उप३५देष्टा३६रं वा वर्णय३७न् सर्वं प्र- ति­क्षि­प­ती­ति कथम् अ­नु­न्म­त्तः ? स्वयम् उ­प­दि­ष्टं वि­चा­र­प्र­ति­पा­द­ना­र्थं शा­स्त्रा­दि­कं प्र­ति­क्षि­प­न्न् उन्मत्त एव स्यात् । अथ मा­यो­प­माः स्व­प्नो­प­मा­श् च सर्वे भावा इति सु­ग­त­दे­श­ना­स­द्भा­वा­न् न सर्वं प्र­ति­क्षि­प­न्न् उन्मत्तः स्याद् इति मतं २०तर्हि शौ­द्धो­द­ने­र् एव३८ तावत् प्र­ज्ञा­प­रा­धो ऽयं लो­का­ति­क्रा­न्तः कथं ब­भू­वे­त्य् अ­ति­वि­स्म३९यम् आस्म४०हे । तन्मन्ये पुनर् अद्यापि कीर्त्तय४१न्तीति किं ब४२त पर४३म् अन्यत्र४४ मो­ह­नी­य­प्र­कृ­तेः ? स्व­प्ना­दि­वि­भ्र­म­व­त् सर्वस्य४५ वि­भ्र­मा­द­दो­ष इति चेत् तर्हि विभ्रमे किम् अ­वि­भ्र­मो विभ्रमो वा ? त४६त्रा­वि­भ्र­मे कथं स­र्व­वि­भ्र­मः­? विभ्र४७मे ऽपि कुतो ऽसौ४८ ? विभ्रमे ऽपि विभ्रमे स­र्व­त्रा­वि­भ्र­म­प्र­स­ङ्गा­त् । वि­भ्र­म­वि­भ्र­मे ऽपि वि­भ्र­मो­प­ग­मे स एव प­र्य­नु­यो­गो­न­व­स्था चेति दुरन्तं तमः । तद् उक्तं न्या­य­वि­नि­श्च­ये "तत्र४९ शौ­द्धो­द­ने­र् एव कथं प्र­ज्ञा­प­रा­धि­नी । ब­भू­वे­ति वयं तावद् बहु वि­स्म­य­म् आस्महे । २५ कथं न संवृत्त्या सा­ध्य­सा­ध­न­व्य­व­स्थे­त्या­दि­प्र­का­रे­ण समानं दू­ष­ण­म् ।  तस्य, नै­रा­त्म्य­ज्ञा­न­स्य ।  नै­रा­त्म्य­ज्ञा­न­स्य । तस्य ब­हि­र­न्त­स्त­त्त्व­स्य ।  हेयम् अ­न्त­र्ब­हि­स्त­त्त्व­म् । उ­पा­दे­यं नै­रा­त्म्य­म् । क्रि­या­वि­शे­ष­ण­म् इदम् ।  शू­न्य­वा­दी ।  पूत्कारं करोति ।  हेयस्य निषेधः । उ­पा­दे­य­स्य च वि­धा­न­म् । तयोर् उ­पा­य­स्य ।  सं­वृ­त्त्या­स्ती­ति पदस्य । १० सं­वृ­त्ति­र् इति को ऽर्थः? स्व­रू­पं­, प­र­रू­प­म्­, उ­भ­य­म्­, अ­नु­भ­यं वा ? इति वि­क­ल्प­च­तु­ष्ट­यं कृत्त्वा क्रमेण ख­ण्ड­य­ति । ११ जैनस्य । १२ मा­ध्य­मि­कः । १३ धार्ष्ट्यम् । १४ ति­र­स्कृ­त­स्य । १५ नै­रा­त्म्य­म् । १६ सौ­ग­ते­न । १७ नि­श्च­य­प्र­ति­प­त्तेः । १८ सं­वृ­त्त्या­स्ती­त्य् अस्य । ३०१९ स्व­रू­पे­णा­स्ति­त्व­व­द् एव । २० न त्व् अर्थे । २१ एतद् अपि प­र­रू­पे­ण ना­स्ति­त्व­म् अपि तादृग् ए­वा­नु­कू­ल­म् एव । २२ तत् तस्मात् । एतेन स्व­रू­प­प­र­रू­पा­भ्यां स­त्त्वा­स­त्त्व­प्र­ति­पा­द­ने­न । २३ तृतीयो भङ्गः । २४ अ­व­क्त­व्य­म् । २५ सं­वृ­त्त्या­स्ती­ति पदस्य । २६ हेयोपा- दे­य­ज्ञा­न­म् । २७ सं­वृ­त्त्या­त्म­ना । २८ शू­न्य­वा­दि­म­त­म् । २९ पु­रु­ष­स्य । ३० शू­न्य­वा­दि­नः । ३१ प्र­मा­णा­दि­त­त्त्व­म् । ३२ अनि- णीते । ३३ वि­चा­रा­भा­वा­त् । ३४ तेन वि­चा­रे­ण प­र­प्र­ति­पा­द­नं त­त्प­र­प्र­ति­पा­द­न­म् । ३५ शास्त्रम् उ­प­दि­श­न्न् उ­प­दे­ष्टा­रं वा व­र्ण­य­न्न् इति खपाठः । ३६ दि­ग्ना­गा­चा­र्य­म् । ३७ गु­रु­शा­स्त्रा­दि­क­म् । ३८ सु­ग­त­स्य । ३९ क्रि­या­वि­शे­ष­ण­म् इदम् । ४० वयम् अ­क­ल­ङ्क­दे­वा- ३५स् तिष्ठामः । ४१ दि­ग्ना­गा­द­यः । ४२(बत खेदे) । ४३ का­र­ण­म् । ४४ विना । ४५ सु­ग­ता­देः । ४६ विभ्रमे ४७ विभ्रमे विभ्रमे इति द्वि­ती­य­वि­क­ल्पे । ४८ विभ्रमः । (अपि तु नैव) । ४९ ज­ला­न­ला­दौ स­र्व­भा­वे । ११७ ।  । त­त्रा­द्या­पि ज­डा­स­क्तास् तमसो नापरं परम् । विभ्रमे विभ्रमे तेषां विभ्रमो ऽपि न सिद्ध्यति ।  । " इति । ततो ना­भा­वै­का­न्तः श्रे­या­न्­, स्वेष्टस्य दृ­ष्ट­बा­ध­ना­द्भा­वै­का­न्त­व­त् । प­र­स्प­र­नि­र­पे­क्ष­भा­वा­भा­वै­का­न्त­प­क्षो ऽपि न क्षे­म­ङ्क­रः­, तत एवेत्य् आ­वे­द­य­न्ति स्वामिनः । वि­रो­धा­न् नो­भ­यै­का­त्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षा­म् । ०५भा­वा­भा­व­यो­र् ए­क­त­र­प्र­ति­क्षे­पै­का­न्त­प­क्षो­प­क्षि­प्त­दो­ष­प­रि­जि­ही­र्ष­या स­द­स­दा­त्म­कं सर्वम् अ­भ्यु­प­ग­च्छ- तो ऽपि वाणी वि­प्र­ति­षि­ध्ये­त­, तयोः प­र­स्प­र­प­रि­हा­र­स्थि­ति­ल­क्ष­ण­त्वा­त् । न हि सर्वात्मना कञ्चिद् अर्थं सन्तं त­थै­वा­स­न्त­म् आ­च­क्षा­णः स्वस्थः, स्वाभ्युपे­ते­त­र­नि­रा­स­वि­धा­न­क­र­णा­च् छू­न्या­व­बो­ध­व­त् । यथैव हि सर्वथा शून्यम् अ­व­बु­ध्य­मा­नः स्व­सं­वे­द­नाद् अन्य१०तो वा स्वा­भ्यु­पे­तं शू­न्य­तै­का­न्तं नि­र­स्य­ति­, अ­न­भ्यु­पे­तं प्रमा- णा­दि­स­द्भा­वं विधत्ते तथैव भा­वा­भा­व­यो­स् ता­दा­त्म्यै­का­न्तं ब्रुवन् स्वा­भ्यु­पे­तं स­द­स­दा­त्म­कं नि­र­स्य­ति­, स्वयम् अ- १०न­भ्यु­प­ग­तं तु भा­वै­का­न्त­म् अ­भा­वै­का­न्तं वा वि­ध­त्ते­, अ११भावस्य भावे ऽ­नु­प्र­वे­शा­द् भावस्य वा स­र्व­था­ऽ­भा­वे­, अ१२न्यथा भा­वा­भा­व­यो­र् भे­द­प्र­स­ङ्गा­त् । ततो नो­भ­यो­र् ऐकात्म्यं श्रेयः, स्या१३द्वादं वि­द्वि­षां­, स­द­स­तोः प­र­स्प­र­प­रि­हा­र­स्थि­ति­ल- क्ष­ण­वि­रो­धा­त्­, जात्यन्त१४रस्यैव द­र्श­ने­न स­र्व­थो­भ­यै­का­त्म्य­स्य बा­ध­ना­त् त१५द्वत् । १६था सां­ख्य­स्यै­व­म् उ­भ­यै­का१७त्म्यं ब्रु१८वतस् त्रैलोक्यं व्य१९क्तेर् अ­पै­ति­, नि­त्य­त्व­प्र­ति­षे­धा­त्­, अ­पे­त­म् अप्य् अ२०स्ति, वि­ना­श­प्र­ति­षे­धा­द् इति वा त­द­न्य­था­पे­त­म् अ­न्य­था­स्ती­ति स्या­द्वा­दा­व­ल­म्ब­न२१नम् अ­न्ध­स­र्प­बि­ल­प्र­वे­श­न्या­य­म् अनु- १५सरति, त्रै­लो­क्य­स्य व्यक्तात्म२२ना­ऽ­पे­त­त्व­सि­द्धेः अव्यक्ता२३त्म­ना­स्ति­त्व­व्य­व­स्थि­तेः "­हे­तु­म­द् अ­नि­त्य­म् अव्यापि सक्रि- यम् अ­ने­क­म् आश्रितं लिङ्गम् । सा­व­य­वं प­र­त­न्त्रं व्य२४क्तं वि­प­री­त­म् अव्यक्त२५म्" इति व­च­ना­त् । प­र­मा­र्थ­तो व्यक्ताव्य- क्तयोर् ए­क­त्वा­न् न स्या­द्वा­दा­व­ल­म्ब­नं का­पि­ल­स्ये­ति चेन् न, तथा वि­रो­ध­स्य त­द­व­स्था­ना­त् । प्र­धा­ना­द्वै­तो­प­ग­मे तु नो­भ­यै­का­त्म्य­म् अ२६भ्यु­प­ग­तं स्यात् । तथा स्वयम् अ­न­भ्यु­प­ग­च्छ­तो ऽपि क­थ­ञ्चि­द् उ­भ­या­त्म­क­त­त्त्व­वा­द­प्र­वे­शे कथम् अन्ध- स­र्प­बि­ल­प्र­वे­श­न्या­या­नु­स­र­णं न स्यात् ? य­दृ­च्छ­या त­द­व­ल­म्ब­ना­त् । ततो नैवम् अप्य् उ­भ­यै­का­न्तः सि­ध्य­ति­, २०वि­रो­धा­त् । अ­वा­च्य­तै­का­न्ते ऽप्य् उक्तिर् ना­वा­च्य­म् इति युज्यते ॥ १३ ॥ यो ऽपि२७२८क्ष­त्र­यो­प­क्षि­प्त­दो­ष­जि­हा­स­या स­र्व­था­ऽ­व­क्त­व्यं तत्त्वम् अ­व­ल­म्बे­त सो ऽपि कथम् अ­व­क्त­व्यं ब्रूयात्, ये­ना­वा­च्य­तै­का­न्ते ऽप्य् अ­वा­च्य­म् इ­त्यु­क्ति­र् युज्यते । त­द­यु­क्तौ कथं परम् अ­व­बो­ध­ये­त् ? स्व­सं­वि­दा प­रा­व­बो­ध- ना­यो­गा­त् । त­द­न­व­बो­ध­ने कथं प­री­क्षि­ता२९स्य स्यात् ? त­स्या­प­री­क्ष­क­त्वे च कुतो ऽन्यस्मा३०द् विशेषः सिध्येत् ? २५अ­प­री­क्षि­त­त­त्त्वा­भ्यु­प­ग­म­स्य सर्वेषां नि­र­ङ्कु­श­त्वा३१त् । नैष दोषः स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्यं प्रत्यक्षं कल्प- ना­पो­ढ­म् इ­त्या­दि­व त् सर्वम् अवाच्यं तत्त्वम् इति वचने ऽपि वि­रो­धा­भा­वा­त् प­र­प्र­ति­पा­द­न­स्या­न्य­था३२नु­प­प­त्तेः । आ­रा­ध­क­त्वे­न संसक्ताः ।  का­र­ण­म् ।  नै­रा­त्म्य­स्य ।  नि­र­पे­क्ष­भा­वा­भा­वा­त्म­क­त्व­म् ।  भाट्टस्य ।  स्वरूपे- णेव प­र­रू­पे­णा­पि ।  भाट्टः ।  (­स्वा­भ्यु­पे­तं नि­र­पे­क्ष­भा­वा­भा­वा­त्म­क­त्वं­, तद् इतरं भावो ऽभावो वा के­व­ल­म् । स्वा­भ्यु­पे­त­स्य निरासः । इ­त­र­स्य वि­धा­न­म्­) ।  आ­त्मी­य­ज्ञा­ना­त् । १० अ­नु­मा­ना­त् प­रो­प­दे­श­रू­पा­त् । ११ कुतस् तथा हि । १२ अ­भि­न्न­त्वे ऽपि ३०अ­न­नु­प्र­वे­शा­ङ्गी­क­र­णे । १३ प्र­त्य­क्षा­दि­प्र­मा­णा­वि­रु­द्धा­ने­का­त्म­क­व­स्तु­प्र­ति­पा­द­कः श्रु­त­स्क­न्धा­त्म­कः स्याद्वादः । १४ क­थ­श्चि­द् भावा- भा­वा­त्म­क­स्यै­व । १५ सर्वथा भा­वै­का­न्ता­ऽ­भा­वै­का­न्त­व­त् । १६ भ­ट्ट­नि­रा­क­र­ण­प्र­का­रे­ण । १७ प्र­कृ­ति­म­ह­दा­द्योः । १८ विरोध इति पू­र्वे­णा­न्व­यः । १९ म­ह­दा­दी­ना­म् अ­भि­व्य­क्ते स­का­शा­त् त्रै­लो­क्य­म् अपैति ति­रो­भ­व­ती­त्य् अर्थः । २० नष्टम् अपि क­थ­ञ्चि­न् नित्यम् । २१ ब्रुवतः सां­ख्य­स्ये­ति पूर्वेण सम्बन्धः । २२ म­ह­दा­दि­ना । २३ प्र­धा­ना­त्म­ना । २४ म­ह­दा­दि । २५ प्र­धा­न­म् । २६ प्रधा- नात्मना नि­त्य­त्वं­, म­ह­दा­दि­रू­पे­णा­नि­त्य­त्व­म् इति । २७ सौगतः । २८ भा­वै­का­न्त­, अ­भा­वै­का­न्त­, उ­भ­यै­का­न्ते­ति । २९ सौग- ३५तस्य । ३० कि­ञ्चि­ज्ज्ञा­त् । ३१ अ­नि­रा­क­र­णा­त् । ३२ अ­वा­च्य­म् इति व­च­न­म् अ­न्त­रे­ण । ११८इति क­स्य­चि­द् वचनं तद् अप्य् असत् यद् असतः स­मु­दा­हृ­त­म् । सिद्ध­सा­ध्य­व्यवस्था हि कथामार्गाः । न च स्वलक्ष- णस्य स­र्व­था­प्य् अ­नि­र्दे­श्य­त्वो­प­ग­मे ऽ­स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्य­म्­ऽ इति व­च­ने­न तस्य नि­र्दे­श्य­त्व­म् अ­वि­रु­द्ध­म् । अथ स्व­ल­क्ष­णं नै­त­द्व­च­ने­ना­पि निर्देश्यं स्व­ल­क्ष­णसा­मा­न्य­स्यै­व तेन नि­र्दे­श्य­त्वा­त् स्व­ल­क्ष­णे निर्देशासं­भ­वा­त्­, न ह्य् अर्थे शब्दाः सन्ति त­दा­त्मा­नो वा येन तस्मिन् प्र­ति­भा­स­मा­ने ते ऽपि१० प्र­ति­भा­से­र­न्न् इति व­च­ना­त् । क­ल्प­ना­रो­पि­तं ०५तु स्वलक्ष११णं तद्ध१२र्मो वा नि­र्दे­श्य­त्व­श­ब्दे­न नि­र्दि­श्य­ते­, वि­रो­धा­भा­वा­द् इति१३ मतं तर्हि स्व­ल­क्ष­ण­म् अज्ञेय१४म् अपि स्यात् । य­थै­वा­क्ष­वि­ष१५ये ऽभिधा१६नं नास्ति त­था­क्ष­ज्ञा­ने विष१७यो ऽपि नैवास्ति । ततस् तत्र१८ प्र­ति­भा­स­मा­ने ऽपि न प्रतिभा१९- सेत । शक्यं हि वक्तुं २०ऽयो य­त्रा­धे­य­त­या नास्ति तदात्मा वा न भवति स तस्मिन् प्र­ति­भा­स­मा­ने ऽपि न प्र­ति­भा­स­ते य­था­क्ष­वि­ष­ये स्व­ल­क्ष­णे शब्दः । नास्ति चा­क्ष­ज्ञा­ने त२१था­क्ष­वि­ष­य­स् तदात्मा वा न भ­व­ति­, इति । यदि पुनर् वि­ष­य­सा­म­र्थ्या­द् अ२२क्ष­ज्ञा­न­स्यो­त्पा­दा­त् तत्र प्र­ति­भा­स­मा­ने स२३ प्र­ति­भा­स­त एवेति मतं तद् अप्य् अस- १०म्यक्, २४क­र­ण­श­क्ते­र् अपि प्र­ति­भा­स­प्र­स­ङ्गा­त् । तथा हि । न केवलं वि­ष­य­ब­ला­द् दृष्टेर् उ२५त्पत्तिः, अपि तु चक्षु- रा­दि­श­क्ते­श् च२६ । वि­ष­या­का­रा­नु­क­र­णा­द् द­र्श­न­स्य तत्र विषयः प्र­ति­भा­स­ते­, न पुनः क­र­णं­, त­दा­का­रा­न­नु­क­र­णा- द् इति चेत् तर्हि त­द­र्थ­व­त्क­र­ण­म् अ­नु­क­र्त्तु­म् अ­र्ह­ति­, न चार्थं, वि­शे­षा­भा­वा­त् । द­र्श­न­स्य का­र­णा­न्त­र­स­द्भा- वे ऽपि वि­ष­या­का­रा­नु­का­रि­त्व­म् एव सु­त­स्ये­व पि­त्रा­का­रा­नु­क­र­ण­म् इत्य् अपि वार्तं, स्वो­पा­दा­न­मा­त्रा­नु­क­र­ण- प्र­स­ङ्गा­त् । वि­ष­य­स्या­ल­म्ब­न२७प्र­त्य­य­त­या स्वोपा२८दानस्य च स­म­न­न्त­र­प्र­त्य­य­त­या प्र­त्या­स­त्ति­वि­शे­षा­द् द­र्श­न­स्य १५उ­भ­या­का­रा­नु­क­र­णे प्य् अ नु­ज्ञा­य­मा२९ने रू­पा­दि­व­दु­पा­दा३०नस्यापि वि­ष­य­ता­प­त्तिः­, अतिश३१या­भा­वा­त्­, वर्णा३२- देर् वा त३३द्व­द­वि­ष­य­त्व­प्र­स­ङ्गा­त् । दर्शन३४स्य ३५ज्ज­न्म­रू­पा­वि­शे­षे ऽपि त­द­ध्य­व­सा­य­नि­य­मा­द् ब­हि­र­र्थ­वि­ष­य­त्व- म् इत्य् अ३६सारं, व­र्णा­दा­व् इवोपा३७दाने ऽप्य् अ­ध्य­व­सा­य­प्र­स­ङ्गा­त्­, अ­न्य­थो­भ­य­त्रा­ध्य­व­सा­या­यो­गा­त् । न हि रू­पा­दा­व् अ- ध्यव३८सायः सं­भ­व­ति­, तस्य दर्शन३९वि­ष­य­त्वो­प­ग­मा­त्­, द­र्श­न­स्या­न­ध्य­व­सा­या­त्म­क­त्वा­त् त­स्या­ध्य­व­सा­या­त्म­क४०त्वे स्वलक्ष४१ण­वि­ष­य­त्व­वि­रो­धा­त् । a४२दोषो ऽयं, प्रत्यक्ष४३स्या­ध्य­व­सा­य४४हे­तु­त्वा­द् इत्य् अ­नि­रू­पि­ता­भि­धा­नं सौ­ग­त­स्य­, २०तत्राभि४५ला­पा­भा­वा­त् । यथैव हि व­र्णा­दा­व् अ­भि­ला­पा­भा­व­स् तथा प्रत्यक्षे ऽपि त४६स्या­भि­ला­प­क­ल्प­ना­तो ऽ­पो­ढ­त्वा­द् अन- भि­ला­पा­त्म­का­र्थ­सा­म­र्थ्ये­नो­त्प४७त्तेः । प्र४८त्यक्षस्य त­द­भा­वे ऽप्य् अ­ध्य­व­सा­य­क­ल्प­ना४९यां प्रत्यक्षं किं ना­ध्य­व­स्ये­त् ? प्र­त्य­क्ष­स्य क­ल्प­ना­पो­ढ­स्य । अ­वि­द्य­मा­न­स्य यद् उ­दा­ह­र­णी­कृ­तं स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्य­म् इत्यादि (ततो न भ­व­दु­क्तं समी- चीनम् इत्य् अर्थः) । (­अ­स­तः (­अ­सि­द्ध­स्य­) स­मु­दा­ह­र­णं न युक्तं, किन्तु प्र­सि­द्ध­स्यै­वे­ति द­र्श­य­ति­) ।  सिद्धा साध्यस्य व्यवस्था यत्र ।  दृ­ष्टा­न्त­क्र­माः ।  नी­ला­दि­ल­क्ष­ण­स्य ।  अ­न्या­पो­ह­स्य ।  नि­र्दि­श्य­ते ऽ­ने­ने­ति निर्देशः शब्दः ।  आ­धे­य­त­या । २५ अर्थे । १० शब्दाः । ११ अ­न्या­पो­ह­ल­क्ष­ण­म् । १२ नि­र्दे­श्य­त्व­ध­र्मः । १३ अथेत्य् अतः । १४ शून्यं सं­वि­न्मा­त्रं न ज्ञेयं भवति । १५ स्व­ल­क्ष­णे । १६ शब्द । १७ स्व­ल­क्ष­णो ऽर्थः । १८ अ­क्ष­ज्ञा­ने । १९(­वि­ष­यः । ततो ऽज्ञेयं इत्य् अर्थः) । २० ऽज्ञाने प्र­ति­भा­स­मा­ने ऽपि अर्थो धर्मी स्वयं न प्र­का­श­ते[? अ] अ­त­दा­धे­य­त्वा­द् अ­त­दा­त्म­ध­र्म­त्वा­द् वा, इत्य् अ­ध्या­हा­र्य­म् । २१ आ­धे­य­त­या । २२ कारणं समर्थं ना­का­र­णं विषय इति व­च­ना­त् । २३ स्व­ल­क्ष­णो ऽर्थः । २४ का­र­ण­म् इ­न्द्रि­य­म् । २५ द­र्श­न­स्य । २६ चक्षुरा- दि­श­क्ते­श् च स­का­शा­द् दृष्टेर् उत्पत्तिः । ततश् च वि­ष­य­व­च् च­क्षु­रा­दि­श­क्ते­र् अपि प्र­ति­भा­सः स्यात् । इति वि­ष­य­ज्ञा­न­स्यो­त्पा­दा­दि­त्य­स्य हेतोर् अनै- ३०का­न्ति­क­ते­ति भावः । २७ वि­ष­य­श् चा­धा­रो­, ज्ञानम् आ­धे­य­म् । २८ क­र­ण­म् । २९ अ­भ्यु­प­ग­म्य­मा­ने (­सौ­ग­ते­न­) । ३० निर्वि- क­ल्प­क­स्य । ३१ वि­शे­षा­भा­वा­द् इत्य् अर्थः । ३२ अ­न्य­थे­ति अ­ध्या­हा­र्य­म् । ३३(­उ­पा­दा­न­व­त्­) । ३४ आह सौगतः । ३५ त­दु­त्प­त्ति­ता­द्रू­प्या­वि­शे­षे ऽपीत्य् अर्थः । ३६ जैनः । ३७ पू­र्व­ज्ञा­ने । न के­व­ल­म् आ­ल­म्ब­ने एव । ३८ वि­क­ल्प­रू­प­नि­श्च­यः । ३९ द­र्श­नं­, नि­र्वि­क­ल्प­क­ज्ञा­न­म् । ४० वि­क­ल्पा­त्म­क­त्वे । ४१ नि­र्वि­क­ल्प­क­रू­पं स्व­ल­क्ष­णं नीलादि । ४२ सौगतः । ४३ निर्वि- क­ल्प­क­स्य । ४४ स­वि­क­ल्प­क­स्य हे­तु­त्वा­त् । ४५ श­ब्द­सं­स­र्गा­भा­वा­त् । ४६ नि­र्वि­क­ल्प­क­प्र­त्य­क्ष­स्य । ४७ प्र­त्य­क्ष­स्य । ३५४८ नी­ला­दि­स्व­ल­क्ष­ण­स्य । ४९ अ­ध्य­व­सा­य­स्य हे­तु­त्व­क­ल्प­ना­या­म् इत्य् अर्थः । ११९स्व­ल­क्ष­णं स्वयम् अ­भि­ला­प­शू­न्य­म् अपि प्र­त्य­क्ष­म् अ­ध्य­व­सा­य­स्य हेतुर् न पुना रूपादिर् इति कथं सु­नि­रू­पि­ता­भि­धा­न­म् ? यदि पुनर् अ­वि­क­ल्प­का­द् अपि प्र­त्य­क्षा­द् वि­क­ल्पा­त्म­नो ऽ­ध्य­व­सा­य­स्यो­त्प­त्तिः­, प्र­दी­पा­देः क­ज्ज­ला­दि­व­द्वि­जा­ती­या­द् अपि का­र­णा­त् का­र्य­स्यो­त्प­त्ति­द­र्श­ना­द् इति मतं तदा तादृशो ऽर्थाद् विकल्पात्मनः प्र­त्य­क्ष­स्यो­त्प­त्ति­र् अस्तु, तत एव तद्वत् । जाति­द्र­व्य­गु­ण­क्रि­या­प­रि­भा­षाक­ल्प­ना­र­हि­ता­द् अर्थात् कथं जा­त्या­दि­क­ल्प­ना­त्म­कं प्रत्यक्षं स्याद् इति चेत् प्र­त्य­क्षा­त् त- ०५द्र­हि­ता­द् विकल्पः कथं जा­त्या­दि­क­ल्प­ना­त्म­कः स्याद् इति समानः प­र्य­नु­यो­गः । विकल्पस्य जा­त्या­दि­वि­ष­य­त्वा- द् अदोष इति चेन् न, प्र­त्य­क्ष­व­त् तस्य जा­त्या­दि­वि­ष­य­त्व­वि­रो­धा­त् । यथैव हि प्रत्य­क्ष­स्या­भि­ला­प­सं­स­र्ग­यो­ग्य­ता नास्ति तथा त­त्स­म­न­न्त­र­भा­वि­नो ऽपि वि­क­ल्प­स्य, तस्याप्य् अभिल­प­ने­ना­भि­ल­प्य­मा­ने­न च जा­त्या­दि­ना सं­स­र्गा­सं­भ­वा­त्­, स्वो­पा­दा­न­स­जा­ती­य­त्वा­त् । कथम् इदानीं विकल्पो जा­त्या­दि­व्य­व­सा­यी­ति चेन् न कथम् अपि । तथा हि । किञ्चि१०त् केन११चिद् विशिष्टं१२ गृ१३ह्यमाणं क्वचिद् वि­शे­ष­ण­वि­शे­ष्य­त१४त्सं­ब­न्ध­व्य­व­स्था­ग्र­ह­ण­म् अ­पे­क्ष­ते १०द­ण्डि­व­त्, "­वि­शे­ष­णं विशेष्यं च संबन्धं लौकिकीं स्थितिम्१५ । गृहीत्वा संकल१६य्यैत१७त् तथा१८ प्रत्येति ना­न्य­था­" इति व­च­ना­त् । न चा१९यम् इयतो व्या­पा­रा­न् कर्तुं स­म­र्थः­; प्र­त्य­क्ष­ब२०लो­त्प­त्ते­र् अ­वि­चा­र­क­त्वा­त् प्र­त्य­क्ष­व­त्२१श्चिद् आह ऽनैत२२द् एवं२३ दू­ष­णं­, प्र­त्य­क्षा­द् ए­वा­ध्य­व­सा­यो­त्प­त्त्य­न­भ्यु­प­ग­मा­त्­, शब्दा२४र्थ­वि­क­ल्प­वा­स­ना­प्र­भ­व- त्वान् म­नो­वि­क­ल्प­स्य त­द्वा­स­ना­वि­क­ल्प­स्या­पि पू­र्व­त­द्वा­स­ना­प्र­भ­व­त्वा­द् इत्य् अ­ना­दि­त्वा­द् वा­स­ना­वि­क­ल्प­स­न्ता­न­स्य प्र­त्य­क्ष­सं­ता­ना­द् अ­न्य­त्वा­त्­, वि­जा­ती­या­द् वि­जा­ती­य­स्यो­द­या­नि­ष्टेः­, तदिष्टौ य­थो­दि­त­दू­ष­ण­प्र­स­ङ्गा­त्­ऽ इति, तस्या- १५प्य् ए­वं­वा­दि­नः श­ब्दा­र्थ­वि­क­ल्प­वा­स­ना­प्र­भ­वा२५त् ततस् तर्हि कथम् अक्ष२६बुद्धेः रू­पा­दि­वि­ष­य­त्व­नि­य­मः२७ सिद्ध्येत् ? २८नो­रा­ज्या­दि­वि­क­ल्पा­द् अपि त­त्सि­द्धि­प्र­स­ङ्गा­त् । अ­था­क्ष­बु­द्धि­स२९ह­का­रि­णो वा­स­ना­वि­शे­षा­द् उ­त्प­न्ना­द् रू­पा­दि­वि­क­ल्पा- द् अ­क्ष­बु­द्धे रू­पा­दि­वि­ष­य­त्व­नि­य­मः कथ्यते । तत३० ए­वा­क्ष­बु­द्धि­वि­ष­य­त्व३१नियमो ऽप्य् अ­भि­धी­य३२ताम् । अन्यथा रू­पा­दि­वि­ष­य­त्व­नि­य३३मो ऽपि मा भू­द­वि­शे­षा­त् । रू३४पा­द्यु­ल्ले­खि३५त्वाद् वि­क­ल्प­स्य तद्ब३६लात् तद३७भ्यु­प­ग­मे वा प्रत्य- क्षबुद्धेर् अ­भि­ला­प­सं­स­र्गो ऽपि तद्व३८द् अ­नु­मी­ये­त, त­द्वि­क­ल्प­स्या­भि­ला३९पे­ना­भि­ल­प्य­मा­न­जा­त्या­द्यु­ल्ले­खि­त­यो­त्प­त्त्य­न्य- २०था४०नु­प­प­त्तेः­, त४१द­नु­मि­ता­च् चा­क्ष­बु­द्ध्य­भि­ला­प­सं­स­र्गा­द् रू­पा­द्य­भि­ला­प­सं­स­र्गो ऽनु४२मीयेत४३ । इति श­ब्दा­द्वै­त­वा­दि- म­त­सि­द्धिः । न च सौगतो द­र्श­न­स्या­भि­ला­प­सं­स­र्ग­म् उपैति । तस्माद् अयं किञ्चि४४त् पश्यन् त­त्स­दृ­शं पूर्वं दृष्टं न स्म४५र्तुम् अर्हति त­न्ना­म­वि­शे­षा­स्म­र­णा­त् । त­द­स्म­र­न् नैव त­द­भि­धा­नं प्र­ति­प­द्य­ते । अ­ध्य­व­सा­यं प्रति हेतुः ।  स्व­ल­क्ष­णा­त् ।  सौगतः ।  जा­ति­क्रि­या­गु­ण­द्र­व्य­सं­ज्ञाः पञ्चैव कल्पनाः । स्व­ल­क्ष­णा­त् ।  जा­त्या­दि­वि­ष­य­त्वा­द् एव वि­क­ल्प­स्य वि­क­ल्पा­त्म­क­त्वं­, न तु प्र­त्य­क्षा­द् उ­त्प­न्न­त्वा­द् इत्य् अदोषः ।  नि­र्वि­क­ल्प­क­स्य । २५ शब्देन ।  स­वि­क­ल्प­क­स्य । १० वस्तु । ११ जा­त्या­दि­ना । १२ सत् । १३ वि­क­ल्पे­न । १४ त­च्छ­ब्दे­न वि­शे­ष­ण­वि­शे- ष्यग्रहः । १५ का नाम लौकिकी स्थितिः ? वि­शे­ष­णं विशेष्यं च तयोः संबन्ध इति लो­क­स्थि­तिः । १६ संयोज्य । १७ वि- क­ल्प­ज्ञा­न­म् । १८ वि­शे­ष­ण­वि­शे­ष्या­दि­प्र­का­रे­ण । १९ विकल्पः । २० प्र­त्य­क्ष­ब­ला­द् उ­त्प­न्न­स्य वि­क­ल्प­स्य । प्र­त्य­क्ष­स्य क्ष­णि­क­त्वा­त् स­वि­क­ल्प­म् अपि क्षणिकं तस्माद् अ­वि­चा­र­क­म् । २१ वै­भा­षि­कः सौ­त्रा­न्ति­को वा । २२ त­द­भा­वे ऽप्य् अ­ध्य­व­सा­य­क­ल्प­ना­या­म् इत्यादि । २३ भ­व­दु­क्त­प्र­का­रे­ण । २४ श­ब्द­स्या­र्थो जा­त्या­दि­वि­शि­ष्ट­स् तत्र विकल्पः । २५ वि­क­ल्पा­त् । २६ नि­र्वि­क­ल्प­क­प्र­त्य­क्ष­स्य । ३०२७ रू­पा­दि­र् एव विषयो न तू­पा­दा­न­म् इति । २८ वा­स­ना­प्र­भ­वा­दि­क­ल्पा­न् नि­र्वि­क­ल्प­क­स्य वि­ष­य­त्व­नि­य­मः सिध्यति चेत् । २९ बसः । ३० तर्हीति शेषः । इतो जैनो ब्रूते । ३१ उ­त्त­रा­क्ष­बु­द्धे­र् नि­र्वि­क­ल्प­को­पा­दा­न­रू­प­पू­र्वा­क्ष­बु­द्धि(­नि­र्वि­क­ल्प­क­ज्ञा­न­)विषय- त्व­नि­य­मः । ३२(­बौ­द्धे­न­) । ३३ नि­र्वि­क­ल्प­क­स्य । ३४ सौगतः । ३५ नि­र्वि­क­ल्प­क­स्य रू­पा­दि­नि­य­म­वि­ष­य­त्वा­भ्यु­प­ग­मे । ३६([? -)]वि­क­ल्प­ब­ला­त्­, त­द्वा­स­ना­ब­ला­द् वा । ३७ उ­त्त­रा­क्ष­बु­द्धे­र् उ­पा­दा­न­रू­प­पू­र्वा­क्ष­बु­द्धि­वि­ष­य­त्व­नि­य­मा­भ्यु­प­ग­मे । ३८ त­द­भ्यु­प­ग- मवत् । ३९ शब्देन । ४० प्र­त्य­क्ष­बु­द्धे­र् अ­भि­ला­प­सं­स­र्गं विना । ४१ तेन, उ­क्ता­नु­मा­ने­न । ४२ रू­पा­दा­व् अ­भि­ला­प­सं­स­र्गो ऽस्ति ३५रू­पा­द्यु­त्प­न्न­द­र्श­ने ऽ­भि­ला­प­सं­स­र्गा­न्य­था­नु­प­प­त्ते­र् इत्य् अ­नु­मा­ने­न । ४३ क्ष­णि­क­त­या ज्ञा­न­का­ले ऽ­र्थ­स्या­भा­वे ऽपि ज्ञाने नी­ला­का­र­द­र्श­ना­द् एव त­द्वि­ष­य­भू­तं च नीलम् एवेत्य् अ­नु­मी­य­ते यथा तथा ज्ञाने श­ब्दा­का­र­द­र्श­ना­द् अर्थो ऽप्य् अ­नु­मी­य­ता­म् इति भावः । ४४ नी­ला­दि­क­म् । ४५ अ­भि­ला­प­सं­स­र्ग­म् अ­न्त­रे­ण । १२०त­द­प्र­ति­प­त्तौ तेन तन् न यो­ज­य­ति । तद् अ­यो­ज­य­न् ना­ध्य­व­स्यतीति न क्वचिद् विकल्पः शब्दो वेत्य् अवि- कल्पाभिधानं जगत् स्यात् । ननु च ना­म­सं­श्रयस्य वि­क­ल्प­स्य प्र­त्या­त्म­वे­द्य­त्वा­त् सर्वेषाम् अ­भि­धा­न­स्य च श्रो­त्र­बु­द्धौ प्र­ति­भा­स­ना­त् कथम् अ­वि­क­ल्पा­भि­धा­नं ज­ग­दा­प­द्ये­ते­ति चेन् न, तत्राप्य् अ­ध्य­व­सा­या१०सं­भ­वा­त् । न च स्व­सं­वे­द­ने­ने­न्द्रि­य­प्र­त्य­क्षे­ण वा नि­र्वि­क­ल्प­के­न वि­क­ल्पो­भि­धा­नं वा गृहीतं नाम, अतिप्र११सङ्गात् । तथा हि । ०५बहिर् अन्तर् वा गृहीत१२म् अप्य् अ­गृ­ही­त­क१३ल्पं क्ष­ण­क्ष­य­स्व­ल­क्ष­ण­सं­वे­द­ना­दि­व­त् । त१४था चा­या­त­म् अ­चे­त­न­त्वं जगतः । ननु च ना­स्म­न्म­ते कश्चित् किञ्चिन् नी­ला­दि­कं सु­खा­दि­कं वा संविद१५न् पू­र्व­सं­वि­दि­तं त­त्स­दृ­शं त१६न्नाम- विशेषं च क्रमशः स्म­र­ति­, पू­र्व­सं­वि­दि­त­सं­वे­द्य­मा­न­ना­म­वि­शे­ष­योः सहैव स्म­र­णा­त्­, त१७त्सं­स्का­र­यो­र् दृ­श्य­द­र्श- नाद् एव म­ह­प्र­बो­धा­त् । ततो ऽयं किञ्चि१८त् पश्यन्न् एव त­त्स­दृ­शं पू­र्व­दृ­ष्टं स्मर्त्तुम् अ­र्ह­ति­, तदैव त­न्ना­म­वि­शे­ष­स्म­र­णा­त्­, ततस् तस्येदं नामेत्य् अ­भि­धा­न­प्र­ति­प­त्तेः­, ततस् तस्य दृ­श्य­स्या­भि­धा­ने­न यो­ज­ना­द् व्य­व­सा­य­घ­ट­ना­न् न किञ्चिद् दूषण१९म् इ- १०त्य् अ­प­रः­, तस्यापि दृ­श्य­मा­न­ना­म्नः पू­र्व­दृ­ष्ट­स्य च त२०त्स­दृ­श­स्य सह स्मृतिर् अ­यु­क्तै­व, स्व­म­त­वि­रो­धा­त्­, सकृ२१- त्स्मृ­ति­द्व­या२२न­भ्यु­प­ग­मा­त्२३ कल्पन२४योर् बा­ध्य­बा­ध­क­भा­वा­त् । कथम् अ­न्य­था­ऽ­श्वं वि­क­ल्प­य­तो ऽपि गो­द­र्श­ने कल्पना- वि­र­ह­सि­द्धिः ? ना२५ममात्रे ऽपि स­ह­स्मृ­ति­र् अ­यु­क्तै­व­, त­न्ना­मा­क्ष­र­मा­त्रा­णा­म् अ२६पि क्र­म­शो­ध्य­व­सा­ना­त्, अ­ध्य­व­सा२७ना- भावे स्मृतेर् अ­यो­गा­त् क्ष­ण­क्ष­या­दि­व­त्२८ । न च यु­ग­प­त् त­द­ध्य­व­सा­यः सं­भ­व­ति­, वि­रो­धा­त् । अन्यथा संकुला प्र­ति­प­त्तिः स्यात्, नीलम् इति नाम्नि न­का­रा­दी­नां प­र­स्प­र­वि­वि­क्ता­ना­म् अप्र२९तिपत्तेः । कि­ञ्चा­भि­ला­प­स्य प­द­ल­क्ष- १५णस्य त­दं­शा­नां च वर्णानां ना­म­वि­शे­ष­स्य स्मृ३०ता­व­स­त्यां व्य३१वसायः स्यात् सत्यां वा ? ना३२म्नो ना­मा­न्त­रे­ण विनापि स्मृतौ केवला३३र्थ­व्य­व­सा­यः किं न स्यात् ? स्वा३४भि­धा­न­वि­शे­षा­पे­क्षा एवार्था निश्च३५यैर् व्य­व­सी­य­न्ते इत्य् एका३६न्तस्य त्या­गा­त्­, ना३७म्नः स्व­ल­क्ष­ण­स्या­पि स्वा­भि­धा­न­वि­शे­षा­न­पे­क्ष३८स्यैव व्य­व­सा­य­व­च­ना­त्३९ । त४०द­व­च­ने वा न क्वचिद् व्य­व­सा­यः स्यात्, ना४१म­त­दं­शा­ना­म् अ­व्य­व­सा­ये ना४२मा­र्थ­व्य­व­सा­या­यो­गा­त् । द४३र्श­ने­ना­व्य­व­सा­या­त्म­ना दृ­ष्ट­स्या­प्य् अ­दृ­ष्ट­क­ल्प­त्वा­त् स­क­ल­प्र­मा­णा­भा­वः­, प्र४४त्य­क्ष­स्या­भा­वे ऽ­नु­मा­नो­त्था­ना­भा­वा­त् । तत एव स­क­ल­प्र­मे­या­पा­यः­, २०प्र­मा­णा­पा­ये प्र­मे­य­व्य­व­स्था­नु­प­प­त्तेः । इत्य् अ­प्र­मा­ण­प्र­मे­य­त्व­म् अ­शे­ष­स्या­व­श्य­म् अ­नु­ष­ज्ये­त । तद् उक्तं न्या­य­वि­नि­श्च­ये त­द­भि­धा­ने­न ।  पू­र्व­दृ­ष्ट­ना­मा­ऽ­यो­ज­य­न् ।  दृ­श्य­मा­न­म् ।  दृ­श्य­मा­न­नी­ला­दौ ।  वि­क­ल्प­श् चा­भि­धा­नं च । ते न विद्येते यत्र तत् ।  सौगतः ।  नाम संश्रयः कारणं यस्य स तस्य ।  नॄणाम् ।  वि­क­ल्पा­भि­धा­न­योः । १० अ­ध्य­व­सा­यो निश्चयः । ११ नि­र्वि­क­ल्प­के­न स­वि­क­ल्प­क­ग्र­ह­णं चेत् तेनैव स्थि­र­स्थू­ल­सा­धा­र­णा­का­र­ग्र­ह­णं पूर्वम् एव भवतु । १२ नि­र्वि­क­ल्प­के­न वि­ष­यी­कृ­त­म् । १३ ना­म­जा­त्या­दि­यो­ज­ना­स­हि­तं न गृह्णाति यतः । १४ वि­क­ल्पा­भि­धा­ना­सं­भ­वे गृ­ही­त­स्या­प्य् अ­गृ­ही­त­क­ल्प­त्वे । २५१५ दृ­श्य­मा­ने­न । १६ तत्, पू­र्व­सं­वि­दि­तं च सं­वे­द्य­मा­न­ना­म­वि­शे­ष­श् चेति द्वन्द्वः । १७ तयोः पू­र्व­सं­वि­दि­त­सं­वे­द्य­मा­न­ना­म­वि­शे­ष­योः सं­स्का­रौ­, तयोः । १८ नीलादि । १९ अ­वि­क­ल्पा­भि­धा­नं जगद् इति । २० दृ­श्य­मा­न­स­दृ­श­स्य । २१ स्व­म­त­वि­रो­धं द­र्श­य­ति । २२ स्मृ­ति­रू­प­यो­र् व­र्त­मा­ना­ती­त­यो­र् वि­क­ल्प­योः । २३ सह स्मृ­ति­द्व­या­न­भ्यु­प­ग­मे हेतुम् आह । २४ दृ­श्य­मा­न­ना­म­पू­र्व­दृ­ष्ट­योः । २५ नीलम् इति । न केवलं पू­र्व­दृ­ष्ट­दृ­श्य­मा­न­ना­म­वि­शे­ष­यो­र् एव । २६ स्व­रा­णा­म् । २७(­यु­ग­प­त्­)२८ क्ष­ण­क्ष­या­दा­व् अ­ध्य­व­सा- याभावे यता स्मृतिर् न भ­वे­त्­, तदैव तस्य नाशात् । २९ प­र­स्प­रं भि­न्न­त्वे­ना­प्र­ति­प­त्ते­र् यु­ग­प­द् अ­ध्य­व­सा­यो यतः । ३० स्व­ल­क्ष­ण- ३०रूपस्य शब्दस्य अ­प­र­त­द्वा­च­क­श­ब्द­वि­शे­ष­स्य स्मृताव् इति भावः । ३१ अ­भि­ला­प­स्य ३२ अ­भि­ला­प­स्य प­द­ल­क्ष­ण­स्य । ३३ श­ब्द­र­हि­त­त्वे­न । ३४ भवतु नाम के­व­ला­र्थ­व्य­व­सा­य इति सौ­ग­ते­नो­क्ते जैनः प्राह । ३५ विकल्पैः । ३६ सौ­ग­त­म­त- व­च­न­स्य । ३७ त्यागे हेतुम् आह । ३८ श­ब्द­र­हि­ता­र्थ­स्य । ३९ भ­व­न्म­ते स्व­ल­क्ष­ण­ना­म्नो ऽभावे व्य­व­सा­यो ऽस्तीति कृत्त्वा त्यागो मतस्य । ४० प्र­ति­पा­दि­त­दो­ष­भ­या­न् नाम्नो व्य­व­सा­या­व­च­ने । ४१ नाम, शब्दः । त­दं­शाः­, स्व­र­व्य­ञ्ज­ना­नि । ४२ नाम्नो यो ऽर्थस् तस्य । ४३ नि­र्वि­क­ल्प­क­ज्ञा­ने­न । ४४ नि­र्वि­क­ल्प­क­स्य स­क­ल­स्या­भा­वे ऽपि स­वि­क­ल्प­क­म् अ­नु­मा­न­म् अस्तीत्य् आ­श­ङ्का­या­म् आह । १२१"­अ­भि­ला­प­त­दं­शा­ना­म् अ­भि­ला­प­वि­वे­क­तः । अ­प्र­मा­ण­प्र­मे­य­त्वम् अ­व­श्य­म् अ­नु­ष­ज्य­ते­" इति, अ­भि­ला­प­वि­वे­क­त इत्य् अ­भि­ला­प­र­हि­त­त्वा­द् इति व्या­ख्या­ना­त् । प्रथ­म­प­क्षो­प­क्षि­प्त­दो­ष­प­रि­जि­ही­र्ष­या न्ना­मा­न्त­र­प­रि­क­ल्प­ना­या- म् अ­न­व­स्था । ना­म­त­दं­शा­ना­म् अपि ना­मा­न्त­र­स्मृ­तौ हि व्य­व­सा­ये ना­मा­न्त­र­त­दं­शा­ना­म् अपि व्य­व­सा­यः स्व­ना­मा­न्त- रस्मृतौ सत्याम् इत्य् अ­न­व­स्था स्यात् । तथा च तद् ए­वा­प्र­मा­ण­प्र­मे­य­त्व­म् अ­व­श्य­म् अ­नु­ष­ज्ये­त । अत्रापीयम् एव कारिका ०५योज्या, ऽ­अ­भि­ला­प­वि­वे­क­तः­ऽ इत्य् अ­भि­ला­प­नि­श्च­य­त इति व्या­ख्या­ना­त् । प्र­ति­पा­दि­त­दो­ष­भ­यात् तद् अयम् अशब्दं सामान्यं व्य­व­स्य­न् स्व­ल­क्ष­ण­म् अपि व्य­व­स्ये­त्­, सा­मा­न्य­ल­क्ष­ण­स्व­ल­क्ष­ण­यो­र् हि भे­दा­भा­वा­त् । १०न्व् अ­र्थ­क्रि­या- कारिणः प­र­मा­र्थ­स­तः स्व­ल­क्ष­ण­त्वा­त्­, ततो ऽ­न्य­स्या­न­र्थ­क्रि­या­का­रि­णः सं­वृ­ति­स­तः सा­मा­न्य­ल­क्ष­ण­त्वा­त् त११योः कथम् अभेदः स्यात् ? "यद् ए­वा­र्थ­क्रि­या­का­रि तद् एव प­र­मा­र्थ­स­त् । अ१२न्यत् सं­वृ­ति­स­त् प्रोक्ते१३ ते स्व­सा­मा­न्य­ल­क्ष­णे­" इति व­च­ना­त्­, तयोर् अभेदे सां­वृ­ते­त­र­स्व­भा­व­वि­रो­धा­त् । इति क­श्चि­त्­, सो ऽपि स्व­द­र्श­ना­नु­रा­गी न प­री­क्ष­कः­, १०स्वे­ना­सा­धा­र­णे­न रूपेण ल­क्ष्य­मा­ण­स्य सा­मा­न्य­स्या­पि स्व­ल­क्ष­ण­त्व­घ­ट­ना­द् वि­शे­ष­व­त् । यथैव हि विशेषः स्वे­ना­सा­धा­र­णे­न रूपेण सा­मा­न्या­सं­भ­वि­ना वि­स­दृ­श­प­रि­णा­मा­त्म­ना लक्ष्यते तथा सा­मा­न्य­म् अपि स्वेनासा- धा­र­णे­न रूपेण स­दृ­श­प­रि­णा­मा­त्म­ना वि­शे­षा­सं­भ­वि­ना लक्ष्यते इति कथं स्व­ल­क्ष­ण­त्वे­न वि­शे­षा­द्भि­द्य­ते ? य१४था च विशेषः स्वा­म­र्थ­क्रि­यां कुर्वन् व्या­वृ­त्ति­ज्ञा­न­ल­क्ष­णा­म् अ­र्थ­क्रि­या­का­री तथा सा­मा­न्य­म् अपि स्वा­म­र्थ­क्रि­या­म् अन्वय- ज्ञा­न­ल­क्ष­णां कुर्वत् कथम् अ­र्थ­क्रि­या­का­रि न स्यात् ? तद्बाह्यां पुन१५र् वा­ह­दो­हा­द्य­र्थ­क्रि­यां यथा न सामान्यं कर्तु- १५म् उ­त्स­ह­ते तथा विशेषो ऽपि केव१६लः, सा­मा­न्य­वि­शे­षा­त्म१७नो वस्तुनो ग­वा­दे­स् त१८त्रो­प­यो­गा१९त् । इ­त्य­र्थ­क्रि­या­का­रि­त्वे­ना­पि २०योर् अभेदः सिद्धः । ए­क­स्मा­द् द्रव्यात् क­थ­ञ्चि­द् अ­भि­न्न­त्व­सा­ध­ना­च् च सा­मा­न्य­वि­शे­ष­प­रि­णा­म­यो­र् अभेदो ऽ­भ्यु­प­ग­न्त­व्यः । तथा च सामान्यं व्य­व­स्य­न्न् अपि क­थ­ञ्चि­त् त­द­भि­न्न­स्व­ल­क्ष­णं न व्य­व­स्य­ती­ति कथम् उ­प­प­त्ति­म­त् ? अथ न द्रव्यं नापि त­त्प­रि­णा­मः सामान्यं विशेषो वा स्व­ल­क्ष­ण­म् । किं तर्हि ? ततो ऽन्यद् एव किञ्चित् सर्वथा निर्देष्टु२१म् अशक्यं प्र­त्य­क्ष­बु­द्धौ प्र­ति­भा­स­मा­नं तद् अ­नु­म­न्य­ते । ए२२वम् अपि जा­त्य­न्त­रं सा­मा­न्य­वि­शे­षा­त्म­कं वस्तु २०स्व­ल­क्ष­ण­म् इत्य् आ­या­तं­, त२३स्यैव प­र­स्प­र­नि­र­पे­क्ष­सा­मा­न्य­वि­शे­ष­त­द्व२४द्द्रव्येभ्यो ऽन्यस्य प्र­त्य­क्ष­सं­वि­दि प्र­ति­भा­स­ना­त्­, नि­र­न्व­य­क्ष­ण­क्ष­यि­नि­रं­श­प­र­मा­णु­ल­क्ष­ण­स्य सु­ष्ठु­प्र­त्य­क्षे­णा­ल­क्ष­णा­त् । त२५त्र च व्य­व­सा­यो ऽ­क्ष­ज­न्मा स्वा­भि­धा­न- वि­शे­ष­नि­र­पे­क्षः२६ किन् न स्यात् ? यतो ऽयं स्व­ल­क्ष­ण­म् अशब्दं न व्य­व­स्ये­त् । ततः२७, सा­मा­न्य­व­त् स्व­ल­क्ष­ण­म् अ- ध्य­व­स्य­न्न् अ­भि­ला­पे­न यो­ज­ये­त् । ततो न किञ्चित् प्र­मे­य­म् अ­न­भि­ला­प्यं नाम श्रु­त­ज्ञा­न­प­रि­च्छे­द्यं­, श२८ब्दयो- जि२९तस्य श्रु­त­वि­ष­य­त्वो­प­प­त्तेः । प्र३०त्य­क्ष­स्या­न­भि३१लाप्यत्वे स्मा३२र्त्तं श­ब्दा­नु­यो­ज३३नं दृ­ष्ट­सा­मा­न्य­व्य­व३४सायो २५यद्य् अ­पे­क्षे­त ३५सो ऽर्थो व्यव३६हितो भवेत् त३७दि­न्द्रि­य­ज्ञा­ना­त् सा­मा­न्य­व्य­व­सा­यो न स्यात् । यथैव हि श­ब्द­सं­सृ­ष्टा­र्थ­ग्रा­हि­स­वि­क­ल्प­क­प्र­त्य­क्ष­वा­दि­ना३८म् अ­र्थो­प­यो­गे स३९त्य् अपि स्मा­र्त्त­श­ब्दा­नु­यो­ज­ना­पे­क्षे ऽ­क्ष­ज्ञा­ने जगतः ।  स्मृताव् अ­स­त्या­म् इति प्र­थ­म­प­क्षः ।  नाम त­दं­शा­नां वर्णानां ना­म­वि­शे­ष­स्य स्मृतौ सत्यां व्व­व­सा­य इति विकल्पः क­क्षी­क्रि­य­ते चेत् ।  त­न्ना­मा­न्त­र­प­रि­क­ल्प­ना­या­म् इत्य् अत्र ।  अ­भि­ला­प­त­दं­शा­ना­म् इत्यादिः ।  सौगतः ।  शब्देन विना । वि­क­ल्प­ग्रा­ह्य­म् ।  अ­श­ब्द­म् । १० सौगतः । ११ सा­मा­न्य­ल­क्ष­ण­स्व­ल­क्ष­ण­योः । १२ अ­न­र्थ­क्रि­या­का­रि । १३ प्रथमा- ३०द्वि­व­च­न­म् । १४ विशेषो ऽ­र्थ­क्रि­या­का­री­, सा­मा­न्य­म् अ­न­र्थ­क्रि­या­का­री­ति तयोर् भेदे सति कथम् अभेदः प्र­ति­पा­द्य­ते जैनैर् इति सौ­ग­ते­नो­क्ते सत्य् आह जैनः । १५ पु­रु­ष­लि­ङ्ग­गो­र्वा­हः­, स्त्री­रू­प­गो­र्दो­हा­दिः क्रिया । १६ सा­मा­न्य­र­हि­तः । १७ मिलित्वा उ­भ­य­स्व­रू­प­स्य । १८ वा­ह­दो­हा­द्य­र्थ­क्रि­या­या­म् । १९ व्या­पा­रा­त् । २० सा­मा­न्य­स्व­ल­क्ष­ण­योः । २१ शब्देन । २२ जैनः । २३ सा­मा­न्य­वि­शे­षा­त्म- कस्य । २४ तद्वत् सा­मा­न्य­वि­शे­ष­व­त् । २५ सा­मा­न्य­वि­शे­षा­त्म­के जा­त्य­न्त­रे । २६ उ­ल्ले­खे­न विना घटम् अहम् आत्मना वेद्मीति प्र­त्य­या­त् । २७ सा­मा­न्य­वि­शे­ष­यो­र् अभेदो यतः । २८ प्र­मे­य­स्य श्रु­त­ज्ञा­न­प­रि­च्छे­द्य­त्वं कथम् इत्य् उक्ते आह । २९ वस्तुनः । ३५३० किञ्च । ३१ श­ब्द­सं­स­र्ग­र­हि­त­त्वे । ३२ स्मृतेर् आ­ग­त­म् । ३३ पूर्वम् अ­र्थ­द­र्श­नं पश्चाच् छ­ब्द­यो­ज­न­म् । ३४ स्वोत्पत्तौ दृ­ष्ट­सा­मा­न्य­स्य व्य­व­सा­यः । अर्थाद् उत्पन्नं प्रत्यक्षं तम् एवार्थं गृ­ह्णा­ती­ति बौ­द्ध­म­त­म् । तत्र यदा स्मार्त्तं श­ब्द­व्य­व­सा­य इत्यादि । ३५ प्र­त्य­क्ष­ग्रा­ह्यो ऽर्थः । ३६ श­ब्द­यो­ज­ने­न । ३७ तत्( तस्मात् )नी­ल­त्व­म् । ३८ नै­या­यि­का­ना­म् । ३९ अ­र्थ­ग्र­ह­ण­व्या­पा­रे ज्ञा­नो­त्पा­द­न­ल­क्ष­णे । १२२दर्थो व्य­व­हि­तः स्यात् स्मार्तेन श­ब्दा­नु­यो­ज­ने­न इति तदर्थाद् अ­क्ष­ज्ञा­नं स­वि­क­ल्प­कं न स्यात्, तदभावे ऽपि भावात् तद्भावे ऽपि चा­भा­वा­द् इति दू­ष­ण­म् ऽ­अ­र्थो­प­यो­गे ऽपि पुनः स्मार्त्तं श­ब्दा­नु­यो­ज­न­म् । अक्षधीर् यद्य् अ­पे­क्षे­त सो ऽर्थो व्य­व­हि­तो भ­वे­त्­ऽ इति व­च­ना­त् स­मु­द्भा­व्यते तथैव श­ब्दा­नु­यो­ज­ना­स­हि­ता­र्थ­ग्रा­हि­वि­क­ल्प­वा­दि­ना­म् अपि सौगता- नाम् इन्द्रिय­ज्ञा­न­म् उ­प­यो­गे सत्य् अपि वि­क­ल्पो­त्पत्तौ स्मार्त्तं श­ब्दा­नु­यो­ज­नं विकल्पो यद्य् अ­पे­क्षे­त त­दा­त­दि­न्द्रि­य­ज्ञा­नं ०५स्व­वि­ष­य­ना­म् अ­वि­शे­ष­स्म­र­णे­न त­द्यो­ज­ने­न च व्य­व­हि­तं स्यात् । तथा च ने­न्द्रि­य­ज्ञा­ना­द् व्यव१०सायः स्यात् त११दभावे भावात् तद्भावे ऽपि चा­भा­वा­द् इति दू­ष­ण­म् उ­द्भा­व­नी­यं­, ऽज्ञा१२नो­प­यो­गे ऽपि पुनः स्मार्त्तं श­ब्दा­नु­यो­ज­नं । विक१३ल्पो यद्य् अ­पे­क्षे­ता­ध्य­क्षं व्य१४वहितं भ­वे­त्­ऽ इति वक्तुं शक्यत्वा१५त्, अ१६र्थ­श­ब्दे­न प्र­त्य­क्ष­स्या­भि­धा­ना­द् वा, क्व१७चिद् वि­ष­ये­ण वि­ष­यि­णो व­च­ना­द् ध­र्म­की­र्त्ति­का१८रिकाया एव त­न्म­त­दू­ष­ण­प­र­त्वे­न व्याख्यातुं श­क्य­त्वा­त् । यथा च प्रा१९गज- नको यो२० ऽर्थो ऽ­भि­ला­प­सं­सृ­ष्टा­र्थे­न्द्रि­य­बु२१द्धेः स पश्चाद् अपि स्मा­र्त­श­ब्दा­नु­यो­ज­ने ऽपि त२२स्यो­प­यो­गा२३वि­शे­षा­द् अ­ज­न­क एव १०ते­ना­र्था­पा­ये ऽपि नेत्र२४धीः श­ब्दा­द्वै­त­वा­दि­नः स्याद् इति ध­र्म­की­र्ति­दू२५षणं, ऽयः प्रा­ग­ज­न­को बुद्धेर् उ­प­यो­गा­वि­शे­ष­तः । स पश्चाद् अपि तेन२६ स्याद् अ­र्था­पा­ये ऽपि ने­त्र­धीः­ऽ इति व­च­ना­त् । त२७था यद् इ­न्द्रि­य­ज्ञा­नं स्मा­र्त­श­ब्द­यो­ज­ना­त् प्राग- जनकं सा­मा­न्य­व्य­व­सा­य­स्य तत् पश्चाद् अप्य् उप२८यो­गा­वि­शे­षा­त् ते­ने­न्द्रि­य­ज्ञा­न­व्य­पा­ये ऽपि सा­मा­न्य­व्य­व­सा­यः स्यात्, तस्य प्राग् इवा२९ज­न­क­त्वा­त्­, त­द­न्त­रे­णा­पि द­र्श­न­म् अयं गौर् इति निर्णयः स्यात्, ऽयः३० प्रा­ग­ज­न­को बुद्धेर् उ­प­यो­गा­वि­शे­ष­तः । स पश्चाद् अपि ते­ना­क्ष­बो­धा­पा३१ये ऽपि क३२ल्पनाऽ इति प्र­ति­पा­द­ना­त् । तद् एवं न द­र्श­ना­द् अध्यव- १५सायः सं­भ­व­ति येन द­र्श­न­स्य स्वा३३लम्बन३४स­म­न­न्त­र३५प्र­त्य­य­ज­न्म­त­त्सा­रू­प्या३६विशेषे ऽपि स्व­वि­ष­य­प्र­ति­नि­य­मः३७ सिध्येत् । किञ्च सौ­ग­ता­नाम् अ­न­भि­ला­प्य­स्य विशेष३८स्या­नु­भ­वे कथम् अ­भि­ला­प्य­स्य स्मृतिः ? अ­त्य­न्त­भे­दा­त् स्व­ल­क्ष­णा­त् सा­मा­न्य­स्य­, स­ह्य­वि­न्ध्य­व­त् । न हि स­ह्य­स्या­नु­भ­वे विन्ध्यस्य स्मृतिर् युक्ता । वि­शे­ष­सा­मा­न्य­यो­र् एकत्वा- ध्य­व­सा­या­द् वि­शे­ष­स्या­नु­भ­वे सामान्ये स्मृतिर् यु­क्तै­वे­ति चेत्, कुतस् तयोर् ए­क­त्वा­ध्य­व­सा­यः ? न तावत् प्रत्यक्षा३९त्, तस्य सा­मा­न्या­वि­ष­य­त्वा­त्­, नापि त४०त्पृ­ष्ठ­भा­वि­नो वि­क­ल्पा­द् अ­नु­मा­ना­द् वा, तस्य वि­शे­षा­वि­ष­य­त्वा­त्­, त­दु­भ­य­वि­ष­य­स्य च २०४१स्यचित् प्र­मा­ण­स्या­न­भ्यु­प­ग­मा­त् । त­द­न्य­त­र­वि­ष­ये­ण तयोर् ए­क­त्वा­ध्य­व­सा­ये­ति­प्र­स­ङ्गा­त्४२ त्रिविप्र४३कृ­ष्टे­त­र­यो­र् अप्य् ए- क­त्वा­ध्य­व­सा­यो ऽ­क्ष­ज्ञा­ना­त् प्र­स­ज्ये­त । किं च४४श­ब्दा­र्थ­योः सं­ब­न्ध­स्या४५स्वा­भा­वि­क४६त्वे कथम् अ­र्थ­मा­त्रं पश्यन्४७ शब्द- म् अ­नु­स्म­रे­त् शब्दं श्रृण्वन् तदर्थं वा ? यतो ऽयं व्य­व­सा­यः सौ­ग­त­स्य सिध्येत् । न हि स­ह्य­मा­त्रं पश्यन् विन्ध्यस्य स्मरेत् । स्यान् मतं ऽ­श­ब्द­स्य वि­क­ल्प्ये­न४८ त­दु­त्प­त्ति­ल­क्ष­ण­सं­ब­न्धो­प­ग­मा­त् तस्य४९ च दृ­श्ये­नै­क­त्वा­ध्य­व­सा­या­द् विशेष- अर्थाद् उत्पन्नं प्रत्यक्षं तम् एवार्थं गृ­ह्णा­ती­ति बौ­द्ध­म­त­म् । तत्र यदा स्मार्तं श­ब्द­व्य­व­सा­य इत्यादि ।  त­न्नी­ला­दि । २५ त­द­र्था­भा­वे ऽपि ।  स­वि­क­ल्प­क­स्या­क्ष­ज्ञा­न­स्य ।  स­वि­क­ल्प­क­ज्ञा­न­म् ।  स­वि­क­ल्प­क­प्र­त्य­क्षे­ण गृहीतो ऽर्थः ।  यथैव इत्य् अ­ने­ना­न्व­यः । सौ­ग­ते­न ।  नि­र्वि­क­ल्प­क­म् ( क­र्तृ­प­द­म् ) ।  स­वि­क­ल्प­को­त्प­त्तौ । १० स­वि­क­ल्प­कः । ११ इ­न्द्रि­य­ज्ञा- नाभावे । १२ नि­र्वि­क­ल्प­के ज्ञाने सत्य् अपि । १३ नि­र्वि­क­ल्प­क­प्र­त्य­क्षा­द् उत्पन्नः । १४ नि­र्वि­क­ल्प­क­म् । १५ जैनैः । १६ अर्थो- पयोगे ऽ­पी­त्या­दि­का­रि­का­या­म् उक्तेन । १७ अ­र्थो­प­यो­गे­पी­ति श्लोके । १८ ध­र्म­की­र्ति­र् एको बौ­द्ध­गु­रुः । १९ स्मा­र्त­श­ब्दा­नु­यो­ज­ना­त् पूर्वम् । २० अ­र्थ­श­ब्दे­न नि­र्वि­क­ल्प­क­म् । २१ स­वि­क­ल्प­क­स्य । २२ नि­र्वि­क­ल्प­क­स्य । २३ उ­प­यो­ग इ­न्द्रि­य­ज्ञा­न­व्या­पा­रः । २४ अक्ष- ३०ज्ञानम् । २५ न पुनर् ज्ञा­नो­प­यो­गे ऽपीति का­रि­का­या जै­नो­क्ता­याः । २६ का­र­णे­न । २७ हे सौगत यथा श­ब्दा­द्वै­त­वा­दि­नो भवता दूषणं दत्तं तथा त­वा­पी­त्य् आह । २८ उ­प­यो­गः सा­मा­न्य­व्य­व­सा­यः । २९ उ­त्त­र­का­ले ऽपि । ३० नि­र्वि­क­ल्प­क­बो­धः । ३१ नि­र्वि­क­ल्प­क­ज्ञा­ना­भा­वे ऽपि । ३२ विकल्पः । ३३ स्वो नी­ल­स्व­ल­क्ष­णो ऽर्थः । ३४ द्वन्द्वः । ३५ उ­पा­दा­न­भू­त­पू­र्व­क्ष­ण­ज्ञा­म् अ- जन्म । ३६ सारूप्यं च नि­र्वि­क­ल्प­क­ज्ञा­ना­त् । ३७ स्व­वि­ष­य­स्या­ध्य­व­सा­यो निश्चयः । ३८ स्व­ल­क्ष­ण­स्य । ३९ नि­र्वि­क­ल्प­क­प्र- त्यक्षात् । ४० तस्य नि­र्वि­क­ल्प­क­स्य प­श्चा­द्भा­वि­नः । ४१ प्र­त्य­भि­ज्ञा­न­स्य । ४२ अ­ति­प्र­स­ङ्गं वक्ति । ४३ दे­श­का­ल­स्व­भा­व­भे- ३५दात् त्रयो वि­प्र­क­र्षाः । ४४ सा­मा­न्य­स्मृ­ति­नि­मि­त्तं श­ब्द­स्मृ­ति­र् अपि नो­प­प­द्य­ते इत्य् आह । ४५ वा­च्य­वा­च­क­ल­क्ष­ण­स्य । ४६ स्याद्वा- दिभिस् तु स्वा­भा­वि­को ऽ­भ्यु­प­ग­म्य­ते । ४७ सौगतः । ४८ सा­मा­न्या­र्थे­न नी­ला­दि­ना सह । ४९ श­ब्द­स्य­, च­का­रा­द् वि­क­ल्प्य­स्य दृश्येन ( अर्थेन ) स्व­ल­क्ष­णे­नै­क­त्वा­ध्य­व­सा­यो ऽस्ति । १२३स्या­नु­भ­वे ऽपि शब्दं तदर्थं वा विकल्प्यं स्मर्तुम् ईष्टे व्य­व­हा­री­, प्र­वृ­त्ति­द­र्श­ना­त्­, इति, तद् अप्य् अ­स­म्य­क्­, कुतश्चिद् अपि दृ­श्य­वि­क­ल्प्य­यो­र् ए­क­त्वा­ध्य­व­सा­या­सं­भ­व­स्योक्तत्वात् । ततः स्वत एव व्य­व­सा­या­त्म­क­त्व­म् अ­भ्यु­प­ग­न्त­व्यं प्र­त्य­क्ष­स्य न पुनर् अ­भि­धा­न­जा­त्या­दि­यो­ज­ना­पे­क्ष­या । क्षु­रा­दि­ज्ञा­न­स्यथञ्चिद् व्य­व­सा­या­त्म­क­त्वा­भा­वे दृष्ट­स­जा­ती- य­स्मृ­ति­र् न स्यात्, दान­हिं­सा­वि­र­ति­चे­त­सः स्व­र्गा­दि­फ­ल­ज­न­न­सा­म­र्थ्य­सं­वे­द­न­व­त् क्ष­ण­क्ष­या­नु­भ­व­न- ०५वद् वा । व्य­व­सा­या­त्म­नो मा­न­स­प्र­त्य­क्षा­द् दृ­ष्ट­स­जा­ती­य­स्मृ­ति­र् इति चेन् न, अ­व्य­व­सा­या­त्म­नो ऽ­क्ष­ज्ञा­ना­त् स­म­न­न्त­र- प्र­त्य­या­द् व्य­व­सा­या­त्म­नो म­नो­वि­ज्ञा­न­स्यो­त्प­त्ति­वि­रो­धा­द् वि­क­ल्प­व­त्, निर्विक१०ल्पा­त्म­क­त्वा­न् मा­न­स­प्र­त्य­क्ष­स्या­भि­ला­प- सं­स­र्ग­यो­ग्य­ता­प्र­ति­भा­सा­भा­वा­त् । अ­व्य­व­सा­या­त्म­नो ऽप्य् अ­क्ष­ज्ञा­ना­द् अ­दृ­ष्ट­वि­शे­ष­स­ह­का­रि­णः११ स्याद् उत्प१२त्तिर् इति चेत्, किम् एवम् अ­क्ष­ज्ञा­न­स्य स्वयं व्य­व­सा­या­त्म­न ए­वा­दृ­ष्ट­वि­शे­षा­द् उ­त्प­त्ति­र् नेष्य१३ते ? तेन१४ नी­ला­दे­र् व्य­व­सा­ये त­त्क्ष­ण­क्ष­य­स्व- र्ग­प्रा­प­ण­श­क्त्या१५देर् अपि व्य­व­सा­य­प्र­स­ङ्गा­न् ना­क्ष­ज्ञा­नं व्य­व­सा­या­त्म­क­म् इष्टम् इति चेत् तत१६ एव मा­न­स­प्र­त्य­क्ष­म् अपि १०व्य­व­सा­या­त्म­कं मा भूत् । तस्य१७ क्ष­ण­क्ष­या­द्य१८वि­ष­य­त्वा­न् न त१९द्व्य­व­सा­यि­त्व­म् इति चेत् तत२० ए­वा­क्ष­ज्ञा­न­स्या­पि त२१न् मा भूत् । तथा२२ सति नीलादेः क्ष­ण­क्ष­या­दि­र् अन्यः स्यात्, त­द्व्य­व­सा­ये ऽप्य् अ­व्य­व­सा­या­त् कूटा२६त् पि­शा­चा­दि­व­द् इति चेत् तर्हि मा­न­स­प्र­त्य­क्षे­णा­पि नी­ला­दि­व्य­व­सा­ये ऽपि क्ष­ण­क्ष­या­दे­र् अ­व्य­व­सा­या­त् ततो भेदो ऽस्तु तद्वद् एव, सर्वथा विशे- षा२४भावात् । क२५थञ्चिद् अ­क्ष­ज्ञा­न­स्य व्य­व­सा­या­त्म­क­त्वे तु मा­न­स­प्र­त्य­क्ष­क­ल्प­ना­पि न स्यात्, प्र­यो­ज­ना­भा­वा­त्­, २६त्प्र­यो­ज­न­स्या­क्ष­ज्ञा­ना­द् एव सिद्धेः । ए­ते­ना­व्य­व­सा­या­त्म­क­म् अपि मा­न­स­प्र­त्य­क्षं क­ल्प­य­न् प्र­ति­क्षि­प्तः । ननु १५ऽ­नि­र्वि­क­ल्प­का­द् अप्य् अ­क्ष­ज्ञा­ना­द् अ­भ्या­स­प्र­क­र­ण­बु­द्धि­पा­ट­वा­र्थि­त्व­व­शा­द् दृ­ष्ट­स­जा­ती­ये स्मृतिर् युक्ता, स­वि­क­ल्प­क­प्र­त्य­क्षा२७- द् अपि त­द­भा­वे त­द­नु­प­प­त्तेः प्र­ति­वा­द्या­द्यु­प­न्य­स्त­स­क­ल­व­र्ण­प­दा­दि­व२८त् स्वो­च्छ्वा­सा­दि­सं­ख्या­व­द् वा२९ । न हि सविक- ल्प­क­प्र­त्य­क्षे­ण त­द्व्य­व­सा­ये ऽपि क­स्य­चि­द् अ­भ्या­सा­द्य­भा­वे पुनस् त­त्स्मृ­ति­र् नि­य­म­तः सिद्धा यतः स­वि­क­ल्प­क­त्व­प्र­क­ल्प­नं प्र­त्य­क्ष­स्य फ­ल­व­त् । ऽ इति क३०श्चित् सो ऽप्य् अ­प्र­ज्ञा­क­र एव, स­र्व­थै­क­स्व­भा३१वस्य प्र­त्य­क्ष­स्य क्व३२चिद् अ­भ्या­सा­दी­ना­म् इ- तरेषां३३ च स­कृ­द­यो­गा­त् । त३४दन्यव्या३५वृत्त्या त३६त्र त३७द्योग इति चेन् न, स्वयम् अ­त­त्स्व­भा­व­स्य३८ त­द­न्य­व्या­वृ­त्ति­सं­भ­वे २०पा­व­क­स्या३९शी­त­त्वा­दि­व्या­वृ­त्ति­प्र­स­ङ्गा­त्­, तत्स्वभा४०वस्य त­द­न्य­व्या­वृ­त्ति­क­ल्प­ने फ­ला­भा­वा­त्­, प्र­ति­नि­य­त­त­त्स्व- प्र­मा­णा­त् ।  यतो दृश्यं ( स्व­ल­क्ष­ण­रू­पं ) क्ष­णि­कं­, सामान्यं कियत् का­ल­स्था­यि ।  स्मृतिर् भ­वि­ता­ध्य­व­सा­य­स्ये­ति नि­र­स्य­ति ।  नि­र्वि­क­ल्प­ज्ञा­न­स्य ।  नी­ला­दि­ग्रा­ह­क­त्व­प्र­का­रे­ण­, न तु स्व­ल­क्ष­ण­ग्रा­ह­क­त्व­प्र­का­रे­ण ।  व­र्त­मा­न­का­ल­दृ­ष्टे­न स­जा­ती­यं पू­र्व­दृ­ष्ट­म् । तत्र स्मृतिर् न स्यात् ।  दानं च हिं­सा­वि­र­ति­श् चेति द्वन्द्वः ।  व्य­व­सा­या­त्म­क­त्वा­भा­वे स्व­र्गा­दि­फ­ल­ज­न- न­सा­म­र्थ्ये क्ष­ण­क्ष­या­दौ वा स्मृतिर् न यथा ।  य­था­ऽ­व्य­व­सा­या­त्म­नो­ऽ­क्ष­ज्ञा­ना­त् स­म­न­न्त­र­प्र­त्य­या­द् व्य­व­सा­या­त्म­नो वि­क­ल्प­स्यो­त्प­त्ति­र् न । २५१० न व्य­व­सा­या­त्म­कं मा­न­स­प्र­त्य­क्षं तथापि जा­त्या­दि­वि­ष­य­क­म् इति सौ­ग­ते­नो­क्ते जैनः प्राह । ११ पञ्चमी । १२ व्य­व­सा­या- त्मनो मा­न­स­प्र­त्य­क्ष­स्य । १३ सौ­ग­ते­न । १४ तेन स्वयं व्य­व­सा­या­त्म­ल­क्ष­णे­ना­क्ष­ज्ञा­ने­न नी­ला­दे­र् अ­र्थ­ग­त­क्ष­ण­क्ष­य­ल­क्ष- णार्थस्य स्व­र्ग­प्रा­प­ण­श­क्त्या­दे­र् अपि व्य­व­सा­य इ­न्द्रि­य­ज्ञा­न­स्य­, तथा नास्ति लोके । १५ नि­रं­श­त्वे­ना­भे­दा­त् । १६ तेन मा­न­स­प्र­त्य- क्षेण स्वयं व्य­व­सा­या­त्म­ना नी­ला­दे­र् व्य­व­सा­ये त­त्­‌­क्ष­ण­क्ष­य­स्व­र्ग­प्रा­प­ण­श­क्त्या­दे­र् अ­पी­त्या­दि­हे­तोः । १७ मा­न­स­प्र­त्य­क्ष­स्य । १८ ( आ­दि­प­दे­न स्व­र्ग­प्रा­प­ण­श­क्त्या­दि­र् ग्राह्यः ) । १९( क्ष­ण­क्ष­य­स्व­र्ग­प्रा­प­ण­श­क्त्या­दि­व्य­व­सा­यि­त्व­म् ) । २० क्ष­ण­क्ष­या­द्य­वि­ष­य­त्वा­त् । ३०२१( त­द्व्य­व­सा­यि­त्व­म् ) । २२ अ­क्ष­ज्ञा­न­स्या­पि नी­ला­दि­वि­ष­य­त्वे क्ष­ण­क्ष­या­द्य­वि­ष­य­त्वे सति । तन्मते नीलादेः स­का­शा­त् क्षण- क्षयो भिन्नो न भ­व­ति­, तस्य त­त्स्व­भा­व­त्वा­त् । २३ कूटे प्र­ती­य­मा­ने ऽप्य् अ­प्र­ती­य­मा­नः पि­शा­च­स् ततो ऽन्यो यथा । २४ इ­न्द्रि­य­मा­न­स- प्र­त्य­क्ष­योः । २५ नी­ला­दि­ग्रा­ह­क­त्व­प्र­का­रे­ण­, न स्व­ल­क्ष­ण­ग्रा­ह­क­त्व­प्र­का­रे­ण । इति सति क­थ­ञ्चि­द् अ­क्ष­ज्ञा­न­स्य व्य­व­सा­या­त्म­क­त्व­म् । २६ मा­न­स­प्र­त्य­क्ष­प्र­यो­ज­न­स्य । २७ स­वि­क­ल्प­क­प्र­त्य­क्ष­ज्ञा­न­वा­दि­ना­म् । २८ प्र­ति­वा­द्या­द्यु­प­न्य­स्त­स­क­ल­व­र्ण­प­दा­दी­ना­म् अ­भ्या­सा­दि- म् अ­न्त­रे­ण यथा स्मृतेर् अ­नु­प­प­त्तिः । २९ अ­भ्या­सा­द्य­भा­वे एव । ३०प्र­ज्ञा­क­रः । ३१ नि­रं­श­स्य । ३२ नीलादौ । ३३ क्ष­ण­क्ष­ये- ३५ऽ­न­भ्या­सा­दी­ना­म् । ३४ सौगतः ( प्र­ज्ञा­क­रः ) । ३५ प्रत्यक्षे ऽ­भ्या­सा­द­यः सन्ति, अ­न­भ्या­सा­दी­नां व्यावृत्तेः । ततो ऽन्यो ऽ­न­भ्या­सा­दिः । ३६ प्रत्यक्षे । ३७ अ­भ्या­सा­दि­यो­गः । ३८ प्र­त्य­क्ष­स्य । ३९ न शी­त­स्व­भा­वो यस्य सो ऽ­त­त्स्व­भा­वः­, शीताद् अन्यद् अ­शी­त­त्वं तस्य त­द­न्य­स्य व्यावृत्तेः । ४० प्र­त्य­क्ष­स्य । १२४भा­व­स्यै­वा­न्य­व्या­वृ­त्ति­रू­प­त्वा­त् । स­वि­क­ल्प­क­प्र­त्य­क्ष­ज्ञा­न­वा­दि­नां त्व् एषाम् अ­व­ग्र­हे­हा­वा­य­ज्ञा­ना­द् अ­न­भ्या­सा­त्म­का­द् अन्य- द् ए­वा­भ्या­सा­त्म­कं धा­र­णा­ज्ञा­नं प्र­त्य­क्ष­म् । तेषां त­द­भा­वे प­रो­प­न्य­स्त­स­क­ल­व­र्ण­प­दा­दि­ष्व् अ­व­ग्र­हा­दि­त्र­य­स­द्भा­वे ऽपि न स्मृतिः । त­त्स­द्भा­वे तु स्याद् एव, सर्वत्र य­था­सं­स्का­रं स्मृ­त्य­भ्यु­प­ग­मा­त् क्वचिद् अ­भि­ला­प­सं­स्काराद् अ­भि­ला­प­स्मृ- तिवत् । प्रत्यक्षे ऽ­भि­ला­प­सं­स्का­र­वि­च्छे­द कुतस् त­द्वि­क­ल्प्या­भिला­प­सं­यो­जनं यतः सा­मा­न्य­म् अ­भि­ला­प्यं ०५स्यात् । प्र­त्य­क्ष­गृ­ही­त­म् एव हि स्वल­क्ष­ण­म् अन्य१०व्यावृत्तं सा­धा­र­णा११का­र­त­या प्र­ति­भा­स­मा­नं सामान्यं वि­क­ल्पा­भि- ला­प­यो­ज­ने­ना­भि­ला१२प्यम् इष्य१३ते । १४ च ग्रा­ह­क­प्र­त्य­क्ष­स्मृ­ति­प्र­ति­भा­स­भे­दा­द् वि­ष­य­स्व­भा­वा­भे­दा१५भावः, स­कृ­दे­का­र्थो­प­नि­ब­द्ध­द­र्श­न­प्र­त्या­स­न्ने­त­र­पु­रु­ष­ज्ञा­न­वि­ष­य­व­त् । यथा हि सकृद् ए­क­स्मि­न्न् अर्थे पा­द­पा­दा­व् उपनि- ब­द्ध­द­र्श­न­योः प्र­त्या­स­न्न­वि­प्र­कृ­ष्ट­पु­रु­ष­यो­र् ज्ञानाभ्यां वि­ष­यी­कृ­ते स्प­ष्टा­स्प­ष्ट­प्र­ति­भा­स­भे­दा­न् न स्व­भा­व­भे­दः पा­द­प­स्य­, त­स्यै­क­त्वा­व्य­ति­क्र­मा­त्­, तथैव ग्रा­ह­क­योः प्र१६त्यक्षस्मृ१७ति­प्र­ति­भा­स­यो­र् भेदे ऽपि स्पष्टम् अ­न्द­त­या न त­द्वि­ष­य­स्य१८ भेदः, १०स्व­ल­क्ष­ण­स्यै­क­स्व­भा­व­त्वा­भ्यु­प­ग­मा­त् । तथा च म­न्द­प्र­ति­भा­सि­नि स्व­ल­क्ष­णे घटादौ श­ब्द­वि­क­ल्प­वि­ष­ये त­त्सं­के­त­व्य­व­हा­र­नि­य­म­क­ल्प­ना­या­म् अपि क१९थञ्चिद् अ­भि­धे­य­त्वं वस्तुनः सिद्धम् । इत्य् अलं प्र२०स­ङ्गे­न­, रू­पा­दि­स्व२१लक्षणे श­ब्दा­भा­वा­द् अ­वा­च्य­म् एव तद् इति ब्रु­वा­ण­स्य२२ प्रत्यक्षे ऽ­र्थ­स्या­भा२३वात् त­स्या­ज्ञे­य­त्व­प्र­स­क्तेः स­म­र्थ­ना­त्­, रू­पा­द्य­र्थ­स्य क२४थञ्चिज् ज्ञेयत्वे ऽ­भि­ला­प्य­त्व­स्या­पि सा२५धनात् प्र२६कृ­ता­र्थ­प­रि­स­मा­प्तौ प्र­स­ङ्ग­स्य२७ नि­ष्प्र­यो­ज­न­त्वा­त् पर्याप्तं प्र­स­ङ्गे­न । तस्माद् अ­वा­च्य­तै­का­न्ते यद् अ­वा­च्य­म् इत्य् अ­भि­धा­नं तद् अ­स­म­ञ्ज­सं­, स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्य­म् इ- १५त्या­दि­व­त् स्व­व­च­न­वि­रो­धा­त् तद् अप्य् अ­स­द्­, यद् असतः स­मु­दा­हृ­त­म् इति प्र­ति­पा­द­ना­त् । यथैव हि स्व­ल­क्ष­ण- मनिर् देश्यम् इत्य् अ­वा­च्य­तै­का­न्ते वक्तुम् अशक्यं तथा प्रत्यक्षं क­ल्प­ना­पो­ढ­म् इत्य् अपि, प्रत्यक्षे ऽ­भि­ला­प­सं­स­र्गा­भा­वे वि­क­ल्पा­नु­त्प­त्ति­प्र­स­ङ्ग­स्य नि­वे­दि­त­त्वा­त्­, त२८त्सद्भावे स­वि­क­ल्प­क­त्व­सि­द्धेः । तद् एवं स्वा­भि­स­म­न्त­भ­द्र­भा­न­वः स्फु­ट­त­र­वि­ल­स­द­क­ल­ङ्क­न्या­य­ग­भ­स्ति­भि­र् अ­प­ह­स्ति­त­स­म­स्त­भा­वै­का­न्ता­दि­प­र­म- त­ध्वा­न्त­स­न्त­त­यो ऽपि प­रा­त्म­प­क्ष­नि­रा­क­र­ण­स­म­र्थ­ना­य­त्तं ज­य­मा­दि­श­ता भ­ग­व­ता­प्ते­न किं पुनर् मे शासनं प्र­सि­द्धे­न २०न बाध्यते इति स्पष्टं पृष्टा इवाहुः । — २९थञ्चित् ते स­दे­वे­ष्टं क­थ­ञ्चि­द् असद् एव तत् । तथो ऽ­भ­य­म् अवाच्यं च न­य­यो­गा­न् न सर्वथा ॥ १४ ॥ जै­ना­ना­म् ।  नीलादौ ।  धा­र­णा­रू­प­वा­स­ना­तः ।  नीलम् इति श­ब्द­स्मृ­ति­व­त् ।  नि­र्वि­क­ल्प­के विषये वा । तृ­ती­या­द् वि­व­च­न­म् अत्र ।  सा­मा­न्य­म् ।  शब्देन प्र­ति­पा­द्य­म् । अपि त्व् अ­न­भि­ला­प्य­म् एव । तच् च न सम्यक् ।  प­र­स्प­रा­सं- श्लि­ष्ट­प­र­मा­णु­ल­क्ष­ण­म् । १० सा­मा­न्य­व्या­वृ­त्त­म् । ११ गोत्वं गोत्वम् इति । १२ वाच्यम् । १३ इति सा­मा­न्य­द्वा­रे­ण स्वलक्ष- २५णम् अपि अ­भि­ला­प्य­म् इ­ष्य­ते­, सा­मा­न्य­स्व­ल­क्ष­ण­यो­र् भे­दा­भा­वा­त् । १४ ग्रा­ह­क­भे­दा­त् सा­मा­न्य­स्व­ल­क्ष­ण­यो­र् भेद इत्य् उक्ते आह जैनः । १५ वि­ष­य­स्व­भा­व­भे­द इति पा­ठा­न्त­र­म् । १६ प्र­त्य­क्षं­, नि­र्वि­क­ल्प­म् । १७ स्मृतिः स­वि­क­ल्पि­का । १८ नी­ल­क्ष­ण­क्ष­य­स्व­ल­क्ष­ण­स्य सा­मा­न्य­स्य च । १९ सा­मा­न्या­पे­क्ष­या­भि­ला­प्य­त्व­म् अ­र्थ­प­र्या­या­पे­क्ष­या­न­भि­ला­प्य­त्वं च । २० अ­वा­च्य­तै­का­न्त­दू­ष­णे­न । २१ प्रकृ- तम् उ­प­सं­ह­र­ति । २२ सौ­ग­त­स्य । २३ स्व­ल­क्ष­ण­रू­प­स्य प्र­त्य­क्षा­धा­र­त­या प्र­त्य­क्ष­रू­प­त­या चा­नु­प­ल­भ्य­मा­न­त्वा­त् । २४ नीलादि- प्र­का­रे­ण । २५ ततश् च । २६ अ­वा­च्य­ता­नि­षे­धः प्र­कृ­ता­र्थः । २७ दू­ष­ण­स्य । २८ अ­भि­ला­प­सं­स­र्ग­स्य सद्भावे । ३०२९ सिय अत्थि णत्थि उभयं अ­व्व­त्त­व्वं पुणो य त­त्ति­द­यं । दव्वं खु स­त्त­भं­गं आ­दे­स­व­से­ण सं­भ­व­दि ॥ छाया, स्याद् अस्ति नास्ति उ­भ­य­म् अ­व­क्त­व्यं पुनश् च त­त्त्रि­त­य­म् । द्रव्यं खलु स­प्त­भ­ङ्ग­म् आ­दे­श­व­शे­न सं­भ­व­ति । अत्र द्र­व्य­स्या­दे­श­व­शे­नो­क्ता स­प्त­भ­ङ्गी­, स्याद् अस्ति द्रव्यं (), स्यान् नास्ति द्रव्यं (), स्याद् अस्ति च नास्ति च द्रव्यं (), स्याद् अ­व­क्त­व्यं (), स्याद् अस्ति चा­व­क्त­व्यं च द्रव्यं (), स्यान् नास्ति चा­व­क्त­व्यं च द्रव्यं (), स्याद् अस्ति च नास्ति चा­व­क्त­व्यं च द्रव्यम् () इति । अत्र स­र्व­था­स्ति­त्व­नि- षेधको ऽ­ने­का­न्त­द्यो­त­कः क­थ­ञ्चि­द् इत्य् अ­प­र­ना­म­कः स्याच् छब्दो निपातः । तत्र स्व­द्र­व्य­क्षे­त्र­का­ल­भा­वै­र् आ­दि­ष्ट­म् ( वि­व­क्षि­त­म् ) अस्ति ३५द्रव्यम् । प­र­द्र­व्य­क्षे­त्र­का­ल­भा­वै­र् आदिष्टं नास्ति द्रव्यम् । क्रमेण स्व­प­र­द्र­व्य­क्षे­त्र­का­ल­भा­वै­र् आ­दि­ष्ट­म् अस्ति च नास्ति च द्रव्यम् । स्व­द्र­व्य­क्षे­त्र­का­ल­भा­वैः प­र­द्र­व्य­क्षे­त्र­का­ल­भा­वै­श् च यु­ग­प­द् आ­दि­ष्ट­म् अ­व­क्त­व्यं द्रव्यम् । स्व­द्र­व्य­क्षे­त्र­का­ल­भा­वैः स्व­प­र­द्र­व्य­क्षे­त्र­का­ल­भा­वै­श् च यु­ग­प­द् आ­दि­ष्ट­म् अस्ति चा­व­क्त­व्य­म् । प­र­द्र­व्य­क्षे­त्र­का­ल­भा­वै­र् यु­ग­प­त् स्व­प­र­द्र­व्य­क्षे­त्र­का­ल­भा­वै­श् चादिष्टं नास्ति चा­व­क्त­व्यं च द्रव्यम् । १२५च­श­ब्दा­त् सद् अवाच्यम् एव क­थ­ञ्चि­द् असद् अवाच्यम् एव तदु­भ­या­वा­च्य­म् एवेष्टं ते शा­स­न­म् इति स­मु­च्ची­य­ते­, ऽप्रश्न­व­शा­द् एकत्र व­स्तु­न्य­वि­रो­धे­न वि­धि­प्र­ति­षे­ध­क­ल्प­ना स­प्त­भ­ङ्गी­, इति वचनात् । न­य­यो­गा­द् इति व­च­ना­न् न- य­वा­क्या­नि सप्तैवेति द­र्श­य­न्ति­, ततो ऽन्यस्य भ­ङ्ग­स्या­सं­भ­वा­त् । त­त्सं­यो­ग­ज­भ­ङ्गस्यापि कस्य१०चित् त­त्रै­वा­न्त­र्भा­वा­त् क­स्य­चि­त् तु११ पु­न­रु­क्त­त्वा­द् वि­धि­क­ल्प­ना­या एव स­त्य­त्वा­त् १२त­यै­क­म् एव वाक्यम् इति न म­न्त­व्यं­, प्र­ति­षे­ध­क­ल्प­ना­याः ०५स­त्य­त्व­व्य­व­स्था­प­ना­त्१३ । वि­ध्ये­का­न्त­स्य नि­रा­क­र१४णात् प्र­ति­षे­ध­क­ल्प­नै­व सत्येत्य् अपि न स१५म्यक्, अ­भा­वै­का­न्त­स्य नि­रा­क­र­णा­त् । त१६द­पे­क्ष­या­पि नैकम् एव वाक्यं युक्तम् । स१७द­र्थ­प्र­ति­पा­द­ना­य वि­धि­वा­क्य­म् अ­स­द­र्थ­क­थ­ना­र्थं तु प्रतिषे- ध­वा­क्य­म् इति वाक्यद्व१८यम् एव, सद१९स­द्व­र्गा­स् तत्त्वम् इति व­च­ना­त्­, प्र­मे­या­न्त­र२०स्य श­ब्द­वि­ष­य­स्या­सं­भ­वा­द् इति च न चेतसि २१विधेयं प्र­धा­न­भा­वा­र्पि­त­स­द­स­दा­त्म­नो वस्तुनः प्र­धा­न­भू­तै­कै­क२२ध­र्मा­त्म­का­द् अर्थाद् अ­र्था­न्त­र­त्व­सि­द्धेः­, स­त्त्व­व­च­ने­नै­वा­स­त्त्व­व­च­ने­नै­व वा स­द­स­त्त्व­योः क्र­मा­र्पि­त­योः प्र­ति­पा­द­यि­तु­म् अशक्तेः । स­द­स­दु­भ­य- १०विषयं वा­क्य­त्र­य­म् एवेति चा­यु­क्तं­, सहोभ२३य­वा­क्य­स्या­व­क्त­व्य­त्व­वि­ष­य­स्य व्य­व­स्थि­तेः । तथापि वा­क्य­च­तु- ष्टयम् एवेति चा­यु­क्तं­, स­द­स­दु­भ­या­व­क्त­व्य­त्व­वि­ष­य­स्य वा­क्या­न्त­र­त्र­य­स्या२४पि भा­वा­त्­–­वि­धि­क­ल्प­ना (), प्रतिषे- ध­क­ल्प­ना (), क्रमतो वि­धि­प्र­ति­षे­ध­क­ल्प­ना (), सह वि­धि­प्र­ति­षे­ध­क­ल्प­ना च (), वि­धि­क­ल्प२५ना स­ह­वि­धि­प्र- ति­षे­ध­क­ल्प­ना च (), प्र­ति­षे­ध­क­ल्प­ना स­ह­वि­धि­प्र­ति­षे­ध­क­ल्प­ना२६(), क्र­मा­क्र­मा­भ्यां वि­धि­प्र­ति­षे­ध­क- ल्पना२७() च स­प्त­भ­ङ्गी­ति व्या­ख्या­ना­त् । न चैवं प्र­त्य­क्षा­दि­वि­रु­द्ध२८विधिप्र२९ति­षे­ध­क­ल्प­ना­पि स­प्त­भ­ङ्गी १५स्याद् इति शक्यं व­क्तु­म्­, अ३०वि­रो­धे­ने­ति व­च­ना­त् । ना­ना­व­स्त्वा­श्र३१य­वि­धि­प्र­ति­षे­ध­क­ल्प­ना स­प्त­भ­ङ्ग्य् अपि प्र­स­ज्य­ते इति च न चिन्त्यम् एकत्र व­स्तु­नी­ति व­च­ना­त् । न३२न्व् ए­क­त्रा­पि जी­वा­दि­व­स्तु­नि वि­धी­य­मा­न­नि­षि­ध्य­मा­ना­न­न्त- ध­र्म­स­द्भा­वा­त् त­त्क­ल्प­ना­न­न्त­भ­ङ्गी३३ स्याद् इति चेन् न, अ­न­न्ता­ना­म् अपि स­प्त­भ­ङ्गी­ना३४म् इ­ष्ट­त्वा­त् त­त्रै­क­त्वा­ने­क­त्वा­दि­क- ल्पनया३५पि स­प्ता­ना­म् एव भ­ङ्गा­ना­म् उ­प­प­त्तेः­, प्र­ति­पा­द्य­प्र­श्ना­नां ता­व­ता­म् एव सं­भ­वा­त्­, प्र­श्न­व­शा­द् एव स­प्त­भ­ङ्गी­ति नि­य­म­व­च­ना­त् । स­प्त­वि­ध एव तत्र प्रश्नः कुत इति चेत्, स­प्त­वि­ध­जि­ज्ञा­सा­घ­ट­ना­त् । सापि स­प्त­वि­धा २०स्व­द्र­व्य­क्षे­त्र­का­ल­भा­वैः प­र­द्र­व्य­क्षे­त्र­का­ल­भा­वै­श् च यु­ग­प­त्स्व­प­र­द्र­व्य­क्षे­त्र­का­ल­भा­वै­श् चा­दि­ष्ट­म् अस्ति नास्ति चा­व­क्त­व्यं च द्रव्यम् । न चैतद् अ­नु­प­प­न्नं­, सर्वस्य वस्तुनः स्व­रू­पे­णा­शू­न्य­त्वा­त्­, प­र­रू­पे­ण शू­न्य­त्वा­त्­, उ­भ­या­भ्या­म् अ­शू­न्य­शू­न्य­त्वा­त्­, स­हा­वा­च्य­त्वा­त्­, भ­ङ्ग­सं­यो­गा­र्प­णा­या­म् अ­शू­न्या­वा­च्य­त्वा­त् ( अ­स्त्य­व­क्त­व्ये ), शू­न्या­वा­च्य­त्वा­त् ( ना­स्त्य­व­क्त­व्ये ), अ­शू­न्य­शू­न्या­ऽ­वा­च्य­त्वा­त् ( स्याद् अ­स्ति­ना­स्त्य् अ­व­क्त­व्ये ) । स्याद् अस्ति चा­व­क्त­व्यं च ।  स्यान् नास्ति चा­व­क्त­व्यं च ।  स्याद् अस्ति नास्ति चा­व­क्त­व्य­म् एव च ।  च शब्दाद् एतेषां २५त्र­या­णा­म् एव स­मु­च्च­यः कुत इत्य् उक्ते आह प्र­श्न­व­शा­द् इति ।  भेदः । ( त­त्त्वा­र्थ­वा­र्ति­का­ल­ङ्का­रे ) । वा­र्ति­क­का­रै­र् अ­क­ल­ङ्क­दे­वैः । स­प्त­भ­ङ्गी­, इति व­च­ने­न ।  स्यात् स­द­स­द­व­क्त­व्य­रू­प­स्य । १० क­स्य­चि­त् प्र­थ­म­द्वि­ती­य­च­तु­र्थ­भ­ङ्गा­नां मध्ये प­र­स्प­रं द्वयोर् द्वयोस् त्रयाणां च सं­यो­गा­ज् जातस्य । ११ क­स्य­चि­त् तु तृ­ती­य­प­ञ्च­म­ष­ष्ठ­स­प्त­म­भ­ङ्गा­नां प­र­स्प­रं द्वयोर् द्वयोस् त्रयाणां चतुर्णां वा संयोगे अन्यैस् त्रिभिर् वा सहैषां य­था­य­थं संयोगे यो भङ्गो भवति तस्य । १२ वि­धि­क­ल्प­न­या । १३ भा­वै­का­न्ते इति का­रि­का­व्या­ख्या­ने । १४ प्र­प­ञ्च­तो द्वि­ती­य­प­रि­च्छे­दे नि­रा­क­रि­ष्य­मा­ण­त्वा­त् । १५ सौ­ग­त­स्य पक्षः । १६ वि­धि­क­ल्प­ना­पे­क्ष­या प्र­ति­षे­ध­क­ल्प­ना­पे­क्ष­या ३०च । १७ यौ­ग­म­त­म् आलम्ब्य श­ङ्के­य­म् । १८ नि­र­पे­क्ष­म् । १९ ( स­द्व­र्ग­स् तु द्र­व्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­स­म­वा­य­रू­पः­, अ­स­द्व­र्ग­श् च नि­र­पे­क्षा­भा­व­प­दा­र्थ­स्ये­ति मतं यौगम् ) । २० स­द­स­दा­त्म­कं वि­हा­या­प­र­स्य प्र­मे­य­स्या­सं­भ­वा­त् । २१ जैनः प्र­ति­व­द­ति । २२ एकैकं स­त्त्वा­स­त्त्वा­दि । २३( यु­ग­प­त्स­द­स­दु­भ­य­वा­क्यं वक्तुम् अ­श­क्य­म् इति अ­व­क्त­व्य­त्व­वि­ष­य­श् च­तु­र्थ­भ­ङ्गो ऽपि सं­भ­व­ति ) । २४( स­द­व­क्त­व्य­त्व­वि­ष­य­स्य­, अ­स­द­व­क्त­व्य­त्व­वि­ष­य­स्य­, स­द­स­दु­भ­या­व­क्त­व्य­त्व­वि­ष­य­स्य च ) । २५ पूर्वं द्वन्द्वः पश्चाद् ब्[? व्]असः (? ) ( अ­स्त्य­व­क्त­व्य­म् ) । २६ ना­स्त्य­व­क्त­व्य­म् । २७ अस्ति नास्ति चा­व­क्त­व्यं च । २८ एकत्र वस्तुनि । २९ यथा सर्वथा ३५स­त्त्वा­दि­क­ल्प­ना । ३० पूर्वम् ए­वो­क्त­म् । ३१ नाना वस्तून्य् आश्रयो यस्याः सा चासौ वि­धि­प्र­ति­षे­ध­क­ल्प­ना । ३२ तटस्थो जैनः । ३३ न स­प्त­भ­ङ्ग्य् एव । ३४ व­स्तु­ध­र्मा अनन्ताः । धर्मं धर्मं प्रति स­प्त­भ­ङ्ग्य् अस्ति एवम् अनन्ताः स­प्त­भ­ङ्ग्यः । न त्व् अ­न­न्त­भ­ङ्गी । ३५ स्याद् एकं द्र­व्या­पे­क्ष­या­, स्याद् अनेकं प­र्या­या­पे­क्ष­या­, स्याद् ए­का­ने­कं क्र­मे­णो­भ­या­पे­क्ष­या­, स्याद् अ­व­क्त­व्य­म् इ­त्या­दि­री­त्या । १२६कुत इति चेत्, सप्तधा सं­श­यो­त्प­त्तेः । स­प्त­धै­व संशयः कथम् इति चेत्, त­द्वि­ष­य­व­स् तु ध­र्म­स­प्त­वि­ध­त्वा­त् । तत्र सत्त्वं व­स्तु­ध­र्मः­, त­द­नु­प­ग­मे वस्तुनो व­स्तु­त्वा­यो­गा­त् स्व­र­वि­षा­णा­दि­व­त् । तथा क­थ­ञ्चि­द् असत्त्वं, स्वरू- पादिभिर् इव प­र­रू­पा­दि­भि­र् अपि वस्तुनो ऽ­स­त्त्वा­नि­ष्टौ प्र­ति­नि­यत­स्व­रू­पा­भा­वा­द् व­स्तु­प्र­ति­नि­य­म­वि­रो­धा­त् । एतेन क्र­मा­र्पि­तो­भ­य­त्वादीनां व­स्तु­ध­र्म­त्वं प्र­ति­पा­दि­तं­, त­द­भा­वे क्रमेण स­द­स­त्त्व­वि­क­ल्प­शब्द­व्य­व­हा­र­स्य वि­रो­धा­त्­, ०५स­हा­व­क्त­व्य­त­दु१०त्त­र­ध­र्म­त्र­य­वि­क­ल्प­श­ब्द­व्य­व­हा­र­स्य चा­स­त्त्व­प्र­स­ङ्गा­त् । न चामी व्य­व­हा­रा नि­र्वि­ष­या एव, व­स्तु­प्र­ति­प­त्ति­प्र­वृ­त्ति­प्रा­प्ति­नि­श्च­या­त्११ त­था­वि­ध१२रू­पा­दि­व्य­व­हा­र­व­त् । तस्यापि नि­र्वि­ष­य­त्वे स­क­ल­प्र­त्य­क्षा­दि­व्य­व- हा­रा­प­ह्न­वा­न् न क­स्य­चि­द् इ­ष्ट­त­त्त्व­व्य­व­स्था स्यात् । ननु च प्र­थ­म­द्वि­ती­य­ध१३र्मवत् प्र­थ­म­तृ­ती­या­दि­ध­र्मा­णां क्र­मे­त­रा- र्पितानां ध­र्मा­न्त­र­त्व­सि­द्धे­र् न स­प्त­वि­ध­ध­र्म­नि­य­मः सिध्येद् इति चेन् न, क्र­मा­र्पि­त­योः प्र­थ­म­तृ­ती­य­ध­र्म­यो­र् ध­र्मा­न्त­र­त्वे­ना- प्रतीतेः स­त्त्व­द्व­य­स्या­सं­भ­वा­त्­, वि­व­क्षि­त१४स्व­रू­पा­दि­ना स­त्त्व­स्यै­क­त्वा­त् । त१५द­न्य­स्व­रू­पा­दि­ना सत्त्वस्य द्वि­ती­य­स्य १०संभवे ऽपि वि­शे­षा­दे­शा१६त् त­त्प्र­ति­प­क्ष­भू­ता­स­त्त्व­स्या­पि परस्य भावाद् अ­प­र­ध­र्म­स­प्त­क­सि­द्धेः स­प्त­भ­ङ्ग्य­न्त­र­सि­द्धेः कथम् उपा- लम्भः ? एतेन१७ द्वि­ती­य­तृ­ती­य­ध­र्म­योः क्र­मा­र्पि­त­यो­र् ध­र्मा­न्त­र­त्व­म् अ­प्रा­ती­ति­कं व्या­ख्या­त­म् । प्र­थ­म­च१८तु­र्थ­यो­र् द्वितीय- १९तु­र्थ­यो­स् तृ­ती­य­च­तु­र्थ­यो­श् च२० स­हि­त­योः कथं ध­र्मा­न्त­र­त्व२१म् एवं स्याद् इति चेच् चतुर्थे ऽ­व­क्त­व्य­त्व­ध­र्मे स­त्त्वा­स­त्त्व२२योर् अप- रा­म­र्शा­त् । न हि सहा२३र्पि­त­यो­स् तयोर् अ­व­क्त­व्य­श­ब्दे­ना­भि­धा­न­म् । किं तर्हि ? त­था­र्पि­त­यो­स् तयोः सर्वथा वक्तुम् अ- शक्तेर् अ­व­क्त­व्य­त्व­स्य ध­र्मा­न्त­र­स्य तेन२४ प्र­ति­पा­द­न­म् इष्यते । न च तेन२५ स­हि­त­स्य स­त्त्व­स्या­स­त्त्व­स्यो­भ­य­स्य वाऽप्र- १५तीतिर् ध­र्मा­न्त­र­त्वा­सि­द्धि­र् वा, प्रथमे भङ्गे सत्त्वस्य प्र­धा­न­भा­वे­न प्र­ती­तेः­, द्वितीये पुनर् अ­स­त्त्व­स्य­, तृतीये क्र­मा­र्पि­त­योः स­त्त्वा­स­त्त्व­योः­, चतुर्थे ऽ­व­क्त­व्य­त्व­स्य­, पञ्चमे स­त्त्व­स­हि­त२६स्य, षष्ठे पुनर् अ­स­त्त्वो­पे­त­स्य२७, सप्तमे क्र­म­व­त्त­दु­भ२८य­यु­क्त­स्य२९ तत्र३० शेष३१ध­र्म­गु­ण­भा­वा­ध्य­व­सा­या­त् । स्यान् मतम् ऽ­अ­व­क्त­व्य­त्व­स्य ध­र्मा­न्त­र­त्वे वस्तुनि व­क्त­व्य­त्व­स्या­पि ध­र्मा­न्त­र­स्य भावाद् अ­ष्ट­म­स्य कथं स­प्त­वि­ध एव धर्मः स­प्त­भ­ङ्गी­वि­ष­यः स्यात्ऽ इति, तद् अप्य् अ­यु­क्तं­, स­त्त्वा­दि­भि­र् अ­भि­धी­य­मा­न­स्य व­क्त­व्य­त्व­स्य प्र­सि­द्धेः­, सा­मा­न्ये­न३२ व­क्त­व्य­त्व­स्या­पि वि­शे­षे­ण व­क्त­व्य­ता­या­म् अ­न­व­स्था­ना­त् । भवतु वा व­क्त­व्य­त्वा­व- २०क्त­व्य­त्व­यो­र् धर्मयोः सिद्धिः । तथापि ता३३भ्यां वि­धि­प्र­ति­षे­ध­क­ल्प­ना­वि­ष­या­भ्यां स­त्त्वा­स­त्त्वा­भ्या­म् इव स­प्त­भ­ङ्ग्य­न्त- रस्य प्र­वृ­त्ते­र् न त­द्वि­ष­य­स­प्त­वि­ध­ध­र्म­नि­य­म­वि­धा­तो ऽस्ति यतस् त­द्वि­ष­य­सं­श­यः स­प्त­धै­व न स्यात् तद्धेतु३४र् जिज्ञासा३५ वा तन्नि- सं­श­य­वि­ष­य­व­स्तु­ध­र्मा­णां मध्ये । ( सत्त्वस्य व­स्तु­ध­र्म­त्व­प्र­का­रे­ण ) ।  व­स्तु­ध­र्मः ।  स्व­द्र­व्य­क्षे­त्र­का­ल­भा­वैः । अ­स­त्त्वा­नि­ष्टौ स­त्त्वा­ङ्गी­का­रे इत्य् अर्थः ।  अयं घट एव नतु पट इत्य् एवम् ।  स­त्त्वा­स­त्त्व­यो­र् व­स्तु­ध­र्म­त्व­नि­रू­प­णे­न ।  स्याद् अस्ति- ना­स्ती­त्या­दि­प­ञ्चा­ना­म् ।  स­द­स­त्त्व­वि­क­ल्प­श् चासौ श­ब्द­व्य­व­हा­र­श् चेति क­र्म­धा­र­यः ( द्वन्द्वो वा ) । १० अ­व­क्त­व्ये­न सह व­र्त­मा­नं २५त­दु­त्त­र­ध­र्म­त्र­यं चेति क­र्म­धा­र­यः । अस्त्य् अ­व­क्त­व्यं­, नास्त्य् अ­व­क्त­व्य­म् अस्ति नास्ति चा­व­क्त­व्यं चेति ध­र्म­त्र­य­म् । ११ एभ्यो व्यवहा- रेभ्यः । १२ त­था­वि­धं रूपम् आदि यस्य स तथोक्तः । स चासौ व्य­व­हा­र­श् च । अथवा त­था­वि­ध­श् चासौ रू­पा­दि­व्य­व­हा­र­श् च । १३ य­था­स्ति­त्व­ध­र्मा­न् ना­स्ति­त्व­ध­र्मो ध­र्मा­न्त­र­म् । १४ ( अ­न­न्त­ध­र्मा­णां मध्ये वि­व­क्षि­ते­न स्व­रू­पा­दि­ना­=­स्व­द्र­व्य­क्षे­त्र- का­ल­भा­वै­र् इत्य् अर्थः ) । १५( वि­व­क्षि­ता­द् अन्यत् त­द­न्य­त् ) । १६( तत्, त­द­न्य­स­त्त्व­म् ) । १७ प्र­थ­म­तृ­ती­य­ध­र्म­यो­र् ध­र्मा­न्त­र­त्व- नि­रा­क­र­णे­न । १८( स्याद् अस्ति चा­व­क्त­व्य­म् इति ) । १९( स्यान् नास्ति चा­व­क्त­व्य­म् इति ) । २० ( स्याद् अस्ति नास्ति चा­व­क्त­व्य- ३०म् इति ) । २१ स्याद् अस्ति, स्यान् नास्ति, स्यादस्ति नास्ति चेति त्रिषु भङ्गेषु मध्ये ऽ­न्त­र्भू­त­त्व­प्र­का­रे­ण । २२ ( अ­व­क्त­व्य­त्व­ध­र्मे स­त्त्व­स्या­प­रा­म­र्शे पञ्चमो भङ्गो, ना­स्ति­त्व­स्य च त­त्रा­प­रा­म­र्शे षष्ठो भङ्गो, अ­स्ति­त्व­ना­स्ति­त्वो­भ­य­यो­स् त­त्रा­प­रा­म­र्शे सप्तमो भङ्ग इति ) । २३ अ­व­क्त­व्य­त्वे­न स­हा­र्पि­त­यो­र् इत्य् अर्थः । २४( अ­व­क्त­व्य­त्वे­न ) । २५ तेन अ­व­क्त­व्य­त्वे­न सह स­त्त्व­स्या­स­त्त्व­स्यो­भ­य­स्य वा­ऽ­प्र­ती­ति­र् अपि ध­र्मा­न्त­र­त्वा­सि­द्धि­र् वापि न, किंन्त्[? -ṃ]उ प्र­ती­ति­र् एव ध­र्मा­न्त­र­त्व­सि­द्धि­र् वास्त्य् एव ततो ध­र्मा­न्त­र­त्व­म् अस्त्येव । २६ । २७ । २८ अ­व­क्त­व्य­त्व­स्य । २९ प्र­धा­न­भा­वे­न प्र­ती­ते­र् इत्य् अन्वयः । ३० प्र­थ­मा­दौ । ३१ शेषाः अ­स­त्त्वा­दि­ष­ट् । ३२ सा­मा­न्या­का- ३५रेण ( स्याद् अ­स्ती­त्या­दौ अ­स्ति­त्व­व­च­नं सिद्धम् एवेत्य् एवम् ) व­क्त­व्य­त्व­सि­द्धा­व् अपि वि­शे­षे­ण ( स्याद् अस्ति व­क्त­व्य­म् इति व­क्त­व्य­त्व­श­ब्दो- च्चा­र­ण­पू­र्व­क­त्वे­नै­व ) व­क्त­व्य­ता­यां स्वी­कृ­ता­यां सत्याम् । ३३ व­क्त­व्य­त्वा­व­क्त­व्य­त्वा­भ्या­म् । ३४ सं­श­य­हे­तुः । ३५ स­प्त­धै­व । १२७मित्तः प्रश्नो वा वस्तुन्य् एकत्र स­प्त­वि­ध­वा­क्य­नि­य­म­हे­तुः । इति सूक्ता स­त्त्वा­दि­ध­र्म­वि­ष­या गौः स­प्त­भ­ङ्गी । सा च स्या­द्वा­दा­मृ­त­ग­र्भि­णी­, स्याद् व­च­ना­र्थ­स्य कथञ्चिच् छब्देन प्र­ति­पा­द­ना­त्­, तेनाने­का­न्त­स्य द्यो­त­के­न वा­च­के­न वा तस्याः प्र­ति­ह­तै­का­न्ता­न्ध­का­रो­द­य­त्वा­त् । न चैवं स्याच् छ­ब्द­व­त् कथंञ्च्[? -ṃ]इच् छ­ब्दे­नै­वा­ने­का­न्त­स्य प्रति- पा­द­ना­त् स­दा­दि­व­च­न­म् अ­न­र्थ­क­म् आ­श­ङ्क­नी­यं­, ततः सा­मा­न्य­तो ऽ­ने­का­न्त­स्य प्र­ति­प­त्ता­व् अपि वि­शे­षा­र्थि­ना वि­शे­ष­स्या­नु­प्र- ०५यो­गा­त्­, सा­मा­न्य­तो ऽपक्रमे ऽपि वि­शे­षा­र्थि­ना विशेषो ऽ­नु­प्र­यो­क्त­व्यो­, वृ१०क्षो न्यग्रोध इति यथेति व­च­ना­त् । द्यो­त­क­प­क्षे तु न्या­य­प्रा­प्तं स­दा­दि­व­च­नं­, ते११नोक्तस्य१२ क­थ­ञ्चि­च् छब्देन द्यो­त­ना­त्­, ते­ना­नु­द्द्यो­त१३ने स­र्व­थै­का­न्त­श­ङ्का­व्य- व­च्छे­दे­ना­ऽ­ने­का­न्त­प्र­ति­प­त्ते­र् अ­यो­गा­त्­, ए­व­का­रा­व­च­ने वि­व­क्षि­ता­र्था­प्र­ति­प­त्ति­व­त् । नन्व् अनुक्तो ऽपि क­थ­ञ्चि­च् छब्दः साम१४र्थ्यात् प्र­ती­य­ते­, स­र्व­त्रै­व का­र­व­द् इति चेन् न, प्र­यो­ज­क­स्य१५ स्या­द्वा­द­न्या­या­कौ­श­ले प्र­ति­पा­द्या­नां त१६द­प्र­ती­ते­स् त- द्व­च­न­स्य क्वचिद् अवश्यं भावात् । त­त्कौ­श­ले वा त­द­प्र­यो­गो ऽभीष्ट एव, स­र्व­स्या­ने­का­न्ता­त्म­नो वस्तुनः प्र­मा­णा­त् १०सा१७धने सर्वं सद् इत्या१८दि­व­च­ने ऽपि, स्यात् सर्वं स­दे­वे­त्या­दि­सं­प्र­त्य­यो­त्प­त्तेः । इति प्र­प­ञ्च­तो ऽन्यत्र१९ प्र­रू­पि­त­म् अ­व­ग­न्त­व्य­म् । ननु२० च जी­वा­दि­द्र­व्यं सदेव क­थ­ञ्चि­द् इत्य् अ­सि­द्धं­, द­र्श­ना­व् अ­ग्र­हा­दि­वि­शे­ष­व्य­ति­रे­के­ण२१ त­स्या­नु­प­ल­म्भा­त्­, अ­श्व­वि­षा­ण­व­द् इति चेन् न, अ­व­ग्र­हे­हा­दे­र् अन्योन्यं स्व­ल­क्ष­ण२२वि­वे­कै­का­न्ते जी­वा­न्त­र­व२३त्स्वात्मन्य् अ२४पि स२५न्ता- न­भे­द­प्र­स­ङ्गा­त् । तथा२६ च यद् एव मया वि­ष­य­वि­ष२७यि­स­न्नि­पा२८त­द­शा­यां किञ्चिद् इत्य् आ­लो­कि­तं तद् एव व­र्ण­सं­स्था- ना­दि­सा­मा­न्या­का­रे­णा­व­गृ­ही­तं पुनः प्र­ति­नि­य­त­वि­शे­षा­का­रे­णे­हि­तं तद् एवा२९का­ङ्क्षि­त­वि­शे­षा­का­रे­णा३०वेतं, पुनः १५का­ला­न्त­र­स्मृ­ति­हे­तु­त­या३१व­धा­रि­तं­, तद् एव का­ला­न्त­रे तद् इत्य् आ­का­रे­ण स्मृ३२तं, पुनस् तद् ए­वे­द­म् इत्य् आ­का­रे­ण प्रत्यभि- ज्ञातं, ततो यद् इत्थं३३ का­र्य­कृ­त् तद् इत्थं सर्वत्र स­र्व­दे­ति त­र्कि­तं­, ततस् त­त्का­र्या­व­बो­ध­ना­द् अ३४भिनिबु३५द्धं, तद् एव च श­ब्द­यो­ज­न­या वि­क­ल्प­नि­रू­प­ण­या वा परार्थं स्वा३६र्थं वा श्रु३७तम् इत्य् अ­नु­स­न्धा३८न­प्र­त्य­य­व­द् अहम् एक एव दृ­ष्टा­ऽ­व­गृ­ही­ते­हि- ते­त्या­द्य­नु­स­न्धा३९न­बु­द्धि­र् अपि न क्वचिद् आ४०स्पदं ब­ध्नी­या­त् । त­था­वि­ध­वा­स­ना­प्र­बो­धा४१द् अ­नु­सं­धा­ना­बो­ध­प्र­सि­द्धि­र् इति चेत् सा­ऽ­नु­सं­धा­न­वा­स­ना यद्य् अ­नु­स­न्धी४२य­मा­न­द­र्श­ना­दि­भ्यो भिन्ना तदा सं­ता­ना­न्त­रे द­र्श­ना­व­ग्र­हा­दि­ष्व् इव २०स्व­सं­ता­ने ऽपि ना­नु­सं­धा­न­बो­ध­म् उ­प­ज­न­ये­त्­, अ­वि­शे­षा­त् । त­द­भि­न्ना४३ चेत् तावद्धा४४ भि­द्ये­त­, न हि भिन्ना४५द् अ­भि­न्न­म् अ- भिन्नं ना४६मेति स्वयम् अ­भि­धा­ना­त् । तथा च तत्प्र४७बोधात् कथं द­र्श­ना­व­ग्र­हा­दि­ष्व् एकम् अ­नु­स­न्धा­न­ज्ञा­न­म् उ­त्प­द्ये­त ? भ­ट्ठा­क­ल­ङ्क­दे­वैः ।  वाणी ।  अत्र पू­र्वो­क्त­का­रि­का­यां स्याच् छब्दो नास्त्य् एव । ततः कथं गौः स्या­द्वा­दा­मृ­त­ग­र्भि­णी स्याद् इत्य् आशङ्का- याम् आह ।  का­रि­का­यां क­थ­ञ्चि­च् छब्दो ऽस्ति ।  क­थ­ञ्चि­च् छब्देन ।  । क­पु­स्त­के ऽयं ऽ­वा­ऽ­श­ब्दो नास्त्य् एव ।  क­थ­ञ्चि­च् छब्दाद् ए­वा­ने­का­न्त­स्य क­थ­न­प्र­का­रे­ण ।  क­थ­ञ्चि­च् छब्दात् ।  प्र­ति­पा­द­ने । १० यथा वृक्ष इति सा­मा­न्ये­नो­क्ते ऽपि तदनु वि­शे­षा­र्थि­ना न्यग्रोध २५इत्य् उच्यते । ११ स­दा­दि­व­च­ने­न । १२ अ­ने­का­न्त­स्य । १३ अ­ने­का­न्त­स्य । १४ वस्तुनो ऽ­ने­क­रू­प­त्व­सा­ध­न­सा­म­र्थ्या­त् । १५ प्रति- पा­द­क­स्य ( शिष्यान् प्रति ) । १६ स्या­द्वा­द­न्या­या­प्र­ती­तेः । १७ सिद्धे सति । १८( इत्य् ए­ता­व­द् वचने ऽपि ) । १९ श्लो­क­वा­र्ति­के । २० सौगत आह । २१ किञ्चिद् इदम् इति नि­र्वि­क­ल्प­क­ज्ञा­न­म् अ­न्त­रे­णा­न्य­त् किम् अपि नास्तीति ता­त्प­र्य­म् । २२ विवेको भेदः । २३ यथा जी­वा­न्त­रे सं­ता­न­भे­दः । २४ स्वा­धा­र­जी­वे । २५ अ­न्व­य­वि­च्छे­द­प्र­स­ङ्गा­त् । २६ स­न्ता­न­भे­दे सति दू­ष­ण­म् आ­द­र्श­य- न्ति जैनाः । २७ इन्द्रियं विषयि । २८ प्र­थ­मा­क्ष­सं­नि­पा­त­स­म­ये एव ( यो­ग्य­क्षे­त्रा­व­स्था­नं स­न्नि­पा­तः ) । २९ यद् ए­वे­हि­त­म् । ३०३० अ­वा­य­ज्ञा­न­वि­ष­यी­कृ­त­म् । ३१( का­ला­न्त­रे ऽप्य् अ­वि­स्मृ­ति­का­र­णं धारणा ज्ञा­ना­वि­शे­षः ) । ३२( धा­र­णा­हे­तु­का स्मृतिः ) । ३३ यद् वस्तु ई­दृ­ग्धू­मा­दि­का­र्य­कृ­त् तद् इत्थम् अ­ग्नि­रू­प­म् । ३४ हेतोः । ३५ अ­नु­मि­त­म् । ३६ श­ब्द­यो­ज­न­या परार्थं वि­क­ल्प­यो- जनया स्वार्थम् । ३७ श्रु­त­ज्ञा­न­वि­ष­यी­कृ­त­म् । ( म­नो­ऽ­व­ल­म्बे­न म­ति­ज्ञा­न­रू­पा­द् अर्थाद् अ­र्था­न्त­र­ज्ञा­नं श्रुतम् । यथा स्प­र्श­ने­न्द्रि­ये­ण वायोर् म­ति­ज्ञा­न­वि­शे­षे जाते वायुर् अयम् इति, तद् अ­व­ल­म्ब्य शी­त­वा­ते­नै­वं रोगाः प्र­जा­य­न्ते उ­ष्ण­वा­ते­न त्व् एवम् इ­त्या­द्य­र्था­न्त­र­ज्ञा­नं श्रुतम् ) । ३८ प्र­त्य­भि­ज्ञा­न­प्र­ती­ति­व­त् । ३९ प्र­त्य­भि­ज्ञा­न­बु­द्धिः । ४० द­र्श­ना­व­ग्र­हा­दौ । ४१ प्रा­क­ट्या­त् । ४२ अ­नु­सं­धी­य- ३५मानः, प्र­त्य­भि­ज्ञा­ने­न वि­ष­यी­क्रि­य­मा­णः । ४३ द­र्श­ना­दि­भ्यो ऽभिन्ना । ४४ यावद्धा द­र्श­ना­द­यः । ४५ द­र्श­ना­व­ग्र­हा­देः । ४६( अर्थात् अ­ने­क­भे­द­रू­पा­द् अर्थाद् अभिन्नं किञ्चित् स्वयम् अभिन्नं ( अ­भे­द­रू­पं ) न भवति किन्तु स्वयम् अपि तावद्धाः भि­द्ये­तै­व यावद्धा त­द­भि­न्न­प­दा­र्थः इति स्वयं बौद्धैर् अ­भि­हि­त­म् ) । ४७ वा­स­ना­प्र­बो­धा­त् । १२८यदि पुनस् तेभ्यः कथञ्चिद् अभिन्ना वा­स­ना­नु­म­न्य­ते त­द्धे­तु­स् तदा अ­ह­म­ह­मि­क­या­त्मा विवर्ता­न­नु­भ­व­न्न् अना- दि­नि­ध­नः स्वल­क्ष­ण­प्र­त्य­क्षः स­र्व­लो­का­नां क्वचिच् चि­त्र­वि­त्ति­क्ष­णे नीलादि­वि­शे­ष­नि­र्भा­स­व­दा­त्म­भू­ता­न् प­र­स्प­र­तो वि­वि­क्ता­न् स­ह­क्र­म­भाविनो गु­ण­प­र्या­या­न् आ­त्म­सा­त् कुर्वन् सन्न् एव सिद्धः, तस्यैव वा­स­ने­ति ना­मा­न्त­र­क­र­णा­त् । तदेकत्वाभावे नी­ला­दि­वि­शे­ष­नि­य­त­द­र्श­न­ना­ना­सं­ता­न­सं­वे­द­न­क्ष­ण­वच् चि­त्र­सं­वे­द­नं ०५न स्यात् । क्र­म­वृ­त्ति­सु­खा­दी­ना­म् इव द­र्श­ना­व­ग्र­हा­दी­ना­म् ए­क­सं­ता­नि­प­ति­त­त्वा­द् अ­नु­सं­धा­न­म् अनननि­ब­न्ध­न­त्व­म् अनुम- तम् इति चेत् तर्हि सं­त­ति­र् आत्मैव । १०था क्रम११वृत्तीनां सु­खा­दी­नां म­ति­श्रु­ता­दी­नां वा तादात्म्य१२विगमै- कान्ते सं­त­ति­र् अ­ने­क­पु­रु­ष­व­न् न स्यात् । सुखा१३दि­म­त्या­दी­नां नैर१४न्तर्याद् अ­व्य­भि­चा­रि­का­र्य­का­र­ण­भा­वा­द् वास्य वासक१५- भावाच् चा­प­रा­मृ१६ष्ट­भे­दा­ना­म् एका सं­त­तिः­, न पुनर् ए­क­पु­रु­षे­, त१७द­भा­वा­द् इति चेत् तर्हि नैर१८न्त­र्या­दे­र् अ­वि­शे­षा­त् संता- न­व्य­ति­क­रो ऽपि किन् न स्यात् ? न हि नि­या­म­कः कश्चिद् वि­शे­षः­, अ­न्य­त्रा­भे­द­प­रि­णा­मा­त् । सं­ता­नि­नां१९ १०भे­द­प­रि­णा­म एव ना­भे­द­प­रि­णा­मः­, सं­क­र­प्र­स­ङ्गा­द् इति चेन् न, ये­ना­त्म­ना२० तेषा२१म् अ­भे­द­स् तेन२२ स­द्द्र­व्य­चे­त­न­त्वा­दि­ना सं­क­र­स्ये­ष्ट­त्वा­त्­, तेनाप्य् अ­सं­क­रे ह­र्ष­वि­षा­दा­दि­चि­त्र­प्र­ति­प­त्ते­र् अ­यो­गा­त् । अस्ति च सैक२३त्रापि विषये यत्र मे हर्षः प्राग् अभूत् तत्रैव विषादो द्वेषो भ­या­दि­र् वा व­र्त­ते­, अहम् एव च ह­र्ष­वा­न् आसं, संप्रति वि­षा­दा­दि­मा­न् वर्ते नान्य इति क्र­म­त­श् चि­त्र­प्र­ति­प­त्ति­र् अबाधा । ततो जीवः सन्न् एव । ए२४वं च य­थै­क­त्र२५ समन२६न्तराव् अ­ग्र­हा­दि­स­दा- दि­स्व­भा­व­सं­क­र­प­रि­णा­म­स् तथैव सर्वत्र चे­त­ना­चे­त­ने­षु सं­प्र­त्य­ती­ता­ना­ग­ते­षु­, त­त्स्व­भा­वा­वि­च्छि­त्तेः । अतः १५क­थ­ञ्चि­त् सद् एवेष्टं जीवादि तत्त्वं, स­क­ल­बा­ध­का­भा­वा­त् । तर्हि२७ सद् एव सर्वं जी­वा­दि­व­स्तु न पुनर् असद् इति चेन् न, स­र्व­प­दा­र्था­नां प­र­स्प­र­म् अ­सं­क­र­प्र­ति­प­त्ते­र् अ­स­त्त्व­स्या­पि सिद्धेः, जी­वा­जी­व­प्र­भे­दा­नां स्व­स्व­भा­व­व्य­व­स्थि­ते­र् अन्य- था२८नु­प­प­त्तेः । न केवलं जी­वा­जी­व­प्र­भे­दाः स­जा­ती­य­वि­जा­ती­य­व्या­वृ­त्ति­ल­क्ष­णाः­, किंतु बुद्धिक्ष२९णे ऽपि क्वचिद् ग्रा­ह्य­ग्रा­ह­क­योः सिता३०दि­नि­र्भा­सां­श­प­र­मा­णु­सं­वि­त्त३१यो ऽपि, प­र­स्प­र­प३२रि­हा­र­स्थि­ति­ल­क्ष­ण­त्वा­द् अन्यथा३३ स्थू­ल­श­व­ला३४व­लो­क­ना­भा­वा­त् त­दे­कां­श­व­त्३५ सर्वथा प­र­स्प­र­म् अ­व्या­वृ­त्ता­नां ग्रा­ह्य­ग्रा­ह­क­सि­ता­दि­नि­र्भा­सा­व­य­व­प­र- २०मा­णु­सं­वि­त्ती­ना­म् ए­क­प­र­मा­णु­स्व­रू­प­ता­प­त्तेः । न चै­क­प­र­मा­णुः स्थू­ल­त­या श­व­ल­त­या वा­व­लो­क­यि­तुं शक्यः, भ्र­म­प्र­स­ङ्गा­त्३६ । तथा३७ च स­क­ल­चे­त­ने­त­र३८र­क्ष­ण­प­रि­णा­म­ल­व३९विशेषाः प­र­स्प­र­वि­वि­क्ता­त्मा­नः सिद्धा, स्व­स्व­भा­व­स्य स्व­भा­वा­न्त­रे­ण मि­श्र­णा­भा­वा­त् । ४०द­न्यो­न्या­भा­व­मा­त्रं जगत् । अन्यथा स­र्व­थै­क­त्व­प्र­स­ङ्गा­त् अ­श­क्य­वि­वे­च­न­त­या ।  द­र्श­ना­दी­न् ।  स्व­ल­क्ष­णे­न­, स्व­सं­वे­द­ने­न ।  यथा चि­त्र­वि­त्ति­क्ष­णो नी­ला­दि­वि­शे­ष­नि­र्भा- सनाद् अ­नु­भ­व­न्स्व­ल­क्ष­ण­प्र­त्य­क्षः । आ­का­रा­ना­त्म­भू­ता­न् प­र­स्प­र­तो वि­वि­क्ता­ना­त्म­सा­त् कुर्वन् चि­त्र­वि­त्ति­क्ष­णः स्व­ल­क्ष­ण­प्र­त्य­क्षः २५स­र्व­लो­का­नां यथा प्रसिद्धः ।  स­ह­भा­वि­नो गु­णा­न्­, क्र­म­भा­वि­नः प­र्या­या­न् ।  जीवस्य ।  द­र्श­ना­व­ग्र­हा­दी­ना­म् आत्मना स­है­क­त्वा­भा­वे ।  नी­ला­दि­वि­शे­षे­षु नि­य­त­द­र्श­नं ग्रहणं येषां ते त­थो­क्ता­स् ते च ते ना­ना­सं­ता­न­सं­वे­द­न­क्ष­णा­श् च तेषु यथा सं­वे­द­नं न त­था­त्म­द­र्श­ना­दी­ना­म् ए­क­त्वा­भा­वे आत्मापि न स्यात् ते द­र्श­ना­द­यो ऽपि च न स्युः ।  अ­नु­सं­धा­न­म् एव मननं ज्ञानं, यः सुखी स एवाहं दुःखीति । १० वा­स­ना­व­त् । ११ य एव सुख्यासं स एवाहं दुःखी सं­प्र­ती­ति क्रमः । १२ आत्मना सह । १३ सौगतः । १४ का­ला­दि­व्य­व­धा­ना­भा­वा­त् । १५ वा­स्य­वा­स­कः­, स­म­र्प्य­स­म­र्प­कः । १६ अ­ज्ञा­त­भे­दा­ना­म् । १७ का­र्य­का­र­ण­भा­व­वा­स्य­वा- ३०स­क­भा­व­यो­र् अ­भा­वा­त् । १८ सु­ग­ते­त­र­चि­त्त­क्ष­णा­ना­म् । १९ चि­त्त­क्ष­णा­ना­म् । २० स्व­रू­पे­ण । २१ सं­ता­नि­ना­म् । २२ आत्मना सह । २३ वा­ता­त­पा­दौ । २४ जीवस्य सत्त्वे । २५ जीवे । २६ स­म­न­न्त­रः­, अ­व्य­व­हि­तः । २७ सांख्यः । २८ असत्त्वं विना प­र­स्प­रं भे­दा­नु­प­प­त्तेः । २९ बौ­द्धा­भि­म­ते चि­त्र­ज्ञा­न­क्ष­णे । ३० आदिना चि­त्रा­दि­ग्र­हः [? । ]३१ सि­ता­दि­नि­र्भा­सा­श् च प­र­मा­णु- सं­वि­त्त­य­श् चेति द्वन्द्वः । ३२ सं­वि­त्ती­नां तथा सिं­ता­दि­नि­र्भा­सा­ना­म् अपि । जी­व­प­रि­हा­रो ऽ­जी­व­स्थि­तिं­, घ­ट­प­रि­हा­रः प­ट­स्थि­तिं­, नी­ल­प­रि­हा­रो ऽ­नी­ल­स्थि­तिं करोति । ३३ अ­व­य­व­ब­हु­त्वा­भा­वे । ३४ शवलं चित्रम् । ३५ यथा त­दे­कां­श­स्य प­र­स्प­र­प­रि­हा­र- ३५स्थि­त्य­भा­वः । ३६ अणोः सू­क्ष्म­त्वा­त् । ३७ अ­णु­सं­वि­त्ती­नां स­जा­ती­य­वि­जा­ती­य­व्या­वृ­त्तौ । ३८ इ­त­रो­, नी­ला­दि­प्र­ति­भा­स­क्ष­णः । ३९ लवो ऽṃशः । ४० तस्मात् का­र­णा­त् । १२९तत्रान्वयस्य वि­शे­षा­पे­क्षणाद् अभावो वा, स्वतन्त्रस्य तस्य जा­तु­चि­द­प्र­ति­भा­स­ना­त् । तद् इष्टम् असद् एव क­थ­ञ्चि­त् सर्वथा भा­वा­ऽ­भा­वो­भ­या­त्म­क­म् एव जगद् अस्तु, तत्र भा­व­स्या­भा­व­स्य च प्र­मा­ण­सि­द्ध­त्वा­त् प्र­ति­क्षे­प्तु­म् अ- श­क्य­त्वा­द् इत्य् अपरः सो ऽपि न त­त्त्व­वि­त्­, सु­यु­क्त्य­ति­ल­ङ्घ­ना­त् । न हि भा­वा­भा­वै­का­न्त­यो­र् नि­ष्प­र्या­य­म् अङ्गी- करणं युक्तं, य­थै­वा­स्ति­, तथैव नास्तीति वि­प्र­ति­षे­धाt । ततः क­थ­ञ्चि­त् स­द­स­दा­त्म­कं द्र­व्य­प­र्या­य- ०५न­या­पे­क्ष­या । द्र­व्य­न­या­पे­क्ष­यै­व सर्वं सत् पर्यायन­या­पे­क्ष­यै­व च सर्वम् अ­स­दा­त्म­कं­, वि­प­र्य­ये त­थै­वा­सं­भ- वात् । न हि द्र­व्य­न­या­पे­क्ष­या सर्वम् असत् सं­भ­व­ति­, नापि प­र्या­य­न­या­पे­क्ष­या सर्वं सत्, प्र­ती­ति­वि­रो­धा­त् । भा­वा­भा­व­स्व­भा­व­र­हि­तं त­द्वि­ल­क्षणम् एव वस्तु युक्तम् इत्य् अपि न सारं, सर्वथा जा­त्य­न्त­र­क­ल्प­ना­यां वा तदंश१०नि­ब­न्ध­न­वि­शे­ष­प्र­ति­प­त्ते­र् अ­त्य­न्ता­भा­व­प्र­स­ङ्गा­त् । न चासाव् अ११स्ति, स­द­स­दु­भ­या­त्म­के वस्तुनि स्वरूपा- दिभिः सत्त्वस्य प­र­रू­पा­दि­भि­र् अ­स­त्त्व­स्य च त­दं­श­स्य विशेष१२प्र­ति­प­त्ति­नि­ब­न्ध­न­स्य सु­न­य­प्र­ती­ति­नि­श्चि­त­स्य १०प्रसिद्धेः द­धि­गु­ड­चा­तु­र्जा­त­का­दि­द्र१३व्योद्भवे पान१४के त­दं­श­द­ध्या­दि­वि­शे­ष१५प्र­ति­प­त्ति­व­त् । न चैवं जा­त्य­न्त­र­म् ए- वो­भ­या­त्म­क­म् इति युक्तं व१६क्तुं, स­र्व­थो­भ­य­रू­प­त्वे वा जा­त्य­न्त­र­प्र­ति­प­त्ते­र् अ­यो­गा­त् पा­न­क­व१७द् एव । न हि तत्र द­ध्या­द­य एव न पुनर् जा­त्य­न्त­रं पा­न­क­म् इत्य् अ­भि­धा­तु­म् उ­चि­तं­, पा­न­क­म् इदं सुखादु सु­र­भी­ति सं­प्र­त्य­या­त् । तद्वद्व१८स्तुनि न स­दा­द्यं­श एव प्र­ती­ति­वि­ष­यः­, त­दं­शि­नो१९ जा­त्य­न्त­र­स्य प्र­ती­त्य­भा­वा­प­त्तेः । तथा२० चा­न­व­स्था- दि­दो­षा­नु­ष­ङ्गः । ये­ना­त्म­ना२१ सत्त्वं ते­ना­स­त्त्व­स्या­भ्यु­प­ग­मे येन२२ चासत्त्वं तेन क­थ­ञ्चि­त् स­त्त्वा­नु­म­न­ने पुनः १५प्रत्येक२३म् उ­भ­य­रू­पो­प­ग­मा­द् अ­न­व­स्था स्यात् । त२४था­न­भ्यु­प­ग­मे नो­भ­य­स्व­भा­व­म् अ­शे­ष­म् इति ते२५ प्र­ति­ज्ञा­वि­रो­धः । ये­ना­त्म­ना सत्त्वं २६ते­नै­वा­स­त्त्वे विरोधो वै­य­धि­क­र­ण्यं वा शी­तो­ष्ण­स्प­र्श­वि­शे­ष२७वत् । सं­क­र­व्य­ति­क­रौ च, यु­ग­प­द् एकत्र स­त्त्वा­स­त्त्व­योः प्रसक्तेः । प­र­स्प­र­वि­ष­य­ग­म­ना­च् च सं­श­य­श् च, कथं सत्त्वं कथं चासत्त्वं व­स्तु­नी­ति नि­श्च­या­नु­त्प­त्तेः । अ२८त ए­वा­प्र­ति­प­त्ति­र् अ­भा­व­श् चा­नु­ष­ज्य­ते । त२९तः प्र­ति­पा­दि­त­दो­षा­न् प­रि­जि­ही­र्षु­भिः सर्वं वस्तु तदिष्टं स्या३०द् उभयं, न पुनः स­र्व­था­, स्या३१त् कारेण जा­त्य­न्त­र­त्व­स्या­पि स्वी­क­र­णा­त् । २०तर्ह्य् अस्तीति न भ­णा­मि­, नास्तिति च न भ­णा­मि­, यद् अपि च भणामि तद् अपि न भ­णा­मी­ति द­र्श­न­म् अस्त्व् इति कश्चि३२त् सो ऽपि पा­पी­या­न् । तथाहि । स­द्भा­वे­त­रा३३भ्याम् अ­न­भि­ला­पे व­स्तु­नः­, केवलं मूकत्वं जगतः स्यात्, वि- धि­प्र­ति­षे­ध­व्य­व­हा­रा­यो­गा३४त् । न३५ हि सर्वात्म३६ना­न­भि­ला­प्य­स्व­भा­वं बुद्धिर् अ३७ध्य­व­स्य­ति । न चा­न­ध्य­व३८सेयं प्रमितं नाम, गृ­ही­त­स्या­पि ता­दृ­श­स्या३९गृ­ही­त­क­ल्प­त्वा­त् । मू­र्च्छा­चै­त४०न्यवद् इति । न हि नि­र्वि­क­ल्प­क- ( व्या­वृ­त्ति­मा­त्रे जगति ) ।  स­द्द्र­व्या­दि­रू­प­स्य सा­मा­न्य­स्य ।  व्या­वृ­त्त्य­पे­क्ष­णा­त् ।  न केवलं स­र्व­थै­क­त्व­प्र­स­ङ्गः­, २५किन्त्व् अभावो ऽपि ।  अ­स­द्रू­प­नि­र­पे­क्ष­स्या­न्व­य­स्य ।  मी­मां­स­कः ।  नि­र­पे­क्ष­त्वे प­र­स्प­रं वि­रो­धा­त् ।  व्य­ति­रे­क­वि­शे­षा- पेक्षवा ।  जा­त्य­न्त­र­म् । १०( तस्यांशौ भा­वा­भा­व­ल­क्ष­णौ नि­ब­न्ध­नं यस्य स चासौ वि­शे­ष­श् चेति समासः ) । ११ अत्य- न्ताभावः । १२ सद् ए­वा­स­द् एव वेति । १३ ल­व­ङ्ग­त­मा­ल­प­त्र­ना­ग­के­स­र­ए­ला[? ] इति चा­तु­र्जा­त­का­दि । १४ ए­क­रू­प­तां प्राप्ते ऽपि । १५ भि­न्न­प्र­ति­प­त्ति­व­त् । १६ भाट्टस्य । १७ पानके यथा स­र्व­थो­भ­य­रू­प­त्वे जा­त्य­न्त­र­प्र­ती­ति­र् न प्रा­प्नु­या­त् । १८ पानके यथा द­ध्या­दि­भे­द­स्य­, जा­त्य­न्त­र­स्या­पि च प्रतीतिः । १९ स­दा­द्यं­शि­नः । २० जा­त्य­न्त­र­प्र­ती­त्य­भा­वा­प­त्तौ । २१ स्व­रू­पा­दि­ना । ३०२२ प­र­रू­पा­दि­ना । २३ सत्त्वे असत्त्वे च । २४ स­त्त्व­स्या­स­त्त्व­प्र­का­रे­ण­, अ­स­त्त्व­स्य स­त्त्व­प्र­का­रे­ण उ­भ­य­रू­पो­प­ग­मा­भा­वे । २५ भाट्टस्य । २६ स्व­रू­पा­दि­नै­व । २७ यथा शी­तो­ष्ण­यो­र् वै­य­धि­क­र­ण्यं विरोधो वा ( यु­ग­प­द् अ­ने­क­त्रा­व­स्थि­ति­र् वै­य­धि­क­र- ण्यम् ) । २८ ए­क­त्रै­व कथं सत्त्वं कथं चा­स­त्त्व­म् इति नि­श्च­या­नु­त्प­त्ते­र् एव । २९ अ­ष्ट­दो­ष­प्र­स­ङ्गो यतः । ३० क­थ­ञ्चि­द् एव । ३१ भवतु वस्तुनः क­थ­ञ्चि­द् उ­भ­य­त्वं­, न तु जा­त्य­न्त­र­त्व­म् इत्य् आ­श­ङ्क्या­ह । ३२ सौगतः । ३३ अ­स्ति­त्व­ना­स्ति­त्वा­भ्या­म् । ३४ शब्देन । ३५ नि­र्वि­क­ल्प­क­प्र­त्य­क्षे­ण वि­धि­प्र­ति­षे­ध­व्य­व­हा­रो भ­वि­ष्य­ती­त्य् उक्ते आह । ३६ वि­शे­षे­णे­व सा­मा­न्य­रू­पे­णा­पि । ३५३७ नि­र्वि­क­ल्प­क­ज्ञा­न­म् । ३८ वस्तु । ३९ अ­नि­श्चि­त­स्य । ४० यथा मू­र्च्छा­प­न्न­चै­त­न्ये­न गृ­ही­त­म् अप्य् अ­गृ­ही­त­क­ल्प­म् । १३०द­र्श­न­प्र­ति­भा­सि वस्तु व्य­व­ति­ष्ठे­त ये­ना­न­भि­ल­प­न्न् अपि तत् पश्येत् । सो ऽस्ति प्रत्ययो लोके यः श­ब्दा­नु­ग- मादृते । अ­नु­वि­द्ध­म् इवाभाति सर्वं शब्दे प्र­ति­ष्ठि­त­म् ।  । वा­ग्रू­प­ता चेद् उ­त्क्रा­मे­द् अ­व­बो­ध­स्य शाश्वती । न प्रकाशः प्र­का­शे­त सा हि प्र­त्य­व­मर्शिनी ।  । इति दर्शनान्तरम् अप्य् अ­ना­लो­चि­त­त­त्त्वं­, सर्वात्मना­भि­धे­य­त्वे ऽपि प्र­त्य­क्षे­त­रा­वि­शे­षप्र­स­ङ्गा­त् । च­क्षु­रा­दि­श­ब्दा­दि­सा­म­ग्री­भे­दा­त् प्र­त्य­क्षे­त­र­यो­र् विशेष इति चेन् न, प्र­त्य­क्षा­द् इव शब्दा- ०५देर् अपि व­स्तु­वि­शे­ष­प्र­ति­प­त्ते­र् अ­वि­शे­ष­सि­द्धेः­, प्र­त्य­क्ष­गो­च­र­वि­शे­ष­स्य श­ब्दा­गो­च­र­त्वे ऽ­न­भि­धे­य­त्वा­प­त्तेः । प्रत्य१०क्षा- त्म­क­श­ब्द­गो­च­र­त्वा­त् तस्या११प्य् अ­भि­धे­य­त्व­म् एवेति चेत् त­थै­वा­नु­मा­ना­ग­म­ज्ञा­ना­त्म­क­श­ब्द­वि­ष­य१२त्वम् अस्तु१३ । ततश् च प्रत्यक्षे- तरयोः स्प­ष्ट­वि­शे­ष­प्र­ति­भा­सि­त्व­सि­द्धे­र् अ­वि­शे­ष­प्र­स­ङ्गः । त१४यो र्विशेषे तदा१५त्म­क­श­ब्द­यो­र् भे­द­प्र­स­ङ्गा­त् कुतः शब्दाद्वै- तसिद्धिः ? स्यान् मतम् "­अ­द्व­य एव शब्दः, केवलं प्र­त्य­क्षो­पा१६धिः स्प­ष्ट­वि­शे­ष­प्र­ति­भा­सा­त्म­कः­, शब्दाद्यु१७पाधिः पुनर् अ­स्प­ष्ट­सा­मा­न्या­व­भा­सा­त्म­कः­, पी­ते­त­रो­पा१८धेः स्फ­टि­क­स्य पी­ते­त­र­प्र­ति­भा­सि­त्व­व­त्­" इति तद् अ­स­त्­, प्रत्यक्षे- १०तरोपा१९धीनाम् अपि श­ब्दा­त्म­क­त्वे भेदा२०सिद्धेः, त२१द­ना­त्म­क­त्वे श­ब्दा­द्वै­त­व्या­घा­ता­त्­, तेषा२२म् अ­व­स्तु­त्वे स्प­ष्टे­त­र- प्र­ति­भा­स­भे­द­नि­ब­न्ध­न­त्व­वि­रो­धा­त् । त२३त्प्र­ति­भा­स­स्या­प्य् अ२४भेदे, स एव प्र­त्य­क्षे­त­रा­वि­शे­ष­प्र­स­ङ्गः । तथा२५नाभि- धेयत्वे ऽपि स­त्ये­त­र­यो­र् अभेदः स्यात्२६त् सत् तत् सर्वम् अ­क्ष­णि­कं­, क्षणिके क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­द् इ- त्यादेर् इव वाक्यस्य यत् सत् तत् क्ष­णि­क­म् एव, नित्ये क्र­मा­क्र­मा­भ्या­म् अ­र्थ­क्रि­या­नु­प­प­त्ते­र् इ­त्या­दे­र् अपि वा­क्य­स्या­स­त्य­त्व- प्रसङ्गा२७द् विप२८र्य­या­नु­ष­ङ्गा­द् वा, स­र्व­था­र्था­सं­स्प­र्शि­त­त्त्वा२९विशेषा३०त्, क­स्य­चि­द् अ­नु­मा­न­वा­क्य­स्य कथ३१ञ्चिद् अ­र्थ­सं­स्प­र्शि­त्वे १५स­र्व­था­न­भि­धे­य­त्व­वि­रो­धा­त् । सो ऽयं सौगतःस्व­प­क्ष­वि­प­क्ष­यो­स् त­त्त्वा­त­त्त्व­प्र­द­र्श­ना­य यत् किंचि३२त् प्र­ण­य­न् वस्तु स­र्व­था­न­भि­धे­यं प्र­ति­जा­ना३३तीति किम् अप्य् एतन् म­हा­द्भु­तं­, स­र्व­था­भि­धे­य­र­हि­ते­ना­नु­मा­न­वा­क्ये­न सत्य- त्वा­स­त्य­त्व­प्र­द­र्श­न­स्य प्र­णे­तु­म् अ­श­क्तेः­, "­सा­ध्या­भि­धा­ना­त् पक्षोक्तिः पा­र­म्प­र्ये­ण नाप्य् अल३४म् । श३५क्तस्य सू३६चकं हे­तु­व­चो ऽशक्त३७म् अपि स्व­य­म्­" इति व­च­ना­त् । स्वयं ३८त्कृतां व­स्तु­सि­द्धि­म् उ­प­जी­व­ति­, न तद्वा३९च्यतां चेति स्व­दृ­ष्टि­रा­ग­मा­त्र­म् अ­न­व­स्था­नु४०षङ्गात्, वस्तुनो ऽ­नु­मा­न­वा­क्य­वा­च्य­ता­नु­प४१जीवने त­त्कृ­ता­याः सिद्धेर् उ­प­जी­व- २०ना­सं­भ­वा४२त्, अ­न­भि­म४३त­प्र­ति­वा­दि­व­च­ना­द् अपि त­त्सि­द्धि­प्र­स­ङ्गा­त्­, स्वा­भि­धे­य­र­हि­ता­द् अपि स्व­व­च­ना­त् त­त्त्व­सि­द्धि- र् उ­प­जी­व्य­ते­, न पुनः प­र­व­च­ना­द् इति कथम् अप्य् अ­व­स्था­ना­सं­भ­वा­त् । म­द्व­च­नं व४४स्तु­द­र्श­न­वं­श४५प्र­भ­वं­, न पुनः पर- व­च­न­म् इति स्व­द­र्श­ना­नु­रा­ग­मा­त्रं­, न तु प­री­क्षा­प्र­धा­नं­, सर्वस्य वचसो वि­व­क्षा­वि­ष­य­त्वा­वि­शे­षा­त् । ततो न स­र्व­था­भि­धे­यं व­स्तु­त­त्त्वं नाप्य् अ­न­भि­धे­यं­, बा­ध­क­स­द्भा­वा­त् । किं तर्हि ? क४६थञ्चिद् अ­वा­च्य­म् एव ४७त­वे­ष्टं­, कथञ्चि- अनेन जगतो ऽन्धत्वं प्र­ति­पा­दि­त­म् ।  श­ब्दा­द्वै­ती वक्ति ।  इ­व­श­ब्दो ऽत्र एवार्थे ।  सत् ।  बोधः ।  प्रका- २५श­हे­तु­भू­ता ।  श­ब्दा­द्वै­ति­नः ।  सा­मा­न्य­रू­पे­णे­व वि­शे­ष­रू­पे­णा­पि ।  वा­च्य­वि­ष­य­त्वे­नो­भ­यो­र् अ­भे­द­प्र­स­ङ्गा­त् । १०( परः ) प्रत्यक्ष इति यः शब्दः स आत्मा यस्य । ११ प्र­त्य­क्ष­गो­च­र­वि­शे­ष­स्य । १२ ( अ­नु­मा­ना­ग­म­ज्ञा­न­म् आत्मा यस्य । स चासौ शब्दश् च । स विषयो यस्येति । तत्त्वम् ) । १३ प्र­त्य­क्षे­त­र­यो­र् अ­भि­धे­य­त्वा­वि­शे­षा­त् । १४ प्र­त्य­क्षे­त­र­योः । १५ त­दा­त्म­क­त्वं प्र­त्य­क्षे­त­रा­त्म­क­त्व­म् । १६ प्रत्यक्ष उ­पा­धि­र् यस्य । १७ अयम् आ­ग­म­ज्ञा­ना­त्म­कः­, अ­नु­मा­न­ज्ञा­ना­त्म­कः शब्दः । १८ बसः । १९ द्वन्द्वः । २० भे­दा­सि­द्धौ प्र­त्य­क्षे­त­रा­वि­शे­ष­प्र­स­ङ्गः । २१ श­ब्दा­ना­त्म­क­त्वे । २२ प्र­त्य­क्षे­त­रो­पा­धी­ना­म् । २३ स्प­ष्टे­त­र- ३०प्र­ति­भा­स­स्य । २४ प्र­त्य­क्षे­त­रा­भ्यां सह । २५ अ­वा­च्य­त्वे ऽ­ङ्गी­क्रि­य­मा­णे । २६ तद् एव द­र्श­य­ति । २७ अ­न­भि­धे­य­त्वा­त् । २८ अ­क्ष­णि­के क्ष­णि­क­त्व­प्र­स­ङ्गः­, क्षणिके ऽ­क्ष­णि­क­त्व­प्र­स­ङ्ग इति वि­प­र्य­यः । २९ स­त्ये­त­र­वा­क्य­योः । ३० अ­न­भि­धे­य­त्वे । ३१ सा­मा­न्या­र्थ­प्र­ति­पा­द­क­त्व­प्र­का­रे­ण । ३२ वाक्यम् । ३३ प्रतिज्ञां करोति । ३४ साध्यं ज्ञा­प­यि­तु­म् । ३५ साध्यस्य । ३६ पा­र­म्प­र्ये­ण । ३७ हे­तु­व­चः पूर्वं हेतुं स­म­र्थ­य­ति । स हेतुः शक्तस्य सूचकः । ३८( हे­तु­व­चः­कृ­ता­म् ) । ३९ हे­तु­व­च­न­स्य वा­च्य­ता­म् । ४० स्व­व­च­ना­त् तत्त्वस्य सिद्धिर् उ­प­जी­व्य­ते­, न पुनः प­र­व­च­ना­द् इति व्य­व­स्था­भा­वा­नु­ष­ङ्गा­त् । ४१ अ­न­भ्यु­प­ग­मे । ३५४२ अ­न्य­थे­त्य् अ­ध्या­हा­र्य­म् । ४३ अ­न­भि­म­तं च त­त्प्र­ति­वा­दि­व­च­नं चेति यसः । ४४ वस्तु क्ष­णि­क­म् । ४५ वंशः प­र­म्प­रा । ४६ यु­ग­प­त्स्व­प­र­द्र­व्य­च­तु­ष्ट­या­पे­क्ष­या । ४७ भ­ग­व­तः । १३१त् सद् एव, क­थ­ञ्चि­द् असद् एव, क­थ­ञ्चि­द् उ­भ­य­म् एवेति । तथा च­श­ब्दा­त् कथञ्चित् सद् अ­वा­च्य­म् एव, सर्वथाप्य् असतो ऽ­न­भि­धे­य- त्व­ध­र्मा­व्य­व­स्थि­तेः­, कथञ्चिद् असद् अ­वा­च्य­म् एव, सर्वथापि सतो ऽ­न­भि­ला­प्य­त्व­स्व­भा­वा­सं­भ­वा­त्­, तदभि­ला­प्य­त्व­स्या­पि स­द्भा­वा­त्­, क­थ­ञ्चि­त् सद् अ­स­द­वा­च्य­म् एव, स्व­रू­प­प­र­रू­पा­भ्यां स­द­स­दा­त्म­न ए­वा­वा­च्य­त्व­ध­र्म­प्र­सिद्धेर् इत्य् अपि भङ्ग- त्रयं स­मु­च्चि­त­म् आचार्यैः, ऽ­अ­व­क्त­व्यो­त्त­राः शेषास् त्रयो भङ्गाः, स्व­हे­तु­त­ऽ इत्य् अग्रे स्वयं स­म­र्थ­ना­त्­, इह तत्प्रति- ०५ज्ञातस्य सिद्धेर् अ­प्र­ति­ज्ञा­त­स्य स­म­र्थ­ना­घ­ट­ना­त् कस्यचित् प्र­ति­ज्ञा­त­स्य सा­म­र्थ्या­द् ग­म्य­मा­न­स्या­पि प्र­ति­ज्ञा­त­त्वो­प­प­त्तेः । इति सा­धी­य­सी स­प्त­भ­ङ्गी प्र­ति­ज्ञा­, तथा१० नै­ग­मा­दि­न­य­यो­गा­त् । तत्र प्र­थ­म­द्वि­ती­य­भ­ङ्ग­यो­स् तावन् न­य­यो­ग­म् उ­प­द­र्श­य­न्ति स्वामिनः । — सद् एव सर्वं को नेच्छेत् स्व­रू­पा­दि­च­तु­ष्ट­या­त् । असद् एव विप११र्यासान् न१२ चेन् न व्य­व­ति­ष्ठ­ते ॥ १५ ॥ सर्वं चे­त­न­म् अ­चे­त­नं वा द्रव्यं प­र्या­या­दि वा भ्रान्तम् अभ्रान्तं वा स्वयम् इष्टम् अनिष्टं वा, सद् एव स्व­रू­पा­दि- १०च­तु­ष्ट­या­त् को नेच्छेत् ? असद् एव प­र­रू­पा­दि­च­तु­ष्ट­या­त् त­द्वि­प­र्य­या­त् को नेच्छेत् ? अपि तु लौकिकः प­री­क्ष­को वा स्याद्वादी स­र्व­थै­का­न्त­वा­दी वा स­चे­त­न­स् त­थे­च्छे­द् एव, प्र­ती­ते­र् अ­प­ह्नो­तु­म् अशक्तेः । अथ स्वयम् एवं प्र­ती­य­न्न् अपि कश्चि- त् कु­न­य­वि­प­र्या­सि­त१३मतिर् नेच्छेत् स न क्वचिद् इष्टे तत्त्वे व्य­व­ति­ष्ठे­त­, स्व­प­र­रू­पो­पा­दा­ना­पो­ह­न­व्य­व­स्था­पा­द्य­त्वा­द् वस्तुनि व­स्तु­त्व­स्य­, स्व­रू­पा­द् इव प­र­रू­पा­द् अपि सत्त्वे चे­त­ना­दे­र् अ­चे­त­ना­दि­त्व­प्र­स­ङ्गा­त् त­त्स्वा­त्म­व­त्­, प­र­रू­पा­द् इव स्व­रू­पा­द् अ- प्य् असत्त्वे सर्वथा शू­न्य­ता­प­त्तेः­, स्व१४द्रव्याद् इव प­र­द्र­व्या­द् अपि सत्त्वे द्र­व्य­प्र­ति­नि­य­म­वि­रो­धा­त् । १५सं­यो­ग­वि­भा­गा१६- १५देर् अ­ने­क­द्र­व्या­श्र­य१७त्वे ऽपि तद्द्र१८व्य­प्र­ति­नि­य­मो न वि­रु­ध्य­ते एवेति चेन् न, त१९स्या­ने­क­द्र­व्य­गु­ण­त्वे ना­ने­क­द्र­व्य­स्यै­व स्व­द्र­व्य­त्वा­त्­, स्वा२०ना­श्र­य­द्र­व्या­न्त­र­स्य प­र­द्र­व्य­त्वा­त् त२१तो ऽपि सत्त्वे स्वा­श्र­य­द्र­व्य­प्र­ति­नि­य२२म­व्या­घा­त­स्य त­द­व­स्थ- त्वात् । त२३था प­र­द्र­व्या­द् इव स्व­द्र­व्या­द् अपि कस्य२४चिद् असत्त्वे स­क­ल­द्र­व्या­ना­श्र­य­त्व­प्र­स­ङ्गा­द् इ­ष्ट­द्र­व्या­श्र­य­त्व­वि­रो- धा२५त् । त२६था स्व­क्षे­त्रा­द् इव प­र­क्षे­त्रा­द् अपि सत्त्वे क­स्य­चि­त् प्र­ति­नि­य­त­क्षे­त्र­त्वा­व्य­व­स्थि­तेः । प­र­क्षे­त्रा­द् इव स्व­क्षे­त्रा­द् अपि चासत्त्वे निः­क्षे­त्र­ता२७पत्तेः । तथा स्व­का­ला­द् इव प­र­का­ला­द् अपि सत्त्वे प्र­ति­नि­य­त­का­ल­त्वा­व्य­व­स्था­ना­त् । प­र­का­ला- २०द् इव स्व­का­ला­द् अप्य् असत्त्वे स­क­ल­का­ला­सं­भ­वि­त्व­प्र­स­ङ्गा­त् क्व२८ किं२९ व्य­व­ति­ष्ठे­त ? यतः स्वे­ष्टा­नि­ष्ट­त­त्त्व­व्य­व­स्था । ३०न्व् एवं३१ स्व­रू­पा­दी­नां स्व­रू­पा­द्य­न्त­र­स्या­भा­वा­त् कथं व्यवस्था स्यात्, भावे वा­न­व­स्था­प्र­स­ङ्गा३२त् । सु­दू­र­म् अपि गत्त्वा स्व­रू­पा­द्य­न्त­रा­भा­वे ऽपि क३३स्यचिद् व्य­व­स्था­यां किम् अन३४या प्र­क्रि­य­या स्व­गृ­ह­मा­न्य­या यथाप्र३५तीति व­स्तु­व्य­व- स्थो­प­प­त्ते­र् इति कश्चित् सो ऽपि व­स्तु­स्व­रू­प­प­री­क्षा­न­भि­मु­खो­, व­स्तु­प्र­ती­ते­र् एव त३६था प्र­रू­प­यि­तु­म् उ­प­क्रा­न्त­त्वा­त् । अन्य३७था ना­ना­नि­र­ङ्कु­श­वि­प्र­ति­प­त्ती­नां नि­वा­र­यि­तु­म् अ­श­क्य­त्वा­त् । व३८स्तुनो हि य­थै­वा­बा­धि­ता प्र­ती­ति­स् तथैव २५(­य­थे­ति पाठः क्वचित् । तथा "च" इति का­रि­को­क्त­श­ब्दा­द् इत्य् अपि भ­ङ्ग­त्र­यं स­मु­च्चि­त­म् इत्य् अ­ग्रे­णा­न्व­यः­) ।  स्व­रू­पा­दि- च­तु­ष्ट­या­पे­क्ष­या सह यु­ग­प­त्स्व­प­र­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­या ।  स्व­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­ये­व प­र­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­या­पि ।  पररू- पा­दि­च­तु­ष्ट­या­पे­क्ष­या सह यु­ग­प­त्स्व­प­र­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­या । (­स्व­रू­पे­णे­व प­र­रू­पे­णा­पि­) ।  तस्य सतः ।  क्रमेण सत्य् अपि स­द­स­दा­त्म­क­त्वे यु­ग­प­द् वक्तुम् अ­श­क्तेः­) ।  क­थ­ञ्चि­त् ते सद् ए­वे­ष्ट­म् इति पू­र्व­का­रि­का­या­म् ।  (­भ­ङ्ग­च­तु­ष्ट­य­सा­म­र्थ्या­द् भङ्ग- त्र­य­स्या­पि सा­म­र्थ्य­सि­द्ध­त्व­म्­) । १० स­प्त­सं­ख्या­प्र­का­रे­ण । ११ प­र­रू­पा­दि­च­तु­ष्ट­या­द् इत्य् अर्थः । १२ (न चेद् एवम् इति ब्रुवाणः ३०स्वे­ष्ट­त­त्त्वे स्थितिं न ल­भे­त­) । १३ सांख्यादिः । १४(स्वं, वि­व­क्षि­त­म्­) । १५ सांख्यः । १६ कु­ण्ड­ब­द­रा­दौ । १७ अने- क­द्र­व्या­ण्या­श्र­यो येषां ते । १८(तैः सं­यो­ग­वि­भा­गैः­) । १९(­सं­यो­ग­वि­भा­गा­देः­) । २०(स्वस्य सं­यो­ग­वि­भा­गा­देः­) । २१ प­र­द्र­व्या­त् । २२ अयं संयोगो ऽ­न­यो­र् एव द्र­व्य­यो­र् नान्येषां द्र­व्या­णा­म् इति । २३ (सांख्यं निरस्य प्रकृतं नि­रू­प­य­न्त्य् आचार्याः । २४ सत्त्वादेः । २५ सत्त्वस्य । २६ द्र­व्य­प्र­का­रे­ण । २७ वस्तुनः । २८ स्व­रू­पा­दौ । २९ वस्तु । ३० नै­या­यि­कः । ३१ स्व­रू­पा­दि­ना स­त्त्व­वि­धा­न­प्र­का­रे­ण । स्व­रू­पा­दी­नां दर्शने स्व­रू­पा­न्त­र­म् अ­पे­क्ष्य­ते चेत् । ३२(कथं व्य­व­स्थे­ति सं­ब­न्धः­) । ३५३३ स्व­रू­पा­देः । ३४ स्व­प­र­रू­पा­पे­क्ष­या स­त्त्वा­स­त्त्व­स­म­र्थ­न­या । ३५ य­था­नै­या­यि­को­क्त­म् इत्य् अर्थः । ३६ स्व­रू­पा­दि­ना स­त्त्व­प्र­का­रे­ण । ३७ प्र­ती­ति­ब­ला­भा­वे । ३८ एवम् अप्य् अ­न­व­स्था­दू­ष­णं कथं नेति प्रश्ने सत्य् आह । १३२स्व­रू­पं­, न च तत् ततो ऽन्यद् एव प्र­ती­य­ते येन स्वरूपान्तरम् अ­पे­क्षे­त । तथा प्रतीतौ वा तदु­प­ग­मे ऽपि ना­न­व­स्था­, यत्राप्र­ति­प­त्तिस् तत्र व्य­व­स्थो­पपत्तेः । तत्र जीवस्य तावत् सा­मा­न्ये­नो­प­यो­गः स्व­रू­पं­, तस्य तल्लक्ष- ण­त्वा­त्­, उ­प­यो­गो लक्षणम्, इति व­च­ना­त् । ततो ऽन्यो ऽ­नु­प­यो­गः प­र­रू­प­म् । ताभ्यां स­द­स­त्त्वे प्र­ती­ये­ते । त­दु­प­यो­ग­स्या­पि वि­शे­ष­तो ज्ञानस्य स्वार्था­का­र­व्य­व­सा­यः स्व­रू­प­म् । द­र्श­न­स्या­ना­का­र­ग्र­ह­णं स्व­रू­प­म् । ज्ञा­न­स्या­पि ०५परोक्ष१०स्या­वै­श­द्यं स्व­रू­प­म् । प्र­त्य­क्ष­स्य वैशद्यं स्व­रू­प­म् । द­र्श­न­स्या­पि च­क्षु­र­च­क्षु­र्नि­मि­त्त­स्य च११क्षु­रा­द्या­लो­च­नं स्व­रू­प­म् । अ­व­धि­द­र्श­न­स्या­व­ध्या१२लोचनं स्व­रू­प­म् । परोक्ष१३स्यापि म­ति­ज्ञा­न­स्ये­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्तं स्वार्थाका- र­ग्र­ह­णं स्व­रू­प­म् । अनिन्द्रि१४य­मा­त्र­नि­मि­त्तं श्रुतस्य स्व­रू­प­म् । प्र­त्य­क्ष­स्या­पि वि­क­ल­स्या­व­धि­म­नः­प­र्य­य­ल­क्ष­ण­स्य म­नो­क्षा­न­पे­क्षं स्प­ष्टा­त्मा­र्थ­ग्र­ह१५णं स्व­रू­प­म् । स­क­ल­प्र­त्य­क्ष१६स्य स­र्व­द्र­व्य­प­र्या­य­सा­क्षा­त्क­र­णं स्व­रू­प­म् । त१७तो ऽन्यत् सर्वं तु प­र­रू­प­म् । ताभ्यां स­द­स­त्त्वे प्रतिप१८त्तव्ये । एवम् उ­त्त­रो­त्त­र­वि­शे­षा­णा­म् अपि स्व­प­र­रू­पे त­द्वि­द्भि­र् अभ्यूह्ये १०त­द्वि­शे­ष­प्र­ति­वि­शे­षा­णा­म् अ­न­न्त­त्वा­त् । द्र­व्य­क्षे­त्र­का­ल­भा­व­वि­शे­षा­णा­म् अ­ने­नै­व१९ प्र­ति­द्र­व्य­प­र्या­यं स्व­प­र­रू­पे प्रतिपा- दिते । ननु च जी­वा­दि­द्र­व्या­णां षण्णाम् अपि किं स्वद्रव्यं किं वा प­र­द्र­व्य­म् ? यतः स­द­स­त्त्वे व्य­व­ति­ष्ठे­ते­, द्रव्यान्त२०र­स्या­सं­भ­वा­द् इति चेन् न, तेषाम् अपि शु२१द्धं स­द्द्र­व्य­म् अपेक्ष्य सत्त्वस्य त­त्प्र­ति­प­क्ष­म् अ­स­द्भा­व­म् अ­पे­क्ष्या­स­त्त्व­स्य च प्र­ति­ष्ठो­प­प­त्तेः । शु२२द्ध­द्र­व्य­स्य स्व­प­र­द्र­व्य­व्य­व­स्था कथम् ? तस्य२३ स­क­ल­द्र­व्य­क्षे­त्र­का­ल­भा­वा­त्म­क­त्वा­त्­, तद्व्य२४ति­रे­के­णा­न्य­द्र­व्या­द्य­भा­वा­द् इति चेन् न, स­क­ल­द्र­व्य­क्षे­त्र­का­ल­भा­वा­न् अपेक्ष्य स­त्त्व­स्य­, तदभा२५वम् अ­पे­क्ष्या­स­त्त्व­स्य १५च व्य­व­स्थि­तेः ऽसत्ता स­प्र­ति­प­क्षा­ऽ इति वचना२६त् । एतेन२७ स­क­ल­क्षे­त्र­स्य नभसो ऽ­ना­द्य­न­न्ता­खि­ल­का­ल­स्य च स­क­ल­क्षे­त्र­का­ला­त्म२८नः प्र­ति­नि­य­त­क्षे­त्र­का­ला­त्म­न­श् च स्व­प­र­रू­प­त्वं नि­श्चि­त­म् । अतः स­द­स­त्त्व­व्य­व­स्था । स्व­रू­पा­दि- च­तु­ष्ट­या­द् इति प्य२९खे[? ] कर्मण्य् उ­प­सं­ख्या­ना­त् का । स्व­रू­पा­दि­च­तु­ष्ट­य­म् अपेक्ष्य को नेच्छेत् सद् एव सर्वम् इत्य् अर्थः । एतेन विप३०र्यासाद् इति व्या­ख्या­त­म् । ननु स्व­स­त्त्व­स्यै­व प­रा­स­त्त्व­स्य प्र­ती­ते­र् न वस्तुनि स्व­प­र­रू­पा­दि­स­त्त्वा­स­त्त्व­यो­र् भेदो, यतः प्र­थ­म­द्वि­ती­य­भ­ङ्गौ २०घ­टे­ते­, त­द­न्य­त­रे­ण ग­ता­र्थ­त्वा­त् । त­द­घ­ट­ने च तृ­ती­या­दि­भ­ङ्गा­भा­वा­त् कुतः स­प्त­भ­ङ्गी­ति चेन् न, स्व­प­र­रू­पा­दि- च­तु­ष्ट­या­पे­क्षा­या स्व­रू­प­भे­दा­त् स­त्त्वा­स­त्त्व­यो­र् ए­क­व­स्तु­नि भे­दो­प­प­त्तेः­, तयोर् अभेदे स्व­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­ये­व प­र­रू­पा- दि­च­तु­ष्ट­या­पे­क्ष­या­पि स­त्त्व­प्र­स­ङ्गा­त्­, त­द­पे­क्ष­ये­व स्व­रू­पा­द्य­पे­क्ष­या­पि वा­ऽ­स­त्त्व­प्र­स­क्तेः । न चा­पे­क्षा­भे­दा­त् क्वचि- स्व­रू­प­म् ।  नै­या­यि­को­क्त­म् ।  स्व­रू­पा­दी­नां स्व­रू­पा­न्त­र­प्र­ती­तौ ।  स्व­रू­पा­दी­नां स्व­रू­पा­न्त­रो­प­ग­मे ऽपि । यदैव स्व­रू­पा­न्त­रे (­अ­प­र­स्व­रू­पे­) अ­प्र­ति­प­त्ति­स् तदैव स्वरूपे (­त­त्प्र­थ­मे­) व्य­व­स्थो­प­प­त्तेः । यत्रैव य­स्या­प्र­ति­प­त्ति­स् तत्र तस्यान- २५वस्था । ऽ­य­त्रा­प्र­ती­तिः­ऽ इति पा­ठा­न्त­र­म् ।  अ­प्र­ति­प­त्तिः तृ­ती­य­स्व­रू­प­स्य ।  य­था­=­आ­त्म­नः स्वरूपं ज्ञानम् । तस्य स्वरूपं स्वा­र्था­का­र­व्य­व­सा­यः­, तृ­ती­य­स्य स्व­रू­प­स्या­प्र­ती­तेः ।  जीवस्य । उ­प­यो­गो­, ज्ञा­न­द­र्श­ने ।  स्वस्य, आत्मनः । अ­र्थ­स्य­, आ­त्मा­ति­रि­क्त­स्य स­र्व­व­स्तु­नः । १० म­ति­श्रु­ता­ख्य­स्य । (­प्र­त्य­क्ष­प­रो­क्ष­भे­दा­द् द्विधा ज्ञानम् । म­ति­श्रु­ते प­रो­क्ष­म् । अ­व­धि­म­नः- पर्यये दे­श­प्र­त्य­क्षे । के­व­ल­ज्ञा­नं स­क­ल­प्र­त्य­क्ष­म्­) । ११ च­क्षु­रा­दि­ना आ­लो­च­नं ग्र­ह­ण­म् । १२ अवध्या म­र्या­द­या । १३ (ज्ञानो- त्त­र­भे­दा­नां स्व­रू­प­म् आह) । १४ अ­नि­न्द्रि­यं मनः । १५ आ­त्म­ग्र­ह­णं स्व­रू­प­व्य­व­सा­यः । १६ के­व­ल­ज्ञा­न­स्य । १७ स्वार्था- ३०का­र­व्य­व­सा­या­दि­भ्यः । १८(­अ­न्ये­षा­म् अपि प­दा­र्था­ना­म्­) । १९ स्व­प­र­द्र­व्या­दि­च­तु­ष्ट­या­पे­क्ष­या­स्ति­त्व­ना­स्ति­त्व­नि­रू­प­णे­न । २० षड्भ्यो द्रव्येभ्यः । २१ शु­द्ध­व्य­व­हा­र­भे­दा­द् द्वे[? ]धा द्रव्यम् । सत् सद् इति शुद्धम् । भे­द­पु­र­स्स­र­त्वे­ना­भि­म­तं व्य­व­हा­र­द्र­व्य­म् । २२(­पु­न­र् अपि कश्चिन् नि­क­ट­व­तीं पृ­च्छ­ति­) । २३ शु­द्ध­द्र­व्य­स्य । २४ स­क­ल­द्र­व्य­क्षे­त्र­का­ल­भा­वा­त्म­क­त्व­व्य­ति­रे­के­ण । २५ कतिचि- द् भा­वा­न­पे­क्ष्ये­त्य् अर्थः । २६ कु­न्द­कु­न्द­कृ­ते प­ञ्चा­स्ति­का­ये । २७ स­त्ता­सा­मा­न्य­स्य स्व­प­र­रू­प­प्र­ति­पा­द­ने­न । २८ स­क­ल­क्षे­त्रं स­क­ल­का­ल­श् चात्मा स्वरूपं यस्य तस्य । उ­भ­य­स्य । २९ (ल्यपः प्य­सं­ज्ञा­, खं तु लोपस्य जै­ने­न्द्र­व्या­क­र­णे । तेन ल्यब्लोपे [? ? ] ३५इत्य् अर्थः । पञ्चम्याः ऽकाऽ संज्ञा । ल्यब्लोपे कर्मणि पञ्चमी भ­व­ती­त्य­र्थः । यथा हर्म्यात् प्रेक्षते । हर्म्यम् आ­रु­ह्ये­त्य् अर्थः । तथैव स्व­रू­पा­दि­च- तु­ष्ठ­या­द् इत्य् अस्य स्व­रू­पा­दि­च­तु­ष्ट­य­म् अ­पे­क्ष्ये­त्य् अर्थः । अत्र इपं[? ](­द्वि­ती­यां संबाध्य पञ्चमी जाता) । ३० प­र­रू­पा­दि­च­तु­ष्ट­य­म् अ­पे­क्ष्ये­त्य् अर्थः । १३३द् ध­र्म­भे­द­प्र­ती­ति­र् बा­ध्य­ते­, ब­द­रा­पे­क्ष­या बिल्वे स्थू­ल­त्व­स्य मा­तु­लि­ङ्गा­पे­क्ष­या सू­क्ष्म­त्व­स्य च प्र­ती­ते­र् बा­ध­का­भा- वात् । स­र्व­स्या­पे­क्षि­क­स्या­वा­स्त­व­त्वे नी­ल­नी­ल­त­रा­देः सु­ख­सु­ख­त­रा­दे­श् चा­वा­स्त­व­त्वा­प­त्ते­र् वि­श­द­वि­श­द­त­रा­दि­प्र- त्य­क्ष­स्या­पि कुतस् ता­त्त्वि­क­त्त्वं यतो न सं­वि­द­द्वै­त­प्र­वे­शः ? स चायुक्त एव, तद्व्य­व­स्था­प­का­भा­वा­त् । तः स्यात् स­द­स­दा­त्म­काः पदार्थाः सर्वस्य स­र्वा­क­र­णा­त् । न हि प­टा­द­यो घ­टा­दि­व­त्क्षी­रा­द्या­ह­र- ०५ण­ल­क्ष­णा­म् अ­र्थ­क्रि­यां कुर्वन्ति घ­टा­दि­ज्ञा­नं वा । तदुभ­या­त्म­नि दृष्टान्तः सुलभः, स­र्व­प्र­वा­दि­नां स्वेष्ट- तत्त्वस्य स्व­रू­पे­ण सत्त्वे ऽ­नि­ष्ट­रू­पे­णा­स­त्त्वे च वि­वा­दा­भा­वा­त् तस्यैव च दृ­ष्टा­न्त­तो­प­प­त्तेः । ननु चैकत्र वस्तुनि सत्त्वम् असत्त्वं च यु­क्ति­वि­रु­द्धं­, प­र­स्प­र­वि­रु­द्ध­यो­र् ध­र्म­यो­र् ए­का­धि­क­र­ण­त्वा­यो­गा­त्­, शी­तो­ष्ण­स्प­र्श­व­द्भि­न्ना­धि­क­र­ण­त्व- प्र­ती­ते­र् इति चेन् न, तयोः कथञ्चिद् अ­र्पि­त­यो­र् वि­रु­द्ध­त्वा­सि­द्धे­स् तथा प्र­ति­प­त्ति­स­द्भा­वा­च् च । शा­ब्दे­त­र­प्र­त्यययो- र् ए­क­व­स्तु­वि­ष­य­यो­र् ए­का­त्म­स­म­वे­त­योः कार­ण­वि­शे­ष­व­शा­त् प­रि­वृ­त्तात्मनोः स्व­भा­व­भे­दे ऽपि कथ१०ञ्चिद् एक- १०त्वम् अस्त्य् एव, विच्छेदा१९नु­प­ल­ब्धेः । न हि शा­ब्द­प्र­त्य­क्ष­वे­द् अ­न­यो­र् अ­स्प­ष्टे­त­र­प्र­ति­भा­स­न­स्व­भा­व­भे­दो­सि­द्धः­, प्र१२ती­त्य­प­ह्न­व­प्र­स­ङ्गा­त् । नापि तयोर् ए­क­व­स्तु­वि­ष­य­त्व­म् एक१३द्र­व्या­श्र­य­त्वं चा­ऽ­सि­द्धं­, त१४त्रानुस१५न्धा­न­प्र­त्य­य­स­द्भा- वात्, यद् एव मया श्रुतं तद् एव दृश्य१६ते, य ए­वा­ह­म् अश्रौषं स एव पश्या१७मीति प्र­ती­ते­र् बा­ध­का­भा­वा­त् । तयो- र् द्र­व्या­त्म­नै­क­त्व­म् अस्त्य् एव, वि­च्छे­द­स्या१८नु­प­ल­क्ष­णा­त् । न­नू­पा­दा­नो­पा­दे­य­क्ष­ण­यो­स् त१९द्भावाद् ए­वा­नु­सं­धा२०न­सि­द्धे­र् विच्छे- दा­नु­प­ल­म्भे ऽपि नै­क­त्व­सि­द्धिः­, ए­क­स­न्ता­न­त्व­स्यै­व सिद्धेः, आ­त्म­द्र­व्य­स्या­भा­वा­द् इति चेन् न, त२१दभावे तयोर् उपा- १५दा­नो­पा­दे­य­ता­नु­प­प­त्तेः । उ­पा­दा­न­स्य कार्यका२२लम् आत्मा२३नं क­थं­चि­द् अ२४न­य­त­श् चि­र­त­र­नि­वृ­त्ता­वि­वा­वि­शे- षात् का­र्यो­त्प­त्ता­व् अपि व्य­प­दे­शा­नु­प­प­त्ते­स् तादृ२५शां स्व­रू­पै­क२६त्वम् अस्त्य् एव । न२७ च स­व्ये­त­र­वि­षा­ण­व­त् सर्वथा स­मा­न­का­ल­तो­पा­दा­नो­पा­दे­य­यो­र् यतस् तद्भावो वि­रु­द्ध्ये­त­, द्र­व्य­सा­मा­न्या­पे­क्ष­या२८ तयोर् ए­क­त्व­म् इति म­न­ना­त् । विशे- षापेक्ष२९या तु नास्त्य् एव तादृ३०शाम् ए­क­त्व­म् । न हि पौरस्त्यः पाश्चात्यः स्वभावः पाश्चात्यो वा पौर- स्त्यः । नन्व् एवम् एकत्वं मा भूत् पू­र्वा­प­र­प­रि­णा­मा­नां­, क्र­म­स्यै­वा­व­स्था­ना­द् अ­क्र­म­स्य तद्वि३१रु­द्ध­त्वा­द् इति न मन्त- २०व्यं यस्मान्३२नि­र­पे­क्ष­स् तत्र क्रमो ऽपि प्र­ति­भा­स­वि­शे­ष३३वशात् प्र­क­ल्प्ये­त तदेक३४त्वाद् अक्रमः किन् न स्यात् ? प्र­ति­भा­सै­क­त्वे ऽपि त­द­क्र­मा­नु­प­ग­मे प्र­ति­भा­स­वि­शे­ष­व­शा३५त् क्रमः कथम् अ­भ्यु­प­ग­मा­र्हः स्यात् ? सर्वस्य य­था­प्र­ति­भा­सं वस्तुनः प्र­ति­ष्ठा­ना­त्­, प्र­ति­भा­स­मा­न­योः क्र­मा­क्र­म­यो­र् वि­रो­धा­न­व­त­र­णा­द् वि­रो­ध­स्या­नु­प­ल­म्भ­ल­क्ष­ण­त्वा­त् । न च स्व­रू­पा­दि­ना वस्तुनः सत्त्वे तदैव प­र­रू­पा­दि­भि­र् अ­स­त्त्व­स्या­नु­प­ल­म्भो ऽस्ति, येन स­हा­न­व­स्था­न­ल­क्ष­णो विरोधः शीतो- ष्ण­स्प­र्श­वि­शे­ष­व­त् स्यात् । प­र­स्प­र३६प­रि­हा­र­स्थि­ति­ल­क्ष­ण­स् तु विरोधः स­है­क­त्रा­म्र­फ­ला­दौ रू­प­र­स­यो­र् इव संभव३७तोर् एव २५ तत्, सं­वि­द­द्वै­त­म् ।  स­त्त्वा­स­त्त्व­यो­र् ए­क­व­स्तु­नि भे­दो­प­प­त्ति­र् यतः ।  प­दा­र्था­नां स­द­स­दा­त्म­क­त्वा­भा­वे सर्वं वस्तु प्रत्ये- कम् अपि सर्वं कार्यं कुर्यात् ।  स­र्व­स्यो­भ­या­त्म­क­त्वे दृष्टान्तः कथम् इत्य् आ­श­ङ्का­या­म् आह ।  स्व­प­र­रू­पा­भ्यां वि­व­क्षि­त­योः ।  एकत्र स­त्त्वा­स­त्त्व­रू­प­त­या ।  आ­ग­म­प्र­त्य­क्ष­ज्ञा­न­योः ।  शाब्दे शब्दः का­र­णं­, प्रत्यक्षे तु इ­न्द्रि­य­म् ।  नि­ष्प­न्ना­त्म­नोः । १० आ­त्म­द्र­व्या­पे­क्ष­या । ११ विच्छेदो भेदः । १२(­अ­न्य­थे­त्य् अ­ध्या­हा­रः­) । १३ ए­क­द्र­व्यं जीवः । १४ विषये वि­ष­यि­णि च । १५ अ­नु­सं­धा­नं­, प्र­त्य­भि­ज्ञा । १६ इत्य् ए­क­वि­ष­य­त्व­म् उभयोः सिद्धम् । १७ इत्य् ए­क­द्र­व्या (­जी­व­) श्रयत्वं तयोः । १८ आत्मनः ३०स­का­शा­च् छ्रु­त­प्र­त्य­क्ष­ज्ञा­न­योः । १९ उ­पा­दा­नो­पा­दे­य­भा­वा­त् । २० प्र­त्य­क्षा­ग­म­ज्ञा­न­योः । २१ स्व­रू­पै­क­त्वा­भा­वे । २२ कार्य- कालं प्रति । २३ उ­पा­दा­न­स्व­रू­प­म् । २४ अ­प्रा­प्नु­व­तः । २५ उ­पा­दा­नो­पा­दे­य­भू­ता­ना­म् । २६ द्र­व्या­पे­क्ष­या । २७ उ­पा­दा­नो- पा­दे­य­योः स्व­रू­पै­क­त्वे स­मा­न­का­ल­ता स्याद् इत्य् उक्ते जैनः प्राह । २८ यथा घ­ट­क­पा­ला­दौ मृत्त्वम् । २९ घ­ट­क­पा­ला­दि­प­र्या­या- पेक्षया । ३० उ­पा­दा­नो­पा­दे­य­भू­ता­ना­म् । ३१ पू­र्वा­प­र­प­रि­णा­म­वि­रु­द्ध­त्वा­त् । ३२(­य­दी­त्य् अर्थः स्यात्) । ३३ (­ऽ­प्र­ति­भा­सा­ति- श­य­व­शा­त्­ऽ इति पा­ठा­न्त­र­म्­) । ३४ तत् तर्हीत्य् अर्थः । ए­क­त्वं­, द्र­व्य­प्र­ति­भा­सा­पे­क्ष­या । ३५(­प­र्या­या­पे­क्ष­या­) । ३६ यथा सत्त्वप- ३५रि­हा­रे­णा­स­त्त्व­म्­, अ­स­त्त्व­प­रि­हा­रे­ण च सत्त्वम् । ३७ एकत्र वस्तुनि । १३४स­द­स­त्त्व­योः स्यात्, न पुनर् असंभवतोः सं­भ­व­द् असं­भ­व­तो­र् वा । एतेन व­ध्य­घा­त­क­भा­वो ऽपि विरोधः फ­णि­न­कु­ल­यो- र् इव ब­ल­व­द­ब­ल­व­तोः प्रतीतः स­त्त्वा­स­त्त्व­यो­र् अ­श­ङ्क­नी­यः क­थि­तः­, तयोः स­मा­न­ब­ल­त्वा­द् इत्य् एतदग्रे प्र­प­ञ्च­यि­ष्य­ते । त­दे­का­ने­का­का­र­म् अ­क्र­म­क्र­मा­त्म­क­म् अ­न्व­य­व्य­ति­रे­क­रू­पं सा­मा­न्य­वि­शे­षा­त्म­कं सदस­त्प­रि­णा­मं स्थि­त्यु­त्प­त्ति­वि­ना­शा­त्म­कं स्व­प्र­दे­श­नि­य­तं स्वशरी­र­व्या­पि­नं त्रि­का­ल­गो­च­र­म् आत्मानं परं वा ०५क­थ­ञ्चि­त् साक्षात्करोति परोक्षयति वा के­शा­दि­वि­वे­क­व्या­मु­ग्ध­बु­द्धिवत् ता­दृ­शै­कचैतन्यं सुखादि- भेदं वस्तु स्वतो ऽन्यतः स­जा­ती­य­वि­जा­ती­या­द् वि­वि­क्त­ल­क्ष­णं बिभर्ति । अन्य१०था­न­व­स्था­ना­त् क्वचित् क- थंचिद् अ­नि­य­मः स्यात् । सर्वो हि लौकिकः प­री­क्ष­क­श् च तावद् एकम् अ­क्र­मा­त्म­क­म् अ­न्व­य­रू­पं सामान्या११त्मकं स­त्प­रि­णा­मं स्थि­त्या­त्म­क­म् आत्मानं परं वा ब­हि­र­र्थ­सं­ता१२ना­न्त­रा­ख्यं द्र­व्या­पे­क्ष­या सा­क्षा­त्क­रो­ति­, लिङ्ग१३शब्दा- दिना प­रो­क्ष­य­ति वा, भा­वा­पे­क्ष१४या पुनर् अ­ने­का­का­रं क्रमा१५त्मकं व्य­ति­रे­क१६रूपं वि­शे­षा­त्म१७कम् अ­स­त्प­रि­णा१८मम् उत्पत्ति- १०विना१९शा­त्म­कं­, क्षे­त्रा­पे­क्ष­या स्व­प्र­दे­श­नि­य२०तं नि­श्च­य­न­य­तः­, स्व­श­री­र­व्या­पि­नं व्य­व­हा­र­न­य­तः­, का­ला­पे­क्ष­या त्रि­का­ल­गो­च­र­म् । कथं पुनर् ई­दृ­श­म् आत्मानं परं वा सा­क्षा­त्क­रो­ति कथं वा प­रो­क्ष­य­ति द्र­व्या­द्य­पे­क्ष­ये­ति चेद् उ- च्यते । सा­क्षा­त्क­र­ण­यो­ग्य­द्र­व्या­द्या२१त्मना मुख्य२२तो व्य­व­हा­र­तो वा वि­श­द­ज्ञा­ने­न साक्षात्क२३रोति प­रो­क्ष­ज्ञा­न२४यो- ग्य­द्र­व्या­द्या­त्म­ना अ­नु­मा­ना­दि­प्र­मा­णे­ना­वि­श­दे­न प­रो­क्ष­य­ति­, ऽ­प्र­त्य­क्षं विशदं ज्ञानं मु­ख्य­सं­व्य­व­हा­र­तः२५ । परोक्षं शे­ष­वि­ज्ञा२६नं प्रमा२७णे इति सं­ग्र­हः­ऽ इति सं­क्षे­प­तः प्र­त्य­क्ष­प­रो­क्ष­यो­र् एव व­स्तु­प­रि­च्छि­त्तौ व्या­पा­र­व­च­ना­त् । १५कथं तर्हि२८ केशा२९दि­वि­वे­क­व्या­मु­ग्ध­बु­द्धिः पुरुषो दृष्टान्तः समः स्याद् इति चेत् के­श­म­श­क­म­क्षि­का­दि­प्र­ति­भा- सात्मना स­त्त्व­प­रि­णा­मं सा­क्षा­त्कु­र्व­न् वि­वे­का­द्या­त्म­ना च कु३०तश्चिद् अ­नु­मि­न्व­न्न् उ­प­शृ­ण्व­न् वा प­रो­क्ष­य­न्­, अ­वि­वे­का३१- दि­व्या­मो­ह­प्र­ति­भा­सा­त्म­ना चा­स­त्त्व­प­रि­णा­मं कथ३२ञ्चित् तु सा­क्षा­त्कु­र्व­न् प­रो­क्ष­यं­श् च सम एव स दृष्टान्तः तथा वैष- म्या­भा­वा­त् । ननु च तद्व३३स्तु चै­त­न्य­म् ए­वै­क­म् अ­क्र­मा­दि­रू३४पं बि­भ­र्ति­, न पुनः सु­खा­दि­भे­द­म् अ­ने­का­का­रं क्र­मा­द्या­त्म­कं­, स­जा­ती­या­च् चे­त­न­व­स्तु­नो वि­जा­ती­या­च् चा­चे­त­न­व­स्तु­नो वि­वि­क्त­स्व­रू­प­म् । तम् एव३५ वा बिभर्ति तादृ३६शं, न पु­न­श्चै­त३७न्यं, २०तत्त्व३८तः इत्य् अ­भ्यु­प­ग­म­यो­र् ए­क­त­रा३९न­व­स्था­ने ऽ­न्य­त­र­स्या­प्य् अ­न­व­स्था­ना­द् उ­भ­या­न­व­स्थि­ति­प्र­स­ङ्गा­त् क्वचिद् अ४०भ्यु­प­ग­ते रूपे क­थं­चि­त् प्र­त्य­क्षा­दि­प्र­का­रे­ण स्वा­भ्यु­प­ग­मा­दि­प्र­का­रे­ण च निय४१मा­सं­भ­वा­त् । सूक्तम् ईदृ४२शं न चेन् न व्य­व­ति­ष्ठ­ते इति । यथा पुद्गले ज्ञा­न­द­र्श­न­योः ।  यथा पुद्गले रू­प­ज्ञा­न­योः ।  अस्तित्वं प्र­ति­षे­ध्ये­ना­वि­ना­भा­वी­त्या­दि­का­रि­का­या­म् । नि­त्या­नि­त्या­त्म­क­म् इत्य् अर्थः ।  आ­त्म­द्र­व्या­पे­क्ष­या वि­शे­ष­ण­म् इदम् । यदि च पु­द्ग­ला­दि­क­म् अप्य् अपेक्ष्य वि­शे­ष­णं स्याद् इदं तर्हि शरी- र­श­ब्द­स्या­त्रा­व­य­व­वा­च­क­त्वं मान्यम् ।  लौकिकः प­री­क्ष­को वा ।  प­रो­क्ष­ज्ञा­ने­न वि­ष­यी­क­रो­ति ।  यथा के­श­म­श­का­दौ वि- २५वेकी व्या­मु­ग्ध­बु­द्धि­श् च पुमान् के­श­म­श­का­दि­कं प­रो­क्ष­य­ति सा­क्षा­त्क­रो­ति वा ।  ए­का­क्र­मा­त्म­का­न्व­य­रू­प­सा­मा­न्या­त्म­स­त्प­रि­णा­म- स्थि­त्या­त्म­क­म् । १० आत्मा ए­कै­क­म् एव बि­भ­र्त्ती­ति चेत् । ११ चि­त्स्व­रू­पा­दि­ना । १२ द्वन्द्वः । १३ अ­नु­मा­न­ज्ञा­न­श­ब्द­ज्ञा- नादिना । १४ प­र्या­या­पे­क्ष­या । १५ प्र­ति­क्ष­ण­ध्वं­सि­न­म् । १६(न त्व् अ­न्व­य­रू­प­म्­) । १७(न तु सा­मा­न्या­त्म­क­म्­) । १८( न तु पू­र्व­व­त्स­त्प­रि­णा­म­म् ) । १९ (न तु द्र­व्या­पे­क्ष­ये­व स्थि­त्या­त्म­क­म् । एवम् इदं सर्वं वि­शे­ष­ण­जा­तं द्र­व्या­पे­क्ष­या यद् उक्तं ततो वि­रु­द्ध­म्­) । २०(­आ­त्मा­नं परं वा सा­क्षा­त्क­रो­ति प­रो­क्ष­य­ती­त्य् अ­ने­ना­न्व­य­नी­य­म्­) । २१ आ­दि­प­दे­न क्षेत्रका- ३०लभावाः । २२(­मु­ख्य­तः प्र­त्य­क्ष­म् अ­व­धि­म­नः­प­र्य­य­के­व­ल­ज्ञा­ना­नि । व्य­व­हा­र­त­स् तु प्रत्यक्षं च­क्षु­रा­दि­ज­म्­) । २३ प्र­त्य­क्षी­क- रोति । २४(स्वयं व्य­व­हि­तं लि­ङ्ग­श­ब्दा­दि­ना च ज्ञातुं योग्यं प­रो­क्ष­द्र­व्या­दि­) । २५ (­मु­ख्य­त्वे­न प्र­त्य­क्ष­म् एकम् अपरं तु व्यव- हारतः प्र­त्य­क्ष­म्­) । २६ (­मु­ख्य­प्र­त्य­क्षा­द् अ­व­धि­म­नः­प­र्य­य­के­व­ल­रू­पा­त्­, व्य­व­हा­र­प्र­त्य­क्षा­च् चा­क्षु­षा­दि­रू­पा­च् चा­व­शि­ष्टं ज्ञानम् अ­नु­मा­ना­दि[? -] प­रो­क्ष­म्­) । २७ प्र­त्य­क्ष­प­रो­क्षे द्वे । २८ यद्य् एकः पुरुषः सा­क्षा­त्क­रो­ति प­रो­क्ष­य­ति च । २९ सा­क्षा­त्क­र­णे प­रो­क्षी­क­र­णे चायं दृष्टान्तः । ३० लिङ्गाच् छब्दाद् वा । ३१ अ­वि­वे­को ऽभेदः । आ­दि­प­दे­न एकादि । व्यामोहो वि­प­र्य­यः । ३२ यो­ग्य­दे­शा­दि­प्र­का­रे­ण । ३५३३ आ­त्म­रू­पं कर्तृ । ३४ क­र्म­प­द­म् । ३५ सु­खा­दि­भे­द­म् । ३६ अ­ने­का­का­र­म् । ३७(­अ­क्र­मा­दि­रू­प­म्­) । ३८ इत आह जैनः । ३९ ए­का­ने­का­का­र­यो­र् मध्ये द्रव्यस्य प­र्या­य­स्य वा । ४० भे­द­रू­पे अ­भे­द­रू­पे वा । ४१ सुखादौ भेद ए­वा­भे­द एवेति । ४२ स­द­स­दा­त्म­क­म् । १३५तद् एवं प्र­थ­म­द्वि­ती­य­भ­ङ्गौ निर्दिश्य तृ­ती­या­दि­भ­ङ्गा­न् नि­र्दि­श­न्ति भ­ग­व­न्तः । क्र­मा­र्पि­त­द्व­या­द् द्वैतं, सहावाच्यम् अ­श­क्ति­तः । अवक्तव्योत्तराः शेषास् त्रयो भङ्गाः स्व­हे­तु­तः ॥ १६ ॥ क्र­मा­र्पि­ता­त् स्व­प­र­रू­पा­दि­च­तु­ष्ट­यद्वयात् क­थं­चि­द् उ­भ­य­म् इति द्वैतं वस्तु, द्वाभ्यां स­द­स­त्त्वा­भ्या­मि­तस्यैव द्वीत- त्वात्, स्वा­र्थि­क­स्या­णो वि­धा­ना­द् द्वै­त­श­ब्द­स्य सिद्धेः । स्व­प­र­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­या सह वक्तुम् अ­श­क्ते­र् अ­वा­च्यं­, ०५त­था­वि­धस्य पदस्य वाक्यस्य वा क­स्य­चि­द् अ­भि­धा­य­क­स्या­सं­भ­वा­त् । स­द­स­दु­भ­य­भ­ङ्गा­स् त्व् अ१०व­क्त­व्यो­त्त­राः शेषाः प­ञ्च­म­ष­ष्ठ­स­प्त­माः­, चतुर्भ्यो ऽ­न्य­त्वा­त् । ते च स्व­हे­तु­व­शा­न् नि­र्दे­ष्ट­व्याः । तद् यथा । –­क­थ­ञ्चि­त् सद् अ­व­क्त­व्य­म् एव, स्व­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­त्वे सति स११ह वक्तुम् अशक्तेः । क­थं­चि­द् असद् अ­व­क्त­व्य­म् एव, प­र­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­त्वे सति सह वक्तुम् अशक्तेः । क­थं­चि­त् स­द­स­द् अ­व­क्त­व्य­म् एव स्व­प­र­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­त्वे सति सह वक्तुम् अशक्तेः स­द­स­दु­भ­य- त्व­ध­र्मे­ष्व् अ­न्य­त­मा­पा­ये व­स्तु­न्य­व­क्त­व्य­त्व­ध­र्मा­नु­प­प­त्तेः । १२तेषां तत्र सताम् अप्य् अ­वि­व­क्षा­यां के­व­ल­स्या­व­क्त­व्य­त्व­स्य १०भङ्गस्य व­च­ना­द् वि­रो­धा­न­व­का­शः । ननु च क्र­मा­र्पि­त­द्व­या­त् तावद् द्वैतं वस्तु । तत् तु स्व­रू­पा­द् इत एव सत् प­र­रू­पा­द् इत ए­वा­स­त्­, न पुनस् तद्विप१३र्य- याद् इति कुतो ऽ­व­सि­त­म् इति चेद् उ­च्य­ते­, स्व­प­र­रू­पा­द्य­पे­क्षं स­द­स­दा­त्म­कं­, वस्तु, न वि­प­र्या­से­न­, त१४थादर्श- नात् । स­क­ल­ज­न­सा­क्षि­कं हि स्व­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­या सत्त्वस्य प­र­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­या चा­स­त्त्व­स्य द­र्श­नं­, त­द्वि­प­री­त­प्र­का­रे­ण चा­द­र्श­नं व­स्तु­नी­ति त१५त्प्र­मा­ण­य­ता तथैव वस्तु प्र­ति­प­त्त१६व्यं, अन्यथा प्र­मा­ण­प्र­मे­य­व्य­व­स्था­नु­प- १५पत्तेः । १७ल्प­यि­त्वा­पि त१८ज्ज­न्म­रू­पा­ध्य­व­सा­या­न् स्वा१९नु­प­ल­म्भ­व्या­वृ­त्ति­ल­क्ष­णं दर्शनं प्र­मा­ण­यि­त­व्य२०म् । २१थाहि । बुद्धिर् इयं२२ यया प्रत्त्यास२३त्त्या क­स्य­चि­द् ए­वा­का­र­म् अ­नु­क­रो­ति तया तम् एवार्थं नि­य­मे­नो­प­ल­भे­त ना­न्य­था­, पा­र­म्प­र्य­प­रि­श्र­मं प­रि­ह­रे­त् । न२४नु त२५ज्जन्म२६त­द्रू­प­त­द­ध्य­व­सा­ये­षु सत्सु नीलादौ दर्शनं प्र­मा­ण­म् उ­प­ल­भ­ते­, त­द­न्य­त­मा­पा­ये तस्य प्र­मा­ण­त्वा­प्र­ती­ते­र् इति चेन् न, त­द­भा­वे ऽपि स्वा­नु­प­ल­म्भ­व्या२७वृ­त्ति­स­द्भा­वा­द् एव प्र­मा­ण­त्व­प्र­सि­द्धेः­, त­ज्ज­न्म­न­श् च­क्षु­रा­दि­भि­र् व्य­भि­चा­रा२८त् त­द्रू­प­स्य२९ स­न्ता­ना­न्त­र३०स­मा­ना­र्थ­वि­ज्ञा­ने­ना­ने­का­न्ता­त्­, तद्द्व३१य­ल­क्ष­ण­स्य स­मा­ना­र्थ- २०स­म­न­न्त­र३२प्र­त्य­ये­ना­नै­का­न्ति­क­त्वा­त् त्रिल३३क्ष­ण­स्या­पि वि­भ्र­म­हे­तु३४फ­ल­वि­ज्ञा­नै­र् व्य­भि­चा­रा­त्, का­म­ला­द्यु­प­ह­त­च- स्याद् अस्ति नास्तीति । (सह द्वौ धर्मौ वक्तुम् अ­श­क्य­त्वा­द् अवाच्यं तत्त्वम् इति चतुर्थो भङ्गः) ।  (­अ­व­क्त­व्य­म् उत्तरं येषु ते । यथा स्याद् अस्त्य् अ­व­क्त­व्य­म् । स्यान् नास्त्य् अ­व­क्त­व्य­म् । स्याद् अस्ति नास्त्य् अ­व­क्त­व्य­म्­) ।  सिध्यन्ति ।  (­स्व­द्र­व्य­क्षे­त्र­का­ल­भा­वाः­, प­र­द्र­व्य­क्षे­त्र­का- लभावा इति स्व­प­र­रू­पा­दि­च­तु­ष्ट­द्व­य­म् । तस्मात् । क्रमेण स्व­प­र­रू­पा­दि­च­तु­ष्ट­य­द्व­य­म् अपेक्ष्य यदि वस्तु प­री­क्ष्ये­त त­दो­भ­या­त्म­क- (­अ­स्ति­ना­स्ति­स्व­रू­प­म्­) म् एव) ।  प्राप्तस्य ।  द्वै­त­त्वा­द् इति वा पाठः । (­स­ह­श­ब्द­स्य ऽ­व­क्तुं­ऽ श­ब्दे­ना­न्व­यः­) । २५(­अ­स्ति­त्व­ना­स्ति­त्व­ध­र्म­योः स­ह­वा­च­क­स्य­) । १० स्याद् अस्त्य् अ­व­क्त­व्यं­, स्यान् नास्त्य् अ­व­क्त­व्यं­, स्याद् अस्ति नास्त्य् अ­व­क्त­व्य­म् इति । ११ (यद्य् अपि स्व­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­या स्याद् अस्ति तथापि यु­ग­प­त्स्व­प­र­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­या वक्तुम् अ­श­क्य­त्वा­द् अ­व­क्त­व्य­म् अपीति हेतोः स्याद् अस्त्य् अ­व­क्त­व्य­म् इत्य् अर्थः । एवं स्यान् नास्त्य् अ­व­क्त­व्ये स्याद् अस्ति नास्त्य् अ­व­क्त­व्ये च भ­ङ्ग­द्व­ये ज्ञे­य­म्­) । १२ तर्हि केवलो ऽ­व­क्त­व्य­त्व­ध­र्म­श् च­तु­र्थ­भ­ङ्गः कथम् उ­त्प­द्य­ते इत्य् उक्ते सत्य् आह । तेषां स­द­स­दु­भ­य­त्व­ध­र्मा­णा­म् । १३ प­र­रू­पा­दि­ना सत् स्व­रू­पा­दि­ना­ऽ­स­द् इति । १४ वि­प­र्या­से­ना­द­र्श­ना­त् । १५ द­र्श­न­म् । १६ स्व­वि­ष­यो­प­ल­म्भा­त्म­ना प­र­वि­ष­या­नु­प­ल­म्भा­त्म­ना स­द­स­दा- ३०त्म­क­स्यै­व प्र­मा­ण­त्व­सि­द्धेः तथा स­द­स­दा­त्म­क­स्यै­व प्र­मे­य­त्व­व्य­व­स्थि­तेः । १७ त­ज्ज­न्मा­दि­प्र­का­रे­ण प्र­मा­ण­व्य­व­स्था घटते । अ­न्य­था­पि प्र­मा­ण­व्य­व­स्थो­प­प­द्य­ते एवेति सौ­ग­ता­श­ङ्का­या­म् आह । १८ स अर्थः । १९ स्व­वि­ष­य­स्या­नु­प­ल­म्भ­व्या­वृ­त्ति­र् इति उ­प­ल­म्भ एव लक्षणं यस्य । स्व­वि­ष­ये घटे अ­नु­प­ल­म्भ­व्या­वृ­त्ति­र् इत्य् अस्य को ऽर्थः ? स्व­वि­ष­यो­प­ल­म्भ इत्य् अर्थः । २० सौ­ग­ते­न । २१ स च स्व­वि­ष­यो­प­ल­म्भ- नि­य­म­स् त­ज्ज­न्मा­दौ सत्य् एव नान्यथा इत्य् आ­श­ङ्का­या­म् आह । २२ नि­र्वि­क­ल्प­क­ज्ञा­न­म् । २३ यो­ग्य­त­या । २४ सौगतः । २५ तदुत्प- त्ति­क­ल्प­नं­, तदनु यो­ग्य­ता­, तत आ­का­रा­नु­क­र­णं­, ततो वि­ष­य­नि­श्च­य इति । २६ प्र­मा­ण­त्व­स्य त­ज्ज­न्मा­दि­भि­र् अ­न्व­य­व्य­ति­रे­कौ द­र्श­य­ति ३५सौगतः । २७ स्वा­नु­प­ल­म्भ­व्या­वृ­त्ति­र् इति स्व­वि­ष­यो­प­ल­म्भ एव । २८ अ­र्थ­च­क्षु­रा­दि­भ्यो द­र्श­न­स्य जन्मनि सत्य् अपि । द­र्श­न­म् अर्थं गृह्णाति च च­क्षु­रा­दी­नी­ति । २९ नी­ला­का­र­स्य द­र्श­न­स्य । ३० स्व­सं­ता­न­सं­ता­ना­न्त­र­यो­र् ए­का­र्था­का­र­धा­रि­त्वे ऽपि दर्शनं स्व­सं­ता­नं विष- यी­क­रो­ति­, न सं­ता­ना­न्त­र­म् । ३१ द­र्श­न­स्य । ३२ प्रा­क्त­ना­न­न्त­र­प्र­त्य­ये­न । ३३ द­र्श­न­स्य । ३४ विभ्रमो हेतुर् येषां फ­ल­ज्ञा­ना­नां तैः । १३६क्षुषः शुक्ले शङ्खे पी­ता­का­र­ज्ञा­ना­द् उ­त्प­न्न­स्य तद्रूपस्य त­दा­का­रा­ध्य­व­सा­यि­नो ऽपि ज्ञानस्य स्व­स­म­न­न्त­र­प्र­त्यये प्र­मा­ण­त्व- भावात् । द­न­भ्यु­प­ग­मे स्वाभ्यु­प­ग­मा­सि­द्धेः किंसाधनः परम् उ­पा­ल­भे­त यतो ऽवश्यं दर्शनं नि­य­त­स्व­वि­ष­या­नु- प­ल­म्भ­व्या­वृ­त्तिलक्षणं परं वि­ष­या­नु­प­ल­म्भा­त्म­कं न प्र­मा­ण­ये­त् । न हि स्वयं प्र­मा­णा­न­भ्यु­प­ग­मे स्वा१०र्थ­प्र­ति­प­त्तिः । न चा­प्र­ति­प११न्नम् अर्थं परस्मै प्र­ति­पा­द­यि­तु­म् ईशः१२१३रम् उ­पा­ल­ब्धुं वा प­रा­भ्यु­प­ग­त­स्या­पि प्र­मा­ण­स्य प्र­ति­प­त्ते­र् अयोगा१४त्, ०५प­रा­भ्यु­प­ग­मा­न्त­रा­त् त१५त्प्र­ति­प­त्ता­व­न­व­स्था­प्र­स­ङ्गा­त् । त­दे­को­प­ल­म्भ१६निय१७मः स्व­प­र­ल­क्ष­णा१८भ्यां भा­वा­भा­वा- त्मानं प्र­सा­ध­य­ति । त१९दभावे न प्र­व­र्ते­त नापि नि­व­र्ते­त२० प्र­मा­णा­न्त­र­व­त्२१ । स्व­स्या­र्थ­स्य चै­क­स्यै­वो­प­ल­म्भो २२हीत२३र­स्या­नु­प­ल­म्भः­, त२४स्य वि­धा­य­क ए­वा­न्य­स्य नि­षे­ध­कः­, त२५त्र प्र­व­र्त­क एव वा परत्र नि­व­र्त­क­, इति त२६देको- प­ल­म्भ­नि­य­मा­त्क­स्य२७चित् प्र­वृ­त्ति­नि­वृ­त्ती सिध्यतः । त२८दभावे स­न्ता­ना­न्त­र­प्र­मा­णा­दि­व­त् प्र२९व­र्त­का­न् न कश्चि- त् प्र­व­र्ते­त नि­व­र्त­का­च् च न नि­व­र्त्ते­त­, अ­प्र­मा­णा­त् प्रवृत्तौ निवृत्तौ वा प्र­मा­णा­न्वे­ष­ण­स्य वै­य­र्थ्या­द­ति­प्र३०सङ्गाच् च । ततः प्रमाणं १०प्र­त्य­क्ष­म् अन्यद् वा स्वा­र्थो­प­ल­म्भा­त्म­ना प­रा­र्था­नु­प­ल­म्भा­त्म­ना न क्र­मा­र्पि­ते­न स­द­स­दा३१त्मकं सिद्धम् । त­द्व­त्प्र­मे­य­म् अपि । इति सर्वं वस्तु क्र­मा­र्पि­त­द्व­या­द् द्वैतं को नेच्छेत् ? सर्वस्य वि­प्र­ति­प­त्तु­म् अ­श­क्ते­र् अ­नि­च्छ­तो ऽपि तथा सं­प्र­त्य­या­त् । कथम् अ­व­क्त­व्यं स३२र्वम् इति चेद् उ­च्य­ते­, नि३३ष्पर्यायं भा­वा­भा­वा­व­भि­धा३४नं नाञ्ज३५सैव वि­ष­यी­क- रोति, श३६ब्द­श­क्ति­स्वा­भा­व्या­त्, सर्वस्य प­द­स्यै­क­प­दा­र्थ­वि­ष­य­त्व३७प्रसिद्धेः सद् इति प­द­स्या­स­द­वि­ष­य­त्वा­त्­, असद् इति पदस्य च स­द­वि­ष­य­त्वा­त्­, अन्यथा३८ त­द­न्य­त­र३९प­द­प्र­यो­ग­सं­श­या­त्४०, गौर् इति प­द­स्या­पि दिगा- १५द्य­ने­का­र्थ­वि­ष­य­त­या प्र­सि­द्ध­स्य तत्त्वतो ऽ­ने­क­त्वा४१त् सा­दृ­श्यो­प­चा­रा­द् एव त­स्यै­क­त्वे­न व्य­व­ह­र­णा­द् अन्यथा स­र्व­स्यै­क­श- ब्द­वा­च्य­त्वा­प­त्तेः प्रत्येक४२म् अप्य् अ४३ने­क­श­ब्द­प्र­यो­ग­वै­फ­ल्या­त् । यथैव हि श­ब्द­भे­दा­द् ध्रुवो ऽ­र्थ­भे­द­स् त­था­र्थ­भे­दा­द् अपि श­ब्द­भे­दः सिद्ध एव, अन्यथा वा­च्य­वा­च­क­नि­य­म­व्य­व­हा­र­वि­लो­पा­त् । ए­ते­नै­क­स्य वाक्यस्य यु­ग­प­द­ने­का­र्थ- वि­ष­य­त्वं प्र­त्या­ख्या­तं स्यात् स­द­स­द् एव सर्वं स्व­प­र­रू­पा­दि­च­तु­ष्ट­या­भ्या­म् इति वाक्य४४स्यापि क्र­मा­र्पि­तो­भ­य­ध­र्म­वि- ष­य­त­यो­र् अ­री­कृ­त­स्यो­प­चा४५राद् ए­वै­क­त्वा­भि­धा­ना­त् । त­त्रो­भ­य­प्रा­धा­न्य­स्य क्रमशो वि­व­क्षि­त­स्य स­द­स­च्छ­ब्दा­भ्यां २०द्व­न्द्व­वृ­त्तौ तद्वाक्ये वा स्व­प­दा­र्थ­प्र­धा­ना­भ्या­म् अ­भि­धा­ना­द् वा न दोषः, सर्वस्य वा­क्य­स्यै­क­क्रि­या४६प्र­धा­न­त­यै­का­र्थ­वि- पी­ता­का­र­रू­प­स्य ।  प्राक्तने पी­ता­का­र­ज्ञा­ने ।  त­स्य­–­द­र्श­न­स्य यत् प्रमाण्यं तस्य ।  स्वस्य शून्यस्य ।  सौगतः । प्र­ति­वा­दि­न­म् ।  नि­य­त­स्व­वि­ष­यो­प­ल­म्भ­ल­क्ष­ण­म् इत्य् अर्थः । स्व­वि­ष­ये प­टा­दे­र् व्या­वृ­त्ति­र् लक्षणं यस्य ।  नि­य­त­स्व­वि­ष­य­म् । सौ­ग­त­स्य । १० स्वार्थः शून्यता । ११ अज्ञातं शून्यं वा । १२ सौगतः । १३ जैनम् । १४ (­सौ­ग­तः स्वयम् ए­वा­प्र­ति­प­न्नं शून्यम् अर्थं परं प्रति प्र­ति­पा­द­यि­तुं ना­ल­म्­, उ­पा­ल­ब्धुं वा परं नालं यतः प­रा­भ्यु­प­ग­तं प्रमाणं स्वयं जानात्य् एव न, तन्मते २५सर्वस्य शू­न्य­त्वा­द् इत्य् अर्थः) । १५ प्र­मा­ण­प्र­ति­प­त्तौ । १६(­सौ­ग­त­म­तं निरस्य स्व­सि­द्धा­न्तं नि­रू­प­य­ति जैनः) । उपल- म्भो विषयः । १७ द­र्श­न­स्य । १८ स्व­प­र­रू­पा­भ्या­म् । १९ त­दे­को­प­ल­म्भ­नि­य­मा­भा­वे । २०(­द­र्श­न­मा­त्रा­त्­) । पुमान् । २१ स­न्ता­ना­न्त­र­ज्ञा­ना­द् ए­को­प­ल­म्भा­भा­वे न प्र­व­र्त­ते नापि नि­व­र्त­ते नरो यथा । २२(­ए­क­स्यो­प­ल­म्भ एव) । २३ उपल- म्भ­वि­ष­य­भू­ता­द् अन्यस्य । २४ उ­प­ल­म्भ­वि­ष­य­भू­त­स्य । २५ उ­प­ल­म्भ­वि­ष­ये । २६ त­था­वि­धा­त् । २७ पुंसः । २८ ए­को­प­ल- म्भ­नि­य­मा­भा­वे । २९ द­र्श­ना­त् । ३० भ्रा­न्त­ज्ञा­ना­द् अपि प्र­वृ­त्ति­नि­वृ­त्ति­प्र­स­ङ्गा­त् । ३१ प्र­मा­ण­म् । ३२ वस्तु । ३३ क्र­म­र­हि­त- ३०म् इत्य् अर्थः । ३४ व­च­न­म् । क­र्तृ­प­द­म् । ३५ ए­क­दै­व । ३६ (­श­ब्द­स्यै­ता­दृ­श्य् एव शक्तिर् यद् ए­क­स्मि­न् समये एकः शब्द एकम् एव धर्मम् अ­भि­ध­त्ते­) । ३७ सर्वेषां पदानां प्रत्येकं क­स्य­चि­द् ए­क­स्यै­वा­र्थ­स्य वि­ष­यि­त्व­प्र­सि­द्धे­र् इत्य् अर्थः । ३८ (­ए­क­स्य प­द­स्या­ने­का­र्थ- वि­ष­य­त्वे­) । ३९(तयोः स­द­स­तो­र् मध्ये) । ४० स­च्छ­ब्द­स्या­स्य सदर्थो वाच्यो ऽ­स­द­र्थो वा, श्रु­त­स्या­स­च्छ­ब्द­स्य चा­स­द­र्थः सदर्थो वा वाच्य इति । न च तथा संशयो दृश्यते स­द­स­च्छ­ब्द­वा­च्य­ज्ञा­ने­) । ४१ (सर्वे हि दि­गा­द्य­र्थ­वा­च­का गोशब्दा भिन्ना इत्य् अर्थः) । ४२(­घ­ट­प­टा­द्य­ने­का­र्था­न् प्रति) । ४३ घ­ट­प­टा­दि­रू­पे­ण । ४४ (इति जै­नो­क्त­वा­क्य­स्य स­प्त­भ­ङ्ग्यां तृ­ती­य­भ­ङ्ग- ३५रू­प­स्यै­क­त्वे ऽप्य् अ­ने­का­र्थ­वि­ष­य­त्वं­, स­द­स­तो­र् उ­भ­य­ध­र्म­यो­र् अ­ने­नो­क्त­त्वा­द् इति प­रे­णा­श­ङ्कि­ते जैनः प्राह) । ४५ अत्र का­ल­प्र­त्या­स­त्ति- रु­प­चा­र­स्य नि­मि­त्त­म् । ४६ क्रिया तिङ्रूपा । ए­क­ति­ङ् वाक्यम् इति व­च­ना­त् । १३७ष­य­त्व­प्र­सि­द्धेः । सिद्धम् ए­का­र्थ­नि­वे­द­न­श­क्ति­स्व­भा­व­त्वं श­ब्द­स्य­, व­च­न­सू­च­न­सा­म­र्थ्य­वि­शे­षा­न­ति­ल­ङ्घ­ना­त्सद् इति शब्दस्य हि स­त्त्व­मा­त्र­व­च­ने सा­म­र्थ्य­वि­शे­षो­, ना­स­त्त्वा­द्य­ने­क­ध­र्म­व­च­ने­, स्याद् इति शब्दस्य च वाचक­स्या­ने­का­न्त­मा­त्र­व­च­ने सा­म­र्थ्य­वि­शे­षो­, न पुनर् ए­का­न्त­व­च­ने तस्यैव द्योतक­स्या­वि­व­क्षि­ता­शे­ष­ध­र्म­सू­च­ने सा­म­र्थ्य­वि­शे­षो­, न पुनर् वि­व­क्षि­ता­र्थ­व­च­ने, तद्वा­च­क­श­ब्द­प्र­यो­ग­वै­य­र्थ्य­प्र­स­क्तेः । न चैवं विधिवच­न­सू­च­न- ०५सा­म­र्थ्य­वि­शे­ष­म् अ­ति­क्र­म्य प्र­व­र्त­मा­नः शब्दः प्र­सि­द्ध­वृ­द्ध­व्य­व­हा­रे­षू­प­ल­भ्य­ते यतो निष्पर्यायं भा­वा­भा­वा­व् अभिद- धीत । स्यान् मतं ऽ­य­था­स­ङ्के­तं शब्दस्य प्र­वृ­त्ति­द­र्श­ना­त् सह स­द­स­त्त्व­ध­र्म­योः सं­के­ति­तः शब्दस् त­द्वा­च­को न वि­रु­ध्य­ते संज्ञा१०श­ब्द­व­त्­, इति तद् अ­यु­क्तं­, स­ङ्के­ता­नु­वि­धा११ने ऽपि कर्तृक१२र्मणोः शक्त१३शक्त्योर् अ­न्य­त­र­व्य­प­दे- शा१४र्ह­त्वा­द­यो दा­रु­व­ज्र­ले­ख­न­व१५t । न हि य­था­य­सो दा­रु­ले­ख­ने कर्तुः शक्तिस् तथा व­ज्र­ले­ख­ने ऽस्ति, यथा व­ज्र­ले­ख­ने त१६स्या­श­क्ति­स् तथा दा­रु­ले­ख­ने ऽपीति शक्यं वक्तुम् । नापि यथा दारुणः कर्मणो ऽ­य­सा­ले­ख्य१७त्वे १०शक्तिस् तथा वज्रस्या१८स्ति यथा वा वज्रस्य त­त्रा­श­क्ति­स् तथा दारुणो ऽपीति नि­श्च­यः­, क्वचित् कस्य१९चित् क­र्तृ­क­र्म­णोः २०क्त्योर् अशक्त्यो२१श् च प्र­ति­नि­य­त­त­या व्य­व­स्थि­त­त्वा­त् । तथा श­ब्द­स्या­पि सकृद् ए­क­स्मि­न्न् एवार्थे प्र­ति­पा­द­न­श­क्ति­र् न पुनर् अ­ने­क­स्मि­न्­, स२२ङ्केतस्य तच्छ२३क्ति­व्य­पे­क्ष­या तत्र प्रवृत्तेः । से­ना­व­ना­दि­श­ब्द­स्या­पि ना­ने­क­त्रा­र्थे प्र­वृ­त्तिः­, क­रि­तु­र­ग­र­थ­प­दा­ति­प्र­त्त्या­स­त्ति­वि­शे­ष­स्यै­क­स्य से­ना­श­ब्दे­ना­भि­धा­ना­त् । व­न­यू­थ­प­ङ्क्ति­म् आ­ला­पा­न­क­ग्रा­मा­दि­श­ब्दा- नाम् अप्य् ए­ते­नै­वा­ने­का­र्थ­प्र­ति­पा­द­न­प­र­त्वं प्र­त्या­ख्या­त­म् । कथम् एवं वृक्षाव् इति पदं द्व्यर्थं२४ वृक्षा इति च ब­ह्व­र्थ­म् उप- १५पद्यते इति चेत् केषा२५ञ्चिद् ए­क­शे­षा२६रम्भात् परेषां२७ स्वा­भा­वि­क­त्वा­द् अ­भि­धा­न२८स्येति सं­गि­रा­म­हे । त­त्रै­क­शे­ष­प­क्षे द्वाभ्याम् एव वृ­क्ष­श­ब्दा­भ्यां वृ­क्ष­द्व­य­स्य­, ब­हु­भि­र् एव च वृ­क्ष­श­ब्दै­र् बहूनां वृ­क्षा­णा­म् अ­भि­धा­ना­न् नैकस्य शब्दस्य सकृद् अ­ने­का­र्थ­वि­ष­य­त्वं­, शि­ष्ट­लु­प्त­श२९ब्दयोः सा­रू­प्या­द् अ­भि­धे­य­सा­म्या­च् चै­क­त्वो­प­चा­रा­द् ए­क­श­ब्द­प्र­यो­गो­प­प­त्तेः । स्वा३०भा­वि­क­त्वे त्व् अ­भि­धा­न­स्य३१, वृ­क्ष­श­ब्दो द्वि­ब­हु­व­च­ना­न्तः स्वभा३२वत एव स्वा­भि­धे­य­म् अर्थं द्वि­त्व­ब­हु­त्व­वि­शि­ष्ट­म् आ- चष्टे, तथा३३ सा­म­र्थ्या­द् अन्यथा श­ब्द­व्य­व­हा­रा­नु­प­प­त्तेः । ननु च वृक्षा इति प्र­त्य­य­व­ती प्रकृतिः पदम् । तस्य २०वाच्यम् अ­ने­क­म् एकं च स्या­द्वा­दि­भि­र् इ­ष्य­ते­, न पुनर् एकम् एव । तथा चोक्तम् "­अ­ने­क­म् एकं च पदस्य वाच्यं वृक्षा इ३४ति प्र­त्य­य­व­त्प्र३५कृत्याः" इति क­श्चि­त्­, सो ऽप्य् एवं प्र­ष्ट­व्यः­, किम् एकम् अनेकं च स­कृ­त्प्र­धा­न­भा­वे­न पदस्य वाच्यम् आ­हो­स्वि­द् गु­ण­प्र­धा­न­भा­वे­न ? इति । न तावत् प्रथमः पक्षः, तथा प्र­ती­त्य­भा­वा­त् । वृ­क्ष­द्र­व्यं हि वृ­क्ष­त्व­जा- ति­द्वा­रे­ण वृ­क्ष­श­ब्दः प्र­का­श­य­ति त३६तो लिङ्गं३७ संख्यां३८ चेति शाब्दी प्रतीतिः क्रमत एव । तद् उक्तं "­स्वा­र्थ­म् अ- ततश् चेत्य् अ­ध्या­हा­र्य­म् ।  