AṣṭasahasrīAṣṭaśatīĀptamīmāṃsāPlain text of Vaṃśīdhara's 1915 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2025Print edition: Aṣṭasahasrī Vidyānandasvāminā nirmitā Vaṃśīdhareṇa saṃśodhya … sampāditā. Bombay: Nirṇayasāgara 1915.Digitized print edition: dcv/Āptamīmāṃsā/ĀM-VDh-pThis resource for the text of the Āptamīmāṃsā (ĀM) is published alongside other digital resources for the work. The resource at hand, ĀM-VDh‑t, is a resource for the specific text of the edition by Vaṃśīdhara (VDh) in 1915. The resource renders only the plain text (t) without metatext except for punctuation and indication of verse or prose. H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Trikha is especially grateful to the late Helmut Krasser for financing the capture of the printed edition and to Vitus Angermeier for providing the initial TEI encoding. References in the left margin pertain to page and line of Vaṃśīdhara's edition. References indicate page and line of Vaṃśīdhara's edition. Text of the Āptamīmāṃsā and the Aṣṭaśatī is rendered in a lighter color. The text of the Aṣṭaśatī is intertwined with the text of the Aṣṭasahasrī, the Aṣṭaśatī is highlighted here in bold script. References indicate page and line of Vaṃśīdhara's edition. The text of the Aṣṭaśatī is intertwined with the text of the Aṣṭasahasrī, the text of the Aṣṭasahasrī is here rendered in a lighter color. References in the left margin pertain to the number of the stanza in Vaṃśīdhara's edition. ĀM-VDh 1 de­vā­ga­ma­na­bho­yā­na­cā­ma­rā­di­vi­bhū­ta­yaḥ | mā­yā­vi­ṣv api dṛśyante nātastvam asi no mahān || 1 || itiĀM-VDh 2 adhyātmaṃ bahir apy eṣa vi­gra­hā­di­ma­ho­da­yaḥ | divyaḥ satyo di­vau­ka­ssv apy asti rāgā­di­ma­tsu saḥ || 2 || ĀM-VDh 3 tī­rtha­kṛ­tsa­ma­yānāṃ ca pa­ra­spa­ravi­ro­dha­taḥ | sarveṣām āptatā nāsti kaścid eva bhaved guruḥ || 3 || ĀM-VDh 4 do­ṣā­va­ra­ṇa­yo­r hānir ni­śśe­ṣā­sty a­ti­śā­ya­nāt | kvacid yathā sva­he­tu­bhyo bahir a­nta­rma­la­kṣa­yaḥ || 4 || ĀM-VDh 5 sū­kṣmā­nta­ri­ta­dū­rā­rthāḥ pratyakṣāḥ ka­sya­ci­d yathā | a­nu­me­ya­tva­to '­gnyā­di­r iti sa­rva­jña­saṃ­sthi­tiḥ || 5 || ĀM-VDh 6 sa tvam evāsi nirdoṣo yuktiśā­strā­vi­ro­dhi­vā­k | a­vi­ro­dho yad iṣṭaṃ te pra­si­ddhe­na na bādhyate || 6 || ĀM-VDh 7 tva­nma­tā­mṛ­ta­bā­hyā­nāṃ sa­rva­thai­kā­nta­vā­di­nā­m | ā­ptā­bhi­mā­na­da­gdhā­nāṃ sveṣṭaṃ dṛṣṭena bādhyate || 7 || ĀM-VDh 8 ku­śa­lā­ku­śa­laṃ karma pa­ra­lo­ka­ś ca na kvacit | e­kā­nta­gra­ha­ra­kte­ṣu nātha sva­pa­ra­vai­ri­ṣu || 8 || ĀM-VDh 9 bhā­vai­kā­nte pa­dā­rthā­nā­m a­bhā­vā­nām a­pa­nha­vā­t | sarvā­tma­ka­m a­nā­dya­nta­m a­sva­rū­pa­m atāvakam || 9 || ĀM-VDh 10 kā­rya­dra­vya­m anādi syāt prā­ga­bhā­va­sya nihnave | pra­dhvaṃ­sa­sya ca dharmasya pracyave '­na­nta­tāṃ vrajet || 10 || ĀM-VDh 11 sa­rvā­tma­kaṃ tad ekaṃ syād anyāpo­ha­vya­ti­krame | anyatra sa­ma­vā­ye na vya­pa­di­śye­ta sarvathā || 11 || ĀM-VDh 12 a­bhā­vai­kā­nta­pa­kṣe 'pi bhā­vā­pa­hna­va­vā­di­nām | bodhavākyaṃ pramāṇaṃ na kena sādha­na­dū­ṣa­ṇa­m || 12 || ĀM-VDh 13abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 13cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 13 || ĀM-VDh 14 kathañcit te sa­de­ve­ṣṭaṃ ka­tha­ñci­d asad eva tat | tatho '­bha­ya­m avācyaṃ ca na­ya­yo­gā­n na sarvathā || 14 || ĀM-VDh 15 sad eva sarvaṃ ko necchet sva­rū­pā­di­ca­tu­ṣṭa­yā­t | asad eva viparyāsān na cen na vya­va­ti­ṣṭha­te || 15 || ĀM-VDh 16 kra­mā­rpi­ta­dva­yā­d dvaitaṃ, sahāvācyam a­śa­kti­taḥ | avaktavyottarāḥ śeṣās trayo bhaṅgāḥ sva­he­tu­taḥ || 16 || ĀM-VDh 17 astitvaṃ pra­ti­ṣe­dhyenā­vi­nā­bhā­vye­ka­dharmiṇi | vi­śe­ṣa­ṇa­tvā­t sādharmyaṃ yathā bhe­da­vi­va­kṣa­yā || 17 || ĀM-VDh 18 nāstitvaṃ pra­ti­ṣe­dhye­nā­vi­nā­bhā­vy e­ka­dha­rmi­ṇi | viśeṣaṇatvād vaidharmyaṃ ya­thā­'­bhe­da­vi­vakṣayā || 18 || ĀM-VDh 19 vi­dhe­ya­pra­ti­ṣe­dhyā­tmā viśeṣyaḥ śa­bda­go­ca­raḥ | sā­dhya­dha­rmo yathā hetur a­he­tu­ś cāpy a­pe­kṣa­yā || 19 || ĀM-VDh 20 śe­ṣa­bha­ṅgā­ś ca netavyā ya­tho­kta­naya­yo­ga­taḥ | na ca kaścid virodho 'sti munīndra tava śāsane || 20 || ĀM-VDh 21 evaṃ vi­dhi­ni­ṣe­dhā­bhyā­m a­na­va­sthitam a­rtha­kṛ­t | neti cen na yathā kāryaṃ bahiranta­ru­pā­dhi­bhiḥ || 21 || ĀM-VDh 22 dharme dharmenya evārtho dharmiṇo '­na­nta­dha­rma­ṇaḥ | aṅgitve '­nya­ta­mā­ntasya śe­ṣā­ntā­nāṃ ta­da­ṅga­tā || 22 || ĀM-VDh 23 e­kā­ne­ka­vi­ka­lpā­dā­v u­tta­ra­trā­pi