Vidyānandin's Patraparīkṣā Plain text of Gajādharāl's 1913 edition Digital textresource created by H. Trikha Published within the Digital Corpus of Vidyānandin's Works at November 17, 2025 Sources: Print edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913. Digitized print edition: dcv/Patraparīkṣā/PaP-GL-p PaP-GL 01,01 śrīparamātmane namaḥ | PaP-GL 01,02 sanātanajainagraṃthamālā | PaP-GL 01,03 2 PaP-GL 01,04 syādvādavidyāpatiśrīvidyānaṃdasvāmiviracitā PaP-GL 01,05 patraparīkṣāśrīvarddhamānam ānutya syādvādanyāyanāyakaṃ | prabuddhāśeṣatattvārthaṃ patravākyaṃ vicāryate || 1 || kasmāt punaḥ śrīvarddhamānam arhaṃtaṃ bhagavaṃ taṃ syādvādanyāyanāyakaṃ prakarṣeṇa sākṣādbuddhāśeṣadravyaparyāyātmajīvā- PaP-GL 01,06 dipadārtham evānutya patravākyam ācāryaparaṃparayā vicarat vicāryate | nanv akṣapādādyekāṃtavādinām anyatamam ity atrocyate | naikāṃtavādināṃ patravākyaṃ saṃbhavadarthakaṃ | tattattvādhigamopāyaprakāśarahitatvataḥ || 1 || yat tu saṃbhavadarthātmā na tat tādṛkṣam īkṣitaṃ | yathā syādvādabhṛdvākyaṃ tadṛkvedaṃ na tat tathā || 2 || nanv akṣapādādīnāṃ patravākyaṃ tāvan nety ayuktaṃ tasya prasiddhāvayavatvena prasiddhatvāt devadattādivākyavat PaP-GL 01,07 nāpi tadasaṃbhavadarthakaṃ sveṣṭasyārthasya sādhakatvāt | na cā'sādhugūḍhapadaprāyam api patram āsajyate sādhugūḍhapadaprā- PaP-GL 01,08 yasyaiva nirākulasya tasya tair āveditatvāt | tad ucyate — prasiddhāvayavaṃ vākyaṃ sveṣṭasyārthasya sādhakaṃ | sādhugūḍhapadaprāyaṃ patram āhur anākulaṃ || 1 || nīlādayaḥ saṃti yeṣāṃ te nīlādayaḥ kaṃbalādaya guṇavacanebhyo matvarthīyasyābhāvaprasiddher upacaritopacārād śrotrapathaprasthāyino hi śabdā- tmakasya padasamudāyaviśeṣarūpasya lipyām upacāraḥ tatra tasya janair āropyamāṇatvāt lipyupacaritavākyasyāpi PaP-GL 02,01 PaP-GL 09,01 PaP-GL 10,01 PaP-GL 11,01 PaP-GL 12,01 itiśrīsyādvādapatividyānaṃdasvāmiviracitā PaP-GL 12,02 patraparīkṣā samāptā | PaP-GL 12,03 śubhaṃ bhūyāt