द्यो­त­क­वा­च­क­भे­दा­त् प­क्ष­द्व­य­म् । तत्र वा­च­क­प­क्षे । ( स्याद् इति शब्दस्य ) ।  द्यो­त­क­प­क्षे । २५ अ­न्य­थे­त्य् अ­ध्या­हा­र्य­म् । ( तस्य वि­व­क्षि­त­ध­र्म­स्य ) ।  वि­धि­व­च­नं­, नि­य­ता­र्थ­व­च­न­म् ।  यु­ग­प­त् ।  शब्दः । १० जैनेन्द्रे श­तृ­शा­न­प्र­त्य­य­योः सद् इति संज्ञा यथा य­था­सं­के­तं श­तृ­शा­ना­व् अ­भि­द­धा­ति । ११ शब्दस्य । १२ वा­च­क­वा­च्य­योः । १३ कर्तुः श­क्त्य­श­क्ती कर्मणो वा श­क्त्य­श­क्ती । तयोर् मध्ये ऽ­न्य­त­र­स्याः । १४ वि­व­क्षा­व­शा­त् । १५ लेखनं भे­द­न­म् । अयो यथा दारु छिनत्ति न तथा वज्रम् । १६ अयसः । १७ आ­च्छे­द्य­त्वे । १८ कर्मणः । १९ तयोर् मध्ये । २० ले­ख्य­ले­ख­न­योः । २१ अ­ले­ख्या­ले­ख­न­योः ( अ­ले­ख्य­त्वं कर्मणः । अ­ले­ख­न­त्वं क­र्त्र­पे­क्ष­या ) । २२ अ­ने­का­र्थ­प्र­ति­पा­द­ने श­क्त्य­भा­वे ऽपि सं­के­त­व­शा- ३०द् अ­ने­का­र्थ­प्र­ति­पा­द­नं भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह । २३ सा, प्र­ति­पा­द­न­श­क्तिः । २४ द्वाव् अर्थौ विषय यस्य तत् । २५ पाणि- न्या­दी­ना­म् । २६ "­स्व­रू­पा­णा­म् ए­क­शे­ष ए­क­वि­भ­क्तौ­" इति पा­णि­नि­सू­त्रे­ण । २७ जै­ने­न्द्र­क­र्त्तॄ­णा­म् । २८ "­स्वा­भा­वि­क­त्वा­द् अभि- धा­न­स्यै­क­शे­षा­ना­र­म्भः­" इति सूत्रं जैनेन्द्रे । २९ वृक्षश् च वृक्षश् च वृक्षाव् इत्य् ए­क­शे­षे एको ऽ­व­शि­ष्टो वृ­क्ष­श­ब्द­, एकश् च लुप्तस् तयोः । ३०( जै­ने­न्द्र­म­ता­नु­सा­रे­ण ) । ३१ शब्दस्य । ३२ द्र­व्या­पे­क्ष­या । ३३ ए­क­त्व­द्वि­त्व­ब­हु­त्व­वि­शि­ष्ट­क­थ­न­स्य सा­म­र्थ्या­त् । ३४ अनेन प्र­का­रे­ण । ३५ ऽ­प­द­स्य­ऽ वि­शे­ष­ण­म् । ३६ द्र­व्य­प्र­का­श­ना­न­न्त­र­म् । ३७ न­पुं­स­क­त्वा­दि । ३८ ए­क­त्वा­दि­का­म् । १३८भिधाय शब्दो नि­र­पे­क्षो द्रव्यम् आह स­म­वे­त­म् । स­म­वे­त­स्य तु वचने लिङ्गं संख्यां वि­भ­क्ती­श् च" इति । प्र­धा­न­भा­वे­न च वृक्षार्थः प्र­ती­य­ते­, ब­हु­त्व­सं­ख्या तु गु­ण­भा­वे­ने­ति न क­स्य­चि­द् वि­रो­धः­, प्र­धा­न­गु­ण­भा­व­प­क्षस्यै- वा­भि­म­त­त्वा­त्­, स्याद् इति नि­पा­ते­ना­ने­क­स्य ध­र्म­स्या­का­ङ्क्षणे­नै­क­स्यै­व प्र­धा­न­स्य गुणानपे­क्ष­स्या­प­व­द­ना­त्सर्वस्य वा­च­क­त­त्त्व­स्य गु­ण­प्र­धा­ना­र्थ­त्वा­त्­, वा­च्य­त­त्त्व­स्य च तथाभू­त­त्वा­त् । तद् उक्तम् "­आ­का­ङ्क्षिणः ०५स्याद् इति वै निपातो गुणान१०पेक्षे निय११मे ऽ­प­वा­दः१२ । गु­ण­प्र­धा१३नार्थम् इदं हि वाक्यं जिनस्य ते त­द्द्वि­ष­ता­म् अ­प­थ्य­म्­" इति । नन्व् एवं१४ प्र­धा­न­भा­वे­ना­शे­ष­ध­र्मा­त्म­क­स्य वस्तुनः प्र­का­श­कं प्र­मा­ण­वा­क्यं कथम् उ­प­प­द्ये­त येन स­क­ला­दे­शः प्र­मा­णा­धी­नः स्याद् इति चेत् का­ला­दि­भि­र् अ­भे­दे­ना­भे­दो­प­चा­रे­ण च द्रव्य१५प­र्या­य­न­या­र्पि­ते­न स­क­ल­स्य१६ वस्तुनः कथना- द् इति ब्रू१७मः । द्र१८व्या­र्थि­क­न­या­त् तावद् ए­क­स्यै­व द्र­व्य­स्या­न­न्त­प­र्या­या­त्म­क­स्या­दे­शः१९ प्र­मा­ण­वा­क्यं नानेका२०र्थं, प­र्या­य­न- याच् च स­क­ल­प­र्या­या­णां का­ला­दि­भि­र् अ­भि­न्ना­ना­म् अ­भे­दो­प­चा­रा­द् उ­प­च­रि­त­म् एकम् एव वस्तु प्र­मा­ण­वा­क्य­स्य विषयः १०इति न किंचिद् वाक्यं प­द­व­द­ने­का­र्थं सकृत् प्र­धा­न­भा­वे­न विभा२१व्यते, सं­के­त­स­ह२२स्रेणापि वा­च­क­वा­च्य­योः क­र्तृ­क­र्म­णोः श­क्त्य­श­त्क्यो­र् अ­न­ति­ल­ङ्घ­ना­र्ह­त्वा२३त् का­र­ण­का­र्य­व­द् इत्य् अ­न­व­द्य­म् । अ­न्य­था­ऽ­चा­क्षु­ष­त्वा­द­यः शब्दा- दिधर्मा न भवेयुः । शक्यं हि वक्तुं, ऽरू२४प­व­च्च­क्षु­र्ज्ञा­न­ज­न­न­श­क्ति­यु­क्तः शब्दश् चाक्षुष एव, र­स­व­च् च रसन- ज्ञा­न­ज­न­न­स­म­र्थो रा२५सनो, ग­न्धा­दि­व­च् च घ्रा­णा­दि­ज्ञा­न­ज­न­न­प­टु­र् घ्राणीया२६दिःऽ इति न तस्या२७चा­क्षु­ष­त्वा­रा­स­न- त्वा­घ्रा­णी­य­त्वा­द­यो धर्माः स्युः, अ२८श्रा­व­ण­त्वा२९दयश् च र­सा­दि­ध३०र्मा न भवेयुः । a३१तो यावन्ति पर३२रूपाणि ताव- १५न्त्य् एव प्रत्या३३त्मं स्वभावा३४न्त­रा­णि­, तथा प­रि­णा­मा­त्, श­ब्दा­दी­ना­म् अन्यथा स्व­रू­पा­यो­गा­त् । यदि पुनश् च- क्षु­रा­दि­वि­ज्ञा­नो­त्पा­द­ना­ऽ­श­क्त्य­ति­क्र­म­स्य स­र्व­दा­प्य् अ­सं­भ­वा­द् अ­चा­क्षु­ष­त्वा­द­यः श­ब्दा­दि­ध­र्मा एव श्रा­व­णा­दि­ज्ञा­न- ज­न­न­श­क्त्य­न­ति­क्र­मा­च् छ्रा­व­ण­त्वा­दि­व­द् इति मतं तदा स­दा­दि­प­द­स्य स­त्त्वा­द्ये­क­ध­र्म­प्र­ति­पा­द­न­श­क्त्य­न­ति­क्र­मा­त् प्र३५धा­न­भा­वा­र्पि­ता­ने­क­ध­र्मा­भि­धा­ना­श­क्त्य­न­ति­ल­ङ्घ­ना­च् च नानेको ऽर्थः३६ सकृत् सं­भ­व­ती­त्य् अ­नु­म­न्य­ता­म् । स्या३७द् अ­व­क्त­व्य­म् एव सर्वं, यु­ग­प­द् वक्तुम् अ­श­क्ते­र् इति भ­ङ्ग­च­तु­ष्ट­य­म् उ­प­प­न्न­म् । २०द्र३८व्य­प­र्या­यौ व्य­स्त­स­म­स्तौ३९ स­मा­श्रि­त्य च­र­म­भ­ङ्ग­त्र­य­व्य­व­स्था­न­म् । व्य४०स्तं द्र४१व्यं द्र­व्य­प­र्या­यौ समस्तौ स­हा­र्पि­तौ स­मा­श्रि­त्य स्यात् सद् अ४२व­क्त­व्य­म् एव सर्वम् इति वाक्यस्य प्र­वृ­त्तिः­, द्र­व्या­श्र­य­णे वि­भ­क्त्य­पे­क्षा­र­हि­तः ।  स­म­वे­त­द्र­व्य­क­थ­ना­न­न्त­र­म् इत्य् अर्थः ।  द्वि­ती­य­स्य ।  कर्तरि युड[? ]त्र । आ­का­ङ्क्ष­के­णे­त्य् अर्थः । ( गु­ण­भू­तो धर्मो ऽ­ने­क­त्व­म् । तं ना­पे­क्ष­ते इति गु­णा­न­पे­क्ष­स् तस्य प्र­धा­न­स्य ) ।  नि­रा­क­र­णा­त् ।  गु­ण­प्र­धा­ना­र्थ­त्वा­त् । आ­का­ङ्क्ष­ति वाञ्छति अ­ने­का­न्ध­र्मा­न् इति आ­का­ङ्क्षी­, तस्य पुंसः ।  ( स्याद् इति निपातः अ­ने­के­षां ध­र्मा­णा­म् आ­का­ङ्क्ष­कः २५( गु­ण­भा­वे­न ) इत्य् अर्थः । १० गुणो ऽमुख्यः । ११ द्रव्यम् एवार्थ इति । १२ नि­रा­क­रो­ति । १३ गुणः प्र­धा­न­श् चार्थो विषयो यस्य ए­वं­भू­तं वाक्यम् । १४ सर्वस्य वाक्यस्य गु­ण­प्र­धा­ना­भ्या­म् अ­र्थ­वा­च­क­त्व­प्र­का­रे­ण । १५ ( का­ला­दि­भि­र् अ­भे­दे­न द्र­व्या­र्थि­क­न­या­र्पि- तेन, अ­भे­दो­प­चा­रे­ण प­र्या­या­र्थि­क­न­या­र्पि­ते­न चेत्य् अर्थः ) । १६ स­प­र्य­य­स्य । १७ वयं जैनाः । १८ एतद् एव भा­व­य­ति । १९ क­थ­न­म् । २० अनेके ऽर्था यस्य प्र­मा­ण­वा­क्य­स्य तत् । २१ पु­रु­षे­ण स्म­र्य­ते­, सं­क­ल्प्य­ते । २२ ( वा­च­क­वा­च्य­योः क­र्तृ­क­र्म­णोः श­क्त्य­श­क्त्यो­र् ना­ति­ल­ङ्घ­नं सं­के­त­स­ह­स्रे­णा­पि यत इत्य् अर्थः ) । २३ प्र­मा­ण­वा­क्य­स्य । २४ यथा रूपं च­क्षु­र्ज्ञा­न­ज­न- ३०न­श­क्ति­यु­क्तं तथा शब्दो ऽपि च­क्षु­र्ज्ञा­न­ज­न­न­श­क्ति­यु­क्तो ऽस्तीति वक्तुं शक्त्यं, श­क्त्य­श­क्त्यो­र् अ­ति­ल­ङ्घ­ना­त् । २५ शब्द एव । २६ शब्द एव । २७ शब्दस्य । २८ अ­न्य­थे­ति पूर्वोक्तं पदम् अ­त्रो­त्त­र­त्रा­पि च सं­ब­न्ध­नी­य­म् । २९ ( आ­दि­प­दे­न अ­घ्रा­ण­त्वा- दयः ) । ३०( आ­दि­प­दे­न रू­पा­दि­ध­र्मा ग्राह्याः ) । ३१ स्व­श­क्त्य­ति­क्र­मे चा­क्षु­ष­त्वा­द­यः श­ब्दा­दि­ध­र्मा भ­वे­यु­र् यतः । ३२( अ­न्य­श­ब्द­स्य वाच्यानि ) । ३३ प्र­ति­श­ब्दा­दि­क­म् । ३४ वा­च्य­वा­च­क­त्व­ल­क्ष­णा­नि । ३५ द्र­व्या­पे­क्ष­या । ३६ शब्दस्य विषयः । ३७ ततश् चेत्य् अ­ध्या­हा­र्य­म् । ३८ सत् द्र­व्य­म्­, असन् पर्यायः । ३९ व्यस्तं क्र­म­प्रा­प्त­म् । समस्तं यु­ग­प­त् सह अक्रम इति ३५यावत् । ४०( भ­ङ्ग­त्र­य­म् एव द­र्श­य­ति ग्र­न्थ­का­रः ) । ४१ सद् इत्य् आ­ग­त­रू­प­म् । ४२ ( सद् इत्य् आ­ग­त­रू­प­स्य व्यस्तस्य द्र­व्य­स्या­श्र­य- णात् त्व् अत्र सद् इति क­थ­नं­, द्र­व्य­प­र्या­य­योः स­हा­र्पि­त­यो­स् त­दै­वा­श्र­य­णा­द् अ­व­क्त­व्यं चेति स्यात् स­द­व­क्त­व्य­रू­पः प­ञ्च­म­भ­ङ्गः सं­घ­ट­ते । एवम् उ­त्त­र­त्रा­पि ष­ष्ठ­स­प्त­म­भ­ङ्ग­यो­र् ज्ञेयम् ) । १३९स­दं­श­स्य स­ह­द्र­व्य­प­र्या­या­श्र­य­णे वक्तुम् अ­श­क्ते­र् अ­व­क्त­व्य­त्व­स्य वि­व­क्षि­त­त्वा­त् । तथा व्यस्तं पर्यायं समस्तौ द्र­व्य­प­र्या­यौ चाश्रित्य स्याद् असद् अ­व­क्त­व्य­म् एव सर्वम् इति व­च­न­व्य­व­हा­रः । व्यस्तौ क्र­मा­र्पि­तौ समस्तौ स­हा­र्पि­र्त्[? -र्]औ द्र­व्य­प­र्या­यौ स­मा­श्रि­त्य स्यात् स­द­स­द् अ­व­क्त­व्य­म् एव सर्वम् इति श­ब्द­प्र­वृ­त्तिः स्या­द्वा­दा­श्र­य­ण­व्या­ख्या­ना- द् एवम् एव च­र­म­भ­ङ्ग­त्र­य­स्य व्य­व­स्था­ना­त् । प­र­म­ता­पे­क्ष­या तु सत्सा­मा­न्य­म् अन्वयि द्रव्यम् आश्रित्य सद् अ­व­क्त­व्य­म् एव, ०५स्वल­क्ष­ण­ल­क्ष­णं विशेषं प­र्या­य­म् आश्रित्या­न्या­पो­हसा­मा­न्य­म् असद् अ­व­क्त­व्य­म् एव, सा१०मा­न्य­वि­शे­षौ प­र­स्प­र­म् अत्यन्त- भिन्नौ द्र­व्य­प­र्या­यौ स­मु­दि­तौ स­मा­श्रि­त्य स­द­स­द् अव११क्तव्यम् एवेति व्या­ख्या­न­म् अ­क­ल­ङ्क­दे­वै­र् व्यधायि । तत्र१२ वस्तु१३ सत्सामा१४न्यं कथं सद् अप्य् अ­व­क्त­व्य­म् इति चेत् तस्य परा१५भ्यु­प­ग­मा­त् सतो ऽपि व­च­ना­नु­प­प­त्तेः । न खलु स­र्वा­त्म­ना१६ सामान्यं वा१७च्यं, त­त्प्र­ति­प­त्ते­र् अ­र्थ­क्रि­यां प्र­त्य­नु­प­यो­गा­त् । न हि गोत्वं१८ वाहदो- हादाव् उ­प­यु­ज्य­ते, स्व­वि­ष­य­ज्ञा­न­मा­त्रे ऽपि त१९स्या­ऽ­सा­म­र्थ्या­त् । व्य­क्ति­स­हि­त­स्य सा­मा­न्य­स्य त२०त्र सामर्थ्ये ऽपि न प्रति- १०प­न्न­स­क­ल­व्य­क्ति­स­हि­त­स्य सा­म­र्थ्य­म्­, अ­स­र्व­ज्ञ­स्य स­क­ल­व्य­क्ति­प्र­ति­प­त्तेः स­कृ­द­सं­भ­वा­त् । अ­प्र­ति­प­न्ना­खि­ल­व्य­क्ति- भिः स­हि­त­स्य२१ सा२२मर्थ्ये पुनर् ए­क­व्य­क्त­रे[? व्यक्तेर् अप्य्? ] ऽप्य् अ­ग्र­ह­णे सा­मा­न्य­ज्ञा­न­प्र­स­ङ्गः२३ । क­ति­प­य­व्य­क्ति­स­हि­त­स्य सामर्थ्ये तस्य२४ ता२५भिर् उ­प­का­रा­नु­प­का­र­वि­क­ल्प­द्व२६या­न­ति­क्र­मः । प्र२७थ­म­वि­क­ल्पे सा­मा­न्य­स्य व्य­क्ति­का­र्य­त्व­प्र­स­ङ्गः२८ त­द­भि­न्न२९स्योप- कारस्य क­र­णा­त् । ततो भिन्नस्य३० करणे व्य­प­दे­शा३१सिद्धिः । त­त्कृ­तो­प­का­रे­णा­पि त३२स्यो­प­का­रा­न्त­र­क­र३३णे ऽनव- स्थानम् । द्वि­ती­य­वि­क३४ल्पे व्य­क्ति­स­ह­भा­व­वै­य­र्थ्य­म्­, अकिञ्चि३५त्क­र­स­ह­का­रि­वि­र­हा­त् । सा­मा­न्ये­न स­है­क­ज्ञा­ने १५व्या­पा­रा­द् व्यक्तीनां त­त्स­ह­का­रि­त्वे ऽपि किम् आ­ल­म्ब­न­भा३६वेन तत्र३७ ता३८सां व्यापारो ऽधिप३९तित्वेन वा ? प्रा­च्य­क­ल्प- नायाम् ए­का­ने­का­का­रं सा­मा­न्य­वि­शे­ष­ज्ञा­नं स्यान् न पुनर् ए­क­सा­मा­न्य­ज्ञा­नं­, स्वा­ल­म्ब­ना­नु­रू­प­त्वा­त् स­क­ल­वि­ज्ञा­न­स्य४० । द्वि­ती­य­क­ल्प­ना­यां तु व्य­क्ती­ना­म् अ­न­धि­ग­मे ऽपि सा­मा­न्य­ज्ञा­न­प्र­स­ङ्गः । न हि रू­प­ज्ञा­ने चक्षुषो ऽ­धि­ग­त­स्या­धि­प- तित्वेन व्यापारो ऽस्त्य् अ­पू­र्व­स्य४१ वा । सर्वथा नित्यस्य सा­मा­न्य­स्य क्र­मा­क्र­मा­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­च् च न तस्य कस्या४२ञ्चिद् अ­र्थ­क्रि­या­या­म् उ­प­यो­गो यतस् त­त्प्र­ति­पा­द­ना­य श­ब्द­प्र­यो­गः स्यात् । त४३तो ना४४र्थे क­स्य­चि­त् प्र­वृ­त्ति­र् उ४५प­प­द्ये­त । २०लक्षित४६ल­क्ष­ण­या४७ वृत्तिः क­थं­चि­द् अ­ता­दा­त्म्ये न भ­व­ते­, सं­ब­न्धा­न्त­रा४८सिद्धेः का­र्मु­का­दि­व­त् । न हि द्र­व्या­श्र­य­णे सदंशो वि­व­क्षि­त इत्य् अर्थः ।  असद् इति ।  इति स्वा­मि­स­म­न्त­भ­द्रा­णा­म् अ­भि­प्रा­यः ।  अ­द्वै­ता­पे­क्ष­या । बौ­द्ध­म­ता­पे­क्ष­या । ( स्व­ल­क्ष­णं क्ष­णि­क­त्वं लक्षणं यस्य तत् ) ।  स­त्सा­मा­न्य­र­हि­त­म् ।  प­रा­भ्यु­प­ग­म­मा­त्रा­न् न तु परमा- र्थतः ।  अ­न्या­पो­ह­सा­मा­न्य­स्या­ऽ­स­त्त्व­रू­प­त्वे­न प­र्या­य­त्वं न वि­ह­न्य­ते इति भावः ।  अ­न्या­पो­ह­सा­मा­न्यं यथा अगो व्यावृ- त्तिर् गौः । १० यौ­ग­म­ता­पे­क्ष­या । ११ ( सा­मा­न्य­रू­पे­ण सद् अ­व­क्त­व्य­म् एव वि­शे­षा­पे­क्ष­या­ऽ­स­द् अ­व­क्त­व्य­म् एवेत्य् अर्थः । कुतः ? यतो २५यौ­ग­म­ते सामान्यं नित्यम् एकं स­र्व­ग­तं स­र्व­था­ऽ­भि­न्न­म् अस्ति । त­द­पे­क्ष­या सद् अ­व­क्त­व्य­म् एव । घ­ट­प­टा­दी­स् तु यौगो ऽ­नि­त्या­न् एव मन्यते त­दा­द्य­पे­क्ष­या असद् अ­व­क्त­व्य­म् एव वस्तु सर्वथा ) । १२ स­द­व­क्त­व्ये ए­वा­स­द­व­क्त­व्ये एव स­द­स­द­व­क्त­व्ये एव च क्रमेण । १३ अ­द्वै­त­प­क्षे । १४ वि­शे­ष­र­हि­त­म् । १५ परेण अ­द्वै­त­वा­दि­ना । १६ व्य­क्त्य­पे­क्ष­या­पि सा­मा­न्या­पे­क्ष­ये­वा । १७ (­स­र्वा­त्म­ना सा­मा­न्य­म् एव यदि तदा शब्देन नैव वाच्यं स्यात् ) । १८( पुं­स्त्व­स्त्री­त्वा­न­पे­क्ष­म् ) । १९ सा­मा­न्य­स्य । २० स्व­वि­ष­य- ज्ञा­न­मा­त्रे । २१ सा­मा­न्य­स्य । २२ स्व­वि­ष­य­ज्ञा­न­ज­न­ने । २३ अ­प्र­ति­प­न्न­त्वा­वि­शे­षा­त् । २४ सा­मा­न्य­स्य । २५ व्यक्तिभिः । ३०२६ तस्य ताभिर् उ­प­का­रः क्रियते न वेति । २७ उ­प­का­रः सा­मा­न्या­द् अभिन्नो भिन्नो वेति वि­क­ल्प­द्व­य­म­त्रा­पि । २८ व्यक्त्याः का­र्य­त्व­प्र­स­ङ्गः । सा­मा­न्य­म् अपि कृतं स्याद् इत्य् अर्थः । २९ सा­मा­न्या­द् अ­भि­न्न­स्य । ३० उ­प­का­र­स्य । ३१ अ­स्या­य­म् उ­प­का­र इति । ३२ सा­मा­न्य­स्य । ३३ सं­ब­न्ध­सि­द्ध्य­र्थ­म् । ३४ तस्य ताभिर् अ­नु­प­का­र­क­र­णे । ३५ अ­कि­ञ्चि­त्क­र­स्य स­ह­का­रि­त्वा­भा­वा­द् इत्य् अर्थः । ३६ आ­ल­म्ब­नो विषयः । ३७ ए­क­ज्ञा­ने । ३८( व्य­क्ती­ना­म् ) । ३९ अ­न­धि­ग­म­त्वे­न व्यापारो ऽ­धि­प­ति­त्व­म् । ४० ( तत्र ज्ञाने आ­ल­म्ब­न­भा­वे­न व्य­क्ती­ना­म् अपि व्या­पृ­त­त्वा­त् ) । ४१ अथवा अ­दृ­ष्ट­स्य शु­भा­शु­भ­ल­क्ष­ण­स्या­धि­ग­त­स्य रू­प­ज्ञा­ने ऽ­धि­प­ति­त्वे­न ३५व्यापारो ऽस्ति नैव । ४२ वा­हा­दि­रू­पा­यां ज्ञा­ना­दि­रू­पा­यां वा । ४३ इति, नित्यात् सा­मा­न्या­त् । ४४ ख­ण्ड­मु­ण्डा­दौ । ४५ सामा- न्य­वि­शे­ष­यो­र् अ­सं­ब­न्धा­त् । ४६ सा­मा­न्य­स्य सा­क्षा­द­र्थ­क्रि­या­या­म् उ­प­यो­गं प­रि­हृ­त्य प­र­म्प­र­या­पि तं प­रि­ह­र­ति । ४७ प­र­म्प­र­या । ४८( सं­यो­ग­स­म­वा­या­भ्यां व्य­ति­रि­क्त­स्य सं­ब­न्धा­न्त­र­स्य वा­दि­म­ते असिद्धेः ) । १४०यथा का­र्मु­क­पु­रु­ष­योः संयोगः संबन्धः सिद्धस् तथा सा­मा­न्य­वि­शे­ष­यो­र् अपि । न च स­म­वा­यः प­दा­र्था­न्त­र­भू­तः, त­त्प्र­ती­त्य­भा­वा­त् । प्र­ती­य­मा­न­स् तु स­म­वा­यः क­थं­चि­त् ता­दा­त्म्य­म् एव, अ­वि­ष्व­ग्भा­व­ल­क्ष­ण­त्वा­त् तस्य । इति शब्देन लक्षितं सामान्यं वि­शे­षा­न् ल­क्ष­य­ति । ततस् तत्रार्थ­क्रि­या­र्थि­नः प्र­वृ­त्ति­र् अ­सं­ब­न्धा­न् नो­प­प­द्ये­त सं­यो­ग­स­म- वा­य­व्य­ति­रि­क्त­स्य सं­ब­न्धा­न्त­र­स्या­सि­द्धेः । वि­शे­ष­ण­वि­शे­ष्य­भा­वः सं­ब­न्धा­न्त­र­म् इति चेन् न, तस्यापि स्वसंब- ०५न्धि­व्य­ति­रे­कै­का­न्ते सं­ब­न्धा­न्त­रा­पे­क्ष­ण­स्या­व­श्यं­भा­वा­द् अ­न­व­स्था­प्र­स­ङ्गा­त्­, तस्य क­थं­चि­त् स्व­सं­ब­न्धि­ता­द् आत्म्ये स्वसिद्धान्त­वि­रो­धा­त् । ए­ते­ना­वि­ना­भा­वः सं­ब­न्ध­स् त१०योः प्रत्युक्तः । सा­मा­न्य­वि­शे­ष­योः सा­मा­न्य­वि­शे­ष­भा­व एव संबन्ध इत्य् अपि मिथ्या, क­थ­ञ्चि­द् अ­ता­दा­त्म्ये११ त­द­नु­प­प१२त्तेः स­ह्य­वि­न्ध्य­व­त् । तन् न नि­त्य­स­र्व­ग­ता- मू­र्तै­क­रू­पं सामान्यं सर्वथा व्यक्तिभ्यो भिन्नम् अन्यद्वा१३ वा­च्य­म्­, अ­र्थ­क्रि­या­यां सा­क्षा­त्प­र१४म्परया वा­नु­प­यो­गा­त् । ता१५दृशो ऽ­नु­प­ल­म्भा­त् संकेतो ऽपि१६ न सिध्येत् । न चा­सं­के­ति­त१७म् अपि सामान्यं वाच्यं नाम, अ­ति­प्र­स­ङ्गा­त् । १०सतापि ता१८दृशान्य् अव्या१९वृ­त्त्या­त्म­ना भ­वि­त­व्य­म्­, अन्यथा वि­शे­ष­व२०त्स्व­भा­व­हा­नि­प्र­स­ङ्गा­त् वि­शे­षा­णां वा तद्व२१त् ततो व्यावृत्तेः । परा२२प­र­सा­मा­न्य­योः प­र­स्प­रं स्वा­श्र­या­च् च२३ क­थं­चि­द् अ­व्या­वृ­त्तौ स्व­रू­प­सं­क­रा­त् प्रतिनि- य­त­स्व­भा­व­हा­ने­र् अ­व­श्यं­भा­वा­द् वि­शे­ष­व­त्२४ तद्वतो ऽ­र्थ­स्या­प्य् अभाव इति स­र्वा­भा­वः प्र­स­ज्ये­त । सा­मा­न्य­वा२५दिनां त­द­भ्यु­प­ग­म­मा­त्रा­त् सद् अप्य् अ­व­क्त­व्य­म् एव सा­मा­न्य­म् । तथा स्व­ल­क्ष­णै­का­न्त­वा­दि­नां न स्व­ल­क्ष­णं वाच्यं, त­स्या­न­न्त्या२६त् सं­के­ता­वि­ष­य­त्वा­द् अ­न­न्व­या२७च् छ­ब्द­व्य­व­हा­रा­यो- १५ग्यत्वात् । न चा२८न्यापोहः सर्वथा२९र्थः शब्दस्य वि­क­ल्प­स्य३० वा, स्वविष३१य­वि­धि­नि­र­पे­क्ष­स्य गु­ण­भा­वे- नाप्य् अ­न्या­पो­ह­स्य शब्देन वक्तुम् अ­श­क्ते­र् वि­क­ल्पे­न च नि­श्च­य­ना­यो­गा­त् । सा३२ध­न­व­च­न­म् एव त्रिरू३३प­लि­ङ्ग­प्र­का- शकं, न त३४तो ऽन्य३५द्व­च­नं­, तस्य३६ वि­व­क्षा­मा­त्रे ऽपि सं­भा­व­ना­या ए­वो­प­ग३७माद् इति चेन् न३८, तस्याप्य् अ­न्या­पो­ह­मा- त्रा३९र्थत्वात् ऽ­अ­पो­हः श­ब्द­लि­ङ्गा४०भ्यां न व४१स्तु विधि नो­च्य­ते­ऽ इति व­च­ना­त्­, सत्य् अपि च सा­ध­न­व­च­ने­न नि­त्य­त्व­स­मा­रो­प­व्य­व­च्छे­दे स्व­ल­क्ष­ण­स्या­नि­त्य­त्वा४२सिद्धौ सा­ध­न­व­च­ना­न­र्थ­क्या­त् । न शब्दस्य २०प­रा­र्था­नु­मा­न­रू­प­स्य वि­क­ल्प­स्य वा स्वा­र्था­नु­मा­न­ज्ञा­न­रू­प­स्य स­र्व­था­न्या­पो­हो ऽर्थः४३ श्रेयान् । ४४त् सत्तत् सर्वम् अनित्यं नित्ये क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­द् इति सा­ध­न­व­च­ने­न नि­त्य­त्व­स­मा­रो­प­व्य­व- च्छेद एव स्व­ल­क्ष­ण­स्या­नि­त्य­त्व­सि­द्धिः । अतो न तस्या४५न­र्थ­क्य­म् इति चेत् क४६थम् इत्थं स­र्व­था­न्या­पो­हो ऽर्थः सा­मा­न्य­वि­शे­ष­व्य­ति­रि­क्तः ।  ता­दा­त्म्य­स्य ।  उ­क्त­प्र­का­रे­ण ।  इति, वि­शे­ष­ज्ञा­ना­त् ।  सामान्ये ।  सा­मा­न्य­वा- न् विशेष इति ।  वि­शे­ष­ण­वि­शे­ष्य­भा­वः सा­मा­न्य­वि­शे­षा­भ्यां भिन्नो ऽभिन्नो वेति वि­क­ल्प­द्व­यं कृत्त्वा क्रमेण दू­ष­य­न्ति जैनाः । २५ अभेदे ऽ­ङ्गी­क्रि­य­मा­णे ।  स्व­सि­द्धा­न्तो भे­द­प­क्षः । १० सा­मा­न्य­वि­शे­ष­योः । ११ भेदे । १२ सं­ब­न्धा­नु­प­प­त्तेः । १३ अभि- न्नम् एव वा सर्वथा । १४ शब्देन जातिर् आ­क्षि­प्य­ते जात्या व्यक्तिस् ततः प्र­वृ­त्ति­र् इति । १५ अ­मू­र्तै­क­रू­प­स्य सा­मा­न्य­स्य । १६ इदं सा­मा­न्य­म् इति नामापि । १७ श­ब्दे­ना­गृ­ही­त­म् । १८ वि­द्य­मा­ने­ना­पि सा­मा­न्ये­न । १९ अ­न्य­श­ब्दे­न सा­मा­न्या­न्त­रं ग्राह्यम् । २० वि­शे­ष­स्य वि­शे­षा­न्त­रा­द् व्या­वृ­त्त्य­भा­वे स्व­भा­व­हा­नि­प्र­स­ङ्गो यथा । २१ सा­मा­न्य­स्य सा­मा­न्या­न्त­रा­द् अ­व्या­वृ­त्तौ स्व­भा­व­हा­नि­प्र­स­ङ्गो यथा ततो, वि­शे­षा­त् । २२ भाष्यं भा­व­य­न्न् आह । २३ वि­शे­ष­रू­पा­श्र­या­त् । २४ वि­शे­ष­स्य यथा वि­शे­षा­द् अ­व्या­वृ­त्तौ प्र­ति­नि­य­त­स्व­भा­व- ३०हानिः । २५ नै­या­यि­क­वै­शे­षि­क­सां­ख्य­भा­ट्ट­प्रा­भा­क­रा­णा­म् । २६ आ­न­न्त्या­द् इति साधनं कथं सिद्धम् ? सं­के­ता­वि­ष­य­त्वा­त् । तद् अपि कथम् ? अ­न­न्व­या­त् । तद् अपि कथम् ? श­ब्द­व्य­व­हा­रा­वि­ष­य­त्वा­त् । ( इति पू­र्व­पू­र्व­हे­तु­त्व­म् उ­त्त­रो­त्त­र­स्य ) । २७ संकेति- तस्य स्व­ल­क्ष­ण­स्य व्य­व­हा­र­का­ले ऽ­नु­ग­मा­भा­वा­त् । २८ स्व­ल­क्ष­ण­स्य मा भूत्, सा­मा­न्य­स्य वाच्यत्वं स्याद् इति बौ­द्धे­नो­क्ते आह जैनः । २९ अ­न्या­पो­हः सामान्यं बौ­द्धा­भि­म­त­म् । ३० ज्ञानस्य । ३१ अ­न्या­पो­ह­स्य विषयो गोत्वादिः । ३२ आह सौगतः । ३३ त्रि­रू­प­लि­ङ्ग­स्या­न्य­स्मा­त् प­ञ्च­रू­प­लि­ङ्गा­द् इतो व्यावृत्त्या अ­न्या­पो­ह­ल­क्ष­ण­स्य प्र­का­श­क­म् । ३४ सा­ध­न­व­च­ना­त् । ३५३५ यत् सत्तत् सर्वं क्ष­णि­कं­, घ­ट­मा­न­ये­त्या­दि । ३६ अ­न्य­द्व­च­न­स्य । ३७ ततश् च ना­न्या­पो­हः सर्वस्य श­ब्द­स्या­र्थः इत्य् एतत् सिद्धसा- धनम् । कुतः ? सा­ध­न­व­च­न­स्या­न्या­पो­ह­वि­ष­य­त्वो­प­ग­मा­त् । ३८ जैनः प्राह । ३९ अर्थो विषयः । ४० लि­ङ्ग­श­ब्दे­ना­त्र लि­ङ्ग­वा­च­कं वचनं ( यत् सत्तत् सर्वं क्ष­णि­क­म् इति ) ग्राह्यम् । ४१ वस्तु स्व­ल­क्ष­ण­म् । ४२ केनापि प्र­मा­णे­न । ४३ विषयः । ४४ आह सौगतः । ४५ सा­ध­न­व­च­न­स्य । ४६ इतो जैनो ब्रूते । १४१स­म­र्थ्य­ते­, स्वल­क्ष­ण­क्ष­ण­क्ष­य­स्य विधानात् । दृश्य­वि­क­ल्प्य­योः स्व­ल­क्ष­ण­सा­मा­न्य­यो­र् ए­क­त्वा­ध्य­व­सा­या­त् त्क्ष­ण­क्ष­य­स्य विधिः, न पुनर् वस्तुनः सर्वथा वि­क­ल्पा­भि­धा­न­यो­र् व­स्तु­सं­स्प­र्शा­भा­वा­द् इति चेन् न, स्व­ल­क्ष­ण­सा­मा- न्ययोर् ए­क­त्वा­ध्य­व­सा­यि­ना वि­क­ल्पे­न स्व­ल­क्ष­ण­स्या­ग्र­ह­णा­त्­, अ­गृ­ही­ते­न सह सामा­न्य­स्यै­क­त्वा­ध्य­व­सा(या)सं­भ­वा­त्­, अ­न्य­था­ति­प्र­स­ङ्गा­त्१० । प्र­त्य­क्ष­तः प्र­मि­ते­न स्व­ल­क्ष­णे­न त११स्यै­क­त्वा­ध्य­व­सा­न­म् इति चेन् नन्व् एवं वि­क­ल्पा­भि­धा- ०५नयोर् व­स्तु­सं­स्प­र्शा­भा­वे स्व­ल­क्ष­ण­द­र्श­न­स्या­कृ­त­नि­र्ण­य­स्य१२ व­स्तु­स­न्नि­धे­र् अ­वि­शे­षा­त् किं केन प्रमितं स्यात् ? न हि मि­थ्या­ध्य­व­सा­ये­न त­त्त्व­व्य­व­स्था­प­नं, सं­श­य­वि­प­र्या­स­का­रि­णा­पि द­र्श­ने­न१३ स्व­ल­क्ष­ण­स्य प्र­मि­त­त्व­प्र- सङ्गात् । व­स्तु­सं­स्प­र्शा­भा­वा­वि­शे­षे ऽपि१४ नि­र्ण­य­स्य१५ जनकं दर्शनं स्व­ल­क्ष­ण­स्य प्र­मा­णं­, न पुनः सं­श­या­दे­र् इति १६दन्न् आत्मनो ऽ­ना­त्म­ज्ञ­ता­म् आ­वे­द­य­ति । ननु च नि­र्ण­ये­न द­र्श­न­वि­ष१७य­स­मा­रो­प­स्य व्य­व­च्छे­दा­त् तज्ज१८नकं दर्शनं प्र­मा­णं­, न तु सं­श­या­दे­र् ज­न­कं­, तेन१९ त­द­व्य­व­च्छे­दा­त्­, अ­स­मा­रो­पि­तां२०शे द­र्श­न­स्य प्रा­मा­ण्या­त् ऽक्व२१चिद् दृष्टे ऽपि यज् ज्ञानं १०सामान्या२२र्थं वि­क­ल्प­क­म् । असमा२३रो­पि­ता­न्यां­शे त२४न्मा­त्रा­पो­ह­गो­च­र­म्­ऽ इति व­च­ना­न् नो­क्तो­पा­ल­म्भ इति चेन् न, स­मा­रो­प­व्य­व२५च्छे­द­वि­क­ल्प­स्य स्व­सं­वे­द­न­व्य­व­स्था­ने ऽपि वि­क­ल्पा­न्त­रा­पे­क्ष­त्व­प्र­स­ङ्गा­न् नी­ला­दि­स्व­ल­क्ष­ण­द­र्श­न२६वन्नि- र्वि­क­ल्प­क­त्वा­वि­शे­षा­त्२७ । २८व­स्तु­द­र्श­न­स­मा­रो­प­व्य­व­च्छे­द­यो­र् अ­न्य­त­र­स्या­पि स्वतस् त­त्त्वा­प­रि­नि­ष्ठि२९ताव् इतरे- त­रा­श्र­य­दो­षः । स­मा­रो­पो३० हि येन व्य­व­च्छि­द्य­ते स निश्चयः३१ । स्व­रू­प­म् अ­नि­श्चि­न्व३२न्न् अपि यदि स्वतः प­रि­नि­ष्ठा३३पयेत् तदा व­स्तु­द­र्श­न­म् अपि, वि­शे­षा­भा­वा­त् । तथा च किं नि­श्च­या­पे­क्ष­या ? वस्तु३४द­र्श­न­स्य नि­श्च­या­पे- १५क्षायां वा नि­श्च­य­स्व­रू­प­सं­वे­द­न­स्या­पि नि­श्च­या­न्त­रा­पे­क्ष­णा­द् अ­न­व­स्था स्यात् । नि­श्च­या­द् व­स्तु­द­र्श­न­स्य प­रि­नि­ष्ठि­तौ व­स्तु­द­र्श­ना­च् च नि­श्च­य­स्व­रू­प­स्य३५ प­र­स्प­रा­श्र३६यदोषः स्यात् । ततो न वि­क­ल्प­व­च्छ­ब्द­स्य स­र्व­था­न्या­पो­हो ऽर्थः । ए­ते­ना­त­त्का­र्य­का­र­ण­व्या३७वृत्तिर् ए­क­प्र­त्य­व­म­र्शा­दि­ज्ञा­ना­द् ए­का­र्थ­सा­ध­ने हेतुर् अ­त्य­न्त­भे­दे ऽ­पी­न्द्रि­या­दि­व­त्स­मु­दि­ते­त­र­गु३८डू- च्या­दि­व­च् च ज्व­रो­प­श­म­ना­दा­व् इति व३९द­न्नि­रा­कृ­तः­, सर्वथा त४०तो व४१स्तुनि प्र­वृ­त्त्य­यो­गा­त् । स­म­या­द४२र्शिनो ऽपि क्वचिद् अ४३न्व­य­बु­द्ध्य­भि­धा४४न­व्य­व­हा­रो ऽ­त­त्का­र्य­का­र­ण­व्य­ति­रे­क४५व्य­व­स्था­यां गु­डू­च्या­द्यु­दा­ह­र­ण­प्र­कॢ­प्तिं २०वि­प­र्या­स­य­ति, तस्य४६ व­स्तु­भू­ता­र्थ­सा­दृ­श्य­प­रि­णा­म­सा­ध­न­त्वा­त् । न हि गु­डू­च्या­द­यो ज्व­रो­प­श­म­न­श­क्ति- स्व­ल­क्ष­ण­क्ष­ण­क्ष­य­स्या­पि श­ब्दा­र्थ­त्वा­द् इत्य् अर्थः ।  अ­स्ति­त्व­सा­ध­ना­त् ।  सौगतः ।  नी­ल­क्ष­ण­क्ष­य­स्य ।  अन्यापो- हो ऽर्थः स­म­र्थ्य­ते ।  स्व­ल­क्ष­ण­रू­प­स्य ।  जैनः ।  दृ­श्य­वि­क­ल्प्य­योः ।  सा­मा­न्य­स्य वि­क­ल्प­स्या­न्या­पो­ह­ल­क्ष­ण­स्य । १० त्रि­वि­प्र­कृ­ष्टे­त­र­यो­र् अप्य् ए­क­त्वा­ध्य­व­सा­य­प्र­स­ङ्गा­त् । ११ सा­मा­न्य­स्य­, वि­क­ल्प­स्य । १२ स्व­ल­क्ष­ण­ग्रा­ह­क­प्र­त्य­क्ष­स्य । १३ निर्वि- क­ल्प­क­प्र­त्य­क्षे­ण । १४ स्व­ल­क्ष­ण­द­र्श­न­मि­थ्या­ध्य­व­सा­य­योः । १५ वि­क­ल्प­स्य । १६ सौगतः । १७ एष वि­ष­यो­, नी­ल­स्व­ल­क्ष­णः । २५१८ नि­र्ण­य­ज­न­क­म् । १९ सं­श­या­दि­ना द­र्श­न­वि­ष­य­स­मा­रो­प­स्य व्य­व­च्छे­द­ना­भा­वा­त् । २०-२१ नी­ल­स्व­ल­क्ष­णे । २२ बसः (­ब­हु­व्री­हिः­)२३ वि­व­क्षि­तां­शे ऽ­क्ष­णि­के । स­मा­रो­प­व्य­व­च्छे­द­क­नि­र्ण­य­ज­न­क­द­र्श­न­वि­ष­ये । २४ त­न्मा­त्र­स्या (­क्ष­णि­क­स्य­) न्यस्माद् (­अ­क्ष­णि­का­त्­) अपोहो व्या­वृ­त्ति­र् गोचरो यस्य तत् । अ­क्ष­णि­का­द् व्यावृत्तं क्ष­णि­क­म् इति ता­त्प­र्य­म् । २५ स­मा­रो­पं व्यव- च्छि­न­त्ती­ति स­मा­रो­प­व्य­व­च्छे­दो वि­क­ल्प­स् तस्य । २६ यथा नी­ला­दि­स्व­ल­क्ष­ण­द­र्श­न­स्य स्व­स्व­रू­प­व्य­व­स्था­प­ना­र्थं वि­क­ल्पा­न्त­रे­ण भाव्यं तथा स­मा­रो­प­व्य­व­च्छे­द­वि­क­ल्प­स्या­पि स्व­स्व­रू­प­व्य­व­स्था­प­ना­र्थं वि­क­ल्पा­न्त­रे­ण भाव्यम् इत्य् अ­न­व­स्था । २७ विकल्पः स्वसं- ३०वेदनं नी­ला­दि­स्व­ल­क्ष­ण­द­र्श­न­योः । २८ वस्तु नी­ला­दि­क्ष­णः । तस्य दर्शनं प्र­त्य­क्ष­म् । स­मा­रो­पः अ­क्ष­णि­कः । २९ तत्त्वा- प­रि­स­मा­प्तौ । ३० क्षणिके अ­क्ष­णि­क­स्य स­मा­रो­पः । ३१ विकल्पः । ३२ निश्चयः । ३३ स्व­स्व­रू­प­म् । ३४ व­स्तु­द­र्श­न­स्ये- ति पदं दे­ह­ली­दी­प­क­न्या­या­त् नि­श्च­या­पे­क्ष­या इति पूर्वोक्ते ऽपि वाक्ये स­म्ब­ध्य­ते । ३५ प­रि­नि­ष्ठि­ता­व् इत्य् अ­ने­ना­न्व­यः । ३६ व­स्तु­द­र्श­न­स्य स्वतः स्व­रू­प­प­रि­नि­ष्ठा­प­ने । ३७ ख­ण्डा­द­यो हि वि­शे­ष­स­मा­न­प­रि­णा­म­र­हि­ता एव ए­क­प्र­त्य­व­म­र्शा­द् ए­का­र्थ­हे­त­वो भ­व­न्ति­, अ­त­त्का­र्य­का­र­ण­व्या­वृ­त्त­त्वा­द् इ­न्द्रि­या­दि­व­त्स­मु­दि­ते­त­र­गु­डू­च्या­दि­व­च् चेत्यादि वदन्न् इति संबन्धः । अ­त­त्का­र्य­का­र­णो हि ३५गौः । ३८ स­मु­दि­ता इतरे शु­ण्ठ्या­द­यो यत्र ते तथोक्ताः । ते च ते गु­डू­च्या­द­य­श् च । तद्वत् । ३९ बौद्धः । ४० अतत्का- र्य­का­र­ण­व्या­वृ­त्तेः । ४१ क­र्का­दि­वि­शे­षे श्वे­त­घो­ट­का­दौ । ४२ अ­त­त्का­र्य­का­र­ण­व्या­वृ­त्तौ सं­के­ता­द­र्शि­नो ऽपि । ४३(­घो­ट­का­दौ­) । ४४ द्वन्द्वः । ४५ व्य­ति­रे­को­, व्यावृत्तिः । ४६ गु­डू­च्या­द्यु­दा­ह­र­ण­स्य । १४२स­मा­न­प­रि­णा­मा­भा­वे ज्व­रो­प­श­म­हे­त­वो न पुनर् द­धि­त्र­पुषादयो ऽपीति श­क्य­व्य­व­स्थं­, च­क्षु­रा­द­यो वा रू­प­ज्ञा­न­हे- तवस् त­ज्ज­न­न­श­क्ति­स­मा­न­प­रि­णा­म­वि­र­हि­णो ऽपि न पुना र­सा­द­य इति नि­र्नि­ब­न्ध­ना व्य­व­स्थि­तिः । अ­त­त्का­र्य- का­र­ण­व्या­वृ­त्ति­नि­ब­न्ध­ना सेति चेत् कथं त­त्का­र­ण­का­र्य­जन्य­ज­न­क­श­क्ति­स­मा­न­प­रि­णा­मा­भा­वे ऽपि के­षां­चि­द् अतत्का- र­ण­का­र्य­व्या­वृ­त्तिः सिध्येद् इति प्र­कृ­त­म् उ­दा­ह­र­णं क­र्का­दि­व्य­क्ती­ना­म् अ­श्व­त्वा­दि­प्र­त्य­यं तथा स­मा­न­प­रि­णा­म­हे­तु­कं ०५सा­ध­य­ति ? इति वि­प­र्या­स­सा­ध­न­म् अ­न्या­पो­ह­वा­दि­ना­म् । ततो ऽ­मी­षा­म् अ­न्या­पो­ह­सा­मा­न्य­म् असद् अ­व­क्त­व्य­म् एव । एतेन स्व­ल­क्ष­णा­न्या­पो­ह­द्व­यं स­द­स­द­व­क्त­व्य­म् एव सौ­ग­ता­ना­म् आ­पा­दि­त­म् उ­न्ने­यं­, स्व­ल­क्ष­ण­स्य सतो ऽप्य् अ­न्या­पो­ह­स्य चासतो ऽपि वक्तुम् अ­श­क्य­त्वा­त् । इति प­र­म­ता­पे­क्ष­या च­र­म­भ­ङ्ग­त्र­य­म् उ­दा­हृ­त­म् । नन्व् अ­स्ति­त्व­म् एव वस्तुनः स्व­रू­पं­, न पुनर् ना­स्ति­त्वं­, तस्य प­र­रू­पा­श्र­य­त्वा­द् अन्यथाति­प्र­स­ङ्गाद् इति वदन्तं वादिनं प्र­त्या­हु­र् आचार्याः । १०अस्तित्वं प्र­ति­षे­ध्येना­वि­ना­भा­व्ये­क­धर्मिणि । वि­शे­ष­ण­त्वा­त् सा१०धर्म्यं यथा भे­द­वि­व­क्ष­या ॥ १७ ॥ एको धर्मी जीवादिः । त­त्रा­स्ति­त्वं ना­स्ति­त्वे­न प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि­, न पुनर् भि­न्ना­धि­क­र­ण११णं, वि­शे­ष­ण- त्वात् । यथा हेतौ साधर्म्यं वै­ध­र्म्ये­ण भे­द­वि­व­क्ष­या सर्वेषां हे­तु­वा­दि­नां क्वचिद् अ­नु­मा­न­प्र­यो­गे प्र­सि­द्ध­म् । सर्वस्य नि­त्य­त्वा­नि­त्य­त्वा­दि­सा­ध­ने हेतौ सा­ध­र्म्य­स्य व्य­ति­रे­का­वि­ना­भा­वि­नो ऽ­सं­भ­वा­द् अ­यु­क्त­म् उ­दा­ह­र­ण१२म् इति चेन् न, तत्रा१३पि त१४दु­भ­य­स­द्भा­वा­त् । तथा हि । सर्वम् इत्थम् अनित्थं वेति प्रतिज्ञा१५या­ऽ­भि­प्रे­त्य वा प्र­मे­य­त्वा­दि­हे- १५तू­पा­दा­ने ऽपि व्य­ति­रे­को ऽस्त्य् एव, प्र­मे­य­त्व­स्य व­स्तु­ध­र्म­त्वा­त् । प­रि­णा­मी जीवः श­ब्दा­दि­र् वा ना­प­रि­णा­मी­ति वा, सर्वं चे­त­न­म् अ­चे­त­नं वा वि­वा­दा­प­न्न­म् इत्थम् अनित्थं वा प्र­ति­ज्ञा­प्र­यो­ग­वा­दी प्र­ति­पा­द्या­नु­रो­ध­तः प्र­ति­ज्ञा­य­, सौ­ग­त­प्र­ति­पा­द्या­श­य­तो ऽ­भि­प्रे­त्य वा प्र­मे­य­त्वा­त् सत्त्वाद् व­स्तु­त्वा­द् अ­र्थ­क्रि­या­का­रि­त्वा­द् इ­त्या­दि­हे­तू­ना­म् उ­पा­दा­ने ऽपि वादि- प्र­ति­वा­दि­प्र­सि­द्धे ऽर्थे ऽन्व१६य­व­त्ख­पु­ष्पा­दौ साध्यध१७र्म­नि­वृ­त्तौ सा­ध­न­ध१८र्म­नि­वृ­त्ति­ल­क्ष­णो व्य­ति­रे­को ऽस्त्य् एव । ख­पु­ष्पा­द- यो ऽपि तत्र१९ व्य­व­हा­र२०म् इच्छता प्रमेयाः प्र­ति­प­त्त­व्या इ२१ति न किञ्चि२२त् प्रमाणं प्र२३मे­या­भा­व­स्या­पि २०त­था­भा­वा­नु­ष­ङ्गे­णा­व्य­व­स्था­प्र­स­ङ्गा­त्२४ । न चैतद् विरुद्धं स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्य­म् इ­त्या­दि­व­त् । न हि स्वल- क्ष­ण­स्या­नि­र्दे­श्य­स्या२५प्य् अ­नि­र्दे­श्य­श­ब्दे­न निर्देशे विरोधो ऽस्ति । नापि प्रत्यक्षं क­ल्प­ना­पो­ढ­म् अपि । क­ल्प­ना­पो­ढ­त्वे­न क­ल्प­य­तः किञ्चिद् वि­रु­ध्य­ते­, सर्वथा त२६द्व्य­व­हा­रा­प­ह्न­व­प्र­स­ङ्गा­त् । तथैव ख­पु­ष्पा­द­यो ऽ­प्र­मे­या इति व्य२७व­ह­र­तो ऽपि न तेषाम् अ­प्र­मे­य­त्वं वि­रु­ध्य­ते­, त२८त्प्रमितौ प्र­मा­णा­भा­वा­त् प्र­मे­या­भा­व­व­त् । त२९दभावे ऽपि ख­पु­ष्पा­दी­नां प्र­मे­य­त्वे क­र्क­टि­का­दि­वि­शे­ष­स् त्रपुषः ।  का­र­ण­स्य ज­न­न­श­क्तेः कार्यं ज­न्य­श­क्तिः । (इति शब्दोत्र ऽ­य­तः­, इत्य् अर्थे) । २५ ना­स्ति­त्व­स्य प­र­रू­पा­श्र­य­त्वे ऽपि व­स्तु­रू­प­त्वं यदि ।  प­र­रू­पा­श्रि­तं नास्तित्वं वि­व­क्षि­त­व­स्तु­स्व­रू­पं स्याद् इत्य् अ­ति­प्र­स­ङ्गः । अ­द्वै­त­वा­दि­न­म् ।  वस्तुनो धर्मः ।  ना­स्ति­त्वे­न ।  जीवादौ । १० हेतौ यथा साधर्म्यं वै­ध­र्म्ये­ण स­हा­वि­ना­भा­वि । ११(­भि­न्ना­धि­क­र­ण­म् अस्तित्वं ना­स्ति­त्वे­न स­हा­वि­ना­भा­वि नेत्य् अर्थः) । १२ (­अ­यु­क्त­म् उ­दा­ह­र­णं­, दृ­ष्टा­न्त­स्य हे­तु­दे­शे­षु सर्वत्रा- घ­ट­ना­त्­) । १३(­के­व­ला­न्व­यि­नि हेतौ) । १४(­सा­ध­र्म्य­वै­ध­र्म्ये­ति­) । १५ स्व­म­ता­पे­क्ष­या प्र­ति­ज्ञा­य (­उ­क्­‍­त्वा­) बौ­द्ध­म­ता­पे­क्ष­या­भि­प्रे­त्य (­उ­प­रि­ष्टा­त् प्र­क­र­णा­दि­व­शे­न ज्ञात्वा, बौ­द्ध­म­ते प­क्ष­व­च­न­स्या­न­भि­प्रे­त­त्वा­त्­) । १६ जी­वा­दि­त­त्वे ३०य­था­न्व­यो ऽस्ति । १७ जीवः प­रि­णा­मी­, प्र­मे­य­त्वा­त् । यो यः प्रमेयः स स प­रि­णा­मी यथा घटः । यो न प­रि­णा­मी स न प्रमेयो यथा ख­पु­ष्प­म् इति । १८ सा­ध­न­ध­र्मः प्र­मे­य­त्व­म् । १९ ख­पु­ष्पा­दौ । २० ख­पु­ष्प­म् इति । २१ (इति सौ­ग­ते­ना­श­ङ्क्ये­त चेत् तर्हि न किञ्चिद् इत्य् आह जैनः) । २२ ख­पु­ष्प­प्र­मि­तौ । २३ अ­न्य­थे­त्य् अ­ध्या­हा­र्य­म् । ख­पु­ष्प­प्र­मि­तौ प्रमाणं चेद् इत्य् अर्थः । २४ अयं प्र­मे­यः­, असौ प्र­मे­या­भा­व इति व्यवस्था न स्यात् । २५ अ­व­च्य­स्य । २६ अ­नि­र्दे­श्य­त्व­क­ल्प­ना­पो­ढ­त्व­व्य­व­हा­र­स्य । २७ जैनस्य । २८ ख­पु­ष्प­प­रि­च्छि­त्तौ । २९ प्र­मा­णा­भा­वे ऽपि । १४३प्र­मे­या­भा­व­स्या­पि प्र­मे­य­त्वा­नु­ष­ङ्गः । तथा च प्र­मे­य­त­द­भा­व­व्य­व­स्था कथम् आ­स्थी­ये­त ? एतेन ख­पु­ष्पा­द­यः प्रमेयाः श­ब्द­वि­क­ल्प­वि­ष­य­त्वा­द् घ­टा­दि­व­द् इत्य् अनुमानं प्र­त्यु­क्तं­, हेतोः प्र­मे­या­भा­वे­न व्य­भि­चा­रा­त् । प्र­त्य­क्षा­नु- मानाभ्यां प्र­मी­य­मा­ण­त्वा­त् प्रमेयाः ख­पु­ष्पा­द­य इति चेन् न, अ­सि­द्ध­त्वा­त् सा­ध­न­स्य । तथा हि । ते न प्र­त्य­क्षे­ण प्र­मी­य­मा­णाः­, तत्र स्वा­का­रा­न­र्प­क­त्वा­त् । नाप्य् अ­नु­मा­ने­न­, स्व­भा­व­का­र्य­प्रति­ब­न्धा­भा­वा­त् । स्व­भा­वे­न के­न­चि­त् तेषां ०५प्र­ति­ब­न्धे नि­स्स्व­भा­व­त्व­वि­रो­धा­त्­, कार्येण च प्र­ति­ब­न्धे ऽ­न­र्थ­क्रिया­का­रि­त्व­व्या­घा­ता­त् सन्तः ख­पु­ष्पा­द­यो व्य­व­ह्रि­ये­र­न् । १०र्शने स्वा­का­र­म् अ­न­र्प­य­ता११ स्व­भा­व­का­र्य­प्र­ति­ब­न्धा­भा­वे प्र­मे­य­त्वं प्र­मा­णा­न्त­र१२म् अ­व­श्य­म् आ- कर्षति । ततो वि­प्र­ति­षि­द्ध­म् एतत् ख­पु­ष्पा­दी­नां प्र­मे­य­त्वं­, प्र­मा­ण­द्व­य­नि­य­म­वि­रो­धा­त् । न च प्र­मा­णा­न्त- रेणापि प्र­मी­य­मा­णा­स् ते, प्र­मा­ण­वि­ष­य­त्व१३ध­र्म­स्या­ना­श्र­य­त्वा­त् । अन्यथा१४ व­स्तु­त्वा­प­त्तेः१५१६द­स­द्व्य­व­स्था­नु­प­प­त्ते­स् त- द्व्य१७व­हा­रा­भा­वः । १८ च स्व­ल­क्ष­ण­म् एवान्या१९पोहः सर्वथा वि­धि­नि­य२०मयोर् ए­क­ता­न­त्वा२१सं­भ­वा­त्१०पु२२ष्प­र­हि­तं खम् एव खे पु­ष्पा­भा­वः­, श­शा­द­य एव च वि­षा­ण­र­हि­ताः श­शा­दि­षु वि­षा­णा­भा­व इत्य् ए­क­वि­ष­यौ ख­श­शा­दि­त२३त्पु­ष्प­वि­षा­ण­वि­धि­नि­य२४मौ सं­भ­व­त एवेति चेन् न२५, गग२६न­श­शा­दी­नां भा­वा­भा­व­स्व­भा­व­भे­दा­द् विधि- निय२७मो­प­ल­ब्धे­श् च, अ­न्य­था­नु­भ­वा­भा­वा­त् । श२८ब्द­वि­क­ल्प­वि­शे­षा२९त् संकेत३०वि­शे­षा­पे­क्षा­द् एकत्र३१ विषये वि­धि­नि­य- मयोः संभव इति चेन् न, सं­के­त­वि­शे­ष­स्य व३२स्तु­स्व­भा­व­वि­शे­ष­नि­ब­न्ध­न­त्वा­त् । तत्स्व३३भा­व­भे­दा­भा­वे च सं­के­त­वि­शे­षा­नु­प­प­त्ते­र् अ­भि­धा­न­प्र­त्य­य३४विशेषो ऽपि मा भूत् तद३५न्य­त­र­व­त् । नन्व् अनिन्द्र३६स्वभावे ऽपि पदार्थे १५व्य­व­ह­र्तृ­सं­के­त­वि­शे­षा­द् इ­न्द्रा­भि­धा­न­प्र­त्य­य­वि­शे­ष­द­र्श­ना­न् न व­स्तु­स्व­भा­व­भे­द­नि­ब­न्ध­नः सं­के­त­वि­शे­षः सिद्धो यतो व­स्तु­स्व­भा­व­भे­दा­भा­वे सं­के­त­वि­शे­षा­नु­प­प­त्तिः­, त३७तो ऽ­भि­धा­न­प्र­त्य­य­वि­शे­ष­श् च न स्यात्, खम् अ३८स्ति, तत्पुष्पं ना­स्ती­ति­, ३९स्या­ना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठि­त­त्वा­त् । इति कश्चि४०त् सो ऽप्य् अ­न­नु­भू­त­व­स्तु­स्व­भा­वः­, श४१ब्दस्य स­र्वा­र्थ­प्र­ति- पा­द­न­श­क्ति­वै­चि­त्र्य­सि­द्धेः­, प­दा­र्थ­स्य च सर्वस्य स­र्व­श­ब्द­वा­च्य­त्व­श­क्ति­ना­ना­त्वा­त् प्र­धा­न­गु४२ण­भा­वा­द् अ­भि­धा­न- व्य­व­हा­र­प्र­सि­द्धेः । क्वचित् पदार्थे ऽ­नि­न्द्र­स्व­भा­वे ऽ­पी­न्द्र­श­ब्द­वा­च्य­श­क्ति­स­द्भा­वा­द् व्य­व­ह­र्तृ­सं­के­त­वि­शे­षा­द् इन्द्राभि- २०धा­न­प्र­त्य­य­वि­शे­ष­सि­द्धे­र् व­स्तु­स्व­भा­व­भे­द­नि­ब­न्ध­न एव सं­के­त­वि­शे­ष इति न त४३दभावे भवितु४४म् उ­त्स­ह­ते­, यतः सौ­ग­ती­य­म् ।  प्र­मे­या­भा­व­स्य श­ब्द­वि­क­ल्प­वि­ष­य­त्वे ऽपि प्र­मे­य­त्वा­भा­वो यतः ।  ख­पु­ष्पा­द­यः ।  प्रत्यक्षे ।  खपु- ष्पा­दी­ना­म् । (­स्व­भा­व­हे­तु­ना का­र्य­हे­तु­ना वा­वि­ना­भा­व­सं­ब­न्धा­भा­वा­त्­) ।  लि­ङ्ग­रू­पे­ण ।  (­अ­र्थ­क्रि­या­का­रि­त्वा­भा­वा­भा- वाद् इत्य् अर्थः । (सतो ऽ­र्थ­क्रि­या­का­रि­त्वा­भा­वा­भा­व­ल­क्ष­ण­त्वा­त्­) । १० प्र­ति­ब­न्धा­भा­वे ऽपि ख­पु­ष्पा­दी­नां प्र­मे­य­त्वं स्याद् इत्य् उक्ते आह । ११(­ख­पु­ष्पा­दी­ना­म्­) । १२ प्र­त्य­क्षा­नु­मा­ना­भ्यां व्य­ति­रि­क्तं तृ­ती­य­म् । (न च बौद्धेन तृतीयं प्रमाणं २५स्वी­कृ­त­म् अतो दोषः) । १३ प्र­मे­य­त्व­स्य धर्मस्य । १४(नो चेत् प्र­मा­ण­वि­ष­य­त्व­रू­प­स्य धर्मस्य अ­ना­श्र­य­त्वं तर्हि) । १५ ततश् चेत्य् अ­ध्या­हा­र्य­म् (­ख­पु­ष्पा­दी­नां व­स्तु­त्वा­प­त्ता­व् इत्य् अर्थः) । १६ स्व­ल­क्ष­णं सत्, अ­न्या­पो­ह­स् त्व् असद् इति । १७ अ­स­द्व्य­व- हा­रा­भा­वः । १८ आ­का­शा­द्या­त्म­क­स्व­ल­क्ष­णं मुक्त्वा ख­पु­ष्पा­द्य­भा­वो न दृश्यते । ख­पु­ष्पा­दी­ना­म् अ­भा­वा­भा­वे च तेषां प्र­मे­य­त्व- म् एवेति बौ­द्धे­ना­श­ङ्कि­ते प्राहुर् जैनाः । १९ ख­पु­ष्पा­भा­वः । २० नियमो निषेधः । २१ ए­क­ता­न­त्व­म् ए­क­वि­ष­य­त्व­म् । २२ एकता- न­त्वा­भा­वो ऽसिद्ध इति सौगतो ऽग्रे वदति । २३(तयोः ख­श­शा­द्योः­) । २४ ख­श­शा­दे­र् विधिः, पु­ष्प­वि­षा­ण­यो­र् नियमः ३०(­प्र­ति­षे­धः­) । २५ जैनः । २६ ग­ग­ना­पे­क्ष­या भावः पु­ष्पा­द्य­पे­क्ष­या चाभावः । २७(­वि­धि­श् च नि­य­म­श् चेति तयोः) ।  । २८ सौगतः २९ विशेषो भेदः । ३० के­व­ल­वि­धि­मा­त्रे स्व­स्व­रू­पे पु­ष्पा­भा­वः­, त­त्स्व­भा­वा­भा­वे संकेतः । ख­श­ब्दे­ने­दं वाच्यं पु­ष्प­श­ब्दे­न चेदम् इति संकेतः । ३१ खादौ । ३२ वि­धि­नि­य­म­रू­प­व­स्तु­स्व­भा­वा­व् एकत्र । ३३ तत्, वस्तु । ३४ अ­भि­धा­नः शब्दः । प्रत्ययो विकल्पः (­बौ­द्धा­भि­म­तः­) । ३५ तयोः ख­पु­ष्प­यो­र् मध्ये ए­क­स्मि­न् यथा वि­धि­नि­य­मौ न स्तः । ३६ (भाष्यं भाव- य­न्सौ­ग­त­मु­खे­न शङ्काम्[? आ­या­म्­? ] आह) । स्था­प­ना­रू­पे इन्द्रे । ३७ सं­के­त­वि­शे­षा­नु­प­प­त्तेः । ३८ कथम् अ­भि­धा­न­प्र­त्य­य­वि­शे­ष उ­त्प­द्य­ते ३५इत्य् उक्ते च सौगतः प्राह । ३९ अ­भि­धा­न­प्र­त्य­य­वि­शे­ष­स्य । ४० सौगतः । ४१ सर्वस्य । ४२ इ­न्द्र­श­ब्द­स्य भा­व­रू­पे इन्द्रे प्र­धा­न­भा­वे­न वृत्तिर् अनिन्द्रे (­स्था­प­ना­रू­पे­) च गु­ण­भा­वे­ने­ति । ४३ व­स्तु­स्व­भा­व­भे­दा­भा­वे । ४४ सं­के­त­वि­शे­षः । १४४प्र­त्य­य­वि­शे­षः स्यात् । कथम् अन्यथा ख­पु­ष्प­व­त्खे ऽपि नास्तीति प्रत्ययो न भवेत् ? खवद् वा खपुष्पे ऽप्य् अस्तीति प्रत्ययः कुतो न स्यात् ? तयोर् अ­न्य­त­र­त्रो­भा­व् अपि प्रत्ययौ कुतो न स्याताम् ? सं­के­त­वि­शे­ष­स्य सर्वथा वस्तु- स्व­भा­व­भे­दा­न­पे­क्ष­स्य सं­भ­वा­त् । प्रतिनियतश् च वि­धि­नि­य­म­प्र­त्य­य­वि­शे­षः स­क­ल­बा­ध­क­वि­क­लः सं­ल­क्ष्य­ते । ततो यावन्ति प­र­रू­पा­णि प्रत्येकं ता­व­न्त­स् ततः प­रा­वृ­त्ति­ल­क्ष­णाः स्व­भा­व­भे­दाः प्र­ति­क्ष­णं प्र­त्ये­त­व्याः, ०५स्व­ल­क्ष­ण­म् ए­वा­न्या­पो­ह इति व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः­, तस्य सं­ब­न्ध्य­न्त­रा१०पे­क्ष­त्वा­त् । न च सं­ब­न्ध्य­न्त११राणि स्व­ल­क्ष­ण­स्य१२ स्व­रू­प­भू­ता­न्य् एव, तेषां प­र­रू­प­त्वा­द् अन्यथा ततः परा१३वृत्तेर् अ­नु­प­प­त्तेः । प­र­रू­पा­ण्य् अपि यदि संब- न्ध्य­न्त­रा­णि भावस्व१४भा­व­भे­द­का­नि न स्युस् तदा नित्यत्वे ऽपि क­स्य­चि­त् सं१५ब­न्ध्य­न्त­रे­षु१६ का­दा­चि­त् केषु१७ क्रमशो ऽ­र्थ­क्रि­या न वै वि­प्र­ति­षि­ध्ये­त । श१८क्यं हि वक्तुं, क्र­म­व­र्ती­नि कारणा१९नि त२०त्त­न्नि­र्व­र्त­ना­त्म- कानीति नित्यं२१ स्व२२भावं न वै जहाति क्ष­णि­क­सा­म­ग्री­स­न्नि­प­ति­तै­क­त­म­व२३त् । तद् एतत् तदा तत्तत् कर्तुं समर्थ- १०म् एकं स्व­भा­व­म् अविच२४लितं बिभ्राणं स­ह­का­रि­का­र­णा­नि स्व­भा­व­स्या२५भे­द­का­नि ना­ना­का­र्य­नि­ब­न्ध­ना­नि का­दा­चि­त् कानि प्र२६तीक्षते इति । न चैवं वचने वि­ष­म­म् उ­दा­ह­र­णं­, क्षि­त्यु­द­क­बी­जा­त­पा­दि­सा­म­ग्र्या­म् अ­न्त्य­क्ष­ण२७- प्राप्तायां स­न्नि­प­ति­त­स्यै­क­त­म­स्य२८ का­र­ण­स्य शेषेषु का­र­णे­षु य­वा­ङ्कु­रा­दि­का­र्य­नि­र्व­र्त­ना­त्म­के­षु सत्स्व् अपि स्वभावा- भेदस्य क्ष­णि­क­वा­दि­नः सि­द्ध­त्वा­त् । २९द् इमे ऽर्था३० वि­धि­प्र­ति­षे­धा­भ्यां सं­प्र­ति­ब­द्धा न प्र­ति­ब­न्ध­म् अति- वर्तन्ते व३१स्तुत एव । ततो न सं­वृ­ति­स् त­द्व्य­व­हा­रा­य भेद३२म् आवृत्त्य ति­ष्ठ­ती­ति यु३३क्तं, वि­धि­प्र­ति­षे­ध­सं­ब- १५न्ध­शू­न्य­स्य भेदस्य स्व­ल­क्ष­ण­ल­क्ष­ण­स्य सा­क्षा­द­ध्य­क्ष­तो ऽ­नु­प­ल­क्ष­णा­त् त­था­नु­मा­ना­द् अप्य् अ­प्र­ति­प­त्ते­र् विधेः प्र­ति­षे­ध­स्य चा­प­ह्न­वे व्य­व­हा­रा­घ­ट­ना­त्­, सं­वृ­ते­स् त३४म् आवृत्त्य स्थि­ति­वि­रो­धा­त्­, प­र­मा­र्थ­त एव भा३५व­स्या­ने­क­स्व­भा­व­स्य३६ प्रतीतेः । ३७द­ने­क­स्व­भा­वा­भा­वे वि­नि­र्भा­सा३८सं­भ­वा­द् आत्मनि परत्र चा­सं­भ­वि­न­म् आ­का­र­म् आ३९दर्शय४०तीति मुग्धाय४१ते ४२र्व­त्रा­स­हा४३य­रू­पा­नु­प­ल­ब्धेः । जा­तु­चि­न्नि­रं­श­रू­पो­प­ल­ब्धौ हि ना­ना­रू­पो­प­ल­ब्धिः सं­वृ­ति­र् आत्मनि परस्मिं- श् चा­वि­द्य­मा­न­म् आकारं द­र्श­य­ती­ति युक्तं वक्तुं, नान्य४४था, अ­ति­प्र­स­ङ्गा­त् । यदि पुनर् अ­ना­द्य­वि­द्यो­द­या­द् अ­खि­ल­ज­न- २०स्या­स­हा­य­रू­पा­नु­प­ल­ब्धि­र् जा­त­तै­मि­रि­क­स्यै­क­च­न्द्रा­नु­प­ल­ब्धि­व­द् इति मतं तदा ऽगुणा४५नां सुमह४६द्रूपं न दृ­ष्टि­प­थ­म् ऋ- च्छति । य४७त् तु दृ­ष्टि­प­थ­प्रा­प्तं तन् मायेव४८ सु४९तु­च्छ­क­म् । ? सर्वं पुरुष एवेदं नेह नानास्ति किञ्चन । आरा५०मं तस्य पश्यन्ति न तं कश्चन पश्यति ।  । ऽ इत्य् अपि किन् न स्यात् ? स­र्व­था­प्य् अ­वि­शे­षा­त् । तद् इयं संवृतिः सामा५१न्यसामा५२ना­धि­क­र­ण्य­वि­शे­ष­ण­वि­शे­ष्य­भा­वा­दि­व्य­व­हा­र­नि­र्भा­सा५३न् बिभ्रती स्व५४यम् अ­ने­क­रू­प­तां व­स्तु­स्व­भा­व­भे­द­म् अ­न्त­रे­ण ।  व­स्तु­स्व­भा­व­भे­द­नि­ब­न्ध­न­सं­के­त­वि­शे­षं विना प्र­त्य­य­वि­शे­षो यदि स्यात् ।  ख­पु­ष्प­योः । २५ वि­धि­प्र­ति­षे­ध­भू­तौ (­ख­पु­ष्प­योः­) ।  भवतो (­सौ­ग­त­स्य­) मते ।  प्रत्यय एकत्र भवतु । को दोषः ? इत्य् उक्ते आह । अर्थम् अर्थं प्रति ।  प­र­रू­पे­भ्यः ।  अ­न्या­पो­ह­स्य । १० संबन्धि खं, सं­ब­न्ध्य­न्त­रं पुष्पादि । ११ पु­ष्प­वि­षा­णा­दी­नि । १२ आ­का­शा­देः । १३ व्यावृत्तेः (­पु­ष्प­स्य­) । १४ आ­का­शा­देः । १५ आत्मनः । १६ पु­त्र­मि­त्र­क­ल­त्रा­दि­षु । १७ सत्सु । १८ एतत् स­म­र्थ­य­न्न् आह । १९ स­ह­का­री­णि । २० तस्य तस्य कार्यस्य । २१ आ­त्मा­दि­व­स्तु । २२ का­र्य­क­र­णै­क­स्व­भा­व­म् । २३ ना­ना­का­र­णा­नां मध्ये ए­क­का­र­णं यथा का­र्य­क­र­ण­स्व­भा­वं न जहाति । २४ नित्यम् । २५ नित्यस्य । २६ अ­न्वे­ष­ते । ३०२७ क्ष­णि­क­रू­पा­या­म् । २८ बी­ज­ल­क्ष­ण­स्य । २९ सं­ब­न्ध्य­न्त­रा­णि व­स्तु­स्व­भा­व­भे­द­का­नि यस्मात् तस्मात् । ३० खादयः । ३१ प­र­मा­र्थ­तः । ३२ भेदं स्व­ल­क्ष­ण­नि­रं­श­म् । ३३ इति (­सौ­ग­तो­क्त­म्­) न युक्तम् इति संबन्धः । ३४ स्व­ल­क्ष­णं भेदम् । ३५ वस्तुनः । ३६(­वि­धि­प्र­ति­षे­ध­, स­त्त्वा­स­त्त्व­, क्ष­णि­क­त्वा­क्ष­णि­क­त्वा­द्य­ने­क­स्व­भा­व­स्य­) । ३७ तत् तस्मात् । ३८ वि­नि­र्भा­सो भेदः । ३९ वि­धि­प्र­ति­षे­ध­रू­प­म् । ४० संहतिः । ४१ सौ­ग­ता­दिः । ४२ वस्तुनि । ४३ अ­स­हा­यो­, निरंशः । ४४ अन्यथा (­नि­रं­श­रू­पो­प­ल­ब्ध्य­भा­वे ना­ना­रू­पो­प­ल­ब्धिः सं­वृ­ति­र् इत्य् उ­च्य­ते­) चेत् तर्हि । ४५ स­त्त्व­र­ज­स्त­म­सां सांख्यो- ३५क्तानाम् । ४६ प्र­धा­न­म् । ४७ बु­द्ध्या­दि­क­म् । ४८ इ­व­श­ब्दो­त्र वा­क्या­ल­ङ्का­रे । ४९ नि­स्स्व­भा­व­म् । ५० प्र­प­ञ्च­म् । ५१ इदम् अनेन स­मा­न­म् इति । ५२ नी­लो­त्प­ला­दौ । ५३ इ­त्या­दि­भि­न्ना­का­रा­न् । ५४ स्वस्याम् (­सं­वृ­त्तौ­) । १४५प्रतिक्षिपन्तं व्यवस्थापयति, ताम् अ­न्त­रे­ण सा­मा­न्या­दि­व्य­व­हा­र­नि­र्भा­स­सं­वृ­त्य­नु­प­प­त्तेः । तद्वद्भा­वा­न्त­रा- णाम् अ­ने­का­न्ता­त्म­क­त्वे वास्तवी सा­ध­र्म्य­वै­ध­र्म्या­दि­स्थि­ति­र् अ­वि­शे­षे­ण वि­क­ल्प­बु­द्धे­र् मिथ्यात्वं प्रतिजा- नन्तं प्र­ति­क्षि­प­त्य् एव, संवृतेः स्वरूपे ऽ­ने­का­न्ता­त्म­क­त्वं­, न तु ततो ऽन्येषां भा­वा­ना­म् इति वि­भा­वा­यि­तु­म् अशक्तेः । तो न स्व­ल­क्ष­ण­म् ए­वा­न्या­पो­हः सं­भ­व­ति येन ख­पु­ष्पा­द­यः प्रमेयाः स्युः । यत् पुनर् एतद् अन्य१०तो व्या­वृ­त्ति­र् अ- ०५ना११त्मि­कै­वे­ति तन् न, च­क्षु­रा­दि­ज्ञा­न­स्य नि­र्व्य­व­सा­या­त्म­क­स्य स्वयम् अभू१२ता­वि­शे­षा­त्­, नि­र्ण­य­स्य भाव- स्व१३भा­वा­सं­स्प­र्शि­नः सर्वथा व­स्तु­त­त्त्वा­प­रि­च्छे­दा­द् इदम् इ१४त्थम् एवेति स्व१५यम् एका१६न्ता­नु­प­प­त्तेः । सो ऽयं च­क्षु­रा­दि­ज्ञा­ना­द् व­स्तु­त­त्त्व­म् अ­ध्य­व­स्य­न्स­क­ल­वि­क­ल्पा­ध्य­व­से­या­म् अ­न्य­व्या­वृ­त्तिं स­र्व­था­ना­त्मि­का­म् आ­च­क्षा­णाः कथम् इदम् एव व­स्तु­त­त्त्व­म् इत्थम् एवेति वा स्वयं प्र­ति­प­द्ये­ता१७न्यं वा प्र­ति­पा­द­ये­द् इति स­वि­स्म­यं न१८श् चेतः । अतो ऽयं भा१९वः स्व­भा­व­भे­दा­न् वि­धि­प्र­ति­षे­ध­वि­ष­या­न् बिभ्राणः प्र­त्य­क्षे­त­र­प्र­मा­ण­स­म­धि­ग­त­ल­क्ष­णः प्र­ती­ये­त प्र­मे­यः­, १०ख­पु­ष्पा­द­य­स् त्व् अ­प्र­मे­या इति प्र­मे­य­त्वा­दि­हे­ता­व् अपि२० व्य­ति­रे­को विद्यते एव । सर्वस्य२१ प­रि­णा­मि­त्वा­दौ साध्ये सपक्षे ऽन्वयो न सं­भ­व­त्य् एवेति चेन् न२२, अ­न्त­र्व्या­प्ति­ल­क्ष­ण­स्य त­थो­प­प­त्ति२३रू­प­स्या­न्व­य­स्य स­द्भा­वा­द् अन्यथा२४नु­प­प­त्ति­रू- प­व्य­ति­रे­क­व­त् । न हि दृ­ष्टा­न्त­ध­र्मि­ण्य् एव साधर्म्यं वैधर्म्यं वा हेतोः प्र­ति­प­त्त­व्य­म् इति नियमो युक्तः, स२५र्वस्य क्ष­णि­क­त्वा­दि­सा२६धने स­त्त्वा­दे­र् अ­हे­तु­त्व­प्र­स­ङ्गा­त् । यतश् चैवं सर्वत्र हेतौ साधर्म्यं वै­ध­र्म्ये­णा­वि­ना­भा­वि प्र­सि­द्ध­म् उदा- हरणं तस्माद् यद् वि­शे­ष­णं तत् प्र­ति­षे­ध्या­वि­ना­भा­वि क्वचिद् ध­र्मि­णि­, यथा साध२७र्म्यं भेद२८वि­व­क्ष­या कृत- १५क­त्वा­दौ­, वि­शे­ष­णं चा­स्ति­त्वं­, ततः प्र­ति­षे­ध्य­ध­र्म­प्र­ति­ब­न्धि२९ इत्य् अ­नु­मा­न­म् अ­न­व­द्य­म् अ­व­ति­ष्ठ­ते­, हेतोर् असिद्ध- ता­द्य­नु­प­प­त्तेः सा­ध्य­सा­ध­न­ध­र्म­वै­क­ल्या­भा­वा­च् च नि­द­र्श­न­स्य प्र­त्य­क्षा­दि­वि­रो­धा­भा­वा३०च् च प­क्ष­स्ये­ति प्र­ति­प­त्त­व्य­म् । भवतु तावद् अस्तित्वं जीवादौ ना­स्ति­त्वे­ना­वि­ना­भा­वि । नास्तित्वं तु कथम् अ­स्ति­त्वा­वि­ना­भा­वि­, ख­पु­ष्पा­दौ क­थं­चि­द् अप्य् अ­स्ति­त्वा­सं­भ­वा­द् इति म­न्य­मा­ना­न् प्रत्याहुः । नास्तित्वं ३१प्र­ति­षे­ध्ये­ना­वि­ना­भा­व्य् ए­क­ध­र्मि­णि । विशेष३२णत्वाद् वैध३३र्म्यं य­था­ऽ­भे­द­वि­व३४क्षया ॥ १८ ॥ २०कृ­त­क­त्वा­दौ हेतौ श­ब्दा­नि­त्य३५त्वादौ साधने स­ध­र्म­णा३६ सा­ध­र्म्ये­णा­वि­ना­भा­वि वि­शे­ष­णं विप३७क्षे वै­ध­र्म्य­म् उ- दाह३८रणं प्रसिद्धं तावत् त­ज्जी­वा­दा­व् ए­क­ध­र्मि­णि प­र­रू­पा­दि­भि­र् नास्तित्वं स्व­रू­पा­दि­भि­र् अ­स्ति­त्वे­ना­वि­ना­भा­वि साधय- त्य् एव, वि­शे­ष­ण३९त्व­सा­ध­न­स्या­न­व­द्य­त्वा­त्­, प­क्षी­कृ­ते नास्तित्वे वि­शे­ष­ण­त्व­स्य भावाद् अस्ति४०त्व­व­त्­, विप४१क्षे च स्व४२प्र­ति­षे­ध्या­वि­ना­भा­व­र­हि­ते क्वचिद् अप्य् अभा४३वात्, त४४था त४५स्य वि­शे­ष­ण­त्वा­नु­प­प­त्ते­र् इत्य् अ­सि­द्ध­वि­रु­द्धा­नै­का­न्ति­क­त्व- सौ­ग­त­म् ।  नि­वा­र­य­ति ।  अ­ने­क­रू­प­ता­म् ।  सं­वृ­ति­व­त् ।  सौ­ग­त­म् ।  हे­त्वा­दी­ना­म् ।  वस्तुनो ऽ­ने­का­न्ता- २५त्मकत्वं सिद्धं यतः ।  यथा ख­पु­ष्पा­भा­वः ।  सौ­ग­तो­क्त­म् । १० अगोर् व्या­वृ­त्ति­र् गौर् यथा । ११ निः­स्व­भा­वा (­अ­स­त्या­) । १२ अ­नु­त्प­न्ने­न ज्ञा­ने­ना­वि­शे­षा­त् । १३ स्व­ल­क्ष­णा­सं­स्प­र्शि­नः । १४ क्ष­णि­क­म् एव । १५ सौ­ग­त­स्य । १६ नि­य­मा­नु­प­प­त्तेः । १७ शिष्यम् । १८ वि­द्या­न­न्दा­ना­म् । १९ पदार्थः । २० न केवलं वि­शे­ष­ण­हे­तौ धूमादौ । २१ सौगतः । २२ जैनः । २३ साध्ये सत्य् एव सा­ध­न­म् अस्तीति । २४(­अ­न्य­था सा­ध्या­भा­वे अ­नु­प­प­त्ति­रू­पं सा­ध­न­म् । तच् च स व्य­ति­रे­क­श् चेति त­द्व­त्­) । २५(­अ­न्य­थे­ति शेषः) । २६ सर्वं क्षणिकं सत्त्वात् । यत् सत्तत् क्षणिकं य­था­ऽ­मु­क­म् इत्य् अत्र सौ­ग­ता­भि­म­ते । २७ वैधर्म्ये- ३०णा­वि­ना­भा­वि । २८ व्य­ति­रे­को भेदो वै­ध­र्म्य­म् इत्य् अर्थः (­वै­ध­र्म्या­पे­क्ष­यै­व साधर्म्यं भ­व­ती­त्य् अर्थः) । २९(­सा­ध­र्म्य­म्­) । ३० इति का­ला­त्य­या­प­दि­ष्ट­त्व­नि­रा­क­र­ण­म् । ३१ अ­स्ति­त्वे­न । ३२ भे­द­क­त्वा­त् । ३३ वैधर्म्यं सा­ध­र्म्ये­ण स­हा­वि­ना­भा­वि क्वचि- द् अ­नु­मा­ने । ३४ अ­न्व­या­पे­क्ष­या । ३५ शब्दो ऽ­नि­त्यः­, कृ­त­क­त्वा­त् । यो यः कृतकः स सो ऽनित्यो यथा घटः । यन् ना- नित्यं तन् न कृतकं यथा ग­ग­न­म् इति । ३६ स­प­क्षे­ण सह । ३७ नित्ये । ३८ क­र्तृ­प­द­म् । ३९(­वि­शे­ष­णं च वै­ध­र्म्य­म्­) । ४० य­था­स्ति­त्वे प­क्षी­कृ­ते वि­शे­ष­ण­त्व­स्य भावः । ४१ खपुष्पे । ४२ स्वेन ना­स्ति­त्वे­न प्र­ति­षे­ध्य­म् अ­स्ति­त्व­म् । त­द­वि­ना­भा­व- ३५रहिते । ४३ वि­शे­ष­ण­हे­त्वोः । ४४ स्व­प्र­ति­षे­ध्या­वि­ना­भा­व­र­हि­त­त्व­प्र­का­रे­ण । ४५ ना­स्ति­त्व­स्य (­ख­पु­ष्पे­) । १४६दो­षा­भा­वा­त्­, दृष्टान्तस्य च सा­ध्य­सा­ध­न­वै­क­ल्यादि­दो­षा­सं­भ­वा­त्­, साध­र्म्य­स्ये­व हेतौ भेदवि­व­क्ष­या­, वै­ध­र्म्य­स्या- भे­द­वि­व­क्ष­या­ऽ­वि­ना­भा­वि­त्व­नि­श्च­या­त्­, तत्र भेदवि­व­क्षा­व­द­भे­दवि­व­क्षा­याः प­र­मा­र्थ­सद्व­स्तु­नि­ब­न्ध­न­त्वा­त् । भे­दा­भे­द­वि­व­क्ष­यो­र् अ­व­स्तु­नि­ब­न्ध­नत्वे विपर्या सो ऽपि किं न स्यात् ? श­ब्दा­नि­त्य­त्व­सा­ध­ने कृ­त­क­त्वा­दि- हेतौ घ­टा­दि­भि­र् भेदविवक्षा ग­ग­ना­दि­भि­र् अ­भे­द­वि­व१०क्षा हि वि­प­र्या­सः । स च प११रैर् नेष्यते एव । तदिष्टौ ०५श­ब्द­नि­त्य­त्व­सा­ध­ना­द् धेतोर् वि­प­र्या­सः स्यात्, वि­रु­द्ध­त्वो­प­प­त्तेः । सो ऽयं कृ­त­क­त्वा­देः सा­ध­न­स्या­वि­रु­द्ध­त्व­म् उपयं- स् तत्र भेदा१२भे­द­वि­व­क्ष­यो­र् विप१३क्षे­त­रा­पे­क्ष­यो­र् व­स्तु­नि­ब­न्ध­न­त्व­म् उ­प­ग­न्तु­म् अर्हति । ततः स­म­ञ्ज­स­म् ए­त­त्­, यत् किञ्चि- द् वि­शे­ष­णं तत् सर्वम् एक१४त्र प्र­ति­प­क्ष­ध­र्मा­वि­ना­भा­वि यथा वै­ध­र्म्य­म् अ­भे­द­वि­व­क्ष­या हेतौ, तथा च नास्तित्वं विशेष१५णम् इत्य् अ­नु­मा­नं­, साध्य१६सद्भावे एव सा­ध­न­स्य१७ स­द्भा­व­नि­श्च­या­त्­, अन्य१८था व्य­व­हा­र­सं- क­र­प्र­स­ङ्गा­त्, क१९र­भ­त्व­स्य२० क­र­भ­व२१द्दधन्य् अपि स­द्भा­वा­नु­ष­ङ्गा­त् द­धि­त्व­स्य च दध्नीव करभे ऽपि प्रसक्तेः । १०दधि स्वादेति चोदितः क­र­भ­म् अ­भि­धा­वे­त् क­र­भ­व­द् वा दध्न्य् अपि ना­भि­धा­वे­त्­, अ­द­धि­त्व­स्या­क­र­भ­त्व­स्य च क्वचिद् अ२२- प्य् अ­भा­वा­त् । इति प्र­वृ­त्ति­नि­वृ­त्ति­ल­क्ष­णो व्य­व­हा­रः सं­की­र्ये­त­, सर्वस्य सर्वथा स­द्भा­वा­त् । यदि पुनर् दधनि स्व­रू­पे­ण दधित्वं न क­र­भ­रू­पे­ण करभे च स्व­रू­पे­ण क­र­भ­त्वं न द­धि­रू­पे­ण यतः प्र­वृ­त्त्या­दि­व्य­व­हा­र­सं­क­रः प्र­स­ज्ये­ते­ति मतं तदा सिद्धं द­धि­त्व­म् अ­द­धि­त्वे­न२३ प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि क­र­भ­त्वं चा­क­र­भ­त्वा­वि­ना­भा­वि­, तद्व- त्तत्सर्वं वि­शे­ष­णं२४ स्व­प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि । इति सि­द्धा­न्य­था­नु­प­प२५त्तिः, विप२६क्षे बा­ध­क­स­द्भा­वा­त् । २७ हि १५स्वे­च्छा­प्र­कॢ­प्त­ध­र्म­ध­र्मि­व्य­व­स्था­यां प­र­मा­र्था­व­ता­रः स्यात्, यतः सर्व ए­वा­य­म् अ­नु­मा­ना­नु­मे­य­व्य­व­हा­रो बु­द्ध्या­रू­ढे­न ध­र्म­ध­र्मि­न्या­ये­न बहिः स­द­स­त्त्व­म् अ­पे­क्ष­ते इति युक्तं भवेत् । तदस२८मी­क्षि­त­त२९त्त्वार्थैर् लो­क­प्र­ती- ति­व­शा­द् भे­दा­भे­द­व्य­व­स्थि­ति­स् तत्त्व३०प्र­ति­प­त्त­ये स­मा­श्री­य­ते इति३१ बा­ला­भि­ला­प­क­ल्पं भा­व­स्व­भा­वो­प- रोधा ३२त् सर्वत्र भे­दा­भे­द­व्य­व­स्थि­तेः­, अन्य३३था ततस् त३४त्त्व­प्र­ति­प­त्ते­र् अ­यो­गा­त् । ननु चास्तित्वं नास्तित्वं च वि­शे­ष­ण­म् एव, न तु वि­शे­ष्य­म् । ततो न सा­ध्य­सा­ध­न३५धर्मयोः प­र­मा­र्थ­स- २०तोर् अधि३६करणं येन प्र­कृ­त­म् अ­नु­मा­न­द्वि­त३७यं वास्तवं ध­र्म­ध­र्मि­न्या३८येन स्याद् इत्य् एके३९ । न त४०त्स­र्व­था­भि­ला­प्यं­, वस्तु- रू­प­स्या­न­भि­ला­प्य­त्वा­द् इति चान्ये । जी­वा­दे­र् वस्तुनो ऽ­त्य­न्त­म् अ­र्था­न्त­र­म् एव तत्४१, प्र­ति­भा­स­भे­दा­द् घ­ट­प­ट­व­त् । न पुनर् अ­स्ति­त्व­ना­स्ति­त्वा­त्म­कं वस्तु, ध­र्म­ध­र्मि­सं­क­र­प्र­स­ङ्गा­द् इति चापरे । ता­न्प्र­त्या­चा­र्याः प्राहुः । दृष्टान्तो नि­र­न्व­य इत्य् उक्ते आह । व्य­ति­रे­क­ल­क्ष­ण­स्य ।  आदिना उ­भ­य­वै­क­ल्य­सं­ग्र­हः ।  अ­न्व­य­दृ­ष्टा­न्त­स्य । व्य­ति­रे­क­वि­व­क्ष­या ।  व्य­ति­रे­क­दृ­ष्टा­न्त­व­त् ।  अभेदो ऽन्वयः ।  साधर्म्यं तद् एव वस्तु सद्वस्तु । ( सौ­ग­ता­पे­क्ष­या ) । २५ व्य­ति­रे­क­वि­व­क्षा । १०( अ­नि­त्य­त्वे साध्ये ग­ग­ना­दी­नां व्य­ति­रे­को ऽस्ति तथाप्य् अभेदो ऽन्वयो ऽस्त्व् इति ), अ­नि­त्य­घ­ट­यो­र् अभेद- वि­व­क्षा­स्ति तथापि भे­द­वि­व­क्षा भवत्व् इति च । ११ सौगतैः । १२ व्य­ति­रे­का­न्व­य­वि­व­क्ष­योः । १३ भेदस्य विपक्षो ऽभेदः । अ­भे­द­स्य विपक्षो भेदः । इ­त­रः­, सपक्षः । १४ जीवादौ । १५ अ­स्ति­त्वे­ना­वि­ना­भा­वि । १६ अ­स्ति­त्व­स­द्भा­वे । १७ ना­स्ति­त्व­वि­शे­ष­ण­स्य हेतोः । १८ सा­ध्या­भा­वे ऽपि सा­ध­न­स्य सद्भावो यदि, अ­स्ति­त्वा­भा­वे ऽपि वि­शे­ष­णं वा यदि । १९ कथम् इ- त्य् उक्ते स­म­र्थ­य­न्ति पू­र्वो­क्त­म् । २० वि­शे­ष­ण­स्य । २१ करभे इव । २२ करभे दध्नि वा । २३ क­र­भ­त्वा­दि­ना । २४ नास्ति- ३०त्वादि । २५ ना­स्ति­त्व­म् अ­स्ति­त्वे­ना­वि­ना­भा­वि­, वि­शे­ष­ण­त्वा­न्य­था­नु­प­प­त्ते­र् इति हेतोः । २६ सा­ध्य­र­हि­ते स्वपुष्पे । २७ ननु हेतोर् अ­न्य­था­नु­प­प­त्ति­सि­द्धा­व् अपि ध­र्म­ध­र्मि­व्य­व­स्था­याः क­ल्पि­त­त्वा­द् अ­नु­मा­न­स्या­पि क­ल्पि­त­त्वे कथं स­म­ञ्ज­स­त्वं स्याद् इत्य् उक्ते प्राह जैनः । २८ बु­द्ध्या­रू­ढा­द्ध­र्म­ध­र्मि­न्या­या­त् त­त्त्व­प्र­ति­प­त्ति­र् नो­प­प­द्य­ते यतस् तस्मात् । २९ अ­स­मी­क्षि­त­स् तत्त्वार्थः क्ष­णि­क­रू­पो यैस् ते तैर्जैनैः । ३० तत्त्वं, साध्यम् । ३१ बौ­द्धो­क्त­म् । ३२ भावानां प­दा­र्था­नां स्वभावो भे­दा­भे­द­ल­क्ष­णः । त­स्यो­प­रो­धा­त् स्वी- कारात् । ३३ भा­व­स्व­भा­वो­प­रो­धा­न् न चेद् भे­दा­भे­द­व्य­व­स्थि­ति­स् तदा । ३४ भे­दा­भे­द­व्य­व­स्थि­तेः । ३५ प्र­ति­षे­ध्या­वि­ना­भा­वि­त्व- ३५वि­शे­ष­ण­त्व­योः । ३६ अस्तित्वं नास्तित्वं च । ३७ पू­र्व­का­रि­का­द्व­य­प्रो­क्त­म् । ३८ अस्तित्वं नास्तित्वं च धर्मो, जी­वा­दि­र् धर्मी । ३९ सौगताः । ४०( अस्तित्वं नास्तित्वं च ) । ४१ अस्तित्वं नास्तित्वं च । १४७वि­धे­य­प्र­ति­षे­ध्या­त्मा विशेष्यः श­ब्द­गो­च­रः । सा­ध्य­ध­र्मो यथा हेतुर् अ­हे­तु­श् चाप्य् अ­पे­क्ष­या ॥ १९ ॥ विधेयम् अ­स्ति­त्व­म् । प्र­ति­षे­ध्यं ना­स्ति­त्व­म् । विधेयं च प्र­ति­षे­ध्यं च वि­धे­य­प्र­ति­षे­ध्ये । ते आत्मानौ स्वभावौ यस्य स वि­धे­य­प्र­ति­षे­ध्यात्मा, अर्थः सर्वो जी­वा­दि­र् इति पक्षः । वि­शे­ष्य­त्वा­द् इति हेतुः, विशेष्य इति हे­तु­नि­र्दे­शा­त्­, गुरवो रा­ज­भा­षा न भ­क्ष­णी­या इति यथा । साध्यो धर्मी, सा­ध्य­ध­र्मा­धा­र­त­या तस्य ०५सा­ध्य­व्य­प­दे­शात्, त­थो­प­चारस्य दृ­ष्टा­न्त­धर्मि­व्य­व­च्छे­दा­र्थ­त्वा­त् । तस्य धर्मो विवर्त उ­त्प­त्ति­म­त्त्वा­दिः । १० यथा हेतुर् अनित्य११त्व­सा­ध्या­पे­क्ष­या­, नि­त्य­त्व­सा­ध्या­पे­क्ष­या­ऽ­हे­तु­श् च, ग­म­क­त्वा­ग­म­क­त्व­यो­गा­त्­, तथा सा­ध्या­वि­ना­भा­वे­त१२र­स­द्भा­वा­द् इति दृष्टान्तः । इत्य् अ­नु­मा­ना­त् स­त्त्वे­त­रा१३त्मकः क­थं­चि­ज् जी­वा­द्य­र्थः सिद्ध्यत्य् एव१४ । हेतोर् वि­शे­ष्य­त्व­स्या­सि­द्धि­र् इति चेन् न, विशेष्यो ऽसौ, श­ब्द­गो­च­र­त्वा­त् तद्व१५द् इत्य् अ­नु­मा­ना­त् तस्य वि­शे­ष्य­त्व­हे­तोः सा­ध­ना­त् । श­ब्द­गो­च­र­त्व­म् अ­सि­द्ध­म् अ­र्थ­स्ये­ति चेन् न, श­ब्द­गो­च­रो जी­वा­दिः­, वि­शे­ष्य­त्वा­त् तद्व१६द् इत्य् अ­नु­मा­ना­त् तस्य १०सा­ध­ना­त् । न चैवम् इ­त­रे­त­रा१७श्र­य­दो­षः­, स­र्व­था­न­भि­ला­प्य­व­स्तु­वा­दि­नः१८ प्रति श­ब्द­गो­च­र­त्वे सा१९ध्ये विशेष्य- त्वस्य हे­तु­त्व­व­च­ना­त्­, सर्वथा वा­ऽ­वि­शे­ष्य­त्व­वा२०दिनः प्रति श­ब्द­गो­च­र­त्व­स्य सा­ध­न­त्वा­भि­धा२१नात्, तदुभ- या­स­त्त्व­वा­दि­न­स् तु प्रति व२२स्तु­त्व­स्यो­भ­य­प्र­सि­द्ध­स्य हेतोः सा२३मर्थ्यतः प्र­यो­गा­त् । वि­धे­य­प्र­ति­षे­ध्या­त्म­क­त्व­स्या­पि तान् प्र२४ति तत२५ एव सिद्धिः । इति स­मा­स­तः का­रि­का­र्थः स­म­व­ति­ष्ठ­ते । ननु२६ च प्र­त्य­क्ष­बु­द्धौ वस्तु स्व­ल­क्ष­ण­म् एव प्र­ति­भा­ति­, न पुनर् अ­स्ति­त्वा­दि­वि­शे­ष­णं­, तस्य२७ स­क­ल­वि­क­ल्प­वि- १५क­ल­त्वा­त्­, विक२८ल्पबुद्धौ तद्व्य२९व­हा­र­प्र­सि­द्धे­र् इति चेन् न, वस्तुनो ऽ­स्ति­त्वा­द्य­ने­क­वि­क­ल्पा­त्म­क­स्य सांश३०स्यैव प्रतीतेः । किञ्चित् केन३१चिद् विशिष्टं गृह्यमा३२णं वि­शे­ष­ण­वि­शे­ष्य­त­त्सं­ब­न्ध­लो­क­स्थि­ति­सं­क­ल­ने­न गृह्येत ना­न्य­थे­त्य् अ- भि­नि­वे­शे ऽपि३३ वस्तुनो वि­धि­प्र­ति­षे­ध­स्व­भा­व­योः प्रत्येकं द­र्श­न­म् अ­व­श्यं­भा­वि, वस्तुन एव द­र्श­नं­, न त­द्वि­धि­प्र­ति­षे­ध­स्व­भा­व­यो­र् वि­शे­ष­ण­यो­र् इति वक्तु३४म् अशक्तेः स­द­स­त्स्व­भा­व­शू­न्य­स्य स्व­ल­क्ष­ण­स्य दर्शने त­त्पृ­ष्ठ­भा- वि­वि­क­ल्पे­ना­पि स­द­स­त्त्व­यो­र् अ­ध्य­व­सा­या­यो­गा३५त् पी­त­द­र्श­न­पृ­ष्ठ­भा­वि­ना वि­क­ल्पे­न नी­ल­त्वा­ध्य­व­सा­या­यो­ग­व­त् । २०ततो वि­धि­प्र­ति­षे­धा­व् आत्मानौ विशेष३६स्य सविक३७ल्पकत्वं सा­ध­य­तः­, सर्वथा तस्य भेदा३८भावे सद् इदम् अ- सद् इदम् इति प्रत्येकं द­र्श­ना­भा­वा­नु­ष­ङ्गा­त्­, इदम् उ­प­ल­भे नेदम् इति वि­क­ल्पो­त्प­त्ति­वि­रो­धा­त् । ततः सामान्य- वि­शे­षा­त्म­कं वस्तु स्व­ल­क्ष­णं, न पुनः स­क­ल­वि­क­ल्पा­ती­तं वि­शे­ष­मा३९त्रं सामा४०न्यमात्रं वा प­र­स्प­र­नि­र­पे­क्षं­, तदुभ४१यं वा स्व­ल­क्ष­णं­, तस्य तेन रू­पे­णा­व्य­व­स्थि­त­त्वा­त्­, सा­मा­न्य­वि­शे­षा­त्म­न एव जा­त्य­न्त­र­स्य व­स्तु­स्व­रू- पत्वात् तेनैव४२ लक्ष्यमा४३णस्य स्व­ल­क्ष­ण­त्व­प्र­सि­द्धेः स­क­ल­बा­ध­क­वै­धु­र्या­त् । कः पुनर् वि­धे­य­प्र­ति­षे­ध्य­यो­र् धर्मी २५ का­रि­का­र्थं वि­वृ­णो­ति ।  सा­ध्य­ध­र्मः ।  अत्र प्र­थ­मा­न्त­त्वे ऽप्यस्य हेतुत्वं यथा । गु­रु­त्वा­द् इत्य् अर्थः ।  क्वचिद् धर्मी साध्यो भवति ।  धर्मिणः ।  सा­ध्य­ल­क्ष­णो धर्मो धर्मिण्य् उ­प­च­र्य­ते इत्य् अर्थः ।  धर्मिणः सा­ध्य­त्वे­नो­प­चा­र­स्य ।  एकः प­क्ष­ध­र्मीं एकश् च दृ­ष्टा­न्त­ध­र्मी । उ­प­चा­र­प्र­यो­ज­न­म् अत्र दृ­ष्टा­न्ता­र्थ­व्य­व­च्छे­द इत्य् अर्थः ।  धर्मिणः । १० उ­त्प­त्ति­म­त्त्वा­दिः । ११ अ­नि­त्य­त्व­स्यो­त्प­त्ति­म­त्वा­दि­र् ग­म­को­, नि­त्य­त्व­स्य त्व् अ­ग­म­को यतः । १२ इतरः सा­ध्य­वि­ना­भा­वः । १३ वि­धे­य­प्र­ति­षे­ध्या­त्मा । १४ क­थं­चि­त् सर्वो ऽपि जी­वा­दि­प­दा­र्थो वि­धे­य­प्र­ति­षे­ध्या­त्मा­, वि­शे­ष्य­त्वा­त् । यथा कृ­त­क­त्वा­दि­हे­तुः । यथा कृ­त­क­त्वा­दि­हे­तु­र् अनि- ३०त्य­त्व­सा­ध्या­पे­क्ष­या हेतुः, नि­त्य­त्व­सा­ध्या­पे­क्ष­या­ऽ­हे­तु­श् चेति । १५-१६ हे­तु­व­त् । १७ श­ब्द­गो­च­र­त्वे वि­शे­ष्य­त्वं वि­शे­ष्य­त्वे च श­ब्द­गो­च­र­त्व­म् इति । १८ बौद्धान् । १९ जीवादिः श­ब्द­गो­च­रो­, वि­शे­ष्य­त्वा­द् इति । २० श­ब्दा­द्वै­त­वा­दि­नः । २१ जीवादि- र् वि­शे­ष्यः­, श­ब्द­गो­च­र­त्वा­द् इति । २२ जीवादिः श­ब्द­गो­च­रो वि­शे­ष्य­श् च, व­स्तु­त्वा­द् इति । २३ प­क्ष­दृ­ष्टा­न्त­क­थ­न­सा­म­र्थ्य­तः । २४ त­दु­भ­या­स­त्त्व­वा­दि­नः । २५ व­स्तु­त्वा­द् एव । २६ बौद्ध आह । २७ स्व­ल­क्ष­ण­स्य । २८ स­वि­क­ल्प­क­ज्ञा­ने एव । २९ तत्, अ­स्ति­त्वा­दि । ३० वि­धि­नि­षे­धा­दि­भे­दे­न । ३१ अ­स्ति­त्वा­दि­ना । ३२ सत् । ३३ बोद्धस्य । ३४ सौ­ग­ते­न । ३५३५ यस्य वस्तुनो दर्शनं तस्यैव ग्राहको वि­क­ल्प­स् त­त्पृ­ष्ठ­भा­वी­, न त्व् अन्यस्य यतः । ३६ स्व­ल­क्ष­ण­स्य । ३७ सां­श­त्व­म् । ३८ वि­धि­नि­षे­ध­रू­प­भे­द­यो­र् अभावे । ३९ बौद्धं प्रति । ४० अ­द्वै­ति­नं प्रति । ४१ यौगं प्रति । ४२ जा­त्य­न्त­रे­ण । ४३ वस्तुनः । १४८स्याद् आ­श्र­य­भू­तः कश् च तयोस् तेन संबन्धो येन वि­शे­ष­ण­वि­शे­ष्य­भावः स्याद् इति चेद् उच्यते । अ­स्ति­त्व­ना­स्ति- त्वयोर् धर्मि सा­मा­न्य­म् । तत्र ता­दा­त्म्य­ल­क्ष­णः सं­ब­न्धः­, संबन्धान्त­र­क­ल्प­ना­या­म् अ­न­व­स्था­प्र­स­ङ्गा­त् । तन् नैतत्सा­रं­–­जा­त्यादि­म­ता­म् एतन् न सं­भ­व­त्य् ए­वे­ति­, तदभावे एवासंभवाt, ऽ­वि­शे­ष­ण१०ण­वि­शि­ष्ट­व­स्तु- ग्र­ह­ण­स्य वि­शे­ष­णं स­त्त्वा­दि­सा­मा­न्यं पूर्वं गृहीत्वा त­द­न­न्त­रं विशेष्यं११ गृ१२ह्णाति, त१३तस् त१४त्संबन्धं स­म­वा­यं ०५लो­क­स्थि­तिं च वि­शे­ष­ण­वि­शे­ष्य­व्य­व­हा­र­नि­ब­न्ध­नां­, त१५तस् त­त्सं­क­ल­ने­न सद् इदं वस्तुऽ इति प्र­ती­ति­क्र१६मस्यैव दु­र्घ­ट­त्वा­त्­, वि­शे­ष­ण­वि­शे­ष्या­त्म­क­स्य सा­मा­न्य­वि­शे­ष­रू­प­स्य वस्तुनो जा­त्य­न्त­र­स्य य­था­क्ष­यो­प­श­मं प्रत्यक्षे परोक्षे च विज्ञाने नि­र्बा­ध­म् अ­नु­भ­वा­त् त­द्वि­प­री­त­स्य जा­तु­चि­द­प्र­ती­तेः । १७था सति नै­का­न्ते­न द­र्श­न­वि­क१८ल्पा- भि­धा­ना­नां वि­ष­य­भे­दो ऽस्ति क१९थंचित् प्र­ति­भा­स­भे­दे ऽपि प्र­त्या­स­न्ने­त­र­पु­रु­ष­द­र्श­न२०वत्, प्र­ति­भा­स­भे­दा­द् विषय- भेदे यो­गी­त­र­प्र­त्य­क्ष­यो­र् ए­क­वि­ष२१ययोर् अपि वि­भि­न्न­वि­ष­य­त्व­प्र­स­ङ्गा­त् । एतेन२२ धू­मा­दि­कृ­त­क­त्वा२३दि­सा­ध्य­ध­र्मि- १०धर्मस्य सा­ध्ये­त­रा­पे­क्ष­या हे­तु­त्वा­हे­तु­त्व­वि­शे­ष­णा­त्म­क­स्य नि­द­र्श­न­त­यो­प­न्य­स् तस्य प्र­त्य­क्ष­वि­ष­य­त्वं नि­वे­दि­त­म् । तथा२४ हि । धू­मा­द­यः कृ­त­क­त्वा­द­यो वा क्वचिद् अ­ग्नि­स­लि­ल­यो­र् वि­ना­शे­त­र­यो­र् वा सा­ध­ने­त­र­स्व­भा­वा­भ्यां सा­क्षा­त्क्रि­ये­र­न्२५, इ­त­र­था वि­शे­ष्य­प्र­ति­प­त्ते­र् अ­यो­गा­त् । न हि धू­मा­दी­ना­म् अग्न्यादौ साध्ये सा­ध­न­त्वं स­लि­ला­दा­व् अ­सा­ध­न­त्वं च वि­शे­ष­ण­म् अ­प्र­ति­प­द्य­मा२६नो वि­शे­ष्या­न् धू­मा­दी­न् प्र­ति­प­द्य­ते नाम, नापि कृ­त­क­त्वा­दी­नां वि­न­श्व­र­त्वे साध्ये सा­ध­न­त्व­म् अ­वि­न­श्व­र­त्वे चा­सा­ध­न­त्वं वि­शे­ष­ण­म् अ­प्र­ती­य­न् कृ­त­क­त्वा­दि­हे­तू­न् वि­शे­ष्या­न् प्रत्ये- १५तुम् ईशो यतो ऽ­ग्न्या­दि­वि­न­श्व­र­श­ब्दा­दी­न् साध्यान् अपि वि­शे­ष्या­न् प्र­ति­प­द्ये­त । प्रत्येति च तान् । ततो ऽवश्यं सा­क्षा­त्कु­र्वी­त त­द्धे­तू­न्­, सा­ध्ये­त­रा­पे­क्षा­यां सत्यां सा­ध­ने­त­र­स्व­भा­वा­भ्यां त२७त्सा­क्षा­त्क­र­णे वि­रो­धा­भा­वा­त् । अन२८पेक्षायां तु विरोधः, क्व२९चिद् एकत्र साध्ये हेतूनां सा­ध­न­त्वे­त­र­यो­र् अ­नु­प­ल­म्भा३०त् । यतश् चैवं३१ प्र­सि­द्ध­म् उ- दाहर३२णं, वा­दि­प्र­ति­वा­दि­नो­र् बु­द्धि­सा­म्या­त् तस्माद् यद् अ­भि­धे­यं तद् विशेष्य३३m । य­थो­त्प­त्त्या­दि­र् अ­पे­क्ष­या हेतुर् अ- हेतुश् च सा­ध्ये­त­र­योः । तथा च, विम३४त्य­धि­क­र­णं स­त्त्वा­भि­धे­य­त्वा­दि­, तस्मात् साध्य३५साधन३६ध­र्म­वि­शे­ष­णा३७पेक्षया २०वि­शे­ष्य­म् । इत्य् अ­नु­मा­ना­द् एकस्य३८ वि­शे­ष­ण­वि­शे­ष्या­त्म­क­त्व­वि­रो­ध­नि­रा३९सः । यद् वा विशेष्यं तद् अ­भि­ला­प्यं, य­थो­त्प­त्त्या­दि­, विशेष्यं चा­स्ति­त्वा­दि­व­स्तु­रू­पं­, तस्माद् अ­भि­ला­प्य­म्­, इति व­स्तु­स्व­रू­प­स्या­न­भि­ला­प्य­त्व­व्यु- दासः । यद् वा वस्तु तत् सर्वं वि­धे­य­प्र­ति­षे­ध्या­त्म­कं­, य­थो­त्प­त्त्या­दि­र् अ­पे­क्ष­या हेतुर् अ­हे­तु­श् च साध्येत - धर्मिणा ।  जी­वा­दि­र् वि­धे­य­प्र­ति­षे­ध्या­त्मे­ति ।  धर्मिणि वि­धि­प्र­ति­षे­ध­योः ।  स­म­वा­या­दिः सं­ब­न्धा­न्त­र­म् । यत एवं सिद्धं तत ए­त­न्म­तं भावत् कं न सारम् ।  सा­मा­न्या­दि­म­तां द्र­व्या­णा­म् एतत् प्र­त्य­क्ष­ग्र­ह­णं न सं­भ­व­ती­त्य् अर्थः ।  जात्या- २५दि­म­ता­म् अभावे ।  तव बौद्धस्य ।  प्र­त्य­क्ष­ग्र­ह­णा­सं­भ­वा­त् । १० वि­शे­ष­णं स­द­स­त्त्वे । ११ जीवादि । १२ प्रत्यक्षं कर्तृ । १३ वि­शे­ष­ण­वि­शे­ष्य­ग्र­ह­णा­न­न्त­र­म् । १४( वि­शे­ष­ण­वि­शे­ष्य­योः सं­ब­न्ध­म् ) । १५ लो­क­स्थि­ति­ग्र­ह­णा­न­न्त­र­म् । १६ ( बौद्धा- भि­म­त­स्य ) । १७ प्रत्यक्षे परोक्षे च जा­त्य­न्त­र­स्य नि­र्बा­ध­म् अ­नु­भ­वे सति । १८ प्र­त्य­क्षा­नु­मा­ना­ग­मा­ना­म् । १९ स्प­ष्टा­स्प­ष्ट- तया । २० प्र­त्या­स­न्ने­त­र­योः पुंसोर् ये दर्शने ए­क­पा­द­प­वि­ष­ये तयोर् वि­ष­य­भे­दो नास्ति यथा । २१ एकः पादपो विषयो ययोः । २२ सा­मा­न्य­वि­शे­षा­त्म­क­व­स्तु­नः प्र­त्य­क्ष­त्व­प्र­ति­पा­द­ने­न । २३ साध्यम् एव धर्मी तस्य धर्मः, सा­ध्य­ध­र्मि­ध­र्मः । धू­मा­दि­श् च ३०कृ­त­क­त्वा­दि­श् च धू­मा­दि­कृ­त­क­त्वा­दिः । स च स सा­ध्य­ध­र्मि­ध­र्म­श् चेति तस्य । २४ भाष्येण तथैव द­र्श­य­न्त्य­क­ल­ङ्क­दे­वाः । २५ वा­दि­प्र­ति­वा­दि­भिः । २६ सौगतः । २७ त­द्धे­तु­सा­क्षा­त्क­र­णे । २८ सा­ध्ये­त­रा­न­पे­क्षा­या­म् । २९ अ­ग्नि­म­त्त्वा­दौ । ३० विरो- धा­नु­प­ल­म्भा­त् । ३१ हेतोर् हे­तु­त्वा­हे­तु­त्व­ध­र्म­सा­क्षा­त्क­र­ण­प्र­का­रे­ण । ३२ हे­तु­रू­प­म् । ३३ यद् अ­भि­धे­यं त­द्वि­शे­ष्य­म् इत्य् अनया व्याप्त्या यथा जी­वा­दे­र् धर्मित्वं त­था­स्ति­त्वा­दि­वि­शे­ष­ण­स्या­पि ध­र्मि­त्व­म् आ­पा­दि­तं बो­द्ध­व्य­म् । ३४ वि­वा­द­ग्र­हा­धि­क­र­ण­म् । ३५ वि­धे­य­प्र­ति­षे­ध्या­त्मे­ति साध्यम् । ३६ वि­शे­ष्य­त्वा­त् श­ब्द­गो­च­र­त्वा­द् इति सा­ध­न­म् । ३७ श­ब्द­गो­च­र­त्वं वि­शे­ष­ण­म् । ३५३८ स­त्त्वा­दि­ध­र्म­स्य । ३९ अ­पे­क्ष­या । १४९रयोः, तथा च वि­म­त्य­धि­क­र­णं स­त्त्वा­भि­धे­य­त्वा­दि । इत्य् अन्तदीपकं सर्वत्र योज्यं साधनं वस्तु च जीवादि । तस्माद् वि­धे­य­प्र­ति­षे­ध्या­त्म­क­म् । इति क्र­मा­र्पि­त­स­द­स­त्त्वो­भ­या­त्म­क­त्व­सा­ध­न­म् । शे­ष­भ­ङ्गाः कथं नेतव्याः सू­रि­भि­र् इत्य् आहुः । — शे­ष­भ­ङ्गा­श् च नेतव्या य­थो­क्त­नय­यो­ग­तः । न च कश्चिद् विरोधो ऽस्ति मुनीन्द्र तव शासने ॥ २० ॥ ०५स्याद् अस्ति स्यान् नास्तीति भ­ङ्ग­द्व­य­म् उ­प­यु­क्त­म् । त­द­पे­क्षया शेषत्वं भ­ङ्ग­त्र­या­पे­क्षं वा । वि­धे­य­प्र­ति­षे­ध्या- त्मेत्य् अनेन तृ­ती­य­भ­ङ्ग­स्य स्व­प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि­नो ऽ­सा­ध­ने साधने चा­पे­क्ष्य­मा­णे इत्य् अर्थः । य­थो­क्त­न­य­यो- गत इति वि­शे­ष­ण­त्वादीन् आ­क्षि­प­ति । तदन­भि­ला­प्यादयो ऽपि क्वचिद् धर्मिणि प्रत्य१०नी­क­स्व­भा­वा­वि­ना- भाविनः प्र­ती­य­न्ते­, विशेष११ण­त्वा­दि­भ्यः । पू­र्वो­क्त­म् उदा१२ह­र­ण­म् । यथैव हि वस्तुनो ऽस्तित्वं नास्तित्वं त­दु­भ­यं च प्र­ति­षे­ध्ये­न स्व­प्र­त्य­नी­के­ना­वि­ना­भा­वि वि­शे­ष­ण­त्वा­द् वि­शे­ष्य­त्वा­च् छ­ब्द­गो­च­र­त्वा­द् व­स्तु­त्वा­च् च साधर्म्य- १०व­द्वै­ध­र्म्य­व­त् क्व­चि­द्धे­तौ१३ हे­तु­त्वे­त­र­त्व­व­च् च साध्यते तथैव चा­ऽ­व­क्त­व्य­त्वं व­क्त­व्य­त्वे­न१४ प्रा­च्य­भ­ङ्ग­त्र­य­रू१५पेण, स­द­व­क्त­व्य­त्व­म् अ­स­द­व­क्त­व्य­त्वे­ना­स­द­व­क्त­व्य­त्व­म् अपि स­द­व­क्त­व्य­त्वे­न­, स­द­स­द­व­क्त­व्य­त्व­म् अपि प­ञ्च­म­ष­ष्ठ­भ­ङ्गा­त्म­ना- नुभया१६व­क्त­व्य­त्वे­ना­वि­ना­भा­वि सा­ध­नी­यं­, यथोक्ता१७नां हे­तू­दा­ह­र­ण­रू­प­न­या­नां घ­ट­ना­त् । न चैवं१८ सति किञ्चिद् वि­प्र­ति­षि­द्धं१९, अ­न्य­थै­व वि­रो­धा­त् । अ२०व­क्त­व्य­त्वा­देः स्व­प्र­त्य­नी­क­स्व­भा­वा­वि­ना­भा­वा­भा­व­प्र­का­रे­णै­व हि प्र­त्य­क्षा­दि­वि­रो­धः­, स­म­नु­भू­य­ते­, तथा सकृद् अप्य् अ­नु­प­ल­म्भा२१त् । त२२द् अनेन न च कश्चिद् विरोधो ऽस्तीति मुनीन्द्र १५तव शा­स­ने­, अ­न्य­शा­स­ने­ष्व् एव वि­रो­ध­सा­ध­ना­द् इति व्याख्यातं प्र­ति­प­त्त­व्य­म् । सा­म्प्र­त­म् अव्यव२३स्थि­ता­ने­का­न्ता­त्म­कं वस्तु स­प्त­भ­ङ्गी­वि­धि­भा­ग­ऽ[? -ऽ]र्थ­क्रि­या­का­रि­, न पुनर् अ­न्य­थे­ति स्व­प­र­प­क्ष­सा­ध­न- दू­ष­ण­व­च­न­म् उ­प­सं­ह­र­न्तः प्राहुः । — एवं वि­धि­नि­षे­धा­भ्या­म् अ­न­व­स्थि२४तम् अ­र्थ­कृ­त् । नेति चेन् न य२५था कार्यं बहिर२६न्त­रु­पा­धि­भिः ॥ २१ ॥ एवं प्र­ति­पा­दि­त­नी­त्या स­प्त­भ­ङ्गी­वि­धौ वि­धि­नि­षे­धा­भ्या­म् अ­न­व­स्थि­तं जीवादि वस्तु सद् ए­वा­स­द् एव वेत्य् अ(व्य)- २०स्थितम् अ­र्थ­कृ­त् का­र्य­का­रि प्र­ति­प­त्त­व्य­म् । नेति चेद् एवं२७ वस्तु परैर् अ­भ्यु­प­ग­म्य­ते तर्हि यथाभ्यु२८पगतं कार्यं बहिर- न्त­रु­पा­धि­भिः स­ह­का­र्यु­पा­दा­न­का­र­णै­र् निर्वर्त्त्यं तथा न स्यात्, भा­वा­द्ये­का­न्ते सर्वथा का­र्य­प्र­ति­क्षे­पा­त् । तत तस्माद् यद् अ­भि­धे­यं तद् वि­शे­ष्य­म् इ­त्य­त्र­, यद् वा विशेष्यं तद् अ­भि­ला­प्य­म् इत्य् अत्र चा­नु­मा­न­द्व­ये य­थो­त्प­त्या­दि­र् इ­त्या­दे­र् अ­सं­भ­वा­त् कथं त­द्व­च­न­म् इत्य् आ­श­ङ्का­या­म् आह । तस्माद् यद् अ­भि­धे­यं तद् वि­शे­ष्य­म् इत्य् अ­त्रा­नु­मा­ने यद् वा विशेष्यं तद् अ­भि­ला­प्य­म् इत्य् अत्र, यद् वा वस्तु तत् सर्वं वि­धे­य­प्र­ति­षे­ध्या­त्म­क­म् इत्य् अ­नु­मा­ने च वि­म­त्य­धि­क­र­ण­स­त्त्वा­भि­धे­य­त्वा­दि­श­ब्दे­न लब्धं जी­वा­दि­कं धर्मि(­सा­ध­नं च) ए­क­त्रो­क्तं सर्वत्र २५योज्यम् ।  त्रिष्व् अप्य् अ­नु­मा­ने­षु ।  नीयते प्राप्यते ऽ­ने­ने­ति नयो हे­त्वा­दिः­, नापरः ।  अ­सा­ध­ने ऽ­पे­क्ष्य­मा­णे तृ­ती­या­दि­भ­ङ्ग­स्य शे­ष­त्वं­, साधने त्व् अ­पे­क्ष्य­मा­णे च­तु­र्था­दि­भ­ङ्ग­स्य शे­ष­त्व­म् इति भावः ।  तृ­ती­य­भ­ङ्ग­स्य सिद्धिर् जा­ते­त्य­भि­प्रा­य­श् चेत् तदा च­तु­र्था­द­यः शेषा ज्ञेयाः ।  य­थो­क्ते­ति शब्देन वि­शे­ष­ण­त्वा­द् वि­शे­ष्य­त्वा­द् अ­भि­ला­प्य­त्वा­द् व­स्तु­त्वा­द् इ­त्या­दि­हे­तू­ना­चा­र्यो गृह्णाति ।  तस्मात् । च­तु­र्थ­भ­ङ्गा­द­यः ।  जीवादौ । १० प्र­त्य­नी­को विरुद्धः । ११ हेतुर् अयम् । १२ साधर्म्यं यथा वै­ध­र्म्ये­णा­वि­ना­भा­वि वैधर्म्यं च सा­ध­र्म्ये­णा­वि­ना­भा­वी­ति । १३ उ­त्प­त्ति­म­त्त्वा­दौ । १४( अ­व­क्त­व्य­त्व­प्र­त्य­नी­के­न । एवं सर्वत्र त­त्त­त्प्र­त्य­नी­के­न ज्ञेयम् ) । ३०१५ स्याद् अस्ति स्यान् नास्ति स्याद् अ­स्ति­ना­स्ती­ति भ­ङ्ग­त्र­य­म् । ते­ना­वि­ना­भा­वि अ­व­क्त­व्य­त्वं च­तु­र्थ­भ­ङ्ग­रू­प­म् । १६ केवलं स्याद् अस्त्य् अ­व­क्त­व्ये­न स्यान् नास्त्य् अ­व­क्त­व्ये­न इत्य् अ­नु­भ­य­रू­पे­ण । १७ पू­र्वो­क्ता­नां हे­तु­रू­पो­दा­ह­र­ण­रू­प­न­या­ना­म् अत्रापि सं­भ­वा­त् । १८ धर्माणां स्व­प्र­त्य­नी­क­ध­र्मा- वि­ना­भा­वि­त्वे साधिते सति । १९ वि­रु­द्ध­म् । २० ऽ­अ­न्य­था­ऽ श­ब्द­स्या­र्थं करोति । २१ वस्तुनः । २२ न्यायेन । २३ अस्त्य् एव नास्त्य् एव वेत्य् अ­व्य­व­स्थि­तं तच् च तद् अ­ने­का­न्ता­त्म­कं च­–­स­र्व­था वि­धि­रू­पे­ण प्र­ति­षे­ध­रू­पे­ण वा­न­व­स्थि­त­म् । २४ जी­वा­दि­व­स् तु । २५ उ­दा­ह­र­ण­म् इदम् । २६ ब­हि­र­न्त­रु­पा­धिः य­था­सं­ख्यं स­ह­का­र्यू­पा­दा­न­का­र­णै­र् अ­न­व­स्थि­तं रहितं कार्यं य­था­र्थ­कृ­न् न तथा सर्वं ३५जी­वा­दि­व­स्तु वि­धि­प्र­ति­षे­धा­भ्या­म् अ­न­व­स्थि­त­म् अ­र्थ­कृ­न् नेत्य् उक्ते क­थं­चि­द् वि­धि­प्र­ति­षे­धा­व­स्थि­त­म् एव का­र्य­कृ­त् । तता कार्यम् अपि कारणैः स­हि­त­म् ए­वा­र्थ­कृ­त् । प्र­थ­म­व्या­ख्या­नं नि­षे­ध­रू­प­त­या द्वितीयं तु वि­धि­रू­प­त­ये­ति ता­त्प­र्या­र्थः । २७ पू­र्वो­क्त­प्र­का­रे­ण । २८ स­दे­वा­स­द् एव वे­त्य­ने­न प्र­का­रे­ण परैर् अ­भ्यु­प­ग­त­म् । १५०एवैवं व्या­ख्या­ना­न्त­र­म् उ­प­ल­क्ष्यते । एवं प्रतिप­क्ष­प्र­ति­क्षे­प­प्र­का­रे­ण वि­धि­नि­षे­धा­भ्या­म् अ­न­व­स्थि­तं क­थं­चि­द् विधि- प्र­ति­षे­धा­व­स्थि­त­म् ए­वा­र्थ­कृत् नेति चेन् न, यथा कार्यं (च) ब­हि­र­न्तः स्याद् उ­पा­धि­भि­र् अ­न­न्त­वि­शे­ष­णै­र् वि­शि­ष्टं­, सर्वथा निरंशवस्तुनि स­क­ल­वि­शे­ष­णा­व्य­व­स्थितेः । स­त्त्वा­द्य­न्य­त­म­मा­त्रे एव भङ्गे स­म­व­स्थि­तं कुतो ना­र्थ­कृ­द् इति चेद् उच्यते, स­प्त­भ­ङ्गी­वि­धौ स्याद्वादे वि­धि­प्र­ति­षे­धा­भ्यां स­मा­रू­ढं वस्तु स­द­स­दा­त्म­क­म् अ­र्थ­क्रि­या­का­रि­, ०५क­थं­चि­त् सत एव सामग्री स­न्नि­पा­ति­नः स्व­भा­वा­ति­श­यो­त्प­त्तेः सु­व­र्ण­स्ये­व के­यू­रा­दि­सं­स्थानम्सुवर्णं हि सु­व­र्ण­त्वा­दि­द्र­व्या­र्था­दे­शा­त् सद् एव के­यू­रा­दि­सं­स्था­न­प­र्या­या­र्था­द् एशाच् चासद् इति१०था­प­रि­ण­म­न- श­क्ति­ल­क्ष­णा­याः प्र­ति­वि­शि­ष्टा११न्तः­सा­म­ग्र्याः सु­व­र्ण­का­र­क­व्या­पा­रा­दि­ल­क्ष­णा­या­श् च ब­हिः­सा­म­ग्र्याः सन्नि- पाते के­यू­रा­दि­सं­स्था­ना­त्म­नो­त्प१२द्यते । ततः स­द­स­दा­त्म­क­म् ए­वा­र्थ­कृ­त् । तद्वज्जी१३वा­दि­व­स्तु प्र­त्ये­य­म् । नेति चेद् इ- त्या१४दि­नै­का­न्ते ऽ­र्थ­क्रि­यां प्र­ति­क्षि­प१५ति । न१६ तावत् सतः पुनर् उ­त्प­त्ति­र् अस्ति, त­त्का­र­णा­पे­क्षा­नु­प­र­म­प्र­स­ङ्गा­त् । १०न चा­नु­त्प­न्न­स्य स्थि­ति­वि­प­त्ती, स­र्व­था­प्य् अस१७त्त्वात् ख­पु­ष्प­व­त् । नाप्य् असतः स­र्व­थो­त्प­त्त्या­द­य­स् तद्वत्तस्मान् न स­दे­का­न्ते ऽ­स­दे­का­न्ते चा­र्थ­क्रि­या सं­भ­व­ति । १८दि पुनः सामग्र्याः प्रा१९ग­वि­द्य­मा­न­स्य जन्म स्यात् को दोषः स्यात् ? त२०न्नि­र­न्व­य­वि­ना­शे­त२१र­प­क्ष­यो­स् त­दै­का­न्ता२२भावः प्र­स­ज्ये­त । २३स्या नि­र­न्व­य­वि­ना२४शे नि­ष्का­र­ण­स्य त२५थै­वो­त्प­त्ति­र् न स्यात् । न हि नि­रा­धा­रो­त्प­त्ति­र् वि­प­त्ति­र् वा, क्रि­या­रू­प­त्वा­त् स्थि­ति­व­त् । नैतन् मन्तव्यं ऽ­नो­त्प­त्त्या­दिः क्रिया, क्ष­णि­क­स्य त२६द­सं­भ­वा­त् । ततो ऽसिद्धो हेतुः२७ऽ इ२८ति, प्रत्यक्षा- १५दि­वि­रो­धा­त् । प्र­त्य­क्षा­दि­वि­रो­ध­स् तावत् प्रा­दु­र्भा­वा­दि­म­त­श् च­क्षु­रा­दि­बु२९द्धौ प्र­ति­भा­स­ना­त् तद्बु३०द्ध्या प्रादु- र्भा­व­वि­ना­शा­व­स्था­न­क्रि­या­र­हि­त­स­त्ता­मा­त्रो­प­ग­म­स्य बा­ध­ना­त् । अन्यथा त३१द्वि­शि­ष्ट­वि­क­ल्पो ऽपि मा भूत् । न हि द­ण्ड­पु­रु­ष­सं­ब­न्धा­द­र्श­ने दण्डीति विकल्पः स्यात् । त­था­वि­ध­पू­र्व­त­द्वा­स­ना­व­शा­त् प्रा­दु­र्भा­वा­द्य३२- र्शने ऽपि त­द्वि­शि­ष्ट­वि­क­ल्प इति चेन् न, नी­ल­सु­खा­दे­र् अ­द­र्श­ने ऽपि त३३द्वि­क­ल्प­प्र­स­क्तेः­, त३४तस् तद्व्य३५व­स्था­प­न­वि­रो­धा­त् । निरा३६ल­म्ब­न­वि­ज्ञा­न­मा­त्रो­प­ग­मे ऽपि संताना३७न्त­र­स्व­सं­ता­न­पू३८र्वा­प­र­क्ष­णा­ज्ञा­ने ऽपि त­द्वि­क­ल्पो­त्प­त्तौ कुतस् तद्व्य३९वस्था ? २०४०सं­वे­द­ना­द्वै­तो­प­ग­मे ऽपि सं­वि­द­द्वै­ता­भा­वे ऽपि त­द्वा­स­ना­ब­ला­त् सं­वि­त्स्व­रू­प­प्र­ति­भा­स­सं­भ­वा­त् कथं स्व­रू­प­स्य स्वतो ४१तिः सिध्येत्४२ ? सत एव सं­वि­त्स्व­रू­प­स्य त४३था­वा­स­ना­म् अ­न्त­रे­ण स्वतो गतौ स्व­सं­ता­न­पू­र्वा­प­र­क्ष­ण­सं­ता­ना- न्त­र­ब­हि­र­र्थ­ज­न्मा४४दि­क्रि­या­वि­शे­षा­णां सताम् एव द­र्श­ना­द् वि­क­ल्पो­त्प­त्ति­र् युक्ता । इति नो­त्प­त्त्या­दी­नां क्रि­या­त्व­म् अ- सिद्धं यतस् त४५न्नि­रा­धा­र­त्व­प्र­ति­षे­धो न सिध्येत् । ततो न प्रा­ग­स­तो ऽप्य् उत्पत्तिः सं­भ­व­ति । नि­र­न्व­य­म् अविना४६शे व­क्ष्य­मा­ण­प्र­का­रे­ण ।  उ­प­द­र्श्य­ते ।  प्र­ति­प­क्षः­, प्र­ति­षे­ध्यः स­दा­द्ये­का­न्तः ।  य­था­भ्यु­प­ग­तं परैस् तथा न व्य­व­ति­ष्ठ­ते । २५ उ­त्प­त्ति­वि­ना­शा­दि­प­र्या­य­र­हि­ते ।  यतः स­क­ल­वि­शे­ष­णै­र् विशिष्टं चेत् तदा सां­श­त्वा­प­त्तिः ।  इति सौ­ग­ते­ना­श­ङ्कि­ते जैनै- र् उच्यते । ( सु­व­र्ण­स्य क­थं­चि­त् सत एव के­यू­रा­दि­सं­स्था­न­रू­पे­णा­ति­श­यो­त्प­त्ति­र् यथा ) ।  हेतोः । १० के­यू­रा­दि­सं­स्था­न- प्र­का­रे­ण । ११ प्र­ति­वि­शि­ष्टो­, नियतः । १२ इति सुवर्णं स­द­स­दा­त्म­क­म् । १३ सु­व­र्ण­व­त् । १४ का­रि­को­क्त­वा­क्ये­न । १५ श्रीस- म­न्त­भ­द्रा­चा­र्यः । १६( ए­का­न्ते­र्थ­क्रि­या­प्र­ति­क्षे­प­म् एव द­र्श­य­ति ने­त्या­दि­ना ) । १७ अ­नु­त्प­न्न­त्वे­न । १८ बौद्धः । १९ स्वो- त्पत्तेः प्रा­ग­वि­द्य­मा­न­स्य कार्यस्य । २० उत्तरं क­थ­य­ति जैनः । २१ सतोः । २२ स­दे­का­न्त­स्य अ­स­दे­का­न्त­स्य चाभावो भवेत् । ३०२३ एतद् एव भा­व­य­ति । २४ अ­ङ्गी­क्रि­य­मा­णे । २५ पू­र्वा­का­र­प्र­का­रे­ण । २६ उ­त्प­त्त्या­द्य­सं­भ­वा­त् । २७ क्रि­या­रू­प­त्वा­द् इति । २८ नैतन् म­न्त­व्य­म् इत्य् अ­ने­ना­न्व­यः । २९ नि­र्वि­क­ल्प­क­प्र­त्य­क्षे । ३० नि­र्वि­क­ल्प­क­ज्ञा­ने­न । ३१ तेन, उ­त्प­त्त्या­दि­ना । ३२ वस्तुनि । ३३ तस्य नी­ल­सु­खा­देः । ३४ नि­रा­धा­र­म् अपि त­द्वि­क­ल्प­प्र­स­क्तेः । ३५ तस्य नी­ल­सु­खा­देः­, व्य­व­स्था­प­नं स­त्ता­सि­द्धिः । ३६ भवतु नी­ल­वि­क­ल्पः । विरोधो ऽप्य् अस्त्व् इति चेत् । ३७ स­न्ता­ना­न्त­रं नीलादि । ३८ स्व­स­न्ता­नः­, सुखादिः । ३९ त­द्वि­क­ल्प­व्य­व­स्था । ४० मा भूद् व­य­व­स्था किंतु आ­द्य­न्त­क्ष­ण­र­हि­त­म् अ­ध्य­क्ष­ण­मा­त्रे ज्ञाने ऽ­ङ्गी­क्रि­य­मा­णे । ४१ विकल्पः । ४२ किन्तु वा­स­ना­ब­ला­द् एव ३५सिध्येद् इत्य् अर्थः । ४३ अ­द्वै­त­वा­स­ना­म् । ४४ आ­दि­प­दे­न स्थि­ति­वि­ना­शौ । ४५ सा, क्रिया । ४६ सा­न्व­य­वि­ना­शे इत्य् अर्थः । १५१प्रा­ग­स­त उ­त्प­त्ति­र् इत्य् अयम् अपि पक्षो न क्षे­म­ङ्क­रः­, स्या­द्वा­दा­श्र­य­ण­प्र­स­ङ्गा­त्­, अस­त्का­र्य­वा­द­वि­रो­धा­त् । ततः सूक्तं ऽयद् ए­का­न्ते­न सद् असद् वा तन् नो­त्प­त्तु­म् अ­र्ह­ति­, व्यो­म­व­न्ध्या­सु­त­व­त्­ऽ इति । न ह्य् ए­का­न्ते­न स­द्व्यो­मो­त्प­द्य­ते­, नाप्य् ए- का­न्ते­ना­स­न् व­न्ध्या­सु­त इति न सा­ध्य­सा­ध­न­वि­कलम् उ­दा­ह­र­ण­म् । कथम् इ­दा­नी­म् अ­नु­त्प­न्न­स्य ग­ग­ना­देः स्थितिर् इति चेन् न, अनभ्युप­ग­मा­त् सर्वथा ग­ग­ना­द्य­नु­त्पा­द­स्य । के­व­ल­म् इह व्योम्नो द्र­व्य­न­या­पे­क्ष­या ०५प­र­प्र­सि­द्ध्या चो­दा­ह­र­णं प्र­ति­पा­दि­त­म् । ततो न पू­र्वा­प­र­वि­रो­धः­, पूर्वं स­र्व­था­नु­त्प­त्ति­म­तः स्थिति- प्र­ति­षे­ध­सा­ध­ना­त्­, द्रव्यतो­नु­त्प­द्य­मा­न­स्यै­व स्थि­ति­घ­ट­ना­त् । ततो यद् अ­र्थ­क्रि­या­का­रि त­द्वि­धि­प्र­ति­षे­ध­क­ल्प­नो- प­क­ल्पि­त­स­प्त­भ­ङ्गी­वि­धौ स­मा­रू­ढं वि­ध्ये­का­न्ता­दौ वा­न­व­स्थि­तं­, स­दा­द्ये­का­न्ते स­र्व­था­र्थ­क्रि­या­वि­रो­धा­द् इति सूरि- मतम् । नन्व् एवं सुनया­र्पि­त­स्य वि­ध्यं­श­स्य नि­षे­धां­श­स्य चा­र्थ­क्रि­या­का­रि­त्वे तेन व्य­भि­चा­री हेतुः१०, तस्य११ स­प्त­भ­ङ्गी­वि­धा­व­स­मा­रू­ढ­त्वा­द् अ­न्य­था­न­व­स्था­ना१२त्, त­स्या­न­र्थ­क्रि­या­का­रि­त्वे सु­न­य­स्या­व­स्तु­वि­ष­य­त्व­प्र­स­क्तेः­, वस्तु- १०नो ऽ­र्थ­क्रि­या­का­रि­त्वा­द् इति कश्चि१३त् त­द­यु­क्तं­, सु१४न­या­र्पि­त­स्या­पि विधेर् अ­नि­रा­कृ­त­प्र­ति­षे­ध­स्या­र्थ­क्रि­या­का­रि­त्वा­द् अन्य१५था दु­र्ण­या­र्पि­त­त्वा­प­त्तेः । न चासौ स­प्त­भ­ङ्गी­वि­धा­व् अ­स­मा­रू­ढः­, भ­ङ्गा­न्त­रा­प्र­ति­क्षे­पा१६त् । त१७था च ना­न­व­स्था नाम, विधाव् अपि वि­ध्य­न्त­रा­दि­वि­क­ल्प­ना­ऽ­भा­वा­त् । केव१८लं विधिभ१९ङ्गे ना­स्ति­त्वा­दि­भ­ङ्गा­न्त­र­गु­णी­भा­वा­द् वि­धि­प्रा­धा­न्यं प्र­ति­षे­ध­भ­ङ्गे चा­स्ति­त्वा­दि­भ­ङ्गा­न्त­र­गु­णी­भा­वा­त् प्र­ति­षे­ध­प्र­धा­न­ते­ति२० प्र­मा­णा­र्पि­त­प्र­धा­न­रू­पा­शे­ष­भ­ङ्गा­त्म­क­व­स्तु- वाक्यान् न­य­वा­क्य­स्य विशेषः प्र­रू­पि­त­प्रा­य एव । १५यद् अप्या२१ह ऽ­जी­वा­दि­व­स्तु­नि स२२त्त्व­द्वा­रे­ण प्र­थ­म­भ­ङ्गा­त् प्र­ति­प­न्ने द्वि­ती­या­दि­भ­ङ्गा­ना­म् आ­न­र्थ­क्य­म्­, असत्त्वा- दि­ध­र्मा­णा­म् अपि त­दा­त्म­नां त२३त एव प्र­ति­प­त्ते­र् अन्यथा २४तेषां वस्तुनो ऽ­न्य­त्वा­प­त्तेः­, विरु२५द्ध­ध­र्मा­ध्या२६सात् पटपि- शा­च­व­त् । तथा च तस्येति२७ व्य­प­दे­शा­भा­वः­, सं­ब­न्धा­भा­वा­त् । स­त्त्वा­दि­ध­र्मा­णां धर्मिणा स­हो­प­का­र्यो­प- का­र­क­भा­वे२८ ध­र्मि­णो­प­का­रो धर्माणां धर्मैर् वा धर्मिणः स्यात् ? प्र­थ­म­प­क्षे किम् एकया शक्त्या धर्मी धर्मानु- प­कु­रु­ते ऽ­ने­क­या वा ? यद्य् एकया स्वात्मनो ऽ­न­न्य­या धर्मी धर्मान् उ­प­कु­रु­ते तदैक२९ध­र्म­द्वा­रे­ण ना­ना­ध­र्मो­प­का­र­नि- २०मि­त्त­भू­त­श­क्त्या­त्म­नो धर्मिणः प्र­ति­प­त्तौ त­दु­प­का­र्य­स्य स­क­ल­ध­र्म­क­ला­प­स्य प्र­ति­प­त्तेः सकल३०ग्रहः स्यात्, उप- का­र्या­प्र­ती­तौ त­दु­प­का­र­क­प्र­ती­त्य­यो­गा­त् । ए­ते­ना­ने­क­या स्वात्मनो ऽ­न­न्य­या शक्त्या धर्मी ध­र्मा­नु­प­क­रो­ती­ति प­क्षा­न्त­र­म् अपि प्र­ति­क्षि­प्त३१म् । धर्मी धर्मैर् उ­प­क्रि­य­ते इत्य् अस्मिन्न् अपि पक्षे किम् एकोप३२का­र्य­श­क्त्या३३त्मा­ऽ­ने­को­प­का­र्य­श- क­थं­चि­त् प्राक् सत ए­वो­त्प­त्ति­र् जाता यतः । कथम् ? तथा हि ।  सर्वथा नित्यं नो­त्प­द्य­ते­, सत्त्वाद् व्यो­म­व­त् । सर्वथा अनित्यं नो­त्प­द्य­ते­, अ­स­त्त्वा­द् व­न्ध्या­सु­त­व­द् इति ।  न चा­नु­त्प­न्न­स्य स्थि­ति­वि­प­त्ती इति पूर्वम् उ­क्त­त्वा­त् ।  ए­का­न्ते­न । २५ द्र­व्या­र्थि­क­म­या­पे­क्ष­ये­त्य् अर्थः । (न तु प­र्या­य­न­या­पे­क्ष­या­प्य् अ­नु­त्प­द्य­मा­न­स्य­) ।  सूरीणां स­म­न्त­भ­द्रा­णा­म् ।  स­प्त­भ­ङ्गी­वि- धि­स­मा­रू­ढ­स्यै­वा­र्थ­क्रि­या­का­रि­त्व­प्र­का­रे­ण ।  सापेक्षो नयः सुनयः ।  वि­ध्यं­शे­न नि­षे­धां­शे­न च । १० स­र्व­था­र्थ­क्रि­या- वि­रो­धा­द् इति । ११ वि­ध्यं­श­स्य नि­षे­धां­श­स्य च । १२ ए­क­स्यै­व स­त्त्व­स्या­स­त्त्व­स्य च स­प्त­भ­ङ्गी­त्व­प्रा­प्तौ प्र­त्ये­क­म् ए­क­स्मि­न्न् आग- तानां स­प्त­भ­ङ्गा­नां स­प्त­भ­ङ्गी­त्व­प्र­का­रे­ण । १३ सौगतः । १४ केवलं सद् ए­वा­स­द् एव वा­र्थ­क्रि­या­का­री­ति सन्देहे प्राह । १५ प्र­ति­षे­ध­नि­र­पे­क्ष­स्या­स्ति­त्व­स्या­र्थ­क्रि­या­का­रि­त्वं चेत् तर्हि । १६ वि­ध्यं­श­स्य भ­ङ्गा­न्त­रा­प्र­ति­क्षे­पि­त­या स­प्त­भ­ङ्गी­स­मा­लि­ङ्गि­ते वस्तुनि ३०ता­दा­त्म्य­म् आ­प­न्न­स्य स­प्त­भ­ङ्गी­वि­धौ स­मा­रो­ह­णो­प­प­त्ते­र् इति भावः । १७ विधेः स­प्त­भ­ङ्गी­वि­धौ स­मा­रू­ढ­त्व­प्र­का­रे­ण । १८ सुन- या­र्पि­त­स्य भङ्गस्य भ­ङ्गा­न्त­रा­प्र­ति­क्षे­पि­त­या यु­ग­प­त्स­र्व­भ­ङ्गा­नां न­य­वि­ष­य­त्व­प्रा­प्ते­र् न­य­प्र­मा­ण­यो­र् अ­वि­शे­ष इ­त्या­श­ङ्का­या­म् आहुः केवल- म् इति । १९ अ­ङ्गी­क्रि­य­मा­णे । २० हेतोः । २१ सौगतः । २२ अ­स्ति­त्व­प्रा­धा­न्ये­न । २३ प्र­थ­म­भ­ङ्गा­त् । २४ असत्त्वा- दि­ध­र्मा­णा­म् । २५ भेदे सति । २६ धर्मिणो वस्तुनः प्र­ती­ति­स् त­द्ध­र्मा­णा­म् अ­प्र­ती­ति­र् इति वि­रु­द्ध­ध­र्मा­ध्या­सः । २७ धर्मिण इमे धर्मा इति । २८ सति । तस्येति व्य­प­दे­शो भ­वि­ष्य­ती­ति चेद्धे जैन तदा । २९ स­त्त्व­ल­क्ष­ण­ध­र्म­द्वा­रे­ण । ३० स­क­ल­ध­र्मा­णां ३५ग्र­हो­=­ध­र्म­ध­र्मि­णो­र् ऐक्यं स्यात् । ३१ अ­ने­क­ध­र्म­द्वा­रे­ण ना­ना­ध­र्मो­प­का­र­नि­मि­त्ते­त्या­द्य­न­न्त­रो­क्तं योज्यम् अत्र । ३२ एका चासा- व् उ­प­का­र्या च सा च शक्तिश् चेति तथोक्ता । अत्र धर्मा उ­प­का­र­काः धर्मी तू­प­का­र्यः । ३३ धर्मी । १५२क्त्यात्मा वेति प­क्ष­द्वि­त­य­म् अप्य् अ­ने­नै­व नि­र­स्तं­, स­क­ल­ध­र्म­क­ला­प­स्यो­प­का­र­क­स्या­प्र­ति­प­त्तौ त­दु­प­का­र्य­श­क्त्या- त्मनो धर्मिणः प्र­ति­प­त्त्य­घ­ट­ना­त्­, स­क­ल­नि­श्चय­स्या­वि­शे­षा­त् । तद् उक्तं "­ना­नो­पाध्यु­प­का­रा­ङ्ग­श­क्त्य­भि­न्ना­त्म­नो ग्रहे । स­र्वा­त्म­नो­पकार्यस्य को भेदः स्याद् अ­नि­श्चि­तः ।  । एको­प­का­र­के ग्राह्ये नो­प­का­रा­स् ततो ऽपरे । दृष्टे यस्मिन्न् अ­दृ­ष्टा­स् ते तद्ग्रहे स­क­ल­ग्र­हः ।  । " इति । यदि पुनर् ध­र्मा­णा­म् उ­प­का­रि­काः शक्तय उ­प­का­र्या­श् च धर्मिणो ०५भिन्ना एव तदा ताभिस् त­स्यो­प­का­रः कश्चित् तेन वा तासां क्रियते न वेति प­क्ष­द्व­य­म् । तत्र न तावद् उत्तरः पक्षः, तद्व्य­प­दे­श­वि­रो­धा­त् । प्र­थ­म­प­क्षे तु शक्तिभिः श­क्ति­म­त उ­प­का­रे ऽ­न­र्था­न्त­र­भू­ते स एव कृतः स्यात् । तथा च न श­क्ति­मा­न­सौ­, त­त्का­र्य­त्वा­त् । ततो ऽ­र्था­न्त­र­भू­ते ऽ­न­व­स्था­प्र­स­ङ्गः­, तद्व्यप­दे­श­सि­द्ध्य­र्थ­म् उ­प­का­रा­न्त­र- प­रि­क­ल्प­ना­त् । श­क्ति­म­ता श­क्ती­ना­म् उ­प­का­रे श­क्त्य­न्त­रा­णां कल्पने ऽ­न­व­स्थै­व । त­द­क­ल्प­ने प्राच्यशक्तीनाम् अ- प्य् अ­व्य­व­स्थि­तिः । इति न श­क्ति­श­क्ति­म­द्व्य­व­हा­रः सिध्येत् । तद् अप्य् उक्तं "­ध­र्मो­प­का१०र­श­क्ती­नां भेदे तास् तस्य १०किं यदि११ ? नो­प­का­र­स् ततस् तासां तथा स्याद् अ­न­व­स्थि­तिः­" इति ।, त१२द् अपि सर्वम् अ­पा­कु­र्व­न्तः सूरयः प्राहुः । — धर्मे धर्मेन्य एवा१३र्थो धर्मिणो ऽ­न­न्त­ध­र्म­णः । अङ्गित्वे ऽ­न्य­त­मा­न्त१४स्य शे­षा­न्ता­नां त­द­ङ्ग­ता१५ ॥ २२ ॥ धर्मी तावद् अ­न­न्त­ध­र्मा जी­वा­दिः­, प्र­मे­य­त्वा­न्य­था­नु­प­प­त्तेः । न१६नु च धर्मेण व्य­भि­चा­रः­, त­स्या­न­न्त­ध­र्म- त्वाभावे ऽपि प्र­मे­य­त्व­सि­द्धेः । तस्याप्य् अ­न­न्त­ध­र्म­त्वे ध­र्मि­त्व­प्र­स­ङ्गा­न् न धर्मो नाम । तदभा१७वे न धर्मीत्य् उभया- पायः । प्र­मे­य­त्व­स्य च सा­ध­न­ध­र्म­स्या­न­न्त­ध­र्म­शू­न्य­त्वे ते­नै­वा­ने­का१८न्तः । त­स्या­न­न्त­ध­र्म­त्वे ध­र्मि­त्वे­न १५प­क्षा­न्तः­पा­ति­त्वा­न् न हे­तु­त्व­म् । इत्य् उपाल१९म्भो न श्रे­या­न्­, ध­र्म­स्यै­व सर्वथा कस्य२०चिद् अ­सं­भ­वा­त् तेन२१ व्य­भि­चा­रा­भा­वा­त् सा­ध­न­स्य । न हि स्व­ध­र्म्य­पे­क्ष­या यो धर्मः सत्त्वादिः स एव स्व­ध­र्मा­न्त­रा­पे­क्षो धर्मी न स्याद् यतो ऽनन्त२२धर्मा न भवेत् । न चैव२३म् अ­न­व­स्था­नं­, अ­ना­द्य­न­न्त­त्वा­द् ध­र्म­ध­र्मि­स्व­भा­व­भे­द­व्य­व­हा­र­स्य वलय२४वद् अ­भ­व्य­सं­सा­र­व­द् वा । न च धर्मिणो जी­वा­दे­र् अपोद्ध्रि२५यमाणो धर्मः प्र­मे­यः­, तस्य२६ न­य­वि­शे­ष­वि­ष­य­त­या प्र­मा­णा­वि­ष­य­त्वा­त् । इति न तेना२७नेकान्तः । एतेन२८ प्र­मे­य­त्व२९स्य धर्मस्य न­य­वि­ष­य­स्य नेय३०त्वे­ना­प्र­मे­य३१त्वात् तेन व्य­भि­चा­रो निरस्तः । २०प्र­मा­ण­वि­ष­य­स्य तु प्र­मे­य­त्व­स्य हेतोः स्व­ध­र्मा­पे­क्ष­या­न­न्त­ध­र्म­त्वे­न ध­र्मि­त्वा­त् पक्षत्वे ऽपि न हे­तु­त्व­व्या­घा­तः­, स्व३२परा- नन्त३३धर्मत्वे साध्ये ऽन्यथा३४नु­प­प­त्ति­स­द्भा­वा­त् । ततो ऽ­न­न्त­ध­र्मा धर्मी सिद्ध्यत्य् एव । तस्य धर्मे धर्मे ऽ­स्ति­त्वा­दौ भिन्न एवार्थः प्र­यो­ज­नं विधाना३५दिः प्र­वृ­त्त्या­दि­र् वा त­द­ज्ञा­न­वि­च्छि­त्ति­र् वा, न पुनर् एक३९ एव येन प्र­थ­म­भ­ङ्गा­द् एवान- न्त­ध­र्मा­त्म­क­स्य वस्तुनः प्र­ति­प­त्तेः शे­ष­ध­र्मा­ना­म् आ­न­र्थ­क्यं प्र­स­ज्ये­त । न च धर्मा धर्मिणो ऽ­न­र्था­न्त­र­भू­ता एव, स­क­ल­ध­र्म­क­ला­प­स्य निश्चयः स­क­ल­ग्र­हः पू­र्वो­क्त­दो­ष इति यावत् । तस्य ।  ना­नो­पा­धी­नां स­त्त्वा­दि­ध­र्मा­णा­म् उपका- २५रा­ङ्ग­भू­ता । सा चासौ शक्तिश् च । तया अभिन्न आत्मा स्वरूपं यस्य धर्मिणः स तस्य ।  ध­र्म­क­ला­प­स्य ध­र्मि­णो­प­का­र्य­स्य । स­त्त्वा­दि­ध­र्मे ग्राह्ये ततो ऽपरे तस्मिन् दृष्टे ये न दृष्टास् ते न सन्त्य् एव । ततस् तद्ग्रहे स­क­ल­ग्र­हः ।  हे जैन ।  धर्मिणः शक्तय इति ।  त­त्का­र्य­त्वा­च् छक्तिर् एव स्यान् न श­क्ति­मा­न् ।  शक्तिभिः कृ­तो­प­का­रो भिन्नश् चेत् कथं श­क्ति­म­तो ऽयम् उ­प­का­र इति व्य­प­दि­श्ये­त ? उ­प­का­रा­न्त­रे­ण चेद् अ­न­व­स्था­, तस्यापि भि­न्न­त्वा­त् ।  शे­ष­ध­र्मा­णा­म् । १० ध­र्मा­णा­म् उ­प­का­र­श­क्त­य­स् ता- साम् । ११ तास् तस्य सं­ब­न्धि­न्यो हि किं भवन्ति ? नैव । १२ इति यद् आह बौद्धः । १३ प्र­यो­ज­न­म् । १४ अन्तो धर्म ३०इत्य् अर्थः । बहुषु मध्ये ए­क­ध­र्म­स्य । १५ गौणता । १६ बौद्धः । १७ ध­र्मा­भा­वे । १८ प्र­मे­य­त्व­स्या­न­न्त­ध­र्मा­भा­वे ऽपि प्रमेय- त्वात् । १९ बौद्धस्य । २० ध­र्मि­व्य­ति­रि­क्त­स्य । २१ धर्मेण । २२ ए­क­ध­र्मो ऽपि । २३ ध­र्म­स्यै­वा­न­न्त­ध­र्मा­त्म­क­ध­र्मि­त्व- प्र­ति­पा­द­ने­न । २४ यथा भ्र­म­ण­का­ले व­ल­य­स्य पू­र्व­भा­गो यः स ए­वा­प­र­भा­गो ऽपि भवति । २५ पृ­थ­क्क्रि­य­मा­णः । २६ धर्मस्य । २७ धर्मेण । २८ ध­र्म­हे­तु­वृ­त्त्य­सं­भ­व­त्व­प्र­ति­पा­द­ने­न । २९ हेतोः । ३० न­य­वि­ष­य­त्वे­न । ३१ प्र­मा­णा­वि­ष­य­त्वा­त् । ३२ स्वः प्र­मे­यः­, परो जीवादिः । ३३ स्व­प­रा­न­न्ता­नां धर्मत्वे । ३४ स्व­प­रा­न­न्त­ध­र्मा­त्म­क­त्वा­भा­वे प्र­मे­य­त्व­सा­ध­न­स्या­नु­प­प­त्ति- ३५स­द्भा­वा­त् । ३५ आ­दि­प­दे­न ना­स्ति­त्वा­दिः । ३६ अर्थः, प्र­यो­ज­न­म् । १५३नाप्य् अ­र्था­न्त­र­म् एव येन त­त्प­क्ष­भा­वि­दू­ष­ण­प्र­स­ङ्गः­, क­थं­चि­द् भे­दा­भे­दा­त्म­क­त्वा­द् ध­र्मि­ध­र्मा­णां तदा­त्म­क­व­स्तु­नो जात्य- न्त­र­त्वा­च् चि­त्रा­का­रै­कसं­वे­द­न­व­त्­, तत्र वि­रो­धा­दे­र् अप्य् अ­न­व­का­शा­त् । के­व­ल­म् अङ्गित्वे प्र­धा­न­त्वे ऽ­स्ति­त्वा­दि­षु धर्मेष्व् अ- न्य­त­म­स्या­न्त­स्य ध­र्म­स्य­, शे­षा­न्ता­नां स्याच् छ­ब्द­सू­चि­ता­न्य­ध­र्मा­णां त­द­ङ्ग­ता त­द्गु­ण­भा­वः­, तथा प्र­ति­प­त्तु­र् विव- क्षा­प्र­वृ­त्ते­र् अर्थित्त्ववि­शे­षा­त् । ततो भ­ङ्गा­न्त­र­प्र­यो­गो युक्त एव, प्र­ति­ध­र्मं धर्मिणः कथंचित् स्व­भा­व­भे­दो­प­प­त्तेः । ०५यदि पुनः प्र­त्यु­पा­धि प­र­मा­र्थ­तः स्व­भा­व­भे­दो न स्यात् तदा दृष्टे ऽ­भि­हि­ते वा प्रमाणा१०न्तरम् उक्त्य११न्तरं वा नि­र­र्थ­कं स्यात्, गृ­ही­त­ग्र­ह­णा­त् पुनर् उक्तेश् च । तथा हि । सा१२क्षा­दु­प­ल­ब्धे शब्दादौ क्ष­णि­क­त्वा­द्य­नु­मा­नं स्वार्थं न स्यात्, ध­र्मि­प्र­ति­प­त्तौ क­स्य­चि­द् अ­प्र­ति­प­न्न­स्व­भा­व­स्य सा१३ध्य­स्या­भा­वा­त्­, सर्वथा स्व­भा­वा­ति­श­या­भा- वात् । परार्थं चा­नु­मा­नं व­च­ना­त्म­कं न यु­ज्ये­त­, ध­र्मि­व­च­न­मा­त्रा­द् एव सा­ध्य­नि­र्दे­श­सि­द्धेः­, सा­ध­न­ध­र्मो­क्ति- सिद्धेश् च । त१४द्वचने पु­न­रु­क्त­ता­प्र­स­ङ्गः­, तस्य१५ स्व­भा­वा­ति­श­या­भा­वा­द् एव । ऽत१६स्माद् दृष्टस्य१७ भावस्य दृष्ट ए­वा­खि­लो १०गु१८णः । भ्रा१९न्तेर् नि­श्ची­य­ते नेति२० साधनं सं­प्र­व­र्त­ते­, इत्य् एत२१द् अप्य् अ­ना­लो­चि­त­व­च­न­म् एव, दृष्टस्य स्व­भा­व­स्य स्वभावा- ति­श­या­भा­वे खि­ल­गु­ण­द­र्श­न­स्य वि­रो­धा­त्­, ध२२र्मिमात्रे ऽप्य् अभ्रान्तौ साध्ये स्वभावे भ्रा­न्त्य­यो­गा­त् तद्भ्रा२३न्तौ वा २४ब्द­स­त्त्वा­दा­व् अपि भ्रा­न्ति­प्र­स­क्तेः कुतः साधनं सं­प्र­व­र्ते­त यतो ऽ­र्थ­नि­श्च२५यः स्या२६त् ? श­ब्द­स­त्त्वा­दौ निश्चये कथम् अ­नि­त्य­त्वा­दा­व् अनिश्च२७यः ? स्व­भा­वा­ति­श­य­प्र­स­ङ्गा­त्­, नि­श्चि­ता­नि­श्चि२८तयोर् ए­क­स्व­भा­व­त्वे स­र्व­था­ति­प्र­स­ङ्गा२९त् । ३०दु­त्प­त्ति­कृ­त­क­त्वा­देः प्र­त्य­नी­क३१स्व­भा­व­वि­शे­षा­भा­वा­द् यावन्ति प­र­रू­पा­णि ता­व­न्त्य­स् ततस् ततो[? ] व्यावृ- १५त्तयः प्र­त्ये­क­म् इत्य् एषापि क३२ल्पना मा भूत् । न हि किंचिद् अ­स­द­नु­त्प­त्ति­म­द­ऽ[? -ऽ]कृ­त­का­दि वा व­स्तु­भू­त­म् अस्ति सौ­ग­त­प्र­सि­द्धं प­र­रू­पं यतो व्यावृत्तं प­र­मा­र्थ­तो ऽ­स्व­भा­व­भे­द­म् अपि श­ब्दा­दि­स्व­ल­क्ष­णं स­दु­त्प­त्ति­कृ­त­क­त्वा­दि­स्व­भा- वभेद३३वत् प­रि­क­ल्प्य३४ते । प­रा­भ्यु­प­ग­मा­त् सिद्धम् अस्तीति चेन् न, त­स्या­प्र­मा­ण­सि­द्ध­त्वा­त् । क­ल्प­ना­रो­पि­तं तद् अस्तीति चेत् कुतस् त­त्क­ल्प­ना­प्र­सू­तिः ? अ­ना­द्य­वि­द्यो­द­या­द् इति चेत् तत एव स­त्त्वा­दि­ध­र्म­क­ल्प­ना­स्तु । किम् अ­स­त्त्वा­दि- व्यावृत्त्या ? सद् एव३५ किंचिद् गु­णी­भू­त­वि­धि­स्व­भा­वं नि­षे­ध­प्रा­धा­न्या­द् असद् उ­च्य­ते­, स३६द­न्त­र­वि­वि­क्त­स्य सत ए­वा­स­त्त्व- २०व्य­प­दे­शा­त् । त­थो­त्प­त्ति­म­द­न्त­र­वि­वि­क्त­म् उ­त्प­त्ति­म­द् एव किंचिद् अ­नु­त्प­त्ति­म­त्­, कृ­त­का­न्त­र­वि­वि­क्तं कृ­त­क­म् ए­वा­कृ­त­कं­, व­स्त्व­न्त­र­वि­वि­क्तं वस्त्व् ए­वा­व­स्तु व्य­व­हृ­ति­प­थ­म् उ­न्नी­य­ते इति चेन् न३७, प­र­मा­र्थ­तः स­त्त्वा­दि­व­स्तु­स्व­भा­व­भे­द­प्र­सि­द्धेः­, नि­स्स्व­भा­व­भे­द­व­स्तु­रू­पा­भ्यु­प­ग­म­वि­रो­धा­त् । सतां हि स्व­भा­वा­नां गु­ण­प्र­धा­न­भा­वः स्यात् पादो- त्त­मा­ङ्ग­व­त्­, न पुनर् असतां श­शा­श्व­वि­षा­णा­दी­ना­म् अ­वि­शे­षा­त् । ततः प­रि­क­ल्पि­त­व्या­वृ­त्त्या धर्मान्त३८रव्यव- त­दा­त्म­क­स्य भे­दा­भे­दा­त्म­क­स्य ।  चि­त्रा­का­रं च त­दे­क­सं­वे­द­नं चेति ।  भे­दा­भे­दा­त्म­के वस्तुनि ।  एकस्य प्रधान- २५धर्मस्य सं­ब­न्धि­त्वे­न शे­ष­ध­र्मा­णा­म् अ­प्र­धा­न­ता ।  गु­ण­प्र­धा­न­भा­व­प्र­का­रे­ण ।  प्र­ति­प­त्तुः ।  प्र­धा­न­गु­ण­भा­वो यतः । न­य­प्र­मा­ण­वि­ष­य­त­या गृ­ही­ता­गृ­ही­त­ध­र्मा­पे­क्ष­या गृ­ही­त­त्वा­गृ­ही­त­त्व­स्व­भा­व­भे­द­सि­द्धेः ।  प्र­त्य­क्ष­वि­ष­यी­कृ­ते धर्मिणि । १० अनु- मानादि । ११ व­च­ना­न्त­र­म् । १२ प्र­त्य­क्षे­ण । १३ क्ष­णि­क­त्वा­दि­ध­र्म­स्य । १४ ध­र्मि­व­च­ने । १५ श­ब्दा­दि­ध­र्मि­णः । १६ सौगत- म­ता­पे­क्ष­या नि­रं­श­त्वं यतः । १७ प्र­त्य­क्ष­वि­ष­यी­कृ­त­स्य वस्तुनः । १८ धर्मः । १९ निरंशे शब्दादौ भ्रान्तिर् अस्ति यतस् ततः । २० इति हेतोः । २१ भ्रान्तेः स­का­शा­न् न नि­श्ची­य­ते । अतः साधनं प्र­व­र्त­ते इति सौ­ग­ता­भि­म­त­म् अपि । २२ अ­खि­ल­गु­ण­द­र्श- ३०नस्य विरोधः कथं प्र­ति­पा­द्य­ते जैनैः ? अथवा यावता दृष्टे ऽर्थे खि­ल­गु­णे ध­र्मि­मा­त्रे ए­वा­भ्रा­न्ति­र् न त्व् अ­खि­ल­गु­णे­, ततस् त­त्सि­द्ध्य­र्थ­म् अनुमा- नम् अ­र्थ­व­द् इत्य् आ­श­ङ्का­या­म् आहुर् जैनाः । २३ सा­ध्य­भ्रा­न्तौ । २४ शब्दे क्ष­णि­क­त्व­भ्रा­न्तौ सत्त्वम् अपि भ्रान्तं स्यात् । २५ ध­र्मि­नि­श्च­यः । २६ स्व­भा­वा­ति­श­या­भा­वा­त् । २७ स्व­भा­व­भे­द­र­हि­त­त्वे­न । २८ सा­ध­न­सा­ध्य­योः । २९ प­ट­पि­शा­च­यो­र् ए­क­त्व­प्र­स­ङ्गा­त् । ३० स­त्प­दे­न सत्त्वम् । यद्य् अपि प­दा­र्थ­स्य स्वतः स्व­भा­वा­ति­श­यो नास्ति तथापि वि­जा­ती­य­भे­दा­त् स्व­भा­वा­ति­श­यो भ­वि­ष्य­ती­त्य् उक्ते प्राहुर् जैनाः । ३१ अ­स­त्त्वा­नु­त्प­न्न­त्वा­कृ­त­क­त्वा­देः प्र­त्य­नी­क­स्व­भा­व­स्य । ३२ सौ­ग­त­स्य । ३३ भेदो ऽ­स्या­स्ती­ति भे­द­व­त् । ३५३४ बौद्धेन । ३५ सौगतः शङ्कते । ३६ एकत्र वस्तुनि यत् सत् ततो ऽन्यत्र व­स्त्व­न्त­रे यत् सत् तत् स­द­न्त­र­म् । तेन विविक्तं र­हि­त­म् । तस्य प्र­कृ­त­स्य । ३७ जैनः । ३८ ध­र्मा­न्त­र­स्य­, अ­स­त्त्व­कृ­त­क­त्वा­देः । १५४स्थापनं प­रि­फ­ल्गु­प्रा­यं­, व­स्तु­स्व­भा­वा­भा­व­प्र­स­ङ्गा­त् । शक्यं हि वक्तुं, न किञ्चिद् वस्तु ना­मा­स्ति­, तस्याव- स्तु­व्या­वृ­त्त्या व्य­व­ह­र­णा­त् परि­क­ल्पि­त­व­स्तु­व्या­वृ­त्त्या चा­व­स्तु­व्य­व­हा­र­सि­द्धेः । प­र­स्प­रा­श्र­य­णा­न् नैवम् इति चेत् तर्हि क­ल्पि­ता­स­त्त्वा­दि­व्या­वृ­त्त्या स­त्त्वा­द­य­स् त­द्व्या­वृ­त्त्या चा­स­त्त्वा­दि­ध­र्म­प­रि­क­ल्प­न­म् इत्य् अपि मा भूत्, प­र­स्प­रा­श्र- य­णा­वि­शे­षा­त् । स्ववा­स­ना­सा­म­र्थ्या­त् स­त्त्वे­त­रा­दि­क­ल्प­न­यो­र् उ­त्प­त्ते­स् तद्व्य­व­हा­र­स्यै­व प­र­स्प­रा­पे­क्ष­त्वा­न् न प­र­स्प­रा­श्र- ०५यणं, सकलधर्म­ध­र्मि­वि­क­ल्प­श­ब्दा­नां स्व­ल­क्ष­णा­वि­ष­य­त्वा­त् प­रि­क­ल्पि­त­त­द­न्य­व्या­वृ­त्ति­वि­ष­य­त्वसिद्धेर् इति चेन् न, त­थे­न्द्रि­य­बु­द्ध­यो ऽपि स्व­ल­क्ष­ण­वि­ष­या मा भूवन् । केवलं व्यावृत्तिं प­श्ये­युः­, अदृष्टे वि­क­ल्पा­यो- गाद् अ­ति­प्र­स­ङ्गा­च् च । यथैव हि नीले पी­ता­दी­ना­म् अ­दृ­ष्ट­त्वा­न् न त­द्वि­क­ल्पो­त्प­त्ति­र् नी­ल­स्य­, दृ­ष्ट­त्वा­न् नी­ल­वि­क­ल्प­स्यै- वो­त्प­त्ति­स् त­थै­वा­स­त्त्वा­दि­व्या­वृ­त्ति­म् अपश्य१०तस् तद्वि११क­ल्पो­त्प­त्ति­र् मा भूत्, स्व­ल­क्ष­ण­द­र्श­ना­त् स्व­ल­क्ष­ण­वि­क­ल्पो­त्प­त्ति­र् ए- वास्तु, न चैवं, त१२द­न्य­व्या­वृ­त्ता­व् एव वि­क­ल्पो­त्प­त्तेः । यदि पुनर् अ­स­त्त्वा­दि­व्या­वृ­त्ती­ना­म् अ­द­र्श­ने ऽपि त­द­ना­दि­वा­स- १०ना­व­शा­द् एव त­द्वि­क­ल्पो­त्प­त्ति­र् उ­र­री­क्रि१३यते तदा नी­ला­दि­रू­पा­द­र्श­ने ऽपि त­द्वा­स­ना­सा­म­र्थ्या­द् एव नी­ला­दि­वि­क­ल्पो- त्पत्तेस् ततो नी­ला­दि­रू­प­व्य­व­स्था मा भूत् । त१४द्व­त्सु­खा­दि­व्य­व­स्थि­ति­र् अपि कुतः सं­भा­व्ये­त ? स्व१५सं­वे­द­न­व्य­व­स्था च त१६न्नि­श्च­यो­त्प­त्ते­र् दु­र्घ­टै­व । त१७द­नु­त्प­त्तौ सुतरां त१८द­व्य­व­स्था स्व­र्ग­प्रा­प­ण­श­क्त्या­दि­व­द् वे­द्या­का­र­वि­वे­क­व­द् वा१९ । स्व­रू­प­स्य स्वतो गतिर् इत्य् अपि तथा नि­श्च­या­नु­त्प­त्तौ न सिद्ध्येद् ब्र­ह्मा­द्वै­ता­दि­व­त् । त२०तः कुत२१श्चिन् नि­श्च­या­द् वस्तु- स्व­भा­व­भे­द­व्य­व­स्था­यां स­त्त्वा­दि­नि­श्च­या­द् वस्तुनि प­र­मा­र्थ­तः स­त्त्वा­दि­ध­र्म­भे­द­व्य­व­स्थि­ति­र् अ­भ्यु­प­ग­न्त­व्या­, अन्यथा १५क्वचिद् अपि व्य­व­स्था­ना­सि­द्धेः । प­र­मा­र्थ­तः स­त्त्वा­दि­ध­र्म­व्य­व­स्थि­तौ च सत्यां सा­धी­य­सी स­त्त्वा­दि­स­प्त­भ­ङ्गी­, सु­न­या­र्पि­त­त्वा­त् । सम्प्रत्य् ए­का­ने­क­त्वा­दि­स­प्त­भ­ङ्ग्या­म् अपि ता२२म् एव प्र­क्रि­या­म् अ­ति­दि­श­न्तः सूरयः प्राहुः । — ए­का­ने­क­वि­क­ल्पा­दा­व् उ­त्त­र­त्रा­पि यो­ज­ये­त् । प्रक्रियां भ­ङ्गि­नी­म् एनां नयैर् न­य­वि­शा­र­दः ॥ २३ ॥ स्याद् एकम् एव स्याद् अ­ने­क­म् एवेति विकल्प आदिर् यस्य स ए­का­ने­क­वि­क­ल्पा­दिः । तस्मिन्न् उ­त्त­र­त्रा­पि स्या­द्वा­द­वि- २०शे­षा­वि­चा२३रे ऽपि प्र­क्रि­या­म् एनाम् अ­न्वा­दि­ष्टां२४ भङ्गिनीं स­प्त­भ­ङ्गा­श्र­यां नयैर् य­थो­चि­त­स्व­रू२५पैर् यो­ज­ये­त्­–­यु­क्तां प्र­ति­पा­द­ये- न् न­य­वि­शा­र­दः स्या­द्वा­दी­, ततो ऽन्यस्य त­द्यो­ज­ने ऽ­न­धि­का­रा­त् । तद् यथा । स्याद् एकं२६ स­द्द्र­व्य­न­या­पे­क्ष­या । न हि स­त्प­र्या­य­न­या­पे­क्ष२७या सर्वथा२८ वा सर्वम् एकम् एवेति युक्तं, प्र­मा­ण­वि­रो­धा­त् । ननु च स­द्द्र­व्य­न­या­र्प­णा­द् अपि जीवा- दि­द्र­व्य­म् ए­कै­क­श एवैकं सि­ध्ये­त्­, न तु ना२९ना­द्र­व्यं­, प्र­ती­ति­वि­रो­धा­त्­, तत्रैक३०त्व­प्र­त्य­भि­ज्ञा­ना­भा­वा­त् ननु चा­व­स्त्वे­व नास्ति । अतः कथम् अ­व­स्तु­व्या­वृ­त्त्या व­स्तु­व्य­व­ह­र­ण­म् इत्य् आ­श­ङ्का­या­म् आह ।  आह सौगतः ।  तयोः - २५व­स्तु­क­ल्प­न­योः ।  स­त्त्वे­त­रा­दि­क­ल्प­न­योः सिद्धाव् अपि किं भ­व­ती­त्य् आ­श­ङ्क्या­ह ।  सकलं स­त्त्वा­स­त्त्वा­दि । स­क­ल­ध­र्म­ध­र्मि­णां ये विकल्पाः शब्दाश् च तेषाम् ।  स­क­ल­ध­र्म­ध­र्मि­वि­क­ल्प­श­ब्दाः स्व­ल­क्ष­ण­ग्रा­ह­का न भ­व­न्ती­त्य् अर्थः ।  जैनः ।  नि­र्वि­क­, ल्प­के­ना­प­रि­गृ­ही­ते व्या­वृ­त्ति­रू­पे विकल्पो ऽपि मा भूत्, त­ज्ज­न्य­त्वा­द्वि­क­ल्प­स्य ।  नीले पी­त­वि­क­ल्पो­त्प­त्ति­र् इत्य् अ­ति­प्र­स­ङ्गः । १० प्र­त्य­क्षा­त् । ११ अ­स­त्त्वा­दि­वि­क­ल्पो­त्प­त्तिः । १२ तत् तस्माद् वि­व­क्षि­ता­त् । १३ सौ­ग­ते­न । १४ नी­ला­दि­रू­प­व्य­व­स्था­व­त् । १५ सु­खा­दि­कं स्व­सं­वे­द­ने­नै­व प्र­ति­भा­ती­त्य् आह । १६ तत्, ततः अ­ना­दि­वा­स­ना­तो नि­श्च­यो­त्प­त्ति­र् या तस्याः स­का­शा­त् । १७ अना- ३०दि­वा­स­ना­व­शा­त् सु­खा­दि­वि­क­ल्पो­त्प­त्तिः केन प्र­ति­पा­द्य­ते यतः सु­खा­द्य­व्य­व­स्थि­तिः स्याद् इति बौ­द्धा­श­ङ्का­या­म् आहुर् जैनाः । १८ तस्य स्व­सं­वे­द­न­स्य (­सु­खा­दे­र् वा) । १९ स्व­र्ग­प्रा­प­ण­श­क्त्या­दे­र् नि­श्च­या­नु­त्प­त्तौ यथा त­द्व्य­व­स्था न । वे­द्या­का­र­वि­वे­क­स्य नि­श्च­या­नु­त्प­त्तौ त­द्व्य­व­स्था वा यथा न । २० सु­खा­दि­रू­पा­द­र्श­ने सु­खा­दी­नां व्य­व­स्थि­ति­र् न घटते यतः । २१ व­स्तु­द­र्श­न­प्र­भ­वा­न् नि­श्च­या­त् । निश्चयो विकल्पः । २२ स्याद् अ­स्ती­त्या­दि­स­प्त­भ­ङ्ग्या­म् उक्ताम् । २३ अथवा भङ्गे भङ्गे ए­क­त्वा­ने­क­त्व­वि­चा­रे ऽपि, घ­ट­प­टा­दि­स­र्व­प­र्या­या­णा- म् ए­क­त्वा­ने­क­त्व­वि­चा­रे ऽपि वा । २४ पुनर् नि­रू­पि­ता­म् । २५ एकत्वे द्र­व्या­र्थि­क­न­यो ऽ­ने­क­त्वे प­र्या­य­न­य इति । २६ सर्वं वस्तु । ३५२७ क्ष­णि­क­त्वा­पे­क्ष­या । २८ नि­र­पे­क्ष­त्व­प्र­का­रे­ण । २९ द्र­व्य­ष­ट्क­म् अपि । ३० य एवायं जीवः स ए­वा­य­म् अजीव इति । १५५र्व­त्रै­क­त्व­स्य तन्मा­त्र­सा­ध्य­त्वा­द् अ­न्य­था­ति­प्र­स­ङ्गाद् इति कश्चित् । तं प्रत्येके स­मा­द­ध­ते ऽसद् एव द्रव्यं स­द्द्र­व्य­म् । त­द्वि­ष­यो नयः सङ्घहः परमः । त­द­पे­क्ष­या सर्व­स्यै­क­त्व­व­च­ना­द् अ­दो­षः­ऽ इति । अपरे तु ऽ­स­द्द्र­व्य­म् एव नयः, नीयमा­न­त्वा­द् धेतोः । त­द­पे­क्ष­या सर्वम् एकं, जी­वा­दी­नां षण्णां त­द्भे­द­प्र­भे­दा­नां चा­न­न्ता­न­न्ता­नां त­त्प­र्या­य­त्वा­त् ऽएकं द्रव्यम् अ­न­न्त­प­र्या­य­म्­ऽ इति सं­क्षे­प­त­स् त­त्त्वो­प­दे­शा१०त्, त११स्य सर्वत्र सर्वदा वि­च्छे­दा­नु­प­ल­क्ष­णा­त् प्रतीति- ०५वि­रो­धा­भा­वा­द् ए­क­त्व­प्र­त्य­भि­ज्ञा­न­स्या­पि सद् ए­वे­द­म् इत्य् अ­बा­धि­त­स्य सर्वत्र भा­वा­त्­, अ१२भा­व­स्या­पि त­त्प­र्या­य­त्वा­न् न किञ्चिद् दू­ष­ण­म्­ऽ इति स­मा­च­क्ष­ते । न१३नु च जी­वा­द­यो विशेषाः प­र­स्प­रं व्या­वृ­त्त­वि­व१४र्त्ताः कथम् एकं द्रव्यं विरोधा- द् इति चेन् न, क­थं­चि­द् ए­क­त्वे­न वि­रो­धा­भा­वा­त् क­थं­चि­द् वि­शि­ष्ट­प्र­ति­भा­सा­त् । यद्य् अपि ते विशेषाः१५ प­र­स्प­र- व्या­वृ­त्त­प­रि­णा­माः का­ला­दि­भे­दे ऽपि सद्रूपा१६वि­शि­ष्टा­श् चि­त्र­ज्ञा­न१७नी­ला­दि­नि­र्भा­स­व­त् । यथा हि चित्र- प्रतिभा१८साप्य् एकैव बुद्धिः, बा­ह्य­चि­त्र­वि­ल­क्ष­ण­त्वा­त् । श१९क्य­वि­वे­च­नं हि बा­ह्य­चि­त्र­म् अ­श­क्य­वि­वे­च­ना­श् च बुद्धेर् नी- १०ला­द्या­का­रा इति चि­त्र­ज्ञा­न­म् अ­श­क्य­वि­वे­च­नं नी­ला­दि­नि­र्भा­स­भे­दे ऽप्य् एकम् इष्यते तथा जी­वा­दि­वि­शे­ष­भे­दे ऽप्य् एकं स­द्द्र­व्यं­, का­ल­भे­दे ऽपि स­द्रू­पा­द् अ­श­क्य­वि­वे­च­न­त्वा­त् दे­श­भे­दे ऽपि वा त२०तस् तेषां वि­वे­च­यि­तु­म् अ­श­क्ते­र् आ­का­र­भे­द­व­त्­, २१तस् तेषां क­दा­चि­त् क्वचित् क­थं­चि­द् अपि वि­वे­च­ने स्व­रू­पा­भा­व­प्र­स­ङ्गा­त् । सा२२मा­न्य­वि­शे­ष­स२३म­वा­य­व­त् प्राग२४भा­वा­दि­व­द् वा स­द्रू­पा­द् विवेच२५ने ऽपि जीवा२६दीनां नाभाव इति चेन् न२७, तेषा२८म् अपि स­द्वि­व­र्त­त्वा­त् सद्रू२९प­वि­वे­च­ना­सि­द्धे­र् अन्यथा प्र­मे­य­त्वा- योगाद् अ­व­स्तु­त्व­प्र­स­क्तेः सर्वथा स­त्त्वा­द्भि­न्न­स्या­स­त्त्व­नि­र्ण­या­त् । ततो जी­वा­दि­वि­शे­षाः का­ला­दि­भे­दे ऽपि स्याद् एकं १५द्रव्यं, स­द्रू­पा­वि­शि­ष्ट­त्वा­न् नी­ला­दि­नि­र्भा­स­भे­दे ऽपि ज्ञा­न­रू­पा­वि­शि३०ष्टत्वाद् ए­क­चि­त्र­ज्ञा­न­व­त् । इति प्रथमो भङ्गः () । तथा जी­वा­दि­वि­शे­षाः स्या३१द् अ­ने­क­त्व­म् आ­स्क­न्द­न्ति­, भेदेन३२ द­र्श­ना­त् सं­ख्या­सं­ख्या­व­द३३र्थवत् । न हि सं­ख्या­सं­ख्या­व­तो­र् भे­दे­ना­दृ­ष्टौ वि­शे­ष­ण­वि­शे­ष्य­वि­क­ल्पः कु­ण्ड­लि­व­त्३४ क्षी­रो­द­क­व­द् अत३५द्वे­दि­नि­, यतः सौ­ग­त­स् तयोर् अभेदं मन्येत । ३६ च भे­दै­का­न्ते तद्वत्ता३७स्ति, व्य­प­दे­श­नि­मि­त्ता­भा­वा­त् । संख्या३८व् आनर्थ इति व्य­प­दे­श­नि­मि­त्तं स­म­वा­य इति चेन् न३९, तस्य क­थं­चि­त् ता­दा­त्म्य­रू­प­त्वे भे­दै­का­न्ता­सि­द्धे­र् वै­शे­षि­क­म­त­वि­रो­धा­त् । २०प­दा­र्था­न्त­र­त्वे सं­ख्या­सं­ख्या­व­तोः स­म­वा­य इति व्य४०प­दे­श­नि­मि­त्ता­भा­वः । वि­शे­ष­ण४१वि­शे­ष्य­भा­वो व्य­प­दे­श­नि­मि- त्तम् इति चेन् न, तस्यापि ततो भेदे व्य­प­दे­श­नि­मि­त्ता­न्त­रा­पे­क्ष­णा­त् प­र्य­नु­यो­गा­नि­वृ­त्ते­र् अ­न­व­स्था­प्र­स­ङ्गा­च् च । तस्माद् अ४२यं क­थं­चि­द् एव सं­ख्या­सं­ख्या­व­तोः स्व­भा­व­भे­दं प­श्य­ति­, त४३द्वि­शि­ष्ट­वि­क­ल्प­ना­त् क्व४४चिन् निर्णये ऽप्य् अन्यत्र४५ संशया४६द् व­र्ण­र­सा­दि­व­द् इति४७ । तद् एवं सर्वं सिद्धं स्याद् अ­ने­क­म् । इति द्वितीयो भङ्गः () । प्र­त्य­भि­ज्ञा­ना­भा­वे ए­क­त्व­प्र­ती­ति­वि­रो­धः कथम् इत्य् उक्ते आह ।  तत्, प्र­त्य­भि­ज्ञा­न­म् ।  दे­व­द­त्त­य­ज्ञ­द­त्त­यो­र् ए­क­त्व­प्र­स­ङ्गा­त् । २५ जटिलः ।  जै­न­वि­शे­षाः ।  शु­द्ध­स­ङ्ग्र­हः ।  द्र­व्य­ष­ट्क­स्य ।  जै­न­वि­शे­षाः ।  स्व­द्र­व्ये­षु प्रा­प्य­मा­ण­त्वा­त् । १० आगमे । ११ अ­न­न्ता­न­न्त­प­र्या­य­त्वे ऽप्य् ए­त­द­पे­क्ष­या सर्वम् एकं कुत इत्य् आ­श­ङ्क्या­ह । १२ ननु च सर्वत्र भावः कुतः ? यावता अ­भा­व­स्य प्र­ध्वं­सा­दि­रू­प­स्य द्रव्याद् व­स्त्व­न्त­र­त्वे­न स­म­न्त­त्वे­न सं­ग­त­त्वा­द् इति यौ­गा­श­ङ्का­या­म् आह । १३ सौगतः । १४ क­र्म­धा­र­यः । १५ जी­वा­द­यः । १६ स­द्रू­पे­ण सह विशेषं न प्राप्ताः । स­द्रू­प­रू­पा इति भावः । १७ चि­त्र­ज्ञा­ने यथा नी­ला­दि­नि­र्भा­साः । १८ बसः । १९ बा­ह्य­चि­त्र­वि­ल­क्ष­ण­त्वं स­म­र्थ­य­न्ति । २०(­स­द्रू­पा­त्­) । २१(­स­द्रू­पा­त्­) । २२ सौगतः । २३(­वै­शे­षि­क­म­ते­) ३०सा­मा­न्या­दि­त्र­ये स­द्रू­पा­भा­वे ऽपि तस्य स्व­रू­पा­भा­वो न यथा । २४ प्रा­ग­भा­वो वा स­त्त्वा­भा­व­रू­प एवास्ति । २५ (­वि­वे­च­नं पृ­थ­ग्भा­वः­) । २६ सत्त्वात् पृ­थ­क्क­र­णे । २७ जैनः । २८ सा­मा­न्य­वि­शे­ष­स­म­वा­या­भा­वा­दी­ना­म् । २९ (­स­द्रू­पा­त् पृ­थ­क्क­र्तु­म् अशक्ते- र् इत्य् अर्थः) । ३० ज्ञा­न­रू­पे­ण विशेषं (­भे­दं­) न प्रा­प्त­त्वा­त् । ३१ प­र्या­या­पे­क्ष­या । ३२ प­र्या­ये­ण । ३३ संख्या च सं­ख्या­वां­श् च सं­ख्या­सं­ख्या­वा­न् । स चासाव् अर्थश् चेति तद्वत् । ३४ कु­ण्ड­लि­नि कु­ण्ड­ल­पु­रु­ष­यो­र् भे­दे­ना­दृ­ष्टौ वि­शे­ष­ण­वि­शे­ष्य­भा­वो न भवेद् यथा । ३५ यथा क्षी­रो­द­क­यो­र् भेदम् अ­जा­न­न्न् अ­भे­दे­न प्र­व­र्त­ते । ३६ तर्हि सर्वथा भेद एव म­न्य­ता­म् इति यौ­गे­नो­क्ते प्राह । ३७ (­सं­ख्या­व­तः ३५संख्या इति) । ३८ नै­या­यि­कः । ३९ जैनः । ४० त­था­पी­ति शेषः । अ­र्था­न्त­र­त्वा­द् एव । ४१ स­म­वे­त­योः सं­ख्या­सं­ख्या­व­तोः । ४२ सौगतो वै­शे­षि­को वा । ४३ त­द्वि­शि­ष्ट­स्य­, सं­ख्या­व­तः । वि­क­ल्प­नं निश्चयः । ४४ सं­ख्या­व­ति संख्यायां वा । ४५ सं­ख्या­व­ति संख्यायां वा । ४६ इति सर्वथा भेदो ऽपि न स्यात् । ४७ य­थै­क­स्मि­न् मा­तु­लि­ङ्गे व­र्ण­र­सौ स्तः । तयोर् मध्ये एकस्य वर्णस्य निर्णये ऽप्य् अन्यत्र रसे संशयो दृश्यते । १५६क्र­मा­र्पि­त­द्व­या­त् स्याद् उ­भ­य­म् () । स­हा­व­क्त­व्यं­, वक्तुम् अशक्तेः () । स्याद् ए­का­व­क्त­व्यं­, स्व­ल­क्ष­ण­स्यैकस्य वक्तुम् अ­श­क्य­त्वा­त् () । स्याद् अ­ने­का­व­क्त­व्यं­, तस्या­ने­क­स्या­पि वक्तुम् अशक्तेः () । तत एव स्याद् उ­भ­या­व­क्त- व्यम् () । इति स­प्त­भ­ङ्गी­प्र­क्रि­या­यो­ज­न­म् अ­ति­दे­श­व­चन­सा­म­र्थ्या­द् अ­व­सी­य­ते । तत एव चै­क­त्व­म् ए­क­ध­र्मि­णि स्व­प्र­ति­षे­ध्ये­ना­ने­क­त्वे­ना­वि­ना­भा­वि­, वि­शे­ष­ण­त्वा­द् वै­ध­र्म्या­वि­ना­भा­वि­सा­ध­र्म्य­व­द्धे­तौ । अ­ने­क­त्वं स्व­प्र­ति­षे­ध्ये­नै­क­त्वे- ०५ना­वि­ना­भा­वि­, वि­शे­ष­ण­त्वा­त् सा­ध­र्म्या­वि­ना­भा­वि­वै­ध­र्म्य­व­द्धे­तौ । एवं त­दु­भ­या­द­यो ऽपि स्व­प्र­ति­षे­ध्ये­ना­वि- ना­भा­वि­नो वि­शे­ष­ण­त्वा­द् वि­शे­ष्य­त्वा­च् छ­ब्द­गो­च­र­त्वा­द् व­स्तु­त्वा­द् वा स्व­सा­ध्ये­त­रा­पे­क्ष­या हे­त्व­हे­त्वा­त्म­क­सा­ध­न­ध­र्म­व- द् इत्य् अपि नय­यो­ज­न­म् अ­वि­रु­द्ध­म् अ­व­बो­द्ध­व्य­म् । वि­शे­ष­ण­त्वादेः सा­ध­न­ध­र्म­स्या­पि स्व­वि­शे­ष्या­पे­क्ष­या वि­शे­ष­ण­स्य स्वप्रति­षे­ध्ये­ना­वि­ना­भा­वि­त्व­सि­द्धे­र् न तेन वि­शे­ष­ण­त्वादि­हे­तो­र् व्य­भि­चा­रः । नापि वि­शे­ष्य­त्व­स्य१०, स्वविशे- ष­णा­पे­क्ष­या वि­शे­ष्य­स्या­पि स्व११प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि­त्वा­त् । श­ब्द­गो­च­र­त्व­स्य१२ च श­ब्दा­न्त­रा­गो­च­र­स्य १०स्व­प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि­त्वा­त्­, व­स्तु­त्व­ध­र्म­स्य१३ च वस्त्वं शत्वेन व­स्तु­त्व­रू­प­स्य त१४त एव व्य­भि­चा­रि­त्वा­श­ङ्का­पि न क­र्त­व्या­, अ­ने­का­न्त­वा­दि­नां त­था­प्र­ती­ते­र् वि­रो­धा­भा­वा­त् । एवम् ए­क­त्वा­ने­क­त्वा­भ्या१५म् अ­न­व­स्थि­तं स­प्त­भ­ङ्ग्या­म् आरूढं जी­वा­दि­व­स्तु­, का­र्य­का­रि­त्वा­न्य­था­नु१६पपत्तेः । स­र्व­थै­का१७न्ते क्र­मा­क्र­मा­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­द् इत्याद्य् अपि यो­ज­नी­य­म् । प्र­ज्ञा­धी­श­प्र­पू­ज्यो­ज्ज्व१८ल­गु­ण­नि­क­रो­द्भू­त­स­त्की­र्ति­स­म्पद्विद्या१९नन्दो द­या­या­ऽ­न­व­र­त­म् अ­खि­ल­क्ले­श­नि­र्णा­श­ना­य । स्ता२०द्गौः सामन्त२१भद्री दि­न­क­र­रु­चि­जि­त्स­प्त­भ­ङ्गी­वि­धी­द्धा२२ भा­वा­द्ये­का­न्त­चे­त­स् ति­मि­र­नि­र­स­नी वो ऽ­क­ल­ङ्क - १५प्र२३काशा ॥  ॥ इत्य् आ­प्त­मी­मां­सा­ल­ङ्कृ­तौ प्रथमः प­रि­च्छे­दः२४ । यु­ग­प­त् ।  वा­द्य­पे­क्ष­ये­दं पदं जैनैर् व्य­व­हृ­त­म् ।  स्व­ल­क्ष­ण­स्य ।  (­क्र­मे­ण प्राप्तौ सत्यां सतोर् अप्य् ए­का­ने­क­यो­र् यु­ग­प­द् वक्तु- म् अ­श­क्ते­र् एव) ।  का­रि­का­यां यो­ज­ये­द् इत्य् अ­ति­दे­श­व­चः ।  हे­तु­दृ­ष्टा­न्त­यो­ज­न­म् ।  वि­शे­ष­ण­त्वा­दि­हे­तू­नां स्व­सा­ध्ये­ना­वि­ना­भा­व- स­म­र्थ­ना­र्थ­म् आह ।  अ­वि­शे­ष­ण­त्वा­दि­ना ।  वि­शे­ष­ण­स्य के­व­ल­स्य सा­ध­ना­द् वि­शे­ष­ण­त्वा­दि­हे­तु­र् व्य­भि­चा­री­ति चेन् न, वि­शे­ष­ण­स्य २०स्व­प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि­त्व­सा­ध­ना­त् तेन वि­शे­ष­ण­त्वा­दि­हे­तो­र् अ­व्य­भि­चा­रा­त् । १० हेतोर् व्य­भि­चा­रः । ११ अ­वि­शे­ष्य­त्वा­दि­ना । वि­शे­ष­ण­त्वा­दि­ने­त्य् अर्थः । १२ हेतोः । १३ हेतोः । १४ स्व­प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि­त्वा­द् एव । १५ स­र्व­थै­क­त्वा­ने­क­त्वा­भ्या­म् अनव- स्थितम् । १६ स­प्त­भ­ङ्ग्या­म् आ­रू­ढ­त्व­म् अ­न्त­रे­ण । १७ स­द­स­दा­द्ये­का­न्ते । १८ प्र­ज्ञा­धी­श­प्र­पू­ज्या­श् चैते उ­ज्ज्व­ल­गु­णा­श् च । तेषां निकरः । स­त्की­र्ति­र् एव संपत् स­त्की­र्ति­सं­प­त् । त­न्नि­क­रा­द् उद्भूता स­त्की­र्ति­सं­प­द्य­स्य सः । १९ विद्या के­व­ल­ज्ञा­न­म्­, आनन्दो ऽ­न­न्त­सु­खं (­के­व­ल­ज्ञा­ना­वि­ना­भा­वी । पक्षे वि­द्या­न­न्द­स्वा­मी च) । त­स्यो­द­या­य । २० युक्ता गौः । २१ (­स­म­न्त­भ­द्रै­र् आचार्यैः प्रोक्ता २५सा­म­न्त­भ­द्री­) । २२ स­प्त­भ­ङ्गी­वि­धि­ना इद्धा दीप्ता । २३(­अ­क­ल­ङ्का­त् अ­क­ल­ङ्क­दे­वा­त् (­अ­ष्ट­श­ती­ना­म् अ­क­मू­ल­वृ­त्ति­का­रा­त्­) प्र­का­श­ते इति अ­क­ल­ङ्क­प्र­का­शा (­अ­क­ल­ङ्कः प्रकाशो यस्या इति वा) । २४ अस्मिन्न् अ­धि­का­रे प्र­थ­म­तः स­र्व­ज्ञ­सि­द्धिः कृ­ता­नु­मा- नाद्यैः । ततोर् हत एव स­र्व­ज्ञ­त्वं स­म­र्थि­त­म् । ततो दृ­ष्टे­ष्टा­भ्यां प­रे­ष्ट­बा­ध­न­म् । ततो भा­वा­भा­वो­भ­यै­का­न्ता­नि तत्त्वानि निराकु- र्व­ता­ऽ­भा­व­स्व­रू­पं स्पष्टं द­र्शि­त­म् । ततो भा­वा­द्य­ने­का­न्त­स­म­र्थ­नं­, स्या­द्वा­दे­न प­र­स्प­रं विरोधः प­रि­हृ­त­श् च । १५७अथ द्वितीयः प­रि­च्छे­दः । श्रो­त­व्या­ष्ट­स­ह­स्री श्रुतैः किम् अन्यैः स­ह­स्र­सं­ख्या­नैः । वि­ज्ञा­य­ते ययैव स्व­स­म­य­प­र­स­म­य­स­द्भा­वः ॥  ॥ अद्वैतैका­न्त­प­क्षे ऽपि दृष्टो वि­रु­ध्य­ते । का­र­का­णां क्रि­या­या­श् च नैकं स्वस्मात् प्र­जा­य­ते ॥ २४ ॥ ०५स­दा­द्ये­का­न्ते­षु दो­षो­द्भा­व­न­म् अ­भि­हि­त­म् आचार्यैः । के­व­ल­म् अ­द्वै­तै­का­न्ता­भ्यु­प­ग­मा­न् न ता­व­ता­ने­का­न्त- सिद्धिर् इति चेन् न, प्र­त्य­क्षा­दि­वि­रो­धात् । न हि क­स्य­चि­द् अ­भ्यु­प­ग­म­मात्रं प्र­मा­ण­सि­द्धं क्रि­या­का­र- कभेदं प्र­ति­रु­ण­द्धि क्ष­णि­का­भ्यु­प­ग­म­व­त् । नन्व् इदम् अयु१०क्तम् एव सं­ल­क्ष्य­ते । –­ऽ­अ­द्वै­तं ह्य् ऐ­का­त्म्यं­, द्वा११भ्या- म् इतं द्वीतं, द्वीतम् एव द्वैतं, १२ न द्वैतम् अ­द्वै­त­म् इति व्या­ख्या­ना­त् । त­स्यै­का­न्त­स् त­दे­वे­त्य् अ­भि­नि­वे­शः । तस्य पक्षः प्र­ति­ज्ञा­भ्यु­प­ग­म­मा­त्र­म् । तस्मिन्न् अपि दृष्टः सा­क्षा­त्कृ­तो ऽ­नु­मि­त­श् च का­र­का­णां क­र्त्रा­दी­नां क्रि­या­या­श् च स्थान- १०ग­म­ना­दि­रू­पा­या नि­ष्प­रि­स्प­न्द­स्व­भा­वा­याः प­रि­स्प­न्द­रू­पा­या­श् च भेदः प्र­त्य­क्षे­णा­नु­मा­ने­न च वि­रु­ध्य­ते­, तदभ्यु१३- प­ग­म­मा­त्र­स्य प्र­त्य­क्षा­दि­प्र­मा­ण­सि­द्ध­क्रि­या­का­र­क­भे­द­प्र­ति­रो­धि­त्वा­सं­भ­वा­त् क्ष­णि­क­त्वा­भ्यु­प­ग­म­व­द् इति तात्पर्य- व्या­ख्या­न­म् अ­क­ल­ङ्क­दे­वा­ना­म्­ऽ । न१४ हि का­र­क­भे­दः प्र­त्य­क्षा­दि­ना­ऽ­द्वै­ते ऽपि वि­रु­ध्य­ते­, पा­द­प­स्यै­क­स्य यु­ग­प­त्क्र­मे­ण वा क­र्त्रा­द्य­ने­क­का­र१५का­त्म­क­त्व­प्र­ती­तेः ? क्रि­या­ना­ना­त्व­म् अप्य् एकस्य तथैव न प्र­ति­षि­ध्य­ते­, देशाद्य१९पेक्षया गमना- ग­म­न­योः स्था­न­श­य­न­यो­र् वा सकृद् अपि नि­श्च­या­त् । तद्वद् एकम् अपि प­र­ब्र­ह्म स­क­ल­क्रि­या­का­र­क­भे­दा­त्म­क­त­या न वि- १५रोधम् अ­ध्या­स्ते­, तथा प्र­ति­भा­स­वै­चि­त्र्ये ऽप्य् एकत्वा१७व्या­घा­ता­च् चि­त्र­ज्ञा­न१८वद् इत्य् अपरः सो ऽप्य् एवं प्रष्टव्यः । –­क्रि­या­का­र­क­भे­द- प्रपञ्चः किम् अजन्मा१९ ज­न्म­वा­न् वा ? न तावद् अ­ज­न्मा­, का­दा­चि­त्क­त्वा­त्­, यस् त्व् अजन्मा स न का­दा­चि­त्को य­था­त्मा­, का­दा­चि­त्क­श् चायं, तस्मान् ना­ज­न्मे­ति बा­ध­क­स­द्भा­वा­त् । ज­न्म­वां­श् चेत्कुतो जायते इति व­क्त­व्य­म् ? प­र­म­पु­रु­षा­द् एवेति चेत् कथम् अ­द्वै­त­सि­द्धिः ? का­र­ण­का­र्य­यो­र् द्वै­त­प्र­सि­द्धेः । क्रि­या­दि­का­र्य­स्य ब्रह्मणो ऽ­न­न्य­त्वा­द् अ­द्वै­त­म् एवेति चेत् कथं स्वस्माद् एव तस्य जन्म युज्यते ? कथं च कार्याद् अ­भि­न्न­स्य ब्रह्मणो ऽ­का­र्य­त्व­म् ? यतो नित्यत्वं स्यात् । २०प­र­स्मा­ज् जा२०यते इति चेद् द्वै­त­सि­द्धिः­, पु­रु­षा­त् परस्य क्रि­या­का­र­क­भे­द­हे­तो­र् अ­भ्यु­प­ग­मा­त् । प­र­स्या­ना­द्य­वि­द्या­रू­प­त्वा­द् अकि- ञ्चि­द्रू­प­स्य२१ द्वि­ती­य­त्वा­यो­गा­न् न द्वै­त­सि­द्धि­र् इति चेत् कथम् अ­किं­चि­द्रू­प­स्य का­र­ण­त्व­म् ? का­र्य­स्या­प्य् अ­किं­चि­द्रू­प­त्वा­द् अदोष इति चेत् किम् इदानीं ख­र­वि­षा­णा२२द् अ­श्व­वि­षा­ण­स्य जन्मास्ति ? नेति चेत् कथम् अ­वि­द्या­त्म­नः का­र­णा­द् अ­वि­द्या­त्म­क­का­र्य­स्यो- त्प२३त्तिः ? माहेन्द्रा२४दिषु मा­या­म­या२५द् एव पा­व­का­दे­स् त­था­वि­ध­धू­मा­दि­ज­न्म­द­र्श­ना­द् अदोष इति चेन् न, तत्रापि पा­व­क­धू- शास्त्रैः ।  अत्र बहवो ऽ­द्वै­त­प­क्षाः सन्ति पु­रु­षा­द्वै­त­श­ब्दा­द्वै­त­वि­ज्ञा­ना­द्वै­ता­दि­भे­दाः । तेषां स­र्वे­षा­म् अत्र ग्र­ह­ण­म् । २५ च­श­ब्दा­द् वि­शे­ष­ण­वि­शे­ष्य­सं­ग्र­हः ।  ब्रह्म ।  ब्रह्मणः ।  स­दा­द्ये­का­न्ते­षु दो­षो­द्भा­व­ने­न कथम् अ­ने­का­न्त- सिद्धिर् भवेत् प्र­त्य­र्थि­नो ऽ­द्वै­त­स्य व­र्त­मा­न­त्वा­द् इत्य् आ­श­ङ्का­या­म् आहुर् जैनाः ।  अ­द्वै­तै­का­न्ता­भ्यु­प­ग­म­स्य ।  क­र्तृ­भू­त­म् । भाष्यस्य ता­त्प­र्यो­द्घा­ट­न­पू­र्व­कं त­त्रो­क्त­दू­ष­णं प­रि­ह­र­न्न् आ­हा­द्वै­त­वा­दी । १० अ­न­न्त­र­म् एव व­क्ष्य­मा­ण­ता­त्प­र्य­व्या­ख्या­न­म् । ११ प्र­मा­ण­प्र­मे­या­भ्या­म् इतं नि­श्चि­त­म् । १२ स्वा­र्थे­ऽ­ण्[? ] । १३ दृष्टो भेदो वि­रु­ध्य­ते इति का­रि­का­ता­त्प­र्य­म् आश्रित्य वृ­त्ति­का­रे­णो­क्तं व्या­ख्या­न­म् अ­यु­क्त­म् एव । कुतः ? एकत्र क्रि­या­भे­द­वि­रो­धा­भा­वो दृष्टो ऽपि वि­रु­ध्य­ते यतः इत्य् उक्ते आह त­द­भ्यु­प­ग­मे­ति । तेन, अ­द्वै­तै­का- ३०न्ते­ना­भ्यु­प­ग­म­मा­त्र­स्य । १४ पर एवाह (नन्व् इदम् इत्य् अत आ­र­भ्य­) । १५ वृक्षस् तिष्ठति कानने कु­सु­मि­ते वृक्षं लताः संक्षिताः वृ­क्षे­णा­भि­ह­तो गजो नि­प­ति­तो वृक्षाय देयं जलम् । वृक्षाद् आनय मञ्जरीं कु­सु­मि­तां वृक्षस्य शा­खो­न्न­ता­, वृक्षे नीडम् इदं कृतं श­कु­नि­ना हे वृक्ष किं कम्पसे । १६ ए­क­स्या­पि दे­व­द­त्त­स्य । १७ प­र­ब्र­ह्म­णः । १८ यथा प्र­ति­भा­स­वै­चि­त्र्ये ऽपि चि­त्र­ज्ञा­न­स्यै­क­त्व­म् । १९ अ­द्वै­तै­का­न्त­वि­ष­ये । २० क्रि­या­दि­का­र्य­म् । २१ नि­स्स्व­रू­प­स्य मि­थ्या­रू­प­स्य । २२ अ­कि­ञ्चि­द्र­पा­त् का­र­णा­त् । २३ (अवि- द्याया अपि ख­र­वि­षा­णा­द् अ­वि­शे­षा­त्­) । २४ उड्ढ्[? ड्ड्]आ­शा­दि­षु (­इ­न्द्र­जा­लि­का­दि­षु­) ग्रन्थेषु । २५ अ­स­त्य­रू­पा­त् । १५८माद्योः सर्वथा मा­या­म­य­त्वा­सि­द्धेः । न हि त­त्प्र­ति­भा­स­यो­र् मा­या­रू­प­त्वं­, स्व­सं­वे­द­न­सि­द्ध­त्वात् । नापि बहिः- स­द्द्र­व्या­दि­रू­प­यो­र् मा­या­स्व­भा­व­त्वं­, व्य­भि­चा­रि­त्वा­भा­वात् । त­द्वि­शे­षाका­र­यो­र् मा­या­रू­प­त्व­म् इति चेन् न, त­द्वि­वि­क्त- व­स्तु­व्य­ति­रे­के­ण मायायाः सं­भ­वा­भा­वा­त् । तथा क्रि­या­का­र­क­भे­द­प्र­प­ञ्चा­का­र­वि­विक्त­प­र­ब्र­ह्मव्य­ति­रे­के­णा­वि­द्या­याः सं­भ­वा­भा­वे कथं वे­दा­न्त­वा­दि­ना­म् अविद्यातः कार्य­स्या­वि­द्या­त्म­नो जनने स्वस्माद् एव स्वस्य जन्म न भवेत् ? तच् च ०५प्र­मा­ण­वि­रु­द्धं न शक्यं व्य­व­स्था­प­यि­तुं नै­रा­त्म्य­व१०त् । क्रि११या­का­र­क­भे­दो ऽयं न स्वतो जायते परतो वा । अपि तु जायते एवेति१२ सु१३षु­प्ता­य­ते­, प्र­ति­प­त्त्यु­पा­या­भा­वा­त्­, दृ­ष्टे­ष्ट­वि­रो­ध­प्र­स­ङ्गा­त् । न हि किंचित् स्वस्मात् प­र­स्मा­च् चा­जा­य­मा­नं ज­न्म­व­द् एव दृष्टम् इष्टं वा, येन तथा१४ प्र­ति­प­त्त्यु­पा­य­र­हि­तं ब्रुवाणः सु­षु­प्त­म् इ­वा­त्मा­नं ना­च­रे­त् । तस्माद् यद् दृ­ष्ट­वि­रु­द्धं तन् न स­म­ञ्ज­सं यथा नै­रा­त्म्य­म् । वि­रु­ध्य­ते च त­थै­वा­द्वै­तं क्रियाका- र­क­भे­द­प्र­त्य१५क्षादिभिः । ए­क­स्मि­न्न् अपि क्रि­या­का­र­क­भे­द­प्र­त्य­क्षा­देः सं­भ­वा­त् स्व­प्न­सं­वे­द­न­व१६त् कथम् अद्वैतं विरुद्ध- १०म् इति चेन् न, स्व­प्न­सं­वे­द­न­स्या­प्य् एकत्वे त­द्वि­रो­ध­स्य१७ त­द­व­स्थ­त्वा­त् । त१८त्रान्यद् एव हि क्रि­या­वि­शे­ष­सं­वे­द­नं स्व­वा­स­नो­त्थ­म् अन्यद् एव च का­र­क­वि­शे­ष­सं­वे१९दनं प्र­त्य­क्ष­म् अ­नु­मा­ना­दि वा न पुनर् एकम् एव, त२०द्धे­तु­वा­स­ना­भे­दा­भा­व­प्र२१- स­ङ्गा­त्­, जा­ग्र­द्द­शा­या­म् इव स्व­प्ना­दि­द­शा­या­म् अपि २२ पुंसो ऽ­ने­क­श­क्त्या२३त्मकस्य क्रि­या­का­र­क­वि­शे­ष­प्र­ति­भा­स­वै­चि­त्र्य­व्य­व- स्थितेः । क२४स्यचिद् एकरू२५प­स्या­त्म­ग­ग­ना­दे­र् अप्य् अ­ने­का­न्त­वा­दि­ना­म् अ­ने­क­क्रि­या­का­र­क­वि­शे­ष­प्र­ति­भा­सा­ल­म्ब­न­त्व­सि­द्धे- र् वि­रु­द्ध­म् ए­त­त्प्र­त्य­क्षा­दि­भि­र् अ­द्वै­त­म् । न२६ हि करोति कुम्भं कु­म्भ­का­रो द­ण्डा­दि­ना­, भुङ्क्ते पा­णि­नौ­द­न­म् इत्यादि १५प्रत्यक्षं भ्रान्तं ये­ना­द्वै­त­स्य वि­रो­ध­कं न स्यात् । स२७र्वत्र क्रि­या­का­र­का­दि­रू­पं क­थं­चि­द् भिन्नं, भि­न्न­प्र­ति­भा­सि­त्वा- न्य२८था­नु­प­प­त्ते­र् इत्य् अ­नु­मा­नं वा ना­ना­जी­वा इ­त्या­दि­प्र­व­च­नं वा न वि­भ्र­मा­क्रा­न्तं ये­ना­द्वै­तं न वि­रु­न्ध्या­त् । स्याद् आकूतं ऽ­वि­वा­दा­प­न्नं प्र­त्य­क्षा­दि मि­थ्यै­व­, भे­द­प्र­ति­भा­सि­त्वा­त् स्व­प्न­प्र­त्य­क्षा­दि­व­त्­ऽ इति तद् अ­स­त्­, प्र­कृ­ता­नु­मा­ने पक्ष- हे­तु­दृ­ष्टा­न्त­भे­द­प्र­ति­भा­स­स्या­मि­थ्या­त्वे तेनैव हेतोर् व्य­भि­चा­रा­त् त­न्मि­थ्या­त्वे तस्माद् अ­नु­मा­ना­त् सा­ध्या­प्र­सि­द्धेः । प­रा­भ्यु­प­ग­मा­त् प­क्षा­दि­भे­द­प्र­ति­भा­स­स्या­मि­थ्या­त्वे न दोष इति चेन् न, स्व­प­रा­भ्यु­प­ग­म­भे­द­प्र­ति­भा­से­न व्यभि- २०चारात् । तस्यापि प­रा­भ्यु­प­ग­मा­न्त­रा­द् अ­मि­थ्या­त्वा­द् दो­षा­भा­वे स ए२९व त­द्भे­द­प्र­ति­भा­से­न व्य­भि­चा­र इति न क्व३०चिद् व्य­व­ति­ष्ठे­त३१ऽ । कश्चिद् आह ऽ­ब्र­ह्मा­द्वै­त­स्य सं­वि­न्मा­त्र­स्य स्व­तः­सि­द्ध­स्य क्रि­या­का­र­क­भे­द­प्र­त्य­क्षा­दी­नां बा­ध­क­स्य भावात् तेषां३२ भ्रा­न्त­त्व­म् । ततो न त३३द्वि­रो­ध­क­त्व­म्­ऽ इति तद् अपि न सा­धी­यः­, तथा सति बा­ध्य­बा­ध­क­यो­र् भे­दा­त्­, द्वै­त­सि­द्धि­प्र­स­ङ्गा­त् । न च प­रो­प­ग­म­मा­त्रा­त् तयोर् बा­ध्य­बा­ध­क­भा­वः­, प­र­मा­र्थ­त­स् त३४द­भा­वा­प­त्तेः प्रतिभा३५स­मा­त्र­व­त् प्र- ति­भा­स­मा­त्र३६वि­शे­ष­स्या­पि स­त्य­त्व­सि­द्धे­र् अ­ने­का­न्त­व्य­व­स्था­ना­त् । त३७दे­का­न्त­तः पु­रु­षा­द्वै­तं प्र­त्य­क्षा­दि­वि­रु­द्ध­म् एव । २५ त­त्प्र­ति­भा­स­योः ।  अ­न्तः­प्र­मे­या­पे­क्ष­या ।  स­द्रू­पा­व्य­भि­चा­रि­त्व­स्य वे­दा­न्ति­ना­म् अप्य् अ­भ्यु­प­ग­मा­त्­, अन्यथा सत्ताया अपि व्य­भि­चा­रि­त्वे­ना­व­स्तु­त्व­प्र­स­ङ्गा­त् ।  व­ह्नि­धू­म­योः ।  विविक्तं पृ­थ­ग्भू­त­म् ।  (प्रायः सर्वत्र ऽ­प­र­म­ब्र­ह्म­ऽ­श­ब्द एव लिखितो मू­ल­पु­स्त­के­) ।  अ­वि­द्या­रू­प­ब्र­ह्म­णः का­र­ण­भू­ता­त् ।  क्रि­या­का­र­का­देः ।  स्वस्माद् एव स्वजन्म । १० क्ष­णि­क­त्व­व­त् । ११ परः । १२ इतो जैनो दू­ष­य­ति परम् । इति (चेत् तर्हीत्य् अर्थः) । १३ अ­द्वै­त­वा­दी । १४ अपि तु जायते इत्य् उ­क्त­प्र­का­रे­ण । १५ क्रि­या­का­र­का­दि­षु भे­द­ग्रा­ह­क­प्र­त्य­क्षा­दि­भिः । १६ य­थै­क­स्मि­न् स्व­प्न­ज्ञा­ने ग­ज­तु­र­गा­दी- ३०नाम् अ­ने­के­षां प्र­ति­भा­स­नं तथा प­र­ब्र­ह्म­ण्य् ए­क­स्मि­न् घ­ट­प­टा­दी­नां प्र­ति­भा­से ऽप्य् अद्वैते न विरुद्धं किंचित् । १७ अ­द्वै­त­प­क्षे उ­क्त­दो­ष­स्य । १८ स्व­प्न­सं­वे­द­ने । १९ स्व­वा­स­नो­त्थ­म् । २० अन्यथा (­ए­क­म् एव चेत् तर्हि) । २१ वा­स­ना­भे­दा­भा­व­श् च वे­दा­न्ति­भि­र् अपि नेष्टः । २२ ब्रह्मणः । २३ घ­टा­दि­वि­व­र्त­स्व­रू­प­स्य । २४ एकस्य नि­रं­श­स्या­त्मा­का­शा­दे­र् अ­ने­क­का­द्या­ल­म्ब­न­त्वं यथा ब्रह्मणो ऽप्य् अने- क­का­र­का­द्या­ल­म्ब­न­त्वं भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह । २५ नि­रं­श­स्य । २६ अद्वैतं प्र­त्य­क्षा­दि­वि­रु­द्धं कथं भ­वे­त्­, प्र­त्य­क्षा­दी­नां भ्रा­न्त­त्वा­द् इत्य् उक्ते प्राहुर् जैनाः । २७ बहुर् अन्तर् वा वस्तुनि । २८ क­थं­चि­द् भेदम् अ­न्त­रे­ण । २९ तयोः स्व­प­रा­भ्यु­प­ग­मा­न्त­र­यो­र् भेदः ३५कथम् ? प­रा­भ्यु­प­ग­मा­न्त­र­म् एकम् अ­भ्यु­प­ग­म­श् च द्वितीयो भेद इति । ३० भे­द­प्र­ति­भा­से । ३१ प­क्षा­दि­मि­थ्या­म् इ­थ्या­त्व­म् । ३२ प्र­त्य­क्षा­दी­ना­म् । ३३ तेषां, क्रि­या­का­र­क­भे­द­प्र­त्य­क्षा­दी­ना­म् । ३४ तस्य बा­ध्य­बा­ध­क­भा­व­स्य । ३५ त­द­भा­वा­प­त्ति­र् यतस् तत एव । ३६ का­र­का­दि­रू­प­स्य । ३७ तस्मात् । १५९त­था­स्मि­न्न् अ­द्वै­तै­का­न्ते दू­ष­णा­न्त­र­म् उ­प­द­र्श­य­न्तः प्राहुः । — क­र्म­द्वै­तं फ­ल­द्वै­तं लो­क­द्वै­तं च नो भवेत् । वि­द्या­ऽ­वि­द्या­द्व­यं न स्याद् ब­न्ध­मो­क्ष­द्व­यं तथा ॥ २५ ॥ लौकिकं वैदिकं च कर्मेति वा कु­श­ल­म् अ­कु­श­लं च क­र्मा­नु­ष्ठा­न­म् इति वा पुण्यं पापं च कर्मेति वा क­र्म­द्वै­तं न स्यात् । त­द­भा­वा­द् इ­हा­मु­त्र च श्रेयःप्रत्य­वा­य­ल­क्ष­णं फ­ल­द्वै­तं न स्यात्, का­र­णा­भा­वे कार्यस्या- ०५नुत्पत्तेः । तत एवेह लो­क­प­र­लो­क­ल­क्ष­णं लो­क­द्वै­तं न स्यात् । क­र्मा­दि­द्वै­त­स्या­ना­द्य­वि­द्यो­प­द­र्शि­त­त्वा­द् अदोष इति चेन् न, ध­र्मा­ध­र्म्म­द्वै­त­स्या­भा­वे विद्याविद्या­द्व­य­स्या­सं­भ­वा­द् ब­न्ध­मो­क्ष­द्व­य­व­त् । पूर्वा­वि­द्यो­द­या­द् एव वि­द्या­वि­द्या­द्व­यं ब­न्ध­मो­क्ष­द्व­यं च, प­र­मा­र्थ­त­स् त­द­सं­भ­वा­त् ऽन बन्धो ऽस्ति न वै मोक्ष इत्य् एषा प­र­मा­र्थ­ता­ऽ इति प्र­व­च­ना­त् प्र­ति­भा­स- मात्रस्य प­र­ब्र­ह्म­ण एव ता­त्त्वि­क­त्वा­द् इति चेन् न, नै­रा­त्म्य­स्या­पि ता­त्त्वि­क­त्वा­प­त्ते­स् तत्क­ल्प­ना­या नै­ष्फ­ल्या­वि- शेषात् । सर्वो हि प्र­मा­ण­प्र१०त्यनीकं स्व­म­नी­षि­का­भि­र् अ­द्वै­त­म् अन्यद् वा११ किंचित् फलम् उ­द्दि­श्या­र­च­ये­त्­, अन्यथा१२ १०तत्प्रति प्र­व­र्त­ना­यो­गा­त् प्रेक्षा१३वृत्तेः । तथाहि । पु­ण्य­पा­प­सु­ख­दुः­खे­ह­प­र­लो­क­वि­द्ये­त­र­ब­न्ध­मो­क्ष­वि­शे­ष- रहितं प्रे­क्षा­पू­र्व­का­रि­भि­र् अ­ना­श्र­य­णी­य­म् । यथा नै­रा­त्म्य­द­र्श­न­म् । तथा च प्र­स्तु­त­म्१४ । तस्मात् प्रेक्षा- पू­र्व­का­रि­भि­र् अ­ना­श्र­य­णी­य­म् । इ१५ति न त­ज्जि­ज्ञा­सा­पि श्रेयसी । स्यान् मतं "न ब्र­ह्मा­द्वै­तं प्र­मा­ण­प्र­त्य­नी­क­त्वा­त् स्व­म­नी­षि­का­भि­र् आ­र­चि­तं­, त­स्या­नु­मा­ना­द् आ­ग­मा­द् वा प्र­मा­णा­त् प्र- सिद्धेः । तथा हि । य१६त् प्र­ति­भा­स­स­मा­ना­धि­क­र­णं त­त्प्र­ति­भा­सा­न्तः­प्र­वि­ष्ट­म् एव । यथा प्र­ति­भा­स­स्व­रू­प­म् । १५प्र­ति­भा­स­स­मा­ना­धि­क­र­णं च सर्वम् । इति हेतोः प­र­ब्र­ह्म­सि­द्धिः । न चायम् अ­सि­द्धः­, सुखं प्र­ति­भा­स­ते रूपं प्र­ति­भा­स­ते इति सर्वत्र प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्व­स्य प्र­ती­ते­र् अन्यथा१७ स­द्भा­वा­सि­द्धेः । अ­प्र­ति­भा­स­मा­न­स्या­पि सद्भावे सर्वस्य म­नो­र­थ­सि­द्धि­प्र­स­ङ्गा­न् न किंचिद् अ१८सत् स्यात् । अथ१९ प्र­ति­भा­स­व्य­ति­रि­क्त­स्य प्र­ति­भा­स्य­स्या­र्थ­स्या­न्त­र् बहिर् वो­प­चा­रा­त् प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्व­व्य­व­स्थि­तेः प्र­ति­भा­स­स्व­रू­प­स्य२० मु२१ख्य­तो­प­प­त्ते­र् अ- सिद्धो हेतुर् इति मतं तद् अप्य् अस२२म्यक्, प्र­ति­भा­स्य­प्र­ति­भा­स­यो­स् तद्भावा२३नु­प­प­त्तेः । प्र२४ति­भा­स­स्य हे­तु­त्वा­त् प्रतिभा- २०स्यो ऽर्थ इति चेन् न२५, प्र­ति­भा­स­मा­त्र­स्या­हे­तु­क­त्वा­त् क­स्य­चि­त् तद्धेतु२६त्वा­यो­गा­त् । त२७द­हे­तु­क­त्व­म्­, अ­का­दा­चि­त्क­त्वा२८त्, अन्यथा क­दा­चि­त् त२९द­भा­व­प्र­स­ङ्गा­त् । प्र३०ति­भा­सा­ल­म्ब­न­त्वा­त् प्र­ति­भा­स्यो ऽर्थो भ­व­ती­ति चेत् कु३१तस् तस्य प्र­ति­भा­सा- ल­म्ब­न­त्व­म् ? प्र­ति­भा­स्य­त्वा­द् इति चेत् प­र­स्प­रा­श्र­य­ण­म्३२ । प्र­ति­भा­सा­ल­म्ब­न­त्व­यो­ग्य­त्वा­द् इति चेत् तर्हि प्र­ति­भा­स- स्व­रू­प­म् एव प्र­ति­भा­स्यं­, त३३स्यैव प्र­ति­भा­सा­ल­म्ब­न­त्वो­प­प­त्तेः सर्वत्र प्र­ति­भा­स­स्य स्व­रू­पा­ल­म्ब­न­त्वा३४त् । तथा च कथं वि­ष­य­स्यो­प­च­रि­तं प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्वं यतो ऽसिद्धो हेतुः३५ स्यात् । तत३६ एव ना­नै­का­न्ति­को २५ कृष्यादि ।  नि­त्य­नै­मि­त्ति­क­भे­दा­त् ।  वाशब्दः प­र­स्प­र­स­मु­च्च­ये ।  श्रे­यः­–­प्र­श­स्तं­, प्र­त्य­वा­यो­–­वि­घ्नः । का­र­णा­भा­वे का­र्य­स्या­नु­त्प­त्ति­र् यतः ।  स­म्य­ग्ज्ञा­नं विद्या मि­थ्या­ज्ञा­न­म् अविद्या ।  अ­ना­दि­का­ली­ना या अविद्य त­द्व­शा­द् एव (न तु ध­र्मा­ध­र्मा­भ्या­म्­) वि­द्या­वि­द्या­दि­भे­द­प्र­ति­भा­स­न­म् इति ब्रूमो वयम् अ­द्वै­ति­नः ।  जैनाः ।  तयोः प­र­ब्र­ह्म­नै­रा­त्म्य­योः । नै­रा­त्म्य­क­ल्प­ना निष्फला चेत् तर्ह्य् अ­द्वै­त­क­ल्प­ना­पि नि­ष्फ­लै­व अ­वि­शे­षा­द् द्वयोः क­ल्प­न­योः । १० प्र­मा­ण­वि­रु­द्ध­म् । ११ सर्वथा द्वैतम् । १२ फलं विना । १३ प्रे­क्षा­पू­र्व­का­रि­णः । १४ अ­द्वै­त­म् । १५ त­ज्जि­ज्ञा­सै­व ३०फलम् इत्य् उक्ते आह । १६ अन्तर् बहिर् वा वस्तु । १७ प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्वा­भा­वे । १८ ख­र­वि­षा­णा­दि­क­म् अपि । १९ जै­ना­पे­क्ष­या शङ्का । २० ज्ञानस्य । २१ प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्व­स्य । २२ अ­द्वै­ति­नो­च्य­ते । २३ प्र­ति­भा­स्य­प्र­ति­भा­स­क­भा­वा­नु­प­प­त्तेः । २४ जैनः । २५ अद्वैती । २६ क­स्य­चि­द् अर्थस्य प्र­ति­भा­से अ­हे­तु­त्वा­त् । २७ प्र­ति­भा­स­स्य प्र­ति­भा­स्या­र्था­हे­तु­क­त्व­म् । २८ नि­त्य­त्वा­त् । २९(तस्य प्र­ति­भा­स­स्य­) । ३० जैनः । ३१ अद्वैती । ३२ प्र­ति­भा­सा­ल­म्ब­न­त्वे सत्य् अर्थस्य प्र­ति­भा­स्य­त्व­म्­, अर्थस्य च प्र­ति­भा­स्य­त्वे प्र­ति­भा­स­स्य प्र­ति­भा­स्या­ल­म्ब­न­त्व­म् इति । ३३ प्र­ति­भा­स­स्व­रू­प­स्य । ३४ स्वरूप(­प्र­ति­भा­स­स्य­)- ३५म् आ­ल­म्ब­नं यस्य स स्व­रू­पा­ल­म्ब­नः प्र­ति­भा­स­स् तत्त्वात् । ३५ प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्वा­द् इति । ३६ वि­ष­य­स्यो­प­च­रि­तं प्र­ति­भा­स­सा­मा­ना­धि­क­र­ण्यं नास्ति यतः । १६०विरुद्धो वा, प्र­ति­भा­सा­न्त­र­ऽ[? -ऽ]प्र­वि­ष्ट­स्य क­स्य­चि­द् अपि प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्वा­यो­गा­द् धेतोर् वि­प­क्ष­वृ­त्त्य­भा­वा­त् । ना­श्र­या­सि­द्धि­र् अपि हेतोः श­ङ्क­नी­या­, सर्वस्य धर्मिणः प­र­ब्र­ह्म­ण ए­वा­श्र­य­त्वा­त् ऽ­ब्र­ह्मे­ति ब्र­ह्म­श­ब्दे­न कृत्स्नं वस्त्व् अ­भि­धी­य­ते । प्र­कृ­त­स्या­त्म­का­र्त्स्न्यस्य वै­–­श­ब्दः स्मृतये मतःऽ इति श्रु­ति­व्या­ख्या­ना­त् । ततो ऽ­न­व­द्या­द् धेतो- र् भवत्य् ए­वा­द्वै­त­सि­द्धिः । त­थो­प­नि­ष­द्व­च­ना­द् अपि ऽसर्वं वै खल्व् इदं ब्रह्मऽ इ­त्या­दि­श्रु­ति­स­द्भा­वा­त्­, ततस् त­द्भ्रा­न्ति­नि­रा- ०५क­र­णा­त्­" इति । तद् ए­त­त्प्र­ति­वि­धि­त्स­वः प्राहुः । — हेतोर् अ­द्वै­त­सि­द्धि­श् चेद् द्वैतं स्याद् धे­तु­सा­ध्ययोः । हेतुना चेद् विना सिद्धिर् द्वैतं वाङ्मात्रतो न किम् ॥ २६ ॥ ननु च प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्वा­द् धेतोः सर्वस्य प्र­ति­भा­सा­न्तः­प्र­वि­ष्ट­त्वे­न पु­रु­षा­द्वै­त­सि­द्धा­व् अपि न हे­तु­सा­ध्य­यो­र् द्वैतं भ­वि­ष्य­ति­, तादा­त्म्यो­प­ग­मा­त् । न च तादात्म्ये सा­ध्य­सा­ध­न­यो­स् तद्भाववि­रो­धः­, सत्त्वानि- १०त्यत्व१०योर् अपि त११था­भा­व­वि­रो­धा­नु­ष­ङ्गा­त् । क­ल्प­ना­भे­दा­द् इह सा­ध्य­सा­ध­न­ध­र्म­भे­दे प्र­कृ­ता­नु­मा­ने ऽपि कथम् अ­वि­द्यो­द- यो­प­क­ल्पि­त­हे­तु­सा­ध्य­यो­स् तद्भा१२व­वि­घा­तः­, सर्वथा वि­शे­षा­भा­वा१३द् इति चेन् न१४, शब्दादौ स­त्त्वा­नि­त्य­त्व­यो­र् अपि कथंचि१५त् ता­दा­त्म्या­त् सर्वथा ता­दा­त्म्या­सि­द्धेः­, तत्सि१६द्धौ सा­ध्य­सा­ध­न­भा­व­वि­रो­धा­त् । न चा­सि­द्ध­म् उदाह१७रणं नाम, अ­ति­प्र­स­ङ्गा­त्१८ । ततो न हेतोर् अ­द्वै­त­सि­द्धिः । हेतुना वि­नै­वा­ग­म­मा­त्रा­त् त­त्सि­द्धि­र् इति चेन् न, अ­द्वै­त­त- दाग१९मयोर् द्वै­त­प्र­स­ङ्गा­त् । यदि पुनर् आगमो ऽप्य् अ­द्व­य­पु­रु­ष­स्व­भा­व एव न त२०तो व्य­ति­रि­क्तो येन द्वैतम् अ­नु­ष­ज्य­ते इति १५म­त­म्­, ऽ­ऊ­र्द्ध्व­मू२१लम् अधःशा२२खम् अश्वत्थं२३ प्राहुर् अ­व्य­य­म् । छ२४न्दांसि तस्य पर्वाणि यस् तं वेत्ति स वे­द­वि­त्­ऽ इति व­च­ना­त् तदा२५ ब्र­ह्म­व­त् त­दा­ग­म­स्या­प्य् अ­सि­द्ध­त्वं स्यात्, स­र्व­था­प्य् अ­सि­द्ध­स्व­भा­व­स्य२६ सि­द्ध­त्व­वि­रो­धा­त् सिद्धा२७सिद्ध- योर् भे­द­प्र­स२८क्तेः । त२९द् एवं यद् असिद्धं तन् न हि­ते­प्सु­भि­र् अ­हि­त­जि­हा­सु­भि­र् वा प्र­ति­प­त्त­व्य­म् । यथा शू­न्य­तै­का­न्तः तथा चा­सि­द्ध­म् अ­द्वै­त­म् इति । अत्र नासिद्धो ३०हेतुः, पु­रु­षा­द्वै­त­स्या­नु­मा­ना­द् आ­ग­मा­द् वा सि­द्ध­त्वा­यो­गा­त् । प्रति- भा­स­स­मा­ना­धि­क­र­ण­त्वा­नु­मा­ना­त् त­त्सि­द्धि­र् इति चेन् न, तस्य विरु३१द्ध­त्वा­त्­, प्र­ति­भा­स­त­द्वि­ष­या­भि­म­त­योः कथंचि- २०द् भेदे सति स­मा­ना­धि­क­र­ण­त्व­स्य प्रतीतेः सर्वथा प्र­ति­भा­सा­न्तः­प्र­वि­ष्ट­त्वा­सा­ध­ना­त् स्व३२वि­ष­य­स्य । न हि शुक्लः पट इ­त्या­दा­व् अपि सर्वथा गु­ण­द्र­व्य­यो­स् तादात्म्ये सा­मा­ना­धि­क­र­ण्य­म् अस्ति । स­र्व­था­भे­द­व­त् प्र­ति­भा­स­स्व­रू­पं प्र­ति­भा­स­ते इत्य् अत्रापि न प्र­ति­भा­स­त३३त्स्व­रू­प­यो­र् ल­क्ष्य­ल­क्ष­ण­भू­त­योः सर्वथा ता­दा­त्म्य­म् अस्ति, प्र­ति­भा­स­स्य ग्रा­मा­रा­मा­देः ।  आत्मा-ब्रह्म, सर्वम् आ­त्मै­वे­ति व­च­ना­त् ।  उ­प­नि­ष­द्वा­क्या­द् अ­द्वै­त­सि­द्धौ ब्रह्मणो वाच्यत्वं भ­वि­ष्य­ती­त्य् आ­श­ङ्का­यां तन् नेत्य् आ­श­ये­ना­ह ततस् त­द्भ्रा­न्ती­ति । अ­द्वै­त­भ्रा­न्ति­नि­रा­क­र­णा­त् । (स्यान् मतम् इति पू­र्वे­णा­न्व­यः­) । २५ (हेतुः प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्वा­द् इति । साध्यं तु ऽ­प्र­ति­भा­सा­न्तः­प्र­वि­ष्ट­म्­ऽ इति । अत्र हे­तु­सा­ध्य­योः सतोर् द्वैतम् एव जातं, हे­तु­सा­ध्य­यो­र् द्वै­त­रू­प­त्वा­त् ) ।  अस्माकं जै­ना­ना­म् अपि वा­ङ्मा­त्र­त एव द्वैतं किं न स्यात् ? ।  हे­तु­सा­ध्य­योः । सा­ध्य­सा­ध­न­भा­व­वि­रो­धः ।  अ­न्य­थे­ति शेषः । १० शब्दो ऽ­नि­त्यः­, सत्त्वाद् इत्य् अ­न­यो­र् हे­तु­सा­ध्य­योः (­सौ­ग­त­म­ता­पे­क्ष­योः­) । ११ त­था­भा­व­स्य­, सा­ध्य­सा­ध­न­भा­व­स्य । १२ तस्य सा­ध्य­सा­ध­न­भा­व­स्य । १३(­बौ­द्धा­भि­म­त­क­ल्प­ना­भे­द­भि­न्न­सा­ध्य­सा­ध­न­भा­वे­न­) । १४ जैनाः प्राहुः । १५ ए­क­ध­र्म्य­पे­क्ष­या (­जै­न­म­ता­पे­क्ष­ये­दं स­म­र्थ­न­म् अस्ति । अत्र शङ्का तु पूर्वं बौ­द्ध­म­त­म् आदाय कृता) । ३०१६ सर्वथा ता­दा­त्म्य­सि­द्धौ । १७ ऽयथा प्र­ति­भा­स­स्व­रू­प­म्­ऽ इदम् अपि क­थं­चि­त् ता­दा­त्म्ये­न वर्तते न तु सर्वथा ता­दा­त्म्ये­न । १८ अ­न्व­य­दृ­ष्टा­न्ते वाच्ये व्य­ति­रे­क­दृ­ष्टा­न्त­वा­च्य­त्व­प्र­स­ङ्गा­त् । अन्वये व्य­ति­रे­कि­णो दृ­ष्टा­न्त­स्यो­दा­ह­र­ण­त्वं भवेत् । १९ तस्य, अ­द्वै­त­स्य साधक आ­ग­म­स् त­दा­ग­मः । २० ब्रह्मणः । २१ ऊर्द्ध्वम् अ­न्त्या­व­स्था (­अ­द्वै­ता­व­स्था­) मूलं स्वरूपं यस्य । २२ पूर्वा- वस्था । २३ ब्रह्म । २४ वेदाः । २५ इतः प्राह जैनः । २६ आ­ग­म­स्य ब्रह्मणो वा । २७ आ­ग­म­स्य सिद्धत्वं ब्रह्मणो ऽ­सि­द्ध­त्वं चेत् तदा । २८ इति द्वै­ता­प­त्ति­र् जाता । २९ अ­नु­मा­ना­द् आ­ग­मा­द् वा ब्र­ह्म­सि­द्ध्य­भा­व­प्र­का­रे­ण । ३० अ­द्वै­त­म् अ­सि­द्ध­म्­, ३५अ­द्वै­त­त्वा­द् इत्य् अत्र अ­द्वै­त­त्वा­द् इति हेतुः । ३१ प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्वा­नु­मा­न­स्य सा­ध्य­वि­रु­द्ध­सा­ध­क­त्वा­द् इत्य् अर्थः । ३२ प्रतिभा- स्यस्य । ३३ तस्य प्र­ति­भा­स­स्य स्वरूपं त­त्स्व­रू­प­म् । १६१सा­धा­र­णासा­धा­र­ण­ध­र्मा­धि­क­र­ण­स्य स्वस्वरूपाद् अ­सा­धा­र­ण­ध­र्मा­त् क­थं­चि­द् भे­द­प्र­सि­द्धे­र् अन्यथा त­त्सा­मा­ना­धि­क­र­ण्या­यो गात् सुवर्णं सु­व­र्ण­म् इति यथा स­ह्य­वि­न्ध्य­व­द् वा तद् एवं । यत् प्र­ति­भा­स­स­मा­ना­धि­क­र­णं तत् प्र­ति­भा­सा­त् क­थं­चि­द् अर्था- न्तरं यथा प्र­ति­भा­स­स्व­रू­पं­, प्र­ति­भा­स­स­मा­ना­धि­क­र­णं च सुख­नी­ला­दि सर्वम् इति साध्य­वि­प­री­त­सा­ध­ना­द् धेतो- र् ना­द्वै­त­सि­द्धिः । सर्वं वै खल्व् इदं ब्र­ह्मे­त्या­द्या­म्ना­या­द् अपि द्वै­त­सि­द्धि­र् एव स्यात्, सर्वस्य प्र­सि­द्ध­स्या­प्र­सि­द्धे­न ०५ब्र­ह्म­त्वे­न वि­धा­ना­त्­, सर्वथा प्र­सि­द्ध­स्य विधाना­यो­गा­द् अ­प्र­सि­द्ध­व­त् । क्वचिद् आ­त्म­व्य­क्तौ प्र­सि­द्ध­स्यै­का­त्म्य­रू­प­स्य ब्र­ह्म­त्व­स्य स­र्वा­त्म­स्व् ऽ[? -ऽ]अ­ना­त्मा­भि­म­ते­षु च वि­धा­ना­द् द्वै­त­प्र­प­ञ्चा­रो­प­व्य­व­च्छे­दे ऽपि त१०दागमा११द्व्यवच् छे­द्य­व्य­व­च्छे­द­क­स- द्भा­व­सि­द्धेः कथम् अ­द्वै­त­सि­द्धिः ? आ१२म्नायस्य प­र­ब्र­ह्म­स्व­भा­व­त्वे ऽपि न ततस् त­द­द्वै­त­सि­द्धिः­, स्व­भा­व­स्व­भा­व­व­तो­स् तादा- त्म्यै­का­न्ता­नु­प­प­त्तेः । स्व१३सं­वे­द­न­म् एव पु­रु­षा­द्वै­त­सा­ध­न­म् इति चेन् नैतद् अपि सारं, नि­ग­दि­त­प­क्ष­दो­षो­प­नि­पा­ता­त् । तथा हि । त­त्सि­द्धि­र् यदि सा­ध­ना­त् सा­ध्य­सा­ध­न­यो­स् त१४र्हि द्वैतं स्यात् । अ१५न्य­था­ऽ­द्वै­त­सि­द्धि­व­द्द्वै­त­सि­द्धिः १०कथं न स्यात् ? स्वा­भि­ला­प­मा­त्रा­द् अ­र्थ­सि­द्धौ स१६र्वं स१७र्वस्य सिध्येत् । न हि स्व­सं­वे­द­न­म् अपि सा­ध­न­म् आ- त्म१८नो ऽ­न­न्य­द् एव सा१९ध­न­त्व­वि­रो­धा­त् अ­नु­मा­ना­ग­म­व­त्सा­ध्य­स्यै­व सा­ध­न­त्वा२०पत्तेः प्र२१कृ­ता­नु­मा­ना­ग­म­यो­र् इव स्वसंवे- द­न­प्र­त्य­क्ष­स्या­पि सा­ध­न­स्या२२भावात् । स्वतः सिद्धं ब्रह्मेत्य् अ­भ्यु­प­ग­मे द्वैतम् अपि स्वतः स­क­ल­सा­ध­ना­भा­वे ऽपि किं न सिध्येत् ? त­त्त्वो­प­प्ल­व­मा­त्रं वा ? नैरात्म्यं वा ? स्वा­भि­ला­प­मा­त्रा­वि­शे­षा­त् । सर्वस्य स­र्व­म­नो­र­थ­सि­द्धि­र् अपि दु­र्नि­वा­रा स्यात् । ए२३ते­नै­त­द् अपि प्र­त्या­ख्या­तं यद् उक्तं बृ­ह­दा­र­ण्य­क­वा­र्ति­के "­आ­त्मा­पि सद् इदं ब्रह्म मोहा- १५त् पा­रो­क्ष्य­दू­षि­त२४म् । ब्रह्मापि स त­थै­वा­त्मा स२५द्वि­ती­य­त­ये­क्ष्य­ते ।  । आत्मा ब्रह्मेति पा­रो­क्ष्य­स२६द्वि­ती­य­त्व­बा- धनात् । पु२७मर्थे निश्चितं शास्त्रम् इति सिद्धं स­मी­हि­त२८म् ।  । " इति, मो­ह­स्या­वि­द्या­रू­प­स्या­किं­चि­द्रू­प­त्वे पारोक्ष्य२९हे­तु­त्वा­घ­ट­ना­त् स­द्वि­ती­य­त्व­द­र्श­न३०निब३१न्ध­न­त्वा­सं­भ­वा­त् त३२स्य व­स्तु­रू­प­त्वे द्वै­त­सि­द्धि­प्र­स­क्ते­स् त३३त एव पा­रो­क्ष्य­स­द्वि­ती­य­त्व­यो­र् बा­ध­ना­त् पुमर्थे निश्चितं शास्त्रम् इत्य् ए­त­स्या­पि द्वै­त­सा­ध­न­त्वा­त्­, शा३४स्त्र­पु­म­र्थ­यो­र् भे­दा­भा­वे सा­ध्य­सा­ध­न­भा­वा­सं­भ­वा­त् । २०a३५द्वैतं न विना द्वैताद् अ­हे­तु­र् इव हेतु३९ना । संज्ञिनः३७ प्र­ति­षे­धो न प्र­ति­षे­ध्या३८दृते क्वचित् । २७ । कथं पुनर् हेतुना वि­ना­ऽ­हे­तु­र् इ­वा­द्वै­तं द्वैताद् विना न सि­द्ध्य­ती­ति नि­श्चि­त­म् इति चेद् उ३९च्यते, अ­द्वै­त­श­ब्दः स्वा४०भि­धे­य­प्र­त्य­नी­क­प­र­मा­र्था­पे­क्षा न४१ञ्पूर्वाख४२ण्ड­प­द­त्वा­द् अहेत्व४३भि­धा­न­व­द् इत्य् अ­नु­मा­ना­त् । अ­ने­का­न्त- प्र­ति­भा­स­मा­त्रं स­त्त्वा­दि­र् वा सा­धा­र­ण­ध­र्मः । अ­सा­धा­र­ण­ध­र्म­स् तु ज्ञा­न­स्व­रू­प­म् अ­चै­त­न्यं चेति ।  स्वस्य ज्ञानस्य स्व­रू­प­म् ए- २५वा­सा­धा­र­णो धर्मस् तस्मात् ।  ज्ञाने ज्ञा­न­स्व­रू­प­म् अ­सा­धा­र­णं प्र­ति­भा­स­ते यथा तथा घ­टा­दि­स­त्त्व­म् अपि प्र­ति­भा­स­ते ।  अन्तर् ब- हिश् च ।  अत्र साध्यम् अ­द्वै­त­म् ।  चे­त­ना­चे­त­न­रू­प­स्य ।  आ­ग­मे­न ।  न चा­ग­मा­द् द्वै­त­प्र­प­ञ्चा­रो­प­व्य­व­च्छे­द­व्य­व­स्था भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह ।  अ­चे­त­ने­षु । १० ब्र­ह्म­त्व­सा­ध­का­त् । ११ व्य­व­च्छे­द्यं ब्रह्म । व्य­व­च्छे­द­क आगमः । १२ आ­ग­म­स्य । १३ स्वस्य अ­द्वै­त­स्य सं­वे­द­नं पु­रु­षा­द्वै­ते साध्ये हेतुः । १४ (­सा­ध­ना­त् तर्हीति पू­र्वे­णै­वा­न्व- यः) । १५(­सा­ध­ने­न विना यदि अ­द्वै­त­सि­द्धि­स् तर्हीत्य् अर्थः) । १६(­स्वे­ष्ट­म्­) । १७ वादिनः । १८ ब्रह्मणः । १९ अभेद- ३०पक्षे । २० अ­भे­द­प­क्ष­स्वी­का­रे । २१ प्र­ति­भा­स­स­मा­ना­धि­क­र­ण­त्वा­द् इति । २२ पृ­थ­क्त्वे­ना­भा­वा­त् । कुतः ? ब्रह्मणि प्रविष्ट- त्वात् । २३ त­त्सि­द्धि­र् य­दी­त्या­दि­भा­ष्ये­ण । २४ पा­रो­क्ष्य­दू­षि­तं स­द्रू­प­म् इदं ब्रह्म अयं चात्मेति भे­द­रू­पे­ण मोहात् प्र­ति­भा­ती­त्य् अर्थः । २५(स द्वितीय इत्य् अस्य भावः स­द्वि­ती­य­ता­) । २६ उ­भ­या­त्म­क­त्वे­न प्रतीतिः कुतो न स्याद् इत्य् उक्ते आह । २७ तर्हि शास्त्रं किं क­रो­ती­त्य् उक्ते आह । पुमर्थे पु­रु­ष­प्र­यो­ज­ने पा­रो­क्ष्य­स­द्वि­ती­य­त्व­नि­रा­क­र­ण­रू­पे । २८ ब्र­ह्मा­त्म­नो­र् ऐक्यम् । २९ परोक्षं प्रति पा­रो­क्ष्य­म् । ३० दर्शनं प्रतीत्य् अर्थः । ३१ मोहस्य । ३२ मोहस्य । ३३ द्वै­त­प्र­स­क्ते­र् एव । ३४ शास्त्रस्य व­स्तु­रू­प­त्वे ३५द्वै­त­प्र­स­क्ति­र् एव । ३५ प्र­का­रा­न्त­रे­णा­प्य् अद्वैतं दू­ष­य­ति । ३६ विनेत्य् अनेन संबन्धः । ३७ ऽ­द्वै­त­ऽ इति सं­ज्ञा­व­तो द्वै­त­रू­प­स्य । ३८ द्वैतादेः । ३९ जैनैः । ४० स्वस्य अ­द्वै­त­स्य । ४१ नञ्, वि­शे­ष­ण­म् । ४२ ए­का­र्थ­वा­च­कै­क­प­द­त्वा­त् । ४३ यन् न­ञ्पू­र्वा­ख­ण्ड- पदं तत् स्वा­भि­धे­य­प्र­त्य­नी­क­प­र­मा­र्था­पे­क्षं यथा हेतुः स्वा­भि­धे­य­प्र­त्य­नी­क­प­र­मा­र्था­पे­क्षः । १६२शब्देन व्यभिचार इति चेन् न, तस्यापि सम्यग् एकान्तेन वि­ना­नु­प­प­द्य­मा­न­त्वा­त् । एवम् अ­मा­या­दि­श­ब्दे­ना­पि न व्य­भि­चा­र­स् तस्य मा­या­दि­ना­ऽ­वि­ना­भा­वि­त्वा­त् । तथा न­ञ्पू­र्व­ग्र­ह­णा­त् के­व­ले­न शब्देन व्य­भि­चा­रो नि­र­स्तः­, दां­शे­ना­ख­ण्ड­ग्र­ह­णा­त् । अख­र­वि­षा­णा­दि­श­ब्दे­न च न । ततो नात्र किंचिद् अ­ति­प्र­स­ज्य­ते­, तादृशो नञो व­स्तु­प्र­ति­षे­ध­नि­ब­न्ध­न­त्वा­त् । न ह्य् अ­ख­ण्ड­प­द­वि­शे­ष­ण­स्य नञः क्वचिद् अवस्तुप्र­ति­षे­ध­नि­ब­न्ध­न­त्व­म् उप- ०५लब्धं, प­दा­न्त­रो­प­हि­त­प­द­वि­शे­षणस्यैव तथा प्र­ती­ते­र् अ­ख­र­वि­षा­ण­म् इ­त्या­दि­व­त् । अ१०त एव सर्वत्र प्र­ति­षे­ध्या­दृ­ते संज्ञिनः११ प्र­ति­षे­धा­भा­वः प्र­त्ये­त­व्यः । न हि ख­र­वि­षा­णं १२संज्ञि किंचिद् अस्ति येन तस्यापि सत एव १३थंचित् प्र­ति­षे­धः प्र­स­ज्य­ते । ननु पु­रु­षा­द्वै­ते प­र­मा­र्थ­तः प्र­ति­षे­ध­व्य­व­हा­रा­सं­भ­वा­त् प­रो­प­ग­त­स्य द्वैतस्य प­र­प्र­सि­द्ध­न्या­या­द् ए­वा­नु­मा­ना­दि­रू­पा­द­भा­वः साध्यते । न१४ च स्व­प­र­वि­भा­गो ऽपि ता­त्त्वि­क­स् त­स्या­वि­द्या­वि­ला­सा­श्र- यत्वात् । ततो न कश्चिद् दोष१५ इति चेन् न१६, अ­वि­द्या­या एव व्य­व­स्था­प­यि­तु­म् अशक्तेः । ऽननु च न व­स्तु­वृ­त्त­म् अपे- १०क्ष्या­ऽ­वि­द्या व्य­व­स्था­प्य­ते­, तस्याम् अ­व­स्तु­भू­ता­यां प्र­मा­ण­व्या­पा­रा­यो­गा­त् । प१७र­ब्र­ह्म­ण्य­वि­द्या­व­ति अ­वि­द्या­र­हि­ते च विद्याया१८ विरोधा१९द् आ­न­र्थ­क्या­च् च ना­वि­द्या­ऽ­स्ये­त्य् अप्य् अ­वि­द्या­या­म् एव स्थित्वा प्र२०क­ल्प­ना­त्­, ब्रह्माधा२१रायास् त्व् अवि- द्यायाः कथम् अप्य् अयोगा२२त् । यतश् चा­नु­भ­वा­द् अविद्या२३स्मीति ब्र­ह्मा­नु­भू२४तिमत् तत एव प्र­मा­णो­त्थ­वि­ज्ञा­न­बा­धि­ता सा त­द­बा­ध­ने तस्या अप्य् आत्म२५त्व­प्र­स­ङ्गा­त् । तथा ब्रह्मण्य् अ­वि­ज्ञा­ते तद२६वि­द्या­व्य­व­स्था­नु­प­प­त्ते­र् बाधा२७स­द्भा­वा­त् विज्ञाते ऽपि सुतरां त२८द­बा­ध­ना­द् अ­व्य­व­स्था­नं­, अ२९बा­धि­ता­या बुद्धेर् मृ­षा­त्वा­यो­गा­त् । न चा­वि­द्या­वा­न् नरः क­थं­चि­द् अविद्यां नि­रू­प­यि­तु- १५म् ईशश् च­न्द्र­द्व­या­दि­भ्रा­न्ति­म् इव जा­ति­तै­मि­रि­कः । तद् उक्तं "­ब्र­ह्मा­ऽ­वि­द्या­व­द् इष्टं चेन् ननु दोषो म­हा­न­य­म्३० । निरव३१द्ये च विद्याया आ­न­र्थ­क्यं प्र­स­ज्य­ते ।  । ना­ऽ­वि­द्या­ऽ­स्ये­त्य् अ­वि­द्या­या­म् एव स्थित्वा प्र­क­ल्प­ते । ब्र­ह्मा­धा­रा त्व् अ­वि­द्ये­यं न क­थं­च­न युज्यते ।  । यतो ऽनु३२भवतो ऽविद्या ब्र­ह्मा­स्मी­त्य् अ­नु­भू­ति­म­त् । अतो मा३३नो­त्थ­वि­ज्ञा­न­ध्व­स्ता साप्य् अ­न्य­था­त्म३४- ता ।  । ब्रह्मण्य् अ­वि­दि­ते बाधान् ना३५विद्येत्य् उ­प­प­द्य­ते । नितरां चापि विज्ञा३६ते मृषा धीर्नास्त्य् अ­बा­धि­ता ।  । अ­वि­द्या­वा­न- कथं व्य­भि­चा­रः ? यतो ऽ­ने­का­न्त­श­ब्दो ऽपि न­ञ्पू­र्वा­ख­ण्ड­प­दो ऽस्ति परन्तु स्वा­भि­धे­य­प्र­त्य­नी­क­प­र­मा­र्था­पे­क्षो न । अतो २०व्य­भि­चा­रः ।  सु­न­या­र्पि­ते­न ।  न­ञ्श­ब्द­र­हि­ते­न ऽद्वैतः मायाऽ इ­त्या­दि­ना ।  गौरश्व इत्यादि पदम् । त­स्यै­वै­क­दे­शः प­दां­शो­, यथा गू, अश् इत्यादिः ।  अखर इति न­ञ्पू­र्वा­ख­ण्ड­प­दं स्वा­भि­धे­य­प्र­त्य­नी­क­प­र­मा­र्था­पे­क्षं­, न तु अ­ख­र­वि­षा­णा- दि­श­ब्दः­, अ­ख­ण्ड­प­दा­भा­वा­त् । अत्र प­द­द्व­य­म् अस्ति खरो विषाणं च । न ख­र­वि­षा­ण­म् अ­ख­र­वि­षा­ण­म् (­अ­ख­ण्ड­श­ब्दे­न पदांशो ऽ­ने­क­प­द­स­मु­दा­य­श् च व्या­व­र्त्य­ते­) ।  अ­ख­ण्ड­प­द­वि­शे­ष­ण­स्य ।  अवस्तु ख­र­वि­षा­णा­दि ।  वि­षा­ण­प­दा­त् प­दा­न्त­रं ख­र­प­दं ते­नो­प­हि­तं संबद्धं वि­षा­ण­प­दं तस्य वि­शे­ष­णं नञ् तस्य ।  तथा, अ­व­स्तु­प्र­ति­षे­ध­नि­ब­न्ध­न­त्वे­न । १० प्रा­गु­क्तै­र् व्य­भि­चा­रो २५नास्ति यतः । ११ ना­म­व­तो वस्तुनः । १२ नी­रू­प­त्वे­न ख­र­वि­षा­ण­स्य सं­ज्ञि­त्वा­भा­वः । १३ प­र­रू­पा­पे­क्ष­या । १४ अद्वैते द्वै­त­प्र­ति­षे­ध­व्य­व­हा­रो यदि न स्यात् तदा स्व­प­र­वि­भा­ग­स् तात्त्विकः कथं स्याद् इति जै­ने­नो­क्ते बौद्धः प्राह । १५ प्र­ति­षे­ध्य­प्र­ति­षे­ध- का­दि­ल­क्ष­णः । १६ इतो जैनैर् उच्यते । १७ व­स्तु­वृ­त्त­म् अपेक्ष्य ना­व­स्था­प्य­ते इत्य् एतद् एव स­म­र्थ्य­ते प­र­ब्र­ह्म­णी­त्या­दि­ना परैः । १८ श्र­व­ण­म­न­न­नि­दि­ध्या­स­न­रू­पा­याः । १९ अ­वि­द्या­व्य­व­च्छे­द­के ब्रह्मणि अ­वि­द्या­व­ती­ष्टे सति महान् दोषः स्याद् इति भावः । २० प्र­क­ल्प­ना­मा­त्रा­द् व्य­व­स्था­प­यि­तु­म् अशक्तेः । य­था­न्ध­का­रे स्थि­त्वा­ऽ­न्ध­का­रो नास्तीति वक्तुम् अ­श­क्य­म् । अ­स्या­वि­द्या­स्ति नास्तीति ३०वा अ­वि­द्या­यां स्थित्वैव प्र­क­ल्प­ने­त्य् एवम् अपि अविद्या व्य­व­स्था­प­यि­तु­म् अ­श­क्ये­ति भावः । २१ ब्र­ह्मा­धा­रा­या­, ब्र­ह्म­का­र­णि­का­याः । २२ ब्र­ह्म­प्र­वि­ष्ट­स्य पुंसः अ­वि­द्या­या व्य­व­स्था­प­नं न घटते त­दा­ऽ­वि­द्या­वि­ना­शा­द् इत्य् अर्थः । २३ अहं ब्रह्म अ­वि­द्या­स्मी­ति । २४ य­दै­वा­वि­द्या­स्ती­ति ब्र­ह्मा­नु­भू­ति­म­त् त­दै­वा­वि­द्या न­श्य­ती­ति भावः । यथा नेदं र­ज­त­म् इति ज्ञाने वि­प­र्य­यो नश्यति । तत एव प्र­मा­णो­त्थ­ज्ञा­न­ब­धि­ता सा । २५ ब्र­ह्म­त्व­प्र­स­ङ्गा­द् इत्य् अर्थः । २६ तस्मिन् । २७ अ­वि­द्या­याः । २८ ब्रह्मणि विज्ञाते ऽप्य् अविद्या प्र­ती­य­ते चेत् तर्हि सा वि­द्यै­वे­ति भावः । २९ अ­वि­द्या­या अ­व्य­व­स्था­नं कुत इत्य् उक्ते आह । ३० व­क्ष्य­मा­णः । ३१ अ­वि­द्या­र­हि­ते ब्रह्मणि । ३५३२ यतो अ­वि­द्या­वा­न् अहं पुरुषो ऽस्मि । ब्र­ह्मा­नु­भू­ति­म­त्­, वि­द्या­वा­न् इति । ३३ मानं प्र­मा­ण­म् । ३४ ब्रह्मता । ३५ अ­वि­द्या­याः स्व­सं­वे­द­ने­न ज्ञानेन बा­धा­सं­भ­वा­द् अ­वि­द्या­पि विद्या एवेति शेषः । ३६ ब्रह्मणि । १६३विद्यां तां न नि­रू­प­यि­तुं क्षमः । व­स्तु­वृ­त्त­म­तो ऽपेक्ष्य ना­वि­द्ये­ति निरूप्यते ।  । वस्तुनो ऽन्यत्र मानानां व्यापृतिर् न हि युज्यते । अविद्या च न वस्त्व् इष्टं मा­ना­घा­ता­ऽ­स­हि­ष्णु­तः ।  । अ­वि­द्या­या अ­वि­द्या­त्वे इदम् एव च ल­क्ष­ण­म् । मा­ना­घा­ता­स­हि­ष्णुत्वम् अ­सा­धा­र­ण­म् इष्यते ।  । " न चैवम् अ­प्रा­मा­णि­का­या­म् अ­वि­द्या­यां क­ल्प्य­मा­ना­यां कश्चिद् दोषः, तस्याः सं­सा­रि­णः स्वानुभवा­श्र­य­त्वा­द् द्वै­त­वा­दि­न एव दृष्टादृ१०ष्टा­र्थ­प्र­प­ञ्च­स्य प्रमाण- ०५बा­धि­त­स्य क­ल्प­ना­या­म् अ­ने­क­वि­धा­यां ब­हु­वि­ध­दो­षा­नु­ष­ङ्गा­त् । तद् अप्य् उक्तं "त्व११त्पक्षे ब१२हु कल्प्यं स्यात् सर्वं मा­न­वि­रो­धि च । क­ल्प्या­ऽ­वि­द्यै­व म१३त्पक्षे सा१४ चा­नु­भ­व­सं­श्र­या­"१५ ।  । इति क१६श्चित् सो ऽपि न प्रे­क्षा­वा­न्­, स­र्व­प्र­मा­णा­ती­त­स्व­भा­वा­याः स्वयम् अ­वि­द्या­याः स्वी­क­र­णा­त् । न हि प्रे­क्षा­वा­न् स­क­ल­प्र­मा­णा­ति­क्रा­न्त­रू­पा­म् अविद्यां विद्यां वा स्वी­कु­रु­ते । न च प्र­मा­णा­ना­म् अ­वि­द्या­वि­ष­य­त्व­म् अ­यु­क्तं­, वि­द्या­व­द् अ­वि­द्या­या अपि क१७थंचिद् व­स्तु­त्वा­त् । १८था वि­द्या­त्व­प्र­स­ङ्ग१९ इति चेन् न किंचिद् अ­नि­ष्टं­, य२०था य­त्रा­वि­सं­वा­द­स् तथा तत्र प्र­मा­ण­ते­त्य् अ­क­ल­ङ्क­दे­वै­र् अप्य् उक्तत्वा- १०त् । ब­हिः­प्र­मे­या­पे­क्ष­या तु क२१स्यचित् सं­वे­द­न­स्या­वि­द्या­त्वं बा­ध­क­प्र­मा­णा­व­से­य­म् । कथम् अ­प्र­मा­ण२२विष२३यः ? तद्बाध२४कं पु­न­र­र्था­न्य­था­त्व­सा­ध२५कम् एव प्र­मा­ण­म् अ­नु­भू­य­ते इति वस्तुवृ२६त्तम् अ­पे­क्ष्यै­वा­वि­द्या नि­रू­प­णी­या । न च क­थं­चि­द् विद्या२७वतो ऽप्य् आत्मनः प्र­ति­प­त्तु­र् अ­वि­द्या­व­त्त्वं वि­रु­ध्य­ते­, यतो ऽयं २८ महान् दोषः स्यात् । नाप्य् अ­वि­द्या­शू­न्य२९त्वे क­थं­चि­द् वि­द्या­न­र्थ­क्यं प्र­स­ज्य­ते­, त­त्फ­ल­स्य स­क­ल­वि­द्या­ल­क्ष­ण­स्य३० भावात् । न चा­वि­द्या­या­म् एव स्थि­त्वा­ऽ­स्ये­य­म् अ- विद्येति क­ल्प्य­ते­, सर्वस्य३१ वि­द्या­व­स्था­या­म् ए­वा­वि­द्ये­त­र­वि­भा­ग­नि­श्च­या­त् स्व­प्ना­द्य­ऽ[? -ऽ]वि­द्या­द­शा­यां त३२द­भा­वा­त् । १५ततश् चा३३त्म­द्वा­रे­वा­वि­द्या यु­क्ति­म­ती । यस्माद् अ­नु­भ­वा­द् अ­वि­द्या­वा­न­ह­म् अस्मीत्य् अ­नु­भ­व­वा­ना­त्मा तत एव क­थं­चि­त् प्र­मा­णो­त्थ­वि­ज्ञा­ना­ऽ­बा­धि­ता त३४द­वि­द्या­पि सैवेत्य् आ३५त्म­ता­वि­रो­धा३६भावात् । न चात्मनि क३७थंचिद् अ­वि­दि­ते ऽप्य् अ­वि­द्ये­ति नोप३८प­द्य­ते­, बा­धा­ऽ­वि­रो­धा३९त् । क४०थंचिद् विज्ञाते ऽपि वा­ऽ­वि­द्ये­ति नितरां घ­ट­ते­, वि­दि­ता­त्म­न एव त४१द्बा­ध­क­त्व- वि­नि­श्चि­तेः कथंचि४२द् बा­धि­ता­या बुद्धेर् मृ­षा­त्व­सि­द्धेः । न च क­थं­चि­द् अ४३वि­द्या­वा­न् एव नरस् ताम् अविद्यां नि­रू­प­यि­तु­म् अ- क्षमः, स४४क­ल­प्रे­क्षा­व­द्व्य­व­हा­र­वि­लो­पा­त् । य४५द् अपि प्र­मा­णा­घा­ता­स­हि­ष्णु­त्व­म् अ­सा­धा­र­ण­ल­क्ष­ण­म् अ­वि­द्या­या­स् तद् अपि प्रमा- २०ण­सा­म­र्थ्या­द् एव नि­श्चे­त­व्य­म् । इति न प्र­मा­णा­ति­क्रा­न्ता काचिद् अविद्या नाम यद् अ­भ्यु­प­ग­मे ब्र­ह्मा­द्वै­तं न विरु- ध्येत४६ द्वै­त­प्र­ति­षे­धो वा द्वै­ता­वि­ना­भा­वी न भ४७वेत् । तद् एतेन श­ब्दा­द्वै­त­म् अपि नि­र­स्तं­, वि­ज्ञा­ना­द्य­द्वै­त­व­त्त­स्या­पि यतः । अतः का­र­णा­द् व­स्तु­भू­त­म् आ­श्रि­त्या­ऽ­वि­द्ये­ति न कथ्यते किन्त्व् अविद्या अ­व­स्तु­भू­ते­ति ।  ब्रह्मणः ।  अ­व­स्तु­नि । प्र­मा­णा­ना­म् ।  प्रवृत्तिः ।  अविद्या पुनर् इष्टम् अ­भि­म­तं वस्तु न भवति । कस्मात् ? यतः प्र­मा­ण­प­री­क्षां न सहते । मा­ना­घा­ता­स­हि­ष्णु­त्व­म् ए­वा­वि­द्या­या अ­वि­द्या­रू­प­त्वे ल­क्ष­ण­म् ।  भ­व­ता­म् अ­वि­द्या­याः ।  स्वा­नु­भ­व आश्रयो यस्य । १० दृष्टा २५दे­श­का­ला­द्या अदृष्टाः पु­ण्य­पा­पा­द्याः । ११ द्वै­त­वा­दि­प­क्षे स्या­द्वा­द­प­क्षे वा । १२ बहु स्वर्गादि । १३(­अ­द्वै­ति­प­क्षे­) । १४- विद्या । १५(­अ­वि­द्यां संसारी स्वयम् ए­वा­नु­भ­व­ती­त्य् अर्थः) । १६(­अ­द्वै­ती­) । १७ भेदस्य स्व­ग्र­ह­ण­प्र­का­रे­ण । १८ भेदस्य स्व­ग्र­ह­ण­प्र­का­रे­ण । १९ यतो ऽ­वि­द्या­या अपि स­त्य­त्व­प्र­स­ङ्गः । २० स्व­ग्र­ह­ण­प्र­का­रे­ण । २१ शु­क्ति­का­दौ र­ज­ता­दि­ज्ञा­न­स्य । २२ अ­न्तः­प्र­मे­या­पे­क्ष­या­ऽ­प्र­मा­ण­वि­ष­य­त्व­म् अ­वि­द्या­याः के­व­ल­म् । २३ न सर्वथा प्र­मा­णा­वि­ष­यो ऽ­वि­द्ये­त्य् अर्थः । २४ त­द्बा­ध­कं प्रमाणं किम् इति पृष्टे प्राह । २५ य­था­प्र­ति­भा­त­स्या­र्थ­स्या­न्य­था­त्व­सा­ध­कं वै­प­री­त्य­सा­ध­क­म् । २६ पा­र­मा­र्थ्य­म् । २७ स­म्य­ग्ज्ञा­न­व­तः । ३०२८ पूर्वोक्तः । २९ अ­वि­द्या­र­हि­त­त्वे स­म्य­ग्म­ति­श्रु­त­ज्ञा­न­यु­क्त­त्वे इत्य् अर्थः । ३० सं­पू­र्ण­म् अ­ति­श्रु­त­ज्ञा­न­रू­प­स्य । ३१ जनस्य । ३२ अ­वि­द्ये­त­र­वि­भा­गा­भा­वा­त् । ३३ आत्मा-ब्रह्म । ३४ तस्य अ­नु­भ­व­व­त आत्मनो ऽविद्या । ३५ विद्यैव । अ­वि­द्या­याः स्व­सं­वे­द­न­ज्ञा­ने­न बा­ध­ना­सं­भ­वा­त् । ३६ आ­त्म­ता­ल­क्ष­ण­स्य वि­रो­ध­त्वा­भा­वा­द् इत्य् अर्थः । ३७ क्ष­ण­क्ष­या­दि­रू­पे­ण । ३८ (­कु­त्र­चि­द् अ- ज्ञा­न­वि­शि­ष्टे ऽप्य् आत्मनि अ­वि­द्यो­त्प­त्तौ न क्षतिः) । ३९ र­ज­त­ज्ञा­ना­दौ बाधाया अ­वि­रो­धा­त् । ४० चै­त­न्या­दि­रू­पे­ण । ४१ तस्या अ­वि­द्या­याः । ४२ बा­ह्य­प्र­मे­या­पे­क्ष­या । ४३ बा­ह्य­प्र­मे­या­पे­क्ष­या । ४४ अ­न्य­थे­ति शेषः । ४५ त्वया प्राक् क­थि­त­म् । ३५४६-४७ काकुः । १६४नि­ग­दि­तदो­ष­वि­ष­य­त्व­सि­द्धेः प्र­क्रि­या­मा­त्र­भे­दा­त्­, त­द्व्य­व­स्था­नु­प­प­त्तेः­, स्वप­क्षे­त­र­सा­ध­क­बा­ध­क­प्र­मा­णा­भा­वा­वि­शे­षा­त् स्व­तः­सि­द्ध्य­यो­गा­द् ग­त्य­न्त­रा­भा­वा­च् च । इत्य् अलम् अ­ति­प्र­स­ङ्गि­न्या सं­क­थ­या­, स­र्व­थै­वा­द्वै­त­स्य नि­रा­क­र­णा­त् । iष्टम् अ­द्वै­तै­का­न्ता­प­वा­र­णं­, पृ­थ­क्त्वै­का­न्ता­ङ्गी­क­र­णा­द् इति माऽवदी­ध­र­त् । य­स्मा­त्­ — पृ­थ­क्त्वै­का­न्त­प­क्षे ऽपि पृथक्त्वाद् अ­पृ­थ­क् तु तौ । ०५पृथक्त्वे न पृथक्त्वं स्याद् अ­ने­क­स्थो ह्य् असौ गुणः । २८ । पृथग् एव द्र­व्या­दि­प­दार्थाः प्र­मा­णा­दि­प­दा­र्थाश् च, पृ­थ­क्प्र­त्य­य­वि­ष­य­त्वा­त् स­ह्य­वि­न्ध्य­व­द् इत्य् एकान्तः पृथक्त्वै- कान्तः, स­जा­ती­य­वि­जा­ती­य­व्या­वृ­त्ता नि­र­न्व­य­वि­न­श्व­रा बहिर् अन्तश् च प­र­मा­ण­वः इत्य् अ­भि­नि­वे­शश् च । तत्र येषां१० पृ­थ­क्त्व­गु­ण­यो­गा­त् पृथक् पदार्था इत्य् आ­ग्र­ह­स्ते एवं तावत् प्रष्टव्याः । –किं पृ­थ­ग्भू­त­प­दा­र्थे­भ्यः पृथक्त्वं गुणः पृ­थ­ग्भू­तो ऽ­पृ­थ­ग्भू­तो वा ? न तावद् उत्तरः पक्षो गु­ण­गु­णि­नो­र् भेदोप११गमात् । नापि प्रथमः पृ­थ­ग्भू­त­प­दा­र्थे­भ्यः १०पृ­थ­क्त्व­स्य१२ पृ­थ­ग्भा­वे तेषा१३म् अ­पृ­थ­क्त्व­प्र­स­ङ्गा­त् । पृ­थ­क्त्व­स्य त१४द्गु­ण­त्वा­त् पृ१५थग् इति प्र­त्य­य­स्य त­दा­ल­म्ब­न­त्वा­न् न तेषाम् अ­पृ­थ­क्त्व­प्र­स­ङ्ग इति चेन् न, त१६स्य क­थं­चि­त् तादात्म्या१७पत्तेः पृ­थ­क्त्वै­का­न्त­वि­रो­धा­त् । तद्गु१८ण­गु­णि­नो­र् अ१९तादात्म्ये घ­ट­प­ट२०व­द्व्य­प­दे­शो ऽपि मा भूत्, सं­ब­न्ध­नि­ब­न्ध­ना­न्त­रा­भा­वा­त् । क­थं­चि­त् ता­दा­त्म्य­म् एव हि तयोः संबन्ध- नि­ब­न्ध­नं­, न ततो ऽ­न्य­त्सं­भ­व­ति । स­म­वा­य­वृ­त्तिः सं­भ­व­ती­ति चेन् न, स­म­वा­य­स्य­, क­थं­चि­द् अविष्व२१ग्भावा२२द् अ­प­र­स्य प्र­ति­क्षे­पा­त् । पृथक्त्व२३म् अन्यद् वा पृ२४थग्भूत२५म् अ­नं­श­म् अ­ने­क­स्थे­षु नि­ष्प­र्या­यं व२६र्तते इति दु­र­व­गा­ह­म् । न ह्य् अने- १५क­दे­श­स्थे­षु हि­म­व­द्वि­न्ध्या­दि­षु स­कृ­दे­कः प­र­मा­णु­र् वर्तते इति सं­भ­व­ति । ग२७ग­ना­द्य­नं­श२८म् अपि व२९र्तते इति चेन् न, त­स्या­न­न्त­प्र­दे­शा­दि­त­या­नं­श­त्वा­सि­द्धे­र् अ­ना­श्र­य­त­या क्व३०चिद् वृत्त्य३१भा३२वाच् च । सत्तैका३३ यु­ग­प­द् अ­ने­क­त्र वर्तते इत्य् अप्य् अ- सिद्धं, त­द­न­न्त­प­र्या­य­त्व­सा­ध­ना­त् स्व­प­र्या­ये­भ्यो ऽ­त्य­न्त­भे­दा­सि­द्धे­श् च स­म­वा­य­वृ­त्त्य३४नु­प­प­त्तेः । द्र­व्य­त्वा­दि­सा­मा- न्यम् अ३५पि नैकम् अ­नं­श­म् अ­ने­क­स्व­व्य­क्ति­वृ­त्ति स­कृ­त्प्र­सि­द्धं­, तस्यापि स्वा­श्र­या­त्म­क­त­या क­थं­चि­त् सां­श­त्वा­ने­क­त्व­प्र­ती­तेः । सं­यो­ग­वि­भा­ग­प­र­त्वा­प­र­त्वा­न्य् अपि नानेक३६वृत्तीनि यु­ग­प­द् उ­प­प­द्य­न्ते प्र­ति­यो­ग्या३७दि­सं­यो­गा­दि­प­रि­णा३८म­प्र­ती­तेः २०सा­दृ­श्यो­प­चा­रा­द् ए­क­त्व­व्य­व­हा­रा­त् । द्वि३९त्वादिर् अ­ने­क­द्र­व्य­वृ­त्ति­र् यु­ग­प­द् इत्य् अप्य् अ­प्रा­ती­ति­कं­, प्र­ति­व्य­क्ति स­क­ल­सं­ख्या- परिणा४०मसिद्धेः क्वचिद् एक४१त्र त४१दसिद्धौ प४३रा­पे­क्ष­या­पि त४४द्वि­शे­ष­प्र­ती­त्य­यो­गा­त् ख­र­वि­षा­ण­व­त् । ततो न पृथक्त्व- म् अ­ने­क­त्र यु­ग­प­द् वर्तते गु­ण­त्वा­द् रू४५पा­दि­व­त् । न सं­यो­गा­दि­भि­र् अ­ने­का­न्तः­, तेषाम् अप्य् अ­ने­क­द्र­व्य­वृ­त्ती­नां स­कृ­द­नं­शा­ना- अ­द्वै­तै­का­न्त­प­क्षे ऽ­पी­त्या­दि­ना पू­र्व­मु­क्तो दोषः ।  त­द्व्य­व­स्था­नु­प­प­त्तिं स्व­प­क्षे­त्या­दि­ना­हुः ।  अथ नै­या­यि­क­वै­शे­षि­कौ शङ्केते । इत्य् अपि सूरिर् ना­व­धा­र­या­म् आस ।  पृ­थ­क्त्वा­द् गुणात् । द्र­व्य­गु­णौ यदि अ­पृ­थ­क् तदा स्व­म­त­वि­रो­धः । पृथक्त्वे च सति द्रव्य- २५गुणौ पृथग् न स्यातां यतो ऽसौ पृ­थ­क्त्व­गु­णो ऽ­ने­क­स्थो ऽस्ति ।  वै­शे­षि­क­म­ता­पे­क्ष­या ।  नै­या­यि­क­म­ता­पे­क्ष­या ।  बौ­द्ध­म­ता­पे- क्षया ।  त्रिषु मध्ये । १० वै­शे­षि­क­नै­या­यि­का­ना­म् । ११ सर्वथा । १२ गुणस्य । १३ द्र­व्य­गु­णा­दी­नां प­दा­र्था­ना­म् । १४ तेषां द्र­व्या­दी­नां गु­ण­त्वा­त् त­द्गु­ण­त्वा­त् । १५ त­द्गु­ण­त्वे हेतुम् आह । १६ पृ­थ­क्त्व­स्य । १७ द्रव्येण सह । १८ ता­दा­त्म्या­न­भ्यु- पगमे दू­ष­ण­म् आह । १९ सर्वथा भेदे । २० यथा घ­ट­प­ट­यो­र् गु­ण­गु­णि­त्व­व्य­प­दे­शा­भा­वः । २१ अ­वि­ष्व­क्­, ता­दा­त्म्य­म् इत्य् अर्थः । २२ यद्य् एष क­थं­चि­द् अ­वि­ष्व­ग् (­ता­दा­त्म्य­) भा­व­रू­पो न स्यात् तदा अ­प­र­स्य ततो ऽ­न्य­प्र­का­र­क­स्य नि­रा­क­र­णं कृतम् । २३ पृथक्त्वा- ३०द् अ­न्य­द्गु­णा­न्त­रं सं­यो­गा­दि । २४ प­दा­र्थे­भ्यः । २५ द्र­व्या­दि­भ्यः पृ­थ­क्­, स्वयम् अं­श­क­ल्प­न­या र­हि­तं­, तथाप्य् अ­ने­के­षु यु­ग­प­द् वर्तते इति प­र­स्प­रं वि­रु­द्धं­, अ­ने­क­त्र व­र्त­मा­न­स्य तावद्धा भेत्तुं सु­श­क­त्वा­त् । इत्यादि । २६ यु­ग­प­त् । २७ आ­दि­प­दे­न कालदि- गा­दि­ग्र­ह­ण­म् । २८ एकम् अपि नै­या­यि­का­दि­म­ता­पे­क्ष­या । २९ अ­ने­क­त्र हि­म­व­द्वि­न्ध्या­दि­षु । ३० ए­क­त्रा­पि पदार्थे । ३१ वृत्तिः स­म­वा­यः । ३२(­आ­का­श­स्य­) । ३३ सत्ता एका अनंशा स्व­प­र्या­ये­भ्यो भिन्ना स­म­वा­ये­न सर्वत्र वर्तते इत्य् उक्ते सत्य् आहुर् जैनाः । ३४ स­म­वा­ये­ना­पि वृत्तिर् न सत्तायाः । ३५ अ­प­र­सा­मा­न्य­म् इत्य् अर्थः । द्र­व्य­त्वा­दे­र् अपि द्र­व्य­स्व­भा­व­त­या द्र­व्य­स्या­ने­क­त्वे त­दा­श्रि­त­द्र- ३५व्य­त्वा­दे­र् अप्य् अ­ने­क­त्व­प्र­सि­द्धे­र् इत्य् अर्थः । ३६ नै­या­यि­कै­र् एतानि एकत्वे सत्य् अ­ने­क­वृ­त्ती­नि मतानि परंतु न जैनैः । ३७ आ­धा­र­म् आ- धारं प्रति । ३८ प­रि­णा­मो भेदः । अ­र्थ­द्व­य­ध­र्म­त्वे­न द्वौ द्वौ संयोगौ स्यातां न त्व् एक इत्य् अर्थः । ३९ नि­रं­श­त्वे ऽपि द्वि­त्वा­दि­र् गुणो घ­ट­द्व­या­दि­षु वर्तते इति नै­या­यि­क­श­ङ्का­या­म् आहुर् जैनाः । ४० प­रि­णा­मो भेदः । ४१ ख­र­वि­षा­णा­दौ । ४२ तस्याः संख्याया असिद्धौ । ४३ अ­प­र­सं­ख्ये­या­पे­क्ष­या । ४४ त­द्वि­शे­षो द्वित्वादिः । ४५ प­र­म­ता­पे­क्ष­या स­क­ल­स्य गुणस्य नि­रं­श­त्व­म् अस्ति यतस् ततो गु­ण­त्वा­द् इति सामान्ये नोक्तो हेतुः । १६५म् असिद्धेः । तद् अनेन पृ­थ­क्त्वै­का­न्त­प­क्षे ऽपि पृथक्त्ववतोः पृ­थ­क्त्वा­त् पृथक्त्वे तौ त­द्व­न्ता­व् अ­पृ­थ­ग् एव स्याताम् । तथा च न पृथक्त्वं नाम गुणः स्यात्, एकत्र तद्वति त­द­न­भ्यु­पगमात् । अ­ने­क­स्थो ह्य् असौ गुण इति कारिका- व्याख्यानं स्थितप­क्ष­दू­ष­ण­प­रं प्र­का­शि­तं प्र­ति­प­त्त­व्य­म् । सांप्रतं नि­र­न्व­य­क्ष­णि­क­ल­क्ष­ण­पृ­थ­क्त्व­प­क्षे दू­ष­ण­म् आ­वि­र्भा­व­यि­तु­म् अनसः सूरयः प्राहुः । — ०५संतानः स­मु­दा­य­श् च साधर्म्यं च नि­र­ङ्कु­शः । प्रे­त्य­भा­व­श् च तत्सर्वं न स्याद् ए­क­त्व­नि­ह्न­वे । २९ । जी­वा­दि­द्र­व्यै­कत्वस्य निह्नवे संतानो न स्याद् भि­न्न­सं­ता­ना­भि­मत­क्ष­ण­व­त् । य­थै­क­स्क­न्धा­व­य­वा­ना­म् ए­क­त्व­प- रि­णा­मा­प­ला­पे स­मु­दा­यो न स्यान् ना­ना­स्क­न्धा­व­य­व­व­त् तथा सध­र्म­त्वा­भि­म­ता­नां स­दृ­श­प­रि­णा­मै­क­त्वा­प­ह्न­वे साधर्म्यं न स्याद् वि­स­दृ­शा­र्थ­व­त् । मृत्त्वा पुनर् भवनं प्रे­त्य­भा­वः । सो ऽपि न स्याद् उ­भ­य­भ­वा­नु­भा­व्ये­का­त्मा­ऽ­पा­क­र­णे १०ना१०ना­त्म­व­त् । च­श­ब्दा­द् दत्तग्र११हादि सर्वं न स्यात् तद्वत् । न१२ च त१३दभावः शक्यः प्र­ति­पा­द­यि­तुं­, स­क­ल­बा­ध­क- शू­न्य­त्वे­न निरङ्कु१४शत्वात् । ननु चा­प­रा­मृ­ष्ट­भे­दाः१५ का­र्य­का­र­ण­क्ष­णा एव संतानः । स चै­क­त्व­नि­ह्न­वे ऽपि घटते एवेत्य् अपि १६ये समा- चक्षते तेषाम् अपि का­र्य­का­र­ण­योः पृ­थ­क्त्वै­का­न्ते का­र्य­का­ल­म् आत्मान१७म् अनय१८तः का­र­ण­त्वा­सं­भ­वा­त् तदनु- त्प१९त्तेः कुतः संततिः ? न२०नु का­र्य­का­ले स२१तो ऽपि कारण२२त्वे त­त्का­र­ण­त्वा­न­भि­म२३तस्य का­र्य­का­ल­म् आत्मानं नयतः १५सर्वस्य त­त्का­र­ण­त्व­प्र­स­ङ्गः । का२४र्या­का­रे­ण प्रा२५गसतः स­द्द्र­व्या­दि­रू­पे­ण प्रा­क्का­र्य­का­ले च सतस् त२६त्का­र्य­स्यो­त्प२७त्तौ ख­रा­दि­म२८स्तके विषा२९णादेर् उत्पत्तिः किन् न स्यात् ? ग­वा­दि­शि­र­सी­व तत्रापि त३०स्य वि­षा­णा­द्या­का­र­त­या प्रागस- त्त्वस्य स­द्द्र­व्या­दि­रू­प­त­या सत्त्वस्य चा­वि­शे­षा­त् । त­दु­त्प­त्ति­का­र­ण­स्य दृ­ष्ट­स्या­दृ­ष्ट­स्य चा­भा­वा­त् तत्र न तस्यो- त्पत्तिर् इति व३१चने प­रे­षा­म् अ३२पि प्रा­ग­स­त्त्वै­का­न्ता­वि­शे­षे ऽपि कार्यस्य पूर्वं सति कारणे जन्म ना­स­ती­ति न किंचि- द् अ­ति­प्र­स­ज्य३३ते, त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­नि­ब­न्ध­न­त्वा­त् त­त्का­र­ण­त्व­स्य३४ । न च नि­र­न्व­य­क्ष­णि­क­त्वे ऽपि कार्यस्य २०का­र­णा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­म् अ­सं­भा­व्यं­, स्वकाले सति कारणे का­र्य­स्यो­त्प­त्ते­र् असत्य् अ­नु­त्प­त्तेः प्र­ती­य­मा­न­त्वा­त् स्व­दे­शा­पे­क्षा­न्व­य­व्य­ति­रे­क३५वत् । तद् उक्तम् "­अ­न्व­य­व्य­ति­रे­का३६द्यो य३७स्य दृष्टो ऽ­नु­व­र्त­कः । स्व­भा­व­स् तस्य३८ तद्धेतु३९र् अतो४० भिन्नान् न सं­भ­वः­" इति । ततो ऽ­व्य­भि­चा­रे­ण का­र्य­का­र­ण­भू­ता ए­वा­प­रा४१मृ­ष्ट­भे­दाः क्षणाः संतानो युक्तः । इति क४२श्चित् सो ऽपि न प्र­ती­त्य­नु­सा­री­, त४३था बु­द्धे­त­र­चि­त्ता४४नाम् अप्य् ए­क­सं­ता­न­त्व­प्र­स­ङ्गा­त् प­दा­र्थ­योः ।  एकत्वे सतीत्य् अर्थः ।  पृ­थ­क्त्व­व­ति ।  तस्य पृ­थ­क्त्व­स्य न्या­य­ब­ले­न स्या­द्वा­दि­भि­र् अ­स्वी­का­रा­त् ।  स्थितः, २५अ­क्ष­णि­क इत्य् अर्थः ।  अ­स्ख­लि­त­रू­पो निर्बाध इति सर्वत्र सं­ब­न्ध­नी­यः ।  ए­क­त्व­म् अ­नु­ग­ता­का­र इत्य् अर्थः ।  वि­स­दृ­श­प­दा­र्थ­व­त् । स­ध­र्म­त्वं सा­दृ­श्य­म् । १०(नाना जीवा यथा प­र­स्प­रं प­र­स्व­रू­पं न प­रि­ण­म­न्ते­) । ११ पूर्वं दत्तस्य पश्चाद् ग्रहणं द­त्त­ग्र­हः । आ­दि­प­दे­न भुक्त्वा व्र­ज­ती­त्या­दि­वि­ष­यो ग्राह्यः । १२ सर्वं मा भवत्व् इत्य् उक्ते आह । १३ पुनर् भ­व­द­त्त­ग्र­हा­द्य­ऽ[? -ऽ]भावः । १४ पू­र्वो­क्ता­नां स­न्ता­न­स­मु­दा­या­दी­ना­म् । १५ भेदस् तु प­र­स्प­रं वर्तते परंतु ज्ञायते नेत्य् अर्थः । १६ बौद्धाः । १७ स्व­रू­प­म् । १८ का­र­ण­स्य । १९ का­र्या­नु­त्प­त्तेः । २० सौ­ग­त­श­ङ्का । २१ यस्य क­स्य­चि­त् । २२ अ­ङ्गी­क्रि­य­मा­णे । २३ घ­टा­दि­कं प्रति रा­स­भा­देः । ३०२४ पुनः सौगत एवाह । हे जैन । २५ उत्पत्तेः प्राक् । २६ वि­व­क्षि­त­का­र्य­स्य । २७(एवं जैनैर् अ­ङ्गी­क्रि­य­मा­णा­या­म्­) । २८ का­र­ण­रू­पे । २९ कार्यस्य । ३० ख­रा­दि­म­स्त­का­व­य­व­ल­क्ष­ण­का­र­ण­स्य । ३१(­जै­ना­ना­म्­) । ३२ सौ­ग­ता­ना­म् । ३३ वि­व­क्षि­त­का­र­णा­द्वि­व­क्षि­त­स्य कार्यस्य य­थो­त्प­त्ति­स् तथा अ­वि­व­क्षि­त­का­र­णा­द् अ­वि­व­क्षि­त­का­र्य­स्यो­त्प­त्ति­र् अपि किन् नेत्याद्य् अ­ति­प्र­स­ङ्ग- शङ्काया ना­व­का­श इत्य् अर्थः । ३४ तत्, वि­व­क्षि­तं का­र­ण­त्वं यस्य कार्यस्य तत् तस्य, का­र्य­स्ये­त्य् अर्थः । ३५ स्व­दे­श­स्या­पे­क्षा यस्य का­र­ण­स्य त­त्स्व­दे­शा­पे­क्षं कारणं त­स्या­न्व­य­व्य­ति­रे­कौ यथा घटेते । स्वदेशे सति कारणे का­र्य­स्यो­त्प­त्ति­र् असति च नास्ति यथे- ३५त्य् अर्थः । ३६ का­र्य­स्व­भा­वः । ३७ का­र­ण­स्य । ३८ कार्यस्य । ३९ स का­र­ण­भू­तो हेतुर् यस्य का­र्य­स्व­भा­व­स्य । ४० अतः, का­र­ण­भू­ता­द्य­द्भि­न्न­म् अ­का­र­णं तस्मान् न संभवः कार्यस्य । ४१ अ­प­रा­मृ­ष्टः­, अ­सं­पृ­क्तः । ४२ बौद्धः । ४३ अ­व्य­भि­चा­रे­ण कार्य- का­र­ण­भू­ता­ना­म् ए­क­सं­ता­न­त्व­प्र­का­रे­ण । ४४ बौद्धानां चि­त्त­क्ष­णे­भ्यः (­ज्ञा­न­प­र्या­ये­भ्यः­) सु­ग­त­चि­त्त­म् उ­त्प­द्य­ते त­दु­त्प­त्ति­म­त्त्वा­त् त- त्रापि का­र्य­का­र­ण­भा­वो ऽस्तु (यतो बौ­द्ध­चि­त्ता­नि का­र­णा­नि बु­द्ध­चि­त्तं कार्यम् । ) १६६तेषाम् अ­व्य­भि­चा­रे­ण का­र्य­का­र­ण­भू­त­त्वा­वि­शे­षा­त् । नि­रा­स्र­व­चि­त्तो­त्पा­दा­त् पूर्वं बुद्धचित्तस्यापि संताना­न्त­र­चि­त्त- का­र­ण­त्वा­भा­वा­न् न तेषाम् अ­व्य­भि­चा­री का­र्य­का­र­ण­भा­व इति चेन् न, यतः प्रभृति तेषां का­र्य­का­र­ण­भा­व­स् तत्प्रभृ- तितस् त­स्या­व्य­भि­चा­रा­द् अन्यथा बु­द्ध­चि­त्त­स्या­स­र्व­ज्ञ­त्व­प्र­स­ङ्गा­त् । ना­ऽ­न­नु­कृ­ता­न्व­य­व्य­ति­रे­कं का­र­णं­, नाकारणं विषय इति व­च­ना­त् । स्यान् मतं, येषाम् अ­ग्रा­ह्य­ग्रा­ह­क­त्वे सत्यऽ[? -ऽ]व्य­भि­चा­री का­र्य­का­र­ण­भा­व­स् तेषाम् ए­क­सं­ता­न- ०५त्वो­प­ग­मा­न् न दोष इति चेत् तद् अप्य् अ­यु­क्तं­, स­म­न­न्त­र­प्र­त्ययेनापि सह बु­द्ध­चि­त् त­स्यै­क­सं­ता­न­ता­पा­य­प्र­स­क्तेः­, तस्य बु­द्ध­चि­त् ते­ना­ग्रा­ह्य­त्वे त­स्या­स­र्व­वे­दि­त्वा­प­त्तेः । स­म­न­न्तर­प्र­त्य­य­स्य स­म­न­न्त­र­त्वा­द् एव बु­द्ध­चि­त् तेन स­है­क­सं­ता­न­त्व- म् इति चेत् कुतस् तस्य स­म­न­न्त­र­त्व­म् ? त­स्या­व्य­भि­चा­रि­कार­ण­त्वा­द् इति चेन् न, स­र्वा­र्था­नां त­त्स­म­न­न्त­र­त्व­प्र- ङ्गात् । ए­क­सं­ता­न­त्वे सति का१०र­ण­त्वा­द् इति चेत् सो ऽयम् अ­न्यो­न्य­सं­श्र­यः । सिद्धे स­म­न­न्त­र­प्र­त्य­य­त्वे त­स्यै­क­सं­ता- नत्वेन का­र­ण­त्व­सि­द्धि­स् तत्सिद्धौ च स­म­न­न्त­र­प्र­त्य­य­त्व­सि­द्धि­र् इति । स्या११द्वादिनां कस् तर्ह्य् एकः संतान इति चेत् १०पू१२र्वा­प­र­का­ल­भा­वि­नो­र् अपि हे­तु­फ­ल­व्य­प­दे­श­भा­जो­र् अ­ति­श­या­त्म­नो­र् अन्व१३यः संतानः । क्व१४चित् क्ष­णा­न्त­रे नी­ल­लो­हि­ता­दि­नि­र्भा­स­चि­त्रै­क­सं­वे­द­न­व­त् क­थं­चि­द् ए­क­त्व­म् एव भवितु१५म् अर्हति । न च सा­ध्य­वि­क­लं चित्र- ज्ञानम् उ­दा­ह­र­णं त­स्यै­क­त्व­सि­द्धेः । तद१६व­य­व­पृ­थ­क्त्व­क­ल्प­ना­यां चि­त्र­नि­र्भा­सो मा भूत् पृ१७थ­ग्व­र्णा­न्त­र­वि- ष­या­ने­क­सं­ता१८नै­क­क्ष­ण१९वत् । त२०त्र प्र­त्या­स­त्ति­वि­शे­षः क­थं­चि­द् ऐक्या२१त्को ऽपरः स्यात् ? दे­श­प्र­त्या­स­त्तेः शीता२२त­प­वा­ता­दि­भि­र् व्य­भि­चा­रा­त्­, का­ल­प्र­त्या­स­त्ते­र् ए­क­स­म­य­व­र्त्ति­भि­र् अ­शे­षा­र्थै­र् अ­ने­का­न्ता­त्­, भा२३व­प्र­त्या­स­त्ते­र् एका२४र्थो- १५द्भू­ता­ने­क­पु­रु­ष­ज्ञा­नै­र् अ­नै­का­न्ति­क­त्वा­द् द्र­व्य­प्र­त्या­स­त्ति­र् एव प­रि­शे­षा­त् सं­भा­व्य­ते । सा चै­क­द्र­व्य­ता­दा­त्म्य­ल­क्ष­ण२५त्वा- त् प्र­त्या­स­त्ति­वि­शे­षः । इति क२६थंचिद् ऐक्यम् ए­वै­क­त्व­व्य­व­हा­र­नि­ब­न्ध­नं चि­त्र­ज्ञा­न­स्य­, a२७न्यथा वे­द्य­वे­द­का­का­र­यो- र् अपि पृ­थ­क्त्वै­का­न्त­प्र­स­ङ्गा­त्२८ । तयोः स्व­भा­व­भे­दे ऽपि स­हो­प­ल­म्भ­नि­य­मा­त् क­थं­चि­द् अ­भे­दा­भ्यु२९पगमे कथम् ए- कसंता३०न­सं­वि­दां स­म­न­न्त­रो­प­ल­म्भ­नि­य­मा­त् क­थं­चि­द् ऐक्यं न स्यात् ? का३१ल­स­म­न्त­रो­प­ल­म्भ­नि­य­मा­द् एक- संता३२नत्वम् एव स्याद् देश३३स­म­न­न्त­रो­प­ल­म्भ­नि­य­मा­त् स­मु­दा­य३४वत्, न पुनर् ए­क­द्र­व्य­त्व­म् इति चेन् न, भ३५वतां बु­द्धे­त­र­सं­वि- २०दाम् ए­क­सं­ता­न­त्वा­प­त्तेः­, का३६ल­स­म­न­न्त३७रो­प­ल­म्भ­नि­य­म­स्य भावात् पञ्चाना३८म् अपि च स्क­न्धा­ना­म् ए­क­स्क­न्ध­त्व­प्र­स­ङ्गा­त्­, ए­क­सं­ता­न­त्व­प्र­स­ङ्गे हेतुर् उच्यते तेषाम् इत्य् आदिः । तेषां बु­द्धे­त­र­चि­त्ता­ना­म् ।  का­र्य­रू­प­स्य ।  बौ­द्ध­चि­त्ते­भ्य उत्पन्नं बु­द्ध­चि­त्तं यदि बौ­द्ध­चि­त्ता­नि न वि­ष­यी­क­रो­ति तर्हि ।  ज्ञानस्य का­र­ण­म् एव ज्ञानस्य विषय इति बौ­द्ध­सि­द्धा­न्तः ।  चित्त- क्ष­णा­ना­म् ।  उ­त्त­र­ज्ञा­न­क्ष­णः का­र्य­भू­तः पूर्वं बु­द्ध­चि­त्त­क्ष­णं का­र­ण­भू­तं गृह्णाति त­दु­त्प­त्ति­म­त्वा­द् इति ।  प्रा­ग्ज्ञा­न­क्ष­ण­स्य । उ­त्त­र­चि­त्त­का­र्यं प्रति ।  बु­द्ध­चि­त्तो­त्प­त्तौ स­र्वा­र्था­नां का­र­ण­त्वा­वि­शे­षा­त् । १० स­म­न­न्त­र­प्र­त्य­य­स्य उ­त्त­र­चि­त्तं प्रति । २५११ सौ­ग­ता­श­ङ्का । १२ जैनाः प्राहुः । १३ का­र्य­का­र­ण­त­या उ­पा­दा­नो­पा­दे­य­त­या वा । १४ सं­ता­न­ल­क्ष­ण­म् उक्त्वा सं­ता­न­स्यै­क- त्वम् आह । संतानः क­थं­चि­द् एक एक एव, क्वचित् क्ष­णा­न्त­रे ( चि­त्र­प­टा­दौ चि­त्रै­क­सं­वे­द­ने ) नी­ल­लो­हि­ता­दि­नि­र्भा­स­चि­त्रै­क­सं­वे­द- नवद् इति । १५ अ­न्व­य­द्वा­रा । १६ नी­ल­पी­ता­दि­रू­पा­णां त­द­व­य­वा­ना­म् । १७ पृ­थ­ग्व­र्णाः श्वे­ता­द­यः । १८ अ­ने­क­सं­ता­ना ना­ना­पु­रु­षाः । १९ ए­कै­क­क्ष­ण­व­त् । २० चि­त्र­ज्ञा­ना­व­य­वे­षु प्र­त्या­स­त्ति­वि­शे­षा­च् चि­त्र­स्यै­क­त्वं स्याद् इत्य् आ­श­ङ्क्या­हु­र् जैनाः । २१ कथं- चित् ता­दा­त्म्या­त् । २२ शी­त­वा­ता­दी­नां दे­श­प्र­त्या­स­त्ता­व् अपि भि­न्न­त्वा­द् ए­क­त्वा­भा­वः । २३ ज्ञा­न­ग­त­स्व­रू­पं नी­ला­द्या­का­रो वा भावः । ३०२४ ज्ञा­न­ल­क्ष­णे­न सह । २५ आ­का­रा­णा­म् । २६ द्र­व्या­पे­क्ष­या । २७ चि­त्र­ज्ञा­न­स्य क­थं­चि­द् ऐ­क्या­भा­वे ऽप्य् ए­क­त्व­व्य­व­हा­र­घ­ट­नं यदि तर्हि । २८ तथा च सति चि­त्र­ज्ञा­नं न स्यात् । २९ हे सौगत ! । ३० चि­त्र­ज्ञा­न­ल­क्ष­ण­म् ए­क­सं­ता­न­म् । ३१ कालस्य व­र्त­मा­न­स्य । ३२ चि­त्र­ज्ञा­न­क्ष­णा­ना­म् । ३३ न पुनर् ए­क­द्र­व्य­त्व­म् । ३४ यथा स­मु­दा­य­स्यै­क­सं­ता­न­त्व­म् । ३५ सौ­ग­ता­ना­म् । ३६ ए­क­सं­ता­न­त्वा­प­त्तौ का­ले­त्या­दि­ना हेतुम् आह । ३७ स­म­न­न्त­र­त्वं सा­मी­प्य­म् । ३८ रू­प­वे­द­ना­वि­ज्ञा­न­सं­ज्ञा­सं­स्का­रा इति पञ्च स्कन्धाः । तत्र रू­प­र­स­ग­न्ध­स्प­र्श­प­र­मा­ण­वः स­जा­ती­य­वि­जा­ती­य­व्या­वृ­त्ताः प­र­स्प­रा­सं­ब­द्धा रू­प­स्क­न्धाः­, सु­ख­दुः­खा­द­यो वेदना- ३५स्कन्धाः, स­वि­क­ल्प­क­नि­र्वि­क­ल्प­क­ज्ञा­ना­नि वि­ज्ञा­न­स्क­न्धाः ( ना­म­क­र­णं­, संज्ञा ), ज्ञा­न­पु­ण्य­पा­प­वा­स­नाः सं­स्का­र­स्क­न्धाः । १६७प्रदेशस­म­न­न्त­रो­प­ल­म्भ­नि­य­म­स्य भावात् । प्रत्यासत्त्यन्त­र­क­ल्प­ना­यां तत्र यया प्र­त्या­स­त्त्या संतानः समुदायश् च, तयैव क­थं­चि­द् ऐक्यम् अस्तु । न हि तादृशां सा­ध­र्म्य­म् अ­न्य­द­न्यत्रा­त्म­सा­ङ्क­र्या­त्, येन काल- स­म­न­न्त­रो­प­ल­म्भ­नि­य­म­भा­जा­म् ए­क­सं­ता­न­त्वं व्य­व­ति­ष्ठ­ते दे­श­स­म­न­न्त­रो­प­ल­म्भ­नि­य­म­भृ­तां चै­क­स्क­न्धा­ख्यं स­मु­दा­य­त्वं यु­ज्य­ते­, तादृशः सा­ध­र्म्य­स्यै­क­त्व­नि­ह्न­वे ऽ­नु­प­प­त्तेः क­थं­चि­द् ए­क­त्व­शू­न्या­र्थ­सा­ध­र्म्य­स्य सं­ता­ना­न्त­रे­षु ०५ना­ना­स­मु­दा­ये­षु च द­र्श­ना­त् । ए१०ते­नै­क­सं­ता­न­त्वा­त् प्रे­त्य­भा­व­व्य­व­हा­र­क­ल्प­न­म् अपास्तं क­थं­चि­द् ए­क­त्वा­प­ह्न­वे तदयो- गात् । कथम् इह ज११न्मनो ज­न्मा­न्त­रे­णै­क­त्वं वि­रो­धा­द् इति चेन् न, क­थं­चि­द् एकत्वे वि­रो­धा­भा­वा­त् । त१२था प्रति- भासाद् एक१३ज्ञा­न­नि­र्भा­स­वि­शे­ष­व­त् । तथा हि । ए­क­ज्ञा­न­नि­र्भा­स­वि­शे­षा­णां मिथः स्व­भा­व­भे­दे ऽपि यथै- क­त्व­प­रि­णा­मः स्व­भा­व­तो ऽ­न­ङ्कु­श­स् तथा प्रे­त्य­भा­वा१४दिषु संतानो ऽन्वयः प­र­मा­र्थै­क­त्व१५म् आ­त्म­स­त्त्व­जी­वा- दि­व्य­प­दे­श­भा­ज­नं स्व­भा­व­भे­दा­न् आक्रम्य स्वा­मि­व­द् अ­न­न्य­त्र१६ व­र्त­य­ति । न पुनर् अन्यत्र जी­वा­न्त­रे तेषाम् अशक्य- १०वि­वे­च­न­त्वा­द् वि­रो­ध­वै­य­धि­क­र­ण्या­दी­ना­म् ए­क­ज्ञा­न१७नि­र्भा­स­वि­शे­षै­र् अ­पा­क­र­णा­न् नि­र­ङ्कु­श­त्व­सि­द्धेः । — पृ­थ­क्त्वै­का­न्त­प­क्षे दू­ष­णा­न्त­र­म् उ­प­द­र्श­य­न्तः प्राहुः । — स­दा­त्म­ना च भिन्नं चेज्ज्ञानं ज्ञेयाद् द्विधाप्य् असत् । ज्ञा­ना­भा­वे कथं ज्ञेयं बहिर् अन्तश् च ते द्विषाम् । ३० । स­दा­त्म­ना स­त्सा­मा­न्या­त्म१८ना भिन्नम् एव ज्ञानं ज्ञेयाद् इति चेद् द्विधा१९प्य् असद् एव प्राप्तं ज्ञा­न­स्या­स­त्त्वे ज्ञे­य­स्या­स- १५त्त्व­प्र­स­ङ्गा­त् । ततो बहिर् अन्तश् च न किञ्चित् क­थं­चि­द् अपि ज्ञेयं नाम त्वद्द्विषां प्र­ती­ये­त । न२०नु स­द्वि­शे­षा­द् भेदे ऽपि ज्ञानस्य ज्ञेयान् ना­स­त्त्व­प्र­स­क्तिः । स२१द­न्त­र­त्वं२२ तु न स्यात्२३ प­टा­न्त­रा२४द्भेदे ऽपि पटस्य प­टा­न्त­र२५त्वा­भा­व­व­त् । स­त्सा­मा­न्यं पुनः सर्वेषु स­द्वि­शे­षे­ष्व् अ२६स­त्त्व­व्या­वृ­त्ति­मा­त्र­म्२७ । न च तदा२८त्मना कस्य२९चित् कुत३०श्चिद् भेदो ऽभेदो वा वि­चा­र्य­ते त३१स्य व­स्तु­नि­ष्ठ­त्वा­त् स­न्मा­त्र­स्य चा­व­स्तु­त्वा­त् । त­दा­त्म­ना व्या­वृ­त्त­स्य ज्ञानस्य ज्ञेयात् पर३२मा­र्थ­स­त्त्वा- वि­रो­धा­न् न कश्चिद् उपाल३२म्भ इति चेन् न, स­त्सा­मा­न्य­स्या­भा­वे सांवृत३४त्वे वा स­द्वि­शे­षा­णा३५म् अ­भा­व­प्र­स­ङ्गा­त् सांवृत- २०त्वा­प­त्ते­श् च त३६द­स­त्त्व­व्या­वृ­त्ते­र् अपि व­स्तु­स्व­भा­व­त्वा­द् अन्यथा ख­र­वि­षा३७णादाव् अपि त३८द­नु­ष­ङ्गा­त् । तथा हि । ज्ञानज्ञे- ३९योर् अ­स­द्व्या­वृ­त्ति­र् वास्तवी स­द्वि­शे­ष­त्वा­त् । यस्य तु न सा वास्तवी स न स­द्वि­शे­षो यथा व­न्ध्या­सु­तः । स­द्वि­शे­षौ च ज्ञा­न­ज्ञे­ये । इति के­व­ल­व्य­ति­र् एकी हेतुः । तथा य४०त्रा­स­द्व्या­वृ­त्ति­र् वास्तवी तत्र स­त्सा­मा­न्यं वस्तु, स­त्सा­मा­न्य­र­हि­ते­षु व­न्ध्या­सु­ता­दि­ष्व् अ­स­द्व्या­वृ­त्ते­र् अ­वा­स्त­व­त्वा­त्­, इति वा­स्त­व­स­त्सा­मा­न्या­त्म­ना ज्ञानस्य ज्ञेया४१द् भेदे स­द्वि­शे­षा­त्म­ना­पि भेदः स्यात् । तथा च ज्ञानम् असत् प्राप्तम् । त४२द­नि­च्छ­तां विष४३यिणो वि­ष­या­त् कंथचि४४ - २५ अत्र हेतुम् आह ।  प्र­त्या­स­त्ति­वि­शे­षा­त् संतानः स­मु­दा­यो वा साधर्म्यं भ­वि­ष्य­ती­त्य् आ­श­ङ्क्या­हु­र् जैनाः ।  प्रा­गु­क्ता­द् अ­न्य­त्­, प्र- त्या­स­त्त्य­न्त­र­म् ।  ज्ञानस्य पू­र्वो­त्त­र­क्ष­णे­षु ए­क­दे­श­व­र्ति­षु प­र­मा­णु­षु स्कन्धेषु च ।  भ­व­ती­ति शेषः ।  ए­क­त्व­नि­ह्न­वे साधर्म्यं न स्याद् इत्य् एतत् श्लो­क­स्थ­प­दं वि­वृ­ण्व­न्न् आह ।  ए­क­सं­ता­न­भा­जां ज्ञा­न­क्ष­णा­नां प­र­मा­णू­नां च ।  अन्यत्र आ­त्म­सां­क­र्या­त्­, कथंचि- त् तादात्म्यं विनेत्य् अर्थः ।  ए­क­सं­ता­न­त्व­नि­ब­न्ध­न­स्य स­मु­दा­य­त्व­नि­ब­न्ध­न­स्य च । १० सं­ता­न­स्य क­थं­चि­द् ए­क­त्व­स­म­र्थ­ने­न । ११ वर्तमा- नस्य । १२ क­थं­चि­द् ए­क­त्वे­न । १३ ए­क­ज्ञा­नं चि­त्र­ज्ञा­न­म् । १४ आ­दि­श­ब्दे­न सु­खा­दि­षु । १५ क­र्तृ­प­द­म् । १६ आत्मन्य् एव व­र्त­य­ति ३०स्व­भा­व­भे­दा­न् । १७ ए­क­स्मि­न् चि­त्र­ज्ञा­ने निर्भासा नी­ल­पी­ता­दि­प्र­ति­भा­स­वि­शे­षा­स् तैः । १८ सर्वं सद् इत्य् अनेन । १९ ज्ञा­न­ज्ञे­य­प्र- कारेण । २० यौ­गा­चा­रः । २१ तर्हि स­द्वि­ष­य­त्व­म् एव स्याद् इत्य् आ­श­ङ्क्या­ह । २२ ए­क­स्मा­ज् ज्ञा­न­रू­पा­त् सतो ऽपरं सत् प्र­मे­य­रू­पं स­द­न्त­रं तस्य भावस् तत्त्वं प्र­मे­य­त्वं न स्याद् इत्य् अर्थः । २३ ज्ञानस्य । २४ घटादेः । २५ प­टा­न्त­र­त्वा­भा­वो­, घ­टा­भा­वः । २६ क्ष­णि­के­षु । २७ असतो व्या­वृ­त्ति­मा­त्र­म् एव सद् बौ­द्ध­म­ता­पे­क्ष­या । २८ स­त्सा­मा­न्या­त्म­ना । २९ ज्ञानस्य । ३० ज्ञेयात् । ३१ वि­चा­र­स्य । ३२ प­र­मा­र्थ­स­त् क्ष­णि­क­म् । ३३ द्विधाप्य् अ­स­त्त्व­वि­ष­य­कः । ३४ आ­रो­पि­त­मा­त्रं क­ल्पि­त­मा­त्रं वा सां­वृ­त­म् । ३५३५ क्ष­णि­क­रू­पा­णां घ­टा­दी­ना­म् । ३६ तेषु स­द्वि­शे­षे­षु । ३७ अ­ख­र­वि­षा­णा­द् व्यावृत्ते स्व­र­वि­षा­णे । ३८ स­त्त्व­प्र­स­ङ्गा­त् । ३९ अ­ज्ञा­ना­द् व्यावृत्तं ज्ञानम् अ­ज्ञे­या­च् च व्यावृत्तं ज्ञेयं, तयोः । ४० ज्ञाने ज्ञेये च । ४१ अ­ङ्गी­क्रि­य­मा­णे । ४२ असत् । ४३ ज्ञान- स्य । ४४ ग्रा­ह्य­ग्रा­ह­क­रू­पे­ण । १६८त् स्व­भा­व­भे­दे ऽपि स­दा­द्या­त्म­ना तादात्म्यं बोधाका­र­स्ये­व वि­ष­या­का­रा­द्­, वि­शे­षा­भा­वा­त् । अन्यथा ज्ञानम् अवस्त्व् एव ख­पु­ष्प­व­त् । तदभावे बहिर् अन्तर् वा ज्ञेयम् एव न स्यात्, त­द­पे­क्षत्वात् तस्य । ततः श्रेयान् अयम् उपालम्भः पृ­थ­क्त्वै­का­न्त­वा­चां ता­था­ग­ता­नां वै­शे­षि­क­व­त् । किञ्च सामान्यार्था गिरो ऽन्येषां विशेषो नाभि­ल­प्य­ते । ०५सां­मा­न्या­भा­व­त१०स् तेषां मृषैव सकला गिरः । ३१ । सा­मा­न्य­म् एवार्थो ऽ­भि­धे­यो यासां ताः सा­मा­न्या­र्था गिरो यतस् ताभिर् विशेषो नाभिल११प्यते इ१२त्य् अन्ये, तेषां मृषैव सकलाः स्वयं स­त्य­त्वे­ना­भि­म­ता अपि गिरः स्युः, सा­मा­न्य­स्य वा­स्त­व­स्या­भा­वा­त् । कुतः पुनः सामा- न्य­स्यै­वा­भि­धे­य­त्व­म् इति चेत्, विशेषा१३णाम् अ­श­क्य­स१४म­य­त्वा­त् । न ह्य् अनन्ता विशेषाः शक्याः सं­के­त­यि­तुं ततो ना­भि­धी­ये­र­न्१५, अ­सं­के­ति­ता­न­भि­धा­ना­त् । विशेष१६द­र्श­न­व­त् त­द्बु­द्धा­व् अ­प्र­ति­भा­स­ना­द् अ­र्थ­स­न्नि­धा­ना­न­पे- १०क्षणाच् च । न हि स्व१७लक्षणे दर्शने यथा संकेत१८नि­र­पे­क्षो विशेषः प्र­ति­भा­स­ते तथा श­ब्द­बु­द्धा­व् अपि, त१९स्याः स्व­ल­क्ष­ण­सं­नि­धा­ना­न­पे­क्ष­त्वा­त्­, त­द­पे­क्ष२०त्वे ऽ­ती­ता­नु­त्प­न्ना­दि­षु श­ब्द­बु­द्धे­र् अ­भा­व­प्र­स­ङ्गा­त् । य२१द्य् एवं स्व­ल­क्ष­ण­म् अन- भिधेयं सा­मा­न्य­म् अ­व­स्तू­च्य२२ते इति वस्तु नोच्यते इति स्यात् । ततः किं श­ब्दो­च्चा­रे­ण सं­के­ते­न वा ? गोशब्दो ऽपि गां ना­भि­ध­त्ते य­था­श्व­श­ब्द­स्य । तथा च व२३स्तुनो ऽ­न­भि­धा­ने मौनं यत् किंचिद् वा व­च­न­म् आ- च­रे­त्­, विशेषा२४भावात् । अथा२५स्ति विशेषः । क२६थं स्वार्थं नाभिद२७धीत ? मौनाद् यत् किंचन व­च­ना­द् वा यथा- १५र्थाभिधा२८नस्य स्वा­भि­धा­नं मुक्त्वा विशेष२९स्या­सं­भ­वा­त् । ३० वै प­र­मा­र्थै­क३१ता­न­त्वा­द् अ­भि­धा­न­नि­य­मः­, प­र­मा­र्थै- क­ता­न­त्वे श३२ब्दानाम् अ­नि­ब­न्ध­ना न स्यात् प्र­वृ­त्ति­र् अर्थेषु स­म­या­न्त­र­भे­दि­ष्व् इति३३ व­च­ना­त् । किं३४ तू­पा­दा­न­वि- शेषा३५द् इत्य् अ३६पि वा­र्त­म्­, अविक३७ल्पे ऽपि त३८थैव प्र­स­ङ्गा­त् । शक्यं हि वक्तुम् "­अ­वि­क­ल्प­क­प्र­त्य­क्ष­स्य न प­र­मा­र्थै­क­ता­न­त्वा­न् निय३९मो, द्वि­च­न्द्रा­दि­द­र्श­ना­भा­व­प्र४०सङ्गात् कि४१न्तू­पा­दा­न­स्य स्व­वा­स­ना­वि­शे­ष­स्य भेदा४२त्" इति । ४३द् एवम् अ­व­धा­रि­ता­त्म­कं वस्तु स्व­ल­क्ष­ण­म् आ­प­नी­प­द्ये­त, ४४वि­क­ल्पे­ने­वा­वि­क­ल्पे­ना­प्य् अ­व­धा­र- २०यितु४५म् अशक्तेः । निर्विक४६ल्प­क­स्या­र्थ­सं­नि­धा­ना­न­पे­क्ष­त्वा­द् वै­शा­द्या­च् च प­र­मा­र्थै­क­ता­न­त्व­म् इति चेन् न, त४७द­नि­य­मा­त् । ग्रा­ह­का­का­र­स्य वि­ष­या­का­रा­द्भे­दे ऽपि यथा स­दा­द्या­त्म­ना भ­व­ता­म् ।  स­दा­द्या­त्म­ना तादात्म्यं नो चेत् ।  तस्य ज्ञा­न­स्या­भा­वे ।  ज्ञा­ना­पे­क्ष­त्वा­ज् ज्ञेयस्य ।  द्विधाप्य् अ­स­त्त्व­ल­क्ष­णः ।  अस्माकं सौ­गा­ता­नां सा­मा­न्य­म् अस्त्य् एव परंतु शब्देन वा­च्य­त्वा­द् वास्तवं नेत्युक्ते आहुः सूरयः ।  सा­मा­न्य­ग्रा­ह­का इत्य् अर्थः ।  सौ­ग­ता­ना­म् ।  यतस् ताभिः सा­मा­न्या­र्था­भि­र् वि- शेषो न वक्तुं शक्यते । शब्दैर् वक्तुं न शक्यते इत्य् अर्थः । १० सौ­ग­ता­ना­म् । ११ वि­शे­ष­स्या­वा­च्य­त्वा­त् । १२ बौद्धाः । २५१३ प­र्या­या­णा­म् । १४ स­म­यः­, संकेतः । १५ श­ब्द­द्वा­रा । १६ व्य­ति­रे­क­दृ­ष्टा­न्तो ऽयम् । वि­शे­ष­द­र्श­ने वि­शे­ष­प्र­ति­भा­सो यथा तथा श­ब्द­बु­द्धौ वि­शे­ष­स्या­प्र­ति­भा­स इत्य् अर्थः । १७ नि­र्वि­क­ल्प­क­प्र­त्य­क्षे । १८ संकेतः सा­मा­न्य­स्य । १९ श­ब्द­बु­द्धेः । २० शब्द- बुद्धौ । २१ व­क्ष्य­मा­ण­प्र­का­रे­ण दूषणं स्याद् यदीत्य् अर्थः । २२ त्वया सौ­ग­ते­न । २३ स्व­ल­क्ष­ण­व­स्तु­नः । २४ अ­र्थ­शू­न्य­त्वे­न वि­व­क्षि­त­श­ब्द­मौ­न­य­त् किंचिद् व­च­ना­नां प­र­स्प­र­म् । २५ बौद्धः । २६ जैनः । २७ ग­वा­दि­श­ब्दः । हे सौगत ! । २८ स­त्य­रू­प­स्य गो­श­ब्दा­देः । २९ अ­प­र­स्य । ३० बौद्धः । ३१ प­र­मा­र्थै­क­वि­ष­य­म् आश्रित्य श­ब्द­स्या­र्थ­प्र­ति­पा­द­क­त्व­नि­य­मो न स्याद् इति सौगतो- ३०क्तम् । ता­न­श­ब्दो ऽत्र वि­ष­य­वा­ची । ३२ ई­श्व­र­प्र­धा­ना­दि­श­ब्दा­ना­म् । ३३ ई­श्व­र­प्र­धा­ना­द­यो ऽर्थाः पा­र­मा­र्थि­का न भवन्ति तथापि तत्र शब्दाः प्र­व­र्त­न्ते यतः । ३४ स­म­या­न्त­र­भे­दि­ष्व् अर्थेषु शब्दानां प्र­वृ­त्ति­र् मा भूद् इति चायुक्तं म­ता­न्त­रे­षु श­ब्द­प्र­वृ­त्ते- र् उ­प­ल­भ्य­मा­न­त्वा­त् । सा च श­ब्द­प्र­वृ­त्ति­र् म­ता­न्त­रे­षु कथं स्याद् इत्य् आ­श­ङ्का­या­म् आह बौद्धः । ३५ वा­स­ना­वि­शे­ष­नि­य­मा­च् छ- ब्द­नि­य­मः । ३६ इतो जैनाः प्राहुः । ३७ नि­र्वि­क­ल्प­क­प्र­त्य­क्षे ऽपि । ३८ उ­पा­दा­न­वि­शे­ष­प्र­का­रे­णै­व । ३९ अ­र्थ­प्र­का­श­क­त्व­नि- यमः । ४० प­र­मा­र्थै­क­ता­न­त्वा­त् प्र­त्य­क्ष­स्य । ४१ किं त्व् इत्य् अनेन तर्हि कथं नि­र्वि­क­ल्प­का­त् प्र­द­त्ति­र् इति बौ­द्धा­भि­प्रा­यः सूच्यते । ३५तं प्रति जैनो वा­स­ना­वि­शे­ष­स्य भेदाद् इत्याद्य् आह । ४२ नि­र्वि­क­ल्प­क­प्र­त्य­क्ष­स्या­र्थ­प्र­का­श­क­त्व­नि­य­म इत्य् अनेन संबन्धः । ४३ तत् तस्माद् एवम् उ­क्त­प्र­का­रे­ण । ४४ अ­न्य­थे­ति शेषः । ४५ वस्तु । ४६ न तु शब्दस्य ४७ तस्य, अ­र्थ­सं­नि­धा­ना­स­त्त्व­स्य वै­श­द्य­स्य च । १६९तथा हि । ना­व­श्य­म् इ­न्द्रि­य­ज्ञानम् अ­र्थ­सं­नि­धा­न­म् अ­पे­क्ष­ते विप्लवाभा­व­प्र­स­ङ्गा­त् । नापि विशदात्मकम् एव, दूरे ऽपि तथा प्र­ति­भा­स­प्र­स­ङ्गा­द् य­था­ऽ­ऽ­रा­त् । न हि आरादे वार्थे नि­र्वि­क­ल्प­क­म् इ­न्द्रि­य­ज्ञानं, न पुनर् दूरे इति शक्यं व­क्तु­म्­, इ­न्द्रि­या­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­वि­शे­षात् । दू­रा­र्थे­पी­न्द्रि­य­ज्ञानं वि­श­दा­त्म­क­म् एव, तत्रा- वै­श­द्य­स्या­शू­त्प­न्ना­न­न्तर­वि­क­ल्पे­न स­है­क­त्वा­ध्या­रो­पा१०द् एव प्र११तीतेर् इति चेन् न, आ­स­न्ना­र्थे ऽपि त­द­वै­श­द्य­प्र­ती­ति­प्र­स- ०५ङ्गात् । न हि त­त्रा­वि­क­ल्पा­न­न्त­रं चिराद् वि­क­ल्प­स्यो­त्प­त्तिः­, पु­रो­व­र्त्ति­न्य् अर्थे ऽ­क्ष­ज्ञा­न­ज­वि­क­ल्प­वै­श­द्य­स्य त१२ल्लघुवृ- त्ति­नि­ब­न्ध­न­त्वा­भा­व­प्र­स­ङ्गा­त् "­वि­मू­ढो लघु१३वृत्तेर् वा तयोर् ऐक्यं व्य­व­स्य­ति­" इति व­च­न­वि­रो­धा­त् । य१४दि पुन- र् आ­स­न्ना­र्थे नि­र्वि­क­ल्प­क­स्य ब­ली­य­स्त्वा­त् तद्वैश१५द्ये­ना­न­न्त­र­वि­क१६ल्पा­वै­श­द्य­स्या­भि­भ­वा­द् वैश१७द्य­प्र­ति­भा­सो१८ न पुनर् दूरे, वि­प­र्य­या१९द् इति मतं तदा पु­रो­व­र्ति­गो­द­र्श­न­वै­श­द्ये­ना­श्व­वि­क­ल्पा­वै­श­द्य­स्या­भि­भू­ति­प्र­स­ङ्गा­त् तत्र२० वै­श­द्य­प्र­ती­तिः किन् न स्यात् ? गोद२१र्श­न­भि­न्न­वि­ष­य­त्वा­द् अ­श्व­वि­क­ल्प­स्य नैवम् इति चेन् न, नी­ल­द­र्श­न­वि­क­ल्प­यो­र् अपि भिन्न२२विषय- १०त्वात् त­द्वै­श­द्या­प्र­ती­ति­प्र­स­ङ्गा­त् । न हि तयोर् अ­भि­न्न­वि­ष­य­त्वं­, स्व­ल­क्ष­ण­सा­मा­न्य­यो­स् त­द्वि­ष­य­यो­र् भेदात् । तत्र२३ दृ­श्य­वि­क२४ल्प्ययोर् ए­क­त्वा­ध्य­व­सा­या­न् नी­ल­वि­क­ल्पे वै­श­द्य­प्र­ति­भा­स इति चेन् न, तत२५ एव दूरे ऽपि वै­श­द्य­प्र­ति­भा­स­प्र- सङ्गात् । स्यान् म२६तं, प्र­त्या­स­न्ने ऽर्थे विक२७ल्प्ये दृश्य२८स्या­ध्या­रो­पा­द् वि­क­ल्प­वै­श­द्यं दूरे तु दृश्ये वि­क­ल्प्य­स्या­धा­रो- पाद् द­र्श­ना­वै­श­द्यं प्र­ती­य­ते­, कु२९तश्चिद् वि­भ्र­मा­त्­, इति तद् अप्य् अ­सा­रं­, च­न्द्रा­र्का­दा­व् अ­ति­दू­रे दृश्ये वि­क­ल्प्या­ध्या­रो­पा- द् अ­वै­श­द्य­प्र­ती­ति­प्र­स­ङ्गा­त्­, प्र­त्या­स­न्न­त­रे च चक्षुषः क­र­त­ल­रे­खा­दौ विकल्प्ये दृ­श्या­ध्या­रो­पा­द् वै­श­द्य­प्र­स­ङ्गा­त् । १५३०दि पुनर् अ­दृ­ष्ट­वि­शे­ष­व­शा­द् दृ­श्य­वि­क­ल्प्य­यो­र् ए­क­त्वा­ध्या­रो­पा­वि­शे­षे ऽपि क्व३१चिद् वै­श­द्य­म् अवैश३२द्यं च य­था­प्र­ती­त्य् अभि- धीयते तदा तत ए­वे­न्द्रि­य­ज­त्वा३३विशेषे ऽपि क्व३४चिद् वि­श­द­प्र­ति­भा­सो ऽन्य३५त्रान्य३६थेति नै­का­न्ते­न दर्शन३७स्य विशदा- त्म­क­त्व­म् अ­र्थ­स­न्नि­धा­ना­पे­क्ष­त्वं वा यतः प­र­मा­र्थै­क­ता­न­त्वा३८न् निय३९मः स्यात्, न पुनः शब्दबु४०द्धिवद् उ­पा­दा­न­नि­य४१मा- द् इति । न४२ श­ब्द­बु­द्धे­र् अ­व­स्तु­वि­ष­य­त्वे ऽप्य् उ­पा­दा­न­नि­य४३माद् वि­शे­षः­, प­रा­र्था­नु­मा­न­स्य व­क्त्र्­ऽ­अ[? -ऽ]भि­प्रे­त­स४४मये त्रि­रू­प­हे­तु- सू­चि­त्वा­द् अ­वि­सं­वा­दा­द् इत४५र­व­च­ना४६द् विशेष इति चेन् न, तथापि क्ष­ण­भ­ङ्गा­दि­सा४७सा­ध­न­व­च­न­म् अन्यद् वा न किंचित् २०सत्यं स्याद् व­क्त्र्­ऽ­अ[? -ऽ]भि­प्रे­त­मा­त्र­सू४८चित्वात् प्र­धा­ने­श्व­रा­दि­सा­ध­न­वा­क्य४९वत् । न हि व­क्त्र­भि­प्रे­त­मा­त्र­सू­चि­त्वा- विशेषे ऽपि क्ष­ण­भ­ङ्गा­दि­सा­ध­नं प्र­ति­प­क्ष­दू­ष­णं वा सत्यं न पुनः प्र­धा­ने­श्व­रा­दि­सा­ध­न­म् इति श­क्य­व्य­व­स्थं­, यत- स् तद् एव संवा५०दि स्यात्, सर्वथा वि­शे­षा­भा­वा५१त् । स्व­ल­क्ष­ण­व­स्तु­नः ।  विप्लवो वि­भ्र­मा­दिः ।  इ­न्द्रि­य­ज्ञा­न­म् ।  वि­श­दा­त्म­क­त­या ।  प्र­व­र्त­ते इत्य् अ­ध्या­हा­रः ।  दूरे- त­र­यो­र् अर्थयोः ।  नि­र्वि­क­ल्प­क­म् ।  इ­न्द्रि­य­ज्ञा­ने ।  नि­र्वि­क­ल्प­क­ज्ञा­ना­न­न्त­रो­त्प­न्न­स­वि­क­ल्प­क­ज्ञा­ने­न । १० इ­न्द्रि­य­ज्ञा­ने २५नि­र्वि­क­ल्प­के । ११ अ­वै­श­द्य­स्य । १२ तयोर् नि­र्वि­क­ल्प­क­त­ज्ज­न्य­स­वि­क­ल्प­योः । १३ स­वि­क­ल्पा­वि­क­ल्प­यो­र् ज्ञा­न­यो­र् यु­ग­प­द्वृ­त्ति­र् ल­घु­वृ­त्तिः­, नि­र्वि­क­ल्प­का­द् अ­न­न्त­र­म् एव स­वि­क­ल्प­क­स्यो­त्प­त्ति­र् वा ल­घु­वृ­त्तिः । १४ हे सौगत । १५ नि­र्वि­क­ल्प­क­वै­श­द्ये­न । १६ अ­न­न्त­र­वि­क­ल्पो वि­क­ल्प­ज्ञा­न­म् । १७ वि­क­ल्प­ज्ञा­ने । १८ अ­वि­क­ल्प­सं­ब­न्धी । १९ नि­र्वि­क­ल्प­स्य त­त्रा­ब­ली­य­स्त्वा­त् । २० अ­श्व­वि­क­ल्पे । २१ गो­द­र्श­नं नि­र्वि­क­ल्प­क­म् । तस्मात् । २२ नी­ल­द­र्श­न­स्य विषयः स्व­ल­क्ष­णं क्ष­णि­कं­, नी­ल­वि­क­ल्प­स्य तु स्थि­र­स्थू­लं घ­टा­दि­सा­मा­न्य­म् । २३ बौद्ध आह । तत्र आ­स­न्न­दे­शे । २४ दृश्यं स्व­ल­क्ष­णं­, विकल्प्यं सा­मा­न्य­म् । २५ ए­क­त्वा­ध्य­व­सा­या­द् एव । २६ बौद्धस्य । ३०२७ वि­क­ल्प­ज्ञा­न­वि­ष­ये । २८(­नि­र्वि­क­ल्प­ज्ञा­न­वि­ष­यो दृश्यः) । २९ दृ­श्य­वि­क­ल्प्य­यो सा­दृ­श्य­ग्रा­ह­का­त् । ३० हे सौगत ! । ३१ आ­स­न्ना­र्थे । ३२ क्व­चि­त्­, दूरे इत्य् अर्थः । ३३ दू­रा­स­न्न­ज्ञा­ना­ना­म् । ३४ आ­स­न्ना­र्थेः । ३५ दूरे । ३६ अ­वि­श­द­प्र­ति­भा­सः । ३७ नि­र्वि­क­ल्प­क­प्र­त्य­क्ष­स्य । ३८ नि­र्वि­क­ल्प­क­प्र­त्य­क्ष­स्य । ३९ अ­र्थ­प्र­का­श­क­त्व­नि­य­मः । ४० श­ब्द­बु­द्धौ इव श­ब्द­बु­द्धि­व­द् इत्य् अर्थः । ४१ पू­र्व­वा­स­ना­नि­य­मा­च् छ­ब्द­बु­द्धौ श­ब्द­नि­य­मः प्र­धा­न­त­या प्रत्यक्षे । अर्थात् प्रत्येक्षे ऽपि वा­स­ना­वि­शे­षा­द् ए­वा­र्थ­प्र­का­श­क­त्व­नि­य­मो यतो न स्यात् । ४२ अत्राह बौद्धः । ४३ वा­स­ना­नि­य­मा­त् । ४४ अ­भि­प्रा­य­वि­ष­यी­कृ­त­सं­के­ते । ४५ यत् किंचन व­च­ना­त् ३५प­क्ष­मा­त्र­व­च­ना­द् वा । ४६ उ­पा­दा­न­नि­य­मा­च् छ­ब्द­बु­द्धे­र् विशेषो न, किंतु त्रि­रू­प­हे­तु­सू­चि­त­त्वा­द् एव विशेषः । को ऽसौ विशेषः ? श­ब्द­प­रो विशेषः । ४७ सर्वं क्षणिकं सत्त्वाद् वि­द्यु­दा­दि­व­द् इति । ४८ अ­र्थ­शू­न्य­त्वे­न । ४९ (­प्र­धा­ने­श्व­रा­दि­सा­ध­कं यद् अ­नु­मा­नं तद् वा­क्य­व­द् इत्य् अर्थः । ५० स­त्य­रू­प­म् । ५१ उ­भ­य­त्रा­भि­प्रा­य­सू­चि­त्वा­वि­शे­षा­त् । १७०स­द­र्था­प्र­ति­पा­द­ना­द् वा न क्ष­ण­भ­ङ्गा­दि­सा­ध­न­व­च­नं वि­प­क्ष­दू­ष­ण­व­च­नं वा सत्यं, प्रसिद्धालीकव- च­न­व­त् । ननु च व्याख्यातारः खल्व् एवं वि­वे­च­य­न्ति न व्य­व­ह­र्ता­रः । ते हि दृ­श्य­वि­क­ल्प्या­व् अर्थाव् ए­की­कृ­त्य यथेष्टं व्य­व­ह­र­न्ति । क्षण­भ­ङ्गा­दि­सा­ध­न­व­च­न­म् अन्यद् वा सत्यं, न प्र­धा­ने­श्व­रा­दि­सा­ध­न­वा­क्य­म् । प­र­मा­र्थ­त­स् तु न किंचिद् व­च­न­म् अ­वि­त­थ­म् । इत्य् अ­भ्यु­प­ग­मे ऽपि दृ­श्य­वि­क­ल्प्या­र्था­का­र­योः क­थं­चि­द् अप्य् अ­ता­दा­त्म्ये स्व­ल­क्ष­णं ०५स­र्व­था­न­व­धा­रि­त­ल­क्षणं दा­ना­दि­चे­तो­ध­र्मा­दिक्ष­ण­व­त् कथं सं­शी­ति­म् अतिवर्तेत ? नि­र्वि­क­ल्प­क­द­र्श­ना- त् त­द­व­धा­र­णा­सं­भ­वा­त् विकल्पानां चाव­धा­स्नु­वि­ष­य­त्वा­त् । सो ऽय१०म् अ­वि­क­ल्पे­त­र­रा­श्यो­र् अर्थेत११र­वि­ष­य­त्व­म् अ- न्य१२द् वा स्वांश१३मा­त्रा­व­ल­म्बि­ना वि­क­ल्पा­न्त­रे­ण प्र­त्ये­ती­ति सु­प­रि­बो­ध­प्र­ज्ञो देवानां प्रियः । न ह्य् अविक- ल्पे­त­र­रा­श्यो­र् अ­र्था­न­र्थ­वि­ष­य­त्वं वि­श­दे­त­रा­त्म­त्वं वा­ऽ­नु­प१४ष्ण­वे­त­र­रू­प­त्वं वा येन१५ वि­क­ल्पा­न्त­रे­ण प्रत्येति । तद्व- स्तु­वि­ष­यं युक्तं, तस्य वि­क­ल्प­रा­शा­व् अ­न­र्थ­वि­ष१६ये ऽ­नु­प्र­वे­शा­त् । स्व१७त एव वि­क­ल्प­सं­वि­दां निर्णये स्व­ल­क्ष­ण- १०विष१८यो ऽपि विकल्पः स्यात् । पर१९तश् चेद् अ­न­व­स्था­ना­द् अ­प्र­ति­प­त्तिः । अतो ऽ­र्थ­वि­क­ल्पो ऽपि मा भूद् इत्य् अन्ध- कल्पं जगत् स्यात्, स्वयम् अ­नि­श्च­या­त्म­नो वि­क­ल्पा­द् अ­र्थ­नि­श्च­या­नु­प­प­त्तेः । न चा२०यं प­रो­क्ष­बु­द्धि२१वादम् अ­ति­शे­ते स­र्व­था­र्थ­चि­न्त२२नो­च्छे­दा­वि­शे­षा­त् । यथैव ह्य् अ­प्र­त्य­क्षो­प­ल­म्भ२३स्य ना­र्थ­दृ­ष्टिः प्र­सि­ध्य­ति तथा स्वयम् अ­नि­श्चि­ता­त्मो- प­ल­म्भ­स्या­पि । स्वयम् अ­नि­र्णी­ते­न ना­मा­त्म­ना बुद्धिर् अर्थं व्य­व­स्था­प­य­ती­ति सुव्यव२४स्थितं तत्त्वम् । न वै स्वरूपं प­र­रू­पं वा बुद्धिर् अ­ध्य­व­स्य­ति नि­र्वि­ष­य­त्वा२५द् धा२६न्तेः स्व­प्न­बु­द्धि­व­द् इति वि­भ्र­मै­का­न्त­वा­दि­व­च­न­म् । १५इदम् अ२७तो भ्रा­न्त­त­रं­, बहिर् अन्तश् च स­द्भा­वा­सि­द्धेः । स्व­प्ना­दि­भ्रा­न्त­ज्ञा­नं हि ब­हि­र­र्था­स­त्त्वा२८द् एव, न पुनः स्वरूपा२९स­त्त्वा­त्­, इदं तु वि­भ्र­मै­का­न्त­सं­वे­द­नं बहिर् अन्तर् अप्य् अ­र्था­स­त्त्वा­द् इति कथं न तद३०तिशेते ? न चास्य३१ स्व­रू­प­स­त्त्वं­, त­द्व्य­व­स्था­न­स्य विपक्ष३२व्य­व­च्छे­दे­न प्र­ति­प­त्ति­प­थ­म् उ­प­ने­तु­म् अशक्तेः । स्व­प­र­स्व­भा­व­प्र­ति­प­त्ति­शू३३- न्येन स्व­प­र­प­क्ष­सा­ध­न­दू­ष­ण­व्य­व­स्थां प्र३४त्येतीति किम् अपि म­हा­द्भु­त­म् । संवृत्त्या प्र­त्ये­ती­ति चा­यु­क्तं­, क­थं­चि­द् अपि प­र­मा­र्थ­प्र­ति­प­त्त्य­भा­वे सं­वृ­ति­प्र­ति­प­त्त्य­यो­गा­त् प३५र­मा­र्थ­वि­प­र्य­य­रू­प­त्वा­त् संवृत्तेः । अन्यथा परमा- २०र्थस्य सं­वृ­ति­र् इति ना­म­क­र­ण­मा­त्र­म् अ­बा­धा­क­र­म् एव परेषा३६म् अ­नु­ष­ज्ये­त । सो ऽयं संवृत्त्या वि­भ्र­मै­का­न्त­सा­ध­न­म् अविभ्र- म­दू­ष­णं च प्र­त्ये­ती­ति प­र­मा­र्थ­तो न प्र­त्ये­ती­ति उ­पे­क्ष­णी­य­व­च३७न एव । तम् अ३८न्ये ऽद्याप्य् अ­नु­म­न्य­न्ते इत्य् अचिन्त्य- म् अ­न­ल्प­त­म­त­मो­नि­ब­न्ध­न­म् अ­श­क्य­प­र्य­न्त­ग­म­न­म् इ­हा­द्भु­त­म् । यथा नद्यास् तीरे मो­द­क­रा­श­यः सन्तीति प्र­सि­द्धा­स­त्य­व­च­नं तथा स­द­र्था­प्र­ति­पा­द­न­त्वा­द् इदम् अप्य् अ­स­त्य­म् ।  ध­र्म­की­र्त्या­द­यः । क्ष­ण­भ­ङ्गा­दि­व­च­नं सत्यम् इत्य् एवम् ।  ततश् च किम् इत्य् उक्ते आह ।  नि­र्वि­क­ल्प­के­न नि­श्च­या­भा­वा­त् ।  यथा दा­ना­दि­चे­तो­ध- २५र्मादि­ल­क्ष­ण­योः क­थं­चि­द् ए­क­स्वा­भा­वे ए­त­दु­पा­य­म् इत्य् अ­न­व­धा­रि­त­रू­प­त्वा­न् नि­स्स­न्दे­हं प्र­वृ­त्ति­नि­वृ­त्ती इत्य् आ­श्र­य­त्वं न स्यात् तथा प्रकृ- तम् अपि ।  स्व­ल­क्ष­णं क­र्तृ­प­द­म् ।  प्र­त्य­क्ष­स­म­न­न्त­र­भा­वि­वि­क­ल्पैः स्व­ल­क्ष­णा­व­धा­र­णं भ­वि­ष्य­ती­ति प्रोक्ते आह वि­क­ल्पा­ना­म् इति । च­श­ब्दो­त्र भि­न्न­प्र­क्र­म­त्वा­द् अन्ते योज्यः । १० किं चेत्य् अ­ध्या­हा­रः । स सौगतः । ११ इतरो विकल्प्यः । १२ वि­श­दे­त­रा­त्म­क­त्व­म् । १३ स्व­की­य­म् अं­श­मा­त्रं भा­ग­मा­त्रं त­द­व­ल­म्बि­ना स्व­रू­प­मा­त्र­ग्रा­हि­णे­त्य् अर्थः । तद् उक्तं न्या­य­वि­नि­श्च­या­ल­ङ्का­रे "­स्व­ग्रा­ह्ये­क­स्व­भा­वो ऽयं वि­क­ल्प­स् त्वन्मते स्थितः । व्या­हा­रा­देः कथं तेन ब­हि­र­र्थ­स्य वी­क्ष­ण­म्­" इति । १४ अ­भ्रा­न्त­भ्रा­न्त­त्व­म् । १५ क­र­ण­भू­ते­न । ३०१६ अ­स्व­ल­क्ष­ण­वि­ष­ये । १७ हे सौगत ! । वि­क­ल्पा­द् एव । १८ वि­क­ल्प­स्य यत् स्वरूपं तत् स­वि­क­ल्प­कं स्यात् । ततश् चैतद् वि­रु­ध्य­ते "सर्वे बोधाः स्वरूपे नि­र्वि­क­ल्प­काः­" इति । स्व­ल­क्ष­ण­वि­ष­य­त्वे च "­वि­क­ल्पो वास्तु नि­र्भा­सा­द् अ­सं­वा­दा­द् उ­प­प्ल­व­" इति स्वव- च­न­वि­रो­धः । १९ वि­क­ल्पा­न्त­रा­द् वि­क­ल्प­सं­वि­दां निर्णयः । २० विकल्पः । २१ मी­मां­स­का­भि­म­तं ज्ञानं स्वयं प­रो­क्ष­म् इति । २२ चिन्तनं ग्र­ह­ण­म् । २३(­मी­मां­स­की­य­स्य­) प­रो­क्ष­ज्ञा­न­स्य । २४ उ­प­हा­स­व­च­न­म् इदम् । २५ बुद्धेर् नि­र्वि­ष­य­त्वा­त् । २६ भ्रान्तेर् एव न तु प­र­मा­र्थ­तः । २७ वि­भ्र­मै­का­न्ता­त् । २८ भ्रान्तं कथ्यते । २९ स्व­रू­प­स्या (­भा­व­प्र­मे­या­पे­क्ष­या­) सत्त्वान् न ३५भ्रान्तत्वं स्व­प्न­ज्ञा­न­स्य । ३० त­त्स्व­प्न­ज्ञा­नं क­र्म­प­द­म् । इदं क­र्तृ­प­दं प्राग् उक्तम् । ३१ ज्ञानस्य । ३२ वि­प­क्षः­, अ­भ्रा­न्त­स्व­रू­प­म् । ३३ भ्रा­न्त­सं­वे­द­ने­न । ३४ सुगतः । ३५ संवृत्त्या प्र­ति­प­त्त्य­भा­वः कुत इत्युक्ते आह । ३६ जै­ना­ना­म् । ३७ सुगतः । ३८ तं सु­ग­त­म् । अन्ये ध­र्म­की­र्त्या­द­यः । १७१एवं तर्हि मा भूत् पृ­थ­क्त्वै­का­न्तो ऽ­द्वै­तै­का­न्त­व­द­श­क्य­व्य­व­स्था­प­न­त्वा­त् । तदुभयैकात्म्यं तु श्रेय इति म­न्य­मा­नं वादिनं सर्वथा वा­ऽ­वा­च्यं तत्त्वम् आ­ति­ष्ठ­मानं प्रत्याहुः । — वि­रो­धा­न् नोभयैकात्म्यं स्याद्वादन्या­य­वि­द्वि­षा­म् । अ­वा­च्य­तै­का­न्ते ऽप्य् उक्तिर् ना­वा­च्य­म् इति युज्यते ॥ ३२ ॥ ०५अ­स्ति­त्व­ना­स्ति­त्वै­क­त्वा­ने­क­त्व­व­त् पृ­थ­क्त्वे­त­र­प­र­स्प­र­प्र­त्य­नी­क­स्व­भा­व­द्व­य­सं­भवो ऽपि मा भूद् विप्रति- षेधात् । न खलु स­र्वा­त्म­ना विरुद्धध­र्मा­ध्या­सो ऽस्ति त­द­न्यो­न्य­वि­धि­प्र­ति­षे­ध­ल­क्ष­ण­त्वा­द् वन्ध्यासु१०- वत् । यथैव हि वन्ध्याया विधिर् एव त­त्सु­त­प्र­ति­षे­धः स एव वा वन्ध्याया विधिर् इति व­न्ध्या­सु­त­यो­र् अन्यो- न्य­वि­धि­प्र­ति­षे­ध­ल­क्ष­ण­त्वं तथा पृ­थ­क्त्व­स्व­भा­व­वि­धि­र् एव स­र्व­थै­क­त्व­प्र­ति­षे­धः स एव च तद्विधिः । इति कथम् इव स्या­द्वा­द­म् अ­नि­च्छ­तां वि­रु­द्ध­ध­र्मा­ध्या­सः सं­भ­वे­द् यतस् तदुभ११यैकात्म्यं तत्त्वम् ए­का­न्त­वा­दि­नः स्वीकुर्युः ? १०स­र्व­था­न­भि­ला­प्य­त­त्त्वा­धि­ग­मे ऽपि यद् ए­त­द­न­भि­ला­प्यं तत्त्वम् इति त­द्व्या­ह­न्य­ते­, पूर्वव१२t । इत्य् अलं प्र­प­ञ्चे­न । तद् एवम् एकत्वा१३द्ये­का­न्त­नि­रा­कृ­ति­सा­म­र्थ्या­त् त­द­ने­का­न्त­त­त्त्व­प्र­सि­द्धा­व् अपि त­त्प्र­ति­प­त्ति­दा­र्ढ्या­र्थ­म् अन्यथा१४श­ङ्का­पा­क- रणार्थं च तत्स१५प्तभङ्गीं स­मा­वि­र्भा­व­यि­तु­का­मा­स् त­न्मू­ल­भ­ङ्ग­द्व­या१६त्मकत्वं जी­वा­दि­व­स्तु­नः प्राहुः । — अ­न­पे­क्षे पृ­थ­क्त्वै­क्ये ह्य् अवस्तु द्व­य­हे­तु­तः । १५१७द् एवैक्यं पृ­थ­क­त्वं च स्व१८भेदैः साधनं यथा ॥ ३३ ॥ हि यस्माद् अवस्त्व् ए­वा­न­पे­क्षे पृ­थ­क्त्वै­क­ये ऐ­क्य­पृ­थ­क्त्व­नि­र­पे­क्ष­त्व­हे­तु­द्व­या­त् प्र­ति­पा­दि­ते प्रा१९क्, तस्मात् तद् एवैक्यं पृथक्त्वं च जी­वा­दि­व­स्तु क­थं­चि­द् ए­क­त्व­पृ­थ­क्त्व­प्र­त्य­य­हे­तु­द्व­या२०द् अ­व­सी­य­ते । यथा साधनं सत्त्वादि प­क्ष­ध­र्म­त्व- स­प­क्ष­स­त्त्व­वि­प­क्षा­स­त्त्व­ल­क्ष­णै­र् भेदैर् विशिष्ट२१म् एकं प्र­सि­द्ध­म् उभ२२योः । त२३त्राप्य् अ­न्व­य­व्य­ति­रे­क­यो­र् अ­न­पे­क्ष­यो­र् अ­व­स्तु­रू­प- त्वात् सा­ध­न­ल­क्ष­ण­त्वा­यो­गा­त् सा­पे­क्ष­यो­र् एव त­ल्ल­क्ष­ण­त्वे­न व­स्तु­स्व­भा­व­त्व­सि­द्धेः साम्यम् उ­दा­ह­र­ण­स्य प्र­ति­प­त्त- २०व्यम् । किं पुनर् अनया का­रि­क­या करोत्य् आचार्यः ? पू२४र्वे­णै­वा­स्या२५र्थस्य गतत्वा२६द् इति चेत्, ए­क­त्व­पृ­थ­क­त्वे नैकान्त२७तः स्तः प्र­त्य­क्षा­दि­वि­रो­धा­द् इति स्प­ष्ट­य­ति, ग­ता­र्थ­स्या­प्य् अ­नु­मा­न­वि­ष­य­त्व­प्र­द­र्श­ना­त् स्प­ष्ट­त्व­प्र­सि­द्धेः­, प्र२८मा­ण­सं­प्ल­व­वा­दि­नां गृ­ही­त­ग्र­ह­ण­स्या­दू­ष­णा­त् । तथा हि । पृ­थ­क्त्वै­क­त्वे तथाभू२२ते न स्ताम्, ए­क­त्व­पृ - एकत्र वस्तुनि गु­ण­गु­णि­नोः पृ­थ­क्त्वा­पृ­थ­क्त्व­यो­र् वा ऐ­का­त्म्य­म् ।  मी­मां­स­कं प्रति ।  अ­भ्यु­प­ग­च्छ­न्तं सौगतं प्रति । पृ­थ­क्त्वा­पृ­थ­क्त्व­योः ।  प्र­त्य­क्षा­दि­प्र­मा­णा­बा­धि­त­स्व­रू­प­प­र­स्प­र­वि­रु­द्धा­ने­क­ध­र्मा­त्म­क­जी­वा­दि­प­दा­र्थ­ल­क्ष­ण­व­स्तु­प्र­ति­पा­द­क­न­य­प्र- २५मा­ण­वा­क्या­त्म­क­व­च­न­स­न्द­र्भ­म­य­श्रु­त­स्क­न्धः स्याद्वादः स एव न्यायस्तं वि­द्वि­ष­न्ती­ति ।  पृ­थ­क्त्वै­का­न्ते­त­रे च ते प­र­स्प­र­वि- रु­द्ध­प्र­त्य­नी­क­स्व­भा­वे च, तयोर् द्वयं, तस्य संभवः सो ऽप्य् ए­क­ध­र्मि­णि मा भूद् इति संबन्धः ।  वि­प्र­ति­षे­धो­, विरोधः ।  धर्मा- पेक्षया ध­र्म्य्­ऽ­अ[? -ऽ]पेक्षया च ।  एकत्र वस्तुनि स­र्व­था­स्ति­त्व­ना­स्ति­त्वे वि­रु­द्ध­ध­र्मौ । परन्तु ए­क­त्रै­व वस्तुनि क­थं­चि­त् पृथक्त्वा- पृथक्त्वं न वि­रु­द्ध­म् । १० वन्ध्यायाः सुतस्य च द्व­न्द्व­स­मा­सो ऽत्र ज्ञेयः । ११ उ­भ­य­म् अ­स्ति­त्व­ना­स्ति­त्व­म् एकत्र वि­रु­द्ध­म् । १२ अस्ति- त्व­ना­स्ति­त्वा­भ्या­म् अवाच्यं तत्त्वम् इति यथा व्या­ह­न्य­ते । १३ आ­दि­प­दे­न पृ­थ­क्त्वा­दि । पृ­थ­क्त्व­म् अ­व­स्तु­, ऐ­क्य­नि­र­पे­क्ष­त्वा­त् । ऐक्यं ३०केवलं वस्तु न भ­व­ति­, पृ­थ­क्त्व­र­हि­त­त्वा­द् इति । १४ ए­क­त्वा­दि­ध­र्म­नि­रा­क­र­णे­न स­क­ल­ध­र्म­शू­न्यो ऽ­ने­का­न्त इ­त्या­दि­र् अ­न्य­था­श­ङ्का । १५ भे­दा­भे­दा­दि­स­प्त­भ­ङ्गी­म् । १६ स्याद् भेदः, स्याद् अभेद इति प्रथमं भ­ङ्ग­द्व­य­म् । १७ प­र­स्प­रं सापेक्षं सद्वस्तु भवति । १८ पक्ष- ध­र्मा­दि­स्व­भे­दै­र् विशिष्टं यथा सा­ध­न­म् । १९ का­रि­का­स­मू­हे­न । २० जी­वा­दि­व­स्तु सापेक्षं सद् एकं भवति क­थं­चि­द् ए­क­त्वे­न प्रती- य­मा­न­त्वा­त् स­त्त्वा­दि­सा­ध­न­व­त्­, तथा सापेक्षं जीवादि वस्तु पृ­थ­ग्भ­व­ति क­थं­चि­त् पृ­थ­क्त्वे­न प्र­ती­य­मा­न­त्वा­त् तद्वद् एव, इति अ­नु­मा­न- क्रमः । २१ एतैर् भेदैर् भिन्नं नानात्वं प्राप्तम् । २२ वा­दि­प्र­ति­वा­दि­नोः । २३ दृष्टान्ते प­र­स्प­रं भेद एव ध­र्म­ध­र्मि­णो­र् इति कथं साम्यं ३५दा­र्ष्टा­न्ति­के­न दृ­ष्टा­न्त­स्ये­त्य् उक्ते आह तत्रेति । २४ अ­द्वै­तै­का­न्त­प­क्षे ऽ­पी­त्या­दि­का­रि­का­स­मू­हे­न । २५ सर्वथा प­र­स्प­र­नि­र­पे­क्ष­योः पृ­थ­क­त्वै­क­त्व­यो­र् अ­व­स्तु­त्व­ल­क्ष­ण­स्य । २६ ज्ञा­त­त्वा­त् । २७ सर्वथा । २८ गतार्थो ऽप्य् अ­नु­मा­न­वि­ष­य­श् चेत् त­दा­नु­मा­न­म् अ­प्र­मा­णं स्याद् गृही- त­ग्रा­हि­त्वा­द् इत्य् उक्ते आह । ए­क­स्मि­न् प्रमाणे ब­हु­प्र­मा­ण­प्र­वृ­त्तिः प्र­मा­ण­सं­प्ल­वः । प्र­मा­ण­सं­प्ल­वं मन्यन्ते जैना यौ­गा­द­य­श् च । २९ प­र­स्प­र­नि­र­पे­क्षे । १७२थ­क्त्व­र­हि­त­त्वा­द् व्यो­म­कु­सु­मा­दि­व­त् । तथा हि । सर्वथा पृथक्त्वं नास्त्य् एव, ए­क­त्व­नि­र­पे­क्ष­त्वा­द् व्योमकु- सु­म­व­त् । स­र्व­थै­क­त्वं नास्ति पृ­थ­क्त्व­नि­र­पे­क्ष­त्वा­त् तद्वद् इति । अत्र न हे­तु­द्व­य­म् असिद्धं त­दे­का­न्त­वा­दि­नां तथाभ्यु- प­ग­मा­त् । नाप्य् अ­नै­का­न्ति­कं विरुद्धं वा, विपक्षवृ­त्त्य­भा­वा­त् । सापेक्षत्वे हि तद् एवैक्यं पृ­थ­क्त्व­म् इत्य् अ­वि­रु­द्धं क­थं­चि­ज् जी­वा­दि­व­स्तु प्र­त्य­क्षा­दि­भि­र् उ­प­ल­भ्य­ते न पुनः सर्व- ०५थेति सि­द्धा­न्य­था­नुप­प­त्तिः­, स­प­क्ष­वि­प­क्षयोर् भा­वा­भा­वाभ्यां साधनवत् । न हि सपक्षे एव भावो विप- क्षे ऽ­भा­व­नि­र­पे­क्षो विपक्षे ऽभाव एव वा सपक्षे भा­वा­न­पे­क्षः सा­ध­न­व­स्तु­नो रूपं परेषां सिद्धं येन सा­ध्य­सा­ध­न­वि- धुरम् उ­दा­ह­र­णं स्यात् । स्वभेदैर् वा सं­वे­द­न­व­त् । न हि हेतुम् अनिच्छ१०तः सं­वे­द­ना­द्वै­तं पु­रु­षा­द्वै­तं वा स्वी­कु­र्व­तो ऽपि चि­त्र­सं­वे­द­नं नी­ला­दि­नि­र्भा­सै­र् अद्वय११सं­वे­द­नं वा ग्रा­ह्य­ग्रा­ह­का­का­र­वि­वे­क­सं­वि­दा­का­रैः प­र­म­ब्र­ह्म वा ते­जः­श­ब्द- ज्ञा­न­ज्यो­ति­र् आ­का­रै­र् वि­द्ये­त­रा­का­रै­र् वा स्वभेदैः प­र­स्प­र­नि­र­पे­क्षै­र् विशिष्टं वस्तु सिद्धं ये­नो­दा­ह­र­ण­म् अन१२वद्यं न स्यात् । १०स्वा­र­म्भ­का­व­य१३वैर् वा घ­टा­दि­व­त् औलूक्या१४नाम् । सत्त्वा१५दिभिः प्र­धा­न­व­द् वा का­पि­ला­ना­म् । तादृ१३शं हि साधनं स्वा­र्थ­क्रि­या­याः क्षी­रा­द्या­ह­र­णा­दि­का­या म­ह­दा­दि­सृ­ष्टि­रू­पा­या वा स्व­वि­ष­य१७ज्ञा­न­ज­न­न­ल­क्ष­णा­या वा सिद्धम् एव । तदन्त१८रेणापि पा­ठा­न्त­र­म् इदं बहु सं­गृ­ही­तं भवति, का­रि­का­यां स्वभेदैः साधनं यथेत्य् अत्र सा­ध­न­श­ब्दे­न सा­ध­न­सा­मा­न्य­स्या­भि­धा­ना­त् स्व­भे­द­श­ब्दे­न च त­त्सा­मा­न्य­स्य व­च­ना­त् । य­था­यो­गं वि­शे­ष­व्या- ख्या­ना­दि­ष्ट­वि­शे­ष­सि­द्धे­र् ब­हु­सं­ग्र­हः । १५१९नु चै­क­त्व­प्र­त्य­या­त् पृ­थ­क्त्व­प्र­त्य­या­च् च कथम् एकत्वं पृथक्त्वं च जी­वा­दी­ना­म् उ­प­प­न्नं तस्य निर्विष२०यत्वाद् इ- त्य् आ­रे­का­यां तस्य स­वि­ष­य­त्व­म् आ­द­र्श­यि­तु­म­न­सः स्वामिनः प्राहुः । — सत्सामा२१न्यात् तु सर्वैक्यं पृ­थ­ग्द्र­व्या­दि­भे­द­तः । भे­दा­भे­द­वि­व­क्षा­या२२म् अ­सा­धा­र­ण­हे­तु२३वत् ॥ ३४ ॥ तु वि­शे­ष­णे । तेन स­त्सा­मा­न्यं वि­शे­ष­ण­म् आश्रित्य सर्वेषां जी­वा­दी­ना­म् ऐक्यम् इति नै­क­त्व­प्र­त्य­यो नि­र्वि­ष­यः­, २०तस्य२४ स­त्सा­मा­न्य­वि­ष­य२५त्वात् । पृथक् सर्वं जीवादि द्र­व्या­दि­प­दा­र्थ­भे­द­म् आ­श्रि­त्या­नु­भू­य­ते । ततो न पृथक्त्व- प्रत्ययो ऽपि नि­र्वि­ष­यः­, तस्य द्र­व्या­दि­भे­द­वि­ष­य­त्वा­द् इति नि­वे­दि­तं बो­द्ध­व्य­म् । हेतु२६र् अत्र ज्ञाप२७कः कार२८कश् चो- च्यते । स चासाधा२९रणो यथा३०स्वं प्र­वा­दि­भि­र् वि­शे­षे­णे­ष्ट­त्वा­त् । स च यथा स्व­भे­दा­नां प­क्ष­ध­र्म­त्वा३१दीनां स्वारम्भ३२- गु­ण­गु­णि­नो­र् अ­ने­क­त्व­म् ।  ए­क­त्व­पृ­थ­क्त्व­नि­र­पे­क्ष­त्व­प्र­का­रे­ण ।  सर्वथा पृ­थ­क्त्वा­स्ति­त्व­स्य च विप- क्ष­भू­त­स्या­भा­वा­त् तत्र वृ­त्त्य­भा­वः ।  ए­ता­व­ता ग्रन्थेन पूर्वार्द्धं व्याख्याय सा­पे­क्ष­त्वे इ­त्या­दि­ना­ऽ­प­रा­र्द्धं व्या­ख्या­य­ते ।  जीवा- २५दिवस्तु क­थं­चि­द् एकं भवति व­स्तु­त्वा­न्य­था­नु­प­प­त्तेः­, तद् एव क­थं­चि­च् च पृ­थ­ग्भ­व­ति व­स्तु­त्वा­न्य­था­नु­प­प­त्ते­र् इति ।  सप्तमी । अ­न्व­य­व्य­ति­रे­का­भ्या­म् ।  यथा सा­ध­न­स्या­न्य­था­नु­प­प­त्तिः । ए­का­ने­कं यथा सा­ध­न­म् अ­स्ती­त्य­र्थः । सपक्षे सत्त्वं वि­प­क्ष­व्या- वृ­त्ति­सा­पे­क्षं वि­प­क्षा­द् व्यावृत्तिः स­प­क्ष­स­त्त्व­सा­पे­क्षा सा­ध­न­व­स्तु­नो रूपम् इति र­ह­स्य­म् ।  प्र­का­रा­न्त­रे­ण क­थ­य­न्ति दृ­ष्टा­न्त­म् अ­क­ल­ङ्क- देवाः । १० अ­न्व­य­व्य­ति­रे­का­भ्यां हे­तु­दृ­ष्टा­न्त­म् अ­नि­च्छ­तो वादिनः । ११ नि­रं­श­ज्ञा­न­म् । १२ सा­पे­क्ष­त्वे इति । १३ सापेक्षै- र् इत्य् अर्थः । १४ मी­मां­स­को जै­मि­नी­ये वेदान्ती ब्र­ह्म­वा­दि­नि । वै­शे­षि­के स्याद् औलूक्यः शू­न्य­वा­दी तु सौगते । नै­या­यि­के त्व् अक्ष- ३०पादः स्यात् स्या­द्वा­दि­क आर्हते ॥ लो­का­य­ति­क­चा­र्वा­के बा­र्ह­स्प­ति­श् च नास्तिके । इत्य् अ­भि­धा­ना­त् । १५ प­र­स्प­र­सा­पे­क्षैः स­त्त्व­र­ज­स्त- मोभिः प्रधानं वस्तु एकं सिध्यति । १६ प­र­स्प­र­सा­पे­क्ष­त्वं­, भेदैर् वि­शि­ष्ट­त्वं वा । १७ स्व­वि­ष­यो घ­ट­प­टा­दिः । १८ उ­दा­ह­र­ण­म् अ- न्त­रे­णा­पि । १९ बौद्धः । २० ए­क­त्व­स्य प्र­त्य­क्षे­ण बा­धि­त­त्वा­त् पृ­थ­क्त्व­स्य च स­दा­द्या­त्म­ना बा­धि­त­त्वा­न् नि­र्वि­ष­य­त्व­म् इति भावः । २१ सतो ऽ­स्ति­त्व­स्य यत् सामान्यं तत् तथा, तस्मात् । २२ वि­व­क्षा­या हेतोर् ए­का­ने­क­त्व­म् । २३ व­ह्न्या­दि­सा­ध्य­नि­श्च­ये धू­मा­दि­र् मृत्पिण्डो वा घ­टा­द्यु­त्प­त्तौ । २४ ए­क­त्व­प्र­त्य­य­स्य । २५ स­त्सा­मा­न्यं विषयो यस्य स तत्त्वात् । २६ हे­तु­श­ब्दे­ना­त्रा­नु­मा­ना­व­य­व­भू­तो ३५हेतुर् ग्राह्यः । हेतुर् द्विधा, ज्ञापकः का­र­क­श् च अतो, अ­र्थ­क्रि­या­नि­ष्पा­द­क­घ­टा­दि­र् मृत्पिण्डो ऽपि वा तेन ग्राह्यः । २७ धूमादिः । २८ मृ­त्पि­ण्डा­दिः । २९ वि­शे­ष­रू­पः । ३० स्व­रू­प­म् अ­न­ति­क्र­म्ये­त्य् अर्थः । ३१ ज्ञा­प­क­हे­त्व­पे­क्ष­या । ३२ स्वस्य घ­टा­दे­र् आ­र­म्भ­का­व­य­वा­नां द्व्य­णु­क­त्र्य­णु­का­दी­ना­म् (­का­र­का­पे­क्ष­या­) । १७३का­व­य­वा­दी­नां वा वि­व­क्षा­यां पृथग् एव हे­तु­त्वे­न घ­टा­व­य­व्या­दि­त्वे­न वा त­द­भे­द­वि­व­क्षा­या­म् एक एव तथा सर्वं वि­वा­दा­ध्यासितम् इति दृ­ष्टा­न्त­दा­र्ष्टा­न्तिक­घ­ट­ना­त् । कश्चिद् आह, स­र्वा­र्था­नां स­मा­न­प­रि­णा­मे ऽपि कथम् ऐक्यं भेदानां स्व­भा­व­सा­ङ्क­र्या­नु­प­पत्तेः । न हि भावाः प­र­स्प­रे­णा­त्मा­नं मि­श्र­य­न्ति­, भेदप्र­ती­ति­वि­रो­धात् । तेषाम् अ­त­त्का­र्य­का­रण­व्या­वृ­त्त्या समानव्य­व­हा­र- ०५भाक्त्वे ऽपि प­र­मा­र्थ­तो ऽ­सं­की­र्ण­स्व­भा­व­त्वा­त् । तद् उक्तं "सर्वे भावाः स्व­भा­वे­न स्व­स्व­भा­व­व्य­व­स्थि­तेः । स्वभाव- प­र­भा­वा१०भ्यां यस्माद् व्या­वृ­त्ति­भा­गि­नः ।  । त११स्माद् य१२तो यथार्था१३नां व्या­वृ­त्ति­स् त­न्नि­ब­न्ध­नाः । जा­ति­भे­दाः१४ प्र­क­ल्प्य­न्ते त­द्वि­शे­षा­व­गा­हि­नः ।  । ततो यो येन१५ धर्मेण विशेषः सं­प्र­ती­य­ते । न स शक्य१६स् ततो ऽ­न्ये­न­, तेन१७ भिन्ना व्य­व­स्थि­तिः ।  । " इति । अत्रा१८भि­धी­य­ते । जी­वा­दि­भे­दा­ना­म् ऐक्यं, यथैक१९भेदस्य स्व­भा­व­वि­च्छे­दा­भा­वा­त् । न हि स्व­भा­व­वि­च्छे- १०दा­भा­वा­द् ऋते नी­ल­स्व­ल­क्ष­ण­स्य सं­वे­द­न­स्य वा क­स्य­चि­द् एकस्य स्वयम् इ­ष्ट­स्या­प्य् ए­क­त्व­नि­ब­न्ध­नं किंचिद् अस्ति । ना२०पि क­थं­चि­द् भि­न्ना­ना­म् अपि भावानां स­त्सा­मा­न्य­स्व­भा­वे­न विच्छे२१दो ऽस्ति, तथा वि­च्छे­दा­भा­व­स्या­नु­भ­वा­त् । अन्य- थैकं सद् अन्यद् असत् स्या२२त् । ततः२३ स­म­ञ्ज­सं सर्वम् एकं स­द­वि­शे­षा­द् इति, स२४दात्मना स­र्व­भा­वा­नां प­र­स्प­र- मिश्र२५णे ऽपि सा­ङ्क­र्या­प्र­स­क्तेः चि­त्रै­क­ज्ञा­न­नी­ला­दि­नि­र्भा­सा­नां सं­वि­दा­त्म­नै­क­त्वे ऽपि सा­ङ्क­र्या­प्र­स­क्ति२६वत् । न हि तेषाम् अ­ने­क­त्वे चि­त्र­ज्ञा­न­सि­द्धिः स­र्व­थै­क­त्व२७वत् । तत एव न किंचिद् भि­न्न­ज्ञा­नं नि­रं­श­सं­वे­द­ना­द्वै­तो­प­ग­मा­द् इति १५चेन् न, तत्रापि वे­द्या­का­र­वि­वे­क­सं­वि­दा­का­र­योः परोक्ष२८प्र­त्य­क्ष­यो­र् ए­क­सं­वे­द­न­त्वे ऽपि सा­ङ्क­र्या­नि­ष्टे­र् अन्यथा संविदा- का­र­स्या­पि प­रो­क्ष­त्व­प्र­स­ङ्गा­त् वे­द्या­का­र­वि­वे­क­व­त् । तस्य२९ वा प्र­त्य­क्ष­त्वं सं­वि­दा­का­र­व­त् स्यात् । न चैवं त३०द्वि- प्र­ति­प­त्ति­वि­रो­धा­त् स३१मा­रो­प­स्या­पि स­र्व­था­प्य् अ३२विशेषे क्व३३चिद् ए­वा­सं­भ­वा­न् निश्चय३४वत् । ३५स्यैव सतो द्रव्यादि- भेदात् पृ­थ­क्त्व­म् उ­दा­ह­र­णं पूर्वव३६t । तथा३७ च बहिर् अन्तश् च भावानां स­दा­त्म­नै­क­त्वं द्र­व्या­द्या­त्म­ना पृथक्त्वं च स्व­स्व­भा­वः सिद्धो, न पुनर् अ३८सा­धा­र­णं भिन्नं रूपम् । तेन३९ च स्व­स्व­भा­वे­न व्य­व­स्थि­तेः स्व­भा­व­प­र­भा­वा­भ्यां २०भावाः स्व­भा­वे­ना­नु­वृ­त्ति­व्या­वृ­त्ति­भा४०गिनो, न पुनर् ए­का­न्त­तो व्या­वृ­त्ति­भा­गि­नः । तस्माद् य४१तो यतो ऽर्थानां व्यावृ- ए­का­ने­क­रू­प­म् एव ।  जीवादि दा­र्ष्टा­न्ति­क­म् ।  यतो भा­व­सा­ङ्क­र्या­नु­प­प­त्ति­र् वर्तते ।  पदार्थाः ।  अ­न्य­थे­ति शेषः । अस्ति तु भे­द­प्र­ती­तिः ।  तर्हि सर्वे भावाः समाना दृश्यन्ते कथम् इत्य् आ­श­ङ्क्या­ह बौद्धः ।  का­र्य­व्या­वृ­त्तं कारणं कारण- व्यावृत्तं कार्यम् इत्य् अर्थः । अ­त­त्का­र्या­द् व्यावृत्तं त­त्का­र्य­म्­, अ­त­त्का­र­ण­व्या­वृ­त्तं का­र­ण­म् ।  अ­त­त्का­र­ण­का­र्य­व्या­वृ­त्ति­ल­क्ष­णं सामा- न्यम् । १० स­का­शा­त् । ११ तस्माद् यतो यतो ऽ­र्था­ना­म् इत्य् अपि पाठः । १२ अर्थात् । १३ अ­गो­रू­पा­द् ग­वा­म­श­व­ल­रू­पा­च् च श­व­ला­नां २५व्या­वृ­त्ति­स् ततो व्या­वृ­त्ति­वि­शे­षा­व­गा­हि­नो जा­ति­भे­दाः प्र­क­ल्प्य­न्ते न तु प­र­मा­र्थ­तो व्य­व­स्था­प्य­न्ते यतः । १४ गौः गौः अश्वः अश्व इत्याद्याः । १५ भे­द­ल­क्ष­णे­न । १६ अन्येन स प्रत्येतुं न शक्य इति संबन्धः । १७ का­र­णे­न । १८ जैनैः । १९ यथा ए­क­भे­द­स्य स्व­भा­व­भे­दा­भा­व­स् त­था­त्रा­पि । एकश् चासौ भेदश् च तस्य यथा स्व­भा­व­वि­च्छे­दा­भा­वा­द् ऐक्यम् । २० ननु स्व­भा­व­वि­च्छे- दा­भा­वा­न् नी­ल­स्व­ल­क्ष­णे सं­वे­द­ने चैक्यं नि­ब­न्ध­न­म् अस्तु न तु भि­न्ना­र्था­नां­, स्व­भा­व­वि­च्छे­दा­द् इत्य् आ­श­ङ्का­या­म् आह । २१ विच्छेदो भेदः । २२ न तु सर्वं सद् एव स्यात् । २३ स्व­भा­व­वि­च्छे­दा­भा­वो यतः । २४ एवम् अपि साङ्कर्यं स्याद् इत्य् उक्ते आहुर् जैनाः । ३०२५ मि­श्र­ण­म् ऐक्यम् । २६ नि­रं­श­सं­वे­द­ना­द्वै­त­वा­दे । २७ सं­वे­द­ना­द्वै­त­वा­दे । २८ वे­द्या­का­रं प­रो­क्ष­म्­, इदं नीलं वस्तु वे­द्या­का­रा- न्य् अ­था­नु­प­प­त्ते­र् इत्य् अ­नु­मा­न­सि­द्ध­त्वा­त् । सं­वि­दा­का­रं प्र­त्य­क्ष­म् अ­नु­भ­व­सि­द्ध­त्वा­त् । २९ वे­द्या­का­र­स्य । (­अ­न्य­थे­ति पूर्वेण श­ब्दे­ना­न्व­यः­) । ३० ऽविऽ उ­प­स­र्ग­स्य विविधो ऽर्थो ऽत्र ज्ञेयः । वे­द्या­का­रं प्रत्यक्षं सं­वि­दा­का­रं प­रो­क्ष­म् इति द्विविधे (द्वे) प्र­ति­प­त्ती अत्र स्तस्त्[? ]अयो- र् विरोधो ऽस्तु । ३१ गु­ण­क­र्म­णोः । ३२ अभेदे । ३३ वे­द्य­वे­द­का­का­र­वि­वे­के । ३४ उ­भ­यो­र् अपि भेदे सति क्वचिद् एव सं­वि­दा­का­रे नि­श्च­या­सं­भ­वो यथा । ३५ वे­द्या­द्या­का­र­वि­वे­क­स­मा­रो­प­स­द्भा­वा­त् त­द्वि­प्र­ति­प­त्ति­वि­रो­धो न भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह । ३६ निर्भा- ३५स­भे­दै­श् चि­त्र­ज्ञा­न­व­त् । (­चि­त्र­ज्ञा­नं यथा एकम् अ­ने­क­म्­) । अ­सा­धा­र­ण­हे­तु­त्वा­द् इति पूर्वम् उक्तम् । ३७ स­र्व­भा­वा­ना­म् एकत्वे पृथक्त्वे च सति । ३८ स­र्व­थे­त्य् अर्थः । ए­क­त्व­नि­र­पे­क्ष­पृ­थ­क्त्वे­न । ३९ ए­क­त्वा­ने­क­त्वे­न । ४० सा­मा­न्य­वि­शे­ष­स्व­रू­प­भा­ज इत्य् अर्थः । ४१ अर्थात् । १७४त्तिस् त­न्नि­ब­न्ध­ना भे­द­वि­शे­षा एव प्रकल्प्यन्ते, न जाति­वि­शे­षाः­, प्र­ती­ति­वि­रो­धात् । यतो यतस् त्व् अनुवृत्ति- स् ततस् ततो जातयः प्र­क­ल्प्य­न्ते­, तासाम् एवानु­वृ­त्ति­प्र­त्य­य­लि­ङ्ग­त्वा­त् । ततो यो येन धर्मेण विशेषो ऽ­वि­शे­ष­श् च सं­प्र­ती­य­ते­, न स शक्यस् ततो ऽन्येन । तेन भि­न्ना­ऽ­भि­न्ना च व्य­व­स्थि­तिः प­दा­र्था­नां­, तथा प्र­ती­ते­र् बा­ध­का­भा- वात् । ततः स्थितम् ए­त­त्­, स­त्सा­मा­न्य­वि­व­क्षा­यां स­र्वे­षा­म् ऐक्यं, द्र­व्या­दि­भे­द­वि­व­क्षा­यां पृ­थ­क्त्व­म् एव, इ­त­र­स्या- ०५वि­व­क्षा­यां गुणभावात् । वि­व­क्षा­ऽ­वि­व­क्ष­यो­र् अ­स­द्वि­ष­य­त्वा­न् न त­द्व­शा­त् तत्त्व१०व्यवस्था युक्तेति मन्य११मानं प्रत्याहुः सूरयः । — विवक्षा चा­वि­व­क्षा च विशेष्ये ऽ­न­न्त­ध­र्मि­णि । १२तो वि­शे­ष­ण­स्या­त्र ना­स­त­स् तैस् त१३दर्थिभिः ॥ ३५ ॥ क्रियते इति शेषः । विशेष्यो ऽर्थस् तावद् अ­न­न्त­ध­र्मा प्रागुक्तः१४ । तत्र क­स्य­चि­द् वि­शे­ष­ण­स्यै­क­त्व­स्य सत एव १०विवक्षा पृ­थ­क्त्व­स्य च सत एव वा­ऽ­वि­व­क्षा­, न पुनर् असतः१५ क्रियते तैः प्र­ति­प­त्तृ­भि­र् ए­क­त्व­पृ­थ­क्त्वा­भ्या­म् अ­र्थि­भिः­, सर्वथा तत्र१६ कस्य१७चिद् अ­र्थि­त्वा­न­र्थि­त्व­यो­र् अ­सं­भ­वा­त्­, तस्य१८ स­क­ला­र्थ­क्रि­या­श­क्ति­शू­न्य­त्वा­त् ख­र­वि­षा­ण­व­त् । न१९ हि क­स्य­चि­द् वि­व­क्षा­वि­ष­य­स्य म­नो­रा­ज्या­दे­र् असत्त्वे स­र्व­स्या­स­त्त्वं युक्तं, क­स्य­चि­त् प्र­त्य­क्ष­वि­ष­य­स्य के­शो­डु­का­दे­र् अ- सत्त्वे सर्वस्य प्र­त्य­क्ष­वि­ष­य­स्या­स­त्त्व­प्र­स­ङ्गा­त् । प्र­त्य­क्षा­भा­स­वि­ष­य­स्या­स­त्त्वं­, न पुनः सत्य् अ­प्र­त्य­क्ष­वि­ष­य­स्ये­ति चेत् तर्ह्य् अ­स­त्य­वि­व­क्षा­वि­ष२०य­स्या­स­त्त्व­म् अस्तु, स­त्य­वि­व­क्षा­वि­ष­य­स्य तु मा भूत् । न२१ काचिद् विवक्षा सत्या विकल्प- १५रू­प­त्वा­न् म­नो­रा­ज्या­दि­वि­क­ल्प­व­द् इति चेन् न, अ१२स्या­नु­मा­न­स्य सत्यत्वे ऽ­ने­नै­व हेतोर् व्य­भि­चा­रा­त् त­द­स­त्य­त्वे सा­ध्या­प्र­सि­द्धेः । य२३तो ऽ­नु­मा­न­वि­क­ल्पा­द् अर्थं प­रि­च्छि­द्य प्र­व­र्त­मा२४नो ऽ­र्थ­क्रि­या­यां न विसंवा२५द्यते, तद्विष२६यः स२७न्न् एवेति चेत् तर्हि यतो वि­व­क्षा­वि­शे­षा­द् अर्थं वि­व­क्षि­त्वा२८ प्र­व­र्त­मा­नो न वि­सं­वा­द्य­ते त­द्वि­ष­यः कथम् असन् भवेत् ? अ२९वि- व­क्षा­वि­ष­यो ऽस३०न्न् ए­वा­न्य­था३१ त­द­नु­प­प­त्ते­र् इति चेन् न, स­क­ल­वा­ग्गो­च­रा­ती­ते­ना­र्थ­स्व­ल­क्ष­णे­न व्यभिचा३२रात् । स३३र्वस्य वस्तुनो वाच्य३४त्वान् ना­वि­व­क्षा­वि­ष­य­त्व­म् इति चेन् न३५, नाम्नस् त३६द्भागानां च ना­मा­न्त­रा३७भावाद् अ­न्य­था­न­व­स्था­नु­ष­ङ्गा­त् । २०तेषा३८म् अ­वि­व­क्षा­वि­ष­य­त्वे ऽपि सत्त्वे कथम् अन्य३९द् अपि विशेष४०णम् अ­वि­व­क्षा­वि­ष­य­त्वे सद् एव न सिध्येत् ? तद् एवं विधि- प्र­ति­षे­ध­ध­र्मा­णां सताम् एव वि­व­क्षे­त­रा­भ्यां योगस् त­द­र्थि­भिः क्रि­ये­त­, अ­न्य­था­र्थ­नि­ष्प­त्ते­र् अ­भा­वा­त्न ह्य् अ­र्थ­क्रि­या­र्थि­ना­म् अ­र्थ­नि­ष्प­त्ति­म् अ­न­पे­क्ष्य वि­व­क्षे­त­रा­भ्यां योगः सं­भ­व­ति­, येन त४१दभावे ऽपि स४२ स्यात् । u४३पचा- रमात्रं तु स्यात् । न चाग्निर् मा­ण­व­क इत्य् उ­प­चा­रा­त् पा­का­दा­व् उ­प­यु­ज्य­ते । ननु४४ चा­न्य­व्या­वृ­त्त­य एव नि­श्ची­य­न्ते ।  जातिः सा­मा­न्य­म् ।  व्या­वृ­त्ति­तो वि­शे­षा­णा­म् एव प्र­ती­ति­र् न तु जा­ती­नां­, तासाम् अ­नु­वृ­त्त्या एव प्रतीतेः । २५अतो वि­प­र्य­या­त् प्र­ती­ति­वि­रो­ध इति भावः ।  अ­नु­स्यू­तिः­, अन्वयः ।  सा­मा­न्या­नि ।  न तु भेदस्य ।  पृ­थ­क्त्व­ध­र्मे­ण स­त्सा­मा­न्य­ध­र्मे­ण च क्रमेण ।  उ­क्त­ध­र्म­द्व­या­त् । (­वि­व­क्षा मु­ख्य­ता­, अ­वि­व­क्षा गौ­ण­ते­ति च प­र्या­या­र्थः­) । १० भेदा- भे­द­व्य­व­स्था । ११ बौद्धम् । १२ सतो वि­द्य­मा­न­स्यै­व वि­शे­ष­ण­स्या­स्ति­त्वा­दे­र् विवक्षा चा­वि­व­क्षा न क्रियते ना­वि­द्य­मा­न­स्य । १३ ए­क­त्वा­ने­क­त्व­वि­शे­ष­णा­र्थि­भिः । १४ धर्मे धर्मे ऽन्य एवार्थ इ­त्या­दि­का­रि­का­या­म् । १५ सर्वथा असतः । १६ असति । १७ पुंसः । १८ सर्वथा असतः । १९ वि­व­क्षा­वि­ष­य­स्य म­नो­रा­ज्या­दे­र् अ­स­त्त्वा­त् कथं वि­व­क्षा­व­शा­द् भे­दा­भे­द­व्य­व­स्थि­तिः स्याद् इ- ३०त्य् आ­श­ङ्क्या­हु­र् जैनाः । २० म­नो­रा­ज्या­देः । २१ पुनर् बौद्धौ वक्ति । २२ इदम् अ­नु­मा­नं सत्यम् असत्यं वेति वि­क­ल्प­द्व­यं कृत्त्वा क्रमेण दू­ष­य­ति जैनः । २३ पुनर् बौद्धः । २४ नरः । २५ न संदिग्धो भवति । २६ अ­नु­मा­न­वि­क­ल्प­वि­ष­यः । २७ वि­द्य­मा­नः । २८ वि­व­क्षा­वि­ष­यी­कृ­त्य । २९ पुनर् आह बौद्धः । ३० भे­दा­भे­द­यो­र् ए­क­त­र­वि­व­क्षा­या­म् अ­न्य­त­र­वि­ष­यो ऽसन्न् एव, अ­वि­व­क्षा­वि­ष­य­त्वा­त् । व्य­ति­रे­के वि­व­क्षा­वि­ष­य­व­त् । ३१ सन् चेत् तर्हि । ३२ यतो ऽ­र्थ­स्व­ल­क्ष­णे ऽ­वि­व­क्षा­वि­ष­ये ऽपि तस्य सत्त्वं मन्यते बौद्धः । ३३ अधुना श­ब्दा­द्वै­त­वा­दी प्र­त्य­व­ति­ष्ठ­ते । ३४ शब्देन । ३५ जैनैर् नि­रा­क्रि­य­ते । ३६ शब्दस्य । ३७ घ­ट­ना­म्नि घ­ट­सं­ब­न्धि­व­र्णे­षु च घटना- ३५मा­न्त­र­स्य प­ट­ना­म्नः प­ट­व­र्णा­नां चा­भा­वा­त् । ३८ श­ब्द­त­दं­शा­ना­म् । ३९ अ­वि­व­क्षि­त­म् । ४० भे­द­रू­प­म् अ­भे­द­रू­पं वा । ४१ अ­र्थ­नि­ष्प­त्त्य­भा­वे । ४२ वि­व­क्षे­त­रा­भ्यां योगः । ४३ हे बौद्ध ! । असतां धर्माणां वि­व­क्षे­त­रा­भ्यां योगः । ४४ व्या­वृ­त्ते­र् एव वि­व­क्षा­ऽ­वि­व­क्षा च, न तु स्व­ल­क्ष­ण­स्य­, त­स्यो­प­चा­रा­द् इति बौ­द्ध­म­त­म् अनूद्य नि­रा­क­रो­ति । १७५वि­व­क्षे­त­रा­भ्यां यु­ज्य­न्ते­, न व­स्तु­स्व­भा­वो­, यतस् तयोः सद्विष­य­त्व­म् इति चेन् न, शब्देभ्यो वस्तुनि प्रवृत्ति- वि­रो­धा­त् । व्या­वृ­त्ति­त­द्वतोर् ए­क­त्वा­ध्या­रो­पा­त् तद्वति प्र­वृ­त्ति­र् इति चेन् न, अ­ध्या­रो­प­स्य वि­क­ल्प­त्वे­ना­र्था­वि­ष­य­त्वा­त् स्वावि­ष­ये­ण व्या­वृ­त्ते­र् ए­क­त्वा­रो­प­णा­यो­गा­त् । सामान्येनार्थो ऽध्या१०रो­प­वि­क­ल्प­वि­ष­य एवेति चेत् तद् अपि यद्य् अन्यव्या- वृत्ति११रूपं तदा व्या­वृ­त्त्यै­व व्या­वृ­त्ते­र् ए­क­त्वा­रो­पा­त् कुतो ऽर्थे प्रवृ१२त्तिः ? ताम् इच्छता१३१४दे­कै­क­शः प­र­स्प­र­व्या­वृ­त्त- ०५यो ऽपि परिणा१५म­वि­शे­षा ए­षि­त­व्याः । यो ऽप्य् आ१६ह भेद एव प­र­मा­र्थ­स­न्न­र्था­नां ना­भे­द­स् तस्य सं­वृ­ति­स­त्त्वा­द् अन्यथा विरोधा१७द् इति । अभेद एव तात्त्वि- को भावानां न भेदस् तस्य क­ल्प­ना­रो­पि­त­त्वा­द् अन्यथा वि­रो­धा­नु­ष­ङ्गा­द् इति चाप१८रः । तौ प्रति सूरयः प्राहुः । — प्र­मा­ण­गो­च­रौ सन्तौ१९ भे­दा­भे­दौ न संवृती । ताव् ए­क­त्रा­वि­रु­द्धौ ते२० गु­ण­मु­ख्य­वि­व­क्ष­या ॥ ३६ ॥ १०अ­भे­द­स् तावत् सन्न् एव न पुनः संवृ२१ति­वि­ष­यः प्र­मा­ण­गो­च­र­त्वा­द् भे­द­व­त् । भेदः सन्न् एव न पुनः संवृत्तिः प्रमा- ण­गो­च­र­त्वा­द् अ­भे­द­व­त् । भे­दा­भे­दौ सन्ताव् एव, न पुनः सं­वृ­ती­, प्र­मा­ण­गो­च­र­त्वा­त् स्वे­ष्ट­त­त्त्व­व­द् इत्य् अपि प­क्षा­न्त­र- म् आ२२क्षिप्तं ल­क्ष्य­ते­, त­दु­भ­य­सं­वृ­ति­वा­दि­नो ऽपि स­क­ल­ध­र्म­वि­धु­र­त्व­म् अ­नु­म­न्य­मा­न२३स्य भावात् । न चात्र२४ सा­ध्य­सा­ध- न­ध­र्म­वि­क­ल­म् उ­दा­ह­र­णं­, भे­दा­भे­द­त­दु­भ­या­नु­भ­यै­का­न्ता­भि­धा­यि­नां त­त्प्र­सि­द्धेः स्या­द्वा­दि­व­त् । त२५थैकत्र वस्तुनि भे­दा­भे­दौ प­र­मा­र्थ­स­न्तौ ते भ­ग­व­तो न विरुद्धौ प्र­मा­ण­गो­च­र­त्वा­त् स्वे­ष्ट­त­त्त­व­त् । इति सा­म­र्थ्या­त् प­र­स्प­र२६- १५नि­र­पे­क्षौ भे­दा­भे­दौ वि­रु­द्धा­व् एव प्र­मा­णा­गो­च­र­त्वा­द् भे­दै­का­न्ता­दि­व­त् । इति का­रि­का­या­म् अ­र्थ­स­ङ्ग्र­हः । किं पुनः प्रमाणं यद् गो­च­र­त्व­म् अ२७त्र हेतुर् इति चेत् प्र­मा­ण­म् अ­वि­सं­वा­दि ज्ञानम् अ­न­धि­ग२८ता­र्था­धि­ग­म­ल­क्ष- णत्वा द् इत्य् अग्रे वक्ष्यति । अ२९धिगमो हि स्वा­र्था­का­र­व्य­व­सा­यः । स्वा­र्था­का­रौ च क­थं­चि­द् भेदा३०भेदौ, त­द­न्य­त­रा- पाये ऽ­र्थ­क्रि­या­नु­प­प­त्ते­स् त­दे­का­न्ते स३१र्वथा त­द­यो­गा­त् । ३२द् एवं सति भेद३३म् अभेदं३४ वा नान्योन्य३५रहितं विषयी- करोति प्र­मा­ण­म् । न हि बहिर् अन्तर् वा स्वल३६क्षणं सा­मा­न्य­ल३७क्षणं वा त­थै­वो­प­ल­भा­म­हे य­थै­का­न्त­वा- २०दिभिर् आम्नाय३८ते । इति भे­दै­का­न्ता­भा­वे ऽ­भे­दै­का­न्ता­स­त्त्वे च प­र­स्प­र­नि­र­पे­क्ष­त­दु­भ­यै­का­न्ता­पा­क­र­णे ऽ­नु­भ­यै­का- न्ता­प­सा­र­णे च साध्ये स्व­भा­वा­नु­प­ल३९ब्धिः, स्वयम् उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्य तस्या४०नु­प­ल­भ्य­मा­न­त्व­सि­द्धेः । न चेय४१म् अ­सि­द्धा­, सू­क्ष्म­स्थू­ला­का­रा­णां स्थू­ल­सू­क्ष्म­स्व­भा­व­व्य­ति­रे­के­ण४२ प्र­त्य­क्षा­दा­व् अ­प्र­ति­भा­स­ना­त् । न हि प्रत्यक्षे स्व­ल­क्ष­णं सू४३क्ष्मं प­र­मा­णु­ल­क्ष­णं प्र­ति­भा­स­ते स्थूलस्य घ­टा­द्या­त्म­नः प्र­ति­भा­स­ना­त् । प­र­मा­णु­ष्व् एवात्या- सन् विषयो ययोः (­वि­व­क्षे­त­र­योः­), तयोर् भावः ।  व्या­वृ­त्ति­वि­ष­ये­भ्यः ।  व्या­वृ­त्ति­र् एव सामान्यं तेन सामान्य- २५रूपेण ।  घ­ट­मा­न­ये­त्य् उक्ते घ­ट­मा­न­य­ती­ति प्र­वृ­त्ते­र् विरोधो भवेत् ।  तद्वान् गौः ।  गवि ।  स्व­ल­क्ष­ण­रू­पे­णा­र्थे­न । व्या­वृ­त्ति­र् एव सामान्यं तेन सा­मा­न्य­रू­पे­ण ।  स्व­ल­क्ष­णः । १० अ­ध्या­रो­पो वि­क­ल्प­स् तस्य विषयः सा­मा­न्य­ल­क्ष­णो ऽर्थः । ११ अ­सा­मा­न्या­द् व्यावृत्तं सा­मा­न्य­रू­प­म् । १२ ततश् च सा­मा­न्य­रू­प­व्या­वृ­त्ते­र् अ­ध्या­रो­प­वि­क­ल्प­वि­ष­य­वि­शे­ष­व्या­वृ­त्ता­व् एव (­व्या­वृ­त्त्य- न्तरे) प्र­वृ­त्ति­र् न पुनः स्व­ल­क्ष­णे इति भावः । १३ बौद्धेन । ऽताम् इ­च्छ­तां­ऽ इति पा­ठा­न्त­र­म् । १४ ततः । १५ पदार्थं पदार्थं प्रति व­स्तु­ध­र्माः । १६ बौद्धः । १७ एकत्र वस्तुनि । १८ अद्वैती । १९ पा­र­मा­र्थि­कौ । २० भ­ग­व­तः । २१ संवृतिः कल्पना । ३०२२ भे­दा­भे­दौ संवृती इति व­द­तो­ऽ­पि वादिनः । २३ शू­न्य­वा­दि­नः सौ­ग­त­स्य । २४ त्रिष्व् अप्य् अ­नु­मा­ने­षु । २५ अ­नु­मा­न­त्र­य­स- द्भा­व­प्र­का­रे­ण । २६ नै­या­यि­का­भि­म­तौ । २७ अ­नु­मा­न­च­तु­ष्ट­ये । २८ अ­न­धि­ग­तः­, अपूर्वः । अर्थः स्वार्थः । अ­धि­ग­मो व्य­व­सा­यः (­नि­श्च­यः­) । २९ पूर्वोक्तं स्प­ष्टी­क­रो­ति । ३० प­र्या­या­पे­क्ष­या भेदो ऽ­भे­द­स् तु द्र­व्या­पे­क्ष­या । ३१ क्रमेण यौ­ग­प­द् येन वा । ३२ भे­दा­भे­द­योः स्वा­र्था­का­र­त्व­प्र­का­रे­ण । ३३ सौ­ग­त­स्य । ३४ अ­द्वै­ति­नः । ३५ प­र­स्प­र­नि­र­पे­क्षं यौ­गा­नु­म­तं वा । ३६ भेदम् । ३७ अ­भे­द­म् । ३८ कथ्यते । ३९(­पू­र्वो­क्त­प­क्ष­च­तु­ष्ट­य­ख­ण्ड­ने साध्ये स्व­भा­वा­नु­प­ल­ब्धि­र् हेतुर् अस्ति इत्य् अर्थः) । ३५४० भे­दा­द्ये­का­न्त­च­तु­ष्ट­य­स्य । ४१ स्व­भा­वा­नु­प­ल­ब्धिः (­हे­तुः­) । ४२ यतः (­सू­क्ष्मा­णां स्थू­ल­स्व­भा­वा­पे­क्ष­यै­व स्थूलानां च सू­क्ष्म­स्व­भा­वा­पे­क्ष­यै­व प्र­ति­भा­स­नं­, न तु त­द्व्य­ति­रे­के­णे­ति भावः) । ४३ स्थू­ल­स्व­भा­व­नि­र­पे­क्ष­म् । १७६स­न्ना­सं­सृ­ष्टे­षु दृष्टौ प्र­ति­भा­स­मा­ने­षु कु­त­श्चि­द् वि­भ्र­म­नि­मित्ताद् आत्मनि परत्र चा­स­न्त­म् एव स्थू­ला­का­र­मा­द­र्श­य­न्ती सं­वृ­ति­स् तान् सं­वृ­णो­ति केशादि­भ्रा­न्ति­व­द् इति चेन् नैवं, ब­हि­र­न्तश् च प्र­त्य­क्ष­स्या­भ्रा­न्त­त्व­क­ल्प­ना­पो­ढ­त्वा­भा­व­प्र­स- ङ्गात्, सं­व्य­व­हा­र­तः प­र­मा­र्थ­तो वा प्रत्यक्षं क­ल्प­ना­पो­ढ­म­भ्रा­न्त­म् इति ल­क्ष­ण­स्या­सं­भ­व­दो­षा­नु­ष­ङ्गा­त्­, परमा- णूनां जा­तु­चि­द­ध्य­क्षबुद्धाव् अ­प्र­ति­भा­स­ना­त् । ते इमे प­र­मा­ण­वः प्र­त्य­क्ष­बु­द्धा­व् आत्मानं च न स­म­र्प­य­न्ति प्रत्य- ०५क्षतां च स्वी­क­र्तु­म् इ­च्छ­न्ती­त्य् अ­मू­ल्य­दा­न­क्रयिणः स्वा­व­य­व­भि­न्नै­का­व­य१०विवत् । न हि सो ऽपि सू­क्ष्म­स्वा­व­य­व­व्य- तिरिक्तो म­ह­त्त्वो­पे­तः प्रत्यक्षे प्र­ति­भा­स­ते कु­ण्डा­दि­व्य­ति­रि­क्त­द­ध्या­दि­व११त् । स१२मवाया१३त् तेभ्यो ऽ­न­र्था­न्त­र­म् इव प्रतिभा१४सते इति चेन् न, अ­व­य­वि­प्र­त्य­क्ष­स्य स१५र्वत्र भ्रान्त१६त्व­प्र­स­ङ्गा­त् । तथा चा­व्य­भि­चा­रि­त्वं प्र­त्य­क्ष­ल­क्ष­ण­म् अ- संभवि स्यात् । न चैते ऽ­व­य­वा अयम् अ­व­य­वी स­म­वा­य­श् चायम् अ­न­यो­र् इति त्र­या­का­रं प्र­त्य­क्ष­म् अ­नु­भू­य­ते सकृद् अपि, यतो ऽसाव् अप्य् अ­मू­ल्य­दा­न­क्र­यी न स्यात्, प्र­त्य­क्ष­बु­द्धा­व् आ­त्मा­न­र्प­णे­न प्र­त्य­क्ष­ता­स्वी­क­र­णा­वि­शे­षा­त् । तत१७ एव १०प­र­स्प­र­भि­न्ना­व­य­वा­व­य­वि­ना­म् अपि प्रत्यक्षे प्र­ति­भा­स­ना­द् अ­मू­ल्य­दा­न­क्र­यि­णा१८व् उक्तौ समवा१९यवत् । स२०र्वं वस्तु क्ष­णि­क­प­र­मा­णु­रू­पं­, स­त्त्वा­त्­, नित्यस्थू२१लरूपे क्र­मा­क्र­मा­भ्य­म् अ­र्थ­क्रि­या­नु­प­प­त्ते­स् त२२द­यो­गा­द् इत्य् अ­नु­मा­ने­न स्वलक्ष- णम् अ­ध्य­व­सी­य­ते इति चेन् न, अत्र२३ हेतोर् वि­रु­द्ध­त्वा­त्­, सत्त्वस्य क­थं­चि­न् नि­त्या­नि­त्या­त्म­क­सू­क्ष्म­स्थू­ला­त्म­क­त्वे­न व्या­प्त­त्वा­त्­, सर्वथा नि­त्या­द्ये­का­न्त­रू­पे क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्था­क्रि­या­वि­रो­धा­त् स­त्त्वा­नु­प­प­त्तेः स­म­र्थ­ना­त् । एतेन२४ स्थूलम् ए­वा­व­य­वि द्र२५व्यं सू­क्ष्मा­व­य­व­र­हि­तं प्र­ति­भा­स­ते इति व्युदस्तं तदनु२६मा­न­स्या­पि वि­रु­द्ध­त्वा­वि­शे­षा­त् प्रत्य- १५क्ष­बा­धि­त­वि­ष­य­त्वा­च् च हेतोर् अ२७ती­त­का­ल­त्वा­व्य­व२८स्थितेः । अ२९त एव नो­प­मा­ना­दा३०व् अपि त३१त्प्र­ति­भा­स­न­म् इति३२ नासिद्धं सू­क्ष्मा­द्ये­का­न्त­स्य प्र­त्य­क्ष­बु­द्धा­व् अ­प्र­ति­भा­स­नं­, यतस् त­त्प्र­ति­षे­धे साध्ये स्व­भा­वा­नु­प­ल­ब्धि­र् न सि३३ध्येत् । त३४त्प्र­ति­षे­धे च सिद्धः सू­क्ष्मा­द्य­ने­का­न्तः । तत्र३५ स्व­भा­वा­न्त­र­स्य प्रा­धा­न्य­वि­व­क्षा­या­म् आ­का­रा­न्त­र­स्य गु­ण­भा­वः स्यात्, घटो ऽयं प­र­मा­ण­वो रू­पा­द­यो वेति । घ­टा­र्थि­नो हि घ­ट­वि­व­क्षा­यां घटः प्रधानं प­र­मा­ण­वो ऽ­नु­मे­याः­, प्र­त्य­क्षा­श् च रू­पा­द­यो गु­णी­भू­ताः­, त­द­न­र्थि­त्वा­द् अ­वि­व­क्षा­प्र­सि­द्धेः । तद३६र्थिनां तु त­द्वि­व­क्षा­यां त एव प्रधानं न २०पुनर् घटो ऽ­व­य­वी­, तद्विव३७क्षायाः सं­भ­वा­भा­वा­त् त­द­र्थि­त्वा­नु­प­प­त्तेः । न३८ च त­दु­भ­य­स­त्त्वा­वि­शे­षा­द् अ­वि­शे­षे­णा­र्थि­त्व- नि­र्वि­क­ल्प­क­प्र­त्य­क्षे ।  स्थू­ला­र्थ­स्य वि­भ्र­म­नि­मि­त्ता­द् वा­स­ना­वि­शे­षा­त् ।  कल्पिते स्थू­ला­र्थ­ज्ञा­ने ।  प­र­मा­णौ ।  पर- माणून् ।  के­श­ध­म्मि­ल्ला­दि­व­त् । यथा केशानां समूहे एकत्वं प्र­ति­भा­स­ते तथापि प­र­मा­र्थ­त एकत्वं नास्ति ।  बहिः प्रत्यक्षं घटो ऽयम् इति । अ­न्तः­प्र­त्य­क्षं मा­न­स­म् ।  नि­र्वि­क­ल्प­क­प्र­त्य­क्ष­ज्ञा­ने ।  मू­ल्या­र्प­ण­म् अ­न्त­रे­ण ग्राहिणः । १० एको ऽ­व­य­वी तन्वादिः । स्वा­व­य­व­भि­न्नै­का­व­य­वि­नो न प्र­त्य­क्ष­बु­द्धा­व् आत्मानं स­म­र्प­य­न्ति प्र­त्य­क्ष­तां च स्वी­क­र्तु­म् इच्छन्ति यथा । ११ यथा कु­ण्डा­दि­व्य­ति- २५रिक्तं दधि प्र­ति­भा­स­ते तथा स्वा­व­य­व­व्य­ति­रि­क्तो ऽ­व­य­वी न प्र­ति­भा­स­ते । व्य­ति­रे­के उ­दा­ह­र­ण­म् इदम् । १२ कश्चित् परः । १३ अव- यवेभ्यः । १४ अ­व­य­वी । १५ अ­व­य­वि­षु । १६ अ­व­य­व­भि­न्न­स्या­भे­दे­न ग्र­ह­ण­म् इति भ्रा­न्त­त्व­म् । १७ अ­व­य­वि­नो ऽ­मू­ल्य­दा­न­क्र- यि­त्व­स­म­र्थ­ना­द् एव । १८ अ­व­य­वा­व­य­वि­नौ । १९ स­म­वा­यो यथा प्रत्यक्षे न प्र­ति­भा­स­ते प्र­त्य­क्ष­श् च भ­व­ती­त्य् अ­मू­ल्य­दा­न­क्र­यी । २० भा­ष्यो­क्ता­दि­श­ब्द­गृ­ही­ता­नु­मा­ना­दा­व् अपि सू­क्ष्म­स्थू­ला­का­राः स्थू­ल­सू­क्ष्म­स्व­भा­व­व्य­ति­रे­के­ण न प्र­ति­भा­स­न्ते इति स­म­र्थ­य­मा­नः प­र­प्र­श्न­म् आह । २१ नित्ये स्थू­ल­रू­पे च । २२ तस्य सत्त्वस्य । २३ अ­नु­मा­ने । २४ नि­त्या­द्ये­का­न्ते स­त्त्वा­नु­प­प­त्ति­स­म­र्थ­ने­न । ३०२५ घ­टा­दि­क­म् । २६ अ­व­य­वी अ­व­य­वे­भ्यः सर्वथा भिन्नः सर्वथा भि­न्न­प्र­ति­भा­स­ना­द् इति । २७ सर्वथा भि­न्न­प्र­ति­भा­स­ना­द् इ- त्य् अस्य । २८ अ­ती­त­का­ल­त्वा­व्य­व­स्थि­ति­श­ब्दे­न का­ला­त्य­या­प­दि­ष्ट­त्वं ग्राह्यम् । २९ ए­त­द­नु­मा­न­नि­रा­क­र­णा­त् । ३० आ­दि­प­दे- ना­ग­मा­दिः । ३१ सू­क्ष्मा­व­य­व­र­हि­त­स्य स्थूलस्य प्र­ति­भा­स­न­म् । ३२ इति हेतोः सिद्धम् एव सू­क्ष्मा­द्ये­का­न्त­स्य प्र­त्य­क्ष­बु­द्धा­व् अप्र- ति­भा­स­न­म् । ३३ अपि तु त­त्प्र­ति­षे­धे सू­क्ष्मा­द्ये­का­न्त­स्य प्र­ति­षे­धे साध्ये स्व­भा­वा­नु­प­ल­ब्धिः सिध्यत्य् एव । ३४ सू­क्ष्मा­द्ये­का­न्त- नि­रा­क­र­णे स्या­द्वा­दि­नां किं फलम् इति के­न­चि­त् पृष्टे आहुर् जैनाः । ऽ­त­त्प्र­ति­षे­धे एवऽ इति पा­ठा­न्त­र­म् । ३५ का­रि­का­या­श् चतुर्थं ३५पदं व्याख्याति । तत्र सू­क्ष्म­स्थू­ल­यो­र् मध्ये । अ­न्य­त­रः स्वभावः स्व­भा­वा­न्त­रं तस्य । स्थूलस्य सूक्ष्मस्य वेत्य् अर्थः । एकस्य प्राधान्ये वि­व­क्षि­ते आ­का­रा­न्त­र­स्य­, त­दि­त­र­स्य स्व­भा­व­स्य गु­णी­भा­वः स्याद् इत्य् अर्थः । (यथा घटस्य प्राधान्ये प­र­मा­णू­नां (­घ­टा­व­य­वा­नां­) घ­ट­रू­पा­दी­नां वा अ­प्रा­धा­न्य­म् । घ­ट­रू­पा­दी­नां घ­टा­व­य­वा­नां च प्राधान्ये घ­ट­स्या­प्रा­धा­न्य­म् इत्य् अर्थः) । ३६(­घ­ट­प­र­मा­ण्व­र्थि­नां घ­ट­रू­पा­द्य­र्थि­नां वा) । ३७(तस्य घ­ट­स्य­) । ३८ हे सौगत । १७७म­न­र्थि­त्वं वा प्र­स­ज्य­ते­, तस्य त­त्स­त्ता­मा­त्रा­नि­ब­न्ध­न­त्वा­त्­, मोहवि­शे­षो­द­य­हे­तु­क­त्वा­त् तदु­द­य­स्या­पि मि­थ्या­द­र्श- नादिकालादि­नि­मि­त्त­क­त्वा­त् । तद् एवं स्याद् अ­द्वै­तं­, स्यात् पृ­थ­क्त्व­म् इति मू­ल­भ­ङ्ग­द्व­यं विधिप्रति­षे­ध­क­ल्प­न­यै­क­व­स्तु­न्य­वि­रो­धे­न प्र­श्न­व­शा­द् उप- द­र्शि­त­म् । शे­ष­भ­ङ्गा­नां तु प्रक्रिया य­थो­दि­तन­य­वि­शे­ष­व­च­न­भा­क् ऽ­ए­का­ने­क­वि­क­ल्पा­दा­व् उ­त्त­र­त्रा­पि यो­ज­ये­त्­ऽ ०५इत्याद्य् अ­ति­दे­शका­रि­का­नि­र्दे­श­सा­म् अर्थ्यात् प्र­प­ञ्च­तो नि­श्चे­त­व्या । अ­द्वै­ता­द्या­ग्र­हो­ग्र­ग्र­ह­ग­ह१०न­वि­प­न्नि­ग्र­हे ऽ­न­ङ्घ्य­वी­र्याः­, स्या­त्का­रा­मो­घ­म­न्त्र­प्र­ण­य­न­वि­ध११यः शु­द्ध­स­द्ध्या­न१२धीराः । ध­न्या­ना­म् आ­द­धा­ना धृतिम् अधिव१३सतां मण्डलं जैनम् अग्र्यं, वाचः सा­म­न्त­भ­द्र्यो वि­द­ध­तु विविधां सिद्धि- म् उद्भूत१४मुद्राः ।  । इत्य् आ­प्त­मी­मां­सा­ल­ङ्कृ­तौ द्वितीयः प­रि­च्छे­दः१५ ।  । १० तस्य, अ­र्थि­त्व­स्य । त­त्स­त्ता­मा­त्रा­नि­ब­न्ध­न­त्वा­त् किन्तु मो­हो­द­य­हे­तु­क­त्वा­त् ।  मो­हो­द­यो ऽपि सर्वत्र वि­द्य­ते­, तत एवा- र्थित्वम् अ­न­र्थि­त्वं वा कुतो न प्र­स­ज्य­ते इत्य् उक्ते आह वि­शे­षे­ति ।  तस्य, मो­ह­वि­शे­ष­स्य ।  आ­दि­प­दे­न मि­थ्या­ज्ञा­ना­दि ।  आदि- पदेन द्र­व्य­क्षे­त्र­भा­वा गृहीताः ।  प्र­थ­म­भ­ङ्गे वि­धि­क­ल्प­ना­, द्वितीये प्र­ति­षे­ध­क­ल्प­ना ।  स­त्सा­मा­न्या­त् तु सर्वैक्यं पृथग् द्रव्या- दि­भे­द­तः इ­त्या­दि­न­य­वि­व­क्षा ।  इति पू­र्व­मु­क्ता त्रयोर् वि­श­ति­त­मा कारिका ।  अ­ति­दे­श­, उ­प­दे­शः । १० गहना दु­र्नि­वा­रा । ११ बसः । ब­हु­व्री­हिः । १२ ध्यानं परीक्षा । तेन धीराः, स्थिराः । १३ पुंसाम् । १४ उद्भूतां मुदं रान्ति, द­द­ती­ति १५तथोक्ताः । इदं वृत्तं द्व्यर्थम् । म­न्त्र­प­क्षे स्या­त्का­रा­मो­घ­म­न्त्र­प्र­ण­य­न­वि­ध­यो वाचः क­र्तृ­भू­ताः । १५ अस्मिन् प­रि­च्छे­दे च­तु­र्विं­श­ति­त­म­प्र­भृ­ति­स­प्त­विं­श­ति­त­मा­न्ता­भि­श् च­त­सृ­भिः का­रि­का­भि­र् अ­द्वै­त­म­तं­, ततः प­ञ्च­का­रि­का­भिः योगस्य बुद्धस्य च सर्वथा पृ­थ­क्त्व­म­तं स्पष्टम् आक्षिप्य नि­र­सि­त­म् । त­द­न­न्त­रं च­त­सृ­भिः का­रि­का­भि­र् द्वै­ता­द्वै­तो­भ­या­त्म­कः सापेक्षो ऽ­ने­का­न्तः स­म­र्थि­त­स् तत्र तत्र सर्वेषां पू­र्व­प­क्षा­श् च वि­श­दी­कृ­त्य दर्शिताः । एवं त्र­यो­द­श­का­रि­का­वि­व­र­ण­रू­पे­ण प­रि­च्छे­दो ऽयं स­मा­पि­तो ऽस्ति । १७८अथ तृतीयः प­रि­च्छे­दः । अ­ष्ट­श­ती प्र­थि­ता­र्था सा­ष्ट­स­ह­स्री कृतापि सं­क्षे­पा­त् । वि­ल­स­द­क­ल­ङ्क­धि­ष­णैः प्र­प­ञ्च­नि­चि­ता­व­बो­द्ध­व्या ।  । नित्यत्वै­का­न्त­पक्षे ऽपि विक्रिया नो­प­प­द्य­ते । ०५प्राग् एव का­र­का­भा­वः क्व प्रमाणं क्व तत्फलम् ॥ ३७ ॥ स­द­स­दे­क­त्व­पृ­थ­क्त्वै­का­न्त­प्र­ति­षे­धा­न­न्त­रं नि­त्य­त्वै­का­न्त­प्र­ति­क्षे­पः, प्र­क्र­म्य­ते ऽनेनेति ता­त्प­र्य­म् । तत्र नि­त्य­त्वै­का­न्तः कूटस्थ­त्वा­भि­नि­वे­शः । तस्य पक्षः प्र­ति­ज्ञा­न­म् । तस्मिन्न् अपि विविधा क्रिया प­रि­णा­म- प­रि­स्प­न्द­ल­क्ष­णा नो­प­प­द्य­ते । कार्योत्पत्तेः प्राग् एव त­दु­त्प­त्तौ वा प्राग् एव का­र­का­भा­वो नो­प­प­द्य­ते इ१०ति कू११टस्थः प्राग् एव कारकः स्याद् आत्मा भोगस्य । अथ१२ प्राग् एव१३ का­र­का­भा१४वस् तदा विक्रिया१५पि नो­प­प­द्य­ते इति श­श्व­द­का- १०रकः स्यात् तद१६वि­शे­षा­त् । सोत्स्व१७कारको ऽ­वि­क्रि­य­श् चेति चेत् क्वैव प्रमाणं प्र­मि­ति­ल­क्ष­णं च त­त्फ­ल­म् उ­प­प­द्ये­त ? प्र­मा­तु­र् अभावे त­द­सं­भ­वा­त् । त ह्य् अ­का­र­कः प्रमाता नाम, प्र­मि­ति­क्रि­या­सा­ध­न­स्य का­र­क­वि­शे­ष­स्य स्व­त­न्त्र­स्य प्र­मा­तृ­तो­प­प­त्तेः । स१८क­ल­का­र्यो­त्प­त्ति­प­रि­च्छि­त्ति­क्रि­य१९योः स­र्व­था­प्य् अ­सा­ध­न­स्य स­त्त्वा­सं­भ­वा­द् अ­व­स्तु­त्वा­प­त्तेः कथ - म् आ­त्म­सि­द्धिः परस्य२० स्यात् ? ख­र­वि­षा­णा­दि­सि­द्धि­प्र­स२१ङ्गात् । ननु२२ चा­त्म­न­श् चे­त­नै­वा­र्थ­क्रि­या­, न पुनः स्व२३व्य­ति­रि­क्त­का­र्य­स्यो­त्प­त्ति­र् ज्ञप्तिर् वा, तस्याः प्र­धा­न­हे­तु­त्वा२४त् । न च १५चेतना पुंसो ऽ­र्था­न्त­र­म् एव, तस्य२५ त­ल्ल­क्ष­ण­त्वा­त् "­चै­त­न्यं पु­रु­ष­स्य स्व­रू­प­म्­" इति व­च­ना­त् । न चा२६नित्या चे­त­ना­, नि­त्य­पु­रु­ष­स्व­भा­व­त्वा­त् साक्षित्वा२७दिवत् तस्याः२८, प्र­धा­न­स्व­भा­व२९त्वे पु­रु­ष­क­ल्प­ना­वै­य­र्थ्या­त् त­द­नि­त्य­त्व- प्र­स­ङ्गा­च् च सु­खा­दि­व­त् । न३० च नि­त्या­या­श् चे­त­ना­याः परस्या३१र्थ­क्रि­या­त्वं वि­रु­द्ध्य­ते धा­त्व­र्थ­रू­पा३२याः क्रियायाः प्र­ति­घा­ता­भा­वा­त् सत्ता३३वत् । ततो ऽ­र्थ­क्रि­या­स्व­भा­व­त्वा­द् आत्मनो व­स्तु­त्व­म् एव । न३४ ह्य् अ­र्थ­क्रि­या­का­र­ण­स्यै­व व­स्तु­त्व­म् अ३५- र्थ­क्रि­या­याः स्वयम् अ­व­स्तु­त्वा­प­त्ते­स् त­त्रा­र्थ­क्रि­या­न्त­रा­भा­वा­द् अ­न्य­था­न­व­स्था­प्र­स­ङ्गा­त् । स्व३६तो ऽ­र्थ­क्रि­या­या व­स्तु­स्व­भा­व­त्वे २० अतः सां­ख्य­म­त­नि­र्घा­ट­न­म् ।  सा­ङ्ख्या­भि­म­ते ।  का­र्यो­त्प­त्तेः ।  का­र­ण­ल­क्ष­ण­म् ।  का­र्य­ल­क्ष­ण­म् ।  श्लो- केन ।  ए­क­रू­प­त­या यः का­ल­त्र­यी­व्या­पी स कूटस्थः । अथवा कू­ट­व­न्नि­र्वि­का­रो यः स्थितः स कूटस्थ उच्यते । अ­न्य­थे­ति शेषः ।  सु­खा­द्य­नु­भ­व­स्य का­र्य­स्यो­त्प­त्तेः प्राग् एव कूटस्थ आत्मा भोगस्य कारकः स्याद् इति संबन्धः । प्राग् एवेति शब्दस्य प­ञ्च­म्य­न्ते­न सह व्या­ख्या­न­म् उ­त्प­त्स्य­मा­न­का­र्या­पे­क्ष­या । त­दु­त्प­त्ता­व् इति स­प्त­म्य­न्ते­न पदेन तु उ­त्प­द्य­मा­न­का­र्या­पे­क्ष­या संबन्धः । १० हे साङ्ख्य यदि का­र­का­भा­वो न तदा त­त्स­द्भा­वः । इति सति । ११ इत्य् उक्ते का­र­क­स­द्भा­व एव न तु कारका- २५भावः कूटस्थे इति दूषणं दत्तं सा­ङ्ख्य­म­ते । १२ यदि । १३ का­र्यो­त्प­त्तेः । १४ कूटस्थे आत्मनि । १५ सु­खा­द्य­नु­भ­व­ल- क्षणा । १६ प्राग् इ­वो­त्प­त्ता­व् अपि का­र­का­भा­व­स्या­वि­शि­ष्ट­त्वा­त् । १७ साङ्ख्यः । १८ किंच । १९ उ­त्प­त्ति­ल­क्ष­णा­या ज्ञा­प्ति­ल­क्ष­णा­या- श् चेत्य् अर्थः । २० साङ्ख्यस्य । २१ अ­व­स्तु­त्वा­प­त्ता­व् अप्य् आ­त्म­सि­द्धि­श् चेत् तर्हि । २२ साङ्ख्यः । २३ स्व­प­दे­न चेतना । २४ प्रधानं हेतुर् य­स्या­स्त­त्त्वा­त् । २५ पुंसः । २६ चेतना अनित्या भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह साङ्ख्यः । २७ प्र­धा­ना­त्म­क­त्व­का­र्यो­त्प­त्ता- व् आत्मा सा­क्षि­त्वे­न वर्तते इति भावः । २८ चे­त­ना­याः । २९ चे­त­ना­याः । अ­ङ्गी­क्रि­य­मा­णे । ३० ननु च नि­त्या­या­श् चे­त­ना­याः ३०कथम् अ­र्थ­क्रि­या­का­रि­त्वं न वि­रु­ध्य­ते इत्य् आ­श­ङ्क्या­ह । ३१ साङ्ख्यस्य । ३२ चे­त­य­ते इति चेतना धा­त्व­र्थ­रू­पा । ३३ यथा नित्यायाः सत्ताया अ­र्थ­क्रि­या­त्वं न वि­रु­ध्य­ते । ३४ नन्व् अ­र्थ­क्रि­या चेतना त­त्स्व­भा­वो जीवस् त­स्या­र्थ­क्रि­या­स्व­भा­व­स्य कथं वस्तु- त्वम् ? अ­र्थ­क्रि­या­का­र­ण­स्यै­व व­स्तु­त्वा­द् इत्य् आ­श­ङ्क्या­ह । ३५ अ­न्य­थे­ति शेषः । ३६ अ­र्थ­क्रि­या­न्त­र­का­रि­त्वा­भा­वे ऽपि । १७९पु­रु­ष­स्या­पि स्वतः श­श्व­द­र्थ­क्रि­या­स्व­भा­व­त्वा­न् नित्यं वस्तुत्वम् अस्तु, वि­क्रि­या­वि­र­हे ऽपि नि­त्य­का­र­क­त्वस्यापि घ­ट­ना­त् । इति कश्चित् सो ऽपि न प­री­क्षा­द् अ­क्ष­धि­ष­णः­, प्र­मा­ण­वि­रो­धा­त्­, प्र­त्य­क्ष­तो ऽ­नु­मा­ना­दे­र् वा नि­त्या­र्थ­क्रियायाः क­दा­चि­द् अ­प­रि­च्छे­दा­त् । स्व­सं­वे­द­न­म् एव नि­त्य­चे­त­नार्थक्रियां प­रि­च्छि­न­त्ती­ति चेन् न, तथा तद्बुद्ध्या­न­ध्य­व­सा- यात् । न हि बु­द्ध्या­न­ध्य­व­सि­तां चेतनां पु­रु­ष­श् चे­त­य­ते­, बु­द्धि­प­रि­क­ल्प­ना­वै­य­र्थ्य­प्र­स­ङ्गा­त्­, सर्वस्य शब्दादे- ०५र् विषयस्य बु­द्ध्य­न­ध्य­व­सि­त­स्यै­व पुंसा सं­वे­द्य­त्वसिद्धेः । स्यान् मतं ऽन चेतना नाम वि­ष­य­भू­ता­र्था­न्त­रं पुंसो ऽस्ति या बु­द्ध्या­ध्य­व­सी­य­ते तस्या१०स् तत्स्व११रू­प­त्वा­त् स्वतः प्र­का­श­ना­च् चऽ इति तद् अप्य् अ­यु­क्तं­, त­द­र्थ­क्रि­या­त्वा­यो­गा­त् । न ह्य् अ­र्थ­क्रि­या­व् अतः स्वरूप१२म् एव स­दा­व­स्था­य्य­र्थ­क्रि­या प्र­सि­द्धा­स्ति­, तस्याः पू­र्वा­का­र­प­रि­त्या­गे­नो­त्त­रा­का­रो­पा१३दानेन च स्व१४स्मिन् परत्र१५ वा प्रतीतेः । सो ऽयं पू­र्वा­प­र­स्व­भा­व­प­रि­हा­रा­व् आ­प्ति­ल­क्ष­णा­म् अ­र्थ­क्रि­यां कौटस्थ्ये ऽपि ब्रुवाणः कथम् अ­नु­न्म­त्तः ? सा ह्य् अ­र्थ­क्रि­यो­त्प­त्ति­र् ज्ञप्तिर् वा । न च श­श्व­द­व­स्थि­ते स­र्व­था­सौ प्र­ती­य­ते­, तत्र १०का­र­क­ज्ञा१६प­क­हे­तु­व्या­पा­रा­सं­भ­वा­त् । न हि पु­रु­ष­स्या­र्थ­स्यो­त्प­त्ति­श् चे­त­ना­क्रि­या येन का­र­क­हे­तो­र् उ­पा­दा­न­स्य सह- का१७रिणो वा व्या­पा­र­स् तत्र भवेत् । त­थो­प­ग१८मे वा तस्या१९नि­त्य­त्वा­नु­ष­ङ्गा­त् कुतः कौ­ट­स्थ्य­सि­द्धिः ? चेत२०ना पुंसो ज्ञ­प्ति­क्रि­ये­त्य् अपि न युक्तं, यतस् तत्र ज्ञा­प­क­हे­तोः प्रमातुः प्र­मा­ण­स्य च व्यापारः स्यात् । स्यान् मतं ऽन पुरुष- ल­क्ष­ण­स्या­र्थ­स्य क्रिया चि­त­ना­ख्यो­त्प­त्ति­र् ज्ञप्तिर् वा । किं तर्हि ? स्वभाव एव, तस्य२१ सर्वदा त­त्स्व­भा­व­त्वा­त्­ऽ इति तद् अप्य् अ­स­त्­, पुंसः२२ परिणा२३म­सि­द्धि­प्र­स­ङ्गा­त्­, प­रि­णा­म­वि­व­र्त­ध­र्मा­व­स्था­वि­का­रा­णां स्व­भा­व­प­र्या­य२४त्वात्१५ननु२५ च ऽ­स्थि­त­स्य ध२६र्मिणः पू­र्वा­का­र­ति­रो­भा­वे­नो­त्त­रा­का­रा­वि­र्भा­वः प­रि­णा­मः । स कथं स्व­भा­व­प­र्या­यः ? सदा- व­स्थि­त­स्य स्व­रू­प­स्य स्व­भा­व­त्वा­त् । एतेन वि­व­र्त­वि­का­रा­व­स्था­नां स्व­भा­व­प­र्या­य­त्वं व्यु­द­स्तं­, वि­व­र्ता­दी­नां का­दा­चि­त्क­त्वा­त् । तत एव ध­र्म­वि­शे­ष२७स्य न स्व­भा­व­प­र्या­य­त्व­म् । ध­र्म­सा­मा­न्य­स्या­पि सा­धा­र­ण२८त्वाद् असत्त्व२९म् एव, श­श्व­द­न­पा­यि­नो ऽ­सा­धा­र­ण­स्य स्व­रू­प­स्य स्व­भा­व­त्वा­त् । ऽ इति कश्चित् सो ऽपि न त­त्त्व­वि­त्­, स­त­ता­व­स्थि­त­स्यै­का­न्त­तः क­स्य­चि­त् स्व­भा­व­स्या­सं­भ­वा­त् । स३० हि न तावत् स­क­ल­प्र­मा­णे­ना­प­रि­च्छि­द्य­मा­नः प्रतिष्ठा३१म् इ­य­र्त्ति­, अ­ति­प्र­स­ङ्गा३२त् । २०प­रि­च्छि­द्य­मा­न­स् तु पू­र्वा­प­रि­च्छि­द्य­मा­न­रू­प­ता­व्य­व­च्छे­दे­न प­रि­णा­म­ल­क्ष­णा­नु­स­र­णा­त् कथं न स्वभावः प­रि­णा­म एव स्याद् यतस् त­त्प­र्या­यो न स्यात् ? एतेन वि­व­र्ता­दी­नां स्व­भा­व­प­र्या­य­त्व­म् उक्तं, त­द्व­त्स्व­भा­व­स्या­पि क­थं­चि­त्का­दा- चि­त्क­त्व­सि­द्धेः । ध­र्म­सा­मा­न्य­स्य तु यथा सा­धा­र­ण­त्वं तथा स्व­भा­व­सा­मा­न्य­स्या­पि­, प­रि­णा­मा­दि­सा­मा­न्य­व­त् । ततः प­रि­णा­मा­दि­वि­शे­षा­णां स्व­भा­व­वि­शे­ष­प­र्या­य­त्वं प­रि­णा­मा­दि­सा­मा­न्या­नां तु स्व­भा­व­सा­मा­न्य­प­र्या­य­ता व्य­व­ति­ष्ठ­ते । पू३३र्वो­त्त­रा­का­र­यो­स् ति­रो­भा­वा­वि­र्भा­वौ तु ना­शो­त्पा­दा­व् एव ना­मा­न्त­रे­णो­क्तौ­, सर्वथा तद३४भावे २५ पु­रु­ष­स्य ।  आत्मनः ।  चे­त­ना­रू­पा­याः ।  नि­त्य­चे­त­ना ए­वा­र्थ­क्रि­या ताम् ।  नि­त्य­चे­त­ना­र्थ­क्रि­या­प्र­का­रे­ण । तद्बुद्ध्या स्व­सं­वे­द­ने­ना­हं सुखी दुःखी वे­त्या­दे­र् ए­वा­नि­त्य­त­या प­रि­च्छे­दा­न् न तु नि­त्या­र्थ­क्रि­या­याः ।  श­ब्दा­दे­र् विषयो घटादि- स् तस्य ।  इति बु­द्धि­क­ल्प­ना­वै­य­र्थ्य­म् ।  चेतना । १० चे­त­ना­याः । ११ पु­रु­ष­स्व­रू­प­त्वा­त् । १२ चै­त­न्य­म् । १३ उ­पा­दा­नं ग्र­ह­ण­म् । १४ आत्मनि । १५ घ­ट­प­टा­दौ । १६ का­र­क­हे­तो­र् ज्ञा­प­क­हे­तो­श् च । १७ प्र­धा­ना­देः । १८ चे­त­ना­या अ­र्थो­त्प­त्ति­रू­प- क्रि­या­त्वे­नो­प­ग­मे । चे­त­ना­याः का­र­क­हे­तु­स­ह­का­रि­हे­त्वा­द्यु­प­ग­मे वा । १९ पु­रु­ष­स्य । २० चे­त­ना­याः पूर्वम् उ­त्प­त्ति­क्रि­या­त्वं निषिध्य ३०ज्ञ­प्ति­क्रि­या­त्वं नि­षि­ध्य­ते । २१ पुंसः कू­ट­स्थ­स्य । २२ एवं सतीति शेषः । २३ पू­र्वा­का­र­स्य त्यागे उ­त्त­रा­का­र­प­रि­ण­म­न­म् एव प­रि­णा­मः । प­रि­णा­म­सि­द्धौ चा­नि­त्य­त्वं सुतरां सिध्यति । २४ प­र्या­या­द­य एते स्व­भा­व­स्य ना­मा­न्त­रा­णि­, न तु भि­न्न­रू­प­स्य । २५ प­रि­णा­म­स्व­भा­व­यो­र् भेदं क­थ­य­न्न् आह साङ्ख्यः । २६ वस्तुनः । २७ सुखादेः । २८ प्र­धा­ना­दा­व् अपि स­त्त्व­प्र­मे­य­त्त्वा­दे­र् धर्म- सा­मा­न्य­स्य वि­द्य­मा­न­त्वा­त् । २९ स्व­भा­व­प­र्या­य­त्वा­स­त्त्व­म् एवेत्य् अर्थः । ३०(­स­त­ता­व­स्थि­तः स्व­भा­वः­) । ३१ (­वा­दि­प्र­ति- वादिषु स्थितिं ने­य­र्ति­) । ३२ ख­र­वि­षा­णा­दे­र् अपि प्र­ति­ष्ठा­प्र­स­ङ्गा­त् । ३३ ननु च स्व­भा­व­प­र्या­य­यो­र् ऐक्यो ऽपि पु­रु­ष­स्य न कौट- ३५स्थ्यहानिः प­रि­णा­म­स्या­वि­र्भा­व­ति­रो­भा­व­रू­प­त्वे­न ना­शो­त्पा­दा­सं­भ­वा­द् इत्युक्ते जैनः प्राह । ३४ ना­शो­त्पा­दा­भा­वे । १८०स्व­भा­व­स्या­सं­भवात् । द् ए­त­द्वि­ना­शो­त्प­त्ति­नि­वा­र­ण­म् अबुद्धि­पू­र्व­कं प्र­त्य­क्षा­दि­वि­रो­धा­त् क्ष­णि­कै­का­न्त- वत् । नेदम् असिद्धं सा­ध­नं­, पु­रु­ष­स्यो­त्पा­द­व्य­य­ध्रौ­व्या­त्म­नः स्व­सं­वे­द­न­प्र­त्य­क्षा­त् स्म­र­णा­त् प्र­त्य­भि­ज्ञा­ना­द् ऊहाद् अनु- मानाच् छ्रुताच् च प्र­मा­णा­त् सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णा­त् प्र­ति­प­त्तेः­, वि­ना­शो­त्प­त्ति­र­हि­त­स्य जा­तु­चि­द­प्र­ती­तेः प्र­त्य­क्षा­दि­वि­रो­ध­स्य नि­श्च­या­त् । एतेन क्ष­णि­कै­का­न्त­नि­द­र्श­नस्य सा­ध­न­वि­क­ल­ता नि­र­स्ता­, सर्वथा स्थिति- ०५हितस्य चेतसः प्र­त्य­क्षा­दा­व् अ­प्र­ति­भा­स­ना­त् त­द्वि­रो­ध­स्य सिद्धेः । सा­ध्य­शू­न्य­ता च न सं­भ­व­ति­, स्थि­ति­मा­त्रा­भि- नि­वे­श­स्ये­व नि­र­न्व­य­क्ष­णि­का­भि­नि­वे­श­स्या­पि मि­थ्या­बु­द्धि­पू­र्व­क­त्वा­त् । एतेनाव्यक्तं नित्यम् ए­वे­त्य­पा­स्तं­, व्यक्तस्यापि नि­त्य­त्वा­नु­ष­ङ्गा­त् नित्याद् अ­व्य­ति­रि­क्त­स्या­प्य् अ­नि­त्य­त्वे चैतन्य१०स्या- प्य् अ­नि­त्य­त्वा­प­त्तेः । स११र्वथा व्य­क्त­स्या­पि नित्यत्वे प्र­मा­ण­का­र­क­व्या­पा­र­वि­रो­धा­त् त­द­प्र­मे­य­म् अ­न­र्थ­क्रि­या­का­रि प्र­स­ज्ये­त । प्र­मा­ण­का­र­कै­र् व्यक्तं१२ व्य१३क्तं चेदिन्द्रि१४या­र्थ­व­त् । १०ते१५ च नित्ये विकार्यं किं साधोस् ते शा­स­ना­द्ब१६हिः ॥ ३८ ॥ १७ हि प्रमाणं नित्यं नाम, त­त्कृ­ता­भि­व्य­क्तेः प्र­मि­ति­रू­पा­या म­ह­द­ह­ङ्का­रा­दौ व्य­क्ता­त्म­नि नि­त्य­त्व­प्र­स­ङ्गा­त् । नापि कारकं नित्यं, त­द्वि­हि­ता­भि­व्य­क्ते­र् उ­त्प­त्ति­रू­पा­याः सा­त­त्य­प्र­स­क्तेः । तथा च न व्यक्तं प्र­मा­ण­का­र­कै­र् अ- भि­व्य­क्त­म् इ­न्द्रि­यै­र् अ­र्थ­व­द् इति शक्यं व१८क्तुं, पूर्वम् अ­न­भि­व्य­क्त­स्य व्य­ञ्ज­क­व्या­पा­रा­द् अ­भि­व्य­क्ति१९प्रतीतेः । अथ म२०तं, प्र­मा­ण­का­र­का­णि व्यवस्थि२१तम् एव भावं व्य­ञ्ज­य­न्ति च­क्षु­रा­दि­व­त् स्वार्थम् । ततो न किञ्चिद् विप्र२२ति- १५षिद्ध म् इति तद् अप्य् अ­स­म्य­क्­, सर्वथा२३ नि­त्य­त्वे­न भा­व­स्या­व्य­व­स्थि­त­त्वा­त् क­थं­चि­द् अ­नि­त्य­स्यै­व प्र­मा­ण­का­र­क­व्या­पा­र- वि­ष­य­त्व­वि­नि­श्च­या­त् । च­क्षु­रा­द­यो हि स्वार्थं रू­पा­दि­क­म् अ­न­भि­व्य­क्त­स्व­भा­व­प­रि­हा­रे­णा­भि­व्य­क्त­स्व­भा­वो­प­पा­द­ने­न च व्य­ञ्ज­य­न्तः स्वयम् अ­व्य­ञ्ज­क­रू­प­त्या­गे­न व्य­ञ्ज­क­त्व­स्वी­क­र­णे­न च व्य­ञ्ज­क­व्य­प­दे­श­भा­जो दृष्टाः । न चैवं२४ प्रमाणं कारकं च प२५रैर् इष्टं त२६योर् नि­त्य­त्वा­भ्यु­प­ग­मा­त् । त­त्कृ­त­स्य च वि­ष­य­वि­शे­ष­वि­ज्ञा­ना­देः शा­श्व­त­त्वा­न् न किञ्चिद् व्य२७क्त्यर्थं पश्या२८मः, क­थं­चि­द् अ­पू­र्वो­त्प२९त्तौ त­दे­का­न्त­वि­रो­धा­त् । न ह्य् अ­ने­का­न्त­वा­दि­न­स् तव साधोः शास- २०ना३०द् ब­हि­र्वि­ष­य­वि­शे­ष­वि­ज्ञा­ना­भि­ला­ष­प्र­वृ­त्त्या­दे­र् उत्पत्तिः क­थं­चि­द् अपूर्वा यु­ज्य­ते­, यतो ऽस्याम् अ­भ्यु­प­ग­म्य­मा­ना­यां नित्य- त्वै­का­न्त­वि­रो­धो न भ­वे­त्­, ३१दभावे वि­का­र्या­नु­प­प­त्तेः । न हि क­थं­चि­द् अ­पू­र्वो­त्प­त्त्य­भा­वो किंचिद् व्य३२ङ्ग्यं कार्यं वा वि­का­र्य­म् उ­प­प­द्य­ते । ३३ वै किंचिद् विरु३४द्धं कार्यका३५र­ण­भा­वा­भ्यु­प­ग­मा­द् इत्य् अ३६ना­लो­चि­त­सि­द्धा­न्तं, कार्यस्य स­द­स­त्व­वि­क­ल्प­द्व­या­न­ति­क्र­मा­त् । त३७त्र, ख­र­वि­षा­ण­व­त् ।  तत्, तस्मात् ।  मि­थ्या­बु­द्धि­र् अबुद्धिः स्यात् ।  नि­द­र्श­नं­, दृष्टान्तः ।  बौ­द्धा­भि­म­त­स्य क्षणि- २५कस्य चेतसो वि­ज्ञा­ना­द्वै­त­स्या­त्म­नः ।  व­क्ष्य­मा­ण­का­रि­क­या आ­त्म­त­त्त्व­स्य नि­त्य­त्व­नि­रा­क­र­णे­न ।  प्र­धा­न­म् ।  म­ह­दा­देः । नित्यात् प्र­धा­ना­द् अ­भि­न्न­स्य म­ह­दा­देः । १० नित्याद् आत्मनो ऽ­भि­न्न­स्य । ११(यदि चेत्य् अ­ध्या­हा­र्य­म्­) । १२ प्र­क­ट­म् । १३ म­ह­दा­दि । १४ य­थे­न्द्रि­यैः स्वार्थो व्यक्तो भवति । १५ सां­ख्य­म­ते ते च प्र­मा­ण­का­र­के नित्ये चेत् तर्हि । १६ प्र­मा­ण­का- र­क­व्या­पा­र­वि­रो­धो न भवति तैर् व्यक्तेर् अ­भि­व्य­क्ति­वि­धा­ना­द् इत्य् आ­श­ङ्का­या­म् आहुः । १७ हे साङ्ख्य । १८ सांख्येन । १९ अत्र चा­भि­व्य­क्ते­र् नि­त्य­त्वे­न पूर्वम् अ­न­भि­व्य­क्त­स्या­भा­वा­द् व्य­ञ्ज­क­व्या­पा­रा­यो­गा­त् । २० सांख्यस्य । २१ अ­भि­व्य­क्ति­स्व­रू­पा­द्य­भा­वा­द् इति ३०भावः । २२ वि­रु­द्ध­म् । २३ द्र­व्य­प­र्या­या­पे­क्ष­या । २४ पू­र्वो­त्त­रा­का­र­प­रि­हा­रा­व् आ­प्ति­प्र­का­रे­ण । २५ साङ्ख्यैः । २६ प्रमाण- का­र­क­योः । २७ व्यक्त्यर्थं व्य­क्ति­नि­मि­त्त­म् इत्य् अर्थः । २८ वयं जैनाः । २९ हे सांख्य, वि­ष­य­वि­शे­ष­स्य यो ज्ञा­ना­दि­स् तस्य कथंचि- द् अ­पू­र्वो­त्प­त्ता­व् अ­ङ्गी­क्रि­य­मा­णा­यां तु । ३० बहिः, सां­ख्या­दि­म­ते । ३१ तस्य, अ­पू­र्व­स्या­भा­वे । ३२ व्य­ञ्ज­यि­तुं योग्यम् । ३३ हे जैन । ३४ नि­त्य­त्व­प­क्षे । ३५ कार्यं म­ह­दा­दि­, कारणं प्र­धा­न­म् । ३६ इति सां­ख्य­व­च­न­म् । ३७ वि­क­ल्प­द्व­य­म­ध्ये । १८१यदि सत् सर्वथा कार्यं पुंवन् नो­त्प­त्तु­म् अर्हति । परिणाम­प्र­कॢ­प्ति­श् च नि­त्य­त्वै­का­न्त­बा­धि­नी ॥ ३९ ॥ न तावत् सतः कार्यत्वं चै­त­न्य­व­त् । न हि चैतन्यं कार्यं, तत्स्व­रू­प­स्य पुंसो ऽपि का­र्य­त्व­प्र­स­ङ्गा­त्­, य- स् तद्वन् म­ह­दा­देः सत एव कार्यत्वं सिद्ध्येत् । नाप्य् अ­स­तः­, सिद्धा­न्त­वि­रो­धाद् ग­ग­न­कु­सु­मा­दि­व­त् । "­अ­स­द- ०५क­र­णा­द् उ­पा­दा­न­ग्रहणात् स­र्व­सं­भ­वा­भा­वा­त् । शक्तस्य श­क्य­क­र­णा­त् का­र­ण­भा­वा­च् च स­त्का­र्य­म्­" इति हि सांख्यानां सिद्धान्तः । स चासतः कार्यत्वे वि­रु­ध्य­ते एव । तथा ऽयत् स­र्व­था­प्य् असत् तन् नो­त्प­द्य­ते । यथा ग­ग­न­कु­सु- मम् । स­र्व­था­प्य् असच् च कार्यं क१०स्यचित् । इत्य् अ­नु­मा­न­वि­रो­ध­श् च प्रत्येयः । नापरम् ए­का­न्त­प्र­का­रा­न्त­र­म् अस्तितत१२ एव न किंचित् कार्यं, केवलं वस्तु१३विवर्त एवेत्य् एकान्तो ऽस्तीति चेन् न, तस्या१४प्य् अ­सं­भ­वा­त्­, वि­व­र्ता­देः पू­र्वो­त्त­र­स्व­भा­व­प्र­ध्वं­सो­त्प­त्ति­ल­क्ष­ण­त्वा­त्, त­थो­प­ग­मे प­रि­णा­म­सि­द्धे­र् अ­ने­का­न्ता­श्र­य­ण­प्र­स­ङ्गा­त् । तद् एतत् १०त्रैलोक्यं१५ व्य१६क्तेर् अपैति नित्य१७त्व­प्र­ति­षे­धा­त्­, अपेत१८म् अप्य् अस्ति वि­ना­श­प्र­ति­षे­धा­द् इत्य् अ­ने­का­न्तो­क्ति­र् अन्ध- स­र्प­बि­ल­प्र­वे­श­न्या­य­म् अ­नु­स­र­ति, स्व­द­र्श­ना१९न­पे­क्षं­, य­थो­प­ल­म्भ­म् आ­श्र­य­स्वी­क­र­णा­त् । त२०द् एवं नि­त्य­त्वै­का­न्त- वा­दि­नां­ — पु­ण्य­पा­प­क्रि­या न स्यात् प्रे­त्य­भा­वः फ२१लं कुतः । ब­न्ध­मो­क्षौ च तेषां न येषां त्वं नासि नायकः ॥ ४० ॥ १५पु­ण्य­पा­प­क्रि­या का­य­वा­ङ्[? ] म­न­स्क­र्म­ल­क्ष­णा शु­भा­ऽ­शु­भा । सा प्रधाने तावन् नास्ति, सर्वथा नित्य२२त्वात् पु­रु­ष­व­त् । तदभा२३वे पु­ण्य­पा­प­योः क्रिया उ­त्प­त्ति­ल­क्ष­णा नास्ति, का­र­णा­भा­वे का­र्या­नु­द­या­त् । त२४तः प्रे­त्य­भा­वो ज­न्मा­न्त­र- ल­क्ष­ण­स् तत्फलं च सु­खा­द्य­नु­भ­व­ल­क्ष­णं कुतः स्यात् ? त२५तो ब­न्ध­मो­क्षौ च य­थो­क्त­ल­क्ष­णौ न स्तस् तेषां येषां२६ त्वम् अ­ने­का­न्त­वा­दी नायको नासि । इति ता­त्प­र्या­र्थः । ततो नि­त्य­त्वै­का­न्त­द­र्श­नं नैतत् प्रे­क्षा­पू­र्व­का­रि­भि- र् आ­श्र­य­णी­यं­, पु­ण्य­पा­प­प्रे­त्य­भा­व­ब­न्ध­मो­क्ष­वि­क­ल्प­र­हि­त­त्वा­न् नै­रा­त्म्या­दि­व­त् । न चैतत् क्वचिद् एकान्ते २०सं­भ­व­ति, कु­श­ला­कु­श­लं कर्मेत्य् अत्र२७ त­द­सं­भ­व­स्य स­म­र्थि­त­त्वा­त् । सत्यम् ए­त­न्नि­त्य­त्वै­का­न्ते दूषणं क्ष­ण­क्ष­यै­का­न्त­स्यै­व प्रा­ती­ति­क­त्वा­द् इति वदन्तं वा२९दिनं प्रत्याहुः२९ । — क्ष­णि­कै­का­न्त­प­क्षे ऽपि प्रे­त्य­भा­वा­द्य­सं­भ­वः । प्रत्यभि३०ज्ञा­द्य­भा­वा­न् न कार्यार३१म्भः कुतः फलम् ॥ ४१ ॥ क्ष­णि­कै­का­न्त­प­क्षे चेत३२सः का­र्या­र­म्भो नास्ति, प्र­त्य­भि­ज्ञा­न­स्मृ­ती­च्छा­दे­र् अ­भा­वा­त् स­न्ता­ना­न्त­र­चि­त्त­व­त् । २५ का­र­ण­स्य प­र्या­य­रू­प­त­या कल्पना ।  अ­न्य­थे­ति शेषः । त­च्चै­त­न्यं स्व­रू­प­म् अस्य स त­त्स्व­रू­पः पुमान् ।  यतो न चैतन्यं कार्यं ततो न म­ह­दा­दे­र् अपि का­र्य­त्व­म् इति संबन्धः ।  चै­त­न्य­व­त् ।  अ­न्य­थे­ति शेषः ।  अ­स­द­क­र­णा­द् इत्यादी- नाम् आ­वि­र्भा­व­ति­रो­भा­वा­र्थं परैर् अ­न­न्त­रं व­क्ष्य­मा­णा­नां हेतूनां वि­रो­धा­द् इत्य् अर्थः ।  मृत्पिण्डे व­र्त­मा­न­त­या­ऽ­स­त्य् अपि घटे उपादा- नतया मृदः स्वी­का­रा­त् ।  कार्यस्य ।  अ­ङ्गी­क्रि­य­मा­णे । १० सांख्यस्य । ११ स­त्त्वा­स­त्त्व­व्य­ति­रि­क्त­म् । १२ परः । यतः सर्वथा सतो ऽ­स­त­श् च कार्यत्वं नास्ति ततः । श्लो­क­स्या­प­रा­र्द्धं व्याख्याति । १३ वस्तु, प्र­धा­न­म् । १४ ए­का­न्त­स्य । १५ प्र­धा­न­म् । ३०१६ व्यक्तिर् म­ह­दा­दि­स् तस्मात् । अपैति ति­रो­भ­व­ति । १७ म­ह­दा­दि­रू­पे­ण प्र­धा­न­स्य नि­त्य­त्व­प्र­ति­षे­धा­त् । १८ त्रि­लो­क्यं­, प्रधान- म् अ­पे­त­म् अपि सत्, अस्ति । १९ सर्वथा नि­त्या­न­पे­क्ष­म् । २० सद् ए­वा­स­द् एव वा उ­त्प­द्य­ते विवर्त एवेत्य् ए­का­न्त­त्र­यं नास्ति (­य­तः­) । एवम् अग्रे व­क्ष्य­मा­ण­प्र­का­रे­ण च । २१ शु­भा­शु­भ­रू­प­म् । २२ प्र­धा­न­स्य । २३ शु­भा­शु­भ­प­रि­णा­मा­भा­वे । पु­ण्य­का­र­णा­भा­वे पुण्यं न स्यात्, पा­प­का­र­णा­भा­वे पापं न स्याद् इत्य् अर्थः । २४ का­र­णा­भा­वे का­र्या­नु­द­या­त् । २५ पु­ण्य­पा­पा­द्य­भा­वा­त् । २६ एकान्त- वा­दि­ना­म् । २७ अ­ष्ट­म­का­रि­का­या­म् । २८ बौद्धम् । २९ स­म­न्त­भ­द्राः । ३० (­पू­र्व­स्म­र­ण­व­र्त­मा­ना­नु­भू­त्योः सं­क­ल­ना­त्म­कं ३५ज्ञानं प्र­त्य­भि­ज्ञा । ३१ का­र्या­दि­व्या­पा­रः । ३२ ज्ञानस्य । १८२त­द­भा­व­श् च प्रत्यभिज्ञातुर् ए­क­स्या­न्वि­त­स्या­भा­वा­त् । सन्तानः कार्यम् आ­र­भ­ते इत्य् अपि मिथ्या, त­स्या­ऽ­व­स्तुत्वविरो- धात् का­र्या­र­म्भ­क­स्य व­स्तु­त्वा­त् । चि­त्त­क्ष­णा­नां चा­व­स्तु­ता­प­त्ति­र् अ­का­र्या­र­म्भ­क­त्वा­त् । न च त­त्का­र्या­र­म्भ­क- त्वाभावे फलं पु­ण्य­पा­प­ल­क्ष­णं सं­भ­व­ति । त­द­भा­वे न प्रे­त्य­भा­वो न बन्धो न च मोक्षः स्यात् । इति क्षण- क्ष­यै­का­न्त­द­र्श­न­म् अ­हि­त­म्­, अ­सं­भ­व­त्प्रे­त्य­भा­वा­दि­त्वा­द् उ­च्छे­दै­कान्तवद् ध्रौव्यैकान्ता­भ्यु­प­ग­म­व­द् वा । न हि ०५स­र्व­थो­च्छे­दै­का­न्ते शू­न्य­ता­ल­क्ष­णे नि­त्य­त्वै­का­न्ते वा प्रे­त्य­भा­वा­दिः सं­भ­व­ति­, यतो ऽयं दृष्टान्तः सा­ध­न­ध­र्म- विधुरः स्यात् । नापि प्रे­क्षा­व­तां त­दा­श्र­य­णं हि­त­त्त्वे­न मतं, येन सा­ध्य­वि­क­लः स्यात् । अथ मतम् ए­त­त्­, क्ष­णि­क­त्वे ऽपि चि­त्त­क्ष­णा­नां वासनावशात् प्र­त्य­भि­ज्ञा­नं तद् एवेदं सु­ख­सा­ध­न­म् इति स्म­र­ण­पु­र­स्स­र­म् उ­त्प­द्य­ते । ततो ऽ­भि­ला­षा­त् त१०त्सा­ध­ना­य प्र­वृ­त्ति­र् इति का­र्या­र­म्भा­त् पु­ण्य­पा­प­क्रि­या­सि­द्धेः प्रे­त्य­भा­वा­दि­सं­भ­वा­द् अ­सं­भ­व­त्प्रे­त्य­भा­वा­दि­त्वा- द् इति हेतुर् असिद्धो न सा­ध्य­सा­ध­ना­या­ल­म् इति११, तद् अ­स­त्­, भिन्नका१२ल­क्ष­णा­ना­म् अ­सं­भ­द्वा­स­न­त्वा­द् अकार्य- १०कारण१३वत् । पूर्वम् एव चित्तम् उ­त्त­रो­त्प­त्तौ वासना त­त्का­र­ण­त्वा१४द् इति चेन् न, नि­र­न्व­य­क्ष­णि­क१५त्वे का­र­ण­स्यै­वा­सं­भ- वात् । तथा हि । न विन१६ष्टं का­र­ण­म् अ­स­त्त्वा­च् चि­र­त­रा­ती­त१७वत् । स­म­न­न्त­रा­ती­तं का­र­ण­म् इति चेन् न, समन- न्तरत्वे ऽप्य् अ­भा­वा­वि­शे­षा­त् । न च पू­र्व­स्यो­त्त­रं कार्यं, तदस१८त्य् एव हि भा१९वाद् वस्त्वन्त२०रवद् अ­ति­क्रा­न्त२१तम - वद् वा, यतः पूर्वस्य का­र­ण­त्व­नि­र्ण­यः स्य२२त् । त­द­न्व­य­व्य­ति­रे­का­नु­वि­धि­ना­द् उत्तरं त२३त्कार्यम् इति चेन् न, तस्या- सिद्धेः । न हि समर्थे ऽस्मि२४न् सति स्वयम् अ­नु­त्पि­त्सोः पश्चाद् भ­व­त­स् त­त्का­र्य­त्वं स­म­न­न्त­र­त्वं वा नित्यव२५t, १५तद्भावे स्वयम् अ­भ­व­त­स् त­द­भा­वे एव भ­व­त­स् त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­वि­रो­धा­त् । क्ष२७णि­कै­का­न्ते कार२७णाभावा- विशेषे ऽपि का­र्यो­त्प­त्ति­स­म­य­नि­य­मा­व­कॢ२८प्तौ कस्य२९चित् कौटस्थ्ये ऽपि त­त्क­र­ण­स­म­र्थ­स­द्भा­वा­भे­दे ऽपि कार्य- जन्मनः का­ल­नि­य­मः किन् न स्या३०त् ? वि­शे­षा­भा­वा­त् । यथैव हि स्वदेश३१व­त्स्व­का­ले सति कारणे समर्थे कार्यं जा­य­ते­, ना­स­ती­ति त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­यी­ष्य३२ते तथा स्वकाले ऽ­ना­द्य­न­न्ते सति समर्थे नित्ये स्वसम३३ये कार्यम् उ­प­जा­य­मा­न­म् अ­न्य­दा­नु­प­जा­य­मा­नं त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि कथं ना­नु­म­न्य३४ते ? सर्वदा समर्थे २०नित्ये कारणे सति स्वकाले एव कार्यं भवत् कथं त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा३५यीति चेत् तर्हि का­र­ण­क्ष­णा­त् पूर्वं पश्चाच् चा­ना­द्य­न­न्ते त­द­भा­वे वि­शे­ष­शू­न्ये३६ ऽपि क्व३७चिद् एव त­द­भा­व­स­म­ये भ­व­त्का­र्यं कथं त­द­न्व­य­व्य­ति­रे­का­नु­वि- आत्मनः ।  हे सौ­ग­त­, यदि सन्तानः कार्यम् आ­र­भ­ते तर्हि सं­ता­न­स्या­व­स्तु­त्व­क­थ­नं यत् तद् वि­रु­ध्य­ते इत्य् अर्थः । ननु च का­र्या­र­म्भ­क­त्वा­भा­वे फलं भ­वि­ष्य­ती­ति बौ­द्धे­ना­श­ङ्कि­ते आह ।  इति हेतोः ।  उ­च्छे­दै­का­न्तः­, शू­न्य­तै­का­न्तः । ध्रौ­व्यै­का­न्तो­, नि­त्य­त्वै­का­न्तः ।  सौ­ग­त­स्य ।  ना­श­स­न्त­ति­प­ति­ता­नां चि­त्त­क्ष­णा­नां पूर्वं पूर्वं विज्ञानं वासना ।  प्रत्यभि- २५ज्ञानात् । १० तस्य सुखस्य सा­ध­ना­य । ११ इति बौद्धोक्तं न सत् । १२ भिन्नः कालो येषां ते भि­न्न­का­लाः ते च ते क्षणाश् च तेषाम् । क्षणा ज्ञा­न­क्ष­णाः । १३ येषां का­र्य­का­र­ण­सं­ब­न्धो नास्ति ता­दृ­शा­नां घ­ट­प­टा­दि­क्ष­णा­नां भि­न्न­का­ल­त्वे­ना- सं­भ­व­द्वा­स­न­त्वं बौद्धैर् मन्यते यथा । १४ पू­र्व­चि­त्त­क्ष­ण­म् उ­त्त­र­चि­त्त­क्ष­ण­स्य कारणं यतः । १५ सर्वेषां ज्ञा­न­क्ष­णा­ना­म् । १६ क्षणि- क­स्व­रू­पं पूर्वं चित्तं विनष्टं सन् न का­र­ण­म् । १७ (यथा चि­र­त­रा­ती­तं चित्तं न का­र­ण­म् उ­त्त­र­स्य चित्तस्य तथा स­म­न­न्त­र­म् अपि, असत्त्वे- नो­भ­यो­र् अ­वि­शे­षा­द् इत्य् अर्थः) । १८ पू­र्व­स्या­भा­वे । १९ उ­त्त­र­क्ष­ण­स्य । २० दे­व­द­त्त­य­ज्ञ­द­त्त­चि­त्त­क्ष­ण­व­त् । २१ यथा अ­ति­क्रा­न्त- ३०तमा (­चि­र­त­रा­ती­ता इत्य् अर्थः) ज्ञा­न­क्ष­णा न का­र­ण­म् । २२(अपि तु न स्याद् एव) । २३(तस्य पू­र्व­स्य­) । २४ पू­र्व­स्मि­न् चित्ते । २५ समर्थे स­ती­त्या­दि पूर्वोक्तं नित्ये ऽपि यो­ज­नी­य­म् । नि­त्य­वि­ष­य­क­म­ग्रे च स्प­ष्टी­क­रि­ष्य­ते । २६ सौ­ग­ता­भि­प्रा­य­म् अनूद्य दू­ष­य­ति जैनः । २७ चि­र­त­रा­ती­त­स­मी­प­व­र्ति­नोः । २८ अ­व­कॢ­प्तिः कल्पना । २९ सांख्यस्य । ३० तथा च सत्य्ऽ[? -ऽ]अर्थक्रि- या­का­रि­त्वा­त् कू­ट­स्थ­म् अपि वस्तु स्यात् । ३१ का­र्य­प्र­दे­शे का­र­ण­रू­पे सति यथा कार्यम् असति च न, तथा । ३२ त्वया बौद्धेन । ३३ का­र्य­क्ष­णे । ३४ बौद्धेन । ३५ इति बौ­द्धे­ना­श­ङ्क्य­ते चेत् तर्हि । ३६ अ­भा­व­रू­प­त्वे­ना­वि­शि­ष्टे इत्य् अर्थः । ३७ उ­त्त­रा­न­न्त­र­रू­पे ३५का­र­णा­भा­व­स­म­ये एव न तु पू­र्वा­न­न्त­र­रू­पे का­र­णा­भा­वे नाप्य् उ­त्त­रो­त्त­रा­न­न्त­र­रू­पे वेति ता­त्प­र्य­म् । १८३धायि ? इति न कश्चिद् विशेषः । तद् एवम् अ­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­भा­वाविशेषे ऽपि क्ष­णि­कै­का­न्ते एव कार्य- जन्मेति व­च­न­म् अ­भि­नि­वे­श­मा­त्र­नि­ब­न्ध­न­म् । तथा चाकस्मिकत्वं स्यात्, समर्थं का­र­ण­म् अ­न­पे­क्ष्य स्वयम् अभि- म­त­स­म­ये भवतः कार्यस्य नि­र्हे­तु­क­त्व­प्र­स­क्ते­र् नित्यका­र्य­व­त् । उभयत्रा­वि­शे­षे­ण कथंचिद् अ­नु­प­यो- गे ऽपि क्वचिद् व्य­प­दे­श१०क­ल्प­ना­या­म् अन्यत्रा११पि किं न भवेत् ? क्ष­णि­क­स्य का­र­ण­स्य सर्वथा कार्यं प्र­त्यु­प­यो­गा- ०५भावे ऽपि तस्येदं कार्यम् इति व्य­प­दि­श्य­ते­, न पुनर् नित्यस्य तादृ१२श इति न किंचिन् नि­ब­न्ध­न­म् अन्यत्र म­हा­मो­हा­त् । नित्यस्य प्र­ति­क्ष­ण­म् अ­ने­क­का­र्य­का­रि­त्वे क्रमशो ऽ­ने­क­स्व­भा­व­त्व­सि­द्धेः कथम् एकत्वं स्याद् इति चेत् क्षणिक१३स्य कथम् इति समः प­र्य­नु­यो­गः । स१४ हि क्ष­ण­स्थि­ति­र् एको ऽपि भावो ऽ­ने­क­स्व­भा­व­श् चित्रका१५र्यत्वान् ना­ना­र्थ­व­त् । न हि का­र­ण­श- क्ति­भे­द­म् अ­न्त­रे­ण का­र्य­ना­ना­त्वं युक्तं रू­पा­दि­ज्ञा­न१६वत् । यथैव हि क­र्क­टि­का­दौ रू­पा­दि­ज्ञा­ना­नि रू­पा­दि­स्व­भा­व- भे­द­नि­ब­न्ध­ना­नि तथा क्षण१७स्थितेर् ए­क­स्मा­द् अपि भावात् प्र­दी­पा­दे­र् व­र्ति­का­मु­ख१८दा­ह­तै­ल­शो­षा१९दि­वि­चि­त्र­का­र्या­णि श२०क्ति- १०भे­द­नि­मि­त्त­का­नि व्य­व­ति­ष्ठ­न्ते । अन्य२१था रू­पा­दे­र् नानात्वं न सि­ध्ये­त्­, च२२क्षु­रा­दि­सा­म­ग्री­भे­दा­त् त­ज्ज्ञा­न­नि- र्भा­स­भे­दो ऽ­व­क­ल्प्ये­त २३, क­र्क­टि­का­दि­द्र­व्यं तु रू­पा­दि­स्व­भा­व­भे­द­र­हि­त­म् एकम् अ­नं­श­म् इति वद२४तो ऽपि नि­वा­र­यि­तु­म् अशक्तेः । २५क्षु­रा­दि­बु­द्धौ रू­पा­दि­व्य­ति­रि­क्त­स्य द्र­व्य­स्या­प्र­ति­भा­स­ना­द् रू­पा­द­यो ना­नै­वे­ति चेत् तर्हि व­र्ति­का­मु­ख­दा­हा­दि­का­र्या- नु­मा­न­बु­द्धि­षु वि­चि­त्र­त­च्छ­क्ति­व्य­ति­रे­के­ण प्र­दी­प­क्ष­ण­स्यै­क­स्या­प्र­ति­भा­स­ना­न् ना­ना­श­क्त­य एव किं न स्युः ? ननु च ऽ­श­क्ति­श­क्ति­म­तो­र् अ­र्था­न्त­रा­न­र्था­न्त­र­भा­व­प­क्ष­योः श­क्ती­ना­म् अघ२६टनान् न ताः प­र­मा­र्थ­स­त्यः सं­भा­व्य­न्ते । १५तत२७स् तासाम् अ­र्था­न्त­र­भा­वे व्य२८प­दे­शा­नु­प­प­त्तिः सं­ब­न्धा­भा­वा­त् । तेन२९ तासाम् उ­प­का­र्यो­प­का­र­क­भा­व­सं­ब­न्ध- क­ल्प­ना­यां य३०दि श­क्ति­म­ता श­क्त्य­न्त­रैः शक्तय उ­प­क्रि­य­न्ते त­दा­न­व­स्था­, अ­प­रा­प­रा­र्था­न्त३१र­श­क्ति­प- रि­क­ल्प­ना­त् । तस्य श­क्ति­भि­र् उ­प­का­रे ऽ­ने­को­प­का­र्य­रू­प­ता३२पत्तिः । त­दु­प­का­र्य­रू­पा­णां ततो भेदे त­स्या­नु­प­का३३रात् त­द्व्य­प­दे­शा३४नु­प­प­त्ति­स् त­द­व­स्था । ३५तैस् त३६स्यो­प­का­र­क­र­णे ऽ­न­व­स्थि­ति­र् एव प­रा­प­रो­प­का­र्य­रू­प­प­रि­क­ल्प- नात् । श­क्ति­म­तः श­क्ती­ना­म् अ­न­र्था­न्त­र­भा­वे श­क्ति­मा­न् एव, न शक्तयो नाम अन्यत्रा३७त­द्व्या­वृ­त्ति­भ्यः २०क­ल्पि­ता­भ्यः­ऽ इति चेन् न३८, रू­पा­दी­ना­म् अपि द्रव्याद् अ­र्था­न्त­रा­न­र्था­न्त­र­भा­व­वि­क­ल्प­यो­र् अ­घ­ट­ना­त् प­र­मा­र्थ­स­त्त्वा­भा- वानुष३९ङ्गात् प्रकृ४०त­दो­षो­प­नि­पा­ता­वि­शे­षा­त्­, प्रत्यक्ष४१बुद्धौ प्र­ति­भा­स­मा­ना रू­पा­द­यः प­र­मा­र्थ­स­न्तो न पुनर् अनु- मा­न­बु­द्धौ प्र­ति­भा­स­मा­नाः शक्तय इति वक्तुम् अशक्तेः क्ष४२ण­क्ष­य­स्व­र्ग­प्रा­प­ण­श­क्त्या४३दीनाम् अ­प­र­मा­र्थ­स­त्त्व­प्र­स­ङ्गा­त् । नि­त्य­क्ष­णि­क­योः ।  उ­भ­य­प­क्ष­योः साम्यं यस्मात् तत्, तस्मात् ।  नि­त्य­क्ष­णि­क­योः ।  न तु नित्ये ।  कार्यस्य । यथा सां­ख्य­म­ते नित्यं कार्यं नि­र्हे­तु­क­म् ।  क्ष­णि­क­नि­त्य­योः पक्षयोः ।  अ­न्व­य­व्य­ति­रे­क­प्र­का­रे­ण ।  क्षणिके । २५१० क्ष­णि­क­स्ये­दं कार्यम् इति । ११ नित्येपि । १२ कार्यं प्र­त्य­नु­प­यो­गि­नः । १३ क्ष­णि­क­स्य प्र­ति­क्ष­ण­म् अ­ने­क­का­र्य­का­रि­त्वे इत्यादि सर्वं यो­ज­नी­य­म् । १४ क्ष­णि­क­स्या­ने­क­स्व­भा­व­त्वं नास्तीति कथं समः प­र्य­नु­यो­ग इत्य् आ­रे­का­या­म् आहुर् जैनाः । १५ चि­त्र­का­र्य­नि- ष्पा­द­क­त्वा­त् । १६ यथा रू­पा­दि­ज्ञा­ना­नां का­र्य­भू­ता­नां का­र­ण­श­क्ति­ना­ना­त्वं विना न प्रा­दु­र्भा­वः । १७ क्ष­णि­का­त् । १८ मुख- म् अग्रम् । १९ आ­दि­प­दे­न त­मो­नि­र­स­न­क­ज्ज­ल­मो­च­ना­र्थ­प्र­का­श­ना­दी­नां ग्र­ह­ण­म् । २० प्र­दी­प­ग­त­श­क्ति­भे­द­नि­मि­त्त­का­नि । २१ श­क्ति­भे­दो नो चेत् तर्हि । २२ तथा च किं स्यात् ? । २३(­सां­ख्ये­न­) । २४ सांख्यस्य । २५ पुनर् आह बौद्धः । ३०२६ श­क्ति­म­तः शक्तयो भिन्ना अभिन्ना वेति वि­क­ल्प­द्व­ये क्रि­य­मा­णे ऽपि शक्तयो न घटन्ते यतः । २७ श­क्ति­म­तः । २८ शक्ति- मत एताः शक्तय इति व्य­प­दे­श­स्य । २९ श­क्ति­म­ता । ३० श­क्त­मि­तां शक्तय उ­प­क्रि­य­न्ते वा शक्तिभिः श­क्ति­मा­न् उ­प­क्रि­य­ते इति वि­क­ल्प­द्व­यं कृत्त्वा नि­वा­र­य­ति बौद्धः । ३१ अ­र्था­न्त­र­श­ब्द­स्य भिन्नोर्थः । ३२ श­क्ति­म­तः । ३३ उ­प­का­र्य­रू­पैः श­क्ति­म­तः उ­प­का­रा­क­र­णा­त् । ३४ श­क्ति­म­त एतान्य् उ­प­का­र्या­णी­ति । ३५ उ­प­का­र्य­रू­पैः । ३६ श­क्ति­म­तः । ३७ बौ­द्ध­म­ते पदार्था अत- द्व्या­वृ­त्ति­रू­पा एव । न ता अताः । अताभ्यो व्या­वृ­त्त­यः अ­त­द्व्या­वृ­त्त­यः । ताभ्यो ऽ­त­द्व्या­वृ­त्ति­भ्यः । अ­श­क्ति­व्या­वृ­त्ति­भ्य इत्य् अर्थः । ३५अ­श­क्ति­व्या­वृ­त्ताः शक्तयः । इति व्या­वृ­त्ति­रू­पाः शक्तीर् वि­हा­या­न्याः शक्तयो न सन्तीत्य् अर्थः । ३८ जैना आहुः । ३९ रूपादी- नाम् । ४० अ­र्था­न्त­रा­न­र्था­न्त­र­प­क्ष­यो­र् व्य­प­दे­शा­नु­प­प­त्ति­र् एकत्वं चेति प्र­कृ­त­दो­षः । ४१ नि­र्वि­क­ल्प­के । ४२ अ­न्य­थे­ति शिष्यते । ४३ अ­नु­मा­न­बु­द्धौ प्र­ति­भा­स­मा­ना­ना­म् । १८४क्षण­क्ष­या­दी­नां प्रत्यक्षे प्र­ति­भा­ता­ना­म् एव विप­री­ता­रो­प­व्य­व­च्छे­दे ऽ­नु­मा­न­व्या­पा­रा­द­दो­ष इति चेत् तर्हि नानाकार्य- ज­न­न­श­क्ती­ना­म् अपि प्रत्यक्षे ऽ­व­भा­ता­ना­म् एव समारो­प­व्य­व­च्छे­दे का­र्या­नु­मा­न­व्या­पा­रा­त् कश्चिद् अपि दोषो मा भूत् । ना­ना­का­र्य­द­र्श­ना­त् त­ज्ज­न­न­श­क्ति­र् एका तादृश्य् अ­नु­मी­य­ते­, न पुनर् ना­ना­श­क्त­य इति चेत् तर्हि ना­ना­रू­पा­दि­ज्ञा­न­नि- र्भा­स­भे­दा­त् तादृ­शै­क­स्व­भा­वो द्रव्यस्य व्य­व­स्था­प्ये­त­, न पुनर् ना­ना­रू­पा­द­य इति समः समाधिः । प्र१०दी­प­क्ष­ण- ०५स्यैकस्य व­र्ति­का­मु­खा­दि­स११ह­का­रि­सा­म­ग्री­भे­दा­त् तद्दाहा१२दि­वि­चि­त्र­का­र्य­ज­न१३नं न पुनः स्व­भा­व­भे­दा­द् इति चेत् त१४र्हि क­र्क­टि­का­दि­द्र­व्ये च­क्षु­रा­दि­स­ह­का­रि­सा­म­ग्री­भे­दा­द् रू­पा­दि­ज्ञा­न­नि­र्भा­स­भे­दो न पुना रू­पा­द्य­ने­क­स्व­भा­व­भे­दा- द् इति नि­श्ची­य­ते१५ । यु­ग­प­दे­का­र्थो­प­नि­ब­द्ध­दृ­ष्टी­ना­म् अपि भ­वि­त­व्य­म् एव प्र­ति­भा­स­भे­दे­न­, का­र­ण­सा­म­ग्री- भेदात्१६ । अन्यथा दर्शन१७भेदो ऽपि मा भूत् । न चैवं१८, प्र­त्या­स­न्ने­त१९रयोर् वै­श­द्ये­त­र­नि­र्भा­सो­प­ल­ब्धेः । सेय२०म् उ­भ­य­तः पा­शा­र­ज्जुः सौ­ग­ता­नां­, रू२१पा­दि­ज्ञा­न­नि­र्भा­स­भे­दा­द् रू­पा­दि­भे­दं व्य­व­स्था­प­य­तः२२ प्र­दी­प­क्ष­ण­स्यै- १०कस्य का­र्य­वै­चि­त्र्या­त् स्वभाव२३भे­द­प्र­स­ङ्गा­त्­, त२४स्यै­क­स्व­भा­व­त्वं व्य­व­स्था­प­य­तो रू­पा­दि­ना­ना­त्वा­व्य­व­स्था­प­ना­त् । २५कृत् का­र­ण­स्व­भा­व­भे­द­म् अ­न्त­रे­ण यदि का­र्य­ना­ना२६त्वं, क्र२७मशो ऽपि कस्य२८चिद् अ­पे­क्षि­त­स­ह­का­रि­णः कार्य- सन्तितः किं न स्या२९त् ? स३०ह­का­रि­ण­स् त­द्धे­तु­स्व­भा­व­म् अ­भे­द­य­न्तो ऽपि का­र्य­हे­त­वः स्युः क्ष­ण­क्ष­य­व­त् । यथैव हि क्ष­णि­क­स्व­ल­क्ष­ण­स्य ना­ना­का­र्या­णि यु­ग­प­दु­प­ज­न­य­तः स­ह­का­रि­का­र­णा­नि न कञ्चिद् अतिश३१यं त३२तो भिन्नम् अ- भिन्नं वा स­मु­प­ज­न­य­न्ति । किं तर्हि ? कार्याण्य् एव भि­न्न­स्व­भा­वा­नि विदध३३ति । तथैव नि३४त्यस्यापि । ३५ हि १५कादाचि३६त्कानि तत्त३७त्कर्तुं स­म­र्था­नी­ति स्थि­रो­र्थ­स् त३८त्क३९र­ण­स्व­भा­वं जहाति त­द्बु­द्धि­पू­र्व­क­त्वा४०भावात् क्ष­णि­क­सा­म­ग्री­स­न्नि­प­ति­तै­क­का­र­णा­न्त­र­व­त् । न हि क्ष­णि­क­क्षि­त्यु­द­का­दि­सा­म­ग्र्या४१म् अ­न्त्य­क्ष­ण­प्रा­प्ता­या­म् अङ्कुर- ज­न­न­स­म­र्था­यां सत्यां त­त्स­न्नि­प­ति­तं बीजं का­र­णा­न्त­र­म् अ­ङ्कु­र­ज­न­न­स्व­भा­वं ज­हा­ति­, तस्य४२ त­द­का­र्य­त्व­प्र­स­ङ्गा­त् । न हि हेतवः४३ प­र­स्प­र­मी­र्ष्या­व­लि­प्ताः क्वचिद् एकत्र कार्ये ये­नै­क­स्य तत्र व्यापारे ऽपरे नि­व­र्ते­र­न् । क्ष४४णिको ऽर्थः स्वा­न्त्य­का­र­ण­सा­म­ग्री­स­न्नि­प­ति­तः स्व­का­र्य­का­री तादृ४५श­स्व­हे­तु­स्व­भा­वा­द् उत्पन्न४६त्वात्, न पुनर् नित्य४७४८ति क­ल्प­यि­त्वा­पि २० सौगतः ।  वि­प­री­त­म् अ­क्ष­णि­क­त्व­म् ।  जैनः ।  नाना, व­र्ति­का­दा­हा­दि ।  वि­प­री­त­स­मा­रो­पः श­क्त्य­भा­वः ।  ना­ना­का­र्य- कारिणी ।  ता­दृ­शो­, रू­प­र­सा­द्य­ने­क­ज्ञा­न­रू­प­का­र्य­ज­न­न­स­म­र्थ एकः स्वभावः कश्चित् ।  क­र्क­टि­का­देः ।  (­बौ­द्ध­स् तु रूपा- दीनां भि­न्न­त्व­म् अ­भि­म­न्य­ते इति तस्यैव म­त­वि­रो­ध­स् त­द्यु­क्त्या­) । १० पुनः सौगतः । ११ आ­दि­प­दे­न तै­ल­शो­ष­ण­त­मो­नि­वा­र­ण- क­ज्ज­ल­मो­च­न­प­दा­र्थ­प्र­का­शा­नां ग्र­ह­ण­म् । १२ तै­ल­शो­ष­णा­दि आ­दि­प­दे­न । १३ स्यात् । १४ जैनः । १५ न च बौ­द्धै­स्त­था म­न्य­ते­, रू­पा­द्य­ने­क­स्व­भा­व­भे­दा­भि­म­न­ना­त् । १६ दू­रा­दू­रा­दि­त­या । १७ वि­श­दा­वि­श­द­त­या । १८ किन्त्व् अस्त्य् एव द­र्श­न­भे­दः । २५१९ द­र्श­न­योः । २० ततश् च । २१ पा­शा­र­ज्जु­त्व­म् एव वि­वृ­णो­ति । २२ सौ­ग­त­स्य । २३ स्व­भा­व­भे­दः­, श­क्ति­भे­दः । प्र­दी­प­क्ष- णस्य । २४ प्र­दी­प­क्ष­ण­स्य । २५ किं च दू­ष­णा­न्त­र­म् । २६ क्षणिके । २७(­त­र्ही­त्य् अ­ध्या­हा­रः­) । २८ नित्यस्य । २९ (यत- स् तत्र बौद्धेन दूषणं दीयते । न दा­त­व्य­म् इत्य् अर्थः) । ३० नित्ये स्व­भा­व­भे­द­म् अ­कु­र्व­तां स­हा­का­रि­णां ना­ना­का­र्य­का­रि­त्वं कथं स्याद् इत्य् आ­श­ङ्का­या­म् आहुर् जैनाः । ३१ स्व­भा­व­भे­द­म् । ३२(­क्ष­णि­क­स्व­ल­क्ष­णा­त्­) । ३३ स­ह­का­रि­का­र­णा­नी­ति क­र्तृ­प­द­म् । ३४ नि­त्य­स्या­पि ना­ना­का­र्या­णि क्र­मे­णो­प­ज­न­य­तः स­ह­का­रि­का­र­णा­नि न कंचिद् इत्यादि वि­द­ध­ती­त्य् ए­त­त्प­र्य­न्तं वाक्यम् अत्र द्रष्ट- ३०व्यम् । ३५ स­ह­का­रि­भि­र् एव कार्यस्य कृ­त­त्वा­त् किं नि­त्य­प­रि­क­ल्प­न­या ? इत्य् आ­श­ङ्क्या­म् आहुः । ३६ स­ह­का­री­णि । ३७ विवक्षि- तम् । ३८ नित्यः । ३९ तस्य वि­व­क्षि­त­का­र्य­स्य । ४० नि­त्य­स्या­र्थ­स्यै­ता­नि (­स­ह­का­रि­का­र­णा­नि­) अत्र कार्ये स­म­र्था­नि­, मया नित्येन किं क­र्त­व्य­म् इति यद् इदं बु­द्धि­पू­र्व­क­त्वं त­द­भा­वा­त् प­र­मा­ण्वा­दी­ना­म् अ­चे­त­न­त्वा­त् । ४१ स­ह­का­रि­रू­पा­या­म् । ४२ बीजस्य । ४३ स­ह­का­रि­ण उ­पा­दा­न­रू­पा­श् च । ४४ हे जैन, नित्यात् क्ष­णि­क­स्य विशेषो ऽस्तीति बौ­द्ध­म­तं द­र्श­य­न्न् आह जैनः । ४५ ता­दृ­शः­, का­र्य­का­रि­रू­पः । ४६ क्ष­णि­का­र्थ­स्य । ४७ नित्यः का­र्य­का­री न, ता­दृ­श­स्व­हे­तु­स्व­भा­वा­द् अ­नु­त्प­न्न­त्वा­त् । ३५४८ जैन आह । हे सौगत । १८५स्व­हे­तु­प्र­कृ­तिं भावनां स्व­प्र­कृ­ति­र् अ­व­श्य­म् अ­न्वे­ष्या­, तत्स्व­भा­व­व­शा­त् तत्का­र­ण­प्र­कृ­ति­व्य­व­स्था­प­ना­त् द् अयम् अ­का­र­णो ऽपि स्व­भा­व­नि­य­तो ऽर्थः स्यात् नु च क्ष­णि­क­स्य क्षणाद् ऊर्ध्वम् अस्थानं स्वप्रकृतिर् वि­न­श्व­र­त्वा­द् अ­न्वि­ष्य­ते । वि­ना­श­स्व­भा­व­नि­य­त­त्वं च विन- श्व­र­त्वं­, न पुनः का­ला­न्त­रा­व­स्था­यि­नः क­दा­चि­न् नाशित्वम् अ­हे­तु­क­त्वा­द् वि­ना­श­स्य । तथा हि । यद् यद् भावं प्रत्यन- ०५पेक्षं तत् तद् भा­व­नि­य­त­म् । य­था­न्त्य­का­र­ण­सा­म­ग्री स्व­का­र्यो­त्पा­द­नं प्र­त्य­न­पे­क्षा त१०त्स्व­भा­व­नि­य­ता­, विनाशं प्र­त्य­न­पे­क्ष­श् च भावः११ । इति स्व­भा­व­हे­तुः१२ । न तावद् अयम् अ­सि­द्धः­, क­ल­शा­दे­र् वि­ना­श­स्य मु­द्ग­रा­दि­हे­तु­भि­र् व्य­ति­रि­क्त- स्या­व्य­ति­रि­क्त­स्य वा क­र­णा­सं­भ­वा­त्­, तं१३ प्रति त१४द­न­पे­क्ष­त्व­सि­द्धेः । घ­टा­दे­र् व्य­ति­रि­क्त­स्य वि­ना­श­स्य करणे १५द­व­स्थ­त्व­प्र­स­ङ्गा­द् विन१६ष्ट इति प्रत्ययो न स्या१७त् । वि­ना­श­सं­ब­न्धा­द् विनष्ट इति प्र­त्य­यो­त्प­त्तौ वि­ना­श­त­द्व­तोः कश्चित् संबन्धो वक्तव्यः । स च तावत् ता­दा­त्म्य­ल­क्ष­ण­स् त१८योर् भे­दो­प­ग­मा­त् । नापि त­दु­त्प­त्ति­ल१९क्षणो घ­टा­दे­स् त- १०दका२०र­ण­त्वा­त् तस्य मु­द्ग­रा­दि­नि­मि­त्त­क­त्व­व­च­ना­त् । त२१दु­भ­य­नि­मि­त्त­त्वा­द् अदोष इत्य् अप्य् अ­सा­रं­, मु­द्ग­रा­दि­व२२द्विनाशो- त्त­र­का­ल­म् अपि कु­म्भा­दे­र् उ­प­ल­म्भ­प्र­स­ङ्गा२२त् । कुटा२४देः स्व­वि­ना­शं परिणा२५मान्तरं लक्षणं प्र­त्यु­पा­दा­न­का­र­ण­त्वा­न् न तत्का२६ले द­र्श­न­म् इत्य् अपि न यु२७क्तं, प­रि­णा­मा२८न्त­र­स्यै­व हे­त्व­पे­क्ष­त्व­सि­द्धेः­, वि­ना­श­स्य त­द्व्य­ति­रि­क्त­हे­त्व­न­पे­क्ष२१त्वव्यव- स्थितेः सु­ग­त­म­त­सि­द्धि­प्र­स­क्तेः । सु­ग­त­म­तं हि न सर्वथा वि­ना­श­स्य नि­र्हे­तु­क­त्व­म् । किं तर्हि ? का­र्य­ज­न३०- हे­तु­व्य­ति­रि­क्त­हे­त्व­न­पे­क्ष­त्व­म् इति वादा३१वसानं स्यात् । विना३२श­त­द्व­तो­र् वि­शे­ष­ण­वि­शे­ष्य­भा­वः संबन्ध इत्य् अ३३पि १५मि­थ्या­भि­धा­नं प­र­स्प­र­म­सं­ब­द्ध­यो­स् तद३४नु­प­ल­ब्धेः । प्रा­ग­भा­व­त­द्व­तो­र् वि­शे­ष­ण­वि­शे­ष्य­भा­वो ऽ­ने­नै­व निरस्तः । कार्य- का­र­ण­यो­र् अस्येदं कार्यम् इति वि­शे­ष­ण­वि­शे­ष्य­भा­वः कथम् इत्य् अपि न चोद्यं, तत्र३५ तद्व्य३६व­हा­र­स्य का­र्य­का­र­ण­भा­व- नि­ब­न्ध­न­त्वा­त्­, तद्व्य३७ति­रे­के­ण भिन्न३८योर् वि­शे­ष­ण­वि­शे­ष्य­भा­वा­सं­भ­वा­त् । ततो ऽ­न­र्था­न्त­रं विनाशः का३९रणैः क्रियते इति पक्षा४०न्तरम् अपि न स­म्य­क्­, स्व­का­र­णा४१द् उ­त्प­न्न­स्य कुटा४२त्मनो वि­ना­श­स्य का­र­णा­न्त­रा­णां वै­य­र्थ्या­त् । अन्यथा प­रा­प­र­का­र­णा­नु­प­र­मः स्यात् । २०इति भावनां वि­ना­श­स्व­भा­व­त्वं साध४३नं स्थितेर् अपि नि­र्नि­मि­त्त­त्वं सा४४धयेत् । तथा हि । यद्य् अद्भावं प्र­त्य­न­पे­क्षं त­त्त­द्भा­व­नि­य­त­म् । यथा विनाशं प्र­त्य­न्या­न­पे­क्षं विनश्व४५रम् । तथैव स्थितिं प्र­त्य­न­पे­क्षं स्थास्नु वस्तु । उ­त्त­र­का­र्य­ज­न­क­का­र­णा­नां व­र्त­मा­न­का­ली­ना­म् ।  तस्य, का­र्य­भू­त­स्य ।  तस्य, उ­त्त­र­क्ष­ण­का­र्य­स्य ।  तत्, तस्मात् । स्व­प्र­कृ­ति­र् अ­व­श्य­म् अ­न्वे­ष­णी­या यस्मात् । अयं नित्यः । अ­का­र­णो ऽपि, न कारणं विद्यते यस्य स तथा । स्व­भा­व­नि­य­तः­, कार्य- का­र­ण­स्व­भा­व­नि­य­तः ।  बौद्धः ।  क्षणाद् ऊर्ध्वम् अ­स्था­न­म् एव क्ष­णि­क­स्य प्र­कृ­ति­र् लोकैर् अ­न्वि­ष्य­ते (­अ­व­लो­क्य­ते­) यतो ऽस्य विना- २५श­शी­ल­त्वा­त् ।  का­ला­न्त­रा­व­स्था­यि­नः क­दा­चि­न् ना­शि­त्व­म् इति नै­या­यि­क­कृ­त­ल­क्ष­णं न­श्व­र­त्व­स्य ।  विनाशं प्रति हेतुर् न कश्चिद् इत्य् एव द­र्श­य­ति बौद्धः ।  वि­ना­श­भा­व­म् । १० तस्य, स्व­का­र्य­स्य । ११ पदार्थः । १२ भावो वि­ना­श­स्व­भा­व­नि­य­तो ऽस्ति, विनाशं प्र­त्य­न­पे­क्ष­त्वा­द् इत्य् अत्र । १३ वि­ना­श­म् । १४ तस्य, मु­द्ग­र­स्य । १५ तस्य, घटस्य । १६ घटः । १७ वि­ना­श­स्य ततो भि­न्न­त्वा­त् । १८ वि­ना­श­त­द्व­तोः । १९ त­स्मा­द्­, घटाद् वि­ना­श­स्यो­त्प­त्ति­र् इति । २० तं विनाशं प्रति । २१ त­दु­भ­यं­, घ­ट­मु­द्ग­रौ । २२ यथा मु­द्ग­रा­दि­र् घ­ट­वि­ना­शो­त्त­र­का­ल­म् अपि दृश्यते । २३ वि­ना­श­का­र­ण­त्वा­वि­शे­षा­त् । २४ घटादेः । ३०२५ क­पा­ल­ल­क्ष­ण­म् । २६ वि­ना­शो­त्त­र­का­ले । २७ हे जैन, इत्य् अपि न युक्तम् । २८ क­पा­ल­मा­ला­ल­क्ष­ण­स्य । २९ कपाल- ल­क्ष­ण­का­र्य­म् उ­त्त­र­क्ष­णः­, तस्य जनको हेतुः स­म­न­न्त­रो घ­ट­ल­क्ष­ण­स् त­द्व्य­ति­रि­क्तो हेतुर् मु­द्ग­रा­दि­ल­क्ष­णः­, त­द­न­पे­क्ष­त्व­स्य । ३० कार्यं क­पा­ल­ल­क्ष­णं तस्य जनको हेतुर् उ­पा­दा­न­ल­क्ष­णो घटः । ३१ विनाशो भि­न्न­हे­तु­क इति वादस्य नै­या­यि­का­भि­म­त­स्य । ३२ नै­या­यि­क आह । ३३ बौद्धः प्राह । ३४ तस्य, वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्य । ३५ तत्र, का­र्य­का­र­ण­भा­वे । ३६ तस्य, वि­शे­ष­ण­वि­शे­ष्य­भा­व­सं­ब­न्ध­स्य । ३७ प­र­स्प­र­सं­ब­न्ध­का­र्य­का­र­ण­भा­व­व्य­ति­रे­के­ण । ३८ प­दा­र्थ­योः । ३९ मु­द्ग­रा­दि­भिः । ३५४० यौ­गि­का­भि­म­त­म् । ४१ मृ­त्पि­ण्डा­देः । ४२(­घ­टा­द­भि­न्न­स्ये­त्य् अर्थः) । ४३ क्षणिको ऽर्थः सर्वो वि­ना­श­स्व­भा­व­नि­य­तो भ­वि­तु­म् अ­र्ह­ति­, नाशं प्र­त्य­न्या­न­पे­क्ष­त्वा­द् इति सा­ध­न­म् । ४४ नित्यो ऽर्थः स्थि­ति­स्व­भा­व­नि­य­तो भ­वि­तु­म् अ­र्ह­ति­, तद्भावं प्र­त्य­न्या­न- पे­क्ष­त्वा­द् इत्य् एवम् (­जै­ना­नां व­च­न­म् इ­द­म्­) । ४५ वस्तु । १८६इति स्व­भा­व­हे­तुः । न चायम् अ­सि­द्धः­, द्धेतोर् अ­कि­ञ्चि­त्क­र­त्वा­त् तद्व्य­ति­रि­क्ता­व्य­ति­रि­क्ता­क­र­णा­त् इत्यादि सर्वं समानm । न हि वस्तुनो व्य­ति­रि­क्ता स्थितिस् त­द्धे­तु­ना क्रियते तस्यास्था­स्नु­त्वा­प­त्तेः । स्थि­ति­सं­ब­न्धा- त् तस्य स्था­स्नु­ते­ति चेन् न, स्थि­ति­त­द्व­तोः का­र्य­का­र­ण­भा­वा­सं­भ­वा­त् स­ह­भा­वा­त् तयोः, अ­स­ह­भा­वे स्थितेः पूर्वं त­त्का­र­णस्या­स्थि­ति­प्र­स­क्तेः­, स्थितेर् अपि स्व­का­र­णा­द् उ­त्त­र­का­ल­म् अ­ना­श्र­य­त्वा­नु­ष­ङ्गा­त् । तयोर् आ­श्र­या­श्र­यि­भा­वः ०५संबन्धः इति चेन् न, अ­र्था­न्त­र­भू­त­योः का­र्य­का­र­ण­भा­वा­भा­वे तदभा­वा­भ्यु­प­ग­मा­त् कुण्डब­द­र­व­त् । तद१०व्यति- रिक्ता स्थितिस् तद्धेतु११ना वि­धी­य­ते इत्य् अयम् अपि पक्षो न श्रे­या­न्­, तद्वैय१२र्थ्यात्, स्थितिस्व१३भा­व­स्या­पि स्थिति- करणे त­त्का­र­णा­ना­म् अ­नु­प­र­म­प्र­स­ङ्गा­त्­, स्वयम् अ­स्थि­ति­स्व­भा­व­स्य स्थि­ति­क­र­णा­यो­गा­द् अ­नु­त्प­त्ति­स्व­भा­व१४स्यो­त्प­त्ति­क­र­णा- यो­ग­व­त् । ततः१५ स्थि­ति­स्व­भा­व­नि­य­तो ऽर्थः स्यात् सर्वदा स्थितेर् अ­हे­तु­क­त्वा­त् । तद् एव१६मादौ स्थि­ति­द­र्श­ना­च् छ- ब्द­वि­द्यु­त्प्र­दी­पा­दे­र् अन्ते ऽपि स्थितेर् अ­नु­मा­नं युक्त१७म् । अ­न्य­था­न्ते क्ष­य­द­र्श­ना­द् आदौ त­त्प्र­ति­प­त्ति­र् असम- १०ञ्जसैव । तादृ१८शः का१९र­णा­द­र्श­ने ऽपि क­थं­चि­द् उ­पा­दा­ना­नु­मा­न२०वत् त२१त्का­र्य­स­न्ता­न­स्थि­ति­र् अ­दृ­ष्टा­प्य् अनुमी- येत२२ । श­ब्द­वि­द्यु­दा­देः सा­क्षा­द­नु­प­ल­ब्ध­म् उ­पा­दा­न­म् अनु२३मीयते नि­र्णि­ब­न्ध­नो­त्पा­द­प्र­स­ङ्ग­भ­या­न् न पुनस् तदु२४त्त­र­का­र्य- म् अ­व­स्तु­त्वा­नु­ष­ङ्ग­भ­या­द् इति किम् अपि म­हा­मो­ह­वि­ल­सि­त­म् । श­ब्दा­दे­र् उ­त्त­र­का­र्या­क­र­णे ऽपि योगिज्ञा२५नस्य क­र­णा­न् ना- व­स्तु­त्व­प्र­स­क्ति­र् इति चेन् न, आ­स्वा­द्य­मा­न­र­स­स­मा­न­का­ल­रू­पो­पा­दा२६नस्य रू­पा­क­र­णे ऽपि रस२७स­ह­का­रि­त्व­प्र­स­ङ्गा­त्­, ततो रसाद् रू­पा­नु­मा­ना­नु­प२८पत्तेर् अ­नि­ष्ट­प्र­स­ङ्गा­त् । तथा२९ दृ­ष्ट­त्वा­न् ने­हा­नि­ष्ट­प्र­स३०ङ्ग इति चेत्, किं पुनः शब्दाद् एव १५श­ब्द­स्यो­त्प­त्ति­र् उ­प­ल­ब्धा३१ क­दा­चि­त्३२ ? श­ङ्खा­दि­श­ब्द­सं­त­तौ म­ध्या­व­स्था­यां शब्दाद् एव श­ब्द­स्यो­त्प­त्ति­र् दृष्टेति चेत् कथम् उ­त्त­र­श­ब्दो­त्प­त्ति­र् अदृष्टा ? तथैव त­द्दृ­ष्टे­र् इति३३ श­ब्दा­दे­र् यो­गि­ज्ञा­न­क­र­ण­व­दु­त्त­र­श­ब्दा­दि­क­र­ण­म् अनुमी- यतां, रूपोपा३४दानाद् रू­पो­त्प­त्ति­व३५त् । तस्मात् कथंच३६न स्थि­ति­म­तः प्र­ति­क्ष­णं विवर्तो ऽपि नान्यथा३७, गगन- कु­सु­म­व­त् । यदि पुनः प­र­मा­र्थ­तः का­र्य­का­र­ण­भा­व­स्या­भा­वा­द् वि­रो­ध्य­वि­रो­ध­क­भा­वा­दि­व­त् प्र­ति­क्ष­णं विवर्तो ऽपि नेष्यते सं­वि­द­द्वै­ता­भ्यु­प­ग­मा३८द् इति मतिस् तदा प्रभवा३९देर् अ­यो­गा­त् कुतः प्रे­त्य­भा­वा­दिः ? स्या­द्वा­दि­भि­र् आपा- २०द्य४०स्य प्रे­त्य­भा­व­पु­ण्य­पा­प­क्रि­या­ब­न्ध­मो­क्ष­त­त्फ­ला­भा­व४१स्य स्वयम् ए­वा­भ्यु­प­ग­मा४२द् अ­ति­भी­त­प्र­ला­प­मा­त्र­म् एत४३द् आ­ल­क्ष्य­ते­, सं­वि­द­द्वै­त­स्य सा­ध­ना­सं­भ­वा­त्­, सं­वि­न्मा­त्र­स्य स्वका४४र्या­क­र­णे ऽ­न­र्थ­क्रि­या­का­रि­णो व­स्तु­त्व­वि­रो­धा४५न् नि­त्य­त्व­व­त्­, तं प्रति हेतोः, का­र­ण­स्ये­त्य् अर्थः ।  वस्तुनः स्थितिर् व्य­ति­रि­क्ता­ऽ­व्य­ति­रि­क्ता वेति विकल्प्य स्थितेर् नि­र्हे­तु­क­त्व­सा­ध­ना­र्थं वदति बौद्धः । (­पू­र्वो­क्त­म्­) ।  वस्तुनः ।  वस्तुनः ।  स्थि­ति­त­द्व­तोः ।  सौगतो वक्ति ।  तस्य, आ­श्र­या­श्र- यि­भा­व­स्य ।  कु­ण्ड­स्या­व­य­वाः का­र­ण­म् अ­व­य­वी तु कार्यम् । एवं बदरे ऽपि । एवं कु­ण्ड­ब­द­र­योः स्व­स्व­रू­पे­ण का­र्य­का­र­ण­रू­प­त­या २५नि­ष्प­न्न­यो­र् आ­श्र­या­श्र­यि­भा­वो यथा तथा प्रकृते नास्ति । १० हे यौग । ११ स्थि­ति­हे­तु­ना । १२ तस्य, स्थि­ति­हे­तोः । १३ स्थि­ति­स्व­भा­व­क­स्या­स्थि­ति­स्व­भा­व­क­स्य वा वस्तुनः स्थितिः क्रियते इति विकल्प्य क्रमेण दू­ष­य­ति । १४ ख­र­शृ­ङ्गा­देः । १५ यतो वस्तुनो व्य­ति­रि­क्ता­या अ­व्य­ति­रि­क्ता­या वा स्थितेर् अ­क­र­ण­म् । १६ व­क्ष्य­मा­ण­प्र­का­रे­ण । श­ब्द­वि­द्यु­दा­दौ सान्वयं स्थितिं स­म­र्थ­य­न्न् आह बौद्धं प्रति जैनः । १७ तव सौ­ग­त­स्य स्वीकर्तुं युक्तम् । १८ आदौ स्थि­ति­म­तः । १९ उ­त्प­त्ति­का­र­ण­स्य । २० श­ब्द­वि­द्यु­दा­दी­ना­म् उत्पत्तिं प्रति क­थं­चि­द् उ­पा­दा­ना­नु­मा­नं यथा त्वया सौ­ग­ते­ना­नु­मी­य­ते । २१ तेषां, श­ब्द­वि­द्यु­त्प्र­दी­पा­दी- ३०नाम । २२ त्वया सौ­ग­ते­न । २३ त्वया सौ­ग­ते­न । २४ तस्य, श­ब्द­वि­द्यु­दा­देः । २५ कार्यस्य । २६ पू­र्व­रू­प­क्ष­ण­स्य । २७ रसो- त्पादे स­ह­का­रि­त्व­प्र­स­ङ्गा­त् । २८ अस्त्य् अत्र मा­तु­लि­ङ्गे रूपं र­सा­न्य­था­नु­प­प­त्ते­र् इति उ­त्त­र­रू­पा­क­र­णा­द् उ­त्त­र­र­स­स­म­ये रू­पा­स­त्त्वा­न् न स्यात् त­द­नु­मा­न­म् । २९ स­जा­ती­यो­त्त­र­का­र्य­क­र­ण­प्र­का­रे­ण । ३० रू­पा­न­नु­मा­न­रू­पः । ३१ उ­पा­दा­न­श­ब्दा­नु­मा­नं कुर्वता सौ­ग­ते­न । ३२ काकुः । येन श­ब्द­स्यो­पा­दा­न­का­र­ण­म् अ­दृ­ष्ट­म् अप्य् अ­नु­मी­य­ते इति शेषः । ३३(इति चेत् तर्हीत्य् अर्थः) । ३४ पू­र्व­रू­प­क्ष­णो­पा­दा­ना­त् । ३५ य­थो­त्त­र­रू­पो­त्प­त्तिः । ३६ द्र­व्या­पे­क्ष­या । ३७(­अ­न्य­था­, स्थि­ति­म­त्त्वा­भा­वे­) । ३८ हे यौ­गा­चा­र यदि तव इति पूर्वो- ३५क्ता मतिस् तदा । ३९ का­र्य­का­र­ण­भा­वा­देः । ४० द­र्शि­त­स्य । ४१ दू­ष­ण­स्य । ४२(­यौ­गा­चा­रैः­) । (­यौ­गा­चा­र­व­चः­) । ४४ उ­त्त­र­क्ष­ण­सं­वि­ल्ल­क्ष­णं स्व­का­र्य­म् । ४५(ततो न सिध्यति सं­वि­द­द्वै­त­म् इत्य् अर्थः) । १८७तस्य स्व­का­र्य­क­र­णे का­र्य­क­र­ण­स्व­भा­वसिद्धेः । संविदद्वैतेन भे­द­भ्रा­न्ति­बा­ध­ने बा­ध्य­बा­ध­क­भावः । तदबाधने तस्याव्य­व­स्थि­तिः­, प्र­ति­प­क्ष­व्य­व­च्छे­दा­भा­वा­त् । संवृति­मा­त्रे­ण सत्य् अपि हेतुफलभावे ऽ­का­र­णका­र्या­न्त­र- त्स­न्त­ति­र् न स्याद् अ­ता­दा­त्म्या­वि­शे­षा­त् । न हि का­र्य­का­र­ण­क्ष­णा१०नाम् अ­का­र्य­का­र­ण­क्ष­णे­भ्य­स् ता­दा­त्म्या­भा­वै- कान्ते कश्चिद् विशेषो नैरन्त११र्यादिः सं­भ­व­ति­, तस्य१२ भि­न्न­सं­ता­न­का­र्य­का­र­ण­क्ष­णे­ष्व् अ१३पि भावात् । १४त्स्वभाव- ०५वि­शे­षा­व­कॢ­प्तौ तादा१५त्म्ये को ऽ­प­रि­तो­षः ? क­थं­चि­त् ता­दा­त्म्य­स्यै­वै­क­सं­ता­न­क्ष­णा­नां स्व­भा­व­वि­शे­ष­स्य व्यव- स्थितेर् अ­व्य­भि­चा­रि­णः का­र्य­का­र­ण­भा­व­स्य सु­ग­ते­त­र­क्ष­णे­षु भि­न्न­सं­ता­ने­ष्व् अपि भा१६वात्, भेद१७ता­दा­त्म्य­यो­र् हि विरोध१८स्य स­र्व­था­प्य् अप१९रि­हा­र्य­त्वा­त्, संविदि वे­द्य­वे­द­का­का­र­भे­दे ऽपि ता­दा­त्म्यो­प­ग­मा­द् अ­न्य­थै­क­ज्ञा­न­त्व- वि­रो­धा­त्­, संविदा२०का­र­वे­द्या­द्या­का­र­वि­वे­क­योः प्र­त्य­क्ष­प­रो­क्ष­यो­र् भेदे ऽपि सं­वि­दे­क­त्वा­ङ्गी­क२१र­णा­त्­, क२२थं- चि­त्ता­दा­त्म्या­भा­वे सं­ता­न­नि­य­म­नि­ब­न्ध­न­स्य स्व­भा­व­वि­शे­ष­स्या­नु­प­ल­ब्धेः । २३त्सं­ता­ना­पे­क्ष­या प्रे­त्य­भा­वा­दि १०मा मंस्त, क्ष­ण­क्ष­यै­का­न्ते सं­ता­न­स्यै­व सा­ध­यि­तुं दुः­श­क्य­त्वा­त्­, ज्ञान२४ज्ञेययोः प्र­ति­क्ष­णं वि­ल­क्ष­ण- त्वात् । स एवाहं तद् ए­वे­द­म् इति प्र­त्य­भि­ज्ञा­ना­द् अ­नु­स्म­र­णा­द् अ­भि­ला­षा­दे­श् च सं­ता­न­नि­य­म­सि­द्धि­र् इति चेन् न, २५स्यै­वा­सं­भ­वा­त् । स२६र्वथा वै­ल­क्ष­ण्ये पुंसो ऽर्थस्य च न वै प्र­त्य­भि­ज्ञा­ना­दिः पु­रु­षा­न्त­र­व­द् अ­र्था­न्त­र­व­च् च । २७तः क­र्म­फ­ल­सं­ब­न्धो ऽपि ना­ना­सं­ता२८नवद् अनिय२९मान् न युक्ति३०म् अ­व­त­र­ति । त­द­ना­दि­वा३१स­ना­व­शा­त् त­न्नि­य­म इति चेन् न, क­थं­चि­द् अप्य् अतादा३२त्म्ये का­र्य­का­र­ण­क्ष­ण­यो­स् त­द­घ­ट­ना­त् तद्वत् । तत्सूक्तं ऽ­क्ष­णि­क­प­क्षो बु­द्धि­म­द्भि- १५र् अ­ना­द­र­णी­यः स­र्व­था­र्थ­क्रि­या­वि­रो­धा­न् नि­त्य­त्वै­का­न्त­व­त् ऽ । न चा३३र्थक्रिया का­र्य­का­र­ण­रू­पा सत्य् एव कारणे स्याद् असत्य् एव वा । सत्य् एव कारणे यदि कार्यं, त्रै­लो­क्य­म् ए­क­क्ष­ण­व­र्त्ति स्यात्, का­र­ण­क्ष­ण­का­ले एव सर्व- स्यो­त्त­रो­त्त­र­क्ष­ण­सं­ता­न­स्य भा­वा­त्­, ततः सं­ता­ना­भा­वा­त् पक्षा३४न्त­रा­सं­भ­वा­च् च । इति स्थितम् एव साधनं स­र्व­था­र्थ­क्रि­या­वि­रो­धा­द् इति, साध्यं च क्ष­णि­कं­, पक्षो बु­द्धि­म­द्भि­र् अ­ना­द­र­णी­य इति, प्र­त्य­भि­ज्ञा­द्य­भा­वा­त् प्रे­त्य­भा­वा- द्य­सं­भ­व इति३५ च, अस्मिन् पक्षे प्र­या­सा­भा­वा­त् । यदि पुनर् असत्य् एव कारणे कार्यं तदा का­र­ण­क्ष­णा­त् पूर्वं २०पश्चाच् चा­ना­दि­र् अ­न­न्त­श् च कालः का­र्य­स­हि­तः स्यात् का­र­णा­भा­वा­वि­शे­षा­त् । त­द­वि­शे­षे ऽपि कार्यस्य स्वयं निय- त­का­ल­त्वे नित्यस्य सर्वदा भा­वा­वि­शे­षे ऽपि त३६त् स्याद् इत्य् उक्तम् । (ततो ऽपि द्वै­त­प्र­स­क्ते­र् न सं­वि­द­द्वै­त­सि­द्धि­र् इत्य् अर्थः) ।  सं­वि­द­द्वै­त­स्य भे­द­भ्रा­न्ति­बा­ध­न­म् अ­बा­ध­नं वेति विकल्प्य जैनो दू­ष­य­ति । (इति भे­द­प्र­स­क्तिः­) । (­भे­द­भ्रा­न्त्य­बा­ध­ने­, भेदस्य स­त्य­त्व­प्र­त्या­य­क­त्वे सतीत्य् अर्थः) ।  सं­वि­द­द्वै­त­स्य । हे सौगत ।  का­र्य­का­र­ण­भा­वे ।  अ­का­र­ण­का­र्या­न्त­र­स्य सन्तानो यथा न स्यात् तद्वत् । यथा पटस्य कारणं मृत्पिण्डो न २५भ­व­ति­, मृ­त्पि­ण्ड­स्य कार्यं पटो न भवति ।  यथा सं­वृ­ति­मा­त्रे­ण का­र­ण­का­र्या­का­र­ण­का­र्या­न्त­र­यो­स् तादात्म्यं न । तथा प्र­ति­क्ष­णा­नां प­र­स्प­रं भे­दो­स्ती­ति भावः । १० सं­वृ­ति­क­ल्पि­ता­ना­म् । ११(­नै­र­न्त­र्यं संततिः । त­त्प्र­भृ­ति­र् न कश्चिद् वि­शे­षः­) । १२ विशे- षस्य । १३ इ­त­र­क्ष­णे­भ्यः सु­ग­त­क्ष­णा जायन्ते इति का­र्य­का­र­ण­भा­वो ना­का­र­ण­वि­ष­य इति स्वयं क­थ­ना­त् । मृत्पिण्डे ऽपि प­ट­प्र­स­क्तिः स्याद् इति टि­प्प­ण्य­न्त­र­म् । १४ तेषाम् ए­क­सं­ता­न­का­र्य­का­र­ण­क्ष­णा­ना­म् । १५ का­र्य­का­र­ण­योः । १६ ततश् चा­व्य­भि­चा­री का­र्य­का­र­ण­भा­वः स्व­भा­व­वि­शे­षो न भवेद् इति भावः । १७ भे­द­ता­दा­त्म्य­यो­र् हि वि­रो­धः­, अत आह । १८ तादात्म्ये को ऽपरि- ३०तोष इति साध्ये । १९ क­थं­चि­त् प्र­का­रे­णै­व प­रि­हा­र्य­त्वा­द् इति भावः । २० वे­द्य­वे­द­का­का­रौ न स्त इत्य् आ­रे­का­या­म् आह । २१ अत एव भे­द­ता­दा­त्म्य­योः क­थं­चि­द् विरोधः । २२ स­र्व­था­प्य् अ­प­रि­हा­र्य­त्वा­द् इत्य् अत्र हे­त्व­न्त­र­म् आह । क­थं­चि­त्­, द्र­व्य­प­र्या­या­पे­क्ष­या । २३ तत्, तस्मात् । का­र्य­का­र­ण­क्ष­णा­नां सं­त­ति­र् न स्याद् यतः । २४ क्ष­ण­क्ष­यै­का­न्ते । २५ प्र­त्य­भि­ज्ञा­ना­नु­स्म­र­णा­भि­ला­षा­दे­श् च । २६ अ­सं­भ­व­त्व­स्य भा­व­न­म् । २७ ज्ञा­न­ज्ञे­य­योः सर्वथा वै­ल­क्ष­ण्ये प्र­त्य­भि­ज्ञा­ना­दि­र् न भवेद् यतः । २८ यथा ना­ना­सं­ता­न­स्य क­र्म­फ­ल­सं­ब­न्धो युक्तिं ना­व­त­र­ति । २९ नि­य­त­स­न्ता­ना­भा­वा­त् । ३० ज्ञा­ना­पे­क्ष­या । ३१ उ­त्त­र­चि­त्तो­त्प­त्ति­का­र­ण­भू­त­प्रा­क्त­न- ३५चि­त्त­क्ष­णा­ख्य­वा­स­ना­व­शा­त् प्र­त्य­भि­ज्ञा­ना­दि­नि­य­मः । ३२ सर्वथा भेदे इत्य् अर्थः । ३३ अ­सि­द्ध­म् इत्य् उक्ते आह जैनः । ३४ असति कारणे इति प­क्षा­न्त­र­स्य । ३५ का­रि­को­क्त­प­क्षः । ३६ तत्, कार्यम् । १८८किं च क्ष­णि­क­प­क्षे न तावत् सद् एव कार्यम् उ­त्प­द्य­ते स्व­म­त­वि­रो­धाद् उ­त्प­त्त्य­नु­प­र­म­प्र­स­ङ्गाच् च । द्य् असत् सर्वथा कार्यं तन् मा जनि ख­पु­ष्प­व­त् । मो­पा­दा­न­नि­यामो भून् माश्वासः का­र्य­ज­न्म­नि । ४२ । प­र्या­या­का­रे­णे­व द्र­व्या­का­रे­णा­पि सर्वथा यद्य् अ­स­त्का­र्यं तदा तन् मा ज­नि­ष्ट­, ख­पु­ष्प­म् इव । तथा हि । यत् ०५स­र्व­था­प्य् असत् तन् न जा­य­मा­नं दृष्टं, यथा ख­पु­ष्प­म् । तथा च पर१०स्य कार्यम् । इति व्या­प­क­वि­रु­द्धो­प११- ब्धिः । का१२र्यत्वं हि क­थं­चि­त् सत्त्वेन व्याप्तम् । त­द्वि­रु­द्धं स­र्व­था­प्य् अ­स­त्त्व­म् । प्रतीतं हि लोके क­थं­चि­त् सतः का­र्य­त्व­म् उ­पा­दा­न१३स्यो­त्त­री­भ१४वनात् । सद् एव, कथम् असत् स्या­द्वि­रो­धा­द् इति न चो१५द्यं १६कृद् अपि वि­रु­द्ध­ध- र्मा­ध्या­सा­नि­रा­कृ­ते श् चि­त्र­वे­द­न­व­द् इत्य् उ­क्त­प्रा­य­म् । तथा चा१७न्व­य­व्य­ति­रे­क­प्र­ती­ते­र् भा­व­स्व­भा१८व­नि­ब­न्ध­ना­याः किं फलम् अ­प­ला­पे­न ? त­द­न्य­त­र­नि­रा­कृ­ता­व् उ­भ­य­नि­रा­कृ­ति­र् अ­भे­दा­त् । कथम् अ­न्व­य­व्य१९ति­रे­क­यो­र् अभेद इति १०चेत् का­र­ण­स्य भावे भा­व­स्यै­व त­द­भा­वे ऽ­भा­व­रू२०पत्वात् । न हि का­र­ण­स्या­भा­वे ऽभाव एव भा२१वे भावो न२२ प्र­ती­य­ते यतस् त­द­भे­दो न स्यात् । कथं भा­व­स्व­भा­व­नि­ब­न्ध­ना­न्व­य­व्य­ति­रे­क­प्र­ती­ति­स् तस्या भावा२३भा­व­स्व­भा­व- नि­ब­न्ध­न­त्वा­द् इत्य् अप्य् अ­ना­श­ङ्क­नी­यं­, स्व­भा­वा­न्त२४र­स्यै­वा­भा­व­व्य­व­हा­रा­र्ह­त्वा­त् । पा२५व­क­वि­वि­क्त­प्र­दे­श­वि­शे­ष२६स्यैव पाव- का­भा­व­स्य धू­म­र­हि­त­दे­श­स्य च धू­मा­भा­व­स्य प्र­ती­ति­गो­च­र­त्वा­त्­, पाव२७काभावे धू­मा­भा­व­स्य च व्य­ति­रे­क­ल२८- क्ष­ण­त्वा­त् सिद्धं व्य­ति­रे­क­प्र­ती­ते­र् भा­व­स्व­भा­व­नि­ब­न्ध­न­त्व­म् अ­न्व­य­प्र­ती­ते­र् इव । इति नि­रा­रे­कं­, नी­रू­प­स्या­भा­व­स्य १५प्र­ति­क्षे­पा­त् । न च स­र्व­था­प्य् असतः कार्यत्वे ऽ­न्व­य­व्य­ति­रे­क­प्र­ती­तिः का­र्य­का­र­ण­भा­व­व्य­व­स्था­हे­तुः­, का­र­णा­भा­वे एव कार्यस्य भावाद् भावे चा­भा­वा­त् । इति नि­वे­दि­त­प्रा­य­म् । तन् ना­स­त्का­र्यं­, सर्वथा२९प्य् अ­नु­त्पा­द­प्र­स­ङ्गा­त् ख­कु­सु­म­व द् इति३० व्य­व­ति­ष्ठ­ते­, का­र्य­त्व­क­थं­चि­त्स­त्त्व­यो­र् एव व्या­प्य­व्या­प­क३१भावस्य प्र­सि­द्धे­स् तथा प्रतीतेः । तत३३ एव न तादृक्का३३र­ण­व­त्­, स­र्व­था­ऽ­भू­त­त्वा३४द् व­न्ध्या­सु­त­व­त् क३५थंचिद् अ­स्थि­ता­नु­त्प­न्न­त्वा­द् इति योज्यम्न हि स­र्व­था­प्य् अ­स­त्का­र्य­म् अभूतं न भ­व­ति­, यतः क­थं­चि­द् अप्य् अ­स्थि­त­म् अनु३६त्पन्नं च न स्यात्, क­थं­चि­त् स३७त एव २० दू­ष­णा­न्त­र­म् आ­वि­र्भा­व­य­न्ति ।  बौ­द्ध­म­ते यतो ऽसद् एव कार्यम् उ­त्प­द्य­ते । (सतः सर्वदा स­त्त्वा­त्­) ।  तर्ह्य् असद् एव कार्यं स्याद् इति को दोषः ? इत्य् आ­श­ङ्क्या­हुः ।  श­क्ति­व्य­क्ति­रू­पे­ण द्र­व्य­प­र्या­य­रू­पे­ण वा ।  तन् मा भूत् ।  दू­ष­णा­न्त­र­म् । घटप- टादेर् मृ­त्पि­ण्ड­त­न्त्वा­दि उ­पा­दा­न­म् इति नियमो ऽपि मा भूत् सर्वथा का­र्य­स्या­वि­द्य­मा­न­रू­प­त्वे ।  का­र्यो­त्प­त्ता­व् आश्वासो ऽपि मा भूत् । क्ष­णि­क­प­क्षे स­र्व­था­ऽ­स­त् कार्यं नो­त्प­द्य­ते स­र्व­था­ऽ­स­त्त्वा­द् इत्य् ए­ता­व­द् वाक्यम् अ­ध्या­हा­र्य­म् । १० सौ­ग­त­स्य । ११ स­र्व­था­प्य् अ­स­त्त्वा­द् इ- त्य् अयं हेतुः । १२ एतद् एव भा­व­य­ति । १३ मृ­त्पि­ण्डा­देः । १४ का­र्य­त्वे­न प­रि­ण­म­ना­त् । १५ सौ­ग­ते­न । १६ ए­क­वा­रं न २५किंतु ब­हु­वा­रं वि­रु­द्ध­ध­र्मा­ध्या­सा­नि­रा­कृ­तेः । यथा चि­त्र­ज्ञा­ने ज्ञा­ना­पे­क्ष­यै­क­त्वं पी­ता­दि­नि­र्भा­सा­पे­क्ष­या­ने­क­त्व­म् इति वि­रु­द्ध­ध­र्म­सा­हि­त्यं ब­हु­वा­रं स­म­र्थि­त­म् । १७ ब­हु­वा­रं वि­रु­द्ध­ध­र्मा­ध्या­सा­नि­रा­कृ­तौ च । १८ (द्वाव् अप्य् अ­न्व­य­व्य­ति­रे­कौ भा­व­स्व­भा­वा- व् एवेत्य् अर्थः) । १९ भा­वा­भा­व­योः । २०(यद् भावे यत् कार्यं भवति तस्य का­र­ण­स्या­भा­वे तस्यैव का­र्य­स्या­भा­व­रू­प­त­या प्र­ती­ते­र् इत्य् अर्थः) । २१ का­र­ण­स्य । २२ द्वौ नञौ प्र­कृ­त­म् अर्थं सू­च­य­तः । २३ अन्वयो भा­व­स्व­भा­वो­, व्य­ति­रे­को ऽ­भा­व­स्व­भा­वः । २४ वस्तुनो ऽ­स्ति­त्व­स्व­भा­वा­द् अन्यो ना­स्ति­त्व­ल­क्ष­णः स्वभावः स्व­भा­वा­न्त­र­म् । २५ नी­रू­प­स्या­भा­व­स्य प्र­ति­क्षे­पे ऽपि स्व­भा­वा­न्त­र­स्यै­वा­भा­व­स्य ३०व्य­व­हा­रा­र्ह­त्वं कुत इत्य् उक्ते आह । २६ पा­व­क­स्या­भा­वः परंतु त­त्प्र­दे­श­स्य सद्भावो ऽस्ति । एवं धू­म­स्या­भा­वः परंतु धू­म­र­हि­त- देशस्य सद्भावः । २७ तथापि व्य­ति­रे­क­प्र­ती­ते­र् भा­व­स्व­भा­व­नि­ब­न्ध­न­त्वं कुतः ? इत्य् आ­रे­का­या­म् आह । २८ यत्र प्रदेशे ऽग्निर् नास्ति तत्र धूमो ऽपि नास्ति परंतु अ­ग्नि­धू­म­यो­र् अभावे ऽपि प्र­दे­श­स­द्भा­वो ऽस्तीति भा­व­स्व­भा­व­नि­ब­न्ध­न­त्वं व्य­ति­रे­क­स्य । २९ प­र्या­य­रू­पे- णापि । ३० इति, इ­त्य­नु­मा­न­म् । ३१ कार्यत्वं व्याप्यं, क­थं­चि­त् सत्त्वं व्या­प­क­म् । ३२ स­र्व­था­प्य् असतो ऽ­का­र्य­त्वा­द् एव । ३३ ता­दृ­क्का­र­ण­व­न् न क­थं­चि­द् अस्ति । ता­दृ­क्­, अ­स­त्का­र्यं का­र­ण­व­न् न भ­व­ती­त्य् अर्थः । ३४ अ­स­त्त्वा­त् । ३५ द्र­व्य­रू­प­त­या । ३५३६ अ­स­त्का­र्यं यद् द्र­व्य­रू­प­त­या अ­स्थि­त­म् अ­नु­त्प­न्नं त­त्का­र्य­रू­प­त­या कथम् अ­स्थि­त­म् अ­नु­त्प­न्नं न स्यात् ? । ३७ द्र­व्य­रू­प­त­या । १८९स्थि­त­त्वो­त्प­न्न­त्व­घ­ट­ना­द् वि­ना­श­घट­न­व­त्­, सत् उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्त­त्व­ल­क्ष­ण­त्वा­त् । न चो­त्पा­दा­दि­त्र­य­र­हि­तं वस्तु समस्ति यतः कारणवत् स्यात् नि­र­न्व­य­वि­ना­शे तत्कारणस्य त­द्भा­वा­यो­गा­त् कार्यस्य त­द्भा­वा­यो­ग­व­त् । त्य् अपि प्र­भ­व­ल­क्षणे पू­र्व­पू­र्व­स्यो­त्त­री­भ­व­नं मृ­त्पि­ण्ड­स्था­स­को­श­कु­शू­ला­दि­षु स­क­ल­लो­क­सा­क्षि­कं सिद्धम् । तन् न स्व­म­नी­षि­का­भिः सदृशाप­रा­प­रो­त्प­त्ति­विप्र­ल­म्भा­न् अ­व­धा­र­णाव् अ­कॢ­प्ति­म् आ­र­च­य­तां१० मोपा- ०५दा­न­नि­य­मो भूत् का­र­णा­न्त११रवत् त­द­न्व­या­भा­वा­वि­शे­षा­त् सर्वथा वै­ल­क्ष­ण्या१२t । न हि मृ­त्पि­ण्ड­स्था- सादीनां त­न्तु­प­टा­दी­नां च सर्वथा१३ वै­ल­क्ष­ण्ये­ना­न्व­या­भा­वा­वि­शे­षे ऽपि मृत्पिण्ड ए­वो­पा­दा­नं स्था­स­स्य­, स्थास एव को­श­स्य­, कोश एव कु­शू­ल­स्य­, कुशूल एव घ­ट­स्य­, न पुनस् त­न्त्वा­द­यः स्था­सा­दी­ना­म् इति नि­य­म­नि­ब- न्धनं किम् अप्य् अस्ति, यतः पू­र्व­पू­र्व­स्यो­त्त­री­भ­व­नं मृ­त्पि­ण्ड­स्था­सा­दि­षु स­क­ल­लो­क­सा­क्षि­कं न भवेत् । वैलक्ष१४ण्या- न­व­धा­र­णं निबन्ध१५नम् इति चेत् तद् यदि सदृ१६शा­प­रा­प­रो­त्प­त्ति­वि­प्र­ल१७म्भात् प्र­ति­प­त्तॄ­णा­म् इष्य१८ते तदा स­म­स­म­य­व१९र्ति- १०ति­ला­दी­नां संत२०त्यो­त्प­द्य­मा­ना­नां वै­ल­क्ष­ण्या­न­व­धा­र­णं स्यात् । तत२१श् च प­र­स्प­र­भि­न्न­सं­त२२तीनाम् अप्य् उ­पा­दा­न२३त्वं प्र­स­ज्ये­त वि­शे­षा­भा­वा­त् । यथैव२४ ह्य् ए­क­सं­ता­न­व­र्ति­नः स­दृ­श­स्या­प­रा२५प­र­स्यो­त्प­त्तिः सा­दृ­श्य­म् अ­भा­वा­व्य­व­धा२६नं च बा२७ह्यं, वि­प्र­ल­म्भ­स्त्व­ना­द्य­भे­द­वा­स­ना­हि­त­म् अ­भे­द­ज्ञा­न­म् अ­न्त­र­ङ्गं वै­ल­क्ष­ण्या­न­व­धा­र­ण­स्य कारणं तथा भि­न्न­सं­त­ती- नाम् अपि ति­ला­दी­ना­म् इति न विशेषः । ननु भि­न्न­दे­शा­नां तेषां२८ सत्याम् अपि सा­दृ­श्यो­त्प­त्तौ ना­भा­वे­ना­व्य२९- धानम् अ­न्त­रा­ले प­र­स्प­र­म् अ­भा­व­स्य व्य­व­धा­य­क­स्य भावाद् इति न म३०न्तव्यं, मृ­त्पि­ण्ड­स्था­सा­दी­ना­म् ए­क­सं­ता­न­व­र्ति- १५नाम् अपि भि­न्न­दे­श­त्व­सं­भ३१वाद् अ­भा­व­व्य­व­धा­न­प्र­स­ङ्गा­त् । न हि तेषां३२ काल एव भिद्यते न पुनर् देशस् त३३स्य नि­त्य­त्व­प्र३४सङ्गात् । स­र्व­स्व­ल­क्ष­णा­नां स्व­रू­प­मा­त्र­दे­श३५तया दे­श­भा­वा­द् अदोष इति चेत् कथम् एवं भि­न्न­सं­त­ति­ति- लादीनां भि­न्न­दे­श­ता ? । स्व­रू­प­ल­क्ष­ण­दे­श­भे­दा­द् इति चेन् मृ­त्पि­ण्डा­दी­ना­म् अपि तत३६ एव सास्तु, न चान्य३७त्रापीत्य- विशेष एव । सा­दृ­श्य­वि­शे­षा३८द् विशेष३९ इत्य् अपि मिथ्या, सा­दृ­श्य­स्या­पि प­र­मा­र्थ­तः क्वचिद् अ४०भावा४१त् सा­मा­न्य­व­त् । अ­त­त्का­र्य­का­र­ण­व्या­वृ­त्त्या कल्पि४२तस्य तु सा­दृ­श्य­स्य को विशेष इति चि४३न्त्यम् । वै­ल­क्ष­ण्या­न­व­धा­र­ण­हे­तु४४त्व- २०म् इति चेत् कृ­ष्ण­ति­ला­दि­षु४५ भि­न्न­सं­ता­ने­ष्व् अपि स­मा­न­म् । प­र­स्प­रा­श्र­य­त्वा­नु­ष­ङ्ग­श् चैवम् । स४६ति सा­दृ­श्य­वि­शे­षे मृ­त्पि­ण्डा­दि­षु वै­ल­क्ष­ण्या­न­व­धा­र­णं तस्मिन् सति सा­दृ­श्य­वि­शे­ष­नि­श्च­यः । इति नै­क­स्या­पि निर्णयः स्यात् । यथा विनाशो ऽपि सत एव घटते । (­अ­स­त्का­र्यं यतः का­र­ण­यु­क्तं स्यात् । अपि तु न स्याद् इत्य् अर्थः) ।  निरन्व- य­वि­ना­श­का­र­ण­स्य ।  नि­र­न्व­य­वि­ना­शि­का­र­ण­क­स्य ।  हे जैन अ­स­त्का­र्ये उ­त्पा­दा­दि­त्र­यं यदि न घटते तर्हि सत्य् अपि प्रभव- लक्षणे उ­त्पा­दा­दि­त्र­यं कथं सिद्धम् इत्य् आ­श­ङ्क्या­हु­र् जैनाः ।  का­र्य­का­र­ण­ल­क्ष­णे ।  स­दृ­श­स्या­प­रा­प­र­का­र्य­स्य । वै­सा­दृ­श्ये­न सह । २५ अ­ना­द्य­भे­द­वा­स­नो­द्भू­ता­भे­द­ज्ञा­नं वि­प्र­ल­म्भः ।  अ­भे­द­क­ल्प­ना­म् । भे­द­स्या­न­व­धा­र­णा­म् । १० क्ष­णा­ना­म् । ११ यथा का­र­णा­न्त­र­स्यो­पा­दा­न­नि­य­मो न भवति । १२ भेदात् । १३ प­र्या­य­रू­पे­णे­व द्र­व्य­रू­पे­णा­पि । १४ सौगत आह । वै­ल­क्ष­ण्य­स्य भे­द­स्या­न­व­धा­र­ण­म् । अ­भे­दा­व­धा­र­ण­म् इत्य् अर्थः । १५ नि­ब­न्ध­म् उ­पा­दा­न­का­र­ण­म् । १६ स­दृ­श­स्या­प­रा­प­र­का­र्य­स्य । १७ अनाद्य- भे­द­वा­स­ना­स­मु­द्भू­त­म् अ­भे­द­ज्ञा­नं वि­प्र­ल­म्भः । १८ वै­ल­क्ष­ण्या­न­व­धा­र­ण­म् । १९ फ­ला­न्त­र्व­र्ति­नां घु­र्घु­रा­न्त­र्व­र्ति­ना­म् इत्य् अर्थः । २० नै­र­न्त­र् येण । २१(­त­थै­वे­त्य् अर्थः) । २२ सु­ग­त­सौ­ग­ता­नां घ­ट­प­टा­दी­नां वा । २३ वै­ल­क्ष­ण्या­न­व­धा­र­ण­म् । २४ हे ३०सौगत । २५ कार्यस्य । २६ क्षणानां मध्ये व्य­व­धा­य­का­न्य­क्ष­णा­भा­वे­न क्षणानां व्य­व­धा­ना­भा­व इत्य् अर्थः । २७ का­र­ण­म् । २८ ति­ला­दी­ना­म् । २९ किन्तु अ­भा­वे­न व्य­व­धा­न­म् एव । अ­न्त­रा­ले अभावो वर्तते तिलेषु प­र­स्प­रं यतः । ३० इति बौद्धेन न व­क्त­व्य­म् इत्य् अर्थः । ३१ दे­श­स्या­पि बौ­द्ध­म­ते क्ष­णि­क­त्वा­त् । ३२ ए­क­सं­ता­न­व­र्ति­ना­म् । ३३ अ­न्य­थे­ति शेषः । तस्य, देशस्य । ३४(न च नित्यत्वं क­स्य­चि­द् बौ­द्ध­म­ते­) । ३५(­स्व­रू­प­मा­त्र­म् एव स­र्व­स्व­ल­क्ष­णा­नां देशो नेतरः कश्चिद् देशो ऽर्थः) । अतो ऽदोषो वै­ल­क्ष­ण्या­न­व­धा­र­ण­ल­क्ष­णः । ३६ स्व­रू­प­ल­क्ष­ण­दे­श­भे­दा­द् एव । ३७ मृ­त्पि­ण्डा­दि­ष्व् अपि । ३८ न तु सा­दृ­श्य­मा­त्रा­त् । ३५३९ तिलेभ्यो मृ­त्पि­ण्डा­देः । ४० वस्तुनि । ४१ सौ­ग­ता­भि­प्रा­ये­ण । ४२ अ­सा­दृ­श्या­द् व्यावृत्तिः सा­दृ­श्य­म् इत्य् एकम् । ४३ त्वया सौ­ग­ते­न । ४४ सा­दृ­श्य­वि­शे­षः । ४५ स­दृ­शे­षु । ४६ वै­ल­क्ष­ण्या­न­व­धा­र­ण­स्य हेतुर् इति सा­दृ­श्य­वि­शे­षे सति । १९०नन्व् अ­नि­श्चि­ता­द् एव सा­दृ­श्य­वि­शे­षा­द् अ­भे­दा­ध्य­व­सा­य­रू­पं वै­ल­क्ष­ण्या­न­व­धा­र­णं नि­श्ची­य­ते । ततः सा­दृ­श्य­वि­शे­षा- नु­मा­ना­न् ने­त­रे­त­रा­श्र­य­त्वं तयोर् इति चेन् न, एवं य­म­ल­कादिष्व् अपि त­द­नु­मा­नप्र­स­ङ्गा­द् अन्वयस्यापि त­द्व­त्प्र­स­क्तेः । ननु च नि­र­न्व­य­स्या­पि तादृशी प्र­कृ­ति­र् आत्मानं का­र­णा­न्त­रे­भ्यो यया वि­शे­ष­य­ती­ति चेन् न, अ­त्य­न्त­वि­शे­षा१०नु­प­ल­ब्धेः । त११द­वि­शे­षा१२दर्शने स­र्व­था­न्ध्यं स्यात्, वि­शे­षा­वि­शे­ष­यो­र् अदृष्टौ त­द्र­हि­त­व­स्तु- ०५रू­पो­प­ल­म्भा­भा­वा­त् । १३स्माद् इय१४म् अस्य१५ प्र­कृ­ति­र् यया१६ पू­र्वो­त्त­र­स्व­भा­व­हा­नो­पा­दा­ना­धि­क­र­ण­स्थि१७तिं प्र­ति­क्ष­णं बिभ१८र्ति यतो ऽय१९म् उ­पा­दा­न­नि­य­मः सिद्धः, पू­र्वो­त्त­र­स्व­भा­व­हा­नो­पा­दा­न­मा२०त्रे तद२१सिद्धेः स्थितिमा२२त्र- वत् । अथापि क­थं­चि­द् उ­पा­दा­न­नि­य­मः क­ल्प्ये­त­, का२३र्य­ज­न्म­नि कथम् आश्वासः ? सं­वृ­ति­मा­त्रे­णो­प­क- ल्पिताद् उ­पा­दा­न­नि­य­मा­त् का­र्यो­त्प­त्ता­व् अ­ना­श्वा­स­द­र्श­ना­त् स्व­प्न­व­त् । २४द­त्य­न्ता­स­तः का­र्य­स्यो­त्प­त्ते­स् तन्तुभ्यः प­टा­दि­र् एव न पुनः कु­टा­दि­र् इति नि­र्हे­तु­को नियमः स्यात् । पू­र्व­पू­र्व­वि­शे­षा­द् उ­त्त­रो­त्त­र­नि­य­म­क­ल्प­ना२५- १०याम् अ­नु­पा­दा२६ने ऽपि स्यात् त­न्नि­य­म­क­ल्प­ना । २७था­ऽ­द­र्श­न­म् अ­हे­तु­र् अत्रैव वि­चा­रा­त् । न हि यत्रैव२८ विवाद- स् तद् एव२९ नि­य­म­हे­तु­र् इति युक्तं वक्तुम् अ­वि­चा­र­क­त्व­प्र­स­ङ्गा­त् । य३०था­द­र्श­नं नि­य­म­क­ल्प­ना­यां हेताव् अपि क­थं­चि­द् आ३१- हि­त­वि­शे­ष­त­न्तू­नां प­ट­स्व­भा­व­प्र­ति­ल­म्भो­प­ल­म्भा­त् त३२द­न्य­त­र­वि­धि­प्र­ति­षे­ध­नि­य­म­नि­मि­त्ता­त्य­या­त् । प्र३३तीतेर् अलम् अ­प­ला­पे­न । न हि त­न्तु­त­द्वि­शे­ष­यो­र् अ­न्य­त­र­स्य विधौ निषेधे च नियम् अ­नि­मि­त्त­म् अस्ति । न हि तन्तव ए­वा­ता­ना­दि­वि­शे­ष­नि­र­पे­क्षाः प­ट­स्व­भा­वं प्र­ति­ल­भ­मा­नाः स­मु­प­ल­भ्य­न्ते­, येन तन्तुमा३४त्रस्यैव वि­धि­नि­य­मो विशेष३५प्र- १५ति­षे­ध­नि­य­मो वा स्यात् । नापि त३६न्तु­नि­र­पे­क्षो विशेष एव प­ट­स्व­भा­वं स्वी­कु­र्व­न्न् अ­प­ल­भ्य­ते यतो वि­शे­ष­वि­धि­नि­य३७- मस् तन्तु३८प्र­ति­षे­ध­नि­य­मो वाव३९तिष्ठेत । न चो­प­ल­ब्ध्य­नु­प­ल­ब्धी मु­क्त्वा­न्य­न्नि­मि­त्तं त४०द्वि­धि­प्र­ति­षे­ध­यो­र् नियमो ऽस्ति येन त­द­त्य­ये ऽपि त­दु­भ­य­प्र­ती­ते­र् अ­प­ला­पः शोभेत । ननु त नास्ति त­न्वा­द्य­न्व­य उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त४१स्यानुप४२लब्धे- र् इति स्व­भा­वा­नु­प­ल­ब्धि­स् तत्प्र४३ति­षे­ध­नि­य­म­नि­मि­त्तं­, विशेष४४मा­त्र­स्यै­वो­प­ल­ब्धे­स् त४५द्वि­धि­नि­य­म­हे­तु­त्वा४६द् इति चेन् न, त­न्त्वा­द्य­न्व­य­व­त्त­द्वि­शे­ष­स्या­पि नि­र­पे­क्ष४७स्यो­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­ल­ब्धे­र् अ­वि­शे­षा­त् प्र­ति­षे­ध­नि­य­म­प्र­स­ङ्गा­त् । २० अ­भे­दा­ध्य­व­सा­यो रूपं यस्य (­वै­ल­क्ष­ण्या­न­व­धा­र­ण­स्य­) तत् ।  वै­ल­क्ष­ण्या­न­व­धा­र­णा­त् ।  सा­दृ­श्य­वि­शे­ष­वै­ल­क्ष­ण्या- न­व­धा­र­ण­योः ।  य­म­ल­जा तेष्व् अपि, यु­ग­प­ज्जा­ते­ष्व् अपि ।  स एवायं भ­वि­तु­म् अर्हति वै­ल­क्ष­ण्या­न­व­धा­र­णा­त् ।  ए­क­सं­ता­नो ऽ­न्व­य­स् तस्यापि य­म­ल­जा­ता­दि­षु त­द्व­त्­, सा­दृ­श्य­वि­शे­षा­नु­मा­न­व­त् सं­भ­वा­त् ।  नि­र­न्व­य­भा­वा­त् ।  त­न्त्वा­दि­भ्यः ।  प्रकृत्या । १० यतो भि­न्न­सं­ता­ने ऽपि सर्वथा भेदो ऽ­भि­न्न­सं­ता­ने ऽपि सर्वथा भेदः स­मा­नो­, अ­न्व­या­न­ङ्गी­का­रा­त् । ११ तस्याः प्रकृतेः । १२ अ­न्व­या­भा­वा­त् । १३ यस्माद् वस्तुनो ऽ­नु­प­ल­म्भः । १४ अ­न­न्त­रं व­क्ष्य­मा­णा । १५ का­र­ण­स्य । १६ द्र­व्य­रू­प­या । २५१७ ध्रौ­व्य­रू­पा­म् । १८ कारणं क­र्तृ­भू­त­म् । १९ उ­त्पा­द­व्य­य­ध्रौ­व्या­त्म­क­का­र­ण­रू­पः । २० अ­धि­क­र­ण­स्थि­त्य­न­ङ्गी­का­रे । नि­र­न्व­ये ऽ­ङ्गी­क्रि­य­मा­णे इत्य् अर्थः । २१ तस्य उ­पा­दा­न­नि­य­म­स्य । २२ नि­त्य­व­त् । (­स­र्व­था नित्ये य­थो­पा­दा­ना­दि­नि­य­मो न सि­ध्य­ती­त्य् अर्थः) । २३(यद्य् एवं बौ­द्ध­वि­चा­र­स् तर्हीत्य् अ­ध्या­हा­र्य­म्­) । अ­धि­क­र­ण­स्थि­त्य­न­ङ्गी­का­रे अस्माद् एतद् भ­वि­ष्य­ती­त्य् ए­वं­प्र­का­र आश्वासः कथम् ? । २४ तत् तस्मात् । २५ वि­व­क्षि­त­का­र्यो­त्प­त्तौ । २६ प­ट­का­र्यं प्र­त्य­नु­पा­दा­ने मृत्पिण्डे ऽपि । २७ सौगतो वक्ति, पू­र्व­क्ष­णा अ­प­रा­मृ­ष्ट­त्वे­नो­त्त­र­क्ष­णा­नु­त्पा­द­य­न्ती­ति तथा लोके दृश्यते । अत्राह स्या­द्वा­दी­, एवं स­त्य­हे­तु­र् अ­नु­पा­दा­नं सर्वं ३०जातं तदा त­न्त्वा­दि­भ्यो ऽपि घ­टा­दि­र् जा­य­ता­म् । आ­व­यो­र् अ­त्रै­वा­नु­पा­दा­ने सो­पा­दा­ने वा विरोधो ऽस्ति । २८ अ­द­र्श­ने । २९ अद- र्शनम् । ३० अ­नु­पा­दा­न­प्र­का­रे­ण त­न्नि­य­म­क­ल्प­ना­या­म् अ­द­र्श­नं हेतुः स्याद् इत्य् आ­श­ङ्का­या­म् आह । ३१ आ­ता­ना­दि­प्र­का­रे­ण । ३२ त­न्तु­सा­मा­न्य­त­न्तु­वि­शे­ष­योः । ३३ य­था­द­र्श­नं नि­य­म­क­ल्प­ना­प्र­ती­तेः । ३४ त­न्तु­सा­मा­न्य­स्य । ३५ आ­हि­त­त­न्तु­वि­शे- षस्य । ३६ त­न्तु­सा­मा­न्य­नि­र­पे­क्षः । ३७ आ­हि­त­त­न्तु­वि­शे­ष­स्य । ३८ त­न्तु­सा­मा­न्य­स्य । ३९ एकत्र वस्तुनि । ४० तयो- स् त­न्तु­सा­मा­न्य­त­न्तु­वि­शे­ष­योः । ४१ सा­मा­न्य­रू­प­स्य तन्त्वादेः । ४२ पटादौ । ४३ तस्य, त­न्त्वा­द्य­न्व­य­स्य । ४४ आहित- ३५त­न्तु­वि­शे­ष­स्य । ४५ तस्य, वि­शे­ष­मा­त्र­स्य । ४६ पटं प्रति । ४७ त­न्तु­सा­मा­न्य­नि­र­पे­क्ष­स्य । १९१तस्माद् उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ता­नु­प­ल­ब्धि­र् अ­न­न्व­यस्यैव न पुनर् उ­भ­य­रू­प­स्य । इत्य् अलं प्र­स­ङ्गे­न । स­र्व­था­न्व- वि­शे­ष­यो­र् एव प्र­ति­षे­ध­नि­य­म­स्य नि­मि­त्ता­भा­वात् त­दु­भ­य­रू­प­जा­त्य­न्त­र­स्यै­व वि­धि­नि­य­म­स्य नि­मि­त्त­स­द्भा­वा­त् त­न्नि­मि­त्त­स्या­र्थ­क्रि­या­का­रि­त्व­स्य स­क­ल­प्र­मा­णो­प­ल­म्भ­स्य च प्र­सि­द्धे­र् विरोधाद्य­सं­भ­वा­च् च । तद् एवं क्ष­णि­कै­का- न्त­प­क्षे­ — ०५न हे­तु­फ­लभा­वा­दि­र् अ­न्य­भा­वा­द् अनन्व१०यात् । सन्ताना११न्त­र­व­न् नैकः स­न्ता­न­स् तद्व१२तः पृथक् ॥ ४३ ॥ क्ष­णि­कै­का­न्त­प­क्षे ऽपीति वि­व­र्त­ते । तेन पू­र्वो­त्त­र­क्ष­णा­नां न हे­तु­फ­ल­भा­वो वा­स्य­वा­स­क­भा­वः क­र्म­फ­ल­सं- बन्धः प्र­वृ­त्त्या­दि­र् वास्ति, स­र्व­था­ऽ­न­न्व­ये सत्य् अ­न्य­भा­वा­त् सं­ता­ना­न्त­र­व­त् । तेषा१३म् ए­क­सं­ता­न­त्वा­त् सो ऽस्तीति चेन् न, ए­क­सं­ता­न­स्य तद्व१४तः पृ­थ­ग­स­त्त्वा­त्­, सं­ता­नि­न१५ ए­वा­प­रा­मृ­ष्ट१६भेदाः सन्तान इति स्वय१७म् अ­भ्यु­प­ग­मा­त् स१८र्वेषां १०वै­ल­क्ष­ण्या­वि­शे­षा­त् । स­न्ता­न­सं­क­र१९प्र­स­ङ्ग­श् चा­वि­शे­षे­णा­प­रा­मृ­ष्ट­भे­द­त्व­स्य संभ२०वात्, एते ए­वा­भे­द­प­रा­म­र्श­वि- षया न पुनर् अ२१न्ये इति वि­शे­ष­नि­ब­न्ध­न­स्या­भा­वा­त् । वि­ल­क्ष­णा­ना­म् अ­त्य­न्त­भे­दे ऽपि स्व­भा­व­तः किलासं- की२२र्णाः सं­त­त­यः क­र्म­फ­ल­सं­ब­न्धा­दि­नि­ब­न्ध­नं श­श­वि­षा­ण­स्ये­व व­र्तु­ल­त्व­म् आ२३चरितं कश् चेतनः श्रद्द- धीत ? प्र­त्य­क्षे­णा­प्र­ती­ते ऽर्थे स्व­भा­व­स्या­श्रु­यि­तु­म् अ­श­क्य­त्वा­त् "­प्र­त्य­क्षे­ण प्रतीते ऽर्थे यदि प­र्य­नु­यु­ज्य­ते । स्व२४भा- वैर् उत्तरं वाच्यं दृ२५ष्टे का­नु­प­प­न्न­ता­" इति स्वयम् अ­भि­धा­ना­त् । न च प­र­स्प­रं वि­ल­क्ष­णा­ना­म् एव क्ष­णा­ना­म् अत्यन्त- १५म­न्व­या­स­त्त्वे ऽप्य् अन्तर् बहिर् वा सं­त­त­यो ऽ­सं­की­र्णा एव प्र­त्य­क्ष­तः प्र­ती­ताः­, त२६स्यैकक्ष२७ण­गो­च­र­त­या सं­ता­ना­वि­ष­य- त्वात् । नाप्य् अ­नु­मा­न­तः­, स्व­भा­व­स्य कार्यस्य वा त­ल्लि­ङ्ग­स्य प्रतिब२८द्ध­स्या­न­व­धा­र­णा­त् । प्र­त्य­भि­ज्ञा­ना­दि तद२९- नुमाने लिङ्गम् इति चेन् न, तस्य ३०क्वचिद् अन्वया३१सिद्धेर् व्य­ति­रे­का३२नि­श्च­या­च् च । तत एव ना­न्य­था­नु­प­प३३त्तिः, प्रत्य- भि­ज्ञा­ना­देः संताना३४भावे ऽ­सं­भ­व­नि­य­म­नि­श्च­या­यो­गा­त्­, त३५त्रैकद्र३६व्य­प्र­त्या­स­त्ते­र् एव ततः३७ प्र­सि­द्धे­र् विरुद्ध३८त्वनिर्ण- यात् । त३९तो न संतानो ऽस्ति स्व­भा­व­त ए­वा­सं­की­र्णाः सं­ता­ना­न्त­रै­र् इति सूक्तम् । २० प­र­स्प­र­नि­र­पे­क्ष­योः सा­मा­न्य­वि­शे­ष­यो­र् उ­प­ल­ब्धि­र् नास्ति यस्मात् ।  अ­न­न्व­य­स्या­नु­ग­म­र­हि­त­स्य सा­मा­न्य­मा­त्र­स्य विशेष- मात्रस्य वा । नि विद्यते ऽन्वयो यस्य सा­मा­न्य­स्य वि­शे­षे­ण सह, न विद्यते ऽन्वयः स­हा­व­स्था­नं यस्य वि­शे­ष­स्य सा­मा­न्ये­न सह इति च व्युत्पत्तिः ।  सा­मा­न्य­वि­शे­षा­त्म­नो वस्तुनः ।  उ­भ­या­त्म­के वस्तुनि सा­मा­न्य­प्र­ति­षे­ध­नि­य­मा­नि­मि­त्त­प्र­ति­पा­द­ने­न । प­र­स्प­र­नि­र­पे­क्ष­योः ।  कार्यं प्रति ।  ए­क­रू­प­स्यो­भ­य­रू­प­त्वे विरोधः स्याद् इत्य् उक्ते सत्य् आहुर् जैनाः ।  असतः कार्यत्वं न भवेद् उ­पा­दा­न­नि­य­म­श् च न भवेद् यस्मात् तस्मात् ।  का­र्य­का­र­ण­भा­वा­दिः । १० अ­न­न्व­ये सत्य् अ­न्य­त्वा­त् स­न्ता­ना­न्त­र­व­त् । २५११ यथा स­न्ता­ना­न्त­रे हे­तु­फ­ल­भा­वा­दि­र् न भवति । १२ सं­ता­नि­तः । १३ पू­र्वो­त्त­र­क्ष­णा­ना­म् । १४ सं­ता­नि­तः पृ­थ­क्त्वे­न । १५ पू­र्वो­त्त­र­क्ष­णाः । १६ न प­रा­मृ­ष्टो भेदो येषु ते (­प­र­मा­र्थ­त­स् तु भिन्नत्वे ऽपि) । १७ बौद्धेन । १८ क्षणानां प­र­स्प­र­म् । १९ वि­व­क्षि­त­क्ष­णं प्र­त्य­वि­व­क्षि­त­क्ष­णः पूर्वो यः कश्चित् कारणं स्याद् इति सं­ता­न­सं­क­र इति भावः । २० सर्वेषां स्व­सं­ता­न- वर्तिनां सं­ता­ना­न्त­र­व­र्ति­नां चा­वि­शे­षे­णा­प­रा­मृ­ष्ट­भे­द­त्व­स्य सं­भ­वा­त् । २१ सं­ता­ना­न्त­र­व­र्ति­नः । २२ अ­न्य­सं­त­ति­भिः सह । २३ स्व­भा­व­तः सं­की­र्णा­याः सं­त­ते­र् एव प्र­त्य­क्षा­दि­ना प्रसिद्धौ स्व­भा­व­तो ऽ­सं­की­र्णा इति वचनं तथा न सद् यथा श­श­वि­षा­ण­स्य ३०व­र्तु­ल­त्व­क­थ­न­म् । २४ तदेति शेषः । २५ प्र­त्य­क्ष­वि­ष­यी­कृ­ते ऽर्थे । २६ प्र­त्य­क्ष­स्य । २७ स ए­क­क्ष­णः स­न्नि­हि­तः । २८ लिङ्गिना सं­ता­ने­न सह । २९ तस्य, सं­ता­न­स्य । ३० दृष्टान्ते । ३१ संताने सत्य् एव प्र­त्य­भि­ज्ञा­न­म् उ­त्प­द्य­ते यथा चेति न क्वापि दृष्टान्ते ऽ­व­लो­कि­त­म् इत्य् अर्थः । ३२ नी­ल­स्व­ल­क्ष­णे संताने ऽसति प्र­त्य­भि­ज्ञा­ना­भा­वो ऽत्र व्य­ति­रे­कः । ३३ संतानो ऽस्ति प्र­त्य­भि­ज्ञा­ना­न्य­था­नु­प­प­त्ते­र् इति हेतुर् अपि न घटते इत्य् अर्थः । ३४ कृ­ष्ण­ति­ले­षु सं­ता­ना­भा­वे ऽपि त­त्स­दृ­शो ऽयं तिल इति प्रत्यभि- ज्ञानं यत उदेति । ३५ क्षणेषु । ३६ स ए­वा­य­म् ए­क­सं­ता­न इति । तत्र सं­ता­ना­सं­की­र्णा­नु­मा­ने । ३७ तत्र प्र­त्य­भि­ज्ञा­ना­देः ३५स­का­शा­द् ए­क­द्र­व्य­प्र­त्या­स­त्ति­र् एव प्र­सि­ध्य­ति यतः । एवं सति सौ­ग­ता­नां वि­रु­द्ध­त्यं[? त्वं] नि­र्णी­य­ते यत इत्य् अर्थः । ३८ प्र­त्य­भि­ज्ञा­ना­दे­र् हेतोः (­प्र­त्यु­तः सौ­ग­त­व­च­न­स्यै­व वि­रु­द्ध­त्व­नि­र्ण­या­त्­) । ३९ प्र­त्य­क्षा­दि­तो न सं­ता­न­सि­द्धि­र् यतः । १९२स्यान् मतम् — अन्येष्व् अनन्यशब्दो ऽयं सं­वृ­त्ति­र् न मृषां[? -ṃ] कथम् ? । मुख्यार्थः सं­वृ­ति­र् न स्याद् विना मुख्यान् न संवृतिः ॥ ४४ ॥ संतानिभ्यो ऽनन्यः सं­ता­नः­, अ­न्य­था­त्म­नो ना­मा­न्त­र­क­र­णा­त् –आत्मा संतान इति, सुखादि- ०५परिणामेभ्यो भिन्नस्य वस्तुनो व्या­प­क­स्या­त्म­त्वा­द् अ­र्थ­भे­दा­भा­वा­त् । तथा ना­मा­न्त­र­क­र­णे च नि­त्या­नि­त्य- वि­क­ल्पा­नु­पपत्ते र् नान्यः संतानो वास्तवः स्यात् । नि­त्य­वि­कल्पे तस्य सं­ता­नि­व्या­प­क­त्वा­भावो ऽ­ने­क­स्व- भावेन त­द्व्या­प­क१०त्वे तस्य११ नि­त्यै­क­रू­प­त्व­वि­रो­धा­त् । एकस्व१२भावेन त­द्व्या­प­क­त्वे सं­ता­नि­ना­म् ए­क­रू­प­त्वा­प­त्तेः कुतः संतानः ? अ­ने­क­व्या­पि­नः क्रमशः सं­ता­न­त्वा­त् । तद१३नित्ये विकल्पे ऽपि न सं­ता­नः­, सं­ता­नि­व­द्भे­दा- द् ए­क­प्र­त्य१४व­म­र्शा­वि­ष­य­त्वा­त्­, a१५पि तु संवृत्त्या१६ऽन्येष्व् अ­न­न्य­व्य­व­हा­रा­त्, अनन्य इ१७ति श­ब्द­वि­क­ल्प­ल- १०क्ष­ण­त्वा­द् एक१८त्वम् उ­प­रि­चि­त­म् इति । अन्येष्व् अ­न­न्य­श­ब्दो ऽयं संवृतिः सौ­ग­तै­र् अ­भि­धी­य­ते संता१९नः । सो ऽपि कथं मृषा न स्या२०त् ? । अस्तु व्यलीको ऽयं व्य­व­हा­र­स् त­थे­ष्ट­त्वा­द् इति चेत् तर्हि व्य­ली­क­व्य­व­हा­रे ऽपि वि­शे­षा­नु- प­प­त्तेः­, संबन्ध२१नि­य­मा­भा­व­स् त­द­व­स्थः, स­क­ल­सं­ता२२निनां सा­ङ्क­र्य­स्या­प­रि­हृ­त­त्वा­त्­, उ­प­च­रि­ते­नै­क­सं­ता­ने­न के­षां­चि­द् एव स्वे­ष्ट­सं­ता­नि­नां व्याप्तेर् नियम२३यितुम् अशक्तेः । यदि तु मुख्या२४र्थ एव संतानः स्यात् तदा न संवृतिः । सं­वृ­ति­र् एव सं­ता­न­स् त­थो­प­चा­रा­द् इति चेन् न, तस्य२५ मु­ख्य­प्र­जो­ज­न­त्व­वि­रो­धा­त् । मु२६ख्य­प्र­यो­ज­न­श् चा२७यं, प्र­त्य­भि­ज्ञा- १५नादेर् मुख्यस्य कार्यस्य क­र­णा­त् । उ­प­चा­र­स् तु नर्ते मुख्यात् । यथा२८ग्निर् मा­ण­व­कः । इति स्खलति हि २९त्रा­न­न्य­प्र­त्य­यः­, प­री­क्षा­ऽ­क्ष­म­त्वा­त् । अत ए­वा­मु­ख्या३०र्थः प्रस्तु३१ता­सा­ध­न­म् । न ह्य् अग्निर् मा­ण­व­क इत्य् उ­प­चा­रा­त् पा­का­दा­व् आ३२दीयते । तथा संतानो ऽप्य् उ­प­च­रि­तः सं­ता­नि­नि­य­म३३हेतुर् न स्यात् । इति त­द­व­स्थं संता- नि­सा­ङ्क­र्यं­, सं­ता­न­स्यै­क­स्य सं­ता­नि­भ्यो भि­न्न­स्या­भि­न्न­स्यो­भ­य­रू­प­स्या­नु­भ­य­रू­प­स्य चा­सं­भ­वा­त् । तत३४ एव — चतुष्को३५टेर् वि­क­ल्प­स्य स३६र्वा­न्ते­षू­क्त्य­यो­ग­तः । २०तत्त्वा३७न्यत्वम् अवाच्यं चेत् तयोः संतान३८तद्वतोः ॥ ४५ ॥ यो३९ यो धर्मस् तत्र तत्र च­तु­ष्को­टे­र् वि­क­ल्प­स्य व­च­ना­यो­गः । यथा स­त्त्वै­क­त्वा­दि­ध­र्मे­षु । धर्मश् च संतान- (­बो­द्ध­स्य­) ।  भि­न्न­क्ष­णे­षु ।  अनन्ये इमे क्षणा इति शब्दो यस्य सः । संतानः सं­वृ­ति­र् उ­प­चा­र इत्य् अर्थः । मुख्यो ऽर्थो यस्येति बसः ।  व­क्ष्य­मा­ण­दो­ष­भ­या­त् सं­ता­नि­भ्यः संतानो ऽनन्य एव वक्तव्यः । तथा च सं­ता­नि­व्य­ति­रे­के­ण सं­ता­ना­भा­वा­त् प्रागुक्त एव दो­षा­नु­ष­ङ्गः ।  जै­न­म­ता­पे­क्ष­या­, न तु बो­द्ध­म­ता­पे­क्ष­या ।  नि­त्या­नि­त्य­वि­क­ल्पा­भ्यां सं­ता­न­स्या- २५नु­प­प­त्तेः ।  संतानो नित्य इति विकल्पे ।  यतः संतानी स्वयम् अ­नि­त्य­स् ततो नित्येन सह न व्याप्नोति । १० व्याप्नोति चेत् तर्हीत्य् अर्थः । ११ सं­ता­न­स्य । १२ (­क्ष­णा­नां संताने व्या­प­क­त्व­म् अ­ने­क­स्व­भा­व­स­द्भा­वे­नै­क­स्व­भा­व­स­द्भा­वे­नै­व वेति वि­क­ल्प­द्व­ये द्वितीयं वि­क­ल्प­म् आश्रित्य दू­ष­य­न्ति­) । १३ (­सं­ता­न­स्य नि­त्य­त्व­म् अ­भि­म­त्य अ­ने­क­स्व­भा­वे­नै­क­स्व­भा­वे­ने­ति द्विधापि प्रदूष्य सं­ता­न­स्या­नि­त्य­त्वा­भि­म­तौ सत्यां दू­ष­य­न्ति­) । १४ ए­क­प्र­त्य­व­म­र्शः­, प्र­त्य­भि­ज्ञा­न­म् । १५ सं­ता­नि­भ्यः सं­ता­न­स्य भिन्नत्वे नि­त्या­नि­त्य­वि­क­ल्पा­भ्या­म् अ­नु­प­प­त्ते­र् दू­ष­ण­म् ए­त­त्स­मा­या­तं तर्हि किं स्याद् इत्युक्ते आह । १६(­सं­वृ­त्तिः­, क­ल्प­ना­) । १७ वि­शे­ष­ण­स्य । ३०१८ अनन्य इत्य् ए­क­त्व­म् उ­प­चा­रे­णै­व सौ­ग­तै­र् मतम् । १९ (­सौ­ग­तै­र् अन्येषु अयम् अ­न­न्य­श­ब्दः सं­वृ­ति­र् इत्य् अ­भि­धी­य­ते । स एव संतानः । २० सं­वृ­ति­रू­प­त्वा­त् । २१ पू­र्वो­त्त­र­क्ष­णा­नां का­र्य­का­र­ण­भा­व­सं­ब­न्ध­नि­य­म­स्य । २२ प­र­स्प­रं भि­न्न­क्ष­णा­ना­म् । २३ वि­व­क्षि­त- सं­ता­नि­ष्व् एव संतानः का­र्य­का­र­णा­दि­सं­ब­न्ध­भा­ग्­, न पुनः सं­ता­ना­न्त­र­व­र्ति­ष्व् अ­वि­व­क्षि­त­सं­ता­नि­ष्व् इति नि­य­म­यि­तु­म् अशक्तेः । २४ मुख्योर्थो यस्य सः । २५ सं­ता­न­स्य । २६ तथास्त्व् इत्य् उक्ते आह । २७ संतानः । २८ (सत्ये ऽग्नौ क्वचित् सति अन्यत्र मा­ण­व­के प्र­यो­ज­न­व­शा­द् उ­प­च­र्य­ते न त्व् असद् ए­वा­ग्निः­) । २९ पू­र्वो­त्त­र­क्ष­णे­षु । ३० उ­प­च­रि­त­सं­ता­नः । ३१ प्र­स्तु­त­स्या­न­न्य­प्र­त्य- ३५यस्य । ३२ मा­ण­व­कः । ३३ एतस्य सं­ता­नि­नो­यं संतानो हेतुर् इति । ३४ हे जैन यतो ऽ­सं­भ­व­स् ततः । ३५ बौ­द्धा­भि­प्रा­यो ऽयं स­र्व­का­रि­का­या­म् । ३६ स­र्वा­न्ते­षु­, स­र्व­ध­र्मे­षु (­अ­न्त­श­ब्दो ध­र्म­वा­च् यत्र) । ३७ ए­क­त्वा­ने­क­त्वं त­त्त्वा­न्य­त्व­श­ब्दे­न । ३८ संतान- त­द्व­तो­स् त­त्त्वा­न्य­त्व­ल­क्ष­णो धर्मो ऽवाच्यो ध­र्म­त्वा­त् । ३९ त­त्त्वा­न्य­त्वे­षु धर्मेषु च­तु­ष्को­टि­वि­क­ल्प­स्य व­च­ना­यो­गो ध­र्म­त्वा­द् इत्य् उप- रिष्ठाद् योज्यम् । (­को­टिः­, कक्षा) । १९३त­द्व­तो­स् तत्त्वम् अन्यत्वं च । इति तत्रा­वा­च्य­त्व­सि­द्धिः । प्रसिद्धं हि स­त्त्वै­क­त्वा­दि­षु स­र्व­ध­र्मे­षु स­द­स­दु­भ­या- दि­च­तु­ष्को­टे­र् अ­भि­धा­तु­म् अ­श­क्य­त्वा­त् सं­ता­न­त­द्व­तो­र् अपि भे­दा­भे­दो­भ­या­नु­भ­य­च­तु­ष्को­टे­र् अ­न­भि­ला­प्य­त्व­म्र्वो हि व­स्तु­ध­र्मः सन् वा स्याद् असन् वा उभयो वा­नु­भ­यो वा । सत्त्वे त­दु­त्प­त्ति­वि­रो­धा­द् असत्त्वे पुनर् उच्छेदप­क्षो­प­क्षि­प्त­दो­षा­द् उभये चो­भ­य­दो­ष­प्र­स­ङ्गा­द् अ­नु­भ­य­प­क्षे ऽपि वि­क­ल्पा­नु­पपत्तेर् इत्यादि योज्यम् । ०५था हि । वस्तुनो धर्म­स्या­न­न्य­त्वे व­स्तु­मा­त्र­प्र­स­क्ते­र् अन्यत्वे व्य­प­दे­शा१०सिद्धेर् अ­सं­ब­न्धा­त्­, उभये चो­भ­य­प­क्ष­भा- विदोषो ऽ­नु­भ­य­प­क्षे नि­रु­पा­ख्य११त्वम् इति । त१२था­न­भि­धे­य­त्वं प्र­सि­ध्य­त् स१३र्वत्र सं­ता­न­सं­ता­नि­नो­र् अपि त१४त्त्वान्य- त्वाभ्याम् अ­वा­च्य­त्वं प्र­सा­ध­य­ति वि­शे­षा­भा­वा­त् । इति येषा१५म् आकू१६तं तैर् अपि — a१७व­क्त­व्य­च­तु१८ष्को­टि­वि­क­ल्पो ऽपि न कथ्य१९ताम् । अ­स­र्वा­न्त२०म् अवस्तु स्याद् अ­वि­शे­ष्य२१वि­शे­ष­ण­म् ॥ ४६ ॥ १०न हि स­र्वा­था­न­भि­ला­प्य­त्वे ऽ­न­भि­ला­प्य­च­तु­ष्को­टे­र् अ­भि­धे­य­त्वं युक्तं, क२२थंचिद् अ­भि­ला­प्य­त्व­प्र­स­ङ्गा­त्ततो भ२३वद्भिर् अ­व­क्त­व्य­च­तु­ष्को­टि­वि­क­ल्पो ऽपि न क­थ­नी­यः । इति न प­र­प्र­त्या­य२४नं नाम । a२५पि चैवं सति स­र्व­वि­क­ल्पा­ती­त­म् अवस्त्व् एव स्याद् अन्यत्र वाचोयु२६क्तेः । जा­त्य­न्त­र­म् एव ह्य् अ­ने­का­न्ता२७त्मकं स­र्व­थै­का­न्त­वि­क- ल्पा­ती­त­त्वा­त् । स­र्व­वि­क­ल्पा­ती­त­म् इति वा­चो­यु­क्ता­व् एव वस्तूक्तं स्यान् नान्य२८था, त२९स्या­वि­शे­ष­ण­त्वा­त् स्व­पु­ष्प­व­त् । न हि स३०र्वथाप्य् असद३१नभिला३२प्यम् अवस्त्व् इति वा वि­शे­ष­णं स्वी­कु­रु­ते यतो विशेष्यं स्यात् । न चा­वि­शे­ष्य­म् अवि- १५शेषणं च किंचिद् अ३३ध्यक्षसं विदि प्र­ति­भा­स­ते­, स्व३४सं­वे­द­न­स्या­पि स­त्त्व­वि­शे­ष­ण­वि­शि­ष्ट­त­या वि­शे­ष्य­स्यै­वा­व­भा­स- नात् । त­दु­त्त­र­वि­क­ल्प­बु­द्धौ स्वस्य सं­वे­द­न­म् इति वि­शे­ष­ण­वि­शे­ष्य­भा­वो ऽ­व­भा­स­ते­, न तु स्वरूपे तस्येति चेत् तर्हि किम् अ­वि­शे­ष्य­वि­शे­ष­णं सं­वे­द­न­म् इति स्वतः प्र­ति­भा­स­ते ? त­थो­प­ग­मे सिद्धो वि­शे­ष­ण­वि­शे­ष्य­भा­वः सं­वि­दि­, त­त्रा­वि­शे­ष­ण­वि­शे­ष्य­त्व­स्यै­व वि­शे­ष­ण­त्वा­त्­, स३५र्वथाप्य् असतो वि­शे­ष­ण­वि­शे­ष्य­त्व­स्य प्र­ति­षे­धा­यो­गा­त् । ३६था हि । २०द्र­व्या­द्य­न्त­र३७भावेन निषेधः संज्ञिनः सतः । अ­स­द्भे­दो न भावस् तु स्थानं वि­धि­नि­षे­ध­योः ॥ ४७ ॥ द्र­व्य­क्षे­त्र­का­ल­भा­वा­न्त­रैः प्र­ति­षे­धः संज्ञिनः सतः क्रियते स्व­द्र­व्य­क्षे­त्र­का­ल­भा­वै­र् न पुनर् अस३८तः, त­द्वि­धि­प्र­ति­षे­धा­वि­ष­य­त्वा­त् । द्र­व्या­द्य­न्त­र­भा­वे­ने­व स्व­द्र­व्या­दि­भा­वे­ना­प्य् असत्त्वे कुतो विधिर् नाम ? । त­द­भा­वे त­त्त्व­ध­र्मः सं­ता­न­स्य । अ­न्य­त्व­ध­र्मो भे­द­ध­र्मो वा सं­ता­नि­नः ।  तत्त्वे ऽन्यत्वे च ।  उ­दा­ह­र­ण­स­म­र्थ­ने­न दार्ष्टान्तं २५स­म­र्थ­य­ति बौद्धः ।  ए­त­त्पू­र्वो­क्त­म् एव वि­वृ­णो­ति ।  उ­च्छे­द­प­क्षः शू­न्य­प­क्षः ।  व­स्तु­ध­र्म­स्य स­त्त्वा­स­त्त्व­रू­प­त्वे ।  ए­क­त­र­प्र­ति- षेधे ऽ­न्य­त­रा­वि­धा­ना­द् उ­भ­य­प्र­ति­षे­धे तु नि­र्वि­ष­य­त्वा­न् नी­रू­प­त्व­म् । नी­रू­प­त्वे वि­क­ल्पा­नु­त्प­त्तिः ।  भा­ष्यो­क्ता­दि­श­ब्दं वि­वृ­ण्व­न्न् आह । भे­दा­भे­द­ल­क्ष­ण­स्य । १० एतस्य वस्तुनो ऽयं धर्म इति । ११ वस्तुनो निः­स्व­भा­व­त्व­म् । १२ च­तु­ष्को­टे­र् वि­क­ल्प­स्या­भि­धा­तु­म् अ- श­क्य­त्व­प्र­का­रे­ण । १३ प­दा­र्थे­षु । १४ तत्त्वम् अ­भे­दः­, अन्यत्वं भेदः । १५ सौ­ग­ता­ना­म् । १६ अ­भि­प्रा­यः । १७ क्ष­णि­कै­का­न्त- पक्षे ऽपीत्य् अ­नु­व­र्त­ते । किं च । १८ स्व­ल­क्ष­णं सद् इत्य् अ­व­क्त­व्य­म् असद् इत्य् अ­व­क्त­व्य­म् उ­भ­य­म् इत्य् अ­व­क्त­व्य­म् अ­नु­भ­य­म् इत्य् अ­व­क्त­व्य­म् इत्य् अ­त्रा­व­क्त­व्य­त्व- ३०स्यापि ध­र्म­त्वा­द् अ­वा­च्य­त्व­म् । १९ तैर् अपीति संबन्धः । २० स­र्व­ध­र्म­र­हि­त­म् । २१ विशेष्यं जी­वा­दि­व­स्तु । स­र्व­ध­र्म­र­हि­तं वि­शे­ष्य­वि­शे­ष­णं न भवति । २२ अ­न्य­थे­ति शेषः (­अ­न­भि­ला­प्य­च­तु­ष्को­टे­र् अ­भि­ला­प्य­त्वं चेत् तर्हीत्य् अर्थः) । २३ सौगतैः । २४ शि­ष्या­दि­प्र­बो­ध­नं नैवं भ­वि­तु­म् अर्हति । २५(­का­रि­को­त्त­रा­र्द्ध­व्या­ख्या­) । २६ अ­ने­का­न्त­प्र­यो­गा­त् । २७ वस्तु । २८ अनेका- न्तम् अ­न्त­रे­ण । २९ ए­का­न्त­प­क्षो­क्त­स­र्व­वि­क­ल्पा­ती­त­स्य । ३० द्र­व्य­प­र्या­य­त­या । ३१ असद् इति क­र्तृ­प­द­म् । ३२ अ­न­भि­ला- प्यम् अवस्त्व् इति वा वि­शे­ष­ण­म् (­क­र्म­प­द­म्­) । ३३ वस्तु । ३४ ननु स्व­सं­वे­द­नं वि­शे­ष­ण­वि­शे­ष्य­र­हि­त­म् एव प्र­ति­भा­स­ते इत्य् आ- ३५शङ्क्याह । ३५ हे­त्व­न्त­र­म् । ३६ क­थं­चि­त् सत एव प्र­ति­षे­धं द­र्श­य­न्न् आह । ३७ स्व­द्र­व्या­दे­र् अन्यद् द्र­व्या­द्य­न्त­रं तस्य भावस् तेन । प­र­द्र­व्या­दि­भा­वे­ने­त्य् अर्थः । ३८ स्व­द्र­व्य­क्षे­त्र­का­ल­भा­वै­र् असतः प्र­ति­षे­धो न क्रियते । १९४न प्र­ति­षे­ध­स् तस्य क­थं­चि­द् वि­धि­पू­र्व­क­त्वा­त् । ततः कथंचिद् अ­भि­ला­प्य­स्य सतः प्र­ति­षे­धा­द् अनभिलाप्यत्वं युक्तम् । थंचिद् वि­शे­ष­ण­वि­शे­ष्या­त्म­न­श् च सतो ऽ­वि­शे­ष्य­वि­शे­ष­ण­त्व­म् । इति नै­का­न्त­तः किंचिद् अ­न­भि­ला­प्य­म् अ­वि­शे­ष्य­वि­शे- णं वाभ्युपज्ञा­त­व्य­म् । न चैतद्विरुद्धं स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्य­म् इ­त्या­दि­व­त् । स्व­ल­क्ष­णं हि स्व­रू­पे­णा­सा­धा­र­णे­ना- निर्देश्यं ना­नि­र्दे­श्य­म् इति शब्देन तथा नि­र्दे­श्य­त्वा­द् अन्यथा१० व­च­न­वि­रो­धा­त् । तथा प्रत्यक्षं क­ल्प­ना­पो­ढ­म् अपि ०५स्व­रू­पे­ण क­ल्प­ना­पो­ढ­म् एव, न क­ल्प­ना­पो­ढ­म् इति क­ल्प­ना­पे­क्ष­या­, तस्यान्य११था क­ल्प­ना­पो­ढ­त्वे­न क­ल्प­ना­वि­रो- धात्, स­क­ल­वि­क­ल्प­वा­ग् गो­च­रा­ती­त­स्य नि­रु­पा­ख्य­त्व­प्र­स­ङ्गा­त् । त­द्व­त्स्या­द्वा­दि­नां न किंचिद् वि­प्र­ति­षि­द्ध­म् । a१२भावो ऽ­न­भि­ला­प्य इत्य् अपि भा­वा­भि­धा­ना­द् ए­का­न्त­वृ१३त्ताव् एव दो­षो­द्भा­वा­भि­धा­नै­र् अपि क१४थंचिद् अ­भा­वा­भि- धानात् । यथैव ह्य् अभाव इति भा­वा­न्त­र­म् अ­भि­धी­य­ते ऽ­न­भि­ला­प्य इति चा­भि­ला­प्या­न्त­रं तथा भावो ऽ­भि­ला­प्य i१५त्य् अपि भा­वा­न्त­रा­भि­ला­प्या­न्त­रा­भा­वः क­थ्य­ते­, तथा प्र­ती­तेः­, अ­भा­व­श­ब्दै­र् भा­व­श­ब्दै­श् चा­भा­व­स्य भावस्य १०चै­का­न्त­तो ऽ­भि­धा­ने शा­ब्द­व्य­व­हा­र­वि­रो­धा­त्­, त१६स्य प्र१७धा­न­गु­ण­भा­वे­न वि­धि­नि­षे­ध­यो­र् उ­प­ल­म्भा­त्­, त१८थैव प्र­वृ­त्ति­नि­वृ­त्त्यो­र् अ­वि­सं­वा­द­सि­द्धे­र् अन्यथा वि­सं­वा­दा­त् । ततः सूक्तम् इ१९दम् "अ२०सद्भेदो न भावस् तु स्थानं विधि- नि­षे­ध­योः­ऽ­ऽ इति क­थं­चि­त् स­द्वि­शे­ष­स्यै­व प­दा­र्थ­स्य वि­धि­नि­षे­धा­धि­क­र­ण­त्व­स­म­र्थ­ना­त् । तथा२१ च प­रा­भ्यु­प­ग­त- म् एव तत्त्वं स­र्व­था­न­भि­ला­प्य­म् आ­या­त­म् इत्य् अ­भि­धी­य­ते२२ । — अ­व­स्त्व­न­भि­ला­प्यं स्यात् स२३र्वान्तैः प­रि­व­र्जि­त­म् । १५वस्त्व् ए­वा­व­स्तु­तां याति प्रक्रिया२४या विप२५र्ययात् ॥ ४८ ॥ स­क­ल­ध­र्म­वि­धु­र­म् अ­ध­र्मि­स्व­भा­वं तावद् अवस्त्व् एव स­क­ल­प्र­मा­णा­वि­ष­य­त्वा­त् । तद् ए­वा­न­भि­ला­प्यं यु२६क्तं, न पुनर् वस्तु२७ प्र­मा­ण­प­रि­नि­ष्ठि­त­म् । त२८द् अपि सर्वान्तैः प­रि­व­र्जि­त­म् अवस्तु प­र­प­रि­क­ल्प­ना­मा­त्रा­द् अ­भि­धी­य­ते न पुनः प्र­मा­ण­सा­म­र्थ्या­त्­, क­स्य­चि­द् वस्तुन एव स्व­द्र­व्या­द्य­पे­क्षा­ल­क्ष­ण­प्र­क्रि­या­या वि­प­र्या­सा२९द् अ­व­स्तु­त्व­व्य­व­स्थि­तेः­, स्व­रू­प­सि­द्ध­स्य घटस्य घटान्त३०र­रू­पे­णा­घ­ट­त्व­व­त् क­स्य­चि­द् वस्तुतो वस्त्वन्त३१र­रू­पे­णा­व­स्तु­त्व­प्र­ती­तेः । ननु २०प­र­स्प­र­वि­रु­द्ध­म् इदम् अ­भि­हि­तं व­स्तु­त्वे­त­र­यो­र् अ­न्यो­न्य­प­रि­हा­र­स्थि­त­त्वा­द् इति चेद् भा­व­व्य­ति­रे­क३२वा­चि­भि­र् अपि वा- क्यताम् आ­प­न्नै­र् भावाभि३३धानान् नात्र३४ किंचिद् वि­रु­द्ध­म् । न ह्य् अ­ब्रा­ह्म­ण­म् आ­न­ये­त् यादि शब्दैर् वा­क्य­त्व­म् उ­प­ग­तै­र् ब्राह्मणा- दि­प­दा­र्था­भा­व­वा­चि­भि­स् त­द­न्य­क्ष­त्रि­या­दि­भा­वा­भि­धा­न­म् असिद्धं ये­ना­व­स्त्व­न­भि­ला­प्यं स्याद् इति शब्देन वाक्यता- प्र­ति­षे­ध­स्य ।  स्व­द्र­व्या­दि­ना ।  प­र­द्र­व्या­दि­ना ।  स्व­द्र­व्या­दि­च­तु­ष्ट­ये­न ।  किंतु सर्वं वस्तु क­थं­चि­द् अ­भि­ला­प्यं वि­शे­ष्य­वि­शे­ष­ण­स­हि­तं चास्तीति भावः ।  बौद्धेन ।  अ­भि­ला­प्य­स्यै­वा­न­भि­ला­प्य­त्वं­, वि­शे­ष­ण­वि­शे­ष्य­रू­प­स्यै­वा­वि­शे­ष­ण­वि­शे- २५ष्य­रू­प­त्व­म् ।  अ­नि­र्दे­श्य­म् इति श­ब्दे­ना­पि अ­नि­र्दे­श्यं न ।  तस्य स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्य­म् इति शब्देन नि­र्दे­श्य­त्वा­त् । १० (स्वव- च­ने­ना­प्य् अ­नि­र्दे­श्यं यदि तर्हि) । ११ क­ल्प­ना­पो­ढ­म् इति क­ल्प­ना­पे­क्ष­या­पि यदि अपोढं तर्हि । १२ ए­क­स्यै­वा­भि­ला­प्या­न­भि­ला- प्यादेर् भा­वा­भा­व­रू­प­स्य वा­च­क­भे­दा­द् भेदस्य वि­द्य­मा­न­त्वा­त् कथं न वि­प्र­ति­षि­द्ध­म् इत्य् आ­श­ङ्का­या­म् आह । १३ स­र्व­थै­का­न्ते । १४ प­र­रू­पे­ण । १५ इति श­ब्दे­ना­पि । १६ शा­ब्द­व्य­व­हा­र­स्य । १७ (यस्य भावस्य प्रा­धा­न्य­म् अपेक्षा वा तस्य विधिर् यस्य गु­णी­भा­व उपेक्षा वा तस्य निषेध इत्य् अर्थः) । १८ प्र­धा­न­गु­ण­भा­वे­न वि­धि­नि­षे­ध­यो­र् उ­प­ल­म्भ­प्र­का­रे­ण । १९ स­म­न्त­भ­द्र­स्वा­मि­भि­र् अत्रैव कारिका- ३०याम् । २० वि­शे­षः­, सद्भेदः । स न भ­व­ती­त्य् अ­स­द्भे­दः­, सर्वथा असत् । २१ यतः स­म­र्थ­नं ततो बौ­द्धा­भ्यु­प­ग­त­म् एव बाधितं जातम् । २२ अ­ग्रे­त­न­का­रि­क­या । २३(अन्तो धर्म) । २४ क­थं­चि­द् रूपायाः । २५ प­रा­पे­क्ष­या । स्व­रू­पा­दि­च­तु­ष्ट­य­ल­क्ष­णा­याः प्र­क्रि­या­या वि­प­र्य­या­त्-प­र­रू­पा­दि­च­तु­ष्ट­या­त् । तस्माद् यद् अवस्तु तद् अ­न­भि­ला­प्य­म् । २६ सर्वथा । २७ स­र्व­था­न­भि­ला­प्यं न । २८ स­क­ल­ध­र्म­र­हि­त­स्य वस्तुनो नि­रु­पा­ख्य­स्य स्या­द्वा­दि­भि­र् अ­न­भ्यु­प­ग­मा­द् अ­व­स्त्व­न­भि­ला­प्यं स्याद् इति व­च­न­म् अ­यु­क्त­म् इ­त्या­श­ङ्का­या­म् आ- हुस् तद् अपीति । २९ प­र­द्र­व्या­द्य­पे­क्ष­त्वा­द्य्व­त्य­या­त् । ३० घ­टा­न्त­रं पटादि । ३१ प­र­व­स्त्व­पे­क्ष­ये­त्य् अर्थः । ३२ अ­भा­व­वा­च­कैः शब्दै- ३५र् इत्य् अर्थः । ३३ यथा ब्रा­ह्म­णा­भा­व एव क्ष­त्रि­य­भा­वः । दो­षा­भा­व एव गु­ण­स­द्भा­वः । ३४ अत्र, अ­व­स्तु­त्व­प्र­ति­पा­द­ने । १९५म् उ­प­ग­ते­न व­स्तु­शू­न्य­त्व­वा­चि­ना व­स्त्व­न्त­रा­भि­धा­नं विरुध्यते । अतः सूक्तं ऽयद् अवस्तु तद् अ­न­भि­ला­प्यं यथा न किंचित् । यत् पुनर् अ­भि­ला­प्यं तद् वस्त्वेव यथा खपुष्पाभावःऽ इति । नात्र सा­ध्य­वि­क­ल­म् उ­दा­ह­र­णं खे पु­ष्पा­भा­व­स्य ख­स्व­रू­प­त्वा­त् । सु­प्र­ती­तं हि लोके अन्यस्य कै­व­ल्य­म् इ­त­र­स्य वै­क­ल्यं­, स्वभा­व­प­र­भा­वा­भ्यां भा­वा­भा­व­व्य­व­स्थि­ते­र् भावस्य । न हि वस्तुनः सर्वथा भाव एव, स्व­रू­पे­णे­व प­र­रू­पे­णा­पि भा­व­प्र­स­ङ्गा­त् । ०५नाप्य् अभाव एव, प­र­रू­पे­णे­व स्व­रू­पे­णा­प्य् अ­भा­व­प्र­स­ङ्गा­त् । न च स्व­रू­पे­ण भाव प­र­रू­पे­णा­भा­वः­, प­रा­त्म­ना चाभाव एव स्वात्मना भाव इति वक्तुं युक्तं, त१०द­पे­क्ष­णी­य­नि­मि­त्त­भे­दा­त् । स्वा११त्मानं हि नि­मि­त्त­म् अपेक्ष्य भा­व­प्र­त्य­य­म् उ­प­ज­न­य­ति सर्वो ऽर्थः, प१२रात्मनं त्व् अ­पे­क्ष्या­भा१४व­प्र­त्य­य­म् । इति ए­क­त्व­द्वि­त्वा­दि­सं­ख्या१४वद् एकत्र वस्तुनि भा­वा­भा­व­यो­र् भेदो व्य­व­ति­ष्ठ­ते । न ह्य् एकत्र द्रव्ये द्र­व्या­न्त­र­म् अपेक्ष्य द्वि­त्वा­दि­सं­ख्या प्र­का­श­मा­ना स्वा­त्म­मा­त्रा­पे- क्षै­क­त्व­सं­ख्या­तो ऽन१५न्या प्र­ती­य­ते । नापि सो ऽभयी त१६द्वतो भिन्नैव१७, त१८स्या­सं­ख्ये­य­त्व­प्र­स­ङ्गा­त्­, सं­ख्या­स­म­वा­या­द् अपि १०१९था­त्वा­सि­द्धेः­, स२०म­वा­य­स्य२१ त­द­सं­ब­न्धा­त् त२२स्य स्व­स­म­वा­यि­सं­ब­न्ध­क­ल्प­ना­या­म् अप्य् अ­न­व­स्था­नु­ष­ङ्गा२३त् क­थं­चि­त् तादा- त्म्यम् अ­न्ते­र­ण स­म­वा­या­सं­भ­वा­च् च । त२४द्वन् न भा­वा­भा­वौ वस्तुनो ऽन्याव् एव, नि­स्स्व­भा­व­त्व­प्र२५सक्तेः । अथ स­त्त्वा­स­त्त्वा- भ्याम् अ­न्य­स्या­पि वस्तुनो द्र­व्य­त्वा­दि­स्व­भा­व­स­द्भा­वा­न् न निः­स्व­भा­व­त्व­म् इति म२३तं तद् अप्य् अ­सा­धी­यो­, द्र­व्य­त्वा­द्र­व्य­त्वा- भ्याम् अपि त२७स्या­न्य­त्वा­त् । ताभ्याम् अ­न­न्य­त्वे क­थं­चि­द् भा­वा­भा­वा­भ्या­म् अप्य् अ­न­न्य­त्व­सि­द्धेः स्व­भा­व­प­र­भा­वा­भ्यां वस्तुनो भा­वा­भा­व­व्य२८वस्थितिः किं न स्याद् यतः खे पु­ष्पा­भा­वो ऽ­भि­ला­प्यो वस्त्व् एव न भवेत् ? इति नि­र­व­द्य­म् उ­दा­ह­र­ण­म् । १५किं च क्ष­णि­कै­का­न्त­वा­दि­ना­म्­ — स­र्वा­न्ता­श् चेद् अ­व­क्त­व्या­स् तेषां२९ किं वचनं पुनः । सं­वृ­ति­श् चेन् मृ३०षैवैषा३१ प­र­मा­र्थ­वि­प­र्य­या­त् ॥ ४९ ॥ परेषां सर्वे धर्मा यद्य् अ­व­क्त­व्या एव तदा तेषां किं पुनर् वचनं ध­र्म­दे­श­ना­रू­पं प­रा­र्था­नु­मा­न­ल­क्ष­णं साध- न­दू­ष­ण­व­च­नं वा ? न किंचित् स्याद् इति मौनम् एव श­र­ण­म् । यदि पुनः सं­वृ­ति­रू­पं व­च­न­म् उ­प­ग­म्य­ते तदापि २०मृषैव सं­वृ­ति­र् ए­षा­भ्यु­प­ग­न्त­व्या­, प­र­मा­र्थ­वि­प­र्य­य­रू­प­त्वा­त् तस्याः । इति त३२त्त्वतः किं वचनं स्या३३त् ? पुनर् अप्य् अव- क्तव्यवा३४दिनं प­र्य­नु­यु­ञ्ज्म३५हे, सर्वे धर्मा यदि वा­ग्गो­च­रा­ती­ताः कथम् इमे ऽभिल३६प्यन्ते ? इति, स्वव- च­न­वि­रो­धा­नु­ष­ङ्गा­त् सर्वदा मौ­न­व्र­ति­को ऽहम् इति प्र­ति­पा­द­य­त३७ इव परान् । संवृत्त्या चेत् सर्वे धर्मा इत्य् अव- येन कुतो वि­रु­द्ध्य­ते ? अपि तु न वि­रु­ध्य­ते ।  अ­वि­रु­द्ध­त्वा­द् एव ।  शून्यम् ।  स्या­द्वा­द्य­भ्यु­प­ग­तो ऽभावः पक्षो, वस्तु भ­व­ती­ति साध्यो धर्मः । अ­भि­ला­प्य­त्वा­द् इति हेतुः । यत् पुनर् अ­भि­ला­प्यं तद्वस्तु यथा ख­पु­ष्पा­भा­वः । २५अ­भि­ला­प्यं चेदं तस्माद् वस्तु । अ­त्रा­भा­व­स्य व­स्तु­त्व­व्य­व­स्था­प­का­नु­मा­ने ख­पु­ष्पा­भा­व इति दृष्टान्तः । ऽ­ख­पु­ष्प­म्­ऽ इति क­पु­स्त­के । अ­न्य­स्य­, खस्य के­व­ल­त्व(­शु­द्ध­त्व­म्­)म् इ­त­र­स्य­, पुष्पस्य वै­क­ल्य­म् इति लोके प्र­सि­द्ध­म् ।  अर्थे स्व­रू­पे­ण भावो व्य­व­ति­ष्ठ­ते प­र­रू­पे­ण चाभावः । (­अ­र्थ­स्य­) ।  सर्वथा ।  यः स्व­रू­पे­ण भावः स एव प­र­रू­पे­णा­भा­व इति बौ­द्ध­म­त­म् । १० तयोर् भा­वा­भा­व­योः । अ­पे­क्ष­णी­य­नि­मि­त्त­म् आश्रित्य तयोर् भेदात् । (­नि­मि­त्त­भे­दा­द् धि नै­मि­त्ति­क­भे­दः­) । ११ स्व­द्र­व्या­दि­स्व­रू- पम् । १२ प­र­द्र­व्या­दि­च­तु­ष्ट­य­म् । १३ ना­स्ति­त्व­ज्ञा­न­म् । १४ य­थै­क­व­स्तु­न्य् ए­क­त्व­द्वि­त्वा­दि­सं­ख्या­याः प­र­द्र­व्या­दि­नि­मि­त्त­म् अपेक्ष्य भेदः । ३०१५ द्वि­त्वा­दि­सं­ख्या ए­क­त्वा­दि­भ्यो ऽ­भे­द­रू­पा न प्र­ती­य­ते किं तु भिन्नैव । १६ सं­ख्या­व­तो वस्तुनः । १७ भिन्ना चेत् तर्हीति शेषः । १८ सं­ख्या­व­तो वस्तुनः । १९ संख्या सं­ख्या­व­तो भि­न्नै­वे­त्य­स्या­सि­द्धेः । (­सं­ख्ये­य­त्वा­सं­भ­वा­द् वा) । २० कुतो ऽ­सि­द्धि­र् इत्य् आह । २१ तत्र, स­म­वा­यि­नि । २२ स­म­वा­य­स्य । २३ व­स्तु­न्ये­क­त्वा­दि­सं­ख्या स­म­वा­य­सं­ब­न्धे­न स्थितेति चेत् तर्हि स­म­वा­यो वस्तुनि केन सं­ब­न्धे­न स्थितः ? स­म­वा­यि­त्व­म् अपि स­म­वा­यि­त्त्वे­ने­त्य् अ­न­व­स्था । २४ सं­ख्या­व­तः संख्या न भिन्ना यथा । २५ वस्तुतः । २६ बौद्धस्य । २७ वस्तुनः । २८ भा­वा­भा­वा­त्म­क­ता­सि­द्धिः । २९ सौ­ग­ता­ना­म् । ३० व­च­ना­भ्यु­प­ग­मः सं­वृ­ति­रू­प­श् चेत् । ३५३१ एषा संवृतिः । ३२ प­र­मा­र्थ­तः । ३३ अपि तु न किंचित् स्यात् । ३४ बौद्धम् । ३५ पू­र्व­प­क्षं कुर्महे । ३६ सर्वे धर्मा अ­व­क्त­व्या इति कथम् उच्यते ? । ३७ पुंसो । यथा स्व­व­च­न­वि­रो­धः । १९६क्तव्या इति चा­भि­ल­प्य­न्ते भ­व­द्भि­र् न, विकल्पानु­प­प­त्तेः । संवृत्येति हि स्व­रू­पे­ण प­र­रू­पे­णो­भ­य­रू­पे­ण वा तत्त्वेन मृ­षा­त्वे­ने­ति वा वि­क­ल्पे­षु नो­प­प­द्यते । तत्र संवृत्त्या वक्तव्या इति स्व­रू­पे­ण चेत् कथम् अ­न­भि­ला- प्याः ? स्व­रू­पे­णा­भि­ला­प्या­ना­म् अ­न­भि­ला­प्य­त्व­वि­रो­धा­त् । प­र­रू­पे­ण चेत् तत् तेषां स्वरूपं स्याद् ये ना­भि­ला­प्याः । केवलं वाचः स्खलनं गम्येत गोत्र१०स्ख­ल­न­व­त् स्व­रू­पे­णे­ति वक्तव्ये प­र­रू­पे­णे­ति व­च­ना­त्­, विशेष११रू­प­व­त् ०५सा­मा­न्य­रू­प­स्या­पि व­क्त­व्य­त­या­ङ्गी­क्रि­य­मा­णा­स्य स्व१२रू­प­त्वा­त्­, त१३स्या­स्व­रू­प­त्वे वि­शे­ष­रू­प­स्या­प्य् अ­स्व­रू­प­त्वा­प­त्तेः स्वयं निःस्व१४रू­प­त्व­प्र­स­ङ्गा­त् । u१५भ­य­प­क्षे ऽप्य् उ­भ­य­दो­षा­नु­ष­ङ्गः । त१६त्त्वेन चेत् कथम् अ­व­क्त­व्याः ? केवलं वचः- स्खलनं ग­म्ये­त­, तत्त्वेन वक्तव्या इति वचने प्रस्तुते संवृत्त्या वक्तव्या इति व­च­न­प्र­वृ­त्तेः । मृ­षा­त्वे­न चे- त् कथम् उक्ताः१७ ? सर्वथा मृ­षो­क्ता­ना­म् अ­नु­क्त­स­म­त्वा­त् । तद् अलम् अ­प्र­ति­ष्ठि­त१८मि­थ्या­वि­क­ल्पौ­धैः­, १९र्व­था­न­भि­ला- प्यानां स­र्व­ध­र्मा­णा­म् अ­न­भि­ला­प्या इति व­च­ने­ना­प्य् अ­भि­ला­प्य­त्वा­सं­भ­वा­त् तथा प­र­प्र­त्या­य­ना­यो­गा­त् । १०किं चेदं२० त­त्त्व­म्­ — अ­श­क्य­त्वा२१द् अवाच्यं किम् अ­भा­वा­त् किम् अ­बो­ध­तः । आ­द्य­न्तो­क्ति­द्व­यं न स्यात् किं व्या२२जे­नो­च्य­तां स्फुटम् ॥ ५० ॥ अ­र्थ­स्या­न­भि­ला­प्य­त्व­म् अ­भा­वा­द् वक्तुर् अ­श­क्ते­र् अ­न­व­बो­धा­द् वा ? प्र­का­रा­न्त­रा­सं­भ­वा­त् । न२३नु च मौ­न­व्र­ता­त् प्रयो- ज­ना­भा­वा­द् भयाल् ल­ज्जा­दे­र् वा­ऽ­न­भि­ला­प्य­त्व­सि­द्धेः कथं प्र­का­रा­न्त­रा­सं­भ­व इति चेन् न, मौ­न­व्र­ता­दी­ना­म् अ­श­क्य­त्वे ऽन्तर्भा- १५वात् तेषां२४२५र­ण­व्या­पा­रा­श­क्ति­नि­मि­त्त­त्वा२६च् च । न२७ चैवम् अ­न­व­बो­ध२८स् ततः प्र­का­रा­न्त­रं न स्यात् त­त्त्वा­व­बो­धे सति क­र­ण­व्या­पा­रा­श­क्ता­व् अप्य् अ­न्त­र्ज­ल्प२९सं­भ­वा­त् । त­त्त्वा­व­बो­धा­भा­वे ऽपि च क­र­ण­व्या­पा­र­श­क्ति­स­द्भा­वा­त्३० । अ­न­व­बो­धा­श­क्य­त्व­यो­र् इह बु­द्धि­क­र­ण­पा­ट­वा­पे­क्ष­त्वा­त् प्र­का­रा­न्त­र­त्व­म् एव । न च स३१र्वत्र तदभा३२वो युक्तः, ३३स्यचि३४त् क्वचिद् अ­व­बो­ध­स­द्भा­वा­त् सु­ग­त­स्य प्र­ज्ञा­पा­र­मि­त­त्वा­त् क्ष­मा­मै­त्री­ध्या­न­दा­न­वी­र्य­शी­ल­प्र­ज्ञा­क­रु­णो­पा­य­प्र­मो- द­ल­क्ष­ण­द­श­ब­ल­त्वो­प­ग­मा­च् च क३५स्यचिद् एव क­र­णा­पा­ट­वा­त् । त३६द् अ­ने­ना­श­क्य­त्वा­न­व­बो­ध­व­च­न­ल­क्ष­ण­स्या­द्य­न्तो­क्ति- २०द्व­य­स्या­सं­भ­वो व्याख्यातः । सा३७मर्थ्याद् अ­र्थ­स्या­भा­वा­द् ए­वा­वा­च्य­त्व­म् इति किं व्या­जे­ना­व­क्त­व्यं तत्त्वम् इति वचन- रूपेण ? स्फुटम् अ­भि­धी­य३८तां स­र्व­था­र्था­भा­व इति, तथा वचने व­ञ्च­क­त्वा­यो­गा­द् अ­न्य­था­ना­प्त­त्व­प्र३९सक्तेः । ततो (न, इति चेन् नेत्य् अर्थः) ।  व­क्ष्य­मा­ण­वि­क­ल्पे­ष्व् अ­नु­प­प­त्तेः । कस्याः ? संवृतेः ।  हे सौ­ग­त­, त्वया पु­नः­पु­नः संवृतिः कथ्यते । सा का ? संवृत्त्या इत्य् उक्ते संवृतिः स्व­रू­पा­, प­र­रू­पा­, उ­भ­य­रू­पा­, त­त्त्व­रू­पा­, मृ­षा­रू­पा वा स्यात् ? । एतेषु अर्थेषु सं­वृ­ति­र् नो­प­प­द्य­ते ।  इति, इत्यत्र वचने स्व­रू­पे­ण वक्तव्या इति पक्ष आ­श्रि­ये­त चेत् तर्हि ते पदार्थाः कथम् अ- २५न­भि­ला­प्याः ? ।  द्वि­ती­य­प­क्ष­श् चेत् तर्हीत्य् अर्थः ।  तत्, प­र­रू­प­म् । तेषां, ध­र्मा­णा­म् ।  धर्माः ।  के­व­ल­म् अत्र । १० गोत्रं, नाम । ११ ननु स्वरूपं वि­शे­ष­रू­प­म् एव प­र­रू­पं तु सा­मा­न्य­रू­प­म् एव । ततश् च वि­शे­ष­रू­पे­णा­व­क्त­व्य­त्व­स­द्भा­वा­त् कथं वा­चः­स्ख­ल­नं गम्येत सा­मा­न्ये­ना­भि­ला­प्य­त्वे सति ? इत्य् आह । विशेषः प­र­मा­णु­ल­क्ष­णः । १२ यथा वि­शे­ष­रू­पं वस्तुनः स्वरूपं तथा सामा- न्य­रू­प­म् अपि । १३ सा­मा­न्य­स्य । १४ ततश् च स­र्व­ध­र्मा­णां स्व­प­र­रू­पा­भा­वा­न् निः­स्व­रू­प­त्व­प्र­स­ङ्ग इति भावः । १५ संवृत्या इत्य् उक्ते उ­भ­य­रु­पे­णे­ति पक्षे ऽपि । १६ सं­वृ­ति­स् त­त्त्व­रु­पा इति च­तु­र्थ­प­क्षे इत्य् अर्थः । १७ सर्वे धर्मा इति अ­व­क्त­व्या इति च । १८ (­दू­ष­ण- ३०स­द्भा­वा­द् अ­प्र­ति­ष्ठा । ) १९ सर्वे धर्मा अ­व­क्त­व्या इति चा­भि­ल­प्य­न्ते इत्य् अस्मिन् पक्षे दू­ष­ण­म् आह । २० हे सौगत । २१ वक्तु- र् अशक्तेः । २२ किं वा मिषेण ? । २३ सौ­ग­त­श­ङ्का । २४ मौ­न­व्र­ता­दी­ना­म् । २५(­इ­न्द्रि­यं ताल्वादि च क­र­ण­म्­) । २६ च, ए­व­का­रा­र्थः । २७ अ­न­व­बो­धा­श­क्य­त्व­यो­र् ए­क­का­र­ण­पू­र्व­क­त्वे ऽ­न­व­बो­ध­स्या­श­क्य­त्वे ऽ­न्त­र्भा­वः स्याद् इत्य् उक्ते आह जैनः । २८ अशक्य- त्वतः । २९ अनेन व्य­ति­रे­का­भा­वो दर्शितः । ३० अ­ने­ना­न्व­या­भा­वो दर्शितः । ३१ पु­रु­षे­षु । ३२ तयोः, बु­द्धि­क­र­ण­पा­ट­व­योः । ३३ पु­रु­ष­स्य । ३४ प्रस्तावे । ३५ न तु सर्वस्य । ३६ तत् त­स्मा­त्­, स­र्व­त्रा­व­बो­ध­श­क्य­त्व­यो­र् अभावो युक्तो न भवति यस्मात् । ३५३७ इति हेतोर् अ­श­क्य­त्वा­द् अ­न­व­बो­धा­द् इति च हे­तु­द्व­ये­न वस्तुनो ऽ­वा­च्य­त्वं न सं­भ­व­ती­ति सा­म­र्थ्या­त्­, पा­रि­शे­ष्या­त् । ३८ युष्माभिः (­सौ­ग­तैः­) । ३९ सु­ग­त­स्य । १९७नै­रा­त्म्या­न् न वि­शे­ष्ये­त, मध्यमप­क्षा­व­ल­म्ब­ना­त् । को ह्य् अत्र विशेषो ऽ­र्थ­स्या­भा­वा­द् अ­वा­च्य­त्वं नै­रा­त्म्य­म् इति च ? अ­श­क्य­स­म­यत्वाद् अ­न­भि­ला­प्य­म् अ­र्थ­रू­प­म् इति चेन् न, कथंचिच् छ­क्य­सं­के­त­त्वा­द् । दृश्य­वि­क­ल्प्य­स्व­भा­व- त्वात् प­र­मा­र्थ­स्य प्र­ति­भा­स­भे­दे ऽपीत्य् उक्तm । न हि दृ­श्य­स्व­भा­व एव प­र­मा­र्थो न पुनर् वि­क­ल्प्य­स्व­भा­वः सामा- न्यं, वि­शे­ष­व­त् सा­मा­न्य­स्या­पि व­स्तु­रू­प­त्व­सा­ध­ना­द् अन्यथा प्र­ती­त्य­भा­वा­त् सा­मा­न्य­वि­शे­षा­त्म­नो जा­त्य­न्त­र­स्य ०५प्र­त्य­क्षा­दौ प्रतिभासनाच् च । न चैवं दृ­श्य­ल­क्ष­णे­षु स­ङ्के­त­क­र­णा­श­क्ता­व् अपि विकल्प्ये सामान्ये क्वचिद् अ­श­क्य­स­ङ्के­त­त्वं ये­ना­श­क्य­स­म­य­त्वा­द् अ­न­भि­ला­प्य­म् अ­र्थ­रू­पं भ­वे­त्­, क­थं­चि­च् छ­क्य­स­ङ्के­त­त्वसिद्धेः । स्या१०न् मतं ऽ­स­ङ्के­ति­ता­र्थ­स्य शब्द- वि­ष­य­स्य व्य­व­हा­र११काले ऽन१२नु­ग­म­ना­द् वि­ष­यि­णः शब्दस्य न त­द्वा­च­क­त्व­म् अ­न्य­था­ति­प्र१३स­ङ्गा­त्­ऽ इति, तद् एतद्विष१४- वि­ष­यि­णो­र् भि­न्न­का­ल­त्वं प्रत्यक्षे ऽपि समानं, श­ब्द­वि­क­ल्प­का१५लवत् प्र­त्य­क्ष­प्र­ति­भा­स­का­ले ऽपि वि­ष­य­स्या१६संभ- वात्, संभवे वा क्ष­णि­क­त्व­वि­रो­धा­द् वे­द्य­वे­द१७कयोः स­मा­न­स­म­य­त्व­प्र­स­ङ्गा­च् च । अ१८थ भि­न्न­का­ल­त्वे ऽपि वि­ष­या­त् प्र- १०त्यक्षस्यावि­प­री­त­प्र­ति­प­त्तिः­, अ१९न्यत्रापि सा२०स्त्य् एव । न हि श­ब्दा­द­र्थं प­रि­च्छे­द्य प्र­व­र्त­मा­नो वि­प­री­तं प्र­ति­प­द्य­ते प्रत्यक्षा२१द् इव प्र­ति­प­त्ता­, येन दर्शने ए­वा­वि­प­री­त­प्र­ति­प­त्ति­र् भवति न पुनः शाब्दे ऽपीति बु२०द्ध्यामहे । क्वचिद् विकल्पे वि­प­री­त­प्र­ति­प­त्ति­म् उ­प­ल­भ्य सर्वत्र वि­प­री­त­प्र­ति­प­त्ति­क­ल्प­ना­यां क्व२३चिद् दर्शने ऽपि वि­प­री­त­प्र­ति­प­त्तिं समीक्ष्य स२४र्वत्र त­त्क­ल्प­ना­स्तु­, विशेषा२५भावात् । २६र्श­न­वि­क­ल्प­योः प­र­मा­र्थै­क२७ता­न­त्वा­भा­वे न किंचि- त् सि२८द्धम् । दृ२९ष्ट­स्या­नि­र्ण­या­द् अदृ३०ष्ट­क­ल्प­ना­द् अ­दृ­ष्ट­नि­र्ण­य­स्य प्रधाना३१दि­वि­क­ल्पा­वि­शे­षा­त् कु३२तो द­र्श­न­स्य १५क­ल्प­ना­पो­ढ­स्या­पि प­र­मा­र्थै­क­ता­न­त्व­म् ? । न हि दृष्टे स्व­ल­क्ष­णे निर्णयः३३ सं­भ­व­ति­, त३४स्य त३५द­वि­ष­य­त्वा­त् । a३६दृष्टे तु सामान्य३७लक्षणे निर्णयः प्र­व­र्त­मा­नो न प्र­धा­ना­दि­वि­क­ल्पा­द् वि­शे­ष्य­ते । इति स­क­ल­प्र­मा­णा­भा­वा­त् प्र- मे­या­भा­व­सि­द्धे­र् अ­व­क्त­व्य­तै­का­न्त­वा­दि­नां नै­रा­त्म्य­म् ए­वा­या­तं­, स­र्व­था­प्य् अ­श­क्य­स­म­य­त्वे­ना­प्य् अ­श­क्य­त्व­प­क्ष­स्या­सं­भ­वा- द् अ­न­व­बो­ध­प­क्ष­व­द् अ­भा­व­स्यै­व नि­र्व्या­ज­त्व­सि­द्धेः । ततः क्ष­ण­क्ष­यै­का­न्त­प­क्षे कृतना३८शा­कृ­ता­भ्या­ग­म­प्र­स­ङ्गः । स चो­प­हा­सा­स्प­द­म् एव स्यात् । तथा हि । २०हि­न­स्त्य­न­भि­स३९न्धातृ न हि­न­स्त्य­भि­सं­धि४०मत् । बध्यते तद्द्व४१यापेतं चित्तं बद्धं न मुच्यते ॥ ५१ ॥ हिं­सा­भि­सं­धि­म­च्चि­त्तं न हिनस्त्य् एव प्रा­णि­नं­, तस्य नि­र­न्व­य­ना­शा­त् संता४२नस्य वा­स­ना­या­श् चासंभवात् । अ­न­भि­स­न्धि­म­द् ए­वो­त्त­रं चित्तं हिनस्ति । तत एव हिं­सा­भि­स­न्धि­हिं­सा­चि­त्त­द्व­या४४द् अपेतं चित्तं बध्यते । यच् च बौ­द्ध­म­त­म् ।  अ­भा­व­प­क्षा­व­ल­म्ब­ना­त् ।  समयः सङ्केतः ।  सा­मा­न्य­रू­पे­ण ।  नि­र्वि­क­ल्प­क­ज्ञा­न­ग्रा­ह्यो ऽर्थो दृश्यः । २५वि­क­ल्प­ज्ञा­न­ग्रा­ह्यौ घ­ट­प­टा­दि­र् विकल्प्यः ।  वि­रो­धा­न् नो­भ­यै­का­त्म्य­म् इति का­रि­का­या अ­प­रा­र्द्ध­व्या­ख्या­ना­व­स­रे प्र­थ­म­प­रि­च्छे­दे । सा­मा­न्य­वि­शे­ष­यो­र् व­स्तु­रू­पा­वि­शे­षा­त् ।  दृ­श्य­व­द्वि­क­ल्प्ये ऽपि सङ्केतो न भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह ।  अर्थस्य । १० बौद्धस्य । ११ घ­ट­मा­न­ये­त्या­दौ । १२ अ­न्व­या­भा­वा­त् । १३ अ­ती­ता­र्था­ना­म् अपि वि­व­क्षि­त­श­ब्द­वा­च्य­त्व­प्र­स­ङ्गा­त् । १४ (­वि­ष­यो ऽर्थः । वीषयी तु शब्दो बोधो वा क­श्चि­त्­) । १५ यथा श­ब्द­वि­क­ल्प­का­ले श­ब्द­वि­ष­यो नास्ति । १६ क्ष­णि­क­वि­ष­य­स्य । १७ ज्ञेयज्ञा- नयोः का­र्य­का­र­ण­योः । १८ सौगतः क्ष­णि­क­त्वे ऽपि विरोधं प­रि­ह­र­न्न् आह । १९ शब्दे ऽपि । २० अ­वि­प­री­त­प्र­ति­प­त्तिः । २१ यथा ३०प्र­त्य­क्षा­द् अर्थं प­रि­च्छे­द्य प्र­ति­प­त्ता प्र­व­र्त­मा­नो हि वि­प­री­तं न प्र­ति­प­द्य­ते । २२ वयं जैनाः । २३ शु­क्ति­का­श­क­ले र­ज­त­वि­ष­य­द- र्शने । २४ स­त्य­ज्ञा­ने । २५ द­र्श­न­वि­क­ल्प (­श­ब्द­)योः । २६ द­र्श­न­वि­क­ल्प­यो­र् भि­न्न­वि­ष­य­त्वे ऽ­धि­क­दू­ष­ण­म् आह । २७ ए­क­लो­ली- भा­वा­भा­वे । २८ अ­न्त­र्ब­हि­स्त­त्त्व­म् । २९ नि­र्वि­क­ल्प­क­प्र­त्य­क्ष­वि­ष­यी­कृ­त­स्य स्व­ल­क्ष­ण­स्य । ३० अदृष्टं सा­मा­न्य­म् । ३१ आदि- प­दे­ने­श्व­रा­दिः । ३२ प्र­मा­णा­त् । ३३ वि­क­ल्प­ज्ञा­न­म् । ३४ नि­र्ण­य­स्य । ३५(­त­त्श­ब्दे­न स्व­ल­क्ष­ण­म्­, ) । ३६ नि­र्वि­क­ल्प­क- प्र­त्य­क्षा­वि­ष­यी­कृ­ते । ३७ स्थि­र­स्थू­ले घ­ट­प­टा­दौ । ३८ येन कृतं स न भोक्ता, येन न कृतं तस्य भो­क्तृ­त्वा­भ्या­ग­मः । ३९ हिंसा- ३५भि­प्रा­य­र­हि­तं चित्तम् । ४० हिं­सा­भि­प्रा­य­स­हि­त­म् । ४१ हिं­सा­ऽ­हिं­सा­भि­प्रा­य­र­हि­त­म् । ४२ संतानो वासना च स्तः । तयोः सद्भावे नेदं दू­ष­ण­म् इत्य् उक्ते आह । ४३ अ­न­न्त­र­म् ए­वै­त­यो­र् नि­रा­क­र­णा­त् । ४४ हिं­स­का­हिं­स­क­चि­त्त­द्व­या­द् अपेतं तृतीयं चित्तम् । १९८बद्धं, तन् न मु­च्य­ते­, ततो ऽन्यस्य मुक्तेः । इति को ऽन्यः प्र­का­श­ये­न् निर­न्व­या­त् तस्यैवम् ? सं­ता­ना­दे­र् अ­यो­गा­द् इति —र्त­व्य­ता­सु चिकीर्षोर् वि­ना­शा­त् कर्तुर् अ­चि­की­र्षु­त्वा­त् त­दु­भ­यवि­नि­र्मु­क्त­स्य बन्धात् तदवि­नि­र्मु­क्ते­श् च यम- नि­य­मा­दे­र् अ­वि­धे­यत्वं, कु१०र्वतो वा यत् किंचन कारित्वं प्रत्येत११व्यम् । न चैवम् अ­ने­का­न्त­वा­दि­नः­, प्र­ति­क्ष­णं परि- णा­मा­न्य­त्वे ऽपि जी­व­द्र­व्य­स्या­न्व­या­त् चि­की­र्षो­र् एवेति क­र्त­व्य­ता­सु क­र्तृ­त्वा­त् कर्तुर् एव च क­र्म­ब­न्धा­द् ब­द्ध­स्यै­व वि­नि­र्मु­क्तेः ०५सर्वथा वि­रो­धा­भा­वा­त् । क्ष­णि­क­वा­दि­ना­म् अपि सं­ता­न­स्यै­क­त्वा­त् पू­र्व­पू­र्व­वा­स­नो­प­हि­तो­त्त­रो­त्त­र­चि­त्त­वि­शे­ष­स्यो­त्प­त्ते- र् अ­नु­पा­ल­म्भ इति चेन् न, सं­ता­न­स्या­वा­स्त­व­त्वा­द् वा­स्य­वा­स­क­भा­व­स्या­प्य् अ­सं­भ­वा­द् अ­व्य­भि­चा­र­का­र्य­का­र­ण­भा­व­स्या­पि त­न्नि­य­म­हे­तु­त्वा­यो­गा­त् सु१२ग­ते­त­र­चि­त्त­सं­ता­ने­ष्व् अपि भावाद् इति नि­रू­पि­त१३त्वाच् च क्ष­णि­कै­का­न्त­वा­दि­ना­म् । अ­हे­तु­क­त्वा­न् ना१४शस्य हिं­सा­हे­तु­र् न हिंसकः । चि­त्त­सं­त­ति­ना­श­श् च मोक्षो ना­ष्टा­ङ्ग­हे­तु­कः ॥ ५२ ॥ १०स­र्व­था­प्य् अहेतुं वि­ना­श­म­भ्यु­प­ग­म्य क­स्य­चि­द् यदि हिं­स­क­त्वं ब्रूयात् कथम् अ­वि­क्ल­वः ? तथा निर्वाणं सं­ता­न­स­मू­ल­त­ल­प्र­हा­ण­ल­क्ष­णं स­म्य­क्त्व­सं­ज्ञा­सं­ज्ञि­वा­क्का­य­क­र्मा­न्त­र्व्या­या­मा­ऽ­जी­व­स्मृ­ति- स­मा­धि­ल१५ल­क्ष­णा­ष्टा­ङ्ग­हे­तु­कं यदि ब्रूयात् तदापि कथं स्वस्थः ? तयोर् अ­हे­तु­क­वि­ना­शा­भ्यु­प­ग­म­हिं­स­क­त्व­यो­र् अ­ष्टा­ङ्ग­हे- तु­क­त्व­नि­र्वा­ण­व­च­न­योश् चान्योन्यं वि­प्र­ति­षे­धा१६t सु­ग­त­स्य स­र्व­ज्ञ­त्वे­त­र­व­त् । वि­रू­प­का­र्या­र­म्भा­य यदि हे­तु­स­मा१७गमः । १५आ­श्र­यि­भ्या१८म् अनन्यो ऽसा१९व् अ­वि­शे­षा२०द् अ­यु­क्त­व­त् ॥ ५३ ॥ वि­स­दृ­श­रू२२पं विरूपं कार्यम् । त­दा­र­म्भा­य हिं­सा­हे­तो­र् ब­ध­क­स्य मो­क्ष­हे­तो­श् चा­ष्टा­ङ्ग­स्य स­म्य­क्त्वा­देः समा- गमो व्यापारो यदि ता­था­ग­तै­र् इष्यते त२३दासौ हे­तु­स­मा­ग­म ए­वा­श्र­यो­, नाशोत्पा२४दयोः का­र­ण­त्वा­त् । स चा­श्र­यि­भ्यां का­र्य­रू­पा­भ्यां ना­शो­त्पा­दा­भ्या­म् अनन्य२५ एव, न पुनर् भिन्नः, तयोर् अ­वि­शे­षा२६द् अ­यु­क्त­व­त् । य२७थैव हि शिं­श­पा­त्व­वृ­क्ष­त्व­यो­श् चि­त्र­ज्ञा­न­नी­ला­दि­नि­र्भा­स­यो­र् वा ता­दा­त्म्य­म् आ­प­न्न­यो­र् अ­यु­क्त­योः का­र­ण­स­न्नि­पा­तो न भिन्नः २०सं­भ­व­त्य् ए­क­का­र­ण­क­ला­पा­दे­वा­त्म­ला­भा­द् अन्यथा२८ ता­दा­त्म्य­वि­रो­धा­त् । तथैव पू­र्वा­का­र­वि­ना­शो­त्त­रा२९कारोत्पा३०दयोर् अपि, एतत् ।  बसः । सौ­ग­ता­द् इत्य् अर्थः ।  तस्य, बद्धस्य एवं मु­क्त्य­भा­व­प्र­का­श­न­प्र­का­रे­ण ।  नि­य­मे­न क­र्त­व्य­ता इति- क­र्त­व्य­ता ।  प्र­थ­म­चि­त्त­क्ष­ण­स्य ।  अ­ग्रे­त­न­स्य क्षणस्य । (­चि­की­र्षु­र् अ­चि­की­र्षु­श् चेत्य् उ­भ­य­म्­) त­दु­भ­या­द् वि­नि­र्मु­क्त­स् तृ­ती­य­श् चित्त- क्षणः । तस्य ।  तस्य, बद्धस्य ।  नि­ष्फ­ल­त्वा­त् । १० प­रि­णा­म­स्य । ११ सौ­ग­त­स्य य­म­नि­य­मा­क­र­णी­य­त्वं कुर्वतो यत् किं- चन कारित्वं वा कुतः ? नि­य­मे­न क­र्त­व्य­ता­सु चिकीर्षोः क्षणस्य वि­ना­शा­त् । विनाशे ऽपि नि­य­मे­ना­क­र­णी­य­त्वं कुतः ? २५कर्तुर् द्वि­ती­य­क्ष­ण­स्या­चि­की­र्षु­त्वा­त् । अ­चि­की­र्षु­त्वे ऽपि य­मा­दे­र् अ­क­र­णी­य­त्वं कुतः ? चिकीर्षुः कर्तेति यद् उभयं तद् वि­नि­र्मु­क्त­स्य तृ­ती­य­स्य ब­द्ध­त्वा­त् । तद्बन्धे ऽप्य् अ­क­र­णी­य­त्वं कुतः ? बद्धस्य वि­नि­र्मु­क्ते­र् अ­भा­वा­च् चेति संबन्धः । १२ इ­त­र­चि­त्त­क्ष­णे­भ्यः सु­ग­त­ज्ञा­न­म् उ­त्प­द्य­ते यतः । १३ सन्तानः स­मु­दा­य­श् चेति का­रि­का­व्या­ख्या­ना­व­स­रे । १४ नाशः स्वयं जा­य­ते­, न तु तं प्रति क­स्य­चि­द् धे­तु­त्व­म् इति सौ­ग­त­म­त­म् । १५ सम्यक्त्वं बु­द्ध­ध­र्मः । संज्ञा स्त्र्या­द्य­भि­धा­न­म् । संज्ञी स्त्र्यादिर् एव । वा­क्का­य­व्या­पा­र­स् तत्कर्म । अ­न्त­र्व्या­या­मो वा­यु­नि­रो­धः । अजीवो जी­वा­भा­वो नै­रा­त्म्य­म् । स्मृतिः पि­ट­क­त्र­या­र्था­नु­चि­न्त­न­म् । ध्यानं समाधिः । १६ प­र­स्प­रं वि­रो­धा­त् । ३०१७ तदेति शेषः । १८ ना­शो­त्पा­दा­भ्या­म् । १९(­हे­तु­व्या­पा­रः­) । २० ना­शो­त्पा­द­यो­र् अ­वि­शे­षा­त् (­अ­भे­दा­त्­) । २१ अपृथ- क्सि­द्ध­व­त् । २२ बौ­द्ध­म­ते सदृशं कार्यं नास्ति अ­न्व­या­भा­वा­त् । २३ तर्ह्य् आश्रयः कः ? यतस् तयोर् आ­श्र­यि­त्वं स्याद् इत्य् उक्ते आह । २४ आ­श्र­यि­णोः का­र्य­रू­प­योः । २५ ना­शो­त्पा­द­यो­र् मध्ये य एव घ­ट­ना­श­स्य हेतुः स एव क­पा­लो­त्पा­द­स्य । इत्य् एक एव हेतुस- मागम इति भावः । तथा च बौद्धानां नाशो ऽपि स­हे­तु­कः स्याद् इति दू­ष­ण­म् । २६ अ­भे­दा­त् । २७ एतद् एव वि­वृ­ण्व­न्ति । २८ भि­न्न­का­र­ण­ज­न्य­त्वं चेत् तर्हि । २९ घ­ट­वि­ना­श एव क­पा­लो­त्पा­दः । ३० का­र­ण­स­न्नि­पा­त­स् तु भिन्नः । १९९नीरूपस्य वि­ना­श­स्या­नि­ष्टे­र् उ­त्त­रो­त्पा­द­रू­प­त्वा­भ्युप­ग­मा­त् तयोर् भि­न्न­का­र­ण­त्वे तद्वि­रो­धा­न्त­तान्त­र­प्र­वे­शा­नु­ष­ङ्गा- च् च । सो ऽयं वि­स­दृ­श­कार्यो­त्पा­द­हे­तु­व्य­ति­रि­क्त­हे­त्व­भा­वा­त् पू­र्वा­का­र­वि­ना­श­स्या­हे­तु­क­त्व­म् उपय­न्ना­श­हे­तु­व्य­ति­रि­क्त- हे­त्व­भा­वा­द् उ­त्त­रो­त्पाद­स्या­हे­तु­क­त्वं नानु­म­न्य­ते इति कथम् अ­ना­कु­लः ? । विस­भा­ग­सं­ता­नो­त्पा­द­ना­य हेतुस- न्निधिर् न प्रध्वंसा१०य, पूर्वस्य स्व११रसतो नि­वृ­त्ते­र् इति चेत् स१२ पुनर् उ­त्त­रो­त्पा­दः स्व­र­स­तः किन् न स्यात् ? ०५त­द्धे­तो­र् अ१३प्य् अ­किं­चि­त्क­र­त्व­स­म­र्थ­नाद् वि­ना­श­हे­तु­व­त् । स्व­र­सो­त्प­न्न­म् अपि त­द­न­न्त­र­भा­वि­त्वा­त् तेन व्य१४प­दि­श्य­ते इति चेद् इत१५रत्र स­मा­न­म् । का१६र्य­क्ष­ण­व­त्पू­र्व­क्ष­ण­प्र१७ध्वं­स­स्या­पि हे­त्व­न­न्त१८र­भा­वि­त्वा­वि­शे­षा­त् तेन व्य१९पदेशो ऽस्तु, २० वा, कार्यस्या२१पीत्य् अ­वि­शे­षः । परमा२२र्थतस् त­द­हे­तु­क­त्वे प्र­ति­प­त्त्र­भि­प्रा२३या­वि­शे­षे ऽपि स्वतःप्र२४हा­ण­वा­दी न शक्रो ऽ­त्या­त्मा­नं न्या­य­मा­र्ग­म् अ­नु­का­र­यि­तुं, तथा व­द­त­स् तस्य न्या­या­ति­क्र­मा­त् । न च नि­र­न्व­य­वि­ना­श­वा- दिनः स­भा­ग­वि­स२५भा­ग­वि­वे­कः श्रे­या­न्­, सर्वदा विरू२६प­का­र्य­त्वा­त्, का­र­ण­स्य क­थं­चि­द् अन्वया२७पाये स­भा­ग­प्र- १०त्य­या­यो­गा­त् । स­भा­ग­वि­स२८भा­गा­व­कॢ­प्तिं प्र­ति­प­त्त्र­भि­प्रा­य­व­शा­त् समनु२९गच्छन् स­हे­तु­कं विनाशं त३०तः किं ना­नु­जा­नी­या­त् ? न च समन३१न्त­र­क्ष­ण­यो­र् ना­शो­त्पा­दौ पृ­थ­ग्भू­तौ मिथः स्वा३२श्रयतो वा यौ समं स- हे­तु­के­त­रौ स्तां३३, प्रतिप३४त्त्य­भि­धा­न३५भेदे ऽपि ग्रा­ह्य­ग्रा­ह­का­का­र­व­त्­, स्व­भा­व­प्र­ति­ब३६न्धात् । न हि त३७योर् मिथः का­र्य­का­र­ण­भा­वः प्र­ति­ब­न्धः­, स­म­स­म३८यत्वात् "­ना­शो­त्पा­दौ समं३९ यद्वन् ना­मो­न्ना­मौ तु­ला­न्त­योः­" इति वच- नात् । नापि स्वा४०श्रयेण सह का­र्य­का­र­ण­भा­वः­, स­म­न­न्त­र­स्व­ल४१क्ष­ण­क्ष­णा­भ्यां ना­शो­त्पा­द­यो­र् अ­र्था­न्त­र­त्व­प्र­स­ङ्गा­त् । १५४२योस् त­द्ध­र्म­त्वा­द् वि­शे­ष­ण­वि­शे­ष्य४३भावः संबन्ध इति चेन् न, वै­शे­षि­क­म­त­सि­द्धेः । क४४ल्प­ना­रो­पि­त­त्वा­त् त४५योर् न त४६त्सि- द्धिर् इति चेत् तर्हि पू­र्व­क्ष­ण­वि­ना­शो ऽ­न­न्त­र­क्ष­ण­स्व­भा­व­स् तदु४७त्पादश् चेति सिद्धः स्वभाव४८प्र­ति­ब­न्धः । न चैवं प्रतिप- त्त्य­भि­धा­न­भे­दो वि­रु­ध्य­ते ४९संविदि ग्रा­ह्य­ग्रा­ह­का­का­र­यो­र् अपि त­द्वि­रो­ध­प्र­स­ङ्गा­त् । ततस् तद्वत् तयोर् अभेद एव । संज्ञाच् छ५०न्द­म­ति­स्मृ­त्या­दि­व­त् सत्य् अपि भेदे स­म­का­ल­भा५१विनोः कथं स­ह­का­री पुनर् अन्य५२त­र­स्यै­व वि­ना­श­स्य नी­रू­प­त्वा­द् ए­क­हे­तु­त्वं कथम् इत्य् उक्ते दर्श्यते हेतुः ।  वि­ना­श­स्य । (­त­स्य­, उ­त्पा­द­स्य वि­ना­श­स्य च) । २० भि­न्न­का­र­ण­वा­दी नै­या­यि­क­स् तस्य ।  वि­स­दृ­श­का­र्यं कपालः । त­द्धे­तु­र् मु­द्ग­रा­दिः ।  अ­भ्यु­प­ग­च्छ­न् सौगतः ।  क­पा­ल­मा- लो­त्पा­द­स्य ।  किं तु स­हे­तु­क­त्वं मन्यते ।  अत्राह सौगतः । वि­स­भा­गो वि­स­दृ­शः (­क­पा­ल­मा­ला­क्ष­ण­का­र्य­म्­) । १० प्र­ध्वं­सा­य हे­तु­स­न्नि­धि­र् न । ११ स्व­भा­व­तः । १२ क­पा­ल­मा­ला­क्ष­ण­रू­पः । १३ उ­त्त­रो­त्पा­द­हे­तो­र् घटस्य । १४ तेन कारणे- (­घ­टे­न­) उ­त्प­न्न­म् इति व्य­प­दि­श्य­ते । १५ विनाशे ऽपि । १६ क­पा­ल­ल­क्ष­ण­स्ये­व । १७ घ­ट­प्र­ध्वं­स­स्य । १८ हेतुर् मु­द्ग­रा­दिः । १९ मु­द्ग­रा­दि­ना विनाशो जात इति व्य­प­दे­शो ऽस्तु । २० न चेत् तर्हीत्य् अर्थः । २१ का­र्य­स्या­पि स­हे­तु­क­त्व­व्य­प­दे­शो न स्यात् । २५२२ प­र­मा­र्थ­तो मया उ­भ­यो­र् अपि ना­शो­त्पा­द­यो­र् नि­र्हे­तु­क­त्वं स्वी­क्रि­य­ते परन्तु प्र­ति­प­त्त्र­भि­प्रा­य­व­शा­द् उत्पत्तिः स­हे­तु­का कथ्यते इति सौ­ग­ते­नो­क्ते आहुः । २३ उ­भ­य­त्र ना­शो­त्पा­द­योः । २४ प्र­हा­ण­स् तु स्वत एवेति वादी सौगतः । २५ इदं कार्यं सदृश- म् इदं च वि­स­दृ­श­म् इति भेदः । २६ सर्वदा वि­स­दृ­श­म् एव कार्यं यतो बौ­द्ध­म­ते । २७ द्र­व्य­रू­पे­णा­प्य् अ­न्व­या­भा­वे । २८ स­जा­ती­य- वि­जा­ती­य­ल­क्ष­ण­क्ष­ण­क­ल्प­ना­म् । २९ स्वी­कु­र्व­न् सौगतः । ३०(­प्र­ति­प­त्त्र­भि­प्रा­य­व­शा­त्­) । (३१ पू­र्वो­त्त­र­क्ष­ण­योः­) । ३२(­यु­ग­प­त् स्वयम् एव स्वा­श्र­य­तो वा न पृ­थ­ग्भू­तौ­) । ३३(अपि तु न स­हे­तु­क एको ऽ­प­र­श् च नि­र्हे­तु­क इत्य् अर्थः) । ३०३४ प­र­स्प­र­तः स्वा­श्र­य­तो वा किंवत् पृ­थ­ग्भू­तौ न स्ताम् इत्य् आह । ३५ असौ ग्राह्यो ऽसौ च ग्राहक इति प्र­ति­प­त्ति- भेदः । एवम् अ­भि­धा­न­भे­दो ऽपि । ३६ ता­दा­त्म्य­सं­ब­न्धा­द् इत्य् अर्थः । ३७ ना­शो­त्पा­द­योः । ३८ ना­शो­त्पा­द­योः । ३९ भवतः । ४० स्वस्य ना­श­स्या­श्र­यो घटः, उ­त्पा­द­स्य च क­पा­ला­दिः । ४१ घ­ट­क­पा­ला­भ्यां क्र­म­रू­पा­भ्या­म् । ४२ तयोर् ना­शो­त्पा­द­योः त­द्ध­र्म­त्वा­द्­, घ­ट­क­पा­ल­ध­र्म­त्वा­त् । ४३ घटस्य विनाशः क­पा­ल­स्यो­त्पा­द इति च । ना­शो­त्पा­दौ वि­शे­ष­णे घ­ट­क­पा­लौ तु वि­शे­ष्य­रू­पा­व् अत्र । ४४ पुनः सौगतः । ४५ वै­शे­षि­का­भ्यु­प­ग­त­योः स्वा­श्र­या­भ्या­म् अ­र्था­न्त­र­भू­त­यो­र् ना­शो­त्पा­द­योः । ४६ वैशेषि- ३५क­म­त­सि­द्धिः । ४७(य एव पू­र्व­क्ष­ण­वि­ना­शः स ए­वो­त्त­र­क्ष­ण­क­पा­ल-स्वभावः स एव च त­दु­त्पा­दः­) । ४८ स्वभा- वस् ता­दा­त्म्य­म्­) । ४९ ए­क­ज्ञा­ने । ५० सं­ज्ञा­छ­न्दा­द्यो­र् बौ­द्धा­पे­क्ष­यो­दा­ह­र­ण­म् । म­ति­स्मृ­त्या­द्यो­स् तु जै­न­म­ता­पे­क्ष­या । क्र­म­प­क्षे भे­द­प­क्षे इमे द्वे उ­दा­ह­र­णे । ५१ तयोर् मध्ये क­स्य­चि­त् । ५२ (­स­म­का­ल­भा­वि­नो­र् मध्ये क­पा­लो­त्पा­द­स्य हेतुर् अ­ह­तु­स् तु ना­श­स्ये­ति च पुनः कथम् ? ) । २००हेतुर् अ­हे­तु­र् वा स्यात्, कार्यरू­पा­दे­र् इव का­र­ण­म् । संज्ञा हि प्र­त्य­भि­ज्ञा­, छन्द इच्छा । तेनादि­श­ब्द­स्यो­भ- यत्र सं­ब­न्धा­न् नि­द­र्श­न­द्व­यं वा­दि­द्व­यापे­क्ष­यो­च्य­ते । संज्ञाछन्दादिवन् म­ति­स्मृ­त्या­दि­व­च् च क्र­म­भा­वि­नो­र् ना­शो­त्पा­द­योः सत्य् अपि भेदे स­म­का­ल­भा­वि­नो­स् तयोर् घ­ट­क­पा­ला­श्र­य­यो­र् इव स­ह­का­री मु­द्ग­रा­दिः कथं क­पा­लो­त्पा­द­स्यै­व हेतुर् न पुनर् घ­ट­वि­ना­श­स्य­, तस्यैव वासौ हेतुर् न तु क­पा­लो­त्पा­द­स्य स्यात् ? का­र्य­रू­पा­दिस् त­ब­क­स्यै­सा­म­ग्र्य­धी­न­स्य ०५का­र­ण­रू­पा­दि­स् तब­क­व­त् । य१०तश् चैवं तस्मात् कार्यका११र­ण­यो­र् उ­त्पा­द­वि­ना­शौ न स­हे­तु­का­हे­तु­कौ स­ह­भा­वा- द् र­सा­दि­व­त् । न हि का­र­ण­र­सा­दि­क१२लापः कार्यस्य र­स­स्यै­व हेतुर् न पुना रू­पा­दे­र् इति प्र­ती­ति­र् अस्ति, यतः सा­ध्य­शू­न्यो दृष्टान्तः स्यात् । नाप्य् अ­स­ह­भा­वो र­सा­दी­नां­, येन सा­ध­न­वि­क­लः । पु­रु­ष­धि­ष­णा­भ्या­म् अ­ने­का­न्त इति चेन् न, सौ­ग­ता­नां पु­रु­षा­सि­द्धेः । स्या­द्वा­दि­नां तु त१३स्यापि स­हे­तु­क­त्वा­त् प­र्या­या­र्थ­तो धि­ष­णा­व­त्­, द्र­व्या­र्थ­तो ऽ­हे­तु­क­त्वा­च् च धिष१४णायाः पु­रु­ष­व­न् न ता१५भ्यां १६हेतोर् व्य­भि­चा­रि­ता­, का­र­णा­न­न्त­रं­, स­ह­भा­वा­त् । १०इति प्र­क­र­ण­सा­म­र्थ्या१७त् स­वि­शे­ष१८णस्य स­ह­भा­व­स्य हे­तु­त्वा­द् वा न व्यभिचा१९रः स्यात् । न चैवम् असिद्धं सा२०धनं, मु­द्ग­रा­दि­व्या­पा­रा­न­न्त­रं का­र्यो­त्पा­द­व­त् का­र­ण­वि­ना­श­स्या­पि प्र­ती­तेः­, विनष्टो घट उ­त्प­न्ना­नि क­पा­ला­नी­ति व्य­व­हा­र­द्व­य­स­द्भा­वा­त् । ततः का­र्यो­त्पा­द­व­त्का­र­ण­वि­ना­शः स­हे­तु­क एवाभ्यु२१पेयः । ननु २२हेतोर् न त२३स्य किंचिद् भ२४वति, न भ२५वत्य् एव केव२६लम् इति चे त् तर्हि का२७रणात् का२८र्यस्य न किंचिद् भ­व­ति­, २९वत्य् एव के­व­ल­म् इति समानं वि­ना­श­व­द् उ­त्पा­द­स्या­पि नि­र्हे­तु­क­त्वा­प­त्तेः । तस्माद् अयं वि­ना­श­हे­तु३०र् भावम् अ­भा­वी­क­रो­ती­ति न पुनर् अ- १५किंचि३१त्करः । का­र्यो­त्प­त्ति­हे­तु३२र् वा यद्य् अभावं न भा­वी­कु­र्या­द् भा३३वं क­रो­ती­ति कृतस्य का­र­णा­यो­गा­द् अकिं- चित्करः स्यात्, सर्वथा३४ भावं भा३५वी­कु­र्व­तो व्या­पा­र­वै­फ­ल्या­त् । ३६द् अतत्क३७रणा३८दि­वि­क­ल्प­सं­ह­ति­र् उ­भ­य­त्र३९ सदृशी । यथैव हि वि­ना­श­हे­तोः कुटस्य त­द­भि­न्न­वि­ना­श­क­र­णे त­त्क­र­णा­द् अ­किं­चि­त्क­र­त्वं­, त­द्भि­न्न­वि­ना­श­क­र­णे च तदुप४०ल­म्भ­प्र­स­क्तिः । त­थो­त्पा­द­हे­तो­र् भावाद् अ­भि­न्नो­त्पा­द­क­र­णे ऽप्य् अ­किं­चि­त्क­र­ता­, सतः क­र­णा­यो­गा­त् । सर्वथा- प्य् असतो भा४१वाद् अ­भि­न्न­स्यो­त्पा­द­स्य करणे ऽपि न किंचित् कृतं स्यात् ख­पु­ष्प­सौ­र­भ­व­त् । सतो ऽस४२तो वा­र्था­न्त­र­स्य २० का­र्य­स्व­भा­वा­देः । स­ह­भा­व­स्ये­द­म् उ­दा­ह­र­ण­म् ।  तेन का­र­णे­न ।  सं­ज्ञा­छ­न्द­श­ब्दे म­ति­स्मृ­ति­श­ब्दे च ।  बौ­द्ध­जै­ना- पेक्षया य­था­सं­ख्य­म् ।  सेयं स्त्रीत्य् अत्र प्र­त्य­भि­ज्ञा­न­म् इ­च्छा­या­म् उ­त्प­न्ना­यां वि­न­श्य­ती­ति सं­ज्ञा­छ­न्द­योः क्र­म­भा­वि­त्व­म् ।  वत्श- ब्दो ऽत्र भि­न्न­प्र­क्र­मे । ते­ना­य­म् अर्थः, सं­ज्ञा­छ­न्दा­द्यो­र् म­ति­स्मृ­त्या­द्योः क्र­म­भा­वि­नो­र् ना­शो­त्पा­द­यो­र् भेदे सत्य् अप्य् ए­क­स­ह­का­रि­का­र­ण­पू­र्व­क­त्वं यथा तथा घ­ट­ना­श­क­पा­ल­मा­लो­त्पा­द­योः स­म­का­ल­व­र्ति­नो­र् अप्य् ए­क­स­ह­का­रि­मु­द्ग­र­का­र­ण­क­त्व­म् इत्य् अर्थः ।  ना­शो­त्पा­द­योः । (­आ­दि­प­दे­न र­सा­दिः­) यसः ।  रू­प­र­सा­दी­नां (­का­र्य­रू­पा­णां­) मध्ये का­र­ण­रू­पो रू­प­र­सा­दि­र् एकस्य हेतुर् इ­त­र­स्य नेति न २५यथा । १० उ­त्पा­द­वि­ना­श­योः स­म­का­ल­व­र्ति­नो­र् अपि ए­क­स­ह­का­रि­मु­द्ग­र­का­र­ण­पू­र्व­क­त्व­प्र­ति­पा­द­न­प्र­का­रे­ण । ११ कार्यं क­पा­ल­मा­ला तस्या उत्पादः स­हे­तु­को­, मु­द्ग­रा­दि­ज­न्यः । कारणं घटः, तस्य विनाशो ऽ­हे­तु­को­, मु­द्ग­रा­दि­ज­न्यो नेति मतं नि­षे­ध­य­न्ति जैनाः । १२ पू­र्व­र­स­क्ष­णः का­र­ण­म् उ­त्त­र­स् तु कार्यम् इति बौ­द्ध­म­त­म् । १३ पु­रु­ष­स्य । १४ द्र­व्या­र्थ­तो धि­ष­णा­पि पु­रु­ष­व­द­हे­तु­के­त्य् अर्थः । १५ पु­रु­ष­धि­ष­णा­भ्या­म् । १६ स­ह­भा­वा­द् इत्य् अस्य । १७ का­र्य­वि­चा­र­प्र­स्ता­व­सा­म­र्थ्या­त् । १८ का­र­णा­न­न्त­र­म् इति वि­शे­ष­ण­स­हि­त­स्य । १९ आत्मनो नि­त्य­त्वे­न का­र­णा­भा­वा­द् इत्य् एवं यो व्य­भि­चा­रः । २० का­र­णा­न­न्त­रं स­ह­भा­वा­द् इति सा­ध­न­म् । २१ सौगतैः । ३०२२ मु­द्ग­रा­त् । २३ का­र­ण­क्ष­ण­स्य । २४ वि­ना­श­रू­प­म् । २५ न भ­व­ती­त्य् अस्य न­श्य­ती­त्य् अर्थः । स्वयं न­श्य­ती­त्य् एव वा पा­ठा­न्त­र­म् । २६ स्वयम् एव । २७ मु­द्ग­रा­देः । २८ क­पा­लो­त्पा­द­स्य । २९ (किन्त्व् इत्य् अ­ध्या­हा­रः । स्वयम् एव कपाल उ­त्प­द्य­ते इत्य् अपि स्यात् । तथा च बौ­द्ध­म­त­वि­रो­धः क­पा­लो­त्पा­द­स्य स­हे­तु­क­त्वा­भि­म­न­ना­त्­) । ३० घ­ट­ल­क्ष­णः । ३१ (­का­र­णा­न­न्त­रं स­ह­भा­वा­द् इति हेतुः) । ३२ वा यथार्थे । यथा का­र्यो­त्प­त्ति­हे­तु­र् अभावं (­प­र्या­य­रू­पे­णा­वि­द्य­मा­नं­) भा­वी­क­रो­ति­, न पुनर् अ­किं­चि­त्क­र­स् तथा वि­ना­श­हे­तु­र् भावम् अ­भा­वी­क­रो­ति । ३३(­त­र्ही­ति शेषः) । ३४ द्र­व्य­रू­पे­णे­व प­र्या­य­रू­पे­णा­पि । ३५ उ­त्पा­द­का­र­ण­स्य । ३५३६ उ­त्पा­द­का­र­ण­वै­फ­ल्यं किमर्थं प्र­ति­पा­द्य­ते ? यावता पूर्वं वि­द्य­मा­न­स्य क­पा­ल­ल­क्ष­ण­स्य भावस्य मु­द्ग­रा­दि­का­र­णे­न नि­ष्पा­द्य­त्वं विद्यते एवेत्य् आ­श­ङ्क्या­हु­र् जैनाः । ३७ हे बौद्ध ! यथा तव वि­ना­श­प­क्षे त­थो­त्पा­द­प­क्षे ऽपि । ३८ विनाशो घ­टा­दि­भि­न्नः क्रियते ऽभिन्नो वेति विकल्प्य दू­ष­य­न्ति जैनाः । ३९ नाशे उत्पादे च । ४० तस्य, कुटस्य । ४१ घ­ट­ल­क्ष­णा­त् । ४२ भावात् । २०१जन्मनः करणे तु न सद् असद् वा कृतं स्यात् । एतेन प्रागसतो ऽ­न­र्था­न्त­र­स्या­र्था­न्त­र­स्य चो­त्पा­द­स्य हेतुना करणे त­स्या­किं­चि­त्क­र­त्व­म् उ­प­द­र्शि­तं प्र­ति­प­त्त­व्यं­, प्रागसतो ऽ­न­न्य­स्य स­त्त्वा­यो­गा­त्­, ततो ऽन्यस्य सत एव करणे वै­फ­ल्या­त् । ततो यदि न विनाशार्थो हे­तु­स­मा­ग­म­स् तदो­त्पा­दा­र्थो ऽपि मा भूत्, सर्वथा वि­शे­षा­भा­वा­त् । किं च क्ष­णि­कै­का­न्त­वा­दि­नां प­र­मा­ण­वः क्षणा उ­त्प­द्य­न्ते स्क­न्ध­स­न्त­त­यो वा१० ? प्र­थ­म­प­क्षे स्थाप्य११स्था- ०५प­क­वि­ना­श्य­वि­ना­श­क­भा­व­व­द् धे­तु­फ­ल­भा­व१२वि­रो­धा­त् कुतः स­हे­तु­को­त्प­त्ति­र् अ­हे­तु­का वा ? स्थि­ति­वि­ना१३शवत् । द्वि­ती­य­प­क्षे तु – ; स्क­न्ध­स­न्त­त­य­श् चैव सं­वृ­ति­त्वा­द् अ­सं­स्कृ­ताः । स्थि­त्यु­त्प­त्ति­व्य­या­स् तेषां१४ न स्युः ख­र­वि­षा­ण­व­त् ॥ ५४ ॥ सा­ध्या­भा­वा­सं­भू­ष्णु­ता­वि­र१५हाद् धेतोर् अन्यथा१७नु­प­प­त्ति­र् अ­नि­श्चि­ते­ति न मन्त१८व्यं, सा­ध्या­भा­वे त१९द­भा­व­प्र­सि­द्धेः १०सौ­ग­त­स्य । तथा हि । रू­प­वे­द­ना­वि­ज्ञा­न­सं­ज्ञा­सं­स्का­र­स्क­न्ध२०सं­त­त­यो ऽ­सं­स्कृ­ताः सं­वृ­ति­त्वा­त्­, यत् पुनः संस्कृतं तत् प­र­मा­र्थ­स­त्­, यथा स्व­ल­क्ष­णं­, न तथा२१ स्क­न्ध­सं­त­त­यः, इति सा२२ध्य­व्या­वृ­त्तौ हेतोर् व्या­वृ­त्ति­नि­श्च­या­त् । स्व­र­वि­षा­णा­दौ सां­वृ­त­त्व­स्या­सं­स्कृ­त­त्वे­न व्याप्तस्य प्र­ति­प­त्तेः सि­द्धा­न्य­था­नु­प­प­त्तिः । ततः स्थि­त्यु­त्प­त्ति­वि­प­त्ति­र­हि­ताः२३ प्र­ति­पा­द्य­न्ते । तथा हि । स्क­न्ध­स­न्त­त­यः स्थि­त्यु­त्प­त्ति­वि­प­त्ति­र­हि­ता ए­वा­सं­स्कृ­त२४त्वात् स्व­र­वि­षा­ण­व­त् । क्ष२५णं स्थि­त्यु­त्प­त्ति­वि­प­त्ति­स­हि­त­स्य स्व­ल­क्ष­ण­स्य संस्कृ२६त­त्वो­प­ग­मा­द् अन्यथा- १५नुप२७प­त्ति­सि­द्धिः सा­ध­न­स्य प्रत्येया । स्या­द्वा­दि­ना­म् अपि स्थि­त्यु­त्प­त्ति­वि­प­त्ति­म२८तः क­थं­चि­त् सं­स्कृ­त­त्व­सि­द्धे­र् न व्य­भि­चा­रः । सर्वथा स्थि­ति­म­तो ऽ­सं­स्कृ­त­स्य च क­स्य­चि­द् व­स्तु­नो­नु­प­प­त्ते­श् च नि­र­व­द्यो­यं हेतुः२९ । ३०तो विस- भाग३१सं­ता­नो­त्प­त्त­ये वि­ना­श­हे­तु३२र् इति पोप्लू३३यते, रू­पा­दि­स्क­न्ध­सं­त­ते­र् उ­त्प­त्ति­नि­षे­धा­त् त­द्वि­ना­श­स्या­पि स्व­र­वि­षा­ण­व­द­सं­भ­वा­त् । तथा हि । स्क­न्ध­सं­त­त­यो वि­ना­श­र­हि­ताः स्थि­त्यु­त्प­त्ति­र­हि­त­त्वा­त् । यत् पुनर् वि- ना­श­स­हि­तं तन् न स्थि­त्यु­त्प­त्ति­र­हि­तं­, यथा स्व­ल­क्ष­ण­म् । न तथा३४ स्क­न्ध­सं­त­त­यः । इति स्थि­त्यु­त्प­त्ति­व्य­या २०न स्युस् तेषां स्कन्धानां स्व­र­वि­षा­ण­व­त् । त३५दभावे विरू३६प­का­र्या­र­म्भा­य हे­तु­स­मा­ग­म इ३७ति कथन् न सुतरां प्लवते ? ततो न क्ष­णि­कै­का­न्तः श्रेयान् नि­त्यै­का­न्त­व­त् सर्वथा वि­चा­रा­स­ह­त्वा­त् । उ­त्पा­द­स्य ।  ना­शो­त्पा­द­योः स्वा­श्र­या­द् भि­न्ना­भि­न्न­क­र­णे दू­ष­ण­ग­ण­प्र­ति­पा­द­ने­न ।  क­पा­ला­त् ।  मु­द्ग­रा­दि­ना ।  कार्यात् । उ­त्पा­द­स्य ।  उ­त्पा­द­स्य ।  वि­ना­श­का­र­कः ।  तदा, तर्हि । उ­त्पा­द­का­र­कः । १० हे­तु­स­मा­ग­मो वि­रू­प­का­र्या­र­म्भा- येति पूर्वं सौ­ग­ते­नो­क्त­त्वा­द् अयं प्रश्नो ऽ­व­स­र­प्रा­प्त एव । ११ पू­र्व­क्ष­णः स्थापक उ­त्त­र­स् तु स्थाप्यः । उ­त्त­र­क्ष­णो वि­ना­श­कः पूर्वस् तु २५वि­ना­श्यः­, यद् भावे का­र­ण­स्य नियता विपत्तिः स प्रध्वंस इति व­च­ना­त् । १२ यथा प­र­मा­णू­नां स्था­प्य­स्था­प­का­दि­भा­वो वि­रु­ध्य­ते तथा हे­तु­फ­ल­भा­वो ऽपि वि­रु­ध्य­ते । का­र्य­का­र­ण­त्वा­भा­वे एते स्थि­त्यु­त्प­त्ति­व्य­य­ध­र्मा वि­रु­ध्य­न्ते नि­रं­श­त्वा­त् प­र­मा­णू­ना­म् । न हे­तु­फ­ल­भा­वा­दि­र् अ­न्य­भा­वा­द् अ­न­न्व­या­द् इति का­र्य­का­र­ण­भा­व­स्य प्राग् एव नि­र­स्त­त्वा­द् वा विरोधो ऽ­व­ग­न्त­व्यः । १३ स्था­प्य­स्था­प­का­भा­वे स्थितेर् अभावो वि­ना­श्य­वि­ना­श­का­भा­वे च वि­ना­श­स्या­प्य् अभावो यथा । १४ स्क­न्धा­ना­म् । १५ सा­ध्या­भा­व­स­द्भा­वा­द् इत्य् अर्थः । १६ सं­वृ­ति­त्वा­द् इत्य् अस्य । १७ साध्यं विना । १८ सौ­ग­ते­न । १९ तस्य, हेतोः । २० रू­प­र­स­ग­न्ध­स्प­र्श­प­र­मा­ण­वः सजाती- ३०य­वि­जा­ती­य­व्या­वृ­त्ताः प­र­स्प­रा­सं­ब­द्धा रू­प­स्क­न्धाः । सु­ख­दुः­खा­द­यो वे­द­ना­स्क­न्धाः । स­वि­क­ल्प­क­नि­र्वि­क­ल्प­क­ज्ञा­न­भे­दा विज्ञान- स्कन्धाः । वृ­क्षा­दि­ना­मा­नि (­श­ब्दाः­) सं­ज्ञा­स्क­न्धाः । ज्ञा­न­पु­ण्य­पा­प­वा­स­नाः सं­स्का­र­स्क­न्धाः । २१ प­र­मा­र्थ­स­न्तः । २२ साध्यम- सं­स्कृ­त­त्वं त­द्व्या­वृ­त्तौ हेतोर् अपि व्यावृत्तेः । २३ स्क­न्ध­सं­त­त­यः । २४ अ­प­र­मा­र्थ­रू­प­त्वा­त् । २५ स्थि­त्यु­त्प­त्ति­वि­प­त्ति­म­तो ऽपि अ­सं­स्कृ­त­त्व­स्य वि­द्य­मा­न­त्वा­द् व्य­भि­चा­रा­द् अ­सा­ध­न­म् इत्य् आ­श­ङ्का­या­म् आह । २६ सं­स्कृ­त­त्वं का­र्य­त्व­म् । २७ स्थि­त्यु­त्प­त्ति­वि­प­त्ति­र­हि­त- त्वम् अ­न्त­रे­णा­सं­स्कृ­त­त्वा­नु­प­प­त्तिः । का­र्य­रू­प­त्वं स्व­ल­क्ष­णा­दौ स्थि­त्या­दि­ना व्याप्तं स्व­र­वि­षा­णा­दौ त्व् अ­का­र्य­त्वं स्थि­त्या­दि­र­हि­त­म् इत्य् अ- ३५न्य­था­नु­प­प­त्ति­सि­द्धि­र् इत्य् अर्थः । २८ प­दा­र्थ­स्य । २९ अ­सं­स्कृ­त­त्वा­द् इति । ३० अ­सं­स्कृ­त­त्वा­द् एव । ३१ वि­स­दृ­श­क­पा­ल­ल­क्ष­ण­स्य । ३२ मु­द्ग­रा­दिः । ३३ सौ­ग­त­व­चो न ति­ष्ठ­ती­त्य् अर्थः । ३४ तथा, स्थि­त्यु­त्प­त्ति­स­हि­ताः । ३५ स्क­न्धा­भा­वे । ३६ वि­रू­प­का­र्यं क­पा­ल­ल­क्ष­ण­म् । ३७ सौ­ग­ती­यं वचः । २०२वि­रो­धा­न् नो­भ­यै­का­त्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षा­म् । aवा­च्य­तै­का­न्ते ऽप्य् उक्तिर् ना­वा­च्य­म् इति युज्यते ॥ ५५ ॥ नि­त्य­त्वे­त­रै­का­न्त­द्व­य­म् अप्य् अ­यु­क्त­म् अ­ङ्गी­क­र्तुं­, वि­रो­धा­द् यु­ग­प­ज्जी­वि­त­म­र­ण­व­त् । तादात्म्ये हि नित्यत्वा- नि­त्य­त्व­यो­र् नि­त्य­त्व­म् एव स्याद् अ­नि­त्य­त्व­म् एव वा । तथा च नो­भ­यै­कात्म्यं, वि­प्र­ति­षे­धा­त् । नि­त्य­त्वा­नि­त्य­त्वा- ०५भ्याम् अत ए­वा­न­भि­ला­प्य­म् इत्य् अ­यु­क्तं­, त­दे­का­न्ते ऽ­न­भि­ला­प्यो­क्ते­र् अ­नु­प­प­त्तेः, स­र्व­था­न­भि­ला­प्यं तत्त्वम् इत्य् अ- भि­ल­प­त एव वचन­वि­रो­धा­त् सदा मौ­न­व्र­ति­को ऽहम् इ­त्या­दि­व­त् । तद् एवं नित्यत्वाद्ये­का­न्ता­नु­प­प­त्तौ सा­म­र्थ्या­त् तदने­का­न्त­सि­द्धि­प्र­ति­पा­द­ने ऽपि त­त्त्वो­प­प्ल­व­वादि­दु­रा­श­य­वि­ना­श- नाय तत्प्रति­प­त्ति­दा­र्ढ्या­य च स्या­द्वा­दि­वा­द­न्या­या­नु­स­र­णे­न नि­त्य­त्वा­द्य­ने­का­न्त­म् उ­प­द­र्श­य­न्ति सूरयः । — नित्यं त१०त्प्र­त्य­भि­ज्ञा­ना­न् नाकस्मा११त् त­द­वि­च्छि१२दा । १०क्ष१३णिकं काल१४भेदात् ते बु१५द्ध्यसंच१६र­दो­ष­तः ॥ ५६ ॥ ते भ­ग­व­तो­र् हतः स्या­द्वा­द­न्या­य­ना­य­क­स्य सर्वं जी­वा­दि­त­त्त्वं स्यान् नित्यम् एव प्र­त्य­भि­ज्ञा­य­मा­न­त्वा­त् । नाक- स्मात् त­त्प्र­त्य­भि­ज्ञा­नं त­स्या­वि­च्छे­दे­ना१७नु­भ­वा­त् । नि­र्वि­ष­यं हि प्र­त्य­भि­ज्ञा­न­म् अ१८कस्माद् इति प्र­सि­द्ध­म् । यथा तादृशे तद् ए­वे­द­म् इति, त१९त्रैव वा ता­दृ­श­म् इदम् इति भ्रान्तं प्र­त्य­भि­ज्ञा­न­म् । न चैवं२० जी­वा­दि­त­त्त्वे प्रत्यभि- ज्ञानं, बा­ध­का­भा­वा­त् त२१द­वि­च्छे­दा­त् । प्रत्यक्षं बा­ध­क­म् इति चेन् न, तस्य व­र्त­मा­न­प­र्या­या­त्म­क­व­स्तु­वि­ष­य­त्वा­त्­, १५पू­र्वा­प­र­प­र्या­या­व्या­प्ये­क­त्व­ल­क्ष­णे प्र­त्य­भि­ज्ञा­न­वि­ष­ये प्र­वृ­त्त्य­भा­वा२२त् । न च स्व­स्या­वि­ष­ये किंचिद् बाधकं साधकं वा श्रो­त्र­ज्ञा­न­वि­ष­ये च­क्षु­र्ज्ञा­न­व­त् । तत एव ना­नु­मा­नं­, त­स्या­न्या­पो­ह२३मा­त्र­गो­च­र­त्वा­त् त२४त्रैव सा­ध­क­बा­ध­क­त्वो- पपत्तेः । प्र­मा­णा­न्त­रं तु ना­नु­मा­ना­द् अ­प्र­त्य­क्ष­म् इष्य२५ते क्ष­णि­क­वा­दि­भि­र् यत् प्र­त्य­भि­ज्ञा­न­स्य बाधकं स्यात् । इति स­त्य­प्र­त्य­भि­ज्ञा­न­म् एव वि­त­थ­प्र­त्य­भि­ज्ञा­न­स्य बा­ध­क­म् । सा२६दृ­श्य­प्र­त्य­भि­ज्ञा­नं सम्यग् एवास्य जी­वा­दा­व् एकत्व- प्र­त्य­भि­ज्ञा­न­स्या­ना­द्य­वि­द्यो­द­या­पा­दि­त­स्य भ्रान्तस्य बा­ध­क­म् इति चेन् न२७, अ२८स्य भ्रा­न्त­त्वा­सि­द्धेः­, स२९दृ­शा­प­रा­प­रो- २०त्प­त्त्य­नि­श्च३०यात् । ननु च यत् सत् तत् सर्वं क्ष­णि­क­म् अ­क्ष­णि­के क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­त् स३१त्त्वा­नु­प­प­त्ते- र् इत्य् अ­नु­मा­ना­न् नि­र­न्व­य­वि­ना­शि­त्व­सि­द्धे­र् जी­वा­दि­क्ष­णा­ना­म् ए­क­त्वा­सं­भ­वा­त् सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न­वि­ष­य­त्वो­प­प­त्ते­र् भ्रा- न्तम् एव त­त्रै­क­त्व­प्र­त्य­भि­ज्ञा­नं सिद्धम् अ­वि­सं­वा३२दा­भा­वा­द् इति चेन् न, अस्या३३नु­मा­न­स्य वि­रु­द्ध­त्वा­त् । तथा हि । ३४त् सत् तत् सर्वं क­थं­चि­न् नित्यं, सर्वथा क्षणिके क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­त् स­त्त्वा­नु­प­प­त्ते­र् इति । अत्र तर्ह्य् अवाच्यं तत्त्वम् इत्य् आ­श­ङ्क्या­ह ।  ए­क­स्मि­न्न् एव सति यु­ग­प­त्त­दु­भ­यै­का­त्म्यं वि­रु­ध्य­ते एव ।  वि­रो­धा­द् एव ।  सौ­ग­त­स्य । २५ स्व­व­च­न­वि­रो­धा­त् ।  आ­दि­प­दे­ना­नि­त्य­त्वो­भ­या­त्म­क­त्वा­वा­च्य­त्वा­नि ग्राह्याणि ।  क­थं­चि­न् नित्यं क­थं­चि­द् अनित्यं क­थं­चि­द् उ- भयम् इति ।  त­त्त्वो­प­प्ल­व­वा­दी­, शू­न्य­वा­दी ।  त­स्या­ने­का­न्त­स्य । १० तस्य, जी­वा­दि­व­स्तु­नः । ११ तत्, प्र­त्य­भि­ज्ञा­न­म् अ- क­स्मा­त्­, का­र­ण­म् अन्तरा न भ­व­ति­, त­स्या­वि­च्छे­दे­न (स ए­वा­य­म् इत्य् ए­व­म्­) अ­नु­भ­वा­त् । १२ अ­वि­च्छि­दा इति तृ­ती­या­न्तं प्र­थ­मा­न्तं वा ज्ञेयम् । प्र­त्य­भि­ज्ञा­नं भवतु नित्यत्वं च मा भूद् इति स­न्दि­ग्धा­नै­का­न्ति­क­त्वे सति ना­क­स्मा­द् इति सं­ब­न्ध­नी­य­म् । १३ क्ष­णि­क­त्व­सा­ध­क­म् इदम् अ­नु­मा­न­म् । १४ प­रि­णा­म­व­शा­त् । १५ अ­न्य­थे­ति शेषः । १६ बुद्धेर् अ­सं­चा­रो ऽ­न्य­त्रा­ऽ­ग­म­नं­, ३०स एव दोषो यतः । १७ बा­धा­र­हि­त­त्वे­न । १८ नि­त्य­त्व­ल­क्ष­ण­का­र­णं विना । १९ तद् ए­वे­द­म् इत्य् अत्र । २० भ्रान्तम् । २१ तस्य, प्र­त्य­भि­ज्ञा­न­स्य । २२ प्र­त्य­क्ष­स्य । २३ अ­गो­व्या­वृ­त्ति­र् गौर् इत्य् एवम् अ­न्या­पो­ह­रू­पं वस्तु बौ­द्ध­म­ते । २४ अन्यापो- हमात्रे । २५ अ­नु­मा­ना­द् अन्यत् परोक्षं प्र­मा­णा­न्त­रं नेष्यते । २६ आह सौगतः । २७ जैनो ब्रूते । २८ ए­क­त्व­प्र­त्य- भि­ज्ञा­न­स्य । २९ कुतस् तथा हि । ३० जीवादौ । ३१ अ­र्थ­क्रि­या­वि­रो­धा­त् स­त्त्वा­नु­प­प­त्तिः । ३२ ए­क­त्व­प्र­त्य­भि­ज्ञा­न­स्य (किं तु वि­सं­वा­द­रू­प­त्वा­द् एवेत्य् अर्थः) । ३३ बौ­द्धो­क्त­स्य । ३४ सर्वं वस्तु क­थं­चि­न् नित्यं सत्त्वाद् इत्य् उ­प­रि­ष्ठा­द्ध्ये­य­म् । २०३न तावद् धेतोर् अ­नै­का­न्ति­क­त्वं­, सर्वथा नित्यत्वे स­त्त्व­स्या­भा­वा­त् सर्वथा क्ष­णि­क­त्व­व­त् । तद­भा­व­श् च क्र­मा­क्र­मा­नु­प- पत्तेः । त­द­नु­प­प­त्ति­श् च पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­ना­न्वि­त­रू­पा­भा­वात् स­कृ­द­ने­क­श­क्त्या­त्म­क­त्वा­भा­वा­च् च । न हि कूटस्थे ऽर्थे पू­र्वो­त्त­र­स्व­भा­व­त्या­गो­पा­दा­ने स्तः, क्षणिके वान्वितं रूपम् अस्ति, यतः क्रमः का­ल­कृ­तो दे­श­कृ­तो वा स्यात् । नापि यु­ग­प­द­ने­क­स्व­भा­व­त्वं­, यतो यौगपद्यं, कौटस्थ्यवि­रो­धा­न् नि­र­न्व­य­क्ष­णि­क­त्व­व्या­घाताच् च । ०५सहकारि­क्र­मा­क्र­मा­पे­क्ष­या तत्र१० क्र­म­यौ­ग­प­द्य­क­ल्प­ना­पि न सा­धि­य­सी स्व११यं तद१२पेक्षा, क्र­मे­त­र­स्व­भा­व­त्वा­भा­वे तद१३नु­प­प­त्तेः । त१४त्कार्याणां त­द­पे­क्षा­, न पुनर् नित्यस्य क्ष­णि­क­स्य वेत्य् अपि न श्रे­या­न्­, तेषां१५ त­द­का­र्य­त्व­प्र- सङ्गात् । त१६त्स­हि­ते­भ्यः स­ह­का­रि­भ्यः का­र्या­णा­म् उ­त्प­त्ते­र् अन्य१७था­नु­त्प­त्ते­स् त­त्का­र्य­त्व­नि­र्ण­य इति चेत् त१८र्हि येन स्व­भा­वे­नै­के­न स­ह­का­रि­णा१९ सहभा२०वस् तेनैव स­र्व­स­ह­का­रि­णा२१ यदि तस्य२२ स्यात् त­दै­क­का­र्य­क­र­णे स­र्व­का­र्य­क­र­णा- त् क्र­म­का­र्या­नु­प­प­त्तिः­, स­ह­का­र्य­न्त­रा­भा­वे ऽपि च तत्सह२३भावात् सकृद् एव स­क­ल­का­र्यो­त्प­त्तिः प्र­स­ज्ये­त । स्वभावा- १०न्तरैः सह कार्या२४न्त­र­स­ह­भा२५वे तस्य क्र­मा­क्र­म­वृ­त्त्य­ने­क­स्व­भा­व­त्व­सि­द्धेः कुतो नित्यम् ए­क­स्व­भा­वं क्षणिकं वा वस्तु क्र­म­यौ­ग­प­द्य२६योर् व्यापकं स्यात् ? क­थं­चि­न् नि­त्य­स्यै­व क्र­मा­क्र­मा­ने­क­स्व­भा­व­स्य त­द्व्या­प­क­त्व­प्र­ती­तेः । एतेन २७विपक्षे २८हेतोर् बा­ध­क­स्य व्या­प­का­नु­प­ल­म्भ­स्य व्य­ति­रे­क­नि­श्च­यः क­थं­चि­न् नित्ये प्र­त्य­क्ष­प्र­वृ२९त्तेः प्र­द­र्शि­तः प्रत्ये- यः । ततः सत्त्वं क­थं­चि­न् नि३०त्यम् एव सा­ध­य­ती­ति३१ वि­रु­द्ध­त्वा­न् न प्र­त्य­भि­ज्ञा­न­वि­ष­य­स्यै­क­त्व­स्या­प­हा३२रकं, येन सा­दृ­श्य­वि­ष­य३३त्वात् तस्य३४ बाधकं सि­द्ध्य­द्भ्रा­न्त३५तां साध३६येत् । १५ननु चेदं प्र­त्य­भि­ज्ञा३७नं नैकं प्र­मा­णं­, तद् इत्य् उ­ल्ले­ख­स्य प्र­त्य­य­स्य स्म­र­ण­त्वा­द् इदम् इत्य् उ­ल्ल­ख­स्य च प्र­त्य­क्ष­त्वा­त् । न चैता३८भ्यां प्र­त्य­य­वि­शे­षा­भ्या­म् अ­ती­त­व­र्त­मा­न­वि­शे­ष­मा­त्र­गो­च­रा­भ्या­म् अन्यत् सं­वे­द­न­म् ए­क­त्व­प­रा­म­र्शि स­म­नु­भू­य­ते­, यत् प्र­त्य­भि­ज्ञा­नं नाम प्रमाणं स्यान् नि­त्य­त्व­स्य सा­ध­क­म् । अतः स्व­रू­पा­सि­द्धो हेतु३९र् इति कश्चि४०त् सो ऽपि प्रती- त्य­प­ला­पी­, पू­र्वो­त्त­र­वि­व­र्त­स्म­र­ण­द­र्श­ना­भ्या­म् उ­प­ज­नि­त­स्य त४१दे­क­त्व­सं­क­ल­न­ज्ञा­न­स्य प्र­त्य­भि­ज्ञा­न­त्वे­न सं­वे­द्य­मा- नस्य सु­प्र­ती­त­त्वा­त् । न हि स्म­र­ण­म् एव पू­र्वो­त्त­र­वि­व­र्त­यो­र् एकत्वं सं­क­ल­यि­तु­म् अलम् । नापि द­र्श­न­म् एव । तदु- २०भ­य­सं­स्का­र­ज­नि­तं वि­क­ल्प­ज्ञा­नं तत् सं­क­ल­य­ती­ति चेत् तद् एव प्र­त्य­भि­ज्ञा­नं सिद्धम् । न च त­द­क­स्मा­द् एव भ­व­ती­ति नि­र्वि­ष­यं­, बु४२द्ध्य­सं­च­र­दो­षा­त् । न हि प्र­त्य­भि­ज्ञा­न­वि­ष­य­स्या­वि­च्छि­न्न­स्य४३ नि­त्य­त्व­स्या­भा­वे बु४४द्धेः तस्य, सत्त्वस्य ।  