yo­ja­ye­t | prakriyāṃ bha­ṅgi­nī­m enāṃ nayair na­ya­vi­śā­ra­daḥ || 23 || ĀM-VDh 24 advaitaikā­nta­pa­kṣe 'pi dṛṣṭo vi­ru­dhya­te | kā­ra­kā­ṇāṃ kri­yā­yā­ś ca naikaṃ svasmāt pra­jā­ya­te || 24 || ĀM-VDh 25 ka­rma­dvai­taṃ pha­la­dvai­taṃ lo­ka­dvai­taṃ ca no bhavet | vi­dyā­'­vi­dyā­dva­yaṃ na syād ba­ndha­mo­kṣa­dva­yaṃ tathā || 25 || ĀM-VDh 26 hetor a­dvai­ta­si­ddhi­ś ced dvaitaṃ syād dhe­tu­sā­dhyayoḥ | hetunā ced vinā siddhir dvaitaṃ vāṅmātrato na kim || 26 || ĀM-VDh 27abadvaitaṃ na vinā dvaitād a­he­tu­r iva hetunā | ĀM-VDh 27cdsaṃjñinaḥ pra­ti­ṣe­dho na pra­ti­ṣe­dhyādṛte kvacit | 27 | ĀM-VDh 28abpṛ­tha­ktvai­kā­nta­pa­kṣe 'pi pṛthaktvād a­pṛ­tha­k tu tau | ĀM-VDh 28cdpṛthaktve na pṛthaktvaṃ syād a­ne­ka­stho hy asau guṇaḥ | 28 | ĀM-VDh 29absaṃtānaḥ sa­mu­dā­ya­ś ca sādharmyaṃ ca ni­ra­ṅku­śaḥ | ĀM-VDh 29cdpre­tya­bhā­va­ś ca tatsarvaṃ na syād e­ka­tva­ni­hna­ve | 29 | ĀM-VDh 30absa­dā­tma­nā ca bhinnaṃ cejjñānaṃ jñeyād dvidhāpy asat | ĀM-VDh 30cdjñā­nā­bhā­ve kathaṃ jñeyaṃ bahir antaś ca te dviṣām | 30 | ĀM-VDh 31absāmānyārthā giro 'nyeṣāṃ viśeṣo nābhi­la­pya­te | ĀM-VDh 31cdsāṃ­mā­nyā­bhā­va­tas teṣāṃ mṛṣaiva sakalā giraḥ | 31 | ĀM-VDh 32abvi­ro­dhā­n nobhayaikātmyaṃ syādvādanyā­ya­vi­dvi­ṣā­m | ĀM-VDh 32cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 32 || ĀM-VDh 33aba­na­pe­kṣe pṛ­tha­ktvai­kye hy avastu dva­ya­he­tu­taḥ | ĀM-VDh 33cdtad evaikyaṃ pṛ­tha­ka­tvaṃ ca svabhedaiḥ sādhanaṃ yathā || 33 || ĀM-VDh 34absatsāmānyāt tu sarvaikyaṃ pṛ­tha­gdra­vyā­di­bhe­da­taḥ | ĀM-VDh 34cdbhe­dā­bhe­da­vi­va­kṣā­yām a­sā­dhā­ra­ṇa­he­tuvat || 34 || ĀM-VDh 35abvivakṣā cā­vi­va­kṣā ca viśeṣye '­na­nta­dha­rmi­ṇi | ĀM-VDh 35cdsato vi­śe­ṣa­ṇa­syā­tra nā­sa­ta­s tais tadarthibhiḥ || 35 || ĀM-VDh 36abpra­mā­ṇa­go­ca­rau santau bhe­dā­bhe­dau na saṃvṛtī | ĀM-VDh 36cdtāv e­ka­trā­vi­ru­ddhau te gu­ṇa­mu­khya­vi­va­kṣa­yā || 36 || ĀM-VDh 37abnityatvai­kā­nta­pakṣe 'pi vikriyā no­pa­pa­dya­te | ĀM-VDh 37cdprāg eva kā­ra­kā­bhā­vaḥ kva pramāṇaṃ kva tatphalam || 37 || ĀM-VDh 38abpra­mā­ṇa­kā­ra­kai­r vyaktaṃ vyaktaṃ cedindriyā­rtha­va­t | ĀM-VDh 38cdte ca nitye vikāryaṃ kiṃ sādhos te śā­sa­nā­dbahiḥ || 38 || ĀM-VDh 