सर्वथा नित्ये क्षणिके च ।  सर्वथा नित्ये क्षणिके वा ।  सर्वथा नित्ये क्षणिके वा ।  स्याद् इ- ति शेषः ।  अ­ने­क­स्व­भा­व­त्वे स्वीकृते कौ­ट­स्थ्य­वि­रो­धः ।  यथा यु­ग­प­द­ने­क­स्व­भा­व­त्व­म् एकस्य क्ष­णि­क­स्य तथा क्र­मे­णा­प्य् अ- ने­क­स्व­भा­व­त्वं स्याद् यतस् ततः क्ष­णि­क­त्व­व्या­घा­तः ।  नि­त्य­क्ष­णि­क­योः पक्षयोः का­र्या­णा­म् ।  स­ह­का­रि­का­र­णा­पे­क्ष­या क्रमा- २५क्र­म­स्व­भा­व­त्वं यदि तदा क्ष­णि­क­नि­त्य­त्व­व्या­घा­तः । १० नित्ये क्षणिके च । ११ नित्यस्य क्ष­णि­क­स्य । १२ स­ह­का­र्य­पे­क्षा । १३ तस्य, क्र­म­यौ­ग­प­द्य­स्य । १४ तयोर् नि­त्य­क्ष­णि­क­योः । १५ त­त्का­र्या­णा­म् । १६(तेन नित्येन क्ष­णि­के­न वा) । १७ नित्यं क्षणिकं वा विना । १८ नित्यस्य क्ष­णि­क­स्य च येन स्व­भा­वे­न कृत्त्वा एकेन स­ह­का­रि­णा स­ह­भा­वो ऽस्ति तेनैव स­र्व­स­ह­का­रि­णा स­ह­भा­वो वा स्व­भा­वा­न्त­रै­र् इति वि­क­ल्प­द्व­यं तत्र कृत्वा क्रमेण दूषते । १९ सह । २० नित्यस्य क्ष­णि­क­स्य च । २१ सह । २२ नित्यस्य क्ष­णि­क­स्य च । २३ स­र्व­स­ह­का­रि­णा सह नित्यस्य क्ष­णि­क­स्य चैकेन स्व­भा­वे­न स­ह­भा­वा­त् । २४ स­ह­का­रि- ३०का­र­णा­न्त­रे­ण । २५ नि­त्य­क्ष­णि­क­योः । २६ व्याप्ययोः । २७ सर्वथा नित्यस्य क्ष­णि­क­स्य वा विपक्षः क­थं­चि­न् नित्यस् तत्र । २८ बौ­द्ध­प्र­यु­क्त­स्य सत्त्वस्य । सर्वं क्षणिकं सत्त्वाद् इति सौगतः । वस्तु नित्यं सत्त्वाद् इति नै­या­यि­कः । जैनास् तु क­थं­चि­न् नित्यं वस्तु सत्त्वाद् इति मन्यन्ते । २९ स­त्त्व­सा­ध­न­स्य । ३० जी­वा­दि­कं वस्तु । ३१ (इति हेतोः क्ष­णि­क­त्व­सा­ध­क­स्य स­त्त्व­हे­तो- र् वि­रु­द्ध­त्व­द­र्श­ना­त्­) । ३२ सत्त्वं कर्तृ । ३३ बौ­द्ध­म­ते सा­दृ­श्य­वि­ष­य­क­म् एव प्र­त्य­भि­ज्ञा­नं त­त्स­दृ­शो ऽयं यथा । ३४ ए­क­त्व­प्र­त्य- भि­ज्ञा­न­स्य । ३५ ए­क­त्व­प्र­त्य­भि­ज्ञा­न­स्यै­व । ३६ सत्त्वं क­र्तृ­प­द­म् । ३७ (सो ऽयं, त­त्स­दृ­शो ऽयं, त­द्वि­ल­क्ष­णो ऽयं वेत्यादि सं­क­ल­न­रू­पं ३५ज्ञा­न­म्­) । ३८ स्म­र­ण­प्र­त्य­क्षा­भ्यां स­का­शा­त् । ३१ प्र­त्य­भि­ज्ञा­य­मा­न­त्वा­द् इति । ४० सौगतः । ४१ तयोः, पू­र्वो­त्त­र­वि­व­र्त­योः । ४२ अ­न्य­थे­ति शेषः । प्र­त्य­भि­ज्ञा­न­रू­पा­या बुद्धेर् अ­सं­च­र­दो­ष­प्र­स­ङ्गा­त् । बुद्धेर् अ­नु­त्पा­द­प्र­स­ङ्गा­द् इति वा । ४३ पू­र्वो­त्त­र­वि­व­र्त­व्या­पि­नः । ४४ प्र­त्य­भि­ज्ञा­न­रू­पा­याः । २०४सं­च­र­णं नाम, नि­र­न्व­य­वि­नाशाद् बुद्ध्य­न्त­र­ज­न­ना­नु­प­प­त्तेः­, यद् ए­वा­ह­म् अद्राक्षं तद् एव स्पृ­शा­मी­ति पू­र्वो­त्त­र­प­रि- णामयोर् ए­क­द्र­व्या­त्म­क­त्वे­न गमना­सं­भ­वात्, ततो ऽन्यस्य बु­द्धि­सं­च­र­ण­स्ये­हाप्र­स्तु­त­त्वा­त् । तथावि­धै­क­त्व­वा- स­ना­व­शा­द् बु­द्धि­सं­च­र­णं न पुनः क­थं­चि­न् नि­त्य­त्वा­द् इति चेन् न, क­थं­चि­न् नि­त्य­त्वा­भा१०वे संवेद११नयोर् वास्य१२वा­स­क­भा- वा­यो­गा­त् का१३र्य­का­र­ण­भा­व१४वि­रो­धा­त् । ततो बु­द्धि­सं­च­र­णा­न्य१५था­नु­प­प­त्ते­र् ना­क­स्मि­कं प्र­त्य­भि­ज्ञा­नं वि­च्छे­दा­भा­वा­च् च । ०५इति क­थं­चि­न् नित्यं वस्तु प्रसाध१६यति । तथा१७ सर्वं जीवादि वस्तु क­थं­चि­त् क्ष­णि­कं­, प्र­त्य­भि­ज्ञा­ना­त् । न चैतत् क्ष­णि­क­त्व­म् अ­न्त­रे­ण भ­व­ती­त्य् अ­क­स्मा­द् उ­प­जा­य­ते­, त­द्वि­ष­य­स्य क­थं­चि­त् क्ष­णि­क­स्य विच्छि१८द्ऽ[? -ऽ]अ­भा­वा­त् । न च त­द­वि­च्छि­द­सि­द्धा­, का­ल­भे­दा­त्­, का­ल­भे­द­स्य च पू­र्वो­त्त­र­प­र्या­य­प्र­वृ­त्ति­हे­तो­र् असिद्धौ बु१९द्ध्य­सं­च­र­ण­दो­षा­त् । २० च तद् इदम् इति स्म­र­ण­द­र्श­न­बु­द्ध्योः सं­च­र­णा­पा­ये प्र­त्य­भि­ज्ञा­न­मु­दि­या­त्­, तस्य२१ पू­र्वा­प­र­प­र्या­य­बु­द्धि­सं­च­र- ण­नि­ब­न्ध­न२२त्वात् । ननु२३ च सर्वं नित्यं सत्त्वात् क्षणिके स्वसद२४स­त्स­म­ये ऽ­र्थ­क्रि­या­नु­प­प­त्तेः स­त्त्व­वि­रो­धा­त्­, १०इत्य् अ­नु­मा­ना­त् क्ष­णि­क­त्व­स्य नि­रा­कृ­ते­र् न प्र­त्य­भि­ज्ञा­नं त२५त्सा­ध­कं­, प्र­धा­न­ल­क्ष­ण­वि­ष­या­वि­च्छे­द२६स­द्भा­वा­त् काल- भेदा२७सिद्धेर् बु­द्ध्य­सं­च­र­ण­दो­षा­न­व­का­शा­द् बु२८द्धेर् ए­क­त्व­ग­म­न­स्य२९ सं­च­र­ण­स्य सिद्धेर् इति चेन् न३०, सर्वथा क्ष­णि­क­त्व­स्यै­व बाधना३१त्, क­थं­चि­त् क्ष­णि­क­स्य स्व­स­त्स­म­ये स्वा­स­त्स­म­ये चा­र्थ­क्रि­यो­प­ल­ब्धेः । सुवर्णस्य हि प्र­ति­वि­शि­ष्ट३३स्य सु­व­र्ण­द्र­व्य­त­या सत एव, कार्याका३४रतया चासत एव पू­र्व­प­र्या­या­वि­शि­ष्ट­स्यो­त्त­र­प­रि­णा­म­वि­शे­षा­त्म­नो­त्प­द्य­मा- नस्य प्रतीतिः३५ प­री­क्ष­के­त­र­ज­न­सा­क्षि­का­, स्व३६स­त्­‌­स­म­ये का­र्य­क­र३७णं स­व्य­गो­वि­षा­ण­स्ये­त­र­वि­षा­ण­क­र३८ण­व­न्नि­र­स्य३९- १५मानं, स्वास४०त्समये च मृतस्य शिखिनः के­का­यि­त­क­र­ण­व­द­पा­क्रि­य४१माणं स्वयम् एव व्यवस्था४२पयति । इति किं ४३श्चि­न्त­या­, वि­रो­धा­दि­दू­ष­ण­स्या­पि त४४यै­वा­प­सा­रि­त­त्वा­त् । सो ऽयम् आ­त्मा­दी­नां स्व­स­त्स­म­ये एव क­र्मा­दी­नां च खा­स­त्स­म­ये एव ज्ञा­न­सं­यो­गा­दि­का­र­ण­त्व­म् अ­नु­म­न्य­मा­न­स् तथा संप्रत्य४५याद् एक४६स्य स्व­स­द­स­त्स­म­ये ए­वै­क­का­र्य­क­र­णं वि­रो­धा­दि­भि­र् अभिद्र४७वतीति४८४९थं सं­प्र­त्य­यो­पा५०ध्यायः ? सम्यक् अ­‍­प्र­ती­य५१माने ऽपि वि­रो­ध­म् अ­नु­रु­ध्य५२मानः (­क्ष­णि­क­स्य वि­ष­य­स्य­) ।  (­प्र­त्ये­क­ज्ञा­न­स्य पूर्वं जातस्य क्ष­णि­क­म­ते नि­र­न्व­य­वि­ना­शा­त् तयोः सं­क­ल­न­रू­पा­याः प्रत्य- २०भि­ज्ञा­न­ना­मि­का­या बुद्धेर् उ­त्प­त्त्य­सं­भ­वा­द् इत्य् अर्थः) ।  बु­द्ध्य­न्त­रा­ज­न­नं कुत इत्य् आह ।  स्म­र­ण­द­र्श­न­योः ।  ग­म­नं­, प्रवर्त- नम् ।  यतः क्ष­णि­क­त्वे­न विषयो नि­र­न्व­यं विनष्टः ।  यद्य् अपि नि­त्य­त्वा­भा­वे प्र­त्य­भि­ज्ञा­न­ल­क्ष­ण­बु­द्धि­सं­च­र­णं नास्ति तथाप्य् अ- न्य­बु­द्धि­सं­च­र­णं भ­वि­ष्य­ती­त्य् आ­श­ङ्क्या­ह जैनः ।  नि­त्य­त्व­सा­ध­न­प्र­स्ता­वे ।  तद् ए­वे­द­म् इति । १० वा­स­ना­याः । ११ द­र्श­न­स्म­र- णयोः । १२ सं­वे­द­ने वास्ये । वासना वासकः । १३ बु­द्धि­का­र­ण­म् एव वा­स­क­मि­त्या­श­ङ्क्य­, क­थं­चि­न् नि­त्य­त्वा­भा­वे वा­स्य­वा­स­क­भा­वा- योगः कुत इति वा­श­ङ्क्या­ह । १४ क­थं­चि­न् नि­त्य­त्वा­भा­वे । १५ क­थं­चि­न् नि­त्य­त्वा­भा­वे । १६ प्र­त्य­भि­ज्ञा­नं क­र्तृ­प­द­म् । १७ कथंचि- २५न् नि­त्य­त्व­प्र­का­रे­ण । १८ वि­च्छि­त्त्य­भा­वा­त् । १९ बुद्धेः प्र­त्य­भि­ज्ञा­न­रू­पा­याः । २० एतद् एव भा­व­य­ति । २१ प्र­त्य­भि­ज्ञा­न­स्या । २२ ब्[? व्]असः । २३ सांख्यः । २४ सच् चासच् च स­द­स­ती । तयोः समयः कालः स­द­स­त्स­म­यः । स्वस्य स­द­स­त्स­म­यः स्व­स­द­स­त्स­म­य­स् तस्मिन् । सति क्षणिके कारणे स­व्ये­त­र­वि­षा­ण­व­त् का­र्य­का­र­ण­भा­वो नास्ति । का­र­ण­स्य क्ष­णि­क­रू­प­स्या­स­त्स­म­ये ऽ­र्थ­क्रि­या नास्ति, मृतस्य शिखिनः के­का­यि­त­म् इव । २५ तस्य, क्ष­णि­क­त्व­स्य । २६ प्र­त्य­भि­ज्ञा­न­रू­प­बु­द्धेः । २७ आ­त्म­त्वा­दि­स्व­भा­व­स्य सर्वदा विच्छे- दा­भा­वा­त् का­ल­भे­दा­सि­द्धे­र् इति भावः । २८ प्र­त्य­भि­ज्ञा­न­रू­पा­याः । २९ तद् ए­वे­द­म् इति । ३० अ­त्रा­हु­र् जैनाः-सां­ख्य­म­तं न ३०सम्यक् । ३१ जैनैः । ३२ एतद् एव भा­व­य­ति । ३३ पि­ण्डा­द्या­का­र­स्य । ३४ क­ट­क­कु­ण्ड­ला­दि­प­र्या­या­का­र­त­या । ३५ क्ष­णि­क­स्य का­र­ण­स्य । ३६ स्वस्य (­क्ष­णि­क­क्ष­ण­स्य­), का­र­ण­स्य । ३७ ऽ­का­र­णं­ऽ वा पाठः । ३८ यथा न भवति । ३९ का­र्य­क­र­ण­म् । ४० स्वस्य, क्ष­णि­क­स्य का­र­ण­स्य । सर्वथा क्ष­णि­के­, न तु क­थं­चि­त्­‌ क्षणिके । ४१ का­र्य­क­र­ण­म् । ४२ किं तु क­थं­चि­त् ‌क्षणि- कस्य स्व­स­त्स­म­ये स्वा­स­त्स­म­ये च कार्यं भवत्य् एवेति व्य­व­स्था­प­य­ति । ४३ जै­ना­ना­म् । ४४ प्रतीत्या । ४५ स­म्य­ग्ज्ञा­ना­त् । ४६ सु­व­र्णा­दि­द्र­व्य­स्य । ४७ नि­रा­क­रो­ति । ४८ हेतोः । ४९ स­द­स­त्स­म­ये का­र्य­का­रि­त्वे­न द्रव्ये स­म्य­क्­‌­प्र­ती­य­मा­ने । ३५५० स­म्य­ग्ज्ञा­न­स्यो­पा­ध्या­यः । ५१ स­द­स­त्स­म­ये का­र्य­का­रि­त्वे­न । ५२ एकत्र यु­ग­प­द् द्वयोः । यौग (सांख्यो वा) । २०५क्व पु­न­र­वि­रो­धं बुध्येत ? द्रव्यप­र्या­य­यो­र् अ­भे­दै­का­न्त­प्र­ती­तिं स्व­स­म­या­नु­रा­ग­मा­त्रे­णा­न­नु­भू­य­मा­ना­म् अप्य् अ­वि­रु­द्ध­वि- षयां परिभाषते इति किम् अन्यत् कारणं महतो ऽ­भि­नि­वे­शा­त् ? तद् एवं क­थं­चि­त् क्ष­णि­क­त्व­सा­ध­ने प्र­त्य­भि­ज्ञा­नं ना­नु­मा­न­वि­रु­द्ध­म् । नापि प्र­त्य­क्ष­वि­रु­द्धं स­र्व­स्ये­दा­नी­न्त­न­त­या प्र­त्य­क्षे­णा­नु­भ­वा­त्­, तेन त­स्या­ती­ता­ना­ग­त­त­या- नु­भ­व­ने ऽ­ना­द्य­न­न्त­प­रि­णा­मा­त्म­कस्या­नु­भ­व­प्र­स­ङ्गा­द् यो­गि­त्वा­पत्तेः, सा­म्प्र­ति­क­त­या­नु­भ­व­स्यै­व क्ष­णि­क­त्वा­नु­भ­व­रू­प- ०५त्वात्, क्ष­ण­मा­त्र­स्यै­व सा­म्प्र­ति­क­त्वो­प­प­त्तेः­, पू­र्वो­त्त­र­क्ष­ण­योः सा­म्प्र­ति­क­त्वे ऽ­ना­द्य­न­न्त­क्ष­ण­सं­त­ते­र् अपि सा­म्प्र­ति­क­त्वा- नु­ष­ङ्गा­द् अ­ती­ता­ना­ग­त­व्य­व­हा­र­वि­लो­पा­त् । न चैवं क्ष­णि­कै­का­न्त­स्य प्र­त्य­क्ष­तः प्रसिद्धेः क­थं­चि­द् अ­क्ष­णि­क­त्व­वि- रोधः, प­र्या­या­का­र­त­या­र्थ­स्ये­दा­नी­न्त­न­त­या­नु­भ­व­वि­च्छे­दे ऽपि द्र­व्य­त­या त­द­वि­च्छे­दात्, तद्विच्छेदे द्र­व्य­त्व­वि- रोधात् । शश्व­द­वि­च्छि­न्ने­दा­नी­न्त­न­त्व­स्य द्र­व्य­त्वा­द् अनित्य१०त्वै­का­न्त­स्या­व्य­व­स्थि­ते­र् नि­त्य­त्वै­का­न्त­व­त् । ११देकान्त- द्वये ऽपि पराम१२र्श­प्र­त्य­या­नु­प­प­त्ते­र् अ­ने­का­न्तः, स्यान् नित्यम् एव सर्वं स्याद् अ­नि­त्ये­म् एवेति सिद्धः । १०स्थि१३त्यभावे हि प्र­मा­तु­र् अन्येन१४ दृष्टं ना१५परः प्र­त्य­भि­ज्ञा­तु­म् अर्हति । पू१६र्वो­त्त­र­प्र­मा­तृ­क्ष­ण­योः का­र्य­का­र­ण­भा- व­ल­क्ष­णे सं­ब­न्ध­वि­शे­षे ऽपि पित्रेव दृष्टं पुत्रो न प्र­त्य­भि­ज्ञा­तु­म् अर्हति । त१७योर् उ­पा­दा­नो­पा­दे­य­ल­क्ष­णः सन्न् अप्य् अति- शयः पृथक्त्वं न नि­रा­क­रो­ति । पृथक्त्वे च पू­र्वा­प­र­क्ष­ण­योः प्र­त्य­व­म१८र्शो न स्यात् । य१९द् एव हि पृथ२०क्त्वं तद् एवान्य२१त्रापि प्र­त्य­व­म­र्शा­भा­व­नि­ब­न्ध­नं, सर्वत्र२२ तद२३वि­शे­षा­त् । यदि पुनर् ए­क­सं­त­ति­प­ति­ते­षु२४ प्र­त्य­व­म­र्शो न पुनर् ना­ना­सं­त­ति­प­ति­ते­षु२५ पृ­थ­क्त्वा­वि­शे­षे ऽपि वा­स­ना­वि­शे­ष­स­द्भा­वा­द् इति मतं तदा सै­वै­क­सं­त­तिः क्वचिद् एव२६ १५कुतः सिद्धा२७ ? प्र­त्य­भि­ज्ञा­ना­द् इति चेत् तर्हि ए­क­सं­त­त्या प्र­त्य­भि­ज्ञा­नं प्र­त्य­भि­ज्ञा­न­ब­ला­च् चै­क­सं­त­ति­र् इति व्यक्तम् इ­त­रे­त­रा­श्र­य­ण­म् एतत् । न च पक्षा२८न्तरे समा२९नं, स्थितेर् अ३०नु­भ­व­ना­त् । न ह्य् ए­क­द्र­व्य­सि­द्धेः प्रत्य- भिज्ञानं प्र­त्य­भि­ज्ञा­ना­च् चै­क­द्र­व्य­सि­द्धिः स्या­द्वा­दि­भि­र् इ­ष्य­ते­, येन त३१त्पक्षे ऽपि प­र­स्प­रा­श्र­य­णं­, भे­द­ज्ञा­ना­द्­, भेद- सि­द्धि­व­द­भे­द­ज्ञा­ना३२त् स्थितेर् अ­नु­भ­वा­भ्यु­प­ग३३मात् । ३४द्वि­भ्र­म­क­ल्प­ना­या­म् उ­त्पा­द­वि­ना­श­यो­र् अ­ना­श्वा­सः­, त३५थानु- भ­व­नि­र्ण­या­नु­प­ल३६ब्धेर् यथा स्व­ल­क्ष­णं प­रि­गी­य­ते३७ । सो ऽयं प्र­ति­क्ष­ण­म् उ­त्पा­द­वि­ना­शौ सर्वथा स्थितिर् अहितौ २० वस्तुनि ।  द्र­व्य­प­र्या­य­यो­र् भे­दै­का­न्ता­त् कथम् एवास्य स्व­स­द­स­त्स­म­ये का­र्य­क­र­ण­म् इति नै­या­यि­के(­सां­ख्ये­)ना­श­ङ्कि­ते आह । नै­या­यि­कः(­सां­ख्यः­) ।  सर्वथा क्ष­णि­क­त्व­बा­ध­नं यस्मात् ।  वस्तुनः ।  तस्य सा­मा­न्य­प्र­त्य­क्ष­स्य ।  मृ­त्पि­ण्डा­ख्य­प­र्या­य­स्य व­र्त­मा­न­का­ले इ­दा­नी­न्त­न­त­या­नु­भ­वो वि­द्य­ते­, स्था­स­का­ले तु स वि­च्छि­द्य­ते । स्था­स­स्या­पि स्व­व­र्त­मा­न­का­ले तथा सो ऽ­नु­भ­वो वि­द्य­ते­, को­श­का­ले तु स वि­च्छि­द्य­ते । मृ­द्द्र­व्य­स्य तु मृ­त्पि­ण्ड­स्था­स­को­शा­दि­का­ले स­र्व­दै­वे­दा­नीं मृ­दि­दा­नीं मृद् इत्य् अ­नु­भ­वो न वि­च्छि­द्य­ते । द्र­व्य­त­या­नु­भ­व­वि­च्छे­दे ।  द्र­व्य­त्व­वि­रो­धो ऽस्तु अ­नि­त्यै­का­न्त­द्र­व्य­व्य­व­स्था­प­ना­द् इत्य् उक्ते आह । १० द्रव्ये । ११ तत्, २५तस्मात् । १२ प्र­त्य­भि­ज्ञा­न­रू­पः पू­र्वो­त्त­र­स­म­य­व­र्ति­को­टि­द्व­य­सं­क­ल­न­रू­पो वा प­रा­म­र्शः । १३ भा­ष्या­नु­सा­रि­त­या कारिकां प्र­का­रा­न्त­रे­ण व्याख्याति । १४ क्षणेन । १५ क्षणः । १६ अन्येन दृष्टम् अ­न्य­क्ष­णः कुतो न प्र­त्य­भि­ज्ञा­तु­म् अर्हति ? यावता का­र्य­का­र­ण­भा­व­ल­क्ष­ण­सं­ब­न्ध­व­शा­द् अन्यः प्र­त्य­भि­ज्ञा­तुं समर्थो भ­वि­ष्य­ती­त्य् आ­श­ङ्क्या­ह । १७ तयोः पू­र्वो­त्त­र­क्ष­ण­योः का­र्य­का­र­णा- दि­सं­ब­न्धे सत्य् अपि कुतो न ज्ञातुम् अर्हति ? यावता तयोर् उ­पा­दा­नो­पा­दे­य­त्व­ल­क्ष­ण­सं­ब­न्ध­वि­शे­षे सत्य् उत्तरो ऽपि प्र­त्य­भि­ज्ञा­तुं समर्थः । इत्य् उक्ते आह । १८ पू­र्वा­प­र­यो­र् द­र्श­न­स्म­र­ण­योः सं­क­ल­न­ज्ञा­न­म् । १९ एतद् एव भा­व­य­ति । २० पू­र्वो­त्त­र­क्ष­ण­योः । २१ पिता- ३०पुत्रयोः । २२ पि­ता­पु­त्र­योः पू­र्वो­त्त­र­प्र­मा­तृ­क्ष­ण­योः । २३ तस्य, पृ­थ­क्त्व­स्य । २४ पू­र्वो­त्त­र­क्ष­णे­षु । २५ पि­ता­पु­त्रा­दि­ल­क्ष- णेषु । २६ स्व­की­य­क्ष­णे­ष्व् एव । २७ न पुनः पि­ता­पु­त्रा­दि­षु । २८ स्या­द्वा­द­प­क्षे । २९ इ­त­रे­त­रा­श्र­य­ण­म् । ३० नित्यं तत्प्रत्य- भि­ज्ञा­ना­द् इति का­रि­का­प­द­स­म­र्थ­न­म् । त­द­वि­च्छि­दा इति पू­र्वो­क्त­म् एव व्याख्याति । ३१ तस्य, स्या­द्वा­दि­नः । ३२ मृत्पिण्डा- त् स्था­सो­त्प­त्तौ यथा भेदः प्र­ति­भा­स­ते त­था­ऽ­भे­दो ऽपि प्र­ति­भा­स­ते मृ­द्रू­प­त­या यतः । ३३ स्या­द्वा­दि­भिः । ३४ तस्य, अ­नु­ग­ता- का­र­स्थि­ते­र् अ­नु­भ­व­स्य । ३५ स्थितिं विना ना­शो­त्पा­द­प्र­का­रे­ण । ३६ त्रु­ट्य­द्रू­प­त­या नि­र्ण­या­भा­वा­त् । ३७ सौगतैः । २०६सकृद् अप्य् अ­नि­श्चि­न्व­न्न् एव स्थि­त्य­नु­भ­व­नि­र्ण­यं विभ्रान्तं क­ल्प­य­ती­ति कथं न निरात्मक एव ? त्रैतत् स्यात् स्वभावा- विनिर्भागे ऽपि न संकलनं द­र्श­न­क्ष­णान्त­र­व­त् । न ह्य् ए­क­स्मि­न् दर्शनविषये क्षणे ऽ­वि­नि­र्भा­गे ऽपि प्र­त्य­भि­ज्ञा­न­म् अ- स्तीति । त्यम् एकान्ते एवायं दोषः, सर्वथा नित्ये पौ­र्वा­प­र्या­यो­गा­त् प्र­त्य­भि­ज्ञा­ना­सं­भ­वा­त् । ततः क्षणिकं काल­भे­दा­त् । न चा१०यम् अ­सि­द्धः­, ११र्श­न­प्र­त्य­भि­ज्ञा­न­स­म­य­यो­र् अभेदे त­दु­भ­या­भा­व­प्र­स­ङ्गा­त्, द­र्श­न­स­म­य­स्या१२भेदे ०५त­न्नि­र्ण­या­नु­प­प­त्तेः­, प्र­त्य­भि­ज्ञा­न­स­म­य­स्या­भे­दे पू­र्वा­प­र­प­र्या­य­व्या­प्य् ए­क­द्र­व्य­प्र­त्य­व१३म­र्शा­सं­भ­वा­त् । ततो दर्श- नकालो ऽ­व­ग्र­हे­हा­वा­य­धा­र­णा­त्म­क­नि­र्ण­य­हे­तु­र् भिन्न एव, प्र­त्य­भि­ज्ञा­न­का­ल­श् च पुनस् त१४द्द­र्श­न­स्म­र­ण­सं­क­ल­न­हे­तु­र् इति प्र­ति­प­त्त­व्य­म् । किं च पक्ष१५द्वये ऽपि ज्ञाना१६सं­चा­रा­नु­ष­ङ्गा­द् अनेका१७न्तसिद्धिः । न हि नि­त्य­त्वै­का­न्त­प­क्ष­व­त्क्ष­णि­कै- का­न्त­प­क्षे ऽपि ज्ञा­न­सं­चा­रो ऽस्ति, त­स्या­ने­का­न्ते एव प्रतीतेः । केव१८म् अ­पो­द्धा­र­क१९ल्पनया क­थं­चि­ज् जा­त्य­न्त­रे ऽपि वस्तुनि प्र­त्य­भि­ज्ञा­ना­दि­नि­ब­न्ध­ने स्थित्याद२०यो व्यवस्था२१प्येरन्, सर्वथा२२ जा­त्य­न्त­रे त२३द­पो­द्धा­र­क­ल्प­ना­नु­प- १०पत्तेः स्थि­त्या­दि­स्व­भा­व­भे­द­व्य­व­स्था­ना­घ­ट­ना­त्­, सर्वथा तदजा२४त्य­न्त­र­व­त् । २५ च स्वभा२६व­भे­दो­प­ल­म्भे ऽपि नाना२७त्व­वि­रो­ध­स­ङ्क­रा­न­व­स्था­नु­ष­ङ्ग­श् चेतसि ग्रा­ह्य­ग्रा­ह­का­का२८रवत् । न ह्य् एकस्य वस्तुनः स­कृ­द­ने­क­स्व­भा­वो­प­ल२९म्भे ना­ना­त्व­प्र­स­ङ्गः­, संविद्वे३०द्य­वे­द­का­का­रा­णां ना­ना­ज्ञा­न­त्व­प्र­स­ङ्गा­त् । तेषाम् अ­श­क्य­वि­वे­च­न­त्वा­द् ए­क­ज्ञा­न३१त्वे स्थिति- ज­न्म­वि­ना­शा­ना­म् अपि क्व३२चिद् ए­क­व­स्तु३३त्वम् अस्तु, त­द­वि­शे­षा­त् । क्व३४चिद् एक३५त्र रू­प­र­सा­दी­ना­म् अप्य् अ­श­क्य­वि­वे­च­ना- नाम् ए­क­व­स्तु­त्वा­प­त्ति­र् ना­नि­ष्ट­का­रि­णी­, तेषां३६ ना­ना­व­स्तु­त्वा­नि­ष्टेः । न३७ चा­त्मा­का­शा­दी­नां दे­शा­भे­दे ऽप्य् अशक्य- १५वि­वे­च­न­त्वं­, तेषां प­रै­क­द्र­व्य­ता­दा­त्म्या­भा­वा­त् । सत्तैक३८द्र­व्य­ता­दा­त्म्ये पुनर् ए­क­व­स्तु३९त्वम् इष्टम् एव स्या­द्वा­दि­ना­म् "एकं द्र४०व्यम् अ­न­न्त­प­र्या­य­म्­" इति व­च­ना­त् । त४१तो न वै­य­धि­क­र­ण्य­म् । ए­ते­नो­भ४२य­दो­ष­प्र­स­ङ्गो ऽ­पा­स्तो­, वे­द्या­द्या­का­रा­त्म­बो­ध­व­दु­त्पा­दा­द्या­त्म­व­स्तु­नो जा­त्य­न्त­र­त्वा­त्­, अ­चौ­र­पा­र­दा­रि­क४३व­च्चौ­र­पा­र­दा­रि­का­भ्या­म् । न४४ चैवं४५ वि­रो­ध­प्र­स­ङ्गः­, तस्या४६नु­प­ल­म्भ­सा­ध­ना­द् ए­क­त्रै­क­दा शीतोष्ण४७स्प­र्श­व­त्­, स्थि­त्या­दि­षु चो­प­ल­म्भ­स­द्भा­वा- चै­त­न्य­शू­न्यः ।  नि­त्य­त्वै­का­न्त­प­क्षे दू­ष­ण­म् आहुर् अधुना ।  स्व­भा­वे­ना­वि­नि­र्भा­गो नि­रं­श­त्वं यस्मिन् तस्मिन् । स्वभावा- २०भेदे नि­त्य­प­क्षे ऽपीत्य् अर्थः ।  न केवलं क्षणिके प्र­त्य­भि­ज्ञा­ना­भा­वः किन्तु नि­त्य­प­क्षे­पी­त्य् अ­पि­श­ब्द­स्या­र्थः ।  प्र­त्य­भि­ज्ञा­न­ल­क्ष­ण­म् । द­र्श­न­क्ष­णा­त्­, प्र­मा­तृ­क्ष­णा­द् अन्यो वि­ष­य­ल­क्ष­णः क्षणो द­र्श­न­क्ष­णा­न्त­रं­, तस्मिन् यथा न सं­क­ल­न­म् ।  नि­र्वि­क­ल्प­क­प्र­त्य- क्ष­वि­ष­ये ।  आ­श­ङ्क्य­म् ।  द­र्श­न­प्र­त्य­भि­ज्ञा­न­योः । १० हेतुः । ११ दर्शनं व­र्त­मा­ना­नु­भ­वः । १२ प्र­त्य­भि­ज्ञा­न­स­म­या­त् । १३ प्र­त्य­व­म­र्शः­, प्र­त्य­भि­ज्ञा­न­म् । १४ तस्य, वस्तुनः । १५ सर्वथा क्ष­णि­क­प­क्षे नि­त्य­प­क्षे च । १६ ज्ञानं प्र­त्य­क्षा­दि । १७ क­थं­चि­त् क्षणिकं क­थं­चि­च् च नि­त्य­मि­ति सिद्धिः । १८ अ­ने­का­न्ते एव ज्ञा­न­सं­चा­रो यदि तर्हि अ­ने­का­न्त­स्य प्र­त्य­क्षे­णै­व २५प्र­ती­ते­स् त­त्सि­द्ध्य­र्थं प्र­त्य­भि­ज्ञा­य­मा­न­त्वा­द् इ­त्या­द्य­नु­मा­नं नि­र­र्थ­कं स्याद् इत्य् उक्ते आह । १९ सं­दे­हा­प­न्नं प्रति । भे­द­क­ल्प­न­यै­व । २० आ­दि­प­दे­न उ­त्प­त्ति­व्य­यौ । २१ स्थि­त्या­दी­नां प­र­स्प­र­भे­द­क­ल्प­ने­न । २२ प­र­स्प­र­नि­र­पे­क्षे सर्वथा नित्ये ऽनित्ये च । २३ तयोः, क­थं­चि­न् नि­त्या­नि­त्य­योः । २४ एकस्य वस्तुनः सर्वथा नि­त्य­त्व­व­त् सर्वथा क्ष­णि­क­त्व­व­द् वा । २५ एकस्य वस्तुन उत्पादा- दि­स्व­रू­प­त्वे वि­रो­धा­द्य­नु­ष­ङ्ग इत्य् उक्ते आह । २६ ए­क­स्मि­न् वस्तुनि उ­त्पा­दा­दि­स्व­भा­व­भे­दो­प­ल­म्भे ऽपि । २७ ना­ना­त्वं­, वै­य­धि­क- रण्यम् । २८ य­थै­क­स्मि­न् चेतसि ज्ञा­न­क्ष­णे ग्रा­ह्य­ग्रा­ह­का­का­रौ न नाना, न च वि­रु­द्धा­व् इ­त्या­दि­व­त् । २९ प्र­त्य­क्षे­ण । ३०३० अ­न्य­थे­ति शेषः । ३१ सौ­ग­ते­ना­ङ्गी­क्रि­य­मा­णे ( यदि तर्हि ) सति तु । ३२ वस्तुनि । ३३ ए­क­त्व­म् इत्य् अर्थः । ३४ यद्य् अ- श­क्य­वि­वे­च­न­त्वा­त् स­र्व­त्रै­क­त्वं तर्हि रू­प­र­सा­दी­ना­म् अप्य् ए­क­त्व­म् अस्त्व् इत्य् आ­श­ङ्का­या­म् आह जैनः । ३५ मा­तु­लि­ङ्गा­दौ । ३६ रू­प­र­सा­दी- नाम् । ३७ एवं तर्ह्य् आ­त्मा­का­शा­दी­ना­म् अप्य् ए­क­व­स्तु­त्व­म् अस्त्व् इत्य् आ­श­ङ्क्या­ह जैनः । ३८ प­रै­क­द्र­व्य­ता­दा­त्म्या­भा­वः किम् इति प्रति- पाद्यते । यावता स­त्ता­ल­क्ष­ण­प­रै­क­द्र­व्य­ता­दा­त्म्य­म् अस्त्य् ए­वा­त्मा­दी­ना­म् इत्य् आ­श­ङ्क्या­ह । स­त्ता­ल­क्ष­ण­स्यै­क­द्र­व्य­स्य तादात्म्ये । ३९ आत्मा- का­शा­दी­ना­म् अपि । ४० स­त्ता­ल­क्ष­ण­म् । आ­त्मा­का­शा­द­य­स् तस्य पर्यायाः । ४१ यतो नानात्वं न । ४२ ए­क­त्व­प­क्षे सौगतो- ३५क्तदोषः । अ­ने­क­त्व­प­क्षे अ­द्वै­त­वा­द्यु­क्त­दो­षः । ४३ यथा चौराद् अचौरः पा­र­दा­रि­का­द् वा अ­पा­र­दा­रि­को भिन्नः । ४४ स्थि­त्या­दे­र् अ- प्य् ए­क­व­स्तु­न्य् अ­नु­प­ल­म्भो भ­वि­ष्य­ति । ततश् च विरोधो ऽ­नु­प­ल­म्भ­प्र­का­रे­ण भवेद् इत्य् आ­श­ङ्का­या­म् आह । ४५ एवं, जा­त्य­न्त­र­त्वे सति । ४६ वि­रो­ध­स्य । ४७ ए­क­स्मि­न् वस्तुन्य् एकदा शी­तो­ष्ण­यो­र् अ­नु­प­ल­म्भो ऽतस् तत्र विरोधः । यत्र वस्तुन्य् एकत्र स्थि­त्या­दी­ना­म् उपल- म्भस्तत्र तु न विरोधः । २०७द् ए­क­व­स्तु­न्ये­क­दा­नु­प­ल­म्भा­सि­द्धेः संविदि वे­द्या­द्या­कारवत् । एतेन सं­श­य­प्र­स­ङ्गः प्रत्युक्तः स्थित्या­द्यु­प­ल­म्भ­स्य चलनाभावात् । तत एव न सं­क­र­प्र­स­ङ्गः­, स्थित्यात्म­न्यु­त्पा­द­वि­ना­शा­नु­प­ल­म्भा­द् उ­त्पा­द­वि­ना­शयोश् च स्थित्यनु- पलब्धेः । ए­क­व­स्तु­नि यु­ग­प­त्स्थि­त्या­द्यु­प­ल­म्भा­त् सङ्कर इति चेन् न, प­र­स्प­र­म् अ­स­ङ्क­रा­द् उ­त्पा­दा­दी­ना­म् । तद्वति तु सङ्करो व­स्तु­ल­क्ष­णणम् एव । एतेन व्य­ति­क­र­प्र­स­ङ्गो व्यु­द­स्तः­, स्थि­त्या­दी­नां प­र­स्प­र­ग­म­ना­भा­वा­त् संविदि वेद्या- ०५द्याका­र­व­त् । त१०त एव ना­न­व­स्था­, स्थित्यात्म११नि ज­न्म­वि­ना­शा­नि­ष्टे­र् ज­न्मा­त्म­नि स्थि­ति­वि­ना­शा­नु­प­ग­मा­द् विनाशे स्थि­ति­ज­न्मा­न­व­का­शा­त् प्रत्येकं१२ तेषां त्र­या­त्म­क­त्वा­नु­प­ग­मा­त् । न चैव१३म् ए­का­न्ता­भ्यु­प­ग­मा­द् अ­ने­का­न्ता­भा­वः­, स­म्य­गे­का­न्त१४स्या­ने­का­न्ते­न वि­रो­धा­भा­वा­त्­, न­या­र्प­णा­द् ए­का­न्त­स्य प्र­मा­णा­र्प­णा­द् अ­ने­का­न्त­स्यै­वो­प­दे­शा१५त् त१६थैव दृ­ष्टे­ष्टा­भ्या­म् अ­वि­रु­द्ध­स्य तस्य१७ व्य­व­स्थि­तेः । केन पुनर् आत्म१८ना­ऽ­नु­त्पा­द­वि­ना­शा­त्म­क­त्वा­त् स्थितिमा१९त्रं ? केन चात्मना वि­ना­शो­त्पा­दा­व् एव ? कथं च तत् १०त्र­या­त्म­क­म् एव वस्तु सिद्धम् ? इति भ­ग­व­ता प­र्य­नु­यु­क्ता इ­वा­चा­र्याः प्राहुः — न सामान्या२०त्म­नो­दे­ति न व्ये२१ति व्य२२क्तम् अ­न्व­या­त् । व्ये­त्यु­दे­ति विशेषा२३त् ते२४ सहैक२५त्रो­द­या­दि स२६त् ॥ ५७ ॥ पू­र्वो­त्त­र­प­रि­णा­म­योः सा­धा­र­णः स्वभावः सा­मा­न्या­त्मा द्रव्यात्मा । तेन सर्वं वस्तु नो­त्प­द्य­ते न विन- श्यति न व्यक्त२७म् अ­न्व­य­द­र्श­ना­त् । लू­न­पु­न­र्जा­त­न­खा­दि­ष्व् अ­न्व­य­द­र्श­ने­न व्यभिचा२८र इति चेन् न, व्यक्तम् इति १५वि­शे­ष­णा­त्­, प्र२९माणेन बा­ध्य­मा­न­स्यै­क­त्वा­न्व३०यस्याव्य३१क्तत्वात् । न चा­त्रा­न्व­यः प्र­मा­ण­वि­रु­द्धः­, स­त्य­प्र­त्य­भि- ज्ञा­न­सि­द्ध­त्वा­त् । ततो ऽ­न्वि­ता­त्म३२ना स्थितिर् एव । तथा वि­न­श्य­त्य् उ­त्प­द्य­ते च सर्वं वस्तु विशेषा३३नु­भ­वा­त् । भ्रा­न्त­वि­शे­ष­द­र्श­ने­न शुक्ले शङ्खे पी­ता­द्या­का­र­ज्ञा­न­ल­क्ष­णे­न व्यभिचा३४र इति चेन् न, व्यक्तम् इति वि­शे­ष­ण­स्या- नुवृत्तेः । न हि भ्रान्तं वि­शे­ष­द­र्श­नं व्यक्तं येन तद् अपि पू­र्वा­का­र­वि­ना३५शा­ज­ह­द्वृ­त्तो­त्त­रा­का­रा­वि­ना­भा­वि स्यात् । न च प्र३६कृते विशेष३७द­र्श­न­म् अव्यक्तं बा­ध­का­भा­वा­त् । नि­त्यै­का­न्त­ग्रा­हि प्रमाणं बाध३८कम् इति चेन् न, २०तस्य नि­र­स्त­त्वा­त् । न चैवं३९ भि­न्न­प्र­त्य­य­वि­ष­य­त्वा­द् उ­त्पा­द­वि­ना­श­मा­त्रं स्थि­ति­मा­त्रं च प­दा­र्था­न्त­र­त­या४०- ति­ष्ठ­ते­, त४१स्य व­स्त्वे­क­दे­श­त्वा­न् नयप्र४२त्य­य­वि­ष­य­त्वा­त्­, स्थि­त्या­दि­त्र­य­स्य स­मु­दि­त४३स्य व­स्तु­त्व­व्य­व­स्थि­तेः­, य­थै­क­स्या­म् एव संविदि यु­ग­प­द् वे­द्य­वे­द­का­का­र­यो­र् उ­प­ल­म्भः ।  एकत्र वस्तुनि ।  चलिता प्र­ति­प­त्ति­श् च संशयः । च­ल­ना­भा­वा­द् एव ।  द्र­व्या­पे­क्ष­या ।  प­र्या­या­पे­क्ष­या­भ्यु­प­ग­त­योः ।  ए­क­व­स्तु­नि ।  ततो न दू­ष­ण­रू­प इत्य् अर्थः । यथा संविदि वे­द्य­वे­द­का­का­रा­णां प­र­स्प­र­ग­म­ना­भा­वः । १० सं­क­र­व्य­ति­क­र­प्र­स­ङ्ग­नि­रा­क­र­णे­न । ११ वस्तुनि । १२ स्थितिं २५प्रति, विनाशं प्रति, उत्पादं प्रति च प्र­त्ये­क­म् । १३ स्थि­त्या­दे­र् अप्य् ए­क­व­स्तु­न्य् अ­नु­प­ल­म्भो भ­वि­ष्य­ति­, ततश् च विरोधो ऽ­नु­प­ल­म्भ- प्र­का­रे­ण भवेद् इत्य् आ­श­ङ्का­या­म् आह । १४ प­र­स्प­र­सा­पे­क्ष­त्वे­न । १५ ( प्र­मा­णा­पे­क्ष­या यद् अ­ने­का­न्तं तद् एव न­या­र्प­णा­पे­क्ष­या एका- न्तरूपं भ­व­ती­त्य् अर्थः ) । १६ न­य­प्र­मा­ण­प्र­का­रे­ण । १७ प­र­स्प­र­सा­पे­क्ष­स­म्य­गे­का­न्त­स्य नयस्य । १८ स्व­रू­पे­ण । १९ वस्तु । २० स­त्ता­स्व­रू­पे­ण । २१ व्ययं न प्राप्नोति वस्तु । २२ सत्यं यथा भवति तथेत्य् अर्थः । २३ प­र्या­या­पे­क्ष­ये­त्य् अर्थः । २४ ते भ­ग­व­तः । २५ वस्तुनि । २६ सद् इत्य् उक्ते वस्तु इत्य् अर्थः । उ­त्पा­द­व्य­य­ध्रौ­व्य­ल­क्ष­णं सत् । सद् द्र­व्य­ल­क्ष­ण­म् । २७ ( असत्य- ३०त­या­न्व­य­द­र्श­न­स्य हेतुत्वं मा भूद् इति व्य­क्त­ग्र­ह­ण­म् ) । २८ यतस् त­त्रो­त्प­त्ति­वि­ना­शौ दृश्येते । २९ व्यक्तम् इत्य् उक्ते ऽपि कुतो न व्य­भि­चा­र इत्य् उक्ते आह । ३० त एवैते न­खा­द­य इत्य् ए­क­त्वा­न्व­यो बाध्यते प्र­मा­णे­न । ततश् च त­त्स­दृ­शा इमे न­खा­द­य इति वक्तुं घटते । ३१ अ­स­त्य­त्वा­त् । ३२ अ­न्व­या­का­रे­ण । ३३ वि­शे­षाः­, पर्याया भेदा वा । ना­शो­त्पा­द­रू­प­वि­शे­षा­नु­भ­वा­द् एव । मृत्पिण्डे विनाशो ऽप्य् अ­नु­भू­य­ते इत्य् ए­का­नु­भ­व­वि­ष­यौ ना­शो­त्पा­दा­व् अ­व­ग­न्त­व्यौ । ३४ यतः शुक्ले शङ्खे पी­ता­द्या­का­र­ल­क्ष­ण­स्य भ्रा­न्त­द­र्श­न­वि­शे­ष­स्या­नु­भ­वे ऽपि त­द्वि­ना­शो­त्पा­दा­भा­व­स् तत्र । ३५ किन्तु शु­क्ला­का­र­वि­ना­शे­ने­ह ज­ह­द्वृ­त्ति­र् एव पी­ता­का­रः । ३५३६ जीवादौ । ३७ उ­त्पा­दा­दि­रू­प­त­या भे­द­द­र्श­न­म् । ३८ वि­शे­ष­द­र्श­न­स्य । ३९ अ­न्व­य­द­र्श­ना­त् स्थि­ति­प्र­का­रे­ण वि­शे­ष­द­र्श- नाद् उ­त्पा­दा­दि­प्र­का­रे­ण च । ४० जी­वा­दि­व­स्तु­नः स­का­शा­त् । ४१ उ­त्पा­द­वि­ना­श­मा­त्र­स्य स्थि­ति­मा­त्र­स्य च । ४२ उ­त्पा­द­वि- नाशयोः प­र्या­य­न­य­वि­ष­य­त्वं स्थितेस् तु द्र­व्या­र्थि­क­न­य­वि­ष­य­त्व­म् इति भावः । ४३ प­र­स्प­र­सा­पे­क्ष­त्वे­न प्र­क­टी­भू­त­स्य । २०८स्य प्र­मा­ण­प्र­त्य­य­गो­च­र­त्वा­त्­, स­है­क­त्रो­द­या­दि सद् इति प्र­ति­पा­द­नात्, तथैव "­उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सत्" इति सू­त्र­का­र­व­च­ना­त् । न चेदं यु­क्ति­र­हि­तं­, तथा यु­क्ति­स­द्भा­वा­त्­, चलाच­ला­त्म­कं वस्तु कृतका- कृ­त­का­त्म­क­त्वा द् इति । न चात्र हेतुर् अ­सि­द्धः­, पू­र्व­रू­प­त्या­गा­वि­ना­भा­वि­प­र­रू­पो­त्पाद­स्या­पे­क्षि­त­पर­व्या­पा­र­त्वे­न कृ­त­क­त्व­सि­द्धेः­, सदा स्था­स्नु­स्व­भाव­स्या­न­पे­क्षि­त­प­र­व्या­पा­र­त्वे­ना­कृ­त­क­त्व­नि­श्च­या­त् । हि चे­त­न­स्या­न्यस्य ०५वा सर्व­थो­त्प­त्तिः­, स­दा­दि­सा­मा­न्य­स्व­भा­वे­न सत ए­वा­ति­श­या१०न्त­रो­प­ल­म्भा­द् घटव११त् क­थं­चि­द् उत्पाद- वि­ग­मा­त्म­क१२त्वाद् इ१३त्यादि योज्यम् । नापि विनाश एव, तत एव तद्वत् । न च स्थितिर् एव, वि­शे­षा­का­रे- णो­त्पा­द­वि­ना­श­व­त एव स­दा­दि­सा­मा­न्ये­न स्थि­त्यु­प­ल­म्भा­द् द्र­व्य­घ­ट­व­त् । इति हि पृ­थ­गु­प­प१४त्तिर् योज्यते । सदा- दि­सा­मा­न्ये­न सतस् त­न्त्वा­दे­र् घ­टा­का­रा­ति­श­या­न्त­रो­प­ल­म्भ­प्र­स­ङ्ग इति चेन् न, स्वभा१५व­ग्र­ह­णा­त् । स­दा­दि­सा­मा­न्यं हि यत् स्व­भा­व­भू­तं घ­ट­स्यो­पा­दा­न­द्र­व्य­म­सा­धा­र­णं तद् भा१६वेन प­रि­ण­म­द् उ­प­ल­भ्य­ते । तेनैव१७१८तो ऽ­ति­श­या­न्त­रा- १०धा१९नं घ२०टो यथा प्र­ति­वि­शि­ष्ट­घ­ट­यो­ग्य­मृ­द्द्र­व्या­दि­स्व­रू­पे­ण२१, न पुनः साधा२२रणेन त­न्त्वा­दि­ग­त­सा­मा­न्ये­न नापि सा­धा­र­णा­सा­धा२३रणेन पा­र्थि­व­त्वा­दि­सा­मा­न्ये­ना­वि­शि­ष्ट­घ­टो­पा­दा­न­मृ­दा­दि­सा­मा­न्ये­न वा प्राक्सतो ऽ­ति­श­या­न्त­रो- पल२४ब्धिर् येन त­न्त्वा­दे­र् अपि घ­ट­प­रि­ण­ति­प्र­स­ङ्गः । नापि घ­ट­वि­ना­शो­त्त­र­का­ल­म् अप्य् अ­सा­धा­र­ण­मृ­दा­दि­सा­मा­न्य­स्व- भावेन सत्त्वा२५वि­शे­षा­द् घटोत्प२६त्तिः प्र­स­ज्य­ते­, तत्प्रा२७ग­भा­वा­त्म­क­स्य स२८तस् तद्भा२९वे­नो­त्प­त्ति­द­र्श­ना­त्­, पश्चा३०द् अभावा- त्मक३१स्य स३२तो ऽपि त३३द­द­र्श­ना­त् । न चैवं प्रा­ग­स­त ए­वो­त्प­त्ति­नि­य­मा­द् घटस्य क­थं­चि­त् प्रा­ग­स­त्त्व­म् अ­यु­क्तं­, प्राग- १५भावस्य भा­व­स्व­भा­व­स्य पूर्वं व्य­व­स्था­प­ना­त् । त­स्या­भा­व­स्व­भा­व­त्वे स­व्ये­त­र­गो­वि­षा­णा­दी­नां स­हो­त्प­त्ति­नि­य३४- वताम् उ­पा­दा­न­स­ङ्क­र­प्र३५सङ्गः, प्रा३६ग­भा­वा­वि­शे­षा­त् । ततो यथा स्वो­पा­दा­ना­त् स­व्य­वि­षा­ण­स्यो­त्प­त्ति­स् तथा द­क्षि­ण­वि­षा­णो­पा­दा­ना­द् अपि तत्र तस्यो३७त्पत्तेः प्रा­ग­भा­व­सि­द्धेः­, यत्र३८ यदा यस्य३९ प्रा­ग­भा­व­स् तत्र तदा तस्यो- त्पत्तिर् इति४० नि­य­म­क­ल्प­ना­या अपि तत्र भा४१वात् । स्वो­पा­दा­ने­त­र४२नियम४३श् च कुतः स्यात् ? प्रा­ग­भा­व­नि­य­मा- द् इति चेत् स­मा­न­स­म­य­ज­न्म४४नां स४५ एव कुतः ? त­दु­त्प­त्ति­नि­य­मा­द् इति चेत् सो ऽपि कुतः ? स्वो­पा­दा­न­नि­य- २०माद् इति चेत् स्वो­पा­दा­ने­त­र­नि­य­मः कुतः स्यात् ? इत्यादि पुनर् आ­व­र्त­ते इति चक्र४६कम् । स­व्य­वि­षा४७णस्यो- p[? त्प्]अत्तिर् इति४८ प्र­त्य­य­वि­शे­षा­द् उ­त्प­त्ति­नि­य­मो ऽपि न श्रे­या­न्­, का­र­क­प४९क्षस्य वि­चा­र­यि­तु­म् आ­र­ब्ध­त्वा­त् । ज्ञा­प­क­प­क्षे स­मु­दि­त­स्य । (­प्र­कृ­त­का­रि­का­या­म्­) ।  च­ल­श­ब्दे­नो­त्पा­द­वि­ना­शा­का­रौ स्थि­ति­मा­त्रं त्व् अ­च­ल­श­ब्दे­न ।  घ­टा­दि­षु । का­ला­ण्वा­दिः परः ।  द्र­व्य­रू­पे­ण ।  प­र­प­क्ष­नि­रा­क­र­णे युक्तिम् आह ।  पु­द्ग­ल­स्य ।  प­र्या­य­रू­पे­णे­व द्र­व्य­रू­पे­णा­पि । १० प­र्या­या­न्त­र­स्य । ११ यथा घटस्य मृ­द्रू­पे­ण सतो घ­ट­ल­क्ष­णा­ति­श­यो­प­ल­म्भः । १२ स­दा­दि­सा­मा­न्या­त्म­ना सत एव । २५१३ नापि विनाश एव न च स्थितिर् एवेत्य् अ­न­न्त­रं व­क्ष्य­मा­ण­द्व­य­म् आ­दि­श­ब्दे­न लभ्यम् । १४ प्रा­क्त­न­हे­तुः सा­ध्य­द्व­ये ऽपि योज्य- ते ऽत्रेति भावः । १५ तन्त्वादौ प­ट­स्व­भा­व एव, न तु घ­ट­स्व­भा­वः । १६ घ­ट­स्व­भा­व­भू­त­मृ­दा­दि­सा­मा­न्य­रू­पे­ण । १७ सदादि- सा­मा­न्ये­न । १८ उ­पा­दा­न­मृ­त्पि­ण्ड­स्य । १९ उ­प­ल­भ्य­ते । २० तेनैव सतो ऽ­ति­श­या­न्त­रा­धा­नं घटो भवतु । तथाप्य् अ­ति­प्र­स­ङ्ग- प­रि­हा­रः कथम् इत्य् आ­श­ङ्का­या­म् आह । २१ प्राक्सतो ऽ­ति­श­या­न्त­रो­प­ल­ब्धिः । २२ स­र्व­व्य­क्ति­व्या­पि­त्वा­त् सा­धा­र­ण­त्वं स­दा­दि­सा­मा- न्यस्य । २३ मृ­त्पि­ण्ड­त­न्त्वा­दि­व्य­क्त्य­पे­क्ष­या सा­धा­र­ण­त्वं पा­र्थि­व­त्व­स्या­प्ते­जो­वा­य्वा­द्य­पे­क्ष­या­ऽ­सा­धा­र­ण­त्वं च । २४ घ­टा­दि­रू- ३०पेण । नेति सम्बन्धः । २५ मृ­दा­दि­द्र­व्य­स्य । २६ क­पा­ल­मा­ला­यां घ­टो­प­ल­ब्धिः । २७ तस्य, घटस्य । २८ मृ­द्रू­प­त­या वि­द्य­मा­न­स्य । २९ घ­ट­भा­वे­न । ३० घ­ट­वि­ना­शो­त्त­र­का­ल­म् । ३१ प्र­ध्वं­सा­भा­वा­त्म­क­स्ये­त्य् अर्थः । भृ­दा­दि­द्र­व्य­स्य । ३२ क­पा­ल­रू­पे­ण सतो ऽपि घटस्य । ३३ तस्य, घटस्य । ३४ का­र्य­स्व­रू­पा­णा­म् । ३५ स­व्य­वि­षा­ण­स्था­ने ऽ­स­व्य­वि­षा­ण­स्य­, अ­स­व्य­स्था­ने च सव्यस्यो- त्प­त्ति­प्र­स­ङ्गः । ३६ ऽ­प्रा­ग­भा­वा­प्रा­ग­भा­वा­वि­शे­षा­त्­ऽ इति क­पु­स्त­क­पा­ठः । ३७ स­व्य­वि­षा­ण­स्य । ३८(­सौ­ग­त आह) यत्र, वस्तुनि । ३९ कार्यस्य । ४० जैनो वक्तीतः । ४१ तथापि द­क्षि­ण­वि­षा­णे स­व्यो­त्प­त्तिः स्यात् । ४२ अ­भा­व­स्य ३५नी­रू­प­त्वे सति । ४३ अ­भा­व­स्य भा­वा­न्त­र­स्व­भा­व­त्वा­सं­भ­वा­वि­शे­षो यतः । ४४ वि­षा­णा­दी­ना­म् । ४५ प्रा­ग­भा­व­नि­य­मः । ४६ प्रा­ग­भा­व­स्य तु­च्छ­त्व­प­क्षे । ४७ वि­व­क्षि­त­गो­म­स्त­क­प्र­दे­शे । ४८ इति अनेन प्र­का­रे­ण । ४९ उ­त्प­त्ति­प­क्ष­स्य । २०९तु प्रा­ग­भा­व­नि­य­मो ऽपि तत्प्रत्य­य­वि­शे­षा­द् एवेति नोत्पत्त्या प्रा­ग­भा­वा­व­ग­तिः­, प्राग­भा­वा­द् अप्य् उ­त्प­त्ति­नि­य­म­नि- श्च­य­प्र­स­क्ते­र् इ­त­रे­त­रा­श्र­य­स्य दु­र्नि­वा­र­त्वा­त् । ततो नोत्पत्तेः प्रा­ग­भा­वः का­र्य­स्या­भा­वा­त्म­क­स् तस्य भा­व­स्व­भा- व­स्यै­वा­बा­धि­त­प्र­ती­ति­वि­ष­य­त्वा­त् प्रागभावा­भा­व­स्य का­र्यो­त्पा­द­रू­प­त्वा­त् । तथा हि । कार्योत्पादः क्षयो हेतोर् नियमाल् लक्षणात् पृथक् । ०५न तौ जात्याद्य१०व­स्था­ना­द् अ११नपेक्षाः ख­पु­ष्प­व­त् ॥ ५८ ॥ उ­पा­दा­न­स्य पू­र्वा­का­रे­ण क्षयः का­र्यो­त्पा­द एव हेतोर् निय१२मात् । यस् तु ततो ऽन्य१३स् तस्य न हेतोर् नियमो दृष्टो य­था­ऽ­नु­पा­दा१४न­क्ष­य­स्या­नु­पा­दे­यो­त्पा­द­स्य१५ च । नि­य­म­श् च १६हेतोर् उ­पा­दा­न­क्ष­य­स्यो­पा­दे­यो­त्पा­द­स्य च । तस्माद् उ- पा­दा­न­क्ष­य ए­वो­पा­दे­यो­त्पा­दः । न तावद् अ­त्रा­सि­द्धो हेतुः का­र्य­का­र­ण­ज­न्म­वि­ना­श­यो­र् ए­क­हे­तु­क­त्व­नि­य­म­स्य सु­प्र­ती­त­त्वा­त्­, त१७योर् अ­न्य­त­र­स्यै­व स­हे­तु­क­त्वा­हे­तु­क­त्व­नि­य­म­व­च­न­स्य नि­र­स्त­त्वा­त् । १०१८नू­पा­दा­न­घ­ट­वि­ना­श­स्य ब­ल­व­त्पु­रु­ष­प्रे­रि­त­मु­द्ग­रा­द्य­भि­घा­ता­द् अ­व­य­व­क्रि­यो­त्प­त्ते­र् अ­व­य­व­वि­भा­गा­त् सं­यो­ग­वि­ना­शा- द् एव १९प्र­ती­ते­र् उ­पा­दे­य­क­पा­लो­त्पा­द­स्य तु स्वा­र­म्भ­का­व­य२०व­क­र्म­सं­यो­ग­वि­शे­षा­दे­र् एव सं­प्र­त्य­या­त् तयोर् ए­क­स्मा­द् धेतोर् नि- य­मा­सं­भ­वा­द् अ­सि­द्ध­म् एव सा­ध­न­म् इति चेन् न, अ२१स्य वि­ना­शो­त्पा­द­का­र­ण­प्र­क्रि­यो­द्धो­ष­ण­स्या­प्रा­ती­ति­क­त्वा­द् ब­ल­व­त्पु­रु- ष­प्रे­रि­त­म् उ­द्ग­रा­दि­व्या­पा­रा­द् एव घ­ट­वि­ना­श­क­पा­लो­त्पा­द­यो­र् अ­व­लो­क­ना­त् । ततो घ­टा­व­य­वे­षु क­पा­ले­षु क्रि­यै­वो­त्प­द्य­ते इति २२चेत् सैवैको हेतुस् त२३योर् अस्तु । क्रियातो ऽ­व­य­व­वि­भा­ग­स्यै­वो­त्प­त्ति­र् इति चेत् स२४ एवैकं का­र­ण­म् अ­न­यो­र् अस्तु । विभा- १५गात् त­द­व­य­व­सं­यो­ग­वि­ना­श एव दृश्यते इति चेत् स एव तयोर् एकं नि­मि­त्त­म् अस्तु । त­द­व­य­व­सं­यो­ग­वि­ना­शा­द् अवय- विनो घटस्य विनाश इति चेत् स एव क­पा­ला­नां त­द­व­य­वा­नां प्रा­दु­र्भा­वः । इति कथं नैक२५हे­तु­नि­य­मः सिध्येत् ? २६हा­स्क­न्धा­व­य­व­सं­यो­ग­वि­ना­शा­द् अपि ल२७घु­स्क­न्धो­त्प­त्ति­द­र्श­ना­त् "भेद२८सं­घा­ते­भ्य उ­त्प­द्य­न्ते­" इति वचना२९त् । मि­थ्यै­वे­दं दर्शनं सू­त्र­का­र­व­च­नं च बा­ध­क­स­द्भा­वा­द् इति चेत्किं त­द्बा­ध­क­म् ? स्व३०प­रि­मा­णा­द् अणु- प­रि­मा­ण­का­र­णा­र­ब्धा­नि क­पा­ला­नि का­र्य­त्वा­त् प­ट­व­द् इत्य् अ­नु­मा­नं बा­ध­क­म् इति चेन् न, ए­त­दु­दा­ह­र­ण­स्य साध्य- २०वि­क­ल­त्वा­त् । त३१न्तवो हि किम् अ­प­टा­का­र­प­रि­ण­ताः पटस्य स­म­वा­यि­नः प­टा­का­र­प­रि­ण­ता वा ? न ता­व­दा­द्यः पक्षः प­टा­का­रा­प­रि­ण­ते­षु तन्तुष्व् इह पट इति प्र­त्य­या­सं­भ­वा­त् । द्वि­ती­य­प­क्षे तु न प­ट­प­रि- माणाद् अ­णु­प­रि­मा­णा­स् तन्तवः पटस्य का­र­णं­, तेषां प­ट­स­मा­न­प­रि­मा­ण­त­या प्रतीतेः स­मु­दि­ता­ना­म् ए­वा­ता­न­वि­ता३२- न के­व­ल­म् उ­त्प­त्ति­नि­य­म इत्य् अ­पि­श­ब्दा­र्थः ।  तस्य, प्रा­ग­भा­व­स्य ।  अन्यथा । उत्पत्त्या प्रा­ग­भा­वा­व­ग­ति­श् चेत् तर्हि । प्रा­ग­भा­व­स्या­भा­व­स्व­भा­व­त्वे उ­पा­दा­न­स­ङ्क­र­प्र­स­ङ्गो यतः ।  यथा घटस्य प्रा­ग­भा­वो मृत्पिण्डः ।  घ­टो­त्पा­दः । २५ मृ­त्पि­ण्ड­ल­क्ष­ण­स्य ।  ए­क­हे­तु­नि­य­मा­त् । य एव हेतुः का­र्यो­त्पा­द­स्य स एव क्षयस्य ।  एवम् उ­त्पा­द­वि­ना­श­यो­र् ए­क­हे­तु­क- त्वे ऽभेद एव द्वयोः स्याद् इत्य् उक्ते आह ल­क्ष­णा­द् इति ल­क्ष­ण­भे­दा­द् इत्य् अर्थः । १० जा­त्या­द्य­व­स्था­ना­त् तौ न पृथक् । जातिः, सा­मा­न्य­म् । ११ उ­त्पा­दा­द­यो नि­र­पे­क्षा भ­वि­ष्य­न्ती­त्य् उक्ते आह । १२ ए­क­हे­तु­क­त्वा­द् इति यावत् । अयं व्य­ति­रे­की हेतुः । १३ उ­पा­दा­न­क्ष­या­द् अन्यः । १४ घ­ट­स्या­नु­पा­दा­नं तन्तवः । तेषां क्षयस् त­स्या­ग्न्या­दि­भि­न्न­हे­तु­क­त्व­म् । त­न्त्व­पे­क्ष­या­नु­पा­दे­यो घटः । त­स्यो­त्पा­दः । तस्य मृ­दा­दि­रू­प­भि­न्न­हे­तु­क­त्व­म् । १५ ए­क­हे­तो­र् नियमो न दृष्टः । १६ ए­क­हे­तोः । १७ तयोः, जन्मवि- ३०ना­श­यो­र् मध्ये जन्म, क­पा­ल­मा­ला­या उत्पादः स­हे­तु­को­, वि­ना­श­स् तु नि­र्हे­तु­क इति बौ­द्धो­क्त­स्य नि­य­म­व­च­न­स्य । १८ यौगः । १९ घ­ट­वि­ना­श­स्य । २० अ­व­य­व­क­र्म­, प­र­मा­ण्वा­दि­ग­त­क्रि­या । २१ ब­ल­व­त्पु­रु­षा­दि­स्वा­र­म्भ­का­व­य­वा­दि­ल­क्ष­णा­याः प्र­क्रि­या­याः क­थ­न­स्य । २२ सा क्रिया । २३ घ­ट­वि­ना­श­क­पा­लो­त्पा­द­योः । २४ अ­व­य­व­वि­भा­गः । २५ ए­क­हे­तुः मु­द्ग­रा­दिः । घट- वि­ना­श­क­पा­लो­त्पा­द­योः । २६ म­हा­स्क­न्धो­, घटादिः । २७ लघुः, क­पा­ल­मा­ला । २८ भेदश् च सं­घा­त­श् च त­दु­भ­यं चेति, तेभ्यः । म­हा­स्क­न्धा­नां भेदोभ्यो ल­घु­का­र्या­ण्य् उ­त्प­द्य­न्ते । ल­घु­स्क­न्धा­नां सं­घा­ते­भ्यो म­हा­का­र्या­ण्य् उ­त्प­द्य­न्ते इति भावार्थः । ३५२९ म­हा­शा­स्त्र­त­त्वा­र्था­धि­ग­म­सू­त्र­क­र्तुः श्री उ­मा­स्वा­मि­नः । ३० स्वस्य, क­पा­ल­स्य । ३१(­सा­ध्य­वि­क­ल­त्वं स­म­र्थ­य­न्ति­) तन्तवः का­र­ण­रू­पाः । ३२ प­ट­स­मा­न­प­रि­मा­ण­त­या प्रतीतिः कथम् इत्य् आ­श­ङ्क्या­ह । का­र्यो­न्मु­खा­ना­म् । २१०ना­का­रा­णां प­ट­प­रि­णामा­श्र­य­त्वा­द् अ­न्य­था­तिप्र­स­ङ्गा­त् । न हि त­था­ऽ­प­रि­णतं त­द्भ­व­ति "तद्भावः प­रि­णा­मः­" इति वचनात् । न चैवं प­रि­णा­म­प­रि­णा­मि­नो­र् अभेदः स्यात्, प्रत्यय­भे­दा­त् क­थं­चि­द् भे­द­सि­द्धेः परस्यापि तद्भेदे वि­वा­दा­भा­वा­त् त­न्तु­द्र­व्य­प­ट­प­र्या­य­यो­र् अ­न्व­य­व्य­ति­रे­कप्र­त्य­य­वि­ष­य­त्वा­च् च । तन्तुद्रव्यं हि प्रा­च्या­प­टा­का­र­प­रि- त्यागेन त­न्तु­त्वा­प­रि­त्या­गे­न चा­पू­र्व­प­टा­का­र­त­या प­रि­ण­म­दु­प­ल­भ्य­ते प­टा­का­र­स् तु पू­र्वा­का­रा­द् व्य­ति­रि­क्त इति सिद्धं, ०५सर्वथा१० त्य­क्त­रू­प­स्या­पू­र्व­रू११प­व­र्ति­न ए­वो­पा­दा­न­त्वा­यो­गा­द् अ­प­रि­त्य­क्ता­त्म­पू­र्व­रू­प१२व­र्ति­व­त् त­था­ऽ­प्र१३तीतेर् द्रव्य१४भावप्र- त्या­स­त्ति­नि­ब­न्ध­न­त्वा­द् उ­पा­दा­नो­पा­दे­य­भा­व­स्य । भा­व­प्र­त्या­स­त्ति­मा­त्रा­त् त१५द्भावे स­मा­ना­का­रा­णा­म् अखिला१६र्थानां त१७त्प्रस- ङ्गात्, का­ल­प्र­त्या­स­त्ते­स् त१८द्भावे पू­र्वो­त्त­र­स­म­न­न्त­र­क्ष­ण­व­र्ति­ना­म् अ­शे­षा­र्था­नां त­त्प्र­स­क्तेः­, दे­श­प्र­त्या­स­त्ते­स् तद्भावे समा- नदेशा१९नाम् अ­शे­ष­त­स् त­द्भा­वा­प­त्तेः स­द्द्र­व्य­त्वा­दि­सा­धा­र­ण­द्र­व्य­प्र­त्या­स­त्ते­र् अपि त­द्भा­वा­नि­य­मा­त् । अ­सा­धा­र२०ण­द्र­व्य­प्र- त्यासत्तिः पूर्वाका२१र­भा­व­वि­शे­ष­प्र­त्या­स­त्ति­र् एव च नि­ब­न्ध­न­म् उ­पा­दा­न­त्व­स्य स्वो­पा­दे­यं परिणा२२मं प्रति नि­श्ची­य­ते । १०तद् उक्तं "त्यक्तात्य२३क्तात्म२४रूपं यत् पू­र्वा­पू­र्वे­ण वर्तते । का­ल­त्र­ये ऽपि त­द्द्र­व्य­म् उ­पा­दा­न­म् इति स्मृतम् ।  । यत् स्व२५रूपं त्य- जत्य् एव२६ यन् न त्यजति सर्वथा२७ । त­न्नो­पा­दा­न­म् अर्थस्य क्षणिकं२८ शाश्वतं यथा ।  । " इति । ततो न त­न्तु­वि­शे­षा२९कारः प­ट­स्यो­पा­दा­नं ये­ना­ल्प­प­रि­मा३०णाद् एव का­र­णा­न् म­हा­प­रि­मा­ण­स्य प­ट­स्यो­त्प­त्ते­र् उ३१दा­ह­र­णं सा­ध्य­शू­न्यं न भवेत् । हेतुश् चा३२- नै­का­न्ति­कः­, प्र­शि­थि­ला­व­य­व­म­हा­प­रि­मा­ण­का­र्पा­स­पि­ण्डा­द­ल्प­प­रि­मा­ण­नि­बि­डा­व­य­व­का­र्पा­स­पि­ण्डो­त्प­त्ति­द­र्श­ना­त् । वि­रु­द्ध­श् चायं हेतुः, पु­द्ग­ला­दि­द्र­व्य­स्य म­हा­प­रि­मा­ण­स्य य­था­सं­भ­वं सू­क्ष्म­रू­पे­ण स्थू­ल­रू­पे­ण वा प­र्या­ये­ण वर्त- १५मानस्य स्वका३३र्या­र­म्भ­क­त्व­द­र्श­ना­त् कार्यत्व३४स्य म­हा­प­रि­मा­ण­का­र­णा­र­ब्ध­त्वे­न व्या­प्ति­सि­द्धेः स्व­प­रि­मा­णा­द् अल्प- प­रि­मा­ण­का­र­णा­र­ब्ध­त्व­वि­प­री­त­सा­ध३५नात् । ततो नेदम् अ­नु­मा­नं बाधकं क­पा­लो­त्पा­द­स्य घ­ट­वि­ना­श­स्य चैकहे- तुत्व३६नि­य­म­प्र­ती­ते­र् ए­क­स्मा­द् एव मृ­दा­द्यु­पा­दा­ना­त् तद्भा३७वस्य सिद्धेर् ए­क­स्मा­च् च मु­द्ग­रा­दि­स­ह­का­रि­क­ला­पा­त् तत्संप्र३८त्ययात् । इति सिध्यत्य् एव हेतोर् निय३९मात् का­र्यो­त्पा­द एव पूर्वाका४०र­वि­ना­शः । न चैवं स­र्व­थो­त्पा­द­वि­ना­श­यो­र् अभेद एव, लक्षणा४१त् पृ­थ­क्त्व­सि­द्धेः । तथा हि । का­र्य­का­र­ण­यो­र् उ­त्पा­द­वि­ना­शौ २०४२थंचिद् भिन्नौ भि­न्न­ल­क्ष­ण­सं­ब­न्धि­त्वा­त् सु­ख­दुः­ख­व­त् । ना­त्रा­सि­द्धं सा­ध­नं­, का­र्यो­त्पा­द­स्य स्व­रू­प­ला­भ­ल­क्ष४३- त्वात् का­र­ण­वि­ना­श­स्य च स्व­भा­व­प्र­च्यु­ति­ल­क्ष­ण­त्वा­त् तयोर् भि­न्न­ल­क्ष­ण­सं­ब­न्धि­त्व­सि­द्धेः । ना४४प्य् अ­नै­का­न्ति­कं विरुद्धं वा, प­ट­प­रि­णा­मं प्रति ।  र­ण्डा­क­र­ण्ड­त­न्तू­ना­म् अपि प­ट­प­रि­णा­म­त्व­प्र­स­ङ्गा­त् ।  प­ट­स्व­रू­पे­णा­प­रि­ण­तं प­ट­स्व­रू­पं न भवति । तेन ते­ना­सा­धा­र­णे­न (­प्र­ति­वि­शि­ष्टे­न­) रूपेण भवनं तद्भावः । (­वा­च­क­मु­ख्य­स्य श्री उ­मा­स्वा­मि­नः­) ।  अयं प­ट­प­रि- णामः, अयं प­रि­णा­मी तन्तुर् इत्य् एवम् ।  तव यौ­ग­स्या­पि । प्र­त्य­य­भे­दा­द् भेदे ऽ­ङ्गी­क्रि­य­मा­णे ।  सत्सु तन्तुषु पटो नास- २५त्स्व् इति । (­अ­न्व­य­व्य­ति­रे­कौ स्प­ष्ट­य­न्ति­) । १० प­र्या­य­रू­पे­णे­व द्र­व्य­रू­पे­णा­पि । त­न्तु­त्वे­ना­पि त्य­क्त­रू­प­स्ये­त्य् अर्थः । ११ त­न्तु­पि­ण्ड­स्य । १२(­नि­त्य­वा­दि­म­ते­नो­दा­ह­र­ण­म्­) यर्थ्[? -र्]आ­प­रि­त्य­क्ता­त्म­पू­र्व­रू­प­व­र्ति­न­स् त­न्तु­स­मू­ह­स्य पटं प्र­त्यु­पा­दा­न­त्वा­यो­गः । १३ उ­पा­दा­नो­पा­दे­य­रू­प­स्यः । १४ द्रव्यं तन्तुः । भावः पटः । तयोः । १५ उ­पा­दा­नो­पा­दे­य­भा­वे । १६ त­न्तु­पि­ण्डा­ना­म् । १७ तस्य, उ­पा­दा­नो­पा­दे­य­भा­व­स्य । १८ तस्य, उ­पा­दा­नो­पा­दे­य­भा­व­स्य । १९ मृ­त्पि­ण्डा­दी­ना­म् । २० आ­ता­न­वि­ता­नी­भू­तं त­न्तु­द्र­व्य­म् अ­सा­धा­र­ण­म् । २१ आ­ता­न­वि­ता­न­रू­पः पू­र्वा­का­रः । २२ प­ट­ल­क्ष­ण­म् । २३ त्यक्तं प­र्या­य­रू­पे­ण­, अत्यक्तं साधा- ३०र­ण­द्र­व्य­रू­पे­ण । २४ पू­र्व­रू­प­मु­न्दु­का­द्य­पे­क्ष­या त्य­क्ता­त्म­कं त­न्त्व­पे­क्ष­या­ऽ­त्य­क्ता­त्म­क­म् (­अ­त­स् त­न्त्व­पे­क्ष­या पू­र्व­रू­पे­ण वर्तते प­टा­पे­क्ष­या तु अ­पू­र्व­रू­पे­ण व­र्त­ते­) । २५ यद्, द्रव्यम् । २६ बौ­द्ध­म­ता­नु­सा­रे­ण । २७ सां­ख्य­म­ता­नु­सा­रे­ण । २८ क्रमेणो- दा­ह­र­ण­द्व­य­म् । २९ आ­ता­न­वि­ता­न­वि­शे­ष­र­हि­त उ­न्दु­का­का­रः । ३० त­न्तु­का­देः । ३१ उ­त्प­त्ति­म् अपेक्ष्य प्र­ति­पा­द्य­मा­नं पटव- द् इति । ३२ का­र्य­त्वा­द् इति । ३३ सू­क्ष्म­रू­पे­ण स्थू­ल­रू­पे­ण च । ३४ हेतोः । ३५ विरुद्धः का­र्य­त्वा­द् इति हेतुर् इत्य् अनेन पूर्वो- क्ते­ना­न्व­यः । ३६ मु­द्ग­रा­दि­प्र­हा­रो नि­मि­त्त­का­र­ण­म् उ­पा­दा­न­का­र­णं चो­भ­यो­र् एको मृत्पिण्डः । ३७ घ­ट­वि­ना­श­क­पा­लो­त्पा­द­भा­व­स्य । ३५३८ तयोर् उ­त्पा­द­वि­ना­श­योः । ३९ ए­क­हे­तु­क­त्व­नि­य­मा­द् इत्य् अर्थः । ४० उ­पा­दा­न­स्य क्षयः । ४१ ना­शो­त्पा­द­यो­र् ल­क्ष­ण­भे­दा­त् । ४२ प­र्या­या­पे­क्ष­या । ४३ बसः (­ब­हु­व्री­हि­स­मा­सः­) । ४४ परो वक्ति, ए­क­मृ­त्पि­ण्डे का­र्य­का­र­ण­यो­र् अभेदो ऽस्ति भवन्म- ता­पे­क्ष­या तथापि सा­ध­न­म् अस्ति, अतो व्य­भि­चा­र इत्य् उक्ते आहुर् जैनाः । २११क्वचिद् ए­क­द्र­व्ये ऽपि परिणामयोः क­थं­चि­द् भेदम् अ­न्त­रे­ण भिन्नल­क्ष­ण­सं­ब­न्धि­त्व­स्या­सं­भ­वा­त् । न च तयोर् भेद एव, कथंचिद् अ­भे­द­ग्रा­ह­क­प्र­मा­ण­स­द्भा­वा­त् । तथा हि । उ­त्पा­द­वि­ना­शौ प्रकृतौ स्याद् अ­भि­न्नौ­, तद­भे­द­स्थि­त­जा­ति- सं­ख्या­द्या­त्म­क­त्वा­त् पुरु­ष­व­त् । ना­त्रा­सि­द्धो हेतुः, मृ­दा­दि­द्र­व्य­व्य­ति­रे­के­ण ना­शो­त्पा­द­यो­र् अ­भा­वा­त् । प­र्या­या­पे­क्ष­या ना­शो­त्पा­दौ भि­न्न­ल­क्ष­ण­सं­ब­न्धि­नौ न तौ, जा­त्या­द्य­व­स्था­ना­त्­, सद्द्रव्यपृ­थि­वी­त्वा­दि­जा­त्या­त्म- ०५नै­क­त्व­सं­ख्या­त्म­ना शक्ति­वि­शे­षा­न्व­या­त्म­ना च त­द­भे­दा­त् तथैव प्र­त्य­भि­ज्ञा­ना­त्­, तद् एव मृ­द्द्र­व्य­म् अ­सा­धा­र­णं घ­टा­का­र­त­या नष्टं क­पा­ला­का­र­त­यो­त्प­न्न­म् इति प्रतीतेः स­क­ल­बा­ध­क­र­हि­त­त्वा­त्­, य एवाहं सुख्यासं स एव च दुःखी स­म्प्र­ती­त्ये­क­पु­रु­ष­प्र­ती­ति­व­त् । नन्व् एवम् उ­त्पा­द­व्य­य­ध्रौ­व्या­णा­म् अ­भे­दा­त् कथं त्र­या­त्म­क­व­स्तु­सि­द्धिः ? तत्सिद्धौ वा कथं त१०त्ता­दा­त्म्य­म् ? वि­रो­धा­द् इति चेन् न, सर्वथा त­त्ता­दा­त्म्या­सि­द्धेः क­थं­चि­ल् ल­क्ष­ण­भे­दा­त् । तथा हि । उ­त्पा­द­वि­ग­म­ध्रौ­व्य­ल­क्ष­णं स्याद् भिन्नम् अ­स्ख­ल­न्ना­ना­प्र­ती­तेः रूपा११दिवत् । सर्वस्य१२ वस्तुनो १०नि­त्य­त्व­सि­द्धे­र् उ­त्पा­द­वि­ना­श­प्र­ती­ते­र् अ­स्ख­ल­त्व­वि­शे­ष­ण­म् अ­सि­द्ध­म् इति चेन् न, क­थं­चि­त् क्ष­णि­क­त्व­सा­ध­ना­त् । तत एव ध्रौ­व्य­प्र­ती­ते­र् अ­स्ख­ल­त्वं सिद्धं, सर्वथा क्ष­णि­क­त्व­नि­रा­क­र­णा­त् । न चो­त्पा­दा­दी­नां क­थं­चि­द् भि­न्न­ल­क्ष­ण­त्वं वि­रु­द्धं­, त१३दात्मनो वस्तुनो जा­त्य­न्त­र­त्वे­न क­थं­चि­द्१४ भि­न्न­ल­क्ष­ण­त्वा­द् अन्यथा तदव१५स्तु­त्व­प्र­स­ङ्गा­त् । उ­त्पा­दा­द­यो हि प­र­स्प­र­म् अ­न­पे­क्षाः ख­पु­ष्प­व­न् न सन्त्य् एव । तथा हि । उत्पादः केवलो नास्ति स्थि­ति­वि­ग­म­र­हि­त- त्वाद् वि­य­त्कु­सु­म­व­त् । तथा स्थि­ति­वि­ना­शौ प्र­ति­प­त्त­व्यौ । स्थितिः केवला नास्ति, वि­ना­शो­त्पा­द­र­हि- १५तत्वात् तद्वत् । विनाशः केवलो नास्ति, स्थि­त्यु­त्प­त्ति­र­हि­त­त्वा­त् तद्वद् एव । इति यो­ज­ना­त् सा­म­र्थ्या­द् उ­त्पा­द­व्य- य­ध्रौ­व्य­यु­क्तं सद् इति१६ प्र­का­शि­तं भ­व­ति­, त१७द­न्य­त­मा­पा­ये स१८त्त्वा­नु­प­प­त्तेः । प्र१९त्येकम् उ­त्पा­दा­दी­नां स२०त्त्वे त्रया- त्मकत्व२१प्र­स­ङ्गा­द् अ­न­व­स्थे­त्य् अपि दू­री­कृ­त­म् अनेन२२, तेषां प­र­स्प­र­म् अ­न­पे­क्षा­णा­म् एकशः२३ स­त्त्व­नि­रा­क­र­णा­त् । किं च — घ­ट­मौ­लि२४सु­व­र्णा­र्थी ना­शो­त्पा­द­स्थि­ति­ष्व् अ२५यम् । शो­क­प्र­मो­द२६म् आध्यस्थ्यं जनो याति स­हे­तु­क­म् ॥ ५९ ॥ २०प्र­ती­ति­भे­द­म् इत्थं स­म­र्थ­य­ते स­क­ल­लौ­कि­क­ज­न­स्या२७चार्यः । स हि घटं भङ्क्त्वा मौ­लि­नि­र् वर्तने घट- मौ­लि­सु­व­र्णा­र्थी त­न्ना­शो­त्पा­द­स्थि­ति­षु वि­षा­द­ह­र्षौ­दा­सी­न्य­स्थि­ति­म् अयं जनः प्र­ति­प­द्य­ते इति, घ२८टार्थिनः शोकस्य घ­ट­ना­श­नि­ब­न्ध­न­त्वा­त्­, मौ­ल्य­र्थि­नः प्र­मो­द­स्य मौ­ल्यु­त्पा­द­नि­मि­त्त­त्वा­त्­, सु­व­र्णा­र्थि­नो मा­ध्य­स्थ्य­स्य सु­व­र्ण­स्थि­ति­हे­तु­क­त्वा­त्­, तद्विषा२९दादीनां नि­र्हे­तु­क­त्वे तद३०नु­प­प­त्तेः, पूर्वत३१द्वा­स­ना­मा­त्र­नि­मि­त्त­त्वे ऽपि तन्निय३२- का­र्य­का­र­ण­रू­प­योः ।  नि­य­त­पू­र्व­क्ष­ण­व­र्ति­त्वं का­र­ण­ल­क्ष­ण­म् । नि­य­तो­त्त­र­क्ष­ण­व­र्ति­त्वं का­र्य­ल­क्ष­ण­म् । ( सर्वथा ) । २५ द्र­व्या­पे­क्ष­या ।  ताभ्याम् उ­त्पा­द­वि­ना­शा­भ्यां स­हा­भे­दे­न स्थिताश् च ते जा­ति­सं­ख्या­द­यः । ते आत्मानो ययोर् ना­शो­त्पा­द­योः । त­द­भे­द­स्थि­ति­त­ज्जा­ती­त्या­दि पा­ठा­न्त­र­म् ।  पु­रु­ष­ना­शो­त्पा­दौ यथा क­थं­चि­द् अभिन्नौ ।  ना­शो­त्पा­दौ भिन्नौ न ।  जात्या- द्य­व­स्था­ने ऽपि भि­न्न­ल­क्ष­ण­सं­ब­न्धि­नौ कुतो न भ­व­ता­म् इत्य् आ­श­ङ्क्या­ह ।  उ­त्पा­द­वि­ना­शा­दि­रू­पा शक्तिः । १० तेषाम् उत्पादा- दीनाम् । ११ य­थै­क­स्मि­न् मा­तु­लि­ङ्गे रू­प­र­सा­द­यः क­थं­चि­द् भिन्नाः । १२ सांख्यः । १३ उ­त्पा­दा­द्या­त्म­नः । १४ कथंचि- द् अ­भि­न्न­ल­क्ष­ण­त्वा­द् इति पा­ठा­न्त­र­म् । १५( तेषाम् उ­त्पा­दा­दी­ना­म् ) । १६( सू­त्र­का­र­व­चः ) । १७ तेषाम् उ­त्पा­दा­दी­ना­म् । ३०१८ वस्तुनः । १९ उत्पादः सन्, स्थितिर् अपि सती, विनाशः सन्न् इत्य् एवम् । २० अ­ङ्गी­क्रि­य­मा­णे । २१ उ­त्पा­दा­दी­नां प्र­त्ये­क­म् । २२ उ­त्पा­दा­द­यः केवला न सन्त्य् एवेति ग्र­न्थ­क­थ­ने­न । २३ उ­त्पा­दा­देः । २४ एको हे­म­घ­टा­र्थी­, अन्यो हे­म­मौ­ल्य­र्थी­, तृतीयः केवलं सु­व­र्णा­र्थी । २५ क्रमेण का­र­ण­भू­ते­षु । २६ य­था­क्र­मं का­र्य­भू­त­म् । २७ स्वा­मि­स­म­न्त­भ­द्रः । २८ जनस्य । २९ तेषां, घ­ट­मौ­लि­सु­व­र्णा­र्थि­नां क्रमेण य­द्वि­षा­द­ह­र्षौ­दा­सी­न्या­नि तेषाम् । ३० तेषां, वि­षा­दा­दी­ना­म् । ३१ बौ­द्धे­ना­ङ्गी­क्रि­य­मा­णे । अयम् आ­श­यः­–­प­रा­श­ङ्का­, वि­षा­दा­दी­नां हेतवो न के­चि­त्­, सन्ति किन्तु पू­र्व­वि­षा­दा­दि­वा­स­ना­मा­त्र­नि­मि­त्ता­द् वि­षा­दा­द­यो जायन्ते । ३५इत्य् उक्ते बौद्धेन जैनैः पू­र्व­त­द्वा­स­ने­त्या­द्य् उक्तम् । ३२ तेषां, वि­षा­दा­दी­ना­म् । २१२मा­सं­भ­वा­त् । तद्वा­स­ना­याः प्र­बो­ध­क­प्र­त्यय­नि­य­मा­न् नि­य­त­त्वा­द् वि­षा­दा­दि­नि­य­म इति चेत् तर्हि ना­शो­त्पा­दा­न्वया एव वा­स­ना­प्र­बो­ध­क­प्र­त्य­या इति पा­र­म्प­र्या­त्त एव शो­का­दि­हे­त­वो ब­हि­र­ङ्गाः । अ­न्त­र­ङ्गा­स् तु मो­ह­नी­य­प्र­कृ­ति- वि­शे­षो­द­या इति, तेषां वा­स­ने­ति ना­म­मा­त्रं भि­द्ये­त­, नार्थः, स्या­द्वा­दि­भि­र् भा­व­मो­ह­वि­शे­षा­णां वा­स­ना­स्व- भा­व­तो­प­ग­मा­त् । ततः सिद्धं लौ­कि­का­ना­म् उ­त्पा­दा­दि­त्र­या­त्म­कं वस्तु, तत्प्र­ती­ते­र् भे­द­सि­द्धेः । किंच — ०५पयोव्रतो न दध्यत्ति न पयोत्ति द­धि­व्र­तः । अगोरसव्रतो नोभे तस्मात् तत्वं त्र­या­त्म­क­म् ॥ ६० ॥ लो­को­त्त­र­दृ­ष्टा­न्ते­ना­पि तत्र प्र­ती­ति­ना­ना­त्वं वि­ना­शो­त्पा­द­स्थि­ति­सा­ध­नं प्र­त्या­य­य­ति­, दधिपयो ऽ­गो­र­स­व्र­तानां क्षीर१०द­ध्यु­भ­य­व­र्ज­ना­त् क्षी­रा­त्म­ना न­श्य­द्द­ध्या­त्म­नो­त्प­द्य­मा­नं गो­र­स­स्व­भा­वे­न तिष्ठ- तीति, पय एव मयाद्य भो­क्त­व्य­म् इति व्रतम् अ­भ्यु­प­ग­च्छ­तो द­ध्यु­त्पा­दे ऽपि प११यसः स१२त्त्वे द­धि­व­र्ज­ना­नु­प­प­त्तेः­, १०दध्य् एव मयाद्य भो­क्त­व्य­म् इति व्रतं स्वी­कु­र्व­तः पयस्य् अपि द१३ध्नः सत्त्वे प­यो­व­र्ज­ना­यो­गा१४त्, अ­गो­र­सं मयाद्य भो­क्त­व्य­म् इति व्र­त­म­ङ्गी­कु­र्व­तो ऽ­नु­स्यू­त­प्र­त्य­य­वि­ष­य­गो­र­से द­धि­प­य­सो­र् अ१५भावे त­दु­भ­य­व­र्ज­ना­घ­ट­ना­त् । प्र­ती­य­ते च त­त्त­द्व्र­त­स्य त­त्त­द्व­र्ज­न­म् । ततस् तत्त्वं त्र­या­त्म­क­म् । न चैव१६म् अ­न­न्ता­त्म­क­त्वं वस्तुनो वि­रु­ध्य­ते­, प्रत्ये- कम् उ­त्पा­दा­दी­ना१७म् अ­न­न्ते­भ्य उ­त्प­द्य­मा­न­वि­न­श्य­त्ति­ष्ठ­द्भ्यः का­ल­त्र­या­पे­क्षे­भ्यो ऽर्थेभ्यो भिद्य१८मानानां वि­व­क्षि­त­व- स्तुनि तत्त्वतो ऽ­न­न्त­भे­दो­प­प­त्तेः­, पर१९रू­प­व्या­वृ­त्ती­ना२०म् अपि व­स्तु­स्व­भा­व­त्व­सा­ध२१नात्, त­द­व­स्तु­स्व­भा­व­त्वे सकला- १५र्थ­सा­ङ्क­र्य­प्र­स­ङ्गा­त् । तथा२२ तत्त्वस्य त्र­या­त्म­क­त्व­सा­ध­ने ऽ­न­न्ता­त्म­क­त्व­सा­ध­ने च नित्या२३नि­त्यो­भ­या­त्म­क­त्व­सा­ध- नम् अपि प्रकृतं न वि­रु­ध्य­ते­, स्थि­त्या­त्म­क­त्व­व्य­व­स्था­प­ने­न क­थं­चि­न् नि­त्य­त्व­स्य वि­ना­शो­त्पा­दा­त्म­क­त्व­प्र­ति­ष्ठा­प­ने­न चा­नि­त्य­त्व­स्य साधना२४त् । ततः सूक्तं सर्वं वस्तु स्यान् नित्यम् एव, स्याद् अ­नि­त्य­म् एवेति । एवं स्याद् उ­भ­य­म् एव, स्याद् अ­व­क्त­व्य­म् एव, स्यान् नि­त्या­व­क्त­व्य­म् एव, स्या­द­नि­त्या­व­क्त­व्य­म् एव, स्याद् उ­भ­या­व­क्त­व्य­म् एवेत्य् अपि यो­ज­नी­य­म् । य­था­यो­ग­म् ए­त­त्स­प्त­भ­ङ्गी­व्य­व­स्था­प­न­प्र­क्रि­या­म् अपि यो­ज­ये­न् न­य­प्र­मा­णा­पे­क्ष­या स­दा­द्ये­क­त्वा­दि­स­प्त­भ­ङ्गी­प्र­क्रि­या­व­त् । २०नित्या२५द्ये­का­न्त­ग­र्त­प्र­प­त­न­वि­व­शा­न् प्राणिनो ऽ­न­र्थ­सा­र्था­द् उद्धर्तुं नेतुम् उच्चैः पदम् अ­म­ल­म् अलं म­ङ्ग­ला­ना२६म् अ­ल­ङ्घ्य­म् । स्या­द्वा­द­न्या­य­व­र्त्म प्र­थ­य­द­वि­त­था­र्थं वचः स्वामिनो ऽदः प्रेक्षा२७वत्त्वात् प्रवृत्तं जयतु वि­घ­टि­ता­शे­ष­मि­थ्या­प्र­वा­द­म् ।  । इत्य् आ­प्त­मी­मां­सा­लं­कृ­तौ तृतीयः प­रि­च्छे­दः ।  । पुनर् आह सौगतः ।  घ­ट­भ­ङ्गा­दि­ज्ञा­प­क­का­र­ण­नि­य­मा­त् ।  इतो जैनः ।  अ­न्व­यः­, स्थितिः ।  तेषाम् उ­त्पा­दा­दी- नाम् ।  पयो दुग्धम् एवाहं भुञ्जे इति यस्य व्रतं नियमः स न दध्यति । दधि अहं भुञ्जे इति यस्य व्रतं नासौ पयोत्ति । २५यस्य चा­गो­र­स­म् अहं भुञ्जे इति व्रतं नासाव् उ­भ­य­म् अत्ति, यतो गो­र­स­रू­पे­ण तेषाम् ए­क­त्वा­त् । तस्मात् तत्त्वं त्र­या­त्म­क­म् । गो­र­स­श­ब्दे­न द­धि­दु­ग्ध­द्व­यं गृह्यते ।  द­धि­श­ब्द­स्या­र्च्य­त्वा­त् पू­र्व­नि­पा­तः । अत एव ना­शा­दि­भिः सह य­था­सं­ख्यं न क­र्त­व्य­म् । किन्त्व् अ­ल­ङ्का­र­का­रै­र् वि­द्या­न­न्दि­भि­र् व­क्ष्य­मा­णा­र्थ ए­वा­त्रा­पि द्रष्टव्यः ।  पुंसाम् । १० इति एवं त्र­या­त्म­क­त्वे­न प्र­ती­ति­वि­ष­यी­क- रोतीत्य् अर्थः । ११ प­यः­स्व­रू­पे­ण नश्यति गो­र­स­म् इति साध्यं ध्येयम् । १२ अ­ङ्गी­क्रि­य­मा­णे । १३ द­ध्नो­त्प­द्य­ते इति साध्यम् अत्र । १४ अस्ति च प­यो­व­र्ज­न­म् । १५ गो­प­य­सो­र् भि­न्न­त­या अ­गो­र­सा­न्तः­पा­ति­त्वे सतीत्य् अर्थः । १६ ए­व­म्­, ए­क­व­स्तु­न­स् त्र­या­त्म­क- ३०त्व­प्र­का­रे­ण । १७ कथं भूतो घ­टो­त्पा­दः ? प­टो­त्पा­दा­द् व्या­वृ­त्तः­, म­ठो­त्पा­दा­द् व्या­वृ­त्तः­, ल­कु­टो­त्पा­दा­द् व्यावृत्तः । एवं स्थि­ति­ना­शौ चा­न­न्ता­र्थ­स्थि­ति­ना­शा­भ्यां व्यावृत्तौ । १८ व्या­वृ­त्ता­ना­म् । १९ नन्व् एवं व्या­वृ­त्ती­ना­म् ए­वा­न­न्त्यं स्यान् न तु त­द­पे­क्ष­यो­त्प­त्त्या- दीनां, तासाम् अ­व­स्तु­रू­प­त्वा­द् इत्य् आ­श­ङ्क्या­ह । २० अ­गो­व्या­वृ­त्ति­र् गौः, अ­प­ट­व्या­वृ­त्तिः पट इ­त्या­दी­ना­म् । २१ विवक्षा चावि- वक्षा चे­त्या­दि­का­रि­का­व्या­ख्या­ने त­दे­कै­क­शः प­र­स्प­रं व्या­वृ­त्त­यो ऽपि प­रि­णा­म­वि­शे­षा इ­त्या­दि­ना­, य­था­व­स­र­म् अन्यत्र च स­म­र्थ­ना­त् । २२ तेन प्र­का­रे­ण । २३ ए­क­स्मि­न् वस्तुन्य् एव । २४ ए­क­स्मि­न्न् एव वस्तुनि । २५ आ­शि­ष­मा­ह । २६ सर्वेषां म­ङ्ग­ला­नां ३५मध्ये उत्कृष्टं म­ङ्ग­ल­म् इत्य् अर्थः । २७ स्वामिनो वि­शे­ष­णं प्रे­क्षा­व­त्त्वं ज्ञेयम् । २१३अथ चतुर्थः प­रि­च्छे­दः । जीयाद् अ­ष्ट­स­ह­स्री दे­वा­ग­म­सं­ग­ता­र्थ­म् अकलङ्कम् । ग­म­य­न्ती सन्नयतः प्र­स­न्न­ग­म्भी­र­प­द­प­दवी ।  । का­र्य­का­र­ण­ना­नात्वं गु­ण­गु­ण्य­न्यतापि च । ०५सा­मा­न्य­त­द्व­द­न्य­त्वं चै­का­न्ते­न य­दी­ष्य­ते ॥ ६१ ॥ का­र्य­ग्र­ह­णात् कर्मणो ऽवयविनो ऽनित्यस्य गुणस्य प्रध्वंसा१०भावस्य च ग्र­ह­णं­, का­र­ण­व­च­ना­त् स­म­वा­यि­न- स् तद्व११तः प्र­ध्वं­स­नि­मि­त्त१२स्य च । गु­ण­श­ब्दा­न् नि­त्य­गु­ण१३प्र­ति­प­त्तिः­, गु­णि­व­च­ना­त् तदाश्र१४यस्य । सा­मा­न्या­भि­धा- नात् परा१५प­र­जा­ति­प्र­त्य­यः । तद्व१६द्व­च­ना­द् अ­र्थ­प्र­त्य१७य इति । क्रिया१८त­द्व­तो­र् अ­व­य­वा१९व­य­वि­नो­र् गुण२०गु­णि­नो­र् वि­शे­ष­त­द्व­तोः सा­मा­न्य­त­द्व­तो­र् अभाव२१त­द्वि­शे­ष्य­यो­श् चा­न्य­तै­व­, भि­न्न­प्र­ति­भा­स­त्वा­त् स­ह्य­वि­न्ध्य२२वद् इत्य् उक्तं भवति । न चात्रा- १०सिद्धो हेतुः, साध्य२३धर्मिणि भि­न्न­प्र­ति­भा­स­त्व­स्य स­द्भा­व­नि­श्च­या­त् । तत एव न स­न्दि­ग्धा­सि­द्धो ऽज्ञाता- सिद्धो वा । नाप्य् अ­न्य­त­रा­सि­द्धो­, वा­दि­प्र­ति­वा­दि­नो­र् अ­वि­वा­दा­त् । भि­न्न­पु­रु­ष­प्र­ति­भा­स­वि­ष­ये­णा­भि­न्ने­ना­र्थे­न व्यभिचा२४र इति चेन् नै­क­पु­रु­षा­पे­क्ष­या भि­न्न­प्र­ति­भा­स­त्व­स्य हे­तु­त्वा­त् । तथापि क्र­मे­णै­क­प्र­ति­प­त्तृ­भि­न्न­प्र­ति­भा स­वि­ष­ये­णै­के­न व­स्तु­ना­ने­का२५न्त इति चेन् न, भि­न्न­ल­क्ष­ण­त्व­स्य२६ भि­न्न­प्र­ति­भा­स­त्व­स्य हे­तु­त्वा­त् । भिन्नं हि लक्षणं का­र्य­का­र­ण­यो­र् गु­ण­गु­णि­नोः सा­मा­न्य­त­द्व­तो­श् च प्र­ति­भा­स­ते । न चैकस्य वस्तुनो भि­न्न­ल­क्ष­ण­त्वे­न १५प्र­ति­भा­सो ऽस्ति, येन व्य­भि­चा­रः । तत२७ एव न विरुद्धो हेतुः, सा­क­ल्ये­नै­क­दे­शे­न वा२८ विपक्षे२९ वृ­त्त्य­भा­वा­त् । नापि का­ला­त्य­या­प­दि­ष्टः­, पक्षस्य प्र­त्य­क्षा­ग­म­बा­धा­ऽ­भा­वा­त् । का३०र्य­का­र­ण­यो­र् गु­ण­गु­णि­नोः सा­मा­न्य­त­द्व­तो- स् ता­दा­त्म्य­म् अ­भि­न्न­दे­श­त्वा­त् । ययोर् अतादा३१त्म्यं न तयोर् अ­भि­न्न­दे­श­त्व­म् । यथा स­ह्य­वि­न्ध्य­योः । अ­भि­न्न­दे­श­त्वं च प्र­कृ­त­योः । तस्मात् ता­दा­त्म्य­म् । इत्य् अ­नु­मा­ने­न प३२क्षस्य बाधेति चेन् न, शा३३स्त्री­य­दे­शा­भे­द३४स्या­सि­द्ध­त्वा­त्­, कार्यस्य स्व३५का­र­ण­दे­श­त्वा­त् का­र­ण­स्या­पि स्वा­न्य­का­र­ण­दे­श­त्वा­त् । एतेन गु­ण­गु­णि­नोः सा­मा­न्य­त­द्व­तो­श् च २० अ­क­ल­ङ्क­दे­व­प्र­ति­पा­दि­त­भा­ष्या­र्थ­म् इत्य् अर्थः ।  स­मी­ची­न­यु­क्ति­तः ।  प­द­वी­, पद्धतिः स्थानं वा ।  भेदः ।  भेदः ।  हे यौग ए­का­न्ते­न यदि सर्वेषां भेद इष्यते ।  च­ल­ना­दि­क्रि­या­याः ।  त­न्त्वा­द्य­व­य­व­का­र­ण­क­स्य ।  सं­यो­गा­देः । १० मुद्गरा- दि­का­र­ण­क­स्य । ११(­क­र्म­व­तो­, अ­नि­त्य­गु­ण­व­तः प­टा­द्य­व­य­वा­नां चेत्य् अर्थः) । १२ प्रध्वंसं प्रति घ­टा­दि­रु­पा­दा­न­का­र­णं­, मु­द्ग­रा­दिः स­ह­का­रि­का­र­ण­म् । १३ आ­का­शा­दौ । १४ नि­त्य­गु­णा­श्र­य­स्या­का­शा­देः । १५ परं सामान्यं सत्ता अपरं तु त­द­न्त­र्हि­तं गोत्वादि । १६ त­द्व­त्­, द्र­व्य­गु­ण­क­र्म­त्रि­क­म् । १७ द्र­व्य­गु­ण­क­र्म­णा­म् अ­र्थ­श­ब्दे­न व्य­प­दे­शः ऽ­द्र­व्या­दि­त्र­य­म् एवार्थ इति का­श्य­प­नि­र्ण­यः­ऽ इति २५व­च­ना­त् । त्रिष्व् एव सामान्यं वर्तते । १८ क्रिया ग­म­ना­दि­का । १९ त­न्तु­प­ट­यो­र् यथा । २० आ­का­श­त­न्म­ह­त्व­यो­र् यथा । २१ अभावो वि­शे­ष­ण­रू­पः­, प्रध्वंसः । तद्वान् विशेष्यः । यथा छिन्नो घट इति । २२ यथा स­ह्य­वि­न्ध्यौ भिन्नौ भि­न्न­प्र­ति­भा­स­त्वा­त् । २३ अ­न्य­ता­या­म् । २४ भि­न्न­प्र­ति­भा­से ऽपि भे­दा­सा­ध­ना­त् । २५ यत ए­क­स्यै­व प्र­ति­प­त्तु­र् दू­र­दे­शे ऽन्यथा प्र­ति­भा­सः समीपे चा­न्य­थे­ति भेद ए­क­त्रै­व । २६ भि­न्न­ल­क्ष­ण­स्य संबन्धि यद् भि­न्न­प्र­ति­भा­स­त्वं भि­न्न­ल­क्ष­ण­त्व­म् इत्य् अर्थः । २७ एकस्य वस्तुनो भिन्न- ल­क्ष­ण­त्वे­न प्र­ति­भा­सो नास्ति यतः । २८(­ऽ­वा­ऽ ख­पु­स्त­के एव न तु क­पु­स्त­के­) । २९ सर्वथा अभेदे । ३० जै­ना­श­ङ्का । ३०३१ सर्वथा भेद इत्य् अर्थः । ३२ भे­द­प­क्ष­स्य । ३३ भेदो द्विधा शास्त्रीयो लौ­कि­क­श् च । तत्र क्रमेण दूषणं नि­रा­क­रो­ति । ३४ का­र्य­का­र­णा­देः । ३५ (­का­र्य­स्य पटादेः स्वकीयं कारणं तन्तवः । तन्तूनां तु का­र्पा­सा­दिः । इत्य् एवं सर्वेषां दे­श­भे­द एव शा­स्त्रा­पे­क्ष­या­) । २१४दे­श­भे­द­स्य प्र­ति­पा­द­ना­त् लौ­कि­क­दे­शा­भे­द­स्य तु व्यो­मा­त्मा­दि­भि­र् व्यभिचाराद् अस्यानु­मा­न­स्या­स­मी­ची­न­त्वा­त् प्र­कृ­त­प­क्षबा­ध­क­त्वा­सं­भ­वा­त् । क­थं­चि­त् तादात्म्यस्य प्र­त्य­क्ष­तः प्रतीतेः सर्वथा भे­द­प­क्ष­स्य बा­धे­ति­, चेन् न, द्वि­रो­धा­त् । तत एव भेदो मा भूद् इति चेन् न, भेदस्य पू­र्व­सि­द्ध­त्वात् ता­दा­त्म्य­स्य पू­र्व­सि­द्धे­र् असिद्धेः । सिद्धौ वा का­र्य­का­र­णा­दि­वि­रो­धा­त् ध१०र्म­ध­र्मि­त्वा­धि­क­र­णा­धे­य­ता­दि­वि­रो­धा­त् क्रि­या­व्य­प­दे­शा११दि­भे­द­वि­रो­धा­च् च ०५तयोर् न ता­दा­त्म्यं­, भे­द­ता­दा­त्म्य­यो­र् वै­र्य­धि­क१२रण्याच् च प­र­स्प­र­वि­रो­धा१३च् छी­तो­ष्ण­स्प­र्श­व­त् । तयोर् ऐ­का­धि­क­र­ण्ये सं­क­र­व्य­ति­क­रा­प­त्तिः । त­द­ना­प­त्तौ प­क्ष­द्व­यो­क्त१४दो­षा­नु­ष­ङ्गः । प्रत्येकं तद्द्विरू१५प­त्वो­प­ग­मे वा­ऽ­न­व­स्था­ना­द् अ­प्र­ति­प- त्तिर् अ­भा­व­श् च । इति वै­शे­षि­क­स्य अ­व­य­व­गु­ण­सा­मा­न्य­त­द्व­तां व्य१६ति­रे­कै­का­न्त­मा­त्र­श­ङ्क्य प्र­ति­वि­ध­त्ते­ — ए­क­स्या­ने­क१७वृत्तिर् न भा­गा­भा­वा१८द् बहूनि वा । भा­गि­त्वा­द् वा१९स्य नैकत्वं दोषो वृ२०त्तेर् अ२१नार्हते ॥ ६२ ॥ १०का­र्य­का­र­ण­यो­र् गु­ण­गु­णि­नोः सा­मा­न्य­त­द्व­तो­श् चा­न्य­त्व­म् ए­का­न्ते­न य­दी­ष्य­ते त­दै­क­स्य कार्यद्र२२व्यादेर् अ­ने­क­स्मि­न् कारणा२३दौ वृत्तिर् ए­षि­त­व्या­, त२४दनिष्टौ का­र्य­का­र­ण­भा­वा­दि­वि­रो­धा­का­र्य­का­र२५णा­दि­व­त् । त­द्वृ­त्ति­श् चा­भ्यु­प­ग- म्यमान प्र­त्या­श्र­य२६म् ए­क­दे­शे­न स­र्वा­त्म­ना वा स्यात् ? तत्र२७२८कम् अनेक२९त्र व­र्त­मा­नं प्र­त्य­धि­क­र­णं न तावद् ए- क­दे­शे­न­, नि­ष्प्र­दे­श३०त्वात् । नापि सर्वात्म३१ना, अ­व­य­व्या­दि­ब­हु­त्व­प्र­स­ङ्गा­त् । यावन्तो ह्य् अ­व­य­वा­स् तावन्तो ऽ­व­य­वि­नः स्युस् तस्य प्रत्येकं स­र्वा­त्म­ना वृ­त्त­त्वा­त् । या­व­न्त­श् च सं­यो­ग्या­द­यो गु­णि­न­स् तावन्तः संयोगा३२दयो ऽने- १५कस्था३३ गुणाः प्र­स­ज्य­न्ते । यावन्तः सा­मा­न्य­व­न्तो ऽर्थास् तावन्ति सा­मा­न्या­नि भ­वे­यु­स् तत एव । अथापि३४ क­थं­चि­त् प्र­दे­श­व­त्त्वं म­न्ये­ता­व­य­व्या­दी­नां ३५त्रापि३६ वृ­त्ति­वि­क­ल्पो ऽ­न­व­स्था च । तथात्रा३७वयव्या३८दि सर्वं तद् एकम् एव न स्याद् इति वृ३९त्तेर् दोषो ऽ­ना­र्ह­ते मते दु­र्नि­वा­रः । नै­क­दे­शे­न व४०र्तते, नापि स­र्वा­त्म­ना । किं तर्हि ? वर्तते एवेति चा४१युक्तं, प्र­का­रा­न्त४२रा­भा­वा­त् । शास्त्री यस्य ।  यतो व्यो­मा­त्मा­दि­षु लौ­कि­क­दे­शा­पे­क्ष­या भि­न्न­दे­श­त्वा­भा­वे ऽपि ता­दा­त्म्या­भा­वः ।  ता­दा­त्म्य­सा­ध­क­स्य २० भे­द­प­क्षः प्रकृतः ।  का­र्य­का­र­णा­दि­षु ।  क­थं­चि­त् ता­दा­त्म्ये­न भेदस्य वि­रो­धा­त् ।  किंतु ता­दा­त्म्य­म् एवास्तु । का­र्य­का­र­ण­त्वा­दि­भे­द­स्य सर्वैर् अप्य् अ­भ्यु­प­ग­म­नी­य­त्वा­त् पू­र्व­प्र­सि­द्ध­त्व­म् ।  ता­दा­त्म्य­स्य । १० अयं धर्मो ऽयं धर्मीति वक्तुं न शक्यते ता­दा­त्म्या­ङ्गी­का­रे सति यतः । ११ इयम् अस्य क्रि­ये­त्या­दि­वि­रो­धा­त् । गुणिनः पटस्य शी­त­नि­वा­र­ण­क्रि­या न तत्कार- ण­त­न्तू­नां नापि च त­द्गु­ण­स्य रू­पा­दे­र् इत्य् एवं च । १२ भेदस्य सर्वथा भिन्नं व­स्त्व­धि­क­र­ण­म् अ­भे­द­स्य च स­र्व­था­ऽ­भि­न्नं वस्त्व- धि­क­र­ण­म् इति भे­द­ता­दा­त्म्य­यो­र् वै­र्य­धि­क­र­ण्य­म् । १३ भे­द­प­क्षे सं­ब­न्धा­भा­वः । अ­भे­द­प­क्षे स­र्व­थै­क­त्वे सति का­र्य­का­र­णा­दि­त्व- २५विरोधः । यत्र भेदस् तत्र अभेदो न, यत्र चा­भे­द­स् तत्र भेदो नेति च विरोधः प­र­स्प­र­स्य । १४ भेदो भे­द­रू­पो ऽ­भे­द­रू­प­श् च । अभेदो ऽपि भे­द­रू­पो ऽ­भे­द­रू­प­श् चेति द्वि­रू­प­त्व­म् । १५ तयोः, भे­द­ता­दा­त्म्य­योः । १६ व्य­ति­रे­को­, भेदः । १७ अ­व­य­व्या­दी­नां मध्ये यस्य क­स्य­चि­द् एकस्य सर्वथा भेदे ऽ­ङ्गी­क्रि­य­मा­णे स्वा­र­म्भ­के­षु अ­व­य­वा(­त­न्तु­षु­)दिष्व् अ­ने­के­षु वृत्तिर् न स्यात्, भागाभा- वात्, नि­रं­श­त्वा­त् । १८ अ­व­य­वि­नो भा­गि­त्व­म् आश्रित्य वृत्तिः स्याद् इत्य् उक्ते आह ब­हू­नी­ति । अ­व­य­वि­नो ऽ­व­य­वे­षु वृत्तिश् चेत् तर्हि बहूनि कार्याणि स्युः । १९ ए­क­स्यै­वा­व­य­वि­नः । २० ए­क­स्या­ने­के­षु वृत्तेः । २१ मते । २२ अ­व­य­व्या­देः । २३ आदि- ३०शब्देन गु­णि­सा­मा­न्य­व­तो­र् ग्र­ह­ण­म् । २४ एकस्य का­र्य­द्र­व्या­दे­र् अ­ने­क­स्मि­न् का­र­णा­दौ वृ­त्त्य­नि­ष्टौ । २५ त­न्तु­घ­ट­यो­र् अथवा मृत्पि- ण्ड­प­ट­यो­र् यथा का­र्य­का­र­ण­त्व­वि­रो­ध­स् तथा । २६ त­न्त्वा­दि­ल­क्ष­ण­म् आ­धा­र­म् आधारं प्रति । २७ उ­भ­यो­र् वि­क­ल्प­यो­र् मध्ये । २८ प­टा­दि­का­र्य­द्र­व्य­म् । २९ अ­धि­क­र­णे तन्त्वादौ । ३० ए­क­स्या­व­य­व्या­देः । ३१ एकम् अ­ने­क­त्रा­व­य­वे­षु स­र्वा­त्म­ना­पि न वर्तितुं शक्यम् । ३२ आ­दि­श­ब्दे­न वि­भा­ग­द्बि­त्वा­दि­सं­ख्या­प­र­त्वा­प­र­त्व­सा­मा­न्य­गु­णा एव ग्राह्या न तु रू­पा­द­यो­, रू­पा­दि­वि­शे­ष­गु­णा­नां परैर् अ­ने­क­त्र वृत्तेर् अ­न­भ्यु­प­ग­मा­त् । ३३ अ­ने­का­व­य­व­स्थाः । ३४ अ­पि­श­ब्दो ऽत्र भि­न्न­प्र­क्र­मे । तेन क­थं­चि­त् प्र­दे­श­व­त्त्व­म् अपीति ३५द्र­ष्ट­व्य­म् । ३५ यदि तर्हीति शेषः । ३६ तन्तुभ्यो भेदे ऽपि पटस्य सांशत्वे कथं तत्र स्वा­व­य­वे­षु वृत्तिर् ए­क­दे­शे­न स­र्वा­त्म­ना वेति पुनः पुनः क्रियते इति पु­नः­स­ति वृ­त्ति­वि­क­ल्पः अ­न­व­स्था च स्यात् । अ­न­व­स्था­, अस्थितिः । ३७ अ­व­य­वे­षु । ३८ आदि- शब्देन गुणः सामान्यं च । एकम् एकं यद् वर्तते तद् अनेकं स्यात् । ३९ प्रवृत्तेः । वि­क­ल्पा­त् । ४० अ­व­य­वी अ­व­य­वे­षु । ४१ हे यौग, त­वो­क्त­म् । ४२ ए­क­दे­शे­न स­र्वा­त्म­ना वेति प्रकारं मुक्त्वा अन्यस्य प्र­का­र­स्या­भा­वा­त् । २१५ननु च स­म­वा­य एव प्र­का­रा­न्त­रं व­र्त­ते­, स­म­वै­ती­ति सं­प्र­त्य­या­त्­, तद्व्य­ति­रे­के­ण वृत्त्यर्था- सं­भ­वा­द् इति चेन् न, तत्रैव वि­वा­दा­त् । एतद् एव हि वि­चा­र्य­ते­, किम् ए­क­दे­शे­न स­म­वै­ति प्र­त्या­श्र­यं स­र्वा­त्म­ना वा­ऽ­व­य­वा­दि­ष्व् अ­व­य­व्या­दिः ? ग­त्य­न्त­रा­भा­वा­द् इति । तत्र च नि­ग­दि­तो दोषः । तद् एवं का­र्य­गु­ण­सा­मा­न्या­नां स्वा­श्र­ये­भ्यो वि­वा­दा­प­न्ने­भ्यो नै­का­न्ते­ना­न्य­त्वं­, तत्र वृ­त्त्यु­प­लब्धेः । यस्य तु ०५यतो ऽ­न्य­त्वै­का­न्त­स् तस्य तत्र न वृ­त्त्यु­प­ल­ब्धिः । यथा हि­म­व­ति विन्ध्यस्य । वृ­त्त्यु­प­ल­ब्धि­श्चा­व­य- व्यादेः स्वा­श्र­ये­षु । तस्मान् नै­का­न्ते­ना­न्य­त्व­म् । इत्य् अनुमानेन तन्नाना­त्व­प­क्ष­स्य बा­धि­त­त्वा­त् का­ला­त्य­या­प­दि­ष्टो भि­न्न­प्र­ति­भा­स­त्वा­द् इति हेतुः१० । नन्व् इदम् अ­नु­मा­न­म् अ­स­म्य­क्­, स्थाल्यां द­ध्ना­नै­का­न्ति­क­त्वा­त् ततो ऽ­न्य­स्या­पि दध्नस् तत्र वृ­त्त्यु­प­ल­ब्धेः । सं११योगो हि वृत्तिर् अ­र्था­न्त­र­भू­त­यो­र् एव प्र­ती­य­ते नान्य१२थेति न म­न्त­व्यं­, सं­यो­गि­नोः१३ सं­यो­ग­प­रि­णा­मा­त्म­नोः स­र्व­था­न्य­त्वा­सि­द्धे­र् अन्यथा त१४द­भा­व­प्र­स­ङ्गा­त् । ता१५भ्यां भिन्नस्य सं­यो­ग­स्यो­त्प­त्तौ हि कथ- १०म् एक१६स्यान्य१७त्र संयोग इति व्य­प­दे­शो यतः स१८ एव वृत्तिः स्यात् ? ता१९भ्यां त२०स्य ज­न­ना­त् तथा२१ व्य­प­दे­श इति चेन् न, कर्मणा२२ का­ला­दि­ना च त­ज्ज­न­ना­त् तथा व्य२३प­दे­श­प्र­स­ङ्गा­त् । तयोः स­म­वा­यि­का२४र­ण­त्वा­त् त२५स्य त२६था व्यप- देश इति चेत् कुतः स­म­वा­यि­का­र­ण­त्वं तयोर् एव न पुनः क२७र्मादेर् इति नियमः ? इह सं­यो­गि­नोः संयोग इति प्र­त्य­या­त् तत्र तस्य स­म­वा­य­सि­द्धे­र् इति२८ चेत् स तर्हि स­म­वा­यः प२९दा­र्था­न्त­रं कथ३०म् अ­त्रै­वे­हे­द३१म् इति प्रत्ययं कुर्यान् न पुनः क­र्मा­दि­षु३२ भे­दा­वि­शे­षे­पी­ति न बु­द्ध्या­म­हे । तैर् एव समवा३३यिभिर् वि­शे­ष­ण­वि­शे­ष्य३४भा­व­सि­द्धेः १५स­म­वा­य­स्य त­त्रै­वे­हे­द­म् इति प्र­त्य­यो­त्प­त्ति­र् न तु क­र्मा­दि­षु­, त३५द­सि­द्धे­र् इति चेत् स३६ एव कुतः स३७र्वत्र न स्यात् ? ता­दृ­ग­दृ­ष्ट­वि­शे­ष­नि­य­मा­द् इति चेत् किं वि­शे­ष­ण­वि­शे­ष्य­भा­वे­न स­म­वा­ये­न सं­यो­गे­न वा ? ता­दृ­ग­दृ­ष्ट­वि­शे­षा- द् एव स­म­वा­य­वि­शि३८ष्टाः स­म­वा­यि­न३९ इति प्र­त्य­य­स्ये­हे­द­म् इति४० वि­ज्ञा­न­स्या­त्रे­दं सं­यु­क्त­म् इति बुद्धेश् च ज­न­न­प्र- सङ्गात् । सर्वस्य वा प्र­त्य­य­वि­शे­ष­स्या­दृ­ष्ट­वि­शे­ष­व­श­व­र्ति­त्व­सि­द्धेः किं प­दा­र्थ­भे­द­प्र­भे­द­प­रि­क­ल्प­न­या ? इति४१ वि­ज्ञा­न­वा­द­प्र­वे­शः स्यात्, त४२स्यै­वा­दृ­ष्ट­वि­शे­ष४३त्व­सि­द्धेः­, चेत४४ना कर्मेति वि­ज्ञा­न­वा­दि­भि­र् अपि प्र­ति­पा­द­ना­त् । २०तेषां४५ वा­स­ना­वि­शे­ष एव ह्य् अ­दृ­ष्ट­म् । स४६ च पू­र्व­वि­ज्ञा­न­वि­शे­षः४७ । इति न वि­ज्ञा­न­मा­त्रा­द् अ­दृ­ष्ट­म् अन्यत् स्यात् । अ­व­य­वा­दि­ष्व् अ­व­य­वी स­म­वै­ती­ति सं­ब­न्धा­त् ।  स­म­वा­य­व्य­ति­रे­के­ण ।  वृत्तेः, व­र्त­न­श­ब्द­स्य । अर्थः, प्र­यो­ज­न­म् । त­स्या­सं­भ­वा­त् ।  स­म­वा­ये ।  प­क्ष­द्व­ये ऽपि ।  अ­व­य­वि­गु­णि­सा­मा­न्य­व­द­र्थे­भ्यः ।  तेषां का­र्य­गु­ण­सा­मा­न्या­ना­म् ।  केवल- व्य­ति­रे­क्य­नु­मा­ने­न ।  तेषाम् अ­व­य­वा­व­य­व्या­दी­ना­म् अ­न्यो­न्य­म् । १० पू­र्व­का­रि­का­यां कथितः । ११ जैनः प्राह, भो यौग, इति पूर्वोक्तं त्वया न म­न्त­व्य­म् । उभाभ्यां संबन्धः संयोगः कथ्यते । १२ अ­न्य­था­, अ­न­र्था­न्त­र­भू­त­योः । १३ स्था­ली­द­ध्नोः । २५१४ तस्य, सं­यो­ग­स्य । १५ ननु सं­यो­गि­नोः सर्वथा भेदे सं­यो­गा­भा­व इत्य् युक्तं यावता ताभ्यां भिन्नस्य सं­यो­ग­स्यो­त्प­त्ते- र् इत्य् उक्ते आह । १६ दध्नः । १७ स्थाल्याम् । १८ संयोगः । १९ सं­यो­गि­भ्या­म् । २० सं­यो­ग­स्य । २१ अनयोः संयोग इति । २२ उ­त्क्षे­प­णा­दि­ना (­यौ­गा­भि­म­ते­न­) । २३ स्थाल्यां कर्मणः का­ला­दे­र् वायं संयोग इति । २४ संयोगं प्रति । २५ सं­यो­ग­स्य । २६ अनयोः सं­यो­गि­नो­र् अयं संयोग इत्य् एवम् । २७ संयोगं प्रति स­म­वा­यि­का­र­ण­त्वं क­र्मा­दे­र् नेति । २८ इति हेतोः सं­यो­गि­नो­र् द­धि­स्था­ल्योः स­म­वा­यि­का­र­ण­त्व­म् इति यौ­गे­नो­क्ते जैनः प्राह । २९ सं­यो­गि­भ्यां स­म­वा­यि­रू­पा­भ्यां ३०भिन्नः पदार्थः । ३० सं­यो­ग­सं­यो­गि­ष्व् एव । ३१ सं­यो­ग­ल­क्ष­ण­म् । ३२ स­म­वा­य­स्य भे­दा­वि­शे­षा­त् । ३३ सं­यो­गि­भिः । ३४ संयो- ग­स­म­वा­य­व­न्ता­व् एतौ सं­यो­ग­सं­यो­गि­ना­व् इति । प­ट­स­म­वा­य­व­न्त­स् तन्तव इति वा । ३५ तस्य, वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्य । ३६ वि­शे­ष­ण­वि­शे­ष्य­भा­वः । ३७ क­र्मा­दि­ष्व् अपि । ३८ वि­शे­ष­ण­वि­शे­ष्य­भा­वो ऽयम् । ३९ तन्तवो यथा पटस्य । ४० तन्तुषु पट- स­म­वा­य इति । ४१ इति सति हे यौग, तव । ४२ वि­ज्ञा­ना­द् वै­त­स्यै­व । ४३ वि­ज्ञा­न­म् ए­वा­दृ­ष्ट­म् इत्य् अर्थः । ४४ चे­त­ना­, वि­ज्ञा­न­म् । कर्म, अ­दृ­ष्ट­म् । ४५ वि­ज्ञा­न­वा­दि­ना­म् । ४६ वा­स­ना­वि­शे­षः । ४७ वि­शे­ष­श­ब्दे­न स­म­न­न्त­रं पू­र्व­ज्ञा­न­म् आल- ३५क्ष्यते स­म­न­न्त­र­स्य पू­र्व­वि­ज्ञा­न­स्य प्र­बो­ध­क­त्वे­न व­क्ष्य­मा­ण­त्वा­त् । २१६ननु च ना­प्र­बु­द्धा वासना प्रत्य­य­वि­शे­षं प्रसूते सकृ­त्स­र्व­प्र­त्य­य­वि­शे­ष­प्र­स­ङ्गात् । प्रबुद्धा तु तम् उ­प­ज­न­य­न्ती प्र­बो­ध­क­हे­तू­न् अ­पे­क्ष­ते । ते च ब­हि­र्भू­ता­, एवार्थाः । इति न वि­ज्ञा­न­मा­त्रं तत्त्वम् अ­नु­ष­ज्य­ते इति चेन् न, वि­ज्ञा­न­वि­शे­षा­द् एव वा­स­ना­प्र­बो­ध­स्य सिद्धेः, तदभावे ब­हि­र­र्थ­स्य सत्तामात्रेण तद­हे­तु­त्वा­द् अन्यथा­ति­प्र­सङ्गात् । न च नी­ला­दि­वि­ज्ञा­ना­द् एव त१०द्वा­स­ना­प्र­बो­ध­स् त­त्प्र­बो­धा­द् एव नीला११दि­ज्ञा­न­म् इ­ष्य­ते­, यतः प­र­स्प­रा­श्र­यः स्या१२त्, ०५तद१३धि­प­ति­स­म­न­न्त­रा­दि­वि­ज्ञा­ना­ना­म् एव नी­ला­दि­ज्ञा­न­ज­न­का­नां त­द्वा­स­ना­प्र­बो­ध­क­त्वा­त् त­द्वा­स­ना­ना­म् अपि त१४त्का- र­ण­वि­ज्ञा­ने­भ्यः प्र­बो­धो­प­ग­मा­त् । इत्य् अ­ना­दि­र् अयं वा­स­ना­स­रि­त्प­रि­प­ति­त­स् त­त्प्र­बो­ध­प्र­त्य­य­सा­र्थ­स् तद्विज्ञा१५न­प्र­वा­ह­श् च । इति किं ब­हि­र­र्थैः ? क­ल्प­यि­त्वा­प्य् एता१६न् वि­ज्ञा­ना­नि प्र­ति­प­त्त­व्या­नि­, तैर् विना१७१८द्व्य­व­हा­रा­प्र­सि­द्धेः । सत्सु च तेषु ब­हि­र­र्था­भा­वे ऽपि स्व­प्ना­दि­षु तद्व्य१९व­हा­र­प्र­ती­ते­र् अलं बा­ह्या­र्था­भि­नि­वे­शे­न । त२०तो ब­हि­र­र्थं व्य­व­स्था­प­यि­तु- मनसा२१ ना­दृ­ष्ट­मा­त्र­नि­मि­त्तो वि­शे­ष­ण­वि­शे­ष्य­त्व­प्र­त्य­यो ऽ­नु­म­न्त­व्यः­, त२२स्य द्र­व्या­दि­प्र­त्य­य­व२३द्ब­हि­र­र्थ­वि­शे­ष­वि­ष­य- १०त्व­स्या­व­श्य­म् आ­श्र­य­णी­य­त्वा२४त् । तथा चा२५न­व­स्था­ना२६त् कुतः सं­यो­गि­भ्यां संयोगो ऽ­र्था­न्त­र­भू­तः स­म­वा­य­वृ­त्त्या २७योर् इति व्य­प­दि­श्ये­त् ? स२८ एव च स्थात्यां दध्नो वृत्तिर् इति२९ न ते­ना­नै­का­न्ति­को हेतुः३० स्यात् । त३१एव न वि­रु­द्धः­, स­र्व­था­र्था­न्त­र­भू­त३२स्य क्वचिद् वृ३३त्त्यु­प­ल­ब्धे­र् अ­भा­वा­त् । ततो नि­र­व­द्य­म् इदम् अ­नु­मा­नं भे­द­प­क्ष­स्य बा­ध­क­म् । इति त३४त्र प्र­व­र्त­मा­नो हेतुः३५ का­ला­त्य­या­प­दि­ष्ट एव, प्र­त्य­क्ष­वि­रु­द्ध­त्वा­च् च प३६क्षस्याव३७य­वा­व­य­व्या- दीनां क­थं­चि­त् ता­दा­त्म्य­स्यै­व सा­क्षा­त्क­र­णा­त् । न३८न्व् एवम् अपि वृत्तेर् दोषो य­थो­प­व­र्णि­तः स्या­द्वा­दि­नां प्र­स­ज्य­ते १५इति चेन् नायं प्रसङ्गो ऽ­ने­का­न्ते­, क­थं­चि­त् ता­दा­त्म्या­द् वे­द्य­वे­द­का­का­र­ज्ञा­न­व­त् । यथैव हि ज्ञानस्य वेद्य- वे­द­का­का­रा­भ्यां ता­दा­त्म्य­म् अ­श­क्य­वि­वे­च­न­त्वा­त् किम् ए­क­दे­शे­न स­र्वा­त्म­ना वेति वि­क­ल्प­यो­र् न वि­ज्ञा­न­स्य साव- यवत्वं बहुत्वं वा प्र­स­ज्य­ते ऽ­न­व­स्था वा, त­था­व­य­व्या­दे­र् अप्य् अ­व­य­वा­दि­भ्य­स् ता­दा­त्म्य­म् अ­श­क्य­वि­वे­च­न­त्वा­द् एव नैक- देशेन प्रत्येकं सर्वात्म३९ना वा यतस् ता­था­ग­तः सर्वथा भेदे इ­वा­व­य­वा­व­य­व्या­दी­नां क­थं­चि­त् तादात्म्ये ऽपि वृत्तिं दू­ष­ये­त् । २०एतेन४० वै­शे­षि­को ऽपि न क­थं­चि­त् तादात्म्ये वृ­त्ति­वि­क­ल्पा४१दि­दू­ष­ण­म् आ­पा­द­यि­तु­म् ईशः, सा­मा­न्य­वि­शे­ष४२वत् तत्र४३ नीलम् इदम् इ­त्या­दि­क­म् ।  अ­न्य­थे­ति शेषः ।  वा­स­ना­ऽ­प्र­बु­द्ध­त्वा­वि­शे­षा­त् ।  सौगत आह, इति यौगोक्तं न सम्यक् ।  तस्य, वि­ज्ञा­न­वि­शे­ष­स्य ।  वा­स­ना­प्र­बो­धं प्रति ।  तस्य, प्र­बो­ध­स्य ।  त­द­भा­वे ऽपि ब­हि­र­र्थ­स्य स­त्ता­मा­त्रे­ण वा­स­ना­प्र­बो­ध­हे­तु­त्वं यदि तर्हि ।  पि­शा­च­प­र­मा­ण्वा­दे­र् अपि वा­स­ना­प्र­बो­ध­हे­तु­त्व­प्र­स­ङ्गा­त् । १० तस्य, नी­ला­दि­वि­ज्ञा­न­स्य । ११ नी­ला­दे­र् अर्थस्य । १२ हे यौग । १३ ने­ष्य­ते­, कुतः ? इत्य् आह । तस्य, नी­ला­दि­ज्ञा­न­स्या­धि­प­ति­श् च­क्षु­रा­दि­नि­र्वि­क­ल्प­क­ज्ञा- २५नम् । स­म­न­न्त­रा­णि च तानि चा­दि­वि­ज्ञा­ना­नि चेति । १४ अ­धि­प­ति­स­म­न­न्त­रा­दि­का­र­ण­प्रा­क्त­न­वि­ज्ञा­ने­भ्यः । १५ तस्य, वा­स­ना­प्र­बो­ध­स्य । १६ ब­हि­र­र्था­न् । १७ विज्ञानैः । १८ तस्य, ब­हि­र­र्थ­स्य । १९ तस्य, ब­हि­र­र्थ­स्य । २० वि­ज्ञा­न­वा- द­प्र­वे­शो यतः । २१ त्वया यौगेन । २२ वि­शे­ष­ण­वि­शे­ष्य­त्व­प्र­त्य­य­स्य । २३ यथा द्र­व्या­दि­प्र­त्य­य­स्य ब­हि­र­र्थ­वि­शे­ष­वि­ष- यत्वम् । २४ यौगैः । २५ आ­श्र­य­णी­य­त्वे च । २६ सं­यो­ग­सं­यो­गि­नोः स्व­स­म­वा­यो न वि­शे­ष­ण­वि­शे­ष्य­भा­वः स­मा­या­ति । स च स्व­सं­ब­न्धि­भ्यो भिन्न एवेति स्व­सं­ब­न्धि­सि­द्ध्य­र्थं सं­ब­न्धा­न्त­र­म् अ­पे­क्ष­ते । तच् च त­द­न्त­र­म् इत्य् अ­न­व­स्था । ततो वि­शे­ष­ण­वि­शे- ३०ष्यभावः सं­यो­गि­सं­यो­ग­स­म­वा­यैः स्व­सं­ब­न्धि­भि­र् अ­सं­ब­द्धः सं­ब­ध­रू­पो न भवति त­द­सं­भ­वे स­म­वा­यो ऽपि न त­था­वि­धः सं­भ­व­ति । ततश् च त­द्व­शा­त् सं­यो­गि­नो­र् अयं संयोग इति कथं कथ्यते इति भावः । २७ सं­यो­गि­नोः । २८ संयोगः । २९ वृ­त्ति­त्वे­ना­भ्यु- प­ग­त­सं­यो­ग­स्यै­व नि­रा­कृ­त­त्वा­द् इत्य् अ­भि­प्रा­यः । ३० वृ­त्त्यु­प­ल­ब्धे­र् इति हेतुः । ३१ यतो ना­नै­का­न्ति­कः । ३२ कार्यस्य । ३३ का­र­णा­न्त­रे तन्त्वादौ । ३४ सर्वथा भेदे । ३५ भे­द­सा­ध­को भि­न्न­प्र­ति­भा­स­त्वा­द् इति हेतुः । ३६ अ­व­य­वा­व­य­व्या­दि- भे­द­प­क्ष­स्य । ३७ कुतः प्र­त्य­क्ष­वि­रो­धः ? इत्य् आह । ३८ बौ­द्धा­श­ङ्का । ३९ इति वि­क­ल्प­योः सतोर् अ­व­य­व्या­देः सा­व­य­व­त्त्वं ३५(­सा­श­त्व­म्­) ब­हु­त्व­म् अ­न­व­स्था च न प्र­स­ज्य­ते इति पू­र्वो­क्त­म् अत्रापि सं­ब­न्ध­नी­य­म् । ४० क­थं­चि­त् तादात्म्ये ताथा तस्य वृत्ति- वि­क­ल्प­दू­ष­ण­सा­म­र्थ्य­नि­रू­प­णे­न । ४१ वि­रो­धा­दि­दो­ष आ­दि­श­ब्दे­न गृह्यन्ते । ४१ सा­मा­न्य­म् एव वि­शे­ष­स् तयोर् अन्योन्यं तादा- त्म्यं यथा । ४२ क­थं­चि­त् तादात्म्ये । २१७तदन­व­का­शा­त् । न ह्य् अ­प­र­स­मा­न्यं व्या­वृ­त्ति­बु­द्धि­हे­तुत्वाद् वि­शे­षा­ख्या­म् अपि ल­भ­मा­न­म् अ­प­ह्नो­तुं शक्यं, तस्य सा­मा­न्यै­क­रू­प­त्वे ऽ­प­र­वि­शे­षाभा­व­प्र­स­ङ्गा­त्­, तद­प­र­वि­शे­ष­रू­प­त्वे ऽ­प­र­सा­मा­न्या­भा­वा­प­त्तेः­, तदुभ­य­रू­प­त्वे सामा- न्य­वि­शे­ष­रू­प­योः क­थं­चि­त् ता­दा­त्म्य­स्यै­वा­भ्यु­प­ग­म­नी­य­त्वा­त्­, तदे­का­र्थ­स­म­वा­य­स्य क­थं­चि­द् ए­क­द्र­व्य­ता­दा­त्म्या- द् अपर­स्या­सं­भ­वा­त्­, सा­मा­न्य­स्यै­वा­नु­वृ­त्त­व्या­वृ­त्त­प्र­त्य­य­हे­तु­त्वे­न सा­मा­न्य­वि­शे­षो­भ­या­का­र­स्ये­ष्ट­त्वा­च् च । न ०५तयोर् आ­का­र­यो­र् अन्य१०त्रैकार्थे स­म­वा­यः परस्प११रं वा शक्यो वक्तुं, यतस् तद्वद् अ­व­य­वा­व­य­व्या­दी­नां क­थं­चि­त् तादात्म्यं वृत्तिः प्रकृ१२त­दू­ष­णो­प­द्रु­ता स्यात् । किं चाव[? य]थवा१३दिभ्यो ऽ­व­य­व्या­दी­ना­म् अ­त्य­न्त­भे­दो१४ दे­श­का­ला­भ्या­म् अपि भेदः स्यात् । दे­श­का­ल­वि­शे­षे ऽपि१५ स्यद् वृत्तिर् यु­त­सि­द्ध१६वत् । १७मा­न­दे­श­ता न स्यान् मू­र्त­का­र­ण­का१८र्ययोः । ६३ । १०१९न्व् आ­त्मा­का­श­यो­र् अ­त्य­न्त­भे­दे ऽपि दे­श­का­ला­भ्यां भे­दा­भा­वा­न् न ततः का­र्य­का­र­णा­दी­नां त२०द्भेदः सि­ध्य­ति­, यतो यु­त­सि­द्ध­व­द्वृ­त्तिः स्याद् इति चेन् न, त२१योर् अपि स­द्द्र­व्य­त्वा­दि­ना भे­दा­भा­वा­द् अ­त्य­न्त­भे­दा­सि­द्धे­र् अ­भि­न्न­दे­श­का­ल­त्वा­वि- रोधात् । प२२रस्यापि स­र्व­मू­र्ति­म­द्द्र­व्ये­षु यु­ग­प­त्सं­यो­ग­वृ­त्ते­र् अ­भ्यु­प­ग­मा­त् तयोर् अ­त्य­न्त­भे­दा­नि­ष्टे­र् दे­श­का­ला­भ्या­म् अभेदा- विरोधे२३२४थै­वा­व­य­वा­व­य­व्या­दे­स् ताभ्याम् अ­भे­दो­स् त्व् अ­वि­रु­द्धः । स च क­थं­चि­द् अ­भे­द­सा­ध­नः स्यात् । न२५ चा सा विष्य२६ते, अ­प­सि­द्धा­न्त­प्र­स­ङ्गा­त् । तस्मा२७द् अ­ङ्गा­ङ्ग्या­दे­र् अ­त्य­न्त­भे­दा­त् त­द्दे­श­का­ल­वि­शे­षे­णा­पि वृ२८त्तिः प्र­स­ज्ये­त १५घ­ट­वृ­क्ष­व­त् । व२९र्णा­दि­भि­र् अ­नै­का­न्ति­क३०त्वम् इत्य् अ­यु­क्तं­, त३१द्व्य­ति­रे­कै­का­न्ता­न­भ्यु­प­ग३२मात् । यथैव हि व­र्ण­र­स­ग­न्ध­स्प­र्शा­नां स्वाश्र३३याद् अ­त्य­न्त­भे­दो नेष्टो दृष्टो वा तथा प­र­स्प­र­तो ऽपीति । नाप्य् एतैः३४ प­क्षै­क­दे­शा३५त्मभिर् व्य- भिचारो ना­मा­ति­प्र­स­ङ्गा३६त् । यदि पुनः का­र्य­का­र­णा­दी­नां स­मा­न­दे­श­का­ल­त्व­म् उ­र­री­क्रि­य­ते तथैव सिद्धान्ता- व­धा­र­णा­द् इति म३७तं तदाप्य् अ­व­य­वा­व­य­वि­नोः स­मा­न­दे­शो३८ वृत्तिर् न भ­वे­त्­, मू­र्ति­म­त्त्वा­त् ख­र­क­र­भ­व­त्, मू३९र्तयोः स­मा­न­दे­श­त्व­वि­रो­धा­त् । वा४०ता­त­प­योः स­मा­न­दे­श­त्व­द­र्श­ना­द् अ­वि­रो­ध इति चेन् न, तयोः स्वा­व­य­व­दे- २०४१योर् अ­व­य­वि­नो­र् अ­भ्यु­प­ग­मा­त् । त­न्तु­प­ट­यो­र् अपि स्वा­व­य­व­दे­श­त्वा­त् स­मा­न­दे­श­त्वा­भा­वो न दोष इति चेन् न, परमा४२- तस्य, वृ­त्ति­वि­क­ल्पा­दि­दू­ष­ण­स्य ।  व्या­वृ­त्ति­बु­द्धिं प्रति ।  अ­पि­श­ब्दा­त् सा­मा­न्या­ख्या­म् अपि ।  अ­न्य­थे­ति शेषः । द्र­व्य­त्वा­दि­क­म् अ­प­र­म् अ­ल्प­वि­ष­य­त्वा­त् त­द्व्या­वृ­त्ते­र् अपि हे­तु­त्वा­त् वि­शे­षा­ख्या­म् अपि लभते इति परैः स्वयम् ए­वा­भि­धा­ना­त् । घटे यथा घटत्वं त­द्व्या­वृ­त्तं प­ठ­त्व­म् अ­प­र­वि­शे­षः ।  तस्य, अ­प­र­सा­मा­न्य­स्य । अ­प­र­सा­मा­न्य­म् एव यो विशेषः ।  अ­प­र­सा­मा­न्य­स्य सा­मा­न्य­वि­शे­ष­रू­प­त्वे ।  ननु च ता­दा­त्म्य­स्यै­वा­भ्यु­प­ग­म­नी­य­त्वं कथम् ? यावता सा­मा­न्य­वि­शे­ष­रू­प­यो­र् ए­क­त्रा­र्थे स­म­वा­यो २५भ­वि­ष्य­ति न तु ता­दा­त्म्य­म् इति श­ङ्का­या­म् आह । तत्, तयोः सा­मा­न्य­वि­शे­ष­योः ।  स­म­वा­य­स्य । १० भिन्ने तृतीये कस्मिं- श्चित् पदार्थे । ११ सा­मा­न्या­का­रे वि­शे­षा­का­र­स्य वि­शे­षा­का­रे सा­मा­न्या­का­र­स्य च स­म­वा­यः प­र­स्प­रं स­म­वा­यः । १२ वृ­त्ति­वि­क- ल्पादि प्रकृतं दू­ष­ण­म् । १३ अ­व­य­वा­व­य­व्या­द­यो दे­श­का­ला­भ्यां भिन्ना अ­त्य­न्त­भि­न्न­त्वा­त् । १४ अ­ङ्गी­क्रि­य­मा­णे । १५ वि­शे­षो­, भेदः । १६ पृ­थ­गा­श्र­या­श्र­यि­घ­ट­प­ट­व­त् । १७ नन्व् अ­व­य­वा­व­य­व्या­दी­ना­म् ए­क­स्मि­न्न् अ­व­स्था­न(­स­मा­न­दे­श­ता­)- म् अ­भ्यु­प­ग­च्छा­म इत्युक्ते आह । स­मा­न­दे­श­ता­, ए­क­दे­श­का­ल­ता । १८ अ­व­य­वा­व­य­वि­नोः । १९ यौ­ग­श­ङ्काः । २० ताभ्यां, ३०दे­श­का­ला­भ्या­म् । २१ आ­त्मा­का­श­योः । २२ वै­शे­षि­क­स्या­पि दे­श­का­ला­भ्या­म् अभेदो भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह । २३ अङ्गी- क्रि­य­मा­णे । २४ आ­त्मा­का­श­प्र­का­रे­ण । २५ क­थं­चि­द् अभेद एवास्त्व् इति यौ­गे­नो­क्ते आह जैनः । २६ यौगैः । २७ अ­व­य­वा- व­य­व्या­दे­र् अभेदो नेष्यते यस्मात् । २८ भे­द­वृ­त्तिः । २९ रू­प­र­स­ग­न्ध­स्प­र्शैः । ३० अत्यन्तं भि­न्न­त्वा­द् इत्य् अस्य हेतोः । ३१ तेषां व­र्णा­दी­ना­म् । ३२(­जै­नैः­) । ३३ मा­तु­लि­ङ्गा­दि­द्र­व्या­त् । ३४ व­र्ण­र­स­ग­न्ध­स्प­र्शैः । ३५ प­क्षी­कृ­तै­र् गु­ण­गु­ण्या­दि­भिः स­है­क­दे­श­स्व­रू­पैः । प­क्षा­न्तः­पा­ति­भि­र् इत्य् अर्थः । ३६ क्षित्यादि धी­म­द्धे­तु­कं का­र्य­त्वा­द् इत्य् अ­स्यो­त्प­न्न­प­क्षै­क­दे­शा­त्म­सु तृ­ण­प­र्व­ता­दि­षु ३५धी­म­द्धे­तु­क­त्व­ल­क्ष­ण­सा­ध्या­भा­वे ऽपि सत्त्वात् तृ­ण­प­र्व­ता­दि­भि­र् व्य­भि­चा­र­प्र­स­ङ्गा­त् । ३७ यौगस्य । ३८ ए­क­दे­शे­ना­भ्यु­प­ग­तो यथा तथात्र व­र्णा­दि­षु प­क्षै­क­दे­शा­त्म­सु दे­श­का­ला­भ्या­म् । ३९ स­न्दि­ग्धा­नै­का­न्ति­क­त्वं प­रि­ह­र­न्न् आह । मू­र्त­यो­र् अ­व­य­वा­व­य­वि­नोः । ४० नि­श्चि­ता­नै­का­न्ति­क­त्वे सत्याह । ४१ स्वा­व­य­वा एव देशो ययोः । ४२ प­र­मा­णू­नां नि­र­व­य­व­त्वा­द् भि­न्न­दे­श­त्वा­भा­वः । २१८णु­द्व्य­णु­क­यो­र् भि­न्न­दे­श­त्वा­भा­वा­त् स­मा­न­दे­शत्वम् अपि न भवेद् इति दो­षो­द्भा­व­ना­त् । द्व्यणुकस्य प­र­मा­णु­दे­श­त्वा­त् प- र­मा­णो­र् अ­नं­श­स्या­प्या­श्र­या­न्तर­स्थ­त्वा­त् तयोर् अ­स­मा­न­दे­श­तै­वे­ति चेन् न, तथा लौ­कि­क­दे­शा­पे­क्ष­या स­मा­न­दे­श­त्वो­प­ग- मस्य प्र­स­ङ्गा­त् । स च मूर्तयोर् न भवेद् इति सूक्तम् एव दूषणम् । कथम् एवम् अ­ने­का­न्त­वा­दि­ना­म् ए­का­का­श­प्र­दे­शे ऽ­सं­ख्ये­या­दि­प­र­मा­णू­ना­म् अवस्थानं न वि­रु­ध्य­ते इति चेत्, त­था­व­गा­ह­न­वि­शे­षा­द् ए­क­त्व­प­रि­णा१०माद् इति ब्रूम११हे । ०५न ह्य् एकं मू­र्ति­म­द्द्र१२व्यम् एक१३त्र देशे ऽ­व­ति­ष्ठ­मा­नं विरुद्धं नाम, अ­ति­प्र­स१४ङ्गात् । सं­यो­ग­मा­त्रे­ण तु स्थिताना१५म् ए­क­त्व­प- रि­णा­म­नि­रु­त्सु­का­नां नै­का­का­श­प्र­दे­शे ऽ­व­स्था­न­म् अ­व­गा­ह­न­वि­शे­षा­भा­वा­द् अ­ने­का­का­श­प्र­दे­श­वृ­त्ति­त्व­सि­द्धेः । इति स्या­द्वा­दि­नां न किंचिद् विरु१६द्धम् । स्यान् म१७तम्, आश्रया१८श्र­यि­भा­वा­न् न स्वात१९न्त्र्यं स­म­वा­यि­ना२०म् । i२१त्य् अयुक्तः स संबन्धो न यु२२क्तः स­म­वा­यि­भिः । ६४ । १०समवा२३येन का­र्य­का­र­णा­दी­नां प­र­स्प­रं प्र­ति­ब­न्धा­त् कुतः स्वातन्त्र्यं यतो दे­श­का­ला­दि­भे­दे­न वृत्तिर् इति चेत्, स२४ तर्हि स­म­वा­यि­षु स­म­वा­या­न्त­रे­ण वर्तते स्वतो वा ? स­म­वा­य­स्य स­म­वा­या­न्त­रे­ण वृ२५त्ताव् अ­न­व­स्था­प्र­स­ङ्गा­त्­, स्वतो वृत्तौ द्र­व्या­दे­स् त­थो­प­प­त्तेः स­म­वा­य­वै­य२६र्थ्यात् का­र्य­का­र­णा­दी­नां कुतः प्र­ति­ब­न्धः ? य२७दि पुनर् अना२८श्रि­त­त्वा­त् प्र­ति­ब­न्धा­न्त­रा­न­पे­क्ष२९ इष्यते तदाप्य् असंब३०द्धः स­म­वा­यः कथं द्र­व्या­दि­भिः सह व­र्ते­त­, यतः पृथ३१क्सिद्धिर् न स्यात् ? तस्मा३२द् अयुक्तः संबन्धो न युक्तः३३ स­म­वा­यि­भिः । १५न ह्य् अ­प्र­ति­ब३४द्ध एव स­म­वा­यि­भिः स­म­वा­यः संबन्धो यु­क्ति­मा­न्­, का३५लादेर् अपि सं­ब­न्ध­त्व­प्र३६सङ्गात् । संबद्ध एव हि स्व­सं­ब­न्धि­भिः संयोगः संबन्धो दृ­ष्ट­स्त­स्य३७ तैः३८ क­थं­चि­त् तादात्म्य३९सं­ब­न्धा­त् । स­म­वा­यो ऽपि विशेष- ण­वि­शे­ष्य­भा­व­सं­ब­न्धा­त् स­म­वा­यि­भिः संबद्ध इति चेन् न, तस्यापि वि­शे­ष­ण­वि­शे­ष्य­भा­वा­न्त­रे­ण स्व­सं­ब­न्धि­भिः संबन्धे ऽ­न­व­स्था­प्र­स­ङ्गा­त्­, अन्य४०था सं­ब­न्ध­त्व­वि­रो­धा­त् । तस्य सं­ब­न्धि­भिः क­थं­चि­त् तादात्म्ये४१ का­र्य­का­र­णा- दीनाम् अपि तद् एवा४२स्तु । किं स­म­वा­ये­न प­दा­र्था­न्त­र­भू­ते­न स­त्ता­सा­मा­न्ये­ने­व क­ल्पि­ते­न ? फ­ला­भा­वा­त् । २० यत् प्र­ति­पा­द्य­ते तन् न भवति ।  पु­न­र्यौ­गः ।  आ­का­श­म् आ­श्र­या­न्त­र­म् ।  आहात्र जैनः । प­र­मा­णु­द्व्य­णु­क­योः शा­स्त्री­य­दे­श­भे­दो नास्ति यद्य् अपि तथापि लौ­कि­क­दे­श­भे­दो ऽ­भ्यु­प­ग­तो यथा तथा स­मा­न­दे­श­त्व­म् अप्य् अस्तु का­र्य­का­र­ण­योः । अस्त्व् एवम् इत्य् उक्ते आह जैनः ।  का­र्य­का­र­ण­योः ।  का­र्य­का­र­ण­योः ।  भो जैन, मूर्तयोः स­मा­न­दे­शे वृ­त्त्य­भा­व­प्र­ति- पा­द­न­प्र­का­रे­ण ।  स्क­न्ध­रू­पा­णा­म् अ­सं­ख्या­त­प­र­मा­णू­नां मू­र्त­ना­म् अप्य् ए­का­का­श­प्र­दे­शे वर्तनं सं­भ­व­ती­ति जैनाः । १० स्कन्ध- रूपेण । ११ वयं जैनाः । १२ अ­सं­ख्ये­य­प­र­मा­णु­रू­प­म् । १३ आ­का­श­स्य । १४ ज­ल­ल­व­ण­भू­ति­सू­चि­का­दी­नां क्र­मे­णै­क- २५त्रा­व­स्था­नं सं­भ­व­ति­, न च तथा स्याद् इत्य् अ­ति­प्र­स­ङ्गः । १५ प­र­मा­णू­ना­म् । १६ के­षां­चि­त् तु स्क­न्धा­का­र­प­रि­ण­ता­नां प­र­मा­णू­नां स­मा­न­दे­श­त्व­म् इ­त­रे­षा­म् अ­सं­ब­द्धा­नां तु भि­न्न­दे­श­त्व­म् इति । १७ यौ­गा­ना­म् । १८ आ­श्र­य­भा­वो ऽ­व­य­वा­दी­ना­म् आ­श्र­यि­भा­व­स् त्व् अवय- व्या­दी­ना­म । १९ भेदः । २० त­न्तु­प­टा­दी­ना­म् । २१ इति, इति चेत् तर्हि । अग्रे अयुक्त इ­त्या­दि­ना दू­ष­ण­म् आह । २२ स­म­वा­य­ल­क्ष­णः संबन्धः स­म­वा­यि­भिः स­हा­सं­ब­द्ध­त्वा­द् अ­नु­प­प­न्नो ग­ग­ना­दि­व­द् यस्मात् तस्माद् इत्य् अर्थः । २३ पू­र्व­प­क्षं वि­वृ­ण्व­न्न् आह नि­रा­क­र­ण­म् । २४ स­म­वा­यः । २५ स­म­वा­यि­षु­, त­न्तु­प­टा­दि­षु । २६ यथा स­म­वा­य­स्य स­म­वा­यि­षु वृत्तिः स्वतस् तथा ३०स­म­वा­यि­ना­म् अपि प­र­स्प­र­म् इति । २७ सा­मा­न्य­म् इ­त्या­दि­का­रि­का­व्या­ख्या­न­म् । २८ स­म­वा­य­स्या­ना­श्रि­त­त्व­व­च­ने ऽपि षण्णाम् आश्रि- तत्वम् अन्यत्र नि­त्य­द्र­व्ये­भ्य इति वै­शे­षि­क­ग्र­न्थो न वि­रु­ध्य­ते एव तत्रापि त­स्यो­प­चा­रा­द् आ­श्रि­त­त्व­क­थ­ना­त् । तथा च स­म­न­न्त­रं नि­वे­द­य­न्ति ग्र­न्थ­का­राः । २९ स­म­वा­यः । ३० स­म­वा­यि­भिः । ३१ का­र्य­का­र­णा­दी­ना­म् । ३२ पृ­थ­क्सि­द्धि­र् भवेद् यतः । ३३ घ­ट­मा­नः । ३४ अ­ना­श्रि­तः । ३५ अ­न्य­थे­ति शेषः । ३६ अ­प्र­ति­ब­द्ध­त्वा­वि­शे­षा­त् । स­म­वा­यि­भिः सह । ३७ सं­यो­ग­स्य । ३८ स्व­सं­ब­न्धि­भिः । ३९ सं­यो­ग­प­रि­णा­मा­त्म­क­त्वा­द् इत्य् अर्थः । ४० वि­शे­ष­ण­वि­शे­ष्य­भा­वा­न्त­रे­ण विना स्वयम् एव ३५स्व­सं­ब­न्धि­भिः सब संबन्धे सति । ४१ यौ­गे­ना­ङ्गी­क्रि­य­मा­णे । ४२ ता­दा­त्य­म् । २१९प्रा­ग­स­तः स­त्ता­स­म­वा­या­त् का­र्य­स्यो­त्प­त्तेः स­फ­ल­म् एव तत्परि­क­ल्प­न­म् इति चेन् ना­नु­त्प­न्नस्य स­त्ता­स­म­वा­य­सं­भ- वात्, उ­त्प­न्न­स्या­पि तद्वै­य­र्थ्या­त्­, स्वरूपलाभस्यैव स्व­रू­प­स­त्ता­त्म­क­त्वात्, स्वरू­पे­णा­स­तः स­त्ता­सं­ब­न्धे ऽ­ति­प्र­सङ्गात् । यदि पुनर् उ­त्प­द्य­मा­न­म् एव कार्यं स­त्ता­स­म­वा­यी­ष्य­ते­, प्रागसतः स­त्ता­स­म­वा­य उत्पाद इति व­च­ना­त्­, केव१०लस्य स­म­वा­य­स्य स­त्ता­सा­मा­न्य­व­न्नि­त्य­त्वा­द् उत्पाद इति ज्ञा­ना­भि­धा­ना­हे­तु­त्वा­द् इति ०५११तं तदा — सामान्यं स­म­वा­य१२श् चाप्य् एकैक१३त्र स­मा­प्ति­तः । अ­न्त­रे­णा­श्र­यं न स्यान् ना१४शो­त्पा­दि­षु१५ को १६विधिः ॥ ६५ ॥ येषां१७ प­र­मा­र्थ­तः सा­मा­न्य­स्या­श्रि­त­त्व­म् उ­प­चा­रा­त् स­म­वा­य­स्य स­म­वा­यि­षु त­त्रा­प्र­ति­ब­द्ध­त्वा­द् असंब१८द्धत्वं, त­दु­प­चा­र१९निमित्तं तु स­म­वा­यि­षु सत्सु त­स्ये­हे­द­म् इति प्र­त्य­य­का­रि­त्व­म् इति मतं तेषां प्र२०त्येकं प­रि­स­मा२१प्ते- १०र् आ­श्र­या­भा­वे सा­मा­न्य­स­म­वा­य­यो­र् अ­सं­भ­वा­द् उ­त्प­त्ति­वि­प­त्ति­म­त्सु२२ कथं वृत्तिः ? क्वचिद् एकत्र नित्यात्म- न्याश्रये स­र्वा­त्म­ना वृ२३त्तं सामान्यं स­म­वा­य­श् च ता२४वत् । ऽउत्पि२५त्सु­प्र­दे­शे प्राग्नासी दना२६श्रि­त­त्व­प्र­स­ङ्गा­त्­ऽ नान्यतो याति स­र्वा­त्म­ना पूर्वाधा२७रा­प­रि­त्या­गा­द् अन्यथा त­द­भा­व­प्र­स­ङ्गा­त्­, नाप्य् ए­क­दे­शे­न२८, सांशत्वा२९भा­वा­त्­, स्वयम् एव पश्चा३०द् भव३१ति स्व­प्र­त्य­य३२का­रि­त्वा­त्­, आ­श्र­य­वि­ना­शे च न नश्यति नि­त्य­त्वा­त्­, प्र३३त्येकं परिस- माप्तं चऽ इति व्या३४हतम् एतत् । स्यान् मतं ऽ­स­त्ता­सा­मा­न्यं तावद् द्रव्या३५दिषु प्रत्येकं प­रि­स­मा­प्तं­, स­त्प्र­त्य­या­वि- १५शेषात् । स­र्व­त्रा­स्ति च, स­त्प्र­त्य­या­वि­च्छे­दा­त् । स­म­वा­यो ऽपि स३६र्वत्र वि­द्य­ते­, स­म­वा­यि­नां श­श्व­द­वि­च्छे­दा- न् नि­त्या­नां­, जन्म३७वि­ना­श­व­तां तु के­षां­चि­द् उत्पित्सु दे­शे­षू­त्प­द्य­मा­ना­ना­म् एव स­त्ता­स­म­वा­यि­त्व­सि­द्धेः ऽनिष्ठा३८संबन्ध- तस्य, स­त्ता­सा­मा­न्य­स्य ।  कार्यस्य ।  तस्य, स­त्ता­स­म­वा­य­स्य ।  कुतस् त­द्वै­य­र्थ्य­म् इत्य् आह ।  उ­त्प­न्न­का­र्य­स्यै- वेत्य् अर्थः ।  प­दा­र्था­न्त­र­भू­ता काचित् स्व­रू­प­स­त्ता­याः सत्ता ना­स्ती­त्य­र्थः ।  स्व­रू­पे­णा­स­तः कार्यस्य स­त्ता­स­म­वा­या­त् संबन्धो भ­वि­ष्य­ती­ति कथं त­द्वै­य­र्थ्य­म् इत्य् आ­रे­का­या­म् आह ।  ख­र­वि­षा­णा­दी­नां स­त्ता­सं­ब­न्ध­प्र­स­ङ्गा­त् ।  कार्यस्य । १० स­त्ता­स­म­वा­य २०उत्पाद इत्य् एतद् ए­वा­स्ता­म् । किम् अनेन प्रा­ग­स­त इति वि­शे­ष­णे­न ? इत्य् आ­श­ङ्का­या­म् आह के­व­ल­स्ये­ति । ११ यौगस्य तव । १२ चशब्दो ऽयं भि­न्न­प्र­क्र­म इवार्थः । तेन सा­मा­न्य­म् इत्य् अ­स्या­न­न्त­रं द्रष्टव्यः । ततो ऽयम् अर्थः प्र­ति­पा­दि­तो भवति सा­मा­न्य­म् इवेति । सामान्यं य­था­ऽ­ऽ­श्र­य­म् अ­न्त­रे­ण न स्यात् तथा स­म­वा­यो ऽप्य् आ­श्र­य­म् अ­न्त­रे­ण न स्यात्, नि­त्य­व्य­क्ति­षु प्रत्येकं सा­मा­न्य­स­म­वा­य­योः प­रि­स­मा­प्त­त्वा­द् इत्य् अर्थः । १३ ए­कै­का­सु नि­त्य­व्य­क्ति­षु । १४ ततश् चेति शेषः । १५ अ­नि­त्ये­षु कार्येषु । १६ कथं स­त्त्व­व­र्त­न- म् इत्य् अर्थः । १७ वै­शे­षि­का­णा­म् । सा­मा­न्य­स्य स­म­वा­ये­न सं­ब­न्ध­त्वा­त् प­र­मा­र्थ­त आ­श्रि­त­त्वं स­म­वा­य­स्य स­म­वा­या- २५न्तरेण सं­ब­न्धा­भा­वा­द् उ­प­च­रि­ता­श्रि­त­त्वं यौगैर् मन्यते । १८ स­म­वा­य­स्यो­प­चा­रा­द् आ­श्रि­त­त्वं स­म­वा­यि­षु यतस् तस्माद् अ­प्र­ति­ब­द्ध­त्व­म् आ- श्रित्य स­म­वा­य­स्या­सं­ब­द्ध­त्व­म् अस्तीति भावार्थः । १९ स­म­वा­य­स्या­श्रि­त­त्वो­प­चा­र­नि­मि­त्त­म् । २० नि­त्य­द्र­व्ये­षु । २१ सामान्य- स­म­वा­य­योः । २२ अ­नि­त्ये­षु कार्येषु । २३ प­रि­स­मा­प्त­म् । २४ यौ­ग­म­ते । २५ उ­त्प­द्य­मा­न­घ­टा­दि­प्र­दे­शे । उ­त्पि­त्सु­प्र­दे­शे प्राग् नासीद् इति यौगो वक्ति आ­का­रा­दि­का­च् च स­र्वा­त्म­नै­क­दे­शे­न वा न यातीति च वक्ति । इत्य् ए­त­द्वि­रु­द्ध­म् । स्वयम् एव पश्चाद् भवति आ­श्र­य­वि­ना­शे च न न­श्य­ती­ति च वि­रु­द्ध­म् । प्रत्येकं प­रि­स­मा­प्त­म् इति वक्ति ए­क­दे­शे­न स­र्वा­त्म­ना च न वर्तते इति च ३०वि­रु­द्ध­म् इति भावः । २६ अ­न्य­थे­ति शेषः । २७ पू­र्वा­धा­रो नित्यं द्रव्यम् । २८ यातीति संबन्धः । २९ सा­मा­न्य­स­म­वा­य­योः । ३० उ­त्प­त्त्य­न­न्त­र­म् । ३१ उ­त्पि­त्सु­प्र­दे­शे । ३२ नि­त्य­द्र­व्या­द् आ­त्मा­का­शा­देः । ३३ प्र­त्या­श्र­य­म् । ३४ (­इ­ति­, पूर्वोक्तं प­र­स्प­र­वि­रु­द्धं वचो व्या­ह­त­म् । ऽन याति न च तत्रास्ते न पश्चाद् अस्ति ना­श­व­त् । जहाति पूर्वं ना­धा­र­म­हो व्य­स­न­स­न्त­तिः ॥ ऽ इत्य् अत्र द­र्शि­त­दो­ष­स­म­त्व­म् ए­वा­त्रा­पि ज्ञेयम् । उ­त्पि­त्सु­दे­शे प्राग् इत्यादि योज्यम् उ­प­रि­तः । ३५ आ­दि­प­दे­न गु­ण­क­र्म­णो­र् ग्र­ह­ण­म् । ३६ स­म­वा­यि­षु । ३७ अ­नि­त्या­नां स­म­वा­यि­त्वं कथम् इत्य् उक्ते आह । ३८ का­र्यो­त्पा­द­स­म­वा­य­यो­र् इत्य् अर्थः । २२०योर् ए­क­का­ल­त्वा­त्­ऽ इति व­च­ना­त् । प्रकृतदू­ष­णा­न­व­का­शः­, सत्ता­स­म­वा­य­योः प्रागस­त्त्वा­भा­वा­त् तत्रान्यतश् चा- मनस्य स­र्वा­त्म­नै­क­दे­शे­न वा­न­भ्यु­प­ग­मा­त् पश्चाद्भ­व­ना­नि­ष्टेः शाश्व­ति­क­त्वा­च् चऽ इति तद् एतद् अपि व्या­ह­त­त­रं­, स­र्व­ग­त­स्य सा­मा­न्य­स्य स­म­वा­य­स्य चैकस्य स्वाश्रयेषु प्रत्येकं प­रि­स­मा­प्ते­र् अ­सं­भ­वा­त् त१०द्ब­हु­त्वा­प­त्ते­र् आ­श्र­य­स्व- रू­प­व­त् । न च स­र्व­त्रा­वि­च्छे­दा­त् तदेकत्वं, त१२दसिद्धेः प्रा­ग­भा­वा१४दिषु स­त्ता­स­म­वा­या­सं­भ­वा­द् वि­च्छे­दो­प­ल­म्भा­त् । ०५प्रा­ग­भा­वा­दी­नां सर्वदा भा१४व­वि­शे­ष­ण­त्वा­न् न तत्र त­द्वि­च्छे­द इति चेन् नैव१५म् अ­भा­व­स्या­पि स­र्व­ग­त­त्वै­क­त्व­प्र­स­ङ्गा­त्­, स­र्व­त्रा­स­त्प्र­त्य­या­वि­शे­षा­द् अ­वि­च्छे­दा­वि­शे­षा­च् च । यथैव हि द्र­व्या­दि­षु स­त्प्र­त्य­यो ऽ­वि­शि­ष्ट­स् तथा प­र­रू­प१६तो ऽ­स­त्प्र­त्य१७यश् च । यथा चा­भा­व­स्य१८ श­श्व­द्भा­व­प१९र­त­न्त्र­त्वं तथा भा­व­स्या­भा­व­प२०र­त­न्त्र­त्व­म् अपि तद२१वि­च्छे­द­सा­ध­नं­, प­र­रू­पे­णा­स­त एव भावस्य प्र­ती­ते­र् अन्यथा स­र्व­सा­ङ्क­र्य­प्र­स­ङ्गा­द् भा­व­वि­शे­ष२२व्य­व­स्थि­ति­वि­रो­धा­त् । न२३न्व् अभाव- स्यैकत्वे कार्यस्य जन्म२४नि प्रा­ग­भा­वा­भा­वे प्र­ध्वं­से­त­रे­त­रा­त्य­न्ता­भा­वा­ना­म् अप्य् अ­भा­व­प्र­स­ङ्गा­द् अनन्त२५स­र्वा­त्म­क­त्वा- १०त्य­न्ता­भा­वा­प­त्तिः । प्र­ध्वं­स­स्य चाभावे ऽ­नु­त्प­न्न२६स्य कार्यस्य प्रागभा२७वस्याप्य् अ­भा­वा­द् अ­ना­दि­त्व­प्र­स२८ङ्गः प्राक् पश्चा- दि­त­रे­त­रा­त्य­न्त­वि­शे­ष२९णा­नु­प­प­त्ति­श् च तद३०भेदात् । इति कश्चित्३१ तस्यापि कथं स­त्त्वै­क­त्वे स­म­वा­यै­क­त्वे च कस्य३२चित् स­त्ता­स­म­वा३३ये स३४र्वस्य स न भवेत् ? तथा स३५ति भा­व­स्यो­त्प­त्तेः प्राग् अपि प्र­ध्वं­स­स­म­ये ऽप्य् अ­भा­वा­न्त३६रे ऽपि चा­त्य­न्त­स­त्त्व­सि­द्धेः कुतः प्रा­ग­भा­वा­दि­भे­द­स्य व्यवस्था स्या३७त् ? प्र­त्य­य­वि­शे­षा­त् त­द्व्य­व­स्था­यां स­त्ता­स­म­वा­य­स्य भे­द­व्य­व­स्था­स् तु तत एव । न हि प्र­ध्वं­सा­त् प्रा­क्का­र्य­स्य स­त्ता­स­म­वा­यः३८ प्रा­ग­भा­वा­त्३९ प­श्चा­दि­त­र­स्मा­द् इत४०रत्रेत्या- १५दि­प्र­त्य­य­वि­शे­षो ऽसिद्धः प­री­क्ष­का­णां­, यतः स­त्ता­स­म­वा­य­यो­र् अ­ने­क­त्वं न स्यात् । यदि पुनः प्रा­क्का­ला­दि­वि- शे­ष­णा­न्य् एव भिद्यन्ते स­म­वा­यि­न­श् च, न पुनः सत्ता स­म­वा­य­श् चेति मतं तदा कथम् अभावो ऽपि भिद्येत ? त­द्वि­शे­ष­णा४२नाम् एव भेदात् । विरुद्ध४३ध­र्मा­ध्या­सा­त् त४४द्भेदे स­त्ता­स­म­वा­य­भे­दो ऽपि तत एव । ततो वि­श्व­रू­पा सत्तास्तु अस४५त्तावत् । तथा स­म­वा­यो४६ ऽपि । न चैवम् ए­क­त्व­वि­रो­धः सत्तायाः सं­भा­व­नी­यो­, वि­शे­ष­तो ऽ­ने­क­त्वे ऽपि सा­मा­न्या­र्प­णा­द् एक४७त्वा­वि­रो­धा­त्­, स­द्वि­शे­षे­ष्व् एव स­त्सा­मा­न्य­प्र­ती­ते­र् अ­स­द्वि­शे­षे­ष्व् अ­स­त्सा­मा­न्य­प्र­ती­ति­व­त् । २० प्रकृतं दूषणं प्राग् नासीद् इ­त्या­दि­ल­क्ष­ण­म् अ­न­न्त­र­म् ए­वो­क्त­म् ।  कुत इत्य् उक्ते आह ।  का­र्यो­त्प­त्तेः प्राक् ।  उ­त्पि­त्सु­प्र­दे­शे । स­त्ता­स­म­वा­य­यो­र् एव ।  उ­त्पि­त्सु­प्र­दे­शा­त् पश्चात् ।  स­त्ता­स­म­वा­य­यो­र् नि­त्य­त्वा­त् ।  स्यान् मतम् इत्य् अनेन संबन्धः । द्र­व्य­गु­ण­क­र्म­सु । १० अ­न्य­थे­ति शेषः । ११ तयोः, सा­मा­न्य­स्य स­म­वा­य­स्य च । १२ तस्य, अ­वि­च्छे­द­स्य । १३ अनित्य- कार्येषु । १४ भा­व­स्य­, घटादेः । यथा घ­ट­प्रा­ग­भा­वो मृत्पिण्डः । १५ एवं, स­त्ता­स­म­वा­य­योः स­र्व­ग­त­त्व­प्र­का­रे­ण । १६ प­र­द्र­व्य­क्षे­त्र­का­ल­भा­वा­पे­क्ष­ये­त्य् अर्थः । १७ सर्वत्र द्र­व्या­दि­षु सा­धा­र­णः । १८ च­तु­र्वि­ध­स्य । १९ भा­वा­श्रि­त­त्व­म् । २५अघटः पटो वर्तते इत्य् अत्र व­र्त­न­क्रि­या­न्व­यो भा­व­स्यै­वे­ति तस्यैव प्रा­धा­न्य­म् । २० प­ट­स्व­रू­पे घ­ट­स्व­रू­पा­भा­वो वर्तते इत्य् अ­त्रा­भा­व­स्यै­व व­र्त­न­क्रि­या­न्व­य इति तस्यैव प्रा­धा­न्य­म् । २१ तस्य, अ­भा­व­स्य । २२ घटोयं पटो ऽयम् इत्य् एवम् । २३ यौगः । २६ सति । २५ प्र­ध्वं­सा­भा­वा­भा­वे ऽ­न­न्त­त्व­दो­षः । इ­त­रे­त­रा­भा­वा­भा­वे सर्वत्र स­र्वा­त्म­क­त्व­म् इति दोषः । अ­त्य­न्ता­भा­वा- भावे स­ङ्क­र­त्व­दो­षः । २६ मृ­त्पि­ण्ड­स्य प्रध्वंसं विना घटो नो­त्प­द्य­ते । प्रा­ग­भा­वे­त­रे­त­रा­त्य­न्ता­भा­वा­ना­म् अप्य् अ­भा­व­प्र­स­ङ्गः स्याद् इति टि­प्प­ण्य­न्त­र­म् । २७ मृत्पिण्डे घटस्य प्रा­ग­भा­व­स् तस्यापि । २८ सर्वस्य कार्यस्य । २९ प्राग् नासीत् पश्चान् नासी- ३०द् इत्य् एवम् । ३० तस्य, अ­भा­व­स्य । ३१ यौगो, वै­शे­षि­कः । ३२ वि­व­क्षि­त­का­र्य­स्य । ३३ अ­ङ्गी­क्रि­य­मा­णे । ३४ अतीता- ना­ग­त­का­र्य­स्य । ३५ सर्वस्य स­त्ता­स­म­वा­य­भ­व­ने च । ३६ अ­भा­वा­न्त­रे­णे­त­रे­त­रा­त्य­न्ता­भा­वौ । ३७ तवापि यौगस्य । ३८ न ह्य् असिद्ध इति संबन्धः । ३९ प्रा­ग­भा­वा­भा­वा­न­न्त­रं कार्यस्य स­त्ता­स­म­वा­यः । ४० स­त्ता­स­म­वा­यो नासिद्ध इत्य् एव । (­इ­त­र­स्मा­द् इ­त­र­त्र­, इ­त­र­प­दा­र्था­द् इ­त­र­प­दा­र्थे । इ­त­रे­त­रा­भा­व­त­या नि­द­र्श­न­म् एतद् इत्य् अर्थः) । ४१ हे यौग । ४२ प्रा­क्­–­प­श्चा­द् इ­त्या­दी­ना­म् । ४३ वि­रु­द्ध­ध­र्मा­णां प्राग् नासीद् इ­त्या­दी­ना­म् । ४४ अ­भा­व­भे­दे । ४५ अ­भा­व­व­त् । ४६ विश्वरू- ३५पो ऽस्तु । ४७ द्र­व्य­गु­ण­क­र्म­सु । २२१स­म­वा­य­वि­शे­षे­षु स­म­वा­य­सा­मा­न्य­प्र­ती­ति­श् च न वि­रु­द्धा­, सं­यो­ग­वि­शे­षे­षु त­त्सा­मा­न्य­प्र­ती­ति­व­त् । इति सर्वं सा­मा­न्य­वि­शे­षा­त्म­कं सिद्धम् । न च सा­मा­न्य­स्य वि­शे­ष­स्य चैकशः सा­मा­न्य­वि­शे­षा­त्म­क­त्वे ऽ­न­व­स्था- नम् अन्यथा सर्वं सा­मा­न्य­वि­शे­षा­त्म­क­म् इति प्रतिज्ञा हीयते, तयोर् अ­न्यो­न्या­त्म­क­त्वसिद्धेर् द्र­व्या­र्था­र्प­णया परस्प- रतो भेदाच् च प­र्या­या­र्था­र्प­ण­या सा­पे­क्ष­त्व­मा­त्र­स्य तयोर् इष्टेः । सामान्यस्य हि स्व­वि­शे­षाद् अ­पो­द्धृ­त­स्य१० विशे- ०५षा­न्त­रा­त्म­क११त्वे वि­शे­ष­स्य च स्व­सा­मा­न्या­न्नि­र्धा­रि­त१२स्य सा­मा­न्या­न्त­रा­त्म­क­त्वे ऽ­न­व­स्था स्यान् नान्य१३था । भिन्नस्य च सा­मा­न्य­स्य वि­शे­षा­द् विशेष१४स्य च सा­मा­न्या­द् इ­त­र­नि­र­पे­क्ष­त्वे प्र­ति­ज्ञा­हा­निः प्र­स­ज्य­ते­, न पुनर् इतर१५था । इति स्या­द्वा­दि­नां स१६र्वं सुस्थम् । वै­शे­षि­का­णां तु त­दु­भ­य­प्र­का१७रा­न­भ्यु­प­ग­मा­द् उ­क्त­दो­षा­नु­ष­ङ्ग एव । तेषां हि — सर्वथा१८न­भि­सं­ब­न्धः सा­मा­न्य­स­म­वा१९ययोः । १०ताभ्या२०म् अर्थो न सं­ब­द्ध­स् तानि त्रीणि२१ ख­पु­ष्प­व­त् ॥ ६६ । स­म­नु­ष­ज्य­न्ते इति शेषः । तथा हि । सा­मा­न्य­स­म­वा­य­योः प­र­स्प­र­तः सं­ब­न्धा­सं­भ­वा­त् ताभ्या- म् अर्थो ऽपि न संबद्धः । कुतस् तयोर् अ­न­भि­सं­ब­न्ध इति चेत् संयोग२२स्य स­म­वा­य­स्य चा­न­भ्यु­प­ग२३मात्, सामा२४न्यं समवा२५यीति वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्य चा­सं­भ­वा­द् अ­न­व­स्था­प्र­स२६ङ्गाच् च । त­थै­का­र्थ­स­म­वा­य­स्य चा­न­व­का­शा­त् स­म­वा­य­स्य क्व२७चिद् अ­स­म­वा२८यात् सं­ब­न्धा­न्त२९रानिष्टेः स­र्व­था­न­भि­सं­ब­न्ध­स् तावत् सिद्ध एव । ततः प­र­स्प­र­तो ऽन- १५भि­सं­ब­न्धा­भ्यां सा­मा­न्य­स­म­वा­या­भ्या­म् अर्थो ऽपि द्र­व्य­गु­ण­क­र्म­ल­क्ष­णो न संबद्धः शक्यते वक्तुं, यतस् तत्र स­त्ता­स­म­वा­यः स्यात् । ततस् त्रीण्य् अपि नात्मानं बिभृ३०युः कु­र्म­रो­मा­दि­व­त् । प­र­स्प­र­म­सं­ब­द्धा३१नि ह्य् अ­र्थ­स­म- वा­य­सा­मा­न्या­नि न सन्त्य् एव । न चासतां क­र्तृ­त्व­म् । नापि कश्चिद् आत्मा३२ सं­भ­व­ति यस्य क­र्म­त्व­म् । न च क­र्तृ­क­र्म­त्वा­भा­वे तान्य् आत्मानं बि­भृ­यु­र् इति शक्यं वक्तुं, कर्तरि लिङो वि­धा­ना­त् कर्मणि विभ३३क्ति­नि­र्दे­शा­च् च । स्यान् म३४तं ऽ­प­र­स्प­र­म­सं­ब­द्धा३५नाम् अपि स्व­रू­प­स­त्त्व­प्र­सि­द्धे­र् ना­र्थ­स­म­वा­य­सा­मा­न्या­ना­म् अ­स­त्त्व­म् । कू­र्म­रो­मा­दी­नां २०स्व­रू­प­स­त्त्वा­भा­वा­च् च विषमो ऽयम् उ­प­न्या­सः­ऽ इति तद् अ­यु­क्तं­, द्र­व्य­गु­ण­क­र्म­णां स्व­रू­प­स­त्त्वो­प­ग­मे स­त्ता­स­म­वा­य­स्य वै­य­र्थ्या­त् सामान्या३६दि­व­त्­, सा३७मा­न्या­दी­नां वा स­त्ता­सं­ब­न्ध­प्र­स­ङ्गा­द् द्र­व्या­दि­व­त्­, तेषां३८ स्व­रू­प­स­त्त्वा­नु­प­ग­मे कू­र्म­रो­मा­दि­भ्यो वि­शे­षा­भा­वा­त् सम ए­वो­प­न्या­स इति नि­रू­प­णा­त् । कथं चा­र्था­न्त­र­भू­ता­यां सत्तायां स्या­द्वा­दि­ना­म् ।  सा­मा­न्य­स्य सा­मा­न्य­वि­शे­षा­त्म­क­त्वं­, वि­शे­ष­स्य च सा­मा­न्य­वि­शे­षा­त्म­क­त्व­म् इति ।  न चेति संबन्धः ।  सा­मा­न्य­वि­शे­ष­योः ।  सा­मा­न्य­म् एव वि­शे­षो­, विशेष एव सा­मा­न्य­म् इति ।  (­द्र­व्या­र्थि­क­न­य­वि­व­क्ष­या २५इत्य् अर्थः) । (तयोः सा­मा­न्य­वि­शे­ष­यो­र् अ­भे­द­रू­पे­णे­ष्टे­र् इत्य् अर्थः) ।  घ­ट­त्वा­देः ।  घटादेः । १० पृ­थ­क्कृ­त­स्य । ११ अ­ङ्गी­क्रि­य­मा­णे । १२ पृ­थ­क्कृ­त­स्य । १३ अ­न्य­था­, अ­न्यो­न्या­त्म­क­त्व­प्र­का­रे­ण स्वीकारे । १४ भिन्नस्य । १५ इतरा- पे­क्ष­त्वे­न स्वीकारे सतीत्य् अर्थः । १६ पूर्वोक्तं स्याद् भिन्नं स्याद् अभिन्नं च सा­मा­न्य­वि­शे­षा­दि । १७ सा­मा­न्य­वि­शे­ष­योः प­र­स्प­र­सा­पे­क्ष­त्व­प्र­का­र­स्य । १८ सं­यो­गा­दि­प्र­का­रे­ण । १९ यतः संयोगो द्र­व्य­यो­र् एव । २० तत एव सा­मा­न्य­स­म­वा­या­भ्या­म् । २१ सामान्यं स­म­वा­यो ऽर्थश् च । २२ सं­यो­ग­स् तु द्र­व्य­यो­र् एवेति यौ­ग­म­तं यतः, अ­यु­त­सि­द्धा­नां गु­ण­गु­ण्या­दी­ना­म् आ­धा­रा­धे­य­भू­ता­नां ३०यः संबन्धः स स­म­वा­य इति च वै­शे­षि­क­म­तं यतः । २३(­यौ­गैः­) । २४ वि­शे­ष्य­म् । २५ वि­शे­ष­ण­म् । २६ सामान्यं स­म­वा­यी­ति स्वतः परतो वा ? न तावद् आद्यः । परतो ऽ­न­व­स्था­ना­द् इत्य् एवम् । २७ पदार्थे । २८ अ­सं­ब­द्ध­त्वा­त् । २९ क­थं­चि­त् ता­दा­त्म्य­ल­क्ष­ण­स्य सं­ब­न्धा­न्त­र­स्या­नि­ष्ट­त्वं यतो यौ­गा­ना­म् । ३० असतः किंचित् स्व­रू­प­सं­भ­वा­त् । ३१ हे­तु­ग­र्भि­त­वि­शे­ष­म् । ३२ आत्मा, स्व­रू­प­म् । ३३ आ­त्मा­न­म् इति द्वि­ती­या­वि­भ­क्ति­नि­र्दे­शा­त् । ३४ यौगस्य । ३५ द्र­व्या­दी­ना­म् । ३६ सा­मा­न्या­दी­नां स्व­रू­प­स­त्त्वो­प­ग­मे स­त्ता­स­म­वा­य­स्य यथा वै­य­र्थ्य­म् । ३७ अ­न्य­थे­ति शेषः । ३५सा­मा­न्या­दी­नां स­त्ता­स­म­वा­य­स्य वैयर्थ्यं नो चेत् तर्हीत्य् अर्थः । ३८ सा­मा­न्या­दी­ना­म् । २२२स­म­वा­य­व­त्स­र्व­था­न­भि­सं­ब­द्धा­यां द्र­व्य­गु­ण­क­र्म­णां सत्त्वं न पुनः कू­र्म­रो­मा­दी­ना­म् ? इति चिन्त्यम् । कथं च स­त्ता­सा­मा­न्यं सर्वथा स­म­वा­य­सं­ब­द्धं द्र­व्या­दि­षु स­म­वा­यि न पुनः स­म­वा­य­स् तत्र स­म­वा­यी समवा- या­न्त­रे­णा­सं­ब­द्ध इति बु­द्ध्या­म­हे ? स­म­वा­य­सं­ब­द्ध­त्वा­भा­वा­वि­शे­षा­त्­, सतापि हि स­म­वा­ये­न सा­मा­न्य­स्या- सं­ब­द्ध­त्वं स­म­वा­या­न्त­रे­ण पुनर् असता स­म­वा­यस्येति तत्स­द­स­त्त्वा­भ्या­म् अ­सं­ब­द्ध­त्व­स्य वि­शे­ष­यि­तु­म् अशक्तेः । न ०५च कश्चित् संबन्धः स्व­सं­ब­न्धि­भ्या­म् अ­सं­ब­द्ध एव तौ घ­ट­यि­तु­म् अलं, सं­यो­ग­स्या­पि स्व­सं­यो­गि­भ्या­म् अ­सं­ब­द्ध­स्यै­व तयोर् घ­ट­क­त्व­प्र­स­ङ­गा­त् । न चैवम् इष्यते सिद्धान्त­वि­रो­धा­त् । ततो न का­र्य­का­र­ण­यो­र् गु­ण­गु­णि­नोः सामान्य- त­द्व­तो­र् वा­न्य­तै­का­न्ते तद्भावो युक्तो ऽ­का­र्य­का­र­णा­दि­व­त्­, स­म­वा­या­द् अ­र्था­न्त­र­भा­व­नि­य­मा­च् च । त­द्व­त्स­म­वा­यो ऽपि न तेषां प­र­स्प­रं घ­ट­न­का­री स­र्व­था­न­भि­सं­ब­द्ध­त्वात् ता­दृ­ग­र्था­न्तरवत् । ततश् चासन् स­म­वा­यो ऽ­न­र्थ­क्रि­या­का- रित्वात् कू­र्म­रो­मा­दि­व­त् । सामान्यं चासत् तत एव तद्वत् । न हि तदर्थैर् अ­सं­ब­द्धं स्व­वि­ष­य­ज्ञा­नो­त्पा­द- १०न­ल­क्ष­णा­म् अप्य् अ­र्थ­क्रि­यां कर्तुं प्र­भ­व­ति यतो ऽसिद्धो हेतुः१० स्यात् । तथा न सन्ति द्र­व्या­दी­नि स­त्ता­स­म­वा­य र­हि­त­त्वा­त्त­द्व­त् । सा­मा­न्या­दि­भि­र् व्यभि११चार इति चेन् न, तेषा१२म् अपि प­र­मा­र्थ­तः स­त्त्वा­न­भ्यु­प­ग­मा१३त् । न चोपच- रि­त­स­द्भि­र् व्य­भि­चा­र­चो­द­नो­प­प­त्ति­म­ती­, प­र­मा­र्थ­स­त्त्वा­भा­व­सा­ध­न­स्या­ति­प्र१४सङ्गात् । इति न का­र्य­का­र­णा­दी- नाम् अ­न्य­तै­का­न्तः श्रे­या­न्­, प्र­मा­णा­भा­वा­द् अ­न­न्य­तै­का­न्त­व­त् । अप१५रः प्राह, मा भूत् का­र्य­का­र­णा­दी­ना­म् अ­न्य­तै­का­न्तः प­र­मा­णू­नां तु नि­त्य­त्वा­त् स­र्वा­स्व­व­स्था­स्व­न्य­त्वा­भा- १५वाद् अ­न­न्य­तै­का­न्त इति तं प्रति सं­प्र­त्य­भि­धी­य­ते । अन१६न्य­तै­का­न्ते­णू­नां संघा१७ते ऽपि वि­भा­ग­व­त् । अ­सं­ह­त१८त्वं स्याद् भूतच१९तुष्कं भ्रान्तिर् एव सा । ६७ । यथैव हि विभागे सति प­र­मा­ण­वो ऽ­सं­ह­ता­त्मा­न­स् तथा सं­घा­त­का­ले ऽपि स्युः, स­र्व­था­न्य­त्वा२०भावाद् अन्य२१त्वे तेषाम् अ­नि­त्य­त्व­प्र­स­ङ्गा­त् । संघा२२तकाले का­र्य­स्यो­त्प­त्ते­स् त­द­स­म­वा­यि­का­र­ण­स्व­सं­यो­ग­स्व­भा२३वं सं­ह­त­त्वं भवत्य् एवेति २०चेन् न, तेषाम् अतिश२४यानुत्प२५त्तौ सं­यो­ग­स्यै­वा­सं­भ­वा­त् पृ२६थि­व्या­दि­भू­त­च­तु­ष्क­स्या­व­य­वि­ल­क्ष­ण­स्य भ्रा­न्त­त्व­प्र­स­ङ्गा­त् । २७र्मणो ऽतिश२८यस्य प्रसूतेः संयोगः प­र­मा­णू­ना­म् इति चेन् न, क­थं­चि­द् अन्यत्वा२९भावे त३०द­यो­गा­त् । क्ष­णि­क­त्वा­त् पर- द्र­व्या­दि­षु ।  स­त्ता­सा­मा­न्यं सता स­म­वा­ये­ना­सं­ब­द्धं स­म­वा­यः पुनर् असता स­म­वा­या­न्त­रे­णा­सं­ब­द्ध इति विशेषो भविष्य- तीत्य् उक्ते आहुर् जैनाः ।  अ­सं­ब­द्ध­त्व­म् इत्य् अन्वयः ।  तयोः सा­मा­न्य­स­म­वा­य­योः । वि­व­क्षि­त­स­म­वा­य­स­त्ता­यां सत्त्वं स­म­वा­ये च स­म­वा­या­न्त­र­स्या­स­त्त्वं­, ताभ्याम् इत्य् अर्थः ।  सं­यो­ग­स्य गु­ण­त्वा­त् सं­यो­गि­न­श् च गु­णि­त्वा­द् गु­ण­गु­णि­नोः सं­यो­ग­सं­यो­गि­नोः २५स­म­वा­य इति वै­शे­षि­क­सि­द्धा­न्तः । न तु सं­यो­ग­स्य स्व­सं­यो­गि­भ्या­म् अ­सं­ब­द्ध­त्व­म् इति शेषः ।  का­र्य­का­र­णा­दि­भा­वः । का­र्य­का­र­णा­दी­ना­म् ।  का­ला­दि­व­त् ।  तत्, सा­मा­न्य­म् । १० अ­न­र्थ­क्रि­या­का­रि­त्वा­द् इति । ११ सा­मा­न्या­दि­षु स­त्ता­स­म­वा­य­र­हि­त­त्वे ऽपि स­त्त्व­स­द्भा­वा­द् व्य­भि­चा­रः । १२ सा­मा­न्य­स­म­वा­य­वि­शे­षा­णा­म् । १३ यौ­ग­म­ते । १४ म­श­को­प­रि­त- न­धू­मे­न स­त्य­धू­म­स्य व्य­भि­चा­र­प्र­स­ङ्गा­त् । १५ सौगतः । प­र­मा­णू­नां सर्वासु सं­यु­क्त­वि­यु­क्ता­व­स्था­सु ए­क­स्व­रू­प­तै­का­न्त इत्य् अ­भि­प्रा­यः । १६ स्व­स्व­रू­पं विहाय स्क­न्ध­रू­प­वि­का­रा­द्य­भ­ज­ने । ए­क­स्व­रू­प­त्वै­का­न्ते । १७ स्क­न्ध­रू­प­त्वे ऽपि । ३०१८ प­र­स्प­रा­सं­ब­द्ध­त्व­म् । १९ सौ­ग­त­प्र­ति­पा­दि­त­म् । २० स्व­रू­पा­न्त­र­प­रि­ण­म­ना­भा­वा­त् । २१ स्व­रू­पा­न्त­र­त्वे ऽ­ङ्गी­क्रि­य­मा­णे । २२ अत्र बौद्धः क­थ­यि­ष्य­ति­, भवतु प­र­मा­णू­ना­म् अ­नि­त्य­त्व­म् । त­त्रो­च्य­ते­, अ­नि­त्य­त्वं त्व् अस्तु परन्तु प­रि­णा­मि­त्वं न स्यात्, यतः स्व­रू­पा­न्त­र­त्वे एव प­र­प­रि­णा­मा­त्म­भ­व­नं स्यात् । २३ स्वेषां प­र­मा­णू­नां संयोगः । अ­स­म­वा­यि­का­र­णं चासौ स्व­सं­यो­ग­श् च । स एव स्वभावो यस्य सं­ह­त­त्व­स्ये­ति बसः । २४ प­रि­ण­म­न­रू­पो ऽ­ति­श­यः । २५ अ­ङ्गी­क्रि­य­मा­णा­या­म् । २६ सं­यो­गा­सं­भ­वे च । २७ च­ल­ना­त्म­रू­प­क्रि­या­या उ­त्क्षे­प­णा­देः । २८ क्रि­या­रू­प­स्य प­रि­णा­म­स्य । २९ च­ल­ना­च­ल­ना­दि- ३५रू­प­त­या भे­दा­भा­वे । ३० तस्य, सं­यो­ग­स्य । २२३मा­णू­ना­म् अदोष इति चेत् तथापि का­र्य­का­र­णा­दे­र् अ­भे­दै­का­न्ते धा­र­ण­क­र्ष­णा­द­यः प­र­मा­णू­नां संघाते ऽपि मा भूवन् विभागवत् । वि­भ­क्ते­भ्यः प­र­मा­णु­भ्यः सं­ह­त­प­र­मा­णू­नां वि­शे­ष­स्यो­त्प­त्ते­र् धा­र­णा­क­र्ष­णा­द­यः सं­ग­च्छ­न्ते ए­वा­धो­मु­ख­सो­द­क­क­म­ण्ड­लुव­द्वं­श­र­ज्ज्वा­दि­व­च् चेति चेत् स तर्हि तेषांनाहितो ऽपि विशेषो वि­भा­गै­कान्तं निरा- करोति, तन्निराकरणे प­र­मा­णु­त्व­वि­रो­धाद् ए­क­त्व­प­रि­णा­मा१०त्म­क­स्क­न्ध­स्यो­त्प­त्तेः । प्र­वि­भ­क्त­प­र­मा­णु­भ्यः सं­ह­त­प­र- ०५मा११णूनाम् अ­वि­शि­ष्ट­त्व­ल­क्ष­णा­न­न्य­त्वा­सं­भ१२वात् सं­ह­ता­नां धा­र­णा­क­र्ष­णा­दि­सा­म­र्थ्यं विशेषो न पुनर् अ­प­र­मा१३णुत्वं, ये­ना­वि­शे­षः का­र्य­का­र­ण­प­र­मा­णू­नां न भवेद् इति चेन् न, सर्वथा त१४द­वि­शे­षे त१५त्सा­म­र्थ्य­स्यै­वा­यो­गा­त् प्र१६विभक्त- प­र­मा­णू­ना­म् अपि त­त्प्र­स­ङ्गा­त् । प्र­वि­भ­क्त­त्वा­द् एव न तेषां त­त्सा­म­र्थ्य­म् इति चेत्, तत एवान्य१७त्रापि तन् नेष्यते, के­न­चि­द् अपि वि­शे­षा­न्त­रे­ण त­द्वि­भ­क्त­त्वा­नि­रा­क­र१८णात् । पृ­थि­व्या­दि­भू­त­च­तु­ष्ट­य­स्थि­ति­र् एवं१९ वि­भ्र­म­मा­त्रं प्राप्नोति, सर्वदा प­र­मा­णु२०त्वा­वि­शे­षा­त् । इष्टत्वा२१द् अदोष२२ इति चेन् न प्रत्यक्षा२३दि­वि­रो­धा­त् । प्रत्यक्षं हि १०ब­हि­र्व­र्ण­सं­स्था­ना­द्या­त्म­कं स्थ­वी­यां­स२४म् आ­का­र­म­न्त­श् च ह­र्षा­द्य­ने­क­वि­व­र्ता­त्म­क­म् आत्मानं सा­क्षा­त्कु­र्व­द्भ्रा­न्तं चेत् किम् अ- न्यद् अभ्रान्तं यत् प्र­त्य­क्ष­ल­क्ष­णं बि­भृ­या­त् ? प्र२५त्य­क्षा­भा­वे च कुतो ऽ­नु­मा­नं न वि­रु­ध्य­ते ? न च प्र­त्य­क्षा­दि­वि­रो­धे स्व­सं­वे­द­न­मा­त्र­म् अपि सि­ध्ये­त्­, सर्वदा सं­वि­त्प­र­मा­णु­मा­त्र­स्या­सं­वे­द­ना­त् । न च का२६र्यस्य भ्रान्तौ प­र­मा­णु­सि- द्धिस् तत्त्व२७तः स्याद् इत्य् उच्यते । का­र्य­भ्रा­न्ते­र् अ­णु­भ्रा­न्तिः का२८र्यलिङ्गं हि कारण२९म् । १५u३०भ­या­भा­व­त­स् तत्स्थं गु­ण­जा­ती­त­र­च् च न । ६८ । प्र­त्य­क्ष­तः प­र­मा­णू­नां प्र­सि­द्धे­र् ना­णु­भ्रा­न्ति­र् इति चेन् न, तेषाम् अ­प्र­त्य­क्ष­त्वा­त् । तथा हि । च­क्षु­रा­दि­बु­द्धौ स्थू­लै­का­का­रः प्र­ति­भा­स­मा­नः प­र­मा­णु­भे­दै­का­न्त­वा­दं प्र­ति­ह­न्ति तद्विप३१री­ता­नु­प­ल­ब्धि­र् वा । त३२त्रै- त­त्स्या­द्भ्रा­न्तै­क­त्वा­दि­प्र­ति­प­त्ति­र् इति त३३न् न, प­र­मा­णू­नां च­क्षु­रा­दि­बु­द्धौ स्व­भा­व­म् अ­न­र्प­य­तां का­र्य­लि­ङ्गा­भा३४- वात् तत्स्व३५भा­वा­भ्यु­प­ग­मा­नु­प­प३६त्तेः, प्रविर३७ल­व­कु­ल­ति­ल­का­दी­नां जा­तु­चि­त्प्र­त्य­क्ष­तो ऽ­प्र­ति­प­त्ता३८व­ने­का­का३९र­प्र­ति­भा- २०सस्य च भ्रान्तत्वे त­त्स्व­भा­वा­भ्यु­प­ग­मा­नु­प४०प­त्ति­व­त् । का४१र्यलिङ्गं हि कारणं प­र­मा­णु­रू­प­म् । तत् कथं कार्यस्य भ्रान्तौ पूर्वोक्तः ।  विभागे इव ।  स्क­न्ध­रू­पा­णा­म् ।  ऊ­र्ध्व­मु­ख­क­म­ण्ड­लु­ना समत्वे ऽपि । अ­धो­मु­ख­क­म­ण्ड­लु­म­ध्ये धारणं वं­श­र­ज्जौ त्वा­क­र्ष­णं य­था­सं­ख्य­म् उ­दा­हृ­तं ज्ञेयम् ।  सं­ह­त­प­र­मा­णू­ना­म् ।  जनितः ।  भे­दै­का­न्त­प­क्ष­म् ।  अणूनां विभागै- का­न्त­नि­रा­क­र­णे सति ।  किं तु स्कन्ध एव स्यात् । १० अ­ने­क­प­र­मा­णू­ना­म् । ११ प्र­वि­भ­क्ता­णू­ना­म् एकत्वं भिन्नं सं­ह­ता­णू­नां स्क­न्ध­रू­पा­णां तु भिन्नम् ए­क­त्व­म् इति भावः सौ­ग­त­व­च­न­स्या­स्य । १२ प­र­मा­णू­नां सं­ह­ता­नां प्र­वि­भ­क्ता­नां च २५ना­वि­शि­ष्ट­त्व­ल­क्ष­ण­म् एकत्वं किन्तु वि­शि­ष्ट­त्व­ल­क्ष­ण­म् ए­वै­क­त्व(­ए­क­त्वं द्विधा)म् इति भावः । १३ प­र­मा­णु­त्वं तथापि (­सं­ह­त- त्वे ऽपि) न न­श्य­ती­त्य् अर्थः । १४ तेषां, का­र्य­का­र­ण­प­र­मा­णू­ना­म् । १५ धा­र­णा­क­र्ष­णा­देः । १६ अ­न्य­थे­ति शेषः । १७ सं­ह­ते­षु । १८(­सं­ह­ते­षु सत्स्व् अपि) । १९ सं­ह­त­प­र­मा­णू­नां सर्वथा प्र­वि­भ­क्त­त्व­स­म­र्थ­न­प्र­का­रे­ण । २० सं­ह­त­वि­भ­क्ते­षु । २१ अस्माकं सौ­ग­ता­ना­म् । २२ भू­त­च­तु­ष्ट­य­स्य वि­भ्र­म­मा­त्र­त्व­ल­क्ष­णः । २३ सं­ह­ता­नां स्क­न्ध­रू­पा­णां वि­भ­क्ता­नां चाणूनां स­मा­न­त्व­क­थ­नं प्र­त्य­क्षे­ण वि­रु­ध्य­ते यतः । २४ स्थू­ल­त­र­म् । २५ प्रत्यक्षं भ्रा­न्ति­ग्रा­ह­कं मास्तु । अ­नु­मा­नं भ­वि­ष्य­ती- ३०त्य् आ­श­ङ्का­या­म् आह । २६ स्क­न्ध­रू­प­स्य । २७ प­र­मा­र्थ­तः । २८ कार्यं स्क­न्ध­रू­प­म् एव लिङ्गं यस्य त­त्का­र­ण­द्र­व्य­म् । २९ यत इति शेषः । ३० इति सति किं भ­व­ती­त्य् उक्ते आह । का­र्य­का­र­ण­प­र­मा­ण्व­भा­व­तः । ३१ तस्मात् स्थू­लै­का­का­रा­द् वि­प­री­तः प­र­मा­णु­रू­प­स् त­दा­का­र­स्य । ३२ सौ­ग­त­प­क्ष­म् आश्रित्य वै­शे­षि­क आ­ह­–­त­त्र­, नि­त्यै­का­न्त­नि­रा­क­र­णे स्या­द्वा­दा­ङ्गी­कृ­ते ए­त­त्फ­लं स्यात् । किम् ? इत्य् आ­ह­–­प­र­मा­णू­ना­म् ए­क­त्वा­दि­प्र­ति­प­त्ति­र् भ्रान्ता स्या­द्वा­दि­नां स्याद् इति । ३३ इति चेत् तन् नेति जैन आह । ३४ का­र्य­लि­ङ्ग­स्य भ्रा­न्त­त्वा­त् । ३५ त­त्स्व­भा­व­स्य­, प­र­मा­णु­त्व­स्य । ३६ सौ­ग­त­वै­शे­षि­क­योः स­मा­न­त­यै­वै­त­द्दू­ष­ण­म् । ३५३७ भि­न्न­भि­न्ना­ना­म् । ३८ सत्याम् । ३९ नि­बि­डा­का­र­प्र­ति­भा­स­स्य । ४० यथा सर्वथा वृ­क्षा­द­र्शि­नो ऽ­नु­प­प­त्तिः । ४१ कार्य- लि­ङ्गा­भा­वा­त् त­त्स्व­भा­वा­भ्यु­प­ग­मा­नु­प­प­त्ते­र् इत्य् ए­त­द्भा­व­य­न्न् आह । २२४भ्रान्तं न भवेत् ? पर­मा­णू­नां कार्यस्य चा­न­भ्यु­प­ग­मे त­द्द्व­या­भा­वा­त् त­द्वृ­त्त­यो जा­ति­गु­ण­क्रि­या­द­यो न स्युर् व्यो­म­कु­सु­म­सौ­र­भ­व­त् । तद् धि गु­ण­जा­ति­रू­पा­दि­स­त्ता­दि­स्व­भा­व­म् इ­त­र­च् च क्रि­या­वि­शे­षस­म­वा­या­ख्यं परमा- णुवृत्ति वा स्यात् का­र्य­द्र­व्य­वृ­त्ति वा, न च तदुभया­सं­भ­वे ऽ­भ्यु­प­ग­न्तुं युक्तं, गग­न­कु­सु­म­स्या­भा­वे ऽपि तद्वृत्ति- सौ­र­भा­भ्यु­प­ग­म­प्र­स­ङ्गा­त् । ततस् तदभ्यु­प­ग­च्छ­ता का­र्य­द्र­व्य­म् अ­भ्रा­न्त­म् अ­भ्यु­प­ग­न्त­व्य­म् । तच् च प­र­मा­णू­नां ०५प­र­मा­णु­रू­प­ता­प­रि­त्या­गे­ना­व­य­वि­रू­प­तो­पा­दा­ने सति सं­भा­व्य­ते नान्यथा । तन् न तेषाम् अ­न­न्य­तै­का­न्तः­, का­र्यो­त्प­त्तौ कथंचिद् अ­न्य­त्वो­प­प­त्तेः । ततः सौ­ग­त­व­न् न वै­शे­षि­का­णां स्व१०म­त­सि­द्धिः । साङ्ख्यानां च का­र्य­का­र­ण­योः­ — एकत्वे ऽ­न्य­त­रा­भा­वः शेषा११भावो ऽ­वि­ना­भु१२वः । द्वि१३त्व­सं­ख्या­वि­रो­ध­श् च सं­वृ­त्ति­श् चेन् मृषैव सा१४ ॥ ६९ ॥ १०कार्यस्य हि म­ह­दा­देः का­र­ण­स्य च प्र­धा­न­स्य प­र­स्प­र­म् एकत्वं ता­दा­त्म्य­म् । तस्मिन्न् अ­भ्यु­प­ग­म्य­मा­ने ऽ­न्य­त­र- स्याभावः स्या१५त् । ततः शेषस्या१६प्य् अ­वि­ना­भु१७वो ऽभावः । इति स­र्वा­भा­वः प्र­स­ज्य­ते । यदि पुनः कार्यस्य१८ का१९रणे ऽ­नु­प्र­वे­शा­त् पृथ२०गभावे ऽपि का­र­ण­म् एकम् आस्ते एव नित्य२१त्वाद् इति मतं तदा द्वि­त्व­सं­ख्या२२विरोधो ऽपि, सर्वथै- २३त्वे त­द­सं­भ­वा­त् का­र्य­का­र­ण­भा­वा­दि­व२४त् । सं­वृ­ति­र् एव द्वि­त्व­सं­ख्या तत्रेति चेत् तर्हि मृषैव सा तद्वद् एव प्रसक्ता । तथा२५ च कुतः प्र­धा­न­स्या­धि­ग­तिः ? न तावत् प्र­त्य­क्षा­त्­, तस्य त­द­वि­ष­य­त्वा­त् । नाप्य् अ­नु­मा­ना­त्­, १५अ­भ्रा­न्त­स्य लि­ङ्ग­स्या­भा­वा­त् । न चा­ग­मा­त्­, श­ब्द­स्या­पि भ्रा­न्त­त्वो­प­ग­मा­त् । न च भ्रान्ताल् लिङ्गा२६देर् अभ्रा- न्त­सा­ध्य­सि­द्धि­र् अ­ति­प्र­स­ङ्गा२७त् । ए२८वं पु­रु­ष­चै­त­न्य­योर् आ­श्र­या­श्र­यि­णो­र् एकत्वे त­द­न्य­त­रा­भा­वः । पुरुषे चैतन्या- नु­प्र­वे­शे पु­रु­ष­मा­त्र­स्य­, तस्य वा चै­त­न्या­नु­प्र­वे­शे चै­त­न्य­मा­त्र­स्य प्रसक्तेः सिद्धस् तावत् त­द­न्य­त­र­स्या­भा­वः परेषा२९म् । ततः शेषा३०भावस् तत्स्व३१भा­वा­वि­ना­भा­वि­त्वा­द् ब­न्ध्या­सु­त­रू­प३२सं­स्था­न­व­त् । यथैव हि बन्ध्या- सु­त­रू­प­स्या­भा­वे न तस्य संस्थानं सं­स्था­नि­स्व­भा­वा­वि­ना­भा­वि­त्वा३३त् । तथा पु­रु­ष­स्या­श्र­य­स्या­भा­वे चै­त­न्य­स्या- २०श्रयिणो ऽप्य् अ­भा­व­स् त­द­भा­वे पु­रु­ष­स्या­प्य् अ­भा­वः­, त३४त्स्व­भा­वा­वि­ना­भा­वा­त् । तथा स३५ति द्वि­त्व­सं­ख्या­पि न स्यात्, पु­रु­ष­चै­त­न्य­यो­र् एकत्व३६म् इति । तत्र३७ सं­वृ­ति­क­ल्प­ना शून्यत्वं ना­ति­व­र्त­ते­, प­र­मा­र्थ­वि­प­र्य­या- द् व्य­ली­क­व­च­ना­र्थ­व­त्, प­र­मा­र्थ­तः सं­ख्या­पा­ये सं­ख्ये­या­व्य­व­स्था­ना­त् स­क­ल­ध३८र्म­शू­न्य­स्य क­स्य­चि­द् वस्तुनो ऽ­सं­भ­वा­त् । तन् न का­र्य­का­र­णा­दी­ना­म् अ­न­न्य­तै­का३९न्तः सं­भ­व­त्य् अ­न्य­तै­का४०न्तवत् । तर्ह्य् उ­भ­या­भा­वो ऽस्तु इत्य् आ­श­ङ्का­या­म् आह ।  ए­त­द्भा­ष्य­म् एव स्प­ष्ट­य­ति ।  क्रिया च वि­शे­ष­श् च स­म­वा­य­श् चेति द्वन्द्वः । २५ का­र्य­का­र­णो­भ­य­स्य ।  अ­न्य­थे­ति शेषः ।  गु­ण­जा­ती­त­र­त् प­र­मा­णु­का­र्य­द्र­व्य­ल­क्ष­ण­द्व­य­वृ­त्ति न भवेद् यतः ।  तत्, गु­णा­जा­त्या­दि ।  प­र­मा­णू­ना­म् ।  स्क­न्ध­रू­पा­पे­क्ष­या । १० क­थं­चि­द् अ­न्य­त्वो­प­प­त्तेः । ११ ततश् चेति शेषः । १२ अ­वि­ना­भा­व­नि­य­मा­त् । १३ इदं कार्यम् इदं का­र­ण­म् इति । १४ संवृतिः । १५ उभयोः स­र्व­थै­क­त्वा­त् । १६ का­र­ण­स्य । १७ का­र्ये­णा­वि­ना­भु­वः का­र­ण­स्या­भा­वः­, का­र­ण­स्य का­र्या­पे­क्ष­त्वा­त् सर्वथा का­र्या­भा­वे का­र­ण­त्वा­सं­भ­वा­त् । १८ म­ह­दा­देः । १९ प्रधाने । २० उ­त्त­र­सृ­ष्टि­क्र­मा­पे­क्ष­या भे­दा­भा­वे ऽपि । २१ का­र­ण­स्य । २२ वि­रो­धो­, अभावः । २३ का­र्य­का­र­ण­योः । ३०२४ का­र्य­का­र­णा­दे­र् यथा स­र्व­थै­क­स्मि­न् वस्तुन्य् अ­सं­भ­वः । २५ द्वि­त्व­सं­ख्या­या मृषात्वे । २६ आ­दि­श­ब्दे­न श­ब्द­प्र­त्य­क्ष­यो­र् ग्र­ह­ण­म् । २७ गो­पा­ल­घ­टि­का­धू­मा­द् अ­ग्नि­प्र­ति­प­त्ति­प्र­स­ङ्गा­त् । २८ का­र्य­का­र­ण­प्र­का­रे­ण । २९ सां­ख्या­ना­म् । ३० शेषः, पुरुषः । ३१(­त­त्स्व­भा­व­स्य चै­त­न्य­स्व­भा­व­स्य­) । ३२ रूपं, श­री­र­म् । ३३ सं­स्था­न­स्य । ३४ तयोः पु­रु­ष­चै­त­न्य­योः प­र­स्प­र­म् । ३५ उभयोः प­र­स्प­रं स­र्व­था­नु­प्र­वे­शे सति । ३६ इति, हेतोः । ३७ द्वि­त्व­सं­ख्या­या­म् । ३८ धर्माः सं­ख्ये­य­त्वा­द­यः । ३९ सां­ख्या­भि­म­तः । ४० यौ­गा­भि­म­तो ऽ­न्य­तै­का­न्तो यथा न सं­भ­व­ति । २२५वि­रो­धा­न् नो­भ­यै­कात्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षा­म् । अ­वा­च्य­तै­का­न्ते ऽप्य् उक्तिर् ना­वा­च्य­म् इति युज्यते ॥ ७० ॥ अ­व­य­वे­त­रा­दीनां व्य­ति­रे­का­व्य­ति­रे­कै­का­न्तौ न वै यौ­ग­प­द्ये­न सं­भ­वि­नौ वि­रो­धा­त् । त­था­न­भि­ला- प्य­तै­का­न्ते स्व­व­च­न­वि­रो­ध­स् तद­भि­ला­प्य­त्वा­त् । अ­न­भि­ला­प्य­तै­का­न्त­स्या­प्य् अ­न­भि­ला­प्य­त्वे कुतः प­र­प्र­ति­पा- ०५दनम् ? त­द्व­च­ना­च् चेत् कथम् अ­न­भि­ला­प्य­तै­का­न्तः ? प­र­मा­र्थ­तो न कश्चिद् व­च­ना­त् प्र­ति­पा­द्यते इति चेत् स्वयम् अवाच्य- ता­प्र­ति­प­त्तिः कथम् ? वस्तुनि वा­च्य­ता­नु­प­ल­ब्धे­श् चेत् सा यदि दृ­श्या­नु­प­ल­ब्धि­स् तदा सिद्धा क्वचिद् वाच्यता । नो चेन् नास्ति त१०द­भा­व­नि­श्च­यो ऽ­ति­प्र­स­ङ्गा­त्११ । वि­क­ल्प­प्र­ति­भा­सि­न्य् अ­न्या­पो­हे प्र­ति­प­न्ना­या एव वा­च्य­ता­याः स्वल१२क्षणे प्र­ति­षे­धा­द् अदोष इति चेन् न, व­स्तु­वा­च्य­ता­याः प्र­ति­षे­धा­यो­गा१३त्, त­द­न्या­पो­ह­मा­त्र­वा­च्य­ता­या एव प्र­ति­षे­धा­त् । न चा­न्या­पो­ह­वा­च्य­तै­व व­स्तु­वा­च्य­ता१४१५त्प्र­ति­षे­धा­वि­रो­धा­त् । नि­र­स्त­प्रा१६यश् चायम् अ­वा­च्य­तै­का­न्त १०इत्य् अलं प्र­स­ङ्गे­न । स्या­द्वा­दा­भ्यु­प­ग­मे तु न दोषः, क१७थंचित् त१८था­भा­वो­प­ल­ब्धेः । सर्वं हि वस्तु व्य­ञ्ज­न­प­र्या­या१९त्म- कतया वाच्यम् अ­र्थ­प­र्या­या­त्म­क­त्वे­ना­वा­च्य­म् इति स्या­द्वा­दि­भि­र् व्य­व­स्था­प्य­ते­, अन्य२०था प्र­मा­णा­भा­वा­त् । तद् एवम् अ­व­य­वा­व­य­व्या­दी­ना­म् अन्यत्वा२१द्येकान्तं नि­रा­कृ­त्या­धु­ना त­द­ने­का­न्तं सा­म­र्थ्य­सि­द्ध­म् अपि दु२२रा­श­ङ्का­प­नो- दार्थं दृ­ढ­त­रं नि­श्चि­ची­ष­वः सूरयः प्राहुः । १५द्र­व्य­प­र्या­य­यो­र् ऐक्यं तयोर् अ­व्य­ति­रे­क२३तः । प­रि­णा­म­वि­शे­षा­च् च श­क्ति­म­च्छ­क्ति­भा­व­तः ॥ ७१ ॥ सं­ज्ञा­सं­ख्या­वि­शे­षा२४च् च स्व२५ल­क्ष­ण­वि­शे­ष­तः । प्र­यो­ज­ना२६दि­भे­दा­च् च त­न्ना­ना­त्वं न सर्वथा ॥ ७२ ॥ गु­णि­सा­मा­न्यो­पा­दा­न­का­र­णा­नां द्र­व्य­श­ब्दा­द् ग्र­ह­ण­म् । गु­ण­व्य­क्ति­का­र्य­द्र­व्या­णां प­र्या­य­श­ब्दा­त् । तद् एवं २०द्र­व्य­प­र्या­या­व् एकं वस्तु, प्र­ति­भा­स­भे­दे ऽप्य् अ­व्य­ति­रि­क्त­त्वा­त् । यत् प्र­ति­भा­स­भे­दे ऽप्य् अ­व्य­ति­रि­क्तं तद् एकं, यथा वे­द्य­वे­द­क२७ज्ञानं रू­पा­दि­द्र­व्यं वा मे­च­क­ज्ञा­नं वा । तता च द्र­व्य­प­र्या­यौ न व्य­ति­रि­च्ये­ते । तस्माद् एकं वस्त्व् इति म­न्त­व्य­म् । प­र्या­या­द् अ­वा­स्त­वा­द् व्य­ति­रि­क्त­म् एव द्रव्यं वा­स्त­व­म् एकेषा२८म् । द्रव्याद् अ­वा­स्त­वा­द् व्य­ति­रि­क्त एव पर्यायो वास्तवः प­रे­षा­म्२९ । ततो ऽसिद्धो ३०हेतुर् इति न म­न्त­व्यं­, ३१द­न्य­त­रा­पा­ये ऽर्थस्या३२नु­प­प­त्तेः । तथा हि ऐ­का­त्म्यं­, ता­दा­त्म्य­म् ।  आ­दि­प­दे­न गु­ण­गु­णि­नां सा­मा­न्य­त­द्व­तां च ग्र­ह­ण­म् । इ­त­र­श­ब्दे­ना­व­य­वी गृह्यते ।  तस्य, २५अ­ने­भि­ला­प्य­रू­प­स्य सि­द्धा­न्त­स्य अ­न­भि­ला­प्य इति व­च­ने­ना­भि­ला­प्य­रू­प­त्वा­त् ।  पदार्थः सिद्धान्तो वा ।  किं तु सं­वृ­त्त्यै­व ।  स्वयं, स्वस्य सौ­ग­त­स्य ।  सा दृ­श्या­नु­प­ल­ब्धि­र् अ­दृ­श्या­नु­प­ल­ब्धि­र् वेति वि­क­ल्प­द्व­यं कृत्वा क्रमेण दू­ष­य­ति ।  यत्र देशे दृश्या ।  दृ­श्या­नु­प­ल­ब्धि­र् न किन्तु अदृश्या चेत् तर्हि ना­स्ती­त्या­दि­सं­ब­न्धः । १० तस्या, वा­च्य­ता­याः । ११ प­र­मा­ण्वा- देर् अप्य् अ­भा­व­प्र­स­ङ्गा­त् । १२ नि­र्वि­क­ल्प­क­वि­ष­ये । १३ यतो ऽ­न्या­पो­ह­वा­च्य­तै­व प्र­ति­षि­द्धा न तु स्व­ल­क्ष­ण­स्य (­व­स्तु­भू­त­स्य­) वा­च्य­ते­त्य् अर्थः । १४ अ­न्य­थे­ति शेषः । १५ तत्, तस्या अ­न्या­पो­ह­वा­च्य­ता­याः । (­अ­न्या­पो­ह­वा­च्य­ता­याः स्वयम् अ­भ्यु­प­ग­मो ३०यस् तस्य वि­रो­धा­द् इत्य् अर्थः) । १६ प­ञ्च­च­त्वा­रिं­श­त्त­म­का­रि­का­तो द्वि­न­व­त्य­धि­कै­क­श­त­त­मे पत्रे । १७ न­या­पे­क्ष­या । १८ अवाच्य- त्व­भा­वो­प­ल­ब्धेः । १९ स्थूलो व्य­ञ्ज­न­प­र्या­य इ­त्यु­क्त­त्वा­त् । २० ए­का­न्त­वा­च्य­ता­ऽ­वा­च्य­ता­रू­पे­णा । २१ आ­दि­श­ब्दे­ना­न­न्य- त्वम् उ­भ­य­म् अवाच्यं च ग्राह्यम् । २२ त­त्त्वो­प­प्ल­व­वा­दि­नः । २३ अ­श­क्य­वि­वे­च­न­त्वा­त् । २४ संज्ञा ख­ण्ड­मु­ण्डा­दिः । संख्या- द्वित्वादिः । तयोर् वि­शे­षा­त् । २५ स्वेषां द्रव्याणां प्रत्येकं ल­क्ष­ण­भे­दा­च् चेत्य् अर्थः । २६ आदिना भि­न्न­का­ल­त्वा­दि­हे­तु­ग्र­हः । २७ प्र­ति­भा­स­भे­दे ऽप्य् अ­व्य­ति­रि­क्त­त्व­म् अ­सि­द्धं­, यतः प्र­ति­भा­स­भे­दो स्ति । इति श­ङ्का­प­नो­दा­र्थ­म् इदं वि­शे­ष­ण­म् । २८ ब्र­ह्मा­द्वै­त­वा­दि­ना­म् । ३५२९ सौ­ग­ता­ना­म् । ३० प्र­ति­भा­स­भे­दे ऽप्य् अ­व्य­ति­रि­क्त­त्वा­द् इति । ३१ तयोर् द्र­व्य­प­र्या­य­यो­र् मध्ये । ३२ अ­र्थ­क्रि­या­ल­क्ष­ण­स्य । २२६न द्रव्यं के­व­ल­म् अर्थ­क्रि­या­नि­मि­त्तं क्र­म­यौ­ग­प­द्य­वि­रो­धा­त् के­व­ल­प­र्या­य­व­त् । पर्यायो वा न केवलो ऽ­र्थ­क्रि­या­हे- तुस् तत एव के­व­ल­द्र­व्य­व­त् । क्र­म­यौ­ग­प­द्य­वि­रो­ध­स् तत्रासिद्ध इति चेन् न, द्रव्यस्य प­र्या­य­स्य वा स­र्व­थै­कस्वभा- वस्य क्र­म­यौ­ग­प­द्या­द­र्श­ना­त्­, अ­ने­क­प­र्या­या­त्म­न एव द्रव्यस्य त­दु­प­ल­म्भा­त् । वा­स्त­व­त्वे ऽपि द्र­व्य­प­र्या­य­यो­र् अ- व्यतिरेको ऽ­सि­द्धः­, कु­टा­दि­द्र­व्या­द् रू­पा­दि­प­र्या­या­णां ज्ञान­प्र­ति­भा­स­भे­दा­द् घ­ट­प­टा­दि­व­द् इति चेन् न, तस्यैकत्वा- ०५वि­रो­धि­त्वा­त् । उ­प­यो­गवि­शे­षा­द् रू­पा­दि­ज्ञा­न­नि­र्भा­स­भे­दः स्व­वि­ष­यै­क­त्वं न वै नि­रा­क­रो­ति­, सामग्री- भेदे यु­ग­प­दे­का­र्थो­प­नि­ब­द्ध­वि­श­दे­त­र­ज्ञा­न१०वत् । ततो नासिद्धो हेतुः । नापि वि­शे­ष­ण११वि­रु­द्धः­, प्रतिभा- स­भे­द­स्य वि­शे­ष­ण­स्या­व्य­ति­रि­क्त­हे­तु­ना विरोधा१२सिद्धेः । स्यान् मतम्१३ ऽ­अ­व्य­ति­रि­क्त­म् ऐक्यम् ए­वो­च्य­ते । ततो ऽयं साध्या१४विशिष्टो हेतुर् अनित्यः शब्दो निरोध१५ध­र्म­क­त्वा­द् इति यथा । ततो न ग­म­क­ऽ इति तद् अ­स­त्­, कथंचि- द् अ१६प्य् अ­श­क्य­वि­वे­च­न­त्व­स्या­व्य­ति­रि­क्त­स्य हे­तु­त्वे­न प्र­यो­गा­त् । व्य­ति­रे­च­नं व्य१७तिरिक्तं वि­वे­च­न­म् इति यावत् । १०न विद्यते व्य­ति­रि­क्त­म् अन१८योर् इत्य् अ­व्य­ति­रि­क्तौ । तयोर् भावो ऽ­व्य­ति­रि­क्त­त्व­म् अ­श­क्य­वि­वे­च­न­त्व­म् । इति व्युत्पाद- नात् तयोर् ऐक्यम् एव व­स्तु­त्व­म् इति सा­ध्य­स्ये­ष्ट­त्वा­न् न साध्यम् एव हेतुर् यतो न गमकः स्या१९त् । न चै­त­द­सि­द्ध­म् अश- क्य­वि­वे­च­न­त्वं­, वि­व­क्षि­त­द्र­व्य­प­र्या­या­णां द्र­व्या­न्त­रं नेतुम् अ­श­क्य­त्व­स्य सु­प्र­ती­त­त्वा­द् वे­द्य­वे­द­का­का­र­ज्ञा­न२०वत् २१दा­का­र­यो­र् ज्ञा­ना­न्त­रं नेतुम् अ­श­क्य­त्व­स्यै­व त२२स्या­भि­म­त­त्वा­त् । त२३योर् अयुत२४सि­द्ध­त्वा­द् एव२५म् इति चेत् किम् इदम् अ­यु­त­सि- द्धत्वं नाम ? न२६ तावद् दे­शा­भे­दः प­व­ना­त­प­यो­स् त­त्प्र­स­ङ्गा­त् । नापि का­ला­भे­द­स् तत एव । स्व­भा­वा­भे­द इति १५चेन् न स२७र्वथासौ युक्तो विरोधा२८त् । क­थं­चि­च् चेत् तद् एवा२९श­क्य­वि­वे­च­न­त्व­म् । स३० ए­वा­वि­ष्व३१ग्भावः स­म­वा­य इति ३२र­म­त­सि­द्धिः­, अन्य३३था त३४स्या­घ­ट­ना­त् । पृ­थ­ग­ना­श्र­या­श्र­यि­त्वं पृ­थ­ग­ग­ति­म­त्त्वं चा­यु­त­सि­द्ध­त्व­म् इत्य् अ३५पि नाश- क्य­वि­वे­च­न­त्वा­द् अन्यत् प्र­ति­भा­ति । ततो न सा­ध्य­सा­ध­न­शू­न्य­म् उ­दा­ह­र­ण­म् अ३६पि । रू­पा­दि­द्र­व्यं वेत्य् अप्य् उ­दा­ह­र­ण­म् उप- पन्नं, प्र­ती­ति­सि­द्ध­त्वा­त्­, रूपा३७दि­द्र­व्य­योः स­म­वा­य­स्या­श­क्य­वि­वे­च­न­त्व­स्यै­वा­व्य­ति­रि­क्त­त्व­स्य सा­ध­न­स्य सद्भा- वाद् ऐक्यस्य चै­क­व­स्तु­त्व­स्य साध्यस्य निर्णीतेः । ध­र्मि­ग्रा­ह­क­प्र३८माणेन बा­ध­ना­त् का­ला­त्य­या­प­दि­ष्टो हेतुर् इत्य् अ३९पि न २०सत्यं, तेन धर्मिणोः क­थं­चि­द् भि­न्न­यो­र् एव ग्र­ह­णा­त्­, सर्वथा भि­न्न­यो­र् द्र­व्य­प­र्या­य­त्वा­सं­भ­वा­त् सह्यवि४०न्ध्यवत् । ननु द्र­व्य­प­र्या­यो­र् भिन्नयोः कथम् अभेदो वि­रो­धा­दि­प्र­स­ङ्गा­द् इति चेन् न, त४१थो­प­ल­म्भा­न् मे­च­क­ज्ञा­न­व­त् सामान्य- प­र्या­य­नि­र­पे­क्ष­म् ।  केवले द्रव्ये पर्याये वा ।  क्रमेण यु­ग­प­द्वा­ने­क­स्व­भा­व­र­हि­त­स्य ।  अभेदः ।  सहार्थे भा (­तृ­ती­या­) कार्या ।  इति यौ­गा­श­ङ्का न सम्यग् इत्य् अर्थः ।  प्र­ति­भा­स­भे­द­स्य ।  च­क्षु­रा­दि­व्या­पा­र उ­प­यो­गः ।  दूरनि- क­ट­दे­शा­दिः­, सा­म­ग्री­भे­दः । १० य­थै­त­द्वि­श­दे­त­र­ज्ञा­न­यो­र् नि­र्भा­स­भे­दः स्व­वि­ष­यै­क­त्वं न नि­रा­क­रो­ति । ११ प्र­ति­भा­स­भे­दे ऽपीति २५वि­शे­ष­ण­द­ल­म् । १२ अ­न­न्त­रो­क्त­न्या­ये­न । १३ यौगस्य । १४ सा­ध्य­स­म इत्य् अर्थः । १५ विनाशो ऽ­नि­त्य­ता नि­रो­ध­श् चेत्य् एकार्थ- वाचकाः । अ­नि­त्य­ध­र्म­क­त्वा­द् इत्य् अर्थः । १६ द्र­व्य­प­र्या­य­त­या । १७ भावार्थे ऽ­क्त­प्र­त्य­या­न्त­म् । १८ द्र­व्य­प­र्या­य­योः । १९ सा­ध्य­स­म­त्वा­भा­वो दर्शितो ऽनेन । २० वे­द्य­वे­द­का­का­र­ज्ञा­न­यो­र् ज्ञा­ना­न्त­रं नेतुम् अ­श­क्य­वि­वे­च­न­त्वं यथा । २१ वे­द्य­वे­द- का­का­र­ज्ञा­न­यो­र् ज्ञा­ना­न्त­रं नेतुम् अ­श­क्य­त्व­स्या­प­रं किंचिन् निमित्तं भ­वि­ष्य­ति­, न त्व् अ­श­क्य­वि­वे­च­न­त्व­म् इत्य् आ­श­ङ्का­या­म् आह । २२ अश- क्य­वि­वे­च­न­त्व­स्य । २३ वे­द्य­वे­द­का­का­र­योः । २४ अ­पृ­थ­क्सि­द्ध­त्वा­त् । २५ द्र­व्या­न्त­रं नेतुम् अ­श­क्य­त्व­म् इत्य् अर्थः । २६ अ­यु­त­सि­द्ध­त्वं ३०किं दे­शा­भे­दः का­ला­भे­दः स्व­भा­वा­भे­दो वेति वि­क­ल्प­त्र­यं कृत्त्वा क्रमेण दू­ष­य­न्ति । २७ असौ द्र­व्य­प­र्या­य­योः स्व­भा­वा­भे­दः किं सर्वथा क­थं­चि­द् वेति विकल्प्य क्रमेण दू­ष­य­न्ति । २८ स्व­भा­वा­भे­द­द्वि­त्व­योः । यु­क्त­त्व­वि­रो­धा­द् इति क­पु­स्त­क­पा­ठः । २९ क­थं­चि­त् स्व­भा­वा­भे­द­रू­प­म् । ३० क­थं­चि­त् स्व­भा­वा­भे­द एव । ३१ अ­पृ­थ­ग्भा­वः । ३२ परो जैनः । ३३ क­थं­चि­त्त्वा­भा­वे । ३४ स­म­वा­य­स्य । ३५ यौ­ग­व­च­न­म् । ३६ अ­पि­श­ब्दा­त्­, न केवलं हेतुः सा­ध्य­स­मो न भ­व­ती­ति ध्वन्यते । ३७ सा­ध­न­स्य सद्भावः साध्यस्य च निर्णीतिः कुत इत्य् उक्ते आह । ३८ ध­र्मि­णो­र् द्र­व्य­प­र्या­य­यो­र् भे­द­ग्रा­ह­क­प्र­मा­णे­न प्र­त्य­क्षे­ण । ३९ अ­व्य­ति­रि- ३५क्तत्वं हेतुः । ४० यथा सर्वथा भिन्नयोः स­ह्य­वि­न्ध्य­यो­र् द्र­व्य­प­र्या­य­त्वा­सं­भ­वः । ४१ भे­दा­भे­द­प्र­का­रे­ण । २२७विशेषवद् वा । न हि तत्र वि­रो­ध­वै­य­धि­क­र­ण्य­सं­श­य­व्य­ति­क­र­सं­क­रा­न­व­स्था­ऽ­प्र­ति­प­त्त्य­भा­वाः प्र­स­ज्य­न्ते­, तेषां तथा प्रती­त्या­प­सा­रि­त­त्वा­त् । न च प्रकृतयोस् तथा प्र­ती­ति­र­स­त्या स­र्व­दा­न्य­था प्र­ती­त्य­भा­वा­त् । द् एवं सति वि­रो­धा­द्यु­पा­ल­म्भ­श् च­तु­र­स्रधियां मनो म­ना­ग­पि न प्री­ण­य­ति वर्णादेर् अप्य् अ­भा­व­प्र­स­ङ्गा­त् । द्रव्यम् ए­वै­कं­, न व­र्णा­द­यो­, वि­चा­रा­स­ह­त्वा­द् वर्णाद्य् एव वा­ने­कं­, न द्रव्यं नाम, तस्य वि­चा­र्य­मा­ण­स्य स­र्व­था­नु­प­प­त्ते­र् इत्य् एक- ०५त्वा­ने­क­त्वै­कान्तौ नान्योन्यं वि­ज­ये­ते, दू­ष­ण­स­मा­धा­न­योः स­मा­न­त्वा­त्­, द्व१०योर् अपि भा­व­स्व­भा­व­प्र­ति­ब­न्धा­त्११द्र­व्यै­क­त्व­स्य भा­व­स्व­भा­व­स्यै­का­न्ति­क­स्य प्र­त्य­क्षा­दि­वि­रो­धा­त् व­र्णा­दि­प­र्या­यै­का­न्त­स्व­भा­व­स्य चा­बा­धि­त­प्र­त्य­भि­ज्ञा१२- न­नि­रा­कृ­त­त्वा­त् सिद्धं द्र­व्य­प­र्या­य­योः क­थं­चि­द् ऐक्यम् । भेदः कथं सिद्धः ? इत्य् उ­च्य­ते­, १३त् प­र­स्प­र­वि­वि­क्त­स्व­भा­व­प­रि­णा­म­सं­ज्ञा­सं­ख्या­प्र­यो­ज­ना­दि­कं तद्भि- न्न­ल­क्ष­णं­, यथा रू­पा­दि­, तथा च द्र­व्य­प­र्या­यौ, तस्माद् भि­न्न­ल­क्ष­णा­व् इत्य् अ­नु­मा­ना­त् प­र­स्प­र­वि­वि­क्त­स्व­भा­व- १०प­रि­णा­मौ हि द्र­व्य­प­र्या­यौ­, द्र­व्य­स्या­ना­द्य­न­न्तै­क­स्व­भा­व­वै­श्र१४सि­क­प­रि­णा­म१५त्वात्, प­र्या­य­स्य च सा­द्य­न्ता­ने­क­स्व- भा­व­प­रि­णा१६मत्वात् । ततो नासिद्धः प­रि­णा­म­वि­शे­षा­द् इति हेतुः१७ । एतेन श­क्ति­म­च्छ­क्ति१८भावः सिद्धः कथितः । प­र­स्प­र­वि­वि­क्त­स्व­भा­व­सं­ज्ञा­सं­ख्या१९विशेषौ च द्रव्य२०प­र्या­यौ­, द्रव्ये द्रव्यम् इति, पर्याये पर्याय इत्य् अ- न्व­र्थ­सं­ज्ञा­याः प्रसिद्धेः एकं द्रव्यम् इत्य् ए­क­त्व­सं­ख्या­याः­, पर्याया बहव इति ब­हु­त्व­सं­ख्या­या­श् चा­नु­प­च­रि­ता२१याः प्रसाध२२नात् । ततः सं­ज्ञा­सं­ख्या­वि­शे­षा­च् चेत्य् अ२३पि नासिद्धं सा­ध­न­म् । द्र­व्य­स्यै­क­त्वा­न्व२४य­ज्ञा­ना­दि­का­र्य­त्वा२५त् १५प­र्या­य­स्या­ने­क­त्व­व्या­वृ­त्ति­प्र­त्य­या­दि­का२६र्यत्वान् न तयोः प­र­स्प­र­वि­वि­क्त­स्व­भा­व­प्र­यो­ज२७नत्वम् अ­सि­द्ध­म् । द्रव्यस्य त्रि­का­ल­गो­च­र­त्वा­त् प­र्या­य­स्य व­र्त­मा­न­का­ल­त्वा­द् भि­न्न­का­ल२८त्वम् अपि न तयोर् असिद्धं भिन्नप्र२९ति­भा­स­व­त् । त३०तः प्रसिद्धा३१द् धेतोर् भि­न्न­ल­क्ष­ण­स्य तयोः सिध्यत्य् एव । इति स्व­ल­क्ष­ण­वि­शे­ष­त­स् त३२न्नानात्वं सिद्धम् । स्वम् अ­सा­धा­र­णं लक्षणं स्व­ल­क्ष­ण­म् । तस्य विशेषो ल३३क्ष्या­वि­ना­भा­वि­त्वं­, तत एव तस्य ल­क्ष­ण­त्वो­प­प­त्तेः । नन्व् असा३४सा­धा­र­णं रूपं वस्तुनो ल­क्ष­ण­म् इत्य् उ­च्य­मा­ने सर्वं भिन्नं प्र­मे­य­त्वा­द् इत्य् अ­नु­प­सं­हा३५र्यस्यापि ल­क्ष­ण­त्व­प्र­स­ङ्ग३६ २० सा­मा­न्य­म् एव विशेषः । तद्वत् ।  द्र­व्य­प­र्या­य­यो­र् मे­च­क­ज्ञा­न­व­द् वि­रो­धा­दि­दो­षा­न­व­का­श­रू­प­या । भे­दा­भे­द­रू­प­या वा । द्र­व्य­प­र्या­य­योः ।  भे­दा­भे­द­त­या ।  द्र­व्य­प­र्या­यो­र् ऐक्ये सति ।  ऽ­क­वि­र्नू­त­न­स­न्द­र्भो गमकी (­शा­स्त्र­बो­ध­कः­) कृति- भेदकः । वादी वि­ज­य­वा­ग्वृ­त्ति­र् वाग्मी स्या­ज्ज­न­र­ञ्ज­कः­ऽ इत्य् उक्ताश् चत्वारः क­वि­त्वा­द­यो अस्रा अ­व­य­वा यस्याः । सा धीर्येषां ते च­तु­र­स्र­धि­यः ।  अ­न्य­थे­ति शेषः ।  आ­दि­श­ब्दे­न यस्य व­र्णा­द­यः प­र्या­या­स् तस्य व­र्णा­दि­म­तो द्रव्यस्य ग्र­ह­ण­म् ।  ब्रह्मा- द्वै­ति­सौ­ग­त­स्वी­कृ­तौ । १० नि­र­पे­क्ष­यो­र् द्र­व्य­प­र्या­य­योः । ११ प­दा­र्थ­स्व­रू­प­सं­ब­न्धि­त्वे­नै­का­न्त­द्व­य­स्य जैनैर् नि­रा­क्रि­य­मा­ण­त्वा­त् । २५१२ यद् एव मया पूर्वं दृष्टं तद् एव स्पृश्यते इत्य् अ­ने­ना­बा­धि­तै­क­त्व­प्र­त्य­भि­ज्ञा­ने­न नि­रा­कृ­त­त्वा­त् (यतः प्र­त्य­भि­ज्ञा­ने­न पू­र्वा­प­र­स­म­य­व­र्ती पदार्थ एक एव वि­ष­यी­क्रि­य­ते । तस्यैव च नि­त्य­त्व­म् अ­ने­क­स­म­य­व­र्ति­न एव नि­त्य­त्वा­भि­म­न­ना­त्­) । १३ सं­ज्ञा­सं­ख्या­वि­शे­षा­च् चेति का­रि­का­म् अधुना व्याख्याति । द्र­व्य­प­र्या­यौ क­थं­चि­द् भि­न्न­ल­क्ष­णौ प­र­स्प­र­वि­वि­क्त­स्व­भा­व­प­रि­णा­म­सं­ज्ञा­सं­ख्या­प्र­यो­ज­ना­दि­क­त्वा­द् इति उ­प­रि­ष्टा­द् योज्यम् अत्र । १४ वै­श्र­सि­कः­, स्वा­भा­वि­कः । १५ बसः । १६ प­रि­णा­म­वि­शे­षा­द् इति हेतोर् अ­सि­द्ध­त्व­नि­रा­क­र­णे­न । १७ प­र­स्प­र­वि­वि­क्त­स्व­भा­वौ हि श­क्ति­श­क्ति­म­न्तौ द्र­व्य­प­र्या­या­व् इति साध्ये ऽयं का­रि­को­क्तो हेतुः । १८ शक्तयो ऽत्र प­र्या­याः­, ३०श­क्ति­म­त् तु द्रव्यम् । १९ बसः । २० स्त इति संबन्धः । २१ प्र­धा­न­भू­ता­या इत्य् अर्थः । २२ प्र­थ­म­प­रि­च्छे­दा­व­सा­ने । २३ का­रि­को­क्त­म् । २४ प­र्या­ये­ष्व् अ­नु­स्यू­त­त्व­म् अन्वयः । २५-२६ बसः । २७ का­रि­को­क्तं सा­ध­न­म् । २८ का­रि­का­यां प्रयोज- नादीत्य् अ­त्रा­दि­प­दे­न लभ्यम् एतत् साधनं भि­न्न­का­ल­त्व­म् इति । २९ भि­न्न­प्र­ति­भा­स­त्व­म् अपि प्र­यो­ज­ना­दि­भे­दा­द् इत्य् अ­त्रा­दि­श­ब्द­पा­ठे­न लभ्यम् । ३० प­र­स्प­र­वि­वि­क्त­स्व­भा­व­प­रि­णा­म­सं­ज्ञा­सं­ख्या­प्र­यो­ज­न­त्वा­दि­कं सिद्धं यतः । ३१ प­र­स्प­र­वि­वि­क्त­स्व­भा­व­सं­ज्ञा­सं­ख्ये­त्या- दिहेतोः । ३२ तयोः, द्र­व्य­प­र्या­यो­र् भि­न्न­त्व­म् । ३३ द्र­व्य­प­र्या­य­रू­पे­ण लक्ष्येण । ३४ हे जैन । ३५ सपक्षे ऽ­न्व­य­द्वा­रे­णो­प­सं- ३५हार्यो न भवति विपक्षे च व्य­ति­रे­क­द्वा­रे­ण न प्र­द­र्श्य­ते किन्तु पक्षे एव प्र­व­र्त­ते यः सो ऽ­नु­प­सं­हा­र्यो हेतुः । स­प­क्षा­वि­प­क्ष­र­हि­त इत्य् अर्थः । ३६ सर्वस्य प­क्षी­कृ­त­त्वे­न स­प­क्ष­वि­प­क्ष­यो­र् अ­भा­वे­ना­सा­धा­र­ण­त्व­स­द्भा­वा­ल् ल­क्ष­ण­त्वं च । एतस्य ल­क्ष्य­ग­म­क­त्व­प्र­स­ङ्गः । २२८इति चेन् न, क­र्म­त­या प्र­मि­ति­ज­न­क­त्व­स्य प्र­मे­य­त्व­स्या­नु­प­सं­हा­र्या­स्या­पि ल­क्ष­ण­त्वा­वि­रो­धा­त् सत्त्ववत् । सद्वस्तु- ल­क्ष­ण­म्­, "­उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सत्" इति व­च­ना­त् । ननु च यन् न सन् न तद् वस्तु, यथा श­श­वि­षा­ण­म् इति विपक्षस्यासतः सिद्धेर् ना­नु­प­सं­हा­र्यं सत्त्वं, स­प­क्ष­वि­प­क्ष­र­हि­त­स्य प­क्ष­व्या­पि­नो ऽ­नु­प­सं­हा­र्य­त्वा­द् इति चेत् तत एव प्र­मे­य­त्व­म् अप्य् अ­नु­प­सं­हा­र्यं मा भूत्, ख­र­वि­षा­ण­स्या­स­तो भि­न्न­त्वा­नाश्रयस्य क­र्म­त्वे­न प्र­मि­त्य­ज­न­क­स्या­प्र­मे­य­स्य ०५वि­प­क्ष­स्य भावात् । स­र्व­श­ब्दे­न सतो ऽ­स­त­श् च ग्र­ह­णा­न् न तस्य१० वि­प­क्ष­त्व­म् इति चेत् तर्हि स­द्ग्र­ह­णे­न भावस्य भावा- न्त­र­स्व­भा­व­प्रा­ग­भा­वा­दे­श् च स्वी­क­र­णा­त् क११स्यचित् त१२द्वि­प­क्ष­त्वं मा भूत् । प­रा­भ्यु­प­ग­त­स्या­नु­त्पा१३द­व्य­य­ध्रौ­व्य१४यु- क्तस्य विकल्प१५बु­द्धि­प्र­ति­भा­सि­नो विप१६क्षत्वे स­द­स­द्व१७र्गा­भा­व­स्य परा१८भ्यु­प­ग­त­स्या­प्र­मा­ण­वि­ष­य­स्य विप१९क्षत्वम् अस्तु सर्वथा विशेषा२०भावात् । इति ना­नु­प­सं­हा­र्य­स्य सं­भ­वो­, यतः प­क्ष­व्या­पि­न ए­वा­सा­धा­र­ण­स्य व­स्तु­ल­क्ष­ण­त्वं न स्यात्, वि­द्य­मा­न­यो­र् अ­वि­द्य­मा­न­यो­र् वा स­प­क्ष­वि­प­क्ष­यो­र् असतः२१ प­क्ष­व्या­पि­नो ऽ­सा­धा­र­ण­त्व­व­च­ना­त् । एतेन२२ पक्षाव्या- १०२३क­स्या­सा­धा­र­ण­त्वं प्र­त्यु­क्तं­, तस्यासा२४धा­र­णै­क­दे­श­त्वा­ल् ल­क्ष­ण­त्वा­यो­गा­द् अग्नेर् उ­ष्ण­त्व­व­त्२५ । न हि तत्२६ स­क­ला­ग्नि- व्यक्तिष्व् अस्ति प्र­दी­प­प्र­भा­दि­ष्व् अ­नु­द्भू­तो­ष्ण­स्प­र्शे­ष्व् अ­भा­वा­त् । न चा­नु­द्भू­त­म् अपि लक्षणं युक्तम् अ­प्र­सि­द्ध­त्वा­त् । यदि पुनर् उ­ष्ण­स्प­र्श­यो­ग्य­त्वं पा­व­क­स्य लक्षणं स्यान् न२७ कश्चिद् दोषः२८ प­क्ष­व्या­पि­नो ऽ­सा­धा­र­ण­त्व­सि­द्धेः । एतेना२९वि­द्य­मा­ने विपक्षे ऽस३०तो ऽ­सं­भ­व­त्स­प­क्ष­स्या­सा­धा­र­ण­त्व­म् उ­प­द­र्शि­तं प्र­त्ये­य­म् । वि­द्य­मा­ने च सपक्षे ऽसतो ऽ­सं­भ­व­द्वि­प­क्ष­स्य प­क्ष­व्या­पि­नो ऽ­सा­धा­र­ण­स्य ल­क्ष­ण­त्व­म् अ­वि­रु­द्धं श­ब्द­स्या­नि­त्य३१त्वे श्रा­व­ण­त्व­व­त्३२ । न हि तद्३३ घ­टा­दा­व् अनित्ये सपक्षे १५वि­द्य­मा­ने ऽप्य् अस्ति । नाप्य् अस्य विपक्षो नि­त्यै­का­न्तः सं­भ­व­ति­, श३४ब्द­त्व­स्या­पि स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य क­थं­चि­द् अ३५नि- त्य­त्वा­त्­, श३६ब्दाभा३७व् अस्य च श­ब्दा­न्त­र­स्व­भा­व­स्ये­त­रे­त­रा३८भा­व­प्र­ध्वं­सा­भा­व­रू­प­स्या­नि­त्य­त्वा­त् पक्षाद् अ­न्य­त्वा­नु­प­प­त्तेः । a३९श­ब्दा­त्म­नो ऽ­श्रा­व­ण­त्वा­त् साधीय एव श्रा­व­ण­त्वं शब्दस्य ल­क्ष­णं­, श­ब्दा­त्म­क­त्वा­भा­वे ऽ­नु­प­प­द्य­मा४०नत्वात् । इत्य् अन्य४१था­नु­प­प­द्य­मा­न­रू­पं प­क्ष­व्या­पि ल­क्ष­ण­म् अ­न­व­द्य­त्वा­त् । तत्र४२ द्रव्यस्य लक्षणं गु­ण­प­र्य­य­व­त्त्वं­, "­गु­ण­प­र्य­य­व­द्द्र­व्य­म्­" इति व­च­ना­त्४३, क्र४४मा­क्र­म­भा­वि­वि­चि­त्र­प- २० यथा सत्त्वं वस्तुनो ल­क्ष­ण­म् ।  यौगः ।  सा­ध­ना­भा­वे सा­ध्या­भा­व­रू­पा वि­प­र्य­ये­णा­त्र व्याप्तिः कृतास्ति । कि­म­र्थ­म् ? ल­क्ष्य­ल­क्ष­ण­यो­र् मध्ये ए­क­स्या­भा­वे ऽ­प­र­स्या­भा­वो भ­व­ती­ति ज्ञा­प­यि­तु­म् ।  सतो विपक्षः अ­स­त्­, असतो वि­प­क्ष­श् च सत् । सर्वं वस्तु सत्त्वाद् इत्य् अत्र ।  जैन आह ।  सर्वं वस्तु भिन्नं प्र­मे­य­त्वा­द् इत्य् अत्र भिन्नत्वं साध्यम् । त­स्या­ना­श्र­यः ख­र­वि­षा­णं तस्य ।  प्र­मा­ण­वि­ष­य­त­या ।  सर्वं भिन्नं प्र­मे­य­त्वा­द् इत्य् अत्र । १० ख­र­वि­षा­ण­स्य । ११ असतः । १२ तस्य सत्त्वस्य । १३ उ­त्पा­द­व्य­य­र­हि­तं सत्त्वम् इत्य् अ­भ्यु­प­ग­तं सांख्यैः । १४ ध्रौ­व्य­र­हि­त­म् इति सौ­ग­तै­र् अ­भ्यु­प­ग­त­म् । १५ अ­स­त्य­बु­द्धि­प्र­ति­भा­सि­नः २५प­रा­भ्यु­प­ग­त­स्य सत्त्वस्य । १६ प­रा­भ्यु­प­ग­तो ऽ­नु­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तो वि­क­ल्प­बु­द्धि­प्र­ति­भा­सी कश्चित् पदार्थः सत्त्वस्य हेतोर् विपक्ष इत्य् अ­ङ्गी­क्रि­य­मा­णे इत्य् अर्थः । १७ द्र­व्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­स­म­वा­याः सद्वर्गः । प्रा­ग­भा­वा­दि­र­स­द्व­र्गो वै­शे­षि­क­द­र्श­ने । तदभा- वस्य नी­रू­प­स्य । १८ परेण त­त्त्वो­प­प्ल­व­वा­दि­ना ॥ १९ प्र­मे­य­त्वा­पे­क्ष­या । २० स­त्त्व­प्र­मे­य­त्व­योः । २१ अ­वि­द्य­मा­न­स्य लक्षण- स्य । २२ प­क्ष­व्या­पि­न ए­वा­सा­धा­र­ण­स्य व­स्तु­ल­क्ष­ण­त्व­प्र­ति­पा­द­न­प­रे­ण ग्रन्थेन । २३ हेतोः । २४ तस्य प­क्ष­स्यै­क­दे­शे व्यापक- स्य ल­क्ष­ण­स्या­सा­धा­र­ण­त्वे ऽपि ल­क्ष­ण­त्वा­यो­गा­द् अ­व्या­प्ति­स­द्भा­वा­द् इत्य् अर्थः । २५ य­थो­ष्ण­त्व­म् अग्नेर् अ­सा­धा­र­ण­म् अपि न लक्षणं भवति ३०ल­क्ष्यै­क­दे­श­वृ­त्ति­त्वा­त् । २६ तत्, उ­ष्ण­त्व­म् । २७ तर्हीति शेषः । २८ हे­तु­ग­तः । प­क्षा­व्या­पि­त्व­ल­क्ष­णः । २९ प­क्ष­व्या­पि­नो ऽसा- धा­र­ण­त्व­क­थ­ने­न । ३० हेतोः । ३१ साध्ये । ३२ अत्र स­प­क्ष­वि­प­क्षा­भा­वे ऽपि प­क्ष­व्या­पि­त्वा­ल् ल­क्ष­ण­त्वं यथा । ३३ श्रा­व­ण­त्व­म् । ३४ शब्दत्वं (­सा­मा­न्यं­) विपक्षो भ­वि­ष्य­ती­त्य् आ­श­ङ्क्या­ह । ३५ प­र्या­या­पे­क्ष­या । ३६ श­ब्दा­भा­व­स् तर्हि विपक्षः स्याद् इत्य् आश- ङ्क्याह । ३७ स च श­ब्दा­भा­वः श­ब्दा­न्त­र­स्व­भा­वो ऽ­श­ब्द­रू­पो वेति विकल्प्य क्रमेण दू­ष­य­न्ति । ३८ घ­ट­श­ब्दे­न यथा प­ट­श­ब्दा­भा­व इ­त­रे­त­रा­भा­वः । ३९ वि­क­ल्प­द्व­ये द्वि­ती­य­वि­क­ल्प­रू­प­स्य श­ब्दा­भा­व­स्ये­त्य् अर्थः । ४० श्रा­व­ण­त्व­स्य । ४१ लक्ष्यं ३५शब्दम् अ­न्त­रे­ण । ४२ द्र­व्य­प­र्या­य­यो­र् मध्ये इति प्रकृते । ४३(­श्री­त­त्त्वा­र्था­धि­ग­म­मो­क्ष­शा­स्त्र­क­र्तुः­) । ४४ इति वचने ऽपि द्रव्यस्य लक्ष्यत्वं गु­ण­प­र्य­य­व­त्त्व­स्य च ल­क्ष­ण­त्वं कुत इ­त्या­श­ङ्क्या­ह सा­ध्य­द्व­ये ऽपि य­था­क्र­मं हे­तु­द्व­यं यो­ज­य­न् । २२९रि­णा­मा­भा­वे द्रव्यस्य ल­क्ष­यि­तु­म् अ­श­क्तेः­, द्र­व्य­स्या­पा­ये गु­ण­प­र्य­य­व­त्त्व­स्या­नु­प­प­त्तेः कार्यद्रव्ये घ­टा­दि­वि­शे­षे गु­ण­व­त्त्व­स्य भावान् न­व­पु­रा­णा­दि­प­र्या­य­यो­गि­त्व­स्य च भावान् ना­व्या­प्ति­र् ल­क्ष­ण­स्य । नाप्य् अ­ति­व्या­प्तिः­, स्प­र्शा­दि­वि- शेषेषु क्र­म­ज­न्म­सु प­र्या­ये­षु स्प­र्शा­दि­सा­मा­न्ये­षु स­ह­भा­वि­षु गुणेषु चाभावात् । तथा प­र्या­य­स्य तद्भावो ल­क्ष­णं­, "­त­द्भा­वः प­रि­णा­म­" इति व­च­ना­त् । तेन तेन प्र­ति­वि­शि­ष्टे­न रूपेण भवनं हि प­रि­णा­मः­, ०५ह­क्र­म­भा­वि­ष्व् अ­शे­ष­प­र्या­ये­षु तस्य भावाद् अ­व्या­प्त्य­सं­भ­वा­त्­, तदभावे च द्रव्ये त१०द­नु­प­प­त्तेः । इति प्रमा- णसिद्धं भि­न्न­ल­क्ष११णत्वं द्र­व्य­प­र्या­य­योः क­थं­चि­न् नानात्वं सा­ध­य­ति­, रू­पा­द्यु­दा­ह­र­ण­स्या­पि सा­ध्य­सा­ध­न­वै­क­ल्या- भा­वा­त्­, क­थं­चि­न् ना­ना­त्वे­न व्याप्तस्य भिन्न१२ल­क्ष­ण­त्व­स्य प­र­स्प­र­वि­वि­क्त­स्व­भा­व­प­रि­णा१३मा­दि­त्वे­न सा­ध­ना­त् । रू­पा­दे­र् हि लक्षणं रू­पा­दि­बु­द्धि­प्र­ति­भा­स­यो­ग्य­त्वं भिन्नं प्रसिद्धं क­थं­चि­त् त­न्ना­ना­त्वं चेति नि­र­व­द्य­म् उ­दा­ह­र­ण­म् । १४नु च भिन्न१५ल­क्ष­ण­त्वं स्यान् नाना१६त्वं च न स्याद् वि­रो­धा­भा­वा­त् । ततः स­न्दि­ग्ध­वि­प१७क्षव्यावृ१८त्तिको १९हेतुर् इति न १०२०ङ्क­नी­यं­, वि­रु­द्ध­ध­र्मा­ध्या­सा­स्ख­ल२१द्बु­द्धि­प्र­ति­भा­स­भे­दा­भ्यां च व­स्तु­स्व­भा­व­भे­द२२सिद्धेः । अ२३न्यथाऽ- ना२४नैकं जगत् स्यात्, त­द­भ्यु­प­ग­मे प२५क्षा­न्त­रा­सं­भ­वा द् इति, २६विपक्षे२७ बा­ध­क­प्र­मा­ण­स­द्भा­वा­न् निश्चित२८व्य- ति­रे­क­त्वा­त् सा­ध­न­स्य२९ द्र३०व्य­प­र्या­य­योः स­र्व­थै­क३१त्वे वि­रु­द्ध­ध­र्मा­ध्या­स­स्या­स्ख­ल­द्बु­द्धि­प्र­ति­भा­स­भे­द­स्य चा­यो­गा­द् भि- न्न­ल­क्ष­ण­त्व­स्या­नु­प­प­त्तेः­, व्या३२पकस्य३३ ग्रा३४हकस्य चाभावे व्याप्यस्य३५ विष३६यस्य चा­व्य­व­स्थि­तेः । व्य­व­स्थि­तौ वा भि­न्न­ल­क्ष­ण­त्व­स्य न किंचिद् एकं जगति स्यात् । नापि नाना, वि­रु­द्ध­ध­र्मा­ध्या­सा३७द्यभावे ऽपि ना­ना­त्व­स्य सिद्धौ १५३८स्य त­त्सा­ध­न३९त्वा­यो­गा­त् । न चा­सा­ध­ना क­स्य­चि­त् सिद्धिर् अ­ति­प्र­स­ङ्गा­त् । न च ना­ना­त्वै­क­त्वा­भ्यु­प­ग­मे प्र४०का­रा­न्त­र­म् अस्ति, यतो ज­ग­द­ना­नै­कं न स्यात् । न हि वि­रु­द्ध­ध­र्मा­ध्या­से­त­रा­भ्या­म् अन्यन् ना­ना­त्वै­क­त्व­स्व­रू­प­म् । नाप्य स्ख­ल­द्बु­द्धि­प्र­ति­भा­स­भे­दा­भे­दा­भ्या­म् अन्यत् त­त्सा­ध­नं­, यत् प्र­का­रा­न्त­रं स्यात् । ४१तः का­रि­का­द्व­ये­न सा­मा­न्य­वि­शे­षा४२त्मानम् अर्थं संहृत्य त­त्रा­पे­क्षा­न­पे­क्षै­का­न्त­प्र­ति­क्षे­पा­या­ह भ­ग­वा­न् वा­स्त­व­म् एव । इति स्यान् नाना४३त्वम् एव स्व४४ल­क्ष­ण­भे­दा­त् । स्याद् ए­क­त्व­म् ए­वा­श­क्य­वि­वे­च­न­त्वा­त् । स्याद् उ­भ­य­म् एव क्र­मा­र्पि­त- २० का­र्य­द्र­व्य­स्य प­र्या­य­त्वा­त् कथं द्र­व्य­ल­क्ष­ण­त्वं घटते इत्य् आ­श­ङ्क्या­ह ।  स्था­स­को­श­कु­शू­ला­दि­षु च ।  प­र्या­य­मा­त्रे­षु । स्प­र्श­त्वा­दि­ष्व् इत्य् अर्थः ।  के­व­ले­षु ।  गु­ण­प­र्य­य­व­त्त्व­ल­क्ष­ण­स्य ।  स्प­र्शा­दि­सा­मा­न्य­रू­प­स­ह­भा­वि­नो गुणा एव क्र­म­भा­वि­त्वे पर्याया उच्यन्ते ।  त­द्भा­व­ल­क्ष­ण­स्य ।  तर्ह्य् अ­ति­व्या­प्ति­र् ल­क्ष­ण­स्य भ­वि­ष्य­ती­त्य् आ­श­ङ्क्या­ह । १० तस्य, प­रि­णा­म­वि­शे­षा­देः । ११ प­रि­णा­म­वि­शे­षा­द् इति च । हे­तु­च­तु­ष्ट­य­रू­प­म् । १२ व्याप्यस्य । १३ आ­दि­श­ब्दे­न सं­ज्ञा­सं­ख्या­ल­क्ष­ण­प्र­यो­ज­ना­नि गृह्यन्ते । ना­ना­त्वे­न व्या­प­के­ने­त्य् अर्थः । १४ सांख्यः । १५ द्र­व्य­प­र्या­य­योः । १६ ना­ना­त्वं­, प­र­स्प­र­तो भेदः । १७ संदिग्धा विपक्षा- २५द् व्या­वृ­त्ति­र् यस्य सः । १८ स­न्दि­ग्धा­नै­का­न्ति­क इत्य् अर्थः । १९ स­र्व­थै­क­त्वा­द् इति हेतुर् ए­क­त्व­सा­ध­को ऽत्र । प­रि­णा­म­वि­शे­षा­च् च शक्ति- म­च्छ­क्ति­भा­व­त इति च हेतुः । २० सांख्येन । २१ प­र्या­य­मा­त्रे­षु । अ­स्ख­ल­न्ती­, अ­बा­ध्य­मा­ना । २२ क­थं­चि­न् ना­ना­त्व­सि- द्धेः । २३ वि­रु­द्ध­ध­र्मा­ध्या­सा­स्ख­ल­द्बु­द्धि­प्र­ति­भा­स­भे­दा­भा­वे ऽपि व­स्तु­स्व­भा­वे भे­द­सि­द्धि­र् यदि तदेत्य् अर्थः । २४ ना­ना­र­हि­त­म् । २५ वि­रु­द्ध­ध­र्मा­ध्या­सा­स्ख­ल­द्बु­द्धि­प्र­ति­भा­स­भे­दौ विहाय प्र­का­रा­न्त­रा­सं­भ­वा­द् इत्य् अर्थः । २६ प­क्षा­न्त­रा­सं­भ­वः कुत इत्य् उक्ते आह । २७ ना­ना­त्वा­भा­वे स­र्व­थै­क­त्वे इत्य् अर्थः । २८ ना­ना­त्वा­भा­व­ल­क्ष­णा­द् वि­प­क्षा­द् व्या­वृ­त्ति­र् निश्चिता । २९ भि­न्न­ल­क्ष­ण­त्व­स्य । ३०३० दे­ह­ली­दी­प­क­न्या­ये­ने­दं पदं पूर्वेण प­श्चा­त्त­मे­न च पदेन सह सं­यु­ज्य­ते । ३१ स­र्व­थै­क­त्वं विपक्षो ऽत्र । ३२ तयोर् वि­रु­द्ध­ध­र्मा- ध्या­सा­स्ख­ल­द्बु­द्धि­प्र­ति­भा­स­यो­र् अभावे ऽ­नु­प­प­त्तिः कुत इति श­ङ्का­प­नो­दा­र्थ­म् आह । ३३ अ­स्ख­ल­द्बु­द्धि­प्र­ति­भा­स­स्य ग्रा­ह­क­स्य । ३४ वि­रु­द्ध­ध­र्मा­ध्या­से सत्य् एव भि­न्न­ल­क्ष­ण­त्व­म् । इति सति व्या­प­क­त्वं वि­रु­द्ध­ध­र्मा­ध्या­स­स्य । ३५ भि­न्न­ल­क्ष­ण­त्व­स्य । ३६ ग्राह्य- स्य । ३७ आ­दि­श­ब्दे­ना­स्ख­ल­द्बु­द्धि­प्र­ति­भा­स­ग्र­ह­ण­म् । ३८ भि­न्न­ल­क्ष­ण­त्व­स्य न­ना­त्व­स्य । ३९ तेन वि­रु­द्ध­ध­र्मा­ध्या­से­न साध- न­त्वा­यो­गा­त् । ४० वि­रु­द्ध­ध­र्मा­ध्या­सा­स्ख­ल­द्बु­द्धि­प्र­ति­भा­स­भे­दौ विहाय । ४१ द्र­व्य­प­र्या­य­योः क­थं­चि­न् ना­ना­त्व­म् एकत्वं च सिद्धं ३५यतः । ४२ द्र­व्य­प­र्या­य­रू­प­म् इत्य् अर्थः । ४३ द्र­व्य­प­र्या­य­यो­र् इति सप्तस्व् अपि भङ्गेषु ज्ञेयम् । ४४ अ­सा­धा­र­ण­स्व­रू­प­भे­दा­त् । २३०द्वयात् । स्याद् अ­व­क्त­व्य­म् एव स­हा­र्पि­त­द्व­या­द् वक्तुम् अ­श­क्य­त्वा­त् । स्यान् ना­ना­त्वा­व­क्त­व्य­म् एव वि­रु­द्ध­ध­र्मा­ध्या­स­स­हा­र्पि- त­द्व­या­त् । स्याद् ए­क­त्वा­व­क्त­व्य­म् एव, अ­श­क्य­वि­वे­च­न­स­हा­र्पि­त­द्व­या­त् । स्याद् उ­भ­या­व­क्त­व्य­म् एव क्र­मा­क्र­मा­र्पि­तद्व- यात् । इति स­प्त­भ­ङ्गी­प्र­क्रि­या दृ­ष्टे­ष्टा­वि­रु­द्धा­व­बो­द्ध­व्या पू­र्व­व­त् । का­र्या­दे­र् भेद एव स्फुटम् इह नियतः सर्वथा का­र­णा­दे- ०५र् इ­त्या­द्ये­का­न्त­वा­दो­द्ध­त­त­र­म­त­यः शा­न्त­ता­म् आ­श्र­य­न्ति । प्रायो य­स्यो­प­दे­शा­द् अ­वि­घ­टि­त­न­यान् मान­मू­ला­द् अ­ल­ङ्घ्या­त्­, स्वामी जीयात् स श­श्व­त्प्र­थि­त­त­र­य­ती­शो ऽ­क­ल­ङ्को­रु­की­र्तिः ॥ इत्य् आप्तमी­मां­सा­लं­कृ­तो चतुर्थः प­रि­च्छे­दः ।  । (तत्र क्र­मा­र्पि­त­द्व­या­द् उ­भ­य­रू­प­त्व­म् अ­क्र­मा­र्पि­त­द्व­या­च् चा­व­क्त­व्य­त्वं द्वयोर् अपि, यतो ऽ­क्र­मे­ण वि­व­क्षि­ते सति प­र­स्प­र­वि­रु­द्ध­ध­र्म- १०योर् द्वयोर् यु­ग­प­द् वक्तुम् अ­श­क्य­ता­) ।  बसः । उ­प­दे­शा­द् इत्य् अस्य वि­शे­ष­ण­रू­प­म् ।  मानं, प्र­मा­ण­म् ।  श्री­स­म­न्त­भ­द्रा­चा­र्यः । अस्मिन् प­रि­च्छे­दे प्रथमं वै­शे­षि­क­म­त­सं­म­त­स्य भे­दै­का­न्त­स्य प्र­ति­वि­धा­नं द­र्शि­त­म् । तत्र तावत् पूर्वम् ए­क­ष­ष्टि­त­म्यां का­रि­का­यां त­त्पू­र्व­प­क्षो दर्शितः । तथा हि, का­र्य­का­र­णा­दि गु­ण­गु­ण्या­दि च प­र­स्प­रं भिन्नं, भि­न्न­ल­क्ष­ण­त्वा­त्­, भेदेन प्र­ति­भा­सा­च् च । सर्वथा त­द­भे­दे का­र्य­का­र­णा­दि­स्व­रू­पं न घ­ट­ते­, कार्यस्य त­दु­त्त­र­स­म­य­व­र्ति­त्वा­त् का­र­ण­स्य त­त्पू­र्वा­व्य­व­हि­त­स­म­य­स्था­यि­त्वा­त् । ययोश् च प­र­स्प­रं न भेदस् तयोर् देशः कालो वा न भि­द्ये­त­, भिद्येते च दे­श­का­लौ का­र्य­का­र­ण­योः । इत्य् एवं पू­र्व­प­क्षं समर्थ्य त­त्प्र­ति­वि­धा­नं १५द्वि­ष­ष्टि­त­म् अ­का­रि­का­तः कृतम् अस्ति । यथा च, अ­न्य­त्वै­का­न्ते ऽपि एकस्य का­र्य­स्या­ने­क­का­र­णा­दौ प्रवृत्तिः स्वी­क­र्त­व्या एव, तदस्वी- कारे का­र्य­का­र­ण­भा­वा­द् इ­वि­रो­धा­त् । तद्वृत्तौ च स­र्वा­त्म­नै­क­दे­शे­न वा स्वीकारे ए­क­स्या­पि ब­हु­त्व­सं­भ­वो ब­हु­प्र­दे­शि­त्वा­प­त्ति­र् वा । न च तथा भे­दै­का­न्ते सं­भ­व­ति­, तथा सति त­दे­का­न्त­वि­घ­ट­ना­त्­, पूर्वं का­र­ण­द­शा­या­म् अ­ने­क­स्य का­र्य­रू­प­त्वे ए­क­त्व­सं­भ­वे­न सर्वथा- न्य­त्वा­घ­ट­ना­त् । स­म­वा­ये­न वृत्तिश् च न घ­ट­ते­, तस्य प्राग् एव नि­रा­क­र­णा­त् । अ­दृ­ष्ट­व­शा­द् वृ­त्ति­क­ल्प­ने प्र­त्य­क्ष­सि­द्धः स्याद् भेद एव किम् इति ना­ङ्गी­क्रि­ये­त ? इ­त्या­दि­प्र­का­रे­ण वै­शे­षि­को निरस्तः । स­प्त­ष­ष्टि­त­म­का­रि­का­तो बौद्धः प­रा­जि­तः । तत एकान् न सप्तति- २०त­म­का­रि­का­तः सां­ख्य­म­त­नि­षे­धः । स­प्त­ति­त­म­का­रि­का­तः स्या­द्वा­द­वि­धा­ने सर्वस्य सु­घ­ट­त्व­द­र्श­न­म् । इत्य् अयम् अस्य प­रि­च्छे­द­स्य निष्कर्षः सं­भ­व­ति । २३१अथ पञ्चमः प­रि­च्छे­दः । स्फुटम् अ­क­ल­ङ्कपदं या प्र­क­ट­य­ति प­टि­ष्ट­चे­त­सा­म­स­मम् । द­र्शि­त­स­म­न्त­भद्रं सा­ष्ट­स­ह­स्री सदा जयतु ॥  ॥ यद्य् आपेक्षिकासिद्धिः स्यान् न द्वयं व्य­व­ति­ष्ठ­ते । ०५aना­पे­क्षि­क­सि­द्धौ च न सा­मा­न्य­वि­शे­ष­ता ॥ ७३ ॥ र्म­ध­र्मि­णो­र् आपेक्षिकी सिद्धिः, प्रत्यक्षबुद्धौ त­द­न­व­भा­स­ना­द् दूरेत१०रा­दि­व­त् । न हि प्र­त्य­क्ष­बु­द्धौ धर्मो धर्मी वा प्र­ति­भा­स­ते­, त११त्पृ­ष्ट­भा­वि­वि­क­ल्पो­प­क­ल्पि­त­त्वा­त्­, तस्य स्व­ल­क्ष­ण­स्यै­व तत्र प्र­ति­भा­स­ना­त्­, १२ब्दा­पे­क्ष­या१३ स­त्त्वा­दे­र् धर्मत्वे ऽपि ज्ञे­य­त्वा­पे­क्षा­यां ध­र्मि­त्व­व्य­व­ह­र­णा­त्­, त­द­पे­क्ष१४या ज्ञे­य­त्व­स्य धर्मत्वे ऽप्य् अ­भि­धे­य१५- त्वा­पे­क्षा­यां ध­र्मि­त्व­व्य­व१६हा­रा­त्­, त१७द­पे­क्ष­या चा­भि­धे­य­त्व­स्य ध१८र्मत्वे प्र­मे­य­त्वा­पे­क्षा­यां ध­र्मि­त्व­प्र­सि­द्धेः । इ१९ति १०न क्वचिद् धर्मो धर्मी वा व्य­व­ति­ष्ठ­ते । त२०तो न तात्त्विको ऽसौ२१ । न२२ हि नी­ल­स्व­ल­क्ष­णं सं­वि­त्स्व­ल­क्ष­णं वा प्र­त्य­क्ष­म् अ- वभास२३मानं किंचिद् अ२४पे­क्ष्या­न्य­था२५भावम् अ­नु­भ­व­दु­प­ल­ब्ध­म् । के­व­ल­म् अपेक्षा२६बुद्धौ वि­शे­ष­ण­वि­शे­ष्य­त्वं सा­मा­न्य­वि­शे­ष­त्वं गु­ण­गु­णि­त्वं क्रि­या­क्रि­या­व­त्त्वं का­र्य­का­र­ण­त्वं सा­ध्य­सा­ध­न­त्वं ग्रा­ह्य­ग्रा­ह­क­त्वं वा प्र­क­ल्प्य­ते दू­रे­त­र­त्वा­दि­व­त् । i२७ति यद्य् आ­पे­क्षि­क­सि­द्धिः२८ स्यात् तदा न द्वयं व्य­व­ति­ष्ठ­ते नी­ल­स्व­ल­क्ष­णं त­त्सं­वे­द­नं चेति, तयोर् अप्य् आपे- क्षि­क­त्वा­द् वि­शे­ष­ण­वि­शे­ष्य­त्वा२९दिवत् । तथा हि । ययोः सर्वथा प­र­स्प­रा­पे­क्षा­कृ­ता सिद्धिस् तयोर् न व्यवस्था । १५यथा प­र­स्प­रा­श्र­य­योः सरिति प्ल­व­मा­न­योः । तथा च नी­ल­त­द्वे­द­न­योः स­र्व­था­पे­क्षा­कृ­ता सिद्धिः । इति ३०द्द्वयम् अपि न व्य­व­ति­ष्ठ­ते । न हि नीलं नी­ल­वे­द३१ना­न­पे­क्षं सि­ध्य­ति­, त­स्या­वे­द्य­त्व­प्र­स­ङ्गा­त् सं­वि­न्नि­ष्ठ­त्वा­च् च व­स्तु­व्य­व­स्था­न­स्य । नापि नी­ला­न­पे­क्षं नी­ल­वे­द­नं­, त३२स्य त३३स्माद् आ­त्म­ला­भो­प३४गमाद् अन्यथा निर्विष३५य­त्वा­प­त्तेः । अ­ष्ट­श­ती अ­क­ल­ङ्क­दे­व­कृ­ता त­त्प­द­म् ।  अ­नु­प­म­म् ।  स­म­न्त­भ­द्र­कृ­ता मू­ल­स्तु­ति­र् दे­वा­ग­म­न­मि­का सा दर्शिता येन । बौद्धं प्रति स्वामी प्राह । अ­पे­क्षै­व प्र­यो­ज­नं येषाम् अर्थानां तेषां सिद्धिः नि­श्चि­ति­र् वा, अथवा आ­पे­क्षि­की चासौ सिद्धिश् च सा २०यदि स्यात् तदा का­र्य­का­र­णा­दि द्वयं यु­ग­प­न् न व्य­व­ति­ष्ठ­ते । कस्मात् ? ए­के­नै­क­स्य प्र­ति­ह­त­त्वा­त् । अ­पे­क्षा­सि­द्धि­र् वि­क­ल्प­ज्ञा­ने ऽ­ना­पे­क्ष्य ज­नि­ता­, न तु पा­र­मा­र्थि­की­त्य् अर्थः ।  नी­ल­स्व­ल­क्ष­णं (ज्ञेयं का­र­ण­रू­पं­) । नी­ल­सं­वे­द­नं (ज्ञानं का­र्य­रू­पं­) चेति द्वयम् । सा­मा­न्य­वि­शे­ष­यो­स् तर्ह्य् अ­ना­पे­क्षि­की सिद्धिर् अस्त्व् इति यौगः । तं प्रत्याहुः ।  बौद्धः ।  क­ल्पि­तै­व­, न तु पा­र­मा­र्थि­की । नि­र्वि­क­ल्प­ज्ञा­ने । १० दू­रे­त­रा­दि­र् य­था­पे­क्षि­की सिद्धिः प्रत्यक्षे नि­र्वि­क­ल्प­के न प्र­ति­भा­स­ते­, तत्र वस्तुन ए­क­त्व­प्र­ति- भा­स­ना­त् । ११ तस्य, नि­र्वि­क­ल्प­क­प्र­त्य­क्ष­स्य । १२ ध­र्म­ध­र्मि­णो­र् वि­क­ल्प­मा­त्रो­प­क­ल्पि­त­त्वं द­र्श­य­न्न् आह बौद्धः । १३ परा- २५र्था­नु­मा­ना­पे­क्ष­या­, सर्वं क्षणिकं सत्त्वाद् इति । १४ ज्ञे­य­त्वा­पे­क्ष­या­, सत्त्वं ज्ञेयम् इत्य् एवम् । अत्र स­त्त्वा­दि­र् धर्मः । १५ श­ब्दा­पे­क्षा- याम् इत्य् अर्थः । १६ ज्ञे­य­त्व­स्यै­व । १७ अ­भि­धे­य­त्वा­पे­क्ष­या । १८ ज्ञेयस्य धर्मिणः स­त्त्वा­दे­र् अ­भि­धे­य­त्वं धर्मः । १९ इति, हेतोः । २० यतो न व्य­व­ति­ष्ठ­ते । २१ धर्मो धर्मी वा (किंतु क­ल्पि­तः­) । २२ ध­र्म­ध­र्मि­णोः क्वचिद् व्य­व­स्था­ना­भा­वे ऽपि ता­त्त्वि­क­त्वं कुतो न स्याद् इत्य् उक्ते आह । २३ नी­ल­स्व­ल­क्ष­ण­स्य सं­वि­त्स्व­ल­क्ष­ण­स्य च ता­त्त्वि­क­त्वं­, ना­प­र­स्य धर्मस्य धर्मिणो वेत्य् अर्थः । २४ पी­ता­दि­क­म् । २५ नी­ल­स्व­ल­क्ष­णं पी­त­त्वे­न । २६ अ­पे­क्ष­या ज­नि­ता­यां बुद्धौ, वि­क­ल्प­बु­द्धा­व् इत्य् अर्थः । २७ इति, एवं चेद्धे ३०बौद्ध । जैनो वक्ति । २८ वि­शे­ष्य­वि­शे­ष­ण­त्वा­देः । का­र्य­नि­ष्प­त्तिं प्रति । २९ आ­दि­प­दे­न सा­मा­न्य­वि­शे­ष­त्वा­दी­नां ग्र­ह­ण­म् । ३० तयोः, नी­ल­त­द्वे­द­न­यो­र् द्वयम् । ३१ नी­ल­ज्ञा­न­नि­र­पे­क्ष­म् । ३२ नी­ल­वे­द­न­स्य । ३३ नीलात् । ३४ ना­का­र­णं विषय इति सौ­ग­तै­र् अ­भ्यु­प­ग­त­त्वा­त् । ३५ नी­ल­वे­द­न­स्य । २३२इत्य् अ­न्य­त­रा­भा­वे शे­ष­स्या­प्य् अ­भा­वा­द् द्व­य­स्या­व्य­व­स्था­नं स्यात् । एतेन नी­ल­वा­स­ना­तो नी­ल­वे­दनम् इत्य् अस्मिन्न् अपि दर्शने द्व­या­व्य­व­स्थि­ति­र् उक्ता तयोर् अ­न्यो­न्या­पे­क्षैकान्ते स्व­भा­व­तः प्र­ति­ष्ठि­त­स्यै­कत­र­स्या­प्य् अभावे ऽ­न्य­त­रा- भावाद् उभयं न प्र­क­ल्प्ये­त­, नी­ल­वे­द­ना­भा­वे त­द्वा­स­ना­वि­शे­ष­स्या­व्य­व­स्थि­ते­र् अ­न्य­था­ति­प्रसक्तेः, त­द्वा­स­ना­वि­शे- षम् अ­न्त­रे­ण नी­ल­वे­द­न­स्या­व्य­व­स्थि­ते­र् अन्यथा नि­र्नि­मि­त्त­त्वा­प­त्तेः स्यान् मतं, नी­ल­वे­द­न­स्य स्वतः प्र­का­श­ना­न् नायं ०५दोष इति तद् अ­स­त्­, प­र­स्प­रा­पे­क्षै­का­न्त­वि­रो­धात्, द­ण्डा­दे­र् वि­शे­ष­ण­स्य स्वबुद्धौ स्व१०तः सिद्धेः सा­मा­न्या­दे­र् अपि११ स्व­ग्रा­हि­णि ज्ञाने ऽ­न्या­न­पे­क्ष­स्य प्र­ति­भा­स­ना­द् वि­शे­ष्य­वि­शे­ष­णा­दे­र् अपि त१२था प्र­सि­द्धे­र् द्व­या­भा­वा­न१३व­का­शा­त् । तत१४ एव दू­रे­त­रा­दि­दृ­ष्टा­न्तो ऽपि सा­ध्य­सा­ध­न­ध­र्म­वि­क­लः स्यात्, दू­रा­स­न्न् अभाव१५योर् अपि स्व­भा­व­वि­व­र्त­वि­शे­षा१६भावे स­मा­न­दे­शा१७देर् अपि प्र१८सङ्गात् । न च स­मा­न­दे­श­का­ल­स्व­भा१९वयोर् अ­न्यो­न्या­पे­क्ष­या­पि दू­रा­स­न्न् अ­भा­व­व्य­व­हा­रः­, खर- वि­षा­ण­यो­र् इव त२०त्स्व­भा­व­शू­न्य­यो­स् त२१द­यो­गा­त् । तद् इमौ२२ स्व­भा­व­तः स्ताम् अ­न्य­थे­त­रे­त२३रा­श्र­य­दो­षा­नु­ष­ङ्गा­त् । १०e२४तेन स्वा­श्र­य­श­ब्दा­द्य२५पेक्षया स­त्त्वा­दे­र् ध­र्म­त्वे­न स्व­ध­र्मा­पे­क्षा२६यां धर्मित्वं ना­व्य­व­स्था­का­रि­त्वे­ना­यु­क्त­म् इति प्र­का­शि­तं­, त२७था­वि­ध­स्व­भा­व­वि­शे­षा­भा­वे प­रा­पे­क्ष२८यापि ध­र्म­ध­र्मि­भा­वा­नु­प­प­त्तेः­, अ­न­न्त­त्वा­च् च धर्माणां तद२९पेक्षि- णाम् अप्य् अ­प­र्य­न्त­त्वा­त्­, अ३०न्य­था­भि­प्रे­त­ध­र्म­ध­र्मि­णो­र् अ३१प्य­व्य­व­स्था­प­त्तेः । इति ना­पे­क्षै­का­न्तः श्रेयान् । यो ऽप्य् आ३२ह ऽ­ध­र्म­ध­र्मि­णोः सर्वथा ना­पे­क्षि­की सिद्धिः, प्र३३ति­नि­य­त­बु­द्धि­वि­ष­य­त्वा­न् नी­ला­दि­स्व३४रू­प­व­त्­, ३५र्व- था­ना­पे­क्षि­क­त्वा­भा­वे प्र­ति­नि­य­त­बु­द्धि­वि­ष­य­त्वा­नु­प­प­त्तेः ख­पु­ष्प­व­त्­ऽ इ३६ति, त­स्या­न­पे­क्षा­प­क्षे ऽपि३७ ना­न्व­य­व्य- १५तिरेकौ स्यातां, भे­दा­भे­द३८योर् अ­न्यो­न्या­पे­क्षा­त्म­क­त्वा­द् वि­शे­षे­त३९र­भा­व­स्य । अन्वयो हि सा­मा­न्यं­, व्य­ति­रे­को विशेषः । तौ च प­र­स्प­रा­पे­क्षौ व्य­व­ति­ष्ठे­ते । तयोर् अ­ना­पे­क्षि­क­सि­द्धौ च न सा­मा­न्य­वि­शे­ष­ता । प्र­ति­नि­य­त- बु­द्धि­वि­ष­य­यो­र् अपि प्र­ति­नि­य­त­प­दा­र्थ­ता स्यान् नील४०पी­त­व­त् । न ह्य् अ४१भेदो भे­द­नि­र­पे­क्षः प्र­ति­नि­य­ता­न्व­य­बु­द्धि­वि- षयो ऽस्ति, नापि ४२भेदो जा­तु­चि­द­भे­द­नि­र­पे­क्षः प्र­ति­नि­य­त­व्य­ति­रे­क­बु­द्धि­वि­ष­यः सं­भा­व्य­ते क्व४३चिद् एकव्य४४क्तेर् अपि प्र­थ­म­द­र्श­न­का­ले तद्बु४५द्धि­वि­ष­य­त्व­प्र­स­ङ्गा­त् । तद् अनेन४६ प्र­ति­नि­य­त­बु­द्धि­वि­ष­य­त्व­स्य हेतोर् विरु४७द्धत्वं प्र­ति­पा­दि­तं २० द्व­या­व्य­व­स्था­न­प्र­ति­पा­द­ने­न ।  उ­त्प­द्य­ते इति शेषः ।  अ­ङ्गी­क्रि­य­मा­णे ।  नी­ल­वा­स­ना­रू­प­स्य नी­ल­रू­प­स्य वा । नी­ल­ज्ञा­न­नी­ल­वा­स­ना­द् वयम् ।  धू­म­ल­क्ष­ण­लि­ङ्गा­भा­वे ऽपि पर्वते ऽ­ग्नि­सा­ध­न­त्व­प्र­स­ङ्गा­त् ।  नी­ल­वा­स­ना­म् अ­न्त­रे­ण नी­ल­ज्ञा­न­स्य व्य­व­स्थि­ति­श् चेत् तर्हि ।  विरोधो ऽ­भा­वा­र्थ­कः ।  वि­शे­ष­ण­बु­द्धौ । १० वि­शे­ष्या­पे­क्षा­म् अ­न्त­रे­ण । ११ अ­पि­श­ब्दे­न क्रि­या­गु­णा­दि- ग्र­ह­ण­म् । १२ स्वतः प्र­का­रे­ण । १३ प्र­ति­वा­दि­नो­क्तो द्व­या­भा­वो जैनानां नास्तीति भावः । १४ वि­शे­ष­ण­वि­शे­ष्य­सा­मा­न्य­वि- शे­षा­दि­रू­प­द्व­या­भा­व­स्या­न­व­का­शा­त् । १५ प­दा­र्थ­योः । १६ दू­रा­स­न्न­त्व­स्व­भा­व­ल­क्ष­ण­वि­व­र्त­वि­शे­ष­स्या­भा­वे । १७ प­दा­र्थ­स्य । २५१८(­दू­रा­स­न्न­ता­दि­प्र­स­ङ्गा­त्­) । १९ प­दा­र्थ­योः । २० दू­रा­स­न्न­त्व­स्व­भा­व­शू­न्य­योः । २१ तस्य, दू­रा­स­न्न­भा­व­व्य­व­हा­र­स्य । २२ दू­रा­स­न्न­भा­वौ । २३ दू­रे­त­रा­र्थ­प्र­ति­प­त्तौ दू­रे­त­रा­र्थ­प्र­ति­भा­स­प्र­ति­प­त्तिः­, तस्यां च त­त्प्र­ति­प­त्ति­र् इति । २४ दू­रा­स­न्न­प­दा­र्थ­योः स्व­भा­व­तः स्थि­ति­प्र­ति­पा­द­ने­न । २५ स्वं सत्त्वम् । त­स्या­श्र­य­भू­तः शब्दो (­स­त्त्व­स्या­श्र­यः शब्दः), यथा शब्दः क्षणिकः सत्त्वाद् इति । आ­दि­श­ब्दे­न ज्ञे­य­त्वा­भि­धे­य­त्व­प्र­मे­य­त्वा­दी­नां ग्र­ह­ण­म् । २६ अ­ति­प्र­स­ङ्गो भवति । स च नास्ति यतः । २७ त­था­वि­ध­स्य­, प­र­मा­र्थ­तो ध­र्म­ध­र्मि­स्व­रू­प­स्य । २८ ध­र्म­ध­र्मि­त्वा­दि­कं क­ल्पि­त­म् अ­स्ती­त्या­दि­रू­प­या । २९ ते, धर्माः । ३०३० सर्वेषां ध­र्म­ध­र्मि­णां स्वतः सि­द्ध्य­भा­वे । ३१ अ­पि­श­ब्दो हे­त्व­न्त­र­द्यो­त­कः । ३२ यौगः । ३३ ध­र्म­ध­र्मि­णोः । ३४ जैन- मते नी­ल­नी­ल­स्व­रू­प­यो­र् अ­ना­पे­क्षि­क­सि­द्धिः । अत एव जैनान् प्रति सिद्धो दृष्टान्तः । ३५ प्र­ति­नि­य­त­बु­द्धि­वि­ष­य­त्वं च स्याद् अनापे- क्षिकत्वं च न स्याद् इति स­न्दि­ग्धा­नै­का­न्ति­क­त्वे सत्य् आह । ३६ इति यो ऽप्य् आह तस्यात्र दू­ष­ण­म् आह जैनः । ३७ न के­व­ल­म् अपे- क्षापक्षे एव । ३८ वि­शे­ष­सा­मा­न्य­योः । ३९ इ­त­र­त्­, सा­मा­न्य­म् । ४० यथा नी­ल­पी­त­यो­र् अ­ना­पे­क्षि­क­सि­द्धौ इदं नीलम् इदं पीतम् इति निश्चयो न स्यात् । ४१ अस्य वि­शे­ष­स्ये­दं सा­मा­न्य­म् अस्य सा­मा­न्य­स्य चायं विशेष इति प्र­ति­नि­य­ता­न्व­य­व्य­ति­रे­क­बु- ३५द्धि­वि­ष­य­त्वा­त् तयोः सा­मा­न्य­वि­शे­ष­योः सा­मा­न्य­वि­शे­ष­रू­प­ता स्याद् इत्य् आ­श­ङ्का­या­म् आह । ४२ भेदो विशेषः । ४३ अ­न्य­थे­ति शेषः । ४४ घटादेः । ४५ त­द्भु­द्धिः­, अ­न्व­य­बु­द्धि­र् व्य­ति­रे­क­बु­द्धि­श् च । ४६ सं­भा­व्य­ते इत्य् अनेन । ४७ सा­पे­क्षि­क­त्व­सा­ध­ना­त् । २३३तस्य क­थं­चि­द् आ­पे­क्षि­क­त्वे­न व्या­प्त­त्वा­त् प्र­त्य­क्ष­बु­द्धि­प्र­ति­भा­सि­त्ववत् । ततो नैताव् एकान्तौ घ­टे­ते­, वस्तुव्य- व­स्था­ना­भा­वा­नु­ष­ङ्गा­त् । वि­रो­धा­न् नो­भ­यै­कात्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षा­म् । अ­वा­च्य­तै­का­न्ते ऽप्य् उक्तिर् ना­वा­च्य­म् इति युज्यते । ७४ । ०५अ­न­न्त­रै­का­न्तयोर् युगपद्विवक्षा मा भूद् वि­प्र­ति­षे­धा­त् स­द­स­दे­का­न्त­व­त् स्या­द्वा­दा­ना­श्र­य­णा­त् । तथान- भि­धे­य­त्वै­का­न्ते ऽपीति कृतं वि­स्त­रे­ण, स­द­स­त्त्वा­भ्या­म् अ­न­भि­धे­य­त्वै­का­न्त­व­त् । इति क­थं­चि­द् आ­पे­क्षि­क­त्वे­त­रा­ने­का­न्तं प्र­ति­प­क्षप्र­ति­क्षे­प­सा­म­र्थ्या­त् सिद्धम् अपि दू­रा­रे­कापा­क­र­णा­र्थ­म् आ­च­क्ष­ते­ — ध­र्म­ध­र्म्य­वि­ना­भा­वः सिध्यत्य् अ­न्यो­न्य­वी­क्ष­या । न स्वरूपं स्वतो ह्य् एतत् का­र­क­ज्ञा­प­काङ्गवत् । ७५ । १०ध­र्म­ध­र्मि­णो­र् अ­वि­ना­भा­वो ऽ­न्यो­न्या­पे­क्ष­यै­व सि­ध्य­ति­, न तु स्व­रू­पं­, तस्य पू१०र्व­सि­द्ध­त्वा­त् । स्व११तो ह्य् ए­त­त्सि­द्धं सा­मा­न्य­वि­शे­ष­व­त् । सामान्यं हि स्व­तः­सि­द्ध­स्व­रू­पं भेदा१२पे­क्षा­न्व­य­प्र­त्य­या­द् अ­व­ग­म्य­ते । १३विशेषो ऽपि स्वतः सि­द्ध­स्व­रू­पः सा­मा­न्या­पे­क्ष­व्य­ति­रे­क­प्र­त्य­या­द् अ­व­सी­य­ते । न केवलं सा­मा­न्य­वि­शे­ष­योः स्वल१४क्षणम् अ- पे­क्षि­त­प­र­स्प­रा­वि­ना­भा­व­ल­क्ष­णं स्व­तः­सि­द्ध­ल­क्ष­ण­म् अपि तु ध­र्म­ध­र्मि­णो­र् अपि गु­ण­गु­ण्या­दि­रू­प१५योः, कर्तृ- क­र्म­बो­ध्य­बो­ध­क­व­त् [­का­र­का­ङ्ग­क­र्तृ१६क­र्म­व­त् ज्ञा­प­का­ङ्ग­बो­ध्य­बो­ध­क१७वच् च] । न हि क­र्तृ­स्व­रू­पं क१८र्मापेक्षं क­र्म­स्व­रू­पं १५वा क­र्त्र­पे­क्ष­म्­, उ­भ­या­स­त्त्व­प्र­स­ङ्गा१९त् । नापि क­र्तृ­त्व­व्य­व­हा­रः क­र्म­त्व­व्य­व­हा­रो वा प­र­स्प­रा­न­पे­क्षः­, क­र्तृ­त्व­स्य क­र्म­नि­श्च­या२०व­से­य­त्वा­त्­, क­र्म­त्व­स्या­पि क­र्तृ­प्र­ति­प­त्ति­स­म­धि­ग­म्य­मा­न­त्वा­त् । एतेन बो­ध्य­बो­ध­क­योः प्र­मे­य­प्र­मा­ण­योः स्वरूपं स्व­तः­सि­द्धं ज्ञा­प्य­ज्ञा­प­क­व्य­व­हा­र­स् तु प­र­स्प­रा­पे­क्षा­सि­द्ध इत्य् अभि- हितम् । त­द्व­त्स­क­ल­ध­र्म­ध­र्मि­भू­ता­ना­म् अर्थानां ऽ() स्याद् आ­पे­क्षि­की २१सिद्धिः, तथा व्य­व­हा­रा­त् । () स्याद् अ­ना­पे­क्षि­की पू­र्व­प्र­सि­द्ध­स्व­रू­प­त्वा­त् । () स्याद् उभयी क्र­मा­र्पि­त२२द्वयात् । () स्याद् अ­व­क्त­व्या­, २०स­हा­र्पि­त­द्व­या­त् । () स्याद् आ­पे­क्षि­की चा­व­क्त­व्या च, तथा२३ नि­श्च­ये­न स­हा­र्पि­त­द्व­या­त् । () स्याद् अ­ना­पे­क्षि­की चा­व­क्त­व्या च, पू­र्व­सि­द्ध­त्व­स­हा­र्पि­त­द्व­या­त् । () स्याद् उभ२४यी चा­व­क्त­व्या च, क्रमा- क्र­मा­र्पि­तो भयात् । ऽ इति स­प्त­भ­ङ्गी­प्र­क्रि­यां यो­ज­ये­न् न­य­वि­शे­ष­व­शा­द् अ­वि­रु­द्धां पू­र्व­व­त् । अ­पे­क्षै­का­न्ता­दि­प्र२५ब­ल­ग­र­लो­द्रे­क­द­लि­नी प्र­वृ­द्धा­ने­का­न्ता­मृ­त­र­स­नि­षे­का­न­व­र­त­म् । प्रवृत्ता वाग् एषा सकल२६वि­क­ला­द् ए­श­व­श­तः स­म­न्ता­द्भ­द्रं वो दिशतु मुनिप२७स्या­ऽ­म­ल­म­तेः ॥ २५इत्य् आ­प्त­मी­मां­सा­ल२८ङ्कृतौ पञ्चमः प­रि­च्छे­दः । दू­रे­त­रा­दौ प्र­त्य­क्ष­बु­द्धि­प्र­ति­भा­सि­त्वं यथा क­थं­चि­द् आ­पे­क्षि­क­त्वे­न व्याप्तम् ।  आ­पे­क्षि­क­त्वा­ना­पे­क्षि­क­त्व­ल­क्ष­णौ । आ­पे­क्षि­का­ना­पे­क्षि­क­द्व­य­म् ।  आ­पे­क्षि­क­त्वा­ना­पे­क्षि­क­त्व­योः ।  ऐकात्म्ये ।  प्र­ति­प­क्ष­स्य­, स­र्व­था­पे­क्षि­क­त्वा- ना­पे­क्षि­क­त्वो­भ­य­रू­प­स्य ।  स­क­ल­शू­न्य­ता­याः­, उ­प­प्लु­त­त्त्व­स्य वा ।  स्व­रू­प­म­न्यो ऽ­न्य­वी­क्ष­या न सिद्ध्यति । का­र­क­स्या­ङ्गे­, अ­व­य­वौ । ते क­र्तृ­क­र्म­णी व्य­व­हा­र­रू­पे प­र­स्प­रा­पे­क्षे । ज्ञा­प­क­स्या­ङ्गे­, अ­व­य­वौ तथैव प­र­स्प­रा­पे­क्षे ज्ञेये । ३०१० ध­र्म­ध­र्मि­वि­व­क्षा­तः प्राक् । ११ स्व­का­र­ण­क­ला­पा­द् एव । १२ भेदो, व्य­ति­रे­कः । बसः । १३ एवम् एव । १४ स्व­की­य­स्व­रू­प­म् । १५ स्वतः सि­द्ध­स्व­रू­पं ज्ञा­त­व्य­म् । १६ यथा का­र­क­स्या­ङ्गे­, अ­व­य­वौ । ते च ते क­र्तृ­क­र्म­णी च । १७ ज्ञा­न­स्या­ङ्गे (­अ­व­य­वौ­) वे­द्य­वे­द­क­ज्ञा­ने यथा । १८ अन्यथा क­र्तृ­स्व­रू­पा­भा­वः स्यात् । १९ इ­त­रे­त­रा­श्र­य­त्वे­न । २० क­र्म­नि­श्च­य­पू­र्व­क­त्वे­ना­व­से­य­त्वा­द् इत्य् अर्थः । २१ सि­द्धि­श­ब्दः सप्तस्व् अपि भङ्गेषु वाच्यः । २२ अ­पे­क्षा­न­पे­क्षा­ध­र्म­द्व­य­स्य । २३ ध­र्म­ध­र्मि­त्व­क्र­म­प्र­का­रे­ण । २४ आ­पे­क्षि­की चा­ना­पे­क्षि­की चा­व­क्त­व्या चेत्य् अर्थः । २५ यसः । २६ स­क­ला­दे­श­रू­पः पदार्थः ३५प्र­मा­ण­वि­ष­यः । वि­क­ला­द् ए­श­रू­प­स् तु (­व­स्त्वे­कां­शः­) न­या­धी­नः । २७ श्री­स­म­न्त­भ­द्र­स्वा­मि­नः । २८ अत्र स­र्व­व­स्तू­नां त­द्ग­त­ध­र्मा­णां च स्याद् आ­पे­क्षि­की स्याद् अ­ना­पे­क्षि­की सिद्धिर् द­र्शि­ता­, त­दे­का­न्त­म­ता­नि च नि­र­सि­ता­नि । २३४अथ षष्ठः प­रि­च्छे­दः । पु­ष्य­द­क­ल­ङ्क­वृत्तिं स­म­न्त­भ­द्र­प्र­णी­त­तत्त्वार्थाम् । नि­र्जि­त­दु­र्ण­य­वा­दा­म् अ­ष्ट­स­ह­स्त्री­म् अवैति सद्दृष्टिः ॥ सिद्धं चेद् धेतुतः सर्वं न प्र­त्य­क्षा­दि­तो गतिः । ०५सिद्धं चेद् आ­ग­मा­त् सर्वं वि­रु­द्धा­र्थ­म­ता­न्य् अपि । ७६ । इह हि स­क­ल­लौ­कि­क­प­री­क्ष­कैः उ­पे­य­त­त्त्वं व्य­व­स्था­प्यो­पा­य­त­त्त्वं व्य­व­स्था­प्य­ते­, कृ­ष्या­दि­षु प्र­व­र्त­मा­ना­नां व्यवस्थित­स­स्या­द्यु­पे­या­ना­म् एव त­दु­पा­य­व्य­व­स्था­प­न­प्र­य­त्नो­प­ल­म्भा­त्­, ऽ­प्र­यो­ज­न­म् अ­नु­द्दि­श्य न मन्दो ऽपि प्र­व­र्त­ते­ऽ इति प्र­सि­द्धेः­, मो­क्षा­र्थि­नां च प्रे­क्षा­व­तां व्य­व­स्थि­तो­पे­य­मो­क्ष­स्व­रू­पा­णा­म् एव त­दु­पा­य - व्य­व­स्था­प­न­व्या­पा­र­द­र्श­ना­त्­, अ­व्य­व­स्थि­त­मो­क्ष­त­त्त्वा­नां त­दु­पा­य­व्य­व­स्था­प­न­प­रा­ङ्मु­ख­त्वा­च् चा­र्वा­का­दि­वत् । १०त्र हेतुत१० एव सर्वम् उपेय११तत्त्वं सिद्धं, न प्र­त्य­क्षा­त्­, तस्मिन् सत्यपि वि­प्र­ति­प­त्ति­स­म्भ­वा­त्­, युक्त्या यन् न घटाम् उपैति तद् अहं दृष्ट्वापि न श्रद्दधे इ­त्या­दे­र् ए­का­न्त­स्य बहुलं द­र्श­ना­त्­, अ­र्था­न­र्थ­वि­वे­च­न­स्या­नु­मा­ना- श्र­य­त्वा­त् त१२द्वि­प्र­ति­प­त्ते­स् त­व्द्य­व­स्था­प­ना­या­हे­त्वा­दि­व१३चनात् । प्र­त्य­क्ष­त­दा­भा­स­यो­र् अपि व्य­व­स्थि­ति­र् अनुमा१४नात्, अन्य१५था सं­क­र­व्य१६ति­क­रो­प पत्तेर् अर्था१७न­र्थ­वि­वे­च­न­स्य प्र­त्य­क्षा­श्र­य­त्वा­सं­भ­वा­त् । इति के१८चित् तेषां प्रत्यक्षा- द् गतिर् अ­नु­मा­ना­द् आ१९दितो ऽपि न स्यात् । न२० च धर्मिणः सा­ध­न­स्यो­दा­ह­र­ण­स्य च प्र­त्य­क्षा­द् अग२१तौ क­स्य­चि­द् अ­नु­मा­नं १५प्र­व­र्त­ते । अ­नु­मा­ना­न्त­रा­त् तद्गतौ तस्यापि ध­र्म्या­दि­ग२२ति­पू­र्व­क­त्वा­द् अ­नु­मा­ना­न्त­र­म् अ­पे­क्ष­णी­य­म् इत्य् अ­न­व­स्था स्यात् । ततः क­थं­चि­त् सा­क्षा­त्क­र­ण­म् अ­न्त­रे­ण ध­र्म्या­दी­नां न क्वचिद् अनुमा२३नं प्र­व­र्ते­तकिं पुनः शा­स्त्रो­प­दे­शा२४t ? इति प्र­त्य­क्षा­द् अपि सिद्धिर् अ­भ्य­स्त­वि­ष­ये ऽ­भ्यु­प­ग­न्त­व्या­, अन्यथा शब्द२५लि­ङ्गा­दि­प्र­ति­प­त्ते­र् अ­यो­गा­त् प­रा­र्था­नु­मा­न- रू­पा­णा­म् अपि शा­स्त्रो­प­दे­शा­ना­म् अ­प्र­वृ­त्तेः । ये त्व् आ­हुः­–­ऽ­आ­ग­मा­द् एव सर्वं सिद्धं, तम् अ­न्त­रे­ण प्रत्यक्षे ऽपि मा­णि­क्या­दौ य­था­र्थ­नि­र्ण­या­नु­प­प­त्तेः­, अ२६नुमान- २० (­अ­क­ल­ङ्क­वृ­त्तिः­, अ­ष्ट­श­ती । सा पुष्यन्ती यस्यां सा ताम् ।  स­म­न्त­भ­द्र­प्र­णी­तो दे­वा­ग­मो ऽत्र मूलम् । सो ऽपि समन्त- भ­द्र­श­ब्द­वा­च्यः स्यात्, क­ल्या­णा­र्थ­त्वा­त् । तेन प्र­णी­त­स् तत्त्वार्थो यस्यां सा ताम् ।  य­था­सं­भ­व­म् अन्यो ऽप्य् अर्थो विकल्प्यः ।  गतिः, ज्ञानम् ।  सिद्धानि भ­वे­यु­र् इति शेषः ।  इह ही­त्या­द्या­र­भ्य चा­र्वा­का­दि­व­द् इत्य् अन्तो ग्रन्थः का­रि­का­या अ­व­ता­रो द्रष्टव्यः । व्य­व­स्थि­तं­, नि­श्चि­त­म् । वसो ऽत्र ।  यथा चा­र्वा­का­दी­ना­म् अ­नि­श्चि­त­मो­क्ष­त­त्त्वा­नां मो­क्ष­का­र­ण­द­र्श­ना­दे­र् व्य­व­स्था­प­ने पराङ्मु- खत्वम् ।  एवं सति केचित् सौगता एवं हे­तु­वा­दं मन्यन्ते । १० अ­नु­मा­ना­द् एव । ११ का­र्य­त­त्त्व­म् । १२ अ­र्था­न­र्थ­वि- २५वे­च­न­स्या­नु­मा­ना­श्र­य­त्वे ऽपि । १३ आ­ग­मा­दि­व­चा­द् इत्य् अर्थः । १४ यतः प्र­त्य­क्ष­स्य नि­र्वि­क­ल्प­क­त्व­म् । १५ यदि प्र­त्य­क्ष­त एव प्र­त्य­क्ष­त­दा­भा­स­यो­र् व्य­व­स्थि­ति­स् तर्हीत्य् अर्थः । १६ प्र­त्य­क्षं­, प्रत्यक्षं त­दा­भा­सं च स्याद् इति संकरः । १७ प्र­त्य­क्ष­त­दा­भा­स­यो- र् अ­र्था­न­र्थौ वि­ष­य­त­दा­भा­सौ । तयोर् वि­वे­च­नं तस्य । १८(­अ­नु­मा­न­वा­दि­नः सौ­ग­ताः­) । १९ प्र­त्य­क्षा­द् आ­दि­भू­ता­द् अपि उ­पे­य­त­त्त्व­स्य गतिर् न स्याद् इति संबन्धः । २० प्र­त्य­क्षा­द् गतिर् मा भूद् इत्य् आ­श­ङ्का­या­म् आह । २१ अज्ञाने ऽ­ङ्गी­क्रि­य­मा­णे । २२ आ­दि­श­ब्दे­न सा­ध­नो­दा­ह­र­णे ग्राह्ये । २३ शि­ष्या­दी­न् प्रति । २४ अपि तु न किंचित् प्र­यो­ज­न­म् । २५ शब्दादिः ३०क्षणिकः सत्त्वाद् इति स्वा­र्था­नु­मा­ने ध­र्मि­भू­त­श­ब्द­स्य­, सत्त्वाद् इति लिङ्गस्य च प्र­ति­प­त्ते­र् अ­यो­गा­त् । २६ अ­नु­मा­ना­त् सर्वं सिद्धं भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह । २३५प्र­ति­प­न्ने ऽपि चि­कि­त्सि­तादाव् आ­ग­मा­पे­क्ष­णा­त्­, आ­ग­म­बा­धि­त­प­क्ष­स्या­नु­मा­न­स्या­ग­म­क­त्वाच् च, पर­ब्र­ह्म­णः शास्त्राद् एव सिद्धेः, प्र­त्य­क्षा­नु­मा­न­यो­र् अ­वि­द्या­वि­व­र्त­वि­ष­य­त्वा­द् आ­ग­म­वि­ष­ये स­न्मा­त्रा­त्म­नि प­र­मा­त्म­न्य् एव प्र­मा­ण­त्व­व्य­व­ह- णात् । अ­बा­धि­ता­श् चैते शा­स्त्रो­प­दे­शाः ऽसर्वं खल्विदं ब्रह्मऽ इ­त्या­द­यः­, प्र­त्य­क्षा­नु­मा­न­यो­स् तदवि­ष­य­त्वे­न त­द्बा­ध­क­त्वा­यो­गा­त्­ऽ इति, तेषां वि­रु­द्धा­र्थ­म­ता­न्य् अपि शा­स्त्रो­प­दे­शे­भ्यः सि­ध्य­न्तु­, वि­शे­षा­भा­वा­त् । सम्य- ०५गु­प­दे­शे ऽ­भ्य­स्त­त्त्व­सि­द्धि­र् इति चेत् तर्हि युक्तिर् अपि त­त्त्व­सि­द्धि­नि­ब­न्ध­नं­, तत एव तेषां स­म्य­क्त्व­नि­र्ण­या­त्­, अ­दु­ष्ट­का­र­ण­ज­न्य­त्व­बा­ध­व­र्जि­त­त्वा­भ्यां त१०दु­प­ग­मा­त् । न चैते११ यु­क्ति­नि­र१२पेक्षाः, प१३र­स्प­र­वि­रु­द्धा­र्थ- त­त्त्व­सि­द्धि­प्र­स­ङ्गा­त्, प­र­ब्र­ह्म­ण ए­वा­पौ­रु­षे­या­द् आ­ग­मा­त् सिद्धिर् न पुनः क­र्म­का­ण्ड१४स्ये­श्व­रा­दि­प्र­वा­द­स्य चेति नि­या­म­का१५भावात् । कथं च श्रौ­त्र­प्र­त्य­क्ष­स्या­प्र­मा­ण­त्वे वै­दि­क­श­ब्द­स्य प्र­ति­प­त्ति­र् यतस् त­द­र्थ­नि­श्च­यः स्यात् ? प्रमाण१६त्वे कुतो ऽ­नु­मा­ना१७भावे सं­वा­द­वि­सं­वा­दा­भ्यां प्र­मा­णे­त­र­सा­मा­न्या­धि­ग­मो यतः किंचिद् एव१८ श्रौत्रं प्रत्यक्षं १०प्रमाणं नान्यद् इति व्य­व­ति­ष्ठे­त ? ततः कु­त­श्चि­द् आ­ग­मा­त् त­त्त्व­सि­द्धि­म् अ­नु­रु­ध्य१९मानेन प्र­त्य­क्षा­नु­मा­ना­भ्या­म् अपि त­त्त्व­सि­द्धि­र् अ­नु­म­न्त­व्या­, अन्यथा२०२१दसिद्धेः । प्र­त्य­क्षा­नु­मा­ना­भ्या­म् एव त­त्त्व­सि­द्धि­र् ना­ग­मा­द् इत्य् अ२२परे ते ऽपि न स­त्य­वा­दि­नः­, ग्र­हो­प­रा२३गादेस् त­त्फ­ल­वि­शे­ष­स्य च ज्यो­तिः­शा­स्त्रा­द् एव सिद्धेः । न च प्र­त्य­क्षा­नु­मा­ना­भ्या­म् अ­न्त­रे­णो­प­दे­शं२४ ज्यो­ति­र्ज्ञा­ना­दि­प्र­ति­प­त्तिः । स­र्व­वि­दः प्र­त्य­क्षा­द् एव तत्प्र२५ति­प­त्ति­र् अ­नु­मा­न­वि­दां पुनर् अ­नु­मा­ना­द् अपीति चेन् न, स­र्व­वि­दा­म् अपि यो­गि­प्र­त्य­क्षा­त् पूर्व- १५म् उ­प­दे­शा­भा­वे त­दु­त्प­त्त्य­यो­गा­द् अ­नु­मा­ना२६भा­व­व­त् । ते हि श्रुतम२७यीं चिन्ता२८मयीं च भावनां प्र­क­र्ष­प­र्य­न्तं प्रा­प­य­न्तो ऽ­ती­न्द्रि­य­प्र­त्य­क्ष­म् आ­त्म­सा­त् कु­र्व­ते­, नान्यथा । त­था­नु­मा­न­वि­दा­म् अपि ना­त्य­न्त­प­रो­क्षे­ष्व् अर्थेषु२९ प­रो­प­दे­श- म् अ­न्त­रे­ण सा­ध्या­वि­ना­भा­वि­सा­ध­न­ध­र्म­प्र­ति­प­त्तिः सं­भ­व­ति­, स३०र्वज्ञत्व३१प्र­स­ङ्गा­त् । इति चि­न्ति­त­म् अन्य३२त्र । ततो नैताव् अप्य् एकान्तौ युक्तौ । वि­रो­धा­न् नो­भ­यै­का­त्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षा­म् । २०अ­वा­च्य­तै­का­न्ते ऽप्य् उक्तिर् ना­वा­च्य­म् इति युज्यते । ७७ । यु­क्ती­त­रै­का३३न्त­द्व­या­भ्यु­प­ग­मो ऽपि मा भूत्, वि­रु­द्ध­यो­र् एकत्र स­र्व­था­सं­भ­वा­त्­, स्या­द्वा­द­न्या­य­वि­द्वि­षां ३४थंचित् त­द­न­भ्यु­प­ग­मा­त् । तदवा३५च्यत्वे ऽपि पू­र्व­व­त् स्व­व­च­न­वि­रो­ध­प्र­स­ङ्गः । वै­द्य­क­शा­स्त्रे ।  ब्रा­ह्म­णे­न सुरा पेया द्र­व­द्र­व्य­त्वा­त् क्षी­र­व­द् इ­त्या­द्य­नु­मा­ने­षु ऽन सुरां पिबेत् न पलाण्डुं भ­क्ष­यी­त­ऽ इ­त्या­द्या­ग­मे­न प­क्ष­बा­धा यथा ।  लौ­कि­क­त­त्त्व­म् आ­ग­मा­त् सि­ध्य­ति­, न तु पा­र­मा­र्थि­क­म् इत्य् आ­श­ङ्क्या­ह ।  शास्त्रस्य ।  स, २५आगमः ।  इति, ये त्व् आहुर् इति पूर्वेण सम्बन्धः ।  ब्र­ह्मा­द्वै­ति­ना­म् । बौ­द्ध­सां­ख्य­नै­या­यि­का­दी­ना­म् इति टि­प्प­ण्य­न्त­र­म् । युक्त्या एव ।  उ­प­दे­शा­ना­म् । १० तस्य, स­म्य­क्त्व­स्य । ११ उ­प­दे­शाः । १२ उ­प­दे­शाः स­म्य­क्­, अ­दु­ष्ट­का­र­ण­ज­न्य- त्वाद् बा­ध­व­र्जि­त­त्वा­च् चेत्य् अ­नु­मा­न­नि­र­पे­क्षाः । १३ अ­न्य­थे­ति शेषः । १४ कर्मणो या­गा­दि­कि­या­याः काण्डं प्र­क­र­ण­म् । १५ प­र­ब्र­ह्म­क­र्म­का­ण्डे­श्व­रा­दि­प्र­ति­पा­द­का­ग­मा­ना­म् अ­पौ­रु­षे­य­त्वा­वि­शे­षे वि­शे­षा­धा­य­क­त्वा­भा­वा­त् । १६ श्रौ­त्र­प्र­त्य­क्ष­स्य प्रमाण- त्वे ऽ­ङ्गी­क्रि­य­मा­णे च । १७ इदं श्रौत्रं प्रत्यक्षं प्रमाणं सं­वा­द­क­त्वा­त्­, इदं त्व् अ­प्र­मा­णं वि­सं­वा­द­क­त्वा­द् इत्य् अ­नु­मा­ना­भा­वे श्रौत्रस्य ३०प्र­मा­णे­त­र­त्व­ज्ञा­नं कुतो भवेत् ? । १८ वे­द­ग्रा­हि ब्र­ह्म­वा­च­क­श­ब्द­ग्रा­हि वा । १९ आ­भि­ल­ष­ता ब्र­ह्मा­द्वै­ति­ना । २० के­व­ला­ग­म- प्रामाण्यं चेत् तर्हीत्य् अर्थः । २१ तस्य, आ­ग­म­स्य । २२ वै­शे­षि­काः । सौगताः । २३ ग्र­ह­सं­च­र­ण­ग्र­ह­णा­देः । २४ आगमं विना । २५ तस्य, ज्यो­ति­र्ज्ञा­ना­देः । २६ स्वा­र्था­नु­मा­ना­भा­वे यो­गि­प्र­त्य­क्षं नो­प­प­द्य­ते यथा । २७ प­रा­र्था­नु­मा­न­रू­पा­म् आ­ग­म­रू­पां वा । २८ स्वा­र्था­नु­मा­न­रू­पा­म् (­आ­ग­म­रू­पा­म् एव) । २९ ग्र­हो­प­रा­गा­दि­षु । ३० अन्यथा । ३१ अ­नु­मा­न­वि­दा­म् अपि । ३२ स्वकृते श्लो­क­वा­र्ति­के । ३३ युक्तिः, हेतुः । इ­त­र­, आगमः । ३४ क­थं­चि­त्त्व­प्र­का­रे­ण । ३५ यु­क्ती­त­रा­भ्या­म् अ­वा­च्य­त्वे ऽपि । २३६सम्प्रति यु­क्ती­त­रा­ने­कान्तम् उ­प­द­र्श­य­न्ति । व­क्त­र्य­ना­प्ते यद् धेतोः साध्यं तद् धे­तु­सा­धितम् । आप्ते वक्तरि तद्वाक्यात् सा­ध्य­मा­ग­म­सा­धि­त­म् । ७८ । कः पुनर् आप्तो ऽ­ना­प्त­श् च ? यस्मिन् सति वाक्यात् साधितं सा­ध्य­म­र्थ­त­त्त्व­म् आ­ग­मा­त् साधितं स्या­द्धे­तो­स् तु ०५यत् साध्यं तद् धे­तु­सा­धि­त­म् इति विभागः सि­ध्य­ती­ति चेद् उ­च्य­ते­ —यो य­त्रा­वि­सं­वा­द­कः स त­त्रा­प्त­स् ततो ऽपरो ऽनाप्तः । कः पुनर् अ­वि­सं­वा­दो ये­ना­वि­सं­वा­द­कः स्यात् ? त­त्त्व­प्र­ति­पा­द­न­म् अ­वि­सं­वा­दः­, त­द­र्थ­ज्ञानात् । त­द­र्थ­ज्ञा­नं पुनः प्रस्फुट­व्य­व­सा­य­रू­पं साक्षाद् असाक्षा१०द् वा­व­सी­य­ते­, प११र­मा­र्थ­त­स् तस्य१२ सं­श­य­वि­प­र्या­सा­न­ध्य­व­सा­य- व्य­व­च्छे­द­फ­ल­त्वा­त् । तत्रा१३वि­सं­वा­द­क एवाप्त इत्य् अ­व­धा­र्य­ते । अ­ना­प्त­स् तु क­दा­चि­द् अपि वि­सं­वा­द­क उ­च्य­ते­, १४था­र्थ­ज्ञा­ना­दि­गु­ण१५स्य वि­सं­वा­द­क­त्वा­यो­गा­त् । तेना१६तीन्द्रि१७ये जै­मि­नि­र् अ१८न्यो वा श्रु­ति­मा­त्रा­व­ल­म्बी १०नै­वा­प्त­स् तद१९र्था­प­रि­ज्ञा­ना­त् त­था­ग­त­व­त् । नात्र नि­द­र्श­नं सा­ध­न­ध­र्म­वि­क­लं­, त­था­ग­त­स्य श्रु­त्य­र्थ­ध­र्मा­प­रि- ज्ञानात् ऽ­बु­द्धा­दे­र् ध­र्मा­द्यु­प­दे­शो व्या­मो­हा­द् एव के­व­ला­त्­ऽ इति स्वयम् अभिधा२०नात् । न चासिद्धो हे­तु­जै­मि­ने- र् ब्र­ह्मा­दे­र् वा श्रु­त्य­र्थ­प­रि­ज्ञा­न­स्य स­र्व­था­प्य् अ­सं­भ­वा­त् । तद् धि प्रत्यक्षं वा श्रौतं२१ वा स्यात् ? न तावत् प्रत्यक्षं तस्या२२स­र्व­ज्ञ­त्वा­त् श्रु­ति­मा­त्रा­व­ल­म्बि­त­त्वा­च् च । न हि तादृ२३शो ऽ­ती­न्द्रि­या­र्थ­ज्ञा­न­म् अस्ति दोषा२४व­र­ण­क्ष­या­ति- श­या­भा­वा­त् । न हि प्र­ति­नि­य­त­दो­षा­व­र­ण­क्ष­य­मा­त्रे सत्य् अपि ध­र्मा­ध­र्मा­दि­सा­क्षा­त्क­र­ण२५णं युक्तं, तस्य२६२७त्प- १५रि­क्ष­या­ति­श­य­हे­तु­क­त्वे­न व्य­व­स्था­पि­त­त्वा­त् । ना२८पि श्रौतं त­द­र्थ­प­रि­ज्ञा­नं श्रु­त्य­वि­सं­वा­दा­त् पूर्वम् असिद्धेः । रि­क्ष­या­ति­श­य­हे­तु­क­त्वे­न व्य­व­स्था­पि­त­त्वा­त् । २८नापि श्रौतं त­द­र्थ­प­रि­ज्ञा­नं श्रु­त्य­वि­सं­वा­दा­त् पूर्वम् असिद्धेः श्रुतेः प­र­मा­र्थ­वि­त्त्वं­, ततः श्रुतेर् अ­वि­सं­वा­द­न­म् इत्य् अ­न्यो­न्य­सं­श्रि२९तम् । न ह्य् अ­प्र­सि­द्ध­सं­वा­दा­याः श्रुतेः प­र­मा­र्थ­प­रि­ज्ञा­नं जै­मि­न्या­देः सं­भ­व­ति­, अतिप्र३०सङ्गात् । नापि प­र­मा­र्थ­वि­त्त्व­म् अ­न्त­रे­ण त­त्त्व­प्र­ति­पा­द- न­ल­क्ष­ण­म् अ­वि­सं­वा­द३१नं यतो ऽ­न्यो­न्या­श्र­य­णं न स्यात् । ननु३२ न श्रुतेर् अ­वि­सं­वा­दा­त् प्रा­मा­ण्य­म् । किं तर्हि ? स्वत २०एव । ततो न दोष इति चेत्, स्वतः श्रुतेर् न वै प्रा­मा­ण्य­म् अ­चे­त­न­त्वा­द् घ­ट­व­त् । सन्निक३३र्षा­दि­भि­र् अ- नै­का­न्ति­क­त्व­म् अयुक्तं त­त्प्रा­मा­ण्या­न­भ्यु­प­ग­मा३४ न् मु­ख्य­रू­प­तः । अथा३५पि क­थं­चि­त्३६ त­त्प्र­मा­ण­त्वं स्याद् अ­वि­सं­वा­द­क­त्वा३७t । स­न्नि­क­र्षा­दे­र् अ­वि­सं­वा­द­क­ज्ञा­न­का­र­ण­त्वे­न त३८थो­प­चा­र­सि­द्धि­र् इति म३९न्येमहि । तथा४०पि श्रुतेर् अयुक्त४१म् एव, त४२द­भा­वा­त् । ते­नो­प­चा­र­मा­त्र­म् अपि न स्यात्, त­द­र्थ­बु४३द्धि प्रा­मा­ण्या­सि­द्धेः । क­थं­चि­द् अ­नु­मा­नं क­थं­चि­च् चागम इत्य् अ­ने­का­न्त­म् ।  उ­पे­य­त­त्त्व­म् ।  स्यात् ।  तस्य, आप्तस्य ।  आप्ते २५ताति ।  यस्मिन्न् आप्ते असति ।  वक्ता (­आ­प्तः­) ।  तस्य शा­स्त्र­स्यो­प­दे­श­स्या­र्थ­स् तस्य ज्ञानं ग्रहणं तस्मात् ।  स्फुटो ऽ­बा­धि­तो व्य­व­सा­य एव रूपं यस्य ज्ञानस्य । १० स्मृ­ति­प्र­त्य­भि­ज्ञा­न­त­र्का­नु­मा­ना­ग­म­रू­पं प­ञ्च­प्र­का­र­म­सा­क्षा­ज्ज्ञा­न­म् । (­प­रो­क्ष- म् इत्य् अर्थः) । ११ स्फु­ट­व्य­व­सा­या­त्म­क­त्वं कुत इत्य् उक्ते आह । १२ त­द­र्थ­ज्ञा­न­स्य । १३ अ­वि­सं­वा­द­ल­क्ष­णे सति । १४ प्रकृते कथं वि­सं­वा­द­क­त्वा­भा­वो नि­श्ची­य­ते इत्य् आह । १५ पु­रु­ष­स्य । १६ अ­वि­सं­वा­द­क एवाप्तो येन का­र­णे­न । १७ ध­र्मा­द्य­र्थे । १८ ब्रह्मा वे­दा­न्त­क­र्ता व्यासश् च । १९ त­द­र्थ­स्य धर्मादेः । २० मी­मां­स­कैः । २१ श्रुतेर् आ­ग­त­म् । ३०२२ जै­मि­न्या­देः । २३ अ­स­र्व­ज्ञ­स्य जै­मि­न्या­देः । २४ दोषा रा­गा­द­यः । आ­व­र­ण­श­ब्दे­न ज्ञा­ना­व­र­णा­दि द्र­व्य­क­र्म गृह्यते । २५ त­द­र्थ­प­रि­ज्ञा­ने­न । २६ ध­र्मा­ध­र्मा­दि­सा­क्षा­त्क­र­ण­स्य­_ । २७ तयोः, दो­षा­व­र­ण­योः । २८ तर्हि श्रु­त्य­वि­सं­वा­दा­त् तदर्थ- प­रि­ज्ञा­नं भ­वि­ष्य­ती­त्य् आ­श­ङ्क्या­ह । २९ तर्ह्य् अ­न्यो­न्या­श्र­य­दू­ष­ण­म् इत्य् अर्थः । ३० अ­ङ्गु­ल्य­ग्रे ह­स्ति­यू­थ­श­त­म् आस्ते इ­त्या­दि­वा­क्या­द् अपि स्व­वि­ष­य­ज्ञा­न­प्र­स­ङ्गा­त् । ३१ श्रुतेः । ३२ मी­मां­स­कः । ३३ नै­या­यि­क­म­ते स­न्नि­क­र्षा­दी­ना­म् अ­चे­त­न­त्वे ऽपि प्रा­मा­ण्य­म् अ­भ्यु­प­ग­त­म् । ततस् तेन व्य­भि­चा­र­स् त­त्प­रि­हा­रा­र्थ­म् आह । ३४ जैनैः । ३५ मु­ख्य­रू­प­त­या स­न्नि­क­र्षा­दी­नां प्रा­मा­ण्या­भा­वे ऽपि । ३६ उ­प­चा­रे­ण । ३५३७ स­त्य­रू­प­त्वा­त् । ३८ तथा, प्रा­मा­ण्य­प्र­का­रे­ण । ३९ वयं जैनाः । ४० अ­वि­सं­वा­द­ज्ञा­न­का­र­ण­त्वे­नै­व श्रुतिर् अपि प्रमाणं स्याद् इत्य् आ­श­ङ्क्या­ह । ४१ अ­वि­सं­वा­द­क­त्व­म् । ४२ अ­वि­सं­वा­दि­ज्ञा­न­का­र­ण­त्वा­भा­वा­त् । ४३ त­द­र्थ­बु­द्धेः­, श्रु­त्य­र्थ­ज्ञा­न­स्य । २३७न हि श्रुतिर् अ­वि­सं­वा­दि­ज्ञा­न­स्य कारणं ये­नो­प­चा­र­तः प्रमाणं स्याद् इति नि­वे­दि­तं प्रा­ग्­–­भा­व­नादि­श्रु­ति­वि- ष­या­वि­सं­वा­द­क­त्व­नि­रा­कृ­ति­प्र­स्ता­वे । āप्त­व­च­नं तु प्र­मा­ण­व्य­प­दे­श­भा­क्­, त­त्का­र­ण­कार्यत्वात् । प्रमाण- का­र­ण­कं हि तत्, त­द­ती­न्द्रि­या­र्थ­द­र्श­नो­त्प­त्ते­स् तदर्थ­ज्ञा­नो­त्पा­द­ना­च् च प्र­मा­ण­का­र्य­क­म् । नैतत् श्रुतेः सं­भ­व­ति­, स­र्व­था­प्तानुक्तेः पि­ट­क­त्रयवत् । व­क्तृ­दो­षात् तादृशो ऽ­प्रा­मा­ण्यं त­द­भा­वा­च् छ्रुतेः प्रा­मा­ण्य­म् इति ०५चेत् कुतो ऽयं विभागः सिध्येत् ? पि­ट­क­त्र­या­देः पौ­रु­षे­य­त्व­स्य स्वयं सौ­ग­ता­दि­भि­र् अ­भ्यु­प­ग­मा­द् वे­द­वा­दि­भि­श् च श्रुतेर् अ­पौ­रु­षे­य­त्वो­प­ग­मा­द् इति चेत् सो ऽयम् अ­भ्यु­प­ग­मा­न­भ्यु­प­ग­मा­भ्यां क्व१०चित् पौ­रु­षे­य­त्व­म् अन्यद् वा व्य­व­स्था­प- यतीति सुव्यव११स्थितं तत्त्वत् । एतेन१२ क­र्तृ­स्म­र­णा­भा­वा१३दयः प्रत्युक्ताः । स१४ हि श्रुतौ क­र्तृ­स्म­र­णा­दि- म­त्त्व­दृ­ष्ट­क­र्तृ­क­स­मा­न­त्वा­द्य­भा­व­म् अ­भ्यु­प­ग­म­मा­त्रा­द् व्य­व­स्था­प­य­ति तद्भा१५वं चे­त­र­त्रा१६न­भ्यु­प­ग­मा१७त् । न च त१८था त१९त्त्वं व्य­व­ति­ष्ठ­ते­, वे­दे­त­र­यो­र् अ­वि­शे­षा२०त् । इ­त­र­त्र बुद्धो वक्तेति चेत् त२१त्र क­म­लो­द्भ­वा­दि­र् इति कथं न समा- १०नम् ? यथैव हि पि­ट­क­त्र­ये बुद्धो वक्तेति सौगताः प्र­ति­पा­द्य­न्ते तथा वेदे ऽपि ते अष्टका२२न् का­णा­दाः­, पौ­रा­णि­काः क­म­लो­द्भ२३वं, जैनाः का­ला­सु­रं व­क्ता­र­म् अ­नु­म­न्य­न्ते । सु­दू­र­म् अपि गत्त्वा त­द­ङ्गी­क­र­णे­त२४रमात्रे व्य­व­ति­ष्ठे­त श्रुतिवा२५दी, प्र­मा­ण­ब­ला­त् त­द­व­क्तृ२६कस्य सा­ध­यि­तु­म् अशक्तेः । स्यान् मतं "यद् वे­दा­ध्य­य­नं सर्वं तद् अ­ध्य­य­न२७पू­र्व­क­म् । वे­दा­ध्य­य­न­वा­च्य­त्वा­द् अ­धु­ना­ध्य­य­नं यथेति प्र­मा­णा­द् वेदे वक्तुर् अभा२८वो, न पुनर् अ­भ्यु­प­ग­मा­त्रा­त्­" इति त२९द् अ­यु­क्तं­, पि­ट­क­त्र­या­दा­व् अपि तत एव व­क्त्र­भा­व­प्र­स­ङ्गा­त् । वे­दा­ध्य­य­न­व­द् इ­त­र­स्या­पि स­र्व­दा­ध्य­य­न­पू­र्वा­ध्य­य­न­त्व- १५प्रकॢप्तौ न वक्त्रं व­क्री­भ­व­ति­, यतो वि­द्य­मा­न­व­क्तृ३०के ऽपि भावा३१द् अ­ध्य­य­न­वा­च्य­त्व­स्या३२नै­का­न्ति­क­त्वं न स्यात् । वे­द­वि­शे­ष­ण­स्या­ध्य­य­न­वा­च्य­त्व­स्या­न्य­त्रा­भा­वा­न् ना­नै­का­न्ति­क­ते­ति चेत् तर्हि पि­ट­क­त्र­या­दि­वि­शे­ष­ण३३स्य वे­दा­दा­व् अ- सं­भ­वा­द् अ­व्य­भि­चा­रि­ता कथं न भवेत् ? तथा३४ च वे­द­व­द् अवेद३५स्याप्य् अ­पौ­रु­षे­य­त्वं प्रा­मा­ण्य­नि­ब­न्ध­नं या­ज्ञि­का­नां प्रव३६र्तकं स्यान् न वा वेदे ऽपि, वि­शे­षा­भा­वा­त्­, दु३७र्भ­ण­न­दुः­श्र­व­णा­दी­ना­म् अ­स्म­दा­द्यु­प­ल­भ्या­नां त­द­ति­श­या­न्त­रा­णां च श­क्य­क्रि­य­त्वा­द् इ­त­र­त्रा­पि­, ३८रोक्षाया म­न्त्र­श­क्ते­र् अपि दर्शना३९t । न ह्य् आ­थ­र्व­णा­ना­म् एव मन्त्राणां २०शक्तिर् उ­प­ल­भ्य­ते­, न पुनः सौ­ग­ता­दि­म­न्त्रा­णा­म् इति शक्यं वक्तुं, प्र­मा­ण­बा­ध­ना­त् । वैदिका एव मन्त्राः भावना श्रु­त्य­र्थः­, विधिः, नियोगो वा श्रुत्यर्थ इ­त्या­दि­नि­रा­क­र­ण­प्र­घ­ट्ट­के ।  तर्ह्य् आ­प्त­व­च­नं कथं प्र­मा­ण­म् इत्युक्ते आह । कारणं च कार्यं च का­र­ण­का­र्ये । तस्य प्र­मा­ण­स्य का­र­ण­का­र्ये । तयोर् भावस् तस्मात् । आ­प्त­व­च­ना­त् प्रमाणं के­व­ल­ज्ञा­न­म् उ­त्प­द्य­ते­, प्र­मा­णा­द् आ­प्त­व­च­नं जायते यतस् ततः (­प­र­स्प­र­का­र्य­का­र­ण­त्व­म्­) । न चा­न्यो­न्या­श्र­यो­, बी­ज­वृ­क्षा­दि­सं­त­ति­व­द­ना­दि­सि­द्ध­त्वा­त् प­र­म्प­रा­याः ।  अ­ती­न्द्रि­या­र्थ­प्र­त्य­क्षा­द् आ­प्त­व­च­न­स्यो­त्प­त्तेः ।  अ­ती­न्द्रि­या­र्थ­स् तदर्थः । त­द­र्थ­ज्ञा­नं­, त­द्वि­ष­या २५बुद्धिस् त­स्यो­त्पा­द­ना­प्त­व­च­न­स्य प्रामाण्यं शि­ष्य­ज्ञा­न­ल­क्ष­ण­का­र्य­का­र­ण­त्वा­त् ।  सा­क्षा­द्व­च­न­प्र­का­रे­ण सं­के­त­प्र­का­रे­ण चानुक्तेः । कस्याः ? श्रुतेर् इति संबन्धः ।  बौ­द्ध­म­ते ध्या­ना­ध्य­य­ना­नु­ष्ठा­ना­दि­प्र­ति­पा­द­कं शास्त्रं पि­ट­क­त्र­यं कथ्यते ।  वक्ता बुद्धः पि­ट­क­त्र­या­देः । तस्य दोषात् ।  मी­मां­स­कः । १० पि­ट­क­त्र­या­दौ पौ­रु­षे­य­त्वं श्रुतौ चा­पौ­रु­षे­य­त्व­म् । ११ प्र­मा­ण­म् अ­न्त­रे­ण पौ­रु­षे­य­त्व­म् अ­पौ­रु­षे­य­त्वं च मी­मां­स­कः सा­ध­य­ती­ति सत्यं व्य­व­स्थि­त­म् इत्य् उ­प­हा­स­व­च­न­म् एतत् । १२ अ­भ्यु­प­ग­मे­त्या­दि­ना । १३ वेदो ऽ­पौ­रु­षे­यः क­र्तृ­स्म­र­णा­भा­वा­द् इ­त्या­द­यो हेतवः । १४ मी­मां­स­कः । १५ तस्य, क­र्तृ­स्म­र­णा­दि­म­त्त्व­दृ­ष्ट­क­र्तृ­क­स­मा­न- ३०त्वादेर् एव । १६ पि­ट­क­त्र­ये । १७ क­र्तृ­स्म­र­णा­द्य­भा­व­स्या­न­भ्यु­प­ग­मा­द् एव, न तु प्र­मा­ण­त्वा­त् । १८ अ­भ्यु­प­ग­मा­न­भ्यु­प­ग­म- प्र­का­रे­ण । १९ मी­मां­स­क­स्य । २० अ­भ्यु­प­ग­मा­न­भ्यु­प­ग­म­मा­त्र­त्वे । २१ वेदे । २२ काश्चिद्[? द्दृ]ऋषीन् कर्तॄन् । २३ ब्र­ह्मा­ण­म् । २४ अ­न­ङ्गी­क­र­णं वेदे । २५ मी­मां­स­कः । २६ वेदस्य । २७ गु­र्व­ध्य­य­न­पू­र्व­म् । २८ प्र­ति­पा­द्य­ते ऽस्माभिः । २९ यन् मी- मां­स­क­म­त­म् । ३० पि­ट­क­त्र­ये ऽपि । ३१ स­द्भा­वा­त् । ३२ हेतोः । ३३ बसः । ३४ अ­व्य­भि­चा­रि­ता­या­म् । ३५ पि­ट­क­त्र- यस्य । ३६ पि­ट­क­त्र­या­नु­ष्ठा­ने-ज्ञा­न­त्र­या­नु­ष्ठा­ने-ज्ञा­न­चै­त्य­व­न्द­न­रू­पे । ३७ दु­र्भ­ण­न­त्वा­दि­ल­क्ष­णा­ति­श­य­स्य वेदे स­द्भा­वा­त् कथम् अ- ३५विशेष उ­भ­य­त्रे­त्य् आ­श­ङ्क्या­ह । ३८ इदम् अप्य् आ­श­ङ्क्या­ह । ३९ इ­त­र­त्र पि­ट­क­त्र­या­दौ । २३८प­र­त्रो­प­यु­क्ताः श­क्ति­म­न्त इत्य् अप्य् अ­यु­क्तं­, प्रावचनिका एव वेदे ऽपि प्रयुक्ता इत्य् उ­प­प­त्ते­स् तत्र भू­य­सा­मु­प­ल­म्भा­त् स­मु­द्रा­द्या­क­रे­षु र­त्न­व­त् । न हि कियन्त्य् अपि रत्नानि रा­ज­कु­ला­दा­व् उ­प­ल­भ्य­मा­ना­नि त­त्र­त्या­न्य् एव, तेषां र­त्ना­क­रा­दि­भ्य ए­वा­न­य­ना­त् त­द्भ­व­त्व­सि­द्धे­र् भूयसां त­त्रो­त्प­त्ति­द­र्श­ना­त् । त­द्व­त्प्र­व­च­नै­क­दे­श­वि­द्या­नुवादाद् एव स­क­ल­म­न्त्रा­णां स­मु­द्भू­ति­वि­स्ती­र्णा­त्­, न पुनर् वेदात् त­ल्ल­व­मा­त्रा­द् इति युक्तम् उ­त्प­श्या­मः । वे­द­स्या­ना­दि­त्वा­द् अ­पौ­रु­षे- ०५यत्वाच् च त­न्म­न्त्रा­णा­म् ए­वा­वि­सं­वा­द­क­त्वं सं­भ­व­ती­ति चा­यु­क्तं­, त­द­प्र­सि­द्धेः । सिद्धे ऽपि तद­ना­दि­त्वे पौरुषे- य­त्वा­भा­वे वा कथम् अ­वि­सं­वा­द­क­त्वं प्र­त्ये­त­व्य­म् ? म्लेच्छव्यव­हा­रा­दे­स् तादृशो ब­हु­ल­म् उ­प­ल­म्भा­त् तेन तस्य व्य­भि­चा­रा­त् । एतेन वे­दै­क­दे­शे­न स्वयम् अ­प्र­मा­ण­त­यो­प­ग­ते­ना­ना­दि­त्व­स्या­पौ­रु­षे­य­त्व­स्य चा­नै­का­न्ति- कत्वम् उक्तम् । किंका­र­ण­दो­ष­नि­वृ­त्तेः का­र्य­दो­षा­भा­व­क­ल्प­ना­यां पौ­रु­षे­य­स्यै­व व­च­न­स्य दोषनि- वृत्तिः कर्तुर् वी­त­दो­ष­स्या­पि सं­भ­वा­त् ऽ­दो­षा­व­र­ण­यो­र् हानिःऽ इ­त्या­दि­ना सं­सा­ध­ना­त्­, न पुनर् अ­पौ­रु­षे­य­स्य­, १०त­द­ध्ये­तृ­व्या­ख्या­तृ­श्रो­तॄ­णां रा­गा­दि­म­त्त्वा द् वी­त­रा­ग­स्य क­स्य­चि­द् अ­न­भ्यु­प­ग­मा१०त्, स­र्व­था­प्य् अ­पौ­रु­षे­य­स्य तदु११- प­ग­मे­न वि­रो­धा­त् । नेत१२रस्य, क­थं­चि­त् पौ­रु­षे­य­स्य तद१३वि­रो­धा­त् । इति निश्शङ्कं न१४श्चेतः, त्रिविप्र१५कृ­ष्ट­स्या­पि नि­र्ण­यो­पा­य­प्र­ति­पा­द­ना­द् इति । व­क्तृ­गु­णा­पे­क्षं व­च­न­स्या­वि­सं­वा­द­क­त्वं च­क्षु­र्ज्ञा­न­व­त्, वि­सं­वा­द­स्य १६द्दोषा- नु­वि­धा­ना­त् । यथैव हि च­क्षु­र्ज्ञा­न­स्य ज्ञा­तृ­गु­णं स­म्य­ग्द­र्श­ना­दि­क­म् अ­पे­क्ष्या­वि­सं­वा­द­क­त्वं­, त१७द्दोषं मि­थ्या­द­र्श- ना­दि­क­म् अपेक्ष्य वि­सं­वा­द­क­त्वं चो­प­प­द्य­ते तथा वक्तुर् गुणं य­था­र्थ­ज्ञा­ना­दि दोषं च मि­थ्या­ज्ञा­ना­दि­क­म् अपेक्ष्य १५सं­वा­द­क­त्वं वि­सं­वा­द­क­त्वं चेति निश्चितं महाशा१८स्त्रे । १९तो ऽ­ना­प्त­व­च­ना­न् ना­र्थ­ज्ञा­न­म् अ­न्ध­रू­प­द­र्श­न­व­त्न हि जात्यन्धो रूपं द­र्श­यि­तु­म् ईशः परस्मै । त­था­ना­प्तो ऽपि नार्थं ज्ञा­प­यि­तु­म् अति२०प्र­स­ङ्गा­त् । ए२१वम् अ­पौ­रु­षे­य­स्य व­च­न­स्य पौ­रु­षे­य­स्य च गु­ण­व­द्व­क्तृ­क­स्य२२ का­र­ण­दो­षा­भा­वा­न् नि­र्दो­ष­त्वं स­मा­न­म् अ­ति­श­या­सं­भ२३वात् । २४त्र यद् एव युक्ति२५युक्तं तद् एव प्र­ति­प­त्तुं प्र­ति­पा­द­यि­तुं वा शक्यं क­थं­चि­त् पौ­रु­षे­य­त्वं­, न तु स­र्व­था­पौ­रु­षे­य­त्वं­, तस्य यु­क्ति­यु­क्त­त्वा­भा­वा­त् त­द्यु­क्ती­नां त­दा­भा­स­त्व­स­म­र्थ­ना­त् । त२६त्रा­पौ­रु­षे­य­त्वे ऽपि वा वेदे यद् एव यु­क्ति­यु­क्तं तद् एव २०प्र­ति­प­त्तुं प्र­ति­पा­द­यि­तुं वा शक्यं वचनम् अग्निर् हिमस्य भेषजं द्वादश मासाः सं­व­त्स­र इ­त्या­दि­व२७त् । ना२८ग्नि­हो­त्रा­दि­वा­क्य­सा­ध­नं, तस्य यु­क्ति­यु­क्त­त्व­वि­रो­धा­त् । सिद्धे पुनर् आ­प्त­व­च­न­त्वे यथा हे­तु­वा­द­स् त- था­ज्ञा­वा­दो ऽपि प्रमाणं, त२९दा­प्त­व­च­न­त्वा­वि­रो­धा­त् । ननु चा­पौ­रु­षे­य­त्व­व­दा­प्त­शा­स­न­म् अप्य् अ­श­क्य­व्य­व­स्थं, जै­ना­ग­म­प्रो­क्ताः ।  प्र­व­च­ने ।  दशमः पूर्वो वि­द्या­नु­वा­दः । (­द्वा­द­शा­ङ्ग­रू­प­स्य श्रु­त­ज्ञा­न­स्या­न्ति­मो यो ऽङ्गस् तस्य च­तु­र्द­श भेदाः सन्ति तेषाम् एव ऽ­पू­र्व­ऽ इति नाम । तत्र दशमो वि­द्या­नु­वा­दः पूर्वो ऽस्ति) ।  तस्य, वेदस्य ।  म्लेच्छा २५द्वी­पा­न्त­र­नि­वा­सि­न­स् तेषां व्य­व­हा­रो मा­तृ­वि­वा­हा­दि­ल­क्ष­णः । स आदिर् यस्य ना­स्ति­का­दि­व्य­व­हा­र­स्य । तस्य म्ले­च्छ­व्य­व­हा­रा- देर् अ­ना­दि­त्वा­पौ­रु­षे­य­त्वे सत्य् अप्य् अ­वि­सं­वा­दि­त्वा­भा­वा­त् ।  अ­ना­दि­त्वा­देः ।  अ­ग्नि­नी­डे पु­रो­हि­तं­, आपः प­वि­त्र­म् इ­त्या­दि­स्व­रू­प- नि­रू­प­के­ण ।  मी­मां­स­के­ना­ग्नि­हो­त्रं जु­हु­या­त् स्व­र्ग­का­म इति कार्यार्थे एव चो­द­ना­याः प्रा­मा­ण्या­भ्यु­प­ग­मा­त् ।  वे­द­स्या­दु­ष्ट- का­र­ण­ज­न्य­त्वा­द् इति मी­मां­स­क­म­त­म् । १० मी­मां­स­के­न । ११ वी­त­रा­गो­प­ग­मे­न । १२ पौ­रु­षे­य­स्य व­च­न­स्य वी­त­रा­गो­प­ग­म­ने­न विरोधो नेति संबन्धः । १३ तेन वी­त­रा­गो­प­ग­म­ने­न । १४ अ­स्मा­क­म् अ­क­ल­ङ्क­दे­वा­ना­म् । १५ ननु दे­श­का­ल­स्व­भा­वे­ति त्रिधा ३०वि­प्र­कृ­ष्ट­स्य वी­त­रा­ग­स्य नि­र्ण­या­भा­वा­त् कथं त­त्प्र­ति­पा­द­न­म् इत्य् आ­श­ङ्क्या­ह । १६ तस्य, वक्तुः । १७ तस्य, ज्ञातुः पु­रु­ष­स्य । १८ वि­द्या­न­न्दि­म­हो­द­यै­र् अत्रैव (­त­त्त्वा­र्थे वा) । १९ वक्तुर् गु­णा­पे­क्ष­म् एव सं­वा­द­क­त्वं निश्चितं यतः । २० र­थ्या­पु­रु­ष­स्या­प्य् अ­र्थ­ज्ञा­प- क­त्व­प्र­स­ङ्गा­त् । २१ सं­वा­द­क­व­च­सो व­क्तृ­गु­णा­पे­क्ष­त्व­प्र­का­रे­ण । २२ अ­पौ­रु­षे­य­त्व­प­क्षे गु­ण­व­द्व्या­ख्या­तृ­क­स्ये­त्य् अर्थः । २३ अपौ- रु­षे­य­पौ­रु­षे­य­यो­र् व­च­न­यो­र् उ­भ­य­त्र इ­त­र­वि­शे­षा­सं­भ­वा­त् । २४ पौ­रु­षे­या­पौ­रु­षे­य­यो­र् व­च­न­योः स­मा­न­त्वे ऽपि सति । २५ न­य­प्र­मा­णा- त्मिका युक्तिः । २६ तत्र यद् ए­वे­त्या­दि­मू­ल­ग्र­न्थ­वा­क्यं प्र­का­रा­न्त­रे­ण व्या­ख्या­य­ते । २७ इत्यादि वे­द­व­च­नं यु­क्ति­यु­क्तं यथा । ३५२८ प्र­ति­प­त्तुं प्र­ति­पा­द­यि­तुं वा शक्यम् इति संबन्धः । २९ तयोः, हे­तु­वा­दा­ज्ञा­व­च­न­यो­र् द्वयोर् अपि । २३९स्यैव ज्ञातुम् अ­श­क्तेः­, स­रा­ग­स्या­पि वी­त­रा­ग­व­च् चे­ष्टो­प­ल­म्भा­द­य­म् आप्त इति प्र­ति­प­त्त्यु­पा­या­स­त्त्वा­त् तस्य शासन- म् इति व्य­व­स्था­प­यि­तु­म् अ­श­क्ते­र् इत्य् अपरे । उक्तम् अत्र स­र्व­थै­का­न्त­वा­दा­नां स्या­द्वा­द­प्र­ति­ह­त­त्वा­द् इति । यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क्त्वा­द् वि­नि­र्दो­षो ऽयम् इति शक्यं नि­र्णे­तुं­, दो­ष­वा­न् अयम् इति च, दृ­ष्टे­ष्ट­वि­रो­ध­व­चनत्वात् । त­त्रा­नि­श्चि­त­व­च­न­वि­शे­ष­स्य क­स्य­चि­द् वी­त­रा­ग­त्वे­त­रा­भ्यां संदेहे ऽपि नि­श्चि­त­व­च­न­वि­शे­ष­स्य शक्यम् आप्तत्वं ०५व्य­व­स्था­प­यि­तु­म् । तत्राप्तिः साक्षात्क­र­णा­दि­गु­णः ऽ­सू­क्ष्मा­न्त­रि­त­दू­रा­र्थाः क­स्य­चि­त् प्र­त्य­क्षा­ऽ इ­त्या­दि­ना साधितः । सं­प्र­दा­या­वि­च्छे­दो वा । स­र्व­ज्ञा­द् आ­ग­म­स् त­द­र्था­नु­ष्ठा­ना­त् सर्वज्ञ इति सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क- प्र­मा­ण­त्वा­त् सिद्धः प्र­व­च­ना­र्थ­स्य­, अन्यथा­न्ध­प­र­म्प­र­या प्र­ति­प­त्तेः । न ह्य् अ­न्धे­ना­कृ­ष्य­मा­णो ऽन्धः स्वेष्टं मार्गम् आ­स्क­न्द­ति नाम । न चैवं१० सं­प्र­दा­या­वि­च्छे­दे प­र­स्प­रा­श्र­य­णं­, का­र­क­प­क्षे बी­जा­ङ्कु­रा­दि­व११दनादि१२त्वा- त् तस्या१३न­व­ता­रा­त् । ज्ञा­प­क­प­क्षे ऽपि प­र­स्मा­त्१४ स्व­तः­सि­द्धा१५त्, पूर्वस्य१६ ज्ञप्तेर् ने­त­रे­त­रा­श्र­य­णं­, प्रसिद्धे१७ना­प्र­सि­द्ध­स्य१८ १०सा­ध­ना­त् । तद् एवं स्यात् सर्वं हेतुतः सिद्धं करणा१९प्त­व­च­ना­न­पे­क्ष­णा­त् । स्याद् आ­ग­मा­त् सिद्धम् अ­क्ष­लि­ङ्गा­न­पे­क्ष­णा­त् । स्याद् उ­भ­य­तः सिद्धं, क्र­मा­र्पि­त२०द्वयात् । स्याद् अ­व­क्त­व्यं­, स­हा­र्पि­त­द्व­या­त् । शे­ष­भ­ङ्ग­त्र­यं च पू­र्व­व­त् । इति स­प्त­भ­ङ्गी­प्र­क्रि­या यो­ज­नी­या । नै­का­न्ता­द् धे­तु­वा­दः प्र­भ­व­ति सकलं तत्त्वम् उन्नेतु२१म् एक- स्तद्वन्न् आ­हे­तु­वा­दः प्रवद(­भ­व­)ति विहिता२२शे­ष­श­ङ्का­क­ला­पः । १५इत्य् आ­र्या­चा­र्य­व­र्या वि­द­ध­ति निपु२३णं स्वा­मि­न­स् त­त्त्व­सि­द्ध्यै स्या­द्वा­दो­त्तु­ङ्ग­सौ­धे स्थितिम् अ२४म­ल­धि­यां२५ प्र­स्फु­टो­पा­य­त­त्त्वे ।  । इत्य् आ­प्त­मी­मां­सा२६लंकृतौ षष्ठः प­रि­च्छे­दः । आप्तस्य ।  मी­मां­स­काः ।  बसः ।  आ­प्त­स्या­ना­प्त­स्य च ।  आप्ते पु­रु­ष­वि­शे­षे ।  अर्थस्य सा­क्षा­त्क­र­णा­दिः । आप्तिर् इति पू­र्वे­णा­न्व­यः ।  सं­प्र­दा­या­वि­च्छे­द एवं सिद्धः ।  आ­प्त­त्वं­, सा­क्षा­त्क­र­णा­दि­गु­णः सं­प्र­दा­या­वि­च्छे­दो वा २०सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­त् सिद्धो न भवेच् चेत् तदेत्य् अर्थः । १० स­र्व­ज्ञा­द् आ­ग­म­स् त­द­र्था­नु­ष्ठा­ना­त् सर्वज्ञ इति पू­र्वो­क्त­प्र­का­रे­ण । ११ यथा व­र्त­मा­ना­ङ्कु­रः पू­र्व­बी­जा­त् पू­र्व­बी­जं तु त­त्पू­र्वा­ङ्कु­रा­त् पू­र्वा­ङ्कु­रो ऽपि त­त्पू­र्व­बी­जा­द् इति । १२ स­र्व­ज्ञा­ग­म­योः । १३ प­र­स्प­रा­श्र­य­ण­स्य । १४ का­र्य­भू­ता­द् आ­ग­मा­त् । १५ ज्ञा­न­प­क्षे ऽपि विचारः क्रि­य­ते­, स्वयम् एव नि­ष्प­न्न­त्वा­त् स्ना­न­पा­ना­द्य­नु- भ­व­ल­क्ष­णा­त्­, प­र­स्मा­त् तो­य­ज्ञा­ना­त् पूर्वस्य प­थि­को­प­दे­श­घ­ट­चे­टि­का­द­र्दु­रा­दि­द­र्श­ना­भ्यां जा­त­ल­क्ष­ण­स्य ज्ञानस्य ज्ञप्तेः प्रा­मा­ण्य­घ­ट­ना­त् । १६ पू­र्व­स्य­, आ­ग­म­का­र­ण­स­र्व­ज्ञ­स्य । १७ आ­ग­मे­न । १८ स­र्व­ज्ञ­स्य । १९ क­र­ण­म् इ­न्द्रि­य­म् । २५२०(­आ­प्त­व­च­ना­न­पे­क्ष­ण­त्व­स्या­क्ष­लि­ङ्गा­न­पे­क्ष­ण­त्व­स्य च हे­तु­द्व­य­स्य क्र­मे­णा­र्प­णा­द् इत्य् अर्थः) । २१ व्य­व­स्था­प­यि­तु­म् । २२ ई­श्व­रा­दि­वि­ष­ये । २३ यथा स्यात् तथा । २४(­वि­द­ध­ती­त्य् अस्य कर्म) । २५ भ­व्य­वि­ने­या­ना­म् । २६ अ­त्रा­धि­का­रे वस्तु- सि­द्धि­का­र­णा­नां प्र­त्य­क्षा­नु­मा­ना­ग­मा­नां त्र­या­णा­म् अपि प्र­स­ङ्गा­नु­सा­रे­ण स्याद् आ­व­श्य­क­ते­ति द­र्शि­त­म् । केचित् प्र­त्य­क्ष­वा­दि­नः­, केचन के­व­ल­म् अ­नु­मा­न­वा­दि­नः­, केचन च आ­ग­म­वा­द­म् ए­वा­द्रि­य­न्ते तेषां सर्वेषां निरासो दर्शितः । आ­ग­म­वा­दि­ष्व् अ­न्य­त­म­स्य वे­दा­न्ति­नी वे­द­प्रा­मा­ण्ये वि­शे­ष­तो विचारः कृतो नि­र­सि­ता­श् च त­त्प्रा­मा­ण्या­य प्रयुक्ता युक्तयो वि­शे­ष­तः । इति ता­त्प­र्य­म् अस्य प­रि­च्छे­द­स्य । २४०अथ सप्तमः प­रि­च्छे­दः । निर्दिष्टो यः शास्त्रे हे­त्वा­ग­म­नि­र्ण­यः प्र­प­ञ्चे­न । ग­म­य­त्य् अ­ष्ट­स­ह­स्त्री सं­क्षे­पा­त् तम् इह सामर्थ्यात्  । aन्त­र­ङ्गा­र्थ­तै­का­न्ते बुद्धिवाक्यं मृ­षा­खि­ल­म् । ०५प्र­मा­णा­भा­स­म् एवातस् तत् प्र­मा­णा­दृ­ते कथम् ॥ ७९ ॥ अ­न्त­र­ङ्ग­स्यै­व स्व­सं­वि­दि­त­ज्ञा­न­स्या­र्थ­ता व­स्तु­ता­, न ब­हि­र­ङ्ग­स्य जडस्य प्र­ति­भा­सा­न­र्ह­स्ये­त्य् एकान्तो ऽ­न्त­र­ङ्गा­र्थ­तै­का­न्तः । तस्मिन्न् अ­भ्यु­प­ग­म्य­मा­ने ऽखिलं बु­द्धि­वा­क्यं हे­तु­वा­दा­हे­तु­वा­द­नि­ब­न्धनम् उ­पा­य­तत्त्वं मृषैव स्यात् । यतश् च मृषा स्याद् अत एव प्र­मा­णा­भासम् एव, प्र­मा­ण­स्य स­त्य­त्वे­न व्या­प्त­त्वा­त्­, मृ­षा­त्वे­न प्रमाणा- भासस्य व्याप्तेः । तच् च प्र­मा­णा­भा­सं प्र­मा­णा­दृ­ते कथं सं­भ­वे­त् ? त­द­सं­भ­वे त१०द्व्य­व­हा­र­म् अ­वा­स्त­व­म् एवा११यं स्वप्न- १०व्य­व­हा­र­म् इव संवृत्त्या१२पि कथं प्रतिप१३द्यते ? १४ज्ज­न्म­का­र्य­प्र­भ­वा१५दि वे­द्य­वे­द­क­ल­क्ष­ण­म् अ­नै­का­न्ति­क­म् आदर्श्य सं­वि­त्ति­र् एव खण्ड१६शः प्र­ति­भा­स­मा­ना व्य­व­हा­रा­य कल्प्य१७ते इत्य् अ१८भि­नि­वे­शे ऽपि प्रमाणं मृग्यम् । न हि प्र­मा­णा­भा­वे तज्ज१९न्म­ता­द्रू­प्य­त­द­ध्य­व­सा­या­न् प्रत्येकं वे­द्य­वे­द­क­ल२०क्षणं चक्षूषा समाना२१र्थ­स­म­न­न्त­र- वे­द­ने­न शु­क्ति­का­यां र­ज­ता­ध्य­व­सा­ये­न च व्य­भि­चा­र­यि­तु­म् ईशः, सह२२ वा स­मा­ना­र्थ­स­म­न­न्त­र- ज्ञानेन२३ का­म­ला­द्यु­प­ह­त­च­क्षु­षः शुक्ले शङ्खे पी­ता­का­र­ज्ञा­न­स­म­न्त­र­ज्ञा­ने­न वा२४ सौ­त्रा­न्ति­का­न् प्रति व्यभिचा२५रि १५प्रतिद२६र्शयेत् । कथं वा का­र्य­नि­मि­त्त­का­र२७णत्वं तल्ल२८क्षणं यौगान् प्रत्य् अनैका२९न्तिकं व्यवस्था३०पयेत् ? कथं च का­र्य­का­र­ण­भा­वा­ख्यं प्र३१भवं कांश्च३२न प्रति योग्यतां वा त­ल्ल­क्ष­ण३३तया व्य­भि­चा­र­ये­त् ? कथं च सं­वि­त्ति­र् एव अत्रैव मू­ल­ग्र­न्थे श्री­स्वा­मि­कृ­ते ।  स्व­श­क्ति­तः ।  ननु च वि­ज्ञा­ना­द्वै­त­स्यै­व वा­स्त­व­त्वा­त् तस्यैव व्यवस्था स्यात्, न तू­पा­यो­पे­य­त­त्त्व­यो­र् इत्य् आ­श­ङ्क्या­ह ।  बुद्धिः, अ­नु­मा­न­म् । वा­क्य­म्­, आगमः ।  मृषा यतः ।  तत्, प्र­मा­णा­भा­स­म् । शिष्यस्य बुद्धिर् उ­पा­ध्या­य­हे­तु­वा­द­नि­ब­न्ध­ना च उ­पा­ध्या­या­हे­तु­वा­द् अ­नि­ब­न्ध­ना च । स्वशिष्यं प्रति वाक्यम् आगमः । २०उ­पा­ध्या­य­हे­तु­वा­दः स आगमः । त­न्नि­ब­न्ध­नं यस्येति हे­तु­वा­दा­हे­तु­वा­द­नि­ब­न्ध­न­म् । बसो ऽत्र ।  आगमः ।  बुद्धि- वाक्यम् । १० तस्य, प्र­मा­णा­भा­स­स्य । ११(­सौ­ग­तः­) । १२ क­ल्प­न­या । १३ जानाति । १४ आह सौगतः । तस्माद् अ­र्था­ज्ज्ञा­न­स्य जन्म । सौ­त्रा­न्ति­का­पे­क्ष­ये­दं व­च­न­म् । उ­प­ल­क्ष­णा­त् ता­द्रू­प्य­त­द­ध्य­व­सा­यौ ग्राह्यौ । अत्रैव टि­प्प­ण्य­न्त­रं ऽ­यो­गा­पे­क्ष­ये­दं व­च­न­म् । कार्यं नि­मि­त्त­का­र­ण­त्व­म् इत्य् अ­भि­प्रा­यः­ऽ इति । तृतीया टिप्पणी ऽ­अ­र्थ­ज्ञा­न­योः का­र्य­का­र­ण­भा­व इति वचनं सां­ख्या­पे­क्ष­या­ऽ । चतुर्थी टिप्पणी ऽ­त­ज्ज­न्म का­र्य­प्र­भ­वा­द्य् एव वे­द्य­वे­द­क­ल­क्ष­ण­म्­ऽ । १५ आ­दि­श­ब्दे­न योग्यता २५ग्राह्येति जै­ना­पे­क्ष­ये­दं व­च­न­म् । १६ वे­द्या­दि­भा­ग­रू­प­त­या । १७ वि­ज्ञा­ना­द्वै­त­वा­दि­ना । १८(जैन आह) । १९ तस्माद् अ- र्थाज्जन्म । २० अर्थो वेद्यः, अ­र्थ­ग्रा­ह­कं ज्ञानं वे­द­क­म् । ताद्रूप्यं यथा, ज्ञा­न­ग­तो नी­ला­का­रो वेद्यो, नी­ला­का­रं ज्ञानं वे­द­क­म् । त­द­ध्य­व­सा­ये अ­ध्य­व­से­यं वेद्यं, त­द­ध्य­व­सा­यो वेदकः । २१(­त­ज्ज­न्म­ता­द्रू­प्या­दि­) । २२ न हि प्र­मा­णा­भा­वे इत्याद्य् अत्रापि सं­ब­न्ध­नी­य­म् । २३ उ­त्त­रा­न­न्त­र­ज्ञा­ने­न त­दु­त्प­त्ति­ता­द्रू­प्य­द्व­यं व्य­भि­चा­रि । २४ त्रितयं व्य­भि­चा­रि । २५ वे­द्य­वे­द­क­म् । २६ न हि प्र­मा­णा­भा­वे वि­ज्ञा­ना­द्वै­त­वा­दी प्र­ति­द­र्श­ये­द् इति संबन्धः । २७ ज्ञानस्य नि­मि­त्त­का­र­ण­त्व­म् अर्थे वर्तते । २८ (वेद्य- ३०वे­द­क­ल­क्ष­ण­म्­) । २९ च­क्षु­षा­नै­का­न्ति­कं­, यतश् च­क्षु­र्नि­मि­त्त­का­र­ण­कं ज्ञानं कार्यम् । ३० प्र­मा­णा­भा­वे इति योज्यम् । ३१ अ­थ­वा­ग्नेः का­र्य­स्या­र­णि­का­ष्ठं का­र­ण­म् इत्यादि का­र्य­का­र­ण­त्व­सं­ज्ञं प्र­भ­व­म् (­वे­द्य­वे­द­क­ल­क्ष­ण­म्­) । ३२ प्र­भ­वा­पे­क्ष­या सांख्यान् प्रति यो­ग्य­ता­पे­क्ष­या च जैनान् प्रति । ३३ वे­द्य­वे­द­क­ल­क्ष­ण­त­या । २४१खण्डशः प्र­ति­भा­स­मा­ना वे­द्य­वे­द­का­दि­व्य­व­हा­रा­य प्र­क­ल्प­ते इत्य् अ­भि­नि­वे­शं वा वि­द­धी­त ? यतो न प्रमाणं मृ­ग­य­ते । किञ्चास्य वि­ज्ञा­न­वा­दि­नः संविदां क्ष­णि­क­त्व­म् अ­न­न्य­वे­द्य­त्वं ना­ना­सं­ता­न­त्व­म् इति स्वतस् ता- वन् न सि­ध्य­ति­, भ्रान्तेः स्व­प्न­व­त् । स्व­सं­वे­द­ना­त् स्वतः सि­ध्य­ती­ति चेन् न, क्ष­णि­क­त्वे­ना­न­न्य­वे­द्य­त्वे­न नाना- सं­ता­न­त्वे­न च नि­त्य­त्वे­न स­र्व­वे­द्य­त्वे­नै­क­त्वेनेव प­र­ब्र­ह्म­णः स्व­सं­वे­दना­भा­वा­त् । तथात्म­सं­वे­दने ऽपि व्यव- ०५सा­य­वै­क­ल्ये प्र­मा­णा­न्तरा­पे­क्ष­या­नु­प­ल­म्भ­क­ल्प­त्वा­त्, तस्य प्र­मा­णा­न्त­रा­न­पे­क्ष­स्यै­व व्य­व­सा­या­त्म­नः सं­वे­द­न­स्यो­प­ल­म्भ­त्व­व्य­व­स्थि­तेः­, व्यव­सा­या­भा­वे तु बु­द्धी­ना­म् अ­भ्या­सा­द् अपि त­था­नु­प­ल­म्भा­त् । न हि तथा बुद्धयः संवि१०द्रते यथा व्याव११र्ण्यन्ते, क्ष­णि­क­त्वा­द्या­त्म­ना­न्य् अ१२थैव तासां प्र­ति­भा­स­ना­भ्या­स­सि­द्धेः । नापि परतः १३ क्ष­णि­क­त्वा­दि सि­ध्य­ति­, सं­ब­न्ध­प्र­ति­प१४त्तेर् अ­यो­गा­त् । न हि स­त्त्वा­दे­र् लिङ्गस्य क्ष­णि­क­त्वा­दि­ना व्याप्त्या१५ सं­ब­न्ध­प्र१६तिपत्तिः प्र­त्य­क्ष­तो यु­ज्य­ते­, तस्य स­न्नि­हि­त­वि­ष­य­ब­लो­त्प­त्ते­र् अ­वि­चा­र­क१७त्वाच् च । नाप्य् अनु- १०माना१८द् अ­न­व­स्था­ना­द् इति प्राग् एव१९ प्र­रू­प­णा­त् । स्वां२०श­मा­त्रा­व­ल­म्बि­ना मि­थ्या­वि­क­ल्पे­न प्रकृत२१त­त्त्व­व्य­व­स्था- पने ब­हि­र­र्थे­ष्व् अप्य् अ­वि­रो­धा२२t क्ष­णि­क­त्वा­दि­व्य२३व­स्था­प­न­म् अस्तु सौ­त्रा­न्ति­का­दी­ना२४म्, अ­वि­शे­षा२५त् । तथा हि । २६थंचिद् अत्र२७ वेद्यल२८क्षणं यदि व्य­व­ति­ष्ठे­त तदा त­त्प्र­कृ­तं संविदां क्ष­णि­क­त्वा२९दि­सा­ध­नं लै­ङ्गि­क­ज्ञा­ने­न कृतं स्यान् नान्यथा३० । न चानुक्त३१दोषं लक्ष३२णम् अस्ति, वेद्यस्य वि­ज्ञा­न­वा­दि­ना तज्ज३३न्मादेर् अ­नै­का­न्ति­क­त्व- दो­ष­व­च­ना­त् । सं­वि­त्क्ष­णि­क­त्वा­दा३४व् अ­नु­मा­न­वे­द­न­स्य ३५त्संभवे नान्यत्र ब­हि­र­र्थे त­द­सं­भ­वो ऽ­भि­धे­यः ३६, सर्वथा १५वि­शे­षा­भा­वा३७त् । ३८त्स्व­प­र­प­क्ष­योः सि­द्ध्य­सि­द्ध्य­र्थं किंचि३९त् कथंचि४०त् कुतश्चि४१द् अ­वि­त­थ­ज्ञा­न­म् आ­द­र­णी­य­म् अ- न्य­था­ऽ­शे­ष­वि­भ्र४२मासिद्धेः । ननु किंचित् सं­वि­द­द्वै­तं क­थं­चि­त् सं­वि­दा­त्म­ना कु­त­श्चि­त् स्वतः स­त्य­प्र­ति­भा­स­न­मा- द्रियत एव, स्व­रू­प­स्य स्वतो गतिर् इति व­च­ना­द् इति चेन् न, स्वरूपे ऽपि वे­द्य­वे­द­क­ल­क्ष­णा­भा­वे त­द­घ­ट­ना­त् पुरु- षा­द्वै­त­व­त् । एतेन यद् ग्रा­ह्य­ग्रा­ह­का­का­रं तत् सर्वं वि­भ्रा­न्तं­, यथा स्व­प्ने­न्द्र­जा­ला­दि­ज्ञा­नं तथा च प्रत्य- क्षा­दि­क­म् इति प्र­ति­वि­हि­तं वे­दि­त­व्यं, भ्रा­न्त­त्व­प्र­कृ­ता­नु­मा­न­ज्ञा­न­यो­र् ग्रा­ह्य­ग्रा­ह­का­का­र­यो­र् अ­भ्रा­न्त­त्वे ताभ्या४३म् एव २० ज्ञा­ना­द्वै­त­वा­दि­नः स्व­की­य­ज्ञा­ना­त् स­र्व­सं­वि­दां क्ष­णि­क­त्वा­दि­कं न सि­ध्य­ति­, प­र­ग्रा­ह­क­स्य ग्रा­ह्य­ग्रा­ह­क­भा­व­घ­ट­न­पू­र्व­कं भ्रान्तत्वा- भ्यु­प­ग­मा­द् इति भावः । (यथा वे­दा­न्त्या­द्य­भ्यु­प­ग­ते­न (­नि­त्य­त्वा­दि­ना­) ।  सं­वि­दा­म् ।  किं च, त­था­–­क्ष­णि­क­त्वा­दि- प्र­का­रे­ण ।  संविदां स्व­रू­प­सं­वे­द­ने ऽपि ।  नि­र्वि­क­ल्प­क­त्वा­त् सं­वि­दा­म् ।  प्र­मा­णा­न्त­रं­, वि­क­ल्प­ज्ञा­न­म् ।  अ­भ्या­स­व­शा- त् त­थो­प­ल­म्भ­क­त्वं भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह ।  क्ष­णि­क­रू­प­व­स्त्व­नु­प­ल­म्भ­क­त्वा­द् इति विशेषः । १० प्र­ति­भा­स­न्ते । ११ परैर् बौद्धैः । १२ अ­क्ष­णि­क­त्वा­दि­प्र­का­रे­ण । १३ अ­नु­मा­न­तः । १४ लि­ङ्ग­लि­ङ्गि­नो­र् व्या­प्ति­ज्ञा­न­स्य । १५ सा­म­स्त्ये­न । २५१६ सर्वं क्षणिकं सत्त्वाद् इति व्या­प्ति­प्र­ति­प­त्तिः । १७ नि­र्वि­क­ल्प­क­त्वा­त् । १८ क्ष­णि­क­त्व­सि­द्धि­र् इति शेषः । १९ सत्वम् एवा- सि निर्दोष इ­त्या­दि­का­रि­का­व्या­ख्या­न­च­र­म् अभागे । २० दू­ष­णा­न्त­र­म् इदम् । वा­स­ना­नि­मि­त्त­कः सा­मा­न्या­का­रो मि­थ्या­वि­क­ल्पः स्वांशः (­अ­ह­म् इति स्वां­श­नि­श्च­यः­) । स एव त­न्मा­त्रं­, त­द­व­ल­म्बि­ना । २१ प्रकृतः क्ष­णि­क­त्वा­दिः । २२ ब­हि­र­र्थो ऽपि क्षणिक इत्य् अर्थः । २३ यौ­गा­चा­रे­ण भवता वे­द्य­वे­द­क­ल­क्ष­ण­म् अ­नै­का­न्ति­क­म् आदर्श्य यद् वि­घ­टि­तं क्ष­णि­क­त्वा­दि­व्य­व­स्था­प­नं सौ­त्रा­न्ति­का­द्य- भिमतं तत् तेषाम् इदानीं व्य­व­स्थि­तं भ­व­ती­त्य् एतद् अ­त्रा­कू­त­म् । आ­दि­ना­ऽ­क्ष­णि­क­त्वा­दि­ग्र­ह­श् च । २४ आ­दि­श­ब्दे­न यौ­ग­सां­ख्य­जै­ना ३०गृह्यन्ते । २५ उ­भ­य­त्र यौ­गा­चा­र­सौ­त्रा­न्ति­क­योः । २६ त­ज्ज­न्मा­दि­ना यो­ग्य­त­या वा । २७ सं­वे­द­ने­षु । २८ सं­वे­द­ना­द्वै­तं यदि केनापि प्र­का­रे­ण वेद्यं भवति तदा क्ष­णि­क­त्व­म् अ­न­न्य­वे­द्य­त्वं ना­ना­सं­ता­न­त्वं च कृतं स्यात् । २९ आ­दि­श­ब्दे­ना­न­न्य­वे- द्य­त्व­ना­ना­सं­ता न त्व् अ­ग्र­ह­ण­म् । ३० वे­द्य­ल­क्ष­णा­भा­व­प्र­का­रे­ण प्रकृतं कृतं न स्याद् इति संबन्धः । ३१ दो­ष­र­हि­त­म् । ३२ ज्ञान वा­दि­ना­म् । ३३ वे­द्य­ल­क्ष­ण­स्य । ३४ सं­वि­त्क्ष­णि­क­त्वा­दौ साध्ये ऽ­नु­मा­नं यथा, संवित् क्ष­णि­का­, सत्त्वाद् इति । ३५ तस्य, वे­द्य­ल­क्ष­ण­स्य । ३६(­अ­द्वै­ति­ना­) । ३७ नि­या­म­का­भा­वा­त् । ३८ स्व­प­र­प­क्ष­सा­ध­न­दू­ष­णे प्र­मा­ण­म् अ­न्त­रे­ण न ३५घटेते यतः । ३९ प्र­त्य­क्ष­म् अ­नु­मा­नं वा । ४० स्व­प­र­प­क्ष­भू­ष­ण­दू­ष­ण­त­या । ४१ प्र­मा­णा­न्त­रा­त् । ४२ सं­वि­द्ब­हि­र­र्थ­योः । ४३ ग्रा­ह्य­ग्रा­ह­का­का­रा­भ्यां भ्रा­न्त­त्व­प्र­कृ­ता­नु­मा­ना­भ्या­म् । २४२हेतोर् व्यभि­चा­रा­त्­, त­द्भ्रा­न्त­त्वे ततः सर्वस्य भ्रा­न्त­त्व­प्र­सि­द्धेः­, सर्वभ्रान्तौ सा­ध्य­सा­ध­न­वि­ज्ञ­प्ते­र् अ­सं­भ­वा­त् त- द्व्या­प्ति­वि­ज्ञ­प्ति­वत्, संभवे सर्व­वि­भ्र­मा­सि­द्धेः । सा­ध्य­सा­ध­न­वि­ज्ञ­प्ते­र् यदि वि­ज्ञ­प्ति­मा­त्रता । साध्यं न च हेतुश् च१० प्र­ति­ज्ञा­हे­तु­दो­ष­तः । ८० । ०५प्र­ति­ज्ञा­दो­ष­स् तावत् स्व­व­च­न­वि­रो­धः सा­ध्य­सा­ध­न­वि­ज्ञा­न­स्य वि­ज्ञ­प्ति­मा­त्र­म् अ­भि­ल­प­तः प्र­स­ज्य­ते । तथा हि । स­हो­प­ल­म्भ­नि­य­मा­द् अभेदो नीलत११द्धियोर् द्वि­च­न्द्र­द­र्श­न­व­द् इत्य् अ­त्रा­र्थ­सं­वि­दोः स­ह­द­र्श­न­म् उ१२पे­त्यै­क­त्वै- कान्तं सा­ध­य­न् कथम् अ­व­धे­या­भि­ला­पः ? स्वो­क्त­ध­र्म­ध­र्मि­भे­द­व­च­न­स्य हे­तु­दृ­ष्टा­न्त­भे­द­व­च­न­स्य चा­द्वै­त­व­च- नेन वि­रो­धा­त्­, सं­वि­द­द्वै­त­व­च­न­स्य च त१३द्भे­द­व­च­ने­न व्या­घा­ता­त्­, त­द्व­च­न१४ज्ञा­न­यो­श् च भेदे त­दे­क­त्व­सा- ध­ना­भि­ला­प­वि­रो­धा­त्­, त­द­भि­ला­पे वा त­द्भे­द­वि­रो­धा­त् । इति स्ववच१५नयोर् वि­रो­धा­द् बिभ्यत् स्वा­भि­ला­पा१६भावं १०वा स्ववाचा प्र­द­र्श­य­न् कथं स्वस्थः ? सदा मौ­न­व्र­ति­को ऽहम् इत्य् अ­भि­ला­प­व­त् स्व­व­च­न­वि­रो­ध­स्यै­व स्वी­क­र­णा­त् । तथा१७ वि­ज्ञा­न­वा­दि­नो ऽ­प्र­सि­द्ध­वि­शे­ष्य­त्व­म् अ­प्र­सि­द्ध­वि­शे­ष­ण­त्वं च प्र­ति­ज्ञा­दो­षः स्यात्, नी­ल­त­द्धि­यो­र् विशेष्य- योस् त­द­भे­द­स्य च वि­शे­ष­ण­स्य स्वय१८म् अनिष्टेः१९ । प­रा­भ्यु­प­ग२०मेन प्र­स­ङ्ग­सा­ध­न­स्यो­प२१न्या­सा­द­दो­ष इति चेन् न, तस्य२२ प­रा­सि­द्धे­स् त२३द­भ्यु­प­ग­मा­प्र­सि­द्धे­श् च प्र­स­ङ्ग­सा­ध­ना­सं­भ­वा­त् । सा­ध­न­सा­ध्य­ध­र्म­यो­र् व्या­प्य­व्या­प­क­भा­व­सि­द्धौ हि सत्यां परस्य२४ व्याप्या२५भ्यु­प­ग­मो व्यापका२६भ्यु­प­ग­म­ना­न­न्त­री­य२७को यत्र२८ प्र­द­र्श्य­ते त­त्प्र­स­ङ्ग­सा­ध­न­म् । न १५चै­त­द्वि­ज्ञ­प्ति­मा­त्र­वा­दि­नः सं­भ­व­ति­, वि­रो­धा­त् । ननु ऽ­स्या­द्वा­दि­नो ऽपि त२९द्दो­षो­द्भा­व­न­म् अयुक्तं वि­ज्ञ­प्ति­मा­त्र­वा- दिनं प्रति, तस्य तद३०सिद्धेः, वि­ज्ञ­प्ति­मा­त्र­व्य­ति­रे­के­ण दो­ष­स्या­प्य् अ­भा­वा­द् गुण३१वत् । स्वा३२भ्यु­प­ग­म­मा­त्रा­द् एव ३३त्सं­भ­वः­, परस्य३४ वि­ज्ञ­प्ति­मा­त्र­सा­ध­ना­त् पूर्वं य­था­प्र­ती­ति वस्तुनो व्य­व­स्था­ना३५द् इति समाधा३६ने तत३७ एव सौ­ग­त­स्या३८पि तद् एव स­मा­धा­न­म् अस्तु३९, वि­चा­रा­त् पूर्वं सर्वस्या४०वि­चा­रि­त­र­म­णी­ये­न रूपेण य­था­प्र­ती­ति साध्यसा- ध­न­व्य­व­हा­र­प्र­वृ४१त्तेर् अन्यथा वि­चा­रा­प्र­वृ­त्तेः । सिद्धे तु वि­ज्ञ­प्ति­मा­त्रे न कश्चित् सा­ध्य­सा­ध­न­व्य­व­हा­रं प्र­त­नो­ति २०सौ­ग­तो­, नापि परे४२षां त­द्दो­षो­द्भा­व­ने ऽ­व­का­शो ऽस्तिऽ इति के­चि­त्­, तो[? सो? ] ऽपि न वि­चा­र­च­तु­र­चे­त­सः­, किंचिन् निर्णी- अ­भ्रा­न्त­त्व­प­क्षे सर्वं भ्रान्तं ग्रा­ह्य­ग्रा­ह­का­का­र­त्वा­द् इत्य् अस्य हेतोः ।  प्र­कृ­ता­नु­मा­ना­त् ।  ननु च सा­ध्य­सा­ध­न- ग्रा­हि­का­या वि­ज्ञ­प्ते­र् अ­सं­भ­वो भ­व­तु­, वि­ज्ञ­प्ति­मा­त्र­व्य­ति­रे­के­ण त­द्वि­ष­य­भू­त­सा­ध्य­सा­ध­न­यो­र् अ­भा­वा­द् इति कश्चित् । तं प्रत्याहुः । प्र­ति­वि­हि­त­म् इत्य् अत्र साध्ये हे­त्व­न्त­र­म् एतत् ।  प्र­त्य­क्षा­द् अ­नु­मा­ना­द् वा सा­ध्य­सा­ध­न­व्या­प्ति­वि­ज्ञ­प्ते­र् अ­सं­भ­वो यथेत्य् अर्थः । सा­ध्य­सा­ध­न­वि­ज्ञ­प्ति­सं­भ­वे ।  स­र्व­स्य­, अ­न्त­र्बा­ह्य­त­त्त्व­स्य ।  ज्ञा­न­मा­त्र­तै­व ।  किं तर्हीत्य् आह । १० चकारा- २५द् दृष्टान्तो ऽपि । ११ तस्य, नीलस्य । १२ अ­भ्यु­प­ग­म्य । १३ तस्य, सा­ध्य­ध­र्मा­देः । १४ त­द्व­च­नं (­नी­ल­व­च­नं­) च त­द्व­च­न­ज्ञा­नं (­नी­ल­सं­वे­द­नं­) च तयोः । १५ अ­भे­द­भे­द­रू­प­योः । १६ स्वस्य आत्मनो व­च­ना­भा­व­म् । १७ स्व­व­च­न­वि­रो­ध­प्र­का­रे­ण । १८ वि­ज्ञा­ना­द्वै­त­वा­दि­न । १९ ज्ञानं वि­हा­या­प­र­स्या­भे­द­स्या­न­भ्यु­प­ग­मा­त् । २० जैना- दि­म­ता­ङ्गी­का­रे­ण । २१ सा­ध्य­ध­र्मा­दी­नां दू­ष­णो­त्पा­द­न­स्य । २२ वि­ज्ञा­न­वा­दि­नः । २३ तस्य, जै­ना­दे­र् यो ऽ­भ्यु­प­ग­म­स् तस्या- सिद्धेः । २४ जैनादेः । २५ व्याप्यः, स­हो­प­ल­म्भः । २६ व्यापक ऐक्यम् । २७ अ­वि­ना­भा­वी । २८ अ­नु­मा­ने । ३०२९ प्र­ति­ज्ञा­हे­तु­दो­षः स्याद् इ­त्या­दे­र् दोषस्य । ३० त­द्दो­षा­सि­द्धेः । ३१ यथा वि­ज्ञ­प्ति­मा­त्रं विहाय कश्चिद् गुणो नास्ति वि­ज्ञा­न­मा­त्र­वा­दि­नः । ३२ स्वस्य, जैनस्य । ३३ तस्य, प्र­ति­ज्ञा­हे­तु­दो­ष­स्य । ३४(­ज्ञा­ना­द्वै­ति­नः­) । ३५ जैनै- र् दो­ष­सं­भ­व­स्य व्य­व­स्था­ना­त् । ३६ भो जैन । ३७ य­था­प्र­ती­ति वस्तुनो व्य­व­स्था­ना­द् एव । ३८ मम । ३९ भवतां जैनानां यथा गु­ण­दो­षौ स्तस् त­था­स्मा­कं सौ­ग­ता­नां वि­ज्ञ­प्ति­मा­त्रं स्यात् । ४० वादिनः । ४१ ततश् चास्माकं सौ­ग­ता­नां न प्र­ति­ज्ञा­दो­षः सं­भ­व­ती­ति भावः । ४२ जै­ना­ना­म् । (सिद्धे त्व् इति पूर्वेण सं­ब­न्धः­) । २४३म् आ­श्रि­त्या­न्य­त्रानि­र्णी­त­रू­पे त­द­वि­ना­भा­वि­नि वि­चा­र­स्य प्र­वृ­त्तेः­, स­र्व­वि­प्र­तिपत्तौ तु क्वचिद् वि­चा­र­णा­न­व­त­र- णात् । इति वि­चा­रा­त् पूर्वम् अपि वि­चा­रा­न्त­रे­ण निर्णीते एव सा­ध्य­सा­ध­न­व्य­व­हा­र­स् तद्गुणदो­ष­स्व­भा­व­श्च निश्ची- यते । न चैवम् अ­न­व­स्था­, सं­सा­र­स्या­ना­दि­त्वा­त् क्वचित् कस्यचित् क­दा­चि­द् आ­का­ङ्क्षा­नि­वृ­त्ते­र् वि­चा­रा­न्त­रा­न­पे­क्ष­णा­त् । तो युक्तम् एव स्या­द्वा­दि­नः प्रतिज्ञा­दो­षो­द्भा­व­नं हेतुदो­षो­द्भा­व­नं च । तथा हि । अयं पृ­थ­ग­नु­प­ल­म्भा­द् भे- ०५दा­भा­व­मा­त्रं साधये न् नी­ल­त­द्धि­योः । तच् चा­सि­द्धं­, सं­ब­न्धा­सि­द्धे­र् अभाव१०योः ख­र­शृ­ङ्ग११वत् । सिद्धे१२ हि धू­म­पा­व­क­योः का­र्य­का­र­ण­भा­वे संबन्धे का­र­णा­भा­वा­त् का­र्य­स्या­भा­वः सिध्यति । सति च शिं­श­पा­त्व­वृ­क्ष­त्व- योर् व्या­प्य­व्या­प­क­भा­वे व्या­प­का­भा­वा­द् व्या­प्या­भा­वो­, नान्यथा१३ । न चैवं भे­द­पृ­थ­गु­प­ल­म्भ­योः संबन्धः क्वचि- त् सिद्धो, वि­रो­धा­द् वि­ज्ञ­प्ति­मा­त्र­वा­दि­नो यतः पृ­थ­गु­प­ल­म्भा१४भावो भे­दा­भा­वं सा­ध­ये­त् इति न निश्चितो हेतुः१५ । एतेना१६स­हा­नु­प­ल­म्भा­द् अ­भे­द­सा­ध­नं प्र­त्यु­क्तं­, भा­वा­भा­व१७योः सं­ब­न्धा­सि­द्धे र् अ­वि­शे­षा­त्­, ता१८दा­त्म्य­त­दु- १०त्प१९त्त्योर् अ­र्थ­स्व­भा­व­नि­य­मा­त्, तदन्य२०व्या­वृ­त्ते­र् अ­र्था­स्व­भा२१वत्वाद् ए­क­त्वे­न२२ भा­व­स्व­भा­वे­न सह त­द­यो­गा­त् । सिद्धे ऽपि२३ प्र२४ति­षे­धै­का­न्ते वि­ज्ञ­प्ति­मा­त्रं न सि­ध्ये­त्­, त२५द­सा­ध­ना­त् । तत्सिद्धौ त२६दाश्रयं दू­ष­ण­म् अनु- षज्येत ग्रा­ह्य­ग्रा­ह२७क­भा­व­सि­द्धि­ल­क्ष­णं त२८द्व­द्ब­हि­र­र्थ­सि­द्धि­प्र­स­ञ्ज­नं चा­वि­शे­षा२९त् । त­दे­को­प३०ल­म्भ­नि­य­मो ऽप्य् अ- सिद्धः, सा­ध्य­सा­ध­न­यो­र् अ­वि­शे­षा३१t । साध्यं हि नी­ल­त­द्धि­यो­र् ए­क­त्व­म् । त­दे­को­प­ल­म्भो ऽपि तद् एव३२, ज्ञान- स्यै­क­स्यो­प­ल­म्भा­द् इति हे­त्व­र्थ­व्या­ख्या३३नात्, स­ह­श­ब्द­स्यै­क­प­र्या­य­त्वा­त् स­हो­द­रो भ्रा­ते­त्या­दि­व­त् । ३४थेकज्ञा- १५नग्राह्य३५त्वं द्र­व्य­प­र्या­य­प­र­मा­णु३६भिर् अ­नै­का­न्ति­क­म् । द्र­व्य­प­र्या­यौ हि जै­ना­ना­म् ए­क­म­ति­ज्ञा­न­ग्रा­ह्यौ­, न च सर्व- थैकत्वं प्र­ति­प­द्ये­ते । सौ­त्रा­न्ति­क­स्य च संचिता३७ रू­पा­दि­प­र­मा­ण­व­श् च­क्षु­रा­दि­ज्ञा­ने­नै­के­न ग्राह्याः, ऽ­सं­चि­ता- ३८म्बनाः पञ्च वि­ज्ञा­न­का­याः­ऽ इति व­च­ना­त् । न चैक्यं प्र­ति­प­द्य­न्ते । तथा यो­गा­चा­र­स्या३९पि सकल- वि­ज्ञा­न­प­र४०माणवः सु­ग­त­ज्ञा­ने­नै­के­न ग्राह्याः, न चै­क­त्व­भा­जः । इति तैर् अ­नै­का­न्ति­कं साधन४१म् अ­नु­ष­ज्य­ते । नी­ल­त­द्धि­यो­र् ऐक्यम् अ­न­न्य­वे­द्य४२त्वात् स्व­सं­वे­द­न­व­द् इत्य् अत्रापि परेषा४३म् अ­न­न्य­वे­द्य­त्व­म् असिद्धं, नी­ल­ज्ञा­ना­द् अन्य४४स्य २०नीलस्य वे­द्य­त्वा­त् । साध्यम् ए­वं­वि­ध­ल­क्ष­ण­कं­, साधनं त्व् ए­वं­वि­ध­ल­क्ष­ण­म् इति नि­र्णी­त­म् ।  साध्ये स्था­णु­पु­रु­षा­दि­रू­पे ।  सर्वत्र साध्य- सा­ध­ना­दौ संदेहे सति ।  तस्य, सा­ध्य­सा­ध­ना­देः ।  वि­चा­रा­न्त­रे­ण नि­र्णी­त­त्व­प्र­का­रे­ण ।  वी­त­रा­गा­देः ।  अन- वस्था नास्ति यतः ।  नी­ल­त­द्धि­यो­र् अभेद इति प्रतिज्ञा ।  स­हो­प­ल­म्भ­नि­य­मा­द् इति हेतुः । १० पृ­थ­गु­प­ल­म्भा- भा­व­भे­दा­भा­व­योः । ११ स्व­र­शृ­ङ्ग­यो­र् यथा सं­ब­न्धा­भा­वः । १२ ननु चा­भा­वा­द् अ­भा­व­सा­ध­नं ना­सि­द्ध­म् अ­ग्न्य­भा­वा­द् धू­मा­भा­व­सा- २५ध­न­व­त्­, व्या­प­का­भा­वा­द् व्या­प्या­भा­व­सा­ध­न­व­द् वा इत्य् आ­श­ङ्का­या­म् आह । १३ का­र्य­का­र­ण­यो­र् व्या­प्य­व्या­प­क­यो­श् च पूर्वं सद्भावा- सिद्धौ । १४ स­हो­प­ल­म्भ­नि­य­म इत्य् अर्थः । १५ पृ­थ­गु­प­ल­म्भा­भा­व­रू­पः । १६ भे­दा­भा­व­सि­द्धि­नि­रा­क­र­ण­प­रे­ण ग्रन्थेन । १७ अ­भे­द­पृ­थ­ग­नु­प­ल­म्भ­योः । १८ अ­वि­शे­षः कुतः ? ता­दा­त्म्य­त­दु­त्प­त्त्यो­र् अ­र्थ­स्व­भा­व­नि­य­मा­त् । १९ स­ह­क्र­म­सं­ब­न्ध- योः । २० सा चासाव् अ­स­हा­नु­प­ल­म्भ­रू­पा अ­न्य­व्या­वृ­त्ति­श् च । तस्याः स­हो­प­ल­म्भ­नि­य­मा­त् स­का­शा­द् व्या­वृ­त्ति­श् चा­स­हा­नु­प­ल­म्भः । त­द­न्य­व्या­वृ­त्ति­र् इति अ­स­हा­नु­प­ल­म्भ एव । २१ तु­च्छा­भा­व­रू­प­त्वा­त् । २२ साध्येन । २३ सा­ध­न­स्या­भा­व­रू­प­त्वे दू­ष­ण­म् उक्त्वा ३०इदानीं सा­ध्य­स्या­भा­व­रू­प­त्वे दू­ष­ण­म् आहुः । २४ नी­ल­त­द्धि­यो­र् भे­दा­भा­व­मा­त्रे । २५ पृ­थ­ग­नु­प­ल­म्भ­ल­क्ष­णा­द् धेतोर् वि­ज्ञ­प्ति­मा­त्र­स्या- सा­ध­ना­त् । २६ सा, विज्ञप्तिः । २७ अ­नु­मा­नं ग्राहकं वि­ज्ञ­प्ति­मा­त्रं ग्राह्यम् । २८ वि­ज्ञ­प्ति­व­त् । २९ वि­ज्ञ­प्ति­मा­त्र­ब­हि­र­र्थ- योर् ग्रा­ह्य­ग्रा­ह­क­भा­व­सि­द्धेः । ३० स चासाव् ए­को­प­ल­म्भ­श् च । ३१ अ­भे­दा­त् । ३२(­ए­क­त्व­म् एव) । ३३ स­हो­प­ल­म्भ­नि­य­मा- द् इत्य् अस्य हेतोर् अर्थस्य सा­ध्य­स­म­त्वा­त् । ३४ पू­र्वो­क्त­प्र­का­रे­ण । ३५ नी­ल­त­द्धि­यो­र् ऐक्यम् एव ए­क­ज्ञा­न­ग्रा­ह्य­त्वा­त् । ३६ द्रव्यं च प­र्या­या­श् च प­र­मा­ण­व­श् चेति द्वन्द्वः । ३७ पि­ण्डी­कृ­ताः । ३८ सं­चि­त­म् आ­ल­म्ब­नं विषयो येषां प­ञ्च­वि­ज्ञा­न­का­या­ना­म् । कायः ३५स्व­रू­प­म् । ३९ वि­ज्ञा­ना­द्वै­त­वा­दि­नः । ४० वि­ज्ञा­न­रू­पाः प­र­मा­ण­वो वि­ज्ञा­न­प­र­मा­ण­वः । ४१ ए­क­ज्ञा­न­ग्रा­ह्य­त्व­ल­क्ष­ण­म् । ४२ नीलस्य ज्ञानाद् अ­न्य­त्वा­भा­वा­द् अ­न­न्य­वे­द्य­त्व­म् । स­हो­प­ल­म्भ­नि­य­मा­द् इत्य् अ­स्यै­वा­र्थ­क­थ­न­म् एतत् । ४३ जै­ना­ना­म् । ४४ इन्द्रिय- प­ञ्च­का­पे­क्ष­या । २४४ए­ते­नै­क­लो­ली­भा­वे­नो­प­ल­म्भः स­हो­प­ल­म्भ­श् चि­त्र­ज्ञा­ना­का­रव­द­श­क्य­वि­वे­च­नत्वं सा­ध­न­म् अ­सि­द्ध­म् उक्तं, नीलत- द्वे­द­न­यो­र् अ­श­क्य­वि­वे­च­न­त्वा­सि­द्धे­र् अ­न्त­र्ब­हि­र्दे­श­त­या वि­वे­के­न प्रतीतेः । यदि पुनर् ए­क­दो­प­ल­म्भः स­हो­प­ल­म्भ इति व्या­ख्या­य­ते तदा ए­क­क्ष­ण­व­र्ति­सं­वि­त्तीनां सा­क­ल्ये­न सहोप­ल­म्भ­नि­यमाद् व्य­भि­चा­री हेतुः, तासां तथोत्पत्तेर् एव संवेदनत्वात् संविदितानाम् ए­वो­त्प­त्तेः । द्वि­च­न्द्र­द­र्श­न­व­द् इति दृष्टान्तो ऽपि सा­ध्य­सा­ध­न- ०५विकलः, त­थो­प­ल­म्भा­भे­द­यो­र् अर्थे१० प्र­ति­नि­य११माद् ध्[? भ्र्]ā१२न्तौ त१३द­सं­भ­वा­त्, संभवे त­द्भ्रा­न्ति­त्व­वि­रो­धा­त् । ननु चा­स­हा­नु­प­ल­म्भ­मा­त्रा­द् अ­भे­द­मा­त्रं सा­ध­ना­त् सा­ध्य­रू­पं भ्रान्ताद् अपि सं­भ­व­ति­, अ१४भावे ऽभाव१५योः सं­भ­वा­वि­रो­धा­त् । ततो न सा­ध्य­सा­ध­न­वि­क­लो दृष्टान्त इति न श­क्य­प्र­ति­ष्ठं­, क­थं­चि­द् अ­र्थ­स्व­भा१६- वा­न­व­बो­ध­प्र­स­ङ्गा१७त्, स­र्व­वि­ज्ञा­न­स्व­ल­क्ष­ण­क्ष­ण­क्ष­य­वि­वि­क्त­स­न्त­ति­वि­भ्र­म­स्व­भा­वा१८नुमितेः सा­क­ल्ये­नै- क­त्व­प्र­स­ङ्गा­त्, त१९दन्या२०पो­ह­मा­त्रा­द् धेतोर् अ­न्या­पो­ह­मा­त्र­स्यै­व सिद्धेर् अ­र्थ­स्व­भा­वा­न­व­बो­धा­त् । किं च स­कृ­दु­प२१- १०म्भ­नि­य­मे हेत्वर्थे सति ए­का­र्थ­सं­ग­त२२दृष्टयः प­र­चि­त्त­वि­दो वा नावश्यं तद्बु२३द्धिं त२४दर्थं वा संविद२५- न्तीति हेतोर् असिद्धिः, नियम२६स्यासिद्धेः । किञ्च स­हो­प­ल­म्भ­नि­य­म­श् च स्याद् भेदश् च स्यात् । किं विप्रति- षिध्येत ? स्व­हे­तु­प्र­ति­नि­य२७म­सं­भ­वा­त् । इति स­न्दि­ग्ध­व्य२८तिरेको हेतु२०र् न वि­ज्ञ­प्ति­मा­त्र­तां सा­ध­ये­त् । तस्मा३०द् अयं वि­ज्ञा­न­वा­दी मि­थ्या­दृ­ष्टिः प­र­प्र­त्या­य­ना­य शास्त्रं वि­द­धा­नः प­र­मा­र्थ­तः संविदा३१नो वा वचनं त­त्त्व­ज्ञा­नं च प्र­ति­रु­ण३२द्धीति न किंचिद् ए­त­त्­, अ­सा­ध­ना­ङ्ग­व­च­ना­द् अ­दो­षो­द्भा­व­ना३३च् च निग्रहा३४र्हत्वात्१५न ह्य् अस्य वचनं किंचि३५त् सा­ध­य­ति दू­ष­य­ति वा, यतस् त­द्व­च­नं सा­ध­ना­ङ्गं दो­षो­द्भा­व­नं वा स्यात् । नापि किंचित् सं­वे­द­न­म् अस्य३६ सम्यग् अस्ति, येन मि­थ्या­दृ­ष्टि­र् न भवेत् । सं­वि­द­द्वै­त­म् अ३७स्तीति चेन् न, तस्य स्वतः परतो वा ब्र­ह्म­व­द­प्र­ति­प­त्ते­र् य­था­सं­वे­द३८नं मिथ्यात्व३९सिद्धेः । तद् एवं ना­न्त­र­ङ्गा­र्थ­तै­का­न्ते बुद्धिर् वाक्यं वा स­म्य­गु­पा­य­त­त्त्वं सं­भ­व­ती­ति स्थितम् । चि­त्र­ज्ञा­ना­का­रा­णा­म् ए­क­लो­ली­भा­वे­नो­प­ल­म्भो ऽ­श­क्य­वि­वे­च­न­त्वं यथा ।  नी­ल­त­द्धि­योः ।  ना­ना­पु­रु­ष­ज्ञा­ना­ना­म् । २० ननु कथम् ए­क­क्ष­ण­व­र्ति­सं­वि­त्ती­ना­म् ए­क­दै­वो­त्प­त्ति­र् न त्व् ए­क­दो­प­ल­म्भः ? तत ए­क­दै­वो­प­ल­म्भ­नि­य­मा­द् व्य­भि­चा­रि­त्वं स्याद् इत्य् आश- ङ्कायाम् आह ।  ना­ना­पु­रु­षैः ।  तथा, ए­क­दा­त्वे­न ।  (­ए­क­क्ष­ण­व­र्ति­सं­वि­त्ती­ना­म् ए­क­दा­त्वे­नो­त्प­त्ति­र् एव तासाम् उ­प­ल­म्भ­त्व­म् । अ­नु­भू­ता­ना­म् ।  यतः स्व­ल­क्ष­णे साध्यम् अभेदः सा­ध­नं­–­त­थो­प­ल­म्भो व­र्त­ते­, न तु द्वि­च­न्द्र­द­र्श­ने । १० व­स्तु­रू­पे स्व­ल­क्ष­णे वा । ११ नि­श्च­या­त् । १२ द्वि­च­न्द्र­रू­पा­या­म् । १३ तयोः, त­थो­प­ल­म्भा­भे­द­योः । १४ द्वि­च­न्द्र­रू­पे । १५ स­हा­नु­प­ल­म्भा­भा­व­भे­दा­भा­व­रू­प­योः सा­ध्य­सा­ध­न­योः । (­अ­भा­व­भा­व­यो­र् इति ख­पा­ठः­) । १६ वि­ज्ञा­ना­न्य् एव २५स्व­ल­क्ष­णा­नि । तेषां क्ष­ण­क्ष­या­देः । १७ अ­नु­मा­ने । १८ अ­नु­मा­न­ज्ञा­ने प­रि­च्छि­त्तेः । १९ अ­र्थ­स्व­भा­वा­न­व­बो­धा­न्या­पो­ह- (­अ­र्थ­स्व­भा­वा­न­व­बो­धा­द्व्या­वृ­त्तः अ­र्थ­स्व­भा­वा­भे­दः­)मात्राद् अ­र्थ­स्व­भा­वा­व­बो­धो भ­वि­ष्य­ती­त्य् उक्ते आह । २० तच् च त­द­न्या­पो- हमात्रं च । २१ नी­ल­त­द्धि­योः । २२ एकार्थे न­र्त­की­क्ष­णे सं­ल­ग्न­दृ­ष्ट­यः पुरुषाः । २३ ए­का­र्थ­सं­ल­ग्न­पु­रु­ष­बु­द्धि­म् । २४ परचि- त्तार्थम् । २५ नि­य­मे­न प­र­चि­त्ता­र्थं न जानन्ति प­र­चि­त्त­वि­दो वा पुरुषाः । दृश्यते चायं व्य­व­हा­र­स् तुष्टो राजा न ज्ञायते कुत्रेति । इत्य् अ­सि­द्ध­त्वं हेतोः । २६ व्याप्तेः । २७ ज्ञा­ना­र्थ­योः स्व­स्व­का­र­ण­प्र­भ­व­त्वा­द् इत्य् अर्थः । भि­न्न­का­र­ण­प्र­भ­व­त्वा­च् च भेद ३०एवेत्य् अर्थः । २८ संदिग्धो व्य­ति­रे­को वि­प­क्षा­द् व्या­वृ­त्ति­र् यस्य सः । २९ स­हो­प­ल­म्भ­नि­य­म­रू­पः । ३० वि­ज्ञा­ना­द्वै­त­सा­ध­के ऽ­नु­मा­ने प्र­ति­ज्ञा­दृ­ष्टा­न्ता­दि­दो­षो यस्मात् । ३१ जानानः । ३२ नि­रा­क­रो­ति । ३३ ब­हि­र­र्थे । ३४ सौ­ग­त­स्य । ३५ क्रमेण वि­ज्ञा­न­मा­त्रं ब­हि­र­र्थं च । ३६ वि­ज्ञा­ना­द्वै­त­वा­दि­नः । ३७ स­म्य­ग­स्ती­त्य् अर्थः । ३८ सांशस्य क­थं­चि­त् क्ष­णि­क­स्यै­व सं­वे­द­न­स्य प्र­ती­ति­र् न तु नि­रं­श­स्य सर्वथा सं­वे­द­नं सं­वे­द­ना­नु­रो­धे­न प्र­ती­ति­म् अ­नु­सृ­त्य नि­री­क्ष्य­मा­णे सति त्व­दी­य­सं­वि­द­द्वै­त- मि­थ्या­त्व­स्या­स­त्त्व­स्य सिद्धिस् तथा । ३९ त्व­दी­य­सं­वे­द­न­स्य क्ष­णि­क­त्वा­त् । २४५ब­हि­र­ङ्गार्थ­तै­का­न्ते प्र­मा­णा­भा­सनिह्नवात् । र्वेषां का­र्य­सि­द्धिः स्याद् वि­रु­द्धा­र्था­भि­धा­यि­ना­म् । ८१ । त् किंचिच् चेतस् तत्सर्वं सा­क्षा­त्प­र­म्प­र­या वा ब­हि­र­र्थ­प्र­ति­ब­द्ध­म् । य­था­ग्नि­प्र­त्य­क्षे­त­रवे­द­न­म् । स्व- प्न­द­र्श­न­म् अपि चेतः, तथा वि­ष­या­का­र­नि­र्भा­सा­त् । सा­ध्य­दृ­ष्टा­न्तौ पू­र्व­व­द् । वि­वा­दा­प­न्नं विज्ञानं सा- ०५क्षा­त्प­र­म्प­र­या वा ब­हि­र­र्थ­प्र­ति­ब­द्धं­, वि­ष­या­का­र­नि­र्भा­सा­त् । य­था­ग्नि­प्र­त्य­क्षे­त­र­वे­द­न­म् । तथा स्व­प्न­द­र्श­न­म् अपि वि­ष­या­का­र­नि­र्भा­स­म् । तत्तथा । इति ब­हि­र­ङ्गा­र्थ­तै­का­न्तः­, स­र्व­वे­द­ना­नां ब­हि­र्वि­ष­य­त्वा­भि­नि­वे­शा­त् । a१०त्रापि लो­क­स­म११य­प्र­ति­ब१२द्धानां प­र­स्प­र­वि­रु­द्ध­श­ब्द१३बुद्धीनां स्वा­र्थ­सं­ब१४न्धः प­र­मा­र्थ­तः प्र­स­ज्ये­त१५ चैवं, तृणाग्रे करिणां शतम् इ­त्या­दि­व­च­ना­नां स्व­प्ना­दि­बु१६द्धीनां न स्वार्थे सं­ब­न्धा­भा­वा­त् तथा सं­वा­दा­सि­द्धेः । स्यान् म१७तं ऽ­द्वि­वि­धो ऽर्थो, लौकिको ऽ­लौ­कि­क­श् च । यत्र लोकस्य प­रि­तो­षः स लौकिकः १०स­त्य­त्वा­भि­म­त­ज्ञा­न­वि­ष­यः । यत्र न लोकस्य प­रि­तो­षः शास्त्र१८विदां तु संतोषः सो­लौ­कि­को ऽर्थः स्व­प्ना­दि­बु­द्धि- वि­ष­यः­, स१९र्वथाप्य् अ­वि­द्य­मा­न­स्य प्र­ति­भा­स­व­च­ना­सं­भ­वा­त् ख२०र­वि­षा­णा­नु­त्प­न्न­प्र­ध्व­स्त­वि­ष२१य­श­ब्द­ज्ञा­ना­ना­म् अपि लो­का­गो­च­रा­लौ­कि­का­र्थ­वि­ष­य२२त्वात्ऽ इति तद् एत२३द­लौ­कि­क­म् एव, जा­ग्र­त्प्र­त्य­या नि­रा­ल­म्ब­ना एव प्र­त्य­य­त्वा­त् स्व­प्न­प्र­त्य­य­व­द् इति प­रा­र्था­नु­मा­न­प्र­त्य­य­स्या­स्वा२४र्थ­प्र­ति­ब­द्ध­त्वे तेनैव चे­त­स्त्व­स्य वि­ष­या­का­र­नि­र्भा­स­स्य च हेतोर् व्यभिचा२५रात् स्वा२६र्थ­प्र­ति­ब­द्ध­त्वे च स­र्व­वे­द­ना­नां सा­ल­म्ब­न­त्व­वि­रो­धा­त् । अ२७स्या­लौ­कि­का­र्था­ल­म्ब­न­त्वा­न् न १५लौ­कि­का­र्था­ल­म्ब­न२८त्वे साध्ये हेतोर् व्य­भि­चा­रो विरोधो वेति चेन् न, लौ­कि­का­लौ­कि­का२९र्था­ल­म्ब­न­शू­न्य­त्वा­नु­मा­ने­न हेतोर् व्य­भि­चा­र­वि­रो­ध­यो­स् त­द­व­स्थ­त्वा­त् । न चै­वं­वि­धा३०र्थानां प­र­स्प­र­वि­रु­द्धा­नां सकृत्सं३१भव इति न ब­हि­र­ङ्गा- र्थ­तै­का­न्तः श्रे­या­न्­ऽ[? -ऽ]अ­न्त­र­ङ्गा­र्थ­तै­का­न्त­व­त् । बहिः (­ज्ञा­ना­द् अ­न्य­त्­) अङ्गं शरीरं यस्य स ब­हि­र­ङ्गः । स चा­सा­व­र्थ­स् तस्य भावस् तत्ता[? ] । सैवैको ऽ­सा­धा­र­णः स्व­प्ने­त­र­यो­र् अन्तो धर्मः । तस्मिन्न् अ­ङ्गी­क्रि­य­मा­णे ।  मि­थ्या­ज्ञा­न­स्य सं­श­या­देः ।  बाह्यार्थः सत्य एवेति ।  न केवलं २०सौ­ग­ता­ना­म् अपि तु जै­ना­दी­ना­म् अपि ।  सर्वं प्र­त्य­क्षा­नु­मा­ना­दि ब­हि­र­र्थ­प्र­ति­ब­द्धं­, चे­त­स्त्वा­द् इति शेषः ।  अयम् अग्निर् इति सा­क्षा­द­ग्नि­प्र­त्य­क्ष­ज्ञा­न­म् । इ­त­र­वे­द­न­म् अ­नु­मा­नं प­र­म्प­र­या­र्थ­सं­ब­द्धं­, पर्वतो ऽयम् अ­ग्नि­मा­न् धू­म­व­त्त्वा­द् इति यथा प­र­म्प­र­या । चेतो ब­हि­र­र्थ­सं­ब­द्धं वि­ष­या­का­र­नि­ष्प्र­ति­भा­सा­त् ।  पू­र्वा­नु­मा­न­प्र­का­रे­ण ।  स्व­प्न­ज्ञा­न­म् । १० दूषणं ब्रूमो वयं जैना इत्य् अर्थः । ११ स­म­यः­, संकेतः । १२ य­था­म­नो­र­थं स­क­ल­ज­न­स­मा­हि­त­सं­के­त­स­ङ्गा­ना­म् । १३ अ­ङ्गु­ल्य­ग्रे ह­स्ति­यू­थ­श­तं भ्रान्तम् आस्ते इति लो­क­श­ब्दाः । यत् सत् तत् क्षणिकं यत् सत् तद् अ­क्ष­णि­क­म् । इ­त्या­दि­स­म­य­श­ब्दाः । तत्र प्र­ति­ब­द्धा­नां प­र­स्प­र­वि­रु- २५द्ध­बु­द्धी­ना­म् अ­र्था­न­र्था­र्थ­ग्रा­ह­क­बु­द्धी­ना­म् । शब्दाश् च बु­द्ध­य­श् चेति द्वन्द्वः । १४ वि­ष­य­सं­ब­न्धः । १५ अस्त्व् एतद् इत्य् उक्ते आह । १६ आ­दि­श­ब्दे­न म­री­चि­का­ज­ला­दि­ग्र­ह­ण­म् । १७ ब­हि­र­र्थ­वा­दि­नः । १८ ब­हि­र­र्थै­का­न्त­वा­दि­ना­म् । १९ कुत इत्य् आह । २० स­र्व­था­ऽ­वि­द्य­मा­ना­ना­म् अर्थानां प्र­ति­भा­स­व­च­न­यो­र् अ­सं­भ­वः किम् इति प्र­ति­पा­द्य­ते ? यावता भा­वा­न्त­र­स्व­भा­व­त­या ख­र­वि­षा­णा­दी­नां प्र­ति­भा­स­स्य ख­र­वि­षा­ण­श­ब्दे­न तु व­च­न­स्य संभवो भ­वि­ष्य­ती­त्य् आह । २१ ख­र­वि­षा­णो न उत्पन्नो न प्रध्वस्तो विषयो येषां ते । २२ ख­र­वि­षा­णा­दी­ना­म् अ­लौ­कि­का­र्थ­वि­ष­य­त्वे­न स­र्व­था­प्य् अ­वि­द्य­मा­न­त्वं नास्तीति ता­त्प­र्य­म् । ३०२३ वाचकाः शब्दा ग्रा­ह­का­णि च ज्ञा­ना­नि­, त­त्स­र्व­म् । २४ प­रा­र्था­नु­मा­न­प्र­त्य­यः स्वा­र्थ­प्र­ति­ब­द्धो ऽ­स्वा­र्थ­प्र­ति­ब­द्धो वेति विकल्प्य दू­ष­य­ति जैनः । २५ प­रा­र्था­नु­मा­न­प्र­त्य­य­स्य चेतस्त्वे ऽपि स्वा­र्थ­प्र­ति­ब­द्ध­त्वा­भा­वा­द् व्य­भि­चा­रः । २६ प्र­त्य­य­त्वा­द् इ- त्य् अ­नु­मा­ने नि­रा­ल­म्ब­न­रू­पा­र्थ­प्र­ति­ब­द्ध­त्वे­न बा­ह्या­र्थ­प्र­ति­ब­द्ध­त्वा­द् इति ता­त्प­र्य­म् । २७ प­रा­र्था­नु­मा­न­प्र­त्य­य­स्य । २८ जा­ग्र­त्प्र­त्य­या लौ­कि­का­र्था­ल­म्ब­नाः प्र­त्य­य­त्वा­द् इत्य् एवम् । २९ सर्वे प्रत्यया नि­रा­ल­म्ब­ना लौ­कि­का­लौ­कि­का­र्था­ल­म्ब­न­शू­न्य­प्र­त्य­य­त्वा­द् इत्य् अर्थः । ३० लौ­कि­का­लौ­कि­का­र्था­ना­म् । ३१ अस्य प्र­कृ­ता­नु­मा­न­स्या­लौ­कि­का­र्था­ल­म्ब­न­त्वे स्वयं लौ­कि­का­र्था­ल­म्ब­न­त्वे­ना­भि­म­त­जा­ग्र- ३५त्प्र­त्य­या­ना­म् अप्य् अ­लौ­कि­का­र्था­ल­म्ब­न­त्व­सि­द्धे­र् लौ­कि­का­लौ­कि­का­र्थाः स­कृ­त्प्र­स­ज्य­न्ते । तेषां च प­र­स्प­र­वि­रु­द्ध­त्वा­त् संभवो न भ­व­ती­ति भावः । २४६वि­रो­धा­न् नो­भ­यै­का­त्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षा­म् । अ­वा­च्य­तै­का­न्ते ऽप्य् उक्तिर् ना­वा­च्य­म् इति युज्यते । ८२ । अ­न्त­र्ब­हि­र्ज्ञे­यै­का­न्त­योः स­हा­भ्यु­प­ग­मो विरुद्धः स्या­द्वा­द­न्या­य­वि­द्वि­षा­म् एव । त­द­वा­च्य­ता­या­म् उक्ति- विरोधः पू­र्व­व­त् । स्या­द्वा­दा­श्र­य­णे तु न कश्चिद् दोष इत्य् आहुः । ०५भा­व­प्र­मे­या­पे­क्षा­यां प्र­मा­णा­भा­स­नि­ह्न­वः । बहिः प्र­मे­या­पे­क्षा­यां प्रमाणं तन्निभं च ते । ८३ । स­र्व­सं­वि­त्तेः स्व­सं­वे­द­नस्य कथंचित् प्र­मा­ण­त्वो­प­प­त्ते­स् तद­पे­क्षा­यां सर्वं प्रत्यक्षं, न कश्चित् प्रमा- णाभासः, सौ­ग­ता­ना­म् अप्य् अत्रावि­वा­दा­त्­, स­र्व­चि­त्त१०चै­त्ता­ना­म् आत्म११सं­वे­द­नं प्र­त्य­क्ष­म् इति व­च­ना­त् । त१२न्निर्वि- क­ल्प­क­म् इत्य् अयुक्तं स्वा­र्थ­व्य­व­सा­या­त्म­त्व­म् अ­न्त­रे­ण प्र­त्य­क्ष­त्वा­नु­प­प­त्तेः सम१३र्थनात् । १४था­न­भ्यु­प१५पगमे ऽन्य१६१०एव बुद्धेर् अ­नु­मा­नं स्यात् । त१७च् चायुक्तं लिङ्गा१८भावात् । तत्रा१९र्थज्ञान२०म् अ­लि­ङ्गं­, त­द­वि­शे­षे­णा२१सिद्धेः । स्व२२यम् अप्र- त्यक्षं ज्ञानं ह्य् अ­र्थ­प­रि­च्छे२३दाद् अ­नु­मी­य­ते इत्य् अ­र्थ­ज्ञा­नं क­र्म­रू­प­म् अर्थस्य प्राकट्यं त२४ल्लिङ्गम् इष्यते स२५ हि बहि- र्दे­श­सं­ब­द्धः प्र­त्य­क्ष­म् अ­नु­भू­य­ते­, ज्ञा२६ते त्व् अ­नु­मा­ना­द् अ­व­ग­च्छ२७ति बुद्धिम् इति व­च­ना­त् । त३८च्चा­र्थ­प्रा­क­ट्य­म् अ­र्थ­ध­र्मो ज्ञा­न­ध­र्मो वा ? प्र­थ­म­प­क्षे ऽ­र्थ­प­रि­च्छे­द­क­ज्ञा­ना­द् अ­वि­शे­षे­णे­त२९र­स्या­सि­द्धे­र् न त­ल्लि­ङ्ग­म् । त३०द­वि­शे­ष३१स् तु३२, तस्यास्व- सं­वि­दि­त­त्वा­द् अ­नु­मा­ना­पे­क्ष­त्व­प्र­स­ङ्गा­त् । न हि ज्ञाने प­रि­च्छे­द­के ऽ­प्र­त्य­क्षे तत्कृतो ऽ­र्थ­प­रि­च्छे­दः प्रत्यक्षः १५स्यात्, सं­ता­ना­न्त­र­ज्ञा­न­कृ­ता­र्थ­प­रि­च्छे­द­व­त् । ब­हि­र­र्थ­स्य प्र­त्य­क्ष­त्वा­त् त३३द्धर्मस्य प्र­त्य­क्ष­त्व­म् इति चेन् न, अर्थ- स्यापि स्वतः प्र­त्य­क्ष­त्वा­सि­द्धेः । स्व३४ज्ञाने प्र­ति­भा­स­मा­न­स्य प्र­त्य­क्ष­त्वे सं­ता­ना­न्त­र­ज्ञा­ने ऽपि सा­क्षा­त्प्र­ति­भा­स­मा३५ने प्र­त्य­क्ष­त्व­प्र­स­ङ्गः­, तस्या३६नु­मे­य­त्वा­वि­शे­षा३७त् । ब३८हि­र­र्थ­प्रा­क­ट्य­स्य प्रमातुः स्व­सं­वि­दि­त­त्त्वा­त् तल्लिङ्ग३९म् एव ज्ञाने प्र­सि­द्ध­म् इति चेत् कथम् अर्थध४०र्मः स्व­सं­वि­दि­तो नाम ? अ­र्थ­व­त् । सो ऽयं४१ ज्ञानम् अ­स्व­सं­वि­दि­तं प्रा­क­ट्य­म् अ­र्थ­स्व­रू­पं तयोः, अ­न्त­र­ङ्गा­र्थ­ब­हि­र­ङ्गा­र्थ­तै­का­न्त­योः ।  सर्वं प्र­मा­णा­भा­स­म् ।  प्र­मा­णा­भा­स­म् ।  अर्हतः ।  स्वरूप- २०सं­वे­द­न­स्य ।  स­त्त्व­चे­त­न­त्वा­द्या­का­रे­ण­, न क्ष­ण­क्ष­या­दि­रू­पे­ण ।  तस्य, स्व­सं­वे­द­न­स्य ।  स्व­सं­वे­द­न­प्र­त्य­क्ष­म् । स्व­सं­वे­द­ना­पे­क्ष­या सर्वं प्र­त्य­क्ष­म् इत्य् अत्र । १० चित्तानि ज्ञानानि । तत्र भावाश् चैत्ता ह­र्षा­द­यः । ११ आत्मा, स्व­रू­प­म् । १२ ननु च स्व­सं­वे­द­न­प्र­त्य­क्षं नि­र्वि­क­ल्प­क­म् इ­त­र­च् च स­वि­क­ल्प­कं प्र­मा­णा­भा­स­म् इति । तत् कथं प्र­मा­णा­भा­स­नि­ह्न­व इत्य् आशङ्का- याम् आह । १३ प्र­थ­म­प­रि­च्छे­दे वि­रो­धा­न् नो­भ­यै­का­त्म्य­म् इ­त्या­दि­का­रि­का­व्या­ख्या­न­च­र­म­भा­गे । १४ स­र्व­सं­वि­त्ती­नां सं­वे­द­न­प्र- कारेण । १५ ज्ञानस्य स्वा­र्थ­व्य­व­सा­या­त्म­क­त्वा­न­भ्यु­प­ग­मे । १६ अ­र्था­प­त्ति­लि­ङ्गा­त् । १७ त­थे­ष्ट­त्वा­द् अदोष इति मी­मां­स­की- २५या­श­ङ्का­या­म् आहुः । तत्, अ­नु­मा­न­म् । १८ प­रो­क्ष­ज्ञा­न­ग्रा­ह­क­लि­ङ्गा­भा­वा­त् । १९ बुद्धौ । २० अ­र्थ­प्रा­क­ट्य­म् । २१ लिङ्गस्य । २२ आह, मी­मां­स­कः । २३ अ­र्थ­प्रा­क­ट्या­त् । २४ तस्य, प­रो­क्ष­ज्ञा­न­स्य । २५ अ­र्थ­स्या­सि­द्ध­त्वे­न प्रा­क­ट्य­म् अप्य् असिद्धं भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह । सः, अर्थः । २६ इदं मी­मां­स­क­व­च­नं त­ल्लि­ङ्ग­म् इष्यते इत्य् अत्र यो­ज­नी­य­म् । २७ प्र­मा­ते­ति शेषः । २८ अत्राह जैनः । २९ अ­र्थ­प्रा­क­ट्य­स्य । ३० अ­र्थ­प­रि­च्छे­द­क­ज्ञा­ना­द् अ­वि­शे­ष­स् तु । ३१ मी­मां­स­क­म­ते ज्ञा­न­स्या­व्य­वा­स- या­त्म­क­त्वा­द् अ­र्थ­स्या­प्य् अ­व्य­व­सा­या­त्म­क­त्व­म् । अतो ऽ­वि­शे­षः । ३२ भवति । ३३ ब­हि­र­र्थ­ध­र्म­स्या­र्थ­प्र­क­ट­न­स्य । ३४ अर्थस्य ३०स्वतः प्र­त्य­क्ष­त्वं न स्याच् चेन् मा भूत्, स्वज्ञाने प्र­ति­भा­स­मा­न­स्या­र्थ­स्य प्र­त्य­क्ष­त्वं भ­वि­ष्य­ती­त्य् आ­श­ङ्का­या­म् आह । स्व­ज्ञा­ने­, प­रो­क्ष­ज्ञा­ने । ३५ अर्थे । ३६ सं­ता­ना­न्त­र­ज्ञा­न­स्य । ३७ सं­ता­ना­न्त­र­ज्ञा­नं प­रो­क्ष­ज्ञा­न­म् अप्य् अ­नु­मे­य­म् । ३८ प्रा­क­ट्य­स्य प्र­मा­तु­र् वा स्वसंवि- दि­त­त्वा­त् प्रा­क­ट्य­स्य क­र­ण­ज्ञा­ना­द् विशेषो भ­वि­ष्य­ती­त्य् आह मी­मां­स­कः । ३९ अ­र्थ­प्रा­क­ट्य­म् । ४० प्रा­क­ट्य­म् । ४१ एतद् एव भा­व­य­ति । स मी­मां­स­कः । २४७स्व­सं­वि­दि­त­म् इत्य् आ­च­क्षा­णो वि­प­री­त­प्र­ज्ञः । परि­च्छि­द्य­मानत्वस्य ज्ञा­न­ज­स्या­र्थ­ध­र्म­स्या­र्थज्ञानस्य कुतस् ततो विशेषो येन तल्लिङ्गं सिध्येत् ? पुंसः स्व­सं­वि­दि­त­त्वे­न ततो विशेषे वा तदन्यत­रे­णा­र्थ­प­रि­स­मा­प्तेः किं द्वि­ती­ये­न१० ? स्व­सं­वि­दि­ता­र्थ­प­रि­च्छे­दा११द् एव स्वा­र्थ­प­रि­च्छि­त्ति­सि­द्धे­र् अ­प्र­त्य­क्ष­ज्ञा­न­स्या­किं­चि­त् क­र­त्वा­त् । पुंसो वा स्व­सं­वि­दि­ता­र्थ­त्वे­ना­र्थ­प­रि­च्छे­द­सि­द्धेः किम् अनेन१२ ? तस्य क­र­ण­त्वा­न् ना­किं­चि­त्क­र­त्व­म् आत्मनः क­र्तृ­त्वा­द् अर्थस्य ०५च क­र्म­त्वा­त् क­र­ण­त्व­वि­रो­धा­त्­, क१३रणम् अ­न्त­रे­ण क्रियायाः१४ सं­भ­वा­भा­वा­द् इति चेत् तर्हि पुंसः स्व­सं­वि­त्तौ किं क­र­ण­म् ? स्वा­त्मै­वे­ति चेत् स ए­वा­र्थ­प­रि­च्छि­त्ता­व् अपि क­र­ण­म् अस्तु, कर्तुर् अ­न­न्य­स्या­पि क­थं­चि­द् अ१५वि­भ­क्त­क१६र्तृकस्य क­र­ण­स्य सिद्धेर् वि­भ­क्त­क­र्तृ­क१७वत् । एतेना१८र्थ­प­रि­च्छे­द१९स्या­र्थ­ध­र्म­स्य स्व­सं­वि­त्तौ स्वात्मनः करण२०त्वे क­र­णा­न्त­र- म् अ­किं­चि­त्क­र­म् उक्तम् । ततः पु­रु­षा­र्थ­प­रि­च्छे­द­यो­र् अ­न्य­त­रे­ण स्वा­त्म­नै­व२१ क­र­णे­ना­र्थ­प­रि­स­मा­प्तेः किं द्वि­ती­ये­न क­र­णे­न प­रो­क्ष­ज्ञा­ने­न ? यच् चेदम् अर्थज्ञा२२नं तच् चेद् अ­र्थ­स्व­ल२३क्षणं स्याद् व्या२४भिचारा२५द् अहेतुः, अ­प्र­त्य­क्षे ज्ञाने साध्ये १०त­स्या­र्थ­स्व­रू­प­स्य त­द­भा­वे ऽपि भावाद् अन्य२६था­र्था­भा­व­प्र­स­ङ्गा­त् । न२७ च ज्ञा­न­स्या­भा२८वे ऽ­र्थ­स्या­भा­वः । परिच्छि- द्य­मा­न­त्व­ध­र्मे­ण ध२९र्मिणो वि­शि­ष्ट­स्या­र्थ­स्या­भा­व एवेति चेन् न, तस्य ज्ञाना३०सिद्धौ प्र­ति­प­त्ति­वि­रो­धा­त्­, विशेष- णा३१प्रतीतौ त­द्वि­शि­ष्ट­त्व­स्य क्व३२चिद् अ­प्र­ती­ते­र् अ­सि­द्ध­त्वे­न हे­तु­त्वा­यो­ग­स्या­भि­धा­ना­त् । ए३३ते­ना­र्थ­म् अहं जा­ना­मी­ति प्र­ती­ते­र् आत्मनो ऽ­र्थ­ज्ञा­नं स्व­सं­वि­दि­त­म् अ­र्थ­प्रा­क­ट्यं ज्ञा­न­ध­र्मो ऽ­प्र­त्य­क्षा­यां लि­ङ्ग­बु­द्धौ लिङ्गम् इत्य् एतद् अ­पा­स्तं­, त३४स्य बुद्धेर् अ३५प्र­त्य­क्ष­त्वे तथा प्र­ती­ते­र् अ­यो­गा­त् । इत्य् अ­वि­शि­ष्ट३६ एव ज्ञा­ना­न­पे­क्ष­स्व­भा३७वो ऽर्थस् तद्धेतुः३८ स्यात् । स च १५व्यभिचा३९र्य् एव । e४०ते­ने­न्द्रि­या४१दिप्रत्य४२क्षं प्रत्युक्तं, तस्याप्य् अ­ती­न्द्रि­य­त्वे­ना­प्र­त्य­क्ष­ज्ञा­ना­द् अ­वि­शे­षे­णा­सि­द्धेः । वि­शे­षे­ण वा त४३योर् अ­न्य­त­रे­ण भा­वे­न्द्रि­या­दि­ना४४ स्व­सं­वि­दि­ते­ना­र्थ­प­रि­स­मा­प्तेः किं द्वि­ती­ये­ना­प्र­त्य­क्ष­ज्ञा­ने­न ? तस्यैव ज्ञा­न­त्वा­त् । व्य­भि­चा­री चेन्द्रिया४५दि­हे­तु­र् ज्ञा­ना­भा­वे ऽपि भावात् कारण४६स्ये­न्द्रि­य­स्य मनसो वावश्यं का४७र्य­व­त्त्वा­नु­प­प­त्तेः । ततः४८ प्र­त्य­क्षे­त­र­बु­द्ध्य­व­भा­स­स्य स्व­सं­वे­द४९नात् प्र­त्य­क्ष­वि­रु­द्धं, ज्ञानस्या- तत इति शेषः ।  अ­र्थ­प्रा­क­ट्य­स्य ।  इदं विशेष्यं प्रा­ग्भा­ष्य­स्थं पदम् एतत् त­त्स­म­न­न्त­रा­णि त्रीण्य् अपि विशेष- २०णानि त­द­र्थ­क­थ­न­रू­पा­णि प्र­त्ये­त­व्या­नि ।  अ­र्थ­प्रा­क­ट्य­स्य ।  प­रो­क्ष­ज्ञा­ना­त् ।  अ­र्थ­प्रा­क­ट्य­लि­ङ्ग­म् ।  आत्मनः अ­र्थ­प्रा­क­ट्य­स्य च ।  अ­ङ्गी­क्रि­य­मा­णे ।  प­रो­क्ष­ज्ञा­न­स्व­सं­वि­दि­त­पु­रु­ष­यो­र् मध्ये प­रो­क्ष­ज्ञा­न­स्व­सं­वि­दि­ता­र्थ­प्रा­क­ट्य­यो­र् मध्ये वा । १० प­रो­क्ष­ज्ञा­ने­न । ११ अ­र्थ­प्रा­क­ट्या­त् । १२ द्वि­ती­ये­न प­रो­क्ष­ज्ञा­ने­न । १३ करणं मा भूद् इत्य् आ­श­ङ्क्या­ह । १४ आत्मनः स्व­रू­प­स्य क्रियाया अ­र्थ­प­रि­च्छे­द­रू­पा­याः । १५ चि­त्स्व­रू­प­त­या । १६ अ­र्थ­प्रा­क­ट्य­स्य । १७ वि­भि­न्न­क­र्तृ­कं कु­ठा­र­ल­क्ष­णं यथा तथा । १८ कर्तुर् अ­न­न्य­स्य क­र­ण­त्व­सा­ध­ना­त् । १९ अ­र्थ­प्रा­क­ट्य­स्य । २० मी­मां­स­के­ना­भ्यु­प­ग­म्य­मा­ने । २५२१ पु­रु­ष­स्व­रू­पे­ण अ­र्थ­प्रा­क­ट्य­रू­पे­ण च । २२ अ­र्थ­प्रा­क­ट्य­म् । २३ घ­टा­दि­स्व­रू­प­म् । २४ तर्हीति शेषः । २५ अ­वि­ना­भा­वा­भा­वा­द् अ­नै­का­न्ति­क­त्वा­द् इत्य् अर्थः । दू­र­व्य­व­हि­ता­र्थ­स्य ज्ञा­ना­भा­वे ऽपि भावात् । २६ प­रो­क्ष­ज्ञा­ना­भा­वे ऽभावो यद्य् अस्य प्रा­क­ट्य­स्या­पि तर्हि । २७ अस्त्व् इत्य् उक्ते आह । २८ प्र­ति­नि­य­त­दे­शा­दि­रू­प­त­या ज्ञा­न­वि­ष­य­त्व­ध­र्म­स्य । २९ परि- च्छि­द्य­मा­न­त्व­ध­र्म­णो वि­शि­ष्ट­स्ये­ति कपाठः । ३० ज्ञानस्य प­रो­क्ष­त्वा­द् ए­वा­सि­द्धिः । ३१ वि­शे­ष­णा­प्र­ती­ति­र् अपि कुत इत्य् उक्ते ज्ञा­ना­सि­द्धा­व् इत्यादि साधनं व­क्त­व्य­म् । ३२ अर्थे । ३३ अ­र्थ­ध­र्मो ऽ­र्थ­प्रा­क­ट्य­म् अ­प्र­त्य­क्ष­ज्ञा­ने लिङ्गं न भ­व­ती­ति स­म­र्थ­न- ३०ग्रन्थेन । ३४ आत्मनः । ३५ क­र­ण­ज्ञा­न­स्य । ३६ प­रि­च्छि­द्य­मा­न­त्व­ध­र्म­वि­शे­ष­ण­र­हि­त एव । ३७ स्व­भा­वः­, अ­र्थ­प्रा­क­ट्य­म् । ३८ प­रो­क्ष­ज्ञा­न­हे­तुः । ३९ यत्र यत्र प­रो­क्ष­ज्ञा­नं तत्र त­त्रा­र्थ­प्रा­क­ट्य­म् इति व्याप्तेर् अ­भा­वा­त् प­रो­क्ष­ज्ञा­ना­भा­वे ऽपि अ­र्थ­रू­प­द- र्शनात् । ४० अ­र्थ­प्रा­क­ट्य­स्य लि­ङ्ग­त्व­नि­रा­क­र­ण­प­रे­ण ग्रन्थेन । ४१ आ­दि­श­ब्दे­न मनः । ४२ मयि च­क्षु­रा­दी­न्द्रि­य­म् अस्ति रू­पा­दि­ज्ञा­ना­न्य­था­नु­प­प­त्ते­र् इति । ४३ इ­न्द्रि­य­प­रो­क्ष­ज्ञा­न­योः । ४४ आ­दि­श­ब्दे­न भा­व­म­नः । (­भा­वे­न्द्रि­यं भा­व­म­नो वा ज्ञा­न­रू­प­म् एव, ल­ब्ध्यु­प­यो­ग­यो­र् भा­वे­न्द्रि­य­त्व­क­थ­ना­त्­, ऽ­ल­ब्ध्यु­प­यो­गौ भा­वे­न्द्रि­य­म्­ऽ इति व­च­ना­त् । ज्ञा­ना­व­र­णा­दि­ज्ञा­न­रो­ध­क­क­र्म­णां ३५क्ष­यो­प­श­मो लब्धिः । त­द­न­न्त­र­म् अ­र्थ­प­रि­च्छे­दा­य चे­त­ना­व्या­पा­र उ­प­यो­गः­) । ४५ द्र­व्ये­न्द्रि­या­दि­हे­तुः । ४६ ज्ञा­नो­त्प­त्तिं प्रति । ४७ अ­र्थ­प­रि­च्छि­त्ति­रू­पं कार्यम् । ४८ इ­न्द्रि­या­दे­र् अपि ज्ञानस्य प­रो­क्ष­त्व­सि­द्धि­र् न भ­वे­द्य­तः । ४९ पू­र्वो­क्त­प्र­ति­भा­स­स्य । २४८प्र­त्य­क्ष­त्व­म् अ­नु­मा­न­वि­रु­द्धं च । तथा हि । सु­ख­दुः­खा­दि­बु­द्धे­र् अ­प्र­त्य­क्ष­त्वे ह­र्ष­वि­षा­दा­द­यो ऽपि न स्युर् आ- त्मा­न्त­र­व­त् एतेन प्र­ति­क्ष­णं निरंशं सं­वे­द­नं प्रत्यक्षं प्र­त्यु­क्तं­, य­था­प्र­ति­ज्ञ­म् अ­नु­भ­वाभा­वा­त्­, यथानु­भ­व­म् अन- भ्यु­प­ग­मा­त्, स्थि­र­स्या­त्म­नः सु­ख­दुः­खा­दि­बु­द्ध्या­त्म­क­स्य प्र­त्य­क्ष­म् अ­नु­भू­य­मा­न­स्य ह­र्ष­वि­षा­दा­दे­र् अ­नु­भ­वा­त् । ०५भ्रान्तो ऽयम् अ­नु­भ­व इति चेन् न, बा­ध­का­भा­वा­त् । र्वत्र सर्वदा भ्रान्तेर् अ­प्र­त्य­क्ष­त्वा­वि­शे­षा­त् प­रो­क्ष­ज्ञा­न­वा­दा- नुषङ्गः सौ­ग­त­स्य । कथंचि१०द् भ्रान्ताव् ए­का­न्त­हा­नेः स्या­द्वा­दा­नु­प्र­वे­शः । न केवलं नि­र्वि­क­ल्प­के ऽ­र्थ­द­र्श­ने प­रो­क्ष­ज्ञा­ना­द् अ­वि­शे­षः । किं तर्हि ? त­द्व्य­व­स्था­हे­तौ वि­क­ल्प­स्व­सं­वे­द११ने ऽपि, विक१२ल्पा­न­ति­वृ­त्तेः, सर्वथा१३ वि­क­ल्प­स्य भ्रान्तत्वे बहिर् इव स्वरूपे ऽपि भ्रान्तेर् अ­प्र­त्य­क्ष­त्वा­वि­शे­षा­द् अभ्रान्तं प्र­त्य­क्ष­म् इति व­च­ना­त्­, क­थं­चि­द् भ्रान्त- त्वे ऽ­ने­का­न्त­सि­द्धे­र् अ­नि­वा­र­णा­त् । १४स्मात् स्व­सं­वे­द­ना­पे­क्ष१५या न किंचिज् ज्ञानं सर्वथा प्र­मा­ण­म् । बहि- १०र­र्था­पे­क्ष­या तु प्र­मा­ण­त­दा­भा­स­व्य­व­स्था­, त­त्सं­वा­द­क­वि­सं­वा­द­क­त्वा­त् क्व१६चित् स्वरूपे के­श­म­श­का- दि­ज्ञा­न­व­त् । नभसि के­शा­दि­ज्ञा­नं हि ब­हि­र्वि­सं­वा­द­क­त्वा­त् प्र­मा­णा­भा­सं­, स्वरूपे सं­वा­द­क१७त्वात् प्र­मा­ण­म् । नचैवं१८ विरोधः प्र­स­ज्य­ते­, जी­व­स्यै­क­स्या­व­र­ण­वि­ग­म­वि­शे­षा­त् स­त्ये­त­रा­भा­स­सं­वे­द­न­प­रि­णा­म­सि­द्धेः कालिका- दि­वि­ग­म­वि­शे­षा­त् क­न­का­दि­जा१९त्ये­त­र­प­रि­णा­म­व­त् । न च जीवो नास्त्य् एवेति शक्यं वक्तुं त­द्ग्रा­ह­क­प्र­मा­ण­स्य भावात् । तथा हि । १५जी­व­श­ब्दः सबाह्या२०र्थः सं­ज्ञा­त्वा­द् धेतुश२१ब्दवत् । माया­दि­भ्रा­न्ति­सं­ज्ञा२३श् च मायाद्यैः स्वैः२४ प्र२५मो­क्ति­व­त् । ८४ । स्वरूप२६व्य­ति­रि­क्ते­न श­री­रे­न्द्रि­या­दि­क­ला­पे­न जी­व­श­ब्दो ऽ­र्थ­वा­न् । अतो न कृतः२७ प्रकृ२८तः स्याद् इति विक्ल२९वो­ल्ला­प­मा­त्रं­, लो­क­रू­ढेः स­मा­श्र­य­णा­त् । का पुनर् इयं लो­क­रू­ढिः ? यत्रायं व्य­व­हा­रो जीवो गतस् ति­ष्ठ­ती­ति वा । न हि शरीरे ऽयं व्य­व­हा­रो रू३०ढस् त­स्या­चे­त­न­त्वा­द् भोगा३१धि­ष्ठा­न­त्वे­न रूढेः । २०ना­पी­न्द्रि­ये­षु­, तेषाम् उ­प­भो­ग­सा­ध­न­त्वे­न प्रसिद्धेः । न श­ब्दा­दि­वि­ष­ये­, तस्य भो­ग्य­त्वे­न व्य­व­हा­रा­त् । किं तर्हि ? भोक्तर्य् ए­वा­त्म­नि जीव इति रूढिः । श­री­रा­दि­का­र्य­स्य चै­त­न्य­स्य भो­क्तृ­त्व­म् अयुक्तं भो­ग­क्रि­या३२वत् । सु­खे­त्या­दि­ग्र­न्थे­न ।  ह­र्षा­दी­ना­म् ।  स्थि­र­सां­श­त्व­प्र­का­रे­ण ।  हे­त्व­न्त­र­म् इदम् ।  आह सौगतः ।  जैनः । सर्वथा भ्रान्तः क­थं­चि­द् वेति विकल्प्य दू­ष­य­ति जैनः ।  किं च स­र्व­था­य­म् अ­नु­भ­वो भ्रान्त इति पक्षे ब­हि­र­र्थे स्वरूपे ऽपि च स्यात् ।  