39abyadi sat sarvathā kāryaṃ puṃvan no­tpa­ttu­m arhati | ĀM-VDh 39cdpariṇāma­pra­kḷ­pti­ś ca ni­tya­tvai­kā­nta­bā­dhi­nī || 39 || ĀM-VDh 40abpu­ṇya­pā­pa­kri­yā na syāt pre­tya­bhā­vaḥ phalaṃ kutaḥ | ĀM-VDh 40cdba­ndha­mo­kṣau ca teṣāṃ na yeṣāṃ tvaṃ nāsi nāyakaḥ || 40 || ĀM-VDh 41abkṣa­ṇi­kai­kā­nta­pa­kṣe 'pi pre­tya­bhā­vā­dya­saṃ­bha­vaḥ | ĀM-VDh 41cdpratyabhijñā­dya­bhā­vā­n na kāryārambhaḥ kutaḥ phalam || 41 || ĀM-VDh 42abyady asat sarvathā kāryaṃ tan mā jani kha­pu­ṣpa­va­t | ĀM-VDh 42cdmo­pā­dā­na­ni­yāmo bhūn māśvāsaḥ kā­rya­ja­nma­ni | 42 | ĀM-VDh 43abna he­tu­pha­labhā­vā­di­r a­nya­bhā­vā­d ananvayāt | ĀM-VDh 43cdsantānānta­ra­va­n naikaḥ sa­ntā­na­s tadvataḥ pṛthak || 43 || ĀM-VDh 44abanyeṣv ananyaśabdo 'yaṃ saṃ­vṛ­tti­r na mṛṣāṃ katham ? | ĀM-VDh 44cdmukhyārthaḥ saṃ­vṛ­ti­r na syād vinā mukhyān na saṃvṛtiḥ || 44 || ĀM-VDh 45abcatuṣkoṭer vi­ka­lpa­sya sarvā­nte­ṣū­ktya­yo­ga­taḥ | ĀM-VDh 45cdtattvānyatvam avācyaṃ cet tayoḥ saṃtānatadvatoḥ || 45 || ĀM-VDh 46abava­kta­vya­ca­tuṣko­ṭi­vi­ka­lpo 'pi na kathyatām | ĀM-VDh 46cda­sa­rvā­ntam avastu syād a­vi­śe­ṣyavi­śe­ṣa­ṇa­m || 46 || ĀM-VDh 47abdra­vyā­dya­nta­rabhāvena niṣedhaḥ saṃjñinaḥ sataḥ | ĀM-VDh 47cda­sa­dbhe­do na bhāvas tu sthānaṃ vi­dhi­ni­ṣe­dha­yoḥ || 47 || ĀM-VDh 48aba­va­stva­na­bhi­lā­pyaṃ syāt sarvāntaiḥ pa­ri­va­rji­ta­m | ĀM-VDh 48cdvastv e­vā­va­stu­tāṃ yāti prakriyāyā viparyayāt || 48 || ĀM-VDh 49absa­rvā­ntā­ś ced a­va­kta­vyā­s teṣāṃ kiṃ vacanaṃ punaḥ | ĀM-VDh 49cdsaṃ­vṛ­ti­ś cen mṛṣaivaiṣā pa­ra­mā­rtha­vi­pa­rya­yā­t || 49 || ĀM-VDh 50aba­śa­kya­tvād avācyaṃ kim a­bhā­vā­t kim a­bo­dha­taḥ | ĀM-VDh 50cdā­dya­nto­kti­dva­yaṃ na syāt kiṃ vyāje­no­cya­tāṃ sphuṭam || 50 || ĀM-VDh 51abhi­na­stya­na­bhi­sandhātṛ na hi­na­stya­bhi­saṃ­dhimat | ĀM-VDh 51cdbadhyate taddvayāpetaṃ cittaṃ baddhaṃ na mucyate || 51 || ĀM-VDh 52aba­he­tu­ka­tvā­n nāśasya hiṃ­sā­he­tu­r na hiṃsakaḥ | ĀM-VDh 52cdci­tta­saṃ­ta­ti­nā­śa­ś ca mokṣo nā­ṣṭā­ṅga­he­tu­kaḥ || 52 || ĀM-VDh 53abvi­rū­pa­kā­ryā­ra­mbhā­ya yadi he­tu­sa­māgamaḥ | ĀM-VDh 53cdā­śra­yi­bhyām ananyo 'sāv a­vi­śe­ṣād a­yu­kta­va­t || 53 || ĀM-VDh 54abska­ndha­sa­nta­ta­ya­ś caiva saṃ­vṛ­ti­tvā­d a­saṃ­skṛ­tāḥ | ĀM-VDh 54cdsthi­tyu­tpa­tti­vya­yā­s teṣāṃ na syuḥ kha­ra­vi­ṣā­ṇa­va­t || 54 || ĀM-VDh 55abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 55cdavā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 55 || ĀM-VDh 56abnityaṃ tatpra­tya­bhi­jñā­nā­n nākasmāt ta­da­vi­cchidā | ĀM-VDh 56cdkṣaṇikaṃ kālabhedāt te buddhyasaṃcara­do­ṣa­taḥ || 56 || ĀM-VDh 57abna sāmānyātma­no­de­ti na vyeti vyaktam a­nva­yā­t | ĀM-VDh 57cdvye­tyu­de­ti viśeṣāt te sahaikatro­da­yā­di sat || 57 || ĀM-VDh 58abkāryotpādaḥ kṣayo hetor niyamāl lakṣaṇāt pṛthak | ĀM-VDh 58cdna tau jātyādyava­sthā­nā­d anapekṣāḥ kha­pu­ṣpa­va­t || 58 || ĀM-VDh 59abgha­ṭa­mau­lisu­va­rṇā­rthī nā­śo­tpā­da­sthi­ti­ṣv ayam | ĀM-VDh 59cdśo­ka­pra­mo­dam ādhyasthyaṃ jano yāti sa­he­tu­ka­m || 59 || ĀM-VDh 60abpayovrato na dadhyatti na payotti da­dhi­vra­taḥ | ĀM-VDh 60cdagorasavrato nobhe tasmāt tatvaṃ tra­yā­tma­ka­m || 60 || ĀM-VDh 61abkā­rya­kā­ra­ṇa­nā­nātvaṃ gu­ṇa­gu­ṇya­nyatāpi ca | ĀM-VDh 61cdsā­mā­nya­ta­dva­da­nya­tvaṃ cai­kā­nte­na ya­dī­ṣya­te || 61 || ĀM-VDh 62abe­ka­syā­ne­kavṛttir na bhā­gā­bhā­vād bahūni vā | ĀM-VDh 62cdbhā­gi­tvā­d vāsya naikatvaṃ doṣo vṛtter anārhate || 62 || ĀM-VDh 63abde­śa­kā­la­vi­śe­ṣe 'pi syad vṛttir yu­ta­si­ddhavat | ĀM-VDh 63cdsamā­na­de­śa­tā na syān mū­rta­kā­ra­ṇa­kāryayoḥ | 63 | ĀM-VDh 64abāśrayāśra­yi­bhā­vā­n na svātantryaṃ sa­ma­vā­yi­nām | ĀM-VDh 64cdity ayuktaḥ sa saṃbandho na yuktaḥ sa­ma­vā­yi­bhiḥ | 64 | ĀM-VDh 65absāmānyaṃ sa­ma­vā­yaś cāpy ekaikatra sa­mā­pti­taḥ | ĀM-VDh 65cda­nta­re­ṇā­śra­yaṃ na syān nāśo­tpā­di­ṣu ko vidhiḥ || 65 || ĀM-VDh 66absarvathāna­bhi­saṃ­ba­ndhaḥ sā­mā­nya­sa­ma­vāyayoḥ | ĀM-VDh 66cdtābhyām artho na saṃ­ba­ddha­s tāni trīṇi kha­pu­ṣpa­va­t || 66 | ĀM-VDh 67abananya­tai­kā­nte­ṇū­nāṃ saṃghāte 'pi vi­bhā­ga­va­t | ĀM-VDh 67cda­saṃ­ha­tatvaṃ syād bhūtacatuṣkaṃ bhrāntir eva sā | 67 | ĀM-VDh 68abkā­rya­bhrā­nte­r a­ṇu­bhrā­ntiḥ kāryaliṅgaṃ hi kāraṇam | ĀM-VDh 68cdubha­yā­bhā­va­ta­s tatsthaṃ gu­ṇa­jā­tī­ta­ra­c ca na | 68 | ĀM-VDh 69abekatve '­nya­ta­rā­bhā­vaḥ śeṣābhāvo '­vi­nā­bhuvaḥ | ĀM-VDh 69cddvitva­saṃ­khyā­vi­ro­dha­ś ca saṃ­vṛ­tti­ś cen mṛṣaiva sā || 69 || ĀM-VDh 70abvi­ro­dhā­n no­bha­yai­kātmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 70cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 70 || ĀM-VDh 71abdra­vya­pa­ryā­ya­yo­r aikyaṃ tayor a­vya­ti­re­kataḥ | ĀM-VDh 71cdpa­ri­ṇā­ma­vi­śe­ṣā­c ca śa­kti­ma­ccha­kti­bhā­va­taḥ || 71 || ĀM-VDh 72absaṃ­jñā­saṃ­khyā­vi­śe­ṣāc ca svala­kṣa­ṇa­vi­śe­ṣa­taḥ | ĀM-VDh 72cdpra­yo­ja­nādi­bhe­dā­c ca ta­nnā­nā­tvaṃ na sarvathā || 72 || ĀM-VDh 73abyady āpekṣikāsiddhiḥ syān na dvayaṃ vya­va­ti­ṣṭha­te | ĀM-VDh 73cdanā­pe­kṣi­ka­si­ddhau ca na sā­mā­nya­vi­śe­ṣa­tā || 73 || ĀM-VDh 74abvi­ro­dhā­n no­bha­yai­kātmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 74cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate | 74 | ĀM-VDh 75abdha­rma­dha­rmya­vi­nā­bhā­vaḥ sidhyaty a­nyo­nya­vī­kṣa­yā | ĀM-VDh 75cdna svarūpaṃ svato hy etat kā­ra­ka­jñā­pa­kāṅgavat | 75 | ĀM-VDh 76absiddhaṃ ced dhetutaḥ sarvaṃ na pra­tya­kṣā­di­to gatiḥ | ĀM-VDh 76cdsiddhaṃ ced ā­ga­mā­t sarvaṃ vi­ru­ddhā­rtha­ma­tā­ny api | 76 | ĀM-VDh 77abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 77cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate | 77 | ĀM-VDh 78abva­kta­rya­nā­pte yad dhetoḥ sādhyaṃ tad dhe­tu­sā­dhitam | ĀM-VDh 78cdāpte vaktari tadvākyāt sā­dhya­mā­ga­ma­sā­dhi­ta­m | 78 | ĀM-VDh 79abanta­ra­ṅgā­rtha­tai­kā­nte buddhivākyaṃ mṛ­ṣā­khi­la­m | ĀM-VDh 79cdpra­mā­ṇā­bhā­sa­m evātas tat pra­mā­ṇā­dṛ­te katham || 79 || ĀM-VDh 80absā­dhya­sā­dha­na­vi­jña­pte­r yadi vi­jña­pti­mā­tratā | ĀM-VDh 80cdna sādhyaṃ na ca hetuś ca pra­ti­jñā­he­tu­do­ṣa­taḥ | 80 | ĀM-VDh 81abba­hi­ra­ṅgārtha­tai­kā­nte pra­mā­ṇā­bhā­sanihnavāt | ĀM-VDh 81cdsarveṣāṃ kā­rya­si­ddhiḥ syād vi­ru­ddhā­rthā­bhi­dhā­yi­nā­m | 81 | ĀM-VDh 82abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 82cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate | 82 | ĀM-VDh 83abbhā­va­pra­me­yā­pe­kṣā­yāṃ pra­mā­ṇā­bhā­sa­ni­hna­vaḥ | ĀM-VDh 83cdbahiḥ pra­me­yā­pe­kṣā­yāṃ pramāṇaṃ tannibhaṃ ca te | 83 | ĀM-VDh 84abjī­va­śa­bdaḥ sabāhyārthaḥ saṃ­jñā­tvā­d dhetuśabdavat | ĀM-VDh 84cdmāyā­di­bhrā­nti­saṃ­jñāś ca māyādyaiḥ svaiḥ pramo­kti­va­t | 84 | ĀM-VDh 