स्व­प्ना­व­स्था­या­म् इव जा­ग्र­द­व­स्था­या­म् अपि । १० अर्थे एव, न स्वरूपे इत्य् अर्थः । ११ प­रो­क्ष­ज्ञा­ना­वि­शे­षः । १२ वक्ष्य- २५मा­ण­यो­र् वि­क­ल्प­यो­र् अ­ग्रे­त­न­योः (­वि­क­ल्प सर्वथा भ्रान्तः क­थं­चि­द् वेति) । १३ वि­क­ल्प­स्य भ्रान्तत्वे ऽपि प्र­त्य­क्ष­त्व­म् इत्य् उक्ते आह । १४ सर्वथा क­थं­चि­द् वा वि­क­ल्प­स्य भ्रा­न्त­त्व­म् इति पक्षयोः प­रो­क्ष­ज्ञा­ना­वि­शे­ष­स्या­ने­का­न्त­सि­द्धे­र् अ­नि­वा­र­णं यस्मात् । १५ अ­न्तः­प्र­मे­या­पे­क्ष­या । १६ नभसि । १७ सं­वा­द­क­त्वा­द् इति पा­ठा­न्त­र­म् । १८ ए­क­स्यै­व प्र­मा­णा­प्र­मा­ण­व्य­व­स्था­रू­प­त­या । १९ जात्य, उत्कृष्टः । २० बाह्येन जी­व­ल­क्ष­णे­ना­र्थे­न सह वर्तते इति स­बा­ह्या­र्थः । २१ त्रि­रू­प­लि­ङ्ग­प्र­ति­पा­द­कः शब्दो हे­तु­श­ब्दः । तेन तुल्यो वर्तते इति तद्वत् । सौ­ग­त­म­त­व­च् चा­र्वा­क­स्या­पि धूमाद् अग्निं प्र­ति­प­द्य­मा­न­स्य हेतुर् अस्तीति ३०न दृ­ष्टा­न्ता­सि­द्धिः । २२ मा­या­दि­भ्रा­न्ति­सं­ज्ञा­भि­र् अ­नै­का­न्ति­को भ­वि­ष्य­ति हेतुर् इति श­ङ्का­या­म् आह । २३ यसः । २४ स्वैर् अर्थैः । २५ यथा प्र­मो­क्तिः­, प्र­मा­ण­व­च­नं­, प्र­मा­णे­न प्र­त्य­क्षा­दि­ना­र्थ­व­ती भवति तथा मा­या­दि­भ्रा­न्ति­सं­ज्ञा­श् चेत्य् असौ दृष्टान्तो मा­या­वा­दि­न इति द्रष्टव्यः । २६ स्व­रू­प­श­ब्दे­न जी­वा­द­यः शब्दाः प­रा­मृ­श्य­न्ते । तेनार्थः स्व­रू­पा­ज् जी­वा­दि­श­ब्दा­द्व्य­ति­रि­क्ते­ने­ति विषयः । २७ निश्चितः । २८ अ­ना­दि­नि­ध­नो जीवः । २९ "­वि­क्ल­वो विह्वलः स्यात् तु" इत्य् अमरः । ३० प्रसिद्धः । ३१ आत्मनः । ३२ भो­ग­ल­क्ष­णा क्रिया चै­त­न्य­स्य न घटते अ­चै­त­न्य (­श­री­र­) कृ­त­का­र्य­त्वे­ना­चे­त­न­त्वा­त् । २४९ननु सु­ख­दुः­खा­द्य­नु­भ­व­नं भो­ग­क्रि­या । सा ह्य् अ­त्रा­न्व­यि­नि ग­र्भा­दि­म­र­ण­प­र्य­न्ते चैतन्ये स­र्व­चे­त­ना­वि­शे­ष- व्यापिनि भो­क्तृ­त्वं­, श­री­रा­दि­वि­ल­क्ष­ण­त्वा­त् तस्येति चेत् त­दे­वा­त्म­द्र­व्य­म् अस्तु, जन्मनः पूर्वं म­र­णा­द् ऊर्ध्वम् अपि तस्य स­द्भा­वो­प­प­त्ते­र् अन्यथा पृ­थि­व्या­दि­स­मु­द­य­श­री­रे­न्द्रि­य­वि­ष­ये­भ्यो वै­ल­क्ष­ण्या­सं­भ­वा­त् । नत्कार्यं, ततो ऽ­त्य­न्त­वि- ल­क्ष­ण­म् अस्ति, रू­पा­दि­स­मन्वयात् । चै­त­न्य­स्या­पि स­त्त्वा­दि­स­म­न्वयान् ना­त्य­न्त­वि­ल­क्ष­णत्वम् इति चेन् न, त­त्त्व­भे­दे ऽपि ०५स्य भावात् । पृ१०थि­व्या­दि­त­त्त्व­भे­दा­ना­म् ए­क­वि­का११रि­त्व­स­म­न्व­या­भा­वा१२द् भेद ए१३व, १४के­षां­चि­त् प्रा­ग­भा­वा­दि­भे­द१५- वद् इति चेत् किम् इदा१६नीं चै­त­न्य­भू­त­यो­र् ए­क­वि­का­रि­स­म­न्व१७यो ऽस्ति ? येन तत्त्वान्त१८रत्वेन भेदो न स्यात् । तस्माद् ए­क­वि­का­रि­स­म­न्व­या­स­त्त्वं वै­ल­क्ष­ण्य­म् । तद् एव च त­त्त्वा­न्त­र­त्व­म् इत्य् अ­ना­द्य­न­न्त­तां चै­त­न्य­स्य सा­ध­य­ति । ता१९दृ­श­चै­त­न्य­वि­शि­ष्टे काये जी­व­व्य­व­हा­र­श् चै­त­न्य­का­य­यो­र् अ­भे­दो­प­चा­रा­द् एव । क्षणिके चि­त्त­सं­ता­ने जी­व­व्य­व­हा­र इत्य् असारं तस्य नि­रा­कृ­त२०त्वात् । ततः क­र्तृ­त्व­भो­क्तृ­त्व­ल­क्ष­णे­नो­प­यो­ग२१स्व­भा­वे­न जीवेन जी­व­श­ब्दः स­बा­ह्या­र्थ १०इति सा­ध्य­नि­र्दे­शे सि­द्ध­सा­ध­ना­भा­वः । संज्ञा२२त्वाद् इति हेतुर् विरुद्धः स­बा­ह्या­र्थ­त्व­वि­रु­द्धा­भि­प्रे­त­मा­त्र­सू२३च­क­त्वे­न तस्य व्या­प्त­त्वा­द् इति चेन् न, संज्ञाया२४ वक्त्र्ऽ[? -ऽ]अ­भि­प्रा­य­मा­त्र­सू­च­क­त्व­स्य२५ प्र­मा­ण­बा­धि­त­त्वा­त् । तथा हि । नात्र सं­ज्ञा­भि­प्रे­त­मा­त्रं सू­च­य­ति­, त२६तो ऽर्थ- क्रियायां नि­य­मा­यो­गा­त् तदाभा२७सवत् । न च त२८दयोगः सं­ज्ञा­याः­, तयार्थं प­रि­च्छि­द्य प्र­व­र्त­मा­न­स्या­र्थ­क्रि­या- नि­य­म­स्य द­र्श­ना­त् क­र­ण­प्र­ति­प­त्ति२९वत्, ३०र­ण­प्र­ति­प­त्ती­नां त­द­भा­वे ऽ­ना­द­र­णी­य३१त्वात् । ततः३२ संज्ञा३३त्वं जी­व­श­ब्द- १५स्य स­बा­ह्या­र्थ­त्वं सा­ध­य­ति हे­तु­श­ब्द­व­त् । सर्वेण हि हे­तु­वा­दि­ना हे­तु­श­ब्दः सबाह्या३४र्थो ऽ­भ्यु­प­ग­म्य­ते­, सा­ध­न­त- दा­भा­स­यो­र् अन्यथा वि­शे­षा­सं­भ­वा­त्, व­क्त्र­भि­प्रा­य­मा­त्र­सू­च­क­त्वा­द् अ­बा­ह्या­र्थ­त्वा३५वि­शे­षा­त् । त­द्वि­शे­ष­म् इच्छ३६ता ३७र­म्प­र­या­पि प­र­मा­र्थै­क३८तानत्वं वाचः प्र­ति­प­त्त­व्य­म् । क्वचिद् व्य३९भि­चा­र­द­र्श­ना­द् अ­ना­श्वा­से च­क्षु­रा­दि­बु- द्धेर् अपि कथम् आश्वासः ? ४०दा­भा­सो­प­ल­ब्धे स् तत्राप्य् अ­ना­श्वा­से कुतो धू­मा­दे­र् अ­ग्न्या­दि­प्र­ति­प­त्तिः ? का­र्य­का­र­ण- भावस्य व्य­भि­चा­र­द­र्श­ना­त् । न चेद४१म् असिद्धं का­ष्ठा­दि­ज­न्म­नो ऽग्नेर् इव मणि४२प्र­भृ­ते­र् अपि भावात् । सु­वि­वे­चि­तं २०कार्यं कारणं च व्य­भि­च­र­ती­ति­, त­द्वि­शे­ष­प­री­क्षा४३यां सु­वि­वे­चि­तः शब्दो ऽर्थं न व्य­भि­च­र­ती­ति प्रसिद्धेर् इत४४रत्रापि ननु च पृ­थि­व्या­दि­का­र्य­म् अपि चैतन्यं पृ­थि­व्या­दे­र् अ­त्य­न्त­वि­ल­क्ष­णं भ­वि­ष्य­ती­ति श­ङ्का­या­म् आह ।  पृ­थि­व्या­दि­का­र्य­म् । पृ­थि­व्या­दि­भ्यः ।  कुतः पृ­थि­व्या­दि­भ्यो ऽ­त्य­न्त­वै­ल­क्ष­ण्य­म् अस्तीत्य् उक्ते हेतुम् आह ।  पृ­थि­व्या­दि­का­र्ये­षु रू­पा­दि­स­म­न्व­य­द­र्श- नात् ।  चैतन्यं सत्, भूतम् अपि सद् इति स­त्त्वे­नो­भ­य­त्र स­म­न्व­या­त् ।  पृ­थि­व्या­दि­त­त्त्वा­ना­म् (­चै­त­न्ये­न सह) । - त्राह जैनः ।  स­त्त्वा­दि­स­म­न्व­य­स्य । १० चार्वाक आह । ११ एको यो विकारी पृ­थि­व्या­दिः । तेन प­र­स्प­रं स­म­न्व­या­भा- २५वात् त­द­नु­स्यू­त­ता­भा­वा­त् । १२ पृ­थि­व्या­दी­ना­म् । १३(­स­र्व­था­) । १४ नै­या­यि­का­ना­म् । १५ प्रा­ग­भा­वा­दि­भे­दा­नां परस्प- रम् अ­भा­व­रू­पै­क­वि­का­र­स­म­न्व­या­भा­वा­द्भे­दो यथा सर्वथा । १६ जैनः पृच्छति । १७ किन्तु नैवेत्य् अर्थः । १८ पृ­थि­व्या­दि­स­का- शाद् आत्मनः । १९ अ­ना­द्य­न­न्त­चै­त­न्य­वि­शि­ष्टे कार्ये जी­व­व्य­व­हा­रः कथम् इत्य् आ­श­ङ्क्या­ह । २० अन्येष्व् अ­न­न्य­श­ब्दो ऽयम् इत्यादि- का­रि­का­सु । २१ ज्ञा­नो­प­यो­ग­द­र्श­नो­प­यो­ग­प­रि­णा­म­के­न । २२ सौ­ग­ता­श­ङ्का । २३ मा­या­दि­श­ब्दा­ना­म् । २४ हे­तु­रू­पा­याः । २५ साध्यस्य । २६ अ­भि­प्रे­त­मा­त्र­सू­चि­का­याः संज्ञायाः स­का­शा­त् । २७ म­री­चि­का­यां ज­ल­सं­ज्ञा त­दा­भा­सः । तद्वत् । ३०२८ तस्य, नि­य­म­स्य । २९ इ­न्द्रि­य­स्य स­म्ब­न्धि­नी प्र­ति­प­त्तिः क­र­ण­ज्ञा­न­म् । तस्याः स­का­शा­द् य­था­र्थ­प­रि­च्छि­त्तिः । ३० कर- ण­प्र­ति­प­त्ती­ना­म् अ­र्थ­क्रि­या­नि­य­मो नास्ति नन्व् इत्य् आ­श­ङ्का­या­म् आह । ३१ अ­किं­चि­त्क­र­त्वा­त् । ३२ विरुद्धो न भवेद् यतः । ३३ हेतुः । ३४ बाह्येन धू­मा­दि­ल­क्ष­णे­न सह । ३५ शू­न्य­त्वा­वि­शे­षा­त् । ३६ सौ­ग­ते­न । ३७ अ­र्था­नु­भ­व­पू­र्वि­का वासना । वा­स­ना­पू­र्व­कः शब्द इति । ३८ स­त्या­र्थै­क­वि­ष­य­त्व­म् । ३९ म­री­चि­का­यां ज­ला­दि­ल­क्ष­ण­त्व­स्य । ४० शु­क्ति­का­यां र­ज­त­ज्ञा­न­स्यो­प­ल­म्भा­त् । ४१ का­र्य­का­र­ण­व्य­भि­चा­र­द­र्श­न­म् । ४२ सू­र्य­का­न्ता­देः । ४३ सत्याम् । ४४ शब्दे । २५०द्वि­शे­ष­प­री­क्षा­स् तु, वि­शे­षा­भावात् । वक्तुर् अ­भि­स­न्धि­वै­चि­त्र्या­द् अ­भि­धा­न­व्य­भि­चा­रो­प­ल­म्भे­, तदित- रा­ध्य­क्षा­नु­मा­न­का­र­ण­सा­म­ग्री­श­क्ति­वै­चि­त्र्यं पश्यतां कथम् आश्वासः स्यात् ? तस्माद् अयम् अ­क्ष­लि­ङ्ग­सं­ज्ञा१०- दो­षा­वि­शे­षे ऽपि क्वचि त् प्रत्य११क्षे ऽ­नु­मा­ने च प­रि­तु­ष्य­न्न् अन्य१२त­म­प्र­द्वे­षे­णे­श्व­रा­य ते, प­री­क्षा­क्ले­श­ले­शा­स­ह­ना­त् ननु चा­भा­वो­पा१४दा­न­त्वा­त् तदन्य१४तमायां संज्ञायां प्र­द्वे­षे­ण प­री­क्ष­क एव, न पुनर् ई­श्व­रा­य ते, त१५स्य प­री­क्षा­ऽ- ०५क्ष­म­त्वा­द् इति चेन् न१६, तस्याः१७१८र्वथा भा­वो­पा­दा­न­त्वा­भा­वो ऽ­भा­वो­पा­दा­न­त्वा­सि­द्धेः । सर्वत्र भावोपा१९दा­न­सं­भ­वे हि स२०मा­ख्या­ना­मि­त२१रो­पा­दा­न­प्र­कॢ­प्तिः । ए२२ते­नै­त­द् अपि प्रत्युक्तं यद् उक्तं सौ­ग­ते­न ऽ­अ­ना­दि­वा­स­नो­द्भू­त­वि­क- ल्प२३प­रि­नि­ष्ठि­तः । श­ब्दा­र्थ­स् त्रिविधो धर्मो भा­वा­भा­वो­भ२४या­श्रि­तः­ऽ इति, त२५त्त्वतो भा­वा­श्र­य२६त्वाभावे वा­स­नो­द्भू- त­भा­वा­श्र­य­त्वा­नु­प­प­त्तेः स­र्व­त्रा­नु­भ­व­पू­र्व­क­त्वा­द् वा­स­ना­याः प­र­म्प­र­या वस्तुप्र२७ति­ब­न्धा­त् । पू­र्व­पू­र्व­वा­स­ना­त एवोत्त- रो­त्त­र­वा­स­ना­याः स­मु­द्भ­वा­द् अ­ना­दि­त्वा­द् अ­व­स्त्वा­श्र­य­त्व­म् एवेति चेन् न, शब्दवा२८सनाया अप्य् अ­ना­दि­त्वे प­रा­र्था­नु२९मान- १०श­ब्द­वा­स­ना­याः सा३०ध­न­स्व­ल­क्ष­ण­द­र्श­न­नि­मि­त्त­क­त्व­वि­रो­धा३१त् । त्रि­रू­प­हे­तु­व­च­न­स्य प­र­म्प­र­या धू­मा­दि­व­द्व­स्त्वा- श्र३२यत्वे हे­तु­श­ब्द­व­ज्जी­व­श­ब्द­स्य भा­वा­श्र­य­त्वं युक्तम् । भावश् चात्र३३ ह­र्ष­वि­षा­दा­द्य­ने­का­का­र­वि­व­र्तः­, प्रत्या- त्म वे­द­नी­यः­, प्र­ति­श­री­रं भे­दा­त्म­को ऽ­प्र­त्या­ख्या­ना­र्हः प्र­ति­क्षि­प३४न्तम् आत्मानं प्र­ति­बो­ध­य­ती­ति कृतं प्र­या­से­न । तद् अनेन हेतोः का­ला­त्य­या­प­दि­ष्ट­त्वं प्र­ति­क्षि­प्तं­, पक्षस्य प्र­त्य­क्षा­दि­भि­र् अ­बा­धि­त­त्वा­त् । त३५त्र निरति- ३६य­स्या­स्व­सं­वि­दि­त३७स्य स­र्व­श­री­रे­ष्व् अभिन्न३८स्यैकस्य प्र­ति­क्ष­णं भिन्न३९स्य चात्मनः प्र­ति­भा­सा­भा­वा­त् तस्य प्रत्याख्या- १५ना­र्ह­त्व­सा­ध­ना­न् न तेन४० जी­व­श­ब्दः स­बा­ह्या­र्थः । न४२नु च मा­या­दि­भ्रा­न्ति­सं­ज्ञा­भि­र् अ४२बा­ह्या­र्था­भि­र् अ­नै­का­न्ति­कं संज्ञा- त्वम् इति चेन् न, तासाम् अपि मायाद्यैः स्वैरर्थैः स­बा­ह्या­र्थ­त्वा­त् प्र­मा­ण­व­च­न­व­त्४३ । न हि मा­या­दि­स­मा­ख्याः स्वा­र्थ­र­हि­ता विशिष्ट४४प्र­ति­प­त्ति­हे­तु­त्वा­त् प्र­मा­ण­स­मा­ख्या­व­त् । भ्रा­न्ति­स­मा­ख्या­ना­म् अबाह्या४५र्थत्वे त४६तो भ्रा­न्ति­प्र­ति­प­त्ते­र् अ­यो­गा­त् प्र­मा­ण­त्व४७प्र­ति­प­त्ति­प्र४८सङ्गान् न वि­शि­ष्ट­प्र­ति­प­त्ति­हे­तु­त्व­म् अ­सि­द्ध­म् । प्र­मा­ण­श­ब्द­स्य स्वा४९- र्थ­वि­शे­ष­र­हि­त्वे५० भ्रा­न्ति­प्र­ति­प५१त्त्य­नु­ष­ङ्गा­च् च५१ न त५३द­सि­द्धं­, यतो नि­द­र्श­नं सा­ध­न­ध­र्म­वि­क­लं स्यात् । एतेन २० तस्य, शब्दस्य ।  का­र्य­श­ब्द­योः ।  रा­गा­दि­म­तः ।  अ­भि­स­न्धि­र् अ­भि­प्रा­यः ।  अ­भि­धा­न­सा­म­ग्री­तो या इतरा अ­क्षा­नु­मा­न­सा­म­ग्री ।  सौ­ग­ता­ना­म् ।  प्र­त्य­क्षा­नु­मा­न­योः ।  सर्वत्र नाश्वासो यतः ।  सौगतः । १० अ­क्ष­लि­ङ्ग­सं- ज्ञानां स्वा­र्थ­व्य­भि­चा­र­ल­क्ष­ण­दो­षा­वि­शे­षे ऽपि । ११ नि­र्वि­क­ल्प­के । १२ अ­न्य­त­मे­, सं­ज्ञे­य­व्य­भि­चा­रि­णि । १३ अ­न्या­पो­हः स उ­पा­दा­न­म् आश्रयो ऽस्याः संज्ञायाः । १४ अ­क्ष­लि­ङ्ग­सं­ज्ञा­सु मध्ये । १५(­प्र­द्वे­षे­णे­श्व­र­स्य­) । १६ जैनः । १७ संज्ञायाः । १८ स्व- रू­प­प­र­रू­पा­भ्या­म् । १९ घ­ट­ल­क्ष­ण­सं­ज्ञ­या घ­ट­ल­क्ष­णा­र्था­श्र­य­त्व­सं­भ­वे सति प­र­रू­पे­ण प­टा­दि­ल­क्ष­णे­ना­स­त्त्व­सं­भ­वः । स्वद्रव्या- २५पेक्षया भा­वो­पा­दा­न­त्वे सति प­र­द्र­व्या­पे­क्ष­या अ­भा­वो­पा­दा­न­त्वं घटेत ना­न्य­थे­ति भावः । २० सं­ज्ञा­ना­म् । २१ इ­त­रः­, अभा- वः । २२ स­र्व­त्रे­त्या­दि­प्र­कॢ­प्ति­र् इति प­र्य­न्ते­न ग्रन्थेन । २३ वा­स्त­वा­र्थ­स्या­नु­प­प­द्य­मा­न­त्वा­द् अ­ना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­क­ल्पि­त­रू­प एवार्थः । २४ घ­ट­ल­क्ष­ण­सं­ज्ञा­या घ­ट­ल­क्ष­णा­र्था­श्र­य­त्व­सं­भ­वे सति प­र­रू­पे­ण प­टा­दि­ल­क्ष­णे­ना­स­त्त्व­सं­भ­व इति भा­वा­भा­वो­भ­या- श्रितः । २५ कथं प्र­त्यु­क्त­म् इत्य् आह । २६ शब्दस्य । २७ वासना अ­नु­भ­व­पू­र्वि­का­, अ­नु­भ­व­श् चा­र्थ­प्र­ति­ब­न्ध­क इति । २८ अस्या- र्थस्यायं शब्दो वाचक इत्य् ए­वं­वि­धा­याः । २९ प­रा­र्था­नु­मा­न­रू­प­श­ब्द­वा­स­ना­याः । ३० सा­ध­नं­, यथा धूमः । ३१ वा­स­ना­या ३०अ­ना­दि­त्वा­द् अ­व­स्त्वा­श्र­य­त्वं यतः । ३२ अ­ङ्गी­क्रि­य­मा­णे । ३३ का­रि­को­क्ता­नु­मा­ने लोके वा । ३४ वा­दि­न­म् । ३५ नि­र­ति­श­य- त्वा­दि­स्व­भा­वे­न सां­ख्या­दि­क­ल्पि­ते­न­, प्र­ति­क्ष­ण­भि­न्न­स्व­भा­वे­न च सौ­ग­त­प­रि­क­ल्पि­ते­ना­त्म­ना जी­व­श­ब्दः स­बा­ह्या­र्थो भ­वि­ष्य­ती- त्य् आ­श­ङ्का­या­म् आह । ३६ नि­त्य­रू­प­स्या­प­रि­णा­मि­न इत्य् अर्थः । ३७ यौ­गा­पे­क्ष­या । ३८ ब्र­ह्म­वा­द्य­पे­क्ष­या । ३९ सौ­ग­ता­पे­क्ष­या । ४० प­र­म­ता­भि­म­ते­न जी­व­श­ब्दे­न । ४१ बौ­द्धा­श­ङ्का । ४२ इ­न्द्र­जा­ला­दि­भिः । ४३ प्र­मा­ण­व­च­न­स्य प्र­मा­ण­ल­क्ष­णो ज्ञा­न­ल­क्ष­णो बाह्यार्थो यथा । ४४ भ्रा­न्ति­वि­ष­या विशिष्टा अ­सा­धा­र­ण­रू­पा प्र­ति­प­त्तिः । ऽ­वि­शे­षा­र्थ­ऽ­–­इ­ति वा पाठः । ४५ भ्रा­न्ति­रू­पा­र्था­भा­वे । ३५४६ भ्रा­न्ति­स­मा­ख्या­तः । ४७ वि­शि­ष्टो­त्प­न्न­भ्रा­न्ति­रू­पा­याः । ४८ तथा च स­र्व­भ्रा­न्त्य­भा­वा­त् स­र्व­बा­ह्या­भ्यु­प­ग­म­स्या­पि प्र­मा­ण­त्व- प्रसङ्ग इत्य् अर्थः । ४९ स्वार्थो, ज्ञा­न­ल­क्ष­णः । ५० अ­ङ्गी­क्रि­य­मा­णे । ५१ अ­स­द­र्थ­स्य । ५२ ततश् च प्र­मा­ण­श­ब्द­स्य स्वा­र्थ­वि­शे­ष- स­हि­त­त्व­म् इति भावः । ५३ तत्, वि­शि­ष्ट­प्र­ति­प­त्ति­हे­तु­त्व­म् । २५१ख­र­वि­षा­णा­दि­श­ब्दा­ना­म् अपि स्वार्थ­र­हि­त­त्व­म् अ­पा­स्तं­, वि­शि­ष्ट­प्र­ति­पत्ति­हे­तु­त्वा­वि­शे­षा­द् अन्यथा भा­व­श­ब्द­त्व­प्र­स­ङ्गा­त् । ततो न तैर् अपि व्यभिचारः । किञ्च — बुद्धिशब्दा­र्थ­सं­ज्ञा­स् तास् तिस्त्रो बु­द्ध्या­दि­वा­चि­काः । तुल्या बु­द्ध्या­दि­बो­धाश् च त्रयस् त­त्प्र­ति­बि­म्ब­काः ॥ ८५ ॥ ०५ये ऽप्य् आहुः ऽ­अ­र्था­भि­धा­न­प्रत्ययास् तु­ल्य­मा­न इ­ति­–­जी­वा­र्थ­स्य जीव इति संज्ञा, जीव इति श­ब्द­स्य­, च, जीव इति बुद्धेश् चेति । तत्रा­र्थ­प­दा­र्थ­क एव जी­व­श­ब्दः स­बा­ह्या­र्थः सिद्धो, न बु­द्धि­श­ब्द१०प­दा­र्थ­कः । त११तो ऽनेन हेतोर् व्य­भि­चा­रः­, सं­ज्ञा­त्व­स्य सा१२मान्येन हे­तु­व­च­ना­त्­ऽ इति, ते ऽपि१३ न स­म्य­गु­क्त­यः­, सर्वत्र बु­द्धि­श­ब्दा- र्थ­सं­ज्ञा­नां ति­सृ­णा­म् अपि स्व­व्य­ति­रि­क्त­बु­द्ध्या­दि­प­दा­र्थ­वा­च­क­त्वा­त् । यस्माद् धि शब्दाद् उ­च्चा­रि­ता­द् अ­व्य­भि­चा­रे­ण यत्र बोधः प्र­जा­य­ते स एव तस्यार्थः स्यात्, अन्यथा श­ब्द­व्य­व­हा­र­वि­लो­पा­त् । य१४था च जी­व­श­ब्दा­द् अर्थ- १०प­दा­र्थ­का­ज् जीवो न हन्तव्य इ१५त्य् अत्र जी­वा­र्थ­स्य प्र­ति­बि­म्ब­को बोधः प्रा­दु­र्भ­व­ति तथा बु­द्धि­प­दा­र्थ­का­ज् जीव इति बुद्ध्यत इ१६त्यादेर् बुद्ध्य१७र्थस्य प्र­ति­बि­म्ब­को­, जीव इ­त्या­हे­ति श­ब्द­प­दा­र्थ­का१८च् छब्दस्य प्र­ति­बि­म्ब१९कः स्यात् । तत२०- स्त्रयो ऽर्थास् तिसृणां सं­ज्ञा­ना­म् अ­व­ग­म्य­न्ते त­त्प्र­ति­बि­म्ब­क­बो­धा­नां त्र­या­णा­म् एव भावात् । त२१द् अ­ने­ना­चा२२र्यो हे­तु­व्य­भि- चा­रा­श­ङ्कां प्रत्यस्त२३म­य­ति­, बु­द्ध्या­दि­सं­ज्ञा­नां ति­सृ­णा­म् अपि स्व­व्य­ति­रि­क्त­व­स्तु­सं­ब­न्ध­द­र्श­ना­त् त­द्बु­द्धी­नां तिसृणां तन्निर्भा२४सनात् त­द्वि­ष­य­तो­प२५पत्तेः । सा­मा­न्य­तो जी­व­श­ब्द­स्य ध­र्मि­त्वा­त् स्व२६व्य­ति­रि­क्ता­र्थ­स्य च १५स­बा­ह्या­र्थ­त्व­स्य सा­ध्य­त्वा­द् व्य­भि­चा­र­वि­ष२७य­स्या­स­त्त्वा­द् अ­व्य­भि­चा­री हेतुः । ननु च विज्ञा२८न­वा­दि­नं प्रति सं­ज्ञा­त्वा­द् इत्य् असिद्धो हेतुः, संज्ञाया वि­ज्ञा­न­व्य­ति­रे­के­णा­स­त्त्वा­त् । दृ२९ष्टान्तश् च सा­ध­न­वि­क­लो­, हे­तु­श­ब्द­स्य त­दा­भा­स­वे­द­ना­द् अन्य३०स्या­वि­द्य­मा­न­त्वा­त् । संज्ञा३१भा­स­ज्ञा­न­स्य हेतुत्वे शब्दाभा३२- स­स्व­प्न­ज्ञा­ने­न व्य३३भिचारी हेतुः । इति क३४श्चित् तं प्र­त्य­भि­धी­य­ते । ३५क्तृ­श्रो­तृ­प्र­मा­तॄ­णां बो­ध­वा­क्य­प्र­माः पृ३६थक् । २०भ्रा३७न्ताव् एव प्र­मा­भ्रा­न्तौ बाह्यार्थौ ता­दृ­शे­त­रौ ॥ ८६ ॥ स्वा­र्थो­त्रा­भा­व­रू­पः ।  अ­भा­व­रू­प­त­या विशिष्टा अ­सा­धा­र­ण­रू­पा प्र­ति­प­त्तिः ।  वि­शि­ष्ट­प्र­ति­प­त्ति­हे­तु­त्वा­भा­वे । अभा- व­ल­क्ष­ण­स्वा­र्थ­र­हि­त­त्वं यदि तर्हीत्य् अर्थः ।  सं­ज्ञा­त्व­स्य हेतोः ।  बुद्धिश् च शब्दश् चार्थश् च तेषां संज्ञाः । बु­द्ध्या­दे­र् वि­ष­य­स्य बोधा बु­द्ध्या­दि­सं­ज्ञा­ज­नि­ता­स् त्रयो बु­द्ध्या­दि­वि­ष­य­प्र­ति­बि­म्ब­का यतः ।  बोधाश् चेच्य् अत्र च शब्दो ऽपि शब्दार्थः । तेन न केवलं बुद्ध्या- दिशब्दा इति स­मु­च्च­यः । बु­द्ध्य­र्था­दि­प्र­ति­पा­द­क­त्वे­न तुल्याः समा इत्य् अर्थः ।  मी­मां­स­काः प्रत्ययो ज्ञानम् ।  त्रयाणां २५जी­व­सं­ज्ञा­त्वे सति । १० बु­द्धि­प­दा­र्थ­कः श­ब्द­प­दा­र्थ­क­श् च नेत्य् अर्थः । ११ जी­व­श­ब्दो ऽ­र्थ­प­दा­र्थ­क एव स­बा­ह्या­र्थो­, न तु बुद्धि- श­ब्द­प­दा­र्थ­क इत्य् उक्तं यतः । १२ बु­द्धि­श­ब्दा­र्था­दि­वि­शे­ष­वि­र­हे­ण । १३ मी­मां­स­काः । १४ ननु चा­र्थ­प­दा­र्थ­का­द् एव जीवश- ब्दाज् जी­वा­र्थ­क­स्य प्र­ति­बि­म्ब­को बोधः प्रा­दु­र्भ­व­ति­, न तु बु­द्धि­श­ब्द­प­दा­र्थ­का­द् बु­द्धि­श­ब्द­का­त् । ततः कथं जी­व­श­ब्दो बु­द्धि­श­ब्द­प­दा- र्थकस् त­द्वा­च­क इत्य् उक्ते आह । १५ वाक्ये । १६ बु­द्धि­स्व­रू­प­का­ज् जी­व­श­ब्दा­त् । १७ ज्ञा­न­रू­प­स्य । १८ जी­व­श­ब्दा­त् । १९ बोधः । २० त्रिधापि बोधः प्रा­दु­र्भ­व­ति यतः । २१ बु­द्ध्या­दि­श्लो­के­न २२ श्री­स­म­न्त­भ­द्र­स्वा­मी । २३ अस्तं नयति । ३०२४ तस्य बुद्ध्यादेः । २५ ततश् चा­व्य­भि­चा­री हेतुर् इति फ­लि­त­म् । २६ बु­द्धि­श­ब्द­प­दा­र्थ­का­ज् जी­व­श­ब्दा­त् । २७ सं­ज्ञा­त्वा­द् इति हेतोः । २८ यो­गा­चा­र­म् । २९ हे­तु­श­ब्द­व­द् इति । ३० हे­तु­श­ब्द­स्य । ३१ संज्ञाया अ­व­भा­स­ने यज् ज्ञानं तत् सं­ज्ञा­व­भा­स­ज्ञा- नम् । जी­व­श­ब्दः स­बा­ह्या­र्थः सं­ज्ञा­भा­स(­श­ब्दा­का­र­)ज्ञा­न­त्वा­द् इति । ३२ श­ब्दा­भा­सः­, श­ब्दा­का­रः । ३३ श­ब्दा­का­र­स्व­प्न- ज्ञाने स­बा­ह्या­र्थ­त्वा­भा­वा­त् । ३४ यो­गा­चा­रः । ३५ यदा सौगतः पू­र्व­प­क्ष­वा­दी तदासौ वक्ता जैनादिः । श्रोता यदा जैना- दिस् तदा वक्ता सौ­ग­ता­दिः । ३६ वक्तरि बोधो वाक्यस्य का­र­णं­, श्रोतरि कार्यं वाक्यम् । कार्यं कारणं चै­त­द्वा­क्य­यु­क्ता­यु­क्त- ३५वि­चा­र­प्र­मा­णा­न्ताः पृ­थ­ग­भ्यु­प­ग­न्त­व्याः । वी­प्सा­प­द­म् एतत् । पृथक् पृ­थ­ग­व­भा­स­म­न्ते इत्य् अ­ध्या­हा­रः­, अ­न्य­थै­क­स्मि­ञ् ज्ञाने ऽ­व­भा­स- नाज् ज्ञानम् एव यद् अ­व­भा­स­ते तज् ज्ञानम् इति व­च­ना­त् । ३७ ननु बो­ध­वा­क्य­प्र­मा­स् तिस्रो भ्रान्ता एव चेत् तर्हि प्र­मा­ण­म् अपि भ्रान्तं स्यात् । अस्तु । को दोष इत्य् उक्ते आह । २५२क्तुर् अ­भि­धे­य­बो­धा­भा­वे कुतो वाक्यं प्र­व­र्ते­त ? तस्या­भि­धे­य­बो­ध­नि­ब­न्ध­न­त्वा­त् । वा­क्या­भा­वे च श्रोतुर् अभि- धे­य­ज्ञा­ना­सं­भ­व­स् तस्यन्नि­मि­त्त­क­त्वा­त् । प्रमातुः प्र­मि­त्य­भा­वे च श­ब्दा­र्थ­योः प्र­मे­य­यो­र् अ­व्य­व­स्था­ना­दि­ष्टतत्त्वा- नु­प­प­त्ते­र् व­क्रा­दि­त्र­य­स्य बो­धा­दि­त्र­यं पृ­थ­ग्भू­त­म् उ­पे­य­म् । तथा सति न हेतोर् अ­सि­द्ध­ता­दि­दो­षो­, दृ­ष्टा­न्त­स्य वा सा­ध्या­दि­वै­क­ल्यं प्र­स­ज्य­ते । स्यान् मतं ऽबहिर् अ­र्था­भा­वा­द् व­क्त्रा­दि­त्र­यं न बुद्धेः पृ­थ­ग्भू­तं, वक्त्राद्याभासाया बुद्धेर् एव ०५व­क्त्रा­दि­त्व­व्य­व­हा­रा­त्­, वा­क्य­स्या­पि बो­ध­व्य­ति­रे­के­णा­स­त्त्वा­त्­, प्रमाया बो­धा­त्म­क­त्वा­त् । तो ऽ­सि­द्ध­ता­दि­दो­षः सा­ध­न­स्य हे­तु­दृ­ष्टा­न्त­ल­क्षणस्यऽ इति, त१०न् न, रू­पा­दे­र् ग्रा­ह­क­स्य११ त­द्व्य­ति­रि­क्त­वि­ज्ञा­न­सं­ता­न­क­ला­प­स्य च स्वांशमा१२त्रा­व­ल­म्बि­नः प्र­मा­ण­स्य वि­भ्र­म­क­ल्प­ना­यां साक१३ल्ये­ना­सि­द्धे­र् अ­न्त­र्ज्ञे­या१४भ्यु­प­ग­म­वि­रो­धा­त् । न हि रू­पा­दे­र् अ­भि­धे­य­स्य ग्रा­ह­क­स्य वक्तुः श्रोतु१५श् च वि­भ्र­म­क­ल्प­ना­यां व्य­ति­रि­क्त­वि­ज्ञा­न­सं­ता­न­क­ला­पः स्वां­श­मा­त्रा- वलम्बी सिध्यति प­र­स्प­र­म् अ­सं­चा­रा१६त्, ये­ना­भि­धा­ना­भि­धे­य­ज्ञा­न­भे­दः स्यात् । तस्या१७पि वि­भ्र­म­क­ल्प­ना­यां न १०प्र­मा­ण­सि­द्धि­र् अभ्रान्त१८स्य ज्ञानस्य प्र­मा­ण­त्व­व्य­व­स्थि­तेः । प्र­मा­ण­स्या­पि वि­भ्र­म­क­ल्प­ना­यां कथम् अन्त१९र्ज्ञेयम् एव तत्त्व- म् इत्य् अ­भ्यु­प­ग­मो न वि­रु­ध्य­ते ? प्र­मा­ण­म् अ­न्त­रे­ण त­द­भ्यु­प­ग­मे सर्वस्य स्वे­ष्टा­भ्यु­प­ग­म­प्र­स­ङ्गा­त् । प्र­मा­ण­भ्रा­न्तौ बा२०ह्या­र्थ­यो­स् ता­दृ­शा­न्या­दृ२१शयोः प्र­मे­य­यो­र् अ­न्त­र्ज्ञे­य­ब­हि­र्ज्ञे­य­यो­र् इ­ष्टा­नि­ष्ट२२योर् वि­वे­च­न­स्या­पि भ्रा­न्त­त्व­प्र­स­ङ्गा­त् । तौ२३ हि ग्रा२४ह­का­पे­क्ष­या बाह्यार्थौ भ्रान्ताव् एव ग्रा­ह­क­प्र­मा­ण­भ्रा­न्तेः । इति कुतस् तत्र हे­यो­पा­दे­य­वि­वे­कः स्याद् अ­न्त­र्ज्ञे­यै­का­न्ते ? यतस् त२५द­भ्यु­प­ग­मो न विरुद्धो भवेत् । यदि पुनः प्र­मा­ण­म् अ­भ्रा­न्त­म् इष्यते तदा १५बा­ह्या­र्थो­भ्यु­प­ग­न्त­व्यः­, त­द­भा­वे प्र­मा­ण­त­दा­भा­स­व्य­व­स्थि­त्य­यो­गा­त् । तथा हि — बु­द्धि­श­ब्द२६प्र­मा­ण­त्वं बाह्यार्थे सति, नासति । स­त्या­नृ­त­व्य­व­स्थै­वं२७ युज्यते ऽ­र्था­प्त्य­ना­प्ति­षु ॥ ८७ ॥ बुद्धेः स्व२८प्र­ति­प­त्त्य­र्थ­त्वा­च् छब्दस्य प­र­प्र­ति­पा२९द­ना­र्थ­त्वा­त् । स्व­प­र­प्र­ति­प­त्त्य­र्थं साधनं बु­द्धि­श­ब्दा­त्म­कं स्व३०- सं­वि­त्त्यै­व प३१र­प्र­ति­पा­द­ना­यो­गा­त् तस्याः प­रा­प्र­त्य­क्ष­त्वा­त् । ३२स्य च सति ब३३हिरर्थे प्र­मा­ण­त्व­म् अ­र्थ­प्रा­प्ति­तः २०सि­ध्ये­त्­, असति प्र­मा­णा­भा­स­त्व­म् अ­र्था­ना­प्ति­तः । इति ३४ स­त्या­नृ­त­व्य­व­स्था बुद्धिश३५ब्दयोर् यु­ज्य­ते­, स्व­प­र­प­क्ष­सा- ध­न­दू­ष­णा­त्म­नो­स् त३६था प्रतीतेः । ३७द् एवं प­र­मा­र्थ­तः स­न्ब­हि­र­र्थः सा­ध­न­दू­ष­ण­प्र­यो­गा­त् । इत्य् एक३८लक्षणो व­क्त्रा­दि­त्र­य­स्य बो­धा­दि­त्र­यं पृ­थ­ग्भू­त­म् उ­पे­य­म् इत्य् अ­स्या­न­न्त­र­म्­, अ­न्य­था­श­ब्द­स् ततो वक्तुर् अ­भि­धे­ये­त्या­दि­वा­क्यं द्र­ष्ट­व्य­म् । वक्तरि वाक्यं श्रोतरि बोधः, प्र­मा­त­रि प्र­मा­ण­म् इति युक्त्या व­क्तृ­श्रो­तृ­प्र­मा­तॄ­णां बो­ध­वा­क्य­प्र­मा भिन्ना एवेति ता­त्प­र्या­र्थः इति टि­प्प­ण्य­न्त­र­म् ।  वाक्यस्य ।  अ­भि­धे­य­ज्ञा­न­स्य ।  तद्, वाक्यम् ।  इष्टं, वि­ज्ञा­न­म् ।  हे­तु­श­ब्द­व­द् इत्य् अस्य ।  वक्राद्या- २५कारायाः ।  व­क्रा­दि­त्र­यं बुद्धेः पृ­थ­ग्भू­तं न भवेद् यतः ।  बसः । १० इति यन् मतं तत्र सम्यग् इत्य् अर्थः । ११ वक्तुः श्रोतुश् च । १२ स्वांशो, ज्ञानम् । १३ रू­पा­दी­ना­म् । १४ अ­न्त­र्ज्ञे­यो­, ज्ञा­ना­द्वै­त­म् । १५ रू­पा­दि­च­त्त्वा­रि पदानि भिन्नानि ग्राह्याणि । १६ ज्ञानानां स्वां­श­मा­त्रा­व­ल­म्बि­नां स्व­स्व­रू­पा­ग­म­क­त्वा­त् । १७ स्वां­श­मा­त्रा­व­ल­म्बि­ज्ञा­न­स्य । १८ सौ­ग­त­म­ते प्रत्यक्षं क­ल्प­ना­पो­ढ­म् अ­भ्रा­न्त­म् इति व­च­ना­त् । १९ ज्ञा­ना­द्वै­त­म् । २० स्व­ग्रा­हि­ज्ञा­ना­पे­क्ष­या ज्ञानस्य बा­ह्या­र्थ­त्व­म् । २१ प्र­मा­णा­प्र­मा­ण- रूपयोः । २२(­अ­न्त­र्ज्ञे­य­म् इष्टं, ब­हि­र्ज्ञे­य­म् अनिष्टं च) । २३ अ­न्त­र्ज्ञे­य­ब­हि­र्ज्ञे­य­रू­पा­र्थौ । २४ स्व­ज्ञा­न­ग्रा­ह­का­पे­क्ष­या । २५- ३०न्त­र्ज्ञे­यै­का­न्ता­भ्यु­प­ग­मः । २६ बुद्धेः शब्दस्य च प्र­मा­ण­त्व­म् । २७ बाह्यार्थे सति ना­स­ती­त्य् एवं प्र­का­रे­ण । २८ ज्ञानस्य स्वसं- वे­द­न­प्र­यो­ज­न­क­त्वा­द् इत्य् अर्थः । २९ अयं घटोयं पट इति क­थ­न­प्र­यो­ज­न­क­त्वा­द् इत्य् अर्थः । ३० ननु त बु­द्ध्या­त्म­क­म् एव स्व­प­र­प्र­ति- पत्त्यर्थं भ­वि­ष्य­ती­ति किं श­ब्दा­त्म­के­ने­त्य् अत्राह । ३१ असति ब­हि­र­र्थे सा­ध­न­स्ये­ति सं­ब­न्ध­नी­य­म् । ३२ बु­द्धि­श­ब्दा­त्म­क­स्य सा­ध­न­स्य । ३३ ग्रा­ह­का­पे­क्ष­या ब­हि­र­र्थे ज्ञा­न­रू­पे ऽ­ज्ञा­न­रू­पे वा । ३४ एवम् । ३५ बुद्धिः स्व­प­र­प­क्ष­सा­ध­न­दू­ष­णा­त्मि­का­, शब्दश् च त­था­वि­धः । ३६ अ­र्थ­प्रा­प्त्य­ना­प्ति­भ्यां बु­द्धि­श­ब्द­योः स­त्या­स­त्य­रू­प­त­या । ३७ स­त्या­नृ­त­व्य­व­स्था युज्यते यस्मात् । ३५३८ अ­वि­ना­भा­व­रू­पः । २५३हेतुः प्र­व­र्त­ते । न चात्रै­क­ल­क्ष­ण­म् अ­सि­द्धं­, सत्य् एव बहिरर्थे प­र­मा­र्थ­तो हेतोर् उ­प­प­त्ते­स् तथो­प­प­न्न­त्व­स्य प्र­धा­न­ल­क्ष­ण­स्य स­द्भा­वा­त् । अन्यथा स्व­प्ने­त­रा­वि­शे­षा­त् किं केन साधितं दूषितं च ? इति कुतः सं­ता­ना­न्त­र­म् अन्यद् वा स्वस­न्ता­न­क्ष­ण­क्ष­य­वे­द्या­द्या­का­र­शू­न्य­त्वं सा­ध­ये­त् ? ब­हि­र­र्थ­स्य वा­स्त­व­स्य ग्रा­ह्य­ल­क्ष­ण­स्या­भा­वे हि सा­ध­न­दू­ष­ण- प्र­यो­ग­स्य हेतोः संभवे स्व­प्न­जा­ग्र­द­व­स्था­भा­वि­ने त­त­प्र­यो­ग­यो­र् वि­शे­षा­सि­द्धिः । ततः किंचिज् ज्ञ­प्ति­मा­त्रं केन ०५सहोपल­म्भ­नि­य­मा­दि­ना­नु­मा­ने­न स्वार्थेन साधितं स्यात्, प­रा­र्थे­न वा व­च­ना­त्म­ना परं प्रति, किं वा स्वसंवि- दद्वैतं स्वतः प्र­त्य­क्ष­त एव साधितं स्या१०त् ? त­त्सा­ध­न­स्य स्व११प्न­व­न्नि­र्वि­ष­य­त्वा­त् । किं वा ब­हि­र­र्थ­जा­तं केन१२, जडस्य प्र­ति­भा­सा­यो­गा­त् इ­त्या­दि­ना स्वार्थेन प­रा­र्थे­न वा दू­ष­णे­न दूषितं स्यात् ? इति सं­ता­ना­न्त­र­म् अपि न के­न­चि­त् सा­ध­ने­न साधितं स्यात् । त१३द­न­भ्यु­प­ग­मे न के­न­चि­द् दू­ष­णे­न दूषितं स्यात्, त१४था स्व­सं­ता­न­क्ष­ण­क्ष­या१५- दिकं च न के­न­चि­त् साधितं स्यात् । त­द­न­भ्यु­प­ग­मे ऽपि न के­न­चि­द् दू­षि­त­म् । इति न क्व१६चिद् व्य१७व­ति­ष्ठ­ते । १०तै­मि­रि­क­द्व­य­द्वि­च­न्द्र­द­र्श­न­व­द्भ्रा­न्तः स१८र्वो व्य­व­हा­र इत्य् अत्रा१९पि त­त्त्व­ज्ञा­नं शरणं, त२०त एव स­र्व­वि­भ्र­म­व्य­व- स्थितेः । इ२१ति व्या­ह­त­म् एतत् त­त्त्व­ज्ञा­ना­त् सर्वस्य भ्रा­न्त­त्व­सा­ध­न­म्­, अन्यथा२२ ब­हि­र­र्थ­व­द् अ­भि­सं­हि­त२३स्यापि स­र्व­वि­भ्र­म­स्य नि­रा­क­र­णा­प­त्तेः, भ्रान्ताद् एव ज्ञानात् तस्याप्य् अ२४सिद्धेः । तथा प­र­मा­ण्वा­दि­दू२५षणे ऽपि प्रतिप- त्तव्यं, त­त्त्व­ज्ञा­नं श­र­ण­म् अ­त­त्त्व­ज्ञा­ना­द् अ­भि­सं­हि­त­स्या­पि प­र­मा­ण्वा­द्य­स­त्त्व­स्य नि­रा­क­र­णा­प­त्तेः । अन्यथा२६ तत्कृ- २७म् अकृतं स्याद् इति सर्वत्र योज्यं, सर्वस्य स्वेष्टस्य स्वयम् अ­नि­ष्ट­स्य च त­त्त्व­ज्ञा­ना­द् एव सा­ध­न­दू­ष­णो­प­प­त्तेः । १५एतेन२८ सा­ध­न­दू­ष­ण­प्र­यो­गा­द् इति सा­ध­न­म् अ­सि­द्ध­म् इतीच्छ२९न् प्र­ति­क्षि­प्त­स् तद३०सि­द्ध­त्व­स्य स्वयम् इष्टस्य त­त्सि­द्ध­त्व­स्य चा­नि­ष्ट­स्य सा­ध­न­दू­ष­ण­प्र­यो­गा­द् एव व्य­व­स्था­प­ना­द् अन्यथा तदव्य३१व­स्थि­ते­र् यत् किं­च­न­वा­दि­त्व­प्र­स­ङ्गा­त् । तद् इमे वि­ज्ञा­न­सं­ता­नाः सन्ति न सन्तीति तत्त्वा३२ऽ­प्र­ति­प­त्ते­र् दृष्टा३३प­ह्नु­ति­र­नि­ब­न्ध­नै­व­, दृ­श्ये­ना­त्म३४ना कथंचि - त् स्क­न्धा­का­रे­णादृ­श्या­ना­म् अपि प­र­मा­णू­नां बहिर् अपि स­म­व­स्था­ने वि­प्र­ति­षे­धा­भा­वा­द् अ­न्त­र्ज्ञे­य­व­त् । अदृश्या३५ एव हि ज्ञा­न­प­र­मा­ण­वः सं­वि­न्मा­त्रा­दृ­श्या­द् अ­व­स्था­प्य­न्ते ना३६न्यथेति युक्तम् उदा३७ह­र­णं­, बहिः प­र­मा­णू­नां व्यवस्था- २०पने, ३८त्र पू­र्वा­दि­दि­ग्भा­ग­भे­दे­न ज­ड­रू­पा­णां ष­डं­शा­दि­क­ल्प­न­या वृ३९त्ति­वि­क­ल्पे­न वा प४०र­प­क्षो­पा­ल­म्भे अ­नु­मा­ने ।  ग्रा­ह­क­ज्ञा­ना­पे­क्ष­या ग्राह्यम् अपरं ज्ञानं ब­हि­र­र्थे भवति । घ­टा­दि­ब­हि­र­र्थ­स् तु ब­हि­स्त्वे­न प्रसिद्ध एव ।  साध्ये सत्य् एव हेतुर् द्वि­वि­धः­–­अ­न्य­था­नु­प­प­न्न­त्व­ल­क्ष­ण­स् त­थो­प­प­न्न­त्व­ल­क्ष­ण­श् च ।  ब­हि­र­र्था­भा­वे ऽपि सा­ध­न­दू­ष­ण­प्र­यो­गो यदीत्य् अर्थः । पु­रु­षे­ण अ­नु­मा­ना­दि­ना वा ।  भा­ष्य­स्थि­ता­न्य­द्वा­श­ब्द­स्या­र्थो ऽयम् । किं त­द­न्य­द् इति ।  अ­न्त­र्ज्ञे­य­ब­हि­र्ज्ञे­य­ल­क्ष­ण­स्य ।  सहो- प­ल­म्भः­–­अ­वि­ना­भा­वः ।  किं साधितं स्याद् इति अत्र संबन्धो ज्ञेयः । १० न किम् अपि साधितं स्याद् इति भावः । ११ स्वप्न- २५सा­ध्य­व­त् । १२ वादिना सा­ध­ने­न वा । १३ कुत इ­त्या­दि­भा­ष्यां­शं भा­व­य­न्न् आह । १४ अन्यद् वा इति भाष्यांशं वि­वृ­ण्व­न्न् आह । सं­ता­ना­न्त­र­म् एव ना­भ्यु­प­ग­म्य­ते तत् कथं न के­न­चि­त् साधितं स्याद् इत्य् उक्ते आह । १५ आ­दि­श­ब्दे­न वे­द्या­द्या­का­र­शू­न्य­त्वं ग्राह्य- म् । १६ वि­ज्ञ­प्ति­मा­त्र­सं­वि­द­द्वै­त­ब­हि­र­र्थ­जा­ता­दि­षु । १७ सा­ध­न­दू­ष­ण­प्र­यो­गः । १८ ज्ञा­न­ज्ञे­य­रू­पः । १९ सौ­ग­त­क­ल्प­ना­या­म् । २० सर्वस्य वि­भ्रा­न्त­त्व­सि­द्धि­र् अपि त्वदिष्टा त­त्त्व­ज्ञा­ना­द् एव, न त­द­न्त­रे­णे­त्य् अर्थः । २१ एवं सति च त­त्त्व­ज्ञा­नं स्वीकृतं तत एव च सर्वस्य वि­भ्र­म­सा­ध­नं मा भूत्, त­त्त्व­ज्ञा­न­स­द्भा­वा­त् । २२ त­त्त्व­ज्ञा­न­स्या­पि भ्रा­न्त­त्व­स्वी­का­रे । २३ त्व­द­नि­ष्ट­स्य नि­रा­क­र- ३०णा­प­त्ति­र् यथा तथा अ­भि­सं­हि­त­स्य­–­अ­भि­म­त­स्या(­त्व­दि­ष्ट­स्ये­त्य् अर्थः)पि । २४ न केवलं ब­हि­र­र्थ­स्य किन्तु त्व­दि­ष्ट­स्या­पि । २५ प­र­मा­ण­वः सन्ति किंतु भ्रान्ता इत्य् अत्र । २६ त­त्त्व­ज्ञा­नं यदि शरणं न स्यात् । २७ अ­त­त्त्व­ज्ञा­न­नि­श्चि­त­म् । २८ सर्व- त्र योज्यम् इ­त्या­दि­ना । २९ यो­गा­चा­रः । ३० तस्य सा­ध­न­दू­ष­ण­प्र­यो­गा­द् इति हेतोर् अ­सि­द्ध­त्वं यत् स्वयम् इष्टं, तस्य, तस्यैव हेतोः सिद्धिः स्वयम् अ­नि­ष्टा­, तस्यापि । ३१ इ­ष्टा­नि­ष्ट­सा­ध­ना­व्य­व­स्थि­तेः । ३२ स­र्व­ज्ञा­ना­नां भ्रा­न्त­त्वा­त् । ३३ द्र­ष्ट­स्य­–­अ­व­य- व्या­दि­भे­द­यु­क्त­स्य ब­हि­र­र्थ­स्य । ३४ स्व­रू­पे­ण । ३५ दृष्टान्तं वि­वृ­णो­ति । ३६ अ­दृ­श्य­प­र­मा­णु­रू­प­त्व­प्र­का­रे­ण । ३७ अ­न्त­र्ज्ञे­य- ३५वद् इति पूर्वम् उक्तम् । ३९ बहिः प­र­मा­णु­षु । ३९ वृत्तिः संबन्धः (­अ­व­य­वि­रू­पे­ण प­रि­णा­म­स­म­ये­) । ४० परो जैनो वैशेषि- कादिश् च तस्य पक्षः प­र­मा­ण्वा­दि­स् त­स्यो­पा­ल­म्भे नि­रा­क­र­णे । २५४स्वप­क्षा­क्षे­पा­त्, तस्यो­पा­ल­म्भा­भा­स­त्वसिद्धेः । समानं हि दूषणं ब­हिः­प­र­मा­णु­षु­, संवित्पर­मा­णु­षु च । देशतः संबन्धे ष­डं­श­त्वं दि­ग्भा­ग­भे­दात्, सर्वात्मना, प्रचयस्यै­क­प­र­मा­णुमा­त्र­त्व­म् । प्र­च­य­स्य प­र­मा­णु­भ्यो भेदे प्रत्येकं प­रि­स­मा­प्त्यै­क­दे­शे­न वा वृत्तौ प्र­च­य­ब­हु­त्वं सां­श­त्वा­पा­द­न­म् अन१०वस्था च । न च प­र­मा­णु­भिः सं­सृ­ष्टै­र् व्यव११हितैर् वा प्र­च­य­स्यो­प­का­रे १२सं­स­र्गा­सं­भ­वो­, व्यवधा१३नेन व्य­व­धी­य­मा­ना­भ्यां व्य­व­धा­य­क­स्य सजाती- ०५यस्य, वि­जा­ती­य­स्य वा व्य­व­धा­ने प्र­कृ­त­प­र्य­नु­यो­गो ऽ­न­व­स्था­प्र­स­ञ्ज­नं चेति स्व१४प­क्ष­घा­तिः स्यात् सू१५क्ष्म­स्थू­ला­त्म­नि ब­हि­र्जा­त्य­न्त­रे तस्यान१६वका१७शाच् च ह­र्ष­वि­षा­दा­द्य­ने­का१८का­रा­त्म­व­त् । त१९त्रापि विरोधो दू­ष­ण­म् इति चेत् स२०र्वथा क­थं­चि­द् वा ? न तावद् आद्यः पक्षः, सर्वथा क्व­चि­द्वि­रो­धा­सि­द्धेः शी­तो­ष्ण­स्प­र्श­यो­र् अपि स­त्त्वा­द्या­त्म­ना­ऽ­वि­रो­धा­त्­, स्वेष्टे ऽपि त२१त्त्वे । क­थं­चि­द् विरोध२२प­रि­हा­र­स्य पुनर् आ­या­स­ता­म् अप्य् अ­श­क्ते­र् न द्वितीयः पक्षः सं­भ­व­ति । तत्साक्षा- त्प­रं­प­र­या वा, विमत्य२३धि­क­र­ण­भा­वा­प­न्नं­, ज्ञानं, स्व­रू­प­व्य­ति­रि­क्ता२४र्था­ल­म्ब­नं­, ग्रा­ह्य­ग्रा­ह­का­का­र­त्वा­त् १०सं­ता­ना­न्त­र­सि­द्धि­व­त् । वि­प्ल­व­ज्ञा२५न­ग्रा­ह्य­ग्रा­ह­का­का­र­त्वे­न व्यभिचा२६र इति चेन् न, सं­ता­ना­न्त­र­सा­ध­न­स्या२७पि व्य­भि­चा­र­प्र­स­ङ्गा­त् । न हि व्या­पा­र­व्या­हा­र­नि­र्भा­सो ऽपि विप्लुतो ना२८स्ति, ये­ना­व्य­भि­चा­री हेतुः स्यात् । २९द­न्य­त्रा­पि वा­स­ना­भे­दो गम्येत न सं­ता­ना­न्त­र­म् । यथैवं हि जा­ग्र­द्द­शा­यां ब­हि­र­र्थ­वा­स­ना­या दृ­ढ­त­म- त्वात् त­दा­का­र­स्य ज्ञानस्य स­त्य­त्वा­भि­मा­नः­, स्व­प्ना­दि­द­शा­यां तु त­द्वा­स­ना­या दृ­ढ­त्वा­भा­वा­त् त­द्वे­द­न­स्या­स­त्य­त्वा- भिमानो लो­क­स्य­, न प­र­मा­र्थ­तो ब­हि­र­र्थः सि­ध्य­ती­ति वा­स­ना­भे­दो ऽ­भ्यु­प­ग३०म्यते, त­था­नु­प­प्ल­व­द३१शायां स­न्ता­ना­न्त- १५र­ज्ञा­न­स्य३२ वा­स­ना­या दृ­ढ­त­म­त्वा­त् स­त्य­ता­भि­मा­नो ऽन्य३३त्र त­द­दा­र्ढ्या­द् अ­स­त्य­ता­व्य­व­हा­र इति वा­सा­ना­भे­दो ग­म्य­तां­, न तु सं­ता­ना­न्त­र­म् । त­द­न­भ्यु­प­ग­मे स्व­सं­ता­न­क्ष­ण­क्ष­या­दि­सि­द्धिः कथम् अ­भ्यु­प­ग­म्य­ते ? ततः सु­दू­र­म् अपि गत्वा किंचिद् वे- ३४नं स्वेष्टत३५त्त्वा­व­ल­म्ब­न­म् ए­षि­त­व्य­म् । तद् एव वे­द्य­वे­द­का­का­रं ब­हि­र­र्थ­वे­द­न­स्य स्व­रू­प­व्य­ति­रि­क्ता­ल­म्ब­न­त्वं सा­ध­य­ति । ततो ब­हि­र­र्थ­स्य सिद्धेः सिद्धं व­क्त्रा­दि­त्र३६यं, तस्य च बो­धा­दि­त्र­य­म् । इति न जी­व­श­ब्द­स्य स­बा­ह्या­र्थ- त्व­सा­ध­ने सं­ज्ञा­त्व­स्य सा­ध­न­स्या­सि­द्ध­ता­म् ऐ­का­न्ति­क­ता वा, दृ३७ष्टान्तस्य वा सा­ध­न­ध­र्मा­दि­वै­धु३८र्यं, यतो न जीव- २० स्वपक्षः सौ­ग­त­प­क्षः । सौ­ग­त­प­क्षे हि ज्ञा­न­सं­ता­ना एव, ते च क्षणिका अ­न­न्य­वे­द्या­श् च । त­स्या­क्षे­पो नि­रा­क­र­ण­म् । एतद् एव भा­व­य­न्ति । त­स्य­–­प­र­प­क्षो­पा­ल­म्भ­स्य ।  प­र­मा­र्थ­तः प­र­प­क्ष­नि­रा­क­र­णं न स्याद् इत्य् अर्थः ।  ब­हिः­प­र­मा­ण­वो जैना- पे­क्ष­या­, सं­वि­त्प­र­मा­ण­व­स्तु यो­गा­चा­रा­पे­क्ष­या ।  भाष्यार्थः ।  सं­ता­ना­न्त­र­म् इ­ष्ट­म­तः प्र­ति­षि­ध्य­ते जैनैः ।  प­र­मा­णू­नां संबन्धेः ।  प­र­मा­णु­ष­ट्क­स्य ।  सं­ता­ना­न्त­रे वा­स­ना­भे­दो नेष्टः । सं­ता­ना­न्त­रं पा­र­मा­र्थि­कं बा­ह्या­र्थ­स् त्व् अ­पा­र­मा­र्थि­कः ।  स्कन्ध- स्य बहिः प­र­मा­णु­प्र­च­य­स्य सं­वि­त्प­र­मा­णु­प्र­च­य­स्य चेति संबन्धः । १० अ­व­स्थि­ति­र् न स्यात् । ११ संसृष्टैः प­र­मा­णु­भिः प्र­च­य­स्यो- २५पकारो व्य­व­हि­तै­र् वेति प­क्ष­द्व­यं कृतम् । १२ प्र­थ­म­प­क्षे सं­स­र्गा­सं­भ­व ए­क­दे­शे­न स­र्वा­त्म­ना वेत्य् उ­क्त­दू­ष­णा­त् । १३ व्य­व­धा­न- पक्षे । १४ स्व­प­क्षः­–­सं­वि­त्प­र­मा­णु­रू­पो बौ­द्ध­प­क्षः । १५ सौ­ग­ती­य­स्यै­व पक्षस्य घातिर् न तु जै­नी­य­स्ये­ति कथम् इत्य् उक्ते आह । १६ प्रो­क्ता­शे­ष­दो­ष­स्य । १७ ए­क­त्रै­व सूक्ष्मत्वं चेत् स्थूलत्वं कथम् इत्य् एवं प्र­का­रे­ण । १८ जीवे यथैषां वृ­त्ति­वि­क­ल्पा­न­व­का­शः । १९ सौ­ग­ता­श­ङ्काः । २० जैनैः प­रि­हा­रः क्रियते । २१ स्वे­ष्टं­–­चि­त्र­क­ज्ञा­ना­दि­ल­क्ष­णं­, तत्रापि सर्वथा विरोधो न सं­भ­व­ती­त्य् अर्थः । यतो ज्ञा­न­त्वा­द्य­पे­क्ष­या यु­ग­प­द­ने­का­का­र­योः प­र­स्प­र­वि­रु­द्ध­यो­स् तत्र स­द्भा­वा­त् । २२ नी­ल­पी­ता­द्य­पे­क्ष­या न तु ज्ञा­ना­पे­क्ष­या ३०वि­रो­धः­, अयम् एव क­थं­चि­द् विरोधः । २३ वि­म­ति­र् विवादः । २४ स्व­रू­प­व्य­ति­रि­क्ता ब­हि­र­र्थ एव । अ­नु­मा­न­ज्ञा­नं यथा संताना- न्त­र­ल­क्ष­ण­बा­ह्या­र्था­ल­म्ब­न­म् । २५ वि­प्ल­व­ज्ञा­नं भ्रान्तं, यथा द्वि­च­न्द्र­ज्ञा­नं स्व­प्न­ज्ञा­नं च । २६ स्व­व्य­ति­रि­क्ता­ल­म्ब­न­त्वा­भा­वा- द् धेतोः । २७() स्व­प्न­द­शा­यां वि­प्लु­त­व्या­पा­रा­दि­सा­ध­ने­न । () व्या­पा­र­व्या­हा­र­नि­र्भा­स­स्य । () अस्त्य् अत्र बुद्धिर् व्या- पा­रा­दि­नि­र्भा­सा­द् इत्य् अ­नु­मा­ने­न । २८ स्व­प्न­द­शा­या­म् । अपि त्व् अस्त्य् एवेत्य् अर्थः । सं­ता­ना­न्त­र­सा­ध­ने हेतुर् अयम् । २९ ज्ञाने ग्राह्यग्रा- ह­का­का­र­त्वं वा­स­ना­भे­दा­द् एव, न तु ब­हि­र­र्थ­स­द्भा­वा­द् इत्य् उक्ते आह । ३० त्वया वि­ज्ञा­ना­द्वै­त­वा­दि­ना सौ­ग­ते­न । ३१ जा- ३५ग्र­द्द­शा­या­म् । ३२ सं­ता­ना­न्त­र­ग्रा­ह­क­ज्ञा­न­स्य । ३३ स्व­प्ना­द्यु­प­प्ल­व­द­शा­या­म् । ३४-३५ सं­ता­ना­न्त­र­स्व­सं­ता­न­क्ष­ण­क्ष­या­दि­सा­ध- नम् अ­नु­मा­न­रू­प­म् । ३६ व­क्तृ­श्रो­तृ­प्र­मा­ण­तॄ­णां बो­ध­वा­क्य­प्र­भाः पृथक् इति का­रि­को­क्त­म् । ३७ हे­तु­श­ब्द­व­द् इति । ३८ नेति पूर्वेण संबन्धः । सं­ज्ञा­त्व­स्य हेतोर् अ­सि­द्ध­ता­नै­का­न्ति­क­ता च न, हे­तु­श­ब्द­व­द् इति उक्तस्य दृ­ष्टा­न्त­स्य सा­ध­न­ध­र्मा­दि­वै­धु­र्य­म् अपि नेति भावार्थः । २५५सिद्धिः स्यात् । तत्सिद्धौ च तस्यार्थं प­रि­च्छि­द्य प्र­व­र्त­मा­न­स्य सं­वा­द­वि­सं­वा­द­सि­द्धिः सिध्यत्य् एव । स्यात् सर्व- म् अ­भ्रा­न्त­म् एव ज्ञानं भाव­प्र­मे­ये संवादा­पे­क्ष­णा­त् । स्याद् भ्रान्तं ब­हि­र­र्थे वि­सं­वा­दा­पे­क्ष­णा­त् । स्याद् उ­भ­यं­, क्रमा- र्पि­त­त­द्द्व­या­त् । स्याद् अ­व­क्त­व्यं स­हा­र्पि­त­त­द्द्व­या­त् । स्याद् अ­भ्रा­न्ता­व­क्त­व्यं सं­वा­द­स­हा­र्पि­त­त­द्द्व­या­त् । स्या- द् भ्रा­न्ता­व­क्त­व्यं वि­सं­वा­द­स­हा­र्पि­त­त­द्द्व­या­त् । स्याद् उ­भ­या­व­क्त­व्य­म् एव क्र­मा­क्र­मा­र्पि­त­त­द्द्व­या­त् । इति ०५पू­र्व­व­त् स­प्त­भ­ङ्गी­प्र­क्रि­या यो­ज­यि­त­व्या­, तथै­वा­ति­दे­शसा­म­र्थ्या­त् तद्विचारस्य सिद्धेः, प्र­मा­ण­न­या­दे­शा­द् अपि प्र­ति­प­त्त­व्या । ज्ञा­नै­का­न्ता­दि­प­क्षे ग­ग­न­फ­ल­म् इव ज्ञा­प­को­पा­य­त­त्त्वं­, संभाव्यं नैव मानात् कथम् अपि निपुणं भा­व­य­द्भि­र् महद्भिः । स्याद्वादे तत्प्रसिद्धं वि­वि­ध­न­य­ब­ला­त् तत्त्वतः शु१०द्धबुद्धे- १०र् इत्य् आज्ञातं प्र­प­ञ्चा­द् वि­च­र­तु सुचिरं स्वामिनः स­द्व­चः­सु ॥  ॥ इत्य् आ­प्त­मी­मां­सा­ल­ङ्कृ­तौ सप्तमः प­रि­च्छे­दः११ । किंतु स्याद् एव जी­व­सि­द्धिः ।  जीवस्य ।  ज्ञा­न­रू­पे ।  संवादः सत्यता ।  पू­र्व­व­त् ।  ए­का­ने­क­वि­क­ल्पा­दा­व् उत्तर- त्रापि यो­ज­ये­द् इति अ­ति­दि­ष्ट­व­च­न­व­ला­त् ।  स­प्त­भ­ङ्गी­प­री­क्षा­याः ।  प्र­मा­णा­त् ।  त­द्­–­ज्ञा­प­को­पा­य­त­त्त्व­म् । १० पुंसः । ११ अस्मिन् प­रि­च्छे­दे बौ­द्धा­भि­म­त­स्य ज्ञा­नै­का­न्त­स्यो­प­प­त्ति­पू­र्व­कं निरासः कृतः । अथवा हि­ता­हि­त­प्रा­प्ति­प­रि­हा­र­योः साध- १५न­पू­र्व­क­त्वा­त्­, त­त्सा­ध­न­स्य ज्ञा­प­क­का­र­क­भे­दा­द् द्वै­वि­ध्ये­, ज्ञा­प­क­म् उ­पा­य­त­त्त्व­म् अत्र नि­र्णी­त­म् । तत्र केचन बौद्धा हि ब­हि­रु­पे­य­त­त्त्व- म् अ­ना­दृ­त्य के­व­ल­म् उ­पा­य­त­त्त्वं ज्ञानम् एव स्वी­कु­र्व­न्ति तत् तु न स­म­ञ्ज­सं­, ब­हि­रु­पे­या­भा­वे ज्ञा­प­क­स्यो­पा­य­स्य वा­ऽ­स­त्त्वा­प­त्तेः­, आत्मन उ­पे­य­स्य स्वीकारे ऽपि ज्ञा­ने­ना­भे­दा­त् ता­दा­त्म्या­द् वा आत्मार्थं त­त्स्वी­का­र­स्य वै­य­र्थ्या­त् तस्य ज्ञा­न­स­त्त्वे­न स्वतः स­त्त्व­सि­द्धे­र् उ­पा­य­त्वे­न तत्र ज्ञा­न­स्या­नु­प­यो­गा­त् । किञ्च न ब­हि­र­र्था­भा­वः सि­ध्य­ति­, ब­हि­र­र्थ­स्य ज्ञाने सत्य् अपि भ्रान्तत्वे ज्ञा­न­स्व­रू­प­स्या­पि भ्रा­न्त­त्व­सा­ध- नाद् उ­भ­य­त्रा­वि­शे­षा­त् । स्व­प्न­व­द्ब­हि­र­र्थ­स्य दृ­श्य­मा­न­स्य भ्रान्तत्वे जा­ग्र­द्वि­ष­य­व­द­भ्रा­न्त­त्व­म् अपि तस्य सि­ध्य­तु­, अन्यथा स्व­प्न­जा­ग्र- २०द्द­श­यो­र् अ­वि­शे­षे स्व­प्न­वि­ष­य­स्य दृ­ष्टा­न्त­त्वा­घ­ट­ना­त् । किंच प­र­प्र­ति­पा­द­नं विना ज्ञा­ना­द्वै­त­म् अपि कथं सिध्येत् ? प्र­ति­पा­द­न­स्य च पु­द्ग­ल­कृ­त­श­ब्दा­त्म­क­ब­हि­र­र्थ­रू­प­त्वा­न् न त­द­द्वै­तं श्रेयः । ब­हि­र­र्थ­त्वे­न शब्दस्य मिथ्यात्वे त­त्प्र­ति­पा­दि­त­स्य ज्ञा­ना­द्वै­त­स्या­पि मिथ्या- त्वम् अस्तु, सा­ध­न­स्य मिथ्यात्वे तेन सा­धि­त­स्या­पि मि­थ्या­त्वा­वि­शे­षा­त् । इ­त्या­दि­प्र­का­रे­णा­त्र ज्ञा­ना­द्वै­त­ता नि­र­सि­ता । २५६अ­था­ष्ट­मः प­रि­च्छे­दः । ज्ञा­प­क­म् उपा­य­त­त्त्वं स­म­न्त­भ­द्रा­क­ल­ङ्क­नि­र्णी­त­म् । स­क­लै­का­न्तासं­भ­व­म् अ­ष्ट­स­ह­स्री नि­वे­द­य­ति ॥  ॥ दैवाद् एवा­र्थ­सि­द्धि­श् चेद् दैवं पौरुषतः कथम् । ०५दै­व­त­श् चेद् अ­नि­र्मो­क्षः पौरुषं निष्फलं भवेत् ॥ ८८ ॥ का­र­क­ल­क्ष­ण­म् उ­पा­य­त­त्त्व­म् इदानीं प­री­क्ष्य­ते । तद् धि, केचिद् दैवम् एव दृ­ष्टा­दृ­ष्ट­का­र्य­स्य सा­ध­न­म् इत्य् आ­च­क्ष­ते­, पौ­रु­ष­म् एवेत्य् अ१०परे । ११किंचिद् दैवाद् एव किंचि१२त् पौ­रु­षा­द् एवेत्य् अ१३न्ये, त­दु­भ­य­सा­ध­न­त्वे­ना­व­क्त­व्य­म् एवेति चेतरे । तत्र दैवाद् एव यदि स­र्व­स्या­र्थ­स्य सिद्धिर् उच्यते तदा दैवम् अपि कथं पु­रु­ष­व्या­पा­रा­त् कु­श­ला­कु­श­ल­स­मा­च­र­ण­ल- क्षणाद् उ­प­प­द्ये­त­, प्र­ति­ज्ञा­हा­नेः । दै­वा­न्त­रा­द् एव दैवं, न पौ­रु­षा­द् इत्य् अ­भ्यु­प­ग­मे ऽ­नि­र्मो­क्षो मो­क्षा­भा­वः­, पू­र्व­पू­र्व­दै- १०वाद् उ­त्त­रो­त्त­र­दै­व­प्र­वृ­त्ते­र् अ­नु­प­र­मा­त् । ततः१४ पौरुषं१५ निष्फलं भवेत् । पौ­रु­षा­द् दैवस्य प­रि­क्ष­या­न् मो­क्ष­प्र­सि­द्धे­र् न त­न्नि­ष्फ­ल­म् इति चेत् सैव प्रतिज्ञा१६हानिः । मो­क्ष­का­र­ण­पौ­रु­ष­स्या­पि दै­व­कृ­त­त्वा­त् प­रं­प­र­या मो­क्ष­स्या­पि दै­व­कृ­त­त्वो­प­प­त्ते­र् न प्र­ति­ज्ञा­हा१७निर् इति चेत् तर्हि पौ­रु­षा­द् एव तादृशं दैवम् इति न दै­वै­का­न्तः । एतेन१८ धर्मा- द् ए­वा­भ्यु­द­य­निः­श्रे­य­स­सि­द्धि­र् इत्य् एकान्तः प्र­ति­क्षि­प्तो­, म­हे­श्व­र­सि­सृ१९क्षा­न­र्थ­क्य­प्र­स­ङ्गा­च् च । कु२०तस् तर्हि स­मी­हि­ता­र्थ­सि­द्धि­र् इ­त्यु­च्य­ते । योग्य२१ता कर्म पूर्वं वा दैवम् उ­भ­य­म् अ­दृ­ष्टं­, पौरुषं पुनर् इह- १५चेष्टितं दृ२२ष्टम् । ताभ्याम् अ­र्थ­सि­द्धिः­, त­द­न्य­त­रा­पा­ये ऽ­घ­ट­ना­त् पौ­रु­ष­मा­त्रे ऽ­र्था­द­र्श­ना­द्­, दै­व­मा­त्रे वा समीहा२३न­र्थ­क्य­प्र­स­ङ्गा­त् । स्वयम् अ­प्र­य­त­मा­न­स्य सर्वम् इ­ष्टा­नि­ष्ट­म् अ­दृ­ष्ट­मा­त्रा­द् एव, प्र­य­त­मा­न­स्य तु प्र­य­त्ना­ख्या­त् पौ­रु­ष्या­द् दृ२४ष्टाद् इति वदन्न् अपि न प्रे­क्षा­वा­न्­, कृ­ष्या­दि­षु समं प्र­य­त­मा­ना­नां क­स्य­चि­द् ए­वा­र्थ­प्रा­प्त्य­न­र्थो­प­र­म­द­र्श- उ­पा­य­त­त्त्वं­–­ज्ञा­प­कं कारकं चेति द्वि­वि­धं­, तत्र ज्ञापकं प्र­का­श­क­म् उ­पा­य­त­त्त्वं ज्ञानं, कारकं तू­पा­य­त­त्त्व­म् उ­द्यो­ग­दै­वा­दि । स­म­न्त­भ­द्रैः क­ल­ङ्क­र­हि­तं यथा भवति तथा नि­र्णी­तं­, स­म­न्ता­द् भद्रं यथा भवति तथा अ­क­ल­ङ्क­दे­वै­र् नि­र्णी­त­म् इति अर्थ- २०द्वयम् अत्र ज्ञेयम् ।  अत्र ए­का­न्त­प­क्षा यथा दैवाद् ए­वा­र्थ­सि­द्धि­र् न पौ­रु­षा­त्­, पौ­रु­षा­द् एव वा न दैवाद् इत्य् एवं, तद् एव च वक्ष्यते मू­ल­का­रि­का­ग्र­न्थे­न पु­र­स्ता­द् एव ।  अ­र्थः­–­प्र­यो­ज­न­म् ।  पु­रु­ष­व्या­पा­रा­त् ।  यतो दैवम् अपि कार्यम् ए­वै­क­प्र­का­र­कं ततस् त- द् अपि पौ­रु­षा­त् कथं सि­ध्ये­त्­, का­र्य­मा­त्र­स्य दै­वा­धी­न­त्व­प्र­ति­ज्ञा­न्य­था­वि­रो­धा­द् इति भावः ।  मो­क्ष­का­र­ण­त्वे­ना­भि­म­त­म् ।  ज्ञाप- को­पा­य­त­त्त्व­प­री­क्षा­न­न्त­र­म् ।  मी­मां­स­काः । १० सौगताः । ११ स्व­र्गा­दि­क­म् । १२ कृ­ष्या­दि­क­म् । १३ मी­मां­स­क­वि- शेषाः । १४ मो­क्षा­भा­वो यतः । १५ मो­क्ष­नि­मि­त्त­म् । १६ दैवाद् एव सर्वम् उ­त्प­द्य­ते इति या प्रतिज्ञा सा ही­य­ते­, पौ­रु­षा­न् मो- २५क्ष­प्रा­प्ति­स्वी­का­रा­त् । १७ इति मी­मां­स­के­ना­श­ङ्क्ये­त चेत् तर्हीत्थं व­क्ष्य­मा­ण­म् उत्तरं जैनैर् दीयते इति भावः । १८ पौ­रु­षा­द् एव तादृशं दैवम् इत्य् अ­न­न्त­रो­क्ते­न व­च­ने­न । १९ ऽअज्ञो ज­न्तु­र­नी­शो ऽयम् आत्मनः सु­ख­दुः­ख­योः । ई­श्व­र­प्रे­रि­तो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा ॥ ऽ इ­त्या­दि­प्र­का­रे­णो­क्त­व­च­ने­न क­ल्पि­ता­या म­हे­श्व­र­सि­सृ­क्षा­या नि­ष्फ­ल­त्व­प्र­स­ङ्गा­त्­, यतः सृ­ष्ठ्यु­त्प­त्तै­र् दै­वा­धी­न­त्वा- न् म­हे­श्व­र­स्य त­त्का­र­ण­त्वं कथं घटेत ? २० जैनं दै­व­वा­दी पृच्छति । दै­व­पौ­रु­ष­यो­र् एकम् अपि कारणं ना­नु­म­न्य­ते तर्हि कथं स­मी­हि­त­सि­द्धि­र् इति प्रष्टुर् अ­भि­प्रा­यः । २१ योग्यता (­भ­व्य­ता­), पू­र्व­क­र्म दैवम् अ­दृ­ष्ट­म् इति घ­ट­क­ल­श­व­त्प­र्या­य­ना­मा­नि । २२ शु- ३०भा­शु­भ­ल­क्ष­णो व्यापारः । प्र­ति­पा­द्य­ते इत्य् अ­ध्या­हा­रः । इ­ह­चे­ष्टि­त­दृ­ष्ट­पौ­रु­षा­दी­न्य् अपि प­र्यां­य­ना­मा­नि । २३ ईशेच् छात्र [? ओने wओर्द् मिस्सिन्ग् fरोम् थे स्चन्] । २४ सर्वम् इ­ष्टा­नि­ष्टं सिध्येद् इत्य् अ­ध्या­हा­रः । २५७नाद् अ­प­र­स्या­न­र्थ­प्रा­प्त्य­र्थो ऽ­प­र­म् अ­प्र­ती­तेः­, ध­र्मा­ध­र्म­यो­र् अपि त­न्नि­मि­त्त­त्व­सि­द्धेः । स्वयम् अ­प्र­य­त­मा­ना­ना­म् अ­र्थ­प्रा­प्त्य­न­र्थो ऽ­प­र­म­यो­र् अ­न­र्थ­प्रा­प्त्य­र्थो ऽ­प­र­म­यो­श् च सद्भावे ऽपि प्र­य­त्ना­भावे ऽ­नु­प­भो­ग्यत्व­प्र­स­ङ्गा­त् पौ­रु­ष­स्या­पि त­द­नु­भ­व­का­र­ण­त्व­नि- श्चयात् सर्वत्र दृ­ष्टा­दृ­ष्ट­यो­र् नि­मि­त्त­त्व­सि­द्धि­स् तयोर् अ­न्य­त­र­स्या­प्य् अपाये त­स्या­नु­प­प­द्य­मा­न­त्वा­त्­, मो­क्ष­स्या­पि प­र­म­पु- ण्या­ति­श­य­चा­रि­त्र­वि­शे­षा­त्म­क­पौ­रु­षा­भ्या­म् एव सं­भ­वा­त् । ततो न पाक्षिको ऽपि दै­वै­का­न्तः श्रेयान् । ०५पौ­रु­षा­द् एव सिद्धिश् चेत् पौरुषं दैवतः कथम् ? । पौरुषाच् चेद् अमोघं स्यात्, स­र्व­प्रा­णि­षु पौ­रु­ष­म् ॥ ८९ ॥ पौ­रु­षा­द् ए­वा­र्थ­स्य सिद्धिर् इति वदतो ऽपि कथं पौरुषं दैवतः स्यात् ? प्र­ति­ज्ञा­हा­नि­प्र­स­ङ्गा­त् । तद् धि पौरुषं विना दै­व­सं­प­दा न स्यात्, ऽ­ता­दृ­शी जायते बुद्धिर् व्य­व­सा­य­श् च तादृशः । स­हा­या­स् तादृशाः सन्ति यादृशी भ­वि­त­व्य­ता ऽ इति प्रसिद्धेः । तत् सर्वं बु­द्धि­व्य­व­सा­या­दि­कं पौरुषं पौ­रु­षा­पा­दि­त­म् इति चेत् तर्ह्य् अमो- १०घम् एव स­र्व­प्रा­णि­षु पौरुषं भवेत् । त­थै­वे­ति चेत् तद्व्यभि­चा­र­द­र्शि­नो न वै श्र­द्द­धी­र­न् । स्यान् मतम् एत१०त् —पौरुषं द्वि­वि­धं­, स­म्य­ग्ज्ञा­न­पू­र्व­कं मि­थ्या­ज्ञा­न­पू­र्व­कं च । तत्र मि­थ्या­ज्ञा­न­पू­र्व­क­स्य पौ­रु­ष­स्य व्य­भि­चा­र­द­र्श- ने ऽपि स­म्य­ग­व­बो­ध­नि­ब­न्ध­न­स्य न व्य­भि­चा­रः । ततः स­फ­ल­म् एव पौ­रु­ष­म् इति । तद् अ­स­त्­, दृ­ष्ट­का­र­ण­सा­म­ग्री­स- म्य­ग­व­बो­ध­नि­ब­न्ध­न­स्या­पि पौ­रु­ष­स्य व्य­भि­चा­र­द११र्शनात् क­स्य­चि­द् उ­पे­या­प्रा­प्ते­र् अ१२दृ­ष्ट­का­र­ण­क­ला­प­स­म्य­ग­व­बो­ध­स्य तु साक्षाद१३सकल१४विदाम् अ­सं­भ­वा­त् त­न्नि­ब­न्ध­न­पौ­रु­षा­भा­वा­त् । प्र­मा­णा­न्त१५रात् त­द­व­बो­ध­स्य संभवे ऽपि किम् अ­सा­व­दृ­श्यः १५का­र­ण­क­ला­पः का­र­ण­श१६क्ति­वि­शे­षः१७, पु­ण्य­पा­प­वि­शे­षो वा ? प्र­थ­म­प­क्षे त­त्स­म्य­ग­व­ग­म­नि­मि­त्त­क­स्या­पि पौ­रु­ष­स्य व्य­भि­चा­र­द१८र्शनान् ना­मो­घ­त्व­सि­द्धिः । द्वि­ती­य­प­क्षे तु दै­व­स­हा­या­द् एव पौ­रु­षा­त् फ­ल­सि­द्धिः­, दै­व­स­द- व­ग­म­नि­ब­न्ध­ना­द् एव पौ­रु­षा­द् उ­पे­य­प्रा­प्ति­व्य­व­स्थि­तेः । त­द­प­रि­ज्ञा­न­पू­र्व­का१९द् अपि क­दा­चि­त् फ­लो­प­ल­ब्धे­श् च न सम्यग- व­बो­ध­नि­ब­न्ध­नः पौ­रु­षै­का­न्तः । इत्य् असौ प­रि­त्या­ज्य एव दै­वै­का­न्त­व­त् । वि­रो­धा­न् नो­भ­यै­का२०त्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षा­म् । २०अ­वा­च्य­तै­का­न्ते ऽप्य् उक्तिर् ना­वा­च्य­म् इति युज्यते ॥ ९० ॥ दै­वे­त­र­योः स­है­का­न्ता­भ्यु­प­ग­मे व्या­घा­ता­द् अ­वा­च्य­ता­यां च स्व­व­च­न­वि­रो­धा­त् स्या­द्वा­द­नी­तिः श्रेयसी तद्द्विषां प्र­मा­ण­वि­रु­द्धा­भि­धा­यि­त्वा­त् । कीदृशी स्या­द्वा­द­नी­ति­र् अ२१त्रेत्य् आहुः — पौ­रु­षा­भा­वे ।  इ­ष्टा­नि­ष्ट­योः सु­ख­दुः­ख­यो­र् वा ।  न केवलं प्रा­क्त­न­दै­वै­का­न्तो न श्रेयान् किंतु स्वयम् अ­प्र­य­त­मा­न­स्य सर्वम् इ­ष्टा­नि­ष्ट­म् अ­दृ­ष्ट­मा­त्रा­द् एवेति प­क्ष­स­मु­द्भू­तो ऽपि न निर्दोषः ।  पौ­रु­ष­म् अपि पौ­रु­षा­द् ए­वो­त्प­द्य­ते इति मतं चेत् तदा ।  सर्वं २५कार्यं कृतं स­त्स­फ­लं भवेत् ।  चा­र्वा­क­स्य ।  चेत् स्यात् तर्हि ।  पु­ण्य­पा­प­सा­म­ग्र्या ।  पौरुषे कृते ऽपि त­त्फ­ल­प्रा­प्त्य­वि­ना- भा­वा­भा­वं पश्यन्तः । १० चा­र्वा­क­स्य । ११ कृ­ष्या­दि­क­र्म­णि । १२ तर्हि अ­दृ­ष्ट­का­र­ण­क­ला­प­स्य स­म्य­ग­व­बो­धा­त् पौरुषं सफलं भवेद् इति चा­र्वा­क­श­ङ्का­या­म् आह । अदृष्टः अ­दृ­श्य­तां प्राप्तः स स चासौ का­र­ण­क­ला­प­श् च । अयम् ए­वा­र्थ­श् चा­र्वा­क­प­क्षे ग्राह्यः । अदृष्टं पु­ण्य­पा­प­ल­क्ष­णं­, तच् चासौ का­र­ण­क­ला­प­श् चेत्य् अर्थो ऽपि सं­भ­व­ति­, किंतु नासाव् अर्थश् चा­र्वा­को­क्त­व­च­न­स्य ग्राह्यः, तेन कर्मणो ऽ­स्वी­का­रा­त् । १३ प्र­त्य­क्षे­ण । १४ अ­ल्प­ज्ञा­ना­म् । १५ अ­नु­मा­ना­देः । १६ अ­दृ­ष्ट­श­ब्द­स्य यद् उपर्य् अ­र्थ­द्व­यं दर्शितं तद् एवात्र प­क्ष­द्व­ये­न विचा- ३०र्यते । १७ क­स्य­चि­त् का­र­ण­स्य श­क्ति­वि­शे­ष एव, किंतु च­क्षु­रा­दि­ना द्रष्टुम् अशक्यः । १८ त­दु­दा­ह­र­णं यथा, क्षी­णा­यु­ष्के पुंसि औ­ष­ध­श­क्ति­स­म्य­ग­व­ग­म­नि­मि­त्त­क­स्या­पि त­त्पा­ना­दि­पौ­रु­ष­स्य नो­प­यो­गो भ­व­ती­ति तत्र त­द्व्य­भि­चा­रः स्वी­क­र्त­व्यः । १९ पूर्वं, का­र­ण­म् । त­च्छ­ब्दे­न दैवं प­रा­मृ­श­न्ति । बसे कृते पौ­रु­षा­द् इत्य् अर्थौ नि­ष्प­द्य­ते । २० दै­व­पौ­रु­षै­का­न्त­योः पृ­थ­क्पृ­थ­क्का­र्या­पे- क्षया ऐकात्म्यं मी­मां­स­कै­र् अ­भ्यु­प­ग­त­म् । २१ दै­वे­त­रै­का­न्त­योः पक्षे । २५८अ­बु­द्धि­पू­र्वा­पे­क्षा­या­म् इ­ष्टा­नि­ष्टं स्व­दै­व­तः । बु­द्धि­पू­र्व­व्य­पे­क्षा­या­म् इ­ष्टा­नि­ष्टं स्व­पौ­रु­षा­त् ॥ ९१ ॥ ततो ऽतर्कि­तो­प­स्थि­त­म् अ­नु­कू­लं प्र­ति­कू­लं वा दै­व­कृ­तं, बु­द्धि­पू­र्वा­पे­क्षा­पा­या­त् तत्र पु­रु­ष­का­र­स्या­प्र­धा­न- त्वात् दैवस्य प्रा­धा­न्या­त् । तद्विपरीतं पौ­रु­षा­पा­दि­तं बु­द्धि­पू­र्व­व्य­पे­क्षा­न­पा­या­त्­, तत्र दैवस्य गु­ण­भा­वा­त् ०५पौ­रु­ष­स्य प्र­धा­न­भा­वा­त्­, न पुनर् अ­न्य­त­र­स्याभावात् aपे­क्षा­कृ­त­त्वा­त् त­द्व्य­व­स्था­याः । तथापे­क्षा­न­पा­ये प­र­स्प­रं स­हा­य­त्वे­नै­व दै­व­पौ­रु­षा­भ्या­म् अ­र्थ­सि­द्धिः । इति स्यात् सर्वं दै­व­कृ­त­म् अ­बु­द्धि­पू­र्वा­पे­क्षा­तः । स्यात् पौ­रु­ष­कृ­तं बुद्धि- पू­र्वा­पे­क्षा­तः स्याद् उ­भ­य­कृ­तं क्र­मा­र्पि­त­त­द्द्व­या­त् । स्याद् अ­व­क्त­व्यं स­हा­र्पि­त­त­द्द्व­या­त् । स्याद् दै­व­कृ­ता­व­क्त­व्य­म् अ- बु­द्धि­पू­र्वा­पे­क्ष­या स­हा­र्पि­त­त­द्द्व­या­त् । स्यात् पौ­रु­ष­कृ­ता­व­क्त­व्यं बु­द्धि­पू­र्वा­पे­क्ष­या स­हा­र्पि­त­त­द्द्व­या­त् । स्यात् त­दु­भ­या­व- क्तव्यम् एव क्र­मे­त­रा­र्पि­त­त­द्द्व­या­त् । इति स­प्त­भ­ङ्गी­प्र­क्रि­या पू­र्व­व­त् । १०दै­वै­का­न्ता­दि­पां­शु­प्र­स­र­नि­र­स­नो­द्भू­त­सा­म­र्थ्य­वृ­त्तिः­, स­न्मा­र्ग­व्या­पि­नी­यं प­व­न­त­ति­र् इ­वा­ज्ञा­न­खे­दं हरन्ती । बन्धं प्र­ध्वं­स­म­द्धाकलम् अपि बलाद् आ­न­य­न्ती नि­ता­न्तं­, नीतिः स्या­द्वा­दि­नी­द्धा दृगवग­म­भृ­तां निर्वृतिं वः प्र­दे­या­त् ॥  ॥ इत्य् आ­प्त­मी­मां­सा­ल­ङ्कृ­ता­व् अष्टमः प­रि­च्छे­दः । १५ अ­चि­न्ति­तो­प­ढौ­कि­त­म् ।  त­र्कि­तो­प­स्थि­त­म् ।  दै­व­पु­रु­षा­र्थ­यो­र् मध्ये ।  कुतः ? तथा हि । त­योः­–­दै­व­पो­रु­ष­यो- र् व्यवस्था अ­न्यो­न्य­कृ­ता यतः ।  इ­त­र­स­द्भा­व­प्र­का­रे­ण ।  झटिति ।  प्र­कृ­ति­स्थि­त्य­नु­भा­ग­प्र­दे­शा इति च­तुः­प्र­का­रं समस्तं निर्वृतिः-मोक्षः, ताम् । २५९अथ नवमः प­रि­च्छे­दः । स­म्य­ग­वबो­ध­पू­र्वं पौ­रु­ष­म् अ­प­सा­रि­ता­खि­ला­न­र्थ­म् । दै­वो­पे­त­म् अभीष्टं सर्वं सं­पा­द­य­त्य् आशु ॥  ॥ पापं ध्रुवं परे दुःखात् पुण्यं च सुखतो यदि । ०५अ­चे­त­ना­क­षा­यौ च ब­ध्ये­या­तां नि­मि­त्त­तः ॥ ९२ ॥ द्विविधं हि दैवं, पुण्यं पापं च प्रा­णि­ना­भि­ष्टा­नि­ष्ट­सा­ध­न­म् उक्तं, ऽ­स­द्वे­द्य­शु­भा­यु­र् ना­म­गो­त्रा­णि पु­ण्य­म्­, इ­त­र­त् पा­प­म्­, इति व­च­ना­त् । त­दा­स्र­व­नि­मि­त्त­वि­प्र­ति­प­त्ति­वि­प­त्त्यर्थम् इदम् उक्तम् । तत्र प­र­सं­ता­ने दुः­ख­हे­तुः पुरुषः पापम् आत्मन्य् आ­स्र­व­य­ति सु­ख­हे­तुः पुण्यम् इतिपरत्र सु­ख­दुः­खो­त्पा­द­ना­त् पु­ण्य­पा­प­ब­न्धै­का­न्ते कथम् अ­चे­त­नाः क्षी­रा­द­यः क­ण्ट­का­द­यो वा न ब­ध्ये­र­न् ? प­र­स्मि­न् सु­ख­दुः­ख­यो­र् उ­त्पा­द­ना­त् । चेतना १०एव बन्धार्हा इति चेत् तर्हि वी­त­रा­गाः कथं न ब­ध्ये­र­न् ? तन्निमित्तत्वा द् बन्धस्य । तेषाम् अभिसन्धेर् अ­भा­वा­न् न बन्ध इति चेत् तर्हि न परत्र सु­ख­दुः­खो­त्पा­द­नं पु­ण्य­पा­प­ब­न्ध­हे­तु­र् इत्य् एकान्तः सं­भ­व­ति । पुण्यं ध्रुवं स्वतो दुःखात् पापं च सुखतो यदि । वी­त­रा­गो मुनिर् विद्वांस् ताभ्यां यु­ञ्ज­या­न् नि­मि­त्त­तः१० ॥ ९३ ॥ स्वस्मिन् दुः­खो­त्पा­द­ना­त् पुण्यं सु­खो­त्पा­द­ना­त् तु पापम् इति य­दी­ष्य­ते तदा वी­त­रा­गो विद्वांश् च मुनिस् ताभ्यां १५पु­ण्य­पा­पा­भ्या­म् आत्मानं युञ्ज्यान् नि­मि­त्त­स­द्भा­वा­त्­, वी­त­रा­ग­स्य का­य­क्ले­शा११दि­रू­प­दुः­खो­त्प­त्ते­र् वि­दु­ष­स् त­त्त्व­ज्ञा­न­सं­तो- ष­ल­क्ष­ण­सु­खो­त्प­त्ते­स् त१२न्नि­मि­त्त­त्वा­त् । स्यान् म­तं­–­ऽ­स्व­स्मि­न् दुःखस्य सुखस्य चो­त्प­त्ता­व् अपि वी­त­रा­ग­स्य त­त्त्व­ज्ञा­न­व­त­स् तद१३भि­सं­धे­र् अ­भा­वा­न् न पुण्य- पापाभ्यां योगस् तस्य त­द­भि­सं­धि­नि­ब­न्ध­न­त्वा­त्­ऽ इति तर्ह्य् अ­ने­का­न्त१४सिद्धिर् ए­वा­या­ता । आ­त्म­सु­ख­दुः­खा­भ्यां पा­पे­त­रै­का­न्त­कृ­ता­न्ते१५ पुनर् अ­क­षा­य­स्या­पि ध्रुवम् एव बन्धः स्यात् । ततो न कश्चिन् मो­क्­‍­तु­म् अ­र्ह­ति­, तदु- २०भ­या­भा­वा­सं­भ­व­वा­त् १६ । नहि पु­ण्य­पा­पो­भ­य­ब­न्धा­भा­वा­सं­भ­वे मुक्तिर् नाम१७, सं­सृ­ते­र् अ­भा­व­प्र­स­ङ्गा­त् । ततो नैता- व् एकान्तौ सं­भा­व्ये­ते दृ­ष्टे­ष्ट­वि­रु­द्ध­त्वा­त् स­दा­द्ये­का­न्त­व­त् । स­म्य­ग­व­बो­ध­पू­र्व­त्वा­दि पौ­रु­ष­स्य किम् इति चेद् वि­वृ­त­म् अ­न­न्त­र­म् एव ए­त­त्प­द्य­ग­तं सर्वम् अ­र्थ­जा­त­म् । दै­व­स्या­पि का­र­ण­त्व­म् अ- स्तीति सं­सा­ध्य­, तद्दैवं पुण्यं पापं चेति द्वि­वि­ध­म् अपि कथम् उ­त्प­द्य­ते इत्य् अत्र वि­वा­द­प­रि­हा­रं कुर्वन्त्य् आचार्या अ­ने­ना­धि­का­रे­ण । अ­चे­त­ना­स् तृ­ण­क­ण्ट­का­द­यः क्षी­रा­द­य­श् च य­था­क्र­मं पा­प­पु­ण्य­ब­न्धाः स्युः । अ­क­षा­यो­–­वी­त­रा­गो मुनिः, परस्य शिष्यादेः २५सु­ख­दुः­ख­का­र­कः । यदा परं दी­क्ष­य­ति तदा दुः­ख­कृ­त्­, यदा च परं शि­क्ष­य­ति तदा सु­ख­कृ­त् । अतः सो ऽपि ब­ध्ये­त­, न च बध्यते ।  अन्यत्र प्राणिनि दुः­खो­त्पा­द­ना­द् इ­त्या­दि­सं­ब­न्धः ।  त­योः­–­पु­ण्य­पा­प­यो­र् आस्रवः त­न्नि­मि­त्तं किम् इति या विप्रति- पत्तिः (­सं­दे­हः­) तस्या वि­प­त्ति­र्वि­ना­शः­, त­द­र्थ­म् ।  एवं तर्हि ।  सु­ख­दुः­ख­नि­मि­त्त­त्वा­त् ।  अ­भि­सं­धि­र् म­नः­सं­क­ल्पः । स्वस्मिन्न् इति स्वतः । सा­र्व­वि­भ­क्ति­क­स्त­स् ।  पु­ण्य­पा­पा­भ्या­म् । १० स्वस्मिन् सु­ख­दुः­खो­त्पा­द­न­ल­क्ष­ण­नि­मि­त्त­स­द्भा­वा­त् । ११ त्रि­का­ल­यो­गा­द्य­नु­ष्ठा­ने­न । १२ त­योः­–­पु­ण्य­पा­प­योः । १३ त­द­भि­सं­घ्[? ध्]इः­–­सु­ख­दुः­ख­यो­र् उ­त्पा­दा­भि­सं­घ्[? ध्]इः (­आ­स­क्ति­र् इ- ३०च्छा वा) । १४ अ­भि­प्रा­यो­पे­त­सु­ख­दुः­खो­त्पा­द­क­त्वं पु­ण्य­पा­प­हे­तु­र् भ­व­ति­, त­द­भा­वे न भ­व­ती­ति । १५ कृ­ता­न्ते­, सिद्धान्ते अ­ङ्गी­क्रि­य­मा­णे । १६ पु­ण्य­पा­प­यो­र् अभावः क­दा­चि­द् अपि न स्याद् इत्य् अर्थः । १७ अन्यथा । २६०वि­रो­धा­न् नो­भ­यै­का­त्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षा­म् । अ­वा­च्य­तै­का­न्ते ऽप्य् उक्तिर् ना­वा­च्य­म् इति युज्यते ॥ ९४ ॥ प्र­स्तु­तै­का­न्त­द्व­य­सि­द्धा­न्ते व्याहतेर् अ­न­भि­धे­य­ता­याम् अ­न­भि­धे­या­भि­धा­न­वि­रो­धा­त् क­थं­चि­द् एवेति युक्तम् । नहि स्वस्मिन्न् अ­न्य­स्मि­न् वा सुखात् दुःखाच् च पुण्यम् एव पापम् एव वा त­दु­भ­य­म् एव चेति व­द­ता­म् अव्या- ०५हतिः सं­भ­व­ति नापि त­था­ऽ­वा­च्य­तै­का­न्ते ऽ­वा­च्य­म् इत्य् अ­भि­धा­न­म् अ­वि­रु­द्धं­, यतः स्याद्वादो न युक्तः स्यात् । कथं स्याद्वादे पु­ण्य­पा­पा­स्र­वः स्याद् इत्य् आहुः — वि­शु­द्धि­सं­क्ले­शाङ्गं चेत् स्व­प­र­स्थं सु­खा­सु­ख­म् । पु­ण्य­पा­पा­स्र­वो युक्तो न चेद् व्यर्थस् त­वा­र्ह­तः ॥ ९५ ॥ आत्मनः परस्य वा सु­ख­दुः­ख­यो­र् वि­शु­द्धि­सं­क्ले­शा­ङ्ग­यो­र् एव पु­ण्य­पा­पा­स्र­व­हे­तु­त्वं­, न चा­न्य­था­ति- १०प्रसङ्गात् । वि­शु­द्धि­कारणस्य वि­शु­द्धि­का­र्य­स्य वि­शु­द्धि­स्व­भा­व­स्य वा विशुद्ध्यङ्गस्य, सं­क्ले­श­का­र­ण­स्य सं­क्ले­श­का- र्यस्य सं­क्ले­श­स्व­भा­व­स्य वा सं­क्ले­शा­ङ्गस्य च, सुखस्य दुःखस्य वा त­दु­भ­य­स्य वा स्व­प­रो­भ­य­स्थ­स्य पु­ण्या­स्र­व- हेतुत्वं पा­पा­स्र­व­हे­तु­त्वं च य­था­क्र­मं प्र­ति­प­त्त­व्य­म् । न चा­न्य­था­, य­थो­दि­तप्र­का­रे­णा­ति­प्र­स­ङ्ग­स्ये­ष्ट­वि­प१०रीते ऽपि पु­ण्य­पा­प­ब­न्ध­प्र­स­ङ्ग­स्य दु­र्नि­वा­र­त्वा­त् । कः पुनः संक्लेशः का वा वि­शु­द्धि­र् इति चेद् उ­च्य­ते­ —आ­र्त­रौ­द्र­ध्या- न­प­रि­णा­मः सं­क्ले­श­स् तद११भावो वि­शु­द्धि­र् आत्मनः स्वात्मन्य् अ१२व­स्था­न­म् । त­त्रा­र्त­ध्या­नं च­तु­र्वि­धं­, ऽआ१३र्त- १५म् अ­म­नो­ज्ञ­स्य सं­प्र­यो­गे त१४द्वि­प्र­यो­गा­य स्मृ­ति­स­म­न्वा­रो­, वि­प­री­तं म१५नो­ज्ञ­स्य­, वेदना१६याश् च, निदा१७नं चेऽति सूत्र- च­तु­ष्ट­ये­न तथा प्र­ति­पा­द­ना­त् । रौ­द्र­ध्या­नं च­तु­र्वि­धं­, हिं­सा­दि­नि­मि­त्त­भे­दा­त् ऽ­हिं­सा­नृ­त­स्ते­य­वि­ष­य­सं­र­क्ष­णे­भ्यो रौ­द्र­म्­ऽ इत्य् अत्र सूत्रे प्र­का­श­ना­त् । ऽमिथ्या१८द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­गा ब­न्ध­हे­त­वः­ऽ त एव सं­क्ले­श­प­रि­णा­मा iति न वि­रु­ध्ये­ते तेषाम् आ­र्त­रौ­द्र­ध्या­न­प­रि­णा­म­का२०र­ण­त्वे­न सं­क्ले­शा­ङ्ग­त्व­व­च­ना­त्­, त२१त्का­र्य­हिं­सा­दि­क्रि­या­व­त् । ऽका२२यवाङ् मनः कर्म योगःऽ स आ­स्र­वः­, शुभः पु­ण्य­स्या­शु­भः पा­य­स्ये­ऽ­त्य् अपि न वि­रु­द्धं­, का­या­दि­यो­ग­स्या­पि तत्का- २०र­ण­का­र्य­त्वे­न सं­क्ले­श­त्व­व्य­व­स्थि­तेः । एतेन त­द­भा­वे विशुद्धिः स­म्य­ग्द­र्श­ना­दि­हे­तुः ध­र्म्य­शु­क्ल­ध्या­न­स्व­भा­वा त­त्का­र्य­वि­शु­द्धि­प­रि­णा­मा२३त्मिका च व्या­ख्या­ता­, तस्या२४म् ए­वा­त्म­न्य् अ­व­स्था­न­सं­भ­वा­त् । तद् एवं विवा२५दा­ध्या­सि­ताः का­या­दि­क्रि­याः स्व­प­र­सु­ख­दुः­ख­हे­त­वः सं­क्ले­श­का­र­ण­का­र्य­स्व­भा­वाः२६ प्रा­णि­ना­म­शु­भ­फ­ल­पु­द्ग­ल­सं­ब­न्ध­हे­त­वः संक्ले- व्या­ह­ति­र् विरोधः ।  अ­वा­च्य­ता­यां स्वी­क्रि­य­मा­णा­या­म्­, अ­वा­च्य­म् इति व­च­नो­च्चा­र­णा­सं­भ­वा­त् ।  वि­शु­द्धि­सं­क्ले­शौ अ­ङ्गं­–­का­र­णं यस्य (­सु­ख­दुः­ख­स्य­) तत् ।  यदि स्व­प­र­स्थं सु­खा­सु­खं वि­शु­द्धि­सं­क्ले­शा­ङ्गं न, न तर्हि त­दा­स्र­वः । व्यर्थः, २५फ­ल­वि­ही­न­त्वा­त् ।  वि­शु­द्धि­सं­क्ले­शा­ङ्ग­त्वा­भा­व­प्र­स­ङ्गा­त् ।  इतः प­द­त्र­या­णा­म् अपि (­ष­ष्ठी­स­मा­सः­) । - वि­शे­ष्य­प­द­म् । तथापि ऽ­सु­ख­दुः­ख­ऽ प­द­यो­र् वि­शे­ष­ण­म् एव ।  उदितं तु प्राक् ऽ­अ­चे­ता­क­षा­यौ­, वी­त­रा­गो मुनिःऽ इति का­रि­का­म­ध्ये । १० इष्टा- च् चे­त­ना­द् वि­प­री­ते अ­चे­त­ने क­ण्ट­का­दौ (­अ­क­षा­ये च) । ११ भा­वा­न्त­र­स्व­भा­वो ध­र्म­शु­क्ल­ध्या­न­रू­पः । १२ स्व­स्व­रू­पे । १३ उ­मा­स्वा­मि­कृ­ते त­त्त्वा­र्थ­सू­त्रे एतानि सूत्राण्य् उक्तानि । क्रमेण चतुर्भिः सूत्रैश् च­तु­र्भे­दा­नां ल­क्ष­ण­म् उच्यते । १४ संयोगे सति त­द्वि­यो­गः कथं स्याद् इति स्मृ­ति­स­म­न्वा­हा­रो ऽ­स­कृ­च्चि­न्ता । १५ म­नो­ज्ञे­=­इ­ष्ट­वि­ष­ये वियुक्ते जाते तत्संयो- ३०गा­या­स­कृ­च्चि­न्ता त­द्द्वि­ती­य­म् आ­र्त­ध्या­न­म् । १६ वे­द­नो­प­स्थि­तौ त­द्दुः­खा­नु­भ­व­स् तृ­ती­य­म् । १७ अ­प्रा­प्तै­श्व­र्य­प्रा­प्ति­सं­क­ल्पो निदानं च­तु­र्थ­म् । १८ सं­क्ले­शा­ङ्ग­स्य प­रि­णा­म­स्य ब­न्ध­हे­तु­त्वं भ­व­द्भि­र् उक्तं सू­त्र­का­रै­र् उ­मा­स्वा­भि­भि­र् आगमे तावन् मि­थ्या­द­र्श­ना­दी­नां ब­न्ध­हे­तु­त्वं प्रोक्तम् इति प­र­स्प­रं विरोधः कथं न भवेद् इत्य् आ­श­ङ्का­या­म् आह । १९ ऽइत्य् अपि म वि­रु­ध्य­ते­ऽ इत्य् अपि पाठः । २० ऽपरि- णा­म­त्वे­न­ऽ इति पा­ठा­न्त­र­म् । २१ त­त्का­र्यं­–­सं­क्ले­शा­ङ्ग­का­र्यं­, तच् चासौ हिं­सा­दि­क्रि­या च, तद्वत् । २२ सं­क्ले­शा­ङ्गं पा­पा­स्र­व उक्तः । तथा चा­शु­भ­का­र्या­दि­व्या­पा­र­स्य पा­पा­स्र­व­हे­तु­त्वं प्र­ति­पा­द­य­द् इदं सूत्रं वि­रु­द्ध­म् इति चेद् आह । २३ तत्कार्यं चासौ विशु- ३५द्धि­प­रि­णा­म­श् च, स एवात्मा यस्याः सा २४ विशुद्धौ सत्याम् एव । २५ सं­क्ले­शा­ङ्ग­वि­शु­द्ध्य­ङ्ग­श­ब्द­ग्रा­ह्यं त­त्का­र­ण­का­र्य­स्व­भा­व­वि­ष­यं मत्त्वा विरोधः प­रि­हृ­तो यतः । २६ ब­हु­व्री­हि­त­या पू­र्व­प­द­स्य वि­शे­ष­ण­म् इदम् । पु­र­स्ता­द् अपि वि­शे­ष­णा­न्य् एव । २६१शा­ङ्ग­त्वा­द् वि­ष­भ­क्ष­णा­दि­का­या­दि­क्रि­या­व­त् । तथा वि­वा­दा­प­न्नाः का­या­दि­क्रि­याः स्व­प­र­सु­ख­दुः­ख­हे­त­वो विशुद्धि- का­र­ण­का­र्य­स्व­रू­पाः प्राणिनां शु­भ­फ­ल­पु­द्ग­ल­सं­ब­न्ध­हे­त­वो­, वि­शु­द्ध्य­ङ्ग­त्वा­त् प­थ्या­हा­रा­दि­का­या­दि­क्रि­या­व­त् । ये शु­भा­शु­भ­फ­ल­पु­द्ग­ला­स् ते पुण्यं पापं च क­र्मा­ने­क­वि­ध­म् । इति सं­क्षे­पा­त् स­क­ल­शु­भा­शु­भ­क­र्मा­स्र­व­ब­न्ध­का­र­णं सूचितं भ­व­ति­, वि­स्त­र­त­स् तस्यास्र­व­ब­न्धा­ध्याये सु­नि­रू­पि­त­त्वा­त् । ततः स्यात् स्व­प­र­स्थं सु­ख­दुः­खं पु­ण्या­स्र­व- ०५हेतुर् वि­शु­द्ध्य­ङ्ग­त्वा­त् । स्यात् पा­पा­स्र­व­हे­तुः सं­क्ले­शा­ङ्ग­त्वा­त् । स्याद् उ­भ­यं­, क्र­मा­र्पि­त­त­द्द्व­या­त् । स्याद् अ­व­क्त­व्यं­, स­हा­र्पि­त­त­द्द्व­या­त् । स्यात् पु­ण्य­हे­तु­र् अ­व­क्त­व्यं च, स्यात् पा­प­हे­तु­र् अवक्तव्यं च, स्याद् उभयं चा­व­क्त­व्यं च, स्वहेतु- वि­ष­या­त् । इति स­प्त­भ­ङ्गी­प्र­क्रि­या पू­र्व­व­द्यो­ज­नी­या । न किंचित् पापाय प्र­भ­व­ति न वा पु­ण्य­त­त­ये­, प्र­वृ­द्धे­द्धां शु१०द्धिं स­म­धि­व­स­तो ध्वं­स­वि­धु११राम् । १०भवेत् पु­ण्या­यै­वा­खि­ल­म् अपि वि­शु­द्ध्य­ङ्ग१२म् अपरं १३तं पा­पा­यै­वे­त्य् उदित१४म् अ­व­ता­द् वो मु­नि­प­तेः ॥  ॥ इत्य् आ­प्त­मी­मां­सा­ल­ङ्कृ­तौ नवमः प­रि­च्छे­दः । एताः क्रिया य­था­ऽ­शु­भ­फ­ल­दा­यि­नां पु­द्ग­ला­नां सं­ब­न्ध­का­र­णा­नि भ­व­न्ति­, तद्वत् ।  सत्यः ।  अनेन (­पू­र्वो­क्ते­न­) शु­भा­शु­भ­क­र्म­पु­द्ग­ल­सि­द्धि­र् एव स्यान् न तु पु­ण्य­पा­प­क­र्म­सि­द्धि­र् इत्य् आ­श­ङ्क्या­ह ।  आ­स्र­व­का­र­ण­स्य ।  त­त्त्वा­र्थ­शा­स्त्रे ।  विशुद्ध्य- १५ङ्गत्वे स­हा­र्पि­त­त­द्द्व­या­त् ।  सं­क्ले­शा­ङ्ग­त्वे स­हा­र्पि­त­त­द्द्व­या­त् ।  क्रमेण वि­शु­द्धि­सं­क्ले­शा­ङ्ग­त्वे ऽपि अ­क्र­मे­ण स­हा­र्पि­त­त­द्द्व­या­त् । सुखं दुःखं च । १० क्षा­यि­क­ल­क्ष­णा­म् । ११ अ­वि­न­श्व­री­म् । १२ वि­शु­द्ध्य­ङ्गा­द् अ­न्य­त्­–­सं­क्ले­शा­ङ्ग­म् । १३ स्वी­कृ­त­म् । १४ व­च­न­म् । २६२अथ दशमः प­रि­च्छे­दः । श्री­म­द­क­ल­ङ्क­वि­वृ­तां स­म­न्त­भद्रोक्तिम् अत्र सं­क्षे­पा­त् । प­र­मा­ग­मा­र्थ­वि­ष­या­म् अ­ष्ट­स­ह­स्री प्र­का­श­य­ति ॥ अज्ञानाच् चेद् ध्रुवो बन्धो ज्ञे­या­न­न्त्या­न् न केवली । ०५ज्ञा­न­स्तो­का­द् वि­मो­क्ष­श् चे­द­ज्ञा­ना­द् ब­हु­तो­न्य­था ॥ ९६ ॥ प्र­स­ज्य­प्रतिषेधे ज्ञा­न­स्या­भा­वो ऽ­ज्ञा­नं­, प­र्यु­दा­से ततो ऽ­न्य­न्मि­थ्या­ज्ञा­न­म् अ­ज्ञा­न­म् । तत्र यदि ज्ञा­ना­भा­वा­द् ध्रुवो ऽ­व­श्यं­भा­वी­ब­न्धः स्यात् तदा केवली न कश्चित् स्यात् । स­क­ल­वि­पर्य­य­र­हि­तं त­त्त्व­ज्ञा­न­म् अ­स­हा­यं के­व­ल­म्­, एवं त­त्त्वा­भ्या­सा­न् नास्मिन् मे नाहम् इत्य् अ­प­रि­शे­ष­म्१० । अ­वि­प­र्य­या­द् विशुद्धं के­व­ल­म् उ­त्प­द्य­ते ज्ञा­न­म्­ऽ इति व­च­ना­त्११ । त­द्यो­गा­त् के­व­ली­त्य् उ१२च्यते । स क१३थं न स्याद् इति चेत्, त­दु­त्प­त्तेः पूर्वम् अ­शे­ष­ज्ञा­ना­भा­वा­त्­, क­र­ण­ज­वि­ज्ञा­न­स्या- १०ती­न्द्रि­या­र्था­वि­ष­य­त्वा­द् अ­नु­मा­न­स्य चात्यन्तं प­रो­क्षा­र्था­गो­च­र­त्वा­द् आ­ग­म­स्या­पि सामान्य१४तो ऽ­वि­शे­षा१५र्थ­वि­ष­य­त्वा­द् अ- यो­गि­ना­म् अ­शे­ष­वि­शे­ष­वि­ष­य­ज्ञा­न­वि­रो­धा­त् । न चा­क्ष­लि­ङ्ग१६श­ब्द­ज्ञा­न­प­रि­च्छे­द्य ए­वा­र्थ­स् ततो ऽपरो१७ नास्ती- ति शक्यं वक्तुं, ज्ञे­य­स्या­न­न्त्या­त्­, प्र१८कृ­ति­वि­व१९र्त­वि­शे­षा­णां पु­रु­षा­णां चा­न­न्त­तो­प२०गमात् । स्यान् म२१तं — ऽ­प्र­कृ­ति­पु­रु­ष­वि­वे­क­ज्ञा­ना२२द् ए­वा­ग­म­ब­ल­भा­वि­नः स्तोकाद् अपि त­त्त्वा­भ्या­स­स्वा­त्म­भा­वा­त् के­व­ल­ज्ञा- नभृद् भ२३वेत् । स एव च तस्य२४ विमोक्षः पुनः सं­सा­रा­भा­वा­द् अ­ना­ग­त­ब­न्ध­नि­रो­धा­त्­ऽ इति तद् अप्य् अ­यु­क्तं­, स्तोक- १५ज्ञा­ना­पे­क्ष­या बहोर् अ­ज्ञा­ना­द्ब­न्ध­स्य प्र­स­ङ्गा­द् ए­ष्य­द्ब­न्ध­रो­धा­सं­भ­वा­द् वि­मो­क्षा­नु­प­प­त्तेः । अथ त­त्त्व­ज्ञा­ने­न स्तोकेना२५पि ब­हो­र­ज्ञा­न­स्य प्र­ति­ह­त­श­क्ति­क­त्वा­न् न त­न्नि­ब­न्ध­नो बन्धः सं­भ­व­ती­ति मतं तद् अप्य् अ­स­त्­, प्र­ति­ज्ञा­त् अ­वि­रो­धा­त् । यत् खलु प्र­ति­ज्ञा­त­म् अ­ज्ञा­ना­द् ध्रुवो बन्ध इति तद् वि­रु­ध्य­ते । अ­था­खि­ल­ज्ञा­ना२६भावाद् अ­ज्ञा­ना­द् अ­व­श्यं­भा­वी बन्धो न ज्ञा­न­स्तो­क­मि­श्र­णा२७द् इति मतं तद् अप्य् अ­स­म्य­क्­, स२८र्वदा ब­न्धा­भा­व­प्र­स­ङ्गा­त् सर्वस्य प्राणिनः किं­चि­ज्ज्ञा­न­सं­भ­वा- न् मुक्तौ ब­न्ध­प्र­स­क्ते­श् च, त२९त्र स­क­ल­ज्ञा­ना­भा­व­स्य ब­न्ध­हे­तोः सं­भ­वा­त्­, अ३०सं­प्र­ज्ञा­त­यो­गा­व­स्था­यां च तदा द्रष्टुः २० वि­शे­ष्य­प­द­म् इदम् ।  सां­ख्य­म­त­म् उद्दिश्य वक्ति ।  अन्यथा-ब­न्ध­प्रा­प्तिः स्याद् इत्य् अर्थो मू­ला­पे­क्ष­या । यदि पुनर् इत्यादि- सु­ख­प्रा­प्ति­र् इत्य् एतत् प­र्य­न्त­व­क्ष्य­मा­ण­भा­ष्या­र्था­पे­क्षा ऽ­अ­न्य­था­ऽ­श­ब्द­स्य सु­त­रा­म् इत्य् अर्थो ग्राह्यः ।  नञर्थौ प्र­स­ज्य­प­र्यु­दा­स­भे­दा­द् द्वौ । तत्र प्र­स­ज्य­प्र­ति­षे­धः सर्वथा त­द­भा­व­बो­ध­कः प­र्यु­दा­स­स् तु त­न्नि­षे­ध­पू­र्व­कं त­त्स­दृ­ग्र्गा­ही भवति । एतद् ए­वा­र्थ­द्व­य­म् आश्रित्य क्र­मे­णा­ह ।  द्वयोः प­क्ष­यो­र् मध्ये प्र­थ­म­प­क्षे ।  सं­श­य­वि­प­र्य­या­न­ध्य­व­सा­य­र­हि­त­म् ।  ज्ञा­ना­न्त­र­सा­हा­य्य­र­हि­त­म् ।  वक्ष्यमा- ण­प्र­का­रे­ण ।  अस्मिन् जगति न मे किंचन । १० प­रि­शे­ष­र­हि­तं यथा भवति । क्रि­या­वि­शे­ष­ण­म् । ११ म­हा­ग्र­न्थे प्र­ति­पा­द­ना­त् । २५१२ सांख्येन । १३ ऽ­कु­तः­ऽ इति क­पु­स्त­के । १४ न वि­शे­षा­त् । १५-ऽ­ऽ­शे­षा­ऽ-इति पाठः । १६ प्र­त्य­क्षा­नु­मा­ना­ग­मा­स् त्रीण्य् एव प्र­मा­णा­नि सां­ख्य­म­ते । १७ सू­क्ष्मा­न्त­रि­ता­दिः । १८ ज्ञे­य­स्या­न­न्त­ता नास्तीत्य् अपि न वक्तुं शक्यम् इत्य् अर्थः । १९ प­रि­णा­म­भे- दानाम् । २० तव सां­ख्य­स्या­प्य् अ­ङ्गी­का­रा­त् । २१ सांख्यस्य । २२ ए­त­द्वि­शे­ष्य­प­दं­, पु­र­स्ता­त् तु त्रीणि वि­शे­ष­ण­प­दा­नि । २३ पुरुषः । २४ पु­रु­ष­स्य । २५ प्र­कृ­ति­पु­रु­ष­भे­द­प­रि­ज्ञा­न­मा­त्रे­ण । २६ ब­हु­व्री­हि­र् उ­त्त­र­स्य वि­शे­ष­ण­म् । २७ अ­ज्ञा­ना­त् । २८ ऽएवं सति अ­ज्ञा­ना­द् बन्ध इत्य् एतन् न सम्यग् घ­ट­ते­ऽ इति प्र­ति­ज्ञा­य ए­त­द्दा­र्ढ्या­र्थ­म् अ­ग्रे­त­नं हे­तु­द्व­यं ज्ञा­त­व्य­म् । २९ तत्र बन्धप्र- ३०सक्तौ हेतुम् आह । ३० कुतो मुक्तौ स­क­ल­ज्ञा­ना­भा­व इति प्रश्ने उ­त्त­र­म् इदम् । मु­क्ता­व­सं­प्र­ज्ञा­त­यो­गो नाम नि­रा­ल­म्ब­न­ध्या­नं साक्षात् प­र­म­मो­क्ष­हे­तुः सां­ख्य­म­ते ऽ­भि­म­तः । २६३स्वरूपे ऽ­व­स्था­न­म् इति व­च­ना­त् । स्वरूपं च पुंसश् चै­त­न्य­मा­त्रं स­क­ल­ज्ञा­न­रहितम् । इति मोक्षहेतुर् एव ब­न्ध­हे­तुः स्यात् । यदि पुनस् त­त्त्व­ज्ञा­न­स्य प्रागभावाद् बन्धो न प्र­ध्वं­सा­भा­वाद् इति मतं तदा स­मा­वि­र्भू­त­त­त्त्व­ज्ञा­न­स्य क­स्य­चि­त् कु­त­श्चि­द् वि­प­र्य­य­ज्ञा­न­का­र­णा­द् अ­न्त­र­ङ्गा­द् बहि­र­ङ्गा­द् वा वि­प­र्य­य­ज्ञा­नो­त्प­त्तौ त­त्त्व­ज्ञा­न­प्र­ध्वं­सा­द् बन्धः कथं युज्येत ? स्यान् मतं —­स­क­ल­त­त्त्व­ज्ञा­नो­त्प­त्तौ निः­शे­ष­मि­थ्या­ज्ञा­न­नि­वृ­त्ते­र् अ­सं­प्र­ज्ञा­त­यो­गो­त्प­त्तौ तु त­त्त्व­ज्ञा­न­स्या- ०५पि नाशाद् अ­शे­ष­ज्ञा­ना­भा­वा­ख्या­द् अ­ज्ञा­ना­न्मो­क्ष एव, ततो ऽन्यस्मात् स­म्य­ग्ज्ञा­न­प्रा­ग­भा­व­प्र­ध्वं­स­रू­पा­द् बन्ध एवेति तद् अप्य् अ­सा­धी­यः­, के­व­ल्य­भा­व­प्र­स­ङ्ग­स्या­भिधानात् । स्तो­क­त­त्त्व­ज्ञा­ना­प्र­ति­बद्धात् त­था­वि­धा१०द­ज्ञा­ना­द् बन्ध इत्य् अपि वि­रु­द्धं­, प्र­व­र्त­क११ध­र्म­हे­तोः स्तो­क­त­त्त्व१२ज्ञानात् प्र­ति­ह­ता­शे­षा­ज्ञा­न­श­क्ति­का­त् पु­ण्य­ब­न्धा­भा­वा­नु­ष­ङ्गा­त् । ततो ज्ञा­ना­भा­व­ल- क्षणाद् अ­ज्ञा­ना­न् ना­व­श्यं­भा­वी बन्ध इति पक्षः क्षे­मं­क­रः स्तो­क­त­त्त्व­ज्ञा­ना­न् मोक्ष इति प­क्ष­व­त् । अथ१३ मि­थ्या­ज्ञा­न­ल­क्ष­णा­द् अ­ज्ञा­ना­द् ध्रुवो बन्धः स्यात्, ऽ­ध­र्मे­ण ग­म­न­म् ऊ१४र्ध्वं ग­म­न­म् अ­ध­स्ता­द् भवत्य् अ­ध­र्मे­ण । १०ज्ञानेन चा­प­व­र्गो वि­प­र्य­या­द् इष्यते बन्धऽ इति व१४चनात् । वि­प­र्य­यो मि­थ्या­ज्ञा­नं स­ह­ज­म् आहा१६र्यं चा­ने­क­वि­ध- म् इत्य् अ­भि­म­तं तद् अप्य् अ­स­त्यं­, के­व­ल्य­भा­व­प्र­स­क्तेः­, स१७म­या­न्त­र­श्र­व­ण­ज­नि­ता­ने­क­वि­धा­हा­र्य­वि­प­र्य­य­स्य सां­ख्या­ग­म- भा­व­ना­ब­लो­द्भू­त­त­त्त्व­ज्ञा­ना­द् विनाशे ऽपि स­ह­ज­स्य वि­प­र्य­य­स्या­नि­वृ­त्तेः । के­व­ल­ज्ञा­ना­त् प्राग् ब­न्ध­स्या­व­श्यं­भा­वा­त् त- न्निब१८न्ध­न­मि­थ्या­ज्ञा­ना­न्त­रो­द्भू­तेः के­व­लो­द्भू­ति­वि­रो­धा­त् । न चा­ग­म­ब­ला­त् स­क­ल­त­त्त्व­ज्ञा­ना­वि­र्भू­ति­र् उ­प­प­द्य­ते­, ज्ञेयस्य वि­शे­ष­तो ऽ­न­न्त­त्वा­दा­ग­मा१९वि­ष­य­त्वा­द् अ­नु­मा­ना­द्य­वि­ष­य­त्व­व­त्२०, यतः कृ­त्स्न­मि­थ्या­ज्ञा­न­नि­वृ­त्तेः के­व­ला­वि­र्भा­वः १५सं­भा­व्य­ते । स्तो­क­त­त्त्व­ज्ञा­ना­न् मोक्ष इत्य् अप्य् अनेन नि­रा­कृ­तं­, बहुतो मि­थ्या­ज्ञा­ना­द् बन्धस्य प्रसक्तेः । स्तो­क­त­त्त्व- ज्ञा­नु­प्र­ति­ह­ता­द् बहुतो मि­थ्या­ज्ञा­ना­न् न बन्ध इति चेत् कथम् एवं मि­थ्या­ज्ञा­ना­द् ध्रुवो बन्धः स्यात् ? कथं वा स्तो­क­त­त्त्व­ज्ञा­ना­त् प्र­व­र्त­क­ध­र्म­नि­ब­न्ध­ना­त् पु­ण्य­ब­न्धः ? इति दु­र­व­बो­ध­म् । ए­ते­ना­न्त्य­मि­थ्या२१ज्ञानान् न बन्ध इत्य् एतद् अप्य् अ­पा­स्तं­, प्र­ति­ज्ञा­त­वि­रो­धा­वि­शे­षा­त् । रा­गा­दि­दो­ष­स­हि­ता­न् मि­थ्या­ज्ञा­ना­द् बन्धो नि­र्दो­षा­न् न बन्ध इत्य् अपि प्र­ति­ज्ञा­त­नि­रो­धि का­पि­ला­नां­, वै­रा­ग्य­स­हि­ता­त­त्त्व­ज्ञा­ना­न् मो­क्ष­व­च­न­व­त्२२ । २०ए­ते­नै­त­द् अपि प्र­त्या­ख्या­तं­, यद् उक्तं, परेण२३ ऽ­दुः­ख­ज­न्म­प्र­वृ­त्ति­दो­षमि­थ्या­ज्ञा­ना­ना­म् उ­त्त­रो­त्त­रा­पा­ये त­द­न­न्त­रा- भा२४वान् निः­श्रे­य­सऽ इ२५ति, मि­थ्या­ज्ञा­ना­द् अवश्यं दो­षो­द्भू­तौ दोषाच् च प्र­वृ­त्ते­र् ध­र्मा­ध­र्म­सं­ज्ञि­का­याः प्रादुर् भावे, ततो ऽपि जन्मनः प्र­सू­तौ­, ततो ऽपि दुः­ख­स्यै­क­विं­श­ति­प्र­का२६रस्य प्र­स­वे­, के­व­लि­नः साक्षाद् अ­शे­ष­त­त्त्व­ज्ञा­न­व­तो ऽ­स­त्त्व­प्र­स­ङ्गा­त्­, नन्व् अनेन स्वरूपे ऽ­व­स्था­न­म् एव नि­रू­पि­तं­, न ततः स­क­ल­ज्ञा­न­रा­हि­त्य­म् इ­त्या­श­ङ्का­या­म् आह ।  ज्ञानं-बुद्धिः तच् च प्र­कृ­त्ति­प­रि- णा­मा­त्म­कं चे­त­ना­ज् जीवाद् भिन्नम् । तस्य हि मुक्ताव् अभावे स­क­ल­ज्ञा­ना­भा­वः सुघटः । अत एव च मोक्षे ब­न्ध­प्र­स­क्ति­र् आ­रो­पि­ता­, २५ज्ञा­ना­भा­व­स्य ब­न्ध­का­र­ण­त्व­प्र­ति­ज्ञा­ना­त् ।  ज्ञा­ना­भा­व­रू­प­स्य चै­त­न्य­स्व­रू­पा­व् आप्तेर् मो­क्ष­हे­तु­त्वं तु ध्या­न­रू­प­त्वा­त्­, ब­न्ध­हे­तु­त्वं च, ज­ड­रू­प­त्वा­त् ।  स च सं­सा­रा­व­स्था­या­म् ।  अयं तु मो­क्षा­व­स्था­या­म् ।  अ­न्त­र­ङ्गं पा­प­क­र्म­, ब­हि­र­ङ्गं तु काचादि- दोषः ।  क­ति­प­या­र्थ­ज्ञा­ना­भा­व­रू­पा­त् ।  भा­वि­के­व­लि­न­श् छ­द्म­स्था­व­स्था­यां क­ति­प­य­ज्ञा­ना­भा­व­रू­प­स्या­ज्ञा­न­स्य स­म्य­ग्ज्ञा­न­प्रा­ग- भा­व­प्र­ध्वं­स­रू­प­स्य सं­भ­वा­त् ।  अ­प्र­ति­ह­ता­त् । १० स­म्य­ग्ज्ञा­न­प्रा­ग­भा­व­प्र­ध्वं­स­रू­पा­त् । ११ पुण्यस्य । १२ आ­ग­मा­त् । वि­शे­ष्य­प­द­म् इदम् अन्यानि वि­शे­ष­णा­नि । १३ न­ञ­र्थ­स्य द्वि­ती­य­प­क्षे । १४ स्वर्गं प्रति । १५ ई­श्व­र­कृ­ष्ण­कृ­त­सां­ख्य­त­त्त्व­का­रि­का­ग्र- ३०न्थस्य । १६ जा­त­तै­मि­रि­के प­रि­णा­मा­दि­नि­मि­त्त­व­शा­ज् जातम् । १७ के­व­ल्य­सं­भू­तौ हेतुः । स­म­यः­–­सि­द्धा­न्तः । १८ स —बन्धो नि­ब­न्ध­नं यस्य, तच् च तन् मि­थ्या­ज्ञा­नं च । इदं हि मि­थ्या­ज्ञा­नं यथा, शु­क्ति­का­यां र­जं­त­ज्ञा­नं म­री­चि­का­दौ ज­ल­ज्ञा­ना­दि च । १९ आ­ग­म­स्य तथा वि­शे­षा­वि­ष­य­त्वा­त् । २० अ­नु­मा­न­स्या­पि सर्वं वि­शे­ष­त­या न गो­च­री­भ­व­ति । २१ मि­थ्या­ज्ञा­नं द्वेधा, सदोषं निर्दोषं च । २२ एवं वचने सति वै­रा­ग्य­र­हि­ता­त् त­त्त्व­ज्ञा­ना­न् मोक्ष इत्य् उक्तं न स्यात् तथा व­च­न­म् इदं वैराग्य- स­हि­ता­त­त्त्व­ज्ञा­ना­न् मोक्ष इत्य् एतद् ज्ञा­न­स्तो­का­न् मोक्ष इति प्र­ति­ज्ञा­ते­न विरोधि यथा तथा प्र­कृ­त­म् अपीति भावः । २३ नैयायि- ३५केन । २४ ऽ­पा­या­द् अ­प­व­र्ग­ऽ इति सू­त्र­पा­ठो­धु­ना न्या­य­द­र्श­ने उ­प­ल­भ्य­ते । न्या­य­द­र्श­न­स्य प्रारम्भे द्वितीयं सूत्रम् इदम् । २५ दुः­खा­दी­ना­म् अ­भा­व­स्य त­त्त्व­ज्ञा­न­नि­ब­न्ध­न­त्वा­त्­, तच् च स­क­ल­त­त्त्व­ज्ञा­नं नास्ति नै­या­यि­का­ना­म् अतः प्रकृतं मि­थ्या­ज्ञा­न­म् एव स्थितम् इति ता­त्प­र्य­म् । २६ संसर्गः सु­ख­दुः­खे च त­था­र्थे­न्द्रि­य­बु­द्ध­यः । प्रत्येकं षङ्विधाः ख्याता दुः­ख­सौ­ख्यै­क­विं­श­तिः । २६४अ­स्म­दा­दि­प्रत्य­क्षा­नु­मा­नो­प­मा­ना­ग­मैः प्रमाणैः स­क­ल­त्त्व­ज्ञा­ना­सं­भ­वा­न् निः­शे­ष­मि­थ्या­ज्ञा­न­नि­वृ­त्त्य­यो­गा­त् सकलज्ञे- य­वि­शे­षा­णा­म् आ­न­न्त्या­त्, सो ऽयं प्र­मा­णा­र्थो ऽ­प­रि­सं­ख्ये­यः प्र­मा­ण­भृद्भे­द­स्या­प­रि­सं­ख्ये­यत्वाद् इति स्वयम् अ­भि­धा­ना­त् । न च मि­थ्या­ज्ञा­न­स्य का­र्त्स्न्ये­ना­नि­वृ­त्तौ स­क­ल­दो­ष­नि­वृ­त्तिः । त­द­नि­वृ­त्तौ च न प्र­वृ­त्ति­नि­वृ­त्तिः । त­द­न­पा­ये च न जन्मनो ऽपायः । ततो ना­शे­ष­दुः­खा­पा­य­श् च । इति गता निः­श्रे­य­स­क­था । यदि पु­न­रा­त्मा­द्य- ०५प­व­र्ग­प­र्य­न्तप्र­मे­य­त­त्त्व­ज्ञा­ना­द् अपरनिः­श्रे­य­स­प्रा­प्ति­र् इष्यते न पुनः प्र­मा­णा­दि­षो­ड­श­प­दा­र्थ­वि­शे­ष­त­त्त्व­ज्ञा­ना­द् येन ज्ञा­न­स्तो­का१०द् एव वि­मो­क्ष­सि­द्धेः केवली न स्याद् इति मतं तदा बहोर् मि­थ्या­ज्ञा­ना­द् बन्धः किं न भवेत् ? त­त्त्व­ज्ञा­ने­न तस्य प्र­ति­ह­त­त्वा­द् इति चेत्, क११थम् एवं मि­थ्या­ज्ञा­ना­द् ध्रुवो बन्धः स्याद् इत्य् उक्तम् ? दो­ष­स­हि­ता­न् मि­थ्या­ज्ञा­ना­द् बन्ध इति चानेन नि­रा­कृ­तं­, योगिज्ञा१२नात्१३ प्रा­ग्दो­षा­नि­वृ­त्ते­स् त­त्का­र­ण­मि­थ्या­ज्ञा­न­सं­त­तेः सं­भ­वा­त् । एतेन१४ वै­शे­षि­क­म- तम् अ­पा­स्त­म् ऽ­इ­च्छा­द् वेषाभ्यां बन्धऽ इति, के­व­ल्य­भा१५वा­वि­शे­षा­त् । १०ऽअ१६वि­द्या­तृ­ष्णा­भ्यां ब­न्धो­व­श्यं­भा­वी । दुःखे वि­प­र्या­स­म१७तिस्तृष्णा वा ब­न्ध­का­र­ण­म् । जन्मिनो यस्य ते न स्तो न स जन्मा१८धि­ग­च्छ­ति । ऽ इति ता­था­ग­त­म­त­म् अपि न स­म्य­क्­, यो­गि­ज्ञा­ना­भा­व­प्र­स­ङ्गा­त् । अ१९योगिनः प्रत्यक्षा२०नु­मा­ना­भ्या­म् अ­खि­ल­त­त्त्व­ज्ञा­न­रू­पा­या विद्याया ए­वा­यो­गा­त् त­द्वि­शे­ष­ज्ञे­य­स्या­न­न्त्या­त् स्वयम् ऽ­अ­न­न्ता लोक- धातव२१ऽ इति व­च­ना­त् । न चा­वि­द्या­नु­च्छे­दे तृष्णा नि­व­र्त­ते यतः सुगतः स्यात् । अथ ज्ञा­न­स्तो­का­द् विमोक्ष इ­ष्य­ते­, हे­यो­पा­दे­य­त­त्त्व­स्य सा­भ्यु­पा­य­स्य२२ वेदकः२३ सुगत इति व­च­ना­त् । तर्हि बहुतो मि­थ्या­ज्ञा­ना­द् बन्धः १५सि­ध्य­तु­, त­न्नि­ब­न्ध­न­तृ­ष्णा­या अपि सं­भ­वा­त् । कथम् अन्यथा मि­थ्या­व­बो­ध­तृ­ष्णा­भ्या­म् अ­व­श्यं­भा­वी बन्ध इति प्रतिज्ञा न वि­रु­ध्य­ते ? ए­ते­नै­त­द् अपि प्र­त्या­ख्या­तं यद् उक्तं वृ­द्ध­बौ­द्धैः ऽ­अ­वि­द्या­प्र­त्य­याः संस्काराः सं­स्का­र­प्र­त्य­यं विज्ञानं ज्ञानप्र- त्ययं ना­म­रू­पं ना­म­रू­प­प्र­त्य­यं ष­डा­य­त­नं ष­डा­य­त­न­प्र­त्य­यः स्पर्शः स्प­र्श­प्र­त्य­या वेदना वे­द­ना­प्र­त्य­या तृष्णा तृ­ष्णा­प्र­त्य­य­म् उ­पा­दा­न­म् उ­पा­दा­न­प्र­त्य­यो भवो भ­व­प्र­त्य­या जा२४तिर् जा­ति­प्र­त्य­यं ज­रा­म­र­ण­म्­ऽ इति द्वादशा२५ङ्गं प्रतीत्य२६ २०स­मु­त्पा­द­स्य२७ सं­भ­वा­त्­, क्ष­णि­क­नि­रा­त्म­का­शु­चि­दुः­खे­षु तद्विप२८री­त­ज्ञा­न­ल­क्ष­णा­वि­द्यो­द­ये२९ क्वचिद् अ३०पि ज्ञेये तत्प्र- त्य­य­सं­स्का­रा­णां पु­ण्या­पु­ण्या­ने­ज्य­प्र­का­रा­णां शुभा३१शु­भा­नु­भ­य­वि­ष­या­णा­म् अ­व­श्यं­भा­वा­त्­, तद्भावे च व­स्तु­प्र­ति­वि- ज्ञ­प्ति­ल­क्ष­ण­वि­ज्ञा­न­स्य वि­क­ल्पा­त्म­नः सं­भ­वा­त्­, त­त्सं­भ­वे च वि­ज्ञा­न­स­मु­द्भू­त­रू­प­वे­द­ना­सं­ज्ञा­सं­स्का­र­ज्ञा­न- ल­क्ष­ण­ना­म् अ­पृ­थि­व्या­दि­भू­त­च­तु­ष्ट­या­त्म­क­रू­प­स­मु­दा­य­ल­क्ष­ण­स्य ना­म­रू­प­स्य३२ सिद्धेः, तत्सिद्धौ च चक्षु३३रा­दि­ष­डा­य- नै­या­यि­का­भि­म­ता­न्य् एतान्य् एव प्र­मा­णा­नि । अ­स्म­च्छ­ब्दे­न तुच्छत्वं सूच्यते । ए­ता­नि­, अ­स्म­दा­द्य­ल्प­प्र­यो­ज­न­सा­ध­का­नि । २५एभिः स­क­ल­त­त्त्व­ज्ञा­नं न सं­भ­वे­त् ।  कुत इत्य् आह ।  तेषु मध्ये सू­क्ष्मा­दी­ना­म् अ­स्म­दा­दि­प्र­त्य­क्षा­द्य­वि­ष­य­त्वा­द् इत्य् अर्थः ।  प्रमा- ण­भृ­ज्जी­वः ।  अ­न­न्त­त्वा­त् ।  नष्टा ।  आ­त्म­श­री­रे­न्द्रि­या­र्थ­बु­द्धि­म­नः­प्र­वृ­त्ति­दो­ष­प्रे­त्य­भा­व­फ­ल­दुः­खा­प­व­र्गाः प्र­मे­य­म् । मुक्तिर् द्विधा प­रा­प­र­भे­दा­त् । अ­प­र­मु­क्ति कै­व­ल्य­प्रा­प्ति­पू­र्वि­का स­श­री­रा स्थितिः । स­क­ल­क­र्म­नि­वृ­त्तौ श­री­र­वि­ना­शे नि­र­ञ्ज­न­रू­पे­ण सि­द्धा­त्म­ना स्थितिः प­र­मु­क्तिः ।  नै­या­यि­कैः । १० प­र­मु­क्ति­का­र­णा­त् । ११ त­त्त्व­ज्ञा­ने­न तस्य प्र­ति­ह­त­त्वा­द् ब- न्धो नेत्य् ए­वं­प्र­का­रे­ण । १२ ननु दो­ष­स­हि­ता­न् मि­थ्या­ज्ञा­ना­द् बन्ध एव नास्ति तत् कथं त­न्नि­रा­क­र­णं शोभेत इत्य् उक्ते आह । ३०१३ दो­ष­स­हि­ता­न् मि­थ्या­ज्ञा­ना­द् बन्ध इत्य् उक्ते यो­गि­ज्ञा­ना­त् प्रा­क्क­दा­च­ना­पि दो­ष­नि­वृ­त्ते­र् अ­सं­भ­वा­द् दो­ष­स­हि­त­मि­थ्या­ज्ञा­न­स्य स­दा­नु­प­र­ति- र् एव । ततश् च कै­व­ल्या­भा­व एव स्याद् इति भावः । १४ यो­गि­ज्ञा­ना­द् इति ग्रन्थेन । १५ यो­गि­ज्ञा­ना­त् प्रा­गि­च्छा­द्वे­ष­यो­र् अ­नि­वृ­त्ते­स् त- त्का­र­ण­मि­थ्या­ज्ञा­न­स­न्त­तेः सदा स­द्भा­वा­त् । १६ सौगतः । १७ अ­वि­द्या­पि सैव । १८ सं­सा­र­म् । १९ अ­स्म­दा­देः । २० एते द्वे एव प्रमाणे सौ­ग­ता­ना­म् अ­भि­म­ते । २१ उ­त्पा­द­का­दि­का­र­णा­नि । २२ स­का­र­ण­स्य । २३ अतः स केवली । २४ जातिः जन्म । २५ द्वा­द­श­का­र­ण­म् । २६ आश्रित्य । २७ सं­सा­र­स्य । २८ तस्मात् क्ष­णि­क­नि­रा­त्म­का­शु­चि­दुः­ख­रू­पा­द् वि­प­री­त­ता ३५अ­क्ष­णि­क­सा­त्म­क­शु­चि­सु­ख­रु­प­ता । २९ सति । ३० सं­सा­रि­श­री­रे । ३१ प्र­श­स्ता­प्र­श­स्तौ­दा­सी­न्य­रू­पा­णा­म् । ३२ रु­प­वे­द­ना­सं- ज्ञा­सं­स्का­र­च­तु­ष्ट­यं नाम, पृ­थि­व्या­दि­च­तु­ष्ट­यं रूपम् । ३३ च­क्षुः­श्रो­त्र­घ्रा­ण­स्प­र्श­न­र­स­न­म­नां­सि ष­डा­य­त­न­म् । २६५त­न­स्या­त्म­कृ­त्य­क्रि­याप्र­वृ­त्ति­हे­तोः प्र­सू­तेः­, त­त्प्र­सू­तौ च त­द्धे­तू­नां षण्णां स्प­र्श­का­या­नां रूपं चक्षुषा पश्यामी- त्या­दि­वि­ष­ये­न्द्रि­य­वि­ज्ञा­न­स­मू­ह­ल­क्ष­णा­नां प्रा­दु­र्भा­वा­त् त­त्प्रा­दु­र्भा­वे स्प­र्शा­नु­भ­व­ल­क्ष­णा­या वे­द­ना­याः स­द्भा­वा­त्­, त­त्स­द्भा­वे च वि­ष­या­ध्य­वसा­न­ल­क्ष­ण­तृ­ष्णा­याः स­मु­त्पा­दा­त्­, त­त्स­मु­त्पा­दे तृ­ष्णा­वै­पु­ल्य­ल­क्ष­ण­स्यो­पा­दा­न­स्योद­या­त्­, त­दु­द­ये च पु­न­र्भ­वज­न­क­क­र्म­ल­क्ष­ण­भ­व­स्य भा­वा­त्­, तद्भावे चा­पू­र्व­स्क­न्ध­प्रा­दु­र्भा­व­ल­क्ष­णा­या जातेर् उ­त्पा­दा­त्­, ०५त­दु­त्प­त्तौ च स्क­न्ध­प­रि­पा­कप्र­ध्वं­स­ल­क्ष­ण­ज­रा­म­र­ण­स­द्भा­वा­त् के­व­लि­नः क­स्य­चि­त् सु­ग­त­स्या­सं­भ­व­प्र­स­ङ्गा­त् अन्यथा प्र­ति­ज्ञा­तवि­रो­धा­त् । ततः सूक्तं, यदि बन्धो ऽयम् अ­ज्ञा­ना­न् नेदानीं कश्चिन् मु­च्य­ते­, स­र्व­स्यै­व क्वचिद् अज्ञानो- प­प­त्ते­र् ज्ञे­या­न­न्त्या­द् इति के­व­लि­नः प्राक् स­र्व­ज्ञा­सं­भ­वा­त् । दि पुन१०र् ज्ञा­न­नि­र्ह्रा­सा११द् ब्रह्मप्रा१२प्तिर् अ­ज्ञा­ना­त्१३ सुतरां प्र­स­ज्ये­त­, दुः­ख­नि­वृ­त्ते­र् इव सु­ख­प्रा­प्तिः । न ह्य् अ१४ल्प­दुः­ख­नि­वृ­त्तेः सु­ख­प्रा­प्तौ ब­हु­त­र­दुः­ख­नि­वृ­त्तौ सुतरां सु­ख­प्रा­प्ति­र् अ­सि­द्धा­, येन ज्ञा­न­हा­ने­र् अल्पायाः१५ प­र­ब्र­ह्म­प्रा­प्तौ स­क­ला­ज्ञा­ना­त् तत्प्राप्तिः सुतरां न स्यात् । १०ततो नायम् एकान्तः श्रे­या­ना­म् आसते[? श्रेयान् आ­भा­स­ते­] ज्ञा­न­स्तो­का­न् मोक्ष इति, अ­ज्ञा­ना­द् ध्रुवो बन्ध इत्य् ए­का­न्त­व­त् । वि­रो­धा­न् नो­भ­यै­का­त्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षा­म् । अ­वा­च्य­तै­का­न्ते ऽप्य् उक्तिर् ना­वा­च्य­म् इति युज्यते ॥ ९७ ॥ न हि स­र्वा­त्म­नै­क­स्यै­क­दा ज्ञा­न­स्तो­का­न् मोक्षो ब­हु­त­श् चा­ज्ञा­ना­द् बन्ध इत्य् ए­का­न्त­यो­र् अ­वि­रो­धः स्या­द्वा­द­न्या­य­वि­द्वि­षां सि­ध्य­ति­, येन त­दु­भ­यै­का­त्म्यं स्यात् । त­था­ऽ­वा­च्य­तै­का­न्ते स्व­व­च­न­वि­रो­धः­पू­र्व­व­त् । १५कुतस् तर्हि पु­ण्य­पा­प­ब­न्धः प्राणिनां ये­ना­बु­द्धि­पू­र्वा­पे­क्षा­या­म् इ­ष्टा­नि­ष्टं स्व­दै­व­तः स्यात् ? कुतो वा मोक्षो मुनेर् यतः पौ­रु­षा­दि­ष्ट­सि­द्धि­र् बु­द्धि­पू­र्वा स्यात् ? चा­र्वा­क­म­त­म् एव वा१६ ऽ­ब­न्ध­मो­क्षा­भा­व एव प­र­लो­का­भा­वा­द्­ऽ इति न भवेत् ? इत्य् आरेकां नि­रा­चि­की­र्ष­वः प्राहुः — अ­ज्ञा­ना­न् मो१७हिनो बन्धो न ज्ञानाद् वी­त­मो­ह­तः । ज्ञा­न­स्तो­का­च् च मोक्षः स्याद् अमोहा१८न् मो­हि­नो­न्य­था ॥ ९८ ॥ २०मो­ह­नी­य­क­र्म­प्र­कृ­ति­ल­क्ष­णा­द् अ­ज्ञा­ना­द् युक्तः क­र्म­ब­न्धः स्थि­त्य­नु­भा­गा१९ख्यः स्व­फ­ल­दा­न­स­म­र्थः­, क्रोधा- दि­क­षा­यै­का­र्थ­स­म­वा२०यिनो मि­थ्या­ज्ञा­न­स्य च अज्ञा२१नस्य च मो­ह­नी­य­क­र्म­प्र­कृ­तिं ल­क्ष­य­तः२२ पुंसो ब­न्ध­नि­ब­न्ध२३- न­त्वो­प­प­त्तेः ऽ­स­क­षा­य­त्वा­ज् जीवः कर्मणो योग्यान् पु­द्ग­ला­न् आदत्ते स बन्धऽ इति व­च­ना­त्­, २४तो ऽन्यतो ऽपि बन्धा- आत्मनः कर्तुं योग्या, सा चासौ क्रिया च, तस्याः प्र­वृ­त्ति­स् तस्या हेतुर् यस् तस्य ।  वि­ष­या­ध्य­व­सा­न­म् आ­का­ञ्छा­रू­पं ज्ञानम् ।  त­त्त­त्प­दा­र्थ­ग्र­ह­णा­र्था प्रवृत्तिः ।  पुनर् उ­त्प­त्ति­ज­न­कं च तत्कर्म च, तद् एव लक्षणं यस्य (­सं­सा­र­स्य­) ।  मनु- २५ष्या­दि­दे­ह­प्रा­दु­र्भा­व­स्य जीर्णता त­त्प्र­ध्वं­सः ।  द्वा­द­शा­ङ्गं प्रतीत्य सं­सा­र­स्य संभवो न स्याद् यदि ।  अ­वि­द्या­तृ­ष्णा­भ्यां बन्ध इति, द्वा­द­शा­ङ्ग­द्वा­र­कः स­मु­त्पा­द (­सं­सा­रः­) इति च यत् प्र­ति­ज्ञा­त­म् ।  केवली न स्याद् यतः ।  का­रि­का­प­र­भा­गं वि­वृ­ण्व­न्न् आह । १० ज्ञानम् अत्र इ­न्द्रि­य­ज्ञा­न­म् । ११ स्तो­क­ज्ञा­ना­भा­वा­द् इत्य् अर्थः । १२ ब्र­ह्मः­–­मो­क्षः । १३ तर्हीति शेषः । १४ अनेन दृष्टान्तं स­म­र्थ­य­न्ति । १५ इ­न्द्रि­य­ज­रू­पा­याः । १६ न भवेद् इति उ­त्त­रे­ण सं­ब­न्ध­नी­य­म् । १७ मो­ह­स­हि­ता­त् । १८ मो­ह­र­हि­ता­ज् ज्ञा­न­स्तो­का­द् अपि मोक्षः स्यात्, मो­ह­स­द्भा­वे तु तथा न स्याद् इति भावः । १९ बन्धश् चतुर्धां स्थि­त्य­नु­भा­ग­प्र­कृ- ३०ति­प्र­दे­श­भे­दा­त् । तत्रान्त्यौ यो­गा­दा­त्म­प्र­दे­श­प­रि­स्प­न्द­ल­क्ष­णा­द् भ­व­तः­, स्थि­त्य­नु­भा­गौ तु क­षा­या­तः सं­भ­व­तः । यो­ग­नि­मि­त्ते­षु द्वि­धा­क­र्म­सु नास्ति वि­शे­ष­सा­म­र्थ्यं­, क­षा­य­नि­मि­त्त­क­क­र्म­स्व­भा­व­स­द्भा­वे एव तयोर् उ­प­यो­गा­त् । अत एव क­षा­य­स्य ब­न्ध­का­र­ण­त्वं प्रा­धा­न्या­पे­क्ष­यो­क्तं­, स्व­फ­ल­दा­न­स­म­र्थ­त्वं च त­न्नि­मि­त्त­क­स्यै­व प्र­ति­पा­दि­त­म् । २० क्रो­धा­दि­क­षा­य­सं­यु­क्त­स्य । २१ ए­क­स्मि­न्न् एवा- त्म­ल­क्ष­णे­र्थे क­षा­ये­ण सह स­म­वा­यो वर्तते अतो मि­थ्या­ज्ञा­नं यत् तद् ए­वा­ज्ञा­नं जायते । २२ ज्ञा­प­य­तः । २३ मि­थ्या­ज्ञा­नं पुंसो ब­न्ध­का­र­ण­म् इत्य् एव ता­त्प­र्या­र्थः । २४ मो­हा­पे­क्षां विना के­व­ला­द् अ­ज्ञा­ना­ज् ज्ञा­ना­भा­व­रू­पा­द् एव ब­न्ध­स्वी­का­रे सति यो ऽ­ति­प्र­स­ङ्गः ३५स पु­र­स्ता­द् वि­द्या­न­न्दै­र् एव प्र­द­र्शि­तः । २६६भ्यु­प­ग­मे ऽ­ति­प्र­स­ङ्गा­त्, क्षी­णो­प­शा­न्तक­षा­य­स्या­प्य् अ­ज्ञा­ना­द् ब­न्ध­प्र­स­क्तेः । प्रकृ­ति­प्र­दे­श­ब­न्ध­स् तस्याप्य् अस्तीति चेन् न, त­स्या­भि­म­ते­त­र् अ­फ­ल­दा­ना­स­म­र्थ­त्वा­त् स­यो­ग­के­वलिन्य् अपि सं­भ­वा­द् अ­वि­वा­दा­प­न्न­त्वा­त् । न चा­त्रा­ग­म­मा­त्रं­, युक्तेर् अपि स­द्भा­वा­त् । तथा हि, वि­वा­दा­प­न्नः प्रा­णि­ना­म् इ­ष्टा­नि­ष्ट­फ­ल­दा­न­स­म­र्थ­पु­द्ग­ल­वि­शे­ष­सं­ब­न्धः क­षा­यै­का­र्थ­स­म­वे- ता­ज्ञा­न­नि­ब­न्ध­न­स् तथात्वात् प­थ्ये­त­रा­हा­रा­दि­सं­बन्धवत् । ०५नात्र प्र­ति­ज्ञा­र्थै­क­दे­श­त्वा­द् असिद्धो हेतुर् धर्मिणाने­का­न्ता­त्­, तस्य प्र­ति­ज्ञा­र्थ­ध­र्मि­ध­र्म­स­मू­है­क­दे­श­त्वे ऽपि प्रसि- द्ध­त्व­व­च­ना­त्­, अनित्यः शब्दः श­ब्द­त्वा­द् इत्य् अत्रापि हेतोर् अ­सि­द्ध­त्व­वि­रो­धा­त् । न चात्र विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतः कश्चिद् दोषः, प्र­य­त्ना­न­न्त­री­य­कः शब्दो वि­न­श्व­रः प्र­य­त्ना­न­न्त­री­य­क­त्वा­द् घ­ट­व­द् इति यथा । न१०नु शब्दस्य११ धर्मित्वे प१२क्षा­व्या­प­को हेतुः स्यात्, स­मु­द्र­घो­षा­देः प्र­य­त्ना­न­न्त­री­य­क­त्वा­भा­वा­त् । त१३तो ऽत्र प्र­य­त्ना­न­न्त­री­य­कः शब्दो विशिष्टो धर्मीति चेत् तर्हि प्राणिनां पु­द्ग­ल­वि­शे­ष­सं­ब­न्ध­स्य धर्मित्वे त­था­त्व­स्य च १०हेतुत्वे दृ­ष्टा­न्ता­सि­द्धि­प्र१४सक्तेः प्र­कृ­ति­प्र­दे­श­ब­न्धा­भ्या­म् अ­नै­का­न्ति१५क­त्व­प्र­स­ङ्गा­च् च वि­वा­दा­प­न्न­त्व­वि­शे­ष­ण­म् इ­ष्टा­नि­ष्ट­फ- ल­दा­न­स­म­र्थ­त्व­वि­शे­ष­णं च यु­क्त­म्­, इ­ष्टा­नि­ष्ट­फ­ल­दा­न­स­म­र्थ­पु­द्ग­ल­वि­शे­ष­सं­ब­न्ध­त्व­स्य हेतोः क­षा­यै­का­र्थ­स­म­वे­ता- ज्ञा­न­नि­ब­न्ध­न­त्वे­न१६ व्याप्तस्य१७ प­थ्ये­त­रा­हा­रा­दि­षु पु­द्ग­ल­वि­शे­ष१८संबन्धे सु­प्र­सि­द्ध­त्वा­द् उ­दा­ह­र­ण­स्य सा­ध्य­सा­ध­न­ध­र्म- वै­क­ल्या­भा­वा­त्­, हेतोश् चा­न­न्व­य­त्वा­सं­भ१९वात्, वि­वा­दा­प­न्नो धूमो ऽ­ग्नि­ज­न्मा धू­म­त्वा­न् म­हा­न­स­धू­म­व­द् इ­त्या­दि­व­त्२० । २१ चे­ष्टा­नि­ष्ट­फ­ल­दा­न­म­स­र्थः क­र्म­ब­न्धः पु­द्ग­ल­वि­शे­ष­सं­ब­न्धो न भव२२ति, पु­द्ग­ल­सं­ब­न्धे­न वि­प­च्य­मा­न­त्वा- १५द् व्रीह्या२३दिवत् । जी­व­वि­पा२४किषु कर्मसु त­द­भा­वा­त् प­क्षा­व्या­प­को हेतुर् इति चेन् न, तेषाम् अपि स­क­र्म­जी­व­सं­ब­न्धे­न क्षी­ण­क­षा­यो द्वा­द­श­गु­ण­स्था­न­व­र्ती जीव उ­प­शा­न्त­क­षा­य­स् त्व् ए­का­द­श­गु­ण­स्था­न­व­र्ती । ए­का­द­शे कषायः सन्न् अप्य् आत्मनि उपशा- न्तो भूत्वा ति­ष्ठ­ति­, नहि तदा उ­दि­त्वा­त्म­प­रि­णा­मं वि­क­रो­ति­, द्वादशे तु क­षा­य­स­त्तै­वा­त्म­नः स­का­शा­त् क्षीयते । अत ए­वा­न्व­र्थ- नामनी ते द्वे ऽपि गु­ण­स्था­ने । उ­भ­य­त्रा­पि के­व­लो­त्प­त्त्य­भा­वे­ना­ज्ञा­ने सत्य् अपि क­षा­यो­द­या­भा­वा­द् बन्धो न भवति ।  तटस्था शङ्का । यो­ग­स­द्भा­वा­त् प्र­कृ­ति­प्र­दे­श­ब­न्ध­स् तु त्र­यो­द­श­गु­ण­स्था­न­प­र्य­न्तं भवति त­द­पे­क्ष्या­श­ङ्कि­तं­, तथापि त­न्नि­रु­प­यो­गि द­ग्ध­र­ज्जु­व­द­तः स- २०द् अप्य् असद् एवेत्य् उ­त्त­र­म् ।  त्र­यो­द­श­गु­ण­स्था­न­व­र्ति­नि ।  क­षा­यै­का­र्थ­स­म­वे­ता­ज्ञा­न­नि­ब­न्ध­न­स्यै­व बन्धस्य स­त्य­ब­न्ध­रू­प­त्वा­द् इत्य् अर्थः । प­थ्ये­त­रा­हा­रा­दि­सं­ब­न्धो यथा क­षा­यै­का­र्थ­स­म­वे­ता­ज्ञा­न­नि­ब­न्ध­न एव इ­ष्टा­नि­ष्ट­फ­ल­दा­न­स­म­र्थ­पु­द्ग­ल­वि­शे­ष­सं­ब­न्ध­स् तथा प्रकृ- तो ऽपि ।  धर्मिणः प्र­ति­ज्ञा­र्थै­क­दे­श­त्वे ऽप्य् अ­सि­द्ध­त्वा­भा­वो यथेत्य् अर्थः ।  धर्मिणः ।  मी­मां­स­कं प्रति ।  वि­वा­दा­प­न्न­म् । १० मी­मां­स­कः । ११ के­व­ल­स्य । १२ प­क्ष­मा­त्रे हे­त्व­भा­वा­त् । १३ जैनः । १४ धर्मिणो वि­वा­दा­प­न्न­त्व­वि­शे­ष­ण­म् अ­न्त­रे­ण दृ­ष्टा­न्त­स्या­पि पु­द्ग­ल­वि­शे­ष­सं­ब­न्ध­रू­प­त्वा­द् ध­र्मि­ण्य­न्त­र्भा­वा­द् दृ­ष्टा­न्ता­सि­द्धिः । १५ क्षी­णो­प­शा­न्त­क­षा­य­स्य । प्र­कृ­ति­प्र­दे­श­ब­न्ध­योः २५पु­द्ग­ल­वि­शे­ष­सं­ब­न्ध­रू­प­त्वे ऽपि क­षा­यै­का­र्थ­स­म­वे­ता­ज्ञा­न­नि­ब­न्ध­न­त्वा­भा­वा­द् व्य­भि­चा­रः । १६ साध्येन सह । १७ हेतोः । १८ पक्षे । १९ साध्येन सह । २० इत्यादौ यथा सा­ध्य­सा­ध­न­वै­क­ल्या­भा­वो हेतोश् चा­न­न्व­य­त्वा­सं­भ­वः । २१ कर्मणो हिंसादि- वि­र­ति­चि­त्त­ध­र्म­त्वे­न (­जी­व­प­रि­णा­म­रू­प­त्वे­न­) चे­त­न­त्वा­त् क­र्म­ब­न्ध­स्य पु­द्ग­ल­वि­शे­ष­सं­ब­न्ध­त्व­म् अ­सि­द्ध­म् इति वदन्तं चे­त­न­क­र्म- वादिनं प्रत्याहुः । स च नै­या­यि­का­दि­र् यो ध­र्मा­ध­र्म­सं­ज्ञ­कं जीवस्य गुणं मन्यते । २२ अपितु पु­द्ग­ल­वि­शे­ष­सं­ब­न्ध­रू­प एव भवेत् । २३ व्रीह्यादि यथा आ­त­प­ज­ला­दि­सं­ब­न्धे­न वि­प­च्य­मा­न­म् ऽ[? -ऽ अ]तो पु­द्ग­ल­रू­पं दृष्टं, तथा । २४ कर्मणां चत्वारो भेदाः, ३०पु­द्ग­ल­वि­पा­की भ­व­वि­पा­की­, क्षे­त्र­वि­पा­की जी­व­वि­पा­की च । त­द्वि­स्ता­रो हि गो­म­ट­सा­रे । तद् यथा, दे­हा­दी­फा­सं­ता पण्णासा णि­मि­ण­ता­व­जु­ग­लं च । थि­र­सु­ह­प­त्ते­य­दु­गं अ­गु­रु­ति­यं पु­ग्ग­ल­वि­वा­ई ॥ दे­हा­दि­स्प­र्शा­न्ताः प­ञ्चा­श­त् प्र­कृ­त­यः­, नि­र्मा­ण­म् आ­त­प­यु­ग­लं च स्थिरं शुभं प्र­त्ये­क­द्वि­क­म­गु­रु­ल­घु इति सर्वाः पु­द्ग­ल­वि­पा­कि­न्यः प्र­कृ­त­यः । पुद्गले-जी­व­श­री­रे विपाकः फ­लो­द­यो यस्य क­र्म­ण­स् त­त्पु­द्ग­ल­वि­पा­कि । यथा श­री­र­ना­म कर्म । अतो दे­ह­स्यै­व निर्माणं भवति न तु जी­व­वि­ष­ये तत् साक्षात् किंचिद् वि­क­रो­ति । आऊणि भ­व­वि­वा­ई खे­त्त­वि­वा­ई य आ­णु­पु­व्वी य । अ­ट्ठ­त्त­रि अ­व­से­सा जी­व­वि­वा­ई मु­णे­य­व्वा ॥ आयूंषि भ­व­वि­पा­की­नि ३५क्षे­त्र­वि­पा­की­नि आ­नु­पू­र्व्या­णि­, अ­ष्ट­स­प्त­ति­र् जी­व­वि­पा­की­नि (­क­र्मा­णि­) म­न्त­व्या­नि । आ­युः­क­र्म भ­व­वि­पा­कि­, भवे — २६७वि­प­च्य­मा­न­त्वा­त् पु­द्ग­ल­सं­ब­न्धे­न वि­प­च्य­मा­न­त्व­स्य प्रसिद्धेः पु­द्ग­ल­क्षे­त्र­भ­व­वि­पा­कि­क­र्म­व­त् प­क्ष­व्या­प­क­त्व­सि­द्धेः । पू­र्वा­नु­भू­त­वि­ष­य­स्म­र­णे­न सु­ख­दुः­ख­दा­यि­षु कर्मसु तद­भा­वा­त् प­क्षा­व्या­प­क­त्व­म् अस्य हेतोर् इत्य् अप्य् अनेन नि­रा­कृ­तं­, प­र­म्प­रया पु­द्ग­ल­सं­ब­न्धे­नै­व तेषां वि­प­च्य­मा­न­त्वा­च् च । न किंचित् कर्म साक्षात् प­र­म्प­र­या वात्मनः पु­द्ग­ल­सं­ब­न्ध- म् अ­न्त­रे­ण वि­प­च्य­मा­न­म् अस्ति येन पौ­द्ग­लि­कं न स्यात् । ततो न क­र्म­ब­न्ध­स्य पु­द्ग­ल­वि­शे­ष­सं­ब­न्धि­त्व­म् अ­सि­द्ध­म् । ०५नापी­ष्टा­नि­ष्ट­फ­ल­दा­न­स­म­र्थ­त्वं­, दृ­ष्ट­का­र­ण­व्य­भि­चा­रे शु­भे­त­र­फ­ला­नु­भ­व­न­स्य स्व­सं­वि­दि­ति­स्या­दृ­ष्ट­हे­तु­त्व­सि­द्धेः­, रू­पा­दि­ज्ञा­न­स्य च­क्षु­रा­द्य­दृ­श्य­हे­तुवत् । नन्व् एवम् अ­ज्ञा­न­हे­तु­क­त्वे बन्धस्य मि­थ्या­द­र्श­ना­दि­हे­तु­त्वं कथं सू­त्र­का­रो- दितं न वि­रु­ध्य­ते इति चेत्, मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­गा­नां क­षा­यै­का­र्थ­स­म­वा­य्य­ज्ञा­ना­वि­ना­भा- विनाम् ए­वे­ष्टा­नि­ष्ट­फ­ल­दा­म­न­स­म­र्थ­क­र्म­ब­न्ध­हे­तु­त्व­स­म­र्थ­ना­त् मि­थ्या­द­र्श­ना­दी­ना­म् अपि सं­ग्र­हा­त् सं­क्षे­प­त इति बु­ध्या­म­हे । ततो मोहिन ए­वा­ज्ञा­ना­द् विशिष्टः क­र्म­ब­न्धो न वी­त­मो­हा­द् इति सूक्तम् । तथैव बुद्धेर् अपकर्षा- १०न् मो­ह­नी­य­प­रि­क्ष­य­ल­क्ष­णा­न् मोक्ष्यति विपर्यये वि­प­र्या­सा­द् इत्य् अ­धि­ग­न्त­व्यं, प्र­कृ­ष्ट­श्रु­त­ज्ञा­ना­देः क्षा­यो­प­श- मिकात् के­व­ला­पे­क्ष­या स्तोकाद् अपि छ­द्म­स्थ­वी­त­रा­ग­च­र­म् अ­क्ष­ण­भा­वि­नः साक्षाद् आ­र्ह­न्त्य­ल­क्ष­ण­मो­क्ष­स्य सिद्धेः । त­द्वि­प­री­ता­त् तु मो­ह­व­तः स्तो­क­ज्ञा­ना­त् सू­क्ष्म­सा­म्प­रा­यान्तानां मि­थ्या­दृ­ष्ट्या­दी­नां क­र्म­सं­ब­न्ध एव । इति चि­न्ति­त­म् अन्यत्र । नन्व् अस्तु मो­ह­प्र­कृ­ति­भिः का­मा­दि­दो­षा­त्मि­का­भिः स­ह­च­रि­ता­द् अ­ज्ञा­ना­त् पु­ण्य­पा­प­क­र्म­णोः शु­भा­शु­भ­फ­ला­नु- १५भ­व­न­नि­मि­त्त­योः प्राणिनां बन्धः । स तु का­मा­दि­प्र­भ­वो म­हे­श्व­र­नि­मि­त्त११ एवेत्य् आ­श­ङ्का­म् अ­पा­क­र्तु­म् इदम् आहुः — का­मा­दि­प्र­भ­व­श् चित्रः१२ क­र्म­ब­न्धा­नु­रु­प­तः । न­र­का­दि­ग­तौ प्रा­प्त­श­री­रे ऽ­व­रो­ध­का­र­ण­त्वा­द् आयुषो भ­व­वि­पा­कि­त्व­सि­द्धेः । अ­ने­ना­पि न कश्चित् साक्षाज् जीवे विकारो भ­व­ति­, अ­व­रो­ध­मा­त्रे­ण त­द्वि­का­रा­सं­भ­वा­त् । आ­नु­पू­र्व्यं हि कर्म म­र­णा­न­न्त­रं नू­त­न­श­री­र­ग्र­ह­णा­य मध्य (­वि­ग्र­ह­ग­तौ­) गच्छतो जी­व­स्य­, श­री­र­प­रि­मा­ण­तो­त्पा­द­कौ­दा­रि­का­दि­श­री­रा­भा­वे ऽपि पू­र्व­श­री­रा­का­र­ता­मा­द् अधाति इति, ना­ने­ना­पि जीवे साक्षात् कश्चिद् विकार २०उ­त्पा­द्य­ते­, पू­र्वा­का­र­स्य त­द­व­स्थ­त्व­का­र­ण­त्वे ऽपि तावता जीवे वि­कृ­त्य­सं­भ­वा­त् । यत्कर्म साक्षाज् जीवे क­थं­च­न विकारं कुरुते त­ज्जी­व­वि­पा­कि । यथा ज्ञा­ना­व­र­णा­दि­र् घा­ति­क­र्म­स­मू­हः । तेन हि जीवस्य ज्ञा­ना­दि­गु­ण एव साक्षाद् आवृत्य क­थं­चि­द् विकारं नीयते । ता अ­ष्ट­स­प्त­ति­प्र­कृ­त­य­श् चे­त्थ­म्­ —­वे­य­णि­य­गो­द­घा­ती­णे­क्का­व­ण्णं तु णा­म­प­य­डी­णं । स­त्ता­वी­सं चेदे अ­ठ्ठ­त्त­रि जी­व­बा­ई दु ॥ वे­द­नी­य­द्व­यं­, गो­त्र­द्व­यं­, घा­ति­क­र्मा­णि ज्ञा­ना­व­र­णा­दी­नि स­प्त­च­त्वा­रिं­श­त्-एवं मे­ला­प­के­न वे­द­नी­य­गो­त्र­घा­ती­ना­म् ए­क­प­ञ्चा­श­त्­, २५ना­म­प्र­कृ­ती­नां स­प्त­विं­श­ति­श् च (­व­क्ष्य­मा­णाः­), एता अ­ष्ट­म­स­प्त­ति­र् जी­व­वि­पा­कि­न्यः प्र­कृ­त­यः । प्र­कृ­तिः­–­क­र्म । ताः स­प्त­विं­श­ति- प्र­कृ­त­य­स् त्व् एताः —­ति­त्थ­य­रं उस्सासं बा­द­र­प­ज्ज­त्त­सु­स्सु­रा­दे­ज्ज । ज­स­त­स­वि­हा­य­सु­भ­ग­दु चौगै प­ण­जा­इ स­ग­वी­सं ॥ ती­र्थ­क­र- त्वा­ति­श­य­ज­न­कं ती­र्थ­क­र­त्व­म्­, उ­च्छ्वा­सो­, बा­द­र­प­र्या­प्त­सु­स्व­रा­दे­य­य­श­स्की­र्ति­त्र­स­वि­हा­यो­ग­ति­सु­भ­गा­नां प्रत्येकं स­प्र­ति­प­क्षे­ण सह द्विकं, चतस्रो गतयः पञ्च जातयः (­प­ञ्चे­न्द्रि­या­पे­क्ष­या ए­के­न्द्रि­या­दि­ना­मि­काः­), एवं स­प्त­विं­श­ति­र् ना­म­क­र्मा­णि । एतैर् अपि जी­व­प्र­दे­शे­षु जी­व­गु­णे वा क्वचिद् विकार ए­वो­त्पा­द्य­ते इत्य् एता अपि जी­व­वि­पा­कि­न्य[? -अ] एव । ३०इति च­तुः­प्र­का­र­क­र्म­सु मध्ये यानि जी­व­वि­पा­की­नि तेषां विपाके पु­द्ग­ला­पे­क्ष­त्वं न स्याद् इति मत्त्वा शङ्का, यत् कथं जी­व­वि­पा- कीनि पौ­द्ग­लि­का­नि सं­भ­वे­युः ? पु­द्ग­ल­सं­ब­न्धे­न त­द्वि­पा­का­भा­वा­त् । त­दु­त्त­रं त्व् इत्थं — यत् तेषां जी­व­वि­पा­कि­ना­म् अपि स­क­र्म­जी­वे एव विपाको भवति । स­क­र्म­जी­वा­स्तु त­दा­वे­शा­त् स्यान् मूर्ता अ­भि­म­ताः । मू­र्त­त्व­म् एव च पौ­द्ग­लि­क­त्व­म् इति कृत्त्वा जी­व­वि­पा­कि- नाम् अपि पु­द्ग­ल­सं­ब­न्धे­न वि­प­च्य­मा­न­त्वं सु­घ­ट­म् । एवं चानेन हेतुना स­र्वे­षा­म् अपि कर्मणां पौ­द्ग­लि­क­त्वं सिध्यति । तस्य-पु­द्ग­ल­सं­ब­न्धे­न वि­प­च्य­मा­न­त्व­स्य ।  अ­नु­भ­व­पू­र्व­क­त्वा­त् स्म­र­ण­स्य­, अ­नु­भ­व­स्य च पु­द्ग­ला­श्र­य­त्वा­त् ।  पु­द्ग­ल­म् अयं ३५कर्म चेत् तर्हि तस्य फ­ल­दा­न­सा­म­र्थ्यं न स्याद् अ­चे­त­न­त्वा­दे­र् इत्य् आ­श­ङ्क्या­ह ।  च­क्षु­र­ती­न्द्रि­य­त्वा­द् अदृश्यं तथापि रू­प­ज्ञा­ना­त् स्वी­क्रि­य­ते सर्वैर् यथा ।  स्तो­क­ज्ञा­ना­द् अपि ।  मो­ह­प­रि­क्ष­या­भा­वे ।  दशम् अ­गु­ण­स्था­ना­न्ता­ना­म् ।  वि­द्या­न­न्द­म­हो­द­ये ।  इतः परं यौगः । १० कामादि(­इ­च्छा­दि­)र् एव प्रभवः कार्यम् । ११ न तु क­र्म­कृ­तः । १२ का­मा­दी­नां रा­गा­दी­नां प्रभव उ­त्पा­दः­, स तु का­र्या­रू­प­श् चित्रो ना­ना­रू­पः क­र्म­ब­न्धा­नु­रू­पा­द् ज्ञा­ना­व­र­णा­दि­क­र्म­का­र­णा­त् । २६८तच् च कर्म स्वहेतुभ्यो जीवास् ते शुद्ध्यशुद्धितः ॥ ९९ ॥ का­मा­दि­प्रभवो भा­व­सं­सा­रो ऽयं नै­क­स्व­भा­वे­श्व­र­कृ­त­स् त­त्का­र्य­सु­ख­दुः­खा­दि­वै­चि­त्र्या­त् । यस्य यस्य कार्य­वै­चि­त्र्यं तत् तन् नै­क­स्व­भा­व­का­र­ण­कृ­तं­, य­था­ने­क­शा­ल्य­ङ्कु­रा­दि­वि­चि­त्र­का­र्यं शा­लि­बी­जा­दि­कं­, सु­ख­दुः­खा­दि- का­र्य­वै­चि­त्र्यं च सं­सा­र­स्य तस्मान् नायम् ए­क­स्व­भा­वे­श्व­र­कृ­तः । न तावद् अयं हेतुर् अ­नि­श्चि­त­व्य­ति­रे­क­त्वा­द् अ­ग­म­कः­, ०५सा­ध्या­भा­वे ऽ­नु­प­प­न्न­त्व­ग्रा­ह­क­प्र­मा­ण­स­द्भा­वा­त् । न हि का­र­ण­स्यै­क­रू­प­त्वे का­र्य­ना­ना­त्वं युक्तं, शालिबीः जाङ्कु­र­व­त् । प्र­सि­द्ध­स् तावद् ए­क­स्व­रू­पा­च् छा­लि­बी­जा­द् अ­ने­का­ङ्कु­र­का­र्या­यो­गः­, स एव दृष्टान्तः स्यात् । तत- साध्व् इदं विपक्षे बाधकं प्र­मा­ण­म् ए­क­स्व­भा­व­का­र­ण­कृ­त­त्व­प्र­ति­षे­ध­स्य सा­ध्य­स्या­भा­वे नि­य­मे­नै­क­स्व­भा­व­का­र­ण­कृ­त- त्वे ऽ­ने­क­का­र्य­त्व­स्य सा­ध­न­स्य व्या­वृ­त्ति­नि­श्च­य­ज­न­ना­त्­, वि­चि­त्र­का­र्यं च स्याद् ए­क­स्व­रू­प­का­र­ण­कृ­तं च स्याद् इति सं­भा­व­ना­श­ङ्का­व्य­व­च्छे­दा­त् । का­ला­दि­ना व्य­भि­चा­री हेतुर् इति चेन् न, त­स्यै­क­स्व­भा­व­त्वै­का­न्ता­सि­द्धेः । अपरि- १०णामिनः स­र्व­था­र्थ­क्रि­या­ऽ­सं­भ­वा­त् त­ल्ल­क्ष­ण­त्वा­द् वस्तुनः स१०द्भावम् एव तावन् न सं­भा­व­या­मः११त्त्व­स्या­र्थ­क्रि­य­या१२ व्याप्तिर् अ­सि­द्धे­ति न म­न्त­व्यं­, तद्र१३हितस्य ख­पु­ष्पा­दे­र् अ­स­त्त्व­नि­श्च१४यात् । न१५न्व् असतो ऽप्य् अ१६सद् इति१७- प्र­त्य­य­ल­क्ष­णा­र्थ­क्रि­या­का­रि­त्वा­न् न तया१८ सत्त्वस्य व्याप्तिर् इति न शङ्कित१९व्यं, व्या२०पकस्य त२१द­त­न्नि­ष्ठ­त­या व्याप्या- भावे ऽपि भा­वा­वि­रो­धा­त् त­द्व्या­प्ते­र् अ­ख­ण्ड­ना­त्२२ । क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­व्या­प्ति­र् अ­सि­द्धे­ति चेन् न, प्र­का­रा­न्त­रे- णा­र्थ­क्रि­या­याः सं­भ­वा­भा­वा­त् । एक२३स्यैकाम् ए­वा­र्थ­क्रि­यां सं­पा­द­य­तो न क्रमो नापि यौ­ग­प­द्यं­, त२४स्या­ने­क­का­र्य- १५वि­ष­य­त्वा­द् इति चेन् न२५, ता­दृ­श­स्य२६ वस्तुनो ऽ­सं­भ­वा­त् । सर्वस्य बाह्याम् अ­र्थ­क्रि­यां कुर्वतो ऽ­न्त­र­ङ्ग­स्व­ज्ञा­न­ल­क्ष­णा­र्थ- क्रि­या­का­र­ण­स्या­व­श्यं­भा­वि­त्वा२७द् अन्यथा२८ योगिनो ऽ­स­र्व­ज्ञ­त्व­प्र­स­ङ्गा­त् प­दा­र्थ­स्या­ने­क­क्ष­ण­स्था­यि­नः क्र­मे­णा­क्र­मे­ण वा­ने­क­का­र्य­का­रि­त्व­सि­द्धे­र् ए­क­क्ष­ण­स्था­यि­नो­न­भ्यु­प­ग­मा­त् तथा२९ प्र­ती­त्य­भा­वा­च् च । क्र३०म­यौ­ग­प­द्य­योः प­रि­णा­मि­त्वे­न३१ व्याप्तिर् अ­सि­द्धे­ति चेन् न, अ­प­रि­णा­मि­नः क्ष­णि­क­स्ये­व नि­त्य­स्या­पि क्र­म­यौ­ग­प­द्य­वि­रो­धा­त् । ततः क­स्य­चि­त् परि- णा­मि­त्वा­भा­वे क्र­म­यौ­ग­प­द्या­भा­वा­द् अ­र्थ­क्रि­या­पा­या­त् स­त्त्वा­नु­प­प­त्ते­र् व­स्तु­सं­भा­व­ना­भा­व एवेति नि­श्चि­त­म् । तत्र २०का­ल­दे­शा­व­स्था­स्व­भा­व­भि­न्ना­नां त­नु­क­र३२ण­भु­व­ना­दी­नां किलायं कर्तेति महच् चित्रं, प्रकृ३३त­प्र­मा­ण- बा­ध­ना­त् । e३४ते­ने­श्व­रे­च्छा प्रत्युक्ता, त३५स्या अपि नि­त्यै­क­स्व­भा­वा­याः का­र्य­वै­चि­त्र्या­नु­प३६प­प­त्ते­र् व­स्तु­त्व­सं­भा­व­ना­नु­प­प­त्ते­श् चा- स्वस्य क­र्म­णो­, हेतू रा­गा­दि­प­रि­णा­मः (­अ­ज्ञा­न­मो­हा­हं­का­रा­दि­रू­पः­) ।  शुद्धिर् भ­व्य­त्व­म् अ­शु­द्धि­र् अ­भ­व्य­त्व­म् । यस्मिज् जीवे शुद्धिः स्वभावो ऽस्ति स क­दा­चि­न् मुक्तो भ­व­ति­, ना­शु­द्धि­भा­क् ।  यसः ।  यस्य वस्तुनः का­र­ण­भू­त­स्य­, विचित्रं कार्यं यस्य २५तस्येत्य् अर्थः ।  शा­लि­बी­जा­द् ए­क­रू­पा­च् छा­ल्य­ङ्कु­र­स्यै­वो­त्प­त्ति­र् न त्व् अन्यस्य ।  ए­क­स्व­भा­वे­श्व­र­कृ­त­त्व­ल­क्ष­णे ।  हेतोर् अ­नु­प­प­न्न­त्वं तस्य ग्राहकं प्र­मा­ण­म् ।  ए­क­स्व­भा­व­त्वे ऽपि वि­चि­त्र­का­र्य­द­र्श­ना­त् । सा च वि­चि­त्र­ता न­व­जी­र्ण­ता­पे­क्ष­या ए­क­स्व­भा­वि­नः (नित्य- स्यैव क्ष­णि­क­स्यै­व वा) । १० अ­प­रि­णा­मि­त­या मतस्य का­ला­दे­र् एव । ११ कालादेः । १२ व्या­प­क­रू­प­या । सह । १३ तया अ­र्थ­क्रि­य­या । १४ इति व्या­प­का­भा­वे व्या­प्या­भा­वो ऽत्र । १५ नै­या­यि­कः । १६ ख­पु­ष्पा­देः । १७ असद् इत्य् एव प्रत्ययो यः सैव या­र्थ­क्रि­या । १८ अ­र्थ­क्रि­य­या । १९ जैनः । २० व्या­पि­का­र्थ­क्रि­यै­वा­त्र । २१ तत्-सत्त्वम् (­व्या­प्य­म्­) । २२ एक- ३०त्रापि व्या­प­का­व­य­व­भू­ते व्याप्ये यदि व्या­प­क­रू­पं प्र­व­र्त­ते तर्हि त­द्व्या­प्ति­र् अ­ख­ण्डि­ता । अ­ग्नि­धू­म­यो­र् अपि न सर्वत्र व्याप्तिर् अस्ति । २३ वस्तुनः । २४ क्रमस्य यौ­ग­प­द्य­स्य । २५ जैनः । २६ एकाम् ए­वा­र्थ­क्रि­यां सं­पा­द­य­तः । २७ इति अ­न्त­र्बा­ह्या­र्थ­भे­दे­ना­र्थ- क्रियाद् वैविध्यं सिद्धं सर्वत्र वस्तुनि । २८ अ­न्त­र­ङ्ग­स्व­ज्ञा­न­ल­क्ष­णा­र्थ­क्रि­या­क­र­णा­व­श्यं­भा­वा­भा­वे । २९ ए­क­क्ष­ण­स्था­यि­त्वे­न । ३० नै­या­यि­कः । व्याप्ययोः । ३१ व्या­प­के­न सह । ३२ क­र­ण­म् इ­न्द्रि­य­म् । आ­दि­श­ब्दे­न गु­ण­क­र्मा­दि­ग्र­हः । ३३ प्र­कृ­त­प्र­मा- णेन का­र­ण­स्य (­ई­श्व­र­रू­प­स्य­) बा­ध­ना­त् । ३४ ए­क­स्व­भा­वे­श्व­र­बा­ध­ने­न । ३५ पञ्चमी । ३६ क्र­मा­क्र­मा­भ्या­म् अ­र्थ­क्रि­या­सं­भ­वा­त् । २६९वि­शे­षा­त् । न चैतेना स्याः सं­ब­न्ध­स् त­त्कृ­तो­प­का­रा­न­पे­क्ष­णा­त् । न हि नित्याद् ए­क­स्व­भा­वा­द् ई­श्व­रा­त् कश्चि- द् उ­प­का­रः सि­सृ­क्षा­या­स् त­था­वि­धा­याः सं­भ­व­त्य् अ­न­र्था­न्त­र­भूतो, नित्य­त्व­वि­रो­धा­त् । नाप्य् अ­र्था­न्त­र­भू­तः । संबन्धा- सं­भ­वा­द् अ­नु­प­का­रा­त्­, उ­प­का­रा­न्त­रे ऽ­न­व­स्थाप्र­स­ङ्गा­त् । ततो व्य­प­दे­शो ऽपि मा भूत् ई­श्व­र­स्य सिसृक्षेति । तत्र समवायात् तथा व्य­प­दे­श इति चेन् न, स­र्व­थै­क­स्व­भा­व­स्य स­म­वा­यि­त्व­नि­मि­त्त­का­र­ण­त्वा­दि­ना­ना­स्व­भा­व­वि­रो­धा­त् । ०५म­हे­श्व­रस्याभिसन्धेर् अनित्य१०त्वे ऽपि स­मा­न­प्र­स­ङ्गः, प­दा­र्था­न्त­र­भू­त११स्या­भि­स­न्धे­स् तेन१२ सं­ब­न्धा­भा­व­स्य त१३त्कृतोप- का­रा­न­पे­क्ष­स्य व्य­प­दे­शा१४सं­भ­व­स्य चा­वि­शे­षा­त्­, स­क­ल­का­र्या­णा­म् उ­त्प­त्ति­वि­ना­श­योः स्थितौ च१५ म­हे­श्व­रा१६भि­सं­धे­र् एकत्वे स­कृ­दु­त्प­त्त्या­दि­प्र­स­ङ्गा­द् वि­चि­त्र­त्वा­नु­प­प­त्ते­र् इति१७ । तद् अनेक१८त्वे ऽप्य् अ­क्र­म­त्वे ऽस्यैव१९ दो­ष­स्यो­प­नि­पा­ता­त्­, क्र२०मवत्त्वे केषांचि२१त् कार्याणां स­कृ­दु­त्प­त्त्या­दि­द­र्श­न­वि­रो­धा­त् कथम् अ­नि­त्यो­भि­सं­धि­र् ईशस्य स्यात्? स२२न्न् अप्य् असौ य­दी­श्व­र­सि­सृ­क्षा- न् अपेक्ष२३जन्मा तदा त­न्वा­द­यो ऽपि तथा२४ भ­वे­यु­र् इति न का­र्य­त्वा­दि­हे­त­वः प्र­यो­ज­काः स्युः । सि­सृ­क्षा­न्त­रा­पे­क्ष­ज­न्मा १०चे­द­न­व­स्था । बु­द्धि­पू­र्व­क­त्वा­द् इच्छाया न दोष इति चेत् सा तर्हि बु­द्धि­री­श्व­र­स्य यदि नि­त्यै­क­स्व­भा­वा तदा कथम् अ­ने­क­सि­सृ­क्षा­ज­न­न­हे­तुः क्रमतो युज्येत यु­ग­प­द् वा ? पू­र्व­पू­र्व­सि­सृ­क्षा­व­शा­द् उ­त्त­रो­त्त­र­सि­सृ­क्षो­त्प­त्ति­र् नि­त्यै­क­स्व- भा­व­बो­ध­स्या­पि म­हे­श्व­र­स्य न विरुद्धा त­त्स­मा­न­स­म­या­ने­क­त­न्वा­दि­का­र्यो­त्प­त्ति­श् च, पू­र्व­सि­सृ­क्षा­त२५ उ­त्त­र­सि­सृ­क्षा- यास् त­त्स­मा­न­का­ल­त­न्वा­दि­का­र्या­णां च भावाद् अ­ना­दि­त्वा­त् का­र्य­का­र­ण­प्र­वा­ह­स्ये­ति चेन् न, ए­क­स्व­भा­व­स्ये­श्व­र- बो­ध­स्यै­क­स्य पू­र्व­पू­र्व­सि­सृ­क्षा­पे­क्षा­वि­रो­धा­त्­, त२६द­पे­क्षा­यां स्व­भा­व­भे­दा­द् अ­नि­त्य­ता२७पत्तेः । अथ सिसृ२८क्षा­त­न्वा­दि- १५का­र्यो­त्प­त्तौ ने­श्व­र­बो­धः सि­सृ­क्षा­न्त­र­म् अ­पे­क्ष­ते­, त२०त्का­र्या­णा­म् एव तद३०पे­क्ष­त्वा­द् इति मतं तद् अप्य् अ­स­त्­, नि­त्ये­श्व­र­बो­ध­स्य तद३१नि­मि­त्त­त्व­प्र­स­ङ्गा­त् । त३२दभावे ऽभा३३वात् तस्य त­न्नि­मि­त्त­त्वे स­क­ला­त्म­नां त३४न्नि­मि­त्त­ता स्याद्, व्य­ति­रे­का­भा३५- वा­वि­शे­षा­त् । अ३६था­स­र्व­ग­त­स्ये­श्व­र­बो­ध­स्य नि­त्य­त्वा­त् का­ल­व्य­ति­रे­का­भा­वे ऽपि न दे­श­व्य­ति­रे­का­सि­द्धिः । स­क­ला­त्म­नां तु नि­त्य­स­र्व­ग­त­त्वा­त् का­ल­दे­श­व्य­ति­रे­का­सि­द्धि­र् इति मतं तर्हि दि­क्का­ला­का­शा­नां तत एव स­र्वो­त्प­त्ति­म३७न्नि­मि­त्त­का­र­ण­ता मा भूत् । २०ए­ते­नै­वे­श्व­र­स्य त­न्नि­मि­त्त­का­र­ण­त्वं प्र­ति­क्षि­प्तं­, नि­त्ये­श्व­रू­बो­ध३८स्यापि त­न्नि­मि­त्त­त्वे सकृत् स­र्व­त्रो­त्पि­त्सु­का­र्या- णाम् उ­त्प­त्ति­र् न स्यात्, तस्य स­र्व­त्रा­भा३९वात् श­री­र­प्र­दे­श­व४०र्तिनो ऽपि सर्वत्र ब­हि­र्नि­मि­त्त­का­र­ण­त्वे दे­श­व्य­ति­रे­क­स्या- ई­श्व­रे­ण ।  इच्छायाः ।  ई­श्व­रा­द् अ­न­र्था­न्त­र­भू­तः । अत्र ऽ­अ­न­र्था­न्त­र­भू­तो ऽ­र्था­न्त­र­भू­त­श् चेऽति प­क्ष­द्व­यं कृत्त्वा नि­र­सि­तं क्र­मे­णे­ति वि­चा­र्य­म् । ऽ­नि­त्यै­क­स्व­भा­वा­या­ऽ इत्य् उपर्य् उक्ते पदे ऽपि प­क्षा­न्त­रं कल्प्यम् । तद् यथा, इच्छा नि­त्या­नि­त्या वा ? तत्रापि प्र­त्ये­क­प­क्षे सा पुनर् ए­क­स्व­भा­वा­ने­क­स्व­भा­वा वा ? इति वि­क­ल्पा­न्त­र­म् ऊह्यं, त­त्क्र­मे­णै­व चोत्तरं दत्तं पु­र­स्ता­त् त­त्सं­प्र­धा­र्य­म् ।  ईश्व- २५रस्य ।  उ­प­का­रा­न्त­र­म् ई­श्व­रा­द् भिन्नम् अभिन्नं वा ? अभेदे नि­त्य­त्व­वि­रो­ध ई­श्व­र­स्य । भेदे सं­ब­न्धा­सि­द्धि­र् इत्य् ए­वं­री­त्या ।  ष­ष्ठी­प्र­थ­मा इति रूपेण ।  सि­सृ­क्षा­याः ।  ईशस्य ।  सि­सृ­क्षा­याः । १० नि­त्य­प­क्ष­व­त् । ११ ई­श्व­रा­त् । १२ ई­श्व­रे­ण । १३ स —ईश्वरः । १४ ई­श्व­र­स्या­य­म् अ­भि­सं­धि­र् इति यो व्य­प­दे­शः । १५ सत्याम् । १६ इच्छायाः । १७ हेतोः । १८ अ­भि­सं­धे­र् अ­ने­क­त्वं क्र­मे­णा­क्र­मे­ण वा ? अ­क्र­म­त्वं चेत् तर्हि तत्र पक्षे इत्य् अर्थः । १९ स­कृ­दु­त्प­त्त्या­दि­प्र­स­ङ्ग­रू­प­स्य । २० अ­भि­सं­धे­र् एव । २१ व­र्ति­का­द् आहा- दीनाम् । २२ वि­द्य­मा­नो ऽप्य् अ­सा­व­भि­सं­धि­र् इच्छाम् अ­न्त­रे­ण इ­च्छा­पू­र्व­को वा भवेत् ? । २३ अ­न­पे­क्ष­त्वं हि अ­प­रा­या ई­श्व­र­सि­सृ­क्षा­याः ३०स­का­शा­त् । २४ त­त्सि­सृ­क्षा­न­पे­क्ष­ज­न्मा­नः । २५ इतो ऽग्रे ऽ­उ­त्त­र­सि­सृ­क्षा­त­ऽ इत्य् अ­धि­क­पा­ठः क­पु­स्त­के । २६ तस्याः पू­र्व­पू­र्व­सि- सृक्षायाः । २७ ई­श्व­र­बो­ध­स्य । २८ सिसृक्षा त­न्वा­दि­का­र्यं चेति द्वन्द्वः । २९ सि­सृ­क्षा­न्त­र­का­र्या­णा­म् । ३० तस्य-ई­श्व­र­बो­ध- स्य । ३१ अ­नि­मि­त्त­त्वं त­न्वा­द्यु­त्प­त्तौ । ३२ तस्य नि­त्ये­श्व­र­बो­ध­स्य ३३ त­न्वा­दि­का­र्या­णा­म् । ३४ तत्र तन्वादौ । ३५ नित्ये- श्व­र­ज्ञा­न­स्य स­क­ल­जी­वा­नां च व्य­ति­रे­का­भा­वः समान एव यत इत्य् अर्थः । ३६ न­न्वी­श्व­र­ज्ञा­ना­भा­वे स­क­ल­का­र्या­णा­म् अभावो भ­व­तु­, नतु स­क­ला­त्म­ना­म् अभावे ई­श्व­र­बो­ध­स­द्भा­वे । तत ई­श्व­र­बो­ध­स्यै­व व्य­ति­रे­कः सि­ध्य­ति­, न तु स­क­ला­त्म­ना­म् इत्य् आह । ३७ सर्वो- ३५त्प­त्ति­म­तो नि­मि­त्त­का­र­ण­म् इति षष्ठ्या विग्रहः कार्यः । ३८ ऽ­नि­मि­त्त­का­र­ण­म्­ऽ इति पा­ठा­न्त­र­म् । ३९ अ­स­र्व­ग­त­त्वा­ङ्गी­का­रे ४० ई­श्व­र­बो­ध­स्य । २७०प्य् अ­भा­वा­त् क­थ­म­न्व­य­मा­त्रे­ण तत्का­र­ण­त्वं युक्तम् ? नि­त्ये­श्व­र­ज्ञा­न­स्य स­र्व­ग­त­त्वे ऽप्य् अयम् एव दोषः । तस्यानि- त्या­स­र्व­ग­त­त्वा­त् का­ल­दे­श­व्य­ति­रे­क­सि­द्धे­स् तन्वादौ नि­मि­त्त­का­र­ण­त्व­सि­द्धि­र् इति चेन् न, ई­श्व­र­स्य क­दा­चि­त् क्वचि- द् बो­ध­वै­धु­र्ये स­क­ल­वे­दि­त्व­वि­रो­धा­त् । यदि पुनर् अ­प­रा­प­र­स­र्वा­र्थ­ज्ञा­न­स्या­वि­च्छे­दा­त् स­दा­शे­ष­वे­दि­त्व­म् अ­वि­रु­द्धं तदा कुतो व्य­ति­रे­क­स् तस्य सिध्येत् ? कथं चानित्यस्य बो­ध­स्ये­श्व­र­बो­धा­न्त­रा­न­पे­क्ष­स्यो­त्प­त्ति­र् न पुनः सिसृ- ०५क्षातन्वादि­का­र्या­णा­म् इति विशेषहेतोर् विना प्र­ति­प­द्ये­म­हि ? तस्य बो­धा­न्त­रा­पे­क्षा­या­म् अ­न­व­स्था­नां त­द­व­स्थ­म् । स्यान् मतं —­पू­र्व­पू­र्व­बो­धि­सि­सृ­क्षा­व­शा­द् उ­त्त­रो­त्त­र­बो­ध­सि­सृ­क्षा­त­न्वा­दि­का­र्या­णा­म् उ­त्प­त्ते­र् अ­ना­दि­त्वा­त् का­र्य­का­र­ण­भा­व­स्य बी­जा­ङ्कु­रादिवद् अयम् अदोष इति नै­त­त्सा­र­म् ई­श्व­र­क­ल्प­ना­न­र्थ­क्य­प्र­स­ङ्गा­त् । तद्भावे भावाद् बो­धा­दि­का­र्या­णां त­त्का­र­ण­त्व­सि­द्धे­र् ना­न­र्थ­क्य­म् इति चेन् न, व्य­ति­रे­कासिद्धेः, अ­न्व­य­मा­त्रे­ण का­र­ण­त्वे त­द­का­र­ण­त्वा­भि­म­तानाम् अपि त­त्प्र­स­ङ्गा­त् । न चै­क­स्व­भा­वा­द् बोधात् का­मा­दि­का­र्य­वै­चि­त्र्यं क्रमतो ऽपि युज्यते म­हे­श्व­र­सि­सृ­क्षा­भ्याम् इति, १०किम् अनया चिन्तया ? तयोर् ए­क­स्व­भा­व­त्वे ऽपि क­र्म­वै­चि­त्र्या­त् का­मा­दि­प्र­भ­व­वै­चि­त्र्य­म् इति चेद् युक्तम् एतत् किंतु ने­श्व­रे­च्छा­भ्यां किंचित्१०, तावता११र्थ­प­रि­स­मा­प्तेः, सति क­र्म­वै­चि­त्र्यै का­मा­दि­प्र­भ­व­वै­चि­त्र्य­स्य भावाद् अ­स­त्य­भा­वा­त् ऽ­का­मा­दि­प्र­भ­व­श् चित्रः क­र्म­ब­न्धा­नु­रू­प­तः­ऽ इत्य् अस्यैव द१२र्शनस्य प्र­मा­ण­सि­द्ध­त्वा­त्­, अ­नि­श्चि­ता­न्व­य­व्य­ति­रे­क­यो­र् ई­श्व­रे­च्छ­योः का­र­ण­त्व­प­रि­क­ल्प­ना­या­म् अ­ति­प्र­स­ङ्गा­त्१३ । एतेन१४ वि­र­म्य­प्र­वृ­त्ति­स- न्नि­वे­श­वि­शे­षा­दि­भ्यः१५ पृथि१६व्यादेर् बु­द्धि­म­त्का­र­ण­पू­र्व­क­त्व­सा­ध­ने­ने­श्व­र­प्रा­पणं प्रत्युक्तं, ध­र्मा­ध­र्मा­भ्या­म् ए- १५वात्मनः श­री­रे­न्द्रि­य­बु­द्धी­च्छा­दि­का­र्य­ज­न­न­स्य सिद्धेः, बु­द्धि­म­त्का­र­ण­पू­र्व­क­त्व­म् अ­न्त­रे­णा­पि वि­र­म्य­प्र­वृ१८त्तिसन्नि- वे­श­वि­शे­ष­का­र्य­त्वा­चे­त­नो­पा­दा­न­त्वा­र्थ­क्रि­या­का­रि­त्वा­दी­नां सा­ध­ना­ना­म् उ­प­प­त्ते­स् ततः१९ पृ­थि­व्या­दे­र् बु­द्धि­म­त्का­र­ण­पू­र्व- क­त्वा­सि­द्धेः । ननु२०प्राक्काय२१क­र­णो­त्प­त्ते­र् आत्मनो ध­र्मा­ध­र्म­यो­श् च स्वयम् अ­चे­त­न­त्वा­द् वि­चि­त्रो­प­भो­ग­यो­ग्य­त­नु­क­र­णा- दि­सं­पा­द­न­कौ­श२२ला­सं­भ­वा­त् त­न्नि­मि­त्त­म् आ­त्मा­न्त­रं­, मृ­त्पि­ण्ड­कु­ला­ल­व­द् इति चेन् न, एव२३म् अपि प्र­कृ­त­सा- २०धनव्य२४ति­रे­का­नि­श्च­या­त् । तथा हि, त­नु­क­र­ण­भु­व­ना­दि­कं वि­वा­दा­प­न्नं बु­द्धि­म­त्का­र­ण­पू­र्व­कं­, विरम्य प्रवृत्तेः स­न्नि­वे­श­वि­शि­ष्ट­त्वा­द् अ­चे­त­नो­पा­दा­न­त्वा­द् अ­र्थ­क्रि­या­का­रि­त्वा­त् का­र्य­त्वा­द् वा घ­ट­व­द् इति सा­ध­न­म् उ­च्य­ते­, तस्या२५त्मान्तर- म् ई­श्व­र­स­ख्यं बु­द्धि­म­त्का­र­ण­म् अ­न्त­रे­णा­चे­त­न­स्या२६त्मनो ऽ­नी­श­स्य ध­र्मा­ध­र्म­यो­श् चा­चे­त­न­यो­र् वि­चि­त्रो­प­भो­ग­यो­ग्य­त­नु­क­र- ण­भु­व­ना­दि­नि­र्मा­प­ण­कौ­श­ला­सं­भ­वा­त् त­न्नि­मि­त्त­का­र­ण­म् आ­त्मा­न्त­रं बु­द्धि­म­त्का­र­ण­म् ए­षि­त­व्य­म् इत्य् अ२७नेन व्य­ति­रे­कः स­म­र्थ्य­ते । कु­ला­ल­म् अ­न्त­रे­ण मृ­त्पि­ण्ड­द­ण्डा­देः स्वयम् अ­चे­त­न­स्य घ­टा­दि­नि­ष्पा­द­न­कौ­श­ला­सं­भ­व­व­द् इति वैधर्म्य- २५दृ­ष्टा­न्त­प्र­द­र्श­न­म् । सत्य् एव कुलाले मृ­त्पि­ण्डा­दे­र् घ­टा­दि­सं­पा­द­न­सा­म­र्थ्य­द­र्श­ना­द् इति चा­न्व­य­स­म­र्थ­न­म् अ२८भि­धी­य­ते । तत्-त­न्वा­दि­का­र्यं प्रति ।  ई­श्व­र­ज्ञा­नं त­द्बो­धा­न्त­रा­न­पे­क्षं त­त्सा­पे­क्षं वा ? इति विकल्प्य प­क्ष­द्व­ये दोष उ­द्भा­व्य­ते । ई­श्व­र­बो­धा­न्त­रा­न­पे­क्षा­णा­म् । अ­नि­त्ये­श्व­र­बो­धे सि­सृ­क्षा­त­न्वा­दौ चेत्य् उ­भ­य­त्र ।  अ­न­व­स्था­ल­क्ष­णः ।  आदिना सिसृक्षा- त­न्वा­दि­ग्र­ह­ण­म् ।  का­ले­ना­पि दे­शे­ना­पि ।  स­क­ला­त्म­ना­म् ।  ए­क­स्व­भा­वा­भ्यां का­र्य­वै­चि­त्र्यं न भवेद् यथा ।  महे- श्व­र­बो­धा­त् कार्यं न भ­व­ती­त्य् अनया । १० प्र­यो­ज­न­म् । ११ अर्थो ऽत्र कार्यम् । १२ ग्र­न्थ­कृ­ता­न­न्त­र­म् ए­वो­क्त­स्य । १३ सकला- ३०त्मनाम् एव का­र­ण­त्वा­प­त्ति­र् अ­त्रा­ति­प्र­स­ङ्गः । १४ म­हे­श्व­र­सि­सृ­क्ष­यो­र् ए­क­स्व­भा­व­त्वे ऽपि क­र्म­वै­चि­त्र्या­त् का­मा­दि­वै­चि­त्र्य­म् इति प्र­ति­वि­धा- नेन । १५ हेतुभ्यः । १६ कार्यस्य । १७ साध्यम् । १८ अ­नु­क्र­मे­ण वर्तनं वि­र­म्य­प्र­वृ­त्तिः । १९ वि­र­म्य­प्र­वृ­त्त्या­दि­भ्यो हे- तुभ्यः । २० नै­या­यि­कः । २१ श­री­रे­न्द्रि­यो­त्प­त्तेः पूर्वम् । २२ कुशल एव कौशलः । स्वा­र्थे­ण­, यथा द्वीतम् एव द्वैतम् इति । २३ आ­त्मा­न्त­रा­न्वे­ष­णे ऽपि । २४ वि­र­म्य­प्र­वृ­त्त्या­दी­नां प्र­कृ­त­सा­ध­ना­नां यो व्य­ति­रे­क­स् त­स्या­नि­श्च­या­त् । सति ईशे कार्यं नास- तीत्य् एवं व्य­ति­रे­को ऽत्र । २५ तस्य व्य­ति­रे­कः स­म­र्थ्य­ते इति उ­त्त­र­प­दे­न क्रि­या­का­र­क­सं­ब­न्धः । २६ नै­या­यि­क­म­ते आत्मा न ३५तु स्व­रू­पे­ण चेतनः किंतु पू­र्व­म­चे­त­न एव पश्चाच् चे­त­ना­गु­णे­न स­म­वा­या­च् चेतनो भवति । २७ स­ती­श्व­रे वि­र­म्य­प्र­वृ­त्त्या­दि­सा­ध­नं स्यान् ना­स­ती­त्य् अनेन । २८ नै­या­यि­के­न । २७१ चैतद् अ­भि­धा­तुं शक्यम् अ­न्य­था­नु­प­प­त्ते­र् अ­भा­वा­त् । बु­द्धि­म­ता का­र­णे­न विना विरम्य प्र­वृ­त्त्या­दे­र् अ­सं­भ­वा­द् अन्यथा- नु­प­प­त्ति­र् अस्त्य् एवेति चेन् न, तस्यापि वि­त­नु­क­र­ण­स्य त­त्कृ­ते­र् अ­सं­भ­वा­त् कालादिवत् तादृशो ऽपि निमित्त- भावे क­र्म­णा­म् अ­चे­त­न­त्वे ऽपि त­न्नि­मि­त्त­त्व­म् अ­प्र­ति­षि­द्धं­, सर्वथा दृ­ष्टा­न्त­व्य­ति­क्र­मा­त् । यथैव हि कु­ला­ला­दिः स­त­नु­क­र­णः कुम्भादेः प्र­यो­ज­को दृ­ष्टा­न्त­स् त­नु­क­र­ण­भु­व­ना­दी­ना­म् अ­श­री­रे­न्द्रि­ये­श्व­र­प्र­यो­ज­क­त्व­क­ल्प­न­या व्यति- ०५क्र­म्य­ते­, तथा क­र्म­णा­म् अ­चे­त­ना­ना­म् अपि त­न्नि­मि­त्त­त्व­क­ल्प­न­या बु­द्धि­मा­न् अपि दृष्टान्तो व्यति­क्र­म्य­तां­, वि­शे­षा­भा­वा­त् । स्यान् म१०तं­–­ऽ­स­श­री­र­स्या­पि बु­द्धी­च्छा­प्र­य­त्न­व­त एव कु­ला­ला­देः का­र­क­प्र­यो११क्­‍­तृ­त्वं दृष्टं, कु­टा­दि­का­र्यं कर्तुम् अ- बु­द्ध्य­मा­न­स्य त­द­द­र्श­ना­द्­, त­द्बु­द्धि­म­तो ऽ­पी­च्छा­पा­ये त­द­नु­प­ल­ब्धे­स् त­दि­च्छा­व­तो ऽपि प्र­य­त्ना­भा­वे त­द­नु­प­ल­म्भा­त् । त­द्व­द्वि­त­नु­क­र­ण­स्या­पि बु­द्धि­म­तः सृष्टुम् इच्छतः प्र­य­त्न­व­तः श१२श्व­दी­श्व­र­स्य स­म­स्त­का­र­क­प्र­यो­क्­‍­तृ­त्वो­प­प­त्ते­र् न दृ­ष्टा­न्त­व्य­ति­क्र­मः­, स१३श­री­र­त्वे­त­र­योः का­र­क­प्र­यु­क्तिं प्र­त्य­न­ङ्ग१४त्वात् । न हि सर्वथा दृ­ष्टा­न्त­दा­र्ष्टा­न्ति­क­योः १०सा१५म्यम् अस्ति त­द्वि­शे­ष१६वि­रो­धा­द्­ऽ इति तद् अ­यु­क्तं­, वि­त­नु­क­र­ण­स्य बु­द्धी­च्छा­प्र­य­त्ना­नु­प­प­त्ते१७र् मु­क्ता­त्म­व­त्­, शरीरा१८द् बहिः सं­सा­र्या­त्म­व­त्­, का­ला­दि­व१९द् वेति । श­री­रे­न्द्रि­या­द्यु­त्प­त्तेः पूर्वम् आत्मना व्य­भि­चा­र२० इति चेन् न, तस्यापि बुद्धीच्छा- प्र­य­त्न­र­हि­त­त्वो­प­ग­मा­द् अन्यथा स्वमत२१वि­रो­धा­त् । प२२रेषां तु तस्य स­श­री­र२३स्यैव बु­द्ध्या­दि­म­त्त्वा­भ्यु­प­ग­मा­न् न तेना- नेकान्तः । ननु२४ चे­श्व­र­स्य धर्मित्वे त­द­प्र­ति­प­त्ता­वा­श्र­या­सि­द्धो हेतुर् इति चेन् न, प्रसङ्ग२५साधने ऽ­व­श्य­म् आ­श्र­य­स्या­न- न्वे­ष­णी­य­त्वा­त् त­त्प्र­ति­प­त्ति­स२६द्भावाच् च । ननु यतः प्र­मा­णा­दी­श्व­र­स्या­स्म­द्वि­ल­क्ष­ण­स्य२७ धर्मिणः प्र­ति­प­त्ति­स् तेनैव १५हेतु२८र् बाध्यते इति चेन् न, आत्मान्त२९रस्य सा­मा­न्ये­ने­श्व­रा­भि­धा­न­स्य ध­र्मि­त्वा­त् स­क­ल­का­र­क­प्र­यो­क्तृ­त्वे­न बु३०द्ध्यादि- मत्त्वेन च तस्य वि­वा­दा­प­न्न­त्वा­त् । अथ ऽ­त­न्वा­दि­का­र­का३१णि वि­वा­दा­प­न्ना­नि चे­त­ना­धि­ष्ठि­ता­नि­, वि­र­म्य­प्र­वृ­त्त्या­दि­भ्यो वा­स्या­दि­व­द् इत्य् अनुमा- नात् स­म­स्त­का­र­क­प्र­यो­क्तृ­त्वं बु­द्ध्या­दि­सं­प­न्न­त्वं चे­स्य­श्व­र साध्यते । त३२तो ऽ­श­री­रे­न्द्रि­य­त्व­म्­, अ­ना­द्य­न­न्त­त- न्वा­दि­का­र्य­सं­ता­न­नि­मि­त्त­का­र­ण­स्या३३ना­द्य­न­न्त­त्व­सि­द्धे­र् अ­ना­द्य­न­न्त­स्य श­री­र­त्व­वि­रो­धा­त् । अ­श­री­र­त्व­म् अपि तस्याना- २० अ­त्रा­हु­र् जैनाः ।  ई­श्व­र­स् त­नु­क­र­ण­भु­व­ना­दि­नि­मि­त्त­का­र­णं न भ­व­ति­, वि­ग­त­त­नु­क­र­ण(­इ­न्द्रि­य­)त्वान् मु­क्ता­त्म­व­त् । अयं दृष्ठान्तो ऽ­ग्रे­त­न­वा­क्ये­न सह यो­ज­नी­यः । कालो यथा वि­त­नु­क­र­ण­त्वा­त् त­न्वा­द्यु­त्प­त्तौ कारणं न भवति त­थे­श्व­रो ऽपीति भावः ।  ई­श्व­र­स्य ।  अ­पि­श­ब्दो भि­न्न­क्र­मे­, तेन क­र्म­णा­म् अपीति कर्तव्यो ऽन्वयः ।  न केवलं स­त­नु­क­र­ण एवेति ध्वन्यते ऽपिना ।  घ­ट­क­र­णे कु­म्भ­का­र एव ।  कर्मणां त­न्वा­दि­का­र्यो­त्प­त्तौ का­र­ण­त्व­क­ल्प­ना­पे­क्ष­या ।  स­त­नु­क­र­ण­त्वं कुलाले क­र्तृ­त्वे­न नि­रा­क्रि­य­तां­, न पुनर् वि­त­नु­क­र­णे बु­द्धि­म­त्त्व­म् इत्य् अत्र न्यायस्य स­मा­न­त्वा­त् । १० यौगम् । ११ का­र­का­णां २५द­ण्डा­दी­ना­म् । १२ स­दा­शि­व­ल­क्ष­ण­स्य । १३ ई­श्व­र­स्या­श­री­र­त्वा­न् न का­र­क­प्र­यो­क्तृ­त्वं कुलास्य तु स­श­री­र­त्वा­त् त­त्का­र­क­प्र­यो­क्तृ­त्वं सं­भ­व­ती­ति प्रश्ने सत्य् आह । १४ किंतु इ­च्छा­दी­ना­म् एव तदङ्ग(­का­र­ण­)त्वात् । १५ कु­ला­ल­स्य ई­श्व­र­व­ज्ज्ञा­न­चि­की­र्षा­प्र­य­त्न­व- त्त्वेनैव दृ­ष्टा­न्त­त्वं­, न तु श­री­र­स­त्त्वा­स­त्त्वा­भ्या­म् । १६ यदि तयोः सर्वथा साम्यं स्यात् तर्हि तयोर् मध्ये विशेषो (­भे­दः­) नैव स्यात् । तथा चेदं दा­र्ष्टा­न्ति­क­म् अयं तु दृष्टान्त इति द्वै­त­भा­वो ऽपि कथं स्यात् ? । १७ ईश्वरो बु­द्धी­च्छा­प्र­य­त्न­वा­न् न, वि­त­नु­क­र­ण- त्वान् मु­क्ता­त्म­व­द् इ­त्य­नु­मा­ना­त् त­द­भा­वे त­द­भा­वो ऽ­व­से­यः । १८ यौ­ग­म­ते­ना­त्मा­नं व्यापकं मत्त्वा दोषो ऽयम् उ­द्भा­वि­तः । श­री­रा­द् बहि- ३०र् नात्मनि बुद्ध्यादि तिष्ठति त­न्म­ता­नु­सा­र­म् । १९ कालादौ च वि­त­नु­क­र­ण­त्वा­द् एव न बुद्ध्याद्य् अस्ति । २० आ­त्म­न­स् तदा वि­त­नु­क- रणत्वे ऽपि बु­द्धी­च्छा­प्र­य­त्न­द­र्श­ना­त् (­नै­या­यि­का­श­ङ्का­) । २१ स्वमतं यौ­ग­म­तं­, व्या­प­का­पे­क्ष­या । २२ जै­ना­ना­म् । २३ विग्रह- गता (­पू­र्व­श­री­र­त्या­गा­न­न्त­रं प्राक् चो­त्त­र­श­री­र­ग्र­ह­णा­त्­) का­र्म­ण­तै­ज­स­श­री­र­स­द्भा­वा­त् । २४ ईश्वरो धर्मीं किं प्र­मा­ण­प्र­ति­प­न्नो न वेति विकल्प्य यौगो जैनं पृच्छति । २५ अ­नि­ष्टा­पा­द­न­स­म­ये । २६ ई­श्व­र­स्य स्वयं सं­म­त­त्वा­त् । २७ अ­क­र्तृ­त्वा­दि­वि­शि­ष्ट­स्य । २८ वि­त­नु­क­र­ण­त्वा­द् इति । २९ पूर्वं सं­सा­रा­प­न्न­स्यै­व क­स्य­चि­द् आत्मनः क­दा­चि­त् क­र्म­ना­शे सति । ३० स­र्व­सृ­ष्टि­क­र्तृ­त्व­बु­द्ध्या­दि­सं­प- ३५न्नत्वाभ्यां द्वाभ्यां वि­शे­ष­णा­भ्यां युक्तत्वं त­स्ये­श्व­र­स्य नैव नि­र्वि­वा­दं सि­ध्य­ति­, आ­त्मा­न्त­र­स्य मुक्तत्वे ऽपि यौ­गै­स्त­था­ऽ­स्वी­का- रात् । ३१ का­र­णा­नि । ३२ स­म­स्त­का­र­क­प्र­यो­क्तृ­त्व­बु­द्ध्या­दि­सं­प­न्न­त्वा­भ्या­म् । ३३ ईशस्य । २७२द्य­न­न्त­म् अस्तु बु­द्धी­च्छा­प्र­य­त्न­व­त् । ऽ इति मतं त­द­यु­क्तं­, प्र­मा­ण­बा­ध­ना­त् । तथा हि, नेश्वरे ऽ­श­री­र­त्व­म् अ­ना­द्य­न- न्त­म­श­री­र­त्वा­त्­, पर­प्र­सि­द्ध्या का­य­क­र­णो­त्प­त्तेः पूर्वम् अ­स्म­दा­द्य­श­री­र­त्व­व­त् । ने­श्व­र­बु­द्ध्या­द­यो नित्या बुद्ध्यादि- त्वाद् अ­स्म­दा­दि­बु­द्ध्या­दि­व­द् इति । ए­ते­ना­ग­मा­त्­, ऽअपा­णि­पा­द­ऽ इ­त्या­दे­र् ई­श्व­र­स्या­श­री­र­त्व­सा­ध­नं प्र­त्या­ख्या­तं­, तस्य युक्ति­बा­धि­त­त्वा­त् । तत एव स­श­री­रो म­हे­श्व­रो ऽस्त्व् इति चेन् न, त­च्छ­री­र­स्या­पि बु­द्धि­म­त्कार­णा­पू­र्व­क­त्वे तेनैव ०५का­र्य­त्वा­दि­हे­तू­नां व्यभि­चा­रा­त् । तस्य बु­द्धि­म­त्का­र­ण­पू­र्व­क­त्वे वा­ऽ­प­रा­प­र­श­री­र­क­ल्प­ना­या­म् अ­न­व­स्था­प्र­स­ङ्गा­त् पू­र्व­पू­र्व­स्व­श­री­रे­णो­त्त­रो­त्त­र­स्व­श­री­रो­त्प­त्तौ भवस्य नि­मि­त्त­का­रणत्वे स­र्व­सं­सा­रि­णां तथा प्र­सि­द्धे­र् ई­श्व­र­क­ल्प­ना­वै- य­र्थ्या­त्­, स्वो­प­भो­ग्य­भ­व­ना­द्यु­त्प­त्ता­व् अपि तेषा१०म् एव नि­मि­त्त­का­र­ण­त्वो­प­प­त्तेः । इति न का­र्य­त्वा­चे­त­नो­पा­दा­न­त्व- स­न्नि­वे­श­वि­शि­ष्ट­त्व­हे­त­वो गमकाः११ स्युः । स्थि­त्वा­प्र­व­र्त­ना­र्थ­क्रि­या­दि१२ चे­त­ना­धि­ष्ठा­ना­द् इति नियमे पुनर् ईश्व१३रादेर् अपि मा भूत् १४ । अ१५न्य­थे­श्व­र­दि­क्का­ला­का­शा­श् चे­त­ना­धि­ष्ठि­ताः१६ स्युः, स­र्व­का­र्ये­षु क्र­म­ज­न्म­सु स्थित्त्वा १०प्र­व­र्त­ना­द् अ­र्थ­क्रि­या­का­रि­त्वा­द् वा­स्या­दि­व­द् इति न्यायात् । तथा१७ चेश्वरो ऽ­पी­श्व­रा­न्त­रे­णा­धि­ष्ठि­त इत्य् अ­न­व­स्था स्यात्, अन्यथा१८ स्यात् तेनैवा१९स्य हेतोर् व्य­भि­चा­रः२० । ना२१यं प्रस२२ङ्गो, बुद्धिम२३त्त्वाद् इति चेत् तत एव तर्हि प्रहीण२४त­नु­क­र­णा­द­यः प्राणिनो मा भूवन्यथैव हि बुद्धिम् आ­नी­श्व­रो नाधिष्ठा२५त्रन्तरं चे­त­न­म् अपेक्ष२६ते तथा प्र­ही­णा­न् कु­ब्जा­दि­श­री­र­क­र­णा­दी­न् अपि मा स्म क­रो­त्­, सा­ति­श­यं त२७द्विदः प्र­ही­ण­स्व­का­र्या­क­र­ण­द­र्श­ना­त् । प्र­ही­ण­त­नु­क­र­णा­द­यः प्राणिनां कर्मणो वैचि- १५त्र्याद् इति चेत् तर्हि क­र्म­णा­म् अपि तेषाम् ई­श्व­र­ज्ञा­न­नि­मि­त्त­त्वे स­मा­न­प्र­स­ङ्गः २८–तान्य् अ२९पि प्र­ही­ण­त­नु­क­र­णा­दि- का­र­णा­नि मा भू३१वन्न् इति । तद३१नि­मि­त्त­त्वे त­नु­क­र­णा­दे­र् अपि त­न्नि­मि­त्त­त्त्वं मा भूद् वि­शे­षा­भा­वा­त् । ए३२वं चा­र्थ­क्रि­या­दे­र् अपि३३ ताभ्याम् ऐ­का­न्ति­क­त्वं कर्मणः स्था३५णोश् चा­र्थ­क्रि­या­का­रि­त्व­–­स्थि­त्त्वा­प्र­व­र्त­न­यो­श् चे­त­ना­धि- ष्ठा­ना­भा­वे ऽपि भावात् । ततः क­र्म­ब­न्ध­वि­शे­ष­व­शा­च् चित्राः का­मा­द­य­स् ततः क­र्म­वै­चि३६त्र्य म् इति स्थित३७म् । ३८ हि भा­व­स्व­भा३९वो­पा­ल­म्भः क­र­णी­यो ऽन्यत्रा४०पि तथैव त­त्प्र­स­ङ्गा­नि­वृ­त्तेः । यथैव हि कथम् अ­चे­त­नः २० यौ­ग­म­ता­नु­सा­रे­ण ।  अ­पा­णि­पा­दो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता त­मा­हु­र् अग्र्यं पुरुषं महान्तः ॥ इति व­च­न­म् ।  आ­ग­म­स्य ।  यु­क्त्या­–­अ­नु­मा­ने­न ।  त­च्छ­री­र­म् अपि आ­त्मा­न्त­र­श­री- रवद् गु[? ब्­/­श्­]द्धिम् अ­न्नि­मि­त्त­का­र­ण­कं बु­द्धि­म­द­का­र­ण­कं वेति विकल्प्य दू­ष­य­न्ति जैनाः ।  ई­श्व­र­श­री­र­स्य कार्यत्वे ऽपि बु­द्धि­म­त् का­र­ण­पू- र्व­क­त्वा­स्वी­का­रे­ण का­र्य­त्व­हे­तोः प­क्षा­व्या­प­क­त्वा­त् ।  सृ­ष्टि­क­र्तुं रीशस्य ।  ने­त­र­स्य भ­व­श­री­रो­त्प­त्तौ नि­मि­त्त­त्व­म­तो नानव- स्था, बी­ज­वृ­क्षा­दि­व­द् अ­ना­दि­त्वा­त् त­च्छ­री­र­प्र­वा­ह­स्य ।  