85abbuddhiśabdā­rtha­saṃ­jñā­s tās tistro bu­ddhyā­di­vā­ci­kāḥ | ĀM-VDh 85cdtulyā bu­ddhyā­di­bo­dhāś ca trayas ta­tpra­ti­bi­mba­kāḥ || 85 || ĀM-VDh 86abvaktṛ­śro­tṛ­pra­mā­tṝ­ṇāṃ bo­dha­vā­kya­pra­māḥ pṛthak | ĀM-VDh 86cdbhrāntāv eva pra­mā­bhrā­ntau bāhyārthau tā­dṛ­śe­ta­rau || 86 || ĀM-VDh 87abbu­ddhi­śa­bdapra­mā­ṇa­tvaṃ bāhyārthe sati, nāsati | ĀM-VDh 87cdsa­tyā­nṛ­ta­vya­va­sthai­vaṃ yujyate '­rthā­ptya­nā­pti­ṣu || 87 || ĀM-VDh 88abdaivād evā­rtha­si­ddhi­ś ced daivaṃ pauruṣataḥ katham | ĀM-VDh 88cddai­va­ta­ś ced a­ni­rmo­kṣaḥ pauruṣaṃ niṣphalaṃ bhavet || 88 || ĀM-VDh 89abpau­ru­ṣā­d eva siddhiś cet pauruṣaṃ daivataḥ katham ? | ĀM-VDh 89cdpauruṣāc ced amoghaṃ syāt, sa­rva­prā­ṇi­ṣu pau­ru­ṣa­m || 89 || ĀM-VDh 90abvi­ro­dhā­n no­bha­yai­kātmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 90cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 90 || ĀM-VDh 91aba­bu­ddhi­pū­rvā­pe­kṣā­yā­m i­ṣṭā­ni­ṣṭaṃ sva­dai­va­taḥ | ĀM-VDh 91cdbu­ddhi­pū­rva­vya­pe­kṣā­yā­m i­ṣṭā­ni­ṣṭaṃ sva­pau­ru­ṣā­t || 91 || ĀM-VDh 92abpāpaṃ dhruvaṃ pare duḥkhāt puṇyaṃ ca sukhato yadi | ĀM-VDh 92cda­ce­ta­nā­ka­ṣā­yau ca ba­dhye­yā­tāṃ ni­mi­tta­taḥ || 92 || ĀM-VDh 93abpuṇyaṃ dhruvaṃ svato duḥkhāt pāpaṃ ca sukhato yadi | ĀM-VDh 93cdvī­ta­rā­go munir vidvāṃs tābhyāṃ yu­ñja­yā­n ni­mi­tta­taḥ || 93 || ĀM-VDh 94abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 94cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 94 || ĀM-VDh 95abvi­śu­ddhi­saṃ­kle­śāṅgaṃ cet sva­pa­ra­sthaṃ su­khā­su­kha­m | ĀM-VDh 95cdpu­ṇya­pā­pā­sra­vo yukto na ced vyarthas ta­vā­rha­taḥ || 95 || ĀM-VDh 96abajñānāc ced dhruvo bandho jñe­yā­na­ntyā­n na kevalī | ĀM-VDh 96cdjñā­na­sto­kā­d vi­mo­kṣa­ś ce­da­jñā­nā­d ba­hu­to­nya­thā || 96 || ĀM-VDh 97abvi­ro­dhā­n no­bha­yai­kā­tmyaṃ syā­dvā­da­nyā­ya­vi­dvi­ṣā­m | ĀM-VDh 97cda­vā­cya­tai­kā­nte 'py uktir nā­vā­cya­m iti yujyate || 97 || ĀM-VDh 98aba­jñā­nā­n mohino bandho na jñānād vī­ta­mo­ha­taḥ | ĀM-VDh 98cdjñā­na­sto­kā­c ca mokṣaḥ syād amohān mo­hi­no­nya­thā || 98 || ĀM-VDh 99abkā­mā­di­pra­bha­va­ś citraḥ ka­rma­ba­ndhā­nu­ru­pa­taḥ | ĀM-VDh 99cdtac ca karma svahetubhyo jīvās te śuddhyaśuddhitaḥ || 