न केवलं स्व­श­री­र­स्यै­वो­त्प­त्तौ । १० सं­सा­रि­णा­म् । ११ ईशस्य । २५१२ विरम्य प्र­वृ­त्तिः­–­स्थि­त्त्वा प्र­व­र्त­न­म्­, अ­र्थ­सा­ध­क­क्रि­या चेति द्वयं कथं भ­व­ती­त्य् आह चे­त­ने­ति । १३ चे­त­ना­धि­ष्ठा­न­र­हि­त­स्य । १४ स्थित्त्वा प्र­व­र्त­ना­दि । कुतः ? ई­श­स्या­प्य् अ­चे­त­न­त्वा­त् । १५ स्थित्त्वा प्र­व­र्त­ना­दि स्याद् ईशे तर्हि । १६ प्रेरिताः । १७ चे- त­ना­धि­ष्ठि­त­त्वे । १८ यदि चे­त­ना­धि­ष्ठि­तं न स्यात् तर्हि । १९ ई­श्व­रे­ण । २० स्थि­त्त्वा­प्र­व­र्त­ने ऽपि चे­त­ना­न­धि­ष्ठा­ना­त् २१ नैया- यि­का­श­ङ्का । २२ अ­न­व­स्था­ल­क्ष­णो दोषः । २३ ई­श्व­र­स्य स्वयं चे­त­न­त्वा­त् । २४ प्रहीणो निकृष्टः । २५ अ­प­रे­श्व­र­म् । २६ यतः स स्वयं बु­द्धि­मा­न् इति हेत्वर्थे पूर्वोक्तं वि­शे­ष­णं ज्ञेयम् । त­द्व­दी­श्व­र­त्व­वि­शे­ष­ण­दा­न­स्य फलं प्र­ही­णा­क­र­ण­त्व­म् इति ३०मनसि हेत्वर्थं विचार्य ऽ­ई­श्व­र­ऽ इत्य् अपि प्रा­ग्वि­शे­षि­त­म् । २७ सा­ति­श­यं यो वेति, यत् तद्विधौ स प्र­ही­ण­का­री व भवती- ति द­र्श­ना­द् इति भावः । २८ क­र्म­णा­म् अपि वै­चि­त्र्य­म् ई­श्व­र­ज्ञा­न­ग­तं तत्कृतं चेति तत्रापि तथात्वं कथं जातम् इत्य् आशङ्का न नि­व­र्त­ते इत्य् अर्थः । २९ कर्माणि । ३० अ­त्रा­पी­श्व­र­नि­मि­त्त­त्वा­वि­शे­षा­त् । ३१ क­र्म­णा­म् ई­श्व­रा­नि­मि­त्त­त्वे । ३२ ई­श्व­र­स्य कर्मणां च चे­त­ना­धि­ष्ठि­त­त्वा­भा­वे च । ३३ सा­ध­न­स्य । ३४ ई­श्व­र­क­र्म­भ्या­म् । ३५ ई­श्व­र­स्य । ३६ बी­जा­ङ्कु­र­व­त् । ३७ अ­नु­मा­ने­न सिद्धम् इत्य् अर्थः । ३८ नन्व् अ­चे­त­नं कर्म प्राणिनः कथं स्व­र्गा­दि­कं प्रा­प­य­ती­ति चेद् आह । ३९ युक्त्या साधिते ऽ­अ­चे­त­ना­त् क­र्म­ब­न्धा- ३५त्का­मा­द­यः का­मा­दि­भ्य­श् च क­र्म­ब­न्ध­वै­चि­त्र्य­म् इति स्वभाव एव व­स्तु­न­स् ततो ऽत्र नो­पा­ल­म्भः कर्तव्यो यौगेन । ४० ईश्वरे ध­तू­रा­दौ वा प्र­त्य­क्ष­तो वि­ष­यी­कृ­ते चे­त­न­स्वी­कृ­त­त्वे ततश् चा­चे­त­ना­त् ततो चे­त­न­पा­र­त­न्त्र्य­चि­त्री­क­र­णा­दौ । २७३क­र्म­ब­न्धः का­मा­दि­वै­चि­त्र्यं कुर्यात् का­मा­दि­र् वा चे­त­न­स्व­भा­वः कथम् अ­चे­त­नं क­र्म­वै­चि­त्र्य­म् इति त­त्स्व­भा­व­स्यो­पा- लम्भः प्र­व­र्त्य­ते तथा कथम् अ­चे­त­न­म् उ­न्म­त्त­का­दि­भो­ज­न­म् उ­न्मा­दा­दि­वै­चि­त्र्यं वि­द­धी­त प्रा­णी­ना­म् उ­न्मा­दा­दि­र् वा चेतनः कथम् अ­चे­त­नं मृदादि रूप­वै­चि­त्र्य­म् इत्य् अपि त­त्स्व­रू­पो­पा­ल­म्भः किम् इति प्र­स­ज्य­मा­नो नि­व­र्त्य­ते ? तथा दृ­ष्ट­त्वा­द् इति चेत् तत एव प्रकृत­स्व­भा­वो­पा­ल­म्भो ऽपि नि­व­र्त्य­तां­, तथानु­मि­त­त्वा­त् । ०५न चैवम् ई­श्व­र­स्या­प्य् अ­नु­मि­त­त्वा­द् उ­पा­ल­म्भ­प्र­स­ङ्ग­नि­वृ­त्तिः स्याद् इति श­ङ्क­नी­यं­, त­द­नु­मा­न­स्या­ने­क­दो­ष­दु­ष्ट­त्वा­त् । तथा हि, त­नु­क­र­ण­भु­व­ना­देः का­र्य­त्वा­दि­सा­ध­नं किम् ए­क­बु­द्धि­म­त्का­र­ण­त्वं सा­ध­ये­द् अ­ने­क­बु­द्धि­म­त्का­र­ण­त्वं वा ? प्र­थ­म­प­क्षे प्रा­सा­दा­दि­ना­ने­क­सू­त्र­धा­र­य­ज­मा­ना­दि­हे­तुना तद­नै­का­न्ति­क­म् । द्वि­ती­य­प­क्षे सि­द्ध­सा­ध­नं­, नानाप्रा- णि­नि­मि­त्त­त्वा­त् त­दु­प­भो­ग्य­त­न्वा­दी­नां­, तेषांद­दृ­ष्ट­कृ­त­त्वा­त् । एतेन बु­द्धि­म­त्का­र­ण­सा­मा­न्य­सा­ध­ने सिद्धसा- धनम् उक्तं, तदभि­म­त­वि­शे­ष­स्या­धि­क­र­ण१०सि­द्धा­न्त­न्या­ये­ना­प्य् अ११सिद्धेः । सा­मा­न्य­वि­शे­ष­स्य१२ सा­ध्य­त्वा­द् अदोष१३ इति १०चेन् न, दृ­ष्टा­दृ­ष्ट१४वि­शे­षा­श्र­य­सा­मा­न्य­वि­क­ल्प­द्व­या­न­ति­वृ­त्तेः­, दृष्ट१५वि­शे­षा­श्र­य­स्य सा­मा­न्य­स्य साध्यत्वे स्वेष्ट१६विघा- तात्, अदृष्ट१७वि­शे­षा­श्र­य­स्य सा­मा­न्य­स्य साध्यत्वे सा­ध्य­शू­न्य­त्व­प्र­स­ङ्गा­न् नि­द­र्श­न­स्य१८ । दृ१९ष्टे­त­र­वि­शे­षा­श्र­य­सा­मा- न्य­सा­ध­ने ऽपि स्वा­भि­म­त­वि­शे­ष­सि­द्धिः कुतः स्यात्२० ? अ­धि­क­र­ण­सि­द्धा­न्त­न्या­या­द् इति चेत् को ऽयम् अ­धि­क­र­ण­सि- द्धान्तो नाम ? य२१त् सिद्धाव् अन्य२२प्र­क­र­ण२३सिद्धिः सो ऽ­धि­क­र­ण­सि­द्धा­न्तः । ततो दृ­ष्टा­दृ­ष्ट­वि­शे­षा­श्र­य­सा­मा­न्य­मा­त्र­स्य बु­द्धि­म­न्नि­मि­त्त­स्य जगत्सु प्रसिद्धौ प्र­क­र­णा­ज् ज­ग­न्नि­र्मा­ण­स­म­र्थः स­म­स्त­का­र­का­णां प्रयोक्ता स­र्व­वि­द­लु­प्त­श­क्ति- १५र् विभुर् अ­श­री­र­त्वा­द् इ­वि­शे­षा­श्र­य एव सि­ध्य­ती­ति चेत् स्याद् एवं, यदि स­क­ल­ज­ग­न्नि­र्मा­ण­स­म­र्थे­नै­के­न स­म­स्त­का­र- काणां प्रयोक्तृ२४त्व­स­र्व­ज्ञ­त्वा­दि­वि­शे­षो­पे­ते­ना­वि­ना­भा­वि दृ­ष्टे­त­र­वि­शे­षा­धि­क­र­ण­बु­द्धि­म­त्का­र­ण­सा­मा­न्यं कु­त­श्चि­त् सिध्येत्२५ । न च सि­ध्य­ति­, अ­ने­क­बु­द्धि­म­त्का­र­णे­नै­व स्वो­प­भो­ग्य­त­न्वा­दि­नि­मि­त्त­का­र­ण­वि­शे­ष­णे तस्य२६ व्याप्तत्व- सिद्धेः स­म­र्थ­ना­त् । तथा२७ स­र्व­ज्ञ­वी­त­रा­ग­क­र्तृ­क­त्वे साध्ये घ­टा­दि­ना­नै­का­न्ति­कं सा२८धनं, सा­ध्य­वि­क­लं च नि­द­र्श­न­म्२९ । स­रा­गा­स­र्व­ज्ञ­क­र्तृ­क­त्वे साध्ये ऽ­प­सि­द्धा­न्तः । सर्वथा३० कार्यत्वं न साधनं त­न्वा­दा­व् अ­सि­द्धं­, तस्य २०क­थं­चि­त् का­र­ण­त्वा­त् । क­थं­चि­त् कार्यत्वं तु वि­रु­द्धं­, सर्वथा बु­द्धि­म­न्नि­मि­त्त­त्वा­त् साध्याद् वि­प­री­त­स्य क­थं­चि­द् बुद्धि- म­न्नि­मि­त्त­त्व­स्य सा­ध­ना­त् । तथा पक्षो ऽप्य् अ­नु­मा­न­बा­धि­तः स्यात्, ऽ­अ­कृ­त्रि­मं ज­ग­त्­, दृ­ष्ट­क­र्तृ­क­वि­ल­क्ष­ण­त्वा­त् स्वा­दि­व­त्­ऽ इत्य् अ­नु­मा­न­स्य त­द्बा­ध­क­स्या­न्य­त्र३१ स­म­र्थि­त­त्वा­त् । इति सूक्तं, ने­श्व­र­कृ­तः३२ संसार इति । धत्तूरे भक्षिते सर्वं पी­त­रू­पं भाति यतः ।  का­मा­दि­क­र्म­ब­न्ध­योः ।  का­मा­दि­क­र्म­ब­न्ध­योः प­र­स्प­र­म् अ­चे­त­न­त्व­चे­त- न­त्व­क­र­ण­रू­प­त­या ।  अ­ने­क­का­र­णे­न ।  यतः स प्रा­सा­दा­दिः कार्यत्वे सत्य् अप्य् ए­क­बु­द्धि­म­त्का­र­ण­को न ।  त­न्वा­दी­ना­म् । २५ तत् तत् प्रा­ण्य­दृ­ष्टे­न ।  प्र­थ­मा­नु­मा­ने­न न ए­का­ने­क­बु­द्धि­म­त्का­र­ण­त्व­म् उच्यते किंतु बु­द्धि­म­त्का­र­ण­त्व­सा­मा­न्यं साध्यते इत्य् आश- ङ्कायाम् आह । द्वि­ती­य­प­क्षे सि­द्ध­सा­ध­न­त्व­स­म­र्थ­ने­न ।  वि­शे­ष­स् तू­प­रि­ष्टा­त् सिद्धो भ­वि­ष्य­ती­ति कथं सि­द्ध­सा­ध­न­म् इति प्रश्ने प्राह । तस्य, नै­या­यि­क­स्य । १० यत् सि­द्धा­व­न्य­प्र­क­र­ण­सि­द्धिः सो ऽ­धि­क­र­ण­सि­द्धा­न्तः (गौ° सू°  ।  । ३०) । य­स्या­र्थ­स्य सिद्धौ जा­य­मा­ना- याम् एव प्र­स्तु­त­स्य प्र­क­र­ण­स्य सिद्धिर् भवति सः । यथा त­द्द्व्य­णु­का­दि­कं प­क्षी­कृ­त्यो­पा­दा­न­गो­च­र­ज्ञा­न­चि­की­र्षा­कृ­ति­म­ज्ज­न्य­त्वे सा­ध्य­मा­ने स­र्व­ज्ञ­त्व­म् ईशस्य (गौ° वृ°  ।  । ३०) । ११ अ­न­न्त­रं नि­रा­क­रि­ष्य­मा­ण­त्वा­द् इति भावः । १२ बु­द्धि­म­त्त्व­मा­त्रे­ण सा­मा­न्ये­न ३०सहितो वि­शे­ष­स् तस्य । १३ सि­द्ध­सा­ध­न­ल­क्ष­णो दोषो न । १४ दृष्टं वि­शे­षा­श्र­यं यस्य, अदृष्टं वि­शे­षा­श्र­यं यस्य वेति सामान्यं द्विधा । १५ क­ति­प­य­का­र­क­प्र­यो­क्तृ­त्वा­स­र्व­ज्ञ­त्व­प्र­ति­ह­त­श­क्ति­त्वा­वि­भु­त्व­स­श­री­र­त्वा­दि दृ­ष्ट­वि­शे­षा­श्र­यं सा­मा­न्य­म् । १६ स्वेष्ट ईशः । १७ स­म­स्त­का­र­क­प्र­यो­क्तृ­त्वा­दि अ­दृ­ष्ट­म् । १८ कुम्भादेः । १९ दृ­ष्टा­दृ­ष्ट­वि­शे­षा­श्र­य­त्वं विहाय अ­न्य­वि­शे­षा­श्र­य­त्व­म् एव भ­वि­ष्य­ती­त्य् उक्ते प्राह । २० तथा सा­मा­न्य­स्या­सं­भ­वा­द् इति भावः । २१ यस्य क­र्तृ­त्व­मा­त्र­स्य सिद्धौ । २२ अन्यस्य क­र्तृ­वि­शे­षे­श्व­र­स्य । २३ प्र­क­र­णे­न क्षि­त्या­दि­क­र­ण­प्र­घ­ट्ट­के­न । २४ ऽ­प्र­यो­क्ता­ऽ इति कपाठः । २५ एवम् ई­श्व­र­सा­मा­न्यं यदि कु­त­श्चि­त् सिध्येत् तर्हि स्याद् ए- ३५वम् इत्य् अन्वयः । २६ बु­द्धि­म­त्का­र­ण­सा­मा­न्य­स्य । २७ दू­ष­णा­न्त­रे । २८ का­र्य­त्वा­द् इति । २९ घ­ट­व­द् इति । ३० कार्यत्वं सर्वथा क­थं­चि­द् वा त­न्वा­दी­ना­म् इति विकल्प्य दू­ष­य­न्ति । ३१ त­त्त्वा­र्था­ल­ङ्का­रे श्लो­क­वा­र्ति­के । ३२ ऽ­त­स्मा­न् नायम् ए­क­स्व­भा­वे- श्व­र­कृ­तः­ऽ इत्य् उक्तम् अत्रैव का­रि­का­प्रा­र­म्भे । २७४ननु यदि क­र्म­ब­न्धा­नु­रू­प­तः संसारः स्यान् न तर्हि के­षां­चि­न् मुक्तिर् इ­त­रे­षां सं­सा­र­श् च, क­र्म­ब­न्ध­नि­मि- त्ता­वि­शे­षा­द् इति चेन् न, तेषां शुद्ध्यशुद्धितः प्र­ति­मु­क्ती­त­र­सं­भ­वा­द् आ­त्म­ना­म् । न हि जीवाः श­श्व­द­शु- द्धित एव व्य­व­स्थि­ताः स्या­द्वा­दि­नां याज्ञिकानाम् इव, का­मा­दि­स्व­भा­व­त्व­नि­रा­क­रणात्, तत्स्वभावत्वे कदा- चि­दौ­दा­सी­न्यो­प­ल­म्भ­वि­रो­धात् । नापि शुद्धित ए­वा­व­स्थि­ताः का­पि­ला­ना­म् इव, प्र­कृ­ति­सं­स­र्गे ऽपि तत्र कामा- ०५द्यु­प­ल­म्भ­वि­रो­धा­त्­, प्र­कृ­ता­व् एव का­मा­द्यु­प­ल­म्भे पु­रु­ष­क­ल्प­ना­वै­य­र्थ्या­त्­, त­दु­प­भो­ग­स्या­पि तत्रैव सं­भ­वा­त् । न ह्य् अन्यः का­म­य­ते ऽन्यः कामम् अ­नु­भ­व­ती­ति वक्तुं युक्तम् । नापि सर्वे सं­भ­व­द्वि­शु­द्ध­य एव जीवाः प्र­मा­ण­तः प्रत्येतुं शक्याः, सं­सा­रि­शू­न्य­त्व­प्र­स­ङ्गा­त् । किं तर्हि ? शु­द्ध्य­शु­द्धि­भ्यां व्य­व­ति­ष्ठ­न्ते­, ऽ­जी­वा­स् ते शु­द्ध्य­शु­द्धि­तः­ऽ इति व­च­ना­त् । ततः शु­द्धि­भा­जा­म् आत्मनां प्र­ति­मु­क्ति­र् अ­शु­द्धि­भा­जां संसारः । के­षां­चि­त्१० प्र­ति­मु­क्तिः स्व११का­ल­ल­ब्धौ स्याद् इति प्र­ति­प­त्त­व्य­म् । के पुनः शु­द्ध्य­शु­द्धी जी­वा­ना­म् इत्य् आहुः — १०शु­द्ध्य­शु­द्धी पुनः शक्ती ते पा­क्या­पा­क्य­श१२क्तिवत् । सा­द्य­ना­दी तयोर् व्यक्ती स्वभावो ऽ­त­र्क­गो­च­रः ॥ १०० ॥ शुद्धिस् तावज् जीवानां भव्यत्वं के­षां­चि­त् स­म्य­ग्द­र्श­ना१३दि­यो­गा­न् नि­श्ची­य­ते । अ­शु­द्धि­र् अ­भ­व्य­त्वं त­द्वै­प­री­त्या­त्१४ सर्वदा प्र­व­र्त­ना­द् अ­व­ग­म्य­ते छ­द्म­स्थैः­, प्र­त्य­क्ष­त श्चा­ती­न्द्रि­या­र्थ­द­र्शि­भिः । इति भ­व्ये­त­र­स्व­भा­वौ १५ शु­द्ध्य­शु­द्धी जीवानां तेषां सा­म­र्थ्या­सा­म­र्थ्ये श­क्त्य­श­क्ती इति यावत् । ते१६मा­षा­दि­पा­क्या­प­र­श­क्ति­व­त् सं­भा­व्ये­ते १५सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­त् । तत्र शुद्धेर् व्यक्तिः सादिस् त­द­भि­व्य­ञ्ज­क­स­म्य­ग्द­र्श­ना­दी­नां सा­दि­त्वा­त् । ए­ते­ना­ना­दिः सा­दि­शि­व­स्य शुद्धिर् इति प्रत्युक्तं प्र­मा­णा­भा­वा­द्१७ दृ­ष्टा­ति­क्र­मा­दि­ष्ट­वि­रो­धा१८च् च । अशुद्धेः पुनर् अभव्य- त्व­ल­क्ष­णा­या व्यक्तिर् अ­ना­दि­स् त­द­भि­व्य­ञ्ज­क­मि­थ्या­द­र्श­ना­दि­सं­त­ते­र् अ­ना­दि­त्वा­त् । प­र्या­या­पे­क्ष­या­पि श१९क्तेर् अ­ना­दि­त्व- म् इति चेन् न, द्र­व्या­पे­क्ष­यै­वा­ना­दि­त्व­सि­द्धेः । इति शक्तेः प्रा२०दु­र्भा­वा­पे­क्ष­या सा­दि­त्व­म् । ततः शक्तिर् व्यक्ति- श् च स्यात् सा२१दिः, स्याद् अना२२दिर् इत्य् अ­ने­का­न्त­सि­द्धिः । य२३दि वा जीवानाम् अभिसा२४स­न्धि­ना­ना­त्वं शु­द्ध्य­शु­द्धी । स्व२५नि- २०मि­त्त­व­शा­त् स­म्य­ग्द­र्श­ना­दि­प­रि­णा­मा­त्म­को ऽ­भि­सं­धिः शुद्धि, मि­थ्या­द­र्श­ना­दि­प­रि­णा­मा­त्म­को ऽशु२६द्धिर् दो­षा­व­र­ण- मि­थ्या­द­र्श­ना­दि­प­रि­णा­मा­त्म­का­भि­सं­धि­र् अशुद्धिः स­म्य­ग्द­र्श­ना­दि­प­रि­णा­मा­त्म­को भावः शुद्धिश् चेति उ­त्त­र­का­रि­का­द्वि­ती­य- व्याख्याने शु­द्ध्य­शु­द्धि­श­ब्दा­र्थो वक्ष्यते ।  मी­मां­स­का­ना­म् ।  ब­न्ध­का­र­ण­स्य का­मा­दि­स्व­भा­व­स्य त­द्वि­प­री­त­प्र­वृ­त्त्या निराक- र्तुम् अ­र्ह­त्वा­द् इत्य् अर्थः ।  जीवानां श­श्व­त्का­मा­दि­स्व­भा­व­त्वे ।  का­मा­दि­भा­वे त­र­त­म­भा­वो­प­ल­म्भ­वि­रो­धा­च् च ।  सर्वदा । प्र­कृ­ति­वि­ना­शे मु­क्ता­व­स्था­प्रा­प्तौ यथा का­मा­दि­र् नो­प­ल­भ्य­ते ।  प्रकृतिः ।  पुरुषः । १० यदि शु­द्धि­भा­जां प्र­ति­मु­क्ति- २५स् तदा सा सर्वदा कुतो न भवेद् इत्य् आह । ११ स्व­का­ल­ल­ब्धि­श् च का कथं चेति ल­ब्धि­सा­रा­द् अ­व­लो­क­नी­य­म् । सं­क्षे­प­त­स् तु स­र्वा­र्थ­सि­द्धौ द्वि­ती­या­ध्या­य­प्रा­र­म्भे ऽपि दर्शिता । १२ यथा मा­ष­मु­द्गा­दौ कु­त्र­चि­त् प­च­न­श­क्ति­र् अस्ति, ते च नि­मि­त्त­सं­नि­धौ प­च­न्ति­, येषु च बन्ध्येषु (­को­र­डू इ­ति­ख्या­ते­षु­) त­च्छ­क्ति­र् नास्ति ते क­दा­चि­द् अपि न पचन्ति । अत एव तयोर् व्यक्ती अपि क्रमेण सा­द्य­ना­दी । त­द्व­ज्जी­व­वि­शु­द्ध्य­शु­द्ध्यो­र् ज्ञेयम् । १३ आदिना ज्ञा­न­चा­रि­त्र­सं­ग्र­हः । १४ मि­थ्या­द­र्श­ना­दि­यो­गा­त् । १५ योग्य- ता­ऽ­यो­ग्य­ते । १६ शु­द्ध्य­शु­द्धी । १७ जीवा अ­शु­द्धा­स् तु श­री­रा­दि­ना पा­र­त­न्त्र्या­दि­हे­तोः प्र­त्य­क्षा­नु­मा­न­प्र­मा­णा­भ्या­म् अ­नु­भू­य­न्ते­, ३०परंतु सदा शि­व­रू­पाः (­शु­द्ध­स्व­रू­पाः अ­ना­दि­त ए­वे­ति­) न के­न­चि­त् प्र­मा­णे­न नि­श्ची­य­न्ते­, अ­शु­द्ध­तः शु­द्धि­क­र­णे सा­दि­शु­द्धे­र् अनु- मा­न­गो­च­र­त्वा­त् । इ­त्या­दि­वि­चा­रे कृते सति न सदा शि­व­रू­प­ता क­स्य­चि­द् अ­नु­भ­व­प­थ­म् उ­प­ढौ­क­ते । १८ शिवस्य वि­शु­द्धि­व्य­क्तिः सादिर् वि­शु­द्धि­व्य­क्ति­त्वा­द् इ­त­र­जी­व­शु­द्धि­व्य­क्ति­व­त् प­दा­र्थ­मा­त्रे वि­शु­द्धि­व्य­क्ति­व­द् वा, इ­ती­ष्ट­वि­रो­धः । १९ शु­द्ध्य­शु­द्धि­रू­पा­याः । २० प्रा­दु­र्भा­वः­–­प­र्या­यः । २१ प­र्या­या­पे­क्ष­या । २२ द्र­व्य­त्व­स्व­भा­वा­पे­क्ष­या । २३ का­रि­का­याः प्र­का­रा­न्त­रे­ण व्याख्या । २४ अ­भि­सं­धि­र् अ­भि­प्रा­यः । २५ मूलं भा­व­य­ति । त­न्नि­मि­त्तं स­म्य­ग्द­र्श­ना­दि­घा­त­क­स­प्त­प्र­कृ­त्यु­प­श­मा­दि । २६ मि­थ्या­द­र्श- ३५ना­दि­क­र्मो­द­य­नि­मि­त्त­व­शा­ज् जायते । त­दु­द­य­श् च सदा संसारे इति अ­शु­द्धि­व्य­क्ति­र् अप्य् अनादिः । २७५हा­नी­त­र­ल­क्षणत्वात् तेषां शु­द्ध्य­शु­द्धिशक्त्योर् इति भेदम् आचार्यः प्राह, ततो ऽ­न्य­त्रा­पि –­भ­व्या­भ­व्या­भ्यां भव्येष्व् एव, सा­द्य­ना­दी प्र­कृ­त­श­क्त्यो­र् व्यक्ती स­म्य­ग्द­र्श­ना­द्यु­त्प­त्तेः पूर्वम् अ­शु­द्ध्य­भि­व्य­क्ते­र् मि­थ्या­द­र्श­ना­दि­सं­त­ति- रूपायाः क­थं­चि­द् अ­ना­दि­त्वा­त्­, स­म्य­ग्द­र्श­ना­द्यु­त्प­त्ति­रू­पा­याः पुनः श­क्त्य­भि­व्य­क्तेः सा­दि­त्वा­त् । कुतः श­क्ति­प्र­ति­नि­य­म इति चेत्, त­था­स्व­भा­वाद् इति ब्रूमः । न हि भा­व­स्व­भा­वाः प­र्य­नु­यो­क्तव्याः, ०५तेषाम् अ­त­र्क­गो­च­र­त्वा­त् । ननु प्र­त्य­क्षे­ण प्रतीते ऽर्थे स्व­भा­वै­र् उत्तरं वाच्यं सति पर्यनुयोगे, न पुनर् अ­प्र­त्य­क्षे­, अ­ति­प्र­स­ङ्गा­द् इति चेन् न, अ­नु­मा­ना­दि­भि­र् अपि प्रतीते वस्तुनि भा­व­स्व­भा­वै­र् उ­त्त­र­स्या­वि­रो­धा­त् प्र­त्य­क्ष­व­द् अनुमा- नादेर् अपि प्र­मा­ण­त्व­नि­श्च­या­त् । ततः प­र­मा­ग­मा­त् सि­द्ध­प्रा­मा­ण्या­त् प्र­कृ­त­जी­व­स्व­भा­वाः१० प्र­ती­ति­म् अ­नु­स­र­न्तो न त­र्क­गो­च­रा यतः प­र्य­नु­यु­ज्य­न्ते­, त११र्क­गो­च­रा­णा१२ग् अप्य् आ­ग­म­गो­च­र­त्वे­न प­र्य­नु­यो­ग­प्र­स­ङ्गा­त् । त१३द्व­त्प्र­त्य­क्ष­वि­ष­या­णा- म् अ१४पि । इति न प्र­त्य­क्षा­ग­म­योः­, स्वातन्त्र्य१५म् उ­प­प­द्ये­त त­र्क­व­त् । त१६द­नु­प­प­त्तौ च ना­नु­मा­न­स्यो­द­यः स्यात्, धर्मि- १०प्र१७त्यक्षा१८देः प्र­ति­ज्ञा­य­मा­ना­ग­मा­र्थ­स्य च प्र­मा­णा­न्त­रा­पे­क्ष­त्वा­द् इत्य् अ­न­व­स्था­ना­त्१९ । ततः सूक्तं, क­र्म­ब­न्धा­नु­रू­प­त्वे ऽपि का­मा­दि­प्र­भ­व­स्य भा­व­सं­सा­र­स्य द्र­व्या­दि­सं­सा­र­हे­तोः प्र­ति­मु­क्ती­त­र­सि­द्धि­र् जीवानां शु­द्ध्य­शु­द्धि­वै­चि­त्र्या­द् इति । ननु चो­पे­य­त­त्त्व­स्य स­र्व­ज्ञ­त्वा२०देर् उ­पा­य­त­त्त्व­स्य ज्ञा­प­क­का­र­क­वि­क­ल्प­स्य हे­तु­वा­द­दै­वा­देः प्र­मा­ण­न­यै­र् एव कार्त्स्यै- क­दे­श­तो ऽ­धि­ग­मः कर्तव्यो नान्यथा त२१द­धि­ग­मो­पा­या­न्त­रा­णा­म् अ­त्रै­वा­न्त­र्भा­वा­त्­, ऽ­प्र­मा­ण­न­यै­र् अ­धि­ग­म­ऽ इति व­च­ना­त्२२ । तत्र प्र­मा­ण­म् एव तावद् व­क्त­व्यं­, त­त्स्व­रू­पा२३दि­वि­प्र­ति­प­त्ति­स­द्भा­वा­त् त­न्नि­रा­क­र­ण­म् अ­न्त­रे­ण त­द­ध्य­व­सा- १५या­नु­प­प­त्तेः । इति भ­ग­व­ता पृष्टा इ­वा­चा­र्याः प्राहुः — तत् त्वज्ञानं प्रमाणं ते यु­ग­प­त् स­र्व­भा­स­न­म् । क्र­म­भा­वि च यज् ज्ञानं स्या­द्वा­द­न­य­सं­स्कृ­त­म् ॥ १०१ ॥ प्र­मा­ण­ल­क्ष­ण­सं­ख्या­वि­ष­य­वि­प्र­ति­प­त्ति­र् अनेन व्य­व­च्छि­द्य­ते । त­त्त्व­ज्ञा­नं प्र­मा­ण­म् इति व­च­ना­द् अ२४ज्ञानस्य नि­रा­का­र­द२५र्शनस्य स­न्नि­क­र्षा­दे­श् चा­प्र­मा­ण­त्व­म् उक्तं, तस्य स्वा­र्था­का­र­प्र­मि­तिं प्रति सा­ध­क­त­म­त्वा­नु­प­प­त्तेः­, ज्ञान- २० शु­द्ध्य­शु­द्ध्योः ।  जी­वा­ना­म् ।  व­क्ष्य­मा­ण­सा­दि­त्वा­ना­दि­त्व­प्र­का­रे­ण ।  कुतः प्राह ? सा­द्य­ना­दी प्र­कृ­त­श­क्त्यो­र् व्यक्ती इति । अ­शु­द्ध­त्व­म् अ­ना­दि­त एव म­न्त­व्यं­, सादित्वे मते सति ततः पूर्वं शुद्धेः सं­भ­वा­प­त्तेः । शुद्धिस् तु न जीवानां पू­र्व­तः­, पूर्वतः शु­द्धि­स्वी­का­रे पुनर् ब­न्धा­सं­भ­वा­प­त्तेः । न च बन्धो ना­स्ती­ति­, प्र­त्य­क्ष­तो ब­न्ध­कृ­तेः श­री­रा­दि­पा­र­त­न्त्र्य­स्या­नु­भ­वा­त् । इति ब­न्ध­स्या­शु- द्ध­द­शा­या­म् एव सं­भ­वा­द् अ­ना­दि­र् अशुद्धिः । शुद्धिस् तु प्र­यो­ग­ज­न्य­त्वा­त् सादिः । क­न­क­पा­षा­ण­ग­त­सु­व­र्ण­स्या­शु­द्धि­र् अ­ना­दि­स् त­च्छु­द्धि­स् तु सादिर् इति दृष्टान्तो ऽत्र भा­व­नी­यः । अयम् एवात्र द्वयोः सा­द्य­ना­दि­त्वे­ऽ­त­र्क­गो­च­रः स्वभावो वि­भा­व­नी­यः ।  पुनः पुनर् वि­चा­र­णी­याः ।  यौगः । २५ प्रश्ने ।  अ­नु­मा­ना­ग­मै­र् निश्चेते ऽपि पदार्थे स्व­भा­व­वि­रो­धो नास्ति यतः । १० भ­व्या­भ­व्य­त्व­रू­पाः । ११ अ­न्य­थे­ति शेषः । १२ प­दा­र्था­ना­म् । १३ प­र्य­नु­यो­ग­प्र­स­ङ्ग­व­त् । १४ कथम् इदम् इति प्र­श्न­प्र­स­ङ्गः । १५ अस्ति चानयोः स्वा­त­न्त्र्य­म् । प­र्य­नु­यो­गा­र्हं तु के­व­ल­म् अ­नु­मि­तं वस्तु, कुतः अत इ­त्या­दि­त­र्के­णै­व तस्य तत्र नि­र्धा­र­णा­त् । न च तथा प्र­त्य­क्षा­ग­मौ­, प्र­त्य­क्षे­ण गृहीते उष्णे ऽग्नौ, कुतो ऽग्नेर् उष्णत्वं ? ज­ल­व­त्प­दा­र्थ­त्वा­च् छैत्यम् एव कुतो नेति प­र्य­नु­यो­गा­यो­ग्य­त्वा­त्­, त­थै­वा­ग­मे­ना­पि नि­र्धा­रि­ते सू­क्ष्म­व्य­व­हि­ता­दि­व­स्तु­नि कुत इत्थम् इति प­र्य­नु­यो­गा­सं­भ­वा­त् । अयम् आगमः सत्यो ऽसत्यो वेति सा­मा­न्य­प्र­श्न­स्य उ­त्त­र­नि­र्धा­र­णं यावत् त­द­स­त्य­स्वी­का­रे­ण तदु- ३०क्त­व­स्तु­नि­श्च­या­भा­व इत्य् अन्यद् एतत् । १६ स्वा­त­न्त्र्या­नु­प­प­त्तौ । १७ श­ब्दा­दि­र् धर्मी, स चासौ प्र­त्य­क्ष­श् चेति । १८ त­र्का­ग­म­यो­र् अन्य- तरस्य प्रा­धा­न्या­प्रा­धा­न्य­नि­य­मा­भा­वा­त् । १९ अ­नु­मा­ने पक्षस् तावन् निश्चित एव वाच्यस् त­द­नि­श्च­ये ऽ­नु­मा­नो­द­या­सं­भ­वा­द् इति सि­द्धा­न्ति­तं खलु । नि­श्च­य­स् तु यदि क­स्य­चि­त् स्वा­त­न्त्र्ये­ण स्यात् तदैव त­त्रा­नु­मा­नं वि­धि­नि­षे­ध­मु­खे­न प्र­व­र्ते­त । स्वा­त­न्त्र्ये­ण नि­श्च­य­स् तु प्र­त्य­क्षा­ग­म­ग­त एव । अतस् त­न्नि­श्चि­ते पक्षे वि­शे­ष­ध­र्म­नि­श्च­या­र्थ­म् अ­नु­मा­नं प्र­व­र्त­ते­, न त्व् अ­नु­मा­न­नि­श्चि­ते पक्षे, तत्र प्र­वृ­त्तौ­, तत्पक्ष- स्याप्य् अ­नु­मा­ने­न­, त­द­नु­मि­त­स्या­पि पुनर् अ­नु­मा­ने­न नि­श्च­य­प्र­का­रे ऽ­न­व­स्था­याः प्र­वे­शा­त् । तद्वद् यदि प्र­त्य­क्षा­ग­म­गृ­ही­ता­व् अपि पदार्था- ३५व् अ­नु­मा­ना­र्हौ तर्हि तत्राप्य् अ­न­व­स्था दु­र्नि­वा­रा स्यात् । ततः कुत्रापि ना­नु­मि­तिः स्याद् इति भावः । २० आदिना मो­क्ष­मा­र्ग­प्र­णे­तृ- त्व­क­र्म­भू­भृ­द्भे­त्तृ­त्वे ग्राह्ये । २१ ननु च स­त्सं­ख्या­दे­र् नि­र्दे­श­स्वा­मि­त्वा­दे­श् चो­पा­या­न्त­र­स्या­पि सं­भ­वा­त् किम् उच्यते ना­न्य­थे­ति प्रश्ने सत्य् आह । २२ त­त्त्वा­र्था­धि­ग­म­स्य । २३ आदिना वि­ष­य­फ­ला­दि­ग्र­हः । २४ उ­त्त­र­प­द­वि­शे­ष­ण­म् इदम् । २५ बौ­द्धा­भि­म­त­स्य । २७६स्यैव स्वा­र्था­का­र­व्य­व­सा­या­त्म­न­स् तत्र सा­ध­क­त­म­त्वा­त् । नहि स्वा­र्था­का­र­व्य­व­सा­य­शू­न्यं नि­र्वि­शे­ष­व­स्तु­मा­त्र­ग्र­हणं दर्शनम् इ­न्द्रि­या­दि­स­न्नि­क­र्ष­मात्रं श्रो­त्रा­दि­वृ­त्ति­मात्रं वा य­थो­क्त­प­रि­च्छि­त्तिं प्रति सा­ध­क­त­मं­, तद्भा­वा­भा­व­यो- स् तस्यास् त­द्व­त्ता­पायात् । यद् भावे हि प्र­मि­ते­र् भा­व­व­त्ता यद् अभावे चा­भा­व­व­त्ता तत् तत्र सा­ध­क­त­मं युक्तं, भावाभा- वयोर् द्वयोस् तद्वता साधकत­म­त्व­म् इति व­च­ना­त् । न चैतद्द­र्श­ना­दि­षु सं­भ­व­ति­, तद्भावे ऽपि स्वा­र्थ­प्र­मि­तेः क्व१०चिद् अभा- ०५वात्, सं­श­या­दे­र् अ­न्य­था­नु­प­प­द्य­मा­न­त्वा­त्­, त११दभावे ऽपि च वि­शे­ष­ण­ज्ञा­ना­द् वि­शे­ष्य­प्र­मि­तेः स­द्भा­वो­प­ग­मा­त् । ननु ज्ञा­न­स्या­प्य् एवं सा­ध­क­त­म­त्वं मा भूत् सं­श­या­दि­ज्ञा­ने सत्य् अपि य­था­र्थ­प्र­मि­ते­र् अ­भा­वा­त् त१२दभावे ऽपि च भावाद् इति चेन् न, त­त्त्व­ग्र­ह­णा­त् । त­त्त्व­ज्ञा­नं प्र­मा­ण­म् इति हि नि­ग­द्य­मा­ने मि­थ्या­ज्ञा­नं सं­श­या­दि म­त्या­द्या­भा­सं व्य­व­च्छि­द्य­ते । ततो ऽस्य सा­ध­क­त­म­त्वं य­थो­क्त­म् उ­प­प­द्य­ते एव । नन्व् एवम् अपि त­त्त्व­ज्ञा­ना­न्त­र­स्य प्र­मे­य­स्य प्र­मा­तु­श् चात्मनः स्वा­र्थ­प्र­मि­तिं प्रति सा­ध­क­त­म­त्वा­त् प्र­मा­ण­त्वं कुतो न भवेद् इति चेन् न, तस्य१३ क­र्म­त्वे­न कर्तृ- १०त्वेन च सा­ध­क­त­म­त्वा­सि­द्धे­स् तत्सिद्धौ क­र­ण­त्व­प्र­स­ङ्गा­त् । क­र­ण­स्य त­त्त्व­ज्ञा­ना­त्म­नः१४ प्र­मा­ण­त्वे को विरोधः ? तद् एवं स­क­ल­प्र­मा­ण­व्य­क्ति­व्या­पि सा१५क­ल्ये­ना­प्र­मा­ण­व्य­क्ति­भ्यो व्यावृत्तं प्र­ती­ति­सि­द्धं१६ त­त्त्व­ज्ञा­नं प्र­मा­ण­ल­क्ष­णं­, तस्य सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­त्­; संभ१७व­द्बा­ध­क­स्य­, सं­श­यि­ता१८सं­भ­व­द्बा­ध­क­स्य­, क­दा­चि­त् क्वचित् क­स्य­चि­न् निश्चि१९ता- सं­भ­व­द्बा­ध­क­स्य च प्र­मा­ण­त्वा­यो­गा­त्­, प्र­वृ­त्ति­सा­म२०र्थ्य­स्या­र्थ­व­त्क्रि२१या­प्रा­प्ते­र् अ­दु­ष्ट­का­र­ण­ज­न्य२२त्वस्य लोक२३सं­म­त­त्व­स्य च प्र­मा­ण­ल­क्ष­ण­स्य त­त्त्वा­र्थ­श्लो­क­वा­र्ति­के प्र­प­ञ्च­तो ऽ­पा­स्त­त्वा­त् । १५ननु च त­त्त्व­ज्ञा­न­स्य सर्वथा प्र­मा­ण­त्व­सि­द्धे­र् अ­ने­का­न्त­वि­रो­ध इति न म­न्त­व्यं­, बुद्धेर् अनेका२४न्तात्, येना- कारेण त­त्त्व­प­रि­च्छे­द­स् त­द­पे­क्ष­या प्रामाण्य२५म् इति नि­रू­प­णा­त् । तेन प्र­त्य­क्ष­त­दा­भा­स­यो­र् अपि प्रायशः सं­की­र्ण­प्रा२६मा­ण्ये­त­र­स्थि­ति­र् उ­न्ने­त­व्या­, प्रसिद्धा२७नुपह२८ते­न्द्रि­य­दृ­ष्टे­र् अपि च­न्द्रा­र्का­दि­षु दे­श­प्र­त्या२१सत्त्याद्य- भू­ता­का­रा­व­भा­स­ना­त्­, त­थो­प­ह­ता­क्षा­दे­र् अपि सं­ख्या­दि­वि­सं­वा­दे ऽपि च­न्द्रा­दि­स्व­भा­व­त­त्त्वो­प­ल­म्भा­त्३०थम् एव क्वचित् प्र­मा­ण­व्य­प­दे­श एव क्वचिद् अ­प्र­मा­ण­व्य­प­दे­श एवेति नियता लो­क­व्य­व­स्थि­ति­र् इति ? उ­च्य­ते­, २०३१त्प्र­क­र्षा­पे­क्ष­या व्य­प­दे­श­व्य­व­स्था३२ ग­न्ध­द्र­व्या­दि­व­त् । यथा च प्र­त्य­क्ष­स्य सं­वा­द­प्र­क­र्षा­त् प्र­मा­ण­व्य­प­दे­श- व्यवस्था प्र­त्य­क्षा­भा­स­स्य च वि­सं­वा­द­प्र­क­र्षा­द् अ­प्र­मा­ण­त्व­व्य­प­दे­श­व्य­व­स्थि­तिः ग­न्धा­दि­गु­ण­प्र­क­र्षा­त् क­स्तू­रि­का­दे­र् ग- न्ध­द्र­व्या­दि­व्य­प­दे­श­व्य­व­स्था३३ त­द्व्य­व­हा­रि­भि­र् अ­भि­धी­य­ते­, त­था­नु­मा­ना­दे­र् अपि क३४थंचिन् मि­थ्या­प्र­ति­भा­से ऽपि ग्रा­ह­क­म् ।  बौद्धोक्तं नि­र्वि­क­ल्प­कं ज्ञानम् ।  नै­या­यि­को­क्त­म् ।  सां­ख्यो­क्त­म् । श्रो­त्रा­दी­न्द्रि­या­णां वि­ष­या­का­रे­ण प­रि­ण­ति­र्वृ­त्तिः ।  उक्तानां द­र्श­ना­दी­ना­म् ।  प­रि­च्छि­त्तेः ।  त­द्व­त्ता­–­भा­वा­भा­व­व­त्ता ।  प्रमितेः ।  भा­वा­भा­व­व­त्ता । २५१० दू­र­दे­श­स्थे ऽर्थे । ११ वि­शे­ष्य­वि­ष­य­क­स­न्नि­क­र्ष­द­र्श­ना­दे­र् अभावे ऽपि । १२ ज्ञा­ना­भा­वे ऽपि स­न्नि­क­र्ष­स­द्भा­वा­द् एव प­दा­र्थ­प्र­मि­ते­र् भा- वात् । १३ त­त्त्व­ज्ञा­ना­न्त­र­रू­प­स्य प्र­मे­य­स्य­, कर्तुर् आ­त्म­न­श् च । १४ द्व­य­स्या­पि । १४ दे­ह­ली­दी­प­क­न्या­ये­ना­यं शब्दः पू­र्व­त्रो­त्त­र­त्र च सं­ब­न्ध­नी­यः । १६ इति वि­शे­ष­ण­त्र­ये­ण त्रयो ऽपि ल­क्ष­ण­दो­षा अ­व्या­प्त्य­ति­व्या­प्त्य­सं­भ­व­ना­मा­नो व्या­व­र्ति­ताः । १७ सुनि- श्चि­ता­सं­भ­व­द्बा­ध­क­त्वे ऽपि प्र­मा­ण­ल­क्ष­णं कुत इत्य् उक्ते आह । अ­ने­ना­सं­भ­व­द्बा­ध­क­प­द­सा­फ­ल्यं जातम् । १८ नि­श्चि­त­प­द­स्य साफ- ल्य­म­ने­न । १९ सु इत्य् अस्य सा­फ­ल्य­म् अ­ने­न­, । सु­ष्टु­–­स­क­ल­दे­श­का­ल­पु­रु­षा­पे­क्ष­ये­ति व्या­ख्या­ना­त् । प्र­थ­म­प­रि­च्छे­दे त­त्त्वो­प­प्ल­व- ३०वा­दि­नि­रा­क­र­णा­व­स­रे त­थै­वो­क्त­त्वा­त् । २० नै­या­यि­को­क्त­स्य । २१ सौ­ग­ती­य­स्य । २२ भाट्टस्य । २३ प्रा­भा­क­र­स्य । २४ बुद्धेः प्रा­मा­ण्य­म् एवेति नि­य­मा­भा­वा­त्­, अ­स­द्बु­द्धे­र् अपि बु­द्धि­त्वा­त् । २५ बुद्धेः । २६ ति­मि­रा­दि­ना हि सं­की­र्ण­ता­–­ए­क­त्र वि­जा­ती­य­मे- लनम् । तच् च प्रा­मा­ण्या­प्रा­मा­ण्य­यो­र् अत्र । यथा द्वि­च­न्द्रा­दि­ज्ञा­ने सं­ख्या­प्र­का­र­क­बो­धां­शो­ऽ­प्र­मा­णः­, च­न्द्र­त्व­प्र­का­र­क­बो­धां­श­स् तु प्र- माणः । एवम् अ­न्य­त्रा­पि । २७ सं­की­र्ण­प्र­मा­ण­त्वं कथम् इत्य् उक्ते उ­दा­ह­र­ण­ग­र्भ­कं हेतुम् आह । २८ अ­नु­प­ह­त­त्वं का­च­का­म­ला­दि­दो­षे­ण । २९ दे­श­स्य­–­भू­म्याः­, प्र­त्या­स­त्ति­श् चन्द्रेण सह वर्तते इ­त्या­दि­प्र­का­र­को ज्ञानांशः क­दा­चि­त् क्वचित् क­स्य­चि­ज् जायते स अ­त­थ्या­र्थ­त्वा­द् अभू- ३५ता­का­रा­व­भा­सः । ३० एवं क­दा­चि­त् प्रमाणे सं­की­र्ण­त्वे ऽपि संभवे सति । ३१ त­योः­–­सं­वा­द­वि­सं­वा­द­योः । ३२ प्र­मा­णा­प्र- मा­ण­त्व­योः । ३३ ऽ­व्य­व­स्था­व­त्­ऽ इति पाठः सम्यक् । ३४ बौ­द्धा­पे­क्ष­या । अथवा प्र­त्य­क्ष­व­द्वि­श­द­ज्ञा­ना­भा­वा­पे­क्ष­या । २७७त­त्त्व­प्र­ति­प­त्त्यै­व प्रा­मा­ण्य­म् अन्यथा चा­प्रा­मा­ण्य­म् इत्य् अ­ने­का­न्त­सि­द्धिः । ए­का­न्त­क­ल्प­ना­यां तु ना­न्त­र्ब­हि- स्त­त्त्व­सं­वे­द­नं व्य­व­ति­ष्ठे­त ताथागतमते स्वयम् अद्वयादेर् द्वयादि­प्र­ति­भा­स­ना­द् रू­पा­दि­स्व­ल­क्ष­णा­नां च तथैवा- द­र्श­ना­द् यथा व्यावर्ण्यन्ते । स्वसं­वे­द­न­स्य सं­वि­न्मा­त्रे प्र­मा­ण­त्वे ऽपि त­द­द्व­य­क्ष­णि­क­प­र­मा­णु­रू­पे विपर्य­य­प्र­ति- भासाद् अ­प्र­मा­ण­त्व­क­ल्प­ना­यां कथम् ए­का­न्त­हा­नि­र् न स्यात् यत् प्रमाणं तत् प्र­मा­ण­म् एवेति ? रू­पा­दि­द­र्श­न­स्य च ०५रू­पा­दि­मा­त्रे प्र­मा­ण­त्वे ऽपि स्थू­ल­स्थि­र­सा­धा­र­णा­का­र­प्र­ति­भा­स­स्य भ्रा­न्त­त्वा­द् अ­प्र­मा­ण­ता­यां कथम् ए­का­न्त­सि­द्धिः ? १०स्माद् दृष्टस्य भावस्य११ दृष्ट ए­वा­खि­लो गुण इति१२१३द­वि­शे­षो­प१४ल­म्भा­भ्यु­प­ग१५मे ऽपि भ्रा१६न्तेर् नि­श्ची­य­ते१७ नेति१८ साधनं१९ सं­प्र­व­र्त­ते इति व­च­ना­त्२०२१द्व्य­व­सा­य­वै­क­ल्पं सिद्ध२२म् एव । तत्र२३ च त­द्व्य­व­सा­य­वै­क­ल्ये वा२४ दा­न­हिं­सा- दिचित्ते क्व२५चिद् ध­र्मा­ध­र्म­सं­वे­द­न­व­त् प­रो­क्ष­त्वो­प­प२६त्ते स् त­त्त्रि­रू­प­लि­ङ्ग­ब­ल­भा­वि­ना­म् अपि वि­क­ल्पा­ना­म् अ­त­त्त्व­वि- ष­य­त्वा­त् कुतस् त­त्त्व­प्र­ति­प­त्तिः ? ऽम२७णि­प्र­दी­प­प्र­भ२८योर् म­णि­बु­द्ध्या­भि­धा­व­तः । मि­थ्या­ज्ञा­ना­वि­शे­षे ऽपि विशे- १०षो ऽ­र्थ­क्रि­यां२९ प्रति ॥  ॥ यथा, त­था­ऽ­य­था­र्थ­त्वे ऽप्य् अ­नु­मा­ना­व­भा­स३०योः । अ­र्थ­क्रि­या३१नु­रो­धे­न प्र­मा­ण­त्वं व्य­व­स्थि­त­म्  ॥  ॥ ऽ इति, म­णि­प्र­दी­प­प्र­भा­दृ­ष्टा­न्तो ऽपि स्व३२प­क्ष­घा­ती­, म­णि­प्र­दी­प­प्र­भा­द­र्श­न­स्या३३पि सं­वा­द­क­त्वे­न प्रा­मा­ण्य­प्रा­प्त्या प्र­मा­णा­न्त­र्भा­व­वि­घ­ट­ना­त् ३४ कथं प्र३५माणे एवेत्य् अ­व­धा­र­णं घटते ? न हि त­त्प्र­त्य­क्षं स्ववि- षये३६ वि­सं­वा­द­ना­त्३७ शु­क्ति­का­द­र्श­न­व­द्र­ज­त­भ्रा३८न्तौ । त३९त्रा­प्र­ति­प­न्न­व्य­भि­चा­र­स्य४० यद् एव मया दृष्टं तद् एव मया प्राप्तम् इत्य् ए­क­त्वा­ध्य­व­सा­या­द् वि­सं­वा­द­ना­भा­वा­न् म­णि­प्र­भा­यां म­णि­द­र्श­न­स्य प्र­त्य­क्ष­त्वे तिमिरा- १५शु­भ्र­म­णि­नौ­या­न­सं­क्षो­भा­द्या­हि­त­वि­भ्र४१मस्यापि धा­व­द्द­वा­दि­त­रु­द­र्श­न४२स्य प्र­त्य­क्ष­त्व­प्र­स­ङ्गा­द् अ­भ्रा­न्त­म् इति विशे- षणम् अ­ध्य­क्ष­स्य न स्यात्४३ । धावतां द­र्श­ना­द् अ­व­स्थि­ता­ना­म् अगानां प्राप्तेर् वि­सं­वा­दा­त् भ्रा­न्त­त्व­सि­द्धे­स् त४४स्या- प्रत्यक्ष४५त्वे कु­ञ्चि­का­वि­व४६रे म­णि­प्र­भा­यां मणेर् द­र्श­ना­द् अ­प­व­र­का­भ्य­न्त­रे ऽ­प­रि­प्रा४७प्तेः कथम् इव त­स्या­भ्रा­न्त­ता युज्येत ? इति न प्रत्यक्षं तत् स्या४८त् । नापि ४९लै­ङ्गि­कं­, लि­ङ्ग­लि­ङ्गि­सं­ब­न्धा­प्र­ति­प­त्ते­र् अन्यथा५० दृ­ष्टा­न्ते­त­र­यो- र् ए­क­त्वा­त् किं केन कृ५१तं स्यात् ? तद् एतेन ऽ­प्र­ति­प­न्न­व्य­भि­चा­र­स्य५२ य इत्थं प्र­ति­भा­सः स्यात् स न संस्था- २० अ­त­त्त्व­प्र­ति­प­त्ति­श् चेत् ततः क­दा­चि­त् तर्हीत्य् अर्थः ।  एतत् पदं दे­ह­ली­दी­प­क­न्या­ये­नो­भ­य­त्र ग्राह्यम् ।  स्वयम् इति प्र­ति­भा­स- नात् ।  अ­द्व­य­त्व­म् अन्तस् त­त्त्वा­पे­क्ष­या । आ­दि­श­ब्दे­न नि­रं­श­क्ष­णि­क­प­र­मा­णु­रू­प­ग्र­हः ।  आदिना ग्रा­ह्य­ग्रा­ह­का­का­रा­दि­ग्र­ह- णम् ।  रू­पा­दि­स्व­ल­क्ष­णा­नि च (­ब­हि­स्त­त्त्वा­नि­) यथा व्या­व­र्ण्य­न्ते तथैव तेषाम् अ­द­र्श­ना­द् इति संबन्धः ।  सौगतैः । ननु चै­का­न्त­क­ल्प­ना­या­म् अपि स्व­सं­वे­द­न­स्य सं­वि­न्मा­त्र­स्य प्र­ति­भा­सि­त­या प्र­मा­ण­त­यै­वा­ङ्गी­क­र­णा­त् कुतो ना­न्तः­सं­वे­द­नं व्यव- तिष्ठेत ? इत्य् आ­श­ङ्क्या­ह ।  द्वै­ता­क्ष­णि­का­दि­रू­पे­ण । १० अर्थानां नि­रं­श­त्वं सिद्धं यस्मात् तव मते । ११ स्व­ल­क्ष­ण­स्य । २५१२ सति । १३ त­स्य­–­रू­पा­दि­स्व­ल­क्ष­ण­स्य । १४ वि­शे­ष­स्य । १५ स­दृ­शा­प­रा­प­रो­त्प­त्ति­ज­न­ने­ना­भ्यु­प­ग­मे । १६ पञ्चमी । १७ स्व­ल­क्ष­ण­म् । १८ हेतोः । १९ सर्वं क्षणिकं सत्त्वाद् इत्याद्य् अ­नु­मा­न­म् । २० हे बौद्ध इति तव व­च­ने­न तवैव दू­ष­ण­म् आप- द्यते । २१ त­स्य­–­रू­पा­दि­वि­शे­ष­स्य । २२ प्र­त्य­क्ष­स्य नि­र्वि­क­ल्प­क­त्वे­न । २३ अ­ने­का­न्त­सि­द्धौ । २४ कुतस् त­त्त्व­प्र­ति­प­त्ति­र् इति संबन्धः । २५ ज्ञा­न­क्ष­णे । २६ नि­रं­शा­दि­द­र्श­न­स्य (­प्र­त्य­क्ष­स्य­) । विकल्पो ऽ­व­स्तु­नि­र्भा­स इ­त्या­दि­व­च­ना­त् । २७ नि­रं­श­क्ष- णि­क­द­र्श­ने­न त­त्त्व­प्र­ति­प­त्ति­र् मा भूद् अ­नु­मा­ने­न भ­वि­ष्य­ती­त्य् आ­श­ङ्क्या­ह । २८ उभयोः पृथक् पृथक् प्रभा ग्राह्या । २९ साक्षान् म- ३०णि­प्र­दी­प­प्रा­प्ति­रू­पा­म् । ३० अ­नु­मा­नं त­दा­भा­स­श् च तयोः । ३१ क्ष­णि­क­रू­प­ग्रा­ह­क­त्वे­ने­त्य् अर्थः । ३२ स्व­स्य­–­त­व । ३३ प्रत्य- क्षस्य । ३४ म­णि­प्र­भा­द­र्श­नं तृतीयं प्रमाणं सिद्धम् इति प्र­मा­ण­द्व­य­सं­ख्या­वि­घ­ट­ना­त् । ३५ द्वे प्र­त्य­क्षा­नु­मा­ने त्व­द­भि­म­ते । ३६ म­णि­भा­रू­पे । ३७ यतो दी­प­प्र­भा­प्र­त्य­क्ष­स्या­पि द­र्श­ना­त् । ३८ र­ज­त­त्वे­न ग्र­ह­णा­च् छु­क्ति­का­द­र्श­नं यथा न प्र­त्य­क्ष­म् । ३९ प्रत्यक्षे । ४० नुः । ४१ नुः । ४२ अ­व­लो­क­न­स्य । ४३ उच्यते तु अ­भ्रा­न्त­त्व­वि­शे­ष­ण­म् । ४४ त­रु­द­र्श­न­स्य । ४५ हे बौद्ध, अ­ङ्गी­क्रि­य­मा­णे । ४६ द्वारे यत् कु­ञ्चि­का­प्र­वे­श­वि­व­रं तत्र । ४७ मणेः । ४८ अतो म­णि­प्र­भा­द­र्श­नं प्रत्यक्षे न­आ­न्त­र्भ­व- ३५तीत्य् अर्थः । ४९ म­णि­प्र­भा­यां म­णि­द­र्श­नं लैङ्गिके ऽपि ना­न्त­र्भ­व­ति । ५० तस्य लै­ङ्गि­क­त्वे । ५१ साधितं । के­न­–­दृ­ष्टा­न्ते­न क्षणि- क­त्वा­द्य­नु­मा­न­म् अपि दृ­ष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र् एकत्वे साधितं न स्यात् । ५२ पुंसः । २७८नवर्जितः, एवम् अन्यत्र दृ­ष्ट­त्वा­द् अनुमानं तथा स­ती­ऽ­ति प्र­ज्ञा­क­र­म­त­म् अप्य् अ­पा­स्तं­, स्वयम् अ­सि­द्धे­न दृष्टान्तेन साध्य- सिद्धेर् अ­क­र­णा­त् । क­दा­चि­त् सं­वा­दा­त् प्र­त्य­क्ष­त्वे­नै­व म­णि­प्र­भा­यां म­णि­द­र्श­न­स्य दृ­ष्टा­न्त­त्व­म् अ­यु­क्तं­, कादाचि- त्का­र्थ­प्रा­प्ते­र् आ­रे­का­दे­र् अपि सं­भ­वा­त् प्र­त्य­क्ष­त्व­प्र­स­क्तेः । सर्वदा सं­वा­दा­त् तस्य प्र­त्य­क्ष­त्व­म् उ­दा­ह­र­ण­त्वं चेत्य् अप्य् अ­सा­रं­, तदसिद्धेः । न हि मि­थ्या­ज्ञा­न­स्य सं­वा­द­नै- ०५कान्तः सं­भ­व­ति­, वि­रो­धा­त् । नन्व् अ­नु­मा­न­स्य सं­भ­व­त्य् ए­वा­व­स्तु­वि­ष­य­त्वे­न मि­थ्या­ज्ञा­न­स्या­पि सर्वदा सं­वा­द­नं लि­ङ्ग­ज्ञा­न­व­त् पा­र­म्प­र्ये­ण वस्तुनि प्र­ति­ब­न्धा­त् । तद् उ­क्तं­–­ऽलि­ङ्ग­लि­ङ्गि­धि­यो­र् एवं पा­र­म्प­र्ये­ण वस्तुनि । प्रतिब- न्धात् त­दा­भा­सं शू­न्य­यो­र् अप्य् अ­व­ञ्च­न­म् ॥ ऽ इति कश्चित्१० सो ऽप्य् अ­ना­लो­चि­ता­भि­धा­यी­, सर्वदा सं­वा­दि­नः प्र­त्य­क्ष­व­न्मि- थ्या­ज्ञा­न­त्व­वि­रो­धा­त् । तथा११ न लैङ्गिकं स­र्व­थै­वा१२वि­सं­वा­द­क­त्वा­त्१३ । न हि त­दा­ल­म्ब१४नं भ्रान्तं, प्रा१५प्ये ऽपि वस्तुनि भ्रा­न्त­त्व­प्र­स­ङ्गा­त् । प्राप्ये तस्या१६वि­सं­वा­द­क१७त्वे स्वालम्ब१८ने ऽप्य् अ­वि­सं­वा­द­क­त्व­म् । इति कथं न सर्वथै- १०वा­वि­सं­वा­द­क­त्व­म् अ­नु­मा­न­स्य ? सा­मा­न्य­वि­शे­षा­त्म­क­व­स्तु­वि­ष­य­त्व­प्र­सि­द्धेः प्र­त्य­क्ष­व­त्­, अन्यथा प्र­मा­ण­त्वा­यो- गात् । तस्मात् सूक्तं, तत्त्व१९ज्ञानम् एव प्रमाणं का२०र­ण­सा­म­ग्री­भे­दा­त् प्र­ति­भा­स­भे­दे ऽपीति । न ह्य् अ­नु­मा­न­स्य व­स्तु­वि­ष­य­त्वा­द् वि­श­द­प्र­ति­भा­स­न­म् आपाद२१यितुं शक्यं, वि­दू­र­स्थ­पा­द­पा­दि­द­र्श­ने­ना­वि­श­द­प्र­ति­भा­से­न व्य­भि­चा­रा­त् । पृ२२थ­ग्ज­न­प्र­त्य­क्ष­स्या­पि यो­गि­प्र­त्य­क्ष­व­द­सं­भ­वा­त् स­क­ल­स­मा­रो­प­त्व­प्र­स­ङ्गा­त् स्व­ल­क्ष­ण­वि­ष­य­त्वा२३वि­शे­षा­त् । तद- विशेषे ऽपि यो­गी­त­र­प्र­त्य­क्ष­योः का­र­ण­सा­म­ग्री­वि­शे­षा­द् वि­शे­ष­प­रि­क­ल्प­ना­यां­, तत एवे प्र­त्य­क्षा­नु­मा­न­यो­र् अपि प्रति- १५भा­स­वि­शे­षो ऽस्तु, सर्वथा बा­ध­का­भा­वा­त् । प्र­मा­ण­म् एव२४ वा त­त्त्व­ज्ञा­नं नामेत्य् अ­व­धा­र­ण­म् अ­नु­म­न्त­व्यं­, फ­ल­ज्ञा­न­स्या­पि स्वा­व्य­व­हि­त­फ­ला­पे­क्ष­या प्रमाण- त्वो­प­यो­गा­त्२५ । ततः स्व­ल­क्ष­ण­द­र्श­ना­न­न्त­र­भा­वि­न­स् त­त्त्व­व्य­व­सा­य­स्य२६ प्र­मा­ण­त्वो­प­प­त्तेः प्र­त्य­क्ष­म् अनु- मानम् इति प्रमाण ए­वे­त्या­द्य­व­धा­र­णं प्रत्याच२७ष्टे सौ­ग­ता­नां­, तस्य२८ प्र­त्य­क्षा­नु­मा­ना­भ्यां प्र­मा­णा­न्त­र­त्वा­त् । न­ही­न्द्रि­य­व्य­व­सा­यो ऽ­प्र­मा­ण­म् अ­वि­सं­वा­द­क­त्वा­त् । अ­न­धि­ग­ता­र्था­धि­ग­मा­भा­वा­त् त­द­प्र­मा­ण­त्वे लै­ङ्गि­क­स्या­पि २०मा भूत् प्र­मा­ण­त्वं­, वि­शे­षा­भा­वा­त् । अ­न­धि­ग­त­त्व­स्व­ल­क्ष­णा­ध्य­व­सा­या­द् अ­नु­मि­ते­र् अ­ति­श­य­क­ल्प­ना­यां प्र२९कृ­त­स्या­पि न वै प्र­मा­ण­त्वं प्र­ति­षे­ध्य­म­नि­र्णी­त­नि­र्ण­या३०त्म­क­त्वा­त् क्ष­ण­भ­ङ्गा­नु­मा­न­व­त् । क्ष­णि­क­त्वा- नु­मा­न­स्य ह्य् अ­नि­श्चि­ता­ध्य­व­सा­य ए­वा­न­धि­ग­त­स्व­ल­क्ष­णा­ध्य­व­सा­यः । स३१ च ध्व­नि­द­र्श­ना­न­न्त­र­भा­वि­नो व्य३२वसा- व­र्तु­ला­दि­त्वे­न ।  म­ण्यु­पे­ते देशे ।  ममायं प्र­ति­भा­सो म­णि­सं­स्था­न­वा­न् एवं प्र­ति­भा­स­त्वा­द् अन्यत्र सं­प्र­ति­प­न्न­प्र­ति- भा­स­व­द् इति । स्याद् इत्य् अ­ध्या­हा­रः ।  म­णि­प्र­भा­यां म­णि­द­र्श­न­स्या­प्र­त्य­क्ष­त्वा­द् अ­सि­द्ध­दृ­ष्टा­न्त­ता ।  अ­नु­मा­न­स­त्य­त्व- २५सिद्धेः ।  म­णि­प्र­भा­यां म­णि­द­र्श­न­स्य ।  सर्वदा सं­वा­दा­सि­द्धेः ।  मि­थ्या­ज्ञा­नं नहि सर्वदा वि­सं­वा­द­व­र्जि­त­म् एक- रूपम् एव भ­व­ती­ति युक्तम् ।  अ­वि­सं­वा­द­न­म् । १० बौ­द्ध­वि­शे­षः । ११ कु­ञ्चि­का­वि­व­रे म­णि­ज्ञा­न­स्या­व­स्तु­वि­ष­य­त­या मि­थ्या­ज्ञा­न­त्व­प्र­का­रे­ण । १२ आ­ल­म्ब­न­प्रा­प­ण­प्र­का­रा­भ्या­म् । १३ लै­ङ्गि­क­स्य । १४ अ­नु­मा­ना­ल­म्ब­नं सा­मा­न्य­मा­त्र­म् । १५ स्व­ल­क्ष­णे । १६ लै­ङ्गि­क­स्य । १७ अ­ङ्गी­कृ­ते । १८ अ­नु­मा­न­वि­ष­ये अ­ग्न्या­दि­सा­मा­न्य­स्व­रू­पे । १९ अ­ने­ना­नु­मा­ने­न स्वरू- प­वि­प्र­ति­प­त्ति­र् नि­रा­क­र्त­व्या । २० ननु प्र­त्य­क्ष­व­द­नु­मा­ने ऽपि यदि क­थं­चि­त् त­त्त्व­ज्ञा­न­त्वं तर्हि भेदः कुत इत्य् उक्ते प्राह । स च ३०का­र­ण­भे­द इ­न्द्रि­य­लि­ङ्गा­भ्यां प्र­त्य­क्षा­नु­मा­न­यो­र् य­था­क्र­म­म् । २१ प्र­त्य­क्ष­व­द्वि­श­द­प्र­ति­भा­स­न­म् अ­नु­मा­ने कुतो नेति ना­श­ङ्क­नी­यं­, प्रत्यक्षे ऽपि दू­र­त्वा­दि­का­र­ण­भे­दा­द् अ­वि­श­द­त्व­प्र­ती­ते­र् इति भावः । २२ पृ­थ­ग्ज­नः सा­ध­र­ण­ज­नः । २३ यो­गी­त­र­प्र­त्य­क्ष­योः । २४ अनेन सं­ख्या­वि­प्र­ति­प­त्ति­र् नि­रा­क्रि­य­ते ऽ­त्र­त्या­व­धा­र­णे­न त­त्त्व­व्य­व­सा­य­स्य प्र­त्य­भि­ज्ञा­न­त­र्का­णां प्र­मा­ण­त्वो­प­प­त्त्या प­र­प­रि­क- ल्पि­त­द्व­या­दि­सं­ख्या­वि­घ­ट­ना­त् । २५ प्र­त्य­क्षे­णा­धि­ग­त­स्यै­वा­र्थ­स्या­नु­मा­ना­दि­ना­धि­ग­मा­त् । २६ स­वि­क­ल्प­क­स्य । २७ निराक- रोति । २८ व्य­व­सा­य­स्य । २९ व्य­व­सा­य­स्य । ३० नि­र्वि­क­ल्प­क­प्र­त्य­क्षे­ण यद् अ­नि­र्णी­तं नी­ला­दि­कं तन् निर्णय एवात्मा यस्य ३५स­वि­क­ल्प­क­स्ये­ति । ३१ अ­नि­श्चि­ता­ध्य­व­सा­यः । ३३ स­वि­क­ल्प­क­स्य । २७९यस्यास्तीति युक्तं प्र­मा­ण­त्व­म् । ध्वनेर् अ­ख­ण्ड­शः श्र­व­णा­द् अ­धि­ग­मो ऽपि प्रा­थ­म­कल्पिकस् त­त्त्व­नि­र्णी­ति­र् एव, त­द्व­शा­त्त् त­त्त्व­व्य­व­स्था­ना­न् निर्णीतेर् एव मु­ख्य­प्र­मा­ण­त्वो­प­प­त्तेः­, दत्यये दृष्टेर् अपि वि­सं­वा­द­क­त्वे­न प्रा­मा­ण्या­नु­प­प­त्ते­र् अ­द­र्श­ना­न­ति­शा­य­ना­त् तद्दर्श­ना­भा­वे ऽपि त­त्त्व­नि­श्च­ये तद­न्य­स­मा­रो­प­व्य­व­च्छे­द­ल­क्ष­णे प्र­मा­ण­ल­क्ष­णा­ङ्गी­क­र­णा­त् ०५ननु नि­श्चि­ता­र्थ­मा­त्र­स्मृ­ते­र् अप्य् एवं प्र­मा­ण­त्वा­प­त्ते­र् अ­ति­प्र­स­ङ्ग इति चेन् न, प्र­मि­ति­वि­शे­षा­भा­वे­तर­प­क्षा­न­ति­क्र- मात् । प्र­थ­म­प­क्षे क्वचित् कुतश्चि१०द् धू­म­के­तु­लै­ङ्गि­क­व­न्नि­र्णी­ता­र्थ­मा­त्र­स्मृ­ते­र् अ­धि­ग­ता­र्था­धि­ग­मा­त् प्रामाण्यं मा भूत्, प्र­मि­ति­वि­शे­षा­भा­वा­त् । द्वि­ती­य­प­क्षे पुनर् इष्टं प्रा­मा­ण्य­म् अ­नु­स्मृ­तेः­, प्र­मि­ति­वि­शे­ष­स­द्भा­वा­त् । प्रकृत- नि­र्ण­य­स्य प्रामाण्ये हि न किंचिद् अ­ति­प्र­स­ज्य­ते, दृ­ष्ट­स्या­प्य् अ११नि­श्चि­त­स्य नि­श्च­या­त्१२, प्र­त्य­क्ष­तो निश्चिते धू­म­के­तौ ज्वा­ला­दि­वि­शे­षा­द् धू­म­के­तु­लै­ङ्गि­क­स्मृ­तौ तु वि­शे­ष­प­रि­च्छि­त्ते­र् अ­भा­वा­द् अ­प्रा­मा­ण्य­नि­द­र्श­ना­त् । परिच्छि- १०त्ति­वि­शे­ष­स­द्भा­वे ऽपि सा­क­ल्ये­न स्मृतेर् अ­प्रा­मा­ण्य­क­ल्प­ना­या­म् अ­नु­मा­नो­त्था­ना­यो­गः­, सं­ब­न्ध­स्मृ१३तेर् अ­प्र­मा­ण­त्वा­त्१४, तस्या अपि लै­ङ्गि­क­त्वे­न प्रामाण्ये प­रा­प­र­सं­ब­न्ध­स्मृ­ती­ना­म् अ­नु­मा­न­त्व­क­ल्प­ना­द् अ­न­व­स्था­ना­त् सं­ब­न्ध­स्मृ­ति­म् अ­न्त­रे­णा- नु­मा­ना­नु­द­या­त् । सु­दू­र­म् अपि गत्वा सं­ब­न्ध­स्मृ­ते­र् अ­न­नु­मा­न­त्वे प्र­मा­ण­त्वे च सिद्धं, स्मृतेर् उ­प­यो­ग­वि­शे­षा­त् प्र­मा­ण­त्व­म् अ­वि­सं­वा­दा­द् अ­नु­मा­न­व­त् । तच् च१५ यथा प्र­त्य­क्ष­म् अ­नु­मा­न­म् इति प्र१६माणे एवेत्य् अ­व­धा­र­णं प्र­त्या­च­ष्टे­, तथा त्रीण्य् एव१७ प्र­मा­णा­नि च१८त्वार्य् एव प१९ञ्चैव ष२०ड् एवेत्य् अ­व­धा­र­ण­म् अ२१पि, स्मृतेर् आ­ग­मो­प­मा­ना­र्थ­प­त्त्य­भा­वे­ष्व् अ­न­न्त­र्भा­वा­त्­, १५२२द­न्त­र्भा­वे ऽ­नु­मा­ना­न्त२३र्भा­व­व­द­न­व­स्था­ना­नु­ष­ङ्गा­द् आ­ग­मा­द्यु­द­य­वि­रो­धा­त्­, श­ब्दा­दि­स्मृ­ति­म् अ­न्त­रे­ण त­द­नु­प­प­त्तेः । यदि पु­न­रा­ग­मा­द्यु­त्था­प­क­सा­म­ग्री­त्वा­च् छ­ब्दा­दि­स्मृ­ते­र् आ­ग­मा­दि­प्र­मा­ण­त्व­म् अप्य् उ­र­री­क्रि­य­ते तदा श­ब्दा­दि­प्र­त्य­क्ष­स्या­पि त­त्सा­म­ग्री­त्वा­द् आ­ग­मा­दि­त्व­प्र­स­ङ्गः । तथा च स्मृ­ति­व­न् न प्रत्यक्षं प्र­मा­णा­न्त­रं स्यात् । प्र­मा­णा­न्त­र­त्वे वा स्मृतेर् अपि प्र­मा­णा­न्त­र­त्वं­, द­र्श­ना­न­न्त­रा­ध्य­व२४सायव­न्नि­र्णी­ते ऽपि२५ क­थं­चि­द् अ­ति­शा­य­ना­द् अ नु­मा­न­व­त्२६ । एवं प्र­त्य­भि­ज्ञा­नं प्र­मा­णं­, व्य­व­सा­या­ति­श­यो­प­प­त्तेः प्रत्यक्षा२७दि­व­त्­, २८त्सा­म­र्थ्या­धी­न­त्वा­त् प्रमाण- २०त्वस्थितेः, अ­वि­सं­वा­द­स्या२९पि स्वा­र्थ­व्य­व­सा­या­त्म­क­त्वा­त् । अन्यथा हि वि­सं­वा­दः स्यात् संश३०या­दि­व­त्न चेदं प्र­त्य­भि­ज्ञा­न­म् अ­व्य­व­सा­या­त्म­कं­, तद् एवेदं तत् स­दृ­श­म् ए­वे­द­म् इत्य् ए­क­त्व­सा­दृ­श्य­वि­ष­य­स्य द्वि­वि­ध­प्र­त्य­भि­ज्ञा­न- नि­र्वि­क­ल्प­क­द­र्श­ना­न­न्त­रं स­मु­द्भू­तो ऽ­धि­ग­मो ऽपि (­व्य­व­सा­य­रू­पः­) प्रा­थ­म­क­ल्पि­को­, मु­ख्य­वृ­त्त्या प्र­मा­ण­भू­त­स्य स­मु­दि­त- प्रा­क्त­न­नि­र्णी­ति­र् ए­वा­न­धि­ग­त­ल­क्ष­णा­ध्य­व­सा­य­वा­न् एव । केचिद् इत्थम् अ­भि­प्रा­यं व­द­न्ति­, यन् नि­र्वि­क­ल्प­क­म् अ­न्त­रे­णै­व विकल्पः प्र­थ­म­तः स­मु­त्प­द्य­ते इति हेतोर् अ­न­धि­ग­त­ग्रा­ही स इति ।  आ­दि­भू­त एव ।  स­वि­क­ल्प­क­स्य ।  तस्या २५निर्णीतेः ।  नि­र्वि­क­ल्प­क­स्य ।  ननु नि­र्णी­ति­व­शा­न् न त­त्त्व­व्य­व­स्था­नं किंतु प­र­म्प­र­या द­र्श­न­व­शा­द् एवेति शङ्का- याम् आहुः ।  तस्मिन् नीले, अ­न्य­स्या­नी­ला­देः (­स­मा­रो­प­रू­प­स्य­) अ­नी­ल­व्या­वृ­त्ति­र् नीलम् इति श­ब्दा­र्थ­प­रि­ज्ञा­ना­द् एव व्य­व­च्छे­दो भवति ।  सौगतः ।  सा नि­श्चि­ता­र्थ­स्मृ­तिः किं प्र­मि­ति­वि­शे­षो­त्पा­दि­का नवेति वि­क­ल्प­द्व­यं कृत्त्वा वि­चा­र्य­ते । १० प्र­थ­म­तः प्र­त्य­क्ष­तो निश्चिते धू­म­के­तौ त­त्सं­ब­न्धि­नी या लै­ङ्गि­क­रू­पा स्मृतिः सा न वि­शे­ष­प्र­मि­ति­ज­नि­का अत- स् तस्या यथा न प्रा­मा­ण्य­म् । ११ दृष्टो ऽपि स­मा­रो­पा­त् तदृग् इति न्या­य­व­च­ना­त् । १२ स्मृ­ति­रू­प­वि­क­ल्पे­न । १३ व्या­प्ति­रू­पा­याः । ३०१४ तेन वि­शे­ष­प­रि­च्छे­दा­भा­वा­त् । १५ स्मृ­ति­प्रा­मा­ण्यं क­र्तृ­भू­त­म् । १६ एते द्वे वै­शे­षि­क­बौ­द्ध­योः । १७ सां­ख्या­भि­म­ता­नि । १८ न्या­य­वा­दि­ना­म् । १९ प्रा­भा­क­रा­णा­म् । २० जै­मि­नी­या­ना­म् । २१प्र­त्या­च­ष्टे इति पूर्वेण पदेन संबन्धः । २२ तस्याः स्मृतेः, तत्र आ­ग­मा­दि­ष्व् अ­न्त­र्भा­वे । २३ अ­न­न्त­र­म् ए­वो­क्त­म् अ­नु­मा­ना­न्त­र्भा­व­न­म् । २४ द­र्श­ना­न­न्त­रा­ध्य­व­सा­य­स्य प्रा­मा­ण्य­वि­ष­ये उक्तं पूर्वम् । २५ प्र­त्य­क्षा­दि­ना । २६ व्या­प्ति­प्र­ति­प­न्ने ऽपि वि­शे­ष­त­या­नु­मा­ने­न ग्रहणं यथा । २७ व्य­व­सा­या­ति­श­यो­प­प­त्तेः प्रत्यक्षं प्र­मा­ण­म् । २८ व्य­व­सा­या­ति­श­यो­प­प­त्ता­व् अपि प्रामाण्यं कुत इत्य् उक्ते आह । २९ ननु व्य­व­सा­य­सा­म­र्थ्या­धी­न­त्वं ३५कुतः ? अ­वि­सं­वा­दा­धी­न­त्वा­त् प्र­मा­ण­त्व­स्ये­त्य् आ­श­ङ्का­या­म् आहुः । ३० सं­श­या­दे­र् अ­र्थ­व्य­व­सा­या­त्म­क­त्वा­भा­वे­न वि­सं­वा­दो यथा । २८०स्या­बा­धि­त­स्या­रे­का­दि­व्य­व­च्छे­दे­ना­व­ग­मा­त्­, बा­ध्य­मा­न­स्या­प्र­मा­ण­त्वो­प­प­त्ते­स् त­दा­भा­स­त्वा­त् । न च सर्वं प्रत्यभि- ज्ञानं बा­ध्य­मा­न­म् एव, प्र­त्य­क्ष­स्य त­द्वि­ष­ये प्र­वृ­त्त्य­सं­भ­वा­द् अ­बा­ध­क­त्वा­द् अ­नु­मा­न­स्या­पि त­द्वि­ष­य­वि­प­री­त­स­र्व­था­क्ष- णि­क­वि­स­दृ­श­वस्तु­व्य­व­स्था­प­क­स्य नि­र­स्त­त्वा­त् त­द्बा­ध­क­त्वा­यो­गा­त् । ततः प्र­त्य­भि­ज्ञा­नं त­त्त्व­ज्ञा­न­त्वा­त् प्रमाणं प्र­त्य­क्ष­व­त् । ०५एवं लि­ङ्ग­लि­ङ्गि­सं­ब­न्ध­ज्ञानं प्र­मा­ण­म् अनिश्चित­नि­श्च­या­द् अ­नु­मा­न­व­द् । स­त्त्व­क्ष­णि­क­त्व­यो­र् धू­म­त­त्का­र­ण- योर् वा सा­क­ल्ये­न व्या­प्ति­प्र­तिपत्तौ न प्र­त्य­क्ष­म् उ­त्स­ह­ते­, स­न्नि­हि­ता­र्था­का­रा­नु­का­रि­त्वा­त् इ­न्द्रि­य­ज­मा­न­स­स्व- सं­वे­द­न­प्र­त्य­क्ष­स्य यो­गि­प्र­त्य­क्ष­स्य अ­प­री­क्षा­क्ष­म­त्वा­च् चा । नानुमानम् अ­न­व­स्था­नु­ष­ङ्गा­त् । सु­दू­र­म् अपि गत्वा तदुभ- यव्यतिरिक्तं व्यवस्थानि­मि­त्त­म् अ­भ्यु­प­ग­न्त­व्य­म् । तद् अ­स्मा­क­म् ऊहाख्यं प्र­मा­ण­म् अ­वि­सं­वा­द­क­त्वा­त् स­मा­रो­प­व्य­व- च्छे­द­क­त्वा­द् अ­नु­मा­न­व­त् । न चोहः संब१०न्ध­ज्ञा­न­ज­न्मा­, यतो ऽ­न­व­स्था­नं स्याद् अ­प­रा­प­रो­हा­नु­स­र­णा­त्­, तस्य१९ प्र­त्य­क्षा­नु­प­ल- १०म्भजन्म१२त्वात् प्र­त्य­क्ष­व­त्­, स्व­यो­ग्य­तै­व स्व­वि­ष­ये प्र१३वृत्तेः१४ । संब१५न्ध­ज्ञा­न­म् अ­प्र­मा­ण­म् एव, प्र­त्य­क्षा­नु­प­ल­म्भ­पृ­ष्ट­भा­वि­वि- क­ल्प­त्वा­द् गृ­ही­त­ग्र­ह­णा­त्­, संबन्ध१६प्र­ति­प­त्तौ प्र­त्य­क्षा­नु­प­ल­म्भ­यो­र् एव भूयः प्र­व­र्त­मा­न­योः प्र­मा­ण­त्वा­द् इत्य् एके, ते ऽप्य् अस- मी­क्षि­त­वा­चः­, क­थं­चि­द् अ­पू­र्वा­र्थ­वि­ष­य­त्वा­द् ऊ­हा­ख्य­वि­क­ल्प­स्य प्र­मा­ण­त्वो­प­प­त्तेः प्र­त्य­क्षा­नु­प­ल­म्भ१७योः स­न्नि­हि­त­वि­ष­य- ब­लो­त्प­त्ते­र् अ­वि­चा­र­क­त्वा­च् च१८ व्याप्तौ प्र­वृ­त्त्य­सं­भ­वा­त् । यदि पुनर् अ­प्र­मा­ण­म् एव व्या­प्ति­ज्ञा­नं संबन्धं वा व्य­व­स्था­प­ये­त् तदा प्र­त्य­क्ष­म् अ­नु­मा­नं चा­प्र­मा­ण­म् एव स्व­वि­ष­यं व्य­व­स्था­प­ये­त् किं त­त्प्र­मा­ण­त्व­सा­ध­ना­या­से­न ? लि­ङ्ग­लि­ङ्गि­सं­ब­न्ध­प्र­ति­प- १५त्तिर् अ­र्था­प­त्ते­र् इत्य् अ१९न्ये । तेषाम् अपि सं­ब­न्ध­ज्ञा­न­पू­र्व­क२०त्वे ऽ­र्था­प­त्ते­र् अ­र्था­प­त्त्य­न्त­रा­नु­स­र­णा­द् अन२१वस्था । त­द­पू­र्व­क­त्वे स्वयम् अनि- श्चि­ता­न­न्य­था२२भ­व­न­स्या­र्था­प­त्त्यु­द­य२३त्व­प्र­स­ङ्गः­, प­र­स्प­रा­श्र­य­णं च, सत्य् अ­नु­मा­न­ज्ञा­नो त­द­न्य­था­नु­प­प­त्त्या सं­ब­न्ध­ज्ञा­नं­, सति च सं­ब­न्ध­ज्ञा­ने ऽ­नु­मा­न­ज्ञा­न­म् इति २४नैकस्या२५प्य् उदयः स्यात् । न चान्यत् संब२६न्धा­र्था­प­त्त्यु­त्था­प­क­म् अस्त्य् अ­नु­मा­न- ज्ञानाद् येन प­र­स्प­रा­श्र­य­णं न स्यात् । ए­ते­नो­प­मा­ना­देः सं­ब­न्ध­प्र­ति­प­त्तिः प्रत्युक्ता । त२७स्माद् उ­प­मा­ना­दि­कं प्र­मा­णा­न्त­र­म् इच्छतां तत्त्व२८नि­र्ण­य­प्र­त्य­व­म२९र्ष­प्र­ति­ब­न्धा­धि३०ग­म­प्र­मा­ण­त्व­प्र­ति­षे­धः प्रायशो वक्तुर् जडि- २०मानम् आ­वि­ष्क­रो­ति नित्यं त­त्प्र­त्य­भि­ज्ञा­ना­द् इति का­रि­का­व्या­ख्या­ने ।  त­र्को­हा­द्य­प­र­ना­म­क­म् ।  लि­ङ्ग­लि­ङ्गि­नोः संबन्धो ऽ­वि­ना­भा­वि­रू- पो ऽ­नि­श्चि­तः­, तस्य ।  व्या­प्ति­प्र­ति­प­त्ति­क­र­णा­ये­त्य् अर्थः ।  चकारो भि­न्न­क्र­मे । तेन ऽ­यो­गि­प्र­त्य­क्ष­स्य चा­प­री­क्षा­क्ष­म­त्वा­त्­ऽ इति मन्तव्यः पाठः । यो­गि­प्र­त्य­क्ष­स्य त­न्म­ता­नु­सा­रं नि­र्वि­क­ल्प­क­त्वे­न व्या­प्त्य­ग्रा­ह­क­त्व­म् ।  अ­नु­मा­न­म् अपि व्या­प्ति­ग्र­ह­णे न क्षमम् । अ­नु­मा­न­ज्ञा­ने व्या­प्ति­ज्ञा­नं कारणं सत् ते­नै­वा­नु­मा­ने­न गृह्यते ऽ­नु­मा­ना­न्त­रे­ण वा ? तेनैव चेद् अ­न्यो­न्या­श्र­यः । अ­नु­मा­ना­न्त- २५रेण चेद् अ­न­व­स्था­, व्या­प्ति­ग्र­ह­णा­या­नु­मा­न­स्य अ­नु­मा­नो­त्प­त्त­ये च व्या­प्ति­ज्ञा­न­स्यो­त्त­रो­त्त­रं क­ल्प­ना­नु­ष­ङ्गा­त् ।  प्र­त्य­क्षा­नु­मा­न- व्य­ति­रि­क्त­म् ।  ऊ­ह­ग्र­ह­ण­नि­मि­त्त­म् । १० ऊ­हा­न्त­र­ज­न्मा । ११ ऊहस्य । १२ उ­प­ल­म्भा­नु­प­ल­म्भ­रू­प­ज्ञा­ने­न ज­न्य­त्वा­त् । १३ ऊ­ह­वि­ष­ये ऊ­ह­प्र­वृ­त्तेः । १४ अ­न­व­स्था­नं नेति संबन्धः । १५ सौ­ग­ता­श­ङ्का । १६ तर्हि लि­ङ्ग­लि­ङ्गि­नोः प्र­ति­प­त्तिः कथम् इत्य् आशङ्क्य स एवाह । १७ अ­नु­प­ल­म्भ­ग्रा­ह­क­म् अ­नु­मा­नं­, उ­प­ल­म्भ­ग्रा­ह­कं तु प्र­त्य­क्ष­म् । १८ ऽ­बौ­द्ध­म­ते नि­र्वि­क­ल्प­क­त्वा- त् प्र­त्य­क्षा­नु­मा­न­योः­ऽ इति क­पु­स्त­क­टि­प्प­ण­म् । किंतु ए­क­वि­ष­य­क­त्वा­द् उ­भ­यो­र् वि­चा­रा­यो­ग्य­त्वं­, वि­चा­र­स्या­ने­क­वि­ष­य­का­ने­क­ज्ञा­नो­प- ३०स्थितौ सत्याम् एव सं­भ­वा­त् । ऽतत एव वि­चा­र­स् त­र्के­णै­व साध्य इति भाव इत्य् अ­स्म­न्म­त­म् । १९ लि­ङ्ग­लि­ङ्गि­नोः संबन्धो ऽस्ति, अ­नु­मा­ना­न्य­था­नु­प­प­त्तेः­ऽ इत्य् ए­वं­रू­पा­याः । इति मी­मां­स­काः । २० अ­र्था­प­त्तिः सं­ब­न्ध­ज्ञा­न­पू­र्वि­का सं­ब­न्ध­ज्ञा­ना­पू­र्वि­का वेति विकल्प्य दूष्यते । २१ लि­ङ्ग­लि­ङ्गि­सं­ब­न्ध­प्र­ति­प­त्त्य­र्था­प­त्त्योः प­र­स्प­र­म् । २२ पुंसः । ऽ­अ­पि­ऽ­श­ब्दो ऽ­त्रा­ध्या­हा­र्यः । २३ लि­ङ्ग­लि­ङ्गि­नोः सं­ब­न्ध­वि­ष­यि­का­या अ­र्था­प­त्ते­र् उदयो ऽ­नि­र्धा­रि­त­सं­ब­न्ध­पू­र्व­स्या­पि पुंसः स्यात् । न च तथा सं­भ­व­ति । २४ दे­ह­ली­दी­प­क­न्या­ये­नो­त्त­र­त्रा­पि योज्य ऽ­इ­ति­ऽ­श­ब्दः । २५ सं­ब­न्ध­ज्ञा­ना­नु­मा­न­योः । २६ सं­ब­न्ध­ग्रा­हि­का या­र्था­प­त्ति­स् त- ३५स्याः । २७ अ­नु­मा­ना­न्त­र­म् इव वि­व­क्षि­ता­नु­मा­नं सं­ब­न्ध­यु­क्त­म् इत्य् उ­प­मा­ना­त् सं­ब­न्ध­प्र­ति­प­त्तौ प­र­स्प­रा­श्र­य­णं यतः । २८ तत्त्वनि- र्ण­य­श­ब्दे­ने­न्द्रि­य­जो विकल्पः स्मृतिश् च गृह्यते । २९ प्र­त्य­व­म­र्शः­–­प्र­त्य­भि­ज्ञा । ३० प्र­ति­ब­न्धा­धि­ग­मः­–­त­र्कः । २८१इति प्रत्यक्षं प­रो­क्ष­म् इत्य् एतद् द्वितयं प्रमाण म् अ­भ्यु­प­ग­न्त­व्य­म्­, अ­र्था­प­त्त्या­दे­र् अ­नु­मा­न­व्यतिरेके ऽपि, परोक्षे ऽ­न्त­र्भा­वा­त् । तद् उक्तं — प्रत्यक्षं विशदं ज्ञानं त्रिधाश्रितम् अ­वि­प्ल­व­म् । परोक्षं प्र­त्य­भि­ज्ञा­दि प्रमाणे इति संग्रहः । ततः सूक्तम् इदम् अ­व­धा­र­णं प्रमाणम् एव त­त्त्व­ज्ञा­न­म् इति, प्र­त्य­क्ष­प­रो­क्ष­त­त्त्व­ज्ञा­न­व्य­क्तीनां सा­क­ल्ये­न प्र­मा­ण­त्वो­प­प­त्तेः । ०५तत्र स­क­ल­ज्ञा­ना­व­र­ण­प­रि­क्ष­य­वि­जृ­म्भि­तं के­व­ल­ज्ञा­नं यु­ग­प­त्स­र्वा­र्थ­वि­ष­य­म् । क­र­ण­क्र­म­व्य­व­धा- ना­ति­व­र्ति­त्वा­त् यु­ग­प­त्स­र्व­भा­स­न­म् । त­त्त्व­ज्ञा­न­त्वा­त् प्र­मा­ण­म् । त­थो­क्तं­, ऽ­स­र्व­द्र­व्य­प­र्या­ये­षु के­व­ल­स्य­ऽ इति सूत्रका१०रैः । के­व­ल­ज्ञा­न­द­र्श­न­योः क्र­म­वृ­त्ति­त्वा­त् च­क्षु­रा­दि­ज्ञा­न­द­र्श­न­व­द्यु­ग­प­त्स­र्व­भा­स­न­म् अयुक्त- म् इति चेन् न, तयोर् यौ­ग­प­द्या­त्­, त­दा­व­र­ण­क्ष­य­स्य यु­ग­प­द्भा­वा­त्­, ऽ­मो­ह­क्ष­या­ज् ज्ञा­न­द­र्श­ना­व­र­णा­न्त­रा­य- क्षयाच् च के­व­ल­म्­ऽ इति, अत्र प्रथमं मो­ह­क्ष­य­स् ततो ज्ञा­ना­व­र­णा­दि­त्र­य­क्ष­यः सकृद् इति व्या­ख्या­ना­त् । १०त­ज्ज्ञा­न­द­र्श­न­योः क्र­म­वृ­त्तौ हि स­र्व­ज्ञ­त्वं का­दा­चि­त्कं स्याद्, द­र्श­न­का­ले ज्ञा­ना­भा­वा- त् तत्काले च द­र्श­ना­भा­वा­त् । सततं च भ­ग­व­तः के­व­लि­नः स­र्व­ज्ञ­त्वं स­र्व­द­र्शि­त्वं च ऽ­सा­ध्य­प­र्य­व­सि­ते केवल- ज्ञा­न­द­र्श­ने­ऽ इति व­च­ना­त्११ । कुतस् त­त्सि­द्धि­र् इति चेन् नि­र्लो­ठि­त­म् एतत् स­र्व­ज्ञ­सि­द्धि१२प्र­स्ता­वे­, न पुनर् इ­हो­च्य­ते । के­व­ल­ज्ञा­न­द­र्श­न­यो­र् यु­ग­प­द्भा­वः कुतः सिद्ध इति चेत्, सा­मा­न्य­वि­शे­ष­वि­ष­य­यो­र् वि­ग­ता­व­र­ण­यो­र् अ­यु­ग­प- त्प्र­ति­भा­सा­यो­गा­त् प्र­ति­ब­न्ध­का­न्त­रा­भा­वा­त् । सा­मा­न्य­प्र­ति­भा­सो हि दर्शनं वि­शे­ष­प्र­ति­भा­सो ज्ञानम् । १५त­त्प्र­ति­ब­न्ध­कं ज्ञा­ना­व­र­णं द­र्श­ना­व­र­णं च । यद् उ­द­या­द् अ­स्म­दा­देः के­व­ल­ज्ञा­न­द­र्श­ना­ना­वि­र्भा­वः । तयोश् च युगप- दा­त्म­वि­शु­द्धि­प्र­क­र्ष­वि­शे­षा­त् प­रि­क्ष­य­सि­द्धेः कथम् इ­वा­यु­ग­प­त्प्र­ति­भा­स­नं सा­मा­न्य­वि­शे­ष­योः स्यात्१३ ? प्रक्षीणा- शे­ष­मो­हा­न्त­रा­य­स्य१४ प्रतिब१५न्धान्तरं च कथम् इव संभा१६व्येत, येन यु­ग­प­त्त­द्द्वि­त­यं न स्यात् ? अस्तु नाम केवलं त­त्त्व­ज्ञा­नं यु­ग­प­त्स­र्व­भा­स­नं­, म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­ज्ञा­नं तु कथम् इत्य् उ­च्य­ते­, शेषं सर्वं क्र­म­वृ­त्ति­, प्रकारा- न्त­रा­सं­भ­वा­त्१७ । तेन क्र­म­भा­वि च यन् म­त्या­दि­त­त्त्व­ज्ञा­नं तद् अपि प्र­मा­ण­म् इति व्याख्यातं भ­व­ति­, ऽ­म­ति­श्रु­ता­व- २०धि­म­नः­प­र्य­य­के­व­ला­नि ज्ञानं, त१८त्प्र­मा­णे­ऽ इति सू­त्र­का­र­व­च­ना­त् । ननु१९ च म­त्या­दि­ज्ञा­न­च­तु­ष्ट­य­म् अपि यु­ग­प­द् इ- ष्यते, ऽतदा२०दीनि भाज्या२१नि यु­ग­प­द् एक२२स्मिन् ना[? ] च­तु­र्भ्यः­ऽ इति सू­त्र­स­द्भा­वा­द् इति न श­ङ्क­नी­यं­, म­त्या­दि­ज्ञा­ना- नाम् अ­नु­प­यु­क्ता२३नाम् एव यौ­ग­प­द्य­व­च­ना­त् ऽसह द्वौ न स्तऽ उ­प­यो­गा२४द्ऽ इत्य् आ­र्ष­व­च­ना­त् । छद्म२५स्थ­ज्ञा­न­द­र्श­नो­प­यो- गा­पे­क्ष­या त­द्व­च­न­म् इति चेन् नैवं विशेषा२६न­भि­धा­ना­त् । सा­मा­न्य­चो­द­ना­श् च वि­शे­षे­ष्व् अ­व­ति­ष्ठ­न्ते इति न्यायात् प­र­म­ता­पे­क्ष­या व्य­ति­रे­कः ।  इ­न्द्रि­य­म­नो­ऽ­ती­न्द्रि­य­ता­ज­न्य­सा­म­र्थ्या­नां त्रि­धा­त्वा­त् ।  अ­भ्रा­न्त­म् ।  द्वे ऽ­त­त्प्र­मा­णे­ऽ २५इत्य् अनेन मो­क्ष­शा­स्त्रे­णो­क्ते­, अथवा नि­र्दो­ष­त­या सिद्धे ।  प्र­मा­ण­द्व­यं सिद्धं यतः ।  का­रि­का­प्र­थ­म­व्या­ख्या­ने त­त्त्व­ज्ञा­न­म् एव प्र­मा­ण­म् इत्य् उक्तं, तेन प्र­मा­ण­स्या­ज्ञा­ना­दि­स्व­रू­प­वि­प्र­ति­प­त्तिः प­रि­हृ­ता । द्वि­ती­य­व्या­ख्या­ने तु प्र­मा­ण­म् एव त­त्त्व­ज्ञा­न­म् इत्य् अ­व­धा­र- णपरं व­च­न­म् उक्तं, तेन प्र­मा­ण­सं­ख्या­यां या वि­प्र­ति­प­त्तिः (­के­चि­त् त्रीणि प्र­मा­णा­नि म­न्य­न्ते­, केचिच् चत्वारि पञ्च, षड्वा, केचिच् च (­बौ­द्धाः­) द्वे एव मन्यन्ते परं त्व­न्य­था­, इति) सा प­रि­हृ­ता । इतो ऽग्रे वि­ष­य­वि­प्र­ति­प­त्तिं नि­रा­चि­की­र्ष­वो वक्ष्यन्ते तत्रेत्य् अनेन ।  व्यक्तिर् भेदः ।  प्रत्यक्षं परोक्षं चेति द्वयोर् मध्ये प्र­त्य­क्ष­स्य भेदं स्वरूपं चाख्यान्ति ।  इ­न्द्रि­या­ल­म्ब­न­म्­, ३०अ­नु­क्र­म­स्व­भा­वं­, व्य­व­हि­त­प­दा­र्था­ग्र­ह­ण­स्व­भा­वं चा­ति­क्र­म्य वर्तते त­त्के­व­ल­म् इत्य् अर्थः । १० त­त्त्वा­र्था­धि­ग­मे मो­क्ष­शा­स्त्रे । ११-१२ ऽ­सू­क्ष्मा­न्त­रि­त­दू­रा­र्थाः­ऽ इति का­रि­का­व्या­ख्या­ने । १३-१४ स­र्व­ज्ञ­स्य । १५ ज्ञा­ना­व­र­ण­द­र्श­ना­व­र­णा­भ्या­म् अन्यत् । १६ रा­ग­द्वे­षा­दि­क­स्य मो­ह­ज­न्य­स्य ज्ञा­न­द­र्श­न­प्र­ति­रो­ध­क­स्य मो­हा­न्त­रा­या­शे­ष­क्ष­ये अ­सं­भ­वा­त् । १७ क्र­म­वृ­त्ति­त्व­प्र­का­र­म् अन्तरा । १८ इत्य् अनेन तस्य प­ञ्च­प्र­का­र­क­स्या­पि ज्ञानस्य द्वि­धा­त्वे­न विभज्य प्र­मा­ण­त्व­मा­ख्या­तं यतस् ततः क्र­म­व­र्ति­नो म­त्या­दे­र् अपि प्र­मा­ण­त्व­म् इति सिद्धम् । १९ प्र­का­रा­न्त­रा­सं­भ­वा­द् इति भा­ष्य­प­दं वि­व­री­तु­म् इच्छुर् आशङ्क्य स­म­र्थ­य­ते । २० म­त्या­दी­नि । ३५२१ सं­भा­व­नी­या­नि वि­क­ल्प्या­नि एकं वा द्वे वा त्रीणि वा, क­दा­चि­च् चत्वारि वा यु­ग­प­द् इति । २२ जीवे । २३ ल­ब्धि­रू­पा­णां यो­ग्य­ता­रू­पा­णां वा, न तु वि­ष­या­न् प­रि­च्छि­न्द­ता­म् । २४ उ­प­यो­ज­न­स्यै­क­दा ए­क­वि­ष­ये एव सं­भ­वा­त् । २५-२६ छ­द्म­स्थ­स्य यु­ग­प­द् द्वौ उ­प­यो­गौ न स्तः के­व­लि­न­स् तु स्त इति आर्षे विशिष्य नो­क्त­त्वा­त् । २८२त­द्वि­शे­ष­ग­ति­र् इति चेन् न, अ­न्य­था­पि वि­शे­ष­ग­ति­सं­भ­वा­त्­–­त­न् नै­वे­ति­, प्र­मा­णा­भा­वा­त् । ऽक्वचिद् आत्मनि मत्या- दि­ज्ञा­ना­नि सोपयोगानि यु­ग­प­त् सं­भ­व­न्ति स­कृ­त्स­न्नि­हि­त­स्व­वि­ष­य­त्वा­त् दी­र्घ­श­ष्कु­ली­भ­क्ष­णा­दौ च­क्षु­रा­दि­ज्ञा­न­प- ञ्च­क­व­द् इत्य् अ­नु­मा­ना­दि­ष्ट­वि­शे­ष­ग­ति­र् अस्तु । न चेदम् उ­दा­ह­र­णं सा­ध्य­वि­क­लं च­क्षु­रा­दि­ज्ञा­ना­नां क्र­म­वृ­त्तौ प­र­स्प­र- व्य­व­धा­ना­द् वि­च्छे­दो­प­ल­क्षण­प्र­स­ङ्गा­त्­, प्रसि­द्ध­क्र­म­भा­वि­रू­पा­दि­ज्ञा­न­व­ऽ इति न म­न्त­व्यं­, च­क्षु­रा­दि­ज्ञा­न­प- ०५ञ्च­क­स्या­पि प­र­स्प­र­व्य­व­धाने ऽपि वि­च्छे­दा­नु­पल­क्ष­णं­, क्ष­ण­क्ष­य­व­त् ता­था­ग­त­स्य­, स्यात् । तेषांयौ­ग­प­द्ये हि संतान१०भेदात् प­र­स्प­र­प­रा­म­र्शा­भा­वः स­न्ता­ना­न्त­र­व­त् । यौग११पद्ये ऽपि सं­ता­न­भे­दा१२भावे ऽ­क्ष­म­नो ऽध्यक्ष१३यो- र् अपि यौ­ग­प­द्य­म् अस्तु वि­शे­षा­भा­वा­त् । मा­न­स­प्र­त्य­क्षे ऽपि च­क्षु­रा­दि­ज्ञा­ना­न­न्त­र­प्र­त्य­यो­द्भ­वे­न कश्चि- द् विशेषः१४ क्र­म­वृ­त्तौ च­क्षु­रा­दि­ज्ञा­न­व­द् व्य­व­धा­न­प्र­ति­भा­स­वि­क­ल्प­प्र­ति­प१५त्तेर् अ­सं­भ­वा­त् । न च१६ च­क्षु­रा­दि- ज्ञा­न­प­ञ्च­का­त् स­ह­भा­वि­नः क्र­म­भु­वां त­द­न­न्त­र­ज­न्म­नां मा­न­स­प्र­त्य­क्षा­णां व्य­व­धा­ने­न प्र­ति­भा­स­भे­द­प्र­ति­प­त्ति­र् अस्ति । १०तेषां ल१७घुवृत्तेः क्र­म­भा­वि­त्वे ऽपि न व्य­व­धा­ने­न प्र­ति­भा­स­वि­क­ल्पा­नां१८ प्र­ति­प­त्ति­र् इति चेत् तत एव च­क्षु­रा­दि­ज्ञा­ना- नाम् अपि वि­च्छे­दो­प­ल­क्ष­णं मा भूत्, क्र­म­भा­वे ऽपि वि­शे­षा­भा­वा­त्१९ । यौ­ग­प­द्ये हि स्प­र्शा­दि­प्र­त्य­व­म­र्श­वि­रो­धः पु­रु­षा­न्त­र­व­त् । जैना२०नाम् अपि क्र­म­भा­व­श् च­क्षु­रा­दि­वे­द­ना­ना­म् उ­प­प­न्न एव । तद्वन्म२१त्या­दि­ज्ञा­ना­ना­म् अपि सोपयो- गानां क्र­म­भा­वो नि­रु­प­यो­गा­नां तु यौ­ग­प­द्य­म् अ­वि­रु­द्धं­, विष२२य­स्या­ने­का­न्ता­त्म­क­त्वा­त्२३ । ततः सो­प­यो­गं म­ति­ज्ञा­ना­दि क्र­म­भा­वि स्या­द्वा­द­न­य­ल­क्षि­तं प्र­ति­प­त्त­व्यं, तस्य२४ न­यो­प­ल­क्षि­त­त्वा­त् के­व­ल­ज्ञा­न­व­त् १५स्या­द्वा­दो­प­ल­क्षि­त­त्वा­च् च । कुत ए२५तद् इति चेद् वि­क­ल­स­क­ल­वि­ष­य­त्वा­त् त२६योः । त­त्त्व­ज्ञा­नं वा स्या­द्वा­द­न­य- संस्कृतं प्र­ति­प­त्त­व्यं क्र­मा­क्र­म­भा­वि­त्वे । कथम् ? ऽ­त­त्त्व­ज्ञा­नं स्या२७द् अ­क्र­मं­, स­क­ल­वि­ष­य­त्वा­त् । स्यात् क्रमभा२८वि, वि­क­ल­वि­ष­य­त्वा­त् । स्याद् उ­भ­यं­, त­दु­भ­य­वि­ष­य­त्वा­त् । स्याद् अ­व­क्त­व्यं­, यु­ग­प­द् वक्तुम् अशक्तेः । ऽ इत्या२९दि, सप्तभ- ङ्ग्याः३० प्र­मा­ण­न­य­व३१शाद् उ­प­प­त्तेः । अथवा प्रतिप३२र्यायं स्या­द्वा­द­न­य३३संस्कृतं प्र­ति­प­त्त­व्यं­, स्यात् प्रमाणं स्वा­र्थ­प्र­मि­तिं प्रति सा­ध­क­त­म­त्वा­त्­, स्याद् अ­प्र­मा­णं प्र­मा­णा­न्त­रे­ण प्र­मे­य­त्वा­त् स्वतो वा३४ । अथवा स्यात् सत्, स्व­रू­पा­दि­च­तु­ष्ट- २०यात्, स्याद् अ­स­त्­, प­र­रू­पा­दि­च­तु­ष्ट­या­त् इत्या३५दि यो­ज­नी­य­म् । अथ प्र­मा­ण­फ­ल­वि­प्र­ति­प­त्ति­नि­वृ­त्त्य­नि­वृ­त्त्य­र्थ­म् आहुः — उपेक्षा३६ फलम् आद्यस्य३७ शेषस्या३८दा­न­हा­न­धीः । सौ­ग­ता­श­ङ्का ।  सं­सा­रि­णि ।  व्या­पा­र­स­हि­ता­नि ।  उ­प­ल­म्भ­न­–­इ­ति पाठः सम्यक् ।  प्रा­यो­भा­व­स् तु एकैको- प­यो­ग­स्यै­व स­र्व­सं­सा­रि­षु अतः ए­कै­क­स्य क्र­म­व­र्ति­न उ­प­यो­ग­स्य प्र­सि­द्ध­त्व­म् उक्तम् ।  जैनः ।  का­ल­कृ­ते ।  विच्छेदः क्रमः । २५ च­क्षु­रा­दि­ज्ञा­ना­ना­म् । १० रू­प­ज्ञा­न­र­स­ज्ञा­ना­दी­ना­म् । ११ ज्ञा­न­प­ञ्च­क­स्य । १२ हे सौ­ग­त­, अ­ङ्गी­क्रि­य­मा­णे । १३ सौ­ग­ते­न क्र­म­भा­वि­त­या­भ्यु­प­ग­त­योः । १४ वि­च्छे­दो­प­ल­क्ष­ण­स्य । १५ तद् एव दी­र्घ­श­ष्कु­ली­भ­क्ष­ण­का­ले । १६ भा­ष्य­द्व­यं भा­व­य­ति । १७ मा­न­स­प्र­त्य­क्षा­णा­म् अ­ने­के­षा­म् अपि क्र­मो­त्पा­दे ऽपि शी­घ्र­शी­घ्र­त­यो­त्पा­दा­त् । १८ प्र­ति­भा­स­भे­दा­ना­म् । १९ ल­घु­वृ­त्ति­त्वे­नो­भ- यत्र । २० ऽ­इ­ति­ऽ इति पदम् अ­ध्या­हा­र्य­म् अत्र । इति हेतोः । २१ च­क्षु­रा­दि­वे­द­न­स्य क्र­म­व­र्ति­त्व­व­त् । २२ म­त्या­दि­ज्ञा­न­स्व­रू­प- म् एव त­द्व­र्ण­ने विषयः । २३ ल­ब्ध्यु­प­यो­गा­द्य­पे­क्ष­या । २४ म­त्या­दि­ज्ञा­न­स्य । २५ स्या­द्वा­दो­प­ल­क्षि­त­त्व­म् । २६ न­य­स्या­द्वा­द­योः । ३०२७ के­व­ल­ज्ञा­ना­पे­क्ष­या । तद् अपि त­त्त्व­ज्ञा­न­म् एव । २८ म­त्या­दि­ज्ञा­ना­पे­क्ष­या । तद् अपि त­त्त्व­ज्ञा­न­म् एव । २९ स्यात् क्र­मा­व­क्त­व्यं­, स्याद् अ­क्र­मा­व­क्त­व्यं­, स्यात् क्र­मा­क्र­मा­व­क्त­व्य­म् इति भं­ङ्ग­त्र­य­म् आ­दि­श­ब्दे­न ग्राह्यम् । ३० षष्ठी । ३१ प्र­मा­ण­व­शा­द् अ­क्र­म­त्वे नयव- शात् क्रमत्वे च सति । ३२ अ­र्थ­ग्र­ह­ण­प­रि­ण­म­न­म् एव ज्ञाने पर्यायः । ३३ त­त्त्व­ज्ञा­न­म् । ३४ इत्य् ए­व­री­त्या अ­व­क्त­व्या­द­यो ऽपि पञ्च भङ्गा योजने सुगमाः । ३५ अत्रापि शे­ष­प­ञ्च­भ­ङ्गा यो­ज­यि­तुं सुसाध्याः । ३६ कै­व­ल्य­स्य फल(­व्य­व­हि­त­म्­)म् उ­पे­क्षा­, शेषस्य मत्यादेः प­रं­प­रा­फ­ल­म् आ­दा­न­हा­न­धीः । पूर्वं (­उ­पे­क्षा­) चापि फलं मत्यादेः । अ­ज्ञा­न­ना­श­स् तु स­र्व­स्या­पि ज्ञानस्य ३५साक्षात् फलम् इति स्वा­नु­भ­व­गो­च­र­म् एतद् इति का­रि­का­र्थः । ३७ के­व­ल­स्य । ३८ मत्यादेः । २८३पूर्वा वा­ऽ­ज्ञा­न­नाशो वा स­र्व­स्या­स्य स्व­गो­च­रे ॥ १०२ ॥ का­रि­का­पा­ठा­पे­क्ष­या यु­ग­प­त्स­र्व­भा­स­नं के­व­ल­म् आद्यं, तस्य व्य­व­हि­तं फलम् उपेक्षा । कुत इति चेद् उ­च्य­ते­, सि­द्ध­प्र­यो­ज­न­त्वा­त् के­व­लि­नां सर्व­त्रो­पे­क्षा । हेयस्य सं­सा­र­त­त्का­र­ण­स्य हाना-दु­पा­दे­व­स्य मो­क्ष­त­त्का­र­ण­स्यो­पा­त्त­त्वा­त् सि­द्ध­प्र­यो­ज­न­त्वं नासिद्धं भ­ग­व­ता­म् । ननु क­रु­णा­व­तः प­र­दुः­ख­जि- ०५हासोः कथम् उपेक्षा ? त­द­भा­वे कथं चाप्तिः? इति चेन् न, तेषां मो­ह­वि­शे­षा­त्मि­का­याः क­रु­णा­याः संभवा- भावात् स्व­दुः­ख­नि­व­र्त­न­व­द­करु­ण­या­पि वृत्तेर् अ­न्य­दुः­ख­नि­रा­चि­की­र्षा­या­म् । नन्व् अ­स्म­दा­दि­वद्दयालो- र् ए­वा­त्म­दुः­ख­नि­व­र्त­नं युक्तम् । तथा हि, यो यः स्वात्मनि दुःखं नि­व­र्त­य­ति स स स्वात्मनि क­रु­णा­वा­न्­, य­था­स्म­दा­दिः । तथा च योगी स्वात्मनि सं­सा­र­दुः­खं नि­व­र्त­य­ती­ति युक्तिः । न चात्र हेतुर् विरुद्धो ऽ­नै­का­न्ति­को वा, विपक्षे स­र्व­था­प्य् अ­भा­वा­त् बाध­क­प्र­मा­ण­सा­म­र्थ्या­त्­, स्व­सा­ध्य­वि­ना­भा­व­सि­द्धेः । तथा हि, यः स्वात्मन्य् अ- १०क­रु­णा­वा­न् न स स्वदुःखं नि­व­र्त­य­ति­, यथा द्वेषा१०देर् वि­ष­भ­क्ष­क इ११ति, साध्यव्या१२वृत्तौ सा­ध­न­व्या­वृ­त्ति­नि­श्च­या­त् । भ­य­लो­भा­दि­ना­त्म­दुः­ख­नि­व­र्त­कै­र् व्य­भि­चा­री हेतुर् इति चेन् न, तेषाम् अपि क­रु­णो­त्प­त्तेः । न ह्य् आत्मन्य् अ­क­रु­णा­व­तः परतो भयं लोभो मानो वा सं­भ­व­ति­, त१३स्या­त्म­क­रु­णा­प्र­यु­क्त­त्वा­त् । इति प­र­म्प­र­या क­रु­णा­वा ने­वा­त्म­दुः- ख­म­न­श­ना­दि­नि­मि­त्तं नि­व­र्त­य­ति । भ­या­दि­हे­तु­का वा क­स्य­चि­द् आत्मनि क­रु­णो­त्प­द्य­ते । सोत्पन्ना सती स्वदुःखं नि­व­र्त­य­ति । इति साक्षात् क­रु­ण­या­त्म­दुः­ख­नि­व­र्त­ने प्र­व­र्त­ते ततो न व्य­भि­चा­रः । ए­ते­ना­दृ­ष्ट- १५वि­शे­ष­व­शा­द् आत्मनि दुः­खा­नि­व­र्त­न१४परैर् व्य­भि­चा­र­चो­द­ना नि­र­स्ता­, ततः क­रु­णो­त्प­त्ते­र् एव त­न्नि­व­र्त­ना­त् । तन् ना- क­रु­ण­स्या­त्म­दुः­ख­नि­व­र्त­नं दृष्टम् । अतो ऽयम् असमा१५धिर् इति चेन् न, स्व­भा­व­तो ऽपि स्व­प­र­दुः­ख­नि­व­र्त­न­नि­ब­न्ध­न- त्वो­प­प­त्तेः प्र­दी­प­व­त् । न वै प्रदीपः कृ­पा­लु­त­या­त्मा­नं परं वा तमसो दुः­ख­हे­तो­र् नि­व­र्त­य­ती­ति । किं तर्हि ? तथा स्व­भा­वा­त् । क­ल्प­यि­त्वा­पि कृ­पा­लु­तां त­त्क­र­ण१६स्व­भा­व­सा­म­र्थ्यं मृग्यम् । ए१७वं हि प­र­म्प­रा१८प­रि­श्र­मं प­रि­ह­रे­त् । ततो निः­शे­षा­न्त­रा­य क्षयाद् अ­भ­य­दा­नं स्व­रू­प­म् ए­वा­त्म­नः प्र­क्षी­णा­व­र­ण­स्य परमा २०दया । सैव च मो­हा­भा­वा­द् रा­ग­द्वे­ष­यो­र् अ­प्र­णि­धा­ना­द् उपेक्षा । ती१९र्थ­क­र­त्व­ना­मो­द­या­त् तु हि­तो­प­दे­श­प्र­व­र्त­ना­त् पर- दुः­ख­नि­रा­क­र­ण­सि­द्धिः । इति न बु­द्ध­व­त्क­रु­ण­या­स्य प्र­वृ­त्ति­र् भ­ग­व­तो­, ये­नो­पे­क्षा के­व­ल­स्य फलं न स्यात् । अव्यव२०हितं तु फलम् आ­द्य­स्या­ज्ञा­न­नि­वृ­त्ति­र् एव, स्व­वि­ष­ये म­त्या­दि­व­त् । तथा हि, मत्यादेः सा२१क्षात् फलं स्वा­र्थ­व्या­मो­ह­वि­च्छे­द२२स् तदभा२३वे द२४र्शनस्या२५पि स­न्नि­क­र्षा­वि­शे­षा­त् क्ष­ण­प­रि­णा­मो­प­ल­म्भ- अ­ज्ञा­न­ना­शः साक्षात् फ­ल­म्­, उपेक्षा तु प­रं­प­रा­फ­ल­म् ।  हेये उ­पा­दे­ये च ।  सौगतः ।  के­व­लि­नः ।  च इति २५प­क्षा­न्त­रे ।  यथा अ­क­रु­णो ऽपि प्राणी स्वा­त्म­दुः­खं नि­व­र्त­य­ति ।  अयं प्राणी क­रु­णा­वा­न् स्वा­त्म­दुः­ख­नि­व­र्त­क­त्वा­द् इति प्र­ति­ज्ञा­हे­तु­प्र­यो­गो ऽ­ध्या­हा­र्यः ।  अ­क­रु­णा­व­ति ।  अयं प्राणी स्वात्मन्य् अ­क­रु­णो ऽस्ति स्वा­त्म­दुः­ख­नि­व­र्त­क­त्वा­भा­वा­त् इति बा­ध­के­न प्र­मा­णे­ना­क­रु­णे विपक्षे स्व­दुः­ख­नि­व­र्त­क­त्व­स्य हेतोर् अभावः साध्यते । १० आदिना भ­य­दुः­ख­प­रि­ग्र­हः । ११ इत्य् एव बा­ध­क­प्र­मा- णम् । १२ सा­क­ल्ये­नै­क­दे­शे­न वा । १३ भयादेः । १४ तटस्थैः । १५ भ­ग­व­ति क­रु­णा­भा­व­ल­क्ष­णः पूर्वोक्तः । १६ करुणा- स्तित्वं मत्त्वा त­दु­त्प­त्ति­का­र­णं किम् इति प्रश्ने, न त­दु­त्पा­द­कं के­व­लि­नि कर्म, किंतु स्वभाव एवेति म­न्य­ता­म् । तथा च परम्प- ३०रया स्वभाव एव तिष्ठति । १७ एवं क­ल्प­ना­पे­क्ष­या­तः साक्षात् स्व­भा­व­क­ल्प­न­म् एव वरं, यत् त­था­स्व­भा­वो ऽस्ति के­व­लि­ना­म् । राग- द्वे­षा­दि­ज­नि­का सं­सा­रि­ज­न­व­त्क­रु­णा मास्तु । १८ कर्मणा क­रु­णो­त्प­द्य­ते­, तेन च भ­ग­वा­न् स्व­प­र­दुः­खं जि­हा­स­ती­ति प­र­म्प­रा- श्रमः किमर्थं क्रियते ? स्व­प­र­दुः­ख­नि­व­र्त­न­स्व­भा­व ए­वा­भि­म­न्य­ता­म् । १९ उ­पे­क्षा­स­त्त्वे प­र­दुः­ख­नि­रा­क­र­ण­सि­द्धि­स् ततो भ­ग­व­तः कथम् इत्य् उक्ते आह । ती­र्थ­क­र­त्वं नाम कर्म । २० साक्षात् । २१ अ­व्य­व­हि­त­म् । २२ स्व­वि­ष­य­का­ज्ञा­न­नि­वृ­त्तिः । २३ अ­ज्ञा­न­नि­वृ­त्त्य­भा­वे । २४ नि­र्वि­क­ल्प­क­प्र­त्य­य­स्य । अथवा सा­मा­न्या­व­लो­के सत्य् अपि स­न्नि­क­र्ष­व­न् न ज्ञा­नो­त्प­त्ति­र् इति भावः । ३५२५ न केवलं म­त्या­दे­र् एव । २८४द् अ­वि­सं­वा­द­क­त्वासं­भ­वा­त् । तद् अनेन प्र­मा­णा­द् भिन्नम् एव फलम् इति व्यु­द­स्त­म् । तथा प­र­म्प­र­या हानोपा- दा­न­सं­वि­त्तिः फलम् उपेक्षा वा मत्यादेः । ए­ते­ना­भि­न्न­म् एव प्र­मा­णा­त् फलम् इति नि­र­स्त­म् । तथा हि, क­र­ण­स्य क्रियायाश् च क­थं­चि­द् एकत्वं प्र­दी­प­त­मो ऽविगम­व­त्­, नानात्वं च प­र­श्वा­दि­व­त् । ननु१० च ऽयथा दे­व­द­त्तः काष्ठं प­र­शु­ना छि­न­त्ती­ति क­र­ण­स्य क्रि­या­या­श् च नानात्वं सिद्धं, छिदेः का­ष्ठ­स्थ­त्वा­त् प­र­शो­र् दे­व­द­त्त­स्थ­त्वा­त्­, ०५तथा प्र­दी­प­स् तमो ना­श­य­त्य् उ­द्द्यो­ते­ने­त्य् अत्रापि क­र­ण­स्यो­द्द्यो­त­स्य क्रि­या­या­श् च त­मो­वि­ना­शा­त्मि­का­या नानात्व- म् एव प्र­ती­य­ते । त­द्व­त्क­र­ण­स्य प्र­मा­ण­स्य क्रि­या­या­श् च फ­ल­ज्ञा­न­रू­पा­या ना­ना­त्वे­नै­व भ­वि­त­व्यं­, त­द­ना­ना­त्वे दृष्टा- न्ता­भा­वा­त्­ऽ इति केचित् ते ऽपि न प्र­ती­त्य­नु­सा­रि­णः प्रदीपः स्वा११त्मनात्मा१२नं प्र­का­श­य­ती­ति प्र­ती­तेः­, प्रदीपा- त्मनः१३१४र्तुर् अ­न­न्य­स्य क­थं­चि­त् क­र­ण­स्य­, प्र­का­श­न­क्रि­या­या­श् च प्र­दी­पा­त्मि­का­याः क­थं­चि­द् अ­भे­द­सि­द्धेः । त­द्व­त्प्र­मा- ण­फ­ल­योः क­थं­चि­द् अ­व्य­व­हि­त­त्व१५सिद्धिर् उ­दा­ह­र­ण­स­द्भा­वा­त् । स१६र्वथा तादात्म्ये तु प्र­मा­ण­फ­ल­यो­र् न व्य­व­स्था­, १०त­द्भा­व­वि­रो­धा­त् । न१७ हि सा१८रूप्यम् अस्य१९ प्र­मा­ण­म् अ­धि­ग­तिः फलम् इति सर्वथा तादात्म्ये सिध्यति । दर्शन- स्या­सा­रू­प्य२०व्यावृत्तिः सा­रू­प्य­म् अ­न­धि­ग­ति­व्या­वृ­त्ति­र् अ­धि­ग­ति­र् इति व्या­वृ­त्ति­भे­दा­दे­क­स्या­पि प्र­मा­ण­फ­ल­व्य­व­स्थे­ति चेन् न, स्व­भा­व­भे­दा­म् अ­न्त­रे­णा­न्य­व्या­वृ­त्ति­भे­दा­नु­प­प­त्तेः । तस्माद् ग्राह्य२१सं­वि­दा­का­र­योः प्र­मा­ण­फ­ल­व्य­व­स्था­या­म् अपि व्या­मो­ह­वि­च्छे­दा­भा२२वे वि­सं­वा­दा­नि­रा­क­र­णे तद२३ज्ञ२४स्येव विष२५दृष्टिः प्र­मा­ण­त्वं न प्र­ति­प­त्तु­म् अर्हति । ता२६- तैव प्र२७माणत्वे क्ष­णि­क­त्वा­द्य­नु­मा­न२८म् अ­धि­ग­ता२९र्था­धि­ग­म­ल­क्ष­ण­त्वा­न् न वै प्रमाण म् इति नि­रू­पि­त­प्रा­य­म् । १५ननु च स्या­द्वा­द­न­य­सं­स्कृ­तं त­त्त्व­ज्ञा­न­म् इत्य् उक्तं तद्वत् फलम् अपीति स एव तावत् स्याच् छब्दो३० ऽभिधी- यताम् इत्य् आहुः — वाक्येष्व् अ­ने­का­न्त३१द्योती ग३२म्यं प्रति वि­शे­ष­ण३३म् । स्यान् निपातो ऽ­र्थ­यो­गि­त्वा­त् तव के­व­लि­ना३४म् अपि ॥ १०३ ॥ किं पुनर् वाक्यं नामेत्य् उ­च्य­तां­, तत्र वि­प्र­ति­प­त्तेः । तद् उ­क्त­म्­, () आ­ख्या­त­श­ब्दः () संघा३५तो, २०() जातिः सं­घा­त­व­र्ति­नी । () एको ऽ­न­व­य­वः शब्दः () क्रमो (-) बु­द्ध्य­नु­सं­हृ­ती  ॥  ॥ () पदम् आद्यं () पदं चान्त्यं (१०) पदं सा­पे­क्ष­म् इत्य् अपि । वाक्यं प्रति मतिर् भिन्ना यथा क्ष­ण­प­रि­णा­म­ग्रा­ह­क­स्य नि­र्वि­क­ल्प­ज्ञा­न­स्य अ­र्थ­नि­श्चा­य­क­त्वं न, त­द्व­त्स­न्नि­क­र्ष­स्य द­र्श­न­स्य म­त्या­दे­र् वाप्य् अ­र्थ­नि­श्चा­य- कत्वं न, इत्य् उ­भ­यो­र् अप्य् अ­वि­सं­वा­द­क­त्वं न ।  वि­सं­वा­द­क­त्वं नि­र्वि­क­ल्प­स्य कुतः ? अ­नु­मा­ना­श्र­या­न्य­था­नु­प­प­त्तेः ।  ज्ञा­न­स्यै­व साक्षात् फलम् अ­र्था­ज्ञा­ना­भा­व इत्य् अ­ने­न­, ज्ञानस्य साक्षात् फलम् अ­र्था­ज्ञा­ना­भा­व एवेत्य् अ­ने­नो­क्ते­न भावेन वा ।  यौ­ग­क­ल्पि­त­म् । सौग- २५तोक्तम् ।  व्या­पा­र­ज्ञा­न­ल­क्ष­ण­प्र­मा­ण­स्य ।  प­रि­च्छि­त्ति­ल­क्ष­ण­स्य फलस्य ।  त­मो­वि­ना­श एव प­र­म्प­र­या प्रदीप इति यथा ।  प­र­शु­स्त­त्क्रि­या छि­दि­श्चे­त्य् उभयं पृथक् पृ­थ­गा­श्र­यो­प­ल­म्भा­त् । १० नै­या­यि­का­श­ङ्का । ११ स्व­की­य­रू­पे­ण । १२ स्व- रूपम् । १३ प्र­दी­प­रू­प­स्य । १४ प्र­दी­पा­त् । १५ अ­व्य­व­हि­त­त्व­म् ए­क­त्व­म् । १६ सौगतं प्रत्याह । १७ त­द्भा­व­वि­रो­धं दर्श- यन्ति । १८ मे­य­रू­प­ता­, ता­द्रू­प्य­म् । १९ नि­र्वि­क­ल्प­क­स्य । २० अ­सा­रू­प्या­द्व्या­वृ­त्ति­र् इति । २१ न हि सा­रू­प्य­म् इ­त्या­दि­ना पूर्वं ग्रा­ह्य­सं­वि­दा­का­र­योः प्र­मा­ण­फ­ल­व्य­व­स्था नि­रा­कृ­ता­, अधुना तां स्वी­कृ­त्या­पि दू­ष­णा­न्त­र­म् उ­द्भा­व्य­ते । २२ नि­र्वि­क­ल्प­क- ३०त्वात् । २३ नि­र्वि­क­ल्प­क­द­र्श­न­म् । २४ इदं वि­ष­मि­त्य­जा­न­तः । २५ वि­ष­द­र्श­न­म् । २६ व्या­मो­ह­वि­च्छे­द­म् अ­न्त­रे­णा­पि । २७ द­र्श­न­मा­त्र­स्य । २८ द­र्श­ना­न­न्त­रं यज् जातम् । २९ अ­धि­ग­त­त्वं हि द­र्श­ने­न । ३० फ­ल­वि­ष­ये ऽपि यो­ज­नी­य इति प्रश्नः । ३१ न पुनर् वि­धि­वि­चा­र­प्र­स्ता­व­द्यो­ती । ३२ अर्थम् । ३३ समर्थः । ३४ के­व­लि­श­ब्दे­न श्रु­त­के­व­ली ग्राह्यो ऽत्र, अन्यथा ऽ­त­व­ऽ श­ब्दे­नो­क्त­स्य भ­ग­व­तो ऽपि के­व­लि­त्वे पुनर् अन्येषां तथा वि­शे­ष­ण­दा­न­स्य पौ­न­रु­क्त्या­प­त्तेः । तेन श्रु­त­के­व­लि­नां तवापि चेत्य् अर्थः कर्तव्यः । ३५ यावति प­द­स­मु­दा­ये एकम् आख्यातं वर्तते ता­वा­न्सं­घा­त इत्य् उच्यते । एते दशापि वा­क्य­श­ब्दे­नो­च्य­न्ते । २८५बहुधा न्या­य­वे­दि­ना­म् ॥  ॥ इति । अ­त्रो­च्य­ते­ —पदानां प­र­स्प­रा­पे­क्षा­णां निरपेक्षः स­मु­दा­यो वाक्यं, () न पुनर् आ­ख्या­त­श­ब्दः­, तस्य प­दा­न्त­र­नि­र­पे­क्ष­स्य प­द­त्वा­द् अ­न्य­था­ख्या­त­प­दा­भा­व­प्र­स­ङ्गा­त् । प­दा­न्त­र­सा- पेक्षस्यापि क्वचिन् नि­र­पे­क्ष­त्वा­भावे वा­क्य­त्व­वि­रो­धा­त्­, प्र­कृ­ता­र्था­परि­स­मा­प्तेः­, नि­रा­कां­क्ष­स्य तु वा­क्य­ल­क्ष­ण­यो- गाद् उ­प­प­न्नं वा­क्य­त्व­म् । () संघातो वाक्यम् इत्य् अत्रापि प­र­स्प­रा­पे­क्षा­णां प­दा­ना­म् अ­न­पे­क्षा­णां वा ? प्र­थ­म­प­क्षे ०५नि­रा­का­ङ्क्ष­त्वे ऽ­स्म­त्प­क्ष­सि­द्धिः­, सा­का­ङ्क्ष­त्वे वा­क्य­त्व­वि­रो­धः । द्वि­ती­य­वि­क­ल्पे ऽ­ति­प्र­स­ङ्गः । () जातिः सं­घा­त­व­र्ति­नी वाक्यम् इत्य् अप्य् अनेन विचा१०रितं, नि­रा­का­ङ्क्ष­प­र­स्प­रा­पे­क्ष­प­द­सं­घा­त­व­र्ति­न्याः स­दृ­श­प­रि­णा­म­ल­क्ष- णाया जातेर् वा­क्य­त्व­घ­ट­ना­द् अन्यथा त११द्वि­रो­धा­त् । () एको ऽ­न­व­य­वः१२ शब्दो वाक्यम् इत्य् अप्य् अ­यु­क्तं­, त­स्या­प्र­मा­ण- क­त्वा­त्­, श्रोत्र१३बुद्धौ त­द­प्र­ति­भा­स­ना­त् तत्प्र१४ति­ब­द्ध­लि­ङ्गा­भा­वा­त् । अ­र्थ­प्र­ति­प­त्ति­र् लिङ्गम् इति चेन् न, अ१५न्यथापि त­द्भा­वा­त्­, वा­क्य­स्फो­ट­स्य१६ क्रि­या­स्फो­ट­व­त् त­त्त्वा­र्था­ल­ङ्का­रे नि­र­स्त­त्वा­त् । क्र१७मो वाक्यम् इत्य् अपि न विचार- १०क्षमं, व­र्ण­मा­त्र­क्र­म१८स्य वा­क्य­त्व­प्र­स­ङ्गा­त् । प­द­रू­प­ता­म् आ­प­न्ना­नां व­र्ण­वि­शे­षा­णां क्रमो वाक्यम् इति चेत्, स यदि प­र­स्प­रा­पे­क्षा१९णां नि­रा­का­ङ्क्ष­स् तदा स२०मुदाय एव, क्र­म­भु­वां का­ल­प्र­त्या­स­त्ते­र् एव स­मु­दा­य­त्वा­त् स­ह­भु­वा­म् एव दे­श­प्र­त्या­स­त्तेः स­मु­दा­य२१त्व­व्य­व­स्थि­तेः । अथ साकाङ्क्ष२२स् तदा न वाक्यम् अ­र्ध­वा­क्य­व­त् प­र­स्प­र­नि­र­पे­क्षा२३णां तु क्रमस्य वाक्यत्वे ऽ­ति­प्र­स­ङ्ग२४ एव । () बुद्धिर् वाक्यम् इत्य् अत्रापि भा­व­वा­क्यं द्र­व्य­वा­क्यं वा ? प्र­थ­म­क­ल्प­ना- याम् इष्टम् एव । द्वि­ती­य­क­ल्प­ना­यां प्र­ती­ति­वि­रो­धः२५ । () अ­नु­सं­हृ­ति­र् वाक्यम् इत्य् अपि ना­नि­ष्टं­, भा­व­वा­क्य­स्य १५य­थो­क्त­प­दा२६नु­सं­हृ­ति­रू­प­स्य चेतसि प­रि­स्फु­र­तो­भी­ष्ट­त्वा­त् । (--१०) आद्यं पदम् अन्त्यं वान्यद् वा२७ पदा- न्त­रा­पे­क्षं वाक्यम् इत्य् अपि ना­क­ल­ङ्को­क्त­वा­क्या२८द् भि­द्य­ते­, तथा प­र­स्प­रा­पे­क्ष­प­द­स­मु­दा­य­स्य नि­रा­का­ङ्क्ष­स्य वाक्य- त्व­सि­द्धेः­, त­द­भा­वे पद२९सिद्धेर् अप्य् अ­भा­व­प्र­स­ङ्गा­त् । न३०नु यदि नि­रा­का­ङ्क्षः प­र­स्प­रा­पे­क्ष­प­द­स­मु­दा­यो वाक्यं न तर्हि त­दा­नी­म् इदं भ­व­ति­, यथा३१ यत् सत् तत् सर्वं प­रि­णा­मि­, यथा घटः, संश् च शब्द इति सा­ध­न­वा३२क्यं तस्मात् प­रि­णा­मी­त्य् आ­का­ङ्क्ष­णा­त्, सा३३काङ्क्षस्य वाक्यत्वा३४निष्टेर् इति न श३५ङ्क­नी­यं­, क­स्य­चि­त् प्र­ति­प­त्तु­स्त- २०३६ना­का­ङ्क्ष­त्वो­प­प­त्तेः । नि­रा­का­ङ्क्ष­त्वं हि नाम प्र­ति­प­त्तु­र् धर्मो ऽयं वाक्येष्व् अ­ध्या­रो­प्य­ते, न पुनः शब्दस्य धर्मस् त­स्या­चे­त­न­त्वा­त् । स चेत् प्र­ति­प­त्ता ता३७वतार्थं प्र­त्ये­ति­, ३८किम् इति शेष३९म् आ­का­ङ्क्ष­ति ? पक्षध- र्मो­प­सं­हा­र­प­र्य­न्त­सा­ध­न­वा­क्या­द् अ­र्थ­प्र­ति­प­त्ता­व् अपि नि­ग­म­न­व­च­ना­पे­क्षा­यां नि­ग­म­ना­न्त­प­ञ्चा­व­य­व­वा­क्या­द् अप्य् अ­र्थ­प्र­ति- पत्तौ सा­ध­ना­व­य­वा­न्त­र­व­च­ना­पे­क्षा­प्र­स­ङ्गा४०त् । इति न क्वचिन् नि­रा­का­ङ्क्ष­त्व­सि­द्धिः । तथा च वा­क्या­भा­वा­न् न वा­क्या­न्त­र­ग­त­प­द­नि­र­पे­क्षः ।  आ­ख्या­त­श­ब्द­स्य ।  वा­क्या­न्त­र­प­दे ।  सा­पे­क्ष­त्वे सत्य् अपीत्य् अर्थः ।  प­रा­प­र- २५वा­क्या­न्त­र­ग­त­प­दा­पे­क्ष­या प्र­कृ­ता­प­रि­स­मा­प्तेः ।  वा­क्या­न्त­र­ग­त­प­द­नि­र­पे­क्ष­त­या ।  प­दा­ना­म् ।  प्र­कृ­ता­र्था­प­रि­स­मा­प्तेः । ब­हु­पु­रु­षै­र् उ­च्च­रि­ता­नां पदानां वा­क्य­त्वा­प­त्तेः । १० ऽ­वा­रि­तं­, वि­दा­रि­त­म्­ऽ इति पा­ठा­न्त­रे स्तः । ११ त­त्­–­वा­क्य­त्व­म् । १२ नि- रंशः । १३ नि­रं­श­श­ब्द­स्या­प्र­मा­ण­त्वं कथं, यावता श्रा­व­ण­प्र­त्य­क्षे­ण तस्य प्र­ती­य­मा­न­त्वा­द् इत्य् आ­श­ङ्क्या­ह । १४ अ­नु­मा­नं त­द्ग्रा­ह­कं स्याद् इत्य् अपि नेत्य् आह । त­च्छ­ब्दे­न निरंशो ऽर्थः । १५ नि­रं­श­श­ब्दं विनापि । १६ एको ऽ­न­व­य­वः शब्दो वा­क्य­स्फो­टः । १७ नै­या­यि­को­क्त­ल­क्ष­ण­म् एतत् । १८ क­ख­ग­घे­त्या­दि­रू­प­स्य । १९-२० प­दा­ना­म् । २१ स चा­स्म­द­भ्यु­प­ग­त एव । ३०२२ पदानां क्रमः । २३ प­दा­ना­म् । २४ ब­हु­पु­रु­षै­र् उ­च्चा­रि­ता­नां मिलित्वा वा­क्य­त्व­प्र­स­ङ्गा­त् । २५ द्र­व्य­रू­प­श­ब्दा­त्म­क­वा- क्यस्य बु­द्धि­रू­प­त­या प्र­ती­ते­र् अ­स्वी­का­रा­त् । २६ प­र­स्प­र­सा­कां­क्ष­वा­क्या­न्त­र­प­द­नि­रा­का­ङ्क्ष­प­दा­ना­म् अ­नु­स्म­र­ण­स्य । २७ मध्यम् । २८ भा­ष्य­क­र्ता­ऽ­क­ल­ङ्क­दे­वः । २९ वर्णानां प­र­स्प­रा­पे­क्षा­णां नि­र­पे­क्षः (­प­दा­न्त­र­ग­त­व­र्णैः­) स­मु­दा­यः पदम् इति पदस्य त­ल्ल­क्ष­ण­त्वा­त् । ३० नै­या­यि­कः । ३१ शब्दः प­रि­णा­मी सत्त्वाद् इत्य् अ­ध्या­हा­रः । ३२ ए­त­त्प­र्य­न्तं न पूर्णं वाक्यं भवत्व् इति पूर्वेण संबन्धः । कुत इत्य् आह हेतुम् अग्रे, तस्माद् इति । ३३ सा­का­ङ्क्ष­त्वे ऽपि वाक्यत्वे को दोष इत्य् उक्ते आह । ३४ जै­ना­ना­म् । ३५३५ जैनाः । ३६ तत्-नि­ग­म­नं केचिन् नाप्य् आ­का­ङ्क्ष­न्ति यतः । ३७ सा­ध­न­मा­त्रे­ण । ३८ यदि तर्हीत्य् अ­ध्या­हा­रः । ३९ निग- मनम् । ४० पर्वतो ऽयम् अ­ग्नि­मा­न् धू­म­व­त्त्वा­द् इ­त्या­दि­ना­र्थ­नि­श्च­ये ऽपि गि­रि­र्व­ह्नि­ज­न्मा इ­त्या­द्य­व­य­वा­न्त­रा­पे­क्षा­ऽ­नु­प­र­म् अ­प्र­स­ङ्गा­द् इत्य् अर्थः । २८६वा­क्या­र्थ­प्र­ति­प­त्तिः क­स्य­चि­त् स्यात् । ततो यस्य प्र­ति­प­त्तु­र् यावत्सु प­र­स्प­रा­पे­क्ष­प­दे­षु स­मु­दि­ते­षु नि­रा­का­ङ्क्ष­त्वं तस्य तावत्सु वा­क्य­त्व­सि­द्धि­र् इति सर्वं सुस्थम् । प्रक­र­णा­दि­ना वा­क्य­क­ल्पे­ना­प्य् अ­र्थ­प्र­ति­प­त्तौ नवा प्रा­थ­म­क- ल्पि­क­वा­क्य­ल­क्ष­ण­प­रि­हा­रः, प्रक­र­णा­दि­ग­म्य­प­दा­न्त­र­सा­पे­क्ष­श्रू­य­मा­ण­प­द­स­मु­दा­य­स्य नि­रा­का­ङ्क्ष­स्य सत्यभा- मादि­प­द­व­द् वा­क्य­त्व­सि­द्धेः । तद् एवं ल­क्ष­णे­षु वाक्येषु स्याद् इति श­ब्दो­ने­का­न्त­द्यो­ती प्र­ति­प­त्त­व्यो­, न ०५पुनार् वि­धि­वि­चा­र­प्र­श्ना­दि­द्यो­ती­, त­था­वि­व­क्षा­पा­या­त् । कः पुनर् अ­ने­का­न्त इति चेद् इमे ब्रूमहे । स­द­स­न्नि­त्या­नि- त्यादिस­र्व­थै­का­न्त­प्र­ति­क्षे­प­ल­क्ष­णो ऽ­ने­का­न्तः, स च दृ­ष्टे­ष्टा­वि­रु­द्ध इत्य् उक्तं प्राक् । तत्र क्वचित् प्र­यु­ज्य­मा- नः स्या­च्छ­ब्द­स् तद्विशे­ष­ण­त­या प्र­कृ­ता­र्थ­त­त्त्व­म् अ­व­य­वे­न सू­च­य­ति­, प्रायशो नि­पा­ता­नां तत्स्वभा१०वत्वा- द् ए­व­का­रा­दि­व­त् । द्यो­त­का­श् च११ भवन्ति निपाता इति व­च­ना­त् स्या­च्छ­ब्द­स्या­ने­का­न्त­द्यो­त­क­त्वे ऽपि न कश्चिद् दो- षः१२, सा­मा­न्यो­प­क्र१३मे विशेषा१४भि­धा­न­म् इति न्यायाज् जी­वा­दि­प­दो­पा­दा­न­स्या­प्य् अ­वि­रो­धा­त् स्या१५च्छ­ब्द­मा­त्र­यो­गा­द् अने- १०का­न्त­सा­मा­न्य­प्र­ति­प­त्ते­र् एव सं­भ­वा­त् । सू­च­क­त्व­प­क्षे तु ग१६म्यम् अ­र्थ­रू­पं प्रति वि­शे­ष­णं१७ स्या­च्छ­ब्द­स् तस्य वि­शे­ष­क१८- त्वात् । न हि के­व­ल­ज्ञा­न­व­द् अ­खि­ल­म् अ­क्र­म­म् अ­व­गा­ह­ते किंचिद् वाक्यं, येन त­द­भि­धे­य­वि­शे­ष­रू­प­सू­च­कः स्याद् इति१९ न प्र­यु­ज्य­ते­, वाचः क्र­म­वृ­त्ति­त्वा­त् त२०द्बुद्धेर् अपि त२१था­भा­वा­त् । ततस् तव भ­ग­व­तः के२२वलि- नाम् अपि स्यान् निपातो ऽ­भि­म­त ए­वा­र्थ­यो­गि­त्वा­द् अ­न्य­था­ने­का­न्ता­र्थ­प्र­ति­प­त्ते­र् अ­यो­गा­त् । ननु च क­थं­चि­द् इ­त्या­दि­श­ब्दा­द् अपि भवत्य् ए­वा­ने­का­न्ता­र्थ­प्र­ति­प­त्तिः ? सत्यं भ­व­ति­, त२३स्य स्या­द्व­च­न­प­र्या­य- १५त्वात् । तथा हि —, ननु य­थो­क्त­ल­क्ष­ण­म् अ­न्त­रे­णा­पि प्र­क­र­णा­दि­ना वा­क्य­स­दृ­शे­ना­र्थ­प्र­ति­प­त्ति­र् अस्त्य् एव, ततस् तत्र कथम् इदं वा­क्य­ल­क्ष­ण­म् उपप- द्यते इत्य् आ­रे­का­या­म् आह ।  आदिना लिङ्गौ चि­त्य­सा­म­र्थ्या­दि­कं ग्राह्यम् ।  भो­ज­न­स­म­ये सै­न्ध­व­मा­न­ये­त्य् उक्ते यथा लक्षणं ज्ञा­त्वा­नी­य­ते न त्व् अश्वो ऽ­प्र­कृ­त­त्वा­त् । ततः प­र­स्प­र­सा­पे­क्षा­णा­म् इत्यादि यत् प्रथमं सि­द्धा­न्ति­भि­र् अस्माभिः कल्पितं वा­क्य­ल­क्ष­णं­, तस्य न प­रि­हा­रो­, यदि अ­पू­र्णे­ना­पि वाक्येन प्र­क­र­णा­दि­भि­र् अर्थः प्र­ति­प­द्य­ते इत्य् अर्थः ।  सत्या इ­त्या­द्ये­क­दे­श­श्र­व­णे­न यथार्थ- २०बोधो भवति ऽ­स­त्या­ऽ इ­त्या­द्ये­क­दे­शो­च्चा­र­णे­ना­पि औ­चि­त्या­दि­का­र­ण­व­शा­त् स­त्य­भा­मा­र्थ­नि­श्च­यो यथा भवति जनानां त­था­न्य­त्रा­पि वा­क्य­क­ल्पे­न (­ई­ष­द्वा­क्यो­च्चा­र­णे­ना­पि­), प्र­क­र­णा­दि­ग­म्य­प­दा­न्त­र­स्म­र­णा­दि­ना स­ह­कृ­ते­न (­सा­पे­क्षे­ण­) अ­र्थ­प्र­ति­प­त्ति­र् भवितु- म् अ­र्ह­ति­, अतो ऽ­र्थ­प्र­ति­पा­द­न­ध­र्मो यथा पू­र्व­ल­क्षि­ते वाक्ये ऽस्ति त­था­त्रा­प्य् उ­प­ल­ब्धेः प्रा­थ­म­क­ल्पि­क­म् ए­वे­द­म् अपि वाक्यं म­न्त­व्यं­, यत्र प्र­क­र­णा­दि­ना­र्थ­बो­ध ई­ष­दु­च्चा­रि­त­प­द­नि­मि­त्त­को भ­व­ति­, अ­र्थ­प्र­ति­प­त्ति­त­या स­दृ­श­त्वा­त् ।  वि­ध्या­दि­श­ब्दे­न वि­धि­नि­म­न्त्र­णा­दि- र् लि­ङ्ग­ल­का­रा­र्थो ग्राह्यः । वि­ध्या­दि­ष्व् अर्थेष्व् अपि लि­ङ्ल­का­र­स्य स्याद् इति क्रि­या­रू­पं पदं सिध्यति परंतु नायं स शब्दो, निपात इति २५वि­शे­ष्यो­क्त­त्वा­त् । नि­पा­त­रू­प­स्य स्याच् छ­ब्द­स्या­पि न के­व­ल­म् अ­ने­का­न्तो­र्थः­, सं­श­या­दि­ष्व् अपि तद्वृत्तेः । अतः सं­श­या­द्य­र्थ­व्या­वृ- त्तये ऽ­प्र­श्ना­दि­ऽ इति मूलोक्ते आ­दि­प­दे­न सं­श­या­दि­द्यो­ती च नेति निरासः कर्तव्यः ।  ऽ­स­क­लै­का­न्त­ऽ इति पा­ठा­न्त­र­म् । त्व­न्म­ता­मृ­त­बा­ह्या­ना­म् इति का­रि­का­व्या­ख्या­ने ऽन हि किं­चि­द्रू­पा­न्त­र­वि­क­ल­म्­ऽ इ­त्या­दि­ना (­ष­ट्स­प्त­ति­त­म­प­त्र­स्थ­द­श­म­प­ङ्क्ति­त आ­र­भ्य­) यत्र प्र­यु­क्त­स् त­स्या­र्थ­स­मु­दा­य­स्या­ङ्ग(­अ­व­य­व­)तया (­वा­च्य­वा­च­क­रू­पे­ण­) ।  ऽ­म­न­व­य­वे­न­ऽ इति पाठा- न्तरम् । त­त्पा­ठा­नु­सा­री ऽ­सा­क­ल्ये­न­ऽ इत्य् अर्थो भवति । अ­व­य­वे­न इत्य् अस्य त्व् ए­क­दे­शे­न इत्य् अर्थः स्यात् । १० प्र­कृ­ता­र्थ­स्या­व­य­वे­न ३०सू­च­न­स्व­भा­व­त्वा­द् इति भावः स्यात् । ११ न केवलं वाचका एव । १२ जी­वा­दि­स­दा­दि­श­ब्दा­दे­र् आ­न­र्थ­क्य­ल­क्ष­णः । स्याच् छ- ब्देनैव जी­वा­दी­वि­व­क्षि­ता­र्थ­व­च­ने स्याज् जीवो ऽ­स्ती­त्या­दि­षु ऽ­जी­वः­, अस्तिऽ इ­त्या­दि­श­ब्दो­च्चा­र­णं व्यर्थम् इत्य् आ­श­ङ्क्यो­क्त­म् इदम् । १३ स्या­च्छ­ब्दे­न । १४ जी­वा­दि­प­दे­न । १५ अ­वि­रो­धः­–­वि­शे­ष­प­दो­पा­दा­न­सा­फ­ल्यं­, स कथम् इत्य् अग्रे आह । १६ स्याज् जीव इत्य् उक्ते त­त्प्र­ति­प­क्षी अजीवो ऽपि ग­म­नी­यः । १७ भे­द­क­म् । १८ ग­म्या­र्थ­रू­प­स्या­जी­व­स्य स­का­शा­द् उ­प­र­त­बु­द्धि­ज­न­क­त्वा­त् । १९ निपातः । २० त­स्या­–­वा­चः । २१ क्र­म­वृ­त्ति­त्व­भा­वा­त् । २२ अ­ति­श­य­ज्ञा­न­यु­क्तौ द्वाव् एव स्तः भ­ग­वा­न्(­के­व­ली­) श्रु­त­पा­रं­ग­तः श्रुत- ३५केवली च । तत्रापि द्वयोर् अपि व­च­न­प्र­वृ­त्तौ स्या­च्छ­ब्दो­पे­क्ष्यः व­च­ना­नु­सा­रि­बु­द्धेः क्र­म­वृ­त्ति­त्वा­द् एव सर्वत्र । २३ स्या­च्छ­ब्द­स्य । २८७स्याद्वादः स­र्व­थै­का­न्त­त्या­गा­त् किं­वृ­त्त­चि­द्वि­धिः । स­प्त­भ­ङ्ग­न­या­पे­क्षो हे­या­दे­य­वि­शे­ष­कः ॥ १०४ ॥ किमो वृत्तः किंवृत्तः । स चासौ चि­द्वि­धि­श् चेति क­थं­चि­द् इत्यादिः किं­वृ­त्त­चि­द्वि­धिः स्या­द्वा­द­प­र्या­यः । सो ऽयम् अ­ने­का­न्त­म् अ­भि­प्रे­त्य स­प्त­भ­ङ्ग­न­या­पे­क्षः स्व­भा­व­प­र­भा­वा­भ्यां स­द­स­दा­दि­व्य­व­स्थां प्र­ति­पा­द­य­ति ०५के पुनः स­प्त­भ­ङ्गाः के वा नयाः ? स­प्त­भ­ङ्गी प्रोक्ता पूर्वम् एव । द्र­व्या­र्थि­क­प­र्या­या­र्थि­क­प्र­वि­भा­ग­व- शान् नै­ग­मा­द­यः श­ब्दा­र्थ­न­या ब­हु­वि­क­ल्पा मू­ल­न­य­द्व­यशुद्ध्यशुद्धिभ्यां, शास्त्रान्तरे प्रोक्ता इति संब- न्धः । द्र­व्या­र्थि­क­प्र­वि­भा­गा­द् धि नै­ग­म­सं­ग्र­ह­व्य­व­हा­राः प­र्या­या­र्थि­क­प्र­वि­भा­गा­दृ­जु­सू­त्रा­द­यः१० । तत्र११ ऋ­जु­सू­त्र­प­र्य- न्ताश् च­त्वा­रो­र्थ­न­याः­, तेषाम् अ­र्थ­प्र­धा­न­त्वा­त्१२ । शेषास् त्रयः श­ब्द­न­याः श­ब्द­प्र­धा­न­त्वा­त् । तत्र मू­ल­न­य­स्य द्रव्या- र्थिकस्य शु१३द्ध्या सं­ग्र­हः­, स­क­लो­पा­धि­र­हि­त­त्वे­न शुद्धस्य स­न्मा­त्र­स्य वि­ष­यी­क­र­णा­त् सम्यग् ए­क­त्वे­न सर्वस्य १०संग्रह१४णात् । त­स्यै­वा­शु­द्ध्या१५ व्य­व­हा­रः­, सं­ग्र­ह­गृ­ही­ता­ना­म् अर्थानां वि­धि­पू­र्व­क­त्व­व्य­व­हा­र­णा­त्१६, द्रव्यत्वा१७दिविशे- ष­ण­त­या स्वतो ऽ­शु­द्ध­स्य स्वी­क­र­णा­त्­, यत् सत् तद् द्रव्यं गुणो वे­त्या­दि­व­त् । एवं नैगमो ऽप्य् अशुद्ध्या प्र­व­र्त­ते­, सोपा- धिव१८स्तु­वि­ष­य­त्वा­त् । स हि त्रेधा प्र­व­र्त­ते­, द्रव्ययोः प­र्या­य­यो­र् द्र­व्य­प­र्या­यो­र् वा गु­ण­प्र­धा­न­भा­वे­न वि­व­क्षा­यां नै­ग­म­त्वा­त्१९, नैकं गमो नैगम इति नि­र्व­च­ना­त्२० । तत्र द्र­व्य­नै­ग­मो द्वे­धा­–­शु­द्ध­द्र­व्य­नै­ग­मो ऽ­शु­द्ध­द्र­व्य­नै­ग­म­श् चे- ति । प­र्या­य­नै­ग­म­स् त्रे­धा­–­अ­र्थ­प­र्या­य­यो­र् व्य­ञ्ज­न­प­र्या­य­यो­र् अ­र्थ­व्य­ञ्ज­न­प­र्या­य­यो­श् च नैगम इति । अ­र्थ­प­र्या­य­नै­ग­म- १५स् त्रेधा ज्ञा­ना­र्थ­प­र्या­य­यो­र् ज्ञे­या­र्थ­प­र्या­य­यो­र् ज्ञा­न­ज्ञे­या­र्थ­प­र्या­य­यो­श् चेति । व्य­ञ्ज­न­प­र्या­य­नै­ग­मः षो­ढा­–­श­ब्द­व्य­ञ्ज­न­प- र्याययोः स­म­भि­रू­ढ­व्य­ञ्ज­न­प­र्या­य­यो­र् ए­वं­भू­त­व्य­ञ्ज­न­प­र्या­य­योः श­ब्द­स­म­भि­रू­ढ­व्य­ञ्ज­न­प­र्या­य­योः शब्दैवं- भू­त­व्य­ञ्ज­न­प­र्या­य­योः स­म­भि­रू­ढै­वं­भू­त­व्य­ञ्ज­न­प­र्या­य­यो­श् चेति । अ­र्थ­व्य­ञ्ज­न­प­र्या­य­नै­ग­म­स् त्रेधा ऋ­जु­सू­त्र­श­ब्द­योः­, ऋ­जु­सू­त्र­स­म­भि­रू­ढ­योः ऋ­जु­सू­त्रै­वं­भू­त­यो­श् चेति । द्र­व्य­प­र्या­य­नै­ग­मो ऽ­ष्ट­धा­–­शु­द्ध­द्र­व्य­र्जु­सू­त्र­योः शु­द्ध­द्र­व्य­श­ब्द- योः शु­द्ध­द्र­व्य­स­म­भि­रू­ढ­योः शु­द्ध­द्र­व्यै­वं­भू­त­यो­श् च, ए­व­म­शु­द्ध­द्र­व्य­र्जु­सू­त्र­यो­र् अ­शु­द्ध­द्र­व्य­श­ब्द­यो­र् अ­शु­द्ध­द्र­व्य­स­म- २०भि­रू­ढ­यो­र् अ­शु­द्ध­द्र­व्यै­वं­भू­त­यो­श् चेति । लो­क­स­म­या­वि­रो­धे­नो­दा­हा­र्य­म् । तथा प­र्या­या­र्थि­क­स्य मू­ल­न­य­स्या­शु­द्ध्या२१ तावद् ऋ­जु­सू­त्रः­, तस्य का­ल­का­र­क­लि­ङ्ग­भे­दे­ना­प्य् अ­भे­दा­त् । शुद्ध्या स्याद् इति वादः-शब्दः ।  ए­त­द­र्थं स्वयम् अग्रे स्प­ष्ट­य­न्ति ।  किं­श­ब्दा­द् वृत्तो निष्पन्नः । स एव चिद्विधिः-चित् चन इ­त्या­दि­र् विधिः प्रकार इति किं­वृ­त्त­चि­द्वि­धिः । किंचित् क­थं­चि­त् क­थं­च­न इ­त्या­दि­रू­पः ।  वि­ष­यी­कृ­त्य ।  स­प्त­भ­ङ्गा- त्रयांश् च अ­पे­क्ष्ये­त्य् अर्थः ।  श­ब्द­न­या­स् तत्र केचित् केचिच् चा­र्थ­न­याः ।  तौ द्वौ मू­ल­न­यौ­, द्व­व्य­प­र्या­या­र्थि­कौ ।  द्रव्यार्थि- २५का­पे­क्ष­या शुद्धिः-अभेद इत्य् अर्थः, अ­शु­द्धिः­–­भे­दः । प­र्या­या­र्थि­क­न­ये­न तु शु­द्धिः­–­भे­दः­, अ­शु­द्धिः­–­अ­भे­द इत्य् अर्थो ग्राह्यः । न­य­च­क्र­ना­म्रि । १० आदिनां श­ब्द­स­म­भि­रू­ढै­वं­भू­ता ग्राह्याः । ११ सप्तसु मध्ये । १२ अ­र्थ­वि­ष­य­क­त्वा­त् । १३ अभे- देन । १४ इति श­ब्द­व्यु­त्प­त्तिः । १५ जीवो ऽजीवो वे­त्या­दि­भे­दे­न । १६ भे­द­क­ल्प­ना­त् । १७ आदिना गु­ण­त्वा­दि­ग्र­हः । सत्त्वे सिद्धे ऽपि द्रव्यं गुणो वा ? तत्रापि जीवो ऽजीवो वा ? तत्रापि संसारी मुक्तो वा, घटः कपालो वा ? इ­त्या­दि­क­ल्प­ना­भे- दे­ना­शु­द्ध­त्व­का­र­णे­नो­पा­धि­ना सह स्वी­का­रो­त्र । १८ स­त्त्वा­दि­नो­पा­धि­ना (­भे­दे­न वि­शे­षे­ण वा) सह । १९ व्युत्पत्तेः । ३०सा­मा­न्य­ल­क्ष­णं हि नै­ग­म­स्ये­त्थ­म — अ­व­र्त­मा­ना­र्थ­स्य अन्यत्र सं­क­ल्प­मा­त्रे­ण ग्राही नैगम इति । यथा ओदनं कर्तुं प्र­य­त­मा- नस्य ऽ­ओ­द­नं क­रो­मि­ऽ इति संकल्पः । न त­दौ­द­न­प­र्या­यो निष्पन्नः । तथापि त­त्सा­म­ग्र्या­म् असाव् ओ­द­न­सं­क­ल्पं क­रो­ति­, तथा संक- ल्पाभावे क­रो­मी­ति व­र्त­मा­न­का­लि­क­प्र­यो­गा­नु­प­प­त्तेः । प्रयुक्ते च तथा, ततस् तेन सं­क­ल्पि­त­यौ­द­न­व्य­व­हा­रः कृत इत्य् अनुमी- यते । उ­त्त­र­भे­दा­ना­म् उ­दा­ह­र­णा­नि न­य­च­क्र­तो बो­द्ध­व्या­नि । २० प­र्या­या­र्थि­क­स्य शु­द्ध­वि­ष­यः पर्याय एव, स च पर्यायो भेद- रूपो ऽस्ति । अतो भे­द­वि­ष­य­स् तु शुद्ध्यात्र संग्राह्यः । या­व­तां­शे­ना­भे­दो वि­ष­यी­भ­व­ति ता­वा­नं­शो ऽ­शु­द्धि­ज­न­को ऽ­शु­द्धि­मू­ल­को वा ३५ज्ञातव्यः । अतः प­र्या­या­र्थि­क­न­य­भे­दा अशुद्ध्या (­अ­भे­दे­न­) भ­व­न्ती­ति स्थितम् । २१ भेदेन । २८८शब्दस् तस्य का­ला­दि­भे­दे­न भेदात् । शु­द्धि­त­र­या स­म­भि­रू­ढ­स् तस्य पर्यायभे­दे­ना­पि भेदात् । शु­द्धि­त­म् अयैवं- भूतस् तस्य क्रि­या­भे­दे­ना­पि भेदात् । इति मू­ल­न­य­द्ब­य­शु­द्ध्य­शु­द्धि­भ्यां ब­हु­वि­क­ल्पा नया न­य­च­क्र­तः प्रतिप- त्तव्याः पू­र्व­पू­र्वा म­हा­वि­ष­या उ­त्त­रो­त्त­रा अ­ल्प­वि­ष­याः श­ब्द­वि­क­ल्प­प­रि­मा­णा­श् च । तद् एवं व्याख्यातः सप्तभ- ङ्ग­न­या­पे­क्षः स्याद्वादो हे­यो­दे­य­वि­शे­ष­कः प्र­सि­द्ध­स् तम् अ­न्त­रे­ण हे­य­स्यो­पा­दे­य­स्य च वि­शे­षे­ण व्य­व­स्था­नु­प­प­त्तेः । ०५स­र्व­त­त्त्व­प्र­का­श­कश् च के­व­ल­ज्ञा­न­व­त् । एतद् एव द­र्श­य­ति­ — स्या­द्वा­द­के­व­ल­ज्ञा­ने स­र्व­त­त्त्व­प्र­का­श­ने । भेदः सा­क्षा­द­सा­क्षाच् च ह्य् अ­व­स्त्व­न्य­तमं भवेत् ॥ १०५ ॥ सा­क्षा­द­सा­क्षा­त् प्र­ति­भा­सि­ज्ञा­ना­भ्या­म् अ­न्य­स्या­प्र­ती­ते­र् अवस्तुत्व­प्र­सि­द्धेः­, इत्य् अर्थः । स्या­द्वा­द­के­व­ल­ज्ञा­ने इति नि­र्दे­शा­त् तयोर् अ­भ्य­र्हि­त­त्वानियमं द­र्श­य­ति­, प­र­स्प­र­हे­तु­क­त्वा­त् । न चैवम् अ­न्यो­न्या­श्र­यः पू­र्व­स­र्व­ज्ञ­द्यो- १०तिताद् आ­ग­मा­द् उ­त्त­र­स­र्व­ज्ञ­स्य के­व­लो­त्प­त्तेः ततो ऽप्य् उ­त्त­र­का­ल­म् आ­ग­म­द्यो­त­ना­त्१० स­र्व­ज्ञा­ग­म­स११न्ता­न­स्या­ना­दि­त्वा­त् । के­व­ल­ज्ञा­नस्या­भ्य­र्हि­त­त्वे वा पू­र्व­नि­पा­ते व्य­भि­चा­रं सू­च­य­ति, शि­ष्यो­पा­ध्या­या­दि­व­त् । ततो ऽ­न­व­द्यो निर्देशः स्या­द्वा­द­के­व­ल­ज्ञा­ने स­र्व­त­त्त्व­प्र­का­श­ने इति । कथं पुनः स्याद्वादः स­र्व­त­त्त्व­प्र­का­श­नः ? यावता ऽ­मि­ति­श्रु­त­यो­र् निबन्धो द्रव्येष्व् अ­स­र्व­प­र्या­ये­षु­ऽ इति श्रु­त­स्या­स­र्व­प­र्या­य­वि­ष­य­त्व­व्य­व­स्था­न­म् इ­ष्य­ते­, तच् चैवं१२ वि­रु­ध्य­ते­, इति सू­त्र­वि­रो­धं म१३न्यते तद् अ­यु­क्तं­, प­र्या­या­पे­क्ष­या त१४द­न­भि­धा­ना­त् । एवं हि भ१५ग­व­ता­म् अ­भि­प्रा­यो ऽत्र १५ऽ­जी­वा­द­यः सप्त प­दा­र्था­स् तत्त्वं, ऽ­जी­वा­जी­वा­स्त्र­व­ब­न्ध­सं­व­र­नि­र्ज­रा­मो­क्षा­स् तत्त्वम् इऽति व­च­ना­त् । १६त्प्रतिपा- द­ना­वि­शे­षा­त् स्या­द्वा­द­के­व­ल­ज्ञा­न­योः स­र्व­त­त्त्व­प्र­का­श­न­त्व­म्­ऽ इति, न विरोधः । यथैव ह्य् आगमः परस्मै जी­वा­दि­त­त्त्व­म् अशेषं प्र­ति­पा­द­य­ति तथा केव१७ल्य् अपीति न वि­शे­षः­, साक्षाद् असा१८क्षाच् च त­त्त्व­प­रि­च्छि­त्ति­नि­ब­न्ध­न- त्वात् त­द्भे­द­स्य । तदाह भेदः साक्षाद् अ­सा­क्षा­च् चेति । साक्षात्कृ१९तेर् एव स­र्व­द्र­व्य­प­र्या­या­न् प­रि­च्छि­न२०त्ति नान्यत२१ इति यावत् । न हि वचना२२त् तान् प्र­का­श­य­ति­, स­मु­त्प­न्न­के­व­लो ऽपि भ­ग­वा­न्­, तेषां२३ व­च­ना­गो­च­र- २०त्वा२४त् । तद् एवं स्या­द्वा­द­न­य­सं­स्कृ­तं त­त्त्व­ज्ञा­नं प्र­मा­ण­न­य­सं­स्कृ­त­म् इति व्याख्या२५ने, स्याद्वादः प्रमाणं स­प्त­भ­ङ्गी- वच न­वि­धि­र् नै­ग­मा­द­यो ब­हु­वि­क­ल्पा नया इति सं­क्षे­प­तः प्र­ति­पा­दि­तं­, वि­स्त­र­तो ऽन्यत्र२६ त­त्प्र­रू­प­णा­त् । शब्दस्य ।  प­र्या­य­वा­च­क­श­ब्दा­नां प­र­स्प­रं भेदेन वस्तुन्य् अपि भे­द­द­र्श­ना­त् ।  यावन्तः शब्दास् तावद्धा नया भि­द्य­न्ते­, अ­भि­प्रा­य­वि­शे­ष­स्यै­व न­य­रू­प­त्वा­त् प्र­ति­श­ब्द­म् अ­भि­प्रा­य­भे­दा­त् । प­रो­प­दे­शा­पे­क्ष­या खलु श­ब्द­प­रि­मा­णा नयाः, स्व­ज्ञा­न­वि­क- ल्पा­पे­क्ष­या त्व् अनन्ता न­य­भे­दाः सं­भ­व­न्ति अ­भि­प्रा­य­स्य वि­ष­या­नु­सा­रे­णा­न­न्त­धा­त्वा­त् । अत एव स्व­ज्ञा­ना­पे­क्षा­यां विकल्प (ज्ञा- २५न­वि­क­ल्प­) प­रि­मा­णाः श­ब्दा­पे­क्षा­यां श­ब्द­प­रि­मा­णा­श् चेति ऽ­श­ब्द­वि­क­ल्प­प­रि­मा­णा­ऽ इत्य् अस्यार्थः कर्तव्यः ।  भेदकः । स्याद्वादो ऽयम् ।  प्र­त्य­क्ष­प­रो­क्ष­त­या ।  अ­न­यो­र् ए­क­त­रे­ण ज्ञानेन यत् प्र­ती­य­मा­नं वस्तु त­द­न्य­त­र­श­ब्द­वा­च्यं स्यात्, यच् चा- नयोर् ए­क­त­रे­णा­पि न प्रतीतं तत् ऽ­अ­न्य­त­म(­तृ­ती­य­)ऽ­श­ब्द­वा­च्यं स्यात्, तच् चावस्त्व् एव स्याद् इत्य् अर्थः । अ­थ­वा­न­यो­र् ए­क­त­रं ज्ञानम् अपि ऽ­अ­न्य­त­र­ऽ­श­ब्द­वा­च्यं तद् इतरं तृतीयं त्व् अ­न्य­त­म­वा­च्यं स्यात् । तथा ज्ञानं नास्त्य् एव, अ­व­स्तु­त्वा­द् इत्य् अप्य् अर्थः ।  का­रि­का­यां हेतुः ।  तयोः के­व­ल­श्रु­त­ज्ञा­न­यो­र् मध्ये ऽ­न्य­त­र(यथा के­व­ल­म्­)म् अ­भ्य­र्हि­तं स्याद् इति नि­य­मि­त­वि­चा­रं पुंसो विघ- ३०ट­य­ती­त्य् अर्थः । कुतः । प­र­स्प­र­म् उ­भ­यो­र् अपि हे­तु­रू­प­त्वा­त् क­स्य­चि­द् अ­भ्य­र्हि­त­त्वा­घ­ट­ना­त् । १० तेन पुनर् जातेन के­व­लि­ना । ११ ए­वं­री­त्या । १२ भ­व­द्व­च­ने­न । १३ कश्चिज् जैनः । १४ त­त्­–­स­र्व­त­त्त्व­प्र­का­श­ने इति व­च­न­म् । द्र­व्या­पे­क्ष­या­ग­मः स­र्व­त­त्त्व- प्र­का­श­कः­–­स­र्व­द्र­व्य­मा­त्र­प्र­का­श­को­, न तु प­र्या­य­स­र्व­स्व­प्र­का­श­क इत्य् अर्थः । अयम् एव भावो ऽग्रे व्यज्यते । १५ स­म­न्त­भ­द्र­स्वा- मिनाम् । १६ तस्य जी­वा­दि­स­प्त­त­त्त्व­स्य । १७ ऽ­के­व­ल­म् अ­पी­ति­ऽ पा­ठा­न्त­र­म् एतत् । १८ तयोर् भेदः प­र­स्प­रं प्र­त्य­क्ष­त्व­प­रो­क्ष­त्व­कृ­त एव के­व­ल­म् । १९ सा­क्षा­त्क­र­णा­द् एव । २० केवली । २१ आ­ग­मा­त्र । २२ के­व­ले­न ज्ञातान् स­म­स्ता­न् । २३ के­व­ले­न ३५ज्ञातानां मध्ये सू­क्ष्मा­दी­ना­म् इत्य् अर्थः । २४ तद् उक्तं गो­म­ट­सा­रे­–­"­प­ण्ण­व­णि­ज्जा भावा अ­णं­त­भा­गो दु अ­ण­भि­ल­प्पा­णं । पण्णव- णिज्जाणं पुण अ­णं­त­भा­गो सु­द­णि­ब­द्धो­ऽ । छा­या­–­प्र­ज्ञा­प­नी­या (­भा­वा­) अ­न­न्त­भा­ग­स् तु अ­न­भि­ल­प्या­नां (किंतु के­व­ले­न ज्ञातानां स­र्वे­षा­म्­) । प्र­ज्ञा­प­नी­या­नां पुनः अ­न­न्त­भा­ग­स् तु श्रु­त­नि­ब­द्धः । २५ क्रि­य­मा­णे । २६ स्वकृते श्लो­क­वा­र्ति­का­ल­ङ्का­रे वि­द्या­न­न्द­म­हो­द­धौ च, प­र­कृ­ते रा­ज­वा­र्ति­का­ल­ङ्का­रा­दौ च । २८९सं­प्र­त्य­हे­तु­वादागमः स्या­द्वा­दो­, हे­तु­वा­दो नयस् ताभ्यां सं­स्कृ­त­म् अ­लं­कृ­तं त­त्त्व­ज्ञा­नं प्रमाणं यु­क्ति­शा­स्त्रा­वि- रुद्धं सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­म् इति व्या­ख्या­ना­न्त­र­म् अ­भि­प्रा­य­न्तो भ­ग­व­न्तो हि हे­तु­ल­क्ष­ण­म् एव प्र­का­श­य­न्ति­, स्या­द्वा­द­स्य प्र­का­शि­त­त्वा­त् । ध­र्म­णै­व साध्यस्य सा­ध­र्म्या­द् अ­वि­रो­ध­तः । ०५स्या­द्वा­द­प्र­विभ­क्ता­र्थ­वि­शे­ष­व्य­ञ्ज­को नयः ॥ १०६ ॥ नीयते साध्यते गम्यार्थो ऽ­ने­ने­ति न­यो­–­हे­तुः । स च हेतुः स­ध­र्म­णै­व दृष्टान्तधर्मिणा सा­ध­र्म्या­त् साध्यस्य सा­ध्य­ध­र्मा­धि­क­र­ण­स्य धर्मिणः प­र­मा­ग­म­प्र­वि­भ­क्त­स्या­र्थ­वि­शे­ष­स्य शक्य­स्या­भि­प्रे­त­स्या­प्र­सि­द्ध­स्य वि­वा­द­गो­च­र- त्वेन, व्य­ञ्ज­को­, न पुनर् विपक्षेण सा­ध­र्म्या­त्­, तेन वै­ध­र्म्या­द् ए­वा­वि­रो­धे­न हेतोः सा­ध्य­प्र­का­श­न­त्वो­प­प­त्तेः । अत्र ऽ­स­प­क्षे­णै­व साध्यस्य सा­ध­र्म्या­द्­ऽ इत्य् अनेन१० हेतोस् त्रै­ल­क्ष­ण्य­म् ऽ­अ­वि­रो­धा­द्­ऽ इत्य् अ११न्य­था­नु­प­प­त्तिं च १०दर्शय१२ता, के­व­ल­स्य त्रि­ल­क्ष­ण­स्या­सा­ध­न­त्व­म् उक्तं, त­त्पु­त्र­त्वा­दि­व­त् । ए१३क­ल­क्ष­ण­स्य तु ग­म­क­त्वं­, ऽ­नि­त्य­त्वै­का­न्त­प­क्षे ऽपि विक्रिया नो­प­प­द्य­ते­ऽ इ१४ति ब१५हुलम् अ­न्य­था­नु­प­प­त्ते­र् एव स­मा­श्र­य­णा­त् । नन्व् अत्र१६ सं­क्षे­पा­त् त१७था­भि­धा­ने ऽपि त्रैल१८क्षण्यं शक्यम् उ­प­द­र्श­यि­तुं प­ञ्चा­व­य१९ववत् । स२०त्यम् ए­त­त्­, केव२१लं, य­त्रा­र्थ­क्रि­या न सं­भ­व­ति तन् न व­स्तु­त­त्त्वं­, यथा वि­ना­शै­का­न्तः । तथा च नित्यत्वे ऽपि क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या न सं­भ­व­ति­, नापरं प्रकारा२२न्तरम् इति२३, त्रि­ल­क्ष­ण­यो­गे ऽपि प्र­धा­न­म् ए­क­ल­क्ष­णं­, तत्रैव२४ सा­ध­न­सा­म­र्थ्य­प- १५रि­नि­ष्ठि­तेः । तद् एव२५ च प्रतिब२६न्धः पू­र्व­व­द्वी­त­सं­यो­ग्या२७दि­स­क­ल­हे­तु­प्र­ति­ष्ठा­प­कं­, न पुनस् ता­दा­त्म्य­त­दु- त्पत्ती प्र­ति­ब­न्धः सं­यो­गा­दि­व­त्­, त­द­भा­वे ऽपि हेतोः सा­ध्या­भा­वा­सं­भ­व­नि­य­म­नि­र्ण­य­ल­क्ष­ण­स्य भावे ग­म­क­त्व- सिद्धेः, शीता२८चले वि­द्यु­त्पा­तः­, केदा२९रे क­ल­क­ला­यि­त­त्वा­द् इ­त्या­दि­व­त्­, सत्य् अपि च त­दु­त्प­त्त्या­दि­प्र­ति­ब­न्धे ऽन्य- था­नु­प­प­न्न­त्वा­भा­वे ग­म­क­त्वा­सं­भ­वा­त्­, स श्यामस् त­त्पु­त्र­त्वा­द् इतर त­त्पु­त्र­व­द् इ­त्या­दि­व­त्­, अस्त्य् अत्र धूमो ऽग्नेर् महान- सवद् इ­त्या­दि­व­च् च । स­क­ल­वि­प­क्ष­व्या­वृ­त्ति­नि­श्च­या­भा­वा­द् अस्या३०ग­म­क­त्वे ऽ­न्य­था­नु­प­प­न्न­त्व­नि­श्च­या­भा­वा­द् ए­वा­ग­म­क­त्व- २०म् उक्तं स्यात् । इति त३१स्यैव ल­क्ष­ण­त्व­म् अस्तु३२, स­क­ल­स­म्य­ग्धे­तु­भे­दे­षु का­र्य­स्व­भा­वा­नु­प­ल­म्भे­ष्व् इव पू­र्व­व­त्­–­शे­ष­व- त्­–­सा­मा­न्य­तो दृष्टेषु३३ वी­ता­वी­त­त­दु­भ३४येषु सं­यो­गि­स­म­वा­यै­का­र्थ­स­म­वा­यि­वि­रो­धि­षु भू­ता­दि­षु प्र­व­र्त­मा­न­स्य प­क्ष­व्या­पि­नः स­र्व­स्मा­च् च वि­प­क्षा­द् अ­सि­द्धा­द् इ­हे­त्वा­भा­स­प्र­प­ञ्चा­द् व्या­व­र्त­मा­न­स्या­न्य­था­नु­प­प­न्न­त्व­स्य हे­तु­ल­क्ष­ण­त्वो- पपत्तेः । त­था­वि­ध­स्या­पि त­द­ल­क्ष­ण­त्वे हि न किंचित् क­स्य­चि­ल् लक्षणं स्याद् इति ल­क्ष्य­ल­क्ष­ण­भा­व ए­वो­च्छि­द्ये­त । सति चा­न्य­था­नु­प­प­न्न­त्वे प्र­ति­पा­द्या­श­य­व­शा­त् प्र­यो­ग­प­रि­पा३५टी प­ञ्चा­व­य­वा­दि­र् अपि न नि­वा­र्य­ते इति तत्त्वार्था- २५ आ­ज्ञा­वा­दः ।  दृ­ष्टा­न्ते­न सह । ननु वि­प­क्षे­ण सहेत्य् ए­व­का­रा­र्थः ।  वि­ष­यी­कृ­त­स्य ।  स्या­द्वा­दे­न गृ­ही­ता­र्थ­स्य (­प्र­ति­ज्ञा­त­स्य­) वि­शे­ष­ता­सू­च­को हेतुर् नयः ।  गम्यते साध्यार्थ इति कपाठः ।  दृ­ष्टा­न्त­श् चासौ धर्मी च म­हा­न­सा­दिः । शक्यम् अ­भि­प्रे­त­म् अ­प्र­सि­द्धं साध्यम् इति सा­ध्य­ल­क्ष­ण­त्वा­त् ।  वि­प­क्षे­ण सह न व्यञ्जक इत्य् अर्थः ।  स्व­सा­ध्ये­न स­हा­वि­ना­भा­वि­ना । १० श्लो­कां­शे­न । ११ ऽ­इ­ति­ऽ शब्देन इति अ­वि­रो­धा­द् इत्य् अनेन तु इत्य् अर्थो ग्राह्यः । तेन वि­शे­ष­ण­द्व­ये एव स­द्धे­तु­त्वं स्याद् इत्य् अर्थः । १२ स्वा­मि­स­म­न्त­भ­द्रे­ण । १३ अ­न्य­था­नु­प­प­न्न­त्वै­क­ल­क्ष­ण­स्य । १४ इत्य् अत्र । १५ अ­ने­क­त्र । १६ नो­प­प­द्य­ते इति का­रि­का­व्या- ३०ख्याने एव । १७ अ­न्य­था­नु­प­प­त्ति­प्र­का­रे­ण । १८ बौ­द्धा­भि­म­त­म् । १९ नै­या­यि­का­भि­म­तं प­ञ्चा­व­य­व­त्व­म् अ­नु­मा­ना­ङ्ग­म् । २० दर्श्यते इत्य् अर्थः । २१ नित्यं वस्तु न भवेद् अ­र्थ­क्रि­या­भा­वा­त् क्ष­णि­कै­का­न्त­व­त् । २२ अ­र्थ­क्रि­या­याः क्र­म­यौ­ग­प­द्यं विहाय । २३ ए­वं­प्र­का­रे­ण । २४ अ­न्य­था­नु­प­प­त्ति­रू­पै­क­ल­क्ष­णे । २५ अ­न्य­था­नु­प­प­न्न­त्व­म् । २६ अ­वि­ना­भा­वः । २७ आ­दि­श­ब्द­स्य प्रत्येकं प­रि­स­मा­प्त्या एवं संबन्धः क­र्त­व्यो­, यत् पू­र्व­व­दा­दि-वीतादि-सं­यो­ग्या­दी­नि अ­नु­क्र­मे­ण व्या­क­रि­ष्य­न्ति ग्र­न्थ­का­राः । २८ हि­मा­च­ले । २९ तीर्थे । ३० त­त्पु­त्र­त्वा­दे­स् त्रि­वि­ध­स्य हेतोः । ३१ अ­न्य­था­नु­प­प­न्न­त्व­स्य । ३२ बौ­द्ध­म­ते ऽपि । न त्रैलक्ष- ३५ण्यम् । ३३ अ­नु­मा­न­स्यै­ते त्रयो भेदाः सन्ति । ३४ सां­ख्य­म­ते के­व­ला­न्व­यि­के­व­ल­व्य­ति­रे­क्य­न्व­य­व्य­ति­रे­कि­णां त्रि­प्र­का­रा­णां हेतूनां क्र­मे­णै­ताः संज्ञाः । ३५ अ­नु­मा­न­स­म­र्थ­न­क्र­मः शि­ष्या­श­य­व­शा­न् न तु वा­दा­पे­क्ष­या । २९०लङ्कारे वि­द्या­न­न्द­म­हो­द­ये च प्र­प­ञ्च­तः प्र­रू­पि­त­म् । ततः स्या­द्वा­दे­त्या­दि­ना­नु­मि­त­म् अ­ने­का­न्ता­त्म­क­म् अर्थ- तत्त्वम् आ­द­र्श­य­ति । तद् एव हि स्या­द्वा­द­प्र­वि­भ­क्तो ऽर्थः, प्रा­धा­न्या­त्­–­स­र्वा­ङ्ग­व्या­पि­त्वा­त् । तस्य विशेषो नित्य- त्वादिः पृथक् पृथक् । तस्य प्र­ति­पा­द­को नयः । इति न­य­सा­मा­न्य­ल­क्ष­ण­म् अप्य् अनेन द­र्शि­त­म् इति व्या­ख्या­य­ते । तथा चो­क्त­म्­ —­ऽ­अ­र्थ­स्या­ने­क­रू­प­स्य धीः प्र­मा­णं­, तदंशधीः । नयो ध­र्मा­न्त­रा­पे­क्षी ०५दु­र्ण­य­स् तन्निराकृतिःऽ इति । तद­ने­का­न्त­प्र­ति­प­त्तिः प्र­मा­ण­म् ए­क­ध­र्म­प्र­ति­प­त्ति­र् नयस् त­त्प्र­त्य­नी­क­प्र­ति- क्षेपो दु­र्ण­यः­, के­व­ल­विप­क्ष­वि­रो­ध­द­र्श­ने­न स्व­प­क्षा­भि­नि­वे­शा­त् । किं पुनर् वस्तु स्याद् इत्य् आहुः — न­यो­प­न­यै­का­न्ता­नां त्रिकालानां स­मु­च्च­यः । अ­वि­भ्रा­ड्भा­व­सं­ब­न्धो द्रव्यम् एकम् अ­ने­क­धा ॥ १०७ ॥ उक्तलक्षणो द्र­व्य­प­र्या­य­स्थानः सं­ग्र­हा­दि­र् नयः, त­च्छा­खा­प्र­शा­खा­त्मो­प­न­यः । त­दे­का­न्ता­नां १०वि­प­क्षो­पे­क्षा­ल­क्षणानां त्रि­का­ल­वि­ष­या­णां स­मि­ति­र् द्रव्यं वस्तु, ऽ­गु­ण­प­र्य­य­व­द्द्र­व्य­म्­ऽ इति व­च­ना­त् । कः पुनस् तेषां स­मु­च्च­यो नामेति चेत्, क­थं­चि­द् अविभ्रा१०ङ्भा­व­सं­ब­न्ध इत्य् आ­च­क्ष­ते­, ततो ऽन्यस्य स­मु­च्च­य­स्य सं­यो­गा­दे­र् अ­सं­भ­वा­त् द्र­व्य­प­र्या­य­वि­शे­षा११णाम् । न चैवम् एकम् एव द्रव्यं न­यो­प­न­यै­का­न्त­प­र्या­या­णां त­त्ता­दा­त्म्या- द् इत्य् आ­रे­कि­त­व्यं­, ततस् तेषां क­थं­चि­द् भे­दा­द­ने­क­त्व­म् इति व­च­ना­त् । तर्ह्य् अ­ने­क­म् एवास्तु ता­दा­त्म्य­वि­रो­धा­द् अ­ने­क­स्थ- स्येत्य् अपि न श­ङ्कि­त­व्यं­, क­थं­चि­त् ता­दा­त्म्य­स्या­श­क्य­वि­वे­च­न­त्व­ल­क्ष­ण­स्या­वि­रो­धा­त् तथा१२प्रतीतेः । केवलं ततस् तेषा- १५म् अपोद्धा१३राद् गु­ण­गु­ण्या­दि­व­त् त­द­ने­क­धा । ततः सू१४क्तं, त्रि­का­ल­व­र्ति­न­यो­प­न­य­वि­ष­य­प­र्या­य­वि­शे­ष­स­मू­हो द्रव्यम् ए- का­ने­का­त्म­कं जा­त्य­न्त­रं वास्त्व् इति । अत्र प­रा­रे­का­म् उ­प­द­र्श्य प­रि­ह­र­न्तः सूरयः प्राहुः — मिथ्या१५समूहो मिथ्या चेन् न मि­थ्यै­का­न्त­ता­स्ति नः । नि­र­पे­क्षा नया मिथ्या सापेक्षा वस्तु तेर्थकृ१६त् ॥ १०८ ॥ सु­न­य­दु­र्ण­य­यो­र् य­था­स्मा­भि­र् लक्षणं व्याख्यातं तथा न चोद्यं१७ न प­रि­हा­रः, नि­र­पे­क्षा­णा­म् एव नयानां २०मि­थ्या­त्वा­त् त­द्वि­ष­य­स­मू­ह­स्य मि­थ्या­त्वो­प­ग­मा­त्­, सा­पे­क्षा­णां तु सु­न­य­त्वा­त् त­द्वि­ष­या­णा­म् अ­र्थ­क्रि­या­का­रि­त्वा­त्­, तत्स- मूहस्य व­स्तु­त्वो­प­प­त्तेः । तथा हि, नि­र­पे­क्ष­त्वं प्र­त्य­नी­क­ध­र्म­स्य नि­रा­कृ­तिः­, सा­पे­क्ष­त्व­म् उपेक्षा१८, अन्य१९था प्र­मा­ण­न­या­ऽ­वि­शे­ष­प्र­स­ङ्गा­त्­, ध­र्मा­न्त­रा­दा­नो­पे­क्षा­हा­नि­ल­क्ष­ण­त्वा­त् प्र­मा­ण­न­य२०दु­र्ण­या­नां प्र­का­रा­न्त- त­दं­श­ग्रा­हि­का बुद्धिर् नयः ।  ध­र्मा­न्त­रं नि­रा­कु­र्वा­णा ।  अन्यच् च सा­मा­न्य­वि­शे­ष­व­स्तु­ग्र­ह­णा­त् प्र­मा­णं­, नयस् त्व् एकान्त- ग्र­ह­णा­त्­, दु­र्ण­य­स् त्व् इ­त­रां­श­वि­लो­पा­द् इति च ।  य­था­स्ति­त्व­स्य विपक्षो ना­स्ति­त्वं­, तस्य ।  त्रि­का­ल­व­र्ति­नां स­मु­च्च­य एक- २५स्मिन्न् अ­व­स्था­न­म् ।  अ­वि­भ्रा­ट् अ­पृ­थ­ग्­, भा­व­सं­ब­न्धः स­त्ता­सं­ब­न्धो यस्य स त­था­भू­तः । त­द्द्र­व्य­म् अ­भे­दा­पे­क्ष­या एकं, भेदापे- क्ष­या­ने­क­म् ।  स्या­द्वा­द­प्र­वि­भ­क्ता­र्थ इ­त्या­दि­ना ।  द्र­व्य­प­र्या­य­वि­ष­यः ।  वि­व­क्षि­ता­द् इ­त­र­ध­र्म­स्यो­पे­क्षां कृत्त्वा ए­का­न्त­तां सा­ध­ये­न् न तु इ­त­र­ध­र्म­त्या­गं कृत्वेत्य् अर्थः । १० अ­पृ­थ­क्स्व­भा­व­सं­ब­न्धः । ११ अतो द्र­व्य­दृ­ष्ट्या (­सा­मा­न्य­दृ­ष्ट्या­) यद् एवैकं तद् एव प­र्या­या­पे­क्ष­या (­वि­शे­षा­पे­क्ष­या­) अ­ने­क­म् इति सिध्यति । १२ ए­क­त्रै­व भे­दा­भे­द­त­या । १३ भे­द­क­ल्प­ना­तः । १४ (­पू­र्वो­क्त- स्यैव सारो ऽ­य­म्­) । १५ हे नै­या­यि­क । १६ तव मते सापेक्षाः सन्तो व­स्तु­भू­ता प्र­यो­ज­न­सा­ध­का­श् च भवन्ति । १७ चेत् तर्ही- ३०त्य् अ­ध्या­हा­रः । १८ प्र­त्य­नी­क­ध­र्म­स्य वि­चा­र­स­म­ये ऽ­पे­क्षा­ऽ­भा­वा­द् उ­पे­क्षा­, तेन नि­रा­क­र­णं प्र­त्य­नी­क­स्या­पि धर्मस्य न जा­य­ते­, तद् एव सा­पे­क्ष­त्व­म् । १९ यदि सा­पे­क्ष­त्वं प्र­त्य­नी­क­ध­र्मो­पे­क्षा­रू­पं न स्यात् किंतु प्र­त्य­नी­क­स­हि­त­त्वे­न प्र­त्य­नी­क­र­हि­त­त्वे­न वा ग्र­ह­ण­रू­पं भवेत् तर्हि प्र­मा­ण­न­य­योः स­क­ल­वि­क­लां­श­त्वे­न म­न्य­मा­नो भेदो न सि­ध्ये­द्­, द्वयोर् अ­वि­शे­षा­त् । २० प्र­मा­ण­स्या­सा­धा­र­ण­स्व­भा­वो ध­र्मा­न्त­रा­दा­न­रू­पो­, नयस्य ध­र्मा­न्त­रो­पे­क्षा­रू­पो दु­र्ण­य­स्य तु ध­र्मा­न्त­र­प­रि­त्या­ग­रू­पः क्र­मे­णे­त्य् अर्थः । २९१रा­सं­भ­वा­च् च, प्रमाणात् तद् अतत्स्वभा­व­प्र­ति­प­त्ते­र् नयात् त­त्प्र­ति­प­त्ते­र् दु­र्ण­या­द् अ­न्य­नि­रा­कृ­ते­श् च । इति विश्वोपसंहृ- तिः, व्य­ति­रि­क्त­प्र­ति­प­त्ति­प्र­का­रा­णा­म् अ­सं­भा­वा­त् । नन्व् एवम् अ­ने­का­न्ता­त्मा­र्थः कथं वाक्येन नि­य­म्य­ते यतः प्र­ति­नि­य­ते विषये प्र­वृ­त्ति­र् लोकस्य स्याद् इत्य् आरेका- याम् इदम् अ­भि­द­ध­ते­ — ०५नि­य­म्य­ते ऽर्थो वाक्येन विधिना वा­र­णे­न वा । त­था­न्य­था च सो ऽवश्यम् अ­वि­शे­ष्य­त्व­म् अन्यथा ॥ १०९ ॥ यत् सत् त­त्स­र्व­म् अ­ने­का­न्ता­त्म­क­म् अ­र्थ­क्रि­या­का­रि­त्वा­त् स्ववि­ष­या­का­र­सं­वि­त्ति­व­त् । यद् वि­वा­दा­ध्या­सि­तं वस्तु तत् सर्वं धर्मि प्र­त्ये­य­म्­, अ­प्र­सि­द्धं साध्यम् इति व­च­ना­त्­, त­स्या­ने­का­न्ता­त्म­क­त्वे­न वि­वा­दा­ध्या­सि­त­त्वा­त् सा­ध्य­त्वो­प­प­त्तेः । अ­र्थ­क्रि­या­का­रि­त्वा­द् इति हेतुर् असि­द्ध­त्वा­दि­दो­षा­ना­श्र­य­त्वा­त् प्र­धा­नै­कल­क्ष­ण­यो­गा­च् च । स्ववि- १०१०या­का­र­सं­वि­त्ति­व­द् इत्य् उ­दा­ह­र­णं­, त११था वा­दि­प्र­ति­वा­दि­सि­द्ध­त्वा­त् । –­सौ­ग­त­स्य चि­त्रा­का­रै­क­सं­वे­द­नो­प­ग­मा­त्­, यौ­गा­ना­म् ई­श्व­र­ज्ञा­न­स्य स्वा­र्थ­सं­वे­दि­नो मे­च­क­ज्ञा­न­त्वो­प­ग­मा­त्­, का­पि­ला­ना­म् अपि स्व१२रू­प­बु­द्ध्य­ध्य­व­सि­ता­र्थ­सं­वे- दिनः स्व­सं­वे­द­न­स्ये­ष्टेः­, श्रो­त्रि­या­णा­म् अ१३पि फ­ल­ज्ञा­न­स्य स्व­सं­वे­दि­नो ऽ­र्थ­प­रि­च्छि­त्ति­रू­प­स्य प्र­सि­द्धेः­, चा­र्वा­क­स्या­पि प्र­त्य­क्ष­स्य वे­द­न­स्य स्वा­र्थ­प­रि­च्छे­दि­नो ऽ­भ्यु­प­ग­म­नी­य­त्वा१४त् सम्यग् इदं साधन१५वाक्यम् । तथा१६न किंचिद् ए- कान्तं व­स्तु­त­त्त्वं सर्वथा त­द­र्थ­क्रि­या­ऽ­सं­भ­वा­द् ग­ग­न­कु­सु­मा­दि­व द् इति । अत्रापि वि­वा­दा­प­न्नं वस्तुत- १५त्त्वं धर्मि प­रा­ध्या­रो­पि­तै­का­न्त­त्वे­न प्र­ति­षे­ध्यं­, १७ क्वचित् सत इवा१८रो­पि­त­स्या­पि प्र­ति­षे­ध्य­त्व­सि­द्धे­र् अन्यथा कस्य- चित् प­र­म­त­प्र­ति­षे­धा­यो­गा­त्­, स१९त एव संज्ञिनः प्र­ति­षे­धो नासतः इत्य् अस्याप्य् अ­वि­रो­धा­त्­, सम्यग् एका२०न्ते प्रसि- द्धस्य रूपस्य सा­पे­क्ष­स्य नि­र­पे­क्ष­त्वे­ना­रो­पि­त­स्य क्वचित् प्र­ति­षे­धा­त्­, ऽ­स­र्व­था त­द­र्थ­क्रि­या­भा­वा­त्­ऽ इति हेतु२१- र् व्या­प­का­नु­प­ल­ब्धि­रू­प­त्वा­त् । ग­ग­न­कु­सु­मा­दि­व­द् इत्य् उ­दा­ह­र२२णं सा­ध्य­सा­ध­ना­वै­क­ल्या­द् ग­ग­न­कु­सु­मा­दे­र् अ­त्य­न्ता­भा­व- स्य परैर् ए­का­न्त­व­स्तु­रू­प­त्व­स­र्व­था­र्थ­क्रि­या­का­रि­त्व­यो­र् अनिष्टेः । इ­ती­द­म् अपि श्रेयः२३ सा­ध­न­वा­क्य­म् । वि­शे­षे­ण पुन- २०र् नास्ति स­दे­का­न्तः­, सर्वव्या२४पा­र­वि­रो­ध­प्र­स­ङ्गा­द् अ­स­दे­का­न्त­व­त् । एतेन२५ वि­शे­ष­तो ऽ­ने­का­न्ता­त्म२६कः परिणा२७- म्या­त्मा­र्थ­क्रि­या­का­रि­त्वा­त् प्र­धा­न­व­द् इत्याद्य् उ­प­द­र्शि­त­म् । इति विधिना प्र­ति­षे­धे­न वा व­स्तु­त­त्त्वं निय- म्येत२८थान्यथा च त­स्या­व­श्यं­भा­व­स­म­र्थ­ना­त् । a२९न्यथा त­द्वि­शि­ष्ट३०म् अ­र्थ­त­त्त्वं वि­शे­ष्य­म् एव न स्याद् वि धेः उपर्य् उक्त एव भावो ऽ­र्था­न्त­रे­णो­च्य­ते ।  त­द­त­च्छ­ब्दे­न वि­व­क्षि­ते­त­र­ध­र्म­ग्र­ह­ण­म् ।  विश्वेषां प्र­मा­ण­न­य­दु­र्ण­या­ना­म् । सा­ध­न­वा­क्ये­न ।  सः अर्थस् त­था­न्य­था चावश्यं (­वि­धि­प्र­ति­षे­ध­सा­ध­क­वा­क्ये­न य­था­क्र­मं सिद्धः) वर्तते इति भावः । २५ ए­का­न्त­त­या विचारे कृते, अर्थस्य स­त्त्वा­स­त्त्व­यो­र् विशेषो न स्यात् ।  यथा त­द्वि­ष­या­का­र­ग्रा­हि­का संवित्तिः प्र­मा­ण­न­य­भे­दे­ना- नेकधा तथा त­द्वि­ष­यो ऽपीत्य् अर्थः ।  ऽ­हे­तो­ऽ-इति मू­ल­पा­ठो न स­मी­ची­नो भाति, प्र­ति­ज्ञा­वा­क्य­त्वे­न प्र­थ­मा­न्त­त्वो­प­प­त्तेः । प्रधानं ल­क्ष­ण­म् अ­न्य­था­नु­प­प­त्तिः । १० स्वं च वि­ष­य­श् च त­दा­का­र­ग्रा­हि­का या सं­वि­त्ति­स् तद्वद् इत्य् अर्थो, ज्ञा­न­स्यो­भ­य­वि­ष­य­त्वा­त् । ११ तथा-अ­ने­क­ध­र्मा­त्म­क­त्वे­न । ऽ­त­स्य­ऽ इति पा­ठा­न्त­र­म् । १२ स्वरूपं च बु­द्ध्य­ध्य­व­सि­ता­र्थ­श् च तयोः सं­वे­दि­नः । १३ मी- मां­स­का­ना­म् । १४ एवं स­र्वे­षा­म् अपि मते ज्ञा­न­स्या­ने­क­वि­ष­य­क­त्वे­ना­ने­का­का­र­त्वं सू­चि­त­म् । १५ उक्तम् अ­नु­मा­न­वा­क्य­म् । १६ विधि- ३०वाक्यम् अ­ने­का­न्त­सा­ध­ना­य यथोक्तं तथा नि­षे­ध­वा­क्ये­नै­का­न्ते दू­ष­ण­म् अप्य् उ­द्भा­व्य­ते पु­र­स्ता­त् । १७ साध्यम् । १८ ऽ­स­दि­त्या­रो­ऽ- इति खपाठः । १९ ननु चा­रो­पि­त­स्या­पि प्र­ति­षे­ध्य­त्वे ऽ­द्र­व्या­न्त­र­भा­वे­न निषेधः संज्ञिनः सतःऽ इत्यादि वि­रु­ध्ये­ते­त्य् आशङ्का- याम् आह । २० अ­स्म­द­भि­म­ते सु­न­य­वि­ष­ये । २१-२२ सम्यक् । २३ ए­का­न्त­ता­नि­वा­र­ण­प­रं सा­ध­न­म् । २४ सर्वेषां का­र­का­णां यो व्यापारो ज­न्य­ज­न­का­दि­ल­क्ष­णः । २५ इत उ­त्त­रा­र्ध­व्या­ख्या । २६ इदं स­र्वै­का­न्त­वा­दि­नः प्रति । २७ इदं सां­ख्या­पे­क्ष­या । २८ वि­धि­प्र­का­रे­ण । अन्यथा-नि­षे­ध­प्र­का­रे­ण । २९ यदि वि­धि­नि­षे­ध­प्र­का­रे­ण त­स्या­व­श्यं­भा­वो न स्यात् । ३० तेन केवल- ३५विधिना के­व­ल­नि­षे­धे­न च । २९२प्र­ति­षे­ध­र­हि­त­स्य प्र­ति­षे­ध­स्य च वि­धि­र­हि­त­स्य वि­शे­ष­ण­त्व­नि­रा­क­र­णा­त् त­दु­भ­य­र­हि­त­स्य च वि­शे­ष्य­त्व­वि­रो- धात् ख­पु­ष्प­व­त् । इत्य् अनेन वि­धि­प्र­ति­षे­ध­यो­र् गु­ण­प्र­धा­न­भा­वे­न स­द­स­दा­दि­वा­क्ये­षु वृत्तिर् इति लक्षय- ति । ततो न तेषां पौ­न­रु­क्त्यं­, येन स­प्त­भ­ङ्गी­वि­धि­र् अ­न­व­द्यो न स्यात् । वि­धि­नै­व व­स्तु­त­त्त्वं वाक्यं नि­य­म­य­ति स­र्व­थे­त्य् एकान्ते दू­ष­ण­म् उ­प­द­र्श­य­न्ति­ — ०५त­द­त­द्व­स्तु­वाग् एषा तद् एवेत्य् अनुशासती । न सत्या स्यान् मृ­षा­वा­क्यैः कथं त­त्त्वा­र्थ­दे­श­ना ॥ ११० ॥ प्र­त्य­क्षा­दि­प्र­मा­ण­वि­ष­य­भू­तं वि­रु­द्ध­ध­र्मा­ध्या­स­ल­क्ष­ण­वि­रुद्धं वस्तु स­मा­या­तं­, स्व­शि­र­स्ता­डं पूत्कुर्व- तो ऽपि त­द­त­द्रू­प­त­यै­व प्रतीतेः । तद् उक्तं — ऽ­वि­रु­द्ध­म् अपि संसिद्धं त­द­त­द्रू­प­वे­द­न­म् । यदीदं स्वयम् अर्थेभ्यो रोचते तत्र के वयम् ॥  ॥ ऽ इति । तच् च तद् एवेत्य् ए­का­न्ते­न प्र­ति­पा­द­य­न्ती मिथ्यैव भारती, विध्ये- १०कान्ते प्र­ति­षे­धै­कान्ता­भा­व­स्ये­ष्ट­स्या­न­भि­धा­ना­त्­, त१०द­भि­धा­ने वा वि­ध्ये­का­न्त­प्र­ति­पा­द­न­वि­रो­धा­त् । न च मृ­षा­वा­क्यै­स् त­त्त्वा­र्थ­दे­श­ना यु­क्ति­म­ती । इति कथम् अ­न­या­र्थ­दे­श­न­म् । इत्य् एकान्ते वा­क्या­र्था­नु­प­प­त्ति- र् आ­ल­क्ष्य­ते । प्र­ति­षे­ध­मु­खे­नै­वा­र्थं वाक्यं नि­य­म­य­ती­त्य् एकान्तो ऽपि न श्रेयान् इति प्र­ति­पा­द­य­न्ति­ — वाक्स्वभा११वो ऽ­न्य­वा­ग१२र्थ­प्र­ति­षे­ध­नि­र­ङ्कु­शः । १५आह च स्वार्थसा१३मान्यं तादृग् वाच्यं ख­पु­ष्प­व­त् ॥ १११ ॥ वा१४चः स्वभावो ऽयं येन स्वा­र्थ­सा­मा­न्यं प्र­ति­पा­द­य­न्ती त१५दपरं नि­रा­क­रो­ति, न पुनस् त­द­प्र­ति­पा­द- यन्ती, स्वा­र्थ­सा­मा­न्य­प्र­ति­पा­द­न­त­द­न्य­नि­रा­क­र­ण­यो­र् अन्य­त­रा­पा­ये ऽनु१६क्ता­न­ति­शा­य­ना­त् । इदं तया नेदं तया वा न प्र­ती­ये­त त१७दर्थः कू­र्म­रो­मा­दि­व­त् । न खलु सामान्यं वि­शे­ष­प­रि­हा­रे­ण विशेषो वा सामान्य- प­रि­हा­रे­ण क्व१८चिद् उ­प­ल­भा­म­हे । अ­नु­प­ल­भ­मा­ना­श् च कथं स्वं परं वा त१९था­भि­नि­वे­शे­न वि­प्र­ल­भा­म­हे, २०वि­ध्ये­का­न्त­व­द् अ­न्या­पो­है­का­न्त­स्य प्रा२०ग् एव व्यासेन नि­र­स्त­त्वा­त् । भूयो ऽप्य् अ­न्या­पो­ह­वा­दि­न­म् आशङ्क्य नि­रा­कु­र्व­ते — सा­मा­न्य­वा­ग् विशेषे चेन् न शब्दार्थो मृषा हि सा । अ­भि­प्रे­त­वि­शे­षा­प्तेः स्यात्कारः स­त्य­ला­ञ्छ­नः ॥ ११२ ॥ अस्तीति स­त्सा­मा­न्य­वा­न् के­व­ल­म् अ­भा­व­वि­च्छे­दा­द् वि­शे­ष­म् अपोहम् आहेति चेत्, कः पुनर् अपोहः ? स­म­न्त­भ­द्र­स्वा­मी ।  न­य­भ­ङ्गा­नां द्वि­ती­या­दी­ना­म् ।  कर्तृ ।  त­द­त­द्व­स्तु­षु वर्तते या वाक् सा ।  स्व­रू­पे­णे­व पर- २५रू­पे­णा­पि सदे वेत्य् अ­नु­व­द­न्ती वाक् सत्या न, प­र­स्प­र­वि­रु­द्ध­ध­र्म­द्व­य­स्यै­के­न शब्देन प्र­ति­पा­द­ना­सं­भ­वा­त् । अत एव तानि मृषावा- क्यानि ।  वि­रु­द्ध­ध­र्मा­ध्या­स­ल­क्ष­ण­म् अपि कुतो ऽ­वि­रु­द्ध­म् इत्य् उक्ते प्र­त्य­क्षा­दि­प्र­मा­ण­वि­ष­य­भू­त­म् इति वि­शे­ष­णं सा­ध­न­त­या द्र­ष्ट­व्य­म् । प्र­त्य­क्षा­दि­ना त­थै­वा­नु­भू­य­मा­न­त्वा­त् ।  वि­रु­द्ध­ध­र्मा­ध्या­स­ल­क्ष­ण­म् ।  वि­धि­सा­ध­ने प्र­ति­षे­धै­का­न्त­स्य निषेधः क­र्त­व्यः­, परंतु वि­ध्ये­का­न्त­वा­दी वि­धि­व­च­ने­न प्र­ति­षे­धं न निरोद्धुं श­क्नो­ति­, के­व­ल­वि­धि­वा­क्ये­न प्र­ति­षे­ध­प­क्षा­प्र­ति­षे­धा­द् इत्य् अर्थः । १० प्रतिषे- धा­भि­धा­ने । ११ इमं घटम् आ­न­ये­ति वा­क्स्व­भा­वः । १२ प­ट­वा­ग­र्थ­स्य प्र­ति­षे­धे नि­र­ङ्कु­शः । १३ प­रा­र्थ­सा­मा­न्य­नि­र­पे­क्ष­म् । ३०१४ षष्ठी । १५ वि­व­क्षि­ता­द् इतरं सर्वम् । १६ व­च­नो­च् चा­र­ण­वै­य­र्थ्या­त् प्र­यो­ज­ना­भा­वा­त् । १७ वागर्थः । १८ बहिर् अन्तर् वा । १९ सा­मा­न्य­म् एव वि­शे­ष­र­हि­तं­, विशेषो वा सा­मा­न्य­शू­न्यो व­स्तु­स्व­रू­प­म् इत्य् ए­व­मा­ग्र­हे­ण । २० क्र­मा­र्पि­त­द्व­या­द् द्वैतम् इति कारिका- च­तु­र्थ­प­द­व्या­ख्या­ने । २९३किम् अ­न्य­व्या­वृ­त्ति­र् उत तथा विकल्पः ? परतो व्या­वृ­त्ति­र् अभावो ऽ­न्या­पो­ह इष्यते इति चेत्, कथम् एवं सत्यभा- वं प्र­ति­पा­द­यति ? भावं न प्र­ति­पा­द­य­ती­त्य् अ­नु­क्त­स­मं न स्यात् ? त­द्वि­क­ल्पो ऽ­न्या­पो­हो ऽस्तु मिथ्याभि- नि­वे­शा­द् इति चेत्, न चैतत् तस्य प्र­ति­पा­द­कं मि­थ्या­वि­क­ल्प­हे­तु­त्वा­द् व्य­ली­क­व­च­न­व­त् । ततो नान्या- पोहः शब्दार्थः सि­द्ध्य­ति­, येन तत्र प्र­व­र्त­मा­ना­स्ती­त्या­दि­सा­मा­न्य­वा­ग् मृषैव न स्यात् । ततः स्यात्कारः ०५स­त्य­ला­ञ्छ­नो मन्तव्यः स्वाभि­प्रे­ता­र्थ­वि­शे­ष­प्रा­प्तेः । सर्वो हि प्र­व­र्त­मानः कु­त­श्चि­द् व­च­ना­त् क्वचित् स्व­रू­पा­दि­ना सन्तम् अ­भि­प्रे­त­म् अर्थं प्रा­प्नो­ति­, न प­र­रू­पा­दि­ना­नभि­प्रे­तं­, प्र­वृ­त्ति­वै­य­र्थ्या­त्­, स्व­रू­पे­णे­व प­र­रू­पे­णा­पि सत्त्वे सर्वस्याभि­प्रे­त­त्व­प्र­स­ङ्गा­त्­, प­रा­त्म­ने­व स्वा­त्म­ना­प्य् असत्त्वे स­र्व­स्या­भि­प्रे­त­त्वा­भा­वा­त् स्वयम् अ­भि­प्रे­त­स्या­प्य् अ­न­भि­प्रे­त- त्व­प्र­स­क्ते­श् च । ततः स्याद्वाद एव स­त्य­ला­ञ्छ­नो न वा­दा­न्त­र­म् इत्य् अ­ति­शा­य­य­ति भ­ग­वा­न् समन्त- भ­द्र­स्वा­मी । १०विधेयम् ईप्सितार्थाङ्गं प्र­ति­षे­ध्या१०विरोधि यत् । ११थै­वा­दे­य­हे­य­त्व­म् इति१२ स्या­द्वा­द­सं­स्थि­तिः ॥ ११३ ॥ अ­स्ती­त्या­दि वि­धे­य­म् अ­भि­प्रे­त्य१३ वि­धा­ना­त्, स१४र्व­त्रै­ता­व­न्मा­त्र­ल­क्ष­ण­त्वा­त् वि­धे­य­त्व­स्य । न१५हि प­रि­वृ­ढ भ­या­दे­र् अ­न­भि­प्रे­त­स्या­पि विधाने वि­धे­य­त्वं युक्तं, वी­त­रा­ग­स्या­पि त­त्कृ­त­ब­न्ध­प्र­स­ङ्गा­ज् ज­ना­प­वा­दा­नु­ष­ङ्गा­च् च । - नाप्य् अ­भि­प्रे­त­स्या­प्य् अ­वि­धा­ने ऽ­वि­धे­य­त्वं­, त­द्यो­ग्य­ता­मा­त्र­सि­द्धे­र् अन्यथा वि­धा­ना­न­र्थ­क्या­त् । तत ए­वा­भि­प्रा­य­शू­न्या- १५नां किंचिद् अप्य् अ­कु­र्व­तां न किंचिद् विधेयं नापि हेयम् अ­भि­प्रे­त्य­हा­ना­भा­वा­द् उ­पे­क्षा­मा­त्र­सि­द्धेः । त­द्वि­प­री­ता­नां तु किंचिद् वि­धे­यं­, तच् च ना­स्ति­त्वा­दि­भि­र् अ­वि­रु­द्धं, प्र१६ति­षे­ध्यै­र् ई­प्सि­ता­र्था­ङ्ग­त्वा­त्­, तस्य त­द्वि­रो­धे स्वयम् ई­प्सि­ता­र्थ- हे­तु­त्वा­सं­भ­वा­त्­, वि­धि­प्र­ति­षे­ध­यो­र् अ­न्यो­न्या­वि­ना­भा­व­ल­क्ष­ण­त्वा­त् स्वा­र्थ­ज्ञा­न­व­त् । न हि स्वा­र्थ­ज्ञा­न­यो- र् अ­न्यो­न्या­वि­ना­भा­वो ऽ­सि­द्धः­, स्व­ज्ञा­न­म् अ­न्त­रे­णा­र्थ­ज्ञा­ना­नु­प­प­त्तेः कु१७टवत् स्वज्ञाने ए­वा­र्थ­ज्ञा­न­घ­ट­ना­त् सर्वज्ञ१८ज्ञा- नवत् । न­ही­श्व­र­स्या­पि स्व­ज्ञा­ना­भा­वः­, स­र्व­ज्ञ­त्व­वि­रो­धा­त् स्व­सं­वि­दि­त­ज्ञा­ना­भ्यु­प­ग­म­स्या­व­श्यं­भा­वा­त् । नापि २०वि­ष­या­का­र­ज्ञा­न­म् अ­न्त­रे­ण स्व­ज्ञा­नं­, स्वा१९का­र­स्या­र्थ­स्य प­रि­च्छे­द्य­त्व­वि­रो­धा­त् स्व­ज्ञा­ना­भा­व­प्र­स­ङ्गा­त् । त­द­न­व­द्य- म् उ­दा­ह­र­णं प्रकृतं सा­ध­य­ति । यथैव च विधेयं प्र­ति­षे­ध्या­वि­रो­धि सिद्धम् ई­प्सि­ता­र्था­ङ्गं त­थै­वा­दे­य­हे­य­त्वं व­स्तु­नो­, ना­न्य­था­, वि­धे­यै­का­न्ते क­स्य­चि­द् धे­य­त्व­वि­रो­धा­त् प्र­ति­षे­ध्यै­का­न्ते क­स्य­चि­द् आ­दे­य­त्व­वि­रो­धा­त् । न हि सर्वथा वि­धे­य­म् एव सर्वथा प्र­ति­षे­ध्यं स्या­द्वा­दि­नो ऽ­भि­प्रे­तं­, ये­नो­भ­या­त्म­क­त्वे ए­वा­दे­य­हे­य­त्वं न स्यात्, कथंचि- द् वि­धि­प्र­ति­षे­ध­यो­स् ता­दा­त्म्यो­प­ग­मा­त् । २०द्वि­धे­य­प्र­ति­षे­ध्या­त्म­वि­शे­षा२१त् स्याद्वादः प्र­क्रि­य­ते स­प्त­भ­ङ्गी­स- २५मा­श्र­या­त् । यथैव हि विधेयो ऽ­स्ति­त्वा­दि­वि­शे­षः­, स्वात्मना विधेयो न प्र­ति­षे­ध्या­त्म­ने­ति स्याद् विधेयः सिद्धः । प्र­ति­षे­ध्या­त्म­वि­शे­ष­श् च वि­धे­या­त्म­ना प्र­ति­षे­ध्यो न प्र­ति­षे­ध्या­त्म­ना इति स्यात् प्र­ति­षे­ध्यः स्याद् अ­प्र­ति­षे­ध्यो ऽन्यथा अ­न्या­पो­ह­त्वे­न ।  अस्तीति स­त्सा­मा­न्य­वा­क् ।  अस्तीति वा­ग­न्या­पो­ह­वि­क­ल्प­स्यो­त्पा­दि­का­, न तु प्र­ति­पा­दि­के­त्य् अर्थः । स­र्व­प्रा­ण्य­पे­क्ष­या ।  जनः ।  प्र­ति­प­त्तुः स्व­रू­पा­दि­ना सन् ने­वा­भि­प्रे­तो भ­व­ति­, न तु प­र­रू­पा­दि­ना­ऽ­स­न् । अ­न­भि­प्रे­तं न प्र­व­र्त­को जनः प्राप्नोति ।  वस्तुनः ।  अ­स्ती­त्या­दि­श­ब्द­वा­च्य­म् ।  ई­प्सि­ता­र्थ­क्रि­या­का­र­ण­म् । १० ना­स्ति­त्वा­वि­ना­भा- ३०वि । ११ प्र­ति­षे­ध्या­वि­रो­धि­त्व­प्र­का­रे­ण । १२ एवम् । १३ म­न­सि­कृ­त्य । १४ अ­भि­प्रे­त्य विधाने ऽपि वि­धे­य­त्वं तस्य कुत इत्य् आह । १५ एतद् एव व्य­ति­रे­क­मु­खे­न भा­व­य­न्ति । १६ सह । १७ कुटस्य यथा स्व­ज्ञा­ना­भा­वा­द् अ­र्थ­ज्ञा­ना­नु­प­प­त्तिः । १८ यौ­गा­पे­क्ष­या । १९ अ­न्य­थे­ति शेषः । २० तत्-तस्मात् । कस्मात् ? त­थै­वा­दे­य­हे­य­त्वं यस्मात् । २१ तद्वि- शेषम् आश्रित्य । २९४व्या­घा­ता­त् । तथैव जी­वा­द्य­र्थः स्याद् विधेयः स्यात् प्र­ति­षे­ध्यः । इति स­प्त­भ­ङ्गी­स­मा­श्र­या­त् स्या­द्वा­द­स्य प्रक्रिय- माणस्य सम्यक् स्थितिः, सर्वत्र यु­क्ति­शा­स्त्रा­वि­रो­धा­त्­, भा­वै­का­न्ता­दि­ष्व् एव त­द्वि­रो­ध­स­म­र्थ­ना­त् । ततो भ­ग­व­न्न् अ­न­व­द्य­म् अ­ध्य­व­सि­त­म् अ­स्मा­भिः­, स त्वम् एवासि निर्दोषो यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क्त्वा­द् इति । तद् एवं प्रारब्ध- नि­र्व­ह­ण­म् आ­त्म­न­स् तत्फलं च सूरयः प्र­का­श­य­न्ति­ — ०५इ­ती­य­म् आ­प्त­मी­मां­सा विहिता हितम् इच्छताम् । स­म्य­ग्मि­थ्यो­प­दे­शा­र्थ­वि­शे­ष­प्र­ति­प­त्त­ये ॥ ११४ ॥ इति दे­वा­ग­मा­ख्ये स्वो­क्त­प­रि­च्छे­दे शास्त्रे (­स्वे­नो­क्ताः प­रि­च्छे­दा दश यस्मिंस् तत् स्वो­क्त­प­रि­च्छे­द- म् इति ग्राह्यं, तत्र)वि­हि­ते­य­म् आ­प्त­मी­मां­सा स­र्व­ज्ञ­वि­शे­ष­प­री­क्षा हितम् इच्छतां निः­श्रे­य­स­का­मि­नां, मुख्यतो निः­श्रे­य­स­स्यै­व हि­त­त्वा­त् त­त्का­र­ण­त्वे­न र­त्न­त्र­य­स्य च हि­त­त्व­घ­ट­ना­त्­, त­दि­च्छ­ता­म् एव न पुनस् त- १०द­नि­च्छ­ता­म् अभ­व्या­नां­, त­द­नु­प­यो­गा­त् । त­त्त्वे­त­र­प­री­क्षां प्रति भ­व्या­ना­म् एव नि­य­ता­धि­कृ­तिः, तथा मो­क्ष­का­र­णा­नु­ष्ठा­ना­त् मो­क्ष­प्रा­प्त्यु­प­प­त्तेः । स­म्य­ग्मि­थ्यो­प­दे­शा­र्थ­वि­शे­ष­प्र­ति­प­त्त­ये यु­क्ता­त्म­मी­मां­सा भ­ग­व­ता­म् आ- चार्याणां प­र­हि­त­सं­पा­द­न­प्र­व­ण­हृ­द­य­त्वा­त्­, द­र्श­ना­वि­शु­द्धि­प्र­व­च­न­वा­त्स­ल्य­मा­र्ग­प्र­भा­व­ना­प­र­त्वा­च् च । ततः पर- मा­र्ह­न्त्य­ल­क्ष्मी­प­रि­स­मा­प्तेः स्वा­र्थ­सं­प­त्ति­सि­द्धिः । स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्ग इति स­म्य­गु­प­दे­शः­, त­द­न्य­त­मा­पा­ये मो­क्ष­स्या­नु­प­प­त्तेः स­म­र्थ­ना­त् । ऽ­ज्ञा­ने­न चा­प­व­र्गः­ऽ इ­त्या­दि­मि­थ्यो­प­दे­श­स् तस्य दृ­ष्टे­ष्ट­वि­रु­द्ध- १५त्व­सा­ध­ना­त् । तयोर् अ­र्थ­वि­शे­षः स­त्ये­त­र­वि­ष­य­भे­दः स­म्य­ग्द­र्श­ना­दि­मि­थ्या­द­र्श­ना­दि­प्र­यो­ज­न­भे­दो वा त­द्भा­व­ना- विशेषो वा मो­क्ष­ब­न्ध­प्र­सि­द्धि­भे­दो वा । तस्य प्र­ति­प­त्ति­र् उ­पा­दे­य­त्वे­न हे­य­त्वे­न च श्र­द्धा­न­म् अ­ध्य­व­सा­यः समा- चरणं चोच्यते । तस्यै स­म्य­ग्मि­थ्यो­प­दे­शा­र्थ­वि­शे­ष­प्र­ति­प­त्त­ये । शा­स्त्रा­र­म्भे ऽ­भि­ष्टु­त­स्या­प्त­स्य मो­क्ष­मा­र्ग­प्र­णे­तृ­त­या क­र्म­भू­भृ­द्भे­त्तृ­त­या वि­श्व­त­त्त्वा­नां ज्ञा­तृ­त­या च भ­ग­व­द­र्ह­त्स­र्व­ज्ञ­स्यै­वा­न्य­यो­ग­व्य­व­च्छे­दे­न व्य­व­स्था­प­न­प­रा प­री­क्षे­यं विहिता । इति स्वा­भि­प्रे­ता­र्थ­नि­वे­द­न­म् आ­चा­र्या­णा­म् आर्यैर् विचार्य प्र­ति­प­त्त­व्य­म् । २०अत्र शा­स्त्र­प­रि­स­मा­प्तौ केचिद् इदं म­ङ्ग­ल­व­च­न­म् अ­नु­म­न्य­न्ते­ — जयति जगति क्ले­शा­वे­श­प्र­प­ञ्च­हि­मां­शु­मा­न्­, वि­ह­त­वि­ष­मै­का­न्त­ध्वा­न्त­प्र­मा­ण­न­यां­शु­मा­न् । य­ति­प­ति­र­जो यस्याधृष्यान् म­ता­म्बु­नि­धे­र् ल­वा­न्­, स्व­म­त­म­त­य­स् तीर्थ्या नाना परे स­मु­पा­स­ते ॥  ॥ २५श्री­म­द­क­ल­ङ्क­दे­वाः पुनर् इदं वदन्ति — श्री­व­र्ध­मा­न­म् अ­क­ल­ङ्क­म् अ­नि­न्द्य­व­न्द्य- पा­दा­र­वि­न्द­यु­ग­लं प्र­णि­प­त्य मूर्ध्ना । भ­व्यै­क­लो­क­न­य­नं प­रि­पा­ल­य­न्तं­, स्या­द्वा­द­व­र्त्म प­रि­णौ­मि स­म­न्त­भ­द्र­म् ॥  ॥ ३० म्[? -म्]इच्छता इति पाठं मत्त्वा स्वामिनो भ­ग­व­तो वि­शिं­ष­न्ति केचन किंतु व्या­ख्य­या­ग्रे­त­न्या विरुद्धं तद् इति चिन्त्यम् । भव्यत्वे सति । तेषाम् इत्य् अपि क्वचित् पाठः ।  व­सु­न­न्दि[? य्]आचार्याः केचिच् छब्देन ग्राह्याः, यतस् तैर् एव स्वस्य वृत्त्यन्ते लिखितो ऽयं श्लोकः । शा­स्त्र­प­रि­स­मा­प्तौ म­ङ्ग­ल­व­च­न­म् इति वाक्येन व­सु­न­न्द्या­चा­र्य­व­च­ने­न चायम् अपि श्लोकः श्री­स­म­न्त­भ­द्र­भ­ग­व­त्कृ­त एवेति ध्वन्यते । ततश् च भ­ग­व­त्कृ­ताः कारिकाः प­ञ्च­द­शा­धि­क­श­त­प्र­मा इति सिध्यति । किंतु ऽ­के­चि­न् म­न्य­न्ते­ऽ इति श­ब्दे­नौ­दा­सी­न्या- द्वयं तु नेति च ध्वन्यते । तथा च वि­द्या­न­न्द­म­ते­न च­तु­र्द­शा­धि­क­श­त­म् एव ग्र­न्थ­प्र­मा­णं स्याद् इति च वक्तुं शक्यते ।  परैः । २९५इति प­रा­प­र­गु­रु­प्र­वा­ह­गु­ण­ग­ण­सं­स्त­व­स्य म­ङ्ग­ल­स्य प्र­सि­द्धे­र् वयं तु स्व­भ­क्ति­व­शा­द् एवं नि­वे­द­या­मः­ — ये­ना­शे­ष­कु­नी­ति­वृ­त्ति­स­रि­तः प्रे­क्षा­व­तां शो­षि­ताः­, यद् वाचो ऽप्य् अ­क­ल­ङ्क­नी­ति­रु­चि­रा­स् त­त्त्वा­र्थ­सा­र्थ­द्युतः । स श्री­स्वा­मि­स­म­न्त­भ­द्र­य­ति­भृ­द् भूयाद् विभुर् भा­नु­मा­न्­, ०५वि­द्या­न­न्द­घ­न­प्र­दो ऽ­न­घ­धि­यां स्या­द्वा­द­मा­र्गा­ग्र­णीः ॥ इ­त्या­प्त­मी­मां­सा­लं­कृ­तौ दशमः प­रि­च्छे­दः । श्री­म­द­क­ल­ङ्क­श­श­ध­र­कु­ल­वि­द्या­न­न्द­सं­भ­वा भूयात् । गु­रु­मी­मां­सा­लं­कृ­ति­र् अ­ष्ट­स­ह­स्री सताम् ऋद्ध्यै ॥ वीरसे­ना­ख्य­मो­क्ष­गे चा­रु­गु­णा­न­र्घ्य­र­त्न­सि­न्धु­गि­रि­स­त­त­म् । १०सा­र­त­रा­त् म­ध्या­न­गे मा­र­म­दा­म्भो­द­प­व­न­गि­रि­ग­ह्व­रा­यि­तु ॥ क­ष्ट­स­ह­स्री­सि­द्धा सा­ष्ट­स­ह­स्री­य­म् अत्र मे पुष्यात् श­श्व­द­भी­ष्ट­स­ह­स्रीं कु­मा­र­से­नोक्ति­व­र्ध­मा­ना­र्था(­न­र्द्धा­) ॥ इति ग्रन्थः समाप्तः । त­त्त्वा­र्थ­स­मू­ह­द्यो­ति­काः ।  अस्मिन् प­रि­च्छे­दे ब­न्ध­मो­क्ष­का­र­ण­योः प्र­मा­ण­न­य­यो­श् च विचारो ऽस्ति । तत्र सां­ख्य­यौ­ग­बौ­ध्दा- १५दीनां या ब­न्ध­मो­क्ष­का­र­ण­क­ल्प­ना तां स­दो­षी­कृ­त्य स्व­म­ता­नु­म­ता सा साधिता । प्र­मा­णा­नां चा­न्य­वा­दि­क­ल्पि­ता­नां मध्ये दोषं प्रदर्श्य स्वा­भि­म­त­प्र­मा­ण­वि­शे­ष­भे­दा साधिताः । तत्र स्म­र­ण­प्र­त्य­भि­ज्ञा­न­त­र्क­प्र­मा­णा­नि पृथक् सा­धि­ता­नि । बौद्धं प्रति सवि- क­ल्प­प्र­त्य­क्ष­स्य स­म­र्थ­न­म् । के­व­ल­ज्ञा­न­स्य यु­ग­प­त्स­र्वा­व­भा­स­न­सा­म­र्थ्यं सा­धि­त­म् । शेषाणां तु क्र­म­व­र्ति­त्वं स­म­र्थि­त­म् । सर्वप्र- माणानां प्र­त्य­क्ष­प­रो­ऽ­क्ष­यो­र् द्वयोर् भे­द­यो­र् मध्ये ऽ­न्त­र्भा­वो ऽपि साधितः । स्या­द्वा­द­स्य नयस्य व­स्तु­रू­प­स्य च ल­क्ष­ण­पु­र­स्स­रं वर्णनं वर्त- ते ।  वि­ष­म­च्छ­न्द इदं प्र­ति­च­र­णं भि­न्न­ल­क्ष­ण­सं­भ­वा­त् । क­र्णा­ट­भा­षा­यु­क्त­म् इदं व­च­न­म् । तत एव ऽ­वी­र­से­ना­ख्य­मो­क्ष­गे­ऽ २०इत्य् अस्य वी­र­से­ना­ख्यो मो­क्ष­प्रा­प्ति­क­र्ता इत्य् अर्थो भवति । ऽ­सा­र­त­रा­त् म­ध्या­न­गे­ऽ इत्य् अस्य तु सा­र­त­रा­त्म­ध्या­न­क­र्ता इत्य् अर्थः । ऽगिरि- ग्र­ह्व­रा­यि­तु­ऽ इत्य् अस्य गि­रि­गु­हा­व­द् अस्तीति च ।