99 || ĀM-VDh 100abśu­ddhya­śu­ddhī punaḥ śaktī te pā­kyā­pā­kya­śaktivat | ĀM-VDh 100cdsā­dya­nā­dī tayor vyaktī svabhāvo '­ta­rka­go­ca­raḥ || 100 || ĀM-VDh 101abtat tvajñānaṃ pramāṇaṃ te yu­ga­pa­t sa­rva­bhā­sa­na­m | ĀM-VDh 101cdkra­ma­bhā­vi ca yaj jñānaṃ syā­dvā­da­na­ya­saṃ­skṛ­ta­m || 101 || ĀM-VDh 102abupekṣā phalam ādyasya śeṣasyādā­na­hā­na­dhīḥ | ĀM-VDh 102cdpūrvā vā­'­jñā­na­nāśo vā sa­rva­syā­sya sva­go­ca­re || 102 || ĀM-VDh 103abvākyeṣv a­ne­kā­ntadyotī gamyaṃ prati vi­śe­ṣa­ṇam | ĀM-VDh 103cdsyān nipāto '­rtha­yo­gi­tvā­t tava ke­va­li­nām api || 103 || ĀM-VDh 104absyādvādaḥ sa­rva­thai­kā­nta­tyā­gā­t kiṃ­vṛ­tta­ci­dvi­dhiḥ | ĀM-VDh 104cdsa­pta­bha­ṅga­na­yā­pe­kṣo he­yā­de­ya­vi­śe­ṣa­kaḥ || 104 || ĀM-VDh 105absyā­dvā­da­ke­va­la­jñā­ne sa­rva­ta­ttva­pra­kā­śa­ne | ĀM-VDh 105cdbhedaḥ sā­kṣā­da­sā­kṣāc ca hy a­va­stva­nya­tamaṃ bhavet || 105 || ĀM-VDh 106absadha­rma­ṇai­va sādhyasya sā­dha­rmyā­d a­vi­ro­dha­taḥ | ĀM-VDh 106cdsyā­dvā­da­pra­vibha­ktā­rtha­vi­śe­ṣa­vya­ñja­ko nayaḥ || 106 || ĀM-VDh 107abna­yo­pa­na­yai­kā­ntā­nāṃ trikālānāṃ sa­mu­cca­yaḥ | ĀM-VDh 107cda­vi­bhrā­ḍbhā­va­saṃ­ba­ndho dravyam ekam a­ne­ka­dhā || 107 || ĀM-VDh 108abmithyāsamūho mithyā cen na mi­thyai­kā­nta­tā­sti naḥ | ĀM-VDh 108cdni­ra­pe­kṣā nayā mithyā sāpekṣā vastu terthakṛt || 108 || ĀM-VDh 109abni­ya­mya­te 'rtho vākyena vidhinā vā­ra­ṇe­na vā | ĀM-VDh 109cdta­thā­nya­thā ca so 'vaśyam a­vi­śe­ṣya­tva­m anyathā || 109 || ĀM-VDh 110abta­da­ta­dva­stu­vāg eṣā tad evety anuśāsatī | ĀM-VDh 110cdna satyā syān mṛ­ṣā­vā­kyaiḥ kathaṃ ta­ttvā­rtha­de­śa­nā || 110 || ĀM-VDh 111abvāksvabhāvo '­nya­vā­gartha­pra­ti­ṣe­dha­ni­ra­ṅku­śaḥ | ĀM-VDh 111cdāha ca svārthasāmānyaṃ tādṛg vācyaṃ kha­pu­ṣpa­va­t || 111 || ĀM-VDh 112absā­mā­nya­vā­g viśeṣe cen na śabdārtho mṛṣā hi sā | ĀM-VDh 112cda­bhi­pre­ta­vi­śe­ṣā­pteḥ syātkāraḥ sa­tya­lā­ñcha­naḥ || 112 || ĀM-VDh 113abvidheyam īpsitārthāṅgaṃ pra­ti­ṣe­dhyāvirodhi yat | ĀM-VDh 113cdtathai­vā­de­ya­he­ya­tva­m iti syā­dvā­da­saṃ­sthi­tiḥ || 113 || ĀM-VDh 114abi­tī­ya­m ā­pta­mī­māṃ­sā vihitā hitam icchatām | ĀM-VDh 114cdsa­mya­gmi­thyo­pa­de­śā­rtha­vi­śe­ṣa­pra­ti­pa­tta­ye || 114 ||